बालकाण्डः1.(01/06) <महत्-मुनेः>K1 वाल्मीकेः आश्रमः <<तमसा-नदी>K7-तीरे>T6 आसीत्। कदाचित् नारदः तम् आश्रमम् आगतवान्। वाल्मीकिः <शास्त्र-उक्तेन>T3 क्रमेण स्वागतीकृत्य अपृच्छत्- <महत्-आत्मन्>K1! एतस्मिन् युगे <<सकल-<सत्-गुण>K1>K1-सम्पन्नः>T3 <महत्-पराक्रम>K1^ई कोsपि पुरुषः किम् अस्ति? इति। तदा नारदः श्रीरामस्य कथाम् विस्तारेण श्रावितवान्। नारदः यावत् ततः निर्गतः तावता <स्नान-समयः>T6 आसन्नः आसीत्। अतः वाल्मीकिः शिष्येण भारद्वाजेन सह <स्नान-अर्थम्>T4 <<तमसा-नदी>K7-तीरम्>T6 प्रति प्रस्थितवान्। एवम् <गमन-समये>T6 ताभ्याम् किञ्चन <क्रौञ्च-मिथुनम्>T6 दृष्टम्। तौ <क्रौञ्च-पक्षिणौ>K7 आन्देन उत्साहेन च व्यवहरन्तौ आस्ताम्। तावता केनचित् निषादेन प्रयुक्तः बाणः <क्रौञ्च-पक्षिणम्>K7 अमारयत्। भूमौ पतितः क्रौञ्चः प्राणैः वियुक्तः जातः. तस्मात् क्रौञ्ची विलपनम् आरब्धवती। एतत् दृष्टवतः वाल्मीकेः हृदये करुणा उत्पन्ना। व्याधस्य विषये च क्रोधः समुत्पन्नः। तस्य मुखात् <<न-<प्र-यत्नेन>Tp>Tn कश्चन श्लोकः निर्गतः मा निषाद प्रतिष्ठाम् त्वम् अगमः शाश्वतीः समाः। यत् <क्रोञ्च-मिथुनाद्>T6 एकम् अवधीः <काम-मोहितम्>T3 इति।। एतस्मात् वाल्मीकिः स्वयम् <आश्चर्य-अन्वितः>T3 जातः। आश्रमम् प्रति गमनस्य अनन्तरम् अपि स एव श्लोकः तस्य मनसि पुनः पुनः गुञ्जति स्म। एतावता ब्रह्मा तत्र प्रत्यक्षः जातः। तदा वाल्मीकिः तम् स्वागतीकृत्य <स-अष्टाङ्गम्>Bvs नमस्कृतवान्। तदा ब्रह्मा- <मुनि-वर्य>T7 मम अनुग्रहस्य कारणतः एव भवतः मुखात् श्लोकः निर्गतः भवता रामस्य कथा तु श्रुता एव। ताम् कथाम् अवलम्ब्य <महत्-काव्यम्>K1 किञ्चन रच्यताम्। यावत् पृथिवी स्थास्यति तावत् तत् काव्यम् अपि तिष्ठतु। यावत् तत् स्थास्यति तावत् भवतः नाम कीर्तिः च अपि जनानाम् रसनासु विलसिष्यति इति उक्त्वा ततः अन्तर्हितः जातः। ब्रह्मणः एतया प्रेरणया वाल्मीकिः रामायणम् रचितवान्। तस्य पठनात् सर्वे अपि <न-मन्दम्>Tn आनन्दम् आवाप्नुवन्। वैवस्वतः सूर्यस्य पुत्रः। इक्ष्वाकुः वैवस्वतस्य <सप्तम-मनु>K1^त्वेन <शाश्वता-आख्याति>K1 प्राप्तवान्। अत एव <इक्ष्वाकु-वंश>T6^ईयाः सर्वे राजानः <सूर्य-वंश>T6^ईयत्वेन ख्याताः जाताः।. <सूर्य-वंश>T6^ईयेषु सगरः अपि अन्यतमः। स्वर्गतः गङ्गाम् <भू-लोकम्>T6 आनीतवान् भागीरथः सगरस्य पौत्रः. <सूर्य-वंश>T6^ईयाः राजानः अयोध्याम् राजधानीम् परिकल्प्य <कोसल-देशम्>K7 पालितवान्। शत्रुभिः भेत्तुम् <न-शक्या>Tn म् अयोध्याम् राजधानीम् कृत्वा राजा दशरथः अपि <कोसल-देशम्>K7 पालितवान्। सः ऐश्वर्येण <कुबेर-समानः>T3, पराक्रमेण <इन्द्र-तुल्य़ः>T3 च आसीत्। दृष्टिः, जयन्तः, जयसिद्धार्थः अर्थसाधकः, अशोकः, मन्त्रपालः, सुमन्त्रः च इति अष्टौ मन्त्रिणः दशरथस्य। <महत्-मुनिः>K1 वसिष्ठः तस्य <कुल-गुरुः>T6। <वसिष्ठ-वामदेवौ>Di तस्य पुरोहितौ। देशस्य कस्मिन् कोणे किम् प्रवर्तते इति सः गुप्तचराणाम् द्वारा ज्ञातुम् प्रभवति स्म। मन्त्रिणाम् साहाय्येन सः न्यायेन मार्गेण राज्यम् पालयति स्म। तस्य <शासन-काले>T6 प्रजाः सुखेन आसन्। देशे कोsपि <न-न्यायम्>Tn न आचरति स्म। <सर्व-वर्ण>K1^ईयाः अपि स्वीयम् धर्मं श्रद्धया पालयन्ति स्म। अतः राज्ये <<दैन्य-दुःख>K1-आदयः>Bs6 न आसन्। दशरथः <सर्व-विध>K1^तया अपि सन्तुष्टः आसीत्। तस्य एकम् एव दुःखम् नाम <न-अपत्य>Tn^ता एतत् दुःखम् तम् बहुधा पीडयति स्म। कदाचित् सः <न-चिन्तयत्>Tn चेत् मया सन्तानः प्राप्येत इति। अतः सः सुमन्त्रादीनि मन्त्रिणः, <वसिष्ठ-वामदेव-सुयज्ञ-जाबालिप्रभृतीन्>Di ऋषिवरान्, प्राज्ञान् ब्राह्मणान् च मेलयित्वा तेषाम् <मार्ग-दर्शनम्>T6 अयाचत्। सर्वे <<अश्वमेध-याग>K7-प्रस्तावम्>T6 <स-हर्षम्>Bvs अङ्गीकृतवन्तः। सर्वेषाम् निर्गमनस्य अनन्तरम् मन्त्री सुमन्त्रः अवदत्- <महत्-राज>K1! भवता <<अश्वमेध-याग>K7-चरणम्>T6 यत् चिन्तितम् तत् युक्तम् एव। एतम् यागम् <निर्-विघ्न>Bvp^तया निर्वर्तयितुम् <महत्-महिम>K1^वतः ऋष्यश्रृङ्गस्य एकस्य एव सामर्थ्यम् अस्ति इति चिन्तयामि अहम्। <ऋष्यश्रङ्ग-वृतान्तः>T6 <श्रवण-रमणीयः>T3/T7 अस्ति। तम् सङ्ग्रहेण श्रृणोतु तावत्- <अङ्ग-देशस्य>K7 राजा रोमपादः भवतः सुहृद् एव। कदाचित् तस्मिन् देशे महान् क्षामः समुत्पन्नः। <क्षाम-निवारणम्>T6 कथम् इति <न-जानन्>Tn रोमपादः नितराम् <चिन्ता-आक्रान्तः>T3 जातः। प्राज्ञान् आहूय सः <<क्षाम-निवारण>T6-उपायम्>T6 अपृच्छत्। प्राज्ञाः अवदन्- <महत्-राज>K1 ऋष्यश्रृङ्गः <विभाण्डक-मुनेः>K7 पुत्रः। सः यत्र गच्छति तत्र सुभिक्षम् भविष्यति। तस्मै पुत्रीम् शान्ताम् दत्त्वा विवाहः निर्वर्त्यताम्। सः स्थिरतया यदि <अङ्ग-देशे>K7 एव निवसेत् तर्हि अत्र क्षामः न भवेत्। सुभिक्षम् च सिद्ध्येत् इति। राजा रोमपादः पुरोहितान् मन्त्रिणः च आहूय आदिशत् - भवन्तः गत्वा ऋष्यश्रृङ्गम् अत्र आनयन्तु इति। एतत् श्रुत्वा मन्त्रिणः पुरोहिताः च नितराम् भीताः। ऋष्यश्रङ्गः पुनः पुनः निवेदनेन अपि तपस्याम् परित्यज्य अरण्यतः न आगमिष्यति इति ते जानन्ति स्म। यदि अनुरोधः क्रियते तर्हि शापम् दद्यात् सः इति भीताः आसन् ते। तस्य आनयनाय मायामयः उपायः एव आश्रणीयः इति विचिन्त्य ते अवदन्- <महत्-राज>K1 <आ-बाल्यात्>A1 अरण्ये एव वसन् ऋष्यश्रृङ्गः <वेद{3}-अध्ययनम्>T6 कृतवान्। इदानीम् तु अरण्ये एव तपसि लीनः सः। <प्राकृतिक-सौन्दर्यस्य>K3 वीक्षणे महती आसक्तिः तस्य। <पशु-पक्षिणाम्>Di <<तरु-लता>Di-आदीनाम्>Bs6 निसर्गस्य च दर्शनाय क्रोशम् यावत् अपि सः गच्छति कदाचित्। कौटुम्बिकेषु विषयेषु सर्वथा <न-आसक्तः>Tn सः। स्त्रियः अद्यापि तेन न दृष्टाः। यदि वयम् काश्चन नर्तकीः अरण्यम् प्रति प्रेषयेम तर्हि ताः उपायेन तस्य मनः आकृष्य अत्र आनेतुम् अर्हेयुः इति। रोमपादः एतम् प्रस्तावम् अङ्गीकृतवान् I सम्यक् विभूषिताः काश्चन नर्तक्यः ऋष्यश्रृङ्गः प्रायः आश्रमात् अन्यत्र न गच्छति स्म। एकदा सः केनचित् कारणेन आश्रमात् किञ्चित् दूरम् आगतवान्। नर्तक्यः गायन्त्यः नृत्यन्त्यः च <तत्-समीपम्>T6 आगताः। तासाम् <नयन{2}-अभिरामम्>T6 रूपम्, मधुरम् कण्ठम्, <न-पूर्वाणि>Bs5 आभऱणानि च दृष्ट्वा ऋष्यश्रृङ्गः नितराम् <आश्चर्य-युक्तः>T3 जातः। तस्य मनसि तासाम् विषये आसक्तिः अपि उत्पन्ना। भवान् कः? <किम्-अर्थम्>T4 अरण्ये अटन् अस्ति भवान् ? इति तम् अपृच्छन् नर्तक्यः। अहम् <विभाण्डक-मुनेः>K7 पुत्र: अस्मि। यदि भवत्यः मम आश्रमम् आगच्छेयुः तर्हि अहम् <यथा-उचितम्>A1 सत्कुर्याम् इति <प्रार्थना-स्वरेण>T6 अवदत् ऋष्यश्रृङ्गः। ताः तेन सह आश्रमम् गत्वा <कन्द-मूल-फलानि>Di खादितवत्यः। ततः ताः आत्मना आनीतानि भक्ष्याणि तस्मै दत्त्वा उक्तवत्यः- एतानि अपि फलानि एव। भवान् एतानि खादतु। वयम् तपस्यायै गच्छामः तावत् इति वदन्त्य ततः निर्गताः। ऋष्यश्रृङ्गः ताभिः दत्तानि भक्ष्याणि अभक्षयत्। तानि फलेभ्यः अपि <<अधिक-रूचि>K3-पूर्णानि>T3 आसन्। <अनन्तर-दिने>K1 अपि सः तासाम् दर्शनाय तत् स्थलम् गतवान्, यत्र ताः पूर्वस्मिन् दिने दृष्टाः आसन्। तत्र ताः दृष्टाः तेन। ताः तम् अवदन्- महाशय भवान् अपि अस्माकम् आश्रमम् आगत्य आतिथ्यम् यदि स्वीकुर्यात् तर्हि वयम् सन्तुष्टाः स्याम इति। ऋष्यश्रृङ्गः एतम् प्रस्तावम् अङ्गीकुर्वन् ताभिः सह प्रस्थितवान्। ताः तम् <अङ्ग-देशम्>K7 आनीतवत्यः। सः यदा <अङ्ग-देशे>K7 पदम् स्थापितवान् तदा तत्र <सु-वृष्टिः>Tp जाता। रोमपादः तम् स्वागतीकृतवान्, <स-अष्टाङ्गम्>Bvs प्रणम्य एतेन क्रमेण यत् आनायितम् <तद्-अर्थम्>T4 क्षमाम् अयाचत्, पुत्रीम् तस्मै दत्त्वा विवाहम् निर्वर्तितवान् अपि। ऋष्यश्रृङ्गः शान्तया सह <अङ्ग-देशे>K7 एव वासम् अकरोत्। सुमन्त्रेण श्राविताम् एताम् कथाम् श्रुत्वा राजा दशरथः नितराम् सन्तुष्टः । <<वसिष्ट-<महत्-मुनेः>K1>k7। अनुज्ञाम् प्राप्य सः पत्नीभिः मन्त्रिभिः च सह <अङ्ग-देशम्>K7 गतवान्। रोमपादः दशरथस्य भव्यम् स्वागतम् विहितवान्। ततः महता सन्तोषेण एव सः पुत्रीम् जामातारम् च अयोध्याम् प्रति प्रेषितवान्। अयोध्याम् प्रति ऋष्यश्रृङ्गः आगमनस्य अनन्तरम् कानिचन दिनानि अतीतानि। <वसन्त-ऋतुः>k7 उपस्थितः। दशरथः ऋष्यश्रृङ्गम् अवदत् कृपया योग्ये मुहूर्ते यज्ञस्य आरम्भः भवतु। यज्ञस्य <निर्-विघ्न>Bs5^तया परिसमाप्तिः भवद् अधीनः इति। <अश्वमेध-यागाय>K7 महता वैभवेन सन्नाहाः आरब्धाः। यज्ञस्य निर्वर्तनाय <वेद{3}-ज्ञाः>U <<सुयज्ञ-वामदेव-काश्यप>Di-आदयः>Bs6 निमन्त्रिताः। <सरयू-नद्याः>K7 <उत्तर-तटे>T7<यज्ञ-वेदिका>T6 निर्मिता। शुभे दिने शुभे मुहूर्ते दशरथः <यज्ञ-शालाम्>T6 प्राविशत्। यज्ञः आरब्धः। आदौ दशरथेन इन्द्राय <हवि-भागः>T6 अर्पितः। ततः <याग-कार्यम्>T6 अनुवृत्तम्। <अश्वमेध-यागः>K7 <त्रि-दिवस>Tdt^ईयः। <याग-समाप्तेः>T6 अनन्तरम् दशरथेन ऋत्विग्भ्यः विशाला भूमिः प्रदत्ता। तदा ते अवदन्- <महत्-राज>K1 भूमिम् प्राप्य वयम् किम् वा कुर्याम। यदि <मणि-सुवर्ण>Di-आदयः>Bs6 गावः च दत्ता स्युः तर्हि वयम् उपकृताः स्याम इति। एतत् अङ्गीकुर्वन् दशरथः तेभ्यः <दश-लक्षम्>Bs5 गाः, प्रभूतम् <<<सुवर्ण-रजत>Di<आभरण>Km-आदिकम्>Bs6 च दत्तवान्। ऋत्विजः एवम् प्राप्तम् <सुवर्ण-आदि>Bs6^कम् वसिष्ठाय समर्पितवन्तः। अत्र अन्तरे कश्चन <निर्-धनः>Bvp ब्राह्मणः आगत्य दशरथस्य पुरतः हस्तम् प्रासारयत्। दशरथः झटिति आत्मना धृतम् <सुवर्ण-कङ्कणम्>Km प्रायच्छत् सर्वे दशरथस्य <दान-शीलताम्>Bs6 प्रसंसितवन्तः। <अश्वमेध-यागस्य>K7 समाप्तेः अनन्तरम् मुनिः ऋष्यश्रृङ्गः दशरथेन <<पुत्र-काम>T6-इष्टिम्>K7 अपि कारितवान्। कदाचित् देवाः सर्वे स्वीये स्थाने उपविष्टाः आसन्। ते ब्रह्माणम् रावणस्य पीडाम् विस्तरेण अश्रावयन्। सर्वम् श्रुत्वा ब्रह्मा अवदत्- दुष्टः रावणः वरम् प्राप्तवान् अस्ति यत् <<देव-दानव-गन्धर्व-यक्ष>Di-आदिभ्यः>Bs6 मम मरणम् न स्यात् इति। तस्य दृष्ट्या मानवाः <न-किञ्चित्>Tn-कराः>U। ते माम् <न-शक्तान्> Bsmn <न-सहायान्>Bsmn च भावयति। ते माम् पीडयितुम् किम्, धैर्येण द्रष्टुम् अपि न अर्हन्ति इति सः अचिन्तयत्। मनुष्येभ्य विपत्तिः सर्वथा <न-सम्भवा>Tn इति अतः सः तेभ्यः रक्षणम् न अयाचत । अतः <महत्-विष्णुः>K1<<दशरथ-पुत्र>T6-रूपेण>T6 जन्म प्राप्स्यति। <नर-रूपेण>T6 गत्वा रावणम् संहरिष्यति इति एतत् श्रुत्वा देवाः नितराम् प्रसन्नाः जाताः। एतस्मिन् एव समये दशरथस्य <याग-शालायाम्>T6 <यज्ञ-कुण्डे>T6 कश्चन <दिव्य-आकारः>Bs6 प्रकटितः जातः। तस्य हस्ते कश्चन कलशः आसीत्। सः कलशः सुवर्णमयः आसीत्। <रजत-आवरणेन>T6 आवृत्तः च आसीत्। सः <दिव्य-स्वरूपः>Bs6 दशरथम् अवदत् राजन् देवाः <पायस-पूर्णम्>T3 एतम् कलशम् प्रेषितवन्तः। प्रजापतेः आज्ञया अहम् अत्र उपस्थितः। एतत् पायसम् भवान् पत्नीभ्यः ददातु। तस्य पायसस्य सेवनात् ताः गर्भवत्यः भविष्यन्ति। <पराक्रम-शीलाः>Bs6 पुत्राः प्राप्स्यन्ते भवता इति। दशरथः महता आनन्देन तम् कलशम् स्वीकृतवान्। तस्मै <दिव्य-पुरुषाय>k1 प्रदक्षिण नमस्कारान् समर्पितवान् च। दशरथः पायसस्य <अर्ध-भागम्>T1 कौसल्यायै दत्तवान्। तस्य अर्धम् सुमित्रायै दतम् तेन। तस्य अर्धम् कैकेय्यै सः दत्तवान्। यत् अवशिष्टम् तत् सुमित्रायै पुनः दत्तम्। तिस्रः अपि गर्भवत्यः जाताः। <महत्-विष्णुः>K1 <मानव-रूपेण>T6 अवतारम् प्राप्तुम् यदा सन्नाहम् कुर्वन् आसीत् तदा देवाः ब्रह्मणः आज्ञायाः <<अनु-गुणम्>A1 <काम-रूप>T6^इणः वानरान् सृष्टवन्तः। देवेन्द्रतः बाली, सूर्यतः सुग्रीवः, कुबेरतः गन्धमादनः, <अश्वनी-देवताभ्याम्>K7 मैन्दद्विविदौ विश्वकर्मतः नलः, वरुणतः सुषेणः, पर्जन्यतः शरथः, वायुतः हनूमान् च जन्म प्राप्तवन्तः। ते सर्वे वानराः <बल-शालिनः>Uश्रेष्ठाः च आसन्। अन्येभ्यः देवेभ्यः सहस्रशः वानराः जन्म प्राप्तवन्तः। ते सर्वे <<ऋष्यमूक-पर्वत>K7-समीपे>T6 स्थिते पर्वते वासम् आरब्धवन्तः। बालिनम् सुग्रीवम् च राजत्वेन परिगणितवन्तः तेः। <<नल-नील-हनूमत>Di-आदयः>Bs6 मन्त्रिणः जाताः। पुत्रकामेष्टेः समाप्तेः अनन्तरम् द्वादशे मासे <चैत्रशुक्ल-नवम्यां>T7 <<पुनर्वसु-नक्षत्र>K7-युक्ते>T3 दिने शुभे मुहूर्ते कौसल्या रामम् प्रसूतवती। <पुष्य-नक्षत्रे>K7 कैकयी भरताय जन्म दत्तवती। <आश्लेषा-नक्षत्रे>K7 <भरत-शत्रुघ्नौ>Di सुमित्रायाः गर्भतः जन्म प्राप्तवन्तौ। <अयोध्या-वासिनः>U <आन्नद-उत्सवम्>Km आचरितवन्तः। मार्गे मार्गे <<गान-नृत्य>Di-आदयः>Bs6 प्रवृत्ताः। समग्रे राज्ये सन्तोषमयः परिसरः प्रसृतः। <निर्-धनेभ्यः>Bvp <वस्त्र-आभरण>Di-आदीनि>Bs6 दत्तानि। मासम् यावत् एषः <आन्नद-उत्सवः>Km आचर्यमाणः दृश्यते स्म। न केवलम् <राजन्-भवने>T6, अपि तु गृहे गृहे <राजन्-कुमाराणाम्>T6 जन्मनः निमित्तम् उत्सवाः आचरिताः। दशरथः महता प्रमाणेन <दान-कार्यम्>K7 निर्वर्तितवान्। चत्वारः बालकाः दिने दिने प्रवृद्धाः। यद्यपि <<राम-लक्ष्मणौ>Di <समान-उदरौ>Bs6 न आस्ताम् तथापि तयोः मैत्री तु <न-सदृशी>Tn आसीत्। एवम् एव <भरत-शत्रुघ्नयोः>Di मैत्री अपि <प्र-गाढा>Tp आसीत्। ते चत्वारः अपि सर्वाः विद्याः अधीतवन्तः। <धनुस्-विद्यायाम्>T6 <सु-निपुणाः>Tp जाताः तदा तेषाम् <विवाह-विषये>T6 राजा दशरथः <<मन्त्रिन्-पुरोहित>Di-आदिभिः>Bs6 सह समालोचनम् आरब्धवान्। कदाचित् राजा यदा चर्चायाम् आसीत् तदा <द्वार-पालकः>T6 आगत्य निवेदितवान् <महत्-राज>K1 <कुशिक-सुतः>T6 <गाधि-वंश>T6^ईयः <महत्-मुनिः>K1 विश्वामित्रः <<भवत्-दर्शन>T6-अर्थम्>T4 उपस्थितः अस्ति। द्वारि <भवत्-आज्ञाम्>T6 प्रतीक्षते इति। दशरथः झटिति पुरोहितैः सह निर्गत्य विश्वामित्रम् <<अर्घ्य-पाद्य>Di-आदिभिः>Bs6 संपूज्य <स-आदरम्>Bvs स्वागती-कृतवान् । विश्वामित्रः अवदत्- राजन् भवतः देशे प्रजा कुशलिन्यः खलु, <शत्रु{3}-भयम्>T6 किमपि न अस्ति खलु? इति। ततः सः वसिष्ठेन सह अपि सम्भाषणम् कृत्वा <राजन्-भवनम्>T6 प्रविश्य दशरथेन दर्शिते आसने उपविशत् <मुनि-वर्यः>T7 भवतः आगमनतः वयम् धन्याः जाताः। कः आदेशः अस्मान् प्रतीक्षते? कृपया सूच्यताम् इति अवदत् दशरथः। विश्वामित्रः <प्रसन्न-मुद्रया>K1 अवदत् राजन् अहम् याम् अपेक्षाम् प्रकटयामि ताम् पूरयन् भवान् स्वस्य <सत्य-निष्ठ>Bv^ता प्रमाणीकरोतु। मया कश्चन यज्ञः आरब्धः । किन्तु उभौ राक्षसौ <यज्ञ-भूमौ>T6 <<मांस-खण्ड>T6<पातनेन>T6 सर्वम् <न-पवित्रम्>Tn कृतवन्तौ। अतः तयोः निग्रहणाय भवता रामः मया सह प्रेषणीयः। सः <<सुबाहु-मारीच>Di<नामकौ>Bs6 तौ <यज्ञ-विघातकौ>T6 राक्षसौ निवारयतु इति। एतत् श्रुतवतः दशरथस्य हृदयम् स्तब्धम् इव। <<भय-दुःख>Di-आतङ्क>T3-आदयः>Bs6 उद्गताः सिंहासनात् अवतीर्य सः कम्पमानेन स्वरेण अवदत् <मुनि-वर्य>T7 रामः इतः अपि बालकः। तस्य <षोडश-वर्षाणि>K1 अपि न अतीतानि। सः <धनुष्-विद्याम्>T6 अपि सम्यक् न जानाति। तादृशः <दुर्-बलः>Tp बालः राक्षसान् कथम् सम्मुखीकर्तुम् अर्हेत्। अस्मत् समीपे <अक्षौहिणी-सेना>K1 एव अस्ति। अहम् तया सेनया सह आगत्य युद्धम् करिष्यामि। कृपया मया किम् करणीयम् इति आदिश्यताम् इति। तदा विश्वामित्रः अवदत्- भवान् <रावण-नाम^कम्>Bs6 राक्षसम् जानीयात् एव। ब्रह्माणम् तपसा सन्तोष्य <न-मोघाः>Tn शक्तीः सम्पादितवान् अस्ति सः। विश्रवसः पुत्रः सः कुबेरस्य अनुजः अपि। सः स्वयम् <यज्ञ-भङ्गम्>T6 अकुर्वन् बलशालिनौ <सुबाहु-मारीचौ>Di <तद्-अर्थम्>T4 प्रेषयति इति। रावणस्य सम्मुखीकरणम्। तत् तु मया अपि न शक्यते। एवम् स्थिते बालः रामः किम् वा कुर्यात्। इति वदन् <न-सहायकताम्>Bsmn प्रकटितवान् दशरथः। एतत् श्रुतवतः विश्वामित्रस्य नेत्रे आरक्ते जाते। सः उत्थाय अकथयत्- <महत्-राज>K1 किम् एषा एव भवतः <सत्य-निष्ठा>T7? अपकीर्तिः किम् प्राप्तुम् इष्यते? कीदृशः एषः व्यवहारः भवतः। इति। तदा <कुल-गुरुः>T6 वसिष्ठः दशरथम् उद्दिश्य अवदत्- राजन् यत् न करणीयम् तत् कुर्वन् अस्ति। भवान् <सत्य-निष्ठताम्>Bv <न-प्रदर्शयन्>Tn भवान् <इक्ष्वाकु-कुलस्य>T7 एव कीर्तिम् नाशयन् अस्ति। विश्वामित्रः सामान्यः इति किम् भवता चिन्तितम्? तेन <न-ज्ञातम्>Tn अस्त्रम् शस्त्रम् च प्रायः न अस्ति एव। राक्षसानाम् संहारम् कर्तुम् <न-शक्नुवन्>Tn सः भवतः साहाय्यम् याचितुम् अत्र आगतः इति भवता चिन्तितम्? भवतः पुत्राणाम् हितम् कल्पयितुम् एव सः आगतः। विश्वामित्रेण सह गमनात् एव भवतः पुत्राणाम् पूर्णताम् याति, भवता च कीर्तिः प्राप्य ते। सर्वत्र तेषाम् कीर्तिः प्रसृता भविष्यति। भवतः पुत्राः सामान्याः मानवाः न। <भविष्यत्-काले>K7 तैः बहूनि विशिष्टानि कार्याणि करणीयानि सन्ति। तस्य आधारम् कल्पयितुम् इच्छन् विश्वामित्रः <भवत्-पुत्रान्>T6 नेतुम् अत्र आगतः अस्ति। अतः निश्चिन्ततया पुत्रान् प्रेषयितुम् अर्हति भवान्। यावत् तैः सह विश्वामित्रः स्थास्यति तावत् तेषाम् कोsपि अपायः न भविष्यति। वसिष्ठस्य कथनात् दशरथेन किञ्चिद् इव धैर्यम् प्राप्तम्। सः <राम-लक्ष्मणौ>Di विश्वामित्रस्य अधीनौ कृतवान्। <राम-लक्ष्मणौ>Di विश्वामित्रम् अनुसृतवन्तौ उभौ अपि <धनुष्-धारिणौ>U आस्ताम्। तयोः हस्ते खङ्गः अपि आसीत्। बालकाण्ड(2) <वसिष्ठ-मुनेः>K7 वचनम् श्रुत्वा सन्तृप्तः राजा दशरथः सन्तोषेण एव <राम-लक्ष्मणौ>Di प्रेषितवान् विश्वामित्रेण सह विश्वामित्रम् अनुसरन्तौ प्रस्थितवन्तौ <राम-लक्ष्मणौ>Di क्रोशम् यावत् <गमन-अनन्तरम्>T6 तैः <सरयू-नद्याः>K7 <दक्षिण-तीरम्>K1 प्राप्तम्। राम! भवान् नदीम् गत्वा आचमनम् कृत्वा आगच्छतु। अहम् भवते बलम् <अति-बलम्>Tp इत्येते विद्ये दास्यामि। एते विद्ये श्रमम्, सर्वविधम् रोगम्, <आ-पदम्>A1 च निवारयतः। यावत् भवान् एतान् मन्त्रान् जपति तावत् <भवत्-तुल्यः>T3 सुन्दरः, बुद्धिमान्, कुशलः, <वाक्-पटुः>T6 अन्यः न भवति। एतयोः प्रभावतः भवता बुभुक्षा अपि न प्राप्यते । भवतः कीर्तिः सर्वासु दिक्षु अचिरात् एव प्रसरिष्यति इति रामम् अवदत् विश्वामित्रः। एतद् <अनु-गुणम्>A1 रामः नदीम् गत्वा स्नात्वा <परि-शुद्धः>Tp भूत्वा आचमनम् कृत्वा प्रति आगतवान्। ततः विश्वामित्रः बलम् <अति-बलम्>Tp इत्येते विद्ये तम् बोधितवान्। ततः ते सर्वे <सरयू-तीरे>K7 विश्रान्तिम् प्राप्तवन्तः।. <प्रातः-काले>T1 विश्वामित्रः तौ उत्थापितवान्। सर्वे <सरयू-नद्याम्>K7 स्नानम् कृतवन्तः।<अनुष्ठान-आदि>Bs6^कम् समाप्य <राम-लक्ष्मणौ>Di विश्वामित्रम् अनुसृतवन्तौ।ततःते<<<गङ्गा-सरयू>Di-सङ्गम>T6-स्थलम्>T6 प्राप्तवन्तः। तत्र कश्चन आश्रमः आसीत्। पूर्वम् शिवः यत्र तपः आचरति स्म तत्र आगत्य <काम-देवः>T6 तस्य तपसः भङ्गाय प्रयासम् कृतवान्। तस्मात् क्रुद्धः शिवः तृतीयम् नेत्रम् उद्धघाटितवान्। ततः <काम-देवः>T6 भस्मताम् गतः। ततः आरभ्य तस्मिन् आश्रमे <शिव-भक्ताः>T6 मुनयः वसन्ति। तस्मिन् देशे <काम-देवस्य>T6 अङ्गम् (शरीरम्) विनष्टम् इति अतः स च देशः <अङ्ग-देश>K7^त्वेन ख्यातः जातः। <राम-लक्ष्मणौ>Di <विश्वामित्र-मुखात्>T6 एताम् कथाम् ज्ञातवन्तौ <अनन्तर-दिने>K1 नौकया ते <गङ्गा-नदीम्>K7 तीर्णवन्तः। ततः ते घोरम् किञ्चन अरण्यम् प्राप्तवन्तः। तत्र <मानव-मात्रस्य>Tm अपि सञ्चारः न दृश्यते स्म। <<सिंह-व्याघ्र>Di-आदीनाम्>Bs6 गर्जनम्, गजानाम् बृंहणम् <इति-आदयः>Bs6 <निर्-अन्तरम्>BvP श्रूयन्ते स्म। हरिणाः शशाः <इति-आदयः>Bs6 <निर्बाधम्>Bs7 सर्वत्र सञ्चरन्ति स्म। वन्याः महिषाः, <कृष्ण-मुखाः>Bs6 वानराः, <महत्-सूकराः>K1 इत्यादयः अपि दृश्यन्ते स्म। सर्वत्र <महत्-वृक्षाः>K1 <<गुल्म-लता>T6-आदयः>Bs6 च <दृष्टि-गोचराः>T7 भवन्ति स्म। अतः तत्र सञ्चारः नितराम् <क्लेश-करः>U आसीत्। एतत् घोरम् अरण्यम् दृष्ट्वा रामः विश्वामित्रम् अपृच्छत् – <मुनि-वर्यः>T7 एतस्य अरण्यस्य किम् नाम? इति। तदा विश्वामित्रः अवदत्- पूर्वम् अत्र <<मलद-करूष>Di-देशौ>K7 आस्ताम्। ताटका नाम यक्षी तस्याः पुत्रः मारीचः च तौ देशौ पूर्णतः नाशितवन्तौ। तस्मात् भीताः जनाः एतौ देशौ परित्यज्य अन्यत्र गताः। ताटका न सामान्या यक्षी, अपि तु <<<सहस्र-गज{3}>K1-बल>T6-उपेता>T3 सा। <सस्य-श्यामलम्>Ds देशम् <महत्-अरण्यम्>K1 कृतवती इति। तदा रामः अपृच्छत्- यक्षा <अल्प-शक्ति>K1^मन्तः इति श्रूयते। <यक्ष-कुले>T6 एव जाता एषा ताटका कथम् एतावती शक्तिम् प्राप्तवती? इति। वत्स राम सा च काचित् महती कथा पूर्वम् सुकेतः नाम कश्चन यक्षः आसीत्। <<सन्तान-प्राप्ति>T6-अर्थम्>T4 तेन घोरम् तपः आचरितम्। ततः सन्तुष्टः ब्रह्मा वरम् दत्तवान् यत् <<<सहस्र-गज>K1-बल>T6-युक्ता>T3 पुत्री जायताम् इति। वस्तुतः सुकेतेन <<<सहस्र-गज>K1-बल>T6-युक्तः>T3 पुत्र प्रार्थितः आसीत्। किन्तु प्राप्ता आसीत् <<<सहस्र-गज{3}>K1-बल>T6-युक्ता>T3 पुत्री। एवम् ब्रह्मणः वरस्य सा <महत्-रूपवती>K1 एव आसीत्। सुकेतः <सुन्द-नामकाय>Bs6 यक्षाय ताम् दत्त्वा विवाहम् निर्वर्तितवान्। <<किञ्चित्-काल>K1-अनन्तरम्>T6 ताभ्याम् दम्पतीभ्याम् मारीचः नाम पुत्रः प्राप्तः। सः पराक्रमेण <इन्द्र-तुल्यः>T3 आसीत्। अत एव महान् <अहङ्-कारः>U आसीत् तस्य। कदाचित् तपस्यन् अगस्त्यः ताटकायाः पतिम् सुन्दम् मारितवान्। अतः ताटिका मारीचः च प्रतीकारे मतिम् कृतवन्तौ। तौ गर्जन्तौ अगस्त्यस्य संहाराय निर्गतौ। तदा अगस्त्यः शापम् दत्तवान् यत् भवन्तौ राक्षसौ भवताम् इति। तस्मात् ताटका <सौन्दर्य-हीना>T3 <घोर-आकारा>Bs6 च जाता <<नर-भक्षण>T6-प्रवृत्तिम्>T6 आरब्धवती सा। सा अगस्त्यम् पीडयितुम् समर्था न जाता। अतः इदानीम् सा <पुण्य-भूमिः>K1 सर्वाः नाशयन्ती अस्ति। राम। सा ताटका भवता संहरणीया सा स्त्री इति तस्याम् दया सर्वथा मास्तु। तस्याः मारणात् न किमपि पापम् इति अवदत् विश्वामित्रः। रामः करौ योजयित्वा अवदत्- <मुनि-वर्य>T7 पित्रा निर्दिष्टम् अस्ति यत् भवतः आदेशः शिरसा वोढव्यः इति। अतः भवतः आज्ञायाः अनुसारम् ताटकायाः वधम् करिष्यामि इति। <एतत्-अनन्तरम्>T6 रामः धनुषि ज्याम् योजयित्वा सकृत् <टङ्-कारम्>U कृतवान्। तम् ध्वनिम् श्रुत्वा ताटका अन्ये <अरण्य-वासिनः>U च निरतराम् <आश्चर्य-चकिताः>T3। तम् ध्वनिम् अनुसरन्ति ताटका धावन्ती आगतवती। ताम् दूरात् दृष्ट्वा रामः लक्ष्मणम् अवदत्- लक्ष्मण अहो विकृतः आकारः एतस्याः दर्शनात् पराक्रमिणः अपि भीताः भवेयुः। एषा स्त्री इति अतः एतस्याः मारणे न उत्सहते मम मनः। एषा समीपम् आगच्छतु नाम। एतस्याः नासिकाम् कर्णौ च कर्तयाव, येन तस्याः गर्वः चूर्णीकृतः स्यात्। इति। एतत् वचनम् श्रुतवती ताटका नितराम् कुपिता। सा उग्रताम् प्राप्य धूलिम् किरन्ती <पाषाण-खण्डैः>T6 <राम-लक्ष्मणौ>Di ताडितवती। तदा <<राम-लक्ष्मणौ>Di <बाण-प्रयोगेण>T6 तस्याः हस्तौ नासिकाम् कर्णौ च कर्तितवान्। तथापि ताटकायाः अटाटोपः न स्थगितः। तदा विश्वामित्रः अवदत्- राम एषा पापिनी <दया-अर्हा>T4 न सर्वथा। <स-जीवम्>BvS स्थिता एषा यत् किमपि कर्तुम् अर्हेत। <सन्ध्या-कालात्>T1 पूर्वम् एव मारणीया भवता। प्रातः सायम् च राक्षसानाम् बलम् अधिकम् भवति। अतः तस्मिन् समये तेषाम् वधः सर्वथा दुष्करः इति। रामः झटिति <बाण-प्रयोगम्>T6 कृतवान्। स च बाणः ताटकायाः <उरस्-भागे>T6 लग्नः। तस्मात् सा अधः अपतत्, प्राणैः वियुक्ता अभवत् च एतस्मात् <महर्षि>K1 विश्वामित्रः नितराम् प्रसन्नः जातः। सः रामम् आलिङ्गन् अवदत् वत्स एताम् मारयताम् भवता महत् एव कार्यम् कृतम् । एताम् रात्रिम् वयम् अत्र एव यापयाम्। श्वः प्रातः इतः निर्गच्छाम इति। प्रातः विश्वामित्रः स्नात्वा पूर्व <अभि-मुखम्>Tp उपविश्य रामम् च पुरतः उपवेश्य <<विविध-शास्त्र>K1-सम्बद्धान्>T3 मन्त्रान् बोधितवान्। रामः तेषाम् जपम् यदा कृतवान् तदा सर्वाणि अस्त्राणि स्वीयेन रूपेण प्रत्यक्षीभूय रामम् नमस्कृत्य अवदन्- वयम् भवतः भृत्याः स्मः। <यथा-देशम्>A1 व्यवहरिष्यामः च इति। रामः तानि अस्त्राणि सकृत् स्पृष्ट्वा अवदत् इदानीम् भवन्तः मम मनसि वासम् कुर्वन्तु इति। <एतत्-अनन्तरम्>T6 सः तेषाम् अस्त्राणाम् <उपसंहार-मन्त्रम्>T6 अपि <विश्वमित्र-मुखात् >T6 <यथा-विधि>A1 ज्ञातवान्। ततः ते त्रयः अपि अग्रे प्रस्थितवन्तः। <न-चिरात्>Tn एव तैः <पर्वत-पार्श्वे>T6 स्थितम् एकम् सुन्दरम् वनम् दृष्टम्। तत् पश्यन् रामः अपृच्छत् श्रीमन् एतस्य वनस्य दर्शनात् महान् आनन्दः अनुभूयते मया। आश्रमः इव भासते एतत् वनम्। एतत् सम्बन्धिनी काचित् कथा किम् अस्ति? इति। तदा विश्वामित्रः तत् <वन-सम्बन्ध>T6^इनीम् कथाम् अश्रावयत्- वत्स प्राचीनकालीना कथा एषा। पूर्वम् विरोचन: नाम राजा आसीत्। तस्य पुत्रः बलिः <महत्-पराक्रम>K1^ई । त्रीन् अपि लोकान् विजित्य स्वर्गस्य आधिपत्याय स <प्र-यत्नम्>Tp आरब्धवान्। <स्वर्ग-वासिनः>U देवाः एतस्मात् नितराम् भीताः सन्तः विष्णुम् शरणम् गतवन्तः। विष्णुः तेभ्यः <न-भयम्>Tn दत्त्वा अवदत् अहम् नूतनम् अवतारम् प्राप्य तस्य संहारम् करिष्यामि इति। ततः सः <कश्यप-पुत्रेण>T6 वामनः सन् जन्म प्राप्तवान्। बलेः <याग-स्थले>T6 सः स्वयम् उपस्थितः अभवत् याचकः सन्। बलिः तम् <स-आदरम्>Bvs स्वागतीकृतवान् <<अर्घ्य-पात्र>T6-आदिभिः>Bs6 तम् सत्कृत्य <आगमन-कारणम्>T6 पृष्टवान्। वामनस्य आगमनस्य उद्देश्यम् ज्ञातवान् गुरुः शुक्राचार्यः बलिम् अवदत् याचक रूपेण वामनः सन् विष्णुः एव उपस्थितः अस्ति। एषः भवतः विनाशम् करिष्यति निश्चयेन। अतः भवान् एतस्य याचनाम् न पुरस्करोतु इति। किन्तु बलिः अत्र उपेक्षा दर्शितवान्। वामनः <पद{3}-त्रय>T6मिताम् भूमिम् अयाचत्। बलिः तावत्याः भूमेः दानम् <स-हर्षम्>Bvs अङ्गीकृतवान्। शुक्राचार्येण निषिध्यमानः अपि बलिः तावत्या भूमेः दानाय सङ्कल्पम् कृतवान्। यतः सः विष्णोः <परम-भक्तः>K1 आसीत्। विष्णुः त्रिभिः पदैः त्रीन् अपि लोकान् अभिव्या बलिम् <अधस्-लोकम्>K1 प्रति प्रेषितवान्। एवम् बलेः निग्रहः कृतः विष्णुना। वामनः तस्य पिता च एतस्मिन् एव आश्रमे वसन्तौ <दीर्घ-कालम्>K1 तपः कृतवन्तौ। तयोः तपसा पूतम् अस्ति एषः प्रदेशः। अतः मया अपि अत्र एव आश्रमः निर्मितः। पूर्वम् तु एषः प्रदेशः तपसे नितराम् अनुकूलः आसीत्। किन्तु एषु दिनेषु तादृशी स्थितिः न अस्ति। अत्र दुष्टाः राक्षसाः पुनः पुनः आगच्छन्तः सन्ति। अस्मान् बहुधा पीडयन्तः सन्ति ते । तेषाम् पीडाः सोढुम् <न-शक्याः>Tn जाताः सन्ति। वयम् अत्र इदानीम् शान्त्या स्थातुम् कष्टम् अनुभवामः। <<यज्ञ-याग>Di<आदयः>Bs6 इदानीम् <निर्बाधम्>Bs7 न प्रचलन्ति। अतः ते दुष्टाः राक्षसाः भवता संहरणीयाः। अस्मिन् प्रदेशे शान्तिः पुनः प्रतिष्ठापनीया च इति। विश्वामित्रस्य आश्रमस्य नाम <सिद्ध-आश्रमः>K1 इति। <राम-लक्ष्मणाभ्याम्>Di सह आश्रमम् प्रविशन्त विश्वामित्रम् दृष्ट्वा सर्वे मुनयः आगत्य नमस्कारम् कृतवन्तः, <राम-लक्ष्मणौ>Di च प्रीत्या स्वागतीकृतवन्तः च। <<कुशल-वार्ता>T6-आलापस्य>T6 अनन्तरम् विश्वामित्रेण किञ्चित् कालम् विश्रामम् कृतः। ततः <राम-लक्ष्मणौ>Di <तत्-समीपम्>T6 आगत्य तम् प्रणम्य अवदताम्- <मुनि-वर्य>T7 इतः परम् यज्ञस्य सन्नाहस्य आरम्भः भवतु। आवाम् यज्ञस्य रक्षणम् करिष्यावः इति। रात्रिः अतीता। अनुष्ठानम् समाप्य <राम-लक्ष्मणौ>Di <विश्वामित्र-समीपम्>T6 आगतौ। विश्वामित्रम् प्रणम्य तौ पृष्टवन्तौ <महत्-आत्मन्>K1 राक्षसाः कदा आगच्छेयुः? कदा आवाभ्याम् <विशेष-जागरूक>K1^ता वोढव्या? इति। विश्वामित्र उत्तरम् किमपि न अवदत्। किन्तु <यज्ञ-वेदिकायाम्>T6 स्थिताम् अन्ये मुनयः अवदन्- विश्वामित्रः <<याग-दीक्षा>T6-दीक्षितः>T3 अस्ति। <दीक्षा-काले>T6 <मौन-आचरणम्>T6 तस्य व्रतम्। अग्रिमेषु षट्सु दिनेषु <अहः-रात्रम्>Ds रक्षणम् करणीयम् भवद्भ्याम् इति। यज्ञस्य अग्निः प्रज्वलति स्म। <निरन्तरम्>BvP <मन्त्र{3}-उच्चारणम्>T6 प्रचलति स्म। <तद्-अवसरे>K1 आकाशे घोरः ध्वनिः उत्पन्नः। सुबाहुः मारीचः च अन्यैः राक्षसैः सह आगत्य <यज्ञ-वेदिकायाम्>T6 <<रक्त-मांस>Di-वर्षणम्>T6 कृतवन्तः। रामः शिरः उन्नीय अपश्यत्। राक्षसाः अट्टहासम् कुर्वतः तेन दृष्टाः। क्रुद्धः सः <मानव-अस्त्रम्>K1 धनुषि संयोज्य प्रयुक्तवान्। तस्मात् मारीचः समुद्रे अपतत्। ततः रामः <आग्नेय-अस्त्रम्>K1 प्रयुज्य सुबाहुम् मारितवान्। वाय्वस्त्रेण अन्ये राक्षसाः तेन मारिताः। एतस्मात् सः च प्रदेशः <<राक्षस{3}-पीडा>T3-विनिर्मुक्तः>T5 जातः। ततः विश्वामित्रस्य यागः <निर्-विघ्नम्>Bvp परिसमाप्तः। <याग-समाप्तेः>T6 अनन्तरम् विश्वामित्रः रामस्य पराक्रमम् प्रशंसन् उक्तवान् वत्स महान् उपकारः कृतः भवता इति। बालकाण्ड(3) ताटकायाः संहारम् कृत्वा <सुबाहु-मारीचौ>Di निगृह्य विश्वामित्रस्य यागस्य <निर्-विघ्न>Bvp परिसमाप्तः साहाय्यम् कृतवन्तौ <राम-लक्ष्मणौ>Di तस्याम् रात्रौ तौ निश्चिन्ततया शयानौ <सुख-निद्राम्>T6 प्राप्तवन्तौ। प्रातः उत्थाय <नित्य-कर्माणि>T6 समाप्य तौ <विश्वामित्र-समीपम्>T6 गतवन्तौ। विश्वामित्रम् नमस्कृत्य ताभ्याम् उक्तम्- <मुनि-वर्य>T7 भवतः आज्ञा अनूचानतया पालिता अस्ति आवाभ्याम्। अन्यत् किमपि कर्तव्यम् यदि आवाभ्याम् निर्वोढव्यम् स्यात् तर्हि कृपया आज्ञाप्यताम् इति। तदा मुनयः उक्तवन्तः- मिथिलायाः <परि-पालकः>Tp राजा जनकः कञ्चित् महान्तम् यज्ञम् कर्तुम् सङ्कल्पितवान् अस्ति। वयम् सर्वे तत्र गच्छन्तः स्मः। जनकः पूर्वम् कदाचित् कमपि यज्ञम् अनुष्ठाय एकम् <न-पूर्वम्>Bsmn धनुः प्राप्तवान् आसीत्। तत् धनुः <प्रति-दिनम्>A1 <<गन्ध-पुष्प>Di-आदिभिः>Bs6 पूजयति सः तत् धनुः उन्नेतुम् न राक्षसाः समर्थाः, न वा देवाः। मानवेषु अपि केन अपि तत् उन्नेतुम् <न-शक्तम्>Tn। बहवः <शक्ति-शालिनः>U राजानः <राजन्-कुमाराः>T6 च तत् उन्नेतुम् बहुधा प्रयासम् कृतवन्तः। किन्तु अद्य अवधि केन अपि साफल्यम् न प्राप्तम्। आश्चर्यम् नाम तस्य पुत्री सीता तत् धनुः लीलया उन्नयति। अतः राजा जनकः घोषितवान् अस्ति यत् यः तत् धनु उन्नीय ज्याम् योजयिष्यति तस्मै एव मम पुत्री सीता दास्यते इति। सीतायाः स्वयंवर इदानीम् निश्चितः अस्ति। तस्मिन् च विविधेभ्यः देशेभ्यः आगताः राजानः <राजन्-कुमाराः>T6 च भागम् ग्रहीष्यन्ति। अस्माभिः सह एव यदि भवद्भ्याम् आगम्येत तर्हि जनकस्य सः यज्ञः द्रष्टुम् शक्येत, तत् धनुः अपि द्रष्टुम् शक्येत इति। ततः तेषाम् यात्रायाः सन्नाहः आरब्धः। विश्वामित्रः <वन-पालकान्>T6 उद्दिश्य –अहम् मुनिभिः सह इतः प्रस्थाय <गङगा-नदीम्>K7 तीर्त्वा उत्तरस्याम् दिशि निर्गत्य हिमालयम् पर्वतम् प्रति गमिष्यामि इति उक्तवा <सिद्ध-आश्रमस्य>K7 परिक्रमणम् कृत्वा मुनिभिः <राम-लक्ष्मणाभ्याम्>Di च सह उत्तरस्याम् दिशि प्रस्थितवान् च। <आदिनम्>A1 ते चलितवन्तः। <<सूर्य-अस्त>T6-समये>T6 तैः <शोण-नदस्य>K7 तीरम् प्राप्तम्। सर्वे नद्याम् स्नात्वा <<सन्ध्या-वन्दन>T6-आदिकम्>Bs6 कृतवन्तः। ततः <राम-लक्ष्मणौ>Di विश्वामित्रस्य <पाद-मूले>T6 उपविश्य पृष्टवन्तौ – एषः <वन-आवृत्तः>T3 देशः कः? एतस्य पृष्ठ-भूमिकायाम् किम् काऽपि कथा अस्ति? इति। किन्तु ताः तस्य परिणयम् न अङ्गीकृतवत्यः। ताः अवदन्- अस्माकम् विवाहम् पिता एव निर्वर्तयिष्यति। वरम् अपि स एव चेष्यति इति । एतत् श्रुत्वा <वायुः-देवः>K6 कुपितः। सः ताः अशपत् यत् भवतीभिः कुब्जत्वम् प्राप्यताम् इति। एतत् श्रुत्वा रुदत्यः ताः पितुः समीपम् गतवत्यः। पुत्रीणाम् ऐक्यम्, <वंश-अभिमानम्>T6 च दृष्टा <कुश-नाभः>Bv नितराम् सन्तुष्टः जातः। एतासाम् <न-विवाहित>Tn^त्वम् न शोभते इति अचिन्तयत् सः। अतः सः ताः <काम्पिल्य-पुरीयाय>K7 ब्रह्मदत्ताय दत्त्वा विवाहम् निर्वर्तितवान्। ब्रह्मदत्तस्य स्पर्शात् ताः पूर्वतनम् सुन्दरम् रूपम् एव प्राप्तवत्यः। पुत्रीणाम् विवाहस्य अनन्तरम् <कुश-नाभस्य>Bv मनसि इच्छा उत्पन्ना यत् मया पुत्रः कश्चन प्राप्तव्यः इति। अतः सः <<पुत्र-काम>T6-इष्टिम्>T6 आचरितवान्। तस्मात् तेन पुत्रः कश्चन प्राप्तः। तस्य नाम गाधिः इति। सः <धर्म-आत्मा>Bs6 आसीत्। तस्य गाधेः पुत्रः एव अहम्। मम काचित् भगिनी आसीत्। तस्याः नाम सत्यवती इति। ऋचीकः नाम मुनिः ताम् परिणीतवान्। सा <महत्-पतिव्रता>K1 आसीत्। वयम् <कुशक-वंश>T6^ईयाः इति अतः <कौशिक-शब्देन>K7 अपि अस्माकम् निर्देशः। मम भगिन्याः कौशिक्याः नाम्ना काचित् पुण्या नदी अपि प्रवहति। <भगिनी-विषयकेण>Bs6 अभिमानेन अहम् कौशिक्याः तीरे एव निवसामि। <यज्ञ-निमित्तम्>T6 एव अहम् <सिद्ध-आश्रमम्>K7 गतवान् आसम्। अस्मासु सम्भाषणेषु <मध्य-रात्रः>T1 एव अतीतः। अतः इदानीम् भवद्भ्याम् शयनम् क्रियताम् इति। <यात्रा-कारणतः>K6 <राम-लक्ष्मणौ>Di अपि श्रान्तौ आस्ताम्। प्रातः उत्थाय स्नात्वा <नित्य-कर्मणि>K1 समाप्य ते शोणम् अतिक्रान्तवन्तः। शोणः न गभीरः। मध्ये मध्ये <सिकता-राशिः>T6 दृश्यते स्म। नदम् अतिक्रम्य ते अग्रे गताः। <<मध्य-अह्न>T1-समये>T6 ते <गङ्गा-तटम्>T6 प्राप्तवन्तः। गङ्गाम् दृष्ट्वा सर्वे <आनन्द-पुलकिताः>T3। तत्र स्नात्वा ते देवेभ्यः तर्पणम् दत्तवन्तः। पितृभ्यः अपि तर्पणम् विहितम्। <भोजन-अनन्तरम्>T6 सर्वे ऋषयः विश्वामित्रम् परितः उपविष्टवन्तः। तदा विश्वामित्रः गङ्गायाः कथाम् श्रावितवान्। हिमवतः उभे पुत्र्यौ गङ्गा उमा च इति । हिमवतः अनुज्ञाम् प्राप्य देवाः ज्येष्ठाम् गङगाम् स्वर्गम् नीतवन्तः। <अनन्तर-काले>K7 शिवः उमाम् परिणीतवान्। गच्छता कालेन सगरस्य पौत्रः भागीरथः <पूर्वजानाम्>U <<सत्-गति>K1-प्रापणस्य>T6 निमित्तम् महता तपसा गङ्गाम् सन्तोष्य ताम् स्वर्गतः आनीय पातालम् नेतुम् प्रायासम् आरब्धवान्। मध्ये बहवः विघ्नाः तेन सम्मुखीकरणीयाः अभवन्। तथापि सः <धैर्य-च्युतः>T5 न जातः। प्रयत्नम् <निरन्तरम्>BvP अनुवर्तयन् सः अन्ते ताम् पातालम् नीतवान् स्म। तस्मात् <सगर-पुत्राः>T6 <सत्-गतिम्>K1 प्राप्तवन्तः। एवम् रूपेण विश्वामित्रः <<गङ्गा-अवतरण>T6-कथाम्>T6 श्रावितवान्। <<<षट्-मुख>Bs6-जन्मन्>T6-वृतान्तः>T6 अपि तेन श्रावितः। सर्वे नद्याः <दक्षिण-तटे>T6 वसन्तः ते सर्वे ताम् रात्रिम् यापितवन्तः। प्रातः ते उडुपानाम् साहाय्येन <उत्तर-तीरम्>K1 प्राप्तवन्तः। तत्रैक विशालम् नगरम् तैः दृष्टम्। तत् दृष्ट्वा रामः विश्वामित्रम् अपृच्छत्- <मुनि-वर्यः>T7 एतत् नगरम् कस्य वंशस्य राजा पालयति? <एतत्-सम्बद्धा>T3 काचित् कथा तु स्यात् एव। तस्याः श्रवणे महद् अस्ति मे कुतूहलम् इति। एतस्य <उत्तर-रूपेण>T6 विश्वामित्रः दानवैः दैवेः च सम्भूय कृतम् <<क्षीर-सागर>Km-मंथनम्>T6, ततः प्राप्तस्य विषस्य शिवेन सेवनम् <<अमृत-प्राप्ति>T6-अनन्तरम्>T6 <तद्-अर्थम्>T4 जातस्य <देव-दानवयोः>Di कलहः <मोहिनी-रूपेण>T6 विष्णोः आगमनम्, अमृतस्य नयनम्, विरोधिनाम् संहारः, शिष्टानाम् रक्षणम् इति आदिकम् सर्वम् श्रावयित्वा अवदत्- इन्द्रेण यदा सर्वे पुत्राः मारिता अत्र न भवतु शक्नोति अत्र न गमन काले एव न तदा दितिः पत्युः कश्यपस्य समीपम् गत्वा अवदत् यत् <इन्द्र-संहारः>T6 पुत्रः मम भवतु इति । यदि भवति सहस्रम् वर्षाणि श्रद्धया भक्त्या च तपः कुर्यात् तर्हि <<त्रि-लोक>Km-विजयी>T6 पुत्रः प्राप्येत। सः इन्द्रम् अपि संहरेत्। इति दितिम् अवदत् कश्यपः। एतस्मात् सन्तुष्टा दितिः <कुशप्लव-नाम^कम् >Bs6 स्थलम् गत्वा तपः आरब्धवती। इन्द्रः तस्याः समीपम् तदा तदा आगच्छति स्म। सः भक्त्या तस्याः सेवाम् करोति स्म। <<कन्द-मूल-फल>Di-आदीनि>Bs6, <<क्षीर-जल-समिधा>Di-आदयः>Bs6 च तेन आनीय दीयन्ते स्म। <<<नवति-अधिक>Bs7-नव>K1-शतम्>Bs5 वर्षाणि अतीतानि। दितिः गर्भवती जाता। ततः उत्पन्नः इन्द्रस्य संहारे सामर्थ्यम् प्राप्तुम् अर्हति स्म। कदाचित् <<मध्य-अह्न>T1-समये>T6 दितिः इन्द्रम् अवदत्- वत्स भवान् व्यजनेन वीजितवान्। मम <पाद{2}-सेवाम्>T6 बहुधा कृतवान। भवतः एतया सेवया नितराम् सन्तुष्टा अस्मि। जनिष्यमाणाम् मम पुत्रम् अहम् वदिष्यामि यत् भवता सह मैत्र्या एव व्यवहरणीयम् इति। एतावत् उक्तवती सा यत्र पादौ स्थापनीयौ तत्र शिरः संस्थाप्य निद्राम् कृतवती। एतस्मात् तस्याम् <न-पवित्र>Tn^ता उत्पन्ना। इन्द्रः तु एतादृशम् एव अवकाशम् प्रतीक्षमाणः आसीत्। सः झटिति तस्याः गर्भः प्रविष्टवान्। गर्भस्थम् शिशुम् <वज्र-आयुधेन>K7 सप्तधा खण्डितवान् च। एतस्मात् ते <देवता-समानाः>T3 आसन्। ते मरुतः इति ख्याताः जाताः। राम दितिः यदा अत्र तपः कुर्वती आसीत् तदा इन्द्रः तस्याः सेवाम् कृतवान्। <अनन्तर-काले>K1 इक्ष्वाकोः पुत्रः विशालः अत्र <महत्-नगरम्>K1 निर्मितवान्। अतः एतस्य नगरस्य नाम विशाला इति जातम्। इदानीम् <तत्-वंशीयः>T6 एव सुमतिः नाम कश्चन राजा एतत् नगरम् न्यायेन मार्गेण परिपालयन् अस्ति इति विवृतवान् विश्वामित्रः इति। अत्रान्तरे एव राजा सुमतिना ज्ञातम् यत् <विश्वामित्र-आदयः>Bs6 बहवः मुनयः आगच्छन्तः सन्ति इति। अतः सः <<बन्धु-मित्र-पुरोहित>Di-आदिभिः>Bs6 सह तेषाम् स्वागताय उपस्थितः। विश्वामित्रः <राम-लक्ष्मणौ>Di परिचायितवान्। ते सुमतेः आतिथित्वेन तिष्ठन्तः ताम् रात्रिम् तत्रैव यापितवान् । <अनन्तर-दिने>K1 तैः मिथिलाम् प्रति प्रस्थितम्। <मिथिला-नगरम्>K7 यावत् आसन्नम् तावता कश्चन जीर्णः आश्रमः दृष्टः तैः सः च आश्रमः सुन्दरः <सु-स्थितः>Tp च एव आसीत् किन्तु <निर्-जनः>Bvp। <जन-सञ्चारः>T6 कोsपि तत्र न दृश्यते स्म। एतद् दृष्ट्वा महत् आश्चर्यम् अनुभवन् रामः विश्वामित्रम् अपृच्छत्- अत्र कोsपि न दृश्यते एव। एवम् <किम्-अर्थम्>T4 ? इति। तदा विश्वामित्रः अवदत्- बहोः कालात् पूर्वम् एतस्मिन् आश्रमे गौतमः नाम <महत्-मुनिः>K1 निवसति स्म। तस्य पत्नी अहल्या। गौतमः <तत्-पत्नी>T6 च घोरे तपसि लीनौ। गौतमस्य तपस्यायाः भङ्गम् कर्तुम् इच्छति स्म इन्द्रः। यदि केनचित् कारणेन गौतमे कोपः उत्पाद्यते तर्हि तस्य तपसः भङ्गः कर्तुम् शक्येत। तदा एव तदीया शक्तिः क्षीणा भवितुम् अर्हति। अतः इन्द्रः कदाचित् <मुनि-वेषम्>T6 धृत्वा गौतमस्य आश्रमम् आगतवान्। वस्तुतः इन्द्रः चन्द्रेण सह मिलित्वा कञ्चित् उपायम् कृतवान् आसीत्। तद् <अनु-गुणम्>A1 चन्द्रः <मध्य-रात्रे>T1 <न-समये>Tn उदितः सन् सर्वत्र कौमुदीम् प्रसारितवान् आसीत्। एतत् मन्यमानः गौतमः स्नानाय नदीम् गतवान्। इन्द्र: च आश्रमम् प्राविशत्। आगतम् इन्द्रम् पतिम् भावयन्ती अहल्या पत्नीवत् व्यवहरन्ती तदीयाम् पूरितवती। स्नात्वा नदीतः प्रति आगच्छन् गौतमः आश्रमतः निर्गच्छन्तम् इन्द्रम् अपश्यत्। तेन प्रवृतम् सर्वम् अवगतम्। नितराम् क्रुद्धम् सः इन्द्रम् अशपत्। आश्रमम् प्रति आगत्य सः क्रोधेन अहल्याम् अपि अशपत्। <शाप-कारण>T6^तः अहल्या <वायु-मात्रम्>Tm सेवमाना <<न-दृश्य>Tn-रूपेण>T6 एव वसन्ती आश्रमे <समाधि-स्था>U जाता। गौतमः <शाप-विमुक्तेः>T5 मार्गम् वदन् अहल्याम् उक्तवान् आसीत् यत् भाविनि काले <दशरथ-पुत्रस्य>T6 रामस्य दर्शनात् <शाप-विमुक्तिः>T5 इति। अतः वयम् इदानीम् तम् आश्रमम् गच्छाम। अहल्या सर्वेषाम् <दृष्टि-गोचर>T3/T6ताम् यातु इति। यदा आश्रमस्य अन्तः गतम् तदा <सूर्य-तेजसा>T6 युक्ता <मोहन-अङ्ग>Bs6^ई <देवता-तुल्या>T3 सुन्दरी अहल्या <दृष्टि-गोचरताम्>T6 गता। रामस्य दर्शनतः सा सर्वैः द्रष्टुम् योग्या जाता। <राम-लक्ष्मणौ>Di ताम् <<पाद{2}-स्पर्श>T6-पूर्वकम्>Bs7 नमस्कृतवन्तौ। पत्युः वचनम् स्मरन्ती अहल्या <राम-लक्ष्मणौ>Di <<अर्ध्य-पाद्य>Di-आदिभिः>Bs6 सत्कृत्य भक्त्या फलानि अर्पितवती। तद् अवसरे <महत्-ऋषिः>K1 गौतमः अपि तत्र उपस्थितः। ततः <राम-लक्ष्मणाभ्याम्>Di सह प्रस्थितवान् विश्वामित्रः <मिथिला-नगरम्>K7 प्राप्तवान्। 