<2. Name of the book : “Bhasa-Nataka-Chakram”>  पञ्चरात्रम् पञ्चरात्रस्य नाटकीय-भूमिका दूर्योधनः---<कुरु-राजः>_T6। भीष्मः---<दुर्योधन-आदीनां>_Bs6 पितामहः। द्रोणः---<दुर्योधन-आदीनां>_Bs6 धनुराचार्यः। कर्णः---<अङ्ग-ईश्वरः>_T6+ दुर्योधनस्य सखा। शकुनिः---दुर्योधनस्य मातुलः। भटः---दुर्योधनस्य भृत्यः। वृद्धगोपालकः---विराटस्य <<गो-कुल>_T6-अध्यक्षः>_T6। गोमित्रकः---कश्चित्+ <गो-पालः>_T6। राजा---<<मत्स्य-देश>_km-अधिपतिः>_T6+<विराट-नामन्>_Km। भगवान्---<ब्राह्मण-व्यञ्जनः>_km+ युधिष्ठिरः। भीमसेनः---<धर्म-पुत्रस्य>_T6+अनुजः। अर्जुनः---तथा बृहन्नला---अर्जुनः <<स्त्री-रूप>_T6धरः>_U। अभिमन्युः---अर्जुनस्य पुत्रः। उत्तरः---विराटस्य पुत्रः। सूतः---विराटस्य+अभिमन्योः+च सारथिः। काञ्चुकीयः, सूतः, भटः---विराटस्य <परि-जनः>Tp पञ्चरात्रम् (<नान्दि-अन्ते>_T6 ततः प्र-विशति सूत्रधारः सूत्रधारः--- द्रोणः <<<पृथिवी-<अर्जुन-भीम>_Di>_T6दूतः>_T6+ यः <कर्ण-धारः>_T2 <शकुनी-ईश्वरस्य>_T6। दुर्योधनः+ <<भीष्म<युधि-ष्ठिरः>_T7>_T7? सः+ पायात्+ विराट्+उत्तरगः+अभिमन्युः ॥ 1 ॥ (परि-क्रम्य) एवम्+आर्यमिश्रान् वि-ज्ञापयामि। अये किम्+नु खलु मयि विज्ञापनव्यग्रे शब्दः+ इव श्रूयते। अङ्ग! पश्यामि। (नेपथ्ये) अहो <कुरु-राजस्य>_T6 <यज्ञ-समृद्धिः>T6। सर्वैः+अन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु। यज्ञः+ दुर्योधनस्य+एषः+ <कुरु-राजस्य>_T6 वर्तते ॥ 2 ॥ (निष्क्रान्तः।) इति स्थापना। अथ विष्कम्भकः (ततः प्रविशन्ति <ब्राह्म-अणाः>_U+त्रयः।) सर्वे---अहो! <कुरु-राजस्य>_T6 <यज्ञ-समृद्धिः>_T6। प्रथमः---इह हि, <द्विज_उच्छिष्टैः>_T6+अन्नैः <प्रकुसुमित-आकाशाः>_K1+ इव दिशः+ <हविः+धूमैः>T6_ सर्वे <<हृत<कुसुम-गन्धाः>_T6>_Bs3+<तरु-गणाः>_T6। मृगैः+तुल्याः+ व्याघ्राः+ <<वध-निभृत>_T3सिंहाः>_K1+च गिरयः+ नृपे दीक्षां प्राप्ते जगत्+अपि समं दीक्षितम्+इव ॥ 3 ॥ द्वितीयः---सम्यक्+ भवान्+आह। तृप्तः+अग्निः+हविषा+<<अमर-उत्तम>_T7मुखं>_T6 तृप्ताः+ <<द्वि-ज>_U-इन्द्राः>_T6+ धनैः+तृप्ताः <पक्षि-गणाः>_T6+च <<गो-गण>_T6युताः>_T3+ते ते नराः सर्वशः। हृष्टं सम्प्रति सर्वतः+ जगत्+इदं गर्जत्+नृपे सद्गुणैः+एवं लोकम्+उत्-आरुरोह सकलं <देव-आलयं>_T6 <तत्-गुणैः>_T6 ॥ 4 ॥ तृतीयः---इमे+अत्रभवन्तः+ द्विजातयः, राज्ञां <<<वेष्टन-पट्ट>_T6घृष्ट>_T3चरणाः>_Bs6 <<श्लाघ्य<प्रभूत-श्रवाः>_k1>_Bs6+ वार्द्धक्ये+अपि+<अभिवर्धमान-नियमाः>_Bs6 <स्वाध्याय-शूरैः>_T7+मुखैः। विप्राः+ यान्ति <<वयः- प्रकर्ष>_T6-शिथिलाः>_T3+ <यष्टि<<त्रि-पाद>_K1>-क्रमाः>_T3>_Bv <<<शिष्य-स्कन्ध>_T6निवेशिता>_T7<अञ्चित-कराः>_K1>_Bs6+ जीर्णाः+ <गज-इन्द्राः>_t6+ इव ॥ 5 ॥ सर्वे--भो भो माणवकाः! भो भो माणवकाः! अनवसिते+<अवभृथ-स्नाने>_T6 न खलु तावत्+अग्निः+उत्-स्रष्टव्यः+ भवद्भिः। प्रथमः---हा धिक्+, दर्शितम्+एव तावत्+ <वटु-चापलम्>_T6। एषा <<दीप्त-<एक-यूपा>_K1>_Bs6 <<कनक-मय>_Km-भुजा>_Bs6+इव+आभाति वसुधा <चैत्य-अग्निः>_T6+<लौकिक-अग्निं>_K1 द्विजः+ इव वृषलं पार्श्वे न सहते। न+अति-अर्थं <प्लुष्ट-पृष्ठा>_Bs6 <<हरित-कुश>_K1तया>_U वेदी परि-वृता प्राग्वंशं च+एषः+ धूमः+ गजः+ इव नलिनीं फुल्लां प्र-विशति ॥ 6 ॥ द्वितीयः---एवम्+एतत्+, अग्निः+<अग्नि-भयात्>_T5+एषः+ भीतैः+निर्-वास्यते द्विजैः। कुले <व्युत्क्रान्त-चारित्रे>_BS3 ज्ञातिः+<ज्ञाति-भयात्>_T5+इव ॥ 7 ॥DONE 17.07.08 तृतीयः--- शकटी च <घृत-आपूर्णा>_T3 सिच्यमाना+अपि वारिणा। नारी+इव+<उपरत-अपत्या>_Bs6 <बाल-स्नेहेन>_Km दह्यते ॥ 8 ॥ प्रथमः---सम्यक्+ भवान्+आह। एतां <चक्र-धरस्य>_Km <धर्म-शकटीं>_T6 दग्धुं सम्-अभ्युद्यतः+ दर्भे शुष्यति <<नील-शाद्वल>-K1तया>_U? वह्निः शनैः+वामनः। वातेन+आकुलितः <शिखा-परिगतः>_T3+चक्रं क्रमेण+आगतः+ <<<नेमी-मण्डल>_T6मण्डलीकृत>_T3वपुः>_Bs6 <सूर्यायते>_naamadhaatu? पावकः ॥ 9 ॥ द्वितायः--- इदम्+अपरं पश्यतां भवन्तौ, <वल्मीक-मूलात्>_T6+दहनेन भीताः+<तत्-कोटरैः>_T6 पञ्च समं भुजङ्गाः। समं वि-पन्नस्य नरस्य देहात्+विनिःसृताः पञ्च यथा+इन्द्रियाणि ॥ 10 ॥ तृतीयः---इदम्+अपरं पश्यतां भवन्तौ, दह्यमानस्य वृक्षस्य <सा-अनिलेन>_BvS <मख-अग्निना>_T6। <<<कोटर-अन्तर>_T6देह>_Kmस्थाः>_T7 खगाः प्राणाः+ इव+उद्गताः ॥ 11 ॥ प्रथमः---एवम्+एतत्, शुष्केण+एकेन वृक्षेण वनं <पुष्पित-पादपम्>_K1। कुलं <चारित्र-हीनेन>_T3 पुरुषेण+इव दह्यते ॥ 12 ॥ द्वितीयः एते <वात-उद्धताः>_T3+ वंशाः+ दह्यमानाः+ <मख-अग्निना>_T6 । बाग्यानि+इव मनुष्याणाम्+उत्-नमन्ति नमन्ति च ।। तृतीयः सम्यक्+ भवान्+आह .... लतया सक्तया स्कन्धे शुष्कया वेष्टितः+तरुः। निविष्टः+ <दुष्-कुले>_T6 साधुः+ <स्त्री-दोषेण>_T6+इव दह्यते ।। प्रथमः .... इदम्+अपरं पश्यतां भवन्तौ .. वनं <स<वृक्ष-क्षुप-गुल्म>_Di>म्>_BvS+एतत् <प्र-कामम्>_Tp+अाहारम्+इव+उप-भुज्य। <कुश-अनुसारेण>_T2 हुताशनः+असौ नदीम्+उप-स्प्रष्टुम्+इव+अवतीर्णः ॥ 13 ॥ द्वितीयः---एषः एषः, गतः+ वृक्षात्+वृक्षं <<वितत<कुश-चीरेण>_T6>-K1 दहनः कदल्याः+ विप्लुष्टं पतति परिणामात्+इव फलम्। असौ च+अग्रे तालः+ <मधुपटल-चक्रेण>_U? महता चिरं मूले दग्धः परशुः+इव रुद्रस्य पतति ॥ 14 ॥ तृतीयः--हन्त <<सत्-पुरुष>_K1रोषः>_T6+ इव प्रशान्तः+ भगवान् हुताशनः। एतत्+अग्नेः+बलं नष्टम्+इन्धनानां परिक्षयात्। <दान-शक्तिः>_T6+इव+अार्यस्य विभवानां परिक्षयात् ॥ 15 ॥ प्रथमः--- <स्रुक्-भाण्डम्>_Ds+अरणीं दर्भान्+उप-भुङ्क्ते हुताशनः। व्यसनित्वात्+नरः क्षीणः परिच्छदम्+इव+अात्मनः ॥ 16 ॥ द्वितीयः--- <अवनत-विटपः>_K1+ <नदी-पलाशः>_T6 <पवन-वशात्>_T6+<<चलित<<एक-पर्ण>_K1हस्तः>_U>_Bs6। <<<दव-दहन>_T6विपन्न>_T3जीवितानाम्>_Bs6+उदकम्+इव+एषः+ करोति पादपानाम् ॥ 17 ॥ तृतीयः---तत्+अागम्यताम्। वयम्+अपि तावत्+उप-स्पृशामः। उभौ---बाढम्। (सर्वे उपस्पृश्य) प्रथमः---अये। अयम्+अत्रभवता <कुरु-राजः>_T6+ दुर्योधनः+ <<भीष्म-द्रोण>_Diपुरःसरः>_T3 <सर्व-राजमण्डलेन>_K1+अनु-गम्यमानः+ इतः+ एव+अभि-वर्तते इमे हि, यज्ञेन भोजय महीं जय विक्रमेण रोषं परित्यज, भव <स्व-जने>_T6 दयावान्। इत्येवम्+<अागतकथा-मधुरं>_T3 ब्रुवन्तः कुर्वन्ति <पाण्डव-परिग्रहम्>_T6+एव पौराः ॥ 18 ॥ तत्+अागम्यताम्। वयम्+अपि तावत् <कुरु-राजं>_T6 सम्भावयामः। उभौ---बाढम्। DONE 20-07-08 3;30 PM TO5;OOPM सर्वे---जयतु भवान् जयतु। (निष्क्रान्ताः सर्वे।) इति विष्कम्भकः। अथ प्रथमः+अङ्कः (ततः प्रविशतः+ <भीष्म-द्रोणौ>_Di।) द्रोणः---धर्मम्+आलम्बमानेन दुर्योधनेन+अहम्+एव+अनुगृहीतः+ नाम। कुतः, अतीत्य बन्धून्+अवलंघ्य मित्राणि+आचार्यम्+अागच्छति <शिष्य-दोषः>_T6। बालं हि+अपत्यं गुरवे प्रदातुः+न+एव+अपराधः+अस्ति पितुः+न मातुः ॥ 19 ॥ भीष्मः---एषः+ दुर्योधनः, अवाप्य <रूप्य-ग्रहणात्>_T6 समुच्छ्रयं <रण-प्रियत्वात्>_T7+अयशः+ निपीतवान्। निषेव्य धर्मं सु-कृतस्य भाजनं सः+ एव रुपेण चिरस्य शोभते ॥ 20 ॥ (ततः प्रविशति दुर्योधनः कर्णः शकुनिः+च।) दुर्योधनः---<कृत-श्रद्धः>_Bs3+ हि+आत्मा वहति परि-तोषं <गुरु-जनः>_K1+ जगत्+ विश्वस्तं मे निवसति गुणः+ नष्टम्+अयशः। मृतैः प्राप्यः स्वर्गः+ यत्+इह कथयति+एतत्+अनृतं परोक्षः+ न स्वर्गः+ <बहु-गुणम्>_Bs7+इह+एव+एषः फलति ॥ 