पितु: उपदेश: अस्‍ताचलम् चुचुम्बिषति भगवान् मरीचिमाली। कुलाय <अभि-मुखम्>Tp उड्डीयन्‍ते विहगा:। भगवतः विश्‍वनाथस्‍य पुर्याम् <काशी-नगर्याम्>K7 <राजन्-मार्गे>T6 सर्वे एव प्रायेण <<<गङ्गा-तट>T6-<अभि-मुखाः>Tp>T6 विलोक्‍यन्‍ते। केचित् सन्‍ध्‍याम् उपासितुम्, अन्‍ये <<<गङ्गा-तरङ्ग>T6-<सीकर-शीतलम्>K2>T6 समीरम् आसेवितुम् परे सुरसरिद्वीपिषु प्‍लवमानाम इव शोणवर्णाम् भगवतः भुवनभास्‍करस्‍य प्रतिमाम् आलोकितुम्, इतरे <परिश्रम-क्लिन्‍ना:>T3 स्‍नानेन शान्तिम् आप्तुम्, बहवः विदुषाम् दर्शनेन आत्‍मानम् पावयितुम्, अनेके च <संस्‍कृत-छात्राणाम्>T6 प्रवहन्‍तीम् <सुर-सरस्‍वती>K7-धाराम्>T6 <श्रवण-पुटेन>T6 पातुम् प्रचलन्‍तः दरीदृश्‍यन्‍ते। यूथशः छात्राः च <विजय-उत्‍सुकाः>T4 यश: <श्रवण-लालसाः>T6 च अतितमामुत्सुकाः धावन्तः इव दृष्टाः। वर्णनातीता खलु <<चक्र-पुष्करिणी>K7-तटस्य>T6 शोभा। तत्र तत्र छात्राणाम् संघा: <<शास्त्र-विचार>T7-संलग्‍ना:>T7 समुपयान्ति <दर्शन-अर्थम्>T4। केचित् व्याप्तिम् विचारयन्ति परे <हेतु-आभासम्>T6 परिकुर्वन्ति। स्‍वत: प्रामाण्‍यम् केचन दृढीकुर्वन्ति। <प्रातिपदिक-अर्थम्>T4 केचन लक्षयन्ति। <आख्‍यात-शक्तिम्>K1 करे विवृण्‍वते। <उपमा-रूपकयोः>Di भेदम् अपरे पृच्‍छन्ति। <<वाक्-मनस्>Di-अतीतम्>T6 ब्रह्मा अपि बहवः <वाक्-विषय>T6^ताम् नयन्ति। प्रौढाः विद्वांसः च तत्र तत्र सस्मितम् उत्‍साहयन्ति छात्रान्। <वि-लक्षणम्>Tp वातावरणम् इह प्रतीयते सर्वत:। <नव-आगतः>K1 एकः छात्रः तत्र विशेषेण पराक्रम्‍यन् दृग्गोचरीभवति। व्‍याकरणे प्रचलति तस्‍य प्रतिभा। <न्‍याय-विचारे>T6 अपि जागरूक:। साहित्‍ये अपि अद्भुतः अस्‍य <सह-भाव:>S। मीमांसायाम् अपि न मलीमस:। सर्वे अपि दर्शका: <<स-आदर>BvS-अतिशयम्>T6 <तत्-मुखम्>T6 पश्‍यन्ति। विद्वांसः च पुन: पुनः तम् एव श्‍लाघन्‍ते। <<प्रति-पक्ष>A1-स्थिता>U अपि <स-बहुमानम्>BvS आद्रियन्‍ते। परितः <चमत्-कुर्वन्>U सः एव लोक्‍यते। <एवम्-विधम्>Bs6 अस्‍य प्रभावम् <न-सहमाना:>Tn बहवः धूर्ता: <कोप-ज्वलिताम्>T3 अपि दृष्टिम् तत्र निक्षिपन्ति। सः तु <स्मित-पूर्वम्>T3 एव सर्वान् अभिभाषते। न दृष्टः तस्‍य <भ्रुकुटि-भङ्ग:>T6। ‘अहो! <अन्‍न-क्षेत्रे>T6 अन्‍नम् भुञ्जानः अयम् सर्वान् अपि अतिशयितुम् प्रवृत्त:, ‘कः अयम् वराकः अस्‍माकम् अग्रे’ ‘<कर्ण{2}-आकर्षणेन>T3 सरलीकरिष्‍याम:’ इत्‍याद्याः अश्रूयन्‍त <धूर्त-दले>T6 शब्‍दा:। जनता तु तान् विनिन्‍दन्‍ती तस्‍य एव <पक्ष-पात>U^इनी दृष्टा। अथ एवम् तस्‍य पराभवम् अपश्‍यताम् विचारे प्रवृत्त: समूह:। ‘अपि ज्ञायते कुत्रत्‍यः अयम्’ ‘आम्, अहम् जानामि अस्‍य अभिजनम्’, पिता अपि अस्‍य <मत्-परिचित:>T6, <<अस्‍मत्-ग्राम>T6-समीपम्>T6 एव प्रतिवसति’ ‘भवतु तर्हि, अयम् एव युक्‍तः उपाय:। पितरम् अस्‍य प्रतार्य इतः एनम् ‘निष्‍कासयिष्‍याम:’ इत्‍येवम् स्थिरीकृत्‍य प्रचलिता <धूर्त{3}-मण्‍डली>T6। अन्‍ये अपि तमिस्रातम: परिसरत् अवलोक्‍य <स-हर्षम्>S <<स्‍व-स्‍व>d-स्‍थानम्>T6 प्रस्थिता:। ‘गतः मे पुत्र: काशीम् <विद्या-अध्‍ययनाय>T6। न लभे तस्‍य प्रवृत्तिम्-इति उत्‍सुकम् चेत:। अपि न भवेत् तस्‍य कार्ये कोऽपि प्रत्‍यूह:? अहह! धन्‍यः अस्मि, कीदृश: <<सत्-आचार>K1-रतः>T7 विनयी च मे पुत्र:। बलवति अपि प्रसङ्गे न कदाचित् अपि कुप्‍यन् कस्‍मैचिद् दृष्ट:। शिक्षाया: प्राक् अपि स्‍वभावेन एव <निर्-मलम्>Bvp आसीत् <तत्-अन्‍तरङ्गम्>T6। बाल्‍ये अपि न सः केनचित् कलहायते स्‍म। सर्वे प्रतिवेशिनः अपि जीवितः इव तस्मिन् स्निह्यन्ति। अतिचमत्‍कृता च तस्‍य प्रतिभा। रक्षतु तम् तदीयाम् एवम् <न-उत्तमाम्>Bsmn वृत्तिम् च भगवान्।’ इत्‍येवम् विचिन्‍तयति कश्चित् पण्डित:। तदैव आगत्‍य <पत्र-वाह>U^केन उक्तम् ‘विद्वन्! अस्ति <भवत्-नाम्‍ना>T6 पत्रम्, गृह्यताम्’ इति। <अति-उत्‍सुक:>Tp <पत्र-मुद्राम्>T6 अपनीय वाचयति पण्डित:। हन्‍त! वाचयत एव तस्‍य विवर्णम् अभूत् वदनम्। <चिन्‍ता-आकुल:>T3 पुन: पठति - ‘भवताम् पुत्रः अत्र परम् पातित्‍यम् आपन्‍न:। <अहन्-रात्रम्>Ds <वेश्‍या-आलयेषु>T6 परिभ्रमति। <कुल-स्त्रियः>T6 अपि दूषयितुम् सन्‍नह्यति। सर्वैः अपि शिष्टैः वैरायते। न कोऽपि तस्‍य <अध्‍ययन-उत्‍साह:>T7। न ईदृशः <दुर्-आचार:>Tp कोऽपि काश्‍याम् अवलोकित:। <किम्-अर्थम्>T4 अयम् भवता अत्र संप्रेषित:? यदि इष्‍यते तत् श्रेया:, तर्हि सपदि एव सः इत: परावर्त्‍यताम्’ इत्‍यादि। ‘अहो किम् इदम् शृणोमि? अपि सत्‍यम् इदम्? लेखक: कश्चित् परिचितः तु नैव अस्ति। <निर्-व्याज>Bvp कृपया तेन अहम् <प्र-बोधित:>Tp? उत अस्ति कि‍ञ्चित् <षड्-यन्‍त्रम्>Tdt इति भूयो भूय: परामृष्टम् मनसि पण्डितेन। ‘भवतु, पुत्रम् एव पत्रम् विलिख्‍य प्रबोधयामि पूर्वम्, मन्‍ये ततः एव <<सत्‍य-<न-सत्‍य{2}>Tn>Di-निर्णयः>T6 अपि स्‍यात्।’ निश्चित्‍य एवम् लेखनीम् आदाय प्रवृत्त: पण्डित: <पत्र-लेखने>T6। परम् <पुत्र-स्‍नेहात्>T4, <प्राप्त-पत्रे>Bs6 <न-विश्‍वासात्>Tn वा स्‍पष्टम् प्रष्टुम् आक्षेप्‍तुम् वा न अशकत् स:। <<कुशल-वृत्त>Di-आदि>Bs6^कम् सर्वम् <शिष्ट-मर्यादया>K1 विलिख्‍य, <तत्-कुशलम्>T6 च पृष्ट्वा अवसाने एका <<जल-<अन्‍य-उक्तिः>T7>T7 तेन <पद्य-स्‍वरूपेण>T6‍ निर्माय लिखिता, याम् <छाया-वादः>T6 इति आधुनिकाः व्‍यवहरन्ति - “शैत्‍यम् नाम गुणः तव एव सहज: स्‍वाभाविकी स्‍वच्‍छता किम् ब्रूम: शुचिताम् भवन्ति शुचय: स्‍पर्शेन यस्‍य अपरे। किम् च अत: परमम् तव <स्‍तुति-पदम्>T6 त्‍वम् जीवनम् जीविनाम् त्‍वम् चेत् <नीच-पथेन>K1 गच्‍छसि पय: कः त्वाम् निरोद्धुम् क्षम:?॥” ‘अहो! भगवत: कृपा विश्‍वनाथस्‍य, यत् अहम् <न-प्रत्‍यूहम्>Tn <विद्या-सम्‍पदम्>K7 अर्जयामि। अहो! अत्र वाराणस्‍याम् गुरुणाम् वात्‍सल्‍यम्। <<पुत्र(समानम्)-<निर्-विशेषम्>Bvp>Km एते महाभागा: शिष्‍येषु स्निह्यन्ति। <अति-प्रेम्‍णा>Tp दुरूहान् अपि अर्थान् मतौ निखनन्‍ति इव। <सर्व-विधाम्>Bs6 अपि <न-सुविधाम्>Tn छात्राणाम् निवारयितुम् इमे सततम् सन्‍नद्धा:। अस्ति च अत्र छात्राणाम् महान् समवाय:, क्‍व वा अन्‍यत्र लभ्‍यताम् ईदृश: <<मणिकर्णिका-आदि>Bs6-स्‍थलेषु>K1 प्रत्‍यहम् सर्वे अपि संघीभूय <शास्‍त्र(सम्मतम्)-विचारम्>Km यत् विदधति, तेन सर्वेषाम् एव प्रतिभात्‍यर्थम् जागर्ति। नहि ईदृश: <सु-संयोग:>Tp कुत्र अपि अन्‍यत्र सुलभ:। युक्‍तम् एव मया अनुष्ठितम् इह आगमने त्‍वरमाणेन। <पितृ-चरणैः>T6 अपि कथञ्चित् वात्‍सल्‍यम् निरुद्ध्‍य हितप्रेप्‍सया एव इह आगन्‍तुम् आज्ञप्तः अस्मि। तत एव च <<शास्‍त्र-मात्र>S-<एक-रतेः>k1>Bb मम <<भोजन-आदि>Bs6-कष्टम्> अपि न <<न-उत्‍साह>Tn-जनकम्>T6। न हि <<पितृ-चरणानाम्>T6 तादृशी सम्‍पत् अस्ति - यया <दूर-स्‍थम्>U अपि माम् निपुणम् पोषयेयु:। अत्‍यन्‍तम् <पुण्‍य-शालिनः>U अत्र <<<अन्‍न-क्षेत्र>T6-<परि-चालका:>Tp>T6 येषाम् <स्‍थान-कृतेन>T7 <द्रव्‍य-व्‍ययेन>T6 शतश: छात्राः दीनाः अपि विद्याम् अर्जयन्ति। पाचकाः तु <दूषित-अन्‍तरङ्गा:>Bs6 <<अन्‍न-<कु-अर्थनाम्>Tk>K2 विदधति। भवतु नाम न आस्‍वादने मम प्रवृत्ति:। उदरदरीपूरणम् कार्ये <प्रवृत्ति-अर्थम्>T4 आवश्‍यकम्, तत्तु सम्पद्यत एव। परम् हन्‍त! धूर्तानाम् अपि इयम् <आवास-भूमि:>T6। एते छात्राः छद्मना: विचरन्‍त: सर्वेषाम् <न-हितम्>Tn एव इहन्‍ते। यम् यम् पश्‍यन्ति प्रतिभावन्‍तम्, तत्र तु नैसर्गिकः एषाम् विरोध: क्रमेण <बद्ध-मूलः>Bs3 भवति। येन केन अपि प्रकारेण तम् दूषयितुम् अनवरतम् प्रयतन्‍ते। अहम् अपि अस्मि कतिभ्‍यश्चित् दिवसेभ्‍यः एषाम् <लक्ष्‍य-भूत:>S <कृपा-भाजनम्>T6। मम अपि निन्‍दा इतस्‍तत: प्रसार्यते एभि:। भवतु न अहम् बिभेमि, य: स्‍वयम् दूषित: सः एव बिभीयात्। सत्‍यस्‍य सदैव भवति विजय:। परम् मा नाम प्रविक्षत् <पितृ-चरणानाम्>T6 कर्णयोः इयम् किंवदन्‍ति इत्‍येव चिन्तयामि। ते हि अत्‍यर्थम् सरला: <मिथ्‍या-वादे>T6 अपि विश्‍वस्‍य अतितमाम् आकुला: स्‍यु:। एकान्‍ते समुपविष्टः चिन्‍तयति एवम् छात्र:। तावत् एव समुपनत: <पत्र-वाह>U^क: अर्पितम् च तेन पत्रम्। उद्घाट्य <<कुशल-आदि>Bs6-वृत्तेन>K7, वात्‍सल्‍यस्निग्‍धेन <पूर्व-उक्‍तम्>T1 पद्यम् पठन् चकित: स्तिमितः अभूत्। हन्‍त! तदेव इदम्, यत् मया शङ्कितम्। धूर्तै: मम <<न-आचार>Tn-वार्ता>K1 प्र‍बोधिता: <पितृ-चरणा:>T6 खिन्नाः इव माम् उपदिशन्ति। अहो <उपदेश-प्रकार:>T6, मनाक् अपि कोपस्‍य <न-संस्‍पर्श:>Tn, अतीव सारल्यम्। <मर्म-ग्राह>U^इणी च <व्‍यंग्य-उक्ति:>K1। कुतो वा न स्‍यात् <तथा-विधानाम्>Bs6 वत्‍सलानाम् महानुभावानाम्। हा धिग् जाल्‍मान्। गगने अपि कुसुमम् आरोपयन्ति। अहम् तु यत् उद्दिश्‍य समागत:, तत्रैव मे न अस्‍ति अद्यापि तृप्ति:। कुतः भवतु <दुर्-आचरणे>Tp प्रवृत्ति:। <शास्‍त्र-पिपासा>T6 <अनु-क्षणम्>A1 माम् व्‍याकुलयति। <<न-ज्ञान>Tn-ज:>U ताप: सततम् बाधते। <भोजन-आदि>Bs6^कम् अपि न रोचते मह्यम्। भवतु नाम अहम् अपि तथैव लिखामि उत्तरम्। तदैव गृहीत्‍वा लेखनीम् लिखति। <कुल-आदि>Bs6^कम् <स-विनयम्>BvS आवेद्य सः अपि अन्ते <<गज-<अन्या-उक्तिम्>T7>T7 निक्षिपति। तापः न <अप-गतः>Tp तृषा न च कृशा धौता न धूली तनोः न स्‍वच्‍छन्‍दम् अकारि कन्‍दकवलम् का नाम <केली-कथा>T6। <<दूर-<उन्‍मुक्त>K1-करेण>Bs6 हन्‍त करिणा स्‍पृष्टा न वा पद्मिनी प्रारब्‍धः <मधु-पैः>U <न-कारणम्>Tn अहः <झांङ्कार-कोलाहल:>K7॥ <यथा-समयम्>A1 उपलभ्‍य पिता अपि पठति पत्रम्। ‘अहो वैदग्‍ध्यम् सुतस्‍य। सामयिकी <<गज-<अन्‍या-उक्ति:>T7>T7। अत्र <पद्मिनी-शब्‍द:>K7 <<मधु-प>U-शब्‍दः>K7 च काञ्चित् <न-लौकिकीम्>Tn सुषमाम् पुष्‍णीत:। स्‍वयम् कलङ्किभिः मिथ्‍या एव कृतः कलङ्कस्‍य आरोप: इति वदति पुत्र:। परम् मिथ्‍या अभूत:। कलङ्कः अपि महिमानम् उत्‍सारयति। लोकः हि <<गत-अनुगतिक:>Di। न <परम-अर्थम्>k1 सर्वे अपि अन्विष्‍यन्ति। तस्‍मात् तथा <<सर्व-जन>K1-अनुकूलम्>T4 प्रवर्तितव्‍यम् सद्भि:- यथा <<<मिथ्‍या-कलङ्कK1-<उद्-भावना>Tp>T6 अपि न भवेत्। भवतु तथैव पुनरपि उपदिशामि। इत्‍थम् विचिन्‍त्‍य पुनरपि स्‍वीये पत्रे सामान्‍येन एव रूपेण सचमत्‍कृति लिखति पिता। परोवादः तथ्‍यः भवति वितथः वा अपि महताम् <न-तथ्‍यः>Tn तथ्‍यः वा हरति महिमानम् जनरव:। <तुला-उत्तीर्णस्‍य>T5 अपि प्रकटनिहताशेषतमसः रवेः तादृक् तेजः न हि भवति कन्‍याम् गतवत:॥ प्राप्तम् पत्रम् पुत्रेण। अद्भुतः अयम् दृष्टान्‍त:। रवि: कन्‍याम् गच्‍छति इति मिथ्‍या एव कलङ्क:। सः तु स्‍वीये मार्गे परिभ्राम्‍यति। न हि कन्‍यायाम् गमनम् तत् अभीप्सितम्। अथापि <<<कन्‍या-आगमन>T6-प्रवाद>T6-अनन्‍तरम्>T5 सूर्यस्‍य तेजः हृसति। <<कलङ्क-<अप-चयनाय>Tp>T6 <दिव्‍य-परीक्षाम्>K1 कारयितुम् इव एषः तुलाम् आरूढ:, तमः च तेन <यथा-पूर्वम्>A1 प्रकटम् हन्‍यते। तथापि न पूर्ववत् तेज: प्रसर इति विलक्षण: <परीवाद-महिमा>T6। सत्‍यम्। अथापि किम् करोमि, <न-सत्‍यम्>Tn अपि परीवादम् ये उत्‍थापयन्ति, ते एव दुष्टा:। <अस्‍मत्-आदेः>Bs6 तु <जन्‍मन्-अन्तर>T6^ईयः कश्चिद् भवतु नाम, येन परीवादनिपात:। इदानीम् तु न कश्चन दोष:। न वा सर्वे अपि <मिथ्‍या-दूषितम्>S अपकर्षन्‍ति एव। मया अपि तादृशः दृष्टान्‍तः उद्भाव्‍य:- यत्र मिथ्‍या कलङ्कितस्‍य न कापि हानि: भवतु, यत्र सत्‍यपि परीवादेन दृश्‍यते हानि: <तथा-विधम्>Bs6 अहम् उदाहरामि।’ एवम् विचार्य लिखितम् पुत्रेण - सुधांशोः जाता इयम् कथम् अपि कलङ्कस्‍य कणिका विधातुः दोषः अयम् न तु <गुण-निधेः>T6 तस्‍य किमपि। सः किम् न अत्रे: पुत्रः न किमु <<<हर-चूड़ा>T6-<अर्चन-मणिः>T6>T6 न वा हन्ति ध्‍वान्‍तम् <जगत्-उपरि>T6 किम् वा न वसति॥ अत्र अपि ‘विधातु:’ इति “सः किम् न अत्रे: पुत्र:?” इति च चमत्‍कृती <<स-हृदय{3}>BvS-हृदयम्>T6 आवर्जयत:। कथम् अपि- न तु <स्‍व-दोषात्>T6 इति च स्‍पष्टीकृतम्। <परि-तुष्ट:>Tp प्रवाच्‍य पिता। इति। चपण्‍डुक: चूडामणिमिश्र: <<वि-लक्षण>Tp-प्रकृतेः>K1 विद्वान् दुरूहाणाम् <न-प्रचलितानाम्>Tn च शब्‍दानाम् विचित्‍य विचित्‍य प्रयोगे तस्‍य महान् <अभि-निवेश:>Tp। <<हेमचन्‍द्र-हारावली-वैजयन्‍ती>Di-प्रभृतयः>Bs6 ये प्राचीना: कोषाः तेषाम् <<अद्भूत-अद्भुत>T5-शब्‍देषु>K1 तेन <रक्त-चिह्नम्>K1 एव कृतम् आसीद् यत् इमे <<तत्-तत्>d-अवसरेषु>K1 प्रयोज्‍या: इति। अभिधानसंग्रहः हि <मिश्र-महाभागस्‍य>K2 सदा <सह-चर:>U एव बभूव, यः <<नाना-विध>Bs6-टिप्‍पणीभिः>K1 चित्रितः तस्‍य चेतः तरङ्गम् बहुधा सूचयांचकार। किम् बहुना, <<भोगीन्‍द्र-कात्‍यायन>Di-प्रभृतयः>Bs6 ये चिरन्‍तना <न-प्रकाशिता:>Tn कोषाः तेषाम् अपि शब्‍देषु बहुधा <मिश्र-महाभागस्‍य>K2 <प्रयोग-अनुग्रहः>T7 अभूत्। व्‍याकरणस्‍य <अद्भुत-अद्भुतेषु>T5 <धातु-रूपेषु>T6 सन्धिषु समासेषु तस्‍य प्रतिभा तथा प्रववृते येन हि <<लोक-<वि-लक्षणानाम्>Tp>T7 वाक्‍यानाम् सः हि सृष्टिम् अकार्षीत्। प्रगल्‍भा: अपि पण्डिताः तत् <प्रयुक्त-वाक्‍यानाम्>K1 किञ्चित् विचिन्‍त्‍य एव अर्थम् बुबुधिरे। वैयाकरणः अपि वराक: शब्‍दानाम् सन्‍धौ बहुधा बभ्राम। <अखिल-भारते>K1 <सु-प्रसिद्धः>Tp अयम् राजकीय: <संस्‍कृत-महाविद्यालय:>T6। महाविद्यालये अस्मिन् <दूर-दूर>d^तः ते शिक्षार्थिन: समाजग्‍गुः येषाम् हि <<सु-दृढ>Tp-पाण्डित्‍यम्>K1 <अभि-इष्टम्>Tp न केवलम् <<<उपाधि-पत्र>T6-प्राप्ति>T6-मात्रम्>S। परन्‍तु विद्यालयस्‍य प्रायः बहवः एव विद्वांसः <मिश्र-महाभागाद्>K2 बिभ्‍यति स्‍म। न कदाचित् <दुरूह-प्रयोगेण>K1 <दुर्-अवसरे>Tp अयम् दु:खयेत् इति। विद्यालयस्‍य <वार्षिक-उत्‍सवे>K1 <विहित-वक्तृताय>K1 <<वासुदेव-<विद्या-विशारदाय>T7>K2 प्रशंसन् प्रावोचत् <मिश्र-महाशय:>K2 - ‘निर्भरम् अचकाद् आहो।’ <विशारद-वराकः>K1 अर्थे व्‍यामुह्यन् अपि ‘<श्रीमत्-अनुग्रह:>T6’ इति गोलार्थम् गदन् <स्‍व-आसने>T6 निषसाद। पृष्ठत: स्थितैः विद्यार्थिभिः तु पृष्टम् एव वराकै: - ‘<मिश्र-महोदया:>K2! वाक्‍यस्‍य अस्‍य तात्‍पर्यम् न ज्ञातम्। ‘निर्भरमचका’ इत्‍यस्‍य कः अर्थ:? मिश्र- आहो (अहो) निर्भरम् अचकाद् अशोभत (भवान्)। आसीत् पण्डितानाम् <प्रमोद-गोष्ठी>T6। <भोजन-समये>T6 सहसा प्रावदत् <मिश्र-महोदय:>K2 - ‘बृबूकम् आनीयताम्।’ <<विस्‍मय-मिश्र>T3-हास्‍यम्>K1 अनुभवत्‍सु सर्वेषु सकौतुकम् अप्राक्षीत् पाण्‍डेय: - ‘महाशय:! किम् इदम् बृबूकम्?’ स्‍वर्गतानाम् <<<श्रीमधुसूदन-<विद्या-वाचस्‍पति>T7>K2-महाभागानाम्>K2 ‘वैदिककोष’शोधक: शाण्डिल्‍यः मध्‍ये एव प्रत्यूचे- ‘<जल-वाचकः>T6 अयम् शब्‍द:, किन्‍तु सः अयम् वैदिक:, न लोके प्रयुज्‍यते।’ मिश्र:- तर्हि इरा-उदकम् <इति-आदय:>Bs6 शब्‍दा: अपि वेदे प्रयुक्ता:। अत एव बहिष्क्रियन्‍ताम् इमे अपि <लोक{3}-गोष्ठी>T6^त:? जनार्दनः जनान्तिकम् उवाच शाण्डिल्‍यम् - ‘किम् इति मुधा प्रगल्‍भसे, न अयम् आग्रहिलः जातु मन्‍येत। बालानाम् <<सरल-संस्‍कृत>K1-शिक्षणाय>T6 लिखिते पुस्‍तके ‘रई’ (<मन्‍थ-दण्‍ड>T6) इत्‍यस्‍य <संस्‍कृत-अनुवादम्>T7 आह मिश्र: - ‘क्षुब्‍धम् इति।’ मार्मिकै: पृष्टम् अपि - भाव! बालानाम् कृते न अयम् शब्‍द: सरल: स्‍यात्। न च अयम् तथा प्रसिद्धः अपि। अमरः अपि - <वैशाख-मन्‍थ-मन्‍थान-मन्‍थानः>Di <मन्थ-दण्‍डके>T6’ इति एव <तत्-नामानि>T6 आह, न इदम्। किन्‍तु <<मिश्र-<महत्-राज:>K1>K2 <स-हुंकारम्>BvS प्रत्‍यूचे- <<<क्षुब्‍ध-स्‍वान्‍त-ध्‍वान्‍त>Di-इत्‍यादि>Bs6-<पाणिनीय-सूत्रे>K1>K1 क्षुब्‍धम् इति <मन्‍थन-दण्‍डस्‍य>T6 नाम किम् इति तर्हि निर्दिष्टम्? सः हि <स-विस्‍तरम्>S समर्थयते स्‍म अपि यत् सरलानाम् प्रचलितानाम् च शब्‍दानाम् प्रयोगः अपि किम् पाण्डित्‍यम् नाम? प्रौढिः तु इयम् एव यत् वयम् वदामः लोकाः तु <<अस्‍मत्-मुख>T6-प्रतीक्षिणः>U भवेयुः इति। <मिश्र-महाशयः>K2 यत्र क्वचित् नवीनम् शब्‍दम् अश्रौषीत् त्वरितम् इमम् <टिप्‍पणी-पुस्‍तके>T6 अलेखीत्। यावत् च शब्‍दस्‍य अस्‍य प्रयोगम् न अकरोत् तावत् न अयम् निर्वृतिम् अलभत। <अध्‍यापन-समये>T6 अपि <एवं-विधानाम्>Bs5 <<एक-द्वि>Bss-शब्‍दानाम्>Tdu प्रयोगः <मिश्र-महाभागस्‍य>K2 अनिवार्यः आसीत्; यदा हि वराका: विद्यार्थिन: केवलम् परस्‍परम् <मुख-निरीक्षणम्>T6 एव अकार्षु:। अर्थे जिज्ञासिते तु <मिश्र-महोदयः>K2 तान् <स-उत्‍प्रासम्>Bvs भर्त्‍सयामास - ‘हन्‍त ईदृशा: अपि विद्यार्थिन: <संस्‍कृत-पण्डितानाम्>T6 संप्रति भाग्‍ये लिखिता:, इत्‍यादि।’ सर्वे अपि विद्यालयस्‍य विद्यार्थिनः वराकाः दु:खम् अतिष्ठन्। एकदा सदानन्‍द: कैलाशनाथः चण्‍डीप्रसादः च इति इमे संभूय मन्‍त्रणाम् अकार्षुः यत् <मिश्र-महोदयायाः>K2 अस्मिन् विषये काचन शिक्षा अवश्‍यम् देया स्‍यात् अन्‍यथा विद्यालये अस्मिन् वासः <दुर्-घट:>Tp। कैलाशनाथेन उक्तम् - ‘अहम् अस्‍मै शिक्षाम् तु <एवं-विधाम्>Bs5 दद्याम् यत् अयम् <आ-जन्‍म>A1 अपि न विस्‍मरेत्, किन्‍तु <भवत्-आदीनाम्>Bs6 सहयोगः अपेक्ष्‍यते। नैवम् भवेद् यत् अयम् अभियोग: <<अध्‍यक्ष-महोदय>K2-पर्यन्‍तम्>T6 गच्‍छेत्, अहम् च वराकः निर्वासन-पुरस्‍कारम् लभेय। अध्‍यक्षः हि विदेशिषु पूर्वमेव <वक्र-दृष्टि:>k1।’ चण्‍डी - सदानन्‍दाभ्‍याम् <स-आग्रहम्>S प्रतिज्ञातम्- ‘आवाम् ते <सह-कारिणौ>U इति।’ कैलाश: - तर्हि अवसर: प्रतीक्ष्‍यताम्। इत्‍थम् अहम् शिक्षया इयम् येन <<<न-प्रचलित>Tn-शब्‍द>K1-प्रयोगस्‍य>T6 शपथम् एव कुर्यात्। <आ-मरणम्>A1 च दुरूहम् शब्‍दम् न प्रयुञ्जीत एव वराक:। (2) <हस्‍त-गतः> अभूत् अवसर:। तृतीयम् अन्‍तरम् असृच्‍यत <घण्‍टा-घोषेण>T6। समाजगाम <मिश्र-महाशयस्‍य>K2 <अध्‍यापन-काल:>T6। श्रेण्‍याम् स्थितः <मिश्र-महाशयः>K2 अध्‍यापनम् अकरोत्। कैलाशः तु आकाशम् पश्‍यति स्‍म, यथा न अस्‍य संबन्‍ध: स्‍यात् अध्‍यापनेन। <मिश्र-महोदय:>K2 - <स-उत्तेजनम्>BvS आह्वयत् - ‘कैलाश!’ कैलाश: - (आकाशात् दृष्टिम् प्रत्याहरन्) ‘श्रीमन्!’ मिश्र: - त्‍वम् गगने किम् पश्‍यन् अभू:? कैलाश: - <भवत्-अध्‍यापनम्>T6 शृण्‍वन् अभूवम्। मिश्र: - मिथ्‍या त्‍वम् भाषसे। कैलाश: - (निर्विशङ्कम् तथैव तिष्ठन्) सत्‍यम् अहम् निवेदयामि। मिश्र: - तर्हि वद, किम् मया उक्तम्? कैलाश: - श्रीमद्भिः प्रतिपादितम् अभिधामूला व्‍यञ्जना सा भवति, यत्र अभिधावृत्ति: अभिधावृत्ति:। मिश्र: - अभिधावृत्ति: किम्? कैलाश: - (सवैलक्ष्‍यम्) मम <चित्त-वृत्ति:>T6 <क्षण-मात्रम्>Tm अन्‍यत्र मिश्र: - भो: सत्‍यम् वद कैलाश:- अहम् क्षमाम् याचे। मिश्र: - हन्‍त त्‍वम् अद्यावधि सर्वेषु कर्मसु एडमूक: एव निरीक्षित:। कैलाश: - भविष्यति अहम् <भवत्-उपदेशेन>T6 चपण्‍डुक: सेत्‍स्‍यामि। मिश्रः नवीनम् शब्‍दम् आकर्ण्‍य चकितः अभूत्। <<<स-<अभि-<नि-वेशम्>Tp>Tp>BvS प्रति अवादीत्- ‘किम् उक्तम् भवता ?’ कैलाश: - अहम् भविष्‍यति चपण्‍डुकः भविष्‍यामि। मिश्र: - कः अस्‍य शब्‍दस्‍य अर्थ:? कैलाश: - य: <चातुर्य-पुरस्‍सरम्>T3 <स्‍व-कर्मणि>T6 निविष्ट: स्‍यात्। छात्रेषु <दूर-स्‍था>U मुखम् परावृत्त्‍य, <समीप-स्‍थाः>U च पुस्‍तकम् व्‍यवधानीकृत्‍य <हास्‍य-वेगम्>T6 गोपयांचक्रु:। <मिश्र-महाभागः>K2 <हस्‍त-स्थितम्>T7 <पाठ्य-पुस्‍तकम्>K1 <<सम्-मुख>Tp-स्‍थे>U <पुस्‍तक-आधारे>T6 न्‍यक्षिपत्, उच्‍चैः अवदत् च- ‘चपण्‍डुक: इति कोSपि शब्‍द: संस्‍कृते न अस्ति।’ कैलाश: - श्रीमताम् <न-विदितः>Tn चेत् किम् अन्‍यः वराक: कुर्यात्। मया हि अयम् शब्‍द: कोषे दृष्टः अस्ति। <मिश्र-महाभागः>K2 महता अवधानेन मेधाम् परिचालयामासः <साहित्‍य-सागरे>T6, किन्‍तु <निरूद्ध-प्रतिभ:>Bs6 प्रोक्तवान् अन्‍ते- ‘न अद्यावधि मया सः अयम् शब्‍द: श्रुत:? कैलाशस्‍य पुनः अधिकम् साहसम् अभूत्। प्रोक्तवान् अयम् - ‘काशीतः <महत्-पण्‍डतैः>K1 नवप्रचारितम् ‘<दिव्‍य-ज्‍योति:>K1‘ पत्रम् ह्य: पठन् आसम्, तत्रैव अयम् शब्‍दः मया व्‍यलोकि।’ <मिश्र-महोदय:>K2 सैव <लक्ष्‍य-क्रुधम्>Bs7 शब्दम् इमम् <<निज-<टिप्‍पण-पुस्‍तके>T6>K1 व्‍यलिखत्, अपृच्छत् च - तस्‍य कोषस्‍य किम् नाम?’ कैलाश: - वाचस्‍पत्‍यम् <बृहद्-अभिधानम्>K1! <तृतीय-अन्‍तरस्‍य>K1 समाप्तौ त्रयः अपि सुहृद: सममिलन्। चण्‍डी – भवता अयम् चपण्‍डुक: सम्‍यग् अन्‍विष्ट:। कैलाश: - (<हस्‍त-स्थितम्>T7 पुस्‍तकम् आस्‍फाल्‍य) अथ किम्। सः जानाति <नव-नवान्>d शब्‍दान् अहम् एव जाने। इदानीम् कीदृशम् उत्तरम् प्राप्तम् ? सदान. - सः शब्दः लिखित्‍वा गृहम् नीतः अस्ति। अवश्यम् कोषेषु अन्‍वेषणम् भवेत्। कैलाश: - क्रियताम् गवेषणम्। वयम् अपि प्रगल्‍भामहे यदा एक: शब्‍दः अस्‍माभिः अपि तेभ्‍य: शिक्षित:। <<आ-जीवन>A1-कालम्>T6 <कोष-पृष्ठानि>T6 कामम् परिवर्तयन्तु नाम। अहम् अपि पश्‍यामि कुतः अयम् अन्विष्यते? अयम् तु मम एव तावद् आविष्कार:। सदान.- अये! भवता ईदृश: शब्‍द: निर्दिष्टः यः न अस्ति एव <संस्‍कृत-भाषायाम्>K7? तर्हि तु अवश्यम् निग्रहः भावी। किम् तदा उत्तरम् प्रतिपत्‍स्‍यसे? कैलाश: - अलम् चिन्‍तया। तूष्णीम् स्थिता: कौतुकम् पश्‍यत। चण्‍डी – कदाचित् <पाश-पतितः>T7 न भवे:? अतीव आग्रहिलः असौ। कैलाश: - यदि भवताम् <सर्व-विधम्>Bs5 साहाय्यम् स्यात् तर्हि <न-स्पृष्टः>Tn बहिः मुच्‍येय। सदा – <एतत्-कृते>T6 तु न चिन्‍ता कार्या। (3) अपरस्मिन् दिने श्रेण्‍याम् आगत्‍य एव कैलाशम् सम्‍बोध्‍य प्रोक्तम् <मिश्र-महाभागेन>K2- ‘वाचस्‍पत्‍यम् <बृहत्-अभिधानम्>K1 तु <मत्-सविधे>T6 न अस्ति, किन्तु अन्‍येषु सर्वषु अपि कोषेषु मया भूयः अन्विष्टम्, सः हि शब्दः न अस्ति एव। वाचस्‍पत्‍यम् अभिधानम् ते द्रष्टुम् इच्छामि।’ कैलाश:- <यत्-गृहे>T6 तत् पुस्तकम् आसीत् तत् पण्डितस्‍य पुत्र: संस्‍कृतम् विहाय संप्रति? <वैदेशिक-भैषज्‍यम्>K1 प्रयागे अधीते। सः मे मित्रम्, <तत्-आगमने>T6 एव तत् पुस्तकम् आनेतुम् शक्‍येत। मिश्र: - न किल जीर्णम् तत् पुस्‍तकम् तेन सह एव नीतम् स्‍यात्। अत: किम् गृहै: तत् न शक्येत द्रष्टुम्? अस्‍तु कदा तद् द्रष्टुम् शक्येत? कैलाश:- <दुर्गा-पूजायाः>T6 अवकाशे, यस्‍य हि साम्‍प्रतम् अपि <एक-मासः>K1 अवशिष्यते। मिश्र: - कैलाश! अहम् सर्वम् ते भाषितम् सम्‍यग् अवगच्‍छामि। चपण्‍डुक: कोऽपि शब्‍द: कोषे न अस्ति। <एक-वारम्>Tm मिथ्‍या समुदीर्य <तत्-कृते>T6 मिथ्‍या शतम् इदम् स्पष्टम् कल्‍पयसि। कैलाश: - (दृढतया) मा एवम् श्रीमन्। मिश्र: - अस्‍तु, <दशहरा-अवकाशः>T6 अपि आगमिष्‍यति एव। <तत्-समये>K1 तत् पुस्‍तकम् तस्‍मात् संग्राह्यम्। <मिश्र-महोदयस्‍य>K2 मनसि महान् क्षोभः आसीत्। <विजय-दशम्‍याः>K7 अवकाशे समाप्ते, द्वितीयस्मिन् एव दिने अप्राक्षीत् सः - ‘अपि आगत: सः ते सुहृत्? क्व तानि कोषस्‍य पत्राणि?’ कैलाश: - पत्राणि मया अवश्‍यम् आनीतानि, किन्‍तु मन्‍ये महेन्‍द्रस्‍य प्रकोष्ठके तानि विस्‍मृतानि। मिश्र: - तर्हि छात्रावासः न विद्यालयात् <योजन-अन्‍तरित:>T5। गत्‍वा त्‍वरितम् एव आनीयताम्। कैलाश: किञ्चित् विलम्‍ब्‍या एव पराववृत्ते तत्र। मिश्र: - प्राप्तानि तानि पत्राणि? कैलाश: - न। प्रकोष्ठकम् तत् <निबद्ध-तालकम्>Bs6। <निरोध-यत्‍ने>T6 कृते अपि जहसु: सर्वे छात्रा:।<मिश्र-महोदयः>K2 <विष-दिग्‍धः>T3 अभवत्। <दुग्‍ध- मुख:>Bs6 एकः छात्र: <श्रेणी-स्‍थानाम्>U सर्वेषाम् संमुखे एव माम् अयम् प्रतारयति। अत एव क्रोधेन अवादीत्- ‘ भिन्धि तालकम् इदम्।’ कैलाश: - <तालक-मूल्‍यम्>T6 कः दद्यात्? मिश्र: - अहम्। कैलाशः -तर्हि गच्‍छानि? <तालक-यन्‍त्रम्>K7 त्रोटयानि? कैलाशः उत्त्‍थाय ततः अगच्‍छत्। <मिश्र-महाभाग:>K2 <क्रोध-आविष्टः>T3 न आसने स्‍थातुम् अशकत्। क्षोभेण <श्रेणी-भवने>T6 इतस्‍तत: चङ्क्रमणम् अकार्षीत्। कैलाशः सहसा एव पत्राणि तानि आदाय तत्र आगच्‍छत्। त्रोटितम् च तत् तालकम् <पुस्‍तक-आधारे>T6 न्‍यधात्। <मिश्र-महाभागः>K2 बृहद् अभिधानस्‍य पत्‍त्रेषु तेषु सावधानाम् दृष्‍टिम् प्राहिणोत्। इतः छात्राः तु सर्वे <<निर्-निमेष>Bvp-दृष्टयः>K1 <मिश्र-महाभागम्>K2 अभ्‍यलोकयन्। कैलाश: - श्रीमन्! अपि दृष्ट: सः शब्‍द:? मिश्र: - (आश्चर्येण) आम्, अर्थः अपि च सः एव दत्तः अस्ति। कैलाश: - श्रीमद्भिः उक्तम्-अहम् <मिथ्‍या-भाषी>U इति। मिश्र:- किन्तु आश्‍चर्यम्। अन्‍येषु कोषेषु <काव्‍य-आदिषु>Bs6 वा न अद्यापि अयम् शब्‍द: कुत्रचिद् दृष्ट:। <मिश्र-महाभागेन>k2 तालकस्‍य मूल्‍यम् <<स-अर्धम्>BvS>BvS रूप्‍यकम् तदा एव तस्‍मै वितीर्णम्। विद्यालयस्‍य अवकाशे जाते सर्वे अपि छात्रा: कैलाशम् पर्यवारयन्। अकथयम् च- ‘त्‍वया अद्य दर्शितः विचित्रः चमत्‍कार:।’ कैलाश: - न अयम् चमत्‍कार:, अयम् अपि एकः मम आविष्‍कार:, किन्‍तु साम्प्रतम् सर्वेषाम् अपि व: साहाय्यस्‍य आवश्‍यकता।सर्वे अपि <सह-उत्‍साहम्>BvS अवदन्- ‘वयम् सर्वे अपि भवन्‍तम् अनुसरेम।’ कैलाश: - अलम् अन्‍येन। अस्‍य शब्‍दस्‍य विषये यदि कश्चित् भवत: पृच्‍छेत् तर्हि स्‍पष्टम् निषिध्‍यत। इयम् घटना यथा जाता एव न, तथा सर्वम् अपि विस्‍मरत। सर्वैः उक्तम् - ‘वयम् सर्वे अपि अस्‍याम् प्रतिज्ञायाम् <सु-दृढा:>Tp।’ (4) <मिश्र-महाभाग:>K2 साम्‍प्रतम् नवीनस्‍य अस्‍य शब्‍दस्‍य <प्रयोग-अर्थम्>T4 अति उत्‍कण्ठितः अभवत्। <दैव-योगात्>k1 तेषु दिनेषु महाविद्यालयस्‍य अस्‍य <वार्षिक-उत्‍सव:>K1 संनिहितः आसीत्। <तत्-उपरि>T6 <नाट्य-संघेन>K1 <नाटक-अभिनयस्‍य>T6 अपि आयोजनम् अक्रियत। तस्‍य च प्रबन्‍धः <मिश्र-महोदयस्‍य>K2 आयत्तः अभूत्। अत एव एकदा <<कालेज-<अध्‍यक्ष-महाभागः>K2>T6 चूडामणिमिश्रम् अपृच्‍छत्- ‘नाटकस्‍य विषये साम्‍प्रतम् का परिस्थिति:? मिश्र: - आशास्‍यते- श्रीमताम् उपालम्भस्‍य अवसरः न स्‍यात् इति। अध्‍यक्ष: - अपि सुरेन्‍द्रेण स्‍वीयः अभिनय: सर्वः अपि सज्‍जीकृत:? प्रगते हि <अभ्‍यास-अभिनये>T6 सः एव सर्वत: कुण्‍ठ: शि‍थिलः च अवलोकित:। न अधुना <मिश्र-महाभागेन>K2 धैर्यम् रक्षितुम् अपार्यत। सः हि त्‍वरितम् प्रत्‍यूचे - साम्‍प्रतम् सः एव चपण्‍डूक: प्राप्‍येत। अध्‍यक्षः चकित: सन् अपृच्‍छत्- ‘किम् उक्तम् भवता, सः कीदृश: प्राप्‍येत ?’ मिश्रेण आम्रेडितम्- ‘चपण्‍डुक:।’ अध्‍यक्ष: - कः अस्‍य अर्थ:? मिश्र: - यः हि <चातुर्य-पुरस्‍सरम्>T3 <स्‍व-कर्मणि>T6 निविष्ट:। अध्‍यक्ष: - अपि कश्मिंश्चित् पुस्‍तके अयम् दृष्टः भवता? मिश्र: - नैव। वाचस्‍पत्‍ये <बृहद्-अभिधाने>K1 विलोकित:। अध्‍यक्ष: - <तत्-अभिधानम्>T6 अहम् अपि द्रष्टुम् इच्छामि।। मिश्र: - अहम् श्‍वः तदा आनयेयम्। <मिश्र-महाभाग:>K2 <स्‍व-स्‍थानम्>T6 समुपेत्‍य एव कैलाशम् आह्वयत्, प्रावदत् च - ‘<बृहद्-अभिधानस्‍य>K1 तानि पत्राणि श्वः अत्र आनेयानि।’ कैलाश: - परम् तानि पत्राणि तु <मनस्-हरेण>U सह गतानि। मिश्र: - सः क्‍व गत:, कदा च परावर्तिष्‍यते? कैलाश: - अध्‍ययनाय <शार्मण्‍य-देशम्>K7 गत: <<चतुर्-वर्ष>Tdu-अनन्तरम्>T6 परावर्तेत। मिश्र: - अरे! एतत् तु विषमम् उपस्थितम्। (पुन: किञ्चित् कालम् विचार्य) तद् ‘<दिव्‍य-ज्‍योति:>K1’ पत्रम् यस्मिन् सः शब्‍द: पठितः तदेव आनय। कैलाश: - <तत्-कृते>T6 तु <मत्-गृहे>T6 महान् कलहः अपि अभूत्। तत् हि बालकै: खण्‍डश: कृत्वा प्रक्षिप्‍तम्। मिश्र: - भद्र! यथैव भवेत् तथा <त‍त्-अभिधानस्‍य>K1 पुस्‍तकम् अन्‍यत: कुतः अपि संग्राह्यम् भवता। अध्‍यक्षः तद् द्रष्टुम् काङ्क्षति। कैलाश: - यदा आज्ञापयन्ति श्रीमन्‍त:। यावत् शक्‍यम् अहम् यतेय। श्रीमद्भिः अपि चेष्टितव्‍यम्। नगरे सर्वतः अपि अन्विष्‍यम् चूडामणिमिश्रः <वङ्गीय-पण्डितस्‍य>K1 एकस्‍य गृहे वाचस्पत्‍यम् अभिधानम् अलभत। अहो ईश्‍वरेण संकटः निवर्तितः इति, सः हि परमम् प्रासीदत्। किन्‍तु यदा तत् स्थलम् दृष्टम् तदा विस्‍मयस्‍य न आसीत् परिसीमा। सर्वः अपि <पूर्व-दृष्टः>S विषयः तत्रैव आसीत् किन्‍तु <चपण्‍डुक-शब्‍द:>K7 सः तत्र न आसीत्। अतीव व्‍यामोहे न्‍यपतत् वराक:। प्रसङ्गस्‍य <न-संभवे>Tn अपि पुस्‍तकस्‍य <<प्रति-एक>A1-पत्रम्>K1 निरैक्ष्‍यत। विद्यालये समागत्‍य एव कैलाशम् <अन्‍य-अन्‍यान्>d च विद्यार्थिनः तत् एतस्‍य शब्‍दस्‍य विषये बहुतरम् अपृच्‍छत्, किन्‍तु सर्वे अपि <<न-<भूत-पूर्वम्>S>Tn विस्मयम् प्रकाशयन्‍त: प्रत्‍यवदन् ‘न <एवम्-विध:>Bs6 शब्दः अस्‍माभिः ज्ञात:, न वा पठित:, न श्रुत:।’ <मिश्र-महाशय:>K2 क्रोधे अग्निशर्मा अभवत्, किन्तु आसीत् परवश:। कस्‍य किम् कुर्यात्? विद्यालयस्‍य संपूर्णे अपि <कार्य-काले>T6 अध्‍यक्षस्‍य सांमुख्‍यम् यत् अन पर्यहरत्। मनसि सभयम् अचिन्तयत्- ‘चेत् <अध्‍यक्ष-महोदयः>K2 वृहद् अभिधानम् तदा याचेत् तर्हि किम् अहम् कुर्याम्? (5) विद्यालयस्‍य <मध्‍य-विश्रामे>T1 पुण्‍डरीकपाण्‍डेयः अपृच्‍छत् - ‘अयम् चपण्‍डुक: कुत: समाहूत:? <अस्‍मत्-आदिभिः>Bs6 तु न अयम् शब्‍द: कदाचिद् आ‍कर्णित:।’ <मिश्र-महोदयः>K2 अतीव चकित: सन् अपृच्‍छत्। ‘केन अयम् शब्दः भवते सूचित:?’ पाण्‍डेय: - बहवः विद्यार्थिन: समागत्‍य अपृच्‍छन् प्रावदन् च यत् अयम् शब्दः <भवत्-सकाशात्>T6 श्रुतः इति। मम विचारे न अयम् शब्‍द: <संस्‍कृत-भाषायाम्>K7 कुहचित् प्राप्‍येत। भवता क्व अयम् दृष्ट:? मिश्र: तूष्‍णीम् आसीत्। एतावत एव, अध्यापकः चिन्तामणिचतुर्वेदः तत्र आगमत्। सः अपि अपृच्‍छत् - ‘अहह <मिश्र-महोदय>K2! <चपण्‍डुक-आख्‍या>Bs6 का इयम् नवीना आपत्?’ <मिश्र-महोदयः>K2 रूक्षतया अवदत्- ‘न अहम् जानामि।’ चतुर्वेद: - अतीव <विस्‍मय-करम्>U इदम्। भवान् नवीनम् एकम् शब्दम् पूर्वम् जल्‍पति पश्चात् च निषिध्‍यति- न अहम् जानामि इति। मिश्र: - क: कथयति यत् अयम् शब्दः मया प्रवर्तितः इति? चतुर्वेद: - <आचार्य-श्रेण्‍या:>T6 विद्यार्थिनः वदन्ति। <मिश्र-महोदयस्‍य>K2 नेत्राभ्याम् स्‍फुलिङ्गा इव वर्षिता:। सः अवदत् - ‘ते सर्वे धूर्ता: सन्ति। मुधा अपवदन्ति माम्।’ <मिश्र-महोदय:>K2 संकटाद् अस्‍मात् यथाकथंचिद् आत्‍मानम् अवमोच्‍या <अवकाश-समये>T6 गृहम् गच्‍छन् आसीत्। एतावता एव <अध्‍यक्ष-महोदय:>K2 संमुखे अमिलत्, किन्‍तु <<अनुकूल-दैव>K1-वशात्>T6 न किञ्चित् अप्राक्षीद् असौ। यथैव मिश्रः <विद्यालय-आङ्गणम्>T6 गच्‍छति तथैव <उपाध्‍याय-श्रेण्‍या:>T6 ग्रामीण: कश्चित् विद्यार्थी समागत्‍य अपृच्छत् ‘माननीया:! <चपण्‍डुक-पदस्‍य>K7 कः अर्थ:? मिश्र: <सिंह-गर्जनया>T6 अवादीत् - तव शिर:।’ <पर-प्रेरणाया>T6 समागतः विद्यार्थी असौ <ह्रीत्-भीतः>T3 अभवत्। <मिश्र-महोदयः>K2 यथैव गृहम् अपागच्‍छत् तथैव भृत्‍य: पत्रम् एकम् <तत्-हस्‍ते>T6 अदात्। आसीत् तत्र लिखितम् - ‘प्रिय <चपण्‍डुक-महोदय>K2!’ इतः अग्रे न अशक्‍नोत् पठितुम् अयम्। पत्रस्‍य <खण्‍ड-खण्‍डानि>d अकरोत्। महाविद्यालयस्‍य अस्‍य विद्यार्थिभिः नवीनम् इदम् कौतुकम् <हस्‍त-गतम्>T3 अक्रियत। यत्र यत्रैव <मिश्र-महाभागः>K2 अव्रजत् तत्र तत्रैव परस्‍परम् इं‍गितेन असूचयन् - ‘इमे <चपण्‍डुक-महोदयाः>K2 गच्‍छन्ति।’ <विद्यालय-भवनस्‍य>T6 का अपि भित्तिः एवम् विधा न आसीत् अत्र <चपण्‍डुक-शब्दः>K7 न अङ्कित: स्‍यात्। शनै: शनैः अन्‍येषाम् विद्यालयानाम् छात्रा: अपि वृत्तम् इदम् अविदन्। एकदा कस्‍यचित् विद्यार्थिन: पत्रम् अध्‍यक्षस्‍य सविधे समागच्‍छत् - ‘अहम् <<अध्‍यापक-चपण्‍डुक>K2-महोदयस्‍य>K2 सेवायाम् पुस्‍तकम् इदम् उपहर्तुम् इच्‍छामि’ इति। एकदा <<चलच्चित्र-पट>T6-दर्शनाय>T6 समगच्‍छत् <मिश्र-महोदय:>K2। तत्र <मध्‍ये-भवनम्>A7 एव सर्वैः एव विद्यार्थिभिः हर्षनादः अक्रियत - ‘धन्‍यवाद: <श्रीचपण्‍डुक-महोदयाय>K2।’ वराकस्‍य मिश्रस्‍य गृहाद् बहिः <निस्-सरणम्>Tp अपि दुष्‍करम् अभूत्। अन्‍ते <<कण्‍ठ-आगत>T2-प्राणेन>Bs6 <मिश्र-महोदयेन>K2 एकदा रहसि कैलाशम् आहूय प्रोक्तम् - कैलाश! त्‍वम् मे शिष्‍य:, अहम् च ते गुरु:। एवम् सत्‍यपि साम्‍प्रतम् <मित्र-भावेन>T6 त्वाम् पृच्‍छामि - किम् इदम् रहस्‍यम्। <बृहद्-अभिधानस्‍य>K1 पुरातनेषु तेषु पत्रेषु मया स्‍वयम् <निज-नेत्राभ्याम्>K1 सः शब्‍द: स्पष्टम् विलोकितः अभूत्। परम् इदानीम् कस्मिन् अपि <तत्-पुस्‍तके>K1 सः शब्दः न आलोक्‍यते। किम् इदम् <इन्‍द्र-जालम्>T6?’ <मिश्र-महोदयस्‍य>K2 <दैन्‍य-भावेन>K1 अनेन कैलाशस्‍य चित्तम् संप्रति बलात् दयापरवशम् अक्रियत। सः हि <निर्व्‍याज-भावेन>T6 अवादीत्- ‘सत्‍यम् तु इदम् अस्ति यद् <बृहद्-अभिधाने>K1 न कोपि <चपण्‍डुक-शब्दः>K7 अस्ति। मया हि एकस्मिन् <<मुद्रा-<यन्‍त्र-आलये>T6>T6 प्रबन्‍धम् कृत्‍वा एकपुटका(फार्म)त्‍मक: सः कोषः नवीनतया मुद्रापितः येन हि <प्रकरण-अनुसार>T6^ई सः शब्‍द: संनिविष्ट: स्‍यात्। पुस्‍तकस्‍य अक्षर - ‘<संचिका-आदि>Bs6^कम् सर्वम् अपि <प्राचीन-पुस्‍तक>K1^वत् न्यवेश्‍यत येन स: संदेहः न स्‍यात्।’ मिश्र: - एकम् अन्‍यद् अपि ज्ञातुम् इच्‍छामि। कैलाश: - (विनयेन <नत-वदन:>K1 एव) तदपि निवेदयामि इदम् सर्वम् <एतत्-अर्थम्>T4 आयोज्‍यत यद् वयम् सर्वे अपि <<<नव-नव>d-शब्‍द>K1-अन्‍वेषण>T6-व्‍यसन>T6^इ^तया भवताम् अतीव आकुला अभूम। मिश्र: - कथय कथय। किम् इति मध्‍ये विरमसि। <एतत्-अर्थम्>T4 यद् अहम् व्‍यसनम् इदम् परित्‍यजेयम्? कैलाश: - आम्, श्रीमन्! संप्रति क्षम्‍यताम्। न अग्रे कदाचिद् एवम् <न-विनय:>Tn स्‍यात्। मिश्र: - अस्‍तु, प्रतिपद् <अवकाश-दिने>T6 <मत्-गृहे>T6 <भोज-गोष्ठया:>T6 प्रबन्‍धः अस्ति। भवान् अपि तत्र संगच्‍छताम्। कैलाश:- अहम् एकाकी न आगन्तुम् शक्‍नुयाम्। <चण्‍डीप्रसाद-सदानन्‍दौ>Di अपि <सह-चरौ>S स्‍याताम्। मिश्र: - <किम्-अर्थम्>T4? कैलाश: - अस्मिन् कर्मणि तौ अपि <<समस्‍त-तत्त्‍व>K1-अधिकारिणौ>T6 <मुद्रण-व्‍ययः>T6 अपि ताभ्‍याम् सोढ:, श्रेण्‍या अन्‍ये विद्यार्थिनः अपि ताभ्‍याम् वशीकृता:। <<चिन्‍ता-<अप-गमेन>Tp>T6 लघूकृतचित्तः चूडामणिमिश्र: सस्मितम् अवोचत् - ‘भवतु एवम् अपि। किन्तु पूर्वम् इदम् <शिखि-त्रयम्>T6 <निज-गृहे>T6 स्‍वयम् अहम् आमन्‍त्रयामि। शिव: शिवम् विधेयात्।’ <आदर्श-दम्‍पती>K1 अनुमानत: पञ्चविंशति-वर्ष-वयस्‍क:, <गौर-वर्ण:>Bs6, <शोभन-आनन:>K1 किम् बहुना, तस्‍य <<सौम्‍य-आकृति>K1-दर्शन>T6-मात्रेण>S एव <स-हृदयस्‍य>Bs6 चेतसि प्रेम्‍ण: प्रवाह: समुपपद्यत एतादृश: कोपि <वेश्‍य-पुत्र:>T6, प्रातः आरभ्य रात्रे: <<सप्त-वादन>bs7-पर्यन्‍तम्>T6 <धान्‍य-विपण्‍याम्>T6 <<गोधूमा-आदि>bs6-धान्‍यानि>K1 विक्रीणान उपविष्टः आस्‍ते। तस्‍य नाम आसीत् ‘मोहनदेव:।’ पथिकाः तम् दृष्टवा परस्‍परम् कथयन्ति - ‘पश्‍यन्‍तु <<दुर्-भाग्‍य>Tp-विलसितम्>T3। तस्‍य पूर्वजाः <<लक्ष-<अधि-ईशा:>Tp आसन्, तेषाम् ए अयम् बाल: कीदृशीम् परिस्थितिम् अनुभवति इति।’ पाठका:, सत्‍यम् एव एतत् अयम् खलु मोहनदेव: <करनाल-नगरस्‍य>K7 <प्रसिद्ध-श्रेष्ठिन:>K1 <श्रीदलपतराय-महोदयस्‍य>K2 आसीत् एक: पुत्र:। अस्‍य पूर्वजा: कस्मिंश्चित् समये वस्‍तुत: समृद्धिशालिनः बभूवु:। यत्र तत्र <तीर्थ-स्‍थानेषु>T6 तै: संस्‍थापिता: धर्मशाला: तेषाम् स्‍फुटम् प्रकटयन्ति समृद्धिमत्‍वम्। श्रूयते किल <दलपतराय-महोदयस्‍य>K2 द्वारि मुखरशृङ्खलकर्षी गजराजः वृंहितम् कुर्वन् आस्त। देशे विदेशे च <<प्रसिद्ध-प्रसिद्ध>d-स्‍थानेषु>K1 <श्रेष्ठिन्-महोदयस्‍य>K2 अस्‍य आसन् भवनानि निषद्याः च। <<स्‍वकीय-द्रव्‍य>K1-परिक्रीतायाः>T6 भूमेः अपि ननु बाहुल्‍यम् कथ्‍यते, <सप्‍तति-ग्रामाणाम्>Tdt अधीशत्‍वम् सः भेजे। परन्‍तु महाशया:, पुराण-पुरुष-पत्‍नी इयम् लक्ष्‍मी:, या स्‍वीयम् भर्तारम् अपि विहाय <पुरुष-अन्‍तरम्>T6 गच्‍छति, सा <चिर-कालम्>K1 कमपि भजेत् इति न विश्‍वसनीयम्। अस्‍याः चाञ्चल्‍यम् विज्ञाय एव मन्‍ये नारायण: <<क्षीर-सागर>K1-शायी>U। अस्‍या: <<कटाक्ष-क्षेपण>T6-मात्रेण>S उन्‍मादम् भजमाना न जाने, कति मानवाः <<न-अर्थ>Tn-परम्‍पराम्>T6 भजन्‍ते। <न-अर्थस्‍य>Tn स्‍य मूलभूता अपि ईयम् न खलु केन अपि – न इष्‍यत् इति हि <प्रकृति-वैचित्र्यम्>T6 अस्‍तु, मन्‍ये येषाम् जीवनम् <कु-दशायाम्>Tk <न-परिवर्तितम्>Tn ते खलु जगति धन्‍या: <काल-करालत्‍वम्>T6 केन वा शक्‍यते वर्णयितुम्? <<कवि{3}-कुल>T6-गुरुणा>T6 श्रीकालिदासेन साधु उक्तम् - ‘नीचैः गच्‍छति उपरि च दशा <चक्रनेमि-क्रमेण>K7।” किम् कथयाम:! <<समापन्‍न-विपत्ति>K1-काले>T6 सुचरितस्‍य अपि पुरुषस्‍य धियः मलिना भवन्‍ति इति <नीति{3}-विदः>T6 जानन्ति एव। <दुर्दैव-प्रेरितेन>T5 <दलपतराय-महाशयेन>K2 <सट्टा-आख्‍ये>K7 व्‍यापारे दत्ता दृष्टि:। एक: सः समय: समागत:, यस्मिन् सर्वा खलु संपत् विलयम् गता। अवशिष्टा केवलम् तस्‍य प्रसृमरा कीर्ति:, विपत्तिम् <न-सहमानः>Tn दलतपराय: रुदन्‍तम् मोहनदेवम् एकाकिनम् परित्‍यज्‍य स्‍वर्गत:। मोहनदेवस्‍य <पाणि-गृहीत>T3^ई संजाता, सुन्‍दरी, सुशीला, सरला, शिक्षिता च आसीत्। अभिधानम् आसीत् तस्‍या: किशोरी। <भारतीय{3}-रमणीनाम्>T7 आदर्श: क: कीदृशः च इति सा सम्‍यग् जानाति स्‍म। अस्मिन् विषये तया पर्याप्तम् अधीतम् आसीत्। <श्रेष्ठिन्-महोदये>K7 श्रीदलपतराये <दिवं-गते>T2 मोहनस्‍य अवशिष्टम् द्रविणम् अपि पितुः <<और्ध्‍य-दैहिक>K1-क्रियायाम्>K7 अवसन्‍नम्। ब्राह्मणानाम् <दश-साहस्री>Tdt <भोजन-अर्थम्> आहूता। <<स्‍व-जाति>T6-बान्‍धवाः>T6 तु इत: पृथग् एव। यद्यपि मोहनदेवस्‍य न आसीत् इच्‍छा तादृशस्‍य <<महत्-संभ्रम>K1-करणस्‍य>T6, येन च सर्वा खलु संपत् नश्‍येत्, किन्‍तु किम् कुर्यात् सः वराक:! गार्हस्‍थ्‍ये निवसन् एव नरः जानाति, यत् समाजे अस्मिन् निवसतः मानवस्‍य <<स्‍व-सिद्धान्‍त>T6-रक्षणम्>T6 कीदृक् कठिनम्। मित्रै:, सम्‍बन्धिभिः ग्रामस्‍य प्रतिष्ठितैः च पुरुषैः अभिहितम् -“न <एतावत्-अन्‍तरेण>K1 तव <पूर्व-जानाम्>T1 <<स्‍व-रूप>T6-योग्‍यम्>T4 भवेत् श्राद्धम्। द्रव्‍यस्‍य का चिन्‍ता, पुरुषः एव द्रव्‍यम् अर्जयति। प्रतिष्ठाम् रक्षता त्‍वया किम् न रक्षितम् स्‍यात्। <तत्-निघ्‍नता>T7 किम् अनेन धनेन ते! तस्‍माद् <<न्‍यून-<अति-न्‍यूनम्>Tp> तावत् तु भवेत् एव।” तत्रत्‍यै: <पण्डित{3}-प्रकाण्‍डैः>T7 अपि उक्तम् - ‘क्षयाहे <भूरि-भोजनाद्>K1 एव <<पितृ-पितामह>Di-आदीनाम्>Bs6 ऋणैः मुच्‍यसे।’ तात्‍पर्यम् इदम् एव - <तत्-सविधे>T6 यत् किञ्चिद् अपि <भूषण-आदि>Bs6 अवर्तिष्ठ तत् सर्वम् विक्रीय कृतम् पितु: श्राद्धीयम् भोजनम् तेन। इदानीम् <निर्वाह-प्रबन्‍ध:>T6 कथम् कर्तव्‍य - इति समुत्‍पन्‍ना तस्‍य मनसि चिन्ता। <व्‍यापार-अर्थम्>T4 भवति <द्रविण-राशेः>K1 आवश्‍यकता। न च कृता <सेवा-वृत्ति:>T6 कदापि मया। <तत्-अर्थम्>T4 अपि च कथम् प्रबन्ध: कर्त्तव्‍य:? केवलम् <<आय-व्‍यय>Di{2}-लेखनम्>T6 अन्‍तरा न कस्मिन् अपि विषये योग्‍यता मम <कार्य-करणे>T6। एवम् <विचार-परम्‍परायाम्>T6 तस्‍य <पञ्च-षाणि>Bss दिनानि व्‍यतीतानि। दैवाद् एक: शीघ्रम् एव <सु-योग:>Tp समागत:। तत्रत्‍य एकस्मिन् <<<<तूल-ग्रन्थि>T6-ग्रन्‍थन>T6-कार्य>T6-आलये>T6 (रूईपेच) <<आय-व्‍यय>Di{2}-लेखकस्‍य>T6 एकस्‍य संजात आवश्‍यकता। <श्रेष्ठिन्-कुमारेण>T6 कृते प्रयत्‍ने <ईश्‍वर-अनुकम्‍पया>T6 लब्‍धम् तत् स्थानम्। रूप्‍यकाणाम् विंशतिः <मासिक-वेतनम्>K1 प्रथमतः तत्र प्राप्स्‍यते इति <निर्वाह-चिन्‍ता>T6 तु कथम् अपि शान्‍ता। (2) श्‍व: किम् भविता इति न शक्‍यते ज्ञातुम् केनापि! किशोरी <हरिदास-सदृशः>T3 धनिकस्‍य एकाकिनी दुहिता। तस्‍या: पालनम् शिक्षणम् च बाल्‍ये <सुत-निर्विशेषम्>T6 न संजातम् इति क: शक्‍नुयाद् वक्‍तुम्। <हरिदास-महोदयस्‍य>K2 गृहे <मृत्तर-यानानि>K7 उपवनम् च आसन्। <<दासी-दास>Di-आदयः>Bs6 च यानि खलु <<धनिक-<गृह-स्‍थस्‍य>U>K1 आवश्‍यकानि वस्‍तूनि, आसन् तानि सर्वाणि। भाविनि <जीवन-काले>T6 अपि मा भूयस्‍या <दु:ख{3}-लेशः>T6 अपि इति <सु-सम्‍पन्‍ना>Tp एव कस्‍मैचित् दास्‍यामि इति तस्‍य आसीत् संकल्‍प:। निर्वोढः अपि तेन सः <दलपतराय-महोदयस्‍य>K2 पुत्राय समर्पयता ताम्। किन्‍तु महाशया:, ‘लिखितम् अपि ललाटे प्रोज्झितुम् क: समर्थ:। ‘अद्य किशोर्या: <श्‍वशुर-आलये>T6 <वार-द्वयम्>T6 <<<उदर-पूर्ति>T6-मात्र>S-भोजनस्‍य>K1 कथा अपि खलु कठिना। तस्मिन् <सु-विशाले>Tp भवने विहाय च एकम् मोहनदेवम् न अस्ति द्वितीय: कश्चित्। किम् ब्रूम:! समये <दीप-प्रज्‍वलनम्>T6 अपि न दृश्‍यत इति - अहो दौरात्म्‍यम् भागधेयस्‍य! वराक: सः प्रातः उत्‍थाय यथा कथंचिद् <<भोजन-आदि>Bs6-कार्यैः>T6 निवृत्‍य याति कार्यालये। <आ-सायम्>Tp <स-परिश्रमम्>BvS कार्यम् विधाय गृहम् आयाति, भुक्‍त्‍वा किमपि श्रान्‍त: सः <खट्वा-देव्‍या:>K7 शरणम् उपयाति। एषा <दिन-चर्या>T6 <श्रेष्ठिन्-कुमारस्‍य>T6! एकस्मिन् दिवसे निवृत्‍य <<कार्यालय-कार्यात्>T6, आगम्‍य <स्‍व-सद्म>T6 पक्‍त्‍वा भुक्‍त्‍वा च औदासीन्‍येन तस्‍या एव <<<<न-शरण>Tn-<शरण-दाया:>U> खट्वाया: गृहीत्‍वा शरणम् <निद्रा-देव्‍या>K7 उपासनायै चक्षुषी निमील्य <तत्-आगमन>T6 कामुक आस्‍ते किन्‍तु <<चिन्‍ता-मग्‍न>T7-मानसम्>K1 तम् न सा <सम्-उपागमत्>Tp चिराय। ‘एकाकी न रमते’- इति <श्रौत{3}-सिद्धान्‍तम्>T6 <न-आदृत्‍य>Tn कियान् समय: सः यापयेद् वराक:। <जीवन-क्षेत्रे>T6 अस्मिन् निवसतः मानवस्‍य सहयोगिन: कीदृशी भवति <अति-आवश्यकता>K1 इति सः एव जानीयाद् येन अध्‍युषितम् एकाकिना कदाचित्। यद्यपि बाल्‍ये तस्‍य आसन् बहूनि मित्राणि, किन्‍तु महोदया: किम् तैः अधुना अपि तथैव निर्वोढव्‍यम् सख्‍यम् इति विचार्यते श्रीमद्भि:? नहि, “यस्‍य अर्थाः तस्‍य मित्राणि, यस्‍य अर्थाः तस्‍य बान्‍धवा:-।” अद्य अस्ति सः <न-किञ्चन:>Bsmn। बिभ्‍यति सुहृद: मिलितेषु अस्‍मासु कदाचित् याचेत किमपि सोस्‍मत्त:। <<व्रीडा-शङ्कित>T3-मानस:>K1 सोऽपि न नि:सरति गृहात्, <कार्यालय-गमनम्>T7 अन्‍तरा। केवलम् प्रतिवेशिन: <सुवर्ण-कारस्‍य>U गेहे सः कदाचिद् अयते। एतादृश्‍याम् परिस्थितौ कथम् नाम <समय-यापनम्>T6 भवेत् तस्‍य भो:। <तत्-दिने>T7 चिन्तितम् तेन <<वर्ष-<त्रय-आत्‍मक:>T6 कालः व्‍यतीतः जातः मम उद्वाहे। किशोरी <पञ्चदश-हायनम्>K1 उपभुङ्क्ते। तया शक्‍यते अधुना <गृह-कार्यम्>T6 निर्वोढ़ुम्। गत्वा किम् न मया नेतव्‍या सा? येन <कार्य-भारः>T6 अपि मे लघुताम् इयात्। <<वार्ता-आलाप>Di-आदिभि:>Bs6 <समय-यापने>T6 अपि न भवेत् काठिन्‍यम्। <आर्य{3}-धर्मे> श्रूयते किल पत्‍नी तु <<न-व्‍याज>Tn-मित्रम्>K1 पुरुषस्‍य। मा भूवन् अन्‍यानि मित्राणि! तया सहैव कथञ्चित् <काल-यापनम्>T6 करिष्‍ये। क्षणम् स्थित्‍वा पुन: सः चिन्‍तयितुम् आरेभे ‘न जाने माम् <न-किञ्चनम्>Tn मन्‍वाना सा न मया सह समीयात्। अथवा तस्‍या <माता-पितरौ>Di एव न प्रेषयेताम् ताम् <आगमन-का‍ङ्क्षिणीम्>T6 अपि। भवतु नाम, ‘विपत्तौ <सु-परीक्षणीया:>Tp सुहृद:।’ गन्‍तव्‍यम् तु अवश्‍यम् <एक-वारम्>Tm। श्‍व: स्‍वामिन: सकाशात् अवकाशम् ग्रहीष्‍यामि इति निश्चित्‍य सुप्त: स:। अन्‍येद्यु: <<पूर्व-<निश्चय-अनुसारम्>T6>k1 कृता तेन <<श्वशुर-आलय>T6-यात्रा>T6 श्‍वशुराभ्‍याम् तत्रैव <निवास-अर्थम्>T4 कृत आग्रह:, किन्‍तु तेन न कथम् अपि स्‍वीकृतम् तत् <मोहनदेव-सदृशः>T3 मनस्‍वी जन: कथम् वा स्‍वीकुर्यात् <<श्‍वशुर-गृह>T6-निवासम्>T7? <किशोरी{3}-द्वितीय:>T7 सः <स्‍व-सद्म>T6 परावर्तिष्ट। एषु दिवसेषु वयम् मोहनम् न तादृशम् उदासीनम् पश्‍याम:। किशोर्या: <अति-सरलम्>K1 स्‍वभावम् <प्रसाद-उन्‍मुखम्>T6 मुखम् च वीक्ष्‍य मोहनः मोहम् उपगत:। किशोरी पितुः गृहे तादृशम् <विलास-भावम्>T6 अनुभवन्‍ती समागता, किन्‍तु न तम् मनसा अपि सा सस्‍मार। अहन्-निशम्>Ds <<गृह-कार्य>T6-व्‍यापृता>T7 एव तया अभूयत। स्‍वामिनः <<गृह-आगमन>T7-अनन्‍तरम्>T6 तम् नियतम् <उप-चचार>Tp। यत् किञ्चिद् अपि गेहे वर्तते तेन एव <सु-संतुष्टा>Tp सती निवसति। (3) एतादृश्‍याम् परिस्थितौ नीत्‍वा अपि तम्, न तस्‍य <<दुर्-भागधेयेन>Tp विश्रान्‍तम्। <कार्यालय-स्‍वामिनः>T6 नृशंसता <वर्णन-अतीता>T7। करे गृहीत्‍वा कशाम् परिभ्राम्‍यति। यत्र कुत्रापि कश्चित् जृम्‍भाम् अपि गृह्णीयात् तस्‍मै सः भृशम् अकुप्‍यत्। अगदन् “नीच! आलस्‍यम् प्रसारयसि कार्यालये! निस्‍सार्यसे अनेन लक्षणेन। न अयम् व्‍यवहारः तस्‍य साधारणेषु <कर्म-करेषु>U अपितु <उच्‍च-अधिकारिषु>K1 अपि <निर्-गलम्>Tp प्रावर्तिष्ट। न हि कस्‍यापि <कर्म-करस्‍य>U एतादृशम् दिनम् व्‍यतीयात्, यस्मिन् दिने सः तम् न भर्त्‍सयेत। <<आ-प्रहर>A1-निशम्>Ds <स-परिश्रमम्>BvS कार्यम् कृत्वा अपि मोहनः न कदाचिद् <न-भर्त्सितः>Tn गेहम् उपयाति। एकत्र <परिश्रम-जन्‍या>T5 ग्‍लानि:, अपरत्र <भर्त्‍सन-जन्‍या>T5 चेतसः विकलता इति। औदासीन्‍येन हि व्‍यत्‍येति तस्‍य <काल-कलाप:>T6। परम् किशोर्या: स्‍वान्‍ते न <न-सुखस्‍य>Tn रेखा अपि समुदियाद् इति न <तत्-सविधे>T6 यावत् शक्‍यम् प्रकट्यति चेतसः भावम्। किशोरी <यथा-साध्‍यम्>A1 स्‍वादु पचति, किन्‍तु मोहन: त्‍वरितम् भुक्‍त्‍वा उत्तिष्‍ठति। एकस्मिन् दिने <प्रणय-भरेण>T6 <मधुर-स्‍वरेण>K1 अवोचत् किशोरी “<आर्य-पुत्र>T6! न अधुना भवति <<कार्यालय-गमन>T6-त्‍वरा>T7, कथम् पुनः भवान् <शान्‍त-चेतसा>K1 न करोति भोजनम्? <न-स्‍वादु>Tn रूक्षम् अपि शान्‍त्‍या कृतम् भोजनम् <स्‍वास्‍थ्‍य-प्रदम्>T6 भवति इति वैद्याः वदन्ति। भवत: शरीरम् प्रति अहम् कार्श्‍यम् भजमान् अवलोक्‍य खिद्यते मे चेत:। का खलु प्रभो! <भवत्-चेतसि>T6 चिन्‍ता इति।” सः <मन्‍द-स्मितम्>K3 अवादीत्- ‘प्रिये, न कापि चिन्‍ता त्‍वयि दृष्टायाम् चेतसि मे पदम् निदधाति, किन्‍तु <जगत्-नियन्‍त्रा>T6 यादृशम् दीयते वस्‍तु तत् तथैव उपभुञ्जीत। <व्‍यर्थ-आडम्‍बरेण>K1 किम्? आसने उपविश्‍य चतुरस्रे निधाय राजतम् <भोजन-पात्रम्>T6 <<स्‍वाद-ग्रहण>T6-पुरस्‍सरम्>T3 भोजनम् धनिकेषु शोभते। केवलम् <उदर-भरिषु>U अस्‍मासु किम् तेन!’ <करुणा-उत्‍पादकम्>T6 इदम् मोहनीयम् वाक्‍यम् आकर्ण्‍य किशोर्या हृदि <<बाल्‍य-कालिका>T6-स्‍मृतिः>T6 अजागरीत्। तस्‍या लोचने <अश्रु-निमग्ने>T7 संजाते। किन्‍तु <तत्-क्षणम्>T7 एव स्‍वामिन: कष्टम् <अनु-ध्‍यायन्‍ती>Tp शनैः अञ्चलेन प्रमृज्‍य अश्रूणि, <स-धैर्यम्>BvS इदम् अवादीत् - ‘नाथ! का इयम् चिन्‍ता! <जीवत्-नरः>K1 भद्र शतानि पश्‍येत्।’ अस्माकम् <सु-दिवसा>Tp अपि आगच्‍छेयुः एव। धीरेण भाव्‍यम् मनुजेन। ‘त्‍याज्‍यम् न धैर्य्यम् विधुरे अपि दैवे धैर्य्यात् कदाचित् स्थितिम् आप्‍नुयात् स:।’ इति <नीति{3}-वचनम्>T6 च न विस्‍मरणीयम्।’ इत्त्‍थम् समाशिश्‍वसत् सा मधुरया गिरा तम्। विचित्रा खलु गति: <जगत्-ईश्‍वरस्‍य>T6। यदेव वाञ्छति स:, तत् तदेव कारयति। किम् ब्रूमः वयम्! अन्‍तत: स्‍वामिन: क्रूरतया कार्यालये <कर्म-करै:>U <कृत-अवकाश:>Bs3 (हड़ताल)- कारणम् आसीत्। तस्‍य कार्यम् कुर्वन्‍तम् एव एकम् नरम् <दुर्-आत्‍मा>Tp सः <कश{3}-आघातम्>T3 अहन्। <कर्म-करैः>U तद् दृष्ट्वा क्रुद्धम्। किम् इयम् मनुष्‍यता! वयम् <दारिद्रय-परवशा:>T5 स्‍म। अस्‍थ्‍नाम् चूर्णम् कृत्वा अपि धनिषु धनिकत्‍वम् निदध्‍म:। किन्‍तु वयम् अपि मनुष्‍या: स्‍म:, हृदयम् अपि वर्तते अस्‍मासु! अद्य तम् अताडयत्, श्वः अस्‍माकम् अवसर:। अद्य <कश{3}-आघातः>T6 विहित:, श्वः <असि-घातम्>T3 हनिष्‍यति। न एतत् सोढुम् शक्‍ताः वयम्। न वयम् कार्यम् करिष्‍याम:। तद् दृष्ट्वा क्रूरेण <कार्यालय-अध्‍यक्षेण>T6 <सम्-आज्ञप्तः>Tp मोहन: ‘कार्यम् परित्‍यज्‍य जिगमिषव: <सम्-उचितम्>Tp दण्‍डनीयाः भवता इति।’ मोहनस्‍य <<करुणा-आर्द्र>T3-हृदयम्>K1 न तत् कर्तुम् अशकत्। <आज्ञा-भङ्गेन>T6 <<<द्वि-गुणित>T3-जात>T5-रोषः>K1 अध्‍यक्षः तस्य अवमानम् चक्रे। मनस्‍वी जन: हसन् सिंहासने स्‍वम् निदध्‍यात्, वैश्‍वानरे पातयेत् शरीरम् स्‍वस्‍य, उदधौ निक्षिपेत् आत्‍मानम्। किम् बहुना कठिनात् कठिनम् अपि कुर्यात् कार्यम्; किन्‍तु न <आत्‍मन्-अवमाननाम्>T6 सहेत। <तत्-अवमाननेन>T6 मोहनस्‍य <शान्‍त-गम्‍भीरे>K3 अपि <स्‍व-अन्‍ते>T6 विक्षोभेण पदम् निहितम्। चिन्तितम् तेन “न अहम् <न-विंशत्‍या>Tn रूप्‍यकैः आत्‍मानम् अक्रीणाम्। किम् अनेन <<उदर-भरण>T6-मात्रम्>S अपि कर्तुम् <न-शक्‍तेन>Tn <पारतन्‍त्र्य-बन्‍धनेन>T7? येन पूर्वजानाम् <निर्-मलम्>Bvp यशः अपि कालुष्‍यम् उपेयात्। <<पारतन्‍त्र्य-बन्‍धन>T7-मुमुक्षा>T5 तस्‍य चेतसि महता वेगेन समुत्‍पन्‍ना। तूर्णम् सः स्‍वस्‍याम् <कार्यालय-कक्षायाम्>T6 प्रविश्‍य, एकस्मिन् पत्रे किमपि लिखित्‍वा, गृहाण इदम् महाशय, यत् अस्‍माकम् अद्यावधि वर्तते वैतनिके द्रव्‍यम्, देयम् तदिति ब्रुवता निक्षिप्‍तम् तत् <त्याग-पत्रम्>T6 तेन <अध्‍यक्ष-करे>T6। तस्मिन् दिने यदा असौ गृहम् आगत:, तदा तस्‍य मुखे अद्भुतम् एकम् ज्‍योतिः दरीदृष्टम् जनै:, यद्यपि सः गभीरायाम् चिन्‍तायाम् निमग्नः आसीत्। किशोर्याः <सरल-भावेन>K1 पृष्टम्। स्‍वामिन्, अद्य भवतः <<<<<<न-भूत>Tn-पूर्व>S-मुख>K1-मण्‍डल>T6-आकृति>T6-दर्शनेन>T6 समुत्‍पन्‍न: <संदेह-संदोहः>T6 माम् मुखरीकरोति। धाष्टर्यम् मे क्षन्‍तव्‍यम्। <योषित्-भावात्>T6 <आपन्‍न-चापला>K1 अहम् यदि किञ्चित् <न-उचितम्>Tn अपि पृच्‍छेयम् नाथ, क्षन्‍तव्‍यः मे अपराध: इत्‍युक्‍त्‍वा सा <प्रश्‍न{3}-परम्‍पराम्>T6 उद्गिरन्‍ती इव किम् अद्य <वेतन-वृद्धि:>T7 संजाता? <परिश्रम-भरेण>T3 तुष्टेन स्‍वामिना किम् उन्‍नतम् पदम् प्रदत्तम्? <कार्य-भारः>T6 वा लघुताम् इयात्? प्रफुल्‍लम् आननम् अवलोक्‍य भवत एषु एकतमम् अनुमिनोमि। किन्‍तु नाथ, कथम् अहम् अकस्‍मात् औदासीन्‍येन आकलितम् भवन्‍तम् पश्‍यामि? किम् अद्य काचित् हानि: संजाता? पदम् वेतनम् वा न्‍यूनताम् अभजत? का इयम् वार्ता? यया <प्रति-क्षणम्>A1 <भवत्-आननम्>T6 <विलक्षण-भावान्>K1 प्रकाशयति। तूर्णम् मे संदेहः <निर्-आकरणीयः>Tp इति उवाच। मोहन: शून्‍येन चेतसा किञ्चिद् विचारयन् एव अवतिष्ठत। किम् अयम् वराक: <प्रति-उत्तरम्>Tp दद्यात्? अन्‍धकारमयम् भविष्‍यत् अस्‍य सम्‍मुखे नृत्‍यति। तेन <क्रोध-आविष्टेन>T5 <प्रमत्त-वश्‍यम्>T3 <त्‍याग-पत्रम्>T6, किन्‍तु शान्‍ते क्रोधे चिन्तितम् तेन श्‍व: कथम् मया निर्वाह: करणीय:। यदि अहम् भवेयम् एकाकी न कापि चिन्‍ता किन्‍तु किशोरीयम् किम् भोक्ष्‍यते? सत्‍यमेव ‘न अस्ति कोपात् समः रिपु:।’ कोपेन वस्‍तुत: आन्‍ध्‍यम् उपयाति जन: स्‍वकीयाम् स्थितिम् अपि विस्‍मरति। अहो मे दौर्भाग्‍यम्! एवम् <बहु-चिन्‍तयन्‍तम्>K1 तम् अवलोक्‍य तया ज्ञातम् अद्य कापि पूर्वतः अपि <विशेष-घटना>K1 समजनि इति जाने। मन्‍ये, मम <प्रश्न{3}-परम्‍परया>T6 <<जात-वृत्त>K1-स्‍मरण:>T6 स्‍वामी चेखिद्यते। मया इदम् <न-उचितम्>Tn कृतम् यद् भोजनात् प्राक् एव प्रपञ्चः अयम् प्रारब्‍ध:। एवम् <अनु-शोचन्‍ती>Tp सा जगाद <आर्य-पुत्र>T6, न कथनीयम् चेत् कारणम् अस्‍य मा च कथ:। न मे आग्रह: श्रोतुम्। चिन्तितम् तु भवन्‍तम् न द्रष्टुम् शक्‍नोमि। तेन ज्ञातम् <एतावत्-कालम्>K1 न-उक्‍त्‍वा प्रकोपिता इयम् मया इत्येवम् वदति इति प्रोक्तम् तेन, प्रिये, मुग्‍धा असि। न हि मे जगति <<निर्-व्याज>Tp-मित्रम्>T3 <युष्मत्-ऋते>T6 कश्चित्, यत् पुरः मनसः भावम् प्रकट्येयम्। त्‍वम् मे <न-भिन्‍नम्>Tn हृदयम्। वार्ता केवलम् इयती यत् <<कार्यालय-अध्‍यक्ष>T6-<दुर्-व्यवहारेण>Tp>T6 <संजात-क्रोधः>k1 अहम् अद्य <त्‍याग-पत्रम्>T6 दत्त्‍वा अभ्‍यगाम्। अधुना विचारयामि श्व: कथम् भविता आवयोः निर्वाहः इति।’ <<पारतन्‍त्र्य-बन्‍धन>T6-मोक्षेण>T5 संजाता प्रसन्‍नता यथा माम् आह्लादयति तथैव <गृह-परिस्थिति>Tp-जनिता>T5 चिन्‍ता चिन्‍तयति च, किम् अहम् करवाणि? किम् मया कृतम् इति। किशोरी धैर्य्येण प्रत्‍युत्तरयति स्‍म। <प्राण-नाथ>T6, का इयम् चिन्‍ता भवादृशाम् ज्ञानिनाम् मनसि समुत्‍पन्‍ना? अद्य कथम् विस्‍मृतम् भवद्भि:- ‘येन शुक्लीकृता हंसा: शुकाः च हरितीकृता:। मयूराः चित्रिता येन सः मे वृत्तिम् विधास्‍यति इति।’ <चिर-परिचितम्>T3 पद्यम्। शंभु: सः <जगत्-ईश्वर:>T6 कथ्‍यते। किम् सः आवयोः चिन्‍ताम् न विधास्यति? सः सर्वत्र व्‍यापकः अस्ति भवान् एव तु माम न् <एक-वारम्>Tm एवम् वदति इति। पाठका:, <स्‍त्री{3}-हृदयम्>T6 कीदृशम् कोमलम् भवति इति न किम् श्रीमन्‍तः जानन्ति! तत्र अपि किशोर्या कदा अवलोकिता वराक्‍या विपत्ति:। तस्‍या: <स्‍व-अन्तम्>T6 <मोहन-हृदयाद्>T6 अपि <मोह-आक्रान्तम्>T5 अधिकम् आसीत् <तत्-उदन्‍तम्>T6 श्रुत्‍वा, किन्‍तु शिक्षिता सा इदम् अपि जानाति - स्‍वामिनः धैर्य्यप्रदानम् अपि मे प्रधानम् कर्तव्‍यम्। अन्‍यथा तस्‍य का गति: संभविता? त्‍वरितम् पुनः तया उक्तम् कस्‍य धनिनः द्वारे भूयः द्रक्ष्‍यसि। अन्‍यस्‍य कस्‍य आज्ञायाम् पुनः मनः बध्‍नासि। <स्‍वतन्‍त्र-उद्योग>K1 एव त्‍वया खलु कर्तव्‍य:। अस्माकम् पूर्वजा: <स्‍वतन्‍त्र-उद्योगेन>K1 एव समृद्धिमन्‍तः च आसन्। यदि परम ईश्वरः इच्‍छेत्, वयम् अपि तेन एव <सम्-उद्योगेन>Tp संपत्तिशालिनः भविष्‍याम:। ‘व्‍यापारे वर्धते लक्ष्‍मी:’ इति हि <<अर्थ-शास्‍त्र>T6-सिद्धान्‍त:>T6। <तत्-अर्थम्>T6 द्रव्‍यम् अपेक्षते चेद्, गृहाण मे भूषणम् एकम्। तत् निधाय विक्रीय वा यत् समागच्‍छेत् तेन यद् रोचते तत् कार्यम् कुरु-इति। मोहनेन अपि किशोर्या: संमतिः अङ्गीकृता। धान्‍यम् क्रीतम्। तत: प्रभृति एव सः <धान्‍य-विपण्‍याम्>T6 समुपविष्टः धान्‍यम् विक्रीणीते। मोहन: <सूर्य-उदयात्>T6 प्राक् एव उत्त्‍थाय <धान्‍य-विपण्‍या:>T6 पन्‍थानम् गृह्णाति। <मध्‍य-अह्ने>T1 <<भोजन-मात्र>S-करणाय>T6 गृहान् आगत्‍य पुनः गत: सः रात्रे: <<सप्त-वादन>Tdt-पर्यन्‍तम्>T6 उपविष्ट: पण्‍ये ग्राहकान् प्रतीक्षते। न सः वार्ताभि: प्रमोह्य ग्राहकान् वशीकर्तुम् जानाति। तस्य सारल्यम् साधुत्वम् च परिजानन् यदि कश्चिद् आगच्छति ग्रहीता आगच्‍छतु। एवम् <आ-सायम्>Tp तत्र स्थित्‍वा पिधाय पण्‍यम् गृहम् प्रस्थित:, पथि वर्तमानाया: सरित: सेतुम् उल्‍लंघ्‍य <तत्-समीप>T6 एव वर्तमानम् <शिव-मन्दिरम्>T6 प्रविश्‍य किञ्चित् कालम् भगवन्‍तम् आशुतोषम् श्रीचन्‍द्रार्द्धचूडामणिम् ध्‍यात्‍वा समायाति सद्म। समागम्‍य सद्मनि <भोजन-आदिभिः>Bs6 निवृत्‍य स्‍वपिति इति तस्‍य दैनिकम् कार्यम्। एकस्मिन् दिने विपण्‍या: परावृत्‍य गेहम् प्रविष्टः एव तस्मिन् एकेन <न-परिचेतेन>Tp पुरुषेण उक्तम् शुश्राव - स: मोहनदेव: श्रेष्ठी किम् अस्मिन् एव भवने निवसति इति। तेन उत्तरितम् - महाशय, किम् कार्यम् तेन तव? अयम् अहम् अस्मि मोहन:। आगन्‍तुना उक्तम् <महत्-राजः>K1 त्वाम् आकारयति। त्‍वरितम् आयाहि। पाठका:, आगन्‍तुक: सः आसीद् <राजन्-पुरुष:>T6। <राजन्-आज्ञया>T6 मोहनम् आनेतुम् आगत:। <<न-भूत>Tn-पूर्वाम्>S इमाम् घटनाम् दृष्ट्वा <स-अध्‍वसम्>Bvp इव चेतसि तस्‍य संजातम्। न किमपि अपराद्धम् मया, न चाचोरयम् कस्‍यापि अहम् धनम्, किमर्थम् मदीयम् आवाहनम् इति? भवतु, गन्‍तव्‍यम् तु अवश्‍यम् एव इति विचार्य, शिरसि उष्‍णीषम् निधाय, ‘<राजन्-पुरुषः>T6 माम् आकारयितुम् समागत:, <राजन्-द्वारि>T6 समागत्‍य तूर्णम् एव आगच्‍छामि’- इति किशोरीम् अभिधाय पुरुषेण तेन सह गृहान् निसृत:। <कतिपय-कलाभिः>K1 एव <अनेक-द्वाराणि>K1 समुल्‍लङ्घमान: सः <राजन्-सभायाम्>T6 प्रविष्ट:>T6। तत्र विशिष्टे <राजन्-प्रासादे>T6 कतिपयै: पिशुनै: परिवेष्टितम् <वेत्र-आसने>T6 स्थितम् राजानम् अपश्‍यत्। <प्रणाम-आदि>Bs6^कम् विधाय सः अपि एकस्मिन् कोणे समुपाविशत्। <महत्-राजेन>K1 किञ्चित् <काल-अनन्‍तरम्>T6 <वक्र-दृष्टया>K1 मोहनम् पश्‍यता, सः पुरुष:, यः मोहनेन सार्द्धम् आगत:, पृष्ट:- किम् अयम् एव मोहनदेव: श्रेष्ठी? समुपस्थितः अयम् <<महत्-राज>K1-आज्ञया>T6 इति उक्त्वा तूष्णीम् बभूव स:। तत: <<महत्-राज>K1-इङ्गितेन>T3 <समीप-स्‍थ>U एकः <राजन्-कर्मचारी>T6 कथयति मोहनदेवम्: - “श्रेष्ठिन्! त्‍वम् <<कूट-तुला>T6-मानेन>T6 विक्रीणीसि इति जनश्रुति: <कर्ण{2}-आकर्णि>T6^कया श्रीमताम् <श्रवण-गोचरीभूता>T6 इति त्‍वम् आहूत:। श्रीमताम् राज्‍ये एतादृशम् <न-उचितम्>Tn कार्यम् करोषि इति दण्‍ड्यः त्वम् असि।” मोहनदेवेन विचित्रम् इदम् <दोष-आरोपणम्>T6 श्रुत्‍वा वाचि “महाशय, सर्वथा काल्‍पनिकीयम् सूचना केनापि <श्रीमत्-सविधे>T6 प्रापिता इति निस्‍संदेहम् शक्‍यते मया वक्‍तुम्। <सत्‍य-व्‍यापारेण>T6 यत् किञ्चिद् अपि लभे तेन एव <निर्-वाहम्>Tp कुर्वाणः अहम् निवसामि। न मया स्‍वप्‍ने अपि <न-धार्मिकम्>Tn आचरितम् कर्म।” तद् <एतत्-मोहनीयम्>K1 वचनम् श्रुत्‍वा द्वितीयेन <पार्श्‍व-स्‍थेन>U <<राजन्-कृपा>T6-पात्रेण>T6 <क्षौर-कर्मिणा>T6 उक्तम् सत्‍यम् त्‍वम् असि <वणिक्-पुत्र:>T6। न तव <<<तथ्‍य-<न-तथ्‍य>Tn>Di-व्‍यवहार>T6-निर्णय:>T6 सारल्‍येन सम्‍भवति इति मन्‍ये किन्‍तु जानासि -इदम् अपि <राजन्-द्वारम्>T6! चारैः अत्र सर्वम् निवेद्यते - इति किम् <न-विदितम्>Tn ते? न च ते <मिथ्या-उदन्‍तम्>T3 दद्यु:। परन्‍तु <प्रथम-अपराधम्>K1 मत्‍वा क्षम्‍यते श्रीमद्भि:। न अत: परम् कदाचित् करणीयम् इदृशम् कर्म। परम् कृतज्ञेन त्‍वया विधेयम् कार्यम् एकम् श्रीमताम् – इति उक्‍त्‍वा कर्णे प्रजल्पितम् तेन तव गृहे बहुधा <मणिराम-आख्‍यस्‍य>Bs6 <सुवर्ण-कारस्‍य>U दुहिता समायाति सा यथा <श्रीमत्-सेवायाम्>T6 उपतिष्ठेत् तथा त्‍वया यतितव्‍यम्। न इदम् कठिनतरम् कार्यम्। नापितस्‍य आरुदन्‍तानि वचनानि आकर्ण्‍य श्रेष्ठी सः काष्ठ इव स्‍तब्‍ध: संजात:! तादृशम् <विचार{3}-मग्नम्>T7 तम् अवलोक्‍य भूय: अपि अभाणि तेन <धूर्त{3}-धुरंधरेण>T7 - कथम् शीतात् संकुचित इव संजातः असि! न त्‍वम् हननाय कस्‍यचित् प्रेरितः असीति बिभेषि। न त्‍वया किञ्चित् करणीयम् अत्र। केवलम् <<तत्-आगमन>T6-सूचना>T6 मम समीपे प्रेषणीया। तत: परम् सर्वम् करिष्‍यामः वयम्। अपि च <कार्य{3}-साफल्‍ये>T6 पारितोषिकम् च अपि प्राप्‍स्‍यसि। किम् त्‍वम् श्रीमताम् औदार्येण <न-परिचितः>Tn असि। बालिश, तव दारिद्र्यम् क्षणाद् विलेष्‍यते। यदि अन्‍य: कश्चिद् <वणिक्-पुत्रः>T6 भवेद् अवश्‍यम् तस्‍य <वाक्-वागुरासु>T6 पतेत्, किन्‍तु <मोहनदेव-सदृश:>T6 पुरुष: कथम् तादृशम् कार्यम् कुर्यात्! मधुरेण <वाक्-जालेन>T6 क्रुद्ध: सः वक्‍तुम् आरेभे “यदि <महत्-राज>T6 इच्‍छेत् कठिनात् कठिनम् अपि कार्यम् कर्तुम् सर्वथा अहम् संनद्ध:”- इति <अर्द्ध-उक्तः>T3 एव तेन, <स्‍व-कार्यम्>T6 सफलम् मन्‍यमानः अयम् <दिवा-कीर्तिः>T6 तस्‍मै धन्‍यवादान् वितीर्य, “साधु! एतादृशः एव <राजन्-भक्तान्>T6 दिदृक्षामहे”- इति उक्‍त्‍वा तूष्णीम् स्थिते तस्मिन् मोहन: पुनः वक्तुम् आरेभे - महाशय, सत्‍यम् अहम् <राजन्-भक्त:>T6, किन्‍तु एतादृशम् कार्यम् मया न कर्तुम् पार्येत। रामा मम <स्‍वसृ-तुल्या>T3 अस्ति। हरदेवेन नापितेन किञ्चिद् <गर्व-आविष्टेन>T3 पुनः उक्तम् – अस्‍माभिः तु त्‍वाम - किञ्चन मत्‍वा उक्तम् – <राजन्-कृपया>T6 अस्‍य <सु-दिनानि>Tp पुनः आगच्‍छेयुः इति, किन्‍तु तव <भाग-धेयम्>T6 क्व एतादृशम्। मोहनस्‍य मनसि कृशानु: प्रज्‍वलित इव। सः तान् भर्त्‍सयन् इव जगाद: - “स्‍वयम् <<न-न्‍याय>Tn-करणे>T6 यदि राज्ञाम् अपि प्रवृत्तिः तदा प्रजानाम् तु कथा एव का? भवन्‍त: तस्‍या: सौन्‍दर्येण मुग्‍धा: <<काम-शर>K1-पीडिता:>T6 <<<कर्तव्‍य-<न-कर्तव्‍य{Di}>Tn>Di-ज्ञान>T6-शून्‍या:>T7 संजाता इति प्रतीयते। सत्‍यम् एव उक्तम्- ‘<काम-आर्ता>T3 हि <प्रकृति-कृपणाः>T3 <<चेतन-<न-चेतनेषु>Tn>Di।’ अन्‍यथा कथम् इदम् वदेयु:? भवताम् <बुद्धि-सरणौ>T6 न किम् समायाति राज्ञाम् कृते प्रजा: <पुत्र-समा:>T3। तदा किम् न सा अपि श्रीमताम् पुत्री? पुत्र्याम् <<पाप-आचरण>T6-आकाङ्क्षिणः>T6 न भवन्‍तः लज्‍जन्‍त इति महत् <खेद-आस्‍पदम्>T6।” <तत्-उपदेशेन>T6 <जात-संकोपः>K1 राजा प्राह – न एते वणिज: सरलेन प्रकारेण पथि आगच्‍छन्ति। किम् अरे! ‘जले वसतः मकरेण वैरम् स्‍वम् कीदृग् धार्मिकः असीति वयम् अपि द्रक्ष्‍याम:। ‘गच्‍छतु भवान्’, इत्‍युक्ते तस्मिन् मोहनः गृहम् गत:। अद्यापि तस्‍य <<कार्यालय-त्‍याग>T6-दिवसे>T6 या परिस्थितिः आसीत् सा एव। कुपितः राजा न जाने किम् करिष्‍यति इति- <<न-ज्ञात>Tn-भिया>T6 हृदयम् तस्‍य अकम्‍पत। <पाठक-महाभागा:>K2, कदाचिद् आकस्मिकेन अनेन <घटना-व्‍यापारेण>T6 <चकित-चकिता:>K3 संजाता: स्‍युः अतः तस्‍य <रहस्‍य-निवेदनम्>T6 किञ्चिद् आवश्‍यकम्। इदम् तु <<पूर्व-कथा>T1-प्रसंगेन>T6 उक्तम् अस्‍माभिः यद् अयम् मोहन: केवलम् प्रतिवेशिन: <सुवर्ण-कारस्‍य>U गृहम् अन्‍तरा न कुत्रापि गच्‍छति स्‍म इति। तस्‍या एव दुहिता रामा किशोर्या: <प्रिय-व्‍यवहारेण>K1 <जात-स्‍नेहा>Bs7 तस्‍या: सविधे समागच्‍छति बहुधा। अस्मिन् समये अनुमानेन सा <पञ्चदश-वर्ष>Tdt^ईया आसीत्। <तत्-अर्थम्>T4 एतत् सर्वम् <कु-चक्रम्>Tk नापितेन हरदेवेन प्रवर्तितम्। अयम् महाराजः च क्षुद्रस्‍य एकस्‍य राज्‍यस्‍य अधिपति:? नाम आसीत् तस्‍य महेन्‍द्रसिंह:। बाल्‍ये एव पितरि <पर-लोकम्>K1 गते इयम् परिस्थिति: संजाता। यौवनम् <धन-संपत्ति:>T6 प्रभुत्‍वम् <न-विवेक>Tn^इता इत्‍यस्‍य चतुष्टयस्‍य वर्तते तत्र समावेश:। <यौवन-आरम्‍भे>T6 च राजानः धनिकाः च खलैः विटैः च संसेव्‍यमाना: कामपि <न-निर्वचनीयाम्>Tn अवनतिम् भजन्‍त इति अहरह: संप्रेक्ष्‍याम:? सा एव दशा महेन्‍द्रसिंहस्‍य। तस्‍य <तादृश-मण्‍डलीषु>K1 <हरदेव-आख्‍यः>Bs6 नापितः अपि आसीत् एक:, यः <दुर्-आचार>Tp^ई नृशंसः च आसीत्। तस्‍य गृहम् मोहनदेवस्‍य <गृह-समीपे>T6 एव वर्तते इति न विस्‍मर्तव्‍यम्। तेन एव राज्ञे निवेदितम् नाथ, “रामा सुन्‍दरी युवती च” सा एवम् एवम् प्रापणीया इति। मोहनेन कदाचित् स्‍वप्‍ने अपि न चिन्तितम् आसीत्, मया इयम् द्वितीया विपत्तिः अपि समापतिता इति। <साधु-उक्तम्>K1- ‘छिद्रेषु <न-अर्था>Tn बहुलीभवन्ति।’ <<गृह-आगमन>T6-अनन्‍तरम्>T5 सर्वम् तेन किशोर्यै निवेदितम्। तया उक्तम् नाथ, का इयम् चिन्‍ता! न हि कश्चित् कमपि संतापयितुम् समर्थः भगवन्तम् अन्‍तरा। क्रुद्ध: सः अस्‍माकम् किम् करिष्‍यति वराक:। धार्मिकस्‍य अस्ति रक्षक: स्‍वयम् भगवान् धर्मः एव। ‘धर्मः रक्षति रक्षित:। यदि अस्‍माकम् <न-इष्टम्>Tn अपि स्‍यात् तदपि <धर्म-अर्थम्>T6 इति। किन्‍तु तत: प्रभृति तयोः उभयोः चेतसि चिन्‍ता पदम् अकरोत्। यदा कदापि मोहन: <काल-अतिक्रमणम्>T6 कुर्यात् <कार्य-वशात्>T6, किशोर्याः चित्तम् <<न-ज्ञात>Tn-भयेन>T6 चिन्तितम् अभवत् एवम् <बहु-कालः>K1 व्‍यतीत:। एकस्मिन् दिने किशोरी रामाम् गृहीत्‍वा सरितः <अपर-भागे>K1 कस्‍यचित् सम्‍बन्धिनः गृहे गता आसीत्। <कार्य-वशात्>T6 तत्र विलम्‍ब: समजनि। पुनः <आगमन-समये>T6 अन्‍धकारस्‍य साम्राज्‍यम् सर्वत्र अविद्यत। यथैव सेतुम् उल्‍लंघ्‍य इमे <शिव-आलयस्‍य>T6 पार्श्‍वे संप्राप्ते, तथैव अकस्‍मात् केनापि आगत्‍य हस्‍तौ प्रसार्य उक्तम्- अत्रैव स्‍थीयताम्।’ किशोरी रामा च आकस्मिकीम् दुर्घटनाम् एनाम् दृष्ट्वा अभैष्टाम्, किन्‍तु क्षणाते एव धैर्य्यम् दधाना किशोरी क्रोधम् नाटयन्‍ती जगाद: - “कः अयम् मार्गम् निरुद्धय संस्थित: दूरम् अपसर अबलास्‍वीदृग्व्‍यवहारकरणे न ते मनसि समुदेति लज्‍जा? किम् तव गृहे न सन्ति योषित:? येन <अपर-स्‍त्रीषु>K1 <स-कामम्>BvS पश्‍यसि पशो!” किशोर्या: <क्रोध-युक्तम्>T3 अपि वचनम् अमृतम् इव सः मेने। <ईषत्-प्रकाशे>K1 तस्‍या: सुन्‍दरम् आननम् अवलोक्‍य तस्‍य चेतसि चाञ्चल्‍यम् उदभूत्। <स-अनुरागम्>BvS वक्तुम् च तेन प्रारब्‍धम्। “अयि सुन्‍दरि, दासः अयम् तव <पाद-पद्मयो:>K4 पतित्‍वा भिक्षाम् याचते। न हि तम् नैराश्‍ये पातये:। <<<मन्‍द-स्मित>K3-अवलोकन>T6-मात्रेण>S कृतकृत्‍यम् एव आत्‍मानम् मन्‍यमानस्‍य इयम् <राजन्-लक्ष्‍मीः>T6 तव चरणे लुठिष्यति। <वर-वर्णिनि>T6 दयाम् कुरु।” अयम् हि पुरुषः महेन्‍द्रसिंहः एव इति न वक्तुम् आवश्‍यकता। रामा अद्य केनापि कारणेन मार्गेण तेन गता प्रत्‍यागमिष्‍यति इति श्रुत्‍वा ताम् पथि एव जिघृक्षु: सः तत्र प्राप, किन्‍तु किशोरीम् अवलोकयतः अस्‍य चेतसा रश्मिषु इव आदाय रामान् <<न-आसक्त>Tn-दृष्टि:>K1 किशोर्या: <शरच्‍चन्‍द्र-<प्रतिम-वदने>K1>T6 निपातिता। उक्तम् च <पूर्व-उक्तम्>T1 <चाटु-वचनम्>T6। एतत् श्रुत्‍वा <तृण{3}-समूहेन>T6 प्रवर्द्धमानः अग्निः इव कोपः तस्‍याः <भयंकर-रूपम्>K1 अदधात्। तस्‍या मुख्‍यम् <बाल-तरणिः>T6 इव आरुण्‍यम् भेजे। भ्रुवौ वक्रताम् प्राप्नुत:। <रदन-छदौ>T6 कम्‍पम् अधाताम्। <<राग-अरुणित>T3-लोचने>K1 <<पद्म-पूर्ण>T3-उपमानम्>K1 दधतु:। <न-पूर्वा>Bsmn इयम् <<छटा-अवलोकन>T6-अर्हा>T4 तस्‍या <मुख-अरविन्‍दस्‍य>K5। सत्‍यम् हि - <वीर-अङ्गना:>K1‘काली कराला कुटिलेषु सन्ति। अभाणि च तया - ‘परिचितः असि राजन्, <<अस्‍मत्-<परि-पालकेन>Tp>T6 त्‍वया इदम् <न-मानुषि>Tn^कम् कार्यम् क्रियते, तदा कः नाम <न्‍याय-मार्गे>T6 गमिष्‍यति। <दुर्जन-सहवासेन>T6 न भवता <कु-मार्गे>Tk पातनीय आत्‍मा। सदा <<सत्{3}-मार्ग>T6-गामिना>T6 त्‍वया भवितव्‍यम् इति। महाशया: कामाशीविषविषव्‍याप्तमानसे न तिष्ठन्ति <सत्-उपदेशा>K1 इति कः वा न जानाति मतिमान्। महेन्‍द्रस्‍य अपि सा एव परिस्थिति:। सः पुनः तथैव <नर्म-उक्तानि>T3 वक्तुम् आरेभे। एवम् <<न-साध्‍य>Tn-व्‍याधिम्>K1 मन्‍वाना सा भगवन्‍तम् हृदये ध्‍यायन्‍ती पुनः अपि उवाच:- “<दुर्-आत्‍मन्>Tp! एकतः अपसर, ईश्‍वराद् अपि भयम् <न-मन्‍वानः>Tn त्वम् न जाने कस्मिन् नरके पतिता। अलम् अनया अत्र चेष्टया – इत्युक्‍त्‍वा हठात् <गन्‍तु-कामाम्>Bv ताम् बलात् निरुद्धय <पार्श्‍व-वर्तिनम्>U नरम् प्रति आह - उत्‍थाय एनाम् मृत्तः अयाने न: स्‍थापय, पश्‍याम: किम् करिष्‍यति इति उक्त्वा एव तस्मिन् पुरुषेण तेन बलाद् गृह्णीता सा भृशम् चुक्रोश। भगवन् <दया-निधे>T6! पाहि माम् <न-नाथम्>Tn। त्रायताम् त्रायताम् रे जना:! खला: खलु माम् त्रासयन्ति - इति। तस्मिन् एव समये मोहनदेव: <शिव-आलये>T6- शिवाकान्‍त! शम्‍भो! शशाङ्कार्द्धमौले, महेशान! शूलिन्! <<जटा-जूट>K5-धारिन्>U! त्‍वम् एकः <जगत्-व्यापकः>T7 <विश्‍व-रूप>T6! प्रसीद प्रसीद प्रभो <पूर्ण-रूप>K1॥ इति एवं प्रकारेण <<न-अन्‍य>Tn-मनसा>K1 भगवन्‍तम् आराधयन् अतिष्ठत्। <<न-अन्‍य>Tn-मनस्‍क>Bs6^तया तेन <समीप-वर्तिन्‍या>U अस्‍याः <दुर्-घटनायाः>Tp लेशः अपि न ज्ञात:। क्रन्‍दनम् एतत् श्रुत्‍वा <<<समीप-वर्ति>U-वर्त्‍म>K1-गामिभ्‍याम्>T6 आगम्‍य पुरुषाभ्‍याम् आक्रोशन्‍तीम् स्त्रियम् आकर्षति मनुष्‍ये कृतः बलेन <लगुड-प्रहार:>T3। हस्‍ताभ्‍याम् च्‍युता सा रमणी। यावत् सः सन्‍नद्धः भवेत् तावद् द्वितीयेन लगुडेन सम्‍यक् पतित:। सः तत्रैव <भिन्‍न-स्‍कन्‍धः>K1 द्रुम इव भूमौ पपात। तादृशम् तम् अवलोक्‍य कदाचित् मृतः असौ। अनायासेन विपद् अस्‍माकम् शिरसि समेयाद् इति शीघ्रम् अलक्षितौ तौ। किन्‍तु तस्मिन् समये रजनी न विशेषतः व्‍यतीता आसीत्। इतस्‍ततः जना: प्रपलाय्य – कः अयम् कोलाहल:? कः अस्ति अबलास्‍वक्रमणकारी इति ब्रुवन्‍त: सम्‍भूताः तत्र <चेतना-हीनम्>T5 नि:श्‍वसन्‍तम् पुरुषम् एकम् ददृशु:। न अन्‍यत् किमपि, यतो हि - इतः धावमानान् अवलोक्‍य जनान् महेन्‍द्र: केनापि मार्गेण पलायित:। ते अपि योषे लज्‍जया स्‍वम् आत्‍मानम् गोप्तुकामनया <समीप-वर्ति>U - प्रतोल्‍याम् प्रविश्‍य <<गृह-गमन>T6-मार्गेण>T6 <स्‍व-वेश्‍म>T6 समागते। तम् <जन{3}-रवम्>T6 आकर्ण्‍य मोहन: <शिव-आलयाद्>T6 बहिः आगतः हरदेवम् तथा पतितम् अवलोक्‍य ‘अनेन <दुर्-आत्‍मना>Tp <<स्‍व-कर्म>T6-फलम्>T6 भुक्तम्। न अयम् <<अनु-कम्‍पा>Tp-अर्ह>T4 इति <जनता-कोलाहलम्>T6 अशृण्वन् इव न आदेयम् सलिलम् आनीय तस्‍य मुखे अपातयत्। <<जल-आदि>Bs6-उपचारेण>K1 जातः - चेतनः हरदेव: संमुखे मोहनम् अवलोक्‍य अनेन एव दुष्टेन मम शिरसि पातितः दण्‍ड:। न यावद् अस्‍य प्रतिक्रियाम् विधास्‍ये, तावन् मे मनसि न शान्ति: समुदियाद् इति मनसि चिन्‍तयन् यथा कथंचिद् उत्त्‍थाय गृहम् प्रति प्रस्थित:। मोहनदेवः अपि गृहम् आगत:। <गृह-आगते>T7 तस्मिन् किशोर्या: स्‍वकीयः वृत्तान्‍तः तस्‍मै निवेदित:। तदा आकर्ण्‍य मोहनेन सर्वम् तद् रहस्‍यम् विज्ञातम्। <जगत्-आधारेण>T6 कृता ते रक्षा। भक्तान् हरिः एवम् पालयति इति प्रब्रुवन् भुक्‍त्‍वा परिश्रान्‍त: सः <निद्रा-परवशः>T6 अभूत्। तृतीये दिवसे मोहनदेवस्‍य गृहे <<राजन्-आज्ञा>T6-पत्रम्>T6 (वारण्‍ट) गृहीत्‍वा <राजन्-पुरुषः>T6 एक: संप्राप्त:। मया तु न किमपि एतादृशम् कार्यम् विहितम् येन मयि वारण्‍ट: समागच्‍छेत् इति मोहनदेवेन उक्तम्। त्‍वम् असि साधु! न <युष्मत्-समः>T3 अन्‍य: कश्चित् सरल:! परम् परह्य केन बलात् प्रविश्‍य <हरदेव-गृहम्>T6 तस्‍य शिरसि प्रहतः दण्‍ड:? प्रसह्य केन अवमर्दिता तस्‍य अनुजा ? तत् तु कदाचिद् विस्‍मृतम् भवता ? ‘न अहम् हरदेवस्‍य <द्वार-देशम्>T6 अपि अध्‍यतिष्ठम्। न च अस्‍य अनुजायाम् <दृष्टि-पातः>T6 अपि कृत:। प्रत्‍युत तेन एव <दुस्-कर्मणा>Tp एतादृशम् आचरितम् अस्‍मासु, किन्‍तु <सर्व-व्‍यापिना>T7 भगवता एव अस्‍माकम् <<पूर्व-जन्‍म>K1-पुण्‍यैः>T6 तस्मात् मोचिता वयम् इति कः अयम् <विपरीत-न्‍यायः>K1 महाशय!’ ‘त्‍वया तु न किमपि विहितम्, सः एव दुर्जनः तु, किन्‍तु <विशेष-प्रजल्‍पनेन>K1 अलम्। <आज्ञा-पत्रम्>T6 पश्‍य, अस्‍माभि: सह च आयाहि। इदम् वक्तव्‍यम् <<न्‍याय-आधीश>T6-सम्‍मुखे>T6 ’ इति उक्‍त्‍वा <<तत्-<आज्ञा-पत्रम्>T6>T6 प्रदर्श्‍य हस्‍तयोः <लोह-शृङ्खलाम्>T6 पातयित्‍वा नीत: सः <न्‍याय-आलयम्>T6। <<<न-दृष्ट>Tn-पूर्व>K1-दृश्‍यम्>K1 इदम् अवलोक्‍य किशोर्या: हृदयम् अकम्‍पत। एकस्मिन् पार्श्‍वे बद्धकरः मोहन: स्थित:, <अपर-पार्श्‍वे>T7 च हरदेव:। हरदेवस्‍य स्‍वसा भामा अपि आसीत् तत्र वर्तमाना। साक्षिणः च अनेके विद्यमाना आसन्। <न्‍याय-अधीशेन>T6 पृष्टः हरदेव: किम् ते वक्तव्‍यम्? त्‍वरितम् एव अवादीत् स: - भगवन् परह्यः दिने <अस्‍तं-गते>T2 भगवति दिवाकरे त्रीन् पुरुषान् गृहीत्‍वा अयम् मम <<वेश्‍मन्-समीप>T6-निवासी>T7 मोहनः गेहे मे समुपाविशत्। मम इय् अनुजा प्राङ्गणे पात्राणि प्रक्षालयन्‍ती स्थिता। तस्‍या: बलाद् आक्रान्‍तम् अनेन। <भीत-यानया>Bs6 चुक्रुशे। अहम् <आ-समन्‍तः>Tp वेश्‍म। आकस्मिकम् <आ-क्रोशम्>Tp श्रुत्‍वा बहिः आगते मयि अनेन अस्‍य सहचरेण च <लगुड-प्रहार:>T6 कृत:। तेन <विगत-चेतनः>Bs6 भूत्‍वा <धरा-निपतितः>T7 यावत् चैतन्‍यम् लभे, तावत् <<<राजकीय-आंग्‍ल>Di-<औषध{3}-आलये>T6>K1 स्‍वम् अदर्शम्। <डाक्तर-महोदयेन>K2 यत् लिखितम् तद् वाचितम् एव श्रीमता। न अत: परम् किमपि अहम् जाने। तूष्णीम् स्थिते तस्मिन् भामा जगाद- यदि <दीन{3}-बन्‍धः>T6! <पार्श्‍व-स्‍था:>U समुपस्थिता एते जनाः न तत्र आगच्‍छेयु:, न जाने मम कीदृशी <परि-स्थिति:>Tp स्‍यात् इति कल्‍पना अपि चेतसि मे भयम् उत्पादयति भगवता एव रक्षिता। साक्षिभिः अपि सर्वैः अस्‍य एव पुनरुक्ति: कृता। तदा मोहनेन उक्तम्- “हरे, हरे, हरदेव! <सर्व-व्‍यापकः>T7 असौ देव: सर्वान् सदा पश्‍यतति इति मत्‍वा, <विद्युत्-चलम्>K4 जीवनम् च ज्ञात्‍वा किञ्चित् सत्‍यम् त्‍वया वक्तव्‍यम्। <निर्-अर्थ>Bvp^कम् मयि <दोष{3}-आरोपम्>T6 किम् करोषि तात! तव इयम् अनुजा, मम अपि भगिनी। त्‍वयि कृतस्‍य उपकारस्‍य किम् इदृशी <प्रति-क्रिया>Tp क्रियते त्‍वया?” न्‍यायाधीशेन उक्तम्-अलम् अनेन <व्‍यर्थ-जल्‍पनेन>K1। किम् अस्ति तव तादृशम् वक्तव्‍यम्, येन <हरदेव-उक्तम्>T3 <न-सत्‍यम्>Tn स्‍यात्? तूष्णीम् स्थिते तस्मिन् न किमपि केन अपि श्रुतम्, <मास{3}-षट्>T6^कस्‍य <कारा-आवास:>T6 समजनि कठिन:। बहिः आगते मोहने हरदेवेन श्मश्रूणि हस्‍ते दधता प्रोक्तम् - किम् जाता न तव मनसि शान्ति? पुनः एवम् करिष्‍यसि? मोहनेन न सम्‍यग् अवबुद्धम् <तदीय-वचनस्‍य>K1 तात्‍पर्यम्। अस्‍तु, <कारा-गृहम्>T6 गच्‍छता मोहनेन अभिहितम् - <निर्-धनानाम्>Bvp प्रार्थना वासुदेवम् अन्‍तरा क: शृणुयात्? पथि समागता <तत्-पत्नी>T6 किशोरी। तस्‍या अचकथत् स: - धैर्यम् <<न-नवल>Tn-उपयन्‍त्‍या>T3 धर्मम् अनुगच्‍छन्‍त्‍या भगवति <जात-श्रद्धया>Bs6 त्‍वया अत्र प्रतीक्षणीय: काल: षाण्‍मासिक:। यदि तव <सौभाग्‍य-जीवितः>T3 अहम् परावर्तिष्‍ये, मिलिष्‍यावः आवाम्। अश्रूणि परिमार्जयन्‍ती किशोरी निर्मिमेषम् तस्‍य आनन एव क्षणम् चक्षुषी पातयन्‍ती <नि-स्‍तब्‍धम्>Tp स्थिता। कारायाम् गते मोहने किशोरी यदि वाञ्छेत्, पितुः गृहम् गच्‍छेत्, किन्‍तु पत्‍यौ कारायाम् तिष्ठति मया किम् <पितृन्-वेश्‍म>T6 गत्‍वा सुखम् अनुभूयताम्? नैवम् भविष्‍यति - इति विचार्य पत्रम् एकम् पितु: समीपे प्रेषितम् - एकम् <रक्षा-पुरुषम्>T4 दासीम् च एकाम् <अस्मत्-सविधे>T6 प्रेषय इति। तथैव संजातम्। <<भर्तृन्-चरण>T6{2}-कमलम्>T6 ध्‍यायन्‍त्‍या तथा कथम् अपि नि:सारित: सः अवधि:। एषु दिवसेषु बहु यतितम् महेन्‍द्रसिंहेन किशोरी मे <हस्‍त{2}-गता>T7 स्‍याद् अति’ किन्‍तु सर्वम् <तत्-ऊषरे>T7 <बीज{3}-आरोपणम्>T6 इव <निष्-फल्‍यम्>Tp अभजत। अद्य केवलम् एकम् एव दिनम् अवशिष्टम्। परश्‍वः मोहनस्‍य <कारा-गृहात्>T6 मुक्ति: स्‍यात्। <<हर्ष-उत्‍फुल्‍ल>T3-मानसा>Bs6 सा गृहम् परिमार्जयति, सम्भारान् सम्यक् सम्पादयति, <प्रसन्न-वदना>K1 सती गेहे इतस्ततः परिभ्रमति। दिवसः व्‍यतीत: भगवान् मरीचिमाली वारुण्‍या सह संगत्‍य अरुणिमानम् दधत् शनै: शनै: <स्‍व-स्‍थानम्>T6 अगमत्। रजनी समायाता। अन्‍ध-तमसेन व्‍याप्ता <दश-दिश:>K1। सा खट्वाम् आरूढा चिन्‍तयति - किम् स्वामिना अपराद्धम् हरदेवस्‍य? कस्‍य जन्‍मनः वैरम् नि:सारितम् तेन। न <आर्य-पुत्रेण>T6 न च मया कदापि तस्‍य मनसा अपि <न-शुभम्>Tn चिन्तितम्! भवतु नाम। भवितव्‍यम् न अभूत्‍वा तिष्ठति। किम् <विशेष-विचारितेन>T3 (क्षणम् स्थित्‍वा) स्‍वामिन: <शरीर-यष्टिः>T6 न जाने काम् दशाम् अनुभवति? दुष्टैः <तत्रत्‍य-कर्मचारिभिः>K1 न जाने कीदृक् कष्टम् दत्तम् <आर्य-पुत्राय>T6! कुशलम् मे समागच्‍छतु भर्ता इति - <<सु-बहु>Tp-विचिन्‍तयन्‍त्‍याः>T3 तस्‍या: क्षणम् निद्रया नेत्रे निमीलिते। अकस्‍मात् तस्‍या <<समीप-वर्ति>U-गृहाद्>K1 <आक्रोश-ध्‍वनिः>T6 उदभूत्। तेन च किशोर्याः निद्रा भग्ना। तया उत्त्‍थाय <गवाक्ष-मार्गेण>T6 अवलोकितम् तस्‍याम् दिशि तु ज्ञातम् <हरदेव-गृहाद्>T6 अयम् प्रादुर्भूत:। सा सहसा नीचैः आगता। कवाटम् उद्घाटय तस्‍य गेहम् प्रविष्टा किम् विलोकयति - सः एव महेन्‍द्रसिंह: <सहचर{3}-द्वितीयः>T7 तत्र स्थितः भामाम् प्रति अवोचन् - “मा क्रन्दनम् कार्षी: अन्‍यथा मे <शतघ्‍नी-धेनु>K1^कायाः गुलिका हृदि ते प्रविष्टा स्‍यात्।” किशोरी पृष्ठतः गत्‍वा अकस्‍मात् तस्‍य करात् ताम् अक्षिपत्, उवाच च <नृ{3}-अधम>T7! न जाने त्‍वम् कति गृहान् नाशयिष्‍यसि पशुवद् आचरणेन अनेन। गेहाद् बहिः गच्‍छ। नोचेत् त्वाम् अधुना एव शमननिकेतनातिथिम् विधास्‍यामि। भीतः राजा दूरम् अपसृत्‍य स्थित:। इयता समयेन भामायाः माता अपि, या पूर्वम् एव प्रबुद्धा <<स-अध्‍वसा>BvS-आक्रान्‍ता>T3 न अत: पूर्वम् वक्तुम् समर्था, भृशम् चुक्रोश। प्रतिवेशिन: प्रधाव्‍य तत्र समेवता:। तत्र महेन्‍द्रसिंहम् अवलोक्‍य - राजन्! हरदेवः तव <<कृपा-पात्र>T6-सेवक:>K1 <<न-भिन्‍न>Bsmn-मित्रम्>K1 च। तस्‍य एव अनुजायाम् <स-अनुरागम्>BvS पश्‍यन् न त्‍वम् लज्‍जसे? महत् <खेद-आस्‍पदम्>T6। महेन्‍द्रेण तूर्णम् एव उत्तरितम् - नहि नहि, अनया दुष्टया सर्वः अयम् <न-अर्थ:>Tn कृत:। न जाने कुत: पुरुषेण अनेन सह समागच्‍छन्‍ती गेहम् इदम् प्रविष्टा मया अनुसृता। अधुना एताम् निगडेन बध्‍वा नेष्‍यामि। <<सम्-उचित>Tp-दण्‍डेन>K1 दण्डिता भविता इयम् इति ब्रुवता वाक् कीलिता तेन जनताया:। <<घटना-स्‍थल>T6-प्राप्तम्>T7 <नगर-रक्षिणम्>T6 (पुलिस)‘ एषा <<<रक्षा-प्रबन्‍ध>T6-कार्यालये>T6 (कोतवाली) न इया, अयम् पुरुषः च इति उक्‍त्‍वा मृत्तरम् उपविश्‍य <स्‍व-भवनम्>T6 प्रति गत:। जनता अपि <वस्‍तु-स्थितिम्>T6 विचिन्‍वती <<स्‍व-स्‍व>d-गृहम्>T6 प्रस्थिता। हरदेव: <ग्राम-अन्‍तराद्>T6 यदा <परा-वृत्तः>Tp तदा तस्‍य मात्रा स्‍वस्रा च तस्‍मै सर्वम् नैशम् वृत्तम् निवेदितम्। तस्‍य जननी जगाद पुत्रक! तव स्‍वसु: प्रतिष्ठाम् रक्षयित्री त्‍वया कथम् अपि मोचनीया बन्‍धनात्। तस्‍या: साहसम् आवाम् प्रशंसाव:। स्‍वस्रा अपि अभाणि “भ्रात:! यदि किशोरी तस्‍य करात् <शतध्‍नी-धेनु>K1^काम् आक्षिप्‍य न अग्रहीष्‍यत्, न जाने मातुः मम च का परिस्थितिः अभविष्‍यत्। सत्‍यम् सा देवी।” ताभ्‍याम् एवम् उक्ते तस्‍य नेत्रे अरुणिमानम् दधाते। क्रोधः तस्‍य <सर्व-अङ्गम्>K1 व्‍याप्नोत्। सः अवादीत् मनसा - ‘महेन्‍द्र, मम नृशंसताम् जानता अपि त्‍वया यद् <भुजङ्ग-बिले>T6 पाणि: प्रक्षिप्‍त: - इति मन्‍ये मृत्‍युः त्वाम् आकारयति। <<यम-सदन>T6-गमनाय>T6 <<<काम-पिपासा>T6-पूर्ति>T6-अर्थम्>T6 मया किम् किम् न <दुस्-चरितम्>Tp कृतम्? <उपकार-कर्तरि>T6 वराके मोहने अपि दापित: <कारा-दण्‍ड:>T6। अनेकासाम् योषिताम् नाशिता धर्मा: बहव: खलु प्रत्‍यवायभूता: परेतराज्‍यस्‍य प्राघुणिका: कृता: पुरुषा:। सः एव त्‍वम् मदीये गेहे <निर्-वि-शङ्कम्>Tp <पाप-वासनया>T6 प्रविश्य <<दुस्-कर्म>Tp-कर्तुम्>T2 प्रवृत:? गृहम् एकम् तु डाकिनि अपि परित्‍यजति इति’ <लोक{3}-उक्तिः>T6 अपि विस्‍मृता। अस्‍तु, न अधुना चिरम् जगति स्‍थास्‍यते त्‍वया। एवम् बहु प्रललाप पुरस्‍तात् तयो: किल क्रुद्ध: स:। ततः मातरम् प्रति आह मात:! हृदयम् मे <पाप-अग्निना>T6 संदह्यते। लज्‍जया मे मुखम् न उत्तिष्ठति। <निर्-अर्थ>Bvp^कम् दु:खम् अहम् अददाम् अस्‍यै, सा एव किशोरी मयि सौहार्दम् कुरुणाम् च करोति! अस्तु, गच्‍छामि, किम् विलम्‍बेन इति वदन् हस्‍ते च तम् एव <पूर्व-परिचितम्>T1 लगुडम् गह्वन् <<राजन्-प्रसाद>T6-उन्‍मुख:>T7 संजात:। यद्यपि हरदेवः महेन्‍द्रसिंहस्‍य <न-भिन्‍नम्>Bsmn आसीद् मित्रम् किन्‍तु तस्‍य <स्‍वकीय-गृहे>T6 एव तादृशम् अत्‍याचारम् दृष्ट्वा तस्‍य चेतसि <रक्त-पिपासा>T6 समुत्‍पन्‍ना। ‘क्रुद्धः हन्‍याद् गुरुन् अपि’ अपि च <क्षुद्र-आशया>Bs6 मानवा: स्‍वल्‍पेन तुष्‍यन्ति, स्‍वल्‍पेन एव च हेतुना क्रुद्ध्‍यन्‍ति इति <प्रति-दिनम्>A1 पश्‍यामः लोके। सः एव हेतुः अत्रापि जिघांसायाम्। आसन्‍द्याम् समुपाविष्टः महेन्‍द्रसिंह:। समीपे च <<शान्‍त-गम्‍भीर>K3-मुद्रया>K1 किशोरी स्थिता एकः च <रक्षा-पुरुष:>T4 किशार्या: <पृष्ठ-देशम्>K1 अध्‍यास्‍ते। महेन्‍द्र: - “किशोरि किम् <मदीय-उक्तिम्>k1 स्‍मरसि?” किम् उत्तरम् ददासि तस्‍या:? एवम् पृच्‍छति हरदेवः तत्र प्राप्त:। “संनद्धः भव पामर! <हरदेव-हस्‍तात्>T6 आत्‍मानम् मोचय। अद्यापि तव <किशोरी-विषया>T6 तृषा न शान्‍ता?” इति उक्‍त्‍वा यावत् सः उत्त्‍थाय लगुडम् महेन्‍द्रसिंहस्‍य शिरसि पातयेत् तावत् <न-अर्थः>Tn अयम् भविष्‍यति इति मन्‍यमानया आसन्‍द्या: पुर: आगत्‍य किशोर्याः सः रुद्ध:। महेन्‍द्रस्‍य प्राणा रक्षिता। तेन बहु यतितम् लगुडम् हस्‍ताभ्‍याम् तस्‍या मोचयेत् इति किन्‍तु न साफल्‍यम् भेजे स:। तदा उवाच हरदेव: - “किशोरि, <किम्-अर्थम्>T4 वैरिणि ते करुणा? <स्‍वामिन्-द्रोहके>T6 दया? किञ्चिद् विचारय। न एतत् उचिते प्रतिभाति।” किशोर्या <शान्‍त-मुद्रया>K1 कथितम् - “भवतु नाम मम रिपुः अयम्, किन्‍तु तव तु स्‍वामी। किम् <स्‍वामिन्-घातम्>T6 करोषि हरदेव!” शत्रौ तादृशम् व्‍यवहारम् अवलोक्‍य चकितेन तेन पुनः उक्तम् - स्‍वामिना किम् एतादृशम् <न-उचितम्>Tn कार्यम् विधेयम् – यत् अनेन पापेन कृतम्? सः उवाच “उचितम् तु न अहम् मन्‍ये, किन्‍तु क्षणम् विचारय – तव एव <प्रज्ञा-अपराधः>T6 अयम्। त्‍वया एव अस्मिन् मार्गे पातितः अयम्। अभ्‍यस्‍ततया यदि एवम् कुर्यात् किम् अत्र चित्रम्! <स्‍व-स्‍वसृ>T6^वत् <पर{3}-दारेषु>T6 अपि <धर्म-हानिः>T6 इति किम् त्‍वया कदापि चिन्तितम्?” महेन्‍द्रः हरदेवः च मनसि ग्लानिम् अन्‍वभूताम्। क्षणम् स्‍तब्‍धः राजा औदार्यम् साहसम् च अवलोक्‍य तस्‍या:, <<स्‍व-प्राण>T6{3}-रक्षाम्>T6 च स्‍मृत्‍वा उवाच - “किशोरि, सत्‍यम् त्‍वम् असि <सम्-आदरणीया>Tp। अत: किम् इच्‍छसि मत्त इति ब्रूहि अद्य - प्रभृति त्‍वम् असि मे भगिनी।” राज्ञा कदाचित् <स्‍व-मनसि>T6 विचारितम् आसीत् यत् इयम् धनम् याचिष्‍यते <पति-मोक्षणाय>T6 वा निवेदयिष्‍यते। न सः अद्यावधि जानाति <<भारत-<रमणीय-हृदयम्>K1>T6 कीदृशम् <उदार-भावम्>K1 भजत इति। सा आसीत् <आदर्श-रमणी>K1। तया उक्तम् - राजन्! यद्यपि त्‍वम् मयि प्रसन्नः तदा, यथा त्‍वया मयि भगिनीत्‍वम् उररीकृतम्, तथा <पर{3}-स्त्रीषु>T6 सर्वासु मातृवद् भगिनिवद् दृष्टिः पातनीया। इतःपरम् <पर{3}-स्त्रीषु>T6 त्‍वया न कदाचित् अपि <दुर्-दृष्टिः>Tp विधेया। <एक-वारम्>Tm तु महेन्‍द्रस्‍य दृष्टिः अवनता अभूत् लज्‍जया। कथम् अपि शिर उन्‍नमय्य तेन <प्रति-ज्ञातम्>Tp ‘एवम् एव भविष्‍यति।’ हरदेवम् ‘प्रत्‍युक्तवती सा <हिंसा-भावम्>T6 हृदयात् निःसारय। न अत: परम् <दुर्-आचारे>Tp कस्‍यापि साहाय्यम् करिष्‍यसि। राज्ञि च पूर्ववत् मैत्री <परि-पालनीया>Tp। राजन्, त्‍वया अपि <सुत-निर्वेशेषम्>T6 द्रष्टव्‍यः हरदेव:।’ उभाभ्‍याम् उत्तरम् साधु! <वर-वर्णिर्नि>T6, साधु! <सम्-तुष्टा>Tp सा गृहम् गता। तस्मिन् एव दिने मोहनस्‍य कारात् मुक्तिः भविता। <<कारा-गृह>T6-अधिपतिना>t6 बन्‍धनाद् विमोच्‍य सः अज्ञाप्त: - “मा भविष्‍यति एवम् कार्षी:।” <निर्-अपराधेन>BVP मोहनेन सर्वम् तत् श्रुतम्। सः गृहम् आगत:। किशोर्या: सर्वम् <घटना-काण्‍डम्>T6 निवेदितम् तस्‍मै। तस्‍या <न-पूर्वम्>Bsmn साहसम् <दया-भावम्>T6 च ज्ञात्‍वा <सम्-तुष्टः>Tp मोहन: ताम् प्रशसंस। ईश्वराय च धन्‍यवादान् विततार। मोहनस्‍य कारात् मुक्तिम् श्रुत्‍वा तस्‍य उदार्यम् जानान: <स्‍व-अपराधम्>T6 च मन्‍वानः हरदेव: लज्‍जया अवनत: सन् <<क्षमा-याचना>T6-अर्थम्>T6 <तत्-समीपम्>T6 आगत:। तस्‍य च <मित्र-निर्विशेषम्>T6 व्‍यवहारम् दृष्ट्वा जात - संतोषः चिरम् तत्र तस्‍थौ। रामा अपि धावन्‍ती तत्र समागता यावद् हरदेवम् दृष्ट्वा परावृत्ता भवेत्, तावत् एव किशार्या आगत्‍य हस्‍तम् तस्‍या: <स्‍व-हस्‍ते>T6 गृहीत्‍वा <मोहनदेव-समीपम्>T6 आनीतवती। इयम् रामा <<भवत्-दर्शन>T6-अर्थम्>T4 आगता इत्‍युक्ता ‘मा भैषी: मुग्‍धे! न च अयम् हरदेव:। सः हरदेव:, य: पुरा त्‍वया अवलोकित:, अधुना सः आवयोः भ्राता इति रामाम् प्रति जगाद। हरदेवेन अपि ‘आयाहि भगिनि रामे! उपविश आवयोः भ्राता चिरात् दुःखम् उपयुज्य समागतः तेन सह <वार्ता-आलापान्>Di कुर्व:।’ इति उक्तम्। राज्ञा यदा श्रुतम् मोहनस्‍य कारात् मुक्ति: संजाता इति तदा <स्‍व-समीपम्>T6 आहूत: स:। <स-बहुमानम्>BvS <स्‍व-समीप>T6 उपवेश्‍य प्रोक्तम्। ‘श्‍व: प्रभृति राज्‍यस्‍य अस्‍य <<कोष-अध्‍यक्ष>T6-पदम्>T6 अलङ्कृत्‍वा माम् संतोषयिष्‍यसि इति।’ मोहनेन <स-धन्‍यवादम्>BvS अङ्गीकृतम् तत्। मोहनस्‍य पुन: <सु-दिवसा:>Tp समागता:। <राजन्-कृपया>T6 <व्‍यापार-आदिभिः>Bs6 च सः <पूर्वा-अवस्‍थाम्>K1 प्राप। <न-सहाया>Tn वराकी किशोरी अथ एकदा <वन-पवनम्>T6 उपसेव्‍य <वैनतेय-मन्दिरात्>K7 प्रात: प्रत्‍यावर्तमानः अहम् क्‍वचित् <<तरङ्गिणी-तीरे>T6 अभ्‍यासे <<<<वन-पवन>T6-कम्‍पन>T5-लुलिता>K1-अङ्गीम्>T6 कदलिकाम् इव, मृगयुशरशख्‍यभूताम् कलहंसिकाम् इव, तुहिनाविलाम् इन्‍दुलेखाम् इव, तुषारासारशिथिलाम् मलिनीम् इव, निदाघदाहदग्‍धाम् वनवल्‍लरीम् इव, मरुमध्‍यमिताम् मरालीम् इव, निजकुटुम्‍बनिकुरम्‍बभ्रष्टाम् कुङ्गीम् इव, पञ्जरपतिताम् सारिकादारिकाम् इव, <पति-विरहिताम्>T5 रतिम् इव, दिवः च्युताम् <<सुर-सुन्दरी>T6-सहोदरीम्>T6 इव वा काञ्चन <कृश-उदरीम्>Bs6 किशोरीम् <मुख-मालिन्‍येन>T6 मनसः विषमाम् दशाम् प्रकटयन्‍तीम् विलोक्‍य <चित्रित-चेता>Bs6 न किमपि निश्चेतुम् अपारयम्। परम् असौ त्‍वरुन्‍तुदाधिनिपीडिता अपि कथ‍ञ्चित् <चेला-अञ्चलेन>T6 अश्रूणि प्रमृज्‍य <स-सम्‍मानम्>BvS अभ्‍युत्‍थाय माम् प्राणमत्। अहम् तु ताम् <प्रष्टु-कामः>Bv अपि चेतसि अचिन्‍त्‍यम् यत् कथम् इव सर्वथा <<<न-परिजात>Tn-परिचय>T6-लेशाम्>T6 <सु-वेषाम्>Tp एनाम् सम्‍बोधयानि? यत: <सुन्‍दरत्‍य-शालीन>K3^त्‍वम्, <सु-भगे>Tp इति <न-श्‍लील>Tn^त्‍वम्, श्रीमती इति <व्‍यवहार-बाह्यम्>T2, आर्ये इति <पत्नी-सम्‍बोधनम्>T6, रमणी इति <प्रणय-दर्शनम्>T6, भामिनी इति <दोष-आरोपणम्>T6, देवी इति <न-शोभनम्>Tn, वरारोहे - इति चाटुकारित्‍वम्, भगिनी इति <मनस्-विपरीतम्>T6, मातरि इति <वयस्-अनुकूल>T6^त्‍वम्, पुत्री इति <वात्‍सल्‍य-अतिशायि>T3^त्‍वम्, बाले - इति <बालिशता-प्रकटनम्>T6, कुटुम्बिनी इति <वार्धक्‍य-स्‍थापनम्>T6, किम् अभिधानम् ते– इति <न-प्रच्‍छनीयम्>Tn <पर-कलत्रम्>T6, कुत: समायाता असि इति <<न-अधिकार>Tn-चेष्ट>K1^त्‍वम्, समाश्वसिही इति <अधिकार-पूर्णम्>T3 वच:, किमु भर्त्रा परित्यक्ता – असि इति <<<न-सत्>Tn-कल्‍पना>K1-कथनम्>T6 इति एवम् चिरम् चिन्‍तयति एव मयि <<भर्तु-काम>T6-अभिरामा>T6 अपि सा <वाम-अक्षी>Bs6 वाङ्माधुरीदूरीकृतकलकण्‍ठा <<स-अश्रु>BvS-कण्‍ठा>Bs6 भूमिम् अभिवीक्षमाणा अभाणीत्- महात्‍मान:! श्रीमताम् वरीयसा वयसा, निरंहसा मनसा सौजन्‍यजुषा वपुषा, <कारुण्‍य-स्‍पृशादृषा>T5 च समुत्‍पादितः विस्रम्‍भः माम् स्‍वतः एव आत्‍मनः चेतोरुजम् निवेदयितुम् नोदयति। किन्‍तु कथम् अहम् कथयानि <मन्‍द-भागा>K1? कथयित्‍वा अपि आयासयित्र्या एव मया भविष्‍यते भवताम्। परम् <न-कथितम्>Tn अपि कष्टम् पराम् काष्ठाम् प्रापयति प्राणिनम् पीडाया:, कथितम् च <सत्‍य-वेदनम्>T6 भवति तत्। भगवन्‍त:! अहम् अस्मि एकस्मिन् <प्राप्त‍-प्रतिष्ठे>Bs3 <लब्‍ध-गरिष्ठे>Bs3 <द्विज-अन्‍वये>T6 समुत्‍पन्‍ना <न-धन्‍या>Tn कन्‍या। न अहम् स्‍वल्‍पम् अपि जनन्‍या: <<<शोभन-अङ्क>K1-शयन>T7-सौभाग्‍यम्>T6 स्‍मरामि। मम <जन्‍मन्-कालः>T6 एव <प्रसव-पीडया>T6 <सती-लोकम्>T6 गतवत्‍याम् प्रसवित्र्याम् जीवनावनीसहसिषिक्षया पुनः <<आगत-दार>K1-भारे>T6 <पितृन्-पादे>T6 तु <वि-मातुः>Tp आधिपत्‍ये कथम् अपि युग-साहस्रीम् इव वर्षाणाम् एकविंशतिम् उल्‍लङ्घय पुण्‍येन पूर्वजानाम् एम.ए.पर्यन्‍तम् मया <शास्‍त्र-अध्‍ययनम्>T6 कृतम्। साम्‍प्रतम् च मध्‍यमे वयसि पदम् निक्षिप्‍यमाणा अपि अद्यत्‍वे कौमारम् आपन्‍ना पित्रो: <कष्ट{3}-कारण>T6^ता अङ्गता जीवामि। इदानीम् इह <<गङ्गा-स्‍नान>T7-उपदेशेन>T6 आगतौ ते <पितरौ>E विना कष्टम् <गीता-भवनम्>T6 अधिवसन्‍तौ अपि <अस्मत्-हेतोः>T6 नित्‍यम् कलहेन कालम् यापयत:। हन्‍त, हन्‍त, भारते <अस्‍मत्-सदृशीनाम्>T6 कन्‍यानाम् जन्‍म एव पित्रो: <कष्ट{3}-निदानम्>T6। <कन्‍या-जनिम्>T6 आकर्ण्‍य एव हृदयम् विदीर्यते, मस्‍तकम् घूर्णते, <जगत्-अखिलम्>K2 शून्‍यम् इव प्रतीयते <चरण{2}-तलात्>T6 च भूमि: स्‍खलिता एव ज्ञायते। परम् <कन्‍या-मरणम्>T6 तु पित्रो: कृते <न-अल्‍पस्‍य>Tn तपस: फलम्। गेहे मार्जार्या: कुक्‍कुर्या: कुरङ्ग्याः छाग्‍या: शुक्‍या वा मृत्‍यौ हृदयम् उद्विजते, परम् <कन्‍या-मरणे>T6 तु न इषत् अपि <वाष्‍प-पृषत्>T3 स्‍पृशति दृशम्, प्रत्‍युत चेतः वैशद्यम् अनुभवति इति <पशु-पक्षिभ्‍यः>Di अपि परम् हीनम् जीवनम् कन्‍यानाम्। <विद्वस्-प्रवरा:>T7! भवन्‍तः तु <सारस्‍वत-सहोदरा>T6 इदम् तु जानन्ति एव यत् अस्‍माकम् <शास्‍त्र-काराः>U अपि <कन्‍या-जनाय>T6 द्रुहान्‍तः तम् <कृपण-कारणम्>T6 कथयन्ति, <धन-अपहार>T6^कम् ज्ञापयन्ति, <<बहु-दोष>K1-निदानम्>T6 निगदन्ति, <हृदय-विदार>T6^कम् च समामनन्ति। अहो <निर्वचन-कारिणः>U मनीषिणः अपि – <कन्‍या-शब्‍दम्>K7 ‘क्‍व इयम्- नेतव्‍या भवति’ इति एवम् उपहस्‍य अस्‍य <पर्याय-वाचिनः>T6 <दुहितृ-शब्‍दस्‍य>K7 अपि “<दुर्-हिता>Tp, दूरे हिता, दोग्धेः वा” इति निर्वचनम् प्रकटयन्‍तः न लज्‍जन्‍ते। आश्चर्यम्, <स-हृदया:>BvS <कवि-महोदया>K2 अपि <कन्‍या-जनम्>K7 परकीयम् धनम् प्रदर्शयन्ति। महताम् अपि कन्‍यानाम् महद् दु:खम् कथयन्ति, <कन्‍या-पितृ>T6^त्‍वम् च गृहम् एधिनाम् अधिकतरम् दु:खम् निर्दिशन्ति। श्रीमन्‍त:! भवन्‍तः एव भणन्‍तु, <कन्‍या-उत्‍पत्तौ>T6 वराक्‍या <जन्‍मन्-ग्रहीत्र्या:>T6 कन्‍याया: को दोष:? अत्र तु <पितरौ>E एव प्रमाणम्। नैव स्‍थाणोः अपराधः यत् एनम् अन्‍धः न पश्‍यति इति अभियुक्ता अपि कथयन्ति। मन्‍ये, सर्वस्‍य अस्‍य वैमनस्‍यस्‍य निदानम् कन्‍यकानाम् <पाणि-पीडनम्>T6 एव। समाजे <<पारस्‍परिक-<प्रति-स्‍पर्धा>Tp>K1 <<आवर्त्त-शत>T6-<परि-पतिता:>Tp>T3 <कष्ट{3}-दारिद्रया>T6 <बह्व-पत्‍या>Bs6 लोका <<मिथ्‍या-<यशस्-लिप्‍सया>T6>K1 <आत्‍मन्-स्थितेः>T6 अधिकम् <धन-व्‍ययम्>T6 चिकीर्षन्‍त: <कन्‍या-जनाय>K7 द्रुह्यन्ति कुप्‍यन्ति <न-सूयन्ति>Tn च। किम् कदापि कथयति वराकी भारतीया तनया यत् मम उद्वाहे इयत् धनम् व्‍ययीकरणीयम्? मह्यम् वा इयत् देयम्। सा तु पित्रा युवकाय निष्‍कलाय वा, धनिकाय <निर्-धनाय>Bvp वा, कुलीनाय <न-कुलीनाय>Tn वा, विज्ञाय अज्ञाय वा, कुब्‍जाय खञ्जाय वा, काणाय बधिराय वा, भोगिने रोगिणे वा यस्‍मै कस्‍मैचित् अपि दीयते, तम् एव विवशोरीकरोति किशोरी। नैव च <काकणी-मात्रम्>T6 अपि याचति। अत: सः तु यत् ददाति यम् च व्‍ययीकरोति <तत्-सर्वम्>T6 समाजे आत्‍मानम् <सर्व-उच्‍चम्>T7 प्रतिष्ठापयितुम् एव विदधाति। अस्‍याम् स्थितौ <कन्‍यका-जनस्य>K7 कुतः तावद् <भाविन्-जीवने>K1 दूराधिरोहिण्‍याशा, कौमार्ये एव न <सुख-संवास:>T6। <मनस्विन्-महाभागा:>K2! <<न-चिर>Tn-प्रसूतया>T3 जनन्‍या विना वर्धिता अहम् अपि अस्मिन् एव पतिता <रात्रि-दिवम्>Ds कलहेन <पितृन्-जनस्‍य>K1, <न-भावेन>Tn <द्रव्‍य-जातस्‍य>T6, बाहुल्‍येन <स्‍व-अनुजौघस्‍य>T6, नैष्ठुर्ये समाजस्‍य, मौर्ख्‍येण <बन्‍धु-वर्मस्‍य>T7, <दु:-शासनेन>Tp च <वि-मातुः>Tp नितराम् <आत्‍मन्-मरणम्>T6 एव श्रेय: कलयन्‍ति इह समागता अस्‍मि इति गदित्‍वा स्‍वानि भाग्‍यानि निन्‍दन्‍ती <पट-अञ्चले>T6 मुखम् निधाय रोदसी रोदयन्‍ती <मुक्त-कण्‍ठम्>K1 प्रारोरुदीत् सा किशोरी? येन <लोल-लोचनाभ्‍याम्>Di विगलन्‍ती <<<नयन{2}-<अम्‍बु-बिन्‍दु{3}>T6>T6-माला>T6 मुक्तावलि: इव बालाया: <<<गोल-गौर>Di-कपोल>K1{2}-युगलम्>T6 अलङ्कृतवती। विलोक्‍य एतत् <<सम्-उपजात>Tp-करुणया>Bs6 मद्दयितया अभिहितम् - सत्‍यम् सत्‍यम् सा एव इयम् वराकी <मन्‍द-भागिनी>Bs6 मन्‍दाकिनी कन्‍या? यत्-ते ह्यः तत्र दम्‍पत्‍योः विपुल: <कलह-कोलाहलः>T6 अजञ्जनिष्ट। कथम् अपि संरक्षणीया अस्‍या: प्राणा:। न <प्राण{3}-रक्षात्>T6 अपरम् परम् पुण्‍यम् गदन्ति जगन्ति। प्रकृत्‍या एव <दया-भूमयः>T6 भवन्ति युवतयः नितराम्, किम् पुन: <कृच्‍छ्र-ग्रस्‍त:>T3ॽ <कन्‍या-जन:>K7 इति। एवम् <न-अवसितः>Tn एव <तत्-कथने>T6 <<तत्-अन्‍वेषण>T6-परौ>T7 <<तत्-<पितरौ>E>T6 तत्र आगतवन्‍तौ? या अवलोक्‍य परमान्‍तर्वेदनातुन्‍ना अपि सा कन्‍या सहसा एव <<<<संवृत-आत्‍मन्>K1-वदन>T6-भाव>T6-भङ्गतर>T5 <मनस्-व्‍यथाम्>T6 सङ्गोप्‍य <वि-हसनम्>Tp नाट्यन्‍ती “प्रातः भ्रमन्‍ति इत: समायाता अस्‍मि इति” वदन्‍ती ताभ्‍याम् सह प्राचालीत्। ततः अहम् अपि वराक्‍या <भारतीय-कन्‍यायाः>K1 विशेषतः <<वि-मातृ>Tp-शासितायाः>T3 विवशताम् शोचन् <स्‍व-आश्रमम्>T6 उपेत्‍य <दैनिक-कार्ये>K1 व्‍यापृतः अभवम्। किन्‍तु परेद्यु: श्रुतम् यत् सा प्रात: कुत्रापि गता न पुन: प्रत्‍यावर्तिता इति। <भग्‍न-मनोरथा>K1 सततसलिलप्रवाहसुभगे, दाडिमीरसालरसाले <स-जले>BvS प्रदेशे जाता, मधुवनकञ्जविहरणपरायणा कोकिला, <<<बदरी-करीरशमी>Di-कण्‍टक>{3}T6-आकीर्णे>T3 <मन्‍दार-मूर्च्छिते>T3 रज: पुञ्जवलयिते <मरु-प्रदेशे>K1 <<पञ्जर-निबद्ध>T3-प्राण>Bs6 इव अवर्तत भारती <मरु-ग्रामे>K1। <<विनिमय-विवाह>T6-व‍ञ्चिता>T3 वराकी अमुदिते एव भास्‍करे तल्‍पम् विहाय, <ग्राम-वधूटीभि:>T6 सह, शिरसि करण्‍डम् निधाय <<करीष-काष्ठ>T6-चयनाय>T6 ग्रामाद् बहिः गच्‍छति। ततः निवृत्‍य <नदी-तटे>T6 वर्तमानात् <गंभीर-गर्भात्>K1 कूपात् सलिलम् आनयति। ततः विरता <<<गृह-मार्जन>T6-आदि>Bs6-कार्यम्>T6 सम्‍पादयति। भाम‍ती विधेः विधानम् यथाकथम् अपि स्‍वीकृत्‍य, <<न-साधु>Tn-चरितम्>T6 अपि भर्तारम् <स्‍व-साधुना>T6 व्‍यवहारेण, विनोदयन्ती <कलत्र-उचितेन>T4 <<कार्य-कलाप>Di-कौशलेन>T6 च <कुटुम्बि-जनान्>T6 अपि, प्रभावयन्‍ती, स्‍वकीयेन मधुरेण व्‍यवहारेण <कृषक-कामिनी:>T6 अपि आत्‍मीयत्‍वम् उपनयन्‍ती सर्वेषाम् अपि <प्रशस्ति-पात्र>T6^ताम् जगाम। गृहस्‍य <वित्त-व्‍यापारम्>T6 अपि सा एव विलोकयति। सद्मन: <श्रम-साध्‍ये>T3 <<<गो-दोहन>T6-आदि>Bs6-कार्ये>T6 अपि न श्राम्‍यति। <<रन्‍धन-पेषण>Di-आदि>Bs6-<लेपन-आदि>Bs6>Di व्‍यापारे अपि सा न आत्‍मन: <न-पटु>Tn^ताम् दर्शयति। <गीता-प्रसंगेषु>T6 अपि स्‍वकीयेन मधुरेण कण्‍ठेन <ग्राम-वधूटीनाम्>T6 हृदयम् आहरति। <<<आधि-व्‍याधि>Di-निवारक>T6-उपचारेषु>K1 अपि दाक्षिण्‍यम् भजते इयम् <<गृह-विज्ञान>T6-विदुषी>T6। प्राप्ते अवसरे बालान् अपि प्रेरयति <साक्षरता-व्‍यापाराय>T6। अस्‍य ग्रामस्‍य <प्रतिष्ठा-पदम्>T6 भजमाना <सामन्‍त-सुता>T6 रम्‍भा अपि एतद् <<गुण{3}-औघ>T6-मुग्धा>T3 इमाम् एव स्‍वकीयाम् <परामर्श-दात्रीम्>T6 <प्रिय-सखीम्>K1 मन्‍यते। अद्य गृहे किमपि <देव-कार्यम्>T6 सम्‍पादनीयम् अस्ति इति कृत्‍वा भामती उषस्‍य एव उत्‍थाय गृहम् <आर्जन-आदि>Bs6^कम् परिसमाप्‍य, स्‍नात्‍वा धौते वाससी परिधाय <ग्राम-अन्तिके>T6 वर्तमानात् <जल-आशयात्>T6 जलम् आनेतुम् प्रस्थिता। एकाकिनी एव सा <कासार-कूलम्>T6 उपेता। सहसा एव सासः तत्र मन्‍दम् मन्‍दम् प्रवहति शीतले समीरे स्‍यूतम् उपधानीकृत्‍य शयानम् कमपि पुरुषम् ददर्श। मनसि किञ्चिद् <भीत-भीता>K3 एव क्षणम् <तडाग-उपानते>T6 एव <स्‍तब्‍ध-पदा>Bs6 बभूव। पुनः विलोक्‍य <स्‍वस्‍थ-मनसा>K1 <स-विस्‍मयम्>BvS <स-उत्‍कण्‍ठम्>BvS विवेद एव शयानम् युवानम् – कुतः अत्र श्रीकण्‍ठ:? सा द्रुतम् एव इतस्‍तत: दृष्टिम् प्रसारयन्‍ती तत्र अन्‍यम् कमपि जनम् <न-अवलोक्‍य>Tn तम् उपाययौ। <<जल-बिन्‍दु>T6{3}-प्रोक्षणेन>T6 प्रबोधयन्‍ती उवाच - कथम् श्रीकण्‍ठ:? श्रीकण्‍ठः अपि <<<मार्ग-उल्‍लंघन>T6-श्रम>T6-उपलब्‍धाम्>T3 निद्राम् परिहरन्, <प्रभात-सुषमाम्>T6 इव समीपे समुदिताम् भामतीम् वीक्ष्‍य, <स-विस्‍मयम्>BvS उवाच - अये! भामति! कथम् उषसि अत्र <निर्-जने>Tp एकाकिनी प्राप्ता असि? भामती जलम् आनेतुम्। किम् निमित्तकम् ते अत्र आगमनम्। श्रीकण्‍ठः, <<<प्रिय-जन>K1-दर्शन>T6-उत्‍कण्‍ठा>T6 एव माम् अत्र आनीतवती। <सप्त-अहम्>Tdt यावत् अत्र स्‍थास्‍यामि। भामती दूरत: कमपि आगच्‍छन्‍तम् विलोक्‍य कृतौ अगुण्‍ठना न अधिकम् किमपि प्रष्टुम् पारितवती। श्रीकण्‍ठः अपि मौनम् अवलम्‍ब्‍य पूर्वाम् एव स्थितिम् समवाप। भामती अपि द्रुतम् एव <जल-कुम्‍भम्>T6 शिरसि निधाय गृहम् प्रति प्रस्थिता। पथि प्रयान्‍त्‍या <भग्न-मनोरथायाः>K1 भामत्‍या: <स्‍मृति-पटलम्>T6 समाययु: <काल-व्‍यवधानेन>T6 मन्‍दताम् उपेतानि <<प्रणय-मनोरथ>K1-चित्राणि>T6। श्रीकण्‍ठः अपि सहसा एव <न-तर्कितम्>Tn भामत्‍या: रहसि सङ्गमम् समवाप्‍य <न-दृष्टा>Tn एव विप्रलब्‍ध: इव कामपि विषमाम् दशाम् जगाम। <प्र-सुप्ता:>Tp स्‍मृतय: सहसा एव <प्र-बुद्धा:>Tp। चिरात् प्रशमिता: <भग्‍न-मनोरथस्‍य>Bs6 तस्‍य <<प्रणय-वेदना>T6-प्रसंगा:>T6 विदधुः तम् <न-चिरम्>Tn <कुण्ठित-कलेवरम्>K1। मुखरितम् च तस्‍य मनसा - अहो! निष्ठुरः अयम् विधाता। <न-करुणः>Tn अयम् विधि:, न जाने <किम्-अर्थम्>T4 कस्‍यापि <अभीष्ट-हनने>K1 अकस्‍मात् एव उपस्‍थापयति <न-तर्कितान्>Tn उपप्‍लवान्। कस्‍यापि अनुकूलताम्, <प्रति-कूलताम्>Tp च पुरस्‍कुर्वतः अपि न अस्‍य क्रूरस्‍य मनसि समुदेति मनाक् अपि दयालुत्‍वम्। इति <<<विविध-विचारण>K1-व्‍यग्र>T5-मानस:>Bs6 श्रीकण्‍ठः <एक-पदे>K1 एव समागच्‍छन्‍तम् <कृषक{3}-समुदायम्>T6 वीक्ष्‍य तत: उत्‍थाय गृहम् प्रति प्रस्थित:। भामती अपि श्रीकण्‍ठस्‍य आकस्मिकेन संगमेन <<काल-व्‍यवधान>T6-निशमितम्>T3 <<प्रणय-वेदना>T6-वह्निम्>T6 पुनः उद्दीप्‍तम् इव अनुभवन्‍ती, कलिलताम् गतेन, मनसा कथम् कथम् अपि गृहम् प्राप्ता। प्रातः एव समागताम् भामतीम् वीक्ष्‍य रम्‍भा पर्यङ्के एव जृम्‍भमाण उक्तवती - अये! कथम् रात्रौ निद्राम् न लब्धवती। नहि नहि! किमपि प्रियम् ते श्रावयितुम् आगता। रम्‍भा - किम् अस्ति तत् प्रियम् श्रावय सखि! भामती - श्रीकण्‍ठ: समागत:। रम्‍भा - किम् स्‍वप्‍ने? भामती - नहि <प्रति-अक्षम्>A1 दृष्टः प्रभाते। रम्‍भा - कुत्र! भामती - <कासार-तटे>T6। <प्रिय-जनान्>K1 द्रष्टुम् आगत:। रम्‍भा - अत्र त्‍वत्त: प्रियतर: क: स्‍यात् दर्शनीय:। भामती - आत्‍मन: <पितृव्‍य-पुत्रम्>T6 द्रष्टुम् आगत: इति सः उक्तवान्। रम्‍भा - त्‍वम् अपि <बाल-सखी>K1 असि। तौ अपि <सभा-जन>T6^ईयः अयम् <भद्र-जन:>K1। भामती – तौ अपि इत्‍युक्‍त्‍वा द्रुतम् एव ततः निर्गता। <<श्रीकण्‍ठ-पितृव्‍य>T6-पुत्र:>T6 चन्‍द्रशेखर: श्रीकण्‍ठ: बहो: कालात् इमाम् भूमिम् प्राप्त: इति प्रसन्नेन चेतसा तस्‍य स्‍वागतम् चकार। चन्‍द्रशेखरस्‍य भार्या तु <<विद्या-विनय>Di-उपेताय>T3 देवराय भूयांसि <आशिष्-वचनानि>T6 अर्पितवती। श्रीकण्‍ठस्‍य सर्वत: क्षेमम् पृच्‍छन्‍ती सा तस्‍य <न-अपत्‍य>Bsmn^ताम् उद्दिश्‍य <<स-अश्रु>BvS-कण्‍ठा>Bs6 एव बभूव। उक्तवती च - श्रीकण्‍ठ! न भवादृशः विद्वान्, गुणी अस्माकम् कुले अद्यावधि जात:। तव पूर्वजाः तु <न-शिक्षिता:>Tn <भिक्षा-जीविन:>Bs6 एव आसन्। <विद्या-विषये>T6 तु अस्ति भगवत: त्‍वय्या एव भूयसी कृपा! परम् <सन्‍तति-विषये>T6 स: पराङ्मुख इव लक्ष्‍यते। भगवान् भवते एकम् <पुत्र-रत्‍नम्>K1 दद्यात् इति एव प्रत्‍यहम् प्रार्थये <कुल-देवताम्>T6। एतावता एव चन्द्रशेखरः श्रीकण्ठस्य कृते <चाय-चषकम्>T6 नीत्वा आगतः। श्रीकण्ठः चायम् पीत्‍वा <जल-पात्रम्>T6 आदाय गृहाद् बहिः निर्गत:। ग्रामाद् बहिर्गच्‍छत: श्रीकण्‍ठस्‍य मार्गे एव <सामन्‍त-सुता>T6 रम्‍भा श्रीकण्‍ठम् प्रतीक्षमाणा इव <स्‍व-गृहस्‍य>T6 बहि: <शाला-स्थण्डिले>T6 उपविष्टा आसीत्। श्रीकण्‍ठम् उपेतम् दृष्ट्वा प्रथमम् स्मितेन, तत: प्रणामेन स्‍वागतम् व्‍याजहार। पप्रच्‍छ च <प्रसन्‍न-आनना>Bs6 रम्‍भा कुशलम् <पण्डित{3}-प्रवरस्‍य>T7। भो! भो! <पण्डित-महाशय>K2! कथम् एकान्‍तत: विस्‍मृता: वयम् <ग्राम-बन्‍धव:>T6। बाल्‍ये बहु क्रीडितम् अस्मिन् प्रांगणे। कश्चित् स्‍मर्यते न वा। ननु <<नगर-वैभव>T6-मुग्‍धानाम्>T3 कुत: <स्‍मृति-पथम्>T6 आयान्ति ग्राम्‍या:। श्रीकण्‍ठ: <जल-पात्रम्>T6 दूरे निधाय <शाला-वेदिकायाम्>T6 उपविष्ट:। <राजन्-दारिकाया:>T6 <स-विनोदम्>BvS अभिनन्‍दनम् कुर्वन् उवाच - भगिनि! कथम् विस्‍मरामि भवत्‍या: <बाल{3}-क्रीडा>T6 <विनोद-सुखानि>T6। <भवत्-पित्रो:>T6 वात्‍सल्‍यम् तु विशदम् विराजते मे मनसि। काल: एव संगमयति, सः एव च वियोजयति। यत्र ओदनम् नयति, तत्रैव गन्‍तव्‍यम् भवति मानवेन। रम्‍भा - सत्‍यम् भणसि भ्रात:! विधेः विधानम् एव विशिष्‍यते। श्रीकण्‍ठ: - भगिनि! नगरेषु तु केवलम् बाह्यम् चाकचिक्‍यम् एव नहि हार्दम् माधुर्यम्, यत् अत्र ग्रामे अनुभूयते। <ग्राम-उपमम्>T7 <निर्-मलम्>BvS सौहार्दम् सहकारित्‍वम् च न पत्तनेषु परिलक्ष्‍यते। भवत्‍या: <सामन्‍त-वैभव>T6^शालिनि प्राङ्गणे एव <<धान्‍य{3}-पुञ्ज>T6-उपरि>T6 उन्‍मत्तम् क्रीडताम् अस्‍माकम् मनसि यादृशम् सौहार्दम् आसीत्, तादृशम् न क्‍वापि तत्र <दृष्टि-पथम्>T6 आयाति। बाह्यतः रमणीयेषु पत्तनेषु <दुर्-लभा:>Tp <व्‍याज-विरहिता:>T5 व्‍यापारा:। नूनम् ते हि न: दिवसा: गता:। रम्‍भा - भाव! सत्यम् वदसि। परम् पुरा यत् आसीत् ग्रामेषु न अस्ति तत् साम्‍प्रतम्। अत्रत्‍या: <भद्र-व्‍यवहारा:>K1 अपि पूर्वजै: सह दिवंगता:। अत्रापि प्राप्ता अस्ति <पत्तन-प्रतिच्‍छाया>T6। साम्‍प्रतम् <वित्त-विमूढा:>T3 ग्राम्‍या: अपि न स्‍मरन्ति <<गुरु-लघु>Di-भावम्>T6। श्रीकण्‍ठ: - अस्‍तु भगिनि! अस्मि अत्र <सप्त-अहम्>Tdt यावत्। पुनः मिलामि। रम्‍भा - बन्‍धो! <मध्‍याह्ने>T1 भवत: <विश्राम-व्‍यवस्‍था>T6 अत्रैव <पितृन्-कक्षे>T6 विधास्‍यते। श्रीकण्‍ठ: - यथा भवती कामयते। इति उक्‍त्‍वा ग्रामाद् बहिः गत: श्रीकण्‍ठ:। भामती तु मयूरी इव मेघम् प्रतीक्षमाणा, <<श्रीकण्‍ठ-दर्शन>T6-उत्‍सुका>T4 <परि-समाप्य>Tp शीघ्रम् एव <<गृह-कार्य>T6-जातम्>T6 प्रस्थिते च भर्तरि <ग्राम-अन्‍तरम्>T6 <भिक्षा-अर्जनाय>T6 <मध्‍याह्ने>T1 <रम्‍भा-गृहम्>T6 प्राप्ता आसीत्। श्रीकण्‍ठः अपि विश्रमाय रम्‍भया आमन्त्रितः <व्‍यवसाय-हेतवे>T6 गृहात् निर्गते <पितृव्‍य-पुत्रे>T6, भुक्‍त्‍वा प्रसुप्तायाम् च <<पितृव्‍य-पुत्र>T6-भार्यायाम्>T6, शान्‍तताम् उपेते च जनानाम् <<गमन-आगमन>Di-व्‍यापारे>T6 <रम्‍भा-गृहम्>T6 प्राप्त: श्रीकण्‍ठ:। रम्‍भया पूर्वम् एव श्रीकण्‍ठस्‍य कृते <<अभिनव-परिच्‍छद>K1-आच्‍छादितम्>T3 पर्यङ्कम् <स्‍व-पितु:>T6 कक्षे साधितम् आसीत्। रम्‍भा <बाल{3}-वैधव्‍यम्>T6 उपगता अपि <अधिकार-पूर्णाम्>T3 <पितृन्-छायाम्>T6 अवाप्य <<स्‍व-पितृ>T6-ग्रामे>T6 एव, दिवङ्गते पितरि तस्‍य <<<<केदार-कृषि>T6-कोश>T6-आदि>Bs6-कार्यम्>T6 पुत्रवत् सम्‍पादयति। सा पितु: एकम् एव अपत्‍यम् आसीत्। स्त्रियः अपि तस्‍या: <परि-जनेषु>Tp अस्ति <पुरुष-उपमम्>T7 <प्रशासन-अनुशासनम्>Ds। <ग्राम-जनः>T6 अपि <सामन्‍त-उचितम्>T4 सम्‍मानम् तस्‍यै प्रयच्‍छति। <मध्‍याह्ने>T1 दासा: दास्‍यः च <<कृषि-कार्य>T6-अर्थम्>T4 <क्षेत्र-भूमिम्>T6 गता:, एका वृद्धा दासी एव गृहे अस्ति। भामती रम्‍भया सह <महिला{3}-मण्‍डपे>T6 एव स्थिता अस्ति। प्राप्ते च श्रीकण्‍ठे रम्‍भया साधितम् <पुरुष-कक्षम्>T6, पूर्वम् प्राप्ता रम्‍भा, तत: प्रविष्टा भामती। <ग्राम-मर्यादाम्>T6 <<परि-पालन>Tp-परायणा>T7 भामती <<<अव-गुण्‍ठन>Tp-आवृत>T3-वदना>Bs6, रम्‍भायाम् समुपविष्टायाम् पीठे, भूतले एव उपविष्टा। भामत्‍या: <<अव-गुण्‍ठन>Tp-वारणे>T6 आग्रहम् विदधाना रम्भा <स-उपहासम्>BvS उवाच - अयि! <न-स्‍थाने>Tn खलु इदम् ते <वदन-आवरणम्>T6। साम्‍प्रम् तु <<न-सूर्य>Tn-पश्‍या:>Bv <राजन्-दारा:>T6 अपि <विवृत-वदना:>Bs6 <आ-हिण्‍डन्‍ते>Tp पत्तनेषु। उदिते <स्‍वतन्‍त्रता-युगे>T6 किम् इदम् <प्रिय-जनानाम्>K1 पुरत: <<वदन-आवरण>T6-व्‍यवधानम्>T6। श्रीकण्‍ठः तु <<<अव-गुण्‍ठन>Tp-वारणा>T6-परायणाम्>T6 रम्‍भाम् मध्‍ये एव निरुध्य उक्तवान् - भगिनि! कथम् वारयसि सख्‍या: <अव-गुण्‍ठनम्>Tp? बाल्ये <कैशोर-काले>T6 च सम्‍यक् अवलोकितम् अस्‍या: <वदन-कमलम्>K5। <वि-जृम्भिते>Tp <काल-प्रभञ्जने>T6 पत्तनेषु इव पल्‍लविकासु अपि समुदेष्‍यति <<अव-गुण्‍ठन>Tp-वारणम्>T6। रम्‍भा भामत्‍या: मुखम् विलोकयन्‍ती <वार्ता-उपक्रमम्>T6 प्रतीक्षते। भामत्‍या: वार्ता प्रवर्तनाय संकेतम् इव लब्‍ध्‍वा रम्‍भा एव प्रथमम् प्रवर्तयामासः <वार्ता-पल्‍लवितम्>T7। रम्‍भा- श्रीकण्‍ठ! अत्‍याहितम् खलु त्‍वया अस्‍या: तपस्विन्‍या: उपरि। तव <<प्रणय-प्रतिज्ञा>T6-भङ्गेन>T6 एव इयम् वरटा मानसरोवरात् <मरु-धरम्>U प्रापिता। तस्मिन् काले साम्‍प्रतिकानाम् इव एव किमपि साहसिक्‍यम् अभविष्‍यत् चेत् न व्‍यपहतम् अभविष्‍यत् युवयो: जीवनम्। श्रीकण्‍ठ:- (निश्‍वस्‍य) भगिनि! किम् अतीतस्‍य संस्‍मरणेन। आवयो: भाग्‍ये एतत् एव लिखितम् आसीत्। रम्‍भा- भवादृश: पण्डित: अपि शिरसि पाषाणं प्रहृत्‍य भाग्‍यम् एव निन्‍दति चेत् कुत्र स्‍थास्‍यति पौरुषम्। तव <अव-हेलनया>Tp इह उपेता इयम् वराकी कानि कानि कष्टानि सहते, इति न त्‍वम् जानासि। पतिः एव स्‍त्रीणाम् गति: इति तु जानासि एव। अस्‍या: वल्‍लभः तु <कल्‍मष-परायण:>T3 इमाम् <देव-कन्‍याम्>T6 <ग्राम-शूकरीः>T6 सेवते। इतःपरम् किम् अस्याः भवेत् व्यथा <वज्र-पातः>T6। पश्यतु भवान्, अस्याः <हिम-हताया:>T3 पद्मिन्‍या: वदनम्। <न-काले>Tn एव वार्धक्‍यम् इव समुपेता इयम् युवती। इत्‍युक्‍त्‍वा रम्भया बलाद् अपावृते भामत्‍या वदनौ <अव-गुण्‍ठने>Tp श्रीकण्‍ठ: <<विगत-लावण्‍य.Bs6-वैभवम्>T6 भामत्‍या: वदनम् वीक्ष्‍य, <विनत-वदनः>Bs6 मौनम् एव तस्‍थौ <किञ्चित्-कालम्>K1। रम्‍भया प्रेरित: प्रोवाच श्रीकण्‍ठ: - किम् भणामि <सामन्‍त-सुजाते>T6! <मन्‍द-भाग्‍यस्‍य>Bs6 मे जीवनस्‍य। शैशवे एव <पितृन्-छायाया>T6 व‍ञ्चितः अभवम्। <वैधव्‍य-विपन्‍नया>T6 मात्रा कथम् अपि पालित: इति सम्‍यक् जानाति ते सखी। मदीयम् सर्वम् अपि <जीवन-वृत्तम्>T6 अनया <<स्‍व-मातृ>T6-मुखात्>T6 श्रुतम् एव। साम्‍प्रतम् ये अत्रत्‍या: मम <पितृन्-पक्ष>T6^ईया माम् अभिनन्‍दन्ति, ते एव पुरा <यातुधान-उपमा:>T6 मम मातरम् निन्‍दन्ति स्‍म। ये ये व्‍यथा <वज्र-पाता:>T6 तया सोढा: इति तु भवति अपि जानाति मम बालकाय साक्षिणी। मम <भगिनी-द्वयम्>T6 आसीत्। उभे अपि मातु: <निर्-धन>Bvp^तया <<कन्‍या-विनिमय>T6-कल्‍पे>T6 <<<न-योग्य>Tn-पाणि>K1-पतिते>T7 <न-काले>Tn एव दिवम् गते। एकः च भ्राता <न-प्राप्य>Tn <रोग{3}-उपचारम्>T6 <रुग्‍णा-अवस्‍थायाम्>K1 एव दिवम् गत:। अहम् <मन्‍द-भाग्‍य:>Bs6 <स्‍व-शिक्षाया:>T6 कृते यायावरत्‍वम् गत:। इयम् त्‍वदीया सखी अपि अस्मिन् एव <<<कन्‍या-विनिमय>T6-कुरीति>T6-कल्‍पे>T6 निपतिता विषीदति इति तु <सु-विदितम्>Tp एव भवत्‍या:। <दुर्-दैवात्>Tp अस्‍या: <भवत्-सख्‍या:>T6 <गुण-शील>Di^शालिनी रूपवती जननी अपि अनया एव <<<कु-रीति>Tk-कषाय>T6-विकर्षिता>T3 कूपे निपातिता कति कति विपद: सोढवती अहम् जाने। दिष्‍ट्या तया <सम्-उपलब्‍धम्>Tp इदम् <कन्‍या-रत्‍नम्>K7। परम् <दुर्-दैवात्>Tp सा अपि <<तृतीय-कलत्र>K1-कामस्‍य>U भ्रातु: कृते अस्‍या: कुरङ्ग्या: <बलि-दानम्>T6 कृतवती। किम् कुर्यात् <काल-वशंवदः>T6 मानवा:। एतावत् एव <<अपसारित-वदन>K1-आवरणा>T6, भामती <पावक-ज्‍वाला>T6 एव प्रज्‍वलन्‍ती प्रोवाच - तर्हि प्रणयम् प्रतिज्ञा पौरुषम् भजमानेन भवता कथम् न रक्षिता? यदा मम जननी भवत्‍याः च जननी उभे अपि आवयो: <सम्‍बन्‍ध-कृते>T6 सम्‍मते अभूताम्, तदा कः आसीत् बाधक:, विहाय भवत: सासहसिक्‍यम्। भवत: <अन्‍तरङ्ग-सखिना>K1 मकरन्‍देन तु माधवस्‍य इव मालत्‍या: कृते, भवद् विषये अपि बहु भणितम् आसीत्। तेन अनेकश: श्रावितानि भवद् विरचितानि <विरह-वेदना>T6 गीतानि अपि। अनेन अहम् अपि आश्‍वस्‍ता आसम् यद् भवत: <प्रणय-पौरुषम्>T6 <सम्-उपस्थिते>Tp काले दर्शयिष्‍यति एव <स्‍व-प्रभावम्>T6। परम् हा हन्‍त! इति उक्‍त्‍वा रम्‍भाया: अंके शिरः निपात्‍य भृशम् रुरोद। श्रीकण्‍ठ: भामत्‍या: <<प्रणय-वेदना>T6-प्रहारेण>T6 <<वि-खण्डित>Tp-गर्वितः>T3 <<लज्‍जा-विलम्बित>T3-आनन>Bs6 इव मौनम् तस्‍थौ। मनसि एव अनुपतन् उवाच - हा! हन्‍त वञ्चितः अहम् नूनम् विधिना। पुरा न केन अपि आत्‍मीयेन प्रकटिता अस्‍या: <प्रणय-वेदना>T6 <अस्मत्-पुरत:>T6। न अपि यौवने अनया सह <विश्रम्‍भ-आलापस्‍य>K1 अवसरः अपि अधिगत:। <पर{3}-आश्रित>T7^तया <<प्रति-हत>Tp-साहसिक्‍येन>K1 मया अपि न <प्रति-अक्षम्>A1 प्रयतितम् अस्‍या: कृते। मनसि एव <प्र-ज्‍वलन्‍तम्>Tp <<प्रणय-वेदना>T6-पावकम्>T6 सहमानेन <विवशता-परवशेन>T6 <हस्‍त-उपगताम्>T7 अपि हापितम् <हत-विधिना>K1 <न-मूल्‍यम्>Tn रत्‍नम्। इति चिन्‍तयत: श्रीकण्‍ठस्‍य अपि हृदयम् अतीव <<अनु-ताप>Tp-तप्‍तम्>T3 अभूत्। रम्‍भा उभयोः अपि <वेदना-व्‍याकुलम्>T3 वदनम् वीक्ष्‍य <वेदना-उपचाराय>T6 किमपि <शीतल-पेयम्>K1 आनेतुम् गता। तदा श्रीकण्‍ठ: भामतीम् सान्‍त्‍वयन् उवाच - भामति! नहि शपथेन आत्‍मन: <दुर्-बल्‍यम्>Tp गोपयितुम् कामये। वस्‍तुतः तु अहम् अपि <<<युष्मत्-मातुल>T6-निर्बन्‍ध>T6-निगडिताया:>T6 तव जनन्‍या: परवर्ती <परि-स्थितिम्>Tp परिलक्ष्‍य साहसक्यिम् न कर्तुम् पारितवान्। <तत्-कृते>T6 अद्यावधि दूये। भामती - <श्रीकण्‍ठ-अभिमुखम्>T6 भूत्‍वा <<निवर्तित-आनन>K1-आवरणा>Bs6 उक्तवती - तव सखा - मकरन्‍द: मम <<पाणि-ग्रहण>T6-कालस्‍य>T6 मासात् पूर्वम् एव माम् उपेत्‍य उक्तवान् - “अहम् <<पाणि-ग्रहण>T6-कालात्>T6 पूर्वम् एव युवयो: <मंगल-व्‍यवस्‍थाम्>K1 कृत्‍वा <छद्म-वेषेण>K1 त्वाम् हृत्‍वा श्रीकण्‍ठाय समर्पयिष्‍यामि” इति। अहम् अपि <पाणि-बन्‍धम्>T6 यावत् रुक्मिणी इव माधवम् प्रतीक्षमाणा <विस्‍फारित-नयना>Bs6 स्थिता आसम्। श्रीकण्‍ठ: - <तत्-कृते>T6 अद्यावधि <अनु-तापम्>Tp कुर्वन् अस्मि कल्‍याणि! किम् कुर्याम्, <आत्‍मन्-हत्‍याम्>T6 पापम् मन्‍यमान: ततः विरते। किम् अस्ति मम अपि जीवने सुखम्। भार्या अपि <मन्द-भाग्या>Bs6 एव उपलब्‍धा। सा अपि वन्‍ध्‍या इति घोषिता वैद्येन। मातु: आग्रहेण एव विवाहम् स्‍वीकृतवान्। <<युष्मत्-पाणि>T6-ग्रहणात्>T6 आरभ्‍य <वर्ष-पर्यन्‍तम्>T6 <मरण-आसन्‍नाम्>T7 स्थितिम् एव भजमान: आसम्। अहम् कस्‍याम् दशायाम् वर्ते इति तु अहम् एव जाने। त्‍वम् तु <पुत्र-सुखेन>T6 वर्धसे। तेन सर्वा: अपि <वि-पदः>Tp <वि-स्‍मृतिम्>Tp नेष्‍यन्‍ते। मम जीवने तु सम्‍पदाम् <स्‍वप्न-दर्शनम्>T6 अपि न सम्‍भवति। <युष्मत्-<अनु-स्‍मृतिः>Tp>T6 एव धारयति मे जीवनम्। <<युष्मत्-दर्शन>T6-व्‍याजेन>T6 एव अत्र आगतः अस्मि। रम्‍भा प्रसादात् एव च त्‍वया सह <न-तर्कितः>Tn अयम् <<संभाषण-संगम>T6-प्रसंग:>T6 समुपलब्ध इति अपि आत्‍मन: सौभाग्‍यम् मन्‍ये। अन्‍यथा <निर्-आशा>Bvp-वलयिते>T3 मम जीवने किम् अस्ति आशाम्‍पदम्। एतावता एव रम्‍भा <शीत-पेयम्>K1 आदाय समागता भामतीम् उवाच - आर्ये! भामति! मन्‍ये बहिः तव कान्‍त: क्रन्‍दति। भामती – किम् आगत:? इति उक्‍त्‍वा ततः त्वरितम् एव निर्गता। श्रीकण्‍ठ: रम्‍भाया: आग्रहेण सायम् संगीतमयीम् भागवतीम् कथाम् श्रावयति। तस्‍य <संगीत-माधुर्येण>T6 आकृष्टा: <<आ-बाल>Tp-वृद्धा:D1 <ग्राम-जना:>T6 चत्‍वरे समवेता: भवन्ति। <<रास-लीला>T6-प्रसंगेन>T6 <विप्रलम्‍भ-शृङ्गारम्>K1 उद्दीपयन् सर्वेषाम् अपि जनानाम् मनांसि स: आवर्जयति। गोपिका भावम् गता इव अङ्गना: न आत्‍मन: <अश्रु{3}-प्रवाहम्>T6 रोद्धुम् प्रभवन्ति। भामती रहसि उपविष्टा <उत्-मुग्धा>Tp इव निषण्‍णा न रोदिति, न हसति, न अपि विचलति। श्रीकण्‍ठम् एव <न-निमेषम्>Tn वीक्षमाणा तिष्ठति। <भग्‍न-मनोरथा>Bs6 भारती एतावता आत्‍मन: <वेदना-विषये>T6 एव चिन्तितवती आसीत्। परम् यदा प्रभृतिः तया श्रीकण्ठस्‍य मुखात् तदीया स्थिति: श्रुता, तदारभ्‍य सा तस्‍य कृते एव <चिन्‍ता-परायणा>T7 दृश्‍यते। मनसि चिन्‍तयति - किम् इति मया एव <स्‍त्री-हठम्>T6 आश्रित्‍य कथम् न वृत: श्रीकण्‍ठ:? <<आत्‍मन्-हत्‍या>T6-भयम्>T6 दर्शयित्‍वा कथम् न निष्‍फलीकृतः मातुलस्‍य निर्बन्‍ध:। <<पाणि-गहण>T6-कालात्>T6 पूर्वम् एव कथम् न पलायिता <न-निर्दिष्टम्>Tn स्‍थानम्। <एवं-विधा:>Bs6 बहवः विकल्‍पा:। <श्रीकण्‍ठ-लाभाय>T6 साम्‍प्रतम् तस्‍या: मनसि उदभवन्। चिन्‍तयति च सा भूयः भूय: अहम् तु गच्‍छता कालेन <सन्‍तति-सुखम्>T6 लब्‍ध्‍वा शनै: शनै: विस्‍मरिष्‍यामि स्‍वकीयाम् मनोरथविशसनव्‍यथाम्। परम् किम् भविष्‍यति तपस्विन: श्रीकण्‍ठस्‍य? अस्‍य जीवने तु न अस्ति <कलत्र-सौख्‍यम्>T6, न अपि तु <सन्‍तति-सौख्‍यम्>T6। उभयतः हतः तपस्‍वी <काम-दशाम्>T6 गमिष्‍यति इति न अहम् जानामि <स्‍वार्थ-वाहिनी>T6। समागता श्रीकण्‍ठस्‍य अपि ग्रामात् <प्रस्‍थान-वेला>T6। इयत् चिरम् <<ग्राम-जन>T6{3}-उपहृतम्>T3 <गो-सर्पिषा>T6 स्निग्‍धम् मधुरम् च भुञ्जत:, पिच्‍छलानि दधीनि, <स-शर्करम्>BvS पयः च पिबत:, कथम् <सप्‍त-दिनानि>K1 व्‍यतीतानि इति तेन न ज्ञातम्। परम् अद्य तु गोकुलम् विहाय मथुराम् प्रस्थितवतः माधवस्‍य विरहे व्‍याकुला: गोपिका इव <ग्राम-वधूटिका:>T6 अपि श्रीकण्‍ठस्‍य विरहम् अनुभवन्‍त्‍यः लक्ष्यन्‍ते। पुन: कदा आ‍गमिष्‍यन्ति <महत्-राजा:>K1 - इति भूयोभूय: पृच्‍छन्ति <ग्रामटिका-वासिन्‍यः>T7 अपि। आश्वा इव आगन्‍ता अस्मि इति आश्‍वासयति श्रीकण्‍ठः अपि। प्रायेण <ग्राम-वासिभि:>T6 परिवेष्टितस्‍य श्रीकण्‍ठस्‍य <प्रथम-दिवसात्>K1 परम् भामत्‍या सह न <स-अवकाशम्>BvS समधिगत: <संगम-अवसर:>T6 । अत: <प्रस्‍थान-काले>T6 प्रव्‍यथितम् आसीत् तस्‍य मन:। स: अनेकश: भामतीम् पश्‍यति परम् <<<अव-गुण्‍ठन>Tp-संवृत>T7-वदना>Bs6 सा न तस्‍य तृषाम् शामयति। श्रीकण्‍ठस्‍य तत: प्रस्‍थानम् भामत्‍या: कृते प्राणानाम् प्रयाणम् इव आसीत्। किम् कुर्यात् तपस्विनी कुत्र मिलेत्? रम्‍भाया: गृहम् अपि <<न-तिथि>Tn{3}-संकुलम्>T6। यदा श्रीकण्‍ठ: उषस्‍य एव उत्‍थाय यावत् <यात्रा-वाहनम्>T6 आयाति, तत: पूर्वम् एव <तडाग-तटम्>T6 प्रति <प्र-स्थित:>Tp, तदा भामती अपि <जल-कुम्‍भम्>T6 आदाय तस्‍य <प्र-स्‍थानात्>Tp पूर्वम् एव तत्र प्राप्ता। परम् श्रीकण्‍ठम् <अनु-धावद्भि:>Tp जनै: एषः अपि <संगम-अवसरः>T6 व्‍यवच्छिन्‍न:। रथम् आरोपित: श्रीकण्‍ठ: <तडाग-तटस्‍य>T6 <वट-वृक्षस्‍य>T6 पृष्ठे विलीनाम् <विवृत-वदनाम्>K1 भामतीम् भूयः भूय: पश्‍यति तृषिताभ्‍याम् नेत्राभ्‍याम्। भामती अपि <स्‍व-मनोरथम्>T6 इव बलात् आकृष्‍य प्रयान्‍तम् रथम् पश्‍यन्‍ती काम् दशाम् गता इति सा अपि न वेद। सहसा पृष्ठत: उपेतयाम् रम्‍भया संस्‍पृष्टा संज्ञाम् अवाप। <वीरा-अङ्गना>K1 पल्‍लवी <चन्‍दनपुर-राज्‍यम्>K7 राजस्‍थानस्‍य <<<पश्चिम-उत्तर>Di-भू>K1-भागे>T6 बालुकाभि: <सम-आकीर्णम्>Tp राराज्‍यते। एकतः तस्‍य <पाकिस्‍तान-प्रदेश:>K7 अपरतः च <हरियाणा-प्रान्त:>K7। <<स-घन>BvS-तरूणाम्>K1 तत्र अभावः एव वर्तते। यत्रैव दृश्‍यते, तत्रैव सर्वत्र बालुकामयी धरित्री <दृष्टि-पथम्>T6 आयाति। <एतत्-देश>K1^ईया: पराक्रमशालिनः <<वीर-अग्र>T7-गण्‍या:>T7 स्‍वीयाम् संस्‍कृतिम् एवम् निरमायिषत। प्रदेशे तत्रत्‍यानाम् क्षत्रियाणाम् ऊर्जस्‍वल: प्रताप: निखिले अपि <मरु-भागे>T6 <चन्‍द्र-चन्द्रिका>T6 एव प्रसरन् अवर्तत। चन्‍दनपुरस्‍य क्षत्रिया: युद्धप्रिया: <स्‍वातन्‍त्र्य-भावनया>T6 अपि आयिता:। न केवलम् पुरुषाणाम् अपितु नारीणाम् कृते अपि <रण-शिक्षा>T6 परम् आवश्‍यकी आसीत्। पुरुषा: स्त्रियः च उभे अपि <<कठोर-श्रम>K1-साध्‍याम्>T3 <<अस्‍त्र-शस्‍त्र>Di{2}-दीक्षाम्>T6 <स-उल्‍लासम्>BvS गृहीतवन्‍त:। देशस्‍य सकले अपि <भू-खण्‍डे>T6 तेषाम् वीरतायाः गाथा: <स-अभिमानम्>BvS अगीयन्‍त। राजस्‍थानम् न एकेषाम् <क्षत्रिय-प्रवराणाम्>T7 <जन्‍मन्-भूमि:>T6 । स्‍थाने स्‍थाने तेषाम् राज्‍यानि तानि च <<युद्ध-उन्‍माद>T6-प्रधानै:>T7 क्षत्रियै <राजपूत-अभिधैः>K7 आकीर्णानि। <<चन्‍दनपुर-राज्य>K7-अन्‍तेषु>T6 अन्‍यतमम्। <समीप-वर्तिभि:>T7 राजभिः तस्‍य प्रतापम् अङ्गीकृत्‍य अधीनत्‍वम् च स्‍वीकृतम्। इमे <<वीर-राज>K1-पुत्रा:>T6 प्रेमाणम् <युद्ध-कौशलम्>T6 च सर्वस्‍वम् अमन्‍यन्‍त। प्रेम्‍ण: कारणात् युद्धम् <जन{3}-संहारम्>T6 च तेषाम् स्‍वभाव:। <<स्‍व-जन्‍म>T6-भूमेः>T6 गौरवस्‍य स्‍वातन्‍त्र्यस्‍य च <रक्षा-अर्थम्>T4 ते स्‍वीयान् प्राणान् अपि <स-हर्षम्>BvS उत्‍सृष्टवन्‍त:। <चन्‍दनपुर-नाम्नि>K7 राज्‍ये यशोधर्मा नाम <परम-कारुणिक:>K1 <प्रजा{3}-पालकः>T6 राजा <राज्‍य-शासनम्>T6 अकार्षीत्। पल्‍लवी तस्‍य एकाकिनी सन्‍तति:। यशोधर्मा तत्रत्‍यानाम् राज्ञाम् <<महत्-सेना>K1-अधिपः>T6 तत: <<राजन्-राज>T6{3}-ईश्‍वरः>T6 इति उपाधिः अपि तम् अलञ्चकार। प्रजाः तस्‍य राज्ञ: शासनेन <स-सुखम्>BvS <जीवन-यापनम्>T6 व्‍यदधात्। जनानाम् <स्‍व-अन्‍ते>T6 राजानम् अभिलक्ष्‍य <महत्-आदरः>K1 अवर्तिष्ट। पल्‍लव्‍या जननी स्‍वस्‍या एव जायमानाया: सुताया: पीडाया: कारणात् <पर-लोकम्>T7 अगात्। यशोधर्मण: <एक-मात्रम्>S सन्‍तति: कन्‍या पल्‍लवी गुरुणा <अपत्‍य-स्‍नेहेन>T6 पित्रा पालिता पोषिता परिवर्धिता च। तस्‍या अल्‍पः अपि अभिलाष: सत्त्‍वरम् <स-अवहि>BvS^तया धिया पूरित:। <शुक्‍ल-पक्षे>K1 चान्द्रमसी कलेव पल्‍लवी समयेन यौवनम् आपेदे। <<परि-पूर्ण>Tp-कला>K1^वतः चन्‍द्रमस: चन्द्रिका इव <<नैसर्गिक-सौन्‍दर्य>K1-गरिम्‍णा>T6 <आकण्‍ठ-भरिता>Bs6 सा <युवा-अवस्‍थायाम्>K1 पदम् आदधे। पित्रा <<निखिल-कला>K1{3}-कलापस्‍य>T6 शास्‍त्राणाम् च शिक्षया सह एव शस्‍त्रेषु अपि निरूपमानम् कौशलम् अक्षिक्ष्‍यत। <अश्‍व-आरोहणे>T6, <शस्‍त्र{3}-सञ्चालने>T6 <बाण{3}-प्रहारे>T6, <रण-कौशले>T6 च <न-<प्रति-हता>Tp>Tn <न-<प्रति-रूपा>Tp च तस्‍या: गति:। न केवलम् तया <युद्ध-चातुरी>T7 एव अधिगता परम् तस्‍या: <राज्‍य-प्रशासने>Tp अपि <न-व्‍याहता>Tn गतिः आसीत्। वार्धक्‍यम् प्रति अभिजिगमिषू <<राजन्-राज>T6-ईश्‍वरः>T6 यशोधर्मा तस्‍यै <<राज्‍य-शासन>T6-भारम्>T6 समर्पितवान्। तस्‍या: <सिंहासन-आरोहणेन>T7 सकला अपि प्रजा: प्रीताः तस्‍या: यश: पताका अपि सर्वत्र प्रासरत्। एकदा पल्‍लवी स्‍वीयाभिः <अन्‍तरङ्ग-सखीभि:>K1 सह <गिरिजा-मन्दिरम्>K7 अगमत्। तस्मिन् मन्दिरे <महत्-उत्‍सव:>K1 <आमोद-प्रमोदः>Di च प्रजानाम् अवर्तत। तत्रत्‍यानाम् जनानाम् इयम् <अव-धारणा>Tp आसीद् यत् तस्मिन् दिने पार्वत्‍या शिवम् प्रसादयितुम् <अति-कठोरा>Tp तपश्चर्या अक्रियत। तस्मिन् एव दिवसे शङ्करः अपि तस्‍याः तपश्चर्यया ताम् <परम-प्रीत:>K1 उवाच - अद्य प्रभृति <अवनत-अङ्गि>Bs6 तव अस्मि दास: तव तपोभि: <क्रीत-दासः>K1 एव अहम् इति। केनापि राजस्‍थानी - कविना कथा एषा श्‍लोकमयी विरचिता च। तस्‍या: पद्यमय्या आख्‍यानिकाया: सङ्गीतमयम् <रस-अनुभवम्>T6 विधातुम् सकला अपि जनाः <तत्-मन्दिरम्>T7 आगता:। तस्‍या: प्रेममयी गाथा <<आ-बाल>Tp-वृद्धम्>Ds जनान् <<रस-भर>T6-निर्भरान्>T3 अकार्षीत्। निकटवर्तिनः राज्‍यस्‍य कुन्‍दनपुरस्‍य युवा राजा ऋतुसेनः अपि तम् उत्‍सवम् अवलोकयितुम् <<<तत्-गीत>T6-रस>T6रसायनम्>T6 आस्‍वादयितुम् तत्र अजगाम। ऋतुसेन: कन्‍दर्प इव <रम्‍या-आकृति:>K1 <<<स्‍वीय-<प्रभाव-अनुभाव>Di>K1-आदिभिः>Bs6 अतितराम् आकर्षक: <<<कामिनी-जन>K1{3}-मन>T6-मोह>T6^कः च अवर्तत। <प्रथम-दृष्टिः>K1 एव तौ <प्रेमन्-पाशे>T6 अबध्‍नात्। यशोधर्मा <स-<आशिष्-वचोभिः>T6>BvS अभिनन्‍द्य तयोः विवाहम् <स-उल्‍लासम्>BvS <स-उत्‍साहम्>BvS विहितवान्। समुपस्थिते <विवाह-महोत्‍सवे>T6 समे अपि <प्रजा-जना:>T6 समामन्त्रिता:। समस्‍तम् अपि नगरम् <उल्‍लास-पारावारे>T6 निमग्‍नम् आसीत्। उभौ अपि पल्‍लवी ऋतुसेनौ परमया प्रीत्‍या <हर्ष-उल्‍लासेन>Di च <स्‍व-जीवनम्>T6 धन्‍यतरम् अकुरुताम्। किन्‍तु हर्षः अयम् <<सप्त-दिन>K1{3}-अवधिः>T6 अभूत्। <शीत-काले>T6 <करका{3}-वृष्टिः>T6 इव तयोः जीवनम् विषमेण संकटेन समाकीर्णम् अभवत्। कुन्‍दनपुरत: समाचारा: सम्‍प्राप्ता: यत् पार्श्‍ववर्ती देशस्‍य नृप: कन्‍दर्पकेतु: <स्‍व-सेनया>T6 सह <कुन्‍दनपुर-राज्‍ये>K7 आक्रमणम् विहितवान्। अन्‍ये अपि <क्षुद्र-राजान:>K1 सम्‍भूय तस्‍य साहाय्यकरा अजायन्‍त। ऋतुसेन: <स्‍व-नगरम्>T6 प्रातिष्ठत। शीघ्रम् प्रत्‍यावर्तनस्‍य आशाम् पल्‍लविताम् विधाय पल्‍लवीम् तत्रैव पितु: संकाशम् संस्‍थाप्‍य युद्धाय <कृत-उद्यमः>Bs3 ययौ। ऋतुसेन: <स्‍व-श्‍वशुरम्>T6 <विदित-<वृत्त-अन्तम्>T6>Bs3 विधाय निर्दिशत् यत् अयम् समाचार: पल्‍लव्‍यै न प्रदेय:। अन्‍यथा सा <दु:ख-दु:खिता>T3 चिन्तिता च भवेत्। स: यशोधर्माणम् विग्रहस्‍य भीकरताम् अपि संसूचितवान्। ऋतुसेनस्‍य अभ्‍यर्थनाम् प्रतिश्रुत्‍य यशोधर्मा <स्‍व-पुत्र्यै>T6 पल्‍लव्‍यै न किमपि निर्दिशत्। शनै: शनै: गच्‍छति काले स्‍वामिनः ऋतुसेनस्‍य प्रवृत्तिम् आजांनन्‍ती सुतराम् समुत्‍सुका जाता पल्‍लवी। <प्रेमन्-प्रवणस्‍य>T3 पत्‍यु: मौनम् <न-सह्यम्>Tn <कष्ट-करम्>U च अजायत। तस्‍या: मनसि नैका: शङ्का, प्रादुर्भुवन्। तस्‍य मौनतायाः कारणम् निश्चेतुम् असमर्था सा पत्‍यु: विषये <<चिन्‍ता-कातर>T3-मानसा>K1 अवर्तिष्ट। सा तु केवलम् अन्‍धकारः एव जीवनम् आत्‍मनः अधन्‍यम् मन्‍वाना <<शोक-आकुलित>T3-चित्ता>Bs6 समवर्तत। तस्‍या: जनकः यद्यपि ताम् प्रति <सहानुभूति-पूर्णः>T3 तथापि तस्‍यै न किमपि व्‍याहरत्। सा वराकी बाला केवलम् दु:खाय एव समपद्यत। सा भृंशम् व्‍यचिन्‍तयत् - तस्‍य किम् संवृत्तम्? किम् तेन सा विस्‍मृतिम् प्रापिता? किम् तस्‍य प्रेमा वास्‍तविकः न आसीत्? एवम् काले <बहु-तिथे>K1 गते सा विह्वला जाता। सकलम् तस्य उदन्‍तम् परिज्ञातुम् चेष्टितुम् इयेष परम् सकलम् अपि निष्‍प्रयोजनम्। <चन्‍दनपुर-राज्‍ये>K7 <गुणगौरी-महोत्‍सवः>K7 आपतित:। समारोहः अयम् <चैत्र-मासस्‍य>K1 <शुक्‍ल-पक्षे>K1 तृतीयायाम् समायोज्‍यते। <महत्-उत्‍सवस्‍य>K1 अस्‍य दम्‍पत्‍यो: जीवने <<सु-महत्>Tp-महत्त्‍वम्>k1। दिवसे अस्मिन् <<पूर्वतर-राज>K1-दुहिता>T6 पार्वती समर्चातिशयेन आशुतोषम् शङ्करम् अप्रीणात्। गिरिजा यथा शिवस्‍य प्रेमाणम् अलभत - तथा च तस्‍य <अर्द्ध-अङ्गे>T7 स्‍थानम् समुपलभ्‍य प्रेम्‍ण: पराकाष्ठाम् प्राप्नोत्, तथैव समा अपि स्त्रिय: <स्‍व-पत्‍यु:>T6 <प्रीति-लाभाय>T6 पूजाम् इमाम् विदधति। दिने अस्मिन् पुरुषा: <<स्‍व-प्रिय>T6-पत्‍नीभ्‍य>K1 आभूषणानि, वस्‍त्राणि <<नाना-विध>Bs6-उपहारान्>K1 च प्रदाय स्‍वीयम् प्रेमाणम् प्रदर्शयन्ति। दिवसः असौ अपि समायात:, ऋतुसेनस्‍य कुशलमयी प्रवृत्तिः अपि न आसादिता तया। तस्‍या: सहना भृशम् अजीर्यत। सा च <मुक्त-कण्‍ठम्>Bs6 रोदितुम् आरेभे। पितरम् निकषा <सम्-उपस्थिता>Tp सा स्‍वीयाम् चिन्‍ताम् प्राकटयत्। पत्‍युः मौनीभावस्‍य उदन्‍ताभावस्‍य च कारणम् <जिज्ञास-माना>Bv सा पितुः अग्रे रुरोद। सा पितरम् अवादीत्। यत् <किम्-अर्थम्>T4 मम पति: माम् व्‍यस्‍मरत्। <किम्-अर्थम्>T4 सः एतादृक् निष्‍कृपः निर्ममः च सञ्जात:, यत् सः स्‍वीयाम् पत्‍नीम् अपि न स्‍मरति। किम् तस्‍य प्रणय: मृषा आसीत्। मया तस्‍य किम् अपराद्धम्? किम् सः काम् अपि अन्‍याम् उद्ववाहयत् <कारण-भूतम्>T6 किमपि मया न ज्ञायते। ईदृशे <महत्-उत्‍सवे>K1 अपि एकाकिनी एव अहम् वर्ते? अस्मिन् समारोहे तु <दूर-देशस्‍य>K1 प्रिया दूरान्‍तरेभ्‍य: स्‍थानेभ्‍यः अपि समागत्‍य <स्‍व-पत्नीम्>T6 <नाना-विध>Bs6-उपहारैः>K1 अभिनन्‍दयन्ति। अहम् अस्मि <न-धन्‍य>Tn^तरा। विशेषतः इदम् <खेद-जनकम्>T6 यत् न अहम् अधिगच्‍छामि तस्‍य <वृत्त-अन्तम्>T6, न च तम् अधिकृत्‍य किमपि ज्ञातुम् प्रभवामि। यशोधर्मा तस्‍याः मनसि <सम्-उपजाताम्>Tp आशङ्काम् शमयितुकाम: निखिलम् अपि तस्‍य उदन्‍तम् प्रकटयितुम् निश्चितवान्। सः अचिन्‍तयद् यदि तस्‍या: स्‍वान्‍ते एवम्‍भूताः विचारा: पुन: पुन: विचरिष्‍यन्ति, तर्हि महान् <न-अर्थ:>Bsmn स्‍यात्। यतो हि पल्‍लवी स्‍वीयस्‍य पत्‍यु: विषये <चारित्रिक-दूषणानि>K1 आशङ्क्यमाना <स्‍व-जीवनम्>T6 अपि नाशयेत्। स्थितिः इयम् स्‍पष्टीकरणीया। सः आह - तव पतिः त्वाम् प्रति पूर्णम् प्रेमाणम् <सम्-आदरम्>Tp च धारयति। अतएव सः माम् किमपि वक्तुम् न्‍यवारयत्, येन तव <स्‍व-अन्‍तम्>T6 <चिन्‍ता-विह्वलम्>T3 न भवेत्। तव <कुसुम-सुकुमारम्>K4 हृदयम् रक्षितुम् एव सः एवम् अवादीत्। सः अन्‍येन राज्ञा सह <युद्ध-व्‍यापृत>T3 आस्‍ते। पल्‍लवी पितुः मुखात् आद्यन्‍तम् तस्‍य <वृत्त-अन्तम्>T6 अश्रौषीत्। संशयस्‍य, उत्‍सुकतायाः च स्‍थाने दु:खेन तस्‍याः हृदयम् आक्रान्‍तम्। सा पश्चात्तेपे यत् तया निष्‍कलुषस्‍य आत्‍मन: स्‍वामिनः विषये किम् इदम् आशक्ङितम्। तस्‍या: <प्रणय-परवश:>T6 ऋतुसेन: युद्धे कष्टान् सहते, सा च हर्म्‍येषु सुखानि अनुभवति इति स्‍वाम् अपराधिनीम् मन्‍यमाना भृशम् पर्यतप्त। कतिचन दिनानि व्‍यतीतानि। ऋतुसेनस्‍य पत्रम् <सम्-आयातम्>Tp। पिता <तत्-पत्रम्>T6 ताम् अपाठयत्। तत्रे लिखितम् आसीत् यत् युद्धे तस्‍य <दशसहस्र-मिता>T3 सेना <सेना-पतिना>T6 सह युद्धे <वीर-गतिम्>K1 अलभत। तस्‍य राज्‍यम्, जीवनम् प्राणान् च संकटे आसन्। सः आत्‍मन: श्‍वशुरम् प्रार्थयामास यत् कश्चन एक: <सु-योग्‍य:>Tp <सेना-पति:>T6 प्रेषणीय:, य: <सैन्‍य-सञ्चालनम्>T6 कुर्यात्। अन्‍ते च तेन लिखित: यत् अस्‍य वृत्तान्‍तस्‍य कृते पल्‍लवी न बोद्धव्‍या। क्षणम् सा <स्‍व-प्रियतमा>T6 अस्‍य गुणगणान् मनसा प्रशशंस। अपरस्मिन् क्षणे एव तया <स्‍व-कर्तव्‍यस्‍य>T6 निर्धारणम् कृतम्। तया च पत्‍यु: संकटमयी स्थितिः अवगता। सा संकटमय्याम् अस्‍याम् वेलायाम् पत्‍यु: साहाय्यकम् विधातुम् युद्धे च तस्‍य सहभागिनी भवितुम् ऐच्‍छत्। जनकः अपि न किञ्चित् अपि ब्रुवाणः तूष्‍णीम् आस्‍त। पिता व्‍यचिन्‍तयत् यत् इयम् <दृढ-निश्चया>Bs6 क्षणे अस्मिन् आत्‍मानम् अवरोद्धुम् कथम् अपि अक्षमा। पल्‍लवी <<स्‍व-कर्तव्‍य{3}>T6-सरणिम्>T6 निषचैसीत्। तया जनकः अभ्‍यर्थित:। तात! <आशिष्-वचोभिः>T6 माम् अनुगृह्णातु। अहम् एव ऋतुसेनस्य <सैन्य-संचालनम्>T6 कर्तुम् <<सेना-पति>T6-पदम्>T6 निर्वोढ़ुम् अभिलषामि। अहम् <<सेना-पति>T6-कृत्‍यम्>T6 सम्‍पादयिष्‍यामि। मम कृते चिन्‍ता कापि न विधेया। अहम् <स्‍व-आत्‍मानम्>T6 आत्‍मन: प्रियतमम् ऋतुसेनम् च <जित-शत्रुम्>Bs3 विधाय भवत: <चरण{2}-कमलयोः>T6 अभ्‍यासे समागमिष्‍यामि। आज्ञाम् देहि क्षणम् अपि विरामः मास्‍तु। <सेना-पति>T6^त्‍वेन माम् सम्‍प्रेषितुम् अर्हति भवान्। पितुः आज्ञाम् शिरसा धारयित्‍वा तया <पुरुष-उचिता>T4 <वेश-भूषा>T6 स्‍वीकृता। <सेना-सन्‍नाहेन>T6 च सह सा <<सेना-पति>T6-रूपेण>T6 ऋतुसेनस्‍य पुरत: समुपस्थिता। <नव-आगन्‍तुकस्‍य>K1 <सेना-पते:>T6 <सु-कुमार>Tp^ताम् विलोक्‍य ऋतुसेन: भृशम् विश्‍वस्‍तः न बभूव। तथापि श्‍वशुरस्‍य पत्रेण आश्‍वस्‍त: स: <नव-युवकस्‍य>K1 स्‍वागतम् व्‍याजहार। युवा सेनानी <सैन्‍य-सञ्चालनस्‍य>T6 <कार्य-व्‍यापृत>T7 अबोभवीत्। अग्रिमे <दिवस-आरम्‍भे>T6 एव नव: सेनानी आत्‍मन: <कार्य-क्षेत्रे>T6 सन्‍नद्धः ददृशे। <सेना-व्‍यूहः>T6-तेन सुतराम् सम्‍पादित:। <व्‍यूह-रचनायाम्>T6 तेन <सहस्र-संख्‍याका:>K1 कुन्‍ता: (<कुन्‍त-धारिण:>U) <अग्रिम-पंक्‍त्‍याम्>K1 सहस्रम् च <खङ्ग-धारिण:>U पृष्ठत: स्‍थापिता:। <शत्रु-सेनाम्>T6 प्रति प्रस्‍थातुम् सः स्‍व बलान् आदिदेश। <सेना-नायक:>T6 सः आत्‍मानम् <युद्ध-क्षेत्रस्‍य>T6 मध्‍ये प्राक्षिपत्। विद्युद् गतिना प्रसरन् स: <शत्रु-सैन्‍यस्‍य>T6 संहारम् कर्तुम् आरेभे। स: सर्वत्र विचचार कुत्रचित् प्रोत्‍साहयन्, क्‍वचन साहाय्यम् विदधान: कुहचित् सैन्‍यम् रक्षन् कुत्रचित् च शिवः इव युयुधान: समदृश्‍यत <सैन्‍य-बलै:>T6। सायम् यावत् <स्‍व-देशस्‍य>T6 <<<सम्-अधिक>Tp-भू>K1-भाग:>T6 <सम्-आक्रान्‍त:>Tp। ऋतुसेनस्‍य सेना <<सु-योग्‍य>Tp-सेनान्‍या:>K1 निर्देशने स्‍वीयम् पराक्रमम् प्रादर्शयत्। कानिचन दिनानि व्‍यतीतानि युध्‍यमानस्‍य तस्‍य। निखिलम् अपि राज्यम् स्‍वायत्तीकृतम् शत्रुः अपि पराजित:। <प्रति-रात्रम्>Tp सः <<स्‍व-सैन्‍य>T6-बलम्>T6 विश्रमयितुम् आदिदेश। स्‍वयम् च कुत्रापि कक्षे विलीन: <प्रातर्-कालम्>T1 यावत् अदृश्‍यः अवर्तत। <सप्त-दिनेषु>K1 शत्रु: पूर्णतया पराजित:। तेन पराजयः अङ्गीकृत:। ऋतुसेनस्‍य विजय: <स-आनन्‍दम्>BvS <स-उल्‍लासम्>BvS च सर्वैः अपि <प्रजा-जनैः>T6 अभिनन्दित:। युवा वीरवर: राज्ञ: ऋतुसेनस्‍य पुरतः उपस्‍थाय स्‍व <गृह-गमनम्>T7 अयाचत। तस्‍य पराक्रमस्‍य चर्चा सर्वत्र प्रसृता आसीत्। ऋतुसेनस्‍य अनुजा तस्‍य पराक्रमान् अनुश्रुत्‍य तम् प्रति <प्रणय-परवशा>T6 अभवत्। राज्ञा ऋतुसेनेन समायोजिते समारोहे युवा वीरवरम् <सेना-नायकम्>T6 सा <सम्-अवालोकयत्>Tp। भृशम् प्रार्थितः अपि वीरवर: राज्ञा किञ्चित् कालम् यत्र तत्र स्‍थातुम् अनुयुक्त:। <राजन्-कुमार्या:>T6 सहचर्या: सकाशात् तस्‍या: <प्रणय-निवेदनम्>T6 उपश्रुत्‍य सः तत: केनापि व्‍याजेन गृहम् गन्‍तुम् इयेष। <न-इच्‍छन्>Tn राजा तम् वीरवरम् गृहम् गन्‍तुम् अनुमतिम् अयच्‍छत्। <अधिगत-विजयाम्>Bs3 गृहम् आगताम् पल्‍लवीम् दृष्ट्वा पिता यशोधर्मा भृशम् मुमुदे। तस्‍य मनसि <हर्ष-पारावार:>T6 विजजृम्‍भे। <<परम-पराक्रम>K1-प्रतिरूपाम्>T6 <स्‍व-दुहितरम्>T6 विलोक्‍य सः <स्‍व-जीवनम्>T6 सफलम् <मन्‍य-मानः>Bv अतितराम् <<हर्ष-उत्‍फुल्‍ल>T3-नयन:>Bs6 सञ्जात:। दुहितरम् शिरसा <सम्-उपाघ्राय>Tp बहुभिः आशिर्भिः ताम् प्राशंसत्। <कुन्‍दनपुर-नगरात्>K7 राज्ञः ऋतुसेनस्‍य दूत: <सम्-प्राप्त:>Tp <युद्ध-विजयस्‍य>T7 <वृत्त-अन्तम्>T6 च निरवर्णयत्। आत्‍मन: हृदयात् नि:सृतम् <धन्‍य-भावाम्>T6 च प्राकटयत्। राजा प्रेषितः <युवा-सेनानी>K1 एव तस्‍य विजयस्‍य निमित्तभूत: इति कृत्‍वा हार्दिकान् आभारान् पौन:पुन्‍येन प्राकाशयत्। यशोधर्मा मोमुद्यमानः चेतसि दूतस्‍य सर्वम् <सत्‍कार-आदि>Bs6^कम् विधाय तम् <स्‍व-नगरम्>T6 प्रास्‍थापयत्। बहूनि <उपहार-आदि>Bs6^कानि प्रदाय <विजय-उत्‍सवम्>T6 <समारोह-पूर्वकम्>BvS <सम्-अमानयत्>Tp। राजा ऋतुसेन: <स्‍व-राज्‍यस्‍य>T7 व्‍यवस्‍थाम् सुचारू विधाय बहो: कालाद् <विरह-विकलाम्>T3 दयिताम् द्रष्टुम् ताम् च अभिनन्दितुम् आत्‍मन: <श्वशुर-राज्यम्>T6 आजगाम। यशोधर्मा एकान्‍ते ऋतुसेनम् सकलम् अपि <वृत्त-अन्तम्>T6 अवेदयत् यत् मम एव आज्ञया पल्‍लवी तस्‍य साहाय्यकम् विधातुम् तत्र गता आसीत्। सा खलु <आ-जन्‍मन:>Tp <युद्ध-कलायाम्>T6 शिक्षिता <<समर-सैन्‍य>T7-सञ्चालने>T6 नितराम् दक्षा च। अपरम् च सा पत्यु: साहाय्यकाय नैजान् प्राणान् अपि <सम्-उत्‍स्रष्टुम्>Tp <सम्-उत्‍सुकाम्>Tp <दृढ़-निश्चयाम्>Bs6 ताम् अवरोद्धुम् कथमपि न अहम् प्रभु: आसम्। ऋतुसेन: <श्‍वशुर-मुखात्>T6 सर्वम् <उदन्‍त-जातम्>T6 <उप-श्रुत्‍य>Tp <<विस्‍मय-स्तिमित>T3-नयन>Bs6 <आश्चर्य-भर.T3 निर्भरः अवर्तत। तस्‍या: वीरतायाः <विस्मिति-जनकानि>T6 कृत्‍य आश्चर्याणि स्‍मारम् स्‍मारम् भृशम् मुमोद। एकान्‍ते च तम् प्रतीक्षमाणा पल्‍लवी <तत्-आत्‍मन:>T6 कर्तव्‍यम् एव मन्‍वाना पत्‍यु: <कुशल-प्रश्‍नान्>K1 पप्रच्‍छ। ऋतुसेन: आत्‍मनः अहोभाग्‍यम् मन्‍यमान: तस्‍या: <पति-परायण>T7^ताम्, <प्रणय-प्रवण>T6^ताम् <<वीर-अग्र>T7गण्‍य>U^तम् च <मुक्त-कण्‍ठम्>Bs6 प्रशशंस। सहसा तस्‍य मुखात् एवम् प्रकारा गिर: विनिसृता: धन्‍यः अहम्, <धन्‍य-भाग्‍यः>Bs6 अहम् यस्‍य <एवं-विधा>Bs6 ललनाललामभूता <<ललित-लावण्‍य>K1-मूर्ति:>T6 पत्नी विराजते। त्‍वया क्षत्रियाणाम् अस्‍माकम् सकलम् अपि कुलम् सम्‍यक् तारितम्। वयम् धन्‍या:, इयम् धरित्री धन्‍या, धन्‍या भारत भूमि:, यस्‍याम् एतादृश्‍यः ललना: <कुल-स्त्रिय:>T6। कर्करा <भ्रमण-यष्टिम्>T6 आदाय अहम् <पिकाडली-नामधेयात्>K7 <जन{3}-आवासात्>T6 निर्गतः एव आसम्। <मनाली-नगरस्‍य>K7 <<देवदारु-तरु>T6-छाया>T6-शीतले>T7 <राजन्-पथे>T6 <विहार-आनन्‍दम्>T6 अनुभवितुम् आसीत् मे समीहा। <सुरभित-मासः>K1 सकलम् वातावरणम्। कमला नाम मज्‍जायेत: <<षट्-मास>K1-पूर्वम्>T5 एव <पञ्च-तत्‍वम्>Tds गता अभूत्। <दिल्‍ली-वर्तिनि>U <ग्रेटरकैलास-अभिधा>K7 <<उप-<नगर-स्‍थे>U>Tp <अस्मत्-गेहे>T6 व्‍याप्तम् रहः नितराम् <न-सह्यम्>Tn आसीत्। मामकौ पुत्रौ सुता च <स्‍व-परिवारेण>T6 सह प्रसन्‍ना: सम्‍पन्‍नाः च आसन्। परम् <<विधुर-<जीवन-यापनम्>T6>T6 <अस्मत्-कृते>T6 <सु-दुश्‍शकम्>Tp जातम्। <तत्-उपरि>T6 दिल्‍ल्‍याः चण्‍डः धर्म:। अहम् <मनस्-विनोदाय>T6 मनालीम् गन्‍तुम् एकपदे निश्चयम् अकार्षम्। मदीया स्‍नुषा मञ्जूषायाम् मे वासांसि निहितवती, अहम् च दिल्‍लीत: प्रस्थितवान्। निष्‍प्रत्‍यूह आसीद् यात्रा मदीया। <जन{3}-आवासे>T6 (होटले) भव्‍यम् आगारम् अपि एकः लब्‍धम्। उषसि पञ्चवादने <<वसिष्ठ-कुण्‍ड>K7-श्लिष्टाद्>T7 <राम-मन्दिरात्>T6 निर्गच्‍छता <स्‍तोत्र{3}-ध्‍वनिना>T6 मे निद्रा अपगता। प्रायेण धर्मे धार्मिके कस्मिंचिद् वा कर्मणि मे रुचिः न अस्ति। कमला धर्मानुगासीन् माम् अपि तेषु तेषु कर्मसु हठात् सहभागिनम् अकरोत्। अधुना कमला अपि व्‍युपरता मम <धर्म-परायण>T7^ता अपि विरता। अहम् निश्‍शेषेण मुक्तः जात:। अहम् विद्युद् घण्टिकया संकेतम् अकरवम्। चायस्‍य शरावम् पीत्‍वा यष्टिम् च गृहीत्‍वा विहाराय निरंगसि। देवदारुषु प्रवहमान: <सौरभ-उपेतो>T3 वातः माम् <न-सकृद्>Tn अस्‍पृशत्। मृदुना तेन स्‍पर्शेण मम वपुषि पुलकः जात:। <<भ्रमण-परिधान>T6-धारिणौ>U द्वौ युवानौ युवति एकया < <स-अर्धम्>BvS>BvS धावन्‍तौ प्रायेण माम् स्‍पृशन्‍तौ पार्श्‍वतः निस्‍सृतौ। तेषाम् मधुरः हासः मे कर्णयोः अपतत्। <दृष्टि-लोभनाय>T6 यावत् अहम् <नदी-रोधसि>T6 स्थितः तावत् एकया कर्करया पाद आहत:। परिवृत्‍य यावत् पश्‍यामि तावत् एकापरा कर्करा पादे पतिता। <भवन-पृष्ठे>T6 स्थितः एक: <श्वेत-वर्णः>K1 अभिरामः बालः कर्करा निक्षिपति स्‍म। न अहम् वेद, <किम्-अर्थम्>T4 एकतानम् सः कर्करा आस्‍यत्। अहम् <युष्मत्-गेहम्>T6 प्रति प्रचलित:। भवनम् निकषा <राजन्-पथे>T6 <आइसक्रीम(वाहकम्)-यानम्>Km अस्‍थात्, तत्र च <निचोल-धारिण्‍यौ>T6 वैदेशिक्‍यौ युवत्‍यौ, <आवरण-आवृतम्>T3 आईसक्रीमम् स्‍पृहय आस्‍वादयन्‍त्‍या अवतिष्ठताम्। अहम् आंग्‍ल्‍याः वाचा मन्‍दम् अपृच्‍छम् युवाम् अत्रैव वसथ:? आम्, अस्मिन् एव आश्रमे। ‘कस्‍य इदम् आश्रमम्?‘ स्‍वामिन: केशवानन्‍दस्‍य। ‘अहम् तम् द्रष्टुम् ईहे।’ मुहूर्तम् प्रतिपालयतु भवान्, अहम् <स्‍वामिन्-वर्य्यम्>T7 पृष्ट्वा सपदि आयामि। यथा सा शरवत् अगच्‍छत् तथैव शरवत् प्रत्यागच्‍छत्। <श्‍वास-अवरोधेन>T6 सः अवादीत्, नूनम् आगच्‍छतु भवान् इति मे गुरोः वच:। सा <कृत-अञ्जलिः>T3 मम पुरत: स्थिता। अहम <ईक्षण-सहायम्>T6 व्‍यवस्थितम् कृतवान् <सोपान{3}-मार्गेण>T6 च <भवन-<उपरि-भागम्>K1>T6 गतवान्। इदानीम् अपि सः बालो वितर्दिकाम् समया अतिष्ठत् <कर्कर{3}-आक्षेपेणे>T6 च व्‍यग्र आसीत्। अहम् तम् अभ्‍येत्‍य अपृच्‍छम् - वत्‍स! किम् ते अभिधानम्? माम् अदृष्ट्वा एव सः न्‍यगादीत् ‘आशीषानन्‍द:’ इति। किम् अत्र कुरुषे मया इति पृष्टे तेन भणितम् - ‘ध्‍यानम्’। मम प्रश्‍नात् प्राक् एव सः त्वरितम् अभाषत - ‘मम मातुः नाम शान्तिदे - व्‍यस्ति। वयम् कनाडात: समायाता:। मम तातः नियमेन आवाभ्‍याम् धनम् प्रहिणोति।’ इति उक्‍त्‍वा सः पुनः एकाम् कर्कराम् <राजन्-पथे>T6 अक्षिपत्। <न-इच्‍छन्>Tn अपि अहम् अवोचम् - ‘कर्करया कोऽपि आहतः भवेत्।’ तदा एव शान्तिदेवी मामि अकथयत् -<गुरु-चरणा>T6 भवन्‍तम् प्रतीक्षन्‍ते। बालः <अस्मत्-वच:>T6 शृण्‍वन् अपि न अशृणोत्। अहम् शान्तिदेवीम् अनुसृत्‍य कक्षाम् एकाम् प्रापम्। प्रकोष्ठकः उपानहः विकीर्णा: आसन्। तत्र <प्रार्थना-स्‍वरा:>T6 अश्रूयन्त <धूप-गन्धः>T6 च सर्वत्र प्रासरत्। यावत् अहम्, प्रकोष्ठकम् प्राविशम्, धूम्रः मे घ्राणे तथा प्रविष्टः यथा अहम् क्षुद्बाहुल्‍येन कदर्थित:। आगारम् हि तद् वैदेशिकै: संकुलम् आसीत्। सर्वे ते एकैकम् गुरुम् केशवानन्‍दम् प्रणन्‍तुम् <कृत-त्‍वरा>Bs3 अभूवन्। केशवानन्‍दः अब्रवीत् - शान्तिदेवि! अतिथये शर्कराम् देहि। अयम् क्षुद्भिः विक्‍लवीकृत:। शान्तिः च सपदि काञ्चित् <शर्करा-कणान्>T6 <अस्मत्-अर्थम्>T4 समानयत्। मया केचित् मुखे निहिता: क्षुधः च विरता:। माम् <न-<अति-चिरम्>Tp>Tn विलोक्‍य केशवानन्‍द: पुनः अवादीत् - प्रीतिदेवि! अतिथय आसनम् देहि। एकापरा गौराङ्गी <तूल-भरितम्>T3 आसनम् - (कुशनम्) आनैषीत्, गुरोः आसनस्‍य सविधे च न्‍यधत्त। अहम् आसनम् अध्‍यतिष्ठम्। तत्र स्‍थातुम् न् आसीत् मे कोऽपि निश्चयः अभिलाषः वा, परम् इदानीम् तत उत्‍थानम् दुष्‍करम् अजनि। <<भजन-कीर्तन>Di-प्रसादात्>T6 ऊर्ध्‍वम् अपि केशवानन्‍दः माम् <स-आग्रहम्>BvS न्‍यवेदयत् ‘कञ्चित् कालम् तिष्ठतु भवान् अत्र इति।’ गतेषु सर्वेषु केशवानन्‍द: <स्‍व-वृत्तम्>T6 श्रावयामास, अहम् च अवधानेन न्‍यशाम्‍यम्। केशवानन्‍देन सह मे मैत्र्यम् अजायत। सः अपि <भूत-पूर्व>S राजकीयः अधीकारी अस्ति। साम्‍प्रतम् <आश्रम-संनिकृष्टे>T6 भव्‍ये भवने <स-परिच्‍छदः>BvS न्‍यवात्‍सीत्। <माया-जाले>T6 पतितः अपि न मायया कलुषित:। न अहम् धार्मिकः न च कस्‍यचित् प्रेरणया <<पूजा-पाठ>Di-क्‍लेशेन>T6 कदाचित् आक्रान्‍त:। परम् केशवानन्‍दम् प्रति कथम् अहम् आकृष्टः इति <दुर्-ज्ञेयम्>Tp म अभूत्। तत: परम् अहम् प्रायेण तस्‍य आश्रमम् अगच्‍छम्। एकदा आसन् केचिद् दिवसाः मम तत्र गतस्‍य। रात्रा <एकादश-वादन>Tdt-समये>k1 केनचित् <अस्मत्-आगारस्‍य>T6 कपाटः आहत:। अहम् द्वारम् अपावृतवान्। श्‍यामसर्जस्‍य <<वैदेशिक-गन्‍ध.K1-संस्‍कृतम्>T3 परिधानम् <लोहित-वर्णम्>K1 <गल-बन्‍धनम्>T6 च दधानम् केशवानन्‍दम् सम्‍मुखम् अद्राक्षम्। सः अवादीत् - माम् दृष्टवा आश्‍चर्यम् आपन्‍नः भवान्? इदम् अपि अस्ति मम एकम् रूपम्। सः <हस्‍त{2}-मेलनम्>T6 अकरोत्। मम हस्‍तम् परिमुञ्चन् केशवानन्‍दः तम् <विचित्र-विधिना>K1 अपीडयत्। न अहम् विचित्रस्‍य तस्‍य <पीडन-विधेः>T6 अभिप्रायम् परिज्ञातुम् सपदि प्राभवम्। स्‍पर्शस्‍य नैकानि रूपाणि भवन्ति, परम् इदम् रूपम् अवगाढुम् न अहम् अपारयम्। केशवानन्‍दस्‍य नेत्रे <<न-<दृष्ट-पूर्वया>S>Tn द्युत्‍या कदाचित् परीते जाते। तेन उक्तम् - <आसन-ग्रहणाय>T6 न कथयिष्‍यसि। मया भणितम् - ‘<यथा-कामम्>A1 आस्‍स्‍व, परम् कृष्‍णायाम् अस्‍य <अर्द्ध-रात्र्याम्>K1 कथम् त्‍वम् आगत:? अपि कुशलम् ते? ‘इत्‍थम् एव इदम्। प्रायेण <विदेश-जानाम्>U युवतीनाम् <न-उपपद्यमानान् प्रश्‍नान् परिहरामि, परम् कदाचित् तेषाम् परीहारः न सुशक:।’ ‘किम् वक्तुम् ईहसे’ मया पृष्टम्। महति <धर्म-संकटे>T6 पतितः अस्मि। <गृह-स्‍थः>U अहम्। अस्ति तत्र एका महिला। ताम् ते प्रेषयानि? ‘किम् अहम् तया करिष्‍यामि इति <स-आश्‍चर्यम्>BvS मय उक्तम्।’ भ्रात:! इदानीम् ताम् स्‍त्रीम् गृहाण। <महती-आशया>K1 आगतः अस्मि। गृहिणी माम् प्रतिपालयति।’ मया <तत्-वचः>T6 अभ्‍युपेतम्। <धर्म-संकटस्‍य>T6 स्‍वीयम् कम्‍बलम् मयि निक्षिप्‍य केशवानन्‍दः एकपदे ततः निरगच्‍छत्। अहम् क्षणम् <<किम्(निमित्तके)-कर्त्तव्‍य>Km-विमूढः>T7 अभवम्। <तत्-अनन्‍तरम्>T6 यथार्थम् आत्‍मानम् सन्‍नद्धम् अकरवम्। तदा एव केनापि द्वारम् आहतम्। सितनिचोलम् असितप्रावारकम् च दधाना प्रीतिदेवी केशवानन्‍देन <स-अर्धम्>BvS तत्र स्थिता आसीत्। माम् अंगुल्‍या निर्दिश्‍य केशवानन्‍दः अब्रवीत् - ‘अयम् मम सुहृद् श्रीमान् सिन्‍हा, इयम् च प्रीतिदेवी। मम मित्रम् ते क्‍लेशम् हरिष्‍यति इत्युक्‍त्‍वा सः नौ विमुच्‍य वात्‍यावन् निरगमत्। प्रीतिदेवी साम्‍प्रतम् मम आगारम् प्राविशत्। केनापि वैक्‍लव्‍येन भरितम् अभून् मम मन:। सा गौराङ्गी उपसृत्य माम् हस्‍ते अगृह्णात्। साहाय्यम् मे विधेह इति उदीर्य च सा माम् पर्यङ्क उपावेशयत्। <गुरु-चरणैः>T6 मे शान्तिः दत्ता। स्‍मरामि <युष्मत्-वच:>T6। <काम-क्रोध-लोभ-मोहा:>Di मनुष्‍यस्‍य अन्‍तरा अरय:, परम् ब्रूहि कामम् अहम् कथम् शत्रुम् मन्‍ये विचित्रा इयम् क्षुधा। किम् वयम् भोजनम् साकल्‍येन हातुम् अलम्? किम् अहम् करवाणि <काम-क्षुधाम्>T6 शमयितुम्? भणतु ननु भवान्। ‘न अहम् वेदः’ इति मितम् मया कथितम्। स अवादीत्- “<गुरु-चरणान्>T6 अपि अहम् इमम् प्रश्‍नम् अपृच्‍छम्। तैः उक्‍तम् – अभ्‍यासेन एव <काम-क्षुधा>T6 अपाकर्तुम् शक्‍या। नैकपदे <क्षुधा-विराम>T6 सम्‍भाव्‍यते। पूर्वम् ‘भोजनम्’ कुरु ततः ते अपरम् किञ्चित् कथयिष्‍यामि। साम्‍प्रतम् साहाय्यम् त आकांक्षे” इति भाषमाणा सा <कृष्‍ण-प्रावारकम्>T6 आसन्‍द्याम् प्राक्षिपन् निचोलम् च अन्‍यत्र आस्‍यत्। <क्षण-अन्‍तरे>T6 गाढम् सा माम् पर्यष्‍वजत्। अहम् मोहे न्‍यमज्‍जम् <विचित्र-भावस्‍य>K1 च गमनीयः अभवम्। आ:, अनुगृहीता अस्‍मि इति सा <स-सन्‍तोषम्>BvS अभणत्। सा माम् ललाटे अचुम्‍बद् उदतिष्ठत् च। निचोलम् परिधाय <स-आत्‍मानम्>BvS प्रावारकेण आवतवती, द्वारम् च अपावृत्‍य आगारात् निष्‍क्रान्‍ता। अहम् वञ्चितम् इव आत्‍मानम् अन्‍वभवम्। यद् <वात्‍या-चक्रम्>T6 उत्थितम् तदशाम्‍यत् परम् माम् भृशम् <आ-चूलम्>Tp च अकम्‍पयत। मम निद्रा विलीना, अहम् च <<आत्‍मन्-ग्‍लानि>T6-सागरे>T6 निमग्‍न:। नैका: प्रश्‍ना मे हृदि उद्गता यान् समाधातुम् न अहम् प्रभविष्‍णुः आसम्। जन: स्‍वीयम् व्‍यवहारम् विविधम् व्‍याख्‍याति समादधाति वा। मम अपि तदेव विहितम्, परम् केशवानन्‍दम् द्रष्टुम् अल्पिष्ठा अपि समीहा न अवशिष्टा। परेद्युः दिल्‍लीम् प्रत्‍यागन्‍तुम् निश्‍चयम् अकुर्वि। मञ्जूषायाम् मया <वस्‍तु-जातम्>T6 न्‍यस्‍तम् <प्रथम-गामिना>K1 <बस-यानेन>K7 च तत: प्रस्थितम्। <निश्चित-कार्यक्रमात्>K1 <<सप्त-अह>Tds-पूर्वम्>T1 एव अहम् स्‍वम् गेहम् प्रापम्। स्‍वीयम् नीडम् प्राप्य किमपि सुखम् अन्‍वभवम्। <यथा-समयम्>A1 भोजनम् अकरवम्, शिशुभि: <स-अर्धम्>BvS अक्रीडम्, तेषाम् विवादानाम् शमनम् आचरम्, सति समये च पुस्‍तकानि अपठम्। <शान्‍त-नदी>K1^वत् जीवनम् मे प्रवहति स्‍म। न तत्र किमपि उत्‍थानम् आसीत् न च पतनम्। आगामिनि वत्‍सरे नैदाघे अवकाशे ज्‍येष्ठः मामक: सुत: भार्यया शिशुभिः च सह भ्रमणाय <दक्षिण-भारतम्>K1 अयासीत्। कनिष्ठः तनयः तस्‍य जाया च मम <शुश्रूषा-अर्थम्>T4 तत्रैव अतिष्ठताम्। तयो: शिशवः अपि ज्‍येष्ठया स्‍नुषया साकम् गता:। प्रयातेषु बालेषु जीवनम् <अति-मात्रम्>S नीरसम् जातम्। सायम् <माला-कार:>U शाद्वलानाम् संस्‍काराय आयाति स्‍म। तम् <प्रति-पालयन्>Tp अहम् स्थित:। तदा एव केनापि <मुख्‍य-द्वारम्>K1 अपावृतम् यस्‍य शब्‍दम् सहसा श्रुत्‍वा अहम् विचलित:। एका गौराङ्गी <शिशु-शिविकाम्>T6 प्रणुद्य प्रविष्टा। ताभ्‍याम् सह एकः बालकः अपि आसीत्। अहम् तान् प्रत्‍यभिज्ञातुम् यावत् प्रयत्‍नवान् भवामि, तावत् सा मम समीपम् आगता। श्रीमन्! नमस्‍ते। अहम् प्रीतिदेवी अस्मि इत्युक्‍त्‍वा सा मन्‍दम् स्‍मयमाना माम् उपेता, मया <स-अर्धम्>BvS च <हस्‍त{2}-मेलनम्>T6 अकरोत्। अहम् शिबिकाम् उत्‍थाप्‍य वितर्दिकायाम् न्‍यदधाम्। ज्‍यायांसम् बालम् अहम् अपृच्‍छम् - कथम् असि, आशीषानन्‍द! सः च कुशली इति उदीर्य तूष्‍णीकः अभूत्। अहम् कनिष्ठाम् स्‍नुषम् रेणुकाम् आकारयामास, च चाञ्चलम् शिरसि कुर्वाणा सद्य: प्राप्ता। प्रीतिदेव्‍याः सह अहम् रेणुकाया: परिचयम् अकारयम्। रेणुका मधुरम् पेयम् आनेतुम् गता, आशीषानन्‍दः च वितर्दिकाम्। प्रीतिदेवी स्‍वाम् आसन्‍दीम् मम समीपम् आनैषीत्। रक्तिमा आसीत् तस्‍याः वदनम्। अवोचि तया - ‘श्रीमन्! पूर्वम् अपि एकदा भवता मम साहाय्यम् आचरितम्। <तत्-अर्थम्>T4 साधुवादान् अर्हति भवान्। अहम् तदा एव गर्भिणी जाता। अयम् शिशुः भवतः मयि जात:। सम्‍प्रति <कनाडा-देशः>K7 मम गमनीय:। शिशुः अयम् भवता रक्षणीय:।” “न अहम् एनम् रक्षितुम् अलम्”, मया सपदि कथितम्। सा तूर्णम् उदतिष्ठत् शिबिकाम् च माम् समया समानयत्। ततः च आशीषनन्‍दम् करेण आदाय ताम् च तत्र परिमुच्‍य <द्रुत-पदम्>K1 निरगच्‍छत्। <द्वार-पिधानस्य>t6 रवम् अहम् स्‍पष्टम् अशृणवम्। अहम् मुहूर्तम् स्‍तब्‍धः <हत-बुद्धिः>Bs6 च अभवम् ‘आत्‍मानम् पर्यवस्‍थाप्‍य च <मुख्‍य-द्वारम्>K1 प्रति प्राधावम्। तत: पूर्वम् एव प्रीतिदेवी <टैक्‍सी-यानेन>K7 गतवती। अहम् प्रवञ्चित इव तत्र स्थित:। <माला-कारः>U नालिकाम् विमुच्‍य माम् अभ्‍युपैत्, अपृच्छत् च - श्रीमन्! शिशुम् अत्र परिहाय <किम्-अर्थम्>T4 इयम् सहसा प्रयाता। अहम् उत्तरम् <न-दत्त्‍वा>Tn एव स्‍वाम् कक्षाम् आयात:। <पेय-पात्राणि>T6 <पात्र-धान्‍याम्>T7 निहितानि आसन्, आक्रन्‍दन् शिशुः च रेणुकायाः उत्‍सङ्गे। शिशुः <तार-स्‍वरेण>K1 रोदिति स्‍म। रेणुकाया: <निर्-व्याजम्Bvp प्रश्‍नम् निशम्‍य अहम् <गत-चैतन्‍य>Bs6 इव अजाये। ‘का इयम् आसीत्, तात!” दीर्घम् उच्‍छ्वसन् अहम् आह - ‘किम् वदानि, वत्से? अनन्‍त: धृतिम् निधृत्‍य अहम् न्‍यगदम् - रेणुके! त्वाम् किमपि विवक्षामि। न आसीत् मे साहसः ताम् द्रष्टुम्। कथम् मया सकलानि रहस्‍यानि तस्‍याम् विवृतानि इति न अहम् वेदः। <कृत-अपराध:>Bs3 इव बालः अहम् अधः दृष्टिः अतिष्ठम्। मदीयम् वृत्तम् श्रुत्‍वा रेणुका <चिर-रात्राय>K1 तूष्णीम् स्थिता। तदा च सा <एक-पदे>K1 अवादीत् - तात! न अधुना भवतः अयम् क्‍लेश:, आस्‍माकीनः अयम्। <तत्-वचः>T6 निशम्‍य मयि स्‍फूर्तिः जाता। मम धनम् सम्‍पद् भवनम् च इदम् सर्वम् <युष्मत्-अर्थम्>T6 एव अस्ति। वत्‍से! चिन्‍तयामि, संन्‍यासम् आदाय कञ्चित् आश्रमम् गच्‍छेयम्। रेणुकया अभाणि - संन्‍यासस्‍य नाम अपि न ग्रहीतव्‍यम् तात! अत्रैव तिष्ठतु भवान्। अहम् भवतः न्‍यासम् रक्षितुम् अलम्। <<भवत्-<छत्र-छायायाम्>T6>T6 एव अयम् शिशुः वर्धिष्‍यते। अहम् अन्‍वभवम् - रेणुकया मामके वदने तीव्रा चपेटा एका दत्ता। शिशुः इदानीम् निद्रितः आसीत्। तम् तदीयम् <वस्‍तु-जातम्>T3 च परिगृह्य रेणुका <अन्‍तः-गृहम्>K1 प्राविशत्। अहम् वितर्दिकायाम् विहर्तुम् प्रारेभे। तदा एव रेणुकायाः पतिः मम कनीयान् सुतः <अविनाश-नामधेयः>Bs6 अपि आगत:। तात! अपि कुशलम् भवत:? अद्य किम् किम् भवता विहितम्? इति परिपृच्‍छ्य मम उत्तरम् च अशृण्‍वन् सः अपि अन्‍तः गृहम् प्राविशत्। रेणुकाया: <सम्-अक्षम्>A1 अहम् न तथा व्रीडितः अभवम् सर्वम् च ताम् अकथयम्। परम् <सुत-सन्निधौ>T6 किम् करिष्‍यामि - किम् विधास्‍यामि? बहि: स्थितः एव अवदम् - अविनाश! विहाराय यामि। मंक्षु च तत: प्राचलम्। झटिति समयः गत: साहसम् गृहीत्‍वा भीतः भीतः इव पुनः गृहम् अयासिषम्। पटले भोजनम् सज्‍जम् आसीत्। वयम् यथास्‍वम् आसन्‍द्याम् उपविष्टा:। अशेषम् वातावरणम् <भार-अक्रान्‍तम्>T3 इव आसीत्। अविनाशः एव मौनम् अपाकरोत् तात! किम् भवता निश्चितम्? कथम् अयम् शिशु: पाल्‍य: रेणुकायाः निश्चयात् न भिद्यते मामकीनः निश्चय:। अविनाशस्‍य वदनम् लोहितम् जातम्। रेणुकया उक्तम् - तूष्णीम् तिष्ठ, अविनाश! शिशुः अयम् मम सविधे स्‍थास्‍यति। अहम् एवम् पालयिष्‍यामि। अहम् अस्‍य माता त्‍वम् च अस्य पिता। माम् संबोध्‍य च सा न्‍यगादीत् तात! गतम् न विचारणीयम्, परमित: परम् स्‍वैरम् न आचरणीयम्। <सम्-भ्रान्‍तः>Tp इव अविनाशः अक्रन्‍दत् रेणुके! किम् करोषि? तया प्रत्‍यभाणि – यत् निरवद्यम् तदेव करोमि। रेणुका मत्तः अवरा स्‍नुषा च मम आसीत् इति न अहम् तस्‍या: पादयोः न्यपतम्। “आदर्शसिन्‍हा” - नामधेयः अहम् तस्‍या: श्‍वसुर: कर्करया एकया हेलया पराजित:। पितामही मिलिता पितरि दिवम् गते माता <स्‍व-पुत्रम्>T6 त्रिलोचनम् येन केन प्रकारेण <आर्थिक-कष्टानि>K1 सहित्‍वा अपि पालितवती, पोषितवती, वर्धितवती च। तम् पाठयित्‍वा लेखयित्‍वा विद्वांसम् निर्मातुम् सा काम् अपि न्यूनताम् न अरक्षत्। तस्‍य परिश्रमित्‍वात् गुरुजनानाम् अपि तस्मिन् महान् स्‍नेह: आसीत्। ते आत्‍मीयम् सर्वम् अपि ज्ञानम् तस्मिन् <सत्-पात्रे>K1 निहितवन्‍त:। सत्‍यम् एव एक: <विनय-सम्‍पन्‍न:>T3 <सत्-आचार>K1^ई शिष्‍यः गुरुम् सर्वथा प्रसन्‍नम् कृत्‍वा तत: दुर्लभाम् अपि विद्याम् सुलभते। विवाह-योग्‍याम् अवस्‍थाम् प्राप्तवता तेन सह <स्‍व-आत्‍मजाया:>T6 विवाहम् कर्तुम् इच्‍छुका: <दूर-दूर>d^त: अनेके सम्‍पन्‍ना: जना: उपस्थिता: मातु: अग्रे च स्वकीयम् <मनस्-गतम्>T6 प्रस्‍तावम् रक्षितवन्‍त:। किन्‍तु <न-परिचितेन>Tn <सम्‍बन्‍ध-स्‍थापनम्>T6 शोभनम् नैव, इदम् विचार्य सा तान् केन अपि मिषेण निषिद्धवती। अन्‍ते तस्‍या: एव <पितृन्{3}-कुलस्‍य>T6 परिचितस्‍य जनस्‍य माध्‍यमेन प्रतिवेशिन: ग्रामस्‍य पटवारिण: केन्‍याम् <<स्‍व-पुत्र>T6-वधूम्>T6 निर्माय गृहम् आनीतवती। अधुना गृहे त्रय: प्राणिन: आसन् - एका सा स्‍वयम्, द्वितीय: पुत्र: त्रिलोचन:, तृतीया इन्‍दुमती पुत्रवधू: च। त्रिलोचनस्‍य वैदुष्‍येण सन्‍तुष्ट: <शिक्षा-विभाग:>T6 तस्‍मै स्‍वकीये एव ग्रामे <बालक-बालिका:>Di शिक्षयितुम् विद्यालये <शिक्षक-पदे>T6 नियुक्तिम् दत्तवान् आसीत्। <पुत्र-वधू:>T6 अपि <स्‍व-गृहे>T6 एव बालिकाभ्‍य: <<जीवन-उपयोगि>T7-कलानाम्>K1 शिक्षणम् दातुम् प्रारव्धवती। शिक्षार्थिनाम् अभिभावका: अपि अनेन सन्‍तुष्‍टा: तस्‍यै <प्रति-मासम्>Tp आर्थिकम् पुरस्‍कारम् दत्त्‍वा स्‍वकीयम् कर्त्तव्‍यम् पालितवन्‍त:। <पुत्र-वधू:>T6 शनै: शनै: बालिकानाम् माध्‍यमेन तासाम् सम्‍बन्धिनीषु <<प्रौढ{3}-गृह>T6-महिलासु>T6 शिक्षाम् प्रति रुचिम् जागरितवती। ता: महिला: अपि <स्‍व-बालिकाभि:>T6 सह तत्र एव उपस्थिता: भूत्‍वा तत: <<पठन-लेखन>Di-शिक्षाम्>T6 प्राप्ताम् कर्तुम् प्रवृत्ता:। केषुचित् एव वर्षेषु सर्व: एव ग्राम: <स्‍त्री-शिक्षाया:>T6 सम्‍बन्‍धे समृद्ध: सञ्जात:। <दूर-दूरे>d तस्‍य <बहु-प्रसिद्धि:>K1 आसीत्। विदुषी इन्‍दुमती अधुना एका <आदर्श-शिक्षिका>K1 मन्‍यते स्‍म। <राज्‍य-सर्वकारेण>T6 अपि सा <शिक्षक-दिवसे>T6 सम्‍मानिता आसीत्। एवम् पुत्रस्‍य त्रिलोचनस्‍य, <पुत्र-वध्‍वा:>T6 इन्‍दुमत्‍या: च यशश्चितया समृद्धिमत्तया च मातु: शकुन्‍तलाया: चित्तम् अपि प्रसन्‍नम् आसीत्। सा पत्‍यु: वियोगम् तथा अतीताम् विपन्‍नाम् अवस्‍थाम् अपि कस्मिंश्चित् अंशे विस्मृतवती आसीत्। इदानीम् तस्‍या: एका एव कामना अवशिष्टा यत् सा <पौत्र-मुखम्>T6 दृष्ट्वा एव दिवम् गच्‍छेत्। <एतत्-अर्थम्>T4 सा <प्रति-दिनम्>A1 प्रात: <जल-अभिषेकम्>T6 कुर्वन्ती <उमा-शङ्करम्> प्रार्थयते स्‍म। तस्‍या: प्रार्थना सफला जाता। <यथा-समयम्>A1 इन्‍दुमती एकम् सुन्‍दरम् शिशुपम् प्रसूतवती। शिशु: सर्वथा स्‍वम् पितरम् एव अनुहरति स्‍म। तदीयम् <मुख-चन्‍द्रम्>K5 विलोकयन्‍त्‍या: पितामह्या: शकुन्‍तलाया: मन: तृप्‍यति स्‍म एव न। शिशु: एव तस्‍या: <वंश-वर्धक:>T6 आसीत्। यथा हि सर्वेषु परिवारेषु भवति, शिशो: <लालन-पालनयो:>Di रतायै इन्‍दुमत्‍यै <श्वश्रु-सेवाम्>T6 कर्तुम् पर्याप्त: समय: न मिलति स्‍म। शिक्षाया: यद् दायित्‍वम् सा <स्‍व-इच्‍छया>T6 सम्‍भालितवती आसीत्, तत्र अपि शैथिल्‍यम् उपस्थितम् एव। इदानीम् इदम् सर्वम् जानती अपि <वृद्धा-अवस्‍थाम्>K1 प्राप्ता शकुन्‍तला स्‍वकीयान् रोषमयान् उद्गारान् प्रकटयति स्‍म एव। किन्‍तु अस्मिन् <आत्मन्-कृत्‍ये>T6 सा अवश्यम् पश्चात्पत्ति स्‍म। श्‍वश्रा: <कटु-व्‍यवहारम्>K1 इन्‍दुमती भर्तु: त्रिलोचनस्‍य अपि सम्‍मुखे वर्णयति स्‍म। पूर्वम् तु स: ताम् एव धैर्येण मातु: व्‍यवहारम् सहितुम् प्रेम्णा प्रबोधितवान्। किन्‍तु यदा अनेन समस्‍याया: समाधानम् न अभवत् तदा स: अपि चिन्तित: स्‍थातुम् प्रवृत्त:। तस्‍य स्‍वास्‍थ्‍यम् अपि शिथिलम् अजायत। एकस्‍मिन् दिने इन्‍दुमती भर्तारम् त्रिलोचनम् उपायम् दर्शितवती, यत् सर्वकार: अधुना <वृद्ध{3}-आश्रमान्>T6 सञ्चालयति, तत् किम् न तत्र एव मातरम् प्राप्य निश्चिन्‍तताया: अनुभव: क्रियेत। अनेन तत्र <<स्‍व-सम>T6-वयस्‍काभि:>K1 सह माता अपि सुखिनी स्‍थास्‍यति, वयम् अपि इह <दु:ख{3}-उन्‍मुक्ता:>T5 भविष्‍याम। स्‍वार्थ: किम् किम् न कर्तुम् प्रेरयति? स्‍वार्थी कर्त्तव्‍यम् <न-कर्त्तव्‍यम्>Tn सर्वम् विस्‍मरति। त्रिलोचन: इन्‍दुमत्‍या: प्रस्‍तावेन तत्‍कालम् एव सहमत: अजायत। अवसरम् दृष्ट्वा स: मातरम् <तत्-अर्थम्>T4 अनुकूलाम् अपि कृतवान्। न क: अपि वृद्ध: <स्‍व-आत्‍मीयेभ्‍य:>T6 अपमानम् सहितुम् इच्‍छति। त्रिलोचन: मातरम् <वृद्ध{3}-आश्रमे>T6 प्राप्य आगत:, किन्‍तु तस्‍य मन: नैव रमते स्‍म। यदि स: एकाकी अभविष्‍यत्, तर्हि मातु: प्रत्‍येकम् इच्‍छाम् पूरयित्‍वा ताम् प्रसन्‍नाम् अरक्षिष्‍यत्, किन्‍तु <पर-गृह>T6^त: आयातया पत्‍न्‍या सह तिष्ठन् एवम् कर्तुम् स: समर्थ: न आसीत्। पत्‍न्‍या: अपि मन: तेन रक्षणीयम् आसीत् एव। इदानीम् तयो: आत्‍मज: <<<त्रि-चतुर>Bss-वर्ष>K1-आत्‍म>T6^क: जात: आसीत्। पितु: मातु: उपस्थितौ अपि स: पितामहीम् एव <विशेष-रूपेण>K1 इच्‍छति स्‍म। <पशु-पक्षिणः>Di एव यदा <प्रेमन्-वशीभूताः>T3 भवन्ति, तदा बालकानाम् सरले मनसि किम् प्रेम स्‍वम् प्रभावम् दर्शयेत्? पितामही स्‍वम् पौत्रम् पुत्रस्‍य एव <अन्‍य-रूपम्>K1 मत्‍वा <स-विशेषम्>BvS तस्मिन् स्निह्यति स्‍म। अत: यदा बालक: स्‍वकीयाम् पितामहीम् गृहे न दृष्टवान्, तदा स: दु:खीभूत्‍वा बहु बहु रुदितवान्। मातु: पितु: प्रबोधनम् अपि सः नैव अमन्‍यत। स: न किञ्चित् अखादत्, न किञ्चित् अपिबत्। निरन्‍तरम् तस्‍य मुखे ‘पितामहि! पितामहि!!’ इदम् एव रटनम् आसीत्। रुदत: रुदत: तस्‍य कण्‍ठ: शुष्‍यति स्‍म। स: कान्‍त: भूत्‍वा किञ्चित् समयाय स्‍वपिति स्‍म। परन्‍तु <जागरण-उत्तरम्>T6 पूर्ववत् एव <स-करुणम्>BvS रोदिति स्‍म। आत्‍मजस्‍य एताम् <दुर्-अवस्‍थाम्>Tp द्रष्टुम् <न-समर्थः>Tn दम्‍पती अन्‍ते वृद्धाम् <वृद्ध{3}-आश्रम>T6^त: आनेतुम् निश्चयम् कृतवन्‍तौ एव। तत्र ताभ्‍याम् सह गत: बालक: स्‍वकीयाम् पितामहीम् दृष्ट्वा तत्क्षणम् एव तस्‍या: अङ्कम् आरूढ:, ताम् <स-उपालम्‍भम्>BvS पर्यपृच्‍छत् च - पितामहि! त्‍वम् माम् त्‍यक्‍त्‍वा किम् अत्र आगतवती? अहम् त्वाम् विना नैव जीविष्‍यामि। चल गृहे चल, दम्‍पती अपि तस्‍य एव कथनम् समर्थितवन्‍तौ। अन्‍ये <<वृद्ध{3}-आश्रम>T6-वासिन:>T6 चिन्‍तयन्ति स्‍म यत् अस्‍मान् अपि नेतुम् गृहत: कश्चित् आगच्‍छेत् इति। त्‍वम् तु साक्षात् <महत्-ईश्‍वर:>K1 धनिकेषु केचन “<योग-क्षेमम्>K3 वहामि अहम्” इति उक्तिम् सत्‍यम् एव शिरसि धारयन्ति। अर्जितेन धनेन साकम् यः हि तदीयः योग: संयोगः वा जायते, सः खलु महत: परिश्रमस्‍य परिणतिः इति तु स्‍पष्टम्। <लक्ष-आधिपत्‍य>T6 प्राप्‍तये दिवसा: मासा: संवत्‍सराः च व्‍यतीता: भवन्ति, परम् तस्‍य अर्जितस्‍य व्‍यय: एकस्मिन् एव दिने विधातुम् शक्‍यते। अतएव योगेन साकम् क्षेमस्‍य अपि महत्त्‍वम् श्रीमद्भगवद्गीतायाम् प्रतिपादितम् भगवता श्रीकृष्‍णेन। <श्रेष्ठिन्{3}-वर:>T7 कपर्दिकामल्‍ल: (करौडीमल इति भाषायाम्) अस्मिन् एव सिद्धान्‍ते समग्रतया विश्‍वसिति स्‍म। <तत्-कृते>T6 यः हि आयासः <उप-अर्जने>Tp करणीय: सः हि तत् क्षेमाय <द्वि-गुण>T3^तया विधेय:। न केवलम् तस्‍य <जन्‍मन्-पत्र्याम्>T6 <व्‍यय-स्‍वरूपः>T6 <द्वादश-गृहः>K1 <नीच-ग्रहणे>T6 संक्रान्‍त:, अपितु सः एकाम् अपि कपर्दिकाम् <न-आयासम्>Tn एव व्‍ययीचकार, यतो हि <स्‍व-नाम>T6 सर्थकत्‍वम् रक्षणीयम् आसीत्। ‘त्‍वग् जातु यातु, परम् कपर्दिका नैव यातु (चमडी जाय पर दमडी न जाय) इति अस्‍य सिद्धान्‍तस्‍य परिपालने तु सः <दृढ-प्रतिज्ञः>Bs6 आसीत्। <मित-व्‍ययम्>K1 अपि सः <अप-व्‍ययम्>Tp एव मनुते स्‍म। सन्‍ततिः <भोजन-आदि>Bs6^कम् नित्‍यम् एव याचते लोके, इति मनसि निश्चित्‍य सः प्रौढिम् यावत् विवाहम् एव वर्जयामास, परम् ‘<प्रजा-तन्‍तुम्>T6 मा व्‍यवच्‍छेत्‍सी:’ इति <गुरु-उपदिष्टम्>T3 संस्‍मरन् <स्‍व-उपार्जितम्>T6 धनम् कस्‍मै प्रदेयः भविष्‍यति इति <चिन्‍ता-विषण्‍ण:>T3 विवाहम् स्‍वीचकार। <विवाह-अनन्‍तरम्>T6 तदीया भार्या <<प्रथम-<पञ्चवर्षीय-योजनायाम्>K1>K1 एव <सन्‍तति-पञ्च>T6^कम् जनयामास। दूरदर्शने प्रदर्शिता <<जन{3}-संख्‍या>T6-घटिका>T6 तु <श्रेष्ठिन्-गृहिणीम्>T6 “<राष्ट्र-जननी>T6 इति” कमपि पुरस्‍कारम् अवाप्तुम् इव लुलोभ। <श्रेष्ठिन्-गेहे>T6 अन्‍नम् त्‍वधमर्णै: कृषकैः एव आनीयते स्म। घृतम् च एकस्मिन् <काच-पात्रे>T6 <दश-वर्ष>K1^त: संरक्षितम्, अत: खलु दर्शनीयताम् गतम्। <वस्‍त्र{3}-क्रयस्‍य>T6 <रजत-जयन्‍ती>K1 तु गत एव वर्षे सम्‍पन्‍नताम् गता। गृहिणी तु <पितृ-गृहात्>T6 आनीतैः एव वासोभिः जीवनम् यापयति स्‍म। श्रे‍ष्ठी कपर्दिकामल्‍ल: <तैल-संश्लिष्टम्>T3 <<स्‍व-<जीर्ण-वसनम्>K1>T6 “न एतद् <वि-नष्टम्>Tp स्‍याद्” इति कृत्‍वा न कदापि प्रक्षालयामास। <उत्तरीय-आदि>Bs6^कम् तु तदीये गेहे “<न-दर्शनम्>Tn लोप:’ इति अनुसारम् <वि-लुप्तम्>Tp एव आसीत्। आतिथ्‍येन साकम् तु श्रेष्ठिन: परिचयः एव न आसीत्। <पर्वन्-उत्‍सवाः>Di च <<तत्-<गृह-अभ्‍यासम्>T6>T6 तथैव तत्‍यजु:, यथा हि मज्‍जतः <जल(प्रचलितम्)-यानाद्>Km मूषका:। <पितृ-श्राद्धे>T6 कोऽपि द्विज: कदापि आमन्‍त्रणम् न लेभे। <तत्-कृते>T6 <<<गोधूम-चूर्ण>T6-द्विदल>Di-आदि>Bs6-रूपम्>T6 <सिद्ध-अन्‍नम्>K1 एव कदाचित् द्विजाय दीयते स्‍म। अनेन विधिना <<पाक-क्रिया>T6-अपेक्षितम>T7 इन्‍धनम् अपि नैव प्रज्‍वालनीयम्। पुत्राणाम् उत सन्‍ततीनाम् शिक्षा अपि <लक्ष्‍मण-रेखया>K1 एव संकीलिता आसीत्। <अक्षर{3}-ज्ञानात्>T6 आरब्‍धः तेषाम् <अध्‍ययन-यज्ञ:>T6 <<शतलक्ष-आदि>Bs6-गणानाम्>K1 इति समाप्तिम् गच्‍छति। न तै: <<सेवा-कार्य>T6-अर्थम्>T4 कुत्रापि गन्‍तव्‍यम् आसीत्। किम् तत: <सम्-अधिकेन>Tp अध्‍ययनेन? बालिकाः तु <शिक्षा-ग्रहणाय>T6 अधिकृता एव न आसन्। ताः तु ‘परकीयम् धनम् इति’ कृत्‍वा यथाकथञ्चित् पालनीया आसन्। ततः च यस्‍य कस्‍यचित् अपि <<दारिद्रय-वार्धक्‍य-रुजा>Di-आदि>Bs6-ग्रस्‍तस्‍य>T3 हस्‍ते समर्पणीया इति कृत्‍वा तासाम् कृते न कोपि व्‍ययः अनिवार्यताम् भेजे। परम् <<परम-कार्पण्‍य>K1-सूचकै:>T6 सकलैः अपि एभिः उपायै: <गृह-सदस्‍यानाम्>T6 बाहुल्‍येन <संवर्धन-सातत्‍येन>T6 च <गार्हस्‍थ्‍य-व्‍ययः>T6 न काम् अपि न्‍यूनताम् आप। <विंशति-संख्‍याकानाम्>K1 <गृह-सदस्यानाम्>T6 <<क्षुद्र-याचना>K1-कृते>T6 अपि व्‍ययः अपेक्ष्‍यत एव। किञ्च <<भारतीय-धर्म>K1-परायणै:>T7 नैमित्तिकैः <न-नैमित्तिकैः>Tn वा <<व्रत-उपवास>Di-आदिभि:>Bs6 किमपि पुण्‍यम् तु <सम्-अवाप्‍यते>Tp न वा इति निश्चेतुम् <न-शक्‍यम्>Tn, परम् <सम्-प्रेरिता:>Tp प्रणोदिताः च प्राय: सर्वे एव <गृह-सदस्‍या:>T6 प्रायश: <प्रति-दिनम्>A1 एव <<व्रत-आदि>Bs6-हेतुना>T6 एकाशनम् अनशनम् वा आचरन्‍तः अपि <<भाग्‍य-चक्र>T6-परिवर्तनम्>T6 न अवरोधयामासु:। एवम् यथाकथञ्चिद् कालम् यापिष्‍णो: कपर्दिकामल्‍लस्‍य गण्‍डस्‍य उपरि पिटक: संवृत्त:। न जाने कथम् व्‍यापारे अकस्‍मात् एव शैथिल्‍यम् आजगाम। क्रये विक्रये च निरन्‍तरम् हानिः एव प्रारेभे। तेन स्‍पृष्टम् स्‍वर्णम् अपि मृत्तिकात्‍वम् एव भेजे। सम्‍मुखम् आनीता <<भोज्‍य-सामग्री>K1-परिपूर्णा>T3 स्‍थाली केनापि <न-दृष्टेन>Tn हस्‍तेन झटिति अपर्सायत इव अनुभूयते। <<सम्-मुद्रित>Tp-मुष्टिका>K1 अभ्‍यन्‍तरे दृढम् धारिता अपि <स्‍वर्ण-मुद्रा>T6 न जाने कुत्र विलीयते स्‍म। <<अन्‍न-वस्‍त्र>Di-आदि>Bs6 <सामग्री-परिपूर्णः>T3 तदीया <विपुल-भण्‍डारा>K1 <अल्प-काल>K1 एव कथम् रिक्तताम् जग्‍मुः इति न कोऽपि ज्ञातवान्। <<रजत-शिला>T6-पट्टिका>T6-निर्मिता>T3 <कक्ष-भित्तय:>T6 कुत्र व्‍यलीयन्‍त इति न ज्ञातम् केनपि <पत्र-रुप्‍यक>T6-(‘नोट’ इति भाषायाम्)संग्राहिकाभि: पेटिकाभिः अपि <रिक्‍तता-हेतुना>T6 विजृम्‍भणम् इव आभ्‍यस्‍यते स्‍म। एकस्मिन् एव वर्षे एतादृशी <दु:-स्थितिः>Tp <तद्-गृहे>K1 समाजगाम यत् समस्‍ते अपि आपणे श्रेष्ठिन: कपर्दिकामल्‍लस्‍य विश्वसनीयता रसातलम् एव ययौ इति <<महत्-आश्‍चर्य>K1-करम्>U, परम् न अत्र काचन संशीति:। तदा हि <दुस्-चिन्‍तया>Tp भृशम् <सम्-ताडित:>Tp श्रेष्ठिकपर्दिकामल्‍ल: प्रथमम् <<स्‍व-<धर्म-पत्‍न्‍या>T6>T6 साकम् विचारयामास, परम् तौ न किमपि निर्णेतुम् शक्तौ बभूवतु:। ततः च <श्रेष्ठिन्{3}-वर्य:>T7 नैजम् व्‍यवस्‍थापकम् <<<आय-व्‍यय>Di-आदि>Bs6-संधारकम्>T6 (‘मुनीम’ इति भाषायाम्) बुद्धिमल्‍लम् आहूय मन्‍त्रणाम् आरेभे। परिस्थिति अवलोकनेन जडीभूत इव सः अपि न काम् अपि युक्तिम् प्रस्‍तुतीचकार, परम् तथापि तेन विज्ञापितम् यद् <भास्‍कराचार्य-अभिध:>Bs6 स्‍थानीयः दैवज्ञः अस्मिन् विषये अवश्‍यम् प्रष्टव्‍य:। शक्‍यते, सः ग्रहाणाम् <<शुभ-<न-शुभ>TnDi^त्‍वम् आकलय्य कमपि उपायम् संसूचिष्‍यति। व्‍यवस्‍थापकस्‍य प्रस्‍ताव: श्रेष्ठिना स्‍वीकृत:। श्रेष्ठिन: स्‍वीकृतिम् अवाप्‍य सः हि व्‍यवस्‍थापक: आगामिनि दिवसे दैवज्ञम् श्री भास्‍कराचार्यम् <श्रेष्ठिन्-सम्‍मुखम्>T6 आनीतवान्। <<तत्-<जन्‍मन्-पत्रिकाम्>T6>T6 विमृशन् दैवज्ञः भणितवान् - ‘श्रेष्ठिन्, भवदीये <वर्ष-लग्‍ने>T6 धनेशः गुरुः <लाभ-स्‍थाने>T6 <<मकर-राशि>K7-स्‍थः>U नीचत्‍वम् आवहति। <व्‍यय-ईशः>T6 च <स्‍व-गृहस्‍थः>T6 व्‍ययातिः एकम् संकेतयति इति। “कोऽपि उपायः एतयोः ग्रहयो: शमनाय?” श्रेष्‍ठी पप्रच्‍छ। “<शास्‍त्र-कारै:>U ब्राह्मणः <गुरु-रूप:>T6 प्रोक्त:। <<गुरु-दोष>K1-शमनाय>T6 कश्चन विप्रः भोजनाय आमन्‍त्रणीय:। यदि सः सन्‍तुष्टः भविष्‍यति, सर्वम् सुस्‍थम् भविष्‍यति। अत: तस्‍य सर्वतोभावेन शुश्रूषा कर्तव्‍या। प्रसादनीय: स:। <विप्र{3}-प्रीणनेन>T6 <ग्रह{3}-प्रीणनम्>T6 संभाव्‍यते।” श्रुत्‍वा एतत् श्रेष्ठिन: कपर्दिकामल्‍लस्‍य प्राणा: देहान् निसर्तुम् इव प्रायतन्‍त। न सः व्‍ययस्‍य वार्ताम् अपि श्रोतुम् इयेष। परम् यथाकथञ्चिद् धैर्यम् धारयामासः स:। विचारयामासः च यत् अन्‍य: पन्‍था विद्यते <एतत्-अतिरिक्तम्>T6, <ब्राह्मण-भोजनम्>T6 अन्‍तरा कथम् दूरीस्‍यात् <अर्थ-चिन्‍ता>T6। एवम् संचिन्‍त्‍य सः नैजम् व्‍यवस्‍थापकम् आदिदेश - “अन्विष्‍यताम् कोऽपि कृशतनुः <अर्द्ध-बुभुक्षितः>K1 विप्र:। केवलम् एकाकी सः एव निमन्त्रणीय:। न कश्‍चन <<तत्-अङ्गुलि>T6-धरः>U तेन साकम् आगच्‍छेत् इति <सम्-अवलोकनीय:>Tp। आगामिनि गुरुवासरे <<मध्‍य-अह्न>T1-भोजनाय>T6 निमन्‍त्रणीय: स: <विप्र{3}-वर:>T7। “वाढम्”- व्‍यवस्‍थापक: प्राह। <प्राप्त-अनुज्ञ:>Bs3 सः व्‍यवस्‍थापक: <नगर-वीथीसु>T6 तादृशम् <भू-सुरम्>T6 अन्‍वेष्टुम् प्रायतत, यादृशम् <श्रेष्ठिन्{3}-वर:>T6 आमन्‍त्रणाय निर्दिष्टवान्। परम् न एतत् कार्यम् सुगमम् आसीत्, यतो हि प्रायश: सर्वे अपि ब्राह्मणा: न केवलम् स्‍थूलकायाः महाप्राणाः तुन्दिला: पीवराः च <दृष्टि-पथम्>T6 आयाता:। ते तु <निमन्‍त्रण-आशया>T6 <<सान्‍ध्‍य-भोजन>T6-परित्यागेन>T6 डाकिन्‍या बुभुक्षया <समग्र-भावेन>K1 आविष्टा इव अदृश्‍यन्‍त। एकः <विप्र{3}-वरः>T7 तु स्पष्टम् पृष्टवान् - “किम् श्‍वः एव आगन्‍तव्‍यम्?” भोजने कानि कानि व्‍यञ्जनानि समुपस्थापनीयानि? <श्रेष्ठिन्-गृहे>T6 दक्षिणा तु भूयसि इति न अत्र मया चिन्‍त्‍यते। किम् नु सत्‍यम् एतत्?” श्रुत्‍वा एतत् <व्‍यवस्‍थापक-महोदयेन>K2 अनुमितम् यत् तदीया: प्रश्‍ना: न केवलम् <न-ब्राह्मण्‍यम्>Tn व्यनक्ति, अपितु आनुवंशिकीम् बुभुक्षाम् <निर्-वसन>Tp^त्‍वम् इव आनयति। एतादृग् विप्रः तु <श्रेष्ठिन्-गेहे>T6 नैव नेय:। निश्चित्‍य एतत् सः <<क्षमा-याचन>T6-पुरस्‍सरम्>T3 तत: प्रस्‍तथे। <बहु-कालम्>K1 यावत् इतस्‍तत: परिभ्रमता तेन <ग्राम-अभ्यासे>T6 <<<शिव-मन्दिर>T6-प्रांगण>T6-स्थितः>T7 <दुर्बल-तनुः>K1 यज्ञोपवीतेन ब्राह्मणः इति प्रत्‍यभिज्ञातः जन: साक्षात् कृत:। <स्‍व-आत्‍मनि>T6 धन्‍यम् मन्‍यमानेन व्‍यवस्‍थापकेन कथम् अपि दीर्घम् उच्‍छ्वसता पृष्ट: सः विप्र:। “विप्रः असि?” “आम्।” तेन प्रत्‍युत्तरितम्। “कुत: समायातः असि?” कुत्र भवदीयः आवसथ:?” अत्रत्‍यः अहम्। साम्‍प्रतम् एकाकी एव। साम्‍प्रतम् एव मातुः निधनम् जातम्। अतः हेतो: <<शिव-मन्दिर>T6-अङ्गणे>T6 अत्रैव निवसामि।” “किम् करोषि?” व्‍यवस्‍थापकेन जिज्ञासितम्। “न किमपि। केवलम् <शिव-आराधनम्>T6।” विप्रेण निगदितम्। “तदा <जीवन-निर्वाह:>T6 कथम् सम्‍भवति?” “प्रभो: कृपया। <<जल-पान>T6-मात्रम्>S कामये। यदा कदा <पवन-सेवनेन>T6 अपि तृप्तिम् अनुभवामि। कदाचित् च <श्रेष्ठिन्-जनान्>K1 अनुकम्‍पया प्राप्तेन आहारेण जीवामि।” तदीयम् <कृश-कलेवरम्>k1 दृष्ट्वा न तत् <न-संभाव्‍यम्>Tn इति व्‍यवस्‍थापकेन <सम्-प्रधारितम्>Tp। स्‍वामि <अपेक्षा-अनुपूर्तये>T6 सर्वथा एव उपयुक्तः एषः ब्राह्मणः इति विचार्य व्‍यवस्‍थापकेन निगदितम्। भो <विप्र{3}-वर>T6, मदीय: <श्रेष्ठिन्-वर्य:>T7 <प्रति-गुरुवासरम्>Tp एकम् विप्रम् भोजयितुम् इच्‍छति। भवता मया साकम् <श्रेष्ठिन्-गृहे>T6 चलनीयम्। सः चेत् भवन्‍तम् अङ्गीकरिष्‍यति, श्‍वः भवदीयम् निमन्‍त्रणम् सुदृढम्। नो चेत् मा कुप्‍या: क्षन्‍तव्‍यः अयम् जन:। विप्रेण विचारितम् - “<श्रेष्ठिन्-गृहे>T6 गमनम् न दोषाय। यदि सौभाग्‍यात् अंगीकरणम् भविष्‍यति चेत् शोभनम् एव भविता।” एवम् सः व्‍यवस्‍थापकेन साकम् <श्रेष्ठिन्-गृहम्>T6 प्रति जगाम। व्‍यवस्‍थापकेन बुद्धिमल्‍लेन सर्वम् अपि <वृत्त-जातम्>T6 <सम्-श्रावितम्>Tp निगदितम् च - “स्‍वयम् एव <विप्र{3}-वरम्>T7 <प्रति-अक्षम्>A1 कृत्‍वा निश्चिनोतु। यदि भवते रोचते चेत् निमन्‍त्र्यताम् श्‍वः भोजनाय।” आकर्ण्‍य एतत् सर्वम् आभाणकम् <सु-चिरम्>Tp निर्वर्ण्य निरीक्षित: परीक्षित: प्रत्‍यक्षीकृत: सः <विप्र{3}-वर:>T7 । ओम् इति उक्‍तवति च <श्रेष्ठिन्-वर्ये>T7 परम् <न-सन्‍तोषम्>Tn इव अन्‍वबभूवु: व्‍यवस्‍थापक: <विप्र{3}-वर:>T7 <कार्पण्‍य-अवतार:>T6 <<श्रेष्ठिता-कलङ्क>T6-स्‍वरूप:>T6 कपर्दिमल्‍लः च। ततः च सः श्रेष्ठी स्‍वीयाम् भार्याम् समाहूय <भोजन-व्‍यवस्‍थायै>T6 समादिष्टवान् - “आगामिनि दिवसे गुरुवासरः अस्ति। एकः विप्र: भोजनाय निमन्त्रित:। <तत्-कृते>T6 <भाण्‍डार-गृहात्>T6 आवश्‍यकानि वस्‍तूनि संगृह्य सुष्ठुतया सर्वम् <<मिष्टान्‍न-आदि>Bs6^कम् लावण्‍यमयत्‍वम् च भोज्‍यम् भक्ष्‍यम् पक्‍तव्‍यम्।” “कियत् मात्रायाम् तावत्?” <स-भयम्>BvS पृष्टवती श्रेष्ठिनी। “किम् एष: प्रथमः अवसरः तव कृते। किम् अद्यैव <पाक-कला>T6 अधिगन्‍तव्‍या त्‍वया। मन्‍ये <कृश-कायः>K1 असौ ब्राह्मणः न अधिकम् अत्‍स्‍यति। परम् <विप्र-भोजनात्>T4 पूर्वम् न कोऽपि अन्‍यः <भोजन-अर्थम्>T4 <महत्-आसने>K1 प्रविशतु नाम, यतो हि “<<पर-दृष्टि>K1-स्‍पर्शनेन>T6 उच्छिष्टम् इव जायते सर्वम् एव भोज्‍यम्। उच्छिष्टम् च तत् खलु न कस्‍मैचिद् विप्राय समुपस्‍थापनीयम्।” परम् विलम्बिते सति <ब्राह्मण-भोजने>T4 कथम् एते शिशव: भोजनात् निवारणीया:?” भीतया गृहिण्‍या उक्तम्। “स्‍तम्‍भय <स्‍व-मुखम्>T6। अलम् विवदितेन। न किमपि श्रोतुम् इच्‍छामि अस्मिन् विषये। न कोऽपि बालः बालिका वा <महानस-सान्निध्‍यम्>T6 प्राप्नुयात् गुरुवासरे। <<विप्र-विसर्जन>T6-अनन्‍तरम्>T6 एव <गृह-सदस्‍यैः>T6 भोक्‍तव्‍यम्। विलम्बिते च भोजने न कोऽपि <पर-लोकम्>K1 गन्‍ता इति ध्‍यातव्‍यम्।” श्रेष्ठिना उद्घोषितम्। ततः तु श्रेष्ठिनी <मौन-धारणम्>T6 एव उचितम् मेने। आगते च गुरुवासरे सा <पाक-कर्मणि>T6 संलग्‍ना। अन्‍याः च <पुत्र-वध्‍वः>T6 अपि <पाक-कर्मणि>T6 साहाय्यम् चक्रु:। सर्वे अपि शिशवः <चकित-चकिता>K3 एव <पाक-कार्यम्>T6 दूरतः दृष्टवन्‍त:। बहो: कालात् तै: <सु-मधुरात्>Tp अस्‍य दर्शनम् अपि न कृतम् इति संचिन्‍त्‍य तेषाम् जिह्वया <रस-क्षरणम्>T6 अपि आरब्‍धम्। परम् गृहिणी तदुपेक्ष्‍य सर्वतोभावेन <पाक-समापने>T6 व्‍यापृता अजायत। त्‍वरातिः एकम् प्रदर्शयन्‍ती सा <बहु-विधम्>K1 भोज्‍यम् लेह्यम् <पेय-आदि>Bs6^कम् च संसाधयामास। यदा च श्रेष्ठी तत्र आगत: तदा आवृत्ताम् <भोज्‍य-सामग्रीम्>K1 निरीक्ष्‍य एव तदीया भृकुटिः वक्रताम् आपेदे। <दूर-स्‍थान्>U अपि बालान् सः हुंकारेण भर्त्स्ययामास। बुभुक्षिता अपि वराका इमे बाला: तत: पलायनम् एव <श्रेयस्-करम्>U मत्‍वा यत्र कुत्रापि व्‍यलीयन्‍त। कपर्दिकामल्‍लेन तदा एव ज्ञातम् यत् निमन्त्रितः <विप्र{3}-वर:>T7 सम्‍प्राप्त:, ततः तु तेन <सम्-आदृत:>Tp सः <विप्र{3}-वरः>T7 <गृह-अन्‍त:>T6 <भोजन-कक्षे>T6 समानीत: आसनम् च गृहीतुम् अभ्‍यर्थित:। <<<हस्‍त-पाद{2}>Di-प्रक्षालन>T6-अन्‍तरम्>T6 <सुख-उपविष्टाय>T3 <विप्र{3}-वराय>T7 सम्‍मुखम् संस्‍थापिता स्‍थाली। सत्‍यम् एव स्‍थाल्‍याम् <सम्-उपस्‍थापितम्>Tp <व्‍यञ्जन-वैविध्‍यम्>T6 दृष्ट्वा <विप्र{3}-वरः>T7 विस्‍मयम् अजगाम, परम् यथाकथम् सः न तत् प्रकटीचकार। श्रेष्ठिना तु सर्वम् निरीक्ष्‍य गृहिणी संबोधिता - कथम् तावत् निखिला एव <भोज्‍य-सामग्री>K1 युगपत् एव <सम्-उपस्‍थापिता>Tp। एकैकश एतत् <सम्-आनेतव्‍यम्>Tp आसीत्। यथा यथा <विप्र{3}-वर:>T7 कामयते, तथैव उपस्‍थापनीयम्। अथवा अद्य तु अहम् एव पर्यवेषणम् करोमि। <विप्र{3}-वरः>T7 तु <भोजन-कर्मणि>T6 व्‍यापृतः न किमपि शुश्राव। सः तु <सर्व{3}-प्रथमम्>T7 <मोदक-भक्षणे>T6 व्‍यापृत:। ततः च <घृत-प्‍लुतान्>T3 अपूपान्, परतः च <जलवलि-वलयानाम्>T6 स्‍तोमेन <<जठर-अग्नि>T6-संतर्पणम्>T6 कृतवान्। अन्‍ते च <क्षीर-भोजनाय>T6 <बद्ध-परिकरः>Bs3 इव <न-लक्षित:>Tn <रिक्त-स्‍थाली>K1 वारम् वारम् प्रपूरिता अपि रिक्ता एव संलक्ष्‍यते। सः <भू-सुरः>T6 तु <जठर-अग्निम्>T6 प्रशमयितुम् प्रज्‍वालयितुम् वा <<हवि-प्रदान>T6-कर्मणि>T6 एवम् संलग्‍न: यत् प्रपूरिकासु <पुष्टिका-शाक>K1-आदीनाम्>Bs6 तु स्‍पर्शनम् एव न आचरितम्। यथाकथंचित् <सम्-प्रेरितेन>Tp तेन <मिष्टान्‍न-भक्षणम्>T6 विधाय लावण्‍यमयात् <न-भक्षणे>Tn रुचि: प्रदर्शिता। श्रेष्ठी तु तत् अवलोक्‍य <किम्(निमित्तकम्)कर्तव्‍य>Km-विमूढ>T7 आसीत्, यतो हि विप्रस्‍य स्‍थाल्‍या साकम् <महानस-पात्राणि>K1 रिक्तानि जातानि। साम्‍प्रतम् किम् करवाणि? <<समग्र-परिवार>K1-कृते>T6 यत् किमपि पाचितम् तत् तु केवलम् अनेन एकेन विप्रेण <जठर-अन्‍त:>T6 कृतम्। साम्‍प्रतम् अपि पुनः एषः न तृप्त इव आभाति। कीदृशः <भू-सुर:>T6 <सम्-आनीत:>Tp व्‍यवस्‍थापकेन इति तम् अपि सः भर्त्स्ययामास। श्रेष्ठिनी जगाद – “श्रेष्ठिन्! न अयम् अवसरः भर्त्‍सनस्‍य। उपायः चिन्‍त्‍यताम्, येन बुभुक्षितः विप्र: कोपम् न आलम्‍बयेत्। मम मते तु सः अयम् <<राजस्‍थान-प्रदेश>K7-वास्‍तव्‍य:>Bs6। आकृत्‍या तु <शेखावाटी-जनपदस्‍य>K7 आभाति। राजस्‍थानीया हि <पर्पट{3}-सेवनेन>T6 <भोजन-अवसानम्>T6 मन्‍यन्‍ते। यदि तेभ्‍य: <पर्पट{3}-पर्यवेषणम्>T6 क्रियेत, ते स्‍वतः एव <भोजन-अवकाशम्>T6 कुर्वन्ति। अतः चेत् <भवत्-अनुज्ञा>T6 <<पर्पट{3}-सेकन>T6-व्‍यवस्‍था>T6 क्रियेत। <चकित-चकित:>d श्रेष्ठी श्रेष्ठिनीम् आह - त्वम् वस्‍तुत: बुद्धिमती अन्‍वर्थनाम् असि। परम् भवत्‍या <उपाय-निर्देशने>T6 एतावान् विलम्‍ब: कथम् कृत:? साम्‍प्रतम् अपि त्‍वर्यताम्। श्रेष्ठिनी शीघ्रम् एव <पर्पट{2}-द्वयम्>T6 आनीतवती, श्रेष्ठिना च झटिति तयोः पर्यवेषणम् कृतम्। विप्रवरेण <स्‍व-स्‍थाल्‍याम्>T6 <<पूर्ण-चन्‍द्र>K1-सदृशौ>T6 अकस्‍मात् सम्‍प्राप्तौ तौ सम्‍यक् भृशम् च अवलोकितौ पर्पटौ। <एक-वारम्>Tm सः पुनरपि <पर्पट{3}-अवलोकनम्>T6 चकार, ततः च <स्‍व-सम्‍मुखे>T6 स्थितस्‍य <श्रेष्ठिन्-वर्यस्य>T7 निरीक्षणम् चकार <आ-चूडान्‍तम्>A1। एवम् तेन <<द्वि-त्रि>Bss-वारम्>Tm कृतम्। <श्रेष्ठिन्-वर्यः>T7 तु हस्‍तौ संयोज्‍य <शान्‍त-भावेन>K1 तत्र स्थितः आसीत्। अकस्‍मात् उच्छिष्ट हस्‍ताभ्‍याम् एव सः <विप्र{3}-वर:>T7 श्रेष्ठिन: पादौ जग्राह। ‘आ: किम् एतत् क्रियते भवता? भवन्‍तः तु <सर्वतस्-भावेन>T6 मे पूज्‍या:। विपरीतम् कथम् आचर्यते भवता। भवताम् <<पाद-<उप-संग्रहणम्>Tp>T6 तु अस्माकम् कृते निर्दिष्टम् <शास्‍त्र-कारै:>U। कृपया मे पादौ मुच्‍येताम्।” <विप्र{3}-वरः>T7 जगाद - “<<त्रि-काल>Tdt-ज्ञः>U असि भो श्रेष्ठिन्! <<विप्र-पूजा>T6-परायण>T7। न अत्र काचन संशीति: त्‍वम् तु साक्षात् महेश्‍वर:॥” कथम् कथम् कथम् इति सर्वेषाम् अपि <सम्-उपस्थितानाम्>Tp <श्रेष्ठिन्-गृह>T6 सदस्‍यानाम् <व्‍यवस्‍थापक-महोदयस्‍य>K2 च मनसि जिज्ञासा प्रादुरभूत्। वारम् वारम् <स-अनुनयम्>BvS <स-प्रश्रयम्>BvS पृष्ट: सः <विप्र{3}-वर:>T7 प्रोवाच - श्रेष्ठिन् एतत् तु वस्‍तुत: रहस्‍यम् एव। न कोऽपि जानाति समस्‍ते अपि <भू-लोके>K7। या हि जानाति स्‍म सा मदीया माता <दिवं-गता>T2। <रहस्‍य-ज्ञानेन>T6 अहम् भवन्‍तम् साक्षात् महेश्‍वरम् मन्‍ये। न अत्र मनाग् अपि <लेश-मात्रम्>S अपि अलीकम्। भो श्रेष्ठिन्, त्‍वम् वस्‍तुत: <त्रि-काल>Tds-ज्ञ:>U। सर्वत: पूर्वम् तु यत् मह्यम् रोचते, तत्‍सर्वम् अपि भवता <सम्-उपस्‍थापितम्>Tp <अस्मत्-पुर>T6^त: स्‍थाल्‍याम्। अतः च ‘अहम् <भोजन-मध्‍ये>T6 <पर्पट-द्वयम्>T6 गृह्णामि इति’ <अस्मत्-उक्तिम्>T6 विना एव भवता पर्यवेषणम् कृतम् इति संचिन्‍त्‍य विचिन्‍त्‍य मया अनुभूतम् - “त्‍वम् तु साक्षात् महेश्वरः असि।” <<पद-<उप-संग्रहण>Tp>T6-कारणम्>T6 विबुध्‍य <श्रेष्ठिन्{3}-वर:>T7 कपर्दिकामल्‍ल: <<न-वाक्>Tn-मना>Bs6 तत्र क्षणम् अपि स्‍थातुम् प्रभु:। शयनम् आलभ्‍य तत्र पपात। <विप्र{3}-वरः>T7 तु <<पर्पट-सेवन>T6-अनन्‍तरम्>T6 तत्रैव <अर्द्ध-भोजनम्>T1 प्रतीक्षमाण आसनम् अध्‍यास्‍ते। <आपत्ति-काले>T6 मर्यादा न अस्ति “इदानीम् समागता असि। <होरा-द्वयम्>T6 व्‍यतीतम्। तृष्‍णया कण्‍ठ: शुष्‍कताम् गच्‍छन् अस्ति।” इति रामनाथेन कमला <स-गर्जनया>BvS अभिहिता। “आर्ये! तदा किम् करणीयम् आसीत् मया। तत्र बहवः जना: स्‍नानम् कुर्वन्‍तः आसन्। एक: प्रत्‍यायाति, अपर: समायाति। यदा सर्वे स्‍नानम् विधाय गतवन्‍त:, तदा जलम् समादाय आगता अस्मि। इति ब्रुवन्‍त्‍या कमलया पूरितम् <जल-पात्रम्>T6 <श्वसुर-महाभागस्‍य>K2 अग्रे प्रस्‍तुतम्। “तस्‍मात् कूपात् अपेक्षया तु नद्या जलम् आनयनम् एव श्रेष्ठम् स्‍यात्।” रामनाथस्‍य स्‍वरे तन्‍वाक्रोश: <<जल-ग्रहण>T6-अनन्‍तरम्>T6 अपि आसीत्। “किन्‍तु आर्ये! नदी तु <<<अर्ध-क्रोश>T1-पर्यन्‍त>T6-दूरम्>K1 वर्तते। तस्‍याः जलम् आनयने तु <विलम्‍ब-विशेषः>T6 भवेत्” इति स्पष्टम् कृत्‍वा कमला <पाक-शालाम्>T6 गतवती। “एक: कूपः चेत् इतः तावत् भवेत् तर्हि न कापि आवश्‍यकता स्‍यात् तत्र गमनस्‍य” रामनाथः <मन्‍द-स्‍वरेण>K1 अवदत्। “आर्ये! कथनम् तु सरलम्, किन्‍तु <कार्य-परिणति:>T6 कठिनतरा अस्ति” यतो हि <<इष्टक-आदि>Bs6-उपकरणानि>K1 कुत: समागमिष्‍यन्ति” रघुनाथः अब्रवीत्। रामनाथः दृढ़तया अवोचत् “<इष्टिका-प्रस्‍तराणाम्>Di वा न स्‍यात्, किन्‍तु <मृत्तिका-कूपः>T6 तु भवितुम् अर्हति। वाशिष्ठ्या नद्या निकटम् एव <ईश्वरद्वार-ग्रामः>K7 आसीत्। स्‍वतन्‍त्रतायाः <<चतुर्दश-अब्‍द>K1-अनन्‍तरम्>T6 अपि ग्रामे अस्मिन् आधुनिकी <प्र-गति:>Tp न जाता। ग्रामस्‍य उदीच्‍याम् सवर्णा: वसन्ति स्‍म, दक्षिणायाम् च <न-स्‍पृश्‍या:>Tn। अखिले अस्मिन् ग्रामे एकः एव कूप आसीत्। तत्र <जल-ग्रहणम्>T6 कस्‍मै अपि निषिद्धम् न आसीत्, किन्‍तु इयत् <प्रति-बन्‍धनम्>Tp अवश्‍यम् एव आसीत् यत् यदा कोऽपि सवर्णः जलम् गृह्णाति, स्‍नाति वा तदा <<न-स्‍पृश्‍य>Tn-जलम्>K1 न गृह्णीयात्। रामनाथः यद्यपि प्रकृत्‍या सरलः आसीत्, किन्‍तु न जाने अस्मिन् प्रसंगे कथम् हठी जात:। हठात् तस्‍य <वृद्ध{3}-भुजयोः>T6 अपि शक्ति: समायाता। सः प्रातः <<अरुण-उदय>T6-कालः>T6 एव <निज-ग्रामे>K1 स्‍थानम् अन्‍वेषयामास, कुदालम् च समादाय <खनन-कार्यम्>T6 प्रारब्‍धवान्। वृद्धम् <खनन-कार्ये>T6 <सम्-लग्‍नम्>Tp दृष्ट्वा बालका अपि तत्र आगत्‍य मृत्तिकाम् उत्‍क्षेपणे <सम्-लग्‍ना:>Tp। कमला इदम् दृष्ट्वा <चकित-चकिता>K3 अभूत्। हठात् तया उक्तम् - “आर्ये! इदम् किम् क्रियते?” कर्त्तव्‍ये <परि-पालयामि>Tp। पूर्णताम् यास्‍यति चेत् तर्हि अधिकारः मिलिष्‍यति। अभिहतम् एतादृशम् <गुरु-जनै:>K1” कुदालम् संचालयन् भणितम् इदम् रामनाथेन। सायम् पर्यन्‍तम् जात: किञ्चित् गर्त: जनैः यदा <वृद्ध-रामनाथस्‍य>K1 उत्‍साह: दृष्टः तदा ते अपि साहाय्येन तस्मिन् कार्ये <सम्-लग्‍ना:>Tp। परिणामः अयम् <सम्-आगतः>Tp यत् दिवसे क्षेत्रेषु <श्रम-रता:>T7 <श्रमिक-जनाः>K1 रात्रौ <कूप-खनने>T6 सहायका अभवन्। केवलम् <दश-दिवसेषु>K1 एव श्रमस्‍य परिणामः अमिलत्। <जल-धारा>T6 <सम्-उच्‍छलिता>Tp। तत: परम् <<न-पक्‍व>Tn-कुड्डी>Tn अपि <सु-योजिता>Tp। साम्‍प्रतम् सवर्णानाम् कूपस्‍य आवश्‍यकता न अभवत्। <<जल-<ग्रहण-अर्थम्>T6>T6 प्रतीक्षा अपि न अपेक्षिता। यावत् तु जलम् अपि मधुरतरम् आसीत्। एकस्मिन् दिवसे सवर्णानाम् कूपात् <दुर्-गन्‍ध:>Tp <सम्-उपस्थित:>Tp। कूपे अस्मिन् <दृष्टि-पातेन>T6 ज्ञातम् यत् जलम् उपरि शुन: शवः तरति। तस्‍मात् एव कारणात् <दुर्-गन्‍धः>Tp आयाति स्‍म। अनेन कोलाहलः अभवत् तत्र। किञ्चित् <काल-पर्यन्‍तम्>T6 क्षुधा तु सोढुम् शक्‍यते, किन्‍तु <तृष्‍णा-संयमनम्>T6 <न-सम्‍भवम्>Tn। <<<वृद्ध-<दैव-ज्ञ>U>K1-<नर-हरिणा>K5>K1 मार्ग: सन्‍दर्शित:। “<आपत्ति{3}-काले>T6 सर्वम् <सम्-उचितम्>Tp जायते। यावत् कूपस्‍य स्‍वच्‍छीकरणम् जायते तावत् हरिजनानाम् कूपात् एव जलम् ग्राह्यम् अस्ति, <<प्राण{3}-<रक्षा-अर्थम्>T6>T6 <आपत्ति-काले>T6 यत् किञ्चित् क्रियते सः एव धर्मः तदा। भेदः अयम् जात: केवलम् यत् सवर्णानाम् कूपे जलम् ग्रहीतुम् <न-स्‍पृश्‍यै:>Tn प्रतीक्षा विधेया आसीत्। साम्‍प्रतम् हरिजनानाम् कूपे सवर्णा: प्रतीक्षाम् करिष्‍यन्ति।” सवर्णानाम् कूपस्‍य स्‍वच्‍छीकरणम् अपि हरिजनैः विहितम्। यतो हि अस्मिन् सन्‍दर्भे सवर्णा <न-कर्मण्‍या>Tn भवन्ति। एकस्मिन् दिवसे अकस्‍मात् हरिजनानाम् कूपे <<प्रस्‍तर-पतन>T6-प्रारब्‍धम्>K1 अभूत्। तस्मिन् एव काले <ग्राम-प्रधानेन>T6 सह शिवरामः अपि आगच्‍छत्। प्रधानेन उक्तम् “प्रत्‍येकस्मिन् ग्रामे <कूप-द्वयम्>T6 भवेत् येन यदा कदा एकस्मिन् चेत् कापि विकृतिः स्यात् तदा अपरस्‍य <सत्-उपयोगः>K1 भवितुम् शक्‍नोति। तस्‍मात् एव मया चिन्तितम् यत् <न-पक्‍वः>Tn अयम् कूप: पक्‍वताम् गच्‍छेत्” इति। कूपस्‍य पक्‍वीकरणम् आरब्‍धम्। अन्‍ध: किम् वाञ्छति केवलम् <चक्षुष्-द्वयम्>T6। तस्‍मात् <<न-स्‍पृश्‍य>Tn-वर्ण:>K1 प्रधानस्‍य अनेन कार्येण अति प्रसन्‍नः अभूत्। <सायम्-काले>T1 सर्वे तत्र <सम्-मिलिता:>Tp। कल्‍याणः अवदत् “अन्‍ततोगत्‍वा <प्रधान-महोदयस्‍य>K2 कृपा अस्माकम् <कूप-उपरि>T6 जाता एव।” “यदा पानीयम् पीत्‍वा <प्राण{3}-रक्षा>T6 कृता तदा चिन्तितम् यत् अयम् कूपः अपि पक्‍वताम् गच्‍छेत्। न जाने कदा <आवश्‍यकता-अनुसारम्>T6 उपयोगिताम् आगच्‍छेत्।” कृतम् इदम् स्पष्टम् रघुवीरेण। बालूरामेण रघुवीरस्‍य कथनम् न स्‍वीकृतम्। स: तर्जनीम् समुत्‍थाय अवदत् “विवशता तु तदा एव <निर्-गता>Tp, यदा तेषाम् कूपस्‍य स्‍वच्‍छीकरणम् अभूत्। इदानीम् कीदृशी इयम् कृपा? <विवशता-अनन्‍तरम्>T6 न कोऽपि कृपाम् करोति।” <<युक्ति-युक्त>T3-वार्ताम्>K1 श्रुत्‍वा जनै: परस्‍परम् <मुख-अवलोकनम्>T6 कृतम्। <दूर-दर्शी>U रामनाथे अनुभवस्‍य आधारे जगाद “प्रतीयते यत् <<नूतन-निर्वाचन>K1-काल:>T6 <सम्-आगत:>Tp। <प्रधान-महाभागस्‍य>K2 विवशता पुन: <सम्-आपतिता>Tp। <बन्‍धु{3}-वर्या:>T7 श्रूयताम् तावत् अस्माकम् कृते <गान्धिन्-महोदयः>K2 अपि तत् प्रापयितुम् सफलः न अभवत्, यत् अस्‍माभिः <निर्वाचन-अधिकारेण>T6 प्राप्तम्। नूनम् एव <<सम्-उचित>Tp-स्‍थानम्>K1 तु अस्माकम् कृते हस्‍ते <<मत-अधिकार>T6-प्रापणेन>T6 एव उपलब्धम्, यतो हि ये जना: अस्‍मान् विलोक्‍य मुखानि परावर्तन्‍ते स्‍म, त एव <निर्वाचन-काले>T6 मतम् प्राप्तुम् अस्‍मान् <<सम्-आदर>Tp-दृष्ट्या>T6 प्रेम्‍णा च ब्रुवन्ति <चौधरी-महोदय>K2! पितृव्‍य! पितामह! भ्रात:! इत्‍यादय:। तेषु दिवसेषु ते न अवगच्‍छन्ति <न-स्‍पृश्‍यान्>Tn अस्‍मान्। आगच्‍छेत् <निर्वाचन-काल:>T6। अहम् युष्‍मभ्‍यम् <नवीन-कौतुकम्>K1 दर्शयिष्‍यामि।” रामनाथस्‍य कथनम् सत्‍यम् आसीत्। प्रधान: तुलसीरामः एकस्मिन् अहनि रामनाथस्‍य द्वारम् <उप-आगत>Tp^वान्। रामनाथ: खट्वाम् अधिष्ठाय <धूम्र-पानम्>T6 कुर्वन् आसीत्। प्रधानम् दृष्ट्वा उत्‍थातुम् यत्‍नवान् अभूत्, किन्‍तु प्रधानेन सः उत्‍थातुम् अवरुद्ध:। तम् तत्रैव संस्‍थाप्‍य सः अपि तत्रैव उपातिष्ठत्। <<सर्व-<न-स्पृश्य>Tn >K1{3}-वर्गः>T6 तत्रैव समगच्‍छत्। रामनाथः तदा प्रेम्‍णा प्रधानाय निवेदितवान् “<निर्-धनानाम्>Bvp अपि <चाय-पानम्>T6 तु क्रियताम् एव।” “आनीयताम् आनीयताम्। प्रतिश्‍यायाय इदम् एव सरलम् साधनम्।” प्रधानस्‍य विवशता सकारात्‍मकत्‍वेन साकारताम् समागच्‍छत्। प्रधानेन यदा <चाय-पानम्>T6 कृतम् तदा तस्‍य अनुगामिभिः अपि तत् कृतम् एव। यदा ते गतवन्‍त: तदा रामनाथः मन्‍दम् मन्‍दम् हसन् आह “विलोक्‍यताम् जनस्‍य <<स्‍व-अर्थ>T6-लिप्साम्>T6। इदानीम् कुतः वयम् <न-स्‍पृश्‍या:>Tn।” सवर्णैः यदा एकस्‍य हरिजनस्‍य गृहे <चाय-पानेन>T6 <न-सम्‍मति:>Tn प्रकटिता, तदा प्रधानतः एकाधिकशतम् रूप्‍यकाणि <दक्षिणा-रूपे>T6 संप्राप्य <<वृद्ध-<दैव-ज्ञ>U>K1 नरहरिणा धर्मस्‍य व्‍याख्‍या प्रस्‍तुता “<आपत्ति{3}-काले>T6 मर्यादा न अस्ति।” <निर्वाचन-कालः>T6 अपि <आपत्ति{3}-कालः>T6 एव वर्तते। अतः तदा <मर्यादा-नाशः>T6 अपि धर्म एव भवति न तु <न-धर्म:>Tn।” परमम् दैवतम् पति: <कतिपय-दिवसेभ्‍य:>K1 पूर्वम् यदा अहम् प्रात:काले मम गृहस्‍य उद्याने <बाल-पादपान्>K1 सिञ्चन्‍ती द्वारम् प्रति <प्र-स्थिता>Tp, तदा मया पथि प्रसरन्‍ती, <धूम्र-दण्डिकया>T6 धूम्रवर्तुलानुद्वमन्‍ती <पुरुष-आकृतिः>T6 एका दृष्टा। ताम् आकृतिम् दृष्ट्वा मम मनसि तस्‍य नरस्‍य समग्रम् अपि <हृदय-विदारि>T6 <<पात-उत्पात>Di-आत्‍मकम्>K1 <न-सामान्‍यम्>Tn <जीवन-वृत्तम्>T6 चलचित्रम् इव साकारम् जातम्। आसीत् असौ <अवकाश-दिवस:>T6। <वृक्ष-सेचन>T6^कम् परित्‍यज्‍य <दीर्घ-कालाद्>K1 मनसि शल्‍यम् इव पीडयन् तस्‍य पुरुषस्‍य व्‍यक्तित्‍वम् कर्तृत्‍वम् च अभिव्‍यञ्जयितुम् मन: विवशम् जातम्। <न-विलम्‍बेन>Tn तत्र उद्याने <पादप{3}-छायायाम्>T6 लेखिन्‍या पत्रे यत् मया आरोपितम् तत् एवम् अस्ति। <बाल्‍य-काले>K1 मम पितुः गृहस्‍य अभिमुखम् नूतनम् एकम् गृहम् <निर्माण-अधीनम्>T4 आसीत्। तस्‍य गृहस्‍य <आकार-प्रकारेण>Di <वास्‍तु-शिल्‍पेन>T6 च प्रातीयत, यत् तस्‍य स्‍वामी कोऽपि वैभवशाली श्रेष्ठी भवेत्। अस्माकम् तु एकम् एव कुतूहलम् आसीत् यत् कदा अस्मिन् <निर्-जने>Bvp गृहे <जन{3}-सम्‍मर्द:>T6 भविष्‍यति? कदा अस्माकम् <क्रीड़ा-दलस्‍य>T6 सदस्‍यानाम् संख्‍या वर्धिष्‍यते। दिष्ट्या अस्‍माकम् इयम् आशा न <<अति-<दूर-वर्तिनी>U>Tp आसीत्। एकदा यदा अहम् मम गृहस्‍य अट्टालिकायाम् स्थिता आसम्, तदा मया अभिमुखस्‍य गृहस्‍य अट्टालिकायाम् एकम् <रमणी-मुखम्>T6 <चन्‍द्र-बिम्‍बम्>T6 अवतरितम् इव दृष्टम्। अहम् तु <निर्-निमेषम्>Tp कञ्चित् कालम् तत्रैव स्थिता <<मञ्जुल-रमणीय>Di-आकृतिम्>K1 ताम् अपश्‍यम्। एतत् पूर्वम् मया कदा अपि ईदृशी लावण्‍यमयी नारी न दृष्टा। तस्‍या: <<सर्व-अङ्ग>K1-सुन्‍दरम्>K1 <न-निन्‍द्यम्>Tn रूपम् तत् दिनम् च अद्यापि मे <रोम{3}-हर्षम्>T7 जनयति। क्‍व <<नवदश-वर्ष>K1^देशीया अहम् बालिका, क्‍व च <रूप-उल्‍लासेन>T6 उल्‍लसन्‍ती सा तरुणी; तथापि <दृष्ट-मात्रायाः>S तस्‍या परिचयम् अवगन्‍तुम् मम मन: लालायितम् जातम्। का इयम्? के वा अस्‍या: <परिवार-जना:>T6? कुत इयम् आगता? कः वा उपायः भवेत् <परिचय-अधिगमस्‍य>T6? इति विचिन्‍तयन्‍ती अहम् यथा कथञ्चित् दिनम् <अति-वाह्य>Tp रात्रौ निद्रा सुखम् लेभे। अपरेद्यु: <अपराह्ण-समये>T6 यदा अहम् <सम-वयस्‍कै:>K1 बालकै: सह आमोदे प्रमोदे व्‍यापृता आसम्, तदा एव सोपानेभ्‍य: <<नूपुर-रणन>T6-ध्‍वनिः>T6 उदतिष्ठत्। सहैव <गत-दिवसे>K1 दृष्टा मम मनोरथानाम् भूमि: सा तरुणी चतु:शालम् प्राविशत्। <प्रथम-दर्शने>K1 अट्टालिकायाम् स्थितायाः तस्‍या लावण्‍यम् दूरात् तथा <सु-स्पष्टम्>Tp न जातम्, किन्‍तु अधुना <<पद-मात्र>S-अन्‍तरेण>T6 स्थिता सा रमणी कालिदासस्‍य शकुन्‍तला इव <<दिव्‍य-रूप>K1-धरा>U समदृश्‍यत। <चकित-चकिता>K3 मृगी इव तस्‍या अक्षिणी, <घन-घटा>T6 इव अरालम् <केश{2}-कलापम्>T6, <विटप-अनुकारिणौ>T6 बाहू, <कम्‍बु-ग्रीवा>K1, किम् बहुना <<रूप-शील>Di-सम्‍पन्‍ना>T3 सा साक्षाद् <<दिव्‍य{3}-गुण>K1{3}-विभूषिता>T3 देवी इव प्रातीयत। कक्षे <प्रविष्ट-मात्र>S एव सा <परिवार-जनान्>T6 प्रति याम् <नमस्‍कार-मुद्राम्>T6 व्‍यरचयत्, तया तस्‍या: शीलम् मार्दवम् च अभिव्‍यञ्जितम्। आत्‍मन: मधुरेण व्‍यवहारेण विनयेन च सा शीघ्रम् एव <उप-स्थितानाम्>Tp सर्वेषाम् मनांसि समाकर्षत्। <परिचय-क्रमे>T6 ज्ञातम् यत् सा तरुणी <आरक्षि-विभागस्‍य>T6 कस्‍यापि <उच्‍च-अधिकारिण:>K1 पत्नी <कुलीन-परिवारस्‍य>K1 कन्‍या वर्तते। भर्त्तु: <स्‍थान-अन्‍तरणम्>T6 एव <<जयपुर-आगमन>T7-कारणम्>T6 अभवत्। अत: परस्‍तात् सा अस्माकम् <<सरल-संयुक्त>Di-परिवारस्‍य>K1 संस्‍कारै: अतीव प्रभाविता जाता। अनेकश: सा येन केनापि व्‍यपदेशेन आत्‍मन: <पितृ-गृहात्>T6 आनीताभ्‍याम् दासीभ्‍याम् <परि-वृता>Tp अस्माकम् युक्ता साक्षात् लक्ष्‍मी इव शोभाम् दधौ। वयम् समे अपि बाला तस्‍य <<रूप-शील>Di-गुणैः>k1 आकृष्टा जिज्ञासव इव तस्‍याम् गृहम् <गत-आगति>T6^कम् अकुर्म। तस्‍या गृहम् <<अभिनव{3}-भोग>K1{3}-उपभोगै:>T6 <आ-पूरितम्>Tp आसीत्। एकस्मिन् कक्षे <मयूर-आदिभि:>Bs6 पक्षिभि: उत्‍कीर्णानाम् आसन्‍दीनाम् <सम्-भारः>Tp आसीत्। एकत: <धातु-निर्मित:>T3 <स्‍तम्‍भ-आकारः>K1 <विशाल-दीप:>K1 स्‍थापित:, भित्तौ <चित्त-आकर्षकाणि>T6 चित्राणि <सम्-आगन्‍तुकानाम्>Tp चेतांसि समावर्जयन्। एकस्मिन् कक्षे नागदन्तिकासु लम्‍बमाना <<न-गणित>Tn-तारिका>K1 घटिता: <चीनांशुक-निर्मितानाम्>T3 शाटिकानाम् पंक्तय: अधिकारिण: वैभवम् उद्घोषयन्। एवम् सर्वत: <सु-सज्जितै:>Tp कक्षै: तयोः गृहम् अपरम् स्‍वर्गम् इव चकास्‍ते स्‍म। यदा अस्माकम् बालकानाम् सेना तस्‍याः गृहम् अगच्‍छत्, तदा सा तरुणी <<हर्ष-निर्भर>T3-मानसा>Bs6, इदम् गृह्णीत, अत्र तिष्ठत, इदम् भुंक्‍त इति <सु-मधुरेण>Tp व्‍यवहारेण अस्‍मासु अस्निह्यत्। यदा कदा सा सरला मुग्धा तरुणी <कैमरा-आख्‍येन>Bs6 <विदेशीय-यन्‍त्रेण>K1 अस्माकम् बालकानाम् <छाया-चित्राणि>T6 गृहीत्‍वा अस्‍मभ्‍यम् प्रादात्। समे अपि बालका: <आनन्‍द-सागरे>T^ निमज्‍जन्‍त उन्‍मज्‍जन्‍त इव पुन: पुन: तस्‍या गृहे <गत-अगति>T6^कम् समाचरन्। सत्सु अपि <सुख-सम्‍भारेषु>T6 अहम् तस्‍या मुखे सर्वदा प्रच्‍छन्नम् शून्‍यम् अपश्‍यम्। अहम् व्‍यचिन्‍तयम् यत् सम्‍भवत: अस्‍या: पति: कार्यालयात् विलम्‍बेन समागच्‍छति, अनेन हेतुना इयम् एकाकिनी <अन्‍य-मनस्‍का>BvS च वर्तते। अहम् प्राय: सर्वेषां बालकानाम् <गमन-अनन्‍तरम्>T6 अपि न जाने किम्, यदा कदा किञ्चित् कालम् तत्रैव अतिष्ठम्। एकदा यदा <मध्‍य-अह्ने>T1 <न-समये>Tn अहम् तस्‍या गृहम् अगच्‍छम्, तदा तस्‍या: पति: गृह एव आसीत्। दूरात् एव तस्‍य <आक्रोश-स्‍वर:>K1 श्रवणीय: आसीत्। अहम् भीता एव कपाटयो: पार्श्‍वे अतिष्ठम्। मम कृते इदम् तस्‍य <प्रथम-दर्शनम्>K1 आसीत्। स: पुरुष: आकृत्‍या अति कठोर: <भय-हेतुः>T6 आसीत्। सहसा सः दुष्ट: मम सख्‍या: <<मयूर-पिच्‍छ>T6-अनुकारिणीम्>T6 <<आ-जानु>A1-लम्बिनीम्>K1 <घन-घटा>T6 इव <<कृष्‍ण-केश>K1-राशिम्>T6 कर्तरिकया बलात् कर्तित्‍वा ताम् <रूप-हीनाम्>T3 अकरोत्। <न-सहाया>Tn सा रोदितुम् प्रावर्तत। <स्‍फुटित-हृदया>Bs6 अहम् अश्रूणि अवरुध्‍य वेगात् गृहम् <प्रति-आवर्ते>Tp। अपरेद्यु: तस्‍या उच्‍छूनम् <आ-लोहितम्>Tp <<दीर्घ-नयन>K1{2}-युगलम्>T6 तस्‍या: <प्रच्‍छन्‍न-पीडाया:>K1 साक्षी आसीत्। एकस्मिन् दिने यदा अहम् ताम् सखीम् द्रष्टुम् अगच्‍छम्, तदा सम्‍भवत: तौ दम्‍पती कस्मिन् अपि समारोहे गन्‍तुम् सन्नद्धौ आस्‍ताम्। स: पुरुष: तान् स्‍त्रीम् <<सरल-<पाद-त्राणे>T6>K1 परिहाय <अति-आधुनिके>Tp नवे <नत-उन्‍नते>Di <पाद{2}-त्राणे>T6 परिधातुम् <दृढ़-परिकर:>Bs6 आसीत्। ते <पाद{2}-त्राणे>T6 धारयित्‍वा यदा सा पदम् एकम् अचलत् तदा सोपानेभ्‍य: अध: न्‍यपतत्, व्रणिता च जाता। अहम् गृहम् गत्‍वा <न-इच्‍छन्ति>Tn अपि तस्‍या <दुर्-अवस्‍थाम्>Tp मात्रे न्‍यवेदयम्। किञ्चिद् <काल-अनन्‍तरम्>T6 ज्ञातम् यत् अयम् <रक्षा-अधिकारी>K1 अतीव भ्रष्ट: अस्ति। <<पितृ-पितामह>Di-आदिभि:>Bs6 अर्जिता: सम्‍पद: प्राप्‍य अपि <न-सन्‍तुष्ट:>Tn इव वर्त्तते। <अधिक-अधिकम्>d धनम् अधिगन्‍तुम् <<उचित-<न-उचितानि>Tn>Di साधनानि आश्रयते। <उत्‍कोच-रूपेण>T6 <नव-नवानाम्>K3 प्रभूततराणाम् उपायनानाम् <सम्-भार:>Tp कार्यम् सिसाधयितुभिः जनै: प्रादीयत्। गृहात् बहि: <अर्ध-रात्रिम्>T1 <अति-वाह्य>Tp सुराम् <सम्-सेव्‍य>Tp <<अर्ध-विक्षिप्त>T1-रूपेण>K1 गृहम् आगत्‍य येन केनापि व्‍याजेन <कलह-कारणम्>T6 आत्‍मन: पत्नीम् सरला <ग्राम-वासिनी>T6 रूपे द्रष्टुम् ऐच्‍छत्। कदा तु <<अति-आधुनिक>Tp-युवती>K1 रूपेण गोष्ठीषु <सम्-आरोहेषु>Tp जनानाम् <आकर्षण-केन्‍द्रम्>T6 <निर्-यातुम्>Tp इयेष। मम <परिवार-जनाः>T6 अनया स्थित्‍या भृशम् दु:खिता आसन्। परम् मौनम् एव आश्रयितुम् विवशा: जाता:। सा तरुणी अपि सर्वम् अपि <न-न्‍यायम्>Tn <दुर्-आचारम्>Tp च मौनम् अवलम्‍ब्‍य असहत। अथ एवम् गच्‍छति काले सा साध्‍वी पुत्रम् एकम् सुषुवे। तस्‍य पोषणे व्‍यस्‍तीभूय सा आत्‍मन: दु:खम् व्‍यस्‍मरत्। किन्‍तु इयता तस्‍या पीड़ा न निष्‍क्रामति, श्रुतम् मया यत् कोऽपि अपराधः दण्‍डेन बिना न शाम्‍यति, निरन्‍तरम् <पाप{3}-आचारेण>T6 तस्‍य अधिकारिण: <पाप-घट:>T6 <परि-पूर्णः>Tp जात:। एकदा प्रात: <आरक्षिन्-दलस्‍य>T6 केचन पुरुषा: तस्‍य गृहम् <छद्म-वेशेन>K1 प्राविशन्। तैः च अयम् अधिकारी उत्‍कोचम् स्‍वीकुर्वन् गृहीत:। अनेन अपराधेन एषः अधिकारी <कारा-गृहम्>T6 प्रापित:, महता <प्र-यत्‍नेन>Tp च तत: <वि-निर्मुक्त:>Tp। <न्‍याय-आलयेन>T6 <राजन्-सेवा>T6^त: अस्‍य निलम्‍बनम् आदिष्टम्। शनै: शनै: अस्‍य समग्रम् अपि ऐश्‍वर्यम् क्षीणम् जातम्। गृहस्‍य <शोभा-वर्धिका:>T6 सामग्र्य: यथा आगता तथैव क्रमश: गता:। गृहस्‍य सकला अपि व्‍यवस्‍था छिन्ना भिन्‍ना जाता। एवम् परमाम् शोच्‍याम् दशाम् प्राप्य अधिकारिण: व्‍यवहार: <पूर्व-अपेक्षया>T6 <न-संयतः.Tn जात:। परिवारस्‍य ईदृशीम् <दुर्-अवस्‍थाम्>Tp दृष्ट्वा अपि स: किमपि अध्‍यवसायम् कर्तुम् न अचेष्टत। सायम् समये <सुरा-पानम्>T6, <धूम्र-पानम्>T6, <कलह-करणम्>T6 तस्‍य <पूर्व-क्रम:>K1 आसीत्। शनै: शनै: पत्‍न्‍या: आभरणानि अपि तेन विक्रीतानि। <<अर्थ-<न-भावेन>Tn>T6 तेषाम् प्रेष्ठम् गृहम् अपि अन्‍येषाम् सम्‍पत्ति: आसीत्। अस्मिन् अन्‍तराले सा <सन्‍तति-द्वयम्>T6 प्रासोष्ट। एकतः <द्रारिद्र्य-दानवस्‍य>T6 ताण्‍डव:, अपरत: <पञ्च-जनानाम्>K1 <पोषण-भार:>T6, <तत्-उपरि>T6 पत्‍यु: <क्रूर-व्‍यवहारः>K1 इति सर्वथा भृशम् समतप्त सा। किन्‍तु सत्‍यम् इदम् अस्ति यत् महतीनाम् <क्षमा-शीलानाम्>Bs6 नारीणाम् चरित्रम् न कोऽपि वेद। सा न हि आत्‍मन: कृते, अपितु परिवारस्‍य श्रेयसे आत्‍मानम् <शोक-सागरात्>T6 उन्‍ममज्‍ज। सा समस्‍तान् <<पूर्व-सुख>K1-सम्‍भारान्>T6 विस्‍मृत्‍य <जीवन-निर्वाहाय>T6 कठोरम् श्रमम् कर्तुम् उद्यता समभवत्। <<<नाना-<लघु-<गृह-उद्योगै:>T6>K1>K1 सा यत् किञ्चिद् धनम् अप्राप्नोत्, तेन आत्‍मन: परिवारस्‍य पोषणम् अकरोत्। <मध्‍य-अह्ने>T1 प्रखरम् आतपम् सहन्‍ती गृहात् गृहम् <कार्य-वशाद्>T6 <परि-भ्रमन्‍ती>Tp सा कस्‍य <स-चेतसः>BvS मन: न दुनोति। यदा इदम् सर्व <दुर्-दैवम्>Tp घटितम्, तदा अहम् कतिपयानि वर्षाणि यावत् <जयपुर-नगरात्>K7 बहिः आसम्, किन्‍तु समये समये <परिवार-जनानाम्>T6 सम्‍पर्केण तस्‍याः <<दुर्-भाग्‍य>Tp-कथा>T6 मम <प्रति-अक्षा>A1 आसीत्। जयपुर आगमने यदा अहम् ताम् द्रष्टुम् अगच्‍छम्, तदा एकस्मिन् जीर्ण शीर्णे भवने तारका यथा <छिद्र-युताम्>T3 शाटिकाम् धारयन्‍ती <<म्‍लान-कुसुम>K1{3}-वल्‍लरी>T6 इव सा एव मम मनोरथानाम् <प्रिय-सखी>K1 <<अस्मत्-<सम्-अक्षम्>A1>T6 उपस्थिता आसीत्। कैमरा इति यन्‍त्रेण अन्‍येषाम् चित्राणि <स-आकारम्>BvS कुर्वन्‍ती इयम् स्‍वयम् <चित्र-लिखिता>T3 इव <सम्-अदृश्‍यत>Tp। यथा कथञ्चिद् <शोक-आवेगम्>T6 निरुध्‍य, औपचारिकीम् वार्ताम् विधाय बहिः आगत्‍य उच्‍चै: रुदित्‍वा एव मया शान्तिः लब्‍धा। <तत्-अनन्‍तरम्>T6 पुन: तस्‍या <दुर्-अवस्‍थाम्>Tp द्रष्टुम् <तत्-गृहम्>T6 प्रति मम चरणौ न प्रावर्तताम्। <काल-प्रवाहेण>T6 तस्‍या धीराया: परिश्रमेण च तेषाम् आर्थिकी स्थिति: <पूर्व-अपेक्षया>T1 <सु-स्थिता>Tp अस्ति, किन्‍तु स: <पाप{3}-आचार>K1^ई अधुना अपि न किञ्चित् अपि कुर्वाण: गृहौ अस्थित: पत्‍न्‍या उपार्जितेन धनेन जीवनम् यापयति। गगने <धूम्र-वर्त्तुलान्>T6 विरचयति, यदा वाल्‍मीकि रामायणस्‍य अयम् श्लोक: चरितार्थीभवति। यत् - दु:शील: <काम-व्रतः>T6 वा धनैः वा <परि-वर्जित:>Tp। स्‍त्रीणाम् <आर्य-स्‍वभावानाम्>T6 परमम् दैवतम् पति:॥ बधिरा न केनापि स्‍मर्यते यत् कदा सा वेधव्‍येन <सम्-ग्रस्‍ता>Tp। न सा <पति-साहचर्यम्>T6 भजन्‍ती इव स्‍मर्यते। किम् तावत् सा <<बाल-वैधव्‍य>T6-पीडिता>T3 आसीत्? न हि, <<पुत्र-द्वय>T6-अतिरिक्तम्>T6 एका कन्‍या अपि <तत्-गृहे>T7 अवसन्। वस्‍तुतः तस्‍या: पतिः <भार्या-अग्रे>T6 गौणत्‍वम् एव भजते स्‍म, इति एव कल्‍पनीयम्। समग्रे तस्मिन् <<नगर-कोण>T6-क्षेत्रे>T6 वसन्‍तः जना: <कार्य-वशात्>T6 ताम् एव आकारयामासु:। तत्र च <<कर्मन्-साधन>T6-<सम्-अक्ष>A1>T6^त्‍वम् एव <हेतु-भूतम्>T6 भवति स्‍म। <अति-साधारणाय>Tp कर्मणे अपि तद् <भर्तृ-साहाय्यम्>T6 न अपेक्षते स्‍म। न एतत् चिन्‍तनीयम् यत् स: सर्वथा एव <न-कर्मणि>Tn अभूत आसीत्। सत्‍यम् तु एतद् यत् <<तत्-<क्षेत्र-नागरिका:>T6>T6 सर्वदा एव ताम् आकारयन्‍तः अभ्‍यस्‍ता इव बभूवु:। <<<<सर्व-विध>K1-कार्य>K1-सम्‍पादन>T6-कुशला>T7, <आह्वान-आमन्‍त्रण-निमन्‍त्रणम्>Ds <न-स्‍वीकुर्वन्‍ती>Tn, स्‍वतः एव कस्मिन् अपि गृहे प्रविशन्‍ती, <गृह-सदस्‍यानाम्>T6 <प्रहृष्टा-आकृतिम्>K1 <आ-भालयन्‍ती>Tp बधिरत्वेन आक्रान्‍ता च सः न किमपि अभिधानम् दधौ। सा तु “बधिरा” इति अनेन नाम्‍ना एव परिचीयते स्‍म। न सा <स्व-नाम>T6 श्रोतुम् क्षमते स्‍म। “बधिरा” इति <अभिधान-गतम्>T6 <न-आदरम्>Tn च आभालयितुम् <न-क्षमा>Tn एव आसीत्। परम् कः तावत् नाम्‍ना एव प्रभवति? व्‍यक्तेः तु <कर्मन्-कौशलम्>T6 एव <दृष्टि-पथम्>T7 अवतरति। बधिराया: <कर्मन्-कौशलम्>T6 तु वर्णनाम् एव अतिशेते। स्‍यात् चेत् कस्यापि गृहे <प्रसू‍ति-कार्यम्>T6, सा बधिरा स्‍वतः एव सर्वम् एव कार्यम् <अधि-गृह्णाति>Tp स्‍म। न का अपि <प्र-शिक्षिता>Tp धात्री <तत्-उपस्थितौ>T6 अजगाम। तया च सम्‍पन्‍ने <प्रसूति-कार्ये>T6 न का अपि त्रुटि: संदृश्‍यते स्‍म। प्रसूतिकायै प्रदेया <<<भोज्‍य-पेय>Di-आदि>Bs6-सामग्री>K1 तया एव <सम्-साधनीया>Tp, नान्‍येन केनापि <गृह-सदस्‍येन>T6। <प्रसूति-गृहे>T6 <अन्य-प्रवेशः>T6 अपि तया निषिद्ध्यते स्‍म। <<मास-अन्‍त>T6-व्‍याप्य>T2 एतत् समग्रम् कार्यम् विधाय सा न किमपि याचते स्‍म, न च <प्रति-गृह्णाति>T6 स्‍म। <रोटिका-द्वयम्>T6 एव तया <प्रति-दिनम्>A1 स्‍वीक्रियते स्‍म। <कार्य-समापनम्>T6 यावत् सा <<स्‍व-<गृह-कार्ये>T6>T6 न च अन्‍यस्‍य कस्‍यापि कार्यम् स्‍वीकार। <विवाह-कार्ये>T6 तु तस्‍या आगमनम् सर्वैः एव प्रतीक्षते स्म। न च <आमन्‍त्रण-निमन्‍त्रणम्>Ds <तत्-सविधे>T6 प्रेष्‍यते स्‍म। आमन्‍त्रणेन तु सा न कदापि आजगाम। <न-आमन्त्रिता>Tn च यदा आयाति, तदा तस्‍या: स्‍वागते चक्षूंषि एव <तत्-चरणयोः>T6 अवपातम् इव विदधति स्‍म। तस्‍याः <आगमन-मात्रेण>S सर्वेषाम् कृते <कष्ट{3}-निवारणम्>T6 संजायते स्‍म। जातु तावत् सर्वे <गृह-सदस्‍या>T6 विश्रमम् लभेयु:, परम् सा बधिरा क्षणाया अपि विश्रमम् न स्‍वीकरिष्‍यति। साम्‍प्रतम् एतत् करणीयम्, ततः च अन्‍यत् किमपि। न कोऽपि विश्रम: <तत्-कृते>T6 आवश्‍यक:। न जाने केन धातुना निर्मितः तदीयः देह:? पञ्चाशत् उत्तरम् तदीयम् आयु:, परम् <वृहत्-आकारेण>K1 <सु-स्‍वास्‍थ्‍येन>Tp च सम्‍पन्‍ना सा प्रौढानाम् तु वार्ता एव का, युवतीनाम् कृते अपि सर्वथा एव <न-पराजेया>Tn आसीत्। यत् कार्यम् सा विदधौ, न तत् <पञ्च-जनाः>K1 अपि विधातुम् क्षमन्‍ते स्‍म। तस्‍याः त्व आगमनम् एव <<स्‍व-इच्‍छा>T6-धृतम्>T3 आसीत्। <आगमन-अनन्तरम्>T6 तु योजना:, <पूर्ति-आपूर्त्तय:>Di, <आमंत्रण-संप्रेषणम्>T6 <स्‍वागत-आदि>Bs6^कम् च निखिलम् कार्यम् तस्‍याः एव दायित्‍वम् आसीत्। तया च निश्चिते कस्मिंश्चित् अपि आयोजने न कोऽपि <प्रति-रोध:>Tp परिवर्तनम् संशोधनम् वा विधेय: केनापि। <<परि-हास>Tp-आदि>Bs6^केन तु तस्‍या: परिचयः एव न आसीत्। न कोऽपि ताम् सम्‍बन्‍धेन, ऋणेन, भयेन वा <<कार्य-संपादन>T6-अर्थम्>T4 आह्वयते स्‍म। <न-इच्‍छया>Tn तु सा <स्‍व-गृहे>T6 अपि क्षुद्रम् अपि कार्यम् सम्‍पादयामास। सा तु <कर्तव्‍य-बोधेन>T6 एव यत्र तत्र गच्‍छति स्‍म। न केवलम् गृहे एव, सा तु यदा कदा यस्‍य कस्‍यापि खेत्रे प्रविश्‍य कार्याणि निष्‍पादयामास। <कार्य-अनन्‍तरम्>T6 न किमपि याचते स्‍म। <क्षेत्र-पतिना>T6 प्रदत्तम् सा स्‍वीकरिष्‍यति न वेति न निश्चितम्। श्वः आगमिष्‍यति न वेति अपि सर्वथा एव <न-ज्ञातम्>Tn आसीत्। <तत्-कृते>T6 प्रश्‍नाः <न-आवश्‍यका:>Tn। आगमिष्‍यति चेत्, तत् तु <<स्‍व-इच्‍छा>T6-धृतम्>T3 इति मंतव्‍यम्। बालकेन प्रौढेन वा <कार्य-अर्थम्>T4 प्रार्थिता सा चेत् कथयति “श्‍व: करिष्‍यामि”, तत् कथनम् पुनः आगमनस्‍य सम्पुष्टिः इव मन्‍यते स्‍म। न केनापि एकेन गृहेण सह तस्‍याः <मोह-संबन्‍ध:>T6। न कोऽपि लोभ:, उपालम्‍भः वा। सा तु यन्‍त्रवत् <कार्य-सम्‍पादनम्>T6 एव बहु मनुते स्‍म। <रोटिका-द्वयम्>T6 एव प्रात: सायम् संगृह्य <स्‍व-गृहम्>T6 प्रयाति स्‍म। तत्क्षणे यत् किञ्चित् अपि केनापि प्रदत्तम्, तस्‍या: कृते <संतोष-आवहम्>T6 भवति स्‍म। चेत् केनापि न किमपि प्रदत्तम्, तदापि <तत्-आकृतौ>T6 <न-परितोषस्‍य>Tn उपालंभस्य वा भावा न आगच्‍छन्ति स्‍म। सन्‍तोष: परमम् सुखम् इति तु तस्‍याः जीवने समग्रतया प्रतिबिम्बितम् आसीत्। <शुद्ध-आत्मना>K1 कार्यम् सम्‍पादयन्‍त्‍या: तस्‍या आचरणे न कोऽपि परिवाद: केनापि संश्रुत:। यदि कस्‍यचन गृहे किमपि वस्‍तु, आभूषणम्, <रुप्‍यक-आदि>Bs6^कम् वा लुप्‍यते, तदा न सा बधिरा कदापि आरोपिता, न च आशंकिता। <आरक्षिन्-जनैः>K1 अपि सा न कदापि <<चौर्य-आदि>Bs6-कृते>T6 पृच्‍छ्यते स्‍म। सर्वे जनाः तस्‍या चरित्रम् निष्‍कलङ्कम् इति विश्‍वसन्ति स्‍म। गृहात् क्षेत्राद् वा निष्‍क्रमन्‍त्‍याः तस्‍या झोलके न किमपि <दृष्टि-पातम्>T6 आवश्‍यकम् आसीत्। परम् अन्‍येद्यु: प्रातः एव बधिरायाः गृहे कोऽपि कोलाहलः इव संजात:। एतत् हि <विस्‍मय-आवहम्>T6 सर्वेषाम् कृते। यतो हि तस्‍याः गृहे न कोऽपि विवाद: <श्रुति{3}-गोचरः>T7 बभूव। तदा किम् तावत् कोलाहलस्‍य हेतु:? पार्श्‍ववर्तिन: जनाः <तत्-गृहम्>T6 गन्‍तुम् वा अयतन्‍त, यतो हि <न-आहूताः>Tn ते <<अति-क्रमण>Tp-कर्तारः>T6 इति कृत्‍वा बधिराया: <क्रोध-भाजन>T6^त्‍वम् यास्‍यन्‍ति इति निश्चितम् आसीत्। परम् शनै: शनैः <बालक-बालिकाभिः>Di आनीतः <वृत्त-अन्‍त:>T6, यद् <दशरूप्‍यक-मितम्>T3 <मुद्रा-पत्रम्>T6 (“दश रूपये का नोट” इति भाषायाम्) बधिराया: <पुत्र-वध्‍वा>T6 संरक्षितम् आसीत् एकस्‍य उपधानस्‍य अधस्‍तात्। तत् च <मुद्रा-पत्रम्>T6 सांप्रतम् न उपलभ्‍यते। <पुत्र-वधू:>T6 कथयति यत् एतत् <स्‍तेन-कार्यम्>T6 न केनापि अन्‍येन जनेन अपितु बधिरया एव विहितम् इति। परम् बधिरा तु क्रन्‍दन पुर:सरम् एनम् आरोपम् सर्वथा एव खण्‍डयति। तस्‍या: पुत्रः च <<कलत्र-पक्ष>T6-पातेन>T7 मातरम् एव अपराधिनी इति घोषयति। श्रुत्‍वा एतद् <वृत्त-अन्तम्>T6 सर्वे जना: स्‍तब्‍धा इव संजाता:। कथम् एतत् संभाव्‍यते? बधिरा न कदापि <स्‍तैन्‍य-कर्मणि>T6, सम्प्रवृत्ता इति तु <शपथ-पूर्व>T6^कम् कथयितुम् सन्‍नद्धाः ते। परम् यदा पुत्र: <पुत्र-वधूः>T6 च ताम् अपराधिनी इति घोषयत:, तदा सन्‍देहः तु जायते एव। बधिराम् प्रति <सहानुभूति-प्रवणा>T7 अपि केचन जनाः तत्र आसन्, परम् ते अपि <<<अति-क्रमण>Tp-दोष>T6-भयाद्>T6 मौनम् एव भेजु:। <बधिरा-गृहे>T6 च <कोलाहल-उपशम:>T6 <श्रुति-पथम्>T6 न आयात:। उच्‍चै: स्‍वरेण <<आरोप-प्रत्‍यारोप>Di-आदिभि:>Bs6 सार्द्धम् <<क्रन्‍दन-आक्रन्‍दन{2}>Di-ध्‍वनिः>T6 वृद्धिम् एव जगाम। परम् यदा न कोऽपि प्रतिवेशी बधिरायाः अनवद्यताम् ख्‍यापयितुम् तत्र गत:, तदा पराजिता एव बधिरा गृहाद् बहिः आगता। भृशम् क्रन्‍दन्‍ती सा <गृह-द्वारात्>T6 निष्‍क्रम्‍य एकस्‍याम् वेदिकायाम् <सम्-उपविष्टा>Tp। पार्श्‍ववर्तिनाम् गेहान् प्रति <करुण-दृष्टिम्>K1 निक्षिपन्‍ती सा नैकम् अपि जनम् <आत्‍मन्-रक्षायै>T6 आकारयामास। न च कोऽपि भृशम् इच्‍छन् अपि तत्र समायात:। यस्‍य समाजस्य सेवायाम् तया समग्रम् एव जीवनम् <<<निर्-लोभ>Bvp-वृत्ति>K1-पूर्वकम्>BvP व्‍यतीतम्, सः एव समाज: साम्‍प्रतम् सर्वथा एव <न-संपृक्तः>Tn जात:? न एतत् तया अनुमितम् आसीत्। किम् ते सत्‍यम् एव ताम् अपराधिनी इति चिन्‍तयन्ति? यत् एवम्, तदा किम् सा पुनरपि तेषाम् गृहेषु <सेवा-भावनया>T6 अपि गन्‍तुम् सक्षमा? न हि तावत्। <सेवा-कार्यम्>T6 तु <सदा-सर्वदायै>Di <वि-लुप्तम्>Tp। परम् साम्‍प्रतम् किम् करणीयम् इति बधिरया चिन्तितम्। निदाघस्‍य काल:। गृहाद् बहि: छाया अपि न अदृश्‍यत। पानीयम् अपि <दुर्-लभम्>Tp संजातम्। परम् सा न तत्र <बहु-कालम्>K1 यावत् स्‍थातुम् क्षमा इति विचिन्‍त्‍य सा निकटवर्तिन: पिप्‍पलस्‍य अध: स्‍वासनम् जग्राह। <मध्‍य-अह्न:>T1 शनै: शनैः अपराह्णे सायंतने च काले <परि-वर्तित:>Tp। परम् ताम् सांत्‍वयितुम् अपि न कोऽपि आजगाम। पिपासया व्‍याकुला सा इतस्‍ततः दृष्टवती, परम् न कोऽपि <तत्-पिपासाम्>Tp शमयितुम् इयेष। तदा सा <कीदृक्-विधम्>K1 खिन्‍नत्‍वम् अनुबभूवा इति कथयितुम् न शक्‍यते। पिपासया तत्‍कण्‍ठ: सर्वथा एव शुष्‍कताम् भेजे। ओष्ठयोः अपि शुष्‍कता आजगाम। जिह्वाया आर्द्रता अपि लोपम् गता। किम् कुर्यात् वराकी सा बधिरा? तदा एव तया दृष्टम् <<पक्षि-पिपासा>T6-शमनाय>T6 संरक्षितम् एकम् <<अर्ध-घटक>K1-आकारम्>T6 <मृत्तिका-पात्रम्>T6, तस्मिन् पात्रे <प्रति-दिनम्>A1 <दया-भावनया>T6 <सम्-प्रेरिता>Tp जना: <जल-निवेशम्>T6 विदधति स्‍म। पात्रात् च तस्‍मात् न केवलम् पक्षिण:, अपितु <<गो-महिष-कुक्‍कुर>Di-आदयः>Bs6 जलम् पिबन्ति स्‍म। पात्रस्‍य स्‍वच्‍छता <युष्मत्-कल्‍पनीया>T3 एव आसीत्। तस्मिन् पात्रे सांप्रतम् जलम् कथम् अवशिष्टम् इति कथयितुम् न पार्यते, परम् जलम् तु तत्र अविद्यत। बधिरया प्रथमम् तु इतस्‍ततः <दृष्टि-पातः>T6 विहित:, ततः च सा शनै: शनै: भाण्‍डम् प्रति प्रससार। पुनः च सर्वतः दृष्ट्वा सा <कर-तलयोः>T6 जलम् गृहीत्‍वा पातुम् आरेभे। ततः च सा तत्रैव प्रसृता। <जल-अर्थिना>T6 केनापि कुक्‍कुरेण तया विहितम् अवरोधम् संदृश्‍य बुक्‍कनम् आरब्‍धम्, परम् सा न ततः दूरम् गता। निशीथे संजाते बधिरायाः दशवर्षीया <रमा-नाम्नी>K7 पौत्री <पिप्पल-अध:>T6 आजगाम। शनैः च पितामहीम् किमपि भक्षयितु अनुरुरोध। सा <रोटिका-द्वयम्>T6 वृद्धायाः हस्‍ते संरक्ष्‍य जलम् अपि आदातुम् प्रत्‍यावर्तिता। बुभुक्षिता अपि सा बधिरा न सत्‍वरम् खादितुम् आरेभे, परम् जलम् आनीय तदीया पौत्री <स्‍व-हस्‍तेन>T6 ताम् पितामहीम् भोजयितुम् समारेभे। मध्‍ये च काले तया शनै: शनैः बधिराया: कर्णे निवेदितम् यत् तस्‍या मात्रा एव <मुद्रा-पत्रम्>T6 गृहीतम्, तत् च <लवण-भाण्‍डे>T6 गोपायितम् अस्ति। निगद्य एतत् सा बालिका गृहम् संजगाम। बधिरया येन केन प्रकारेण रात्रिः व्यतीता। प्रात:काले यदा जनानाम् <गमन-आगमनम्>Ds प्रारब्‍धम्, तदा तया <तुमुल-स्‍वरेण>K1 <आ-क्रन्‍दनम्>Tp आरब्‍धम्। श्रुत्‍वा एतत् जनाः तत्र एकत्रिता: संजाता:। तदा सा तान् <<स्‍व-गृह>T6-अभ्‍यन्‍त:>T6, <सम्-आनीय>Tp पुत्रम् <पुत्र-वधूम्>T6 च आकारयामास - “आगच्‍छ रे दुष्टा:। सांप्रतम् ज्ञास्‍यति यद् <दशरूप्यक-मितम्>T3 <मुद्रा-पत्रम्>T6 केन कया वा चौरायितम्।” कथयित्‍वा एतत् सा पौत्रीम् कथयामास - “गच्‍छ तावत् <लवण-भाण्‍डम्>T6 आनय।” बालिकया <तत्-आदेश>T6-पालनम्>T6 सत्‍वरम् एव कृतम्। ततः तु बधिरया <लवण-अन्‍त:>T6 <सु-गुप्तम्>Tp <मुद्रा-पत्रम्>T6 बहिः आकृष्टम्। <एतत्-अनु>T6 सा पौत्रीम् पप्रच्‍छ, “इदम् <मुद्रा-पत्रम्>T6 केन कया वा अत्र गोपायितम्?” बालिका उदतरत्- “मम जनन्‍या।” श्रुत्‍वा एतत् सर्वे पार्श्‍ववर्तिनः जना बधिराया, <पुत्र-वधूम्>T6 भृशम् निन्‍दयामासु:। बधिराम् च ते <स्‍व-स्‍व>T6-गृहम्>T6 नेतुम् प्रार्थयामासु:। परम् तया न कस्‍यचन् अनुरोध: स्वीकृत:। सा तु सत्‍वरम् एव गृहात् निष्‍क्रम्‍य ग्रामाद् बहिः आजगाम। न अजानात् सा यत् कुत्र सा गन्‍ता? <न-विचिन्‍त्‍य>Tn एव सर्वम् एतत् अग्रे एव पदानि विचक्रमे। न केनापि ज्ञायते कुत्र सा गता, परम् तदीय: <सेवा-धर्मः>T6 <मिथ्‍या-कलङ्कः>K1 च न केनापि विस्‍मर्यते। उपेक्षिता आसीत् सा <सु-ललिता>Tp साधुशीला <सु-वदना>Tp <निज-पित्रोः>T6 <चतुर्थ-सन्‍ततिः>K1 विभाविनी नाम बाला। <जगत्-वन्‍द्याया:>T6 <परम-परिपूतायाः>K1 <सरयू-तर‍ङ्गिण्‍या:.K7 न <अति-दूरे>Tp <साकेत-नगर्य्या:>K7, कस्मिंश्चित् यायगे <द्विज-कुले>T6 <विनय-प्रतिरूपस्‍य>T6 <<नितान्‍त-उदार>K1-चरित्रस्‍य>K1 <सर्वदेव-अभिधस्‍य>K1 कन्‍यात्‍वेन <लब्‍ध-जनिः>Bs3 विभाविनी महता संरम्‍भेण <सु-पालिता>Tp <सम्-उपलालिता>Tp च निखिलैः <कुल-जनै:>T6। शिक्षितस्‍य अपि तस्‍या: पितुः <आ-जीविकाया:>Tp दृढ-आधार- भावात् कृछ्रेन अयापयत् सा <स्‍व-<बाल्‍य-अवस्‍थाम्>K1>T6। न आसीत् तस्‍याः तीक्ष्‍णम् अतिरतः कथङ्कथम् अपि <हाईस्‍कूल-परीक्षाम्>K7 <सम्-उत्तीर्य>Tp गृहे एव <गृह-चर्याम्>T6 विदधती कदाचिद् गाने कदाचित् <स्यूत-कर्मणि>T6 कदाचित् च <<<<<<स्‍व-वंशीय>T6-पूर्व>T5-वृत्त>K1-श्रवण>T6-आदि>Bs6-कार्येषु>T6 <स्‍व-चेत:>T6 प्रसादयति स्‍म विभाविनी। विभाविन्‍या: पितामहः रामाश्रयमिश्र: कलिकातायाम् स्‍थानीयस्‍य <श्रेष्ठिन्-वर्यस्य>T7 एकस्‍य <व्‍यापार-कार्ये>T6 <संगणक-पदे>K7 नियुक्तः सन् <सम्-उपार्जयामासः>Tp प्रभूतम् चित्तम् कीर्तिः च। <सदाचार-परायणः>T7 <वाक्-कुशलः>T7 <व्‍यवहार-पटुः>T7 च स: स्‍वीयेन दाक्ष्‍येन अभूत् प्रियः <विश्वास-भाजनम्>T6 च समग्रस्‍य <श्रेष्ठिन्-कुटुम्‍बस्‍य>T6, किन्‍तु <दैव-वशात्>T6 एकदा <सञ्जात-विमति:>K1 <श्रेष्ठिन्-वर्येण>T6 अतः विहाय भृत्‍यताम् <स्‍व-अभिमानम्>T6 <परि-पालयन्>Tp रामाश्रय: परावर्त्तितः अभूत् <<स्व-आवास>T6-गृहे>T6, नैकधा विनिवेदितः अपि न अङ्गीचकार भूय: भृत्‍यताम्। संवत्‍सरे अस्मिन् एव विभाविन्‍या: <ज्‍येष्ठ-भगिन्‍या:>K1 <मञ्जु-भाषिण्‍याः>K1 <सु-दूरे>Tp <मध्‍य-प्रान्ते>K1 <स-उत्‍साहेन>BvS <स-वैभवेन>BvS च परिणयम् अपि व्‍यधायि तेन। देवेशः द्विजेशः धीरेशः च त्रयः सुता:, द्वे सुते च इति सर्वदेवस्‍य <सम्-अजायन्‍त>Tp <पञ्च-सन्‍ततय:>K1। <<लब्‍ध-योग्‍यता>Bs3-पदक:>T6 परम् अधीयान् देवेशः <लक्ष्‍मणपुर-विश्‍वविद्यालय>K7^त: <कृत-अधीति:>Bs3 आई.ए.एस. परीक्षाम् परे कृत्‍वा <<<आ-जीविका>Tp-ग्रहण>T6-परायणः>T7 व्‍यग्रः च आसीत् तदानीम्। इत: विभाविन्‍या: भ्रातॄणाम् <अध्‍ययन-व्‍ययम्>T6 अन्‍यतः <<<दैनन्दिन-गार्हस्‍थ्‍य>K1-व्‍यय>T6-भारः>T6 ततः अपि गुरुतरम् दायित्त्‍वम् विभाविन्‍या: <परिणय-चिन्‍तनम्>T6 एतस्मिन् एव क्रमे <कनिष्ठ-भ्रातु:>K1 धीरेशस्‍य <जन्‍मन्-प्रभृति>T6 समस्‍यासु समुद्भूतासु रामाश्रयमिश्र: खलु चिन्‍तया रुग्‍णः जात:। विभाविन्‍या: जननी क्रमेण <<स्‍व-<आभूषण-आसन्दिका-पात्र-कपाट-फर्नीचर>Di-आदि>Bs6 विक्रयेण <व्‍यय-भारम्>T6 सञ्चालितवती। मेधाविनम् देवेशम् मा अभूत् कापि <गार्हिक-चिन्‍ता>K1 इति कृत्‍वा निखिलम् <व्‍यय-जातम्>T6 तूष्णीम् भावेन सञ्चालयन्‍ती तस्‍य जननी प्रत्‍यहम् विचिन्‍तयति स्‍म, यद्यदा देवेशस्‍य <उच्‍च-पदे>K1 कुत्रापि नियुक्तिः भविता तदा नूनम् <न-चिरेण>Tn एव समेषाम् समस्‍यानाम् निदानम् भविष्‍यति। क्रमे अस्मिन् विभाविन्‍याः अध्‍ययनम् अवरुद्धम् शनै: शनैः च सा समेषाम् कृते <भार-भूता>T6 सञ्जाता। <सौभाग्‍य-वशात्>T6 देवेशस्‍य नियुक्ति: काशीविश्‍वविद्यालये इण्‍डोलाजी महाविद्यालये <<प्र-अध्‍यापक>Tp-पदे>T6 समभूत्। देवेशः हि नाम <<अति-व्‍यय>Tp-भारम्>T6 वहन् अपि <स्‍व-वेतनात्>T6 <अर्ध-अंशम्>K1 गृहे अनवरतम् सम्प्रेषयामास। एवम् <वर्ष-द्वयम्>T6 अतीतम् परम् देवेशस्‍य पितामहः स्‍मारम् स्‍मारम् <<स्‍व-दैन्‍य>T6-उदन्‍तम्>T6 <पूर्व-विभवम्>K1 च एकदा दिवङ्गतः जात:। एवम् समतिक्रामत्‍सु <कतिपय-दिवसेषु>K1 देवेशस्‍य पिता सर्वदेवः <<<निज-पैतृक>T6-<स्‍तोक-कृषि>K1>K1-क्षेत्रात्>T6 बढाईमाध्‍यमेन अल्‍पम् एव <<अन्न-आदिक>Bs6-व्‍यवस्‍थाम्>T6 विदधातिस्‍म। देवेशः तु <<स्‍व-स्‍तर>T6-अनुरूपम्>T6 यदा <जीवन-सरणिम्>T6 यापयितुम् न अशक्‍नोत् तदा जनकम् <गृह-व्‍यवस्‍थायाम्>T6 विनियुज्‍य आनयत् जनन्‍या साकम् <<भगिनी-भ्रात्र>Di-आदि>Bs6^कम् काश्‍याम्। विश्‍वविद्यालये <आवास-व्‍यवस्‍था>T6 अपि विहिता तेन। <<अनुज-भगिनि>K1-आदीनाम्>Bs6 तत् तद् विद्यालयेषु <नाम-अङ्कनम्>T6 विधाय सर्वम् <दैनन्दिन-कृत्‍यम्>K1 सामान्‍यम् शान्तिमयम् च व्‍यधायि देवेशेन, किन्‍तु <व्‍यय-आधिक्‍यात्>T6 सततम् काठिन्‍यम् अन्‍वभवत् स:। जनक: सर्वदेवः अपि समये समये तत्र आगत्‍य निखिलम् समीहितम् विलोक्‍य <मोद-अन्वितः>T3 अपि दुहितु: <परिणय-चिन्‍तया>T6 भृशम् ग्‍लपयामास, न च अपिप्‍ययतत्‍कदापि विषये अस्मिन् <<<<<निज-व्‍यवहार>T6-शून्‍य>T5-तटस्‍थ>T6-साधु>K1-वृत्‍या>T6। <<पारिवारिक-विचार>K1{3}-उपक्रमे>T6 प्रायशः विभाविनी <विवाह-विषयः>T6 एव अभवत् <चर्चा-बिन्‍दु:>T6। विषण्‍णः भूत्वा देवेश: काले काले जननीम् जनकम् च अपि <स-रोषम्>BvS संतर्ज्‍य <वर-अन्‍वेषणे>T6 <न-सकृत्>Tn चेष्टमानः अपि न अवाप साफल्‍यम्। एकदा प्रयागत: <<साकेत-यात्रा>T6-अवसरे>T6 <वाष्‍प-याने>T6 एव तस्‍य <<स्‍व-विवाह>T6-विषयिणी>T6 वार्त्ता जाता <स-जातीयेन>BvS यशस्विना वाक्‍कीलेन सिद्धराजेन सह। एल.एल.बी. <प्रथम-वर्षे>K1 अधीयानाम् <सङ्गीता-नाम्नी>K7 <कृश-कायाम्>K1 <गृह-कर्मणि>T6 निष्‍णाताम् <वाक्-कुशलाम्>T7 बालाम् <वार्त्ता-उपक्रमे>T6 देवेशेन साकम् परिणयाय न्‍यवेदयत् सिद्धराज: स्‍वीकृतिम् च अलभत् <न-न्‍यूनेन>Tn अयासेन। <उद्वाह-अनन्‍तरम्>T6 <वधू-आगमने>T6 सर्वे हृष्टा अभूवन् परम् <<षट्-मास>K1{3}-आभ्‍यन्‍तरे>T6 एव गृहस्‍य स्‍वरूपम् अन्‍यदेव सञ्जातम्। सङ्गीता तु प्राक् भ्रातॄणाम् मध्‍ये <<कलह-बीज>T6-आरोपणम्>T6 तदनु <<विभाविनी-विवाह>T6-वितण्‍डा>T6, <<श्वश्रू-मान>T6-मर्दनम्>T6 दम्‍पत्‍योः मध्‍ये च <<वाक्-युद्ध>T6-आदि>Bs6^कम् सर्वम् <सु-विचारितम्>Tp चरित्रम् प्रसार्य नरकायितम् गृहम् अकरोत्। वराकी विभाविनी साम्‍प्रतम् पञ्जरस्‍था सारिका एव वाङ्निगडबद्धा विवशा विहिता तया <नव-वध्‍वा>K1। इदानीम् सा बी.ए. परीक्षाम् <सम्-उत्तीर्य>Tp अतीव <चिन्‍ता-आकुला>T3 जाता। भ्रातरौ <द्विजेश-धीरेशौ>Di अपि <नव-वध्‍वा:>K1 <<<सु-कल्पित>Tp-योजना>K1-अनुसारम्>T6 बहिष्कृतौ, किन्‍तु <<जननी-ममता>T6-वशात्>T6 तौ अपि मन्दिरे, उद्याने, <मालवीय-भवने>T6 वा <सम्-आगत्‍य>Tp मात्रा सह <वार्त्ता-आलापम्>Ds अकुरुताम्। जननी अपि <सुत-स्‍नेहात्>T6 <प्रति-दिनम्>A1 <<अल्‍प-आहार>K1-आदि>Bs6^कम् निर्माय ताभ्‍याम् प्रादात्। विज्ञाय एतत् निखिलम् <वृत्त-अन्तम्>T6 देवेशः <विभाविनी-सहिताम्>T6 जननीम् अपि <द्विजेश-सविधे>T6 <स-रोषम्>BvS प्रेषितवान्। <खिन्‍न-हृदया>K1 विभाविनी <द्विजेश-पार्श्‍वे>T6 गता अपि तयोः अवस्‍थाम् विपन्‍नताम् च आकलय्य न अवाप निशायाम् निद्रा। प्रातः एव यदा पठनाय विभाविनी <कन्‍या{3}-महाविद्यालये>T6 आगता, तदा एव देवेशः तत्र आगत्‍य <सम्-आश्‍वास्‍य>Tp ताम् <सम्-आनयत्>Tp <स्व-गृहे>T6 भूय:। श्‍वश्रूद्विवरादीनाम् अभावे सङ्गीतायाः तु पूर्णम् एव आधिपत्यम् प्रसृतम्। यद्यपि <देवेश-स्‍नेह:>T4 विभाविनीम् प्रति प्रकामम् आसीत् तथापि <<सङ्गीत-अनुराग>T6-पारवश्‍येन>T6 <मूक-दर्शक>K1^त्‍वम् एव अङ्गीकृतम् तेन। विभाविनी यदा <स्‍व-प्रकोष्ठे>T6 किमपि पुस्‍तकम् अपठत् तदा सङ्गीता तूर्णम् एव आगत्‍य विद्युत् पिधानम् करोतिस्‍म। <भोजन-निर्माणम्>T6, <कूर्चिका-प्रदानम्>T6, <वस्‍त्र{3}-क्षालनम्>T6 सङ्गीतायाः च शिशूनाम् <परि-पालनम्>Tp विभाविन्‍या: <नित्‍य-चर्या>K1 एव जाता। विभाविनी कदापि <<<स्‍व-जननी>T6-भ्रात्रा>T6-आदीनाम्>Bs6 चर्चा अपि कर्त्तुम् न अशक्‍नोत्। एकदा हाटके द्विजेश: विभाविनीम् अमिलत् तस्‍याः च <दैन्‍य-दशाम्>T6 आकर्ण्‍य नितराम् परितप्तः अपि <साहाय्य-कर्मणि>T6 न अशकत् किञ्चित् कर्त्तुम्। सङ्गीता तु <अनु-दिनम्>A1 एव <<चल-चित्र>K1-विलोकनम्>T6, <हाटक-भ्रमणम्>T7, <प्र-अध्‍यापकानाम्>Tp निलयेषु <<गमन-आगमन>Ds-व्‍याजेन>T6 बहिः एव अव्रजत्, न कदापि <गृह-कार्यम्>T6 विलोकयतिस्‍म, किन्‍तु <स-अधिकार>BvS^तया विभाविन्‍यै <मानसिक-यातनाम्>K1 प्रायच्‍छत्। <बहु-प्रयासे>K1 कृते विभाविन्‍या अपि मध्‍यदेशीयेन <शोध-छात्रेण>T6 एकेन कमलाकरेण सह काशीविश्वविद्यालयः एव विवाहः <सु-स्थिरः>Tp जात:। इत: <स्व-तनयानाम्>T6 <कलह-अतिशयेन>T6, पत्‍यु: वियोगेन, वध्‍वा: <दुर्-व्यवहारेण>Tp च हार्दिकीम् <वेदना-अतिशयम्>T6 अनुभूय सुतराम् जाता रुग्‍णा <विभाविनी-माता>T6, <<<<स्‍व-दुहितृ>T6-परिणय>T6-चिन्‍ता>T6-आतुरा>T3 च सती पञ्चत्‍वम् अधिगता। सम्‍भूय सर्वे, <और्ध्‍व-देहि>K1^कम् कृत्‍यम् विधाय <स्‍व-मातु:>T6 पितरम् च <देवेश-निकटे>T6 संस्‍थाप्‍य पूर्ववत् एव पृथक् पृथग् अभूवन् भ्रातर:। सर्वदेवः अपि <<काशी-वास>T7-व्‍याजेन>T6 कदापि <देवेश-सकाशे>T6 कदापि वा <द्विजेश-निकटे>T6, एवम् क्रमेण यापयतिस्म <जीवन-कालम्>T6। <<मास-द्वय>T6-अनन्‍तरम्>T6 देवेश: <विभाविनी-परिणयम्>T6 अपि चकार, किन्‍तु <वित्त-कार्श्‍येन>T6 न ददौ <यथा-इष्टम्>A1 <वस्‍त्र-आभूषणम्>Ds विभाविन्‍यै न वा कमलाकराय। येन केन प्रकारेण तु तेन <हरिद्राभ-करौ>T6 अकारि विभाविन्‍या अवमाननाम् च अतितराम् <वर-पक्ष>T6^ईयानाम्। नूनम् <<नव-वधू>K1रूपेण प्रविश्‍य विभाविनी <श्‍वसुर-आलये>T6 समेषाम् च <यथा-योग्‍यम्>A1 <<स्‍नेह-आदर>Di{2}-अतिशयाम्>T6 विलोक्‍य न अल्‍पम् मुमुदे। <उन्‍मुक्त-आकाशे>K1 श्‍वसन् सा स्‍वल्‍पीय एव काले <<प्र-फुल्‍ल>Tp-यौवन>K1-आभाम्>BvU <<न-वक्र>Tn-विभ्रमाम्>BvU <<सु-संहृष्ट>Tp-लावण्‍याम्>BvU नवनवायमानाम् कान्तिम् संदधे। परम् हन्‍त! कमलाकरस्य <अनुराग-पात्र>T6^ताम् कार्त्स्न्येन अप्राप्य <उपेक्षा-वह्नौ>T6 सा अतितराम् अतप्‍यत्। स्वल्‍पेन एव कालेन प्रत्यग्दिग्‍भागे तस्‍या: पत्‍युः नियुक्तिः अपि जाता। <वर-पक्ष>T6^ईयानाम् तिरस्‍कारात् <<नव-सम्‍बन्‍ध>K1-तरुः>T6 न अवर्द्धत न वा <<चतुर्-वर्ष>K1-मितम्>T3 कोऽपि <भ्राता-पिता>Di वा <सम्-आगच्‍छत्>Tp <<<विभाविनी-वृत्त>T6-अन्‍त>T6-उपलम्‍भाय>T6। पितुः सर्वदेवस्‍य <रुग्‍णता-उदन्‍तम्>T6 यथाकथञ्चित् आकर्ण्‍य <<दुहितृ-मिलन>T6-आकांक्षाम्>T6 च पत्रेण पितुः अवगत्‍य सा <<<स्‍व-गुरु>T6-जन>K1-आज्ञया>T6 कमलाकरेण सह <देवेश-गृहे>T6 गतवती। तत्र पितरम् भ्रातरम् <भ्रातृन्-जायाम्>T6 वा विलोक्‍य विभाविनी <न-न्‍यूनम्>Tn प्रारोदीत् <स-मोदा>BvS च अभवत्। सर्वदेवः अपि <बहु-कालाद्>K1 वियुक्ताम् <स-पुत्राम्>BvS <स्‍व-तनयाम्>T6 वीक्ष्‍य <प्रसन्‍नता-अब्‍धौ>T6 निमग्‍नः अभूत्। <दुर्-योगात्>Tp कमलाकरेण सह देवेशस्‍य तस्मिन् एव दिने <<<स-अनुराग>BvS-वाक्>K1-कलहेन>T6 परेद्युः एव विभाविनी, <<<भ्रातृन्-जाया>T6-वाक्>T6-सायकैः>T6 <सम्-पीडिता>Tp परावर्तिता अभूत्। <<गुरुतर-अवज्ञा>K1-पाथेयम्>T6 हृदि निधाय सा <<बहु-काल>K1-पर्यन्तम्>T6 <सामान्‍य-स्थितिम्>K1 न अलभत्। व्‍यतीतानि पञ्चविंशतिः वर्षाणि विवाहस्‍य विभाविन्‍या:, <<<सु-योग्‍य>Tp-सन्‍तति>K1-त्रयाणाम्>T6 सद्भावे अपि, सत्‍यपि च <<बहु-<वित्त-मान-पद>Di>K1-आदीनाम्>Bs6 <स्‍व-पत्‍यु:>T6, सदैव सा विमनायमाना नितराम् खिन्‍ना क्लिन्ना म्‍लाना विषण्‍णा च सती न जाने किम् किम् विचिन्‍तयन्‍त्‍य एव <न-अवरतम्>Tn। समग्रम् <गृह-कार्यम्>t6 <दत्त-अवधानेन>Bs3 विहिते अपि तया <अन्‍य-मनस्क>K1^तया, कमलाकरस्‍य <कोप-भाजनम्>T6 प्रायश: भवति एव विभाविनी, त्रुटिः अपि पदे पदे करोति। न जाने विधाता किम् वाञ्छति? विहिते दोषे पत्युः अवमाननाम् <पुत्र-आदीनाम्>Bs6 च तिरस्‍कारम्, <श्‍वसुर-आलये>T6 <भ्रातृन्-वधूनाम्>T6 अवज्ञाम्, <<<मातृ-कुल>T6^ईय-<सह-उदराणाम्>BvS>K1 <भ्रातृन्-जायायाः>T6 च <<न-वाच्‍य>Tn-वचनम्>K1, <सम्भावित-वधूनाम्>K1 अपि एवम् एव व्‍यवहारम् मनसि विमृश्‍य नितराम् दूयते विभाविन्‍याः चित्तम्। पितु: <महत्-प्रयाणे>K1 कृते अपि विभाविनी न अधिगतवती काम् अपि वार्त्ताम्। <<पञ्च-वर्ष>K1-अनन्‍तरम्>T6 केनापि सम्‍बन्धिना <स्‍व-पितुः>T6 <वृत्त-अन्तम्>T6 अवगत्‍य भृंश रुरोद। एतावता अपि न शमम् इति तस्‍या: हृदयम्। सा यस्मिन् कस्मिन् अपि <शिक्षा-आलये>T6 शिक्षिका अपि भवितुम् ईहते परन्‍तु <सामाजिक-दुर्वासनाम्>K1 विचार्य न अग्रे वर्द्धेते पादौ तस्‍या:। यदा कदा सा प्रकोष्ठे वा <गृह-उपरि>T6 स्थित्‍वा नीरवम् नभ: <सु-चिरम्>Tp विलोकयति दीर्घम् च नि:श्‍वसिति। हा दैव! किम् मम <अभिशप्त-जीवनेन>K1 इति मन्‍दम् व्‍याहरति। <कर्मन्-फलम्>T6 एकदा पार्वती शिवः च <मृत्‍यु-लोके>T6 विचरत: स्‍म। तस्मिन् एव काले पार्वत्‍या: दृष्टिः एकस्‍य जनस्‍य उपरि गता। तस्‍य जनस्‍य <शारीरिक-दुर्दशाम्>K1 दृष्ट्वा पार्वती <करुणा-आर्द्रा>T3 सञ्जाता। पादेन खञ्ज:, पृष्ठे <वक्ष-स्‍थले>K1 च कुब्‍जक: नेत्रेण काण:, दर्शने <अतीव-कुरूप:>K1 च सः जन: आसीत्। ईदृशम् तम् जनम् दृष्‍ट्वा स पार्वत्‍या: पादौ अवरुद्धौ सञ्जातौ। अवरुद्धे तस्‍या: शिवः अपि स्थितवान्। पार्वत्‍या: मनसि किम्, इति अवगत्‍य अपि सः अपृच्‍छत् -प्रिये, कथम् अवरुद्धा? पार्वती अवदत् - स्‍वामिन्, अस्‍य जनस्‍य <जीवन-दशाम्>T6 अवलोक्‍य मनः मे द्रवीभूतम्। अस्‍य कथम् ईदृशी अवस्‍था, कृपया कथ्‍यताम्। श्रुत्‍वा एतत् महादेवः अवदत्, <उपेक्षा-पूर्व>T6^कम् - प्रिये, असारे अस्मिन् संसारे ईदृग्भि: विकृतिभि: पीडिता: जना: बहव: विचरन्ति। अत: केभ्‍य: केभ्‍य: दु:खिता भविष्‍यसि, इति। आगच्‍छतु, चलतु च। किन्‍तु पार्वती अवोचत् - नैव, स्‍वामिन्! मम पादौ तु जडवत् संजातौ नैव अग्रे प्रसरत:। अत: कृपया कथयतु भवान्, जनः अयम् ईदृश: कथम् अभवत्। किम् कारणम् अत्र जिज्ञासा च मे वर्तते। पार्वत्‍या: मन: स्थितिम् दृष्ट्वा महादेवः गम्‍भीरतया अवोचत् - एष: <पूर्व-जन्‍मनि>T7 एकदा षड्यन्त्रम् एकम् विरचय्य <धर्म-नाम>K7^कम् एकम् <ब्राह्मण-विद्वांसम्>K2 प्रति <<न-सत्‍य>Tn-आरोपेण>T6 आरोपितम् अपमानितम् तिरस्कृतम् - च कृतम् आसीत्। अन्‍ते च ग्रामाद् बहिः निगमनाय विवशः अपि कृत: स: जनः अनेन। इदानीम् तस्‍य एव <स्‍व-कुकर्मण:>T6 फलम् भुज्‍यते अनेन। कौटिल्‍यम् एतत् अयम् अस्मिन् जन्‍मनि अपि <<<स्‍व-दुष्ट>T6-कर्म>K1-करणै:>T6 दूरीकर्तुम् न शक्नोत्, इत्‍यर्थम् <प्रारब्‍ध-कारणेन>T6 एव अस्मिन् जन्‍मनि अपि अयम् अतीव घृणितानि, निन्दितानि च कर्माणि करिष्‍यति, येन अग्रिमे जन्‍मनि एष: ईदृशम् एव शरीरम् प्राप्स्‍यति। एतत्‍सर्वं श्रुत्‍वा <करुणा-आर्द्रा>T3 पार्वती अवदत् - स्‍वामिन्, किम् एषा <कु-रुप>Tk^ता कदापि अस्‍मात् नैव दूरीभवि‍ता, इति। महादेवः अवदत् - नैव, यदि एष: कदापि, कम् अपि जनम् <शारीरिक-मानसिकम्>Ds च क्‍लेशम् न दास्‍यति जन्‍मनि अस्मिन्, अनेन संकल्‍पेन, <प्रति-दिनम्>A1 च <घृणा-रहितः>T5 भूत्‍वा एकस्‍य <कुष्ठ-रोगिण:>T6 <सेवा-करणेन>T6, कदापि कस्‍यापि <न-इष्टम्>Tn न करिष्‍यामि, इति संकल्‍पेन च जनस्‍य अस्‍य सर्वाणि कल्मषानि प्रक्षालितानि भविष्‍यन्ति, तेन अग्रिमे जन्‍मनि सुन्दरम् बलिष्ठम् शरीरम् च प्राप्स्‍यति एष: जन:। इत्‍युक्‍त्‍वा शिव: पार्वती च <स्‍व-मार्गे>T6 अगच्‍छताम्। अनयो: द्वयोः एनाम् वार्ताम् तत्रैव वृक्षे स्थिता एका सारिका शृणोति स्‍म। सा शीघ्रम् एव तस्‍य जनस्‍य समीपे अगच्‍छत् अवदत् च - त्‍वम् दुष्टः असि, ईर्ष्‍यालुः असि, कुकर्मी च, अनेन एव ईदृशः असि। एतत् सर्वम् परित्यज, <कुष्ठ-रोग>T6^इणम् सेवस्‍व, सर्वम् प्रति प्रेम कुरु। कदापि कस्‍यापि <न-इष्टम्>Tn मा कुरु। <न-उचितम्>Tn मा चिन्‍तय, इति। तस्‍या वचनम् श्रुत्‍वा स: कुद्धः अभवत्, सारिकाम् मारयितुम् च अधावत्, किन्‍तु सारिका उड्डयित्‍वा एवम् अवदत् - “त्‍वम् यादृशः असि तादृशः वै भविष्‍यसि।” <अभिनन्‍दन-समारोह:>T6 <प्रति-दिनम्>A1 इव अद्यापि निखिल: <सितार-वादकस्‍य>T6 अभ्‍यासे लग्‍न:, परम् तस्‍य मन: <समाचार-पत्रे>T6 प्रकाशितया “<यशोदा-निकेतने>T6 <कलासौरभ-संस्‍थया>K7 <प्रसिद्ध-<सितार-वादकस्‍य>T6>K1 सुधाकरस्‍य कार्यक्रम: <सम्‍मान-समारोहः>T6 च” इति सूचनया व्‍यथित: आसीत्। <सितार-वादने>T6 तस्‍य प्रावीण्‍यम् न केवलम् प्रशस्‍यतरम् आसीत् अपितु सः नगरस्‍य अन्‍यान् <सितार-वादकान्>T6 अतिशेते स्‍म, इति न कस्‍या अपि कृते गोपनीयम्। तथापि अद्यावधि सः कया संस्‍थया नैव सम्‍मानित:। दर्शकानाम् मध्‍ये <<स्‍व-कला>T6-प्रदर्शनम्>T6 तस्‍य स्‍वप्नम्। सुधाकरः तु <सितार-वादने>T6 <तत्-समकक्षम्>T6 न कुत्रापि तिष्ठतिस्‍म। तदा किमर्थम् आयोजकानाम् दृष्टि: <तत्-दिशि>T6 कथम् न गच्‍छति, इति कृत्‍वा विचाराणि तस्‍य हृदये अन्‍तर्व्‍यथाम् जनयामासु:। तदा एव तस्य <विचार-तंद्रा>T6 पत्‍न्‍या: आगमनेन भग्‍ना। रमा अपि <समाचार-पत्रम्>T6 पठित्‍वा निखिलस्‍य व्‍यथाम् अनुबभूव। अत: <भर्तृन्-करम्>T6 स्पृष्ट्वा सा अवदत् निखिल! किम् <अनु-ध्‍यायन्>Tp त्‍वम् मौनम् आश्रितोः असि। अस्मिन् युगे <स्‍व-प्रयासम्>T6 विना किञ्चित् अपि प्राप्तुम् न शक्यते। <सितार-वादने>T6 प्रवीणम् अपि त्‍वाम् आयोजका विस्‍मरन्ति चेत्, तदा त्‍वम् स्‍वयम् एव गच्‍छ <तत्-सान्निध्‍ये>T6। प्रेरय च तान् <स्‍व-कार्यक्रमम्>T6 समायोजयितुम्। अहम् विश्वसिमि यत् एकलः अपि कार्यक्रम: <युष्मत्-कृते>T6 <<साफल्‍य-सोपान>T6-मार्गम्>T6 उद्घाटयिष्‍यति। <वर्त्तमान-युगस्‍य>K1 सरणिम् अनुसरन् त्‍वम् <कला-क्षेत्रे>T6 उत्‍कर्षम् अवाप्‍स्‍यसि, तदा एते सर्वे आयोजका: <युष्मत्-अग्रे>T6 पृष्ठे च भ्रमिष्‍यन्ति। रमाया: वचांसि निखिलस्‍य कृते नवीनानि न आसन्। सा बहुधा तम् आयोजकानाम् समीपे गन्‍तुम् प्रेरयति स्‍म, परम् सर्वदा एव तस्‍य <<स्‍व-अभिमानि>T6-मन:>K1 <एतत्-अर्थम्>T4 प्रस्‍तुतम् न आसीत्। अद्य सः मनसि व्‍यचारयत् - रमा सत्‍यम् एव कथयति। गतः अवसरः न परावर्तते। कस्‍यापि कला तावत् न प्रशस्‍यते यावत् अन्‍ये लोका: ताम् न प्रशंसन्ति। अत: <कलासौरभ-संस्‍थाया:>K7 अध्‍यक्षम् साक्षात् कर्तुम् तेन निश्चितम्। निखिलम् दृष्ट्वा दूरतः एव अध्‍यक्ष: <स्निग्ध-मधुरम्>K3 सम्‍बोधयामास - “स्‍वागतम्, <सु-स्‍वागतम्>Tp। आगम्‍यताम्, भवताम् दर्शनम् एव <दुर्-लभम्>Tp। अपि कुशलम् सर्वम्।” सः अपि <तत्-अभिमुखः>T6 भूत्‍वा कन्‍धराम् ईषत् उन्‍नमय कथयामास - “आम् युष्‍मादृशेसु <शुभ-चिन्‍तकेषु>T6 सत्‍सु कथम् <न-इष्टम्>Tn आपतेत्। अध्‍यक्ष: विहस्‍य प्राह - “वयम् तु भवत: प्रशंसका:। अस्मिन् नगरे <सितार-वादने>T6 भवत: स्‍थानम् तु <सर्व-उपरि>T7, इति कः न जानाति? निश्चयम् एव तेन व्‍यंग्‍येन निगदितम् - एषा मम <<सितार-वादन>T6-कला>T6 अधुना तु केवलम् <स्‍व-अन्‍त:>T6 सुखाय, यतो हि भवत: संस्‍था सर्वदा <अन्‍य-कलाकाराणाम्>K1 एव कार्यक्रमान् आयोजयति।” तत् आकर्ण्‍य अध्‍यक्ष: झटिति अवदत् - “आज्ञापयतु महोदय! सेवकः अहम्, अस्माकम् कार्यम् तु <<<कला-कार>U-कार्यक्रम>T6-आयोजनम्>T6 एव विद्यते। जगति प्रतिपदम् अवलोक्‍यते एव यत् प्रचारेण <कार्य-सिद्ध:>T6 सम्‍पद्यते। अस्माकम् संस्‍था पंजीकृता अन्‍ताराष्ट्रीया च इति <सु-विज्ञातम्>Tp। चेद् <<भवत्-कार्यक्रम>T6-आयोजनम्>T6 <कलासौरभ-संस्‍थया>K7, तदा निश्चितम् यत् भवत: प्रसिद्धि: नगरे नगरे भविष्‍यति। सत्‍यम् एव <वर्त्तमान-युगे>K1 <प्रचार-कार्यम्>T6 एव प्रभवति।” “किम् तात्‍पर्यम्?” निखिल: <स-आश्चर्यम्>BvS अपृच्‍छत्। “<अल्‍प-ज्ञः>U न अस्ति भवान्” इति वदता अध्‍यक्षेन तेन <<प्रचार-कार्य>T6-महत्त्‍वम्>T6 विशदीकृतम् - “पश्‍यताम्! जाने अहम् यत् अस्मिन् नगरे <सितार-वादने>T6 भवान् प्रामुख्‍यम् भजते, परम् यदा अनया संस्‍थया <सुधाकर-महोदयस्‍य>K2 कार्यक्रमम् सम्‍मानम् च समायोजयिष्‍यते, तदा स: <कला-क्षेत्रे>T6 नितराम् साफल्‍यम् प्राप्‍स्‍यति, तस्‍य नाम च नगरे नगरे प्रसरिष्‍यति।” निखिल: आहतः भूत्‍वा अब्रवीत् - “यदा भवद्भि: मदीयम् <कला-पण्डित्‍यम्>T6 सर्वथा एव उरीक्रियते, तदा <भवदीय-संस्‍थया>K1 <अस्मत्-स्थाने>T6 सुधाकरस्‍य कार्यक्रम: कथम् <सम्-आयोजनीय:>Tp? अध्‍यक्ष: तस्‍य <खिन्‍न-मुद्राम्>K1 अवलोक्‍य प्रत्‍युदतरत् - “किम् अस्‍मान् <सम्‍भृत-दोषैः>K1 अधिक्षिपसि? <पक्ष-पात>T7^इनः वयम् इति न भवता शंकनीयम्। साम्‍प्रतिके युगे <कला-कारा:>U प्रारम्भिकम् कार्यक्रमम् स्‍वयम् एव आयोजयन्ति, इदम् तु भवता श्रुतम् एव भवेत् इति चिन्‍तये। “किम् कथयसि?” निखिल: चीत्‍कारम् कृतवान्। अध्‍यक्ष: <तत्-अवबोधनाय>T6 कथितवान् - “भवान् पृच्‍छति, अत: वर्णयामि। अस्माकम् संस्‍थया तु <कला-काराणाम्>U कृते <दिशा-बोधः>T6 एव विधीयते। अस्‍मत् प्रयासेन यदा कोऽपि <कला-कारः>U दर्शकानाम् मध्‍ये <कला-प्रदर्शनम्>T6 विदधाति, तदा <समाचार-पत्रेषु>T6 तदीयम् नाम प्रथितम् जायते। ततः तु <तत्-कृते>T6 संस्‍थाभिः अपि कार्यक्रमा: आयोज्‍यन्‍ते, <<<<स-वाक्>BvS-चित्र>K1-पट>T6-निर्माणम्>T6 अपि संभवम्। एवम् स: <सम्-उन्‍नते:>Tp शिखरम् अधिगच्‍छति। परम् स्‍मरणीयम् एतद् यत् संस्‍थाः तु विज्ञापनम्, निकेतनस्‍य व्‍यवस्‍थाम्, <और्ण-पट्टम्>T6 <<मुद्रा-आदि>Bs6-उपहारान्>K1 <कार्य-कृर्तॄणाम्>T6 पारिश्रमिकम् च प्रदातुम् दायित्‍वम् निर्वहन्ति। परम् एतत् सर्वम् <कला-कारस्‍य>U हिताय एव विधीयते। समय गृहीतवान् एव महोदयेन आशासे यद् भवता <सु-विज्ञातम्>Tp एतत् सर्वम्।” तात्‍पर्यम् इदम् यत् <भवत्-कृते>T6 यत् अपि आयोजनम् क्रियेत्, तस्‍य मया एव वाह्यम्। मम रुप्‍यकै: एव मदीय: <सम्‍मान-समारोह:>T6 आयोजयिष्‍यते। इत्‍यपि स: <वार्ता-मध्‍ये>T6 स्‍पष्टत: संकेतयामास। तदा हि कुतूहलेन तस्‍य चेतसि पदम् कृतम्। कथम् तात् अध्‍यक्षेण प्रोक्तम् - “भवते हिताय इति।” अध्‍यक्षस्‍य वचनैः निखिलस्‍य हृदये शल्‍यम् जातम्। न कदापि स: स्‍वप्ने अपि एवम् विधस्‍य <<सम्‍मान-समारोह>T6-आयोजनस्‍य>T6 कल्‍पनाम् कृतवान्। साम्‍प्रतम् तु तत्‍कृते तत्र <एक-क्षणम्>K1 अपि स्थिति: <दुस्-करा>Tp संजाता। गमनाय उद्यत: स: अपृच्‍छत् - कथ्‍यताम् कार्यक्रमाय तावत् व्‍ययः कियान् अपेक्ष्‍यते? “इदम् तु <<कार्यक्रम-आयोजन>T6-स्‍वरूपेण>T6 निश्चीयते। यथा कार्यक्रम: तथा व्‍यय:। साधारणतया <कार्यक्रम-आयोजने>T6 <अयुत-व्‍ययः>K1 भवति एव”, अध्‍यक्ष: प्रत्‍युदतरत्। ‘<अयुत-व्‍यय:>K1?’ निखिल: पुन: <स-आश्चर्यम्>BvS पृष्टवान् श्रुत्‍वा एतत् अध्‍यक्षः झटिति प्राह - “अपि व्‍ययात् अस्‍मात् काचित् राशि: तु तत्‍कालम् एव प्राप्‍स्‍यसि। “कथम्” सः अपृच्‍छत्। अध्‍यक्षः अब्रवीत् “यथा <और्ण-पट्टम्>T6 रूप्‍यकाणि च। एतत् अतिरिक्तम् मम परिचिता: <कार्यक्रम-समापने>T6 भवता वादनेन मुग्धा: सन्त: <पञ्चलक्ष-मितानि>T3 रूप्‍यकाणि समर्पयितुम् घोषयिष्‍यन्ति। एतेन प्रेरिता: अन्‍ये <<सम्-उपस्थि>Tp-जना:>K1 अपि यत् किञ्चित् समर्पयिष्‍यन्ति। भविष्‍ये चेत् <<<स-वाक्>BvS-चित्र>K1-पटम्>T6 विमोचनम् अपि निर्मीयते, तदा <आय-अंशम्>T6 अपि प्राप्स्‍यसि एव।” निखिल: व्‍यचारयत् यत् क्षणम् अपि सः चेत् स्‍थास्‍यति तदा निश्चयम् एव भूम्‍याम् पतिष्‍यति। अत: सः तत्र मध्‍ये एव अवदत् - “महोदय: <अनु-जानीहि>Tp माम् गमनाय।” स: गृहम् प्रत्‍यागमत् रमाम् च सर्वम् <वृत्त-अन्‍तम्>T6 अवर्णयत्। रमा तु “न जाने निखिल: क्रुद्धः दु:खी च भूत्‍वा किम् विधास्‍यति” इति विचार्य तूष्णीम् बभूव। <द्वितीय-दिने>K1 रमा अवसरम् उपलभ्‍य निखिलम् प्राह - “<वर्तमान-कालस्‍य>K1 सरणिम् तावत् प्रेक्षस्‍व। यदि <कला-क्षेत्रे>T6 उन्‍नति: अभ्‍यर्थनीया, तदा कार्यक्रमस्‍य आयोजनम् आवश्‍यकम्। यदा सर्वे एनाम् पद्धतिम् अनुसरन्ति, तदा त्‍वम् अपि ताम् एव अनुसर। कियन्‍तम् कालम् यावत् आवाम् <कार्यक्रम-आयोजनम्>T6 प्रतीक्षावहे। न अत्र दोष: कोऽपि।” ‘न ते वचः अभिनन्‍दामि’ इति उक्‍त्‍वा सन् <आग्नेय-दृष्टिम्>K1 <रमा-उपरि>T6 पातयामास। तस्‍य <<स्‍व-अभिमानि>T6-मन:>K1 <एतत्-अर्थम्>T4 प्रस्‍तुतम् न आसीत्। परम् रमाया: <सतत-आग्रहेण>K1 कार्यक्रमस्‍य <बलवत्-इच्‍छया>K1 च सः अन्‍तत: सज्‍जीबभूव। अद्य समाचारपत्रे <दीर्घ-अक्षरेषु>K1 एका सूचना प्रकाशिता आसीत्। नगरस्‍य <सुप्रसिद्ध-<सितार-वादकस्‍य>T6>K1 निखिलस्‍य <<सितार-वादन>T6-कार्यक्रम:>T6 <सम्‍मान-समारोहः>T6 च। ततः तु न जाने कानि कानि विशेषणानि तत्र वर्णितानि आसन् येषाम् विषये स्‍वयम् निखिलः अपि <न-अभिज्ञ:>Tn आसीत्। किन्‍तु सः हर्षम् अनुबभूव, यतो हि अद्य तस्‍य स्‍वप्न: साकरः अजायत। सायंकाले <यशोदा-निकेतनम्>T6 श्रोतृभि: पूर्णम् आसीत्। तत्र नगरस्‍य <<गण-मान्‍य>T7-नागरिका:>K1 परिचिता: <परि-जना:>Tp <उप-स्थिताः>Tp च आसन्। सर्वेषाम् दृष्टि: तम् एव लक्ष्‍यीकरोति स्‍म। सः सरस्‍वतीम् प्रणम्‍य वादनम् आरेभे। कार्यक्रमस्‍य <शुभ-आरम्‍भे>K1 तेन <राग-कल्‍याणम्>T6 प्रस्‍तुतीकृतम्, <तत्-पश्चात्>T6 <राग-वैजन्‍तीम्>T6 वादयामास। कार्यक्रमस्‍य समापनम् च <आसावरी-रागेण>K7 कृतम्। अद्य तेन <सितार-वादनस्‍य>T6 उत्‍कृष्टम् प्रदर्शनम् कृतम्। सः <सितार-वादनस्‍य>T6 (समस्‍तान् लाघवान्) स्‍ववादने प्रास्‍तौत्। कलाया: <अत्‍यन्‍त-<द्रुत-गत्या>K1>K1 तु सर्वे जना: <मंत्र-मुग्धा:>T3 इव संजाता:। <कार्यक्रम-समापने>T6 <सम्‍पूर्ण-कक्ष:>K1 <<कर{2}-तल>T6-ध्‍वनिभि:>T6 गुञ्जित:। सः <आनन्‍द-परिवाहिणा>T6 चक्षुषा श्रोतॄन् दृष्टवान्। निश्चयम् एव अद्य तस्‍य स्‍वप्न: साकरः अजायत। तदा एव अध्‍यक्षेण तस्‍मै <और्ण-पट्टम्>T6 रूप्‍यकाणि च <उपहार-स्‍वरूपे>:T6 प्रदत्तानि। एतद् दृष्ट्वा निखिल: आकाशाद् <धरा-तले>T6 आगत:। शोकेन तदीयम् चित्तम् क्षुब्‍धम् अजायत। तदा एव कक्षमध्‍ये कोऽपि एक: स्‍वर: गुञ्जित: - “अहम् <निखिल-महोदयस्‍य>K2 वादनेन विमुग्‍ध: सन् तस्‍मै <पुरस्‍कार-रूपेण>T6 <पञ्चशत-रूप्‍यकाणि>K1 प्रयच्‍छामि। तत् पश्चात् इतरे जनाः अपि निखिलाय पुरस्‍कारान् दत्तवन्‍त:। कक्षे बारम् बारम् कर-तल-ध्‍वनि: सम्-उत्थिता। <स्‍थानीय-<अन्‍य-संस्‍थानाम्>K1>K1 अध्‍यक्षा अपि तादृशे <कार्यक्रम-आयोजनाय>T6 <सम्-प्रेरिता:>Tp <सम्-जाता:>Tp। एकेन <<<<संगीत-पट्टिका>T6-निर्मात्री>T6-संस्‍था>T6-अध्‍यक्षेण>T6 तदीय <सितार-वादनम्>T6 आधृत्‍य <पट्टिका-निर्माणस्‍य>T6 घोषणा अपि विहिता। किन्‍तु निखिलस्‍य तु किञ्चित् अपि <कर्ण{2}-पथम्>T6 न अयापातम् एव। सः <रंच-मात्रम्>S हर्षम् न अनुबभूव। <किंकर्त्तव्‍य-विमूढ़>T3 इव तत्र स्थित्‍वा सः श्रोतॄन् दृष्ट्वान्। तदा एव <कालसौरभ-संस्‍थायाः>K7 अध्‍यक्षः तम् किञ्चिद् वक्तुम् प्रार्थयामास। सः उत्‍थाय <<<ध्‍वनि-विस्‍तारक>T6-यंत्र>K1-समीपम्>T6 गत्‍वा अवदत् - “महानुभावा: अहम् सर्वेभ्‍यः युष्‍मभ्‍यम् धन्‍यवादम् ज्ञापयामि। <कलासौरभ-संस्‍थया>K7 यत् <एतत्-आयोजनम्>T6 विहितम्, <अन्‍य-संस्‍थाभिः>K1 च य: सहयोग: प्रदत्त:, <तत्-कृते>T6 कृतज्ञः अस्मि यत् तैः अहम् अभिनन्‍दनीय इति प्रत्‍यभिज्ञात:। किन्तु अहम् किमपि वक्तुम् कामये। वस्‍तुतः अद्य एतत् समस्‍तम् अभिनन्‍दनम् मम <आग्रह-वशात्>T6 एव <कलासौरभ-संस्‍थया>K7 <सम्-आयोजितम्>Tp इति संभवतः भवन्‍तः न जानन्ति। एतत् <और्ण-पट्टम्>T6 रूप्‍यकाणाम् एषः उपहार: यद् मया प्राप्तम्, ततत् खलु सर्वम् पूर्वतः मया एव प्रदत्तम् अस्ति। एतस्‍य सर्वस्‍य एव कृते अहम् एव स्‍वयम् दायित्‍वम् वहामि। मया <कलासौरभ-संस्‍थाम्>K7 प्रति कृतज्ञता तु अवश्‍यम् एव ज्ञाप्‍यते यद् <अस्मत्-इच्‍छाम्>T6 अनुसरता एतया संस्‍थया भवताम् समक्षम् उपस्‍थातुम् मह्यम् साहाय्यम् विहतम्। यद्यपि मम <<स्‍व-अभिमानि>T6-मन:>K1 <एतत्-अर्थम्>T4 प्रस्‍तुतम् न आसीत्, परम् कार्यक्रमस्‍य बलवद्-इच्‍छया।