जीवनस्‍य पाथेयम् <अङ्कुर-उद्भेद:>T6 <प्रलम्‍बाया:>Tp <समुद्र-यात्राया:>T6 पर्यन्‍ते <गन्‍तव्‍य-स्‍थलम्>K1 प्राप्‍य समग्रायाः यात्राया: <सिंह-अवलोकनम्>T6 समीक्षणम् वा सर्वे यात्रिण: कुर्वन्‍ति एव, किन्‍तु नाविका <मध्‍य-यात्रम्>A7 अपि तादृशम् <सिंह-अवलोकनम्>T6 विदधति। मदीयायाः <जीवन-यात्रायाः>T6 प्राय: <पूर्व-अर्धः>T6 अयम् समाप्‍यते इति अहम् अनुभवामि। अस्‍याम् यात्रायाम् किम् मया लब्‍धम्, किम् वा हारितम्, किम् सोढम्, किम् वितीर्णम्, का आसीत् मे <जीवन-यात्रायाः>T6 नौका, किम् आसीत् पाथेयम्, सर्वम् इदम् अद्य यदा विमृशामि, <न-पूर्वा>Tn काचन <भाव{3}-शबल>T6^ता माम् अभिभवति। अनुवर्णयामि ताम् <संस्‍कृत-भाषया>K7 एव। मया <संस्‍कृत-भाषा>K7 पठिता। भवन्‍त: कथयिष्‍यन्ति, पठिता स्‍यात्-किम् एतेन? बहव: खलु पठन्ति संस्‍कृतम्। अस्मिन् <कलि-युगस्‍य>T6 कराले काले अपि सन्‍ति एव <संस्‍कृत-पाठशाला:>T6, पठन्‍ति एव छात्रा:, पाठयन्‍ति एव पण्डिता:। त्‍वया अपि पठिता स्‍यात् <संस्‍कृत-भाषा>T6? किम् अत्र अपतितम्? किन्‍तु न एतावता विश्राम्‍यति मे कथा। मया <संस्‍कृत-भाषा>K7 पठिता - इत्येव न, <विप्र{3}-कुलस्‍य>T6 एकया बालिकया मया, न एव-न एव ‘‘बालया’’ मया, <संस्‍कृत-भाषा>K7 <स-श्रमम्>BvS <चूडा-अन्‍तम्>T6 पठिता। ‘बालिकया’ इत्यस्‍य स्‍थाने ‘बालया’ इति प्रयुंजाना अहम् लक्षणया कम् अर्थम्, <व्‍यंग्‍य-विधया>T6 च कम् अभिप्रायम् प्रकटीकर्तुम् इच्‍छामि इति बोधनाय कथनीयम् स्‍यात् यत् कैशोरे वयसि मया भाषा सा इयम् अधीता। तदेव आसीत् मे आयुः यदा मया <संस्‍कृत-अध्‍ययनम्>T6 आरब्‍धम्। इत्‍थम् मया सा इयम् भाषा कौमार्यात् एव अधीता। अस्‍याम् विंश्‍याम् <शत-अब्‍द्याम्>Tds, अस्मिन् भारते कथम् इदम् संभाव्‍यते इति आशंका सहजा भवताम्। किन्‍तु नितान्‍तम् सत्‍यम् इदम्। मदीयः परिवारः लघीयान् आसीत्, अधुना तु ‘‘मदीयः’‘परिवारः’’ इत्यस्‍य <अभिधेय-अर्थः>K1 भवेत् मदीयस्‍य पत्‍यु: परिवारः यस्मिन् ‘ते’, अहम्, शिशु: ‘‘राजीव:’’, एक: <परि-चारकः>Tp च अस्ति, किन्‍तु तदा मदीय: परिवार: आसीत् पिता, माता, ज्‍यायान् भ्राता, कनीयसी स्‍वसा च। परिवार: सः अयम् प्रकामम् आधुनिक: <सु-प्रतिष्ठितः>Tp च अपि आसीत्। पिता मे एकस्‍य <आंग्ल-पद्धतेः>T6 महाविद्यालयस्‍य अध्‍यक्षः आसीत्। भ्राता <द्राक्‍तर-विद्याम्>K7 अपठत्। एम.बी.बी.एस. परीक्षायाः अन्तिमे वर्षे <न-उत्तीर्णः>Tn भूत्‍वा तस्मिन् वर्षे परीक्षाम् उत्तरितुम् तु <बद्ध-परिकरः>Bs6 अभूत्। मया <मातृ-भाषा>T6 हिन्‍दी पठिता अभूत्, <आंग्‍ल-भाषा>K7 अपि मया कौमारात् एव शिक्षिता, किन्‍तु यदा अहम् त्रयोदशे वर्षे पदम् निदधामि तथैव पितुः एका अभिलाषा अभूत्। जनकः उवाच - ‘‘कल्‍पने! अहम् इच्‍छामि यत् त्वम् अस्‍याम् परीक्षायाम् एकम् विषयम् संस्‍कृतम् गृहाण।’’ ‘किमिति?’ ‘‘यतोहि सा इयम् अस्‍माकम् पुरातनी भाषा, न केवलम् इदम् एव, किन्‍तु <प्रथम-श्रेण्‍या:>K1 कृते संस्‍कृतम् <<सु-महत्>k3-सहायकम्>K1 भवति।’’ मया <संस्‍कृत-पठनम्>T6 आरब्‍धम्। कारणम् तु अत्र अभूत् <<प्रथम-श्रेणिन्>K1-लोभ:>T6। किन्‍तु न आसीत् इदम् वास्‍तविकम् कारणम् अपि तु <हेतु-आभासः>T6 एव। <प्रथम-श्रेण्‍याः>K1 <लाभ-लोभाद्>T6 बह्वयः बालिका: पठन्ति संस्‍कृतम्। किन्‍तु किम् ता: संस्‍कृतम् पठन्ति? ताः रटन्ति, मया तु पठितम्। ‘‘<तु-अन्‍त>-<अथ-आदि> न <पूर्व-भाक्>U।’’ पूर्वम् सा इयम् भाषा नितराम् जटिला, <<न-<मनस्-ज्ञा>U>Tn च प्रतीता अभूत्। भगवत: पाणिनेः आचार्यस्‍य डमरुः अवनिर्गताम् प्रेरणाम् ‘‘अइउण् ऋलृक्’’ <इति-आदि:>Bs6 रटन्‍त्‍या मम गृहे परिहास: प्रायः <मास{2}-द्वयम्>T6 व्‍याप्‍य प्राचलत्। मदीया कनीयसी भगिनी या केवलम् दशवर्षदेश्‍या अभूत्, रात्रौ स्‍वप्‍ने अपि ‘जबगडदश्’ <<इति-आदि>Bs6-उत्‍स्‍वप्‍नायमाना>K1 मया कतिशः निवारिता। <षाण्-मासिक्‍याम्>Tds परीक्षायाम् मया शते त्रिशंत् अंकाः एव लब्‍धा:। एते अंकाः न आसन् <सन्‍तोष-जनका:>T6 परन्‍तु न अत्र आश्‍चर्यम् मे बभूव। भवभूतेः उक्तिम् अधुना अहम् स्‍मरामि- ‘‘वितरति गुरु: प्राज्ञे विद्याम् यथैव, तथा जडे न तु खलु तयोः ज्ञाने शक्तिम् करोति अपहन्ति वा।’’ मम मस्तिष्‍के भाषायाः अस्‍या: स्‍वरूपम् व्‍याकरणम् च द्वारम् एव न अलभत्। अस्‍माकम् <आंग्ल-विद्यालये>T6 मदीयेषु विषयेषु <आंग्‍ल-भाषा>K7, <आंग्‍ल{3}-साहित्‍यम्>T6 च अपि आसीत्। <आंग्‍ल-अध्‍यापिका>T6 यदा शेले-महाकवे: ‘क्‍लाउड’ नाम्‍नीम् कविताम् पाठयति स्‍म तदा हृदये नवीनस्‍य एकस्‍य जगत: कल्‍पना अंकुरिता भवति स्‍म। <वारि-दानाम्>T6 वृष्टि:, सस्‍यमयी धरा, सर्वम् चित्रितम् इव भवति स्‍म। अतः अहम् <अन्‍य-विषयेषु>K1 <रुचि-पूर्वकम्>Bs7 अपठम् किन्‍तु संस्‍कृतस्‍य <मनस्-विवर्णम्>T6 इव भवति स्‍म। <संस्‍कृत-अध्‍यापिका>T6 न आसीत् सुलभा, अत: <<षष्टि-वर्ष>K1-कल्‍पाः>T3 एके गुरव: संस्‍कृतम् अपाठयन्। स्‍वभावः तेषाम् उग्रः एव आसीत् किन्‍तु बालिकानाम् श्रेण्‍याम् स्‍वकीयम् क्रोधम् संयम्‍य <स-स्‍नेहम्>T3 ते व्‍याख्‍यानम् अदु:, <खण्डिक-उपाध्‍यायाः>Km भूत्‍वा अपि ते शिष्‍येभ्‍यः <चपेटा-दानस्‍य>T6 साहसम् न अकुर्वन्। तथापि प्रथमे वर्षे मदीयम् <मनस्-व्‍याकरणे>T6 न अलगत्। हितोपदेशम्, पंचतंत्रम् रघुवंशम् च ते न अस्‍पृशन्। एवम् स्थिते यदि मया शते त्रिंशत् एव अंकाः लब्‍धाः तर्हि किम् अपराद्धम्? गृहे चिन्‍ता अभूत्। अस्‍या: परिणामे स्‍वाभाविकतया <गृह-शिक्षकस्‍य>T6 (Tutor) कस्‍यचित् नियुक्‍ते: प्रस्‍ताव: समागत:। शिक्षिका न आसीत् सुलभा संस्‍कृते। अत: शिक्षकस्‍य चर्चा अभूत्। अस्‍माकम् <विद्यालयीय-गुरव:>K1 प्रार्थिता: किन्‍तु ते प्रायः गव्यूतिः (4 मील) परिमितम् <दूर-स्‍थाः>U आसन्। न अनुमेनिरे। मासम् एकम् यावत् प्रस्‍तावः <विचार{3}-पतितः>T7 अस्‍थात्। पर्यन्‍ते च <<मत्-गृह>T6-शिक्षायै>T6 <संस्‍कृत-विषयम्>K1 आदाय एम.ए.परीक्षाम् दित्‍सुः एकः छात्रः <राकेश-नामा>Bs6 नियुक्‍तः अभूत्। सुरुचिः अदर्शनस्‍य गौरस्‍य युवकस्‍य अस्‍य स्‍वभावम् <अस्‍मत्-पिता>T6 सम्‍यक् पर्यचिनोत्। अतीव सौम्‍य: सुभगः च अयम् अभूत्, तथापि <स्‍वभाव-सरला>T3 मदीया माता <अध्‍ययन-समये>T6 मया सह अतिष्‍ठत्। युवकस्‍य <वेश-भूषा>K3 नितराम् सरला, <मुख-मुद्रा>T6 च सौम्‍या अभूत्। <शिक्षण-क्षेत्रे>T6 स्‍यात् अयम् तस्‍य प्रथमः एव प्रयास: किन्‍तु तेन व्‍याकरणम् कौमुदीम् आधारीकृत्‍य न पाठितम्। व्‍याकरणस्‍य सरलान् नियमान् असौ माम् अलेखयत्। अनुवादम् अहम् अकरवम्। <पाठ{3}-आवलीम्>T6 अपठम्। तस्मिन् वर्षे अहम् <द्विषष्टि-प्रतिशतम्>D1 अंकैः उत्तीर्णा। मदीया रुचिः अधुना परिवर्तनम् इयेष। द्वितीये वर्षे अहम् परीक्षायै प्रयत्‍नान् आरब्‍धवती। काव्‍यम् मया समारब्‍धम्। भगवत्‍याः भारत्‍याः <वरद-पुत्र:>T6 <कवि-कुल>T6-गुरु:>T6 कालिदास:। तेन लिखितानि काव्‍यानि <विश्‍व-मूर्धन्‍यानि>T7। तानि एव पाठ्यक्रमे नियतानि सन्ति। कविः भूत्‍वा यदि <रस-राजम्>T6 श्रृङ्गारम् कश्‍चन न स्‍पृशति तर्हि धिक् एव तस्‍य काव्‍यम्। ‘शृंगारी चेत् कवि: काव्‍ये जातम् रसमयम् जगत्।’’ इति अधुना अहम् स्‍मरामि प्रशंसामि च। किन्‍तु तदानीम् वराकेण कालिदासेन न कदापि चिन्तितम् स्‍याद् यत् मदीयानि काव्‍यानि <बाल{3}-पाठ्यानि>T6 <परीक्षा-पाठ्यक्रमे>T6 नियतानि च करिष्‍यन्‍ते। अहम् च आसम् <<पंचदश-वर्ष>K1-कल्‍पा>T3। <शृंगार-कवीनाम्>T6 <आराध्‍य-देवः>K1 अयम् आसीत् मे ‘वय:-संधि:’। ‘‘<न-संभृतम्>Tn मण्‍डनम् <अंग-यष्‍टेः>K6 <<न-<असव-आख्‍यम्>Bs6>Tn करणम् मदस्‍य’’ इति कुमारसंभवे मया अधीतम्। रघुवंशस्‍य द्वितीय: सर्गः <भगवत्-कृपया>T6 <<शृंगार-कथा>T6-रहित:>T3। तृतीये सर्गे च ‘‘तदा आननम् <मृत्-सुरभिः>T6 <क्षिति+ईश्‍वरः>T6 रहसि उपाघ्राय न तृप्तिम् आययौ’’ <इति-आदि:>Bs6 <रसिक-राजस्‍य>T6 <महत्-कवे:>K1 किंचित् इषत् गूढम् इङ्गितम् विद्यालयीयैः <अस्‍मद्-गुरुभि:>T6 स्‍पृष्टम् अपि न, यतो न आसीत् इदम् आवश्‍यकम् परीक्षायै। ‘‘दिनेषु गच्‍छत्‍सु <नितान्‍त-पीवरम्>K1 तदीयम् <<आ-नील>A1मुखम्>K1 <स्‍तन-द्वयम्>T6’’ <इति-आदि:>Bs6 <प्रौढा{3}-सुलभानि>T6 लक्षणानि मदीयायाः मतेः अगम्‍यानि एव आसन् किन्‍तु कुमारसम्‍भवे <<प्रथम-सर्ग>K1-स्‍थस्‍य>U <पार्वती-वर्णनस्‍य>T6 क: किम् करोतु? अस्‍माकम् गुरवः जीवनस्‍य परे पारे स्थिता आसन्। संस्‍कृतस्‍य ते विद्वांसः अभूवन्। अत: सरलैः अनुग्रैः च <सामान्‍य-पर्यायैः>K1 ते सर्वम् अपि इदम् अपाठयन्। अहम् स्‍मरामि कुमारसंभवस्‍य तृतीये सर्गे - ‘<<<<बाल-इन्‍दु>K1-वक्राणि>T6 <न-विकास>Tn-भावाद्>T6 बभु: पलाशानि <अति-लोहितानि>U। सद्यः वसन्‍तेन समागतानाम् <नख-क्षतानि>T3 इव <वन-स्‍थलीनाम्>T6।’’ इति श्‍लोक: पाठ्यमानः अभूत्। श्रेण्‍या: सर्वा अपि किशोर्य: <आधुनिक{3}-जीवनस्‍य>T6 सामान्‍यानाम् <कतिपय-प्रवृत्तीनाम्>K1 अभिज्ञा आसन् तथा अपि श्‍लोकस्‍य अस्‍य कम् अपि अर्थम् प्रयत्‍य अपि न बोद्धुम् अपारयन्। स्‍वाभाविकम् च इदम् आसीत्। अतः नितान्‍तम् <न-कपटेन>Tn मनसा एकया पुन: पृष्टम् ‘‘महोदय! न अवगतम्’’ <प्रयत्‍न{3}-शतम्>T6 अतिक्रम्‍य <<गुरु-महत्-उदयस्‍य>Bs6>K1 स्मितम् <अधर{2}-पुटाद्>T6 बहिः अभूत्। ततः तैः चातुर्येण भूयान् अर्थः बोधित:, अस्‍माभिः च अवबुद्ध:। किन्‍तु <गृह-शिक्षकस्‍य>T6 युवकस्‍य वराकस्‍य उपरि सुमहती समस्‍या सा इयम् अभूत्। <भगवत्-कृपया>T6 अस्मिन् वर्षे जनन्‍या मम <<पाठ-समय>T6-<साहचर्यम्>S>T6 परित्‍यक्तम् आसीत्। तथापि राकेश: <कालिदासीय-काव्‍यानाम्>K1 <पाठन-समये>T6 संकोचेन किम् अभूत् किम् आकारः एव अभूत्। ‘<<नाग{3}-इन्‍द्र>T6-हस्‍ताः>T6 तु अचि कर्कशत्‍वात् <एकान्‍त-शैत्‍यात्>K1 <कदली-विशेषा:>T6’ इति श्‍लोकम् पाठयतः तस्‍य कपोलौ <<गाढ-रक्त>K1-वर्णौ>K1 समभूताम्। एतावता कालेन किंचित् अवगतवत्‍या मम अपि साहसम् मुखम् उत्थाप्‍य तत् मुखम् द्रष्टुम् न अभवत्। भगवान् एव जानाति किम् अस्‍य युवकस्‍य संस्‍फुरितम् भवेत् तेषु तेषु समयेषु किन्‍तु इयत् अवश्‍यम् स्‍मरामि यत् मम वपुष: कणे कणे लज्‍जायाः अरुणिमा, अन्‍तरे च <कैशोर्य-सुलभा>BS4 उत्‍सुकता जागरुका अभूत्। राकेशस्‍य गांभीर्यम् अहम् अधुना अपि प्रशंसामि। तस्‍य <संस्‍कृत-भारत्‍याम्>K1 भक्ति:, मयि च निश्‍छल: स्‍नेहः माम् संस्‍कृतम् <प्रति-उन्‍मुखीम्>Bvp <स-औत्‍सुक्‍याम्>BvS च अकरोत्। एतस्मिन् समये च <तत्-इदम्>K1 लिखन्‍ती अहम् न अद्य संकोचम् अनुभवामि यत् मदीये हृदये अनुरागस्‍य प्रवेश: <<कवि{3}-कुल>T6-गुरो:>T6 कालिदासस्‍य <काव्‍य-माधुर्येण>T6 सह एव अभवत्। राकेशः युवकः अभूत्। मदीय: शिक्षकः अभूत्। सुशील: कमनीयः च अभूत्। किन्‍तु तस्‍य कस्मिन् अपि वाक्‍ये, कस्‍याम् अपि चेष्टायाम्, कस्मिन् अपि भावे न अनुरागस्‍य दर्शनम् मया कदापि कृतम्। मया विचारितम्, <पुरुष{3}-जातेः>T6 एव अयम् दोष:। अयम् आसीत् प्रभाव: <संस्‍कृत-भारत्‍याः>K1 अथवा मदीयस्‍य भाग्‍यस्‍य यत् <तप्त-अंगारस्‍य>K1 साहचर्ये अपि <घृत-कुम्‍भे>Km न कापि विकृतिः अवलोकिता। अधुना अहम् कतिश: कथयामि यद् ये <संस्‍कृत-साहित्‍यस्‍य>T6 श्रृंगारम् उग्रम् विभावयन्ति, <न-श्‍लीलताया:>Tn कृते <संस्‍कृत-साहित्‍यम्>T6 च निन्‍दन्ति, ते <संस्‍कृत-भाषाया:>K7 स्‍वाभाविकीम् शुचिताम्, गंभीरताम् च न पश्‍यन्ति, न जानन्ति। ‘शृंगार: शुचिः उज्‍ज्‍वल:’ इति साहित्‍यम् मन्‍यते। अहम् अधुना कल्‍पयामि यद् यदि राकेश: : <संस्‍कृत-साहित्‍यस्‍य>T6 स्‍थाने उर्दू साहित्‍यम् अपाठयिष्‍यत् तर्हि किम् अहम् तथाविधा अस्‍थास्‍यम्? ‘जाम, साकी, मैखाना,’ <<इति-आदि>Bs6-वातावरणे>T6 पुष्टस्‍य ‘इश्‍क’ देवताकस्‍य <तत्-साहित्‍यस्‍य>T6 हृदयम् यथा रसिकम् तथैव <शुद्ध-स्‍नेह>Di^वत: <संस्‍कृत-साहित्‍यस्‍य>T6 हृदयम् निसर्गतः एव सात्त्विकम्। मया द्वितीये एव वर्षे <संस्‍कृत-भारत्‍याम्>K1 भूयान् रसः गृहीत:। सर्वाधिक: प्रियः मे विषयः अयम् एव आसीत्। ‘<<अ-शेष>Bsmn-शेमुषी>k1मोषम्>U माषम् अश्‍नामि’ इति <कठिन-जटिलम्>Ds वाक्‍यम् वार्तायाम् अपि प्रयुक्तवतः नैषधीयकारस्‍य श्रीहर्षस्‍य कविता अपि मया प्रारब्‍धा। <माघ-किरातयो:>Di काव्‍ययो:, <<तत्त्‍वबोधिनी-दीपिका>Di-सहितस्‍य>T3 अन्‍नभट्टस्‍य (तर्कसंग्रहस्‍य), कादम्‍बर्याः <अमर-रचयितुः>K1 बाणभट्टस्‍य अपि परिचयः मे अभूत्। तस्मिन् <कैशोर्य-काले>T6 नूनम् कतिधा <कालिदासीय-काव्‍यानि>K1 राकेशात् पठन्‍त्‍या मया लज्‍जा, अनुराग:, कम्‍प:, औत्‍सुक्‍यम्, तन्‍द्रा, सर्वम् अपि मनसि अनुभूतम्। एक: <प्रशान्‍त-शीतल:>Ds <शुद्ध-उज्‍वल:>K3 <चन्द्रिका-धवल:>DS/K4, <स्‍नेह-पूरः>T3 मदीये हृदये सर्वदा प्रावहत्, उन्‍मादस्‍य एव स्थिति: सर्वदा अस्‍थात्। किन्‍तु न अहम् प्रकटीकृतवती किम् अपि। एकदा मया अवश्‍यम् साहसम् अनुष्ठितम् आसीत्। राकेश: पाठयन् अभूत् कुमारसंभवम्। मया <नत-नेत्रया>Bs6 पृष्टम्- ‘श्रीमन्- <संस्‍कृत-साहित्‍ये>T6 इयती <न-श्‍लील>Tn^ता किमिति अस्ति?’’ राकेश: स्मित्‍वा <नत-नेत्रः>Bs6 एव उतरत्- ‘‘समुपायते समये भवती स्‍वयम् एव ज्ञास्‍यति यत् न इयम् <न-श्‍लीलता>Tn। <साहित्‍य-सिद्धान्‍तेषु>T6 ‘<न-श्‍लीलता>Tn’ खलु का भवति इति न अद्य अपि कुत्रचन व्‍याख्‍यातम्। <न-श्‍लीलताया:>Tn सम्‍बन्‍ध: शब्‍दैः नास्ति, प्रकरणेन, भावनया च अस्ति। पुनश्‍च काव्‍यानि इमानि <स-हृदयै>Bs6 रसिकैः च रसनीयान् इति बुद्धया निबद्धानि न <<बाल{3}-पाठ्यत्व>T6अवबुद्धया>T3। आसन् <बाल{3}-पाठ्यानि>T6 अपि पुस्‍तकानि बहूनि तत् तत् समयेषु, किन्‍तु अधुना विलुप्तानि, यतः <<युग-धारा>T6-अनुसारम्>T6 बालानाम् <मनस्-वृत्ति>T6-नियन्‍त्रकम्>T6 साहित्‍यम् सृज्‍यते- तत् गच्‍छता कालेन स्‍वयम् एव विलीयते च। तथा च तत् ‘<न-स्‍थायिन्>Tn-साहित्‍यम्>k1’ इति अपदिश्‍यते। एतेषाम् काव्‍यानाम् आधार: न <आदि-निधना>Bs6 <मानव{3}-भावना:>T6 सन्ति या न कदापि अपक्षीयन्‍ते, न च विपरिणमन्‍ते। अत एव कालिदासीयम् काव्‍यम् अद्य अपि अमरम्। <बाल{3}-पाठ्यानाम्>T6 ग्रन्‍थानाम् निर्माणस्‍य भारः <<तत्तद्युगीय-शिक्षा-शास्त्र>T6>K1^इणाम् स्‍कन्‍धयोः उपरि भवति। सर्वम् इदम् सम् उपयुक्‍ते काले भवती ज्ञास्‍यति।’’न जाने कः भवेत् स समुपयुक्‍त: काल: किन्‍तु तदद्यत्‍वे अहम् राकेशस्‍य गंभीराम् प्रतिभाम्, व्‍यापकम् <विचार-सामर्थ्‍यम्>T6 च दृष्टवा मनसि एव <गौरव-अन्विता>T3 अभूवम्। अद्य तु अहम् शकुन्‍तलाया:,‘मुहुः <<<अंगुलिन्-संवृत>T3-<अधर-ओष्ठम्>T1>K1 <<<<प्रतिषेध-अक्षर>T6-विक्‍लव>T3-अभिरामम्>K1। मुखमंसविवर्ति पक्ष्‍मलाक्ष्‍या: कथम् अपि उन्‍नमितम् न चुम्बितम् तु।’ इत्यत्र <न-श्‍लील>Tn^तायाः अंशम् अपि न पश्‍यामि, इदम् हि विशुद्धाया: <काव्‍य-अनुभूते:>T6 <रस-चर्वणायाः>T6 च तत् स्रोतः अस्ति येन तुलिता: सहस्रम् <कीट्स-शेले-शेक्सपीयरा:>Di नितान्‍तम् नीरसा: प्रतीयन्‍ते। <न-अभ्रः>Tn <वज्र-पात:>T6 शनै: शनैः अहम् संस्‍कृते गतिम्, पूर्णाम् गतिम्, अलभे। ‘उपदिशति कामिनीनाम् <यौवन-मदः>T6 एव ललितानि।’ यदा यौवनम् कृपाम् करोति - तदा हृदयम् विस्‍तीर्णम् भवति, ज्ञानेन सह मस्तिष्‍कम् विकसितम् भवति- <हृदय-मस्तिष्‍कयोः>Di विकासेन <काव्‍य-अभ्‍यासेन>T6 च भावुकता पदम् दधाति, भावुकताया: पृष्‍ठत: एव <कविता{3}-साम्राज्ञी>T6 समायाति। मया अपि मन्‍दम् मन्‍दम् कविता समारब्‍धा। किन्‍तु यदैव मया संस्‍कृतम् आदाय बी.ए. परीक्षा दत्ता, <परीक्षा -परिणामस्‍य>T6 पूर्वत एव <<<न-अभ्र >Tn<वज्र-पातः>T6>BS6 एक: समभूत्। राकेशेन एम.ए. परीक्षा गते वर्ष एव समुत्तीर्णा अभूत्। एकस्मिन् वर्षे अत्र स्थितेन तेन एकस्मिन् <संस्‍कृत-पत्रे>T6 संपादकत्‍वम् निर्व्‍यूढम्। किन्‍तु <संस्‍कृत-पत्राणि>T6 <द्रव्‍य-अभावः>T6 तु तेषाम् परिभाषा एव!!! तस्‍य अपि कृते तावत् <अल्‍प-परिमाणा>K1 वृतिः न अभूत् पर्यप्ता। अतः तेन नगरम् परित्‍यक्तम्। <सायं-काले>T1 भ्रमणाय उद्यानम् गन्‍तुम् कनीयसी स्‍वसा <मत्-प्रकोष्‍ठे>T6 समागत्‍य आग्रहम् कृतवती। ‘<चाय-चषकम्>T6 तया‍ पितु:, मम च संमुखे स्‍थापितम्। ‘अद्य भवतः <मुख-मुद्रा>T6 गंभीरा किम् इव?’ ‘मया पृष्टम्। पित्रा उक्तम् ‘राकेश: विना सूचनाम् एव न जाने कुत्र अमिलत्। मया कथितम्, <वृत्ति-अर्थम्>T4 कुत्रचन गत: स्‍यात्’। क्षणेन एव दृश्‍यम् विपरिवृत्तम्। मदीये शरीरे मन्‍ये प्राणाः न आसन् एव। मदीयस्‍य शरीरस्‍य स्थिते: <समवायि-कारणम्>K1 किमपि भवतु-किन्‍तु <असमवायिन्-कारणम्>K1 राकेशस्‍य नगरे अस्मिन् स्थितिः एव आसीत्। यद्यपि <परीक्षा-अनन्‍तरम्>T6, <परीक्षा-परिणामस्‍य>T6 च पूर्वम् स न माम् कदापि अपश्‍यत्, न च अहम् तम् अपश्‍यम् किन्‍तु जीवनस्‍य आधारः एक: सर्वदा अस्‍थात्। दर्शनेन किम् भवति? किम् <दर्शन-समये>T6 सांनिध्‍ये वा मया किमपि कथितम्? किन्‍तु आसीत् सः कश्‍चन मूक: <स्‍नेह-जडिमा>T6 य: सर्वेषु भवति, सर्वासाम् कुमारीणाम् हृदि वयसः आरंभे सकृद् उदयते, किन्‍तु विस्‍मर्यते। यदि चेत् न विस्‍मर्यते तर्हि <अपर-जीवने>K1 तदीया स्‍मृति: एकम् <अ-पूर्वम्>BS5 कम्‍पम्, <अ-पूर्वाम्>BS5 मादकताम् च पुष्‍णाति। तद् हि <न-निर्वचनीयम्>Tn भवति, केवलम् अनुभवगम्‍यम्। <<कर्कश-जटिल>Diअन्‍त:करणा:>K1। <पुराण{3}-पंडिता:>T7 किमिदम् जानन्‍तु- ‘निर्वासनाः तु रंगान्‍तः वेश्‍मकुड्याश्‍मसंनिभा:।’ यदि अस्‍य अनुभवः अपेक्ष्‍यते तर्हि मीमांसकाः, नैयायिकाः, वैद्याः च न पृच्‍छ्यन्‍ताम्।, <स-हृदयस्‍य>Bs6 रसिकस्‍य कस्‍यचन कवेः भावुकम् हृदयम् आपृच्‍छयताम्, कस्‍याश्‍चन नवलाया: किशोर्या मानसम् वा पृच्‍छ्यताम्। वय: संधिः अयम् <तथा-विधम्>BS6 एवम्, अत्र हि सर्वासाम् अपि <नव-युवके>K1 हृदि स्‍नेहस्‍य दीपावली सकृत् प्रज्‍वलति किन्‍तु <धर्म-ध्‍वज>T6^इनाम् <धर्म-धूमेन>T6 <श्‍वास-<अवरोधके>Tp>T6 वातावरणे पुष्टा: कन्‍यकाः <तथा-विधान्>Bs6 भावान् अपलन्ति, गोपयन्ति, <सरल-मानसा>k1 आधुनिक्‍य: कन्‍यकाः च तत् प्रकटीकुर्वन्ति <यद्-उपरि>T6 <<पाखण्‍ड-<प्र-दर्शन>Tp>T6-प्रिया:>T6 <पुराण-पण्डिता:>T6 कटुकम् समालोचयन्ति, निन्‍दन्ति। अस्‍तु। <चाय-चषकाय>T6 <प्र-हितः>Tp मदीयः <अग्र-हस्‍तः> चित्रार्पितारम्भ इव अवतस्‍थे। कालिदासीयायाम् कवितायाम् ‘मार्गाचलव्‍यतिकराकुलिता एव सिन्‍धु: <<शैल-अधिराज>U-तनया>T6 न ययौ न तस्‍थौ’ इति दशा <स्‍मृति-पथम्>T6 आरुढा। तस्मिन् दिने न अहम् अगाम् भ्रमणाय, रात्रिः मे <<विचार-चक्र>T6-पतितायाः>T2 नेत्रयोः एव निर्जगाम। राकेशस्‍य सानिध्‍ये मया सर्वम् साहित्‍यम् अधीतम्, तस्‍य सांनिध्‍य एव मया कौमारम् परित्‍यज्‍य द्वितीये वयसि पदम् निहितम्। तस्‍य कृते मम हृदयस्‍य गंभीरतमे प्रदेशे स्‍थानम् निर्मितम् आसीत्। एक: श्रद्धा आप्‍लुत: <स्‍नेह-मधुर>T6^इमा जनिम् लेभे। अधुना तस्‍य दर्शनम् <न-संभवम्>Tn संवृत्तम् आसीत्। न जाने तस्‍य <जीवन-नौका>T6 काम् दिशम् गृह्णीयात्? कस्मिन् तटे सा लग्‍ना भवेत? सर्वस्‍य अपि <ग्रीष्‍म-अवकाशस्‍य>T6 उत्‍साहः <अस्मत्-कृते>T6 विलीन:। <तप्त-कुंभः>K1 इव गृहे <खर-किरणस्‍य>T6 तीव्रै: करैः ताप्‍यमाना निदाघस्‍य दीर्घाः दिवसा: शून्‍या व्‍यतीता:। <दिवस-अनन्‍तरम्> प्रदोष:, <प्रदोष-अनन्‍तरम्>T6 रजनी, रजन्‍या अनन्‍तरम् प्रभातम्, पुनः दिनम्, सायम्, रजनी, सर्वम् विरसम् इव व्‍यतीयाय। <परीक्षा-परिणामः>T6 निर्गत:। मया <द्वितीय-श्रेणी>K1 लब्‍धा। समीचीना: अंका: अधिगता:। किन्‍तु <परीक्षा-परिणामस्‍य>T6 दिने अपि राकेशस्‍य स्‍मृतिः अत्युग्रा अभूत्। यदि तदा सः अभविष्‍यत् तर्हि मम स्‍नेहस्‍य, <प्रेमन्-पीडायाः>T6 <मूक-भावना>T6 <धैर्य-बंधम्>T6 <अति-भिद्य>U मुखरा अभविष्‍यत्। मया हि <<स्‍मृति-पट>T6-स्‍थायै>U राकेशस्‍य मूर्त्‍ये <श्रद्धा-पुष्‍पाणि>T6 समर्पितानि। अग्रिमे वर्षे पुनरपि मया अध्‍ययनम् न परित्‍यक्‍तम् यस्‍य आशंका मे पूर्वतः अचिरात् अभूत्। स्‍वाभाविकम् इदम् भवति यदा <आधुनिक-कन्‍यका>K1 बी.ए. पर्यन्‍तम्, <यथा-कथंचित्>Bs6- अभिभावकानाम् <सह-मत्‍या>S <<न-सह-मत्‍या>S>Tn वा अधीयते यस्‍य उद्देश्‍यम् अपि न एव <ज्ञान-अर्जनम्>T6, न वा <विद्या-प्रेम>T6, न च जीविकाया: साधनम् एव किन्‍तु अधिकतरम् विवाहस्‍य, <<सु-योग्‍य>K3-वरेण>K1 सह विवाहस्‍य, संभावनासु वृद्धिः इति एव। <<आधुनिक-भारत>K1^ईय{3}-समाजे>T6 तत् इदम् एव <परम्‍परा-गतम्>T3। यदि बालिका अत्यन्‍तम् <मनस्-ज्ञा>T6, सुन्‍दरी च तर्हि <सामान्‍य-शिक्षितायाः>K1 अपि तस्‍याः विवाहस्‍य संभावना: सन्ति-यदि न सा सुन्‍दरी तर्हि तत्र <उपाय-द्वयम्>T6’ <<अति-उच्‍च>U-शिक्षया>T6 उद्वाह: पुष्‍कलेन धनेन वा।’ त्रयम् एतत् संभाव्‍यते- ‘<चतुर्थ-उक्‍तम्>T6 न विद्यते’ अत एव <मध्‍य-वित्ताः>Bs6 <गृह-स्‍था:>U कन्‍यकानाम् शिक्षाम् तावद् एव प्रचालयन्ति यावत् कश्‍चन सुयोग्‍यः वरः तासाम् शिक्षया संतुष्‍य अल्‍पेन अपि यौतुकेन ता: परिणेतु न संमन्‍यते- <तद्-अनन्‍तरम्>T6 शिक्षायाः उद्देश्‍यम् पूर्णम् मन्‍यते-इदम् एव तु शिक्षायाः उद्देश्‍यम्! अवश्‍यम् शते चतस्र: पंच वा <भारतीय-महिला:>K1 स्‍वतंत्रम् जीवनम् अपि यापयितुम् <कटि-बद्धा:>Bs6 <उच्‍च-शिक्षाम्>K1 अधिगत्‍य वृत्तिम् आरभन्‍ते परम् तासु अपि काश्‍चन तासाम् मासिकेन आयेन लुब्‍धम् कंचन <मनुष्‍य-आभासम्>T6 परिणयन्‍ते। एतद् हि रामायणम्। अहम् न आसम् <<समधिक-मनोहरा>K1-आकृति:>K1। यद्यपि दर्पणम् बहुधा दृष्ट्वा अपि अद्यावधि मया मम <गात्र-यष्टौ>Di किम् अपि <न-मनोहारि>Tn^त्‍वम् न अवलोकितम्। यद्यपि तदा मम मन: स्थिति: सन्‍तुलिता न आसीत्-अतः अहम् अध्‍ययनम् त्‍यक्‍तुम् अपि अवांछम्-किन्‍तु <अस्मत्-पिता>T6 न आसीत् कश्‍चन मन्‍त्री, सचिवः वा यस्‍य <सत्ता-आतंक>T6-क्रान्तः>T3 कश्‍चन युवा माम् उद्बोढुम् आकृष्ट: स्‍यात्। मम <शिक्षा-धनम्>K7 एव <अस्मद्-विहाय>T2 यौतुकम् भावि, अतः विविधम् विचार्य मम अध्‍ययनम् प्रचलतु इति सर्वैः अनुमतम्। संस्‍कृते एव मया अग्रिमम् अध्‍ययनम् आरब्‍धम्। <प्राप्त-वयस्‍काम्>Bs3 माम् विलोक्‍य पिता मे योग्‍यम् कंचन <<जीवन-<सह-चरम्>S>T6 <अस्मत्-अर्थम्>T4 अन्‍वेष्टुम् निभृतम् आरब्‍धवान् अस्‍ति इति अहम् अजानाम्। किन्‍तु मया अध्‍ययने भूयान् रसः गृहीत:। कुमारीणाम् जीवने पदे पदे समाशंकितः <विवाह-आख्‍यः>Bs6 विध्‍ने अस्मिन् वर्षे न अजगाम। अहम् विश्‍वविद्यालये अध्‍ययनम् अस्मिन् वर्षे आरब्‍धवती। अत्र हि <सह-शिक्षा>S अभूत्। अध्‍ययनस्‍य अध्‍यापनस्‍य च स्‍तरः अपि वृद्धिम् गत: <वाल्‍मीकि-कालिदास-भारवि-भवभूतीनाम्>Di कविता असरित् <अस्मत्-अन्‍त:करणे>T6 प्रावहत्। <पाणिनि-कात्‍यायन-पतंजलीनाम्>Di <व्‍याकृति-सरणिम्>K1 अहम् परिचितवती। <तर्कपंचानन-जगदीशभट्ट-आदीनाम्>Di <तर्क-वाणी>Km मया अवगता। किन्‍तु सर्वस्‍य अपि एतस्‍य <पृष्‍ठ-भूमौ>T6 राकेशस्‍य कृपा अभूत्-येन मह्यम् संस्‍कृतस्‍य सुदृढम् ज्ञानम् प्रदत्तम् आसीत्। यदा यदा ‘<नागेन्‍द्र-हस्‍ताः>T6 तु अचि कर्कशत्‍वात् <एकान्‍त-शैत्‍यात्>K1 <कदली-विशेषा:>T6’ इति अद्य अहम् अपठम् - तदा तदा राकेशेन सह <संस्‍कृत-साहित्‍यस्‍य>T6 <न-श्‍लीलताया>Tn उपरि विहितानि <प्रश्‍न-उत्तराणि>T6 मम स्‍मृतौ अवतरन्ति स्‍म। अधुना अहम् सर्वम् अपि तत् इदम् अजानाम्। ‘सद्यः वसन्‍तेन समागतानाम् <नख-क्षतानि>T6 इव <वन-स्‍थलीनाम्>T6’ इति एतस्‍य पद्यस्‍य मर्म अपि मया साधु अवबुद्धम्। शाकुन्‍तलस्‍य <तृतीय-अंके>K1 <दुष्‍यन्‍त-शकुन्‍तलयोः>Di वार्तालापे यत् किल भावुकम् मार्दवम्, तद् अपि परिज्ञातम्। अकस्‍मात् एव’- तत् आननम् <मृत्-सुरभिः>T6 <क्षिति-ईश्‍वरः>T6 रहसि उपाघ्राय न तृप्तिम् आययौ।’ इति <श्‍लोक-गतम्>T7 रहस्‍यम् अपि किंचित् किंचित् मया अवबुद्धम्। <एवं-विधेषु>Bs5 स्‍थलेषु <कौमार्य-सुलभेन>T5 <न-ज्ञानेन>Tn उत्‍पादिता <न-सुविधा>Tn शनै: शनैः अपगता। किन्‍तु राकेशस्‍य धूमिला स्‍मृति: <सर्व-अधिका>T5 <सह-चरी>S आसीत्-सा न अपजगाम। विश्‍वविद्यालयस्‍य <प्राध्‍यापक-महोदया:>K7 <संस्‍कृत-भाषाया:>K7 <<मर्म-वेद>T6^इनः>U तु आसन् एव, <<आंग्‍ल-फ्रांसीसी>Di-साहित्‍ययोः>T6 अपि परिज्ञानम् तेषाम् आसीत्। ‘<स्‍त्री-शूद्र-द्विजबन्‍धूनाम्>Di त्रयी न <श्रुति-गोचरा>T7’ <इति-आदि:>Bs6 <पुराण-पण्डितानाम्>T6 <प्राचीन-विचारात्>K1 न ते अभ्यरोचयन्। <संस्‍कृत-भाषाया:>K7 परिज्ञानम् भारतीयस्‍य एकस्‍य विद्यार्थिन: कृते <<सु-संस्‍कृत>Tp-नागरिकस्‍य>K1 च कृते यावत् आवश्‍यकम् तावत्-ततः अपि अधिकम् वा, परिज्ञानम् भारतीयानाम् <शिक्षित-महिलानाम्>K1 कृते आवश्‍यकम् इति तेषाम् सिद्धान्‍तः अभूत्। अतः ते <<स्‍नातक-उत्तर>T5-कक्षासु>K1 (Post-graduate) अधीयानानाम् बालिकानाम् अध्‍ययने <व्‍युत्‍पत्ति-सम्‍पादने>T6 च सुतराम् सावधाना अभूवन्। बहुधा तै: कथितम्- ‘स्‍त्रीणाम् बुद्धि: पुरुषेभ्‍यः न्‍यूना न भवति। किन्‍तु यावत् अवधानेन <पितरौ>E पुत्रम् पाठयतः तावत् अवधानम् पुत्री न शक्‍नोति प्राप्तुम्। अत एव तासाम् प्रतिभा कुण्ठिता भवति। यदि बुद्धिमत्‍याः बालिकायाः अध्‍ययनस्‍य वातावरणम्- <अध्‍यापन-स्‍तर:>T6, पुस्‍तकानाम् संग्रह:, <दिक्-निर्देशः>T6 च व्‍यवस्थितः भवेत् तर्हि न अत्र सन्‍देहः यत् <<गार्गी-भारती-विज्जिका>Di{3}सदृश्‍यः>T3 विदुष्‍यः भारते पुन: प्रादुर्भवेयु:। अर्थः हि कन्‍या परकीयः एव मया सह एका अन्‍या अपि छात्रा आसीत्। नलिनी। किन्‍तु सा विवाहिता अभूत्। एकत्र अध्‍यापिका च आसीत्। अवकाशस्‍य समय: <<गार्गी-भारती-विज्जिका>Di{3}सदृश्‍यः>T3 <शुभ-कर्मणि>K1 एव नियुक्‍त: स्‍यात् इति उद्देश्‍यम् आदाय तया एम.ए. परीक्षायै <संस्‍कृत-विषयः>K7 निर्वाचितः अभूत्। मम तया सह घनिष्‍ठता न आसीत्, किन्‍तु <पुस्‍तक-आदीनाम्>Bs6 आनयनाय कदाचित् अहम् तस्‍याः गृहम् अपि अगच्‍छम्। नलिनी स्‍वभावात् एव प्रतिभाशालिनी अभूत्। किन्‍तु तस्‍याः दाम्‍पत्‍यम् <शान्ति-पूर्णम्>T3 न आसीत्। <पति-महोदस्‍य>K7 स्‍वभाव: कर्कशः तु न आसीत् तथापि ते नलिन्‍या: अध्‍यापिकात्‍वम्, <तद्-अनन्‍तरम्>T6 अपि <संस्‍कृत-अध्‍ययनाय>T6 विश्‍वविद्यालये गमनम् न अभिरोचयन्ति स्‍म। एनम् एव विषयम् आदाय बहुधा ते नलिनीम् अपमन्‍यमाना अपि मया दृष्टा:। ते <सचिव-आलये>T6 कर्मचारिणः अभूवन्। कार्यालयात् परावृत्‍य ते अवांछन् यत् तेषाम् पत्‍नी, पुत्र:, पुत्री, सर्वे अपि तेषाम् एव शुश्रूषायाम्, आलापे, <सह-गमने>S, भ्रमणे च <<<न-अन्‍य>Tn-आस‍क्‍त>T7-चित्ता>Bs6 भवेयु:। नलिन्‍याम् <तत्-इदम्>k1 संभावितम् न आसीत्। अतएव तयोः जीवनम् भृशम् <कलह-पूर्णम्>T3, <न-शांतम्>Tn च अभवत्। मया ए‍तत् विषये तै: सह विवादः अपि कृत:। किन्‍तु ते अकथयन्, ‘त्‍वम् अधुना कुमारी <अल्‍प-वयस्>K1^का च असि। त्‍वम् सर्वम् अपि <स्‍व-अधीनम्>T6 पश्‍यसि। किन्‍तु <विवाह-अनन्‍तरम्>T6 नार्या <अर्ध-अधिकम्>T5 जीवनम्, आचरणम्, स्‍वातन्‍त्र्यम् च कस्‍मैचन समर्पणीयम् भवति। <तद्-अनन्‍तरम्>T6 पतेः इच्‍छायाः विरुद्धम् सा स्‍वकीयम् स्‍वतंत्रम् अध्‍ययनम्, स्‍वतंत्रान् विचारान्, शिक्षाम्, दीक्षाम् च न परिचालयितुम् प्रभु:। नलिन्‍याः सर्वम् अपि तत् परित्‍याज्‍यम् स्‍यात् अहम् न वांछामि। अध्‍ययनम् अपि।’ सर्वम् अपि इदम् श्रुत्‍वा मम आश्‍चर्यम्, खेदः च भवत: स्‍म। एका अल्पीयसी आशंका अपि समभूत्। यदि <विवाह-अनन्‍तरम्>T6 मदीयम् दाम्‍पत्‍यम् अपि एवमेव स्‍यात् तर्हि किम् भवेत्? अहम् स्‍त्रीणाम् स्‍वातंत्र्यस्‍य <पक्ष-पात>T7^इनी न अस्मि किन्‍तु <तत्-इदम्>K1 विश्‍वसिमि यद् दम्‍पत्‍यो: शिक्षा, वृत्ति: कर्म च समानम् एव भवेद् येन द्वयोः एकतरः अपि <विषय-विभेदम्>T6 न अनुभवेत्। मम सख्‍याः <दाम्‍पत्‍य-जीवनम्>T6 विलोक्‍य मे विवाहस्‍य यावती <न-इच्‍छा>Tn मम हृदये अभूत् तावत् एव अटाटोपेन मे विवाहस्‍य पूर्वरंग: समुपातिष्‍ठत्। एकदा <सायं-काले>T1 यदा अहम् <अस्मत्-संख्‍याः>T6 गृहात् परावर्तमाना अभूवम्, <मत्-पिता>T6 मात्रा सह एकम् <महत्त्‍व-पूर्णम्>T3 विषयम् विवेचयन् आसीत्। अयम् विषयः अभूत् मम विवाहस्‍य प्रभावशाली भूत्‍वा अपि <मत्-पिता>T6 <मत्-विवाहस्‍य>T6 <वि-ज्ञापनम्>Tp <समाचार-पत्राणाम्>T6 <वैवाहिक-स्‍तंभेषु>K1 (Matriomonial) न अकरोत्। केवलम् तेन <<पंच-ष>Bss-स्‍थानेषु>Ki निवसताम् मित्राणाम् सकाशम् <<<मत्-विवाह>T6-योग्‍य>T4-वरस्‍य>K1 अन्‍वेषणाय <<सुहृत्-सम्मित्>T3-उपदेशस्‍य>K1 पत्राणि प्रहितानि। <मित्र-वर्यैः>T7 <यथा-संभवम्>A1 <स्‍व-परिचितेषु>T6 <मत्-योग्‍यानाम्>T6 वराणाम् परिचय:, <यथा-संभवम्>A1 चित्राणि च प्रेषितानि। अद्य प्रथमम् पत्रम् <<दूर-देश>K1-स्‍थस्‍य>U कस्‍यचित् मित्रस्‍य आसीत्। <न-इच्‍छन्‍त्‍या>Tn अपि मया <मातृ-पितृ>Di{2}-संवादस्‍य>T6 कियान् अंश: श्रुत:। माता उवाच ‘‘यत्- किमपि भवतु, कल्‍पनायाः विवाहः <अति-दूरम्>U नैव कर्तव्‍य:। अहम् <अष्‍ट-पुत्रा:>Bs6 तु न अस्मि, इदम एव <अपत्‍य-त्रयम्>T6 मम चिरम् जीवतु। तस्‍मात् अपि यदि एका सा इयम् कन्‍या कुत्रचन <द्वीप-अन्‍तरे>T2 परिणेष्‍यते, तर्हि किम् भावि? एक: एव सुतः द्राक्तरः अपि <दूर-प्रदेशे>K1 <पद-स्‍थापितः>T3 अस्ति।’ पित्रा तु उक्तम्- ‘हन्‍त स्त्रियः अपि कियत्‍य: <<न-<दूर-दर्शना>T6>Tn भवन्ति। अयि भाग्‍यवति, सा भूत् कश्‍चन <<दूर-देश>K1स्‍थः>U वर:। अस्‍माकम् एव अस्मिन् नगरे किम् वा अस्मिन् एव प्रतिवेशहतके यदि कश्‍चन वरः अन्विष्‍येत, विवाहः च भवेत्, किन्‍तु <विवाह-अनन्‍तरम्>T6 <<सर्वकार-सेवा>T6-प्रसंगेन>T6 तस्‍य <दूर-गमनम्>T7 यदि समापतेत् - तदा कः तत्र प्रभु: स्‍यात्?’ माता <निर्-उत्तरा>BvP अस्‍थात्। इयान् एव अंशः मया श्रुत:। <कर्ण{2}-कर्णिकया>T6 इदम् अपि श्रुतम् यत् <पंच-षाणाम्>Di <विवाह-प्रतियोगिनाम्>T6 <छाया-चित्राणि>T6 अपि मातु: पेटके लब्‍धः स्थितिनि सन्ति। इदम् मया श्रुतचरम् आसीत् <मत्-सख्‍या:>T6 सकाशात्, यत् सामान्‍यतः <ज्ञात-यौवना>Bs3 मुग्‍धा: कन्‍यका: भाविनम् नायकम् चित्रे दृष्‍ट्वा उषः <न-निरुद्ध>Tnलीलाया:>K1 <पूर्व-अभ्‍यासम्>S विधातुम् <<मातृ-सकाश>T6-स्‍थानाम्>U तेषाम् चित्राणाम् निभृतम् दर्शनानि कृत्‍वा तत्र एकतमम् <हृदय-ईश्‍वरम्>T6 निर्माय सुगुप्तम् एव तस्मिन् <पूर्व-रागस्‍य>S निष्‍पत्तिम् विदधति। <मत्-सख्‍याः>T6 कथितम् यत् सा स्‍वयम् अपि तथैव कृतवती। वर्तमानस्‍य अस्य एव <पति-देवस्‍य>K7 चित्रम् विलोक्‍य तया हृदयम् <चित्र-गताय>T2 अस्‍मै समर्पितम् आसीत्। परम् मया चिन्तितम्-परस्‍तात् किम् जातम्? विवाहः अपि सौभाग्‍यात् तेन एव सह जात:, <पूर्व-रागस्‍य>S <मंजिष्‍ठा-राग>T6^वत् <दार्ढ्य़-अनन्‍तरम्>T6 <संयोग-शृंगारस्‍य>K1 निष्‍पत्तिः अभूत्। किन्‍तु <तद्-अनन्‍तरम्>T6 अपि किम् जातम्? <दाम्‍पत्‍य-कलह:>T7, <कटु-उक्‍तय:>K1, ईर्ष्‍या, द्वेष:, उद्वेग:-।’ मम हृदयम् सर्वम् इदम् विचिन्‍त्‍य घृणया, वितृष्‍णया च पूरितम् अभूत्। सर्वम् इदम् प्रवंचनम्। मिथ्‍या आचार:। <मृग-तृष्‍णा>T6। मया न कस्‍यचन भाविनः नायकस्‍य चित्रम् दृष्टम्, न वा पत्रम् पठितम्। अहम् इदम् अवांछम् एव न। <विवाह-विषय>T6^इणी चर्चा अपि न मया शुश्रूषिता। एतत् विपरीतम् <अस्मत्-पितरौ>T6 यदेव अवांछताम्, या च योजना <परिणाम-मुखी>Bv आसीत्-तस्‍याः: विरोधम् कर्तुम् अपि न अहम् पुरः असरम्। तूष्‍णीका भूत्‍वा ‘यत् भविष्‍या’ सती, यदेव संजायते तस्‍य <निष्-काम>A1^तया प्रतीक्षाम् अहम् कृतवती। अहम् अजानाम् तत् इदम् अपि, यत् सम्भवतः न कश्‍चन अपि <अस्मत्-योग्‍यः>T6 वरः लप्‍स्‍यते, लब्‍धे च तस्मिन् स माम् तत् योग्‍याम् न मंस्‍यते अतएव पर्यन्ते विवाह: स्‍थगितः एव स्‍थास्‍यति। किन्‍तु भवितव्‍यम् किम् च अन्‍यत् एव <न-वर्णनीयम्>Tn अभूत्। मया चिन्तितम् आसीत् यद् यावत् अहम् एम.ए. परीक्षाम् न उत्तरामि तावत् विवाहः अपि स्‍थगित: स्‍यात्। <तद्-अनन्‍तरम्>T6 स्‍वतंत्राम् <जीवन-यात्राम्>T6 वोढुम् अहम् समर्था स्‍याम्, ततः च दाम्‍पत्‍यस्‍य, मातृत्‍वस्‍य वा <<क्‍लेश-कलह>Di-आदि>Bs6^कम् सर्वम् व्‍यपहृतम् स्‍यात्। किन्‍तु एम.ए. परीक्षाया: पूर्वम् एव एकदा पित्रा अहम् उक्ता ‘कल्‍पने! अहम् चिन्‍तयामि यत् अधुना ते <मत्-योग्‍यः>T4 विषयः त्वाम् विहस्‍ताम् न विदध्‍यात्। त्‍वम् प्रकामम् परिज्ञानवती असि। एम.ए. परीक्षाम् त्‍वम् पूर्णाम् कुर्या:, <तद्-अनन्‍तरम्>T6 एव ते विवाहः भवेत् इति मम पूर्ण: प्रयत्‍नः अभूत्। किन्‍तु <दैव-वशात्>T6 एम.ए. परीक्षाया: पूर्वम् एव ते विवाहस्‍य प्रसंग: समुपतिष्‍ठति। <विवाह-अनन्‍तरम्>T6 त्‍वम् परीक्षाम् पूरयितुम् प्रभु: स्‍या: इति <वर-पक्ष>T6^ईयै: <प्रति-श्रुतम्>Tp। <तद्-अनन्‍तरम्>T6 मुहूर्तः न मिलति।’ <एतद्-अनन्‍तरम्>T6 पित्रा <प्रति-ईक्षितम्>Tp यत् अहम् किंचन वक्ष्‍ये। किंचन प्रक्ष्‍यामि। किन्‍तु प्रत्‍याशायाः विपरीतम् न मया किमपि पृष्टम्। तूष्‍णीम् स्थित्‍वा अहम् <<कतिपय-क्षण>K1अनन्‍तरम्>T6 स्‍थानात् तस्‍मात् निर्गतवती। <पितृ-चरणैः>T6 इदम् ‘मौनम् <संमति-लक्षणम्>T6 अवबुद्धम् स्‍यात्-न वा इति न अहम् अद्य अवधि जानामि। भवन्‍तः अपि <तत्-इदम्>K1 सर्वम्। ‘एवंवादिनि <देव-ऋषेः>K1 पार्श्‍वे पितुः <अधः-मुखी>Bs6। <<लीला-<कमल-पत्राणि>T6>T4 गणयामास पार्वती।’ इतिवत् <<लज्‍जा<संचारिन्-भावस्‍य>T6>T3 विलसितम् जानीयुः चेत् जानीरन्, किन्‍तु <अस्मत्-हृदये>T6 सा इयम् उपेक्षा एव आसीत्। <संस्‍कृत-छात्र>T6-सुलभा>T4 ‘यद् भावि तद् भवतु’ इति भावना वा आसीत्। <<निष्-काम>A1-योगेन>K1, <<किं-कर्तव्य>Km-विमूढतया>T7 वा मया सर्वम् अपि भविष्‍यत् प्रतीक्षितम्। विवाहस्‍य मुहूर्त: कः अभूत् निर्धारित:, <वर-यात्रा>T6 कस्‍मात् नगरात् समागच्‍छति, <पति-महोदय:>K1 किम् करोति, कियतीम् विद्याम् अर्जितवान्, सर्वम् अपि मम <न-ज्ञातम्>Tn आसीत्। अध्‍ययने <विवाह-विषयिकाः>T6 चर्चाः बाधिकाः भवन्‍ति इति श्रुतम् आसीत्- किन्‍तु मे मनसि <<अध्‍ययन-व्‍याघात>T7-कारकाः>T6 विचाराः एव न अगच्‍छन्। मम <अध्‍ययन-गृहम्>T6 सदनस्‍य <<सर्व-उच्‍च>T7-कक्ष्‍यायाम्>K1 आसीत्। रात्रौ तत्रैव मया एकाकिन्‍या शयानम् आरब्‍धम्। दिने विश्‍वविद्यालय:, रात्रौ <अध्‍ययन-गृहम्>T6, <कालिदास-काव्‍यानि>T6, <शाबर-भाष्‍यम्>T6, काव्‍यप्रकाश:, <पातंजल-महाभाष्‍यम्>K1 सर्वेषाम् एषाम् <विचार-वीचीनाम्>k6 मध्‍ये <विवाह-प्रस्‍तावस्‍य>T6 नौका न जाने कुत्र निमग्‍ना अभूत्? किन्‍तु यदा कदापि गृहे <विवाह-अवसरे>T6 यौतुके देयानाम् वस्‍तूनाम् विषये विवाद: प्रचलति स्‍म, <<आमन्‍त्रण-सूची>T6-संबन्‍धे>T6 चर्चा वा भवति स्‍म, तदा <पुष्‍कर-पलाश>Di^वत् निर्लेपा भूत्‍वा अपि अहम् तत् इदम् अवश्‍यम् निभृतम् विचारितवती यत् सर्वम् इदम् मे भविष्‍यत् अन्‍धकारमयम् विधास्‍यति। नलिन्‍या उदाहरणम् <अस्मत्-सम्‍मुखे>T6 एव आसीत्। काटव-काठिन्‍य-<कार्कश्‍य-पूर्णाद्>T3 दाम्‍पत्‍यात् कौमार्यम् एव वरम्। आसीत् कदाचन मे कल्‍पना यदा एकदा अहम् अपि ‘<नव-उढा>S’ भवेयम्। <सिन्‍दूर-सरण्‍या>T6 शोधीकृतम् शिर:, <<<कुंकुम-तिलक>T6-विलसितम्>T3 अलिकमम् <<मौक्तिक-ललाम>T6-ललिता>T3 <पत्र-पाश्‍या>T6, <नूपुर-राजितम्>T3 <चरण-युगलम्>T6-हृदये च स्‍नेहस्‍य <चिर-प्रकाश>S^वान् दीप:, सर्वम् इदम् सकृत् मया अपि परिकल्पितम् आसीत्। कल्‍पनया अनया सह एव च एकानि अपि <मनस्-हारिणी>T6 मूर्ति: शनै: शनैः उद्गता भवति स्‍म। संभवतः राकेशस्‍य। तस्‍य एव तु मूर्तिः इयम् आसीत् मे <भाव-मञ्चे>T6। तदेव तु गम्‍भीर्यम्, सौकुमार्यम्, आहतकांस्‍यरणितस्‍पर्धिनी वाणी, <सु-रुचिरा>Tp <देह-लता>T6। किन्‍तु अद्यत्‍वे सर्वः अयम् काल्पनिकः सुरम्यः सोधः अन्‍तर्हितः अभूत्। यस्‍य स्‍मृतेः अवलम्बनम् आदाय इयत् अवधिः मया अध्ययनम् कृतम् अभूत् यस्‍य <पद{2}-अर्पणेन>T6 सह एव <मन्-मनसि>T6 अनुरागस्‍य चेतना प्रादुर्भूता आसीत्, यस्‍य <मनस्-हार>T6^इणीम् मूर्तिम् ध्‍यायम् ध्‍यायम् हृदये अरुणिम्‍न: संचार: कृतः अभूत् मया, येन सह <कालिदास-काव्‍यानाम्>T6 तादात्‍म्‍यम् विधाय एकस्मिन् <न-दृश्‍य>Tnसंसारे>K1 मया <मधु-मन्दिरम्>K1 स्‍थापितम् अभूत्- तस्‍य अद्य नाम अपि, मन्‍ये, <मत्-कृते>T6 विलुप्तम् इव आसीत्। मन्‍ये <जीवन-पर्यन्‍तम्>T2 अधुना न तम् कदापि द्रक्ष्‍यामि। किन्‍तु तदात्‍वे तत् इदम् अहम् <सु-दृढम्>Tp वक्‍तुम् अपारयम् यत् तस्‍य स्‍मृति: चेतने, विचेतने, उपचेतने वा कस्मिंश्‍चन कोणे <आ-प्रलयम्>A1 स्‍थास्‍यति। इयम् स्‍मृतिः एव जाग्रत्‍याः, सुषुप्ताया:, चलन्‍त्‍याः तिष्‍ठन्‍त्‍याः च मे <श्‍वास-क्रियाया:>T6, प्राणानाम् अन्‍त: करणस्‍य च <स्‍पन्‍दन-आत्‍मकम्>T6 <<न-समवायिन्>Tn-कारणम्>T6 अभूत्। भगवान् जानाति यत् मम अन्‍त:करणस्‍य अन्तिमा प्रार्थना तदा सा इयम् इव अभूत् यत् <आ-मरणम्>A1 मे हृदये तस्‍य स्‍मृतिः अक्षुण्‍णा तिष्‍ठेत् यस्‍य <<दर्शन-<सम-कालम्>Bs7>T6 एव मम कैशौर्ये चिरन्‍तनम् एकम् ज्‍योति: <प्र-ज्‍वलितम्>Tp अभूत्। एतस्मिन् <विचार-समाधौ>T6 <सतत-मग्‍नया>K1 मे सर्वम् अपि निर्विकल्‍पकम् आसीत्। विसंज्ञा इव, विचेतना इव, मूर्छिता इव सर्वदा अहम् अतिष्‍ठम्। मम मूर्छा तदा भग्‍ना यदा <न-वितर्कितम्>Tn एव सुकृत् नलिन्‍या अहम् उक्‍ता- कल्‍पने, ननु वर्धसे। अचिरात् एव ते <हृदय-ईश्‍वर:>T6 समागच्‍छति। अग्रिमे <गुरु-वासरे>K7 एव तु ते <<पाणि-ग्रहण>T6-मुहूर्तः>T6 निश्चित:। <अस्मत्-चरणयोः>T6 अधस्‍ताद् भूमिः अपसृता। किम् केवलम् दश दिवसाः एव मे विवाहस्‍य अवशिष्‍टा:? किम् <<दश-दिन>K1-अनन्‍तरम्>T6 अहम् नगरम् इदम् परित्‍यक्षामि? किम् मदीयस्‍य <कल्‍पना-सौधस्‍य>T6 एवम् <निर्-ममम्>Bvp अवसानम् भविष्‍यति? <<एक-क्षण>K1-अर्थम्>T6 अहम् विचेतना इव अभूवम्। अपरस्मिन् एव क्षणे चेतना प्रत्यागता। इदम् मम महत् पातकम् आसीत् मया <मत्-विवाहस्‍य>T6 विषये न किमपि जनकात् जनन्‍या वा जिज्ञासितम्। न वा तत् इदम् उक्‍तम् यत् विवाहस्‍य विषये मम अपि तु सम्‍मतिः आवश्‍यकी। यदि अहम् मात्रे प्रार्थनाम् अकरिष्‍यम् यदस्मिन् वर्षे मदीयः विवाहः नितान्‍तम् <न-सामयिकः>Tn तर्हि सा मम प्रार्थनाम् न कदापि विफलाम् अकरिष्‍यत्। यदि अहम् विवाहस्‍य विषये जिज्ञासाम् अकरिष्‍यम्, राकेशस्‍य कौतस्‍कुत्‍यम् किंचन अवगतम् न वा इति विषये <न-प्राक्ष्‍यम्>Tn, <तत्-अन्‍वेषणस्‍य>T6 प्रयत्‍नानाम् विषये किंचित् प्रास्‍तौष्‍यम् तर्हि मन्‍ये <पितृ-चरणैः>T6 <बहु-कृतम्>U अभविष्‍यत्। किन्‍तु मया केवलम् मौनम् आचीर्णम्। <तट-स्‍थया>U एव च सम्मतिः अपि प्रदत्ता एव। अधुना आत्‍मना एव कृते अपराधे कम् कम् अभियुंजे? तथापि मया नलिनी पृष्‍टा-‘ <वर-यात्रा>T6 कुत: समागच्‍छति?’ ‘किम् त्‍वम् न जानीषे? किमिति मिथ्‍या भाषसे? न जानीषे यत् प्रयागात् <वर-यात्रि>T6^का: समागच्‍छन्ति?’ ‘वर: किम् करोति?’ मया पृष्‍टम्। नलिनी <एतत्-उपरि>T6 <<प्र-लम्‍ब>Tp-हासम्>K1 अकार्षीत्। धन्‍यासि देवि! मन्‍ये अन्‍यस्‍या: कस्‍याश्‍चन <वर-विषये>T6 प्रश्‍नः अयम् क्रियते कौतुकेन। भाग्‍यवति! वर: किमपि न करोति।’ अपरः अयम् गण्‍डस्‍य उपरि स्‍फोटः अभूत्। वर: किमपि न करोति चेत् किम् केवलम् अध्‍ययनम् करोति? हन्‍त! कियती भवेत् तस्‍य अवस्‍था? विद्यालयस्‍य केनचन छात्रेण सह मम विवाहः जायते? अनर्थम् इमम् न अहम् कदापि शंकितवती आसम्। यदि च <पूर्ण-वयस्‍कः>Bs6 भूत्‍वा अपि केवलम् अध्‍ययनम् एव अद्यत्‍वे करोति तर्हि अनेन एव अस्‍य <बुद्धि-वैभवम्>K1 व्‍याख्‍यातम्। <<एक-कला>K1-अर्थम्>T6 अहम् तूष्‍णीका अस्‍थाम्। पर्यन्ते मया नाम पृष्‍टम्। नलिनी तस्‍य <इतिहास-विषये>K7 बहु न अजानात्। इदम् एव तया उक्‍तम् यत् नाम ‘भारद्वाजः’ इति वर्तते। <आंग्‍ल-शिक्षायाः>T6 अयम् प्रभावः <यत्-नाम्‍नाम्>T6 विलोप एव संजात:। सर्वे <जाति-नाम्‍ना>Bs6 अवटंकेन वा व्‍यपदिश्‍यन्‍ते। अयम् ‘श्री पन्‍त:’ अयम् श्रीगुप्त:, अयम् श्री शर्मा, अयम् श्रीमाथुर:। मम अपि भाग्‍ये कश्‍चन भारद्वाजः लिखितः अभूत्। <<सौभाग्‍य-<सूर्य-उदय:>T6>T6 गृहे लोकानाम् संकुलता, <कल-कलः>D च मम मनसः विकल्‍पै: सह निरन्‍तरम् अवर्धन्‍त। शनै: शनैः स समयः अपि समागतः यस्‍य <चिर-प्रतीक्षा>K1 सर्वेषाम् अपि <परिवार-जनानाम्>T6 अभूत्। <वेद{3}-घोषै:>T6 सह मम हृदयस्‍य <धमन-ध्‍वनिः>T6 अपि उदग्रतर: समभूत्। <लग्‍न-शुद्धिः>T6 वेदिकै: कृता। <वैवाहिक-विधय:>T6 समारब्‍धा: प्राय: <<पंच-ष>Bss-दिनानाम्>K1 कृते मम अध्‍ययनम् सुतराम् स्‍थगितम् अभूत्। अस्‍माकम् <<समाज-रीति>T6-अनुसारम्>T3 <वर-वध्‍वो:>Di <पूर्व-दर्शनम्>T7 न अनुमतम्। <वाक्-दान>T6-समये>T6 केवलम् श्वशुर: श्‍वश्रू: अन्‍ये च वरस्‍य सम्‍बन्धिन: कन्‍याम् ईक्षन्‍ते- न वर: स्‍वयम्। केवलम् <लग्‍न-समये>T6 अन्‍त:पटस्‍य <उद्घाटन-अनन्‍तरम्>T6 ‘<वर-उपरि>T6 <वधू-दृष्टि:>T6’, वध्‍वा उपरि च <वरदृष्टि:>T6’ <<वैदिक-संस्‍कार>K1अनुमता>T6 पतति। इदम् खलु मनः ता‍त्त्‍विकम् विज्ञानम् अस्‍ति इति आर्याणाम् व्‍यपदेश:- अघोरेण चक्षुषा मैत्रेण द्वौ अपि परस्‍परम् पश्‍यत:। ‘परस्‍परम् समञ्जेथाम्।’ इति <मन्‍त्र-उच्‍चार:>T6 क्रियते। मम अयम् आसीत् आक्रोशः यत् ‘यद् भावि तद् भवतु’ इति कृत्‍वा मया न वरस्‍य आकार: प्रकार: चेष्टा, शिक्षा च जिज्ञासिता:, न स स्‍वयम् दृष्ट:, एतेन सह एव तस्‍य ‘<भारद्वाज-महोदयस्‍य>K7 पूर्णम् नाम अपि न अहम् अजानाम्। किन्‍तु बृहत्तर: आक्रोश: सः अयम् अभूत् यत् <विवाह-दिनात्>T6। <<<पंच-षड्>Bss-दिवस>k1-पूर्वम्>T5 एव मदीयम् अध्‍ययनम् सर्वम् स्‍थगितम् अभूत् ।<एतद्-अनन्‍तरम्>T6 किम् भावि? किन्‍तु मया आक्रोशः न कथम् अपि प्रकटीकृत:। <<वाक्-दान>T6-समये>T6 दानीया गौः इव <सु-सज्जिता>Tp कृत्‍वा अहम् आनीता। मम काचन श्‍वश्रूः माम् दृष्‍ट्वा नितराम् प्रासीदत् इति मया अनुमितम्। मया सर्वे, सर्वाः च मया <स-श्रद्धम्>Bvs इयम् गौरी पूजिता। ‘नमस्‍कृता:, <<कतिपय-क्षण>K1-अनन्‍तरम्>T6 अहम् पुनरपि मदीयम् <अध्‍ययन-कक्षम्>T6 आगतवती। <व्‍यवहार-आचारै:>Di प्रतीतम् अभूत् यत् <वर-पक्ष>T6^ईया: सर्वे <सु-स्‍वभाव>Tp^इन: सन्ति। वर: स्‍वयम् कीदृशः अस्‍ति इति जिज्ञासा मे तदैव किंचित् जागृतवती। शनै: शनैः <लग्‍न-दिवस:>T6 समायात:। <अस्‍मत्-समाजे>T6 <गौरी-पूजा>T6 कन्‍यकायै विहिता अस्ति। कन्‍या <सु-स्‍नाता>Tp सती गौरीम् आवाह्य ताम् पूजयति-ततः च <अनु-पदम्>A1 एव सा <विवाह-मण्‍डपे>T6 समानीयते- <सप्त-पदी>Tds च भवति। <नव-शिक्षिता:>K1 <अर्ध-दग्‍धा:>K1 कन्‍यका <एतत्-उपरि>T6 आपत्तिम् कुर्वन्ति। इदम् खलु पुरातनम् इति। मया तु न अत्र आक्षेप: कृत:। यतः अहम् कालिदासीयानाम् अन्‍येषाम् च काव्‍यानाम् <स-श्रद्धम्>Bvp <स-समादरम्> Bvs च अध्‍ययनम् कृतवती अभूवम्- मम अन्‍तर्मनसि गौरीम् प्रति <न-भूत>Tn-पूर्वा>S श्रद्धा जागृता अभूत्। भगवती गौरी एव भारतीये समाजे तादृशम् <दाम्‍पत्‍य-प्रतीकम्>T6 अस्ति- ‘‘उग्रेण तपसा क्रीतः यया <पशु{3}-पति:>T6 पति:।’भगवति। ‘अहम् अद्य <न-इच्‍छन्‍ति>Tn अपि जीवनस्‍य तादृशे प्रान्‍ते पदम् निदधामि यस्मिन् मम जीवनम् नितराम् परिवृत्तम् भविता। एतस्मिन् प्रसंगे यस्‍य <साहचर्यम्>S मया कल्पितम् आसीत्- सः न जाने कुत्र अद्य भवेत् किन्‍तु मदीया इयम् एव प्रार्थना यत् सः कामम् कुत्र अपि भवेत्, सुखी भवेत्-सः कामम् काम् अपि वधूम् परिणयेत्- <आ-जीवनम्>A1 सुखी स्‍यात्। अहम् अपि तम् एव स्‍मरन्‍ती यादृशम् तादृशम् अपि मदीयम् <दाम्‍पत्‍य-जीवनम्>T6 <स-सुखम्>Bvs <अति-वाहयेयम्>U इति मह्यम् आर्शीवादम् देहि भगवति! इयम् एव आसीत् मदीया प्रार्थना। मम दक्षिणम् चक्षु: सहसा अस्‍पन्‍दत यत् <अस्‍मत्-समाजे>T6 शुभम् लक्षणम् परिगण्‍यते। तदैव मदीयः मातुलः माम् <लग्‍न-मण्‍डपे>T6 नेतुम् <गौरी-मन्दिरे>T6 समाजगाम। अयम् अस्‍माकम् आचार:। गौरीम् <स-श्रद्धम्>Bvs <नमस्-कृत्य>Tg अहम् मण्‍डपे समागतवती। नितान्‍तम् <न-इच्‍छया>Tn, उदासीनतया च अहम् अन्‍त:पटस्‍य एकतरे भागे स्थिता। वैदिके: <कन्‍या-दान>T6-सङ्कल्‍प:>T6 समुद्घोषित:, मन्‍त्राः च उच्‍चारिता:। वरस्‍य हस्‍ते <अस्मत्-हस्‍त:>T6 समर्पित:- <न-इच्‍छन्‍त्‍या>Tn अपि मम गात्रे काचन स्‍फूर्ति:, <रोम-उद्गम:>T6, अन्‍ये च तत्तादृशा: सात्विका भावा: समुद्गता:। सर्वम् इदम् न जाने किम् आसीत्? स्‍पर्शः अयम् परिचित इव, मूर्च्‍छयन् इव, मादक: प्रतिभात:। सर्वासाम् एव कन्‍यकानाम् इयम् साधारणी प्रतिक्रिया भवति। किन्‍तु मम अपि सा इयम् एव अभूत् इति अहम् नितराम् चित्रिता अभूवम्। <मङ्गल-श्‍लोका:>K1 पठिता:। गीतगोविन्‍दस्‍य आरम्भिकम् पद्यम् पंडितैः उच्‍चार्यमाणम् (<राधा-माधवयोः>Di जयन्ति <यमुना-आकूले>T6 रह:केलय:) श्रुत्‍वा मम हृदये आवेग इव उदियाय। विवाह: खलु एतादृश एव मादक: कश्‍चन <संस्‍कार-विशेष:>K2। अहम् अधुना यादृशेन तादृशेन एव ‘दयितेन’ संतोषम् करिष्‍याम् इति मया <प्रति-श्रुतम्>Tp। राकेशस्‍य मूर्ति: पुनरपि नेत्रयोः उदियाय। जीवनस्‍य समग्रायाम् अपि यात्रायाम् <पाणि-ग्रहणस्‍य>T6 तत् <क्षण-द्वयम्>T6 सर्वतः अधिकम् रोमाञ्चकम् भवति, यस्मिन् <वर-वध्‍वो:>Di परस्‍परम् दृष्टिः भवति, मालयो: परस्‍परम् <आदान-प्रदाने>Ds वा भवत:, यदा हि <जीवन-यात्रायाः>T6 चिरन्‍तनौ ,द्वौ पथिकौ परिचयम् कुरुत:। मया येन सह पूर्वम् परिचय: कृतः अभूत्। तेन सह मदीय: सम्‍बन्‍धः न जाने विधात्रा लिखितः अभूत् न वा, किन्‍तु अधुना यः एव माम् परिणीतवान् तस्‍मै एव सर्वस्‍वम् समर्पयितुम् मया हृदयम् सहमतम् कृतम्। राकेशस्‍य स्‍मृतिम् अधुना अहम् <घृणा-दृष्ट्या>T6 तिरस्‍कृतवती। तेन सह मम न आसीत् अधुना कः अपि सम्‍बन्‍ध:। सहसा एव वैदिकैः <घण्‍टा-घोष:>T6 कृत:। ‘‘अघोरचक्षुरपतिध्नी एधि- शिवा पतिभ्‍य: सुमना: सुवर्चा:....’’इति <मन्‍त्र-ध्‍वनिः>T6 उदियाय। अन्‍त:पट: सहसा अपसारित:। अहम् आज्ञप्ता यत् अहम् <सम्‍मुख-स्‍थस्‍य>U दयितस्‍य नेत्रयोः अन्‍त: पश्‍येयम्। मया मे <भाग्‍य-विधातु:>T6 प्रथमम् दर्शनम् कर्तुम् नेत्रे उन्‍मीलिते-किन्‍तु <वर-उपरि>T6 दृष्टे: <सम-कालम्>Bs6 एव मम समग्रे अपि गात्रे <विस्‍मय-भरात्>T6 <रोम-हर्ष:>T6 सञ्जात:। आश्‍चर्यस्‍य पराकाष्‍ठा सा इयम् अभूत्। सहसा समग्रे अपि गात्रे भीषण: कम्‍प: समुद्गत: मुखात् च <विस्मिति-जन्‍य:>T6 <चीत्-कारः>U अपक्रामन् मया <स-यत्‍नम्>Bvs निरुद्ध:। अहम् नेत्रयोः उपरि विश्‍वासम् एव न अकरवम्। अयम् तु राकेशः एव अभूत्!! राकेश:!!! किमिदम् पश्‍यामि? <क्षण-द्वयम्>T6 यावत् विचेतना इव, विंसज्ञेव अतिष्‍ठम्। चेतनायाम् उद्गतायाम् न जाने एकस्मिन् पलार्धे एव कथम् समग्रम् अपि <वातावरण-परिज्ञानम्>T6 मम अभूत्- अहम् अजानाम् यत् मम आश्‍चर्यम् यदि सर्वेषाम् ज्ञातम् भवेत् तर्हि न जाने किम् जनाः कथयिष्‍यन्ति? <वर-पक्ष>T6^ईया:, <कन्‍या-पक्षीयाः>T6 च सर्वे अत्र स्थिता:। किम् ते ज्ञास्‍यन्ति? सर्वम् एतत् मम मनसि समुद्भासितम्-क्षणेन एकेन एव। किन्‍तु राकेशस्‍य नयनयोः अन्‍तर्या दृष्टिः मया क्षिप्ता अभूत् सा <<वज्र-लेप>T6-नद्धा>T3 इव तत्रैव अनुस्‍यूता अभूत्। राकेशस्‍य भूयान् विस्‍मयः अभविष्‍यत्-किन्‍तु मया न किमपि विचारितम्। चेतना पुनः तदा प्रत्यावृत्ता यदा माम् विस्मिताम्, निर्निमेषाम् च वीक्ष्‍य राकेशेन <स-स्‍नेहम्>Bvs , <स-करुणम्>Bvs <सु-मधुरम्>Tp स्मितम् कृतम्- <अस्मत्-उपरि>T6 तदैव मन्‍ये लज्‍जा, व्रीडा, त्रपा, ह्री:-सर्वासाम् अपि पर:- सहस्रम् <जल-कलशा:>T6 पतिता:। पुन: सकृत् <रोम-हर्षः>T6 अभूत्, मया च दृष्टि: <अधः-मुखी>Bs6 कृता, <मदीय-चरण>K1-नखेषु>T6 रक्तिमया अपि मन्‍ये व्रीडायाः एव आसीत्। <एतद्-अनन्‍तरम्>T6 न जाने किम् किम् अभूत्-न अहम् किञ्चित् अपि स्‍मरामि। विवाहस्‍य होमः अपि अभूत् एव, <अग्नि-साक्ष्‍ये>T6 <पति-पत्न्‍यो:>Di <प्रति-श्रुतयः>Tp च अपि संजाता भवेयु:, किन्‍तु न अहम् किमपि स्‍मरामि। कश्‍चन उन्‍माद इव अभूत्। सततम् अहम् चिन्‍तयन्‍ती रात्रिम् इति अवाहयम्। न जाने कदा मदीयमेन हस्‍तेन राकेशस्‍य ललाटे <कंकुम-तिलकम्>T6 कृतम्, कदा माला तस्‍य कण्‍ठे क्षिप्‍ता? कः अधुना माम् बोधयेत्-किमिदम् संजातम्? कथम् इदम् संजातम्? कथम् इदम् सर्वम् सम्‍पन्‍नम् इति प्रश्‍नम् यदि नलिन्‍या: करवाणि, सा किम् बुध्‍येत्? <गुरु-जनेषु>K7 च अपलम् इदम् न <तत्-अवधि>K1 शिक्षितम् आसीत्। ‘पुट-पाक-प्रतीकाशः अयम्’ मे <अद्भुत-रसः>K1 अभूत्। मया चिन्‍तितम् यत् आगते समये राकेशम् एव प्रक्ष्‍यामि, ‘‘कथम् त्‍वम् एव य: <कौमार-हर:>Bs6 स एव हि वर:’ इति श्‍लोकम् <सर्व{3}-प्रथमम्>T7 माम् उपदेष्टा, <मदीय-हृदयस्‍य>K1 <एक-अधिकारी>K1 सर्वदा अर्थम् मदीय: <प्राण{3}-ईश:>T6 संपन्‍नः अभू:?’’ किन्‍तु प्रक्ष्‍यामि, ‘यदि तम् पश्‍यन्‍ती आत्‍मन: प्रभविष्‍यामि’ इति व्‍यचारयम्। तदैव राकेशस्‍य स्‍वसा माधुरी अस्‍माभि: सह सग्‍धये समागता। अस्‍माकम् आसीत् नियमः <विवाह-अनन्‍तरम्>T6 सर्वे अपि <कन्‍या-पक्ष>T6^ईया: पुरुषाः <वर-पक्ष>T6^ईयै: पुरुषै: सह, <<कन्‍या-पक्ष>T6^ईय-महिलाः>T6 च <<वर-पक्ष>T6^ईय-महिलाभि:>T6 सह भुञ्जते। <भोजन-समये>T6 मया माधुरी पृष्टा, ‘भगिनि! ते भ्राता अद्यत्‍वे किम् करोति?’ ‘‘किम् करोति? - सर्वकारस्‍य सेवाम् करोति!’’ ‘तत् तु अहम् अपि जानामि’ (यद्यपि तदा अहम् तत् इदम् अपि न अजानाम्) ‘अरे त्‍वम् इयती मुग्‍धा मा भू:। माम् एव <वाक्-छलम्>T3 मा दर्शय। लज्‍जस्‍व किञ्चित्।’ परिहासे तया उक्तम्। अहम् लज्जिता तु आसम्, तथापि मया प्रश्‍न: कृत:। माधुरी च शप्ता यत् न अहम् किमपि वेद्मि। तया प्रोक्‍तम् यदेष <भारत-प्रशासक>T6^ईय-सेवायाम्>T6 अधिकारी अस्ति- (आई.ए.एस.)। <आश्‍चर्य-आह्लादाभ्याम्>Di <मत्-मुखम्>T6 विवृतम् एव अस्‍थात्।’ हे भगवन्-सर्वम् इदम् <सौभाग्‍य-विलसितम्>T3 मह्यम् <अ-किञ्चनायै>Bsmn <मुक्‍त-हस्‍तम्>K1 वितीर्य कीदृशी छलना त्‍वया मयि चिकीर्षिता? किमिदम् श्रृणोमि? किमिदम् पश्‍यामि? मम <दुर्भाग्‍य-अन्‍धकारे>T6 सहसा एव अयम् <सौभाग्‍य-सूर्यः>T6 न जाने कस्‍मात् <उदय-अद्रेः>T6 उदियाय? मादृशी <गंभीर-प्रकृति:>K1, <<शान्‍त-निश्‍चल>k3-मना>Bs6 अपि तरुणी <तत्-दिनात्>k1 आरभ्‍य तावत् प्रभृतिः <मद-घूर्णिता>T3, मदिरहृदया, <<आनन्‍द-समाधि>T6-मग्‍ना>T7 इव अस्‍थात् यावत् प्रभृतिः मम <पितृ-गृहाद्>T6 <गमन-दिनम्>T6 न निश्चितम्। यद्यपि <अस्मत्-पिता>T6 <वर-पक्ष>T6^ईयाः सूचितचराः अभूवन् यत् ‘कल्‍पनाया: <परीक्षा-अनन्‍तरम्>T6 एव सा गृहात् अस्‍मात् गमिष्‍यति-’ किन्‍तु न जाने कथम् घटना एक एकाम् <अनु-धावमाना>Tp आसन्? पित्रा अहम् आहूता। <<स-लज्‍ज>Bvs-नयना>Bs6 अहम् <तत्-समीपम्>T6 <न-गमनम्>Tn। <तत्-नयनयोः>T6 एका <विनोद-अल्‍हादयोः>Di इव रेखा मया दृष्टा। तदैव मनसि एव मया पृष्टम्। ‘‘<पितृ-चरणा:>T6,‘राकेशः एव अयम् परिणेतुम् आगच्‍छति इति जानानेन अपि भवता <न-किञ्चनायाः>Bsmn मे हृदयेन सह किम् इदम् <न-करुणम्>Tn क्रीडितम्? किमिति अहम् न उक्‍ता?’’ किन्‍तु बहि: कथनस्‍य मे न अभूत् साहसम्। पित्रा उक्‍तम्, ‘‘मन्‍ये अधुना सकृत् <मसूरी-नगरम्>K7 गन्‍तुम् न भवेत् ते विप्रतिपत्ति:। राकेशेन उक्‍तम् अस्ति-यत् <<दश-दिन>K1-अनन्‍तरम्>T6 त्‍वम् परावर्तिष्‍यसे अत्र। <परीक्षा-अनन्‍तरम्>T6 राकेशः त्वाम् यत्र वाञ्छति तत्रैव नयतु।’’ ‘‘राकेश’’ इति श्रवणयो: <पतित-मात्रेण>S एव पदेन न जाने कीदृशी मे <मनस्-स्थिति:>T6 संपादिता। सः एव अयम् राकेश:-यस्‍य नाम पितुः मुखात् मया <न-सकृत्>Tn श्रुतम्। किन्‍तु अद्य तस्मिन् नाम्नि, तत् नाम्‍न: ‘‘स्‍फोटे’’, न जाने कीदृशः उन्‍माद आसीत्। अद्य <अस्मत्-पिता>T6 राकेशम् <जामातृ-रूपेण>T6 उच्‍चारयत् अभूत्। <नामन्-ग्रहणे>T6 <भूत-पूर्वा>A1 आत्‍मीयता- <<न<श्रुत-पूर्व:>S>Tn अधिकार: <प्रति-अक्षम्>A1 गोचरीभवति स्‍म। सः राकेशः माम् <<दश-दिन>K1-अर्थम्>T4 <मसूरी-नगरम्>K7, <पर्वत-प्रदेशम्>K1 नयति। <हिमाचल-अञ्चले>T6 ‘‘<मधुर-जनी:>K1’’ यापयितुम्। न जाने किमिव, <तत्-इदम्>K1 सर्वम् मे <सहन-शक्‍तेः>T6 बहिः भूतम् आसीत्। तूष्‍णीकः एव, किंचित् <न-उक्‍त्‍वा>Tn अहम् <<आ-रक्‍त>A1-कपोला>K1 बहिः निरगाम्। राकेशः अधुना <अस्मत्-शरीरस्‍य>T6, मनस:, आत्‍मन: <सर्व-अधिकारी>T6। सर्वम् इदम् तस्‍य एव। ‘‘प्रियेषु <सौभाग्‍य-फला>T6 हि चारुता’’ इति <कालिदास-उक्‍तेः>T6 वास्‍तविकम् रहस्‍यम् अधुना अहम् अवबुद्धवती। कुत्र अपि स नयतु माम्। ‘‘<तद्-अनन्‍तरम्>T6 राकेशः त्वाम् यत्र कुत्र अपि नयतु’’ इति <पितृ-वचनेषु>T6 मम अवचेतनेन मनसा कालिदासस्‍य तत् पद्यम् सहसा स्‍मृतम्- ‘‘अर्थः हि कन्‍या परकीयः एव ताम् अद्य संप्रेष्‍य परिग्रहीतु:। जातः अस्मि सद्यः <<विशद-अन्‍तरात्‍मा>K1 चिरस्‍य निक्षेपम् इव अर्पयित्‍वा। <अस्मत्-पित्रा>T6 अपि मन्‍ये राकेशस्‍य तम् इमम् ‘‘चिरस्‍य निक्षेपम्’’ परावर्त्‍य महत: कश्‍चन ऋणस्‍य <परि-शुद्धि:>Tp कृता अभूत्। ‘‘निक्षेपस्‍य’’ कः अस्‍ति अधिकारः यत् स कथयेत् अहम् अनेन सह गमिष्‍यामि इति? मम जनन्‍या अपि <अस्मत्-सखी>T6 नलिनी पृष्टा, ‘‘कल्‍पना राकेशम् प्राप्‍य प्रसन्‍ना अस्ति, विषण्‍णा अस्ति, चकिता अस्ति अथवा भीता अस्ति?’’ मन्‍ये तया विचारितम् स्‍याद् राकेशः अस्‍याः गुरु:, अध्‍यापकः अभूत्। तम् <परिणेतृ-रूपेण>T6 प्राप्‍य मन्‍ये मुग्‍धायाः अस्‍याः भीतिः उदिता स्‍यात्। किन्‍तु कथम् अहम् ताम् बोधयेयम् यद् भीति:, चकितता च कस्‍मात्? यो <अस्मत्-हृदयस्‍य>T6 <न-भिन्‍नम्>Tn एव अङ्गम् संजातः अभूत्- तस्‍मात्? नलिन्या उक्तम्- ‘‘किम् कथयति भवती मात:? भारतवर्षस्‍य <<प्र-शासन>Tp-अधिकार>T6^इणम् <पति-रूपेण>T6 प्राप्‍य का खलु <न-प्रमत्ता>Tn विषण्‍णा स्‍यात्?’’ सर्वम् इदम् श्रुत्‍वा मया निश्चितम् यत् उच्‍चम् अधिकारम् उपेयुषम् राकेशम्, माम् परिणेतुम् <यथा-कथचिंत्>Tm <सह-मतम्>S विधाय <न-सूचितम्>Tn एव, सहसा एव, माम् चकितीकर्तुम् पित्रोः अयम् षड्यन्‍त्र एव अभूत्। न जाने ताभ्‍याम् कथम् इदम् ज्ञातम् यद् राकेशाय <<अध्‍ययन-<सम-कालम्>Bs7>T6 एव <गुरु-दक्षिणायाम्>T6 मया हृदयम् अर्पितम् आसीत्। इदम् सर्वम् स्‍मारम् स्‍मारम् पित्रो: समक्षम् गमनस्‍य मम साहसम् एव न अभूत्। मम गृहे सर्वत: कोलाहलः अभूत् प्रसृत:। इदम् एव दिनम् मम प्रस्‍थानस्‍य। पितुः दशा विक्‍लवा इव अभूत्। ‘‘यास्‍यति अद्य शकुन्‍तला इति हृदयम् <सं-स्‍पृष्‍टम्>Tp उत्‍कण्‍ठया।’’ ‘‘पीड्यन्‍ते गृहिण: कथम् न <<तनया-विश्‍लेष>T6-दु:खैः>T3 नवै:।’’ सत्‍यम् आसीत्। नलिनी नितराम् विषण्‍णा मम पुस्‍तकानि, वस्‍त्राणि च पेटिकायाम् अस्‍थापयत्। मम शरीरम् तु मन्‍ये विचेतनम् इव आसीत्। <पति-गृहे>T6 गच्‍छन्‍त्‍या अपि मे मन:- वारम् वारम् प्रबोधितम् अपि न जाने कथम् व्‍यस्‍मार्षीत् <तत्-इदम्>K1 तथ्‍यम्? मन्‍ये राकेश: कश्चन <<चिर-सह>Sचरः>S गृहस्‍य अस्‍य एव सदस्‍य:। सा इयम् भावना न केवलम् <अस्मत्-चित्तम्>T6 निराकूतम् अकरोत् किन्‍तु ‘‘अहम् क्‍वचन गच्‍छामि’’-इति संज्ञाम् अपि विलोपयामास। <न-संप्रज्ञात>Tn-समाधिः>K7 इयम् तदैव विघटितः यदा राकेश: सहसा एव <अस्मत्-प्रकोष्‍ठे>T6 समागत्‍य शनै: पप्रच्‍छ-‘किम् अहम् मन्‍त्रणाम् एकाम् कर्तुम् अनुमतः भवत्‍या?’ <<दर्शन-<सम-कालम्>Bs7>T6 एव मे <गात्र-यष्टि:>T6 पुलकिता अभूत्। अभ्युत्‍थाय मया <वेत्र-आसने>T6 स्‍थातुम् राकेश: सं‍केतित:। सुतराम् व्‍यस्‍तः इव एषः अभूत्। ‘‘कल्‍पने! नितान्‍तम् आवश्‍यकम् मन्‍त्रणम् अस्ति। भवती जानाति एव यत् अहम् <प्रशासकीय-सेवायाम्>K1 सेवकः अस्मि।’’ जीवने <सर्व{3}-प्रथमम्>T7 मया रहस्‍यम् इदम् अवबुद्धम् यत् आधुनिके भारते ‘‘प्रशासकाः’’ अपि सेवकाः भवन्ति। ‘अत एव अहम् <विवाह-अर्थम्>T4 केवलम् <<दश-दिवस>K1अवकाशम्>T6 आदाय आगतः अभवम्। चत्‍वारः दिवसाः व्‍यतियान्ति <<षट्-दिवस>K1अर्थम्>T6 <मसूरी-नगरम्>K7 अस्माभिः गन्तव्यम् अस्ति। किन्‍तु अद्य <तडित्-पत्रेण>K1 अवगतम् यत् <मत्-नगरे>T6 यत्र अहम् सेवक: - <साम्‍प्रदायिक-कलह:>K1 सहसा एव उद्बुद्ध:। <एतत्-अर्थम्>T6 <दिवस-द्वयाय>T6 तत्र मम उपस्थितिः आवश्‍यकी। भवती वाञ्छति तर्हि मया सह तत्रैव चलतु- अन्‍यथा <अस्मत्-परिजनेषु>T6 कश्‍चन भवतीम् <मसूरी-नगरम्>K7 नेष्‍यति, तत्र अहम् <अनु-पदम्>A1 एव आगच्‍छामि।’ मया शब्‍दानाम् अर्थः तु अवबुद्ध: किन्‍तु किम् अत्र मया वक्‍तव्‍यम् इति अहम् बोद्धुम् न अपारयम्। केवलम् इदम् एव चिन्‍यन्‍ती अस्‍थाम् यद् राकेशः यदा माम् अपाठयत् <तत्-दिनात्>K1 आरभ्‍य युवके अस्‍मत् न ईषत् अपि परिवर्तनम् लक्ष्‍यते। सा एव मधुरा मूर्ति:-सा एव वाणी' ‘‘सा एव <उष्‍ठ-मुद्रा>T6, स च <कर्ण{2}-पाश:>T6।’’ किन्‍तु अद्य अयम् <प्र-शासकः>Tp अस्ति। तथापि माम् ‘‘भवती’’ इति संबुध्‍यति। तदा अहम् शिक्ष्‍या आसम्- अधुना ‘‘पत्नी’’ अस्मि। कियत् परिवर्तनम्- सर्वम् इदम् चिन्‍तयन्‍त्‍या मया नलिनी तूष्‍णीका एव प्रकोष्‍ठाद् बहिः यान्‍ती दृष्टा। सहसा एव आमरुकस्‍य पद्यम् इदम् स्‍मृतिम् आरुढम् - ‘‘त्‍वम् <मुग्‍ध-अक्षि>Bs6 विना एव कंचुलिकया धत्‍से <मनस्-हा‍रिणीम्>T6लक्ष्‍मीम् इति अभिधायिन प्रियतमे <<तत्-वीटिका>T6-संस्‍पृशि>T2,। <<<<<<<शय्या-उपान्‍त>T7-निविष्ट>T7-सस्मित>T3-सखी>K1-नेत्र-{2}>T6-उत्‍सव>T6-आनन्दितः>T3 निर्यात: शनकैः अलीकवचनोपन्‍यासमालीजन:॥ <<स्‍मृति-<सम-कालम्>Bs7>T6 एव <मत्-कपोलौ>T6 <अधिक-रक्‍तौ>K1 समभूताम्। तथापि राकेशम् <प्रति-उत्तरयन्‍त्‍या>Tp मया उक्‍तम्-‘किम् इदम्? ‘‘भवती’’ इति <अति-पुरातनम्>U संबोधनम् आकर्णयन्‍ती न प्रभवामि किमपि वक्‍तुम्। किम् भवता विस्‍मृतम् यत् न अहम् अधुना <भवत्-छात्रा>T6, किन्‍तु..........।’’ ‘‘किन्‍तु का?’’ ‘‘किन्‍तु.........किन्‍तु छात्रा न अस्मि।’’ श्रुत्वा इदम् राकेशः भृशम् जहास। पुनः अकस्‍मात् एव गंभीरतया तेन पृष्टम्- ‘तर्हि किम् निश्चितम् भवत्‍या? मया सह गमनम्, आहोस्वित् <मसूरी-नगरम्>K7 प्रति?’’ मम हृदयम् अन्‍तरा इव भृशम् चुक्रोश - ‘‘त्‍वया सह गमनम्, मदीयेन त्‍वया सह।’’ किन्‍तु जिह्वया तत् इदम् उक्‍तम्- ‘‘यथा भवान् वाञ्छति। अहम् कुत्र अपि चलितुम् सन्‍नद्धा अस्मि। मम इच्‍छायाः मूल्‍यम् किम् अस्ति? मन्‍ये <तत्-इदम्>K1 श्रुत्‍वा राकेशः विहस्‍तः इव अभूत्। तथापि तेन उत्तरितम् - ‘‘यदि <भवत्-इच्‍छायाः>T6 मूल्‍यम् न अभविष्‍यत् तदा किमिति अहम् प्रष्टुम् अत्र अगमिष्‍यम्? तथापि एवम् भवतु, पूर्वम् भवती <देहरादून-नगरम्>K7 एव प्रयातु। त्‍वरितम् एव अहम् तत्र आगमिष्‍यामि। तदा वयम् सर्वे मसूरीम् प्रति प्रस्‍थास्‍यामहे’’। <नत-नेत्रया>Bs6 मया सर्वम् स्‍वीकृतम्। राकेशस्‍य भ्रातृव्‍यः रतिकान्‍त: माम् <देहरादून-नगरम्>K7 प्रति नेतुम् आदिष्‍टः अभूत्। न अहम् एकाकिनी <न-परिचित>Tn-कल्‍पना>K1 एकेन पुंसा सह इयद् दूरम् गच्‍छेयम् इति राकेशस्‍य स्‍वसा माधुरी <अस्मत्-<सह-चर्याय>S>T6 नियुक्‍ता। मम <वस्‍तु-जातम्>T3 सर्वम् अपि सन्‍नद्धम् आसीत्। तस्मिन् एव दिने मया प्रस्‍थानम् कर्तव्‍यम् अभूत्। समयः न आसीत्। परश्‍व: प्रातः अस्‍माभिः <देहरादून-नगरम्>K7 प्राप्तव्‍यम् आसीत्। राकेश: सपदि एव तत्र समागच्‍छेत् इति कार्यक्रमः आसीत्। न जाने ‘‘मधुरजन्‍या:’’ सा इयम् कीदृशी वैदेशिकी प्रथा अस्ति या <संक्रामक-व्‍याधि>K1^वद् भारतीयान् अपि आक्रान्‍तवती। <विवाह-अनन्‍तरम्>T6 प्रथमः <चान्‍द्र-मास:>T6, पक्ष:, <सप्ताहः>Tds वा दम्‍पतिभ्‍याम् स्‍वस्‍थानाद् बहि:-दूरतरे देशे, <पार्वत-प्रदेशे>K7, <जल-बहुले>T6 <सस्‍य-हरिते>K1-<<प्रकृति-रमणीय>T3^क-मनोहरे>K3 वा प्रदेशे याप्‍यते। अमेरिकायाम् <विवाह-अनन्‍तरम्>T6 <नव{2}-दम्‍पतिभ्‍याम्>K1 ‘नायगरा’ नद्याः रोमाञ्करः चित्रविचित्रः <जल-प्रपातः>T6 यदि न दृष्टः तर्हि न किमपि कृतम्। <आंग्‍ल-देशे>T6 दम्‍पती यदि <समुद्र-तटम्>T6, ह्रदप्रान्‍तम्’’, पर्यटनाय <देश-अन्‍तरान्>T6 वा न गतौ तर्हि तयोः दाम्‍पत्‍यस्‍य स्‍थायित्‍वम् न अनुमीयते। विशेषः च अयम् यत् दम्‍पतीं विहाय न अन्‍य: कश्‍चन <स-अर्द्धम्>Bvs भवेत्। अन्‍यथा प्रेम्‍णः ‘‘<मा‍ञ्जिष्‍ठ-राग:>K1’’ परिपक्‍वः न जायते। ‘<मधुर-जन्‍य:>T5’ सा इयम् प्रथा भारतीयैः <न-परिचिता>Tn स्‍यात् इति न अस्ति। <उपवन-प्रदेशे>k7, ‘‘चन्‍द्रचन्‍दन-रोलम्‍बादिभिः <उद्दीपन-कारणै:’>T6’ <स्‍थायिन्-भावस्‍य>T6 उद्दीपनम् यत्र सुसंभवम्, एवंविधे क्‍वचन <एकान्‍त-स्‍थले>K1 - ‘‘<माला-पंच:>T6 श्मशानम् च <नदी-आदीनाम्>Bs6 तटम् तथा ‘‘<इति-आदि:>Bs6 देशे वा प्रेम्‍ण: परिपक्‍वताम् भारतीया: <स-हृदया:>Bs6 <साहित्‍य-मनीषिणः>T6 अनुभूतवन्‍त:। <<स-हृदय>Bs6-<सु-मूर्धन्‍या>Tp>Di श्रीशिलाभट्टारिका ‘‘<कौमार-हम्>U वरम्’’ चैत्रक्षपा, <<उन्‍मीलित-मालती>K1-सुरभीन्>T6 प्रौढान् कदम्‍बानिलान्, सर्वम् इदम् प्राप्‍य अपि रेवारोधसि <<वेतसी-तरु>k7-तले>T6 रन्‍तुम् किमिति उत्‍कण्ठिता अभूत्? इन्‍दुमत्‍या: स्‍वयंवरे ‘‘हेमाङ्गदम् नाम <कलिङ्ग-नाथम्>T6’ परिचाययन्‍ती इन्‍दुमत्‍याः सखी सुनन्‍दा <विवाह-अनन्‍तरम्>T6- ‘‘अनेन सार्धम् विहराम्‍बुराशेः तीरेषु तालीवनमर्मरेषु। द्वीपान्‍तरानीतलवङ्गपुष्‍पैः अपाकृतः वेदलवा मरुद्भि:।’’ इति <<पयोधि-तट>T6-विहारेण>T7 किमिति ताम् प्रलोभायितुम् एच्‍छत्? किमिति च सा <पांड्य{3}-राजम्>T3 प्रति- ‘‘ताम्‍बूलवल्‍लीपरिणद्धपूगास्‍वेलालतालिङ्गितचन्‍दनासु। <तमाल-पत्राः>T6 तरणासु रन्‍तुम् प्रसीद शश्‍वत् <मलय-स्‍थलीषु>T6।’’ <इति-आदिभिः>Bs6 वाक्‍यैः ताम् उन्‍मुखीकर्तुम् आचेष्‍टतत? किमिति नटनागरः भगवान् वासुदेव: ‘‘<शिशुपाल-वधम्>T6’’ विधातुम् युधिष्ठिरस्‍य <राजसूय-याग>K1मण्‍डपम्>T6 प्रतिष्‍ठासु मध्‍ये रैवतकम् गिरिम् प्राप्‍य तत्र विविधैः विलासै: <स्‍व-महिषीभि:>T6 सार्धम् विजहार? किम् एतानि अखिलानि <मधुर-जन्‍या:>T5 उदाहरणानि न सन्ति? किन्‍तु मन्‍ये <भारतीय-संस्‍कृतौ>K1 दम्‍पतिभ्‍याम् सह न अन्‍य: कश्‍चन भवेत् इति द्रढीयान् नियमः न अस्ति। <पाश्‍चात्‍य-संस्‍कृतौ>K1 तादृशः एव नियम:। अत: रतिकान्‍त:, माधुरी च द्वे अपि <<राकेश-गमन>T6अनन्‍तरम्>T6 <देहरादून-नगरात्>K7 परावर्तिष्‍येते इति निश्चितम् अभूत्। <देहरादून-नगरम्>K7 मया सुतराम् अभिरोचितम्। <स्‍वच्‍छ-सुन्‍दरा>K3 <राज-मार्गा:>T6 <पर्वत-मालानाम्>T6 उपत्‍यकासु प्रलम्‍बानि <भ्रमण-स्‍थलानि>T6, आयाताकारा: <वन्‍य-प्रदेशा:>K7 सर्वतः अधिकम् च ग्रीष्‍मे अपि <<सम-<शीत-उष्‍णत्‍वम्>Ds>Bb। राकेशस्‍य आदेशेन सुविशाले <पाथिन्-वासे>T6 (होटल) एकस्मिन् वयम् न्‍यवात्‍स्‍म। संस्‍कृतस्‍य कानिचन काव्‍यानि मया सह एव नीतानि यतः मया वर्षे अस्मिन् एव परीक्षा देया अभूत्। यद्यपि माधुरी <अस्मत्-पुस्‍तकानि>T6 दृष्टवा भृशम् जहास- तया उक्‍तम्- ‘‘उन्‍मत्तिके! <विवाह-अनन्‍तरम्>T6 प्रथमे मासे किम् अध्‍ययनम् क्रियते?’’ ‘‘किमिति न क्रियते? न अत्र किमपि कारणम्।’’ ‘‘मुग्‍धे! सर्वम् जानाना अपि अज्ञा भवसि? किम् त्‍वाम् बोधयामि, अध्‍ययनम् यदि कर्तु‍म् इष्‍यते- तथापि तत् न संभवति। <न-संभवम्>Tn एतत्।’’ ‘‘यदि च संभवेत् तदा?’’ ‘‘तदा केवलम् अध्‍ययनम् एव संभवति। प्रेम न संभवति। जानासि त्‍वाम् यत् प्रेमा <निशा-कर>U^वद् भवति।’’ ‘‘कथम्?’’ मया उत्‍सुकया पृष्टम्। ‘‘यदि प्रेमा न वर्धते तर्हि सः क्षयितुम् आरभते। न सः स्थिरः तिष्‍ठति। यथा चन्‍द्रः वर्धते वा- अपक्षीयते वा। न स निस्‍पन्‍दः तिष्‍ठति, एवमेव।’’ भूयो भूयः विचार्य मया प्रहेलिकायाः अस्‍याः अर्थः अवबुद्ध:। किन्‍तु मदीये हृदये कश्‍चन उवाच- कालिदासस्‍य काव्‍यानि, भरतस्‍य <नाट्य-शास्‍त्रम्>T6, संस्‍कृतस्‍य नाटकानि जीवनात् पृथक् भूतानि न सन्ति। तानि हृदयस्‍य <स-जीवानि>Bvs शकलानि। एषाम् अध्‍ययनम् शुष्‍कः <बुद्धि-व्‍यायामः>T6 न अस्ति-मानसी प्रक्रिया अस्ति। एतेषाम् अध्‍ययनम् प्रेम्‍णः बाधकम् न संभवति। इदम् अध्‍ययनम् च, गार्हस्‍थ्‍यम् च, दाम्‍पत्‍यम् च, जीवनम् च, बुद्धिः च, क्रिया च, ज्ञानम् च, प्रतिक्रिया च, सर्वम् इदम् साहचर्येण चलितुम् शक्‍नुते, त्‍वम् एतत् अनुभूय ज्ञास्‍यति।’’ <देहरादून-नगरस्‍य>K7 सुविशाले शीतले च <<वाष्‍पयान-<विश्रम-स्‍थले>T6>T6 (Railway platform) वयम् सर्वे राकेशम् प्रतीक्षमाणा आस्‍म। यथैव दूरत: कुज्‍झटिकाया: विस्‍तृतम् वितानम् विदारयन् वाष्‍पयानस्‍य तीव्र: प्रकाशः दृष्टिगोचरः अभूत्, मम हृदयस्‍य गतिः तीव्रा समभूत्। राकेशः अद्य समायाति। अद्य एव <तत्-दिनम्>K1 यदा मम विवाहितम् जीवनम् आरभ्‍यते। सहसा एव वाष्‍पयानस्‍य त्‍वरिता गतिः अकस्‍मात् मन्‍दा समजायत। <प्रथम-श्रेण्‍याः>K1 एकस्मिन् प्रकोष्‍ठे राकेशस्‍य मन्‍दम् स्‍मयमानम् मुखम् अदृश्‍यत। माधुरी रतिकान्‍तः च तस्‍याःम् एव दिशि सरभसम् प्रासरताम्। अहम् अपि मन्‍दम् मन्‍दम् अचलम्। <तृतीय-श्रेण्‍या:>K1 प्रकोष्‍ठाद् राकेशस्‍य परिचारकः निर्गत:। एनम् एव परिचारकम् आदाय राकेशः विवाहे अपि समागतः अभूत्। एनम् एव सह आदाय अत्र अपि सः समागत:। राकेशः अवतीर्य एव सस्मितम् सर्वे: सह अमिलत्। माम् प्रेक्ष्‍य पृष्टवान्- ‘‘सर्वम् समीचीनम्?’’ विद्यालये पठन्‍त्‍या मया अध्‍यापकेभ्‍य:, <सह-पाठिनीभ्‍य:>S, मित्रेभ्‍यः च न जाने कतिवारम् स एव अयम् <कुशल-प्रश्‍न:>K1 श्रुतः अभूत्। न जाने कियन्ति च अस्‍य <सुन्‍दर-सुन्‍दराणि>D उत्तराणि मया दत्तानि यतो हि सः अयम् सभ्‍यताया: प्रथमः आचार:। किन्‍तु राकेशस्‍य तम् इमम् प्रश्‍नम् श्रुत्‍वा मस्तिष्‍कम् मूर्तम् इव, जिह्वा स्‍तब्‍धा इव, <मनः-मुग्‍धम्>T3 इव, बुद्धिः मूर्च्छिता इव अनुभूता। नूनम् प्रश्‍ने अस्मिन् काचित् <<<न-<अनु<भूत-पूर्वा>S>Tp>Tn मधुरता, <<न-अनुमित>Tnपूर्वम्> आकूतम् च अभविष्‍यत्। अत एव न अहम् किम अपि वक्‍तुम् अपारयम्। ‘‘सख्‍य:’’ शपामि यदि किंचित् अपि स्‍मरामि।’’ अस्‍मान् सर्वान् आदाय राकेश: स्‍टेशनस्‍य <<निरामिष-आहार>T6-गृहे>T6 प्राविशत्। <अति-प्रलम्‍बान्>U वैदेशिकान् परिधेयान् धारयन्‍तः बहवः जनाः <उष्‍ण-पेयानि>K1 पिबन्‍तः उपविष्टाः अभवून्। तेषु एकः अपि विदेशीयः न आसीत् इति दृष्टवा राकेश: सस्मितम् माधुरीम् अवोचत्। ‘‘<<अस्‍मत्-<सह-कर्माण:>S>T6 प्रशासका: कथयन्ति यत् वयम् <<निर्-आमिष>Bvp-भोजिनः>U भूत्‍वा अपि <<<उष्‍ण-पेय>K1पान>T6अर्थम्>T4 <<सामिष-आहार>K1-गृहेषु>T6 एव गच्‍छाम:।’’ ‘‘किमिति?’’ रतिकान्‍तेन <स-आश्‍चर्यम्>Bvs पृष्टम्। ‘‘यतो हि विदेशीया यात्रिण:, आङ्गलाः च <<सामिष-आहार>K1-गृहेषु>T6 एव मिलन्ति। ते तत्र आमिषम् अभ्‍यवहरन्ति- वयम् च केवलम् <उष्‍ण-जलम्>K1 पिबाम: तथापि तै: सह संलापे सभ्‍यतायाः अभ्‍यासः भवति इति तेषाम् तर्क:। गुरुभ्‍यः तेभ्‍य: <सत्-आचारम्>K1 शिक्षित्‍वा ते अन्‍येषाम् उपरि प्रभावम् पातयितुम् क्षमन्‍ते।’’ वयम् सर्वे <मुक्‍त-कण्‍ठाम्>K1 अहसाम। <आहार-गृहस्‍य>T6 कोणे कौचिन्‍नवदम्‍पती स्थितौ आस्‍ताम्। तौ वीक्ष्‍य राकेशः माम् प्रति निभृतम् अस्‍मयत। अस्‍माभिः <उष्‍ण-पेयस्‍य>K1 चषकम् समापितम् अपि न आसीत्, राकेशस्‍य परिचारकेन सूचितम् यत् <पण्‍य-शकटि:>T6 (Taxi) बहि: सन्‍नद्धा आस्‍ते। सर्वम् इदम् वीक्ष्‍य न अस्‍माकम् आश्‍चर्यम् अभूत्। परिचारका अमी एवम् विधातुम् प्रशिक्षिताः भवन्ति। वस्‍तुतः राकेशस्‍य <योजन-अनुसारम्>T6 तया एव <पण्‍य-शकट्या>T6 वयम् देहारादूनस्‍य <पाथिन्-आवासात्>T6 <स्व-वस्‍तूनि>T6 आदाय <समीप-स्‍थम्>U <पार्वत{3}-नगरम्>T6 मसूरी इति आख्‍यम् प्रातिताः तत्र च एकस्मिन् <पथिन्-आवासे>T7 समवतारिता:। राकेशे न <पथिन्-आवासस्य>T7 अस्‍मदीय: प्रकोष्‍ठ: सुतराम् परीक्षित:। मदीयानि पुस्‍तकानि वीक्ष्‍य सः प्रसन्‍नः एव अभूत् इति मया तत् मुखम् अद्रया अनुमितम्। अपरस्मिन् एव दिवसे माधुरी रतिकान्‍तः च परावर्तेताम् <पितृ-गृहम्>T6 प्रति। अहम् राकेश:, परिचारकः च केवलम् आस्‍म। <मसूरी-नगरे>K7 तस्मिन् ग्रीष्‍मे <सेना-संनिवेशस्‍य>T6 महान् संभारः आसीत्। सेनायाः <बृहत्-अधिकारिण>T6:- तेषाम् पत्‍न्‍यः च <वैदेशिक-रीत्‍या>K1 विहारम् चिकीर्षन्ति स्‍म इति तत्र <पाश्‍चात्‍य-पद्धतेः>T6 बहव: <उपहार-गृहा:>T6, <गोष्‍ठी-गृहा:>T6 (Clubs) <मनोरंजन-आलयाः>T6 च तस्मिन् वर्षे विशिष्‍य सज्‍जा आसन्। एषु खलु <सीधु-पानस्‍य>T6, <द्वन्‍द्व-नृत्‍यस्‍य>K1 (Ball Room Dance) च प्रथा नितराम् <लोक{3}-प्रिया>T6 सामान्‍या च अभूत्। शनिवासरेषु, रविवासरेषु च <एवम्-विधेषु>Bs6 <मनोरंजन-स्‍थलेषु>T6 भूयस्‍तराम् संकुलता, विद्युत् च अवचक्‍यम्, <वैदेशिक{3}-वाद्यानाम्>T6 चीत्‍कारा:, <सीधु-पात्राणाम्>T6 (काचमयानाम्) चणत्‍काराः च <सायम्-कालम्>T1 मुखरयन्ति स्‍म। ‘‘सत्‍पुष्‍करद्योतितरङ्गशोभिन्‍यमन्‍दम् आरब्‍धमृदङ्गवाद्ये। उद्यानवापीपयसी इव यस्‍याम् एणीदृशः <नाट्य-गृहे>T6 रमन्‍ते।’’ इत्यस्‍य नवीनतमम् संस्‍करणम् <मसूरी-नगरे>K7 द्रष्टुम् शक्‍यम्। तस्मिन् एव नगरे <प्राप्त-प्रशिक्षण:>Bs3 <प्रशासनिक-सेवायाः>T6 अधिकारी इति कृत्‍वा यदि राकेशः <तथा-विधेषु>Bs6 <मनोरंजन-आलयेषु>T6 <बद्ध-रति:>Bs6 स्‍यात् इत्यत्र न आश्‍चर्यम्। किन्‍तु अस्‍मत् <पथिन्-आवासस्य>T7 संमुखम् एव स्थिते <मनोरंजन-आलये>T6 यदा आवाम् प्रविष्टौ <तद्-अनन्‍तरम्>T6 केवलम् पञ्चकलाः एव व्‍यतीता: स्‍यु:- यत् राकेशेन कृतम् तद् दृष्ट्वा मादृश्‍या: कन्‍यकाया: प्रसाद: स्‍वाभाविकः एव अभूत्। यदा आवाम् <नृत्‍य-आलयम्>T6 प्रविष्टौ, कतिपये <आङ्गल-भारतीया:>Di <स्‍वर-मणीभि:>T6 सार्धम् <काच-कूपिकाभ्‍याम्>T6 मदिराम् पिबन्‍त: स्‍वयंचालितध्‍वनियन्‍त्रस्‍य संमुखे (Juke Box) <कतिपय-नाणाकन्>K1 प्रवेश्‍य स्‍वयंवादिध्‍वनिचक्‍कलिकानाम् (Records) संगीतम् रसयन्‍तः दृष्टा:। राकेशेन क्षणम् स्थित्‍वा सर्वम् इदम् दृश्‍यम् अवलोकितम्। अहम् निस्‍पन्‍दा अस्‍थाम्। राकेशस्‍य <पूर्व-परिचितः>S <नृत्‍य-आलयस्‍य>T6 <प्र-बन्‍धकः>Tp त्वरितम् एव <कर्गद-लेखनीः>Di आदाय अस्‍मत् <स-विधम्>T3 उपातिष्‍ठत्। राकेशः तेन <न-उपयुक्‍त:>Tn, किम् ‘रम’ नामिका मदिरा, <शंपेन-आख्‍या>Bs6 आहोस्वित् अन्‍यादृशी? राकेश: किमपि न अवोचत्। किमिदम् प्रलपति इति सूचिकाम् दृशम् एव अपातयत्। <क्षण-अनन्‍तरम्>T6 तेन उक्‍तम् ‘‘अहम् नवविवाहितः अस्मि। अत्र <मधु-यामिनीः>K1 यापयितुम् आगत:।’’ ‘‘सम्‍यक्-अधुना एव <नृत्‍य-आलयम्>T6 प्रविशतु भवान्। तत्र बहवः दम्‍पतय:। परस्‍परम् परिचय........’’ ‘‘अहम् अत्र <मत्-पत्‍न्‍या>T6 सह भ्रमणाय आगत: परेषाम् पत्‍नीभि: साकम् नृत्‍यम् विधातुम् न।’’ ‘‘तदपि जाने। किन्‍तु साम्‍प्रतम् भवताम् तादृश: परिचयः तु नितराम् आवश्‍यक:। अस्मिन् <शीत-बहुले>T6 प्रदेशे-<सीधु-सुधायाः>K7 उष्‍णतायाम् न कः अपि अनुभवति <<<स्‍व-पत्‍नी>T6-<पर-पत्‍नी>T6-विवेकम्>T7।’’ ‘‘अहम् अत्र <विवेक-हीनः>T3 भवितुम् न आयात:। अन्‍यत्र कुत्रचन व्‍यतियापयिष्‍यामि समयम्। यदि अत्र काफि <इति-आख्‍यम्>Bs6 <उष्‍ण-पेयम्>K1 लभ्‍येत चेत् विश्राम्‍यामि।’’ ‘‘नैव श्रीमन्! इदम् तु <सीधु-गृहम्>T6 (Bar)। <उष्‍ण-पेयम्>K1 तु अत्र, श्रीमन्, कुत्र? ‘‘जानामि। तदा हि <<मदीय-<पथिन्-आवासस्य>T7>K1 <भोजन-आलय:>T6 <समिति-कक्षः>T6 च एव मे पर्याप्त: स्‍यात्। धन्‍यवादा:।’’ <एतद्-अनन्‍तरम्>T6 <विद्युत्-वेगेन>T6 आवाम् बहिः आयातौ। पूर्वपरिचितम् जनम् एनम् <विनोद-विधया>T6 अपि एवम् निः उत्तरीकृतवति राकेशे मम चेतसि प्रसन्‍नताया: सुबोध्‍य: प्रभावः अभूत्। <पाथिन्-वासम्>T7 परावृत्‍य ऊर्णाया: सुस्‍थूलानि वस्‍त्राणि <आ-कण्‍ठम्>A1 <आपाद-तलम्>T6 च <परि-धाय>Tp आवाम् <मसूरी-नगरस्य>K7 <दीर्घ-मार्गेषु>k1 <एकान्‍त-भ्रमणाय>K1 निर्गतौ। <स्‍मृति-आलोक:>T6- प्रथमायाम् एव निशि भ्राम्‍यतोः आवयोः अनिशीथम् <सं-लाप:>Tp समभूत्। यद्यपि अहम् नितान्‍तम् सलज्‍जा- <रुद्ध-कण्‍ठाः>Bs6 इव अभूवम्-तथापि औत्‍सुक्‍येन कृत् त्‍वरा अहम् पृष्टवती राकेशम्- समग्रम् अपि वृत्तांतम्। यथा हि <अनन्‍त-चतुर्दश्‍या:>T6 कथायाम् <<भक्ति-रस>T6-मत्त:>T3 <कौण्डिन्‍य-ब्राह्मण:>K1 <<अनन्‍त-व्रत>T6-उदोकरम्>T6 <तिरस्-कृत्‍य>Tg जातदारिद्रय:, पश्‍चात् तप्‍यमान: <न-अन्‍तम्>Tn द्रष्टुम् वनम् प्रति निर्गतः तत्र एकम् वृषभम्, गर्दभम्, कुंजरम्, गाम्, <पुष्‍करिणी-द्वयम्>T6 च दृष्टवान् पृष्टवान् च तान् अनन्‍तस्‍य विषये.......<<<वृद्ध-ब्राह्मण>K1-रूप>T6-धारिणा>T6 अनन्‍तेन <स्‍व-गुहाम्>T6 प्रति नीत:, <स्‍व-रूपम्>T6 दर्शितः च <<<सर्व-विध>K1-साफल्‍य>T6-अनन्‍तरम्>T6 भगवन्‍तम् एव पृष्टवान् - ‘‘का गौ: को वृषभः तथा?...................... मया दृष्टम् <महत्-अरण्‍ये>K1 किम् तत् <पुष्‍करिणी-द्वयम्>T6? क: खर: कुंजर: कः असौ कः असौ वृद्धः <द्विज{3}-उत्तम:>T6?’’, भगवान् च उत्तरितवान् - ‘‘वृषः धर्मः त्वया दृष्ट:............... खर: क्रोधः त्वया दृष्ट: कुंजरः मद उच्‍यते अत्र ब्राह्मणः असौ अनन्‍तः अहम्।’’ <इति-आदि:>Bs6- तथैव साम्‍प्रतम् मया राकेशः रहस्‍यम् पृष्ट:- ‘‘कः अयम् भारद्वाज:? -येन सह मदीयम् <वाक्-दानम्>T6 अभूत्- कथम् भवान् <प्र-शासनिक>Tp-सेवाम्>K1 प्रविष्ट:? नगरम् परित्‍यज्‍य किम् किम् भवता कृतम्?’’ राकेशेन- नितान्‍तम् स्निह्यता-सर्वम् अपि पुरागतम् वृत्तम् व्‍याख्‍यातम्। रात्रौ <<<प्रलम्‍ब-तरु>K1-पंक्ति>T6-गामिन:>U सर्वे अपि <दूर-स्‍थाः>U <राजन्-मार्गा:>T6 शून्‍याः अदृश्‍यन्‍त। रथ्‍यासु कुत्रचन <काच-दीपा:>T6 मन्‍दम् मन्‍दम् प्रज्‍वलन्‍त: <स्‍व-सत्ताया:>T6 संकेतम् इवादु:, कदाचन तीव्रम् नि:सरन्‍ती काचन <मरुत्तर-गन्‍त्री>T6 आवाम् दृष्ट्वा <मन्‍द-वेगा>Bs6 अभूत् - (तत्र हि <न-परिचितानाम्>Tn अपि <मरुत्तर-द्वारा>T6 यथा <<इष्‍ट-स्‍थान>K1-प्रापणस्‍य>T6 <शिष्‍ट-आचारः>K1 अपि अस्ति किन्‍तु स्‍वल्‍पेषु एव मार्गेषु यानानि अनुमतानि।)- <न-अन्‍तरम्>Tn च निभृतम् एकान्‍तम् अभूत् - <निर्-मक्षिकम्>A1। राकेशेन तस्मिन् समये <<<स्‍व-जीवन>T6-वृत्तान्‍त>T6कथने>T6 यः रसः निक्षिप्त:- मम च अन्‍तरे तम् इमम् श्रावम् श्रावम् यादृशी तन्‍मयता उदिता सर्वम् इदम् <अनुभव-साक्षि>T6^कम् एव, न वर्णयितुम् शक्‍यम्। राकेशस्‍य <जीवन-वृत्तम्>T6 इदम्-यत् अद्यत्‍वे मम <सु-परिचितम्>Tp संजातम् अस्ति-संक्षिप्‍य एवम् कथयितुम् शक्‍यते- एम.ए. परीक्षाम् उत्तीर्य राकेशेन अस्‍माकम् नगरे एव एकस्मिन् <संस्‍कृतपत्रे>Km वृत्तिः लब्‍धा आसीत्। प्राय: <पञ्चन्-षड्>Bss-घण्‍टा:>K1 <प्रति-दिनम्>A1 कार्यम् करणीयम् अभूत्। लेखानाम् शोधनम्, ‘प्रूफ’ पठनम्- पत्राणाम् उत्तराणि- सर्वम् इदम् राकेशस्‍य <स्‍वास्‍थ्‍य-उपरि>T6 प्रतिकूलायितम्। बह्वी: प्रा‍र्थना: श्रुत्‍वा अपि यदा प्रकाशकेन राकेशस्‍य वेतनम् न <परि-वर्धितम्>Tp, तदा अनेन <स्‍व-परिवारस्‍य>T6 निम्‍नाम् आर्थिकीम् स्थितिम् जानानेन अपि पितरम् प्रति पत्रम् लिखितम्- यत् किम् स <<भृति-लाभ>T6-पर्यन्‍तम्>T6 राकेशम् गृहे निवासयितुम् स्‍वीकुरुते? पितुः उत्तरम् <निषेध-आत्‍मकम्>T6 एव आगतम्। राकेशः भृशम् अखिद्यत। भारतम् परित्यज्‍य अन्‍यत्र गन्‍तुम् दृढम् निश्‍चयम् अकरोत्। पित्रे च अन्तिमम् (?) पत्रम् अलेखीत्-यत् अहम् अद्य भारतम् त्‍यक्त्‍वा विदेशान् गच्‍छामि- अस्मिन् जीवने य‍दि पुनः <न-दर्शनम्>Tn भवेत् तदा कृतार्थः भविष्‍यामि। अन्‍यथा अयम् मदीयः चरम: प्रणाम:। किन्‍तु <विदेश-यात्रा>T6 तदात्‍वे न तावती सरला अभूत्। केवलम् नगरम् परित्‍यज्‍य राकेशः <नगर-अन्‍तरम्>Tm अयासीत्, यस्‍य सूचना मया अपि पितुः मुखात् लब्‍धा। <एतद्-अनन्‍तरम्>T6 विद्युत् वेगेन एव, राकेशस्‍य जीवने परिवर्तनस्‍य <<चित्र-पट>T6दृश्‍यम्>T6 समागतम्। भिक्षुकः इव दीनः मलिनः च राकेशः <भारत-राजधान्‍याः>T6 मुख्‍यासु वसतिषु गृहाद् गृहम् <गृह-अध्‍यापनम्>T6 (ट्यूशन) वृत्तिम् गवेषयमाण: आहिण्‍डते स्‍म। सर्वत्र एव प्राय:- <अति-संक्षिप्तम्>U उत्तरम् लभ्‍यते स्‍म- ‘‘नैव।’’ ‘‘न अधुना।’’ खेदः अस्ति - भवत: आवश्‍यकता न अस्ति।’’ <इति-आदि:>Bs6। एकत्र <वस्‍त्र-आपणे>T6 <विक्रय-कर्मचारिण:>T6 (Salesman) आवश्‍यकता आसीत्। राकेशेन तदपि स्‍वीकृतम्। पञ्चदश दिवसाः व्‍यतीता:। राकेशेन आपणस्‍य <समाचार-पत्रे>T6 एकत्र <संस्‍कृत-अध्‍यापकस्‍य>T6 आवश्‍यकताम् विज्ञापनम् पठितम्। <साक्षात्-कारः>U अभूत्। <एक-मासात्>K1 अन्‍तरम् राकेशेन <अध्‍यापक-पदम्>k7 लब्‍धम्। <वस्‍त्र-आपण>T6-स्‍वामिना>T6 <एक-मासस्‍य>K1 एव वेतनम् दतम्- <पञ्चदश-दिवसानाम्>K1 <श्रम-दानम्>T6 एव अभूत्। तदा हि भारतस्‍य स्‍वातन्‍त्र्यम् नूतन: शिशुः एव आसीत्। <<<नवीन-संविधान>K1-अन्‍तर्गत>T6-धारा>K1-अनुसारम्>T6 स्‍थापितेन <जन{3}-सेवा>T6-आयोगेन>T6 भारतस्‍य <प्रशासनिक-सेवा>T6 (I.A.S) या: <प्रतियोगिता-परीक्षा:>T6 नवीनतया आरब्‍धा:। <सह-कर्मणाम्>S अनुरोधेन राकेशः अपि परीक्षासु प्रविष्‍ट:। संस्‍कृतम् खलु दैवी वाग् देव इव <निग्रह-अनुग्रहयो:>Di समर्था!! वरः अपि दातुम् शक्‍यते-शापः अपि अनया। परीक्षासु यदि विद्यार्थी <संस्‍कृत-विषयम्>K7 आदत्ते- सः वरम् इव लभते। विशेषत: <प्रतियोगिता-परीक्षासु>T6। राकेशेन भूयांसः अंकाः लब्‍धा:। <साक्षात्-कारः>U (Interview) अभूत् । यदा च राकेशेन <समाचार-पत्रे>T6 सफलानाम् प्रतियोगिनाम् नामसु स्‍वकीयम् नाम ‘‘भारद्वाज, राकेश’’ इति पठितम् तदा <<हर्ष-उन्‍माद>Di-अतिरेकेण>T6 नयनयोः <अश्रु-प्रवाह:>T6 -मुखात् <चीत्-कारः>U च निर्गत: सहसा। राकेशस्‍य पिता-येन विदेशम् प्रेषितम् सुतम् जीवने कदाचन द्रष्टुम् <प्रति-आशितम्>Tp अपि न अभूत्, <समाचार-पत्रे>T6 तस्‍य नाम पठितवान्- आह्लाद-<विस्‍मय-जडता>T6- आवेगानाम् <भाव-शबल>T6^तायाम् अयम् <स्‍व-आत्‍मानम्>T6 व्‍यस्‍मार्षीत्। तद्दिने एव राकेशस्‍य <तडित्-पत्रम्>K1 पित्रा‍ <अधि-गतम्>Tp- ‘‘<प्रशासनिक-सेवायाम्>K1 अहम् स्‍वीकृत:। दर्शनम् कर्तुम् आगच्‍छामि।’’ <भारद्वाज-महोदयेन>K6 महान्‍तम् विजयम् अधिगत्‍य उपेयुष: पुत्रस्‍य शिर: आघ्राय हार्दिक्‍य आशिष: प्रदत्ता:। राकेशस्‍य <शरीर-परीक्षा>T6 अभूत्- <तद्-अनन्‍तरम्>T6 अस्मिन् एव <मसूरी-नगरे>K7<प्र-शिक्षणम्>Tp अभूत् (Training)। तदैव <प्र-शिक्षणात्>Tp परावृत्तेन राकेशेन पितुः मुखात् श्रुतम् यत् तव <पाणि-ग्रहणस्‍य>T6 मदीया अन्तिमा अभिलाषा अस्ति, कदा ताम् पूरयिष्‍यसि? ‘‘<संकट-साफल्‍यो:>Di समग्रे अपि सुदीर्घे अस्मिन् संघर्षे प्रयतमानस्‍य मे हृदये त्‍वदीय: <स्‍नेह-दीप:>T6 सर्वदा एव प्राज्‍वलत्। पावनस्‍य अस्‍य प्रेम्‍ण: काचन ओजस्विनी प्रेरणा सा अभूत्-मया मम आत्‍मा अजस्रम् संघर्षाय प्रेरित:। इदम् खलु किंचित् <न-निर्वचनीयम्>Tn सूत्रम् अभूत्-येन सर्वम् इदम् दर्शितम्। <संकट-ग्रस्‍तस्‍य>T3 अपि मम आसीत् इदम् अनुमानम् यत् त्वाम् कश्‍चन अन्‍यः नेतुम् न पारयिष्‍यति। मम एव अयम् अधिकार:।’’ तस्‍याम् निशि <आवेग-पूर्वकम्>Bs5 यदा राकेशेन <तत्-इदम्>K1 उक्‍तम्, मम समग्रे अपि गात्रे <रोम-हर्ष:>T6 समभूत्। शाकुन्‍तलस्‍य <तत्-सर्वम्>K1 दृश्‍यम् नयनयोः अनृत्‍यत्- यदा शकुन्‍तला शंकते- ‘‘तव नहि जाने हृदयम्- मम खलु कामः दिवा अपि रात्रिम् अपि, निर्घृण, तपति बलीयः त्वयि वृत्तमनोरथानि गात्राणि।’’ दुष्‍यन्‍तः च अपि <तथा-विधम्>Bs7 एव <स्‍नेह-तापम्>T6 अनुभवन् अनुत्तरयति- ‘‘तपति तनुगात्रि मदनः त्वाम् अनिशम्, माम् पुनः दहति एव। ग्‍लपयति यथा शशांकम् न तथा हि कुमुद्वतीम् दिवस:।’’ <स्‍व-पितुः>T6 मुखात् <विवाह-प्रस्‍तावम्>T6 श्रुत्‍वा राकेशेन- <अधिकारिन्-सुलभया>T4 स्‍पष्टतया उक्‍तम् यत् मम प्रथमः दोहद: ‘‘कल्‍पनायाम् (मयि) वर्तते। सा मया <<बहु-<वर्षपूर्वम्>S>U पाठिता अभूत्- <इति-आदि:>Bs6। <मत्-विवाहम्>T6 पुरस्‍कृत्‍य भृशम् चिन्तितेन मत्पित्रा सहसा एव <भारद्वाज-महोदयस्‍य>k6 पत्रम् प्राप्तम् यस्मिन् इदम् पृष्‍टम् अभूत्, यत् किम् अधुना अपि कल्‍पना <न-विवाहिता>Tn अस्ति? किम् अधीते?’’ सर्वस्‍य <पत्र-व्‍यवहारस्‍य>T6 अन्‍तरम् यत् जातम् तत् अद्य चक्षुषोः अग्रे। <प्रशासन-अधिकारिणा>T6 सह <स्‍व-कन्‍य>T6-कायाः विवाहम् अद्य कः न अभिलषति? किन्‍तु <मत्-पितृभ्‍याम्>T6 सर्वम् इदम् मयि न प्रकटिम् इति आश्‍चर्यम् आसीत्। अस्‍तु, <तत्-इदम्>K1 अपि ताभ्‍याम् युक्ततरम् एव कृतम्। ‘‘भारद्वाज’’ इति नाम श्रुत्‍वा अन्‍यम् कंचन आशंकमानया मया यस्‍य कश्चन अपि ‘‘<पाणि-ग्रहीतु:>T6’’ चरणयोः <जीवन-अपर्णस्‍य>T6 या प्रतिज्ञा कृता <तद्-अनन्‍तरम्>T6 <विवाह-मण्‍डपे>T6 राकेशम् वीक्ष्‍य <मत्-अन्‍तः>T6 तले विस्‍मय उद्वेगेन यत् खलु कृतम् तत् सर्वम् <<लज्‍जा-नम्र>K3-मुख्‍या>Bs6 मया राकेशाय निवेदितम्। अन्‍यः अन्‍यस्‍य <विदित-रहस्‍याभ्‍याम्>K1 आवाभ्‍याम् परिज्ञातम् अपि न, यत् गात्रे: प्रथमः यामः व्‍यतीत:, द्वितीयः अपि। शीतम् प्रवृद्धम् -आवाम् च <<स्‍व-<पान्‍थिन्-आवासाद्>T7>T6 <गव्‍यूति-पर्यन्‍तम्>T2 (<क्रोश-द्वयम्>T6) समागतौ। <प्रकोष्‍ठ-बद्धाम्>T7 घटिकाम् वीक्ष्‍य राकेशः त्वरितम् एव <<पान्‍थिन्-आवास>T7-मार्गम्>T6 प्रति परावृत्त:। त्‍वरितम् <पाद-न्‍यासम्>T6 आरभ्‍य अपि आवाभ्‍याम् <पाथिन्-आवासम्>T7 प्रति पुन: परावर्तने <सार्ध-होरा>T3 समापिता अभूत्। <पान्‍थिन्-आवासम्>T7 आगत्‍य आवाभ्‍याम् ज्ञातम् यत् गात्रे: केवलम् एकः एव यामः अवशिष्‍ट:। किन्‍तु सर्वप्रथमे अस्मिन् <सह-भ्रमणे>S <न-निर्वचनीयम्>Tn <<न-अनुभूत>Tnपूर्वम्>S यत् तादात्‍म्‍यम्, या आत्‍मनः तल्‍लीनता, हृदययोः तन्‍मयता, अचिन्‍त्‍यः च मधुरिमा अनुभूतः तम् अधुना अपि स्‍मरामि। <<मानव-हृदय>T6मर्मज्ञेन>T6 भवभूतिना यत् उक्‍तम् तत् तदा मे स्‍मृतिम् आरुरोह। मया शनकैः <अवनत-मुख्‍या>Bs6 मदीयाम् घटिकाम् वीक्ष्‍य सः अयम् श्‍लोक अर्ध: पठित: - ‘‘किमपि किमपि मन्‍दम् मन्‍दम् <आसक्ति-योगा>T6- दविरलितकपोलम् जल्‍पतोरक्रमेण.......’’ राकेश: <स्‍नेह-गद्गदः>T3 इव अजायत। तस्‍य अपि <संस्‍कृत-ग्रन्‍थानाम्>T6 स्‍मृतिः तीव्रा आसीत्। तेन स्‍मयमानेन <श्लोक-अर्धम्>T6 पूरितम्- ‘‘अशिथिलपरिरम्‍भव्‍यापृतैकैकदोष्‍णो- रविदितगतयामा रात्रिः एव व्‍यरंसीत्’’ जीवनस्‍य दिशा: - <मसूरी-नगरस्य>K7 <सप्ताह-अन्‍तेन>T6 आवासेन राकेशः च अहम् च एतावत् निकटम् आयातौ यत् नूनम् आवाम् <<<जन्‍मन्-<जन्‍मन्-अन्‍तर>T6>Diसहचरौ>T6 एतस्मिन् सप्ताहे न खलु आवाम् <सुरा-पान>T6गृहम्>T6 गतौ न वा <द्वन्‍द्व-नृत्‍य>K1-आलयम्T6। तस्मिन् <प्रवास-भवने>T6' <लम्‍ब-लम्‍बासु>K3 <<निर्-जन>Bvp-वीथीषु>k1 - कालिदासम्, भवभूतिम्, अमरुकम्, भारविम्, माघम्, क्षेमेन्‍द्रम् च स्‍मरन्‍तौ आवाम् सप्ताहम् इमम् सप्तक्षणान् इव व्‍यत्‍यवाहयाव। न जाने क: खलु सः अभूत् आवेशः यत् अहम् व्‍यस्‍मार्षम् यदस्मिन् एव वर्षे मया परीक्षा प्रदेया, राकेशः च व्‍यस्‍मरत् यत् सः <<प्र-शासन>Tp-अधिकारी>T6 वर्तते। सा इयम् <आत्‍मन्-विस्‍मृतिः>T6 विलीना यदा सप्ताह: समाप्त:, किन्‍तु किम् अहम् कथयानि यत् इमम् सप्ताहम् <जीवन-पर्यन्‍तम्>T2 आवाम् विस्‍मर्त्तुम् शक्ष्‍याव:? मया मदीयानि <संस्‍कृत-काव्‍यानि>T6 <नाटक-पुस्‍तकानि>T6 च पुन: <पेटिका-न्‍त>T6स्‍थानि>T7 विहितानि। सहसा एव माधुर्याः वाक्‍यम् <स्‍मृति-पथम्>T6 आरुरोह ‘‘उन्‍मत्तिके! <विवाह-अनन्‍तरम्>T6 प्रथमे मासे किम् अध्‍ययनम् क्रियते?’’ मम च उत्तरम् यत् ‘‘<कालिदासीय-काव्‍यानि>K1 जीवनात् न भिन्‍नानि’’ कियत् सत्‍यम् आसीत्। मया अनुभूय ज्ञातम् यत् कालिदासेन भवभूतिना च यत्किमपि लिखितम् तदेव प्राणितम्- तदेव उच्‍छ्वसितम्, तदेव जीवितम्, यदेव जीवितम्- यदेव प्राणितम् यत्- उच्‍छ्वसितम् तदेव लिखितम्। जीवने च काव्‍ये च तयोः न कः अपि भेदः अभूत्। अत एव <वास्‍तविक-कवीनाम्>K1 काव्‍येषु <मर्म-स्‍पर्श>T6^इनी काचन <न-लौकिक>Tn^ई संवेदना वर्त्तते या <<चर्वणा-समकालम् एव हृदयस्‍य तासु तासु भावनासु तादात्‍म्‍यम् सम्‍पादयति। आवाभ्‍याम् इदम् अनुभूतम्। <एतद्-अनन्‍तरम्>T6 तु जीवनस्‍य दिशा परिवृत्ता। राकेशः मासे दशदिवसान्। प्रवासी एव अस्‍थात्। तस्‍य <प्रशासन-सेवा>T6 सर्वम् इदम् आवश्‍यकम् अकरोत्। किन्‍तु तस्‍य <संस्‍कृत-स्‍नेह:>T6 <कविता-अनुरागः>T6 च न किंचित् अपि अपक्षीणौ। किम् भवन्‍तः विश्‍वसिष्‍यन्ति यत् सः अद्य अपि ‘‘कवयति’’। अहम् अपि ‘‘कवयामि’’। इदम् एव आवयोः जीवनम्। इदम् एव हृदयस्‍य आन्‍नम्। <प्र-शासकस्‍य>Tp पत्‍नी इति कृत्‍वा न जाने <<मदीय-<प्र-देशस्‍य>Tp>K1 नगरस्‍य च <कति-कतिषु>D संस्‍थासु सदस्‍यात्‍वेन <पद-अधिकार>T6^इत्‍वेन च <पुरस्‍कार-प्रदानाय>T6, भाषणाय च अहम् आमन्त्रिता अस्मि। राकेशः अपि तत्र गच्‍छति। किन्‍तु बहुधा अध्‍यक्षत्‍वेन। यदा राकेशः अध्‍यक्षताम् अवलम्‍बते, तदा अहम् पुरस्‍कारान् वितरामि। सा इयम् परम्‍परा एव संजाता अस्ति। जनाः विस्‍मर्यन्‍ते यद् राकेशः भाषणम् <संस्‍कृत-पद्येन>T6 एव आरभते, <संस्‍कृत-पद्येन>T6 एव उपसंहरति। एतस्‍मात् अपि अधिकम् <आश्‍चर्य-करम्>U इदम् अस्ति-यत् अहम् अपि <संस्‍कृत-पद्येन>T6 भाषणम् आरभे- संस्‍कृतेन एव च उपसंहरामि। ते मन्‍ये तत् इदम् अपि जानन्ति यदा आवयोः विवाहः <गान्‍धर्व-विवाह:>K7 (Love Marriage) अस्ति। किन्‍तु मन्‍ये <तत्-इदम्>K1 ते न जानन्ति यत् एतस्‍य <गान्‍धर्व-विवाहस्‍य>K7 सूत्रम् संस्‍कृतम् एव अस्ति। विवाहस्‍य ऋचा <संस्‍कृत-काव्‍यानि>T6, <मङ्गल-होमस्‍य>K1 च ऋत्विक् कालिदासः एव अभूत्॥ विवाहस्‍य <<वर्ष{3}-त्रय>T6-अनन्‍तरम्>T6 <ललाट-लिप्‍या>T6 यत् किमपि कृतम् तेन <कवि-कुल>T6-गुरो:>T6 रघुवंशतृतीयसर्गस्‍थम् - ‘‘शरीरसादादसमग्रभूषणा मुखेन सा अलक्ष्‍यत लोघ्रपाण्‍डुना। <तनु-प्रकाशेन>T6 विचेयतारका प्रभातकल्‍पा शशिना इव शर्वरी॥’’ पद्यम् इदम् प्रत्यक्षम् अनुभावितम्। राकेशः माम् अन्‍तर्वत्‍नीम् विज्ञाय <परि-हासानाम्>Tp पराम् काष्‍ठाम् प्राप। दैनन्दिनेन ‘‘तव कः दोहद:’’ इति प्रश्‍नेन सः माम् उपजहास। <वस्‍तु-स्थितौ>T6, न मे कः अपि दोहदः अभूत्। तथापि न जाने किमिदम् आसीत्? एकदा कार्यालयात् परावर्त्तमानेन राकेशेन <स्‍व-भृत्‍यस्‍य>T6 शिरसि एका महती पोट्टलिका आनीता। किम् अस्‍याम् पोट्टलिकायाम् भवेत् इति अहम् चिरम् व्‍यचारयम्। मया पृष्टम्- ‘‘राकेश! पोट्टलिकायाम् अस्‍याम् किम् वा तादृशम् <बहु-मूल्‍यम्>U वस्‍तु वर्तते यत् त्वम् मदीये <शयन-कक्षे>T6 ताम् स्‍थापयितुम् परिचारकम् आदिशसि?’’ राकेश: केवलम् <मन्‍द-हासम्>K1 व्‍यसृजत्, ‘‘तत्त्‍वम् स्‍वयम् एव ज्ञास्‍यसि।’’ सायम् <शयन-कक्षे>T6 गतया मया दृष्टम् यत्- पोट्टलिकायाम् वस्‍तुतः एव <बहु-मूल्‍यम्>U किंचन वस्‍तु वर्त्तते। <तत्-इदम्>K1 वस्‍तु जगत: सर्वेषाम् व स्‍तूनाम्, प्राणिनाम् च <समवायिन्-कारणम्>K1 अस्ति। सर्वे अस्‍मात् एव प्रादुर्भवन्ति-अस्मिन् एव विलीयन्‍ते। आसीत् <तत्-इदम्>K1 वस्‍तु- ‘‘मृत्तिका।’’ पोट्टलिकायाम् स्‍वच्‍छसुरभिमृत्‍स्‍नाया: बहूनि खण्‍डानि आसन। <एतत्-उपरि>T6 राकेशहस्‍तलिपीकृतम् पद्यम् आसीत्- ‘‘तदा आननम् <मृत्-सुरभिः>T6 <क्षिति-ईश्‍वरः>T6 रहस्युपाघ्राय न तृप्तिम् आययौ’’ प्रयत्‍नशते अपि कृते अहम् हास्‍यम् न रोद्धुम् अपारयम्। राकेशेन अपि तस्मिन् अट्टहासे स्‍वकीयः योग: प्रदत्त:। तदैव मया ज्ञातम् यद् यस्‍य <कालिदासीय-पद्यस्‍य>K1 वास्‍तविकम् तात्‍पर्यम् अहम् च, <<मत्-<सह-पाठिन्‍यः>S>T6 च विद्यालये पुन: पुन: प्रयत्‍यपि न अजानीम, तदेव पद्यम् अधुना जीवनस्‍य विद्यालयेन स्‍वत एव, अनायासम् एव बोधितम्। मया प्रोक्तम् यन्‍मया न कदापि <<मृत्-भक्षण>T6-इच्‍छया>T6 कृता अभूत्-न च अद्य सा वर्तते। भवेत् तादृशी काचन अभिलाषा <सु-दक्षिणाया:>Tp। अहम् तु ‘‘दिवम् मरुत्‍वान् इव भोक्ष्‍यते भुवम् दिगन्‍तविश्रान्‍तरथः हि मत्‍सुत:’’ इत्यपि न चिन्‍तयामि। अहम् एव किमुका अपि माता अद्य स्‍वकीयम् सुतम् दिगन्‍तविश्रान्‍तरथम् च कल्‍पयति। कुत्र अद्य रथा:, कुत्र <दिगन्‍त-साम्राज्‍यम्>K1? <मत्-सुतस्‍य>T6 <मरुत्तर-शकटि:>K7, वायुशकलम् (Bicycle) वा विश्‍वस्‍य कस्मिन् अपि प्रदेशे न अवरुद्धम् भवेत् इति कामम् <नव-युग>k16^ईना मातरः आशासन्‍ताम्! गच्‍छता कालेन ‘‘राजीवस्‍य’’ <पद-अर्पणम्>T6 <<मत्-गृह>T6-आङ्गणे>T6 समभूत्। जीवनस्‍य बह्वयः चिन्‍ता:, बहूनि कार्याणि समृद्धानि। शिशो: पालनम्, ‘‘कौमारभृत्‍या’’, शिक्षा च न तावत् सरलम् कर्म। सप्तमम् वर्षम् उपेयुषि राजीवे नवीना खलु एका समस्‍या उदिता। राकेशस्‍य <प्रशासन-सेवायाम्>T6 सुमहती समस्‍या खलु एका सा इयम् अभूत् यत् <<प्रति-वर्ष>A1-द्वयम्>T6 तस्‍य <स्‍थान-अन्‍तरणम्>T6 अभूत्। समग्रम् अपि गृहम् <स्‍थान-अन्‍तरण>T6^ईयम् अभूत्। किन्‍तु द्वौ अपि आवाम् न अत्र किमपि काठिन्‍यम् अनुभूतवन्‍तौ पूर्वम्। अधुना सुमहती कठिनता राजीवस्‍य शिक्षायाः अभूत्। शिक्षाया: प्रच‍लति सत्रे (Session) यदि राकेशस्‍य <स्‍थान-अन्‍तरणम्>T6 भवति, तर्हि राजीवस्‍य शिक्षाया: किम् भावि? किम् सः विद्यालयम् मध्‍ये एव परित्‍यजतु? अन्‍यस्मिन् वा विद्यालये प्रवेशम् विधाय, नवीनायाम् <शिक्षा-पद्धतौ>T6 नवीने वा वातावरणे प्रविश्‍य, <मास{3}द्वयम्> T6 <मास-त्रयम्>T6 वा परिचये एव यापयेत्? यद्यपि स्‍थानान्‍तरितेषु अधिकारिषु <तत्-अपत्‍यानाम्>T6 शिक्षायाः <विद्यालय-प्रवेशस्‍य>T7 च भूयसी सुविधा <सर्व-कारेण>U (शासनेन) प्रदत्ता अस्ति तथापि बालकानाम् शिक्षायाः दृष्टिकोणेन अधिकारिणाम् <स्‍थान-अन्‍तरणम्>T6 <हानि-करम्>U एव भवति। किन्‍तु क: शृणोतु? सर्वम् इदम् विचार्य निश्चितम् यद् राजीवस्‍य प्रचलति <शिक्षा-सत्रे>T6 (Academic Session) यदि राकेशस्‍य <स्‍थान-अन्‍तरम्>T6 भवेत् तर्हि राजीवेन सह अहम् अपि तस्मिन् एव स्‍थाने तिष्‍ठेयम्, केवलम् राकेश एव अन्‍यस्मिन् नगरे गच्‍छेत्। सः अयम् नवीनः एव अनुभवः अभूत्। मेघदूतस्‍य ‘‘शापेन अस्‍तम् <<न-गमित>Tn-महिमा>K1 <वर्ष-भोग्‍येण>T3 भर्त्तु:’’ इति स्थिति: <प्रति-अक्षम्>A1 अनुभूता। राजीवस्‍य <सत्र-अन्‍तम्>T6 यावत् सः अयम् यक्षस्‍य <यक्ष-पत्‍न्‍याः>T6 च इव शापः अभूत्। मदीयः यक्ष: <रामगिरि-आश्रमे>T6 अस्‍थात्। अहम् अत्र राजीवेन सह अलकायाम् स्थिता - ‘‘शापान्‍तः मे भुजगशयनात् उत्थिते शाङर्गपाणौ-शेषान्‍मासान् गमय चतुरः लोचने मीलयित्‍वा’’ इतिवत् राजीवस्‍य <सत्र-अन्‍तम्>T6, <परीक्षा-समाप्तिम्>T6 च प्रतीक्षमाणा अभूवम्। भेदः तु इयान् अभूत् यत् मेघदूतस्‍य यक्ष: संचार (Comunication) साधना अभावात् स्‍वकीयम् संदेशम् मेघेन वाहयितुम् विवशः अभूत्, मदीयः यक्षः तु <भारत-सर्वकारस्‍य>T6 <प्रेषण-विभागस्‍य>T6 (Postal Deptt.) सहाय्यम् एव पर्याप्तम् अमन्‍यत। यदा-कदाचित् अवकाशम् आदाय <यक्ष-पत्‍न्‍या>T6 सह सङ्गन्‍तुम् सुविधा अपि मदीयस्‍य यक्षस्‍य अभूत्। किन्‍तु दौर्भाग्यम् इदम् एव आसीत् यत् कालिदासीयः यक्ष: कुबेरेण सकृत् एव <वर्ष-भोग्‍येण>T3 शापेन शप्तः अभूत्-सः अपि जनानाम् <कथन-अनुसारम्>T6 - ‘‘श्रुत्‍वा वार्ताम् <<जल-द>U-कथिताम्>T3 ताम् धनेशः अपि सद्य: शापस्‍य अन्‍तम् <सदय-हृदय:>K1 संविधाय <आर्द्र-चित्त:>K1। संयोज्‍य एतौ <विगलित{2}-शुचौ>K1 दम्‍पती हृष्‍टचित्तौ भोगान् इष्टान् <अविरत-सुखान्>K1 भोजयामास शश्‍वत्।’’ इति सुखान्‍तपरिणतिम् बुभुजे- परन्‍तु अत्र <<<प्रति-वर्ष>A1-द्वय>{2}T6-अनन्‍तरम्>T6, <<वर्ष-त्रय>T6-अनन्‍तरम्>T6 वा मदीयः यक्ष: विविधै: <कुबेर-आयितैः>T3 अधिकारिभि: <विविध-विभागानाम्>K1 आधिपत्‍यम् प्रदाय विविधेषु स्‍थानेषु प्रेषितः अभवत्। परम् तस्‍य रामगिर्याश्रमा: समये समये परिवर्त्तन्‍ते स्‍म, मदीया <अलका-नगरी>K7 च अपि <यथा-समयम्>A1 परिवर्त्तिता अभूत्। परन्‍तु आधुनिकयुगस्‍य अर्वाचीनः अयम् शाप: <कुबेर-शापात्>T6 अपि अधिकतरम् दारुणः मया अनुभूत:। एषु दिवसेषु- <विप्रयोग-समये>T6 - <वसन्‍त-ऋतौ>K7 <तार-वेलासु>T6 <<शरत्-उज्‍जृम्‍भण>T6-काले>T6 सर्वदा एव ‘‘मेघदूतम्’’ उत्तरचरितम्’’, ‘‘भामिनीविलास’’ <इति-आदयः>Di <अमर-कृतयः>K1 मम च राकेशस्‍य च मन:- <संतर्पण-साधनानि>T6 अभूवन्। रात्रौ शयनात् प्राक् यदा राजीवः अपरस्मिन् प्रकोष्‍ठे पठन् अभूत् तदा काव्‍यानाम् अमीषाम् नाटकानाम् च <रस-आस्‍वादः>T6 मम कर्त्तव्‍यः अभूत्। राकेशः अपि एतानि न व्‍यस्‍मरत् इति मया हेतुना अनेन अनुमितम् यत् तस्य <प्रति-एकम्>A1 पत्रे - ‘‘नितराम् परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तव अङ्गकानाम् अथ का नाम कथा अपि पल्‍लवानाम्।’’ ‘‘अद्य अपि ताम् (माम्) रहसि दर्पणम् इक्षमाणाम् संक्रान्‍तमत्‍प्रतिनिभम् मयि पृष्‍ठलीने। पश्‍यामि वेपथुमतीम् च <स-संभ्रमाम्>T3 च <लज्‍जा-कुलाम्>T6 समदनाम् च सविभ्रमाम् च।’’ <इति-आदिभि:>Bs6 <संचारिन्-भावै:>T6 सह मदीया प्रशंसा, मदीया स्‍मृतिः वा उल्लिखिता अभूत्। शनै: शनैः मया अनुमितम् यदि अद्य मम राकेशस्‍य च यः व्‍यासङ्गः अस्ति, <प्राचीन-काव्‍यानि>K1 ग्रन्‍थाः च प्रति, स मन्‍ये <<दश-वर्ष>K1-अनन्‍तरम्>T6 न अवशिष्‍येत। यदि राजीवस्‍य कनीयान् अरविन्‍द:, अथवा कनीयसी सरोजिनी कदाचन समायाता तर्हि सर्वम् इदम् <शश-शृङ्ग>T6^वत् विलीनम्। भविता। राकेशाय मया मदीया शंका लिखिता। सः अपि किंचन तथैव चिन्‍तयत् आसीत्। तेन प्रस्‍तुतम् यत् यदि मया यत्र कुत्रापि, विद्यालये, महाविद्यालये, विश्‍वविद्यालये वा अध्‍ययनस्‍य अध्‍यापनस्‍य च क्रम: प्रारभ्‍यते, तदा सर्वम् इदम् सरलम् भवेत्, समयस्‍य पूर्ण उपयोग:, मस्तिष्‍कस्‍य च पूर्णः व्‍यायाम: स्‍यात्। मया निश्चितम् तत् कुत्रापि महाविद्यालये <प्राध्‍यापक-पदम्>T6 लभेय चेत् समग्रः अपि आशालता पुनः हरिता स्‍यात्। <विद्यार्थिन्-जीवने>T6 अध्‍यापकान् अध्‍यापिकाः च वीक्ष्‍य तान् प्रति काचन श्रद्धा समुदिता अभूत्- एव मम जीवनस्‍य आदर्शा अभूवन्। एम.ए. परीक्षाम् उत्तीर्य अहम् अपि प्राध्‍यापिका भवेयम् इति मदीया चरमा <महत्त्‍व-आकांक्षा>K1 आसीत्। सर्वम् इदम् <वर्ष-द्वय>T6-अनन्‍तरम्>T6 एव भूयात् इति राकेशेन सूचितम् यतः त्रिंशद् वर्षाणि अतीत्‍य न कः अपि राजकीये महाविद्यालये <<प्र-अध्‍यापक>Tp-पदम्>K7 लब्‍धुम् शक्‍नुते स्‍म। मया सर्वत्र <<राजकीय-शिक्षा>K1विभागेषु>T6 <<लोक{3}सेवा>T6-आयोगस्‍य>T6 विज्ञप्तीनाम् उत्तरे, स्‍वतन्‍त्रमहाविद्यालयेषु, विश्‍वविद्यालयेषु च <<संस्‍कृत-अध्‍यापक>T6-पदाय>T6 <प्रार्थना-पत्राणि>T6 प्रहितानि। यदि सर्व: <<स्‍व-मनः>T6-वाञ्छितम्>T3 <वाञ्छा-समकालम्>T6 एव प्राप्‍नुयात् तर्हि लोकस्‍य गतिः विपरीता भवेत्। वर्षम् एकम् यावत् मया चातक-व्रतिन्‍या प्रतीक्षिता मदीया विधिलेखा। न किम् अपि आगतम्। किन्‍तु एकदा राकेशस्‍य <तडित्-पत्रम्>K1 अधिगत्य (Telegram) ‘‘अभिनन्‍दनानि।’’ अकस्‍मात् एव, <न-प्रासंगिकम्>Tn इदम् कीदृशम् अभिनन्‍दनम् अस्‍ति इति न अहम् ज्ञातुम् अपारयम्। ततः एकम् अपरम् <तडित्-पत्रम्>K1-‘‘अहम् आगच्‍छामि।’’ आगति एव तेन सूचितम् यत्तस्‍य <सह-योगिना>S अपरेण <शिक्षा-अधिकारिणा>T6 यदा ज्ञातम् यत्तस्‍य पत्‍नी वर्षेण एकेन <<प्र-अध्‍यापक>Tp -पदम्>K7 वाञ्छति किन्‍तु न सफलीभवति तदा तेन मासेन एकम् एव <स्‍व-विभागे>T6 <<प्र-अध्‍यापक>Tp-पदम्>K7 <मत्-कृते>T6 सुरक्षितीकृतम्। सः मदीयानि <योग्‍यता-पत्राणि>T6 वाञ्छति। सः अयम् खलु लोकस्‍य क्रम:। अद्यत्‍वे योग्‍यताम् पंगुताम् आपन्‍ना, <शक्ति-प्रयोगम्>T6, साहाय्यम् च विना न असौ अग्रे प्रसरति। सर्वम् इदम् दर्शम् दर्शम् मया <लोक{3}-सरणि:>T6 सम्‍यक् अनुभूता, सम्‍यक् आलोचिता। यत् इदम् अहम् अज्ञास्‍यम् यद् यस्‍मात् सर्वम् इदम् <सम्-इप्सितम्>Tp प्राप्‍स्‍यामि स <कल्‍प-तरुः>k7 <मत्-पार्श्‍वे>T6, <मत्-हृदये>T6 एवम् वर्त्तते तर्हि किमिति एतावन्ति <प्रयत्‍न{3}-शतानि>T6 अकरिष्‍यम्? किन्‍तु न इदम् अहम् अवाञ्छम्-यत् अहम् <<मदीय-योग्‍य>K1^ता-बलस्‍य>T6 अपेक्षया <अस्मत्-पत्‍युः>T6 <योग्‍यता-बलेन>T6 (<पद-बलेन>T6) पदम् प्राप्‍नुयाम्। किन्‍तु पर्यन्ते यत् ज्ञातम् तदैव सत्‍यम्, <नग्‍न-सत्‍यम्>K1, भीषणम् सत्‍यम् अस्ति। अद्य राजीवस्‍य <सत्र-अन्‍त:>T6। <अस्मत्-विद्यालयस्‍य>T6 अपि <सत्र-अन्‍त:>T6। राकेशेन तस्मिन् एव नगरे <राजकीय-महाविद्यालये>K1 मम नियुक्ति: कारिता अस्ति यत्र आवाम् तिष्‍ठाव:, यत्र च न्‍यूनात् न्यूनम् <वर्ष{3}-त्रयम्>T6 यावत् स्‍थास्‍याव:। अधुना स <<वरिष्‍ठ-सेवा>T6-शृंखलायाम्>T6 आयात इति तस्‍य सम्‍मान:,आयः परिकर: सर्वम् अपि समेधितम्। मदीयम् जीवनम् अहम् अद्यत्‍वे भृशम् स्निह्यामि। <प्र-अध्‍यापकस्य>Tp जीवनम्, शान्‍ते:, ज्ञानस्‍य, मननस्‍य च मन्दिरम्। <मत्-विद्यालये>T6 परीक्षा: समाप्ता:। सत्रम् समाप्तिम् गन्‍तुकामम् अस्ति। अधुना <मास{3}द्वयम्> T6 अहम् अग्रिमसत्राय किंचन पठिष्‍यामि। राजीवम् किंचन पाठयिष्‍यामि। राकेशम् सेविष्‍ये। यस्‍य जीवनस्‍य मधुर: स्वप्‍नः मया छात्रावस्‍थायाम् दृष्‍ट: तत् अद्य अविकलम् <मत्-संमुखे>T6 सत्‍यायितम् इति मम चक्षुषी विश्वासम् एव न कुरुत:। कीदृशः अयम् स्‍वप्‍नः अभूत्? कीदृशम् इदम् जीवनम् अभूत्? <जीवन-यात्रायाः>T6 किम् अभूत् पाथेयम्? सर्वम् इदम् विमृशन्‍त: भवन्‍तः अवयास्‍यन्‍ति एव यत् अस्‍याः नौकाया: कर्णधारः भवेत् कामम् राकेशः वा, परमेशः वा, हृदयेशः वा जगदीशः वा किन्‍तु पाथेयम् अभूत् संस्‍कृत-भाषा, तस्‍याः भावप्रवणम् साहित्‍यम्, <भावना-तरलानि>T6 <कालिदास-काव्‍यानि>T6, <हृदय-आवर्ज>T6^कानि नाटकानि- यानि जीवनस्‍य मोदम्, प्रमोदम् आनन्‍दम् च अजरामरीकुर्वन्ति। अनेन एव पाथेयेन मया राकेशेन च व्‍यतियापिता <अर्ध-अधिका>T3 <जीवन-यात्रा>T6। किम् अग्रे भावी इति को जानाति? इदम् एव पाथेयम् आदाय व्‍यतियापयिष्‍याव उत्तरार्धम् अपि। किन्‍तु किम् अग्रे भावि इति कः जानाति? मानवस्‍य जीवनम् साफल्‍यस्‍य वैफल्‍यस्‍य च <गाथा-मात्रम्>S। गाथा एता: लोक: परस्‍तात् पठति, इतिहास: पठति, <तद्-अनन्‍तरम्>T6 एताः अनन्‍ते शून्‍ये विलीयन्‍ते। अद्य अहम् जीवनस्‍य गाथानाम् <संकलन-पुस्‍तकस्‍य>T6 तृतीयम् पृष्‍ठम् परिवर्त्तयितुकामा अस्मि। जीवनग्रन्‍थस्‍य द्वे पृष्‍ठे निर्गते। यत्र <नील-वर्णा:>K1, <पीत-वर्णा:>K1, कलुषा:, समुज्‍ज्‍वलाः विविधाः रेखा: विविधानि चित्राणि निर्मितवत्‍य:। यदा अहम् तानि चित्राणि पश्‍यामि, हृदयम् सहसा एव <<<न-<अनु<भूत-पूर्वया>S>Tp>Tn अवर्णनीयया कयाचन ‘‘द्रुत्‍या’’ द्रवति। कश्‍चन <अनुभव-मधुरः>k1 <भाव{3}-उद्रेक:>T6 प्रतीयते। शत्रू, मित्रे वा? <औषध{3}-आलयात्>T6 महेन्‍द्रः यथैव गेहम् परावर्त्तिष्ट, तथैव संवादम् इमम् अश्रौषीद् यत् राकेशः तस्मिन् एव विद्यालये <प्र-अध्‍यापक:>Tp संवृत्तः यस्मिन् सुरेन्‍द्रः अधीते। सहसा एव असूया आविष्टस्‍य तस्‍य हस्‍ताद् <<<हृदय-गति>T6-श्रवण>T6-यन्‍त्रम्>T6 (स्‍टेथोस्‍कोप) <त्रि-पादिकायाम्>Bs6 (टेबल) अस्रंसत। भृशम् उत्तेजितः असौ समग्रे अपि प्रकोष्‍ठे कोणात् कोणम् कतिवारम् बभ्राम। अतीतस्‍य <मर्म-स्‍पृशः>T6 घटना: प्रास्‍फुरन् तस्‍य स्‍मृतौ। किम् कदापि क्षम्‍यः राकेशस्‍य अपराध:? समाजस्‍य <सम्-अक्षम्>A1 <नर-हत्‍याया:>T6 कलङ्क:! सः अपि चिकित्‍सकस्‍य कृते!! भीषणः अपराध:!! <<अ-क्षम्‍य>K1-भाग:>K1!!! तस्‍य चक्षुषी सकृत् स्‍फुलिङ्गानुवदमताम्। तत् दिनम्- यस्मिन् हि महेन्‍द्रस्‍य पिता प्रापत् प्राड्विवाकपदम्। <प्रीति-भोजस्‍य>T3 आयोजनम् आसीत् अस्‍य गृहे। <घोष-महाशय:>K7, <मिश्र-पादा:>T6, नलिनकुमार:, मुंशी, चतुर्वेदी, अन्‍ये च <न-गणिता:>Tn सुहृद: समवायन्‍त समभिनन्दितुम् अस्‍य पितरम्। परम् स क्षुद्रः वाक्‍कील:, अभिभाषक:- राकेशस्‍य पिता। न असौ <स्‍व-वदनम्>T6 अपि अदर्शयत्। सः अपि तु <प्रति-वेश्‍य>Tp आसीत्? आसीत् महेन्‍द्र: स्वयम् लघीयान् तदा। वयस्‍यकल्‍पः राकेशस्‍य। राकेशः तेन पृष्टः अभूत राकेश, त्‍वम् आगमिष्‍यति प्रीतिभोजे अद्य?’ कथम् स विरूपाम् मुद्राम् प्रदर्शयन्-प्राह, ‘‘न वयम् लालायिता: <प्रीति-भोजेभ्‍य:>T6। नैव अपरस्‍य <गेह-आङ्गणे>T6 <प्रवेश-लाघवम्>T6 लिप्‍सामहे।’’ राकेशस्‍य पितुः <चित्त-वृत्तिः>T6 न जाने किम् <न-भूतम्>Tn <एक-आकारा>K1 आसीत्? आरम्‍भात् एव स पर उन्‍नतिम् असूयते स्‍म। <<प्रीति-भोज>T6-दिवसे>T6 सः नगरात् एव बहिः जगाम। किम् अन्‍यत्, महेन्‍द्रस्‍य पितुः <और्ध्‍व-दैहिके>K1 अपि स न समजगाम। किन्‍तु एतत् विपरीतम्; यदा राकेशस्‍य पिता <विषूचिका-ग्रस्‍तः>T3 अभूत्, तदा सर्वान् अपि <पाप-पराधान्>K7 विस्‍मृत्‍य राकेशस्‍य <प्रार्थना-उपरि>T6 त्‍वरितम् एव महेन्‍द्रः तत् पितरम् सम् उपचचार। कियती <करुणा-जनिका>T6 आसीत् <मुख-मुद्रा>T6 राकेशस्‍य तदा। <निर्-निमेषम्>BvP महेन्‍द्रः राकेशस्‍य पितु: पार्श्‍वे अस्‍थात् समग्रापि रात्रिम्। किन्‍तु चरमायाम् स्थितौ जीर्णे तस्मिन् <नर-कङ्काले>T6 किम् आसीत् का अपि आशा जीवितम् अस्‍य? समग्राम् अपि रात्रिम् समग्रम् च दिनमयम् जीवन् अस्‍थात्, किम् न आसीत् इ‍दम् एव भूयस्तरम्? किन्‍तु राकेश:? <ईर्ष्‍या-कषायितः>T3 असौ पितुः मृत्‍योः अनन्‍तरम् निजगाद सर्वेषाम् <सम्-अक्षम्>A1 -‘हन्‍त, नूनम् सम्‍यक् चिकित्सितम् भवता। न आसीत् आश‍ङ्कितम् मया यदैवम् <विश्‍वास-घातम्>T6 करिष्‍यति भवान्।’ कीदृशः अयम् <मर्मन्-आघातः>T3 अभूत्! किम् एतस्‍य एव कृते राकेशः महेन्‍द्रम् चिकित्‍सायै प्रार्थितवान्? ‘‘किम् कठोरतमेन अपि यत्‍नेन <भवत् –पिता>T6 आसीत् जीवयितुम् शक्‍यः राकेश!’’ ‘‘मा एवम्, <<चिकित्‍सक{3}-<शिरस्-मणे>T6>T6! सम्‍पादितम् भवता सर्वम् अपि। श्रीमत: पिता यत् न अशकत् कर्तुम्, भवता सम्‍पादितम् तत्।’’ <भयं-करम्>U। अवमानम् इदम् आसीत्! <मर्मन्-आहतः>T3 महेन्‍द्रः तदैव परावर्त्तत गृहम्। एतावान् अपमान:? प्रतिशोध:! <प्रति-हिंसा>U! महेन्‍द्रस्‍य दन्‍ता: <कटकटा-शब्‍दम्>K7 अकुर्वन्। सर्वा अपि जीवनस्‍य घटना: प्रस्‍फुरन्‍त्‍यः इव आसन्। <तत्-दिनम्>K1 यदा <तत्-पत्‍नी>T6 अरुणा <मृत्‍यु-शय्यायाम्>T6 आसीत्। नगरस्‍य <वरिष्‍ठ-चिकित्‍सकस्‍य>K1 पत्‍नी। कियत् आसीत् वराक्‍याः तस्‍याः आयुः एव? केवलम् सप्तविंशति:! सुरेन्‍द्र: शिशुः आसीत् <दुग्‍ध-मुख:>Bvs। सुचीवेधैः तस्‍याः: सर्वम् अपि गात्रम् <विवर-पूर्णम्>T3 अभूत्। परन्‍तु सा - <सौम्‍य-मूर्ति:>Bs6 सुरेन्‍द्रम् विहाय सर्वदा अर्थम् नेत्रे निमिमील। सर्वे अपि भृत्‍याः <मुक्त-कण्‍ठम्>K1 रुरुदु:। सर्वे अपि प्रतिवेशिनः विषण्‍णा:। <<किं-कर्तव्‍य>Km-विमूढः>T3 अभूवन् महेन्‍द्र:। परन्‍तु हा, राकेशः तस्‍य पत्‍नी च। मन्‍ये <प्रमोद-दिनम्>T6 इदम् आसीत् तयो:। केचन उक्तम् आसीत् यः मध्‍ये- ‘‘यदि द्राक्तराणाम् पत्‍न्‍यः अपि उपचारैः जीवेयुः तदा को वा देयादेभ्‍य: <स्‍व-कर्मणाम्>T6 फलम्? महेन्‍द्रस्‍य चक्षुषीः रक्तम् इव अवर्षताम्। किम् कदापि स <प्रति-शोधे>U क्षमः भविष्‍यति? तदैव सुरेन्‍द्रः विद्यालयात् परावृत्त:। ‘‘किम् सुरेन्‍द्र! राकेश: <प्र-अध्‍यापकः>Tp संजात:? ‘‘अथ किम्, अस्‍मत् कक्षाम् अपि सः अयम् अध्‍यापयिष्‍यति श्‍व:।’’ ‘‘<त्‍वत्-कक्षाम्>T6 अपि अध्‍यापयिष्‍यति? राकेश:?’’ <क्रोध-अन्‍धः>T3 अयम् निरसरद् बहि:। समयः त्वरितया गत्‍या नि:सरति। दिने <बाला-आतपस्‍य>K1 अरुणिम्‍ना सदैव सुरेन्द्र: समुदतिष्‍ठत्। अद्य महेन्‍द्र: प्रभातात् एव श्रान्‍तः इव अदृश्‍यत॥ न अयम् अजानात् किमिति एतावान् श्रमः अद्य। यदा सुरेन्‍द्रः बहिः गन्‍तुम् वस्‍त्राणि परिधातुम् आरभत, तदा अप्राक्षीत् महेन्‍द्र:- ‘‘अद्य तु <अवकाश-दिनम्>T6 सुरेन्द्र! किमिति अयम् <गमन-उद्योग:>T4 प्रातः एव?’’ ‘‘अद्य <सरित्-तटेः>T6 <अस्मत्-कक्षाया:>T6 स्रग्धि: समायोजिता। सर्वम् अपि दिनम् तस्‍याम् एव व्‍यत्‍येष्‍यति।’’ ‘‘<सरित्-तटे>T6? के के गमिष्‍यन्ति तत्र? प्राध्‍यापकाः अपि?’’ ‘‘न एव, केवलम् विद्यार्थिनः एव।’’ ‘‘गच्‍छ। परम् प्रावृषः दिनानि सन्ति। सरित: प्रवाहः वेगवान् स्‍यात्। सतर्क: स्‍नाया:।’’ सर्वाम् सामग्रीम् सह आदाय निरगात् सुरेन्‍द्र:, तस्‍य एकः एव सुत: किशोर:, किन्‍तु अतीव मेधावी। <सर्व{3}-प्राथम्‍यम्>T7 कक्षायाम् अस्‍य विशेष: स्‍वभाव:। हन्‍त! यदि एतस्‍य अद्य माता अभविष्‍यत्। महेन्‍द्रः अद्य अपि स्‍मरति तत् दिनम् यदा सा <दुग्‍ध-मुखम्>T6 इमम् शिशुम् तस्‍मै समर्प्‍य <सर्वदा-अर्थम्>T4 सुष्‍वाप। तद्दिनादारभ्‍य महेन्‍द्रः एव अस्‍य माता अस्ति। मित्रैः दत्तम् <<द्वितीय-विवाह>K1-प्रस्‍तावम्>T6 तदर्थम् एव असौ नानुमेने। कियता काठिन्‍येन असौ पालित: शिशुः अद्य कैशोर्यम् व्‍यतिगमय्ययौवने पदम् निदधाति। व्‍यतिगत: सः अपि समय:। दीर्घम् उष्‍णम् च नि:श्‍वस्‍य महेन्‍द्रः <चिकित्‍सा-यन्‍त्रम्>T6 उत्‍थाप्‍य बहिः आयात्। <मरुत्तर-यन्‍त्रम्>T6 आदाय निरगात् महेन्‍द्र:। समग्रम् अपि दिनम् नित्‍यनवीनानाम्, पांसुलानाम्, <दुर्गन्‍धम्-उद्वमताम् कंकालशेषाणाम् रोगिणाम् <दु:ख{3}-गाथाम्>T6 निशम्‍य मध्‍याह्ने <<त्रि-वादन>Bs6-समये>K1 पुन: परावर्तते गेहम् महेन्द्र:। अद्य एकाकिना अनेन भुक्तम्। केवलम् सुरेन्‍द्रः यदा कदा <भोजन-समये>T6 उपस्थितः भवति। अन्‍यथा एकाकी एव असौ भुङ्क्‍ते। अरुणायाः चित्रम् संमुखे एव लम्‍बमानम्। अद्य इदम् अतिविषण्‍णम् इव अव आलोक्‍यत। सायम् पुनः निरगात् महेन्‍द्र:। मार्गे राकेशः दृष्‍ट:। एतस्‍य स्‍वास्‍थ्‍यम् अद्य सुन्‍दरतरम् इव आसीत्। सरभसम् वायुशकलम् (बाइसिकल) आरुढः असौ <<मरुत्तर-शकटि>K7-समीपात्>T6 निर्जगाम। महेन्‍द्रम् दृष्‍ट्वा <<<घृणा-क्रोध-<तिरस्-कार>U>Di-आदि>Bs6-भाव>T6-शबलाम्>T6 सभ्रूकुंचनाम् फूत्‍कृतिम् इव विसृज्‍य अयम् मुखम् परावर्तितवान्। महेन्‍द्रस्‍य <विद्रोहि{3}-हृदयम्>T6 <चीत्‍कारम्>U अकरोत्। <क्रोध-विष्‍टः>T3 असौ न शशाक गन्‍तुम् <औषध{3}-आलयम्>T6। गृहम् अयम् परावर्तत। शकटिम् <शकट-कोष्‍ठे>T6 (गैरेज) विसृज्‍य अयम् <<कतिपय{3}-क्षण>K1{3}-पर्यन्‍तम्>T6 चिन्‍तयत् अस्‍थात्। गृहस्‍य आलिन्‍दे भृत्‍य: शयानः अभूत्। स आश्‍चर्यम् अयम् समपश्‍यत् कोपकलुषम् महेन्‍द्रस्‍य आननम्- <गद्गद-गिरा>T3 अयम् अपृच्‍छत्- ‘‘अद्य न गमिष्‍यति भवान् <औषध{3}-आलयम्>T6?’’ ‘‘नैव।’’ <दीर्घ-दीर्घै:>T5 <पद{2}-न्‍यासैः>T6 अयम् गृहाद् बहिः निरगात्।- मार्गे राकेशस्‍य गृहम् अपतत्। <गृह-कोणात्>T6 राकेशस्‍य पत्‍न्‍या <<न-<व्‍यक्त-नाद:>K1>Tn समागच्‍छन् आसीत्। <क्रोध-अन्‍धः>T3 महेन्‍द्रः गृहस्‍य उपरि जुगुप्सिताम् दृशम् एकाम् अवपात्‍य <धूम-वर्त्तिकाम्>T6 अज्‍वालयत्। भ्रमणे अपि अयम् न अधिकम् समयम् प्रदातुम् अशकत्। शीघ्रम् एव गृहम् परावृत्‍य प्राचीनानि पत्राणि द्रष्‍टुम् आरेभे। प्रकामम् परिश्रान्‍तः राकेश: सायम् गृहम् परावर्तमानः अभूत्। तस्‍य <आनन-उपरि>T6 विलक्षणता मूर्तिम् अतीव नृत्‍यति स्‍म। <परीक्षा-भवनात्>T6 निःसारितः परीक्षार्थी इव सः शनै: शनैः मंदया गत्‍या गृहम् प्रति रिङ्गमाणः अभूत्। अस्‍ताचलम् चुम्‍बतः <मरीचि-मालिनः>T6 अरुणिम् एव तस्‍य <मुख-मुद्रा>T6 अपि <मन्‍द-मन्‍दम्>D मालिन्‍यम् अस्‍पृशत्। सा इयम् <<न-<भूत-पूर्वा>S>Tn विलक्षणता कञ्चन गूढम् पश्‍चात्तापम् पिशुनयति स्‍म। अथ रथ्‍यायाम् सः कोलाहलम् वा अश्रौषीत्। पश्चिमम् व्‍योम <प्र-गाढ़म्>Tp लोहितम् इव आलोक्‍यत। इतः ततः लोकाः धावन्‍तः इव अदृश्‍यन्‍त। नवीना काचन घटना जाता इति अनुमानम् अकरोत् असौ। तस्‍य एव <प्रति-वेशात्>Tp स्वल्‍प: कलकलः इव अश्रूयत। सहसा तस्‍य हृदयम् आत‍ङ्कितम् समजायत। काचन महती दुर्घटना जाता इति तस्‍य अन्‍तरम् चीत्‍कारम् अकरोत् अतर्कितम् एव। <दीर्घ-दीर्घ>T5^तरेण <पाद{2}-न्‍यासेन>T6 अयम् गृहम् प्रति मुखम् आवर्जयत्। तस्‍य नयने <आवेग-भराद्>T6 विस्‍फारिते एव अतिष्‍ठताम्। स स्‍व-आत्‍मनि विश्‍वासम् अपि कर्तुम् न अशकत्। धू-धू-कृत्‍य तस्‍य एव गृहम् प्रज्‍वलत् आसीत्!! दूरात् एव असौ <गात्र-स्‍तम्‍भम्>T6 अन्‍वभवत्। सकृत्‍सातङ्कः असौ दीनाम् विहङ्गम् अदृशम् <भवन-उपरि>T6 अपातयत्। वह्निशिखाः <चन्‍द्र-शालाम्>T6 अस्‍पृशन्। उपरिखण्‍डे <रथ्‍य-अभिमुखस्‍य>T6 प्रकोष्‍ठस्‍य वातायनम् भक् भगिति धूममुद्वम् अदासीत्। भित्तीनाम् भेदस्‍य <कटु-शब्‍देन>K7 सह कपाटानाम् प्रज्‍वलनस्‍य <हृदय-विदारकः>T6 रवः अपि श्रूयमाणः अभूत्। रथ्‍यायाम् संभूता बहव: प्रतिवेशिनः राकेशम् प्रति हस्‍तौ उत्तानीकृत्‍य अत्र स्‍पष्‍टया गिरा यत् कि‍ञ्चित् प्रजल्‍पन्‍त: समदृश्‍यन्‍त। तेषाम् <अ-स्‍पष्‍ट:>Tn शब्‍दः राकेशस्‍य <श्रुति{3}-गोचरः>T7 न अभूत्। सः अयम् अद्भुतस्‍य अस्‍य अनुभवस्‍य प्रत्‍यक्षीकरणम् कुर्वन् आसीत्। तस्‍य गृहम् <तत्-<सम्-अक्षम्>A1>T6 एव दह्यमानम् आसीत्। अद्य यावत् सः न अद्राक्षीत् कस्‍य अपि भवनम् दह्यमानम्। गृहाणाम् <दहन-समये>T6 किम् वा कर्त्तव्‍यम् इति न अपारयत् अयम् निर्धारयितुम्। चक्षुषी विस्‍फारिते, श्‍वास उच्‍छवासौ वेगितौ, वह्निशिखानाम् शोणिमा <तत्-वदने>T6, वस्‍त्रेषु च प्रतिबिम्बित:। स्‍तम्भितः इव असौ स्थितः अभूत्। मस्तिष्‍के कस्‍यचन <तीव्र-विषस्‍य>K1 इव प्रभावः अभूत्। <किङ्कर्तव्‍य-विमूढः>T7 असौ स्तिमितम् स्थितः वातायनात् <स-रभसम्>BvS निर्गच्‍छन्‍तम् धूमम् वीक्षमाणः अभूत्। सहसा अस्‍य <स्‍मृति-पथम्>T6 उपारोहत्- यद् वातायनस्‍य अधः एव सर्वाणि अस्‍य पुस्‍तकानि निहितानि सन्ति। सवेगम् असौ तानि संरक्षयितुम् अधावत्। <कतिपय-पदानि>K1 पुर: प्राचलत् स:। परम् तस्‍य पादौ अकम्‍पताम्। पुनः अस्‍थात् असौ तत्रैव । बहिः द्वारस्‍य तोरणम् चटात्‍कृत्‍य भूमौ अपतत्। धूमेन सर्वम् अपि द्वारम् आच्‍छाद्यत। तस्‍य सुहृद् राजेन्‍द्र: <स्‍व-भवनस्‍य>T6 उपरि सवेगम् आरुह्य राकेशम् प्रति किञ्चित् अव्‍यक्तम् अक्रन्‍दत्। परम् राकेश: श्रुत्‍वा अपि न अशृणोत्। सहसा एव स <स्‍व-पत्‍न्‍या>T6 अस्‍मरत्। सहसा अस्‍य वदनात् तीव्रः <चीत्-कारः>U निरसरत्। स क्रन्दितुम् एच्‍छत्- ‘‘हन्‍त! रक्षत <अस्मत्-पत्‍नीम्>T6’’ परम् स निर्णेतुम् न अपारयत् यत् कम् वा शब्‍दम् समुच्‍चारयेत् सः प्रथमम्। सः अयम् अन्वभवत् अधुना अहम् स्‍थातुम् शक्‍नुयाम्। <<व्‍यति-कर>U-ग्रस्‍तः>T3 असौ निर्भरम् उपाविशत् तत्रैव रथ्‍यायाम्। तस्‍य संमुखम् एव स्‍फुलिङ्ग एक: <स-शब्‍दम्>BvS धरणौ अपतत्। तम् इमम् उत्‍थापयितुम् अवाञ्छत् असौ। अयम् अपश्‍यत् यत् पृष्‍ठतः भूयांस: प्रतिवेशिन: संभूताः <तार-स्‍वरेण>K1 राकेशम् सम्बोध्‍य किंचित् उदीरयन्ति। राकेशः न किमपि आकर्णयत्। मन्‍ये <श्रवण-शक्तिः>T6 एव विलीना तस्‍य। <जन{3}-सम्‍मर्दे>T6 अस्मिन् पृष्‍ठत: <स-आतङ्कम्>BvS एकम् मुखम् अयम् अपश्‍यत्। <विदारित-नेत्रेण>K1 अनेन <<बहु-काल>U-अनन्‍तरम्>T5 स्‍मृतम् यत् महेन्‍द्रस्‍य आसीत् इदम् मुखम्। कतिपये जनाः महेन्‍द्रम् पर्यावारयन्। स नितान्‍तम् <शोक-आकुल:>T3 किमपि समवोचत्। सर्वे दह्यमानस्‍य तस्‍य गृहात् अवधानम् विकृष्‍य महेन्‍द्रेण सह <वार्त्ता-आलापम्>Ds आरभन्‍त। <<तार-घण्‍टा>T6-रवम्>T6 प्रकुर्वन्‍तुम् मरुत्तर-शकटम् एकम् अपश्‍यत् तत्र। लोकान् कर्णयोः नेत्रयोः च यन्‍त्राणि परिधाय तस्‍य <गृह-उपरि>T6 आरोहणाय प्रयतमानान् अपश्‍यत् अयम्। <स-करुणम्>Bvs करम् उत्‍थाप्‍य तेभ्‍य: प्रावोचत् असौ मनसि एव- “उपरि पत्‍नी मे शयाना अस्ति। कृपया संरक्षत ताम्।” परम् सः अनुबभूव यत् कः अपि न अशृणोत् तस्‍य वाणीम्। उद्विग्‍नतरम् तस्‍य चेत: सम्‍प्रति अपरस्मिन् कस्मिंश्‍चन भुवने प्रस्थितम्। सः व्‍यस्‍मरत् आत्‍मनः भवनम् दह्यमानम्। अतीतस्‍य घटना: <स्‍मृति-पथम्>T6 उपारोहन्ति स्‍म। आत्‍मनः विवाहम् असौ अस्‍मरत्, पत्‍नीम्, पितरम्। <विवाह-अनन्‍तरम्>T6 प्रायः <वत्‍सर-द्वयम्>T6 व्‍यतीतम् आसीत्। एकदा अस्‍य पत्‍न्‍या उक्तम् अभूत्- “राकेश, अनु इष्‍टम् मया नामधेयम् बुभूषो: शिशो:। यदि अयम् बालकः तर्हि नामधेयम् ‘रजनीकान्‍त:’, यदि बालिका तर्हि ‘रजनी’। “तदैव तस्‍याः: <कपोल{2}-तले>T6 प्रेम्‍णा प्रहृतवान् अयम्। किन्‍तु साम्‍प्रतम् न असौ निर्णेतुम् अपारयत् कः वा समुत्‍पत्‍स्‍यते, बालः वा बाला वा। पृष्‍ठतः दीर्घम् एकस्‍य स्‍वरम् श्रुत्‍वा <भाव{3}-जगत:>T6 प्रत्यवर्ततायम्। आसीत् कश्चित् पृच्‍छन्- “किम् सुरेन्द्रः नद्याम् निममज्‍ज?” “कीदृशम् <दुर्भाग्‍य-पूर्णम्>T3 इदम् दिनम्?” राकेशः मुखम् प्रति आवर्त्तयत् पृष्‍ठत:। महेन्द्रः दूरम् स्थितः अभूत्, नि:स्‍पन्‍दः, विषण्‍ण:। सर्वे अपि प्रतिवेशिनः एकत्र संभूता: समालपन्।- लोकानाम् भग्‍नशेषाम् वाचयम् अशृणोत्- “स्रग्‍धये गत:। <सरित्-तटे>T6। नद्याम् प्रवाहः वेगवान्। तरणाय बहवः छात्रा:- वेगेन पदम् अस्‍खलत्- न जाने कथम्? तरणम् न अजानात्-कश्‍चन प्रत्यभिघातम् अदात्- प्रयत्‍ना <न-सफल>Tn^ता अभूवन्। न्‍यमज्‍जत्।” सुरेन्‍द्रस्‍य आकृतिः तस्‍य चक्षुषोः अनृत्‍यत्। कांचन घटना पुनः अस्मरत्। अतीव उत्‍पाती सुरेन्द्र:। कक्षायाम् वह्निम् वमद्भ्‍याम् नयनाभ्‍याम् अयम् तम् पश्‍यति। तस्‍य आज्ञाम् सर्वदा अवहेलयति। दह्यमानस्‍य भवनस्‍य उपरि- प्रकोष्‍ठात् <तत्-पत्‍नीम्>T6 आनयन्‍त: केचन जना दृष्टा अनेन। किन्‍तु सा मृता इव प्रतीयते। किम् इयम् जीविष्‍यति? “कालिन्‍दी जीवन्‍ती अस्ति किम्?” अयम् अपृच्‍छत्। सर्वे जनाः ताम् द्रष्टुम् गता:। न कः अपि शृणोति। भूयान् समयः व्‍यतियाति। पृष्‍ठत: कस्‍यचन <पद{2}-ध्‍वनिः>T6 उत्तिष्‍ठति। “कः अयम्? राकेश:?” मन्‍दया विषण्‍णया च वाचा कश्‍चन पृच्‍छति। “त्‍वम्? महेन्‍द्र!” अपरा छाया शनैः उपसृज्‍य महेन्‍द्रस्‍य निकटे निषीदति। द्वयोः एव हृदये शान्‍ते स्‍त:। <प्रति-हिंसाया:>Tp कृशानुः अधुना <भस्‍म-शेष:>T6। “सुरेन्‍द्रः अस्‍याम् एव नद्याम् निममज्‍ज, राकेश। त्‍वम् जानासि, सः एव मम एकमात्रम्.....” कण्‍ठः गद्गदः भवति। “सर्वम् अपि <अस्मत-गृहम्>T6 वह्निसात् अभूत्। महेन्‍द्र, कालिन्‍दी तस्मिन् एव गृहे। ताम् अहम् जीवयितुम् न अपारयम्। तया सहैव मदीय: शिशुः अपि दग्‍ध:। किन्‍तु स न तदानीम् जन्‍म अपि लब्धवान् आसीत्। विषण्‍णा छाया किंचित् विचारयति। शब्‍दाः न नि:सरन्ति। <<कतिपय{3}-क्षण>K1{3}-अन्‍तरम्>T6, श्रूयते- “तव गृहम् मया एव दग्‍धम् आसीत् राकेश। आसीत् स <<प्रति-शोध>Tp-वह्नि:>T6। माम् दृष्ट्वा त्‍वया फूत्‍कृतम् आसीत्। तदा अहम् <औषध{3}-आलयम्>T6 अपि गन्‍तुम् न अपारयम्। भ्रमणाय निर्गतेन मया <युष्मत्-गृहस्‍य>T6 पृष्‍ठतः बहूनि वस्‍त्राणि लम्‍बमानानि दृष्टानि। न आसीत् तत्र कश्‍चन। मया <धूम-वर्त्तिकया>T6 सह एव तेषु अपि <अग्नि-संयोजनम्>T6 अकारि।” “हन्‍त! <प्रति-हिंसायाः>Tp वैशसम्। त्‍वदीय: सुरेन्द्रः महान् धूत्तौ अवलिप्तः च अवभूत्। उद्धतः तु एतावान्........।” राकेश: सर्वाः अपि घटना: स्‍मरति। कथम् सुरेन्‍द्रः तत् कक्षायाम् <प्रति-दिनम्>A1 ओद्धत्‍यम् अनुष्ठितवान्। कथम् तेन सर्वे अपि छात्राः राकेशस्‍य विरोधिनः विहिता:। कथम् तेन राकेशस्‍य विरोधे लिखितम् <स्‍मृति-पत्रम्>T6 अध्‍यक्षाय प्रेषितम्। कथम् च बहुधा तेन <स-कटाक्षम्>T3 उदीरितम्- “अहम् <मत्-पितु:>T6 कलङ्कस्‍य पूर्णम् <प्रति-शोधम्>Tp ग्रहीष्‍यामि। एतस्‍य <नर{3}-पिशाचस्‍य>T7 सेवातः निष्‍कासनम् दृष्‍ट्वा एव मम शान्तिः भवेत्।” कथम् राकेशस्‍य <निकट-सम्‍बन्‍धी>T6 एकः छात्रः अपि तस्‍याम् एव कक्षायाम् अधीयानः अभूत्। कथम् तस्‍य सुरेन्‍द्रेण सह कलह: संजात:। तम् एव प्रतिबोध्‍य <सग्धि-दिवसे>T6 सुरेन्‍द्रम् नद्याम् पातयितुम् योजना कथम् राकेशेन विहिता। कथम् तेन सुरेन्द्र: पातितः नद्याम्। कथम् च तम् संपात्‍य स स्‍वयम् अपि संभ्रम् <<न-<वि-मूढ:>Tp>Tn समभवत्। किन्‍तु सुरेन्‍द्रः निममज्‍जा एव। “मम सुरेन्द्रः न अस्ति साम्‍प्रतम् संसारे। तस्‍य भविष्‍यत्-उज्‍जवलम् आसीत्,राजेश। अहम् अपि जानामि। किन्तु अस्मिन् मे क्रूरः व्यामोहः। अपराधस्य दण्‍डः अत्र एव मिलति। शीघ्रम्, अवश्‍यम् एव मिलति। मया विस्‍मृतम् आसीत्।” निशीथिन्‍याः अवदाते <चन्द्रिका-चये>T6 द्वौ अपि शत्रू मित्रत्‍वम् आपन्‍नौ स्‍त:। अतीतस्‍य घटना सजीवा भूत्‍वा संस्‍फुरन्ति। शैशवस्‍य सख्‍यम् पुन: स्‍थापितम् अस्ति। <दु:ख{3}-गाथाम्>T6 अन्‍यः अन्‍यम् श्रावयित्‍वा हृदयम् शान्तिम् अनुभवति। “सम्‍प्रति सर्वथा एव आवाम् विषण्‍णौ किन्तु नृणौ द्वौ अपि।” - महेन्‍द्रः ब्रूते। राकेश: शुष्‍कम् <मन्‍द-हास्‍यम्>k1 हसति। हास्‍ये अस्मिन् सर्वनाशस्‍य <करुण-क्रन्‍दनम्>K1 इव निलीनम्। “अधुना द्वौ अपि निश्चिन्‍तौ, निर्भयौ,”.........