4-बालकाण्डः (04/06) <राम-लक्ष्मणाभ्याम्>Di सह विश्वामित्रः <ईशान्य-दिशि>K1 गतवान्। जनकः यत्र यागम् करोति तत् स्थलम् प्राप्तवन्तः ते। <यज्ञ-शालायाः>T6 चतसृषु दिक्षु ऋषयः निवसन्ति स्म। विश्वामित्रः अपि आत्मनः वासाय किञ्चन स्थलम् चितवान्। अत्रान्तरे <महत्-राजेन>K1 जनकेन वार्ता ज्ञाता यत् विश्वामित्रः <याग-स्थलम्>T6 आगतवान् अस्ति इति। अतः सः पुरोहितेन शतानन्देन सह <विश्वामित्र-समीपम्>T6 गतवान्। <<अर्घ्य-पाद्य>Di-आदिभिः>Bs6 सः विश्वामित्रस्य पूजाम् अकरोत्। जनकः विश्वामित्रम् अवदत् यत् इतः द्वादशे दिने यज्ञः समाप्तः भविष्यति इति। तावता तेन <राम-लक्ष्मणौ>Di दृष्टौ। तौ दृष्ट्वा सः अपृच्छत् – एतौ <राजन्-कुमारौ>T6 कौ? इति। विश्वामित्रः तम् <राम-लक्ष्मणयोः>Di परिचयम् श्रावयित्वा अवदत् - “भवतः समीपे यत् धनुः अस्ति तत्र <ज्या-योजनम्>T6 शक्यते उत न इति ज्ञातुम् एव एतौ अत्र आगतौ स्तः” इति। पुरोहितः शतानन्दः <अहल्या-गौतमयोः>Di ज्येष्ठःपुत्रः। <राम-लक्ष्मणयोः>Di कारणतः मातुः अहल्यायाः शापस्य विमोचनम् जातम् इति अतः सः सन्तुष्टः आसीत्। <<शाप-दान>T6-अनन्तरम्>T6 आश्रमतः निर्गतः पिता पुनरपि आश्रमम् आगतः अस्ति इति वार्ता तस्मिन् प्रसन्नताम् जनितवती आसीत्। सः रामम् पश्यन् अवदत् - “भवन्तौ विश्वामित्रस्य अनुग्रहम् प्राप्य धन्यताम् प्राप्तवन्तौ स्तः। एतस्य <महत्-आत्मनः>K1 कथाम् श्रावयामि। श्रूयताम्” इति। ततः सः विश्वामित्रस्य <जीवन-वृत्तान्तम्>T6 श्रावितवान् – “पूर्वम् ब्रह्मणः कुशः नाम कश्चन पुत्रः आसीत्। तदीयस्य पुत्रस्य नाम <कुश-नाभः>Bv इति। <कुश-नाभस्य>Bvपुत्रः गाधिः। गाधेः पुत्रः एव एषः विश्वामित्रः। सः बहूनि वर्षाणि यावत् राज्यम् परिपालितवान्। तद् अवसरे <अक्षौहिणी-सैन्येन>K1 सह पर्यटनम् कुर्वन् सः कदाचित् < महत्-मुनेः>K1 वसिष्ठस्य आश्रमम् प्रति आगतवान्। तस्मिन् आश्रमे बहवः तपस्विनः निवसन्ति स्म। स च आश्रमः <ब्रह्म-लोकस्य>T6 कश्चन भागः इव एव प्रतीयते स्म। आश्रमम् आगतान् तान् <विश्वामित्र-आदीन्>Bs6 आतिथ्येन सत्कृतवान् वसिष्ठः। <<कुशल-वार्ता>T6-लापः>T6 प्रवृत्तः। <किञ्चित्-कालम्>K1 <सामान्य{3}-विषयान्> अधिकृत्य <वार्ता-आलापः>Ds प्रवृत्तः। ततः वसिष्ठः अवदत् यत् भवन्तः अत्र एव भोजनम् कुर्युः अद्य इति। तदा विश्वामित्रः अवदत् - “भवतः <दर्शन-भाग्येन>T6 एव वयम् सन्तृप्ताः स्म। अतः भोजनस्य काऽपि आवश्यकता नास्ति इदानीम्” इति। किन्तु वसिष्ठः एतत् न अनुमतवान्। सः <शबला-नामिकाम्>Bs6 धेनुम् आहूय अवदत् - “<<<भक्ष्य-भोज्य-लेह्य-चोष्य>Di-आदि>Bs6-सहितम्>T3 <<षट्{3}-रस>Tds-उपेतम्>T3 भोजनम् सज्जीक्रियताम्” इति। शबला तथैव अकरोत्। भूरिभोजनम् प्राप्य सन्तुष्टः विश्वामित्रः वसिष्ठम् अवदत् - “महर्षे! एषा शबला मह्यम् दीयताम्। अहम् भवते लक्षम् धेनूः ददामि। श्रेष्ठानि वस्तूनि राज्ञः एव भवन्ति। अतः एषा धेनुः मम एव भवेत्” इति। ”भवान् कोटिशः धेनूः अपि दद्यात् कदाचित्। किन्तु मया एषा शबला न दीयते। एषा एव धनम् मम। अस्माकम् एषः समग्रः आश्रमः एताम् एव अवलम्बते” इति अवदत् वसिष्ठः। विश्वामित्रः पुनः अवदत् - “भवान् यावतीः धेनूः इच्छति तावतीः धेनूः प्रभूतम् धनम् च अहम् यच्छामि। अतः एषा शबला दीयताम्” इति। तथापि वसिष्ठः शबलायाः दानम् निराकृतवान्। विश्वामित्रः शबलाम् बलात् नेतुम् प्रयासम् कृतवान्। तदा शबला आक्रन्दनम् कुर्वती <वसिष्ठ-समीपम्>T6 आगत्य अवदत् - “किम् एतत् <न-न्याय्यम्>Tn ?” इति। वसिष्ठः <न-सहायकताम्>Bsmn प्रकटयन् शबलाम् अवदत् - “<विश्वामित्र-समीपे>T6 <अक्षौहिणी-सेना>K1 अस्ति। मम समीपे तादृशम् बलम् किमपि न अस्ति। अहम् किम् वा कर्तुम् शक्नुयाम्?” इति। “भवतः <तपस्-शक्तेः>T6 पुरतः विश्वामित्रस्य शक्तिः सर्वथा <न-किञ्चित्करी>Tn। तस्य सेनायाः संहाराय अहम् सेनाम् स्रष्टुम् अर्हामि। कृपया अनुज्ञायताम्” इति अवदत् शबला। ततः तया पप्लवाः, म्लेच्छाः इत्यादयः विविधाः जनाः सृष्टाः। ते <विश्वामित्र-सैन्यम्>T6 <निर्-दयम्>Bvp संहृतवन्तः। एतद् दृष्ट्वा विश्वामित्रस्य शतम् पुत्राः शस्त्राणि स्वीकृत्य वसिष्ठम् आक्रान्तुम् प्रयासम् आरब्धवन्तः। तदा <हुङ्कार-मात्रेण>Tm वसिष्ठः तान् शतम् जनान् अपि भस्मसात्कृतवान्। अल्पे एव काले विश्वामित्रस्य सेनाऽपि परास्ता जाता। विश्वामित्रः महत् अपमाननम् प्राप्य <अवनत-शिरस्कः>Bs6 जातः। <कर्तित-पक्षः>Bs6 पक्षी इव <अ-सहायः>Bsmn जात आसीत् सः। ये <स-जीवम्>Bvs स्थितवन्तः आसन् तेभ्यः पुत्रेभ्यः राज्यम् समर्प्य विश्वामित्रः <हिम-आलयम्>T6 प्रति प्रस्थितवान् तपश्चरणाय। केषाञ्चित् दिनानाम् अनन्तरम् शिवः तस्य पुरतः प्रत्यक्षः अभवत्, “भवान् किम् इच्छति?” इति अपृच्छत् च। तदा विश्वामित्रः अवदत् - “मह्यम् तादृशम् दिव्यम् अस्त्रम् ददातु, यस्य कारणतः <<देव-गन्धर्व-राक्षस>Di<आदयः>Bs6 अपि <अस्मत्-अधीनाः>T6 भवेयुः। <धनुष्-वेदस्य>T6 सम्पूर्णम् ज्ञानम् मया प्राप्तम् भवतु” इति। “तथा अस्तु इति उक्त्वा शिवः ततः <न-दृश्यः>Tn जातः। एतानि अस्त्राणि स्वीकृत्य विश्वामित्रः वसिष्ठस्य नाशाय निर्गतवान्। सः वसिष्ठस्य आश्रमम् प्राप्य तम् आश्रमम् एव दग्धुम् उद्युक्तः जातः। तम् <तथा-विधम्>Bs5 दृष्ट्वा तस्मात् भीताः ऋषयः इतस्ततः धावितवन्तः। <पशु-पक्षिणः>Di अपि <आश्रम-परिसरम्>T6 त्यक्तवन्तः। <क्षण-अभ्यन्तरे>T6 आश्रमः <शून्य-प्रायः>K1 जातः। एतद् दृष्ट्वा क्रुद्धः वसिष्ठः <ब्रह्मन्-दण्डम्>T6 गृहीत्वा विश्वामित्रस्य पुरतः अतिष्ठत्। विश्वामित्रेण शतशः अस्त्राणि प्रयुक्तानि। तानि सर्वाणि <ब्रह्म-दण्डेन>T6 निगीर्णानि। वसिष्ठस्य शरीरात् ब्रह्मदण्डात् च <अग्नि-ज्वालाः>T6 निर्गच्छन्ति स्म। <अग्नि-स्फुलिङ्गाः>T6 निस्सरन्ति स्म। एतस्मात् विश्वामित्रस्य <<बाण-प्रयोग>T6-सामर्थ्यम्>T6 विलुप्तुम्। मुनयः वसिष्ठस्य समीपम् आगत्य अवदन् - “ विश्वामित्रः जितः अस्ति भवता। अतः शान्तः अस्तु भवान्” इति। “एतस्मात् <क्षत्रिय-बलात्>T6 अपि <ब्रह्मन्-तेजः>T6 एव गरीयः। अतः अहम् तपः चरन् ब्रह्मर्षित्वम् प्राप्स्यामि एव” इति संकल्प्य विश्वामित्रः पत्न्या सह <<तपस्-चर्या>T6-निमित्तम्>T6 दक्षिणाम् दिशम् अनुसृतवान्। <तत्-अवसरे>K1 हविष्यन्दः, मधुश्छन्दः, दृढनेत्रः, महद्रथः च इति चत्वारः पुत्राः आसन् तस्य। कश्चन कालः अतीतः। ब्रह्मा कदाचित् तस्य पुरतः प्रत्यक्षीभूय अवदत् - “<तपस्या-कारणतः>K6 सर्वे राजानः एतावता एव भवतः अधीनाः जाताः सन्ति। अतः भवान् <राजन्-ऋर्षिः>K1 अस्ति” इति। तेन उपाधिना विश्वामित्रः <न-सन्तुष्टः>Tn। सः तु <ब्रह्म-ऋर्षि>K1-पदम्>T6 प्राप्तुम् इच्छति स्म। अतः तेन पुनः अपि तपः आरब्धम्। <एतद्-अवसरे>K1 एव <इक्ष्वाकु-वंश>T6^ईयः राजा त्रिशङ्कुः <स-शरीरम्>Bvs स्वर्गम् गन्तुम् ऐच्छत्। सः स्वीयाम् इच्छाम् <कुल-गुरुम्>T6 वसिष्ठम् अवदत्। वसिष्ठः एतम् प्रस्तावम् निराकृतवान्। त्रिशङ्कुः अचिन्तयत् यत् एतत् विषये <<दक्षिण-देश>T6-वासिनः>U <वसिष्ठ-पुत्राः>T6 साहाय्यम् कुर्युः इति। अतः सः तेषाम् समीपम् अगच्छत्। ते त्रिशङ्कोः इच्छाम् ज्ञात्वा क्रोधेन अवदन् यत् भवता इतः निर्गन्तव्यम् इति। तथापि त्रिशङ्कुः स्वस्य प्रयत्नम् न अत्यजत्। सः अवदत् यत् अहम् अन्यम् कमपि शरणम् यामि इति। तदा क्रोधम् <न-सहमानाः>Tn <वसिष्ठ-पुत्राः>T6 तम् अशपन् यत् चण्डालत्वम् प्राप्यताम् इति। <शाप-कारण>T6^तः त्रिशङ्कोः शरीरम् <कृष्ण-वर्ण>K1^ईयम् जातम्। तस्य वस्त्राणि अपि मलिनानि जातानि। तदीयानि आभरणानि लोहमयानि अभवन्। सः वसिष्ठस्य शत्रुम् विश्वामित्रम् शरणम् गतवान्। विश्वामित्रः त्रिशङ्कोः कथनम् सर्वम् श्रुत्वा अवदत् - “अहम् भवन्तम् एतत् <स्वरूप-युक्तम्>T3 एव स्वर्गम् प्रापयिष्यामि” इति। ततः तेन यज्ञस्य योजना कृता। ऋषीणाम् आनयनाय शिष्याः आदिष्टाः। विश्वामित्रस्य निमन्त्रणम् प्राप्य सर्वे ऋषयः उपस्थिताः। किन्तु <महत्-उदयः>Bs6 <विश्वामित्र-पुत्राः>T6 च न आगताः। ये न उपस्थिताः तान् अशपत् विश्वामित्रः। यज्ञः आरब्धः। किन्तु हविषः नयनाय देवाः न आगताः। तस्मात् क्रुद्धः विश्वामित्रः त्रिशङ्कुम् उक्तवान् - “अहम् एतावत् पर्यन्तम् तपः कृतवान् अस्मि। <तत्-तपः>T6-बलम्>T6 उपयुज्य भवन्तम् स्वर्गम् गमयिष्यामि” इति। सर्वेषु मुनिषु पश्यत्सु त्रिशङ्कुः <<स-शरीरम्>Bvs उपरि स्वर्गस्य दिशि अगच्छत्। किन्तु <इन्द्र-आदयः>Bs6 देवाः स्वर्गम् प्रति त्रिशङ्कोः आगमनम् निराकृतवन्तः। तम् ते अधः पातितवन्तः। त्रिशङ्कुः अधोमुखतया पतन् <उच्च-शब्देन>K1 <आ-क्रन्दनम्>Tp कृतवान् - “<महत्-आत्मन्>K1! रक्ष्यताम् , रक्ष्यताम्” इति। क्रुद्धः विश्वामित्रः <दक्षिण-दिशि>K1अपरम् <<सप्त-ऋर्षि>Tds-मण्डलम्>T6 निर्मितवान्। नूतनाः ग्रहाः अपि तेन सृष्टाः। “अहम् नूतनम् स्वर्गम् अन्यान् एव देवान् च स्रक्ष्यामि” इति अवदत् सः। एतत् ज्ञात्वा ऋषयः देवाः च भीताः। ते <विश्वामित्र-समीपम्>T6 आगत्य विनयेन अवदत् - “<महत्-शय!>Bs6 <शाप-ग्रस्तः>T3 त्रिशङ्कुः कथम् वा स्वर्गे स्थापयितुम् शक्येत् ?” इति। ”<स-शरीरम्>Bvs भवन्तम् स्वर्गम् गमयिष्यामि इति अहम् त्रिशङ्कवे वचनम् दत्तवान् अस्मि। अतः मया यत् सङ्कल्पितम् तत् प्रचलेत् एव” इति अवदत् विश्वामित्रः। अन्ते <उभय-पक्ष>K1^ईयाभ्याम् अपि <सन्धि-मार्गः>T6 अङ्गीकृतः। सर्वैः सम्भूय निश्चितम् यत् त्रिशङ्कुः <नव-निर्मितेषु>K1 नक्षत्रेषु अधोमुखतया निवसेत्, विश्वामित्रः च नूतनानाम् देवानाम् सृष्टिम् स्थगयेत् इति। ततः विश्वामित्रः <दक्षिण-दिशम्>T6 परित्यज्य पश्चिमाम् दिशम् अनुसृतवान्, <पुष्कर-नामके>Bs6 <तपस्-वने>T6 तपस्याम् आरब्धवान् च। अत्रान्तरे अयोध्यायाम् अम्बरीषः कञ्चित् यज्ञम् आरब्धवान्। इन्द्रः तस्य यज्ञस्य पशुम् अपहृत्य गतवान्। <राजन्-पुरोहितः>T6 अवदत् यत् <यज्ञ-पशुः>T4 कथञ्चित् अन्वेष्टव्यः एव, अन्यथा <नर{3}-बलिः>T6 वा दातव्या इति। बहुधा अन्वेषणात् अपि <यज्ञ-पशुः>T4 न लब्धः इति अतः अम्बरीषः नरस्य अन्वेषणाय <निर्-गतः>Tp। <भृग्रातुद-नामके>Bs6 <पर्वत-प्रदेशे>T6 ऋचकः नाम कश्चन मुनिः <पत्नी-पुत्रैः>Di सह निवसति स्म। अम्बरीषः <तत्-समीपम्>T6 गत्वा प्रवृत्तम् सर्वम् निवेद्य अवदत् - “अहम् भवते लक्षम् धेनूः दास्यामि। भवान् स्वस्य पुत्रेषु अन्यतमम् मह्यम् ददातु” इति। ऋचीकः अवदत् - “अहम् ज्येष्ठम् पुत्रम् तु दातुम् न अर्हामि” इति। तस्य पत्नी अवदत् - “अन्तिमः पुत्रः दातुम् न शक्यः” इति। <मध्यम-पुत्रस्य>K1 नाम शुनश्शेफः इति। सः राजानम् अवदत् - “एतस्मात् स्पष्टम् यत् मम <मातृ-पितरौ>Di माम् एव विक्रेतुम् सज्जौ इति। गच्छाम तावत्” इति। अम्बरीषः शुनश्शेफेन सह ततः प्रस्थितवान्। घोरे आतपे तौ विश्वामित्रस्य आश्रमम् प्राप्तवन्तौ। शुनश्शेफः विश्वामित्रम् दृष्ट्वा तस्य अङ्के अपतत्, स्वस्य कथाम् समग्राम् श्रावयित्वा रक्षणम् अयाचत च। विश्वामित्रः तस्मिन् करुणावान् जातः। सः स्वस्य चतुरान् पुत्रान् दृष्ट्वा अवदत् - “भवत्सु अन्यतमः <बलि-रूपेण>T6 गच्छतु, एतम् च रक्षन्तु” इति। किन्तु ते एतम् प्रस्तावम् न अङ्गीकृतवन्तः। तेषाम् <निर्-आकृतिम्>Bvp दृष्ट्वा विश्वामित्रः नितराम् क्रुद्धः। सः तान् सर्वान् अशपत्। ततः विश्वामित्रः शुनश्शेफम् उभौ मन्त्रौ उपदिश्य अवदत् - “यदा ते भवन्तः <यूप-स्तम्भे>T6 बध्नन्ति तदा भवान् एतौ मन्त्रौ पठतु। तदा <अग्नि-देवः>K6 प्रत्यक्षीभूय भवन्तम् रक्षिष्यति” इति। ततः अम्बरीषः शुनश्शेफम् <यज्ञ-शालाम्>T6 अनयत्। <रक्त-चन्दनेन>K1 सः लिप्तः जातः। <रक्त-वर्णः>K1 धारितः। <निम्ब-वृक्षस्य>T6 अधः सः स्तम्भे बद्धः। तदा सः मनसि <विश्वामित्र-बोधितौ>T3 मन्त्रौ भक्त्या अजपत्। इन्द्रः तस्मै दीर्घम् आयुः दत्तवान्। बालकाण्ड -5(05/06) पुष्करे विश्वामित्रेण कृतस्य तपसः कारणतः सन्तुष्टः सन् <सृष्टि-कर्ता>T6 ब्रह्मा तस्य पुरतः प्रत्यक्षीभूय तस्मै ऋषिः इति उपाधिम् दत्तवान्। किन्तु तावता विश्वामित्रः सन्तुष्टः न जातः। अतः सः पुनरपि तपसि लीनः जातः। तद् अवसरे तेन मेनका नाम अप्सराः कन्या दृष्टा। तस्याः दर्शनात् विश्वामित्रस्य मनः विचलितम् जातम्। सः तपस्याम् <<कौशिकी-नद्याः>K7-तीरे>T6 ताम् स्वस्य आश्रमम् प्रति नीतवान्। दश वर्षाणि यावत् तया सह वसन् सः प्रभूतम् सुखम् अनुभूतवान्। <अनन्तर-काले>K1 तेन स्वस्य दोषः ज्ञातः। मम तपस्यायाः भङ्गम् कर्तुम् एव देवैः एषा प्रेषिता इति सः अवगतवान्। तस्मिन् जातम् एतत् परिवर्तनम् लक्षितवती मेनका चिन्तितवती यत् क्रुद्धः एषः इदानीम् शापम् दद्यात् एव इति। किन्तु तथा तु न अभवत्। विश्वामित्रः ताम् अवदत् - ”अत्र भवत्याः न कोऽपि दोषः। सर्वः दोषः मम एव। अतः इदानीम् उद्दीष्टम् देशम् गन्तुम् अर्हति भवती” इति। <एतद्-अनन्तरम्>T6 सः उत्तरस्याम् दिशि तपसः निमित्तम् गतवान्। हिमालये <<कौशिकी-नद्याः>K7 तीरे तेन घोरम् तपः आचरितम्। अन्ते <<अन्य-देव>K1-आदिभिः>Bs6 सह आगतः ब्रह्मा तस्मै <<महत्-ऋषि>K1-नाम^कम्>K7 उपाधिम् दत्तवान्। तदा विश्वामित्रः ब्रह्माणम् अपृच्छत् – “किम् इदानीम् अहम् <जित-इन्द्रियः>Bs3 जातः अस्मि ?” इति। “एतावता अपि <जित-इन्द्रियत्वम्>Bs3 न प्राप्तम् भवता” इति अवदत् ब्रह्मा। ततः <जित-इन्द्रिय>Bs3^त्वम् प्राप्तुम् विश्वामित्रः <वायु-मात्रम्>Tm भक्षयन् पुनरपि घोरम् तपः आरब्धवान्। तस्य एतत् तपः दृष्ट्वा इन्द्रः <अन्य-देवाः>K1 च नितराम् भीताः। इन्द्रः रम्भाम् आहूय अवदत् - “भवती गत्वा विश्वामित्रस्य तपस्यायाः भङ्गम् करोतु। अहम् अपि मन्मथेन सह आगत्य भवत्याः साहाय्यम् करिष्यामि। अहम् <कोकिल-रूपेण>T6 आगमिष्यामि” इति। तपस्याम् कुर्वता विश्वामित्रेण <कोकिल-कूजनम्>T6 श्रुतम्। सः नेत्रे उन्मीलितवान्। पुरतः रम्भा तेन दृष्ट्वा। देवैः एव प्रेषिता एषा इति अवगच्छन् सः ताम् उद्दिश्य ʻशिलात्वम् प्राप्यताम् इति शापम् दत्तवान्। <अनन्तर-क्षणे>K1 एव रम्भा शिलात्वम् प्राप्तवती। भीतः इन्द्रः, सम्भ्रान्तः मन्मथः च <न-अन्य>Tn-गतिकतया>Bs6 ततः धावितवन्तौ। “अहो! <न-उचितम्>Tn कृतम् मया। शापः न दातव्यः आसीत् मया। क्रोधः मया जेतव्यः, संयमः च संपादनीयः” इति विचिन्त्य विश्वामित्रः सङ्कल्पितवान् यत् मया <जित-क्रोधेन>Bs3 भवितव्यम् एव इति। तपसा कथञ्चित् ब्रह्मर्षित्वम् प्राप्तव्यम् एव मया इति सः निर्णीतवान्। ततः सः पूर्वस्याम् दिशि तपः आरब्धवान्। <मौन-व्रतम्>T6 धृत्वा सः <तपस्-आचरणम्>T6 आरब्धवान्। तस्य तपसः तापस्य कारणतः त्रयः अपि लोकाः पीडाम् अन्वभवन्। देवाः ब्रह्माणम् शरणम् गतवन्तः। ततः ब्रह्मा <विश्वामित्र-समीपम्>T6 गत्वा अवदत् - “इदानीम् ब्रह्मत्वम् प्राप्तम् अस्ति भवता “ इति। तदा विश्वामित्रः अवदत् - “किम् भवतः कथनेन? वसिष्ठम् मम ब्रह्मर्षित्वम् अङ्गीकुर्यात्। तदा एव तृप्तिः मम” इति। ततः वसिष्ठः अपि तत्र आगत्य विश्वामित्रस्य ब्रह्मर्षित्वम् अङ्गीकृतवान्। एतस्मात् <दीर्घ-कालात्>K1 अनुवर्तमानः <विश्वामित्र-वसिष्ठयोः>Di कलहः समाप्तः जातः। तयोः मैत्री अपि ततः प्रतिष्ठापिता जाता।” एवम् शतानन्दः विश्वामित्रस्य कथाम् यावत् श्रावितवान् तावता <सूर्य-अस्तः>T6 जातः आसीत्। <जनक-<महत्-राजः>K1>K7 विश्वामित्रस्य आगमनस्य विषये हर्षम् प्रकटय्य ततः निर्गतवान्। <अनन्तर-दिने>K1 प्रातः सः विश्वामित्रम् <राम-लक्ष्मणौ>Di च आस्थानम् प्रति निमन्त्रितवान्। सः विश्वामित्रम् <स्व-समीपे>T6 स्थितस्य धनुषः कथाम् सङ्ग्रहेण श्रावितवान् – “<<दक्ष-यज्ञ>T6-समये>T6 शिवः एतेन धनुषा सर्वाः देवताः मारयितुम् इच्छति स्म। अन्ते देवानाम् निवेदनम् पुरस्कृत्य सः तत् धनुः तेभ्यः एव दत्तवान्। देवैः <अस्मत्-पूर्वजाय>T6 तत् दत्तम्। ततः आरभ्य तत् धनुः <अस्मत्-वंश>T6^ईयानाम् अधीनम् जातम्। एतत् धनुः कोsपि उन्नेतुम् न शक्तवान्, न वा कम्पयितुम्। कदाचित् <यज्ञ-समये>T6 भूमेः <कर्षण-समये>T6 कश्चन <स्त्री-शिशुः>T6 भूमितः प्राप्तः। सीतायाम् लब्धा सा <सीता-नाम्ना>Bs6 एव निर्दिष्टा। <औरस्-पुत्री>T6 इव सा पोषिता मया। मया निश्चयः कृतः यत् यः एतत् <शिव-धनुः>T6 उन्नेष्यति तस्मै एव सीता दातव्या इति। एताम् वार्ताम् श्रुत्वा बहवः राजानः अग्रे आगताः। किन्तु तेषु कोsपि धनुः उन्नेतुम् न शक्तवान्। अन्ते पराजिताः सर्वे राजानः सम्भूय आगत्य वर्षम् यावत् मिथिलाम् आक्रम्य स्थितवन्तः। तदा किम् करणीयम् इति मया न ज्ञातम्। मया देवाः प्रार्थिताः। ते अत्र आगत्य आक्रामकान् दूरम् प्रेषितवन्तः।” एतम् वृत्तान्तम् श्रुत्वा विश्वामित्रः जनकम् अवदत् यत् तत् धनुः रामाय दर्श्यताम् इति। जनकः तत् शिवधनुः आनेतुम् कांश्चन भटान् प्रेषितवान्। अष्टभिः चक्रैः युक्तायाम् <लोह-पेटिकायाम्>T6 तत् धनुः स्थापितम् आसीत्। तत् <यज्ञ-शालाम्>T6 प्रति आनीतम्। “एतस्य उन्नयनम् मया शक्येत वा न वा इति अहम् परीक्षितुम् इच्छामि। अत्र <ज्या-योजने>T6 अपि अस्ति आसक्तिः मम” इति वदन् रामः धनुः पेटिकाम् उद्घाटितवान्। धनुषः <मध्य-भागम्>K1 गृहीत्वा तत् उन्नीतवान् च। ततः सः ज्याम् बद्ध्वा <बाण-योजनाय>T6 यदा उद्युक्तः जातः तदा तत् धनुः <स-शब्दम्>Bvs भग्नम् जातम्। सर्वे महता आश्चर्येण एतत् दृश्यम् दृष्टवन्तः। जनकः <परम-आनन्दम्>K1 प्राप्य अवदत् - “मया चिन्तितम् आसीत् यत् कश्चन शूरः एव सीताम् परिणेष्यति इति। मम चिन्तनम् <न-वितथम्>Tn जातम्। एषः अस्ति मम पुत्र्यै योग्यः वरः। एतयोः विवाहस्य निर्वर्तनाय अहम् <मत्-प्रतिनिधीन्>T6 कांश्चन अद्य एव अयोध्याम् प्रति प्रेषयिष्यामि” इति। जनकेन प्रेषिताः दूताः त्रीणि दिनानि प्रयाणम् कृत्वा चतुर्थे दिने अयोध्याम् प्राप्तवन्तः। ते दशरथम् <<धनुष्-भङ्ग>T6<वार्ताम्>T6 निवेद्य प्रार्थितवन्तः यत् <न-चिरात्>Tn एव भवता <विवाह-निमित्तम्>T6 प्रस्थानम् करणीयम् इति। एताम् वार्ताम् श्रुतवतः दशरथस्य महान् आनन्दः। सः मन्त्रिभिः सह समालोचनम् कृतवान्। सर्वे मन्त्रिणः <एक-मत्येन>K1 उक्तवन्तः यत् जनकस्य कुलस्य सम्बन्धः सर्वथा योग्यः एव इति। ततः <वसिष्ठ-वामदेव-जाबालि-काश्यप-मार्कण्डेय>Di-आदयः>Bs6 ऋषयः तस्मिन् एव दिने अयोध्याम् प्रति प्रस्थितवन्तः। दशरथः परिवारेण सैन्येन च सह प्रस्थाय चतुर्थे दिने जनकस्य <यज्ञ-शालायाम्>T6 उपस्थितः जातः। तावता यज्ञः समाप्तः जातः आसीत्। जनकः दशरथः च सम्मिलितौ। जनकेन सह तदीयः अनुजः <कुश-ध्वजः>T6 अपि आसीत्। दशरथस्य प्रतिनिधित्वेन वसिष्ठः स्वयम् दशरथस्य वंशस्य समग्रम् विवरणम् जनकम् श्रावितवान्। उभयोः अपि वंशः प्रशस्तः एव आसीत्। अतः तयोः <सम्बन्ध-कल्पने>T6 कस्य अपि विमतिः न उत्पन्ना। जनकस्य अपरा अपि पुत्री आसीत्। तस्याः नाम उर्मिला इति। तस्य <अनुजस्य>U उभे पुत्र्यौ – माण्डवी श्रुतकीर्तिः च इति। अतः जनकः अवदत् - “सीतायाः रामस्य च <विवाह-अवसरे>T6 एव <ऊर्मिला-लक्ष्मणयोः>Di, <माण्डवी-भरतयोः>Di, <श्रुतकीर्ति-शत्रुघ्नयोः>Di च अपि विवाहः यदि भवेत् तर्हि वरम् स्यात्” इति। <दशरथ-आदिभिः>Bs6 अयम् प्रस्तावः <स-हर्षम्>BvS अनुमतः। <<उत्तराफाल्गुनी-नक्षत्र>K1-युक्तः>T3 मुहूर्तः <विवाह-अर्थम्>T4 निश्चितः। विवाहात् पूर्वम् दशरथः <चतुर्-लक्षम्>Tds गाः <दान-रूपेण>T6 वितीर्णवान्। तस्मिन् एव दिने भरतस्य मातुलः युधाजित् अपि मिथिलाम् प्रति आगतवान्। <अभि-अग्नि>A1 चतुर्णाम् अपि विवाहः <यथा-विधि>A1 सम्पन्नः अभवत्। विवाहस्य अनन्तरम् विश्वामित्रः हिमालयम् प्रति गतवान्। दशरथः अपि <स-सैन्यम्>BvS अयोध्याम् प्रति प्रस्थितवान्। <सप्ताहम्>Tds यावत् प्रयाणम् प्रवृत्तम्। तद् अवसरे एव आकस्मिकतया अन्धकारः प्रसृतः। धूलिः समुद्भूता। शीतलः वायुः प्रवातः। अल्पे एव काले <रौद्र-रूपम्>K1 धृतवान् परशुरामः तेषाम् पुरतः उपस्थितः। तस्य स्कन्धे परशुः आसीत्। हस्ते <धनुः-बाण>Di-आदयः>Bs6 विराजन्ते स्म। परशुरामः रामम् अवदत् - “मया श्रुतम् आसीत् यत् भवता <शिव-धनुः>T6 भञ्जितम् इति। दर्शनात् भासते यत् भवान् बुद्धिमान् धीरः च इति। किम् भवान् एतत् वैष्णवे धनुषि बाणम् योजयितुम् शक्नुयात्?­ किम् भवता मया सह युद्धम् क्रियेत?” इति। ततः सः <वैष्णव-धनुषः>K1 वैशिष्ट्यम् एवम् वर्णितवान् - “एतत् अपि विश्वकर्मणा एव निर्मितम्। विश्वकर्मणा <धनुष्-द्वयम्>T6 निर्माय शिवाय विष्णवे च एक एकम् दत्तम्। <शिव-केशवयोः>Di सामर्थ्यस्य परीक्षणाय देवाः तयोः युद्धम् व्यवस्थापितवन्तः। उभयोः अपि हस्ते धनुः विराजते स्म। उभयोः अपि घोरम् युद्धम् प्रवृत्तम्। तत्र विष्णोः एव विजयस्य सम्भावना लक्षिता। ततः देवाः तौ प्रार्थितवन्तः यत् युद्धम् स्थग्यताम् इति। देवैः विष्णोः एव <बल-शालिता>U पुरस्कृता इति अतः क्रुद्धः शिवः स्वीयम् धनुः <विदेह-देशस्य>K7 राज्ञे देवरताय दत्तवान्। विष्णुः स्वीयम् धनुः <भृगु-वंश>T6^ईयायऋचीकाय दत्तवान्। ऋचीकतः जमदग्निः तत् धनुः प्राप्तवान्। ततः तत् मया प्राप्तम्” इति। <युद्ध-प्रस्तावम्>T6 श्रुत्वा दशरथः नितराम् भीतः। सः <<पाद-ग्रहण>T6-पूर्वकम्>Bs7 परशुरामम् प्रार्थितवान् - “श्रीमन्! एकविंशतिवारम् <भू-<प्र-दक्षिणम्>Tp>T6 कृत्वा भवता इन्द्रस्य पुरतः प्रतिज्ञातम् आसीत् यत् मया इतः परम् शस्त्रम् न ग्रहीष्यते इति। इदानीम् यत् <शस्त्र-ग्रहणम्>T6 क्रियमाणम् अस्ति किम् तत् उचितम्? कृपया मम पुत्रः रक्ष्यताम्। अन्यथा मम वंशस्य <सर्व{3}-नाशः>T6 भवेत्” इति। परशुरामः दशरथस्य एताम् प्रार्थनाम् न पुरस्कृतवान्। तस्मात् क्रुद्धः रामः परशुरामस्य हस्तात् धनुः स्वीकृत्य बाणम् च संयोज्य अवदत् - “अये ब्राह्मण! अहम् एतेन बाणेन भवन्तम् लीलया मारयितुम् शक्नोमि। किन्तु <ब्राह्मण-हत्या>T6 मह्यम् न रोचते। इदानीम् एषः बाणः मया कुत्र प्रयोक्तव्यः? एतेन भवतः पादम् कर्तयानि, उत यत्र भवता तपस्या कृता तान् लोकान् ध्वंसयामि?” इति। सर्वथा <शक्ति-हीनताम्>T6 गतः परशुरामः <<तपस्या-आश्रय>T6भूतानाम्>T3 लोकानाम् ध्वंसनम् एव अङ्गीकृतवान् ततः रामः बाणम् उपसंहृतवान्। अनन्तरम् परशुरामः विना वचनम् <महेन्द्र-गिरिम्>K7 प्रति गतवान्। ततः रामः मूर्च्छाम् गतम् पितरम् उपचारेण <स-चेतनम्>Bvs विधाय तेन सह <स-कुशलम्>BvS अयोध्याम् प्राप्तवान्। कानिचन दिनानि अतीतानि। युधाजित् भागिनेयम् भरतम् <स्व-गृहम्>T6 प्रति नेतुम् ऐच्छत्। दशरथेन एतत् अनुज्ञातम्। ततः <भरत-शत्रुघ्नौ>Di <मातुल-गृहम्>T6 गतवन्तौ। <सीता-रामौ>Di परस्पर प्रेम्णा व्यवहरन्तौ महता आनन्देन <गार्हस्थ्य-जीवनम्>T6 यापितवन्तौ। तयोः प्रेम <बाह्य-रूपेण>K1 आधिक्येन प्रकटितम् न भवति स्म। <परस्पर-<अव-गतिः>Tp>T3 तयोः आसीत् विशेषतः। रामः <राजन्-कार्येषु>T6 पितुः साहाय्यम् आचरति स्म। एवम् दिनानि सुखेन गतानि। अयोध्याकाण्डः 1(06-06) भरतम् तस्य मातुलः आगत्य नीतवान्। शत्रुघ्नम् विना सः कथम् अपि आनन्दितः न भवति स्म। अतः तेन सह शत्रुघ्नः अपि नीतः। मातुलस्य गृहे तयोः आनन्देन <समय-यापनाय>T6 काSपि न्यूनता न आसीत्। किन्तु कदाचित् तयोः मनसि भावः भवति स्म यत् वृद्धम् पितरम् आवाम् दूरम् आगतौ इति। अयोध्यायाम् दशरथस्य अपि मनसि एषा एव चिन्ता आसीत् – मम उभौ अपि पुत्रौ मत्तः दूरम् गतौ इति। किन्तु वस्तुतः तस्य प्रीतिः श्रीरामचन्द्रे एव अधिका आसीत्। यः रामचन्द्रे न स्यात् तादृशः <सत्-गुणः>K1 कोsपि न आसीत्। प्रजानाम् अपि तस्मिन् महान् अभिमानः आसीत्। दशरथस्य <उत्कटा-इच्छा>K1 आसीत् यत् अधुना अहम् वृद्धः अभवम्, <नेत्र{2}-निमीलनात्>T6 पूर्वम् मया सकृत् <सिंहासन-आरूढः>T7 रामः द्रष्टव्यः इति। मन्त्रिभिः सह चर्चायाम् कृतायाम् अपि एषः एव निष्कर्षः अभवत्। अस्मिन् प्रसङ्गे प्रजानाम् <अन्य-राजानाम्>K1 च अभिप्रायः कः इति ज्ञातव्यः आसीत्। अतः दशरथेन सर्वेभ्यः राजभ्यः सूचना प्रेषिता। कैकेय्याः पित्रे कैकय्यै, सीतायाः पित्रे <जनक-महाराजाय>K7 च निमन्त्रणम् न प्रेषितम् तेन। सः अचिन्तयत् यत् <यथा-समयम्>A1 <<शुभ-वार्ता>K1-प्रेषणम्>T6 एव वरम् इति। दशरथस्य निमन्त्रणम् प्राप्य सूचिताः सर्वेऽपि राजानः निश्चिते दिने तस्य आस्थाने उपस्थाय <यथा-उचितम्>A1 स्थानम् अलङ्कृतवन्तः। नगरस्य गण्याः अपि तत्र केचन उपस्थिताः आसन्। राजा सर्वेषाम् <सम्-अक्षम्>A1 <स्व-अभिप्रायम्>T6 प्रकाशितवान् - “इदानीम् अहम् वृद्धः जातः अस्मि। <अस्मत्{3}-अङ्गानि>T6 पूर्ववत् कार्यम् कर्तुम् क्षमाणि न सन्ति। अधुना विश्रान्तिः आवश्यकी मम। यदि भवन्तः सम्मन्येरन् तर्हि अहम् ज्येष्ठम् पुत्रम् रामचन्द्रम् मम <उत्तर-अधिकारिणम्>K1 कृत्वा <पट्ट-अभिषेकम्>T6 कुर्याम्। रामः पराक्रमी अस्ति। सर्वस्मिन् अपि विषये सः मत्तः समर्थः एव। त्रयाणाम् अपि लोकानाम् प्रभुः भवितुम् अपि अर्हः सः। मम <सम्पूर्ण-विश्वासः>K1 अस्ति यत् तस्य <पट्ट-अभिषेकेण>T6 एव राज्यस्य कल्याणम् इति। अयम् निर्णयः भवताम् किम् सम्मतः? स्वीयम् अभिप्रायम् <निस्-सङ्कोचम्>Bs7 सूचयितुम् अर्हन्ति भवन्तः” इति। एतत् श्रुत्वा सर्वे अपि महता सन्तोषेण <एक-कण्ठेन>K1 <स्व-सम्मतिम्>T6 सूचयन्तः <राम-पट्टाभिषेकस्य>T6 समर्थनम् कृतवन्तः। तैः निवेदितम् - “<महत्-राज>K1! यावत् शीघ्रम् <पट्टाभिषेक-उत्सवस्य>K1 व्यवस्थाम् कारयतु भवान्” इति। तदा दशरथः किमपि <न-जानन्>Tn इव तान् अपृच्छत् - “रामस्य <पट्टाभिषेक-प्रस्तावः>T6 यावत् मया उपस्थापितः तावता एव भवन्तः सर्वे तम् <एक-कण्ठेन>K1 अङ्गीकृतवन्तः। किम् कारणम् अस्य? किम् मम शासनम् समीचीनम् न अस्ति? अहम अपि <न्याय-पूर्णम्>T3 शासनम् कुर्वन् अस्मि एव। एवम् सति अपि रामः एव राजा भवेत् इति <किम्-अर्थम्>T4 चिन्तयन्ति भवन्तः?” इति। तदा तत्रत्यैः सर्वैः <सभा-सद्भिः>T6 दशरथेन निरीक्षितम् एव उत्तरम् उक्तम्। ते रामस्य प्रशंसाम् बहुधा कृतवन्तः। “रामस्य पट्टाभिषेकात् अपि <<अधिक-सन्तोष>K1-करः>U विषयः कः अन्यः स्यात्” इति उक्तवन्तः ते। तेषाम् वचनम् श्रुत्वा - “अस्माकम् सर्वेषाम् अभिप्राये महती साम्यता अस्ति इति अंशः महते सन्तोषाय एव” इति उक्तवान् राजा दशरथः। ततः <वसिष्ठ-वामदेव>Di-आदयः>Bs6 <राजन्-पुरोहिताः>T6 आहूताः, उक्ताः च -”<महत्-मुनयः>K1! अस्मिन् <चैत्र-मासे>K7 बहूनि <मङ्गल-कार्याणि>K1 प्रवर्तन्ते। अतः कृपया श्रीरामस्य <पट्ट-अभिषेकस्य>T6 सन्नाहः क्रियताम्। <तद्-अर्थम्>T4 यानि वस्तूनि अपेक्ष्यन्ते तेषाम् आनयनम् चिन्तयन्तु” इति। तदनु एव वसिष्ठः सम्बद्धान् जनान् सूचयित्वा सर्वाणि वस्तूनि आनाय्य<पट्टाभिषेक-महोत्सवस्य>T6 सज्जताम् आरब्धवान्। दशरथस्य आज्ञाम् प्राप्य सारथिः सुमन्त्रः श्रीरामम् रथेन तत्र आनीतवान्। उपस्थितम् तम् उद्दिश्य दशरथः - “पुत्र ! वयम् भवन्तः पट्टाभिषेकेण <सिंहासन-आरूढम्>T7 कुर्मः, <धर्म-आचरणम्>T6 कुर्वन् भवान् समीचीनम् शासनम् करोतु” इति उक्त्वा तम् ततः प्रेषितवान्। <तत्-अनन्तरम्>T6 सुदूरतः आगताः सर्वे राजानः ततः स्वम् स्वम् स्थानम् प्रति प्रस्थिताः। रामस्य मित्रैः कैश्चित् कौसल्याम् प्रति एषा वार्ता नीता। सा तेभ्यः <आनन्द-वार्ताम्>T6 आनीतवद्भ्यः <रत्न-वज्र>Di-आदिकम्>Bs6 वितीर्णवती। सर्वेषाम् निर्गमनस्य अनन्तरम् मन्त्रिभिः सह पुनरपि समालोच्य - “श्वः एव पुण्यम् नक्षत्रम् अस्ति। अतः श्वः एव पट्टाभिषेकस्य निर्वर्तनम् वरम्” इति निश्चित्य दशरथः रामम् आनेतुम् पुनरपि सारथिम् प्रेषितवान्। सारथिः यदा रामम् एतम् विषयम् सूचितवान् तदा रामः तम् अपृच्छत् - “अहम् अधुना ततः एव आगतवान् खलु। राजा पुनः <किम्-अर्थम्>T4 माम् आह्वयति?” इति। “राजा दशरथः भवन्तम् द्रष्टुम् इच्छति इति एतावद् एव जानामि। तस्य <विशेष-कारणम्>K1 तु न जानामि” इति अवदत् सारथिः। ततः रामः सारथिना सह प्रस्थितवान्। आगतम् रामम् प्रेम्णा आलिङ्ग्य उन्नते स्थाने उपवेश्य दशरथः अवदत् - “अहम् इदानीम् <वय-वृद्धः>T7 अभवम्। ज्योतिषिकाः अपि वदन्ति यत् मम <कष्ट{3}-कालः>T6 आसन्नः, इतः परम् मम दुर्गतेः आरम्भः इति। मया <दुः-स्वप्नाः>Tp अपि बहुधा दृश्यन्ते। अतः मयि प्राणेषु सत्सु एव भवान् <राज्य-भारम्>T6 निर्वहतु इति मम इच्छा। अद्य पुण्यम् नक्षत्रम् वर्तते। श्वः <पुनर्वसु-नक्षत्रम्>K7 भविष्यति। <<शुभ{3}-कार्य>K1-अर्थम्>T4 अत्यन्तम् समुचितम् दिनम् एतत्। अतः अद्य रात्रौ <स-उपवासम्>BvS शयाताम् भवान् सीता च। भरतस्य <मातुल-गृहतः>T6 आगमनात् पूर्वम् एव अयम् उत्सवः सम्पन्नः भवेत्। यदि अपि ज्येष्ठेषु तस्य आदरः अस्ति, तथाऽपि <मानव-स्वभावः>T6 विचित्रः खलु भवति?” इति। पितुः अनुज्ञाम् प्राप्य रामः मातुः प्रासादम् प्रविष्टवान्। तदा कौसल्या मौनेन राज्यलक्ष्म्या प्रार्थनाम् कुर्वती आसीत्। रामस्य आगमनात् पूर्वम् एव सुमित्रया <पट्टाभिषेक-वार्ता>T6 श्रुता आसीत्। अतः सा <लक्ष्मण-सीताभ्याम्>Di सह तत्र उपस्थिता आसीत्। रामः मातरम् कौसल्याम् प्रणम्य पट्टाभिषेक उत्सवस्य विषयम् श्रावयित्वा अवदत् - “अम्ब, श्वः तस्मिन् <मङ्गल-प्रसङ्गे>T6 मया सीतया च किम् कर्तव्यम् भविष्यति इति वदतु। तथा एव कारयतु अपि” इति। रामेण लक्ष्मणः उक्तः - “लक्ष्मण! भवान् अपि मया सह <राज्य-शासने>T6 <सहकारम्>S कुर्यात्। आवाम् <न-भिन्नौ>Tn स्वः। यदि अहम् राजा तदा भवान् अपि राजा एव। आवाम् मिलित्वा एव <सर्व-सुखेषु>K1 <सम-भागम्>K1 स्वीकरवाव” इति। ततः सः मात्रोः अनुज्ञाम् प्राप्य सीतया सह <स्व-भवनम्>T6 गतवान्। तस्याम् रात्रौ दशरथस्य <इच्छा-अनु>T6-गुणम्>A1 <सीता-रामौ>Di उपवास आदिकम् अनुष्ठितवन्तौ। रथेन आगत्य तौ दृष्ट्वा ततः प्रस्थितथः वसिष्ठः वीथीषु जनानाम् समूहम् एव अवलोकितवान्। जनाः श्वस्तनस्य उत्सवस्य निमित्तम् महता आनन्देन सज्जताम् कुर्वन्तः आसन्। केचन मार्गेषु जलम् सिञ्चन्ति स्म। अन्ये केचन <मङ्ल-सूचकानि>T6 तोरणानि बध्नन्ति स्म। <प्रति-गृहम्>A1 अपि ध्वजः विराजते स्म। <पुर-जनाः>T6 स्त्रियः बालाः वृद्धाः च <श्रीराम-पट्टाभिषेकस्य>T6 प्रतीक्षायाम् आसन्। वसिष्ठस्य गमनस्य अनन्तरम् रामः स्नानम् कृत्वा सीतया सह हवनम् कृतवान्। निश्चलेन मनसा <नारायण-मन्दिरे>T6 भगवतः ध्यानम् कृत्वा तत्र एव कञ्चित् कालम् शयितम् तेन। उषसि एव गायकाः समागत्य तम् उत्थापितवन्तः। ततः सः <सन्ध्या-आदिकम्>Bs6 यावत् समापयत् तावता सर्वत्र <अरुण-प्रकाशः>T6 प्रसृतः आसीत्। विप्राणाम् <<मङ्गल-मन्त्र>km-तरङ्गाः>T6 अयोध्याम् <प्रति-ध्वनिम्>A1 उदपादयन्। सर्वे नागरिकाः स्वगृहस्य अलङ्कारम् कृतवन्तः आसन्। गृहस्य पुरोभागम् जलेन संषिच्य पुष्पाणि विकीर्णवन्तः आसन् अपि। सुगन्धद्रव्याणाम् प्रज्ज्वालनम् कृत्वा समग्रम् प्रदेशम् सुगन्धमयम् कृतवन्तः अपि आसन्। स्थाने स्थाने <उत्सव-विषये>T6 सम्भाषमाणाः, तम् च उत्सवम् द्रष्टुम् उत्कण्ठिताः च आसन् सर्वे। सर्वः अपि चिन्तयति स्म यत् मया एतस्मिन् उत्सवे भागः ग्रहीतव्यः एव इति। बालाः गृहस्य पुरतः क्रीडन्तः वदन्ति स्म यत् अहम् अद्य <माता-पितृभ्याम्>Di सह पट्टाभिषेक उत्सवदर्शनाय गच्छन् अस्मि इति। क्वचित् सन्नाहः। क्वचित् कूर्दनम्। पुनः क्वचित् गानम्। सर्वत्र <पर्व-उत्साहः>T6 दृश्यते स्म। किन्तु अन्यस्मिन् भागे कस्यचन अनूह्यस्य नाटकस्य आरम्भः अपि जातः। कैकेय्याः निकटे मन्थरा नाम काचित् वृद्धा दासी आसीत्। सा कैकेय्याः अन्तःपुरम् प्रविश्य ततः अयोध्यायाम् प्रवर्तमानम् सर्वम् दृष्ट्वा <आश्चर्य-चकिता>T3 अभवत्। सा दुष्टा ईर्ष्यालुः च आसीत्। कैकेय्याः विषये परमा भक्तिः तस्याः। <कैकेयी-मात्रस्य>Tm हितम् इच्छति स्म सा। पार्श्वे <श्वेत-शाटिकाम्>K1 धृत्वा स्थितवतीम् काञ्चित् दासीम् सा पृष्टवती - “किम् एतत्? किम् प्रचलति अत्र ? <किम्-अर्थम्>T4 ते सर्वे महता उत्साहेन सन्ति? कौसल्या किमपि व्रतम् आचरन्ती अस्ति किम् ? सा उपायनानि वितरन्ती अस्ति, उत दशरथः कमपि उत्सवम् आयोजयितुम् उद्युक्तः प्रतीयते ?” इति। तदा सा दासी उच्चैः हसन्ती उक्तवती - “श्वः प्रभाते रामस्य पट्टाभिषेकम् कर्तुम् उद्युक्तः अस्ति <दशरथ-< महत्-राजः>K1>K7। किम् एतत् न ज्ञायते भवत्या ?” इति। मन्थरायाः कृते तु एषा वार्ता कट्वी एव आसीत्। तस्याः मनः नितराम् <न-स्वस्थम्>Tn जातम्। सा झटिति अधः आगत्य शयनम् कुर्वतीम् कैकेयीम् जागरय्य - “उत्तिष्ठतु आर्ये! भवत्याः गृहम् ज्वलत् अस्ति। भवती तु सन्तुष्यति