संस्कृत-कथा-कुञ्जः कश्चित् कविः [ 1 ] स्वर्गीयः महामहोपाध्यायः श्रीगिरिधरशर्म्मा चतुर्वेदः, वाचस्पतिः (अ0 भा0 <<<संस्कृत-साहित्य>T6-सम्मेलन>T6-प्रतिष्ठापकः>T6, <संस्कृत- रत्नाकरस्य>T6 <जन्मन्-दाता>T6 सम्पादकः च, <<भारत-राष्ट्रपति>T6-सम्मानितः>T3) समापन्ना <मध्य-अह्न>T1^की वेला। न हि इदानीम् पर्यन्तम् प्रखरतरम् <प्रत-पतिः>T6 भगवान् <मरीचि{3}-माली>T6, अथापि ग्रामे <निरुद्ध-प्रायम्>K1 <गत-आगतम्>Ds लोकस्य। केचित् प्रणयिनीभिः पाचितम् <<<<<सूप-ओदन>Di-आदि>Bs6-<दधि-शाक>Di-आदिभिः>Bs6>Di सम्मिश्र्य <स-अभिनन्दम्>BvS अभ्यवहर्त्तुम् प्रवृत्ताः, परे <भोजन-अर्थम्>T6 आह्वानम् प्रतीक्षमाणाः <पाक-शालाम्>T6 दृष्टिभिः आपिबन्ति इव। अन्ये ‘‘गच्छामः तात! भोक्तुम्, किम् न चलसि?’’ <इति-आदिभिः>Bs6 शिशूनाम् <सुधा-मधुरैः>T3 वचोभिः आवर्ज्यमानाः सन्नद्धा: इव भोक्तुम्। इतरे <क्षेत्र-आदिषु>Bs6 परिश्रमी अधुना एव समागता विश्राम्यन्ति। पशवः अपि ततः इतः परिभ्रम्य घासेन जलेन च सन्तर्प्य आत्मानम् अधुना <छाया(युक्तान्)-वृक्षान्>Km एव अधिशेरते। <एवं-विध:>Bs5 एव समये सरसि <सु-स्नातः>Tp <<<चिर-कृत>T3-आह्निक>K1क्रियः>T3 <<सम्-अर्चित>Tp-देवः>K1 अस्माकम् कविः <शिष्य{3}-वर्गेण>T6 <परि-वृतः>Tp प्राविशद् ग्रामम्। इतस्ततः <स्मित-मधुराम्>Ds दृष्टिम् किरन्, <<वृक्षा-आदि>Bs6-{3}छायायाम्>T6 विश्राम्यतः प्रणयिनः सम्भाषणेन प्रमोदयन्, यावत् एष: गृहान् प्रविशति तावत् एव आगत्य मध्ये मार्ग: एव उवाच बालः ‘‘तात! बलवत् <न-स्वस्था>Tn अद्य पितामही। न प्रातः आरभ्य शय्या अपि तया मुक्ता, <तत्-परिचर्यायाम्>T6 एव व्यापृता च जननी इति पाकः अपि अद्य न सम्पन्नः। <श्रुत-मात्रम्>K1 एव वचसि कविः असौ त्वरया प्रविष्टः मातुः सदनम्। <न-स्वस्थायाः>Tn अपि मातुः <पुत्र-दर्शनात्>T6 यत् सत्यम् गलितम् इव दुःखम्। आसीत् एवम् अनयोः संल्लापः। न अस्य कवेः किमपि <<नामन्-गोत्र>Di-आदि>Bs6^कम् अस्माकम् परिचितम् इति <कवि-नाम्ना>T6 एव एनम् व्यवहरिष्यामः। प्रोवाच कविः – किम् अद्य सञ्जातम् विशेषत: निमित्तम् <न-स्वास्थ्यस्य>Tn? माता- वत्स! वर्द्धत एव अनु अहम् <वार्धक्य-कृता>T3 मे <निर्-बल>Bvp^ता। क्षीयन्ते अङ्गानि, कतिपयानाम् एव अह्नाम् प्राघुणिकी । न च अस्ति वाञ्छा अपि काचन मनसि। केवलम् एकः एव खेद: मनसि शल्य: इव । कविः- किम् किम्, कः वा श्रीमत्या: मनसि खेदः, किम् इच्छति भवती । माता- न अस्ति कोऽपि <आत्मन्-कृते>T6 खेदः। भवन्तम् एव विमलाभिः विद्याभिः इव शोभनाभिः सम्पद्भिः अपि उपेतम् चेद् द्रष्टुम् प्राभविष्यम्, ननु सफल: मे <जीव{3}-लोकः>T6 अभविष्यत्। <<यदृच्छा-उपनत>T3-भोजिनः>Bs3 तु ते <<न-श्वस्त>Tn-निकता>T3 दुनोति इव माम्। बहुशः च <<देश-<अधि-पतिना>Tp>T6 कर्णेन राज्ञा समाहूतः अपि भवान् न तम् आश्रितवान्। कविः- अहो! सः अयम् खेदः तत्र भवत्याः मातुः। अपि जननि! <सरस्वती-रसिकम्>T6 माम् <इन्दिरा-आस्ये>T6 नियोक्तुम् इच्छसि? अपि भवत्याः <चरण{2}-शुश्रूषाम्>T6 परित्यज्य <धन-उन्मदानाम्>T3 <चरण{2}-शुश्रूषाम्>T6 शिक्षयसि? माता- सः एषः ते <दुर्-आग्रह:>Tp य: त्‍वाम् क्लिश्नाति । अनेन एव पिशाचेन समाविष्ट: त्‍वम् <सुख-साधनानि>T6 न आप्नोषि, <एतत्-कृते>T6 एव <कुटुम्ब-भरणम्>T6 अपि <दुस्-शक्यम्>Tp ते । कविः- जननि! मा एवम् वादीः। विवेचय मनाक्, स्वातन्त्र्ये यत् सुखम् तत् लवः अपि सततम् <<अध्यक्ष-मुख>T6-प्रेक्षिभिः>T3 <<<चाटुकरण-मात्र>S-समापित>K1-कर्तव्यैः>Bs3 <<<<<<<तत्-उदित>T3-<दुर्-वचन>Tp>K1-शल्य>K1-पूरित>T3-कर्ण>K1-कुहरैः>Bs6 <आत्मन्-विक्रयिभिः>T6 जनैः न नाम समासाद्यते स्वप्ने अपि। <भृति-कर्मणि>T6 वर्तमानस्य य: महान् क्लेशः <तत्-लेशः>T6 अपि यदृच्छा उपनतम् <<अन्न-आदि>Bs6-<फल-आदि>Bs6>Di वा <यथा-इच्छम्>A1 भुञ्जानस्य काले शयानस्य मे न अस्ति। मातः! सर्वथा अहम् सुखी। तत् परित्यजतु चिन्ताम् इमाम् भवती। किमपि उत्तेजिता इव जगाद जननी आस्ताम्, यथा ते <न-दृष्टम्>Tn वर्त्तस्व तथा। <<त्वत्-<उप-<आ-श्रयाणाम्>Tp>Tp>T6 अपि जनानाम् <अस्मत्-आदीनाम्>Bs6 मन: मोषणम् एव शरणम्। श्रुतम् अद्य ग्रामे <कर्ण{2}-आकर्णि>T3- ‘स: एव राजा कर्ण: वृद्धाम् <स्व-मातरम्>T6 काशीम् लम्भयितुम् <<स-<परि-जनः>Tp>BvS प्रयाति इति। सा एव ननु जननी यस्याः सुत: एवम् प्रभुः, कुतः <अस्मत्-आदीनाम्>Bs6 ईदृशम् भागधेयम् । कविः- अहो! <एतत्-अर्थम्>T4 इयम् भूमिका! प्रथमम् एव कुतः स्पष्टम् न आज्ञप्तः अस्मि काशीम् जिगमिषति श्रीमती इति। मात: मा शुचः। अद्य एव त्वाम् नयामि काशीम्। सन्ति मदीया: अपि <परि-जनाः>Tp छात्राः ये शिबिकाम् ते सुखेन वक्ष्यन्ति। <<क्षेत्र{3}-उत्पन्नम्>T7 <अन्न>K1-आदि:>Bs6 च इह बालानाम् मार्गे च अस्माकम् कृते पर्याप्तम् भविष्यति । <<शाक-फल>Di-आदि>Bs6^कम् तत्र तत्र लप्स्यते एव। द्रक्ष्यति भवती स <स्व-देशे>T6 एव राजा, वयम् तु <वीणा-पाणेः>Bs6 देव्याः प्रसादात् सर्वत्र एव <<न-प्रतिहत>Tn-प्रसराः>K1। एतावत् उक्त्वा उत्तरम् <न-प्रतीक्षमाण>Tn एव प्रबन्धम् विधातुम् <निर्-गतः>Tp कविः। जननी अपि <हर्ष-विस्मय-स्नेह-शोकैः>Di युगपत् आक्रान्ता: तस्थौ । [ 2 ] महता <<गज-अश्व-मनुज{3}>Di-बलेन>T6 परिवृतः <<<शिबिका-अध्यूढ>T7-<नारी-जन:>K7>K1 <<वाद्य{3}-घोष>T6-पुरस्कृत:>T3 वन्दीभिः <अनु-क्षणम्>A1 स्तूयमानः प्रयाति कर्ण: <नृ{3}-पतिः>T6 काशीम् । वृद्धा मातास्य तनुम् <न-पुनर्भवाय>Tn परित्यक्तुम् काशीम् वाञ्छति, तत: एव अयम् समारोहः। <मध्ये-मार्गम्>A7 यतो यतः सङ्घ: एष: प्रयाति, तत्र तत्रैव <दर्शन-उत्सुकानाम्>T6 <<बाल-वनिता>Di-आदीनाम्>Bs6 सम्मुखीनम् आयाति अपरः सङ्घ:। <गज-आरूढ:>T7 राजा अपि सर्वतः पथि दृष्टिम् किरन् प्रमोदमानः तैः अभिनवैः दृश्यैः, खर्वयन् ग्रामान्, नगराणि, पर्वतान्, नदीः च, <सह-उत्कण्ठम्>BvS तान् तान् जनान् जनपदान् च पश्यन्, <सु-हृद्भिः>Bvp समालपन्, <<<वि-स्मृत>Tp-<स्व-राज्य>T6>K1-सुखम्>T6 प्रयाति। धूमयानम् आरुह्य रात्रौ शयाना एव ये <योजन{3}-शतम्>T6 अतिक्रामन्ति, तेषाम् <देश{3}-अटनम्>T6 <तीर्थ-यात्राम्>T6 वा अभिनयताम् अपि न एष: गोचरः अनुभवस्य अर्थः। <<<तथा-कृत>T3-<परि-भ्रमणा>Tp>Bs2 एव तत् विज्ञातुम् प्रभवन्ति। एकस्मिन् दिने यावत् प्रयाति अनेन एव प्रकारेण बलम् इदम्, तावत् एव दृष्टम् यत् पृष्ठतः <<<शास्त्र-<सम्-कथा>Tp>T6-मुखरितः>T3, <<पद्य-गीत>Di-प्रभृतिभिः>Bs6 <आवर्जित-लोकः>K1,<<सम्-आलाप>Tp-चतुर:>T7, <<<<धौत-उत्तरीय-<यज्ञ-सूत्र>T6>Di-मात्र>S-सर्वस्वानाम्>K1 ब्राह्मणानाम् कश्चित् अपरः अपि सङ्घः शिबिकाम् एकाम् <<जरति-<अधि-रूढाम्>Tp>Bs2 उद्वहन् <<<<पाद-चारिन्>U-<शिशु-नारी>Di>K1-जन>K1-अनुगतः>T3 समायाति इति। ज्ञायताम्, किम् एतत् इति <राजन्-आज्ञप्तः>T3 कश्चित् <अनु-चरः>S <विदित-वृत्तान्त:>Bs3 आगत्य उक्तवान् – ‘<महत्-राज>K1! कविः अयम् <अस्मत्-देश>T6^ईयः एव <ग्राम-वास्तव्यः>T6 , यः <श्रुत-चरः>S <श्रीमत्-चरणैः>T6। अयम् अपि नयति काशीम् वृद्धाम् मातरम्। <अन्ते-वासिनः>U अस्य बहवः <सह-चराः>BvS, ते एव शिबिकाम् वहन्ति, उपयुक्तम् च मार्गे शुश्रूषन्ते। जनन्याः शुश्रूषणे <बहुतर-अग्रहिलम्>k1 अन्तःपुरम् अपि <<स-शिशु>BvS-जनम्>K7 अनेन सह एव आनीतम् । अन्ये अपि अस्य बहवः सम्बन्धिनः <सह-चराः>BvS’। आकर्ण्य प्रथमम् चिन्तितम् राज्ञा- ‘‘शौण्डीर्यात् राज्ये मया आहूतः अपि न आगत: एष इदानीम् मार्गे <<न-अन्य>Tn-गति>K1^कः माम् एव श्रयिष्यते’’। यदा तु चिराय आलोकितम्-शार्दूल इव ग्रामम् न एष: <<स्व-सङ्घ>T6-बलम्>T6 अभ्यर्णम् अपि अनुपतति इति, तदा <दाक्षिण्य-निधिः>K1 गुण <एक-गृह्यः>Bs6 <नृ{3}-पतिः>T6 <सु-योग्यम्>Tp <परि-जनम्>Tp <कवि-समीपे>T6 प्रजिघाय। जगाद च <तत्-मुखेन>T6- ‘‘चिरात् अहम् <सु-कवे>Tp! <<भवत्{3}-दर्शन>T6-आकाङ्क्षा>T6^ई, तत् इदानीम् इह एव आगम्यताम्। पथि <काव्य{3}-सुधाभिः>T6 परितर्पयतु अस्मान् भवान्। सहैव यात्रा अपि भवत: निर्वहतु। गजम् अश्वम् रथम् वा <यथा-इष्टम्>A1 आरोहतु भवान्। ब्राह्मणि अपि भवतः शिबिकाम् एकाम् अलङ्करोतु। तेषु तेषु तीर्थेषु यथा <अभि-रुचितम्>Tp प्रददातु च जननी भवत: द्रविणम् ब्राह्मणेभ्यः’’। कविः तु तथा उक्तः <<पाद-चार>U-खिन्नया>T3 प्रणयिन्या निगूढम् <अभि-निरीक्ष्य>Tp^माणः अपि दृढव्रत: इत्थम् प्रति आह- ‘‘भवत: मम अपि च आवश्यकम् कर्तव्यम् इदानीम् <मातृ-शुश्रूषा>T6 एव। न एष: समुचितः अवसर: <आश्रय-ग्रहणस्य>T6। विश्वासः च एष: मम यत् अन्‍यम् अनुव्रजतः तत् उपाश्रितस्य सुनिश्चिता भवति अवज्ञा। न एष: जनः ताम् प्रभुः सोढम्। तेन खलु स्वतन्त्रम् एव अहम् प्रयास्यामि। भवता अनुकम्पितः इति कृतज्ञताम् वहामि। <<आ-जन्मन्>A1समभ्यस्तः>T3 च इति <यात्रा-अर्थम्>T4 विहितः च इति न <पाद-चारः>U अस्मान् व्यथयति। यावत् च श्रीमताम् जनन्या: तावत् एव द्रविणम् मम अपि जनन्या: सङ्कल्पिष्यते प्रदातुम्’’। सः असूयम् इव आलोकन्त: कविम् कुटुम्बिनः। राजा–आकर्ण्य विस्मितः च <न-सूयम्>Tn च जगाम त्वरितम्। <उप-नगरम्>A1 प्राप्तम् <राजन्-बलम्>T6। यावत् अवस्थितयः <उपकार्य-आदीन्>Bs6 प्रकल्पन्ति तावत् एव प्राप्तः तत्र कविः अपि। दृष्टम् राज्ञा- कवेः <विद्या-विमुग्धा>T3 बहवः एव विशिष्टा <नगर-निवासिनः>T6, अहम् अहमिकया <स्व-गृहे>T6 निवासाय सम्प्रार्थयन्ते। कविना तु मधुरैः वचोभिः सर्वान् एव प्रति आख्याय <देव{3}-मन्दिरः>T6 एकस्मिन् <सु-रम्ये>Tp रात्रौ वसतिः अगृह्यत। अकस्मात् ऱात्रौ प्रवाति <झञ्झा-वाते>K7 वर्षति च देवे <<राजन्-<परि-जनाः>Tp>T6 इतस्ततः विकला: भ्राम्यन्ति स्म। कविः तु प्रणयिनीम् कटाक्षयन् इव सस्मितम् उवाच- <‘राजन्-शिविरे>T6 एव वयम् अपि अवत्स्यामः चेत् शोभनम् समपत्स्यत’। [ 3 ] <न-वर्णनीयम्>Tn खलु भगवतः <भूत{3}-भावनस्य>T6 विश्वेशितुः नगर्या: वाराणस्याः <शोभा- सौभाग्यम्>T6। सौन्दर्येण, विद्यया, विभवेन, विलासेन, वैदग्ध्येन, वाणिज्येन, शिल्पेन च सर्वथा एव विजयत इयम् लोके। <न-परिमितम्>Tn अत्र जनानाम् <गत-आगतम्>Ds। <<मध्ये-<राजन्-पथम्>T6>A7 अभ्रंलिहेषु <<निबद्ध-ऊर्ध्व>K1-दृष्ट्यः>Bs6 वैदेशिकाः पतितम् अपि उष्णीषम् न अवबुध्यन्ते। विशेषतः च <चक्र-पुष्करिण्याम्>K4 मणिकर्णिकायाम् <यात्रा-अर्थम्>T4 आगतानाम् अतुल: एव समालोक्यते समारोहः। अद्य विशेष: इव कश्चित् अत्र प्रतीयते यद् द्वे जरत्यौ <मरण-उन्मुखे>T6 इव <शिथिलता-अवयवे>T6 किञ्चित् अन्तरेण तत्र अवस्थिते। <स-आनन्दम्>BvS आभ्याम् तत्र <<जन{3}-अन्तर>T6-साहाय्येन>T6 स्नातम्, पूजिताः देवताः। उभयत्र द्वौ <जन{3}-सङ्घौ>T6 ते आवेष्ट्य स्थितौ। एकः अत्र राजसः सङ्घः, अपरः तु सात्त्विकः। एकत्र <अपसर-अपसर>d इति अपसार्यन्ते जनाः, शोभते <<छत्र-चामर>Di-आदि>Bs6, जायते <वाद्य{3}-घोषः>T6, दीयन्ते दानानि, किन्तु सहैव निर्भत्स्यन्ते अपि याचकाः। न <सुलभ-प्रवेश>K1 एषः। अपर अत्र तु श्रूयते <ब्रह्मन्-घोषः>T6। पदे पदे इति कर्तव्यतायाम् भवति <धर्म-मीमांसा>Di। समुपतिष्ठन्ते सत्कृता विद्वांसः। सर्वम् अनुष्ठीयते <सु-चतुरैः>Tp छात्रैः शोभनम् कार्यम्। प्रत्यभिज्ञातम् स्यात् <पाठक-महाभागैः>K2 यत् तव एतौ सङ्घौ। एकत्र <महत्-राजः>K1 कर्णः, अपर अत्र तु रसिकः अस्माकम् कविः। परम् विशेष: एषः अत्र <स-आश्चर्यम्>BvS <आ-लक्ष्यते>A1यत्- राजा यावद् द्रव्यम् दानाय उपसङ्कल्पयति, कविः अपि तावत् एव सङ्कल्पयति मातुः कृते। यथा सङ्कल्पितम् <रथ-अश्व-गजम्>Ds <रत्न-आदिकम्>Bs6 वा राज्ञा, तथैव एतत् सङ्कल्पितम् कविना अपि। द्रष्टारः सर्वे अपि आश्चर्यः तिमिताः। राजा अपि चिरम् इदम् आकर्ण्य हसति, अन्ततः <विस्मय-आविष्टेन>T3 पृष्टम् उच्चैः <नृ{3}-पतिना>T6- ‘<सु-कवे>Tp! अपि कुत इयद् द्रव्यम् प्रदास्यते’? प्रति उवाच कविः अपि ‘<धर्मन्-अवतार>T6! कुत: वा श्रीमता अपि प्रदास्यते’? राजा हसन् आह–अस्ति मे कोशः, वर्तते राज्यम्, न किमु जानाति भवान्’? कविः- स: एव मम अपि कोशः, तत: एव मया अपि प्रदेयम् सर्वम् एतद् । राजा – अपि सम्पत्स्यते हि इदम्? समाश्रयेत् माम् तत्र भवान्? कविः- ननु केन उक्तम् <महत्-राज>K1! <सम्-आश्रयणम्>Tp, का कथा <सम्-आश्रयणस्य>Tp। राजा – कथम् तर्हि कोशात् मदीयाद् द्रविणम् दद्याः? किम् <<कर्णी-सुत>T6-वृत्तिः>T6 आलम्ब्येत? कविः- शान्तम् पापम्! ननु श्रीमान् एव प्रदास्यते, अहम् दापयिष्यामि । राजा- न अहम् <<अस्मत्-<उप-आश्रयणम्>Tp>T6 अन्तरेण कपर्दिकाम् अपि, दद्याम्, द्रक्ष्यामि कथम् वा दापयिष्यति भवान्? कविः- भवतु, द्रक्ष्यते एव सर्वम् श्रीमता। येन एव <निर्-व्यूढा>Bvp <भीष्म-प्रतिज्ञा>T6, स: एव मम अपि प्रतिज्ञाम् पारयिष्यति। [ 4 ] स: एव <सम्-आसन्न:>Tp <निशीथ-कालः>T6। <<न-विरल>Tn-वर्षिभिः>K1 गभीरतरम् गर्जद्भिः <<तमाल-वन>T6-छायैः>T6 निबिडतरैः आवृतम् घनैः <गगन-तलम्>K7। <सूची-भेद्यः>T3 तमः। <<कर{2}-तल>T6-गतम्>T3 अपि न अवलोक्यते वस्तु। कलौ सुकृतान् इव लीनानि क्वचित् नक्षत्राणि अपि। जडानाम् सम्पत् इव चपला चपलम् विद्योतते। कर्णस्य राज्ञः पुरम् अपि <प्र-सुप्तम्>Tp इव अस्मिन् अवसरे निःस्वनम् निष्क्रियम् च अवलोक्यते। केचित् <सु-कृतिनः>Tp सुखम् <अन्तर्-गृहे>K1 शयाना <<<<नव-नव>d-उद्भिन्न>T3-अनुराग>K1-अङ्कुराः>T6 तरव: इव लताभिः प्रेयसीभिः <न-विश्लिष्टाः>Tn किमपि प्रमोदन्ते। परे तु <विरह-उत्तप्ता>T3 अपि <जल-प्रपातम्>T6 सहमाना विद्विषन्त: घनालीम् प्रबलयन्ति <प्र-भञ्जनम्>Tp <अनवरत-निःसृतैः>K1 <निश्वास-वातैः>T6। न कोऽपि क्वचित् आलोक्यते पर्यटन्, <झिल्ली-झाङ्कार>T6 एव निःस्तब्धताम् भनक्ति। अस्मिन् एव वचसाम् <न-गोचरे>Tn <सु-रम्ये>Tp अवसरे किमपि उत्तालम् आकर्ण्यत: आरात् प्रवृत्तः पुरे <सु-मधुर:>Tp <गीति-ध्वनिः>T6। अहो माधुर्य्यम्! अहो लयः!! अहो सौष्ठवम्!!! क्षणात् आकृष्टानि अनेन ध्वनिना एव सहृदयानाम् जनानाम् चेतांसि। प्रसह्य एव अयम् उदकण्ठयत् लोकान्। अहो! पतत्त्रिभिः अपि दुष्प्रपन्नतमे सर्वतः सुगुप्ते कर्णस्य राज्ञः अन्तःपुरे अपि एष: <<परि-श्रान्ति>Tp-<पर-वशैः>T6>T6 <<<<निद्रा-दरिद्री>T3-कृत>T3-करण>T3-शक्तिभिः>T6 <परि-जनैः>Tp <न-उपलक्षितः>Tn प्रविष्ट: एव। न केवलम् प्रविष्टः; धूर्तेन् अनेन एव ध्वनिना तत्रैव विशेषतः प्रदर्शितम् प्रभुत्वम् आत्मीयम्। <<<कर्ण{2}-कुहर>T6-प्रविष्ट>T7-मात्रे>S अस्मिन् अन्यादृशी एव दशा <पट्ट-राज्ञाः>K1 सञ्जाता। सा हि कुरङ्गी इव <उत्तब्ध-कर्णा>K4, भुजगः इव शिर: धुनाना, मयूरी इव <उन्नमित-गात्र>K1^ई, शफरी इव लुठन्ती, यत् सत्यम् अतितम् अमुदकण्ठत। पुनः उत्तिष्ठति, पुनः शेते, <श्रोत्र{2}-भावम्>T6 एव सर्वेषाम् अङ्गानाम् अभिलषन्ती सर्वैः अङ्गैः श्रोत्रयोः निलीयते इव। कोऽपि एषः मोहन: मन्त्रः सर्वाम् अपि <विचार-शक्तिम्>T6 अस्याः अहरत्। शय्यायाम् शयानेन राज्ञा निभृतम् अस्याः <सम्-आलोकितम्>Tp चरितम्, तत एव किम् इयम् प्रतिपद्यत इति परीक्षिषुः सा एष: <कृत-कसुप्तः>T7 अभवत्। <राजन्-पत्‍न्‍या:>T6 अपि निपुणम् निरीक्ष्य, मुहुः <निर्-वण्यम्>Bvp <गाढ-सुप्तम्>T3 एव राजानम् अवधार्य परायत्तम् चेत: वशयितुम् <न-पारयन्त्या>Tn समुत्थितम् एव। सज्जीकृत: <नील-निचोलः>K1, <<वर्ष-भय>T5-वारकम्>T5 अपवारकम् उपरिकृतम्। भूषिता एव भूषणैः भवन्ति <राजन्-महिष्यः>T6, अथ अपि अपराणि अनया धृतानि भूषणानि। उद्घाट्य पेटिकाम् निष्कासितानि <<जन-<दुर्-लभानि>Tp>T4 बहूनि <मौक्तिक-आदीनि>Bs6, रत्नानि, <सुवर्ण-शकलानि>T6 च, सज्जीकृतानि एतानि पात्रे। सर्वम् इदम् निमिषैः एव परिसमाप्य प्रावृतत् इयम् ध्वनिम् अनुसरन्ती <<<<मनस्-रथ>T6-मात्र>S-सह-चरी>U>T6 प्रासादात् निष्क्रम्य पुरात् वहिः गन्तुम्। राजा अपि निष्क्रान्तायाम् तस्याम् द्रुतम् उत्त्थाय <खड्ग-सहायः>Bs6 <न-अभिलक्षित:>Tn एव तया पृष्ठतः पर्यसरत् । महता <प्र-यत्नेन>Tp छिद्रम् अभिलक्ष्य गच्छन्तौ इमौ पाटवेन वा तम: बाहुल्येन वा <न-अवधानेन>Tn वा <<निद्रा-<अभि-भवाद्>Tp>T3 वा <भवितव्य-गौरवाद्>T6 वा न केन अपि प्रहरिणा अभिज्ञातौ। निष्क्रम्य नगरात् ध्वनिम् एव अनुसरन्ती राज्ञी न <अति-दूरम्>K1 एव <सरस्-तीरे>T6 <शिव-आलयम्>T6 एकम् आसाद्य अतिष्ठत्। लक्षितम् तया तत: एव अभ्यन्तरात् प्रकोष्ठात् <सुधा-मधुर:>T3 <गीति-ध्वनिः>T6 एषा निर्गच्छति इति। तत इयम् <प्रकोष्ठ-अन्तः>T6 प्रवेष्टुम् <कृत-मतिः>Bs3 अपि- ‘‘कथम् प्रविशामि? कमालपामि न चेत् प्रविशामि किम् आगत्य अत्र कृतम्? व्यर्थीभवति सर्वः अपि एष: यत्नः’’। इति <<लज्जा-औत्सुक्य-साहस>Di-आदीनाम्>Bs6 अन्तः वर्तमाना कतिचित् क्षणानि <<<दोला-<सम्-आरूढ>Tp>T7-अन्त>Bs3^तः साहसाय एव <जय-पत्रम्>T6 अर्पितवती। स्थित्वा <प्रकोष्ठक-समीपे>T6 <<मृदु-चल>K1-अङगुलिना>T3 पाणिना कपाटौ शब्दाययन्ती <मन्द-मधुरम्>K1 उवाच- ‘उद्घाट्यताम् द्वारम् इति’। राजा अपि यत्नेन आत्मानम् प्रच्छाद्य समीपे एव अवस्थितः। निष्क्रान्तः अभ्यन्तरतः ध्‍वनि:– ‘‘आः क: एष: काले अस्मिन्’’? अहो! साश्चर्यम् प्रति अभिज्ञातः शब्द: राज्ञा-स एव एष: <महत्-आशयः>Bs6 कविः इति। ततः <साध्वस-परवश:>T7 यावत् शून्य: इव अवतिष्ठते, तावत् उक्तम् <राजन्-पत्‍न्‍या:>T6- ‘अहम् अस्मि <महत्-राजस्य>K1 कर्णस्य महिषी, द्रष्टुम् इच्छामि भवन्तम्’। <आवृत-द्वार>K1 एव कविः उवाच– ‘‘अहो किम् इदम्? किम् अहम् इदम् शृणोमि? <राजन्-पत्‍न्‍याः>T6 तत्र भवत्याः किम् अत्र कृत्यम्? क: एष: समय: दर्शनस्य’’? इत्थम् आश्चर्यः तिमितस्य कवेः छन्द: रूपेण परिणता वाक् अश्रूयत – <<<<<<<उन्नाद-अम्बुद>K1-वर्धित>T3-अन्ध>K1-तमस>T6-प्रभ्रष्ट>T3-<दिक्-मण्डले>T6>K1, काले <यामिक-जाग्रत्>T3 <<<उग्र-सुभट>Di-व्याकीर्ण>T3-कोलाहले>K1। कर्णस्य <<<आ-<सु-हृत्>Tp>Tp-अर्णव>K1-अम्बु>K1-वडवावह्नेः>K1 यत् अन्तः पुरा- दायातासि तत् <अम्बुज-अक्षि>K1! कृतकम् मन्ये भयम् योषिताम् ।। प्रत्यभिज्ञातम् स्यात् <पाठक-महोदयैः>K2 अपि- यत् स एव कविः <<कृत-<मातृ-संस्कार:>T6>Bs6 काश्या: निवृत्तः, तदा सङ्कल्पितम् द्रविणम् प्रदापयितुम् <राजन्-सकाशम्>T6 उपागच्छत्। सायम् पुरे प्राप्तः पुरात् वहिः एव <सरस्-तीरे>T6 <शिव-मन्दिरे>T6 विशश्राम। <वर्षा-काले>T6 तेन एव उदीरिता गीतिः, यस्या घटितः परिणामः । राज्ञी तु तथा प्रत्याख्यायमाना अपि अवमानात् अध: नमन्ति अपि लज्जया निवार्यमाणा अपि, <प्रेर्यमाण-उत्कण्ठया>Bs3 पुनः एव जगौ- ‘‘न अहम् भवन्तम् आत्मानम् वा धर्मात् अपेते पथि पातयितुम् इच्छामि, न किमपि अन्यद् ब्रवीमि। केवलम् उद्घाट्य द्वारम् दीयताम् दर्शनम्। अङ्गीक्रियताम् <<<सुवर्ण-रत्न>K7-राशि>T6-रूपः>T6> <<स्व-गुण>T6-गणस्य>T6 गुरोः लघुः उपहारः। दयस्व ननु। इत्थम् <<न-अर्थ>Tn-शतम्>T6 <न-आशङ्क्य>Tn <कृत-साहसाम्>Bs6 माम् मा प्रति आख्याहि’’। अहह ! न तथा अपि अपावृतम् द्वारम्। पुनः पुनः उवाच कविः- ‘‘देवि! न मे त्वया, न च एवम् विधेन धनेन कृत्यम्। <न-अनुमतस्य>Tn राज्ञा, त्वया एकान्ते वितीर्णस्य धनस्य अङ्गीकारम् अपि अहम् महान्तम् <न-अर्थम्>Tn आकलयामि। <तद्-भगवति>K1, क्षम्यताम्! एषः अञ्जलिः! ननु गच्छ, यथा आगतम् । मा च पुनः साहसम् <एवं-विधम्>Bs6 कार्षीः’’ इत्यादि। न अन्ततः पारितम् किमपि प्रतिविधातुम् महिष्या:। चिरम् स्थित्‍वा निराशा निवृर्तः एव एषा। राजा अपि <न-उपलक्षित>Tn एव कथम् अपि अग्रत: एव न्यवर्तत। यथा आगतम् आगत्य प्रथमम् राजा तथा एव अशेत। <तत्-अनु महिषि अपि राज्ञा <न-विज्ञातम्>Tn एव चरितम् आत्मीयम् अभिजानती विसृज्य <अभिसार-वेषम्>T6 प्रसुप्ता। राजा तु <कृतक-सुप्तः>T7 अपि अन्तः तदा एव कवेः <कला-नैपुण्यम्>T7, <गीति-माधुर्यम्>T7, <राज्ञी-साहसम्>T6, कवेः <निर्-लोभ>Bvp^ताम्, <धार्मिक-आदर्शम्>K1, <कवित्व-शक्तिम्>T6 च चिरम् अनुध्यायन् ‘कृतकम् मन्ये भयम् योषिताम्’ इति <न-सकृत्>Tn आवर्तयन् कथञ्चित् निशाम् व्यनैषीत् । [ 5 ] सज्जा <राजन्-सभा>T6। सामन्ताः सर्वे <<स्व-स्व>T6-आसने>T6 <यथा-उचितम्>A1 उपाविशन्। मन्त्रिणः अन्ये च <राज-मान्या>T6 <यथा-स्थानम्>A1 स्थिताः। राजा अपि प्रातः एव <कृत-आह्निकः>Bs6 त्वरितम् आससाद सभाम्। एषः अद्य किमपि विचिन्तयन् इव, उत्कण्ठित: इव च प्रतिभाति, किम् इदम् इति यावत् तर्कयन्ति <सभा-ताराः>T6, आज्ञप्ताः तावत् एव राज्ञा <<स-<अश्व-गज-रथ-पदातयः>Di>BvS प्रधानाः सामन्ताः त्वरितम् पुरात् बहिः <शिव-आलयम्>T6 उपेत्य तत्र अवस्थितम् विद्वांसम् कविम् <गज-आरूढम्>T7 शीघ्रम् <स-आदरम्>BvS अत्र अनयन्तु इति। अनुष्ठितम् सर्वै: <राजन्-शासनम्>T6। कियत् <<काल-कला>T6-अनन्तरम्>T6 तु समुपेत्य समभाषत <नत-शिराः>Bs6 सामन्तः ‘‘<पृथिवि-इन्द्र>T6! ननु श्रीमद्भिः आज्ञप्ता: गताः सर्वे वयम् तत्र। स तु जगत् <विलक्षण-लक्षणः>Bs6 कविः किमपि न अन्वमोदत। उक्तम् तेन- ‘‘किम् मे रथैः अश्वैः गजैः वा कृत्यम्? केन अहम् एतावन्तम् अध्वानम् आनीतः? यथा अहम् अत्र आयातः अस्मि, तथैव <<निर्वृत-<शरीर-यात्रः>T6>Bs6 सभाम् अपि आसादयिष्यामि। यान्तु भवन्तः। न अहम् भवद्भिः सह आगन्ता, तत् एतत् आकर्ण्य देवः प्रमाणम्’’। राजा <औत्सुक्य-<पर-वशः>T6>T3 अपि आकर्ण्य कथञ्चित् <खिन्न-मनाः>Bvp तस्थौ । क्षणम् क्षणम् तु तम् एव प्रतीक्षते। नियुक्ताः <<तत्-वार्ता>T6-गवेषणाय>T2 चराः। पृष्ट: <मन्त्रि-प्रभृतिभिः>Bs6 <तत्-विषये>T7 <<तत्-आगमन>T6-समयः>T6 एव सर्वम् ज्ञास्यथ-इति एव उत्तरम् दत्तवान्। अथ सर्वैः <स-चमत्कृति:>BvS प्रतीक्षमाणः कथञ्चित् आययौ कविः। पूर्वम् एव निवेदिता वार्ता <वार्ता-हरैः>T6। <श्रुत-मात्रम्>S एव बहिः <द्वार-पर्यन्तम्>T6 प्रति उज्जगाम <सामन्त{3}-परिवृत:>T3 राजा। महता आदरेण च तम् एतम् कविम् निनाय <राजन्-सभाम्>T6। <अर्घ्य-आदिभिः>Bs6 सम्पूजितम् च <<<चन्दन-माल्य>T6-आदि>Bs6-विभूषितम्>T3 एकस्मिन् <महत्-अर्हे>K1 <सिंह-आसने>T6 समुपावेशयत्। कृतार्थताम् च स्वकीयाम् <तत्-दर्शनात्>T6 प्रकटयन् <विश्रान्त-मात्रम्>S एव एनम् उवाच- ‘सुकवे! <कविता-अन्तः>T6 आस्वादः पश्चात् लप्स्यते, श्रुतम् मया <भवत्-मुखात्>T6 कदाचित्– <उकार-उपक्रमम्>T6 एकम् पद्यम् ‘कृतकम् मन्ये भयम् योषिताम्’ इति पद्यस्य अन्तिम: भागः! तत् पुनरपि श्रोतुम् उत्कण्ठितम् माम् कृपया आश्राव्य कृतार्थीकुरु। आलोचितम् राज्ञा– <<एतत्-<श्लोक-मुखेन>K7>T6 एव सर्वम् अपि रहस्यम् उद्घाटितम् स्यात् इति’। कविः तु रहस्यम् <परि-रक्षन्>Tp इव <<तत्काल-<स्फुरित-मतिः>K1>Bs6 प्रत्याह- आम् श्रूयताम् श्रीमन्! <उग्र-ग्राहम्>K1 उत् अन्वत: जलम् अतिक्रामति <न-आलम्बने>Tn व्योम्नि भ्राम्यति दुर्गम् <<न-क्षिति>Tn-भृताम्>T6 मूर्धानम् आरोहति । व्याप्तम् याति <विष-आकुलैः>T3 <अहि-कुलैः>T6 पातालम् एकाकिनी कीर्तिः ते <मदन-अभिराम>K1! कृतकम् मन्ये भयम् योषिताम्॥ 1 ॥ अथ तथा एताम् <<न-प्रतिरुद्ध>Tn-प्रसराम्>K1 अस्य <कवित्व-शक्तिम्>T6 तथा धर्मे <एक-पर>Bs6^ताम् <<<पर{3}-रहस्य>T6-उद्घाटन>T6-विधुर>Bs6^ताम् च <न-लक्ष्य>Tn नितराम् <द्रुत-अन्तःकरण:>Bs6 राजा भूयो भूयः अस्य <पाद{2}-तले>T6 लुलोठ। पृष्टः सामन्तैः मन्त्रिभिः च स्वयम् एव सर्वम् <रात्रि-चरितम्>T6 जगाद। सर्वैः सह च एष कविम् स्वातन्त्र्येण <स्व-सभाम्>T6 अतितमाम् अलङ्कर्तुम् प्रार्थनया अनुरुरोध। कविः तु सर्वथा एव <सु-मधुरम्>T6 <तत्-प्रति>T2 आचक्षाण: ग्रामे वसतिम् एव स्वकीयाम् <<सु-<दुर्-लभाम्>Tp>Tp प्रतिपादयन् केवलम् सङ्कल्पितम् द्रव्यम् ब्राह्मणेभ्यः प्रदातुम् प्रत्याचत। <<गुण-<पर-वशेन>T6>T6 राज्ञाम् <उर्ध्व-कृतम्>S सर्वम् अपि कवेः अनुशासनम्। कविः तु न किमपि द्रव्यम् <आत्मन्-अर्थम्>T4 अङ्गीचकार। अथ भूयः भूयः अनुरुध्यमानः च जगाद- ‘यदि किमपि अवश्यम् प्रदेयम् श्रीमता मह्यम्, तर्हि एतत् एव ददातु – न सा राज्ञी किमपि वक्तव्या। न तया किमपि <न-आर्यम्>Tn आचरितम् । ननु भवान् इव सा अपि गुण <एक-गृह्या>Bs6, न तु <दुष्ट-मतिः>K1। तस्मात् <अस्मत्-प्रार्थितः>T3 पूर्वम् इव ताम् स्नेहेन पश्येत् भवान्। का गतिः। स्वीकर्तव्यम् एव सर्वम् विदुषः अनुशासनम्। <गुण{3}-ग्राहिता>T3 अन्यथा भज्येत। स्वच्छन्दम् यान्तम् इदानीम् अस्माकम् कविम् गवाक्षेण कथम् अपि आलोक्य इयम् अपि कृतार्थी भवतु राज्ञः कर्णस्य <महत्-अभिषिक्ता>K1 राज्ञी। प्रणय-पिपासा स्वर्गीयः म.म. प. नारायणशास्त्री खिस्ते (काशि-राजकीय-<संस्कृत-महाविद्यालयस्य>T6>K1 <भूत-पूर्वः>S <प्रधान-आचार्यः>K1, अनेकानाम् <संस्कृत-ग्रन्थानाम्>T6 प्रणेता <व्याख्या-कारः>U च, वाराणसीवास्तव्यः) कावेर्याः पश्चिमे तीरे सुन्दरपुरम् नाम <अन्वर्थ-अभिधान>T3: ग्रामः शोभते। <कुबेराचल-आख्यस्य>K7 पर्वतस्य उपत्यकायाम् विशाला सहकारवाटी, ताम् अनु <सुन्दरपुर-ग्रामः>K7 प्रतिष्ठितः। एकतः <<<कावेरी-तीर>T6परिसर>T6-प्रसृता>T7 <<<<<<ताल-तमाल-नारिकेल-क्रमुक>Di-दि>Bs6-विशाल>T6{3}-वृक्ष>K1-राजि>T6-परिरक्षिता>T3 मध्यन्दिने अपि <अर्क-गभस्तिभिः>T6 <<न-अवाप्त>Tn-प्रवेशा>K1, <<झिल्ली-झङ्कार>T6नादिता>T3 गभिरा अरण्यानी, अपरतः च <<<<<<<मल्लिका-यूथिका-जाती-मालती-बकुल-चम्पक-पाटल>Di-आदि>Bs6-विविध>K1-कुसुम>K1-द्रुम>T6-समेधमान>T3-सौभाग्या>K1 <<विशाल-उपशल्य>K1-आवलिः>T6। <<<<कुबेराचल-वर्ति>U-निर्झर>K1-समुत्क्षिप्त>T3-अम्भः>T3 <<<क्षोद-समुद्वहन>T2-अजात>K1-जडिमा>K1, <भार-भुग्न>T3 इव <मन्द-गतिः>K1 <<<<<<कल्य-प्रफुल्ल>T3-उपशल्य>K1-कुसुम>K1-समूह>T6-परिमल>T6-तस्करः>T6 पवनः सन्ततम् सेवते <<सुन्दरपुर-वासि>U-सज्जनान्>K1। ग्रामे अस्मिन् विशेषत: राजन्या: निवसन्ति, <पञ्च-षाणि>Bss एव विप्राणाम् गृहाणि, वैश्यानाम् शूद्राणाम् च मिलित्वा पञ्चाशत् अधिकानि सद्मानि, तावन्ति एव राजन्यानाम्। <ग्राम-अधिपतिः>T6 वीरसिंहः <<<<<प्रख्यात-वीर>K1-क्षत्रिय{3}>K1-वंश>T6-अलङ्कार>T7-भूतः>T3 <<प्रभूत-भू>K1-सम्पत्ति>T6^मान् <दर्शनीय-आकृतिः>K1 प्रांशुः <विशाल-वक्षा>K7 <वीर{3}-अग्रणीः>T7 वर्तते। ग्रामीणाः सर्वे अपि <<<आपन्न-<न-भय>Tn>K1-दीक्षते>T3 तस्मिन् प्रगाढम् स्निह्यन्ति, बिभ्यति च <सुलभ-कोपात्>Bs4 <प्रचण्ड-शासनात्>K7 तस्मात्। <अग्र-जातय:>U विप्राः किल <पौरोहित्य-वृत्तिम्>T6 अनुतिष्ठन्तः <<पञ्च-महत्>K1-यज्ञान्>K1 यथावद् वितन्वाना वेदान् अभ्यस्यन्तः <अग्नि-आहिताः>T7 सुखेन निवसन्ति । <इत्थं-विधे>K1 तस्मिन् सुन्दरपुरे <ग्राम-अधिपतेः>T6 वीरसिंहस्य सूनुः प्रतिकृतिः इव <निज-पितुः>T6 कुमारः शार्दूलसिंह: <<यौवन-सुलभ>T7-उत्कलिका>K1 <समाकुल-चेता>Bs6 एकदा प्रसूत्यै <स्व-पितुः>T6 सदनम् उपगताम् <चिर-पोषिताम्>T3 <<<<<<कावेरी-पूर्व>T6-तीर>K1वर्ति>U-लक्ष्मणपुर>K1-ग्राम>K7-अधिपतेः>T6 तनूजाम् <स्व-प्रेयसीम्>T6 दिदृक्षुः <<<<<<<न-कष्ट>Tnप्रसूति>T3-पुत्र>K1-लाभ>T6-प्रवृत्ति>T6-प्रहृष्ट>T3-अन्तर:>K1 <मृगया-कपटेन>K7 गृहात् निष्क्रम्य <श्वशुर-आलयम्>T6 गन्तुम् इयेष। तदानीम् <प्रावृट्-कालः>K1 प्रवृत्त: आसीत्। कावेरीम् समुत्तीर्य एव <<पूर्व-तीर>T1-वर्ति>T6>U लक्ष्मणपुरम् आसादयितुम् सुशकम्। न अन्यः पन्थाः। कावेरी समुत्तरणम् विना न अन्याः गतिः। अत्रान्तरे <पयोद-पटलैः>T6 नीरन्ध्रितम् नभः। <झञ्झा-वायुः>K7 वातुम् आरेभे। <<एक-द्वि-त्रि>Di-क्रमेण>K7 पतन्त: <वर्षा-बिन्दवः>T6 क्षणात् इव <<धारा-सारा>Di-आत्मना>K1 वर्षन्ति स्म। निमीलयन्ति इव <जगत्-नयनानि>T6 विद्युत् मध्ये मध्ये व्यद्योतत। न कोऽपि नाविकः तदानीम् शतेन अपि दित्सितेन अन्तरेण तरणिम् मोक्तुम् इयेष। शार्दूलसिंहः चिरम् तान् नाविकान् अनुनीय अपि <<न-कृत>Tn-अर्थः>Bs6 <<प्रबल-उत्कलिका>K1-पारवश्येन>T6 <तत्-क्षणम्>K1 एव गन्तुम् <कृत-निश्चयः>Bs6 <क्षत्रिय{3}-सहजेन>T6 साहसेन अध्यातः <तुरग-पृष्ठ:>T6 एव कावेरीम् तर्तुम् निरचैषीत् । करे वल्गाम् धृत्वा प्रवेशितः तेन <कावेरी-जले>T6 तुरङ्गमः । स्वामिन: भावम् विदन् इव स पशुः <न-विगणय्य>Tn विघ्नान् चचाल। यावत् स: किञ्चित् दूरम् गच्छति, तावत् एव एकः <महत्-आवर्त:>K1 ददृशे। शार्दूलसिंहः तु वल्गाम् आकृष्य <<<<जल-भ्रम>T6-<परिजिहीर्षया>Tp>T6 किञ्चित् अपसृत्य तिर्यग् गन्तुम् इयेष। किन्तु इदानीम् <<<पाक-अभिमुख>T6-<दुर-दृष्ट>-प्रभावात्>T60 नु <शार्दूलसिंह-आयुः>T6 क्षयात् नु केनापि <न-चिन्त्येन>Bsmn हेतुना <<<<जल-औघ>T6-प्रबल>K1-वेग>K1-अभिहतः>T3 <न-वश:>Tn इव स: तुरङ्गमः तस्मिन् एव भयानके <अम्भु-भ्रमे>T6 न्यपतत्। <<<<<<तुरङ्ग-पर्याण>T6-<पार्श्व-वर्ति>U-<लोह-पादिका>T6>K1-संयत>-T3-सोपानत्कपादः>Bs6 शार्दूलसिंहः अपि सहाश्वेन <<<प्रणयिनी-मिलन>T6-उत्कलिकाभिः>K1 च सद्यः पातालम् उपानीयत। इत्थम् <स-तुरङ्गस्य>BvS तस्य जले पञ्चत्वम् सम्पन्नम् । तम् एव क्षणम् आरभ्य <<संस्कार-देह>K1-धारी>U स: प्रबलः पिशाच: भूत्वा <कावेरी-तीरे>T6 <परिसर-अरण्ये>T6 बभ्राम। तेन पथा जनानाम् <यात-आयातम्>Ds दुष्करम् समपद्यत् । प्रायः तेन पथा गच्छत्सु नैकः अपि जीवन् परावर्तते स्म। <<अध्व-गै>U-रथ:>Bs6 स: मार्गे एव परित्यक्तः। न कोऽपि तेन पथा गच्छति आगच्छति च। <पिशाच-उपद्रवस्य>T6 <नाना-विधाः>K1 किंवदन्त्यः सर्वतः प्रसृताः । कश्चिद् वदति-दृष्ट: मया स: पिशाचः, <ताल-प्रांशुः>T6 भीषणा अस्य किल स: इति। अपर: वदति विपर्यस्तौ तस्य पादौ, ललन्ती जिह्वा, <भृकुटि-भीषणम्>Bs6 मुखम्, अध्वगान् दृष्ट्वा स: मुखम् व्यादाय धावति। <इत्थं-विधाः>Bs5 किंवदन्तीः श्रुत्वा भीतैः पथिकैः स: मार्ग: एव परित्यक्तः। न कोऽपि ततः परम् तेन मार्गेण गच्छति। <<<तत्-मार्ग>K1-<परिसर-वर्तिषु>U क्षेत्रेषु <<कर्षण-आदि>Bs6-कार्यम्>T6 कर्तुम् न केऽपि कर्षका: लभ्यन्ते। <ग्राम-अधिपतेः>T6 तेन महती हानिः समजायत। <<<तत्-मार्ग>K1-शोधन>T6-पुरस्सरम्>T7 <<पिशाच-उपद्रव>T6-निराकृतये>T6 <ग्राम-अधिपतिना>T6 <<<दश-सहस्र>K1-रूप्यक>K1-आत्मकम्>T6 पारितोषिकम् उद्घोषितम्। <पारितोषिक-लोभेन>T6 ये केचित् साहसेन पुर: समुपागताः ते अपि जीवन्त: न पुनः परावृत्ताः। इत्थम् एव तीते कियतिचित् समये दुःखितेन <ग्राम-अधिपतिना>T6 <<स्व-कुल>T6-पुरोहित:>T6 भट्टसोमदेवः <स-अनुनयम्>BvS प्रार्थितः- भगवन्! आचार्य! किम् न अस्ति एव कश्चन उपायः तस्य <परि-शोधनाय>Tp <पिशाच-उद्धरणाय>T6 च? सत्सु भवादृशेषु <तेजस्-राशिषु>T6 <सिद्ध-मन्त्रेषु>K1 ब्राह्मणेषु किम् न इदम् <लज्जा-पदम्>T6? <दश-सहस्त्राणि>K1 मया दित्सितम् पारितोषिकम् किम् अल्पम्? मन्ये सम्प्रति ब्राह्मणानाम् <सिद्ध-मन्त्र>K1^त्वम् विडम्बनम् एव। श्रुत्वा इदम् <ग्राम-अधिपतेः>T6 वाक्यम् विद्ध: इव शरेण ब्राह्मणि आधिक्षेपम् <न-सहमानः>Tn अन्तः क्रोधेन ज्वलन् अपि निगूह्य तम् भट्टसोमदेवः तम् आह, राजन्! अहम् अस्मि <भवत्-पुरोहितः>T6, <भवत्-अन्नम्>T6 भुञ्जानस्य एव पलितम् मे शिरः, न मम अस्ति <पारितोषिक-प्राप्तेः>T6 लोभः। भवता यद् ब्राह्मणानाम् <सिद्ध-मन्त्र>K1^त्वम् विडम्ब्यते, तत् <न-सहमान:>Tn एव अहम् <पिशाच-उद्धरणे>T6 <मार्ग-परिशोधने>T6 च प्रवृत्त: भवेयम् इति। अथ <<विदित-भट्टसोमदेव>K1-प्रभावः>T6 तस्य <<पिशाच-उद्धरण>T6-प्रवृत्त>T7^ताम् दृष्ट्वा <हृष्ट-अन्तरङ्गः>K1 <ग्राम-अधिपतिः>T6 वीरसिंहः <<स-<पाद-उपग्रहम्>Ds>BvS तम् आह–गुरो! क्षम्यताम् मम अतिक्रमः <<पिशाच-उद्धरण>T6-कार्ये>T6 प्रवर्तयितुम् एव <ब्राह्मण्य-अधिक्षेपम्>T6 इषेण मया कोपित: भवान्। सिद्धम् च मम समीहितम्। ब्राह्मणा: हि मम पूज्यतमाः। तथापि <कुल-गुरुः>T6 भवान् मम सर्वस्वम् एव। यत् किञ्चन मम वैभवम् यशः च तत् सर्वम् <भवत्-अनुग्रहात्>T6 एव सम्पन्नम् अस्ति इति अहम् जानामि। मम दुरुक्तम् भवता न मनसि स्थाप्यम् – इति वदन् भूय: भूयः प्राणंसीत्। ‘<प्रणिपात-प्रतीकारः>K1 संरम्भ: हि महात्मनाम्’ इति नयेन <ग्राम-अधिपतिम्>T6 प्रणतम् दृष्ट्वा इव दयालोः ब्राह्मणस्य कोपः क्‍वापि पलायते स्म। अथ अन्येद्युः भट्टसोमदेवः <<<पाथेय-स्रस्तर>T6-आदि>Bs6-ग्रन्थिम्>T6 निबध्य <ग्राम-अधिपतिम्>T6 वीरसिंहम् आपृच्छ्य च <पिशाच-उद्धरणाय>T6 प्रतस्थे। प्रतिष्ठमानः च <विघ्न-हराणि>U सूक्तानि जपति स्म। क्रमेण असौ <स्व-ग्राम>T6-सीमानम्>T6 उल्लङ्घ्य <पिशाच-अधिष्ठितम्>T3 वनम् आससाद। तावता वियत् <मध्यम-उपतस्थे>K1 भगवान् भास्वान्। <नैदाघ-ऊष्मा>K1 प्रकर्षेण ववृधे। वायोः <<<न-उष्ण>Tn-<न-शीत>Tn>Di-स्पर्शताम्>K1 प्रतिपादयतः तार्किकान् परिहसन् इव ज्वलत् <<अङ्गार-सङ्काश>T6-ताप:>K1 उष्ण: वायुः वातुम् आरेभे। पक्षिणः अपि <नीड-अन्तः>T7 निलीय निभृतम् तस्थुः। कुत्रापि <लब्ध-अवकाश:>K1 एव छाया <तरु-मूलम्>T6 अवालम्बत। तथाविधे समये श्रान्त: भट्टसोमदेव: विशश्रमिषुः दूरात् एकम् <विशाल-आकारम्>K1 <<सुदूर-प्रसृत>K1-मूलम्>K1 <वट-वृक्षम्>T6 ददर्श। <<<तद्-<<दर्शन-उत्पन्न>T3-<हर्ष-प्रकर्षः>Ds>K1 कियन्तम् <चिद-अध्वानम्>K1 अतीत्य तस्य <वट-वृक्षस्य>T6 <सुदूर-प्रसृतासु>K1 शाखासु बद्धान् तुरङ्गमान् अद्राक्षीत्। ‘विशश्रमिषवः केचित् पान्था: भवेयुः’ इति अचिन्तयत् च। पुनः अस्य चेतसि विकल्पः समुदभूत्– ‘‘<पिशाच-अधिष्ठतः>T3 <अध्व-गैः>U परित्यक्तः प्रान्तरः अयम् अध्वा, कथम् अत्र पान्थानाम् आगमनम् सम्भाव्यते। भवतु यत् किमपि समीपम् गत्वा इव सम्यक् परिलक्षय इयम्’ इति निश्चित्य तम् <वट-वृक्षम्>T6 अनुलक्ष्य भट्टसोमदेवः चचाल। उपगम्य समीपम् <स-कुतूहलम्>BvS अपश्यत्-विशाले <<वट-द्रुम>T6-तले>T6 शोभनः <<अनेक-वर्ण>K1-विचित्रः>T6 कुथः समास्तीर्णः। <तत्-उपरि>T6 <<दुग्ध-फेन>T6-धवलः>K4 <प्रच्छद-पटः>K1 <<हंस-तूल>T6-कल्पितानि>T3 उपधानानि च सज्जानि। <वीरासन-उपविष्टाः>T7 तेजस्विन: वीरा: इव लक्ष्यमाणा: विंशत्यधिकाः <शस्त्र{3}-धारिणः>U पुरुषा: ,<मण्डल-आकारेण>K4 स्थिताः तेषु मध्ये <<<<<सु-बृहद्>Tp-उपधान>K1-आलम्बित>T7-पृष्ठे>T6 एकः तेषाम् स्वामी इव लक्ष्यमाणः तेजस्वी <शस्त्र-पाणिः>Bs6 पुरुषः। मध्ये राजतम् <<धूम-नलिका>T6-पात्रम्>T6 विराजते। ततः समुद्भूतः <<सुगन्धि-धूम>T6-परिमल:>T3 मोदयति इव मनांसि। भट्टसोमदेवम् <उपाय-अन्तरम्>T6 दृष्ट्वा स: तेषाम् शस्त्रिणाम् स्वामी <स-उल्लासम्>BvS प्रणमन् आह ‘आगम्यताम् <पुरोहित-महाशयाः>K2? अद्य सत्यम् एव <सु-दिनम्>Tp नः, इह आस्यताम्’ इति <स्व-आसनस्य>T6 दक्षिणे समुन्नतम् <आसन-अन्तरम्>T6 निरदीदिशत्। भट्टसोमदेवः तु <तत्-मुखात्>T6 ‘<पुरोहित-महाशय>K2’ इति सम्बोधनम् आकर्ण्य ‘कः अयम् माम् पुरोहितम् भणति इति चिन्तयन् <तत्-मुखम्>T6 निपुणम् निरैक्षिष्ट। अलक्षयत् च <<स्व-ग्राम>T6-अधिपतेः>.T6 <वीरसिंह-पुत्रस्य>T6 शार्दूलसिंहस्य <मुख-छायाम्>T6। सर्वेषाम् च तेषाम् नेत्राणि <<न-पक्ष्म>Tn-पातानि>T3 विभाव्य ‘नूनम् एते न मानवाः किन्तु <देव-योनय:>T6 एव इति’ निश्चिन्वान: <<निर्-भय>Bvp-चेताः>Bs6 प्रणमतः तान् <शुभ{3}-आशीर्भिः>T3 अभिवर्धयन् निर्दिष्टम् आसनम् अध्यरुक्षत्। अथ मुहूर्तम् <<<कुशल-प्रश्न>K1-आदि>Bs6-संलापम्>T6 विधाय स: <<शस्त्र-धारि>U-स्वामी>T6 भट्टसोमदेवम् अपृच्छत् ‘<पुरोहित-महोदय>K7! षट्सु ऋतुषु कतम: प्रशस्यते।’ चतुर: भट्ट: उत्तरयति स्म – <भिन्न-रुचय:>Bs6 जनाः तान् तान् ऋतून् प्रशंसन्ति अहम् तु भवता <शीत-ऋतुम्>K7 एव <सर्व-श्रेष्ठम्>T7 मन्ये यतः स: हि <<<सर्व-विध>Bs5-उपभोग>T6-क्षमः>T7। पुनः अब्रूत् <शस्त्रिन्-स्वामी>K7- ‘कथम् <वर्षा-ऋतु:>K7 न प्रशस्यते भवता? ‘भट्टः प्रत्याचष्ट-सपङ्क: <दुर्दिन-अन्धकारि>T6^त: <वर्षा-ऋतु:>T6 केन गुणेन प्रशस्यताम्? किञ्च, <वर्षा-ऋतु:>K7 <<<प्रिया-मिलन>T6-उत्कलिका>T6-आकुलान्>T3 अपि यूनः <निर्-दयम्>Bvp <<प्रवृद्ध-सरित्>K1-आवर्ते>T6 मज्जयति इति <<घातक-प्रकृतेः>K1 <<वर्षा-ऋर्तो:>K7-वर्णनम्>T6 न मनाक् अपि रोचते मह्यम्। श्रुत्वा इदम् <भट्ट-वचनम्>T6 <तत्-क्षणम्>K1 एव चकित: इव स: <शस्त्रिन्-स्वामी>K7 भट्टसोमदेवस्य करम् आदाय <तत्-मुखम्>T6 निरवर्णयत्। अत्रान्तरे पुरुषम् परिवेष्ट्य स्थिता <शस्त्र-पाणयः>Bs6 पुरुषाः तेषाम् तुरङ्गमाः च क्षणात् अन्तर्हिताः। सः पुरुष: भट्टसोमदेवः च इति द्वौ एव अवशिष्टौ। अथ सः पिशाच: <<दैन्य-विवर्ण>Di-वदनः>K1 सन् <<स-अञ्जलि>BvS-बन्धम्>T6 भट्टसोमदेवम् आह–गुरो! <<प्रिया-मिलन>T6-उत्कण्ठः>T6 <<<प्रबल-संस्कार>K1-आहित>T3-<पिशाच-शरीरः>T6>T6 अहम् <<पिशाच-समय>T6-नियन्त्रणात्>T6 नदीम् उल्लङ्घयितुम् <न-प्रभुः>Tn अस्मि। नद्याः <पर-तीरे>T7 लक्ष्मणपुरे च मम प्रणयिनी वर्तते, तद्यथा सा अत्र आगच्छेत् तथा प्रयतितुम् प्रसीदतु भवान् ताम् <न-आलोक्य>Tn न मे मुक्तिः अस्याः <पिशाच-योनेः>T6 इति। अथ भट्टसोमदेवः तथा इति <पिशाच-वचनम्>T6 स्वीकृत्य <<ग्रीष्म-समय>T6-सुतराम्>T6 कावेरीम् उत्तीर्यम् लक्ष्मणपुरम् प्रातिष्ठत। तत्र च <<<स्व-ग्राम>T6-अधिपति>T6-सम्बन्धिन:>T6 गेहम् आसाद्य <निहित-स्रस्तर:>K1 <गृह-स्वामिना>T6 च सत्कृत: यथावत् <<स्नान-आह्निक-भोजन>Di-आदिकम्>Bs6 निर्वर्तयामास। अथ <लब्ध-अवसर:>Bs3 रहसि शार्दूलसिंहस्य भार्याम् उपेत्य <तत्-भर्तुः>T6 <पिशाच-भावम्>T6 <तत्-मुक्तये>T6 तस्याः तत्र गमनस्य आवश्यकताम् च निपुणम् अवर्णयत्। पतिव्रता <शार्दूलसिंह-दयिता>T6 पत्युः <तत्-मुक्तये>T6 तत्र गमनम् <तत्-क्षणम्>K1 अन्वमन्यत। <भट्टसोमदेव-उक्तम्>T3 वृत्तम् पित्रोः निवेद्य पत्युः मुक्तये आत्मनः तत्र <गमन-निश्चयम्>T6 च प्रकाशयामास। वात्सल्यात् ताभ्याम् निवार्यमाणा अपि <दृढ़-निश्चय:>Bs6 पुत्रम् तयोः <अङ्क-पाल्याम्>K7 निधाय <स-अञ्जलिः>BvS अभाषत-मातः! तात! युवाम् वात्सल्यात् एव माम् निवारयथः पतिव्रताया मम <किम्(निमित्तकम्)-कर्तव्यम्>Km इति कथम् न चिन्त्यते युवाभ्याम्? एष: मम पुत्र: मया भवत: हस्ते निहितः, अहम् भट्टसोमदेवेन साकम् तद् वनम् यास्यामि, यत्र मे पतिः <पिशाच-अवस्थ:>T6 माम् प्रतीक्षते। तम् च <तत्-अवस्थाया:>T5 मुक्तम् मया अपि निश्चितम्, एष: एव <<पति-व्रता>T7-धर्मः>T6 न नाम युवाभ्याम् एकम् अपि <निषेध-अक्षरम्>T6 उच्चारयितव्यम् इति उक्त्वा <स्व-पुत्रम्>T6 पित्रोः हस्ते निधाय भट्टेन सह सा प्रातिष्ठत। पूर्ववत् एव समुत्तीर्य कावेरीम् भट्टः ताम् तत् <पिशाच-अधिष्ठितम्>T3 वनम् आनिनाय। तस्य विशालस्य <वट-तरोः>T6 अधः तुरङ्गमम् अधिरूढा <शार्दूलसिंह-छायामूर्तिः>T6 ददृशे। <हस्त-संज्ञया>K7 <स्व-प्रियाम्>T6 <प्रवाह-अभिमुखम्>T6 आगन्तुम् आदिश्य सा मूर्त्तिः अन्तर्हिता अभूत्। अथ <<तत्-आदेश>T6-अनुसारम्>T6 प्रवाहम् अवतीर्णा <शार्दूलसिंह-पत्नी>T6 यावत् पश्यति तावत् <प्रवाह-अन्तःस्थ>T6 <<स्व-चरण>T6-निकटे>T6 एव <स्व-भर्तुः>T6 शार्दूलसिंहस्य <मुख-छायाम्>T6 निरैक्षत। <जल-क्लिन्नम्>T3 तस्याः <चेला-अञ्चलम्>K7 आदाय बाढम् पिपासिता: एव सा मूर्तिः <<चेला-अञ्चल>K7-निष्पीडन>T3-उत्थम्>T3 जलम् <न-धीरम्>Tn अपिबत्। अथ परित्यज्य तस्याः <चेला-अञ्चलम्>K7 स: पिशाच: <मध्ये-प्रवाहम्>A7 विलीन: भवन् ददृशे। अश्रूयत च शब्दः – ‘<पुरोहित-महोदय>K2! बाढम् उपकृतः अस्मि भवता, भवतः <शुभ{3}-आशंसनेन>T6 <पति-व्रताया>Bs6 अस्याः पुण्येन च सम्प्रति मुक्तः अहम् अस्मि, इतः प्रभृति <निर्-भयम्>Bvp इदम् वनम् भवेत् इति । इत्थम् पिशाचीभूतस्य शार्दूलसिंहस्य <प्रणय-पिपासाम्>T6 शमयित्वा तद् वनम् च <निर्-भयम्>Bvp विधाय भट्टसोमदेवः <स्‍व-ग्रामम्>T6 प्रत्यावर्तत। <ग्राम-अधिपतिना>T6 भृशम् सत्कृतः च पारितोषिकत्वेन लब्धानि <दशसहस्र-रूप्यकाणि>K1 सद्य: <निर्-धनेभ्य:>Bvp भिक्षुकेभ्य: विभज्यार्पयत्। पश्यतोहरः स्वर्गीयः भट्टमथुरानाथशास्त्री, <<कवि{3}-<शिरस्-मणि:>T6>T6 (संस्कृतरत्नाकरपत्रस्य भूतपूर्वः सम्पादकः, अनेकसंस्कृतकाव्यप्रबन्ध-प्रणेता, व्याख्याकार: च, जयपुरवास्तव्यः) [ 1 ] <वैशाख-मासस्य>K7 <भुवन-भयानक:>T7 नूनम् आतपः सम्प्रति व्याकुलीकरोति जनान् प्राणिनः च अन्यान्। साम्प्रतम् पूर्णो <मध्य-अह्नः>T1। रवे: उत्तापः पराम् कोटिम् आरूढः। अस्मिन् समये <मधुरपुर-ग्रामे>K7 <<<धूमशकटि-विश्रम>T6-स्थान>T6-सन्निधाने>T6 एव <नन्दराम-वणिजः>K7 समुद्घाट्यमानः आपणः अस्ति। वणिक् अस्मिन् समये <भोजन-सम्पादने>T6 एव व्यग्रः अवलोक्यते । एतावता एव <आपण-उपरि>T6 वृद्ध: एकः <साधु-महाशयः>K2 समुपस्थितः। साधोः अस्य <पट्टायित-ललाटे>K1 विकटतया घटितम् दूरतः अपि दर्शनीयम् तिलकम् साम्प्रतम् <धर्म-सलिलैः>T6 प्रवाह्य ‘‘न ते समुचितम्’’ इति इव निःसार्यते। <<लम्ब-शिखा>K1-भूषितम्>T3 शिरः <स्वेद-<अभर-क्लिन्नम्>Ds>T3 अस्ति। मुखम् च <आतप-सन्तापेन>T6 समधिकम् अरुणम् आलोक्यते। <वृद्ध-साधोः>K1 पादौ <जानु-पर्यन्तम्>T6 निबिडया धूल्या धूसरितौ स्तः। साधोः च पश्चात् <<<दण्ड-कमण्डलु>Di-आदि>Bs6-धारकः>T6 शिष्य: एकः अस्ति। आपणे आगता एव <स-वैक्लव्यम्>BvS <स-आडम्बरम्>BvS च प्रोक्तम् <साधु-महाशयेन>K2 – ‘‘अरे वत्स! किमु <वृद्ध-ब्राह्मणाय>K1 अपि न्यूनम् इह अवकाशम् दास्यसि? सम्प्रति <अस्मत्-शिष्यस्य>T6 गेहम् <दूर-वर्ति>U। शरीरम् च मे न सोढुम् शक्नोति साम्प्रतम् <<मार्ग-गमन>T6-खेदम्>T4। तत् यदि न ते विमुखानि भाग्यानि तर्हि ब्रूहि अद्य रात्रौ अत्रैव विश्रम्य श्वः प्रातः एव <शिष्य-ग्रामम्>T6 प्रयास्यामि। कथय: भाग्यवान् कः ते आशयः? <नन्दराम-वणिक्>K7 <<सर्व-अङ्ग>K1-पूर्ण:>T3 एक: <भक्त-जन:>K1 आसीत्। स: हि प्रायशः <सम्-आगतानाम्>Tp <साधु-सताम्>Di सत्कारे भृशम् एव <दत्त-मना>Bvs आसीत्। स च अस्मिन् <मध्य-अह्ने>T1 <<आपण-कार्य>T6-निवृत्तः>T5 <<<पाक-आदि>Bs6-<सम्-आयोजनम्>Tp>T6 कुर्वन् आसीत्। एतावत् एव वृद्धेन साधुना दत्तम् <श्रीमुख-वचनम्>T6। वणिक् वराकः सर्वम् परित्यज्य प्रणनाम <साधु{3}-प्रवरम्>T7। साधुम् आतपे क्लिश्यन्तम् आलोक्य <स-करुणस्य>BvS वणिज: मनसि <भक्ति-श्रद्धायाः>Di प्रावहत् स्रोतः। साधोः <मध्य-काये>A1 <धौत-वस्त्रम्>K7, नहि नहि सम्पूर्णम् <क्षत-वस्त्रम्>K1 एव संश्लिष्टम् आलोक्यते। स्कन्धे <<राम-नाम>T6-अङ्कितम्>T3 उत्तरीयम् पतितम् अस्ति। मुण्डिते <स्वेद-जलम्>T6 असृणिते अत एव जाज्वल्यमाने मस्तके <शाद्वल-शालिनी>T6 शिखा <<आर्द्र-कर्पट>K1-आच्छादिता>T3 अस्ति। हस्तयोः छत्रम् प्रकाण्ड: दण्डः च बाभाति। पादौ च <उपानत्-विरहितः>T3 स्तः। गले <तुलसी-माला>T6, वक्षसि च <पीत-वर्णम्>K1 यज्ञोपवीतम् विराजते। साधोः <प्रभाव-शालिनी>T6 मूर्ति दृष्ट इव <भक्त-वणिक्>K1 ‘‘इमे पूर्णाः <<पर-ब्रह्म>K7-सहचराः>T6’’ इति मनसि कुर्वन् <स-समादरम्>BvS समभाषत्– ‘‘श्रीमन् कः अत्र <चिन्ता-अवसरः>T6! इदम् अपि श्रीमताम् शिष्यस्य एव स्थानम् अस्ति इति बुद्ध्या कृतार्थ्यताम्। प्राय: ये ये साधव: आयान्ति ते ते दीनस्य अस्य निवासे कुर्वन्ति कृपाम्, श्रीमन्तः अपि इह <चरण{2}-रज: दत्त्वा>T6 पावयन्तु स्थानम् इदम्’’ । इदम् उक्त्वा एव च वणिजा <जल-पूर्णम्>T3 पात्रम् एकम् दत्तम् साधवे। साधुना अपि सर्वम् आत्मीयम् वस्तु न्यस्तम् आपणे। शिष्येण अपि सर्वम् <<दण्ड-कमण्डलु>Di-आदिकम्>Bs6 उत्तार्य स्कन्ध-कर्पटेन प्रोञ्छितौ पादौ। <वृद्ध-साधुना>K7 जलेन झटिति प्रज्ञाल्य पादौ प्रोक्तम् वैश्याय- तर्हि वत्स! इदानीम् साधूनाम् भोजनस्य अपि कुरु सत्वरम् आयोजनम्। तुभ्यम् अपि चेत् रोचेत तर्हि ग्रहीष्यसि भगवत्-प्रसादम् तत एव। किम् इति पृथक् <पाक-आदि>Bs6 कृत्वा वृथा परिश्रमः सोढव्यः’’। ‘‘पुनः किम् आसीत्? नन्दरामः तु साधू उच्छिष्टाय नितान्तम् एव लालायित: आसीत्। इदानीम् आत्मन: <<मनस्-रथ>T6-अनुकूलम्>T6 दृष्ट्वा शीघ्रम् एव सर्वम् वस्तु स्थापितम् साधोः अग्रे। <<पाक-सम्पादन>T6-स्थलम्>T6 तु पूर्वत: एव आसीत् सम्यक्तया सज्जम्। साधुः अपि सर्वम् सुभगम् आलोक्य <स-रभसम्>BvS एव <<<पाक-निर्माण>T6-स्थल>T6-उपरि>T6 आक्रमणम् अकरोत् । <साधु-महाशयः>K2 त्वरितम् एव सम्पादयामास <मनस्-अनुकूलम्>T6 भोज्यम्। नन्दरामः ,<साधु-महात्मन:>Di निःसार्यमाणा:, <नाना-विधाः>K1 सामग्रीः <मृदु-मधुराः>T3 च वार्ताः प्रत्यक्षीकृत्य <<कटक-कृत>T3-निकेतनम्>T6 भगवन्तम् <जगत्-नाथम्>T6 <गृह-उपस्थितम्>T7 मेने । सम्पन्ने पाके <स-उन्नादम्>BvS <शङ्ख-वाद्यम्>T6 कृत्वा ठणट्ठणत् इति घण्टाम् ध्वनयामास साधुः। <नाना-विधानि>K1 च स्तोत्राणि <<स-गला>BvS-स्फालनम्>T3 समारट्य <भोज्य-सामग्रीम्>T6 धृतवान् <ग्रन्थि-निष्कासितस्य>T7 नृसिंहस्य अग्रे। <विधि-विधानेन>T6 च कृतवान् <<शङ्ख-उदक>Di-आदि>Bs6। <तत्-अनन्तरम्>T6 च क्षुत्क्षामकण्ठाय आत्मनः शिष्याय, <नन्दराम-वणिजे>K7 च दत्तवान् भगवतः पावनम् प्रसादम्। <प्रातर्-कालात्>T1 <न-आहारः>Tn वराकः वणिक् तावता प्रसादेन एव कथम् अपि तुतोष। विशेषतः च साधोः दर्शनेन एव <नन्दराम-भक्तः>K7 तृप्तः समभूत्। तृप्ते मनसि क्व अवकाशः <अन्य-विषयस्य>K1। इतस्तु किञ्चित् मात्रेण प्रसादेन एव भक्तम् सन्तोष्य <स-शिष्येण>BvS <साधु-महात्मना>K7 <यथा-इच्छम्>A1 संहार आरब्धः। सर्वम् अपि <पदार्थ-जातम्>T3 <<जठर-कोष>K7-आगारे>T6 <स-रभसम्>BvS न्यक्षिप्यत् । अन्ततः <प्रसाद-लोलुपः>T6 वणिक् <<<प्रति-दिन>A1-भक्ष्य>K1-अपेक्षया>T6 अर्द्धेन एव भक्ष्येण सन्तोष्य जठरम् <<प्रक्षालित-<हस्त-मुखः>Di>K1 साधोः कृते <<धूम-पान>T6-पात्रम्>T6 सज्जीचकार। साधुः अपि <<<<समापित-<<समस्त-वस्तु>K1-स्तूपः>T6>Bs6 कृत्वा च तत् <उत्तर-कार्यम्>T7 पृथक् आसने स्थितः <स-आडम्बरम्>BvS गडगडायमानम् चकार <<धूम-पान>T6-पात्रम्>T6। इतः साधु <उच्छिष्ट-लोलुपः>T6 <नन्दराम-भक्तः>K7 पुनरपि साधोः भुक्तौ <न-शिष्टम्>Tn भक्ष्यम् अन्विष्यति स्म। परम् तत्र श्रीमता <साधु-महात्मना>K7 एव <साधु-कृपा>T6 कृता आसीत्। अस्तु यत् किञ्चित् आसीत् तत् एव <<शक्ति-भक्ति>Di-गद्गद:>T3 वणिक् अभ्यवहर्तुम् आरभत्। यावत् अयम् भुङ्क्ते तावता एव श्रूयते स्म <धूम-शकट्या>T6 विकटः चीत्कारः। शब्दम् श्रुत्वा <स-सम्भ्रमम्>BvS जगाद् <आपण-स्थाय>U साधवे वणिक्– ‘‘यदि बहिः कश्चन ग्राहकः समायायात् तर्हि श्रीमद्भिः तत्र देया दृष्टिः। न स परावर्तेत। अयम् एव मे <जीवन-उपायः>T6’’। यावत् अयम् संलाप: भवति तावता एव पूर्णतया <<शृङ्गारित-<सर्व-शरीरः>K1>Bs6 <बाबू-महाशय>K2 एकः <<नन्दराम-आपण>T6-उपरि>T6, समापपात । शृङ्गारिणः अस्य शरीरम् <खडखडायमान-ग्रबाहुभूषिनेन>K1 <अङ्ग-चोलकेन>T6 समाच्छादितम्। कट्याम् कृष्णान्ति <न-रेखम्>Tn उज्जवलम् <धौत-वस्त्रम्>K7। स्कन्धे च <<स-चातुर्य>BvS-राशीकृतम्>T3 सद्य उधौतम् उत्तरीयम् एकम् विलसति। पादौ च अस्य चाकचक्यशालिभ्याम् <कृण-वर्णाभ्याम्>K7 <वैदेशिक-उपानद्भ्याम्>K1 गूढौ स्तः । ययोः हि <गमन-समये>T6 ‘‘चर् मर्’’ इति शब्दो मुखरयति <मार्ग-उद्देशम्>T6। हस्ते च <बाबू-महाशयस्य>K2 चाकचक्यशाली ‘‘<पट-सम्पुटकः>T6’’ द्वितीये च <<वेश-गौरव>T6-भयात्>T6 इव कम्पमाना सुभगा यष्टिः आसीत्। वैश्यः <बाबू-महाशयम्>K2 दृष्ट्वा इव <अन्तः-कोष्ठकात्>K7 एव <स-आदरम्>BvS अभाषत – ‘‘<महाशयाः>Bs6! क्षणम् स्थित्वा गृह्यताम् <<धूम-पान>T6-पात्रम्>T6। तावत् अहम् आयामि। साधोः न अभवत् <वाक्-अवसरः>T3। सर्वम् वणिजा इव वक्तव्यम् उक्तम्। वैश्यः त्वरितम् एव <हस्त-मुखम्>Ds प्रक्षाल्य बहिः आगतः <बाबू-महाशयस्य>K2 <शृङ्गार-सुभगाम्>T3 मूर्तिम् आलोक्य गौरवम् इव उद्वहन् समभाषत– ‘‘कथम् <बाबू-महाशयाः>K2! <भोजन-आदिकम्>Bs6 निर्वृत्तम्’’। बाबू.- न एव। इदानीम् तु विलम्ब: जातः। <सायं-भोजनम्>T6 एव साधुतया भविष्यति। इदानीम् नु किञ्चित् <<जल-पान>T6-मात्रम्>S’’ करिष्ये। “सम्यक् श्रीमन्! इत्युक्त्वा वणिक् <कान्दविक-आपणाद्>T6 भक्ष्यम् आनीय <बाबू-महाशयम्>K2 भोजनाय सज्जीकृतवान्। <बाबू-महाशयः>K2 अपि <नाम-मात्रेण>S एव ‘‘<जल-पानम्>T6’’ वस्तुतः तु <<सर्व-अङ्ग>K1-पूर्णम्>K1 भोजनम् <स-आनन्दम्>BvS अकार्षीत्। [ 2 ] सर्वे अपि रात्रिम् भुक्त्वा, पीत्वा, शयित्वा <स-आनन्दम्>Bvs अयापयन्। न अभूत् तत्र विशेषः। प्रातः एव जागरूकेण <साधु-महात्मना>K7 दृष्टम् यत् वणिक् आपणे <नागदन्तिका-उपरि>T6 पीतम् <कौशेय-अम्बरम्>T6 एकम् लम्बते। जगाद च अथ <वणिक्-भक्तम्>K7– ‘‘वत्स! यदि अनुमन्यते तर्हि <पीत-अम्बरम्>K1 इदम् धृत्वा सन्ध्या <अह्निक-आदिम्>Bs6 विदधामि। <शिष्य-ग्राम:>T6 दूरे अस्ति न जाने कदा वा तत्र प्राप्नुमः। इत एव <अह्निक-आदित:>T6 निवृत्तौ सुखम् न: भविष्यति’’। वणि0- <महत्-राज>K1! क्रीतस्य अस्य <दिन{3}-द्वयम्>T6 एव जातम्। न <एक-वारम्>K1 अपि परिहितम् मया। श्रीमताम् ‘‘प्रसादीभूतम्’’ स्यात् तदा मे मनः अभीष्टम् भविष्यति। धारयतु श्रीमान्। पुनः किम् आसीत्? <स-आनन्दम्>BvS परिहित <साधु-महात्मना>K7। <स-आडम्बरम्>BvS च <<दण्ड-कमण्डलु>Di-आदि>Bs6 इतस्ततः प्रसार्य, <<ऊर्ण-आसन>T6-उपविष्टः>T7 अक्षिणी निमील्य <<धृत-<गो-मुखी>T6>Bs3^कः परे ब्रह्मणि इव लीनताम् गन्तुम् आरभत। इत: <बाबू-महाशयेन>K2 सम्यक्तया विभूष्या आत्मानम् स्वीयम् च वस्तु गृहीत्वा प्रोक्तम् वणिजे– ‘‘अयि <वणिक्-वर>T7! <<ह्यस्तन-<जल-पानस्य>T6>T7, सायम् भोजनस्य च कियान् व्यय: जातः? कथयतु, इदानीम् एव अहम् सर्वम् ददामि। आवश्यकम् मे साम्प्रतम् एव गमनम्”। वणिजा मनसि चिन्तितम्– ‘‘अतीव मे श्रम: जातः। व्ययः अपि इत: भूयान् अभवत्। विना किमपि उपार्जनम् न चलिष्यति’’। पुनः मनसि गणितम् कुर्वता एव प्रस्फुरिता अधरेण प्रोक्तम्– ‘‘आम् एवम्। सर्वम् <मुद्रा-द्वयम्>T6 <<<स-अर्द्ध>BvS-पण>K1-पञ्चकम्>Tdt च जातम्।” बाबू0- अयि भोः! <स्फुट-पणानाम्>K1 तु कथा इव गच्छतु। इदम् तु <वणिक्-जनानाम्>K7 प्राकृतम् <कल्पन-पाटवम्>T6। तर्हि अष्टौ रूप्यकाणि परावर्तयतु भवान्। अहम् <<दश-रूप्यक>K1-मूल्यम्>T6 <शुल्क-पत्रम्>T6 ददामि। <प्रमुदित-चेतसा>K1 वणिजा पेटिकात: <रूप्यक{3}-अष्ट>T6^कम् निःसार्य समर्पितम् <बाबू-महाशयाय>K2। धृतम् च तत् <<पट-सम्पुटक>T6-मध्ये>T6 <बाबू-महाशयेन>K2। अनन्तरम् च यष्टिम् गृहीत्वा प्रयातुम् आरभद् <बाबू-महाशयः>K2। तद् दृष्ट्वा अतीव विनयेन प्रोक्तम् वणिजा- ‘‘<बाबू-महाशयाः>K2! <शुल्क-पत्रम्>T6’’? बाबू0- आम् तदेव <दश-रूप्यकाणाम्>K1 यत् प्रदत्तम्! वणि.