राकेशः बाहू प्रसारयति। सुदूरम् <तरु-तलात्>T6 उकूलस्‍य गंभीरः ध्‍वनिः उत्तिष्‍ठति। मन्दिरस्‍य दीपकम् साम्‍प्रतम् अपि प्रज्‍वलितम् अस्ति। सरित् तथैव <स-शब्‍दम्>T3 वहति। नद्या नीरे <प्रति-फलन्>Tp <विषण्ण-वदन:>K1 कलानाथ: शनै: शनै: कम्‍पते। दिग्भ्रान्ति: <<धूमशकटि-<प्रतीक्षा-आंगणे>T6>T6 शीतम् समधिकम् आसीत्। गिरीशेन सकृत् <प्रकोष्‍ठ-बद्धा>T7 घटिका दिदृक्षिता, किन्‍तु नाडिन्‍धमे तमसि न सा <दृष्टि-गोचरा>T7 अभवत्। निशीथस्‍य समयः अस्ति, लघुतरम् च इदम् <<धूम-शकटि>T6-स्‍थलम्>T6, <विद्युत्-प्रकाशस्‍य>T6 तावती व्‍यापक-व्‍यवस्‍था कथम् सुलभा स्‍यात् अत्र? गिरीशेन चिन्तितम्। तथापि समग्रम् दृश्‍यम् विलोक्‍य तेन अनुमितम् यद् <धूम-शकटेः>T6 आगमने न्‍यूनात् न्यूनम् एका होरा तु अवशिष्‍यत एव। तदैव तु <निर्-मक्षिकम्>A1 इव दृश्‍यते। यदा कदा <कर्मकराणाम्>U <धृत-<काच-दीपिकानाम्>T6>Bs3 <<पाद{2}-त्राण>T6-ध्‍वनि:>T6 <सू-दूरम्>Tp श्रूयते, विलीयते च। <द्वि-त्रा> यात्रिणः धूमशकटिम् प्रतीक्षमाणा: <प्रतीक्षा-आंगणेन>T6 सह एव संश्लिष्टे <<यात्रिन्-<विश्रम-कक्षे>T6>T6 गिरीशेन सह एव <वेत्र-आसन्‍दीषु>T6 समुपविष्टा:। <अवकाश-दिनेषु>T6 <स्‍व-गृहान्>T6 प्रत्यागतस्‍य गिरीशस्‍य सर्वः अपि समय: कियत् त्‍वरितम् व्‍यतियात:!! श्‍व: पुनरपि विश्‍वविद्यालये कक्षासु गन्‍तव्‍यम् स्‍यात्। तानि एव पुस्‍तकानि, काव्‍यप्रकाश:, तुलनात्‍मकम् <भाषा-विज्ञानम्>T6, <भारतीय-दर्शनम्>T6 भवभूति:, मृच्‍छकटिकम्..........। <संस्‍कृत-विभागस्‍य>K7 प्राध्‍यापका:, केचन <<प्राचीन-पद्धति>K1-अनुयायिन:>T6, अपरे नितराम् आधुनिकाः, एवमेव छात्रा:, कतिपये <<पुराण-पद्धति>T6-प्रिया:>, <<<<धौत-वस्‍त्र>K1-साधारण>T6-कंचुक>K1-निचिता:>T3, अपरे तु <<पाश्‍चात्‍य{3}-वस्‍त्र>K1वेष्टिता>T3 आधुनिका:। <संस्‍कृत-विषयस्‍य>K7 <<स्‍नातक-उत्तर>T5-कक्षा>K1 <एवं-विधा>Bs5 एव भवन्ति संमिश्रा:। यथा हि <छात्र-अध्‍यापक>Di-आदीनाम्>Bs6 <आचार-विचारेषु>D1 संमिश्रता दृश्‍यते, कक्षासु अपि संमिश्रता प्रकटा, युवकाः च युवत्‍यः च सर्वे <<स्‍नातक-उत्तर>T5-कक्षासु>K1 अधीयते। <स्‍नातक-कक्षासु>K7 <पुरुष-महिलानाम्>Di पृथक्-पृथक् महाविद्यालयाः भवन्‍तु नाम। <भगवत्-कृपया>T6 छात्रावासाः न अत्र भवन्ति संमिश्रा:। <कन्‍या-छात्रावास:>T6 पृथक् अस्ति, कामम् भवतु स <विश्‍वविद्यालय-परिसरे>T6 एव। गिरीशेन चिन्तितम् यद् यदि विदेशेषु इव संमिश्राः छात्रावासाः अत्र अभविष्‍यम् तर्हि <<मनोज-नवनीत>Di-सदृशाः>T3 तस्‍य रसिका: <सह-पाठ>S^इनः तु सर्वम् अपि दिवसम् <सह-पाठ>S^इनीनाम् कक्षेषु एव व्‍यतियापयितुम् अचेष्टिष्‍यन्‍त। न अयम् प्रयत्‍य अपि बोद्धुम् अपारयद् यत् स्‍वाध्‍याये समयम् न प्रदाय किमिति मनोजः नवनीतः च <कन्‍या-छात्रावासस्‍य>T6 अधः भ्रमणे प्रभूतम् समयम् यापयत:? किमिति तौ <अवकाश-दिवसेषु नूतनानि वस्‍त्राणि परिधाय <<स्‍वीकाय-अभ्‍यास>K1-पुस्तिकानाम्>T6 <आदान-प्रदानमिषेण>Ds कदाचित् अनिताया:, कदाचित् च सुधाया: प्रकोष्‍ठे यातुम् <<कन्‍या{3}-छात्रावास>T6-प्रतीहारेण>T6 सह सख्‍यम् अपादयत:? तस्‍य तु मनसि न कदापि तादृशी समुदिता आकांक्षा। सः अयम् सुरुचिः <न-दर्शनः>Tn, युवा, बुद्धिमान्, विश्‍वविद्यालये <प्राप्त-प्रशंसः>Bs3 अपि अस्ति, <उच्‍च-श्रेण्‍याम्>K1 सर्वदा एव उत्तीर्णः भवति इति सर्वे तस्‍मै स्निह्यन्‍ति अपि, किन्‍तु न तेन कदापि अभीष्‍टम् यत् एवम् विधेषु <रसिक-उचितेषु>T7 निरर्थकेषु व्‍यासंगेषु समयम् व्‍यतियापयेत् इति कुतः न स्‍यात् एवम्? तस्‍य परिवारः एव तादृश: <<सदाचार-परम्‍पर>T6-अनुयायी>T6, <लब्‍ध-प्रतिष्‍ठः>Bs6 च। भवतु स कामम् <ग्रामवास>T6ई, किन्‍तु किम् ग्रामे तस्‍य परिवारः न सुशिक्षितः न वा मूर्धन्‍यम् स्‍थानम् अधितिष्‍ठ‍ति? <ग्राम-वासि>T6^त्‍वे सति अपि किम् सः <निर्-धनः>Bvp अथवा <नागरिक{3}-सभ्‍यता <न-अभिज्ञ:>Tn? किम् सः न जानाति आंगलीम् भाषाम्? अथवा किम् स न वा इति <आधुनिक{3}-आचारान्>K1? <छात्र{3}-आवासे>T6, यत्र हि सः समादृतम् स्‍थानम् धारयति, स बहुधा <कार्य{3}-पालक>T6-पदेषु>T6 निर्वाचितः अपि। किन्‍तु न तेन कदापि <स्‍व-अध्‍यायम्>T6 अतिरिच्‍यान् अस्मिन् कस्मिंश्‍चन व्‍यतिकरे अधिक: समयः यापित:। इतः तु तस्‍य एव <छात्रढ3ञ-आवासस्‍य>T6 आवासिनः तस्‍य <सह-अध्‍याय>S^इनः <<मनोज-नवनीत>Di-आदयः>Bs6 अध्‍ययने स्‍वल्‍पम्, सामाजिक-<संबंध-स्‍थापने>T6 च समधिकम् समयम् प्रददति। अस्मिन् एव <शीत-अवकाशे>T6 गृहान् प्रत्यागत: स धर्मप्रायेण पित्रा <स-गाम्‍भीर्यम्>BvS पृष्‍टः अभूत् इति सहसा तस्‍य स्‍मृतौ अगच्‍छत्। <सप्ताहः>Tds अपि तु न अतीत:, किमिति न स्‍मरेत् सर्वम् सुस्‍पष्‍टम्? “गिरीश! किम् चिन्तितम् त्‍वया कदापि <विवाह-विषये>T6? अचिरात् एव त्‍वम् <<<स्‍नातक-उत्तर>T5-परीक्षा>T6-उत्तीर्णः>T7 भविता असि। <तत्-अनन्‍तरम्>T6 तु विवाहः न भवेत् <न-कालिक:>Tn? किन्‍तु कश्‍चन समशील: परिवारः तु पूर्वतः एव निर्धारितः भवतु इति <एतत्-अर्थम्>T6 मया दृष्टचरः एक: परिवार:। कन्‍यका सुशीला सुशिक्षिता च। स्‍नातिका तु पूर्वतः एव अस्ति। सुदर्शना सा इयम् कन्‍या न तिष्‍ठेत् <न-विवाहिता>Tn <चिर-कालाय>T6। अतः यावत् अन्‍य: कश्‍चन वरः निर्वाच्‍यते तैः तत्‍पूर्वम् एव यदि वयम् स्‍वीकृतिम् दद्याम् तर्हि ते वराकाः निश्चिन्‍ता: स्‍यु:। कतिधा तु पत्राणि तै: प्रेषितानि। <त्‍वत्-माता>T6 तु कन्‍याम् दृष्टवती अपि। त्‍वम् वांछसि तर्हि पश्‍य ताम् त्‍वम् अपि।” उक्तम् पित्रा। “नैव तादृशम् किम् अपि। पंचवर्षाणि तु चर्चापि न विवाहस्‍य।” तेन साटोपम् त्‍वरितम् उत्तरितम् आसीत्। मध्‍ये एव माता उक्तवती- “किन्‍तु पूर्वम् निश्‍चयः, <वाक्-दानम्>T6 वा भवतु इत्यत्र का ते विप्रतिपत्ति:? भवतु विवाह: <<पंच-वर्ष>{3}K1-अनन्‍तरम्>T6 एव। <कन्‍या-पक्ष>T6ईयाः अपि न त्‍वरन्‍ते तावत् तु” “भवतु तत् किमपि, किन्‍तु <<वाक्-दानम्>T6-आदेः>Bs6 अपि चर्चा मम अध्‍ययने विघ्नायेत। लिख्‍यताम् <कन्‍या-पक्ष>T6इयेभ्‍यः यत् अन्‍यम् कंचन वरम् कृतार्थयन्‍तु ते।’ सधार्ष्टयम् अनेन पुनः उत्तरितम्। <एतत्-उपरि>T6 विद्यावता, प्रकामम् अनुभववता च पित्रा भूयान् वैचारिकः विमर्शः तेन सह कृतः अभूत्। पाश्‍चात्‍य-मनः तत्वज्ञा: फ्रायड-एडलर-प्रभृतयः अपि मध्‍ये समानीता:, <<याज्ञवल्‍क्‍य-मनु>Di-आदयः>Bs6 अपि, <<वर्ण-आश्रम>Di-व्‍यवस्‍था>T6 अपि, सुभृशम् विचारिता:, समधिकम् समयम् <न-विवाहितः>Tn तिष्‍ठन् न किंचन विशिष्टम् प्रयोजनम् साधयति कश्चित् इति जनकेन साधयितुम् इष्‍टम्, <तत्-विपरीतम्>T6 गिरीशः तु <ब्रह्मचर्य-आश्रमस्‍य>K7 आधारम् सतर्कम् प्रतिष्‍ठाप्‍य यावत् आर्थिकः, मानसिक:, शारीरः च विकासः न भवति पूर्णः, यावत् च पर्याप्तम् <विद्या-अध्‍ययनम्>T6 न संपद्येत, तावत् तादृशी चर्चा अपि <रुचि-करी>U स्‍यात् <इति-आदि:>Bs6 सहैतुकम् प्रतिपादयितुम् ऐच्‍छत्। सुतस्‍य <<तार्किक-अभिव्‍यक्ति>K1-कौशलम्>T6 मनसि एव प्रशंसता अपि पित्रा प्रकटम् केवलम् इदम् एव उक्तम्- “सर्वम् तत् अहम् अपि मन्‍ये, किन्‍तु प्राचीनानाम् आश्रमाणाम् युगम् तद् व्‍यतियातम्। चलचित्राणाम् इदम् युगम्। अद्य हि <प्राप्त-कैशोर्या:>Bs3, <प्राप्त-यौवनाः>Bs3 वा बालकाः ऋष्‍यशृंगाः इव तिष्‍ठेयुः इति <न-संभवम्>Tn। बह्वयः मेनका विश्‍वामित्राणाम् कृते अमित्रायन्‍ते। किन्‍तु त्‍वम् न अधुना ताम् चर्चाम् रोचयसि चेत् तिष्‍ठतु तत् इदम् अग्रिमम् <ग्रीष्‍म-अवकाशम्>T6 यावत्।” सहसा एव तीव्रः <<धूमशकटि-शृंग>T6-प्रकाशः>T6 गिरीशस्‍य स्‍मृतिसमाधिम् भग्‍नम् अकरोत्। <परिधान-पेटकम्>T6 आदाय त्‍वरितम् असौ उदतिष्‍ठत्। आयाता धूमशकटि:। ‘शकुन्‍तल’- <नाटक-मंचनस्‍य>T6 पूर्व अभ्‍यासानाम् दशमः अद्य दिवस: किन्‍तु अद्य यावान् विलम्‍ब: समजायत, न तावान् पूर्वम् कदापि अभूत्। रात्रिः एव संवृत्ता। <प्रकोष्‍ठ-बद्धाम्>T7 घटिकाम् वीक्ष्‍य सम् अखिद्यत गिरीश: सार्धाष्टवादनम्। कथम् समयस्‍य निरर्थकः नाश:। <समय-नाशस्‍य>T6 नैरर्थक्‍यम् इदम् तेन तदा अपि अनुभूतम् आसीत् यदा ‘शाकुन्‍तलस्‍य मंचनम् अस्मिन् <वार्षिक-अधिवेशने>K1 भवतु इति’ विनिश्चिन्त्‍य <विभाग-अध्‍यक्षेण>T6 नाटकस्‍य अस्‍य <मंच-उपयुक्तम्>T7 <रूप-अन्‍तरणम्>T6 विधाय तत् आलेखस्‍य <संपादन-भारः>T6 <गिरीश-उपरि>T6 निक्षिप्त:, <तत्-सहायक>T6^त्‍वेन च सुधा समनुरुद्धा, <तत्-प्रासंगेन>T6 च सप्ताहात् अपि अधिकः अवधि: शाकुन्‍तलस्‍य <आलेख-संपादने>T6 व्‍यतीत:। किन्‍तु न जानाति असौ किम् <तत्-कारणम्>T6 अभूत् येन प्रेरितः अयम् <सप्ताह-अवधि>K7 भृशम् <रिश्रम्‍य आलेखम् अमुम् पूर्णम् अकरोत् एव! सुधया अपि तु भूयान् परिश्रमः विहित:। सा वराकी संकोचम् विहाय बालकानाम् <छात्र{3}-आवासे>T6, तस्‍य कक्षे <प्रति-अहम्>A1 आगत्‍य द्वित्र-होरापर्यन्‍तम् अस्‍थात्, तस्‍य च श्रुतिलेखम् अलिखत्। त्‍वरितम् लिखित्‍वा अपि मौक्तिकवत् सुन्‍दरैः अक्षरै: सर्वः अपि आलेखः तया संपादितः इति दृष्‍ट्वा चकितः अभवद् गिरीश:। निभृतम् अलज्‍जत स:, तेन हि पुरुषदम्‍भाभिभूतेन न कदापि अनुमितम आसीत् यत् महिली अपि तावत् सुन्‍दरम्, त्‍वरितम् च लिखितुम् क्षमा: स्‍यु:। न केवलम् सुन्‍दरम् एव, शुद्धम् अपि। सुधाया <व्‍याकरण-ज्ञानम्>T6 अवबुध्‍य अपि तु गिरीशः चकितः एव अभूत्। <न-सकृत्>Tn तया, <विनम्रता-पूर्वकम्>Bs5, गिरीश: प्रतिबोधित: <पाणिनीय-व्‍याकरणान्>K1 अनुरूपम् प्रयोगम् परिवर्तयितुम्। कालिदासीयानाम् समस्‍तानाम् <<प्राचीन-परिवेश>K1-उपयुक्तानाम्>T4 च वाक्‍यानाम् नवीनेषु <<साम्‍प्रतिक-परिवेश>K1-उपयुक्तेषु>T4 च वाक्‍येषु <रूप-अन्‍तरणम्>T6 कार्यम् इत्यस्य इच्‍छा अभूत्। किन्‍तु स्‍वल्‍पम् अपि <व्‍याकरण-स्‍खलनम्>T6 सुधा त्‍वरितम् एव सूचयति इति पश्‍यता तेन शनै: शनै: <कालिदासीय-वाक्‍यानाम्>K1 एव <अधिक-अधिकम्>T5 तथैव स्‍थापनम् समारब्‍धम् अभूत्। किन्‍तु न कदापि दम्‍भस्‍य, घमण्‍डस्‍य वा लेशम् अपि सुधा प्रदर्शितवती इति सः <स-आश्‍चर्यम्>T3 अस्‍मरत्। कथम् सलज्‍जया तया प्रोक्तम् आसीत् एकदा- “भवान् तु <कन्‍या-छात्रावासम्>T6 न आगच्‍छेत् वा इति अहम् जानामि। अत एव संकोचम् विहाय अहम् एव <भवत्-छात्रावासे>T6 समागच्‍छम् एतावन्ति दिनानि। अन्‍यथा आलेखः न अभविष्‍यत् पूर्ण:, <<प्र-अध्‍यापक>Tp-महोदयाः>K7 च माम् एव अपराधिनीम् प्रासेधयिष्‍यन्, ‘<स्‍त्री-शूद्र-द्विज-बन्‍धूनाम्>Di त्रयी न <श्रुति-गोचरा>T7’ <इति-आदिना>Bs6 वयम् महिला एव अज्ञानदोषभाज:। किन्‍तु अद्य आलेखस्‍य समय-परीक्षणाय यदि भवान् <मत्-प्रकोष्‍ठे>T6 समायातुम् कष्टम् विदध्‍यात् तर्हि <महत्-सौविध्‍यम्>K1 मे भवेत्। आलेखः मन्‍ये <होरा-त्रयम्>T6 ग्रहीष्‍यति, एतावन्‍तम् च समयम् न अहम् परत्र स्‍थातुम् शक्ष्‍यामि।” लज्‍जया, पश्‍चात्तापेन च गिरीशः तारल्‍यम् अनुभूय विलक्ष एव संवृत्त:। सक्षमाप्रार्थनामयम् त्‍वरितम् <कन्‍या-छात्रावासम्>T6 गन्‍तुम् अन्वमन्‍यत। सुधाया: शालीन्‍यम्, कुशाग्राम् बुद्धिम्, विनयम् च दृष्ट्वा विहस्‍तः असौ संवृत्त:। मन्‍ये तत् इदम् एव कारणम् अभूत् यत् अनेन <नाट्य-प्रयोगे>T6 दुष्‍यन्‍तस्‍य भूमिकाम् अपि कर्तुम् अनुमतम्, यदा असौ अजानात् यत् शकुन्‍तलायाः भूमिकाम् सुधा निर्वहेत् इति। ततः च <पूर्व-अभ्‍यासेषु>K1 भूयांसम् समयम अतिवाह्य सर्वदा एव असौ समयनाशपश्‍चात्तापाकुलः भवति स्‍म, किन्‍तु न अयम् अजानात् कीदृशी सा प्रेरणा अभूद् यया सायम् पंचवादनसमकालम् एव अस्‍य पादौ <<विश्‍वविद्यालय-<प्रेक्षा-गृहम्>T6>T6 प्रति स्‍वतः एव जिगमिषू समभवताम्। वार्षिकोत्‍सवानन्‍तरम् अयम् सर्वम् <तत्-इदम्>K1 नाटकमंचनादिकम् विहाय केवलम् अध्‍ययने एव समयम् प्रदास्‍यति इति सुदृढम् निश्चितम् अनेन। <<मनोज-नवनीत>Di-आदयः>Bs6 तु <<नाटक-<पूर्व-भ्‍यासेषु कियन्‍तम् रसमगृह्णन्निति सः पश्‍यति स्‍म, उपहसति स्‍म च तान् मनसि एव। एवंविधाः <<तथा-कथित>Tm-सामाजिकाः>k1 छात्रा: सर्वदा एव तेन उपहसिताः अभूवन्। ते तु <न-सकृत्>Tn अमुम् प्रत्यबोधयन् “सखे गिरीश, तपोवनस्‍य <ऋषि-कुलस्‍य>T6 वा <पुस्‍तक-कीटायितः>T7 छात्रः त्वम् कि जानीयाः जीवने कीदृशः रसः भवति इति। अरे, कुमारसंभवस्‍य, <भामिनी-विलासस्‍य>T6 च पाठकाः भूत्‍वा अपि यदि वयम् <खदिर-वृक्ष>T6^वत् रुक्षा: स्‍याम तर्हि धिक् अस्‍माकम् <साहित्‍य-पठनम्>T6। एषः च सर्वदा एव एतान् समुपादिशत्- “बन्‍धव:, <स्‍व-पित्रो:>T4 सम् अधिकम् द्रव्‍यम् <वस्‍त्र-पुटकेषु>T6 आदाय छात्रावासानाम् जीवनम् रसयन्‍तः वयम् न जानीमः यदा <आधुनिक-जीवने>K1 कियत्‍य: प्रतियोगिताः अस्‍माभिः योद्धव्‍याः इति। अद्य हि <प्रतियोगिता-युगम्>T6। विश्‍वविद्यालये प्राथम्‍यम् वा समधिकान् अंकान् वा यदि वयम् न लभामहे, <भृति-अर्थम्>T4 च द्वाराद् द्वारमाहिण्‍डनम् कर्तव्‍यम् भवेत् तदा कुमारसंभवः, <भामिनी-विलासः>T6 च न भोजनम् अस्‍मभ्‍यम् प्रदास्‍यत:। अस्‍माकम् नियोक्ता न इदम् प्रक्ष्‍यति यद् भवताम् सख्‍यम् कतिकन्‍याभि: सह अस्ति, स भवताम् <अंक{3}-तालिकाम्>T6 एव द्रक्ष्‍यति।” <इति-आदि:>Bs6। कक्षासु प्राथम्‍यम् लब्‍धवान्, गंभीर: <सम्-आदरणीयः>Tp च छात्रः अयम् अभूत् इति सर्वे तस्‍य गौरवम् रक्षन्ति स्‍म। ततश्‍च <तथा-विधा>Bs5 रसिका: <सह-पाठ>S^इनः न एनम् प्रकटम् उपाहसन्, किन्‍तु अनेन ज्ञातम् आसीद् यत् तैः तस्‍य नाम “नैयायिक:” इति रक्षितम् अभूत्। पर्यन्ते <तत्-इदम्>K1 अपि तेन ज्ञातम् आसीत् यत् नैयायिकत्‍वम् तस्मिन् केन कारणेन आरोपितम् अभूत्। यथा <नाट्य-गृहे>T6 <स-हृदयाः>Bs6 अयम् <<जीवन-<रंग-मंचे>T6>T6 “नैयायिकः” एव अभूत् इति तस्‍य औचित्‍यम् एभिः दत्तम् अभूत्। सर्वम् इदम् ज्ञात्‍वा विनोदम् एव असौ अन्वभवत्, न कदापि अकुप्‍यत्, यतः न तेन आत्‍मनि <<स-हृदयत्‍व>Bs6-अभाव:>T6 कदापि अनुभूत:। किन्‍तु नाटकस्‍य <पूर्व-अभ्‍यासैः>S अस्‍य मानसे अज्ञातम् किंचन आन्‍तरिकम् परिवर्तनम् इव विधीयते इति आशंकते स्‍मायम्। क्षणेन एव च आशंकाम् इमाम् दूरम् अक्षिपत् असौ। कथम् <तत्-इदम्>K1 संभवति? क्षणिकः असौ व्‍यासंग:, सुदीर्घ-परिश्रमानन्‍तरम् विश्रामवत् मनोविनोदः अयम् काम् वा हानिम् संपादयेत्? न अयम् तत्र काम् अपि हानिम् अन्वभवत्। सुधा अपि तु <प्रथम-श्रेणि>K1^का छात्रा एव अभूत्। सा अपि तु नाटके अस्मिन् भूयांसम् समयम् यापयति। सा अपि गंभीरा, समादृता च छात्रा अस्ति। द्वयोः <तथा-विधम्>Bs5 साम्‍यम् <सु-स्‍पष्‍टम्>Tp एव तर्हि <सायं-कालीने>T1 <होरा-द्वये>T6 <पूर्व-अभ्‍यासैः>S व्यतियापिते कः वा दोष: समापतित:? सर्वम् इमम् अन्‍तर्द्वन्‍द्वम् निरन्‍तरम् अन्वभवत् असौ। किन्‍तु स्‍वकीये व्‍यवहारे अपि तु ईषत्‍परिवर्तनम् अयम् अनुभवति। किम् इदम्? यो हि गिरीश: अनितया, ऋचया, अन्‍यया वा कयाचन सहपाठिनि <अभ्‍यास-पुस्तिकाम्>T6 प्रदातुम्, कस्‍यचन पुस्‍तकस्‍य नाम लेखितुम् वा पृष्टः अपि वाक्‍येन एकेन एव उत्तरम् अदात्, सः अधुना <<पूर्व-अभ्‍यास>Bs6-समये>T6 अनितया, माधुर्या च अभिवादित: किमिति सस्मितम् उत्तरम् प्रददाति? अनिता माधुरी च <अनसूया-प्रियंवदयोः>Di भूमिके अस्मिन् नाटके निर्वाहयत:। किमिति सर्वाः एता: स्‍व-स्‍व भूमिका: शिक्षयन् अपि स प्रमोदम् अनुभवति? <वर्ष-पूर्वम्>S क्रीतस्‍य <पादत्राण-युगस्‍य>T6 प्राचीनताम् दृष्‍ट्वा किम् इत्यनेन <<नूतन-उपानत्>K1{3}-क्रयणम्>T6 इष्‍यते? न केवलम् इष्‍यते एव, <पूर्व-अभ्‍यासस्‍य>S तृतीये एव दिवसे क्रीतम् अपि अनेन <उपानत्-युगम्>T6। नाटके अस्मिन् नवनीतः अपि एकाम् भूमिकाम् वहति, मनोजः अपि। द्वौ अपि <सुघटित-गात्रौ>K1 सामाजिकौ, लोकप्रियौ च अपि। <कन्‍या-छात्रावासस्‍य>T6 सोपानै: सह तयोः यावान् परिचयः तावान् न अन्‍यस्‍य भवेत्। किन्‍तु द्वयोः अपि अनयोः वाणी न तावती गभीरा, उच्‍चारणम् च न तावत् स्फुटम् इति <विभाग-आचार्येण>T6 गिरीशः एव दुष्‍यन्‍तस्‍य भूमिकायै वृतः अभूत्। <पूर्व-अभ्‍यासानाम्>S संचालनस्‍य प्रभूतः भारः अपि तेन गिरीशस्‍य एव उपरि प्रक्षिप्त:, आलेखः अपि तेन एव लिखितः अभूत् इति कृत्‍वा। नवयुगीना: अनिता-माधुरी-प्रभृतयः छात्रा: <<प्राचीन-परिपाटी>K1-पटो:>T6 पुस्‍तककीटस्‍य इव अस्‍य दुष्‍यन्‍तत्‍वेन चयने मन्‍ये निराशाम् अनुभविष्‍यन्‍ति इति आशंकितम् अनेन। किन्‍तु किमिदम् विपरीतम् संजातम्? तम् दुष्‍यन्‍तत्‍वेन वृतम् वीक्ष्‍य यथा सुधा प्रासीदत्, तत्तु प्रत्याशितम् एव अभूत्, किन्‍तु नवयुगीना: कन्‍यकाः अपि चयनेन अनेन प्रासीदत् न वा इति तेन श्रुतम्। तदैव न जाने केन कारणेन, गिरीश: प्रस्‍तावितवान्, यत् नवनीत: कण्‍वनस्‍य, मनोजः च विदूषकस्‍य भूमिकाम् निर्वहेत् इति। त्‍वरितम् एव इदम् समनुमतम् आचार्येण। किन्‍तु प्रस्‍तावस्‍य अस्‍य अन्‍त: काचन इर्ष्‍या तु न अभूत्? न एव, न एव। किम इति स्‍यात् एवम्? <माघीय-शीतस्‍य>K1 निशीथे यदा <प्रेक्षा-गृहाद्>T6 दर्शका: शकुन्‍तलस्‍य मंचनम् प्रत्‍यक्षीकृत्‍य प्रत्यावर्तमाना अभूवन् तदा सर्वेषाम् मुखात् एकः एव वाणी निरसरत्। “दुष्‍यन्‍त-शकुन्‍तलयोः भूमिके निर्वहता <कलाकार-द्वयेन>T6 तु चमत्‍कारः एव कृत:। सजीवः इव तैः विहित: कालिदास:।” दर्शकेषु कुलपति:, प्राध्‍यापका:, संभाविताः नागरिका:, वरिष्‍ठा: प्रशासका:, पत्रकारा:, कलाकारा:, सर्वे अपि आसन्। कुलपतिना, प्रशासकैः च <विभागीय-आचार्य:>K1 <स्‍व-प्रशंसाम्>T6 कलाकारयो: सकाशम् प्रापयितुम् अनुरुद्ध: किन्‍तु पत्रकाराः तु <नेपथ्‍य-अन्‍तरा>T2 एव प्राविशन्। <<स-हस्‍त>T3-पीडनम्>T6 तैः गिरीशः अभिनन्दित:। <तत्-इदम्>K1 अनुमातुम् सुशकम् आसीत्। श्‍वस्‍तनेषु <समाचार-पत्रे>T6षु गिरीशस्‍य मुक्तकण्‍ठम् प्रशंसानाम् स्‍तम्‍भा द्रक्ष्‍यन्‍ते। केयूरमण्डित-बाहुः अयम् सस्मितम् सविनयम् च अभिनन्‍दनानि स्‍वीकुर्वन् आसीत्, एकवेणीधरा, शुभ्रवस्‍त्रावृता, स्‍वकीयम् अनिन्‍द्यम् सौन्‍दर्यम् द्विगुणम् इव कृत्‍वा प्रसारयन्‍ती सुधा अपि तेषाम् अभिनन्‍दनानि विनयावनता भूत्‍वा स्‍वीकुर्वाणा अभूत्। <विभागीय-आचार्यः>K1 हर्षगद्गदः भूत्‍वा समभ्‍यनन्‍दद् द्वौ अपि तदैव शैत्‍यापनोदनिपुणा चैतन्‍यपर्णी उष्‍णपेया समायाता। आचार्येण, प्राध्‍यापकै:, कलाकारैः च तस्‍याः रसास्‍वादः गृहीत:। न ज्ञातम्, कतिवारम् सतडिच्‍चाकचक्‍यम् छायाचित्रग्राहकैः तेषाम् चित्राणि गृहीतानि, कतिपयैः छात्रैः तु तस्‍य स्‍मृतिहस्‍ता-क्षराणि अपि जिघृक्षितानि। अपूर्व: कश्चिदम् अनुभवः अभूद् गिरीशस्‍य। कतिधा विश्‍वविद्यालयीयपरीक्षास्‍वनेन प्राथम्‍यम् लब्‍धम् अभूत्, तदापि जनानाम् अभिनन्‍दनानि असौ स्‍वीचकार, <<वाद-विवाद>Di-प्रतियोगितासु>T6 प्रथम्‍यम् लब्‍ध्‍वा अपि अभिनन्‍दनानि अनेन अर्जितानि अभूवन्, किन्‍तु अस्‍याः रात्रेः अभिनन्‍दनेषु कीदृशम् अभूत् वैलक्षण्‍यम् यत् अनेन चायचषकम् सीधुचषकम् इव अनुभूतम्। केन कारणेन अद्यतनम् साफल्‍यम् इयद् गरिमास्‍पदम् अनुभूयत इति विचिन्‍तयितुम् अवसरः अपि अनेन न लब्धः यदा केनचन सूचितम् यत् <मरुत्तर-शकटि:>K7 कलाकारान् <<स्‍व-स्‍व>D-गृहान्>T6 प्रापयितुम् प्रतीक्षते॥ <चाय-पानम्>T6 <सम्-आप्‍य> <नगर-स्‍थैः>T7 छात्रावासीयैः छात्रैः <गमन-अनुमतिः>T6 याचिता। छात्रावासा: सर्वे <निकट-स्‍थाः>U एव अभूवन्। अत: सुधाम् विहाय माधुरी, <अनित-आदयः>Bs6 अन्‍याः छात्राः च तस्‍याम् एव शकट्याम् प्रयाता:। <आचार्य-आदयः>Bs6 अपि निरगमन्। <<मनोज-नवनीत>Di-आदयः>Bs6 स्‍वकीयैः द्विचक्रैः निर्गता भवेयुः इति सर्वे जानन्ति स्‍म। <<दुष्‍यन्‍त-शकुन्‍तला>Di-भिनायकयो:>K7 कृते अभिनन्‍दनानाम् पूर: इयान् अभूद् यत् ताभ्याम् <<स्‍व-वेष>T6-वातावरणाय>T6 समय एव न लब्‍धः अभूत्। अत: शीघ्रम् <<नाट्य-वेष>T6-वतावरणम्>T6 आभ्‍याम् आरब्‍धम्। <स्‍व-परिधानानि>T6 परिधाय यदा तौ बहिः आगतौ तदा <मंच-प्रबंधकाः>T6 <<विद्युत्-प्रबंध>T6-आदि>Bs6-उपसंहारे>K7 संलग्‍नाः अभूवन्। <प्रेक्षा-गृहाद्>T6 बहिः आगत्‍य द्वाभ्‍याम् अपि परस्‍परम् <दृष्टि-पात:>T3 कृत: किन्‍तु न एकेन अपि अपरः अभिनन्दित:। मनसि परस्‍परम् <अभि-नन्‍दन>Tp-प्रदानस्‍य>T6 सत्‍य अपि तीव्रायाम् आकांक्षायाम् किमिति एतयोः वैखरी न अत्र प्रसृता इति न एकः अपि अजानात्। विचित्रा समभूत् द्वयोः अपि <मनस्-स्थिति:>T6। गिरीशेन स्‍पष्‍टम् अनुभूतम् यत् साफल्‍ये अस्मिन् सुधाया: साहचर्यस्‍य अपि वर्तते कश्‍चन भाग:। किम् तत् इदम् एव सा अपि अनुभवति? “सर्वे गता:। शीतम् च प्रबलम्। अहम् भवतीम् छात्रावासम् प्रापयाणि, तत: परावर्तिष्‍ये।” गिरीशेन उक्‍तम्। गिरीशस्‍य छात्रावास: पूर्वम् आगच्‍छ‍ति स्‍म, <तद्-अनन्‍तरम्>T6 <कन्‍या-छात्रावासः>T6 अभूत्। “<चाय-पानम्>T6 एतावत् अभूद् यत् तत्र त्‍वा निद्रा आगमिष्‍यति इति अत्र सन्‍देहः एव।” स्‍मयमानमुखाम्‍बुजया सुधया उक्‍तम्। द्वौ अपि स्‍फुटम् अहसताम् <एतत्-उपरि>T6। “अद्यतनी सफलता भवतीम् एव आधारीकुरुते इति अहम् अनुभवामि। सर्वः अपि आलेखः भवत्‍या:, नायिकाया: प्रमुखी भूमिका भवत्‍या...........” गिरीशेन वक्‍तुम् आरब्‍धम्। “अहो विनय:! आलेखे किम् अभूत् मदीयम्? भवता तु सर्वम् लेखितम् आसीत्।” “समग्रम् अपि नगरम् श्‍वः भवत्‍या: प्रशंसायाम् व्‍यापृतम् स्‍यात्। <पत्र-काराणाम्>U प्रतिक्रियया किम् भवती न अनुमाति?” गिरीशेन किंचित् निकटम् आगत्‍य कर्णान्तिकम् इव जल्पितम्। “प्रथमम् तु प्रशंसा भवतः एव स्‍यात्। भवताम् अभिनयम् वीक्ष्‍य तु मया अपि आत्‍मा विस्‍मृतः अभूत्। यदि मदीया काचन प्रशंसा अपि भवेत् तर्हि तस्‍याःम् अपि भावत्‍कीम् एव प्रशंसाम् अहम् द्रक्ष्‍यामि।” “किमिति?” “यतो हि मदीयायाम् भूमिकायाम् अपि <प्रति-वाक्‍यम्>A1 भवताम् एव तु <मार्ग-दर्शनम्>T6 आसीत्।” द्वाभ्‍याम् अपि अनुभूतम् यत् स्वल्‍पीयान् अपि <छात्रावास-पर्यन्‍तः>T6 मार्ग: कियान् प्रलम्‍ब: समभूद् यत्तयोः वार्तालाप: समाप्तिम् एव न आयाति स्‍म। वार्तालापे अस्मिन् <<न-अनुभूत>Tn-पूर्वः>S मधुरिमा कथम् अनुभूयते स्‍म इति द्वाभ्‍याम् अपि ज्ञातम् न वा इति वक्‍तुम् पार्यते। <कन्‍या-छात्रावासस्‍य>T6 <प्रमुख-द्वाराद्>T6 बहिः <वेत्र-आसन्‍दी>T6 पतिता अभूत्। किंचन जल्‍पन् एव गिरीशः <तत्-उपरि>T6 निषण्‍णः अभूत्। “किम् भवान् अत्र उपवेक्ष्‍यति?” सुधया स आश्चर्यम् पृष्‍टम्। ”क्षणया अत्र उपविश्‍य चिन्‍तयितुम् वांछामि कथम् <तत्-इदम्>K1 सर्वम् संजातम्?” “किम् सर्वम्?” “मा पृच्‍छ तत्। क्षणम् चिन्‍तयानि तदा वक्ष्‍यामि,” न जाने किमिति तादृशम् अद्भुतम् उत्तरम् गिरीश: प्रादात्। “चिन्‍तय, तदा वदे:। अहम् अपि अत्र एव तिष्‍ठामि तावत्”-<परिहास-पूर्वकम्>Bs5 सर्वदा <सहज-गम्‍भीरया>K3 अनया छात्रया समुत्तरितम्, तत्रैव च स्थितवती। किम् इदम् अभूद् येन निशीथे तस्मिन् शीतस्‍य प्रकोपम् न एतयो: कतरः अपि अन्वभवत्? मन्‍ये तत् इदम् अपि <<कतिपय-क्षण>K1-अनन्‍तरम्>T6 ताभ्‍याम् न अनुभूतम् स्‍याद् यत् तौ किम् अलपत इति। तस्मिन् परिवेशे <तत्-इदम्>K1 तु कथम् अनुभूतम् भवेत् यत् कश्‍चन तौ तत्र स्थितौ पश्‍यन् अपि स्‍यात्!!! किन्‍तु हन्‍त! किम् इदम्? होरार्धानन्‍तरम् ताभ्‍याम् अनुभूतम् यत् संमुखम् एव <<प्रलम्‍ब<तरु-पंक्‍ते:>T6>K1 पृष्‍ठतः अन्‍धकारे कश्‍चन जन: शनै: शनैः अपसरति। द्वाभ्‍याम् अपि सावधानम् द्रष्टुम् प्रयतितम्। न एक:, न द्वौ अपि तु त्रयः जनाः अनुमिता:। गिरीशेन गतिशैल्‍या, गात्रयष्‍ट्या च अनुमितम् यत् तेषाम् एकः नवनीत: स्‍यात्, अपरः मनोज:, तृतीयः च राजपाल इव अनुमित:। छात्रावासस्‍य इमे छात्रा निशीथे अस्मिन् अत्र किम् कुर्वन्ति? अस्मिन् शीते अत्र किमिति समायाता:? किन्‍तु तावता कालेन सुदूरम् प्रयाताः ते सर्वे अपि। ततः च किम् इदम्? सुदूरात् संमिलितस्‍य अट्टहासस्‍य ध्‍वनि: कथम् श्रूयते? पुनरपि एकः अट्टहास:!! अधुना तु <सु-निश्चितम्>Tp एव यत् एते त एव छात्रावासीयाः छात्रा:। ध्‍वनिः अयम् तस्‍य <सु-परिचित:>Tp। तेन न ज्ञातम् कदा <तत्-पर्श्‍वात्>T6 सुधा समुत्‍थाय, केन द्वारेण <कन्‍या-छात्रावासम्>T6 प्रविष्टा भवेत्? किम् किंचिद् द्वारम् तदापि उद्घाटितम् भवेत्? मन्‍ये किंचित्-समय-पूर्वम् एव आयाताभिः छात्राभिः द्वारम् उद्घाटितम् रक्षितम् स्‍यात्। अट्टहासैः <भग्‍न-समाधिः>Bs6 गिरीश: कदा समुदतिष्‍ठत्, कदा कुत्र प्रचलित:, कुत्र च प्राप्त:, इति न अयम् अजानात्। अपरः इव कश्‍चन अयम् समाधिः भवेत्। <छात्रावासीय-घटिकाया>K1 यथैव नव-वादितानि तथैव गिरीश: <<स्‍व-परिधान>T6-पुटकम्>T6 आदाय निभृतम् छात्रावासाद् बहिः असरत्। सः अजानात् यत् छात्रावासीयानाम् कृते <नैश-भोजनस्‍य>T6 अयम् समयः अभूत्। ततः च सर्वे अपि <भोजन-कक्षे>T6 पृष्‍ठतः <भोजन-व्‍यापृता>T6 भवेयु:। किन्‍तु किमिदम्? रणवीर: कुतश्‍चन समागच्‍छन्, छात्रावासस्‍य <<प्रमुख-<प्रवेश-द्वारि>T6>K1 दृष्‍टः तेन। “कथम् गिरीश:? कुत्रचन गच्‍छसि किम्? किमिति इदम् <वस्‍त्र-पेटकम्>T6 ?” तेन पृष्टम्। “आम् भ्रात:। <कतिपय-दिवसानाम्>K1 कृते गृहम् गच्‍छामि। तूर्णम् एव प्रत्‍यावतिर्ष्‍ये।” उत्तरितम् गिरीशेन। “गृहम्? एषु <अवकाश-दिवसेषु>T6 न गत: किम् त्‍वम् गृहम्? अग्रे तु अवकाशः अपि न अस्ति। वार्षिकोत्‍सवशृंखलानन्‍तरम् सम्‍प्रति पठनस्‍य क्रमः तीव्रतरः भवेत्। त्‍वम् कथम् अस्मिन् वारे अध्‍ययनम् त्‍यक्‍त्‍वा गच्‍छसि? किम् तत्र कश्‍चन विशिष्ट: <कार्य-व्‍यासंग:>T6? कुशलम् तु सर्वम् अस्ति?” “सर्वम् कुशलम्। किन्‍तु विशिष्टम् कार्यम् एकम् आपतितम्। तदर्थम् पित्रा सह कश्‍चन विमर्शः विधेयः अस्ति। तम् विधाय पुन: प्रत्यावर्तिष्‍ये। शृणु, द्रव्‍यम् इदम् गृहाण। श्‍व: <<छात्रावास-<भोजन-आलये>T6>T6 <मासिक-शुल्‍कम्>K1 देयम् स्‍यात्। मया पूर्वम् अस्‍य निधानम् विस्‍मृतम्। त्‍वम् <मत्-अर्थम्>T6 तत्र <तत्-इदम्>K1 विलेखये:। अहम् सप्ताहात् अधिकम् समयम् न ग्रहीष्‍यामि परावर्तने। तथापि <यथा-समयम्>A1 <द्रव्‍य-प्रेषणम्>T3 भवतु इति त्‍वाम् कथयामि।” इति कथयता गिरीशेन रणवीरस्‍य हस्‍ते मुद्रा निहिता:। “इदम् त्‍वरम् <मत्-अर्थम्>T6 कुर्युः चेत् साधुः भवेत्। पुस्‍तकालयस्‍य <पुस्‍तक-द्वयम्>T6 मया गृहीतम् आसीत्। <तत्-प्रत्‍यावर्तनस्‍य>T6 अपि समय: श्‍वः एव निर्गच्‍छेत्। वार्षिकोत्‍सवानन्‍तरम् <दिन-त्रयस्‍य>T6 निरन्‍तरम् अवकाशः अभूत्। एतस्मिन् च अवकाशे <अध्‍ययन-व्‍यापृतेन>T3 मया न बहिः गन्‍तुम् अपि पारितम्। तत् तु इदम् <पुस्‍तक-द्वयम्>T6 अपि <पुस्‍तक{3}-आलये>T6 <मत्-नाम्‍ना>T6 परावर्तये। पूर्वम् तु अहम् गृहे एव <तत्-इदम्>K1 नेतुम् अवाञ्छम्। किन्‍तु द्वारि त्‍वम् मिलित एव, अत: किमिति न तुभ्‍यम् एव <तत्-इदम्>K1 प्रददे? अतः तत् इदम् अपि त्‍वया कर्तव्‍यम्, कृपया”, इति ब्रुवाणोन गिरीशेन तत् <पुस्‍तक-द्वयम्>T6 रणवीराय <<स्‍व-<वस्‍त्र-पेटकात्>T6>T6 निष्‍कास्‍य प्रदत्तम्। रणवीरः न अमिलिष्‍यत् चेत्। स <पुस्‍तक-द्वयम्>T6 इदम् गृहान् व नेतुम् विवशः अभविष्‍यत्। रणवीराय “<<दिन-त्रय>T6-अवकाशे>T6 मया बहिः गन्‍तुम् अपि न पारितम्” इति कथयन् अयम् मनसि अजानाद् यत् सः सत्‍यम् न वक्तिः। दिनत्रयम् इदम् न तेन <छात्रावास-स्‍थेन>U व्‍यतियापितम् अभूत्, किन्‍तु <लज्‍जा-भारेण>T6 <स्‍व-ग्रामस्‍य>T6 एकस्‍य मित्रस्‍य <नगर-स्‍थे>U गृहे, यत्र निवसन् अयम् तस्‍य सुहृत् नगरस्‍य निर्माण्‍याम् एकस्‍याम् कर्मकरः अभूत्, निभृतम् व्‍यतिवाहितम्। मित्राय च अनेन कथितम् अभूत् यत् ‘छात्रावासे भृशम् व्‍यवधानम् एषु दिवसेषु अध्‍ययनस्‍य स्‍यात् इति न अहम् तत्र स्‍थातुम् वांछामि। तत्र मदीयः अन्‍ये <सह-पाठ>S^इन: समयम् व्‍यतियापयेयुः इति अत्र एकान्‍ते किंचन पठिष्‍यामि।’ सत्‍यम् एव च तेन एषु दिवसेषु न अन्‍यत् कृतम्। अध्‍ययने, एकाकिचिन्‍तने, मनने, <सिंह-अवलोकने>T6, निदिध्‍यासने च <दिन-त्रयम्>T6, <दिन-चतुष्टयम्>T6 वा कथम् निरगात् इति अनेन गणितम् अपि न। <समाचार-पत्रे>T6षु कदा किम् प्रकाशितम् इति अपि द्रष्टुम् न अस्‍य वांछा समुदिता। भोजनम् अपि अयम् <पार्श्‍व-स्‍थे>U <पथिन्-आवासे>T7 निभृतम् <न-साधारणेषु>Tn समयेषु गत्‍वा अकरोत्। <ग्राम-सुहृत्>T6 तु एकाकी एव आसीत्। स प्रायश: <<स्‍व-निर्माणी>T6-भोजनालये>T6 एव भोजनम् करोति स्‍म, स्‍वल्‍पीयसे एव च समायाय <अहो-रात्रे>K3 सकृत् <स्व-प्रकोष्‍ठम्>T6 आयाति स्‍म। अत: प्रकोष्‍ठस्‍य तालिका गिरीशस्‍य सविधे एव अतिष्‍ठदेषु दिवसेषु। अद्य एव सः ताम् <स्‍व-सुहृदे>T6 परावर्त्‍य निभृतम् छात्रावासम् आगत:, <स्‍व-वस्‍तूनि>T6 आदातुम्, न अयम् कंचन अत्र द्रष्टुम् अवांछत्। इदम् अपि साधु एव जातम् यद् द्वारि रणवीरः एव मिलित:, न मित्रेषु तेषु कश्‍चन येषाम् अट्टाहसैः तस्‍य समाधिः तस्मिन् निशीथे भग्‍नः अभूत्। तदैव तेन त्रिचक्रा पण्‍यशकटिः एका राजमार्गे यान्‍ती दृष्टा। न तस्‍याम् कश्‍चन यात्री स्थितः अभूत्। द्रुतम् एनाम् अकारयत् असौ। तस्‍याम् स्थित्‍वा निरदिशत् सः अयम्-“द्रुतम् <धूमशकटि-स्‍थलम्>T6 प्रति चल। वाष्‍पयानस्‍य समयः निकटागतः एव।” रभसम् यानम् इदम् <राजन्-मार्गे>T6 धावितुम् प्रारभत। <न-स्‍पृश्‍य>Tn^ता पण्डित-गरुडध्‍वजमिश्रस्‍य नगरे अस्मिन् संमानितम् स्‍थानम् अस्ति। संस्‍कृतस्‍य <हिन्‍दी-भाषायाः>K7 च विद्वान् तु सः अयम् अस्‍ति एव, राज्‍यस्‍य प्रतिष्ठिते <संस्‍कृत<महाविद्यालये>T6 <<विभाग-अध्यक्ष>T6-पदे>K7 स्‍थापितस्‍य अस्‍य वेतनम् अपि पुष्‍कलम् संजातम् अस्‍ति एषु दिनेषु। एतदतिरिक्तम् नगरस्‍य प्रतिष्ठिता नागरिका: संस्‍थाः च कदाचित् <कथा-प्रवचनाय>T6, कदाचित् <<स्व-<जन्‍मन्-पत्रम्>T6>T6 प्रदर्श्‍य भाग्‍यस्‍य भविष्‍यत् <रहस्‍य-उद्घटनाय>T6, कदाचित् <यज्ञ-समायोजनाय>T6 च एनम् <स-सम्‍मानम्>T3 आह्वयन्ति। “हतम् यज्ञम् <न-दक्षिणम्>Tn” इति <शास्त्र-उक्तिम्>T6 अनुरुध्‍य ते सर्वदा एव यत्किंचन पत्रम् पुष्‍पम् फलम् वा अस्‍मै समर्पयन्‍ति अपि येन अयम् पुष्पित:, फलितः च सन् <अल्‍प-ज्ञानाम्>K1 इमाम् भ्रान्‍तोक्तिम् मिथ्‍यापयति यत् संस्‍कृतम् पठित्‍वा तु जनाः दारिद्र्यस्‍य चिर-सहचरा एव संजायन्‍ते। गते एव वर्षे गरुडध्‍वजमिश्रेण <सु-विशालम्>Tp नवीनम् भवनम् अपि निर्मापितम्, पुत्र्याः विवाहः अपि कृत:। केवलम् अयम् एव अस्‍य खेदः यत् अस्‍य भवनस्‍य संमुखे एव रामदत्तेन अपि <स्‍व-गृहम्>T6 निर्मितम्। रामदत्तः <राज्‍य-सेवायाम्>T6 अधिकारी वर्तते किन्‍तु <<वर्ण-व्‍यवस्‍था>T6-अनुसारम्>T6 अयम् अन्‍त्‍यज:। एषु दिवसेषु अन्‍त्‍यजत्‍वम् <लाभ-करम्>U भवति इत्येव कारणम् यद् रामदत्तेन <<<स्‍व-<विशिष्ट-<जाति-बलात्>T6>K1>T6 <राज्‍य-सेवा>T6 अपि द्रुतम् लब्‍धा, लिपिकात् अधिकारी अपि त्‍वरितम् संजात:, इति बहुधा <मिश्र-महाभाग:>K7 कथयति अपि। किन्‍तु एकस्‍य <न-स्‍पृश्‍यस्‍य>Tn प्रतिवेशे निवास: पण्डिताय कण्‍टकायते। <मिश्र-महाभाग:>K7 सायम् यदा स्‍वकीये कक्षे <जन्‍मन्-पत्रम्>T6 एकस्‍य धनाढ्यस्‍य लिखन् आसीत्, सहसा एव रामदत्त: <स्‍व-सुतम्>T6 संजयम् आदाय <पंडित-महाभागान्>K7 द्रष्टुम् आगत:। प्रार्थितम् अनेन यत् संजयः <दशम-कक्षायाम्>K7 अधीते, हिन्‍दी संस्‍कृतम् च अनिवार्यौ विषयौ अस्‍य। अयम् द्वयोः अपि अनयो: किंचन दुर्बल:, काठिन्‍यम् अनुभवति। यदि सप्ताहे <दिन-द्वयम्>T6 वा त्रयम् वा <मिश्र-महाभाग:>K7 अस्‍य <सन्‍देह-निवारणम्>T6 कृत्‍वा किंचन <मार्ग-दर्शनम्>T6 कुर्यात् तर्हि तस्‍य जीवनम् समुज्‍ज्‍वलम् भवेत्। “कःअयम् अपरः गण्‍डस्‍य उपरि: स्‍फोट:” इति चिन्‍तयन् मिश्रः अभिभ्रुवम् संकोच्‍य अवदत्- “भ्रात:, एषु दिनेषु तु मह्यम् समय एव न मिलति, तादृशी <कार्य-व्‍यवस्‍त>T7^ता अस्ति।” अन्‍ते आवेशवशात् अयम् एवम् विधम् अपि किंचन वाक्‍यम् अवदत् यत् “पुन: अस्‍माकम् <परम्‍परा-अनुसारम्>T6 संजयम् पाठयित्‍वा स्‍नानम् अपि कर्तव्‍यम् भवेत् यत् <शीत-काले>T6 कष्टावहम् सम्‍पद्यते।” <कश-आघातम्>T3 इव एनम् उद्गारम् श्रुत्‍वा सकृत् तु रामदत्त: कुपित: समजायत किन्‍तु तूर्णम् एव आत्‍मानम् संयम्‍य अवोचत्- “यदि भवान् जातिवादादिकस्‍य प्रसङ्गे <तत्-इदम्>K1 कथयति तर्हि केवलम् इदम् एव मया बोधनीयम् यत् एषु दिनेषु <तथा-विधः>Bs5 व्‍यवहारः दण्‍डनीयः अस्ति देशस्‍य विधाने।” पण्डितः अपि <तथा-विधेषु>Bs5 <वाद-विवादेषु>K3 कृता अभ्‍यासः अभूत्। तेन अपि <मुख-मुद्रकम्>T6 उत्तरम् दत्तम्- “विधानेन यत् किमपि भवति तत्तु भवान् जानान: स्‍यात् एव, <राज्‍य-अधिकारिन्>T6^त्‍वेन। किन्‍तु इदम् अहम् अपि जानामि यद् विधाने तत् इदम् अपि स्‍वीकृतम् यत् प्रत्‍येकम् जन: स्‍वकीये व्‍यक्तिगते जीवने <<<स्‍वकीय-<धर्म-<शिष्ट-आचार>T6-अनुसारम्>T6>K1 व्‍यवहर्तुम् स्‍वतन्‍त्र: स्‍यात्। ततः च मम गृहे अहम् कम् पाठयामि, कम् वा प्रवेशयामि इति तु <मत्-इच्‍छा>T6 अधीनम् एव।” <तत्-उपरि>T6 अधिक-चर्चायाः अवकाशः एव न आसीत्। तूर्णम् एव रामदत्त:, संजयः च <पण्डित-गृहाद्>T6 बहिः आगतौ। रामदत्तः न अभूत् चिन्तितः यत् तस्‍य अवमानना संजाता, किन्‍तु किशोरस्‍य संजसस्‍य हृदि का प्रतिक्रिया भवेत् इत्येव आसीत् अस्‍य चिन्‍ता। <राज्‍य-सेवातः>T6 निवृत्तस्‍य गरुडध्‍वजमिश्रस्‍य <योग-क्षेम>Di-आदिBs6^कम् तथैव निरुढम् अभवत् यथा <<राज्‍य-सेवा>T6-समये>T6 समभूत्। <कथा-प्रवचनेषु>Di, <पौरोहित्‍य-कर्मसु>K7 च वृद्धिः एव समजायत। <जनसंख्‍या-वृद्धि>T6वशाद् <भोज्‍य-पदार्थानाम्>K1, भवनानाम् भूमेः च <न-भावस्‍य>Tn संकटः भवेत् प्रबल: प्रकामम्, किन्‍तु विपुलाः जनाः चेत्, विपुलाः <विवाह-संख्‍याः>T6, विपुलाः च <पौरोहित्‍य-अवसरा:>T6 सम्‍पद्यन्‍ते, विपुला च दक्षिणा लभ्‍यते इति पण्डितः विनोदेषु कथयति स्‍म। एवम् च <<पेंशन-आख्‍य>Bs6-वृत्त्‍या>T6 सह <तथा-विधा>Bs5 दक्षिणा: पण्डितस्‍य चरमे वयसि सानन्‍दम् <जीवन-यापनस्‍य>T6 <ईश्‍वर-प्रहितानि>T3 साधनानि इव लक्ष्‍यन्‍ते स्‍म। पुत्र्याः विवाहः पूर्वम् एव सम्‍पादितः अभूत् तेन। <पुत्र-द्वयम्>T6 अपि <राज्‍य-सेवायाम्>T6 अभूत् इति निश्चिन्‍तता तेन अनुभूयते स्‍म। एका अपरा निश्चिन्‍ता सा इयम् अपि अभूत् यत् रामदत्तः, यस्‍य प्रतिवेशे निवासवशात् पण्डितः अप्रसन्‍नः तिष्‍ठति स्‍म, विपलुवर्षावधे: पूर्वम् एव <स्‍व-गृहम्>T6 विक्रीय तस्‍मात् नगरात् नगरान्‍तरम् प्रस्थितः अभूत्। तस्‍य स्‍थानान्‍तरणम् नगरान्‍तरे संजातम् अभूत्, तत्रैव च तेन अपरम् भवनम् एकम् निर्मितम् अभूत् इति श्रुतम् आसीत्। <तद्-अनन्‍तरम्>T6 नगरे अस्मिन् समागमनम् विरलम् विज्ञाय तस्मिन्‍नगरे निर्मितम् तद् भवनम् तेन कस्‍मैचन श्रेष्ठिने विक्रीतम् एव इति सा चिन्‍ता अपि पण्डितप्रकाण्‍डस्‍य स्‍वतः एव समाप्तिम् अगात्। रामदत्तस्‍य वृत्तान्‍तः अपि वर्षेभ्‍यः न श्रुतः अभूत् तेन। एवम् सर्वविधसुखसम्‍पन्‍नस्‍य अपि पण्डितस्‍य यथा यथा वार्धक्‍यम् वर्धते स्‍म तथा तथा <मधुमेह-आख्‍यस्‍य>Bs6 समृद्धजनसुलभस्‍य <राजन्-रोगस्‍य>T6 प्रकोपः अपि वर्धते स्‍म, इति नूनम् एका दु:खाकरी घटना सर्वैः उल्लिख्‍यते स्‍म, टिप्‍पणी च क्रियते स्‍म यत् इश्‍वर: <सर्व-विधानि> सुखानि तु कस्‍याम् अपि न प्रयच्‍छति। नगरस्‍य प्रतिष्ठितैः कश्चित् चिकित्‍सकैः अस्‍य रोगस्‍य चिकित्‍सा क्रियते स्‍म येषु वैद्याः अपि अभूवन्, पाश्‍चात्‍यचिकित्‍सा:पद्धतेः द्राक्तरा अपि। तथापि रोगः अनुदिनम् वर्धमानः एव आसीत्। रोगः अयम् तु चलन् अभूत् एव, चिकित्‍सा अपि प्रचलन्‍ति अभूत् किन्‍तु तस्मिन् दिने न जाने किम् कारणम् अभूद् यत् सहसा एव <पण्डित-महाशयेन>K7 एकस्मिन् <स्‍व-पादे>T6 <भयं-करी>U कण्‍डूतिः अनुभूता। कीदृशी सा इयम् खर्जू:? तस्मिन् पादे तु कश्‍चन व्रणः अपि न अभूत्। अपरस्मिन् पादे तु अवश्‍यम् एव <उपानद्-व्रणः>T3 अभूत्। तस्‍य हि प्रकोप: सततम् वर्धमानः अभूत्, किन्‍तु अपरस्मिन् तस्मिन् पादे किमिदम् संजातम्? चिकित्‍सालये द्राक्तरेणौषधानि लिखितानि। <कतिपय-दिवसान्>K1 सेवितानि <मिश्र-महाभागेन>K7 किन्‍तु रोगेण नवीनम् एव स्‍वरूपम् गृहीतम्। द्वौ अपि पादौ विचित्रेण व्रणेन विकृतौ संजातौ, व्रणाः च सततम् अवर्धन्‍त। वकारकस्‍य मिश्रस्‍य गृहात् नि:सरणम् अपि शनै: शनैः अवरुद्धम्। पूतिगन्‍धीनाम् व्रणानाम् विकारः यथा यथा अवर्धत तथा तथा संबंधिनाम्, <गृह-जनानाम्>T6 च अपि समागमनम्, <तत्-निकटे>T6 उपवेशनस्‍य <समय-अवधिः>T6 च शनै: शनैः अल्‍पात् अल्‍परत्‍वम् समगच्‍छत्। जनानाम् <मुख-आकृतौ>T6 कांचन जुगुप्‍साम् इव उद्भवतीम् दृष्‍ट्वा स मनसि एव अजानात् यत् रोगस्‍य अस्‍य सा इयम् जुगुप्‍सा अस्ति, सा इयम् घृणा रोगस्‍य कृते अस्ति, न तस्‍मै। इदम् एव अनुभूय स <स्‍व-मानसम्>T6 सन्‍तोषयति स्‍म। ‘ग्रैंग्रीन’ इति आख्‍यस्‍य पादविद्रधेरस्‍य <पटृटी-बन्‍धनम्>T6 पूर्वम् तु <गृह-जनेन>T6 केनचित् सह <चिकित्‍सा-आलयम्>T2 गत्‍वा कार्यते स्‍म, यदा कदा <प्रधान-चिकित्‍सकेन>K1 कश्‍चन <सहायक-द्राक्तरः>K1 <<व्रण-परीक्षा>T6-आदि>Bs6 कर्तुम् प्रेष्‍यते स्‍म। एकदा एकः युवा चिकित्‍सकः यः हि नूतनतया एव दृष्टः अभूत् पण्डितेन, <पट्टी-बन्‍धकेन>T6 सह समागत:। <पंडित-महोदयस्‍य>K7 आश्चर्यम् अभूद् यदन्‍ये द्राक्तः अस्‍तु ये <व्रण-परीक्षायै>T6 समागच्‍छन्ति स्‍म, दूरतः एव व्रणम् दृष्‍ट्वा किंचन अनुमानम् च कृत्‍वा <प्रतिवेदन-आदि>Bs6 लिखन्ति स्‍म, किन्‍तु अनेन नवीनेन चिकि‍त्‍सकेन न कापि घृणा प्रदर्शिता, न वा सङ्कोच:। स स्‍वयम् एव पट्टीम् उन्‍मोच्‍य, सर्वत्र स्‍पृष्‍ट्वा, संपीड्य च पादस्‍य व्रणस्‍य च परीक्षाम् कृतवान्, सावधानतया च <प्रति-वेदनम्>Tp अलिखत्, औषधानि अपि नूतनानि व्‍यलिखत्। <एवं-विधया>Bs5 अस्‍य <कार्य-निष्‍ठया>T7 प्रभावितेन <मिश्र-महोदयेन>K7 अस्‍य परिचयः जिज्ञासित:। नवीनेन द्राक्तरेण <स-सम्मानम्>T3 उक्तम्, “भवन्‍त: परिचयम् न जिज्ञासेरन् चेत् साधुः भवेत्, यतो हि अहम् भवताम् <पूर्व-परिचित:>T2।” साम्‍प्रतम् मिश्रस्‍य कुतूहलम् द्विगुणम् अभवत, तेन <स-आग्रहम्>T3 परिचय: पृष्ट:। <तत्-इदम्>K1 ज्ञात्‍वा च भृशम् आश्‍चर्य अन्वभवत् <पण्डित-महोदयः>K7 यन्‍नूतनः अयम् चिकित्‍सक: सः एवम् संजयः अभूद् यः तस्‍य <<<भूत-पूर्व>S-प्रतिवेशिनः>K1 रामदत्तस्‍य सुतः अभवत्। यम् च <<संस्‍कृत-हिन्‍दी>Di-आदि>Bs6 पाठयितुम् <पंडित-महोदयेन>K7 अनुमतिः न दत्ता अभूत्। अनेन हि <नगर-अन्‍तरे>T6 गत्‍वा तत्रत्‍यात् <<<आयुर्विज्ञान-महाविद्यालय>T6-<चिकित्‍सा-पाठयक्रम:>T6>T6 सफलतया उत्तीर्णः अभूत्, <तद्-अनन्‍तरम्>T6 च विभिन्‍नेषु <राजकीय-चिकित्‍सालयेषु>K1 सेवाम् विधाय सपदि एव स तस्मिन् नगरे <राजकीय-चिकित्‍सालये>K1 <पद-स्‍थापितः>T3 अभूत्। सर्वम् इदम् श्रुत्‍वा <पंडित-महोदय:>K7 आश्‍चर्यम् तु अन्‍वभवत् एव, सन्‍तोषम् अपि अनुभूतवान्। “किन्‍तु वत्‍स संजय, त्‍वया अत्र आगत्‍य एव स्‍वकीय: परिचय: किमिति न अदीयत? पृष्टेन अपि त्‍वया किमिति एवम् कथितम् यत् परिचयः न पृष्‍ट एव साधु भवेत्?- <स-कुतूहलम्>T3 <मिश्र-महोदय:>K7 पृष्टवान्। संजयेन <स-विनयम्>T3 उत्तरितम्- “<तत्-इदम्>K1 मया एतस्‍मात् कारणात् कथितम् अभूत् यद् भवताम् दृष्‍टौ अहम् <न-स्‍पृश्‍यः>Tn अस्मि। स्‍मरामि अहम् <बाल्‍य-कालस्‍य>T6 ताम् घटनाम् यदा भवता अहम् <न-स्‍पृश्‍यः>Tn इति कृत्‍वा माम् पाठयितुम् न अनुमतम् आसीत्, <मत्-पितुः>T6 च प्रार्थना न अभूत् स्वीकृता। यदि भवन्‍तः जानीयुः यत् तेन एव <न-स्‍पृश्‍येन>Tn भवत: <पाद-व्रण:>T3 स्‍पृष्टः तर्हि <स्‍नान-आदेः>Bs6 आवश्‍यकताम् अनुभूय मा भूद् भवान् कष्‍टभाक् इति मदीयः आशयः अभूत्। न अत्र च किम् अपि अन्‍यथा भावयन्‍तु भवन्‍त:। मम हि व्रतम् एव इदम्, सा इयम् एव च प्रवृत्तिः मम मदीयेषु <चिकित्‍सा-कर्तव्‍येषु>K7, यत् कीदृशः अपि रोगः भवेत्, कीदृशः अपि रोगी भवेत्, कीदृशः अपि विकृतः <न-स्‍पृश्‍यः>Tn दुर्गन्‍ध: पूतिगन्धिः वा वा व्रणो भवेत्, अहम् विना घृणाम् सर्वम् तत् परीक्षितुम् सावधानतया तम् स्‍पृशामि, अवलोकयामि, विवेचयामि च। विना स्‍पर्शम् <भवत्-व्रणस्‍य>T6 परीक्षा न अभूत् तत् संभवा। अत एव सर्वम् इदम् कृतवान् न अहम् <आत्‍मन्-परिचयम्>T6 दातुम् वाञ्छामि स्‍म।” सर्वम् इदम् श्रुत्‍वा विलक्षः अभूत् मिश्र:। साश्रु तेन उक्तम्- “वत्‍स, मा स्‍मार्षीः ताम् विपुल-वर्षपूर्वतनीम् घटनाम्। किम् च तदात्‍वे अपि मया त्‍वाम् पाठयितुम् या हि अस्वीकृति: प्रदर्शिता अभूत्, स अस्‍पृश्‍यताया: कारणात् न अभूत्। युष्‍माकम् जातिः अनुसूचिता भवतु नाम, किन्‍तु अस्‍पृश्‍या सा तदा अपि न अभूत्। अद्य अपि न अस्ति। तदानीम् हि प्रतिवेशिन: कस्‍यचित् अवरजातीयस्‍य समुन्‍नतिम् दृष्‍ट्वा अन्‍यस्‍य हृदये यादृशी असूया इव काचन समुद्भवति, सा एव तत्र कारणम् अभूत्। किन्‍तु अधुना तु मम सर्वे एव विचारा: परिवृत्ताः इव। अस्‍पृश्‍यता का भवति इति अहम् अधुना अवबुद्धवान् अस्मि। न हि कश्‍चन जन्‍मना <न-स्‍पृश्‍यः>Tn भवति। पश्‍य, अस्‍पृश्‍यः तु अधुना अहम् अस्मि, य: पूतिगन्धिना, संक्रामकेण, व्रणरोगेण पीडित:। सत्‍यम् एव, बहुभिः चिकित्‍सकैः <गृह-जनै:>T6 सजातीयैः च अहम् स्‍पृष्टः अपि न, तेषु सः अयम् व्‍याधिः मा संक्राम्‍येत् इति चिन्‍तयद्भि:। एवमेव चिन्‍तयता त्‍वया अपि तथैव कर्तुम् अपारयिष्‍यत, किन्‍तु किम् तदा साधीयसी <व्रण-परीक्षा>T6, नवीनानाम् औषधानाम् निर्धारणम् च किम् संभवम् अभविष्‍यत? मम च हृदये का प्रतिक्रिया अभविष्‍यत्? सर्वम् इदम् दर्शम् दर्शम् मया <न-स्‍पृश्‍य>Tn^तायाः वास्‍तविकम् रहस्‍यम् ज्ञातम् अस्ति।” न किमपि उत्तरितम् संजयेन। सस्मितम् तूष्‍णीम् एव तेन <पंडित-महोदयः>k7 अभिवादित:। स्‍वकीयाम् <औषध-मञ्जूषाम्>T6 आदाय डा. संजयः तस्‍मात् गृहाद् बहिः अगात्। दम्‍भ-ज्‍वर: यथैव धूमशकटि: <स्‍टेशन-उपरि>T6 समागत्‍य स्थिता, किशोरेण वसन्‍तेन च प्रथम-श्रेण्‍या: प्रकोष्‍ठे स्‍वकीयम् <वस्‍तु-जातम्>T3 निधापितम्। <तद्-अनन्‍तरम्>T6 द्वौ अपि सुहृदौ प्रकोष्‍ठे <दृष्टि-पातम्>T3 अकुरुताम् यत् तस्‍याम् यात्रायाम् के के <सह-यात्रिणः>S तयोः भविष्‍यन्ति। केवलम् चतस्र: शायिकाः तस्मिन् कक्षे अभूवन्। एकस्‍याम् शायिकायाम् पूर्वतः एव कश्‍चन <भद्र-जनः>K1 <<भारतीय-<वेश-भूषायाम्>Di>k1, <<धौत-वस्‍त्र>K7कञ्चुक>Di-आदिम्>Bs6 धारयन्, आकृत्‍या सरल:, वार्धक्‍यासन्‍नवया: उपविष्‍टः अभूत्। कः अयम् भवेत् इति जिज्ञासाया: शमनम् प्रकोष्‍ठाद् बहिः लम्‍बमानात् <आरक्षण-पत्रकात्>T6 <न-आयासेन>Tn एव भवितुम् शक्‍नुयात् इति ताभ्‍याम् चिन्तितम् किन्‍तु रात्रौ पत्रकस्‍य अस्‍य उपरि न अभूत् तावान् प्रकाशः यत् तत्र लिखितम् नाम स्‍पष्टम् पठितुम् शक्‍येत। अतः तादृशम् प्रयत्‍नम् कृत्‍वा दंभवशाद् <औद्धत्‍य-पूर्णया>T3 मुद्रया च प्रकटम् एव <आंग्‍ल-भाषायाम्>K7 वसन्‍त: किशोरम् अवदत्- “मित्र अस्‍याम् यात्रायाम् तु कश्‍चन पण्डितः भाग्‍ये <सह-यात्रिन्>S^त्‍वेन लिखित:। आवयो: स्‍वाच्‍छन्‍द्ये व्‍यवधानम् तु भविष्‍यति एव। यदि अयम् उपरि वर्तिन्‍याम् शायिकायाम् गत्‍वा निद्राणः भवेत्, तदा तु सुविधा स्‍यात्। किन्‍तु उपरितनम् <शायिका-द्वयम्>T6 तु आवयोः अस्ति इति सूचितम् अस्ति <<रेल-विभागीय>K7-<यात्रिन्-सहायकेन>T6>T6। एकः अन्‍यो यात्री मध्‍येमार्गम् आरोक्षयति।” किशोरस्‍य मनसि सकृत् सा इयम् इच्छा तु समुदिता यत् एनम् <उपरितन-शायिकानाम्>K1 गत्‍वा शयितुम् कथयेत् येन <अधस्‍तन-शायिकयोः>K1 उपविश्‍य तौ <पान-भोजन>Di-आदिः>Bs6 स्‍वच्‍छन्‍दम् कर्तुम् प्रभवेताम् किन्‍तु तस्‍य वयः दृष्ट्वा <नियम-विरुद्धाय>T6 अस्‍मै कार्याय कथयितुम् साहसम् अस्‍य न अभूत्। प्रकटम् तु अनेन <आंगल-भाषायाम्>K7 वसन्‍ताय क‍थितम् “अरे, तिष्‍ठतु तावत्। उपविशति अयम् अत्र एव। उपरि आरोहतः वराकस्‍य अस्‍य <धौत-वस्‍त्रम्>K7 नीचै: पतिष्‍यति।” <एतत्-उपरि>T6 द्वाभ्‍याम् अपि <उन्‍मुक्त-हास्‍यम्>K1 विहितम्। अनयोः <औद्धत्‍य-पूर्णम्>T3 हासम् श्रुत्‍वा वृद्धेन <सह-यात्रिणा>S सकृद् <गंभीर-मुद्रया>K1 <मित्र-द्वयस्‍य>T6 अस्‍य उपरि दृष्टि: पातिता, <तद्-अनन्‍तरम्>T6 <<सहज-निश्चिन्‍त>Di-भावेन>T6 असौ <शायिका-उपरि>T6 उपविश्‍य पूजनस्‍य, पाठस्‍य, ध्‍यानस्‍य वा कांचन क्रियाम् तूष्‍णीम् निर्द्वन्‍द्वतया च कर्तुम् आरभत। तदैव च <रेल-शकटि:>K7 प्रस्थिता। <<युवक-<मित्र-द्वयेन>T6>T6 अपि <<निर्-द्वन्‍द्व>-<भावेन>T6 किंचन पेयम् पूर्वम् पीतम्, <तद्-अनन्‍तरम्>T6 <भोजन-आदिः>Bs6 विहितम्। वृद्धः तु तावता कालेन <आस्तिक-कृत्‍यम्>1 <शान्ति-पूर्वकम्>Bs5 समाप्‍य शयानः अभूत्। मध्‍यरात्रि: संजाता अभूत् किन्‍तु <युवक-द्वयम्>T6 <धूम्र-पानेन>t6 सह वार्तालापे संलग्‍नम् एव अभूत्। यदि तेन वृद्धस्‍य अस्‍य शयने व्‍यवधानम् जातम् भवेत् तर्हि यदि अयम् <आङ्गल-भाषा>K7-अभिज्ञः>T2 तदा तेन अनयोः वार्तालापम् श्रुत्‍वा स्‍पष्टम् एव ज्ञातम् भवेत् यत् कौ इमौ, कस्‍मै कार्याय कुत्र गच्‍छत:। ततः च अनयो: औद्धत्‍यस्‍य, <प्रथम-श्रेण्‍याम्>K1 <<<पान-भोजन>Di-आदि>Bs6-<स्‍वछन्‍द-व्‍यवहारस्‍य>K1>K1 अपि च रहस्‍यम् अस्‍य विदितम् भवेत्। तेन हि स्‍पष्टम् इदम् अवगतम् भवेत् यत् <युवक-द्वयेन>T6 अनेन <स्‍व-शिक्षाम्>T6 <सम्-आप्‍य> साम्प्रतम् एव उच्‍च-राजकीय-सेवाया: प्रतियोगिता-परीक्षायाम् साफल्‍यम् अधिगतम्। <तद्-अनन्‍तरम्>T6 प्रशिक्षणम् गहीत्‍वा, <प्रशिक्षण-अवधे:>T6 समाप्तौ संप्रति तस्‍य एव राज्‍यस्‍य अन्‍यस्मिन् नगरे <पद-स्‍थापनम्>T6 अनयो: सहैव संजातम् इति कृत्‍वा नवीनयो: पदयोः उपरि <<<स्‍व-स्‍व>D-<कार्य-भार>T6ग्रहण>T6-अर्थम्>T4 तौ गच्‍छत:। <समृद्ध-परिवारस्‍य>K1 युवकौ इति सर्वः अपि तेषाम् व्‍यवहार: पाश्‍चात्‍य-समृद्ध-देश-सभ्‍यतानुयायी, वेशभूषा अपि पूर्णत: पाश्‍चात्‍या। <आधुनिक-सभ्‍यतायाम्>K1 <दक्षत्‍व-सूचनाय>T6 अनयोः विशेषतः ध्‍यानम् <<पैंट-इति-आख्‍य>Bs6-परिधानस्‍य>K1 वलेः उपरि अर्थात् <<क्रीज’-इति-आख्‍य>Bs6-उपरि>T6, पादत्राणयो: <मसृण-चाकचक्‍यस्‍य>T6 उपरि च वर्तते। कीदृशस्‍य महर्घस्‍य <<धूम-वर्तिका>T6-प्रकारस्‍य>T6, कीदृश्‍या <<उच्‍च-स्तरीय>K1-<यात्रा-मंजूषायाः>T6> च प्रयोगः तै: क्रियते, <एवम्-विधः>Bs6 एव योग्‍यतायाः मानदण्‍डः <तथा-विधानाम्>Bs6 जनानाम् भवति इति तयोः वार्तया प्रतीयते। अत एव अपरस्मिन् दिने कीदृशेन परिधानेन <सु-सज्‍जाम्>Tp कृत्‍वा <स्‍व-कार्यालये>T6 गत्‍वा <अधिकारिन्-पदस्‍य>T6 <कार्य-भारः>T6 ग्रहीतव्‍य:, <तद्-अनन्‍तरम्>T6 च <<शिष्ट-आचार>K1-अनुसारम्>T6, <उच्‍च-अधिकारिणाम्>K1 <<<सभ्‍य-आचरण>K1-संहिता>T6-अनुरूपम्>T6 च तस्‍य नगरस्‍य <उच्‍च-अधिकारिणम्>K1 गृहे गत्‍वा कथम् अभिवादनम् करणीयम्, तत्र च <<परिष्‍कृत-वार्तालाप>K1-द्वारा>T3 तेषाम् उपरि <स्‍वकीय-योग्‍यताया:>K1 प्रतिभायाः च प्रभाव: कथम् संतापनीय इति तयोः वार्तालापस्‍य विषयः अभूत्। तस्मिन् नगरे तौ <मुख्‍य-न्‍यायाधीशस्‍य>K1, <संभागीय-आयुक्‍त>K1, अपरेषाम् च <<सर्व-उच्‍च>T7-अधिकारिणाम्>K1 गृहे, कार्यालये वा गत्‍वा संभाषणम् कया रीत्‍या करिष्‍यत: इति तदानीम् निश्चितवन्‍तौ तौ। <स्‍वकीय-वैदुष्‍यस्‍य>K1, योग्‍यतायाः च प्रमाणम् संभाषणेन प्रदातुम् कतिपयानि <आंगल-भाषाया:>K1 पुस्‍तकानि <पत्र-पत्रिकाः>K1 च आनीता अभूवन् ताभ्‍याम्। <तत्-सर्वम्>K1 पठित्‍वा विलम्‍बेन तौ आशयाताम्। <प्रात:-काले>T1 संजाते किंचिद् विलम्‍बेन यदा वसन्‍त: किशोरः च जागृतौ तदा तयो: <सह-यात्री>S वृद्ध: पूर्वतः एव जागरित्‍वा <समाचार-पत्रम्>T6 पठन् अभूत्। धूमशकटिः तदापि त्‍वरया यान्‍ती अभूत्। उत्‍थाय च <पाश्‍चात्‍य{3}-पद्धत्‍या>T6 नित्‍यकृत्‍यम् विधाय यदा ताभ्‍याम् पुनः <वृद्ध-जनस्‍य>K7 उपरि अवधानम् दत्तम् तदा तयोः आश्‍चर्यम् अभूत् यत् सः एकम् <समाचार-पत्रम्>T6 पठितुम् <भारतीय{3}-भाषायाः>T6 वाचयन् अभूत् किन्‍तु अपरम् <समाचार-पत्रम्>T6 <आङ्गल-भाषायाः>K7 अपि <तत्-सविधेः>T6 अभूत्। कदाचित् अयम् <<पुराण-पथ>T6-अनुयायी>T6 <धौत-धार>U^ई पण्डितः अपि आङ्गलीम् भाषाम् जानानः भवेत् इति शंका तु तयोः अभूत् किन्‍तु <स-आश्‍चर्यम्>T6 तौ परस्‍परम् स्मितवन्‍तौ। मन्‍ये <अस्‍मत्-उपरि>T6 प्रभावम् पातयितुम् एव अनेन <आङ्गल-भाषाया:>K7 <समाचार-पत्रम्>T6 गृहीतम् अस्ति इति मनसि विचिन्‍त्‍य ताभ्‍याम् संतोषः कृत:। न किमपि प्रोक्तम् ताभ्‍याम्। केवलम् <तत्-इदम्>K1 <लोक{3}-भाषायाम्>T6 पृष्टम् यद् <वृद्ध-महाशय:>K7 कुत्र गच्‍छति, कस्‍य स्‍टेशनस्‍य उपरि अवतरिष्‍यति। सः अयम् तेषाम् प्रथमः अन्तिमः च वार्तालापः अभूत्। <वृद्ध-महाशयः>K7 अपि तस्मिन् एव नगरे गच्‍छति यत्र तौ गच्‍छत:, इति ज्ञात्‍वा तौ अपि <वृद्ध-महाशयात्>K7 <आङ्गल-भाषाया:>K7 पत्रम् आदाय पठितुम् आरब्‍धवन्‍तौ यतः तेषाम् सर्वेषाम् अपि गन्‍तव्‍यम् नगरम् प्राप्तुम् धूमशकट्या साम्‍प्रतम् अपि <होरा-द्वयम्>T6 ग्रहीतव्‍यम् अभूत्। यदा तौ <आङ्गल-भाषा>K7^ईयम् पत्रम् समापितवन्‍तौ तदा किञ्चित् अपि न उक्‍त्‍वा <वृद्ध-सज्‍जनेन>K7 <भारतीय{3}-भाषाया:>T6 पत्र‍म् अपि <तत्-सम्मुखे>T6 निहितम् यत् कदाचित् अस्‍य पठनस्‍य अपि इच्‍छा तयोः भवेत्। किन्‍तु <तत्-इदम्>K1 ताभ्‍याम् न गृहीतम्। <वृद्ध-सज्‍जनाय>K1 कि‍ञ्चित् अपि अनुक्‍त्‍वा परस्‍परम् एव तौ <आङ्गल-भाषायाम्>K7 संलपन्‍तौ, संभवतः वृद्धयात्रिणम् अपि तत्‍सर्वम् श्रावयितुम् इच्‍छत: स्‍म यद् <भारतीय-भाषाया:>K7 पत्रेषु पठनीया सामग्री एव न भवति, नगराणाम् रथ्‍यानाम् च लाघव:, <न-आवश्‍यकाः>Tn वा समाचाराः भवन्ति, वैचारिकी सामग्री तु <<आङ्गल-भाषा>K7-पत्रेषु>T6 एव भवति <इति-आदिः>Bs6। गतायाम् रात्रौ अपि तयो: <परस्‍पर-संलापे>T2 <आङ्गल-भाषायाः>K7 एव प्रयोगः अभूत् मुख्‍येन। मध्‍ये मध्‍ये अवश्‍यम् <मातृ-भाषाया:>T6 पदानि अभूवन्, वाक्‍यानि वा। <उच्‍च-अधिकारिणाम्>K1, अभि‍जातवर्गीयाणाम् च प्रमाणम् एव इदम् भवति यत् ते द्रुतम् आङ्गलीम् वक्‍तुम् पारयन्‍ति इति भवेत् तयोः आकूतम्। तदैव तेषाम् गन्‍तव्‍यम् नगरम् समायातम्। तेषु एव क्षणेषु ताभ्‍याम् निश्चितम् यत् अधिकारिणाम् <विश्राम-भवने>T6 (Circuit House) <स्‍नान-आदि>Bs6^कम् विधाय कस्‍याम् भूषायाम् <सु-सज्जितौ>Tp भूत्‍वा प्रथमम् तौ तस्‍य संभागस्‍य <सर्व-उच्‍चम्>T7 प्रशासकम् आयुक्तम् मिलिष्‍यतः तस्‍य कार्यालये। यथैव स्‍टेशनस्‍य उपरि शकटिः अवरुद्धा, तौ <भार-वाह>U^कम् आकारितवन्‍तौ। वृद्धसज्‍जनः तूष्‍णीक: स्थितः अभूत्। ‘मन्‍ये <पण्डित-महाशय:>K7 स्‍वकीयम् भारम् स्‍वयम् एव वक्ष्‍यति ’इति सूचिकया <परिहास-दृशा>T6 वसन्‍तेन वृद्धः अवलोकित:। किन्तु तदैव तस्‍य प्रकोष्‍ठस्‍य संमुखे कश्चित् प्रभावशालिन्‍या आकृत्‍या विभूषित: सज्‍जनः <दृष्टि-पथम्>T6 अगात्। तस्‍य पृष्‍ठत: केचन परिचारकाः अपि अभूवन्। तै: सह न किमपि <<यात्रा-वस्‍तुन्>T6-जातम्>T3 आसीत् इति विलोकनेन प्रतीयते स्‍म यत् एते कस्‍यचन स्‍वागताय समागता, न यात्रायै। प्रभावशालिना सज्‍जनेन तम् एव <वृद्ध-महाशयम्>K7 वीक्ष्‍य, प्रकोष्‍ठे सरभसम् - आगत्‍य तस्‍य <चरण-स्‍पर्श:>T6 कृत:। परिचारकैः <वृद्ध-महाशयस्‍य>K7 <वस्‍तु-जातम्>T3 गृहीतम्। <आश्‍चर्य-चकितेन>T3 वसन्‍तेन परिचारकेषु एकमत: पृष्टः यत् कः अयम् प्रभावशाली सज्‍जन:, कः अयम् च <वृद्ध-जनः>K7 अयम् ग्रहीतुम् अयम् आगत:। श्रुत्‍वा एव इदम् वसन्‍तः विस्‍मयस्‍य पराम् काष्‍ठाम् प्राप यत् स्वागताय समागतः महानुभावः तस्‍य प्रदेशस्‍य <सर्व-उच्‍च:>T7 <प्र-शासक:>Tp संभागीयायुक्तः अस्ति। अनेन सह मिलितुम्, एनम् एव च <स्‍व-संभाषणेन>T6 प्रभावयितुम् <मित्र-द्वयेन>T6 समग्राम् रात्रिम् योजना निर्मिता अभूवन्। यस्‍य च स्‍वागताय सः अयम् समायातः अस्ति। सः <वृद्ध-सज्‍जन:>K2, <वसन्‍त-किशोरयो:>Di <सह-यात्री>S, अस्‍य <संभागीय-आयुक्तस्‍य>K1 तदा गुरुः अभूत् यदा सः विश्‍वविद्यालये पठति स्‍म। अत: <स्‍व-गुरुम्>T6 <स्‍व-गृहे>T6 नेतुम् सः अयम् आयुक्त: स्‍वयम् अत्र समागत:। एतस्‍य गृहे एव <गुरु-महाशय:>K7 <कतिपय-दिवसान्>K1 प्रवासम् करिष्‍यति। कस्‍मै कार्याय सः अयम् समागतः इति प्रष्टुम् तु वसन्‍तेन <संभ्रम-वशात्>U समय एव न लब्ध: यतः अस्‍य भयम् अभूत् यत् अत्र <एवम्-विधायाम्>Bs5 स्थितौ तम् <आयुक्त-महाशयः>K1 द्रक्ष्‍यति। किन्‍तु <वृद्ध-महाशयस्‍य>K7 नाम ज्ञातुम् अधुना अनेन प्रकोष्‍ठाद् बहिः लम्‍बमानम् <आरक्षण-पत्र>T6^कम् पठितम्। तत्र नाम लिखितम् आसीत्- “शशाङ्कशेखर वन्‍द्योपाध्‍याय” इति। यथैव <तत्-इदम्>K1 नाम किशोराय सूचितम् तेन, किशोर: स्‍पष्‍टम् अस्‍मरत् यत्र शशांकशेखर बनर्जी-नामक: <<<विश्‍वविद्यालयीय-<आङ्गल-भाषा>K1-<विभाग-अध्‍यक्ष:>T6>T6>K1 <प्र-अध्‍यापकः>Tp <शिक्षा-जगति>T6 <सु-प्रथितः>Tp अभूत्। किम् अयम् एव धौतधारी <सु-प्रथितः>Tp विद्वान् तयो: <सह-यात्री>S अभूत्? नूनम् अयम् संभागीय आयुक्तस्‍य विश्‍वविद्यालये <<आङ्गल-भाषा>K7-अध्‍यापकः>T6 भवेत्। इति सपदि एव ताभ्याम् अवबुद्धम्। हन्‍त! तम् इमम् दृष्‍ट्वा किम् किम् चिन्तितम् आसीत् आभ्‍याम्! कथम् अस्‍य उपहासः अपि <आङ्गल-भाषायाम्> कृतः अभूत्। केवलम् वेषम्, आस्तिकीः चेष्‍टाः च दृष्‍ट्वा एव कथम् अयम् सामान्‍यः जनः चिन्तितः अभूत् इति स्‍मृत्वा एव सम्‍प्रति लज्‍जया चरणयोः अधस्‍तात् भूमिः अपसरन्‍ति इव अनुभूता ताभ्‍याम्। किन्‍तु किम् अधुना पश्‍चात्तापेन? ‘हन्‍त, मा खलु सः अयम् सर्वम् इदम् <संभागीय-आयुक्ताय>K1 ब्रूयात्। शयानेन अनेन अनयोः वार्तालापः न श्रुतः भवेत् इति’ तौ ईश्‍वरम् प्रार्थयताम्। <प्र-अध्‍यापकः>Tp वन्‍द्योपाध्‍यायः तावान् <गंभीर-प्रकृतिः>K1 अस्ति यत् सः न किमपि क‍थयिष्‍यति इति चिन्तितम् ताभ्‍याम्। किन्‍तु <पद-स्‍थापनस्‍य>T6 प्रथमे एव दिवसे आधिकारिकः दम्‍भ:, सर्वः अपि च <औद्धत्‍य-ज्‍वर:>K1 अवशाम्‍यन् इव अनुभूतः द्वाभ्‍याम् अपि सुहृद्भ्‍याम्। पण्‍यशकटिम् आदाय तूष्‍णीकौ तौ <विश्राम-भवनम्>T6 प्रति प्रचलितौ। मर्यादा अद्य गृहात् कार्यालये गच्‍छतः मम मार्गे <<नारङ्गक-फल>K7-विक्रेता>T6 दृष्टिपथम् अगात्। <ग्रीष्‍म-ऋतौ>T6 <नारङ्गक-फलानाम्>K7 <आस्‍वाद्यता-विशेषम्>K7 अनुरुध्‍य मया <कतिपय-फलानि>K1 क्रीतानि। मध्‍याह्ने यथैव <कार्य-भारात्>T6 किंचित् मुक्तिः मया प्राप्ता, तेषाम् आस्‍वादनम् प्रारब्‍धम्। तदैव मम <वैयक्तिक-सहायकेन>K1 सूचितम् यत् श्रीमती <पाठक-नाम्‍नी>Bs6 काचन महिला <पत्र-कारी>U दिल्‍लीत: समागता माम् दिदृक्षते। युगे अस्मिन् <पत्र-काराणाम्>U तादृङ् महत्त्‍वम् यत् तेभ्य: <समय-प्रदानम्>T6, शतम् विहाय, आवश्‍यकम्। <नारङ्गक-फलानि>K7 प्रतीक्षन्‍ताम् कामम्, <पत्र-काराः>U न प्रतीक्षिष्‍यन्‍ते इति अहम् अजानाम्। अतः मया तूर्णम् उक्तम्-‘त्‍वरितम् प्रवेशय।’ यथैव सा इयम् <मत्-कक्षे>T6 समायाता, <सु-चिराद्>Tp दृष्‍टाम् अपि, सुतराम् परिवृत्ताम् अपि च <तत्-आकृतिम्>T6 प्रत्‍यभिज्ञातवतः मम मुखात् सहसा विनिर्गतम्- “अये, रेवति! त्‍वम् कदा श्रीमती पाठक इति संजाता, कदा च <पत्र-कारी>U संजाता? स्‍मयम् अनया तया उक्तम्- “सर्वम् तत् कथयिष्‍यामि। किन्‍तु पूर्वम् माम् उपवेष्टुम् तु कथयतु भवान्।” तत: स्‍वयम् एव उपविश्‍य तया सूचितम् यद् विश्‍वविद्यालयात् <<सर्व-उच्‍च>T7-परीक्षाम्>K1 संस्‍कृते समुत्तीर्य तया एकेन <पत्र-कारेण>U सह विवाह: कृत:। अचिरात् एव च स्‍वयम् अपि <<पत्र-कार>U-कार्यम्>T6 आरब्‍धम्। सा इयम् न केवलम् सुतराम् <मत्-परिचिता>T6 एव अभूत्, अपितु घनिष्‍ठतया परिचिता अभूत्, अस्मिन् च समये <पत्र-कार>U^ताया: कार्याय न आगता किन्‍तु <दिल्‍ली-नगरात्>K7 जयपुरे समायाता अभूत् इति माम् द्रष्टुम् आयाता। अतः मया <नारङ्गक-फलानि>K7 <तत्-संमुखे>T6 संरक्ष्‍य आस्‍वादयितुम् सा अनुरुद्धा। तया परिहसन्‍त्‍या कथितम् - “कथम् भो:, भवान् “सद्यः- मुण्डित-मत्त-हूण-चिबुक-प्रस्‍पर्धि नारङ्गकम्” दत्त्‍वा एव माम् कार्यालयात् एव परावर्तयितुम् इच्‍छति अथवा गृहम् नीत्‍वा तत्र <भवत्-पत्‍या:>T6 साक्षात्‍कारौ अवसरम् अपि दातुम् इच्‍छति?” प्राचीनस्‍य कस्‍‍यचित् कवे: सा इयम् नारङ्गकाय प्रदत्ता उपमा मद्रसनायाम् नृत्‍यति स्‍म <कालेज-दिवसेषु>T6 सदैव, किन्‍तु एनाम् अस्मिन् अवसरे संस्‍मार्य रेवत्‍या सहसा एव <छात्र-अवस्‍था>T6 मे स्‍मारिता। आश्‍चर्यम् अपि मम अभूत्, यत् संकोचवती, सरला, सहजा च इयम् छात्रा कथम् <प्रत्‍युत्‍पन्‍न-मतिः>K1 निर्भीका च संजाता अस्ति। मया त्‍वरितम् उक्तम् - “ तत् सर्वम् तु भविष्‍यति एव। यदि त्‍वम् अधुना अन्‍यत्र व्‍यस्‍ता न भवेः तदा अत्रैव स्‍थास्‍यसि। <<कार्यालय-समय>T6-समाप्तौ>T6 आवाम् गृहम् गमिष्‍यावः तत्र च पत्‍न्‍या सह <चाय-पानम्>T6 भोजनम् च अपि भवेत्। किन्‍तु अहम् अत्र <त्‍वत्-आगमनात्>T6 पूर्वम् <<नाङ्गक-फल>K7-भक्षणम्>T6 आरब्‍धवान् एव अभूवम्, अतः तुभ्‍यम् प्रस्‍तौमि तत्।” <तत्-अनु>A1 च तथैव अभूत्। सा अद्य एव परावर्तितुम् इच्‍छति स्‍म। <<<सायं-कालीन>T1-विशेष-द्रुतगामिनि धूमशकटे शायिका <तत्-अर्थम्>T4 आरक्षिता अभूत्। अतः भोजनाय तु सा न अनुमतवती किन्‍तु कार्यालयात् किंचित् <समय-पूर्वम्> एव प्रस्‍थानम् मया निश्चितम्। ताम् आदाय पत्‍न्‍यै समामेलयितुम् तत्र च सायम् आशम् सह संपादयितुम् कार्यक्रमः निश्च्चित:। <दूरभाष-द्वारा> पत्‍नी मया सूचिता। सा केवलम् <तत्-इदम्>K1 अजानात् यद् <रेवती-नाम्‍नी>Bs6 काचन छात्रा मम प्रतिवेशे एव, <<मत्-गृह>T6-समीपे>T6 एव निवसति स्म, यदा अहम् <संस्‍कृत-छात्रः>T6 आसम्, तदा तस्‍यै संस्‍कृतम् मया पाठितम् अभूत्। इदम् च अध्‍यापनम् नि:शुल्‍कम् अभूत्। अद्य तु यदि कश्‍चन युवा कांचन वयस्‍काम् छात्राम् नि:शुल्‍कम् पाठयति, कामम् सप्ताहे द्विस्त्रिर्वा एव तद् भवेत्, तर्हि जना: शङ्करेन् यत् न जाने किम् तत्र आकूतम् भवेत्? कः तत्र स्‍वार्थः वा, अभिसन्धिः वा भवेत्-यतो हि अद्यत्‍वे पाठनम् ट्यूशनम् वा विना दक्षिणाम् न कः अपि करोति इति <वाणिज्‍य-युगस्‍य>T6 अस्‍य पद्धतिः एव संजाता अस्ति। किन्‍तु त्रिशद्वर्षपूर्वम् न अभूत् तादृशी पद्धति:। अत:सुभृशम् <स्‍त्री-सुलभाया:>T4 असूयाया: खनिः भूत्‍वा अपि मत्‍पत्‍नी न अत्र कांचन विप्रतिपत्तिम् अनुभूतवती। <स-औत्‍सुक्‍यम्>T3 प्रतीक्षमाणा सा अभूत्, यत् मम <भूत-पूर्वा>S छात्रा या अधुना पत्रकारी, <सु-सम्पन्‍ना>Tp, समादृता च अस्ति, कीदृशी भवेत् इति। यदा अहम् रेवतीम् <स्‍व-वाहने>T6 गृहम् आनयम्, तदा <छात्र{3}-जीवनस्‍य>T6, प्राचीनस्‍य प्रतिवेशस्‍य, प्राचीनायाः तस्‍याः वसतेः यत्र अहम् <संस्‍कृत-छात्र:>T6 सन् न्‍यवसम्, सर्वा अपि स्‍मृतय: पुनर नवीभूता अजायन्‍त। संस्‍कृतस्‍य छात्रः यदा आसम्, तदा प्राचीरान्‍तर्गते नगरे, अर्थात् नगरस्‍य पुरातने मध्‍यभागे न्‍यवसम्। <तद्-अनन्‍तरम्>T6 यदा <आङ्गल-भाषाम्>K7 पठितुम् आरब्‍धा, तदा तु प्राचीराद् बहिः <नव-निर्मिते>K1 <उप-नगरम्>A1, नूतने <स्‍व-भवने>T6 वयम् आगता:। रेवत्‍या: परिवारः <मत्-परिवारस्‍य>T6 प्रतिवेशी नगरे अभूत्। <नगरीय-जीवने>K1 सर्वे प्रतिवेशिन: स्‍व-समीपवासि-परिवारान् जानन्ति स्‍म, परिचयम् रक्षन्ति स्‍म, घनिष्‍ठता अपि भवति स्‍म। <<<आधुनिक-समाज>K1-पद्धति>T6-अनुसारम्>T6 <महत्-नगर>K1ईया <न-सम्‍पृक्त>Tn^ता, <स्‍व-केन्द्रित>T6^ता च न तदा भवति स्‍म। रेवत्‍या: <पितरौ>E, सर्वे भ्रातरः च <<स्‍व-स्‍व>D-कार्ये>T6 तादृग् व्‍यापृता अभूवन्, यत् ते न कदापि तस्‍याः अध्‍ययने अवधानम् दातुम् समयम् अवापु:। मन्‍ये ते <तत्-इदम्>K1 अपि न जानन्ति स्‍म यत् के के विषयाः तया दशम्‍याम् कक्षायाम् गृहीता:, के विषयाः च <कालेजीय-कक्षायाम्>K1। एकदा यदा अहम् <स्‍व-कालेजाद्>T6 गृहम् परावर्तमानः अभूवम्, तदा रेवत्‍याः माता मार्गे मिलिता। सा माम् उक्‍तवती “समीर, त्‍वम् तु स्‍वल्‍पीयसी अपि वयसि कालेजे प्रविष्ट: इति मया श्रुतम्। नूनम् प्रतिभाशाली त्‍वम् भवेः, इति तर्कयामि। मम पुत्री रेवती <हाईस्‍कूल-परीक्षाम्>T6 दास्‍यति किन्‍तु <गृह-कार्ये>T6 व्‍यापृतायै तस्‍यै पठनाय समयः एव न लभ्‍यते। <तत्-पिता>T6 तु <अहन्-रात्रम्>K3 <व्‍यापार-कार्ये>T6 व्‍यस्‍तः तिष्‍ठति, अहम्, <औषध-आलये>T6 सहायिका अस्‍मि इति तत्रैव सर्वम् समयः व्‍यतियाति। मत्‍पुत्राः तु सर्वे उच्‍छृङ्खला अपचारिणः च इति त्‍वम् जानासि एव। न दिवसे तेषाम् गृहे अवस्थिति: न, रात्रौ। सर्वम् <गृह-कार्यम्>T6 रेवती करोति। एक एव सा <मत्-सुता>T6। किन्‍तु विना अध्‍ययनम् तस्‍याः: साधीयसि कुले विवाहः न संभाव्‍य:, अत: सा पठतु, परीक्षाम् उत्तरतु च इति वयम् वाञ्छाम:। यदि दिने स्‍वल्‍पम् अपि समयम् प्रदाय त्‍वाम् तस्‍यै किंचन पाठयेः तर्हि सा परीक्षाम् उत्तरेत्।” अहम् तदा कैशोर्ये पदम् दधान एव आसम्। <संस्‍कृत-कालेजस्‍य>T6 <<प्राचीन-परिपाटी>K1-घटितः>T3 छात्रः अभूवम्। अत: संकुचितः अपि अनिच्‍छन् अपि अवदम्- “अहम् केवलम् संस्‍कृतम् पाठयितुम् शक्‍नोमि। यदि तस्‍याः विषयेषु संस्‍कृतम् अपि भवेत्, तर्हि सप्ताहे सकृद्, द्विस्त्रिर्वा किंचन साहाय्यम् प्रदास्‍यामि।” <तद्-अनन्‍तरम्>T6 सकृत् तस्‍याः गृहम् गत्‍वा मया ज्ञातम् यत् <संस्‍कृत-विषयः>K7 अपि तया गृहीतः अभूत्। ततः च सप्ताहे यदा कदा गत्‍वा अहम् पाठयामि स्‍म। सदैव च तत्र तस्‍याः माता, कश्‍चन भ्राता, काचन सखी च तया सहा अभूवन्। सा <मत्-अपेक्षया>T6 आयुषि ज्‍येष्‍ठा अभूत्, अहम् तु नितराम् <न-अभिज्ञः>Tn एव अभूवम् <संसार-वृत्तीनाम्>T6, अत: <स्‍त्री-पुरुष>Di-सुलभा:>T4 काश्‍चन भावनाः तस्‍य पाठनस्‍य प्रसङ्गे समुद्भवन्तु इति संभवम् एव न आसीत्। तया अपि न कदाचन तादृश: संकेतः अपि दत्तः यत् सा माम् प्रति काम् अपि <कोमल-भावनाम्>K1 <प्रणय-लेशम्>T6 अपि व अनुभवन्‍ती भवेत्। तया <वर्ष-त्रयम्>T6 यत्किंचन पठितम् <मत्-सकाशात्>T6 तदपि सप्ताहे द्विर्वा, त्रिर्वा। सा बी.ए. कक्षायाम् आसीत् यदा मम <संस्‍कृत-कालेज>T6^ईय: पाठ्यक्रम: समाप्तिम् अगात् तत्र च <<स्‍नातक-उत्तर>T5-परीक्षाम्>K7 उत्तीर्य मया <आङ्गल-भाषा>K7 <पाश्‍चात्त्‍य<महाविद्यालये>K1 पठितुम् आरब्‍धा। <तत्-अनु>A1 च वयम् नगरसीमान्‍त: स्थितम् तद् भवनम् परित्‍यज्‍य नवनिर्मितभवने समायाता:। रेवत्‍या: पाठनस्‍य सः अध्‍यायः अपि तत्रैव स‍माप्तिम् अगात्। इदम् खलु आसीत् मदीयजीवनस्‍य प्रथमान्तिमम् च पाठनम् कस्‍या अपि महिलाया:। एतस्‍याः घटनाया: प्रायः <वर्ष-त्रयम्>T6 वर्षचतुष्टयम् व्‍यतीतम् भवेद् यदा एकस्‍याम् रात्रौ प्रायः दशवादनसमये सहसा एव रुदन्‍मुखी रेवती एकया स्‍वसख्‍या सह <अस्मत्-गृहे>T6 समागत्‍य <मत्-मातरम्>T6 सूचितवती यत् तस्‍याः <उत्-छृंखलैः>Tp भ्रातृभिः तस्‍याः विवाह: अपठितेन, वार्धक्‍ये पदम् दधानेन च एकेन व्‍यापारिणा सह निश्चित:। तस्‍याः माता<पितरौ>E विरोधम् अकुर्वताम्, किन्‍तु भ्रातरः दृढा: सन्‍ति अस्मिन् संकल्‍पे। अत: सा सख्‍या सह तूष्‍णीम् एव, <गृह-जनान्>T6 <न-सूचयित्‍वा>Tn पलाय्य अत्र समागता। न कः अपि जानाति कुत्र सा गता इति। तस्‍याः उद्देश्‍यम् केवम् इदम् आसीत् यत् <सप्ताह-अनन्‍तरम्>T6 यद् <विवाह-मुहूर्तः>T6 व्‍यतियातः भवेत् सा प्रकटम् घोषयिष्‍यति यत् सा <आ-जीवनम्>A1 <न-विवाहिता>Tn स्‍थास्‍यति, स्‍वतंत्रम् जीवनम् च यापयिष्‍यति। तावत् अवधिः सप्ताहम् यावत् सा <अस्मत्-गृहे>T6 निलीय स्‍थातुम् वांछिति स्‍म। यद्यपि मत्पित्रा, मात्रा, अन्‍यैः गृहजनैः च रेवत्‍याः <तत्-इदम्>K1 पलायनम्, तादृशः वा संकल्‍पः न समर्थितः तथापि न अन्‍यम् पन्‍थानम् विलोक्‍य तदा सा गृहे रक्षिता। तस्‍याः: सखी स्‍वगृहे परावर्तत। प्रतिवेशस्‍य कन्‍यका इति रेवती <मत्-पित्रो:>T6 <स्‍नेह-पात्रम्>T6 बभूव एव। सप्ताहावधिः गृहजनैः इव सा <अस्मत्-गृहे>T6 न्‍यवसत्। आसम् तदा अहम् विश्‍वविद्यालयीयच्‍छात्र:, अचिरात् एव शिक्षाम् समापयिष्‍ये इति कृत्‍वा मद्विवाहः अपि निश्चितः अभूत्। ‘वाग्‍दानम् सम्पन्‍नम् अभूत्’ सा कन्‍या अभूत् नगरान्‍तरे। इदम् श्रुत्‍वा रेवती प्रसन्‍नताम् प्राकटयत्। स्‍मरामि ताम् रात्रिम् यदा <<स्‍वकीय-अध्‍ययन>K1कक्षे>T6 अधीयानस्‍य मम पार्श्‍वे समागत्‍य रेवती सहसा प्रोवाच- “समीर, अचिरात् एव अहम् परावर्तिष्‍ये। न जाने तदा पुनः आवयो: <साक्षात्-कारः>U भवेत् न वा। भवता विद्याम् ददता मम उपरि भूयान् <उपकार-भारः>T6 निपातित:। अद्य <तत्-प्रतिवर्ते>T6 किञ्चन निवेदयितुम् इच्‍छामि। किम् स्‍वीकरिष्‍यति भवान्? ” <तत्-इदम्>K1 श्रुत्‍वा एव अहम् विलक्षः अभूवम्। सा किम् वांछति, किम् विवक्षति इति जिज्ञासाम् विना एव मया गभीरम् सा तत् दिनम् उक्‍त्‍वा त्‍वरितम् एव परावर्तिता- “रेवति, त्‍वाम् जानासि एव यदा आवयोः अपि तादृशम् वयः यत्र <जीवन-यात्रा>T6 आरभ्‍यते एव। उभाभ्‍याम् अपि आवाभ्‍याम् स्‍वम् स्‍वम् <दाम्‍पत्‍य-जीवनम्>T6 निरुढव्‍यम् स्‍यात्। <<तत्-<मर्यादाविरुद्धम्>T6>T6 किमपि चिकीर्षितम् नूनम् <अ-वाञ्छनीयम्>T6, हेयम् <सदाचार-विरुद्धम्>T6 च भवेत्। अपरम् च, वयस्‍कायाः तव <<मत्-<अध्‍ययन-कक्षे>T6>T6 रात्रौ अवस्‍थानम् न अभिनन्‍दनीयम्।” <तत्-इदम्>K1 श्रुत्‍वा एव रेवती हतप्रभा, विहस्‍ता इव च अवलोक्‍यत। केवलम् सा तद्दिनम् उक्‍त्‍वा परावर्तत- “अन्‍ततः तु त्‍वम् <संस्‍कृत-छात्रः>T6 असि। अपराधशङ्किना त्‍वया तत् इदम् अपि न पृष्‍टम् यत् अहम् किम् वांछामि? यदि अत्र मम अवस्‍थानम् अपि न रोच्‍यते तर्हि किम् अत्र स्थितेन”' शृणु शृणु-रेवति” इति <न-सकृत्>Tn संबोधिता अपि सा न ऐक्षत परावृत्‍य। <<सप्ताह-अनन्‍तरम्>T6 न जाने कथम् तस्‍याः गृहजनैः ज्ञातम् यत् सा <अस्मत्-गृहे>T6 तिष्‍ठति इति। अस्‍मत् परिवारस्‍य तै: सह सम्‍बन्‍ध:, तस्‍य सामाजिकी मर्यादा प्रतिष्‍ठा च तावत् प्रथिता आसीत् यत् तत्र कलङ्का आशङ्का न अभूत् संभवा। तथापि यदा तैः आगत्‍य रेवती पृष्टा तदा ते सर्वम् विज्ञाय स्‍वकीयम् एव दोषम् अमन्‍यन्‍त। <न-संगतस्‍य>Tn तस्‍याः <विवाह-प्रस्‍तावस्‍य>T6 उपरि खेदम् प्रकाश्‍य, क्षमाम् याचित्‍वा अस्‍माकम् आभारम् च प्रकाश्‍य तै: सा प्रतिनीता। <तद्-अनन्‍तरम्>T6 किम् अभूत् इति <<कार्य-अन्‍तर>T6-व्‍यापृतैः>T3 अस्‍माभिः अपि न जिज्ञासितम्, तैः अपि न सूचितम्। इदम् श्रुतम् <<बहु-काल>U-अनन्‍तरम्>T6 यत् रेवत्‍याः अध्‍ययनम् न अभूत् त्यक्तम्। सेवा अपि प्रारब्‍धा। प्रौढावस्‍थायाम् च <<बहु-<काल-अनन्‍तरम्>T6>U विवाहः तस्‍याः: समभूत् <इति-आदि:>Bs6। अद्य अहम् सर्वम् समजानाम् यत् पाठकेन तस्‍याः विवाह: कथम् अभूत्, <<पत्र-कार>U-कला>T6 च कथम् तया शिक्षिता। अद्य सर्वम् विगतम् इतिहासम् स्‍मृत्‍वा मया अकस्‍मात् रेवती पृष्टा- “स्‍मरसि ताम् रात्रिम्, यदा त्‍वम् <मत्-कक्षे>T6 किंचन कथयितुम् समायाता अभू:? “किमिति न स्‍मरेयम्? सर्वम् <सु-स्‍पष्टम्>Tp स्‍मरामि, स्‍मरिष्‍यामि च।” “तदा त्‍वया किम् विवक्षितम् आसीत् इति तु त्‍वया अद्यावधि न कथितम्?” सा गभीरतया समवोचत्- “भवता पृष्टम् किम् कदापि? अद्य परिणते वयसि यदा अहम् तत् स्मरामि, तदा गौरवम् इव अनुभवामि। गौरवम् तद् भवत: कृते अनुभवामि। मम अत्र आगमनस्य एकम् तद्दिनम् अपि कारणम्। अद्य अहम् भवते <सु-स्‍पष्‍टम्>Tp कथयितुम् इच्‍छामि यत् तदा, यदा त्‍वया अहम् <शुष्‍क-नैयायिकेन>K1 एव, ग्राम्‍यतया, <न-नागरिकेन>Tn आचरणेन परावर्तिता तदा सकृत् मम मनसि <भवत्-अर्थम्>T4 घृणा, उपहासः च समुदित:। अद्य अहाम् तस्‍याः घटनाया: संदर्भे तम् श्‍लोकम् स्‍मरामि- “<<साम-गान>T6-पवित्रम्>K1 मे न उत्शिष्टम् अधरम् कुरु। उत्‍कण्ठिता असि चेद् भद्रे वामम् कर्णम् दशस्‍व मे॥” तादृशः <न-रसिकः>Tn भवान् लक्षितः अभूत्। <सामाजिक-रुढीनाम्>K1 विरोधे विद्रुह्यन्‍त्‍या मम मानसे तदा <<एवं-विध>Bs5-<मिथ्‍या-मर्यादाया:>K1>K1 कृते उपहास आसीत् यस्‍याम् द्वयो: संलाप एतदर्थम् निषिद्ध: भवति यत् तौ स्‍त्री-पुरुषौ इति। यदि द्वे स्त्रियौ, द्वौ पुरुषौ वा संलपतः तर्हि न कः अपि चिन्तितः भवति। किन्‍तु अधुना सर्वम् तत् स्मृत्‍वा चिन्‍तयामि यत् तादृशी मर्यादा, तादृशी च <मनस्-स्थिति:>T6 दीर्घकालिकदृशा, <<व्‍यावहारिक-<संसार-प्रवृति:>T6>K1 अनुरोधेन च कियती शुभावहा।” मध्‍ये एव मया पृष्टम्- “किन्‍तु तदानीम् त्‍वम् किम् विवक्षन्‍ती अभू:, इति तु कथय।” तया तथैव <स-गाम्‍भीर्यम्>T3 उक्तम्- “समीर, तदा मया <तत्-इदम्>K1 तु न कदापि न मनाक् अपि चिन्तितम् आसीत्, यत् प्रणयनिवेदनाख्‍यम् किंचन कृत्‍वा <त्‍वत्-उपकारस्‍य>T6 <प्रति-दानम्>A1 चिकीर्षियामि, तादृशम् किंचन कदापि <मत्-मनसि>T6 न आसीत् एव। किन्‍तु कैशोर्यसुलभा <श्रद्धा-भावना>T6 <त्‍वत्-अर्थम्>T4 अभूत्। त्‍वम् मह्यम् मनोज्ञ: सर्वदा प्रतीतः अभू:। श्रद्धाया मनोज्ञतायाः च सा इयम् <भाव-शबल>T6^ता कदाचन ‘भवान्’ इति, कदाचन ‘त्‍वम् इति <मत्-मुखात्>T6 <त्वत्-अर्थे>T4 वादयति स्‍म। तदानीम् अहम् क्षुभितस्‍य <स्‍व-मानसस्‍य>T6 शान्‍त्‍यै तत् इदम् अकस्‍मात् एव वांछितवती यत् तव स्‍कन्‍धयो: शिर: रक्षित्‍वा रोदानि, <त्‍वत्-चरणयोः>T6 धूलिम् आदाय शिरसि स्‍थापयानि, येन <गुरु-चरणयो:>T6 कृते प्रणामः निवेदितः भवेत्। न अन्‍यत् अहम् किंचन वांछितवती, कामम् भवता किमपि शङ्कितम् स्‍यात्। किन्‍तु निश्चितम् इदानीम् कथयामि यदि अद्यावधि साहसम् भवतः आभारम् मन्‍ये यत् इदम् अपि कर्तुम् तदा न अहम् भवता अनुमता। यद्यपि तेन न किंचन अपि अभविष्‍यत्, यतो हि भवान् <परम्‍परा-अनुयायी>T6, धर्मभीरुः च। किन्‍तु तदानीम् क्षु‍भितेन <मत्-मनसा>T6, कैशोर्यम् उल्‍लंघितवता गात्रेण च यदि किंचन अपि अनुचितम् कृतम् भवेत्, वयोधर्मविवशेन त्‍वया अपि यदि शैथिल्‍यम् किंचन अनुभूतम् भवेत् तर्हि एकस्‍य तस्‍य क्षणस्‍य <न-अवधानम्>Tn किम् आवयोः वयोः अपि जीवने परिवर्तनम् आनेतुम् न अभविष्‍यत् सुक्षम्? अद्य <पाश्‍चात्‍य-मनः>K1 <तत्त्‍व-ज्ञानाम्>T6 अनुयायिन: आधुनिका: केवलम् शरीरशुद्धेः एतावत् महत्त्‍वम् उपहसेयुः नाम, किन्‍तु किम् तत् इदम् अप‍लयितुम् पार्यते यदेवम् विधेषु एव क्षणेषु शरीरेण एव किंचन तथाविधम् संपाद्यते येन सर्वविधा: समस्‍या: समुद्भवन्ति। शारीरिक्‍यः, मानसिक्‍यः च। अहम् चिन्‍तयामि यत् तस्मिन् अवसरे यत् संजातम् <तत्-विपरीतम्>T6 यदि किंचन अघटिष्‍यत, तर्हि मदीये जीवने, दाम्‍पत्‍ये च अधुना यत् <चिन्‍ता-मुक्त>T3^त्‍वम्, मानसे या निर्बाधता च अस्ति, सा किम् अभविष्‍यत्? आवाम् निर्भीकतया, स्‍वच्‍छन्‍दम् च संलपितुम् अपारयिष्‍याव? किम् त्‍वम् <<स्‍व-पत्‍नी>T6-सविधे>T6 तावत् उन्‍मुक्तेन मनसा माम् नेतुम् अपारयिष्‍य:? अद्यतनानाम् दु:साहसिनाम् कथा तु त्‍यज्‍यताम् ये सर्वस्‍य उपरि <गज-निमीलिकाम्>K5 कर्तुम् प्रवीणताम् सम्‍पादयन्ति, किन्‍तु <पारम्‍परिक-परिवाराणाम्>K1 मानसेषु <तथा-विधाभिः>Bs5 घटनाभि: किम् किम् न सम्‍पाद्यते इति वयम् सर्वे जानीमः एव।” रेवत्‍याः उद्घाटितानि एतानि रहस्‍यानि, च विगतानाम् च क्षणानाम् स्‍मृतयः <मत्-मनसि>T6 <<न-<भूत-पूर्वम्>S>Tn कंचन <उह-अपोहम्>K3 प्रारब्‍धवत्‍य:। तदा तु मया सर्वम् इदम् ज्ञातम् एव न अभूत्, चिन्तितम् एव न अभूत्। तदानीम् एव स्‍मृतीनाम् अयम् प्रवाह: सहसा भग्‍न:। <अस्‍मत्-गृहम्>T6 समागतम् आसीत्। वाहनम् मया अवरुद्धम्। आवाम् च प्रतीक्षमाणायाः <मत् पत्‍न्‍या:>T6 कक्षम् प्रति चलितौ। शून्‍या आसन्‍दी अद्य पुनः <मदीय-आवासात्>K1 <<चतुर्थ-तलीय>K1कक्ष्‍याया:>K1 <स्‍वकीय-आलिन्‍दे>K1 स्थितः अहम् <प्रतिवेश-स्‍थे>U तस्मिन् भवने <न-आयासम्>T6 एव <दृष्टि-पातम्>T7 अकार्षम्। <<<भवन-द्वार्>T6-अग्र>T6-शाद्वले>K1 सा आसन्‍दी तथैव शून्‍या आसीत्। मदीये हृदये <न-निर्वचनीया>Tn इव काचिद् वेदना अजागरीत्। “व्‍यतिषजति <पदार्थ-अनान्‍तर:>T6 कः अपि हेतु:।” गतस्‍य <मास-द्वयस्‍य>T6 सर्वाः अपि घटनाः चलचित्रवत् मदीये <स्‍मृति-पटले>T6 पर्यक्रामन्। आसीत् कश्‍चन अल्‍पजीवी संयोगः येन <मास{3}द्वयम्> T6 इदम् तादृशे <कुतुहल-गर्भे>K1 <ऊह-अपोहे>K3 निमज्जितम् आसीत्। ××××××××××××××××××××××××××××××××××××××××××××××××××××××××× <मास-द्वयात्>T6 पूर्वम् एव पितु: स्‍थानान्‍तरणपरवशा नगरे अस्मिन् न आयाताः वयम्। <जन-संकुले>T6 अस्मिन् नगरे बहुतलीये (मल्‍टीस्‍टोरी) कर्मचार्यावासे समलभ्‍यता एकः आवास:। चतुर्थे तले सा इयम् कक्ष्‍या आसीत्। <आचार्य-परीक्षाम्>T6 दित्‍सुः अहम् तस्‍य एव आवासस्‍य आलिन्‍दे उपविष्टः ग्रन्‍थान् उद्घाट्य यथैव “रसगङ्गाधरम्” समनुशीलयितुम् प्रवृत्तः तथैव मदीया दृष्टि: <प्रतिवेशन्-स्‍थे>U तस्मिन् लघुनि भवने प्रापद् यस्‍य <<<भवन-द्वार्>T6-अग्र>T6-स्‍थम्>U शाद्वलम् (लॉन) मदीया आलिन्‍दात् <सु-स्‍पष्‍टम्>Tp <दृष्टि-गोचरम्>T7 भवति स्म। <बहु-तल>U^ईयानाम् <राजकीय-भवनानाम्>K1 मध्‍ये <लघु-आकारम्>K1 इदम् <एक-तल>K1^ईयम् <सु-शान्‍तम्>Tp <मनस्-हार>U^इ च भवनम् कथम् अवशिष्‍टम् इति विस्‍मयः अपि मे अजनि। तस्‍य एव शाद्वलस्‍य एकस्मिन् कोणे स्थि‍ता अभूत् सा एव आसान्‍दी। <तत्-उपरि>T6 स्थिता काचन <मानव-आकृतिः>T6 अपि प्रत्‍यक्षीकृता, किन्‍तु तस्‍याः: <पृष्‍ठ-भागम्>T6 एव अहम् द्रष्टुम् अशकम् यतः तस्‍याः मुखम्, आसान्‍द्याः च मुखम् संमुखीनाम् दिशम् अपश्‍यत् <<मत्-मुख>T6-अग्रे>T6 तु <पृष्‍ठ-भाग>T6 एवा आसीत्। <माघ-कवे:>K7 शिशुपालवधीये प्रथमे सर्गे तु हरिः नारदम् “वपुः <विभक्‍त-अवयवम्>K1 पुमान् इति क्रमात् अमुम् नारदः इति अबोधि स:” इति दिशा सपदि एव <अभि-ज्ञातवान्>Tp किन्‍तु मया <स-अवधानाम्>T3 ईक्षमाणेन अपि “क्रमात्” केवलम् नर्सरी’ इति बोधः अधिगतः, यतो हि तस्‍याः: पृष्‍ठत: <सु-ललितः>Tp <भ्रमर-श्‍यामल:>K5 <प्र-लम्‍ब:>Tp <केश-राशि:>T6 स्‍पष्टम् अवलम्‍बते स्‍म। देहयष्टिम् अवेक्ष्‍य <तत्-इदम्>K1 अपि स्‍पष्टम् प्रत्यभ्यजानाम् यत् सा <नव-यौवना>k1 स्‍यात्। सायम् समयः अयम् आसीत् इति शनै: शनै: प्रकाशः अपक्षीण: दृष्टिः अपि तस्‍मात् स्थलात् प्रत्यावर्तत। किन्‍तु बहुधा प्रातः अपि सा एव आसन्‍दी, <तत्-उपरि>T6 स्थिता सा एव नवयुवतिः <दृष्टि-गोचरम्>T7 अयात्। विचित्र: कश्‍चन संयोगः अभूद् यत् ताम् आसन्‍दीम् उपसर्पन्‍ती सा न अभूद् दृष्टिपथातिथि:, यदा अहम् आलिन्‍दे समागच्‍छम्, सा गृहात् आगत्‍य <वेत्र-आसने>T6 तस्मिन् पूर्वम् एव उपाविशत्। एकदा सद्य: स्‍नाता सा स्‍वकीयम् केशपाशम् शोषयितुम् एव प्रात: <सूर्य-अभिमुख>T6^ई केशान् आस्‍फालयन्‍ती अवश्‍यम् दृष्टा, किन्‍तु तदापि तस्‍याः पृष्‍ठम् एव अभूद् <दृष्टि-गोचरम्>T7 न <मुख-मंडलम्>T6, न वा <अग्र-भाग:>K1। <कुसुम-कोमला>K4 बाहुलता, तस्‍याः <आकुंचन-आदि>Bs6-क्रियाः>K1 च अवश्‍यम् इक्षिता:। सर्वम् इदम् आकलय्य तस्‍याः <न-<प्रतिम-सौन्‍दर्यम्>K1>Tn अनुमातुम् मदीया <<काव्‍य-विमर्श>T6-अभ्‍यस्‍ता>T7 <कल्‍पना-शक्तिः>T6 <उह-अपोहान्>k3 प्रारभत्। केन वा उपायेन तस्‍याः अवधानम् आकृष्‍य <मत्-अभिमुखीनाम्>T6 कुर्याम्, येन <अरविन्‍द-सुन्‍दरम्>K4 <तत्-मुखम्>T6 तु द्रष्टुम् शक्‍नुयाम् इति बहुधा व्‍यचारयम्, किन्‍तु दूरम् आसीत् <तत्-भवनम्>K1 दृष्टिः तु सौविध्‍येन तत्र उपसर्पति स्‍म, वाणी सरलतया न प्राप्नुयात् इति अजानाम्। <प्‍लुत-स्‍वरेण>K1 दूराद्धूते तु सर्व: <प्रतिवेशि-जन:>T6 <क्रान्ति-काम>Uत^ई दत्तकर्णः भवेत् इति अपि अहम् अजानाम्। अतः न आसीत् कश्चित् उपाय:। <संस्‍कृत-छात्र>T6^त्‍वेन संकोचशीलः अहम् <<तत्-गृह>T6-अभिमुखतः>T2 बहुधा उपासरम्, <<तत्-गृह>T6-स्‍वामिनः>T6 <नामन्-पट्टम्>T6 अपि अपठम् “राजकुमार शर्मा” कश्‍चन आसीत् अयम्। तस्‍य एव सुता सा भवेद् या <स्‍नान-अनन्‍तरम्>T6 कतिपयम् समयम् <<गृह-<द्वार्-आङ्गण-शाद्वल>Di>T6-स्‍थायाम्>T7 आसन्‍द्याम् स्थित्‍वा केशान् प्रसाधयति। पत्‍नी तु नैव स्‍याद् यतः तस्‍याः वयः तु प्रौढम् भवेत् <<<मत्-<दृष्टि-पथ>T6-गा>U>T6 सा इयम् तु किशोरीवान् अनुमीयते स्‍म, अङ्गभंग्‍या, देहयष्‍टया, <<कर-चालन>T6-आदिभिः>Bs6 च। एतावत् मात्रम् आसीत् मम <कल्‍पना-विलसितम्>T3। न अत: परम् प्रक्रमम् अहम् अकरवम्, <तत्-गृहे>T6 गत्‍वा <स्‍व-परिचयम्>T6 कारयितुम् न अभूत् मे साहसम्। <महाविद्यालये>k1 <प्रति-अहम्>A1 उपस्थितिः देया अभूत् मया, अध्‍ययनम् अपि गहनम् अजायत, <परीक्षा-तिथयः>T6 <निकट-स्‍थाः>U आसन्। अतः न अधिकम् प्राचलत् तादृशः ऊहापोहविधि:। <महत्-नगरस्‍य>K1 सा इयम् विचित्रा एव स्थितिः भवति यत् अत्र कश्‍चन अपि प्रतिवेशी न स्‍पष्‍टम् वेत्ति, के के जनाः तस्‍य निकटे <वसति-गृहेषु>T6 प्रतिवसन्ति, कदा तत्र आयाता: कदा च प्रतिनिर्गता:। तिष्‍ठतु दूरे <<सौहार्द-सम्‍बन्‍ध>T6-प्रयास:>T6, ते तु न <तत्-इदम्>K1 अपि ज्ञातुम् प्रयस्‍यन्ति यत् कस्मिन् भवने परिवारा: सन्ति, कतरम् च शून्‍यम्। मया अपि तादृशि एव <<महत्-नगर>K1-सुलभा>T7 <मनस्-प्रवृत्ति:>T6 शनै: शनैः अङ्गीकृता अभूत्। किन्‍तु <<तत्-गृह>K1-शाद्वलम्>T6, सा एकदा आसन्‍दी, तस्‍य उपरि उपविष्टा सा किशोरी च प्राय: <प्रति-अहम्>A1 एव <<मत्-<दृष्टि-पथम्>T6>T6 अगात्। एकता तु तीव्र: क्रोधः मया अनुभूतः यत् कदापि सा आसन्‍दीम् <प्रति-उपसर्पन्‍ती>Tp न दृश्‍यते, पृष्‍ठत: परावृत्‍य अपि न पश्‍यति, कश्‍चन एनाम् अकारयति अपि न। किम् इयम् <<सूर्य-निविष्ट>T3-दृष्टि:>K1 किंचन तपः अनुतिष्‍ठति? सकृत् मया तस्‍याः: <पार्श्‍व-भाग:>K1, <नासा-अग्रम्>T6 मुखस्‍य एकम् पार्श्‍वम् च अवश्‍यम् अवलोकितम् आसीत् येन मम <तत्-अनुमानम्>T6 पुष्टिम् अगात् यत् सा <<न-निन्‍द्य>Tn-सुन्‍दरी>k1, <किशोर-वयाः>Bs6 च अस्ति। मया निश्चितम् यत् अस्‍याः ध्‍यानम् आक्रष्‍टम् <वाक्-व्यापारम्>T6 तु न प्रचालयिष्‍ये किन्‍तु यदि किंचन वस्‍तु सावधानम् <तत्-निकटे>T6 प्रक्षेप्तुम् शक्ष्‍यामि तर्हि <तत्-अर्थम्>T4 प्रयतिष्‍ये। किंचन <<प्रेमन्-पत्र>T6-सदृशम्>T3 विलिख्‍य प्रक्षिपाम् इति सकृत् अभिलाषा अजागरीत्, किन्‍तु तर्कः <तत्-विरोधे>T6 समुपासरत्। यदि <<वायु-वेग>T6 वशात्>T6 अन्‍यत्र कुत्रचन तत् पत्रम् समुड्डीय गतम् अथवा मदीये एव <<बहु-तल>U-भवने>T6 कस्मित् अन्‍यस्‍य आवासे तत् पतितम्, तर्हि कीदृशी <उत्‍पात-परम्‍परा>T6 प्रारप्‍स्‍यते इति अवधार्य विरतः अभूवम्। किन्‍तु मासम् एकम् यदा ताम् प्राय: <प्रति-अहम्>A1 अपश्यम्, <तत्-विषये>K1 कल्‍पनाः च अकरवम् न च स्‍फुटम् ताम् द्रष्टुम् अपारयम्, तदा अमर्षवशात् एकम् तादृशम् कृत्‍यम् अनुतिष्‍ठम् यत् मादृशस्‍य संकोचिन: कृते ‘साहसम् एव अभूत्। एकस्मिन् <पत्र-खण्‍डे>T6 अलिखम् - “सूर्यस्‍य <अभि-मुखम्>Tp एव न, <स्‍व-पृष्‍ठे>T6 अपि कदाचित् परिवर्त्‍य द्रष्टव्‍यम्। ” तत् च पत्रम् <मृत्-खंडस्‍य>T6 <आवरण-रूपम्>T6 विनिर्माय <स-अवधानम्>T3 तस्‍याः दिशि प्राक्षिपम्। तत् इदम् अहम् न अजानाम् यत् केवलम् लक्ष्‍यम् प्रति प्रेषणेन एव न सिध्‍यन्ति मनोरथा: नगरेषु, <<विद्युत्-प्रवाह>T6-तंत्रम्>T6 अपि भवति, तस्‍य अयस्‍तारा अपि भवन्ति, <वायु-तत्त्‍वम्>K7 अपि तादृशम् भवति, पृथिव्‍या <आकर्षण-शक्तिः>T6 अपि किंचन <सार-भूतम्>T3 तत्त्वम् येन विपथे नीयन्‍ते लघव: पदार्था:, पात्‍यन्‍ते च गुरव:। <<<तल-द्वय>T6-<अध:गमन-<सम-कालम्>Bs6 एव <विद्युत्-तारै:>T6 <प्रति-हतम्>Tp <तत्-<मृत्-खंडम्>T6>K1 विपथगामि समभूत्, <<मत्-<गृह-सकुंलस्‍य>T6>T6 परिसरे एव भूमौ न्‍यपतत्। विधिः अनुकूलः अभूत् अत एव <विस्‍मय-करी>U सा इयम् घटना अघटत यत् <<वायु-वेग>T6-वशात्>T6 <तत्-पत्रम्>K1 प्रवाह्य <<मत्-<हृदय-नायिकायाः>T6>T6 तस्‍याः: किशोर्याः आसन्‍दीपार्श्‍वनिकटे एव अनीयत। तस्‍याः <दक्षिण-पार्श्‍वे>k1 <<तत्-<पत्र-खंडम्>T6>K1 अपतत्। मम हर्षस्‍य अभूत् पराकाष्‍ठा। <मृत्-खंडम्>T6 अन्‍यत्र् न्‍यपतत्, केवलम् पत्रम् एव तत्र गतम् यत्र अहम् अवाञ्छम्। नूनम् विधि: <स-करुणः>T3 भवति। साम्प्रतम् यथैव सा पत्रम् आदाय पठेत् परावृत्‍य द्रक्ष्‍यति, <मत्-कामाः>T6 च <फल-ग्रहय:>k1 भविष्‍यन्ति। किन्‍तु किम् इदम्! तया पत्रस्‍य उपरि <दृष्टि-क्षेपः>T6 अपि न कृत:। किम् सुप्ता अस्ति सा? तदपि न अभूत् यत: सा केशान् परामृशन्‍ती दृश्‍यते स्‍म। मया चिन्तितम् यत् कश्‍चन <गृह-जनः>T6 तत्र स्थितः भवेद् यत् <सम्-अक्षम्>A1न असौ <तत्-पत्रम्>K1 उत्‍थापयितुम् इच्‍छति। परस्‍तात् पठिष्‍यति इति विचिन्‍त्‍य प्रतीक्षमाणः अभवम्। किन्‍तु मम मनोरथाः उत्‍थाय हृदि एव आलीयन्‍त। किम् अपि न समजनि। किम् अनया न अभिरोचितम् मम चापलम्? किम् न अधिकम् मया प्रवर्तनीयम् अस्‍याम् दिशि? सर्वम् इदम् विचिन्‍तयन् एव अहम् कारित: पित्रा भोजनाय इति तत: प्रत्‍युदतिष्‍ठम्। <तद्-अनन्‍तरम्>T6 <<परीक्षा-व्‍यापृत>T3^त्‍वात्, सहसा एव एकस्‍य <सम्‍बन्धिन्-जनस्‍य>T6 परलोकपथातिथिभूतत्‍वात् अन्‍यत्र व्‍यस्‍ततया न ताम् द्रष्टुम् अपारयम्। सप्ताहानन्‍तरम् अलिन्‍दे स्थितः यदा ताम् आसन्‍दीम् अपश्‍यम्, सा रिक्‍ता आसीत्। मन्‍ये स्‍नात्‍वा समायास्‍यति सेति प्रत्‍यक्षैक्षिषि, किन्‍तु निर्गतः भूयान् काल: न इयम् आयाता। किम् स्‍यात् कारणम्? किम् सर्वे बहिर्गता:? अपरस्मिन् अपि दिवसे आसन्‍दी रिक्ता अभूत्। अहम् व्‍यकल्‍पयम् यत् माभूत् सा विलक्षा मदीयम् पत्रम् पठित्‍वा। यदि तदा परस्‍तात् <तत्-पत्रम्>K1 दृष्टम् स्‍यात्, चिन्तितम् च स्‍याद् द्वाराद् बहि: शाद्वले स्थिताम् ताम् बहव: पश्‍यन्ति, पत्राणि च प्रक्षिपन्‍ति इति न अधुना तत्र उपवेष्टव्‍यम्। न इदम् साधु विहितम् मया। किन्‍तु क: किम् करोतु अधुना? तदैव मदीयः मातुल: काश्‍याः <दिन-द्वयाय>T6 समायात:, <अस्‍मत्-गृहे>T6 एव अतिष्‍ठत्। तस्‍य <<ताम्‍बूल-चर्वण>T6-व्‍यसनम्>T6, <सु-प्रसिद्धम्>Tp आसीत् अस्‍माकम् परिवारेषु। यथैव स समागत्‍य <स्‍नान-आगारम्>T6 प्रवेष्टुम् एच्‍छत्। <मत्-माता>T6 माम् प्रेषितवती <मातुल-महाभागस्‍य>K7 कृते तत् दिवसीयम् <ताम्‍बूल-भाण्‍डागारम्>T6 समानेतुम् ताम्‍बूलिकस्‍य आपणात्। असौ <ताम्‍बूल-विक्रेता>T6 वसतौ <सु-प्रथितः>Tp <लोक-प्रियः>T6 च आसीत्। चतुष्‍पथस्‍थत्‍वात्, <प्रत्‍युत्‍पन्‍न-मति>K1^त्‍वात्, वावदूकत्‍वाचत् च तस्‍य आपणे सर्वदा <जन{3}-संमर्दः>T6 तिष्‍ठति स्‍म। गतेषु पञ्चवर्षेषु एव स तावान् समृद्ध: संजातः यत् <मरुत्तर-शकटम्>K7 (कार) क्रेतुम् वांछति इति सर्वे जानन्ति स्‍म। सः अपि <तत्र-स्‍थान्>U प्राय: सर्वान् एव परिवारान् साधु समजानात्। मया ताम्‍बूलदशकम् संनाहयितुम् आदिष्‍टः असौ यावत् अन्‍यान् ग्राहकान् सन्‍तोषयन् अभूत् तावत् एव <शव-यात्रा>T6 काचन तस्‍मात् एव <चतुष्-पथाद्>Tds यान्‍ती <दृष्टि-पथम्>T6 अगात्। कस्‍य इयम् अन्तिमा यात्रा? द्वित्रैग्राहकै: <करुणा-दृष्टिः>T6 <तत्-उपरि>T6 पातिता। ताम् एव च अवलम्‍ब्‍य जनानाम् वार्तालापा: प्रासरन्। न अहम् तत्र <स-विशेषम्>T3 <न-वहितः>Tn अभूवम् किन्‍तु यथैव “राजकुमारशर्मण:” प्रसङ्गः अश्रूयत, तत्कालम् एव अहम् उत्‍कर्णः अभवम्। <ताम्‍बूल-विक्रेता>T6 <स्‍व-ग्राहकाणाम्>T6 <जिज्ञासा-शमनाय>T6 <प्रसङ्ग-वशात्>T6 सर्वम् <पूर्व-सन्‍दर्भम्>S स्‍पष्टीकुर्वन्, त्‍वरितम् ताम्‍बूलेषु <<खदिर-पूग>Di-आदि>Bs6 संयोजनम् कुर्वाणः एव यानि वृत्तानि समुदाहरत् तानि श्रुत्‍वा दारुभूतः अहम् अभवम्। “<सत्-गतिः>K1 एव संजाता वराक्‍याः राजकुमारशर्मण: कन्‍याया:। कियत् <मनोहरा-आकृति:>K1, <सौजन्‍य-निधि:>K1 बुद्धिमती च अभूत् सा। किन्‍तु किम् कुर्यात्। कश्‍चन निष्‍करुणस्‍य विधे:? यदैव <मैट्रिक-परीक्षाम्>K7 उतरत् सा, <शीतला-रोगेण>K7 तस्‍याः दृष्टिशक्तिः अपहारिता। <तत्-अनु>A2 गृहे एव सा अतिष्‍ठत्। पिता वराकः <<राज्‍य-सेवा>T6व्‍यापृतः>T3 न अधिकम् अवधानम् तस्‍यै दातुम् अशकत्। भ्राता बहि: सेवारत:। माता गृहे अतिष्‍ठत्। सा एव तस्‍याः निभालनम् कुरुते स्‍म।” ताम्‍बूलिक: सर्वम् विवृण्‍वन् अभूत्, किन्‍तु <तत्-इदम्>K1 श्रुत्‍वा एव मम मन: स्‍मृत्यालोके अलीयत। किमिति सा आसन्‍दी रिक्‍ता अस्‍थात् तेषु दिनेषु, का तस्‍याम् उपविशति स्‍म, किमिति तया न उत्‍थापितम् तत् मदीयम् पत्रम्, सर्वम् इदम् विचिन्‍तयत् अहम् न अधिकम् किम् अपि अशृणवम्। केवलम् <तत्-इदम्>K1 <श्रुति-गोचरम्>T7 अभूत्- “<दिन-त्रयम्>T6 अस्‍य <ज्‍वर-अतिसारेण>T6 नीता वराकी “बिटिया”। साधु एव समजायत। यदि सा अजीविष्‍यत् अपि, कः ताम् पर्यणेष्‍यत्?” <वार्तालाप-प्रसङ्गे>T6 एव <तत्-इदम्>K1 अपि अहम् अजानाम् यत् तद् भवनम् राजकुमारशर्मण: स्‍वकीयम् एव भवनम् अभूत्। <<अति-<प्राचीन-कालात्>K1>U एव तत्र अयम् निसवति स्‍म। <<बहु-तल>U-भवनानि>T6 तु परस्‍तात् निरमीयन्‍त यदा नगरम् इदम् राजधानीत्‍वम् आपत्। <एवं-विधेषु>Bs5 <महत्-नगरेषु>K1 एव भवन्ति तादृशा: संयोगाः यत्र प्रतिवेशे स्थिता अपि जनाः न जानन्ति अन्‍येषाम् किमपि <वृत्त-जातम्>T3। अयम् अपि अभूत् तादृश एव कश्‍चन <अल्‍प-काल>K1^इक: संयोग:। स्वप्‍नः इव अयम् विलीन: सम्‍प्रति <प्रज्ञा-चक्षुः>Bs6 आसीत् सा। न अधुना अहम् द्रक्ष्‍यामि केशपाशम् प्रसाधयन्‍तीम् ताम् आकृतिम्। शून्‍यः एव स्‍थास्‍यति सा आसन्‍दी। किम् किम् कल्पितम् आसीत् मया <<तत्-पृष्‍ठ>k1-मात्रम्> पश्‍यता? ता: सर्वाः अपि कल्‍पना: क्रमश: शून्‍ये विलीयन्‍ते, केवलम् शून्‍या सा आसन्‍दी <दृष्टि-फलके>T6 अवशिष्‍यते। आवाहनम् कलिकातायाः विचित्रासु विशिखासु द्वौ अपि आवाम् <न-परिचितौ>Tn एव अभूव, किन्‍तु कौतुहलम् किञ्चन तादृशम् वस्‍तु येन आकृष्टौ वी‍थीतः वीथीमाहिण्‍डमानौ प्राप्तम् एव स्‍वामिरोहेशानन्‍दस्‍य तमसा आवृतायाम् <सङ्कीर्ण-विशिखायाम्>K1 स्थितम् तत् <जीर्ण-गृहम्>K1। उपरि उपरि आरोहन्‍तौ चतुर्थ्‍याम् भूमिकायाम् तत् प्रकोष्‍ठम् अपि प्राप्तौ यत्र <<लम्‍ब-केश>K1-कूर्चः>T6 लम्‍बशाटपटावृत: <कज्‍जल-श्‍यामः>K5 अयम् <उपनेत्र-धर:>U रोहेशानन्‍दः <त्रि-चतुरैः> जनैः आवृतः तादृशे एव फलके जनानाम् <आत्‍मन्-आवाहनम्>T6 विदधाति स्‍म, यस्‍य <<न-लौकिक>Tn-शक्तीनाम्>K1 विषये विविधा: किम्वदन्‍त्‍य: प्रसृताः आसन्। आवाम् दृष्‍ट्वा अयम् उपवेष्टुम् आदिशत्, <मत्-मित्रेण>T6 सुधीन्‍द्रेण च यथैव नटराजस्‍य <नामन्-निर्देशः>T6 कृत:, स खलु <अभिज्ञान-मुद्राम्>T6 वहन् प्रावोचत्- “नटराजेन अपि <दूरभाष-उपरि>T6 सूचितम् यद् भवान् कञ्चन <सु-हृदम्>Tp आदाय