स्म – मयि दशरथस्य यावती प्रीतिः अस्ति तावती न अन्येषु इति। इदानीम् इतः अपि सन्तोषम् अनुभवतु” इति <उपहास-मिश्रितेन>T3 स्वरेण अवदत्। कैकेयी झटिति उत्थाय ताम् पृष्टवती - “भवत्याः किमपि अभवत् इति भाति। सर्वम् कुशलम् एव खलु ?” इति। “श्वः रामस्य <राज्य-अभिषेकः>T7 भविष्यति। इदम् श्रुत्वा एव मम मतिः भ्रष्टा इव। हृदयम् तु विदीर्णम् अभवत्। अहम् भवत्याः हितम् एव चिन्तयामि। <तत्-अर्थम्>T4 एव ततः धावन्ती आगतवती अस्मि” इति। “किम् भवती सत्यमेव वदति? कियती <सन्तोष-दायिनी>U वार्ता एषा !” इति वदन्ती कैकेयी <द्वि-गुणित>Bs6 उत्साहा अभवत्। ततः सा आभूषणम् तस्यै ददती - “पुनः किमपि इच्छति चेत् याच्यताम्” इति उक्तवती। मन्थरायै स्वामिन्याः कैकेय्याः ईदृशः व्यवहारः सर्वथा न अरोचत। अतः सा ताम् अवदत् - “या आपत् सम्मुखीकरणीया भविष्यति ताम् सर्वथा न जानाति भवती। अन्यथा एवम् सन्तोषः न भवेत् भवत्याः। यत्र महान् खेदः प्राप्तव्यः तत्र सन्तुष्यन्ती अस्ति भवती। यत्र भवत्याः रोदनीयम् आसीत् तत्र अहम् एव रोदिमि। श्वः <राज्याभिषेक-अनन्तरम्>T6 कौसल्या <राजन्-माता>T6 भविष्यति। तदा भवती तस्याः परिचारिका भविष्यति। भवत्याः <पुत्र-पौत्र>Di-आदीनाम्>Bs6 प्रसिद्धिः एव न भविष्यति। तेषाम् अस्तित्वम् तु <नाम-मात्रेण>Tm एव भविष्यति। मह्यम् उपायनम् दातुम् इच्छति खलु भवती ? तत् अहम् अवश्यम् तदा स्वीकरिष्यामि यदा च भरतस्य <राज्य-अभिषेकः>T7 भविष्यति। भरतः मातुलस्य गृहे अस्ति, अत एव त्वरया अत्र रामस्य पट्टाभिषेकः प्रचलन् अस्ति। भरतम् निवारयितुम् एव अयम् सर्वः अपि प्रयासः। रामः एव राजा भविष्यति चेत् <तत्-अनन्तरम्>T6 भरतस्य अत्र आगमनस्य आवश्यकता एव न भविष्यति। ततः एव साक्षात् अरण्यम् गन्तुम् अर्हति सः। यतः रामः तस्य <जीवन-अर्थम्>T4 अपि अवसरम् न कल्पयेत्। भवती चिन्तयति यत् दशरथः कौसल्याम् उपेक्ष्य मयि एव अधिकम् प्रेम दर्शयति इति। सर्वम् एतत् मिथ्या। यदि भवती <पुत्र-वत्सला>T7 स्यात् तर्हि भरतम् <सिंहासन-आरूढम्>T2 कृत्वा रामम् वनम् प्रति प्रेषयतु। अस्य विशालस्य साम्राज्यस्य चक्रवर्ती भरतः एव भवतु। भवती च <राजन्-माता>T6 भवतु। रामः राजा भविष्यति चेत् भवत्याः पतनम् निश्चितम् एव। ततः भवती <न-गण्या>Tn भविष्यति अत्र” इति। अस्याः <वचन-शराः>K6 कैकेय्याः हृदये विकृतिम् जनयितुम् समर्थाः अभवन्। महान्तम् क्रोधम् प्राप्य सा मन्थराम् दृष्ट्वा - “आम्। सत्यम्। भरतः एव अस्य राज्यस्य राजा भवेत्। रामः अरण्यम् गच्छेत्। किन्तु एतत् कथम् साधयितुम् शक्येत् ?” इति अपृच्छत्। अयोध्याकाण्डः -1(07-06) “रामः वनम् यथा गच्छेत्, भरतस्य <राज्य-अभिषेकः>T7 च यथा भवेत् तथा कञ्चन मार्गम् अहम् सूचयामि। यथा अहम् वदामि तथा क्रियते चेत् भवत्याः महान् लाभः भविष्यति” इति उक्त्वा मन्थरा <उपाय-निरूपणम्>T6 आरब्धवती। “पूर्वम् कदाचित् <सुर-असुरयोः>Di युद्धे देवानाम् साहाय्याय भवत्याः पतिः गतः आसीत्। पत्या सह भवती अपि आसीत्। <दण्डक-अरण्ये>K7 <मत्स्यध्वज-राज्ये>K7 <शम्बर-नाम^कम्>Bs6 <बल-शालिनम्>U राक्षसम् विरुध्य युध्यमानः भवत्याः पतिः व्रणितः सन् मूर्च्छितः जातः। तम् भवती ततः दूरम् नीत्वा तस्य प्राणानाम् रक्षणम् कृतवती। <न-चिरात्>Tn एव <स-चेतनताम्>BvS प्राप्तवान् दशरथः तुष्टः सन् अवदत् यत् भवत्यै वरम् ददामि, अपेक्षितम् याचतु इति। तदा भवत्या उक्तम् आसीत् यत् इदानीम् अहम् किमपि न इच्छामि, अग्रे कदाचित् याचिष्ये अपेक्षितम् वरम् इति। अधुना <वर-याचनाय>T6 समयः आगतः अस्ति। <चतुः-दश>K1-वर्षाणि>Bs5 यावत् वनम् प्रति रामस्य प्रेषणम्, पुत्रस्य भरतस्य <राज्य-अभिषेकम्>T7 च वरत्वेन भवती याचतु” इति। कैकेय्याः स्वभावः उत्तमः एव। तथापि मन्थरायाः एतेन उपदेशेन तस्याः मनः दूषितम् अभवत्। मन्थरा कैकेय्याः निर्मले <मानस-<सरस्-वरे>T7 >K7 <तृष्णा-तरङ्गान्>T6 उत्पादितवती, <तृष्णा-निवारणस्य>T6 मार्गम् अपि सूचितवती। कैकेय्या मन्थरा उक्ता - “अये कुब्जे! भवती वस्तुतः बुद्धिमती एव अस्ति। यथा भवत्या मम हितम् चिन्त्यते तथा न केनापि क्रियते” इति। ततः <<प्रति-फल>A1-रूपेण>T6 सर्वाणि आभूषणानि निष्कास्य सा दत्तवती तस्यै। अनन्तरम् सा छिन्नाम् शाटिकाम् धृत्वा <कोप-गृहम्>T6 प्रविश्य कटस्य उपरि शयितवती। शयिताम् ताम् मन्थरा अवदत् - “यदा भवत्याः पतिः भवतीम् द्रष्टुम् आगमिष्यति तदा विना विरामम् रोदनम् क्रियताम्। राजा भवत्याः शोकम् क्रोधम् वा न सहते। यतः तस्य प्रिया पत्नी अस्ति भवती। भवत्याः दुःखस्य निवारणाय प्राणान् अपि पणीकरोति सः। रत्नानि वज्राणि वा दास्यामि इति आदौ वदेत् एव सः। तथापि भवत्या तु रोदनात् कथमपि न विरमणीयम्। <<वर-प्राप्ति>T6-पर्यन्तम्>T6 भवती <दृढ-मनस्का>Bs6 भवेत्। <चतुः-दश>K1-वर्षाणि>Bs5 यदि भरतः सिंहासनम् अधितिष्ठेत् तर्हि ततः तम् निष्कासयितुम् कोsपि न शक्नुयात्। तावता जनाः अपि भरते प्रीतिमन्तः आदरवन्तः च भविष्यन्ति। अतः चतुर्दशानाम् वर्षाणाम् अनन्तरम् रामः अयोध्याम् प्रति आगत्य अपि किमपि साधयितुम् न अर्हेत्” इति। “<शम्बर-असुरात्>K7 अपि भवती एव नतराम् चतुरतरा अस्ति” इति तस्याः श्लाघनम् कृतवती कैकेयी। तया निर्णीतम् यत् दशरथः मम वरम् न यदि अनुमन्येत तर्हि <आत्मन्-हत्याम्>T6 करिष्यामि इति तम् वदिष्यामि इति। दशरथः रामस्य पट्टाभिषेकम् आज्ञप्यताम् वार्ताम् कैकेयीम् वक्तुम् स्वयम् एव अन्तःपुरम् प्रविष्टवान्। तत्र ताम् अदृष्टा सः - “कैकेयि! भवती क्व ?” इति उच्चैः आहूतवान्। उत्तरम् किमपि न प्राप्तम् तेन। ततः बहिः आगत्य सः <द्वार-पालकम्>T6 पृष्टवान् - “कैकेयी कुत्र ?” इति। <बद्ध-अञ्जलिना>Bs3 तेन सेवकेन उक्तम् - “प्रभो! सा <कोप-गृहम्>T6 गतवती अस्ति इति भाति” इति। <आश्चर्य-चकितः>T3 दशरथः झटिति <कोप-गृहम्>T6 प्रति गतवान्। तत्र कटे शयाना कैकेयीम् सः अपश्यत्। <बहु-मूल्यानि>Bs6 अपि बहूनि आभूषणानि तत्र भूमौ तथा विकीर्णानि आसन् यथा आकाशे <रात्रि-काले>T6 विविधानि नक्षत्राणि विकीर्णानि भवेयुः। ताम् उपसर्य्य दशरथः प्रीत्या पृष्टवान् - “<किम्-अर्थम्>T4 भवती क्रुद्धा दृश्यते? कस्मै क्रुध्यति भवती? केनापि किम् तर्जितम्? किम् केनापि अपमाननम् कृतम्? भवत्याः स्वास्थ्यम् समीचीनम् न अस्ति किम्? किम् अहम् वैद्यान् आनयानि? <निरपराधाय>Bs5 अपि दण्डनम् दास्यामि यदि भवती अपेक्षेत्। <निर्-धनम्>Bs6 अपि धनिनम् करिष्यामि भवती इच्छति चेत्। <किम्-अर्थम्>T4 रोदनम् भवत्याः? कृपया उत्तिष्ठतु भवती। मम प्राणान् पणीकृत्य वा भवत्याः इच्छाम् अहम् पूरयिष्यामि” इति। एतत् श्रुत्वा- “अहम् न केनापि अपकृता, न वा अपमानिता। मम काचित् अपेक्षा अस्ति। तस्याः पूरणाय भवान् प्रतिजानीते चेत् अहम् सन्तुष्टा भवेयम्। प्रतिज्ञा क्रियेत चेद् एव ताम् अहम् भवन्तम् वदिष्यामि” इति उक्तवती कैकेयी। एतत् श्रुत्वा दशरथः सकृत् हसित्वा तस्याः वेणीं हस्तेन गृहीत्वा - “कैकेयी! अहम् <प्राण-समानस्य>T3 रामस्य नाम्ना शपे यत् भवत्याः अपेक्षाम् अवश्यम् पूरयिष्यामि इति। <किम्-अर्थम्>T4 मयि भवत्याः <न-विश्वासः>Tn यत् अहम् भवत्याः इच्छाम् न पूरयेयम् इति? किम् मया इतःपूर्वम् कदापि एवम् कृतम्? न खलु ?” इति वदन् तस्याः प्रार्थनायाः पुरस्कारम् प्रतिज्ञातवान्। ततः कैकेयी <शम्बर-युद्धम्>T6, ततः कृतम् तदीयम् रक्षणम्, <<वर-याचन>T6<प्रसङ्गम्>T6 च तम् स्मारयित्वा उक्तवती - “मम <वर-द्वयम्>T6 वर्तते। प्रथमम् तावत् मम औरसस्य पुत्रस्य भरतस्य एव पट्टाभिषेकः <न-चिरात्>Tn एव भवेत् इति। द्वितीयम् च सः रामः सकलम् <राजन्-वैभवम्>T6 परित्यज्य वल्कलानि धृत्वा <चतुः-दश>K1-वर्षाणि>Bs5 अरण्ये यापयेत् इति” इति। एताम् विचित्राम् अपेक्षाम् श्रुत्वा तडिता ताडितः इव स्तम्भीभूतः अभवत् राजा। का प्राची , का च प्रतीची इति क्षणम् यावत् तेन न ज्ञातम्। सः कैकेयीम् बहुधा निन्दन् - “भवतीम् <राजन्-कुमारीम्>T6 मत्वा अहम् अन्तःपुरम् आनीतवान्। इदानीम् भवती विषसर्पिणी जाता अस्ति। भवतीम् मातरम् मन्यते रामः। तथापि तस्य विषये एतादृशः व्यवहारः <किम्-अर्थम्>T4 भवत्याः? तेन किम् अपराद्धम्? <किम्-अर्थम्>T4 भवती तम् वनम् प्रति प्रेषयितुम् इच्छति? आग्रहम् त्यक्त्वा अपेक्षा परिवर्त्यताम्। भरते मम प्रीतिः अस्ति उत न इति ज्ञातुम् एव एवम् करोति भवती। रामेण भवत्याः यावती सेवा कृता तस्याः <<<चतुर्-दश>Ds वर्षाणि> अपि भरतेन कृतम् न स्यात्। भवत्याः वचनानि मयि पीडाम् जनयन्ति। वयसा वृद्धः अहम् यदाकदाचिद् अपि <<इह-लोक>k1-यात्राम्>T6 समापयेयम्। अपेक्ष्यते चेत् समग्रम् जगत् एव भवती स्वीकरोतु। किन्तु रामाय मा क्रुध्यतु” इति बहुधा प्रार्थितवान्। यथा यथा दशरथस्य <दैन्य-प्रार्थना>k1 अधिका जाता तथा तथा कैकेय्याः क्रोधः अपि वर्धमानः जातः। “आदौ वरम् ददामि इति आश्वास्य प्रतिज्ञाय च <तत्-अनन्तरम्>T6 तस्य <न-पालनम्>Tn न उचितम्। <राजन्-वंशस्य>T6 एव कलङ्काय एतत्। मम उपेक्षा यदि पूरिता न भवेत् तर्हि अहम् <आत्मन्-हत्याम्>T6 करिष्यामि” इति उक्तवती कैकेयी <दृढ-स्वरेण>K1 एव। दशरथः <<मानसिक-व्यथा>K1-अग्निना>K6 दग्धः इव अभवत्। अहो, कीदृशी विषमा स्थितिः एषा ! पुत्र! भवान् वने वसेत् इति कथम् रामम् अहम् वदेयम्? कैकेय्याः <इच्छा-अनुसारम्>T6 यदि रामस्य पट्टाभिषेकः स्थगितः भवेत् तर्हि अन्ये राजानः किम् कथयेयुः? महता वैभवेन यस्य रामस्य <पट्टाभिषेक-उत्सवः>T6 आचरणीयः सः कथम् अरण्यम् प्रति प्रेषितः इति किम् माम् न पृच्छेयुः ते? दशरथस्य मतिः विकला जाता अस्ति इति किम् न उपहसेयुः ते? कौसल्यायाः मुखम् अहम् कथम् पश्येयम्? इति एवम् चिन्तयन् दशरथः बहुधा दुःखम् अनुभूतवान्। सः कैकेयीम् बहुधा धिक्कृतवान्, निन्दितवान् , अन्ते <निर्-संज्ञः>Bvp सन् प्रलपितवान् अपि। एवम् सा रात्रिः महता कष्टेन एव यापिता तेन। वस्तुतः सा रात्रिः <प्रलय-रात्रि>Tm^वत् प्रतीयते स्म। वसिष्ठः शिष्यैः सह <राजन्-भवनम्>T6 प्रविशन् <अन्तःपुर-द्वारे>T6 सुमन्त्रम् अपश्यत्। सः तम् अवदत् - “पट्टाभिषेकस्य सर्वाः सज्जताः समाप्ताः। राज्ञः आगमनस्य <अनु-क्षणम्>A1 एव अग्रिमस्य कार्यक्रमस्य आरम्भः” इति। एतम् सन्देशम् प्रापयितुम् सुमन्त्रः <राजन्-निकटम्>T6 गच्छन् केन अपि न <अव-रुद्धः>Tp। यतः सः <महत्-राजस्य >K1 <बाल्य-<सु-हृद्>Bvp>K1 आसीत्। अन्तःपुरम् प्रविश्य <राजन्-समीपे>T6 उपस्थितः अभवत् सः। राजा तत्र शयितः दृष्टः तेन। राज्ञः <मानसिक-स्थितिः>K1 न अवगता आसीत् खलु तेन ? तेन तर्कितम् – राजा स्वपन् स्यात् इति। अतः तेन उक्तम् - “<महत्-राज>K1! जागरणम् प्राप्य ताम्। <सूर्य-उदयः>T6 जातः अस्ति। रामस्य पट्टाभिषेकम् सर्वे अपि प्रतीक्षन्ते। भवतः <आगमन-मात्रम्>Tm अवशिष्टम् अस्ति इदानीम्” इति। <शोक-हेतोः>T6 दशरथस्य नेत्रे नितराम् रक्ते जाते आस्ताम्। सः सुमन्त्रम् पश्यन् विषादेन - “मित्र! एवम् कथनेन माम् <किम्-अर्थम्>T4 सन्तापयति भवान् ? इति पृष्टवान्। एतत् श्रुत्वा तस्य स्थितिम् झटिति अवगत्य सुमन्त्रः तम् प्रणम्य <पद{2}-द्वयम्>T6 प्रतिगतः। दशरथः <सम्भाषण-स्थितौ>T6 नासीत् इति अतः कैकेयी अवदत् - “सुमन्त्रः! प्रातः <श्रीराम-पट्टाभिषेकः>T6 भविष्यति इति सन्तोषम् अनुभवन् <आ-रात्रि>A1 सः निद्राम् न अलभत। इदम् इदानीम् एव सुप्तः सः। भवान् गत्वा रामम् सूचयतु यत् <न-विलम्बेन>Tn अत्र आगन्तव्यम् इति। इदम् <राजन्-आज्ञाम्>T6 मन्यताम्” इति। रामम् उद्दिश्य प्रायः आन्तरङ्गिकम् किमपि राज्ञा वक्तव्यम् स्यात् इति चिन्तयन् ततः निर्गतवान् सुमन्त्रः। वीथीषु <उत्साह-तरङ्गाः>T6 प्रसृताः आसन्। <राजन्-भवनम्>T6 तु प्रजाभिः पूर्णम् आसीत्। <सर्व-विधाः>K1 सन्नाहाः पूर्णाः आसन्। राजानः अस्मिन् प्रसङ्गे उपहारीकर्तुम् सज्जाः सन्तः मुहूर्तम् प्रतीक्षमाणाः अचिन्तयन् यत् <महत्-राजः>K1 <दृष्टि-पथम्>T6 नायाति क्वापि, वयम् उपस्थिताः इति सः कथम् सूचनीयः इति। सुमन्त्रः तान् सर्वान् सकृत् अवलोक्य अवदत् - “भवताम् आगमनम् अहम् राजानम् सूचयिष्यामि। इदानीम् मया रामः <तत्-समीपम्>T6 नीयते” इति। ततः राज्ञः अन्तःपुरम् प्रविश्य सः दशरथम् अवदत् - “प्रभो! विजयः अस्तु। <प्रातर्-कालः>T1 । जागर्तु भवान्। नगरस्य गण्याः, अधिकारिणः, <धनिक-वरेण्याः>K7 इत्यादयः सर्वे <भवत्-<दर्शन-कामाः>T6>T6 प्रतीक्षन्ते। कार्यताम् अग्रिमम् कार्यम्” इति। तदा दशरथः तम् उद्दिश्य अवदत् – “रामः <न-विलम्बेन>Tn आहूयताम् अत्र इति खलु आज्ञापितम् कैकेय्या? रामम् विना एव भवान् कथम् अत्र आगतः? तस्याः आज्ञा मम आज्ञा न अस्ति किम्? अहम् स्वपन् नास्मि। जागरितः एव अस्मि। शीघ्रम् गत्वा भवान् रामेण सह आगच्छतु” इति। सुमन्त्रः दशरथम् नमस्कृत्य - “अत्र काऽपि अन्या एव सज्जता क्रियमाणा अस्ति इति प्रतीयते” इति <स्व-गतम्>T6 वदन् ततः निर्गतः। महतीम् <दिक्-भ्रान्तिम्>T6 अनुभवन् सः <राम-भवनम्>T6 प्रति प्रस्थितः। मार्गेषु जनानाम् सम्मर्दः दृश्यते स्म। <राम-भवनस्य>T6 चतसृषु दिक्षु राजानः सैनिकाः मन्त्रिणः च स्थिताः आसन्। सुमन्त्रः सर्वान् वारयन् रामस्य भवनम् प्रविष्टवान्। <आगमन-सूचनाम्>T6 प्रेषयित्वा अनुज्ञाम् प्राप्य सः <राम-निकटम्>T6 गतवान्। रामः अलङ्कृतः सन् एव सुमन्त्रेण सह प्रस्थितवान्। <<सिंह-चर्मन्>T6-आवृते>T3 रथे उपविष्टम् रामम् अनुसृतवान् लक्ष्मणः अपि। एकेन हस्तेन छत्रम् गृहीत्वा अपरेण व्यजनम् चालयन् अवर्तत सः। सहस्रशः जनाः, अलङ्कृताः अनेके राजानः च <<शोभा-यात्रा>K1-रूपेण>T6 रामस्य <अनु-सरणम्>Tp अकुर्वन्। <सम्मर्द-पूर्णे>T3 मार्गे श्रूयते स्म - ‘ सः एव रामः। अद्य एतस्य एव पट्टाभिषेकः भविष्यति ’ इति। रामस्य रथः दशरथस्य भवनस्य पुरतः अतिष्ठत् <प्राकार-त्रयम्>T6 क्रान्त्वा। रामः अन्तःपुरम् प्रविष्टवान्। एकस्मिन् सुन्दरे आसने कैकेयी दशरथः च उपविष्टौ आस्ताम्। रामेण तयोः पादौ स्पृष्टौ। ‘राम ....’ इति एतावत् एव वक्तुम् शक्तम् दशरथेन। इतः अपि अधिकम् किमपि वक्तुम् इच्छति स्म सः। किन्तु तदीयः कण्ठः <अव-रुद्धः>Tp अभवत्। दृष्टिः मन्दा जाता। <निर्-अन्तरम्>Bvp अश्रूणि स्रवन्ति स्म तदीयाभ्याम् नेत्राभ्याम्। किमपि वक्तुम् सर्वथा <न-शक्तः>Tn सः स्वस्य मुखम् अन्यस्याम् दिशि अकरोत्। <अयोध्या-काण्डः>k7 – 3 (08-06) तादृश्याम् स्थितौ पितरम् दृष्ट्वा व्याकुलः रामः कैकेयीम् अपृच्छत् - “मया काऽपि महती त्रुटिः अनुष्ठिता किम्­? पितुः एतादृश्याः स्थितेः किम् कारणम्? ईदृशीम् दशाम् गतः पिता इतः पूर्वम् कदाऽपि न दृष्टः मया” इति। तदा कैकेयी <निर्-आतङ्का>Bvp सती अवदत् - “राजा न कुपितः। तस्य मनसि काचित् इच्छा अस्ति। ताम् वक्तुम् सः सङ्कोचम् अनुभवति। कदाचित् तेन मह्यम् <वर-प्रदानस्य>T6 आश्वासनम् कृतम् आसीत्। मया <वर-द्वयम्>T6 पृष्टम्। <तत्-उभयस्य>T6 दाने सः कष्टम् अनुभवति। वरस्य दाने <न-इच्छा>Tn। <न-दाने>Tn तु <<पाप-भीति>T5-बाधा>T6। अतः <<किम्-कर्तव्यता>Km-मूढः>T3 जातः अस्ति सः। पूर्वम् यत् आश्वासनम् दत्तम् तत् विषये इदानीम् पश्चातापः तस्य। दत्तस्य वचनस्य <परि-पालनम्>Tp धर्मः। अतः इदानीम् तस्य दायित्वम् भवता निर्वोढव्यम् अस्ति। <दायित्व-निर्वहणम्>T6 करोमि इति भवान् प्रतिजानीते चेत् तत् किम् इति अहम् वदिष्यामि। भवतः पिता एतत् वक्तुम् न पारयति” इति। “मातः, मयि एवम् संशयः <किम्-अर्थम्>T4? तादृशम् किम् अस्ति, यत् च निर्वर्तयितुम् न शक्येत्? यदि पिता वदेत् तर्हि किम् अहम् <अग्नि-प्रवेशम्>T7 न कुर्याम्? <प्राण-त्यागः>T6 करणीयः भवेत् चेदपि न काSपि चिन्ता मम। अतः पितुः का आकाङ्क्षा इति वदतु भवती। अवश्यम् ताम् अहम् करिष्यामि एव” इति अवदत् रामः। ततः कैकेयी <<देव-असुर>Di-{2}युद्धम्>T6, दशरथस्य <वर-प्रदानम्>T6 च विवृतवती। “तदा दत्तस्य वरस्य अनुसारम् भवता चतुर्दशवर्षाणि यावत् <वन-वासः>U करणीयः। इयम् <<राज्य-अभिषेक>T6-सज्जता>T6 व्यर्था न भवेत्। भरतः अभिषिक्तः सन् सर्वासु दिक्षु कीर्तिम् प्रसारयेत्। भवान् यदि राज्यम् हित्वा वल्कलानि धृत्वा वने निवसेत् तर्हि <भवत्-पिता>T6 <वचन-भ्रष्टः>T3 न भवेत्” इति उक्तवती सा। एतादृशम् कठोरम् विषयम् सा <कर्कश-शैल्या>K1 यत् उक्तवती तत् रामात् अन्यः यदि श्रुतवान् स्यात् तर्हि सः क्रुद्धः उन्मत्तः वा अभविष्यत्। किन्तु रामः तु <शान्त-भावेन>K1 “अवश्यम् भवत्याः कथनवत् एव भविष्यति मातः! अहम् अधुना एव वल्कलानि धृत्वा वनम् गच्छामि। एताम् वार्ताम् भवन्तः भरतम् प्रापयन्तु। पितुः इच्छा एवम् एव अस्ति चेत् कथम् राज्यम् तस्मै न दद्याम्? पिता माम् न उक्तवान् एव एताम् वार्ताम्” इति अवदत् रामः। एतत् श्रुत्वा नितराम् सन्तुष्टा कैकेयी - “सः वस्तुतः भवन्तम् वक्तुम् इच्छति स्म। किन्तु तस्य महती भीतिः आसीत् यत् भवान् एतम् प्रस्तावम् अङ्गीकुर्यात् वा न वा इति। अत एव पूर्वम् तेन विषयः अयम् न उक्तः। अहम् अद्य एव भरतम् अत्र आकारयिष्यामि। तस्य <राज्य-अभिषेकात्>T7 एकम् च चिन्तयिष्यामि। किन्तु विना विलम्बम् भवता वनम् प्रति प्रस्थातव्यम्। यतः भवतः प्रस्थानम् यावत् न भविष्यति तावत् भवतः पिता <<भोजन-स्नान>Di-आदिकम्>Bs6 न करिष्यति सर्वथा” इति उक्तवती। अस्याः वचांसि श्रुत्वा दशरथः मूर्च्छितः अभवत्। रामः कैकेय्याः पितुः च <प्र-दक्षिणम्>Tp कृत्वा प्रणम्य अन्तःपुरात् बहिः गतवान्। <पट्टाभिषेक-वेदिकायाः>T6 <प्र-दक्षिणम्>Tp कृत्वा प्रस्थितम् रामम् एव अनुसृतवान् दुःखितः क्रुद्धः च लक्ष्मणः। योगिनाम् <मनस्-धारणाम्>T6 आत्मनि वहन् रामः <रथ-आरोहणम्>T6, <<छत्र-चामर>Di-आदीनाम्>Bs6 उपयोगम् च अपि स्वयम् निषिद्धवान्। <स्व-मातरम्>T6 कौसल्याम् सूचयितुम् गतवान् रामः। दशरथस्य <अन्तःपुर-स्त्रियः>T6 रोदनम् अकुर्वन्। <कौसल्या-प्रासादम्>T6 प्रति <राम-लक्ष्मणयोः>Di गमनम् दृष्टवन्तः जनाः किमपि न अवगतवन्तः यत् अत्र किम् प्रवर्तते इति। <द्वार-पालकाः>T6 <<स-जय>BvS-घोषम्>K1 तयोः स्वागतम् अकुर्वन्। अग्रे दृष्टान् <वृद्ध-विप्रान्>K1 प्रणम्य प्रविशतः <राम-लक्ष्मणयोः>Di <आगमन-वार्तायाः>T6 <सूचना-अर्थम्>T4 काश्चन स्त्रियः <स-सन्तोषम्>BvS अन्तः अगच्छन्। अन्याः काश्चन स्त्रियः उच्चैः <जय-निनादम्>T6 कृतवत्यः। <हवन-कर्मणि>K1 निरतया कौसल्यया अन्तः प्रविषटौ <राम-लक्ष्मणौ>Di आलिङ्गितौ। एताम् वार्ताम् मातरम् कथम् निवेदयेयम् इति रामः न जानाति स्म। “अम्ब! सर्वम् विपर्यस्तम् जातम् अद्य। <राज्य-आदि>Bs6^कम् परित्यज्य चतुर्दशवर्षाणि यावत् <<कन्द-मूल>Di-आदिकम्>Bs6 खादन् <वन-वासम्>T7 कर्तुम् गच्छन् अस्मि अहम् इदानीम्। <सिंह-असनम्>T6 त्यक्त्वा अहम् गच्छन् अस्मि। इतः परम् <दर्भ-आसने>T6 एव मम <उप-वेशनम्>Tp, न तु सिंहासने। पिता भरतस्य पट्टाभिषेकम् कर्तुम् उद्युक्तः अस्ति” इति रामः उक्तवान्। एतस्य <श्रवण-मात्रेण>Tm एव <निर्-संज्ञा>Bvp इव अभवत् कौसल्या। उत्थापितवन्तम् रामम् अवदत् सा - “राम! मम जीवने सुखम् एव न अस्ति। भवते जन्म दत्त्वा <कष्ट-राशिम्>T6 एव लब्धवती अहम्। एतादृशात् मातृत्वात् अपि वन्ध्यत्वम् एव वरम्। वन्ध्यायाः तु एका एव चिन्ता भवति – अपत्यम् न जातम् इति। भवतः <राज्य-अभिषेकेण>T7 वा स्वल्पम् सुखम् लभ्येत इति चिन्तितम् मया। यद्यपि अहम् राज्ञः महिषी तु अस्मि, तथापि <स-पत्न्योः> <अप-कथनेन>Tp बाधिता भवामि स्म सदा अपि। मम पतिः सदा अपि <मत्-पक्षम्>T6 विहाय कैकेयीम् एव प्रियतराम् मन्यते स्म। अतः तस्याः सेवाम् कुर्वाणा अहम् चेदानाम् अपेक्षया हीना अभवम्। <राजन्-सिंहासनम्>T6 अलङ्कृतवन्तम् भवन्तम् द्रष्टुम् एव <<पञ्च(अधिक)-दश>Km-वर्षाणि> यावत् <सर्व-विधानि>K1 <अप-मानानि>Tp सोढानि मsया। सा अपि आशा इदानीम् धूलिसात् जाता। इतः परम् जीवनात् अपि मरणम् एव वरम्। किन्तु मरणम् स्वयम् न आयाति खलु? अतः अहम् अपि भवता सह आगमिष्यामि” इति। <कौसल्या-वचनानि>T6 श्रृण्वतः लक्ष्मणस्य मनसि उपायः स्फुरति। सः कौसल्याम् उद्दिश्य - “अम्ब! कैकेय्याः वचनम् अनुसृत्य वनम् गन्तव्यम् इति अत्र मम तु किमपि औचित्यम् न भाति। वृद्धस्य राज्ञः मनः <दुर्-बलम्>Bvp वर्तते। <मोह-विष्ट>T3-मनस्>Bs6^का स्त्री किमपि <न-कार्यम्>Tn करोति। तावता अस्माभिः तथा एव करणीयम् इति न अस्ति। तस्याः <न-<विवेक-वचनस्य>Tm>Tn न किमपि महत्त्वम्। सर्वथा <धिक्-कार>U-अर्हा> सा” इति उक्तवान् । ततः सः रामम् उद्दिश्य अवदत् - “भ्रातः! <<स्त्री-वचन>T6-वशीकृतः>T3 राजा <<<<युक्त-<न-युक्त{2}>Tn>Di-विवेचन>T6-रहितः>T3 जातः अस्ति इति प्रजाः जानीयुः। राजा भवन्तम् वनम् प्रति प्रेषणाय प्रयासम् कुर्वन् अस्ति चेदपि वयम् तत् न अनुमतवन्तः इति जनाः जानन्तु नाम। <स्व-सामर्थ्येन>T6 सर्वान् विरोधिनः पराजित्य राज्यम् वशीकरवाम वयम्। अहम् अनेन बाणेन <शत्रु-संहारम्>T6 करोमि। पिता अस्माकम् वचनस्य विरोधी इति अतः प्रथमम् तमेव अहम् मारयिष्यामि। अत्र <लेश-मात्रम्>Tm अपि पापम् न अस्ति। अस्मासु भवान् ज्येष्ठः। अतः राज्यम् एतत् भवतः एव। भवता किम् वा अपराद्धम्, येन <वन-वासम्>T7 कुर्यात्? एषः अहम् युद्धाय सन्नद्धः अस्मि” इति। ततः कौसल्या रामम् उक्तवती - “पुत्र। यथा लक्ष्मणः वदन् अस्ति तथा करोतु। पितुः वचनम् पालनीयम् एव इति न अस्ति। यदि भवान् वनम् गच्छेत् तर्हि भवतः माता अहम् <<निरशनेन>Bs7 <प्राण-त्यागम्>T6 कुर्याम्। ततः यत् पापम् प्राप्येत तस्य फलम् भवता एव अनुभोक्तव्यम् भविष्यति” इति। तदा रामः मातरम् उक्तवान् - “अम्ब! पितुः वचनम् धिक्कर्तुम् न शक्यते। <पितृ-आज्ञा>T6 पालनाय लोके कियन्तः कियन्ति <घोर-कृत्यानि>K1 अकुर्वन्! <कण्डु-नामकः>Bs6 मुनिः <गो-वधम्>T6, परशुरामः <मातृ-वधम्>T6 च अकरोत्। सगरस्य पुत्राः पितुः आज्ञाम् पालयितुम् <पाताल-लोकम्>K1 गताः। तत्र एव ते मरणम् प्राप्तवन्तः अपि। भवत्याः कथनम् श्रुत्वा यदि अहम् वनम् न गच्छेयम् तर्हि महान् एव अनर्थः भवेत्। कैकेयी अपि मम माता एव। भरते यावती प्रीतिः ततः अपि अधिका प्रीतिः मयि अस्ति तस्याः। सा एव मम <वन-गमनम्>T6 इच्छन्ती अस्ति। पिता अत्र <सह-मतः>S अस्ति अपि। अतः मया वनम् प्रति गन्तव्यम् एव। कृपया भवत्या अनुज्ञा दातव्या” इति। पुनः तेन लक्ष्मणः उक्तः - “लक्ष्मण! भवतः <प्रेमन्-पौरुषौ>Di अहम् न जानामि किम्? <सर्व{3}-श्रेष्ठस्य>T7 धर्मस्य निर्वहणाय भवान् अपि अहम् इव एव चिन्तयेत्। धर्मात् <न-अपेतः>Tn कोsपि मार्गः न चिन्तनीयः” इति। मातुः सान्त्वनाय रामेण बहवः धर्माः उक्ताः। ‘वृद्धम् <चिन्ता-ग्रस्तम्>T3 च पतिम् <परि-त्यज्य>Tp भवत्याः <वन-गमनम्>T6 सर्वथा <न-उचितम्>Tn ’ इति अबोधयत् सः। ततः सः लक्ष्मणम् उक्तवान् - “एषः <दैव-सङ्कल्पः>k1 अस्ति। अन्यथा मयि प्रेमवती कैकेयी कथम् मम <अरण्य-प्रेषणम्>T6 चिन्तयेत्? मम पट्टाभिषेकः <अव-रुद्धः>Tp इत्यस्य श्रवणात् भवता महत् दुःखम् प्राप्तम्। एवम् स्थिते एतस्याः वार्तायाः श्रवणात् <अस्मत्-पितुः>T6 दशरथस्य दुःखम् कियत् जातम् स्यात् इति भवान् चिन्तयतु। मया कदापि पितुः हृदयम् न तापितम्। इदानीम् अपि तस्मै कष्टम् दातुम् अहम् न इच्छामि” इति। रामेण <<<पितृ-आज्ञा>T6-<परि-पालनाय>Tp>T6 <दृढ-सङ्कल्पः>K1 कृतः अस्ति इति स्पष्टतया ज्ञातवती कौसल्या तस्य कल्याणाय विप्रैः हवनम् कारयित्वा आशीर्भिः अनुगृह्य रामस्य <वन-गमनम्>T6 अनुज्ञातवती। रामः सीतायाः अन्तःपुरम् गतवान्। तत्र तस्याः दर्शनस्य <अनु-क्षणम्>A1 तस्य नेत्राभ्याम् अश्रूणि निर्गतानि। यस्य मुखे <पट्टाभिषेक-उत्साहः>T6 भवेत् तादृशस्य नेत्राभ्याम् अश्रूणाम् पतनम् दृष्ट्वा सीता व्याकुला सती तम् अपृच्छत् - “आर्य! किम् एतत्? एतस्य रोदनस्य किम् कारणम्?” इति। प्रवृत्तम् सर्वम् सङ्क्षेपेण श्रावयित्वा रामः अवदत् - “वनतः मम प्रति आगमन-पर्यन्तम् राजा भरतः यथा वदति तथा करोतु भवती। तस्य प्राजावत्याः भवत्याः व्यवहारेण सः खिन्नताम् न अनुभवेत्। <मातृ-पितरौ>Di अपि भवत्या श्रद्धया सेवनीयौ” इति। तेन उक्तम् सर्वम् श्रुत्वा <क्रोध-मिश्रितेन>T3 स्वरेण सीता उक्तवती - “किम् एतत् वदति भवान्? किम् भवता मम अपमाननम् कर्तुम् इष्यते? स्त्रीणाम् कृते पतिः एव <सर्व-स्वम्>K1। भवता <वन-वासः>T7 क्रियते। वने भवतः मार्गे कण्टकानि अपसार्य सौविध्यम् किम् मया न कल्पनीयम् ­ भवादृशः पराक्रमी मया सह भवति चेत् मम कस्मात् भयम्? यः अरण्ये वसतः जनान् रक्षति सः माम् न रक्षेत् किम्? भवान् शतधा निवारयति चेदपि मम निर्धारे परिवर्तनम् न भविष्यति” इति। आत्मना सह वनम् प्रति सीतायाः आगमनम्, वने <बहु-विधानाम्>k1 कष्टानाम् सहनम् च रामः सर्वथा न इच्छति स्म। <स-विस्तरम्>BvS कष्टानि क्लेशान् च सः तस्याः पुरतः विवृतवान्। तथापि सीतायाः निर्णयः न परिवृत्तः। “यथा भवतः जीवने <<वन-वास>T7<योगः>T6 वर्तते इति ज्योतिषिकैः उक्तम् तथा एव मम जीवनेऽपि भविष्यति इति प्राज्ञैः उक्तम् अस्ति एव। अतः भवता सह अहम् अपि <<वन-वास>T7-अर्थम्>T4 आगमिष्यामि एव” इति दृढेन स्वरेण उक्तवती सीता। तथापि रामः तस्याः <अनु-सरणम्>Tp सर्वथा न अन्वमन्यत। तदा सीता क्रुद्धा दुःखिता च भूत्वा उक्तवती - “यदि मम पिता <<जनक-<महत्-राजः>K1>K7 जानीयात् तर्हि सः ‘मम जामाता <पुरुष-रूपेण>T6 विद्यमाना काचित् स्त्री ’ इति किम् न चिन्तयेत्? सः भवन्तम् शूरम् मन्यते। भवान् कस्मात् बिभेति ? अहम् नीता चेत् कष्टम् भवेत् इति खलु भवतः आतङ्कः? कष्टम् भवतः भवेत् उत मम? अहम् तु <सर्व-विधानि>K1 कष्टानि अनुभवितुम् सज्जा एव। शूरः भवान् कथम् कष्टात् भीतः भवेत्­? कः अपराधः कृतः मया? भवन्तम् विना अन्यः कः अस्ति मदीयः? यत्र भवान् तत्र एव मम स्वर्गः इति उक्तम् आसीत् खलु?” इति वदन्ती रोदनम् आरभत। अन्ते रामः <न-अन्य>Tn-गतिकतया>Bs6 वनम् प्रति तस्याः नयनम् अङ्गीकृत्य तस्याः सान्त्वनम् कृतवान्। यदा सा <समाहित-मनस्>Bs6^का जाता तदा रामः ताम् उक्तवान् - “भवती सत्वरम् सिद्धा भवतु वनम् प्रति गमनाय। वने <राजन्-उचितः>T6 व्यवहारः आचारः वा सर्वथा न शोभते। <आभूषण-आदीनि>Bs6 तत्र न भवेयुः। अतः तानि अन्येभ्यः दत्वा , संन्यासिनः सज्जनान् च भोजयित्वा तेषाम् आशीर्वादम् प्राप्नोतु। याचकेभ्यः प्रभूततया <<धन-धान्य>Di-आदीनाम्>Bs6 दानम् करोतु” इति। यथा रामः उक्तवान् तथा कर्तुम् <स-सन्तोषम्>BvS उद्युक्ता अभवत् सीता। <अयोध्या-काण्डः>k7 -4(09-06) लक्ष्मणः <सीता-रामयोः>Di सम्भाषणम् श्रुत्वा उक्तवान् – “भ्रातः! अहम् अपि भवन्तौ अनुसरामि “ इति। रामः लक्ष्मणस्य अपेक्षाम् तिरस्कृतवान्। “वयम् त्रयः अपि गच्छामः चेत् अस्माकम् मातॄणाम् रक्षणम् कोऽपि न करिष्यति। अतः भवान् अत्रैव भवतु” इति अवदत् सः। किन्तु लक्ष्मणः एतत् न अन्वमन्यत। “अहम् <अहन्-रात्रम्>Ds <भवत्-सेवाम्>T6 कर्तुम् इच्छामि। अतः मया भवद्भ्याम् सह आगम्यते एव” इति उक्तम् तेन। रामः <स-सन्तोषम्>BvS लक्ष्मणस्य अनुसरणम् अङ्गीकृत्य -‘<वसिष्ठ-<महत्-ऋषेः>K1 >K7 <दिव्य-अस्त्राणि>K1 आनीयन्ताम् ’इति आदिष्टवान्। <दिव्य-अस्त्रेषु>K1 <<न-क्षय>TN-तूणीरः>K1, <महत्-धनुः>K1, <<न-भेद्य>Tn-कवचम्>K1 च आसन्। तत्र <<स्वर्ण-कोश>T6-युक्तम्>T3 <खड्ग-द्वयम्>T6 अपि आसीत्। एतानि अस्त्राणि <वसिष्ठ-सान्निध्यात्>T6 आनीतवान् लक्ष्मणः। रामः <यात्रा-अवसरे>T6 करणीयम् दानम् कर्तुम् उद्युक्तः। सः वसिष्ठस्य पुत्रम् सुमन्त्रम् आहूय, <तत्-पत्न्यै>T6 सीतायाः आभूषणानि, <पर्यङ्क-आदिकम्>Bs6 च दत्तवान्। <शत्रुञ्जय-नाम^कम्>K7 गजम् अपि अददात्। <अगस्त्य-आदीनाम्>Bs6 कृते , ब्रह्मचारिभ्यः च, <<वस्त्र-मणि>Di-गवादिकम्>Bs6 वितीर्णम्। अयोध्यायाः निकटे अरण्ये <त्रि-जटः>Tds नाम कश्चन वृद्धः ब्राह्मणः निवासम् करोति स्म। <बहु-पुत्र>K1^वतः तस्य <युव-पत्नी>K1 आसीत्। अरण्ये <<कन्द-मूल>Di-आदिकम्>Bs6 खादित्वा <जीवन-निर्वहणम्>T6 करोति स्म सः। रामेण <यात्रा-दानम्>T6 क्रियमाणम् अस्ति इति तेनापि ज्ञातम्। <<छिन्न-वेष>K1-धारी>U सः रामस्य निकटम् आगत्य - “<राजन्-कुमार>T6! बहून् पुत्रान् पोषयन्तम् माम् दारिद्र्यं बाधमानम् अस्ति। <भिक्षा-अटनेन>T4 एव जीवन् अस्मि। अतः मयि कृपाम् प्रदर्शयतु भवान्” इति विनयेन याचनाम् अकरोत्। रामः तम् अवदत् - “भवान् एकम् <दारु-खण्डम्>T6 यावत् शक्यम् दूरे क्षिपतु। सः यत्र पतेत् ततः एतावत् पर्यन्ते स्थले यावत्यः गावः स्थातुम् शक्नुयुः तावतीः गाः भवते दास्यामि” इति। वृद्धः एतत् अङ्गीकुर्वन् समग्राम् शक्तिम् उपयुज्य <दारु-खणडम्>T6 अक्षिपत्। सः च <दारु-खण्डः>T6 <सरयू-नद्याः>K7 अपरस्मिन् तीरे न्यपतत्। रामः तम् स्नेहेन आलिङ्ग्य अकथयत् - “आर्य! अन्यथा मा चिन्तयतु भवान्। मया तु भवतः <तपस्-शक्तिम्>T6 ज्ञातुम् एव तथा उक्तम्। यावत्यः गावः दास्यन्ते इति उक्तम् आसीत् तावत्यः तु दीयन्ते एव। ततोऽपि अधिकम् किमपि याचताम्। अवश्यम् <भवत्-अपेक्षाम्>T6 पूरयिष्यामि” इति। अन्याम् काम् अपि अपेक्षाम् प्रकटयितुम् <न-इच्छन्>Tn सः त्रिजटः रामम् आशिषा अनुगृहीतवान्। ततः सः रामेण दत्ताः गाः आश्रमम् प्रति अनयत्। एवम् सर्वान् दानेन तोषयित्वा रामः लक्ष्मणेन सीतया च सह पितुः दशरथस्य प्रासादम् प्रति प्रस्थितवान्। वीथ्याम् पद्भ्याम् गच्छतः तान् त्रीन्, <गृह-छदिम्>T6 आरुह्य, मार्गम् उभयतः स्थित्वा च पश्यन्तः जनाः क्रुद्धाः सन्तः परस्परम् भाषन्ते स्म “तत्र पश्यतु मित्र! रामः लक्ष्मणः सीता च विभवम् विहाय कथम् नग्नाभ्याम् पादाभ्याम् चलन्तः सन्ति इति। दशरथस्य शिरसि कोऽपि प्रेतः आविष्टः अस्ति इति भासते। कश्चित् नितराम् दुष्टः भवेत् चेदपि किम् सः एतादृशान् जनान् वनम् प्रति प्रेषयेत्? भवतु, दशरथः तु रामम् वनम् प्रेषयन् अस्ति एव। अतः वयम् सर्वेऽपि तम् अनुसृत्य वनम् गच्छेम चेत् तेन अवगम्येत वनम् प्रति सज्जनस्य प्रेषणस्य किम् फलम् इति” इति। एतादृशम् <वार्ता-आलापम्>Ds श्रृण्वन्तः एव ते त्रयः अपि दशरथस्य प्रासादम् प्राप्नुवन्। ‘राजानम् <द्रष्टु-कामाः>Bs6 वयम् उपस्थिताः’ इति तैः सुमन्त्रः द्वारा सन्देशः प्रेषितः। दशरथेन सुमन्त्रः सूचितः - ‘रामम् सीताम् लक्ष्मणम् च <न-विलम्बेन>Tn प्रवेशयतु’ इति। यदा रामः <अञ्जलि-बद्धः>Bs6 सन् अन्तः प्रविष्टवान् तदा दशरथः, अन्तःपुरीयाः स्त्रीयः च उत्तिष्ठन्। दशरथः रामस्य आलिङ्गनम् कर्तुम् अग्रे गच्छन् अधः न्यपतत्। पतितः सः पुनः उत्थाप्य उपवेशितः। दशरथः यदा <सहज-स्थितिम्>K1 आप्तवान् तदा रामः तम् उद्दिश्य - “<महत्-राज>K1! अद्य अहम् <दण्डक-अरण्यम्>K7 गच्छन् अस्मि। <भवत्-अनुज्ञायै>T6 आगतवान् अस्मि। मया बहुधा ज्ञापितौ चेत् अपि एतौ लक्ष्मणः सीता अत्र स्थितिम् सर्वथा <न-इच्छन्तौ>Tn माम् अनुसर्तुम् उद्युक्तौ स्तः। एतयोः अपि <वन-गमनम्>T6 अनुमन्यताम् भवान्” इति <स-विनयम्>BvS अवदत्। दशरथः रामम् अकथयत् – “पुत्र! कैकेयी तु मत्तः वरम् प्राप्य माम् वञ्चितवती नितराम्। भवान् मम आज्ञाम् उल्लङ्घ्य अपि पट्टाभिषेकम् प्राप्नोतु” इति। “मात्रे कैकेय्यै वचनम् दत्तवन्तम् माम् <<न-सत्य>Tn-भाजम्>T6 न करोतु पितः। <वन-गमने>T6 मम काऽपि आपत्तिः न अस्ति। <चतुः-दश>K1-वर्षाणि>Bs5 अरण्ये यापयित्वा प्रति आगत्य अहम् भवता मेलिष्यामि” इति उक्तम् रामेण। “भवता अद्य एव गन्तव्यम् किम्? अद्य रात्रौ अत्र एव उषित्वा अस्मद्द्वारा यत् कारणीयम् तत् कारयित्वा श्वः प्रातः उत्थाय अरण्यम् गन्तुम् अर्हति भवान्” इति उक्तम् दशरथेन। “पितः! भवता <अस्मत्-इच्छाः>T6 सर्वाः पूरिताः इति एव मन्यताम्। आशिषम् प्रदाय प्रेषयतु अस्मान्। अरण्ये काSपि विपद् सम्मुखीकरणीया न भविष्यति। तत्र <<पर्वत-तडाग>Di-आदिकम्>Bs6 द्रक्ष्यामः” इति रामः उक्तवान्। तेषाम् <वन-गमनेन>T6 दशरथः अतीव दुःखितः अभवत्। दुःखी जायमानम् दशरथम् दृष्टवतः सुमन्त्रस्य नेत्राभ्याम् <कोप-अग्निः>K6 निस्सरन् आसीत्। सः कैकेयीम् उद्दिश्य - “दुष्टे! भवतीम् यः <<स्व-प्राण>T6-तुल्याम्>T3 मन्यते स्म तस्मै <महत्-राजाय>K1 एतावत् कष्टम् प्रदत्तम् भवत्या। इतः परम् किम् वा करणीयम् अवशिष्टम्? भवत्याः दर्शनेन प्रतीयते यत् भवती <महत्-राजस्य>K1 <समग्र-नाशम्>K1 <वंश-नाशम्>T6 च कर्तुम् एव उद्युक्ता इति। रामस्य <राज्य-अभिषेकेण>T7 भवत्याः का हानिः अभविष्यत्? भरतः अभिषिक्तः सन् राज्यम् शासिष्यति चेत् वयम् अत्र भवेम किम्? अत्र कोsपि ब्राह्मणाः स्थास्यन्ति किम्? <किम्-अर्थम्>T4 एतादृशम् <न-कृत्यम्>Tn अनुष्ठितम् भवत्या? अन्ततो गत्वा भवती अपि निरूपितवती यत् <मातृ-गुणाः>T6 एव आत्मनि सन्ति इति। भवत्याः पिता <अश्व-पतिः>T6 <<न-पूर्व>Tn-शक्तिम्>K1 प्राप्य <पशु-पक्षिणाम्>Di भाषाम् अवगच्छति स्म। सः यदा पर्यङ्के शयानः आसीत् तदा जृम्भः नाम पिपीलकः किमपि प्रलपितवान्। तस्य श्रवणेन <अश्व-पतिः>T6 हसितवान्। एतद् दृष्ट्वा भवत्याः माता हासस्य कारणम् पृष्टवती। ‘<किम्-अर्थम्>T4 हसितम् इति उक्तम् चेत् अहम् मरिष्यामि’ इति सः अवदत्। जीव्यताम् म्रियताम् वा। तेन न काऽपि हानिः मम। हासस्य कारणम् तु वक्तव्यम् एव’ इति भवत्याः माता महता अनुरोधेन अवदत्। तदा सः <मुनि-समीपम्>T6 गत्वा <परिहार-उपायम्>T6 पृष्टवान्।