- <महत्-आशय>Bs6! क्व प्रदत्तम्? दानाय एव तु स्मारयामः श्रीमते! बाबू0- अरे कीदृश: मानुषः असि? पूर्वम् <शुल्क-पत्रम्>T6 गृहीत्वा <तत्-अनन्तरम्>T6 तु त्वया मुद्राः प्रदत्ताः! वणि0- न एव <महत्-आशयाः>Bs6! विस्मरन्ति भवन्तः। स्वीयम् <पट-सम्पुटकम्>T6 उद्घाट्य पश्यन्तु! न वयम् <द्वि-वारम्>T6 ग्रहीतारः। बाबू0- अरे न वयम् <द्वि-वारम्>T6 प्रदातारः। भवान् एव स्वीयाम् पेटिकाम् पश्यतु। भवत: <वञ्चना-पाटवम्>T6 अत्र न चलिष्यति। वणिजा मनसि चिन्तितम्– ‘‘अयम् तु <विचित्र-वेषः>K1 चौरः समायातः। हा तात! यः श्रोष्यति स: माम् एव <मिथ्या-वादिनम्>U कलयिष्यति। <<गौर-उज्ज्वल>Di-वेषिम्>K7 इमम् तु सभ्य: इति सर्वे एव <सत्य-वादिनम्>U वदिष्यन्ति। यत् भवतु, तत् भवतु यादृशाय तादृशेव उपयुज्यते। अयम् इदानीम् अतीव प्रवृद्धः। <<आत्मन्-स्वरूप>T6-प्रदर्शनम्>T6 विना न अयम् मामकम् दास्यति द्रव्यम्। इति आकलय्य इव आपणात् उत्प्लुत्य पथि समाजगाम, जग्राह च करेण <बाबू-महात्मनः>K2 <पट-सम्पुटकम्>T6। उभयोः बभूव <कर{2}-अकरि>T6 <सम्-आक्रमणम्>Tp। द्वयोः इमम् <<भीषण-<सम्-आक्रमम्>Tp>K1 दृष्ट्वा बहव: जनाः समाययुः चक्रुः च <प्र-यत्नम्>Tp अस्य कारणौ अगमाय। <साधु-महाशयः>K2 साम्प्रतम् आसने स्थितः प्रातः सन्ध्याम् इव कुर्वन् आसीत्। स: इमम् <लोक{3}-कोलाहलम्>T6 श्रुत्वा आसनात् उत्त्थाय बहिः आजगाम। <लोक{3}-सङ्घाते> प्रविश्य च किम् किम् इति वारम् वारम् उच्चैः अगादीत्। वणिक् <साधु-महाशयम्>K2 समीपे दृष्ट्वा मनसि सुतराम् प्रासीदत्। आसीत् च अस्य विश्वास: यत् अवश्यम् <साधु-महाशयाः>K2 सत्याम् वार्ताम् प्रकाशयन्त: भक्तस्य मे साहाय्यम् करिष्यन्ति। परम् इतः सर्वा कथा इव परावृत्ता। <न-पृष्ट:>Tn एव <साधु-महाशयः>K2 तीव्रेण स्वरेण सर्वान् अवदत्- ‘‘हरे! हरे! एवम् तु वणिक् धार्मिक: इव दृश्यते स्म, परम् हन्त! हन्त!! अयम् तु सुतराम् एव वञ्चकः!!! पश्यतः सर्वस्वम् हरति!! पूर्वम् तु सभ्यम् पुरुषम् रात्रौ बलात् अस्थापयत्। तत <<एक-वार>K1-भोजनस्य>K1 <मुद्रा{2}-द्वयम्>T6 व्ययम् अयाचत्। तत् अपि वराकेण धार्मिकेण अङ्गीकृत्य <<दश-मुद्रा>Tds-मूल्यम्>T6 <शुल्क-पत्रम्>T6 प्रदत्तम्। अनेन अपि तद् गृहीत्वा अष्टौ मुद्राः परावर्तिताः। परम् इदानीम् कथयति ‘‘न मे <शुल्क-पत्रम्>T6 प्रदत्तम्’’ हरे! राम! कथम् अस्य भगवान् भव्यम् करिष्यति। रे पामर! धर्मतः अपि मनाग् बिभिहि! <कण्ठ-कर्तनेन>T6 न कुबेर: भविष्यसि। सर्वत्र धर्मम् दृष्ट्वा कार्यम् साधनीयम्। सर्वम् खलु <भूत{3}-भावनः>T6 <परम-आत्मा>K1 अनिमिशम् आलोकते । <साधु-महात्मनः>K2 कथाम् इमाम् श्रुत्वा सर्वे अपि <तत्-अन्तिके>T6 समागत्य सर्वम् <वृत्त-अन्तम्>T6 पप्रच्छुः। <<स-<भय-कम्पम्>Ds>BvS इव प्राब्रवीत् साधुः– ‘‘<<<सर्व-वृत्त>K1-अन्त>T6-श्रवणात्>T6 पूर्वम् भवन्तः पातकिनः अस्य वणिज: द्वारात् <प्रतिष्ठा-विरहितम्>T3 माम् <<स्व-अभीष्ट>T6-स्थलम्>K1 यापयत! न जाने <बक-भक्तः>K2 अयम् <बहु-मूल्यम्>K1 मम अपि सर्वम् <वस्तु-जातम्>T3 चेत् अपहर्तुम् उद्यतः स्यात् तर्हि <<व्यवहार-<न-अभिज्ञस्य>T3 विपरीतम् मे पतेत्। हन्त! हन्त!! अनेन वराकेण तु मदग्रे एव <शुल्क-पत्रम्>T6 दत्तम् आसीत्। मया तु यदा अमुष्मै रात्रौ मम <भोजन-मूल्यम्>T6 दत्तम् आसीत् तदा तु साक्षी अपि कोऽपि न आसीत्। इदानीम् सर्वे जना: वराकम् वणिजम् एव <स-अवहेलम्>BvS धिक्चक्रुः– ‘‘अरे राम! इमे तु <साधु-जनाः>K1 सन्ति, एभिः साकम् च तव अयम् व्यवहारः! हा धिक्!’’ एकः प्रतिवेशी जगाद- ‘‘अरे नन्द! त्वम् एव स्वयम् <निज-मनसि>T6 विचारय इमे साधवः कदापि मिथ्या वदिष्यन्ति? प्रदत्तम् <शुल्क-पत्रम्>T6 तु किम् इति अपलपसि? अन्यः अवदत्- ‘‘अस्तु <<साधु-महाशय>K2-<सम्-अक्षम्>A1>T6 प्रदत्तम् <शुल्क-पत्रम्>T6 तु त्वम् <न-धर्माद्>Tn गोपयसि। परम् रात्रौ <साधु-महाशयेन>K2 प्रदत्तम् यद् <भोजन-मूल्यम्>T6 तत् तु त्वया प्राप्तम्। उत तदपि न गृहीतम्? अधुना नन्दरामस्य <आत्मन्-राम:>T6 एव उड्डीन: इव अभवत्। वराकः किम् वदेत्! यदा सर्वे अपि तदीया: एव प्रतिकूला: जाताः तदा केन वा प्रकारेण वराक: आत्मानम् <सत्य-वादिनम्>U कलयेत्? <प्राप्त-अवसरेण>K1 <चौर-बाबूना>K7 प्रोक्तम्– ‘‘<साधु-महाशयाः>K2! इदानीम् अपि किम् इति लुण्टाकस्य अस्य आपणे तिष्ठथ? ,<राजन्-मार्गे>T6 बहव: आपणाः सन्ति। अस्मात् तु आत्मानम् मोचयत! न जाने अग्रे किम् अयम् कथयेत्? वराक: वणिक् स्थूणायितः स्थित: आसीत्। इतः <साधु-महाशयस्य>K2 शिष्यः अपि आत्मनः <<दण्ड-कमण्डलु>Di-आदि>Bs6^कम्, तेन सह एव च वाणिक् वराकस्य अपि <<स्थाली-पात्र>K7-आदीनि>Bs6 अन्यानि अपि च वणिजः <वस्तु-जातानि>T3 <यथा-सुखम्>A1 आत्मन: ग्रन्थौ ग्रन्थयित्वा सर्वम् एतत् स्कन्धे समारोप्य <वणिक्-आपणात्>T6 बहिः अभवत्। वराकेन वणिजा यावत् शक्यम् सर्वाग्रे एव वारम् वारम् उक्तम्– ‘‘हरे! राम! पश्यत: मम ‘‘<धवल-<मध्य-अह्ने>T1>K1’’ लुण्टाकाः सर्वस्वम् लुण्ठन्ति। यूयम् च प्रतिवेशिन: भूत्वा अपि न मे शृणुथ, प्रत्युत वञ्चकानाम् एव साहाय्यम् विधत्थ!! त्राहि मधुसूदन!!! परम् इदम् वणिजः <करुणा-क्रन्दनम्>T6 के शृण्वन्ति? प्रत्युत ‘‘पुरातनः पातकी’’ इति बहुश: वणिजम् एव सर्वे धिक्चक्रुः। <<स-भय>BvS-प्रदर्शनम्>T3 च तम् तूष्णीम् कारयामासुः। ‘‘वणिजा बहुधा <नाना-प्रकारैः>K7 बोधिताः सर्वे, उक्तम् च वारम् वारम्– ‘‘यत् एतत् <स्थाली-पात्र>K7-आदि>Bs6^कम् मदीयम् एव वस्तु स्तेना: इमे अपहरन्ति! परम् फलम् अस्य विपरीतम् आसीत्। सर्वे अपि सम्भूय तम् ‘‘यत् वा तत् वा’’ कथयामासुः। <आरोपित-<भ्रू-चापाः>T6>K1 च ‘‘पामर! कः इयम् तव ओच्छृङ्खला वृत्तिः? इति बहुशः तर्जयाम् चक्रुः। <<कपट-साधु>K1-हत>T3^कस्य <छद्म-पाटवम्>K7 तादृशम् लोकेषु <कृत-कार्यम्>Bs3 अभूद् यथा वराकेन वणिजा यदा आत्मनः <<कौशेय-अम्बर>T6-विषये>T6, ‘यत् हि <कपट-यतिना>K1 वणिजः सकाशाद् याचित्वा धारितम् आसीत्’ ‘‘मम इदम्’’ इति क्रन्दितम् तदा सर्वे अपि <<राजन्-पथ>T6-स्थाः>U, अन्ये अपि च <तट-स्थाः>U- ‘‘हा हा नन्द! किम् तव अद्य जातम्? किम् तु <वात-अध्मातः>T3 असि हा! हन्त!! वराकस्य <दीन-साधोः>K1 <पीत-अम्बरम्>K1 अपि अपहर्तुम् इच्छसि! तात! मनाक् <धर्म-भगवतः>K7 अपि भयम् कार्यम्। स: हि सर्वेषाम् <प्राण-भूतः>T6 <सह-चरः>U। अथ वा लोकात् एव बिभेहि! सर्वेषाम् एव अग्रे साधोः <वस्तु-जातम्>T3 आत्मन: ब्रूषे? न एवम् गर्हितैः कर्मभिः <जठर-पूरणम्>T3 भवति। संसारे कति दिनानि जीविष्यसि! त्वम् एव तावत् विचारय एवम् <न-धर्म्याणि>Tn कार्याणि कृत्वा कति दिनानि जीविष्यसि! त्वम् एव तावत् विचारय एवम् <न-धर्म्याणि>Tn कार्याणि कृत्वा कति दिनानि भक्षयिष्यसि? अन्ततः तु तस्मिन् एव <न्याय-आलये>T6 तव उत्तरम् देयम् भविष्यति यत्र न अन्यस्य साक्षिणः साक्ष्यम् फलति। येषाम् कृते पातकम् इदम् उपार्जयसि ते किमु <परिवार-जनाः>T6 तत्र साहाय्यम् विधास्यन्ति? इत्यादि, इत्यादि। <सम्-उचितः>Tp अयम् अवसर इति पर्यालोच्य <साधु-महाभागेन>K2 अपि कपाले समाकर्षिते अक्षिणी! स हि <स-अभिमानम्>BvS अभाषत- ‘‘हा! राम! वयम् पूर्वत: वणिजम् इमम्, ईदृशम् लुण्टाकम् वेदिष्यामः तर्हि कस्मात् अस्य पातकिनः द्वारम् आयास्यामः! नारायण! नारायण!! अद्य अनेन, अभागिना मम सर्वम् <<सन्ध्या-गायत्र्य>Di-आदि>Bs6 आह्निकम् अपि च्यावितम्! हरे विष्णो! ? बाबूदेवः अवदत्– ‘‘अरे! <महत्-राज>K1! गम्यते न वा लुण्टाकस्य अस्य <द्वार-देशात्>T6। अथवा अन्यत् किमपि अपहारयितुम् काम्यते? अन्यथा इमे यदि सर्वे अपि मिलित्वा भवत: <<दण्ड-कमण्डलु>Di-आदि>Bs6^कम् सर्वम् अपहरिष्यन्ति तर्हि विना मृत्युम् एव मरणम् भविष्यति! <बाबू-महाशयस्य>K2 अरुदन्तम् वचनम् इदम् श्रुत्वा सर्वे अपि <न-समवेताः>Tn समभाषन्त– ‘‘अयि <बाबू-महाशयाः>K2! इमाम् कीदृशीम् कथाम् मुखे कुरुथ? ग्रामस्य एक: मनुष्य: यदि <एवं-विधः> स्यात् तर्हि किम् सर्वम् अपि ग्रामम् भवान् तादृशम् एव विज्ञास्यति? बाबू0- अये <प्रिय-सुहृत्>K1! क: जानीयात्! अयम् हि युष्माकम् प्रतिवेशी। यदि <<ग्राम-पक्ष>T6-पातम्>T7 अवलम्ब्य भवन्तः <पूर्व-उक्तम्>T7 कुर्युः तदा किम् आश्चर्यम्! <स-आक्षेपम्>BvS द्वितीयः अवदत्– ‘‘आम्! सत्यम् <बाबू-महाशयाः>K2! सत्यम्! इदम् जगत् एव एतादृशम्। कः अत्र वा मानुषस्य अपराधः? साधु0– नैव वत्साः! नैव! इदम् तु सर्वैः एव दृश्यते यदि यूयम् <<स्व-ग्राम>T6-जनम्>T6 विहाय न अस्माकम् सहाया: भविष्यथ! लोकस्य चरितम् एव एतादृशम्। तथापि धर्मः अपि किञ्चन वस्तु भवति। तस्य <एक-वारम्>K1 एव न लोके लोप: जातः? तृतीयः अपि अस्मिन् एव स्वरे अगायत्– ‘‘<साधु-महाशयाः>K2! <धर्म-सेतोः>T6 न सर्वथा एव भङ्ग: जातः। कुटिले अस्मिन् <कलि-काले>T6 यद्यपि <<छल-कपट>Di-आदिभिः>Bs6 जगत् <परि-पूर्णम्>Tp अथापि धर्मस्य अङ्गम् अधुना अपि वर्वर्ति। केषाञ्चित् मानुषाणाम् प्रवृत्तिः <कल्मष-कलुषिता>T3, तेनापि किम् भवति? अधुना अपि संसारे धर्मस्य जागर्ति सर्वतोमुख: जाज्ज्वल्यमान: <मणिमय-प्रदीप:>K1, भगवान् <जगत्-आधारः>T6 न अधुना अपि क्‍वापि विलीनः। यदि सर्वे अपि <<उत्सृष्ट-साधु>K1-पथाः>T6 स्युः तर्हि <भू-वलयः>T6 कथम् इव कल्पयेत् स्थितिम् आत्मीयाम्। अस्मिन् समये <कपट-साधुना>K1, <वञ्चक-बाबूना>K1 च प्राप्तः <सम्-उचितः>Tp अवसरः। उभौ अपि <मन्द-मन्दम्>K3 हसन्तौ <तत्-स्थानात्>T5 <न-दर्शनम्>Tn उपाजग्मतुः। वराक: वणिक् आत्मनः कपालम् आस्फोट्य हृदयम् कथञ्चिद् बलात् संस्थाप्य तयोः पन्थानम् <न-निमेषम्>Tn पश्यन् पाषाण इव अचलः तस्थौ। दृष्ट: <धर्मन्-पथम्>T6 अवलम्बमानानाम् समये अस्मिन् परिणामः? धन्यः <पूज्य-पादः>K1 <साधु{3}-मूर्द्धन्यः>T7 <<<सन्त-जन>K1-भक्ति>T6-परायण:>T7 वणिक् अपि च धन्यः!! <<धर्म-पथ>T6-स्थितः>T7 वराक: <नन्दराम-वणिक्>K7 केवलम् हाहाकार भागी बभूव। <<परम-आनन्द>K1-भागिनौ>T6 च बभूवतुः ‘‘लुण्टाकयतिः, <वञ्चक-बाबू>K7 च’’ । वीरमतिः स्वर्गीयः श्रीसूर्यनारायणाचार्यः (संस्कृतरत्नाकरस्य भूतपूर्वसम्पादकः, जयपुरवास्तव्यः) <गुर्जर-देशे>K7 <टुकटोडा-नामकम्>K7 एकम् राज्यम् अस्ति। कदाचित् अत्र <राजाजी-नाम^Bs6कः कश्चित् <चावड़ा-वंश>T6^ईय: <नृ{3}-पतिः>T6 शासनम् अकरोत्। अमुष्य <भू-पतेः>T6 एकः पुत्रः अभूद्, द्वितीया च पुत्री। पुत्रस्य वीरज इति कन्यायाः च वीरमतिः इति नाम अभवत्। एषा वीरमतिः बाल्यात् एव प्रभृति <<शस्त्र-अस्त्र>Di-<सम्-चालनम्>T6 अभ्यस्यन्ती <<हय-आरोहण>T6-आदि>Bs6^कासु <<वीर-जन>K1-उपयुक्तासु>T4 सर्वासु एव कलासु पराम् प्रौढिम् प्राप्ता। यद्यपि एषा <<स्व-<ज्येष्ठ-भ्रातुः>K1>T6 वीरजात् कनिष्ठा अभवत्, तथापि बहुषु अवसरेषु <<लक्ष्य-वेध>T6-विषये>T6 ततः अपि अधिकम् <हस्त{2}-लाघवम्>T6 अदर्शयत्। एवम् इयम् स्वीयेन <<युद्ध-कला>T6-कौशलेन>T6 <स्व-जनकम्>T6 नितान्तम् अतोषयत्। अथ एवम् <लालन-पालनाभ्याम्>Di पोष्यमाणा वीरमतिः क्रमशः <विवाह-योग्या>T4 बभूव। राजा अपि च <<<स्व-कन्या>T6-<अनु-रूपस्य>Tp>T6 वरस्य प्राप्तये महान्तम् <प्र-यत्नम्>Tp आतिष्ठत्। अन्तत: <मालव-अधिपतेः>T6 उदयादित्यस्य <जगद्देव-नामानम्>Bs6 कुमारम् <निज-मनः>T6 संकल्पितैः सर्वैः अपि गुणैः भूषितम् अशृणोत्। ततः च तेन एव सह तस्याः <<पाणि-ग्रहण>T6-संस्कारम्>Bs6 अकरोत्। अस्मिन् एव समये <सुगृहीत-नाम्न:>K7 <भोज-विक्रमयोः>Di कुले जातः श्रीमान् <उदयादित्य-नामा>Bs6 <मालव-अधिपतिः>T6 आसीत्। तस्य च द्वे राज्ञौ आस्ताम्, प्रथमा बघेलनी द्वितीया च सोलङ्किनी। तत्र प्रथमायाम् बघेलन्याम् राज्ञः परम् प्रेम अभवत् सौलंकिन्याम् च न। बघेलन्याम् <रणधवल-नामा>Bs6 ज्येष्ठः सौलंकिन्याम् च जगद्देवः नाम कनिष्ठः पुत्र: जातः। रणधवल: यद्यपि ज्येष्ठः अभूत् तथापि बुद्धिमान् वीरः च न आसीत्। जगद्देवः च कनिष्ठत्वे अपि वीर: बुद्धिमान् <कला{3}-कुशलः>T7 च आसीत्। ततः च यथा यथा सः अवर्धत् तथा तथा तस्य गुणानाम् प्रशस्तिः प्रासरत् एकाम् तस्य विमातरम् बघेलनीम् विहाय अन्ये सर्वे अपि जनाः तस्मिन् अस्निह्यन्। राज्ञः अपि च तस्मिन् महान् अनुग्रहः अभवत्। बघेलन्यै तु यथा <निज-तनयस्य>T6 <न-योग्य>Tn^त्वम् न अरोचत तथैव ततः अपि अधिकम् वा <<स्व-<स-पत्न्याः>Bs6>T6 पुत्रस्य योग्यत्वम् अपि न अरोचत। अतः सा तस्मै नितराम् अकुप्यत्। परम् राजा तस्याम् अनुरक्तः अभवत्। अतः सा समये <पुत्र-सहितायाः>T3 <<स्व-<स-पत्न्याः>Bs6>T6 <मिथ्या-अपवादैः>K1 तस्यै तम् अरोषयत्। एवम् क्रमश: राजानम् कोपयन्ती सा <पुत्र-सहिताम्>T3 ताम् सोलङ्किनी <शुद्धान्त-नाम्नि>Bs6 ग्रामे प्रैषयत्। यः जगद्देवः सहितायै सौलङ्किन्यै राज्ञा <निर्वाह-अर्थम्>T4 अदीयत। सोलङ्किनी तु धीरा साध्वी च अभूत्। अतः सा तत्रापि सुखम् निवसति स्म। बघेलन्या तु दिने दिने तथा <कपट-बन्ध:>T6 आरचित: यथा सौलङ्किन्याः पुत्रस्य जगद्देवस्य <<राजन्-सभा>T6-प्रवेशः>T7 अपि निषिद्धः। एवम् <कष्ट-दशायाम्>T6 अपि वर्तमान: जगद्देव: <<विंशति-वर्ष>K1-वयस्क:>T6 बभूव। एकस्मिन् दिने <<<निज-न्याय>T6-आलय>T6-उपविष्टाय>T7 उदयादित्याय राज्ञे कश्चित् सामन्तः जगद्देवस्य <हीन-अवस्थाम्>K1 व्यजिज्ञपत्। सः अपि तत् आकर्ण्य <<<पुत्र-प्रेम>T6-आर्द्र>T3-हृदयः>K1 सन् <तत्-क्षणात्>K1 एव जगद्देवम् आजुहाव। समयातम् च तम् <हीन-वेषम्>K1 विलोक्य <सञ्जात-करुण:>Bs6 राजा तस्मै बहूनि <महत्-अर्हाणि>K1 वस्त्राणि अदापयत्। स्वीयम् खड्गम् वाजिनम् च स्वयम् तस्मै प्रादात्, एष च सर्वः अपि <वृत्त-अन्त:>T6 बघेलन्या अपि <कर्ण{2}-गोचर:>T7 बभूव। सा तु तत् श्रुत्वा <लब्ध-आहुतिः>Bs6 <अनल-ज्वाल>T6 इव नितान्तम् अदीप्यत। सायम् समायातम् <स्व-स्वामिनम्>T6 च उवाच ‘‘स्वामिन् ज्येष्ठम् विहाय कनिष्ठस्य पुरस्करणम् सर्वथा <राजनीति-विरुद्धम्>T6। रणधवलः च भवत: ज्येष्ठः पुत्रः अस्ति। अत: भवतः <खड्ग-अश्वयोः>Di तस्‍य एव अधिकारः अस्ति। न तु जगद्देवस्‍य। अतः त्वरितम् त्‍वम् स्‍वीयौ <खड्ग-अश्वौ>Di जगद्देवात् प्रत्‍यानय, नो चेत् प्राय उपवेशनम् मे स्यात्’’ इति। तत् निशम्य <नर{3}-पतिः>T6 आह ‘‘प्रिये यदि कश्चित् क्षुद्रः अपि जनः कस्मैचित् किञ्चित् ददाति तर्हि सः अपि <<स्व-हस्त>T6-दत्तम्>T3 वस्तु प्रत्‍यादातुम् लज्जते, अहम् पुनः <नृ{3}पतिः>T6 अस्मि, तत्कथम् अहम् <<स्व-हस्त>T6-दत्तम्>T3 वस्तु प्रत्यानय इयम्’’। एवम् उक्तवति राज्ञि <<हठ-<सम्-आरूढा>Tp>T3 सा राज्ञी सर्वथा एव प्राणान् हातुम् उद्यता बभूव। राजा तु तस्याः ताम् दशाम् आलोच्य विवश: भूत्त्वा <पुरस्कार-सहितम्>T3 जगद्देवम् पुनः आकारयामास। पुनः उपस्थितम् च तम् जगाद– ‘‘पुत्र, चेत् त्वम् माम् अनुरञ्जयितुम् इच्छसि तर्हि <अस्मत्-दत्तौ>T3 <खड्ग-अश्वौ>Di प्रत्यर्पय,’’। जगद्देवः तु तत् आकर्ण्य <खिन्न-मनाः>Bvs सन् उवाच– ‘‘तात न एवम् <भवत्-अभिलाषः>T6, किन्तु मम <वि-मातुः>Bs6 एव अस्ति इति अहम् सम्यक् जानामि, अहम् <राजन्-सूनुः>T6 अस्मि, न अहम् <<धन-<न-भावात्>Tn>T6 किञ्चित् अपि बिभेमि। <स्व-खड्गस्य>T6 बाहोः च प्रतापात् अहम् यत्रैव गच्छेयम् तत्रैव जीविकाम् लभेय इति अस्ति मे सुदृढ: विश्वासः। इदानीम् यावद् <विपत्-अभिभूतः>T7 अपि अहम् <भवत्-अनुरागम्>T6 अनुस्मरन् अत्र न्यवसम्, अद्य च मया सम्यक् परीक्षिता <भवत्-प्रीतिः>T6। तदा अद्य <<कर्मन्-वश>T6-आदि>Bs6 अत्रैव मे गतिः भविष्यति तत्रैव अहम् गमिष्यामि। एष वः खड्गः, अयम् च अश्वः,’’ इति उक्त्वा खड्गम् तत्र अवस्थाप्य घोटकम् च द्वारि विमुच्य जगद्देवः ततः स्थानात् प्रचलितः। स्वयम् राज्ञा <तत्-सामन्तैः>T6 च बहुधा प्रबोधितः अपि <खड्ग-अश्वौ>Di दातुम् पुनः उक्तः अपि च न कथंचिद् विरराम। एवम् <राजन्-द्वारात्>T6 प्रस्थित: जगद्देवः प्रथमम् <स्व-मातुः>T6 समीपे गतः। तत्र च सर्वः अपि <वृत्त-अन्तः>T6 तस्यै निवेदितः। पुत्रस्य <प्रवास-उद्योगम्>T7 आकर्णयन्त्या मातुः सर्वाणि गात्राणि श्लथानि जातानि, नेत्राभ्याम् <वाष्प-विन्दवः>T6 अपतन्। कण्ठ: निरुद्धः मुखम् शुष्कम्, शरीरे च वेपथुः सञ्जातः। यथा <<गहन-वन>K1-मध्ये>T6 विचरतः कस्यचित् <न-शरणस्य>Tn अन्धस्य करात् कोऽपि यष्टिकाम् आहरेत् तथैव <<जीवन-<आधार-भूतस्य>T3>T6 तस्य पुत्रस्य विश्लेषः ताम् अखेदयत्। परम् किम् कुर्यात् सा <मन्द-भाग्या>K1। न आसीत् कश्चित् उपायः विपद् विनाशाय। अन्ततः सा कथंचिद् हृदयम् अवस्थाप्य <वाष्प-बिन्दुभ्यः>T6 प्रणमतः पुत्रस्य मूर्धानम् अभिषिञ्चन्ती जगाद ‘‘वत्स यद्यपि त्‍वत् विश्‍लेषज: शोक: <काष्ठ-अग्निः>T6 इव दहति मे हृदयम्, तथापि <<<परम-सम्‍मान>K1-सुख>T6-अर्हः>T3 <राजन्-पुत्रः>T6 त्वम् <न-अर्ह:>Tn खलु अमुष्‍य <निर्-आदरस्‍य>Bvp। तद् गच्‍छ, भद्रम् ते भूयात्। शिवा: ते सन्‍तु पन्‍थान:’’। एवम् जननीम् अनुमान्‍य, शस्‍त्राणि संयोज्‍य, वाजिनम् समारुह्य, देवता: प्रणम्‍य, <वाष्प-वर्षम्>T6 वर्षन्‍त्‍या मातु: पुन: पुनः मुखम् अवलोकयन् जगद्देवः <टुकटोडा-अभिधम्>K7 <श्वसुर-पुरम्>T6 प्रति प्रचलित:। तत्र नगरे गतः च कस्मिंश्चित् उद्याने <हय-पृष्ठात्>T6 अवतीर्णः तम् अश्‍वम् <वृक्ष-मूले>T6 बन्‍धनेन नियुज्‍य स्‍वयम् तत्रैव आशेत। <विधि-वशात्>T6 अस्मिन् एव समये <राजन्-कुमारी>T6 वीरमतिः तस्मिन् एव उद्याने विजिहीर्षु: समागच्‍छत्। सा च अस्‍य <पाणि-गृहीती>Bs3 बभूव। आगता एव च सा काञ्चित् दासीम् कानिचित् फलानि अवचेतुम् तत्रैव प्रदेशे प्रेषितवती यत्र जगद्देवः अशयिष्ट।<दृष्‍ट-मात्रम्>S च तम् दासी पर्यचिनोत्। द्रुततरम् प्रतिनिवृत्ता च तम् <वृत्त-अन्तम्>T6 <स्‍व-भर्तुः>T6 दारिकाम् अश्रावयत्। <उद्विग्‍न-मना>Bvp अपि सा, <न-सम्‍भव>Tn^तया प्रतीयमानेषु <तत्-वचनेषु>T6 <न-विश्वस्‍य>Tn स्वयम् तत्र जगाम। तत्र च <जीवित-ईश्वरम्>K1 एकाकिनम् शयानम् दृष्ट्वा <वयस्-वृद्धा>T3 दासीः दूरत: कृत्‍वा शनैः तम् अजागरयत्। जागतिरतः च स <प्राण-प्रियाम्>T6 ताम् तत्र उपविष्टाम् अवलोक्‍य विस्मित: इव तस्‍या: कुशलम् आपृच्‍छ्य तथा पृष्टः च स्वीयम् तत् तस्‍यै निवेद्य <<<स्‍व-आगमन>T6-कारणम्>T6-आदित>Bs6 सर्वम् अकथयत्। उवाच च ‘‘<पर-देशम्>T6 यियासत: मे मन: भवत्‍या <<मुख-चन्‍द्र>K5-निरीक्षणाय>T6 नितान्‍तम् एव उत्‍कण्ठितम् अभवत् अत: अत्र समागतः <<<अध्‍वन्-श्रम>T6-<अप-यापनाय>Tp>T6 यथा एव अत्र उद्याने अस्‍वपम् तथैव भवती माम् जागरितवती। इदानीम् च <<सम्‍पन्‍न-<मनस्-अभिलाषम्>T6>Bs6 माम् अनुमन्‍यताम् भव‍ती <विदेश-गमनाय>T4’’। तत् आकर्ण्‍य वीरमति: प्राह ‘‘नाथ न खलु कदाचित् अपि माम् विमुच्‍य भवता गन्‍तव्‍यम्, अहम् भवतः <अर्द्ध-अङ्ग>k1^ईनी भवामि। तदा यदि <<दक्षिण-बाहु>K7-सदृशम्>T3 साहाय्यम् कर्तुम् न पारयेयम् तथापि <वाम-सदृशम्>K7 अवश्‍यम् एव भवतः उपकरिष्‍यामि। दर्शयिष्‍यामि च समये समुपस्थिते स्वीयम् <वीर-अङ्गना>K1^त्‍वम्। तत् अनुमन्‍यताम् माम् सहप्रवसनाय स्‍वामी। किम् च <<<<भवत्-<शुभ-आगमन>K1>T6-वृत्त>T6-विनिवेदनाय>T6 दास्‍य: <राजन्-प्रासादम्>T6 गता: सन्ति। तत् <भवत्-स्वागताय>T6 <सम्-आयात:>Tp मे भ्राता, तेन सह <राजन्-हर्म्‍येषु>T6 गत्‍वा <द्वि-त्राणि>Bss दिनानि च अत्र विश्रम्‍य आवाम् सहैव प्रस्‍थास्‍यावहे’’। एवम् ब्रुवत्‍याम् एव तस्याम् तस्‍या: ज्‍येष्‍ठ: भ्राता वीरज: बहुभिः जनैः विविधैः च वाहनै: सह समायात:। तौ उभौ अपि परेण प्रमोदेन <अन्‍यः-अन्‍य:>d अन्‍यम् आलिङ्गितवन्‍तौ। श्‍यालेन सह <राजन्-सदसि>T6 गत: जगद्देव: <राजजी-नामानम्>Bs6 <स्‍व-श्वसुरम्>T6 अभिवाद्य <<कुशल-प्रश्‍न>K1-अनन्‍तरम्>T6 सर्वम् <<स्‍व-वृत्त>T6-अन्तम्>T6 निगद्य ‘‘श्वः अहम् इत: प्रस्थिताहे’’ इत्यपि न्‍यवेदयत्। <स्‍व-जामातुः>T6 तान् <<उच्‍च-भाव>K1-परिपूर्णान्>T3 विचारान् अवबुध्‍य परम-प्रीत: राजा तम् आह ‘‘इदम् अपि राज्‍यम् भवति एव अस्ति। अतः भवद्भिः अत्रैव अवस्‍थातव्‍यम् इति अस्ति न: परमः अभिलाष:’’। तत: जगद्देव: पुनः अब्रवीत् ‘‘इदम् अपि गृहम् मम एव अस्‍ति इति यद्यपि सत्यम् वचः तथापि <विदेश-गतेन>T2 मया <स्‍व-भाग्‍य>T6 परीक्षा अवश्‍यम् एव करणीया। अत: माम् आज्ञापयतु तात: <विदेश-यानाय>T2’’। एवम् आलप्‍य श्वशुरस्‍य <आग्रह-वशात्>T6 जगद्देव: कानिचित् दिनानि तत्रैव निनाय। प्रस्थानात् पूर्वम् च <<<सह-गमन>Bvs-आग्रह>T6-त्यागाय>T6 स वीरमतिम् बहुशः अबोधयत्। परम् न सा कथम् अपि अमन्‍यत। प्रत्‍युत ‘‘चन्द्रिका चन्‍द्रस्‍य एव, विद्युत् मेघस्‍य एव, छाया पुरुषस्‍य एव च अहम् <भवत्-साहचर्यम्>T6 विहातुम् सर्वथा इव <न-समर्थ:>Tn अस्मि। विशेषतः च अस्‍याम् <कष्ट-दशायाम्>T6 इति अब्रवीत्। एवम् ताम् भक्तिमतीम् <आग्रह-आरूढाम्>T7 च अवलोक्‍य <<श्वशुर-श्‍याल>Di-प्रभृतीन्>Bs6 सर्वान् जनान् आपृच्‍छय, वीरमतिम् अश्वपृष्ठे समारोप्‍य स्वयम् च आरूह्य तत: प्राचलत्। राज्ञा प्रेषिता: केचित् अन्‍ये जना: <राजन्-सूनुः>T6 वीरजः च ताभ्याम् दम्‍पतिभ्याम् सह कियत् दूरम् गता: <निवर्तन-काले>T6 वीरज: <<स्व-स्‍वसृ>T6-पतिम्>T6 प्राह ‘‘इत: स्‍थानात्, <टोडडा-ग्राम.K7 एकेन पथा चतुर: क्रोशान् द्वितीयेन च <विंशति-क्रोशान्>K7 अस्ति। परम् लघु: पन्‍था दुर्गमः <<दुष्ट-पशु>K1-समधिष्ठितः>T3 च अस्ति, तद् भवद्भयाम् दीर्घेण एव अध्‍वना गन्‍तव्‍यम्’’ इति। एवम् वीरजेन बहुधा बोधितौ अपि तौ दम्‍पती <<बाहु-बल>T6-अभिमानात्>T6 <तत्-वचनम्>T6 <न-आदृत्‍य>Tn लघुना एव पथा प्रचलितौ। कियत् दूरम् गतयोः एव तयोः एका व्‍याघ्री पुरत: समायात्। ताम् आलोक्‍य जगद्देव: बाणेन <तत्-शिरः>T6 अविध्‍यत्। <विद्ध-शिराः>K1 च सा व्‍याघ्री <जगद्देव-शिरसि>T6 प्रहारम् दातुम् तथा द्रुतम् अद्रवत् यथा स <खड्ग-बहिष्‍करणाय>T6 अपि अवसरम् न लेभे। वीरमतिः तु <स्‍व-स्‍वामिनम्>T6 <<मृत्‍यु-मुख>T6-प्रविष्टम्>T7 इव मत्‍वा मध्‍य एव ताम् तथा अताडयत् यथा <छिन्‍न-मूला>k1 लता इव सा सहसा इव भूमौ अपतत्। <काल-कवलात्>T6 निवारित: जगद्देवः तु जगद्देवम् <परम-ईश्वरम्>K1 तुष्टाव। <<स्‍व-<सह-धर्मिण्‍या>Bvs>T6 वीरतया च विस्मित: प्रसन्‍नः च अभवत्। एवम् पतितायाम् एव व्‍याघ्रयाम् वीरमत्‍याम् <स्‍व-पतेः>T6 इव <स्‍व-भार्याया:>T6 साहाय्यम् <कर्तु-काम:>Bv व्‍याघ्र: महत: जवात् तौ अभिहन्‍तुम् अभ्यद्रवत्। आगच्‍छतः तस्‍य शरीरे वीरमत्‍या बाणे प्ररोपिते अपि तम् पुनः उत्तिष्ठन्‍तम् आलोक्‍य जगद्देवः तम् तथा प्राहरत् यथा न स पुन: सकृत् अपि उत्‍पतितुम् प्राभवत्। एवम् <अन्‍यः-अन्‍यः>d <संदृष्ट-शौर्यौ>Bs6 तौ <जाया-पती>Di तम् अध्‍वानम् अतिक्रम्‍य <टोडडा-ग्रामे>K7 सम्‍प्राप्तौ तत्र च एकस्‍य सरसः तीरे <विश्रम-अर्थम्>T4 समुपविष्टौ। जगद्देवस्‍य श्‍याल: वीरजः तु <<स्‍व-नगर>T6-प्रतिनिवृत्‍य>T5 यदा तस्‍य लघुना मार्गेण गमनम् पित्रे न्‍यवेदयत् तदा स राजा अत्‍यन्‍तम् अभैषीत्। ‘‘<<हिंस्र{3}-पशु{3}>-विहतयोः>T5 मम पुत्री जामात्रोः <दाह-संस्‍कारः>T6 वा कर्तव्‍य:। <विहत-<हिंस्र-पश्‍वोः>K1>Bs6 तयो: <कुशल-<वृत्त-अन्‍त:>T6>K1 वा शीघ्रम् आनेय:’’ इति उक्त्वा च कांश्चित् जनान् शीघ्रम् एव तेन एव पथा प्रैषयत्। गच्‍छन्‍तः च ते जना: मार्गे व्याघ्रम् व्‍याघ्रीम् च मृते अपश्‍यन्, कञ्चित् पुरुषम् काञ्चित् स्त्रियम् वा न। तेन प्रमोदमानाः ते <टोडडा-ग्रामे>K7 तौ उभौ अपि <स-कुशलौ>BvS अवलोक्‍य ताभ्याम् च <मार्ग-इतिवृत्तम्>T6 सम्‍यक् अवबुध्‍य पुनः च प्रतिनिवृत्‍य तत्सर्वम् राज्ञे न्‍यवेदयन्। स च <<<स्‍व-पुत्री>T6-पराक्रम>T6-कथाम्>T6 निशम्‍य नितराम् अहृष्‍यत्। <स-आनन्दम्>BvS यात्राम् कुर्वन्‍त्‍यौ <जगद्देव-वीरमत्‍यौ>Di तु कतिपयैः एव दिनै: <पाटन-नगरे>K7 सम्‍प्राप्ते। तत्र च <सहस्रलिङ्ग-नाम्‍न:>K7 <सरस्-तटे>T6 अश्वाभ्‍याम् अवरुह्य कांश्चित् क्षणान् <वृक्ष-छायायाम्>T6 विश्रम्‍य तत्र पूरे कानिचित् दिनानि अवस्‍थातुम् निरणैष्टाम्। ततः च जगद्देव: वीरमतिम् प्राह ‘‘प्रिये! यावत् अहम् नगरे गत्‍वा कस्‍यचिद् गृहस्‍य व्‍यवस्‍थाम् कृत्‍वा निर्वर्त्‍यामि, तावत् त्वम् अत्रैव सम्‍यक् अवहिता तिष्ठ’’। तदाकर्ण्‍य ‘‘ओम्’’ इति उक्तवत्‍याम् वीरमत्‍याम् जगद्देव: पुरम् प्रविष्ट: वीरमतिः च तुरगौ <तरु-मूले>T6 निबध्‍य स्वयम् तत्रैव उपविष्टा। अस्मिन् च <पाटन-पुरे>K7 <डूंगरसिंह-नामा>K7 कश्चित् <सङ्कर-वर्ण:>K1 <कोट-पाल>T6 आसीत्। तस्‍य च <परम-दुराचार:>K1 लालकुमार: नाम पुत्र: <जामोती-नाम्‍न्‍या>K7 कयाचिद् वेश्‍यया मैत्रीम् अबध्‍नात्। <परम-सुन्‍दर्या>K1 अपि तस्‍या लावण्‍येन असन्‍तुष्‍यन् स ताम् उवाच ‘‘दयिते यदि त्‍वम् काञ्चित् त्वत्तः अपि रूपवत्तराम् बालाम् लभेथाः तर्हि ताम् <अस्मत्-अर्थम्>T4 आनय, तथा कृते त्‍वाम् अहम् बहुलेन धनेन सन्‍तोषयिष्‍यामि’’ इति। तथैव <<परितोषिक-अवाप्ति>T6-सम्‍भावनया>T6 सा वेश्‍या कस्‍याश्चित् वराङ्गनाया: गवेषणाय नितान्‍तम् अवहिताभवत्। <<जल-आहरण>T6-अर्थम्>T4 <<सहस्रलिङ्ग-सरस्>K7-तटम्>T6 गता काचित् तस्‍या: एव वेश्‍याया दासी तत्र उपविष्टाम् वीरमतिम् अपश्‍यत्। <<<तत्-सौन्‍दर्य>T6-समाकृष्ट>T3-हृदया>K1 च सा तस्‍या: समीपे गत्‍वा आत्‍मानम् <पाटन-<नृ{3}-पते:>T6>T6 सिद्धराजस्‍य महिष्‍या दासीम् प्रख्‍याप्‍य: तस्‍या: सर्वम् अपि <वृत्त-अन्‍तम्>T6 अवजगाम। द्रुततरम् च गत्‍वा <स्‍व-स्‍वामित्‍यै>T6 <जामोती-नाम्‍न्‍यै>T6 वेश्‍यायै न्‍यवेदयत्। सा तु श्रुत एव तस्मिन् वृत्तान्ते वञ्चनया वीरमतिम् लालकुमारेण स‍ञ्जिगमयिषु: <स्‍व-रथम्>T6 अतिशीघ्रम् सज्‍जयामास। स्वयम् च <महत्-अर्हाणि>K1 <वस्‍त्र-आभरणानि>Di परिधाय तस्मिन् उपाविशत्। पञ्चविंशतिम् <अश्‍व-आरोहान्>T6 च <स्‍व-रथस्‍य>T6 पृष्‍ठत: नीत्‍वा तस्‍य एव <<सहस्रलिङ्ग-सरस्>K7-तीरम्>T6 जगाम। तत्र सम्‍प्राप्‍ता च सा दृष्टायाम् एव वीरमत्‍याम् परिचिताम् इव ताम् उवाच ‘‘वत्‍से! तव पितुः उदयादित्‍यस्‍य अहम् स्‍वसा अस्मि। <पाटन-राजस्‍य>K7 सिद्धराजस्‍य च महिषी भवामि। <जल-अर्थम्>T4 आगता मे दासी त्‍वत् <आगमन-वृत्तम्>T6 माम् अकथयत्। तव पतिः जगद्देवः अपि च <राजन्-सदसि>T6 सम्‍प्राप्‍तः अस्ति। अतः <युष्मत्-अर्थम्>T4 आगतया मया सहास्मिन् <रथ-पृष्ठे>T6 समुपविश्‍य <राजन्-प्रासादेषु>T6 गच्‍छ। अस्‍मदीयम् आतिथ्‍यम् च अङ्गीकुरु’’। एवम् उक्तवत्‍याम् तस्याम् तस्‍या: सरलै: स्निग्‍धैः च वचनैः वञ्चिता वीरमतिः <वस्‍त्र-आभरणै:>Di <सेवक{3}-संघैः>T6 च ताम् <राजन्-महिषीम्>T6 मत्‍वा भाविवशात् तया सह तस्‍या: सदनम् जगाम। तस्‍या: वेश्‍याया: सदनम् अपि च <<राजन्-सदन>T6-सदृशम्>T6 एव आसीत्। अतः तत्र गताया: अपि वीरमत्‍याः चेतसि न कश्चित् सन्‍देह: समुदभूत्। परम् महति विलम्‍बे जाते अपि जगद्देवम् तत्र <न-आगतम्>Tn दृष्टवा सा <तत्-विषये>T7 पप्रच्‍छ। ततः च तस्‍या: वेश्‍याया: दासीनाम् एका दासी बहिः गत्‍वा किञ्चित् <काल-अनन्‍तरम्>T6 च पुन: एत्‍य ताम् उवाच् ‘‘<राजन्-कुमार:>T6 श्रीजगद्देव: <राजन्-सेवायाम्>Tn तिष्ठति। ततः च <<कथा-विच्‍छेद>T6-भयात्>T6 अवसरम् <न-उपलभ्‍य>Tn न आगन्तुम् शक्नोति’’। एतेन उत्तरेण ईषत् परितुष्टा वीरमतिः <<भोजन-काल>T6-पर्यन्‍तम्>T6 पुन: प्रतीक्षमाणा अतिष्ठत्। तस्मिन् समये तु महिषीम् अन्‍यया तया वेश्‍यया बहुश: प्रबोधिता अपि न बुभुजे। तस्‍याः तम् आग्रहम् अपनेतुम् <न-समर्था>Tn सा <कपट-महिषी>K1 यदा न कञ्चित् <उपाय-अन्‍तरम्>T6 अपश्‍यत् तदा कपटम् आरचय्य पुन: काञ्चित् दासीम् जगद्देवम् आकारयितुम् प्राहिणोत्। <कपट-पटु:>T7 सा दासी तु <<स्‍वल्‍प-काल>K1-अनन्‍तरम्>T6 प्रतिनिवृत्‍य जगद्देवस्‍य राज्ञा सह भोजनम् रात्रौ <दशवादन-समये>T6 च तत्र आगमनम् अख्‍यापयत्। रात्रौ तु <दशवादन-समये>T6 अपि <स्‍व-स्‍वामिनः>T6 <न-आगमनात्>Tn। खिद्यमानाम् वीरमतिम् सा <कपट-महिषी>K1 प्रोवाच- ‘‘तव <शयन-अर्थम्>T4 उपरितनम् भवनम् सज्‍जीकृतम्। तत्र च <पृष्ठ-स्थितेन>T7 द्वारेण कुमार: जगद्देवः अपि आगत:। तद् गच्‍छ सप्रमोदम् स्‍वपिहि’’। तत् निशम्‍य <<पति-दर्शन>T6-पर्युत्‍सुका>T6 वीरमति: <स-हर्षम्>BvS तत्र मन्दिरे प्रविवेश। तत्र च स्‍वामिनम् <न-अवलोक्‍य>Tn कञ्चित् अन्‍यम् एव च पुरुषम् तत्र उपविष्टम् विलोक्‍य ताम् वञ्चनाम् अबुध्‍यत्। परम् न सा विभयान् चकार, न अपि च अधीरा अभवत्। परमात्‍न: <पातिव्रत्‍य-परिपालनाय>T6 कञ्चित् उपायम् पर्यालोचयन्‍तीम् सा तस्‍य <मद्यप>U^त्‍वम् अवबुध्‍य <कपट-प्रपञ्चेन>T6 तम् वञ्चयितुम् ऐच्‍छत्। स्‍मयमानेव च मन्दिरे प्रविश्‍य <मद्य-भाण्‍डात्>T6 <पान-पात्रे>T6 मद्यम् प्रपूर्य तस्‍मै प्रायच्‍छत्। तस्‍या: सुन्‍दर्या: करेण मदिराम् उपलभ्‍य आत्‍मानम् धन्‍यम् मन्‍यमान: स कामुक: झटिति ताम् अपात्। एवम् <तत्-दत्तम्>T3 मद्यमितः तत: प्रक्षिपन्‍ती <स्‍व-दत्तम्>T3 च तम् पाययन्‍ती सा बुद्धिमती बाला कतिपयैः एव क्षणैः तम् अमूर्च्‍छयत्। मूर्च्छितस्‍य च तस्‍य वक्षसि छुरिकाम् प्रावेशयत्। <छुरिका-घातेन>T6 मृतम् च तम् केनचित् वस्त्रेण प्रावृत्‍य <वातायन-द्वारा>T3 <राजन्-मार्गे>T6 न्‍यपातयत्। स्वयम् च <<घण्‍टा-पथ>T6-उपरिष्ठम्>T7 वातायनम् विहायान्‍यानि सर्वाणि <तत्-मन्दिरस्‍थानि>T7 द्वाराणि सम्‍मुद्रय तत्रैव उपाविशत्। मृतस्‍य तस्‍य खड्गम् च <स्‍व-समीपे>t6 अस्‍थापयत्। अत्र च <राजन्-मार्गे>T6 परिभ्राम्‍यन् कश्चित् <रक्षा-पुरुषः>T4 प्रदेशे तत्र समागतः ताम् <वस्‍त्र-ग्रन्थिम्>T6 उपलभ्‍यान् उद्घाटिताम् एव ताम् <कोट-पालस्‍य>T6 समीपे अनयत्। तस्‍या <जामोती-वेश्‍याया:>K7 मन्दिरस्‍य अधस्‍तात् प्राप्तिम् च अकथयत्। उद्घटितायाम् तस्याम् <<स्‍व-पुत्र>T6-शवम्>T6 विलोक्‍य <परम-दु:खित:>K1 कोटपालः तस्मिन् एव क्षणे तस्‍या: भवनम् एत्‍य ताम् <<स्‍व-पुत्र>T6-वार्ताम्>T6 अपृच्‍छत्। तया च तस्‍य <<उपरितन-भवन>K1-शायित्‍वम्>T7 अवगत्‍य <वीरमति-समधिष्ठितस्‍य>T3 भवनस्‍य द्वारे गत्‍वा <तत्-उद्घाटनाय>T6 शब्‍दम् अकरोत्। <तत्-मध्‍यात्>T6 च वीरमति: प्राह ‘‘<असमत्-पातिव्रत्‍यम्>T6 अपजिहीर्षवे अस्‍मै मया समुचित: दण्‍ड: दत्त:। अहम् एव च अमुम् शवम् <राजन्-मार्गे>T6 अक्षेप्‍सम्’’। वीरमत्‍याः तानि सन्‍दीपनानि अक्षराणि आकर्ण्‍य <पाद{2}-आहत:>T6 भुजग: एव निश्वसन् स: <कोट-पाल:>T6 <स्‍व-भटान्>T6 आदिदेश ‘‘गच्‍छत वातायन द्वारा अस्मिन् मन्दिरे प्रविशत। इमाम् च <<पति-व्रता>T7-मानिनीम्>T2 <केश{3}-ग्राहम्>T6 गृहीत्‍वा आनयत’’। <स्‍वामि-समादिष्टा>T3 सेवकाः च मन्दिरम् आरोढुम् अयतन्‍त। तान् आरोहत: विलोक्‍य <<<भ्रुकुटि-विभूषित>T3-ललाट>K1-तटा>T6, शोणीभवन्‍नेपङ्कजा, <<<<<स्‍व-देश>T6-कण>T6-समलङ्कृत>T3-वदन>K1-सरोरुहा>T3, <वेपमाना-धरा>K1, <शुष्‍य-दास्‍या>K7, सा वीरमति: <<रोम-कण्‍टक>Di-अङ्किता>T3, सति <महिष-मर्दनम्>T6 कर्तुम् इच्‍छन्‍त्‍या: कालिकाया: इव रूपम् आस्‍थाय <वातायन-पार्श्‍वे>T6 अतिष्ठत्। तत्र च समारोहत: पुरुषस्‍य शिर: प्रवेशम् प्रतीक्षमाणा बाहुभ्याम् दृढम् गृहीत्‍वा खङ्गम् उन्निनाय। आरोढु: मूर्घ्नि वातायने प्रवृष्ट एव च सा वीरबाला खड्गेन तथा प्राहरद् यथा छिन्‍न: मूर्धा मन्दिरे कायः च अधस्‍तात् पथि पपात। एवम् <शिरस्-घातम्>T6 घ्‍नती सा बाला <<<सत्{3}-धर्म>T6-बल>T6-उद्भूतम्>T6 इव बलम् अवाप्‍य कतिपयैः एव क्षणैः विंशति पञ्चविंशति वा पुरुषान् जघान। ततः च हस्‍तौ पादौ च आस्‍फालयताम् अध: पतितानाम् कायानाम् शोणितै: शोणिताम् ताम् भुवम् विलोक्‍य तस्‍य घोरतरस्‍य कर्मण: साक्षिणाम् सर्वेषाम् शिरांसि भ्रान्‍तानि, नेत्राणि निमीलितानि, हृदयानि वेपितानि मनांसि च विस्मितानि अभवन्। विषविसर्पम् विसर्पन्‍ती च सा वार्ता क्षणात् एव सर्वस्मिन् अपि तस्मिन् <पाटन-पुरे.K7 प्रासरत्। सिद्धराजः अपि च ताम् शुश्राव। श्रुत्‍वा इव च वीरमत्‍या: वीरतया सन्‍तुष्ट: विस्मितः च स <कोट-पालस्‍य>T6 समीपे अमुम् सन्‍देशम् प्राहिणोत् ‘‘यावत् अहम् तत्र न आगच्‍छामि तावत् न किञ्चित् अपि वक्तव्यम् तस्‍यै’’। वीरमत्‍याः तेन <हत्‍या-काण्‍डेन>T6 <सञ्जात-वेपथु:>K1 <कोट-पालस्तु>T6 <ध्‍वस्‍त-धैर्यः>Bs6 अपि तया आज्ञया पुन: प्रतिबद्ध: न अत:परम् किञ्चित् अपि कर्तुम् अशकत्। वीरमतिः अपि च मूर्तिमती वीरता एव तथैव तत्र तस्‍थौ। इदानीम् अयम् <<वीरमति-वृत्त>T6-अन्‍तः>T6 अत्रैव तिष्ठतु। अग्रतः अग्रत एव वर्णयिष्‍याम:। तस्‍या: पत्‍युः जगद्देवस्‍य <वृत्त-अन्‍तौ>T6 अवगमनाय च स्‍यात् कुतुहलम् तदैव प्रथमम् वर्णयाम:। जगद्देव <<सहस्रलिङ्ग-सरस्>K7-तटात्>T6 नगरम् अगच्‍छत्। <<आत्‍मन्-निर्वाह>T6-योग्‍यम्>T6 किञ्चित् स्थानम् वासवेतनेन स्‍वायत्तम् कृत्‍वा <स्‍व-पत्नीम्>T6 तत्र नेतुकाम: पुनः तत्रैव <सरस्-तटे>T^ प्रयात:, परम् तत्र ताम् न अलभत। केवलम् तत्र रथनेमिलेखाम् पुरुषाणाम् अश्वानाम् च <चरण{2}-चिह्नानि>T6 अपश्‍यत्। ततः च ‘‘केनचित् शलिता मे मुग्‍धा वधू:’’ इति विचार्य तै: पदचिह्नैः तस्‍याः तस्मिन् एव नगरे प्रवेशम् अवधार्य <परम-दु:खित:>k1 पुनः नगरम् ययौ। तत्र च सिद्धराजम् उपस्‍थातुकाम: स: सहसा इव स्‍वस्‍य <<तत्-सभा>T6-प्रवेशम्>T7 दुष्‍करम् इव मत्‍वा कांश्चित्<तत्-अध्‍यक्षान्>T6 उपातिष्ठत्। तेषाम् अन्‍यतमेन केनचित् वृत्त्‍या नियोज्‍य स: <स्‍व-सेवायाम्>T6 गृहीतः अपि। परम् हृन्‍मर्मव्रण: इव स: <वीरमति-वियोगः>T6 तम् अपीडयत्। तत्रैव च ‘‘काचित् <कुल-वधू:>T6 <<स्‍व-<पाति-व्रत्‍य>Tg>T6-पालनाय>T6 महान्तम् <जन{3}-संक्षयम्>T6 कृतवती’’ इति शुश्राव। श्रुत्‍वा इव च तादृशम् <स्‍व-पत्न्‍याम्>T6 एव सम्‍भाव्‍य ‘‘अपि सा स्‍यात् मे प्रेय‍सी, अपि अहम् ताम् तत्र द्रक्ष्‍यामि, अपि अनुकूला मे <भाग्‍य-देवता:>T6, अपि पुनः अपि <<न-हृत>Tn-पत्‍नी>Bs6^कस्‍य मे विफलम् जीवनम् सफलम् स्‍यात्’’ इति एवम् आदीन् <नाना-विधान्>K1 विकल्‍पान् विकल्‍पयन् स द्रुततरम् तत्र <<<शोणित-सिक्त>Di-भू>K1-तले>T6 स्‍थले ययौ। यावत् जगद्देवः तत्र प्राप्‍तः तावत् <पाटन-अधिपति:>T6 सिद्धराजः अपि तत्र आजगाम। तस्‍या: वेश्‍याया: स्‍थाने, यस्मिन् भवने वीरमतिः अभवत् तस्‍य <द्वार-देशम्>T6 आसाद्य सिद्धराज: प्राह ‘‘अयि <<चावडा-वंश>K7-भूषणे>T6 <राजन्-कुमारि>T6! त्‍वादृश्‍याः <पति-व्रताया:>T7 समागमनात् मा इदम् पुरम् पवित्रम् जातम्। अहम् तव विक्रमेण अत्‍यन्‍तम् सन्‍तुष्टः अस्मि। अहम् अमुष्‍य नगरस्‍य राजा सिद्धराजः अस्मि। अद्य आरभ्‍य अहम् त्‍वयि <स्‍व-सुतायाम्>T6 इव व्‍यवहरिष्‍यामि। सम्‍प्रति ते भयम् न अस्ति। तद् ब्रूहि त्‍वम् कुत: कस्‍मात् कदा च आगता असि? कानि च धन्‍यानि अक्षराणि ते नाम अलङ्कुर्वन्‍ति इति’’ तद् आकर्ण्‍य <<भवन-<अभ्‍यन्‍तर-वर्तिनी>U>T6 वीरमति: प्राह ‘‘देव! अहम् <राजाजी-नाम्‍नः>Bs6 टुकटोढा अधिपते: पुत्री <राजन्-कुमारस्‍य>T6 वीरजस्‍य च स्‍वसा अस्मि। <<प्रमार-कुल>T6-दीपकस्‍य>T6 <<धारा-नगर>K7-नायकस्‍य>T6 उदयादित्‍यस्‍य <कनिष्ठ-पुत्रस्‍य>K1 भार्या अस्मि। मम स्‍वामी <भृत्ति-अर्थम्>T4 अत्र समायातः तेन एव च सह मम अपि आगमनम् जातम्। माम् <<सहस्र-लिङ्ग>K1-तटे>T6 विमुच्‍य मम स्‍वामी <<वास-गृह>T6-अन्‍वेषणाय>T6 पुरे ययौ। अत्रान्‍तरे च इयम् गणिका जामोती <अस्मत्-समीपे>T6 गत्‍वा आत्‍मानम् <राजन्-महिषीम्>T6 व्‍याचख्‍यौ। विविधैः च प्रकारै: प्रत्ययम् जनयित्‍वा माम् अत्र अनिनाय। रात्रौ च मम व्रतस्‍य भङ्गम् कर्तुम् <<कोट-पाल>T6-पुत्रम्>T6 प्राहिणोत्। स: च मया <<<स्‍व-धर्म>T6-रक्षा>T6-अर्थम्>T4 हत:, इदानीम् यावत् अत्र मम पतिः न आगच्‍छेत् तावत् अहम् कथम् अपि भवनाद् बहिः न आगमिष्‍यामि, अथ चेत् कश्चित् माम् इत: बलात् निस्‍सारयिष्‍यति तर्हि तेन सह युद्धयमाना अहम् अत्रैव प्राणान् त्‍यक्ष्यामि। एतत् आकर्ण्‍य प्रथमम् एव तत्र उपस्थित: जगद्देव: राज्ञ: सिद्धराजस्‍य अग्रत: भूत्‍वा तम् प्राणमत्, <स्‍व-पत्नीम्>T6 च अवोचत ‘‘चावढि! अहम् अत्रैव तिष्ठामि। सम्‍प्रति त्‍वम् बहिः एहि। <वेश्‍या-व‍ञ्चितया>T3 त्‍वया महत् द्दु:खम् अनुभूतम्। परम् इदानीम् काचिद् <भय-सम्‍भावना>T6 न अस्ति’’ इति। तत्निशम्‍य ‘‘इयम् आगच्‍छामि’’ इति अभिधाय सा सत्‍वरम् एव बहिः आगता। तौ उभौ अपि दम्‍पती तत्र अन्‍यः-अन्यम् निरीक्ष्‍य <वाष्‍प-पूर>T3-<प्‍लुत{2}-लोचनौ>K1 क्षणम् सिद्धराजस्‍य पुरतः तस्‍थतु:। तौ विलोक्‍य <<सु-प्रसन्‍न>Tp-मना:>Bv सिद्धराजः तयो: <<<स्‍थान-भोजन>Di-आदि>Bs6-प्रबन्‍धाय>T6 <स्‍व-सेवकान्>T6 आदिश्‍य तम् <कोट-पालम्>U प्राह ‘‘त्‍वम् अस्‍य नगरस्‍य <रक्षा-अर्थम्>T4 विनियुक्तः असि, त्‍वम् च <स्‍व-कर्त्तव्‍यात्>T6 प्रमाद्यसि इत्येव न, किन्‍तु <स्‍व-पुत्रम्>T6 दुर्वृत्तम् विधाय <तत्-द्वारा>T6 <कुल-वधूनाम्>T6 धर्मम् ध्‍वंसयसि इति उचित एव तव प्रमादिन: <पुत्र-वध:>T6’’ एवम् अभिधाय तस्‍य <गृह-स्थितम्>T7 द्रव्‍यम् अपहृत्‍य तम् <स्‍व-सीम्‍न:>T6 बहिः चकार। <दासी-सहितायाः>T3 तस्‍या: गणिकाया: नासिकाम् कर्णौ च कर्त्तयित्‍वा ताम् अपि तथा एव निरगमयत्। तत्र च <स्‍व-वधूम्>T6 प्रबोध्‍य सर्वम् <वृत्त-अन्तम्>T6 व्‍यजिज्ञपत्। सा तु तत् आकर्ण्‍य ‘‘यत् अयम् <सन्निहित-उपाय:>K1 काय: कस्‍मैचित् <सत्-कार्याय>T6 उपयुक्त: भवेत् तर्हि न अत: परः अपर: लाभ:। तदानीम् उभौ अपि <स्‍व-शिरसोः>T6 बली दास्‍याव:’’। एवम् आकर्ण्‍य ‘‘त्‍वयि मृतायाम् बालकयोः <जीवन-उपाय:>T6 क: स्‍यात्’’ इति उक्तवति जगद्देवे सा पुनः आह ‘‘यथा एकस्‍य <बलि-दानात्>T6 <द्वादश-वर्षाणि>Tdt आयु: वर्धते तथैव यदि चतुर्णाम् <बलि-दानात्>T6 अष्टचत्‍वारिंशत् वर्षाणि वर्धेत तर्हि प्रष्टव्‍याः ता देव्‍य:’’ इति। तदा जगद्देव: श्‍मशानम् गत्‍वा ता देवीः तस्मिन् विषये अपृच्‍छत्। ताः च अष्टाचत्‍वारिंशत् वर्षाणि आयुषः वर्धनम् अमन्वयन्‍त। तत: स <स्‍व-गृहम्>T6 प्रतिनिवृत्त्‍य पुत्रौ पत्नी च नीत्‍वा पुन: श्‍मशाने गत:। तत्र च <ज्‍येष्‍ठ-पुत्रस्‍य>K1 <शिरस्-छेदनाय>T6 जगद्देवेन खङ्गे उन्‍नीते देव्‍य: प्राहु: ‘‘अलम् अलम् एतावता साहसेन। तव सत्त्‍वम् वीर्यम् <स्‍वामिन्-भक्तिः.T7 च परीक्षिता’’। अथ द्वितीये दिने तस्‍य सर्वस्‍य <वृत्त-अन्‍तस्‍य>T6 साक्षाद् द्रष्टा सिद्धराज: सर्वान् सामन्‍तान् तम् <वृत्त-अन्‍तम्>T6 अपृच्‍छत्। तेषाम् च कृत्रिमाणि <भि‍न्‍न-भिन्‍नानि>d उत्‍तराणि आकर्ण्‍य सः स्वयम् तम् सर्वम् <वृत्त-अन्तम्>T6 निगद्य तेषाम् सर्वेषाम् <मिथ्‍या-वादि>U^त्‍वम् जगद्देवस्‍य च <<<महत्-उच्‍च>Di-पद>K1-योग्‍य>T6^त्वम् आचख्‍यौ। तत: प्रभृति जगद्देवः राज्ञ: सिद्धराजस्‍य महतीम् कृपाम् उपलभ्‍य बहूनि वर्षाणि तत्र <स-सुखम्>BvS तस्‍थौ। पुन: कदाचित् सिद्धराजम् आपृच्‍छय <<स्‍व-<पितरौ>E>T6 द्रष्टुम् <स्‍व-आश्रयम्>T6 <धारा-नगरम्>K7 <स-<पुत्र-दार:>Di>BvS निववृते। तत्र च <स्‍व-<वि-मातुः>Bs6>T6 वघेलन्‍या महान्तम् प्रसादम् अमन्‍यत। यत: यदि सा तम् तथा न निरवासयिष्‍यत् तर्हि सः ताम् महतीम् श्रियम् कदापि न अलप्‍स्‍यत। <मलेथा-ग्राम:>K7 स्‍वर्गीय महामहोपाध्‍याय: पम्. परमेश्वरानन्‍दशास्‍त्री (<राष्‍ट्रपति-सम्‍मानित:>T3) अस्ति <गढवाल-प्रान्‍ते>K7 मलेथा नाम कश्चिद् ग्राम:, यम् अनैके <<राजन्-पुत्र>T6-वीरा:>K1 <स्‍व-जन्‍मना>T6 अलञ्चक्रु:। तेषु वीरेषु माधवसिंह: नायकायते, यस्‍य यशांसि अद्य अपि <सु-मधुरम्>Tp एवम् गीयन्‍ते – एक: सिंह: वनम् गाहते, <मृग{3}-समुदायम्>T6 भक्षति, अपर: सिंहः तनयम् दत्त्‍वा <ग्राम-जनान्>T6 परिरक्षति। कः असौ सिंह: माधवसिंह: स: हि <दुर्-भिक्षम्>Tp तक्षति <श्रम-महिमानम्>T6 ज्ञपयति लोके सदा <सु-भिक्षम्>Tp धुक्षति॥ इति। अथ एकदा माधवसिंहस्‍य <भ्रातृ-जाया>T6 <स-उल्‍लुण्‍ठम्>BvS तम् उवाच – ‘धिक् इमम् ते ग्रामम्, यत्र पातुम् पर्याप्‍तम् पानीयम् अपि न अस्ति, दूरे तु <<उदर-पूर्ति>T6-क्षमम्>T7 <सत्-अन्‍नम्>K1, न अस्ति अत्र तादृशम् वनम् अपि यत्र इन्‍धनम् घासः च <सु-लभम्>Tp स्‍यात्। <यवस-अभावे>T6 कुत: पशव:, दूरे तु पयसाम् कथा, <ग्राम-अन्‍तरेषु>T6 <वधू-जनम्>K1 सुखिनम् शृणोमि, अयम् च ग्राम: वीराणाम् <जन्‍म-भूः>T6 अपि नरकायते’, इति। प्रजावत्‍या मुखात् <स्‍व-ग्रामस्‍य>T6 <वीर{3}-प्रसूत्‍वम्>T6 श्रुत्‍वा माधवसिंह: <<वीर{3}-<शिरस्-मणेः>T6>T6 <<<गढवाल-राज्‍य>K7-<सेना-पते:>T6>T6 <स्‍व-पितु:>T6 सस्‍मार। माधवसिंहस्‍य जनक: <भाण्‍डारि-कुले>T6 प्रसूत: <स्‍व-प्रान्‍ते>T6 ‘कालोभण्‍डारि’ इति नाम्‍ना प्रथते स्‍म। <<तत्-<अवदान-गाथा>T6>T6 <गढवाल-सीमान्>T6 अतिलङ्घ्‍य <<तत्-<उपान्‍त-वर्तिषु>U <<<सिरमोरा-आदि>Bs6-राज्‍येषु>K1 अपि प्रसिध्‍यन्ति स्‍म। ‘कालोभण्‍डारि:’ युद्धेषु न एकश: शत्रून् पराजिग्‍ये। यत् <शौर्य-कीर्तय:>T6 क्रमशः तदानीन्‍तन <<दिल्‍ली-ईश्वर>T6-कर्णौ>T6 अपि अस्‍पृशन्। एकदा मुमूर्षुणा तेन <स्‍व-पुत्रम्>T6 प्रति बोधितम्- ‘‘वत्‍स माधव! <<सिरमौर-राज्‍य>K7-अधिपतिः>T6 मूलचन्‍द्र: चम्‍पावत्‍या: अधिपतिः ज्ञानचन्‍द्रः च मिलित्‍वा <दिल्‍ली-पतिम्>T6 सम्राजम् अकबरम् प्रलोभयाञ्चक्रतु:- <उत्तरा-पथे>K7 द्रोणाश्रमस्‍य (देहरादूनस्‍य) <<तपस्-वन>T6-नाम्नि>K7 <भू-भागे>T6 एकम् एतादृशम् सुरभि स्‍वादुतमम् च धान्‍य (धान) धान्‍यम् उत्‍पद्यते यत् एकेन एव सप्‍ताहेन परिपच्‍यते। <मूलचन्‍द्र-ज्ञानचन्‍द्रौ>Di अपि तद् <भू-भागम्>T6 प्रति लोलुपौ स्‍त:। <<दिल्ली-पति>T6-साहाय्येन>T6 तत्र तयोः आक्रमणम् सम्‍भाव्‍यते। अत इदम् अत्‍यन्‍तम् अपेक्षितम् यद् <गढवाल-राज्‍ये>K7 तादृशम् किमपि स्‍थानम् अन्‍वेष्टव्यम् निर्मातव्यम् वा यत्र तादृशम् ततः अपि उत्तमम् वा धान्‍यम् भूय: परिमाणम् समुत्‍पादयितुम् शक्‍येत’’। अथ ‘कालोभण्‍डारि:’ <न-चिरात्>Tn <स्‍व-प्रयाणम्>T6 अकरोत्। पितरि प्रमीते माधवसिंह: <गढवाल-राज्‍यस्‍य>K7 <<सेना-पति>T6-पदम्>T6 प्राप्‍नोत्। शूराणाम् अग्रणीः भियामभूमिः असौ वीर: नीतिद्रोणीमार्गेण तिब्‍बतम् विजिग्‍ये। तेन तदानीम् <राज्‍य-सीमाया:>T6 महान् विस्‍तार: कृत:। तत्र तत्र <सीमा-चिह्नानि>T6 अपि स्‍थापितानि। उच्‍चेषु <पर्वत{3}-शृङ्गेषु>T6 च बृहन्ति दुर्गाणि निर्मापितानि। <तत्-नाम्‍ना>T6 एव शत्रव: ग्रीष्‍मे अपि हैमनम् कम्‍पनम् अन्‍वभवन्। <<गढ-देश>K7-अधिपतिः>T6 अपि <<स्‍व-चमू>T6-पतेः>T6 तस्‍य पराक्रम अतिशयेन प्रसन्‍नः तम् <दान-मानाभ्याम्Di बहु सच्चकार। स: तस्‍मै <माणकनाथ-शिखरम्>K7 <माँगरा-प्रदेशस्य>K7 उर्वराणि क्षेत्राणि च प्रददौ। माधवसिंह: प्रजावत्‍याः प्रतिपादितानाम् <<<स्‍व-जन्‍मन्>T6-भूमि>T6-दोषाणाम्>T6 न अद्य अपि विस्‍मरति स्‍म। मृत्‍योः प्राक् उक्तानि <स्‍व-पितुः>T6 वचांसि अपि तस्‍य स्‍मृतेः नापेतानि अभूवन्। <देहरादून-वसुन्‍धराम्>T6 <प्रति-गृध्‍नव:>Tp शत्रव: कदाचित् अपि तत्र अभिषेणयेयुः इति विचार्य स <<<<<श्रेष्ठ-तण्‍डुल>K1-आढ्य>T3-व्रीहि>K1-कृषि>T6-क्षमान्>T7 <जल-बहुलान्>T3 <भू-भागान्>T6 अन्‍वेष्‍टुम् सकलम् <गढवाल-राज्‍यम्>K7 परिबभ्राम। एकदा स: <स्‍व-ग्रामस्‍य>T6 अधित्‍यकाया: शिखरम् आरुह्य चतसृषु दिक्षु दृष्टिम् निचिक्षेप। ग्रामम् वामेन एका लघुः <गिरि-नदी>K7 वहति, या अग्रे गत्‍वा गङ्गाम् उपतिष्ठते। <नदी-ग्रामयोः>Di मध्‍ये एक: लघुतम: पर्वत: वर्तते – स: तदानीम् आत्‍मानम् प्रति प्रश्‍नम् एकम् अकरोत् – अपि शक्‍यम् अस्‍या: सरित: जलम् मलेथा ग्रामम् आनेतुम्? एवम् विचारयतः तस्‍य दृष्टिः एकस्‍य अखोः उपरि पतिता, य: पर्वते बिलम् खनति स्‍म। सः एवम् मनसि अकरोत् – यदि एषः <लघु-काय:>K1 जीव: एकाकी पर्वतम् खनित्‍वा <स्‍व-आवासम्>T6 परिकल्‍पयितुम् प्रयतते, तर्हि शरीरेण महान् मानवः तादृशाम् <<स्‍व-ग्राम>T6-वासिनाम्>U साहय्येन शैले अस्मिन् बृहद् विवरम् विधाय तेन पथा सरितः अस्‍या:-सलिलम् <स्‍व-ग्रामम्>T6 आनेतुम् किम् न प्रयतेत? स: निरचिनोद् <ग्राम-समृद्धये>T6 <कुल्‍या-निर्माणम्>T6। <स्‍व-योजनाम्>T6 अनुचिन्‍त्‍य <तत्-प्रपूर्तौ>T6 भविष्‍यन्तीम् <<स्‍व-ग्राम>T6-समृद्धिम्>T6 च अनुमाय माधवसिंह: हर्षेण <उत्‍फुल्‍ल-वदन:>Bs6 बभूव। यत् अर्थम् स: इयत् अभ्रमत् स: प्रयोगः तस्‍य एव ग्रामे विधास्‍यते इति मन्‍ये स: न जानाति स्‍म। अथ चमूपतिः माधवसिंह: सर्वान् <ग्राम-वृद्धान्>T6 एकत्र सङ्गमय्य <तत्-अग्रे>T6 <स्‍व-योजनाम्>T6 उपस्‍थापयति स्‍म। परम् ताम् श्रुत्‍वा सर्वे अपि तम् उच्‍चैः जहसु:, तम् च <विकृत-मस्तिष्कम्>K1 अविदु:। <तत्-मतेन>T6 पर्वतम् विवृत्‍य <सरित्-सलिलस्‍य>T6 <<ग्राम-आनयन>T7-प्रयासः>T6 <व्‍योमन्-तलात्>T6 <<तारा{3}-आनयन>T6-प्रयास>T6 इव अभूत्। <सेना-पतिः>T6 <ग्राम-वृद्धानाम्>T6 प्रत्‍ययाय <मूषक-दृष्टान्‍तम्>T6 उपन्‍यसति स्‍म। परम् न सः अपि तेषाम् प्रत्‍ययाय प्राभवत्। ते प्रोचु: - आखव: <प्रकृति-दान्‍तया>T6 शक्‍त्‍या अनुगृहीताः तथा कुर्वन्ति, त्‍वम् तु तादृशः न भवसि, इति। न ते माधवसिंहस्‍य योजनाम् अन्‍वमोदन्‍त, <बाल-चापलम्>T6 इव <तत्-अखिलम्>T6 अमन्‍यन्‍त। न च तत्र <तत्-सहकारम्>T6 कर्तुम् अकामयन्‍त। <ग्राम-वासिनाम्>U <न-सहयोगः>Tn वीरम् <दृढ-सङ्कल्‍पम्>K1 <सेना-पतिम्>T6 न मनाक् अपि <स्‍व-निश्‍चयाद्>T6 अच्‍यावयत्। स: केवलम् <स्‍व-परिवारम्>T6 आदाय <<स्‍व-सङ्कल्‍प>T6-सिद्धये>T6 प्रववृते। इयम् अर्थम् सूचयन्ति <<तत्-<यशस्-गीतानि>T6>T6 अद्य अपि <गढवाल-ग्रामे>K7 <प्रति-ग्रामम्>A1 <सामजिक-उत्‍सवेषु>K1 <स-स्‍वरम्>BvS <स-आनन्‍दम्>BvS उद्गीयन्‍ते, तेषु एकम् इह उदाहराम: - माधव: आनेष्‍यति <जल-कुल्‍याम्>T6, मलेथा द्रक्ष्‍यति <घृत-फुल्‍याम्>T6। विविधै: सस्‍यै: स्‍वादुशालिभि: <कन्‍द-मूल-फल-जालै:>Di हरिताम् प्रचिताम् <ग्राम-भुवम्>T6 न: जनयन्‍तीम् स्‍वस्तुल्‍याम् माधव: आनेष्‍यति <जल-कुल्‍याम्>T6, मलेथा द्रक्ष्‍यति <घृत-कुल्‍याम्>T6। अथ <सेना-नायकम्>T6 माधवसिंह <स-परिवारम्>BvS <<गिरि-खनन>T6-कर्मणि>T6 व्‍यापृतम् दृष्ट्वा सर्वे अपि <ग्राम-वासिन:>U बाला: युवान: वृद्धाः च <न-आहूता>Tn अपि, प्रकाशितचरारुचयः अपि कयापि <न-दृश्‍यया>Tn शक्‍त्‍या प्रेरिता: <<खनक-सेना>T6-भटा>T6 इव कुठारम्, खनित्रम्, लवित्रम्, कु‍टलिकाम्, <महत्-घनम्>K1, कुद्दालम्, आरवानम् यत् किमपि <उप-करणम्>Tp महत् लघु वा येन यत् लब्‍धम् तद् आदाय <<शैल-विवर>T6-निर्माणे>T6 तस्‍य (माधवसिंहस्‍य) सहाया: अभवन्। वृक्षा अवृश्‍च्‍यन्‍त, ग्रावाण उदश्‍वन्यन्‍त, शिखरात् शिला: व्‍यलोठ्यन्‍त, सर्वत्र गडगडायितम् खडखडायितम् च अश्रूयत। षषविपत्-सागर>T6-मथनेन>T6 <सम्‍पत्-अमृतम्>T6 कामयमाना <<मलेथा-ग्राम>K7-वास्‍तव्‍या:>T6 जनाः तदानीम् पुरा <<रत्न{3}-आकर>T6-मथनेन>T6 अमृतम् इच्‍छत: सुरान् अपि अतिशेरते स्‍म। तदानीम् च <ग्राम-वन्दिभि:>T6 (चारणै:) डमरुकम्, <कांस्‍य-स्‍थालकम्>T6, पटहम् च नादयद्भिः <उत्‍साह-वर्धनानि>T6 <पराक्रम-प्ररोचकानि>T6 <शौर्य-गीतानि>T6 अगीयन्‍त। इत्‍थम् अष्टौ मासान् रात्रिम् दिवम् श्राम्‍यद्भिः <मलेथा-वासिभि:>U पादोनम् <स्‍व-लक्ष्‍यम्>T6 अभिपूरितम्। अथ एकदा <श्रम-दाने>T6 प्रवर्तमाने <दुर्दैव-वशात्>T6 <चमू-पतेः>T6 माधवसिंहस्‍य एकमात्र आत्‍मज: <गिरि-शिखरात्>T6 लुठत: <गण्‍ड-शैलस्‍य>K7 अधस्‍ताद् आयात: पिपिषे, प्राणान् च जहौ, लोका: विषादा अश्रूणि व्यमुञ्चन्, समस्‍त: ग्राम: <शोक-सागरे>T6 निममज्‍ज:। <<<समीप-वर्ति>U-ग्राम>T6-वासिनः>U अपि हा हन्‍त, माङ्गलिके कर्मणि किम् इदम् <न-मङ्गलम्>Tn अजनि’, इति <स-गद्गदम्>BvS ब्रुवाणा: इमाम् <दुर्-घटनाम्>Tp मलेथा अभ्‍युदये महान्‍तम् अन्‍तरायम् मेनिरे। परम् धीर: साहसी च माधवः विपदानया न मात्रया अपि विचचाल। स हि <<स्‍व-<सह-कारिण:>U>T6 <ग्राम-वासिन:>U इत्थम् समबूबुधत् - ‘त्‍यजेत् एकम् कुलस्‍य अर्थे ग्रामस्‍य अर्थे कुलम् त्‍यजेत्’ ‘तद् भ्रातर:! अलम् विषादेन। तत् इदम् अस्‍मत् <कर्तव्‍य-निष्ठाया:>T6 परीक्षणम् उपतिष्ठते। अत्र <प्रथम-श्रेण्याम्>K1 साफल्‍यम् उपलभ्‍य एव अस्‍माकम् जीवनम् सफलम्। तत् इदम् <<गिरि-खनन>T6-कर्म>T6 प्रारब्‍धम् <<आ-फल>A1-उदयम्>T6 निरन्‍तरम् प्रवर्तताम्। <कर्तव्‍य-निष्ठायाम्>T7 <हर्ष-विषादौ>Di उपेक्षणीयौ इव’ इति। इत्थम् तद् बोधिता: <ग्राम-वासिन:>U पुनरपि कर्मणि <स-उत्‍साहम्>BvS व्‍यापप्रिरे। एवम् च मध्‍ये किञ्चित् इव विहतम् <<कुल्‍या-निर्माण>T6-कर्म>T6 पूर्वतः अपि <अधिक-वेगेन>K1 प्राचरत्। अथ कतिभिश्चित् मासैः <<कुल्या-निर्माण>T6-कर्म>T6 सम्‍पन्‍नम्। <मलेथा-वासिन:>U <स्‍व-भूमौ>T6 <जल-धाराम्>T6 दृष्ट्वा <हर्ष-वर्षम्>T6 इव अनुभवन्‍त: कमपि <न-लौकिकम्>Tn सुखम् अनुभूवन्। तथा हि – यत्र <दुर्भिक्ष-राक्षस:>K1 सदैव भीषणम् <ताण्‍डव-नृत्‍यम्>K7 अनृत्‍यत्, यत्रत्‍यान् जनान् <बुभुक्षा-महामारी>Ds क्षणम् अपि न अत्‍यजत् अद्य तत्र स्‍थास्नु <सु-भिक्षम्>Tp राजति। तत्रत्‍या: केदारा: अद्य किम् किम् न प्रसुवते। गोधूमा:, शालय:, माषा:, मुद्गा:, मसूरा:, शिम्बिका:, मकाय:, राजिका:, सर्षपा:, तिला:, पालङ्की, मेथि:, अलाबु:, भिण्‍डा, वृन्‍ताका: <रक्त-वृन्‍ताका:>k1, कोशातकी, मूलकम्, घोषक:, पलाण्‍डु:, रसोन:, जीरक:, धान्‍याकम् इत्यादि सर्वम् तत्र इदानीम् भूयसा समुत्‍पद्यते। <कुल्‍या-तटे>T6 स्‍थाने पेषण्‍य: स्‍थापिता: सन्ति, या जलेन चलन्ति; याभिः <गोधूम-आदि>Bs6^कम् पिष्ट्वा पिष्टम् निर्मीयते। सम्‍प्रति तत्र <गोचर-भूमिः>K1 अपि अस्ति, यत्र <<गो-महिषि>Di-आदयः>Bs6 <ग्राम्‍य-पशव:>T6 स्‍वच्‍छन्‍दम् चरन्ति। अद्य न अस्ति कोऽपि एतादृशः <मलेथा-वास्‍तव्‍य:>T6 यस्‍य गाव: महिष्‍यः अजा: आवयो: वा न सन्ति। यत्र <दुग्‍ध-बिन्‍दुः>T6 अपि दुर्लभः अभवत्, साम्‍प्रतम् तत्र दुग्‍धेन एव अभ्‍यागतानाम् आतिथ्‍यम् क्रियते। समीपे एव <ग्राम-वासिनाम्>U कृते <सु-रक्षितम्>Tp एकम् वनम् अपि अस्ति यत इन्‍धनम् दारु वा सङ्गृह्यते। सः अयम् दृढस्‍य सङ्कल्‍पस्‍य, <आत्‍मन्-विश्‍वासस्‍य>T6, श्रमस्‍य च महिमा यदि अद्य <मलेथा-ग्राम:>K7 सर्वथा सुखी ग्राम: कथ्यते। तत् साधू उक्तम् केनचित् अनुभविना कविना - सङ्कल्‍प: <सु-दृढ:>Tp यस्‍य यस्‍य विश्वास: आत्‍मनि। व्‍यसने अपि <न-चलः>Tn यस्‍य श्रमः तम् वृणुते श्रिय:॥ <बाल-सम्राट्>T6 स्‍कन्‍दगुप्‍त: स्‍व. श्रीकेदारनाथशर्मा सारस्‍वत: <विक्रम-संवत्‍सरात्>K7 आरभ्‍य <<<<शक-पह्लव-हुण>Di-आदि>Bs6-विदेशीय>K1-बर्बराणाम्>K1 भारते प्राय: बहूनि आक्रमणानि सञ्जातानि। विक्रमस्‍य <<तृतीय-शतक>K1-अन्‍ते>T6 हूणानाम् भयङ्करम् <इतिहास-प्रसिद्धम्>T7 आक्रमणम् समभूत्। दुर्दान्‍तैः लुण्‍ठाकैः हूणैः तदानीम् महती शक्ति: समासादिता। <योरुप-देशम्>K7 विजित्‍य <रोम-साम्राज्‍यम्>K7 अपि <छिन्‍न-भिन्‍नम्>Ds इव कृतम्। <चीन-देशः>K7 अपि तेषाम् <पाद{2}-आक्रान्‍त:>T3 आसीत्। एवम् <प्रवर्धमान-बलैः>K1 लुण्‍ठाकैः <<विजय-मद>T6-उन्‍मत्तै:>T3 <स्‍वर्ण-भारतम्>K1 लुण्ठितम् समुपक्रान्‍तम् महता बलेन। <<भारतीय{3}-स्‍वतन्‍त्रता>T6-आकाम्‍यमाना>T6 सन्दिहाना <भारतीय-वीराणाम्>K1 मुखानि <<भय-सन्‍त्रस्‍त>T3-लोचनैः>K1 प्रेक्षन्‍ती चकितः इव आसीत्। तदानीम् भारते <गुप्‍त{3}-साम्राज्‍यम्>T6 आसीत्, यम् ऐतिहासिका: भारतस्‍य <स्‍वर्ण-युगम्>K7 कथयन्ति। <<गुप्‍त-साम्राज्‍य>T6-संस्‍थापकेन>T6 सम्राजा समुद्रगुप्‍तेन, <तत्-पुत्रेण>T6 च सम्राजा चन्‍द्रगुप्‍तेन (द्वितीयेन) निरन्‍तरम् <न-विरतम्>Tn च प्रयतमानेन <सु-दृढम्>Tp <सु-स्थिरम्>Tp च भारतम् सम्‍पादितम् आसीत्। <<हूण{3}-आक्रमण>T6-काले>T6 चन्‍द्रगुप्‍तकुमार: कुमार: इव कुमारगुप्‍तः महता बलेन <मागध-शासनम्>T6 सञ्चालयति स्‍म। यस्‍य पुत्र: स्‍कन्‍द: इव अपर: स्‍कन्‍दगुप्‍तः <त्रयोदश-वर्ष>Tdt^देशीयः यौवराज्ये अभिषिक्त: आसीत्। <युव-राजेन>K1 श्रुतम् यद् <<हूण{3}-आक्रम>T6-विषये>T6 <महत्-राज>K1: <मन्‍त्रणा-गृहे>T6 सचिवै: <सेना-पतिभिः>T6 च सह मन्‍त्रणाम् कुर्वन् आस्‍ते। <न-आहूत:>Tn एव <युव-राज:>K1 <मन्‍त्रणा-आगारम्>T6 प्रविष्टः <<हूण{3}-आक्रमण>T6-विषये>T6 जायमानाम् मन्‍त्रणाम् अशृणोत्- यत् अस्मिन् युद्धे के के गमिष्‍यन्ति? कस्‍य नेतृत्‍वम् स्‍यात्? कथम् च <युद्ध-सञ्चालनम्>T6 विधेयम् इत्‍यादि। तत् अस्मिन् <विचार{3}-प्रसङ्गे>T6 बाल: <युव-राज:>K1 सम्राजम् प्रणम्‍य <स-विनयम्>BvS <स-उल्‍लासम्>BvS च प्रावोचत्। यत् <महत्-राज>K1! अहम् अपि <हूण{3}-युद्धे>T6 अस्मिन् गन्‍तुम् ईहे। सम्राट् प्रोवाच – ‘भवान्? भवान् इदानीम् बाल: युद्धम् इदम् भयङ्करम् निर्णायकम् च भविष्‍यति। न भवत् साध्‍यम् इदम् दुष्‍करम् कर्म। अत्र मृत्‍युना सह योद्धव्‍यम्। <युव-राजेन>K1 प्रोक्तम्- ‘तात! किम् तेन? अहम् अपि मृत्युना सह युद्धम् कृत्‍वा द्रक्ष्‍यामि- कीदृशः मृत्‍युः इति। महान् अयम् <उत्‍सव-अवसर:>T6 क्षत्रियाणाम्।’ <विस्‍मय-पुलकित:>T3 सम्राट् कुमारगुप्‍त: <हर्ष-निर्भराम्>T3 दृष्टिम् कुमारस्‍य <मुख-मण्‍डले>T6 अपातयत्। <तत्-ओजस्विताम्>T6 च आलोक्‍य <हर्ष-गद्गद:>T3 समुत्‍थाय तम् रभसा समाश्लिष्‍यत्। सभासदः च <<हर्ष-विस्‍फा‍रित>T3-लोचना>Bs6 <प्रमोद-अश्रूणि>T6 व्यमुञ्चन्। कियत् <काल-अनन्‍तरम्>T6 पाटलिपुत्रस्‍य <सेना-अङ्गणम्>T6 <<विजय-यात्रा>T6-घोषेण>T6 समापूरितम्। <विजय-गानम्>T6 गायन्‍तः वैजयन्‍तीम् आन्‍दोलयन्‍तः गरुडध्‍वजम् उद्द्धूय <हर्ष-निर्भरा:>T3 <<द्वि-लक्ष>Tdt-संख्‍याका:>K7 सैनिका: <भारत-भूमे:>T6 स्‍वतन्‍त्रतायै रक्तम् प्रवाहयितुम् <मातृ-भूमेः>T6 चरणेषु प्रियान् प्राणान् समर्पयितुम् <युव-राजस्‍य>K1 स्‍कन्‍दगुप्‍तस्‍य नेतृत्‍वे <स-उल्लासम्>BvS प्रस्‍थानम् अकुर्वन्। एतस्मिन् काले भारते वीराणाम् दारिद्रयम् न आसीत्। <देश-रक्षायै>T6 <धर्म-रक्षायै>T6, <<गो-ब्राह्मण>Di-रक्षायै>T6 च स्त्रिय: पतीन्, भगिन्‍य: भातॄन्, मातर: पुत्रान्, बन्‍धव: बन्‍धून्, <रण-क्षेत्रे>T6 <स-उत्‍साहम्>BvS <स-उल्‍लासम्>BvS च प्रे‍षयन्ति स्‍म। तदानीम् भारतीया: <कर्तव्‍य-परायणा:>T6, <निर्-भया:>Bvp सुखिन:, <स-उल्‍लासाः>BvS च आसन्। अत एव <दुर्दान्‍त-दानवानाम्>K1 इव दस्‍यूनाम् <दर्प-दलनाय>T6 <स्‍वतन्‍त्र्य-रक्षायै>T6 भारतीया: सैनिका: <स-उत्साहम्>BvS <विजय-गीतानि>T6 गायन्‍त: <पञ्चनद-अभिमुखा:>T6 प्रयान्ति स्‍म। <<<<पञ्चनद-प्रान्‍तीय>T6-<पर्वत-परम्‍परा>T6>K1-पृष्ठे>T6 <मध्‍यएशिया-प्रदेशस्‍य>K7 <विशाल-विस्‍तृता>K3 <मरु-भूमिः>T6 विद्यते, यत: <<भारत-आक्रमण>T7-कारिणः>U यवना: (ग्रीक), शका: हूणाः च भारते प्रवेष्टुम् सम्मिलिता: भवन्ति। इत: एव वैदेशिका: वर्बरा: लुण्‍ठाका: दस्‍यव: नन्‍दनवनायिताम् इमाम् <स्‍वर्ण-भूमिम्>T6 विलुण्ठितुम् बहुशः <कृत-यत्न:>Bs3 अभूवन्। तस्‍या: एव <हिम-धवलाया:>K5 <पर्वत{3}-मालाया:>T6 <पृष्ठ-भूमौ>T6 <विजय-उन्‍मत्तानाम्>T3 यवनानाम् <न-संख्‍या>Tn^ता: सैनिका: <<सम्-आक्रमण>Tp-योजनायाम्>T6 संलग्ना: अतिष्ठन्। इतश्च <तत्-उपत्‍यकायाम्>T6 <मगध-सैनिका:>T6 प्राणान् <कर{2}-तले>T6 धृत्‍वा, <<मातृ-भूमि>K7-रक्षायै>T6 <स्‍कन्‍दगुप्‍त-नेतृत्‍वे>T6 समुपस्थिता: अभवन्। आसीत् <प्रभात-काल:>K7। <अरुण-रश्‍मय:>T6 <हिम-धवलाम्>K5 <पर्वत{3}-मालाम्>T6 लोहिताम् कुर्वन्‍त्‍य: <<<भीषण-रक्त>K1-पात>T6-सूचनाम्>T6 ददति स्‍म। भारतीया: सैनिका: गरुडध्‍वजम् उत्तोल्‍यन्‍त: <ढक्का-ध्‍वानेन>T6 शत्रूणाम् <हृदय-पटलानि>T6 पाटयन्‍त इव <युव-राजस्‍य>K1 स्‍कन्‍दस्‍य एव स्‍कन्‍दगुप्‍तस्‍य <विजय-घोषेण>T6 <भारतीय-सैनिकानाम्>K1 मनांसि प्रोत्‍साहयन्‍त: सेनानीम् इव <सेना-पतिम्>T6 <सामरिक-प्रणतिभिः>K7 अभ्‍यर्थयाञ्चक्रु:। <सेना-मध्‍ये>T6 <चामर-धवले>K7 <श्वेत-वाहे>K7 स्थितस्‍य स्‍कन्‍दगुप्‍तस्‍य ललितानि अलकानि लालयन् <तुषार-शीतल:>T3 <प्रभात-वायु:>T6 स्‍फूर्तिम् इव प्रदातुम् धीरम् समवहत्। गम्‍भीरम् निश्चलम् स्थितः <युव-राज:>K1 सम्‍मुखे <पर्वत{3}-मालाया:>T6 धवलाम् अधित्‍यकाम् <<कृष्‍ण-पिपीलिका>K1-पुञ्जैः>T6 इव <नील-वेषै:>K1 <दस्‍यु{3}-सैनिकैः>T6 धूसरिताम् इव अपश्‍यत्। <कटि-तटे>T6 प्रलम्‍बमानम् खड्गम् कोषात् निसार्य हस्तम् उद्यम्‍या <युव-राज:>K1 <मातृ-भूमे:>T6 शत्रूणाम् <<निर्-दय>Bvp-दलनाय>T6 <मगध-सैनिकान्>T6 आदिदेश। क्षणेन च <पर्वत-उपत्‍यकायाम्>T6 <रण-चण्डिकाया:>T7 प्रलयङ्करम् ताण्‍डवम् प्रादुरभूत्। महता <<स-सैन्‍य>BvS-घोषेण>T6 <शर{3}-वर्षेण>T6 <हृदय-विदारिणा>T6 <भेरी-झङ्कारेण>T6, खङ्गानाम् चकचकायितेन च सन्‍त्रस्‍तानाम् <हूण{3}-तुरङ्गानाम्>T6 गतिः अवरुद्धा। <हिम-शुभ्रा>K5 <पर्वत{3}-माला>T6, <<हूण{3}-रक्त>T6-र‍ञ्जिता>T6, <<<न-काल>Bsmnसन्‍ध्‍या>K1-शोभाम्>T6 विभ्रती रेजे। <<श्वेत-अश्व>K1-समारूढ:>T7 <श्‍मश्रु-रहित:>T3 <बाल-सेनानी:>K1 स्‍कन्‍दगुप्‍त: <स-मक्षिकै:>BvS <माक्षिक{3}-पटलैः>T6 इव श्‍मश्रुलैः <हूण{3}-मुण्‍डैः>T6 महीम् आच्‍छादयन् साक्षात् स्‍कन्‍द: एव <सैन्‍य-समुत्‍साहम्>T6 समेधयन् शुशुभे। तस्‍य <खर-धार:>T6 खड्ग:, <कदली-स्‍तम्‍भानाम्>T6 इव <दस्‍यु{3}-गलानाम्>T6 <निर्-दयम्>Bvp क्रंदनम् कुर्वन्। <समर-गगने>T6 विद्युद् इव अद्युतत। किम् बहुना। एष भारते चरम: संग्राम: समभवत्; यस्‍य इतिवृत्तम् <भारतीय-इतिहासे>K1 <स्‍वर्ण-अक्षरैः>K1 अङ्कितम् अद्यापि भारतीयम् शौर्यम् स्‍मारयति। कियत् <मास{3}-अनन्तरम्>T6 दुर्दान्‍तानाम् दानवानाम् इव दस्‍यूनाम् <दर्प-दलनम्>T6 विधाय <<<तुषार-शिशिर>Di-समीर>K1-समीरिताम्>T6 <मगध-सम्राज:>T6 <यशस्-धवलाम्>T6 <विजय-वैजयन्‍तीम्>T6 आन्‍दोलन्‍ती <भारतीय-सेना>K1, <<<पञ्च-नद>A4-पर्वत>T6-परिसरात्>T6 पाटलिपुत्रम् प्रत्यावर्तत। <हूण{3}-विजयस्‍य>T6 <प्रमोद-भरम्>U धारयितुम् अपारयन्‍ती जनता, <मध्‍ये-मार्गम्>A7 न केवलम् <भारतीय-<युव-राजस्‍य>K1>K1; परम् <<<भारतीय-जनता>K1-हृदय>T6-अधिराजस्‍य>T6 स्‍कन्‍दगुप्‍तस्‍य स्‍थाने स्‍थाने स्‍वागतम् अकरोत्। अद्य पाटलिपुत्रस्‍य दृश्‍यम् <न-वर्णनीयम्>Tn अस्ति। <<आ-<बाल-वृद्ध-स्‍त्रीजनम्>Ds>A1 सर्वः अपि <हर्ष-उन्‍मत्त:>T3; <गर्व-उन्‍मत्त:>T3, <विजय-उन्‍मत्तः>T3 च समालोक्‍यते। <हूण{3}-विजयी>T6 अथवा <मृत्‍यु-विजयी>T6 प्रथमे वयसि वर्तमानः युवराज: स्‍कन्‍दगुप्‍त: <स-सैन्‍यम्>BvS परावृत्त:। <सिंह-द्वारे>K7 सुसज्जिते <<प्रेम-<अश्रु-धाराम्>T6>T6 प्रवाहयन्‍ती <महत्-राज्ञी>K1, तस्‍य स्‍वागताय समुपस्थिता। अपरेद्युः च सम्राट् कुमारगुप्‍त: स्‍कन्‍दगुप्‍तम् <<भारत-साम्राज्‍य>T6-सिंहासने>T6 समारोप्‍य बालकम् पुरस्‍कृतवान्। सा इयम् न <अति-पुराणी>Tp प्रसिद्धा वीरगाथा। किम् स्‍वतन्‍त्रम् भारतम् पुनरपि ईदृशान् बालकान् उत्‍पादयितुम् प्रभवेत्। प्रेमरसोद्रेक: पण्डिता क्षमा राव ‘‘मा स्‍म भैषी: पितामह, मा स्‍म भैषी:। न अहम् शिशुः अस्मि। <त्रयोदश-वर्षीयः>K7 अद्य अस्मि खलु। समर्था अस्मि रक्षितुम् आत्‍मानम्’’ इति जगाद अस्‍मानाम्‍नी बालिका काचित्। ‘‘किन्‍तु वत्‍से! दिवसः <अवसित-प्राय:>K1। <<सूर्य-अस्‍त>T6-मनम्>Bv च इदानीम् <न-चिरात्>Tn भविष्‍यति।’’ ‘‘पितामह! <क्षेत्र-बटवे>T6 <चिर-व्‍यवसायिने>K1 किञ्चित् विश्रान्तिम् दातुम् इच्‍छामि। आ भानूदयोन्‍मेषम् अजम् पालयन्, कृत्‍स्‍नम् दिनम् तिष्ठति एष क्षेत्रे। तत्र गत्‍वा मेषेभ्‍य: ईषत् दीर्घतरम् चरितुम् अवकाशम् अपि दास्‍यामि। ततः च <मेष{3}-यूथम्>T6 गोष्ठकम् नीत्‍वा द्वारम् पिधाय च शीघ्रम् एव पुनः आगमिष्‍यामि।’’ ‘‘यातु यथा इच्‍छम्। आत्मानम् रक्षितुम् अलम् अस्ति सा। न अस्‍ति एषा स्‍तनन्‍धयी।’’ इति अभाणीत् <कृषी-वलस्‍य>T6 वृद्धा भार्या। ‘‘अये मा विस्‍मर यत् तपस्विन्‍या: हामिदयायम् <<न-मूल्‍य>Tn-निधिः>K1 इति आवयो: सर्वथा विश्वस्‍य <आ-जन्‍मत:>Tp <रक्षण-अर्थम्>T4 आवाभ्याम् समर्पित: आसीत् दारिका इयम् किल। पितुः गेहे न कदापि सा गच्‍छेत् इति हामिदया निर्दिष्टम् मृत: पूर्वम्। अपि नाम वत्‍साया: पिता इह आयात्। हामिदा गर्भिणी आसीत् इति अपि स: न व्‍यजानात्।’’ इति स्‍थविरेण प्रत्युक्तम्। उपरि, <निर्दिष्ट-संलाप:>K1 कयोश्चिद् <वृद्ध-दम्‍पत्‍यो:>K1 कश्‍मीरेषु कस्मिश्चिद् ग्रामे <पान्‍पुर-नाम्नि>Bs6 <कृत-आवासयोः>Bs6 मध्‍ये समवर्तिष्ट। <<तत्-आश्रय>T6-अर्थम्>T4 आगता <हामिद-अभिधा>K7 काचित् अङ्गना परित्‍यक्ता पत्‍येति <षट्-मासान्>K1 <स्‍व-गेहे>T6 ताभ्याम् निवासिता आसीत्। <<वर्ष-अर्ध>T6-उत्तरम्>T6 सा प्रासूत कन्‍याम् एकाम्। <<द्वादश-दिन>K1-अनन्‍तरे>T6 च ताम् <स्‍व-पालकाभ्याम्>T6 समर्प्‍य प्रणाञ्जहौ। सा च बालिका <<<<मातृ-प्रेम>T6-अमृत>T6-रस>T6-<न-अभिज्ञा>Tn>T3 दम्‍पतिभ्याम् <प्राण-निर्विशेषम्>T6 लालिता, <स-प्रेम>BvS संवर्धिता च <पौत्री-निर्विशेषम्>T6। सा इयम् <सरोज-लोचना>Bsu <<<कुन्‍द-कुड्मल>Di-दन्‍त>K1-पङक्ति:>T6 <प्रवाला-धरा>K1 चञ्चलालका <<शिरीष-कुसुम>T6-कोमला>Bsu <शारद-कौमुदी>Bsu इव रुचिरा <धैर्य-शीला>Bs6 अपि <मृदु-वचना>Bs6, धीरा अपि <स्थिर-मति:>Bs6 <<स्‍नेह-निर्झर>K1-सम्‍प्‍लुता>T3 दमयन्‍ती इव <<पर-दमन>T6-शीला>Bs6 <<क्षमा-तल>T6-आगता>T7 <सुर-सुन्‍दरी>T6 इव कमनीया <कृषी-वलस्‍य>T6 <<क्षेत्र-आदि>Bs6-कार्येषु>T6 मुदा प्रयस्‍यन्‍ती सुखम् आस्‍त। कश्‍मीरीयाणाम् इतः आसाम् बालिकानाम् इव <पान्‍पुर-पल्लिका>T6 <सु-परिचितः>Tp आसीत् तस्‍या: अपि। विलक्षणः अभूत् तस्‍या <<न-अतिक्रान्‍त>Tn-शैशवाया:>K1 अपि <स्‍व-अन्‍तः>T6 बोध: किल। <भावि-विषयम्>K1 पूर्वम् एव <<सहज-कल्‍प>K1-बुद्धया>K1 सा व्‍यजानात्, न च कदापि <लुप्‍त-धैर्य>Bs6 आसीत्। दारिकाम् इमाम् सकृत् एव अवलोक्य तदीयहृदयङ्गमगुणरत्‍नसम्‍पत्तिम् जन: क्षणात् एव उपलक्षितवान्। <जाया-पती>Di स्‍थविरौ बालिका इयम् <अतिशयित-प्रेम्‍णा>K1 <न-अवरतम्>Tn सेवते स्‍म। <प्रति-दिनम्>A1 <परिणत-वयस्‍केन>K1 <कृषी-वलेन>T6 सार्धम् अस्‍मा <मेष{3}-व्रजम्>T6 रक्षितुम् क्षेत्रम् याति स्‍म। परम् अद्य <<सन्धि-वात>T6-कारणाद्>T6 गेहात् निर्गन्‍तुम् न अशकद् वृद्ध:। यदा यदा हि स: <स्‍तोक-मात्रम्>S अपि <न-स्‍वस्‍थ:>Tn अभूत् तदा तदा वत्‍स इयम् <मृदु-वचसा>K1 तस्‍य बहिः गमनम् अरुणत्। <क्षेत्र-बटुम्>T6 विश्रमयितुम् तावत् अहम् एव क्षेत्रम् यास्‍याम् इति अभ्‍यधात्। पुन: सा <स-निश्चयम्>BvS, जोषम् स्थितस्‍य पितामहस्‍य अनुमतिः लब्‍धा मया इति च <<सीवन-कर्म>T6-मञ्जूषाम्>T6 आदाय निर्जगाम मन्दिरात्। शैशवे मातामह्या: मुखाद् आकर्णिताम् <निद्रा-गीतिकाम्>T6 मन्‍दम् मन्‍दम् अध्‍वनि गायन्‍ती क्षेत्रम् प्रति सा प्राचलत्। <अपराह्ण-समये>T6 तस्मिन् <<<मृदुल-हैमन्‍त>K1-<अर्क-रश्मिभिः>T6>K1 <<विस्‍तीर्ण-<शालिन्- क्षेत्रम्>T6>K1 <<तप्‍त-सुवर्ण>K1-सवर्णम्>T6 परित: विरेजे। निरभ्रम् नि:शेषत: <गगन-तलम्>T6 <बृहत्-कासार>K1 इव समलक्ष्‍यत। <गन्‍ध-वाहः>U अपि <<<मान्‍द्य-शैत्‍य>K1-सौरभ्‍य>T6-युत:>T3 विशेषत: बभूव आह्लादक:। न चिरात् अस्‍मा <मार्ग-वर्ति>U <<<पुरातन-<मार्तण्ड-सुर>K7>K1-मन्दिरम्>T6 अतिचक्राम। विध्‍वस्‍तम् <देव-आयतनम्>T6 इदम् <क्रूर-जाल्‍मानाम्>K1 अवस्‍कन्‍दात् रक्षितुम् इव भगवान् <मरीचि{3}-माली>T6 <<स्‍व-रश्मि{3}>T6-जालम्>T6 परित: प्रसारयामास। प्राक्तनस्‍य अस्‍य <देव-आलयस्‍य>T6 <अन्‍तर्गत-अङ्गने>K1 <<चित्र-विचित्र>Di-छायाचित्राणि>K1 <विच्छिन्‍न-स्‍तम्‍भानाम्>K1 दर्शम् दर्शम् दारिका किञ्चित् कम्‍पमाना प्रवारकेण कमनीयावंसौ समाच्‍छादयामास। ‘‘अलम् भिया। प्रतिच्‍छाया एव एता:।’’ इति आत्‍मानम् <स-स्मितम्>BvS आश्‍वास्‍य सा क्षेत्रम् प्रति तत्‍वरे। तस्‍याः च <स्निग्‍ध-कोमलम्>K3 <आनन-कमलम्>Bsu <शीत-मरुता>T6 प्रफुल्‍लताम् ययौ। न चिरात् सा क्षेत्रम् आससाद। पितामहस्‍य <मेष{3}-यूथम्>T6 शाद्वले तृणम् भक्षयत्। सुखम् आस्‍त। जृम्‍भमाणम् <क्षेत्र-बटुम्>T6 अभ्‍युपेत्‍य सा अब्रवीत् सास्मितम्। ‘‘याहि गेहम् श्रान्‍तः असि क्षुत्‍क्षामकण्‍ठः च। <मेष{3}-रक्षणम्>T6 स्वयम् करिष्‍यामि। <सूर्य-अस्‍तमने>T6 च तान् गोष्ठकम् नेष्‍यामि’’इति। ‘‘कथम् नाम भवतीम् एकाकिनीम् अत्र विजने देशे विसृज्‍य गच्छेयम् इति माणवकेन <मृदु-गिरा>K1 <स-विरोधम्>BvS प्रति उक्तम्। सा च प्रोच्‍चै: प्रहस्य पुनः अवादीत्– ‘‘न अस्मि किम् <आत्‍मन्-रक्षण>T6-क्षमा>T7। चिराय त्‍वया अत्र अवस्थितम्। परिश्रान्‍तः असि। <क्षुधा-आर्तः>T3 अपि स्‍या:। याहि गेहम्, याहि शीघ्रम्। तव अम्‍बा <<युष्मत्-आगमन>T6-उत्‍कण्ठता>T6 त्‍वाम् प्रतीक्षमाणा <न-सहाया>T6 स्थिता स्‍यात्। न अस्ति कोऽपि अन्‍यः त्वाम् विना अन्‍धायाः तस्‍या: साहाय्यम् कर्तुम् <<<अपूप-आदि>Bs6-पाक>T6-निष्‍पत्तौ>T6।’’ इति उक्त्वा <समीप-वर्तिनः>U <<<चिनार-नाम^क>Bs6-पादप>K1-विशेषस्‍य>K1 मूले स्‍थापितम् तस्‍य <आयत-दण्‍डम्>K1 उद्धृत्‍य तस्‍मै प्रददौ। <स्थिर-बुद्धिः>K1 अस्‍मा न शक्‍या निश्चयात् चालयितुम् इति जानन् <क्षेत्र-बटुः>T6 <न-इच्‍छन्>Tn अपि <निज-आलयम्>T6 गन्‍तुम् उदतिष्ठत्। ‘‘प्रातः <<मार्तण्‍ड-उदय>T6-समये>T6 गोष्ठम् आगच्‍छ” इति सा तम् अस्‍मारयत्। तत् अपि विलम्‍बमानम् बटुम् पुन: सा अभ्‍यधात् <स-स्मितम्>BvS। ‘‘मा चिरयाध्‍वनि। गृहम् याहि सत्‍वरम्। विलम्‍बम् मा कार्षी: प्रातः आगमने। वर्तते <कार्य-बाहुल्यम्>T6 मेषाणाम् क्षेत्राणि आनयनात् प्राक्” इति। तदाज्ञाम् शिरसा प्रतिपद्य माणवक: स्‍मेरानन: प्राचलत् प्रति गेहम्। अथ एकाकिनी सा <<चिनार-वृक्ष>K7-विशेषस्‍य>K7 अध: शिलायाम् किलिञ्जम् प्रसार्य मञ्जूषाम् च उद्घाट्य <<<<अर्ध-समाप्‍त>K1-पलाल>K1-पादुका>T6-ग्रथन>T6-उद्यता>T7 अभूत्। अद्यापि <समीप-स्‍थे>U क्षेत्रे काश्चित् योषितः प्रयस्‍यन्ति स्‍म। ताभिः अस्‍माम् अवलोक्‍य <धान्‍य{3}-संग्रहणे>T6 साहाय्यम् नः दीयताम् इति समभ्‍यर्थितम्। शीघ्रम् च सा ता अभ्‍युपाय आसीत् कार्ये समाप्‍ते च न्‍यवर्तते सा <निज-आसनम्>K1 द्रुमस्‍य मूले। अत्रान्‍तरे प्रदोष: <प्रत्यासन्‍न-प्राय:>K1। वनिता: सर्वा: <<स्‍व-स्‍व>T6-गेहम्>T6 वव्रजु:। <न-द्वितीया>Tn च बालिका इयम् स्‍थलस्‍य विविक्तताम् न मनाक् अपि व्‍यचिन्‍तयत्। विश्रब्‍धम् <<पादुका-गुम्‍फन>T6-उद्यता>T7 गायन्‍ती मन्‍दम् मन्‍दम् सुखम् आस्‍त। <समीप-वर्तिनि>U जलाशये <सरोज{3}-वृन्‍दम्>T6 <<निशा-आगमन>T6-आशङ्कया>T6 सामिम्‍लानत्‍वम् अधात्। क्‍लान्‍तकूजत्‍कपोतकुक्‍कुटादिपतत्रिण: <<स्‍व-स्‍व>T6-कुलायान्>T6 <<सान्‍द्र-विटप>T6-गतान्>T6 समाश्रयन् <दिन-मणि:>T6 प्रतीचीम् सञ्जिगमिषुः <<प्रसारित-<कोमल-करैः>K1>K1 मार्दवम् भेजे। सर्वत्र शनै: शनैः <निर्-मक्षिकम्>A1 सञ्जातम्। <<हेमन्‍त-ऋतु>K7-वशात्>T6 भूयिष्ठा: प्रवासिन: <ग्राम-निवासिनः>T6 च शैत्‍यस्‍य अतिरूक्षताम् <न-सहमाना>Tn <देश-अन्‍तरम्>T6 प्रायेण व्रजन्ति स्‍म। तस्‍मात् <पांसुल-मार्गे>K1 अस्मिन् <ग्रीष्‍म-ऋतु>K7^वद् यानानि न अवालोक्‍यन्‍त सम्‍प्रति। अथ <इस्‍लामबाद-नाम्‍न:>Bs6 ग्रामस्‍य दिश: समायान्‍तम् अस्‍मा सहसा कस्‍यचित् पुरुषस्‍य आकारम् अद्राक्षीत्। <कृत्रिम-सन्‍त्रासेन>K1 उद्विग्‍न: एव विनोदयितुम् आत्‍मानम् इव च सपदि <<गुल्म-आन्‍तरित>T6-विग्रहा>K1 तस्‍थौ। <अनुकूल-स्‍थानात्>K1 तस्‍मात् समीपम् आगच्‍छत: अध्‍वगस्‍य आकृतिम् <<अधिक-अधिक>T5-स्‍फुटीभूताम्>T3 अपश्‍यत् सा <स-कुतूहलम्>BvS। नचिरात् सः पुरुषः अन्तिकम् सम्‍प्राप्‍तवान्। <<निबिड-गुल्म>T6-आवृताम्>T3 माम् द्रष्टुम् न प्रभवेत् उष इति प्रतीता वर्त्‍मन: मध्‍ये तम् उपविशन्‍तम् ददर्श विश्रब्‍धम् च स्थितवती सा। <पञ्चत्रिंशत्-वर्षीयः>K1 पथिक: परित: दृष्टिम् आक्षिप्‍य <कञ्चुक-कोष>T6^त: <नाणक-कोशम्>T6 अपाकर्षत्। पुनः च इतः तत: वीक्ष्‍य <<धन-राशि>T6-हस्‍त:>T6 गणयितुम् आरब्‍ध:। क्‍व नाम <<<हस्‍त-गत>T7-धन>K1-राशि:>T6 प्रत्यासन् अरजन्याम् गन्तुम् प्रवृत्त: स्‍यात् पुरुष: अयम् इति दारिका व्‍यचिन्‍तयत्। नचिरात् <धन-सञ्चयम्>T6 <कटि-बन्‍धने>T6 गोपयामास पान्‍थः तत: <स-उच्‍छ्वासम्>BvS समुत्‍थाय पुर: चचाल। <<<<शीर्ण-सुर>K1-आलय>T6-कोण>T6-पर्यन्‍तम्>T6 <दृष्टि-गोचर:>T7 भूत्‍वा क्षणात् <न-दृश्‍यताम्>Tn गत:। <म्‍लान-प्रभायाम्>K1 तस्याम् <जर्जर-आयतनम्>k1 इदम् ईषत् <<धूसर-पिशाच>k1-सादृश्‍यम्>T3 भेजे। <तत्-अनु>A1 विश्रब्‍धम् अस्‍मा <शिला-आसनम्>T6 प्रति आसीत् पुनः च <ग्रथन-कर्मणि>T6 निमग्‍ना अभूत्। <स्निग्‍ध-स्‍थविरौ>Di <<क्षेत्र-आदि>Bs6-कार्याणि>T6 च ध्‍यायन्‍त्‍याः तस्या: कस्‍याचित् <मेष-शावकस्‍य>T6 रेभणम् सहसा <श्रुति-पथे>T6 न्‍यपतत्। सपदि स उत्‍थाय <क्‍लान्‍त-शावकम्>T6 <स्‍व-बाहुभ्याम्>T6 समुद्धृत्‍य चुकूज <स-मार्दवम्>BvS <प्रेम-आस्‍पदीभूतम्>T3 तम् <मानुष-निर्विशेषम्>T6 इव। ‘‘अपि निद्रालुः त्वम् वत्‍स। अलम् रुतेन। नेष्‍यामि सत्‍वरम् त्‍वाम् शयनम्।’’ इति उक्त्वा <मृदुल-वाचा>K1 अवशिष्‍टान् मेषान्। एकीकर्तुम् <शीश-शब्‍दम्>K7 अकरोत्। <समीप-वर्तिनम्>U गोष्ठकम् प्रतियान्‍तीम् ताम् अन्‍ये मेषा अन्‍वगु:। नचिरात् तया <विश्रान्ति-स्थलम्>T6 इदम् <<<निवेशित-कृत्‍स्‍न>K3-मेष>K1-वृन्‍दम्>T6 <तालक-बन्‍धेन>T6 पिहितम्। अथ अपराह्णात् प्रतीक्षमाणः रजनीनाथ: रजन्‍या समगंस्‍त। दिष्ट्या आसीत् दारिकाया: मञ्जूषायाम् <<अग्नि-शलाका>T6-पेटिका>T6। यावत् च सा <<मार्तण्‍ड-देवता>K7-आलयम्>T6 उपागात्। तावत् पुरुषयोः द्वयो: <स-वेगम्>BvS <विवद-मानयो:>Bv <स्‍वर-ध्‍वनिः>T6 तस्‍या: <श्रुति-पथे>T6 न्‍यपतत्। केनापि <न-अर्थेन>Tn अवश्‍यम् भवितव्‍यम् अत्र तथापि न मया धैर्यम् त्‍याज्‍यम्। उद्देशस्‍य अस्‍य परिचयाः <समीप-वर्तिन:>U कस्‍यचित् <<पुराण-<चिनार-तरोः>T6>T7 अवस्‍थानम् तस्‍या: <स्‍मृति-पथम्>T6 समायात्। <विशाल-द्रुमस्‍य>K1 अस्‍य <प्रचण्‍ड-कोटरः>K1 <<तत्-आकृति>T6-समानम्>T3 वपुः त्रयम् अपि सम्‍यक् गोपयितुम् पर्याप्त: इति व्‍यजानात् सा। नि:शब्दम् च तस्मिन् कोटरे ससर्प। अपि भवेताम् इमौ भयङ्करौ <पुरुष-अधमौ>T6। प्राय: <<वायव्‍य-प्रान्‍त>K7-वर्तिनौ>U पापिनौ स्‍याताम् इमौ। एतादृश: <दुष्ट-आत्‍मन:>K1 अधिकृत्‍य पितामह: <न-सकृत्>Tn अभाषत इति स्‍मरन्‍त्‍या: <कोटर-स्थितायाः>T7 तस्‍या: <श्रुति-पथे>T7 न्‍यपतत् पुरुषयोः एकस्‍य वचनम् यथा- ‘‘अत्रैव खनित्‍वा निधेयम् एतद् यथा अन्‍ये न पश्‍येयुः’’ इति। कम्पमाना दारिका व्‍यचिन्‍तयत् कुत: अमू नाम संरम्‍भेण कलहम् कुरुत:। प्राय: कस्‍यापि ताभ्याम् निहतस्‍य अर्भकस्‍य वपुः उद्दिश्‍य विवादेन अनेन भवितव्‍यम्। अनयो: पुरुषयोः नेदिष्ठा अपि <सु-रक्षिता>Tp इति आत्‍मानम् अभ्‍यनन्‍दत् सा। <<स्‍व-रक्षण>T6-अर्थम्>T4 च <परम-आत्‍मनि>K1 <धन्‍यवाद-पुर:सरम्>T3 कृतज्ञताम् मुहुः मुहुः <हृद्-अन्‍तरे>T6 समुदैरयत्। नचिरात् सर्वत्र नि:शब्‍दता व्‍यराजत। <कल्क-आच्‍छादिते>T3 कोटरे प्रह्वीभूता कुमारिका इयम् अपसरत् <पाद{2}-शब्‍दम्>T6 आकर्णयत् अचिन्‍तयत् च। अपि एतौ नु चलत: प्रति <मद्-गेहम्>T6। नहि नहि व्रजत: अमू <प्रतीप-दिश:>K1 इति प्रतीता निरुच्‍छ्वासम् कि‍ञ्चित् प्रति ऐक्षिष्ट। ततः च निपुणम् कोटरत: नि:सृत्‍य <देव-आलयम्>T6 यावत् प्रतिवशति तावत् अवगुण्ठिता <आर्त-नादम्>K1 अश्रौषीत् सा। तस्‍थौ च स्‍तब्‍धा मुहूर्तम् विचिन्‍तयन्‍ती। कस्‍यचित् <<न-सह्य>Tn-वेदना>Bs6 आर्दितस्‍य स्‍वनेन अनेन भवितव्‍यम्। पितामह: मे न मर्षयिष्‍यति <दु:खित-जनाय>K1 साहाय्यम् न दीयते चेत् मया। स हि नित्‍यम् एव <<<<न-ज्ञात>Tn-जन>K1-परिचरण>T6-परः>T7 अस्ति। इति विमृश्‍य <न-प्रमत्ता>Tn तम् उद्देशम् निभृतम् <<प्रति-आगमन>Tp-उद्यता>T4 <<स-निश्वास>BvS-निरोध>T6^कम् रुतम् अश्रौषीत्। <आर्त-नाद:>K1 अपि अभूत् उच्‍चात् उच्‍चतर:। <<प्रज्‍वलित-दीप>K1-शलाकया>T6 द्राक्षीत् सा <पञ्चत्रिंशत्-वर्षीयम्>K1 पुरुषम् एकम् अग्रत:। <<धन-मुद्रा>T6-पत्राणि>T6 गणयत् <न-चिरात्>Tn अवलोकितः तया स: एव आसीत्। पान्‍थ: असौ। चीवरेण मुखम् अस्‍य निरुद्धम् शरीरम् च <देव-आगारस्‍य>T6 स्‍तम्‍भे <स्‍थूल-रज्‍ज्‍वा>K1 गाढम् निबद्धम् आसीत्। अपि एष: <परम-अर्थ>K1^त: एव <दु:ख-आर्त:>T3 स्‍यात् आहोस्वित् दस्‍युः इति <विशङ्क-माना>Bv मुहूर्तम् निस्‍पन्दम् तस्‍थौ सा। तत: <क्षण-मात्रम्>S विमृश्‍य शङ्काम् च दूरीकृत्‍य <<<निबद्ध-पुरुष>K1-विमोचन>T6-परा>T7 अभूत्। रज्‍ज्‍वा यया अयम् स्‍तम्‍भे न्‍यबध्‍यत तस्‍या: ग्रन्‍थीन् निपुणम् <<<स्‍व-कर{2}>T6-रुह>T6-अग्रैः>T6 विश्‍लथयितुम् प्रायतत। <<बहुल-आयास>K1-वशात्>T6। पान्‍थस्‍य <गुरु-काय:>K1 <स-रभसम्>BvS भूमौ न्‍यपतत्। अपि मृतः अयम् इति जिज्ञासया सा <विनत-वपुः>K1 <तत्-उच्छ्वासम्>T6 श्रुतवती। यदि अयम् दस्‍यु: स्‍यात् तत् अस्‍मत् गृहे <<भय-आवह>T3-जनस्‍य>K1 प्रवेश: न खलु <शुभ-आवह:>T6 भवेत् इति श्वासम् निरुध्‍य विमर्शयोः मध्‍ये दोलायमाना मुहूर्तम् <चिन्‍ता-आकुला>T3 स्थितवती। प्राय: किञ्चित् स वक्ष्‍यति इति प्रत्यैक्षत। परम् <<तत्-<आर्त-रवम्>K1>T6 एव अशृणोत् सा केवलम्। <परम-वेदनया>K1 ध्रुवम् पीडितः अस्ति इति प्रतीता च <तत्-क्लेशम्>T6 प्रशमयितुम् निश्चिकाय। अथ तम् निपुणम् उत्‍थाप्‍य शनै: शनैः मार्गे प्रवर्तयितुम् उपाक्रमत <धैर्य-शीला>T3 दारिका इयम्। स्‍निग्‍धौ पितामहौ। <संक्षोभ-वृत्तम्>K1 इदम् <स-कौतुकम्>BvS आकर्णयिष्‍यत इति मनसा कल्‍पयन्‍ती भूयिष्ठम् अहसत् सा। इत:परम् पितामह: न कदापि माम् एकाकिनीम् बहिर्गन्‍तुम् अनुमंस्‍यते पितामही च <<मत्-साहस>T6-<गुण-अगुणम्>Ds>T6 विजानती शिर: कम्‍पयिष्‍यति केवलम् इति वितर्कयन्‍ती‍ चिरेण असदन्निजावसथम् कथम् अपि <क्षत-अङ्गेन>K1 पान्‍थेन सह। चिरात् प्रवया: कृषिक: <स्‍व-निकेतनस्‍य>T6 द्वारि <चिन्‍ता-परः>T7 तिष्ठन् आस्‍त पर्यन्‍ते तमिस्रायाम् पथिकम् कञ्चित् आकर्षन्‍तीम् वत्‍साम् निशाम्य तस्‍य <गलत्-अङ्गानि>K1 स्‍थैर्यम् आपु:। अथ <अध्‍व-ग:>U <स-मार्दवम्>BvS वत्‍सया शुश्रूषित: परिसान्त्वित: च वृद्धाभ्याम् <कृत- आतिथ्‍य:>Bs6 खट्वायाम् स्थितवान् निश्चल: निशि। परेद्यव्‍यमस्‍माम् दर्शम् दर्शम् साक्षात्। कामपि <न-मानुषीम्>Tn पश्‍यन् इव क्षणम् स: स्‍तब्‍धः अभूत्। वत्‍साया <मृदु-वाचम्>K1 श्रावम् श्रावम् सहसा च प्रोच्‍चैः उदगिरद् ‘‘अयि हामिदे! हामिदे’’ इति। <भ्रान्ति-चेतसम्>k1 तम् मन्‍वाना तस्‍य <तत्-प्रामादिकम्>T6 वच: <स-उपहासम्>BvS वृद्धाभ्याम् बालिका निवेदितवती। <<<न-अर्थ>Tn-परम्‍परा>K1-अभिभूत:>T3 सङ्कटात् दारिकया अभिरक्षितः <द्वि-त्रैः>Bss दिनै: प्रकृतिम् आपन्‍न: <<परम-कृतज्ञता>K1-आकुलः>T3 तस्‍यै धन्‍यवादात् मुहुः मुहुः व्यतानीत्। <धन-विनाशम्>T6 न मनाक् अपि व्‍यचिन्‍तयत् अध्‍वगः अयम्। वत्‍साया: <<<<न-परिमित>Tn-गुण{3}>K1-आकृष्ट>T3-हृदयः>K1 तथा <<मित{3}-उपकार{3}>K1-भारात्>T6 नत: विस्‍मयस्‍य पराम् कोटिम् आरूढः ताम् आलोकयन् सामिपरिम्‍लानस्‍मृतिपरम्‍परया भृशम् आकुलः अभूत्। इतः निर्गमात् प्राङ् मया अवश्‍यम् बालिकायै किमपि पारितोषिकम् प्रदेयम् इति मनसि कृत्‍वा स्‍व-<महत्-अनुभावम्>K1 दर्शयितुम् <वृद्ध-<कृषी-वलाय>T6>K1 असौ आचख्‍यौ। श्रीनगरम् आगम्‍यताम् तावद् <<भवत्-दर्शन>T6-सुखम्>T6 च मे दीयताम्। <गुग्‍लु-नाम्‍न:>K1 नाविकस्‍य मे <गृह-नौका>T6 <सर्व-नागरिकाणाम्>K1 विदिता अस्ति खलु। तस्‍य <सङ्केत-स्‍थानम्>T6 प्रष्टव्‍यम्। <भवदीय-पौत्री>K1 <यथा-अर्हम्>A1 <उप-ग्राह्यम्>Tp प्रदास्‍यते मया। अथ अस्‍मया शीघ्रम् प्रत्युक्तम्। श्रीनगरम् <अति-दूरस्‍थम्.K1 चलितुम् अक्षमः अस्ति मे पिमामह इति। पथिकः ताम् <अपाङ्ग-दृशा>K1 विलोकयन् अवदद् भवतीम् <भवत्-पिताम्>T6 अहम् च नगर्याम् आनयनाय तरणीम् प्रेषयिष्‍यामि इति। <तत्-निमन्‍त्रणम्>T6 अवगणय्य प्रवयसि तूष्णीम् स्थिते पान्‍थ: व्‍याहरत्‍पुन:। <गत-भार्या:>Bs6 अस्मि। <न-अपत्‍य>Tn आसीत् <अस्मत्-गेहिनी>T6। तस्‍या वन्‍ध्‍यतया अतिकुपितः ताम् सार्धत्रयोदशवर्षेभ्‍य: प्राक् गृहात् निष्‍कासितवान् अहम्। न अन्याम् च कन्याम् परिणीतवान्। सन्ति <अस्मत्-सविधे>T6 द्वे <गृह-नौके>T6 पञ्च तरण्‍यः च इति। पान्‍थस्‍य <<अवशिष्‍ट-कथा>K1-निवेदनम्>T6 न आवश्‍यकम्। सः अयम् सार्धत्रयोदशवत्‍सरेभ्‍य: प्राक् <शरण-आगताया:>T7 हामिदाया: भर्ता <पौत्री-कृताया:>T3 अस्‍मायाः च जनिता इति झटिति स्‍थविरौ तर्कयामासतु:। अनेन च तौ उभौ किञ्चित् सम्‍भ्रान्‍तौ बभूवतु:। <तत्-अनु>A1 गग्‍लु: स: अनुग्रहम् स्‍मेराननः बभाण। <भवत्-पौत्रीम्>T6 नियमेन रूप्‍यकाणाम् <शत-द्वयम्>T6 प्रदातुम् इच्‍छामि इति। <कोप-आविष्टेन>T3 <कृषी-वलेन>T6 प्रत्युक्तम्। दीयताम् तत् धनम् <<<गो-क्रय>T6-मूल्‍य>T6-अर्थम्>T4 इति। पथिकस्‍य सुस्थितिम् क्षणात् तर्कयामास कृषक:। तदनु प्रवासी पुनः वक्तुम् आरभत। मा कुप्‍य: कन्‍या इयम् अवाप्‍स्‍यति सर्वम् एव <स्‍व-अभीष्टम्>T6। न कदापि तस्‍या: अपकरिष्‍ये। मिष्टान्‍नेन ताम् पोषयिष्‍ये <<<बोखारा-देश>K7-उत्‍पादित>T7-दुकूलैः>K1 <<<नव-रत्‍न>K1-खचित>T3-आभरणैः>K1 च <तत्-वपुः>T6 अलङ्करिष्‍ये। <न-अपत्‍यस्‍य>Tn <नयन{2}-युग्‍मम्>T6 मे नन्दिनी तव प्राय: <जनित-नन्‍दनेन>K1 आन्‍दयिष्‍यति इति। <सञ्जात-कुतूहला>K1 निरूपयन्‍ती <प्र-वासिनम्>Tp एष एव मे पिता इति न खलु व्‍याजानात् अस्मा। <कृषी-वलस्‍य>T6 पत्नी तस्‍य वचनम् आकर्ण्य भर्तु: कर्णे अजपत्। कथम् परिणयेत् <<निज-<आत्‍मन्-जाम्>U>T6। <न-युक्तम्>Tn एव इति कथय तस्‍मा इति। स्‍थविरः <दोलायमान-मानस:>Bv स्थि‍त:। व्‍यचिन्‍तयत् च वत्‍साया: प्रभव: एतस्‍मै निवेदनीय: न वा इति। परमासन्‍नमृत्‍यवे हामिदायै प्रतिश्रुतम् आसीत् आवाभ्याम् यत् न कदापि बालिका इयम् <<तत्-पितृ>T6-सकाशम्>T6 प्रेषयिष्‍याव इति। तथापि वत्‍साया: अन्‍वय: यदि पान्थाय न कथ्‍यते तर्हि तस्‍या: यावत् जीवम् <<सुस्थित-जीवन>K1-सौख्‍यम्>T6 अपहरष्यिते खलु। इति विमृश्‍य <कृषी-वलः>T6 अवादीत्। न इयम् भवते देया। केनचित् कुमारेण हि तस्‍या: <<विवाह-वाक्>T6-निश्चय:>T6 कृतः अस्‍ति इति उक्‍त्‍वा भार्याया बाहुम् कूर्परेणेषत् समचालयत्। अथ <<स्‍व-हृदय>T6-औदार्यम्>T6 आविश्चिकीर्षुणा पान्‍थेन अभिहितम्। निवसतु सा तर्हि <दुहितृ-भावेन>T6 <अस्मत्-गेहे>T6। <पञ्च-शतम्>K1 <रूप्‍य{3}-मुद्रा:>T6 दास्‍यामि भवते। <मृत्‍यु-वक्‍त्रात्>T6 परित्रातः अस्मि तया। तस्‍या: भावी भर्ता <अस्मत्-नाविक:>T6 भवतु इति। प्रवयाः <कृषी-वल:>T6 पुनः विममर्श मनसि। उपन्‍यासः अयम् प्रशस्‍त: खलु:। सर्वथा न उचितम् <भावि-सौख्‍यम्>K1 अपहर्तुम् बालिकाया:। अथ <आत्‍मन्-गेहिनीम्>T6 पुनः <तत्-कर्णे>T6 जपिष्‍यन्‍तीम् कूर्परेण अस्‍पृशत् तूष्णीम् तिष्ठ इति च ताम् व्‍यजिज्ञपत्। अन्‍तत: <<<सत्-<न-सत्{2}>Tn-विवेक>T6-निपुणः>T7 अपि स्‍थविर: वत्‍साम् एव निर्णेतुम् आज्ञापयत्। अथ <<अत्‍यन्‍त-<गाढ-प्रशान्‍त>K3>K1^ता व्‍यराजत प्रकोष्ठे अस्मिन्। कृषिक: <भार्या-द्वितीय:>K4 <निरुद्ध-श्वास:>Bs6 मुहूर्तम् जोषम् तस्‍थौ। पान्‍थः च <स-उत्‍कण्‍ठम्>BvS पुर: अवलम्‍बमान: दारिकाया: वच: अशृणोत्। दीयताम् रूप्‍याणम् अर्हते जनायानि अस्‍मै। यत्र मे पितामहस्‍य पितामह्याः च निवासः तत्रैव समुचित: मम अपि। विद्यते हि दिष्‍ट्या पर्याप्‍तम् धनम् एतयो: सविधे <<अस्मत्-पोषण>T6-अर्थम्>T4 इति <स-निश्चयम्>BvS प्रोच्‍याग्रे च सपदि संप्‍लुत्‍य उच्‍चै: <स्‍थविर-<कृषी-वलस्‍य>T6>K1 अङ्के सुखम् उपाविशत्। सहसा विस्‍मापित: गुग्‍लुः ताम् निरीक्षमाणः तस्‍थौ। विलोलालका बालिका <स-अभियोगम्>BvS च पथिकम् आलोकयत्। <<<अनेक-सङ्कल्‍प>K1-विकार>T6-परम्‍परया>T6 तस्‍य चेत: संग्रथितम् अभूत्। <विवर्ण-वदन:>K1 शिर: कम्‍पयन् च द्वारम् प्रति चलिष्‍यन् अभ्‍यधात्। पथिक:। अयि भो: <<पर-वस्‍तु>T6-लोभेन>T6 किम्। <मदीय-भार्या>K1 हामिदा यदि वन्‍ध्‍या न अभविष्‍यत् तदा आवयोः अपि अस्‍मासमानरूपगुणादिसम्‍पन्‍ना अभविष्‍यत् दारिका। इति <स-दर्पम्>BvS समुदीर्य श्रीनगरस्‍य विजनेन अध्‍वना <स्‍व-गेहम्>T6 प्रति <स-आयासम्>BvS।नए प्राचलत् <अध्‍व-ग:>U। चम्‍पा स्‍वर्गीय: श्रीद्विजेन्‍द्रनाथमिश्र: ‘निर्गुण:’ श्रूयते सा एषा कथा। कस्‍यचिद् गिरेः उपत्‍यकायाम् आसीत् एकम् <लघु-राज्‍यम्>K1। राज्‍ये यत् कि‍ञ्चित् अपि अपेक्षितम् भवति <तत्-सर्वम्>K1 आसीत्, किन्‍तु <<अति-सामान्‍य>Tp-रूपेण>K1। राजा आसीत् राज्ञी आसीत्, <राजन्-भवनम्>T6 आसीत्, आसन् सेना:, सामन्‍ताः च। किन्‍तु न आसीद् <युवन्-राज:>K1। न आसीत् कोऽपि <राजन्-पुत्र:>T6। अपि तु केवल एका <राजन्-पुत्री>T6। न अभवत् किल <तत्-पश्चात्>T6 अन्‍या कापि सन्‍तति:। <राजन्-सुता>T6 नाम आसीत् <चम्पा-कुमारी>T6। <चम्‍पा-कुसुमम्>K1 तस्‍यै: बहु रोचते स्‍म। <राजन्-भवनस्‍य>T6 <<निकटस्‍थ-गृह>K1-आरामेषु>T6 चम्‍पाया: <न-गणिता:>Tn <नव-पादपा:>K1 आसन्। तेषु <न-गणितानि>Tn कुसुमानि विकसन्ति, तेषाम् सुगन्‍धेन समीरः अपि <स-सुगन्‍धः>BvS अभवत्।, सुगन्‍धेन अनेन <राजन्-कुमार्या>T6 हृदयम् विह्ललम् भवति स्‍म। अत एव यदा कन्‍यका अजायत, राजा ताम् <चम्‍पा-अभिधेयाम्>K7 अकरोत्। <एतत्-नाम>K1 राज्ञै बहु अरुचत्। <चम्‍पा-कुमार्या>K7 <जन्‍मन्-दिवसे>T6 राज्‍ये <प्रति-वर्षम्>A1 महान् उत्‍सव: भवति स्‍म। अस्मिन् अवसरे <प्रजा-जनाः>K1 <<<चम्‍पा-पुष्‍प>K7-भार>T6-भरा:>T3 शाखा <राजन्-कुमार्यै>T6 ददति स्‍म। आसीत् सा एषा <राजन्-आज्ञा>T6। एभिः <जन्‍मन्-दिवसै:>T6 सहैव <चम्‍पा-कुमार्या:>K7 वयः अपि अवर्द्धत्, वयसा सहैव सौन्‍दर्यम्, सौन्‍दर्येण सह रूपश्री:। श्‍वः दिवसे या <न-बोधा>Tn बालिका आसीद् अद्य सा किशोरी सञ्जाता। पुन: क्रमश: उष: <<कालिक-पद्म>K1-कलिका>T6 इव <नव-यौवनस्‍य>K1 लालिमा सन्निविष्‍टः अभवत् मुखे तस्‍या:। [ 2 ] आसीत् एष षोडशतमः <जन्‍मन्-दिवस:>T6। <न-आवृते>Tn <राजन्-मण्‍डपे>T6 <राजन्-दम्‍पत्‍योः>T6 मध्‍ये <राजन्-कुमारिका>T6 चम्‍पा <शुभ्र-परिधानैः>K1 आच्‍छन्‍ना अन्‍नपूर्णा इव सिंहासने संस्थिता। आसीत् अध: तले रजतस्‍य एका लघ्‍वी <पाद{2}-पीठिका>T6। <पाद{2}-पीठिकाया:>T6 उपरि <<रक्त-कमल>K1-कौमलौ>Bsu चरणौ विराजेते। <सामान्‍य-स्‍तरीया>K1 जना: एव चरणेषु <स्‍व-उपहाराणि>T6 उपस्‍थापयन्ति स्‍म। आसीत् एषा <राजन्-आज्ञा>T6। <स्‍वच्‍छ-सरोवरे>K1 <सहस्र-दलम्>K1 इव <स्‍व-क्रोडे>T6 <राजन्-कुमारी>T6 हस्‍तौ निधायतिष्ठत्। यदा कोऽपि <प्रजा-जन:>K1 आगत्‍य <स्व-उपहारम्>T6 समर्ययति तदा सा <तत्-दिशाम्>T7 अवलोक्‍य साचिस्मिता भवति स्‍म। <राजन्-मण्‍डलस्‍य>T6 <महत्-जना:>K1 <यज्ञ-धूपम्>T6 इव पावनयो:, <देवता-प्रसाद>T6 इव <न-प्राप्‍ययो:>Tn <कर-कमलयोः>K7 एतयोः एव <स्व-उपहाराणि>T6 ददति स्‍म। आसीत् एषा <राजन्-आज्ञा>T6। <शरत्-ऋतो:>K1 <पूर्ण-चन्‍द्र:>K1 इव <राजन्-कुमार्या>T6 <न-अवद्यम्>Tn आननम् आसीत्, सा एषा <न-वर्णनीया>Tn छवि:। मुखे तस्‍या <एकतान-नेत्रेण>K7 द्रष्टुम् न कोऽपि साहसम् अकरोत्। राज्ञ: सुता, <राजन्-कुमारी>T6 चम्‍पा!! एतस्‍या: <स्‍वर्गीय-सौन्‍दर्यम्>K1 <<जन-सामान्‍य>T6-दृष्टया>T6 कलुषितम् भवितुम् शक्‍नोति। शङ्ख: इव अस्ति <चम्पा-कुमार्या>K7: ग्रीवा, ग्रीवायाम् च <चम्‍पा-पुष्‍पाणाम्>K7 हारा: विलसन्ति स्‍म, हारान् इताम् च राजस्‍य उपकर्मचारिजनाः ताम् परिवेशयन्ति स्‍म। <राजन्-कुमारी>T6 सर्वेषाम् लघूनाम् महताम् वा उपहारान् शिर: नमयित्‍वा <रक्त-अधरेण>K1 ईषद् विहस्‍य स्‍वीकरोति स्‍म। अस्मिन् एव अवसरे विचित्रा एका घटना अघटत्। <पूजा-कर्तृणाम्>T6 मध्‍यत: एकः युवा अग्रे आगतवान्। स <पूजा-मालिकाम्>T6 कराभ्याम् गृहीत्‍वा, <राजन्-कुमार्या>T6: समक्षम् आगत्‍य तस्‍या: मुखम् निर्निमेष: सन् विलोकयति स्‍म। उभे अपि <राजन्-दम्‍पत्‍यौ>T6 <चकित-चकितौ>Di आस्‍ताम्। मन्‍त्री <किकर्तव्‍य-विमूढ>T3^ताम् गत:। <राजन्-कुमार्या>T6 अधरेण च स्मितम् अलोपि। मन्‍त्री झटिति समीपे आगत्‍य युवानम् उक्तवान् ‘‘समर्पय, समर्पय’’ युवा <अग्र-सरः>U अभूत्। किन्‍तु आश्चर्यम्!! स: स्वीयाम् मालिकाम् <राजन्-कुमार्या>T6: पाणौ समर्पयितुम् ऐच्‍छत्। <पितरौ>E <चकितौ>E आस्‍ताम्, मन्‍त्री विकलः तथा <राजन्-कुमार्या>T6: <स्मित-दृष्ट>K1^ताम् गतम्। मन्‍त्री निरुद्धय अकथयत् – ‘‘महान् <न-सभ्‍यः>Tn असि।’’ पुनः इङ्गितेन अकथयत् ‘‘चरणेषु...........।’’ किन्‍तु निर्भीक: स: युवा कर्णम् एव न अददत्। स सत्यम् एव स्वीयाम् मालिकाम् <राजन्-कुमार्या>T6: हस्‍तयोः एव निक्षिप्‍तवान्। महत् असमञ्जसम् अजायत्। <राजन्-आज्ञाया:>T6उल्‍लङ्घनम्। क्रुद्ध: सन् मन्‍त्री पृष्टवान् – ‘‘कः असि त्‍वम्?’’ मालिका <राजन्-कुमार्या>T6: हस्ते एव स्थिता! युवा अवदत् - ‘‘वैदेशिकः अस्मि। योजनानाम् शतम् दूरे स्थितः मदीय: ग्राम:। अस्‍मि अहम् तत्रत्‍य: <राजन्-सेवक:>T6 आगतः अस्मि <देश-अटनाय>T6 इति।’’ पुन: सङ्क्षेपेण एव <स्‍वकीय-राज्‍यस्‍य>T6 <रीति-परम्‍पराम्>T6 आवेद्य उक्तवान् – अस्‍मदीये राज्‍ये राज्ञ: <पूजा-माला>T6 <<निज-हस्‍त{2}>T6-गु‍म्फित>T3 एव भवति- <स्‍वर्ण-कार:>U स्‍वर्णस्‍य मालिकाम् गुम्‍फति, <लौह-मालिकाम्>T6 गुम्‍फति- <काष्ठ-कार:>U <काष्ठ-पुष्‍पाणाम्>T6.............। सर्वे <चकित-चकिता>K3 आसन्। युवा अवदत्। - ‘‘तथा सर्वे स्वकीयाम् मालिकाम् राज्ञः <गल-प्रदेश>K7 एव निक्षिपन्ति- महती स्‍यात् लघुः वा...............।’’ सर्वे शृण्‍वन्ति। पुन: सः अवदत्- ‘‘मदीय इयम् मालिका <<निज-हस्‍त{2}>T6-निर्मिता>T3 इमानि कुसुमानि अपि <<मदीय-हस्‍त{2}>K1-विरचितानि>T3 तथा च स्‍वेन एव सुगन्धितानि अपि। सर्वे एव स्‍तम्‍बा: सन्ति। - <<स्व-हस्‍त{2}>T6-निर्मितानि>T3 पुष्‍पाणि!!! राजा हस्‍तौ प्रसार्य मालिकाम् ताम् जग्राह। साम्राज्ञी नम्रीभूय पश्‍यति, मन्‍त्री निर्निमेष:। अवितथम् अवितथम्, इमानि <चीर-विनिर्मितानि>T3 कुसुमानि। किन्‍तु कथम् कया रीत्‍या वा विनिर्मितानि-बहुकला आभराणि!’’ इति सर्वे अवदन्। राजा मालिकाम् <राजन्-कुमार्या>T6: हस्‍ते परावर्तयत्, तथा युवकम् पश्‍यन् अवोचत् – ‘‘<माला-कार>U! वयम् तव अनेन उपहारेण अतिप्रसन्‍ना: स्‍म:।’’ पुन: <कोष-अध्‍यक्षम्>T6 <नेत्र{2}-विषयीकृत्‍य>T3 आदिष्टवान् – ‘‘दीयताम् पारितोषिकम्’’ युवकेन अभिनन्‍दनम् अकारि। <राजन्-कुमारी>T6 मालाम् आदाय स्‍वत: ग्रीवायाम् परिवेशितवती। युवक: स्मितम् अकरोत्। <राजन्-कुमार्या>T6 मुखे <लज्‍जा-आरुण्‍यम्>T6 स्‍फुटम् अभवत्। [ 3 ] सन्‍ध्‍या वेला। <राजन्-प्रासादम्>T6 संस्‍पृश्‍य नीचैः अगात् <दिवस-पति:>T6। प्रासादस्‍य <पृष्ठ-भागे>K1 आसीत् एक: <<सुन्‍दर-गृह>K1-आराम:>T6। उद्याने अस्मिन् <<<<नाना-विध>K1-<फल-पुष्‍प>Di>K1-भार>T6-भरा>T3 <वृक्ष-लता-निकुञ्जाः>Di आसन्। उद्याने <शान्ति-साम्राज्‍यम्>T6 अस्ति अधुना। शाखिनाम् शिखरेषु आसीत् किरणानाम् <जाल-वितानम्>T6। प्रवहति स्‍म <<मदिर-मन्‍द>K3-वायु:>K1। सद्य: विकसिता: कलिका: शनै: शनै: स्‍पन्‍दते स्‍म। एतादृशे <मधुर-मधुरे>K1 अवसरे <राजन्-कुमारी>T6 विहर्तुम् आगता। विहरन्‍ता सा उद्यानस्‍य <प्रकार-सान्निध्‍ये>T6 समायाता। <राजन्-कुमारी>T6 विरम्‍य बहिः निस्‍सरत: <प्रजा-जनान्>K1 विलोकयन्‍ती आसीत्। सहसा न जाने कुत: कुसुमम् एकम् अपतत् चरणे। <राजन्-कुमारी>T6 तम् समादाय अजिघ्रत्- कीदृशः असौ मोहक: सुगन्‍ध:! चम्‍पाया: कुसुम् इदम् किल!! <गल-प्रदेशे>K7 स एव <माला-कारस्‍य>U मालिका। न जाने किम् आगच्‍छत् <राजन्-कुमार्याः>T6 चेतसि। सा ताम् मालिकाम् जिघ्रति, किन्‍तु न आसीत् कोऽपि गन्‍ध:। सुगन्‍ध: कथम् विलुप्‍त:, <माला-कार>Uस्‍य हस्‍तनिर्मितकुसुमानाम् रागः अपि न दृश्‍यते। <राजन्-कुमारी>T6 झटिति मालिकाम् कण्‍ठात् निस्‍सारितवती। तस्मिन् एव अवसरे अवलोकितम् तया पुरत: <राजन्-मार्गे>T6 स: एव युवा <माला-कार>U: गच्‍छति। अनायासेन एव <राजन्-कुमारी>T6 आहूतवती- ‘‘<माला-कार>U!’’ <माला-कार:>U समागत:। <राजन्-कुमारीम् >T6 अभिवाद्य प्राकारस्‍य <उपरि-भागे>K1 तस्‍या: समक्षम् अतिष्ठत्। <राजन्-कुमारी>T6 अवदत् – ‘‘तव <मालिका-सुरभिः>T6 तु न अस्‍ति एव अधुना, इमानि कुसुमानि कथम् कालिमा आभृतानि सञ्जातानि? युवा अवदत्। <राजन्-कुमारि>T6, <हस्‍त{2}निर्मिता>T3 इयम् माला कियत् कालम् यावत् तिष्ठेत् भवदीय उद्यानकुसुमानि तु दिवसेकमात्रम् एव जीवन्ति। मदीया माला कियत् कालम् यावत् नवीना स्‍यात्? तत: स: <राजन्-कुमार्याः>T6 चन्‍द्रानने दृष्टिम् स्थिरीकृत्‍य स्मितम् कर्तुम् आरेभे। <राजन्-कुमारी>T6 लज्‍जया अक्षिणी निमील्‍य शनैः अवदत् - दास्‍यामि किम् अपाराम् अपि एकाम् मालिकाम्? तादृशीम् मालिका तु न अस्ति मत्‍पार्श्‍वे <राजन्-कुमारि>T6, तादृश्‍या: मालिकाया: गुम्‍पने अपि न अत्र अहम् समर्थ:। अस्‍ति एक अन्‍या मालिका <अस्मत्-पार्श्‍वे>T6 आज्ञापयसि चेत् ताम् अर्पयामि युवा अवदत्। कौतूहलेन आक्रान्‍ता <राजन्-कुमारी>T6 पृष्टवती – ‘‘कीदृशी सा अस्ति मालिका? <माला-कार>U! केन सा गुम्फिता? किम् मौक्तिकै:......।’’ आम्, मौक्तिकैः एव <राजन्-कुमारि>T6, किन्‍तु न सन्ति ते सागरीया, ते मौक्तिकाः तु <<<मदीय-मानस>K1-शुक्ति>T6-समुद्भवा:>T3 सन्ति। ते एवम् एव.......। अनुग्रहीष्यसि <राजन्-कुमारि>T6? स्‍वीकरिष्‍यस्‍य एताम् मालिकाम्? <राजन्-कुमारी>T6 <<नख-शिख>Di-अन्‍तम्>T6 कम्‍पमाना <विनत-वदना>K1 न किञ्चित् अपि ऊचे प्रतिवचनम्। [ 4 ] <राजन्-कुमार्याः>T6 चम्‍पाया: <शयन-कक्षे>T6 दक्षिणस्‍याम् दिशि अस्‍ति एक: गवाक्ष:। तस्‍य उपरि विनता: सन्ति <कदम्‍ब-विटपा:>T6, मन्‍ये ते कक्षस्‍य दृश्‍यम् दिदृक्षन्ति। गवाक्षम् उद्घाटय <राजन्-कुमारी>T6 <मृदुल-शय्यायाम्>K1 शयाना आसीत्, <शुक्‍ल-पक्षीया>K1 रजनी, समुदितः <निशा-नाथ:>T6। <पथिन्-भ्रान्‍त>T5 एक: <शशि-रश्मि:>T6 <<कदम्‍ब-शाखा>T6-संलग्‍न:>T7 <<कक्ष-अन्‍त>T6-प्रदेशे>K1 सम्‍पतित:। <राजन्-कुमारी>T6 <स्‍व-पत्‍नी>T6 सती विचारयति- तस्‍य युवक<माला-कारस्‍य>U चरितम्, <उत्‍सव-दिवसस्‍य>T6 दृश्‍यम्, प्राकारास्‍य <पर-भागम्>T6, ‘‘अनुग्रहीष्‍यसि <राजन्-कुमारि>T6, स्‍वीकरिष्‍यसि मालिकाम्?’’ ‘‘<राजन्-कुमारी>T6 <दुग्‍ध-धवलायाम्>K4 शय्यायाम् शयाना स्‍वगतम् उक्तवती..............।’’ <कदम्‍ब-विटप>T6^त: ध्‍वनिः अश्रूयत् ‘‘आम् <राजन्-कुमारि>T6।’’ ‘<माला-कार>U! त्‍वम् अत्र अगत: असि, अस्‍याम् वेलायाम्।’ ‘आम् <राजन्-कुमारि>T6’, ‘‘कथम् आगत: असि?’’ ‘मालाम् समर्पयितुम् <राजन्-कुमारि>T6!’ <राजन्-कुमारी>T6 <निर्-वचना>BvP सञ्जाता। ‘<राजन्-कुमारि>T6।’ ‘आम् <माला-कार>U!’ ‘स्‍वकरिष्‍यसि एताम् मालिकाम्!’ <राजन्-कुमारी>T6 तु निर्वचना सञ्जाता। प्रासादस्‍य <<सिंह-द्वारस्‍थ>T6-प्रहरिणा>T6 समुद्घोषिता <प्रहर-समाप्ति:>T6 <<<घण्‍टा-नाद>T6-संसूचना>T6-अनन्‍तरम्।ऊत्र एव। पुनरपि नैस्‍तब्‍ध्‍यम् प्रासरत् <चतसृ-दिक्षु>T7। तदा <राजन्-कुमारी>T6 शनैः अवदत् – ‘‘<माला-कार>U! याहि‘, ‘किन्‍तु मालिका?’ <कदम्‍ब-विटप>T6^त: प्रश्‍न: सञ्जात:। ‘मालिका <राजन्-कुमारि>T6!’, <राजन्-कुमारी>T6 नमयित्‍वा शनैः अवदत् - ‘‘कथयिष्‍यामि।’’ [ 5 ] स एव <कदम्‍‍ब-विटप:>T6 स एव गवाक्ष:। <युवक<माला-कारस्‍य>U>K1 प्रतिदिनम् <राजन्-कुमार्या:>T6 सम्मिलनम् भवति, भवन्ति च दैनन्दिन्‍य: वार्ता:, न जाने कियत्‍य: <मधुर-वार्ता:>K1 सन्ति ता:! अन्‍ते युवक<माला-कारः>U अवदत् – ‘‘अधुना तु त्‍वया स्‍वीकरणीया इयम् मालिका <राजन्-कुमारि>T6!’’ <राजन्-कुमारी>T6 पूर्ववत् मौनम् आलम्बितवती। युवकः वक्तुम् आरेभे – ‘‘अद्य अहम् निर्णयम् वाञ्छामि, यदि मदीया इयम् मालिका <न-स्‍वीकृता>Tn अस्ति, <सूर्य-उदयात्>T6 पूर्वमेव राज्‍यम् इदम् त्‍वदीयम् त्‍यक्‍त्‍वा गन्‍तुकामः अस्मि, अधुना न अस्मि समर्थः अधिकम् प्रतीक्षितुम्।’’ कुत्र गमिष्‍यसि! <राजन्-कुमारी>T6 <<दु:ख{3}-भार>T6-भरेण>T3 स्‍वरेण पृष्टवती। <स्‍व-देशे>T6 परावर्तिष्‍यामि। मदीय: देश.........कीदृशी तत्र सुखशान्तिः अस्ति, कियत् <आनन्‍द-उल्‍लास:>T6, <बहु-दिनानि>K1 व्‍यतीनानि <<स्‍व-देश>T6-परित्‍यागेन>T6। शनैः उक्तवती <राजन्-कुमारी>T6 ‘<माला-कार>U।’ उक्तवान् युवा – ‘‘आम् <राजन्-कुमारि>T6!’’ ‘त्‍वदीयाया: मालिकाया: अस्‍ति <अधिक-अधिकम्>T5 मूल्‍यम्। जानासि <त्‍वत्-कृते>T6 मया सर्वस्वम् एव दातव्‍यम्?’ ‘<राजन्-कुमारि>T6’, अवदत् <माला-कार:>U <करुण-स्‍वरेण>K1– ‘‘किम् एतत् कृते न अहम् परिगणितः अस्मि योग्‍य:?’’ ‘<माला-कार:>U <अस्मत्-पिता>T6 अस्ति राजा, अहम् च <राजन्-पुत्री>T6, तुभ्‍यम् सर्वस्वम् दत्त्‍वा राज्ञः अपमानम् करिष्‍यामि, पितरम् च पीडाम् दत्त्‍वा सुखम् प्राप्‍तुम् न एव शक्ष्‍यामि’। ‘<माला-कार>U!’ तदा <राजन्-कुमारी>T6 शनैः <<न-स्‍पष्ट>Tn-शब्‍देषु>K1 अवदत् – ‘‘यदि त्‍वम् अपि <राजन्-कुमार:>T6 स्‍या............।’’ <माला-कार>U: शृणोति। तेन उक्तम् – ‘‘<राजन्-कुमारि>T6, विदितम् इदम् आसीत्, किन्‍तु मया विचारितम् यत् तत् रहस्‍यम् न पूर्वम् कथयामि। अहम् तु पश्चात् सर्वम् अपि श्रावयित्‍वा त्‍वाम् सुखिताम् कर्तुम् ऐच्‍छम्। <राजन्-कुमारि>T6 माला तु मदीया न: त्‍वया <न-स्वीकृता>Tn। पितुः अपमानस्‍य आशङ्का अपि न एव कार्या। अधुना न एव गोप्‍स्‍यामि। सुखिनी भव, न अस्‍मि अहम् <माला-कार>U:, वस्‍तुत: <राजन्-कुमारः>T6 अहम्। ‘<राजन्-कुमार>T6:!’, <चम्पा-कुमारी>K7 चकिता अभवत्। आम्, <राजन्-कुमारि>T6, <राजन्-कुमार>T6: - अहम् अस्मि <<स्‍व-<लघु-राज्‍यस्‍य>K1>T6 राजा। वेषम् परिवर्त्‍य, त्‍वाम् पूजयितुम्, प्रसादम् च प्राप्तुम् आगतवान् आसम्। <राजन्-कुमारी>T6 उत्‍थाय अतिष्ठत्। <<स्‍नेह-पूर>T3-कण्‍ठेन>K1 अवादीत्- ‘‘तत् किम् माम् परीक्षितुम् समागत: राजन्?’’ <राजन्-कुमारेण>T6 तथैव उत्तरितम्– ‘‘नहि <राजन्-कुमारि>T6, सत्‍यम् अहम् अर्घ्‍यम् समर्पयितु.....................।’’ किन्‍तु <राजन्-कुमार्या>T6 न एव श्रुता इयम् वाक्। विद्रुम् <<<न-रक्त>Tn-अधर>K1-ओष्ठेन>T6 सा च स्मितम् विधाय ग्रीवाम् च वक्रीकृत्‍य उक्तवती – वञ्चक!!! [ 6 ] ‘‘इयद् दूरम् चलितुम् कथम् पारयिष्‍यामि?’’ ‘‘अश्वः मे वर्तते।’’ ‘‘आपतेन देहः तपिष्‍यति।’’ ‘‘अहम् <<स्‍व-तनु>T6-छायाम्>T6 करिष्‍यामि।’’ ‘‘पथि पिपासया कण्‍ठ: शोषम् एष्‍यति।’’ ‘‘अहम् पानीयम् अन्विष्‍य आनेष्‍यामि।’’ ‘‘देहम् धूलिः आवरिष्‍यति।’’ ‘‘अहम् शिर: वेष्टनेन प्रोञ्छिष्‍यामि।’’ ‘‘रात्रौ कुत्र शयिष्‍ये?’’ ‘‘मम अङ्के शयिष्‍यसे?’’ ‘‘वने <<सिंह-हस्ति>Di-प्रभृतय:>Bs6 भवेयु:।’’ ‘‘शस्‍त्राणि मे वर्तन्‍ते।’’ किमपि वक्तुम् अथ न अवशिष्‍यते। तदापि <राजन्-कुमारी>T6 उक्तम्– ‘‘राजन्, कञ्चित् कालम् इह एव ननु निवस। शरदि समागतायाम् ते राज्‍ये चलिष्‍याम:।’’ ‘‘न हि <राजन्-कुमारि>T6’’, युवा अकथयत् – ‘‘न इत: परम् निवसितुम् शक्‍यते। राज्‍ये <न-व्‍यवस्‍था>Tn सञ्जाता भवेत्।’’ <राजन्-कुमारी>T6 मौनम् अगृह्णात्। सविनयम् <राजन्-कुमारः>T6 अकथयत् – ‘<राजन्-कुमारि>T6!’ ‘‘राजन्’’ ‘‘चलिष्‍यसि?’’ ‘‘चलिष्‍यामि राजन्’’ <अति-विस्‍तृतः>K1 पन्‍था: क्रीडाभिः एव समाप्‍त:, कष्टस्‍य लेशः अपि <राजन्-कुमार्या>T6 न अनुभूत:, यावत् दिनम् तौ चलत:। रात्रौ परस्‍परम् अङ्के शिर: निधाय शयाते, क्षुधि समुत्‍पन्‍नायाम् फलानि आदाय भुञ्जाते, खादत:, पिपासायाम् नद्या: जलम् सेवेते। बहुभिः दिनैः <<निज-राज्‍य>T6-सीमा>T6 अलभ्‍यत। <राजन्-कुमारः>T6 प्रसन्‍न: आसीत्, <राजन्-कुमारी>T6 च ततः अपि अधिकम्। [ 7 ] तस्‍मात् अपि अल्‍पम् इदम् राज्‍यम् किञ्चित् अस्ति, किञ्चित् न अस्ति। विलक्षणः <राज्‍य-प्रबन्‍ध:>T6। सर्वत्र ‘हा-हन्‍त’ श्रूयते। पश्‍यत एव चौर्यम्, लुण्‍ठनम् क्रियते। राज्ञा च ज्ञायते एव न हि। <राजन्-पुरुषा>T6 आनीत्‍या ‘करान्’ गृह्णन्ति, <सेना{3}-पति:>T6 पीडयति। कोऽपि नियन्ता न आसीत्। राजा <<न-विदित>Tn-वृत्त:>K1 वर्त्तते। <स्‍वल्‍प-वया>K1 हि राजा। स रूपवान् अस्ति, परम् बुद्धिः न <तत्-अनुरूपा>T6। देव: इव दृश्‍यमान:, मनसा न तादृश:। विचित्रा तदीया प्रकृति:। राज्‍यस्‍य, प्रजाया वा चिन्‍ता तम् न स्‍पृशति, सर्वदा स: <राग-मत्तः>T7 तिष्ठति,- मृगयाम् करोति, <सुदूरतर-प्रान्‍तेभ्‍य:>K1 सुन्‍दरीः अन्विष्‍य युवतीः <निज-प्रासादम्>K1 अलङ्करोति। बह्वयः तस्‍य राज्ञ्य:, सर्वा: सुन्‍दर्य:, सर्वा: <न-उपमा:>Bsmn। <राजन्-कुमारी>T6 चम्‍पा सर्वम् इदम् न जानाति। सा परम् प्रसन्‍ना वर्त्तते, राज्ञा तस्‍यै <<<स्‍व-हृदय>T6-<शुक्ति-मौक्तिक>Di>T6-माला>T6 अर्पिता– न इदम् साधारणम् किञ्चित्। तस्‍या: सर्वस्वम् तत् मायया विक्रीतम्, तदापि सा प्रसन्‍ना आसीत्। प्रासादस्‍य उपरितने भागे स्‍फटिकमयी धवला अट्टालिका। तत्र <प्रधान-राज्ञी>K1 निवसति। एतावत: पूर्वम् निवसन्‍त्‍या: कृते राजा आज्ञा अभूत् – <अधस्‍तन-प्रासादे>K1 गम्‍यताम्। अध: - यत्र एक एकश: बह्व्‍य: राज्ञ: उपरितः अवतीर्य आगता:। भृकुटिम् उन्‍नमय्य <प्रधान-राज्ञी>K1 अपृच्‍छत् – ‘‘कुत:?’’ <सन्‍देश-वाहिका>T6 अकथयत्– ‘‘पूर्णः ते अवधिः इह निवासस्‍य। अभिनव इह ‘<महत्-राज्ञी>K1’ निवत्‍स्‍यति।’’ <राजन्-कुमारी>T6 चम्‍पा सर्वम् इदम् न जानाति। <स्‍फटिक-अट्टालिकायाम्>T6 निवसति। हन्‍त! कियत् इह सुखम्! चतु: दिक्षु: श्‍वेतिमा-श्‍वेतिमा। <प्रति-क्षणम्>A1 आगत्‍य राजा पृच्‍छति–‘‘कष्टम् तु न अनुभूयते?’’ <आनन्‍द-मग्‍ना>T7 <राजन्-कुमारी>T6 चम्‍पा कथयति- ‘‘न हि राजन्।’’ रात्रौ राजा इहा एव निवसति। व्‍याप्‍तायाम् ज्‍योत्‍स्‍नायाम् टिमटिमायमानासु तारिकासु, राज्ञ: वक्षसि शिर: निधाय संसारस्‍य <सुख-वार्ता:>T6 <राजन्-कुमारी>T6 चम्‍पा आकर्णयति, आकर्ण्‍य च <स-आश्चर्यम्>BvS पृच्‍छति ‘‘एवम्’’। [ 8 ] इह अपि उद्यानम् अस्ति। परम् तत्र ‘चम्‍पा’ कुसुमानि न समुल्‍लसन्ति। कस्‍य देशस्‍य एतानि कुसुमानि। यत् एतानि विकसन्ति, उद्यानम् आलोकितम् भवति; परम एषु सुवास: न विद्यते। कीदृशानि एतानि। ........... ...........<सूर्य-अस्‍तात्>T6 पश्‍चाद् –राज्ञा आगन्‍तव्‍यम् आसीत्। तम् विना <राजन्-कुमारी>T6 शून्‍यताम् अनुभवति। अट्टालिकातः अवतीर्य सा उद्याने भ्रमितुम् आगच्‍छत्। कुसुमेषु मुखम् निधाय जिघ्रती आसीत्। हन्‍त, कोऽपि न सुवास:। कथम् एते राज्ञे रोचन्‍ते। चम्‍पाया: एकः अपि तरुः न अस्ति। सा मनसि एव अचिन्‍तयत्, अद्य आगते राजनि <चम्‍पा-अर्थम्>T4 निवेदयिष्‍यामि। <स्‍व-पाणिभ्‍याम्>T6 एव <चम्‍पा-तरु>T6^कम् आरोपयिष्‍यामि। पुष्पिते च तस्मिन् मालाम् ग्रथित्‍वा तस्‍मै समर्पयिष्‍यामि। - <<समीप-वर्ति>U-कुञ्जे>K1 कश्चिद् मन्‍दम् व्‍याहरति, <राजन्-कुमारी>T6 कर्णम् दत्त्‍वा अशृणोत्– कश्चिद् कथयति ‘‘परिणीय ताम् आनीतवान् असि?’’ ‘‘न हि राज्ञि’’ – कश्चिद् उदतरत्। अरे ननु अयम् राज्ञ: स्‍वर:! – <राजन्-कुमारी>T6 शृणोति - ‘‘तत् मम कृते <स-पत्नीम्>BvS आनीतवान् असि?’’ ‘‘न हि’ देवि!’’ - अरे, <तत्-विषय>T6^कम् एव उच्‍यते किमु? – <राजन्-कुमारी>T6 शृणोति। ‘‘तत् का सा?’’ ‘‘सा?’’ राजा अकथयत्– ‘‘देवि, सा <निर्-धनस्‍य>Bvp एकस्य <न-किञ्चनस्‍य>Bsmn पुत्री, <न-नाथ:>Bsmn इति कृत्‍वा आनीता मया।’’ हा हन्‍त! – <राजन्-कुमारी>T6 शृणोति। राजा पुनः अकथयत्– ‘‘देवी, मा कुप्‍य:, सा <युष्मत्-अर्थम्>T4 केवलम् आनीता। तव कृते यत् सुन्दरी दासी समपेक्षिता आसीत्। सा तव सेविका अस्ति। सा तव शिशून् विनोदयिष्‍यति।’’............ चम्पा <संज्ञा-शून्य>T3 इव अभवत्। अधिकम् आकर्णयितुम् न आस्‍थात्, वेगात् तत: न्‍यवर्तत। राजा निशायाम् आगच्‍छत्, परम् <राजन्-कुमारी>T6 तस्‍यै कमपि शब्दम् न अकथयत्। राजा अपृच्‍छत्– ‘‘किम् <न-स्‍वस्‍था>Tn असि?’’ ‘‘आम्!’’ महता काठिन्‍येन <राजन्-कुमारी>T6 उदतरत्। राजा निद्रितः अभवत्। <राजन्-कुमारी>T6 जाग्र‍ती अतिष्ठत्। हन्‍त! अधुना किम् सा कुर्यात्। हाटके एकत: विषयस्‍य विपणि:। तत्र <राजन्-कुमारी>T6 आगत्‍य अतिष्ठत्। <<स्‍व-<कर्ण{2}-आभूषणम्>T6>T6 च अवतार्य तम् <आपण-स्‍वामिन:>T6 पुर: निधाय, <<स-<करुण -विनतम्>Ds>BvS प्रावोचत्– ‘‘भ्रात:, अनेन <कर्ण{2}-भूषणेन>T6 विषम् मे प्रयच्‍छ।’’ ‘‘विषम्।’’ वणिक् अपृच्‍छत्- ‘‘तेन किम् करिष्‍यसि पुत्रि!’’ ‘‘भ्रात:, अपेक्षा मे वर्तते।’’ तत: वणिक् अकथयत् – ‘<कर्ण{2}-भूषणेन>T6 विषम् न दीयते। मुद्राभि: तद् विक्रीयते।’ किम् कुर्यात्? <राजन्-कुमारी>T6 दु:खेन वाष्‍पम् उदसृजत्, तदीयम् <म्‍लान-कमल>K1^वत् आननम् आलोक्‍य वणिजः <दया-उत्‍पन्‍ना>K1। स भूषणेन <सम-मूल्यम्>T3 विषम् अदात्। कश्चित् अन्‍य: उपाय: न आसीत्। राज्ञ: पुत्री सा आसीत्। अपमानम् विरोद्धुम् अपि शक्ता न आसीत्। कश्चित् अन्‍यः उपाय: न आसीत्। <स्‍वर्ण(निर्मितम्)-पात्रे>Km विषम् निधाय <राजन्-कुमारी>T6 अपिबत्। निशि राजा आगच्‍छत्। <<दुग्‍ध-धवल->K4-शय्यायाम्>K1 <स्‍वच्‍छ-परिच्‍छदा>K1 <राजन्-कुमारी>T6 शयाना आसीत्। उपान्‍त उपविश्‍य राजा प्रेम्‍णा आमन्‍त्रयत् – ‘‘राज्ञि।’’ उत्तरम् न लब्‍धम्। ‘‘राज्ञि, चम्‍पे।’’ उत्तरम् न लब्‍धम्। <सञ्जात-सन्‍देहः>Bs4 राजा अवनम्‍य अपश्‍यत्, अस्‍पृशत, .......। सर्वम् शान्‍तम् – सर्वम् ननु शान्‍तम्। किञ्चित् कालात् पश्चाद् <राजन्-कुमार्या:>T6 चम्‍पाया: पिता सैन्‍येन आक्रामत्। युवकस्‍य राज्ञ: सैन्‍यम् <न-व्‍यवस्थितम्>Tn, <सेना-अध्‍यक्षः>T6 च <मद-उन्‍मत्त:>T3 आसीत्। राजा पराजितः अभवत्। <राजन्-कुमार्या:>T6 चम्‍पाया: निगृहीतस्‍य युवकस्‍य राज्ञ: शिर: कर्त्तित्‍वा अनयत्। राज्‍यम् अलुण्‍ठत्। <अति-पुरातनम्>Tp खलु इदम् वृत्तम्। तत एतावद् बहूनि परिवर्तनानि सञ्जातानि, परम् <राजन्-कुमार्या>T6: चम्‍पाया: <करूण-कथा>K1 राज्‍ये तथैव गुञ्जति। ........