ख1 अहम् अन्‍तत: सज्जीबभूव। मम <सितार-वादनस्‍य>T6 प्रावीण्‍यम् भवद्भि: सर्वथा एव उरीक्रियते, किन्‍तु सर्वदा एव संस्‍थाभि: <अस्मत्-स्थाने>T6 अन्‍यस्‍य कार्यक्रम: <सम्-आयोजित:>Tp। संस्‍थया मम कार्यक्रम: कथम् न <सम्-आयोजनीय:>Tp इति विचारणीय:। कियन्‍तम् कालम् अहम् <कार्यक्रम-आयोजनम्>T6 प्रतीक्षामहे अन्‍तत: अहम् एव <स्‍व-प्रयासेन>T6 <युष्‍मत्-सम्मुखे>T6 <उप-स्थित:>Tp। चेत् अद्य <सत्‍य-उद्घाटनम्>T6 न करोमि, तदा <मदीया-आत्‍मा>K1 न कदापि मह्यम् क्षमाम् प्रदास्‍यति। भवन्तम् प्रति अहम् अपराद्धः अस्मि <दण्‍ड-प्राप्त्‍यै>T6 च अहम् सन्‍नद्धः अस्मि। साम्‍प्रतम् अहम् क्षमाम् याचे। <दण्‍ड-प्राप्त्‍यै>T6 च सन्‍नद्धः अस्मि। समस्‍ते अपि तस्मिन् <बृहत्-कक्षे>K1 निस्‍तब्धता सञ्जाता। निखिलस्‍य पत्नी रमा, अध्‍यक्ष: सर्वे च श्रोतार: <किंकर्त्तव्‍य-विमूढा:>T3 सञ्जाता:। अध्‍यक्षेण <स्‍व-शिर:>T6 हस्‍तयोः मध्‍ये धृतम्? तदैव <दर्शक-दीर्घायाम्>T6 उच्‍चै: <<कर{2}-तल>T6-ध्‍वनि:>T6 <सम्-उत्थिता>Tp। <तत्-अनन्‍तरम्>T6 <कर{2}-तल>T6ध्‍वनि:>T6, पुनश्च <<कर{2}-तल>T6-ध्‍वनि:>T6 सततम् वर्धमाना आसीत्। निखिलस्‍य अक्षिणी <अश्रु{3}-पूरिते>T3 संजाते। रमा अपि रोदनम् प्रारेभे। सत्‍यम् एव एष: कार्यक्रम: साफल्‍यम् लेभे इति कथयितुम् शक्‍यते। <कण्‍ठ-आभरणम्>T6 अतीवरूपलावण्‍यसम्‍पन्‍ना <कोमल-गात्री>BsU धात्री दैवेन अभिशप्ता अतीव <<न-किञ्चन>Tn-कुले>K1 उत्‍पन्‍ना आसीत्। अभावे वर्धिता सा विवाहिता एकेन लिपिकेन सह। रमणीयासु रमणीसु गण्‍यमाना सा मनसि चिन्‍तयति स्‍म “किम् मया एवमेव <दारिद्रय-भावे>T6 जीवनम् यापयिष्‍यते। तस्‍या पति: यथासम्‍भवम् तस्‍या: प्रीतये प्रयत्नम् करोति, परम् सा तेन <न-संतुष्टा>Tn <क्षोभ-सागरे>T6 निमग्‍ना एव प्रतीयते स्‍म। एकदा तस्‍या: भर्ता नगरे समायोजितस्‍य <<मनस्-रञ्जन>T6-समारोहस्‍य>T6 <निमन्‍त्रण-पत्रम्>T6 प्राप्तवान्। तत् लब्ध्वा स: अतीव प्रसन्‍न: अभवत्। समारोहे गन्‍तुम् स: <स्‍व-भार्याम्>T6 न्‍यवेदयत्। परम् तस्‍य भार्या निमन्‍त्रणम् पठित्‍वा प्रथमम् तु प्रसन्‍ना अभवत्, परम् सा स्‍वकीयाम् दृशाम् दृष्ट्वा दु:खिता अभवत्। अहो! अस्मिन् <महत्-उत्‍सवे>K1 धनिकानाम् रमण्‍य: <<सम्-अलंकृत>Tp-कलेवरा:>Bs3 आगमिष्‍यन्ति, तासु अहम् <निर्-आभरणा>Tp <उप-हास्‍य>Tp^ताम् गमिष्‍यामि इति विषण्‍ण सा <निमन्‍त्रण-पत्रम्>T6 <उपेक्षा-भावेन>T6 पीठे <प्र-अक्षिपत्>Tp। अस्‍या: एवम् विधेन व्‍यवहारेण विस्मितः जात: स: उक्तवान् - <स्‍व-प्रियाम्>T6, अये! महता <प्र-यत्नेन>Tp प्राप्तम् इदम् निमन्‍त्रणम्। त्‍वया तत् उपेक्षया <प्र-क्षिप्तम्>Tp। तस्‍य भार्या अवदत् - अस्मिन् धनिकानाम् समारोहः <न-किञ्चनाया:>Tn मम किम् अस्ति स्‍थानम्। न अस्ति मम सविधे तु परिधानाय <उत्‍सव-योग्‍या>T4 एकापि शाटिका। किम् धारयित्‍वा गमिष्‍यामि? भर्ता - कथम् चिन्तिता असि। सन्ति मम समीपे कतिचन रूप्‍यकाणि <द्वि-नालिकाम्>T6 क्रेतुम् सञ्चितानि। तै रूप्‍यकै: <द्वि-नालिकाम्>T6 न क्रेष्‍यामि। आनय <यथा-इष्टम्>A1 वस्‍त्रम्। भार्या - एतत् तु साधु। <सम्-आगतः>Tp समारोहस्य दिवसः। सज्जीभूता सा अभिनवाम् शाटिकाम् धारयित्वा। अपश्यत् च स्वकीयाम् रमणीयाम् तनुम् दर्पणे। तद् दृष्टा खिन्ना भूमौ स्थिता उक्तवती च भर्तारम् – ‘न अहम् चलिष्यामि।‘ भर्ता – साम्प्रतम् किम् जातम् ? भार्या - आभरणै: विना <न-पूर्ण:>Tn शृङ्गार:। भर्ता अचिन्‍त्‍यत् साम्‍प्रतम् आभरणानि कुत: आनयामि। सहसा उक्तवान् - अये! कथम् चिन्तिता असि <पुष्प{3}-भरणैः>T6 एव ते <मनस्-रथम्>T6 पूरयामि। भार्या – <न-चिरात्>Tn एव म्‍लानताम् उपेष्‍यमाणानाम् कुसुमानाम् आभरणै: अहम् <धनिक-दाराणाम्>T6 मध्‍ये <उप-हास्‍य>Tp^ताम् गमिष्‍यामि। कुरूपा: अपि स्त्रिय: <सुवर्ण-आभरणै:>T6 रमणीयताम् भजन्‍ते। इति श्रुत्‍वा तस्‍या: भर्ता चिन्तित: अभवत्। अधुना किम् करणीयम्? परम् <क्षण{3}-अनन्‍तरम्>T6 एव स: प्रसन्‍नः भूत्‍वा अवदत् - प्रिये! अत्र <प्र-भूता:>Tp सन्ति तव सख्‍य:। काचित् अपि उत्‍सवस्‍य कृते तुभ्‍यम् दास्‍यति एव आभरणम्। इति श्रुत्‍वा प्रसन्‍ना सा अवदत् - साधु चिन्तितवान् असि। ननु भाग्‍यशालिनी अहम् त्‍वादृशम् <सद्यः-धियम्>Bs6 भर्तारम् प्राप्तवती। सा शीघ्रम् एव <<स्‍व-सखी>T6-गृहम्>T6 गत्‍वा <स्‍व-आगमनस्‍य>T6 कारणम् निर्दिष्टवती। तस्‍या: सखी अपि तस्‍यै बहूनि आभरणानि अदशर्यत्। परम् सा एकम् <कण्‍ठ-हारम्>T6 एव ततः विचिन्वती। अतीव रमणीयम् <रत्न{3}-खचितम्>T6 आसीत् तत् <कण्ठ-आभरणम्>T6। रात्रौ दम्‍पती समारोहम् प्राप्तौ। सा <<कण्ठ-आभरण>T6-भूषि>T3^ता रमणी स्‍वकीयेन सौन्‍दर्येण सर्वेषाम् अपि मनो जहार। सर्वे परस्‍परम् पृच्‍छन्ति। कस्मिन् <राजन्-कुले>T6 जाता इयम् भामिनी। न कदापि पूर्वम् एषा <दृष्टि-पथम्>T6 <सम्-आयाता>Tp। <<देव-अङ्गना>T6-समानया>Bs6 अनया सह नृत्‍यम् कर्तुम् <राजन्-कुमारा:>T6 अपि उत्‍कण्ठिता: अभूवन्। सा तत्र अतीव आनन्‍दम् अनुभूतवती। रात्रौ तौ <उत्‍सव-आमोदम्>T6 गृहीत्‍वा गृहम् <प्रति-आगतौ>Tp। गृहम् आगत्‍य सा पश्‍यति गले <कण्‍ठ-हार:>T6 न अस्ति। व्‍याकुला सा <<कण्ठ-आभरण>T6-मार्गणाय <बहु-प्रयत्‍नम्>K1 कृतवती, परम् तत् न लब्‍धम्। अन्‍यस्‍य <कण्ठ-आभरणम्>T6 शीघ्रम् एव <प्रति-अर्पणीयम्>Tp इति <चिन्‍ता-आकुला>T3 सा आपणम् गत्‍वा हारस्‍य <प्रति-कृतिम्>Tp अन्विष्टवती। परम् तस्‍य मूल्‍यम् <षट्त्रिंशत्सहस्र-मितम्>T3 आसीत्। सा कथम् अपि ऋणम् कृत्‍वा तत् क्रीतवती <स्‍व-सख्‍यै>T6 च <यथा-समयम्>A1 प्रत्‍यर्पयत्। परम् हारम् क्रीत्‍वा तौ अतीव <निर्-धनौ>Bvp जातौ। <ऋण-शोधनाय>T6 सा भृत्‍यम् अपि <सेवा-निवृत्तम्>T5 कृतवती। स्‍वयम् एव <गृह-कार्यम्>T6 करोति। <<गृह-कार्य>T6{3}-भारेण>T6 चिन्‍तया च तस्‍या: सौन्‍दर्यम् अपि विगलितम्। <वि-लुप्त:>Tp <लावण्‍य-गर्वः>T6 अपि महता परिश्रमेण <दशवर्ष{3}-अनन्‍तरम्>T6 तौ <<ऋण-भार>T6-मुक्तौ>T6 जातौ। सा सुन्‍दरी अपि प्रौढ़ताम् गता। एकदा <समुद्र-तटे>T6 पर्यटन्‍ती सा <स्‍व-सख्‍या>T6 दृष्टा। सा ताम् उपेत्‍य अवदत्। सखि! किम् त्‍वम् एव असि या मत्त: <कण्ठ-आभरणम्>T6 गृहीतवती। सा अवदत् - आम् सा एव अस्मि। कथम् तव तत् सौन्‍दर्यम् एकपदे <वि-लुप्तम्>Tp? कथम् जाता ते एतादृशी दशा। सा <स-दु:खम्>BvS अवदत् सखि! किम् भणानि। दशवर्षेभ्‍य: पूर्वम् अहम् त्‍वत्त: <कण्ठ-आभरणम्>T6 गृहीतवती आसम्। तत् <कण्ठ-आभरणम्>T6 समारोहे केनापि <अप-हृतम्>Tp। <युष्मत्-कृते>T6 अपरम् <कण्‍ठ-हारम्>T^ आपणात् क्रीत्‍वा तुभ्‍यम् दत्तवती। तस्‍य मूल्‍यम् <षट्त्रिंशत्सहस्र-मितम्>T3 आसीत्। तत् च ऋणम् कृत्‍वा प्रत्‍यर्पितम्। तस्‍य <कण्ठ-आभरणस्‍य>T6 <ऋण-शोधनाय>T6 सर्वम् अपि सुखम् <वि-क्रीतम्>Tp। अत: इयम् दशा जाता। तस्‍या: सखी अवदत् - अये! तत् <कण्ठ-आभरणम्>T6 तु सामान्‍यम् आसीत्। तस्‍य मूल्‍यम् तु <पञ्चशत-रुप्‍यकाणि>K1 एव आसीत्। <सूत्र-द्वयम्>T6 पुरतः च अयम् <कदम्‍ब-वृक्ष:>T6 <<सद्योजात-कुसुम>K1-स्‍तबकै:>T6 <<श्वेत-अंशुक>K1-अवगुण्‍ठनेन>T6 <<आच्‍छादित-वदन>K1-अम्‍बुजा>BsU <नव-वधूः>K1 इव <अनंत-मूर्धा>K1 <<स-अनुदेह>BvS-यष्टि:>T6 समन्‍तात् <<प्रसारित-सुरभित>K3-समीरः>K1 तिष्ठति। अधस्‍तात् <<दूर्वा-दल>T6-जालः>T6 च <<विकीर्ण-तुषार>K1-बिन्‍दुभि:>T6 जटितमुक्ताहीरककान्तिम् दधानः दीव्‍यद्भी <रवि-‍रश्मिभि:>T6 <प्रसृत-कुथ:>K1 इव विराजते। वायुः च अयम् <स-अवधान>BvS^तया <न्‍यस्‍त-पादा>Bs3 <आधत्त-गर्भा>Bs3 माता एव शनै: शनै: व्‍यक्तशर्मजवेन चलति। क्‍वचित् च चटका उड्डीय पुन: पुन: <कदम्‍ब-शाखा>T6 <अधि-आसते>Tp। अधुना एव महानसम् गच्‍छन्‍ती याम् <कदम्‍ब-शाखाम्>T6 त्‍वम् अचालय: साधुना अपि <प्र-कम्‍पते>Tp। <<शाखा-अग्र>T6-सन्‍नद्धानि>T7 पुष्पाणि अपि च वेपन्‍ते। <शिशिर-काले>T6 <गृह-उद्याने>T6 <<आतप-ताप>T6-उपभुंजानः>T2 आसन्दिकाम् <अधि-शयान:>Tp, करेण पादम् आमृशन् <पुष्प{3}-अवलोकन>T6-संलग्‍न>T7-दृष्टिः>Bs6 अस्मि। इदानीम् अषि <प्र-कम्‍पते>Tp सा <कदम्‍ब-शाखा>T6 मे मनसि च तव स्‍मृतिः <चल-चित्र>K1^वत् <प्र-चलति>Tp। त्‍वम् महानसे <<स्‍व-कार्य>T6-व्‍यापृता>T7 असि। <गोधूम-प्रताडनम्>T6, <वस्‍त्र-प्रक्षालनम्>T6, <<सांध्‍य-पाक>T6-प्रवर्तनम्>T6 <न-अन्‍तानि>Tn <गृह-कार्याणि>T6 कुर्वन्‍त्‍याम् घटिकायाः इमे सूचिके कथम् त्‍‍वरितम् इव चलत:। क्षिप्रतायाम् अमी <धृष्ट-केशा>Bs3 अपि तु न सज्‍ज्‍यन्‍ते। <साटिका-अन्‍तम्>T6 अपि च यथावदंसस्‍य अधः न आगच्‍छति। शृंगारः अपि नैव पूर्ण:। अद्य तु <निश्चित-समयात्>K1 पूर्वम् एव आगतः अहम् विद्यालयात्। <स-कौतुकम्>BvS विस्‍तरितम् <प्रति-लोचनाभ्‍याम्>Tp स्‍वागतम् इव कृतवती त्‍वम्। बहिः गच्‍छन्‍ती <अस्मत्-अभिमुखम्>T6 त्‍वम् <<<शर्म-औत्‍सुक्‍य>T6-पूर्ण>T3-दृष्टिः>K1 निक्षिप्तवती तव आस्‍ये <न-रुचेः>Tn ईषत् द्रुषः च भावः आसीत्। किम् नु <प्रणय-कोपः>T6 अयम्? परम् नेत्रयोः भावः तु अयम् एव आसीत् - ‘कथम् अहम् प्रतीये?’ त्‍वम् अधुना एव महानसे गता असि। <कदम्‍ब-शाखा>T6 इदानीम् अपि <प्र-कम्पते>Tp। मे मनः च अनेकै भावैः <मधुर-स्‍मृतिभिः>K1 च पूर्णम् जातम्। सर्वम् इदम् कथम् जातम् <तत्-अवाच्‍यम्>T6 अस्ति। परम् सत्‍यम् इदम् यत् कापि घटना मनुष्यम् आकुलीकरोति। किमपि क्षणम् च मन: <प्र-कम्‍पयते>Tp। अहम् किञ्चित् वक्तुकाम: आसम्। पुरा तु अचिन्‍तयम् किञ्चित् अपि वक्तुम् युक्तम् न वर्त्तते। परम् नभस्‍य उदितम् <पूर्ण-चन्‍द्रम्>K1 <सम्-अवलोक्‍य>Tp उदधौ तरंगायमाने <<उत्थित-उर्मि>K1-जाल>T6 इव <विचार-धारा:>T6 मे मनसि तूष्णीम् भवितुम् न उद्यता:। या: वार्त्ताः च अहम् शब्‍दैः अभिव्‍यक्तुम् न इष्टवान् ता एव वार्त्ता पुन: पुन: <प्र-स्‍फुरन्ति>Tp। यत् च वक्तव्‍यम् आसीत् न शक्तः अहम् वक्तुम्। अतः त्वयि <न-उपस्थितायाम्>Tn अपि सर्वम् निवेदयामि। कथ्‍यते न हि किञ्चित् नश्वरम् इह जगत्‍याम् विशेषेण तु शब्‍द:। सत्‍यम् इदम् चेत् मया उक्तम् अपि तु कुत्रापि स्‍थास्‍यति एव। कदाचित् तु तव कर्णयो: पतिष्‍यति। कः च जानाति त्‍वम् पूर्वम् एव <अव-गच्‍छसि>Tp तत्। यावत् एव कथयितुम् आरभे तावत् एव <विचार-संमूढः>T5 <मन्‍त्र-मुग्धः>T5 <<<<<अभि-चार>Tp-प्रयोग>T6-स्‍तम्भित>T3-वाक्>K1-वृत्तिः>T6 भवामि। हृदयस्‍था: भावा हृदयस्‍था: एव जायन्‍ते। <प्रतिहत-<मनस्-गतिः>T6>Bs6 जडीभूतः अहम् तथैव तिष्ठामि, परितः <अव-लोकयामि>Tp च। भ्रमति मे मन: वाति वात: समन्‍तात्। चित्रम् एव एतद् यन्‍मूर्त्तात् <न-मूर्त्त:>Tn सुन्‍दरतर:, परम् तदापि <न-मूर्तो>Tn मूर्तयितुम् आतुर: उत्‍सुकः च अपि। <<स्‍व-कटि>T6-लम्बि>T7^ताम् वेणीम् <अप-सारयन्‍तीम्>Tp <<स्‍व-यौवन>T6-भरेण>T3 <वक्र-गतिना>K1 चलन्‍तीम् प्रथमम् त्वाम् <<विद्या-आलय>T6-प्रांगणे>T6 अहम् अपश्‍यम्। तव <केश{3}-पाशे>T6 नीलम् मादकम् इव आसीत्। नेत्रयोः च सम्‍मोहनम् <वशीकरण-मन्‍त्र>T6^वद् <<स-गांभीर्य>BvS-गगनम्>K1 इव अनन्‍तम् आसीत्। ते <स-<अनु-शरीरात्>Tp>BvS च <कल्‍प-मञ्जर्या:>T6 सुरभिः इव <प्र-सरति>Tp स्म। व्‍यवहारे कीदृशी स्‍वच्‍छन्‍दता आसीत्। त्वाम् दृष्ट्वा एव <मन्‍त्र-मुग्‍धस्‍य>T3 मे <<<पर-दोष>T6{3}-दर्शन>T6-प्रकृतिः>T6 न जाने क्‍व अपगता। तव हस्‍ते कंकणम् क्‍वणितवत्। मे मनः <वि-चलितम्>Tp। व्‍यग्रः अहम् जात:। <स्‍व-<रक्ताभ-नख>K1>T6{3}-अग्रै:>T6 <कपोल{2}-पतितम्>T6 <केश{3}-जालम्>T6 त्‍वम् ऊर्ध्‍वम् कृतवती। मे मनः च अधिकतरम् वैकल्‍यम् अन्‍वभवत्। त्‍वम् <स्‍व-<दीप्त-गभीर>K3>T6-नेत्राभ्याम्>K1 माम् अवलोकय:। अहम् च <<स्‍व-मनो>T6-भावान्>T6 एव ज्ञातुम् न अशक्नुवम्। केन ज्ञातम् त्‍वम् एव अभीप्सिता असि। <दृष्टि-पथात्>T6 अपगतायाम् त्‍वयि व्‍यग्रतरः अहम् जात:। तस्मिन् मे पीड्यमाने मनसि कीदृशम् वैकल्‍यम् केन अनुभूतम् इदम्? क्‍व अपगता <<<पर-छिद्र>T6-अन्‍वेषण>T6-प्रवृत्ति>T6 मे। अहम् <उप-नेत्रेण>Tp त्वाम् दृष्टुम् आरभे परन्‍तु <ऋद्ध-<उप-नेत्रम्>Tp>T6 अपि तव दोषान् अन्‍वेष्टुम् न अशन्‍कवम्। <सौन्‍दर्य-दृष्टेः>T6 एव परम् निर्माणम् जातम्। किम् इदम्? अहम् तु तव सौन्‍दर्यस्‍य विशेषता: दृष्टुम् आरब्‍धवान्। त्‍वम् कथम् मया एवम् अभिलाषिता, ज्ञातु म् इदम् सतर्कः अहम् अभवम्। तव कवरीके नीलम् मादक्‍यम् आसीत्। <कृष्‍ण-केशेषु>K1 <नील-छाया>K1 कथम् आगता न अहम् दृष्ट्वा अपि चेदम् ज्ञातुम् समर्थ:। यत् चाञ्चल्‍यम् <<कृत्रिम-दुर्बल>K3-सौन्‍दर्यम्>K1 <विद्या-आलयस्‍य>T6 <अन्‍य-कन्‍याषु>K1 न तत् त्वय्या आसीत्। <न-मन्‍दीभूतम्>Tn आकर्षणम् आसीत् ते नयनयो:। यदा कदा तु अकुप्‍यम् अपि ते सौन्‍दर्याय। परम् तेन एव सौन्‍दर्येण आकृष्टः अस्मि। जीवने कश्चित् <न-भावः>Tn इव अनुभूत:। <न-सत्‍याम्>Tn अपि त्‍वयि तव अस्तित्‍वम् मे सहचरः अभूत्। कथम् मया <अभि-ईप्सिता>Tp त्‍वम्? कथम् अयम् पारस्‍परिकः <अनु-रागः>Tp जायते न वक्तुम् शक्‍यते तत्। <अनुभव-गम्‍यम्>T5 इदम् केवलम्। सत्‍यम्, तव आकर्षणेन भृशम् पीडितः मे अहङ्कार:। अतः त्वम् मया अभिलषिता असि न इदम् स्‍वीकर्त्तुम् उद्यतः अहम् अभवम्। अहम् युष्‍मात् <अप-सर्पि>Tp^तुम् <आ-रब्‍ध>Tp^वान्। परम् त्‍वम् अपि तु मयि <अनु-रक्ता>Tp आसी:। कथम् एतत् जातम्? न अद्यावधि ज्ञातम् इदम्। जानामि यत् त्वम् अपि न अपरेद्युः च <तत्-वर्णाम्>T6 एव साटिकीम् दधानाम् त्‍वाम् अपश्‍यम्। मम <प्रिय-पुस्‍तकानाम्>K1 अध्‍ययने त्‍वम् <सम्-लग्‍ना>Tp। ज्ञातम् मया मम <पक्ष-पातेन>T7 त्‍वम् अन्‍यै: सहपाठिभि: <वि-वादम्>Tp अपि कृतवती। परम् सर्वम् एवम् विधेन चातुर्येण कृतम् यत् आवयो: प्रेम न प्रकाशितम्। न केनापि अवगतम् इदम्। अनायासम् एव त्‍वम् पृष्टवती “त्‍वम् मह्यम् रोचसे, कथम् इदम् ज्ञातुम् त्‍वया?” अहसम् अहम्। “प्रभात: संवृत्त: कथम् ज्ञायते? प्रकाशम् दृष्ट्वा। शिशिरः अयम् अधुना कथम् <अव-गम्‍यते>Tp? शैत्‍यम् अनुभूय हि।” अनया सरलतया <<न-कृत्रिम>Tn-व्‍यवहारेण>K1 एव त्‍वम् मह्यम् रोचसे। यदा कदा च तव मन्‍युम् अपाकर्त्तुम् कृत्रिमम् अपि अहम् व्‍यवहरामि। परम् एवङ्कृते मनः मे गद्गदायते। स्‍नेहः च अधिकतरम् गाभीर्यम् गच्‍छति। तत्‍समये त्‍वम् सर्वम् मे मनः अनुकूलम् एव कृतवती। कया सरलतया व्‍यवहृतवती। प्रेम्णि ताल्‍लीन्‍यम्, प्रेम्‍णः अर्थ: किञ्चित् दानम्, <तत्-समर्पणे>T6 च यदा आनन्‍दम् अजस्रम्, तत् <उप-भुंजस्‍व>Tp सर्वम् इदम् ज्ञातम् त्‍वया। यद्यपि अन्‍येषाम् अपि सहानुभूतिम् अहम् अपश्‍यम, परम् तव मनः तु <<निर्-व्याज>Bvp-सहानुभूतिना>K1 <आ-पूरितम्>Tp आसीत्। प्रथमम् अहम् त्वाम् वक्तुम् इष्टवान् परम् न अशक्नुवम्। यदापि <<स्‍व-पार्श्‍व>T6-उपविष्टाम्>T7 त्‍वाम् अवलोकयम्, तदा एव किञ्चित् वक्‍तव्‍यता इच्‍छा इयम् उत्थिता मे मनसि? त्‍वय्यपि किमपि कौतूहलम् <भाव-विशेषम्>T6 वा अहम् अपश्‍यम्। मया एव इदम् <अनु-मतम्>TYp सत्‍यम् एव वेदम्। <आरुढ-संशयः>Bs7 अहम् जात:। त्‍वया अपि न किञ्चित् उक्तम्। आसीत् तत्र <दृष्टि-विनिमयः>T6 हि। <प्र-वाचक:>Tp तस्मिन् अहनि किञ्चित् भणति स्‍म, वयम् च अलिखाम। परम् किम् इदम् यत् <<प्रति-वाक्य>Tp-उपरान्‍तम्>T6 त्‍वम् माम् दृष्टवती। अहम् अपि च <उपजात-कौतूहल:>Bs4 त्वाम् दृष्टुम् आरब्‍धवान्। तदा एव <प्र-वाचक:>Tp आवयोः <नेत्र{2}-व्‍यापारम्>T6 इदम् अपश्‍यत् तस्मिन् च एव दृष्टे अपराधिनम् इव आत्‍मानम् मन्‍यमानः <लज्‍जा-<रक्त-मुखः>K1>Bs6 अहम् अभवम्। काञ्चिद् <मस्‍तक-पीडाम्>T7 अहम् अनाटयम्। अपरेद्युः त्वम् अपृच्‍छ: :- “तव अध्‍ययनम् तु सम्‍यक् वर्तते?” “किम् नाम सम्‍यक्, एकम् अपि अक्षरम् न <अधि-गतम्>Tp।” त्‍वम् पुन: एकात्‍मीयभावेन उक्तवती - “त्‍वया तु <सर्व-<पाठ्य-क्रम:>T6>K1 <परि-समापनीय:>Tp, <आ-वर्त्तनीयः>Tp च अधुना।” “किम् करोमि? अस्‍वस्‍थः अहम्, न च शरीरम् साहाय्यम् विदधाति न एव मनः च। परीक्षा अपि <मास-अन्‍तरम्>T6 एव।” “अलम् अनया चिन्‍तया। प्रथमम् तु <<स्‍व-आरोग्‍य>T6-विषये>T6 <दत्त-अवधानेन>Bs3 भवता भवितव्‍यम्।” उक्त्‍वा इदम् निवर्तितवती त्‍वम्, परम् अहम् इदम् एव अचिन्‍तयम् - ‘यत् कीदृशी महती सहानुभूतिः इयम्।’ तव मनः विमलम् आसीत्, व्‍यवहारः च <आर्जव-पूर्ण:>T3। इदम् एव च कारणम् आसीत् यत् मया तव <प्रणय-आश्रये>T6 आत्‍मनः अहङ्कार: पोषित:। त्‍वया एव अवनती भवितव्‍या <कृत-निश्चयः>Bs3 अहम् जात:। त्‍वम् <अति-चिरम्>Tp मे प्रतीक्षाम् अकरोः अहम् च एकम् आनन्‍दम् <उप-भुक्‍त>Tp^वान् <तत्-प्रतीक्षायाम्>T6। यदा कदा <स-शंकः>BvS अहम् अभवम्। न एवम् यत् त्वयि मम <अनु-रागः>Tp अल्‍पताम् अभजत्। परम् पूर्वम् सर्वदा <अनुभूत-दु:ख>K1 <एक-वृत्तिः>Bs6 जनः अयम् न इदम् विश्वसितवान् यत् मयि <अनु-रक्ता>Tp असि त्‍वम्। सर्वम् जीवनम् व्‍याकुलम्। प्रणये त्‍वया अपि सर्वम् सोढम्। परम् <अनु-रागः>Tp तथैव ध्रुवः अवर्तत। अद्यापि स्‍मरामि तान् दिवसान्। मम <आगमन-उत्‍सुका>T4 त्‍वम् कथम् चिरम् मे मार्गम् अवलोकय:। ते वदनम् औदास्‍यम् अभजत् <तत्-क्षणे>T7 तु। कोपः अपि त्‍वाम् अधिचकार। परम् मयि आगते न जाने <तत्-रोष:>T6 क्‍व अपगत:। सत्‍वरम् एव माम् दृष्ट्वा त्‍वम् पुन: <विकच-वदना>Bs6 संजाता। सर्वम् धैर्यम् व्‍यक्त्‍वा माम् वक्तुम् आरब्‍धम्। <<अस्मत्-रुचि>T6-अनुकूलाम्>T6 साटिकाम् दधानाम् त्‍वम् स्‍वयम् एव आदर्शय:। <स्‍व-स्‍वप्ना>T6 अपि निवेदिता: मह्यम्। अन्‍येः छात्रै: कीदृशः <उप-हास:>Tp कृत: सूचितम् इदम् अपि <मधुर-शब्‍दै:>K1। किम् इदम् आसीत्? परस्‍परम् <<<सुख-दु:ख>Di-साहचर्य>T6-भाव:>T6। यदा कदापि च आवयोः मध्‍ये कोऽपि <वि-वादः>Tp अभूत्, प्रतीयते स्‍म विच्छिन्‍नम् <प्रणय-सूत्रम्>T6 परम् अनन्‍तरम् तु। अनन्‍तरम् तु ये द्वे सूत्रे विकीर्णे आस्‍ताम्, तयोः ग्रन्थिः एका ईदृशी निबद्धा <न-जरा>Bsmn <न-मरा>Bsmn या। तव प्रणयः जयी जात:। महानसाद् धूमः निस्‍सरति। पात्राणाम् <<<परस्‍पर-संघर्षण>K1-समुद्भूत>T3-स्‍वननम्>K1 अपि श्रूयते। त्‍वम् महानसे असि तव स्‍मृतिः च मे मनसि। <कदम्‍ब-शाखा>T6 अधुना अपि <प्र-कम्पते>Tp, <<शाखा-अग्र>T6-सन्‍नद्धानि>T7 पुष्‍पाणि अपि च <प्र-कम्‍पन्‍ते>Tp। इतिहासः आवर्तते न अधिकम् गतम् निशाया:। <दशवादन-मात्रम्>S एव। परम् दारुणः अयम् शिशिर: चर्मः इव भित्‍वा अन्‍त: प्रविशति शरीरस्‍य। गृहम् च आगत्‍य पश्‍यामि सर्वः एव <स्‍व-जना:>T6 निद्रिता: प्रतीक्षमाणा यात्रिणा इव। ‘तटस्‍था:’ इत्‍यादि वक्तुम् न युक्तम् यतः अत्र तु उपेक्षा एव अधिका दृश्‍यते। वस्‍त्राणि <परि-वृत्‍य>Tp शेतुम् चेष्टे। परम् क्‍व निद्रा? पुन: पुन: <कफ-पीडा>T6 बाधते। एकैकम् कृत्‍वा मनसि अनेकानि दृश्‍यानि <<चल-चित्र>K1-पटे>T6 इव आगच्‍छन्ति। तत्र च अहम् आत्‍मानम् कस्‍यापि <परोक्ष-निर्देशकस्‍य>T7 इङ्गितै: क्‍वचित् हसन्‍तम् क्‍वचित् रुदन्‍तम् पश्‍यामि त्रासद्याम्। <हास-त्रासदी>T6 च? आम्, एवम् एव यथा कापि <मेघ-घटा>T6 <निर्-जने>Tp नीरवे च <मरु-स्‍थले>K1 सहसा एव <वायु-प्रेरिता>T3 आगच्‍छेत्। तस्‍याम् च तडिद्दीव्‍येत् क्षणम् एकम्। <अभि-व्‍यक्तेः>Tp <<मानव-सुलभ>T4-तृष्‍णा>K1 न अपयाति। अत: मन: कुण्‍ठाम् अपाकर्तुम् किञ्चित् लेखितुम् एव आरभे। <आ-सायम्>Tp तु <औषध{3}-आलये>T6 एव पर्यभ्रमम्। क्‍वचित् <रक्त-परीक्षा>T6, क्‍वचित् च “क्षर” <किरण-चित्रणम्>T6। अत्र च क: पृच्‍छति कुत्र अहम् आसम्। मित्राणि ननु यदा कदा जिज्ञासया <वि-वरणम्>Tp पृच्‍छन्ति। अनेकधा कथयन्ति अपि अन्‍यत्र गत्‍वा सम्‍यक् चिकित्‍सा कथम् न क्रियते? अत्र तु चिकित्‍सका अपि न तथा कुशला: कुत्रचित् अन्‍यत्र एव गच्‍छे:। गृहम् आगच्‍छामि तदेव <श्‍वास-रोधि>T6 <वात-आवरणम्>T6। मन्‍ये सर्वे मम अस्तित्‍वम् एव रोद्धुम् प्रयतन्‍ते। कस्‍य कः अस्मि? सर्वम् दिनम् तु <विद्या-आलये>Tp पाठयामि। रात्रौ च काञ्श्चित् छात्रान् तेषाम् गृहेषु पाठयामि। परम् कस्‍मै? कस्‍मै करोमि एतत् सर्वम्। येभ्‍यः च सर्वेयम् तपश्चर्या ते एव सर्वे किम् चिन्‍तयन्ति? भार्या अपि कामम् न सुप्ता परम् <निमीलित-अक्षा>BS6 निद्राम् अभिनयति एव। एवम् च मम अस्तित्‍वम् एव नकारयितुम् प्रयतते। कदाचित् यदि निर्लज्‍जः भूत्‍वा <<उपेक्षा-जात>T3-पीडाम्>K1 कथयामि यदि, <प्रति-उत्तरः>Tp भवति “त्‍वाम् तु सर्वदा एवम् एव रुग्‍णम् एव दृष्टवती। नैक <दिन-रोगः>T6 अयम्। <शिरस्-पीडा>T6 <कफ-रोग:>T6। अहम् किम् करवाणि। ते स्‍थाने अहम् तु रोगिणी भवितुम् न शक्नोमि।” चिकित्‍सका: कथयन्ति - “रात्रौ <<क्षार-ऊष्‍म>K3-जलेन>K1 गण्‍डूषम् कुरु। <<रिंक्‍चर-वाष्प>K1-श्‍वसनम्>T6 कुरु। परन्‍तु अधुना कः मे जलम् दद्यात्? यदि कदाचित् दीयते अपि एतादृशी उपेक्षा वदने तस्‍या: <दृष्टि-गोचरा>T7 भवति याम् अहम् सोढुम् न शक्‍नोमि। वरम् रोगः भवेत्। इदानीम् तु किमपि कथयामि नैव। चिकित्‍सकान् कथयामि - “औषधम् तु भक्षयितुम् शक्‍नोमि परम एतत् <<वाष्‍पन्-क्रिया>T6-कलापम्>T6 तु कर्त्तुम् न शक्नोमि।” <बाल्‍य-काले>T6 पितामहम् एकम् दृष्टवान्। सर्वस्‍य एव <<प्रति-वेशि>Tp-मण्‍डलस्‍य>T6 पितामहः आसीत् सः। <जरा-अभिभूतः>T3 यदा सः जातः तदा गृहात् बहि: कोष्ठः एकः तस्‍मै निश्चित:। एका खट्वा एका च आसन्दिका तत्र स्‍थापिते। प्रात: सायम् वा कोऽपि स्‍मरेत् चेत् जलम् आनयेत् भोजनम् च। एकदा च पितामहीम् अहम् कथयन्‍तीम् श्रुतवान् - “<मरण-कालः>T6 तु अधुना आसम् न एव, वय: <परि-पाकः>Tp वर्त्तते।” श्रुत्‍वा च इदम् अवाक् <विस्‍मय-स्‍तब्‍ध:>T3 मुखम् तस्‍या: दर्शम् दर्शम् तूष्णीम् जात:। भार्या अपि एवम् <निर्लिप्त-भावेन>K1 वक्तुम् शक्‍नोति, न मे कल्‍पनाम् अगात्‍पूर्वम्। प्रतिवेशिनः ननु यदा तदा सहानुभूतिम् <प्र-दर्शयन्>Tp - परम् पितामह्या: परोक्षम् एव। कः विवदेत्। सा चेत् शृणुयात् - “<प्रति-वेशिनः>Tp यदि एवम् सहानुभूतिवन्‍त: संवेदनशीलाः च सन्ति, तर्हि ते एव कुर्वन्ति अस्‍य वृद्धस्‍य सेवाम्। ते एव अस्‍य <<मल-मूत्र>Di-प्रक्षालनम्>T6 कुर्वन्‍तु। वक्तुम् तु कोऽपि किमपि वदेत्। अरे <चर्मन्-चिह्वाम्>T7 तु कोऽपि <दग्‍ध-मुखः>Bs6 चारयेत्” स्‍वरः तस्‍या: तीव्रतरः भवेत् “सा तु अहम् एव अस्मि यैवम् सेवापरा अस्मि। कापि अन्‍य अभवत् मम स्‍थाने अस्‍य मुखम् अपि न पश्‍येत्। किम् अयम् अकरोत्। मे अद्यावधि।” आह! किम् जीवनस्‍य एवंविधेषु संवेदनशीलेषु सम्‍बन्‍धेषु अपि <अर्थ-शास्‍त्रस्‍य>T6 <उपयोगिता-वादस्‍य>T6 सिद्धान्‍तः नियोज्‍यते। स्‍वयम् एव प्रस्‍फुरामि, “बिट्टू, त्‍वम् किम् दृष्टवान् असि? तव <सम्-मुखम्>Tp तु इतिहासः अन्‍यस्मिन् एव रूपे आवर्त्तते। इतिहास: पुनः आवर्त्तते श्रुतम् एव, परम् अधुना तु <प्रति-अक्षम्>A1 अनुभवामि। कथम् सः अस्मिन् एव जीवने मे <स्‍व-निकृष्ट>T6^तमे रूपे <सम्-मुखम्>Tp आयाति। निकृष्टतमम् एव मन्‍ये। अस्‍मात् अधिकम् किम् भवेत्। यौवनम् अपि न अतिक्रान्‍तम्। दूरम् जरा च। <सेवा-नियुक्तः>T7 अस्मि, दूरे च <अवकाश-काल:>T6। परमितः एव उपेक्षा। मनः अपि <<<व्‍यंग्‍य-बाण>T6{3}-कर्कश>T6-प्रहारै:>K1 <प्र-हृत्‍य>Tp जर्जरीकृतम्। यदि मनः एव जर्जरम् स्‍यात् तदा यौवनम् क्‍व स्‍थास्‍यति। <न-काले>Tn एव <जरा-निक्षेपितः>T7 अस्मि “बिट्टू! पश्‍य इदानीम्” आम्, एवम् एव मे तातः माम् आकारयति स्‍म। इदानीम् तु मे तन्‍नाम् अपि तेन एव सह <स्‍मृति-शेषम्>T6 जातम् परिवारे तु अन्‍ये अपि ज्‍येष्ठा: सन्ति, परम् कोऽपि यः एवम् माम् ‘बिट्टू’ इति नाम्‍ना आकारयति। ‘बिट्टू’ तु अहम् तस्‍मै एव आसम्।’ <<प्रति-वेशि>Tp-पितामहस्‍य>T6 जीवनम् अपश्‍यम्, परम् तातस्‍य जीवनम् तु तस्‍मात् अपि दु:खतराम् परिणतिम् जगाम। पितामहः तु वर्षम् एव तस्‍याम् उपेक्षायाम् अजीवत्। परम् तातस्‍य तु पूर्वार्द्धम् एव उत्तरार्द्धम् जातम्। सर्वम् समाप्तम्। वयम् च सर्वे <जात-दर्शका>T6 एव पश्‍यन्‍तः अतिष्ठाम। सः च.....। “बिट्टू, तव वारम् अस्ति साम्‍प्रतम्। भूमिका तु प्रारब्‍धा। इतिहास: पुनः आवर्तते। <स्‍व-निकृष्ट>T6^तमे रूपे। यदा नारी <यन्‍त्रणा-ग्रस्‍ता>T3 जायते अथवा तस्‍याम् अत्‍याचारः भवति तदा सा तु सर्वेषाम् <दया-पात्रम्>T6 <सहानुभूति-पात्रम्.T6 भवति, परम् पुरुषः चेत् नार्या प्रा‍ञ्चितः भवति <यन्‍त्रणा-त्रस्‍तः>T3 वा, तदा सः तु सर्वेषाम् <<उप-हास>Tp-पात्रम्>T6 जायते। अतीतम् <परि-भ्रमति>Tp नयनयो: <सम्-मुखम्>Tp। <पितृन्-चरणानाम्>T6 जीवनम् <अनु-द्रष्टुम्>Tp च इष्टे। परम् सर्वम् धूमिलम् एव <दृष्टि-गोचरम्>T7 भवति। एवम् प्रतीयते यथा <<पुरातत्त्‍व-सङ्ग्रह>T^6-आलये>T6 l काम् अपि <जीर्ण-शीर्णाम्>Ds <अति-प्राचीनाम्>Tp पाण्‍डुलिपिम् पठामि। आम्, तस्‍य जीवनम् अपि <<न-आगत>Tn-प्रकाशम्>K1 पाण्‍डुलिपिः इव एव परिणतम्। अद्यापि केचन पृष्ठा: <स्‍मृति-शेषा>T6 एव सन्ति धूमिला:, जर्जरा:, <स्‍पर्श-शीर्णा>T3, <कीट{3}-अवलीढाः>T3 च। म्‍लाना मसिः अपि। क्‍वचित् कानिचन अक्षराणि एव दृश्‍यन्‍ते अवगम्‍यन्‍ते च। न एकम् अपि च <पूर्ण-वाक्‍यम्>K1 <अधि-गम्‍यते>Tp। तानि एव अक्षराणि आश्रित्‍य पूर्णम् वाक्‍यम् बोद्धुम् च इष्टे। तैः वाक्‍यैः च पृष्ठम् पठितुम् प्रयते। परम् <हस्‍त-आगताः>T7 ते पृष्ठाः तु , खर्र खर्र’ इति ध्‍वनिम् कुर्वाणा: <चूर्ण-चूर्णि>T3^ता अध: पतन्ति। ‘खर्र खर्र’ यथाश्रुतम् <<स्‍व-प्रयाण>T6-काले>T6 सः एवम् एव दीर्घम् दीर्घम् श्वासम् मुमोच। <<काल-कराल>T6-प्रहारैः>T6 तु <उत्‍कट-जिजीविषा>K1 अपि <<छिन्‍न-मूल>Bs6-विटपी>K1 इव ध्‍वस्‍ता। <मरण-पूर्वम्>K1 <अन्तिम-काले>K1 यदा अपश्‍यम् जीवनः तु सन्दिग्‍धम् एव आसीत्। एकाधिकपंचाशद्वर्षवयस्‍य एव ईदृशी दुर्दशा शरीरम् <कंकाल-मात्रम्>S <निर्-मांसम्>Bvp <निर्-रुधिरम्>Bvp च। कपोलौ <सम्-विष्टौ>Tp गहरौ इव। केशाः च हिमधवलचीनसूत्रम् इव। यदा चिकित्‍सकाय तस्‍य आयु: कथितम् तदा सः विश्वासम् एव न चकार मे वचसि। <तत्-अनुसारम्>T6 तु तस्‍य वय: <पंचसप्तति-वर्षेभ्‍यः>K1 न्‍यूनम् न आसीत्। स: कथम् जानीयात् यत् एवम् <अल्‍प-वयसि>K1 <पुट-पाकः>T6 इव ज्‍वालम् ज्‍वालम् एतादृशीम् परिणतिम् जगाम। आम्! कामम् सः तु ‘जायते’ इत्‍यादिषु ‘<षट्-अवस्‍थासु>K1’ ‘नश्‍यति’ इति इमाम् एव भुनक्ति स्‍म। जीवनस्‍य त्रासद्याम् कापि <सुख-द>U प्रकरी इव <वायु-प्रवाहः>T6 इव आगता क्षणाय एकाय तत् अन्‍यत्। अहम् यः त्रासद्या अपितु तावत् एव अपश्‍यम्। यदा <यवनिका-पातः>T6 निकटम् एव आसीत्। <<बीज-बिन्‍दु>T6-आदयः>Bs6 त्वम् ये सर्वे <उप-क्रमाः>Tp <<<न-पारदर्शि>Tn-यवनिका>K1-पृष्ठे>T6 रहस्‍यम् एव जाता:। रोग: कः आसीत्? <<अव-चेतन>Tp-मनसि>T3 निगूढा <<<आत्‍मन्-हनन>T6-प्रक्रिया>T6-मात्रम्>S। आपणम् गत्‍वा <प्रति-दिनम्>Tp <चाय-पानम्>T6 तु तस्‍मै <<अति-रुचि>Tp-करम्>U आसीत्। यत्रापि एकदा <स्‍वाद-अनुकूलम्>T6 ‘चायं’ पक्‍वम् तत्त स्थानम् एव निश्चितम्। गृहे तु ‘चायम्’ तस्‍मै नैव स्‍वदते स्‍म। कथम् जायेत! यथा भावनया किमपि वस्‍तु <उप-आह्रियते>Tp, गृहे कस्मिन् आसीत्? स्‍वादः तु मन्‍ये <भाव{3}-आश्रितः>T3 अधिकतरम्। तस्‍मै तु गृहम् एव गृहम् न आसीत्, तदा क: स्‍वाद:? का च भावना? गृहम् तु एकः नीडः भवति। <स्‍नेह-तृणानि>T6 मिलित्‍वा <तत्-निर्माणम्>T6 कुर्वन्ति। <कर्त्तव्‍य-शाखाम्>T6 च <आ-लम्‍बते>Tp। परम् अत्र तु सर्वे <<स्व-स्‍व>d-रागम्>T6 <<स्‍व-स्व>d-तन्‍त्रीषु>T6 आलपन्‍ते। माता तु सदैव <<<<स्‍व-पितृ>T6-गृह>T6-गुण>T6-गाने>T6 एव <स्‍व-महिमानम्>T6 व्‍यजानात्। वयम् बालका: किम् अबोधाम। गृहे च पिता <यम-अधिकारम्>T6 व्‍यवहर्त्तुम् अवाञ्छत्, अन्‍येषाम् उच्‍छृंखलताया: <सम्-मुखम्>Tp नैव तत्‍कर्त्तुम् अशक्‍नोत्। सर्वम् उत्तरदायित्‍वम् मम स्‍कन्‍धयो: <सम्-आपतत्>Tp। परम् तातः तु सर्वदा एवमेव अकथयत् “वत्‍स! त्‍वम् तु किमपि कुरु, परम् अद्यापि <<गौरव-गुण>T6-गानः>T6 तु” तव मातामहस्‍य एव गीयते। प्रचलितम् अत्र तु सः एव सर्वेषाम् <पालन-पोषणम्>Ds करोति। सः <स्‍व-अभिमानम्>T6 कस्‍यचित् अपि <सम्-मुखम्>Tp पराभूतम् द्रष्टुम् न असहत। तस्‍य एव <स्‍व-अभिमानस्‍य>T6 <स्‍व-प्रतिष्ठायाः>T6 च रक्षायै <आ-जीवनम्>Tp संघर्षरतः अभवत्। तस्मिन् एव च संघर्षे स: <छिन्‍न-द्रुम:>K1 इव पपात। प्रतिष्ठायाम् तु य <उप-रागः>Tp <आ-चक्रमे>Tp <राहु-छाया>T6 तथैव अद्यापि वर्तते। अपर: <उप-राग:>Tp आगत: केतोखि गोपालस्‍य यस्‍य दीनाम् <न-सहायाम्>Tn च अवस्‍थाम् <अव-लोक्‍य>Tp सः तस्‍मै प्रश्रयम् अयच्‍छत्। सर्वत्र <खल-वृत्तिः>T6 <दुर्-आचारः>Tp तस्‍यापि <प्र-वञ्चना>Tp च। सः च <<<न-सहाय>Tn-दर्शक>K1-मात्रः>S जात:। यदा व्‍यक्ति: <स्‍व-अधिकारम्>T6 व्‍यवहर्तुम् नैव क्षमः भवति तदा सः <आत्‍मन्-यन्‍त्रणाम्>T6 एव करोति। <न-शक्‍य>Tn एव च परिणामः भवति उन्‍माद:। सः कदापि <स्‍व-शिरः>T6 ताडयति स्‍म, किमपि च <निर्-अर्थ>Bvp^कम् <प्र-लापम्>Tp वा करोति स्म। कदाचित् च <स्‍व-शरीरम्>T6 एव रज्‍जुवत् आकुंचति स्‍म। औषधम् अपि नैव अभक्षयत्। चिकित्‍सक: <शामक-गुटिकानाम्>K1 मात्राम् अवर्धयत्। परम् सर्वम् व्‍यर्थम्। उन्‍मादः तु अवर्धत एव। तस्मिन् एव च उन्‍मादे जीवनम् एव विरामम् अगात्। तस्‍य <मृत्‍यु-समये>T6 कीदृश: विलाप आसीत्। सम्‍बन्धिनाम्। कोऽपि <स्‍व-भ्रातृजम्>T6 अरोदीत्, कोऽपि <स्‍व-भ्रातरम्>T6 च, यः अपि <स्‍व-भागिनेयम्>T6 कोऽपि <स्‍व-जामातरम्>T6 च। यस्‍य कोऽपि सः आसीत्। अद्य यदा सः न वर्तते सः सर्वेषाम् एतेषाम् कोऽपि अस्ति। परम् यदा सः आसीत् यदा सः कस्‍यापि कोऽपि न आसीत्। अहम् जड: स्‍तब्‍ध: सर्वाम् लीलाम् अपश्‍यम्। सर्वम् च नाटकस्‍य <सम्-वाद>Tp इव आसीत्। निशाया अर्द्धम् गतम्। द्वादशवादनम् घटिका टनटनायते। अतीतम् <चल-चित्रम्>K1 इव अधुना अपि <परि-भ्रमति>Tp। आवाम् <पिता-पुत्रौ>Di <न-एकधा>Tn सहैव गीतवन्‍तौ। तस्‍य गानम् “विकीर्णानि तृणानि, छिन्ना च शाखा, नीडः च भग्न: क्‍व विरामः मे अधुना <आ-मेधुना>Tp’ हृदयम् एव अस्‍पृशत्। तदा अहम् किम् ज्ञातवान् यत् एवम् व्‍यक्ति: गीतेषु आत्‍मानम् एव <अभि-व्‍यनक्ति>Tp। सः अपि स्‍यात् <स्‍व-<मनस्-भावम्>T6>T6 एव <अभि-व्‍यक्‍त>Tp^वान्। अद्य अहम् अर्थम् जानामि, कानि, तृणानि का शाखा, कः नीडः च? अद्य तु आत्‍मानम् एव तृणम् इव क्‍वचित् पृथक् पातितम् पश्‍यामि। <पितृन्-चरणाः>T6 तु तदा उपेक्षिता जाता: यदा <उन्‍माद-अवस्‍थायाम्>T6 कस्‍मै अपि उपयोगी न आसीत्! परम् अहम् परम् अहम् तु अधुना एव तृणीकृतः अस्मि इतिहास: पुनः आवर्तते। <यथा-शक्ति>A1 स्‍वमन: सन्‍तोलनम् विधातुम् यत्‍नशीलः अस्मि। किम् जाने कदा पतेयम्। सप्‍तपदी “ऊँ उद्बुध्‍यस्‍वाग्ने” जातवेदा, <युष्मत्-साक्षात्‍कारेण>T6 सह <कृत-संस्‍कारः>Bs3 जनः अयम् च उद्गुद्धवान्। परम् ते शिखा आलोकेन सह कदाचित् <न-सह्यम्>Tn तापम् अपि जनयिष्‍यति, न इदम् अवाबोधम्। तेजः च तापः च अनयो: समवायः अयम् जीवनम् इव व्‍याप्नोति सर्वम्। ऋतम् स्‍मर। जीवनम् च यज्ञ:। यज्ञे च किम् सर्वदा <<धूम-आकुलित>T3-ईक्षणः>K1 यजमान: भृशम् तापम् एव सहमानः आस्‍ते। आह! <ताप-त्रयम्>T6 इदम्। वैश्‍वानर, त्‍वम् एव भोक्ता किम् साक्षी एव वा? कुतः अहम् आगतः इह। <निर्-जन्‍यम्>Bvp एव सत्सु अपि सर्वेषु जनेषु। सर्वम् शुष्‍कम्। <निर्-वृन्‍ता:>Bvp पादपा:, <कण्‍टक{3}-आकीर्णा:>T3 शाखाः, धूलिम् अयम् <उटज-अङ्गनम्>T6, रेणुमयः वातः <ताप-उद्वहो>T6 अयम् सर्वम् इदम् करोति मे मन: <स्‍पन्‍द-रहितम्>T5 इव। जिगमिषुः अन्‍यत्र क्‍व यामि? यथा अत्र सर्वतः तथैव दृश्‍यते। <बाल्‍य-काले>K1 <चित्र-पतंगान्>T7 दृष्ट्वा तान् अन्‍वधावम्। ते च <<चित्र-विचित्र>Di-वर्णेषु>K1 कुसुमेषु परागम् पिबन्‍त:, उड्डीयेतः ततः व्‍यचरन्‍तः मनः मे भृशम् आचकर्षु:। द्रोणगिरौ कलकलायमाना वहन्‍ती <चपल-बाला>K1 इव सरिताम्, <शाद्वल{3}-आच्‍छादिता>T3 भू:। हरिताः अम्‍बराः नराः इव विनन्‍दतः <<वायु-वेग>T6-प्रचलिता:>T3 पादपा:, <मनस्-हारी>U गन्‍ध:। तत्र <सम-वयस्‍कै:>K1 सह वयस्‍यै: क्रीडन् स्‍वच्‍छन्‍दम् च व्‍यचरन् कीदृक् सुखम् अन्‍वभवम्। कदाचित् तातेन सह गायनम् अपि <मनस्-विनोदम्>T6 अपि। क्‍व च तत्र आसम् क्‍व अत्र च अस्मि साम्‍प्रतम् मरुस्‍थले। जीवनस्‍य <लघु-कालः>K1 च स: गन्‍धमय: <क्षणिक-वायुः>K1 इव आगत्‍य निर्गत:। अत्र तु <प्रति-कणम्>A1 भृशम् पीडयति वह्ने: तापम् इव उररीकृत्‍य। परम् अवचेतनम् मे मन: अद्यापि स्‍वप्नेषु <तत्-सौन्‍दर्यम्>T6 एव अवलोकयति। <एक-रस्‍यम्>K1 <यन्‍त्र-चलितम्>T3 इव कलम् इव बद्धम् जीवनम् न भजतेस्म्। कदा कल्‍पनायाम् स्‍वप्नेषु वा <<<स्‍व-मन>T6-निर्मित>T3-आकाराम्>K1, <<<न-कृत्रिम>Tn-सौन्‍दर्य>K1-साराम्>T6 सद्य: <प्राप्त-यौवनाम्>Bs3 त्‍वाम् अपश्‍यम्। <मृग-नयनयोः>Bs6 ते यदा आर्जवम्, वचसि माधुर्यम् मधु इव यत् कल्पितम् आसीत् न अद्य कुत्रापि <दृष्टि-पथम्>T6 आयाति। जीवने च पुनः तदेव अग्नि: तस्‍या आस्‍ये <रौद्र-भावः>T6 <जुगुप्सा-मात्रम्>S एव जनयति। वचांसि कठोराणि <वि-स्‍फुल्लिंगा>Tp इव अग्‍ने: मनः तापम् एव सृजन्ति। सा च “<धूम्र-पानः>T6 अयम् पुनः तदेव, आह! दुर्व्‍यसनी जनः अयम् पतिः मे भविष्‍यति। कः अचिन्‍तयत्?” किम् विवादेन तूष्णीम् तिष्ठामि। परम् इदम् एव नितराम् चिन्‍तयामि ‘किम् सौन्‍दर्यम् इदम् <देह-आश्रितम्>T3 एव <शील-आश्रितम्>T3 वा? किम् वा मनः एव प्रतिबिम्बितम् भवति <मूर्त-रूपे>K1 एवम्?” कीदृशी <सौन्‍दर्य-पिपासा>T6 इयम् न अद्यापि तृप्तिम् याति। <<न-अलङ्कृत>Tn-शरीरौ>K1 <<जीर्ण-शीर्ण>Di-वसन>K1-आवृतौ>T3 ग्रामीणौ पश्‍यामि। न तस्‍या: नयनयो: कज्‍जलम्, वदने न <<अङ्ग-राग>T6-लेप:>T6 <श्‍यामल-वपु:>K1, <कान्ति-हीनौ>T3 कपोलौ, <न-स्निग्धा>Tn त्‍वक्, न किमपि <<विशेष-आकर्षण>K1-करम्>U। का नाम शिक्षा परम् तौ परस्‍परम् कीदृशेन स्‍नेहेन कालम् नयत:। <दाम्‍पत्‍य-जीवनम्:>T6, अहो, स्‍वर्ग इव तयो:। सायम् प्रात: <<पृथु-कठोर>K2-रोटिका:>K1 <स-शाकम्>BvS <स-सूपम्>BvS वा <न-घृतम्>Tn एव <रसना-रसम्>T6 कुरुत:। भागस्‍य एव विडम्‍बना इयम्। न अद्यापि अवागच्‍छम्। <मृग-तृष्‍णा>T6 इव भ्रामयति माम् <सौन्‍दर्य-बाधः>T6 मे। <<अधि-वास>Tp-गंध:>T6, <वस्त्र-वर्णम्>T6 <वाक्-स्वर:>T6, सर्वम् एव आयाति मे <दृष्टि-पथम्>T6 कर्णौ अपि संगीतम् इव अन्‍वेषयन्‍तौ बधिरत्‍वम् वाञ्छत:। नेत्रयो: <सौन्‍दर्य-बुभुक्षा>T6 अन्‍धत्‍वम् एव इच्‍छति अद्य। <महान-सन्‍तोष:>K1। दिष्ट्या सर्वजातम्। <कवि-हृदयम्>T6 <वि-प्रलुब्‍धम्>Tp <प्र-वञ्चितम्>Tp। अद्य तु इदम् एव कामये प्राप्नुयात् निश्‍चैतन्‍यम् हृदयम् इदम्। भारीकृतम् जीवनम् अनेन एव। ‘द्वौ एव सुखम् एधेते यः च मूढतमः लोके।’ न अहम् मूढतमः मन्‍ये, न च इव ज्ञानी। त्रिशङ्कुः इव अन्‍तरिक्षे निलम्‍बमानः <न-आलम्‍बः>Tn जीवनस्‍य दुस्‍सहाम् व्‍यथाम् आवहामि। क्‍व माधुर्यम्? क्व सौन्‍दर्यम्? <<<न-लब्‍ध>Tn-समाज>K1-संसर्ग>T6 एव सा किमपि ककर्शम् जल्‍पन्‍ती <अध्‍ययन-कक्षे>T6 आगच्‍छति। <कर्ण-प्रहारः>T7 अयम् कर्कशम् स्‍वनन् <शिरस्-वेदनाम्>T7 एव जनयति। <पात्र{3}-संघर्षणम्>T6, <वस्‍त्र{3}-प्रक्षालनम्>T6 सर्वम् जनयति <तत्-कर्कशम्>T6 ध्‍वनिम् एव। <आराम-कक्षे>T6 चित्रेषु धूलि:। महानसाद् धूमः निर्गत्‍य अभिभवति माम्। श्‍वासः इव <अव-रुद्ध:>Tp। गृहात् निर्गत्‍य रथ्‍याम् तिष्ठामि। प्रतिवेशिनः हसन्‍तः जल्‍पन्‍तः गच्‍छन्ति। व्‍यस्‍ता: सर्वे <स्‍व-कर्मसु>T6। <स-अभिवादनम्>BvS माम् कुशलम् पृच्‍छन्ति। कृत्रिमम् हास्‍यम् च अधरयोः <उप-स्‍थाप्‍य>Tp कुशलम् सर्वम्। कथम् भवान्, कथम् बाला:? निवेदयामि। परम् दीर्घो नि:श्‍वास: कञ्चित् अन्‍यत् इव कथयति। पलायितुकामम् मनः मे विचलितम् भृशम्। कथम् इमे जना: हसन्ति? ननु <उप-हसन्ति>Tp माम्। मूर्खः अहम्। नूनम् मूर्खः अहम्। <व्‍यवहार-पटुः>T7 अयम् लोकः। एक गतिः ते भव आत्‍माराम:। कक्षे एव तिष्‍ठ। क: श्रोष्‍यति ते कथाम्? गुञ्जति <गुरु-देवस्‍य>K6 गीतम् - “न विरमति यदा कोऽपि श्रुत्‍वा आह्वानम् तव तदा। चल एकाकी चल एकाकी चल एकाकी त्‍वम् सदा।” अग्निम् एव साक्षिणम् कृत्‍वा <<परिणय-पाश>T6-बद्धः>T3 अहम् जात:। अपरः अयम् आसीत् अग्ने: साक्षात्कार:। आशा जागरिता शिखा इयम् पावकस्‍य दूरीकरिष्‍यति ते <जीवन-तम:>T6। आलोकेन सह आनन्‍दम् विसृज्‍य अपरम् इव जीवनम् उद्भावयिष्‍यति। परम् किम् अभूत्। सः एव अग्नि:। सः एव धूमः च परित:। पुन: <स्‍व-नतेन>T6 पुरोहितेन उच्‍चै: उच्‍चारित: तद् ध्‍वनि: - “इदम् नार्य्युपब्रूते लाजानावपन्तिका। आयुष्‍मान् अस्‍तु मे पतिः एधन्‍ताम् ज्ञातयः मम।” <<सप्त-पदी>K1-संस्‍कारः>T6 अयम् आसीत्। <भ्रातृन्-उपहृता:>T3 लाजा आहुता:। पत्‍युः <आयुष्‍य-कामना>T6 इयम् आत्‍मनः अपि जिजीविषाम् अभिव्‍यनक्ति। क्‍व <अस्मत्-जीवनम्>T6? मज्जितम् तत्ते। <<न-सह्य>Tn-<शिरस्-वेदनया>T6>K1 पीडितः अहम् <आ-प्रात:>Tp पर्यङ्कम् एव <अधि-शयानः>Tp अस्मि। कस्‍मै कथयामि, कम् आह्वयामि, कम् आह्वयामि? एकाकी <स्‍व-कक्षे>T7 नेत्रे निमील्‍ये <<पीडा-निवारक>U-लेपम्>K1 <अव-लेपयामि>Tp ललाटे। न अहम् प्रकाशम् <द्रष्टु-क्षमः>Bs6 अधुना, ध्‍वनिः तु <<कुलिश-पात>T6-सदृशम्>T3 <प्र-हरति>Tp कर्णयो:। <स-आक्रोशम्>BvS कक्षम् प्रविश्‍य ता पुन: पूर्ववत् एव <न-शिष्टम्>Tn वक्तुम् आरभते, मृतः अयम्, अधुना अपि शेते। न चिन्‍तयति यत् अवकाशः अद्य किमपि करणीयम् वर्तते न वा। आपणम् किम् ते भृत्‍यः गमिष्‍यति, पिता वा ते स्‍वर्गात् अवतीर्य वस्‍तूनि आनेष्‍यति? यदि चेत् मृतः त्वम् तर्हि सन्‍तोषः तु स्‍यात् मृतः मे पति: किम् करवाणि?” तूष्णीम् तिष्ठामि। परम् पुन: सा आरभते “ मे <पितृन्-गृहे>T6 सर्वम् सौख्‍यम् आसीत्। सर्वम् ऐश्‍वर्यम्। <स्‍व-कराभ्‍याम्>T6 न किमपि कृतवती। यौतुके प्राप्ता: साटिका एव अधुना अपि धारयामि। किम् अत्र अस्ति दैन्‍यम् एव कङ्कालवत् वपुः ते।” “देवि, <न-सह्या>Tn मे <शिरस्-वेदना>T6। यदि <सेवा-भा‍वः>T6 न अस्ति तर्हि एभि: <<स्‍व-मधुर>T6-शब्‍दैः>K1 तु मा <उप-चारम्>Tp कुरु। कृपया वेदनाम् तु मा वर्धयस्‍व।” सपटपटाशब्‍दम् किमपि तथैव सा <न-शिष्टम्>Tp जल्‍पन्‍ती निर्गच्‍छति। आह! अग्निदेव! श्रुतवान् त्‍वम् “आयुष्‍मानः तु मे पति:।” इयम् एव विडम्‍बना व्‍याप्नोत् सर्वम् जीवनम्। यातम् <दशक-अधिकम्>T6 तया सह निवसत:। परम् किम् अभूत् <प्रति-कूलम्>Tp सर्वम्। <शिला-खण्‍ड>T6^वत् तस्‍या अहङ्कारेण <जीवन-धारा>T6 द्विधा विभक्ता। अद्य तु एवम् अवगम्‍यते संध्‍या इयम् जीवनस्‍य निशायाम् निलीयते शनै: शनैः घने तमसि। <जल-तैलयोः>Di इव मेलनम् आवयो:। पृथक् तैलम् पृथक् उदकम्। पर्युषितम् तत् अधुना तु <दुर्-गन्‍धम्>Tp इव जनयति। कीदृशम् व्‍यक्तित्‍वम् तस्‍या:। न तस्‍या: ‘अहम्’ माम् आत्‍मीयम् अकरोत्। कण्‍टकम् इव <पाद-लग्नम्>T6 पुन: पुन: व्‍याकुलीकरोति माम्। किम् अभीप्सितम्। का <महत्त्‍व-आकांक्षा>K1। किम् जीवनम्। <नष्ट-प्रायम्>K1 इव सर्वम्। पुन: कर्णयोः आपतति- “इमान् लाजान् अवपामि अग्नौ समृद्घिकरणम् तव। मम तुभ्‍यम् च संवननम् तदग्निः अनुमन्‍यताम् इय स्‍वाहा॥” ‘स्‍वाहा’ इति एव अवशिष्टम्। समृद्धिकरणम् तव मम तुभ्‍यम् च संवननम् गतम् सर्वम् अग्निना इव स्‍वीकृतम्। किम् मुहुः मुहुः एतत् एव रटनम् करवाणि, ‘भृशम् मे मनः अरुज्‍यते त्‍वयि। प्राणेभ्‍यः अपि प्रियतरा त्‍वम्। न त्वाम् विना मे जीवनम्। किम् इदम् एव प्रमाणम् प्रेम्‍ण:? शब्‍दैः व्यक्‍तम् प्रेम किम् दृढतरम् जायते? परम् सा न अधुना अपि <अधि-गच्‍छति>Tp प्रेम्‍ण: भाषाम्? जननी जनयित्‍वा अपि यम् न अवागच्‍छत् तदा कथम् त्‍वम् प्राप्ततदल्‍पसंसर्गा अवगमिष्‍यसि? सन्‍देह: प्रेतवत् <आ-वसति>Tp <तत्-मन:>T6। तदेव च <विष-अम्‍बु>T6 <<अस्‍मत्-जीवन>T6-वल्‍लरीम्>T6 <अभि-षिच्‍य>Tp <विष-अक्तम्>T3 करोति सर्वम्। <प्रणय-सम्‍पादने>T6 <दाम्‍पत्‍य-जीवनस्‍य>T6 च <<प्रगाढ-गंभीर>K3-स्‍नेहे>K1 कीदृशः अन्‍तर:। एकस्मिन् <<वाक्-मन>Di-व्‍यापारै:>T6 <<परस्‍पर-आकर्षण>T3-वर्धना>T6 ईप्‍सा वर्तते। अन्‍यत्र च एकीभूतम् जीवनम् अपेक्ष्‍यते। <तत्-जीवनम्>T6 तु पुण्‍यम् तप: <सम्-जायते>Tp। जीवने किम् तप: न सा ज्ञातवती। तस्‍याः सन्देहः अयम् <न-ज्ञानस्‍य>Tn एव परिणाम:। कथम् कथम् सन्‍देहः अयम् अभिव्‍यनक्ति आत्‍मानम्। यात: कियान् काल:। अनले ज्‍वलनम् दहनम् सर्वम्। <वायु-व्‍यजनम्>T6। <भस्‍मन्-अवशेष:>T6। दंदह्यते पुनः तदेव अग्नि:। ‘ऊँ क्रतो स्‍मर, कृतम् स्‍मर’ <स्‍मरण-मात्रा>S त्रासदीयम् समाप्यते। स्‍मरम् स्‍मारम् <संस्‍मरण-मात्रम्>S एव अवशिष्टम्। अग्‍ने! यजमान: विषीदति। उदबुद्धयस्‍व त्‍वम्। <पर{3}-उपकाराय>T6 यापितम् जीवनम् एव <सत्‍य-जीवनम्>T6 अस्ति। निष्‍क्रान्ति: दिश: सर्वा: <प्र-सुप्ता>Tp आसन्। शशी नभसि <<स्‍व-किरण>T6{3}-जालम्>T6 <क्षिति-तले>T6 <वि-किरन्>Tp <स-स्मितम्>BvS इव उद्दीप्तचक्रवाकोर: स्‍मर: धवलीकृतः <दिक्-मण्‍डलः>T6 दीप्‍यमान: आसीत्। तारका अपि <<स्‍नेह-पेशल>T5-दृष्टिम्>K1 <वि-क्षेपयन्‍त:>T6 समन्‍तत: <स-सृजिरे>BvS मोहकम् एकम् दृश्‍यम्। वायुः अपि कोऽपि प्राप्तयौवनर्द्धि: <सौन्दर्य-गर्वित:>T3 उद्दाममदोल्‍लासखर्वगति: कुसुम-निचय-संसर्ग-लब्‍ध-<मादक-गंध:>K1 <<<<कुंकुम-आदि>Bs6-राग>T6-सुरभित>T3-वपू>TK1 रसिकराजः इव धीरलीलितः वहति। <विटकङ्क-विटपिनः>T6 च <रसाल-आद्याः>Bs6 चाटुकारविटा इव <तत्-सेवाम्>T6 चिकीर्षव: पंचबाणाहतिविसंज्ञा: <भ्रांन्‍त-मना:>Bs6 <<<<चन्‍द्र-अवलोकन>T6-मात्र>S-संलग्ने>T7-ईक्षणा:>Bs6 <<तत्-सौन्‍दर्य>T6-विप्रलब्‍धा:>T3 <प्रणय-अभिलाषिण>T6 इव सर्वतः <अवनत-शिरोभि:>Bs6 <<प्र-चलित>Tp-पल्लवैः>K1 च तस्‍य स्‍वागतभिवाचरन्। <तत्-परिसरे>T6 एव आसीत् <<श्वेत-अश्‍म>K1-विनिर्मित:>T3 सत्त्‍वात् <<<अतिरेक-उद्भूत>T5-<शान्‍त-रसः>K1>K1 इव मूर्तिमान् <इन्‍दु-कला>T6 इव <<<<<स्‍वर्ण-कलश>T6-चाकचिक्‍य>T6-चकितायमान>T3-लोक>K1-दृष्टि:>T6 <आन्‍दोलित-ऊर्ध्‍वध्‍वजः>K1 <<मकरध्‍वज-प्रेषित>T3-अप्‍सर:>K1 सरसविलासेक्षणाभग्नसमाधि: अप्रतिहतमनोजरभससंक्रमणात्‍मरति: <<वसन्‍त-प्रभाव>T6-परिभावी>T3 <मन्‍मथ-अरिः>T6 इव <<पयस्-धारा>T6-प्‍लावितः>T3 <हिम-धवलः>K1 भक्तार्तजनसम्‍पादितमनोरथ: दीप्‍तदी‍पशिख: <<<<गोपी-जन>K1{3}-वल्‍लभ>T6-देव>K1-आलय:>T6। <<स्वर्ण-आवरण>K1-वेष्टिताः>T3 तत्र स्‍तम्‍भा येषु केचन श्लोकाः च अपि उत्‍कीर्णा:। <गर्भ-गृहे>T6 च आसीत् <<कृष्‍ण-प्रस्‍तर>K1-निर्मिता>T3 भगवत: कृष्‍णस्‍य मूर्ति:। न <अति-दूरम्>Tp एव <तत्-वामे>T6 विराजते भगवत्‍या राधाया <<<न-प्रतिम>Tn-सौन्‍दर्य>K1-सारा>T6 प्रतिमा एका। प्राङ्गणम् अपि च <मणि-जटितम्>T3 तत्र। यत्रापि गच्‍छति दृष्टिः अवलोक्‍यते पवित्रतायाः आलोकः राज्‍यम् च ऐश्वर्यस्‍य। इदानीम् तु न दृश्‍यते कोऽपि जागरित:। <<यामिनी-कामिनी>Di-संसर्गे>T6 <निद्रा-उत्‍संगे>T6 <लब्‍ध-विश्रमः>Bs3 लोक:। सुप्तः <मठ-आधीश:>T6 कृष्‍णानन्‍द: <स्‍व-कोष्ठे>T6। तस्‍य <पट्ट-शिष्‍यम्>K1 अतिरिच्‍य <शेखर-अभिधानम्>K7 सर्वे अन्‍ये शिष्‍या: <स्‍व-कक्षेषु>T6 <कुश-संस्‍तराणि>T6 <अधि-शयाना>Tp अपगतलोकतापत्रया आसन्। नित्‍यम् एव <सांध्‍य-काले>T6 कदाचित् <सामूहिक-पूजनम्>K1 कदाचित् <सम्-कीर्तनम्>Tp नीराजनम् कदाचित् च <प्र-वचनम्>Tp कृष्‍णानन्‍दस्‍य <भक्‍त-गणान्>T6 <आ-कर्षयति>Tp स्‍म तत्र। नैके <श्रद्धा-अन्विताः>T3 च भक्ता: तत्र पूजाम् कृत्‍वा प्रसादम् च गृहीत्‍वा आत्‍मन: <धूत-कल्‍मषान्>Bs3 धन्‍याः च मन्‍यमाना: न्‍यवर्त्तन्‍त। यातौ यामौ यामिन्‍या:। परम् अधुना अपि जागरित: शेखरः तत्र। <तत्-निद्रा>T6 तु <अव-मानिता>Tp प्रिया एव क्‍वचित् अन्‍यत्र दूरंगता। ननु यदा कदापि कोऽपि विविक्तम् सेवते स्‍मृतयः तन्‍मनः व्‍याप्नुवन्ति। उन्निद्रस्‍य शेखरस्‍य मनस्‍यपि च <अतीत-स्‍मृतयः>K1 <चल-चित्र>K1^वत् पर्यभ्रमन्। अहो कथम् अयम् क्रीडति कालः <अहन्-निशम्>Tn लोके अष्टापदे शारैः इव <पुरुष-भाग्‍यै>T6 :- अक्षै: किम् च करोति <नित्‍य-नियतिः>T6 <द्यूत-आत्‍म>T6^कम् क्रीडनम् कृष्‍णै <रात्रि-चयै>T6 सितैः च दिवसै: क्षेत्रम् कृतम् शोभनम्। चाल्‍यन्‍ते गुटिका: <प्रति-क्षणम्>T6 अहो तस्‍या किमपि आग्रह: सर्वा: <संख्‍य-हता:>T3 <करङ्क-निहता:>T3 शून्‍यम् च <खेल-अङ्गनम्>T6॥ आसीत् अयम् <ग्रीष्‍म-ऋतु:>T6। <<<प्रचण्‍ड-आतप>K1-ताप>T6-तातप्‍यमाना>T3 <<स्‍वेद-आकीर्ण>T5-वदना:>Bs6 जनाः <धृत-<आतप-त्रा:>U>Bs3 केचन <वद्ध-उष्‍णीशाः>K1 च केचन विपणौ व्‍यचरन् – कदाचित् च कोऽपि विक्रेता उच्‍चैः वदति स्‍म “गृहाण इदम् गृहाण इदम् <<द्वि-पणक>K1-मात्रम्>S च मूल्‍यम् अत्‍यल्‍पार्घम् एतत् क्‍व अन्‍यत्र लप्‍स्‍यसे?” क्‍वचित् च क्रीडनकानि क्‍वचित् च <मिष्ट-अन्‍नानि>K1। तत्र जना सर्वे <क्रीत-उल्‍लासा>Bs3 इव आसन्। तदा एव सहसा कौतुहलम् अभूत् एकम्। नैके पुरुषाः तत्र <सम्-मिलिता:>Tp। “कः अयम्, कः अयम्, कस्‍य अयम् दारक:?” ध्‍वनिः अयम् सर्वत्र उत्थित:। एतस्मिन् एव अवसरे गतेषु केषुचित् क्षणेषु धृतचीरचीवरः <दण्‍ड-हस्‍त>Bs6 आनाभिविलम्‍बमानकूर्च: तप: <<पूत-गभीर-धीर>Di-आकृति:>K1 <<<देदीप्‍यमान-त्रिपुंड्र>K1-अंकित>T3-ललाट:>K1 साधुः तत्र <सम्-आगत:>Tp। “किम् किम्! कः विवाद:?” इति पृच्‍छता तेन साधुना <जन{3}-सम्‍मर्देन>T6 आवृतः <धेनु-विसृष्ट>T3^वत् सः इव <दीना-आकृति:>Bs6 <वेपमान-तनुः>Bs6 <अश्रु{3}-बिन्‍दुभि:>T6 <क्‍लेदित-आस्‍यः>K1 बालक: एकः दृष्ट:। अथ तेन साधुना पृष्ट: कोऽपि <तत्-विषये>T6 अवादीत् “स्‍वामिन्, कोऽपि अयम् <<विस्‍मृत-<गृह-पथः>T6>Bs6 दारकः अस्ति। पृष्टः च न किञ्चित् अपि भणति, रोदिति एव, रोदनेन तु मुखम् अपि अस्‍य <रक्त-वर्णम्>K1 <सम्-जातम्>Tp। न इदम् अपि ज्ञायते कः अस्‍य जनक: का च जननी अस्य। किमपि समाधानम् न दृश्‍यते किम् करवाम” इति। तथोक्त: सः साधुः च तस्‍य मुखम् <परि-चुम्‍ब्‍य>Tp यावत् तम् बालकम् <स्‍व-अङकम्>T6 आरोपयति तावत् एव तस्‍य <वस्‍त्र-अन्‍तरात्>T6 पत्रम् एकम् न्‍यपतत्। साधुः च <उपजात-विस्‍मय:>Bs4 <तत्-पत्रम्>T6 उत्‍थाप्‍य अपठत् - “प्रिय पुत्र, <पाषाण-हृदयेन>K1 <दारिद्रय-परवशेन>T6 मया त्‍यक्तः असि। अनिच्‍छन् अपि काले <<एक-नियन्त्रित>T3-गतिः>K1 गच्‍छामि त्वाम् परित्‍यज्‍य न च निर्गच्‍छन्ति अमी प्राणा:। खला: खलु इमे। तव माता अपि पश्‍यतः मे <सम्-मुखम्>Tp दारिद्रयैकदोषा अकालकालकवली जाता। ईश्वर: एव ननु रक्षकः ते स्‍वस्ति <<दैव-दुर्विपाक>T6-हतः>T5 ते पिता पत्रम् इदम् पठित्‍वा <द्रवीभूत-हृदयः>Bs6 अश्रूपूर्णाकुलितेक्षणः <गद्गद-स्‍वरेण>K1 <अवरुद्ध-कण्‍ठ:>K1 सः जगाद “बालकम् एनम् अहम् पालयिष्‍यामि। मा भैषी: पुत्र। शिवम् भूयात्। बालकम् च उत्‍थाप्‍य <स्‍व-अभीष्टाम्>T6 दिशम् प्रति <प्र-चक्रमे>Tp। तस्‍यैव बालकस्‍य <मठ-आधीशेन>T6 कृष्‍णानन्‍देन “शेखर:” इति अभिधानम् कृतम्। तम् तत्रैव देवायतने <गुरु-रूपेण>K1 अध्याप्‍य पित्रोः वात्‍सल्‍येन <परि-पालित>Tp^वान्। सोऽपि च <<स्‍व-दिव्‍य>T6-मेधया>K1 न <अति-चिरम्>Tp एव सर्वाणि शास्‍त्राणि वेदान् च <अधि-चकार>Tp। कृष्‍णानन्‍द एव तस्‍य माता पिता सर्वस्‍वम् आसीत्। <मातृन्-वात्‍सल्‍यम्>T6 <पितृन्-संरक्षणम्>T6 सर्वम् सः तत्र प्राप। वियति रविस्‍यन्‍दनम् <सम्-चक्राम>Tp। न अभूत् किमपि विशेषम्। परम् एकस्मिन् अहनि यदा सः <पूजा-उपरान्‍तम्>T6 <प्रसाद-वितरणम्>T6 कृतवान् तदा तस्‍य दृष्टि: मन्दिरस्‍य चत्‍वरस्‍य अध: पतिता यत्र च बहवः <न-स्‍पृश्‍या:>Tn जना स्थिता आसन्। तेषु च <पंक्‍ति-अग्रे>T6 लज्‍जया वेष्टिता <<धृत-<श्‍वेत-परिधाना>K1>Bs3 सरलताया मूर्तिः इव <<<प्र-स्‍फुटित>Tp-यौवन>K1-अंगी>Bs6 धूर्जटेः आराधने <तपस्-लीना>T7 आपर्णा इव बाला आसीत्। सा च अञ्जलिम् बद्ध्वा यावत् एव शेखरम् दृष्‍टवती तदा एव तस्‍य तेन <नयन{2}-मेलनम्>T6 अभूत्। विद्युत् इव च स्‍फुरिता तस्‍या: अंगेषु। शेखरस्‍य अपि काचित् विशिष्टा दशा अभूत्। हृदये एक उद्वेगः जात:। शरीरे <स-रोमांचम्>BvS वेपथुः च। सा बाला च <तत्-सम्‍मुखे>T6 <मन्‍द-स्‍वरेण>K1 ‘भगवन्’ इति उक्‍त्‍वा <<स्‍व-शाटिका>T6-अग्रम्>T6 प्रसारितवती। जडीभूत: <किंकर्त्तव्‍य-विमूढ:>T3 शेखरः अपि <<स्‍नेह-धारा>T6-प्रवाहित:>T3 <गत-संज्ञ:>Bs6 पूजाया: <पवित्र-पुष्‍पम्>K1 एकम् तस्‍या: शाटिकायाम् अपातयत् तावत् एव <दीर्घ-रवः>K1 अभूत् एक: सकला च जनता <क्रोध-परिपूर्णा>T3 विकला च जाता। “भ्रष्टः अयम् शेखर:, भ्रष्टः अयम् <देव-आलयः>T6 <देव-आलयस्‍य>T6 <पवित्र-पुष्‍पम्>K1 अस्‍या: <न-स्पृश्याया:>Tn कन्‍यायाः अङ्के पातितम् अनेन। किम् न एतत चित्रम् महत्?” “<क्लेश-गमनम्>T6 इदम्” “परम् <देव-आलयेषु>T6 तु न एतद् भवितव्‍यम्” “ननु <देव-आलयः>T6 तु <देव-आलयः>T6 हि” “किम् इदम् एतादृक् अत्र जातम्” इत्‍यादीनि वाक्‍यानि च सः <जन{3}-समूहः>T6 वक्तुम् आरब्‍धवान् महता कोलाहलेन च गुंजितम् तत्स्‍थलम्। <मठ-आधीश:>T6 कृष्‍णानन्‍द: कोलाहलम् इमम् आकर्ण्‍य बहिः आगच्‍छत् अपृच्छत् च सर्वम् <वृत्त-अन्‍तम्>T6। तै: विज्ञापित: कृष्‍णानन्‍दो जगाद- “ननु विचारणीयम् इदम् यत् किंचित् अपि घटितम् अद्य विषये अस्मिन् सुविचार्य श्वः अहम् न्‍यायम् करिष्यामि।” इति उक्तवा सः तूष्णीम् बभूव <स्‍व-कोष्ठम्>T6 च प्रविवेश। <समस्त-जन>K1{3}-समूहः>T6 च शान्‍तीकृत:। शेखरस्‍य विषये एव जल्‍पन्‍त: सर्वे अन्‍यवर्त्तन्‍त। कोपि अभणत् - “ननु कामी शेखरः अयम् , तेन तु जाले अस्मिन् न पतितव्‍यम्।” “शेखर: किम् कुर्यात्। सा एव <न-स्पृश्य>Tn^ता कन्‍या विप्रमेनम् भ्रष्‍टम् चिकीर्षति एवम् <स्‍व-चक्रम्>T6 च प्रसारयति।” “भ्रात:, न कस्‍य अपि दोषः अयम्, कलियुगः अयम्। अस्‍माभिः तु कदापि न एतत् द्रष्टम्।” अथ एवम् वदत्‍सु गतेषु तेषु जनेषु शेखरः अपि <स्‍व-कोष्ठम्>T6 गतवान्। तत्र च गत्‍वा सः अचिन्‍तयत् विषये अस्मिन् गुरुः मे किम् वदिष्‍यति येन अहम् पालित: <सम्-वर्धितः>Tp च। तदा एव तस्‍या: बालाया: मुखम् तस्‍य कल्‍पनायाम् समागतम्। अन्‍तर्द्वन्‍द्वम् आसीत् तत्र। तदा एव <न-तर्कित>Tn एव कृष्‍णानन्‍द तस्‍य समीपे अगच्‍छत्। स्‍व गुरुम् च आगतम् वीक्ष्‍य शेखरः तम् प्रणम्‍य तस्‍य पादयोः च अपतत्। स्‍नेहेन कृष्‍णानन्‍दः तम् उत्‍थाप्‍य अवदत् “वत्‍स, त्‍वम् एव मे उत्तराधिकारी पुत्रः च असि। सर्वा: मे आशा: त्‍वयि एव निहिता सन्ति। येन <प्रगाढ-स्‍नेहेन>K1 त्‍वम् मया पालित: <सम्-वर्धितः>Tp च तत् अहम् एव जानामि, त्‍वम् वा। अत: माम् <निर्-आशम्>Bvp मा कुरु वत्‍स। क्षणिकम् इदम् यौवनम् क्षणिका ते वासना च। परम् ईश्वरस्‍य चरणयो: सेवायाम् यत् सौख्‍यम् अस्ति शाश्‍वतम् तत्। अत: त्‍यज् एनाम् बालाम् <मांस-पिण्‍ड>T6-जाम्>U। कृष्‍णम् शरणम् व्रज। अथ एवम् उक्तवति कृष्‍णानन्‍दे सः तूष्णीम् बभूव। गुरुः च अवदत् “वत्‍स, श्वः अहम् त्वाम् तद्बालासम्‍पर्कापवित्रीभूतम् <<स-प्रायश्चित्त>BvS-विधानम्>T6 पवित्रीकरिष्‍यामि।” उत्तरम् च प्रतीक्ष्‍य एव एवम् उक्‍त्‍वा सः बहिः अगच्‍छत्। शेखरस्‍य हृदय‍म् <अति-खिन्‍नम्>Tp आसीत्। उद्विग्न: सः शान्तिम् लब्‍धुकामः <देव-आलयात्>T6 बहिः अगच्‍छत्। अमावस्‍या आसीत्। सर्वत्र च <घन-अन्‍धकारः>K1 व्‍यापृत:। व्‍योम्नि तारका <स्‍व-ज्‍योति:>T6 प्रसार्य तत् दूरीकर्त्तुम् वृथा एव प्रायतन्‍त। यदा कदा <मरु-जवेन>T6 वृक्षा: <प्र-चलन्ति>Tp स्‍म। शेखरस्‍तु तत्र उद्विग्नः व्‍यचरत्। तदा एव काचित् छाया तेन दृष्टा। समीपे आगतायाम् तस्‍याम् का त्‍वम्” इति पृष्टा सा अवदत् “अहम् पुष्‍पा नाम्नि <न-स्पृश्य>Tn कन्‍या अस्मि, यस्‍या: <सम्-सर्गात्>Tp पतित: घोषितत्त्‍वम्। ननु अगाध: स्‍नेहः अस्ति मयि तव। परम् अहम् <<नीच-ज्ञाति>K1संभवा>T7 त्वाम् न पातयिष्‍यामि। क्षमस्‍व मे धृष्टताम्।, शेखरः अवदत् “आस्‍ताम् सर्वम्। अहम् तु त्वाम् स्‍वीकरिष्‍यामि। “ननु अहम् <महत्-पुण्‍य>K1^वती यत् त्वया एवम् स्‍वीकृता अहम्, परमम् एवम् तव पतनम् न भवितुम् अर्हति। अहम् तु भवतः <<अन्तिम-दर्शन>K1-लालसया>T6 <सम्-आगता>Tp अत्र। एवम् उक्‍त्‍वा सा तस्‍य पादौ अस्‍पृशत्। शेखरः ताम् उत्‍थाप्‍य ताम् <परि-रब्‍धुम्>Tp भुजौ प्रसारितवान्। परम् तदा एव सा <विद्युत्-जवेन>T6 <तत्-बंधनात्>T6 आत्‍मानम् विमोच्‍य अधावत्। शेखरः ताम् <दीर्घ-स्‍वरेण>K1 आकारयत् पुष्‍पे......पुष्‍पे......। जीवितेन एव आत्‍मन: शपामि ते। विरम क्षणम् एकम् तु <<अति-द्रुत>Tp-गतिना>K1 च <अनु-धाव्‍य>Tp वेपमानाम् ताम् <अति-दूरम्>Tp एव गत्‍वा जग्राह। <<<अश्रु{3}-बिन्‍दु>T6-चर्चित>T3-वदनाम्>Bs6 <<अरुण-पयोज>K3-कपोलां>Bs6 परिष्‍वज्‍य अभाषत- “पुष्‍पे, किम् पतनम् किम् च उत्‍थानम्, किम् कर्त्तव्‍यम् <न-कर्त्तव्‍यम्>Tn वा मया अपि अधीतम् अत्र किञ्चिद्। <वि-सृष्टः>Tp मद्विवेक:। कः <न-स्पृश्य:>Tn पॉंचभौतिकः अयम् देह:, सच्चित् रुपी देही वा। केन इयम् कृता जाति व्‍यवस्‍था। किम् जानासि त्‍वम् यै: जनैः <अभि-युक्तः>Tp अहम् ये च नित्‍यम् अत्र आगत्‍य भगवन्‍तम् श्रीकृष्‍णम् उपासते <गीता-पाठम्>T6 कुर्वन्ति- ते एव पठन्ति: “शुनि चैव <श्‍व-पाके>T6 च पण्डिता: <सम-दर्शिन:>Bs6।” क्‍व अद्य <तत्-समदर्शि>T6^त्‍वम्? क्‍व च <<गुण-कर्म>Di-विभागश:>T6 कृता <तत्-व्यवस्‍था>T6। अत: मा <न-विचार्य>Tn एव साहसम् इमम् कुरु। गच्‍छाव, एहि, विस्‍तृता वसुधा इयम् क्‍वचित् तु आश्रयम् दास्‍यति एव। <सूची-भेद्ये>T3 तमसि अन्‍तर्हिते आकृती ते। मरुतः जवेन प्रसारितः गंध: समन्‍तत:। विकचा रजनीगंधा। <पट-आक्षेप:>T6 “अम्‍बे! अहम् किमपि न जानामि, परम् अहम् लक्ष्‍म्‍या: गृहम् न गमिष्‍यामि। न कदापि गमिष्‍यामि! शृणोषि त्‍वम्?” मम <पञ्चदश-वर्षीया>K1 पुत्री अदिति: अवदत्। अहम् तु आश्चर्येण जड़ः अभवम् इदम् किम् भणति अदिति:? मम विस्‍फारिते नेत्रे दृष्ट्वा, <मन्द-स्मितेन>K3 किञ्चित् <रहस्‍य-उद्घाटनम्>T6 इव कुर्वन्‍ती, सा अवदत्- “लक्ष्‍म्‍या सह न अस्ति मम मैत्री साम्‍प्रतम्।” अतीव आश्चर्येण अहम् आसंदिकाया उत्थितुम् उद्यता। अपृच्‍छम् च “आ:! अदिति! को <वि-वादः>Tp तयो: तदपि वद। परम् अदितिः तु मम प्रश्‍नै व्‍यथिता एव संजाता। ततः तु “कॉलोन्‍या” पुरोद्यानम् प्रति स्‍व <क्रीडा-परिष्‍करम्>T6 गृहीत्‍वा धावमाना अभवत्। अहम् “अदिति! अदिति!” इति अकथयम्, किन्‍तु सा न किमपि शुश्राव। अहम् तु अदितिम् इदम् एव अपृच्‍छम् यत् सा लक्ष्‍म्‍या: गृहम् गत्‍वा “<<बैडमिण्‍टन-क्रीड़ा>T6-प्रतियोगिताया:>T6” अभ्‍यासम् कथम् न करोति? किन्‍तु सा लक्ष्‍म्‍या: गृहम् गन्‍तुम् कथम् अपि तत्‍परा न आसीत्। सा तु <रहस्‍य-उद्घाटनेन>T6 माम् विस्मिताम् विधाय गृहात् निष्‍क्रान्‍ता। सुरलक्ष्‍म्‍या सह अदितेः मैत्री अस्माकम् सर्वेषाम् कृते <वि-श्रुता>Tp आसीत्। सुरलक्ष्‍मीं वयम् वात्‍सल्‍येन लक्ष्‍मी इति नाम्‍ना सम्‍बोधितवन्‍त: <एकवर्ष-पूर्वम्>T6 एव <मद्रास-नगरात्>K7 पितु: <<स्‍थान-अन्‍तरण>T6-हेतुना>T6 सा अस्माकम् <लघु-नगर्याम्>K1 अगच्‍छत्। अस्माकम् ‘कॉलोन्‍या:' <<विविध-जाति>K1-प्रदेशानाम्>T6 <बालक-बालिकाभि:>Di सह मिलनाय सा अत्यल्‍पं <समय-व्‍ययम्>T6 चकार। तस्‍या: <पितरौ>E तदीय अग्रजा च <मलयालम-भाषाम्>K7 एव अजानन्। अस्माकम् गृहात् <<<एक-द्वि>Bss-गृह>K1-समूह>T6-अन्‍तरालम्>T6 एव तस्‍या: गृहम् आसीत्। अहम् अद्यापि स्‍मरामि यत् कथम् अदितिः लक्ष्‍म्‍या: हस्‍तम् गृहीत्‍वा ताम् <हिन्‍दी-वाक्‍यानि>T6 लिखितुम् प्रेरयति स्‍म। <<<ऑंग्‍ल-भाषा>K7-माध्‍यम>Bs6-विद्यालये>T6 यद्यपि <हिन्‍दी-शिक्षाया:>T6 का अपि <महती-आवश्‍यक>K1^ता न आसीत्, किन्‍तु अस्माकम् स्‍वभावतः नेतृत्‍वशालिनी पुत्री तु कामपि एकाम् कनिष्ठाम् शिष्‍याम् इव अप्राप्नोत्, यत: अदिति: सदैव नेतृत्‍वम् एव कृतवती। अद्य विद्यालये, श्‍व: मञ्चे, परश्‍वे च <क्रीड़ा-अङ्गणे>T6, एवम् एव सदा सर्वदा सर्वासाम् सखीनाम् नेतृत्‍वम् एव अकरोत्। केवलम् एक एव दोष: आसीत् तस्‍या: स्‍वभावे। सा कदापि पराजयम् न स्‍वीचकार। <कति-वारम्>Tm अहम् ताम् उपादिशम् यत् “गुणा: विनयेन शोभन्‍ते!” किन्‍तु अस्मिन् विषये सा अतीव <न-सहिष्‍णु>Tn दधार। <स्‍व-मित्रै:>T6 सह वस्‍तूनाम् विभाजनम् कदापि न स्‍वीकरोति स्‍म। किन्‍तु लक्ष्‍म्‍या: आगमनेन तस्‍या इयम् <दुस्-प्रवृत्ति:>Tp अपि <नष्ट-प्राया>K1 बभूव। अदिति: प्रत्‍येकानि <निज-कार्याणि>T6 लक्ष्‍म्‍या सह एव करोति स्‍म। स्थितौ किम् वा उत्‍थाने, स्‍वप्ने किम् वा जागृतौ प्रत्‍येकस्मिन् कार्ये लक्ष्‍म्‍यै अदिति:, अदित्‍यै च लक्ष्‍मी: अवश्‍यम् एव साहचर्यम् ददौ। बहु किम् कथयामि, गतेभ्‍यः <वर्ष-त्रयेभ्‍य:>T6 ‘बैडमिण्‍टनस्‍य, <<नगर-स्‍तरीय>T6-प्रतियोगितासु>K1 विजयित्री अदिति: <लक्ष्‍मी-कृते>T6 ‘बैडमिण्‍टन, <प्र-शिक्षणम्>Tp अपि <प्र-आरभत>Tp। <<दिन-द्वय>T6-पूर्वस्‍य>T6 एव वार्ता प्रतीयते, यदा <कोमल-अङ्गिनी>Bs6, <विशाल-नेत्राभ्याम्>K1 अश्रूणि निपातयन्‍ती, <श्‍याम-वर्णा>K1 लक्ष्‍मी: अदित्‍या सदैव पराजिता क्‍लांता श्रान्‍ता च भूत्‍वा मम समीपे आगच्‍छति स्‍म। अदितिः तु <<स्‍व-गुरु>T6-सुलभाम्>T2 गरिमाम् अपि धारयति स्‍म, किन्‍तु <हर्ष-अतिरेकेण>T6 मुखात् <हर्ष-ध्‍वनिम्>T6 अपि निस्‍सारयति स्‍म। न जाने <कति-वारम्>Tm तयो: ‘<बैडमिन्‍टन-क्रीडा>T6, <परि-समाप्तौ>Tp अहम् <शीतल-फलानि>K1, <मिष्‍ठ-अन्‍नम्>K1, <पक्व-वटिकाम्>K1 च ताभ्‍याम् <<जल-पान>T6-अर्थम्>T4 अददाम्। इमे द्वे उभयोः एव <गृह-समूहयो:>T6 ‘सीतागीता च’ इति जल्‍पनाम् एव धारयामासतु:। कथम् तावद् अनयो: मैत्री अधुना न अस्ति? इत्‍येषा मम <विचार{3}-शृंखला>T6 <<कर्पट-<अर्गल-ध्‍वन्‍या>K1>T6 भग्‍ना इव <सम्-जाता>Tp। अहम् <<द्वि-त्रि>Bss-दिवसेषु>K1 व्‍यतीतेषु अपि अस्याम् एव <<न-सामञ्जस्‍य>Tn-स्थित्‍याम्>T6 आसम्। अदितिम् <<न-<एक-वारम्>K1>Tm अहम् अपृच्‍छम् “मनुष्‍या: स्‍वभावेन <स्‍खलन-शीला:>T6 जायन्‍ते। वद तावत् किम् निमित्तम् लक्ष्‍म्‍या सह ते <वि-वाद:>Tp?” किन्‍तु सा तु अस्मिन् विषये मौनम् एव अधारयत्। अहम् तु विश्वसितुम् न शक्नोमि, यत् पुरा तु अदितिः लक्ष्‍मीम् बिना कदाचित् आपणम् अपि न अगच्‍छत्। अधुना सा लक्ष्‍मी अकस्‍मात् कम् अपराधम् विहितवती यत् अधुना अदिति: तस्‍या नाम अपि श्रुत्‍वा इत्‍थम् कुप्यति। एतादृश्‍याम् परिस्थित्‍याम् न मे बुद्धि: कमपि निश्चयम् अधिगच्‍छति। केन कारणेन अदिति: साम्‍प्रतम् लक्ष्मीम् न तु मिलति, न च <सम्-भाषते>Tp, इति तु अहम् न ज्ञातवती। व्‍यतीते तु <तृतीय-दिवसे>K1 लक्ष्‍म्‍या: सहोदरा सौदामिनी अस्माकम् गृहे आगच्‍छत् अवदत् च “<बहु-कालाद्>K1 भवत्‍या दर्शनम् नैव जातम्।” अहम् अति औत्‍सुक्‍येन ताम् अपृच्‍छम्- “सौदामिनि! पुत्री लक्ष्मी: अस्माकम् गृहे केन कारणेन न आगच्‍छति? वद पुत्रि! मे हृदयम् तु भृशम् सीदति.........।” सा <किंचित्-कालम्>K1 विरम्‍य <स-स्मितम्>BvS अवदत् “किम् न जानाति भवती? लक्ष्‍मी: <<विद्यालय-स्‍तरीय>T6-<बैडमिन्‍टन-प्रतियोगितायाम्>T6>K1 अदितिम् पराजितवती। तस्‍मात् एव कालाद् अदिति: तया सह न <सम्-भाषते>Tp।” अहो! इदम् तावत् कारणम् उभयो: मैत्र्या: <पट-आक्षेपस्‍य>T6। मम <<न-उदार>Tn-हृदया>Bs6 पुत्री लक्ष्‍म्‍या विहितम् <<<गुरु-पद>T6-गरिमा>T6-उल्‍लङ्घनम्>T6 <न-सह्यम्>Tn एव पराजयम् ईहते। अपरम् च <क्रीड़ा-भावना>T6 अपि <पराजय-वेदनाम्>T6 सह्याम् इव विदधाति, इत्‍यापि विसस्‍मार सा अहंकारिणी मदीया कैशोर्ये <सम्-प्रविष्टा>Tp दुहिता। नन्दिनी रामलाल: सर्वदा <गौ-संरक्षणम्>T6 करोति स्‍म। अस्मिन् समये <दुर्-भिक्षे>Tp अस्‍य द्वौ गावौ मृतौ। भौरी अस्‍य भार्या अनथा क्षतमा उद्विग्ना आसीत्। गो: क्षतिना बालकानाम् प्रात: सायम् <दुग्‍ध-व्‍यवस्‍था>T6 विकला जाता। भौरी <अन्‍य-मनस्‍का>K1 मनसि खिन्‍ना आसती न कार्यम् करोति स्‍म। एकदा पत्‍न्‍या: नेत्रयो: <अश्रु{3}-कणान्>T6 विलोक्‍य रामलाल: उवाच-भौरी त्‍वम् काम् चिन्‍ताम् करोषि? देहि में <रजत-वलयम्>T6 त्वाम् शीघ्रम् एव श्रेष्ठम् गाम् नयामि। <रजत-वलया:>T6 एव तस्‍य भार्याया: श्रेष्ठा सम्‍पत्ति: आसीत्। सा इमाम् सम्‍पत्तिं दातुम् न इच्‍छति स्‍म। किन्‍तु बालकानाम् कष्टम् अवलोक्‍य सा <कथन-मात्रेण>S एव <गृह-अन्‍त:>T6 <प्र-विष्टा>Tp, निर्गत्‍य पत्‍यु: हस्‍ते तान् समर्पितवती। उवाच च गच्‍छ सत्‍वरम् एव अति श्रेष्ठाम् गाम् आनय। रामलालः नैकटिके ग्रामे अगच्‍छत् तत्र <शुभ-नामधेय:>K7 एक: तस्‍य <सु-परिचित:>Tp ग्रामीण: निवसतिस्‍म। तस्‍य समीपे एका श्रेष्‍ठा गौः आसीत्। किन्‍तु यदा तेन रामलालः अवलोकित: तदा अधिकम् धनम् प्रातुकाम: सन् <मिथ्‍या-मुद्रां>K1 आनयन् प्रोवाच। अरे रामलाल! ह्य: एव एक जाट: <सम्-आगत:>Tp। तेन <शत-द्वयम्>T6 रूप्‍यकम् <गो-मूल्‍यम्>T6 निर्धारितम्। यदि श्वः सः न <सम्-आगमिष्यति>Tp तर्हि त्वं इमाम् नय। रामलालेन विचारितम् यदि स: आगमिष्‍यति तर्हि नेष्‍यसि, कथम् अहम् <अधिक-मूल्‍यं>K1 दत्‍वा अपि <आत्‍मीय-भार्याया:>K1 कष्टम् निवारयानि इति। इत्‍थम् विमर्श्य तेन कथितम् भो पितृव्‍य! त्‍वया पूर्वम् तु सार्धैकशतम् एव कथितम्, अद्यतु <बहु-मूल्‍यम्>K1 वाञ्छसि। इदम् न उचितम्। शम्‍भुना कथितम् भ्रात:! त्‍वम् मा गृहाण। यदि समीपस्‍थ: जाट: न <सम्-आगमिष्‍यति>Tp तर्हि अहम् त्वाम् <<पूर्व-उक्त>T7-मूल्‍ये>K1 दास्‍यामि। रामलालेन विचारितम् यद्यहम् साम्‍प्रतम् गाम् न क्रेष्‍यामि तर्हि श्‍व: सः <सम्-आगत्‍य>Tp अवश्‍यम् एव इमाम् नेष्‍यति। तर्हि अवसरे अधिकम् अपि प्रदानम् श्रेष्ठम् भविष्‍यति। इत्‍थम् निश्चित्‍य रामलाल: प्रोवाच गृहाण पितृव्‍य! इदम् मूल्‍यम्। अहम् तु गाम् नेष्‍यामि एव। अनया युक्‍त्‍या शम्‍भुना पञ्चाशत रूप्‍यकाणि अधिकम् गृहीतानि। कथितम् यदि तुभ्‍यम् रोचते तर्हि नय इमाम्। श्‍व: तम् कमपि उत्तरम् दास्‍ये। मार्गे चलता <ग्राम-वासिभिः>U पृष्ट:। भो मित्र कुत: गाम् आनीतवान् असि? किम् च अस्‍या: मूल्‍यम्? रामलालाय यद्यपि न इदम् रोचतेस्‍म किन्‍तु <मन्‍द-स्मितम्>K3 कृत्‍वा उत्तरम् दत्‍वा अग्रे चलित:। अपरेण गदितम् गौ तु श्रेष्ठा अस्यै तु शतम् अपि अल्‍पम्। अन्‍येन <गो-पृष्ठे>T6 हस्‍तं निधाय भोमित्र! कुत: आनीतवान् असि इमाम् नन्दिनीं? इयम् तु त्वाम् कृतकृत्‍यम् करिष्‍यति। इत्‍थं <हृदय-स्‍पर्शभि:>T6 उक्‍तिभि: मनसि मुदित: सन् रामलाल: गृहम् <सम्-आगत:>Tp। सः विचारितवान् यदा भौरी इमाम् अवलोकयिष्‍यति तदा स्‍वयम् एव प्रशंसयिष्‍यति। द्वारे <खटखट-ध्‍वनिम्>K7 श्रुत्‍वा धावमाना भौरी <सम्-आगता>Tp गाम् अवलोक्‍य स्‍पर्शम् च कृत्‍वा परमम् प्रमोदम् आप्तवती। कथितवती, इयम् तु <अति-सरला>Tp <शृङ्ग{2}-प्रहारम्>T6 अपि न करोति। <वास्‍तविक-रूपेण>K1 गौः इयम्। “भौरी-इयम् साम्‍प्रतम् तु पञ्चकिलो परिमितम् दुग्‍धम् ददाति किन्‍तु सम्‍यग् भोजनम् प्राप्य सप्त अष्ट किलोपरिमितम् दुग्धम् दास्‍यति। नास्ति अत्र संदेह:।” भौरी प्रात: कालात् एव गौ सेवायाम् <सम्-लग्ना>Tp जाता गृहे <सौख्‍य-पूर्णम्>T3 वातावरणम् जातम्। अत्र अन्‍तरे <गो-दुग्‍धम्>T6 वृद्धिगतम् भौरी 5 किलोदुग्‍धम् विक्रीय अवशिष्टम् गृहे प्रयोजयतिस्‍म। कतिपयैः मासै एव तया <गो-मूल्‍यम्>T6 <अधि-गतम्>Tp। बालका: हर्षिता: सन् <गो-पुच्‍छम्>T6 गृहीत्‍वा क्रीडन्तिस्‍म। बालकानाम् मुखात् <नंदिनी-शब्‍द:>K7 यादृश: <सुख-कर:>U आसीत् न तादृश: <वयस्‍क{3}-मुखान्>T6 <नंदिनी-शब्‍दः>K7। प्रात: कालात् <सायंकाल-पर्यन्‍तम्>T6 <अनेके-जना:>K1 नन्दिनीं प्रशंसन्तिस्‍म। <भौरी-रामलालौ>Di नन्दिन्‍या: प्रशंसा श्रुत्‍वा नितरां प्रसन्‍नौ भवत: स्‍म। द्वौ एव स्‍वकीयेन व्‍यवहारेण आचरणेन जनान् संतोषयत: स्‍म। रामलालस्‍य पत्नी निषण्‍णा <दुग्‍ध-विक्रयम्>T6 कृतवती। तया कदापि दुग्‍धे जलम् न मेलितम्। सर्वे क्रेतार: तस्‍या: अनेन व्‍यवहारेण सन्‍तुष्टा: आसन्। तया <गो-मूल्‍यम्>T6 तु <अधि-गतम्>Tp। किन्‍तु <दुर्-भाग्‍यात्>Tp एकदा तस्‍य: गौ अरण्‍यात् न आगता। <दुग्‍ध-क्रेतार>T6 पृच्‍छन्तिस्‍म किम् नन्दिनी न आगता। पुनश्च अपर: पृच्‍छतिस्‍म किम् साम्‍प्रतम् अपि न आगता। रामलाल: लालटेनम् करे गृहीत्‍वा निशायाम् इतस्‍तत: <गो-अन्‍वेषणाय>T6 तत्‍परो भूत्‍वा भ्रमतिस्‍म। किन्‍तु गौ कुत्रचित् अपि न उपलब्‍धा। श्रान्‍त: रामलाल: जात:। तदा एव गौ: शनै: शनै: <पाद{2}-प्रक्षेपम्>T6 कृत्‍वा <सम्-आगत>Tp^वती। <दुर्-भाग्‍यात्>Tp यदा सा सन्निकटे <सम्-आगता>Tp, तदा ज्ञातम् यत् तया किमपि विषमयम् वस्‍तु जातम् भक्षितम्। सा गृहे आगत्‍य तिष्ठतिस्‍म। रामलालेन तस्‍य पत्‍न्‍या च यथा <उपपादित-वस्‍तुना>K1 <<देश-ज>U-उपचारेण>K1 तस्‍या: <बहु-संरक्षणम्>K1 कृतम्। इत्‍थं निशा अतीता। प्रात: <सूर्य-उदये>T6 गवा प्राणा: त्‍यक्ता:। भौरी पूर्ववत् <महत्-खिन्‍ना>K1 जाता। तस्‍या: नेत्राभ्याम् <अश्रु{3}-विन्‍दव:>T6 पतन्तिस्‍म। बालका: अपि मातु: मुखात् मरणस्‍य समाचारान् ज्ञात्‍वा अस्माकम् लंदिनी मृता: इति कथयित्‍वा रूदन्तिस्‍म। रामलालः अपि मनसि खिन्‍न: सन् तूष्णीम् स्थित:। अस्मिन् एव समये <रजत-वलये>T6 नीत्‍वा शंभु काका कुसीदम् मूल्‍यञ्च <प्राप्ति-अर्थम्>T4 <सम्-आगत:>Tp किन्‍तु शोकमयम् वातावरणम् दृष्ट्वा उत्‍थाय चलित:। भौरीदेव्‍या <गो-स्‍मृतौ>T6 एकम् चत्‍वरम् निर्मापितम्। तस्‍या: नन्दिन्‍या: <<स्‍मृति-चिह्न>T6-स्‍वरूपम्>T6 चत्‍वरम् साम्‍प्रतम् अपि सन् अद्यापि विद्यते। ललनालोप्यम् (भारत-पाक <संघर्ष-आरम्‍भः>T6 <भारत-विभाजनेन>T6 सह <सम्-अभवत्>Tp। यद्यपि <काश्‍मीर-प्रदेशो>K7 <<भारत-भिन्‍न>T5-अङ्ग>K1^त्‍वेन समुद्घोषित: परम् <पाकिस्‍तान-देश:>K7 तत् अधिकृत्‍य सदैव <संघर्ष-रतः>T7 दृश्‍यते। तत्रत्‍या: <दुर्-धर्षा:>Tp सैनिकाः युद्धाय सन्नद्धा: अथवा <पाक-प्रशिक्षिता:>T3 युवका: काश्‍मीरे <भारतीय-प्रदेशेषु>K1 वा प्रवेष्टुम् <<धन-जन>Di-हानिम्>T6 च कर्तुम् सततम् <प्र-यतन्‍ते>Tp, परम् भारतीय <जागरुक-सैनिका:>K1 तेषाम् प्रयासम् विफलीकुर्वन्ति। <वार-त्रयम्>T6 युद्धम् अपि <सम्-आक्षिप्‍तम्>Tp। यद्यपि तत्र ते नितराम् पराजिता:, परम् <युद्ध-विभीषिकया>T6 <विनाश-लीलया>T6 च नूनम् जनता पीडिता भवति इत्‍यत्र इतिहासस्‍य पृष्ठम् एकम् <सम्-उद्घाट्यते>Tp) <अन्‍तराष्ट्रिय-सीमा>K1^वर्ति ‘छम्‍ब’ क्षेत्रम्। 1965 ख्रिष्टाब्‍दे <सितम्‍बर-मास:>K7 अत्रत्‍या: <कर्म-करा:>U कृषका: <स-बाला:>BvS <स-स्‍त्री>BvS^का: <<स्‍व-स्‍व>T6-कार्येषु>T6 रता: प्राय: <स्‍मेर-वदना:>K1 दृश्‍यन्‍ते, परम् केनापि <<न-आगत>Tn-भयेन>K1 आक्रान्‍ता इव कदाचित् <स-शङ्किता>BvS अपि लक्ष्‍यन्‍ते। मृदुल: शान्‍तः च सायन्‍तन: समय:। <पश्चिम-दिशि>T7 <मरीचिन्{3}-माली>T6 मार्तण्‍डः <अस्‍त-अचलम्>K1 गन्‍तुकाम:। <वन-अन्‍तेभ्‍य:>T6 <सम्-आगच्‍छताम्>Tp <पालित-पशूनाम्>K1 <खुर{3}-अग्रै:>T6 समुदभूतानि रजांसि <निशा-मुखम्>T6 <प्र-गाढम्>Tp कर्तुम् इव परितः व्‍याप्तानि। ललना: <गृह-कार्येषु>T6 व्‍यापृता:। पुरुषा: युवका: युवत्‍यः च <<दैनिक-श्रम>K1-दूरीकरणाय>T6 <<मनस्-रञ्जन>T6-आसक्ता:>T7 किम् वा <गल्‍प-आदिषु>Bs6, <सम्-वादेषु>Tp, <<<लोक-<गीत-वाद्य>Di>T6-आदिषु>Bs6 संसत्‍या: अथवा <स-कलकलम्>BvS <प्र-वहन्‍त्‍या>Bvp नद्याः तीरे पर्यटन्‍त आसन्। <एवम्-विधे>Bs6 हि समये सहसा समुद्भूत: कोलाहल:। ‘अल्लाहः अकबर’ इत्‍यस्‍य तुमुलः घोष: <कर्ण{2}-कुहराणि>T6 स्‍फोटयन् निकट एव <आ-गच्‍छन्>Tp प्रतीयते स्‍म। ‘भारय भारय’ ‘ताडय ताडय’ ‘त्रोटय त्रोटय’ इति <सैन्‍य-स्‍वर:>T6 इतस्‍तत: <भुशुण्‍डी-गोलिकानाम्>T6 ध्‍वनिः च समुदचरत्। मुग्‍धा: ग्रामीणाः तु <किंकर्तव्‍य-विमूढा>T3 इतस्‍तत: पलायन्‍त: गेहेषु गर्तेषु वनेषु शरणम् अन्विष्‍यमाणा: <स्‍व-रक्षाम्>T6 कामयमाना: ईश्‍वरम् स्‍वम् <इष्‍ट-देवम्>K1 स्‍मरन्‍त: <चकित-चकिता:>K3 सञ्जाता:। <पाक-देशीयै:>K1 <आक्रमण-कारिभि:>U न बाला: दृष्टा: न वृद्धा:, न मन्दिरम् दृष्टम् न अपि <मस्जिद-गिरिजागृहम्>Ds वा। <पशु-मारम्>T6 व्‍यवहारम् आचरन्‍तः ते लुण्‍ठने व्‍यापृता:। <<अस्त्र-शस्त्र>Di-धारिभिः>U तैः: सार्वत्रिकम् ध्‍वंसनम् प्रारब्‍धम्। क्‍वचित् शिशव: गलम् निष्‍पीडय मारिता:, क्‍वचित् नार्य: श्‍लथीकृता:। <<<रक्त-पान>T6-वध>D1-आदि>Bs6^कस्‍य <न-मानुषिकतायाः>Tn च पराकाष्ठा समभवत्। तदा एव <श्रुति-पथम्>T6 आयातः एक: स्‍वर:। ‘अस्‍तु, विरमतावत्। वयम् तु केवलम् प्रियदर्शना: ललना: ग्रहीष्‍याम:’ <<पाक-सैन्‍य>T6-अधिकारी>T6 <स-अट्टहासम्>BvS उदघोषयत्। यत: तस्‍य सैनिकै: बलात् आक्रमणम् विधाय <<<छम्‍ब-क्षेत्रीय>K1-<भारतीय-ग्रामाणाम्>K1>K1 <प्रति-गृहम्>Tp <आ-क्रान्‍तम्>Tp। गृहात् गृहम् च गत्‍वा तत्रत्‍या: <सिक्‍ख-ललना:>T6 गृहीता:। ‘अथ किम्। केवलम् ललना: <प्रा-मुख्‍येन>Tp गृहीतव्‍या:’ इति सैनिकाः अपि <स-हर्षम्>Bvp <आ-क्रन्‍दन्>Tp। तेषाम् नेत्राणि लोलुपतया चमत्‍कृतानि। ‘किम् सैनिकानाम् कृते ललना: <पुरस्‍कार-भाजनानि>T6 न भवन्ति?’ अथ च ते सैनिका: तेषु ग्रामेषु खेटकेषु भ्रामम् भ्रामम् ललना: प्रति <अभि-दुद्रुव:>Tp। ‘कति प्राप्ता:?’ <<पाक-सैन्‍य>T6-अधिकारी>T6 पर्यपृच्‍छत्। ‘<अशीति-प्राया:>K1’ इति <प्रति-उत्तर>Tp आसीत्। ‘शोभनम् शोभनम्’ <लम्‍ब-कूर्चम्>Bs6 स्‍पृशन् सः अवदत्। ‘सम्‍प्रति न कोऽपि <अस्‍मत्-देशे>T6 <<परिहास-<वि-जल्‍पनम्>Tp>T6 कर्तुम् समर्थः भविष्‍यति। <सम्-अर्जितम्>Tp <ललना-लोप्‍त्रम्>T6 नाम। इत: पशवः इव युवत्‍यः ललना: स्थिता: याः च <अव-लोक्‍य>Tp <सूर्य-रश्‍मयः>T6 अपि लज्जिता: सञ्जाता:। तदैव <सेन-अधिकारिणा>T6 आज्ञप्‍तम्- ‘भो भो सैनिका:! किम् क्रियते? <प्र-क्षिपत>Tp एता: ललना: <<भार-वाहक>Tp-यन्‍त्रेषु>K1 ट्रकेषु वा। लुण्ठिताम् सामग्रीम् एताम् <स्‍व-देशम्>T6 नयत।” <<<न-बोध>Tn-मुग्‍ध>T5-ललनानाम्>K1 <प्रति-रोधा>Tp <प्रति-यत्नाः>Tp च <निष्‍फलाः>Tp अभवन्। सर्वाः ताः लम्‍पटै: <भार-वाहकेषु>T6 पशुवत् बलात् <प्र-क्षिप्ता:>Tp <जीवित-नरकाय>K1 च नीता:। गतेषु <कतिपय-क्रोशेषु>K1 ट्रका: ते एकस्मिन् <<पाकिस्‍तान-रक्षि>T6-निवासे>T6 व्‍यरमन्। ‘पश्‍य अस्‍माकम् लोप्त्रम्’ जगाद <सेना-अधिकारी>T6 <स-गर्वम्>BvS। <<<रक्षि-निवास>T6-अधिकारिण:>T6 <पाकिस्‍तान-प्रहरिण:>T6 ललनाः ताः अपश्‍यत्। तेषाम् नेत्रेषु <काम-ज्‍वाला:>T6 <प्र-ज्‍वलिता:>Tp। <<<स्‍व-अन्‍त>T6-र्निहित>T7-भावम्>K1 संगोपि अकथयत् - ‘पश्‍यत, वयम् अत्र <दश-संख्‍या>K1^का:। अतः अस्‍मभ्‍यम् केवलम् दश ललना: पृथक्‍करणीया:, दातव्‍याः च। <अव-शिष्टाः>Tp तु नेतुम् शक्‍या नाम।” आदेशम् पालयन् <<अनु-ग्रह>Tp-भावम्>T6 च <प्र-दर्शयत्>Tp <सेना-अधिकारी>T6 स: <दश-ललना:>K1 तत्रैव नीचै: विकृष्‍य समुतार्य च अग्रे प्रचलित:। <वन-प्रान्‍ते>T6 कुत्रापि <विश्रम-स्‍थले>T6 निवेश: कृतः तेन <<स-<दल-बलम्>Ds>BvS। इतः तु <रक्षि-निवासे>T6 <<हर्ष-<प्र-कर्षः>Tp>T6 आसीत्। सर्वे ता <अव-लोक्‍य>Tp <स्‍मेर-मुखा>K1 आसन्। ‘<सुहृत्-वर्या:>K1! अस्‍मभ्‍यम् अत्र एषः <सम्-आगत:>Tp <ललना{3}-समुदाय:>T6। इति अवदत् <<रक्षि-निवास>T6-अधिकारी>T6 कटाक्षम्। अस्‍पृशत् च हस्‍तेन एकस्‍या: कचान् ओष्ठम् च। ललना: विचलिता:। <<लज्‍जा-क्रोध>Di{2}-भावम्>T6 गोपयन्‍त्‍यः <चकित-चकिता>K3 आसन्। न कोऽपि आसीत् <रक्षा-उपाय:>T6। स्‍वम् <इष्ट-देवम्>K1 प्रार्थयन्‍त्‍यः ताः नेत्राणि निमील्‍य <अव-स्थिता:>Tp। <पाक-रक्षका:>T6 नहि नहि भक्षकाः ते <काम-ग्रस्‍ता>T3 इव ललना: गृहीतुम् शनै: शनै: <प्र-चलिता:>Tp। ‘जयतु अल्‍लः प्रसीदतु अल्‍लः’ इति <अर्ध-उक्ते>K1 एव तै: आकाशे <<नट-विमान>K1-युग्‍मस्‍य>T6 गर्जना श्रुता। अरे! <शत्रु{3}-विमानम्>T6!! इति क्रन्‍दन्‍तः ते कुत्रापि परिखासु निलीना:। <शत्रु{3}-गवेषणायाम्>T6 उड्डीयमानम् तद् <विमान-युग्‍मम्>T6 <अति-नीचै:>Tp <सम्-आगतम्>Tp। धूर्ताः ते <भूमि-गह्वरेषु>T6 पलाय्य अन्‍तर्निहिता:। एका ललना <स-हर्षम्>BvS उच्‍छलिता। ‘सख्‍य:’ अयम् एव उपयुक्तः अवसर: पलायनस्‍य’ इति सा क्रन्‍दन्‍ती पलायितुम् आरेभे। अन्‍या अपि ‘वाढम् वाढम् – नरकात् अस्‍मात् त्राणस्‍य् अयम् एव अवसर:’ इति कथयन्‍त्य: ताम् <अनु-धावि>Tp^तुम् आरेभिरे। निकटवर्तिन्‍याम् परिखायाम् निलीन: एक: पाकिस्‍तानीय: ता: धावन्‍ती: अपश्‍यत् <आ-क्रन्‍दम्>Tp च ‘हा!हा! उपहारीभूता: ललनाः तु पलायन्‍ते।’ अस्मिन् एव समये <<भारतीय-विमान>K1-चालकै:>T6 दृष्‍टम् कश्चित् नार्य: <<पाकिस्‍थानीय-रक्षि>T6-निवासाद्>T6 धावन्ति, मन्‍ये आत्‍मन: रक्षितुम् वाञ्छन्ति। मुहूर्तेन एव सर्वम् <अव-गतम्>Tp। दुष्टैः <अप-हृता:>Tp <भारतीय-नार्य:>K1 <आत्‍मन्-स्रातुम्>T6 <प्र-यतन्‍ते>Tp इति। “आगच्‍छन्‍तु, वयम् एता बलात् <अनु-धाव्‍य>Tp ग्रहीष्‍याम:” घोषितम् <<रक्षि-निवास>T6-अधिकारिणा>T6। अपि च तेन <परिखा-उपरि>T6 <आ-रोहणम्>Tp आरब्‍धम्। परम् अहो! तत्‍काल एव् एकम् अद्भुतम् दृश्‍यम् दृष्‍ट्वा सः <वि-रत:>Tp। <<भारतीय-विमान>K1-युगलम्>T6 <अति-अधिकम्>Tp नीचै: आगत्‍य धावन्‍तीनाम् तासाम् रक्षायै परित: भ्रमति स्‍म। <<पामर-पाक>K1-अधिकारिण:>T6 एका दृष्टिः आसीद <व्‍योमन्-याने>T6 अपरा च पलायन्‍तीषु ललनासु। <विमान-गोलिकाया>T6 भीतः <न-शक्त:>Tn स: बहिः न आगच्‍छत् न अपि तस्‍य सहचरा: बहि: नि:सृता:। ललना: धावन्‍त्‍य धावन्‍त्‍य आसन्, विमानौ च रक्षन्‍तौ उड्डीयमानौ आस्‍ताम्। श्रान्‍ताः ता वराका:। मुखेषु फेन उत्थित:, <नि:श्‍वास-उच्‍छ्वासा:>Di <प्र-वर्धिता:>Tp, <वक्ष:-स्‍थलानि>T6 <विदीर्ण-प्रायानि>K1, परम् सम्‍प्रति तु पलायनम् एव तासाम् बलम्। अन्‍तत: <सम्-आगता>Tp <शतद्रु-नदी>K7 <<भारत-पाक>Di-सीमानम्>T6 द्योतयन्‍ती एतासाम् <मनस्-भावम्>T6 उत्‍साहम् च वर्धयन्‍ती <स-उत्‍साहम्>BvS <सम्-उच्‍छलन्‍ती>Tp। अकूर्दन्‍त ता: तस्‍याम्। नद्या: पारे आसीत् भारतम्। सङ्केतम् प्राप्‍य <<भारतीय-रक्षि>K1-निवासाद्>T6 <रक्षा-सैनिका:>T4 केचित् अत्र <सम्-आगता:>Tp। अर्द्धम् निमज्‍जन्‍ती अर्द्धम् तरन्‍ती अदर्धम् प्रस्‍खलन्‍ती: ललना: <स्‍व-कौशलेन>T6 पर्यत्रायन्‍त ते। <जीवन-रक्षाम्>T6 <प्र-दातॄन्>Tp तान् <देव-दूतान्>T6 मन्‍यमानाः ता: यत् सुखम् अन्‍वभवन्, <<तत्-वर्णन>T6-अतीतम्>T7, केवलम् तासाम् <मुख-आकृतिभिः>T6 <अनुमान-गम्‍यम्>T5 एव। पारङ्गतासु एतासु एका दुष्टैः अपहृतानाम् अन्‍यासाम् कृते विशेषत: चिन्तिता आसीत्। <रक्षा-सैनिकै:>T4 आश्‍वस्‍ता: सा अन्‍याः च। <<भारतीय-रक्षा>T6-अधिकारिभि:>T4 पूर्वम् एव <सम्-सूचिता>Tp <भारतीय-सेना>T6। सा अपि <<स-स्‍थल>BvS-बलम्>T6 <<स-व्‍योम>BvS-बलम्>T6 सन्नद्धा भूत्‍वा आश्‍वा इव सक्रिया जाता। <<<व्‍योमन्-मार्गीय>T6-विभिन्‍न>K1-साधनै:>K1 <सञ्चार-साधनानि>T6 आश्रित्‍य तया <<तत्-विश्रम>T6-स्‍थलस्‍य>T6 अन्‍वेषणा कृता यत्र श्रान्‍ता: क्‍लान्‍ता: <दुष्ट-अत्‍याचारिण:>K1 <अपहृत-बालानाम्>K1 अपि निद्रा: सञ्चोर्य एव सुषुप्ता:। <सैन्‍य-नीत्‍या>T6 अवसरम् लब्‍ध्‍वा, <भारतीय-सैनिकै:>K1 सहसा आक्रम्‍य ता: संरक्षिता:, <<<हेलीकोप्‍टर-संज्ञक>K7-<व्‍योम-यानै:>T6>K1 <भारत-सीम्नि>T6 आनीता:। व्‍यक्तिश: परिचयम् प्राप्य ता: <<स्‍व-स्‍व>T6-स्‍थानेषु>T6 च <सम्-प्रेषिता:>Tp। धन्‍या: धन्‍यतमा: <भारतीय-वीरा:>K1 यै: <पाकिस्‍तानीय-अत्‍याचारिणाम्>K1 प्रयासा: निष्‍फलीकृता। एतेषाम् <त्‍वरित-क्रियया>K1 तथाकथितम् तत् <ललना-लोप्‍त्रम्>T6 तेषाम् एव <विनाश-कारणम्>T6 <सम्-जातम्>Tp। --------------------------------------------------------------------------------------------------------------------------------------------- sss