‘भवतः पत्नी हासस्य कारणम् पृच्छन्ती एव कदाचित् म्रियेत चेदपि भवता तु कारणम् न वक्तव्यम्’ इति परिहारम् सूचितवान् मुनिः। ततः राजा पत्नीम् <मातृ-गृहम्>T6 प्रति प्रेषयित्वा सुखेन जीवितवान्। भवत्याः <चिन्तन-शैली>T6 अपि एतादृशी एव अस्ति। पितरम् परित्यज्य रामः वनम् गच्छति चेत् महती विपदा एव आपतिष्यति। अतः <दुः-अनुरोधम्>K1 कृपया त्यजतु भवती” इति। सुमन्त्रस्य वचनानि कैकेयीम् लज्जिताम् अकुर्वन्। तथापि सा तानि <न-श्रुतवती>Tn इव <अन्य-दिशि>K1 मुखम् कृत्वा अतिष्ठत्। तदा दशरथः सुमन्त्रम् उक्तवान् - “रामेण सह <<चतुर-अङ्ग>Bs6-सेनाम्>K1, <<महत्-धन>K1-राशिम्>T6, सेवकान् च प्रेषयतु। वस्तूनि अपि प्रेषयतु। राज्यम् न अस्ति इति तेषाम् अनुभूतिः कदाऽपि न भवेत् तत्र” इति। सुमन्त्रस्य वचनैः कैकेय्याम् कोsपि प्रभावः न उत्पन्नः। सा तूष्णीम् स्थितवती असीत्। किञ्चिद् इव भीता सा - “<महत्-राज>K1! यदि एते सर्वे अयोध्यायाः बहिः गच्छेयुः तर्हि भरतः <राज्य-अभिषेकम्>T7 न अङ्गीकुर्यात्” इति अवदत् दशरथम्। “हे दुर्मते! माम् एतावता प्रमाणेन क्लेशितवती भवती वचनकशया अपि ताडयन्ती अस्ति। एवम् <पीडा-दानम्>T6 अपि <वर-रूपेण>T6 एव प्रष्टव्यम् आसीत् भवत्या” इति क्रुद्धः सः प्रति अवदत्। कैकेयी अपि द्विगुणितेन क्रोधेन अपृच्छत् - “किम् एतत् सर्वम् मया पार्थक्येन एव याचनीयम्? <वन-गमनम्>T6 नाम सर्वम् भोगम् त्यक्त्वा गमनम् इति एव तात्पर्यम्। भवताम् <पूर्व-जेन>U सगरेण <स्व-पुत्रः>T6 असमञ्जः यदा अरण्यम् प्रति प्रेषितः, तदा तेन सह सेना अपि प्रेषिता आसीत् किम् ?” इति। एतत् श्रुत्वा सिद्धार्थः नाम मन्त्री अवदत् - “<किम्-अर्थम्>T4 भवती असमञ्जस्य विषयम् अत्र उल्लिखति सः तु <परम-दुष्टः>K1 आसीत्। वीथीषु क्रीडतः बालान् नयति स्म, <सरयू-नद्याम्>K7 क्षिप्त्वा म्रियमाणानाम् बालानाम् दर्शनेन सन्तुष्यति स्म। अतः लोकाः राजानम् अपृच्छन् - ‘अस्मान् वा नगरात् बहिः प्रेषयतु, अथवा तम् दुष्टम् असमञ्जम् वा बहिष्करोतु’ इति। राजा द्रोहिणम् तम् <स-पत्नीकम्>BvS <कर्म-करैः>U सह राज्यात् बहिः प्रेषितवान् <सर्व-विधाः>K1 अपि व्यवस्थाः कारयित्वा। यतः तस्य उद्देशः आसीत् – सः पुनः राज्यम् न प्रविशेत् इति। तादृशेन द्रोहिणा <जन{3}-प्रियम्>T6 श्रीरामम् कथम् तोलयन्ती अस्ति भवती?” इति। एतेन तस्याम् कोsपि परिणामः न जातः। तदा दशरथः – “<हित-वचांसि>T6 भवत्याः मस्तकम् न प्रविशन्ति। अहम् अपि रामेण सह अरण्यम् गच्छामि। भवती पुत्रेण भरतेन सह सुखेन राज्यम् शास्तु” इति अकथयत्। रामः एतेषाम् <परस्पर-सम्भाषणम्>T3 श्रुत्वा पितरम् अवदत् - “<महत्-राज>K1! अहम् अरण्ये <<कन्द-मूल>Di-आदिकम्>Bs6 खादन् जीविष्यामि। एवम् सति तत्र का आवश्यकता सेनायाः? कूष्माण्डानाम् <वितरण-अनन्तरम्>T6 <सर्षप-विषये>T6 कृपणता सर्वथा न करणीया खलु? अत एवम्विधम् व्यवहारम् त्यजतु भवान्। धर्तुम् वल्कलानि, <कन्द-मूलम्>DSउत्पाटयितुम् खनित्रम्, कण्डोलम् च दापयतु। तावता अलम्” इति। कैकेय्याः मानः च <स्व-वस्त्राणि>T6 अपनीय वल्कलानि अधरताम् पितुः समक्षे एव। सीता लज्जमाना सती रामम् अवलोकयन्ती कण्ठे <वस्त्र-खण्डमेकम्>T6 वेष्टयित्वा अपरम् हस्तेन गृह्णती शिरः अवनमय्य स्थितवती। रामः ताम् उपसर्प्य वल्कलम् धरितवान् धृतायाः शाटिकायाः उपरि एव। एतत् दृष्ट्वा तत्रत्याः स्त्रियः अवदन् - “राम! पितुः <वचन-अनुसारम्>T6 भवान् अरण्यम् गच्छन् अस्ति। किन्तु सीता <किम्-अर्थम्>T4 नीयते भवता? तया वने वासः न शक्यः। सा अस्माभिः सह एव तिष्ठतु” इति। अत्रान्तरे सीतायै वल्कलानि दत्तवतीम् कैकेयीम् वसिष्ठः उक्तवान् – “अयि <गुण-हीने>T3! भवत्याः <दुस्स्वभावः>Tp <अ-सीमः>Bs6 प्रतीयते। सीतायाः <अरण्य-गमनस्य>T6 का आवश्यकता? रामस्य पट्टाभिषेकाय या व्यवस्था कृता आसीत् तया एव व्यवस्थया एतस्याः सीतायाः अपि <राज्य-अभिषेकः>T7 शक्यः आसीत्। इति किम् भवती जानाति? सीतायाः <वल्कल-धारणस्य>T6 अपि न अस्ति काSपि आवश्यकता। अन्यत् च सा आत्मना सह वाहनम्, दासीः, सामग्रीः च नेतुम् अर्हति एव। एतत् सर्वम् दृष्ट्वा भरतः सन्तुष्टः भविष्यति इति भवती चिन्तयन्ती स्यात्। किन्तु भवत्याः दुष्टः व्यवहारः तस्मै अपि न रोचते। यदि सः पितुः पुत्रः स्यात् तर्हि अरण्यम् गच्छन्तम् रामम्, व्यथमानम् पितरम् च द्रष्टुम् न शक्नुयात् एव” इति। दशरथेन सर्वतः अपि <तिरस्कार-ध्वनिः>T6 एव श्रुतः। सीताम् उद्दिश्य सः अवदत् - “वत्से! <कोमल-अङ्गी>Bs6 <अल्प-वयस्का>Bs6 भवती <मुनि-भार्या>T6 इव वल्कलम् कथम् धर्तुम् शक्नुयात्? भवती तानि सर्वथा न धरेत्” इति। दशरथः सुमन्त्रम् असूचयत् - “उत्तमैः अश्वैः युक्तेन रथेन एतान् नगरात् बहिः प्रापय्य आगच्छतु” इति। ततः सः <कोश-अधिकारिणम्>T6 आदिशत् - “चतुर्दशानाम् वर्षाणाम् कृते सीतायै यावत् अपेक्षितम् तावत् <<भूषण-शाटिका>Di-आदिकम्>Bs6प्रेषयतु” इति। <विवाह-अर्थम्>T4 प्रस्थिता इव सीता आत्मानम् अलङ्कुर्वती आसीत्। कौसल्या सकृत् ताम् आलिङ्ग्य - “सीते ! भवत्याः पतिः इदानीम् <निर्-धनः>Bvp । अतः अरण्ये भवती ततः वस्तूनाम् अपेक्षाम् मा करोतु” इति बोधितवती। <प्रदक्षिण-पुरस्सरम्>T3 <मातृ-पितरौ>Di नमस्कृत्य रामः मातरम् उक्तवान् - “अम्ब! भवती <स्व-दुःखम्>T6 त्यक्त्वा <शोक-आकुलस्य>T3 पितुः विषये अवधानवती भवतु। चतुर्दशानाम् वर्षाणाम् यापनम् न हि क्लेशाय। अतः अलम् चिन्तया” इति। लक्ष्मणः अपि <पितरौ>E प्रणम्य मातरम् सुमित्राम् अनुज्ञाम् अयाचत। सुमित्रा लक्ष्मणस्य <शुभ-प्रयाणम्>K1 आशंसन्ती - “सीता एव भवतः माता। अरण्यम् एव अयोध्या। यथा काSपि विपत् भ्रातरम् न आवृणुयात् तथा रक्षणम् भवतः कर्तव्यम्” इति उपदिष्टवती। ततः त्रयः अपि बहिः आगतवन्तः। वध्वाः इव आसीत् सीतायाः <वस्त्र-धारणम्>T6। <वन-वासम्>T7 <<मातृ-गृह>T6-वासम्>T7 मन्यमाना सा सर्वप्रथमम् <स-सन्तोषम्>BvS रथे उपविष्टवती। <तत्-अनन्तरम्>T6 <राम-लक्ष्मणौ>Di रथम् आरूढवन्तौ। सुमन्त्रः दशरथेन दत्तम् वस्त्रम् आभूषणम् खनित्रम् कण्डोलम् रथे स्थापितवान्। <तत्-अनन्तरम्>T6 रथः प्रस्थितः। विष्णुपुराणम् श्रीमत्याः स्वयंवरे <भाग-ग्रहणस्य>T2 विविधेभ्यः देशेभ्यः बहवः राजानः आगताः। विष्णुना दत्तेन <हरि-रुपेण>T6 नारदः अपि उपस्थितः तस्य तत् <वानर-रूपम्>T6 द्रष्ट्वा उपस्थिताः सर्वे हसितवन्तः । विष्णुः माम् वानरम् कृतवान् अस्ति इति यदा ज्ञातम् तदा नारदः नितराम् लज्जितः जातः। <वर-मालाम्>T6 गृहीतवती श्रीमती विष्णुम् ध्यातवती। तत् समनन्तरम् एव विष्णुः तत्र <प्रत्यक्षः>A1 जातः । श्रीमति तस्य <<कण्ठे-<वर-मालाम्>T6>T6 समर्पितवती तेन सह वैकुण्ठम् गतवती च। एतद् दृष्ट्वा नितराम् क्रुद्धः नारदः पर्वतम् <स्व-पक्ष>T6^ईय कृत्वा <अम्बरीष-समीपम्>T6 गतः। <क्रोध-अन्धः>T3 सः यदा अम्बरीषाय शापम् दातुम् उद्युक्तः तदा विष्णोः चक्रम् तस्य प्रहाराय आगच्छत्। तदा <प्राण-रक्षणाय>T6 नारदः पर्वतः च वैकुण्ठम् प्रति धावितवन्तौ। तत्र विष्णुना सह स्थिता श्रीमति तेन दृष्टा। तस्मात् महान् क्रोधः तेन प्राप्तः। सः विष्णवे शापम् दत्तवान् याम् श्रीमतीम् भवान् वञ्चनया अपहृतवान् सा अपि अपहृता भवतु। तस्याः वियोगेन भवान् सन्तप्तः भवतु। अपमानानाय भवता मह्यम् <वानर-रूपम्>T6 यत् दत्तम् तस्य एव <वानर-कुलस्य>T6 साहाय्यम् भवता याचनीयम् भवतु। इति। नारदस्य शापम् श्रुत्वा विष्णु <मन्द-हासम्>K1 प्रकटितवान्। श्रीमती च स्वस्य वास्तविकेन <लक्ष्मी-रूपेण>T6 तत्र तिष्ठन्ती <नारद-पर्वतयोः>Di <माया-जालम्>T6 अपनीतवती। यदा <माया-जालम्>T6 अपगतम् तदा नारदेन आत्मना कृतः प्रंमादः अवगतः। सः लज्जया विष्णोः पादौ गृहीत्वा क्षमाम् याचितवान्। शापम् दत्तः यत् <तद्-अर्थम्>T4 नितराम् खिन्नः आसीत् नारदः सः पश्चात्तापम् अनुभवन् बहुधा रोदनम् कृतवान्। तदा विष्णुम् नारदस्य सान्त्वनम् कुर्वन् उक्तवान् भवान् तु <<त्रि-काल>Km-दर्शी>U अस्ति। भाविन् काले किम् भविष्यति इति भवान् जानाति एव। अतः पश्चात्तापस्य न काSपि आवश्यकता अत्र। भवतः शापः अपि मम संकल्पस्य <अनु-गुणतया>A1 एव प्रवृतः। भवतः वचनम् <अनु-गुणम्>Tp <<राम-अवतार>T6-समये>T6 सर्वम् प्रवर्तिष्यते। तस्मात् <लोक{3}-कल्याणम्>T6 एव भविष्यति इति। <एतत्-अनन्तरम्>T6 विष्णुः अम्बरीषस्य रक्षणाय स्वस्य चक्रम् नियुक्तवान्। दूर्वास: <महत्-मुनिः>K1 स्वस्य <तपस्-बलस्य>T6 विषये महान्तम् गर्वम् वहति स्म। तस्मिन् <ईर्ष्या-भावः>T6 अपि अधिकः एव आसीत्। कदाचित् सः स्वस्य आश्रमात् बहिः निर्गन्तुम् उद्युक्तः। तावता तत्र <<नारद-<महत्-ऋषिः>K1>K7 उस्थितः। तम् दृष्ट्वा दुर्वासाः उक्तवान् <कलह-रूपेण>T6 भोजनेन <भवत्-उदरम्>T6 पूर्णम्। अतः भवान् <प्रसन्न-चित्तः>Bs6 अस्ति इति। तदा <नारद-मुनिः>K7 दूर्वाससम् प्रणम्य अवदत् <भवत्-उक्तम्>T3 भोजनम् एतावता अपि न लब्धम्। किन्तु तत् <न-चिरात्>Tn एव लभ्येत इति भाति। बुभुक्षा तु महती अस्ति। तदास्ताम् तावत्। मम प्रसन्नतायाः कारणम् तु <<महत्-विष्णु>K1-भक्तस्य>T6 अम्बरीषस्य दर्शनम्।तस्य भक्तिम् दृष्टवतः मम मनः <आनन्द-सागरे>T6 निमग्नम् अस्ति। इति। <अम्बरीष-प्रशंसाम्>T6 श्रुतवतः दूर्वासः मनः <असूया-ग्रस्तम्>T3 जातम्। सः सन्देहेन अपृच्छत्। किम् सः तादृशः <महत्-भक्तः>K1, येन भवान् <आनन्द-सागरे>K6 निमग्नः भवेत्। किम् वैशिष्ट्यम् तस्य? इति। सः <महत्-भक्तः>K1 इत्यत्र न अस्ति सन्देहः। विष्णोः महान् अनुग्रहः अस्ति तस्मिन् । सः राजा सन् अपि <ऋषि-कल्पः>T6 अस्ति। सः नियततया <द्वादशी-व्रतम्>T6 आचरति। तस्य दर्शनात् भवान् स्वयम् ज्ञास्यति यत् मम प्रशंसा मिथ्या न इति। <विष्णु-भक्तः>T6 सः ज्येष्ठेषु महान्तम् आदरम् दर्शयति अपि। यदि भवान् <तत्-समीपम्>T6 गच्छेत् तर्हि भवतः दर्शनेन सः आत्मानम् धन्यम् मन्येत् इति उक्त्वा नारायण नारायण इति विष्णोः नाम जपन् ततः अन्तर्हितः अभवत् नारदः। अम्बरीषः एकादश्याम् <उप-वासम्>Tp कृत्वा द्वादश्याम् पारणाम् आचरति स्म। एतत् तस्य व्रतम् आसीत्। द्वाद्श्याम् दुर्वासाः तस्य दर्शनात् सन्तुष्टः सन् अम्बरीषः <<अर्घ्य-पात्र>Di-आदिभिः>Bs6 तम् विशेषतः सत्कृत्य प्रार्थितवान्- भवान् अद्य अत्र एव भोजनम् करोतु इति। भोजनाय निमन्त्रणम् अङ्गीकृत्य दुर्वासाः ततः <स्थान-अर्थम्>T4 गतवान्। महान् समयः अतीतः चेदपि सः न आगतः एव। <द्वादशी-व्रतस्य>T6 <पारणा-समयः>T6 अतिक्रममाणः आसीत्। यदि अम्बरीषः युक्ते समये पारणाम् न कुर्यात् तर्हि <व्रत-भङ्गः>T6 स्यात्। किन्तु <अ-तिथिम्>Bs6 ऴेसल भोजनाय निमन्त्रय तस्य <न-उपस्थितौ>Tn <भोजन-सेवनम्>T6 अपि <न-उचितम्>Tn स्यात्। <धर्म-शास्त्रस्य>T6 विरोधः अपि स्यात्। एतादृश्याम् स्थितौ किम् करणीयम् इति <न-जानन्>Tn सः <चिन्ता-ग्रस्तः>T3 जातः। तदा पण्डिताः अवदन् – <पारणा-रुपेण>T6 जलम् सेव्यताम्। तेन <पारणा-व्रतम्>K6 अपि अनुष्ठितम् भवति। <न-तिथिना>Bsmn सह भोजनम् अपि शक्यते। एतेन उभयम् अपि सिद्धम् भवति। <पाप{3}-लेपः>T6 च न भवति। इति। अम्बरीषः एताम् सूचनाम् पुरस्कुर्वन् <जल-सेवनेन>T6 <पारणा-व्रतम्>K6 समापितवान्। किन्तु किञ्चिद् <काल-अनन्तरम्>T6 प्रति आगतः दुर्वासा महता क्रोधेन अम्बरीषम् अतर्जयत्- अये <नीच-राज>T6 पापिन् अ-धर्मवयसिन्। आत्मानम् विष्णोः <महत्-भक्तम्>K1 भावयतः भवतः महान् गर्वः। किन्तु सर्वम् एतत् मिथ्या। भोजनाय माम् निमन्त्रितवान् भवान् मम आगमनात् पूर्वम् एव भोजनम् कृतवान् मम नाम्नः <श्रवण-मात्रेण>Tm एव त्रयः अपि लोका कम्पन्ते तादृशस्य मम अपमाननम् न क्षेमाय। एषः अहम् भवते शापम् दास्यामि इति। तदा अम्बरीषः तस्य पादौ गृहीत्वा <मुनि{3}-वर्य>T7 <व्रत-भङ्गः>T6 न भवेत् इति उद्देशेन पण्डितानाम् सूचनायाः <अनु-गुणम्>A1, <वेद{3}-नियमम्>T6 <न-अतिक्रममाणः>Tn <<जल-पारणा>T6<मात्रम्>Tm कृतवान् अस्मि। भोजनाय अहम् भवन्तम् प्रतीक्षमाणः एव अस्मि। अतः कृपया भवान् शान्तः भवतु। मयि दयाम् प्रदर्शयतु इति प्रार्थितवान्। <<क्षमा-दया-इति>Di-आदीन्>Bs6 शब्दान् अहम् न जानामि। आत्मना कृतस्य पापस्य फलम् अनुभोक्तव्यम् एव भवता। आत्मनः भक्तिः एव गरीयसी इति खलु भवान् चिन्तयति? मम <तपस्-शक्तिः>T6 श्रेष्ठा, उत भवतः भक्तिः इति इदानीम् जानातु भवान् इत्येवम् गर्जन् दुर्वासाः अम्बरीषम् पादेन प्रहृत्य स्वस्य <जटा-बन्धम्>T6 शिथलीकृतवान्। दुर्वाससः <तपस्-शक्तिः>T6 सर्वाः सिद्धयः च तस्य जटासु निहिताः आसन् । यदा सः जटानाम् विधूननम् करोति तदा तदीयाः शक्तयः जागरिताः भवन्ति स्म। तेन यथा उच्यते तथा कार्यम् कुर्वन्ति स्म च। क्रुद्धः दुर्वासाः एकाम् दीर्घाम् जटाम् बलात् विधूय <योग-दण्डेन>T6 तस्याः स्पर्शम् कृतवान् तस्याः जटातः <अग्नि-कणानाम्>T6 वर्षणम् आरब्धम्। ते <अग्नि-कणाः>T6 सर्वत्र प्रसृताः। आकाशः धूमेन व्याप्तः जातः। तस्मात् <धूम-राशि>T6^तः कश्चन राक्षसः उत्पन्नः। तस्य नाम कृत्यः इति। प्रादूर्भूतः कृत्यः अम्बरीषस्य ग्रहणाय उद्युक्तः। यावत् सः अम्बरीषस्य समीपम् आगतः तावता <सुदर्शन-चक्रम्>K7 तत्र <प्रति-अक्षम्>A1 जातम्। तत् <अग्नि-वर्षणम्>T6 अकरोत्। तस्मात् कृत्यः दग्धः सन् भस्मात् जातः। एतत् दृश्यम् दष्ट्वा दुर्वासाः <आश्चर्य-चकितः>T3 जातः। <कृत्य-राक्षसम्>K7 मारितवत् चक्रम् दुर्वाससम् अभिलक्ष्य आगच्छत्। क्रुद्धः दुर्वासाः अपराम् जटाम् अपनीय <सुदर्शन-चक्रम्>K7 लक्ष्यीकृत्य क्षिप्तवान्। जटातः काचित् विशाला शिला उत्पन्ना। सा चक्रस्य अवरोधम् अकरोत्। किन्तु चक्रस्य स्पर्शात् सा शिला चूर्णिता जाता। अग्रे आगच्छत् चक्रम् दृष्ट्वा दुर्वासाः अपराम् जटाम् तदुद्दिश्य क्षिप्तवान्। एतस्मात् समग्रः आकाशः <काल-मेघैः> आवृतः जातः। किन्तु <अनन्तर-क्षणे>K1 चक्रम् उग्रान् किरणान् उद्वमत् मेघान् ज्वालयित्वा अग्रे आगच्छत्। एतद् दृष्ट्वा दुर्वासाः नितराम् भीतः। सः ततः पलायनम् कर्तुम् आरब्धवान्। <सुदर्शन-चक्रम्>K7 स्य अनुसरणम् अकरोत्। चक्रात् निर्गताः किरणाः दुर्वाससः जटाः अदहन्। तस्मात् दुर्वासाः <शक्ति-हीनः>T3 जातः। तस्य समग्रम् <तपस्-बलम्>T6 अपि विनष्टम्। धावन् दुर्वासाः <ब्रह्मन्-लोकम्>T6 प्रविष्टवान्। तत्र तेन नारदः दृष्टः । नारदः धावन्तम् दुर्वाससम् अपृच्छत् एतावता वेगेन कुत्र वा गम्यते? इति किञ्चित् स्थित्वा उत्तरम् दातुम् दुर्वाससः समयः न आसीत्। अतः पृष्टतः आगच्छत् चक्रम् <हस्त-सङ्केतेन>T6 प्रदर्श्य ब्रह्मणः समीपम् गत्वा तदीयौ पादौ गृहीतवान्। आर्य <ब्रह्मन्-देव>K6 माम् रक्षतु कृपया <सुदर्शन-चक्रम्>K7 माम् मारयितुम् आगच्छत् अस्ति। इति ब्रह्माणम् अवदत् सः। तदा ब्रह्मा स्वस्य <न-सहायकताम्>Bsmn प्रदर्शयन् अवदत् <ऋषि{3}-वर>T7 विष्णोः <नाभि-कमलात्>K6 एव मम उत्पत्तिः इति भवान् जानाति एव। यस्य <नाभि-कमलात्>K5 मम जन्म जातम् तस्य चक्रम् रोद्धुम् मम सामर्थ्यम् नास्ति इति। दुर्वासाः धावन् <कैलास-पर्वतम्>K7 गत्वा शिवं प्रणम्य <प्राण-रक्षणम्>T6 याचितवान्। शिवः <सुदर्शन-चक्रम्>K7 सकृत दृष्ट्वा अवदत्- एतत् तु विष्णोः चक्रम। एतस्य स्वामी यः अस्ति तम् एव शरणम् गच्छतु। ऋते विष्णोः अन्य कोsपि साहाय्यम् कर्तुम् न अर्हति इति। दुर्वाससः अहङ्कारः पूर्णतः विनष्टः आसीत्। तस्य समग्रा <तपस्-शक्तिः>T6 विनष्टा आसीत्। अतः <<आत्मन्-रक्षण>T6-अर्थम्>T4 <स्व-सामर्थ्यम्>T6 तु न आसीत् तस्य । ब्रह्मा शिवः च अपि यदा <न-सहायकताम्>Bsmn प्रदर्शितवन्तौ तदा <<न-अन्य>Tn-<गतिकतया>Bs6 सः विष्णोः समीपम् गतवान्। मया बहोः कालात् पूर्वम् एव अम्बरीषस्य रक्षणाय <सुदर्शन-चक्रम्>K7 नियुक्तम् अस्ति। इदानीम् तत् चक्रम् अम्बरीषस्य एव आज्ञा पालयति। अतः भवता <अम्बरीष-समीपम्>T6 गत्वा एव रक्षणम् प्रार्थनीयम् इति वदन् विष्णुः अपि स्वस्य <न-सहायक>Tn^ताम् प्रकटितवान्। विष्णुः रक्षेत् एव इति दुर्वाससः विश्वासः आसीत्। किन्तु सः अपि भग्नः जातः। प्राणाः तु कथञ्चित् रक्षणीयाः आसन् एव। स्वस्य स्थितिम् चिन्तयतः दुर्वाससः अहङ्कारः अपगतः। आत्मानम् क्षुद्रम् जीविनम् अमन्यत सः। गर्वस्य अपगमस्य अनन्तरम् अम्बरीषम् रक्षणम् प्रार्थयितुम् संङकोचः न अनुभूतः तेन। <बल-हीनः>T3 सामान्यः पुरूषः इव सः अम्बरीषस्य चरणौ गृह्णन् रक्षणम् प्रार्थितवान्। एतद् दृष्ट्वा <सुदर्शन-चक्रम्>K7 ततः स्वयम् <न-दृश्यताम्>Tn अगच्छत्। एतस्याः घटनायाः अनन्तरम् अम्बरीषः विष्णोः <परम-भक्तेषु>K1 अन्यतमः जातः। <सूर्य-वंश>T6^ईयेषु गाधिः प्रतापी कश्चन राजा। विश्वामित्रः तस्य एव पुत्रः आसीत्। विश्वामित्रः कृताश्वतः विद्याम् गृहीतवान् आसीत्। अनेकानि <दिव्य-अस्त्राणि>K1 प्राप्तानि आसन् तेन। <<दिव्य-अस्त्र>K1<प्रयोगे>T6 तस्य महत् प्रावीण्यम् आसीत्। <राजत्व-प्राप्तेः>T6 अनन्तरम् कदाचित् <<वसिष्ठ-<महत्-ऋषेः>K1>K7 आश्रमम् गतवान् सः। वसिष्ठः कामधेन्वाः साहाय्येन विश्वामित्रस्य <सह्स्र-अधिकेभ्यः>T5 सैनिकेभ्यः <भूरि-भोजनस्य>U व्यवस्थाम् उपकल्पितवान्। एतद् दृष्ट्वा विश्वामित्रः वसिष्ठम् उक्तवान् एताम् कामधेनुम् मह्यम् ददातु। अहम् भवते <दश-लक्षम्>Bs5 धेनूः दास्यामि इति। किन्तु वसिष्ठः कामधेन्वाः दानम् निराकृतवान् एतस्मात् विश्वामित्रः नितराम् कुपितः। सः सैनिकान् आज्ञापितवान् बलात्कारेण वा एताम् कामधेनुम् नयन्तु भवन्तः इति। <तद्-अवसरे>K1 काचित् <विलक्षण-घटना>K1 घटिता। सहस्रशः सैनिकाः उत्पन्नाः कामधेन्वाः कायात्। ते विश्वामित्रस्य सैनिकान् <क्षण-अभ्यन्तरे>T6 संहृतवन्तः। एताम् घटनाम् दृष्टवन्तः अपि <योग-शक्तिः>T6 एव गरीयसी इति अवगतवान् सः। ततः कदाचित् तेन <राज्य-शासनम्>T6 परित्यज्य तपसि लीनः जातः। <न-खण्डम्>Tn घोरम् तपः आचरितम् तेन तस्य परिणामतः सः अपि वसिष्ठः इव <ब्रह्मन्-ऋषिः>K1 जातः। कदाचित् तेन कश्चन <महत्-यज्ञः>K1 आरब्धः। <राक्षस{3}-राजस्य>T6 अनुचरौ सुबाहुः मारीचः च आकस्मिकतया <यज्ञ-भूमिम्>T6 आगत्य सर्वम् नाशयित्वा गच्छतः स्म। विश्वामित्रस्य अपि यज्ञे तौ विघ्नम् उत्पादयतः स्म। एतस्मात् खिन्नः विश्वामित्रः तपसे <हिम-आलयम्>T6 गतवान्। <समाधि-स्थितौ>T6 विश्वामित्रेण ज्ञातम् यत् <लोक{3}-कल्याणाय>T6 विष्णुः रघुवंशे <राम-रूपेण>T6 जन्म प्राप्तवान् अस्ति इति, <धर्म-नाशाय>T6 उद्युक्तानाम् राक्षसानाम् संहाराय एव सः एतम् अवतारम् प्राप्तवान् इति च। रामस्य <<शस्त्र-विद्या>T6-बोधनाय>T6 भवता गन्तव्यम् इति तेन तत्रैव आदेशः प्राप्तः। ततः सः अयोध्याम् प्रति प्रस्थितः। विष्णुपुराणः(2) श्रीरामः लीलया धनुषि ज्याम् बद्धवान्। तदा परशुरामः हे रघुराम इतः परम् अहम् क्षत्रियेषु स्थिताम् <द्वेष-भावनाम्>T6 परित्यज्य <शान्ति-पूर्वकम्>Bs5 तपस्याम् करिष्यामि। मया दत्तम् कोदण्डम् भवदीयम् एव। भवान् कोदण्ड रामः अपि इति उक्त्वा ततः निर्गतवान्। <अयोध्या-नगरी>K7 <नव-दम्पत्योः>K1 आगमनेन विशेषतः शोभामाना जाता। सीता रामः च <परस्पर{2}-अनुरागेण>T6 जीवनम् यापयतः स्म। अथ कदाचित् रामः सीताम् उक्तवान्- जानकि <राजन्-भवने>T6 वासात् अपि वने विहारः <<अति-<आनन्द-करः>U>Tp। वने भवती <वन-लक्ष्मी>T6 इव विरजेत इति। एतत् श्रुत्वत्याः सीतायाः कपोले आरक्ते जाते। कानिचन दिनानि सुखेन गतानि ततः दशरथेन <दुस्-शकुनानि>Tp दृष्टानि। <उल्का{3}-पाताः>T6 अपि तेन दृष्टाः। <वृद्ध-दम्पत्योः>K1 वचनानि तेन स्मृतानि। <<प्राण-अपाय>Ds-भीतिः>T6 तम् अबाधत। रामचन्द्रस्य <राज्य-अभिषेकः>T7 <न-चिरात्>Tn एव निवर्तनीयः इति सः सङ्कल्पितवान्। <वसिष्ठ-द्वारा>T6 मुहूर्तम् अपि निश्चितवान् सः । <सत्य-लोके>K7 ब्रह्मा <<पद्म-आसन>T6-स्थः>U सच्चिदानन्दे लीनः आसीत्। सरस्वती वीणया <राग-मालाम्>T6 आलपन्ती आसीत्। नारदः अन्ये देवाः च <चिन्ता-ग्रस्त>T3^तया ब्रह्मणः समीपम् गत्वा उक्तवन्तः भगवन् रामचन्द्रः सिंहासने उपविशति चेत् <राक्षस{3}-संहारः>T6 कथम् प्रवर्तते? एतम् अंशम् चिन्तयतन्तः सर्वे देवाः <चिन्ता-आक्रान्ताः.T3 सन्ति इति। ब्रह्मा सरस्वतीम् <अभिप्राय-गर्भेण>T6 <दृष्टि-क्षेपेण>T6 अपश्यत्। तदा सरस्वती अवदत् यत् भवेत् तत् भविष्यति एव। <नारद-वर्य>T7 <कलह-प्रियः>Bs6 भवान् <<त्रि-काल>Km-ज्ञान>T6^ई अपि। तत्र पश्यतु <कलह-शील>T6^तया भवतः भगिनी इव स्थिता मन्थरा कैकेय्याः भवनम् प्रविशन्ती अस्ति इति। एतत् श्रुत्वा देवाः नारदः च <भू-लोकस्य>k7 दिशि दृष्टिम् प्रसारितवन्तः मन्थरा <स्व-गतम्>T6 इव किमपि वदन्ती गच्छन्ती आसीत्। नारदः सरस्वतीम् उद्दिश्य <वाक्-देवि>T6 जगतः कल्याणाय भवती मन्थरायाः मुखतः किम् वाचयिष्यति इति न ज्ञायते। सर्वम् भवत्याः कृपाम् इव अवलम्बते इति उक्त्वा ब्रह्माणम् नमस्कृत्य ततः निर्गतवान्। देवाः अपि तम् अनुसृतवन्तः। कुब्जा मन्थरा कैकेय्याः <मातृ-गृहात्>T6 आगता वृद्धा दासी। सा कैकेयीम् <सहानुभूति-पूर्णया>T3 दृष्ट्या पश्यन्ति स्थिता आसीत्। कैकेयी मन्थराम् अपृच्छत्- मन्थरे का वार्ता? <किम्-अर्थम्>T4 <खिन्न-मनस्का>Bs6 स्थिता अस्ति इति। आर्ये किम् वदानि श्वः श्रीरामस्य <राज्य-अभिषेकः>T7 भविष्यति इति श्रूयते । अवगतम् खलु? इति अवदत् मन्थरा। कैकेयी स्वस्य कण्ठे स्थितम् <रत्न-खचितम्>T3 हारम् निष्कास्य मन्थरायाः कण्ठे अर्पयन्ती अहो, भवती कीदृशी <परम-प्रियाम्>K1 <विशेष-वार्ताम्>K1 आनीतवती अस्ति। इति उक्त्वा महान्तम् आनन्दम् प्रदर्शितवती। तदा मन्थरा अवदत् अहो कीदृशी मूर्खता भवत्याः इति मन्थरे किम् वदन्ती भवत? इति अपृच्छत् कैकेयी। यदि सः रामचन्द्रः राजा भवेत् तर्हि कौसल्यायाः दास्यौ भवतः भवती सुमित्रा च । किम् एतत् चिन्तितम् भवत्या? अलम् विलम्बेन । भवती <कोप-गृहम्>T6 प्रविशतु, <<दशरथ-<महत्-राजम्>K1>K7 <वर-द्वयम्>T6 याचतु च । रामस्य पुरतः चामरेण <वीजन-अर्थम्>T4 किम् भरताय जन्म दत्तम् भवत्या? इति अवदत् मन्थरा। ततः कैकेयी <कोप-गृहम्>T6 प्रविष्टवती। एतत् श्रुत्वा दशरथः तत्र आगतः । कैकेयी दशरथम् अवदत् मह्यम् <वर-द्वयम्>T6 दातव्यम् इति। यत् अपेक्षितम् तत् याचतु इति अवदत् दशरथः चतुर्दशवर्षाणि रामः <वन-वासम्>T7 कुर्यात्। भरतस्य पट्टाभिषेकः प्रवर्तते। एतत् उभयम् इच्छामि अहम्। इति अवदत् कैकेयी। कैकेय्याः एताम् अपेक्षाम् श्रुत्वा दशरथः महता दुःखेन शय्यायाम् अपतत्। पितुः <आज्ञा-पालनम्>T6 मम कर्तव्यम्। <वचन-पालनम्>T6 कर्तुम् न शक्तम् इति एषा अपकीर्तिः मम पितुः न भवेत्। <रघु-वंशे>T6 अद्य अवधि केन अपि <वचन-भङ्गः>T6 न कृतः। अग्रे अपि एवम् न भवेत् इति अचिन्तयत् रामः। अतः सः वल्कलम् धृत्वा <वन-वासम्>T7 प्रति गमनाय सन्नद्धः जातः। <एतद्-अवसरे>k1 एव नितराम् क्रुद्धः लक्ष्मणः तत्र आगतवान्। सः कैकेय्याः दशरथस्य च संहाराय खङ्गम् उन्नीतवान् । तदा रामः तम् बोधयित्वा तदीयम् कोपम् शापितवान्। <एतत्-अनन्तरम्>T6 रामः सीताम् लक्ष्मणः च वनम् प्रति निर्गतवन्तः। <अयोध्या-जनाः>T6 तेषाम् मार्गेषु शयानाः <मार्ग-अवरोधम्>T6 कृतवन्तः। रामः तान् अपि बोधयित्वा सान्त्यित्वा च अग्रे गतवान्। गङ्गाम् अतिक्रम्य <अरण्य-मार्गेण>T6 गच्छन् सः <भारद्वाज-आश्रमम्>T6 प्राप्तवान्। रामः लक्ष्मणः च <वट-वृक्षस्य>K7 रसेन आर्द्रीकृत्य मुनयः इव जटाम् रचितवन्तौ। <स-चेतनताम्>BvS गतः दशरथः <वन-वासाय>T7 रामस्य <निर्-गमनम्>Tp श्रुत्वा नितराम् <शोक-आकुलः>T3 जातः । <राम-नाम>T6 जपन् एव सः प्राणान् अत्यजत्। <तद्-अवसरे>k1 भरतः <नन्दि-ग्रामे>K7 <मातुल-गृहे>T6 आसीत्। <नन्दि-ग्राम>K7^तः आगतौ भरतः शत्रुघ्नः च दशरथस्य <उत्तर-क्रियाम्>K1 निर्वर्तितवन्तौ। भरतः मातुः मुखम् अपि द्रष्टुम् न ऐच्छत्। शत्रुघ्नः मन्थराम् प्रहर्तुम् ऐच्छत्। किन्तु सा कुत्रापि न द्रष्टा तेन। भरतः श्रीरामम् <प्रति-आनेतुम्>Tp इच्छन् <परिवार-सहित>T3^तया अरण्यम् प्रति प्रस्थितवान्। अरण्ये रामः भरतम् अवदत्- पितुः वचनस्य पालनम् भवतः अपि धर्मः। भवान् मम अनुजः अस्ति। अतः मम आदेशः अपि भवता पालनीयः। भवान् इतः प्रतिगत्य राज्यम् परिपालयेत् इति मम अपेक्षा इति। तदा भरतः- अस्तु नाम। किन्तु अहम् राज्यम् पालयिष्यामि भवतः सेवकत्वेन प्रति निधित्वेन च इति उक्त्वा श्रीरामस्य पादुके स्वीकृत्य ततः निर्गतवान्। <एतत्-अनन्तरम्>T6 रामः <सीता-लक्ष्मणाभ्याम्>Di सह अरण्यस्य <मध्य-भागम्>K1 प्रति गतवान्। खरः दूषणः च <दण्डक-अरण्ये>K7 रावणस्य प्रतिनिधि आस्ताम् ताभ्याम् <विन्ध्य-अचलस्य>K7 पार्श्ववर्तिनी समग्रा भूमिः वशीकृता आसीत्। <राक्षस{3}-गणेन>T6 सह सञ्चरन्तौ तौ अरण्यम् प्रविशत- <राम-आदीन्>Bs6 दृष्टवन्तौ। नितराम् क्रुद्धौ तौ <<शूल-खड्ग>Di-आदीनि>Bs6 आयुधानि गृहीत्वा <राम-आदीनाम्>Bs6 संहाराय अग्रे आगतौ रामः लक्ष्मणः च <<निरन्तर-बाण>K1<प्रयोगेण>T6 <राक्षस{3}-गणम्>T6 ततः निवाररितवन्तौ। ततः रामः <खर-दूषणौ>Di संहृतवान्। अन्ये अपि राक्षसाः तेन मारिताः। केचन कथम् अपि <स-जीवम्>BvS तिष्ठन्तम् ततः पलायितवन्तः। रामः लक्ष्मणः च वने वासाय योग्यस्य स्थलस्य अन्वेषणे मग्नौ आस्ताम्। तदा <<ताड-वृक्ष>K7-सदृशः>T3 कश्चन राक्षसः सीताम् उन्नीय स्कन्धे आरोप्य ततः निर्गन्तुम् उद्युक्तः। तावता एतत् ज्ञातवान् रामः <बाण-प्रयोगेण>T6 तम् मारितवान्। तस्मात् प्रदेशे पलायितवन्तः राक्षसाः शूर्पनखाम् <खर-दूषणयोः>Di मरणवार्ताम् निवेदितवन्तः। शूर्पनखा रावणस्य भगिनी। <खर-दूषणौ>Di तस्याः <भ्रातरौ>E एव। तौ रावणस्य विमातुः पुत्रौ। <दण्डक-अरण्ये>K7 निवसताम् सर्वेषाम् राक्षसानाम् अधिनायिका आसीत् शूर्पनखा। राक्षसनाम् अधिनायिका आसीत् शूर्पनखा। भ्रार्त्रोः मरणम् क्रुद्धा सा <राम-लक्ष्मणयौः>Di संहाराय निर्गता। पञ्चभिः वटैः उपेतः <<पञ्च-वटी>Tds-प्रदेशः>T6 प्राप्तः रामेण। ततः <न-<अति-दूरे>Tp>Tn एव <दक्षिण-भारतस्य>T6 गङ्गा इति ख्याता गोदावरी प्रवहति स्म। सुन्दरम् <पर्ण-कुटीम्>T6 निर्माय रामः सीतया लक्ष्मणेन च सह वासम् आरब्धवान्। <वन-विहारेण>T7 समयम् यापयति स्म सः। लक्ष्मणः <अग्रजस्य>U <भ्रातृ-जायायाः>T6 च सेवाम् कुर्यात् <<अहन्-रात्रम्>Ds <पर्ण-शालायाः>T6 रक्षणम् करोति स्म। कदाचित् शूर्पनखा<राम-आदीनाम्>Bs6 पुरतः <प्रति-अक्षा>A1 जाता। सा रामम् अवदत्- भवता अहम् परिणेतव्या इति। रामः तस्याः प्रार्थनाम् निराकृतवान्। शूर्पनखा बहुधा अनुरोधम् कृतवती । सा सीतायाः संहाराय प्रयत्नम् आरब्धवती। एतद् दृष्ट्वा नितराम् क्रुद्धः लक्ष्मणः तस्याः नासिकाम् कर्णौ च कर्तयित्वा ताम् ततः प्रतिप्रेषितवान्। शूर्पनखा लङ्काम् गत्वा आत्मना प्राप्तम् <अप-माननम्>Tp रावणम् विस्तरेण निवेदवती। सीतायाः सौन्दर्यम् वर्णयन्ती सा तस्मिन् <<सीता-हरण>T6-इच्छाम्>T6 उत्पादितवती। <प्रतीकार-साधनाय>T6 रावणः मारीचम् सुवर्णम् <हरिण-रुपेण>T6 <दण्डक-अरण्यम्>K7 प्रतिप्रेषितवान्। सीताम् तम् <माया-हरिणम्>Tm दृष्ट्वा व्यामुग्धा जाता। रामः तम् हरिणम् अनुसृत्य गत्वा बाणेन प्रहृतवान्। रामस्य <बाण-प्रहारम्>T6 प्राप्य मारीचः स्वस्य वास्तविकम् रूपम् धृत्वा रामस्य <कण्ठ-स्वरम्>T6 एव अनुकुर्वन्- हा लक्ष्मण हा सीते इति उच्चैः आक्रोशनम् कुर्वन् प्राणैः वियुक्तः जातः। एतम् स्वरम् श्रुत्वा सीता नितराम् भीता। एषा राक्षसानाम् माया। रामस्य कोsपि अपायः न जातः.। इति लक्ष्मणः सीताम् बहुधा बोधितवान् किन्तु सीता तस्य वचने विश्वासम् न प्राप्तवती। सा लक्ष्मणम् कठोरैः वचनैः बहुधा निन्दितवती। तदा <<न-अन्य>Tn<गतिकः>Bs6 लक्ष्मणः कुटीरस्य पुरतः तिस्रः रेखाः विलिख्य एताः रेखाः न अतिक्रमणीयाः इति संसूच्य रामस्य अन्वेषणाय ततः निर्गतवान्। कुटीरे सीता एका एव आसीत्। <तद्-अवसरे>k1 रावणः <<वृद्ध-तपस्विन्>K1-वेषेण>T6 तत्र आगत्य भिक्षाम् याचितवान्। भिक्षायाः दानाय सीता लक्ष्मणेन लिखिताः रेखाः अतिक्रम्य गतवती। तदा रावणः ताम् उन्नीय ततः पालितवान्। रामः लक्ष्मणः च सर्वत्र सीतायाः अन्वेषणम् कृतवन्तौ। रामः सामान्यः मानवः इव बहुधा विलपनम् अकरोत्। अरण्ये <अन्वेषण-समये>T6 <कर्तित-पक्षः>Bs6 जटायुः ताभ्याम् दृष्टः। जटायुः रामम् उद्दिश्य मया रावणात् सीतायाः मोचनाय बहुधा प्रयासः कृतः। तदा रावणः मम पक्षौ कर्तयित्वा <दक्षिण-दिशि>K1 गतवान् इति उक्त्वा तत्र एव प्राणान् अत्यजत्। जटायुषः <अन्त्य-क्रियाम्>K1 समाप्य <राम-लक्ष्मणौ>Di ततः अग्रे प्रस्थितवन्तौ। तदा कबन्धः नाम राक्षसः स्वस्य दीर्घाभ्याम् बाहुभ्याम् <राम-लक्ष्मणौ>Di गृहीत्वा आकृष्टवान्। कबन्धः कश्चन विलक्षणः जीवी। तस्य उदरम् <पर्वत-आकार>K4^कम्। <द्रंष्ट-उपेतम्>T3 <न-पिहितम्>Tn मुखम्। <<अग्नि-गोल>T6-सदृशे>T3 नेत्रे । <योजन-पर्यन्तम्>T6 अपि प्रसरन्तौ हस्तौ । तस्य न आसीत् शिरः। न पादौ, न वा अन्यानि अङ्गानि । रामः लक्ष्मणः च खड्गेन प्रहृत्य तदीयौ बाहू कर्तितवन्तौ। कबन्धः <शाप-वशात्>T6 एतादृशम् रूपम् प्राप्तवानम् गन्धर्वः आसीत् । सः शापात् मुक्तिम् प्राप्य स्वस्य लोकम् गच्छन् अवदत् अग्रे वानराणाम् मैत्री प्राप्स्यते। तस्मात् हितम् सेत्स्यति इति। <ऋष्यमूक-पर्वते>K7 <वानर-वीरैः>K2 सह निवसन् सुग्रीवः <राम-समीपम्>T6 हनुमन्तम् प्रेषितवान्। <<त्रि-कोटि>Bs5-सङ्ख्याकाः>Bs6 देवाः <वानर-रूपम्>T6 प्राप्तवन्तः आसन्। हनूमतः जन्म शिवस्य अंशात् जातम् आसीत्। <वायु-देवस्य>K7 अनुग्रहात् <अञ्जना-देवी>K7 हनुमन्तम् प्रसूतवती आसीत्। <वायु-पुत्र>T6^त्वेन ख्यातः आसीत् हनूमान्। मारुतिः इत्यपि नाम आसीत् तस्य। बाल्ये एव सः <सूर्य-बिम्बम्>T6 <फल-विशेषम्>K2 मत्वा तस्य ग्रहणाय गतः आसीत्। तदा कुपितः इन्द्रः <वज्र-आयुधेन>K7 तम् प्रहृतवान् आसीत् । तेन आञ्जनेयः मूर्च्छाम् गतः। तस्मात् कुपितः <वायु-देवः>K7 स्वस्य सञ्चारम् स्थगितवान्। तदा देवाः विविधान् वरान् दत्त्वा उक्तवन्तः यत् एषः आञ्जनेयः चिरञ्जिवी भविष्यति इति। सुग्रीवस्य आदेशस्य अनुसारम् हनूमान् <ब्रह्मचारिन्-वेषेण>T6 रामस्य समीपम् गतवान्। तम् दूरात् एव दृषट्वा रामः लक्ष्मणम् अवदत् अहो, <सुन्दर-आकारकस्य>Bs6 एतस्य कर्णयोः कुण्डले विशेषतः शोभते इति। एतेन रामम् <<विष्णु-वंश>T6-उपेतम्>T3 अवगतवान् हनूमान् तस्य <<विश्वास-पात्र>T6-भूतः>T3 सेवकः जातः। रामेण सुन्दरत्वेन निर्दिष्टः हनूमान् वस्तुतः अपि सुन्दरः जातः। हनूमतः कारणतः <सुग्रीव-रामौ>Di <अग्नि-साक्षितया>K6 सुहृदौ जातः। सुग्रीवस्य भ्राता वाली किष्किन्धायाः राजा आसीत्। <अनुजस्य>U विषये <मिथ्या-भावनाम्>T6 प्राप्य तस्य मारणाय सः प्रयासम् कृतवान्। एतस्मात् सुग्रीव <ऋष्यमूक-पर्वतम्>K7 शरमम् गतवान्। वाली <अनुजस्य>U पत्नीम् कारागारे अस्थापयत्। <विपत्-ग्रस्तस्य>T3 मित्रस्य रक्षणम् स्वस्य कर्तव्यम् भावयन् रामः सुग्रीवस्य वचनम् दत्तवान् यत् मया वालिनः वधम् कृत्वा भवते किष्किन्धायाः सिंहासनम् दास्यते इति। यः पुरतः युद्धाय तिष्ठति तस्य शक्तेः <अर्ध-भागः>K1 वालिना प्राप्यते स्म। अत एव <वालिन्-सुग्रीवौ>Di यदा युद्धम् कुर्वन्तौ आस्ताम् तदा वृक्षस्य पृष्ठतः स्थितः रामः उपयोगेन वालिनम् हतवान्। अहङ्कारस्य हेतुः (08-06) साहसम् एव श्वासम् मन्यमानः त्रिविक्रमः पुनरपि वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्, ततः मौनेन <यथा-पूर्वम्>A1 <श्मशान-दिशि>T6 प्रस्थितवान् च। तदा <शव-अन्तर्गतः>T6 वेतालः अवदत् –”अये राजन्! <अर्ध-रात्र>T1-समयः>T6 एषः। <<निर्-निमेष>BvP-दृष्ट्या>K1 दृश्यते चेदपि किमपि गोचरम् न भवति। एवम् सत्य अपि भवान् एतस्मिन् घोरे अन्धकारे अग्रे गच्छन् अस्ति निश्चिन्ततया। भवतः एतस्य <दृढ-प्रयत्नस्य>K1 दर्शनेन ज्ञायते यत् कस्य अपि जटिलस्य कार्यस्य साधनाय भवान् उद्युक्तः स्यात् इति। केचन एतादृशाः अपि भवन्ति ये आत्मानम् महान्तम् <न-साधारणम्>Tn मन्यमानाः सामर्थ्यात् बहिर्भूतम् अपि कार्यम् साधयितुम् सङ्कल्पम् कुर्वन्ति। ते न जानन्ति यत् आत्मनः अहङ्कारः एव स्वीकृते कार्ये सम्भ्रान्तिम् जनयति इति। भवतः <स-अवधानतायै>BvS कस्यचित् अहङ्कारिणः पण्डितस्य कथाम् श्रावयामि। श्रान्तताम् विस्मृत्य <<कौशिकी-नद्याः>K7-तीरे>T6 कथाम् श्रृणोतु” इति। ततः वेतालः कथाम् आरब्धवान् – मुग्धरामः ब्रह्मपुरस्य कश्चित् सामान्यः कृषकः। श्रीचरणः तस्य <अ-द्वितीयः>Bsmn पुत्रः। बाल्यात् आरभ्य सः <आशु-कविताः>K6 रचयति स्म। एतादृशीम् प्रतिभाम् दृष्ट्वा <परिमित-नाम^कः>Bs6 आचार्यः तम् शिष्यत्वेन स्वीकृतवान्। अन्यैः दशसु वर्षेषु अधीतवान् आसीत्। अतः गुरुः परिमितः शिष्यस्य सामर्थ्यम् श्लाघमानः अवदत् – “मया यत् पाठनीयम् आसीत् तत्तु पाठितम्। इतः परम् <दण्डक-अरण्यम्>K7 गत्वा भवान् <गुरु{3}-कुले>T6 शिक्षणम् प्राप्नोति चेत् भवता प्रगतिः प्राप्येत” इति। किन्तु श्रीचरणः गुरोः वचनम् न अनुष्ठितवान् । यतः तस्य चिन्तनम् आसीत् - मम पिता महान्तम् परिश्रमम् करोति <कुटुम्ब-पोषणाय>T6। तस्य श्रमस्य निवारणम् मम कर्तव्यम्। अतः मया गृहे एव तिष्ठता <कृषि-कार्ये>T6 तस्य साहाय्यम् करणीयम् इति। अथ कदाचित् कश्चन <राजन्-स्थान>T6^ईयः कविः तम् ग्रामम् आगतवान्। आचार्यः परिमितः <श्रीचरण-विषयम्>T6 तम् निवेद्य उक्तवान् – “मयि <शास्त्र{3}-ज्ञानम्>T6 अस्ति एव। किन्तु कवितानाम् <<<<गुण-<अव-गुण{2}>Tp>Di-ज्ञान>T6-सामर्थ्यम्>T7 मम न अस्ति । अतः श्रीचरणस्य कविताम् श्रुत्वा भवान् वदतु यत् एषः <राजन्-सम्मानम्>T6 प्राप्तुम् योग्यः भवेत् वा न वा इति” इति । राजस्थानीयः कविः श्रीचरणस्य कविताम् श्रुत्वा तम् अवदत् – “भवदीयायाम् कवितायाम् <<<व्याकरण-अलङ्कार>Di-आदि>Bs6-सम्बद्धाः>T3 दोषाः केचन सन्ति। अतः भवता इतः अपि अधिकेन अवधानेन <काव्य-आदि>Bs6^कम् लिखता कौशलम् सम्पादनीयम्। तथापि <राजन्-सम्माननम्>T6 प्राप्येत इति न निश्चयः। यतः <राजन्-सम्माननम्>T6 तु <योग्यता-मात्रेण>Tm न प्राप्यते। शङ्खपुरे महानन्द: नाम कश्चित् <महत्-पण्डितः>K1 अस्ति । सः यदि <प्रमाण-पत्रम्>T6 दद्यात् तर्हि भवतः <<राजन्-सम्मान>T6-पात्र>T6^ता अवश्यम् भवेत् एव” इति। यदा श्रीचरणेन <<महानन्द-पण्डित>K7-विषय>T6^कम् विवरणम् प्राप्तम् तदा ज्ञातम् यत् महानन्दः <सञ्चारिन्-नाम^कस्य>Bs6 <ब्रह्मपुर-स्वामिनः>T6 <दूर-बन्धुः>T6 एव अस्ति इति। अतः श्रीचरणः <भू-स्वामिना>T6 मिलित्वा प्रवृत्तम् सर्वम् उक्तवान्। तदा सञ्चारिणा उक्तम् –”महानन्दस्य कश्चन विचित्रः स्वभावः अस्ति। यदि अहम् भवतः समर्थनम् कुर्याम् तर्हि सः माम् पृच्छेत् यत् <कविता-विषये>T6 भवान् किम् जानाति इति। अतः भवान् उत्तमम् काव्यम् रचयित्वा तम् श्रावयति चेद् एव वरम् स्यात्। तस्य <प्रशंसा-पात्र>T6^ता प्राप्ता चेत् कार्यम् सिद्धम् भवेत्। केचन वदन्ति यत् सः महान् अहङ्कारी इति। सः अन्येषाम् <दोष{3}-अन्वेषणेन>T6 एव तुष्यति , तेन कदापि कस्य अपि प्रशंसा एव न कृता इति अपि श्रूयते” इति। एतत् श्रुत्वा श्रीचरणः <दृढ-निश्चयम्>K1 अकरोत् यत् मया किञ्चन काव्यम् रचयित्वा महानन्दस्य श्लाघनम् प्राप्तव्यम् एव इति। ततः <वर्ष-अभ्यन्तरे>T6 एव तेन <<<श्रीकृष्ण-लीला>T6-अमृत>K6-नाम^कम्>Bs6 काव्यम् रचितम्। मया महानन्दस्य प्रशंसा प्राप्स्यते एव इति <आत्मन्-विश्वासेन>T6 सः शङ्खपुरम् अगच्छत्। <तद्-अवसरे>K1 महानन्दः गृहस्य पुरतः उपविश्य <आरम्भ-नाम ^कस्य>Bs6 युवकस्य कविताम् श्रृण्वन् आसीत्। कवितायाम् विद्यमानान् दोषान् दर्शयन् तेषाम् च परिष्कारम् च सूचयन् आसीत् सः। तत् दृष्ट्वा श्रीचरणः उच्चैः अहसत् । एतत् श्रुत्वा पण्डितः अपृच्छत् – “भवतः हासस्य कारणम् किम् ?” इति । तदा श्रीचरणः अवदत् - “श्रीमन्! यत् स्वभावेन निकृष्टम्, तत् कथम् प्रयत्नेन उत्कृष्टम् कर्तुम् शक्येत्? केवलेन दोषाणाम् समीकरणेन किम् प्रयोजनम्? भवान् महान् पण्डितः सन् अपि एवम् व्यर्थतया समयम् यापयति यत् तत् तु महते आश्चर्याय। भवतः एतम् <<व्यर्थ-<प्र-यत्नम्>Tp>K1 दृष्टवता मया हासम् अवरोद्धुम् एव न शक्तम्। अत एव अहम् अहसम्। क्षन्तव्यः अहम्” इति। तदा महानन्दः श्रीचरणम् <<नख-शिखा>Ds-अन्तम्>Bs7 दृष्ट्वा अपृच्छत् – “यः <कविता-रचनाम्>T6 कर्तुम् इच्छति तस्मिन् <व्याकरण-ज्ञानम्>T6 सम्यक् भवेत् एव । भवतः ज्ञानम् तु <न-सम्पूर्णम्>Tn अस्ति । तथापि <उपहास-चेष्टा>T6 भवतः । मम <समय-नाश>T6^कः भवान् कः? इति । श्रीचरणः <स्व-नाम>T6, <<ग्राम-नामन्>Bs6-आदि>Bs6^कम् उक्त्वा <आगमन-उद्देशम्>T6 श्रावितवान्। तत् श्रुत्वा महानन्दः खिन्नः क्रुद्धः च सन् अवदत् – “मम सेवाम् कर्तुम् आगतेन भवता मम <<दर्शन-<अनु-क्षणम्>A1>T6 पादयोः पतित्वा प्रणामः कर्तव्यः आsसीत्। अशीर्वादः च प्राप्तव्यः आसीत्। गुरोः आदरणम् कथम् इति आदौ ज्ञातव्यम् भवता। <तत्-अनन्तरम्>T6 एव मम <<शिष्यत्व-प्राप्ति>T6-विषये>T6 चिन्तनम् प्रयत्नो वा भवतु” इति। श्रीचरणः <निर्-आशः>BvP सन् ग्रामम् प्रति आगतः । <भू-स्वामी>T6 तस्य <गमन-परिणामम्>T6 ज्ञातुम् इष्टवान्। श्रीचरणः तम् अवदत् – ‘<महत्-आशय>Bs6 ! भवता उक्तम् सत्यम् एव जातम्। सः महानन्दः महान् गर्वी एव। तस्य मुखात् मम प्रशंसायाः श्रवणम् <न-शक्यम्>Tn एव। इदानीम् सा आशा मयि न वर्तते” इति। कतिपयेषु दिनेषु अतीतेषु महानन्देन <सञ्चारिन्-वर्याय>T7 पत्रम् प्रेषितम्, यस्मिन् – “<भवत्-ग्रामस्य>T6 श्रीचरणेन लिखिते <<<श्रीकृष्ण-लीला>T6-अमृत>K6-नाम^के>Bs6 काव्ये भवते ये श्लोकाः रोचन्ते ते प्रेष्यन्ताम्। एतत् प्रेषणम् तेन न ज्ञातव्यम्” इति लिखितम् आसीत्। <सञ्चारिन्-वर्येण>T7 स्वयम् एव महानन्देन मेलितुम् शङ्खपुरम् प्रति प्रस्थितम्। <मिष्टान्न-खाद्यैः>K6 भोजितः सञ्चारी महानन्देन। <भोजन-उत्तरम्>T5 तस्य प्रशंसाम् कुर्वाणः सञ्चारी काञ्चित् कविताम् अश्रावयत्। तस्य तात्पर्यम् तु एवम् – “भवतः पत्न्या कृतम् मिष्टान्नम् <<हरित-कान्ति>K1-प्रसारकः>T6 <पूर्ण-चन्द्रः>K1 इव अस्ति। तस्य अन्तः निहितम् अमृतम् पातुम् उद्युक्तस्य मम कण्ठे तत् राहोः कण्ठे इव अवरुद्धम् अस्ति। यदा अहम् मुखम् उद्घाटितवान् तदा भवतः पत्नी माम् <मृत्तिका-भक्षकम्>Tm कृष्णम् मतवती स्यात्। भवतः पत्नी यशोदा कृष्णस्य मातुः यशोदायाः सादृश्यम् आवहति” इति। एतत् श्रुत्वा महानन्दः आश्चर्यम् अनुभवन् ­– भवान् यथा उक्तवान् तथा किमपि न अभवत्। मम पत्नी <अन्न-मात्रम्>Tm भोजितवती। भवता तु तस्याम् <मातृ-वात्सल्यम्>T6 पश्यता <भाव-चमत्कारेण>T6 या कविता श्राविता सा तु <न-पूर्वा>Tn एव । एषः श्लोकः श्रीचरणस्य काव्यात् स्वीकृतः तु न स्यात् खलु?” इति अपृच्छत्। “आम्” इति वदन् <अङ्गीकार-पूर्वकम्>T3 शिरः चालयन् पुनः अवदत् सञ्चारी – “यदा श्रीचरणः <भवत्-निकटम्>T6 आगतः तदैव भवता तस्य काव्यस्य श्लोकाः श्रोतुम् शक्याः खलु आसन्” इति। ततः हसता महानन्देन उक्तम् –”सा च अन्या एव कथा। तद् इमम् <न-विनयम्>Tn पश्यता मया तदीयम् काव्यम् न श्रुतम् एव। वस्तुतः तु श्रीचरणः राजस्थाने यदि काव्यम् श्रावयेत् तर्हि निश्चयेन सम्मानम् प्राप्नुयात्” इति। सञ्चारी ब्रह्मपुरम् प्रति आगत्य शङ्खपुरे प्रवृत्तम् सर्वम् श्रीचरणम् उक्तवान्। एतेन सन्तुष्टः श्रीचरणः <<किम्-कर्तव्य>Tm-विमूढः>T7 इव जातः। <<स्वल्प-समय>K1-अनन्तरम्>T6 सः <आत्मन्-संयमम्>T6 कुर्वन् अचिन्तयत् - शङ्खपुरम् गत्वा <महत्-पण्डितम्>K1 यदि अहम् काव्यम् न श्रावयेयम् तर्हि अहम् अहङ्कारी इति <परि-गणितः>Tp भवेयम् इति। अतः तस्मिन् एव दिने सः शङ्खपुरम् प्रति प्रस्थितः । तस्मिन् अपि दिने महानन्दः पूर्ववत् एव गृहस्य पुरतः उपविश्य कस्यचित् कविताम् श्रृण्वन् आसीत्। श्रीचरणस्य <दर्शन-मात्रेण>Tm सः एव उत्थितवान्। श्रीचरणः तस्य पादयोः निपत्य अवदत् – “आर्य ! कृपया माम् <स्व-शिष्यम्>T6 करोतु” इति। आशीर्भिः तम् अनुगृह्णता महानन्देन उक्तम् – “आयुष्मान् भव वत्स! कीर्तिमान् भव। मम <वचन-अनुसारम्>T6 <शिष्य-परम्परा>T6 पालिता भवता। एतेन अहम् नितराम् सन्तुष्टः अस्मि। परश्वः पञ्चम्यां तिथौ भवतः काव्यस्य पठनम् भवतु अत्र” इति। तेन <स्व-गृहे>T6 एव श्रीचरणस्य वासः व्यवस्थापितः। तस्य तेन व्यवहारेण श्रीचरणः नितराम् सन्तुष्टः अभवत्। श्रीचरणस्य काव्यस्य पठनम् श्रोतुम् <बहु-दूर>K1^तः विद्वांसः कवयः च आगतवन्तः। तेषाम् उपस्थित्या श्रीचरणस्य उत्साहः अपि द्विगुणः जातः। <<काव्य-पठन>T6-उत्तरम्>T5 काव्यस्य वैशिष्ट्यम् यदा महानन्दः विवृतवान् तदा तत्र उपस्थिताः सर्वे अपि <कर-ताडनैः>T6 समग्राम् सभाम् <प्रति-ध्वनि>Tp^ताम् अकुर्वन्। एवम् कथाम् श्रावयित्वा वेतालः उक्तवान् – “राजन्! महानन्दः अहङ्कारी इति अत्र विप्रतिपत्तिः न अस्ति काSपि। सर्वे तम् महान्तम् विद्वांसम् मन्यन्ते स्म इति तु सत्यम्। किन्तु सः अन्येषाम् दोष अन्वेषणम् कृत्वा अपमानयति स्म, कस्य अपि प्रशंसाम् न करोति स्म इति अपि सत्यम् एव। तथापि सः सर्वेषाम् <सम्-अक्षम्>A1 सभायाम् श्रीचरणस्य श्लाघनम् <किम्-अर्थम्>T4 कृतवान्? तस्मिन् एतादृशम् <न-ऊह्यम्>Tn परिवर्तनम् <किम्-अर्थम्>T4 प्रवृत्तम्? गर्वी इति <अप-ख्यातिम्>Bs6 निवारयितुम् किम् सः तथा कृतवान्? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्” इति । यदा मौनेन स्थातुम् <न-शक्तः>Tn त्रिविक्रमः अवदत् – “एतस्याम् कथायाम् स्पष्टतया ज्ञायते यत् नैके विद्वांसः <स्व-कविताः>T6 श्रावयितुम् <महानन्द-निकटम्>T6 आगच्छन्ति स्म इति। प्रथमवारम् यदा श्रीचरणः तस्य गृहम् गतवान् तदा <आरम्भ-नाम^कस्य>Bs6 कवेः कविताम् श्रुत्वा तत्रत्यान् दोषान् <निर्-दाक्षिण्यम्>BvP श्रावयन् आसीत् सः। तेनैव कारणेन सः गर्वी इति प्रचारः जातः। सः एव श्रीचरणस्य प्रशंसाम् कृतवान् इति अत्र न किमपि आश्चर्यम्। यतः सः तु <<गुण-<पक्ष-पाती>U>T6। तस्मिन् अकस्मात् परिवर्तनम् जातम् इति कथनम् <न-उचितम्>Tn एव। <<न-विनय>Tn-विषये>T6 एव तस्य <न-सहना>Tn आसीत्। न तु <गुण-विषये>T6” इति। एवम् राज्ञः <<मौन-भङ्ग>T6<करणे>T6 <स-फलः>BvS वेतालः ततः <न-दृश्यः>Tn भूत्वा पूर्ववत् वृक्षे अतिष्ठत् । <विवेचना-शक्तिः>T6 (09-06) अन्धकारमय्याम् घोरायाम् रात्रौ त्रिविक्रमः वृक्षात् शवम् अवतार्य स्कन्धे संस्थाप्य <यथा-पूर्वम्>A1 <श्मशान-दिशि>T6 प्रस्थितवान्। <भयं-करे>U वातावरणे अपि ईषत् अपि भीतः न आसीत् सः। यतः <निरन्तर-प्रयासे>K1 एव विश्वासः तस्य । तदा <शव-अन्तर्गतः>T6 वेतालः तम् अवदत् – “अये राजन्! मेघाः गर्जन्तः सन्ति। सौदामिन्यः अपि सर्वासु दिक्षु द्योतमानाः सन्ति। परितः <<भूत-प्रेत>Di-आदयः>Bs6 अट्टहासम् कुर्वन्तः सन्ति। तथापि <निर्-भयः>BvP भवान् क्रियमाणम् कार्यम् अत्यजन् इव भासते। <लक्ष्य-हीनः>T5 भवान् <न-उचिते>Tn कार्ये मग्नः इति भाति मम। भवन्तम् आबहोः कालात् अहम् कथयन् एव अस्मि। तथापि मम वचने सर्वथा <न-आदरः>Tn भवतः। राज्ञः भवतः बहूनि दायित्वानि भवन्ति। तानि <<कौशिकी-नद्याः>K7-तीरे>T6 विस्मृत्य <मार्ग-च्युतः>T5 जातः अस्ति भवान्। एतत् कार्यम् साधितम् चेदपि अस्य फलम् भवान् एव भोक्ष्यति इति अत्र कः विश्वासः? क्रियमाणे कार्ये अवधानम् भवतु इति उद्देशेन भवन्तम् युवराजस्य जयन्तस्य कथाम् श्रावयामि, येन फलम् प्राप्य अपि <चित्त-चाञ्चल्यात्>T6 लब्धम् सुखम् परित्यक्तम्। भवतः विषये एवम् न सम्भवेत् इति मम अपेक्षा। <कथा-श्रवण>T6^तः भवतः <<मार्ग-आयास>T6-परिहारः>T7 तु भवेत् एव” इति । ततः वेतालेन कथा आरब्धा – चन्द्रगिरेः युवराजः जयन्तः। सः <गुरु{3}-कुले>T6 योग्यम् <विद्या-अभ्यासम्>T6 अकरोत्। प्रवृद्धः सन् <विवाह-योग्यः>T4 सञ्जातः अपि। या मह्यम् रोचेत सा एव युवतिः मया परिणेतव्या इति तस्य महती अपेक्षा आसीत्। <विवाह-अर्थम्>T4 तस्य <मातृ-पितरौ>Di बह्वीः कन्याः दर्शितवन्तौ। तथापि तासु काम् अपि न अङ्गीकृतवान् जयन्तः। कदाचित् सः <सायम्-काल>T1^ईनम् विहारम् समाप्य प्रति आगतः। तदा तस्य माता कस्याश्चित् सुन्दर्याः कन्यायाः चित्रम् दर्शयन्ती अवदत् – “एषा अस्ति <प्रताप-दुर्गस्य>T6 <राजन्-कुमारी>T6। <तत्-देशस्य>K1 राज्ञः <<एक-मात्र>Tm-पुत्री>K1 एषा <सर्व-विध>K1^तया अपि भवतः <अनु-रूपा>A1 इति <बन्धु-वर्गस्य>T6 अपि अभिप्रायः। आवयोः अपि इष्टाय अभवत् एषा। अतः भवान् एतस्याः परिणये मतिम् कर्तुम् अर्हति” इति। जयन्तः तस्मिन् चित्रे सकृत् <दृष्टि-क्षेपम्>T6 अपि <न-कृत्वा>Tn एव अवदत् – “एषा न इष्यते मया” इति। एतावत् उक्त्वा सः ततः वेगेन निर्गतवान् । <तत्-दिने>K1 रात्रौ निद्राम् <न-लभमानः>Tn सः चिन्तितवान् - ʻ<राजन्-भवने>T6 एव स्थित्वा सुन्दर्याः कन्यायाः चयनम् प्रायः <कष्ट-करम्>U एव भवेत्। अतः मया बहिः भ्रमता एतत् कार्यम् साधनीयम् इति। ततः सः झटिति <वेष-परिवर्तनम्>T6 कृत्वा अश्वम् आरुह्य रात्रौ एव प्रसादात् निर्गतवान्। <सूर्य-उदयात्>T6 पूर्वम् सः <घन-अरण्ये>K1 कञ्चन <पर्वत-प्रदेशम्>T6 प्राप्तवान्। रमणीयः परिसरः आसीत् सः। <पर्वत-शिखरात्>T6 निर्गतायाः निर्झर्याः जलम् शिलायाः उपरि पतति स्म। तस्मात् तत्रत्या शोभा <द्वि-गुणित>Bs6^ताम् गता आसीत्। जयन्तः तत्र तिष्ठन् सकृत् सर्वत्र दृष्टिम् अपातयत्। ततः <<न-<अति-दूरे>Tp>Tn एव कश्चन कुटीरः दृष्ट: तेन। अश्वात् अवतीर्य सः <कुटीर-दिशि>T6 प्रस्थितः। तस्मात् कुटीरात् बहिः उभे सुन्दर्यौ कन्ये <बहु{3}-विधानाम्>k1 वर्णमयानाम् पुष्पाणाम् मध्ये भ्रमन्त्यौ पुष्पाणि चिन्वत्यौ च सः दृष्टवान्। ते कन्ये दृष्टवतः जयन्तस्य मनसि अभासत – “किम् एतस्याम् भूमौ एतादृश्यः सुन्दर्यः अपि भवितुम् अर्हन्ति?” इति। सः तयोः निकटम् गत्वा अवदत् – “भवत्यौ निश्चयेन सुन्दर्यौ। किन्तु भवत्यौ अरण्ये <किम्-अर्थम्>T4 वसतः इति किम् अहम् ज्ञातुम् अर्हेयम्?” इति। तस्य दर्शनात् क्षणम् यावत् यदि अपि ते भीते, तथापि संयमेन ते उक्तवत्यौ – “सौन्दर्यस्य अर्थः कः इति केन अपि न शक्यते वक्तुम्। सौन्दर्यम् पश्यतः दृष्टेः <अनु-गुणम्>A1 भवति। <महत्-ज्योतिषिकस्य>K1 आवयोः पितुः मतम् आसीत् यत् सुन्दरे वातावरणे कुटीरे वासः क्रियते चेत् आवयोः भविष्यत् उज्ज्वलम् भविष्यति इति। अतः एतत् स्थानम् वासाय चित्तम् अस्ति तेन। <गत-दिने>k1 आवयोः पिता <सामन्त{3}-राजस्य>T6 निमन्त्रणम् प्राप्य तदीयम् राज्यम् गतवान् अस्ति” इति। भवान् कः? इति यावत् ते प्रष्टुम् उद्युक्ते ततः पूर्वम् एव जयन्तः अवदत् – “मम नाम जयन्तः इति। अहम् आत्मना इष्टाम् एव सुन्दरीम् प्राप्तुम् <गुप्त-रूपेण>K1 आगतः अस्मि। विषये अस्मिन् <मातृ-पित्रोः>Di <हस्त{2}-क्षेपः>T6 न इष्यते मया। भवत्योः एकतराम् परिणेतुम् अहम् सिद्धः अस्मि। <भवत्-पितुः>T6 <आगमन-अनन्तरम्>T6 एतस्मिन् विषये चर्चाम् करिष्यामि” इति। तस्य कथनम् श्रुत्वा ते उभे अपि विस्मिते अभवताम्। अनन्तरम् ते परस्परम् चर्चाम् कृत्वा तम् अवदताम् – “आवाम् यमले स्वः। <अस्मत्-पित्रा>T6 पूर्वम् एव उक्तम् आसीत् यत् आवयोः विवाहः <न-भिन्नेन>Tn पुरुषेण सह भविष्यति इति” इति। “विना सङ्कोचम् भवत्यौ उभे अपि पत्नीत्वेन स्वीकर्तुम् अहम् सिद्धः अस्मि। मन्ये भवत्योः रूपम् समानम् अस्ति चेत् अपि गुणाः भिद्येरन् इति। एतावता मम परिचयः प्राप्तः स्यात् भवतीभ्याम्। स्वस्य मनसि यत् अस्ति तत् कृपया किञ्चित् वदताम्” इति उक्त्वा जयन्तः <पार्श्व-स्थायाः>U कस्याश्चित् शिलायाः उपरि सुखेन उपाविशत्। तस्य प्रश्नेन उभे अपि हसन्त्यौ उक्तवत्यौ “यत् मनसि आगतम् तत् साधनीयम् एव इति तु आवयोः स्वभावः। आवाम् उभे अपि आत्मानम् श्रेष्ठतराम् मन्यावहे। यत् साधनीयम् तत् अवश्यम् साधयावः एव। <एतद्-अर्थम्>T4 यत् किमपि कर्तुम्, सर्वस्वम् त्यक्तुम् वा आवाम् सिद्धे स्वः” इति। “एवम् अस्ति स्थितिः?” इति <स्व-गतम्>T6 इव उक्त्वा जयन्तः ते पुनः अपृच्छत् - “स्पष्टम् कथ्यताम् – मत् विषये भवत्योः अभिप्रायः कः ?” इति । उभे अपि परस्परम् सम्भाषणम् कृत्वा अवदताम् – “पितुः कथनम् आसीत् यत् भवत्योः भावी पतिः बुद्धिमान् विवेकी च भवेत् इति। यदि भवान् आवयोः परिणयम् इच्छेत् तर्हि स्वीयाम् बुद्धिमत्ताम् अवश्यम् प्रमाणीकुर्यात्। आवयोः नाम अस्ति मन्दारा चम्पा च इति। आवयोः का मन्दारा, का च चम्पा इति किम् भवान् वक्तुम् शक्नुयात्?” इति। “यमले भवत्यौ रूपेण अपि समाने। वर्णेन एका <पाटल-युक्ता>T3, अपरा च हरिता। <वर्ण-आधारेण>T6 अभिज्ञानम् <सु-करम्>U भवतु इति उद्देशेन मन्दारा चम्पा च इति भवत्योः नाम कृतम् स्यात् इति मम चिन्तनम्। एतत् मम चिन्तनम् अवितथम् स्यात् इति भावयामि अहम्” इति उक्तम् जयन्तेन। “आवयोः वयसि अपि क्षणानाम् भेदः अस्ति। किम् भवान् अभिज्ञातुम् शक्नुयात् यत् का ज्येष्ठा, कतरा च कनिष्ठा इति?” इति अपृच्छताम् ते । क्षणम् यावत् विचिन्त्य जयन्तेन उक्तम् – “कश्चन <समय-अवकाशः>T6 दीयताम्। अहम् अवश्यम् वदिष्यामि” इति। <सायम्-काले>T1 ताभ्याम् <कदली-पर्णे>T6 <<<व्यञ्जन-पायस>Di>आदि>Bs6<सहितम्>Bs6 <भूरि-भोजनम्>k1 एव भोजितम्। <भोजन-उत्तरम्>T6 जयन्तः ते उक्तवान् – “भवत्योः मन्दारा एव ज्येष्ठा, चम्पा च अस्ति कनिष्ठा” इति। “सत्यम् एतत्। भवान् समीचीनम् निर्णयम् कृतवान् अस्ति। एतत् कथम् ज्ञातुम् शक्तम् भवता?” इति महता कुतूहलेन तम् पृष्टवती मन्दारा। “प्रायः वयसा ज्येष्ठा या भवति सा एव <पाक-कार्यम्>T6 करोति। कनिष्ठा च साहय्यम् करोति। भवती पाकम् सज्जीकृतवती, चम्पा परिवेषणम् कृतवती। एतत् विषये मया अवधानम् दत्तम्। अतः अहम् सुलभतया ज्ञातवान्” इति जयन्तः ताम् अवदत् । पुनः परस्परम् समालोचनम् कृत्वा आगत्य ते तम् पृष्टवत्यौ – “भवान् <महत्-बुद्धिमान्>K1 अस्ति। अद्भुतम् <<तार्किक-विश्लेषण>T6-सामर्थ्यम्>T6 अपि अस्ति भवतः इति तु सिद्धम्। आवयोः उभयोः <पोषण-सामर्थ्यम्>T6 अपि किम् भवतः अस्ति?” इति। जयन्तः तयोः प्रश्नम् श्रुत्वा उच्चैः हसित्वा आत्मनः <<<राजन्-कुल>T6-उत्पन्न>T7^त्व-आदि>Bs6^कम् उक्त्वा पुनः अपृच्छत् – “इतः अपि किमपि प्रष्टव्यम् अस्ति चेत् इदानीम् एव प्रष्टुम् अर्हतः भवत्यौ” इति। तदा मन्दारा उक्तवती – “<जन्मन्-कुण्डल्याः>T6 अनुसारम् आवयोः विवाहः केनचित् एकेन सह भवेत्। समाने दिने एव आवाम् पुत्रम् प्राप्स्यावः। किन्तु मम पुत्रस्य अपेक्षया चम्पायाः पुत्रः कतिभ्यश्चित् क्षणेभ्यः पूर्वम् एव जनिष्यते। एवम् सति भवान् आवयोः कस्याः पुत्रम् <भवत्-उत्तरदायिनम्>T6 कुर्यात्?” इति। एतत् श्रुत्वा जयन्तः अवदत् – “एतस्य प्रश्नस्य <उत्तर-दानाय>T6 मह्यम् कश्चन समयः आवश्यकः” इति। “अस्तु, रात्रौ सम्यक् विचार्य प्रातः उत्तरम् वदतु नाम भवान्” इति द्वाभ्याम् अपि उक्तम्। तस्याम् रात्रौ जयन्तस्य <शयन-अर्थम्>T4 प्रकोष्ठः सज्जीकृतः। <अनन्तर-दिने>K1 प्रातः तयोः पिता प्रति आगतः। चम्पा प्रकोष्ठम् गत्वा जयन्तम् अन्विष्टवती। जयन्तः तत्र न आसीत्। सा प्रति आगत्य भगीनीम् पितरम् च उक्तवती – “जयन्तः प्रकोष्ठे न अस्ति। भावी राजा दिनम् यावत् <अ-तिथि>Bsmn^त्वेन सत्कृतः इति एषाम् तृप्तिः एव अवशिष्टा इदानीम्” इति। <एतत्-अनन्तरम्>T6 <न-चिरात्>Tn एव <मातृ-पितृभ्याम्>Di चिताम् कन्याम् परिणीतवान् जयन्तः। वेतालः एवम् कथाम् समाप्य अवदत् – “राजन्! मन्दारया चम्पया च सह जयन्तेन कृतः व्यवहारः शोभावहः आसीत् इति न भासते। सः भाविनीम् पत्नीम् अन्विष्यन् <सुन्दरी-द्वयम्>T6 अपश्यत्। ते तस्य इष्टाय अपि जाते। तथापि <किम्-अर्थम्>T4 ते त्यक्त्वा <मातृ-पितृभ्याम्>Di चिता एव कन्या परिणीता तेन? तस्य निर्णयः <न-उचितः>Tn इति किम् न भासते? तेन दृष्टः स्वप्नः अक्षिसात् भवन् आसीत्। <चञ्चलता-वशम्>T6 गतः सः किमपि अन्यद् एव कृतवान्। एषा त्रुटिः तस्य <चित्त-चाञ्चल्यम्>T6 किम् न द्योतयति? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा चूर्णीभूतम् भवेत्” इति । तदा तूष्णीम् स्थातुम् <न-शक्तः>Tn त्रिविक्रमः उक्तवान् – “<मन्दरा-चम्पाभ्याम्>Di जयन्तस्य तार्किकम् ज्ञानम् ज्ञातुम् एव जटिलाः प्रश्नाः पृष्टाः। प्रश्नानाम् द्वारा ताभ्याम् यत् परुष-कथनम् कृतम्, तद्द्वारा जयन्तेन अवगतम् यत् उभाभ्याम् अपि स्वस्य इच्छायाः पूरणे कोsपि अनुसन्धिः न अङ्गीक्रियते इति। स्त्रियाः अयम् स्वभावः <सर्व{3}-नाशनाय>T6 कल्पते। एतत् सत्यम् सः जानाति स्म। एतादृश्यौ यदि मम पत्न्यौ भवेताम् तर्हि <स्व-पुत्रस्य>T6 एव राजत्वम् इच्छेताम् इति अत्र न संशयः। तदा तु निवारयितुम् <न-शक्या>Tn समस्या उद्भविष्यति। ततः च न भविष्यति अन्तःपुरे शान्तिः, न वा राज्ये सुरक्षा। <राज्य-सुरक्षायाः>T6 <प्रजानाम्>U सुखस्य च विषये राज्ञः अवधानम् अधिकम् स्यात्, न तु स्वकीयायाः इच्छायाः पूरणे । तदा एव राज्यम् सुभिक्षम् भविष्यति। एतत् सर्वम् <विचार-मन्थनेन>T6 अवगत्य अन्ते तेन निर्णीतम् यत् <गृह-जनैः>T6 यथा निर्णीतम् तथा करणम् एव उचितम् <न्याय-युतम्>T3 च इति। अत्र तस्य <विवेचन-शक्तिः>T6 <दूर-दृष्टिः>K1च <दृष्टि-गोचरताम्>T6 याति, न तु काSपि मानसिकी चञ्चलता” इति। एवम् वदता राज्ञा <मौन-व्रतस्य>T6 भङ्गः कृतः आसीत्। अत एव वेतालः ततः <न-दृश्यः>Tn भूत्वा <यथा-पूर्वम्>A1 पुनरपि <वृक्ष-शाखायाम्>T6 लम्बमानः जातः । धर्मदासस्य शक्तयः (03-05) स्वीकृत कार्यम् त्यक्तुम् <न-इच्छन्>Tn त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य <यथा-पूर्वम्>A1 मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा <शव-अन्तर्गतः>T6 वेतालः अवदत् – “अये राजन्! <कार्य-साधनाय>T6 भवान् याम् आस्थाम् दर्शयति सा निश्चयेन अस्ति <प्रशंसा-अर्हा>T4। किन्तु एतावता प्रयत्नेन भवता किम् साधितम्? भवान् <शक्ति-शाली>U स्यान्नाम। तथापि धर्मदासः इव भवतः <शक्ति-शालिता>U अपि निष्प्रयोजिका इति भाति मम। धर्मदासः <<महत्-शक्ति>K1-शाली>U सन्नपि न शक्तवान् स्वस्य <अनुजम्>U <शक्ति-शालिनम्>U कर्तुम्, न वा मातुः इच्छाम् पूरयितुम्। भवतः <<मार्गा-यास>T7-परिहाराय>T6 तस्य कथाम् श्रावयामि। ताम् श्रद्धया श्रृणोतु तावत्” इति। अनन्तरम् वेतालेन कथा आरब्धा – वीरदासः <शैल-पुरस्य>K7 निवासी। सः विशालस्य <कृषि-क्षेत्रस्य>T6 स्वामी। तस्य त्रयः पुत्राः – धर्मदासः,रामदासः, कृष्णदासः च इति। रामदासः कृष्णदासः च न बुद्धिमन्तौ। ज्येष्ठः धर्मदासः वदति स्म यत् अहम् <गुरु-कुलम्>T6 गत्वा <विद्या-अभ्यासम्>T6 कर्तुम् इच्छामि इति। किन्तु पिता गतः। वीरदासः पुत्रस्य अन्वेषणाय बहुधा प्रयासम् कृतवान्। किन्तु साफल्यम् न प्राप्तम् तेन। ततः केषाञ्चित् वर्षाणाम् अनन्तरम् वीरदासः नितराम् <न-स्वस्थः>Tn जातः। तस्य <वाक्-शक्तिः>T6 विलुप्ता। महान्तः वैद्याः तम् परीक्ष्य उक्तवन्तः यत् एतस्य रोगस्य निवारणाय न किमपि औषधम् अस्ति इति। ततः रामदासः कृष्णदासश्च <<गृह-व्यवहार>T6-निर्वहणम्>T6 आरब्धवन्तौ। येषु ताभ्याम् विश्वासः कृतः ते तौ वञ्चितवन्तः। अतः ताभ्याम् सर्वाभ्यः दिग्भ्यः हानिः अनुभूता। <कृषि-क्षेत्रस्य>T6 गृहस्य च विक्रयणात् ऋते नान्या गतिः इदानीम् इति तौ चिन्तितवन्तौ। गृहात् निर्गतः धर्मदासः <<सर्व-श्रेष्ठ>T7-नाम^कस्य>Bs6 <गुरु-कुले>T6 अध्ययनम् आरब्धवान्। गुरोः <प्रीति-पात्रताम्>T6 प्राप्य सः अनेकाः विद्याः विविधाः शक्तिः च सम्पादितवान्। तासाम् शक्तीनाम् साहाय्येन सः स्वस्य गृहस्य <दुर्-अवस्थाम्>Tp अवगतवान्। गुरुम् गृहस्य स्थितिम् विस्तरेण उक्तवान् सः। सर्वम् श्रुत्वा <सर्व-श्रेष्ठः>T7 उक्तवान् – “ भवतः <विद्या-अभ्यासः>T6 एतावता समाप्तः अस्ति। यद्यत् शक्यम् तत् सर्वम् बोधितम् अस्ति मया। अन्येषाम् हिताय एव भवता स्वस्य शक्तेः उपयोगः करणीयः। माता गुरोः अपि श्रेष्ठा। मम आदेशस्य पालनम् तदा एव भवितुम् अर्हति, यदा च <एतद्-अर्थम्>T4 भवतः माता अनुज्ञाम् दद्यात्। अतः भवता शीघ्रम् एव इतः प्रतिगत्य गृहस्य <कार्य{3}-भारः>T6 वोढव्यः। मातुः <अनुज्ञा-प्राप्तेः>T6 अनन्तम् एव भवता <<ग्राम-<परि-त्यागः>Tp>T6 कर्तुम् शक्यः। यावत् अन्यः जनः <<शक्ति-प्राप्ति>T6-मार्गम्>T6 न बोध्यते तावत् भवता गृहम् न त्यक्तव्यम् “ इति। गुरोः आदेशस्य <अनु-गुणम्>A1 धर्मदासः शैलपुरम् गतवान्, <गृह-जनेषु>T6 धैर्यम् पूरयित्वा <आशा-भावम्>T6 जनितवान् च। <कृषि-विषये>T6 रामदासस्य <यथा-योग्यम्>A1 <मार्ग-दर्शनम्>T6 कृतवान्। <कृष्णदास-द्वारा>T6 <धान्य{3}-आपणस्य>T6 आरम्भः तेन कारितः। तस्मिन् वर्षे क्षेत्रे <फल-समृद्धिः>T6 प्राप्ता, आपणे उत्तमम् विक्रयणम् जातम्। अतः लाभः प्राप्तः। तस्मात् <ग्राम-जनाः>T6 भावितवन्तः यत् <धर्मदास-समीपे>T6 विशिष्टा शक्तिः अस्ति इति। धर्मदासस्य माता अपि <ग्राम-जनानाम्>T6 वचने विश्वासम् प्राप्तवती। अतः कदाचित् सा पुत्रम् उक्तवती – “ वत्स! गृहम् परित्यज्य गतः भवान् <अ-पूर्वाः>Bsmn शक्तिः सम्पाद्य आगतः। तासाम् शक्तीनाम् साहाय्येन भवता पितुः रोगः अपनेतव्यः। तेन <वाक्-शक्तिः>T6 पुनः प्राप्येत “ इति। “ अम्ब! पितुः रोगस्य <<अप-नयन>Bvp-अर्थम्>T4 <विद्युत्{सञ्चालितम्}-द्वीपे>Tm स्थितस्य <तुलसी-सस्यस्य>K7 मूलम् आवश्यकम्। मम गुरोः आज्ञा अस्ति यत् सकृत् ग्रामः परित्यक्तः चेत् पुनः ग्रामम् प्रति न आगन्तव्यम् इति। अतः अहम् आत्मना सह कृष्णदासम् अपि नयामि। <प्रयाण-समये>T6 तम् शक्तिमन्तम् करिष्यामि। तस्य द्वारा <तुलसी-मूलम्>T6 प्रेषयिष्यामि। भवत्याः अनुज्ञा अस्ति चेत् <एतद्-अर्थम्>T4 गमिष्यामि” इति अवदत् धर्मदासः। तदा माता अवदत् –”भवतः पितुः <स्वास्थ्य-लाभः>T6 यावत् न भवति तावत् महती सम्पत्तिः प्राप्ता चेत् अपि न किमपि प्रयोजनम्। अतः भवान् अनुजेन सह <विद्युत्{सञ्चालितम्}-द्वीपम्>Tm गच्छतु। अनन्तरम् अपि गुरोः आज्ञायाः पालनाय भवता अन्यत्र न गन्तव्यम्, अपि तु गृह एव प्रति आगन्तव्यम् “ इति। ततः धर्मदासः कृष्णदासेन सह गृहात् निर्गतवान्। ग्रामात् बहिः आगत्य कृष्णदासः अवदत् – “अग्रज! भवति <अ-पूर्वाः>Bsmn शक्तयः सन्ति। ताः मया अपि यथा प्राप्येरन् तथा करोतु कृपया “ इति। “मम शक्तीनाम् विषये भवतः विश्वासः यदि स्यात् तर्हि <<विद्युत्{सञ्चालितम्}-द्वीप>Tm-प्राप्ति>T6^तः पूर्वम् ताः भवता प्राप्येरन् “ इति अवदत् धर्मदासः। अत्रान्तरे कश्चन <वृषभ-शकटः>T6 तयोः समीपम् आगतः । <शकट-स्वामी>T6 जनकः शकटम् स्थगितवान्। तदा धर्मदासः कृष्णदासम् उद्दिश्य – “<<विद्युत्{सञ्चालितम्}-द्वीप>Tm-प्राप्ति>T6-पर्यन्तम्>T6 भवता शकटस्य आरोहणम् न करणीयम्। अतः पादाभ्याम् आगच्छतु भवान् “ इति उक्त्वा शकटम् आरूढवान्। कृष्णदासः <अर्ध-दिनम्>T1 यावत् प्रयाणम् कृतवान्। मध्ये मार्गम् वृक्षस्य अधः उपविष्टः अग्रजः तेन दृष्टः। सः नितराम् श्रान्तः आसीत्। महती बुभुक्षा अपि आसीत् तस्य। अत्रान्तरे शैलपुरम् प्रति आगच्छन् वामनः तत्र आगत्य – “महती बुभुक्षा मम। एकाकी न खादामि अहम्। मिलित्वा भोजनम् करवाम” इति वदन् <स्कन्ध-स्थम्>U <आहार-बन्धम्>T6 अधः स्थापितवान्। तत्र विवधानि खाद्यानि दृष्टानि। तदा धर्मदासः अवदत् – “अहम् अनुजम् महतः <पुण्य-कार्यस्य>T6 निमित्तम् नयन् अस्मि। <<कार्य-समाप्ति>T6-पर्यन्तम्>T6 तेन उपवासः करणीयः” इति। ततः सः वामनेन सह भोजनम् अकरोत्। किञ्चित् अनन्तरम् वामनः ततः निर्गतवान्। तदा धर्मदासः अनुजम् अवदत् – “<अन्धकार-प्रसारः>T6 आरब्धः अस्ति। <पूर्ण-उदरम् >K1 <आहार-सेवनात्>T6 महती निद्रा माम् बाधते। भवता <<कार्य-सिद्धि>T6-पर्यन्तम्>T6 निद्रा अपि न करणीया। अतः अहम् निद्राम् करोमि। भवान् जागरितः तिष्ठन् <रक्षण-कार्यम्>T6 करोतु। एतेन एव उभयोः अपि श्रेयः “ इति। कृष्णदासः <आ-रात्रि>A1 जागरणम् कृतवान्। धर्मदासः प्रातः जागरितः। उभौ अपि ततः निर्गतवन्तौ। किञ्चिद् दूरम् <गमन-अनन्तरम्>T6 ताभ्याम् काचित् नदी प्राप्ता। नद्याम् नौका काचित् आसीत्। किन्तु नाविकः न आसीत्। नद्याः मध्ये अकस्मात् विद्युत् स्फुरिता। ताम् दर्शयन् धर्मदासः अवदत् – “ सः एव <<विद्युत्{सञ्चालितम्}-द्वीप>Tm-नाम>Bs6। दिने <बहु{3}-वारम्>T6 सः विद्योतते। अतः <विद्युत्{सञ्चालितम्}-द्वीपः>Tm इति तस्य नाम” इति। तावता नाविकः तत्र आगतः। सः तौ अवदत् – “ अहम् <विद्युत्{सञ्चालितम्}-द्वीपम्>K7 गच्छन् अस्मि। यदि इच्छा तर्हि भवन्तौ उभौ अपि मया सह आगन्तुम् अर्हतः “इति। तदा धर्मदासः अनुजम् अवदत् – “ भवान् पितुः नाम स्मरन् तरन् आगच्छतु। अहम् तत्र भवतः प्रतीक्षाम् करिष्यामि “ इति। <प्रति-वचनम्>Tp किमपि अवदन् कृष्णदासः अग्रजस्य आदेशस्य <अनु-गुणम्>A1 नदीम् प्रविश्य तरणम् आरब्धवान्। <<द्वीप-प्राप्ति>T6-समये>T6 सः श्रान्तः, <सम्भाषण-समर्थः>T6 च आसीत् । कृष्णदासः <किञ्चित्-कालम्>K1 विश्रान्तिम् प्राप्तवान्। ततः उभौ अपि <तुलसी-सस्यस्य>K7 अन्वेषणाय उद्युक्तौ। तत्र कुद्दालेन कस्यचित् सस्यस्य उन्मूलने उद्युक्तः <शैलपुर-वासी>U गोपीनाथः ताभ्याम् दृष्टः। सः एतयोः आगमनस्य उद्देशम् ज्ञात्वा <सस्य{3}-उन्मूलनाय>T6 कुद्दालम् दत्तवान्। यदा कृष्णदासः कुद्दालम् स्वीकर्तुम् हस्तम् प्रसारितवान् तदा धर्मदासः अवदत् -”हस्ताभ्याम् एव खननम् कृत्वा <तुलसी-सस्यम्>K7 प्राप्तव्यम् अस्ति। एतस्य नियमस्य उल्लङ्घनम् न उचितम्” इति। ताभ्याम् तत्र बहूनि <तुलसी-सस्यानि>T6 दृष्टानि। हस्तयोः वेदना जायमाना अस्ति चेदपि ताम् उपेक्ष्य कृष्णदासः हस्ताभ्याम् एव खननम् कृत्वा <तुलसी-मूलम्>T6 उन्मूलितवान्। अनुजस्य श्रमस्य प्रशंसाम् कुर्वन् धर्मदासः अवदत् – “भवतः <पितृ-भक्तिः>T6 <प्रशंसा-अर्हा>T4 एव। यदि मयि स्थितासु शक्तिषु भवतः विश्वासः अस्ति तर्हि तासाम् <अर्ध-भागः>K1 भवता प्राप्य स्ते। तदा भवान् वायौ डयमानः गृहम् प्राप्तुम् अर्हति”इति। किन्तु बहुधा <प्र-यत्नेन>Tp अपि कृष्णदासः वायौ उड्डयने समर्थः न जातः। तदा धर्मदासः दार्घम् निश्श्वस्य अवदत् – “मयि स्थितासु शक्तिषु भवतः विश्वासः न अस्ति इति भाति। <सौभाग्य-वशात्>T6 पितुः चिकित्सायाम् <उप-कारकम्>U <तुलसी-मूलम्>T6 भवता प्राप्तम् अस्ति। गृहम् प्रतिगत्य एतत् पित्रे दत्त्वा तम् <<रोग-<वि-मुक्तम्>Tp>T5, <सम्भाषण-समर्थः>T7 च करोतु। अहम् गुरोः आज्ञायाः पालनाय गच्छन् अस्मि “ इति। ततः तौ पृथक् जातौ। कृष्णदासः उत्साहेन गृहम् आगतवान्। <तुलसी-मूलस्य>T6 सेवनात् वीरदासः <रोग-विमुक्तः>T3 <सम्भाषण-समर्थः>T7 च जातः । कृष्णदासः अचिन्तयत् यत् <तुलसी-मूलस्य>T6 आनयनाय मया यत् कष्टम् अनुभूतम् तत् जनकः , वामनः, गोपीनाथः च यदि स्वयम् वर्णयन्ति तर्हि मम गौरवम् वर्धिष्यते इति। अतः सः तान् त्रीन् अपि गृहम् प्रति आनायितवान्। “ धर्मदासः न सामान्यः। तेन कृतम् वायौ सञ्चारम् अहम् स्वयम् दृष्टवान् अस्मि। मम प्राप्तितः पूर्वम् एव सः <वृक्ष-मूलम्>T6 प्राप्तवान् आसीत् “ इति उक्तवान् जनकः। स्वस्य कष्टस्य विवरणम् श्रोतुम् इष्टवान् कृष्णदासः धर्मदासस्य स्तुतिम् श्रुत्वा आश्चर्यम् अनुभवन् यावत् किमपि वक्तुम् उद्युक्तः तावता वामनः अवदत् – “ ग्रामम् प्रति <आगमन-समये>T6 मया वृक्षस्य अधः धर्मदासः दृष्टः । तस्य पुरतः मया <आहार-ग्रन्थिः>T6 उद्घाटितः। तत्र मया <न-आनीतानि>Tn बहूनि खाद्यानि आसन् “इति। तदा गोपीनाथः अवदत् – “ कृष्णदासः नौकया यदा प्रति आगच्छन् आसीत् तदा धर्मदासः जलस्य उपरि चलन् आगच्छन् दृष्टः मया” इति। एतत् सर्वम् श्रुत्वा कृष्णदासः नितराम् <आश्चर्य-चकितः>T3। अन्यैः यत् <अभि-ज्ञातम्>Tp तत् मया न <अभि-ज्ञातम्>Tp खलु इति नितराम् खिन्नः अभवत् सः। ‘मम <<स्व-अर्थ>T4>T4स्य अहङ्कारस्य च कारणतः <एतत्-सर्वम्>K1 प्रवृत्तम्’ इति <स्व-गतम्>T6 वदन् पश्चात्तापम् अनुभूतवान् सः। तद् <अनन्तर-क्षणे>K1 एव आत्मनि कासाञ्चित् शक्तीनाम् प्रवेशः जायमानः अस्ति इति अनुभवः तेन प्राप्तः। वेतालः एवम् कथाम् समाप्य अवदत् – “अये राजन्! कृष्णदासः अग्रजे स्थिताम् शक्तिम् न अवगतवान् यत् तत्र तदीयः अहङ्कारः <स्व-अर्थः>T4 च एव किम् कारणम्? गृहम् प्रति आगच्छेत् पुत्रः इति आशयः आसीत् खलु मातुः? तथापि धर्मदासः <किम्-अर्थम्>T4 न प्रति आगतः <किम्-अर्थम्>T4 मातुः आदेशः तेन धिक्कृतः? धर्मदासः अन्यत्र <किम्-अर्थम्>T4 निर्गतवान्? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्” इति। तदा त्रिविक्रमः अवदत् – “धर्मदासः अनुजाय कृष्णदासाय शक्तेः <अर्ध-भागम्>K1 अर्पयितुम् ऐच्छत्। <तद्-अर्थम्>T4 <सर्व-विधाः>K1 <प्र-यत्नाः>Tp अपि तेन कृताः। किन्तु अग्रजस्य शक्तिषु कृष्णदासस्य विश्वासः न आसीत्। <तुलसी-मूलस्य>T6 आनयनाय यदा धर्मदासः तम् चितवान् तदा एव तस्मिन् अहङ्कारः उत्पन्नः। अतः एव सः अग्रजे स्थितानाम् शक्तिनाम् <अभि-ज्ञानम्>Tp न प्राप्तवान्। गुरोः आज्ञाम् पालयता पुत्रेण दूरम् न गन्तव्यम् इति मातुः इच्छा आसीत्। अतः सा <तुलसी-मूलस्य>T6 आनयनाय पुत्रम् प्रेषयितुम् सिद्धा सती अपि पुत्रस्य प्रति आवर्तनम् न इष्टवती। अत एव ‘अवश्यम् प्रति आगन्तव्यम्’ इति सा पुत्रम् उक्तवती। किन्तु धर्मदासः <लोक{3}-कल्याणम्>T6 इच्छन् गृहात् निर्गतः। ततः पूर्वम् सः <गृह-भारम्>T6 सम्यक् एव निरूढवान् आसीत्। यदि अपि तेन मातुः इच्छा न पूरिता, तथापि तत् अपराधाय तु न। यतः उच्चम् लक्ष्यम् मनसि निधाय गृहात् निर्गतम् आसीत् तेन” इति। एवम् वदता त्रिविक्रमेण <मौन-भङ्गः>T6 कृतः आसीत्। अतः <शव-अन्तर्गतः>T6 वेतालः ततः <न-दृश्यः>Tn सन् <वृक्ष-शाखाम्>T6 अवलम्बितवान्। युवराजस्य निर्णयः – (07-05) दृढवती त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः <यथा-पूर्वम्>A1 मौनेन श्मशानम् प्रति प्रस्थितवान् च। तदा <शव-अन्तर्गतः>T6 वेतालः अवदत् – “ अये राजन्! <दर्शन-मात्रेण>Tm भवान् जनान् स्वाधीनीकर्तुम् अर्हति। भवतः नेत्रे रक्ते भवतः चेत् शत्रवः भयेन कम्पन्ते । एतादृशः भवान् दयनीयाम् अवस्थाम् आपन्नः सन् घोरे श्मशाने <किम्-अर्थम्>T4 एवम् अटति? का एषा दुर्गतिः भवतः? <महत्-राजः>K1 भवान् कश्चन सामान्यः सेवकः इव जातः अस्ति। कियत् कालम् एषा दशा? राजा सर्वदा विवेकी भवेत्, <पराक्रम-शीलः>Bs6 च स्यात्। किन्तु क्व गता भवतः <पराक्रम-शील>Bs6^ता? क्व वा गतः भवतः विवेकः? <<उचित-अनुचित>Di-प्रज्ञा>T6 किम् भवतः सर्वथा विनष्टा? किम् भवान् अपि <युव-राजः>K1 दिनकरवर्मा इव व्यवहरेत्? सुन्दर्याः <राजन्-कुमार्याः>T6 कस्याश्चित् सौन्दर्येण वशीभूतः सः प्राज्ञेन <आस्थान-ज्योतिषिकेण>T6 पित्रा च निषिध्यमानः अपि तस्याः परिणये मतिम् कृतवान्। भवतः <मार्ग-आयासस्य>T6 <परिहार-अर्थम्>T4 तस्य युवराजस्य कथाम् श्रावयामि। श्रद्धया श्रृणोतु तावत् “ इति । अनन्तरम् वेतालेन कथा आरब्धा – <सञ्जीविनी-राज्यस्य>K7 राजा कमलभद्रः। दिनकरवर्मा तस्य <<एक-मात्र>Tm-पुत्रः>K1। सः <क्षत्रिय{3}-उचितासु>T6 विद्यासु इव अन्येषु शास्त्रेषु अपि निपुणः आसीत्।’ एतादृशः <युव-राजः>K1 अस्माभिः न दृष्टः, न वा श्रुतम् एतादृशस्य नाम’ इति। जनाः तस्य प्रशंसाम् कुर्वन्ति स्म। अतः राजा अचिन्तयत् यत् राज्यस्य निर्वहणस्य भारम् एतस्मिन् आरोप्य मया तु <विश्रान्ति-जीवनम्>T6 यापनीयम् इति। तेषु एव दिनेषु उषापुर्याः <राजन्-दूतः>T6 रञ्जितशर्मा राज्ञः <दर्शन-अर्थम्>T4 आगतः। सिंहासनस्य पार्श्वे उपविष्टवन्तम् <युव-राजम्>K1 पुनः पुनः पश्यन् सः – “ <महत्-राज>K1! उषापुर्याः राजा स्वस्य पुत्रीम् मधूलिकाम् <युव-राजाय>K1 दिनकरवर्मणे दातुम् इच्छति। एतत् निवेदयितुम् एव अहम् अत्र आगतः अस्मि। अस्माकम् <राजन्-कुमारी>T6 <<न-उपम>Bsmn-सुन्दरी>K1। सकृत् दृष्टवान् कोsपि तरुणः तस्याः परिणयम् न निराकुर्यात्। किम् <अधिक-कथनेन>K1 मम? भवान् एव तस्याः सौन्दर्यम् स्वयम् पश्यतु तावत्” इति वदन् <राजन्-कुमार्याः>T6 मधूलिकायाः चित्रम् <जन्मन्-कुण्डलीम्>T6 च राज्ञे कमलभद्राय अर्पितवान्। <चित्र-स्थायाः>U मधूलिकायाः <अ-पूर्वम्>Bsmn सौन्दर्यम् दृष्ट्वा राजा नितराम् <आश्चर्य-चकितः>T3। तस्याः विशाले नेत्रे, <चम्पक-सदृशी>T3 नासिका, मुखे प्रसृतः <मन्द-हासः>K1 इत्यादयः <चित्त-आकर्षकाः>T6 आसन्। <मानव-रूप>T6^इनि<गन्धर्व-कन्या>T6 इव आसीत् सा। <किञ्चित्-कालम्>K1 दृष्ट्वा सः <तत्-चित्रम्>K1 <युवन्-राजाय>K1 दत्तवान्। <जन्मन्-कुण्डली>T6 च तेन <आस्थान-ज्योतिषिकाय>T6 दत्ता। निर्निमेषम् तत् चित्रम् एव पश्यन्तम् <युवन्-राजम्>K1 दृष्ट्वा राजा <मन्द-हासम्>K1 प्रकटितवान्। <आस्थान-ज्योतिषिकः>T6 <जन्म-कुण्डलीम्>T6 पूर्णतः परिशील्य दीर्घम् निःश्वस्य अवदत् – “<महत्-राज>K1! क्षन्तव्यः अहम्। यदि अस्माकम् <युवन्-राजः>K1 मधूलिकाम् परिणयेत् तर्हि <मास-आभ्यन्तरे>T6 <सर्प-दंशेन>T6 मरणम् प्राप्नुयात्” इति । एतत् श्रुत्वा <युवन्-राजः>K1 <क्षण-कालम्>Km स्तब्धः। ततः सः आत्मानम् निगृह्य अवदत् – “<मृत्यु-कालः>T6 सन्निहितः चेत् केनचित् वा रूपेण मरणम् भवेत् एव। <जन्मन्-कुण्डलीम्>T6 निमित्तीकृत्य एतादृश्याः सुन्दर्याः परिणयस्य <<निर्-<आ-करणम्>Tp>Tp <न-विवेक>Tn-द्योतकम्>T6 स्यात्” इति। <महत्-राजः>K1अवगतवान् यत् मधूलिकायाः सौन्दर्येण <युवन्-राजः>K1 वशीकृतः अस्ति इति। <राजन्-दूतः>T6 <किम्{निमित्तकम्}-कर्तव्यता>Tm-मूढः>T3 सम् अतिष्ठत्। ‘स्वस्य निर्णयम् <यथा-शीघ्रम्>A1 ज्ञापयन्तु’ इति उक्त्वा ततः निर्गतवान् सः । कानिचन दिनानि अतीतानि। अथ कदाचित् <युवन्-राजः>K1 <मृगया-अर्थम्>T4 अरण्यम् गतवान् आसीत्। <<मध्य-अह्न>T1-पर्यन्तम्>T6 मृगयाम् कृत्वा नितराम् श्रान्तः सः <सरोवर-तीरे>T6 सर्वैः सह उपविश्य भोजनम् अकरोत्। <भोजन-अनन्तरम्>T6 कस्यचित् वृक्षस्य अधः सः शयनम् अकरोत्। अत्रान्तरे <आहार-अन्वेषी>U <शाखा-स्थः>U कश्चन महान् अजगरः <युवन्-राजस्य>K1 उपरि अपतत्, तम् पूर्णतः आवृत्य अगृह्णात् च । एतत् घोरम् दृश्यम् दृष्ट्वा सर्वे सैनिकाः नितराम् भीताः। ते उच्चैः हाहाकारम् अकुर्वन्। <राजन्-कुमारः>T6 कथम् रक्षणीयः इति तैः सर्वथा न ज्ञातम्। यदि अजगरम् उद्दिश्य <शूल-आदिकम्>Bs6 क्षिप्येत्, <बाण-प्रयोगः>T6 वा यदि क्रियेत तर्हि <प्रमाद-वशात्>T6 सः <राजन्-कुमारे>T6 लग्नः भवेत् अपि कदाचित्। तथा सति <राजन्-कुमारः>T6 प्राणैः वियुक्तः भवेत्। <खङ्ग-प्रहारस्य>T6 अपि एतत् एव फलम् स्यात्। अतः ते सर्वे <राजन्-कुमारस्य>T6 <अपाय-स्थितिम्>T6 पश्यन्तः अपि <न-किञ्चित्कराः>Tn जाताः। अत्रान्तरे कुतश्चित् केचन वेगेन बाणः आगत्य अजगरे लग्नाः। एतस्मात् अजगरस्य शरीरम् <क्षति-ग्रस्तम्>T3 जातम् । सः <राजन्-कुमारस्य>T6 ग्रहणम् अत्यजत्। इतस्ततः लुठन् मरणम् प्राप्नोत्। एतस्मात् सर्वे भटाः नितराम् सन्तुष्टाः जाताः । अल्पे एव काले सुन्दरः कश्चन रथः तत्र आगतः। <<धनुष्-बाण>Di-हस्ता>Bv काचित् सुन्दरी तरुणी तस्मात् रथात् अवतीर्णा। तया सह काश्चन युवतयः अपि आसन्। तस्याः <दर्शन-मात्रेण>Tm एव <युव-राजः>K1 अवगतवान् यत् एषा सुन्दरी तरुणी एव मम प्राणान् रक्षितवती इति। सः <कृतज्ञता-पूर्णया>T3 दृष्ट्या ताम् अपश्यत्। चित्रे या मधूलिका दृष्टा तस्याः एतस्याः च <विशेष-साम्यम्>K1दृश्यते स्म। “अहम् अस्मि <उषापुरी-राज्यस्य>K7<राजन्-कुमारी>T6 मधूलिका। सखीभिः सह <विहार-अर्थम्>T4 एतत् वनम् प्रति आगतम् आसीत् मया। भवान् कः इति किमहम् ज्ञातुम् शक्नुयाम्?” इति अपृच्छत् सा तरुणी। “अहम् सञ्जीविनीपुरस्य <युवन्-राजः>K1 दिनकरवर्मा अस्मि। अजगरात् अहम् भवत्या रक्षितः यत् <तद्-अर्थम्>T4 हार्दाः धन्यवादाः” इति <<मन्द-हास>K1-पूर्वकम्>Bs7 अवदत् <युवन्-राजः>K1 । एतस्य <श्रवण-मात्रेण>Tm मधूलिका लज्जया शिरः अवनमय्य अतिष्ठत्। ततः परस्परम् पौनःपुन्येन पश्यन्तौ तौ <स्व-राज्यम्>T6 प्रति निर्गतवन्तौ। <भाग्य-वशात्>T6 <युवन्-राजः>K1 यदि अपि <सर्प-दम्शात्>T6 संरक्षितः जातः, तथापि <आस्थान-ज्योतिषिकस्य>T6 वचनानि <महत्-राजस्य>K1 कर्णयोः गुञ्जन्ति स्म। मधूलिका यदि परिणीयेत् तर्हि <सर्प-दम्शात्>T6 <युव-राजस्य>K1 मरणम् भवेत् इति एतत् वचनम् राजानम् <चिन्ता-आक्रान्तम्>T3 अकरोत्। ततः <सप्ताह-अनन्तरम्>T6 <युवन्-राजः>K1 विदूषकेण सह <राजन्-उद्याने>T6 विहरन् आसीत्। <सूर्य-अस्तस्य>T6 सौन्दर्यम् पश्यन् सः <अशोक-वृक्षस्य>K7 <शुष्क-पर्णानाम्>K1 उपरि गच्छन् आसीत्। तेषाम् मध्ये कश्चन सर्पः स्थितः आसीत्। तत् अजानन् <युव-राजः>K1 तस्य सर्पस्य उपरि पादम् स्थापितवान्। तस्मात् सः सर्पः क्रुद्धः सन् तम् अदशत्। दृष्ट्वा ततः वेगेन निर्गच्छन्तम् तम् सर्पं <युव-राजः>K1 खङ्गेन प्रहृत्य मारितवान्। तेन सह स्थितस्य विदूषकस्य हाहाकारम् श्रुत्वा <समीप-स्थाः>U सैनिकाः धावन्तः आगतवन्तः। झटिति <आस्थान-वैद्यः>T6 अपि आनीतः। <आस्थान-वैद्यः>T6 <विष-निवारकम्>T6 औषधम् पाययित्वा <युवन्-राजस्य>K1 प्राणान् अरक्षत्। एतस्याः घटनातः <महत्-राजेन>K1 पुनरपि ज्योतिषिकस्य वचनम् स्मृतम्। मधूलिका यदि परिणीयेत तर्हि <युवन्-राजस्य>K1 मरणम् भवेत् एव इति निश्चितवान् राजा। ततः पञ्चदशानाम् दिनानाम् अनन्तरम् अन्या घटना प्रवृत्ता। <रात्रि-भोजनम्>T6 समाप्य <शयन-प्रकोष्ठम्>T6 प्रविष्टवान् आसीत् <युवन्-राजः>K1। तावता सेवकः <क्षीर-चषकम्>T6 आनीतवान्, <युवन्-राजस्य>K1 मञ्चस्य पार्श्वे स्थापिते पीठे तम् स्थापितवान् च। <युवन्-राजः>K1 चषकस्य ग्रहणाय हस्तम् प्रसारितवान्। ग्रहणम् दृढम् न आसीत् इति अतः चषकः भूमौ पतितः। क्षीरम् अपि भूमौ पतितम्। पार्श्वे एव शयितवान् मार्जारः तत् क्षीरम् अपिबत्। <क्षण-अभ्यन्तरे>T6 सः धराशायी जातः। एतद् दृष्ट्वा तत्रत्याः सर्वे आश्चर्येण स्तब्धाः जाताः। झटिति एव <आस्थान-वैद्यः>T6 आनायितः। सः आगत्य क्षीरम् परीक्ष्य अवदत् यत् सर्पस्य घोरम् विषम् अत्र योजितम् अस्ति इति। <क्षीर-चषकस्य>T6 आनेत्रीम् परिचारिकाम् आहूय राजा विचारणाम् अकरोत्। ततः ज्ञातम् यत् सा <शत्रु{3}-पक्ष>T6^ईयाः काचित् गूढचरी अस्ति इति, <युवन्-राजस्य>K1 मारणाय एव सा <परिचारिका-वेषेण>T6 प्रासादम् प्रविष्टवती अस्ति इति च। ततः सा कारागारे स्थापिता। एतस्याः घटनायाः अनन्तरम् <पक्ष-आभ्यन्तरे>T6 उषापुर्याः दूतः रञ्जितशर्मा पुनरपि आगतवान्। सः < महत्-राजम्>K1 दृष्ट्वा <युवराजन्-मधूलिकयोः>Di विवाहस्य प्रस्तावम् पुनरपि तस्य पुरतः उपस्थापितवान्। एतम् प्रस्तावम् श्रुत्वा नितराम् क्रुद्धः <महत्-राजः>K1 अवदत् – “<युवन्-राजन्-मधूलिकयोः>Di विवाहः कदाचिद् अपि भवितुम् न अर्हति। भवता यस्मिन् दिने <विवाह-प्रस्तावः>T6 उपस्थापितः तद <अनन्तर-काले>K1 <त्रि-वारम्>Tds <युव-राजः>K1 <सर्प-कण्टकात्>T6 ग्रस्तः जातः। किन्तु दैवम् <अनुकूल-करम्>U आसीत्। अतः सः कथम् अपि रक्षितः जातः। एतस्मात् स्पष्टम् यत् एतस्य सर्वस्य कारणम् मधूलिकायाः <जन्मन्-कुण्डली>T6 एव इति। अतः मधूलिका मम स्नुषा भवितुम् न अर्हति कदा अपि। कृपया एतम् <विवाह-प्रस्तावम्>T6 पुनरपि मा उपस्थापयतु” इति। तदा पार्श्वे उपविष्टः <आस्थान-ज्योतिषिकः>T6 अवदत् – “<महत्-राज>K1! युक्तम् उक्तम् भवता। विवाहात् पूर्वम् एव यस्याः <जन्मन्-कुण्डली>T6 एतादृशम् घोरम् परिणामम् जनितवती सा एव यदि परिणीयेत तर्हि <युवन्-राजस्य>K1 मरणम् निश्चयेन भवेत् एव। अतः एतस्य प्रस्तावस्य तिरस्कारः एव श्रेयसे” इति। <राजन्-दूतः>T6 रञ्जितशर्मा दीर्घम् निःश्वस्य <युवन्-राजस्य>K1 मुखम् अपश्यत् – ‘भवतः अभिप्रायः अपि किम् एषः एव?’ इति पृच्छन् इव। <युवन्-राजः>K1 <क्षण-कालस्य>K1 मौनस्य अनन्तरम् अवदत् – “ मधूलिका परिणेतव्या एव इति अहम् निर्णीतवान् अस्मि” इति। तस्य <कण्ठ-स्वरः>T6 <दृढता-पूर्णः>T3 आसीत्। वेतालः एवम् कथाम् समाप्य अवदत् – “ अये राजन्! <युवन्-राजः>K1 <त्रि-वारम्>Tds <सर्प-आघात>T6^तः रक्षितः जातः। तथापि तेन ज्योतिषिकस्य वचने <किम्-अर्थम्>T4 विश्वासः न कृतः? तेन विवाहः <अनु-मतः>Tp इति अस्य अर्थः ज्योतिषिकस्य वचने तस्य विश्वासः न अस्ति इति एव खलु? अनुभविना पित्रा विज्ञेन ज्योतिषिकेण च निवार्यमाणः अपि <युवन्-राजः>K1 <किम्-अर्थम्>T4 मधूलिकायाः परिणये एव <विशेष-आस्थाम्>T3 दर्शितवान्? सः <मोह-ग्रस्तः>T3 इति एव खलु वक्तव्यम् भवति अस्माभिः? <राग-अन्धः>T3 <<युक्त-<न-युक्त>Tn>Ds^ताम् न पश्यति इत्येतत् युक्तम् खलु? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्” इति। तदा त्रिविक्रमः अवदत् – “ मधूलिकायाः चित्रस्य <दर्शन-मात्रेण>Tm एव <युवन्-राजः>K1 तस्याम् अनुरागवान् जातः। <<प्रति-अक्ष>A1-दर्शनात्>T6 तु स च अनुरागः प्रवृद्धः। <<बाण-प्रयोग>T6-नैपुण्यम्>T3 तु तस्याः <<क्षत्रिय-कुल>K1-उचितताम्>T6 दर्शयति स्म । एवम् <<सर्व-विध>K1-दृष्ट्या>T6 अपि सा <युवन्-राजस्य>K1 परिणयाय अर्हाः एव। अत एव <युवन्-राजः>K1 तस्याः परिणये मतिम् कृतवान्। ज्योतिषिकस्य वचने तेन उपेक्षा दर्शिता यत् तस्य अपि किञ्चन कारणम् अस्ति। प्रथमवारम् तु तेन ज्योतिषिकस्य वचने आदरः एव प्रकटितः। अत एव मधूलिकाम् परिणेतुम् इच्छन् अपि सः ज्योतिषिकस्य कथनम् श्रुत्वा मौनम् आश्रितवान्। <तत्-अनन्तरम्>T6 तेन ज्ञातम् यत् ज्योतिषिकः स्वस्य कथनस्य समर्थनाय <व्यर्थ-प्रयासम्>T6/K1 कुर्वन् अस्ति इति। <त्रि-वारम्>Tds <सर्प-कण्टकम्>T6 सम्मुखीकृतम् यत् तस्य कारणम् अपि मधूलिकायाः <जन्मन्-कुण्डली>T6 एव इति ज्योतिषिकस्य आशयः। एतत् कथम् <विश्वास-अर्हम्>T4 स्यात्? येन <<सर्प-कण्टक>K1-त्रयम्>Ds अभ्यूहितुम् न शक्तम् तेन उच्यमानम् <जातक-फलम्>T6 कथम् वा <विश्वास-योग्यम्>T6 भवेत्? अत एव <युवन्-राजः>K1 ज्योतिषिकस्य वचनम् <उपेक्षा-अर्हम्>T4 मतवान्। ज्योतिषिकस्य वचनम् एव प्रमाणत्वेन भावयतः पितुः वचनस्य <न-पालने>Tn अपि तेन मतिः कृता। सः विवेकी, धीरः <सूक्ष्म-चिन्तकः>T6 च। <<मोह-आवेश>Di-वशात्>T6 तेन न किमपि निर्णीतम्। <राग-अन्धः>T3 सर्वथा न अस्ति सः। <तर्क-सम्मतः>T3 एव अस्ति तस्य निर्णयः” इति। एवम् वदता त्रिविक्रमेण <मौन-भङ्गः>T6 कृतः आसीत्। अतः <शव-अन्तर्गतः>T6 वेतालः ततः <न-दृश्यः>Tn भूत्वा <यथा-पूर्वम्>A1 वृक्षस्य शाखाम् अवलम्बितवान्। देवनाथस्य <दिव्य-शक्तयः>K1 (08-05) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा वृक्षम् आरूढवान्। शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान् च। ततः सः <यथा-पूर्वम्>A1 मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा <शव-अन्तर्गतः>T6 वेतालः अवदत् – “अये राजन्! घोरे <श्मशान-मार्गे>T6 <निर्-अन्तरम्>Bvp प्रयासम् कुर्वतः भवतः दर्शनात् सर्वः अपि जनः दयावान् भवेत् एव। महतः लक्ष्यस्य साधनाय एव स्यात् अयम् प्रयासः। किन्तु मम प्रश्नः – यथा उद्देशः तथा एव भवतः मार्गः अपि किम् प्रशस्तः अस्ति इति। मार्गः प्रशस्तः चेद् एव लक्ष्यम् सेत्स्यति। पूर्वम् देवनाथः नाम कश्चन आसीत्। <धर्म-सूत्राणि>Km जानन् अपि सः यम् निर्णयम् कृतवान् सः सर्वथा <न-सङ्गतः>Tn आसीत्। तस्मात् तस्य परिणामः अपि <न-शुभः>Tn एव अभवत्। भवन्तम् जागरयितुम्, भवतः <मार्ग-आयासस्य>T6 परिहाराय च तदीयाम् कथाम् अहम् इदानीम् विस्तरेण श्रावयामि। ताम् श्रद्धया श्रृणोतु तावत्” इति। अनन्तरम् वेतालेन कथा आरब्धा – <समुद्र-तीरे>T6 श्रृङ्गवरम् नाम कश्चन ग्रामः आसीत्। ततः <<न-<अति-दूरे>U>Tn स्थिते अरण्ये देवनाथः नाम कश्चन योगी आश्रमम् निर्माय वसति स्म। आवश्यकतायाम् सत्याम् सः <ग्राम-जनानाम्>T6 साहाय्यम् करोति स्म। जनाः वदन्ति स्म यत् सः योगी बह्वीनाम् <दिव्य-शक्तीनाम्>K1 स्वामी अस्ति इति। <<श्रृङ्गवर-ग्राम>K7-परिसरे>T6 वृष्टिः काले काले भवति स्म। तस्मात् तत्रत्यैः उत्तमा <फल-समृद्धिः>T6 प्राप्यते स्म। <विशेष-परिश्रमम्>T3 विना एव फलम् प्राप्यते इति अतः जनाः सन्तुष्टाः आसन्। कदाचित् बलराजः नाम कश्चित् स्वार्थी तस्य ग्रामस्य अधिकारी जातः। सः <धन-अर्जनपरः>T6। <धन-अर्जनाय>T6 सः किमपि कार्यम् कर्तुम् सज्जः एव। <<धन-सम्पादन>T3-इच्छया>T6 तेन ग्रामे कश्चन <सुरा-आपणः>T6 आरब्धः। आदौ जनाः विरलतया एव तत्र आगताः। किन्तु गच्छता कालेन तत्र बहूनाम् जनानाम् आगमनम् आरब्धम्। दिनेषु गतेषु, बलराजेन ग्रामे <द्यूत-केन्द्रम्>T6 अपि उद्घाटितम्। एतस्मात् अल्पे एव काले ग्रामस्य तरुणाः दुरभ्यासस्य दासाः जाताः। एतत् <न-सहमानाः>Tn <ग्राम-ज्येष्ठाः>T6 केचन बलराजम् आक्षिप्तवन्तः। तदा बलराजः स्वस्य व्यवहारम् समर्थयन् तान् अवदत् – “कालः परिवर्तते। <<तत्-<अनु-गुणम्>A1>T6 अस्माभिः अपि परिवर्तनम् प्राप्तव्यम्। बहुभिः ग्रामीणैः अपेक्षा कृता इति अतः मया एषा व्यवस्था कृता “ इति। बलराजस्य व्यवहारेण <न-सन्तुष्टेषु>Tn कृषिकेषु गिरिराजः अपि अन्यतमः आसीत्। मालती तस्य पत्नी। <सहदेव-रमानाथौ>Di तस्य पुत्रौ। ज्येष्ठः पुत्रः सहदेवः <उत्तम-स्वभाव>K1^वान्। ग्रामस्य <सु-शीलाः>Bvp तरुणाः सर्वे तस्मिन् स्निह्यन्ति स्म। द्वितीयः पुत्रः रमानाथः अलसः। श्रमम् <न-इच्छताम्>Tn तरुणानाम् नायकः आसीत् सः। गिरिराजः मालती च <रमानाथ-विषये>T6 सदा महतीम् चिन्ताम् कुरुतः स्म। सहदेवः तौ समाश्वासयन् वदति स्म – “स तु <अल्प-वयस्कः>Bs6 एतावता अपि। तस्य <वर्धन-भारम्>T6 अहम् निर्वक्ष्यामि। अलम् चिन्तया” इति। सहदेवः मित्राणाम् साहाय्येन <<हरि-कथा>T6-आदीनाम्>Bs6 व्यवस्थाम् करोति स्म। <मदिरा-पान>T6^तः कीदृशाः घोराः दुष्परिणामाः भवन्ति इति जनान् अवगमयितुम् प्रयासम् करोति स्म। <नाटक-आदीनाम्>Bs6 द्वारा विविधाः घटनाः उदाहृत्य जनान् बोधयति स्म सः। अग्रजस्य सहदेवस्य एतानि कार्याणि रमानाथाय न रोचन्ते स्म। सः एतत् विषये मित्रैः सह चर्चाम् कृतवान्। तदा ते सुहृदः उक्तवन्तः – “भवतः अग्रजः ग्रामे उत्तमाम् ख्यातिम् सम्पादितवान् अस्ति। <तत्-विरुद्धम्>T6 यदि वयम् किमपि वदेम कुर्याम वा तर्हि जनाः अस्मत् विषये एव <न-सन्तुष्टाः>Tn भवेयुः। एतत् विषये भवतः साहाय्यम् कर्तुम् अर्हः <ग्राम-अधिकारी>T6 बलराजः एक एव” इति। बलराजः अपि सहदेवस्य प्रचारम् स्थगयितुम् मार्गम् चिन्तयन् आसीत्। यदा रमानाथः मित्रैः सह तम् द्रष्टुम् आगतः तदा सः तान् अवदत् – “कण्टकम् कण्टकेन यथा अपनीयते तथा वज्रम् वज्रेण एव छेत्तव्यम्। सहदेवस्य <<सद्-व्यवहार>K1-प्रवृत्तिम्>T6 एव उपयुज्य ग्रामीणाः तस्मिन् <न-आदरवन्तः>Tn यथा स्युः तथा अस्माभिः करणीयम्” इति। ततः तेन <एतद्-अर्थम्>T4 कश्चन उपायः अपि सूचितः। रमानाथस्य सुहृत् कश्चन <मुनि-वेषेण>T6 <सहदेव-समीपम्>T6 गत्वा अवदत् – “<<भवत्-कुटुम्ब>T6-जनाः>T6 रमानाथे <विशेष-प्रीति>K1^मन्तः इति मया श्रुतम्। रमानाथः <महत्-अलसः>K1, व्यर्थम् कालम् यापयति च इति अपि मया ज्ञायते। तस्य परिष्काराय भवता एकम् <साहस-कार्यम्>K1 करणीयम्। किम् भवान् <तद्-अर्थम्>T4 सज्जः ?” इति। अनुजस्य शिरसि किञ्चित् कालम् स्थापनीयम्। <एतत्-सर्वम्>K1 रहसि प्रवर्तेत। एवम् करणेन भवतः अनुजः रामचन्द्रः इव <गुण-सम्पन्नः>T3 भविष्यति” इति अवदत् सः मुनिः। सहदेवः तस्य <कपट-सन्यासिनः>K1 वचने विश्वासम् कृतवान्। रात्रौ <राम-मन्दिरम्>T6 प्रति गतम् तेन। बलराजस्य योजनायाः <अनु-गुणम्>A1 मन्दिरस्य द्वारम् उद्घाटितम् एव आसीत्। ‘भगवान् मम साहाय्यम् कुर्वन् अस्ति’ इति चिन्तयन् सहदेवः <गर्भ-गृहम्>T2 प्रविश्य मूर्तिम् प्रणम्य मुकुटम् गृहीतवान्। तावता <ग्राम-अधिकारी>T6 बलराजः, रमानाथस्य <सु-हृदः>Bs6 च तत्र आगताः। <मुकुट-हस्तम्>Bv सहदेवम् ते गृहीतवन्तः । <किम्-अर्थम्>T4 एतत् क्रियते इति पृष्टः सहदेवः अवदत् – “सर्वम् मम दौर्भाग्यस्य फलम्” इति। <अनन्तर-दिने>K1 बलराजेन मन्दिरे एव <ग्राम-सभा>T6 आयोजिता। बलराजः सहदेवम् दोषिणम् निर्णीय पञ्चाशत् <कशा-प्रहारान्>T6 दण्डत्वेन विहितवान्। एताम् वार्ताम् ज्ञातवती सहदेवस्य माता मालती तत्र आगत्य – “वत्स! भवान् तु नितराम् <सत्-जनः>K1। निन्द्यम् कार्यम् कदा अपि न क्रियेत एव भवता। भगवतः मुकुटम् स्वीकृतम् यत् तस्य <विशेष-कारणम्>K1 किमपि स्यात्। तत् कारणम् किम्? भवतः कष्टम् अहम् द्रष्टुम् न शक्नोमि। कृपया वास्तविकम् कारणम् वदतु “ इति रुदती अवदत्। तदा सहदेवः शान्तेन एव स्वरेण – “अम्ब ! भगवतः मुकुटम् मया <किम्-अर्थम्>T4 स्वीकृतम् इति यदि उच्येत तर्हि ग्रामस्य <न-मङ्गलम्>Tn सम्भवेत्। अतः अहम् किमपि न वदामि “ इति। एतत् श्रुत्वा बलराजः हसन् – “एतादृशैः मधुरैः वचनैः वञ्चनेन अलम्। <<गो-मुख>T6-व्याघ्रः>BvU अस्ति भवान्” इति उक्त्वा कञ्चित् भटम् उद्दिश्य – “<दण्ड-विधानम्>T6 अचिरात् एव <व्यवहार-पथम्>T6 आनीयताम्” इति वदन् तस्मै कशाम् दत्तवान्। तदा मालती अग्रे आगत्य सहदेवस्य पुरतः स्थित्वा – “मम पुत्रः यस्य ग्रामस्य मङ्गलम् चिन्तयन् अस्ति सः एव ग्रामः तस्य दण्डनम् कर्तुम् उद्युक्तः अस्ति। एतस्मात् ग्रामस्य महत् <न-मङ्गलम्>Tn सेत्स्यति” इति भूमिम् पादेन प्रहरन्ती उक्तवती। <अनन्तर-क्षणे>K1 एव तत्रत्या भूमिः कम्पिता जाता। जनाः भीताः सन्तः इतस्ततः धावितवन्तः। ग्रामस्य जनानाम् गृहाणि पतितानि। समुद्रः अपि उद्गतः सन् ग्रामम् <किञ्चित्-कालम्>K1 <जल-आवृतम्>T3 कृतवान्। यदा सर्वम् शान्तम् तदा <ग्राम-जनाः>T6 अवगतवन्तः यत् अस्माभिः विना विरोधम् <ग्राम-अधिकारिणः>T6 <दुर्व्यवहारः>Tp सोढः यत् तस्यैव फलम् एतत् इति। पश्चात्तापेन दग्धाः ते मालत्याः पुरतः अवदन् – “अस्माकम् गृहाणि विनष्टानि। समुद्रः आगत्य भूमिम् आवृतवान् इति अतः अस्माकम् भूमिः लवणमयी जाता। <सहदेव-विषये>T6 अस्माभिः <न-न्याय्यम्>Tn कृतम्। समुद्रे पतनात् <प्राण-त्यागः>T6 एकः एव उपायः इदानीम् अस्माकम्” इति। तदा मालती अवदत् – “एतस्याम् विपत्तौ बहवः मृताः। वयम् एव <स-जीवम्>BvS स्थितवन्तः। एतस्य किमपि <विशेष-कारणम्>K1 स्यात्। विना कारणम् एतादृशम् न सम्भवति। अतः वयम् योगिनः देवनाथस्य समीपम् गत्वा प्रवृत्तम् सर्वम् तम् निवेदयाम। सः एव योग्यम् मार्गम् दर्शयेत्” इति। सर्वे एतस्मिन् विषये <सह-मतिम्>S दर्शितवन्तः। ततः ते सर्वे योगिनः देवनाथस्य आश्रमम् गतवन्तः। योगी देवनाथः तेषाम् <करुण-कथाम्>T6 श्रुत्वा अवदत् – “भवताम् ग्रामम् <वास-योग्यम्>T6 कर्तुम् अपेक्षिता शक्तिः मम सकाशे अस्ति। किन्तु ताम् प्राप्तुम् कश्चन योग्यः जनः आवश्यकः। यः जीवने किमपि <न-उचितम्>Tn कार्यम् न कृतवान् सः एव ताम् प्राप्तुम् अर्हति” इति। एतत् श्रुत्वा रमानाथः अग्रे आगत्य अवदत् – “ मम अग्रजः <राम-मन्दिरे>T6 मुकुटस्य चौर्यम् कृतवान् अस्ति। एतत् चौर्यम् तेन <<स्व-अर्थ>T4-बुद्ध्या>K1 कृतम्। किम् चौर्यम् कदाचित् <शिष्ट-सम्मतम्>T3 भवेत्? एतत् जानन् अपि भवान् तम् उत्तमम् जनम् भावयति। किम् एतत् युक्तम्? किम् भवतः एषः निर्णयः <युक्ति-सङ्गतः>T3 स्यात्? इति। देवनाथः रमानाथम् <तीक्ष्ण-दृष्ट्या>K1 पश्यन् – “अहम् सर्वम् अपि सम्यक् जानामि। <दिव्य-शक्तिम्>K1 प्राप्तुम् सहदेवस्य योग्यता अस्ति एव” इति उक्त्वा सहदेवम् <स्व-समीपम्>T6 आहूय तस्मै दिव्याः शक्तीः दत्तवान्। वेतालः एवम् कथाम् समाप्य अवदत् – “अये राजन्! <दिव्य-शक्तेः>K1 <दान-विषये>T6 देवनाथः प्रमादम् कृतवान् इति किम् न भासते? अनुजम् <सत्-मार्गे>K1 आनेतुम् सहदेवेन चौर्यम् यत् कृतम् तत् <<<स्व-जन>T6-हित>T4-<पक्ष-पातेन>T7>T6 एव खलु? <उत्तम-कार्यस्य>K1 साधनाय अपि <चौर्य-रूपस्य>Bs6 मार्गस्य आश्रयणम् किम् उचितम्? चौर्यम् अपराधाय न इति कथनम् युक्तम् न खलु? तथापि देवराजेन तदा एव उक्तम्। एतत् किम् देवराजस्य विवेकिताम् द्योतयति? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्” इति। तदा मौनेन स्थातुम् <न-शक्तः>Tn त्रिविक्रमः अवदत् – “सहदेवस्य अनुजम् रमानाथम् बलराजः <<<स्व-अर्थ>T4-साधनाय>T6 उपयोक्तुम् ऐच्छत्। यदि रमानाथः <सत्-मार्ग>K1-गामी>U स्यात् तर्हि तस्य <तत्-मित्राणाम्>T6 च रहस्यम् प्रकटितम् भवेत्। अतः तेन सहदेवस्य <तेजस्-हननाय>T6 योजना कृता। एतत् सर्वथा <न-जानन्>Tn सहदेवः तेषाम् <कु-तन्त्रस्य>Tk बलिः जातः। रमानाथः <सत्-जनः>K1 यदि भवेत् तर्हि ग्रामे बहवः सज्जनाः स्युः इति सहदेवस्य चिन्तनम् आसीत्। <ग्राम-हितम्>T4 एव चिन्तितम् तेन। <<स्व-जन>T6-पक्षा>T7^तः तस्य व्यवहारे सर्वथा न अस्ति। यदि <मुकुट-स्वीकारस्य>T6 कारणम् उच्येत तर्हि ग्रामस्य <न-मङ्गलम्>Tn स्यात् इति विचिन्त्य सः <न-कृतस्य>Tn अपि दोषस्य पात्रताम् स्वयम् अङ्गीकृतवान्। योगी देवनाथः <एतत्-सर्वम्>K1 जानन् एव सहदेवाय शक्तिम् दातुम् सज्जः जातः। अतः न योगिनः देवनाथस्य व्यवहारे किमपि <न-औचित्यम्>Tn, न वा सहदेवस्य व्यवहारे <<पक्ष-पात>T6-बुद्धिः>K1” इति। एवम् वदता त्रिविक्रमेण <मौन-भङ्गः>T6 कृतः आसीत्। अतः <शव-अन्तर्गतः>T6 वेतालः ततः <न-दृश्यः>Tn भूत्वा <यथा-पूर्वम्>A1 वृक्षस्य शाखाम् अवलम्बितवान् । एतत् श्रुत्वा सहदेवः झटिति स्वस्य <सह-मतिम्>S सूचितवान् । “अद्य रात्रौ भवता एकाकितया <राम-मन्दिरम्>T6 प्रति गन्तव्यम्। <गर्भ-गृहे>T1 <मुकुट-धारिणः>U श्रीरामस्य मूर्तिः अस्ति। मूर्तेः शिरसि स्थितम् मुकुटम् आनीय 15 <राम-राज्यम्>T6 (03-05) श्रीरामस्य पट्टाभिषेकः प्रवृत्तः। <भरत-शत्रुघ्नयोः>Di साहाय्येन सुचारुतया <राज्य-शासनम्>T7 अकरोत् सः। तस्य <शासन-काले>T6 जनाः सुखिनः <धन-सम्पन्नाः>T3 च आसन्। कदाचित् कश्चन ब्राह्मणः <पञ्च-वर्षीयस्य>Tdt स्वस्य पुत्रस्य शवम् आत्मना सह आनीय रुदन् अवदत् – “यदि राज्ञः शासनम् सम्यक् स्यात् तर्हि देशे एतादृशम् <<न-काल>Tn-मरणम्>T7 न सम्भवेत्। <इक्ष्वाकु-वंश>T6^ईयानाम् शासने <प्रजानाम्>U न किमपि कष्टम् आसीत्। किन्तु रामस्य <शासन-काले>T6 एषः देशः <न-नाथः>Bsmn इव परिदृश्यते” इति। तस्य एतानि वचनानि श्रुत्वा नितराम् खिन्नः रामः मन्त्रिणः <वसिष्ठ-आदीन्>Bs6 च आनाय्य <ब्राह्मण-बालकस्य>K2 <<<न-कालिक>Bsmn-मरण>K1-वार्ताम्>T6 निवेदितवान्। तदा नारदः अवदत् – “शम्बीकः नाम <शूद्र-तपस्वी>K2 <स-शरीरम्>BvS <स्वर्ग-गमनाय>T6 तपः कुर्वन् अस्ति । एतत् <<युग-धर्म>T6-विरुद्धम्>T6 । अत एव तस्य बालकस्य <<न-काल>Bsmn-मरणम्>K1 जातम्” इति। एतत् श्रुत्वा रामः लक्ष्मणम् आज्ञापितवान् ­– “भवान् तम् ब्राह्मणम् सान्त्वयित्वा तस्य पुत्रस्य शवम् <तैल-भाण्डे>T6 स्थापयतु” इति । ततः सः <<धनुः-बाण>Di-आदिकम्>Bs6 स्वीकृत्य <पुष्पक-विमानम्>T6 आरुह्य पूर्वस्याम्, पश्चिमायाम्, उत्तरस्याम् च दिशि अन्वेषणम् कृत्वा अन्ते <दक्षिण-दिशम्>K1 प्रति प्रस्थितवान्। तत्र कस्मिंश्चित् <सरस्-वरे>T7 स्थित्वा तपः कुर्वन् कश्चन तेन दृष्टः। रामः झटिति <पुष्पक-विमानात्>K7 अवतीर्य खङ्गेन तस्य तपस्यतः जनस्य शिरसः छेदम् कृतवान्। शम्बूकस्य शिरः <प्रसन्नता-पूर्वकम्>Bs7 नेत्रे उन्मील्य रामम् पश्यत् अवदत् – “हे रघुराम! जातस्य हि ध्रुव: मृत्युः इति वचनम् लोके प्रसिद्धम्। <वर्ण-आश्रम>Di-व्यवस्थापकः>T6 शासकः भवान् तु मम मरणस्य <निमित्त-मात्रम्>Tm। भवता स्वस्य धर्मः पालितः अस्ति। अतः अल्पः अपि खेदः न प्राप्तव्यः भवता। अहम् कश्चन योगी अस्मि। <विष्णु-सान्निध्यम्>T6 प्राप्तुम् इतः गच्छामि” इति। शम्बूकस्य पत्नी कपिला <राम-समीपम्>T6 आगत्य – “<सीता-पते>T6! <<राजन्-धर्म>T6-पालन>T6-अवसरे>T6 भवता भाविनि काले अनेकानि कष्टानि सम्मुखीकरणीयानि भविष्यन्ति। एतत् तादृशेषु अन्यतमम्। अहम् पत्या सह सन्तोषेण गच्छन्ती अस्मि। भवान् मनसा दृढः सन् <कर्तव्य{3}-पालनम्>T6 करोतु” इति उक्त्वा स्वयम् अपि <प्राण-त्यागम्>T6 कृतवती। ततः अयोध्याम् प्रति आगच्छन् रामः <मध्य-मार्गम्>A1 कस्यचित् वृक्षस्य नीडे निवसतः उलूकस्य उपरि आक्रमणम् कुर्वन्तम् गृध्रम् दृष्टवान्, <दण्ड-रूपेण>T6 तस्य शिरसि प्रहृतवान् च। <अनन्तर-क्षणे>K1 एव <गृध्र-रूपेण>T6 स्थितः ब्रह्मदत्तः नाम कश्चित् शापात् विमुक्तः जातः। कदाचित् विश्वामित्रः रामचन्द्रस्य सभाम् आगत्य आज्ञापितवान् यत् मम अपमाननम् कृतवतः <सकुन्त-नाम^कस्य>Bs6 राज्ञः वधम् करोतु इति। गुरोः आदेशस्य पालनाय रामः शकुन्तस्य वधाय प्रस्थितः। शकुन्तः हनूमतः मातरम् <अञ्जना-देवीम्>K7 शरणम् गतवान्। मातुः आदेशस्य पालनाय हनूमान् <राम-बाणानाम्>T6 सम्मुखीकरणे उद्युक्तः जातः। <राम-नाम>T6 जपन् सः श्रीरामस्य पुरतः स्थितवान्। रामेण प्रयुक्ताः सर्वे बाणाः हनूमतः हृदये विलीनाः जाताः। एतत् दृष्टवान् विश्वामित्रः स्वस्य <दुराग्रहम्>Tp परित्यज्य शकुन्तम् क्षान्तवान्, आशीर्वादेन अनुगृहीतवान् च। कदाचित् <<मध्य-रात्र>T1-समये>T6 कश्चन शुनकः रामस्य <शयन-प्रकोष्ठस्य>T6 पुरतः स्थित्वा <आर्त-नादम्>T3 अकरोत्। एतस्मात् रामः जागरितः जातः। शुनकस्य शरीरात् <रक्त-धारा>T6 निर्गच्छति स्म। रामः अङ्गुल्या <व्रण-स्थलम्>T6 दृढतया गृह्णन् <रक्त-धाराम्>T6 स्थगितवान्। शुनकः स्वस्य <पूर्व-जन्मनः>T6 <वृत्त-अन्तम्>T6 अश्रावयत् – “पूर्वस्मिन् जन्मनि अहम् कश्चन अर्चकः आसम्” इति। कदाचित् पामरजनस्य कस्यचित् मुखात् निर्गतम् वचनम् रामेण श्रुतम् – “अन्यस्मिन् गृहे वासम् कृतवतीम् पत्नीम् गृहे स्थापयन् <<निर्-लज्ज>BvP-व्यवहारम्>K1 कर्तुम् न अहम् रामः” इति। एतत् श्रुत्वा नितराम् खिन्नः रामः लक्ष्मणम् आदिष्टवान् यत् सीताम् वने परित्यज्य आगच्छतु इति। लक्ष्मणः रामस्य आदेशस्य विरोधम् कृतवान्। तदा रामः तम् बोधितवान् – “हे लक्ष्मण! यत् सामान्यस्य जनस्य मुखात् निर्गतम् <तत्-सम्बद्धः>T3 भावः प्रायः अनेकेषाम् जनानाम् मनसि <गुप्त-रूपेण>K1 स्थातुम् अपि अर्हति एव। राज्यम् नाम न <मृत्तिका-मात्रम्>Tm, अपितु मानवमयम्। <विविध-वर्ण>K1^ईयैः उपेतस्य राज्यस्य पालनम् <<असि-धारा>Di-व्रतम्>T6 इव । अत्र <स्व-अर्थस्य>T4 लेशः अपि न अस्ति। <प्रजानाम्>U <मनस्-भावस्य>T6 अनुसरणम् स्वस्य कर्तव्यम् मत्वा राज्ञा <पाषाण-हृदयेन>BsU भवितव्यम् भवति” इति। सीतायाः मनसि बहोः कालात् इच्छा आसीत् यत् वने मुनीनाम् आवासे आनन्देन विहारः करणीयः इति। इदानीम् सा गर्भवती अस्ति। तस्याः इच्छायाः पूरणाय रामस्य आदेशस्य <अनु-गुणम्>A1 लक्ष्मणः ताम् अरण्ये परित्यज्य – “<राम-रावणयोः>Di <युद्ध-अवसरे>T6 यदा अहम् मूर्च्छां गतः आसम् तदा हनूमान् <सञ्जीवनी-मूलम्>T6 आनीय अत्र एव माम् उज्जीवितवान् आसीत्” इति वदन् विलपनम् कृतवान्। <एतत्-अनन्तरम्>T6 <वाल्मीकि-<महत्-ऋषिः>K1>K7 सीताम् आश्रमम् नीतवान्। तस्मिन् आश्रमे सीता उभौ पुत्रौ प्रसूतवती। तयोः नाम लवः कुशः च इति निश्चितम्। कदाचित् वृष्टेः अभावतः अयोध्यायाम् क्षामः सम्प्राप्तः। अतः प्राज्ञाः रामम् बोधितवन्तः यत् <अश्वमेध-यागः>K7 क्रियताम् इति। एतस्मै यागाय सीतायाः उपस्थितिः अपेक्षिता आसीत्। अतः रामः सीतायाः <स्वर्ण-प्रतिमाम्>T6 निर्माय स्वस्य पार्श्वे स्थापयित्वा यागम् आरब्धवान्। <अश्वमेध-यागस्य>K7 अश्वम् <रघु-वंश>T6^ईयाः एव निग्रहीतुम् अर्हन्ति स्म, न अन्ये । यदा सः अश्वः <<वाल्मीकि-आश्रम>T6-समीपम्>T6 गतः तदा <लव-कुशौ>Di तम् गृहीत्वा वृक्षे बद्धवन्तौ। <यज्ञ-अश्वस्य>T6 मोचनाय <भरत-शत्रुघ्न-लक्ष्मण>Di-आदयः>Bs6 <स-सैन्यम्>BvS तत्र आगताः। किन्तु <लव-कुशौ>Di तान् सर्वान् मूर्च्छितान् कृतवन्तौ। अन्ते तयोः सम्मुखीकरणाय रामः एव उपस्थितः। <लव-कुशौ>-Di मातरम् स्मरन्तौ रामम् लक्ष्यीकृत्य बाणान् प्रयुक्तवन्तौ। तेषाम् बाणानाम् आघाततः रामः अपि मूर्च्छाम् गतः। <तत्-अवसरे>k1 सीता तत्र आगत्य रामस्य चरणौ स्पृष्टवती। तस्मात् रामः, अन्ये च अपि <स-चेतनाः>BvS जाताः। <एतत्-अनन्तरम्>T6 वाल्मीकिः सीताम् <लव-कुशौ>Di च रामाय अर्पितवान् । रामः सीताम् आत्मना सह सिंहासने उपवेशितवान्, <लव-कुशौ>Di अङ्के उपवेश्य तयोः <युव-राजताम्>T6 उद्घोषितवान् च। ततः सः सीताम् उक्तवान् यत् स्वस्य पावित्र्यस्य प्रमाणीकरणाय <यथा-योग्यम्>A1 प्रतिज्ञा क्रियताम् इति। <तत्-अनन्तरम्>T6 सीता <अयोध्या-नगरस्य>K7 <मध्य-भागे>T6 स्थित्वा आकाशम् पश्यन्ती प्रार्थितवती यत् अयोध्यायाम् काले काले वृष्टिः भवतु इति। <तत्-समनन्तरम्>T6 एव आकाशः मेघैः व्याप्तः जातः। ततः सा पृथिवीम् पश्यन्ती उक्तवती – “मातः! <रघु-वंशस्य>T6 दीपकौ पितुः आश्रयम् प्राप्तवन्तौ। मम जीवने इतः परम् काSपि इच्छा न अस्ति। अतः कृपया भवती माम् स्वीकरोतु” इति। <अनन्तर-क्षणे>K1 एव पृथिवी कम्पमाना जाता। भूमिः तत्र द्विधा विभक्ता। चतसृषु दिक्षु दिव्यः प्रकाशः प्रसृतः। <रत्न-खचिते>T3 सिंहासने उपविष्टा <भू-देवी>T6 तत्र प्रत्यक्षा जाता, सीताम् स्वस्य अङ्के स्वीकृत्य ततः <न-दृश्यताम्>Tn गता। विभक्ता भूमिः पुनरपि <यथा-पूर्वम्>A1 संयुक्ता जाता। देवाः स्वर्गतः <पुष्प-वर्षणम्>T6 कृतवन्तः । क्रुद्धः रामः सीताम् नीतवतीम् भूमिम् भञ्जयितुम् <बाण-आदिकम्>Bs6 गृहीतवान्। तदा <<न-शरीर>Bsmn-वाणी>K1 काचित् श्रुता – “रामभद्र! <<भू-देवी>T6-विषये>T6 क्रोधः मास्तु। सीता पृथिव्याः एव पुत्री। अतः सा <स्व-लोकम्>T6 प्रतिगतवती अस्ति” इति। रामः पुत्राभ्याम् सह वसन् युगानि यावत् <राज्य-शासनम्>T7 कृतवान्। अथ कदाचित् कालः <ब्राह्मण-वेषेण>T6 आगत्य रामम् अवदत् – “अयि, <महत्-अनुभाव>Bs6! भवन्तम् एकम् <देव-रहस्यम्>T6 वक्तुम् अहम् आगतः अस्मि। <राजन्-भवनस्य>T6 द्वारे लक्ष्मणः <रक्षक-रूपेण>T6 तिष्ठतु। यदि लक्ष्मणः कमपि अन्तः प्रेषयेत् तर्हि तेन <मरण-दण्डनम्>T6 अनुभोक्तव्यम् भवेत्” इति। रामस्य आदेशस्य <अनु-गुणम्>A1 लक्ष्मणः <<द्वार-रक्षण>T6-कार्ये>T6 प्रवृत्तः जातः। यमराजः स्वस्य <वास्तविक-रूपेण>K1 तिष्ठन् रामम् स्मारितवान् – “भवतः एतस्य अवतारस्य उद्देशः <स-फलः>BvS जातः अस्ति। अतः <विष्णु-रूपेण>T6 वैकुण्ठम् प्रति भवान् आगच्छतु इति प्रार्थये” इति। तस्मिन् एव समये दुर्वासाः तत्र उपस्थितः। सः लक्ष्मणम् अवदत् यत् मया एतस्मिन् एव क्षणे रामः द्रष्टव्यः एव इति। “यदि प्रवेशः न दीयेत तर्हि समग्रः <रघु-वंशः>T6 एव शापेन नाशयिष्यते मया” इति लक्ष्मणम् असूचयत् सः। अतः लक्ष्मणः अन्तः प्रवेशाय तस्मै अनुज्ञाम् प्रदत्तवान्, स्वयम् च <सरयू-नद्याम्>K7 शरीरम् विसृष्टवान् च रामः <लव-कुशयोः>Di पट्टाभिषेकम् निर्वर्त्य <राज्य-भारम्>T6 तयोः कृते समर्पितवान्। <श्रावण-मासः>K1 सः। <सरयू-नद्याम्>K7 प्रवाहः वेगेन प्रवहति स्म। तस्मिन् दिने <चन्द्र-ग्रहणम्>T6 अपि आसीत्। रामः <सरयू-नदीम्>K7 प्रति प्रस्थितवान्। तस्य उभयोः पार्श्वयोः भरतः शत्रुघ्नः च आस्ताम्। मङ्गलः <तूर्य-नादः>T6 सर्वासु दिक्षु प्रतिध्वनितः भवति स्म। <न-संख्याः>Tn <प्रजा-जनाः>K6 रामस्य <अनु-सरणम्>A1 कुर्वन्तः आसन्। रामः जले पादौ स्थापितवान्। तम् अनुसरन्तौ <सह-उदरौ>S अपि तथा एव कृतवन्तौ। तस्मिन् एव समये <चन्द्र-ग्रहणम्>T6 समाप्तम्। पूर्णः चन्द्रः आकाशे विराजमानः जातः। आकाशतः देवाः <पुष्प{3}-वर्षणम्>T6 कृतवन्तः। <<सामदेव-गान्धार-हिन्दोला>Di-आदीनाम्>Bs6 रागाणाम् मधुरः ध्वनिः सर्वत्र श्रूयते स्म। सर्वत्र <कौमुदी-कान्तिः>T6 प्रसृता आसीत्। <क्षीर-सागरः>Km इव <सरयू-नदी>K7 पुष्पैः पूर्णा सती <उच्चल-त्तरङ्गैः>K1 उपेता वेगेन प्रवहति स्म। इतः पूर्वम् एव लक्ष्मणः <<शेष-शय्या>K1-रूपम्>T6 सीता <लक्ष्मी-रूपम्>T6 च प्राप्य विष्णोः आगमनम् प्रतीक्षमाणौ आस्ताम्। <राम-अवतारम्>T6 समाप्य विष्णुः स्वस्य <वास्तविक-रूपम्>K1 प्राप्तवान्। <भरत-शत्रुघ्नौ>Di <<शङ्ख-चक्र>Di-रूपम्>T6 प्राप्य तस्य हस्ते विराजमानौ जातौ । <मानव-जन्म>T6 प्राप्तवान् <पुरुष{3}-उत्तमः>T7 रामः <<<पितृ-वचन>T6<परि-पालनाय>Tp>T6 <वन-वासम्>T7 कृतवान्। <कार्य-साधनाय>T6 सामान्यः मानवः इव व्यवहरन् सः वानराणाम् साहाय्येन सेतोः निर्माणम् कृतवान्। आत्मानम् <न-जेयम्>Tn भावयन्तम् रावणम् संहृत्य <राक्षस-कुलस्य>T6 अन्तम् कल्पितवान्। लङ्कातः सीताम् प्रत्यानीय <<<एक-पत्नी>K1-व्रत>T6स्थः>U सन् उत्तमम् <राज्य-शासनम्>T7 कृतवान्। एतादृशानाम् घटनानाम् कारणतः विष्णोः दशसु अवतारेषु <राम-अवतारः>T6 एव उत्कृष्टः <महत्त्व-उपेतः>T3 च इति परिभाव्यते। उत्तमम् <राज्य-शासनम्>T6 <राम-राज्य>T6^त्वेन ख्यातम् जातम्। भगवान् <महत्-ऋषिः>K1 सूतः <<राम-अवतार>T6-कथायाः>T6 श्रावणम् समाप्य <कृष्ण-अवतारस्य>T6 कथायाः श्रावणम् आरब्धवान् – स्वस्य <परम-भक्तान्>K1 दानवान् विष्णुना संह्रियमाणान् दृष्ट्वा कदाचित् भगवान् शिवः स्वस्य भ्रुकुटिम् वक्रिकृतवान्। तस्य भ्रुकुटितः <सहस्र-कवचः>Bs6 नाम कश्चन घोरः राक्षसः उत्पन्नः। तस्य शरीरम् शतेन कवचैः आवृतम् आसीत्। स्वस्य कुण्डलस्य कारणतः सः <न-जेयः>Tn जातः आसीत्। अतः सः कदाचित् महान्तम् गर्वम् प्राप्य भीषणम् गर्जनम् कुर्वन् अवदत् – “अहम् सामान्यः राक्षसः न, अपि तु <रुद्र-अंशेन>T6 सम्भूतः अस्मि। यदि विष्णोः धैर्यम् स्यात् तर्हि सः मम पुरतः आगच्छतु नाम” इति। एतत् श्रुतवान् विष्णुः <<नर-नारायण>Di-नाम^कयोः>Bs6ऋष्योः रूपेण जन्म प्राप्तवान्। <नर-नारयणौ>Di <सहस्र-कवचम्>Bs6 संहर्तुम् इच्छन्तौ तपस्यायाम् उद्युक्तौ जातौ। इन्द्रः तयोः तपस्यायाः भङ्गाय अप्सरसः प्रेषितवान्। तदा नारायणः स्वस्य ऊरुतः ऊर्वशीम् उत्पादितवान्। ऊर्वश्याः सौन्दर्यस्य पुरतः <रम्भा-आदीनाम्>Bs6 कान्तिः <हत-प्रभा>Bs6 जाता। इन्द्रः <नर-नारायणौ>Di क्षमाम् सम्प्रार्थ्य भक्त्या नमस्कृतवान्। नारायणः इन्द्रम् अवदत् यत् भवान् उर्वशीम् आत्मना सह <देव{3}-लोकम्>T6 नयतु इति। एवम् उर्वशी अप्सरोभिः सह <देव{3}-लोकम्>T6 गतवती। <नर-नारायणयोः>Di तपस्या अनुवृत्ता। एकः यदा तपः करोति स्म तदा अपरः <<धनुष्-बाण>Di-आदिकम्>Bs6 गृहीत्वा <सहस्र-कवचेन>K1 सह युद्धम् करोति स्म। एवम् सहस्रम् वर्षाणि यावत् युद्धम् प्रवृत्तम्। एतस्मिन् युद्धे <नर-नारायणौ>Di <सहस्र-कवचस्य>Bs6 <<<नव-नवत्युत्तर>K1-नव>Bs-शतम्>Bs5 कवचानि भञ्जितवन्तौ । अन्ते <एक-मात्र>Tm-कवचः>Bs6 सः राक्षसः पलाय्य सूर्यम् शरणम् गतः। तदा विष्णुः अवदत् – “ पूर्वम् यः गर्वेण व्यवहृतवान् सः इदानीम् भीरुः इव पलायनम् कृतवान् अस्ति। <प्राण-रक्षणाय>T6 सूर्यम् शरणम् गतः अस्ति। <<कृष्ण-अवतार>T6-समये>T6 अहम् एतस्य अहङ्कारम् भञ्जयिष्यामि” इति। 19 <भगवत्-गीता>T6 (07-05) श्रीकष्णः अर्जुनस्य रथम् <युद्ध-भूमिम्>T6 नीत्वा द्वयोः सेनयोः मध्ये स्थापितवान्। अर्जुनः सकृत् <शत्रु-सेनाम्>T6 अवलोकितवान्। <युद्ध-अर्थम्>T4 पितामहाः, <गुरु-जनाः>K6, पूज्याः आचार्याः, बान्धवाः, मित्राणि च सज्जीभूय उपस्थिताः सन्ति। एतान् सर्वान् दृष्टवतः अर्जुनस्य मनः शिथिलम् अभवत्। सः चिन्तितवान् – ‘<राज्य-अर्थम्>T4 किम् अहम् <प्रिय-जनानाम्>K1 वधम् कुर्याम्? बान्धवानाम् रक्तैः लिप्तम् राज्यम् स्वीकृतम् चेत् निश्चयेन <नरक-प्राप्तिः>T6 भविष्यति। एतादृशम् राज्यम् मह्यम् मा अस्तु। अहम् <राज्य-अर्थम्>T4 कदापि युद्धम् न करिष्यामि ’ इति। एवम् चिन्तयन् सः रथे उपविष्टवान्। तस्य हस्ततः <<धनुष्-बाण>Di-आदीनि>Bs6 पतितानि। तस्य मनः <<किम्{निमित्तकम्}कर्तव्यता>Tm-मूढताम्>T7 गतम् । <न-काले>Tn आपतिताम् अर्जुनस्य <दुर्-अवस्थाम्>Tp दृष्ट्वा श्रीकृष्णः हसन् उक्तवान् – “हे अर्जुन! <युद्ध-क्षेत्रे>T6 <न-विवेकेन>Tn <शस्त्र-त्यागः>T6, <<क्षत्रिय-कुल>T6-उत्पन्नस्य>T7 भवतः न उचितः। <<देश-काल>Di-अनुसारम्>T6 <<स्व-कर्तव्य>T6-पालनम्>T6 एव युक्तः धर्मः। वस्तुतः <परम-ईश्वरः>K1 एव <न-द्वितीयः>Tn जगतः कर्ता। मनुष्याः <<निमित्त-मात्र>Tm-भूताः>K1। <<<न-धर्म>Tn-<न-न्याय>Tn>Di-आदीनाम्>Bs6 <दूरीकरण-पूर्वकम्>Bs5 <<धर्म-<न-न्याययोः>Tn>Di स्थापने मनुष्यः भगवतः <साधन-मात्रम्>Tm। लोके यदा दुष्टाः <प्र-वलाः>Tp भवन्ति, यदा च सत्यस्य धर्मस्य च हानिः सम्भवति, तदा दुष्टानाम् <नाशन-अर्थम्>T4 <<धर्म-संस्थापन>T6-अर्थम्>T4 च नारायणः प्रत्येकम् अस्मिन् अपि युगे <युग-अनुगुणम्>T6 अवतारम् करोति। भगवतः <अवतार-रूपेण>T6 स्थितम् माम् स्मरतु। माम् शरणम् गच्छतु। मम आदेशम् अनुसरतु। भवान् श्रद्धया स्वस्य कर्तव्यम् आचरतु। <फल-विषये>T6 मा चिन्तयतु। उत्तमेन क्षत्रियेण यत् करणीयम् तदा एव करोतु भवान्। गाण्डीवम् धनुः गृहीत्वा पुनरपि <युद्ध-अर्थम्>T4 सज्जः भवतु” इति। एतादृशम् उपदेशम् श्रुत्वा अपि ‘कृष्णः एव नारायणस्य <अवतार-भूतः>T6’ इति एतस्मिन् विषये अर्जुनस्य सन्देहम् <स-मूलम्>BvS निवारयितुम् इच्छन् स्वकीयम् <विश्व-रूपम्>T6 धृतवान्। भगवतः <विश्व-रूपे>T6 अन्तर्गतम् <<सृष्टि-स्थिति-लय>Di-आदिकम्>Bs6 सर्वम् युगपत् एव दृष्टवान् अर्जुनः। जगतः सृष्टौ, पालने, संहारे च स्थिता <न-खण्डा>Tn एव <प्रभु-लीला>T6 तेन दृष्टा। सर्वाः अपि देवताः <विश्व-रूपे>T6 समाविष्टाः आसन्। एतस्य <विश्व-रूपस्य>T6 दर्शनात् अर्जुनस्य <प्र-क्षुब्धम्>Tp मनः शान्तम् अभवत्। तस्य सन्देहाः निवृत्ताः। चिन्ताः परिहृताः। मनसि एकः एव भावः प्रतिध्वनति स्म – ‘श्रीकृष्णः सर्वेषाम् इव मम अपि प्रेरकः। अहम् <तत्-अधीनः>T6 कश्चित् सामान्यः’ इति। इदानीम् अर्जुनस्य प्रत्येकस्मिन् अपि कणे स्फूर्तिः उद्भूता। सः उत्साहेन उत्थितवान्। गाण्डीवम् सज्जीकृत्य बाणान् हस्तेन गृहीत्वा, <शङ्ख-उद्घोषम्>T6 कृतवान्। कौरवाणाम् पाण्डवानाम् च सेनयोः घोरम् युद्धम् आरब्धम्। <<अष्टादश-दिन>K1-पर्यन्तम्>T6 तत् युद्धम् प्रवृत्तम्। अन्ते पाण्डवैः एव जयः प्राप्तः । पूर्वम् <<शान्ति-दूत>T6-रूपेण>T6 गतः श्रीकृष्णः यत् उक्तवान् आसीत् तत् सर्वम् सत्यम् एव संवृत्तम्। भीमः <स्व-प्रतिज्ञाम्>T6 पूरितवान्। द्रौपदी पुनरपि विकीर्णानाम् केशानाम् बन्धनम् कृतवती। <अभिमन्यु-रूपेण>T6 स्थितः कालनेमिः <वीर-स्वर्गम्>T6 प्राप्तवान्। <कर्ण-रूपेण>T6 स्थितः <सहस्र-कवचस्य>Bs6 अंशः पुनरपि शिवस्य अन्तः प्रविष्टः। <<अर्जुन-कृष्ण>Di-रूपेण>T6 स्थितयोः <नर-नारायणयोः>Di अवतारः अपि <समाप्त-प्रायः>Tm आसीत् । कृष्णः <भू-देव्याः>T6 कृते यत् वचनम् दत्तवान् आसीत् <तत्-अनुसारम्>T6 <भू-देव्याः>T6 उपरि स्थितः <पाप-भारः>T6 निवारितः अभवत्। पुत्रस्य दुर्योधनस्य मरणेन धृतराष्ट्रस्य मनः <प्र-क्षुब्धम्>Tp आसीत्। ‘<पुत्र-मरणस्य>T6 प्रतीकारः करणीयः’ इति चिन्तयन् सः भीमम् द्रष्टुम् ऐच्छत्। कृष्णः धृतराष्ट्रस्य <हृदय-भावम्>T6 जानाति स्म। अतः सः भीमस्य <लोह-प्रतिमाम्>T6 निर्माय धृतराष्ट्रस्य पुरतः स्थापितवान्। धृतराष्ट्रस्य आलिङ्गनेन सा प्रतिमा चूर्णीभूता। <पुत्र-शोकेन>T6 सन्तप्ता गान्धारी कृष्णम् उद्दिश्य शापम् दत्तवती – “कौरवाणाम् वंशस्य इव यादवानाम् वंशस्य अपि <सर्व{3}-नाशः>T6 <न-चिरात्>Tn एव भवतु” इति। श्रीकृष्णः <मन्द-हासम्>K1 प्रकटयन् उक्तवान् – “गान्धारि! भवती पतिव्रता। भवत्याः वचनम् कदापि व्यर्थम् न भविष्यति। <विधि-निर्णयः>T6 एव भवत्याः मुखेन प्रकटितः अस्ति” इति। पाण्डवानाम् वंशम् निर्मूलयितुम् इच्छन् अश्वत्थामा उत्तरायाः गर्भे स्थितस्य शिशोः उपरि अपि <अस्त्र-प्रयोगम्>T6 कृतवान् आसीत्। अतः उत्तरायाः गर्भतः शिशुः मृतः एव बहिः आगतः। श्रीकृष्णः तस्य शिशोः उपरि पादम् स्थापयित्वा प्राणान् परिक्षितवान्, <जीव-दानम्>T6 कृतवान् च। अतः तस्य शिशोः नाम ‘परीक्षित्’ इति एव जातम्। एषः एव <<पाण्डव-वंश>T6-उद्धारकः>T6 सञ्जातः। <निद्रा-अवस्थायाम्>T6 स्थितान् द्रौपद्याः पञ्च पुत्रान् अपि द्रोणाचार्यस्य पुत्रः अश्वत्थामा मारितवान्। अतः कुपितः अर्जुनः कृष्णः च द्रौपद्याः <वचन-अनुसारम्>T6 अश्वत्थामानम् बद्ध्वा आनीय द्रौपद्याः पुरतः स्थापितवन्तौ। “<नरक-वास>T7-सदृशम्>T3 जीवनम् एव भवतः कृते उचितः दण्डः। मृत्युना मोक्षः सिध्यति। अतः भवान् चिरञ्जीवी भूत्वा पीडाम् अनुभवतु” इति शापम् दत्त्वा द्रौपदी तम् प्रेषितवती। श्रीकृष्णस्य <वचन-अनुसारम्>T6 अर्जुनः अश्वत्थाम्नः शिरसि विद्यमानम् मणिम् निष्कासितवान्। एतेन अश्वत्थामा <मानसिक-रोग>K1^ई सञ्जातः। सः <भ्रान्त-मतिः>Bs6 इव इतस्ततः अटनम् आरब्धवान्। <शर-शय्यायाम्>T6 शयितः इच्छामरणः भीष्मः <उत्तरायण-प्राप्तेः>T6 अनन्तरम् <देह-त्यागम्>T6 कृतवान्। भीष्मस्य प्राणाः भगवति लीनाः जाताः। युधिष्ठिरस्य <राज्य-अभिषेकः>T7 जातः। <अश्वमेध-यागस्य>K7 सन्नाहः अपि विशेषतया प्रवृत्तः। श्रीकृष्णः <यादव-प्रमुखाः>T7 च यदा <<महत्-भारत>K1-युद्ध-अर्थम्>T4 निर्गताः आसन्, तदा द्वारकायाम् समर्थः नायकः कोsपि न आसीत्। अतः यादवाः <गर्व-शालिनः>U स्वेच्छाचारिणः च सञ्जाताः। युद्धस्य आरम्भतः पूर्वम् एव बलरामः <<तीर्थ-यात्रा>T6-अर्थम्>T4 निर्गतः आसीत्। कदाचित् <महत्-ऋषिः>K1 विश्वामित्रः द्वारकाम् आगतवान्। <उद्दण्ड-स्वभावाः>Bs6 यादवाः साम्बेन <गर्भिणी-वेषम्>T6 धारितवन्तः। तम् <विश्वामित्र-समीपम्>T6 नीत्वा परिहासेन पृष्टवन्तः – “<मुनि-वर>T7! एतस्याः गर्भतः पुत्रः जायेत, उत पुत्री? कृपया कथयतु” इति। तेषाम् <<न-सभ्य>Tn-चेष्टया>K1 कुपितः विश्वामित्रः शापम् दत्तवान् – “रे मूर्खाः <दुष्ट-यादवाः>K1! एतस्य गर्भतः मुसलः उत्पत्स्यते। तस्य कारणतः समग्रः <यदु{3}-वंशः>T6 <स-मूलम्>BvS नष्टः भविष्यति। इति। अनन्तरम् अपि यादवाः विश्वामित्रम् उपहासेन बहु पीडितवन्तः। यदा साम्बः <स्त्री-वेषम्>T6 निष्कासितवान् तदा वस्तुतः एकः मुसलः उत्पन्नः आसीत्। एतद् दृष्ट्वा यादवाः सर्वे भीताः। युद्धम् समाप्य श्रीकृष्णः द्वारकाम् प्रत्यागतवान्। तदा यादवाः कृष्णम् सर्वम् वृत्तान्तम् निवेदितवन्तः। तदा कृष्णः उक्तवान् “मुसलम् खण्डशः कृत्वा समुद्रे क्षिपन्तु” इति। एवम् क्षिप्तम् एकम् खण्डम् कश्चन मीनः गीर्णवान् । तम् मीनम् व्याधः गृहीतवान् , मीनस्य उदरे स्थितम् तम् <मुसल-भागम्>T6 <<स्व-बाण>T6-अग्रे>T6 नियोजितवान् च। <काल-अन्तरे>T6 तेन एव बाणेन कृष्णस्य <देह-अन्त्यम्>T6 सञ्जातम्। मुसलस्य अन्ये कणाः तीरम् प्राप्तवन्तः। तेभ्यः एव <कुश-नाम^कानि>Bs6 तृणानि तत्र उत्पन्नानि कानिचन वर्षाणि अतीतानि। एकदा यादवाः सर्वे <विनोद-विहारम्>T6 इच्छन्तः <समुद्र-तीरम्>T6 आगतवन्तः। तत्र ते <यथा-इष्टम्>A1 मदिराम् पीतवन्तः। मत्ताः ते <विवेक-शून्याः>T3 सञ्जाताः। ते <आत्म-श्लाघनम्>T6 कर्तुम् आरब्धवन्तः। एतद् निमित्तः <परस्पर-विवादः>T6 <ताडन-पर्यन्तम्>T6 प्रवृद्धः। <विवेक-रहिताः>T3 ते <कुश-तृणैः>T6 एव युद्धम् कृतवन्तः। तेनैव सर्वे अपि मरणम् प्राप्तवन्तः। एवम् प्रकारणेन <मुनि-शापः>T6 सत्यः सञ्जातः। मुसलः एव समग्रस्य <यदु{3}-वंशस्य>T6 नाशम् अकरोत्। <<यदु{3}-वंश>T6-नाशस्य>T6 वार्ताम् श्रुत्वा बलरामः अतीव खिन्नः। संसारात् एव विरक्तः सः अरण्यम् गत्वा <समाधि-स्थः>U जातः। <योग-बलेन>T6 शरीरम् त्यक्त्वा सः पुनरपि <<आदि-शेष>D1-रूपेण>T6 वैकुण्ठम् प्राप्तवान्। <<द्वारका-निर्माण>T6-अर्थम्>T4 <समुद्र-राजेन>T6 या भूमिः दत्ता आसीत् सा सप्तभ्यः दिनेभ्यः पूर्वम् कृष्णेन प्रत्यर्पणीया आपतिता। अतः श्रीकृष्णः अर्जुनाय वार्ताम् प्रेषितवान् – “भवान् शीघ्रम् एव आगत्य <द्वारका-नगरे>K7 स्थितान् बालान् वृद्धान्, स्त्रियः च इन्द्रप्रस्थम् नयतु” इति। अनन्तरम् श्रीकृष्णः उद्धवम् तत्त्वम् उपदिष्टवान्, तस्मै स्वकीयम् वास्तविकम् रूपम् प्रदर्शितवान् च। <यदु{3}-कुलम्>T6 यदा समाप्तम् त अन्ते श्रीकृष्णः <समुद्र-तटस्य>T6 समीपे उपविश्य दिव्यम् <वेणु-वादनम्>T6 कृतवान्।