<प्रति-वर्षम्>A1 वर्षा ऋतु: आयाति। <मेघ-आच्छन्‍नम्>T3 भवति नभ:, निलीयन्‍ते च <चन्‍द्र-तारिका:>T6, तदा राज्‍ये <प्रति-गृहम्>A1 दोलाम् आबद्ध्य, <चम्‍पा-कुसुमै:>T6 केशान् प्रसाध्‍य, राज्‍यस्‍य कुमारी दोलयन्ति, राज्ञ: पुत्राः च चम्‍पाया: <करुणा-पूर्णाम्>T3 इमाम् कथाम् गायन्ति। कथाम् इमाम् आकर्ण्‍य मेघा गर्जन्ति, व्‍योम रोदिति, पवन: कम्‍पते, वसुधा च आप्‍लाविता भवति। <<धूम-शकट>T6-यात्रा>T6 स्‍व. ‘पद्मभूषण’ आचार्यपट्टाभिरामशास्‍त्री एकदा प्रात: परिभ्रमणाय <<धूम-शकट>T6-अवरोध:>T6 (स्‍टेशन) <स्‍थान-पर्यन्‍तम्>T6 अगमम्, तत्र महान् आसीत् <जन{3}-सम्‍मर्द:>T6। <तत्-अन्‍त:>T6 प्रविश्‍य यावत् अवलोकयामि, तावत् <अस्मत्-पुर>T6^त: <<<भुषुण्‍डी-कौक्षेयक>Di-आदि>Bs6-धारिणः>U चतुरस्साम् युगीनान् पुरुषान् उष्‍णीषेण महता <वेष्टित-शिरस:>K1 <कञ्चुक-आदिना>Bs6 <आवृत-गात्रान्>K1 च अवलोकयम्। पश्चात् च तेषाम् वर्षीयाम् स: युवान: बाला: च संख्‍या अतीता उपविष्टा: परिभ्रमन्तः हसन्‍त: क्रीडन्‍तः च आसन्। तेषाम् च मध्‍ये कश्चन युवा सुषमया <<विजित-शम्‍बर>K1-अरि:>T6, <<न-इतर>Tn-साधारणेन>K1 ब्राह्मेण तेजसा समुज्‍ज्‍वलन् <<पीत-अम्‍बर>K1-धारी>U, <प्रसाधित-संहननः>K1 <<<<अलक्त-कर>K1-र‍ञ्जित>T6-पाद>K1-युगल:>T6 बृहत्‍या: पेटिकाया: उपर्यासीन: <<<धूम-शकट>T6-आगमन>T6-दिशम्>T6 मुहुः मुहुः वीक्षमाण: <<प्रफुल्लित-<वदन-अरविन्द:>T6>K1 नितराम् शुशुभे। अपर: कश्चन युवा <धृत-उपनेत्र:>Bs3 <<कर-धृत>T7-चिटिका>Bs3 इतस्तत: परिभ्रमन् गणयन् च सर्वान् भृशम् जङ्गम: आसीत्। मम अपि चेतसि उदभूत् विकल्‍प:- किम् इमे योद्धुम् कुत्रचित् प्रस्थिता:, उत <विवाह-अर्थम्>T4 इति। द्वेधा अपि अत्र पुरुषा: विलोक्‍यन्‍ते सांयुगीना: <<पीत-अम्‍बर>K1-धारिणः>U च। एवम् <उदित-विचिकित्‍स:>K1 तेषु एव कञ्चन <पुरुष-धौरेयम्>T6 अप्राक्षम्– भो महाभाग:! क्‍व वा इमे गच्‍छन्ति। किम् युद्धाय? उतानि अस्‍मै कार्याय इति। सः अपि महाभाग: मामकः इति अवगत्‍य युद्धाय एव वयम् प्रस्थिता:, स्‍म, अत एव योद्धारः अपि सह अस्‍माभिः गच्‍छन्ति। यदि अभिलषति भवान् साकम् अस्‍माभिः गच्‍छतु, अवलोकयतु च कीदृशम् अस्‍माकम् <रण-पाण्डित्‍यम्>T7 इति। एतावति एव तत्र महान् <उदभूत्-कलकल:>K1। अहो किम् अत्र एव योधनम् प्रक्रान्‍तम्? मया अपि सन्नद्धेन भाव्‍यम् इति यावत् अचिन्तयम्, तावत् एव नक् बुक् नक् बुक् नक् बुक् इति शब्‍दायमान: <धूम-शकटः>T6 समागत: सर्वे अपि स्वीयम् स्वीयम् <सामग्री-आदि>Bs6^कम् उत्‍थाप्‍य शकटम् अधिरोढुम् उत्‍क्रान्‍ता:। अहम् अपि <<आयोधन-अवलोकन>T6-कुतुक:>T7 <गृहीत-चिटिकः>K1 अपि महाभागेन तेन निमन्त्रित: इति शकटम् आरोढुम् उदचलम्। तदा तत्रत्‍यः अरि:? पिनद्ध: आसीत्। <चिटिका-परीक्षक:>T6 (टी.टी.ई.) आहूय अरिम् उद्घाटयितुम् समय: न आवर्तत। <<शकट-निर्गमन>T6-वेला>T6 प्रत्यासन्‍ना, अत: उत्प्‍लुत्‍य <<वातायन-द्वारा>T6 अन्‍त: प्रवेष्टुम् ऐच्‍छम्। <<तत्-<अन्‍तर्-वर्तिनः>U>T6 भृशम् <रोष-रुषिता:>T3 <ऐक-कण्‍ठ्येन>K1 न अन्‍त: प्रवेष्टव्‍यम् (स्‍वैकतन्‍त्रीकृतम्) ‘रिजर्व्ड रिजर्व्ड’ इति चुक्रुशु:। आरेभिरे च <अर्ध-चन्‍द्रम्>K1 दत्‍वा बहिः निस्‍सारयितुम्। अहम् तु सर्वम् इदम् <न-विगणय्य>Tn एव कथ‍ञ्चित् <<<स्वेद-जल>T6-अभिषिक्त>T3-गात्र>K1 अन्‍त: प्राविशम्। <अस्मत्-पश्चात्>T6 च बहवः अन्‍त: प्रविविशु:। धूमशकट: अपि ‘पी पी’ इति निनदन् प्रतस्‍थे। अन्‍त: प्रविष्टाः च पुरुषा: क‍थम् इमे मूर्खा: अस्‍मदीयाम् वाचम् <न-विगणय्य>Tn एव शकटम् अधिरुरुहु:। ग्रामीणा: खलु इमे प्रतिभान्ति, सभ्‍यताया: अनुभव: कथम् अमीषाम् भवतु? अपर: अत्र सति अपि पर्याप्‍ते स्‍थाने <<गडडुरिका-प्रवाह>T6-न्‍यायेन>K7 अस्मिन् एव प्रविष्टा:, तिष्ठन्‍त एव गच्‍छन्‍तु <<स्‍व-स्‍व>T6-अभिलषितम्>T6 स्‍थानम् अमीवराका: इति अन्‍यत् अपि बहु कथयन्‍त: परिहसन्‍तः च अस्मान्, <<उपवेशन-अर्थ>T4-कल्पितेषु>T4 फलकेषु शय्याम् आसतीर्य <उत्तान-पादाः>K1 तस्‍याम् अशयिषत। एतस्मिन् व्‍यतिकरे विश्‍वविद्यालयतः <अधिगत-विद्य:>Bs6 पवित्रतम् अस्‍य भारतदेशस्‍य <<स्‍वातन्‍त्र्य-लक्ष्‍मी>T6-काङ्क्षी>T6, <<स्‍व-देश>T6-वस्‍त्रै:>T6 (खद्दर) विभूषित: प्राक् एव तत्र कोणे कथञ्चित् उपविष्ट: कश्चन महाभाग: माम् अवलोक्‍य किम् इति तत्र भवन्‍तः तत्रैव तिष्ठन्ति, <स्‍व-अनुयायिभिः>T6 सह अत्र आगच्‍छन्‍तु, स्‍थानम् इदम् उपवेशनेन अलङ्कुर्वन्‍तु, अपवरकम् इदम् (डिब्‍बा) षट्त्रिंशत् जनानाम् कृते परिकल्पितम् अस्ति, दश व्‍यक्तय: एव वर्तन्‍ते इति सूनृताम् वाचम् अभिदधे। अहम् अवदम्-इमे च महाशया: पराम् कोटिम् सभ्‍यताया: आटीकमाना: इव वर्तन्‍ते। वयम् तु अत्‍यन्‍तम् <<<न-आघ्रात>Tn-सभ्‍यता>K1-गन्‍धा:>T6 कथम् अमीभिः सह निषीदेम। सुखम् शयाना: यान्‍तु। <भारतवर्ष-निवासिनाम्>T6 समेषाम् अपि अस्‍मत् भ्रातॄणाम् सर्वथा सुखम् एव अहम् कामये। कथम् अपि अमी <पर-तन्‍त्रि>T6 <<न-पिशाच>Tn-ग्रहात्>T6 वियुक्ता:, <स्‍वातन्‍त्र्य-श्रिया:>T6 च संवलिता: शाश्‍वतिकम् सुखम् अनुभवन्‍तु। <परम-स्‍थाने>K1 अमीभि: कोप: प्राकटि, इति नितान्‍तम् दुनोमि। यदि अत्र कश्चन यवनः अन्‍त: प्रविष्ट: स्यात् मन्‍ये सर्वे अपि इमे महाशया: <स-साधु>BvS असाः तस्‍मै स्‍वागतम् ब्रुयुः इति। छाग: खलु हन्‍तारम् एव अवलोक्‍य <<लाङ्गूल-आदि>Bs6-चालनेन>T6 <स्व-अन्‍तर्गताम्>T6 प्रीतिम् उपदर्शयति, न तु रक्षितारम् दृष्ट्वा इति <लो‍क-उक्ति:>T6 किम् अवितथा भवेत्? हा हन्‍त! यवनानाम् आक्रमणैः सर्वतः समाप्‍लुता अस्‍माकम् भारतावनि:। कियन्‍तः <अस्‍मत्-भ्रातर:>T6 भगिन्‍यः च <प्रति-दिनम्>A1 प्रसभम् यवना: यवन्‍यः च क्रियन्‍ते। <आर्य-महाशया:>K2! किञ्चित् इव <हैदराबाद-प्रान्‍ते>K7 दृष्टिम् निक्षिपन्‍तु। तत्रत्‍यः <शासक{3}-वर्ग:>T6 भ्रातॄन: अस्‍मदीयान् कियत् क्लेशयति। ह ह ह। परकीयाम् स्त्रियम् बलात्‍कारेण यवनीम् कृत्‍वा तत्‍पतिम् शास्ति- <त्‍वत्-पत्नी>T6 यवनी कारिता त्‍वम् अपि यवन: भूत्‍वा ताम् उपभुङ्क्ष्‍व, न: चेत् सा <यवन-अन्‍तराय>T6 दीयत इति। इत: अपि अधिकम् दु:खम् किम् इव स्‍यात् भारतीयानाम्। यत्र च <अस्‍मत्-भ्रातॄणाम्>T6 संख्‍यया भूय: त्‍वम्, तत्रैव चेत् इयम् अवस्‍था, का कथा विरलेषु प्रदेशेषु। <हैदराबाद-प्रान्‍ते>K7 <सङ्ख्‍या-अतीता:>Bs6 हिन्‍दव: <प्रति-दिनम्>A1 कारागारम् प्रेष्‍यन्‍ते विना एव दोषेण। उच्‍चै: <<<<<राम-कृष्‍ण>Di-आदि>Bs6-भगवत्>K1-नामन्>T6-उच्‍चारणेन>T6 दण्‍ड: पात्‍यते। <देव-आलयेषु>T6 <पूजा-अवसरे>T6 <घण्‍टा-वादनम्>T6 प्रतिषिद्धम्। तत्रत्‍यैः हिन्‍दुभि: कथम् अपि <उत्‍सव-आदि>Bs6^कम् न कर्तव्‍यम्। <कारागार-निवासिनाम्>T6 <<सन्‍ध्‍या-आदि>Bs6-करणे>T6 कठिन: दण्‍ड: तेषाम् <<<यवन{3}-आहृत>T3-अन्‍न>K1-भक्षणे>T6 <निर्-बन्‍ध:>Bvp। <<पुण्‍ड्र-आदि>Bs6-धारणे>T6 भर्त्‍सनम्। ये च यवना: भारतवर्षीयाणाम् <न-उपमया>Bsmn अनुकम्‍पया <<<अस्‍मत्-देश>T6-निवास>T7-आदिषु>Bs6 सौलभ्‍यम् अलभन्‍त, त एव अद्य अस्‍मान् भृशम् बाधन्‍ते। मञ्चेषु <अस्मत्-कुणेभ्‍य:>T6 यदि अवकाश: दीयेत, कथम् न <मञ्च-स्‍थान्>U दङ्क्ष्‍यन्ति? न हि अत्‍यन्‍तम् भेद: <अस्मत्-कुणेभ्‍य:>T6 यवनानाम्। अयि भगवन् <<सर्व-लोक>K1-शरण्‍य!>T6 किञ्चित् इव अस्‍मासु <दया-दृष्टिम्>T6 निक्षिप्‍य अस्‍मान् अनुगृह्णीष्‍व। अथ वा कृतम् <<<अत्‍यन्‍त-विगर्हित>K1-दैन्‍य>K1-अवलम्‍बेन>T6। भगवान् अपि किम् करोतु उद्यमेन विहीनाः चेत् वयम् आस्‍महे। किम् <<कर्षण-आदि>Bs6-संस्कारम्>K1 <न-कृत्‍वा>Tn एव केदारात् <धान्‍य-आदि>Bs6^कम् फलम् अनुभवेयुः मानवा:? यत्र च <पुरुष{3}-उद्यम:>T6 विरतः तत्रैव खलु दैवम् साह्यम् अदध्‍यात्। अस्‍माकम् समाजे न अस्‍ति ऐकमत्‍यम्, न वा सङ्घटनम् विलोक्‍यते। भ्रातरः अपि भूत्‍वा परस्‍परम् विवदन्‍ते। न कोऽपि विषमासु अवस्‍थासु उपस्थितासु हितम् वक्ति, न अपि <सत्-उपदेश:>K1 शृणोति। <<समाज-सङ्घटन>T6-उपदेष्टृन्>T6 <परि-हसन्‍त:>Tp एव यापयन्ति कालम्। अहो दौर्भाग्‍यम् भारतीयानाम्। इदानीम् अपि यदि वयम् एवम् एव तिष्ठेम न कदापि अस्‍माकम् <दु:ख{3}-उदधौ>T6 निमग्‍नानाम् उद्धार: भविता। ‘शठे शाठ्यम् समाचरेत्’ इति <न्‍याय-अनुसरणस्‍य>T6 अयम् एव अवसर:। किम् अस्‍माकम् समाजे न अस्ति बलम्? किम् अस्‍माकम् शरीरेषु <रुधिर-प्रवाहः>T6 विरत:? किम् परैः भृशम् पीड्यमानैः अपि जोषम्भावः समाश्रयणीयः अस्‍माभि:? पशवः अपि खलु नरैः हन्‍यमाना: आत्‍मन: रक्षितुं यतन्‍ते। किम् पशुभ्‍यः अपि वयम् <अ-धमा:>Bsmn? अलम् अलम् दयया, कृतम् साधु असेन। रावणे राज्‍यम् शासितरि न इदम् <न-न्‍याय्यम्>Tn पिशिताशना अपि अकार्षु:। <निर्-घृणम्>Bvp क्‍वचन शिशवः अपि सन्‍त: मार्यन्‍ते। क्‍वचन अबलानाम् <स्‍तन-हस्‍त-पादम्>Ds कृन्‍त्‍यते। न <एक-विधै:>K1 प्रकारै: वृद्धाः तु: दन्‍ते, बालिका: अपह्रियन्‍ते, दन्‍दह्यन्‍ते गृहा: न अत्र श्रीमद्भिः महाशयै: कोप: प्रकटित:। मुधा एव अस्‍मासु भवद्भि: क्रोध आविष्‍कृत:। ‘अन्‍यैः सह विरोधे तु वयम् <पञ्च-उत्तरम्>T6 शतम्’ इति नीतिम् अनुसरन्‍त: भवन्‍त: परितः सुदुस्‍सहयवनापसद अनिलेन दन्‍दह्यमानान् भारतीयान् परिपालयत। प्रमाणबलाबलापेक्षया साम्‍प्रतम् <धर्म-रक्षणम्>T6 एव अति आवश्‍यकम्। धर्मिणः चेत् विलीना: क्‍व अवतिष्ठन्‍ताम् धर्मा:। अत: यत् यत् <<अस्‍मत्-समाज>T6-अभ्‍युदयाय>T6 सङ्घटनाय वा कल्‍पेत्।, तस्‍य तस्‍य सर्वस्‍य अपि सम्‍पादने <कृत-प्रतिज्ञा>Bs3 भवत। <तत्-अर्थम्>T6 ग्रामे ग्रामे नगरे नगरे सभा: कुरुत कारयत वा। तत्र तत्र क्‍लेशेन <पर-पीडितेभ्‍य:>T3 भारतीयेभ्‍य: कायेन वाचा मनसा वित्तेन च साह्यम् आचरत इति। एतस्मिन् अवसरे साकम् मया उत्‍प्‍लुत्‍य <वातायन-द्वार>T6 अन्‍त:प्रविष्ट: कश्‍चन स्‍थविर:, पूर्वमेव शय्याम् आस्‍तीर्य तत्र शयानम् आस्‍तीर्य तत्र शयानम् कञ्चन स्‍थविरम् अपसार्य उपाविशत्। तदा स: शयनात् उत्‍थाय <अति-वेलम्>K1 क्रुद्ध: उपविष्‍टम् महाशयम् अवादीत्- अधुना एव त्‍वाम् उत्‍थाप्‍य <वातायन-द्वारा>T6 वहि: प्रक्षिपामि। स्‍थविर अपसद! इयान् ते अत्‍याचार:? शयानम् माम् अपसार्य <मदीय-शय्याम्>K1 एव उपविष्टः असि? जाल्‍मन्! एष: न भविष्‍यसि? इति उत्‍थाय <बद्ध-परिकरः>Bs6 तेन सह योद्धुम् प्रावर्तते। उपविष्ट: वर्षीयान् अपि <अति-मात्रम्>S <रोष-रुषित:>T3-अयि क्षुल्‍लक! किम् ते पितु: पितामहस्‍य वा शकटः अयम्। यथा <क्रीत-चिटिकः>K1 त्वम्, तथा अहम् अपि। यादृशम् स्‍वातन्‍त्र्यम् ते तादृशम् मम अपि। किम् शय्याम् आस्‍तीर्य तत्र <शयन-अर्थम्>T4 इमे फलका: परिकल्पिता:? यदि शिशयिषसे, तर्हि <<प्रथम-वर्ग>K1-स्‍थम्>U <<द्वितीय-वर्ग>K1-स्‍थम्>U वा अपवरकम् याहि। तत्र यातुम् समर्थ: दुर्विधः त्वम् माम् उत्‍थाप्‍य <वातायन-द्वारा>T6 बहि: प्रक्षेप्‍तुम् इच्‍छ‍सि? किञ्चित् अवलोकयामि ते शक्तिम्, इति उक्‍त्‍वा उत्‍थाय <<दृढतर-निबद्ध>T3-मुष्टिः>K1 तम् आजघान। स: अपि एवम् एव एनम्। एवम् अनयो: प्रवयसो: कतिचन, <निमेष-पर्यन्‍तम्>T6 प्रवृत्तम् आस्‍कन्‍दनम् अत्‍यन्‍तम् प्रेक्षणीयम् आसीत्। अत्रान्‍तरे विश्‍वविद्यालयीय: महाभाग: उत्‍थाय अहो! भारतीयानाम् प्रवयसाम् अपि शरीरेषु <न-अल्‍प:>Tn <रुधिर-प्रवाहः>T6 अद्यापि जागर्ति! न अस्ति संशीतिः भारतीयानाम् <स्‍वातन्‍त्त्र्य-अधिगमने>T6, यदि स्‍थाने स्‍वीयाम् अतुलाम् शक्तिम् प्रकटयेयु:। सर्वे अपि इमे <हैदराबाद-सत्‍याग्रहाय>T6 <प्रेषण-अर्हा>T4 इति कथयन् द्वौ अपि एतौ पर्यवारयत। <धूम-शकटः>T6 अपि <कुदरा-स्‍थानम्>K7 प्राप्‍त:। सर्वे अपि सांयुगीनैः साकम् अवतेरु:। यः च महाभाग: माम् <राजन्-घट्टम्>T6 न्‍यमन्‍त्रयत् सः अपि ‘पण्डित जी’ पण्डित जी, उतरिये उतरिये, हमारे रणपाण्डित्‍य को देखिये! देखिये।’ इति मम आह्वयामास। अहम् अपि अवातरम्। उमा स्‍वर्गीय: श्रीवृद्धिचन्‍द्रशास्‍त्री (व्‍याकरणधर्म्‍मशास्‍त्राचार्य:, जयपुरम्) आसीत् शारदी राका। सायाह्न एव भगवत: <कुमुदिनी-नायकस्‍य>T6 <सु-विपुलम्>Tp वर्तुलम् च बिम्‍बम् घनीभूत: सुमनसाम् <आह्लाद-राशिः>T6 इव <पूर्व-क्षितिजे>Tm समुदियाय। यथा यथा <<पश्चिम-क्षितिज>K1-उपरि>T6 प्रसृता: <कमलिनी-नायकस्‍य>T6 अनुरक्ता रश्‍मय: गगनम् पर्यत्‍यजन् तथा तथा <कला-परिपूर्णस्‍य>T3 <कला-नाथस्‍य>T6 शीतला: शुभ्राः च कान्तिमन्‍त: किरणा: समस्‍ते अपि विहायसि यथा इच्छम् प्रासरन्। स्‍वयम् <आनन्‍द-आप्‍लावित:>T3 यथा असौ चन्‍द्र: जगदिदम् आह्लादयति चिरम् च रजन्‍या: साकम् निवसति, तथैव <चिर-परिणीतया>T5 <पाणि-गृहीत्‍या>T6 श्रीमत्‍या उमया मधुयामिनी: सेवमानः चन्‍द्रमौलिः अपि दिवसेषु एषु <सु-चिरम्>Tp तस्‍या: सन्निकट: एव स्थितिम् अकरोत्। उभौ अपि <हर्म्‍य-पृष्ठे>T6 आस्ताम् समुपविष्टौ। तस्मिन् एव काले <कथा-प्रसङ्गेन>T6 <मन्‍द-स्मितम्>K4 अभाणि उमया– प्रियतम, भवगत्‍या: गङ्गायाः तरङ्गा: समाह्वयन्‍ति इव माम् स्‍नेहेन। ते तरङ्गा:, यै: सर्वत: पूर्वम् त्‍वदीय: <सु-कोमल:>Tp स्‍पर्श: प्रापित: <अस्मत्-सविधे>T6, ये हि आवाम् <प्रणय-सूत्रे>T6 हि अबध्‍नन्, येषाम् च सविधे क्रीडाम् कुर्वत:- ‘‘क: जानीते निभृतम् उभयोः आवयो: <स्‍नेह-सारम्>T6’’। ‘‘संवत्‍सरा: व्‍यत्‍यगु: नाथ! किन्‍तु <तत्-दिनम्>K1 अद्यैव व्‍यतिगतम् इति प्रतीयते! आवाभ्याम् कियत्‍यः <चन्द्रिका-चुञ्चुव:>T6 <सु-शान्‍ता:>Tp रजन्‍य: <सुर-सरितः>T6 अस्‍या: रूपी अप्रतिमासु रेणुकासु अनीयन्‍त। अहो, कीदृश: ता: समभवन् मधुरा:, अद्य पुनरपि समागता सा मधुमयी शारदी <सु-कौमुदी>Tp। <हृदय-वल्‍लभ>T6, चलाव, किञ्चित् कालम् भगवत्‍याः तस्‍या: भागीरथ्‍याः तीरे’’। मन्‍ये, न एतद् वक्तव्यम् यत् उमा च चन्‍द्रमौलिः च आस्ताम् दम्‍पती। आसीत् अनयो: परस्‍परम् अतिशय: प्रेमा। आनन्‍देन अचलत् अनयो: सुचारु गार्हस्‍थ्‍यम्। गेहे अभूत् आभ्‍याम् अतिरिक्‍ता केवलम् <अर्भक-द्वयी>T6 चन्‍द्रमौलेः वृद्धा जननी च। सा हि <निवृत्त-तर्षा>K1 सती स्‍वकीये परिणते वयसि भगवन्तम् <यदु-नन्दनम्>T6 एव आराधयन्‍ती प्रायेण <पूजा-गृहे>T6 एव समयाकरोति स्‍म! बालकौ आस्ताम् शिशू। चन्‍द्रमौलेः वेश्‍म वाराणस्‍या: एकस्‍याम् वीथिकायाम् विद्यमानम् आसीत्। सौभाग्‍यात्। तस्‍य <श्‍वशुर-आलय:>T6 अपि तस्‍याम् एव नगर्याम् तत: न <अति-दूरे>Tp एव आवर्तते। उभौ अचलताम् गङ्गायाम् दिशिम् उद्दिश्‍य। तयोः गेहात् आसीत् <गङ्गा-प्रवाह:>T6 किञ्चित् दूरे। समावलोक्‍यत जाह्नव्‍या: <जगत्-पावनी>T6 <जल-धारा>T6। चन्द्रिकया चमत्‍कृतायाम् धवलतम बालुकायाम् एतौ सुदूरम् चलन्‍तौ आस्‍ताम्। <पाद-तत्रयो:>T7 सिकताया: <मृदु-मृदु:>d स्‍पर्शः अतीव सुखद इति कृत्‍वा उमया स्‍वकीयौ <चपल-उपानहौ>K1 गृहीतौ स्‍वीये करे। <मध्‍ये-मार्गम्>A7 चन्‍द्रमौलेः <मुख-कमले>K5 स्निग्‍धाम् चलापाङ्गाम् च दृष्टिम् निक्षिपन्‍ती जगाद उमा – मन्‍मानसमराल! अस्‍या: <सुर{3}-सरित:>T6 शर्कराया: <सु-कोमल:>Tp स्‍पर्श: कियान् खलु आह्लादक:! उत्तरितम् चन्‍द्रमौलिना-चरणौ गुद्गुदयति अयम्। <हर्ष-अतिरेक:>T6 रोमाञ्चः च अनेन सञ्जायेते। <जगत्-पावयित्री>T2 <श्रद्धा-आस्‍पदम्>T6 आवयोः इयम् य़… नवलस,. <सुर{3}-सरित्>T6। अस्‍याः तटे समुपविष्टेन एकाकिना असकृन्मयका विचारितम् प्रिये, यत् आवाम् सकलम् अपि वैवेशिकम् परित्‍यज्‍य सुदूरे कस्मिश्चित् एकान्‍ते निवसाव अस्‍याः तटे, यत्र आवयो: प्रेम्‍ण: न भवेत् कश्चित् ईर्ष्‍यालु:। यत्र भवती प्रेरणाम् प्रदद्यात्, अहम् गीतानि रचयेयम्, उपवीणयाव च आवाम्। अत्र बालुकामये प्रदेशे रजन्याम् मदीया सा <मनस्-हारिणी>U वीणा न आनेतुम् शक्‍या। अन्‍यथा <<वीणा-वादन>T6-सुखम्>T6 चिरम् अनुभवाव:। किन्‍तु तस्‍या: <सु-मधुरम्>Tp स्‍वरम् आकर्ण्‍य जना: समापतेयुः इत्येव इति मन्‍ये तेषु बहूनाम् अक्षिणी ईर्ष्‍यया भवेताम् कलुषिते। कः लाभ:? ‘‘कान्‍त!’’ मध्‍ये एव वार्ताया: <रस-भङ्गम्>T6 विदधती समुवाच उमा। ‘‘<न-उचितम्>Tn न मन्‍तव्‍यम्। विचारयामि। कदाचित् यदि अहम् <स्‍मृति-शेषताम्>T6 गच्‍छेयम्?’’ चन्‍द्रमौलिना <सु-दृढम्>Tp आलिङ्गय <सु-चिरम्>Tp हृदि प्रवेशिता असौ। प्रोक्तम् च तत:, ‘नहि नहि प्रिये, आवाम् एवम् एव निवत्‍स्‍याव:’। अन्‍येन एव अभिप्रायेण निवेदयामि नाथ! मान्‍यताम्- भवान् एव कदाचित् कथा शेषताम् व्रजेत्? अहम् एकाकिनी जाता एव न खलु तदा। ब्रवीतु, नश्‍वरे अस्मिन् संसारे एवम् सम्‍भवति न वा? चन्‍द्रमौलिना <<शिरस्-चालन>T6-पूर्वकम्>BvS उररीकृतम्। उक्तम् च <<<न-घटित>Tn-घटना>K1-स्‍थलीभूतायाम्>T7 अस्‍याम् धरित्र्याम् किम् न सम्‍भवति प्रिये। स्‍वामिन्, भवत: <कथा-शेषतायाम्>T6 <<शोक-सागर>T6-निमज्‍जनम्>T7 केवलम् मामकीनम् एव। अथवा <विपत्{3}-पर्वतः>T6 तदा मयि एव निपतेत् इति कृत्‍वा नु? कीदृशीम् निष्ठुरताम् दर्शयसि <कठिन-हृदये>K1! मया सह तव इदृशः व्‍यवहार: न कदाचित् अनुभूत:। <<स्‍नेह-आर्द्र>T3-दृष्टया>K1 समवलोकयन्‍ती तम् उवाच उमा - प्रियतम जीवनस्‍य भवन्‍ति अनेका: खलु दिश:। न हि सदैव विद्यते पूर्णिमा। कदाचित् अमावस्‍या अपि उपसर्पति। अस्‍तु, अहम् एवम् कथयन्‍ति अभूवम् – यत् एकस्‍य अभावे दम्‍पत्‍योः अपरेण किम् विधेयम्। <जानकी-जानिः>T6 न विदध्‍यात्। परम् कदाचित् एवम् भवेत्, तदा भवतः अभावे जानाति भवान् किम् अहम् करिष्‍यामि इति। ग्रीवाम् किञ्चित् पातयित्‍वा दीर्घम् उच्‍छ्रवस्‍य अवोचत चन्‍द्रमौलि.............भणतु भवती, मत् अभावे किम् विधास्‍यति इति? उमा वक्तुम् आरेभे, भाव, <स्‍व-जीवनस्‍य>T6 अन्‍तम् न सर्वथा विधास्‍यामि। न हि विद्यते <<आत्‍मन्-हत्‍या>T6-सदृशम्>T6 <मूर्खता-पूर्णम्>T3 निन्‍दनीयम् च दुष्‍कर्म इह जगति। भवता विलोकितम् नु, दिवसेषु एषु मयका <वीणा-वादने>T6 कीदृक् साफल्‍यम् आसादितम् भवत: प्रसादात्। अवश्‍यम् अवश्‍यम् प्रिये दर्शनीयम् ते <हस्‍त{2}-कौशलम्>T6। <अनेक-वारम्>K1 <त्‍वदीय-करे>K1 वीणाम् समर्प्‍य निश्चिन्‍तताम् अनुभवामि उमे! जगाद चन्‍द्र:। आम्, कराले तस्मिन् सुविषमे काले मदीयः <न-शाश्‍वतः>Tn चन्‍द्रमौलिः अवश्‍यम् मतश्छिन्‍न: भवेत्, किन्‍तु अहम् शाश्‍वतम् युगयुगीनकविम् स्‍वस्‍थम् चन्‍द्रमौलिम् आराधयिष्‍यामि। तव इमाम् वीणाम् गृहीत्‍वा तव उपज्ञानि गीतानि गास्‍यामि, तावद् यावत् आवयोः <जीवन-प्रवाह:>T6 कस्मिश्चित् अन्‍यस्मिन् देशे काले च साकार: भूत्‍वा न पुन: सम्मिलेत्। किन्‍तु पृच्‍छामि नाथ मत् अभावे भवता किम् विधास्यते? एतान् स्‍वरत: <सु-कोमलान्>Tp अपि अर्थत: <वज्र-उपमान्>T6 शब्‍दान् आकर्ण्‍य चन्‍द्रमौलेः <अन्‍त:-तलात्>K1 आरभ्‍य सकलः हि काय: प्रवाते वेत्रलता इव भृशम् प्राकम्‍पत इति स्‍वयम् <अक्षि{2}-गोचरीकृतम्>T3 उमया। चन्‍द्रमौलिः उत्तरणे यत्नवान् आसीत्, किन्‍तु असीदन् तस्‍य गात्राणि मुखम् च पर्यशुष्‍यत्। लोचने तस्‍य आस्ताम् वर्षितुकामे। चिरम् प्रत्‍यय, साहसम् च एकीकृत्‍य <<क्षीण-क्षीण>d-स्‍वरेण>K7 <स-गद्गदम्>BvS सः अवादीत्, अहो, कीदृशी निष्ठुरतमा स्‍यात् सा वेला! परम् उमे, <आत्‍मन्-हननम्>T6 तु अहमपि न विधास्‍यामि इति प्रतिजाने। त्‍वदीयया <प्रणय-प्रेरणया>T6 मदीये <अन्‍तः-स्‍थले>K1 यानि प्रादुर्भविष्‍यन्ति गीतानि, तानि गास्‍यामि <जीवन-अन्‍तम्>T6। अहम् अपि तव चन्‍द्रमौलेः इव..........इति ब्रुवन् एव तस्‍य कण्‍ठः अभवत् रुद्ध:। जीवनस्‍य <न-नित्‍य>Tn^ताम् प्रकटयन्‍ति इव पतितानि भुवि चक्षुष: मौक्तिकानि द्वित्राणि। अन्‍यत्र तम् आक्षिपन्‍ती अवादीत् उमा- अनुमिनोमि, मन्‍मानसमराल! दयिता इयम् आवयोः <जाह्नवी-धारा>T6 शयिता इव। आवाम् अपि चलाव गेहम्। गच्‍छता कालेन समायात: वसन्‍त:। सः अपि क्षणम् स्थित्‍वा एव विनिर्गत:। वस्‍तुत: सुखस्‍य दिनानि न ज्ञायन्‍ते पलायमानानि। तानि खलु अणोरणीय: त्‍वम् भजन्‍ते। तत: प्राप्‍त: किल प्रचण्‍ड: ग्रीष्‍म:। <चण्‍ड-अंशुना>K1 बुभुक्षितस्‍य शार्दूलस्‍य इव विकटम् किमपि चेष्टितम् समारब्‍धम्। क्षामीकृता: क्षपा:, अपहृता: <प्रसन्‍न-सरिताम्>T6 आप:, प्रतापिता हि पृथिवी, तरव: गहनानि च सम्‍यक् उच्‍छोषितानि। तत् भयात् एव न नि:सरति गेहात् मनुज: नीडात् च पतत्री। <दिन-अन्‍तम्>T6 परम् भवति किञ्चित् <उच्‍छ्वास-योग्‍यम्>T6, <लोक-अन्‍तरम्>T6 गते हि तस्मिन्। चन्‍द्रमौलेः जननी यशोदा बभूव रुग्‍णा। चन्‍द्रमौलिः <अहर्-निशम्>Ds मातुः चरणयोः एव निवसति। उमा अपि रात्रिम् दिवम् सेवमाना श्‍वश्रूम् न जगाम मध्‍ये कदापि <पितृ-गृहम्>T6। अनेका: खलु कृताः चिकित्‍सा:। न तासाम् किञ्चित् अपि प्रभाव: समवालोक्‍यत्। यशोदाया: स्थितिः चिन्‍तनीय: एव जाता। समागता <ज्‍येष्ठ-मासस्‍य>K7 पूर्णिमा। <दुग्‍ध-धारा>T6 इव ज्‍योत्‍स्‍ना सर्वत्र प्रासरत्। यशोदया शनै: प्रोक्तम्–अद्य किञ्चित् कालम् <हर्म्‍य-पृष्ठे>T6 नयत माम्। चन्द्रिकायाम् उपवेष्टुकाम् अस्मि, तस्‍या: <<पर्याङ्किका-हर्म्‍य>K1-पृष्ठे>T6 प्राप्‍यत्। विसूचिकया तस्‍या: शरीरम् केवलम् अस्‍थ्नाम् कङ्कालभूतम् एव अवातिष्‍ठत। तद् दृष्‍ट्वा चन्‍द्रमौलेः अन्‍तस्‍तले भवति स्‍म वेदना वारम् वारम्। किन्‍तु विवशत एव। सुचिरम् विश्रम्‍य मात्रा निगदितम्-चन्‍द्र! चन्द्रिका इयम् कियती मन: - प्रसादयित्री! सुखाकरोति माम् विशेषरूपेण। तस्मिन् एव समये चन्‍द्रमौले: <कर्ण{2}-कुहरयोः>T6 उमायाः ते शब्‍दा: अगुञ्जन्। तस्‍य स्‍वान्‍तम् निष्क्रियम् इव सञ्जातम्। पूर्वम् तया अपि ते <न-प्रिया:>Tn शब्‍दा ज्‍योत्‍स्‍नायाम् एव उपविष्टया कथिता आसन्, क्षणम् <मौन-अवलम्बिनम्>T6 तम् पुनः उवाच जननी, उमा अद्य क्‍व वर्तते वत्‍स? झटिति चन्‍द्रमौलिना अवाचि-मात:, त्‍वदीयम् स्‍वास्‍थ्‍यम् किञ्चित् प्रगतिशीलम् इति त्‍वत् आज्ञाम् गृहीत्‍वा एव सा चिरात् अद्य <पितृ-गृहम्>T6 गतवती। किम् विस्मृतवती भवती? <आ-दिवस>A1-अवसानम्>T6 तु सा अत्रैव आसीत्, आम् मात:। ‘व्‍यस्‍मरम् अहम्, अहह उमा मम <प्रिय-पुत्री>K1। न तस्‍यै कदा अपि कुप्‍ये:, पुत्रक: इयम् एव मे अन्तिमा समीहा। न उमया सदृश्‍यः मिलन्ति सर्वत्र गुणवत्‍य: स्‍नुषा:। कीदृशम् सौजन्‍यम्। कीदृशः अनुरागः तस्‍या मयि। अहो अहम् <महत्-भाग्‍य>K1^वती वत्‍स! यस्‍य इदृशी <सु-मङ्गली>Tp वधू:।’ वाक्‍यम् <न-समाप्तम्>Tn एव आसीत्। मध्‍य एव किञ्चित् कास: समायात: हिक्‍के च द्वे। यशोदाया: शरीरम् निश्‍चलम् अभवत्। माता सुयाता दिवम् विहाय नश्‍वरम् भुवम्, सुतस्‍य <स्‍व-अन्‍तम्>T6 व्‍यदीर्यत इव। आसीत् स गृहे एकल:। रुदत: एव एतस्‍य-अक्ष्‍ण: प्रातः आसीत्। प्रातः उमा यदा <स्‍व-गृहम्>T6 आयात् तदा श्वश्र्वा: <पञ्चत्‍व-प्राप्‍तेः>T6 वृत्तम् ज्ञात्‍वा अभवत् <न-धीरा>Tn, किन्‍तु चन्‍द्रमौलेः तादृशीम् विह्वलताम् अवलोक्‍य धैर्येण तम् बोधयन्‍ती सकलम् अपि <और्द्ध्व-देहि>K1^कम् सुचारु तेन न्‍यवर्तयत्। आसीत् चन्‍द्रमौलिः विमना अन्‍यस्मिन् अहनि। उमया चिरम् आश्वासित: कथम् कथम् अपि <शरीर-कार्याणि>T6 व्यदधात्। श्रद्धया मातु: <श्राद्ध-आदि>Bs6^कम् च सकलम् अकरोत्। व्‍यतिगतम् वत्‍सरम्। निवृत्तम् मातु: वार्षिकम् श्राद्धम्। शनै: शनै: <<मातृ-वियोग>T6-दु:खम्>T6 शैथिल्यम् प्राप चन्‍द्रमौले:। कस्‍य खलु <माता-पितरौ>Di सुचिरम् तिष्ठत:। एतादृश: दिवस: जीवने समायाति एव यस्मिन् <<<मातृ-पितृ{2}>Di-वियोग>T5-जन्‍मा>T6 <हृदय-दाही>U <शल्‍य-तुल्‍य:>T3 <शोक{3}-विपाक:>T6 सोढव्‍य: एव। किन्‍तु क: जानीते कस्‍य कीदृश: <प्राक्तन-संस्‍कारः>K1। <<मातृ-वियोग>T6-दु:खम्>T6 हृदयात् नि:सृतम् एव न हि तत: प्राक् एव चन्‍द्रमौलेः अपरम् इव हृदयम् उमा रुग्‍णताम् अगात्। कारणात् मे किञ्चित् अपि त्रास: मा भूत् <हृदय-वल्‍लभस्‍य>T6 इति हेतोः तया सुचिरम् न किमपि प्रकटितम् तस्मिन्। हन्‍त! कस्मंश्चित् सामाजिके कर्मणि तन्‍मयतया प्रवृत्ते चन्‍द्रमौलिना सुचिरम् न एतत्। किमपि ज्ञातम्। पुनः अपि आगता शारदी राका, गता च। जगत: सामान्यः अयम् क्रम:। ‘<शिशिर-वसन्‍तौ>Di पुनः आयात:’, सम्‍यक् एव उक्तम् भगवता शङ्कराचार्येण, ‘काल: क्रीडति, गच्‍छति आयु:’। न हि इतस्तत: किमपि अवलोकयति <कर्त्तव्‍य-निष्ठ:>T7। स <वीर-प्रेरित:>T3 शर इव महता संरम्‍भेण <<स्‍व-कार्य>T6-साधने>T6 एव भवति संलग्नः। येन केनापि प्रकारेण सामाजिकम् साहित्यिकम् च <तत्-कार्यम्>T6 साफल्‍यम् अगात् तस्‍य। तेन सुखस्‍य श्‍वास: गृहीत:। क्‍लेश: फलेन हि पुन: नवताम् विधत्ते। किन्‍तु चन्‍द्रमौले: शरीरम् <सतत-परिश्रमेण>K1 जर्जरितम् इव अभवत्। <प्रति-दिनम्>A1 क्षीणताम् गच्‍छन्‍त्‍या: उमाया: तनूम् अवलोक्‍य च सः अधुना विशेषेण चिन्तितः अभूत्। <<जलवायु-परिवर्तनाय>T6 सा <पितृ-गृहम्>T6 आनीता। <<<त्रि-चतुर्>Bss-दिवस>K1-अनन्‍तरम्>T6 एव <दैव-दुर्विपाकात्>T6 चन्‍द्रमौले: सा, <बाल-अपत्‍यानि>D1 विहाय तत्रैव स्‍व: प्रयाता। निर्वृत्तम् सकलम् <और्द्ध्व-देहि>K1^कम् तस्‍या:। तस्मिन् एव अहनि सः उमाया: <शयन-कक्षे>K1 प्राविशत्। तत्र सर्वाणि वस्‍तूनि व्‍यवस्‍थया सन्ति रक्षितानि। एकम् स्वीयम् छायाचित्रम् अपि तत्र अवालोकितम्। उमया चित्रम् इदम् एकेन आगन्‍तुना <चित्र-कारेण>U निर्मापितम्। आसीत् <भाव{3}-पूर्णम्>T3 तत्। तस्मिन् <यूथिका-सुमनसाम्>T6 विम्‍लान एका माला विराजते। तस्‍य चित्रस्‍य पार्श्‍वे उमाया: मुद्रया अङ्कितम् एकम् पत्रम् सम्‍प्राप्‍तम्। चन्‍द्रमौलिना तदा आश्चर्येण <स्‍व-करे>T6 गृहीतम्। <तत्-उपरि>T6 लिखितम् आसीत्- श्रीमतः चन्‍द्रमौले: <कर-कमलयोः>T6 मिलिन्दायताम् इदम्। चन्‍द्रमौलिना विचित्रेण <भाव{3}-आवेशेन>T6 समुद्घाटितम् तत्। उमाया: <सुन्‍दर-अक्षरैः>K1 तत्र इदम् लिखितम् आसीत् - प्रियतम, उमा इयम् भवतः चिराय वियुज्‍यते। माम् आह्वयन्ति <देव-दूता:>T6। न अहम् चिरम् प्राणान् धारयिष्‍यामि इति <सु-दृढः>T6 मे विश्‍वास:। गच्‍छामि नाथ, यादृशः मयि भवतः अतिशयित: प्रेमा तम् अहम् सम्‍यग् जानामि। यावत् शक्यम् निर्वोढव्‍य: स:। <<अस्मत्-<सम्-मुखे>Tp>T6 कृता प्रतिज्ञा न त्‍वया विस्‍मर्तव्‍या। किम् अधिकम् वच्मि। अहम् उमायाः चिरम् तारुण्‍यम् तस्‍या: सदा <एक-रसम्>K1 सौन्‍दर्यम् च भवते समर्प्‍य गच्‍छामि। विश्‍वसिमि, भविष्‍यति भवदीये नेत्रे <वलीपलित-युक्‍तम्>T3 <त्रुटित-रदनम्>K1 <कान्ति-हीनम्>T3 च उमाया: वदनम् न कदापि विलोकयिष्‍यत:। मम इदम् प्रेम, मम इदम् शाश्‍वतम् यौवनम् च भवन्तम् <कर्तव्‍य-पथे>T6 प्रेरयिष्‍यति, विनम्रम् विनिवेदयामि नाथ त्‍वया एतस्‍या: प्रेरणाया: न विधेयम् अवहेलनम्। न कदाचित् मनसि समानेयम् यत् <मध्‍ये-मार्गम्>A7 माम् परित्‍यज्य पलायिता इयम् उमा। स्‍वामिन्! भवतः अन्तिमम् मे मानसिकम् आलिङ्गनम् मम अन्तिमः अयम् प्रणाम:। भवदीय एव-उमा <न-सकृत>Tn अक्ष्‍णोः <अश्रु{3}-धारा:>T6 सम्‍प्रोच्‍छ्य चन्‍द्रमौलिना पत्रम् समापितम्। ततः <तत्-हस्‍तात्>T6 तत् स्खलितम्। उपविष्‍ट: स तस्‍याः तस्मिन् एव पर्यङ्के। तस्‍य <स्‍व-अन्‍तम्>T6 शून्‍यम् इव समजायत्। <हृदय-गतेः>T2 अवरोधम् त तन्‍मयतया प्रत्‍यैक्षत्। <पाषाण-मूर्तिः>T6 इव निर्निमेषाभ्‍याम् अक्षिभ्याम् पश्‍यन् अतिष्ठत्।‍ कियत् <काल-पर्यन्‍तम्>T6 स तत्र एवम् उपविष्ट: इति क: कथयितुम् शक्त:। सायम् अभवत्, रात्रिः आगता किन्‍तु सम्‍भाव्‍यते स: तथैव चिरम् निश्‍चेष्टम् उपविष्ट:। तस्‍या: अश्रूणि शुष्‍काणि, हृदयम् काष्ठताम् आप। एक एकश: कानिचिन् मित्राणि समागतानि, तस्याम् विचित्रायाम् परिस्थितौ तम् अवलोक्‍य तूष्‍णीम् एव तत: परावृत्तानि। चिररात्राय स तथैव उपविष्ट: न जाने कदा <निद्रा-देव्‍या:>T6 शरणम् अगात्। अपरेद्यु: महामहान्‍त: गुरव: सम्‍प्राप्‍ता:। <धैर्य्य-धारणस्‍य>T6 उपदेशम् दत्‍वा एव प्रतिनिवृत्ता:। <समाचार-पत्रेषु>T6 समवेदनाम् प्रकटयितुम् <शोक-प्रकाशकानाम्>T6- ‘‘नवे एव वयसि <बाल-अपत्‍यानि>Di विहाय चन्‍द्रमौले: पत्नी दिवम् गत इति <दु:ख-आस्‍पदम्>T3’ प्रकाशम् आगता टिप्‍पणी। <<सु-दूर>Tp-दूर>T5^त: शोकम् प्रकटयितुम् प्राप्‍तानि अनेकानि पत्राणि तेषु एकतमे इदम् अपि लिखितम् आसीद् यत् अधुना त्‍वया मातृत्‍वम् अपि निर्वाह्यम् इति। अन्‍येद्यु: प्रातः उमाया: जननी समायाता! तया विलोकितः चन्‍द्रमौलि: किञ्चित् <प्रकृति-स्‍थ:>U किन्‍तु <चिन्‍ता-मग्‍न:>T7 इव आस्ते। तया पृष्‍ट; वत्‍स, कीदृशी खलु मानसिकी परिस्थिति:। मात:! सर्वथा स्‍वस्‍थः अस्मि। उमया यत् कार्यम् मयि निहितम् तत् एव अहम् अधुना विधास्‍यामि। मया न कदापि चिन्तितम् न च अवबुद्धम् यत् ईदृश: पटाक्षेप: स्‍यात् जीवने मे। किन्‍तु अजानात् उमा। तया मम कर्तव्यम् <चिर-पूर्वम्>S एव निरधार्यत। उमया न <आत्‍मन्-हननम्>T6 अपि तु <आत्‍मन्-दानम्>T6 वितीर्णम् अस्‍मै जनाय। आम्, तदा <आत्‍मन्-दानम्>T6 <आत्‍मन्-हत्‍यायाम्>T6 परिणमयितुम् शक्‍यम् किन्‍तु एवम् कृते <विश्वास-घात:>T6 <कृत-घ्‍न>U^ता च <अस्मत्-शिरसि>T6 समायाति। अत: न एवम् करिष्‍यामि इति मे विनिश्‍चय:। उमाया: मात्रा चन्‍द्रमौलेः <आत्‍मन्-भाव:>T6 परिज्ञात:। सा किञ्चित् तूष्‍णीका अतिष्ठत्। न जाने किम्, चन्‍द्रमौलिः अकस्‍मात् उत्थित: <स्‍व-स्‍थानात्>T6। श्‍वश्रू: शनै: पृष्टवती क्‍व गम्‍यते वत्‍स! उमाम् विलोकयितुम् इति उत्तरितम् तेन। अहम् अपि त्‍वया सह चलिष्‍यामि चन्‍द्र। कदाचित् मम अपि सा <<नयन-पथ>T6-गामिनी>U भवेत्। इति वदन्‍त्‍या एव तस्‍या: <कण्‍ठ-अवरोध:>T6 समजनि। नेत्राभ्‍याम् <अश्रु{3}-धारा>T6 निरगलन्। चन्‍द्रमौलिः गृहात् निःसर्तुम् इयेष परम् माता अब्रवीत् उमाया:, वत्‍स न कुत्रापि <दृष्टि-पथे>T6 समायात् उमा। मौले, वैक्‍लव्यम् त्‍यज, धृतिम् बधान। किम् व्‍यस्‍मार्षी: प्रतिज्ञाम् <एक-पदे>K1 एव। ‘<विकार-हेतौ>T6 सति विक्रियन्ते येषाम् न चेतांसि त एव धीरा:’। किम् इयम् <कालिदास-भणिति:>T6 न स्‍मर्यते त्‍वया। जागरणम् इव समजनि चन्‍द्रमौले:। उपविष्ट: स पुन: <स्व-आसने>T6। किञ्चित् कालम् स्थित्‍वा जननी उमाया: <स्‍व-गृहान्>T6 प्रति न्‍यवर्तत। चन्‍द्र: स्‍वस्‍थवत् सकलानि करोति <शरीर-कार्याणि>T6, किन्‍तु <<कान्‍त-गृहीत>T3-मनस:>Bv, मनसः अस्ति दैन्‍यम्। <तत्-दैन्यम्>T6 क: कथम् दूरीकुर्यात्? <वि-मना:>Bs6 स कदाचित् <कला-निधिम्>T6 अवलोक्‍य चिन्‍तयति ‘‘श्रूयते किल ‘‘<मनस्-चन्‍द्रे>T7 निलीयते।’’ प्रिय उमा मे मन: सत्‍यम् अत्रैव निलीनम् स्‍यात्। मन्‍ये, तद् गृहीत्‍वा एव अयम् जगत् आह्लादयति स्वयम् च नन्‍दति। किन्‍तु हन्‍त, कथम् माम् अयम् न प्रसादयति? आम्, ज्ञातम्, न मे कान्‍ताया: कान्‍तम् स्‍वान्‍तम् अत्र कल‍ङ्किनि कलितम्, अन्‍यथा कथम् अयम् माम् न कलयेत्। तत् किम् श्रुति अपि <स्‍व-प्रामाण्‍यम्>T6 परित्‍यजति, कः अयम् व्यामोह:? न हि न हि, अत्र <महत्-कवे:>K1 श्रीहर्षस्‍य <दृष्टि-कोणः>T6 तथ्‍यताम् आवहति इति मन्‍ये। ‘‘तस्‍या: किल श्रुतिम् आह <तत्-अर्थिकाम्>T6 <<<प्रिय-मुख>K1-इन्‍दु>T6-पराम्>T7 विबुध: स्‍मर:।’’ सत्यम् तदेव जातम्। उमाया: मन: मयि एव न्‍यलीयत। अन्‍यथा कथम् मे <स्‍वस्‍थ-वृत्तम्>K1 सम्‍भाव्‍येत। किन्‍तु रे कङ्किन्, <<कुत्सित-<स्‍व-अन्‍त:>T6>K1, कतीनाम् पुन: सतीनाम् चित्तम् अनुकूलयितुम् त्‍वया न चेष्टितम्? परम् कथय रे कथय कुत्र कुत्र साफल्‍यम् अवाप्‍तम् त्‍वयका? ‘‘सती इव योषित् प्रकृति: <सु-निश्‍चला>Tp पुमान् समभ्‍य इति भवान्‍तरेषु अपि।’’ किम् इदम् <सिद्धान्‍त-वाक्‍यम्>T6 त्‍वया विस्मृतम्? मम मन: यातम्, सुदूरे यातम्। न जाने क्‍व यातम्, यातु नाम। निश्चितम् पुनः आयास्‍यति, वृद्धिम् गृहीत्‍वा आया‍स्‍यति। परम् पृच्‍छामि रे तव हस्‍ते अनेन किम् आयातम्? व्‍यर्थम् एव आयास्‍यते। अनेन <फल्‍गु-कर्मणा>T6 तव जडत्वम् एव <प्रति-अक्षम्>A1 मयका अनुभूतम् दौरात्‍म्‍यम् च इति-न जाने स कतिधा <कति-वारम्>K1 उपालभत भगवन्तम् <जगत्-आह्लाद>T6^कम् शशिनम्। कदाचित् एकान्ते समुपविष्‍ट: सः अनुभवति यत् तस्‍य हृदयम् स्‍फुटति इव। विना <मृग-शावाक्ष्‍या:>T6 तम: भूतम् इव इदम् जगत् परिलक्ष्‍यते। <अन्‍तर-आत्‍मा>K1 तस्‍य <घोर-अन्‍धकारे>K1 निमज्‍जति इव। किन्‍तु हन्‍त, <मन्‍द-भाग्‍ये>K1 वराक: स किम् विदध्‍यात्। <शोक-सागरे>T6 मग्‍नस्‍य तस्‍य परि‍स्थितिम् अवलोक्‍य <स्‍मृति-पथम्>T6 आयान्ति <महत्-कवेः>K1 भवभूते: <शोक-सन्‍दीपिनि>T6 अक्षराणि - हा हा देवि, स्‍फुटति हृदयम् ध्‍वंसते <देह-बन्‍ध:>T6 शून्‍यम् मन्‍ये जगत् <न-विरल>Tn-ज्‍वालम्>K1 अन्‍तः ज्वलामि। सीदति अन्‍धे तमसि विधुर: मज्‍जति इव <अन्‍त:-आत्‍मा>K1, <विष्‍वक्-मोह:>K1 स्‍थगयति कथम् <मन्‍द-भाग्‍य:>K1 करोमि॥ किम् बहुना, शून्‍ये स्‍थाने <विकल-करणैः>K1 तस्य तैः तैः चरितै: - मन्‍ये - ‘‘अपि ग्रावा रोदिति अपि दलति वज्रस्‍य हृदयम्।’’ धन्या असि उमे, धन्‍या असि, यया गुणैः उदारैः एवम् समाकृष्‍यत: चन्‍द्रमौलि:। अपाला आत्रेयी श्रीबलदेव-उपाध्‍याय: (सुप्रसिद्धः विद्वान् ग्रन्‍थकाः च, <<वाराणसेय-<संस्‍कृत-विश्‍वविद्यालये>T6>K1 अनुसन्‍धानविभागाध्‍यक्षचर:) अहम् अस्मि <अपाला-अभिधाना>K7 दुहिता महर्षेः अत्रे:। मम पित्रोः आसीत् महती अभिलाषा यत् तयो: शून्‍यम् सदनम् <सन्‍तति-लाभ:>T6 <स-नाथम्>BvS कुर्यात् इति। समस्‍तम् सद्म विषादस्‍य <गभीर-रेखया>K1 आक्रान्‍तम् आसीत्। जातायाम् मयि <तत्-आश्रये>T6 प्रवाहिता अभूत्। <प्रसन्‍नता-स्रोतस्विनी>T6। प्रज्‍वलितः बभूव <हर्ष-प्रदीप:>T6 येन <प्रति-कोणम्>A1 प्रकाशेन उद्भासितम् अभवत्। व्‍यतीतम् मे शैशवम् <मुनि-बालकै:>K1 सह। बाल्‍ये प्रविष्टायाम् मयि <पितृ-देवस्‍य>K6 चेतः <चिन्ता-आकुलम्>T3 अभवद् यदा तेन मम शोभने शरीरे श्वित्रस्‍य दृष्टा <लघु-बिन्दव:>K1। हा, रमणीयम् हि रूपम एभि: <श्वित्र-विन्‍दुभि:>T6 सर्वथा लाञ्छितम् जातम्। पित्रा विन्‍दुन् एतान् अपनेतुम् <यथा-शक्ति:>A1 कृत: <निर्-वच:>Bvp श्रम:। विहितः च <कुशल-अभिषजाम्>K1 अनुलेपनैः लेप:। फलम् तु नितराम् विपरीतम् अभूत्। <औषध-प्रयोगेण>T6 सहैव प्रतिकूलान् अनुपातेन मे व्‍याधि: एधमाना आसीत्। <लघु-बिन्‍दव:>K1 <महत्-चिह्ने>K1 परिणता इव <नयन{2}-गोचरा:>T6 सञ्जाता:। अन्‍तत: परित्यक्तः मम <तात-पादेन>T6 <औषध-प्रयोग:>T6। मामकीनम् बाह्यम् वपुः निर्मलीकर्तुम् अक्षम: <पितृ-देव:>K2 मम <शिक्षा-दीक्षयो:>T6 <<स्‍व-दृष्टि>T6-पातम्>T6 कृतवान्। <स-स्‍नेहम्>BvS मम पाठनम् आरब्‍धवान्। आश्रमस्‍य पवित्रम् <वायु-मण्‍डलम्>T6, <मुनि-बालकानाम्>T6 निश्‍छल: सहवास:, पितुः <लोक-उत्तरा>T7 <अध्‍यापन-कुशल>T6^ता, इति एतानि सर्वाणि मिलित्‍वा मम अध्‍ययने कृतवन्ति प्रभूतम् साहाय्यम्। अभूत् केवलम् <विद्या-ग्रहणम्>T6 एव मम <जीवन-व्रतम्>T6। मया शनै: शनै: समधीता: साङ्गा: वेदा:। प्रसृत: <अस्मत्-मुखात्>T6 <<सप्त-सिन्‍धु>Tds-मण्‍डलस्‍य>T6 पवित्रतमाया: सरस्‍वत्‍या विमल: प्रवाह इव <देव-गिर:>T6 विशुद्ध: प्रवाह:। <<सु-कोमल>Tp-बालिकाया:>K1 <<<पिक-विनिन्दित>T3-कण्‍ठ>K1-प्रदेशात्>T6 यदा <वेद-मन्‍त्राणाम्>T6 ध्‍वनिः मुखरितः तदा <कोकिल-रव:>T6 कर्कशताम् गत:, केकिकेका <भेकी-स्‍वर>T6 इव विरसताम् उपगता। मम <शास्‍त्र-चिन्‍तनम्>T6 आकर्ण्‍य <<मदीय-गम्‍भीर>K1-वैदुष्‍येण>T6 परिचित: सन् विस्मित: सञ्जात: <<तप-वन>T6-जन:>T6। समुदितम् शनै: शनैः <तत्-आश्रमे>T6 वसन्‍तस्‍य माङ्गलिकम् प्रभातम्। हरिता: <<कुसुम-भर>U-भरिता:>T3 लता: सानन्‍दम् आन्‍दोलिता: सत्‍य: <सहकार-तरुम्>K1 आश्रित्‍य <स-नाथा:>BvS जीवनम् कृत्‍यकृत्‍यम् मन्‍यमानाः च बभूवु:। तदानीम् एव अभूत् मम जीवने अपि यौवनस्‍य उदय:। निरस्‍तम् <बाल्‍य-प्रयुक्‍तम्>T7 चापल्‍यम्। न्‍यस्‍तम् तत्र पदम् गाम्‍भीर्येण। मदीयम् <शारीरिक-परिवर्तनम्>K1 इदम् समवलोक्‍य <मत्-अर्थम्>T6 <<<<अनुकूल-गुणशालि>K1-पात्र>K1-अन्‍वेषण>T6-परा>T7 बभूवुः <तात-पादा:>T6। न अभूत् <<अनुरूप-वर>T7-अन्‍वेषणे>T6 विलम्‍ब:। आरब्‍ध: यथा अवसरम् मे <विवाह-उपक्रम:>T6। आश्रमस्य एकः <आम्र-निकुञ्ज:>T6 निर्वाचित: <वैवाहिक-विधेः>K1 अनुष्ठानाय। निर्मिता वेदी। प्रदत्तम् <यथा-विधि>A1 ॠत्विग्भिः हवि­: जवतिलया:। <होम-गन्‍धेन>T6 आश्रमस्‍य <वायु-मण्‍डलम्>T6 एकाम् अद्भुताम् पवित्रताम् अनुभवत् आसीत्। तस्मिन् एव <लता-गृहे>T6 दृष्‍ट: मया प्रथमम् <पति-देव:>K2 - <सुगठित-गात्र:>K1 <उन्‍नत-भाल:>K1 <ललित-त्रिपुण्‍ड्र:>K1 साक्षात् मूर्तिः विनयस्‍य, <मनोरम-आगार:>K1 विद्याया:। तस्‍य <<प्रथम-प्रथम>d-दर्शने>K1 हि मया अवबुद्ध: <लज्‍जा-अन्वित>T3 आदर:। <व्रीडा-आकुला>T3 मे दृष्टिः नीचैः आनमिता, किन्‍तु स्‍त्रीत्‍वस्‍य मर्यादाम् अभिरक्षितुम् <अस्मत्-ललाटम्>T6 अद्यापि उत्थितम् एव आसीत्। आसीत् तस्‍य <लज्जित-नयनयोः>K1 <<<<यौवन-सुलभ>T7-कौतुक>K1-भाव>T6-मिलिता>T3 <गाम्‍भीर्य-मुद्रा>K1। <<<उपस्थित-मुनि>K1-मण्‍डल>T6-<सम्-अक्षम्>A1>T6 अग्निम् साक्षित्‍वेन प्रमाणीकृत्‍य तेन सह सम्‍पादित: <<<अस्मत्-<पाणि-ग्रहण>T6>T6-उत्‍सव:>T6 <पितृ-देवेन>K2। सम्‍यक् स्‍मर्यते मया यत् <अग्नि-प्रदक्षिणा>T6 अवसरे <औत्‍सुक्‍य-वशात्>T6 तस्‍य उत्तरीयम् वसनम् किञ्चित् स्‍खलितम्। मम च <केश{3}-कलापे गुम्फिता <यूथिका-माला>T6 <शिथिल-बन्‍धना>K1 भूत्‍वा <धरा-चुम्बिनी>T7 जाता। न आसीत् <अस्मत्-कृते>T6 <पति-गृहे>T6 अपि कश्चित् प्रतिबन्‍ध:। प्राप्‍ता मया <<पितृ-भवन>T6-समा>T6 <स्‍वातन्त्र्य-शान्तिः>T6 अत्रापि विराजमाना। <वृद्ध-श्‍वसुरयो:>K1 सपर्यायाम् एव मम <जीवन-धारा>T6 <कृतार्थता-तटीम्>T6 आश्रित्‍य चारुतया प्रवाहिता अभूत्। किन्‍तु <<न-स्‍थल>Tn-कमले>K1 कण्‍टकम् इव अस्मिन् सुखमये स्‍वतन्‍त्रे जीवने वस्‍तु एकम् हृदये शूलम् अभूत्, तत् च आसीत् मम देहे जाज्‍वल्‍यमानम् <श्वित्र-चिह्नम्>K1। प्रिय: कृशाश्‍व: मयि प्रकामम् अप्रीयत। किन्‍तु शनै: शनैः एभि: <श्वित्र-लक्ष्‍णैः>K1 तस्‍य अन्‍त:करणे माम् प्रत्युत्‍पादित: श्‍याम-अङ्क:। स: हि <उदासीना-आकृति:>K1 सन् वैराग्‍ये निमग्‍न: इव प्रतीत:। <दूरम्-गता>T2 आश्रमस्‍य चेतनता। आसीत् सर्वत्र विराजमाना जडताया: कृष्‍णा जवनिका बहिः <आश्रम-द्रुमे>T6 अपि अन्‍त: कृशाश्‍वस्‍य चेतसि च। बहूनि दिनानि यावत् मया <विष-पानम्>T6 इव अपीतः अयम् <उपेक्षा-भाव:>T6। किन्‍तु भवति काचित् सीमा सहिष्‍णुताया:। तद इयम् तिरस्‍कृतिः ताम् <सूक्ष्‍म-रेखाम्>K1 अतिक्रान्तवती या मित्रता उदासीनयोः भावात् पृथक्करोति, तदा अहम् <<शिथिल-सहन>K1-शक्तिः>T6 अभवम्। मम <सहन-शक्ति:>T6 <श्‍लथ-बन्‍धना>K1 सञ्जाता, मम अन्‍तर्वर्तिनी जीवन्‍ती <नारीत्‍व-मर्यादा>T6 व्‍यापारेण आनेन विक्षुब्‍धा अभूत्, अपालाया: अन्‍तस्‍तले निहितम् <भारतीय-ललनाया:>K1 स्‍त्रीत्‍वम् <स्‍व-वैशिष्टयम्>K1 प्रकटयितुम् <पाद-मर्दिता>T3 <फूत्‍कार-विधायिनी>T6 भुजङ्गि इव स्‍व भीमम् रूपम् दर्शयितुम् आकुलम् अभूत्। उग्रम् इदम् रूपम् अवलोक्‍य <कृश-अश्‍व:>K1 सकृत् त्रासेन कम्पित: जात:। ‘भगवन्! कियत् कालम् यावत् अहम् भवत: इमम् उपेक्षा अभवम् <स्‍व-वक्षसि>T6 वहिष्‍यामि?’ एकदा <आवेश-आकुला>T3 अहम् अपृच्‍छम्। ‘‘मम <<न-आदर>Tn-भाव:>T6’’? चकित: <कृश-अश्वः>K1 अवदत्। आम्। <प्रेमन्-उन्‍मादेन>T6 इदानीम् यावत् न उपलक्षित: मया अस्‍य <निगूढ-औदासीन्‍यस्‍य>K1 भाव:। <स्‍नेह-चक्षुभि:>T6 <सर्व-वस्‍तुषु>K1 एका मोहिनी <स-रसता>BvS एव दृष्टा, किन्‍तु शनै: शनै: परिणतौ प्रेम्‍ण: <बाह्य-आडम्‍बरस्‍य>K1 स्वयम् एव जाते न्‍यूनत्‍वे भवत् चरित्रे अनुभूयते मया स्‍पष्टम् उपेक्षाया: <श्‍यामत्‍व-रेखा>T6। ‘अस्‍य परिवर्तनस्‍य रहस्यम् मम <त्‍वक्-दोषे>T6 अन्‍तर्हितम् किम्?’ अहम् अपृच्‍छम्। स्‍वीकृतिम् सूचयता कृशाश्‍वेन <क्‍लेश-युतै:>T3 शब्‍दैः एव वक्तुम् आरब्‍धम् ‘मम मानसे <वासना-स्‍नेहयोः>Di तुमुलम् युद्धम् प्रवृद्धम् प्रवर्तते, प्रेम कथयति ‘<स्‍व-जीवनम्>T6 <स्‍नेह-वेदिकायाम्>T6 समर्पयन्‍ती <ब्रह्मन्-वादिनि>U अपाला दिव्‍या योषित् अस्ति’ किन्‍तु <रूप-वासना>T6 वक्ति <त्‍वक्-दोषेण>T6 अस्‍या: शरीरम् एतावत् ला‍ञ्छितम् यन्नेत्रेषु <रूप-वैराग्यम्>T6 उत्‍पादयितुम् <प्रमुख-साधनम्>K1 अभूत्। न विद्यते तत्र रूपस्य माधुरी, लावण्‍यस्‍य चाकचिक्‍यम् च। अन्‍यत् च अस्ति काय: विद्रूपताया: <महत्-आगार:>K1 सुन्‍दरताया: विशाला विभ्रान्ति:। अद्यावधि उपेक्षितम् मया वासना-वच:। श्रुतम् च सर्वम् <स्‍नेह-कथितम्>T3। किन्‍तु <द्वन्‍द्व-युद्धेन>K1 अनेन मे हृदयम् एतावद् विदीर्यते यत् <<<सूक्ष्‍म-वस्‍त्र>K1-आवृत>T3-व्रणम्>K1 इव अस्‍य वैरूप्‍यस्‍य <दीर्घ-कालम्>K1 यावद् गोपनम् <न-सम्‍भवम्>Tn प्रतीयते।’ कृशाश्‍वस्‍य एतानि <न्‍याय-रहितानि>T3 वचांसि श्रुत्‍वा हृदयम् मे प्रज्‍वलितम् इव सञ्जातम्। <<बाण-विद्ध>T3-भीषण>K1-केसरिण्‍या:>K1 गर्जनम् इव <अस्मत्-मुखात>T6। <क्रुद्ध-वचसाम्>K1 प्रवाह: स्‍वत: एव प्रवहितः अभूत् ‘<पुरुष{3}-हस्‍तै:>T6 <स्‍त्री{3}-जातेः>T6 इयती तिरस्‍कृति:? प्रेम्‍ण: वेदिकायाम् सर्वस्वम् समर्पयन्‍त्‍या: नार्या: एतावती धर्षणा? <<<कामना-कलुषित>T3-पुरुष>K1-रूपेण>T6 इत्‍थम् मर्दनम् नार्या: <हृदय-सुमनस:>T6? <न-न्‍याय्यम्>Tn! महत् <न-न्‍याय्यम्>Tn। भगवन्! <स्‍त्री{3}-जातेः>T6 <भाव-प्रवणम्>T6 <<सात्त्विक{3}-भाव{3}>K1-सुरभितम्>T3 विमलम् हृदयम् कदा अवगमिष्‍यति <पुरुष-जाति:>T6? कदा विधास्‍यति आदरम्? <नारी{3}-जीवनम्>T6 हि <<स्‍वार्थ-त्‍याग>T6-पराकाष्ठाया:>T6 समुज्‍ज्‍वलम् निदर्शनम्। स्त्रिया: हृदयम् <कोमल-करुणाया:>T6, <<विशुद्ध-मैत्री>K1-पारमिताया:>T6 भव्‍य: निधि:। <चिन्‍ता-विषादयो:>Di <दु:ख-तिरस्‍कारयोः>Di वा <विपुल-राशिम्>K1 उरस्य उद्वहन्‍ती <नारी{3}-जाति:>T6 <<<स्‍व-क्षुद्र>T6-स्‍वार्थ>K1-सिद्धये>T6 न कदापि <पुरस्-गामिनी>U भवति। किन्‍तु पुरुषाणाम् कृत्‍यम् कैः वचोभिः वाच्‍यम् भवेत्? <रूप-लुब्‍धाः>T3 ते बहिः <आडम्‍बर-अनुरागिण:>T6 <<क्षण-भङ्गुर>T7-चाकचिक्‍यस्‍य>K1 अभिलाषिण: भूत्त्‍वा योषित: <सु-कोमलम्>Tp अपि हृदयम् तिरस्‍कुर्वन्ति। न विदधामि <आत्‍मन्-श्‍लाघाम्>T6, किन्‍तु समधीता मया साङ्गा वेदा:। प्राप्‍त: <गुरु-प्रसादात्>T6 <<<स-रस>BvS-काव्‍य>K1-माधुर्य>K1 <आस्‍वादन-अवसर:>T6, अस्ति <अपाला-सम:>Bv <समुन्‍नत-बुद्धे:>K1 <<स-रस>BvS-हृदयस्‍य>K1 च <<मणि-काञ्चन>Di-संयोग:>T6 सर्वथा विरल:। किन्‍तु दैवस्‍य उपहास:? केवलम् एकम् गुणम् विना भवति मम इदृशी <दुर्-अवस्‍था>Tp। सुधांशोः विपुले <गुण-सन्निपाते>T6 निमज्‍जति <कलङ्क-कार्ष्ण्यम्>T6, परन्‍तु न निमज्‍जति अपालाया: विशाले <गुण{3}-राशौ>T6 श्वित्रस्‍य <श्‍वेत-चिह्नम्>K1।’ एवम् निगदन्त्या मम <<<रोष-अरक्‍त{2}>T3-लोचन{2}>K1-द्वन्‍द्वात्>T6 नि:सृता: <रक्त-स्‍फुलिङ्गा:>K1। <प्रतारित-नार्याः>K1 <क्षुब्‍ध-वचांसि>K1 आकर्ण्‍य कृशाश्‍व: सहसा स्‍तब्‍धः अभूत्। <<स्‍व-मौन>T6-सङ्केतैः>K1 एव तेन स्‍फोटिता स्‍वीया हार्दिकी स्‍वीकृति:। अनेन दृश्‍येन विचलित: अहम् अभूवम्। परित्‍यक्त: मया एष: आश्रम:। <<स्‍व-तात>T6-पादानाम्>T6 <<तपस्-वन>T6-आगमन>T7 अन्‍तरा न अवशिष्ट: कश्चित् <अन्य-उपाय:>K1। स्‍वीकृत: <<<<स-बल>BvS-पुरुष>K1-<सम्-अक्षम्>A1>T6 <स्‍व-पराजयः>t6 अबलया। अत्रेः आश्रमे अद्य <प्रभात-वेला>T6 <नयन{2}-अभिरामा>T6 न प्रतीयते स्‍म। अभूत् आगमनम् उषस: प्राच्‍याम्। प्रसारितः तया सर्वत्र <<<<<प्रवञ्चित-ललना>K1-रोष>T6-पूर्ण>T3-नेत्र{2}>K1-कान्तिः>T6 इव <<स्‍व-रश्मि>T6-जाल:>T6। न <दूर-गता>T2 तथापि आश्रमस्‍य मलिनता। निर्वासिताम् अपालाम् अवलोक्य मे पित्रोः विषम् <आकुल-हृदयस्‍य>K1 <कारुण्‍य-भावेन>K1 <आश्रम-स्‍थेषु>U सर्वेषु <<जड़-चेतन>Di-पदार्थेषु>K1 विराजते स्‍म विचित्रम् औदासीन्‍यम्। <नयन{2}-गोचरीभूता>T6 रश्‍मय: भगवत: दिवाकरस्‍य, किन्‍तु मानसेन आलस्‍येन सह न किञ्चित् अपि स्‍खलितम् कायिकम् आलस्‍यम्। किन्‍तु आसीत् मदीयम् विचित्रम् वृत्तम्। न आसीत् मयि विशादस्‍य छाया, न वा अलसताया: लेखा। <पाद{2}-मर्दिता>T3 <प्रदर्शित-फणा>K1 सर्पिणि इव <परित्‍याग-क्षोभेन>T6 नार्या: सत्यम् स्‍वरूपम् दर्शयितुम् उद्यता अभवम्। <त्‍वक्-दोषम्>T6 निवारयितुम् भौतिकम् उपायम् <<न-<किञ्चित्-करम्>U>Tn मत्‍वा मया <आधिदै‍विक-उपायस्‍य>K1 <उपयोगित्‍व-परीक्षणम्>T6 निर्णीतम्। <<कायिक-मानसिक>Di-दौर्बल्‍यानाम्>T6 दूरीकरणस्‍य, <कलुषित-प्रवृत्तीनाम्>K1 भस्‍मीकरणस्‍य च प्रकृष्टम् साधनम् वरीवर्तते तप:। <तपस्-अग्‍ने:>T6 पुरस्‍तात् सर्वे क्षुद्रा: <मानव{3}-भावा:>T6 क्षणम् एव भस्मीभवन्ति। <<तप्त-कार्त>Di-स्‍वर:>K1 इव तपः <अनल-तप्तम्>T3 <मानव-हृदयम्>T6 <निर्-मल्‍यम्>Bvp उपैति। <<द्वि-गुणित>Bvs-चाकचिक्‍येन>K1 चमत्‍कृतम् च भवति। आश्रित: मया अपि स: एव उपाय:, <वृत्र-हन्‍तुः>T6 मघवतः अर्चनायाम् एव मया <<स्‍व-काल>T6-यापनम्>T6 आरब्‍धम्। प्रभाते सति एव समित्‍समिद्धानिकुण्‍डे <<होम-कर्म>T6-परा>T7, <<मघवन्-पूजन>T6-परा>T7 च अभवम्। <कु-शासनम्>Tk अधिष्ठितया मया अभिनन्‍दनम् उषस: हिरण्‍मयै: रश्मिभि: सम्‍पादितम्। प्राभातिक: <मन्‍द-समीरण:>K1 मे गात्रे सञ्चारयति स्‍म नूतनम् उत्‍साहम् नवीनाम् च शक्तिम्। <मध्‍य-अह्नस्‍य>T1 <<प्रचण्‍ड-उष्‍ण>K3-अंशुः>K1 मम <<पञ्च-अग्नि>K1-साधने>T6 <पञ्च-अग्‍ने:>T6 कृत्‍यम् अकरोत्। सान्‍ध्यम् आरुण्‍यम् मम <<उन्नत-ललाट>K1-फलके>T6 <स-लावण्‍यम्>BvS <ललित-केलीन्>K1 विस्‍तारयामास। <<निशा-तिमिर>T6-अन्‍ध>T6^ता चिरम् निमज्‍जयति स्‍म माम् <<कार्ष्ण्य-तरङ्गित>T3-सागरे>K1। अन्‍तत: <प्राची-ललाटे>T6 तिलकायमानस्‍य सुधांशः रश्‍मय: मे वपुषि <सुधा-सेचनम्>T6 अकार्षु:। प्रचलति स्‍म <दिन-अन्‍ते>T6 निशा, <निशा-अन्‍ते>T6 च दिनम् पश्‍यत: मे, अनेकानि वर्षाणि आगतानि गतानि च, किन्‍तु अद्यावधि <भगवत्-<वज्र-पाणेः>Bs6>K1 <दर्शन-अभिलाषा>T6 मम हृदयात् न एव <दूर-गता>T2। <सोम-रसस्‍य>T6 दानम् <इन्‍द्र-प्रसादस्‍य>T6 <सर्व{3}-उत्तमम्>T7 साधनम् इति मया ज्ञातम् आसीत्। <<गो-दुग्‍ध>K1-मिश्रितस्‍य>T3 <सोम-रसस्‍य>T6 <चषक-पानेन>T6 यथा मघवत: मन: मोदते न तथा अन्येन वस्‍तुना केनापि। <आशु-गामिन:>U अश्‍वा:, <तीव्र-गतय:>K1 वायव: इव <सोम-रसा>T6 <इन्‍द्र-हृदयम्>T6 उत्क्षिपन्ति। <<सोम-पान>T6-उन्‍मत्त:>T7 <वज्र-पाणि:>Bs6 प्रबलतमान् असुरान् विनाश्‍य <स्‍व-भक्तानाम्>T6 कल्‍याणम् साधयति। किन्‍तु कुत्र प्राप्ति: सोमस्‍य? मुञ्जवति गिरौ उत्‍पद्यमाना सा औषधि: अत: <दुर्-लभा>Tp इव बभूव। इत: एव कुत्रापि कदाचित् सोम: प्राप्‍त: भवेत् इति विचार्य सायम् <स्‍व-घटम्>T6 उत्‍थाप्‍य जलम् आनेतुम् सर: प्रति प्रस्थिता, जलम् आदाय यावत् एव प्रत्यावृत्ता, मार्गे समुत्‍पन्न: <लता-विशेषः>K7 अवलोकित: मया। उपरि नभ: मण्डले <<स्व-<षोडश-कलाभिः>K1>T6 भगवान् सोमः प्रकाशमान: आसीत्। सोमस्‍य प्रकाशे <सोम-लताया:>T6 अभिज्ञाने न अभूत् मे विलम्‍ब:। क्षिप्रम् उन्‍मूलिता मया सा लता। तस्‍याम् च माधुर्यम् आस्‍वादयितुम् <स्‍व-दन्‍तैः>T6 <तत्-चर्वणा>T6 प्रारब्‍धा। <<दन्‍त{3}-घर्षण>T6-घोषम्>T6 आकर्ण्‍य इन्द्रः स्‍वयम् एव उपस्थित:। <अभिषव-कार्ये>K1 <<प्रयुक्त-शिला>K1-शकलानाम्>T6 अयम् शब्‍द: इति तेन अवगतम्। पश्‍यन्‍ति एव मया अभिज्ञात: स्‍वर्गस्‍य देव:। पृष्टा अहम् इन्‍द्रेण त्‍वया तु सोम-रसस्‍य दानम् प्रतिज्ञातम्। ‘आम्, किन्‍तु माधुर्यम् <न-परीक्ष्‍य>Tn <सोम-पानम्>T6 कथम् सम्‍पद्येत? अत: स्‍वयम् एव आस्‍वाद्यते सोम:’। ‘तथा अस्‍तु’— मघवा प्रस्‍थातुम् उद्यत:। ‘भगवन्! भक्तैः आहूत: भवान् स्वयम् एव तान् उपगच्‍छति। आगम्‍यताम् अत्र एव मया सत्क्रियते भवान्’। <<स्‍व-दन्‍त{3}>T6-घर्षितान्>T6 <सोम-विन्‍दून्>T6 अभिलक्ष्‍य ते मया उक्ता:- ‘भवन्‍त: प्रवहन्‍तु शनै: शनैः येन भगवत: मघवत: <सोम-पाने>T6 न कथम् अपि कष्टम् भवेत्’। पीत: मघवता <सोम-रस:>T6। गृहीत: प्रसाद: भगवता। उत्‍फुल्लिता भक्तस्‍य कामना-लता। ‘वरम् ब्रूहि’ — भवगत: प्रसादः वैखर्य्या मुखरित:। ‘मम वृद्ध-पितु: खल्‍वाटे शिरसि पुनरपि जायन्‍ताम् केशा:’ ‘तथा अस्‍तु।’ ‘अपर: वर:’? ‘मम <तात-पादस्‍य>T6 <न-उर्वरा>Tn धरा उर्वरा भवेत्’। ‘एवम् अस्तु। तृतीय: वर:’? ‘<देव{3}-अधिदेव>T6! यदि ईयान् प्रसादः भवतः तदा अस्‍या: <सेविका-पदम्>T6 भजन्‍त्‍या अपालायाः <त्वक्-दोषः>T6 आमूलम् विनष्ट: भवेत्’। ‘शोभनम्। मम उपासिकाया: <मनोरथ-तरुः>T6 अवश्‍यम् <<पुष्‍प-फल>Di-अन्वित:>T3 भविष्‍यति’ इति उक्त्वा माम् हस्‍ताभ्याम् परिगृह्यम् <अस्मत्-शरीरम्>T6 <वार-त्रयम्>T6 <<रथ-युग>T6-छिद्रात्>T6 निष्‍कास्‍य बहि: कृतवान्। मम प्रथमेन चर्मणा शल्‍यक: द्वितीयने गोधा तृतीयने च कृकलासे अजायत्। इत्थम् हि मे वपुषः त्रीणि आवरणानि निराकृतानि। <त्‍वक्-दोष:>T6 <स-मूलम्>BvS विनष्ट:। मघवतः अनुकम्‍पया मम काय: <दिन-करः>U इव <स-प्रभ:>BvS जात:। मयि <दृष्टि-पातम्>T7 कुर्वताम् जनानाम् नेत्राणि चमत्‍कृतानि। य: माम् अपश्‍यद् स: एव <विस्‍मय-आकुलः>T3 अभवत्। <<स-बल>BvS-योषितः>K1 <तपस्-बलम्>T6 विलोक्‍य हठात् एव स्‍‍तम्भित: संसार:। आसीत् अद्य मे <नव-जीवनस्‍य>K1 मङ्गलमयी <प्रभात-वेला>K1। उषस: हरिद्राभैः अंशुभिः आश्रमस्‍य प्राङ्गणे पीतम् आस्‍तरणम् प्रसारितम्। प्रियतम: मे कृशाश्‍व: <<अस्मत्-काञ्चन>T6-कायम्>T6 समवलोक्‍य किञ्चिद् <हत-प्रतिभ:>K1 इव सञ्जात:। <मदीय-वपुषि>K1 इत्‍थम् परिवर्तनम् सङ्गटिष्‍यति इति स्‍वप्ने अपि तस्‍य न आसीत् विश्‍वास:। स्त्रिया: शक्तिम् अवलोक्‍य तस्‍य हृदयम् <आनन्‍द-अतिरेकेण>T6 विह्वलम् अभूत्। मम <आश्‍लेष-काले>K1 तस्‍य नेत्राभ्याम् निपतिता: <वर्तुल-आकारा:>K1 <अश्रु{3}-कणा:>T6 मे कपोलयो:। तस्‍य हृदयम् <करुणा-पूर्णम्>T3 अनुभूया अहम् चमत्‍कृता अभवम्। <<स्‍व-नारी>T6-जीवनम्>T6 धन्‍यम् मन्‍यमानाया: मे वपुः हर्षेण रोमा‍ञ्चितम् बभूव। वासन्‍ती श्रीबटुकनाथशास्‍त्री खिस्‍ते (वाराणसेयसंस्‍कृतविश्‍वविद्यालये साहित्‍यविभागाध्‍यक्षचर:) ‘क: नाम <पाक-अभिमुखस्‍य>T6 जन्‍तुः द्वाराणि दैवस्‍य पिधातुम् ईष्टे’। (भवभूति:) [ 1 ] ‘पुत्रि! किम् इति अत्र मौनम् आलम्‍बमाना <शून्‍य-दृष्टिः>K1 मनसि भ्रमता विचारेण व्‍याकुलीकृता इव अद्य प्रतिभाससे?’ एतद् आकर्ण्‍य सहसा इव विचार-निद्राया: प्रबुद्धा वासन्‍ती <समीरण-उल्‍लासितम्>T7 <दूकूला-वृण्‍वती>K1 समुत्‍थाय पितरम् <दीनानाथ-शर्माणम्>K7 अवादीत्। ‘तात! अद्य <प्रात:-कालात्>K1 आरभ्‍य <वसन्‍त-विषये>T6 रणरणकचेखिद्यमानमानसा तदीयम् भागधेयम् <कष्ट-करम्>U एव अवलोकयामि’। वसन्‍त: किल वासन्‍त्‍या: ज्‍यायान् भ्राता आसीत्। अथ दीनानाथशर्मा किञ्चित् गम्‍भीरम् इव <स्‍व-आकारम्>T6 विधाय भूयः अपि अवोचत् — ‘पुत्रि! अलम् <तदीय-चिन्तया>K1। स खलु मया बहुश: विनिवारितः अपि न ताम् व्‍यसनिताम् त्‍यजति। सम्‍प्रति मया भाषणम् अपि परित्‍यक्तम्। अद्यैव पश्‍य कीदृशम् कलहम् कृत्‍वा बहिः निर्गत:। भगवता पुत्रः तु एक: एव दत्त:, किन्‍तु सः अपि एवम् विध:। विधेः विलसितम् एतत्। किम् अन्‍यद् ब्रूमहे’ इति एवम् वादिनः दीनानाथशर्मणः वदनम् <<आन्‍तर-विषाद>K1-जनितेन>T3 कालिम्‍ना समाच्‍छादितम् अभूत्। अथ वासन्‍ती ताम् पितुः अवस्‍थाम् विलोक्‍य <<विषय-परिवर्तन>T6-इच्‍छया>T6 वातायनात् उत्‍थाय जगाद- ‘<<षट्-वादन>K1-समय:>T6 दृश्‍यते, भवतः अपि <सन्‍ध्‍या-उपास्‍ते:>T2 कालः अयम्। <पक्‍व-प्रायम्>K1 एव भवेत् अशनम्’ इति उक्त्वा अभ्‍यन्‍तरे प्रविवेश। [ 2 ] दीनानाथशर्मण: गृहम् लक्ष्‍मणपुरे <नगर-मध्‍ये>T6 एव आसीत्। एतेषाम् गृहे पत्नी, एक: पुत्र:, एका कन्‍या च इति परिवार: आसीत्। कन्‍या वासन्‍ती बुद्धिमती, <<सत्-आचार>K1-सम्‍पन्‍ना>T3, <<<युक्त-<न-युक्त{2}>Tn>Di-विवेका>K1 अभिज्ञा च अभूत्। सम्‍प्रति सा शैशवम् समाप्‍य यौवने पदमा आधातुम् सन्नद्धा एव आसीत्। दीनानाथशर्मा तस्मिन् एव नगर एकस्मिन् <आंग्‍ल-विद्यालये>K1 <संस्‍कृत-अध्‍यापक:>T6 आसीत्। वेतनम् च असौ <अशीति-मुद्रात्‍मकम्>BvS लभते स्‍म। तेन एव द्रव्‍येण <गार्हस्‍थ्‍य-शकटम्>T6 यथाकथम् अपि चलति स्‍म। पुत्रस्‍य <दुर्-आचरणेन>Tp सर्वदा एव एतस्‍य चेत: परितप्‍यते स्‍म। कन्‍यायाः च <विवाह-कालम्>T6 उपस्थितम् आलोक्‍य <वर-अन्‍वेषणे>T6 <स-प्रयत्न >BvSआसीत् असौ ब्राह्मण:। साम्‍प्रतिकेषु दिवसेषु दीनानाथशर्मण: मनसि ‘दत्ता सुखम् प्राप्‍स्‍यति वा न वा’ इति एव विचारः <नक्तम्-दिवम्>Ds भ्रमति स्‍म। सूनोः <दुर्-अवस्‍थया>Tp दीनानाथस्‍य कन्‍या एव <पुत्र-प्रेम्‍ण:>T6 भाजनम् आसीत्। दीनानाथस्‍य पत्नी <<नवीन-आचार>K1-<न-अभिज्ञा>Tn>T5 <सरल-स्‍वभावा>K1 <<सत्{3}-आचार>k1-परायण>T7 <मनोरमा-आख्‍या>Bs6 आसीत्। तस्‍या: एव चरितम् वासन्‍त्‍याम् अपि प्रतिबिम्‍बतम् आसीत्। वसन्तः प्रथमम् मातु: शिक्षया सुशील: बभूव। किन्‍तु पश्चात् <नागरिक-विटानाम्>K1 सङ्गत्‍या <कु-मार्गम्>Tk अवततार। एतत् एव एकम् शल्यम् आसीत् <दीनानाथ-मनस:>T6 <एतत्-अभावे>T6 तदीयम् गार्हस्‍थम् सुवर्णम् अयम् अभविष्‍यत्। [ 3 ] शनै: शनैः भगवान् भास्‍कर: <भुवन-तलम्>T6 <स्‍वकीय-भावि:>T6 भासयन् नभः अङ्गणम् अभजत्। प्राभातिक: पवनः अपि सलीलम् विलसन् <रुचि-पुरुष:>Km इव <कुसम-सौरभम्>T6 आघ्राय <<तनु-लता>Di-संदेशम्>T6 आलम्‍ब्‍य वहति स्‍म। प्राची तस्मिन् काले सकलेभ्‍य: जनेभ्‍य: <उत्‍साह-सम्‍पदम्>K7 अर्पयन्‍ती दानशीला सीमन्तिनी इव दृश्‍यते स्‍म। अस्मिन् एव काले दीनानाथशर्मण: गृहे <<मङ्गल-वाद्य>K1-ध्‍वनिः>T6 उदतिष्ठत्। आम! ज्ञातम्, अद्य वासन्‍त्‍या: <विवाह-उत्‍सव:>T6 आसीत्। <न-अवरतम्>Tn अन्‍तः वहि: प्रविशता निर्गच्‍छता च <जन{3}-सम्‍मर्देन>T6 समाकुलम् आसीत् <<दीनानाथ-गृह>T6-द्वारम्>T6। सर्वत: सम्‍प्रवृत्ते अपि <प्रमोद-प्रवाहे>T6 वासन्‍त्‍या: पितरौ कयाचिद् वेदनया आक्रान्‍तौ इव दृश्‍येते स्‍म। अद्य <विवाह-उत्‍सवे>T6 वसन्‍त: न आगत: आसीत्। न जाने स: क्‍व पलायित: आसीत्। एतत् एव तयोः दम्‍पत्‍योः <दु:ख-कारणम्>T6 अभूत्। वासन्‍त्‍या: पतिः माधवनाथ: <सत्-शील:>K1 धनवान् <<रूप-गुण>Di-सम्‍पन्‍न:>T3 वासन्‍त्‍या: अनुरूपम् एव आसीत्। वासन्‍ती <जन{3}-सम्‍मर्दे>T6 कथम् अपि <<सहज-लज्‍जा>K1-जडया>T6 दृशा तम् अवेक्ष्‍य <<तदीय-गुण>K1-गरिमाणम्>T6 वयस्‍याभ्‍य: समाकर्ण्‍य <स्व-आत्‍मानम्>T6 धन्‍यम् अमन्‍यत। किन्‍तु क: जानाति स्‍म तदा यत् अस्‍य विवाहस्‍य कीदृश: विपाक: भविता इति। अथ व्‍यतीते <विवाह-उत्‍सवे>T6 वासन्‍ती <<<स-अश्रु>BvS-नेत्र>K1-उत्‍पला>T3 कथम् अपि पितरौ नमस्‍कृत्‍य <स्‍व-गृहम्>T6 प्रातिष्ठत। वासन्‍त्‍याम् गतायाम् मनोरमा इदम् अवदत्- ‘अस्‍माकम् एक एव आधार: आसीत् जीवनस्‍य, सः अपि गत:। पुत्रः तावत् कीदृशीम् पीडाम् आधत्त इति वयम् एव वेत्तुम् पारयाम:। हन्‍त! दौर्भाग्‍यम् अस्‍माकम् न जाने कियद् वर्तते। पुत्र एव अस्‍माकम् <वंश-धूर्धर:>T6। तस्मिन् एव <<न-सत्>Tn-वृत्ते>K1 किम् इव अस्‍माकम् सुखम् भवेत् इति।’ [ 4 ] <पति-गृहे>T6 <वर्ष-द्वयम्>T6 व्‍यतीतम् समागताया: वासन्‍त्‍या:। एतावति काले <<<<सेव्‍यमान-श्वशुर>K1-आदि>Bs6-<गुरु-जनाया:>K7>K1 <<<गृह-कर्म>T6-सम्‍पादन>T6-निपुणाया:>T7 वासन्‍त्‍या: सुखेन एव काल: जगाम। पत्‍युः अपि समधिकम् प्रेम वासन्‍ती लेभे। कदाचित् पित्रो: स्‍मृतिः आकुलयति स्‍म तदीयम् चेत:। किन्‍तु <पति-प्रेम्‍ण:>T6 प्रभावेण न अधिकम् <कष्ट{3}-उत्‍पादिनी>T6 जनकयो: स्‍मृतिः अभूत्। किन्‍तु नहि सर्वदा सुखम् <न-विच्छिन्‍नम्>Tn अवतिष्ठते। <<कु-मित्र>Tk-संसर्गात्>T6 नु, <स्‍व-आत्‍मनः>T6 <<न-<विमृश्‍य-कारि>U>Tn^त्‍वात् नु, वासन्त्या <दुर्-भाग्‍यस्‍य>Bvp नियतत्‍वात् नु, माधवनाथ: <<मदिरा-पान>T6-सातत्‍यम्>T7 आललम्‍बे। प्रथमत: कियन्तिचिद् दिनानि <सु-गुप्‍तम्>Bvp असौ अनुतिष्ठति स्‍म तत् कर्म। किन्‍तु चतुरतरा वासन्‍ती सद्य: एव तत् अलक्षयत्। न <प्रति-अक्षम्>A1 उच्‍चचार पत्‍युः मन: <क्‍लेश{3}-उदय>T6-भिया>T5। भृशम् असौ <दु:ख-सागरे>T6 निपतिता पत्‍युः उद्धरणाय <अहन्-रात्रम्>Ds विचारयन्‍ति एव अतिष्ठत्। अथ एकस्मिन् दिने विलम्‍बेन आयातम् <<<मद-बल>Di-घूर्णमान>T3-चक्षुः>K1 युगलम् माधवनाथम् अवेक्ष्‍य वासन्‍ती सद्य: एव शयनीये तम् अवस्‍थाप्‍य <ताल-वृन्‍तेन>T6 शनै: शनैः वीजयन्‍ती पत्‍यु: <क्रोध-आशङ्कया>T6 निवार्यमाण इव <<मन्‍द-मन्‍द>d-अक्षरा>K1 परिप्रच्‍छ —‘नाथ! क: अयम् अद्यत्‍वे सम अवलम्बित: भवता पन्‍था:? अति गर्हणीय: परिहरणीयः च अयम्’ इति। अथ एतत् आकर्ण्‍य स अपरा‍धम् इव <स्व-आत्‍मानम्>T6 मन्‍यमान: शिर: अपि उन्‍नमयितुम् न शशाक माधव:। किन्‍तु सद्य: एव तादृशम् आत्‍मन: विकारम् उपसंहृत्‍य धार्ष्टयम् इव अवलम्‍ब्‍य जगाद- ‘यद् वयम् कुर्मः तत् समीचीनम् एव। न क: अपि अत्र भवतीनाम् वाचाम् अवसर:’। एवम् अभिधाय <तत्-क्षणम्>K1 माधव: गृहाद् बहि: कुत्रचित् निरगात्। वासन्‍ती तु तत्रैव स्थिता लालाटीम् लिपिम् प्रमार्ष्टुम् इव <<अश्रु{3}-जल>T6-सङ्ग्रहे>T6 तत्‍परा अभवत्। [ 5 ] ‘<<समान-शील>Bs6-व्‍यसनेषु>K1 सख्‍यम्’ इति न्‍यायेन दैवयोगात् माधवनाथस्‍य <विटप{3}-मण्‍डलीषु>T6 वसन्‍तेन सह <स्‍व-नगरे>T6 <<पान-गोष्ठी>T6-सौहार्दम्>T6 उदपद्यत। किन्तु वसन्‍त: ‘भगिनी तिरस्‍करिष्यति’ इति भयेन माधवनाथस्‍य गृहम् कदा‍ अपि न गच्‍छति स्‍म। एकदा माधवनाथ: वासन्‍त्‍या: भूय: भूय: अनुनीयमान: <स-कोपम्>BvS अभाणीत्– ‘प्रथमम् गत्‍वा <<स्‍व-बन्‍धु>T6-राजम्>T6 निवर्तय। पश्चात् माम् उपदेक्ष्‍यसि’। एतत् आकर्ण्‍य तत: प्रभृति ‘कथम् वसन्‍त: अपि सहैव एतेषाम्? इति द्विगुणम् आन्‍मत्‍यम् अनयोः भविष्‍यति इति समधिकया चिन्‍तया समाक्रान्‍ता अभूत्। सकले अपि <गृह{3}-उपकरणे>T6 विक्रीते सति, शनै शनैः वासन्‍त्‍या: आभूषणानि अपि <<मदिरा-गृह>T6-उपहार>T6^ताम् जग्‍मु:। <दिन-द्वयात्>T6 आरभ्‍य गृहे लेश: अपि न आसीत् अशितव्‍यस्‍य वस्‍तुन:। चिरन्‍तनया वृद्धया परिचारिकया वासन्‍त्‍या: अवस्‍थाम् परिकल्‍प्‍य <स्‍व-गृहात्>T6 किञ्चित् अशितव्‍यम् आनीतम् आसीत्। तत् च कथम् अपि वासन्‍त्‍या: दुस्‍त्‍यजतया बुभुक्षाया: निगीर्णम्। माधवः तु बहो: कालात् एव बहिः एव यथा अभिलषितम् भोजनम् विधत्ते स्‍म। वसन्‍तस्‍य समागमेन माधवनाथस्‍य <<स्‍व-इच्‍छा>T6-चारित्‍वम्>T3 भृशम् अवर्धत। प्रथमम् <दिवस-अन्‍तर>T6 <एक-वारम्>T6 अपि माधवनाथ: गृहम् आयाति स्‍म। इदानीम् तु साप्‍ताहिकम् अपि <गृह-आगमनम्>T6 कृच्‍छ्रेण भवति स्‍म। माधवनाथस्‍य चरितम् श्रुत्‍वा <स-पत्नी>BvS^क: दीनानाथशर्मा समाधिकम् अखिद्यत। प्रथमत: एव <पुत्र-विषय>T6^क: क्‍लेश आसीत् एव, पुनः एतेन <<दुहितृ-दौर्भाग्‍य>T6-गरिम्‍णा>T6 स: ववृधे। एवम् उभयत: कष्टम् अनुभवन्। समेधनाधिपरिपीडयमान आत्‍मन: <गार्हस्‍थ-भविष्‍यम्>T6 अन्‍धकारम् अयम् अवलोक्‍य शयनीयम् अभजत्। माधवनाथ: अपि <स्‍व-वपुषि>T6 <<<बहुल-<दुर्-आचार>Tp>K1-विधानेन>T6 तनिमानम् <अति-सूक्ष्‍म>K1^तया समागमत् संलक्ष्‍य, च एतद् वासन्‍ती कयाचिन् नूतनया चिन्‍तया <दु:ख{3}-सागरम्>T6 आकण्‍ठम् ममज्‍ज। पुरन्‍ध्रीणाम् इयम् एव चिन्‍ता <अति-दुर्विषह्या>K1 भवति। यदि वासन्‍त्‍या: शङ्कितम् आसीत्, तत् शनै: शनै: सत्‍यताम् उपगन्‍तुम् इव सन्‍नद्धम् ददृशे। माधवनाथ: <रोग-शय्याम्>T6 सुष्‍वाप। वासन्‍त्‍या: <<सत्-आचार>T6-परायण>T7^त्वम् <<सकल-कष्‍ट>K1-सहत्‍वम्>T6 च माधवनाथ: न वेत्ति स्‍म इति न, किन्‍तु आत्‍मन: <<गर्व-प्रदर्शन>T6-अर्थम्>T4 एकदा अपि <तस्‍य-आदरम्>T6 न विदधे। वासन्‍ती तु कर्मणा, चेष्टया सकलम् अपि अवमानम् सहमाना कदापि न खेदयामास माधवीयम् मन:, वाचा कर्मणा, चेष्टया अपि वा। अथ एकस्मिन् दिने वासन्‍ती <<नित्‍य-क्रम>K1-अनुसारम्>T6 माधवनाथम् उपचरन्‍ती <गृह-कर्मणि>T6 संलग्‍ना आसीत्। माधवनाथः ताम् तादृशीम् अवेक्ष्‍य, शनकै: ‘प्रिये! वासन्ति!’ इति एवम् <स-गद्गदम्>T6 शनैः आकारयामास। वासन्‍ती तु <निद्रा-प्रबुद्ध>T3 एव तम् तादृशम् <<न-श्रुत>Tn-पूर्वम्>K1 तदीयम् व्‍याहारम् आकर्ण्‍य <<स-अश्रु>BvS-लोचना>K1 पर्यङ्कस्‍य समीपम् आगत्‍य तूष्णीम् तस्‍थौ। सा तदीय आह्वानस्‍य प्रत्युत्तरम् अपि विसस्‍मार। माधवनाथः ताम् आगताम् अवेक्ष्‍य मुहुर्त्तम् यावत् किमपि वक्तुम् न शशाक। अथ असौ मस्‍तकम् उन्‍नमयि उत्‍थातुम् <प्र-यत्नम्>Tp अकरोत्। वासन्‍तीम् झटिति <तत्-अभिसन्धिम्>T6 लक्षयित्‍वा, <<स्‍व-हस्‍त>T6-अवलम्‍बेन>T3 तम् उत्‍थाप्‍य अस्‍थापयत्। अथ माधवनाथ: वासन्‍त्‍या: पाणिम् <रोग-कृशे>T6 <स्‍व-पाणौ>T6 आदाय <<स-अश्रु>BvS-नेत्र:>K1 बभाषे – ‘दयिते! <बहु-अपराद्धम्>K1 मया, क्षम्‍यताम् त्‍वादृशी <गृह-लक्ष्‍मीः>T6 मया <दुर्-आचारेण>Bvp पद्भ्‍याम् अताडयत! धिङ् भाम्! मादृशम्- ‘मध्‍ये एव तस्‍य वचनम् आक्षिप्‍य वासन्‍ती ‘न एवम् अहम् <नरक-गामिनी>T7 विधेया’ इति वचनम् आभाष्‍य पत्‍युः वदने <<स्‍व-पाणि>T6-पल्‍लवम्>T6 व्‍यधात्। वासन्‍त्या: तप: साफल्‍यम् उपययौ, किन्‍तु सा <<रोग-राक्षस>T6-दंष्ट्राया>T6 माधवनाथम् रक्षितुम् नाशकत्। एकस्मिन् दिने विलपन्‍तीम् वासन्‍तीम् परित्‍यज्‍य माधव: शाश्वतम् पदम् प्राविशत्। वसन्‍तः अपि माधवनाथस्‍य <मरण-वार्तया>T6 <समुन्‍मीलित-लोचनः>K1 अभवत्। <<कतिपय-दिवस>K1-अनन्‍तरम्>T6 वसन्‍त: कथम् अपि साहसम् अवलम्‍ब्‍य <स्‍व-भगिन्‍या>T6 गृहम् आजगाम। किन्‍तु तत्रत्‍यै: प्रतिवेशिभिः इदम् उक्तम् ‘यत् पत्‍युः मरण अनन्‍तरम् अल्‍पीयस: एव कालेन सा कुत्रापि अगमत्’ इति। अथ वसन्‍त: <खिन्‍न-मानस:>K1 <पितरौ>E सेवमानो मनस आश्‍वासनाय <तीर्थ-यात्रायै>T6 सहैव पितृभ्याम् निर्जगाम। अथ क्रमेण असौ <हरिद्वार-तीर्थे>K3 समाययौ। तत्र एकस्मिन् दिने <गङ्गा-तीरे>T6 तेन का अपि योगिनी दूरत: समायान्‍ती दृष्टा। ताम् च समीपम् आगताम् सम्‍यग् निर्वण्‍यम् सहसा इव <वसन्‍त-वदनात्>T6 ‘किम् वासन्ति!’ इति अक्षराणि निर्ययु:। सा अपि वसन्‍तम् अवेक्ष्‍य ‘किम् भ्रात:! इति उक्त्वा पादयो अपतत्। अथ वसन्त <आचरण-मूलात्>T6 ताम् अवेक्ष्य ‘भगिनि! किम् इदम्? ‘इति अपृच्‍छत्। वासन्‍ती तु सहसा इव विहस्‍य अकथयत् - ‘को नाम <पाक-अभिमुखस्‍य>T6 जन्‍तुः द्वाराणि दैवस्‍य पिधातुम् ईष्टे’। <भ्रान्ति-दर्शनम्>T6 डॉ. भागीरथप्रसादत्रिपाठी ‘वागीशशास्‍त्री’ (सम्‍पूर्णानन्‍दसंस्‍कृतविश्‍वविद्यालय-<शोध-संस्‍थानस्‍य>T6 <निदेशक-चर:>K3) य: यत्र विश्‍वसिति, श्रद्दधाति, तत्रैव सुखम् अनुभवति, <परम-आनन्‍दम्>K1 च समुपलभते। अयम् सहज: <मनुज-स्‍वभाव:>T6। किन्‍तु न इह जगति दृश्‍यते कस्‍यापि सुखम् एकान्तिकम्, <न-विरामम्>Tn, ध्रुवम्, <न-चलम्>Tn <कूट-स्‍थम्>U वा। य: अद्य <सुख-शीतलताम्>T6 अनुभवन् प्रसीदति, स: एव परेद्युः <दु:ख-दावानले>T6 दन्‍दह्यमान: विषीदति। चक्रवत् परिवर्तन्‍ते सुखानि च दु:खानि च। कस्‍या अत्‍यन्‍तम् सुखम् उपनतम् दु:खम् एकान्‍तत: वा। <मृग-मरीचिकायाः>T6 चाकचिक्‍यम् अनुवर्तमाना हरिणा इव मानवा: अपि <<भौतिक-सुख>K1-चाकचिक्‍यम्>T6 अनुधावमाना: <परम-आनन्‍दम्>K1 अनुभवन्ति। पर्यन्‍ते तु ते <<पलाण्‍डु-शल्‍क>T6-गर्भे>T6 किमपि अन्यद् <न-आसादयन्‍त:>Tn इव विषण्‍णाः <चपेट-ताडिता:>T3 बालका: इव निवर्तन्‍ते। <<भौतिक-सुख>K1-निस्‍सारताम्>T6 अवगच्‍छन्‍त: अपि क्‍वचित् अन्‍यत्र मानवेषु सौख्‍यम् पश्‍यन्‍त: लुभ्‍यन्ति, पुनः च तत्र प्रवर्तन्‍ते। <काल-अन्‍तरे>T6 तत्रापि <परिणाम-आदि>Bs6 दु:खम् अनुभवन्‍त: निवर्तन्‍ते। पुनः तत: अन्‍यत्र तावत् <सुख-आप्‍तये>T6 <गवेषणा-निरता:>T3 जायन्‍ते। इयम् एव पौन:पुन्‍येन प्रवृत्तिः च निवृत्तिः च। अस्मिन् एव जीवने भूय: भूय: जननम् मरणम् च मानवानाम् दरीदृश्‍येते। निर्मलानन्‍द: नाम ब्रह्मचारी <<विदिशा-नगरी>K3-निकटे>T6 <<वीणा-नदी>K3-तटान्>T6 <अति-दूरे>K1 समवस्थिते <बिल्‍व-ग्रामे>K3 हनूमत् <देव-आलये>T6 निवसति। हनूमन्‍तम् अर्चयन् परम-<आनन्‍द-निमग्‍न:>T7 <भौतिक-<सुख-दु:खे>Di>K1 पराभवन् इव, <<<संसार-सागर>T6-उत्ताल>T6-तरङ्गान्>K1 समीकुर्वन् इव दिनानि यापयति। स साधक:, न तु सिद्ध:। हनूमन्‍तम् उपासीनेन नैष्ठिकी शान्ति: समधिगता वा न वा इति सः अपि न जानाति, परन्‍तु <<कौपीन-मात्र>S-वसनस्‍य>Bs6 <भिक्षा-अटनम्>T6 कुर्वत:, उपासनायाम् ध्‍याने च <निरत-चित्तस्‍य>Bs6 तस्‍य चेतसि <सिद्धि-भूमिकाम्>K1 उपलभमानस्‍य सिद्धस्‍य इव कदापि न उदेति विक्षेप:। <<न-लब्‍ध>Tn-भूमिकानाम्>T6 परकीयम् सुखम् अधिकम् मन्‍यमानानाम् केषा‍ञ्चित् ऋषीणाम् अपि <<वित्त-पुत्र>T6-लौकेषणाभिः>T6 मनः दोलायितम्। <<<आत्‍मन्-दर्शन>T6-आनन्‍द>T6-पारावारम्>T6 <न-अवगाहमानानाम्>Tn अपि <<तत्-तट>T6-स्थितानाम्>T7 एव <<<तत्-<आनन्‍द-अनुभव>Di-अहङ्काराणाम्>T6 <भौतिक-चाकचिक्‍यम्>K1 अवलोक्‍य स्‍वकीये मनसि न्‍यूनताया: अनुभव: जायत एव। सुखेन दिनानि, मासान्, हायनाम् च यापयत: ब्रह्मचारिण: निर्मलानन्‍दस्‍य <<हनूमत्-<देव-आलयम्>T6>T6 समुपेत: नगराद् एकदा कोऽपि <महत्-धनिक:>K1। तदीयम् वैभवम् <दास-वर्गम्>T6 च विलोक्‍य ब्रह्मचारिणा <निर्मल-आनन्‍देन>K1 <<तत्-सुख>T6-तुलनया>T6 <<स्‍व-सुख>T6-नैयून्‍यम्>T6 इव प्रतीतम् <<हनूमत्-मन्दिर>T6-भक्‍ताः>T6 <तत्-आज्ञाम्>T6 तथा न परिपालयन्ति यथा <महत्-धनिकस्‍य>K1 अस्‍य सेवका:। <वसन-आभरणैः>Di विभूषितस्‍य अस्‍य <मुख-आकृतौ>T6 <<परम-आनन्‍द>K1-रेखा>T6 विराजते। <परम-सन्‍तोषम्>K1 अनुभवन् अयम् प्रसीदति। ‘प्रसादे <सर्व-दु:खानाम्>K1 हानिः अस्‍य उपजायते’ इति निर्मलानन्‍देन विचारितम्। ‘अतितराम् सुखी भाति भवान्’ इति प्रणमन्‍तम् <महत्-धनिकम्>K1 अपृच्‍छद् ब्रह्मचारी निर्मलानन्‍द:।’ ‘कुत: अहम् सुखी! न अहम् सुखी ब्रह्मचारिन्! महता दु:खेन चेखिद्यते मे चेत: निरन्‍तरम्। निरपत्‍य: अहम्! <न-पुत्रस्‍य>Tn गतिः न अस्ति। इह लोके अपि सामाजिका: न कामयन्‍ते प्रातः उत्‍थाय <अस्मत्-मुखम्>T6 अवलोकितुम्।’ ‘मठिका’ इति आख्‍यायाम् <ग्राम-टिकायाम्>T6 जगदानन्‍दः नाम धनिक: निवसति। तस्‍य खलु चत्‍वार: पुत्रा:। स: सुखम् जीवति, प्रमोदतेतराम् च। तस्‍य अस्ति <यथा-अर्थम्>Tn सुखम्। भवान् चेद् अस्ति दिदृक्षु: सुखिनम् जनम्, दृश्‍यताम् असौ <महत्-भाग्‍य:>K1’ इति आह <महत्-धनिक:>K1 निर्मलानन्‍दम्। निर्मलानन्‍द: ब्रह्मचारी <<परम-सुख>K1-समृद्धम्>T6 समृद्धम् विलोकितुकाम: ग्रामटिकाम् प्रस्थित: <मठिका-आख्‍याम्>K7। ‘भवान् <परम-सुखी>K1 जन इति दिदृक्षया समुपेत: अस्मि <भवत्-अन्तिके>T6’ इति तम् न्‍यवेदयद् ब्रह्मचारी निर्मलानन्‍द:। ‘अयि भो:! कुत: अहम् सुखी!! न अहम् सुखी मनाक् अपि। सत्‍याम् अपि <विपुल-समृद्धौ>K1, सत्‍सु अपि चतुर्षु पुत्रेषु नितराम् विषीदामि। पुत्रा: मे न <अस्मत्-आज्ञाम्>T6 परिपालयन्ति। चत्‍वार: एव मूर्खा: सन्‍ति इति माम् जीवन्‍तम् एव दहन्ति ते। येषाम् पुत्रा: वश्‍याः तस्‍य स्‍वर्ग: इह एव विद्योतते। अवश्‍येषु, <<न-<आज्ञा-कारिषु>U>Tn च पुत्रेषु सत्‍सु <नरक-गमनम्>T7 विना एव तावत् <नरक-गामिता>T2। <न-पण्डित:>Tn वा मूर्ख: वा पुत्र: <परम-शत्रु:>K1 समाम्‍नायते। तदुक्तम् चाणक्‍येन - ‘भार्या <क्रोध-मुखी>Bs6 शत्रु: पुत्र: शत्रुः <न-पण्डित:>Tn’॥ इति। गृहे विद्यमानेषु चतुर्षु शत्रुषु कुत: मे <सुख-लेश:>T6 विद्याया: विदुषाम् च सर्वत्र सम्‍मान: भवति विद्या ददाति विनयम् विनयाद् याति पात्रताम्। पात्रत्‍वात् धनम् आप्‍नोति धनात् धर्मम् तत: सुखम्॥ इति। मत्त: अधिकतर: सुखी तु ‘क्षुरप्रिका’ इति आख्‍ये पुरे निवसन् बोधानन्‍द: नाम कोविद: विलसति। तेन विद्यया <परम-आनन्‍द:>K1 अपि समनुभूयते, अमृतत्‍वम् अपि प्राश्‍यते। अन्‍ते सा विद्या मोक्षाय कल्‍पते। यदि भवान् यथार्थम् सुखम् <द्रष्टु-कामः>Bv तर्हि साक्षात् क्रियताम् बोधानन्‍द:’ इति अवोचद् जगदानन्‍द:। ब्रह्मचारी निर्मलानन्‍द: बोधानन्‍दम् उपेत: प्राह – ‘आत्मानम् भाग्‍यवन्‍तम् कृतकृत्‍यम् च मन्‍ये तावत् <परम-सुखिनम्>K1 अत्र भवन्‍तम् साक्षात् कुर्वन् अहम्। <धन्‍य-धन्‍य:>d अहम्, कृतार्थ: अहम्’ इति। ‘क्‍व अहम् सुखी! कुत: मे सुखम्!! <अति-क्‍लेशेन>K1 <लब्‍ध-विद्य:>Bs3 अहम् साम्प्रतम् अपि क्लिश्‍यामि। न मे भौतिकम् सुखम्, न च आध्‍यात्मिकम् एव तत्। <<अस्थि-मात्र>S-अवशेष:>Bs6 मे कलेवर:। <<प्राण-यात्रा>T6-अर्थम्>T4 अपि पर्याप्‍तम् अन्‍नम् न आसादयामि। कुत: विद्याया: अध्‍ययनेन मे सुखम्?’ ‘<यथा-अर्थम्>A1 सुखमयम् जीवनम् तु बिभर्ति <<वटोदक-नगर>K7-निवासी>T6 नेता श्रीमान् देशिकानन्‍द: नाम। समग्रा एषणा: खलु तेन पूर्यन्‍ते। आत्मानम् धन्‍यम् कृतकृत्‍यम् च कर्तुकाम: भवान् <<तत्-दर्शन>T6-वञ्चित:>T3 मा भवतु।’ इति उक्त्वा तूष्‍णीम् आस्थितः बोधानन्‍द:। ब्रह्मचारी निर्मलानन्‍द: देशिकानन्‍दम् उपेत्‍य सादरम् प्रण्यपप्‍तद् अवोचत् च- ‘अन्‍तत: <<धन-धान्‍य-विद्या-सम्‍मान-सन्‍तान-कीर्ति>Di-सभाजितस्‍य>T3 <परम-सुखिन:>K1 भवत: दर्शनम् मया प्राप्तम् एव। भवता तावद् इह एव <स्‍वर्ग-सुखम्>T6 अधिगतम्। तत् उक्तम् नीतौ - यस्‍य पुत्रा: वशीभूता: भार्या <छन्‍द-अनुगामिनी>T6। विभवे य: च सन्‍तुष्टः तस्‍य स्‍वर्ग इह एव हि॥ इति। ब्रह्मचारिण: निर्मलानन्‍दस्‍य भाषितम् समाकर्ण्‍य देशिकानन्‍द: विललाप- ‘‘कुत: मे परमम् सुखम्! ‘<<धन-धान्‍य-सम्‍मान-कीर्ति>Di-भाग्>T6 अहम्’ इति यत् उक्तम् श्रीमता तद् यथार्थम्। किन्‍तु जना: माम् निन्‍दन्‍त: न शिथिलायन्‍ते। किम् करवाणि! अनेन <निन्‍दा-व्‍यतिकरेण>T6 मदीया कीर्तिः न-कीर्तौ परिवर्तते। <<न-<यश:-करी>U>Tn निन्‍दा नितान्‍तम्। सम्‍भावितस्‍य च <न-कीर्तिः>Tn मरणात् अतिरिच्‍यते। जीवन् अपि अहम् म्रियमाण इव तिष्ठामि। न अहम् सोढुम् पारये निन्‍दाम्। अन्‍तर्दहामि भो:! अस्मिन् मण्‍डले वस्‍तुत: यदि कश्चन सुखी <परम-प्रसन्‍नः>K1 च, भवितुम् अर्हति, तर्हि स: अस्ति <बिल्‍व-ग्रामे>K7 <<हनूमत्-मन्दिर>T6-निवासी>T6 ब्रह्मचारी निर्मलानन्‍द:। <भिक्षा-अटनेन>T4 जीविकाम् निर्वहन् असौ सुखम् <परम-आत्‍मानम्>K1 ध्‍यायति। <ध्‍यान-निमग्‍न:>T7 नैष्ठिकीम्, शाश्वतिकीम्, निर्वाण-परमाम् च पराम् शान्तिम्, <न-क्षय्यम्>Tn च सुखम् अधिगच्‍छति। तत् उक्तम् भगवता श्रीकृष्‍णेन अपि श्रीमद्भगवद्-गीतायाम् – युक्त: <कर्मन्-फलम्>T6 त्‍यक्‍त्‍वा शान्तिम् आप्‍नोति नैष्ठिकीम्। <न-युक्त:>Tn <काम-कारेण>U फले सक्त: निबध्‍यते॥ 5।12। क्षिप्रम् भवति <धर्मन्-आत्‍मा>T6 <शाश्वत्-शान्तिम्>K1 निगच्‍छति।19।31। शान्तिम् <निर्वाण-परमाम्>T6 <अस्मत्-संस्‍थाम्>T6 अधिगच्‍छति। 6।15। <तत्-प्रसादात्>T6 पराम् शान्तिम् स्‍थानम् प्राप्‍स्‍यसि शाश्वतम्॥ 18।62। <बाह्य-स्‍पर्शेषु>K1 <<न-सक्त>Tn-आत्‍मा>K1 विन्‍दति आत्‍मनि यत् सुखम्। स <<<ब्रह्मन्-योग>T6-युक्त>T3-आत्‍मा>K1 सुखम् <न-क्षयम्>Tn अश्‍नुते॥ 5।21। <प्रशान्‍त-मनसम्>K1 हि एनम् योगिनम् सुखम् उत्तमम्। उपैति <शान्‍त-रजसम्>K1 <ब्रह्मन्-भूतम्>T6 <न-कल्‍मषम्>Tn॥ 6।27। अत एव यथार्थम् <परम-आनन्‍दम्>K1 भजते स: ब्रह्मचारी इति। निर्मलानन्‍दः तु स्‍वस्‍य एव <सर्व-अतिशायिन:>K1 <परम-सौख्‍यस्‍य>K1 वर्णनम् समाकर्ण्‍य लज्जित: सन् <स्‍व-स्‍थानम्>T6 प्रत्यागत: चिन्तयितुम् प्रारब्‍ध:- ‘साधनायाम् <उपतिष्ठ-मानाः>Bv <चित्त-विक्षेपा:>T6 मया न विजिता:। तेषु <नव-संख्‍या>K7^केषु <चित्त-विक्षेपेषु>T6 सप्‍तम: विक्षेप: खलु <भ्रान्ति-दर्शनम्>T6। <न-आत्‍मसु>Tn तावत् <आत्‍मन्-दर्शनम्>T6, <न-सत्‍सु>Tn च <सत्{3}-दर्शनम्>T6 नाम <भ्रान्ति-दर्शनम्>T6। विश्वासेन श्रद्धया <<<<<<भ्रान्ति-दर्शन>T6-आख्‍य>K7-विक्षेप>K1-विघ्‍न>T3-निरसन>T6-पूर्व>6^कम् <यथा-पूर्वम्>A1 <परम-आनन्‍देन>K1 जीवनम् यापयामास ब्रह्मचारी निर्मलानन्‍द:। शत्रु, मित्रे वा? श्रीकलानाथशास्‍त्री (<<राजस्‍थान-<भाषा-विभागे>T6>T6, <जयपुर-स्‍थे>U, <पूर्व-निदेशक:>S) <औषध-आलयात्>T6 महेन्‍द्र: यथैव गेहम् परावर्तिष्टः, तथैव स: संवादम् इमम् अश्रौषीद् यद् राकेशः तस्मिन् एव विद्यालये प्राध्‍यापक: संवृत्त: यस्मिन् सुरेन्‍द्र: अधीते। सहसा एव <असूया-विवशस्‍य>T3 तस्‍य हस्‍ताद् <<<हृदय-गति>T6-<श्रवण-यन्‍त्रम्>T6>T6 (स्‍टेथोस्‍कोप) <त्रि-पादिकायाम्>Bvs (टेबल) अस्रंसत्। भृशम् उत्तेजित: असौ समग्रे अपि प्रकोष्ठे कोणात् कोणम् कति वारम् बभ्राम। अतीतस्‍य <मर्मन्-स्‍पृश:>T6 घटना: प्रास्‍फुरम् तस्‍य स्‍मृतौ। किम् कदापि क्षम्‍य: राकेशस्‍य अपराध:? समाजस्‍य <सम्-अक्षम्>A1 <नर-हत्‍याया:>T6 कलङ्क:! सः अपि चिकित्‍सकस्‍य कृते!! भीषण: अपराधः!! <<न-क्षम्‍य>Tn-मागः>K1!!! तस्‍य चक्षुषी <<सकल{3}-स्‍फुलिङ्ग>K1-अनुदव>T6^मताम्। <तत्-दिनम्>T7 यस्मिन् हि महेन्‍द्रस्‍य पिता प्रापत् प्राड्विवाकपदम्। प्रीतिभोजस्‍य आयोजनम् आसीत् अस्‍य गृहे। <घोष-महाशय:>K2, <मिश्र-पादा:>K1, नलिनकुमार:, मुंशी, चतुर्वेदी, अन्‍ये च <न-गणिता:>Tn सुहृद: समवायन्‍त समभिनन्दितुम् अस्‍य पितरम्। परम् सः क्षुद्र: वाक्‍कील:, अभिभाषक: - राकेशस्‍य पिता। न आसौ <स्व-वदनम्>T6 अपि अदर्शयत्। सः अपि तु प्रतिवेशी आसीत्। आसीत् महेन्‍द्र: स्वयम् लघीयाम् तदा। <वयस्‍य-कल्‍प:>T3 राकेशस्‍य। राकेशः तेन पृष्ट: अभूत् ‘राकेश, त्वम् आगमिष्‍यसि प्रीतिभोजे अद्य?’ कथम् अपि विरूपाम् मुद्राम् प्रदर्शयन्-प्राह ‘‘न वयम् लालायिता: <प्रीति-भोजेभ्‍य:.T6। न एव अपरस्‍य <गेह-अङ्गणे>T6 <प्रवेश-लाघवम्>T6 लिप्‍सामहे।’’ राकेशस्‍य पितुः <चित्त-वृत्तिः>T6 न जाने किम् भूत किम् आकारा आसीत्? आरम्‍भात् एव स: <पर-उन्‍नतिम्>T6 असूयते स्‍म। <<प्रीति-भोज>T4-दिवसे>T6 स नगरात् एव बहिः जगाम। किम् अन्‍यत् महेन्‍द्रस्‍य पितुः <और्ध्‍व-दैहिक>K1 अपि स: न समाजगाम। किन्‍तु एतत् विपरीतम्, यदा राकेशस्‍य पिता <विषूचिका-ग्रस्‍त:>T3 अभूत्, तदा सर्वान् अपि <पाप-अपराधान्>K7 विस्‍मृत्‍य राकेशस्‍य <प्रार्थना-उपरि>T6 त्‍वरितम् एव महेन्‍द्रः <तत्-पितरम्>T6 समुपचचार। कियती <करुणा-जनिका>T6 आसीत् <मुख-मुद्रा>T6 राकेशस्‍य तदा। निर्निमेष महेन्‍द्र: राकेशस्‍य पितु: पार्श्‍वे अस्‍थात् समग्राम् अपि रात्रिम्। किन्‍तु चरमायाम् स्थितौ जीर्णे तस्मिन् <नर-कङ्काले>T6 किम् आसीत्। का अपि आशा जीवितस्‍य? समग्राम् अपि रात्रिम् समग्रम् च दिनम् अयम् जीवित: अस्‍थात्- किम् न आसीत् इदम् एव भूय: स्‍तरम्? किन्‍तु राकेश:? <ईर्ष्‍या-कषायित:>T3 असौ पितुः मृत्‍योः अनन्‍तरम् निजगाद सर्वेषाम् समक्षम् -‘हन्‍त, नूनम् सम्‍यक् चिकित्सितम् भवता। न आसीत् आशङ्कितम् मया यत् एवम् <विश्वास-घातम्>T6 करिष्‍यति भवान्’। कीदृश: अयम् <मर्मन्-घात:>T6 अभूत्! किम् एतस्‍य एव कृते राकेश: महेन्द्रम् चिकित्‍सायै प्रार्थितवान्? ‘‘किम् कठोरतम् एना अपि यत्‍नेन <भवत्-पिता>T6 आसीत् जीवयितुम् शक्‍यः राकेश’’! ‘‘मा एवम्, <<चिकित्‍सक{3}-<शिरस्-मणे>T6>T6! सम्‍पादितम् भवता सर्वम् अपि। श्रीमत: पिता यत् न अशकत् कर्तुम्, भवता सम्‍पादितम् तत्’’। भयङ्करम् अवमानम् इदम् आसीत्! <मर्मन्-हत:>T6 महेन्‍द्रः तदैव परावर्त्तत गृहम्। एतावान् अपमान:? प्रतिशोध:! प्रतिहिंसा!! महेन्‍द्रस्‍य दन्‍ता:, कटकटा: शब्‍दम् अकुर्वन्। सर्वा: अपि जीवनस्‍य घटना: प्रस्‍फुरन्‍त्‍य: इव आसन्। तद्दिनम् यदा <तत्-पत्नी>T6 अरुणा <मृत्‍यु-शय्याम्>T6 आसीत्। नरगस्‍य <वरिष्ठ-चिकित्‍सकस्‍य>T6 पत्नी। कियत् आसीत् वराक्‍याः तस्‍या: आयुः एव? केवलम् सप्‍तविंशति:! सुरेन्‍द्र: शिशुः आसीत् <दुग्‍ध-मुख:>Bs6। <सूची-वेधैः>T3 तस्‍या: सर्वम् अपि गात्रम् <विवर-पूर्णम्>T3 अभूत्। परन्‍तु सा <सौम्‍य-मूर्ति:>K1 सुरेन्‍द्रम् विहाय सर्वदा अर्थम् नेत्रे निमिमील। सर्वे अपि भृत्‍या: <मुक्त-कण्‍ठम्>K1 रुरुदु:। सर्वे अपि प्रतिवेशिन: विषण्‍णा:। <<किम्(निमित्तक)कर्त्तव्‍य>Km-विमूढ:>T7 अभूत् महेन्‍द्र:। परन्‍तु हा, राकेशः तस्‍य पत्नी च। मन्‍ये <प्रमोद-दिनम्>T6 इदम् आसीत् तयो:। केनचन उक्तम् आसीत् अनयोः मध्‍ये- ‘‘यदि द्राक्ताराणाम् पत्‍न्‍या: अपि उपचारैः जीवेयुः तदा क: वा देयादेभ्‍य: <स्‍व-कर्मणाम्>T6 फलम्’’? महेन्‍द्रस्‍य चक्षुषी रक्तम् इव आवर्षताम्। किम् कदापि स <प्रति-शोधे>Tp क्षम: भविष्‍यति? तदैव सुरेन्‍द्र: विद्यालयात् परावृत्त:। ‘‘किम् सुरेन्द्र! राकेश: प्राध्‍यापक: सञ्जात:’’? ‘‘अथ किम्, <अस्‍मत्-कक्षाम्>T6 अपि स: अयम् अध्‍यापयिष्‍यति श्व:’’। ‘‘त्‍वत् कक्षाम् अपि अध्‍यापयिष्‍यति? राकेश:’’? <क्रोध-अन्धः>T3 अयम् निरसरत् बहि:। समयः त्वरितया गत्या नि:सरति। <तत्-दिने>k1 <बाल{3}-आतपस्‍य>T6 आरुणिम्‍ना सदैव सुरेन्‍द्र: समुदतिष्‍ठत्। अथ महेन्‍द्र: प्रभातात् एव श्रान्‍त: इव अदृश्‍यत। न अयम् अजानात् किम् इति एतावान् श्रम: अद्य। यदा सुरेन्‍द्र: बहिः गन्‍तुम् वस्‍त्राणि परिधातुम् आरभत्, तदा अप्राक्षीत् महेन्द्र: - ‘‘अद्य तु <अवकाश-दिनम्>T6 सुरेन्‍द्र! किम् इति अयम् <गमन-उद्योग:>T4 प्रातः एव’? ‘‘अद्य <सरित्-तटे>T6 <अस्‍मत्-कक्षाया:>T6 सग्धि: समायोजिता। सर्वम् अपि दिनम् तस्याम् एव व्‍यत्येष्यति’’। ‘‘<सरित्-तटे>T6 के के गमिष्‍यन्ति तत्र? प्राध्‍यापका अपि’’? ‘‘न एव, केवलम् विद्यार्थिन: एव’’। ‘‘गच्‍छ। परम् प्रावृष: दिनानि सन्ति। सरित: प्रवाहः वेगवान् स्यात्। सतर्क: स्‍नाया:’’। सर्वाम् सामग्रीम् सह आदाय निरगात् सुरेन्‍द्र: तस्‍य एक: एव सुत: किशोर:, किन्‍तु अतीव मेधावी। <सर्व{3}-प्राथम्‍यम्>T7 कक्षायाम् अस्‍य विशेष: स्‍वभाव:। हन्‍त! यदि एतस्‍य अद्य माता अभविष्‍यत्। महेन्‍द्र: अद्यापि स्‍मरति तद् दिनम् यदा सा <दुग्‍ध-मुखम्>Bs6 इमम् शिशुम् तस्‍मै समर्प्य सर्वदा अर्थम् सुष्‍वाप। <तत्-दिनात्>k1 आरभ्‍य महेन्‍द्र: एव अस्‍य माता अस्ति। मित्रैः दत्तम् <<द्वितीय-विवाह>K1-प्रस्‍तावम्>T6 <एतत्-अर्थम्>T6 एव असौ न अनुमेने। कियता काठिन्‍येन असौ पालित: शि‍शुः अद्य कैशोर्यम् व्‍यतिगमय्य यौवने पदम् निदधाति। व्‍यतिगत: सः अपि समय:। दीर्घम् उष्‍णम् च नि:श्‍वस्य महेन्‍द्रः <चिकित्‍सा-यन्‍त्रम्>T4 उत्‍थाप्‍य बहिः आयात्। <मरुत्तर-यन्‍त्रम्>K7 आगतम्। निरगात् महेन्‍द्र:। समग्रम् अपि दिनम् <नित्‍य-नवीनानाम्>K1, पांसुलानाम्, दुर्गन्‍धम् उद्वमताम् <कङ्काल-शेषाणाम्>T6 रोगिणाम् <दु:ख-गाथाम्>T6 निशम्‍य <मध्‍य-अह्ने>T1 <<त्रि-वादन>Tdt-समये>T6 पुन: परावर्तत गेहम् महेन्‍द्र:। अद्य एकाकिना अनेन भुक्तम्। केवलम् सुरेन्‍द्र: यदा कदा <भोजन-समये>T6 उपस्थित: भवति। अन्‍यथा एकाकी एव असौ भुङ्क्ते। अरुणायाः चित्रम् सम्‍मुखे एव लम्‍बमानम्। अद्य इदम् <अति-विषण्‍णम्>K1 इव आलोक्‍यते। सायम् पुनः निरगात् महेन्‍द्र:। मार्गे राकेश: दृष्ट:। एतस्‍य स्‍वास्‍थ्‍यम् अद्य सुन्‍दरतरम् इव आसीत्। <स-रभसम्>BvS वायुशकलम् (बाइसिकल) आरुढः असौ <<मरुत्तर-शकटि>K1-समीपात्>T6 नि:जगाम। महेन्‍द्रम् दृष्टवा <<<घृणा-क्रोध-तिरस्‍कार>Di-आदि>Bs6-भाव>T6-शबलाम्>T6 सभ्रू कुञ्चनाम् फूत्‍कृतिम् इव विसृज्‍य: अयम् मुखम् परावर्त्तितवान्। महेन्द्रस्‍य विद्रोहि हृदयम् चीत्‍कारम् अकरोत्। <क्रोध-आविष्ट:>T3 असौ न शशाक गन्‍तुम् <औषध-आलयम्>T6। गृहम् अयम् परावर्त्तत। शकटिम् <शकट-कोष्ठे>T6 (गैरेज) विसृज्‍य: अयम् <<कतिपय-क्षण>K1-पर्यन्‍तम्>T6 चिन्‍तयन् अस्‍थात्। गृहस्‍य आलिन्‍दे भृत्‍य: शयान: अभूत्। <स-आश्चर्यम्>BvS अयम् समपश्‍यत् <कोप-कलुशम्>T6 महेन्‍द्रस्‍य आननम्- <गद्गद-गिरा>K1 अयम् अपृच्‍छत्- ‘अद्य न गमिष्‍यति भवान् <औषध-आलयम्>T6’’? न एव। <दीर्घ-दीर्घै:>d <पद{2}-न्‍यासैः>T6 अयम् गृहाद् बहिः निरगात् - मार्गे राकेशस्‍य गृहम् अपतत्। <गृह-कोणात्>T6 राकेशस्‍य पत्‍न्‍या: <<न-व्‍यक्त>Tn-नाद:>K1 समागच्‍छन् आसीत्। <क्रोध-अन्‍ध:>T3 महेन्‍द्र: गृहस्‍य अस्‍य उपरि जुगुप्सिताम् दृशम् एकौ अपात्‍य <धूम-वर्त्तिकाम्>T6 अज्‍वालयत। भ्रमणे अपि अयम् न अधिकम् समयम् प्रदातुम् अशकत्। शीघ्रम् एव गृहम् परावृत्‍य प्राचीनानि पत्राणि द्रष्टुम् आरेभे। प्रकामम् परिश्रान्‍त: राकेश: सायम् गृहम् परावर्त्तमान: अभूत्। यस्‍य <आनन-उपरि>T6 विलक्षणता मूर्त्तिम् अतीव नृत्‍यति स्‍म! <परीक्षा-भवनात्>T6 नि:सारित: परीक्षार्थी इव स: शनै: शनैः मन्‍दया गत्‍या गृहम् प्रति रिङ्गमाण: अभूत्। <अस्‍त-अचलम्>K1 चुम्‍बत: <मरीचि-मालिन:>T6 अरुणिमा एव तस्‍य <मुख-मुद्रा>T6 अपि <मन्द-मन्दम्>K3 मालिन्‍यम् अस्‍पृशत्। सा इयम् <<न-भूत>Bsmn-पूर्वा>K1-विलक्षणता>K1 कञ्चन गूढम् पश्चात्तापम् पिशुनयति स्‍म। अथ रथ्‍यायाम् स कोलाहलम् इव अश्रौषीत्। पश्चिमम् <व्‍योमन्-प्रगाढम्>T6 लोहितम् इव आलोक्‍यत्। इतस्तत: लोका: धावन्‍त: इव अदृष्‍यन्‍त। नवीना काचन घटना जाता इति अनुमानम् अकरोत् असौ। तस्‍य एव प्रतिवेशात् स्‍वल्‍प: कलकल इव अश्रूयत। सहसा तस्‍य हृदयम् आत‍ङ्कितम् समजायत। काचन महती दुर्घटना जाता इति तस्‍य अन्‍तरम् चीत्‍कारम् अकरोत् <न-तर्कितम्>Tn एव। <दीर्घ-दीर्घ>d^तरेण <पाद{2}-न्‍यासेन>T6 अयम् गृहम् प्रतिमुखम् आवर्जयत्। तस्य नयने <आवेग-भराद्>T6 विस्‍फारिते एव आतिष्ठताम्। स: <स्‍व-आत्‍मनि>T6 विश्वासम् अपि कर्त्तुम् न अशकत्। धू-धू- कृत्‍य तस्‍य एव गृहम् प्रज्‍वलत् आसीत्!! दूरात् एव असौ <गात्र-स्तम्‍भम्>T6 अन्‍वभवत्। सकृत् <स-आतङ्क:>BvS असौ दीनाम् विहङ्गम् <न-दृशम्>Tn <भवन-उपरि>T6 अपातयत्। <वह्नि-शिखाः>T6 <चन्‍द्र-शालाम्>T6 अस्‍पृशन्। <उपरि-खण्‍डे>K1 <रथ्‍य-अभिमुखस्‍य>T6 प्रकोष्ठस्‍य वातायनम् भक् भक् इति धूमम् उद्वमत् आसीत्! भित्तीनाम् भेदस्‍य <कटु-शब्‍देन>K1 सह कपाटानाम् प्रज्‍वलनस्‍य <हृदय-विदारक:>K1 रव: अपि श्रूयमाण: अभूत्। रथ्‍यायाम् सम्‍भूत: बहव: प्रतिवेशिन: राकेशम् प्रति हस्‍तौ उत्तानीकृत्‍य <न-स्‍पष्ट>Tn^तया गिरा यत् किञ्चित् प्रजल्‍पन्‍त: समदृश्‍यन्‍त। तेषाम् <न-स्‍पष्ट:>Tn शब्‍द: राकेशस्‍य <श्रुति-गोचर:>T7 न अभूत्। स: अयम् अद्भुतस्‍य अस्‍य अनुभवस्‍य प्रत्‍यक्षीकरणम् कुर्वन् आसीत्। तस्‍य गृहम् <<तत्-<सम्-अक्षम्>A1>T6 एव दह्यमानम् आसीत्। अद्य यावत् स न अद्राक्षीत् कस्‍य अपि भवनम् दह्यमानम्। गृहाणाम् <दहन-समये>T6 किम् वा कर्त्तव्‍यम् इति न अपारयत् अयम् निर्धारयितुम्। चक्षुषी विस्‍फारिते, <श्‍वास-उच्‍छ्वासौ>Di वेगितौ; वह्निशिखानाम् शोणिमा <तत्-वदने>T6 वस्‍त्रेषु च प्रतिबिम्बित:। स्‍तम्भित: इव असौ स्थित: अभूत्। मस्तिष्‍के कस्‍यचन <तीव्र-विषस्‍य>K1 इव प्रभाव: अभूत्। <किम्(निमित्तकम्)कर्त्तव्‍य>Km-विमूढ:>T7 असौ स्तिमितम् स्थित: वातायनात् <स-रभसम्>BvS निर्गच्‍छन्‍तम् धूमम् वीक्षमाण: अभूत्। सहसा अस्‍य <स्‍मृति-पथम्>T6 उपारोहत्-यद् वातायनस्‍य अध: इव सर्वारायस्‍य पुस्‍तकानि निहितानि सन्ति। <स-वेगम्>BvS असौ तानि संरक्षयितुम् अधावत्। <कतिपय-पदानि>K1 पुर: प्राचलत् स:। परम् तस्‍याम् पादौ अकम्‍पताम्। पुनः अस्‍थात् असौ तत्रैव। बहिः द्वारस्‍य तोरणम् चटात्कृत्‍य भूमौ अपतत्। धूमेन सर्वम् अपि द्वारम् आच्‍छाद्यत। तस्‍य सुहृत् राजेन्‍द्र: <स्‍व-भवनस्‍य>T6 उपरि <स-वेगम्>BvS आरुह्यम् राकेशम् प्रति किञ्चित् <न-व्‍यक्तम्>Tn अक्रन्‍दत्। परम् राकेश: श्रुत्‍वा अपि न अशृणोत्। सहसा इव स <स्‍व-पत्‍न्‍या:>T6 अस्‍मरत्। सहसा अस्‍य वदनात् तीव्रः चीत्‍कार: निरसरत्। स क्रन्द्रितुम् ऐच्‍छत्-‘‘हन्‍त! रक्षत <अस्मत्-पत्नीम्>T6’’ परम् स: निर्णेतुम् न अपारयत् यत् किम् वा शब्दम् समुच्‍चारयेत् स: प्रथमम्। स: अयम् अन्‍वभवत् यत् न अधुना अहम् स्‍थातुम् शक्‍नुयाम्। <व्‍यतिकर-ग्रस्‍त:>T3 असौ निर्भरम् उपाविशत् तत्र एव रथ्‍यायाम्। तस्‍य सम्‍मुखम् एव स्‍फुलिङ्ग: एक: <स-शब्दम्>BvS धरणौ अपतत्। तम् इमम् उत्‍थापयितुम् अवाञ्छत् असौ। अयम् अपश्‍यत् यत् पृष्ठत: भूयांस: प्रतिवेशिनः सम्‍भूताः <तार-स्‍वरेण>K1 राकेशम् सम्‍बोध्‍य कि‍ञ्चित् उदीरयन्ति। राकेश: न किमपि आकर्णयत्। मन्‍ये <श्रवण-शक्तिः>T6 एव विलीना तस्‍य। <जन{3}-सम्‍मर्दे>T6 अस्मिन् पृष्ठत: <स-आतङ्कम्>BvS एकम् मुखम् अयम् अपश्‍यत्। <विदारित-नेत्रेण>K1 अनेन <<बहु-काल>K1-अनन्‍तरम्>T6 स्‍मृतम् यत् महेन्‍द्रस्‍य आसीत् इदम् मुखम्। कतिपये जना: महेन्‍द्रम् पर्यवारयन्। स नितान्‍तम् <शोक-आकुल:>T3 किमपि समवोचत्। सर्वे दह्यमानस्‍य तस्‍य गृहात् अवधानम् विकृष्य महेन्‍द्रेण सह <वार्ता-आलापम्>Ds आरभन्‍त। <<तार-घण्‍टा>K7-रवम्>T6 प्रकुर्वन्‍तम् <मरुत्तर-शकटम्>K7 एकम् अयम् अपश्‍यत् तत्र। लोकान् कर्णयोः नेत्रयोः च यन्‍त्राणि परिधाय तस्‍य <गृह-उपरि>T6 आरोहणाय प्रयतमानान् अपश्‍यत् अयम्। <स-करुणम्>BvS करम् उत्‍थाप्‍य तेभ्‍य: प्रावोचत् असौ मनसि एव- ‘‘उपरि पत्नी मे शयाना अस्ति। कृपया संरक्षत ताम्’’। परम् स: अनुबभूव यत् कोऽपि न अशृणोत् तस्‍य वाणीम्। उद्विग्‍नतरम् तस्‍य चेत: सम्‍प्रति अपरस्मिन् कस्मिंश्चन भुवने प्रस्थितम्। स व्‍यस्‍मरत् आत्‍मन: भवनम् दह्यमानम्। अतीतस्‍य घटनाः <स्‍मृति-पथम्>T6 उपारोहन्ति स्‍म। आत्‍मन: विवाहम् असौ अस्‍मरत्, पत्नीम्, पितरम्। <विवाह-अनन्‍तरम्>T6 प्राय: <वत्‍सर-द्वयम्>T6 व्‍यतीतम् आसीत्। एकदा अस्‍य पत्न्या उक्तम् अभूत्- ‘‘राकेश, अन्विष्टम् मया नामधेयम् बुभूषो: शिशो:। यदि अयम् बालकः तर्हि नामधेयम् ‘रजनीकान्त:’, यदि बालिका तर्हि ‘रजनी’ तदैव तस्‍या: <कपोल{2}-तले>T6 प्रेम्‍णा प्रहृतवान् अयम्। किन्‍तु साम्‍प्रतम् न असौ निर्णेतुम् अपारयत्- को वा समुत्‍पत्‍स्‍यते, बाल: वा बाला वा। पृष्ठत: दीर्घम् एकस्‍य स्‍वरम् श्रुत्‍वा <भाव-जगत:>T6 प्रत्‍यावर्त्तत अयम्। आसीत् कश्चित् पृच्‍छन्- ‘‘किम् सुरेन्‍द्र: नद्याम् निममज्‍ज?‘‘ कीदृशम् <दुर्भाग्य-पूर्णम्>T3 इदम् दिनम्’’? राकेश: मुखम् प्रत्यावर्त्तयत् पृष्ठत:। महेन्‍द्र: दूरम् स्थित: अभूत्, नि:स्‍पन्‍द:, विषण्‍ण:। सर्वे अपि प्रतिवेशिन: एकत्र सम्‍भूता: समालपन्। लोकानाम् <भग्‍न-शेषाम्>T6 वाचम् अयम् अशृणोत्- ‘सग्‍धये गत:। <सरित्-तटे>T6। नद्याम् प्रवाह: वेगवान्। तरणाय बहवः छात्रा: - वेगेन पदम् अस्‍खलत् - न जाने कथम्? तरणम् न अजानात् – कश्चन प्रत्यभिघातम् अदात् प्रयत्ना <न-सफला>Tn वा अभूवन्। न्‍यमज्‍जत्’’। सुरेन्‍द्रस्‍य आकृति: तस्‍य चक्षुष: अनृत्‍यत्। काञ्चन घटनाम् पुन: अस्‍मरत् अयम्। अतीव उत्‍पाती सुरेन्‍द्र:। कक्षायाम् <वह्नि-वमद्भयाम्>T2 नयनाभ्याम् अयम् तम् पश्‍यति। स: तस्‍य आज्ञाम् सर्वदा अवहेलयति। दह्यमानस्‍य भवनस्‍य उपरि प्रकोष्ठात् <तत्-पत्नीम्>T6 आनयन्‍त: केचन जना: दृष्टा: अनेन। किन्‍तु सा मृता इव प्रतीयते। किम् इयम् जीविष्‍यति? ‘‘कालिन्‍दी जीविता अस्ति किम्’’? अयम् अपृच्‍छत्। सर्वे जनाः ताम् द्रष्टुम् गता:। न कोऽपि शृणोति। पृष्ठत: कस्‍यचन <पद{2}-ध्‍वनिः>T6 उत्तिष्ठति। ‘‘क: अयम्? राकेश:’’? <अस्मत्-अन्‍या>T3 विषण्‍णया च वाचा कश्चन पृच्‍छति। त्‍वम्? महेन्‍द्र! अपरा छाया शनै: उपसृत्य महेन्‍द्रस्‍य निकटे निषीदति। द्वयोः एव हृदये शान्‍ते स्‍त:। प्रतिहिंसाया: कृशानुः अधुना <भस्‍म-शेष:>T6। ‘‘सुरेन्‍द्र: अस्‍याम् एव नद्याम् निममज्‍ज, राकेश। त्‍वम् जानासि, स: एव मम <एक-मात्रम्>S.............’’ कण्‍ठ: गद्गद: भवति। ‘‘सर्वम् अपि <अस्मत्-गृहम्>T6 <वह्नि-सात्>T7 अभूत्। महेन्‍द्र, कालिन्‍दी तस्मिन् एव गृहे। ताम् अहम् जीवयितुम् न अपारयम्। तया सहैव मदीय: शिशुः अपि दग्‍ध:। किन्‍तु स: न तदानीम् जन्‍म अपि लब्‍धवान् आसीत्’’। विषण्‍णा छाया किञ्चित् विचारयति। शब्‍दा: न नि:सरन्ति। <<कतिपय-क्षण>K1-अनन्‍तरम्>T6 श्रूयते - ‘‘तव गृहम् मया एव दग्‍धम् आसीत् राकेश। आसीत् सः <प्रतिशोध-वह्नि:>T6 माम् दृष्ट्वा त्‍वया फूत्‍कृतम् आसीत्। तदा अहम् <औषध-आलयम्>T6 अपि गन्तुम् न अपारयम्। भ्रमणाय निर्गतेन मया त्‍वत् गृहस्‍य पृष्ठत: बहूनि वस्‍त्राणि लम्‍बमानानि दृष्टानि। न आसीत् तत्र कश्चन। मया <धूम-वर्त्तिकया>T6 सहैव तेषु अपि <अग्नि-संयोजनम्>T6 अकारि’। ‘‘हन्‍त! प्रतिहिंसाया: वैशसम्। त्‍वदीय: सुरेन्‍द्र: महान् धूर्त्त: अवलिप्‍तः च अभूत। उद्धृतः त्वम् एतावान्.........’’। राकेश: सर्वा: अपि घटना: स्‍मरति। कथम् सुरेन्‍द्रः तत् कक्षायाम् <प्रति-दिनम्>A1 औद्धत्‍यम् अनुष्ठितवान्। कथम् तेन राकेशस्‍य विरोधे लिखितम् <स्‍मृति-पत्रम्>T6 अध्‍यक्षाय प्रेषितम्। कथम् बहुधा तेन <स-कटाक्षम्>BvS उदीरितम् - ‘‘अहम् <अस्मत्-पितु:>T6 कलङ्कस्‍य पूर्णम् प्रतिशोधम् ग्रहीष्‍यामि, एतस्‍य <नर-पिशाचस्‍य.T7 सेवात: निष्‍कासनम् दृष्ट्वा इव मम शान्तिः भवेत्।’’ कथम् राकेशस्‍य <निकट-सम्‍बन्‍धी>K1 एकः छात्र: अपि तस्‍याम् एव कक्षायाम् अधीयान: अभूत्। कथम् तस्‍य सुरेन्‍द्रेण सह कलह: सञ्जात:। तम् एव प्रतिबोध्‍य <सग्धि-दिवसे>T6 सुरेन्द्रम् नद्याम् पातयितुम् योजना कथम् राकेशेन विहिता। कथम् तेन सुरेन्‍द्र: पतित: नद्याम्। कथम् च तम् सम्‍पात्‍य स स्‍वयम् अपि <सम्‍भ्रम-विमूढ:>T3 समभवत्। किन्‍तु सुरेन्‍द्र: निममज्‍ज एव। ‘‘मम सुरेन्‍द्र: न अस्ति साम्‍प्रतम् संसारे। तस्‍य <भविष्‍यत्-उज्ज्वलम्>K1 आसीत्, राकेश’’। ‘‘अहम् अपि जानामि। किन्‍तु आसीत् मे क्रूर: व्‍यामोह: अपराधस्‍य दण्‍ड: अत्र एव मिलति शीघ्रम्, अवश्‍यम् एव मिलति। मया विस्‍मृतम् आसीत्’’। निशीथिन्‍या: अवदाते <चन्द्रिका-चये>T6 द्वौ अपि शत्रू मित्रत्‍वम् आपन्‍नौ स्‍त:। अतीतस्‍य घटना: <स-जीवा:>BvS भूत्वा संस्‍फुरन्ति। शैशवस्‍य सख्‍यम् पुन: स्‍थापितम् अस्ति। <दु:ख-गाथाम्>T6 <अन्‍य-अन्‍यम्>d श्रावयित्‍वा हृदयम् शान्तिम् अनुभवति। ‘‘सम्‍प्रति सर्वथा एव आवाम् विषण्‍णौ द्वौ अपि’’। महेन्द्र: ब्रूते। राकेशः शुष्क: <मन्द-हास्यम्>K1 हसति। हास्ये अस्मिन् <सर्व-नाशस्य>T6 <करुण-क्रन्दनम्>K1 इव निलीनम्। अधुना द्वौ अपि निश्चिन्तौ, <निर्-भय:>Bvp”, ................राकेश: बाहू प्रसारयति। <सु-दूरम्>Tp <तरु-तलात्>T6 उलूकस्‍य गम्‍भीर: ध्‍वनिः उत्तिष्ठति। मन्दिरस्‍य दीपकम् साम्‍प्रतम् अपि ज्‍वलितम् अस्ति। सरित् तथैव <स-शब्दम्>BvS वहति। नद्या: नीरे प्रतिफलन् <विशद-वदन:>Bs6 कलानाथ: शनै: शनै: कम्‍पते। अभिनन्‍दनम् डॉ. राधावल्‍ल्‍भत्रिपाठी (सागरविश्‍वविद्यालये <संस्‍कृत-अध्‍यक्ष:>T6) रामदयालुः लेखपीठस्‍य कोणे व्‍यवस्‍थापितम् पत्रराशिम् अपश्‍यत्, शनैः च पत्राणि सारयित्‍वा एक एकम् अपठत्। कस्मिंश्चित् अपि पत्रे किमपि अवधेयम् न आसीत्। पत्रेषु यदि <परीक्षकत्‍व-प्रस्‍ताव:>T6, कस्‍या‍ञ्चित् समितौ <नाम-अङ्कनस्‍य>T6 सूचना, पारिश्रमिक च <एक-पत्रम्>T6 कस्‍यचित् उपवेशनस्‍य आमन्‍त्रणम् वा भवति, तदा रामदयालवे तद् रोचते। अन्यथा प्रतिदिनम् <एवं-विधानि>Bs6 पत्राणि अनेकश: आयान्ति <डाक-द्वारेण>T6 कुत्रचित् आयोजितस्‍य <संस्‍कृत-सम्‍मेलनस्‍य>T6 विवरणम्, <पाठ्यक्रम-विषये>T6 कस्‍यचित् स्‍वाध्‍यायिनः छात्रस्‍य जिज्ञासा, कस्‍यचित् पण्डितस्‍य अभिनन्‍दनम् इत्‍यादि वस्‍तु तेषु भवति। एतादृशानि पत्राणि न पत्राणि, <<पत्र-आभास>T6-भूतानि>T6 तानि। तैः वृथा पत्रैः चेखिद्यते <कुसुम-पेलवम्>T6 चेतः रामदयालो:। अद्य समागतेषु पत्रेषु अपि <पत्र-द्वयम्>T6 तु <अभिनन्‍दन-ग्रन्‍थाय>T6 <<<<शोध-लेख>T6-विसर्जन>T6-अनुरोध>T6-पर>T6^कम् आसीत्। तयोः उपिर उड्डीयमानाम् एव दृष्टिम् त्‍वरया निपात्‍य खण्‍डश: कृत्‍वा अवकारिकायाम् निपात्‍य भूय: अपि केनापि कामेन कर्षित इव चेतसि चकार रामदयालु:- ‘गज्‍जनसिंहवर्मणः <अभिनन्‍दन-ग्रन्‍थ:>T6 प्रकाशम् आयाति, तथैव कालूलालशास्त्रिण: अपि! मम तावत् कदा <अभिनन्दन-ग्रन्थः>T6 प्रकाशम् एष्‍यति’’! पुनः अपि <<स्‍व-अभिनन्‍दन>T6-ग्रन्‍थम्>T6 मुद्रितम् दिदृक्षुः <तत्-प्रकाशनाय>T6 <न-शेषसम्>Tn उद्यमम् चिकीर्षु: असति <तत्-मुद्रणे>T6 मुमूर्षुः इव रामदयालु: कार्यम् वा साधयामि, देहम् वा पातयेयम्’ इति निश्‍चयेन प्रफुल्लितासु: ‘‘अद्यैव <स्‍व-शिष्‍येभ्‍य:>T6 विलिखामि पत्रम् यत् ते समुद्यता भवेयुः मम <<अभिनन्‍दन-ग्रन्‍थ>T6-प्रकाशनाय>T6 इति विचार्य कमलाकरम् रविकुमारम् केशवप्रसादम् च समम् पत्रम् इदम् विलिख्‍य विससर्ज। प्रियवर (डॉ. मिश्र/डॉ.रविकुमार/डॉ. श्रीवास्‍तव), भवादृशै: <सत्-शिष्‍यैः>K1 मम <<अभिनन्‍दन-ग्रन्‍थ>T6-निर्माणाय>T6 <तत्-मुद्रणाय>T6 <तत्-प्रकाशनाय>T6 च य: सङ्कल्‍प: धारितः तेन ‘‘न अयम् मम अभिनन्‍दनम् अपि तु <सुर-सरस्‍वत्‍या:>T6’’ इति विचार्य मोमुद्यते मे मन:। यद्यपि अहम् उदासीनः अस्मि विरक्त: अस्मि एतादृशेभ्‍य: प्रपञ्चेभ्‍यः तथापि <<अभिनन्‍दन-ग्रन्‍थ>T6-समिते:>T6 सदस्‍यानाम् अयम् आग्रहः वर्तते यद् भवान् ग्रन्‍थस्‍य अस्‍य <सम्‍पादक-मण्‍डले>T6 तिष्ठतु। आशासे भवान् प्रस्‍तावम् इमम् स्‍वीकरिष्‍यति इति। कुशलम् अन्‍यत् सर्वम्। सर्वथा स्‍वस्‍थ: प्रसन्‍न: अस्ति भवान् इति मन्ये। भावत्‍क: रामदयालु:। इत्थम् च <कपोल-कल्पिताया:>T3 <<अभिनन्‍दन-ग्रन्‍थ>T6-समितेः>T6 <<न-उत्‍थान>Tn-उपहतम्>T3 <तथाकथित-निर्णयम्>T6 <<शिष्‍य-त्रय>T6-शिरसु>T6 समारोप्‍य तथैव च दाण्‍डेकर-वेङ्कटाचलम्-सदृशान् मूर्धन्‍यान् कांश्चिद् विद्वत्तल्‍लजान् <<<तत्-परामर्श>T6-दातृ>T6-समितौ>T6 व्‍यवस्‍थप्य <<<निर्-उपादान>BvP-सम्‍भार>K1-भित्ति>T6 <महत्-चित्रम्>K1 असौ <कला-श्‍लाघ्‍य:>T7 निर्ममे। शिष्‍याः च ते <पत्र-सम्‍बोध्‍या:>T3 <विश्‍वविद्यालय-द्वये>T6 महाविद्यालये वा <प्राध्‍यापक-पदम्>K7 अलङ्कुर्वाणा: न न आसन् गुर्वृणनिर्यातनपराङ्मुखा <न-समर्था>Tn वा। तथापि तेषु <गुवाहाटी-विश्‍वविद्यालये>K7 <नियुक्ति-भाक्>T6 कमलाकरमिश्रः तु <<<<अस्मत्-गृह>T6-नगरस्‍थ>T6-गोरखपुरीयविश्‍वविद्यलये>K1 सम्‍भाव्‍यमाना <अस्मत्-नियुक्ति:>T6 प्रियतरस्‍य शिष्‍यस्‍य रविकुमारस्‍य कृते <गुरु-वर्येण>T7 रामदयालुना अन्‍तर्घातम् विधाय <अस्मत्-हस्‍तात्>T6 छिन्‍न इति गोपनीयम् अपि सर्वत्र प्रकाश्‍यमानम् गुरोः दुराचरण <वृत्त-अन्तम्>T6 जज्ञौ। परम् <गुरु-चरणाः>T6 तथापि <गुरु-चरणा:>T6 एव इति सन्‍धार्य सम्‍प्राप्तम् रामदयालोः पत्रम् असौ इत्‍थम् उदतरत् - ‘‘सम्‍मान्‍या: ‘डॉक्‍टरसाहिब्- वर्या:, सादरम् नम:। श्रीमताम्। <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <सम्‍पादक-मण्‍डले>T6 <<<अस्मत्-नामन्>T6-निवेशन>T6-प्रस्‍तावम्>T6 विज्ञाय अतितराम् प्रसन्‍न: अस्मि। परन्‍तु अतितराम् विप्रकृष्टे <बोडोलैण्‍ड-प्रभृति>K7 <आन्‍दोलन-सङ्कुले>T6 अतितराम् विषमे अस्मिन् <असम-प्रान्‍ते>K7 गोष्‍पद: एव मग्‍न: सीदामि। सुदूरस्‍थ: सन् एतादृशः <महत्-कार्येषु>K1 साहाय्ये अलम् न अस्मि। अत एव मम स्‍थाने अपर: समर्थतर: <<रविकुमार-आदि>Bs6-सदृश:>T6 <<सु-योग्‍य>Tp-शिष्‍य:>K1 यदि नियोज्‍येत, शोभनम् स्‍यात् इति। ‘‘धृष्टताया: कृते क्षमाम् याचमान: भवताम् शिष्‍य: कमलाकर:’’। गोरक्षपुरविश्‍वविद्यालये प्राध्‍यापक: अपर: शिष्‍य: रविकुमार: रामदयालो: पत्रम् प्राप्‍य उत्तरम् प्रेषयामि वा न वा इति ऊह - प्रत्‍यूह-निर्यूह-कुहर-संविष्ट: मासम् एकम् क्षपयामास। गुरोः एव रामदयालोः दयालुतया <<<तदीय-<वरद-हस्‍त>K1>K1-क्षेपेण>T6 इह <स्‍व-नियुक्तिम्>T6 तदानीम् सञ्जाताम् असौ अजानात्। किन्तु अत्रत्य प्रोपेश्वर <विभाग-अध्‍यक्षस्‍य>T6 <न-इच्‍छया>Tn ताम् नियुक्तिम् असौ प्राप्तवान्, रामदयालुम् प्रति वर्तते तस्‍य <प्रोपेश्वर-वर्यस्‍य>T7 श्रीमत: कालूलालशास्त्रिण: <अहि-नकुलम्>Ds। शत्रोः मित्रम् <प्रीति-पात्रम्>T6 शिष्य: वा <स्व-वैरीम्>T6 मन्तव्यः इति सिद्धान्तम् स्वीकृत्य असौ रविकुमारम् न <स्निग्ध-दृशा>K1 पश्‍यति, रविकुमारः तु <प्रवाचक-पदे>T6 नियुक्तये <<तदीय-कृपा>K1-कटाक्षम्>T6 ईहमानः तथापि तम् अनुकूलयितुम् प्रयतत एव। रामदयाल: <<अभिनन्दन-ग्रन्थ>T6-समितौ>T6 <स्व-नाम्नः>T6 समावेशेन कालूलालस्य <काल-कराल:>T6 क्रोध: मयि समिद्ध: स्‍यात् इति धिया रामदयालुम् प्रति कृतवेदिताम् <न-धर्म>Tn^ताम् आत्‍मनः विदन् अपि <<तत्-अभिनन्‍दन>T6-ग्रन्‍थम्>T6 प्रति अन्‍यमनस्‍कताम् एव असौ अभजत्। अन्‍यत् च तेषु दिवसेषु <गुरु-पुत्रान्>T6 मर्कटान् इव <<<<उत्‍पात-निपात-विघात>Di-विहित>T3-विषम>K1-सङ्कटान्>K1 <<द्वि-चक्र>T6-वाहने>K7 संस्‍थाप्‍य विद्यालयम् प्रापणै: तत् आनयनै: <गुरु-पत्‍न्‍या>T6 स्‍वैरम् समादिष्‍टस्‍य <<<<शाक-कन्‍द>Di-आदि>Bs6-वस्तु>T6-जातस्‍य>T3 आपणाद् आनयनैः इत्‍यादिभिः उपचारैः <<अन्‍ते-वासि>U-दशायाम्>T6 वा सेवित: एव गुरू रामदयालुः इति न इदानीन्‍तनी <गुरु-विमुख>T6^ता तदीयाम् चेतनाम् अतुदत्। तृतीयः तु शिष्‍य: केशवप्रसादश्रीवास्‍तव: <प्रियं-वद:>U <प्रसन्‍न-वदन:>K1 <वाक्-पटुः>T7 <अति-चतुर:>K1 <<संस्‍कृत-विद्या>T6-अध्‍ययनम्>T6 विहाय इतरेषु <<सर्व-विध>Bs6-कार्येषु>T7 <न-बाह्य:>Tn <<गुरु-मुख>T6-लग्‍नः>T7 <<तत्-भाल>T6-दर्शी>T6 <दूर-दर्शी>U पिशुनः च आसीत्। <प्राप्त-मात्रम्>S एव <गुरु-पत्रे>T6 असौ व्‍यचिन्‍तयत् का इयम् योजना श्रीरामदयालो: कीदृशी अत्र राजनीति:, को नाम लाभः अस्‍माकम् अनेन <<<अभिनन्‍दन-ग्रन्‍थ>T6-सम्‍पादन>T6-दुर्व्‍यवसायेन>T6 इति। अनन्‍तरम् असौ रामदयालुम् प्रति प्रतिपत्रम् इदम् विससर्ज- ‘‘श्रद्धेया <गुरु-चरणा:>T6, तत्र भवताम् <गुरु-पादानाम्>T6 <अभिनन्‍दन-ग्रन्‍थ:>T6 सङ्कल्पित: इति विज्ञाय परमम् प्रमोदम् अञ्चतिचेत:। किन्‍तु कथम् अयम् जन: प्राङ् न एव सुचित: अस्मिन् विषये। <अभिनन्‍दन-समितिः>T6 निर्मिता। तत्र के सन्ति? ग्रन्‍थस्‍य <<परामर्श-दातृ>T6-मण्‍डले>T6 के के सन्ति? ग्रन्‍थस्‍य प्रकाशक: क: स्‍यात्? लोकार्पणम् कस्‍य <कर-कमलेन>T6 कारणीयम्? इति सर्वम् विचार्य एव <<<अभिनन्‍दन-ग्रन्‍थ>T6-प्रकाशन>T6-उलूखले>T6 शिर: देयम् अस्‍माभि:। मम तावत् अयम् प्रस्‍ताव:। <<अभिनन्‍दन-ग्रन्‍थ>T6-लोकार्पणाय>T6 राष्ट्रपतय: वा प्रधानमन्त्रिण: वा प्रार्थनीया:। प्रकाशकः तु मोतीलालबनारसीदास: एव स्‍यात्। <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 कति प्रतय: <केन्द्रीय-शासनेन>K1 कति प्रतय: <राज्‍य-शासनेन>T6 क्रेष्‍यन्‍त: इति निर्धार्यम्। काचन <अर्थ-व्‍यवस्‍था>T6 अपि करणीया। सर्वम् व्‍यवस्‍थाप्‍य उपक्रम: कार्य:। <असमत्-कृते>T6 यः सहयोग: अपेक्ष्‍यते सः निर्देष्टव्‍य: नि:सङ्कोचम् इति अलम् विस्‍तरेण। <स-आदरम्>BvS भवताम् शिष्‍य:-केशव:।’’ कमलाकरमिश्रस्‍य ननु न च परायणम् पत्रम् प्राप्‍य विषण्‍ण: रविकुमारस्‍य <न-उत्तरेण>Tn खिन्‍न: रामदयालुः एतत् पत्रम् अधिगत्‍य <शुष्‍क-मरुस्‍थले>K1 स्रोत: सञ्चारम् अनुभवन् <तत्-क्षणम्>K1 उत्तरम् इत्‍थम् प्रेषयामास केशवप्रसादाय- ‘‘<प्रिय-शिष्‍य>K1, सर्वम् त्‍वया एव करणीयम्। त्‍वम् तु सर्वम् जानासि। <अस्मत्-विभाग>T6^ईया: अत्रत्‍या: तु सर्वे विप्रतीपा:, सर्वे द्विषन्ति, न मे <<मान-सम्‍मान>Di-आदि>Bs6^कम् कथम् अपि सहन्‍ते। त्वम् एव ग्रन्‍थस्‍य <प्रधान-सम्‍पादक:>K1, त्‍वम् एव <अभिनन्‍दन-समिते:>T6 संयोजक:, त्‍वया एव सर्वम् निर्धार्यम् कार्यम् च। <यथा-उचितम्>A1 आकलय्य प्रवर्तनीयम्। न अयम् मम सम्‍मान: अपि तु सरस्‍वत्‍या: सम्‍मान इति कृत्‍वा अहम् अपि <आर्थिक-सहयोगम्>K1 इह कथम् न करिष्‍यामि। करिष्‍यामि एव। मन्‍ये अयम् <अभिनन्‍दन-ग्रन्‍थ:>T6 आवयोः <गुरु-शिष्‍ययो:>Di सम्‍पर्काय सेतुः इव उभयोः उत्थानाय नि:श्रेणी इव भविता। शिष्टम् स्‍वयम् अवगच्‍छसि एव इति।’’ विसृज्‍य च पत्रम् इदम् अभिनन्‍दनाय स्‍वीयाय <बद्ध-परिकर:>K1 सन्‍नद्धः अभवद् रामदयालु:। <<अभिनन्‍दन-ग्रन्‍थ>T6-समिते:>T6 संयोजकस्‍य केशवप्रसादस्‍य नाम्‍ना <अभिनन्‍दन-ग्रन्‍थाय.T6 <शोध-लेखान्>T6 वा <श्रीमत्-रामदयालोः>K1 <<<व्यक्तित्‍व-कृतित्‍व>Di-समीक्षण>T6-परकान्>T6 वा निबन्‍धान् प्रेषयितुम् पत्रम् एकम् मुद्राप्‍य <<आ-सेतु>A1-हिमाचलम्>Ds तेभ्‍यः तेभ्‍यः विद्वद्भ्‍यः तत् विसृष्टवान्। अथ स्‍वस्‍य एव विभागस्‍य प्राध्‍यापकेभ्‍यः <<<अभिनन्‍दन-ग्रन्‍थ>T6-वृत्त>T6-अन्तम्>T6 प्रच्‍छादयन्, <नयन{2}-अपाङ्गैः>T6 तदीय आननानि लक्षयन् तेषाम् <<इङ्गित-आकार>K1-चेष्टा:>T3 समीक्षमाण:, अपि नाम एते <अस्‍मत्-विभाग>T6^ईयाः <<<<विदित-<अभिनन्‍दन-ग्रन्‍थ>T6-वृत्त>T6-अन्‍ता:>T6 इति सन्दिहान: अपि नाम एते मम अभिनन्‍दने विघ्‍नम् उत्‍पादयेयुः इति <<पर्याकुल-चित्त>K1-वृत्तिः>T6 तृणे अपि चलति चकित इव <<<स्‍व-भार्या>T6-पुत्र>Di-आदिभ्‍यः>Bs6 अपि <<<अभिनन्‍दन-ग्रन्‍थ>T6-वृत्त>T6-अन्तम्>T6 रक्षन् केवलम् केशवप्रसादम् एव शव: इव <स्‍व-जीवने>T6 <<केशव-कृपा>T6-प्राप्‍तम्>T3 अमृतम् मन्‍यमान: कथञ्चित् कृत्श्रेण कालम् निनाय रामदयालु:। अथ गच्‍छत्‍सु दिवसेषु तस्‍मात् अपि केशवप्रसादात् <न-अवाप्य>Tn <<<अभिनन्‍दन-ग्रन्‍थ>T6-प्रगति>T6-वार्ताम्>T6 मुहुः उत्‍सुकः इव व्‍यथितः इव <प्रति-सप्‍ताहम्>A1 तस्‍मै पत्रम् विसृजति स्‍म। एवम् अतीता: पञ्चमासा:। <<अभिनन्‍दन-ग्रन्‍थ>T6-विषये>T6 सर्वथा हताश: सञ्जात: रामदयालु: केशवप्रसादः अपि <शत्रु{3}-पक्षे>T6 सम्मिलित: इति असौ कलयामास। एकदा तु <<अति-दूर>K1-उदिते>T7 <<नव-नलिन>K1-दलानाम्>T6 अभावात्। ‘लिली’ <<पुष्‍प-विकास>T6-भाजि>T6 भगवति <गभस्ति-मालिनि>T6, <<मध्‍य-अह्न>A1-प्रखरे>T6 समये तपन्‍त्‍याम् धरित्र्याम् <विभागीय-कार्यम्>K1 पूर्वाह्ण एव सत्त्‍वरम् <स-अवहेलम्>BvS सम्‍पाद्य कक्षा उज्झित्‍वा <स्‍व-गृहे>T6 घूत्‍कारघोरनासारवापूरितभुवनाभोग इव स्‍वपिति रामदयालौ सहसा द्वारि <पत्र-वाहक:>T6 घण्टिकाम् अवादयत्। <आ-दिवसम्>Tp <प्रति-क्षणम्>A1 <पत्र-वाहकम्>T6 एव प्रतीक्षमाणस्‍य रामदयालोः अति-गहनाम् अपि निद्राम् अच्छिनद् <घण्टिका-ध्‍वनि:>T6। ‘‘अये कदाचित् <पत्र-वाहक:>T6 स्‍यात्’’ इति <<निद्रा-आलस-कषाय>Di-स्‍वरेण>T6 निगदत् असौ <गृह-द्वारम्>T6 अधावत्। समागतानि पत्राणि <<पत्र-वाहक>T6-हस्तात्>T6 आच्छिद्य तेषु <<सूर्प-तुष>K1-न्‍यायेन>K7 <निर्-अर्थ>BvP^कानि पत्राणि अपाकृत्‍य केशवप्रसादस्‍य पत्रम् असौ गवेषयामास। अवाप्‍य च तत् आनन्‍दीहरिचन्‍दनेन्‍दुशिशिरम् इव <स्‍व-हृदयेन>T6 लगयित्‍वा एकान्ते प्रकम्‍पमानेन करेण <लघु-लघुभिः>d उच्‍छ्वसितै: समुद्घाटय पपाठ। लिखितम् आसीत् केशवेन शवे चेतनाम् इव रामदयालौ आदधता- ‘‘श्रद्धेया: <गुरु-वर्या:>T7, <<अभिनन्‍दन-ग्रन्‍थ>T6-प्रकाशनाय>T6 केचन <शोध-लेखा:>T6 सम्‍प्राप्‍ता:। तत्र भवताम् व्‍यक्तित्‍वम् कृतित्‍वम् च अधिकृत्‍य लेख: एक: मया एव लिखित्‍वा सन्निवेश्‍यते। इदानीम् प्रकाशनाय धनम् अपेक्षितम्। <<अभिनन्‍दन-ग्रन्‍थ>T6-समित्‍या>T6 कियान् <धन-सङ्ग्रह:>T6 व्‍यधायि? <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <लोक-अर्पणाय>T4 कश्चन सम्‍पर्कित: न वा? भवताम् पञ्चाशदब्‍दपूर्तौ समारोह: स्‍यात्। केवलम् <पञ्च-मासा:>K1 एव अवशिष्टा: इति सर्वम् निश्चित्‍य आज्ञापनीयः अयम् जन: इति। भवताम् शिष्‍य: केशव:।’ पठित्वा एव च <सुप्त-उत्थित:>T5 इव <<<<महत्-सागर>K1-समुत्थित>T7-तरङ्ग>K1-व्रजे>T6 व्रजन् इव नभसि ड्यमान इव रामदयालुः चिरमास। अन्‍येद्युः एव <स्‍व-निर्देशने>T6 <कार्य-रतान्>T7 <द्वि-त्रान्>Bss <शोध-छात्रान्>T6 आहूय <<<<स्‍व-<अभिनन्‍दन-ग्रन्‍थ>T6>T6-प्रकाशन>T6-वार्ताया>T6 <रहस्‍य-भाण्‍डम्>T6 असौ उद्बिभेद, आदिदेश च तान् <धन-सङ्ग्रहम्>T6 विधातुम् <<स्‍व-<व्‍यक्तित्‍व-कृतित्‍व>Di-आदि>Bs6-विषये>T6 लेखान् च निबद्धुम्। आगामिनि सप्ताह एव राष्ट्रियसंस्‍कृतसंस्‍थानस्‍य कस्मिंश्चित् उपवेशने तेन गन्‍तव्‍यम् आसीत्। ‘‘देहल्याम् सर्वाम् व्‍यवस्‍थाम् साधयित्‍वा सूचयिष्‍यामि सद्य एव’’ इति असौ केशवप्रसादम् पत्रेण असूचयत्। देहल्याम् रामदयालु: त्रीणि दिनानि <उपवेशन-अन्‍तरम्>T6 न्‍यवसत्। राष्ट्रपतिना प्रधानमन्त्रिणा च साकम् सम्‍पर्कम् साधयितुम् असौ भृशम् अयतत, परम् सचिवानाम् दुर्भेद्यम् व्‍यूहम् भेत्तुम् न प्राभवत्। अनन्‍तरम् असौ <देहली-स्‍थान्>U प्रकाशकान् कांश्चित् गत्‍वा <<स्‍व-अभिनन्‍दन>T6-ग्रन्‍थम्>T6 <<मास{3}-त्रय>T6-अवधौ>T6 प्रकाशयितुम् अनुरुध्‍यते स्‍म। वरिष्ठा: श्रेष्ठाः च प्रकाशका: रामदयालोः नाम्‍ना अपि <न-परिचिता:>Tn दूरात् एव तम् पर्यहरन्। केचन क्षुद्रा: प्रकाशकाः तु पञ्चाशत्‍सहस्रम् चत्‍वारिंशत्‍सहस्रम् वा मुद्रा: प्रदेया: तत: <अभिनन्‍दन-ग्रन्‍थम्>T6 <<षट्-मास>K1-अवधौ>T6 प्रकाशयिष्‍याम: इति अवादिषु:। सर्वथा परास्त: इव पराहत: इव हताश: इव रामदयालुः <<<लोक{4}-अर्पण>T4-उद्घाटन>Di-आदि>Bs6-कृते>T6 सर्वदा लालायितेन <<निज-<ग्राम-बन्‍धुना>T6>T6 <घूरेलाल-आख्‍येन>Bs6 उपमन्त्रिणा सम्‍पर्कम् विधाय <<स्‍व-अभिनन्‍दन>T6-ग्रन्‍थस्‍य>T6 <<<लोक{4}-अर्पण>T4-<महत्-उत्‍सवे>K1>T6 <<मुख्‍य-<अ-तिथि>Bsmn>K1^त्‍वेन तम् न्‍यमन्‍त्रयत्। सः अपि श्रीमान् घूरेलाल: प्रस्‍तावम् अमुम् स्‍वीचकार। रामदयालुः <<<लोक{4}-अर्पण>T4-<महत्-उत्‍सवस्य>K1>T6 तिथिम् तस्‍य <व्‍यक्तिगत-सचिवाय>K1 असूचयत्। इत्थम् च नैराश्‍यम् अहातमिस्राया: बहिः आगतः रामदयालुः <दिन-मणिम्>T6 इव <<<<<अभिनन्‍दन-ग्रन्‍थ>T6-<लोक{4}-अर्पण>T4-<महत्-उत्‍सवस्य>K1>k1>T6 नेदीयांसम् पश्‍यन् प्रमुदित: इव, <<महत्-उत्‍सव>K1-अवसरे>T6 भाषमाण: इत्‍थम् इत्‍थम् वदिष्‍यामि, अनेन च अनेन तेन तया वा <पुष्‍प{3}-माला>T6 <<अस्मत्-कण्‍ठ>T6-उपहार>T6^ताम् नेष्‍यन्‍त: इति <<<<मनस्-रथ>T6-सहस्र>K1-<सम्-आरूढ:>Tp>T3 भुवम् अपहाय नभसि डयमान: इव ‘‘सः अयम् इषोः इव <दीर्घ-दीर्घ>d^तर: व्‍यापार इति सिद्धान्‍ते श्रद्धालु: रामदयालुः अनया एव यात्रया <मध्‍ये-मार्गम्>A7 <आगरा-नगरम्>K7 अवतीर्य <किम्-अर्थम्>T4 न केशवप्रसादः अपि मिलित्‍वा <<<<अभिनन्‍दन-<महत्-उत्‍सव>K1>k1-विषये>T6 सन्नाह्येत इति सन्‍धार्य <स्‍व-मानसे>T6 अन्‍येद्युः एव आगराम् प्राप। केशवप्रसादः तु <अकाल-वातावलीम्>K1 इव सहसा उद्गताम <<न-अभ्र>Tn-विद्युत्>K1 निपातम् इव <<न-आकलित>Tn-उपस्‍थानम्>K1 <<स्‍व-गुरु>T6-चरणम्>T6 <निज-सद्मनि>T6 समागतम् प्राप्‍य चकितः अपि बहि: <<<सर्व-आकार>K1-प्रकट>T3-रमणीय>K1^ताम् दधौ, मनसि सहसा <विद्ध-चरणम्>K1 इव कण्‍टकम् <गुरु-चरणम्>T6 असौ कलयामास। <<<मिथ्‍या-प्रपञ्च>k1-रचना>K1-पटू:>T7 रामदयालुः तु देहल्याम् मन्‍त्रालये कि‍ञ्चित् अतीव आवश्‍यकम् उपवेशनम् आसीत्। तत्र उपस्‍थाय <मध्‍ये-मार्गम्>A7 इह <द्वि-त्रा>Bss होरा यापयित्‍वा निवर्तयिष्‍य इति समायातः अस्मि, <युष्मत्-कृते>T6 <पोलैण्‍ड-देश>K7 <<अ-तिथि>Bsmn-प्राध्‍यापकत्‍वेन>K1 निमन्‍त्रणम् व्‍यवस्‍थापितवान् अस्मि तत्र देहल्‍याम् <इत्‍यादि-वचोभि:>T3 केशवप्रसादम् <फण-धरम्>U इव मान्त्रिक: <सुषिर-वीणया>K1, व्‍याध इव शकुन्‍तम् जालेन, गोपी इव हरिणम् <गीत-माधुर्येण>T6 वशीकर्तुम् अचेष्टत। केशवप्रसादः अपि <<पोलैण्‍डीय-निमन्‍त्रण>K1-विषये>T6 पूर्वम् एव <विदित-वेदितव्‍य:>T3 गुरोः <गुरु-घण्‍टाल>T7^ताम् जानन् अपि महतीम् <गुरु-भक्तिम्>T6 विनयम् प्रकटीकुर्वन् उवाच- ‘‘अहो सौभाग्‍यम् अनुग्रह: मयि <गुरु-चरणानाम्>T6 <शिष्‍य-वात्‍सल्यम्>T6 च अस्मिन् <<क्षुद्र-<अति-क्षुद्रे>Tp>T5 तृणम् इव लघुनि जन: इत्यादि <वचस्-<वितान-प्रतान-सन्‍तानिनीम्>Di>T6 गिरम् निजगाद। रामयालुः तु - ‘वत्‍स, मा एवम् वादी:। त्वम् एव <<मदीय-शिष्‍य>K1-समाजे>T6 योग्‍यत्‍वेन धुरम् वोढासि <अपगत-गौरवे>Bs5 अस्मिन् <<गुरुतर-वैषम्‍य>K1-विमर्दिते>T3 काले। इदानीन्‍तनेषु शिष्‍येषु के न: पृच्‍छन्ति। ते तु न अभिमुखम् गुरो: पादौ निपीडयन्ति, प्रत्‍युत पृष्ठत: पादौ कर्षन्ति धूलिसात् कर्तुम् <स्‍व-गुरुम्>T6। यद् भवतु तद् भवतु। अस्‍माभिः तु <स्‍व-कर्त्तव्‍यम्>T6 साधनीयम्।’ <गुरु-वर>T7, अहम् तु सर्वथा सन्‍नद्ध: एव अस्मि <तत्-विषये>T6 केशवप्रसाद: आह- केवलम् व्‍यवस्‍था-----‘व्‍यवस्‍था तु भविष्‍यति एव’ मध्‍ये छित्‍वा त (आघात) कथनम् रामदयालुः अवदत् - ‘न का अपि चिन्‍ता कार्या।’ इति कथयित्‍वा <स्‍व-मञ्जूषाया:>T6 निस्‍सार्य <पञ्चसहस्र-राशिम्>K1 केशवप्रसादस्‍य करयोः तम् अर्पयित्‍वा पुनः उवाच- ‘<वित्त-विषये>T6 मा क्लिश्‍नातु भवान्। अन्‍यत् अपि दास्‍यामि एव। अयम् राशिः तु ग्रन्थस्य <मुद्रण-अर्थम्>T4 दीयते।’ <मुद्रण-अर्थम्>T4! केशवप्रसाद आकाशाद् भुवम् आपतत् इव अभणत्। रामदयालुः तु पुनरपि <<स्‍व-सूत>T6-केशाद्>T6 ‘‘मम <गुरु-चरणानाम्>T6 व्‍यक्तित्‍वम्’’, ‘‘<गुरु-चरणानाम्>T6 <<संस्‍कृत-शोध>T6-क्षेत्रे>T6 अवदानम्’’ ‘‘मम गुरो: रामदयालो: <काव्‍य-यात्रा>T6’ (आघात) <इत्‍यादि-लेखान्>K1 कैश्चित् <शोध-छात्रैः>T6 लेखापितान् तस्‍य करे निधाय प्राह- इयम् काचन सामग्री <अस्मत्-सकाशम्>T6 अपि समागता। काचन सामग्री इव वर्तत एव। इह एव मुद्रणम् भवेत् आगरायाम्। एतानि पञ्चसहस्रम् रुप्‍यकाणि <मुद्रण-अर्थम्>T4 कमपि प्रकाशकम् अन्विष्‍य तस्‍मै देयानि। प्रकाशिते <अभिनन्‍दन-ग्रन्‍थे>T6 <तत्-विक्रये>T6 प्रकाशकस्‍य साहाय्यम् करिष्‍याम एव। शतम् वा द्वि-शतम् वा प्रतय: शासनेन क्रेष्‍यन्ते। निखिले भारते विश्‍वविद्यालयेषु <<संस्‍कृत-विभाग>T6-अध्‍यक्षम्.T6 प्रत्‍येकम् पत्रम् प्रेषयिष्‍याम: यत् <द्वि-त्रा:>Bss प्रतय: क्रीणातु <स्‍व-संस्‍थाया:>T6 कृते। <अभिनन्‍दन-महोत्‍सवः>T6 तु अत्र एव आयोजनीय: आगरायाम्’’। केशवप्रसादः तु गुरुणा <स-रभसम्>BvS <स-बलात्‍कारम्>BvS दीयमानम् <वित्त-जातम्>T6 <पत्र-जातम्>T6 च <न-इच्‍छया>Tn गृहीत्‍वा यावत् किमपि वक्ति तावत् एव रामदयालु: पुनः अपि निष्‍कास्‍य <<स्‍व-सूत>T6-केशाद्>T6 पञ्चसहस्रम् रुप्‍यकाणि तस्‍मै प्रयच्‍छन् आह- ‘<<लोक-अर्पण>T4-महोत्‍सवे>T6 अयम् राशिः मह्यम् अर्पणीय:। अहम् तत्रैव घो‍षयिष्‍यामि यत् अस्‍य राशे: <सत्-उपयोगम्>K1 अहम् एकस्‍य <शोध-संस्‍थानस्‍य>T6 <स्‍थापना-अर्थम्>T4 करिष्‍य इति। उक्‍त्‍वा च एतत् - ‘किम् बहुना, विज्ञः भवान्। <लोक-<व्‍यवहार-ज्ञ:>U>T6 भवान्। कालः अयम् एतादृश:। एवम् एव प्रवर्तनीयम् भवति। स्‍थापिते <शोध-संस्‍थाने>T6 तत्रापि भवान् एव <धू-वह:>U। संस्‍थानस्‍य <न्‍यास-रूपेण>T6 पञ्जीकरणम् कारयिष्‍याम:, तेन ये तत्र धनम् ददति, तैः <आय-करात्>T6 मुक्ति: प्राप्‍येत। शासकीयम् अनुदानम् तु अवश्‍यम् एव ग्रहीतव्‍यम् अन्‍यथा कथम् <शोध-संस्‍थानम्>T6 चलेत्’’ इत्थम् केशवप्रसादम् बहुश: उच्‍चम् नीचम् च शिक्षयित्‍वा, ‘इदानीम् कृतकृत्‍यः अस्मि, <दिक्{3}-विजयी>T7 भवामि, अनेन संरम्‍भेण आस्‍कन्दिता मया विरोद्धार:, परास्‍ता: वैरिण:, ध्‍वस्‍ता:, शत्रव:। किम् बहुना, <अभिनन्‍दन-महोत्‍सवे>T6 केशवप्रसादेन महता उत्‍साहेन समायोजिते स्‍थापिते मम महिमनि वर्चस्‍वे च क्‍वचिद् विश्‍वविद्यालये <कुलपति-पदम्>K7 वा <<राष्ट्रिय-<संस्‍कृत-संस्‍थानस्‍य>T6>K1 <निदेशक-पदम्>K7 वा अपि न दुर्लभम् इति <<<न-अल्‍प>Tn-कल्‍पना>K1-कवलित>T3 <स्‍व-अन्‍त:>T6 आपृच्‍छ्य केशवप्रसादम् आगरातः <गृह-नगरम्>T6 आजगाम रामदयालु:। यथा यथा <अभिनन्‍दन-दिनम्>T6 निकटायते स्‍म तथा तथा उत्‍कायते स्‍म रामदयालोः चेत:। केशवप्रसादाय <<प्रति-<सप्त-अहम्>Tdt>A1 असौ पत्रम् विसृजति। तस्‍य <पत्र-उत्तरम्>T6 प्रतीक्षते। उत्तरम् न आयाति। तथापि अङ्गीकृतम् परिपालयिष्‍यति केशव इति विश्‍वसिति रामदयालु:। यदि अहम् अस्मिन् वा यस्मिन् कस्मिन् वा विश्‍वविद्यालये कुलपति: स्‍याम् तर्हि केशवप्रसादम् अत्रैव तत्रैव वा नियोज्‍य व्‍यवस्‍थापयेयम् इति असौ निश्चिनोति। मुहुः मुहु: <पत्र-अङ्कुशै:>T6 प्रणोदित: केशवप्रसाद: एकम् <प्रति-पत्रम्>A1 प्रेषयन् सन्दिदेश प्रकाशनाय दत्त: मया प्रकाशकाय <अभिनन्‍दन-ग्रन्‍थ:>T6 किन्‍तु प्रकाशकः असौ भूयः अपि वाच्‍छति <मुद्रण-अर्थम्>T4 धनम्। अन्‍यत् च- <अभिनन्‍दन-अवसरे>T6 <<<<माइक-<विद्युत्-सज्‍जा>T6>Di-आदि>Bs6-व्‍यवस्‍थायै>T6 पुनरपि धनम् अपेक्ष्‍येत। <तत्-कृते>T6 भवन्‍त: एव प्रमाणम् इति। किम् क्रियेत? एष खलु <महत्-अर्घ:>K1 पण: संवृत्त:! दशसहस्रम् पूर्वमेव प्रदाय रामदयालुः इदानीम् <अर्थ-कार्श्‍यम्>T6 अनुभवति। मनाक् खिन्‍नौ असौ उत्तरयति- ‘‘प्रिय केशव, समग्रे अपि भारते मम <शिष्‍य{3}-मण्‍डली>T6 प्रसृता। सर्वेभ्‍य: पत्रम् लिखित्‍वा <धन-सञ्चयम्>T6 कुरु। अहम् अपि भूयः अपि धनम् प्रेषयितुम् यतिष्‍ये’’ इति। रामदयालु: स्‍वयम् अपि <<स्‍व-अभिनन्‍दन>T6-महोत्‍सवाय>T6 दानम् दातुम् कांश्चित् शिष्‍यान् पत्रम् लिखितवान् <अभिनन्‍दन-अवसरे>T6 च उपस्‍थातुम् सर्वान् अन्वरुध्यत। तेषु कमलाकरमिश्रेण एकोत्तरशतम्, रविकुमारेण एकोत्तरसार्धशतम् अन्‍यैः च एकपञ्चाशद् रूप्‍यकाणि प्रत्येकम् प्रेषितानि। सर्वम् अपि <धन-राशिम्>T6 रामदयालु: केशवप्रसादाय विससर्ज। अनन्‍तरम् च प्रत्यासन्‍ने <अभिनन्‍दन-दिने>T6 स्‍वयम् एव <निमन्‍त्रण-पत्राणि>T6 मुद्राप्‍य समग्रेषु भारतेषु <विद्वस्{3}-समाजे>T6 <<पत्र-आलय>T6-द्वारेण>T6 रामदयालुः तानि वितरितवान्। त्रिशतम् च <निमन्‍त्रण-पत्राणि>T6 केशवप्रसादम् प्रति प्रेषयामास <<स्‍थानीय-वितरण>K1-अर्थम्>T4। अभिनन्‍दनम् नितराम् भव्‍यम् जातम्। सर्वम् अपि केशवप्रसादेन समीचीनम् व्‍यवस्‍थापितम् अभूत्। कापि सज्‍जा, कापि शोभमाना भव्‍या शाला, रम्‍य: मञ्च: सुश्राव्‍य: <ध्‍वनि-प्रसार:>T6। रामदयालुः <हर्ष-अतिरेकाद्>T6 गद्गदनदध्धृदय: केशवप्रसादम् तत्रैव आलि‍ङ्गितुम् उत्‍कण्ठित: अभवत्। <यथा-कालम्>A1 सम्‍प्राप्त: मन्‍त्री अपि रामदयालुना सह ग्रामे व्‍यतीतस्‍य <स्‍व-बाल्‍यस्‍य>T6 स्‍मरन् <बाल्‍य-भाषणम्>T6 <बहु-कालम्>K1 यावद् विदधान: सः अयम् मम <बाल-सखा>T6 मम <कौपीन-मित्रम्>T6 सम्‍प्रति <महत्-ब्राह्मण:>K1 <महत्-आचार्य:>K1 <महत्-विद्वान्>K1 च सञ्जात:, अहम् च मन्‍त्री सञ्जातः अस्मीति इति सूचनया <स्‍व-भाषणम्>T6 समाप्तिम् अनयत्। अन्‍यैः च कैश्चित् केशवप्रसादस्‍य अनुरोधेन <सामन्-गतैः>T3 विद्वद्भिः <चाटु-प्रवीणै>T7 रामदयालो: प्रशंसायाम् <द्यावा-पृथिव्‍यौ>Di एकीकृते। रामदयालोः चित्तम् <अति-मात्रम्>S अधडधडायत। <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 लोकार्पणम् केशवप्रसादेन कारयिष्‍यते वा न वेति <संशयित-जीवित>K1 इव <<कण्‍ठ-आगत>T7-प्राण>K1 इव असौ मुहुः मुहु: <स-औत्‍सुक्‍यम्>BvS निध्‍यायति तम्। ह्य: स: सम्‍प्राप्त: आगराम्। आगत-मात्र एव अनुयुनक्ति स्‍म- ‘अपि मुद्रितः <अभिनन्‍दन-ग्रन्‍थ:>T6’ केशवप्रसादः तु ‘सर्वम् सज्‍जम्, ग्रन्‍थस्‍य <मातृका-त्रयम्>T6 <<स-पुट>BvS-वस्‍त्र>K1-बन्‍धाय>T6 (क्‍लाथबाइण्डिगकृते) बन्‍धकस्‍य आपणे प्रेषितम्, अद्य सायम् यावत् तेन <स-आवरणम्>BvS <<<स-पुट>BvS-वस्‍त्र>K1-बन्‍धम्>T6 तद् दास्‍यत’ इति उक्त्वा <<तत्-शङ्का>T6-पिशाचीम्>T6 शमयाञ्चकार। आसायम् <<आ-मध्‍य>Tp-रात्रम्>A1 केशवप्रसादेन सह <<<<अभिनन्‍दन-महोत्‍सव>T6-विषयक>T6-चर्चा>K1-संसक्‍तेन>T7 तेन यदा <अभिनन्‍दन-ग्रन्‍थस्य>T6 दर्शनम् न अवाप्तम्, तदा पुनरपि <तत्-मनसि>T6 <शङ्का-पिशाची>T6 समुदियाय। <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <अस्तित्‍व-विषये>T6 अपि असौ <<सन्‍देह-कवलित>T5-स्‍वान्‍त:>K1 सञ्जात:। यतो हि- अहम् स्‍वयम् एव <<अन्तिम-प्रूफ>K1-संशोधनम्>T6 विधास्‍ये इति केशवप्रसादम् <न-सकृत्>Tn उक्‍त्‍वा अपि असौ न <प्रूफ-मातृकाम्>T6 एतावत अधिगतवान्। अन्‍यत् च – <समय-अभावात्>T6 <<<प्रूफ-प्रेषण>T6-जनित>T7-विलम्‍बेन>K1 <कार्य-हानिम्>T6 चिन्‍तयित्‍वा सर्वम् मया एव इह साधितम् इति कथयन् केशवप्रसाद: उदासीन: इव अलक्ष्‍यत, <<अभिनन्‍दन-ग्रन्‍थ>T6-वार्तायाः>T6 च निलीयमान इव प्रत्यभात्। इदानीम् सम्‍प्रवृत्ते अपि अभिनन्‍दमहे ग्रन्‍थः असौ क्‍व विलुप्‍त: प्रकटीभवति वा वेति पर्याकुलम् आसीत् मन: रामदयालो:। इदानीम् तु पृच्‍छाया: अपि अवसर: न अस्ति। अथ <<कौशेय-वस्‍त्र>K1-बद्धम्>T3 <मञ्जूषा-आकृति>T6 किमपि वस्‍तु स्वयम् सेवकेषु कश्चन यदा अधिमञ्चम् आनीय केशवप्रसादस्‍य करे समर्पितवान्, तदा समुच्‍छ्वसितम् चेतः रामदयालो:। प्रत्यागता: प्राणा:। दिष्टया तेन बन्‍धकेन इदानीम् अपि <<<स-पुट>BvS-वस्‍त्र>K1-बन्‍धम्>T6 विधाय प्रदत्तः <अभिनन्‍दन-ग्रन्‍थ:>T6। - मान्‍या:, बहुभिः <विद्वस्-वर्यैः>T7 <<अस्‍मत्-गुरु>T6-चरणानाम्>T6 श्रीरामदयालूनाम् श्रीरामस्‍य इव दयालूनाम् <कीर्ति-कथा>T6, पाण्डित्‍यम्, महनीयम् कृतित्वम् इह समुद्घाटितानि’’ केशवप्रसादः <<<<ध्‍वनि-विस्‍तारक>T6-यन्‍त्र>K1-<सम्-अक्षम्>A1>T6 स्थित उद्घोष यत् न आसीत्....अहम् तु मन्‍ये यत् एतेषाम् औदार्यस्‍य <विद्या-अनुरागस्‍य>T6 सीमा एव न अस्‍ति इति। यतो हि एतेषाम् <अभिनन्‍दन-अवसरे>T6 समर्पणाय <पञ्चसहस्र-रूप्‍यकम्>K1 इतः राशिः यः एतेषाम् शिष्‍यै: प्रशंसकै: सङ्गृहीतः तस्‍य <सत्-उपयोगम्>K1 <स्‍व-कोशेन>T6 अपरम् अपि <पञ्चसहस्र-आत्‍मकम्>K1 राशिम् संयोज्‍य एकस्‍य <शोध-संस्‍थानस्‍य>T6 स्‍थापनाम् करिष्‍यामि इति सद्य: एतै: सङ्कल्‍प: प्रकटीकृत:। केशवप्रसाद: <श्रोतृ{3}-मण्‍डल्‍यै:>T6 <तालिका-वादनस्‍य>T6 अवसरम् दातुम् क्षणम् विरराम। श्रोतृषु मन्त्रिणः अनुयायिनः <पश्चाशत्-प्राया:>K1 <राजन्-पुरुषा:>T6 <नेतृ-ब्रुवा:>T6 वा बभूवु:। ते तु अधिमञ्चम् यत् किमपि भवति, तस्‍य <शत-अंशम्>T6 अपि न अवगच्‍छन्ति। <शत-प्राया:>T6 अध्‍यापकाः छात्रा: ये तत्र केशवप्रसादस्‍य अनुरोधेन समागताः ते अपि रामदयालोः <अति-रञ्जिताम्>Tp प्रशस्तिम् श्रावम् श्रावम् विरक्‍ता: निद्रान्ति स्म। अत: न ते केशवप्रसादस्‍य <विराम-चिह्नम्>T6 अवागच्‍छन्। तथापि तेषु केनचित् प्रबुद्धेन यदा <तालिका-वादनम्>T6 कृतम् तदा <<गड्डरिका-प्रवाह>T6-न्‍यायेन>K7 सर्वे कारणम् <न-विज्ञाय>Tn अपि <स-उत्साहम्>BvS <स-झम्‍पम्>BvS तालीव: वादयाम्‍बभूवु:। रामदयालुः तु पूर्वमेव पञ्चसहस्र-आत्‍मकम् राशिम् केशवप्रसादाय अर्पितवान् अस्मि, यः अस्मिन् अवसरे मह्यम् अर्पणीय: पुनरपि पञ्चसहस्रम् योजनीयम् इति केयम् वार्ता इति प्रश्‍नेन सम्‍भ्रान्‍त: ‘आस्ताम् तावत्, कीदृशम् <शोध-संस्‍थानम्>T6, कः तत् स्‍थापयिष्‍यति, यदि एवम् तर्हि इत: उपह्रियमाणम् पञ्चसहस्रम् केशवप्रसादेन <अस्मत्-नाम्‍ना>Bs6 घोषितम् अपरम् च पञ्चसहस्रम् <स्‍व-कक्षे>T6 एव क्रोडीकरिष्‍या‍मि इति <दशसहस्र-रूप्‍यकाणाम्>K1 मे लाभ इति <हर्ष-निर्भर:>T3 इदानीम् अपि क: विलम्‍बः <<अभिनन्‍दन-ग्रन्‍थ>T6-समर्पणे>T6 इति उत्‍सुकः च <उलुकित-चेताः>Bs6 चिरम् तस्‍थौ। ‘‘इमम् च एकोत्तरपञ्चसहस्ररूप्‍यकराशिम् <अभिनन्‍दन-समिते:>T6 स्‍थानीया अध्‍यक्षा: अस्‍माकम् संस्‍थानस्‍य निदेशका: श्रीमन्त: <देवलीकर-महोदया:>K2 <गुरु{3}-वर्याणाम्>T7 <कर-कमलयो:>T6 अर्पयिष्‍यन्ति’’। एकोत्तरपञ्चसहस्ररूप्‍यकराशिगर्भितम् <आवरण-पत्रम्>T6 हस्‍ते गृह्णन् रामदयालुः अचिन्‍तयत्-कथम् इदम् <आवरण-पत्रम्>T6 इयद् <भार-हीनम्>T5। मन्‍ये एकोत्तरपञ्चसहस्ररूप्‍यकाणाम् ड्राफ्टम् निर्माप्‍य इह सन्निधापितम् केशवप्रसादेन इति। ‘‘इदानीम् <केन्‍द्रीय-शासने>K1 <उपमन्त्रि-पदम्>K7 अलङ्कुर्वाणा: <परम-श्रद्धेया:>K1 <श्रीघूरेलाल-महोदया:>K2 श्रीरामदयालु <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <लोक-अर्पणम्>T4 विधास्‍यन्ति, तस्‍य एकाम् मातृकाम् च <गुरु{3}-वर्येभ्‍यः>T7 अर्पयिष्‍यन्ति’’। अभ्रङ्कषमुद उच्‍छलद् रामदयालोः हृदयम्। अयम् स क्षण: प्राप्त एव। इदानीम् सः अजरः अमरः च सञ्जात:। नश्वरम् इदम् शरीरम् नाशम् उपेष्‍यति, परम <अभिनन्‍दन-ग्रन्‍थः>T6 तु <आ-सेतु>A1-हिमाचलम्>Ds तेषु तेषु <ग्रन्‍थ{3}-आगारेषु>T6 यावत् स्‍थास्‍यन्ति गिरय: सरितः च <मही-तले>T6 तावत् स्‍थास्‍यति। <हर्ष-अतिरेकात्>T6 तस्‍य नयने <अश्रु{3}-परिप्‍लुते>T3 सञ्जाते। ‘‘अस्मिन् महति ग्रन्‍थे न केवलम् <गुरु{3}-वर्याणाम्>T7 व्‍यक्तित्‍वम् कृतित्‍वम् च अधिकृत्‍य गम्‍भीरा लेखा: अपि तु येषु येषु क्षेत्रेषु <डॉ.रामदयालु-पादानाम्>K7 अवदानम् वर्तते, तेषु <<नूतन-अनुसन्धान>K1-दिश>T6 उन्‍मीलयन्ति <शोध-पत्राणि>T6 अपि अत्र विदुषाम् सङ्कलितानि’’। इति कथयन् <<<<<केशर-वर्ण>K1-कौशेयवस्‍त्र>K1-आवरण>T6-बद्धम्>T3 विशालम् ग्रन्‍थम् केशवप्रसाद: घूरेलालस्‍य मन्त्रिण: पुरतः अनयत्। मन्‍त्री तु सुरतानभिज्ञ: यथा <नीवी-ग्रन्थिम्>T6 मोचयितुम् न जानाति, तथा <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <<वस्‍त्र-आवरण>T6-ग्रन्थिम्>T6 न विवेद। केशवप्रसादः ततः अग्रेसृत्‍य <ग्रन्थि-मोचनम्>T6 विधाय <आवरण-पत्रम्>T6 अपसार्य ग्रन्‍थम् तस्‍य करे निदधौ। <<अधर-ओष्ठ{2}>Di-मध्‍ये>T6 विलम्बिताम् <स्मित-रेखाम्>K1 सज्‍जयित्‍वा <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <बाह्य-आवरणम्>K1 <<श्रोतृ{3}-समाज>T6-सम्‍मुखम्>T6 विधाय घूरेलालः <छायाचित्र-ग्राहकाय>T6 <स-अनुग्रहम्>BvS अवसरम् ददौ। <विद्युत्-प्रकाश>T6 इव तस्मिन् एव क्षणे रामदयालुना दृष्टम् ग्रन्थस्य <सम्‍मुख-आवरणे>K1 अतीव भव्‍यम् <स्‍व-चित्रम्>T6, ‘‘श्रीमद्रामदयालु-अभिनन्‍दन-ग्रन्‍थ’’ इति <<विशद-अक्षर>K1-मुद्रिता>T3 च लिपि:। अथ असौ ‘अहो अद्य सफलम् मे जन्‍म, सन्‍तर्पिता: पितर:, गु‍ञ्जित: <डिण्डिम-घोष:>K1 <मत्-कीर्त्तेः>T6 अनया <<<अभिनन्‍दन-ग्रन्‍थ>T6-जय>T6-घण्‍टया>T6 इति कलयन् घूरेलालेन <निज-कराभ्‍याम्>K1 <स्‍व-करयोः>T6 अर्प्‍यमाणम् <अभिनन्‍दन-ग्रन्‍थम्>T6 जिघृक्षुः <<तत्-<आवरण-पृष्ठम्>T6>T6 उद्घाटयान्‍तः दिदृक्षु: पिपासुः इव सतृष्‍णः <<अपहस्तित-पानीय>K1-पात्र>T6 इव सहसा एव अन्‍तरा स्‍वम् च घूरेलालम् च उत्‍पति एव समागतेन केशवप्रसादेन आच्छिद्य <अभिनन्‍दन-ग्रन्‍थम्>T6 विप्रलम्भितः तस्‍थौ। भवतु हस्‍तात् निपतितः निधि: पुनरपि <हस्‍त-गत:>T7 स्‍यात् एव इति मनः तोषयन् ‘‘इदानीम् अभिनन्दिता विद्वांस: <गुरु{3}-वर्या:>T7 सभाम् एनाम् सम्‍बोधयिष्‍यन्‍ति इति <केशवप्रसाद-घोषणाम्>T6 श्रुत्‍वा <वाष्प-वृत्या>T6 <कषायित-कण्‍ठ:>K1 कथम् अपि <गद्गद-स्‍वरेण>K1 भाषणम् विहितवान्। <अभिनन्‍दन-महोत्‍सव:>T6 सम्‍पन्‍न:। रात्रौ एव प्रतिष्ठातव्‍यम् आसीत्। गमनात् प्राक् केशवप्रसादस्‍य <महत्-अवदानम्>K1 शिरसा वहन् सङ्कुचितः अपि रामदयालु:’’ असौ <अभिनन्‍दन-ग्रन्‍थः>T6 न मया अवलोकित:, एका प्रतिः देय इति तम् आह। केशप्रसाद: वस्‍तुतः एक एव प्रतिः <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <वस्‍त्र-पुटबन्‍ध>T6^केन अन्तिमे क्षणे आनीता। अत एव रामदयालु:-आस्ताम् तावत्। सा तु इह एव वर्तते एव <भवत्-सकाशम्>T6। भवद्भिः तु अपरा: प्रतयः अवाप्‍स्‍यन्‍त एव। मया तु <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 एकम् अपि पृष्ठम् न परावर्तितम्। रामदयालो: स्‍वरे प्रसृतम् दैन्‍यम् अभिलक्ष्‍य केशवप्रसादस्‍य <अधर-ओष्ठयो:>Di सूक्ष्‍मा <<स्मित-रेखा>K1-उदियाय>T6। ‘‘भवतु ‘सर’! ताम् एव प्रतिम् भवते दास्‍यामि। सम्‍प्रति किमपि अश्‍नन्‍तु। <वाष्‍प-गन्‍त्र्या>T6 <गमन-कालः>T6 नेदीयान् वर्तते। <न-इच्‍छन्‍तम्>Tn अपि रामदयालुम् अभिनन्‍दनम् अहसि <चाटु-उक्तिभिः>K1 <अतिशय-उक्ति>K1^मय-प्रशंसाभिः>K1 च <पूरित-उदरम्>K1 इव पुनः उक्तवद आचरन् बलाद् भोजयामास सुशिष्‍य: केशवप्रसाद:। अथ <प्रस्‍थान-समय:>T6 आपृच्‍छमानस्‍य तथा च <अभिनन्‍दन-ग्रन्‍थम्>T6 पुनः याचमानस्‍य रामदयालो: करयो: <<कौशेय-वस्त्र>K1-निबद्धाम्>T7 <अभिनन्दन-ग्रन्थस्य>T6 प्रतिम् समर्पयन् आह – समय: न अस्ति। सूतकेशे इदम् ग्रन्थम् स्थापयन्तु सम्प्रति तु पश्चात् अवलोकयन्‍तु तत्र गत्‍वा’ इति। केशवप्रसादेन <वाष्‍प-गन्‍त्र्याम्>T6 <स-आयासम्>Bvs स्‍थानम् लम्भित: उपवेशित: रामदयालुः गते तस्मिन् प्रतिष्ठितायाम् च <वाष्‍प-गन्त्र्याम्>T6 <सूत-केशम्>T6 उद्घाटय <<स्‍व-अभिनन्‍दन>T6-ग्रन्‍थम्>T6 निस्‍सारयामास। <स-उत्‍कण्‍ठम्>BvS <<नव-<कौशेय-वस्‍त्र>K1>K1-आवरणम्>T6 अपसारयामास। <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 <मुख-पृष्ठे>K1 स्वकीयम् भव्यम् चित्रम् मुहूर्तम् <स्तिमित-नयनाभ्याम्>K1 <विस्मय-स्तब्ध:>K1 इव ददर्श। अनन्तरम् <मुख-पृष्ठम्>K1 परावर्तयामास। <<अभिनन्‍दन-ग्रन्‍थ>T6-समिते:>T6 सदस्‍यानाम् नामानि, सम्‍पादकत्‍वेन केशवप्रसादस्‍य नाम सर्वम् सुन्‍दरम् मुद्रितम्। प्रथमम् पृष्ठम् परावर्तयामास स:। अनन्‍तरम् पृष्ठम् रिक्तम् आसीत्। तम् पृष्ठम् अपि परावर्तयामास। पुनरपि रिक्तम् पृष्ठम्। अये किम् एतत्? रामदयालुः भयसन्‍न: इव एकाकी वने व्‍याघ्रेण आक्रान्‍त: इव कम्‍पमानेन करेण सत्‍वरम् दश पञ्चदश पृष्‍ठानि परावर्तयाम्‍बभूव। सर्वाणि पृष्ठानि रिक्‍तानि। समग्रः अपि ग्रन्‍थ: रिक्तै: <शुभ्र-श्‍वेतै:>K3 अच्‍छाच्‍छै: <रिक्त-पृष्ठ:>K1 ग्रथित: आसीत्। -अये क्‍व गता इत: <<अस्मत्-<व्यक्तित्‍व-कृतित्‍व>Di>T6-आदि>Bs6-विषय>T6^का: लेखाः तानि तानि <शोध-पत्राणि>T6, किम् अयम् स्‍वप्‍न: उत कापि माया मदीय: <मति-भ्रम:>T6 एव वा, अथवा <रात्रि-अन्‍ध>T6^कत्‍वात् मे नेत्रे <कृष्‍ण-अक्षराणि>K1 नैव पश्‍यत:, श्‍वेतम् एव केवलम् सर्वत्र अवलोकयत: इति <<<<शङ्का-संशय-सन्‍त्रास>Di-<सम्-आरुढ>Tp>T3-हृदय:>K1 <उप-नेत्रम्>Tp धारयित्‍वा पुन: पुन: ग्रन्‍थम् आलोडयन् <<रिक्त-पृष्ठ>K1-व्‍यूह:>T6 एव केवलम् <कर{2}-तलम्>T6 स्‍वम् सारयन् आसीद् रामदयालु:। प्रायश: सहस्रम् पृष्ठानि रिक्तानि सर्वाणि। अपि <नामन्-छलित:>T3 अस्मि केशवेन? शवायताम् केशव: इति शपन् सहसा असौ <<पञ्चसहस्र-रूप्‍यक>K1-संवलितम्>T3 सस्‍मार प्रावरणम्, यत् केशवप्रसादेन <अभिनन्‍दन-अवसरे>T6 ‘‘त्‍वदीयम् वस्‍तु.......तुभ्‍यम् एव समर्पय’ इति न्‍यायेन प्रदत्तम् अभूत्। <सूत-केशम्>T6 उद्घाटय सत्‍वरम् तत् प्रावरणम् निस्‍सार्य अपावृत्‍य <तत्-मुखम्>T6 अन्‍तः ददर्श। <एक-रूप्‍यकस्‍य>K1 <<कर्गद-मुद्रा>T6-पत्रम्>T6 एकम् च तत्र निहिते आस्‍ताम्। मम <पञ्चसहस्र-रूप्‍यकाणि>K1’’! इति <स-हाहाकारम्>BvS <स-चीत्‍कारम्>BvS प्ररुरोद रामदयालोः अन्‍त: करणम्। अन्‍ततः च केशवप्रसादाय <गाली-सहस्रम्>T6 ददन् कथम् अपि अवष्टभ्‍य असौ स्‍फुटत् <स्व-हृदयम्>T6 पत्रम् पपाठ। लिखितम् आसीत् तत्र - <गुरु{3}-वर्या:>T7, <<<अभिनन्‍दन-महोत्‍सव>K7-समायोजना>T6-अर्थम्>T4 प्राप्तस्‍य राशेः <<आय-व्‍यय>Di-विवरणम्>T6 इत्‍थम् वर्तते - आय: - 1. <<अभिनन्‍दन-ग्रन्‍थ>T6-प्रकाशनाय>T6 भव (आघात) प्रदत्तानि 5000.00 रू. 2. अभिनन्‍दने समर्पणाय <भवत्-प्रदत्तानि>T6 5000.00 रू. 3. <अभिनन्‍दन-ग्रन्‍थाय>T6 प्राप्तम् दानम् 625.00 रू. 4. <अभिनन्‍दन-महोत्‍सवाय>T6 <स्‍थानीय-सङ्ग्रह:>K1 750.00 रू. <सकल-योग>K1- 11,375.00 रू आय राशेः व्यय: मया इत्थम् विहित: - 1 <अभिनन्‍दन-अर्थम्>T4 गृहीताया: शालाया भाटकम् 2000.00 रू 2 माइक्-व्‍यवस्‍था 500.00 रू 3 <पुष्‍प{3}-हारा:>T6 100.00 रू 4 आमन्त्रितानाम् कृते <<चाय-पान>T6-आदि>Bs6^कम्। 1374.00 रू 5 <<<अभिनन्‍दन-ग्रन्‍थ>T6-मुद्रण>T6-अर्थम्>T4 प्रकाशकाय दत्तम् अग्रिमम् 5000.00 रू 6 <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 आवरणम्, <<एक-सहस्र>K1-रिक्त>K1-कर्गदानि>K1, <<<वस्‍त्र-पुट>T6-बन्‍ध>T6-आदि>Bs6^कम् च 2400.00 रू <सकल-योग>K1- 11374.00 अवशिष्टम्- 1.00 <एक-रूप्‍यकस्‍य>K1 <अवशिष्ट-राशिः>K1 अत्र प्रावरणे स्‍थापित एव। <अभिनन्‍दन-ग्रन्‍थस्‍य>T6 मुद्रणाय यस्‍मै प्रकाशकाय अग्रिमः राशि: <पञ्चसहस्र-आत्‍मकः>K1 दत्त:, स ततः अपि पञ्चसहस्रम् काङ्क्षति स्‍म। <अभिनन्‍दन-तिथि:>T6 निकटायते स्‍म। <<दिवस-त्रय>T6-पूर्वम्>T6 यावत् न <भवत्-सकाशात्>T6 अपेक्षितम् धनम् आगतम् तेन प्रकाशकेन ग्रन्‍थ: मुद्रणाय दत्त:। अत एव भवताम् <<सम्‍मान-रक्षा>T6-अर्थम्>T6 मया <<<एक-सहस्र>K1-<रिक्त-पृष्ठानि>K1>K1 <<<स-वस्‍त्र>Bvs-पुट>T6-बद्धानि>T3 कारयित्‍वा भव्‍यम् आवरणम् अन्‍तः आवरणम् च मुद्रापितम्। दिष्‍टया न एतत् <वृत्त-अन्तम्>T6 ऋते भवन्‍तम् माम् च कोऽपि जानाति। यदि तस्‍मै प्रकाशकाय अपरम् अपि पञ्चसहस्रम् भवान् ददाति, तर्हि स: अवश्‍यम् ग्रन्‍थम् प्रकाशयिष्‍यति। अन्यथा तस्मात् <पञ्चसहस्र-रूप्यकाणि>K1 गृहीत्वा अहम् भवद्भ्यः प्रेषयिष्यामि। यदि कश्चन मम अपराध: स्‍यात् तर्हि मर्षणीयः अयम् जन:। भवताम् शिष्‍य: केशवप्रसाद:’’। छलितः अस्मि केशवप्रसादेन अथवा तम् अहम् छलितवान् इति न विवेद रामदयालु:। अभिज्ञानम् डॉ. प्रभुनाथद्विवेदी म.गा.काशीविद्यापीठ:, वाराणसी तस्मिन् दिने न जाने कुत: कथम् इव तादृशः सम्‍मर्द: समायात:। <रेल-शकट्या:>K7 सर्वाणि यानानि महता सम्‍मर्देन आकुलानि आसन्। तत्र सर्षपस्‍य अपि गतिः न आसीत्। यदपि <विश्राम-स्‍थानम्>T6 सा <रेल-शकटी>K7 समायाति स्‍म, तत्रत्‍या: <रेल-यात्रिण:>T6 ताम् <स-आश्चर्यम्>BvS दृष्टवा भृशम् <भय-कम्पिता:>T5 भवन्ति स्‍म कथम् कोऽपि यानम् आरुह्य अन्‍त: प्रविशेत् इति। किन्‍तु तत्र आगत्‍य यावत् सा <मन्‍द-गतिः>K1 भूत्‍वा शनै: शनैः उपरमेत् तावत् एव यात्रिणाम् समूह: <यान-द्वारम्>T6 उपसर्प्‍य यथा कथञ्चित् अन्‍तर्वर्ती भवितुम् <सर्व-आत्मना>T6 प्रयतते। कुत्रचित् <द्वार-देश:>T6 एवम् सङ्घर्षस्य घोरा स्थितिः उत्पद्यते स्म। केचन सङ्घट्टमाना: अन्‍त: प्रविष्टा: अपि <जन{3}-आक्रोशस्‍य>T6 लक्ष्‍यताम् उपयाता: व्‍यथन्‍ते। केचन <द्वार-देशात्>T6 वहिः एव कथम् अपि <<दत्त-हस्‍त>Bs3-अवलम्‍बा:>T3 पादः <एक-स्तम्‍भायमाना>K1 <महत्-कष्टम्>K1 अनुभवन्‍तः अपि <<यान-आरोहण>T6-सोपान>T6 एव लम्बिता: तिष्ठन्ति। केचन प्राणान् <न-विगणय्य>Tn यान-उपरि तिष्ठन्ति। <रिक्त-हस्‍ता:>K1 जना: कथम् अपि <शरीर-मात्रेण>S तत्र <स्‍व-स्थितिम्>T6 विधातुम् महता आयासेन <कृत-उद्योगा:>Bs3 किन्‍तु ये <<भार-<स-नाथाः>BvS>T3 तेषाम् कथा इव का? समुपलभ्‍या: अपि अन्‍येषाम् साहाय्यम् ते <यान-आरोहणे>T6 न आसन् समर्था:। शक्तिमन्‍त: बलवन्‍त: युवान: बलात् एव यानम् प्रवेष्टुम् परेषाम् पीडने सङ्कोचम् न अकुर्वन्। प्रबलानाम् सङ्कटम् विलोक्‍य <निर्-बला:>Bvp <अ-बलाः>Bsmn च यानम् द्रष्टुम् अपि न उत्‍साहन्‍ते स्म। ये बालका: ये च वृद्धाः ते अपि <सम्मर्द-भीताः>T5 त्रस्‍ता मनाक् अपि यानम् प्रति <पद{2}-क्रमणाय>T6 न उत्‍सहन्‍ते स्‍म। ये <नित्‍य-यात्रिण:>K1 कार्यः तत्र तत्र गत्‍वा <सायम्-काले>T1 पुनः आवर्तन्‍ते ते अपि अद्य <यात्रा-भङ्गम्>T6 अवबुद्धया <<आकस्मिक-अवकाश-सङ्कल्‍प>T6-मानसा:>T6 बभूवु:। एक: <दधि-पूर्णम्>T3 <मृत्-भाण्‍डम्>K1 <कर{2}-कलितम्>T6 शिरसि विधृत्‍य <यान-प्रवेशाय>T7 यदा <उद्योग-पर:>T7 अभवत् तदैव <<द्वार-शीर्ष>T6-सङ्घट्टेन>T7 भग्‍नाद् भाण्‍डात् सर्वम् दधि तस्‍य अन्‍येषाम् च शरीरे पतितम्। <दधि-नाशात्>T6 तस्‍य <वेदना-विकृतम्>T3 वक्‍त्रम् <<दधि-लेप>T6-शबलम्>T6 च वस्‍त्रम् दर्शम् दर्शम् सर्वे <हास्‍य-निर्झर>T3^ताम् गता:। तम् परिवृत्‍य ये जना: आसन् तेषाम् अपि वस्‍त्राणि <दधि-भद्र>T6^ताम् गतानि। <स-रोषाः>BvS ते <दधि-धारकम्>T6 अपवदन्ति स्‍म। एक: प्रसेवे पक्‍वानि <<रक्त-वृन्‍ताक>K1-फलानि>K7 (लोके टमाटर इति) समादाय तस्मिन् <यान-सम्‍मर्दे>T6 गन्‍तुम् ईहते स्‍म। स तु न एव गत: किन्‍तु फलानि गतानि। प्रसेवात् <<फल-रस>T6-निष्‍यन्‍द:>T6 तस्‍य विगलितम् हृदयम् इव आदाय बहिः आगत:। कस्‍यचित् पोट्टलिका <सम्‍मर्द-पिष्टा>T3 पर्पटिका अभूत्। एकस्‍य <उप-नेत्रम्>Tp कर्णाभ्‍याम् च्‍युतम् चूर्णताम् गतम्। एतादृशीम् <विषम-अवस्‍थाम्>K1 विसहमाना सा <रेल-शकटी>T6 <<<भूरि-भार>K1-भर>T6-आक्रान्‍ता>T3 अपि वुद्धा हस्‍तनी इव शनैः शनैः तस्‍माद् <विश्राम-स्‍थलात्>T6 अपसर्तुम् आरब्‍धवती। एतस्मिन् अन्‍तरे <यान-स्‍था:>U जना: पश्‍यन्ति वृद्धम् एकम् यः दूरात् अपि करेण <स्‍थगन-मुद्राम्>T6 विधाय ताम् <रेल-शकटीम्>K7 अभिलक्ष्‍य <यथा-शक्ति>A1 धावन् इव समागच्‍छति स्‍म। तम् तथा गच्‍छन्‍तम् वपुः वृद्धम् विलोक्‍य सर्वे एव <स-दया>BvS अभवत् न इयम् <रेल-शकटी>K7 विरमेत् इति। <पिपीलिका-गतिम्>T6 अपि विलज्‍जयन्‍ती सा <रेल-शकटी>K7 न जाने कथम् निरुद्धा! मन्‍ये अहम्, <<रेल-शकटी>K7-चालकेन>T6 <अभि-रक्षकेन>Tp वा केनापि यात्रिणा वा सा अवरुद्धा। एतत् दृष्ट्वा समाश्‍वस्‍तः अपि न <अति-विश्वस्‍त:>Tp स वृद्धः तथैव <त्वरित-पद:>K1 शकटीम् सम्‍प्रात:। क्‍व इदानीम् गच्‍छतु, कस्मिन् याने समारोहतु इति समस्‍या <<तत्-<सम्-अक्षम्>A1>T6 प्रादुः आसीत् यतो हि सर्वाणि यानानि <<बुस-भाण्‍डार>T6-निभानि>T7 <एक-तृणाया:>K1 अपि रिक्तानि न आसन्। ततः <मदीय-यानस्‍य>K1 <द्वार-वर्तिभिः>U यात्रिभि: दोर्भ्‍याम् निगृह्य स: कथ‍ञ्चित् <उद्दोह-विधिना>T6 जनानाम् स्‍कन्‍धेषु परिसर्पन् <<यान-<अन्‍तः-भागे>K1>T6 प्रापित:। यानस्‍य <अन्‍तर्-वृत्तम्>K1 <न-निर्वचनीयम्>Tn आसीत्। <तिल-मात्रम्>S अपि स्‍थानम् न आसीत् तत्र रिक्तम्। आसनेषु परस्‍परम् संसक्ता: यात्रिण: क्षेत्रेषु <<<स-घन>BvS-सस्‍य>K1-पादपा:>T6 इति प्रतिभान्ति स्‍म। आसनानाम् <उपरि-वर्तिषु>U <भार-स्‍थानेषु>T6 अपि जना: <उदुम्‍बर-शाखासु>T6 फलानि इव संसक्ता: आसन्। आसनानाम् <<मध्‍य-वर्ति>U-स्‍थानेषु>K1 अपि केचित् <ऊर्ध्‍व-बाहव:>Bs6 केचित् <<एक-पाद>K1-अवलम्बिन:>T7 केचित् <उन्‍नत-ग्रीवा:>K1 केचित् <<आसन-पृष्‍ठ>T6-आश्रिता:>T7 कथम् कथञ्चित् स्थितिम् विधाय नैजानि <अवतरण-स्थलानि>T6 प्रतीक्षन्‍ते स्म। <<सम्‍मर्द-अवरोध>T6-वशाद्>T6 गवाक्षात् अपि किञ्चिद् बहिः गतम् दृश्‍यम् न अवालोक्‍यत। याने विचित्रम् कोलाहलम् व्‍याप्‍तम् आसीत्। आसनेषु आस्थिता: जना: अपि सौख्‍यम् न आवहन्। केवलम् तत्र एकस्मिन् एव आसने <<गृहीत-पर्याप्त>K1-अवकाशा:>Bs6 स्थिताः चत्‍वार: यात्रिण: <स-सुखम्>BvS <स्मित-पूर्वकम्>BvS <उत्‍फुल्‍ल{3}-गल्‍लैः>K1 आलापम् कुर्वन्ति स्‍म। <<<<<न-विदित>Tn-<यान-सम्‍मर्द>T6-विषम>T6-विषया:>K1>T7 इव ते स्‍वीया एव <<चर्चा-आनन्‍द>T6-सागरे>T6 निमग्‍ना: आसन्। तेषाम् <निर्-अपेक्ष>Bvp^ताम् वीक्ष्‍य अनुमीयते यत् ते शकट्या <<<अन्तिम-<विश्राम-स्‍थान>T6>K1-पर्यन्‍तम्>T6 यास्‍यन्ति। चतुर्षु तेषु यात्रिषु एका <<<<न-अवद्य>Tn-रूप>K1-राशि>T6-राजिता>T3 <<रुचिर{3}-अलङ्कार>K1{3}-भ्राजिता>T3 <<भव्‍य-भाव>K1{3}-भूषिता>T3 <<कोकिल-कल>T6-कूजिता>T3 सुदती युवती युवानः च अन्‍ये <चारु-चिकुरचया:>K1 <कमनीय-कलेवरा:>K1। <<वचस्-वेश>T6-विन्‍यासेन>T6 ते <भद्र-वर्ग>K1^ई इव प्रतीयन्ते स्म। मन्‍ये, अन्‍येभ्‍य: यात्रिभ्‍यः तेषाम् हृदये सहानुभूतिः न आसीत्। न जाने कथम् इव कष्टम् अनुभवन् अपि कश्चित् तान् स्‍थानम् उपवेशनाय न अयाचत। ते अपि स्‍वयम् एवम् कर्तुम् <न-प्रवृत्ता:>Tn आसन्। इदानीम् <रेल-शकटी>K7 वेगेन धावति स्‍म। तस्‍याः <वेग-प्रभावात्>T6 जना: परस्‍परम् संसक्ता: अपि क‍थञ्चित् <लब्‍ध-अवकाशा:>Bs3 स्‍वे स्‍वे स्‍थाने स्‍थाने तथैव सुस्थिता: अभवन् यथा <भाण्‍ड-प्रणोदनैः>T6 निष्ठानानि। सः अपि वृद्ध: <प्र-यत्‍नेन>Tp यात्रिणाम् <करुणा-साहाय्येन>T6 तदा आसनम् उपस्‍थापितः यत्र ते चत्‍वारः युवानः यात्रिण: <स-सुखम्>BvS परिचर्चाम् अनुतिष्ठन्ति स्‍म। महता कष्टेन तत्र गत: वृद्ध: दृष्ट्वा हर्षम् अवाप तत् <सुलभ-अवकाशम्>K1 आसनम्। वृद्धस्‍य प्रश्वास: इदानीम् अपि <लौह-कारस्‍य>U भस्‍त्र इव प्रचलति स्‍म। <क्षीण-काय:>K1 स खिन्‍न: <स्‍वेद-क्लिन्‍न:>T3 काम् अपि <सुख-अवस्‍थाम्>T6 ईहमानः तान् निवेदयामास- ‘‘प्रिया युवान:! अस्‍ति एव तादृशः अवकाशः तत्र आसने येन एकः जन: <स-सुखम्>BvS तत्र स्‍थातुम् शक्‍नोति। अतः यदि भवन्‍तः माम् अनुमन्‍यन्‍ते, तत्र अहम् स्‍थातुम् इच्‍छामि। मम अवस्‍थानाद् भवताम् कष्टम् न उत्‍पत्‍स्‍यते। भवन्‍त: पश्‍यन्‍ति एव यादृशः अहम् <जरा-जीर्ण:>T3। <रेल-शकटीम्>K7 प्राप्तुम् <धावन-वशात्>T6 मे शक्ति: क्षीणताम् गता एव। <मदीय-पादयोः>K1 महती वेदना वेपथुः च जायते। भवताम् <कृपा-कणिका>T6 अपि माम् अस्‍या: <दुर्-अवस्‍थाया:>Tp उद्धृत्‍य त्रातुम् समर्था:। अत: दीयताम् मे अवकाश:’’। ते युवानः तस्‍य <दीन-वचसि>K1 कर्णम् <न-कृत्‍वा>Tn एव तथैव <<अलाप-रस>T6-निमग्‍नाः>T7 तस्‍थु:। तेषाम् उपेक्षाम् अभिलक्ष्‍य अपि स: वृद्ध: परम् कष्टम् सोढुम् <न-समर्थ:>Tn पुनरपि तान् तथैव <आर्त्त-स्‍वरेण>K1 प्रार्थयामास। ततः तेषाम् एकः, ‘‘रे वृद्ध अपसद! तूष्णीम् तिष्ठ। एकत: अस्मिन् <सम्‍मर्द-दूषिते>T3 याने अस्‍माकम् श्‍वसनम् अपि <कृच्‍छ्र-साध्‍यम्>T3 अपरत: कटुः अटनेन <शिरस्-वेदनाम्>T6 वर्धयसि। अत्र कुत्र त्‍वया रिक्तम् स्‍थानम् दृश्‍यते? एहि, शिरांसि आरुह्य अस्‍माकम् तिष्ठ’’- इत्युक्त्वा तम् वृद्धम् <नेत्र-अग्निना>T6 दाहयन् इव <स-रोषम्>BvS क्रूरम् अवलोकयामास। वृद्ध: वराकः <न-प्रत्‍याशितम्>Tn <पुरुष-वचनम्>T6 <<वज्र-आघात>T6-निभम्>T3 उत्तरम् निशम्‍य हताशया <कृत-कदनम्>Bs3 <निमीलित-नयनम्>K1 <दीन-वदनम्>K1 अधः चकार। स: युवा तस्‍य मित्राणि च <विजय-मुद्राम्>T6 इव प्रदर्शयन्‍त: परस्परम् अवलोक्‍य <स्मित-आनना>K1 बभूवु:। तेषाम् <युवन्{3}-जनानाम्>K1 तादृशम् क्रूरम् रूक्षम् च <न-मानवीयम्>Tn व्‍यवहारम् विलोक्‍य <<समान-अन्‍तर>K1-सम्‍मुख>T6 आसने उपविष्ट: एक: प्रौढ: यात्री उत्‍थाय <महत्-आदरेण>K1 तम् वृद्धम् <स्‍व-स्‍थाने>T6 निवेशयामास। सुस्‍थ: स: वृद्धः तस्‍मै <प्रसन्‍न-मनसा>Bv बहूनि <आशिष्-वचांसि>T6 प्रयोजयामास। समुत्थित: प्रौढः तान् <युवन्{3}-जनान्>K1 अभिलक्ष्‍य <अन्‍योक्ति-भङ्ग्‍या>T6 सर्वान् श्रावयन् इव उच्‍चैः वक्तुम् आरेभे- ‘‘यस्मिन् समाजे <वृद्ध-जनानाम्>K1 समादर: न स्‍यात् सः समाज: <न-चिरम्>Tn एव गर्ते पतति। अद्य ये युवान: <काल-अन्‍तरे>T6 ते एव वृद्धा: सञ्जायन्‍ते। तदानीम् <स-भाजनम्>BvS अवाप्तुम् इदानीम् <तत्-अनुरूप:>T6 व्‍यवहारः <युवन्-जनैः>K7 विधेय:। स्वयम् भगवता श्रीकृष्‍णेन गीतायाम् उक्तम्- ‘‘यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जन:। स यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते’’॥ यदि मानव एव मानवस्‍य साहाय्यम् न विधास्‍यति किम् पशवः वनस्‍पतयः वा तथा करिष्‍यन्ति? <निर्-अर्थ>Bvp^का सा शक्तिः व्यर्थम् च <तत्-बलम्>T6 चेत् कस्‍यचित् रक्षणाय न प्रयुक्तम्। इदम् <रेल-यानम्>K7 न अस्ति कस्‍यचित् एकस्‍य। सार्वजनिकम् एतत्। आगते सति <स्‍व-अभीष्टे>T6 स्‍थले किम् वयम् यानम् एव आदाय गच्‍छाम:? अरे, कियत् मात्रम् समयम् अत्र व्‍यतीत्‍य सर्व एव एतत् परित्‍यज्‍य गमिष्‍यन्ति। अतः अत्र परस्‍परम् सौहार्देन साहाय्येन भाव्‍यम्। एष: एव <मानव{3}-धर्म:>T6। किञ्चित् कष्टम् अनुभूय कस्‍मैचित् सुखम् सौविध्‍यम् वा दातुम् प्रयतनीयम् एतत् वरम् अवश्‍यम् एव कार्यम्’’। एतत् श्रुत्‍वा तेषु एकः युवा तम् प्रौढम् अधिक्षिपन् <स-क्रोधम्>BvS जगाद- ‘‘स्वीयम् उपदेशम् स्‍वयम् एव स्‍थापय। <न-अभ्‍यस्‍ता:>Tn खलु वयम् यस्‍य कस्‍यचित् <उपदेश-श्रवणस्‍य>T6। यः यत् करोति <तत्-फलम्>T6 स एव भुङ्क्ते। त्‍वम् असि <धर्म-आत्‍मा>T6 <उदार-हृदय:>K1 <पर{3}-उपकार>T6^ई, न एतादृशा वयम्। यदि एतादृशी सहानुभूतिः अस्‍माभिः अङ्गीकृता तदा वयम् <रेल-यात्राम्>T6 कर्तुम् न पारयाम:। न जाने कियन्‍तः वृद्धाः सन्‍ति एतादृशा अस्मिन् याने। कस्‍य कस्‍य दु:खम् अपाकर्तुम् शक्‍नुम:! संसारः तु <दुःख{3}-आलय>T6 एव। अत: खलु <<स्‍व-अर्थ>T6-मूलम्>T6 सुखम् जीवेत् इति हि अस्‍माकम् सिद्धान्‍त:। अस्‍माकम् रसाले अस्‍थीनि मा विनियोजय’’। ततः च स: प्रौढ: पुनरपि किञ्चिद् <वक्तु-कामः>Bv तम् युवानम् सम्‍बोधयामास, किन्‍तु कश्चित् अपर: ‘‘अलम् विवादेन। उपदेश: हि मूर्खाणाम् प्रकोपाय एव भवति। न उचिता <पाषाण-हृदयैः>K1 सह <वचस्-बद्ध>T6^ता’’ इति प्रौढम् निषिद्ध्यम् माध्‍यस्‍थ्‍यम् निर्व्‍यूढवान्। ते युवान: पुनः <वाक्-व्यापारे>T6 <सं-लग्‍ना>Tp बभूवु:। यद्यपि <शकटी-रवेण>T6 बाधित: <जन{3}-कोलाहलेन>T6 च मन्‍दीकृतः तेषाम् <आलाप-स्‍वर:>T6 सर्वेषाम् कर्णानाम् विषय: न आसीत् तथापि विश्रब्‍धम् कर्णम् दत्त्‍वा कश्चित् अपि श्रोतुम् शक्‍नोति। ते त्रयः अपि युवान: कमपि <कथा{3}-ग्रन्‍थम्>T6 आश्रित्‍य परस्‍परम् <आलाप-लीलया>T6 <मनस्-विनोदम्>T6 <काल-क्षेपम्>T6 च कुर्वन्ति स्‍म। तेषु एकस्‍य करे स: <कथा{3}-ग्रन्‍थः>T6 अभूत् यस्‍य मनोरम आवरणे ‘अग्निशिखा’ इति नाम सुमुद्रितम् आसीत्। एकः <<तत्-कथा>T6-वैशिष्टयम्>T6 विवृण्‍वन् आह- ‘‘अहो <वस्‍तु{3}-योजना>T6! <न-सकृत्>Tn पठनात् अपि तृप्तिः नैव जायते। पौराणिकम् वस्‍तु आदाय यत् आधुनिकैः सन्‍दर्भै: विशदीकृतम् तत् मे अद्भुतम् प्रतिभाति। कथायाः यानि <मूल-तत्त्‍वानि>K1 तानि सर्वाणि एव अत्र विराजन्‍ते। संवाद: तु <<श्रुति-सिद्धान्‍त>T6-वाक्‍य>T6^ताम् यान्ति। नायिकाया: <उद्दाम-यौवन>K1 अग्निशिखायाम् बहवः तरुणा: शलभायिता:, किन्‍तु नायकः ताम् अग्निशिखाम् स्‍वायत्तीकृत्‍य तया एव वासनाम् निर्दाह्य प्रेम्‍णः <<<न-तप्त>Tn-अवदात>K1-वर्णम्>K1 स्‍वर्णम् आविष्‍करोति। भोग्‍या <वासना-मूर्ती>T6 रमणी कथम् <<न-अवद्य>Tn-प्रेम्‍णा>K1 समुपास्‍या देवी भवति इति ज्ञातुम् अयम् <कथा{3}-ग्रन्‍थ:>T6 उपनिषत् एव। घटनासु कापि <<न-पूर्वा>Bsmn-अन्वितिः>K1 अत्र विराजते। कोऽपि अभिनव: <कथा-रस:>T6 विलसति काचिद् विलक्षणा विच्छित्ति: समुदेति। विश्‍वस्‍य कश्चित् अपि श्रेष्‍ठतम: पुरस्‍कारः अस्‍मै <कथा-काव्‍याय>Di न्‍यून: एव’’। ततः तेषु तृतीयः तम् <प्रशंसा-भाजनम्>T6 <ग्रन्‍थ-रत्‍नम्>T6 हस्‍ते समादाय तोलयन् इव <<प्रीति-विस्‍फारित>T3-नेत्र:>K1 सन् <सद्भाव-भावित>T3 अन्‍त:करणात् उद्धृति: एव स्वीयाम् प्रशस्तिम् व्‍याहृतवान्- ‘‘पात्राणाम् <चरित्र-चित्रणे>T6 <महत्-कौशलम्>K1 कलितम् लेखकेन विशेषत: नायकस्‍य चरित्रम् तु <न-पूर्वम्>Tn महनीयम् कल्‍पना अतीतम्। स्वयम् लेखकः एव नायकत्‍वम् अङ्गीकृत्‍य नैजम् <जीवन-दर्शनम्>T6 अत्र संरोपितवान् इति मे प्रतिभाति। <धीर-उदात्त>Di^तायाः परा कोटि: समुल्लसति। यथा कोऽपि <चित्र-कार:>U महता मन: योगे सकल <<कला{3}-कलाप>T6-लावण्‍येन>T6 किमपि विचित्रम् चित्रम् निर्माय तूलिकाया: <<<तत्-<विविध-वर्ण>K1>T6-अनुयोगेन>T6 नितान्‍त <एकान्‍त-कान्तम्>t3 करोति, मन्‍ये तथैव अयम् <कथा-कार:>U स्वीयम् <कथा-शिल्‍पम्>T6 वैशिष्टयस्‍य तत् <उच्‍च-शिखरम्>K1 प्रापयति यत्र गन्तुम् न कोऽपि अन्यः कथाकृत् प्रभवति। यदि अयम् महनीयः <लेखक{3}-शिरोमणिः>T6 मिलति, यस्‍य चरणयो: निपत्‍य तम् अभिनन्‍दामि’’। यथा यथा ते युवान: <<कथा{3}-ग्रन्‍थ>T6-वैशिष्टयम्>T6 प्रशंसन्ति <तत्-कर्तृ>T6^त्‍वम् च अभिनन्‍दन्ति तथा तथा <सम्-अक्षम्>A1 उपविष्टस्‍य तस्‍य वृद्धस्‍य नेत्रयोः <<उल्‍लास-प्रकाश>Di-विलास:>T6 विद्योतते स्‍म। तस्‍य वदनम् <प्रसाद-सदनम्>T6 विलोक्‍य स्‍पष्टम् ज्ञायते यत् सम्‍मर्द अवसादः अवमानना विषादः अन्‍त:करणम् उन्‍मुच्‍य न जाने क्‍व गतौ। तस्‍य <यात्रा-श्रम:>T6 कृतार्थताम् गत इव। <जरा-जीर्णेषु>T3 शिथिलेषु तस्‍य अङ्गेषु काचित् <न-निर्वचनीया>Tn स्‍फूर्ति: समुज्‍जृम्‍भति स्‍म। <अधर-ओष्ठयो:>Di <स्मिति-विलास:>T6 ललास। आगते सति कस्मिंश्चिद् <विश्राम-स्‍थले>T6 तस्‍मात् यानात् बहव: यात्रिणः अवातरन्। अतः तयोः आसनयोः मध्‍ये स्थितानाम् जनानाम् <पद{2}-प्राकार:>T6 विगलित:। अथ द्वयोः आसनयोः यात्रिण: परस्‍परम् साम्‍मुख्‍यम् अवापु:। तत्र कियत् मात्रम् विश्रम्‍य <रेल-शकटी>K7 पुनः धावितुम् आरब्‍धवती। <<<<शकटी-वेग>T6-आरम्भ>T6-आघात>T5-प्रभावात्>T6। स <कथा{3}-ग्रन्‍थः>T6 तस्‍य <युवन्-जनस्‍य>K1 करात् विभ्रष्‍ट: <यान-कुट्टिमे>T6 वृद्धस्‍य च तस्‍य उपचरणम् पपात्। यावत् स: युवा तम् ग्रन्‍थम् आदातुम् करम् प्रसार्य अवनमति तावत् तस्‍य दृष्टि: वृद्धस्‍य आननम् स्‍पृशन् इव ग्रन्‍थस्‍य <पृष्ठ-आवरणे>K1 मुद्रितस्‍य <लेखक-चित्रस्‍य>T6 उपरि गत्‍वा स्‍थगिता। ततः च स स्वीयम् मुखम् उन्‍नमय्य वृद्धस्‍य आननम् पश्चात् च <ग्रन्थ-आवरणे>T6 <लेखक-चित्रम्>T6 भूयो भूयः पश्यति। पुनश्च ग्रन्थम् आदाय सुस्थः स वृद्धस्य वक्‍त्रे <दत्त-दृष्टिः>Bs3 अभवत्। तस्‍य सर्वाणि मित्राणि साश्चर्यम् <उत्‍फुल्‍ल-नेत्राणि>K1 <विवृत्त{3}-मुखानि>K1 च बभूवु:, यदा ते तस्मिन् चित्रे वृद्धस्‍य च मुखे निरतिशयम् साम्‍यम् अवलोकयामासु:। ‘‘किम् नाम अयम् एव लेखकः अस्‍य <कथा{3}-ग्रन्‍थस्‍य>T6 य: <विगत-क्षणेषु>K1 अस्‍माभिः निराकृत:। आ: दैव, किम् कृतम् त्‍वया? कः अयम् अस्‍माकम् <प्रज्ञा-अपराध:>T3? <मुख-आवरणाय>T6 न कुत्रचित् अवकाश:’’ इति तेषाम् सर्वेषाम् <मनस्-स्थितिः>T6 जाता। तेषाम् मन: अभावम् <अनुभव-महिम्‍ना>T6 विज्ञाय स वृद्ध: स्‍वयम् एव महता स्‍नेहेन तेषाम् व्रीडाम् निवारयामास-‘‘अलम् पश्चात्तापेन लज्‍जया वा वत्‍सा: एष संसार:। अभिज्ञानम् विना क: कम् ज्ञातुम् प्रभवति? अहम् एव अस्‍या: <कथा-सृष्टे:>T6 <प्रजा{3}-पति:>Bs6’’। वृद्धस्‍य <वचन-विरामसम्>T6 अनन्‍तरम् एव सर्वे युवान: <<पश्चात्ताप-विगलित>T3-अन्‍त:करणाः>Bs6 तस्‍य चरणयोः निपेतु:। हन्‍त हा भारते नित्‍यम् <जन{3}-सङ्ख्‍या>T6 अभिवर्धनम्। <सर्व-कालेषु>T7 सर्वत्र सम्‍मर्द: परिदृश्‍यते॥ 1॥ <जन{3}-सङ्ख्‍या>T6 <अति-भारेण>K1 सततम् पीड्यते धरा। अत: हि न्‍यूनताम् इति कश्चित् अपि उत्तम: विधि:॥2॥ मार्गेषु <सर्व-यानेषु>T7 संस्‍थानेषु आपणेषु वा। यत्र पश्‍यतु सर्वत्र सम्‍मर्दस्‍य विडम्‍बना॥3॥ यदि तु एवम् भविष्‍ये अपि <जन{3}-सङ्ख्‍या>T6 प्रवर्धते। वैनाशिकी समुत्‍पन्‍ना स्थितिः नूनम् <भय-आवहा>U॥4॥ कथायाम् <रेल-याने>T6 यद् दृश्‍यम् सर्वैः विलोकितम्। तत् करोति मनुष्‍याणाम् <<अभि-ज्ञान>Tp-विनाशनम्>T6 ॥5॥ अत: हे मानवा: सर्वे क्रियताम् स <तथा-‍विधि:>A1। यथा जीवा: सुखम् लोके समाजम् विचरन्‍तु वै॥6॥ य: वा क: वा भवेद् वृद्ध: श्रान्त आर्त्त: विशेषत:। सर्वथा <सर्व-कालेषु>T7 सर्वै: सेव्‍य: सुपूजित:॥7॥ पन्‍थाः डॉ. केशवचन्‍द्रदाश: (अध्‍यक्ष:, <<न्‍याय-दर्शन>K7-विभागे>T6, श्रीजगन्‍नाथसंस्‍कृतविश्‍वविद्यालये, पुरी) क्‍व पन्‍था:.......? क्‍व पन्‍था: इति <गुञ्जा-मथिता>T3 सावित्री गम्‍भीरतया <नदी-कूलम्>T6 प्राप्तवती। <पूर्ण-तोया>Bs7 स्रोतस्विनी अन्‍धा प्रतीयते। <बुद्बुद-शरीरा>Bs6 सा आवर्त्तमयी। स्‍वरूपत: यथा सा भीषणा तथा साक्षाद् उन्मादिनी अन्‍त:करणेन। अग्रे <धूम-आभ:>T6 <दिक्-भाग:>T6। परिपार्श्‍वे आकाशस्‍य <भार-आक्रान्‍ता>T3 परिमिति: मेदुरा......। <नदी-गर्भे>T6 उत्‍प्‍लुतिम् निश्चित्‍य सावित्री पुनः आत्‍मानम् सज्‍जीकृतवती। <गभीरतम-प्रदेशम्>K1 च अन्वमिनोत्। पश्चात् <कूल-प्रान्‍ते>T6 दण्‍डायमाना अभवत्। तत: सा <हस्‍त-द्वयम्>T6 उपरि उत्‍थापितवती, समये अस्मिन् सहसा कश्चित् ताम् धृतवान्। -अयि.....किम् अत्र क्रियते? किम् <आत्‍मन्-घात:>T3? <चीत्‍कार-मुखरा>T6 आसीत् सावित्री। -न....हि....मुञ्च माम् ....... मुञ्च माम्.....न अहम् जीवितुम् इच्‍छामि। -<किम्-अर्थम्>T4? कथम् व्‍याकुला......? किम् अभूत्........? -नहि........। <एतादृश-जीवनम्>K1 धारयित्‍वा न अहम् जीवितुम् इच्‍छामि। सावित्री दृढतया आत्मानम् मोचयितुम् अयतत्। किन्‍तु तरुणस्‍य <कर{2}-कवल>T6^त: सा मुक्तिम् न प्राप्तवती। अन्‍तत: तस्‍य <भुज-बन्‍धे>T6 सा <प्रकृति-स्‍था>T4 अभवत्। निरन्‍तरम् च व्‍यलपत्। तरुण: बोधयितुम् प्रवृत्त:। -अहम् तव समस्‍याया: समाधानम् करिष्‍यामि। मा रुदिहि........। यत् इच्‍छसि तत् नूनम् अहम् सम्‍पादयिष्‍यामि। वद.........। सावित्री स्थिरा सञ्जाता। तरुणस्‍य मुखम् च निपुणतरम् निरैक्षत। <मुख-मण्‍डलम्>T6 तस्‍या: <लज्‍जा-अरुणम्>T6 अभवत्। सा किञ्चित् अध: वदना अपृच्‍छत्। -भवत: परिचय:.........? -नाम्‍ना अहम् मधुकर:। वास:.......अस्मिन् एव जनपदे। सावित्री <निर्-उत्तरा>BvP।। मधुकर: आश्‍वासयति। -आगच्‍छ.......। अहम् ते दु:खम् दूरीकर्त्तुम् प्रतिशृणोमि। अद्य प्रभृति मम गृहम् तव आश्रय:। सावित्री चकिता। <उदार-वचने>K1 अस्मिन् कियती न करुणा? कियान् न <स्‍नेह-आवेदने>T6? अहो, माधुरी विनिमये? किन्‍तु एवम् एतादृश: कश्चित् वदान्‍य: एकदा सहयात्री अभूत्। मनः मुक्तम् सर्वम् स न्‍यवेदयत्। <बहु-विधम्>K1 च प्रत्‍यशृणोत्। <<उपभोग-सम्‍भोग{2}>Di-प्रसरे>T6 स: कर्त्तव्‍यम् व्‍यस्‍मरत्। तथापि तस्‍य सङ्केतम् गर्भे निधाय इयम् सावित्री कालम् अनयत्। प्रतीक्षया दीर्घीभूता: दिवसा: सम्‍प्रति <आत्‍मन्-घात:>T6 परिणाम आयते। पुनः तादृश: पुरुषः..............?? <चिन्‍ता-मग्‍ना>T7 सावित्री दीर्घतरम् न्‍यश्‍वसीत्। -नहि......., न अहम् आश्रयम् इच्‍छामि, मम <मार्ग-रोधम्>T6 न करोतु। मधुकर: आशृणोत्। - तव दु:खम् अहम् सम्‍यक् अनुभवामि। अत्र <न-विश्वासस्‍य>Tn प्रसङ्ग: न विद्यते, यदि बाधा न अस्ति तर्हि सद्यः अहम् ते <पाणि-ग्रहणम्>T6 करिष्‍यामि। पुनः चमत्‍कृता सावित्री ‘परम् अनुभवस्‍य’ <तिक्‍त-लेप:>K1 व्‍यथाम् अजनयत् मनसि। सा विभाव्‍य अवदत्। - पश्‍यतु, अहम् न पवित्रा। भवत: प्रस्‍तावम् अङ्गीकर्त्तुम् न शक्‍नोमि। - चिन्‍तय......, पुनः चिन्‍तय........, इदानीम् अपि समय: वर्त्तते। विभाव्‍य वद......। अहम् तव अभिलाषम् पूरयितुम् सन्‍नद्ध:। सावित्री चिन्‍तयित्‍वा अवदत्। - किम् भवान् सद्य: माम् परिणेतुम् शक्‍नुयात्? - सद्य एव.......। आगच्‍छ मया सह मन्दिरम्। सावित्री आश्वस्‍ता कृतकृत्‍या च अभवत्। मन्दिरे सावित्री आत्मानम् पवित्रीकृतवती। <माला{3}-विनिमयेन>T6 विवाह: सम्‍पन्‍न:। मधुकरस्‍य <पाद{2}-युगले>T6 निपत्‍य सावित्री <स-आनन्‍दम्>BvS आत्‍मानम् समर्पयत्। <कार्त्तज्ञ्य-मन:>K1 भूमौ सावित्री ईश्वरम् मधुकरम् च समीकृतवती। प्रहर: विलम्बितः। श्‍यामा प्रतीक्षते। <भोजन-वेला>T6 अतिक्रान्‍ता। बालकौ सुप्तौ। तथापि पतिः न प्रत्यावर्त्तते। सा नितराम् विक्षुब्‍धा। यदा प्रभृति सा मधुकरस्‍य <पत्नी-रूपेण>T6 आगता <तत्-आरभ्‍य>T5 हि तस्‍या: दु:खम् <द्वि-गुणितम्>T3। पत्‍यु: उपार्जनम् किम् इति सा इदानीम् अपि न जानाति। यत् स: आनयति तत् कदाचित् अपि पर्याप्तम् न भवति। कदाचित् सा उपोषिता कदाचित् च <अर्ध-भुक्ता>K1 इति यथा कथञ्चित् कालम् यापयति। क्‍व वा अन्‍य: पन्‍था.......? रात्रि: <अर्ध-उत्तरा>K1 अभवत्। मधुकर उपस्थित:। पार्श्‍वे सावित्री। उभयस्‍य साहचर्यम् विलोक्‍य श्‍यामा अगर्जत्। - <किम्-अर्थम्>T4 आगत:? अत्र किम् अस्ति? याहि......., तया सह निवस। याहि......., दूरम् अपसर......। सावित्री म्‍लाना। गृहम् इदम् विलोक्‍य यथा सा विस्मिता तथा च भीता। तस्‍या मनसि यावान् <स्‍नेह-उदित>T3 आसीत् सहसा तत् सर्वम् निह्नुतम्। मधुरम् प्रति तस्‍या <घृणा-भाव:>T6 क्रमश: सान्‍द्र: सञ्जात:। परम् सा <निर्-उपाया>Bvp आसीत्। अश्रु-तले तस्‍या: सकलम् अपि दृश्‍यम् जालायितम्। मधुकर: श्‍यामाम् अबोधयत्। -अयि......! किम् अर्थम् कुप्‍यसि? इयम् नि:सहाया..... <मद्य-पै:>U आक्रान्‍ता <<जीवन-हानि>T6-भयेन>T5 मयि शरणम् गता। किम् अहम् वा अकरिष्‍यम्........? दिष्टया सा तेभ्‍य: मुक्ता। श्व: प्रात: गृहम् गमिष्‍यति। इयम् स्थिति:। श्यामा तु सन्‍देहात् मुक्‍ता। परम् <अनन्‍य-गत्‍या>K1 किञ्चित् शान्‍ता अभवत्। आतिथ्‍यम् च पुरः अकरोत्। <लघु-प्रकोष्ठे>K1 एकाकिनी स्‍वपिति सावित्री। <निशीथ-स्‍पर्शे>T6 त्रस्‍यति मन:। <न-कल्‍पनीय>Tn-घटन>K1-तले>T6 हृदयम् तु विमथ्‍यते। कामनायाम् नानायते पन्‍था:। इत: <न-स्‍फुटम्>Tn श्रूयते श्‍यामाया: मधुकरम् प्रति भर्त्‍सना। सावित्री न श्रोतुम् शक्‍नोति न वा किमपि चिन्‍तयितुम् प्रभवति। निमीलने तु घटना <<नदी-गर्भस्‍थ>T6-भ्रमिः>T6 इव वैचित्र्यम् तनोति। मधुकर: येन केन प्रकारेण शय्यायाम् श्‍यामाम् प्राबोधयत्। अन्‍तत: श्‍यामा शान्‍ता अभवत्। <सावित्री-निकटे>T6 प्रभातस्‍य औपचारिकम् उपस्‍थापयत् श्‍यामा। सावित्री कृतज्ञताम् न्‍यवेदयत्। मधुकर: <बाह्य-कर्माणि>K1 समाप्‍य गृहम् उपगत:। सौप्रस्‍थानिकम् व्‍याहर्तुम् स सावित्रीम् निरदिशत्। सावित्री तथा कृतवती। एकस्मिन् <नवीन-गृहे>K1 सावित्री उपस्थिता। मधुकरः अवदत्। -अद्य प्रभृति गृहम् इदम् त्‍वदीयम्। अत्र एव आवयो: साक्षात्‍कार: भविष्‍यति। इदम् <मिलन-क्षेत्रम्>T6। सावित्री <निर्-उत्तरा>Bvp। मधुकरः अवर्णयत्। - गृहम् मे दृष्टम्। गृहिणी च दृष्टा। <गृह-स्थितिः>T6 च आकलिता। इत: परम् विचारः तव एव। <<जीवन-धारण>T6-अर्थम्>T4 ते सामाजिकी मर्यादा मया प्रदत्ता। इत: रुचि: तव एव। अग्रे समाजः........सामाजिकी च विपणी। भूषणम् अत्र पर्याप्तम्। वेशः च <नाना-विध:>Bs6। जीवनस्‍य धारा अपि पुष्‍कला........। <सावित्री-नयने>T6 दिवसा नवीभूता:। सा <चिकित्‍सा-आलये>T6 <पर-सङ्केतम्>T6 परित्‍यज्‍य अतीतम् व्‍यसृजत्। इदानीम् सा विमुक्‍ता.............<स्‍व-अधीना.T6........पुनः च स्‍वतन्‍त्रा......। आरम्‍भस्‍य माङ्गल्‍यम् अभिलष्‍य एकदा उपस्थित: मधुकर:। करे तस्‍य नूतनानि आभूषणानि ....वसनानि.....अपि च कानिचन <आधुनिक-परिधेयानि>K1। मुखे स्मितम्...। सर्वम् अगृह्णात् सावित्री। तत: केचन मधुकरस्‍य <बन्‍धु-रूपेण>T6 उपस्थिता:। तेषाम् अपि <शुभ-आगमनम्>K1 स्‍वीकृतवती सावित्री। सावित्री अभिजाता सम्‍पन्‍ना। <<गलत्-काल>K1-तले>T6 सा बहुश: परिवर्त्तिता। सम्‍प्रति <मधुकर-सदृशा:>T3 केचन तरुणा: तस्‍या: <द्वार-बद्धा:>T7। केचन <राजन्-पुरुषा:>T6 तस्‍या एव सहयात्रिण:। सा हि <समाज-सेविका>T6। सा <न-अन्‍या>Tn........। परम <अनुभव-समाहारे>T6 आत्‍मनि सा एका विपणी। तथापि सा मधुकरस्‍य पत्नी.......इयम् एव तस्‍या आश्वस्ति:। मधुकर: सुखी। तस्य दुरितम् हि दूरीभूतम्। अभाव: विगत:। परिवार: परिपुष्ट: <वैपणिक-स्‍पर्धासु>K1 तत्-निकटे पन्‍था: समुज्‍ज्वल:। किन्‍तु कदाचित् श्‍यामाम् मानसमानीय सावित्री <आत्‍मन्-ग्‍लानिम्>T6 अनुभवति। कदाचित् च हसति सा वस्‍तुत: समाजस्‍य शिखरम् आगतवति इति। सत्‍यम्........ अद्यत्‍वे ताम् विलोक्‍य <कुल-अङ्गना>T6 कियत्‍य: न <ईर्ष्‍या-परायणा:>T3? <जनपद-मार्गे>T6 <गम्‍भीर-गत्‍या>K1 पुन:सरति सावित्री। सहसा काचित् सम् अबोधयत् सावित्री पश्चात् अपश्‍यत्। <न-परिचितानि>Tn परिचिता प्रतीयते तरुणी। तरुणी अपृच्‍छत्। - सावित्री! परिचेतुम् न प्रभवसि? कथम् वा सम्‍भवेत् त्‍वम् तु अभिजाता। कथम् वा इयम् <ग्राम-सखी>T6 कामिनी तव मानसम् आगच्‍छेत्? - अयि कामिनि.....! अत्र कथम् आगता? - कि‍ञ्चित् कर्म आसीत्। अत: परिवारेण सह आगता। त्‍वम् इदानीम् कुत्र निवससि? कथम् प्रवर्त्तसे......? किम् पुन: कर्म.......?? सावित्री अहसत्। - <नारी{3}-जीवने>T6 किम् अन्‍यत् कर्म? क्‍व वा पन्‍था:.........? भवतु, आगच्‍छामि। ते <प्रतीक्षा-रता:>T7 स्‍यु:। <चकित-नयना>Bs6 कामिनी <आत्‍मन्-ग्‍लान्‍या:>T6 तस्‍या: पन्‍थानम् पश्‍यति। गतिशीलेषु <आत्‍मन्-गतिम्>T6 समीकृत्‍य सावित्री क्रमश: दृष्टित: तिरोभवति। कुण्‍ठा डाकिनी श्रीदेवीदत्तशर्मा चतुर्वेद: (विद्यानिधि:, जयपुरम्) <मावलीपत्तन-अधिपत्ति:>T6 श्रीरायकृष्‍णसिंह: <स्‍वभाव-गम्‍भीरः>T3 विद्वान् च आसीत्। मावलीपत्तनम् हि परित: <योजन-द्वयम्>T6 इते <<पर्वत-प्रान्‍त>T6-देशे>T6 वसतिः एका। प्रायश: <<<त्रिंशत्-सहस्र>Tdt-मानव>K1{3}-मात्रा>T6 आसीत् निवास:। <पत्तन-अधिपतिना>T6 रायकृष्‍णसिंहेन <<वार्षिक-आय>K1-रूपेण>T6 <<लक्ष-द्वय>T6-आत्‍मकम् धनम् इत: प्राप्‍यते। मध्‍ये पत्तनम् अस्‍य अधिपतेः विशाल: सुमनोहरः च अस्‍ति एक: सौध:। <सेवक-अनुसेवकैः>Di <<नाना-विध>K1-वाहनै:>K1, अश्‍वै:, <गो-महिषीभिः>Di च परिवृत: रायकृष्‍णसिंह: समृद्धिमान् आसीत्। मावलीपत्तनम् च एकत: <हरित-हरितेन>K3 उच्‍चतरेण पर्वतेन समावृतम् अन्‍यतः च पर्वतम् संस्‍पृशता एकेन महता सरसा सुशोभितम् काम् अपि <<न-अन्‍य>Tn-कमनीय>K1^ताम् धत्त। सरः च एतत् परितः अपि योजनम् इत: विस्‍तृतम्, <<फुल्‍ल{3}-कमल>K1{3}-युतम्>T3 <<<नाना-विध>K1-जलचर>K1-युतम्>T3 च। न केवलम् मीनानाम् एव अत्र सरसि निवास: प्रत्‍युत नक्रा: अपि अत्र प्राप्‍यन्‍ते। मावलीपत्तनत: <<विंशति-क्रोश>K1-अन्‍तराले>T6 वर्तमानस्‍य <महत्-जनपदस्‍य>K1 धनिन: यदा कदा रायकृष्‍णसिंहस्‍य आज्ञाम् सम्‍प्राप्‍य <<मकर-मृगया>T6-अर्थम्>T4 अत्र समागच्‍छन्ति। <<पर्वत-प्रान्‍त>T6-भाग>K1^त्‍वात् सरसः <त‍ट-वर्ति>U^त्त्‍वात् च सुप्रसिद्धिम् आप स्‍थानम् एतत्। प्रजाः च अत्रत्‍या: रायकृष्‍णसिंहम् अनुरक्ता: सुप्रसन्‍ना: च। स्वयम् कृष्‍णसिंहः च <प्रजा-जनैः>T6 अस्ति सन्‍तुष्ट:। सर्वत: समृद्धिम् आपन्‍ने रायमहोदयस्‍य जीवने एक एव रिक्‍तता आसीत्। <<<पञ्च-पञ्चाशत्>Di-वर्ष>K1^देशीयस्‍य अपि अस्‍य न आसीत् सन्‍तति:। रायमहोदयस्‍य <विवाह-द्वयम्>T6 सञ्जातम्। <पूर्व-महिषी>K1 तु विवाहात् <<दश-वर्ष>K1-अनन्‍तरम्>T6 दिवंगता, नितान्‍तम् <सन्‍तान-विरहिता>T3 एव। ततः च <परिजन-वर्गस्‍य>T6 <<हठ-प्रार्थना>T6-परवशेन>T6 रायमहोदयेन द्वितीय उद्वाह आरचित:। <<एतत्-विवाह>T6-अनन्‍तरम्>T6 अपि <बहु-वर्षाणि>K1 अतीतानि। परम् न अभवत् <सन्‍तति-लाभ:>T6। <सन्‍तति-प्राप्तये>T6 च <<यज्ञ-याग>Di-आदि>Bs6^कम्, <देव-पूजनम्>T6, <ग्रह-यागः>T6, तान्त्रिकम् अनुष्ठानम् इत्‍यादि <<नाना-विध>Bs6-उपाय:>K1 प्रचलति स्‍म। एक: विद्वान्। मैथिलः तान्त्रिक: सदानन्‍दझा प्रति अहम् सौधस्‍य एव एकस्मिन् प्रकोष्ठे भगवतीम् प्रतिष्ठापनात् उपचारै: षोडशै: पूजयति स्‍म। अथ देवतानाम् प्रसाद: समजनि। <राजन्-महिषी>T6 प्रासूता एकम् सुन्‍दरम् कुमारम्। <एक-वर्षम्>K1 यावत् बालस्‍य अस्‍य <<<नाना-विध>Bs6-रक्षण>K1-उपायान्>T6 साधयन् रायमहोदय: बालम् संरक्षितवान्। <जन्‍मन्-काले>T6 च <अति-सामान्‍य>K1^तया एव <जन्‍मन्-उत्‍सव:>T6 <<स्‍नान-<सूर्य-पूजा>T6-आदिभिः>Bs6 <अति-आवश्‍यक>K1-कार्य>K1-जातै:>T6 एव समापूर्यत। न <अति-समारोहेण>K1 कश्चन <उत्‍सव-प्रबन्‍ध:>T6 विहित:। अत्र आसीत् महत् कारणम्। ग्रामे हि <कुण्‍ठा-आख्‍या>Bs6 नितान्‍तम् <भयानक-रूपा>K1 एका वृद्धा प्रतिवसति। या‍ हि सायम् प्रातः <मध्‍य-अह्ने>A1 वा ग्रामे यत्र यत्र <<मलिन-वेश>K1-धारिणी>U, <मुक्त-मूर्धजा>K1, <आ-रक्त>-नेत्रा>K1, दन्‍तान् दर्शयन्‍ती यदृच्‍छया विचरन्‍ती विलोक्‍यते। <<तत्-दर्शन>T6-समकालम्>T6 एव सुवासिन्‍य: स्वीयान् बालकान् अङ्के निधाय <अति-त्‍वरया>K1 <स्‍व-गृहम्>T6 आविशन्ति। <स्‍व-गृहम्>T6 यदि दूरे स्‍यात् तर्हि समीपस्‍थस्‍य गृहस्‍थस्‍य कस्‍यापि गृहम् आविशन्ति। कुण्‍ठा डाकिनी, कुण्‍ठा डाकिनी इति किशोरकाणाम् रवेण तदानीम् समपूर्यत ग्राम:। श्रूयते हि कुण्‍ठाया: विषये- वैकुण्‍ठी इति नामिका सा एषा काचन <राजन्-परिवारस्‍य>T6 एव योषिता आसीत्। <<सप्‍त-दश>Tdt-वर्षे>K1 एव इयम् वयसा विधवा सञ्जाता। <परलोक-गतस्‍य>T7 भर्तु:, <<मास-द्वय>T6-अनन्‍तरम्>T6 एव अस्‍या: एक: पुत्र: समजनि, इति पत्‍युः विरहजम् <महत्-शोकम्>K1 दधानापीयम् <पुत्र-लाभेन>T6 आत्‍मानम् उपलालयति स्‍म। बालम् प्रेम्‍णा पोषयन्‍ती च कालम् सुखेन यापितवती। <शरीर-कान्तिः>T6 अस्‍या: मनोहरा:, वर्णः गौर:, सुन्‍दरी इति वक्तुम् युज्‍यते। <<राजन्-परिवार>T6-सदस्‍य>T6^त्‍वात्, अकाल एव च <दु:ख{3}-सागरे>T6 <वैधव्‍य-रूपे>K1 पतित्‍वात् च इयम् सर्वस्‍य अपि <<ग्राम-वासिन्>U-जनस्‍य>K1 आसीद् <दया-पात्रम्>T6। सर्वे एव अस्‍याम् सहानुभूतिम् समादरम् च दधते स्‍म। <बाल-पोषणे.T6 <दत्त-चित्ताया:>Bs3 अस्‍या: कथञ्चित् समभवत् <काल-क्षेप:>T6। परम् हन्‍त! दैवेन तदपि न सोढम्। शिशुः अपि <<वर्ष-द्वय>T6-अनन्‍तरम्>T6 एव सहसा क्रूरेण कालेन कवलित: इति अहो <दु:ख{3}-गिरिः>T6 एव आपतित:। शिशोः <मृत्यु-समकालम्>T6 एव एषा <भ्रान्‍त-चित्ता>Bs6 प्रमत्ता अभवत्। मृतम् शिशुम् कराभ्‍याम् धृत्त्‍वा अट्टाहसम् विमुञ्चन्‍ती सा एषा गृहात् पलायन्‍ती, ग्रामे विचरन्‍ती सम्‍भ्रान्‍तैः <ग्राम-जनै:>T6 कथम् कथम् अपि गृहीता। मृत: शिशुः च अङ्कात् अस्‍या: आच्छिद्य अन्‍तः भूमौ समाधिम् नीत:। तत: आरभ्‍य एव इयम् भ्रान्‍ता, प्रमत्ता <मुक्त-मूर्धजा>K1 ग्रामे यत्र तत्र विचरन्‍ती प्रायश: पञ्च वर्षाणि ग्रामे एव निर्वाहयति स्‍म। यस्‍मात् कस्‍माद् गृहाद् यत् अपि <अशन-आदि>Bs6^कम् प्राप्‍यते तत् एव गृह्णाति। स्‍वीये <राजन्-परिवारे>T6 न कदाचिद् गच्‍छति, ततः च किमपि <अशन-आदि>Bs6^कम् न कदापि स्‍वीकरोति। <ग्राम-वासि>U-जनः>K1 तु <दया-परवश:>T3 एव एनाम् <भिक्षा-दानै:>T6 पोषयति। किशोरकाणाम् <बालक-बालिकानाम्>T6 च कृते सा इयम् क्रीडनकम् अभवत्। कुण्‍ठा कुण्‍ठा इति समाह्वयन्‍त:, ताम् हसन्ति, आक्रोशन्ति, <<धूलि-क्षेप>T6-आदि>Bs6^कम् ताम् प्रति समाचरन्ति, इयम् च तानन् अधावन्‍ती सर्वान् व: भक्षयिष्‍यामि इति उच्‍चैः वदति स्‍म। एकदा च श्रुतम् कुण्‍ठा ग्रामात् क्‍वचिद् गत इति। तत: <कोलाहल-विरहितः>T5 ग्राम: शून्‍य इव प्रतीयते स्‍म। ततः च श्रुतम् क्‍वापि <वन-अन्‍तरे>T6 कुण्‍ठा केनापि अघोरिणा सिद्धेन सम्मिलिता, तस्‍य शिष्‍यत्‍वम् आपन्‍ना। तेन हि अघोरिणा <सिद्ध-पुरुषेण>K1 विक्षिप्‍तता अस्‍या अपनीता, कानि अपि वर्षाणि <स्‍व-पार्श्‍वे>T6 रक्षिता, <<तन्‍त्र-आदि>Bs6-साधने>T6 शिक्षिता। विशेषतः च श्रूयते स्म, मृतशिशूनामामकलेवरसेवनक्रम अनया विज्ञात इति। अथ गत <दश-वर्षेभ्‍य>K1 इयम् पुनः ग्रामे समागता। <आगमन-काले>T6 विलोक्‍यते स्‍म, भ्रान्‍तत्‍वम् अस्‍या न आसीत्। परम् सौन्‍दर्यम् अस्‍याः तिरः अभवत् गौरः वर्णः च नष्ट:, तत्-स्थाने <ताम्र-वर्ण:>K1 सञ्जात:। <<मलिन-वेश>K1-धारिणी>T6, <मुक्त-मूर्धजा>K1 च अस्‍ति एव इति। सर्वथा <मौन-आलम्‍बना>T6 ग्रामस्‍य एक-देशे <वृक्ष-अधस्‍तात्>T6 तिष्ठन्‍ति इयम् <ग्राम-जनै:>T6 प्राप्ता। अथ तत्रैव एका <पर्ण{3}-कुटी>T6 निर्मापिता लोकैः तत्रैव इयम् निवासम् अकरोत्। समतीत: कश्चन काल:। परम् ग्रामे भयम् एकम् आगतम्। अल्‍प वयस्‍का: शिशव: <न-काले>Tn एव मृत्‍युम् उपयान्‍तः <अधिक-संख्‍यायाम्>K1 दृष्टा:, ग्रामे घोष इव सञ्जात:, ‘कुण्‍ठा डाकिनी’ अस्ति। अनया एव शिशवः हन्‍यन्त इति। परम् प्रत्‍यक्षतः तु न किमपि विलोक्‍यते, केवलम् एतत् एव श्रुतम् यद् <अल्‍प-वयस्‍कम्>K1 कमपि शिशुम् यदि कुण्‍ठा आलोकयति, <दर्शन-अनन्तरम्>T6 एव स: शिशू <रक्त-अभावम्>T6 आपन्‍न: क्रमश: क्षीयते, <<<द्वि-त्र>Bss-दिन>K1-अनन्तरम्>T6 च पञ्चत्‍वम् आपद्यते। एतत् एव कारणम् यत् सुवासिन्‍यः ताम् श्रुत्‍वा एव आगच्‍छन्‍तीम् स्‍वकान् बालान् अङ्के कुर्वन्‍त्‍य: गृहम् आविशन्‍ति इति। <अपवाद-भीतेन>T5 <रायकृष्‍णसिंह-परिजनेन>T6 अपि <एक-वर्षम्>K1 यावत् तादृश: प्रबन्‍ध: विहित: यत् <सौध-पार्श्‍वे>T6 अपि कदाचित् कुण्‍ठा न समागच्‍छेत् इति। ग्रामे शिशूनाम् <बहु-संख्‍यायाम्>K1 मरणम् च अवलोक्‍य कुमारस्‍य <जन्‍मन्-काल:>T6 <उत्‍सव-आदि>Bs6^कम् च न अकरोत्। <<दिन-द्वय>T6-अनन्‍तरम्>T6 कुमारस्‍य <<प्रथम-वर्ष>K1-पूर्त्तिः>T6 <<अभिनव-वर्ष>K1-प्रवेशः>T7 च भविष्‍यति। इदानीम् रायमहोदयस्‍य परिजनैः <गृह-सदस्‍यैः>T6 विशेषतः च <कुमार-जनन्‍या>T6 <श्रीराय-महोदय:>K2 प्रार्थित: यत् - <जन्‍मन्-महोत्‍सव:>T6 कुमारस्‍य महता समारोहेण सम्‍पादनीय:। <<परम-ईश्वर>K1-कृपया>T6 चरमे अस्मिन् <षष्टि-वर्ष>K1-देशीये>T6 वयसि कुमारः अयम् उपलब्‍ध:। सर्वेषाम् <व्‍यवहारि-जनानाम्>K1 आह्वानेन, <<<<भोजन-पान-विनोद>Di-आदि>Bs6-सत्‍कारेण>T6 च सम्‍मानयित्‍वा समादरणीयानाम् <आशिष्-वचोभिः>T6 बाला: राय: अलङ्करणीय: इति। <स-उल्लासम्>BvS स्‍वीकृतः अयम् प्रस्‍ताव: <राय-महाशयेन>K2। मन्त्रिणम् आहूय समाज्ञप्‍तम्, <उत्‍सव-सम्‍भार:>T6 सम्‍भृयताम् इति। <महत्-नगरे>K1 <<टेलीफोन-यन्‍त्र>K7-द्वारा>T3 सर्वे <व्‍यवहार-भाज:>T6 <प्रिय-जना:>K1 आहूयन्ताम् इति च। समारब्‍धः <<<<जन्‍मन्-उत्‍सव>T6-सम्‍भार>T6-सङ्गठन>T6-व्‍यापार:>T6। सेवका: <कार्य-नियुक्ता:>T7 यत्र तत्र परिधावन्ति। अनेके सेवका: <सौध-मार्जने>T6 संलग्‍ना:, केचन <सौध-परिलेपने>T6। <<सौध-सीमा>T6-अन्‍तर्गते>T6 एकस्मिन् महत् <महानस-प्रकोष्ठे>K1 नगरात् आहूता: पाचका: विविधानि मिष्टान्‍नानि <क्षार-अन्‍नानि>K1 च निर्मापयन्ति। नगरस्‍य प्रसिद्धा नर्तकी समाहूता। अनेके गायका: नर्तका:, गायिकाः च समागता:। तेषाम्, तासाम् च आवास: <<<सौध-सीमा>T6-अन्‍तर्गते>T6-<महत्-उद्याने>K1 <कार्पटिक-गृहेषु>K1 (टैण्‍टेषु) विहित:। क्रमश: <दिन-द्वयम्>T6 क्षणात् इव व्‍यतीतम् <कार्य-रतानाम्>T6 <<मावलीपत्तन-वासि>U-जनानाम्>K1। अद्य तत् <शुभ-दिनम्>k1। <न-पूर्वा>Bsmn एव काचन शोभा अस्ति-अद्य पत्तनस्‍य सर्वोऽपि ग्रामा: सम्‍यक् मार्जित:, प्रत्येकम् रथ्‍यासु <जल-सेचनम्>T6 कृतम्। उदपूर्णा: कुम्‍भा: <<<न-एक>Tn-वर्ण{3}>K1-रञ्जिता:>T3 यत्र तत्र <उच्च-स्‍थलेषु>K1 निहिता: सुशोभन्‍ते। <ग्राम-मुखात्>T6 आभ्‍य: <सौध-पर्यन्‍तम्>T6 <<कदली-स्‍तम्‍भ>T6-निर्मितानि>T3 द्वाराणि अनेकानि निर्मितानि। <सुधा-धवलितस्‍य>T3 सौधस्‍य छविः तु अन्‍यतम एव। <<एक-वेश>K1-धारिणाम्>U सेवकानाम् स्‍व स्‍व कार्ये नियुक्तानाम् अनुधावताम् पङ्क्तिम् विलोक्‍य <राय-महोदयस्‍य>K2 <परम-प्रतापस्‍य>K1 कल्‍पना साकारताम् धत्ते। सौधस्‍य एकस्मिन् <महत्-प्रकोष्ठे>K1 <<<महत्-अर्ह>T4-<सिंहासन-आसन्‍दीनाम्>Di>K1 च व्‍यवस्‍था विहिता। <उत्‍सव-सम्‍बन्‍धी>T6 जनः तत्रैव उपवेशनीय: भविष्‍यति। <सौध-द्वारे>T6 दुन्‍दुभि घोषः तु <उषस्-कालात्>T6 एव समारब्‍ध:। <राय-महोदयस्‍य>K2 श्‍याल: श्रीनरेन्द्रसिंह: <स-परिजन:>BvS समागत: <<भागिनेय-जन्‍मVD>T6-उत्‍सवे>T6। <महत्-अर्हाणि>K1 च आनीतानि अनेन उपायनानि। पत्तनम् प्राप्तेन आनेन यदा <जन्‍मन्-महोत्‍सवस्‍य>T6 सुमहान् सम्‍भारः अवलोकितः तदा रहसि तेन <स्‍व-भगिनी>T6 प्रोक्ता ‘भगिनि! यदि पुनः <राय-महोदयस्‍य>K2 <आपत्ति-जनकम्>T6 न स्‍यात् तर्हि उत्‍सवस्‍य अस्‍य <व्‍यय-भार:>T6 मया एव वोढुम् शक्‍यते। मदीया तादृशी इच्‍छा वर्तते, यदि भवती <सहाय-परा>T7 <राय-महाशयम्>K2 अनुकूलयेत् इति। ‘अहम् तथा <यत्न-परा>T7 भवामि’ इत्‍युक्‍त्‍वा, राज्ञा सेवक: आहूत:, आज्ञप्‍तः च रायमहोदयेन <<मिलन-सूचना>T6-अर्थम्>T4। <<राय-महाशय>K2-पार्श्‍व>T6-गतेन>T7 राज्ञ्या: सेवकेन उक्तम् दर्शनम् अभिलषन्‍ती तत्र भवती भवत् समीपम् उपसर्पति इति। श्रुत्‍वा इव <राय-महोदयेन>K2 <निर्-मक्षिक>Bvp^त्‍वम् सम्‍पादितम्। अथ भ्रात्रा सह प्रविष्टया राज्ञा उक्तम् - श्रुतम् भवता मम अयम् भ्राता किम् चिकीर्षति इति? नरेन्‍द्र: <स-विनयम्>BvS कथितवान् समादरणीय! न किमपि अन्‍यत्, यदि भवताम् <आपत्ति-जनकम्>T6 न स्‍यात् तर्हि <जन्मन्-उत्‍सवे>T6 निष्‍पाद्यमान: सर्वः अपि व्‍यय: ममैव भवेत् इति। <राय-महोदयेन>K2 <स-स्मितम्>BvS उक्तम्, युक्तम् हि <<भागिनेय-जन्‍मन्>T6-उत्‍सवे>T6 भवतः <व्‍यय-करणम्>T6 मातुलः भवान्, न काचन हानि:। परम एवम् क्रियताम्, यथा मम सम्‍मानम् रक्षितम् भवेत्, भवताम् <इच्‍छा-पूर्त्तिः>T6 च जायेत्। अद्य एव उत्‍सवे समागतानाम् प्राघुणिकानाम् पुरत: घोषणीयम्, यत् उत्‍सवः अयम् <दिन-द्वयम्>T6 यावत् भविष्‍यति, अद्य अस्मिन् अस्‍माकम् एव व्‍ययः भवेत्, अग्रिमे दिने च भवताम्। श्रुत्‍वा नरेन्‍द्र: प्रसन्‍न: सञ्जात:। <नव-वादनात्>K1 प्रातः आरभ्‍य एव नगरात् <मरुत्तर-यानानाम्>K1 आगमनम् प्रारब्‍धम्। सम्‍भ्रान्‍ता: व्‍यवहारिण: समागच्‍छन्ति। <कुमार-मातुल:>T6 <श्रीराय-महोदयः>K2 च समागतानाम् सत्‍करणाय <द्वार-देश>T6 एव अवतिष्ठेते। <राय-महाशयेन>K2 <<प्राप्त-आगमन>K1-सत्‍कारा:>T6 प्राधुणिका: श्रीनरेन्‍द्रसिंहेन <प्रदर्शित-मार्गा:>K1 सुसज्जिते <हर्म्‍य-प्रकोष्ठे>T6 सम्‍प्राप्ता: <महत्-अर्ह>T4-आसनानि>K1 अलङ्कृतवन्‍त:। पर: शतानि समागतानि <मरुत्तर-यानानि>K1। <ग्राम-स्‍था:>U सम्भ्रान्ता जनाः च सहैव <श्रीराय-महाशयेन>K2 आगन्‍तुकानाम् <सत्‍कार-करणे>T6 <दत्त-चित्ता>Bs3 <द्वार-देशे>T6 समुपस्थिता आसन्। मावलीपत्तनस्‍य <पार्श्‍व-भूतेभ्‍यः>T7 <अनेक-ग्रामेभ्‍य:>K1 समागतैः <<ग्राम-वासि>U-जनै:>K1 पत्तनम् एतत् परिपूरितम् इव, न क्वापि रिक्तम् किमपि स्‍थानम् विलोक्‍यते। अथ अभिजित् वेलायाम् सञ्जात <उत्‍सव-आरम्‍भ:>T6। वैदिकैः माङ्गलिकै <रक्षा-परैः>T6 <वेद{3}-मन्‍त्रैः>T6 बालस्‍य अभिषेकः <मार्जन-रूपेण>T6 कृत:। <तन्‍त्र-विदुषा>T6 <श्रीसदानन्‍दझा-महोदयेन>K2 <<न-एक>Tn-विधम्>K1 तान्त्रिकम् आरक्षणम् विहितम् बालस्य। <<गणपति-पूजन>T6-आदि:>Bs6 <मार्कण्‍डेय-पूजनम्>T6 यावत् सम्‍पादित: सर्वः अपि <शास्‍त्र-विधि:>T6। सुवासिन्‍यः च <यथा-विधम्>A1 आरार्त्तिक्‍यम् विहितवत्‍य:। प्राघुणिकैः च <<<<<न-एक>Tn-विध>K1-<महत्-अर्घ>K1>K1-उपायन>K1-प्रदानैः>T6 <आशिष्-वचोभिः>T6 च कुमार: समलङ्कृत:। ततः च <विश्राम-अर्थम्>T4 बाल: प्रापितः अन्‍त:पुरे। समागतानाम् <<भोजन-आदि>Bs6-व्‍यवस्‍थायाम्>T6 श्री <नरेन्‍द्रसिंह-महोदयेन>K2 तादृशः विहित: प्रबन्‍ध: येन न क्‍वचित् कापि त्रुटिः विलोक्‍यते। <सु-प्रसन्‍न:>Tp सर्वः अपि <समागत-जन:>K1। <<स्‍व-ग्राम>T6-वासिनाम्>U <अन्‍य-ग्रामेभ्‍य>T5 आगतानाम् च कृते <राय-महाशयेन>K2 मन्‍त्री आज्ञप्त आसीत् यत् कश्चित् अपि मम <गृह-आगत:>T2 क्षुधित: न गच्‍छेत् इति सर्वै: सेवकैः तथा प्रबन्‍धः विहितः यत् सुखेन सर्वः अपि जन: <भोजन-आदि>Bs6^कम् प्राप्तवान्। जयकारः च <राय-महाभागस्‍य>K2 <ग्राम-जनैः>T6 <बहु-वारम्>K1 विहित:। <भोजन-समाप्तौ>T6 <अपराह्ण-काल:>K1 समभवत्। इदानीम् <<<नृत्‍य-गायन>Di-आदि>Bs6-विनोद‍:>T6 आरब्‍ध:। <ग्राम-वासिभिः>U <लोक-गीतानि>T6 उपन्‍यस्‍तानि, विविधानाम् <व्‍यायाम-कलानाम्>T6 प्रदर्शनम् जातम्। <ग्राम-वासिभि:>U सामूहिकम् नर्तनम् उपन्‍यस्‍तम्। तत् एताम् सर्वम् नागरिकाणाम् कृते अपि <विनोद-परम्>T6 जातम् इति अह: <ग्राम-वासिनाम्>U <कला-अभिज्ञता>T7। नगरात् आगताया: गायिकाया: शास्‍त्रीयम् <राग-गायनम्>T6 श्रुत्‍वा तु स्‍तब्‍ध: इव अभवत् लोक:। <सु-प्रसिद्धाया:>Tp नर्तक्‍या: नृत्‍यम् अवलोक्‍य तु <सभा-जन:>T6 <आत्‍मन्-अवस्थितिम्>T6 एव विस्‍मृतवान्। <<विद्युत्-वेग>T6-संवेगाया:>T6 नर्तक्‍या: <<पाद{2}-क्षेप>T6-रीतिम्>T6 अवलोक्य तु <चकित-चकित:>d लोक: साधु: साधुः इति बहुतरम् उक्तवान्। अन्‍त:पुरे च सुवासिन्‍य: <मङ्गल-गायनै:>T6 समघोषयन्। सर्वत: <सुमहत्-आनन्‍दस्‍य>K1 आन्‍दोलनम् इव सञ्जातम्। परम् हन्‍त! मध्‍ये कः अयम् व्‍याघात: समुपस्थित: कुण्‍ठा डाकिनी, कुण्‍ठा डाकिनी इति रवेण परिव्‍याप्तम् अन्‍त:पुरम्। अस्मिन् <उत्‍सव-विषये>T6 व्‍यापृतै: <सेवक-जनै:>K1, मन्त्रिणा, स्वयम् <राय-महोदयेन>K2 वा कुण्‍ठा विषये न किमपि विचारितम् न च कश्चन तादृश: दृढतर: प्रबन्‍ध: एव तस्‍या: अवरोधाय विहित: इति <प्राप्त-अवकाशा>Bs3 सा कुत्रापि उपलब्‍धेन <चीन-अंशुकेन>T6 मुखम् आच्‍छाद्य, सौधे प्रविष्‍य, सुवासिनीभिः तदा विलोकिता यदा सा <दोला-अधिगतस्‍य>T7 बालकस्‍य समीपे एव तिष्ठन्‍ती <स-अटृटहासम्>BvS प्रोक्तवती, अहह कियान् सुन्‍दरः अयम् बालक: इति। सर्वासाम् पादेभ्‍यः भूमि: प्रस्‍खलिता इव। कुण्‍ठा इति <<ध्‍वनि-श्रवण>T6-समकालम्>T6 एव प्रस्खलन्‍ती <कुमार-जननी>T6 सत्‍वरम् बालस्‍य <दोला-समीपे>T6 आगतवती, <दोला-समीपे>T6 तिष्ठन्‍तीम् एनाम् अद्राक्षीत्। <सदानन्‍दझा-महोदयः>K2 च अन्‍त:पुरे एव तदानीम् आसीत्। स: श्रुत्‍वा इव कुण्‍ठा इति ध्‍वनिम् सत्‍वरम् सदसि यत्र विराजते <राय-महोदय:>K2 <तत्-समीपे>T6 गत्‍वा कर्णे अकथयत्। <महत्-राज>K1! <न-अर्थ:>Tn सञ्जात:, भवद्भि: सत्‍वरम् अन्‍त:पुरे गन्‍तव्‍यम् इति। रायकृष्‍णसिंह: सहसा उत्तिष्ठत्- <अन्‍त:पुर-अभिमुखम्>T6 च प्राचलत्, मध्‍ये सदानन्‍द: पृष्ट:, किम् जातम् इति। तेन उक्तम्- <चीन-अंशुकेन>T6 मुखम् आच्‍छाद्य कुण्‍ठा अन्‍त:पुरे प्रविष्टा, बालकस्‍य <दोला-समीपे>T6 बालकम् लोकयन्‍ती तिष्ठति। <श्रुति-समकालम्>T6 एव <राय-महोदयस्‍य>K2 हृदये प्रहार: इव अभवत् कण्‍ठः च अस्‍य शुष्कताम् गत:। अथ कथम् कथम् अपि प्रयासेन <राय-महोदय:>K2 आत्मानम् द्रढीकृत्‍य अन्‍त:पुरे प्रविष्ट:। सुचतुरेण तेन एकस्‍याम् स्‍थाल्याम् <<<मिष्ठान्‍न>K1-फल>Di-आदि>Bs6^कम् संस्‍थाप्‍य हस्‍ते गृहीतम्। कुण्‍ठाया: समीपे गत्‍वा च सादरम् प्रोक्तवान्, देवि! अहोभाग्‍यम् मदीयम् यत् अत्र भवती समागतवती। गृह्यताम् एतत् <मिष्ठ-अन्‍नम्>K1 फलानि च। <<शुभ-आशिष्>K1-वचोभिः>T6 च बाल: एष: सम्‍भावनीय:। ‘आम्, आम्, किम् इति नहि इति’ उक्‍त्‍वा गृहीतम् तया, <<मिष्ठ-अन्‍न>K1-आदि>Bs6^कम् शनै: शनैः च सौधात् विनिर्गता। परम् किम् एतत्। बालकस्‍य मुखम् परिम्‍लानम्, शरीरात् लालिमा गच्‍छति इव, श्वेतिमा च <तत्-स्थाने>T6 प्रसृतवती। तत्‍कालम् आहूत: वैद्य:। प्राघुणिकेषु च एक: द्राक्तर: <<<सिविलसर्जन-उपाधि>K7-धारी>U <स-प्रार्थनम्>BvS समाहूत: बालकस्‍य <<रोग-निदान>T6-अर्थम्>T4 <स-यन्‍त्र:>BvS <दत्त-चित्त:>Bs3 समजायत। परीक्ष्‍य तेन उक्तम् रोगः तु न कश्चन प्रतीयते परम् <रक्त-लोप:>T6 शरीरात् कथम् अभवत् इति न निश्चीयते। अस्‍तु, ‘इन्‍जैक्‍शन’ ददामि, तेन भवेत् कश्चन लाभ: इति। <वैद्य-महोदयः>K2 च <<नाडी-परीक्षा>T6-अनन्‍तरम्>T6 उक्तवान् - न अस्ति एव कश्चन रोग:, परम् क्रमश: क्षीयते अयम् बाल: इति। तान्त्रिकै: <सदानन्‍दझा-महोदयैः>K2 च विहितः <<न-एक>Tn-विध:>K1 तान्त्रिक: <रक्षण-उपाय:>T6, परम् <क्रम-क्रमश:>T3 मृत्‍युम् उपसर्पत: बालकस्‍य रक्षायै समर्थ: न अभवत्। मावलीपत्तनम् हि तदानीम् <दु:ख{3}-समुद्रे>T6 मग्नम् इव शून्‍यम् प्रतीयते स्‍म, <राजन्-सौधे>T6 हि बालकस्‍य जननी इदानीम् अपि मूर्च्छित् एतैवास्‍ते। <<<वैद्य-द्राक्तर>Di-सहयोग>T6-उपचारः>T3 च क्रियते मूर्च्‍छा व्‍यपनोदाय, द्राक्तरमहोदयेन उक्तम् च प्रातः अस्‍य <मूर्च्‍छा-हानिः>T6 भवित्रि इति। सौधस्‍य एकस्मिन् प्रकोष्ठे <राय-महाशय:>K2 <शोक-संविग्नः>T7 निषण्‍ण:। <<तत्-पार्श्‍व>T6-आसने>K1 च नरेन्‍द्रसिंह:, मन्‍त्री, <श्रीसदानन्‍दझा-महोदयः>K2 च यः अहि रायमहोदये अत्‍यन्तम् <कृत-स्‍नेह:>Bs4। चत्‍वारः अपि जना: <शोक-संविग्‍ना:>T7 मौना: <अधः-मुखाः>Bs6 च उपविष्टा:। <नरेन्‍द्रसिंह-महोदयेन>K2 उक्तम्-माननीय आ उत्त, किम् एतत् अभवत्, क्षणैः एव कतिपयै: सर्वा परिस्थिति: अन्याम् एव दु:खतराम् दशाम् प्रापिता। बुद्धिः तु मम इदानीम् अपि घटनाम् इमाम् न स्‍वीकरोति यत् कस्‍यापि योषितः <दर्शन-मात्रेण>T6 बालस्‍य मृत्‍युः अभवत् इति। मम मनसि तु वर्तते महान् क्रोध:, यदि तत्र भवताम् आपत्तिः न स्‍यात् तर्हि डाकिनीम् इमाम् कुण्‍ठाम् सपदि गत्‍वा हन्‍याम् इति। नु एतादृश्‍या <बाल-घातिन्‍या>T6 वधे न अस्ति दोष:। <स-नि:श्‍वासम्>BvS <राय-महाशयेन>K2 उक्तम्, मित्र! यदि तस्‍या मारणेन <मृत-कुमारस्‍य>K1 जीवनम् पुनः भवेत् तदा तु मारणम् तस्‍या: समुचितम् इदानीम् एव सा हन्‍तव्‍या, परम् <निर्-अर्थ>Bvp^कम् तस्‍या वधेन क: लाभ:? किम् अस्ति प्रमाणम्, <भवत्-समीपे>T6 यत् तया एव बालः अयम् हतः इति। <सदानन्‍दझा-महोदयम्>K2 प्रति <राय-महाशयेन>K2 उक्तम्, ननु विद्वन्! <कुतूहल-परवशेन>T6 मया जिज्ञास्‍यते यत् इदानीम् सा कुण्‍ठा किम् करिष्‍यति, बालस्‍य मृत्‍युः अभवत् एतावता एव तस्‍या: कार्यम् सम्‍पन्‍नम् उत् <कर्तव्‍य-शेषः>T6 तस्‍या: कश्चन अवशिष्‍यत इति। सदानन्‍द: - अस्मिन् विषये बहुतरम् तु न जानामि, यत् किमपि श्रुतम् तत् निवेदयामि। बालस्‍य <मरण-मात्रेण>S तस्‍या इष्टम् पूर्णम् इति तु न वक्तु‍म् उचितम्, यतो हि बालस्‍य <मरण-मात्रेण>S तया किमपि न उपलब्‍धम्, अद्य आरभ्‍य <<<त्रि-रात्र>Tds-पर्यन्‍त>T6-काले>T6 <मध्‍य-रात्रे>T1 सा एषा श्‍मशाने गमिष्‍यति, बालस्‍य शवम् गर्तान् निष्‍कास्‍य सिद्धैः <मन्‍त्र{3}-प्रयोगैः>T6 बालम् पुनः उज्‍जीवयिष्‍यति। ततः <चाम-कलेवरम्>T6 तम् मन्‍त्रै: पुन: साधयिष्‍यति, <<<निज-आज्ञा>K1-पालन>T6-योग्‍यम्>T6 संसाध्‍य पुन: <शस्‍त्र-हतस्‍य>T3 तस्‍य <रक्त-पानम्>T6 करिष्‍यति, एतावत् पर्यन्‍तम् अस्ति तस्‍या: <कार्य-शेष:>T6। श्रुत्‍वा <स-नि:श्‍वासम्>BvS <राय-महाशय:>K2 कथितवान्- यादृशी <भवगत्-इच्‍छा>T6 इति। परम् गूढेन केनापि विचारेण <राय-महाशयस्‍य>K2 नेत्रयो: <प्रकाश-रेखा>T6 काचन आगता, न उपलक्षिता केनापि। तेन हि स्‍वीय: विश्‍वस्‍त: सेवक: श्‍याम: समाहूत:। तम् रहसि कर्णे किमपि कथयित्‍वा स्‍पष्टम् उक्तवान्- ‘श्‍याम! मम एतत् कार्यम् सम्‍पत्‍स्‍यते चेत् <पारितोषिक{3}-प्रदानेन>T6 तव तथा पूर्तिम् करिष्‍ये यथा जीवने तव न्‍यूनता कापि न भविष्‍यति। सर्वम् अपि एतत् तव साहसिके कर्मणि अवलम्‍बते’। श्‍याम: <<स-चरण>BvS{2}-स्‍पर्शम्>T6 उक्तवान्- स्‍वामिन्, <पारितोषिक-लोभ:>T6 न आवश्‍यक:। न केवलम् मया एव अपितु <अस्मत्-पूर्वजैः>T6 अपि तत्र भवताम् <अन्‍न-पानाभ्‍याम्>Di आत्‍मा सम्‍पूरित:। <मदीय-धमनीषु>K1 <<भवत्-<अन्‍न-प्रभव:>T5>T6 रक्त: प्रसरति, शङ्का मयि स्‍वामिन् न एव कर्तव्‍या इति’। ‘अस्‍तु, गच्‍छ, साधय, भगवान्। तव साहाय्यम् करोतु’- इति समादिष्ट: श्‍याम: निष्‍क्रान्‍त:। <मध्‍य-रात्रे>T1 <घोर-निशायाम्>K1 सहायकेन एकेन सह श्‍मशानम् प्राप्त: श्‍याम:। <याम-द्वयात्>T6 पूर्वम् यत्र <मृत-शिशो:>K1 कृते गर्त: निर्मित: आसीत् तत्रैव गत्‍वा श्‍याम: <सह-चरम्>S एकस्मिन् <पार्श्‍व-स्थिते>T7 वृक्षे समारोढुम् आदिष्टवान्, स्वयम् च अपरत्र वृक्षम् आरुह्य तूष्‍णीम् उपाविशत्। <स्‍वभाव-भयङ्कर>T5 इयम् <श्‍मशान-भूमिः>T6 इदानीम् <घोर-निशायाम्>K1 सर्वत: संस्‍तब्‍धा इव घोरतरा प्रतीयते। <राय-महोदयेन>K2 उक्तम् आसीत्, अद्य कस्‍यापि घटनाया: सम्‍भावना न अस्ति, श्‍व: परश्‍व: वा किमपि भविष्‍यति। परम् न उपेक्षणीय: काल:, त्वया अद्य आरभ्‍य एव <त्रि-रात्रम्>Tds यावत् श्‍मशान: रक्षणीय: इति। तत् तस्‍य कथनम् महाशयस्‍य सत्‍यम् एव आसीत्। अद्य नक्तम् न कश्चित् श्‍मशाने आगत:। <उषस्-काले>T6 वृक्षात् अवतीर्य सह सहचरेण श्‍याम: ग्रामम् आगत:। प्रात:काले राज्ञ्या: मूर्च्‍छा तु निवृत्ता, परम् चैतन्‍यम् आप्तया तया <विलपन-पुरःसरम्>T6 रोदनम् एव अङ्गीकृतम्। <<अशन-पान>Di-आदि>Bs6^कम् आवश्‍यकम् अपि तया परित्‍यक्तम्। <<तत्-दु:ख>T6-दु:खित:>T3 <ग्राम-वासी>U <महिला{3}-वर्गः>T6 च सौधे समागत:, प्रसृतः अयम् <<महत्-रोदन>K1-ध्‍वनि:>T6। <<परम-दु:ख>K1-सम्मिश्रे>T3 अस्मिन् समये नरेन्‍द्र: <स-वाष्‍प:>BvS स्‍वगतम् अवादीत्-‘हन्‍त! मया विचारितम् आसीत्। <जन्‍मन्-उत्‍सवः>T6 अयम् <द्वितीय-दिने>K1 माम् पुरस्‍कृत्‍य प्रचलिष्‍यति इति, क: जानीते अद्य वयम् <रोदन-परा:>T7 भविष्‍याम:’। <राय-महोदयः>K2 तु नितराम् गभीरः <स्व-प्रकोष्ठे>T6 एव उपविशति, न बहिः आगत:, न च कश्चन सेवक: एव तेन आहूत:। <अशन-पानस्‍य>Di तु कथा इव का <<आवश्‍यक-विनिवर्तन>K1-आदि>Bs6^कम् अपि तेन न सम्‍पादितम्। दिवा काले अनेके सम्‍भ्रान्‍ता <ग्राम-वासिन:>U समागता:, परम् केनापि स: न मिलित: न आलपितः च। व्‍यतीत: कथम् अपि <दिवस-काल:>T6। समागता <सान्‍ध्‍य-वेला>K1। <गत-दिनम्>T7 इव अद्यापि <शून्‍य-स्‍तब्‍ध>K3 इव संलक्ष्‍यते <<ग्राम-वासि>U-जन:>K1। सर्वे परस्‍परम् विलोकयन्ति तु परम् न कश्चित् केनापि आलपति। <सन्‍ध्‍या-काल:>T6 अपि एष: य: सर्वेषाम् <शान्ति-दायक:>T6 <पत्तन-वासिनाम्>U <शान्ति-सम्‍पादक:>T6 न अभवत्। <पत्तन-अधिपतेः>T6 दु:खेन सह उद्विग्‍ना: जना: स्‍व स्‍व कर्मसु अद्य न रमन्‍ते। <शोक-सम्‍मूढा:>T3 इव सर्वे अवातिष्ठन्‍त। अथ प्रवृत्ता रजनी। श्यामः तु <गत-दिन>K1वत् सहचरेण सह <श्‍मशान-अभिमुखः>T6 अभवत्। उभौ अपि सतर्कौ वृक्षयोः आरुह्य नि:शब्‍दौ अवातिष्ठताम्। क्रमश: व्‍यतीत: काल:, समागता घोरा निशा। कदाचित् <झिल्‍ली-रवेण>T6 कदाचित् च <गोमायु-शब्‍देन>K1 <श्‍मशान-शान्तिः>T6 इयम् व्‍याहन्‍यते अन्‍यथा सर्वत: सुस्‍तब्‍धम् शून्‍यम् घोरतरम् प्रतीयते। प्रायश: <<द्वादश-वादन>K1-काले>T6 ग्रामात् <श्‍मशान-अभिमुखी>T6 नि:शब्दम् छाया हि एका समुपासर्पत्। <क्रम-क्रमशः>T6 सावधानतया आगच्छन्ती सा बालस्य समाधेः समीप अतिष्ठत्। <<वृक्ष-उपरि>T6-स्थितेन>T7 श्‍यामेन अध: विलोकयता ज्ञातम्, समीपस्‍थाया: <अर्ध-समितायाः>T3 चिताया: <अल्‍प-प्रकाशः>K1 अपि तस्‍य सहायक: अभवत्। तेन <मुक्त-मूर्धजा>K1 कुण्‍ठा विलोकिता, तस्‍या: <हस्‍त-गताम्>T7 <कांस्‍य-स्‍थालीम्>T6 च अपश्‍यत्। <स्‍थाली-पात्रम्>T6 तया भूमौ स्‍थापितम्। सहानीतया <लौह-कुद्दालिकया>T6 सा बालस्‍य <समाधि-स्‍थलम्>T6 खनितवती। बालकस्‍य शवः च तया बहिः आनीत:। तत् <शरीर-लग्‍नाम्>T7 मृदम् वस्‍त्रेण सम्‍प्रोञ्छ्य, स्‍थानम् च अवमार्ज्‍य शव: भूमौ स्‍थापित:। सह आनीतेन सिन्‍दूरेण स्‍थाल्याम् <चक्र-रूपेण>K1 यन्‍त्रम् किमपि लिखितम्। <<शाबर-शब्‍द>K1-गर्भितानाम्>T6 केषाम् अपि मन्‍त्राणाम् उच्‍चारणम् <स-शब्‍दम्>BvS उच्‍चै: कुर्वत्‍या तया शवस्‍य मार्जनम् विहितम्। अथ जीवनम् आप्तः बाल: शनैः अरोदीत्। <स-अट्टहासम्>BvS उक्तवती, तिष्ठ रे तिष्ठ, इदानीम् एव त्‍वाम् तया शाययिष्‍यामि यथा न कदापि पुनः रोदिष्‍यसि इति। बालस्‍य <<रोदन-श्रवण>T6-समकालम्>T6 एव श्‍याम: शनैः नि:शब्दम् वृक्षात् अवतीर्ण: <पद{2}-शब्‍दम्>T6 अकुर्वन् कुण्‍ठाया: <पृष्ठ-देशे>K1 तया <न-अवलोकित:>Tn सम्‍प्राप्त:, सहचरः च तथा। कुण्‍ठा तु <<स्‍व-पार्श्‍व>T6-स्‍थानात्>K1 <तीव्र-धाराम्>K1 छुरिकाम् निष्‍कास्‍य, मन्‍त्रान् प्रोच्‍चरन्‍ती बाले <दत्त-अवधाना>Bs3 आसीत्। ततः च सन्‍तुलिताभ्‍याम् हस्‍ताभ्‍याम् श्‍यामेन <स्‍व-उपवस्‍त्रम्>T6 कुण्‍ठाया: पृष्ठतः तथा नि:क्षिप्‍तम् यथा मुखम् अस्‍या: सम्‍यक् आबद्धम्। सहचरः तु बालम् रुदन्‍तम् अङ्के कृत्‍वा <ग्राम-अभिमुखम्>T6 प्राचलत्। <रक्षक-भक्षकयो:>Di प्रतीतिम् आपन्‍नः बालः च <तत्-अङ्क>T6 आश्‍वस्‍तः जात:। <केश-पक्षे>T6 परामृष्टा कुण्‍ठा श्‍यामेन बलात् कुर्वन्‍ती ग्रामम् नीता, अन्‍येषाम् <सहचर-सेवकानाम्>Di हस्‍ते दत्ता। अन्‍य: सहचरः तु बालम् अङ्के कृत्‍वा <द्वार-देशे>T6 श्‍यामम् प्रतीक्षमाण आसीत् इति <तत्-हस्‍तात्>T6 बालम् सङ्गृह्य श्‍यामः अन्‍त:पुरे गत:। उच्‍चैः उक्तवान्, मात:! देवि! गृहाण एनम् मम प्रियतमम् भ्रातरम् इति। राज्ञी तु विस्मिता <<स-वाष्‍प>BvS-गद्गदम्>T3 वत्‍स, वत्‍स इति उच्‍चारयन्‍ती बालम् सङ्गृह्य आलि‍ङ्गितवती। <हर्ष-परिपूर्णै:>T3 <<स्‍व-अश्रु>T6{3}-जलैः>T6 च बालस्‍य अभिषेचनम् कृतवती <परम-आनन्‍दम्>K1 प्राप्ता। रात्रेः अयम् उत्तर: काल:, ग्रामे कोलाहल: सञ्जात:। अनेके जना: <सौध-द्वारे>T6 सम्‍प्राप्ता: कुण्‍ठाम् तथा निगडिताम् विलोक्‍य <क्रोध-आविष्टा>T3 लोष्ठैः <मुष्टि{3}-पातैः>T6 च तस्‍या: वधम् अकुर्वन्। <श्रीराय-महोदयेन>K2 तु श्‍याम: बाहुभ्‍याम् गृहीत्‍वा समालिङ्गित:। उक्तम् च तेन मित्र! भ्राता अपि तथा न कर्तुम् शक्नोति यथा त्‍वया मे कार्यम् सम्‍पादितम्। अस्मिन् जन्‍मनि त्‍वत्तः अहम् <ऋण-निर्मुक्त:>T5 न भविष्‍यामि। समाप्ता कुण्‍ठा डाकिनी। पत्तनम् हि <<न-मङ्गल>Tn-रहितम्>T3 जातम्। सर्वत: <सु-प्रसन्‍न:>Tp जन:। सर्वै: परस्‍परम् उच्‍यते- अहो <राय-महोदयस्‍य>K2 गाम्‍भीर्यम्, अहो तस्‍य <नीति-निष्णात>T7^त्‍वम्। <स-पत्नी>BvS डॉ. अभिराजः राजेन्‍द्रमिश्र:, शिमला जीवनम् <स-सुखम्>BvS <<न-अवसित>Tn-प्रायम्>K1 आसीद् बुधन्‍या:। <विवाह-अनन्‍तरम्>T6 व्‍यतीतम् <दशक-द्वयम्>T6। <पति-गृहम्>T6 समागता असौ <<विंशति-वर्ष>Tdt^देशीया आसीत्। इदानीम् तावत् चत्‍वारिंशीम् समधिरुढा। उत्तिष्ठन्‍ती निषीदन्‍ती शयाना प्रबुद्धा वा बुधनी <प्रति-क्षणम्>A1 एतावत् मात्रम् चिन्‍तयति स्‍म - ‘किम् भविष्‍यति सम्‍प्रति? पाषाणे कुत: नु दूर्वा प्ररोक्ष्‍यति? हा मात:, एव अस्मि <मन्‍द-भागिनी>K1 यत् <<<स्व-वल्‍लभ>T6-वंश>T6-प्ररोहम्>T6 अपि भक्षितवती? धिङ् मम गर्भम् <<अजागल-स्‍तन>K1{2}-कल्‍पम्>T6! कथम् <स्‍व-मुखम्>T6 दर्शयानि? अपृच्‍छन् अपि स्‍वामी बहु पृच्‍छन् इव प्रतिभाति। किम् <प्रति-वचनीकर>Tp-वाणि>K1? एवम् अपराद्धा अपि वल्‍लभेन नितराम् काम्‍ये। सततम् एव उपलाल्‍ये। निरन्‍तरम् एव सान्‍त्‍व्‍ये! तदिदम् दुस्‍सहतमम् कष्टम्’। एवम् आदि चिन्‍तयमानाया बुधन्‍या: <<कपोल-मण्‍डल>T6-द्वयम्>T6 <प्रति-निशम्>A1 एव <भूरि-क्लिन्‍न>K1^ताम् उपयाति स्‍म। <वन्‍ध्‍या-दोषः>T6 अपि नाम स्‍त्रीणाम् <<नयन-निद्रा>Tn-हर:>U। <कारा-गृहायते>T6 <स्‍व-भवनम्>T6 अपि। न क्‍वचित् जायते जिगमिषा। न किञ्चित् जागर्तिम् चिकीर्षा। पलायते हास:। <आकाश-कुसुमायते>T3 <मानस-उल्‍लास:>T6। <महत्-उत्‍सवे>K1 कस्मिंश्चित् विद्यमानायाम् अभित: परित: सन्‍दृश्‍यन्‍ते आरभटीम् उपस्‍थापयन्‍त: < प्रतिवेशि-नीति-यक्‍कनीनिक-उद्गता: <<शूल-द>U-प्रश्‍ना:>K1। एवम् सति न उपस्थिती रोचते, न वा <प्रस्‍थान-मार्ग:>T6 अवाप्‍यते। <सर्पगन्‍ध-मूषिकयोः>T6 इव दुर्दशा अनुभूयते। <एतत्-सर्वम्>K1 भृशम् सोढम् सोढम् एव बुधनी सम्‍प्रति <पाषाण-शिला>T6 एव <न-संवेदन>Tn^वती जाता। न असौ सम्‍प्रति प्रतिवेशम् याति, न वा विपणिम्, न च अपि <<<ज्ञाति-जन>K1-गृह>T6-उत्‍सवम्>T6 अभिलषते। <<<<आत्‍मन्-कल्पित>T3-तन्तु>K1-जाल>T6-निविष्टा>T7 लूता इव सा एकाकिनि एव यापयति दिनम्। आत्‍मानम् आत्‍मन: एव अवलम्‍बते। <आ-दिवसम्>A1 <गृह-कार्याणि>T6 सम्‍पादयन्‍ती, कार्यालयात् उपावर्तमानम् पतिम् <प्रति-सन्‍ध्‍यम्>A1 <स-आकाङ्क्षम्>BvS प्रतीक्षते। स्वामिनि आगते सति मरुवणायमाने <तत्-जीवने>T6 सञ्जायते अकस्‍मात् एव काचित् <<<<न-काल>Tn-<<जल-द>U-वर्षा>T6>K1। विस्‍मरति सा समग्रम् अपि दैन्‍यम् सन्‍तापम्! बुधन्‍या: पति: सुखराम: <कर्णपुर-<नगर-स्‍थायाम्>U>K7 <<<वस्‍त्र-निर्माण>T6-कर्मन्>T6-शालायाम्>T6 <लिपिक-पदे>K7 नियुक्त: आसीत्। <तत्-शैशवे>T6 <भारत-राष्‍ट्रम्>K7 पराधीनम् आसीत्। उत्तरप्रदेशीय <<जौनपुर-<जनपद-स्‍थे>U>K7 <लखेसर-नाम्नि>Bs6 <ब्राह्मण{3}-बहुले>T6 ग्रामे <धृत-जनि:>Bs3 सुखराम: न <अति-शिक्षित:>K1 आसीत्। तथापि <सम-वयस्‍कानाम्>Bs6 <<<सु-शिक्षित>Tp-द्विज>K1-पुत्राणाम्>T6 <<नियत-साहचर्य>K1-वशात्>T6 <अक्षर{3}-ज्ञानम्>T6 असौ वेद। सुदाम्‍ना शुक्‍लेन सह आसीत् तस्‍य प्रगाढा मैत्री। <तत्-कृपया>T6 एव सुखरामः अपि <प्रारम्भिक-<पाठ-शालायाम्>T6>K1 प्रविष्टः सन् पञ्चमीम् कक्षाम् समुत्तीर्ण:। <<ब्रिटिश(जनानाम्)-शासन>Km-काले>T6 <<उर्दू-फारसी>Di-भाषयोः>K1 वर्चस्‍वम् आसीत् सर्वासु अपि <शिक्षा-संस्‍थासु>T6। अत एव सुखराम: निष्‍प्रयासम् एव तयोः अपि भाषयोः दाक्ष्‍यम् अवाप। पण्डितानाम् <संस्‍कृत-ज्ञानाम्>U अग्रहार: आसीत् लखेसर: (लक्षेश्‍वर इति) तत एव भृशम् उच्‍चार्यमाणानाम् <<श्रीमद्भगवद्गीता-श्‍लोकानाम्>T6 कतिपये सुखरामस्‍य अपि <स्‍मृति-पिटके>T6 यत्‍नत: सुरक्षिता: आसन्। स्‍व-विनय-आर्जववृद्धोपसेवनादि <सद्-गुणै:>K1 समेषाम् एव <शुभ-आशिषम्>T6 प्राप्‍नुवन् सुखरामः <<अन्‍त्‍यज-कुल>T6-उत्‍पन्‍नः>T7 अपि <गुण{3}-गरिष्ठ:>T7 <प्रतिभा-वरिष्ठ:>T7 <व्‍यवहार-वरिष्ठः>T7 च प्रतीयते स्‍म। <कर्णपुर-नगरे>K7 बहुतिथम् कालम् यापयित्‍वा सुखरामः अधुना <<<<नगर-जन>T6-उचित>T4-सुरुचि>K1-सम्‍पन्‍न:>T3 समजायत। <दशहरा-आदि>Bs6-अवकाशे>K1 तस्मिन् ग्रामम् उपागते सति <वसन्त-उत्‍सव:>T6 समजनि। द्वाराद् द्वारम् पर्यटन्, <ग्राम-वृद्धाभ्‍यः>T6 ब्राह्मणीभ्‍य: सादरम् <पाद-लग्निकाम्>T6 समपर्ययन्, <पितृ-कल्‍पेभ्‍य:>T6 पण्डितेभ्‍य: <प्रणाम-अञ्जलिम्>T6 उपकल्‍पयन्, <शैशव-मित्रै:>T6 कैश्चन <अति-प्रीतै:>K1 सार्धम् <मार्त्तिक-मल्‍लकेन>K1 <चाय-पेयम्>K7 पिबन् तास्‍ताः च विचित्रा <महानगर-कथानिका:>T6 कुर्वन् सुखराम: प्रायेण प्रभाते निष्‍क्रम्‍य <सायं-काल>T1 एव गृहम् प्रति आगच्‍छति स्‍म। <<निर्-भर्त्‍सन>Bvp-उन्‍मुखीम्>T6 जननीम् दृष्ट्वा इव सुखराम: कृत अपराधः माणवक इव बिभेति स्‍म। कबूतरी इति एव आसीत् नाम <सुखराम-मातु:>T6। <तत्-जीवने>T6 न किञ्चित् <महत्-परिवर्तनम्>K1 जातम्। एतावत् एव किल यत् - <<तृण-आच्‍छादित>T3-शाला>K1 अधुना <पुत्र-अर्जितैः>T3 धनै: <खर्पर-आच्‍छादिता>T3 सञ्जाता। प्राक् समागते सति <वर्षा-ऋर्तौ>K7 वराकी कबूतरी पुत्रम् सुखरामम् पुत्रीम् सोनियाम् च उत्‍सङ्गे समाकुञ्च्‍य, तृणच्‍छदिरन्‍ध्रपतज्‍जलबिन्‍दुनिवहै: स्‍वयम् एव क्‍लेद्यमाना, दारकौ वारयति स्‍म। एवम् कुर्वाणाया एव तस्‍या: क‍दाचित् <रजनी-नयनयोः>T6 एव प्रभाता। परन्‍तु न तादृशम् सम्‍प्रति। <<खर्पर-आच्‍छादित>T3-गृहे>K1 परमाम् सुरक्षाम् अनुभूतवती कबूतरी। <वर्षा-ऋर्तु>K7 जाल्‍मः मेघ:। कियद् वर्षिष्‍यति? तत् <<वृष्टि-अम्‍बु>T6-निधानम्>T6 वस्‍तुतः <द्रष्टु-कामा>Bv आसीत् इदानीम् कबूतरी। <जल-वृष्टिम्>T6 उपहसति <स्‍व-गृहे>T6 अधिपर्यङ्कम् शयाना असौ सम्‍प्रति मन्‍दम् मन्‍दम् गायति स्‍म <चिर-संस्तुतम्>T3 सुखरामस्‍य वैवाहिकम् <<सूत-गृह>T6-गीतम्>T6 - अयि भो <कृष्‍ण-कलेवर>K1 मधुकर! स्‍वीकुरु मम <विनय-व्‍यवहारम्>T6 हर निमन्‍त्रणम्, प्रापय बन्‍ध: <ज्ञाति-जनम्>K1 <तत्-उदारम्>T6 सम्‍प्रति मम पुत्रस्‍य विवाह: प्रवर्तते तत् कुरु साहाय्यम् याहि, निमन्‍त्रय <परिजन-निवहम्>T6 <मातृ-कुलम्>T6 प्रतिवेशम् <अरि-जनम्>T6 अपि सादरम् निमन्‍त्रय किन्‍तु <सहोदर-वर्जम्>T6! तेन अहम् रुष्टा अस्मि मधुव्रत! न तत: असौ प्रष्टव्‍य:!! <<स्‍व-<वैधव्‍य-दु:खम्>T6>T6 अपि विसस्‍मार कबूतरी पुत्रस्‍य <भाग्‍य-उदयात्>T6। <<<सुख-समृद्धि>Di-संरक्षण>T6-प्रद:>U पुत्र: <प्रकार-अन्‍तरेण>T6 पतिः एव भवति इति <लोक-व्‍यवहार:>T6। कबूतरी तत् सत्‍यम् साधु अन्वभूत्! हन्‍त, <चर्मकार-वसतौ>T6 समुत्‍पन्‍नः अपि <तत्-पुत्रः>T6 अधुना <<महत्-जन>K1-उचितम्>T4 जीवनम् जीवति! <धवल-धवलानि>K3 वस्‍त्राणि परिधत्ते। <<कांस्य-पित्तल(2)>Di-पात्रेषु>T6 भोजनम् करोति। <तत्-गृहे>T6 अपि वर्तन्‍ते <<प्रच्‍छद-उत्तरीय-कम्‍बल-लम्‍बर>Di-आदीनि>Bs6 अनेकानि <श्रैष्‍ठय-सूचकानि>T6 उपादानानि! किम् इतरत् अपेक्ष्‍यते अधुना? न किमपि। सुखिनी सर्वत: अपि कबूतरी! किञ्च, <मृत्‍यु-वेलायाम्>T6 सुखरामः <तत्-समीपम्>T6 स्‍यात्, <सुखराम-हस्‍ताभ्‍याम्>T6 च तत् <चिता-अग्निः>T6 प्रज्‍वाल्‍येत इति मात्रम् इषाञ्चकार सा। अयम् आसीत् एकः पक्षः कबूतर्या: जीवनस्‍य। परन्‍तु <<<पौत्र-<मुख-दर्शन>T6>T6-इच्‍छा>T6 काम् स्‍थविराम् न आन्‍दोलयति? कबूतरी अपि <<<न-शान्‍त>Tn-रत्नाकर>K1-तटी>T6 इव सततम् एव अन्वभवत् <आकाङ्क्षा-वेलानाम्>T6 <<पतन-उत्‍थान{2}>Di-परम्‍पराम्>T6 <स्‍व-चेत‍सि>T6। यथा क्षीरम् विना पात्रम्, कज्‍जलम् विना नेत्रम्, कोकलम् विना <सहकार-वनम्>T6 न शोभते, तथैव खलु अश्रीकम् नन्‍दनम् विना भवनम्! एकतः तु स्‍नुषाया: बुधन्‍याः <<न-अवरत>Tn-सेवाभि:>K1 प्रह्वीभूता कबूतरी ताम् अपमन्तुम् न कदाचित् इयेषु, अपरतः च पौत्रा अवाप्तेः दुर्वारय इच्‍छया गृहीता सती क‍ञ्चित् उपायम् उरीकर्तुम् अपि सा <बद्ध-परिकरा>Bs3 आसीत्। <नैराश्‍य-पराकाष्ठाम्>T6 अधिरूढा बुधनि अपि सम्‍प्रति <निर्बन्‍ध-परायणा>T7 परिलक्ष्‍यते स्‍म। कस्‍या‍ञ्चित् रात्रौ सुप्ते: प्राक् अवादीत् असौ पतिम्- - भो सुप्तः असि किम्? किञ्चिद् भणितुम् इच्‍छामि। - भण तावत् शृणोमि। सुखरामः अवदत्। - प्रथमम् तावत् पार्श्वम् परिवर्त्‍य <अस्मत्-सम्‍मुख>T6^ईनः भव। - साधु:। एष: त्‍वत् उन्‍मुषः अस्मि। भण सम्‍प्रति - <अस्मत्-कृते>T6 त्‍वम् एकाम् <स-पत्नीम्>BvS आनय या मम पुत्रस्‍य <जन्‍मन्-दात्री>T6 भवेत्! <एक-श्‍वासेन>K1 एव बभाण बुधनी। - किम् किम् किम् उदितम् त्‍वया? त्‍वत् कृते <स-पत्नीम्>BvS एकाम् आनयानि? बुधनि! चेतना असि न वा? कथनात् प्राक् चिन्‍तनीयम् इदम् यत् किम् अभिप्रायकम् <अस्मत्-वच:>T6। <<<<विद्युत्-शलाका>T6-संस्‍पर्श>T6-आघात>T5-विकल:>T5 इव सुखराम: <पूर्व-कायेन>T1 उत्‍थाय <पर्यङ्क-उपरि>T6 निषषाद। द्वाभ्‍याम् <कर{2}-तलाभ्‍याम्>T6 असौ <स्‍व-शीर्षम्>T6 जग्राह। क्षणम् यावत् न कोऽपि प्रत्यवदत्। तावत् एव अश्रूयत बुधन्‍या। <<<<न-स्‍फुट>Tn-व्‍यक्त>T3-रोदन>K1-ध्‍वनि:>T6। नारीणाम् रोदनम् बलम्! जयः स्यात् पराजयो वा। सर्वः अपि व्‍यवहारः तासाम् <नेत्र{2}-जलेषु>T6 एव पर्यवस्‍यति। - किम् जातम् अधुना? रोदिषि कथम्? विमनायमान इव अपृच्‍छत् सुखराम:। - त्‍वम् न जानासि मम दु:खम्। अश्रूणि प्रमृज्‍य, धैर्यम् च अवलम्‍ब्‍य बुधनी कथयितुम् आरभत। भो शिक्षितः असि, बहुमतः असि। <दश-मितेशु>T3 <विंशति-मितेशु>T3 वा <श्रेष्‍ठ-जनेषु>K1 नितराम् तिष्ठसि, लपसि, व्‍यवहरसि। त्‍वत् कृते वर्तन्‍ते <<<<<<कार्यलय>T6-मित्र>T6-गृह>T6-सभा>T6-महोत्‍सव>T6-आदीनि>Bs6। <<न-यत्‍न>Tn-उपनतम्>T3 ते <सर्व-विधम्>Bs6 <मनस्-रञ्जनम्>T6। यत् <<वेदना-विमर्श>T6-अर्थम्>T4 क्‍व ते अवकाश:? गृहिणी किम् इच्‍छति इति अवगन्तुम् क्‍व ते अभिनिवेश:? भो पश्‍य, <विंशति-वर्षाणि>K1 व्‍यतीतानि विवाहस्‍य। न अद्यापि मे जीवनम् सफलम् जातम् कयाचित् सन्‍तत्‍या। इयति विशाले गृहे कथम् एकाकिनि अहम् निवसानि? <<दारक-केलि>T6-कलरवम्>T6 <न-आकर्ण्‍य>Tn सम्‍प्रति म्रियते मे जिजीविषा। मयि मृतायाम् तु परिणेषु अस्‍य एव। तर्हि क‍थम् न मयि जीवन्‍त्‍याम् एव परिणीयते। स्‍वामिन्! अलम् मम चिन्‍तया। बुधनी व्‍यथिता भविष्‍यति <विवाह-अन्‍तरेण>T6 इति विचारः व्‍यर्थ:। कियन्‍तम् आह्लादम् परितोषम् सौभाग्‍यम् च अहम् अनुभविष्‍यामि इति न त्‍वम् अनुमातुम् शक्‍नोषि। पुत्रम् अहम् वाच्‍छामि। त्‍वत् <वंश-दीपम्>T6 अहम् अभिल‍षामि। <<अस्मत्-<आकाङ्क्षा-पूरणी>T6>T6 <पुत्र-प्रसविनी>T6 <<अस्मत्-<स-पत्नी>BvS>T6 कियत् अपि <न-करुणा>Tn स्‍यात् कियत् अपि नृशंसा स्‍यात् कियत् अपि <<ईर्ष्‍या-द्वेष{2}>Di-विकला>T6 स्‍यात् - सर्वम् सोढुम् क्षमे। तत् पूरय मे <मनस्-रथम्>T6। हतप्रभ: जातः सुखराम: बुधन्‍याः वचनानि श्रावम् श्रावम्। <<स-जल>BvS-नयनः>K1 असौ जात:। <<<स-जल>BvS-जल>K1-धर:>U इव <अनुराग-सम्‍भारस्‍य>T6 मनः अम्‍बरे समुद्ययौ। आसीत् तस्‍य चेतसि- हन्‍त भो <स-पत्‍नी>BvS इति <नाम-मात्रम्>S अनुश्रुत्‍य <स्‍फुरित-प्राया:>K1 भवन्ति गृहिण्‍य:। सन्‍ततिः भवेत् न वा। भवने अन्‍धकारः स्यात् प्रकाशः वा? परन्‍तु जानन् अपि क: नु खलु विषम् भुङ्क्ते? <<स-पत्नी>BvS-रूपाम्>T6 <दुर्वार-विपदम्>T6 का नु खलु रमणी प्रसह्य आमन्‍त्रयते? इयम् बुधनी न अक्षरम् परिचिनोति। न च अपि <<<सखी-जन>K1-समवाय>T6-परिवृता>T3। मत् <एक-मित्र>K1 इयम्। तत् कुतः अयम् <सत्त्‍व-सम्‍पन्‍न:>T3 संस्‍कारः अजनि मानसे अस्‍या: <पल्‍वल-कर्दमे>T6 <कुवेल-कल्‍प:>T6 <स्‍व-उत्‍सङ्गम्>T6 अधिशयानाम् तूष्‍णीम् उपगताम् बुधनीम् वाग्भि: समुपलालयन् पुनः अवदत् सुखराम:। - बुधनि! मम राज्ञि! किम् मया सह न असि सुखिनी? का आवश्‍यकता पुत्रस्‍य पुत्र्या: वा? जगति <सहस्र-मिता:>T3 <लक्ष-मिता:>T3 जना: निष्‍परिणया एव वर्तन्‍ते। किम् ते न सन्ति मनुष्‍या:? - रहस्‍यम् इदम् <स्‍व-जननीम्>T6 पृच्‍छतु भवान् न अजनिष्‍यत् तर्हि कीदृशम् असौ अन्‍वभविष्‍यत्। भवता एव जीवति सा। भवता एव बहुमता सा। भवता एव <दीर्घ-आयुष्‍या>K1 सा। सन्‍तत: महत्त्‍वम् प्रसूः एव जानाति। <न-उत्‍था>Tn अपि एव <<पति-उत्‍सङ्ग>T6-निलीनम्>T7 शीर्षम् प्रति अवदद् बुधनी। - भवतु। स्‍वपिहि तावत् द्रक्ष्‍यते! <<एतत्-<पुरस्-वर्तिनी>U>T6 कथा न शब्‍दश: आख्‍येया। केवलम् एतत् एव विज्ञापनीयम् यद् बुधन्‍या: सतत <<अनुरोध-निर्बन्‍ध>T6-आदिभि:>Bs6 समुद्विग्‍न: सन् सुखरामः <<तत्-<प्रीति-अर्थम्>T4>T6 <<<स्‍व-कार्यालय>T6-<सह-चरीम्>S>T6 काञ्चित् <चम्‍पा-अभिधाम्>Bs6 परिणीय गृहम् आनिनाय। <<चम्‍पा-<पितरौ>E>T6 <कर्णपुर-नगरस्‍य>K7 एव निवासिनौ आस्‍ताम्। चम्‍पा <<दशम-कक्षा>K1-उत्तीर्णा>T7 अपि आसीत्। सर्वम् समञ्जसम् प्रावर्तत। बुधनी सम्‍प्रति आसीत् <मोद-विसंष्ठुला>T3। <स्‍व-हस्‍ताभ्‍याम्>T6 एव असौ चम्‍पाया: शय्याम् कृतवती। <सर्व(3)-उत्तमम्>T7 प्रच्‍छदम् आस्‍तीर्य <<शीर्ष-उपधान>K1-द्वयम्>T6 <न-प्रयुक्तम्>Tn स्‍थापितवती। <शय्या-समीपम्>T6 <जल-मल्‍लकम्>T6 <ताम्‍बूल-करङ्कम्>T6 <<ताल-पत्र>T6-व्‍यजनम्>T6 <<कदुष्ण-क्षीर>K1-पात्रम्>T6 इति सर्वम् अपि अपेक्षितम् <वस्तु-जातम्>T3 निधाय असौ <स-सुखम्>BvS सुप्तवती। <सुप्त-प्राया>K1 एव व्‍यचिन्‍तयत् सा- ‘हे <परम-ईश्वर>K1! द्रुतम् यापय <मास-गणनाम्>T6। श्रावय शीघ्रम् चम्‍पाया: <<गर्भ-धारण>T6-वृत्तम्>T6! कियत् सुखवन्ति भविष्‍यन्ति दिनानि तानि! चन्‍द्रकल्‍प: उद्भविष्‍यति कश्चित् पुत्र:। अहम् एव तम् पालयिष्‍यामि। चम्‍पा तु स्‍वामिना सह <कार्यालयम्>T6 यास्‍यति। <आ-दिवसम्>A1 अहम् एव <स्‍व-नन्‍दनम्>T6 द्रक्ष्‍यामि। <स्‍व-उत्‍सङ्गम्>T6 अधिरोप्‍य <हृदय-सन्‍तापम्>T6 शिशिरयिष्‍यामि। उद्वर्तनै: संवाहनैः अभ्‍यङ्गै: प्रेङ्खोलनै: पुत्रम् लालयन्‍त्‍या मे दिनम् <निमिष-कल्‍पम्>T7 भविष्‍यति’। परन्‍तु भवितव्‍यम् क: नु खलु वारयति? <मध्‍य-कण्‍टकः>T7 अयम् न चम्‍पायै मनाक् अपि अरोचत। निष्‍कण्‍टकम्, निष्‍प्रत्‍यवायम् निस्‍तृतीयम् असौ वाच्‍छति स्‍म <स्‍व-जीवनम्>T6। सुखरामेण सार्धम् बुधन्‍या: <निभृत-वार्तालाप:>K1 <हास-परिहास:>Di पृच्‍छा: ता: <तिल-मात्रम्>S अपि न चम्‍पायै अरोचन्‍त। एतत् सर्वम् निरीक्ष्‍य एव सा <रुद्राक्ष-बीजम्>T6 इव शर्करिला सञ्जायते स्‍म। आत्‍मन: कृते अपि बुधन्‍या: क्रियमाणानि कार्याणि न असौ अभिननन्‍द। शाटिका त्‍वया दीर्णा। <सिन्‍दूर-पिटकम्>T6 त्‍वया अन्‍यत्र स्‍थापितम्! <<गन्‍ध-तैल>T6-गोलम्>T6 त्‍वया अवशेषितम् इति <तत्‍क्षण-उत्‍थापितैः>T7 <निर्भत्‍सन-व्‍याजैः>T6 असौ बुधनीम् न्‍यक्‍कर्तुम् आरेभे। <न-अपेक्षिताम्>Tn अमन्‍यतासौ बुधनीम् <<स्‍व-गार्हस्‍थ्‍य>T6-परिधौ>T6। <न-अवबुद्धा>Tn <<न-उपजा>Tn-शङ्का>K1 <<प्रेमन्-अनुरक्त>T3-हृदया>K2 बुधनी <चम्‍पा-वचोभिः>T6 न दुर्मनायते स्‍म। अनुभवति सा यत् असौ शिक्षिता, <<नागर-संस्‍कार>T6-सम्‍पन्‍ना>T3 <नव-यौवना>K1 च वर्तते। अहम् पुनः निसर्गत: एव मूढा। <ग्राम-मृत्तिकायाम्>T6 समुत्‍पन्‍ना। न अक्षरम् प्रति अभिजानामि। न वा <व्‍यवहार-नैपुण्‍यम्>T6 परिचिनोमि। <<शिव-शीर्ष>T6-स्‍थापिता>T6 <<धत्तूर-पुष्‍प>K7-कलिका>T6 इव सौभाग्‍यवती जाता अस्मि। व्‍यतीत: किञ्चित् अपरः अपि <काल-खण्‍ड:>T6। परन्‍तु सुखराम: नितराम् <न-आश्वस्‍त:>Tn एव आसीत्। <प्रवात-झम्‍पा>T6 इयम् निश्चप्रचम् कदाचित् <<प्रचण्‍ड-झञ्झा>K1-अनिल>T6^ताम् एष्‍यति इति सुष्ठु असौ जानाति स्‍म। <भोग-तृप्‍तः>T3 तस्‍य मनः अद्यापि बुधन्‍याम् एव विश्राम्‍यति स्‍म। <पुत्र-कामनया>T6 अपि असौ न तथा सन्‍तप्‍त: आसीत् यथा बुधनी। चम्‍पाया <जीवन-पद्धति>T6 अपि सुखरामाय न अतितराम् अरोचत। परन्‍तु किम् कुर्यात् असौ? न निगरणम् वरम् न वोद्गरणम्। विलक्षण: एव आसीत् उभयत: पाशः सुखरामस्‍य। कस्‍याञ्चित् सन्‍ध्‍यायाम् कार्यालयाद् गृहम् उपावर्तमाना चम्‍पा पतिम् प्राह- कथम् न बुधनीम् ग्रामम् प्रापयसि? तत्रापि श्वश्रूः एकाकिनि एव निवसति। <तत्-समीपे>T6 अपि कयाचिद् भवितव्‍यम् एव! - बुधनी इति कथम्? शिक्षिता असि त्‍वम्। सा खलु <<अस्मत्-<पूर्व-पत्नी>T1>T6 तव अपि च ज्‍येष्‍ठा आर्या भवति! <शील-समुदाचारम्>T6 अपि विस्‍मृता असि? <स-रौक्ष्‍यम्>BvS अवदत् सुखराम:। - अस्मिन् गृहे त्‍वत् <गृह-स्‍वामिनी>T6 भूय समागता अस्मि न पुनः त्वत् <पूर्व-पत्‍न्‍या:>K1 <परिचारिका-रूपेण>T6। <प्रति-रौक्ष्‍यम्>A1 प्रदर्शयन्‍ती चम्‍पा प्राह। - <<अस्मत्-<पूर्व-पत्न्य:>T1>T6 परिचारिका असि त्‍वम् इति केन कथितम्? अहम् तु <<<सम्‍बन्‍ध-उचित>T4-सम्‍बोधन>K1-पदम्>T6 अभिलक्ष्‍य ब्रवीमि। त्‍वम् बुधन्‍या: <सत्-आशय>K1^ताम् प्रणयम् च न अवगच्‍छसि। - भो तत्सर्वम् त्‍वम् एव अवगच्‍छ। मम संस्‍कारा: भिन्‍ना:। <स्‍व-कार्येषु>T6 <तत्-व्यापृत>T6^ता न मह्यम् रोचते। <निर्-विघ्‍नम्>Bvp समीहे अयम् स्‍वकीयम् जीवनम्। - तत् किम् असौ त्‍वत् जीवने <विघ्‍न-भूता>T6? - अथ किम्? - किम् त्‍वम् अपि <बुधनी-जीवने>T6 <विघ्‍न-भूता:>T6 न असि? किम् त्‍वाम् विघ्‍नम् एव मन्‍यमाना असौ <<स्‍व-<स-पत्नी>BvS>T6^त्‍वेन अङ्गीकृतवती? - यदि अहम् <विघ्‍न-भूता>T6 एव, तत् कथम् माम् परिणीतवान् असि? सा खलु माम् <स-पत्नी>BvS^त्‍वेन स्‍व्‍यकरोत् <<<आत्मन्-<कलङ्क-प्रक्षालन>T6-अर्थम्>T4>T6। <<<<स्‍व-<वन्‍ध्‍यात्‍व-<कौलीन-शमन>T6>K1-अर्थम्>T4! - अति क्षुद्रासि त्‍वम्। <हीन-सत्त्‍वा>K1 असि। <<ईर्ष्या-द्वेष>Di-कषायिता>T6 असि। त्‍वत्त: <लक्ष-गुणा>T3 अधिकम् <स-हृदय>BvS^त्‍वम् बिभर्ति बुधनी या त्‍वत् दृष्‍टया ग्राम्‍या <न-शिक्षिता>Tn पामरी वा वर्तते। ज्‍वलन् इव प्रोवाच सुखराम:। द्वौ अपि गृहम् समासादितौ। सर्वथा <निर्-वाचौ>Bvp, निष्‍प्रतिक्रियौ, निश्चातुरक्षिकौ। बुधनी निपुणम् सर्वम् अपि अवलोकितवती। किञ्चित् <न-साधारणम्>Tn घटितम् वर्तते अद्य इति सम्‍यक् अवगतम् तया। परन्‍तु न असौ पप्रच्‍छ कमपि किञ्चित्। महानसम् प्रविश्‍य पचति स्‍म भोजनम् सा। भृशम् निवेदिता अपि चम्‍पा न जग्राह किञ्चित्। सुखराम: खलु मनस्‍कः अपि सन् बुधन्‍या सह <यथा-रुचि>A1 शाकम् द्विदलम् रोटिकाः च <द्वि-त्रा>Bss भक्षितवान्। <व्‍यतीत-प्रायेषु>K1 एव केषुचिद् दिवसेषु हस्‍तामलकम् इव सर्वम् स्‍पष्टम् जातम् बुधन्‍या:। सम्‍प्रति असौ <सुखराम-वचनम्>T6 स्‍मृतवती। तथापि न सा धैर्यम् तत्‍याज। समुत्थिते किल <वात्‍या-चक्रे>T6 क्‍वचित् अवस्‍थानम् एव वरम्। बुधनी अपि <स्‍व-चेतसि>T6 चिन्तितवती- हन्‍त, सिद्ध: मे <मनस्-रथ:>T6 अद्य चम्‍पा समागता। श्‍व: मम <चिर-आकाङ्क्षि>K1^त: <वंश-दीपः>T6 अपि समागमिष्‍यति। सम्‍प्रति न अत्र मम आवश्‍यकता। अत एव केनचिद् व्‍याजेन मया अपसरणीयम् एव। मयि अपसृतायाम् चम्‍पा अपि स्‍वामिनी अतितराम् अनुरक्ता भविष्‍यति। सत्यम् एव <<तत्-<सुख-प्रवाहे>T6>K1 <द्वीप-कल्‍प:>T6 अहम् तिष्ठामि। कस्‍मात् न मया प्राक् इव इदम् चिन्तितम्? <<श्‍वश्रू-सेवा>T6-व्‍याजेन>T6 बुधनी <<कतिपय-दिवस{3}>K1-अनन्‍तरम्>T6 एव <लखेसर-ग्रामम्>K7 आससाद। निखिले अपि <द्विज-आग्रहारे>T6 <<तत्-<आगमन-वार्ता>T6>T6 कर्णात् कर्णम् प्रसरन्‍ती संव्‍याप्ता। यावन्ति मुखानि तावन्ति वचनानि। स्‍वयम् एव आगता बुधनी इति एका:। <स-पत्‍न्‍या:>BvS सन्‍ताड्य निष्‍कासिता इति अपरा:। सुखराम: एव बुधनीम् तत्‍याज इति अन्‍या:। <लखेसर-ग्रामे>K7 <<प्रति-<महिला-मण्‍डलम्>T6>A1 बुधन्‍या: एव चर्चा प्रामुख्‍यम् भेजे। या: खलु <<<<निम्‍ब-अधिरूढ>T7-तिक्त>K1-आलाबु>K1-कल्‍पा:>T6 गृहिण्‍य: <बुधनी-वृतम्>T6 <स-विस्‍तरम्>BvS समीक्षितवत्‍यः तासाम् स्थिति: स्‍वयम् अपि शोचनीया आसीत्। काचिद् <<<<भाण्‍ड-<संरक्षित-घृत>K1>T7-भक्षण>T6-दोषात्>T6 <पशु-मारम्>T6 मारिता आसीत् कर्कशया श्‍वश्र्वा। काचिद् वल्‍लभेन परित्‍यक्ता सती कलङ्कितम् जीवनम् यापितवती। काचित् सततम् एव सप्तम् इता: कन्‍यका: प्रसूय कुटुम्बिनाम् <वैरस्‍य-हेतु>T6 सञ्जाता। काचित् अन्‍नम् विक्रीय <तमाल-पत्रम्>T6 क्रीणाति <निभृत-निभृतम्>K3। तस्‍मात् च पत्‍या: <न-अवरतम्>Tn ताडयते स्‍म। एवम् हि, प्रायेण सर्वा: अपि <ग्राम-स्त्रिय:>T6 <सङ्कट-आपन्‍ना>T7 एव आसन्। तथापि <<बुधनी-समीक्षा>T6-प्रसङ्गे>T6 तासाम् उत्‍साह: दर्शनीय: आसीत्। कदाचित् उपलभ्‍येत बुधनी <प्रति-अक्षम्>A1 इति सर्वा: एवम् चिन्‍तयन्ति स्‍म। <चर्मकार-वसतौ>T6 <न-कारणम्>Tn एव तासाम् गमनम् सर्वथा <न-सम्‍भवम्>Tn एव आसीत्। चिराय <कर्णपुर-नगरम्>K7 अध्‍युषिता बुधनी <<स्‍व-जाति>T6-विशिष्टा>T7 अपि आसीत्। वस्‍त्रेण, व्‍यवहारेण, <वार्ता-आलापेन>Di, भाषया, <शील-सौजन्‍याभ्‍याम्>Di च असौ <<ग्राम-<द्विज-स्त्रिय:>Di>T6 सर्वथा अतिक्रमते स्‍म। तत् कथम् साक्षात् क्रियेत सा? परन्तु अवसर: समुपलब्ध: एव। <द्विज-आग्रहारे>T6 <पण्डित-बलरामस्‍य>K1 गृहे <नव-जातस्‍य>K1 <तत्-पौत्रस्‍य>K1 आसीत् षष्ठी। महिलानाम् महान् समवायः तत्र उपस्थित:। श्वश्र्वा क‍बूतर्या: सार्धम् बुधनी अपि तत्र आगता। ताम् दृष्ट्वा इव <महिला{3}-कदम्‍बके>T6 सम्‍भ्रम इव सञ्जात:। सर्वाभिः वृद्धाभि: श्वश्र्वा च <स-आग्रहम्>BvS अनुरुद्धा सती बुधनी गीतानि जगौ। <यथा-कथञ्चित्>A1 नृत्‍यम् अपि विदधे। समारोहे <अवसित-प्राये>K1 <ताम्‍बूल-वीटिका>T6 विभक्ता:। मिष्ठान्‍नम् वितीर्णम्। <बलराम-गृहिणी>T6 स्‍वयम् एव बुधन्‍यै ताम्‍बूलम् समुपाहरत्। शनैः विहाय काश्चन प्रगल्भा धृष्टा <<इन्‍द्र-जाल>T6-निपुणा:>T7 पतिन्‍तुदा अन्‍या रमण्‍य: <स्‍व-गृहम्>T6 गता:। ततः