21 ॥ कर्णः---गान्धारीमातः! न्यायेन+आगतम्+अर्थम्+अति-सृजता न्याय्यम्+एव भवता कृतम्। कुतः, <बाण-अधीना>_T6 क्षत्रियाणां समृद्धिः <पुत्र-अपेक्षी>_T2 वञ्चते सन्निधाता। <विप्र-उत्सङ्गे>_T6 वित्तम्+अावर्ज्य सर्वं राज्ञा देयं चापमात्रं सुतेभ्यः ॥ 22 ॥ शकुनिः---सम्यक्+आह <गङ्ग-उपस्पर्शनात्>_T6+<<धौत<कल्मष-अङ्गः>_K1>_Bs6+<अङ्ग-राजः>_Km। कर्णः-- done 21;07;08 7;45pm to 8,45 pm <इक्ष्वाकु-शर्य्याति-ययाति-राम-मान्धातृ-नाभाग-नृग-अम्बरीषाः>_Di। एते <स-कोशाः>_BvS पुरुषाः <स-राष्ट्राः>_BvS+ नष्टाः शरीरैः क्रतुभिः+धरन्ते ॥ 23 ॥ सर्वे---गान्धारीमातः! <यज्ञ-समाप्त्या>_T6 दिष्ट्या भवान् वर्धते। दुर्योधनः---अनुगृहीतः+अस्मि। भो आचार्य! अभि-वादये। द्रोणः---एहि+एहि पुत्र! अयम्+अक्रमः। दुर्योधनः ... अथ कः क्रमः। द्रोणः---किं न पश्यति भवान्, दैवतं <मानुषीभूतम्>_?+एषः+ तावत्+नमस्यताम्। <अन्याय-आचरणं>_T6 मन्ये भीष्मम्+उत्-क्रम्य वन्दितुम् ॥ 24 ॥ भीष्मः---मा मा भवान्+एवम्। बहुभिः कारणैः+अप-कृष्टः+अहं भवतः। कुतः, अहं हि मात्रा जनितः+ भवान् स्वयं मम+आयुधं वृत्तिः+अपह्नवः+तव। द्विजः+ भवान् <<क्षत्रिय-वंश>_T6जाः>_T7+ वयं गुरुः+भवान् <शिष्य-महत्तराः>_T7+ वयम् ॥ 25 ॥ द्रोणः---न+उत्सहन्ते <महान्-आत्मानः>_Bs6+ हि+आत्मानम्+अप-स्तोतुम्। एहि पुत्र! अभिवादयस्व माम्। दुर्योधनः---आचार्य! अभिवादये। द्रोणः---एहि+एहि पुत्र! एवम्+एव+<अवभृथ-स्नानेषु>_T6 खेदम्+अवाप्नुहि। दुर्योधनः---अनुगृहीतः+अस्मि। पितामह! अभिवादये। भीष्मः---एहि+एहि पौत्र! एवम्+एव ते <बुद्धि-प्रशमनं>_T6 भवतु। दुर्योधनः---अनु-गृहीतः+अस्मि। मातुल! अभिवादये। शकुनिः---वत्स! एवम्+एव क्रतून् सर्वान् सम-आनीय+<आप्त-दक्षिणान्>_Bs3। राजसूये नृपान् जित्वा <जरा-सन्धः>_U+ इव+अानय ॥ 26 ॥ द्रोणः---अहो! आशीर्वचने+अपि शकुनिः+उद्योगं जनयति। अहो! <प्रिय-विरोधः>_T6 खलु+अयं <क्षत्रिय-कुमारः>T6। दुर्योधनः---वयस्य कर्ण! <<गुरुजन-प्रणाम>_T6अवसाने>T6 <प्राप्त-क्रमम्>_Bs3+उपभुज्यतां <वयस्य-विस्रम्भः>_T6। कर्णः---गान्धारीमातः! <क्रतु-व्रतैः>_T6+ते <तनु-गात्रम्>_k1+एतत् सोढुं बलं शक्ष्यसि पीडयानि। अन्तः+तु+अनामन्त्र्य न घर्षयामि <राजर्षि-धीरात्>_K1+ वचनात्+ भयं मे ॥ 27 ॥ दुर्योधनः---एवम्+एव ते बुद्धिः+अस्तु। द्रोणः--- पुत्र दुर्योधन! एषः+ <<महेन्द्र<प्रिय-सखः>_K1>_T6+ भीष्मकः+ नाम भवन्तं सभाजयति। दुर्योधनः---स्वागतम्+अार्याय। अभिवादये। भीष्मः---पौत्र दुर्योधन! एषः+ <दक्षिणापथ-परिघभूतः>_T6+ भूरिश्रवाः+ नाम भवन्तं सभाजयिष्यति। दुर्योधनः---स्वागतम्+अार्याय। द्रोणः--पुत्र दुर्योधन! भवतः+ यज्ञं सभाजयता वासुभद्रेण प्रेषितः+अभिमन्युः+भवन्तं सभाजयति। शकुनिः--- वत्स दुर्योधन! एषः+ <जरासन्ध-पुत्रः>_T6 सहदेवः+ भवन्तम्+अभिवादयति। दुर्योधनः---एहि+एहि वत्स! <<पितृ-सदृश>_T3पराक्रमः>_Bs6+ भव। सर्वे---एतत् सर्वं <राज-मण्डलं>_T6 भवन्तं सभाजयति। दुर्योधनः---अनुगृहीतः+अस्मि। भोः! किम्+नु खलु समागते <<सर्व<राज-मण्डले>_T6>_K1 विराटः+ न+आगच्छति। शकुनिः---प्रेषितः+अस्य मया दूतः, शङ्के पथि वर्तते+ इति। दुर्योधनः---भो आचार्य! धर्मे धनुषि च+आचार्य! प्रति-गृह्यतां दक्षिणा। द्रोणः---दक्षिणा+इति। भवतु भवतु। व्यपश्रयिष्ये तावत् भवन्तम्। दुर्योधनः---कथम्+अाचार्यः+अपि व्यपश्रयिष्यते। भीष्मः---भोः! किम्+नु खलु प्रयोजनं, यदा-- पीतः सोमः+ <बाल्य-दत्तः>_T7+ नियोगात्+<छत्र-च्छाया>_T6 सेव्यते ख्यातिः+अस्ति। किं तत्+ द्रव्यं किं फलं कः+ विशेषः <क्षत्र-आचार्यः>_T6+ यत्र विप्रः+ दरिद्रः ॥ 28 ॥ दुर्योधनः---आज्ञापयतु भवान् किम्+इच्छति। किम्+अनु-तिष्ठामि. द्रोणः---पुत्र दुर्योधन! कथयामि। दुर्योधनः---किम्+इदानीं भवता विचार्यते, <प्राण-अधिकः>_T5+अस्मि भवता च <कृतो_उपदेशः>_Bs4 शूरेषु यामि गणनां <कृत_साहसः>_Bs3+अस्मि। स्वच्छन्दतः+ वद किम्+इच्छसि किं ददानि हस्ते स्थिता मम गदा भवतः+च सर्वम् ॥ 29 ॥ द्रोणः---पुत्र! ब्रवीमि खलु तावत्। <बाष्प-वेगः>_T6+तु मां बाधते। सर्वे---कथम्+अाचार्यः+अपि बाष्पम्+उत्-स्रुजति। भीष्मः---पौत्र दुर्योधन! <अ-फलः>_Tn+ते परिश्रमः। दुर्योधनः---कः+अत्र। (प्रविश्य) भटः ... जयतु <महा-राजः>_K1। दुर्योधनः---आपः+तावत्। भटः---यत्+अाज्ञापयति <महा-राजः>_K1। (निष्क्राम्य प्रविश्य) जयतु <महा-राजः>_K1। इमाः+ आपः। दूर्योधनः ... आनय।(कलशं गृहीत्वा) भो आचार्य! <अश्रु-पात>_T6उच्छिष्टस्य>_T3 क्रियतां शौचम्। द्रोणः---भवतु भवतु। मम <कार्य-क्रिया>_T6+एव <मुख-उदकम्>_T6+अस्तु। दुर्योधनः---हा धिक्, यदि विमृशसि <<पूर्व<जिह्मतां>_U>_K1 मे यदि च समर्थयसे न दास्यति+इति। <<शर-शत>_T6कठिनं>_T3 प्रयच्छ हस्तं सलिलम्+इदं करणं प्रतिग्रहाणाम् ॥ 30 ॥ द्रोणः---हन्त लब्धः+ मे <हृदय_विश्वासः>_T7। पुत्र! श्रूयतां, येषां गतिः क्व+अपि <निर्-आश्रयाणां>_Bs6 संवत्सरैः+द्वादशभिः+न दृष्टा। त्वं पाण्डवानां कुरु सं-विभागम्+एषा च भिक्षा मम दक्षिणा च ॥ 31 ॥ शकुनिः---(<सो-द्वेगम्>_BvS) मा तावत्+ भोः! उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे। यत्+अप्रस्तुतम्+उत्पाद्य युक्ता+इयं <धर्म-वञ्चना>_T6 ॥ 32 ॥ द्रोणः---कथं <धर्म-वञ्चना>_T6+इति। मा तावत्+। भो <<गान्धार-विषय>_T6विस्मित>_T3! शकुने ! त्वत्+<अनार्य-भावात्>_T6 <सर्व-लोकम्>_K1+<अना-आर्यम्>_Tn+इति मन्यसे। हन्त भोः भातॄणां पैतृकं राज्यं दीयताम्+इति वञ्चना। किं परं याचितैः+दत्तं बलात्कारेण तैः+हृतम् ॥ 33 ॥ सर्वे---कथं बलात्कारेण नाम.done 22.07.08 4.55 pm to 6;40 pm भीष्मः-- पौत्र दुर्योधन! <<अवभृथ-स्नान>_T6मात्रम्>_U??+एव खलु तावत्। <मित्र-मुखस्य>_Bs6 शत्रोः शकुनेः+वचनं न श्रोतव्यम्। पश्य पौत्र! यत् पाण्डवाः+ <<<द्रुपद_राज>_Kmसुता>_T6सहायाः>_Bs6 <<कान्तार-रेणु>_T6परुषाः>T3 पृथिवीं भ्रमन्ति। यत् त्वं च तेषु विमुखः+त्वयि ते च वामाः+तत् सर्वम्+एव शकुनेः <परुष-अवलेपः>_T6 ॥ 34 ॥ दुर्योधन---भवतु, एवं तावत्+अाचार्य! पृच्छामि। द्रोणः---पुत्र! कथय। दुर्योधनः--- यत् पुरा ते <सभा-मध्ये>_T6 राज्ये माने च धर्षिताः। <बलात्कार-समर्थैः>_T7+तैः किं रोषः+ धारितः+तदा ॥ 35 ॥ द्रोणः---अत्र+इदानीं <धर्म-च्छलेन>_T6 वञ्चितः+ <<द्यूत-आश्रय>_T6वृत्तिः>_Bs6+युधिष्टिरः प्रष्टव्यः, येन भीमः <सभा_स्तम्भं>_T6 तोलयन्+एव वारितः। यदि+एकस्मिन् विमुक्तः स्यात्+न+अस्मान्+शकुनिः+आक्षिपेत् ॥ 36 ॥ भीष्मः---अन्यत् प्रस्तुतम्+अन्यत्+अापतितम्। भो आचार्य! कार्यम्+अत्र <गुरु-तरं>_Km, न कलहः। द्रोणः---मा+अत्र कर्दनं कार्यम्, कलहः+ एव भवतु। भीष्मः---प्रसीदतु+आचार्यः। पश्य पौत्र! ये दुर्बलाः+च कृपणाः+च <निर-आश्रयाः>_Bs6+च त्वत्तः+च साम मृगयन्ति न गर्वयन्ति। ज्येष्ठः+ भवान् प्रणयिनः+त्वयि ते कुटुम्बे तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ 37 ॥ शकुनिः---वर्तयन्तु वर्तयन्तु. कर्णः---भो आचार्य! अलम्+अमर्षेण। दुर्योधनः+ हि नाम, हितम्+अपि परुषार्थं रुष्यति श्राव्यमाणः+ <<वर<पुरुष-विशेषं>_T7>K1 न+इच्छति स्तूयमानम्। गतम्+इदम्+अवसानं रक्ष्यतां <शिष्य-कार्यं>_T6 गजः+ इव <बहु-दोषः>_Bs7+ मार्दवेन+एव वाह्यः ॥ 38 ॥ द्रोणः---वत्स कर्ण! तेजस्वि ब्राह्मण्यम्। काले सम्बोधितः+अस्मि। एषः+अहं <भव-च्छन्दम्>_T6+अनुवर्ते। पुत्र दुर्योधन! अहं तव प्रभावी ननु। भीष्मः---एषः+ इदानीं मार्गेण+आरब्धः। सान्त्वं हि नाम <दुर्-विनीतानाम्>_Bs6+अौषधम्। दुर्योधनः---न मम+एव, कुलस्य+अपि मे भवान् प्रभुः। द्रोणः---एतत् तव+एव युक्तम्। तत् पुत्र! त्वं वञ्च्यसे यदि मया न तव+अत्र दोषः+त्वां पीडयामि यदि वा+अस्तु तव+एव लाभः। भेदाः <परस्पर-गताः>_T2+ हि <महा-कुलानां>_Bs6 <<धर्म_अधिकार>_Bs6वचनेषु>_T6 शमीभवन्ति ॥ 39 ॥ दुर्योधनः---तेन हि समर्थयितुम्+इच्छामि। द्रोणः---पुत्र! केन समर्थयितुम्+इच्छसि। भीष्मेण कर्णेन कृपेण केन किं <सिन्धु_राजेन>_U? जयद्रथेन। किं द्रौणिना+अहो विदुरेण सार्धं पित्रा <स्व-मात्रा>_T6 वद पुत्र! केन ॥ 40 ॥ दुर्योधनः---न हि न हि, मातुलेन। द्रोणः---किं शकुनिना?।(स्वगतम्) हन्त विपन्नं कार्यम्। दुर्योधनः---मातुल! इतः+तावत्। वयस्य कर्ण! इतः+तावत्। द्रोणः---(<आत्म-गतम्>_T7) भवतु, एवं तावत् करिष्ये।(प्रकाशम्) वत्स <गान्धार-राज>_Km?! इतः+तावत्। शकुनिः---अयम्+अस्मि। द्रोणः---वत्स! <क्रोध-प्रायं>_U? वयः+ जीर्णं क्षन्तव्यं <वटु-चापलम्>_T6। अस्य रूक्षस्य वचसः परिष्वङ्गः <शमी-क्रिया>_T6 ॥ 41 ॥ भीष्मः---(आत्मगतम्) एषः+ शिष्यस्य वात्सल्यात्+शकुनिं याचते गुरुः। एवं सान्त्वीकृतः+ हि+एषः+ न+एव मुञ्चति जिह्मताम्? ॥ 42 ॥ शकुनिः---(आत्मगतम्) अहो शठः खलु+अाचार्यः, <<स्व-कार्य>_T6लोभात्>_T7+मां सान्त्वयति। (सर्वे परि-क्रम्य+उप-विशन्ति।) दुर्योधनः---मातुल! पाण्डवानां <राज्य_अर्धं>_T6 प्रति कः+ निश्चयः? शकुनिः---न दातव्यम्+इति मे निश्चयः। दुर्योधनः---दातव्यम्+इति वक्तुम्+अर्हति मातुलः शकुनिः---यदि दातव्ये राज्ये किम्+अस्माभिः सह मन्त्रयसे। ननु सर्वम्+एव प्रदीयताम्। दुर्योधनः---वयस्य <अङ्ग-राज>_Km! भवान्+इदानीं न किञ्चित्+अाह। कर्णः---इदानीं किम्+अभिदास्यामि, रामेण भुक्तां परिपालितां च <सुभ्रातृ-तां>_Km न प्रतिषेधयामि। <क्षमा_अक्षमत्वे>_Di तु भवान् प्रमाणं <सङ्ग्राम-कालेषु>_T6 वयं सहायाः ॥ 43 ॥ दुर्योधनः---मातुल! <बलवत्प्रत्यमित्रः>?+अनुपजीव्यः+च कश्चित् <कु-देशः>_K1+चिन्त्यताम्! तत्र वसेयुः पाण्डवाः। शकुनिः---हन्त भोः! शून्यम्+इति+अभिधास्यामि कः पार्थात्+ बलवत्तरः। ऊषरेषु+अपि सस्यं स्यात् यत्र राजा युधिष्ठिरः ॥ 44 ॥ दुर्योधनः---अथ+इदानीम्--DONE 24.7.08 5,50 TO 7;20Pm <<गुरु-कर>_T6तलमध्ये>_T6 तोयम्+अावर्जितं मे श्रुतम्+इह <कुल-वृद्धैः3>_T7+यत् प्र-माणं पृथिव्याम्। तत्+इदम्+अपनयः+ वा वञ्चना वा यथा वा भवतु नृप! जलं तत् सत्यम्+इच्छामि कर्तुम् ॥ 45 ॥ शकुनिः---<अनृत-वचनात्>_K1+मोचयितव्यः+ भवान् ननु। दुर्योधनः---अथ किम्। शकुनिः-- तेन हि इतः+तावत्। (उप-सृत्य) भो आचार्य! इह+अत्रभवान् <कुरु-राजः>_T6+ भवन्तं विज्ञापयति। द्रोणः---वत्स <गान्धार-राज>_Km अभिधीयताम्। शकुनिः---यदि <पञ्च-रात्रेण>_K1,Tds?? पाण्डवानां प्र-वृत्तिः+उपनेतव्या, राज्यस्य+अर्धं प्रदास्यति किल! सम्-आनयतु भवान्+इदानीम्। द्रोणः---मा तावत्+ भोः! ये <कुर्तु-कामैः3>_Bs6+छलनं भवद्भिः संवत्सरैः<द्वा-दशभिः3>Di+न दृष्टाः। ते <पञ्च-रात्रेण>_K1,Tds मया+उप-नेया वरं हि+<अ-दत्तं>_Tn <विशद-अक्षरेण>_Bs6 ॥ 46 ॥ भीष्मः---पौत्र दुर्योधन! <अ-च्छलः>_Tn+ धर्मः। वयम्+अपि तावत्+अस्मिन्+अर्थे प्रीताः स्मः। पश्य पौत्र! वर्षेण वा <वर्ष_शतेन>_T6 तेषां त्वं पाण्डवानां कुरु सं-विभागम्। तस्मात् प्रतिज्ञां कुरु वीर! सत्यां सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ 47 ॥ दुर्योधनः---एषः+ एव मे निश्चयः। द्रोणः---(<आत्म-गतम्>_T7) अद्य मे <कार्य-लोभेन>_T6 <हनू-मत्त्वं>_Km गता स्पृहा। लङ्घयित्वा+अर्णवं येन नष्टा सीता निवेदिता॥ 48 ॥ तत् कुतः+ नु खलु पाण्डवानां प्रवृत्तिः+उप-नेतव्या। (प्र-विश्य) भटः---जयतु <महा-राजः>_K1। <विराट_नगरात्>_Km+ दूतः प्राप्तः। सर्वेः---शीघ्रं प्रे-वेश्यताम्। भटः---यत्+अाज्ञापयथ। (निष्क्रान्तः) (प्र-विश्य) दूतः---जयतु <महा-राजः>_K1। सर्वे---किम्+अागतः+ <विराट_ईश्वरः>_T6। भटः----विषादेन+आवृतः+ न+उपगच्छति, सर्वे ... कः+तस्य विषादः ? दूतः ... श्रोतुम्+अर्हति <महा-राजः>_K1 यत्+<<तत्-सम्बन्धि>T6सन्निकृष्टं>_T6 कीचकानां <भ्रातृ-शतं>_T6, रात्रौ छन्नेन केन+अपि बाहुभ्याम्+एव हिंसितम्। दृश्यते हि शरीराणाम्+<अशस्त्र-जनितः>_T3+ वधः ॥ 49 ॥ सर्वे---कथम्+<अशस्त्र-जनितः>T3+वधः+इति। भीष्मः ...कथम्+<अ-शस्त्रेण>_Tn+इति।(अप-वार्य) भो आचार्य! अभि-उपगम्यतां <पञ्च-रात्रम्।>_Tds द्रोणः---(अप-वार्य) किम्+अर्थम्। भीष्मः--- भीमसेनस्य लीला+एषा+ <सु-व्यक्तं>_Tp बाहुशालिनः यः+अस्मिन् <भ्रातृ-शते>_T6 रोषः सः तस्मिन् फलितः शते ॥ 50 ॥ द्रोणः---कथं भवान् जानाति। भीष्मः--- कथं पण्डित! कूलेषु भ्रान्तानां <बाल-चापलम्>_T6। न+अभिजानन्ति वत्सानां <श्रृङ्ग-स्थानानि>_T6 <गो-वृषाः3>_Di ॥ 51 ॥ द्रोणः---<गो-वृषाः3>_Di+ इति। हन्त सिद्धं कार्यम्।(प्र-काशम्) पुत्र दुर्योधन! अस्तु <पञ्च-रात्रम्>-Tds। दुर्योधनः---अथ किम्। अस्तु <पञ्च-रात्रम्>_Tds। द्रोणः---भो भो यज्ञम्+अनु-भवितुम्+अागताः+ राजानः! श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इह+अत्रभवान् <कुरु-राजः>_T6+ दुर्योधनः, न, न, <मातुल-सहितः>_T3 यदि पाण्डवानां प्र-वृत्तिः+उप-नेतव्या, राज्यस्य+अर्धं प्र-दास्यति किल। ननु पुत्र! दुर्योधनः---अथ किम्। द्रोणः---एतत्+ द्विः+त्रिः सम्-प्र-धार्यताम्। शकुनिः---काले ज्ञास्यामि। द्रोणः---ननु गाङ्गेय! भीष्मः---(<आत्म-गतम्>_T7) आचार्यस्य यदा हर्षः+ धैर्यम्+उत्-क्रम्य सूचितः। शङ्के दुर्योधनेन+एषः+ वत्र्च्यमानेन वञ्चितः ॥ 52 ॥ (प्र-काशम्) पौत्र दुर्योधन! अस्ति मम विराटः+ न+<अ-प्रकाशं>_Tn वैरम्, अथ भवतः+ यज्ञम्+अनु-भवितुम्+<अन-आगतः>_Tn?+ इति। तस्मात् क्रियतां तस्य <गो_ग्रहणम्>_T6। द्रोणः ... (अप-वार्य) भो गाङ्गेय प्रियशिष्यः खलु मे तत्रभवान् <विराट-ईश्वरः>_T6 । किम्+अर्थं तस्य <गो-ग्रहणम्>_T6 ? भीष्मः ... <ब्राह्मण-आर्जवबुद्धे>?! धर्षिताः+ <रथ-शब्देन>_T6 रोषम्+एष्यन्ति पाण्डवाः। अस्ति तेषां कृतज्ञत्वम्+इष्टं <गो-ग्रहणे>_T6 स्थितम् ॥ 53 ॥ (प्र-विश्य) भटः--- जयतु <महा-राजः>_K1।सज्जाः खलु रथाः+ <<नगर-प्रवेश>_T6अभिमुखाय>_T7 । दुर्योधनः--- एभिः+एव रथैः शीघ्रं क्रियतां तस्य <गो-ग्रहः>_T6। गदा <यज्ञ-प्रशान्ता>_T3 च पुनः+मे करम्+एष्यति ॥ 54 ॥ द्रोणः---तस्मात्+मे रथम्+अानयन्तु पुरुषाः, शकुनिः---हस्ती मम+आ-नीयतां, कर्णः---भारार्थं भृशम्+उद्यतैः+इह हयैः+युक्तः+ रथः स्थाप्यताम्। भीष्मः---बुद्धिः+मे त्वरते <विराट-नगरं>_Km गन्तुं धनुः+त्वर्यतां सर्वेः---मुक्त्वा चापम्+इह+एव तिष्ठतु भवान्+<आज्ञा-विधेयाः>_T6+ वयम् ॥ 55 ॥ द्रोणः---पुत्र दुर्योधन! आवां तव युद्धे पराक्रमं द्रष्टुम्+इच्छावः। दुर्योधनः---यत्+अभिरुचितं भवते। द्रोणः---वत्स <गान्धार-राज>_Km! अस्मिन् <गो-ग्रहणे>_T6 तव खलु <प्रथम-रथः>_K1। शकुनिः---बाढम्। प्रथमः कल्पः। (निस्-क्रान्ताः सर्वे।) इति प्रथमः+अङ्कः (ततः प्र-विशति <<वृद्ध<गो-पालकः>_T6>_K1) <<वृद्ध<गो-पालकः>_T6>_K1---गावः+ मे अहीणवच्छा होन्तु। अविहवा अ गोवजुवदीओ होन्तु। णो लाआ विलाडः+ एक्कच्छत्तप्पुहुवीपदी होदु। महालाअष्ष विलाकडश्श वष्षवड्ढणगोप्पदाणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं षव्वो? च किदमङ्गलमोदआगोवदालआ दालिआ अ दाव। एषु ज्येट्ठं गच्छिअ अणुभविष्षम्। (विलोक्य) किण्णु हु एषः+ वाअषो षुक्खलुक्खं आलुहिअ षुक्खषाखाणिघट्टिअतुण्डं आदिच्चाहिमुहं विष्षलं विलवगदि। षन्ती होदु षन्ती होदु अम्हाणं गोधणष्ष अ। जाव एषु ज्जेट्ठं गच्छिअ गोवदालआणं दालिआणं वाहलामि। गोमित्तअ! गोमित्तअ!। [गावः+ मे+<<अ-हीन>_Tnवत्साः>_K1+ भवन्तु। <अ-विधवाः>_Tn+च <गोप-युवतयः>_T6+ भवन्तु। अस्माकं राजा विराटः+ <<एकच्छत्र<पृथिवी-पतिः>_T6>_K1+भवतु। <महत्_राजस्य>_K1 विराटस्य <<<वर्ष-वर्धन>_T6<गो-प्रदान>_T6>_T7निमित्तम्>_T6+अस्यां<<नगर-उपवन>_T6वीथ्याम्>_T6+अायान्तुं <गो-धनं>_Km सर्वे च <<कृत-मङ्गल>_K1मोदाः3>_Bs6+ <गोप-दारकाः3>_T6+ दारिकाः+च तावत्। एषु ज्यैष्ठ्यं गत्वा+ अनु-भविष्यामि। किम्+नु खलु+एषः+ वायसः <शुष्क-वृक्षम्>_K1+अारुह्य <<<शुष्क-शाखा>_K1निघट्टित>_T7तुण्डम्>_K1+<आदित्य-अभिमुखं>_T6 <वि-स्वरं>_Bs6? विलपति। शान्तिः+भवतु शान्तिः+भवतु अस्माकं <गो-धनस्य>_Km? च। यावत्+एषु ज्यैष्ठ्यं गत्वा <गोप-दारकान्3>_T6 दारिकाः+ व्याहरामि (परि-क्रम्य) अरे <गो-मित्रक>_Bs6! <गो-मित्रक>_Bs6! (प्र-विश्य) <गो-मित्रकः>_Bs6---मातुल! वन्दामि। [मातुल! वन्दे।] <<वृद्ध<गो-पालकः>_T6>_K1---षन्ती होदु षन्ती होदु अम्हाअं गोधणष्ष अ। अलो गोमित्तअ! महालाअष्ष विलाडश्श वष्पवड्ढणगोप्पदाणणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं षव्वे च किदमङ्गलमोदआ गोवदालिआ अ। अले गोमित्तअ! गोवदालआणं दालिआणं वाहल। [शान्तिः+भवतु शान्तिः+भवतु अस्माकं <गो-धनस्य>_T6 च। अरे <गो-मित्रक>_Bs6! <महत्-राजस्य>_K1 विराटस्य <<<वर्ष-वर्धन>_T6<गो-प्रदान>_T6>_T7निमित्तम्>_T6+अस्यां <<नगर-उपवन3>_T6वीथ्याम्>_T6+अायान्तुं <गो-धनं>_T6 सर्वे च <<कृत-मङ्गल>_K1मोदाः>_Bs6+ <गोप-दारकाः>_T6+ दारिकाः+च। अरे <गो-मित्रक>_Bs6! <गोप-दारकान्>_T6 दारिकाः+च व्याहर।] <गो_मित्रकः>_Bs6---जं मादुलः+ आणवेदि। गोलक्खिणिए! घिदपिण्ड! षामिणि! वषभदत्त! कुम्भदत्त! महिषदत्त! आअच्छह आहच्छह शिग्घं। [यत्+मातुलः+ आज्ञापयति। गोरक्षिणिके! घृतपिण्ड! स्वामिनि! वृषभदत्त! कुम्भदत्त! महिषदत्त! आगच्छत+अागच्छत शीघ्रम्।] (ततः प्र-विशन्ति सर्वे।) 27,7,08 4,55PM TO 7;35 PM सर्वे---मादुल! वन्दामो। [वन्दामहे।] <वृद्ध-गोपालकः>_K1---षन्ती होदु षन्ती होदु अम्हाणं गोवदालआणं। महालाअष्ष विलाडष्ष वष्षवड्ढणगोप्पदाणणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं। तत्तअं वेलं गाअन्तः+ णच्चन्तः+ होम। [शान्तिः+भवतु शान्तिः+भवतु अस्माकं <गो-पदारकाणां3>_T6 दारिकाणां च। <महत्-राजस्य>_K1 विराटस्य <<<वर्ष-वर्धन>_T6गोप्रदान>_T7निमित्तम्>_T6+अस्यां <<नगर-उपवन>_T6वीथ्याम्>_T6+अायान्तुं <गो-धनम्>_T6। तावतीं वेलां गायन्तः+ नृत्यन्तः+ भवामः।] सर्वे ... यत्+मातुलः+ आज्ञापयति ।(सर्वे नृत्यन्ति)< वृद्ध-गोपालकः>_K1---ही ही षुट्ठु णच्चिदम्, षुट्ठु गाइदं! जाव अहं पि णच्चेमि। [ही ही सुष्ठु नर्तितं, सुष्ठु गीतं, यावत्+अहम्+अपि नृत्यामि ।(नृत्यति) सर्वे---हाहा मादुल! अदिमहन्तं लेणुं उप्पदिदो। [हा हा मातुल! अति-महान् रेणुः+उत्-पतितः] <वृद्ध-गोपालकः>_K1---ण हु लेणु एव्वं, षंखदुन्दुभिघोषं उप्पदिदो। [न खलु रेणुः+एव, <<शङ्ख-दुन्दुभि>_Diघोषः>_T6+ उत्पतितः] सर्वे---दिवाचन्दप्पभापम्ड़ुलजोणहावगुण्ठिदो षदमण्डलु षुय्यो अत्थि अ णत्थि अ। (<<<<<<दिवा-चन्द्र>_T6प्रभा>_T6पाण्डुर>-Kmरजो>_Kmवगुण्ठितः>_T3मण्डलः>_Bs6 सूर्यः+अस्ति च न+अस्ति च। <गो-मित्रकः>_Bs6---हा हा मादुल! एदे के वि मणुष्षा दहिपिण्डपण्डहेहि छत्तेहि घोडअषअडिअं आलुहिअ षव्वं घोषं विद्दवन्ति चोला । हा हा मातुल मातुल! एते के+अपि मनुष्याः+ <<दधि-पिण्ड>_T6पाण्डरैः3>_Km+छत्रैः+<गोटक_शकटिकाम्>_T6+अारुह्य सर्वे घोषं विद्रवन्ति चोराः। <वृद्ध-गोपालकः>_K1---ही ही परषंपादा उट्ठिदा। दारआ! दालिआ! षिग्घं षक्कणं पविषह। (ही ही <शंर-संपाताः>_T6+ उत्थिताः। दारकाः! दारिकाः! शीघ्रं पक्कणं प्रविशत।] सर्वे ... यत्+मातुलः+ आज्ञापयति।(निस्-क्रान्ताः) <वृद्ध-गोपालकः>_K1---हाहा चिट्ठह चिट्ठह। पहरह पहरह। गण्हह गण्हह। इमं वुत्तन्तं महालाअविलाडश्स णिवेदइष्षामो। [हा हा तिष्ठत तिष्ठत। प्रहरत प्रहरत। गृह्णीत गृह्णीत। इमं वृत्तान्तं <महत्-राज>_K1विराटाय>>_Km निवेदयिष्यामः।] (निष्क्रान्तः।) प्रवेशकः (ततः प्र-विशति भटः) भटः---भो भो निवेद्यतां <महत्-राजाय>_K1 <विराट-ईश्वराय>_T6---एताः हि <<<दस्यु-कर्म>_Kmप्रच्छन्न>_T3विक्रमैः3>_Bs6+धार्तराष्ष्ट्रैः+ह्रियन्ते गावः+ इति। तत्र हि, द्रुतैः+च वत्सैः+व्यथितैः+च <गो-गणैः3>_T6+<<निरीक्षण-त्रस्त>_T3मुखैः3>_Bs6+च <गो-वृषैः3>_Di। <<<कृता<आर्त-नादा>_T6>_K1कुलितं>_T3 समन्ततः+ गवां कुलं शोच्यम्+इह+<आकुल-आकुलम्>_d ॥ (नेपथ्ये) किं धार्तराष्ट्रैः+इति। भटः---आर्य! अथ किम्। (प्र-विश्य) काञ्चुकीयः---सदृशम्+एतत् <भ्रातृ-जनेषु>_Km+अपि द्रोहिणाम्। done 29.7.08, 7;00 pm to 7;50 pm सज्जैः+चापैः+<<बद्ध-गोधा>_T7?K1?<अङ्गुलि3-त्राः>_U>_Bs3+ <वर्म-च्छन्नाः3>_T3 <कल्पित-स्यन्दन>_K1स्थाः>_U। <वीर्य-उत्सिक्ताः>_T3+ <युद्ध-सज्जाः>_T4 <कृत-अस्त्राः>_Bs3 राज्ञः+ वैरं गोषु निर्यातयन्ति ॥ 2 ॥ जयसेन! <<<जन्म-नक्षत्र>_T6क्रिया>T6व्यापृतस्य>_T7 <महत्-राजस्य>_K1 तावत्+<अकाल-निवेदनं>_T7 मन्युम्+उत्-पादयति। तस्मात् <पुण्याह-अवसाने>_T6 निवेदयिष्ये। भटः---आर्य!<अतिपाति-कार्यम्>_K1+इदं, शीघ्रं नि-वेद्यताम्। काञ्चुकीयः---इदं निवेद्यते। इति विष्कम्भकः अथ द्वितीयः+अङ्कः (ततः प्र-विशति राजा।) राजा--- मा तावत्+ <<व्यथित-विकीर्ण>_K1बालवत्साः>_Bs6+ गावः+ मे <<रथ-रव>_T6शङ्कया>_T6 ह्रियन्ते। पीनांसः+<चलत्-वलयः>_Bs6 <<स-चन्दन>_BvSआर्द्रः>_T3+ <निर्-लज्जः>_T3+ मम च करः कराणि भुङ्क्ते ॥ 3 ॥ जयसेन! जयसेन! (प्र-विश्य) भटः---जयतु जयतु <महत्-राजः>-K1। राजा---अलं <<महत्-राज>_K1शब्देन>_Km। अवधूतं मे क्षत्रियत्वम्। उच्यतां <रण-विस्तरः>_T6। भटः---न <विस्तर-अर्हाणि>_T4 विप्रियाणि। एषः+ समासः, <एक-वर्णेषु3>_Bs6 गात्रेषु गवां <स्यन्दन-रेणुना>_T6। <कशा-आपातेषु>_Bs6 दृश्यन्ते <<नाना-वर्ण>_k1विभक्तयः3>_T3 ॥ 4 ॥ राजा---तेन हि, धनुः+उप-नय शीघ्रं कल्प्यतां स्यन्दनः+ मे मम गतिम्+अनु-यातु च्छन्दतः+ यस्य भक्तिः। <रण-शिरसि>_T6 <गवार्थे>_Km न+अस्ति मोघः प्रयत्नः+ निघनम्+अपि यशः स्यात्+मोक्षयित्वा तु धर्मः ॥ 5 ॥ भटः---यत्+अाज्ञापयति <महत्-राजः>_K1। (निष्क्रान्तः।) राजा---भोः। किम्+नु खलु दुर्योधनस्य माम्+अन्तरेण वैरम्। आ यज्ञम्+अनु-भवितुम्+अनागतः+ इति। कथम्+अनु-भवामि। कीचकानां विनाशेन वयम्+<उन्नीत-सन्तापाः>_Bs6 सं-वृत्ताः। अथवा परोक्षम्+अपि पाण्डवानां स्निग्धः+ इति। सर्वथा योद्धव्यम्। <<हास्तिना-पुर>_Km?निवासात्>_T6+<शील-ज्ञः>-Km+ भगवान् दुर्योधनस्य। अथवा, कामं दुर्योधनस्य+एषः+ न दोषम्+अभि-धास्यति। अर्थित्वात्+<अ-परिश्रान्तः>_Tn पृच्छति+एव हि कार्यवान् ॥ 6 ॥ कः+अत्र।(प्र-विश्य) भटः---जयतु <महात्-राजः>K1। राजा---भगवान्+तावत्+अाहूयताम्। भटः---यत्+आज्ञापयति <महत्-राजः>_K1। (निष्क्रान्तः।) (ततः प्र-विशति भगवान्।) भगवान्---(सर्वतः+ वि-लोक्य) भोः! किम्+नु खलु+इदम्। <गज-इन्द्राः>_T6 कल्प्यन्ते <तुरग-पतयः3>_T6+ <वर्म-रचिताः3>_T2 रथाः <सा-अनूकर्षाः>_BvS <कृत_परिकराः>_Bs3+ <योध-पुरुषाः>_T6। समुद्योगं दृष्टवा भयम्+अननुभूतं स्पृशति मां न खलु+<अात्मनि-न्यस्तं>_T7 <कृत-मतिः>_Bs3+अहं ते तु चपलाः ॥ 7 ॥ DONE 31.7.08.6;00 PM TO 7;50 PM राजा---जयतु भगवान् जयतु। विराटः+ भगवन्! अभि-वादये। भगवान्---स्वस्ति। विराटः---भगवन्! एतत्+अासनम्+अास्यताम्। भगवान्---(उप-विश्य) भो राजन्! उद्योगः प्र-स्तुतः कस्मात्+श्रीः+न सन्तोषम्+इच्छति। पीडयिष्यति <स-उत्सेकान्>_BvS? पीडितान् मोक्षयिष्यति ॥ 8 ॥ राजा---भगवन्! <गो_ग्रहणात्>_T6+अव-मानितः+अस्मि। भगवान्---केन ? राजा---धार्तराष्ट्रैः। भगवान्---(आत्म-गतम्>_T7) भोः कष्टम्, एकोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि। <वैर-प्रियैः3>-Bs6+तैः+हि कृते+अपराधे यत्सत्यम्+अस्माभिः+इव+अपराद्धम् ॥ 9 ॥ विराटः---भगवान्! किम्+इदानीं वि-चार्यते। भगवान्---न खलु किञ्जित्। तेषाम्+उत्सुकः। राजा---अद्यप्रभृति निभृताः+ भविष्यन्ति। यदि शक्तः+अपि युधिष्ठरः+ मर्षयति, अहं न मर्षयामि। भगवान्---(<आत्म-गतम्>_T7) अद्य+इदानीं <पर्ण-शय्या>_T6 च भूमौ <राज्य_भ्रंशः>_T6+ <द्रौपदी_धर्षणं>_T6 वा। <वेष-अन्यत्वं>_U? सं-श्रितानां निवासः सर्वं श्लाघ्यं यत्क्षमा ज्ञायते मे ॥ 10 ॥ (प्र-विश्य) भटः---जयतु <महत्-राजः>_K1। राजा---अथ किं चेष्टते दुर्योधनः। भटः---न खलु दुर्योधनः+ एव, पृथिव्यां राजानः सर्वे प्राप्तः। द्रोणः+च भीष्मः+च जयद्रथः+च शल्यः+<अङ्ग_राजः>_Km?U? शकुनिः कृपः+च। तेषां ष<<रथ-उत्कम्प>_T6चलत्3>_T3-पताकैः>_K1+भग्नाः+ ध्वजैः+एव वयं न बाणैः ॥ 11 ॥ राजा---(उत्थाय <कृत-अञ्जलिः>_BS3) कथं तत्रभवान् गाङ्गेयः+अपि प्राप्तः। भगवान्---(<आत्म-गतं>_T7) साधु धर्षितेन+अपि न+अतिक्रान्तः समुदाचारः। भोः, किम्+अर्थं खलु सम्-प्राप्तः कुरूणां गुरुः+उत्तमः। शङ्के तीर्णा प्रतिज्ञा+इति स्मारणं क्रियते मम ॥ 12 ॥ राजा---कः+अत्र। (प्र-विश्य) भटः---जयतु <महत्-राजः>_K1। विराटः---सूतः+तावत्+अाहूयताम्। भटः---यत्+अाज्ञापयति <मह्त्-राजः>_K1। (निस्-क्रान्तः।) (प्र-विश्य) सूतः---जयतु+आयुष्मान्। विराटः---रथम्+अानय शीघ्रं मे श्लाघ्यः प्राप्तः+ <रण-अतिथिः>_T7। तोषयिष्ये शरैः+भीष्मं जेष्याम्+इति+<अ-मनोरथः>_Tn ॥॥ 13 ॥ सूतः---यत्+अाज्ञापयति+आयुष्मान्। आयुष्मन्! रिपूणां <सैन्य-भेदेषु>_T7 यः+ते परि-चितः+ रथः। <रथ-चर्यां>_T6 बहिष्कर्तुं तम्+अास्थाय+उत्तरः+ गतः ॥ 14 ॥ विराटः---कथं निर्यातः कुमारः भगवान्---भो राजन्! सं-वार्यतां सं-वार्यतां कुमारः। <<अ-गणित>_Tn<गुण-दोषः>_T6>_K1+ <युद्ध-तीक्ष्णः>_T6+च बाल्यात्+न च दहति न कश्चित् सन्निकृष्टः+ <रण-अग्निः>_Km?U?। अथ च परि-हरन्ते धार्तराष्ट्राः+ न किञ्चित्+न खलु परि-भवात् ते <युद्ध-दोषान्3>_T6 ब्रवीमि ॥ 15 ॥ राजा---तेन हि शीघ्रम्+अन्यः+ रथः कल्प्यताम्। सूतः---यत्+अाज्ञापयति+आयुष्मान्। राजा---अथवा एहि तावत्। सूतः---आयुष्मन्! अयम्+अस्मि। राजा---त्वम्+इदानीं कुमारस्य किं न वाहितवान् रथम्। अनुज्ञातः+असि किं तेन न राज्ञां सारथिः+भवान् ॥ 16 ॥ सूतः---प्र-सीदतु+आयुष्मान्। रथं कल्पयित्वा तु <सूत-समुदाचारेण>_T6+उप-स्थितः खलु+अहम्। कुमारेण, किम्+नु <<तत्6-परिहास>_T6अर्थं>_Km?U? किम्+नु तत्र+अस्ति कौशलम्। माम्+अति-क्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ 17 ॥ राजा ... कथं बृहन्नला+इति। भगवान्---राजन्! अलम्+अलं सम्भ्रमेण। DONE 01.08.08 1HOUR यदि <<<<स्व-चक्र>_T6उद्धत>_T3रेणु>_K1दुर्दिनं>_Bs6 रथं सम्-आस्थाय गता बृहन्नला। परान् क्षणैः+नैमिः+वै नि-वारयन् विना+अपि बाणान् रथः+ एव जेष्यति ॥ 18 ॥ राजा---तेन हि शीघ्रम्+अन्यः+ रथः कल्प्यताम्। सूतः---यत्+अाज्ञापयति+आयुष्मान् (निष्क्रान्तः) (प्र-विश्य) भटः--- भग्नः खलु कुमारस्य रथः। राजा---कथं भग्नः+ नाम। भटः---श्रोतुम्+अर्हति <महत्-राजः>_K1। बहुभिः <समर-अभिज्ञैः>_Km?+<<आच्छन्न-<अश्व-पथः>_T6>_K1 परैः। भग्नः+ <गहन-लोभेन>_T6 <श्मशान-अभिमुखः>_T6+ रथः ॥ 19 ॥ भगवान्---(<आत्म-गतम्>_T7) आ अत्र खलु गाण्डीवम्। (प्र-काशम्) भो राजन्! निमित्तं किञ्चित्+उत्-पन्नं <श्मशान-अभिमुखे>_T6 रथे। धार्तरास्ट्राः स्थिताः+ यत्र श्मशानं तत्+ भविष्यति ॥ 20 ॥ राजा---भगवन्! <अ-काले>_Tn <स्वस्थ_वाक्यं>_K1 मन्युम्+उत्-पादयति। भगवान्---अलं मन्युना। कदाचित्+<अ-नृतं>_Tn न+उक्तपूर्वम्। राजा---आ अस्ति+एतत्। गच्छ भूयः+ ज्ञायतां वृत्तान्तः। भटः---यत्+आज्ञापयति <महत्-राजः>_K1। (निष्क्रान्तः।) राजा---कः+ नु खलु+एषः+ सहसा कम्पयन्+इव मेदिनीम्। <नदी-स्रोतः>_T6+ इव+अविद्धः क्षणात् सं-वर्तते ध्वनिः ॥ 21 ॥ ज्ञायतां शब्दः। (प्र-विश्य) भटः---जयतु <महत्-राजः>_K1। श्मशानात्+<<मुहूर्त-विश्रान्त>_T2तुरगेण>_Bs6 कुमारेण तु- भगवान्---एषः+ माम्+<अनृत-वादिनं>_Km न कुर्यात्। राजा.... किं कृतं कुमारेण ? भटः---कृताः+ नीलाः+ नागाः <<शर-शत>_T6निपातेन>_T6 कपिलाः+ हयः+ वा योधः+ वा न कश्चित्+<शर-शतम्>_T6। शरैः स्तम्भीभूताः <शर-परिकराः>_Km? <स्यन्दन-वराः>_T7 शरैः+छन्नाः+ मार्गाः स्रवति धनुः+उग्रां <शर-नदीम्>_T6 ॥ 22 ॥ भगवान्---(<आत्म_गतम्>_T7) एतत्+<<अ-क्षय>_Tnतूणित्वं>_K1 येन शक्रस्य खाण्डवे। यावत्यः पतिताः+ धाराः+तावन्तः प्र-ईषिताः शराः ॥ 23 ॥ राजा---अथ परेषु+इदानीं कः+ वृत्तान्तः। भटः---<अ-प्रत्यक्षं>_Tn हि तत्र मे। <प्रवृत्ति-पुरुषाः>_K1 कथयन्ति-- धनुः+घोषं द्रोणः+तत्+इदम्+इति बुद्ध्वा प्रतिगतः ध्वजे बाणं दृष्ट्वा कृतम्+इति न भीष्मः प्र-हरति। शरैः+भग्नः कर्णः किम्+इदम्+इति च+अन्ये नृपतयः+ भये+अपि+एकः+ बाल्यात्+न भयम्+अभि-मन्युः+गणयति ॥ 24 ॥ भगवान्---कथम्+अभि-मन्युः प्राप्तः। भो राजन्! युध्यते यदि सौभद्रः+<तेज-अग्निः>_Km?+वशयोः+द्वयोः। सारथिः प्रेष्यताम्+अन्यः+ विक्लवा+अत्र बृहन्नला ॥ 25 ॥ राजा---मा मा भवान्+एवम्। भीष्मं <राम-शरैः>_T6+<<अ_भिन्न>_Tnकवचं>_Bs6 द्रोणं च <मन्त्र-आयुधं>_Bs6 कृत्वा <कर्ण_जयद्रथौ2>_Di च विमुखौ शेषान्+च तान्+तान् नृपान्। सौभद्रं <स्व-शरैः>_T6+न धर्षयति किं भीतः पितुः प्र-त्ययात् सं-सृष्टः+अपि <<वयस्य_भाव>_T6सदृशं>_T3 तुल्यं वयः+ रक्षति ॥ 26 ॥ भटः---एषः+ खलु कुमारस्य रथः, आ-लम्बितः+ भ्रमति धावति तेन मुक्तः+ न प्राप्य धर्षयति न+इच्छति वि-प्र-कर्तुम्। <<आसन्न<भूमि-चपलः>_T7>_Bs6 परि-वर्तमानः+ <योग्य-उपदेशम्>_K1+इव तस्य रथः करोति ॥ 27 ॥ राजा---गच्छ। भूयः+ ज्ञायतां वृत्तान्तः। भटः---यत्+आज्ञापयति <महत्-राजः>_K1। (निष्क्रम्य प्र-विश्य) जयतु <महत्-राजः>_K1। जयतु <विराट-ईश्वरः>_T6। प्रियं नि-वेदये <महत्-राजाय>_K1। अव-जितं <गो_ग्रहणम्>_T6। अपयाताः+ धार्तराष्ट्राः। भगवान्---दिष्ट्या भवान् वर्धते। राजा---न न। भगवतः+ वृद्धिः+एषा। अथ कुमारः+ इदानीं क्व।DONE 03,08.08. 6;45 PM TO 7;30 PM भटः---<दृष्ट-परिस्पन्दानां3>_Bs3 <योध-पुरुषाणां>_T6 कर्माणि पुस्तकम्+अारोपयति कुमारः राजाः---अहो <श्लाघनीय-व्यापारः>_K1 खलु+अयं कुमारः। ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा। <अकाल-अन्तरिता>_T3 पूजा नाशयति+एव वेदनाम् ॥ 28 ॥ अथ बृहन्नला+इदानीं क्व। भटः---<<प्रिय_निवेदना>_T6अर्थम्>_Km?+अभ्यन्तरं प्र-विष्टा। राजा---बृहन्नला तावत्+आहूयताम्। भटः---यत्+अाज्ञापयति <महत्-राजः>_K1।(निष्क्रान्तः) (ततः प्र-विशति बृहन्नला।) बृहन्नला---(निरूप्य <स-विमर्शम्>_BvS) गाण्डीवेन मुहूर्तम्+<अातत-गुणेन>_Bs6+आसीत् प्रति-स्पर्धितं बाणानां परिवर्तनेषु+<अ-विशदा>_Tn मुष्टिः+न मे संहता। <<गोधा-स्थान>_T6गता>_T2 न च+अस्ति पटुता स्थाने हृतं सौष्ठवं <स्त्री-भावात्>-T6+<शिथिली-कृतः>_? परिचयात्+ अात्मा तु पश्चात् स्मृतः ॥ 29 ॥ मया हि, अनेन वेषेण <नरेन्द्र-मध्ये>_T6 लज्जायमानेन धनुः+विकृष्टम्। यात्रा तु तावत्+<शरदु-र्दिनेषु>_T6 शीघ्रं निमग्नः कलुषः+च रेणुः ॥ 30 ॥ भो! जित्वा+अपि गां विजयम्+अपि+उपलभ्य राज्ञः+ न+एव+अस्ति मे <जय-गतः>_T2+ मनसि प्र-हर्षः। दुःशासनं <समर-मूर्धनि>_T6 सन्निगृह्य बद्ध्वा यत्+अद्य न <विराट-पुरं>_T6 प्र-विष्टः ॥ 31 ॥ <<<उत्तरा_प्रीति>_T6दत्त>_T3अलङ्कारेण>_Bs6+अलङ्कृतः+ व्रीडितः+ इव+अस्मि राजानं द्रष्टुम्। तस्मात्+ <विराट-ईश्वरं>_T6 पश्यामि। अये! अयम्+आर्यः+ युधिष्ठिरः, <स-यौवनः>_BvS <श्रेष्ठ-तपोवने>_K1 रतः+ <नर-ईश्वरः>_T6+ <ब्राह्मण-वृत्तिम्>_T6+आश्रितः। <विमुक्त-राज्यः>_BS3+अपि+अभि-वर्धितः श्रिया <त्रिदण्ड-धारी>_Km न च <दण्ड-धारकः>_T6 ॥ 32 ॥ (उप-गम्य) भगवन्! अभि-वादये। भगवान्---स्वस्ति। बृहन्नला---जेदु भट्टा। [जयतु भर्ता।] राजा---<अ-कारणं>_Tn रूपम्+<अ-कारणं>_TN कुलं महत्सु नीचेषु च कर्म शोभते। इदं हि रूपं <परिभूत-पूर्वकं>_? तत्+एव भूयः+ बहुमानम्+आगतम् ॥ 33 ॥ बृहन्नले! परि-श्रान्ताम्+अपि भवतीं भूयः परि-श्रमयिष्ये। उच्यतां <रण-विस्तरः>_T6। बृहन्नला---सुणादु भट्टा। [शूणोतु भर्ता।] राजा---ऊर्जितं कर्म। संस्कृतम्+अभि-दीयताम्। बृहन्नला---श्रोतुम्+अर्हति <महत्-राजः>_K1। (प्र-विश्य) भटः---जयतु <महत्_राजः>_K1। राजा---अपूर्वः+ इव ते हर्षः+ ब्रूहि केन+असि विस्मितः। भटः---<अ-श्रद्धा>_Tn+इयं प्रियं प्राप्तं सौभद्रः+ ग्रहणं गतः ॥ 34 । बहन्नला---कथं गृहीतः। (<आत्म-गतम्>_T7।) <तुलित-बलम्>_K1+इदं मया+अद्य सैन्यं परि-गणितं च रणे+अद्य मे सः+ दृष्टः। सदृशः+ इह तु तेन न+अस्ति कश्चित् कः+ इह भवेत्+नि-हतेषु कीचकेषु ॥ 35 ॥ भगवान्---बृहन्नले! किम्+एतत्। बृहन्नला---भगवान्! न जाने तस्य जेतारं बलवान्+शिक्षितः+तु सः। पितृणां <भाग्य-दोषेण>_T6 प्र-आप्नुयात्+अपि धर्षणम् ॥ 36 ॥ राजा---कथम्+इदानीं गृहीतः। भटः---रथम्+आसाद्य निःशङ्कं बाहुभ्याम्+अव-तारितः। राजाः---केन। भटः---यः किल+एषः+ <नर-इन्द्रेण>_T6 वि-नि-युक्तः+ महानसे ॥ 37 ॥ बृहन्नला---(अप-वार्य) एवम्+<आर्य-भीमेन>_K1 परि-ष्वक्तः, न गृहीतः। दूरस्था दर्शनात्+एव वयं सन्तोषम्+आगताः। <पुत्र-स्नेहः>_T6+तु निर्विष्टः+ तेन <सुव्यक्त-कारिणा>_Km ॥ 38 ॥ राजा---तेन सत्कृत्य प्र-वेश्यताम्+अभिमन्युः। भगवान्---भो राजन्! <<वृष्णि-पाण्डव>_Diनाथस्य>_T6+अभिमन्योः पूजां भयात्+इति लोकः+ ज्ञास्यति। तत्+अव-धीरणम्+अस्य न्याय्यम्। राजा---न+अव-धीरणम्+अर्हति <यादवी_पुत्रः>_T6। कुतः, पुत्रः+ हि+एषः+ युधिष्ठिरस्य तु वयः+तुल्यं हि नः सूनुना सम्बन्धः+ द्रुपदे न नः <कुल-गतः>_T2?+ नप्ता हि तस्मात् भवेत्। जामातृत्वम्+अदूरतः+अपि च भवेत् <कन्या-पितृत्वं>_T6 हि नः <पूजा-अर्हः>_T4+अपि+अतिथिः+भवेत् <स्व-विभवैः>_T6+इष्टः+ हि नः पाण्डवाः ॥ 39 ॥ भगवान्---एवम्+एतत्। वक्तव्यं परि-हर्तव्यं च। राजा---अथ केन+अयं प्र-वेशयितव्यः। भगवान्---बृहन्नलया प्र-वेशयितव्यः। राजा---बृहन्नले! प्र-वेश्यताम्+अभिमन्युः। बृहन्नला---यत्+आज्ञापयति <महथअ-राजः>_K1 (<आत्म-गतम्>_T7) चिरस्य खलु+आकाङ्क्षितः+अयं नियोगः+ लब्धः।(निष्क्रान्ता) भगवान्---(<आत्म-गतम्>_T7) अद्य+इदानीं यातु सन्दर्शनं वा शून्ये दृष्ट्वा गाढम्+आलिङ्गनं वा। स्वैरं तावत्+ यातुम्+उद्बाष्पतां वा <मत्-प्रत्यक्षं>_T6 लज्जते हि+एषः+ पुत्रम् ॥ 40 ॥ राजा---पश्यतु भवान् कुमारस्य कर्म। नृपाः+ <भीष्म-आदयः>_Bs6+ भग्नाः सौभद्रः+ ग्रहणं गतः। उत्तरेण+अद्य सं-क्षेपात्+अर्थतः पृथिवी जिता ॥ 41 ॥ (ततः प्र-विशति भीमसेनः।) भीमसेनः--- आदीपिते <जतु-गृहे>_T6 <<स्व-भुज2>_T6अवसक्ताः>_T7+ <मत्-भ्रातरः>_T6+च जननी च मया+उप-नीताः। सौभद्रम्+एकम्+अव-तार्य रथात्+तु बालं तं च श्रमं प्रथमम्+अद्य समं हि मन्ये ॥ 42 ॥ इतः+ इतः कुमारः। (ततः प्र-विशति+अभिमन्युः+बृहन्नला च।) अभिमन्युः---भोः! कः+ नु खलु+एषः, <विशाल-वक्षाः>_Bs6+<<तनिम्-आर्जित>_T2उदरः>_Bs6 <<स्थिर<उन्नत-अंस2>_K1>_Bs6<ऊरु-महान्>_? <कटी-कृशः>_Bs6। इह+आहृतः+ येन <भुजैक-यन्त्रितः>_T3+ <बल-अधिकेन>_T3+अपि न च+अस्मि पीडितः ॥ 43 ॥ बृहन्नला---इतः+ इतः कुमारः. अभिमन्युः---अये अयम्+अपरः कः, अयुज्यमानैः <प्रमदा-विभूषणैः>_Km?U? <करेणु-शोभाभिः>_T6+इव+अर्पितः+ गजः। लघुः+च वेषेण महान्+इव+ओजसा विबाति+<उमा-वेषम्>_T6+इव+आश्रितः+ हरः ॥ 44 ॥ बृहन्नला---(अप-वार्य)इमम्+इह+आनयता किम्+इदानीम्+आर्येण कृतम्। अवजितः+ इति तावत्+ दूषितः <पूर्व_युद्धे>_K1 <<दयित-सुत>_T6वियुक्ता>_T3 शोचनीया सुभद्रा। जितः+ इति पुनः+एनं रुष्यते वा सुभद्रः+ भवतु बहु किम्+उक्त्वा दूषितः+ <हस्त-सारः>_T6 ॥ 45 ॥ भीमसेनः---अर्जुन! 11.08.2008 4;55 TO 6;30PMS बृहन्नला---अथ किम्+अथ किम्+<अर्जुन-पुत्रः>_T6+अयम्। भीमसेनः---(अप-वार्य) जानामि+एतान् निग्रहात्+अस्य दोषान् कः+ वा पुत्रं मर्षयेत्+<शत्रु-हस्ते>_T6। <इष्टापत्त्या>_? किन्तु दुःखे हि मग्ना पश्यतु+एनं द्रौपदी+इति+आहृतः+अयम् ॥ 46 ॥ बृहन्नला---(अप-वार्य) आर्य! <अभि-भाषण-कौतूहलं>_T7 मे महत्। वाचालयतु+एनम्+आर्यः। भीमसेनः---(अप-वार्य) बाढम्। अमिमन्यो! अभिमन्युः---अभिमन्युः+नाम। भीमसेनः---रुष्यति+एषः+ मया। त्वम्+एव+एनम्+अभि-भाषय। बृहन्नला---अभिमन्यो! अभिमन्युः---कथं कथम्। अभिमन्युः+नाम+अहम्। भोः! नीचैः+अपि+अभि-भाष्यन्ते नामभिः <क्षत्रिय-अन्वयाः3>_T6। इह+अयं समुदाचारः+ ग्रहणं परि-भूयते ॥ 47 ॥ बृहन्नला---अभिमन्यो! सुखम्+आस्ते ते जननी। अभिमन्युः---कथं कथम्। जननी नाम। किं भवान् धर्मराजः+ मे भीमसेनः+ धनञ्जयः। यत्+मां पितृवत्+आक्रम्य <स्त्री-गतां>_T6 पृच्छसे कथाम् ॥ 48 ॥ बृहन्नला---अभिमन्यो! अपि कुशली <देवकी-पुत्रः>_T6 केशवः। अभिमन्युः---कथं तत्रभवन्तम्+अपि नाम्ना। अथ किम्, अथ किम्। कुशली भवता सं-सृष्टः। (उभौ परस्परम्+अव-लोकयतः) अभिमन्युः---कथम्+इदानीं <सा-अवज्ञम्>_BvS+इव मां हससि। बृहन्नला---न खलु किञ्चित्। पार्थं पितरम्+उद्दिश्य मातुलं च जनार्दनम्। तरुणस्य <कृतं-अस्त्रस्य>_Bs3 युक्तः+ <युद्ध-पराजयः>_T7 ॥ 49 ॥ अभिमन्युः--- अलं <स्वच्छन्द-प्रलापेन>_K1 अलम्+<आत्म-स्तवं>_T6 कर्तुं न+अस्माकम्+उचितं कुले। हतेषु हि शरान् पश्य नाम न+अन्यत्+ भविष्यति ॥ 50 ॥ बृहन्नला---(<आत्म-गतम्>_T7) सम्यक्+आह कुमारः। <सरथतुरगदृप्तनागयौधे>-? <शर-निपुणेन>_T7 न कश्चित्+अपि+<अ-विद्धः>_Tn। अहम्+अपि च परिक्षतः+ भवेयं यदि न मया परि-वर्तितः+ रथः स्यात् ॥ 51 ॥ (प्रकाशम्) एवं <वाक्य3-शौण्डीर्यम्>_T3। किम्+अर्थं तेन पदातिना गृहीतः। अभिमन्युः---<अ-शस्त्रः>_Tn+ माम्+अभि-गतः+ततः+अस्मि ग्रहणं गतः। <न्यस्त-शस्त्रं>_Bs3 हि कः+ हन्यात्+अर्जुनं पितरं स्मरन् ॥ 52 ॥ भीमसेनः---(<आत्म-गतम्>_T7) धन्यः खलु+अर्जुनः+ येन प्रत्यक्षम्+उभयं श्रुतम्। पुत्रस्य च पितुः श्लाध्यं सङ्ग्रामेषु पराक्रमः ॥ 53 ॥ राजा---त्वर्यतां त्वर्यताम्+अभिमन्युः। बृहन्नला---इतः+ इतः कुमारः। एषः+ <महत्-राजः>_K1। उप-सर्पतु कुमारः। अभिमन्युः---आः कस्य <महत्-राजः>_K1। बृहन्नला---न न। ब्राह्मणेन सह+आस्ते। अभिमन्युः ब्राह्मणेन+इति।(उप-गम्य) भगवन्! अभि-वादये। भगवान्---एहि+एहि वत्स! शौण्डीर्यं <धृति-विनयं>_T7? दयां <स्व-पक्षे>_T6 माधुर्यं धनुषि जयं पराक्रमं च। एकस्मिन् पितरि गुणान्+अवाप्नुहि त्वं शेषाणां यत्+अपि च रोचते चतुर्णाम् ॥ 54 ॥ अभिमन्युः ...अनु-ग्रहीतः+अस्मि । राजा---एहि+एहि पुत्र! कथं न माम्+अभि-वादयसि। अहो अहो उत्सिक्तः खलु+अयं <क्षत्रिय-कुमारः>_T6। अहम्+अस्य <दर्प-शमनं>_T6 करोमि। अथ केन+अयं गृहीतः। भीमसेनः---<महत्-राज>_K1! मया। अभिमन्युः---<अ-शस्त्रेण>_Bs6+इति+अभि-धीयताम्। भीमसेनः---शान्तं शान्तं पापम्। <सह-जौ>_BvS मे प्रहरणं भुजौ <पीनांस-कोमलौ>_T3। तौ+आश्रित्य प्र-युध्येयं दुर्बलैः+गृह्यते धनुः ॥ 55 ॥ अभिमन्युः---मा तावत्+ भोः! बाहुः+अक्षौहिणी यस्य निर्व्याजः+ यस्य विक्रमः। किं भवान् मध्यमः+तातः+तस्य+एतत् सदृशं वचः ॥ 56 ॥ भगवान्---पुत्र! कः+अयं मध्यमः+ नाम। अभिमन्युः---श्रूयताम्। ननु+<अनु-उत्तराः>_Tn+ वयं ब्राह्मणेषु। साधु+अन्यः+ ब्रूयात्। राजा---भवतु भवतु। <मत्-वचनात्>_T6 पुत्र! कः+अयं मध्यमः+ नाम। अभिमन्युः---श्रूयताम्। येन, योक्त्रयित्वा जरासन्धं <कण्ठ-श्लिष्ठेन>_Bs3 बाहुना। <अ-सह्यं>_Tn कर्म तत् कृत्वा नीतः कृष्णः+<<अ<तद्-अर्हताम्>_T6>_Tn ॥ 57 ॥ राजा--- न ते क्षेपेण रुष्यामि रुष्यता भवता रमे। किम्+उक्त्वा न+अपराद्धः+अहं कथं तिष्ठति यातु+इति ॥ 58 ॥ अभिमन्युः---यदि+अहम्+अनु-ग्राह्यः, पादयोः समुदाचारः क्रियतां <निग्रह-उचितः>_T4। बाहुभ्याम्+आहृतं भीमः+ बाहुभ्याम्+एव नेष्यति ॥ 59 ॥ (ततः प्र-विशति+उत्तरः।) उत्तरः--- <मिथ्या-प्रशंसा>_K1 खलु नाम कष्टा येषां तु <मिथ्या-वचनेषु>_T6?K1? भक्तिः। अहं हि <युद्ध-आश्रयम्>_T2+उच्यमानः+ वाचानुवर्ती हृदयेन लज्जे ॥ 60 ॥ (उप-सृत्य) भगवन्! अभि-वादये। भगवान्---स्वस्ति। उत्तरः---तात! अभि-वादये। राजा---एहि+एहि पुत्र! आयुष्मान् भव। पुत्र पूजिताः <कृत-कर्माणः>_Bs3+ <योध-पुरुषाः>_K2?। उत्तरः---पूजिताः। <पूज्य-तमस्य>_? क्रियतां पूजा। राजा---पुत्र! कस्मै। उत्तरः---इह+अत्रभवते धनञ्जयाय। राजा---कथं धनञ्जयाय+इति।DONE 29.08.2008 7;25 TO 8;15 PM उत्तरः---अथ किम्। अत्रभवता, श्मशानात्+धनुः+आदाय तूणी च+<अक्षय-सायके>_K1?Di?। नृपाः+ <भीष्म-आदयः>_Bs6+ भग्नाः+ वयं च परि-रक्षिताः ॥ 61 ॥ राजा ... एवम्+एतत् बृहन्नला---प्रसीदतु प्रसीदतु <महत्-राजः>_K1। अयं बाल्यात्+तु सम्भ्रान्तः+ न वा+इति प्र-हरन्+अपि। कृत्स्नं कर्म स्वयं कृत्वा परस्य+इति+अव-गच्छति ॥ 62 ॥ उत्तरः---व्यपनयतु भवान्+शङ्काम्। इदम्+आख्यास्यते, <प्रकोष्ठान्तर-संगूढं>_T7 <<गाण्डीव-ज्या>_T6हतं>_T3 किणम्। यत्+तत्+ <<द्वौ-दश>_Diवर्ष>_K1-अन्ते>_T6 न+एव याति <स-वर्णताम् >_BvS?॥ 63 ॥ बृहन्नला--- एतत्+मे पारि-हार्याणां व्यावर्तनकृतं किणम्। <सन्निरोधविवर्णत्वात्>_?+ <गोधा-स्थानम्>_T6+इह+आगतम् ॥ 64 ॥ राजा---पश्यामः+तावत्। बृहन्नला--- <<<रुद्र-बाण3>_T6अवलीढ>_T3अङ्गः>_Bs6+ यदि+अहं भारतः+अर्जुनः। <सु-व्यक्तं>_? भीमसेनः+अयम्+अयं राजा युधिष्ठिरः ॥ 65 ॥ राजा---धर्मराज! <वृक-उदर>_Bs6! धनञ्जय कथं न मां विश्वसिथ। भवतु भवतु <प्राप्त-काले>_Bs2 ।बृहन्नले! प्र-विश त्वम्+अभ्यन्तरम्। बृहन्नला---यत्+आज्ञापयति <महत्-राजः>_K1। भगवान्---अर्जुन! न खलु न खलु प्र-वेष्टव्यम्। <तीर्ण-प्रतिज्ञाः>_Bs3+ वयम्। अर्जनः---यत्+आज्ञापयति+आर्यः। राजा---शूराणां <सत्यसन्धानां>_? प्रतिज्ञां परि-रक्षताम्। पाण्डवानां निवासेन कुलं मे <नष्ट-कल्मषम्>_Bs6 ॥ 66 ॥ अभिमन्युः---इह+अत्रभवन्तः+ मे पितरः। तेन खलु, न रुष्यन्ति मया क्षिप्ताः+ हसन्तः+च क्षिपन्ति माम्। दिष्ट्या <गो-ग्रहणं>_T6 स्वन्तं पितरः+ येन दर्शिताः ॥ 67 ॥ (भीमसेनम्+उद्धिश्य) भोः+तात! अज्ञानात्+तु मया पूर्वं यत्+ भवान् न+अभि-वादितः। तस्य <पुत्र-अपराधस्य>_T6 प्रसादं कर्तुम्+अर्हसि ॥ 68 ॥(इति प्रणमति) भीमसेनः---एहि+एहि पुत्र! <<पितृ-सदृश>_T3पराक्रमः>_Bs6+ भव। अभिमन्युः ... अनुग्रहीतः+अस्मि । भीमसेनः ... पुत्र! अभि-वादयस्व पितरम्। अभिमन्युः---भोः+तात! अभि-वादये। अर्जुनः---एहि+एहि पुत्र!(आलिङ्ग्य) अयं सः+ <हृदय-आह्लादी>_T6 <<पुत्र-गात्र>_T6समागमः>_T6। यः+<त्रयोदशवर्ष-अन्ते>_T6 प्रोषितः पुनः+आगतः ॥ 69 ॥ पुत्र! अभि-वाद्यतां <विराट-ईश्वरः>_T6। अभिमन्युः---अभि-वादये। राजा---एहि+एहि वत्स! <यौधिष्ठिरं>_? धैर्यम्+अवाप्नुहि त्वं भैमं बलं नैपुणम्+अर्जुनस्य। <माद्री-सुतात्>_T6 कान्तिम्+अथ+अभि-रूप्यं कीर्तिं च कृष्णस्य <जगत्-प्रियस्य>_T6 ॥ 70 ॥ (<आत्म-गतम्>_T7) <उत्तरा-सन्निकर्षः>_T6+तु मां बाधते। किम्+इदानीं करिष्ये। भवतु दृष्टम्। कः+अत्र। (प्र-विश्य) भटः---जयतु <महत्-राजः>_K1। राजा---आपः+तावत्। भटः---यत्+आज्ञापयति <महत्-राजः>_K1। (निष्क्रम्य, प्र-विश्य) इमाः+ आपः। राजा---(परि-गृह्य) अर्जुन! <<<<गो-ग्रहण>_T6विजय>_T6शुल्क>_T6अर्थं>_K2? प्रति-गृह्यताम्+उत्तरा। युधिष्ठिरः ...एतत्+अवनतं शिरः। अर्जुनः ... [<आत्म-गतं>_T7] कथं चारित्रं मे तुलयसि ।(प्रकाशं) भोः राजन् इष्टम्+अन्तःपुरं सर्वं मातृवत् पूजितं मया। उत्तरा+एषा+ त्वया दत्ता <पुत्र-अर्थे>_K2? प्रति-गृह्यतेे ॥ 71 ॥ युधिष्ठिरः---एतत्+उन्नतं शिरः। राजा---इदानीं <युद्ध-शूराणां>_T7 चारित्रेषु व्यवस्थितः । <अन्तःपुर-निवासस्य>_T6 सदृशीं कृतवान् क्रियाम् ।।७२।। अद्य+एव गुणवत्+नक्षत्रम् ।अद्य+एव विवाहः+अस्य प्र-वर्तताम् । युधिष्ठिरः ... भवतु भवतु <पितामह-सकाशम्>_T6+उत्तरं प्रेषयामः। राजा ... यत्+अभि-रुचितं भवद्भ्यः ।धर्मराज! <वृक-उदर>_Bs6! धनञ्जयाः ! इतः+ इतः+ भवन्तः। अनेन+एव प्रहर्षेण+अभ्यन्तरं प्र-विशामः । सर्वे ... बाढम् ।