<नाद-माधुर्येण>Di प्रकृतिः पुलकिता। समुद्रः शान्तः। अनन्तरम् श्रीकृष्णः एकस्य वृक्षस्य अधः, शिलायाः उपरि <विश्रान्ति-मुद्रायाम्>T6 स्थितवान्। दूरतः पश्यन् कश्चित् व्याधः कृष्णम् हरिणम् मन्यमानः <बाण-प्रयोगम्>T6 कृतवान्। बाणः कृष्णस्य <पाद-अङ्गुष्ठे>T6 लग्नः। बाणस्य <अग्र-भागे>T6 मत्स्यस्य उदरात् प्राप्तः <मुसल-खण्डः>T6 योजितः आसीत्। यस्य मुसलस्य कारणेन <यदु-वंशस्य>T6 नाशः जातः, तेन एव मुसलेन कृष्णस्य अपि अन्त्यम् जातम्। पूर्वम् कदाचित् दुर्वासाः भ्रमन् द्वारकाम् आगतवान् आसीत्। ‘पायसेन मम शरीरम् लिम्पतु’ इति सः कृष्णम् आज्ञापितवान्। श्रीकृष्णः तस्य शरीरम् पायसेन लिप्तवान्। तदा <प्रमाद-वशात्>T6 <पाद-अङ्गुष्ठः>T6 एकः न लिप्तः आसीत्। तदा दुर्वासाः उक्तवान् – ‘ अङ्गुष्ठः एव भवतः <मरण-कारणम्>T6 भविष्यति’ इति। <बाण-स्पर्शेन>T6 अङ्गुष्ठतः रक्तस्य स्रावः आरब्धः। व्याधः समीपम् आगत्य दृष्टवान्। वेदनया पीडाम् अनुभवन् श्रीकृष्णः तेन दृष्टः। एतद् दृष्ट्वा पश्चात्तापम् प्रकटयन् व्याधः रोदनम् आरब्धवान्। तदा श्रीकृष्णः व्याधम् उक्तवान् – “भोः, भवान् मम विषये दुःखम् न अनुभवतु। <<राम-अवतार>T6-समये>T6 अहम् वृक्षेषु निलीय वालिनम् मारितवान्। तदा भवान् अङ्गदः आसीत्। अस्मिन् जन्मनि मया <पूर्व-कृतस्य>S फलम् प्राप्तम्। <कर्म-फलम्>T6 सर्वैः अनुभोक्तव्यम् एव। अतः भवान् चिन्ताम् न करोतु” इति। एवम् उक्त्वा श्रीकृष्णः व्याधाय स्वकीयम् <राम-अवतारम्>T6 प्रदर्शितवान्। <राम-दर्शनेन>T6 व्याधः <<पूर्व-जन्म>K1-स्मरणम्>T6 प्राप्तवान्। भक्त्या परवशः सः तस्याम् एव स्थितौ <शरीर-त्यागम्>T6 कृतवान्। श्रीकृष्णस्य सारथिः स्वस्य स्वामिनम् अन्विष्यन् तत्र आगतवान्। कृष्णस्य <विकट-परिस्थितिम्>K1 दृष्ट्वा सः विलपनम् अकरोत्। तदा कृष्णः तम् सान्त्वयित्वा उक्तवान् – “भवान् शीघ्रम् द्वारकाम् गत्वा सर्वान् यादवान् ‘नगरम् त्यक्तव्यम्’ इति वदतु । ‘<यादव-स्त्रियः>K1 सर्वाः नेतव्याः’ इति अर्जुनम् स्मारयतु। उद्धवम् अक्रूरम् च मम आशीर्वादान् निवेदयतु” इति। सारथिः अश्रूणि विमुञ्चन् हृदयेन दुःखम् वहन् ततः निर्गतः। श्रीकृष्णः पुनः एकवारम् <वेणु-वादनम्>T6 कृतवान्। <गान-माधुर्यम्>T6 तत्र सर्वत्र प्रसृतम्। श्रीकृष्णः स्वकीयाम् <दैहिक-लीलाम्>K1 समापितवान्। <विष्णु-रूपेण>T6 वैकुण्ठे <शेष-शय्याम्>K6 अधिरूढवान् च। श्रीकृष्णस्य <मरण-समनन्तरम्>T6 एव सागरः उपरि आगतः। समग्रः <द्वारका-प्रदेशः>K7 जले विलीनः अभवत्। <एतत्-अनन्तरम्>T6 <कलि-युगम्>T6 आरब्धम्। कृष्णस्य <मरण-अनन्तरम्>T6 उद्धवः सर्वत्र गत्वा <कृष्ण-तत्त्वानाम्>T6 प्रसारम् कृतवान्। विष्णोः <अवतार-भूतः>K1 श्रीकृष्णः स्वस्य लीलया सर्वान् बोधयितुम् एव अवतारम् प्राप्तवान् आसीत्। तेन सर्वेषु मानवेषु <ईश्वर-भक्तेः>T6 उद्बोधनम् कृतम्। <दुष्ट-शिक्षणम्>T6, <शिष्ट-परिपालनम्>T6 इति एतत् उभयम् अपि तस्य अवतारस्य उद्देशः आसीत्। तद् च साधितम् तदा एव <कृष्ण-अवतारे>T6 उद्दिष्टम् सर्वम् समाप्तम् आसीत्। कृष्णेन। तथा एव लोके एकः नवीनः आदर्शः अपि तेन उपस्थापितः। सः उन्नतान् वाचारान् स्वीयेन आचारेण प्रदर्श्य, सर्वेषाम् <मार्ग-दर्शकः>T6 जातः। तस्य निर्गमनस्य अनन्तरम् अत्र <कलि-युगस्य>T6 प्रवेशः जातः। <कलि-युगे>T6 पापस्य प्रभावः <अति-अधिकः>Tp। तपःशक्तिः सर्वथा क्षीणा। अतः एव मनुष्याणाम् मुक्तये <साधन-रूपेण>T6 <भक्ति-बीजानि>T6 लोके आरोपितानि। कृष्णेन अनुगृहीतः एकः <अ-मूल्यः>Bsmn ग्रन्थः ‘भगवद्गीता’। आकारेण अल्पः अपि एषः ग्रन्थः <अ-पारम्>Bsmn तत्त्वम् सरलतया प्रतिपादयति। <कृष्ण-अर्जुनयोः>Di <संवाद-रूपेण>T6 लिखितः एषः ग्रन्थः समग्रेण प्रपञ्चेन पूज्यते। एषः <दैनन्दिन-जीवनस्य>K1 अपि <मार्ग-दर्शकः>T6। अतः इदानीम् अपि बालाः, वृद्धाः, <गृह-स्थाः>U, संन्यासिनः, मुमुक्षवः च प्रेरणाम् प्राप्नुवन्ति ततः। अत्र <<वेद-वेदान्त>Ds-रहस्यम्>T6 निहितम् अस्ति । <सर्व-उपनिषदः>K1 गावः दोग्धा <गोपाल-नन्दनः>T6 । पार्थः वत्सः सुधी: भोक्ता दुग्धम् <गीता-अमृतम्>K6 महत्। 20 विष्णुः <<कलि-युग>T6-देवता>T6^त्वेन (08-05) <शौनक-आदयः>Bs6 मुनयः <<सूत-<महत्-ऋषिम्>K1>K7 प्रार्थितवन्तः – “<मुनि-इन्द्र>T6/T7! विष्णुः <कृष्ण-रूपेण>T6 <गो-लोके>T6 निवसति इति वयम् श्रृणुमः । कृष्णस्य <वृत्त-अन्तम्>T6 समग्रम् श्रोतुम् इच्छामः। कृपया वदतु” इति। ततः <सूत-मुनिः>K7 <कृष्ण-कथाम्>T6 आरब्धवान् – “<सत्य-लोकस्य>T6 उपरि <गो-लोकः>T6 अस्ति । तत्र सर्वदा नक्षत्राणि प्रकाशन्ते, कौमुदी विराजते च। तत्र विष्णुः <<गाढ-<नील-वर्ण>K1>K1-सहितः>T3 सन् कृष्णः इति नाम्ना विलसति। तस्मिन् लोके पुण्या <विरजा-नदी>K7 प्रवहति। तस्याः तीरे <तुलसी-वने>T6 उपविश्य कृष्णः वेणुम् वादयति। <वेणु-वादन>T6^तः उत्पन्नः <मञ्जुल-ध्वनिः>T6 एव <राधा-स्वरूपेण>T6 प्रत्यक्षः अस्ति।” <प्रकृति-रूप>T6^इनि राधा, <पुरुष-रूपः>Bv कृष्णः च सर्वदा सह एव निवसतः। राधाम् विना कृष्णः न अस्ति। कृष्णम् विना राधा न जीवति। सुदामा सदा कालम् कृष्णस्य सेवायाम् निरतः अस्ति। <राधा-देव्याः>K7 शरीरतः <न-सङ्ख्याः>Tn गोपिकाः समुत्पन्नाः। <विरजा-नदी>K7 <स्त्री-वेषम्>T6 धृत्वा <वृन्दा-रूपेण>T6 प्रेम्णा कृष्णस्य आराधनम् करोति स्म। एकदा कृष्णः राधा च परस्परम् <अनुराग-बद्धौ>T3 एकान्ते उपविष्टौ आस्ताम्। तदा कृष्णम् अन्विष्यन्ती विरजा तत्र आगता। एतद् दृष्ट्वा नितराम् कुपिता राधा – “भवती <भू-लोके>T6 जन्म प्राप्नोतु” इति शापम् दत्तवती। “एतत् <शाप-दानम्>T6 सर्वथा <न-उचितम्>Tn” इति अवदत् सुदामा। कुपिता राधा सुदामानम् अपि शप्तवती – “भवान् अपि राक्षसत्वेन <भू-लोके>T6 जन्म प्राप्नोतु” इति। राधया शप्ता विरजा <भू-लोके>T6 <राजन्-कुमारी>T6 भूत्वा तुलसी, वृन्दा च इति नाम प्राप्तवती एकदा <देव-इन्द्रः>T6 कैलासम् गतवान्। तत्र शिवः एव <रुद्रभट-रूपेण>T6 <द्वार-पालनम्>T6 करोति स्म। एतत् <न-जानन्>Tn इन्द्रः तस्य उपरि <वज्र-आयुधस्य>K7 प्रयोगम् कृतवान्। तदा शिवः स्वकीयम् वास्तविकम् रूपम् धरन् तृतीयम् नेत्रम् उन्मीलितवान्। तदा भीतः <देव-इन्द्रः>T6 शिवस्य पादयोः पतित्वा आत्मनः रक्षणम् प्रार्थितवान्। तदानीम् शान्तः शिवः क्रोधम् संहरन् <क्रोध-अग्निम्>K6 समुद्रे क्षिप्तवान्। तस्मिन् समये राधायाः <शाप-वशात्>T6 सुदामा <गो-लोक>T6^तः <अग्नि-क्षेत्रे>T6 पतितः सन् समुद्रे <बालक-रूपेण>T6 जन्म प्राप्तवान्। तेन शिरसि श्वेतः शङ्खः धृतः आसीत्। कृष्णः सुदामा च मैत्र्या <न-भिन्नौ>Tn। कृष्णः <स्व-सहचरस्य>T6 सुदाम्नः विषये अनुकम्पवान् आसीत्। अतः सः तम् बालकम् <न-भेद्येन>Tn <कृष्ण-कवचेन>K1अनुगृहीतवान्। तस्मिन् काले <दम्भ-नामकः>Bs6 राक्षसः <पुत्र-प्राप्तये>T6 <समुद्र-तटे>T6 घोरम् तपः आचरन् आसीत्। एषः दम्भः समुद्रे प्लवमानम् बालकम् दृष्ट्वा सन्तुष्टः। सः तम् बालकम् गृहम् नीत्वा <पुत्र-रूपेण>T6 पोषितवान्। सः बालकः <जलन्धर-नाम्ना>Bs6 निर्दिष्टः। तस्य अपरम् नाम शङ्खचूडः इति। तुलसी विष्णुम् एव पतिम् मन्यमाना विष्णोः आराधने तत्परा तपसी लीना आसीत्। एकदा जलन्धरः तपस्यन्तीम् एताम् दृष्टवान्। जलन्धरः साक्षात् <तुलसी-देव्याः>K7 पितुः धर्मध्वजस्य समीपम् गत्वा उक्तवान् – “अहम् तुलसीम् परिणेतुम् इच्छामि” इति। धर्मध्वजः एतम् प्रस्तावम् अङ्गीकृतवान्। अल्पे एव काले <तुलसी-देवीम्>K7 – जलन्धरयोः विवाहः सम्पन्नः। <तुलसी-देवीम्>K7 तु जलन्धरम् देवम् मन्यमाना भक्त्या <पति-सेवाम्>T6 करोति स्म। जलन्धरः <तुलसी-देव्याः>K7 सौन्दर्येण आकृष्टः आसीत् इति तु सत्यम्। किन्तु <<तामस-गुण>K1-युताय>T3 तस्मै <तुलसी-देव्याः>K7 सात्त्विकाः गुणाः सर्वथा न अरोचन्त। अतः सः <विवाह-अनन्तरम्>T6 कदा अपि <तुलसी-देवीम्>K7 प्रीत्या न दृष्टवान्। <तुलसी-देवीम्>K7 तु सर्वदा <पति-देवम्>K7 स्मरन्ती तस्य <चरण{2}-चिह्नानि>T6 एव पूजयन्ती आसीत्। जलन्धरः राक्षसानाम् सम्राट् जातः। सः <कृष्ण-कवचस्य>K1प्रभावेण त्रिषु अपि लोकेषु विजयम् प्राप्तवान्। अथ कदाचित् <कलह-प्रियः>Bs6 <नारद-मुनिः>K7 जलन्धरस्य समीपम् गत्वा <पार्वती-देव्याः>K7 <अनुपम-सौन्दर्यस्य>K1 वर्णनम् कृतवान्। तस्मात् शिवम् <युद्ध-अर्थम्>T4 आह्वयन् जलन्धरः उक्तवान् – “विना विरोधम् पार्वतीम् मह्यम् अर्पयतु। अथवा युद्धेन भवन्तम् पराजित्य अहम् एव ताम् नेष्यामि” इति। एतेन कुपितः शिवः जलन्धरस्य उपरि <त्रि-शूलम्>Tds प्रयुक्तवान्। जलन्धरस्य वक्षस्स्थलेन घट्टितम् <त्रि-शूलम्>Tds अधः पतितम्। एतत् दृष्ट्वा भीता पार्वती <राधा-देवीम्>K7 शरणम् गतवती। तदा <राधा-देवी>K7 पार्वतीम् उक्तवती – “जलन्धरः शिवस्य <नेत्र{2}-अग्निना>T6 समुत्पन्नः। अतः शिवेन एकेन एव तस्य मारणम् शक्यम्। किन्तु जलन्धरेण <विष्णु-कवचम्>T6 प्राप्तम् अस्ति। यावत् <विष्णु-कवचम्>T6 तस्य समीपे तिष्ठति, तावत् तस्य मारणम् <न-शक्यम्>Tn एव। <तुलसी-देव्याः>K7 पातिव्रत्यम् अपि तम् रक्षति। अतः भवती विष्णुम् शरणम् गच्छतु। सः एव <परिहार-मार्गम्>T6 उपदिशति” इति। पार्वत्या प्रार्थितः विष्णुः <<वृद्ध-ब्राह्मण>K1-वेषम्>T6 धृत्वा <जलन्धर-समीपम्>T6 गत्वा तम् बहुधा प्रशंसितवान् –”भवान् तु <वीर-अग्रेसरः>T7। एतादृशस्य भवतः कृते पुनः कवचम् <किम्-अर्थम्>T4? <दुर्बल-शरीराय>Bs6 मह्यम् तत् दत्तम् चेत् अहम् किञ्चित् कालम् सुखेन जीवेयम्” इति। प्रशंसया सन्तुष्टः जलन्धरः – “भवतः वचनम् सत्यम्। समर्थाय मह्यम् <कृष्ण-कवचम्>T6 <किम्-अर्थम्>T4? इति वदन् तस्मै कवचम् दत्तवान्। <एतत्-अनन्तरम्>T6 विष्णुः जलन्धरस्य रूपम् धृत्वा तुलसीदेव्याः अन्तःपुरम् प्रविष्टवान्। जलन्धरः तु कैलासे शिवेन सह घोरम् युद्धम् कुर्वन् आसीत्। पूर्वम् कदाचित् गण्डकी नाम <देव{3}-वेश्या>T6 <भू-लोकम्>T6 आगत्य विष्णुम् <घोर-तपसा>K1 पूजितवती आसीत्। प्रसन्नः विष्णुः ताम् उक्तवान् आसीत् यत् वरः याच्यताम् इति। तदा गण्डकी विनयेन विष्णुम् प्रार्थितवती आसीत् – “भगवान्! यथा जनाः स्वीयेषु गृहेषु <रत्नादीन्>Bs6 निधीन् <गुप्त-रूपेण>K1 स्थापयन्ति, तथा एव अहम् अपि भवन्तम् आत्मनि गोपयितुम् इच्छामि” इति। तदा विष्णुः उक्तवान् – “भवती <भू-लोके>T6 <नदी-रूपेण>T6 प्रवहतु। अहम् शालग्रामः भूत्वा भवत्याः अन्तः निवत्स्यामि” इति। अनन्तरम् गण्डकी <नदी-रूपेण>T6 <भू-लोकम्>T6 अवतीर्णा। <माया-प्रभाव>T6^तः <तुलसी-देवीम्>K7 आगतम् विष्णुम् एव पतिम् भावितवती। ‘मम पतिः बहोः कालात् अनन्तरम् अन्तःपुरम् आगतः’ इति चिन्तयन्ती सा नितराम् सन्तुष्टा। <भ्रम-आधीना>T6 सा <पति-रूपेण>T6 स्थितस्य विष्णोः चरणयोः प्रणामम् कृतवती। तस्मिन् एव समये शिवः <त्रि-शूलेन>Tds जलन्धरस्य <शिरस्-छेदम्>T6 कृतवान्। ततः उत्प्लुतम् शिरः तुलस्याः हस्तम् स्पृशत् भूमौ अपतत्। तदा विष्णुः स्वकीयम् <निज-रूपम्>T6 धृतवान्। एतद् दृष्ट्वा तुलसी <आश्चर्य-चकिता>T3। कोपेन सा शापम् दत्तवती – “हे विष्णो! भवान् माम् वञ्चितवान्। एतस्य अपराधस्य कारणतः भवान् <शिला-स्वरूपम्>T6 प्राप्नोतु” इति। तदा विष्णुः <मन्द-हासम्>K1 प्रकटयन् उक्तवान् – “अये <तुलसी-देवीम्>K7! भवत्याः शापम् अहम् सन्तोषेण एव अङ्गीकरोमि। भवत्याः पतिः जलन्धरः अन्यः न। <<अस्मत्-अंश>T6-सम्भूतस्य>T5 सुदाम्नः अंशेन युक्तः एव सः। विवाहतः पूर्वम् भवती माम् पतित्वेन प्राप्तुम् तपः आचरितवती आसीत्। <विवाह-अनन्तरम्>T6 <पातिव्रत्य-धर्मम्>T6 आचरन्ती भवती स्त्रीणाम् आदर्शः सञ्जाता। इतः परम् भवती <पातिव्रत्य-द्योतकस्य>T6 <तुलसी-सस्यस्य>T6 रूपेण <भू-लोकम्>T6 अवतरिष्यति। मम अत्यन्तम् <प्रीति-पात्रम्>T6 च भविष्यति। अहम् <शालग्राम-रूपेण>T6 भवत्याः सान्निध्ये स्थास्यामि” इति। अनन्तरम् विष्णुः <शालग्राम-रूपेण>T6 <गण्डकी-नद्याम्>K7 अवतारम् कृतवान्। <<तुलसी-सस्य>T6-रूपेण>T6 <भू-लोकम्>T6 अवतीर्णा। <एतत्-अनन्तरम्>T6 <<गण्डकी-नदी>K7-मात्रे>Tm प्राप्यमाणाम् <शालग्राम-शिलाम्>T6 जनाः <तुलसी-सस्यस्य>T6 मूले स्थापयित्वा पूजाम् कर्तुम् आरब्धवन्तः। कदाचित् <महत्-ऋषीणाम्>K1 मध्ये एका चर्चा उत्पन्ना – “<त्रि-मूर्तिषु>Bs6कः श्रेष्ठः?” इति। निर्णयम् कर्तुम् <न-शक्ताः>Tn ते <एतद्-अर्थम्>T4 <<भृगु-<महत्-ऋषिम्>K1>K7 प्रेषितवन्तः। भृगुः आदौ <सत्य-लोकम्>K7 गतवान्। तत्र ब्रह्मा सरस्वत्याः <वीणा-वादनस्य>T6 श्रवणे मग्नः आसीत्। अतः सः <<भृगु-<महत्-ऋषेः>K1>K7 आगमनम् न ज्ञातवान्। अनन्तरम् भृगुः कैलासम् गतः। तत्र पार्वत्या सह नृत्यम् कुर्वन् स्थितः शिवः <<भृगु-<महत्-ऋषिम्>K1>K7<< न-आदर>Tn-भावेन >T6दृष्ट्वान्। उभयत्र अपि अपमानितः भृगुः <कोप-आविष्टः>T3 जातः। <भृगु-<महत्-ऋषे:>K1>K7 >K6&K1 पादे एकम् विशिष्टम् नेत्रम् आसीत्। अतः सः गर्वितः अपि आसीत्। कुपितः एव सः वैकुण्ठम् प्रविष्टवान्। तस्मिन् समये विष्णुः <लक्ष्मी-देव्या:>K7 सह <शेष-शय्यायाम्>K6 विराजमानः आसीत्। एतद् दृष्ट्वा <<भृगु-<महत्-ऋषिम्>K1>K7 कोपः प्रवृद्धः। सः <न-सहनीयेन>Tn कोपेन विष्णोः वक्षस्स्थलम् पादेन प्रहृतवान्। तदा विष्णुः झटिति एव उत्थाय <महत्-ऋषिम्>K1नमस्कृतवान्। सः <महत्-ऋषेः>K1 चरणौ शिरसि स्थापयित्वा – “<महत्-आत्मन्>K1 ! भवदीयौ सुकोमलौ एतौ चरणौ मदीयस्य कठिनतमस्य वक्षसः आघतेन न जाने, कियतीम् पीडाम् अनुभूतवन्तौ इति” इति वदन् <<भृगु-<महत्-ऋषे:>K1>K7 पादौ मृदु आमृशन् <पाद{2}-तले>T6 स्थितम् नेत्रम् अङ्गुल्या नुन्नवान्। एतेन भृगोः अहङ्कारः समग्रः अपगतः। सः विष्णोः स्तुतिम् कुर्वन् <भू-लोकम्>T6 गतवान् । तत्र सः सर्वान् मुनीन् <विष्णु-महत्त्वम्>T6 बोधितवान्। यदा लक्ष्मीः विष्णोः वक्षः आलम्ब्य स्थितवती आसीत् तदा एव भृगुः तत्र पादेन ताडितवान् आसीत्। एतत् <अपमान-करम्>U इति लक्ष्मीः चिन्तितवती। ‘मुनेः <पाद-प्रहारेण>T6 विष्णुः <न-पवित्रः>Tn जातः’ इति अपि सा चिन्तितवती। अतः सा वैकुण्ठम् परित्यज्य <भू-लोकम्>T6 आगत्य तपसि लीना जाता। लक्ष्मीम् अन्विष्यन् विष्णुः <श्रीनिवास-नाम्ना>Bs6 <वकुला-देव्याः>K7 आश्रमम् प्राप्तवान्। <वकुला-देवी>K7 <<कृष्ण-अवतार>T6-समये>T6 यशोदा आसीत्। पूर्वम् कदाचित् गोकुले यशोदा कृष्णम् उक्तवती आसीत् – “पुत्रस्य विवाहम् द्रष्टुम् माता सर्वदा इच्छति इति भवान् प्रायः न जानाति। मम इच्छा अद्य अवधि पूर्णा न जाता” इति। कृष्णः उक्तवान् – “आगामिनि जन्मनि भवत्याः इच्छा सफला भविष्यति” इति। अस्मिन् जन्मनि <वकुला-देवी>K6 श्रीनिवासम् <पुत्र-रूपेण>T6 प्राप्य आनन्दिता जाता। श्रीनिवासः अपि <वकुला-देवीम्>K6 <मातृ-रूपेण>T6 प्राप्य सन्तुष्टः। एकदा श्रीनिवासः वने विहरन् आसीत्। तदा आकाशराजस्य पुत्री पद्मावती <वन-विहारम्>T6 इच्छन्ती सखीभिः सह तदा एव वनम् आगतवती। तस्मिन् समये एकः <मद-गजः>Km घीङ्कुर्वन् तत् वनम् प्रविष्टवान्। <राजन्-कुमार्याः>T6 सख्यः भीताः सत्यः <सु-दूरम्>Tp धावितवत्यः। अस्मिन् कोलाहले <राजन्-कुमारी>T6 पद्मावती धावन्ती श्रीनिवासस्य समीपे पतितवती। श्रीनिवासः गजस्य आक्रमणम् निरुन्धन् <गज-पद्मावत्योः>Di मध्ये स्थितवान्। तदा <मद-गजः>Km तत्र एव स्थित्वा शुण्डाम् उन्नीय श्रीनिवासम् नमस्कृतवान्। श्रीनिवासः <हस्त-साहाय्यम्>T6 यच्छन् पद्मावतीम् उत्थापितवान्। पद्मावती <वेदवती-नाम्ना>Bs6 <पूर्व-जन्मनि>K1 ` विष्णुम् पतिरूपेण प्राप्तुम् घोरम् तपः आचरन्ती आसीत्। <रावण-स्पर्शात्>T6 प्रक्षुब्धा सा <योग-अग्निम्>T6 प्रज्वाल्य आत्मानम् आहुतिम् दत्तवती आसीत्। अस्मिन् जन्मनि तया आकाशराजस्य पुत्रीभूय <पद्मावती-नाम्ना>Bs6 जन्म प्राप्तम्। <पद्मावती-श्रीनिवासयोः>Di मध्ये परस्परानुरागः सम् उत्पन्नः। एतम् विषयम् ज्ञात्वा <वकुला-देवी>K6 <अरुन्धती-सहितैः>T3 सप्तऋर्षिभिः सह आकाशराजस्य प्रासादम् गत्वा <पद्मावती-श्रीनिवासयोः>Di विवाहस्य प्रस्तावम् कृतवती। इतः पूर्वम् एव श्रीनिवासः <भविष्य-कथकस्य>T6 वेषम् धृत्वा <पद्मावती-समीपम्>T6 गत्वा उक्तवान् आसीत् । - “भवती यम् परिणेतुम् इच्छति, तेन सह भवत्याः विवाहः निश्चयेन भविष्यति” इति। <पद्मावती-श्रीनिवासयोः>Di विवाहः <स-वैभवम्>BvS सम्पन्नः। ‘श्रीनिवासः पद्मावतीम् परिणीतवान्’ इत्येताम् वार्ताम् नारदः लक्ष्मीम् निवेदितवान्। एतेन कुपिता लक्ष्मीः आश्रमम् प्रस्थितवती। आगच्छन्तीम् लक्ष्मीम् दूरतः एव दृष्ट्वा श्रीनिवासः पद्मावतीम् तत्र एव त्यक्त्वा <<सप्त-शिखर>Tdu-उपेतम्>T3 शेषाद्रिम् आरूढवान्। सप्तमम् शिखरम् प्राप्य लक्ष्म्याः आगमनम् प्रतीक्षमाणः सः तत्र स्थितवान्। लक्ष्म्याः <आगमन-समनन्तरम्>T6 एव श्रीनिवासः <मन्द-हासम्>K1 प्रकटयन् <<श्याम-शिला>K1-रूपेण>T6 परिवृत्तः। तस्य विग्रहस्य कण्ठे दिव्या <<तुलसी-दल>T6-माला>T6 विराजते स्म। अस्याम् मूर्तौ विष्णोः, शिवस्य, शक्त्याः च अंशाः एकीभूताः। लक्ष्मीः विग्रहस्य <वक्षस्-स्थले>T6 अन्तर्हिता जाता। भक्तानाम् अभीष्टम् पूरयन् <अपेक्षित-रूपेण>K1 दर्शनम् यच्छन् एषः श्रीनिवासः <वेङ्कटरमण-वेङ्कटेश्वर>Di-आदिभिः>Bs6 नामभिः अपि ख्यातः। पद्मावती सप्तगिरेः समीपे एव‘ अलुमेलुमङ्गम्मा’ नाम्ना विराजमाना वर्तते। यत्र पूर्वम् तपः आचरितम् आसीत्, तत्र एव लक्ष्मीः महालक्ष्मीनाम्ना निवासम् कृतवती। भक्तानाम् आपदः <क्षण-मात्रेण>Tm निवारयन्, <स्मरण-मात्रेण>Tm सद्यः एव प्रत्यक्षीभवन्, <वेङ्कटेश-नाम्ना>Bs6 विष्णुः <शेषाद्रि-शिखरे>T6 वसति। ‘<कलि-युगस्य>T6 देवता’ इति जनाः एतम् मानयन्ति। <उच्च-कोटि>K1^कम् <प्रेमन्-कार्यम्>T6 कथम् साधनीयम् इति पुनः पुनः चिन्तयन् त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शवम् स्कन्धे आरोप्य <यथा-पूर्वम्>A1 मौनेन श्मशानम् अभिमुखम् प्रस्थितवान्। तदा <शव-अन्तर्गतः>T6 वेतालः अवदत् अये राजन् भवता महान् परिश्रमः क्रियते, महत् कष्टम् च अनूभूयते। तथापि साफल्यम् तु न प्राप्य ते। एवम् स्थिते अपि भवतः <<कार्य-साधना>T6-इच्छा>T7 तु न क्षीणा। एवम् करिष्यते इति कस्मै वचनम् दत्तम् अस्ति भवता? <<साधक-बाधक>Ds-आदिकम्>Bs6विचार्यम् वचनम् दत्तम् किम्? अन्यथा भवता महत् कष्टम् अनुभोक्तव्यम् भवेत्। पूर्वम् चन्दनेन तादृशी एव स्थितिः अनुभूता। भवतः जागरणाय <<मार्ग-आयास>T6-परिहाराय>T6 च तस्या श्रावयामि। श्रद्धया श्रणोतु तावत् इति। अनन्तरम् वेतालेन कथा आरब्धा। भाग्यनाथः <श्वेताश्व-नाम^कस्य>Bs6 <गन्धर्व-राजस्य>T6 आस्थाने उद्योगम् करोति स्म। सः <सुप्रिया-नामिकायाम्>Bs6 अप्सरसि अनुरक्तः आसीत्। कदाचित् सुप्रिया <दन्त-निर्मिताम्>T3 एकाम् पेटिकाम् तस्मै दत्त्वा अवदत् श्वेताश्वस्य कोषागारे स्थितैः <अ-मूल्यैः>Bsmn रत्नैः एतत् प्रपूर्य आनयतु। तदा अहम् भवन्तम् परिणेष्यामि इति। भाग्यनाथः स्वामिनम् श्वेताश्वम् एतम् अंशम् अवदत्। श्वेताश्वः किञ्चित् विचिन्त्य अवदत् मम् कोषागारे स्थितैः रत्नैः अहम् भवन्तम् प्रहरिष्यामि। यावताम् प्रहारः भवता सह्यते तावन्ति रत्नानि भवतः एव भविष्यन्ति इति। भाग्यनाथः एतद् अङ्गीकृतवान्। किन्तु श्वेताश्वेन कृतम् प्रथमम् प्रहारम्- एव सः सोढुं न शक्तवान्। महतीम् वेदनाम् अनुभवन् सः प्रार्थितवान्- कृपया प्रहारम् स्थगयतु इति। तदा श्वेताश्वः हसन् अवदत् मम सम्पत्तिः कदा अपि भवता प्राप्तुम् न शक्या। भवतः अनुरागः यदि वास्तविकः स्यात् तर्हि भवान् <रत्न-प्रहारम्>T6 सोढवान्। अतः भवान् सुप्रियाम् विस्मरति चेद् एव वरम् इति। भवता वञ्चना कृता। <प्रेमन्-परीक्षणस्य>T6 अयम् क्रमः सर्वथा <न-उचितः>Tn। भवान् <महत्-धूर्तः>K1 इति वेदनाम् अनुभवन् एव अवदत् भाग्यनाथः। तदा नितराम् क्रुद्धः श्वेताश्वः स्वयम् अपराधम् कृत्वा माम् वञ्चकम् धूर्तम् च वदति खलु भवान्? धिक् भवन्तम्। रत्नैः पूर्णाम् पेटिकाम् दास्यामि भवते। यावत भवान् ततः पेटिकाम् न प्रापस्यति तावत् एकस्मिन् लोके भवतः वासाय न अस्ति अवसरः इति। श्वेताश्वस्य शापम् श्रुत्वा नितराम् भीतः भाग्यनाथः तस्य पादौ गृहीत्वा प्रार्थितवान् दैन्येन मम अपराधः क्षन्तव्यः कृपया एतस्मात् शापतः मम मुक्तिः करणीया इति। तदा <उप-शान्तकोपः>Bs6 श्वेताश्वः अवदत् भूलोकः प्रेममयः अस्ति। तत्र गतम् चेत् <उच्च-कोटि>K1^काः प्रेमवन्तः भवता प्राप्यन्ते । ते एव भवन्तम् शापात् मोचयिष्यन्ति। इति। <<न-अन्य>K1-गतिकः>Bsmn भाग्यनाथः तया पेटिकया सह <भू-लोकम्>T6 गतवान्। <वि-राग>Tp^इणः वेषम् धृत्वा <<उच्च-कोटि^क>K1-प्रेमन्>T6^वतः अन्वेषणम् आरब्धवान् च तेन बहुत्र अटनम् कृतम्। एवम् <अटन-समये>T6 तेन ज्ञातम् यत् जनकपुरे चन्दनः नाम कश्चन <<उच्च-कोटि>K1^क-प्रेमन्>T6^वान्> अस्ति इति। चन्दनः कृषिकस्य रामनाथस्य अन्तिमः पुत्रः। रामनाथः <आ-दिनम्>A1 <कृषि-क्षेत्रे>T6 परिश्रमम् करोति। तस्य पत्नीम् <मातृ-पितरौ>Di च ग्रहस्य सर्वाणि कार्याणि निर्वहन्ति। रामस्य ज्येष्ठः पुत्रः वीरः ग्रामे <दैनन्दिन-उपयोगिनाम्>T6 वस्तूनाम् आपणम् चालयति। परन्तु चन्दनः तु विशिष्टम् दायित्वम् किमपि <न-वहन्>Tn सुखेन जीवति। ज्येष्ठैः बोधितेन अपि तेन <स्व-व्यवहारः>T6 न परिष्कृतः। नगरे निवसन् विशालः नाम कश्चन धनिकः <स्व-पुत्रीम्>T6 मल्लिकाम् रामस्य पुत्राय वीराय दातुम् ऐच्छत्। तस्य निमन्त्रणस्य <अनु-गुणम्>A1 रामः नगरम् प्रति <स-कुटुम्बम्>BvS गतवान्। अतः <वीर-मल्लिकयोः>Di विवाहः योग्ये मुहूर्ते सम्पन्नः। <एतद्-अवसरे>K1 एव चन्दनः मल्लिकायाः भगिनीम् <मनोहरीम्>U अपश्यत्। सा तु अग्रजातः अपि अधिकसुन्दरी। अतः चन्दनः ताम् परिणेतुम् ऐच्छत। एषा वार्ताम् <मनोहर्या>U ज्ञाता। <मनोहरी>U जानाति स्म यत् चन्दनः <कार्य-हीनः>T3 सन् अटति इति। अतः सा तम् कटाक्षेण अपि न पश्यत्। कदाचित् चन्दनः एकान्ते <मनोहरीम्>U दृष्ट्वा अवदत् – अहम् भवतीम् परिणेतुम् इच्छामि। अहम् भवत्याम् अनुरागवान् अस्मि। इति। भवतु। नूतनम् गृहम् क्रीत्वा दास्यामि। तावत् भवत्या अन्यस्य परिणयः न अङ्गीकरणीयः इति अवदत् चन्दनः। नूतनस्य गृहस्य क्रयणाय कियान् कालः अपेक्ष्यते? इति अपृच्छत् <मनोहरी>U। चन्दनः <क्षण-कालम्>Km विचन्त्य – भवती तिष्ठतु। अहम् मम पितरम् पृष्ट्वा आगत्य उत्तरम् वदिष्यामि। इति अवदत्। मम निमित्तम् गृहस्य क्रयणाय भवता पिता <किम्-अर्थम्>T4 प्रष्टव्यः? इति अपृच्छत् <मनोहरी>U। गृहस्य क्रयणाय धनम् आवश्यकम् खलु? <तद्-अर्थम्>T4 मया पिता प्रष्टव्यः एव भवति इति अवदत् चन्दनः। एतद् न युक्तम्। यत् गृहम् भवान् मह्यम् क्रेतुम् इच्छति तत् <अन्य-धनेन>T6 न, अपि तु <स्व-धनेन>T6 एव क्रेतव्यम्। पितुः समीपे यत् धनम् स्यात् तत् तस्य परिश्रमस्य फलम्। भवान् स्वस्य परिश्रमेण यत् सम्पादयेत् तदा एव भवतः धनम् भवितुम् अर्हति इति अवदत् <मनस्-हरी>U। चन्दनः <<न-अन्य>K1-गतिकः>Bsmn जातः। सः स्वस्य दुःखम् <भ्रातृ-जायाम्>T6 मल्लिकाम् जानाति स्म यत् परिणय इच्छाया आगतान् <त्रि-चतुरान्>Bss <धनिक-युवकान्>T6 <मनोहरी>U निराकृतवती आसीत् इति। एतम् विषयम् चन्दनम् निवेद्य सा अवदत् <धनिक-तरूणानाम्>T6 निराकरणम् तया कृतम् इति अतः स्पष्टम् यत् सा धनमोहवती न इति। सा भवन्तम् मनसा इच्छति। किन्तु भवान् परिश्रमम् कुर्यात् इति अपि इच्छति सा। अतः भवान् ताम् एव यदि परिणेतुम् इच्छति तर्हि परिश्रमेण धनम् सम्पादयेत्। <एतद्-अर्थम्>T4 अन्य कोsपि मार्गः न अस्ति इति एतत् श्रुत्वा चन्दनः सङ्कल्पम् अकरोत् यत् धनम् सम्पाद्य नूतनम् गृहम् क्रीत्वा ताम् परिणेष्यामि एव इति। <धन-सम्पादनाय>T6 कः मार्गः इति चिन्तयन् आसीत् सः। तेषु एव दिनेषु <विरागि-वेषेण>T6 स्थितः भाग्यनाथः <तत्-समीपम्>T6 आगतवान्। तस्य गृहे भोजनम् कृतम् तेन <<इष्ट-अर्थ>K1-सिद्धिः>T6 अस्तु इति आशीर्वादः तेन कृत। तदा चन्दनः <स्व-समस्याम्>T6 तम् निवेदितवान्। <वि-राग>Tp^ई तम् कुतूहलेन पश्यन् दृढः अनुरागः भवतः। आगच्छतु मया सह। अहम् त्रीणि कठिनानि कार्याणि वदामि। तानि करोतु भवान् ततः दिनाभ्यन्तरे अहम् भवन्तम् <कोट्य-धीशम्>T6 करिष्यामि इति अवदत्। चन्दनः <वि-रागिणम्>T6 अनुसृतवान्। ग्रामात् बहिः स्थिताम् <पर्वत-गुहाम्>T6 प्रति गतवन्तौ तौ। गुहा अन्धकारमयी आसीत्। <वि-राग>Tp^ई चन्दनम् अवदत्- अत्र पद्मासने उपविश्य हनूमतः जपः करणीयः। <क्षण-मात्रम्>Tm अपि निद्राम् <न-कृत्वा>Tn एकम् दिनम् यापनीयम् भवता। एकस्य दिनस्य समाप्तेः अनन्तरम् अहम् आगत्य भवन्तम् आह्वयामि। तदा नेत्रे उद्धाटयितुम् अर्हति भवान्। अग्रे किम् करणीयम् इति तदा अहम् वदिष्यामि इति। चन्दनः एतत् अङ्गीकृत्य ध्यानम् आरब्धवान्। <ध्यान-समये>T6 कश्चनः घोरः अट्टहासः तेन श्रुतः। केनचित् क्रियमाणः प्रहारः अपि तेन अनुभूतः। तथापि <पद्मासन-स्थः>U सः विचलितः न जातः। <अनन्तर-दिने>K1 <विरागी>Tp आगत्य यावत् आहूतवान् तावत् <ध्यान-मग्नः>T7 एव आसीत् सः। <विरागिणः>Tp ध्वनिम् श्रुत्वा नेत्रे उन्मीलिते तेन। यदा तेन नेत्रे उन्मीलिते तदा गुहा प्रकाशेन पूर्णा आसीत्। <विरागी>Tp तम् प्रशंसन् अवदत्- साधु चन्दन साधु। पुरतः भित्तौ एकम् <राक्षस-चित्रम्>T6 अस्ति। तत् चित्रम् यथा आदिशति तथा करोतु इति। तत् <राक्षस-चित्रम्>T6 <घोर-आकारम्>Bs6 आसीत्। यदा चन्दनः चित्रस्य समीपम् अगच्छत् तदा <चित्र-स्थः>U राक्षसः अवदत् – भवान् स्वस्य वामहस्तम् मम मुखे स्थापयतु इति। चन्दनः धैर्यैण चित्रस्थस्य राक्षस्य मुखे <वाम-हस्तम्>k1 स्थापितवान्। <तत्-समनन्तरम्>T6 एव राक्षस्य मुखम् पिहितम् जातम्। <चित्रस्थः>U राक्षसः दन्तैः तस्य हस्तस्य चर्वणम् अकरोत्। महती वेदना प्राप्ता चन्दनेन। तथापि सः क्रन्दनः तु न कृतवान्। किञ्चित् <काल-अनन्तरम्>T6 <चित्र-स्थः>U राक्षसः मुखम् उद्घाट्य अवदत् – मम उदरे एका कुञ्चिका अस्ति। ताम् मम नाभौ स्थापयतु इति। चन्दनः राक्षस्य <उदर-भागतः>T6 कुञ्चिकाम् निष्कास्य नाभौ स्थापितवान्। तदननन्तरक्षणे एव गुहायाः द्वारम् <स-शब्दम्>BvS उद्घाटितम् जातम्। <विरागी>Tp चन्दनः च गुहायाम् अग्रे गतवन्तौ तत्र एका लोहमयी पेटिका प्राप्ता। ताम् दर्शयन् <विरागी>Tp चन्दनम् अवदत्- एतस्याः अन्तः कोट्यधिकरुप्यमूल्यकानि <<वज्र-रत्न>Di-आदीनि>Bs6 सन्ति। यस्याम् भवान् अनुरक्तः अस्ति तस्याः नाम्ना प्रतिज्ञाम् कृत्वा मुष्ट्या बलात् प्रताड्य पेटिकायाः आवरणम् भञ्जनीयम् भवता। एतद् अवसरे भवतः अङ्गुलयः भग्नाः भवेयुः। <रक्त-धारा>T6 प्रवहेत् अपि । तथापि प्रयत्नात् विरतिः न भवेत् इति। चन्दनः <मनोहर्याः>U नाम्ना प्रतिज्ञाम् कृत्वा पेटिकायाम् आवरणम् बलात् मुष्ट्या प्रहृतवान्। लोहमयम् आवरणम् सुदृढम् आसीत्। अतः चन्दनः पुनः पुनः मुष्ट्या प्रहृतवान्। तस्मात् तदीयः हस्तः व्रणितः जातः। <रक्त-धाराः>T6 निर्गता . सः तत्र एव मूर्च्छा गतः। तत्समनन्तरम् एव पेटिका उद्धाटिता जाता। <विरागी>Tp च <भाग्यनाथ-रूपम्>T6 प्राप्तवान्। तस्य स्पर्शनात् चन्दनः <स-चेतनः>BvS जातः। ततः भाग्यनाथः चन्दनः प्रेम्णाम् पश्यन् वत्स <भवत्-कारणतः>K6 मम <शाप-विमोचनम्>T6 जातम्। एतस्य प्रतिफलरूपेण पेटिकायाम् स्थिताम् समग्राम् सम्पदम् अहम् भवते ददामि। इति उक्त्वा स्वस्य कथाम् श्रावितवान्। भाग्यनाथस्य कथाम् श्रुत्वा आश्चर्यम् अनुभवन् चन्दनः पेटिकायाम् दृष्टिम् पातितवान्। तत्र तेन फूत्कुर्वन्तः सर्पाः दृष्टाः। एतम् अंशम् सः भाग्यनाथम् अवदत्। तदा भाग्यनाथः अवदत् पेटिकायाः उद्धाटने भवता शक्तम् इति अतः स्पष्टम् यत् भवतः अनुरागः उच्चकोटिकः एव भवति। भवतः उपरि कोsपि <ऋण-भार>T6 अस्ति इति भासते। अतः भवता पेटिकायम् सर्पाः दृष्टाः। भवान् इतः गत्वा <न-विलम्बेन>Tn <<स्व-गृह>T6-सदस्यान्>T6 अत्र आनयतु इति। चन्दनः ततः निर्गतः। अचिरात् एव <<तत्-गृह>T6-सदस्याः>T6 सर्वे तत्र उपस्थिताः। चन्दनस्य उपरि कस्य ऋणस्य भारः अस्ति। इति वक्तुम् तेषु केन अपि न शक्तम्। तदा भाग्यनाथः अवदत् भवत्सु एकैक- अपि पेटिकाया-अन्तः दृष्टिम् प्रसारयतु। यस्य प्रीतिः चन्दनस्य प्रीतेः अपि श्रेष्ठा सः पेटिकायाम् सम्पदम् द्रष्टुम् अर्हति। इति। ततः ते एकैकशः पेटिकायाः अन्तः दृष्टिम् प्रसारितवन्तः। सर्वैः अपि सर्पाः एव दृष्टाः तत्र। अन्ते वीरः <स्व-दृष्टिम्>T6 तत्र प्रासारयत्। तेन <<वज्र-रत्न-मुक्त>Di-आदयः>Bs6 द्रष्टाः। भाग्यनाथः तस्य प्रशंसां कृत्वा- भवन्तः सर्वे ऐकमत्येन जीवन्ति। अतः एषा सम्पत् भवताम् एव इति सर्वान् उद्दिश्य उक्त्वा <न-दृश्यताम्>Tn गतः। वेतालः एवम् कथाम् समाप्य अवदत् अये राजन् चन्दनस्य अनुरागस्य उच्चकोटिताम् बहुधा परीक्षितवान् भाग्यनाथः। सर्वासु अपि परीक्षासु चन्दनः उत्तीर्णः अपि। तथापि पेटिकायाम् <किम्-अर्थम्>T4 सर्पाः <दृष्टि-गोचराः>T6 जाताः? वीरेण तत्र <<वज्र-रत्न-मुक्त>Di-आदयः>Bs6 यत् दृष्टाः तस्य किम् वा कारणम्? तस्य तु पत्न्यां सामान्यः अनुरागः। तथापि तेन रत्नवज्रमुक्तादयः कथम् दृष्टाः? किम् एतत् <न-सङ्गतम्>Tn न? किम् गन्धर्वेण भाग्यनाथेन <माया-जालम्>T6 किमपि प्रासरितम् आसीत्? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत् इति। तदा मौनेन स्थातुम् <न-शक्तः>Tn त्रिविक्रमः अवदत् – यत् प्रवृत्तम् तत्र न काSपि <न-सङ्गतिः>Tn प्रियायाः निमित्तम् प्राणान् अपि अर्पयितुम् सिद्धात् अपि जनात् <कोटुम्बिक-दायित्वानि>K1 <यथा-योग्यम्>A1 निर्वहन् जनः एव श्रेष्ठः। तादृशस्य सामान्यस्य प्रेम एव उच्चकोटिकम्। अतः एव वीरेण एकेन एव पेटिकायाम् सम्पत् दृष्टा इति। एवम् वदता त्रिविक्रमेण <मौन-भङ्गः>T6 कृतः आसीत्। अतः <शव-अन्तर्गतः>T6 वेतालः ततः <न-दृश्यः>Tn भूत्वा <यथा-पूर्वम्>A1 वृक्षस्य शाखाम् अवलम्बितवान्। ज्योतिषकस्य ज्योतिषम् आरब्धस्य परित्यागेन न+अर्थः इति चिन्तयन् इव त्रिविक्रमः पुनरपि <वृक्ष-समीपम्>T6 गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य यथा पूर्वम् मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा <शव-अन्तर्गतः>T6 वेतालः अवदत्- अये राजन् एतादृशे घोरे श्मशाने <मध्य-रात्रे>T1 भवान् <स-धैर्यम्>BvS यत् सञ्चरति, पौनः पुन्येन विफलता प्राप्ता चेत् अपि अल्पम् अपि खेदम् <न-प्राप्नुवन्>Tn पुनरपि प्रयत्ने उद्युक्तः भवति यत् <तद्-अर्थम्>T4 भवान् निश्चयेन अस्ति श्लाघनीयः। केचन तादृशीम् इच्छाम् वहन्ति। तस्या साधनायै ते शास्त्रम् अवलम्बन्ते। <शास्त्र-वचनानि>T6 वदन्तः ते विलक्षणेन तर्केण <स्व-वादम्>T6 समर्थयन्ति। वस्तुतः तु तेषु <तर्क-दृष्टिः>T6, <मानव-स्वभावस्य>T6 अवगमने सामर्थ्यम् वा न भवति। अतः एव ते जीवने कदाचित् <निराशताम्>BvP प्राप्नुवन्ति। एतस्य <उदारहण-रूपेण>T6 कस्यचित् ज्योतिषिकस्य कथाम् श्रावयामि। ताम् श्रद्धया श्रृणोतु तावत् इति। अनन्तरम् वेतालेन कथा आरब्धा- श्री रामपुरे निवसतः सीतारामस्य पुत्रः भास्करः। सः <<सर्व-जन>K1-प्रियः>T6, सुन्दरः, <सु-शीलः>BvP च। अत एव, तस्मिन् एव ग्रामे निवसन् महेन्द्रः तम् स्वस्य जामातरम् कर्तुम् ऐच्छत्। किन्तु भास्करः तस्य प्रस्तावम् निराकुर्वन् अवदत्- अहम् तु इदानीम् <वराटिका-मात्रम्>Tm अपि न सम्पादयामि। यावत् सम्पादनम् न भवति तावत् <विवाह-चिन्तनम्>T6 न वरम्। अतः <धन-सम्पादने>T6 यदा मम सामर्थ्यम् भविष्यति तदा एव अहम् <विवाह-विषये>T6 चिन्तनम् करिष्यामि इति। महेन्द्रः तादृशः धनिकोsपि न, यश्च जामातारम् गृहे एव स्थापयित्वा पोषयेत्। तथापि भास्कराय पुत्री दत्त्वा इत्येताम् इच्छाम् परित्यक्तुम् न सिद्धः सः। सः अचिन्तयत् यत् ज्योतिषिकः मृत्युञ्जयः एताम् समस्याम् परिहर्तुम् शक्नुयात् इति। तस्मात् सः <<मृत्युञ्जय>T6-समीपम्>T6 गत्वा सर्वम् विवृत्य अपृच्छत् भास्करः कदा <धन-सम्पादने>T6 समर्थः भवेत् इति किम् ज्योतिषस्य आधारेण वक्तुम् शक्येत? इति। मृत्युञ्जयः <सीताराम-गृहीयाणाम्>T6 <महेन्द्र-गहीयाणाम्>T6 च <जन्म-कुण्डलीम्>T6 आनाय्य सम्यक् परीक्ष्य अवदत् यदि भास्करः भवतः पुत्रीं सन्ध्याम् परिणीय <मतङ्ग-पुरम्>K7 गच्छेत् तर्हि प्रभूतम् धनम् सम्पादयितुम् शक्नुयात् इति। फलज्योतिषे विशेष श्रद्धया न आसीत् भास्करस्य किन्तु सीतारामस्य तत्र एव <विशेष-श्रद्धा>K1। अतः सः पुत्रम् <सानुरोधम्>BvS उक्तवान् यत् सन्ध्या परिणेतव्या एव इति। तदा भास्करः अवदत् –महेन्द्रेण, ज्योतिषियेण मृत्युञ्जयेन च सम्भूय कृतम् नाटकम् एतत्। एतस्मिन् मम श्रद्धा न अस्ति। अहम् एतम् विवाहम् न अङ्गीकरोमि इति। वत्स मम वचनम् श्रृणोतु सन्ध्याम् परिणीय <मतङ्ग-पुरम्>K7 गच्छतु। यदि ज्योतिषिकस्य <कथन-अनुगुणम्>T6 भवता तत्र धनम् सम्पादयितुम् न शक्येत तर्हि भवान् प्रति आगच्छतु। भवन्तम् <भवत्-पत्नीम्>T6 च अहम् पोषयिष्यामि । भवता एषः विवाहः निराक्रियते चेत् पुनः मम मुखम् द्रष्टव्यम् न अस्ति इति कोपेन अवदत् सीतारामः। पितुः आज्ञाम् तिरस्कर्तुम् <न-शक्नुवन्>Tn भास्करः सन्ध्याम् परिणीतवान्। <विवाह-अनन्तरम्>T6 <मतङ्ग-पुरम्>K7 प्रति गतम् तेन। निवासाय स्थलम् अन्विष्यन् सः कस्यचित् <गृहस्थस्य>U गृहम् गत्वा अवदत् – महोदय मया ऐदम्प्राथम्येन एतत् नगरम् प्रति आगतम्। यदि भवत गृहे वासाय अवकाशः दीयेत तर्हि अहम् उपकृतः भवेयम्। यदा अहम् <<धन-सम्पादन>T6-अर्थः>T6 भविष्यामि तदा <यथा-योग्यम्>A1 भाट्टकम् अवश्यम् दास्यामि इति। तदा सः <गृहस्थः>U भास्करम् <नख-शिखा>Ds<अन्तम्>T6 दृष्ट्वा- मम गृहम् सुविशालम् अस्ति। अतः अत्र भवते वासस्य दानम् न क्लेशाय। किन्तु मम इच्छा यत् विवेकिने एव वासावकाशः दातव्यः इति। तस्मात् अहम् भवतः विवेकस्य बुद्धिमत्तायाः च परीक्षाम् कर्तुम् इच्छामि। मया चतुर्भ्यः ऋणम् दत्तम् अस्ति। तेषाम् नाम अस्ति रामः,सोमः,नागः, किरणश्चेति। ते चत्वारः अपि ऋणम् <न-प्रत्यर्पयन्तः>Tn माम् बहुधा पीडयन्तः सन्ति। कस्य समीपम् गतम् चेत् अद्य अवश्यम् धनम् प्राप्येत इति किम् भवान् वक्तुम् शक्नुयात् ? इति अपृच्छत्। किमपि उत्तरम् दातव्यम् एव आसीत् भास्करेण। अतः सः तेषाम् चतुर्णाम् अपि <<स्व-भावादि>Bs6-विवरणम्>T6 प्राप्तवान्। सर्वम् श्रुत्वा क्षणम् विचिन्त्य सः अवदत् महोदय भवान् नागस्य गृहम् गच्छतु। अद्य धनम् सम्पूर्णम् प्राप्स्यते भवता इति। सः <गृहस्थः>U नागस्य गृहम् गतवान्। नागः करौ योजयित्वा <गृहस्थम्>U उद्दिश्य श्रीमन् भवता स्वयम् आगतम्। धनस्य प्रति अर्पणाय अहम् एव भवतः गृहम् गन्तुम् उद्युक्तः आसम् इति उक्त्वा सर्वम् धनम् प्रत्यर्पितवान्। भास्करेण तस्य <गृहस्थस्य>U गृहे आश्रयः लब्धः तेन एव सह, तेन कृतस्य कार्यस्य वार्ता अपि सर्वत्र प्रसृता। जनाः भावितवन्तः यत् भास्करः < महत्-ज्योतिषिकः>K1 अस्ति, सः यत् वदति तत् मिथ्या न भवति इति । तस्मात् जनाः बहवः <तत्-समीपम्>T6 आगताः। भास्करः विविधान् प्रश्नान् पृष्ट्वा आवश्यकस्य विषयस्य संग्रहम् कृत्वा <लोक-ज्ञानस्य>T6 आधारेण किमपि वदति स्म। तेन यत् उक्तम् तत् सत्यम् एव जातम् बहुधा। अतः तस्य ख्यातिः प्रवृद्धा। एतेन <मतङ्ग-पुरे>K7 भास्करस्य जीवनम् <निरातङ्कम्>BvP जातम्। कदाचित् पत्नी सन्ध्या पतिम् अवदत् ज्योतिषे भवतः ज्ञानम् <न-साधारणम्>Tn इति भाति मम। अतः आवाम् एतत् नगरम् परित्यज्य राजधानीम् गच्छाव। तत्र बहवः धनिकाः वसन्ति। तान् उद्दिश्य <भविष्य-फलम्>T6 उक्तम् चेत् <अ-मूल्यानि>Bmsn उपायनानि प्राप्यन्ते। यदि राज्ञः <कृपा-दृष्टिः>T6 अपि भवत उपरि पतेत् तर्हि अल्पे एव काले वयम् धनिकाः स्याम् इति। पत्न्याः एतत् वचनम् श्रुत्वा भास्करः हसन् अवदत् मया ज्योतिषम् सर्वथा न ज्ञायते। तत्र मम विश्वासः अपि न अस्ति। भाग्यम् <मत्-अनुकूलम्>T6 आसीत्। अतः मया उक्तम् सत्यम् जातम्। सर्वदा एवम एव भवेत् इति न अस्ति। अतः ज्योतिषस्य अवलम्बनम् न इच्छामि अहम्। राजधानीम् तु अवश्यम् गच्छाम। किन्तु वाणिज्याय। दैवम् यदि अनुकूलम् स्यात् तर्हि धनम् अवश्यम् प्राप्येत इति। सन्ध्या एतम् विचारम् निराकुर्वती उक्तवती- हनूमान् इव भवान् अपि <स्व-शक्तिम्>T6 न जानाति। ज्योतिषिकः मृत्युञ्जयः एव भवतः शक्तिम् अभिज्ञातवान् अस्ति। तस्य सम्मत्तिं विना ज्योतिषस्य परित्यागः। सर्वथा न करणीयः भवता इति। भास्करः मृत्युञ्जयेन मेलनाय ग्रामम् प्रति गन्तुम् उद्युक्तः जातः। तावता मृत्युञ्जयः एव भास्करस्य गृहम् आगत्य मित्रम् ज्योतिष क्षेत्रे भवता यत् <अ-पूर्वम्>Bsmn ज्ञानम् प्रदर्श्यमानम् अस्ति। तत् तु नितराम् <श्लाघार्हम्>U। कदाचित् <<गम्भीर-शास्त्र>K1-अध्ययनम्>T6 कृतवता अपि यत् वक्तुम् न शक्यते तत् अपि भवान् <<स्व-ज्ञान>T6-बलात्>T6 वदति इति वदन् भास्करम् प्रंशसितवान्। आर्य यावत् अहम् भवतः गृहम् गन्तुम् उद्युक्तः तावता भवान् एव मम गृहम् आगतः। भवतः आगमनस्य कारणम् किम्? इति अपृच्छत् भास्करः। तदा मृत्युञ्जयः अवदत् – भवान् <महत्-प्रज्ञा>K1^वान् अस्ति। अत एव <भवत्-समीपम्>T6 आगतम् मया। मम ग्रामे लक्ष्मणः नाम कश्चन कृषिकः अस्ति। तस्य पुत्रः <राजन्-स्थाने>T6 कार्यम् करोति। लक्ष्मणः पुत्रेण सह राजधान्याम् एव वासम् कर्तम् इच्छति।