च समारब्‍धा <<दक्ष-प्रजापति>K7-पुत्रीणाम्>T6 <<न-इतर>Tn-साधारणी>K1 सभा। नेतृत्‍वम् सम्‍पादयन्‍ती बहिः <<आगत-<दन्‍त-मुखी>Bs6>K1 रामराजस्‍य पत्‍नी प्रोवाच- - बुधनि! <<चिर-काल>K1-अनन्‍तरम्>T6 ग्रामम् उपावृत्तासि। त्‍वम् तु सर्वथा अस्‍मान् विस्‍मृतवती। - किम् कथयानि मात:? यदि अहम् अत्र अभविष्‍यम् तर्हि स्‍वामिन: महत् कष्टम् आसीत्। न कदापि भुङ्क्ते असौ <विपणि-स्थिते>T7 <भोजन-आलये>T6। <<अस्मत्-हस्‍त{T6}>T6-निर्मितम्>T3 एव भोजनम् रोचते तस्‍मै। - आम् ज्ञातम्। साम्‍प्रतम् आगतासि। यतः त्वत् <स-पत्‍नी>BvS वर्तते तत्र पत्‍युः <भोजन-व्‍यवस्‍थायै>T6! आस्ताम् तावत् इदम्। बुधनि! श्रुतम् अस्‍माभिः यत् त्वया एव सुखरामस्‍य <विवाह-अन्‍तरम्>T6 कारितम्? किम् इदम् सत्‍यम्? - कः अत्र सन्‍देह: आर्ये! <<नि-मग्‍न>Tp-प्राय:>K1 आसीत् मम स्‍वामिन: वंश:। अयम् एव उपाय: अवशिष्‍ट: आसीत्। <स-स्मितम्>BvS प्रोवाच बुधनी। - अयि मुग्‍धे! कथम् त्‍वया <आत्‍मन्-हस्‍तेन>T6 एव गृहम् सन्‍दीप्‍तम्? <स-पत्‍नी>BvS नाम कस्‍या: <पूर्व-ऊढाया:>T1 <सुख-करी>U? पश्‍य तावत्। <आत्‍मन्-स्थितिम्>T6 एव पश्‍य। किम् त्‍वाम् असौ सुखयति स्‍म? रामराजस्‍य गृहिणी स्थिरतया अवदत्। - भो मात:! सर्वम् जानामि। प्राक् अपि सर्वम् ज्ञातम् आसीत्। न अहम् <कुण्ठित-बुद्धि:>K1। परन्‍तु <<स्‍व-प्राण>T6-नाथस्‍य>T6 <कल्‍याण-अर्थम्>T4 मया सर्वम् इदम् स्‍वीकृतम्। मम <स-पत्‍नी>BvS सा। मह्यम् कुप्‍यति सा। मह्यम् द्रुह्यति सा। माम् असौ तिरस्‍कुरुते। माम् असौ अपमनुते। न अत्र कश्चित् सन्‍देह:। तथापि मम <जीवन-सूत्रधारम्>T6 सुखयति, रमयति, रञ्जयति च सा। अहम् एतावता एव कृतार्था अस्मि। मात: आशिषम् देहि, यत् चम्‍पा मम पत्‍युः <वंश-दीपकम्>T6 जनयेत्। भवतु। प्रणमामि सर्वा: भवती:। सम्‍प्रति गमिष्‍यामि। एवम् कथयन्‍ती एव बुधनी समुत्‍थाय प्रचलितुम् उपचक्रमे। सर्वा: <द्विज-स्त्रिय:>T6 हतप्रभा: सञ्जाता:। मुखानि तासाम् <दग्‍ध-मुखीनाम्>Bs6 <कालुष्‍य-युक्तानि>T3 इव सञ्जातानि। बुधन्‍या: <<पति-कल्‍याण>T6-कामनाम्>T6, <<स-पत्नी>BvS-स्‍नेहम्>T6, <शील-समुदाचारम्>Di, <<धैर्य-संयम>Di-आदि>Bs6^कम् च निपुणम् अवेक्ष्‍य <विस्‍फारित-नेत्रा:>K1 सर्वा: एव <शाल-भ‍ञ्जिका:>T6 इव निश्‍चेष्टाः तस्‍थु:। बुधनी कबूतर्या सहैव <स्‍व-कुटीरम्>T6 प्रस्थिता। अयम् आसीत् <चैत्र-मास:>K7। <<मधूक-पुष्‍प>K7-गन्‍धै:>T6 सर्वः अपि लोक: क्षीब: इव प्रतीयते स्‍म। <<सहकार-परिमल>T6-निचित:>T3 इव आसीद् <गन्‍ध-वह:>U। <रक्त-रक्तम्>K3 <पलाश-वनम्>T6 <<कन्‍दर्प-शर>T6-विद्धम्>T3 <<प्रणयि-युगल>K1-हृदयम्>T6 इव प्रदर्शयत् आसीत्। फाल्‍गुनिकम् गीयते स्‍म नक्तम् दिवम्। समग्रा अपि धरित्री <<<पीत-सर्षप>K1-पुष्‍प(युक्तम्)>Km-शाटिकाम्>T6 परिधाय प्रसह्य चित्तम् आचकर्ष दर्शकाणाम्। कर्णपुरात् उपावृत्ताया: बुधन्‍या: <लखेसर-ग्रामे>K7 प्रायेण सप्‍त मासा: व्‍यतीता:। तावत् एव् अकस्‍मात्। सुखरामस्‍य पत्रम् एकम् समागतम्। <तत्-पत्रम्>T6 वाचयितुम् बुधनी पुनः <एक-वारम्>K1 <द्विज{3}-वसतौ>T6 श्वश्र्वा सार्धम् समागच्‍छत्। <बलराम-पण्डितस्‍य>K2 पौत्र: पत्रम् वाचयति स्‍म- स्‍वस्ति। इत: कर्णपुरात् सुखराम: <स्‍व-जनन्‍यै>T6 <पाद-लग्निकाम्>T6 प्रेषयते। ततः च बुधनीम् विज्ञापयति यद् ग्रामम् गत्‍वा माम् सुखरामम् परमार्थत: विसमृता असि? किम् मया अपराद्धम् यत् माम् विहाय तत्र निश्चिन्‍तम् निवससि। बुधनि! यत: प्रभृति गता असि भोजनम् <न-स्‍वादु:>Tn जातम्। कदाचित् <लवण-आधिक्‍यम्>T6 कदाचित् च <जल-प्राचुर्यम्>T6। <न-पक्‍वा:>Tn ईषत् पक्‍वा वा रोटिका: निश्शब्‍दम् निगीर्यन्‍ते। चम्‍पाया: रहस्‍यम् अपि न अवगम्‍यते। न जाने अहम्, यत् कीदृशः तस्‍या: रोग:? अनेक-भिषजाम्>K1 पार्श्‍वे ताम् अनयम्। सर्वे अपि रोगम् <न-आख्‍याय>Tn केवलम् <<स्‍व-स्‍व>d-प्रयोगम्>T6 साधयन्ति। <पञ्चदश-दिवसेभ्‍य:>K1 तु <खट्वा-आश्रिता>T3 एव। न कार्यालयम् गतवती न हट्टम्। अहम् एव सर्वम् सहे। <<कार्यालय>T6-गमनात्>T7 प्राक् <<<समग्र-दिवस>K1-उपयोगि>T4 किञ्चित् पचामि। भुक्‍त्‍वा, चम्‍पाम् भोजयित्‍वा च गच्‍छामि। बुधनि! अत्‍यन्‍तम् एव परिश्रान्‍तः अस्मि। अस्‍मात् जीवनात् तु <व्‍यतीत-प्रायम्>K1 एव <<सुख-सन्‍तोष{2}>Di-आवहम्>T6 आसीत्। परन्‍तु तव एव <<वंश-दीप>T6-लोभेन>T6 आवयो: सर्वम् अपि सामञ्जस्‍यम् खलीकृतम्। सम्‍प्रति भण त्वम् एव। क: लाभ: जात:? त्‍वम् अपि व्‍यथिता अहम् अपि व्‍यथित:। एवम् सति किम् करवाणि इति न वेद्मि। केवलम् तव एव स्‍मृतिः वारम् वारम् चित्तम् आन्‍दोलयति। कथम् वर्तसे तत्र? जननी कीदृशी वर्तते। चम्‍पा न उद्गिरति किञ्चित् मुखात्। तथापि त्‍वाम् दूरीकृत्‍य पश्चात् तपति इति अहम् अनुमन्‍ये। किम् अपरम्? यदि सकृत् आगत्‍य <स्‍व-गृहम्>T6 निभालयसे तर्हि विश्‍वसिमि, सर्वम् समञ्जसम् निष्‍कण्‍टकः च भविष्‍यति। <स-प्रणयम्>BvS। तव स्‍वामीसुखराम: पत्रम् आकर्ण्‍य <स्‍व-कुटीरः>T6 च आगत्‍य <संवृत-द्वारे>K1 <स्‍व-कक्षे>T6 बुधनी <स्‍फुरित-कण्‍ठेन>K1 रुरोद। हन्‍त! कियत् <न-आर्यम्>Tn आचरितम् तया? चम्‍पया निर्भत्‍स्‍यमाना अपि कथम् असौ गृहम् त्‍यक्तवती? धिक् तस्‍या जीवनम् यत् स्वामी स्वयम् भोजनम् पचति? <महत्-पुरुषः>K1 असौ। <<शत-सहस्र>K1-बहुमतः>T4 असौ। बुधनी पुनः <<<तत्-<चरण-धूलि>T6>T6-कल्‍पा>T3। तादृशम् <<स-हृदय>BvS-उत्तमम्>T7 <नर-रत्‍नम्>T6 विहाय सा अत्र ग्रामम् समागता? अहो नृशंसम् आचरितम् तया। चम्‍पाया: किम्? कियत् वर्षदेशीया असौ? <दुग्‍ध-मुखी>Bs6 एव। <<न-परिपक्‍व>Tn-बुद्धिः>K1 एव। तस्‍या <अधर-उत्तरम्>T6 वचनम् तु सोढव्‍यम् एव। तत्र का हानि: ? तस्‍याम् रात्रौ न बुधनी सुप्तवती। किञ्च, <प्रति-अक्षरम्>A1 पत्रस्‍य विवृण्‍वती नयनयोः एव निशाम् अनैषीत्। प्रातः एव श्वश्रूम् परितोष्‍य, <तत्-अपेक्षाम्>T6 याम् काञ्चित् प्रपूर्य सा कर्णपुरम् प्रतस्‍थे। पदातिः एव लखेसरात्। <मछली-शहरम्>K7 आसाद्य इलाहाबादम् प्रति प्रस्थिते <वाष्‍प(संचालितम्)-याने>Km सा निषण्‍णा। रात्रौ <अष्ट-वादन>K1-काल:>K1 एव बुधनी <स्‍व-भवनम्>T6 आससाद। सुखरामः तावता कालेन अपि गृहम् न उपावर्तत। <गृह-द्वारम्>T6 अपावृतम् आसीत्। <वायु-वेगाद्>T6 बुधनी <चम्‍पा-समीपम्>T6 उपाययौ। क्षणम् यावत् तस्‍या: <<<कृष्‍ण-पक्ष>K1-इन्‍दु>T6-कल्‍पम्>T6 निष्‍प्रभम् <मुख-मण्‍डलम्>T6 अपश्‍यत्। ततः च ताम् क्रोडे कृत्‍वा निर्भरम् रुरोद। चम्‍पा असि <मातृ-वियुक्ता>T5 दुहिता एव <तत्-उरसि>T6 संलग्‍ना <तार-स्‍वरम्>K1 विललाप। - आर्ये! <बहु-अपराद्धम्>K1 मया। पश्‍य, त्‍वाम् सम्‍पीडय काम् दशाम् उपगता अस्मि? चम्‍पा <<स-अश्रु>BvS-पातम्>T6 प्रोवाच। - मुग्‍धे! किम् इदम् भणसि? किम् त्‍वया अपराद्धम्? अहम् एव जननीम् द्रष्टुम् ग्रामम् गतवती। जननि अपि चिन्‍तनीया अस्‍माभि:। परन्‍तु किम् जातम् ते? क: ते रोग:? <<राजन्-यक्ष्म>T6-ग्रस्‍ता>T3 एव क्षीणा असि। <<अस्थि-पञ्जर>Di-अवशेषा:>T6 ते तनु:। <स्‍वामिन्-पत्रात्>T6 इदम् ज्ञात्‍वा एव विक्षिप्‍ता अस्मि सञ्जाता। वात्या इव धावन्‍ती समायाता अस्मि। भवतु। चम्‍पे भगिनि! अलम् मनाक् अपि चिन्‍तया। अहम् <स्‍व-सेवया>T6 त्‍वाम् <स्‍वस्‍थ-शरीराम्>K1 विधास्‍ये। बुधनी <मन्‍त्र-मुग्‍धा>K4 इव सततम् प्रोवाच। - तिष्ठ तावत् आर्ये! अहम् <चाय-पेयम्>T6 आनयामि। चम्‍पा अवदत्। - त्‍वम् किम् आनेष्‍यसि? उत्तिष्ठन्‍ती एव पतिष्‍यसि। उपविश तावत्। रसवतीम् अहम् एव गच्‍छामि। कस्‍मात् अद्य स्‍वामी विलम्‍बते? बुधनी <स-स्‍नेहम्>BvS अपृच्‍छत्। - अद्य कार्यालये कश्चित् समारोहः आसीत्। मन्‍ये, सम्‍प्रति आगच्‍छति एव। चम्‍पा आख्‍यातवती। पुनः <एक-वारम्>K1 सर्वम् समञ्जसम् जातम्। <शुष्‍क-प्रायम्>K1 <धान्‍य-क्षेत्रम्>T6 <<धारा-सार>Di-वर्षया>K1 हरितम् सञ्जातम्। शनै: शनैः चम्‍पा स्‍वास्‍थ्‍यम् लेभे। सम्‍प्रति न आसीत् तस्‍या: <<न-मर्ष>Tn-लेशः>T6 अपि बुधनीम् प्रति। ज्‍येष्ठा भगिनी सा। आर्या सा। इदानीम् चम्‍पा बुधन्‍या: <स-हृदय>BvS^ताम् साधु वेद। सुखरामस्‍य अपि <मनस्-तापः>T6 अधुना <सान्‍ध्‍य-रविः>T6 इव गलित:। <मास-द्वयम्>T6 अतिक्रान्तम्। सर्वे प्रसन्‍ना: आसन्। परन्‍तु मध्‍ये मध्‍ये बुधनी <न-चैतन्‍यम्>Tn इव अनुभवति स्‍म। <स्‍व-उदरे>T6 किञ्चित् दोलायमानम् इव सञ्चरिष्‍णु: इव असौ अन्‍वभवत्। ततः च एकस्‍याम् सन्‍ध्‍यायाम् <तत्-उदरे>T6 <<न-सह्य>Tn-शूलम्>K1 इव उत्थितम्। सर्वे अपि <<शूल-शमन>T6-उपाया:>T6 वैयर्थ्‍यम् उपागता:। सुखराम: बुधनीम् आदाय <पार्श्‍व-वर्तिनि>U <औषध-आलये>T6 प्रविष्ट:। <सौभाग्‍य-वशात्>T6 तत्र आसन् <महिला-अभिषजः>K1 अपि। <अर्ध-होराम्>T1 यावत् परीक्षणम् प्राचलत्। ततः च भिषक् वरा: काचित् वरिष्ठा बहिः आगत्‍य <स-स्मितम्>BvS प्रावदत्- भो सुखराम! <परिपक्‍व-गर्भा:>K1 ते भार्या। परन्‍तु <शल्‍य-क्रियाम्>T6 विना प्रसव: न सम्‍भाव्‍य:। <अति-जटिलम्>Tp च प्रतिभाति सर्वम्। तथा अपि प्रयतामहे वयम्। त्‍वम् तावत् <रक्त-प्रबन्‍धम्>T6 कुरु। अत्रैव सततम् स्‍थातव्‍यम्। <किम्(निमित्तकम्)कर्तव्‍य>Km-विमूढ:>T3 इव सञ्जातः सुखराम:। किम् असौ शुश्राव इति सम्‍प्रति अपि न विश्‍वसनीयम् प्रतिभाति। बुधनी गर्भम् वहति इति महत् आश्चर्यम्! परन्‍तु तद्वृतम् निशम्‍य चम्‍पा <चाम्‍पेय-पुष्‍पम्>K7 इव <प्रति-अङ्गम्>A1 <<<हर्ष-आमोद>Di-सम्‍भार>T6-निर्भरा>T3 अलक्ष्‍यत। सर्वे अपि प्रबन्धा यथायथम् निर्व्‍यूढा:। <शल्‍य-उपचारः>T6 प्रारभत। <गत-अगतम्>Ds परिचारिकाणाम् पश्‍यन्‍तौ दम्‍पती बहिः <<अलिन्‍द-स्‍थ>U-आसन्दिकायाम्>K1 उपविष्टौ। ततः च अकस्‍मात् एव <<<नव-जात>K1-शिशु>K1-क्रन्‍दनम्>T6 अश्रूयत। धावन्‍ती परिचारिका बहिः आगता अवदत् च- ‘वर्धापनम् वर्धापनम् भद्र! पुत्रः ते सञ्जात:!’ <तत्-वाक्‍यम्>T6 श्रुत्‍वा इव चम्‍पा प्रगाढम् आलिलिङग सुखरामम्। सुखरामः तु सम्‍प्रति अपि <प्रकृति-स्‍थ:>U न आसीत्। नियतिलीलाम् विमृशन् असौ <<<हर्ष-विषाद>Di-अनुभव>T6-शून्‍य>T6^ताम् इव प्रपेदे। <महिला-अभिषक्>K1 समागता तावत्। <दीन-मुखी>Bs6 सा समदृश्‍यत। <स-दयम्>BvS प्रोवाच- भद्र! <प्रसव-अनन्‍तरम्>T6 <युष्मत्-पत्‍न्‍या:>T6 स्थितिः न खलु <निर्-विघ्‍ना>Bvp प्रतीयते। प्रचुरम् रक्तम् देहात् निष्‍क्रान्‍तम्। भवतु, कक्षम् प्रविश्‍य पश्‍य ताम्। सुखरामः अवाक् सञ्जात:। चम्‍पया सार्धम् धावन् इव कक्षम् प्राविशत्। <अर्ध-मूर्च्छिता>K1 समदृश्‍यत बुधनी। उभौ अवलोक्‍य अपि किञ्चिद् वक्तुम् न शशाक। केवलम् पातयामास <नयन{2}-अश्रूणि>T5। - आर्ये! पुत्रः अस्ति सञ्जात:। सर्वथा स्‍वामिनम् अनुहरति। <स-हर्षम्>BvS चम्‍पा अवदत्। श्रुत्वा इदम् बुधनी सकृत् स्मितकञ्चकार विलिल्‍ये च <चिर-निद्रायाम्>K1। परिवर्तनम् श्रीशिवदत्तशर्मा चतुर्वेद: (<काशी-हिन्‍दूविश्‍वविद्यालय-स्‍थे>U <संस्‍कृत-महाविद्यालये>T6, <साहित्‍य-विभागस्‍य>T6 <पूर्व-अध्‍यक्ष>T1) <प्रभात-वेला>T6 इयम् आगता, भगवान् <अंशु-माली>T6 प्राचीम् <स-नाथीकर्तुम्>BvS इच्‍छति। सम्‍प्रति तु लालिमा विलोक्‍यते तस्‍याम् दिशि। परितः <तरु-कोटरात्>T6 निर्गता: पक्षिण: <प्रात:-काल>T1^इकम् समीरम् सेवितुम् इच्‍छन्‍तः नभसि उड्डीयन्‍ते। सर्वत: विशुद्धम् वातावरणम् प्रतीयते। समीप एव पवित्रा सरित् प्रवहति। तस्‍याः तटे द्वौ <ब्राह्मण-बटू>T6 सन्‍ध्‍याम् उपासाते। यदा भगवान् भुवनभास्‍कर: स्‍वकीयम् प्रथमम् किरणम् प्राक्षिपत्, तदैव एताभ्‍याम् तस्‍मै अर्घ्‍यम् दत्तम्, पुनः च <अर्घ्‍य-उत्तरम्>K1 कर्म आरब्‍धम्। पार्श्‍व एव <ब्रह्मन्-निष्ठस्‍य>T7 साक्षात् <तपस्-मूर्त्ते>T6 <ऋषि-वरस्‍य>T7 वसिष्ठस्‍य आश्रमः दृश्‍यते। एतौ तेजस्विनः बटू अस्मिन् एव आश्रमे निवसत:। आश्रमम् इमम् दृष्ट्वा स्‍वर्गस्‍य कल्‍पना सपदि एव हृदि जागर्ति। समन्‍तात् <नाना-विधानाम्>Bs6 कुसुमानाम् सौरभम् समायाति। <आश्रम-निकटे>T6 सर्वतः तेजस्विनः तपस्विन: एव दृश्‍यन्‍ते। अहो तप: प्रभाव एतेषाम्। सर्वतः अपि शान्‍ते: साम्राज्‍यम् दरीदृश्‍यन्‍ते। <प्रकृति-परिवर्तनम्>T6 <प्रति-अक्षम्>A1 अत्र दृश्‍यते यद् एकस्मिन् एव जलाशये <गज{3}-इन्‍द्र:>T6 <मृग{3}-इन्द्रः>T6 च जलम् पिबत:। अहो शान्‍तम् <आश्रम-पदम्>K7। उपासिता सन्‍ध्‍या बटुभ्‍याम्, अधुना एतौ अग्निहोत्राय आश्रमम् प्रस्थितौ। किञ्चित् दूरे गत्‍वा तौ <स-आश्चर्यम्>BvS <पुलकित-गात्रौ>K1 विविधान् अश्‍वान् <मत्त-गजेन्‍द्रान्>K1 <मनुष्‍य{3}-समूहान्>T6 च अपश्‍यताम्। कुत्रचित् सुप्ता:, कुत्रचित् उत्थिता:, केचित् वाद्यानि वादयन्‍त:, अपरे <शस्‍त्र{3}-सज्जिता:>T3 <<<नाना-विध>Bs6-वस्‍त्र>K1-धारिण:>U पुरुषा: ताभ्‍याम् दृष्टा:। अथ तत्सर्वम् दृष्ट्वा श्रुतिश्रवा: सोमपीथिनम् उवाच। श्रुतिश्रवा: - अहो सोमपीथिन्, पश्‍यसि एतत् सर्वम्? कुत: एते समायाताः? के इमे सन्ति? मन्‍ये <राजन्-पुरुषा:>T6 सन्ति। सोमपीथी- पश्‍यामि मित्र? मम अपि चेतसि महत् कुतूहलम् उत्‍पन्‍नम्। कश्चित् प्रष्टव्‍यः अस्मिन् विषये। यतो हि एते <अस्‍मत्-आश्रमे>T6 आयाता: अतिथयः अस्‍माकम् सञ्जाता:। अतः तत्र प्रात: स्‍मरणीयम् महर्षिम् विनिवेदयिष्‍याव:। एवम् चलति <कौतुहल-आत्‍मके>T6 वार्तालापे पुरत: एक: <राजन्-पुरुष:>T6 आगच्‍छन् दृष्ट:। एतौ अपि <तत्-अभिमुखम्>T6 चलितौ। तेन आगत्‍य सादरम् प्रणम्‍य उक्तम् - यद् भो ब्रह्मचारिण: चक्रवर्ती सम्राट् विश्वामित्र: भवन्‍तौ <प्रणति-पुरस्‍सरम्>T6 आह्वयति। एतौ अपि <<स-आशिष्>BvS-वादम्>T6- किम् किम् <महत्-राज:>K1 विश्‍वामित्र:? अपि <महत्-राज>K1 - विश्वामित्रस्‍य एतत् सर्वम् <सैन्‍य-आदि>Bs6^कम् वर्तते? <राजन्-पुरुष:>T6 - आम्! भगवन्‍तौ। श्रुतिश्रवा: - कस्मिन् समये समायात: <महत्-राज>K1:? ह्य: <सायं-काले>T1 तु अत्र किमपि न आसीत्। इदानीम् एव अस्‍माभिः विलोकितम् एतत् सर्वम्। वयम् तु चकिता: सञ्जाता:। राजपु. - भगवान्! राजराजेश्वर: <दिन-त्रयात्>T6 पूर्वमेव राजधानीत: प्रस्थित: <मृगया-अर्थम्>T4, बहव: <क्रूर-जन्‍तव:>K1 व्‍यापादिता:। ह्य: सायम् एक: भयङ्कर: सिंह: दृष्ट: <महत्-राजेन>K1। परम् सपदि एव स निबिडे वने परोक्षः अभवत्। आज्ञप्ता: वयम् सर्वे तस्‍य अन्‍वेषणाय। सर्वम् अपि अरण्‍यम् अस्‍माभिः अन्विष्टम्। मार्गे च अन्‍ये बहव: <हिंस्र-जन्‍तव>K1 <<यम-पथ>T6-पथिका:>T6 कृता:। परम् अस्‍माभिः तस्‍य आकृति: परिचीयते, स: तु न दृग्‍गोचरीभूत:। अहो भयङ्करः तस्‍य सटाबन्‍ध:! ईदृश: सिंहः तु न अवलोकित: कुत्रापि अस्‍माभि:। श्रुतिश्रवा: - (<स-कुतूहलम्>BvS) तत: किम् जातम्? अग्रे कथय तावत्। <राजन्-पुरुषः>T6 - अग्रे श्रूयताम्। तस्‍य एव सिंहस्‍य <पद-चिह्नानि>T6 अनुगच्‍छन्‍त: वयम् प्रगाढे अस्मिन् अरण्‍ये इतस्तत: परिभ्रान्‍ता: किञ्चित् <समय-अनन्‍तरम्.T6 एव च अश्रौष्‍म तस्‍य एव <हृदय-द्राव>T6^कम् <सिंह-नादम्>T6। यदा तस्‍य स्‍मरणम् कुर्म:, तदा जायते हृदि कम्‍प:। सोपपीथी – तत: तत:। <राजन्-पुरुषः>T6- ततः तु <भय-भीता:>T5 सर्वे <स्‍व-मनसि>T6, अयम् आगत: इति कम्‍पमाना अत्रैव <शिविर-निर्माणस्‍य>T6 महाराजाय सम्‍मतिम् प्रददिम:। नरेन्‍द्र: अपि प्रस्‍तावम् इदम् स्‍वीचकार। <तत्-आज्ञया>T6 अत्रैव अस्‍माकम् <रा‍त्रि-निवास:>T7 समजायत। सम्‍प्रति एव स शयनात् उत्थित:, दृष्टाः च तेन भवन्‍त:। अत: माम् श्रीमताम् <स-बहुमानम्>BvS आह्वानाय आज्ञापयत्। श्रुतिश्रवा: - अवश्‍यम् <<लोक{3}-कल्‍याण>T6-कारकस्‍य>T6 राज्ञ: दर्शनम् करिष्‍याम:। इत्युक्त्वा ते त्रयः अपि <राजन्-अधिष्ठानम्>T6 प्रति प्रस्थिता:। अत्र कुत्रचित् <स्‍व-उच्‍च>T6^तया उच्‍चै: श्रवसम् अपि तिरस्‍कुर्वन्‍तः हया:, कुत्रचित् <<निर्झर-दानव-अरयः>Di <मत्त-दन्तिन:>K1, कुत्रचित् तेषाम् <पाद{2}-आघातेन>T6 <शुण्‍ड-क्रीडया>T6 वा उत्‍पाटिता तरव:, एकतः <मृगया-हता:>T3 <भयङ्करा-आकृतयः>K1 जन्‍तव:, अपरतः जीविता एव बद्धा: <नाना-विधा:>Bs6 पशव:, क्‍वचित् सुदीर्घाणाम् वृक्षाणाम् उपरि सुप्ता बहव: सैनिका:, क्‍वचित् <<<नित्‍य-क्रिया>T6-निर्वृत्ति>T3-अर्थम्>T4 प्रस्थिता जना: तै: मार्गे दृष्‍टा:। सपदि एव प्रविविशुस्‍ते ,राजन्-अधिष्ठानम्>T6। अत्र एकस्मिन् <उच्‍च-सिंहासने>K1 <प्रबल-प्रतापी>K3 <महत्-राज:>K1 विश्‍वामित्र: उपविष्ट:। नहि अयम् राजा अपि तु <शरीर-बद्धा>T3 वीरता एव अस्मिन् रूपे समागता प्रतिभाति। एतयो: <सुदृढ-बाह्वोः>K1 संरक्षकत्‍वे किम् वर्तते <भय-लेशः>T6 अपि <<आ-समुद्र>A1-क्षिति>T6-निवासिन:>T6 <प्रजा-जनस्‍य>T6? परितः च राज्ञ: उपविष्टा: मन्त्रिणः <अङ्ग-रक्षकाः>T6 च। यदा एतौ द्वौ अपि वटू तत्र प्रविविशतु: तदा सर्वे <स्‍व-आसनात्>T5 उत्थिता:, राज्ञा च उत्‍थाय <<प्रणाम-अञ्जलिः>T6 बद्ध:>T6। उभाभ्‍याम् अपि <<मङ्गलमय-वेद>K1-वाक्यैः>T6 <आशिष्-वाद:>T6 कृत:। अथ सम्राड् <आश्रम-वासिनाम्>T6 कुशलम् पप्रच्‍छ। ‘‘सर्वम् कुशलम् भवताम् संरक्षकत्‍वे’’ ताभ्‍याम् उत्तरितम्। ‘अत्रागत्‍य तु चेतसि एक: <न-लौकिकः>Tn आनन्‍दः उत्‍पन्‍न:। स इयम् शान्तिः तु <लोक-उत्तर>T6 एव या मानसम् <सर्व-भावेन>K1 पवित्रयति। कस्‍य तावत् महर्षेः आश्रमः अयम्? इति पृच्‍छति राजनि अत्र भवान् <सप्त-ऋषिषु>Tdt एकतम: <<स्‍व-तपस्>T6-बलेन>T6 समूलोन्‍मूलिताशेषभुवनक्‍लेशः <महत्-ऋषि:>K1 वसिष्ठ: इमम् आश्रमम् अधितिष्ठति इति-तौ ऊचतु:। ‘अहो सौभाग्‍यम् अहो सौभाग्‍यम् – <पूर्व-उपार्जितानाम्>T1 <पुण्‍य-कर्मणाम्>T6 विपाकेन एव अवसरः अयम् प्राप्त: यत् <तपस्-मूर्तेः>T6 दर्शनेन आत्‍मानम् पवित्रयिष्‍यामि’ <<<<न-पार>Bsmn-आनन्‍द>K1-प्रसन्‍न>T3-वदन:>K1 सम्राट् प्रोवाच। ‘आवाम् अपि गत्‍वा <महत्-ऋषिम्>K1 विनिवेदयाव:’ इति उक्त्वा तौ बटू आश्रमाय प्रस्थितौ। राज्ञा च आज्ञप्ता: सर्वे यत् नित्‍यया <<स्‍नान-आदि>Bs6-क्रियया>T6 सर्वे निर्वृत्ता: भवन्तु इति। सर्वे अपि नद्याम् स्‍नात्‍वा <नित्‍य-क्रियाम्>K1 च निरवर्तयन्। साम्राट् अपि <<<विहित-अशेष>K1-धर्म>K1-कार्य:>T6 <<ऋषि-दर्शन>T6-अर्थम्>T4 <अमात्‍य-आदिभि:>Bs6 सह प्रस्थित:। <<<नाना-पुष्‍प>K1-कदली-पत्र>Di-आदिभिः>Bs6 मण्डितम् <आश्रम-द्वारम्>T6 प्रविश्‍य ते <ऋषि-सविधे>T6 चलिता: सर्वे अपि। अथ कुत्रचित् <<<आम्र-पनस>Di-आदि>Bs6-वृक्षेषु>T6 उपविष्टानाम् कूजताम् <शुक-सारिकाणाम्>Di रव: तै: आकर्णि, कुत्रचित् इतस्तत: भ्रमन्‍त: मृगा: तैः अवलोकिता:। समस्‍त: <आश्रम-प्रदेश:>T6 <<यज्ञ-कुण्‍ड>T6-उद्भूतेन>T5 सुगन्धिना धूमेन पवित्रीक्रियते। एकत: <ब्रह्मन्-चारिणाम्>U <वेद-ध्‍वनि:>T6 श्रूयते, अपरत: <नाना-विधानाम्>Bs6 पक्षिणाम् कूजितम्। गच्‍छद्भि: सर्वैः एव सम्‍मुखे एकः अतीव रमणीयः तडाग: अवलोकित:। <न-वर्णनीया>Tn खलु सरस: शोभा। अकस्‍मात् एव निपपात <तडाग-तटे>T6 स्थितस्‍य सिंहस्‍य उपरि सर्वेषाम् दृष्टि:। तम् दृष्ट्वा तु सर्वे स्‍तब्‍धा: जाता:। सर्वैः अपि ज्ञातम् यत् अयम् एव स सिंह:, य: अस्‍माभि: <ग‍त-दिने>K1 अवलोकित:। न आसीत् कस्‍यापि समीपे किमपि शस्‍त्रम्। सर्वे अपि <भय-कम्पिता:>T5 सञ्जाता:। <नर{3}-इन्‍द्रः>T6 तु तम् दृष्ट्वा किञ्चिद् <ओजस्विन्-वदन:>K1 सन् <शस्‍त्र-जिघृक्षया>T6 <<प्रधान-सेनापति>K1-मुखम्>T6 अवलोकयन् तस्‍थौ। ‘वीरा: <सदृश-विक्रमम्>Bs6 दृष्ट्वा उत्‍साहिन: एव भवन्ति न तु भीता:’ इति एषा भावना <नृ{3}-पतौ>T6 मूर्तिमती आसीत्। एतस्मिन् एव क्षणे श्रुतिश्रवा: सम्‍मुखे आयात:। सर्वान् अपि <भय-भीतान्>T5 सम्राजम् च सिंहस्‍य उपरि प्रहर्तुम् उद्यतम् दृष्ट्वा श्रुतिश्रवा: अवदत्, यत् न अयम् <वन-राज:>T6 कस्‍यापि किमपि कर्तुम् शक्‍नोति। राजानम् उद्दिश्‍य च उक्तवान्, यत् - राजन्! अत्र तु एवम् एव जन्तवः तिष्ठन्ति। आश्रमे कोऽपि जीव: न व्‍यापाद्यते। निश्‍शङ्कम् आगम्‍यताम् भवद्भि:। अनेन वचनेन सर्वे अपि किञ्चित् निर्भीकताम् प्रापु:। अग्रे तैः अवलोकिता अतीव <मनस्-हरा>U <वृक्ष{3}-आवली>T6। तत्रैव एकस्‍य <<स-घन>BvS-वृक्षस्‍य>K1 अधस्‍तात् <<<विजित-<काम-क्रोध>Di>K1-आदि>Bs3 अरिक:, <<निरस्‍त-<राग-द्वेष:>Di>Bs5 मूर्तिः इव प्रसन्‍नताया: <पद्म-आसनेन>T6 उपविष्ट: <ब्रह्मन्-ऋषिः>T6 वसिष्ठः तैः अवलोकित:। सम्राट् विश्वामित्र: ऋषिम् <स-अष्टाङ्गम्>BvS प्रणम्‍य <अर्घ्‍य-आदि>Bs6^कम् अददत्। एवम् <स-विधि>BvS पूजाम् कृत्‍वा सर्वैः अपि ऋषेः <<चरण{2}-अमृत>T6-ग्रहणेन>T6 आत्‍मा पवित्रित:। <यथा-स्‍थानम्>A1 सर्वेपि उपविष्टा:। अस्मिन् एव समये स एव सिंह: पुरस्तात् आगच्‍छन् सर्वैः अवलोकित:। स: तु <<शान्‍त-मुख>K1-मुद्र:>T6 आगत्‍य ऋषे: <वाम-भागे>K1 उपविष्‍ट: - ऋषिः च <स्‍व-हस्तम्>T6 <तत्-शिरसि>T6 निधाय <स्‍व-प्रेम>T6 प्राकटयत्। सर्वै: आश्चर्येण अवलोकितम् एतत्सर्वम्। <<कुशल{3}-प्रश्‍न>K1{3}-अनन्‍तरम्>T6 न एकानाम् धार्मिकाणाम् राजनैतिकानाम् च विषयाणाम् <प्रश्‍न{3}-उत्तराणि>T6 जातानि। यदा वार्तालापेन राजा सन्‍तुष्ट: बभूव, तदा <महत्-ऋषि>T6^तः गमनस्‍य आज्ञाम् ययाचे। ऋषि: - अद्य तु अस्मिन् एव आश्रमे ग्रहीतव्‍या सपर्या भवद्भिः आतिथेयी। विश्‍वामित्र: - भगवन्! न अहम् एकाकी। महान् <जन{3}-समूह:>T6, अनेके दन्तिन:, बहवः अश्‍वा: <अस्मत्-सहचरा:>T6 सन्ति। ऋषि: - अस्‍य का अपि चिन्‍ता भवद्भिः न करणीया। अत्र <परम-ईश्‍वरस्‍य>K1 कृपया कस्‍यापि वस्‍तून: न्‍यूनता न अस्ति। एतत् आकर्ण्‍य तु विश्वामित्र: <स्‍व-मनसि>T6 अतीव असूयाम् बभार। ‘किम् अस्‍माकम् <अतिथि{3}-सत्‍कारम्>T6 करिष्‍यति एषः वृद्ध:’ इति <<रजस्-गुण>K1-जनितः>T5 अहङ्कार: तस्‍य चित्ते व्‍याप्त:। <न-असूय>Tn^तया तेन आज्ञप्ता: सर्वे- यदि अद्य अस्मिन् एव आश्रमे सर्वे अपि <भोजन-आदि>Bs6^कम् कुर्युः इति। <महत्-ऋषिणा>K1 अपि सर्वे शिष्‍या: तेषाम् सत्‍काराय आज्ञप्ता:। सर्वे अपि शिष्‍या: <<महत्-ऋषि>K1-वचनम्>T6 श्रुत्‍वा झटिति तेषाम् आतिथ्‍याय सन्‍नद्धा: बभूवु:। यद् वस्‍तु यस्‍मै रोचते, तस्‍मै तदेव वस्‍तु दीयते स्‍म एभि:। ‘<केसर-सुरभितम्>T3 <मेला-मिश्रितम्>T3 <घृत-आप्‍लुतम्>T3 संयावम् अहम् अभिलष्‍यामि’ ‘<कोमल-कोमला>K3 अपूपा मह्यम् रोचन्‍ते, ‘कवोष्‍णा: कचोर्य इह दीयन्‍ताम्’ ‘<तप्त-तप्ता:>T3 शष्‍कुल्यो (जलवलिका:) मया प्राप्ता:’ अहम् मोदकम् भोक्ष्‍ये’ ‘मह्यम् तु <अमृत-तुल्यम्>T6 प्रगाढम् पायसम् प्रदेयम्’, इति अश्रूयत कोलाहल:। अन्‍ये सर्वे अपि <नाना-विधानि>Bs6 व्‍यञ्जनानि याचन्‍ते। शिष्‍याः च सर्वैः अपि याचितै: पदार्थैः तान् सत्‍कुर्वन्ति। अन्‍ये <फल-आहारा:>T6 विविधानि फलानि इच्‍छन्ति तानि अपि ते प्राप्‍नुवन्ति। केचित् भक्षयन्तः वर्णयन्ति यत् अहो स्‍वादिष्टा मोदका:। सन्ति संसारे विविधानि मधुराणि अन्‍नानि परम् मोदकस्‍य अस्‍य सम्‍मुखे तु न सन्ति तानि किमपि। एवम् एव केचित् अपूपान्, केचित् <क्षीर-ओदनम्>K1 प्रशंसन्‍त: <तत्-रसम्>T6 अनुभवन्ति। केचित् अश्‍वानाम् कृते <सस्‍य-आदि>Bs6^कम् केचित् दन्तिनाम् उपयुक्तम् <रोटिका-आदि>Bs6^कम् गृह्णन्ति। येन यदिष्‍यते तदेव तेन प्राप्‍यते। <<निषेध-वाचक>T6-शब्‍दः>K1 तु तत्रत्‍ये कोश: एव न लिखित:। राज्ञः मन्त्रिणाम् च यत् उत्तम् उत्तमम् वस्‍तु अपेक्षितम् आसीत् तत् सर्वम् <यथा-स्‍थानम्>A1 <यथा-समयम्>A1 <यथा-परिमाणम्>A1 तै: प्राप्‍यते। सर्वे <चकित-चकिता:>K3 समतिष्ठन्‍त तस्मिन् आश्रमे एतादृशम् विचित्रम् सत्‍कारम् दृष्ट्वा। न आसीत् एतादृशम् किमपि वस्‍तु, यद् याचित्‍वा तैः न प्राप्तम्। निर्वृत्ता सर्वा अपि आतिथेयी। सर्वे भृशम् अप्रीयन्‍त। राजा अपि नितराम् सन्‍तुष्ट: जिगमिषुः आसीत्। परम् एका जिज्ञासा <तत्-हृदये>T6 <शूल-भूता>T6 आसीत्। <आज्ञा-प्राप्त्‍यै>T6 सम्राट् <ऋषि-समीपे>T6 अगमत्। प्रणम्‍य ऋषिम् स: उपविष्ट:- तम् दृष्ट्वा <प्रेमन्-वर्षाम्>T6 कुर्वन् ऋषि: प्रोवाच ‘‘अपि निर्वृत्तम् <भोजन-आदि>Bs6^कम् भवद्भि:’’। विश्‍वा - आम् भगवन्! सर्वम् अपि यथावत् जातम्। साम्‍प्रतम् जिगमिषुः अस्मि। परम् एका जिज्ञासा वर्तते। यदि आज्ञा स्‍यात् तर्हि पृच्‍छेयम्। ऋषि: - राजन्! अत्र तु कापि गोपनस्‍य वार्ता न अस्ति। या भवताम् जिज्ञासा सा <स-आनन्दम्>BvS प्रकाशनीया। विश्‍वा. - ब्रह्मर्षे! केवलम् इदम् एव कुतूहलम् वर्तते यद् न दृश्‍यते कोऽपि महान् <अन्‍न-भाण्‍डागार:>T6 अत्र कुत्रापि। महती च मे सेना। एतादृश: <आश्चर्य-जनक:>T6 <अ-तिथि{3}>Bsmn-सत्‍कार:>T6 भवद्भि: कथम् कृत:। कुत: कुत: एतत् सर्वम् आयातम्। इयम् एव एका जिज्ञासा माम् मुखरीकरोति। ऋषि: - मया पूर्वमेव ज्ञात: भवताम् प्रश्‍न:। न अत्र किमपि आश्‍चर्यम्। <कामधेनु-सुता>T6 अस्मिन् एव आश्रमे तिष्ठति, तत् सकाशाद् विश्वस्मिन् यत् किमपि वस्‍तु वा‍ञ्छितम्, तत् सर्वम् प्राप्तुम् शक्‍यते। विश्‍वामित्र: - (<स-हर्षम्>BvS) एवम्? साक्षात् <कामधेनु-सुता>T6 वर्तते भवताम् आश्रमे? तर्हि भगवन्! तस्‍या: अत्र का आवश्‍यकता? सा तु <<अस्‍मत्-राजन्-प्रासादेषु>T6 उचिता। यत् किमपि <आश्रम-वासिनाम्>T6 आवश्‍यकम् भविष्‍यति, तत् सर्वम् राज्‍यत: आयास्‍यति। कामधेनुः अस्‍मत् सहगमनाय आज्ञाप्‍यताम्। किमपि कष्टम् तस्‍या: न भविष्‍यति <अस्‍मत्-राज्‍ये>T6। वसिष्ठ: - राजन्! भवान् <स-आनन्दम्>BvS ताम् गृह्णातु। न अस्ति मे लेशतः अपि विप्रतिपत्तिः अस्मिन् विषये। परम् तदैव सा भवद्भिः नेतुम् शक्‍यते यदा सा भवता सह गमनम् वाञ्छेत्। विश्वामित्र: स्‍वीचकार मतम् इदम्। राजा <कामधेनु-सुताम्>T6 नेतुम् ऐच्‍छत्। सा तु एतत् सर्वम् श्रुत्‍वा <महत्-ऋषिः>K1 समीपे आगत्‍य तस्‍य पादयोः उपविष्टा- ‘‘महर्षे! कथम् अहम् विसृष्टा भवता’’ इति अभिव्‍यञ्जितम् च तया <आर्त-स्‍वरेण>K1। ‘‘न एव विसृष्टासि। <नर{3}-इन्‍द्रः>T6 त्वाम् इच्‍छति। यदि त्‍वत् इच्‍छा स्‍यात् तर्हि गच्‍छ। अन्‍यथा न त्‍वाम् कोऽपि बलाद् ग्रहीतुम् शक्‍नोति। इति <महत्-ऋषिः>K1 ताम् उवाच। ‘‘अहम् तु <<श्रीमत्-पाद>T6-पद्मयोः>T6 एव निवत्‍स्‍यामि’’। इति सा दृढ़तया व्‍यनक्ति स्‍म। एतत् ज्ञात्‍वा <महत्-ऋषिः>K1 राजानम् उवाच यत् इयम् नन्दिनी अत्रैव निवस्‍तुम् अभिलषति। अत: वयम् अस्मिन् विषय <न-शक्ता:>Tn। श्रुत्‍वा <<रजस्-गुण>K1-अभिभूत:>T3 सम्राट् क्रोधेन <रक्त-नेत्र:>Bs6 <समस्‍त-सैनिकान्>K1 <वसिष्ठ-सहिताम्>T3 <कामधेनु-सुताम्>T6 बद्भुम् आदिदेश। आज्ञाम् प्राप्‍य सर्वे अपि सैनिका: <<स्‍व-स्‍व>T6-शस्‍त्रै:>T3 सज्‍जीभूय <कामधेनु-सुताम्>T6 बलाद् बद्भुम् गता:। सपदि एव पुनः आगत्‍य <सेना-पतिना>T6 निवेदित: सम्राट् यद् यदा वयम् तयोः <बन्‍धन-अर्थम्>T4 तत्र गता: तदा <ऋषि-शरीर>T6^त: उदभूत् एक: महान् <तेजस्-राशि:>T6, तत्र वयम् द्रष्टुम् एव न अशक्‍नुम् यत् कुत्र महर्षि: कुत्र च नन्दिनी। तेन तु तेजसा अपि वयम् अन्‍धीकृता:। महान् क्रोध: समजायत एतत् श्रुत्‍वा राज्ञ:। ‘धनुः धनु:’ इति वदन् धनुः गृहीत्‍वा ‘‘अहम् पश्‍यामि तस्‍य वृद्धस्‍य शक्तिम्’’ इति <<क्रोध-उत्तोलित>T5-नेत्र:>K1 स <महत्-ऋषे:>K1 सम्‍मुखम् जगाम। महता क्रोधेन निक्षिप्तानि तेन अनेकानि भयङ्कराणि अस्‍त्राणि <महत्-ऋषेः>K1 उपरि, परम् अहो आश्‍चर्यम्? <महत्-ऋषिणा>K1 उत्‍थापित: केवलम् स्‍वकीयः <ब्रह्मन्-दण्‍ड:>T6। यानि अस्‍त्राणि राज्ञा निक्षिप्तानि, सर्वाणि अपि तेज: पुञ्जे अस्मिन् <ब्रह्मन्-दण्‍डे>T6 व्‍यलीयन्‍त। सर्वाणि अपि तेन <ब्रह्मन्-दण्‍डेन>T6 भक्षितानि। ऋषेः उपरि न दृष्ट: कोऽपि प्रभावः तेषाम्। पुन: पुन: प्रकुप्‍य <<अग्नि-वायु>Di-आदिनाम्>Bs6 <विविध-अस्‍त्राणाम्>K1 प्रयोग: राज्ञा कृत:, परम् सर्वम् अपि तद् <म‍हत्-ऋषेः>K1 <ब्रह्मन्-दण्‍डे>T6 अन्‍तर्हितम्। राजा समस्‍तम् अपि <बल-प्रयोगम्>T6 कृत्‍वा यदा न शशाक किमपि कर्तुम् <महत्-ऋषे:>K1 तदा महता वैलक्ष्‍येण तेन धनुः भङ्क्‍त्‍वा निक्षिप्तम् भूमौ। मन्त्रिण आहूय प्रोवाच राजा - यद् ‘‘गम्‍यताम्, राज्‍यम् परिपाल्‍यताम् भवद्भि:। अहम् तु अनेन वृद्धेन या शक्ति: प्राप्ता ताम् लब्‍ध्‍वा एव निवर्तिष्‍ये।’’ एतावत् उक्‍त्‍वा अरण्‍ये तपः तप्तुम् प्रस्थितः <रा‍जन्-ऋषिः>T6। उग्रवादी पं. श्रीशिवजी-उपाध्‍याय: (सम्‍पूर्णानन्‍दसंस्‍कृतविश्‍वविद्यालये साहित्‍यविभागेऽध्यक्ष:) ‘एहि मित्र शेरसिंह! चिराद् दृष्टः असि, व्‍यपगत: सकलः अपि <ग्रीष्‍म-अवकाश:>T6, <एतत्-मध्ये>T6 न एकदा अपि <युष्मत्-दर्शनम्>T6 सुलभम् अभूत्, मात्रा अपि न एकधा पृष्टम्- ‘देवेश! शेरसिंहः न आयाति, किम् असौ क्‍वचिद् गत:’? मया उत्तरितम्-‘<मातुल-गृहम्>T6 प्रस्थितः असौ सम्‍प्रति ततः न प्रत्यागत इति अनुमीयते’। पित्रा अपि त्‍वत् विषये जिज्ञासितम्, सः अपि तथैव समाहित:। रञ्जना तु प्रत्यहम् <कति-वारम्>K1 त्‍वत् विषयिणीम् चर्चाम् चालयति। मित्र! कदा किल आगतः असि <मातुल-गृहात्>T6’ इति देवेश: <<मास-द्वय>T6-अनन्‍तरम्>T6 समागतम् <प्रिय-वयस्‍यम्>K1 <सह-अध्‍यायिनम्>S च शेरसिंहम् <स-स्‍नेहम्>BvS आलिङ्गय पप्रच्‍छ। शेरसिंह: <<मन्‍द-स्मिति>K1-पूर्वकम्>T3 प्रत्यवोचत्- ‘मातुल: माम् शीघ्रम् आगन्तुम् न अनु अमन्‍यत, विश्वविद्यालयः अपि सम्‍प्रति आतङ्क: उपद्रुत: विघ्निता <<अध्‍ययन-अध्‍यापन>Di-क्रमः>T6 <न-उद्घाटित>Tn एव। अदत्तान् <उत्तीर्ण-परीक्षाणाम्>K1 अस्‍माकम् समेषाम् छात्राणाम् भविष्‍यत् <अन्‍धकार-आच्‍छन्‍नम्>T5 प्रतिपन्‍नम्। वयम् नु खलु किम् कुर्याम? क्‍व गच्‍छेम? किम् निर्णयाम: आत्‍मन: <<<<जीवन-पथ>T6-उद्देश्‍य>T6-विशेष>K1-विनिश्चयाय>T6 इति चिन्‍ता माम् <अहन्-निशम्>Ds बाधते’। देवेशः <तत्-वच:>T6 समाकर्ण्‍य क्षणम् विचिन्त्य उच्‍चैः विनिःश्‍वस्‍य च वयस्‍य! सम्‍यक् उच्‍यते त्‍वया इति प्रत्यवद्। यः अयम् अस्‍माकम् <पाञ्चाल-प्रान्‍त:>K7 <<सर्व-सम्‍पत्>K1-सम्‍पन्‍न:>T3 <सस्‍य-श्‍यामलौ>Di <समृद्धि-समेधित:>T3 <<<<<<परस्पर-सुहृत्>T3-जन>K1-सामुदायिक>T6-सौहार्द>K1-स्‍नेह>T6-संवलितः>T3 च आसीत् सः अयम् अधुना <<<<जाति-द्वेष>T6-रोष>T5-अग्नि>T6-ज्‍वाला>T6 अवलीढ: <<<<<विद्रोह-भावना>T6-उद्भावित>T3-पार्थक्‍य>K1-वाद>T6-दूषित:>T3 मिथः <<<<<<<न-विश्‍वास>Tn-पाश>T6-पाशिता>T3-अपकृष्ट>T5-मनस्>K1-मालिन्‍य>T6-मूर्च्छितः>T3 च आत्‍मानम् कापथम् प्रापयति इति सुमहद् <दु:ख-आस्‍पदम्>T6 इदम् आपतितम्। किम् अत्र कुर्याम? वयम् इति निर्णेतुम् निश्चेतुम् च मया अपि न एव पार्यते। इमौ <देवेश-शेरसिंहौ>Di <पाञ्चाल-विश्‍वविद्यालये>K7 <स्‍नातकोत्तर-कक्षायाम्>K7 अन्तिमे वर्षे सहैव आधीयानौ आस्‍ताम्। <परीक्षा-समये>T6 अकस्‍मात् एव <पाञ्चाल-प्रान्ते>K7 उग्रवाद: उदभवत्। तेन <<<<<आतङ्क-उपद्रव>T6-हिंसा>T6-अग्नि>T6-ज्‍वाला>T6-प्रसर:>T6 सर्वत्र प्रासरत्। <तत्-कुप्रभावेण>T6 सर्वा: <शिक्षण-संस्‍था:>T6 <उद्योग-आलया:>T6 <कार्यालयाः>T6 च विनिरुद्धा: अभूवन्। उग्रवादिन: <खालिस्‍तान-नाम्‍ना>K7 पाञ्चालम् <पृथक्-देशम्>K1 स्‍थापयितुम् <भारत-राष्ट्रम्>K7 उच्‍छेत्तुम् च हिंसकम् आन्‍दोलनम् विद्रोहम् विलुण्‍ठनम् निरीहाणाम् निरागसाम् च <स्‍त्री-बाल-वृद्ध-युवकानाम्>Di <हत्‍या-आचरणम्>T6 सर्वेषाम् <सर्वस्‍व-अपहरणम्>T6 च प्रारभन्‍त। अनेन <आकाण्‍ड-उद्भूतेन>T7 <आतङ्क-उग्रताण्‍डवेन>T6 <पाञ्चाल-धरणी>T6 समन्‍तात् <<<<न-करणीय>Tn-दुष्‍कृत्‍य>K1-क्‍लेश>T3-आक्रान्‍ता>T5 <शान्ति-क्षान्ति-क्षाम-क्षामा>Di <<<क्षपित-आत्‍म>K1-सौख्‍य>T6-सम्‍भारा>T6 परितः अपि <महत्-विपत्>K1 <आगाधा-कूपा:>K1 <<<आपार-उत्ताल>T7-तरङ्ग>K1-आवर्ते>T6 निमग्‍ना अन्ववर्तत। यत् च <स्‍वर्ण-मन्दिरम्>K7 <सिक्‍ख-जनानाम्>K7 तथा अन्‍येषाम् <<श्रद्धा-निबद्ध>T3-आदराणाम्>K1 <भक्ति-भाजाम्>T6 भारतीयानाम् <<परम-प्रतिष्ठा>K1-आस्‍पदम्>T6 आस्‍पदम्, <न-कालिनाम्>Tn च <सर्व-उच्‍चम्>T7 अञ्चाञ्चितम् प्राचाम् <सिक्‍ख-गुरुणाम्>T6 <गोविन्‍दसिंह-प्रभृतीनाम्>K1 <सिक्‍ख-नेतॄणाम्>T6 च <गौरव-स्‍मारकम्>T6 <सिक्‍ख-वीराणाम्>T6 <रणजीतसिंह-आदीनाम्>T6 <<शौर्य-कीर्ति>Di-स्‍तम्‍भ>T6-भूतम्>T6 च अभिमन्‍यते, तत् इदानीम् दुर्दैवात् उग्रवादिनाम् <<पार्थक्‍य-पथ>T6-उन्‍मादिनाम्>T7 <<लोक{3}-जीवन>T6-उद्बाधकानाम्>T7 <दिक्{3}-भ्रान्‍तानाम्>T7 युवकानाम् <शरण-स्‍थलम्>T6 समजायत। तत्र आतङ्कवादिन: सम्‍भूय शस्‍त्राणि, <आग्‍नेय-अस्‍त्राणि>K1 <लुण्‍ठन-द्रव्‍याणि>T6 निक्षिपन्ति रक्षन्ति च। <<स्‍त्री-बाल-युव>Di-जनान्>K1 बलात् अपहृत्‍य <पशु-मारम्>T6 निघ्‍नन्ति, बाला विधूय बलात् कुर्वन्ति, <<<राष्ट्र-द्रोह>T6-ओपयिक>T6-योजनाः>K1 <<<कूट-कौटिल्य-कपट>Di-आचार>T6-नीतीः>T6 च परिचालयन्ति। तत्र <उपद्रव{3}-आयोजने>T6 <राष्ट्र-विखण्‍डने>T6 <<देश-द्रोह>T6-आचरणे>T6 भारते समन्‍ततः अपि <<न-शान्ति>Tn-सर्जने>T6 च <<<<प्रतिवेशि-पाक>K1-आदि>Bs6-देश>K1-शासका:>T6 अन्‍ये विदेशीयाः च एतेषाम् <मार्ग-भ्रष्टानाम्>T5 <न-शिष्टानाम्>Tn <<दुष्ट-भावना>K1-दूषितानाम्>T3 <उग्रवादि-युवकानाम्>K1 <<<<<<लक्ष-अधिक>T5-<द्रव्‍य-शस्‍त्र>Di>K1-आदि>Bs6-प्रदान>T6-पूर्वकम्>T6 साहाय्यम् <<<<भीषण-आग्‍नेय>K1-अस्‍त्र>K1-सञ्चालन>T6-प्रशिक्षणम्>T6 च विदधति। <तत्-उद्देश्‍यम्>T6 च <एक-मात्रम्>S <<<न-खण्‍ड>Tn-भारत>K1-राष्ट्रस्‍य>K7 विखण्‍डनम् <सर्व-दिक्कम्>K1 विकासम् प्रबाध्‍य <<<गृह-युद्ध>T6-जर्जरीकरण>T5-द्वारेण>T6 पुन: <पारतन्‍त्र्य-वशीकरणम्>T7 नाम प्रतीयते। अनेन खलु सहसा <<<<न-सामयिक>Tn-उपजा‍त>T7-विप्‍लव>K1-विशेषेण>T6 सम्‍पूर्णः अपि <पाञ्चाल-प्रान्‍त:>K7 नितान्‍तम् उत्‍पीडित: <<दु:ख-<अतिशय-गभीर>K3>K1-गर्ते>K1 निपतित: न: मनाक् अपि शान्तिम् आकलयति। शेरसिंहः देवेशस्‍य प्रियतर: सखा <सह-अध्‍यायी>S च इति उभयो: परस्‍परम् परमा प्रीतिः अस्ति। <देवेश-निर्विशेषम्>T6 शेरसिंहम् तदीयौ <पितरौ>E <<स-स्‍नेह>BvS-बहुमानम्>T3 आमन्‍येते। देवेशस्‍य जननी तस्‍मै देवेशात् अपि अधिकम् स्निह्यति। तस्‍य भगिनी रञ्जना प्रति एकम् <रक्षा-पूर्णिमायाम्>K7 देवेशेन भ्रात्रा समम् शेरसिंहम् अपि निजम् <स-उदरम्>BvS बन्‍धुम् जानाना <रक्षा-सूत्रम्>T6 निबन्‍ध्‍नाति। सः अपि शेरसिंहः रञ्जनाम् औरसीम् भगिनीम् मन्‍यमानः तस्‍यै सुभृशम् स्‍पृहयति। उभयोः मित्रयो: <स्‍नेह-आधिक्‍यात्>T6 तयो: पारिवारिक: <स्‍नेह-सम्‍बन्‍ध:>T6 <स-अतिशयम्>BvS व्‍यवर्धत। शेरसिंहस्‍य काचित् <स-उदरा>BvS भगिनी न आसीत्, तेन <<तत्-स्‍थान>K1-पूर्त्‍यै>T6 रञ्जनाम् एव आत्‍मीयाम् लघीयसीम् भगिनीम् अङ्गीचकार। <देवेश-शेरसिंहौ>Di <<देह-मात्र>S-भिन्‍नौ>T3 <<मनस्-प्राण>Di-आदिना>Bs6 वस्‍तुतः नितराम-पृथक् भूतौ सुहृदौ अभूताम्। कतिचित् दिनानि यावत् उभौ परस्‍परम् उभयोः दर्शनम् विना <अति-उद्विग्‍नौ>K1 जायेते स्‍म। किम् अधिकेन <स-उदरयोः>BvS यावती प्रीतिः न अनुभूयते ततः अपि अतिशयम् <<न-इतर>Tn-साधारणम्>K1 सौभ्रात्रम् उभयोः अभूत्। तयो: शेरसिंहात् <<<षट्-मास>Tdt-अधिक>T5-वयसा>K1 ज्‍येष्‍ठः <<द्वाविंशति-वर्ष>Tdt^देशीयः <<<हृष्‍ट-पुष्ट-बलिष्ठ>Di-काय>K1-कमनीयः>T3 न <अति-प्रलम्‍बः>Tp <<यौवन-उचित>T7-<उत्‍साह-साहस-श्‍लाघ्‍य-बल-विक्रमः>Di>K1 देवेश: <सम-वयस्‍केषु>Bs6 <<स्‍पृहणीय-<शील-स्‍वभाव-शौर्य-शेमुषीकः>Di>K1 नितान्‍तम् <आदर-भाजनम्>T6 बभूव। <प्रति-श्रेणि>K1 सर्वा: परीक्षा: <सर्व-प्राथम्‍येन>K1 उदतरत्। यथा अयम् देवेशः <<युवन्{3}-जन>K1{3}-ललामः तथैव अस्‍य <हृदय-अभिन्‍न:>T6 <सुहृत्-उत्तम:>T7 शेरसिंहः अपि <<<निखिल-गुण>K1{3}-गण>T6{3}-निलयः>T6 <बल-बुद्धि-विद्या-विवेक-विकस्‍वर:>Di <<शील-सौजन्‍य>Di-धन्‍य:>T7 सुहृत्‍सु <स्‍व-वर्गेषु>T6 च सर्वत्र <<स्‍नेह-सम्‍मान>Di-अर्ह:>T4 समभवत्। द्वयोः अनयोः मैत्री तु समेषाम् स्‍पृहा ईर्ष्‍या <आश्चर्य-विषया>T6 विशेषेण आसीत्। शेरसिंहः <देवेश-अपेक्षया>T6 किञ्चित् <उग्र-स्‍वभाव:>K1 <<<<<<क्रीडा-स्‍पर्धा>T6-आदि>Bs6-<अनेक-<बाह्य-कर्म>K1>K1-उदग्र>T7-मानसः>K1 <<छात्र-<राजनीति-उन्‍मुखः>T7>T6 नैकविधानि <<<न-सामाजिक>Tn-कार्य>K1-व्‍यापृतः>T7 <बहु-व्‍यस्‍त>K1^तया शिक्षणे मित्रादीषदून: <पराक्रम-प्रदर्शने>T6 <परम-प्रवीण:>K1 सक्थिभुजवक्षोबलभरापीन: प्रशस्‍तनिटिलराजितोष्‍णीक: <<समुचित-विवर्धित>T3-कूर्चक:>K1 <श्‍यामल-अङ्ग:>K1 <<<<केश-कटक-छुरिका>Di-आदि>Bs6-सिक्‍खजन>K1-लक्षण>T6-उपेत:>T3 व्‍यपेतभीः <भीम-कर्मा:>Bs6 युवा: <<न-समान>Tn-पौरुष:>K1 समासीत्। <पाञ्चाल-उपद्रवेण>T7 <शिक्षण-संस्‍थानाम्>T6 अवरोधाद् विश्‍वविद्यालय: <ग्रीष्‍मन-अवकाशात्>T6 अनन्‍तरम् अपि <<न-निश्चित>Tn-कालम्>K1 यावत् <न-उद्घाटित:>Tn एव अवर्तत। विद्यार्थिनाम् अध्‍ययनम् निरुद्धम्, कक्षा: क्षपिता:, पाठाः कुण्ठिता:, पुस्‍तकानि परिहृतानि, अध्‍यापका: गृहम् अधि अवात्सु:, छात्रा: <<पठन-पथ>T6-च्‍युता:>T5 विपथम् उरीचक्रु:। इत्थम् <पाञ्चाल-प्रान्‍ते>K7 समग्रम् <जन{3}-जीवनम्>T6 विशिष्‍य विद्यार्थिनाम् <भविष्‍यत्-कालः>K1 <तमस्-आच्‍छन्‍नः>T7 <छिन्‍न-भिन्‍न:>Ds बभूव। देवेश: सौम्‍य: युवा पितुः आज्ञावंशवदः <तत्-आदेशात्>T6 निजे पैतृके व्‍यवसाये <कृषि{3}-कर्मणि>T6 च <प्रदत्त-अवधान:>Bs3 व्‍यलगत्। स्‍वस्‍य पितुः <एक-मात्र:>S पुत्रः असौ <गार्हस्‍थ-भारम्>T6 वोढुम् पित्रा न्‍ययोज्‍यत। तेनापि <यथा-निर्दिष्टिम्>A1 स्‍थविरस्‍य पितु: <<कुल-क्रम>T6-आगतम्>T3 <कर्मन्-विरामम्>T7 कर्तुम् तत् <चिन्‍ता-मुक्तम्>T3 च तम् विधातुम् <तत्-अनुकूलम्>T6 <कार्य-अनुष्‍ठानम्>T6 आस्‍थीयत। एवम् <<जननी-जनक-भगिनी>Di-परिमित:>T3 <देवेश-परिवार:>T6 <<सुख-सौहार्द-समृद्धि>Di-सम्‍पन्‍नः>T3 अपि <<<पाञ्चाल-उपद्रव>T7-जन्‍य>T5-दुष्‍परिस्थितेः>K1 दारुणे काले कथञ्चित् समयम् यापयन् <स-कष्टम्>BvS न्‍यवसत्। शेरसिंह: मध्‍ये मध्‍ये <देवेश-गृहम्>T6 आगच्‍छति स्म। <देवेश-गृहात्>T6 तत् गृहम् <ग्राम-अन्तरे>T6 न <अति-दूरम्>K1 अतिष्‍ठत्। देवेशः अपि शेरसिंहम् आलपितुम् उत्‍कः <<तत्-आगमन>T6-विलम्‍बम्>T7 अनुभूय कदाचित् <तत्-गृहम्>T6 याति स्‍म। एवम् गच्‍छति काले ननु एकदा शेरसिंह: <स्‍व-ग्रामात्>T6 सुदूरम् <नगर-अन्‍तरम्>T6 <व्‍यवसाय-चिकीर्षया>T6 <तत्-व्याजेन>T6 <गन्‍तु-काम:>Bv <पित्रा-आदीन>Bs6 आपृच्‍छय प्रययौ। <अति-कालम्>K1 यावत् न आययौ न अपि च <तत्-वृत्तम्>T6 किमपि प्रत्यागमत्। <एतत्-अर्थम्>T4 नक्तम् दिवम् <चिन्‍ता-आकुलः>T3 <तत्-जनक:>T6 <शोक-आर्ता:>T3 <तत्-जननी>T6 तथा अन्‍ये च परिजना: अजायन्‍त। देवेशः अपि <तत्-विषये>T6 <अहन्-निशम्>Ds शुशोच - शेरसिंह: क्‍व गत:? तस्‍य किम् जातम्? कस्मिन् सङ्कटे पतित:? जीवति वा न वा? केनापि अपहृत: वञ्चि‍त: वा?- इत्यादि <चिन्‍ता-परवश:>T3 देवेश: <शेरसिंह-विषयिणीम्>T6 वार्ताम् अलभमान: व्‍यचिन्‍तयत्। एवम् एव तदीया: <पित्रा-आदयः>Bs6 अपि परिजना: पर्यचिन्तयन्। इतः च सुदूरे <नगर-अन्‍तरे>T6 शेरसिंह: विद्रोहिभिः आतङ्कवादिभिः <उत्‍पथ-गामिभि:.T7 <<<हिंसा-आदि>Bs6-दुष्‍कर्म>K1-कारिभिः>T6 <<राष्ट्र-विखण्‍डन>T6-उन्‍मुखै:>T7 <सिक्‍ख-युवकै:>K7 कतिपयै: प्रतारित: <द्रव्‍य-आदिना>Bs6 प्रलोभित:, <सिक्‍ख-जाते:>K7 <प्रशासन-उत्‍पीडनेन>T6 <परि-रक्षणम्>Tp कार्यम् अस्‍माभिः इति, <मिथ्‍या-वचोभिः>K1 <तत्-मतिम्>T5 विमोह्य <<हिंसक-उग्रवादि>K1{3}-समूहे>T6 सम्‍मेलित:। अल्‍पीयसी एव काले <<शस्‍त्र-आदि>Bs6-प्रशिक्षणम्>T6 शेरसिंह: सम्‍प्राप्‍य उग्रवादिनाम् नेतृत्‍वम् अध्‍यग्रहीत्। सुशिक्षित: सुदर्शन: <<<सौशील्‍य-<सत्-भाव>k1>Di-भूषित:>T3 <<बल-पराक्रम>Di-आख्‍यात:>T3 <<<युव-जन>K1{3}-शीर्ष>T6-अभिषिक्त:>T7 <युवक{3}-उत्तम:>T7 <<राष्ट्र-प्रेम>T6-आविष्टः>T7 अपि सः अयम् शेरसिंह: <<हिंसक-<उग्र-वाद>k1^इनाम्>k1 समूहे <<बहु-प्रलोभ>K1-आकृष्ट:>T3 सम्मिलित: शनै: शनै: <<क्रूर{3}-कर्म>K1-अभ्‍यस्‍त:>T7 <निर्-दय:>Bvp <निर्-घृण:>Bvp दारुणम् <भय-आवहम्>T6 दैनन्दिनम् <<<हिंसा-आदि>Bs6-<दुस्-कृत्‍यम्>Tp>K1 आचरितुम् आरेभे। <<सर्व-अधिक>T7-प्राण>K1^वत्तया <<बुद्धि-बल-पौरुष>Di-प्रकृष्ट>T6^तया च तेषाम् उग्रवादिनाम् <शीर्ष-स्‍थानम्>T6 आससाद। <<<<शत-अधिक>T5-<उग्रवाद-<युवन्-समूह:>T6>T6>T6 शेरसिंहस्‍य नेतृत्‍वे <प्रति-अहम्>A1 <<<हत्‍या-आचरण>T6-द्रव्‍य>Di-आदि>Bs6-<विलुण्‍ठन-आपहरण>Di-आदि>Bs6-<दुस्-कर्मणि>Tp>K1 कर्तुम् प्रावर्तत। <शेरसिंह-परिचालितम्>T3 सङ्घटनम् इदम् विद्रोहिणाम् श्‍लाघ्‍यतरम् <मूर्धन्-अभिषिक्तम्>T7 <स्‍वल्‍प-समये>K1 एव चतुरस्रचर्चाविषयीभूतम् अभूत्। तेन खलु प्रबलतरेण साहसिकेन <<क्रूरतर-कर्म>K1-अभिमुखेन>T6 उग्रवादिना शेरसिंहस्‍य सङ्घटनेन प्रशासनम् प्रबाधितम्, <जन{3}-जीवनम्>T6 विच्छिन्‍नम्, जनता वित्रस्‍ता, <पाञ्चाल-भूमिः>T6 उपद्रुता समभवत्। सर्वत्र <आतङ्क-राज्‍यम्>T6 प्राज्‍यम् अजायत। <प्रति-अहम्>A1 अति आहितम् <हत्‍या-आदि>Bs6^कम् <निर्-अपराधानाम्>Bvp जनानाम्, विलुण्‍ठनम् कोषागाराणाम्, बलात् अपहरणम् निरीहाणम्, बलात्‍करणम् स्‍त्रीणाम्, उपद्रवणम् आरक्षिणाम्, <पङ्गू-करणम्>T6 <प्रशासक-अधिकारिणान्>K1 च इत्‍थम् अन्‍यत् अपि भीषणतरम् दुष्‍कर्म कुर्वाणम् शेरसिंहस्‍य प्रबलतरम् सङ्घटनम् सर्वथा सुरक्षितम् <न-प्रभावितम्>Tn <न-क्षतम्>Tn सत् <अहन्-निशम्>Ds ववृधे। <<<प्राप्‍त-वैदेशिक>K1-प्रचुरतर>T5-<वित्त-शस्‍त्रदि>-साहाय्यम् <तत्-द्वितीयम्>T6 <दुर्-जयम्>Tp च आत्‍मानम् अगणयत्। तत्र शेरसिंहस्‍य आदेश एव नियामकः विधि:, <तत्-अतिरिक्तम्>T6 कश्चित् किमपि कर्तुम् मनाक् अपि न शक्‍नोति। तस्मिन् सङ्घटने शेरसिंह: सर्व आराध्‍य: <सङ्घ-अध्‍यक्ष:>T6 <<<सर्व-उच्‍च>T7-सिंहासन>K1-आसीनः>T7 राजवत् पर्यपूज्‍यत। <तत्-आज्ञया>T6 <तत्-उग्रवादिनाम्>T6 सङ्घटनम् न <एक-विधानि>K1 दुष्‍कराणि <दुस्-कर्माणि>Tp <योजना-पूर्वकम्>Bs6 <न-सकृद्>Tn विदधानम् निभृतम् <गूढ-स्‍थलम्>K1 शरणीकृत्‍य आवर्तत। <सीमन्-अन्‍त>T6-क्षेत्रे>K1 प्रबलम् निगूढम् निवसत् इदम् <<<<हिंसक-उग्र>Di-<युवन्-जन>K1-सङ्घटनम्>T6 <<प्रभूततर-विदेशीय>K1-साहाय्यम्>K1 अधिगम्य अधिसंख्‍य <<<भीषण-<आग्‍नेय-अस्‍त्र>K1>K1-बलम्>T6 आसाद्य केन्‍द्रीयम् प्रान्‍तीयम् च प्रशासनम् परितः अपि पङ्गूचकार। एकस्मिन् अहनि <प्रात:-काल>T1^इके <वृत्त{3}-पत्रे>T6 एकम् <स-चित्रम्>BvS वृत्तम् अवलोक्‍य देवेशः नितराम् <आश्चर्य-चकितः>T3 <विस्‍फारित-ईक्षणः>Bs6 जात:। तत्र <<स-विशेष>BvS-शीर्षकेण>K1 ,मुख-पृष्‍ठ>K1 एव इदम् प्रकाशितम् वृत्तम् मुहुः मुहु: <स-आश्चर्यम्>BvS अपाठीत्- ‘<सीमन्-अन्‍तक्षेत्रे>T6 उग्रवादिनाम् नायक: शेरसिंहः <<<<हिंसा-आदि>Bs6-<शत-अधिक>T5>K1-अपराधान्>K1 कुर्वाणः <लोक{3}-जीवनम्>T6 प्रशासनम् च व्‍याकुलीकृतवान् अस्ति, मृतम् वा जीवितम् वा तम् आनेतुम् <<<तत्-आवास>T6-सङ्केत>T6-स्‍थलम्>T6 संसूच्‍य ग्राहयितुम् च य: कोऽपि जनः <लक्षरूप्‍यक-पुरस्‍कारेण>K1 प्रशासनेन पुरष्‍करिष्‍यते’ इति। देवेशः बहुशः अपि वृत्तम् इदम् प्रपठ्य तदेव परिशील्‍यमानः <विचार-मग्‍नः>T7 अभूत्- किम् इदम् चित्रम् <वार्ता{3}-पत्रे>T6 प्रकाशितम् मम <<न-भिन्‍न>Bsmn-मित्रस्‍य>K1 शेरसिंहस्‍य? आहोस्वित् <<तत्-<आकृति-सदृशस्‍य>T3>T6 कस्‍यचित् अन्‍यस्‍य? शेरसिंह: <<क्रूर-कर्मन्>K1-उग्रवादिनाम्>T7 नेता <<<<हिंसा-आदि>Bs6-अपराध>K1-व्‍याप्‍त>T7-मनस्‍कः>Bv भवेत् इति स्‍वप्‍ने अपि विश्‍वसितुम् अनीशः अस्मि। हन्‍त! दैव! किम् इदम् आपपितम्? किम् <न-घटितम्>Tn घटते, किम् <न-श्रुतम्>Tn श्रूयते, किम् अदृष्टम् दृश्‍यते – इति एवम् बहुधा विचिन्‍तयन् निशि निद्राम् न अवाप्‍नोत्। अथ गच्‍छत्‍सु केषुचिद् दिवसेषु <प्रति-दिनम्>A1 <वार्ता-पत्रेषु>T6 <<<<दूरदर्शन-आकाशवाणी>Di- प्रभृति>Bs6-सञ्चार>K1-साधनेषु>T6 सहस्रधा चर्चितेषु <<शेरसिंह-नाम>K7-कर्मसु>T3 <पूर्व-पठितस्‍य>T7 वृत्तस्‍य पुष्टि: स्‍पष्टम् अभूत्। अनेन दुर्वृत्तेन देवेश: नितान्‍तम् <खिन्‍न-मानस:.K1 पर्याकुलीभावम् आपन्‍न: <<स्‍व-मित्र>T6-विषये>T6 एव <प्रति-क्षणम>A1 आशोचन् आस्‍त। शनै: शनैः <<आतङ्क-उग्रवाद>Di-ज्‍वाला>T6 समन्‍तात् <पाञ्चाल-प्रान्‍ते>K7 प्रजज्‍ज्‍वाल। <तत्-प्रभावः>T6 च देवेशस्‍य <<नगर-ग्राम>Di-भूमिम्>T6 अपि अस्पृशत्। तत्रापि <<हिंसा-आदि>Bs6-दुष्कृत्यम्>K1 उग्रवादिनाम् प्रवृत्तम्। एतत् <न-तर्कितम्>Tn पुरस्‍तात् <अनायास-उपनतम्>T3 <हिंसा-आचरणम्>T6 अवरोद्धुम्, उग्रवादिनाम् आतङ्कम् प्रशमयितुम् तत् कृतम् अन्‍यायम् प्रतिकर्तुम् <<<<स्‍व-<ग्राम-नगर>Di>T6-सीमन्>T6-रक्षणम्>T6 संविधातुम् च देवेशेन <<<सत्-चारित्र्य>K1-समुदाचार-शौर्य>Di-सम्‍भृतानाम्>T3 <<राष्ट्रिय-भावना>K1-भावितानाम्>T3 <भारतीयता-अभिमान>T6^वताम् <<राष्ट्र-ऐक्‍य>T6-वाद>T6^इनाम् यूनाम् एका <शान्ति-सेना>T6 सङ्घटिता। अनया <शान्ति-सेनया>T6 प्रशासनस्‍य अपि संरक्षणम् अधिगतम्। देवेश: सर्वत्र क्षेत्रे समुदघोषयत्- ‘उग्रवादिनाम् <सर्व-विधम्>K1 <न-न्‍याय्यम्>Tn दुष्कृत्‍यम् विरोद्धुम् तत् प्रतीकारम् आचरितुम् च इयम् <शान्ति-सेना>T6 प्रपीडितस्‍य सर्वस्‍य <सहायता-अर्थम्>T4 <अहन्-निशम्>Ds उद्यता प्रतितिष्ठति, सत्‍याम् आवश्‍यकतायाम् झटिति एव <घटना-स्‍थलम्>T6 उपगत्‍य उग्रवादिनाम् आततायिनाम् दमनम् प्रशमनम् च विधास्‍यति इति’। इत्थम् <<देवेश-कृत>T3-उद्द्घोषणायाम्>K1 जातायाम् सत्याम् <क्षेत्र-वासिन:>T6 कथम् कथम् अपि शान्तिम् अन्वभूवन्। देवेशः च <शान्ति-सेनाया:>T6 <सम-विभक्तेन>K1 दलेन सह सर्वदा जागरुक: <<स्‍व-<ग्राम-नगर-क्षेत्र>Di-रक्षणम्>T6 कर्तुम् उद्युक्त: <दिवा-निशम्>Ds व्‍यचरत्। <एतत्-मध्‍ये>T6 <शेरसिंह-सङ्घटनस्‍य>T6 आतङ्कः अतितराम् प्रसृतिम् आपत्। तेन सङ्घटनेन उग्रवादिनाम् विरोधम् आचरताम् <<तत्-<प्रतीप-पुरुषाणाम्>K1>T6 <राजन्-नेतॄणाम्>T6 <<समाज-<शीर्ष-स्‍थ>U>T6-सज्‍जनानाम्>K1 अन्‍येषाम् धार्मिकाणाम् विशिष्टानाम् अधिकारिणाम् च <नामन्-आवलिम्>T6 <सूची-निबद्धाम्>T7 विधाय एक एकश: क्रमेण <<<पूर्व-सूचना>T1-प्रदान>T6-पूर्वकम्>Bs6 <तत्-गृहे>T6 एव ते निहन्‍यन्‍ते स्‍म। एवम् <<<<आतङ्क-शङ्का>T6-उद्भावित>T3-<भय-अर्तानाम्>T3>K1 प्राय: समेषाम् तादृक्षाणाम् <विशिष्ट-पुरुषाणाम्>K1 <सुरक्षा-अर्थम्>T6 प्रशासनेन आरक्षिण: नियोजिता:, तेषाम् <निर्-विघ्‍नम्>Bvp <जीवन-रक्षणम्>T6 तेभ्‍य: <उग्र-वाद>T6^इभ्‍य: कर्तुम् <न-शक्‍यम्>Tn एव अभूत्। देवेशः तदीया <शान्ति-सेना>T6 च <तत्-अर्थम्>T6 अत्यर्थम् आकुली भावेन <तत्-उपशमनम्>T6 विधातुम् सुभृशम् अचेष्टत। देवेशस्‍य <ग्राम-क्षेत्रात्>T6 <समीप-वर्तिनि>U <<<नगर-प्रायसा>T6-सौविध्‍य>K1-सङ्कुले>T6 एकस्मिन् समृद्धे ग्रामे एक: <सुख्‍यात-नामा>Bs6 धार्मिक: विशिष्ट: <सिक्‍ख-समाजस्‍य>K1 गुरु: प्रतिवसति स्‍म। स: हि <आतङ्क-वादस्‍य>T6 <आतङ्क-वाद>T6^इनाम् च हिंसाया: अन्‍यायस्‍य च <प्रबल-प्रतिरोध>K1^कः <तत्-उन्‍मूलनाय>T5 <कृत-प्रयत्न:>Bs3 आसीत्। उग्रवादिनः तम् <सिक्‍ख-गुरुम्>T6 <स-परिवारम्>BvS निहन्तुम् <तत्-आवासे>T6 <पूर्व-सूचनाम्>K1 प्रैषयन्। तदा आरक्षका: आरक्षिणः <<तत्-<प्राण{3}-रक्षणे>T6>T6 तत्‍परा: अभूवन्। देवेशः अपि वृत्तम् इदम् अभिज्ञाय आत्‍मन: <शान्ति-सेनया>T6 सह सन्‍नद्ध: <शस्‍त्र-आदिना>Bs6 <बद्ध-परिकरः>K1 <तत्-आवासम्>T6 अयासीत्। सर्वे अपि रक्षका निगूढम् <<आत्‍मन्-गोपन>T6-पुरस्‍सरम्>T6 तत्र तस्‍थु:। तेषु <कृत-सन्‍नाहेषु>Bs3 <बहु-कालम्>K1 प्रतीक्षमाणेषु सत्‍सु निविडे मध्‍ये निशीथे प्रायश: <विंशति-संख्‍या>K1^का: उग्रवादिन: <<आधुनिक-भीषण-अस्‍त्रपाणयः तत्र आजग्‍मु:। ते च निपुणम् निरीक्ष्‍य स्वीयम् यानम् सूदूरम् संस्‍थाप्‍य तस्‍य धार्मिकस्‍य <सिक्‍ख{3}-गुरोः>T6 <गृह-अभ्‍यन्‍तरम्>T6 प्रवेष्टुम् ऐच्‍छन्। पूर्वम् <<<<आग्‍नेय-<बम्-आख्‍य>Bs6>K1-शस्‍त्र>K1-प्रहारेण>T6 <तत्-गृहम्>T6 भस्‍मीकृत्‍य तत: सर्वान् परिजनान् व्‍यापादयितुम् उद्यताः ते अभूवन्। उग्रवादिनाम् <क्रूर-कर्मणाम्>K1 प्रबलम् भयानकम् तत् सैन्‍यम् अवलोक्‍य आरक्षिण: <भीत-भीताः>K3 <तत्-आक्रमणम्>T6 प्रतिरोद्धुम् <न-शक्ता:>Tn अजायन्‍त। एतस्मिन् अन्‍तरे भीतान् तान् <<आत्‍मन्-<गुप्ति-परान्>T6>T6 रक्षकान् संवीक्ष्‍य देवेश: <शान्ति-सेनाया:>K7 <<<विश्वस्‍त-बलिष्‍ठ-वयस्‍य>Di-युवक>K1-उपेत:>T3 पुरस्सरीभूय तान् उग्रवादिनः आह्वयाञ्चकार। उग्रवादिनाम् नायकः तत् प्रतिरोधकम् <स-शस्‍त्रम्>BvS <स-बलम्>BvS <युवन्-समूहम्>T6 अवलोक्‍य उच्‍चैः अवोचत्- ‘भो मूढा: युवान:! यूयम् अपसरत, अन्‍यथा अनेन <अस्‍मत्-वैरिणा>T6 <सिक्‍ख{3}-गुरुणा>T6 समम् यूयम् अपि <पशु{3}-मारम्>T6 हतिम् अवाप्‍स्‍यथ’ इति। देवेशः चिरात् परिचितम् ध्‍वनिम् आकर्ण्‍य चकित: सन् चिन्‍तयन् आस्‍त- ‘अये एष तु शेरसिंहस्‍य ध्‍वनि: प्रतीयते! किम् अनेन एव सह योद्धुम् अद्य अहम् अत्र सन्नद्धः अस्मि! एष: तु मम <प्राण-प्रियः>T6 सखा, एनम् वचोभिः एव परिसान्त्वयितुम् अर्हामि, <अस्मत्-वचनम्>T6 उपश्रुत्‍य शेरसिंह: प्राणान् अपि निजान् मह्यम् अर्पयितुम् न एव विमुखीभवेत् इति अहम् विश्वसिमि’। यावत् इत्‍थम् विचिन्‍तयन् देवेश: क्षणम् व्‍यरमत् तावत् एव उग्रवादिनाम् नायक:- एकम् द्वि: त्रिः इति <दश-अङ्कान्>K1 गणयित्‍वा <स्‍व-अस्‍त्रेण>T6 <गुलिका-प्रहारम्>T6 अकार्षीत्। सा च गुलिका अग्रेसरीभूय <पुरस्-स्थितम्>K1 देवेशम् <<वक्ष-विदारण>T6-पूर्वकम्>BvS भूमौ न्‍यपातयत्। <<सञ्जात-गभीर>K1-घात:>K1 देवेश: महीम् अधिपतन् प्रोच्‍चैः चक्रन्‍द- अये! मम प्राणेभ्‍यः अपि प्रियतर-सखे! शेरसिंह….. किम् कृतवान् असि? किम् माम् <न-भिन्‍नम्>Tn मित्रम् देवेशम् अपि विस्‍मृतवान् असि? शेरसिंहः तदीयम् <चीत्‍कार-ध्‍वनिम्>T6 संश्रुत्‍य परिचीय च आत्‍मन: <<शस्‍त्र-परिहार>T6-पूर्वकम्>BvS <स-वेगम्>BvS समेत्‍य देवेशस्‍य उपरि- हा! मित्र! त्‍वम् इह कुत: आगतः असि इति <स-क्रन्‍दम्>BvS व्याहरन् निपपात। मुहुः मुहुः तम् आलिङ्ग्य सोर: ताडम् तत्र असौ रोदितुम् उपचक्रमे। इदम् विचित्रम् द्वयोः मित्रयोः <उपगूहन-आत्मन्>T6^कम् सङ्गमम् परिदृश्‍य सर्वे अपि तत्रत्‍या: उपस्थिता: उग्रवादिन: आरक्षिणः च <चकित-चकिता:>K3 बभूवु:। शेरसिंह: सर्वाः तान् सम्‍बोध्‍य प्रत्यवदत्- यूयम् पलायध्‍वम्, अहम् इमम् स्वीयम् सुहृदम् परिहृत्‍य क्‍वापि न इत: गच्‍छामि। देवेशः च <न-चेतन:>Tn सन् <अति-घातम्>Tp आसाद्य जीवितम् न जहौ। क्रूरतम: शेरसिंह: <<परम-<उग्र-वाद>T6^ई>K1 मित्रस्‍य <सम्-अक्षम्>A1 <शिशु-सदृशम्>T3 रुदन् आरक्षिभिः निगृहीत:। <<कतिपय-मास>K1{3}-अनन्‍तरम्>T6 <चिकित्‍सा-आलये>T6 देवेश: <स्‍वास्थ्य-लाभम्>T6 अवाप्‍य कारागारे स्‍वकीयम् <<हृदय-<अ-भिन्‍नम्>Bsmn>T6 मित्रम् शेरसिंहम् साक्षात्‍कर्तुम् <न-सकृत्>Tn अगमत्। <वार्ता-पत्रेषु>T6 प्रकाशितम्- ‘उग्रवादी शेरसिंह: निगृहीत:, देवेश: <लक्षरूप्‍यक-पुरस्‍कारेण>T6 सभाजयिष्‍यते’। इति।