(निष्क्रान्ताः सर्वे.) इति द्वितीयः+अङ्कः अथ तृतीयः+अङ्कः। (ततः प्र-विशति सूतः) सूतः---भोः+ भोः! निवेद्यतां निवेद्यतां <<<सर्व<क्षत्र-आचार्य>_T6>_K1पुरोगाणां>_Bs6 क्षत्रियाणाम्। एषः+ हि, अपास्य <<नारायण-चक्र>_T6जं>_T5 भयं <<चिर<प्र-नष्टान्>_T3>_T2? परि-भूय पाण्डवान्। धनुः सहायैः कुरुभिः+न रक्षितः+ हृतः+अभिमन्युः क्रियतां व्यपत्रपा ।इति॥ 1 ॥ (ततः प्रविशतः+ <भीष्म-द्रोणौ>_Di।) द्रोणः---सूत! कथय कथय। <रण-पटुः>_T7+अपनीतः केन मे <शिष्य-पुत्रः>_? कः+ इह मम शरैः+तैः+दैवतैः+<योद्धु-कामः>_Bs6। done 30;8;8 6;00pm to 7;00pm कथय <पुरुष-सारं>_T6 यावत्+अस्रं बलं वा बलवतः+ इव दूतान्+तत्र सम्प्रेषयामि ॥ 2 ॥ भीष्मः---सूत! कथय कथय। <भग्न-अपयानेषु3>_K1+<अनभिज्ञ-दोषः>_Bs3+<तारुण्य-भावेन>_T6 विलम्बमानः। केन+एषः+ <<हस्ति-ग्रहण>_T6उद्यतेन>_T4 यूथे प्रयाते कलभः+ गृहीतः ॥ 3 ॥ (ततः प्र-विशति दुर्योधनः कर्णः शकुनिः+च।) दुर्योधनः---सूत! कथय कथय। केन+अपनीतः+अभिमुन्युः। अहम्+एव+एनं मोक्षयामि। कुतः, मम हि पितृभिः+अस्य प्रस्तुतः+ <ज्ञाति_भेदः>_T7+तत्+इह मयि तु दोषः+ वक्तृभिः पातनीयः। अथ च मम सः+ पुत्रः पाण्डवानां तु पश्चात् सति च <कुल-विरोधे>_T6 न+अप-राध्यन्ति बालाः ॥ 4 ॥ कर्णः---<अति-स्निग्धम्>_Tp+अनुरूपं च+अभि-हितं भवता। गान्धारीमातः! मा तावत् <<स्व_जन>_T6भयात्>_T5+तु <बाल-भावात्>_T6+ व्यापन्नः <समर-मुखे>_T6 तव <प्रिया-अर्थम्>_?। अस्माभिः+न च परि-रक्षितः+अभिमन्युः+गृह्यन्तां धनुः+अपनीय वल्कलानि ॥ 5 ॥ शकुनिः---<बहु-नाथः>_Bs6 खलु सौभद्रः। मुक्तः+ एव+इति सम्प्रधार्यताम्। कुतः, मुञ्चेत्+<अर्जुन-पुत्रः>_T6+ इति+अवगतः+ राजा विराटः स्वयं स्मृत्वा च+अद्य <रण-अजिरात्>_T6?+अप-गतं मुञ्चेत् सः+ दामोदरम्। <<क्रोद-उद्धूत>_T3हलात्>_K1 <प्रलम्ब-मथनाद्>_? भीतेन मुच्येत वा भीमः+तु+एनम्+इह+अानयेत्+ <बल-महान्>_T3 हत्वा रिपून्+ऊर्जितान् ॥ 6 ॥ द्रोणः--सूत! कथय कथय। कथम्+इदानीं गृहीतः। पर्यस्तः+अस्य रथः+ हया तु चपलाः+<चक्रा2-क्षमा>_T3 मेदिनी तूणी <क्षीण-शरे>_Bs6 त्वम्+अस्य विगुणः+ <<ज्या-च्छेद>_T6वन्ध्यं>_K1 धनुः। एताः+ <दैव-कृताः>_T3+ भवन्ति रथिनां <युद्ध-आश्रयाः>_T2+ व्यापदः बाणैः+अपि+अव-कृष्यते खलु परैः <<स्व-अधीन>_T6शिक्षः>_Bs6+तु सः ॥ 7 ॥ सूतः---आयुष्मन्! <परुष-मयः>?+ धनुर्वेदः। किम्+अायुष्मता न ज्ञायते। न च+अपि दोषाः+ <भवता-अभिभाषिताः>_T3 सः+ च+अपि <<बाण3-ओघ>_T6मयः>_?+ <महत्-रथः>_Bs6। <<अलात-चक्र>_T6प्रतिमः>_?+तु मे रथः+ गृहीतः+ एव+आपतता पदातिना ॥ 8 ॥ सर्वेः---कथं पदातिना+इति। द्रोणः ... अथ कीदृशः स पदातिः। सूतः---किम्+अभि-धास्यामि रूपं वा पराक्रमं वा। भीष्मः---रूपेण स्त्रियः कथ्यन्ते। पराक्रमेण तु पुरुषाः। तत् पराक्रमः+अस्य+अभि-धीयताम्। सूतः---आयुष्मन्! दुर्योधनः---किम्+अर्थं स्तूयते कः+अपि भवता <गर्वित-अक्षरैः>_Bs7। कथ्यतां न+अस्ति मे त्रासः+ यदि+एषः+ पवनः+ जवे ॥ 9 ॥ सूतः---श्रोतुम्+अर्हति <महत्-राजः>_K1। तेन खलु, लङ्घयित्वा जवेन+अश्वान् न्यस्तः+च+आपस्करे करः। <<प्रसारित<हय-ग्रीवः>_T6>_Bs7+ निष्कम्पः+च रथः स्थितः ॥ 10 ॥ भीष्मः---तेन हि न्यस्यान्ताम्+अायुधानि। सर्वे---किम्+अर्थम्। DONE 5;55 TO 6;28 PM 5.09.08 भीष्मः---<हृत-प्रवेगः>_Bs6+ यदि वा न वा रथः+ वृकोदरस्य+<अङ्क-गतः>_T2 सः+ चिन्त्यताम्। पुरा हि तेन <द्रुपद-आत्मजां>_T6 हरन् पदातिना+एव+अवजितः+ जयद्रथः ॥ 11 ॥ द्रोणः---सम्यक्+आह गाङ्गेयः। <<बाल्य-उपदेशात्>_T7प्रभृति>?+अहं तस्य जवम्+अव-गच्छामि । <<इषु3-अस्त्र>_Diशालायां >_T6हि, कर्णायते तेन शरे विमुक्ते वि-कम्पितं तस्य शिरः+ मया+उक्तम्। गत्वा तदा तेन च <बाण-तुल्यम्>_T3+<<अ-प्राप्त>_Tnलक्षः>_Bs3 सः+ शरः+ गृहीतः ॥ 12 ॥ शकुनिः---अहो हास्यम्+अभिधानम्।भोः पृच्छामि तावत्+ भवन्तम् । न+अस्ति+अन्यः+ बलवान्+लोके सर्वम्+इष्टेषु कथ्यते। <जगत्-व्याप्तान्>_T7 भवन्तः किं सर्वे पश्यन्ति पाण्डवान् ॥ 13 ॥ भीष्मः---<गान्धार-राज>_T6! सर्वम्+अनुमानात् कथ्यते। वयं व्यपाश्रित्य रणं प्रयामः शस्त्राणि चापानि <रथ-अधिरूढाः>_T2। द्वौ+एव दोर्भ्यां समरे प्रयातौ हलायुधः+च+एव वृकोदरः+च ॥ 14 ॥ शकुनिः---एकैन+एव वयं भग्नाः सहसा <साहस-प्रियाः>_T7। उत्तरं च तम्+अपि+एके कथयिष्यन्ति फल्गुनम् ॥ 15 ॥ द्रोणः---भो <गान्धार-राज>_T6! अत्र+अपि तावत्+ भवतः सन्देहः॥ कम्+उत्तरेण+अपि रणे वि-कृष्यते <निसृष्टशुष्काशनिगर्जितं>_? धनुः। किम्+उत्तरस्य+अपि शरैः+<हृतातपः>? कृतः+ <मुहुर्त-अस्तमितः>_T2+ दिवाकरः ॥ 16 ॥ भीष्मः---गान्धारीमातः! विस्पष्टं खलु कथ्यते। ननु जानीते भवान्। <<बाण-पुङ्खा>T3अक्षरैः>_Bs7+वाक्यैः+<<ज्या-जिह्वा>_T6परिवर्तिभिः>_T7। वि-कृष्टं खलु पार्थेन न च श्रोत्रं प्रयच्छति ॥ 17 ॥ (प्र-विश्य) सूतः---जयतु+आयुष्मान्। <शान्ति-कर्म>_T6+अनु-ष्ठीयताम्। भीष्मः---किम्+अर्थम्। सूतः---उचितम् ते पुरा कर्तुं ध्वजे <बाण-प्रधर्षिते>_T3। अयं हि बाणः कस्य+अपि पुङ्खे नाम+अभि-धीयते ॥ 18 ॥ भीष्मः---आनय। (सूतः+ उप-नयति) भीष्मः---(गृहीत्वा निरीक्ष्य) वत्स! <गान्धार-राज>_T6! <जरा-शिथिलं>_T3 मे चक्षुः। वाच्यताम्+अयं शरः। शकुनिः---(गृहीत्वा+अनु-वाच्य) अर्जुनस्य (इति क्षिपति। द्रोणस्य पादयोः पतति।) द्रोणः---(शरं गृहीत्वा) एहि+एहि वत्स! एषः+ शिष्येण मे क्षिप्तः+ गाङ्गेयं वन्दितुं शरः। पादयोः पतितः+ भूमौ मां क्रमेण+अभि-वन्दितुम् ॥ 19 ॥ शकुनिः---मा तावत्+भोः ।<शर-प्रत्ययः>_T6+इदानीं श्रद्धातव्यम्। यौधः स्यात्+अर्जुनः+ नाम तेन+अयं च+उज्झितः शरः। लिखितं च+उत्तरेण+अपि प्रकाशम्+उप-नीयताम् ॥ 20 ॥ दुर्योधनः---तेषां <<राज्य-प्रदान>_T6अर्थम्>_?+<अ-नृतं>_Tn कथ्यते यदि। राज्यस्य+अर्धं प्र-दास्यामि यावत्+ दृष्टे युधिष्ठिरे ॥ 21 ॥ (प्र-विश्य) भटः---जयतु <महत्-राजः>_K1। <विराट-नगरात् >_?दूतः प्राप्तः। दुर्योधनः---प्र-वेश्यताम्। भटः---यत्+आज्ञापयति <महत्-राजः>_K1॥ (निष्कान्तः) (ततः प्र-विशति+उत्तरः) उत्तरः---अध्वानम्+अल्पम्+<अतिमुक्त-जवैः>_Bs3+तुरङ्गैः+आगच्छता पथि रथेन विलम्वितं मे। <<कौन्तेय-बाण>_T6निहतैः>_T3+द्विरदैः समन्तात्+ दुःखेन यान्ति तुरगाः+ विषमा हि भूमिः ॥ 22 ॥ (प्र-विश्य <कृत-अञ्जलिः>_Bs3) भो भो! <<आचार्य-पितामह>_Diपुरोगं>_Bs6 <<सर्व<राज-मण्डलम्>_T6>_K1+अभि-वादये। सर्वे---आयुष्मान् भव। द्रोणः---किम्+अाह तत्र भवान् <विराट-ईश्वरः>_T6। उत्तरः---न+अहं तत्रभवता प्रेंषितः। द्रोणः---अथ केन त्वं प्रेषितः। उत्तरः---तत्रभवता युधिष्ठिरेण। द्रोणः---किम्+अाह धर्मराजः। उत्तरः---श्रूयताम्, उत्तरा मे स्नुषा लब्धा प्रतीक्षे <राज-मण्डलम्>_T6। तत्र+एव किम्+इह+एव+अस्तु विवाहः क्व प्र-वर्तताम् ॥ 23 ॥ शकुनिः---तत्र+एव तत्र+एव। द्रोणः---इति+अर्थं वयम्+अानीताः <पञ्च-रात्रः>_Bs6?+अपि वर्तते। धर्मेण+<अ-वर्जिता>_Tn भिक्षा धर्मेण+एव प्र-दीयताम् ॥ 24 । दुर्योधनः---बाढं दत्तं मया राज्यं पाण्डवेभ्यः+ यथापुरम्। मृते+अपि हि नराः सर्वे सत्ये तिष्ठन्ति तिष्ठति ॥ 25 ॥ द्रोणः---हन्त सर्वे प्रसन्नाः स्मः <<प्रवृद्ध-कुल>_K1संग्रहाः>_T6। इमाम्+अपि महीं कृत्स्नां <राज-सिंहः>_T7 प्रशास्तु नः ॥ 26 ॥ (निष्क्रान्ताः सर्वे।) तृतीयः+अङ्कः। अवसितं <पञ्च-रात्रम्>_Tds। done 08;09.08. 7;10 pm to 8;15 pm end of samasa