अतः सः स्वस्य भूमिम् विक्रेतुम् इच्छति। एकरमितायाः भूमेः मूल्यम् <सहस्र-मुद्राम्>K1 इति वदित सः। वस्तुतः तु एकरमितायाः तस्य भूमेः मूल्यम् शतम् मुद्राम् भवेयुः। तस्मात् कोsपि ताम् भूमिम् क्रेतुम् उत्सुकः न जातः। अतः भवान् एव एताम् भूमिम् क्रीणातु इति लक्ष्मणः माम् <सानुरोधम्>BvS वदति इति। तावता अधिकेन मूल्येन तस्याः भूमेः क्रयणम् <हानि-करम्>U एव सा भूमिः क्रेतव्या भवता। इति अपृच्छत् भास्करः। सा तु काचित् कथा। पूर्वम् लक्ष्मणस्य उपरि महान् <ऋण-भारः>T6 आसीत्। तस्मिन् धैर्य पूरयितुम् अहम् उक्तवान् यत् अचिरात् एव ऋणात् मुक्तिः भविष्यति। <आर्थिक-स्थितौ>K1 प्रगतिः अपि भविष्यिति। भवत्पुत्रः <राजन्-स्थाने>T6 उद्योगम् प्राप्स्यति। क्षेत्रे च दश <सहस्र-मुद्रात्मकम्>Bs6 जीवने प्रवृत्तम्,ऋते गुप्तनिधेः। इदानीम् <तत्-उक्तेन>T3 मूल्येन अहम् कथम् वा तत् क्षेत्रम् क्रेतुम् शक्नुयाम्? एतद् अवसरे मया किम् करणीयम् इति न ज्ञायते। अतः एव भवतः <मार्ग-दर्शनात्>T6 प्राप्तुम् अहम् अत्र आगतः इति अवदत् मृत्युञ्जयः। मया कीदृशम् <मार्ग-दर्शनम्>T6 कर्तुम् शक्येत? अहमस्मि <अल्प-ज्ञः>U इति अवदत् भास्करः। तस्मिन् क्षेत्रे <गुप्त-निधिः>K1 अस्ति इति मया यत् उक्तम् तत् यदि भवता दृढीक्रियते तर्हि अहम् तत् क्षेत्रम् क्रीणीयाम् इति अवदत् मृत्युञ्जयः। महोदय <धन-सम्पादनस्य>T6 कोsपि मार्गः यदा मम पुरतः न आसीत् तदा भवता ज्योतिष द्वारा <जीवन-मार्गः>T6 दर्शितः। यत् भवान् एव सम्यक् न जानाति तत् अहम् कथम् वा ज्ञातुम् शक्नुयाम् इति आश्चर्येण अवदत् भास्करः। पुत्र भवतः वाणी <न-पूर्वा>Tn <भवत्-समीपे>T6 ज्ञानम् न स्यात्, किन्तु <भवत्-समीपे>T6 भाग्यस्य आनुकल्यम् अस्ति । भवतः वचने मम महती श्रद्धा अतः भवान् <स्व-निर्णयम्>T6 श्रावयतु इति दैन्येन प्रार्थितवान् मृत्युञ्जयः। किमपि उत्तरम् वक्तव्यम् एव आसीत् भास्करेण। अतः सः मृत्यञ्जयः अवदत्- भवान् तत् क्षेत्रम् क्रीणातु इति । अस्तु इति उक्त्वा मृत्युञ्जयः ततः निर्गतवान्। यत् प्रवृतम् तत्सर्वम् दृष्टवती सन्ध्या भास्करम् उक्तवती। इतः परम् भवान् <ज्योतिष-फलम्>T6 कथनम् परित्यजतु । राजधानीम् गत्वा किमपि वाणिज्यम् करोतु। इति। तदा भास्करः हसन् अवदत् – इदानीम् वा <ज्योतिष-विषये>T6 भवत्याः <अन्ध-श्रद्धा>T6 अपगता इति अतः अहम् सन्तुष्टः अस्मि इति। एतत् श्रुत्वा सन्ध्या अवद्त – ज्योतिषस्य विषये मम श्रद्धा अपगता इति न। वाणिज्यात् यदि <दश-सहस्रम्>Bssमुद्राः सम्पादयितुम् शक्याः तर्हिः तावत् धनम् मृत्युञ्ज्याय दत्त्वा तत् क्षेत्रम् अस्माभिः क्रेतुम् शक्यम्। तदा <क्षेत्र-स्थम्>U तत् <गुप्त-धनम्>K1 अस्मद् इयम् भविष्यति। इति। ततः भास्करः <स-पत्नीकः>BvS राजधानीम् गतवान्। अल्पे एव काले वाणिज्येन <दश-सहस्रम्>Bss मुद्राः सम्पादिताः तेन। <दश-सहस्रम्>Bss मुद्राः स्वीकृत्य तौ ग्रामम् प्रति आगतौ। तयोः आगमनम् दृष्ट्वा पिता सीतारामः उक्तवान्। योग्ये समये आगतम् अस्ति भवता। अद्य <मृत्युञ्जय>T6 गृहे भोजोत्सवः व्यवस्थापितः अस्ति। तेन <स्व-क्षेत्र>T6 <दश-सहस्रम्>Bss मुद्रात्मकम् <धन-राशिः>T6 प्राप्तः अस्ति। अतः सर्वे तस्याः प्रशंसाम् कुर्वन्ति सन्ति। <निधि-प्राप्तिं>T6 सः पूर्वम् एव <ज्योतिष-बलात्>T6 जानाति स्म। अतः एव एकरपरिमाणिकायै भूम्यै सहस्रम् मुद्राः दत्त्वा ताम् भूमिम् क्रीत्वा सः <दश-सहस्रम्>Bss मुद्राम् प्राप्तवान् इति। एतत् श्रुत्वा भास्करः स्तब्धः जातः। मृत्युञ्जयः <ज्योतिष-शास्त्रे>T6 <सु-निपुणः>Tp इति अत्र न अस्ति एव सन्देहः। तथापि <<भूमि-क्रयण>T6-विषये>T6 सः भास्करस्य अभिप्रायम् <किम्-अर्थम्>T4 पृष्टवान्? किम् स्वस्य <<ज्योतिष-ज्ञान>T6-विषये>T6 तस्य विश्वासः न आसीत्? भास्करः <ज्योतिष-शास्त्रम्>T6 न जानाति। तथापि तदीया वाणी <किम्-अर्थम्>T4 । सत्या भवति स्म? भास्करेण <किम्-अर्थम्>T4 वा <ज्योतिष-शास्त्रम्>T6 अवलम्बितम्? <किम्-अर्थम्>T4 वा परित्यक्तम्? एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत् इति। तदा त्रिविक्रमः अवदत्- <महत्-वैद्यः>K1 अपि स्वस्य बान्धवानाम् चिकित्सायै अन्यस्य वैद्यस्य साहाय्यम् स्वीकरोति। एवम एव ज्योतिषिकोsपि । <स्व-सम्बद्धः>T3 निर्णयः यदा करणीयः भवति तदा सः अपि अन्यस्य ज्योतिषिकस्य साहाय्यम् याचते। मृत्युञ्येन अपि एतद् एव कृतम्। <<स्व-ज्ञान>T6-विषये>T6 <न-विश्वासः>Tn अस्ति इति एतस्य तात्पर्यम् न। भास्करः <<ज्योतिष-शास्त्र>T6-ज्ञः>U न चेत् अपि तदीयम् वचनम् फलितम् भवति स्म यत् तत्र भाग्यम् एव कारणम्। भाग्यम् यदि <अनु-कूलम्>A1 तर्हि सर्वम् सेत्स्यति। किन्तु भाग्यम् एव अवलम्ब्य दीर्घकालम् यावत् जीवनम् न उचितम्। अतः भास्करः <ज्योतिषिक-वृत्तिं>T6 परित्यक्तवान् । तद् उचितम् अपि आसीत् इति। एवम् वदता त्रिविक्रमेण <मौन-भङगः>T6 कृतम् आसीत्। अतः वेतालः ततः <न-दृश्यः>Tn भूत्वा <यथा-पूर्वम्>A1 वृक्षस्य शाखाम् अवलम्बितवान्। धर्मासनम् - त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। तत सः <यथा-पूर्वम्>A1 मौनेन श्मशानम् प्रति प्रस्थितवान् तदा <शव-अन्तर्गतः>T6 वेतालः अवदत् अये राजान् भवतः निरन्तरः परिश्रमम् दृष्ट्वतः मम सन्देहः यत् भवान् राजा अस्ति, उत सामान्यः <कर्मकरः>U कश्चन इति। राजा तु <शासन-कार्ये>T6 मतिम् कुर्यात्, <प्रजा-हितम्>T4 चिन्तयेत् देशस्य <रक्षण-विषये>T6 अवधानवान् भवेत च। न कदाचिद् अपि सः एवम् <स्व-कर्तव्यम्>T6 <<कौशिकी-नद्याः>K7-तीरे>T6 <कर्म-करवत्>U परिश्रमम् कुर्यात्। भवतः एतस्य परिश्रमस्य किम् रहस्यम् इति अहम् सर्वथा न अवगच्छामि। किम् <महिम-युक्तस्य>T3 कस्याचन वस्तुनः प्राप्तये भवता एवम् कठोरः परिश्रमः क्रियते? तादृशम् <महिमा-अन्वितम्>T3 वस्तु प्राप्तम् चेत् अपि तस्य <उपयोग-अर्थम्>T4 विवेकः आवश्यक- एव, यश्च भवति न्यूनतया दृश्यते। भवता अपि नवीनवर्मणा इव मूर्खता न आचरणीया, यश्च <हस्ता-गतम्>T7 अपि <महिमान्वितम्>T3 वस्तु परित्यक्तवान्। अतः भवतः <मार्गायासस्य>T6 परिहाराय तदीयाम् कथाम् विस्तरेण श्रावयामि इदानीम्। ताम् श्रद्धया श्रृणोतु तावत् इति। अनन्तरम् वेतालेन कथा आरब्धा- प्रणवगिरेः <युव-राजः>K1 नवीनवर्मा <विवेचन-शर्मनाम^कस्य>Bs6 गुरोः सकाशात् विद्याः अधिगृहीतवान्। <<विद्या-अभ्यास>T6-समाप्तेः>T6 अनन्तरम् गुरुः तम् आशिषा अनुगृह्य वत्स <गुरु-कुले>T6 वसता भवता योग्येन क्रमेण <विद्या-अभ्यासः>T6 कृत- तस्मात् अहम् सन्तुष्ट अस्मि। अचिरात् एव भवान् प्रणवगिरेः सिंहासनम् आरोक्ष्यति राज्ञा <शासन-अवसरे>T6 विविधाः समस्याः सम्मुखीकरणीयाः भवन्ति। <<न्याय-निर्णय>T6-अवसरे>T6 तदीया बुद्धिमत्ता <व्यवहार-ज्ञानम्>T6 च एव उपकरोति। यदा इति <कर्तव्यता-मूढता>T7 आगच्छति तदा साहाय्यम् इच्छति राजा सहजतया। किन्तु मन्त्रिणः अपि योग्यम् साहाय्यम् दातुम् <न-समर्थाः>Tn एव भवन्ति कदाचित्। अतः भवतः उपकाराय अहम् एकम् <ताम्र-आसनम्>T6 दास्यामि। तत् तु <महिमान्वितम्>T3। यदा <न-परिहार्या>Tn समस्या उपस्थिता भवति तदा <समस्या-सम्बद्धम्>T6 जनम् भवान् एतस्मिन् आसने उपवेशयतु। तदा <<समस्या-परिहार>T6-मार्ग>T6 भवता स्वयम् ज्ञायते। यदा एतस्य आवश्यकता भवतः न भवति तदा तु एतत् <गुरू-कुलम्>T6 प्रति प्रेषयतु इति उक्त्वा <ताम्र-आसनम्>T6 तस्मै दत्तवान्। नवीनवर्मा तेन <ताम्र-आसने>T6न सह राजधानीम् प्रतिगतवान्। अल्पे एव काले तदीयः पिता तस्य पट्टाभिषेकम् निर्वर्त्य <शासन-भारम्>T6 अर्पितवान्। राजा नवीनवर्मा स्वस्य सिंहासनस्य पार्श्वे एव गुरुणा दत्तम् तत् <महिमा-अन्वितम्>T3 <ताम्र-आसनम्>T6 स्थापितवान्। योग्येन क्रमेण <राज्य-शासनम्>T7 आरब्धम् तेन। <उत्तर-राज>K1^त्वेन कीर्तिः अपि तेन प्राप्ता। कदाचित् <सेना-पतिः>T6 धीरमल्लः <वीरबाहु-नाम^कम्>Bs6 लुण्ठाकम् बन्धिनम् कृत्वा राज्ञः पुरतः उपस्थापितवान्। वीरबाहुः आ बहुभ्यः वर्षेभ्यः धनिकानाम् लुण्ठने मग्नः आसीत्। तम् ग्रहीतुम् न शक्तम् आसीत् रक्षकभटैः। तादृशः लुण्ठाकः प्राप्तः इति अतः राजा सन्तुष्टः। किन्तु केन दण्डेन एषः दण्डनीय इति राजा बहुधा चिन्तनेन अपि न ज्ञातम्। अतः सः भटान् आज्ञापितवान् यत् एतम् <ताम्र-आसने>T6 उपवेशयन्तु इति। वीरबाहुः यदा सिंहासने उपविष्टः तदा ध्वनिः श्रुतः- एषः <महत्-लुण्ठाकः>K1 अस्ति। <<आ-जीवन>A1-कारागार>T2-वासः>T7 एव एतस्य उचितः दण्डः इति। तावता <गुप्तचर-प्रमुखः>T7 तत्र उपस्थाय राजानम् विनयेन प्रणम्य <महत्-राज>K1 वीरबाहुना बहूनाम् धनिकानाम् लुण्ठनम् कृतम् इति तु सत्यम् किन्तु तेन कस्य अपि हननम् तु न कृतम्। ये <न-न्याय्येन>Tn धनम् सम्पादितवन्तः आसन् तेषाम् एव लुण्ठनम् कृतम् तेन। सामान्यानाम् तु लुण्ठनम् कदा अपि न कृतम्। अन्यत् च लुण्ठनेन यत् धनम् प्राप्तम् तत् समग्रम् तेन दरिद्रेभ्यः वितीर्णम् इति उक्त्वा स्वस्य कथनस्य पोषणाय एकम् विस्तृतम् पत्रम् अपि <महत्-राजस्य>K1 पुरत- उपस्थापितवान्। पत्रम् समग्रततया पठित्वा राजा चिन्तने मग्नः जातः। <क्षण-कालम्>Km विचिन्त्य सः सभासदः पश्यन् <दृढ-स्वरेण>K1 अवदत्- एतम् अहम् <<<भ्रष्ट-आचार>K1-निर्-मूलन>T6-विभागस्य>T6 मुख्यम् कृतवान् अस्मि इति। राज्ञः निर्णयम् श्रुत्वा सभ्याः सर्वे <क्षण-कालम्>Km स्तब्धाः.। वीरबाहुः शिरः अवनमय्य राजानम् प्रणम्य अवदत्- <महत्-राज>K1 मम निष्कपटताम् अभिज्ञाय भवता यत् कार्यम् मह्यम् अर्पितम् तत् तु निष्ठया करिष्यामि। भवन्तम् च <कृतज्ञता-पूर्वकम्>Bss स्मरामि इति। <एतत्-अनन्तरम्>T6 कदाचित् राज्ञः <जन्मन्-दिनम्>T6 आगतम्। तद् अवसरे विविधाः <<मनस्-रञ्जन>T6-कार्यक्रमाः>T6 आयोजिताः। <युद्ध-विद्यासु>T6 स्पर्धाः अपि आयोजिताः। <मल्ल-युद्धे>T6 <खड्ग-युद्धे>T6 च विजेतुः नाम घोषितम्। किन्तु <धनुः-युद्धे>T6 तथा कर्तुम् न शक्तम्। यतः तत्र उभौ तरुणौ <समान-सामर्थ्यवन्तौ>K1 दृष्टौ। पुरस्कारः तु एकस्मै एव दीयते। अतः वृक्षस्य उन्नताशाम् शाखायाम् काचित् पाञ्चालिका उत्तोलिता । उभौ अपि सूचितौ यत् ताम् लक्ष्यीकृत्य बाणः प्रयोक्तव्यः इति। उभौ अपि <लक्ष्य-भेदेनम्>T6 कृतवन्तौ एव । तयोः अन्यतरः <राजन्-बन्धुः>T6 विजयः। अपरः <भिल्ल-युवकः>T6 भैरवः। एतस्याम् स्पर्धायाम् विजेता कः इति निर्णेतुम् <न-शक्तः>Tn राजा निर्णयाय <ताम्र-आसनस्य.T6 साहाय्यस्य स्वीकारे मतिम् कृतवान्। आदौ विजयः <ताम्र-आसने>T6 उपवेशितः। तस्यः उपवेशनस्य अनन्तरम् तत् <ताम्र-आसनम्>T6 निर्णयम् अश्रावयत् यत् <धनुः-विद्यायाम्>T6 विजेता एषः अभिनन्द्यते इति। सभायाम् स्थिताः सर्वे <कर-ताडनेन>T6 विजयं <स-हर्षम्>BvS अभिनन्दितवन्तः। राजा नवीनवर्मा भैरवम् असूयत् यत् भवान् अपि <ताम्र-आसने>T6 उपविशतु इति । राज्ञः एषा सूचना सर्वेषु आश्चर्यम् अजनयत्। जनाः न ज्ञातवन्तः यत् एतादृशे प्रसङ्गे कीदृशम् निर्णयम् श्रावयेत् इति। भैरवम् अपि <ताम्र-आसने>T6 उपवेशनाय आदिशतः राज्ञः आशयः कः इति <न-जानन्तः>Tn ते मौनेन स्थितवन्तः। भैरवेण यदा उपविष्टम् तदा अपि <ताम्र-आसनात्>T6 स्वरः श्रुतः <धनुः-विद्यायाम्>T6 विजेता एषः अभिनन्द्यते इति। विजयित्वेन उभयोः अभिनन्दनम् <ताम्र-आसनेन>T6 यत् कृतम् तत् दृष्ट्वा जनाः आश्चर्यम् अनुभूतवन्तः। किन्तु राजा नवीनवर्मा तु <<मन्द-हास>K1-पूर्वकम्>Bs5 शिरः अचालयत्, भैरवम् एव विजयित्वेन अघोषयत् च। ततः सः <सेना-अध्यक्षम्>T6 उद्दिश्य अवदत्- श्वः प्रातः एव एतत् <ताम्र-आसनम्>T6 विवेचनशर्माणः <गुरु-कुलम्>T6 प्राप्यतु इति। वेतालः एवम् कथाम् समाप्य अवदत्- राजन् तत् <ताम्र-आसनम्>T6 <महिमन्-अन्वितम्>T3 इति अत्र सन्देहः एव न अस्ति। किन्तु राजा लुण्ठाकस्य वीरबाहोः विषये तस्य आसनस्य निर्णयम् उपेक्ष्य वीरबाहुम् <<<भ्रष्ट-आचार>K1-निर्-मूलन>T6-विभागस्य>T6 अध्यक्षम् कृतवान्। किम् एतत् उचितम्?<धनुः-विद्यायाम्>T6 विजयः भैरवश्चापि समानौ इति तु <धर्म-आसनस्य>T6 निर्णयः। तथापि राजा <किम्-अर्थम्>T4 भैरवम् एव विजयिनम् अघोषयत्? किम् एतत् <न-उचितम्>Tn न ? <महिमन्-अन्वितस्य>T3 तस्य <धर्म-आसनस्य>T6 प्रत्यर्पणेन नवीनवर्मा किम् महत् <न-औचित्यम्>Tn न आचरितवान? मम एतेषाम् प्रश्ननाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् भवतः शिरः सहस्रधा भग्नम् भवेत् इति। तदा मौनेन स्थातुम् <न-शक्तः>Tn त्रिविक्रमः अवदत् गुरुणा दत्तम् <धर्म-आसनम्>T6 <महिमन्-अन्वितम्>T3 इति तु सत्यम् एव किन्तु तत् <<परिमित-सामर्थ्य>K1-उपेतम्>T3। एतत् राजा जानाति स्म। <वीरबाहु-विषये>T6 <धर्म-आसनस्य>T6 निर्णयः न पालितः यत् तस्य प्रमुखम् कारणम् <गुप्तचर-प्रमुखेण>T6 प्रदर्शितम् पत्रम्। तत्र विवृत्तम् आसीत् यत् वीरबाहुः <भ्रष्ट-आचाराणाम्>T6 विषये सिंहः दरिद्राणाम् कृते भगवान् च इति। तस्य जीवने <स्व-अर्थ>T4स्य लेपः कोsपि न आसीत्। अतः राजा तम् <<<भ्रष्ट-आचार>K1-निर्-मूलन>T6-विभागस्य>T6 प्रमुखम् अकरोत्। एतत् तु राज्ञः <परिशीलन-शक्तेः>T6 द्योतकम् अस्ति। <<धनुः-विद्या>T6-विषये>T6 <धर्म-आसनेन>T6 यः निर्णयः श्रावितः सः तु प्रशस्तः न आसीत्। उभयोः अपि <सामर्थ्य-मात्रम्>Tm परिशीलितम् तेन। तयोः पूर्व अपरम् न मनसि स्थापितम् एव, यत् च निर्णय प्रक्रियायाम् मुख्यम् भवति। विजयः <राजन्-वंशीयः>T6, भैरवश्च <भिल्ल-वंश>T6-जः>U। <शास्त्रीय-शिक्षणम्>T6 प्राप्तुम् भैरवस्य कोsपि अवसरः न आसीत्। तथापि तेन तादृशम् <अ-पूर्वम्>Bsmn कौशलम् प्रदर्शितम्। अतः एव राजा तम् विजयिनम् अघोषयत्। <<धर्म-अधर्म>Di-निर्णयः>T6 सूक्ष्मः भवति। तत्र <मानव-मस्तिष्कम्>T6 एव नितराम् उपकारकम्। बाह्य साधनम् तत्र <न-किञ्चित्करम्>Tn। स्वस्य <<व्यवहार-ज्ञान>T6-विषये>T6 <विवेक-विषये>T6 च पूर्णः विश्वासः आसीत् राज्ञः। अतः एव सः विना विवेचनम् <धर्म-आसनस्य>T6 निर्णयम् न अङ्गीकृतवान्। धर्मासनम् निर्णयावसरे बाह्यम् <मुख-मात्रम्>Tm पश्यति इति ज्ञातवान् राजा समग्रम् चिन्तनम् विना क्रियमाणः निर्णयः <न-उचितः>Tn एव भवति इति निर्णीये गुरवे <धर्म-आसनस्य>T6 प्रत्त्यर्पणे मतिम् कृतवान्। तस्य व्यवहारे <न-उचित>Tn^ता <न-विवेकिता>Tn वा काSपि न अस्ति इति। एवम् वदता राज्ञा <मौन-भङ्गः>T6 कृतः आसीत्। अतः <शव-अन्तर्गतः>T6 वेतालः <विजय-गर्वेण>T6 ततः <न-दृश्यः>Tn भूत्वा <यथा-पूर्वम्>A1 वृक्षस्य शाखाम् अवलम्बितवान्। सुसेनस्य समस्या <परिहार-क्रमः>T6 त्रिविक्रमः स्वीकृतम् कार्यम् त्यक्तुम् <न-इच्छन्>Tn पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य <यथा-पूर्वम्>A1 मौनेन श्मशानम् प्रति प्रस्थितवान् तदा <शव-अन्तर्गतः>T6 वेतालः अवदत्- अये राजन् भवान् कस्यचित् लक्ष्यस्य साधनाय <बद्ध-कटिः>Bs3 अस्ति इति तु स्पष्टम् एव। भवतः एतस्य परिश्रमस्य दर्शनात् मम मनसि भावना उदेति यत् राज्ञः सुसेनस्य कथा श्रावणीया इति तेन <लक्ष्य-साधनाय>T6 यादृशः मार्गः आश्रितः तादृशः एव मार्गः यदि भवता अपि आश्रीयेत तर्हि भवान् अपि सफलताम् प्राप्नुयात् कदाचित्। अतः अहम् तस्य कथाम् श्रावयामि। तस्याः श्रवणात् भवतः <मार्ग-आयासः>T7 अपि परिहृतः भवेत्। ताम् श्रद्धया श्रृणोतु तावत् इति। अनन्तरम् वेतालेन कथा आरब्धा - सुसेनः <पुष्पक-देशस्य>K7 राजा। सः स्वस्य समस्यानाम् निवारणाय कञ्चित विलक्षणम् मार्गम् आश्रयति स्म। तेन सूचितम् उपायम् अवलम्ब्य <परिहार-मार्गम्>T6 प्राप्नोति स्म सः। यः योग्यम् उपायम् सूचयति तस्मै <यथा-योग्यम्>A1 उपायनम् अपि ददाति स्मः सः। कदाचित् <राम-माता>T6 रुक्मिणी तीव्रतया <न-स्वस्था>Tn जाता। श्वश्र्वाः <<न-स्वास्थ्य>Tn-समये>T6 तस्याः सेवाम् स्नुषाम् कुर्यात् इति तु परम्परा। <राजन्-वंशीया>T6 सर्वे एताम् परम्पराम् पालयन्तीम् स्म। किन्तु राज्ञी नन्दिनी वृद्धायाः श्वश्र्वा सेवाम् कर्तुम् न इच्छति स्म। अतः सा <न-स्वास्थ्यम्>Tn अभिनयन्ती शय्याम् आश्रितवती। <राजन्-वैद्यः>T6 पुण्डरीकः एव उभयोः अपि चिकित्साम् करोति स्म। <अल्प-काले>K1 तेन अवगतम् यत् राज्ञी नन्दिनी वस्तुतः <न-स्वस्था>Tn न इति। अतः सः <बल-वर्धकम्>T6 औषधम् किमपि तस्यै दत्त्वा <न-विलम्बेन>Tn ततः निर्गच्छति स्म। किन्तु <राजन्-मातुः>T6 <चिकित्सा-अवसरे>T6 सः औषधम् दत्त्वा तस्य परिणामम् निरीक्षमाणम् <दीर्घ-कालम्>K1 तत्र तिष्ठति स्म। वैद्यस्य चिकित्सायाः कारणतः <राजन्-माता>T6 अल्प एव काले <ज्वर-मुक्ता>T3 जाता। वैद्यः राजानम् असूचयत् यत् विश्रान्ति अर्थम् <राजन्-माता>T6 <शीतल-प्रदेशे>K1 यदि वसेत् तर्हि वरम् स्यात् इति। एतद् <अनु-गुणम्>A1 राज्ञा माता <हिम-नगरीम्>T6 प्रति प्रेषिता। <राजन्-मातुः>T6 <सेवा-अर्थम्>T4 माम् अपि <हिम-नगरीम्>T6 प्रेषयेयुः इति चिन्तयन्ती राज्ञी <न-स्वास्थ्यस्य>Tn अभिनयम् न परित्यक्तवती एव। दीर्घः कालः अतीतः चेत् अपि राज्ञयाः <न-स्वास्थ्यम्>Tn न अपगतम् इति अतः राजा वैद्यम् एतस्य कारणम् पृष्टवान्। तदा <राजन्-वैद्यः>T6 अवदत् प्रभो राज्ञी <मानसिक-रोगेण>K1 पीडिता स्यादिति मम सन्देहः। अतः तस्याः मनः सन्तुष्टम् यथा स्यात् तथा किमपि कृपया। तस्मात् एव तस्याः <न-स्वास्थ्यम्>Tn अपगच्छेत् इति। राज्ञा राज्ञीं नन्दिनीम् वैद्यस्य आशयम् उक्त्वा अपृच्छत् – किम् कृतम् चेत् भवत्याः मनः सन्तुष्टम् भवेत? इति। तदा राज्ञी <राजन्-वैद्यस्य>T6 पुण्डरीकस्य विषये महान्तम् कोपम् कुर्वती <<न-सन्तोष>Tn-मिश्रितेन>T3 स्वरेण अवदत् – पुण्डरीकः मम <<न-स्वास्थ्य>Tn-विषये>T6 अवधानम् न दत्तवान् एव। अतः एव सः माम् <मानसिक-रोगिणीम्>K1 कथयति। अतः अन्यम् कञ्चित् वैद्य मम चिकित्सा कार्ये नियोजयतु। तेन मम मनः सन्तुष्टम् भवेत् इति। सुसेनस्य विश्वासः आसीत् यत् पुण्डरीकः उत्तमः वैद्यः इति। पुण्डीरकम् चिकित्सातः अपनीय अन्यस्य वैद्यस्य नियोजनम् समुचितम् न भवेत् इति कथम् ज्ञापनीयम् इति न ज्ञातम् तेन। तेषु एव दिनेषु <हिम-नगरीतः>T6 <राजन्-माता>T6 वार्ताम् प्रेषितवती यत् पुण्डरीकः धनवन्तरि सदृशः, अतः <न-मूल्यानि>Tn दत्त्वा <यथा-योग्यम्>A1 सः सत्करणीयः इति। पत्न्याः कथनम् पालयता यदि पुण्डरीकम् <<राजन्-वैद्य>T6-पदात्>T6 च्याव्येत् तर्हि माता <न-सन्तुष्टा>Tn भवेत्, मातुः वचनम् पालयता पुण्डरीकः सत्कृतः चेत् पत्नी कुपिता भवेत। अतः किम् करणीयम् इति राजा न ज्ञातम्। एतस्याः समस्यायाः <निवारण-उपायम्>T6 प्राप्तुम् कदाचित् सः रात्रौ <<भू-स्वामि>T6-वेषेण>T6 जनैः सह मेलनाय नगरम् गतः। नगरे <दिनपाल-नाम^कस्य>K7 वणिजः परिचयः जातः. सुसेनः तम् <स्व-समस्याम्>T6 निवेदितवान्। दिनपालः <क्षण-कालम्>Km विचिन्त्य अवदत्- एतादृशी समस्या यदा उपस्थिता भवति तदा <<न-सत्य>Tn-वक्तुः>T6 उपकारः करणीयः । तदीयः उपकारः क्रियमाणः अस्ति इति अंशः तेन अवगतः स्याद् अपि इति। <अनन्तर-दिने>K1 सुसेनः <नन्दिनी-समीपम्>T6 गत्वा अवदत् अस्माकम् <राजन्-वैद्यस्य>T6 पृष्ठतः मया गुप्तचराः प्रेषिताः। तस्मात् अवगतम् यत् सः भवत्याम् <विशेष-आदर>T3^वान् एव इति। भवती श्वश्र्वाः सेवाम् कुर्यात् इति एतत् तस्य सम्मतम् न आसीत्। अतः एव सः किमपि कारणम् उक्त्वा भवत्याः श्वश्रूम् <दूर-प्रदेशम्>K1 प्रति प्रेषितवान्। तेन यत् कृतम् तत् भवत्याः हितम् मनसि निधाय एव। इदानीम् नन्दिनीम् अवगतवती यत् वैद्यः उत्तमः एव इति। आत्मना तद् विषये यत् चिन्तितम् तत् <न-उचितम्>Tn इति सा अवगतवती। पश्चात्तापम् प्रकटय्य सा पतिम् अवदत् यत् <राजन्-वैद्याय>T6 <यथा-योग्यम्>A1 उपायनानि दातव्यानि इति। एवम् समस्या परिहृता इति अतः राजा नितराम् सन्तुष्टः पुनः कदाचित् <<भू-स्वामि>T6-वेषेण>T6 गत्वा वणिजा दिनपालेन मिलित्वा सः अवदत्- भवतः उपायस्य अनुसरणात् उत्तमम् एव फलम् प्राप्तम्। भवादृशः यदि राज्ञः मार्गः दर्शकः भवेत् तर्हि वरम् स्यात्। <राजन्-स्थाने>T6 मम परिचिताः बहवः सन्ति। तेषाम् द्वारा किम् अहम् राज्ञः आस्थाने भवतः नियुक्तिम् कारयेयम् ? इति। गुणशीलस्य उपवासः - दृढवती त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य <यथा-पूर्वम्>A1 मौनम् <श्मशान-अभिमुखम्>T6 प्रस्थितवान्। तदा <शव-अन्तर्गतः>T6 वेताल अवदत्- अये राजन् एतस्मिन् घोरे श्मशाने भीकरे <मध्य-रात्रे>T1 भवान् यत् एतत् कार्यम् कुर्वन् अस्ति तस्य <प्रति-फलम्>A1 कीदृशम् प्राप्येत इति अहम् तु न जानामि। कदाचित् फलम् कथम् अपि न सिद्धयेत् एव। पुनः कदाचित् <<न-उचित>Tn-रुपेण>K1 फलम् प्राप्येत <महत्-बुद्धिमान्>K1 अपि न जानाति। अत्र <उदाहरण-रुपेण>K1 <गुणशीलन-नाम^कस्य>Bs6 कथाम् श्रावयामि। <<<मार्ग-आयास>T6-परिहार>T6-अर्थम्>T4 ताम् कथाम् श्रद्धया श्रृणोतु तावत्। इति। अनन्तरम् वेतालेन कथा आरब्धा रामनाथः <अमृतपुर-निवासी>T6। जनाः परस्परम् वदन्ती स्म यत् रामनाथस्य गृहस्य पृष्ठतः स्थितायाम् वाटिकायाम् <गुप्त-निधिः>K1 अस्ति इति। तस्य निधेः <प्राप्ति-अर्थम्>T4 रामनाथः बहुधा प्रयत्नम् कृतवान् आसीत्। किन्तु निधिः तेन न प्राप्ताः। कदाचित् कश्चन संन्यासी तस्य गृहम् आगतः। <निधि-विषये>T6 रामनाथेन पृष्टः सः उक्तवान् – सन्यासिनम् सज्जनम् वा भवान् <दिन-त्रयम्>T6 यावत् गृहे भोजयतु। <चतुर्थ-दिने>K1 सः उपवासम् आचरतु। <<तत्-<अनन्तर-दिने>T6>K1 तस्य हस्ते कुद्दालम् ददातु। सः यत्र खनति तत्र निधिः प्राप्येत् । इति। तत् <अनन्तर-दिने>K1 एव उत्तमानाम् अन्वेषणम् आरब्धवान् रामनाथः यम् सः उत्तमम् भावयति स्म तम् गृहम् प्रति निमन्त्रयति स्म। एवम् आगताः रामनाथस्य गृहे वसन्थः ते <दिन-त्रयम्>T6 <समीचीन-भोजनम्>K1 प्राप्य चतुर्थ दिने <उपवास-व्रतम्>Ds आचरन्ति स्म। पञ्चमे दिने ते कुद्दालेन यदा खननम् कुर्वन्ति स्म तदा निधिः तु न प्राप्यते स्म। अहम् उत्तमः न इति भावयन्तः ते खेदेन प्रत्यागच्छन्ति स्म। केचन सन्यासी <मिथ्या-वचनम्>K1 उक्तवान् स्यात् इति वदन्ति स्म। दिनेषु गतेषु रामनाथस्य निमन्त्रणम् अङ्गीकुर्वताम् सङ्ख्या न्यूना जाता। अथ कदाचित् <सज्जन-सत्कारम्>T6 सूचितवान् संन्यासी एव पुनरपि रामनाथस्य गृहम् आगतवान्। तम् रामनाथः प्रवृत्तम् समग्रम् निवेदितवान्। सर्वम् श्रुत्वा संन्यासी <गम्भीर-स्वरेण>K1- मया उक्तम् आसीत् यत् <अतिथि-द्वारा>T6 <निर्-जला>Bvp उपवासः कारणीयः इति । भवता निमन्त्रिताः अतिथयः तथा कृतवन्तः आसन् वा ? इति पृष्टवान्। रामनाथेन निमन्त्रिताः <निर्-जला>Bvp उपवासम् न कृतवन्तः आसन्। केचन क्षीरम् पीतवन्तः आसन्। <<निर्-जल>-उपवासः>K1 अतिथिभिः न अङ्गीक्रियते इति चिन्तयित्वा रामनाथः संन्यासिनम् पृष्टवान् श्रीमन मया प्राप्यमाणनिधेः निमित्तम् अन्ये <निर्-जला>Bvp उपवासम् न कुर्युः इति भाति मम। अतः अहम् एव उपवासे प्रवृत्तः भवामि चेत् कथम् ? इति। <<स्व-प्रयोजन>T6-अर्थम्>T4 <निर्जलोपवास-व्रतम्>T6 यदि भवान् आचरेत् तर्हि तत् <स्व-अर्थाय>T4 एव भवेत्। तेन किमपि प्रयोजनम् । इतः <न-अतिदूरे>Tn <लघु-नगरम्>K1 अस्ति। तत्र गुणशीलः नाम कश्चित् अस्ति। तम् गृहम् आनाय्य तस्य द्वारा <<निर्-जल>Bvp-उपवासम्>K1 कारयतु। तेन भवतः इष्टम् सेत्स्यति इति उक्तवा संन्यासी ततः निर्गतवान् । <अनन्तर-दिने>K1 रामनाथः <आदिनम्>A1 प्रयाणम् कृत्वा <सायङ्काल-समये>T6 <लघु-नगरम्>K1 प्राप्तवान्। गुणशीलस्य गृहम् तु तेन <विना-आयासम्>T3 प्राप्तम्। तत् दृष्ट्वा रामनाथः <आश्चर्य-चकितः>T3। सः चिन्तितवान् आसीत् यत् गुणशीलः <निर्धनः>Bs5 <इन्द्र-भवन>T6^यते स्म। महता वैभवेन युक्तम् तत् <दास-दासीभिः>Di पूर्णम् आसीत्। गुणशीलः तत्र <महत्-तेजसा>K1 विराजते स्म। <<आ-जानु>A1-बाहुः>Bs6 सः उन्न्तः दृढकायः च आसीत्। कौशेय वस्त्राणि, बहूनि आभरणानि च धृतवान् सः आलयस्य <महत्-विष्णुः>K1इव शोभते स्म। रामनाथम् दृष्ट्वा आसनात् उत्थाय आगतः गुणशीलः महता आदरेण स्वागतीकृत्य <आगमन-कारणम्>T6 पृष्टवान्। एतादृशम् <महत्-धनिकम्>K1 मम अपेक्षा कथम् वदेयम्? इति चिन्तयन् रामनाथः मौनम् आश्रितवान्। तदा गुणशीलः एव- <आगमन-कारणम्>T6 <निःसङ्कोचम्>Bs7 वदतु भवान् इति द्वित्रवारम् <अनुरोध-पूर्वकम्>Bs5 उक्तवान्। अन्ते रामनाथः संङ्कोचम् अनुभवन् एव स्वस्य अपेक्षाम् उक्तवान्। गुणशीलः रामनाथस्य प्रार्थनाम् <स-हर्षम्>BvS अङ्गीकुर्वन् अद्य रात्रौ भवान् अत्र एव <विश्रान्ति-सुखम्>T6 अनुभवतु। श्वः प्रातः गच्छाम। तदभ्यन्तरे अहम् <सर्व-सन्नाहम्>K1 करिष्यामि इति उक्तवान्। एतत् श्रुत्वा रामनाथः नितराम् सन्तुष्टः। गुणशीलस्य आतिथ्यस्य कारणतः सः रात्रौ सम्यक निद्राम् प्राप्तवान् अपि। <अनन्तर-दिने>K1 प्रातः गुणशीलस्य सेवकाः रामनाथम् उत्थाप्य स्नानम् कारितवन्तः। <तत्-समये>T7 रामनाथः गुणशीलस्य <<<स्वभाव-आदि>Bs6-{3}विषये>T6 तान् पृष्टवान्। तैः यत् उक्तम् तत् रामनाथे आश्चर्यम् अजनयत्। गुणशीलः सेवकेभ्यः <उत्तम-वेतनम्>K1 ददाति स्म। किन्तु कदाचित् <विचित्र-व्यवहारेण>K1 तान् खेदयति स्म। क्वचित् <हसन्-मुख>K5^तया <वार्ता-आलापम्>T6 कृतवान् सः पुनः क्वचित् विना कारणम् तर्जयति स्म अपि। एवम् तर्हि गुणशीलः <सत्-जनः>K1 उत <दुर्-जनः>Tp? इति तान् पृष्टवान् रामनाथः। तस्मिन् <सत्-गुणाः>K1 यथा तथा, <दुर्-गुणाः>Tp अपि सन्ति। किन्तु सः <स्व-दोषान्>T6 गोपयितुम् प्रयत्नम् न करोति इति तु वैशिष्टयम् इति उक्तवन्तः ते सेवकाः। एतत् श्रुत्वा रामनाथः आत्मनि उत्पन्नम् आतङ्कम् निरोद्धुम् अशक्नुवान् न जाने सः सन्यासी एतस्य सत्कारम् कृत्वा एतस्य द्वारा उपवासः करणीयः इति <किम्-अर्थम्>T4 उक्तवान् इति। एतस्य <व्रत-आचरणात्>T6 मम प्रयोजनम् अस्ति वा न वा इत्यपि न ज्ञायते इति उक्तवान्। तदा सेवका एतस्य <<<उपवास-व्रत>Ds-{2}आचरण>T6-वार्ता>T6 अस्माभिः अपि श्रुता एव <<<उपवास-व्रत>Ds-आचरण>T6-अर्थम्>T4 भवता एषः कथम् चित्तः इति वयम् सर्वे आश्चर्यम् अनूभूतवन्तः। यतः अन्ये प्रतिदिनम् त्रिवारम् आहारम् सेवन्ते चेत् एषः तु दिने षड्वारम् <<षट-रसः>Tds-{3}उपेतम्>T3 भोजनम् करोति। एतादृशम् अस्माकम् स्वामी <उपवास-व्रतम्>Ds आचरितुम् किम् शक्नुयात् इति एव आश्चर्यम् अस्माकम् इति उक्तवन्तः। एतत् श्रुत्वा रामनाथस्य आतङ्कः इतः अपि प्रवृद्धः । तथापि संन्यासिननः वचने विश्वासम् स्थापयन् मौनम् आश्रितवान्। ततः अल्पे एव काले <प्रयाण-अर्थम्>T4 शकटः सिद्धः। शकटे बहवः बन्धाः आसन्। <रामनाथ-गुणशीलाभ्याम्>Di सह कश्चन पाचकोsपि शकटे उपविष्टः आसीत्। गुणशीलः पाचकम् प्रदर्शयन् अहम् <भोजन-प्रियः>T6। एषः यम् पाकम् करोति सः एव मह्यम् विशेषतः रोचते। अतः एव अहम् यत्र यत्र गच्छामि तत्र सर्वत्र मया सह एषः अपि भवति एव इति रामनाथम् उक्तवान्। ततः प्रयाणम् आरब्धम्। मध्ये प्रयाणाम् पाचकेन दत्तः उपाहारः <रामनाथ-गुणशीलाभ्याम्>Di खादितः। रामनाथः यावत् खादितवान् ततः अपि <द्वि-गुणितम् >Bs6 खादितवान् गुणशीलः। पुनः अल्पे एव काले <फल{3}-आहारः>T6 सज्जीकृतः पाचकेन। रामनाथः एकम् फलम् अपि खादितुम् न शक्तवान् चेत् गुणशीलः तु विविधानि बहूनि फलानि आतृप्ति खादितवान्। <किञ्चित्-दूरम्>K1 यदा गतम् तेन मार्गेण गच्छन् कश्चन पुरूषः गुणशीलेन दृष्टः। सः शकटम् स्थगयित्वा तेन पुरूषेण सह <वार्ता-आलापम्>Ds कृतवान्। मम पत्नी <न-स्वस्था>Tn अस्ति। <चिकित्सा-अर्थम्>T4 वैद्येन सूचितानि <<मूल-सस्य>Ds-आदीनि>Bs6 आनेतुम् <पार्श्व-ग्रामम्>T6 गच्छन् अस्मि इति उक्तवान् सः पुरुषः। गुणशीलः तस्य गृहस्य परिस्थितिम् ज्ञात्वा <अनुकम्पा-वचनानि>T6 उक्तवान्। तदा सः प्रयाणिकः प्रार्थितवान्- श्रीमन् मम पतन्या तीव्रम् <अ-स्वास्थ्यम्>Tn अस्ति। <यावत्-शीघ्रम्>K1 <औषध-मूलानि>T6 अहम् यदि गृहम् नयेयम् तर्हि पत्नीम् शीघ्रम् स्वस्था भवेत्। अतः भवान् यदि शकटेन <<पार्श्व-ग्राम>T6-पर्यन्तम्>K1 माम् अपि नयेत् तर्हि अहम् उपक्रमः भवेयम् इति। तस्याः <प्राण{3}-अपायः>T6 तु न अस्ति किल? <न-स्वास्थ्यम्>Tn तु जीवने सहजम्। प्राप्तम् अनुभोक्तव्यम् एव। पञ्चवर्षेभ्यः पूर्वम् नवनीतम् चोरितवान् स्यात् इति शङ्कया भवतः पत्नीम् मम पुत्रम् सम्यक् ताडितवती आसीत्। तस्य फलम् अनुभवन्ती अस्ति सा। अनुभवतु नाम इति तम् उक्तवा तस्मै शकटे स्थलम् अदत्त्वा <शकट-चालकम्>T6 उक्तवान् शकटम् अग्रे नयतु इति। गुणशीलस्य व्यवहारम् दृष्ट्वा रामनाथः <आश्चर्य-चकितः>T3 । पुनः <किञ्चित्-दूरम्>K1 यदा गतम् तदा मार्गस्य पार्श्वे रूदन् उपविष्टः कश्चन दृष्टः । गुणशीलः शकटम् स्थगयित्वा शकटात् अवतीर्य तम् पश्यन् भवान् नरसिंहः खलु? <किम्-अर्थम्>T4 रूदन् उपविष्टवान् भवान्? इति पृष्टवान्। नरसिंह रूदन् एव- मम पिता देवराजः चतुर्भ्यः दिनेभ्यः पूर्वम् दिवङ्गतः। इदानीम् <पितृ-वियोगम्>T6 सोढुम् अशक्नुवन् <किङ्कर्तव्यता-मूढः>T3 सन् अत्र उपविष्टः अस्मि इति उक्तवान्। किम् देवराजः दिवङ्गतः? हा हन्त। सर्वम् <दैव-अधीनम्>T6। यदा अहम् बालः आसं तदा सः वाटिकास्थम् <आम्र-फलस्य>T6 आनीय मह्यम् ददाति स्म। इति वदन् गुणशीलः अपि अश्रूणि स्रावितवान्। तदा नरसिंहः एव आत्मानम् निगृह्य गुणशीलम् <सान्त्वन-वचनानि>K1 उक्तवान्। किन्तु अत्रान्तरे गुणशीलः उच्चैः हसन्- भवतः पिता दुष्टः आसीत्। यावज्जीवम् सः वञ्चनाम् एव करोति स्म। <कर्म-करान्>T6 वञ्चनया पीडयति स्म। मदीयाम् अल्पाम् भूमिम् वञ्चनया स्वायत्तीकृतवान् आसीत् सः। अतः सः दुष्टः मृतः यत् तत् मम सन्तोषाय एव इति उक्तवा शकटम् आरूह्य ततः प्रस्थितवान्। नरसिंहस्य पिता वञ्चकः एव स्यात् नाम। तथापि एवम् निष्ठुरतया कथनम् तु न उचितम् इति रामनाथः अचिन्तयत्। प्रयाणम् अग्रे अनुवृत्तम् शकटम् स्थगयित्वा सम्यक् भोजनम् कृतवान्। रामनाथः किञ्चिदेव भोजनम् कर्तुम् शक्तवान्। अत्र एव किञ्चित् विश्रान्तिम् अनुभवाम्। पुनः भोजनम् समाप्य एव प्रयाणम् अनुवर्तयाम् इति उक्तवान् गुणशीलः। हा हन्त कीदृशी बुभुक्षा एतस्य। इति <स्व-गतम्>T6 उक्तवान् रामनाथः। विश्रान्तेः अनन्तरम् गुणशीलस्य भोजनम् प्रवृत्तम् । ततः प्रस्थितौ तौ <<सायम्-काल>T1-समये>T6 रामनाथस्य गृहम् प्राप्तवन्तौ <रामनाथ-गृहे>T6 गुणशीलस्य व्यवहारः विचित्रः आसीत्। आदौ सः <रामनाथ-पत्न्याः>T6 सौन्दर्यम् <सत्-गृहिणी>K1^त्वम् च प्रशंसितवान्। पुनः अल्प एव काले एषा गृहस्य <शुचिता-विषये>T6 सर्वथा <न-अवधान>Tn^वती इति निन्दितवान्। रामनाथस्य पुत्रान् दृष्ट्वा सुन्दराः बालाः एते इति प्रशंसितवान् सः <<क्षण-काल>T6-अनन्तरम्>T6 सर्वथा <<दुस्-चेष्टा>Tp-पराः>T3 बालाः एते इति निन्दितवान्। रामनाथ भवत- <निधि-निमित्तम्>T6 अहम् सहायकम् अभवम् यत् तत् तु महते सन्तोषाय इति उक्तवान् गुणशीलः <<किञ्चित्-काल>k1-अनन्तरम्>T6 भवतः निमित्तम् मया <सकल-वैभवम्>K1 परित्यज्य आगत्य कष्टम् उक्तवान्। एवम् एव प्रथम् दिनम् अतीतम्। पुनः <दिन-द्वयम्>T6 यावत् <रामनाथ-गृहे>T6 सन्तोषेण एव तिष्ठन् आतृप्ति भोजनम् कृतवान् गुणशीलः। <तृतीय-दिने>K1 रात्रौ गुणशीलः रामनाथस्य पत्नीम उक्तवान्- श्वः मम <जल-सेवनम्>T6 अपि न अस्ति। तादृशः <कठिन-उपवासः>K1 <<पाक-करण>T6-क्लेशः>T6 न अस्ति भवत्या इति। चतुर्थे दिने उपवासः किन्तु गुणशीलः <पाचक-द्वारा>T6 भक्ष्याणि कारयित्वा त्रिवारम् भोजनम् कृतवान्। <उपवास-दिने>T6 एवम् भोजनम् करोति खलु भवान्। इति यदा रामनाथः उक्तवान् तदा गुणशीलः षडवारम् <भोजन-करणम् >T6 मम <नित्य-प्रवृत्तिः>T6। अद्य तु मया त्रिवारम् एव भोजनम् कृतम्। मम एतत् कृत्यम् <<निर्-जल>Bvp-उपवासयते>T3 एव इति उक्तवान्। यः निधिम् प्राप्यते तत्र <पाद-भागः>T6 मह्यम् दात्व्यः भवता इति अपि उक्तवान् सः। <एतत्-सर्वम्>K1 दृष्टवतः रामनाथस्य आतङ्कः प्रवृद्धः। <अनन्तर-दिने>K1 यदा गुणशीलः खनित्रेण खननम् कृतवान् तदा ठण् इति शब्दः श्रुतः। पुनः किञ्चित् खननम् यदा कृतम् तदा <सुवर्ण-नाणकैः>K1 पूर्णः कलशः प्राप्तः। वेताल एवम् कथाम् समाप्य अवदत्- अये राजन् गुणशीलः <निर्-जला>Bvp उपवासम् न कृतवान् चेत् अपि रामनाथ- निधिम् कथम् प्राप्तवान्? गुणशीले <<उत्तम-पुरुष>K1-लक्षणानि>T6 तु न दृश्यन्ते। <मरण-अवस्थाम्>T6 आपन्न्याः पत्न्याः विषये अनुकम्पायाम् प्रदर्शनीयायाम् कोपम् प्रदर्शितवान् सः। <मृत-पितृ>K1^कस्य नरसिंहस्य पुरतः <निष्ठुर-वचनानि>K1 उक्तवान्। यः निधिः प्राप्यते तत्र <चतुर्थ-अंशः>K1 दातव्यः इति वदन् <<प्रति-फल>A1-अपेक्षाम्>T6 अपि प्रकटितवान्। एतस्य सर्वस्य परिशीलनात् ज्ञायते खलु- निधि प्राप्तिः <<काक-तालीय>Di-न्यायेन>k1 अभवत्, न तु <व्रत-आदीनाम्>Bs6 प्रभावतः इति? किम् गुणशीले <सत्-गुणाः>K1 सन्ति इति वयम् वक्तुम् शक्नुयाम्? किम् सन्यासिनः वचनम् मिथ्या आसीत्? एतेषाम् सन्देहानाम् समाधानम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भवेत् इति। तदा मौनम् स्थातुम् <न-शक्तः>Tn त्रिविक्रमः उक्तवान् जगति <<केवल-<सत्-गुण>K1>S^वान् कोsपि न भवति यः उत्तमः भवति सः यदि स्वस्य <दुर्-गुणान्>Tp गोपयति तर्हि तस्य प्रगतिः कुण्ठिता भवति। गुणशीलः तु <सत्-गुणान्>K1 <दुर्-गुणेभ्यः>Tp पृथक्कृतवान् आसीत्। अत एव तस्य <सत्-गुणाः>K1 <दुर्-गुणाः>Tp च अपि सर्वैः ज्ञायन्ते स्म। तस्मिन् द्विविधम् व्यक्तित्वम् आसीत्। अतः एव सः दिने षडवारम् भोजनम् करोति स्म। <सज्जनत्व-कारण>K7^तः सः अन्येषाम् उपकारम् करोति स्म। <<दुर-जनत्व>Tp-कारण>K7^तः अन्यान् द्विषन् <<स्व-अर्थ>T4>T4 गुणम् प्रदर्शयति स्म। <सज्जनत्व-कारण>K7^तः सः नाथस्य साहाय्यम् कर्तुम् इष्टवान्। रामनाथस्य पत्न्या कृतम् भोजनम् कृतवान् च। <<दुर्-गुणत्व>Tp-कारण>K7^तः सः <पाचक-द्वारा>T6पाकम् कारयित्वा भोजनम् कृतवान्। <उपवास-दिने>T6 <<दुर्-जन>Tp-व्यक्तित्वेन>K1 भोजनम् कृतम् आसीत्। किन्तु <सज्जन-व्यक्तित्वेन>K1 <निर्-जलः>Bvp उपवासः एव कृतः आसीत्। सः तस्मिन् त्रिवारम् एव भोजनम् कृतवान्, न तु षड्वारम् इति एतत् एव अत्र प्रमाणम् । एतस्मात् एव निधिः प्राप्तः। <निधि-प्राप्तिः>T6 काकतालीया तु सर्वथा न इति। एवम् वदता त्रिविक्रमेण <मौन-भङ्गः>T6 कृतः आसीत्। अतः <शव-अन्तर्गतः>T6 वेतालः अदृश्य भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्।