कदाचन समागन्‍ता। <अनु-पदम्>Tp एव कार्यम् भवेत्। अत्र एवम् अपि <मत्-मित्राणि>T6 तादृशम् एव कार्यम् चिकीर्षव: स्थिता:।” स्‍वामिनम् एनम् तु आवाम् <<दर्शन-<सम-कालम्>Bs7>T6 एव पर्यचिनुताम्। <तत्-अनु>A1 तेन स <<मन्‍द-प्रकाश>K1-प्रसार>T6^कः <विद्युत्-दीपः>T6 निर्वापितः य: प्रकोष्‍ठे प्रज्‍ज्‍वलति स्‍म। मध्‍यगायाम् त्रिपादिकायाम् अपर: पिशङ्गा आलोकावह: <सु-लघु:>Tp <विद्युत्-दीप:>T6 उद्भावितः यतः तस्मिन् <कर्गद-फलके>T6 एव प्रकाशम् व्‍यतनोत् <यत्-उपरि>T6 सा विचित्रा <रहस्‍य-लेखनी>K1 निहिता अभूत्, याम् आदाय सः मृतानाम् जनानाम् आत्‍मनः आवाह्य तेषाम् सन्‍देशम् उट्टङ्कयति स्‍म, अर्थात् <प्रत्‍यक्षर-योजनया>T6 अवबुध्‍यति स्‍म। अस्‍माभिः ज्ञातम् यत् त्रयः अपरे जनाः अपि आत्‍मावाहनकर्मणे एव पाटलिपुत्रात् (पटनात:) समायाता अभूवन्। रोहेश्‍वरस्‍वामिना मन्‍दध्‍वनिवहायाम् वाचि व्‍याख्‍यातम् यद् “यम् आत्‍मानम् आक्रष्टुम् वयम् वाञ्छाम:, यदि स पूर्णतः मुक्तः न स्‍यात् पुनर्जन्‍म गृहीत्‍वा च सुदूरम् प्रयातः न स्‍यात् तर्हि सः अस्‍माकम् प्रार्थनाम् उररीकृत्‍य आयाति, आगतम् अत्र च लेखनिम् प्रकम्‍प्‍य सन्दिशति यत् सः आयातः इति। <स्‍व-जनानाम्>T6 उपस्थितौ तु आत्‍मानः तूर्णम् एव आयान्ति। ततः च <तत्-प्रश्‍नान्>K1 उत्तरयन्ति। लेखनीम् इमाम् परिचाल्य फलके अस्मिन् टङ्कितान् अक्षरान् सङ्केतयन्‍त: पूर्णैः वाक्‍यैः अथवा शब्‍दै: स्‍पष्टीकुर्वन्ति स्‍वम् अभिप्रायम्।” वयम् सर्वे विस्मिताः अभूम् यत् कथम् ते लेखनीम् परिचालयिष्‍यन्‍ति इति। किन्‍तु जिज्ञासाम् <सं-यम्‍य>Tp स्‍तब्‍धाः तूष्‍णीकाः च अपश्‍याम। यद् भावि तद् भविष्‍यति, तदैव सर्वम् अवयास्‍याम: कथम् किम् सञ्जायते इति। पूर्वम् पाटलिपुत्रीयाणाम् कृते स्‍वामी रोहेशानन्‍दः विचित्रेषु शब्‍देषु विचित्रैः ध्वनिभि: कञ्चन <मन्‍त्र-पाठम्>T6 विदधान: कतिपयम् समयम् <निमीलित-नेत्रः>Bs6 अस्‍थानात् ततः च अपृच्‍छत्तान्- “कः आहूयताम्?” “<मत्-पिता>T6, भुवनेश्‍वरीप्रसाद:।” तेषाम् एकः अवदत्। अन्‍ये तु <सह-चराः>S एव आसन् मन्‍ये। <कला-द्वयम्>T6 रोहेशानन्‍द: किञ्चन उपांशु जपन् अस्‍थात्, तस्‍य <कर-द्वयम्>T6 पूर्वतः एव फलकम् तत् स्‍पृशत् अभूत्। सहसा लेखनी या <फलक-उपरि>T6 पतिता अभूत्, अकम्‍पत, एकतः च उपसृता। सर्वैः ज्ञातम् यद् भुवनेश्‍वरीप्रसादस्‍य आत्‍मा समायात:। कथम् इदम् सञ्जातम् इति सर्वे विस्‍मयमाना: स्‍युः एव। मदीयेन <तर्क-अग्रहिलेन>T6 मनसा तु न जाने किमिति, तादृशम् अपि किंचन <स्‍व-गतम्>T6 एव परामृष्टम् यत् अल्‍पीयसा अपि <कर-नोदनेन>T6 <कर-प्रेरणया>T6 च <सम-तले>BS7 तस्मिन् फलके स्थिता वर्तुला लेखनी त्‍वरितम् एव सर्पेत् एव, किम् अत्र चित्रम्? रोहशानन्‍दः लेखनीम् उत्‍थाप्‍य पाटलिपुत्रीयाय तस्‍मै प्रादात् <तत्-हस्‍तम्>T6 च <स-लेखनी>T3^कम् <फलक-उपरि>T6 लेखनीम् पर्यचालयत् इव। किन्‍तु रोहेशानन्‍दस्‍य हस्‍तः अपि <तत्-हस्‍तम्>T6 स्‍पृशन् अभूत्। तमसा आवृते तस्मिन् प्रकोष्‍ठे वयम् सर्वे <स-विस्‍मयम्>T3 तत् फलकम् <<त्राटक-बन्‍ध>T3-पुरस्‍सरम्>T3 पश्‍यन्‍तः अभूम। “श्रीमन् भुवनेश्‍वरीप्रसाद, परिचिनोति एव भवान् स्‍वकीयम् सुतम् तत् एतस्‍य प्रश्‍नान् उत्त‍रयितुम् प्रसीदतु भवान्” इति उक्‍त्‍वा नुनोद अयम् पाटलिपुत्रीयम् <तत्-सुतम्>T6। सः च अपृच्‍छत् यत् एवम् तान् यदेवम् शत्रूणाम् दुरभिसन्धिना <न-कालः>Tn एव घातितस्‍य भवत आत्‍मा शान्तिम् प्राप्तः न वा। किम् अस्‍माभिः अवशिष्‍यते किञ्चन करणीयम्? <इति-आदि:>Bs6। <फलक-उट्ट‍ङ्कितानाम्>T7 अक्षराणाम् उपरि सर्पन्‍ती लेखनी यथा यथा कस्‍यचन अक्षरस्‍य उपरि क्षणम् अस्‍थात् तम् <सं-योज्‍य>Tp रोहेशानन्‍द: सन्‍देशम् असूचयत् पाटलिपुत्रीयाय। “<न-शान्‍तः>Tn अहम्। <भैरव-मन्दिरे>T6 श्राद्धेन मुक्ति:” इति खलु समायात: सन्‍देश:। “भूयान् <द्रव्‍य-राशिः>T6 मया उत्‍सृष्ट:। विलक्षः मा भू:।” <इति-आदि:>Bs6 अपि रोहेशानन्‍दः व्‍याचख्‍यौ यत् कालिकातायाम् <सु-प्रसिद्धे>Tp कस्मिंश्चिद् <भैरव-मन्दिरे>T6 <श्राद्ध-कर्म>K7 सः कारयिष्‍यति, न अत्र चिन्‍तनीयम् किम् अपि। <प्रश्‍न-द्वयम्>T6 उत्तरयित्‍वा भुवनेश्‍वरीप्रसादः मन्‍ये श्रान्‍तः अभवद् अन्‍यत् वा किञ्चन कष्टम् अभूत् यत् सहसा लेखनी चकम्‍पे, निष्क्रिया च अभूत्। गत: सम्‍प्रति सः आत्‍मा’ समघोषयद् रोहेशानन्‍द:। <तत्-अनु>A1 अपरः एकः आत्‍मा समाकार्यत, येन सूचितम् यत् स्‍वर्गारोहणम् सपदि एव भवेत् इति तस्‍य आशा, न अयम् <न-कारणीयः>Tn एवम्, कष्टम् इत्‍थम् समनुभूयते आत्‍मना। सर्वे तूर्णम् एव व्‍यरमन्‍त <कष्‍ट-कराद्>U व्‍यापारात् तस्‍मात् सुधीन्‍द्र: प्रासरत् अग्रे। <स्‍व-पितरम्>T6 च आकारयितुम् एच्‍छत्। अहम् <स-विस्‍मयम्>T3 <स-कौतुहलम्>T3 प्रेक्षमाणः निकटे अस्‍थाम्। <पितृ-चरणा:>T6 समायाता इति <लेखनी-कम्‍पः>T6 असूचयत्। सुधीन्‍द्र: करे लेखनीम् अगृहणात्। पृष्टवान् च पितरम् यत् सुनीताया: (<तत्-पुत्र्या:>T6) <पाणि-ग्रहणम्>T6 आगामिनि <मई-मासे>K7 निश्चितम् इति तु जानाति एव भवान्? उत्तरम् न आयातम्। मया अनुभूतम् यत् लेखनी किञ्चिद् विलम्‍बते अग्रे प्रसरितुम्। मन्‍ये <क्षण-द्वये>T6 तद् व्‍यवधानम् अपसारितम् विधिना। “ओम् (जानामि)” इति उत्तरम् आयातम्। कथम् न स्‍यात्? आत्‍मानः तु सर्वज्ञा भवन्ति एव। “तस्‍याः: कृते अस्‍माभिः विचितम् परिणेतारम् तु समनुमन्‍यते एव भवान्?” “ओम्” इति पुनः उत्तरम्।” <वर-पक्ष>T6^ईयाः यौतकम् शब्‍दशः तु न याचन्‍ते किन्‍तु सङ्केतै: प्रतिबोधयन्ति यत् प्रशीतकम् (फ्रिज), स्‍कूटरम्, दूरदर्शनम् च तु वयम् कन्‍यायै प्रदास्‍यामः एव। किम् अत्र अस्‍माभि: प्रतिपत्तव्‍यम्? “पृष्टवान् सुधीन्‍द्र:। “यौतकम् <विधि-विरुद्धम्>T6 अपराधः अयम्। मा दा:।” <पितृ-चरणैः>T6 आदिष्‍टम्। लेखन्‍या वेपमानया सूचित: <पितृ-चरणानाम्>T6 मन्‍युः अस्‍मान् <भय-आक्रान्‍तान्>T3 व्‍यदधात्। सन्‍त्रस्‍तम् सुधीन्‍द्रस्‍य <वदन-अरविन्‍दम्>K5 किञ्चित् स्मितविकाससुभगम् इव अदृश्‍यत। <स-आकूतम्>T3 प्रार्थितवान् अयम्- “विवाहे अस्मिन् भवान् सङ्गच्‍छेत्, <<कन्‍या-दान>T6-कृत्‍यम्>T6 च अनुतिष्‍ठेत् इति सर्वे वयम् वाञ्छाम:, स्‍वीक्रियताम् अयम् अनुरोध:।” <एतत्-उपरि>T6 <पितृ-चरणा:>T6 पुनः अकुप्‍यन् तै: सङ्केतितम् यत्। “कथम् इदम् सम्‍भवम्। मुक्तिः मे सद्यः एव भाविनी। अक्षयम् लोकम् प्रवेक्ष्‍यामि। अतो यूयम् संपादयत <विवाह-कार्यम्>T6” <इति-आदि:>Bs6 समादिशन् ते । <एतत्-उपरि>T6 सुधीन्‍द्र: शाठ्यम् आलम्‍बत। प्रोदघोषत् अयम्- “भवान् तु कन्‍या-दानम् विधास्‍यति एव। भवति एव तु अयम् विवाह: स्थिरीकृत:। मुक्तिः भविता <सु-दूरे>Tp। साम्‍प्रतम् तु स्‍वस्‍थाः विराजन्‍ते भवन्‍तः जयपुरे <न-क्षयम्>Tn लोकम् प्रविशन्‍तु भवताम् शत्रव:, भवान् तु शतायुः भूयात् इति कामयामहे।” इत्‍थम् ब्रुवाणे सुधीन्द्रे सर्वे वयम् <चकित-चकिता>D अतिष्‍ठाम् एति नैसर्गिकम् एव अभूत्। अहम् तु व्‍यजानाम् एव यत् सुधीन्‍द्रस्‍य <पितृ-चरणा:>T6 -स्‍वस्‍था: <स-आनन्‍दाः>T6 च विराजन्‍ते जयपुरे किन्‍तु तस्‍य अनेन उद्गारेण रोहेशानन्‍दः अपि व्‍यभावयद् यत् “अस्ति कश्चिद् <<व्‍यति-कर>U-विशेष:>K7।” <<तत्-<मुख-मुद्रा>T6>T6 <<कोप-जुगुप्‍सा-लज्‍जा-भीति>Di-आदिनाम्>Bs6 <भाव-बल>t6^ताम् व्‍यञ्जयन्‍ति इव व्‍यलोक्‍यत् तूष्‍णीम् अस्‍थात् स: लेखनी <फलक-उपरि>T6 अपतत्। पाटलिपुत्रीयाः विलक्षाः अभूवन्। रोहेशानन्‍दस्‍य सर्वा अपि विपणिः लुठिता इव मुषिता इव, व‍ञ्चिता इव प्रतीता अभूत्। पाटलिपुत्रीयाः त्वरयोदतिष्‍ठन्। स्‍वामी रोहेशानन्‍दः तु <<किम्-कर्तव्‍य>Kmविमूढः>T7 इव जात:। जडीकृतः एव, <निमिलित-नेत्र:>Bs6 इव पर्यालोक्‍यत स:। यद्यपि स उत्तिष्‍ठासुः अभूत् किन्‍तु “न ययौ, न तस्‍थौ।” मया <कर-स्‍पर्शेन>T6 बोधित: सुधीन्‍द्रः यद् <<दक्ष-यज्ञ>T6-विध्‍वंसस्‍य>T6 <कृत्‍य-जातम्>T3 तु सम्‍पन्‍नम्। त्‍वरितम् पलायामहे चेत्, <क्षेमं-करम्>U स्‍यात्। अन्‍यथा रोहेशानन्‍दस्‍य तृतीयम् नेत्रम् <भस्‍म-अवशेषान्>T6 न: करिष्‍यति। किमिति विलम्‍ब्‍यते? त्‍वरितम् इव आवाम् उत्‍थाय सोपानानि अवातराव। <राजन्-मार्गे>T6 समायातयोः आवयोः अहम् <निर्-संकोचम्>Tp अट्टहासम् विधाय <होरा-द्वयस्‍य>T6 श्रमम् कुण्‍ठाम् च व्‍यपानोदयम्, अपृच्‍छम् च सुधीन्‍द्रम् यत् मया त्‍वरितम् पलायितुम् परामृशता न खलु किञ्चन कृतम् स्‍यात् अहितः यतो हि अस्माकम् पत्रिकाया: <प्रधान-सम्‍पादकः>K1 यस्‍य प्रेरणया <कलि-कातीयस्‍य>T6 अस्‍य आत्‍मा आवाहकस्‍य <तथ्‍य-अन्‍वेषणम्>T6 विधाय पूर्णाम् कथाम् <वि-लिखितुम्>Tp आवाम् आदिष्टौ स्‍व: स केवलम् अनेन एव वृत्तेन न तुष्‍येद् यत् <प्र-वञ्चकः>Tp अयम् जीवितानाम् अपि पितृणाम् आत्‍मनः आवाह्य प्रतारयति जनान्, आत्‍मनाम् <मुक्ति-कामान्>bs पुत्रान् <श्राद्धा-आदि>Bs6 विधातुम् प्रेरयति <<भैरव-आदि>Bs6-मन्दिरेषु>T6, <तादृश-कृत्‍यस्‍य>K1 दक्षिणा अपि समाच्छिनत्ति <इति-आदि:>Bs6। तस्‍य संपूर्ण <जीवन-वृत्तम्>T6, <तत्-सविधे>T6 समागन्‍तुकानाम् जनानाम् प्रतिक्रिया <इति-आदि:>Bs6 अपि तु सङ्ग्रहणीयम् आसीत्। “अलम् विचिन्‍त्‍य तत् सर्वम्।” अवोचत् सुधीन्‍द्र:। यदा मया रोहेशानन्‍दस्‍य अन्‍त: <सार-विवेचनेन>T6 श्रुता जीवन् अपि <मत्-पिता>T6 आकारित: फलके (प्‍लेनचेट इत्‍याख्‍ये) तदा रोहेशानन्‍दस्‍य <<कर-प्रणोदन>T6-प्रयासम्>T6 अहम् <स-अवधानम्>T3 पर्यवेक्षमाणः अभूवम्। अयम् हि करम् एकम् ईषत् <सम्-प्रेर्य>Tp लेखनीम् स्‍पन्‍दयति, लेखनीम् गृहीतवती अपरस्‍य करे, तम् स्‍पृशन् अयम् ईषत् प्रणोदयति ताम् लेखनीम्। <तमसा-वृते>T3 प्रकोष्‍ठे रहस्‍यम् वातावरणम् सृष्‍ट्वा जनानाम् मानसेषु बन्‍धविश्‍वासस्‍य <आधार-भित्ति:>T6 कथम् न्‍यस्‍यते इति एव विधाः चतुरा: साधु विन्‍दन्ति। परिवारेषु सर्वे पितर: किंचिद् धनम् स‍ञ्चिन्‍वन्‍ति एव, <<न-काल>Tn-मृत्‍युम्>T6 गतानाम् तेषाम् <तत्-धनम्>K1 पुत्रेषु उत्‍सृष्टम् भवति इति एते जानन्ति। अतः बुद्धीन्द्रियमन: प्रयोगात् अनुमानतर्कादिशुद्धात् एते तादृशीः अभिव्‍यक्तीः लेखन्‍या उद्भावयन्ति या जना: सरलतया विश्‍वसेयु:। <तत्-इदम्>K1 एव रोहेशानन्‍देन कृतम् आसीत्। पाटलिपुत्रीयाणाम् मनसि विश्‍वासम् जानयितुम्। “किन्‍तु यथैव भवता <प्रति-बोधितम्>Tp यत् जीवतः अपि पितुः आत्‍मा <रोहेशानन्‍देन-उत्‍पादितः>T3 तथैव पाटलिपुत्रीयाः तु उदतिष्‍ठन्, रोहेशानन्‍दस्‍य वराकस्‍य दक्षिणा अपि व्‍यपगता।” मया सूचितम्। “ इदम् एव अस्‍माकम् पत्रकाराणाम् कर्तव्‍यम्। <एवं-विधा>Bs5 वंचका: परलोकभीरुन् <अवि-दग्‍धान्>Tp जनान् आत्‍मनाम् <आवाहन-व्‍यपदेशेन>T6 अन्‍धविश्‍वासम् शिक्षयन्‍ति इति न केवलम् तेषाम् वराकाणाम् मुग्‍धानाम् अन्‍धविश्‍वासिनाम् एव अहितम्, किन्तु एव विधै: प्रतारणैः अस्‍माकम् <प्राचीन-परम्‍परासु>K1 मान्‍यतासु, धर्मे “<आत्‍मन्-सिद्धान्‍ते>T6” दर्शने, शास्‍त्रेषु च या <न-श्रद्धा>Tn जनानाम् संजायते सा देशस्‍य संस्‍कृतेः च अपि <अ-हितम्>T6 विदधाति। तस्‍याः निराकरणम् सुतराम् <हित-आवहम्>U राष्ट्रस्‍य कृते। <पर-राष्ट्रेषु>K1 अस्‍माकम् का वा अवधारणा समुन्मिषेत् इति चिन्‍तयन् भवान् किम् न मन्‍यते एतादृशानाम् <प्र-तारकाणाम्>Tp <माया-भंगम्>T6 आवश्यकम्? सुधीन्‍द्रस्‍य ताः इमाः <तर्क-वाचः>T6 नूनम् <अ-खंडीयाः>K1 आसन्। <शरण-अर्थी>U (1638 ई. वर्षे <नोबेल-पुरस्‍कारेण>K7 सम्‍मानिता पर्ल एस. बक (1862-1673ई.) <अमरीका-देश>K7-उद्भवा>T7 <चीन-देशे>K7 <सु-चिरम्>Tp उवास। गुड अर्थ (1631ई:) इति अस्‍य उपन्‍यास: काम् अपि ख्‍यातिम् गत:। सद्भावनाप्रवणता, निश्‍छलता, जिजीविषा च अस्‍या: कथानिकासु उपन्‍यासेषु च विशदम् निरुपिता:।) ते हि <नव-राजधान्‍या:>K1 <राजन्-मार्गेषु>T6 पुर: सरन्‍तः अभूवन्! अज्ञा, <न-परिचिता:>Tn, <दूर-देश>Uईया:, नि:सहायाः च। यद्यपि तेषाम् स्‍वकीया भूमयः न <अति-दूरम्>U अभूवन् तस्‍माद् <राजन्-मार्गात्>T6 यत्र ते पुर: सरन्‍तः आसन्। न शतम् क्रोशान् अपि <दूर-स्‍था>T7 आसन् तेषाम् ग्रामाः भूमयः च। किन्‍तु <सुदूरगतान्>Tg आत्‍मनः अन्वभवन् ते। तेषाम् नेत्रेषु स्‍पष्टतः द्रष्टुम् शक्‍या अभूत् सा विवशता यया सहसा एव केनचन <न-लक्ष्‍येण>Tn <दुर्-दैवेन>Bvp हताः ते स्‍वकीयाम्, <सु-रक्षिताम्>Tp, <सुख-दाम्>U भूमिम् त्‍याजिताः अभवन् अत्र च आनायिता:। ते हि केवलम् <स्‍व-ग्राम>T6-रथ्‍यानाम्>T6 <क्षेत्र-केदाराणाम्>T6 च अभ्‍यस्‍ताः अभूवन् संप्रति राजधान्‍या: <कुट्टिम-राजमार्गेषु>K1 पद्यासु च पदातय: प्रचलन्‍तः अभूवन्। अक्ष्‍णोः अग्रे विविधान् विचित्रान् च <<महत्-नगरीय>K1-पदार्थान्>K1 अपश्‍यन् ते, यानानि, वाहनानि, नगरीयम् सर्वम् च <पदार्थ-जातम्>T3। किन्‍तु तेषाम् <वि-लक्षणानि>Tp विषण्‍णानि च नेत्राणि मन्‍ये न किमपि अपश्‍यन्। सर्वम् अपश्‍यन्‍तः इव, स्‍वप्‍नायमाना इव <वि-लक्षाः>Tp ते चलन्‍तः अभूवन्। संख्‍यायाम् शतश:, मौनम्, <नत-नेत्रा>Bs6, विषण्‍णा, विवशा, वराका:। सा इयम् नवा राजधानी शतश: सहस्रशः वा शरणार्थिनाम् सार्थैः उपसृप्‍यमाणा अभूत्। विपन्‍ना, बुभुक्षिता:, केवलम् <जीवन-धारणाया:>T6 एव कथञ्चन भुञ्जाना:, <शरीर-आवरणाय>T6 कथञ्चन वास: दधाना:, राजधान्‍या: प्राकाराद् बहि: <शरणार्थिन्-शिवरेषु>T6 भूमौ शयनाय विवशा:, कृशाः, <जीर्ण-वस्‍त्रा:>K1, शिशवः बाला:, स्त्रियः, जनाः च राजधान्‍या: परिचिता: सञ्जाता आसन्। <नगर-निवास>T7^इन: तान् दृष्ट्वा एव रुषा चिन्‍तयन्ति स्‍म- पुन: कतिपये शरणार्थिनः आयान्ति- “किम् कदाचन तेषाम् अवसानम् अपि भवेत्? यदि एवम् एव तेषाम् आगमः वधेत, तेभ्‍यः <<भोजन-आदि>Bs6-प्रदाने>T6 वयम् बुभुक्षिता: स्‍थास्‍याम:।” तादृश्‍येव कटुता <विपणि-व्‍यवसायिषु>T6 विलोक्‍यते स्‍म यदा शरणार्थिषु केचन भिक्षुकाः <तत्-आपणेषु>T6 <गृह-द्वारेषु>T6 वा याचितुम् आयान्ति स्‍म। तदा अपि सा विलोक्‍यते स्‍म यदा <रिक्‍शा-यानानि>K7 चालयद्भ्‍य: शरणार्थिभ्‍यः <अति-स्‍वल्‍पम्>U पारिश्रमिकम् दत्त्‍वा नागरिका: प्रयान्ति स्‍म येन सामान्‍या: सार्वदिकाः च <<रिक्‍शा-यान>K7-चालकाः>T6 <अति-रुष्टाः>U <अ-सन्‍तुष्टाः>U च तान् शरणार्थिन: क्रोशन्ति स्‍म यतोहि <योग-क्षेमाय>K3 शरणार्थिन: किंचन अर्जितुम् <रिक्‍शा-चालनाय>T6 उद्यता जायन्‍ते स्‍म, तेषाम् च संख्‍या <दश-गुणिता>T3 संजाता अभूत् इति स्‍वभावतः <<रिक्‍शा-चालन>T6-पारिश्रमिकम्>T6 ह्रसते स्‍म। ततो हि पूर्वतनानाम् <रिक्‍शा-चालकानाम्>T6 पारिश्रमिकम् ह्रसित्‍वा <अति-न्‍यूनम्>U सञ्जातम् आसीत्, आय: क्षीयते स्‍म। <श्रमिक-उचितेषु>T3 कार्येषु, <गृह-सेवासु>T6 शतश: शरणार्थिनः अभ्‍यर्थित्‍वेन <प्रति-मार्गम्>A1 <प्रति-गृहम्>A1 भ्राम्‍यन्‍ति अवलोक्‍यन्‍ते स्‍म। भिक्षुकाः, याचकाः, अर्थिन: प्रायशः <<घोर-<शीत-आक्रान्‍तेषु>T3>U प्रभातेषु रथ्‍याप्रान्‍तरेषु मृता: प्राप्‍यन्‍ते स्‍म। <एवं-विधायाम्>Bs5 स्थितौ यदि पुन: सन्‍ध्‍यायाम् कतिपये शरणार्थिनः राजधानीम् प्राप्‍नुवन्ति, कः तान् दृष्ट्वा प्रसीदेत्? शरणार्थिनः तु मे अभूवन्, किन्‍तु न अभूवन् सर्वे दीनाः, हीनाः, जघन्‍याः वा। बहवः तादृशा: कुलीना:, कर्मठा:, सम्‍पन्‍ना:, कुशलाः च अभूवन्, <यत्-उपरि>T6 कः अपि देश: नूनम् गौरवम् वहेत्। क: जानाति स्‍म यत् तदीपूरप्रवाहसंकटापन्‍नाः इमे तथा विपन्‍ना विवशाः च भविष्‍यन्ति, शरणार्थित्‍वेन ग्रामान् त्यक्‍त्‍वा नगरे श्रमिकाः भवितुम् विवशा: सेत्‍सयन्ति? इदम् तु स्‍फुटम् एव दृश्‍यते स्‍म यत् ते एकस्‍मात् एव प्रान्‍तविशेषात् आगताः अभवून् यत्र हि पूरप्रवाहेण तेषाम् गृहाः विनाशिता:। ततः एव तु सर्वेषाम् एव परिधानानि एकविधेन नीलाभेन वस्‍त्रेण निर्भितानि अभूवन्। कञ्चुकानि प्रावारकाणि च मध्‍यकालिकप्रथासुलभायाम् <<तन्‍तु-वाय>T6-शैल्‍याम्>T6 निर्मितानि आसन्। पुरुषाणाम् प्रावारकाणि <पट्टिका-अलंकृतानि>T3 आसन्, स्‍त्रीणाम् <<अर्ध-<उरुक-कंचुक>Di-आदीनि>Bs6>K1 <स्‍व-लंकृतानि>T6 अभूवन्, <<कण्‍ठ-देश>T6-स्‍थ>U-वस्‍त्रेण>K1 सह <शिरस्-वेदनाय>T6 अपि पृथग् <वस्‍त्र-अञ्चलम्>T6 नद्घम् अभूत्। पुरुषा: सर्वे अपि प्रांशव: <<सु-<स्थित-अवयवाः>K1>Tp च आसन् स्त्रियः अपि तादृश्‍य एव <<सु-विभक्त>Tp-अवयवा:>Bs6 सुलघुप्रपदाः च। समूहेषु कतिपये बालकाः अपि अभूवन् लघीयांस: शिशवः तु <स्‍व-पितृणाम्>T6 स्‍कन्‍धस्थितलकुटाग्रलम्बितशिक्‍यासु स्‍थापिताः आसन्। लघवः बालकाः बालिकाः च न आसन् एव एतेषु। ये <किशोर-अवस्‍थाम्>T6 स्‍प्रष्टुकामा: <पौगण्‍ड-अवस्‍था>T6 वा बालका: अभूवन् ते अपि <स्‍व-स्‍कन्‍धेषु>T6 तथैव <<स्‍वकीय-वस्‍तु>K1-जातम्>T3 <<पोट्लिका-<ग्रन्थिन्-बद्धम्>T3>K1 वहन्‍तः अभूवन् यथा प्रौढाः जना: स्त्रियः च। वस्‍तुनि करे अस्मिन् <शय्या-अर्थम्>T4 प्रास्‍तरणम्, <शीत-वार>U^का: नीशाराः च अभूवन्। <शय्या-तूलिका>T6 नीशाराः च स्‍वच्‍छा: भोजना आसन्, तै: सह भाण्‍डम् एकम् अभूत् यद् ग्रामेषु <<<भोज्‍य-पाचन>T6-आदि>Bs6-कार्येषु>T6 प्रयोज्‍यम् स्‍यात्। स्‍पष्टत: प्रतीयते स्‍म यदि यथैव <<पूर-संकट>T6-अनन्‍तरम्>T6 तैः अवगतम् यत् <स्व-गृहाः>T6 त्याज्‍या: स्‍युः गन्‍तव्‍यम् च स्‍यात् तदा पात्रम् इदम् सह एव न इयम् निरर्धायत, यद्यपि कतिपयेभ्‍यः दिनेभ्‍य: पात्रे अस्मिन् किंचन पाचितम् स्‍यात् इति न प्रतीयते स्‍म, यतो हि <भोज्‍य-पदार्थानाम्>k1 अभावः तेषाम् मुखेषु गात्रेषु च स्‍पष्‍टम् आकलयितुम् शक्‍यः अभूत्। आपातत: सामान्‍या: इव प्रतीयमाना एते यदि सूक्ष्‍मम् निरीक्ष्‍येरन् तर्हि एतेषाम् <<हृत्-अन्‍त:>T6-स्‍थ:>U <संकट-बोध:>T6, मृत्‍योः आसन्‍नताया इव कश्‍चन आतङ्कः वा <मुख-मुद्रायाम्>T6 नयनयोः च निहित: परिलक्ष्‍यते स्म। तदेव कारणम् यत् राजधान्‍याः विशिष्टाम् अद्भुतानाम् वा स्‍थलानाम् दृश्‍यानाम् च कौतूहलम् न मनाक् अपि एतान् स्‍पृशति स्‍म। किमपि अनवलोक्‍य नतनयना एते प्रचलन्‍त एव <दृष्टि-गोचराः>T7 भवन्ति स्‍म। यदि जीवनस्‍य कः अपि उपायः अभविष्‍यत्, नि:सहायता, मृत्‍युभयम् वा समग्रत एषु न अपतिष्‍यत् न कदापि एते स्‍वकीयाम् भूमिम्, <मातृ-भूमिम्>K1 अत्‍यक्ष्‍यन्। <त्‍यक्त-गृहाः>Bs3 इमे सर्वथा सर्वेभ्‍यः <न-परिचिताः>Tn एव प्रासरन्। य: केवलम् मृत्‍यो: परिचयम् वेत्ति स कस्‍य अन्‍यस्‍य परिचयम् दध्‍यात्? <सु-दीर्घस्‍य>Tp अस्‍य <शरणार्थिन्-सार्थस्‍य>T6 पर्यन्ते मन्‍दम् मन्‍दम् चलन् नितराम् वृद्धो <जर्जर-गात्र:>K1 कश्‍चन जनः व्‍यलोक्‍यत्। तस्‍य अपि स्‍कन्‍धयोः <वस्‍तु-जातस्‍य>T3 <तथा-विधः>Bs5 एव भारः अभूत्। <तथा-विधः>Bs5 एव अस्‍तरण-नीशारतूलिका, <तथा-विधम्>Bs5 एव भाण्‍डम्। केवलम् एकम् एव भाण्‍डम्। तस्‍य स्‍कन्‍धे अपरः अपि कश्‍चन भारः अभूत्, स्‍वच्‍छे <शिक्‍या-सदृशे>T6 कस्मिंश्‍चन निधाने <<लघु-संभार>K1-जातम्>T3 किंचन। यद्यपि न अभूत् अयम् भार: <सु-महान्>Tp <न-सह्यः>Tn वा, किन्‍तु वृद्धस्‍य अस्‍य वयसः तुलनायाम् अधिक एव वक्तुम् शक्‍य:। वृद्धस्‍य आकृतिम् स्थितिम् च समीक्ष्‍य कः अपि परिज्ञातुम् प्रभवेद् यत् <कतिपय-वर्षेभ्‍य:>k1 <श्रम-अपेक्षम्>T6 कार्यम् कर्तुम् अस्‍य अभ्‍यासः अपक्षीण इव। सङ्कटापन्‍नः न अभविष्‍यत् चेत् गमनागमनस्‍य जीविकायै कार्यकरणस्‍य च अयम् समयः न अकरिष्‍यत्। मन्‍दम् मन्‍दम् चलतः अस्‍य श्‍वासः अपि कष्टेन प्रासरत्। सार्थस्‍य अन्‍ये जनाः अग्रे प्रयाताः, अयम् पश्‍चात् अशिष्ट इति विलक्षाभ्‍याम् अस्‍फारिताभ्‍याम् च नेत्राभ्‍याम् अपश्‍यत् असौ, किन्‍तु तदैव सहसा श्रान्‍त:, पीडितः च वैवश्‍येन तत्रैव शनै: शनै:, सावधानतया स्‍कन्‍धाभ्‍याम् भारमवतारयन् उपाविशत् राजमार्गपार्श्‍वगामिनि पदातिसरणिकुट्टिमे। श्रान्‍तत्‍वात् <उपविष्‍ट-मात्रस्‍य>S एव अस्‍य शिरः <जानु-द्वय>T6-मध्‍ये>T6 अवष्‍टब्‍धम्, नेत्रे निमीलिते, <श्‍वास-उच्‍छ्वासाः>T6 त्वरिततरा अभवन्। वलीपलितस्‍य, गौरस्‍य कृशस्‍य च मुखस्‍य कतिपयेषु भागेषु प्रसरतः रुधिरस्‍य शोणिमा <प्रति-फलितः>Tp अदृश्‍यत येन स्‍पष्टम् अनुमानम् कस्‍य अपि जायेत यत् अयम् चिरात् <न-भुक्तः>Tn, बुभुक्षितः भवेत्। <राजन्-मार्गे>T6 अस्मिन् बहवः भ्राम्‍यन्‍तः विक्रेतार: सघोषम् स्‍वकीयम् <वस्‍तु-जातम्>T3 विक्रीणन्‍तः चलशकटिषु वा वस्‍तूनि प्रदर्शयन्‍तः रथ्‍यासु दृश्‍यन्‍ते स्‍म। एक: खाद्यवस्‍तूनि विविधानि विक्रीणन् जनः तदैव घोषम् कृतवान्- “यवागू:, लवणिका:” <इति-आदि:>Bs6। <<प्र-दीप>Tp-प्रकाशः>T6 तदैव वृद्धस्‍य अस्‍य <वदन-उपरि>T6 अपतत्। एकः नागरिकः तस्‍मात् एव स्‍थालात् उपसर्पन् दृष्टिम् अपातयत् वृद्धस्‍य उपरि। तस्‍य मनसि सहसा एव सहानुभूतिः उदियाय, अथवा किञ्चिद् <विचार-जातम्>T3 पस्‍पर्शतम्। वृद्धम् पश्‍यन् <मन्‍द-स्‍वरेण>k1 अयम् तादृशम् किञ्चन अभाषत- “अहम् अपि हन्‍त किम् कुर्याम्? अद्य मया अपि किम् अस्‍ति अर्जितम्? यत् अर्जितम् तेन अहम् अपि <यवागू-सदृशम्>T6 किंचन भोक्ष्‍ये। किन्‍तु अयम् वराकः वृद्ध:। मत्तः अधिका अस्‍य अपेक्षा। ये नाणका: अद्य मया अर्जिताः तान् अस्‍मै दास्‍यामि। श्‍व: पुनः अर्जयिष्‍यामि। विश्‍वसिमि श्‍वस्‍तने दिवसे अपि। मम वृद्ध: पिता अद्य: जीवितः अभविष्‍यत् चेत् तस्‍मात् अपि तु सर्वम् इदम् अदास्‍यम्।” क्षणम् स्थित्‍वा स <स्‍वकीय-परिधानात्>K1 <रजत-मुद्राम्>T6 एकाम् बहिः आनीतवान् वृद्धाय अस्‍मै दातुम्। पुन: किंचन विचार्य लघुतरम् अपरम् नाणकम् अपि निष्‍कासितवान्, वृद्धम् उपसर्प्‍य उच्‍चैः अवादीत् च, “तात! पश्‍य अत्र! इदम् <भवत्-कृते>T6 किञ्चन भुक्‍तम् न वा? अहम् वाञ्छामि यद् भवान् अस्‍मात् यवागूम् भुंजीत। गृह्यताम् इदम्।” श्रुत्‍वा एव वृद्ध: उन्‍नमय्या अपश्‍यत्। अवोचत् च- “नैव श्रीमन्। मया तु न किंचन याचितम् आसीत्। वयम् अपि <भूमि-धरा:>U। सा इयम् स्थितिः न पूर्वम् कदापि अभूत् यद् वयम् भोजनाय विवशा: स्‍याम। किन्‍तु सः अयम् वर्ष एव तादृश:। नदी क्रुद्धा अभूत्। तावान्, महान् पूर:। <भूमि-धरा>U अपि, <<उर्वर-भूमि>K1-धराः>U अपि बुभुक्षिता: सञ्जाता:। <एवं-विधेषु>Bs5 दिनेषु जनाः <बीज-जातम्>T3 अपि भुञ्जते। <अस्‍मत्-सविधे>T6 अपि ... बीजम् अपि न अवशिष्टम्। बीजम् अपि भुक्तवन्‍तः वयम्। .....मया वारिता आसन् ते, बीजम् तु न भोक्तव्‍यम्। किन्‍तु बुभुक्षित: किम् न करोति। तैः बीजानि अपि भुक्तानि।” न अवाञ्छत् वृद्ध: किमपि। किन्‍तु नागरिक: पुनः उक्तवान्- “तथापि गृह्यताम् इदम्।” उक्त्वा एव स <नाणक-द्वयम्>T6 इदम् वृद्धस्‍य <परिधान-पुटके>T6 स्‍थापयित्‍वा <आर्द्र-नयनः>Bs6 अग्रे प्रासरत्। <भोज्‍य-क्रेत्रा>T6 सर्वम् इदम् दृष्टम् श्रुतम् च अभूत्। तेन यवागोः एकम् चषकम् निर्मितम्, पृष्टम् च- “तात! कति चषकान् ग्रहीष्‍यति भवान्?” क्षणम् तु किंचन अपि न अवोचदत् वृद्ध:। सहसा एव किंचन विचारितम् तेन, <<स्‍व-<परिधान-पुटात्>T6>T6 च <नाणक-द्वयम्>T6 गृहीत्‍वा अपश्‍यत्। तत: उक्तवान्- “केवलम् एकम् एव <लघु-चषक:>K1 पर्याप्तः स्‍यात्।” <स-आश्‍चर्यम्>T3 पृष्टवान् विक्रेता। “किमिदम्। केवलम् एकम् <लघु-चषकम्>K1 भोक्ष्‍यसे? पर्याप्तम् तत्? “न कथयामि अहम् <मत्-कृते>T6।” उत्तरितम् वृद्धेन! विक्रेता समधिकम् आश्‍चर्यम् अन्वभवत्। “तर्हि कस्‍य कृते कथयति अयम्” किन्‍तु <स्‍वभाव-सरल>K1^त्‍वात् स किञ्चन अन्यदत् <अ-विचार्य>Tp <यवागू-चषकम्>T6 सज्‍जीकृत्‍य <तत्-समीपे>T6 अनयत्।” इदम् तत्। गृहाण इदम्। “चषकम् अर्पयन् कौतूहलेन अयम् द्रष्‍टुकामः अभूत् कस्‍य कृते वृद्धः अयम् चषकम् ग्रह्णाति इति। वृद्ध: स आयासम् <कष्ट-पूर्वकम्>Bs5 उतिष्‍ठत्, चषकम् <<कम्‍पमान-कर>U-द्वयेन>T6 आदाय <<<स्‍व-वस्‍तु>T6-संभार>T7-गतम्>T3 <शिक्‍या-सदृशम्>T3 तत् पुटकम् अस्‍पृशत्। तस्‍य आवरणम् अपसार्य तूलिका आवृतम् कस्‍यचन च मुखम् अपावृणोदयम्। विक्रेता सावधानम् <निर्-निमेषम्>Bvp पश्‍यत् अभूत् सर्वम् इदम्। एकस्‍य कृशस्‍य बालकस्‍य <निमीलित-नयम्>Bs6 मुखम् <दृष्टि-गोचरम्>T7 अभूत्। आपाततः दर्शनेन तु न कः अपि विज्ञातुम् पारयेद् यत् अयम् बालकः जीवन् अस्ति मृतः वा। विक्रेता अपश्‍यत् यद् वृद्धः <यवागू-पात्रम्>T6 <<बालक-मुख>T6-समीपम्>T6 अनयता <न-स्‍पर्शयत्>Tn तत् तरलम् भोज्‍यम् <तत्-ओष्‍ठयो:>T6। शनै: शनैः अयम् बालकः तत् पपौ। ”साधु, साधु, गृह्यताम् पुत्र” <इति-आदि>Bs6 <स-स्‍नेहम्>T3 वदन् वृद्ध: पिबन्‍तम् तम् <स-अवधानम्>T3 पश्‍यन् अभूत्। पृष्टवान् विक्रेता ”भवत: पौत्र:?” “उत्तरितवान्तः वृद्धा:” ओम्। मम <<एक-मात्र>S-पुत्रस्‍य>K1 सुत:। मम पुत्र: <पुत्र-वधूः>T6 च, द्वौ अपि <पूर-प्रवाहे>T7 सहसा निमग्‍नौ। तौ <कृषि-कर्मणि>T6 निरतौ अभूताम् यदा सहसा एव <बन्‍ध-भित्तिः>K1 भग्‍ना, भूमिः च अभूत् <जल-मग्‍ना>T3।” तत् इदम् उक्‍त्‍वा पुनरपि वृद्धेन बालकस्‍य मुखम् तूलिकया आवृतम्। <तत्-अनु>A1 स स्‍वयम् <निविष्‍ट-जानुः>K1 तत् पात्रम् गृहीत्‍वा तस्मिन् यत् किमपि <भोज्‍य-जातम्>T3 तले, प्रान्‍तरेषु वा लग्‍नम् अभूत् तत् जिह्वया लेढुम् आरेभे। <तत्-इदम्>K1 एव तस्‍य भोजनम् आसीत् इति मुद्रया इव तेन <तत्-पात्रम्>K1 विक्रेत्रे परावृत्तम्, नाणकम् च (लघुतराम् मुद्राम्) तस्‍मै प्रदाय पुनः उपाविशत् असौ। विक्रेता जानाति स्‍म यत् तेन नागरिकेण प्रदत्ते धने यत् <नाणक-द्वयम्>T6 आसीत् तस्‍य एकम् साम्‍प्रतम् अपि अवशिष्‍यते एतस्‍य समीपे। सम्‍प्रति सः आत्‍मन: कृते <यवागू-पात्रम्>T6 एकम् ग्रहीष्‍यति एव। किन्‍तु न किमपि उक्तम् वृद्धेन। विस्मितः विक्रेता चुक्रोश “<त्‍वत्-सविधे>T6 <रजत-मुद्रा>T6 वर्तते खलु”। सा च मुद्रा मूल्‍यवत्तरा इति स्‍पष्टम् अजानात् सः। किन्‍तु वृद्धेन <स-शिर:>T3 कम्‍पम् <प्रति-आख्‍यातम्>Tp इदम् सर्वम्। प्रावोचत् असौ- “सा तु बीजानाम् कृते <सु-रक्षिता>Tp स्‍थास्‍यति। यथैव ताम् अहम् अपश्‍यम्, निर्धारितम् मया यत् अनया बीजानि क्रेष्‍यानि। तै: सर्वाणि बीजानि भुक्तानि। यदि बीजानि अपि भोजने गच्‍छेयुः तर्हि कथम् वप्‍स्‍यामः वयम् उर्वराम् धरित्रीम्? कथम् प्ररोहेत धान्‍यम् भूय:? विक्रेता <मन्‍द-स्‍वरेण>K1 प्रोक्तवान्- “तात! अहम् स्‍वयम् भवते यवागूम् चषकमिताम् अर्पयिष्‍यम् यदि मम स्थिति: स्‍वयम् अपि दयनीया न अभविष्‍यत्। किन्‍तु अहम् स्‍वयम् अर्थार्थी। यः जानाति यद् <वृद्ध-तातस्‍य>K1 सविधे <रजत-मुद्रा>T6 अवशिष्‍यते, स कथम् नि:शुल्‍कम् <भोज्‍य-पात्रम्>K1......”, <विचार-मग्‍नः>T3 विक्रेता <<किं-कर्तव्‍य>Km-विमूढः>T7 इव, विस्मितः अस्‍थात्। “न अहम् याचे किमपि भवन्‍तम् भ्रात:।” वृद्धेन उक्तम् - “न अहम् वाञ्छामि किमपि भवत:। अहम् जानामि, भवान् सर्वम् इदम् परिशीलयितुम् न शक्ष्‍यति। यदि <भवत्-सविधे>T6 कृष्‍या भूमिः अभविष्‍यद्, भवान्, बोद्धुम् अपारयिष्‍यत् बीजस्‍य महत्त्‍वम्। यदि न भवेत् बीज-वाप:, पुनः अग्रिमे वर्षे तथैव बुभुषा, स एव उपहास:, सा एव संकटा स्थिति:। अस्‍मै मदीयाय जीविताय पौत्राय <सर्व-उत्तमम्>T7 दायम् अहम् इमम् एव समर्पयितुम् शक्‍नोमि यत्किंचन <बीज-जातम्>T3 क्रीत्‍वा तस्‍यै भूमये त्‍यजेयम् या अस्‍मै पुनर्जीवनम् दद्यात्। यत् अहम् म्रिये अपि, किम् तेन? कश्‍चन अन्‍यः बीजम् वप्‍स्‍यति। यदि बीजम् अनुवर्तते, भूमिः उप्ता स्‍यात्। तदेव जीवनम्।” शनै: शनैः वृद्धेन पुन: स्‍वकीयः <वस्‍तु-संभारः>T6 उत्‍थापित:। कम्‍पमानाभ्‍याम् पद्भ्‍याम् <सु-दूरम्>Tp पश्‍यद्भ्‍याम् <दुर्-बलाभ्‍याम्>Bvp नेत्राभ्‍याम् <सु-दीर्घम्>Tp राजमार्गम् पश्‍यन् अयम् पुनः अग्रे प्रासरत्। आकृष्‍णेन रजसा यथैव पत्न्‍या सूचितम् “यत् तस्‍या: सख्‍या: पुत्रेण गृहात् पलाय्य <सह-पाठिन्या>S एकया सह गान्‍धर्वेण विधिना <पाणि-ग्रह:>T6 सम्‍पादित: तत् श्रुत्‍वा <तत्-सखी>T6 विकला संजाता, ताम् आश्‍वासयितुम् त्‍वरितम् एव <मत्-पत्नी>T6 तस्‍याः सविधे प्रयाति अतः <होरा-चतुष्टयम्>T6 <गृह-कार्यम्>T6 मया एव वीक्षणीयम् अपतितम्”, तथैव <मत्-मानसे>T6 अपि विविधाः <विचार-वीचयो:>K6 <गत-आगतम्>Di कर्तुम् आरभन्‍त। का इयम् नूतनी <प्र-वृत्तिः>Tp <नव-युवकेषु>k1 प्रसृता युगे अस्‍मत्? स्‍वाच्‍छन्‍द्यम्, <पूर्व-राग:>S, <प्रेमन्-पात्रेण>T6 सह पलायनम्, <<गुरु-जन>K7-अपेक्षा>T6, औद्धत्‍यम्। कलेः अयम् <कु-प्रभावः>Tk इति एकाकी <<गृह-आङ्गण>T6गतः>U यथा चिन्‍तयामि तथैव मदीयेन अन्‍तरात्‍मना किञ्चन अन्‍यत् एव कुतश्‍चन कोणात् <अनु-रणितम्>Tp- “बन्‍धो! किमिदम् चिन्‍तयसि? किम् कलेः एव अयम् प्रभाव:? किम् पूर्वम् न अभूवन् <गान्‍धर्व-विवाहा:>K7 ? किम् न अभूवन् <नव-युवका:>K1 पुरा प्रेमपरवशा:? किम् न अन्वभूयत मनसि पूर्वम् <<स्‍वच्‍छन्‍द-विहार>K1-इच्‍छा>T6 <युव-जनेषु>k6?” अन्‍तरात्‍मन: ध्‍वनिम् आकर्ण्‍य मया <नव-युवकानाम्>K1 आधुनिकानाम् उपरि आक्रोश: सपदि <अव-रुद्ध:>Tp चिन्‍तनम् च आरब्‍धम् यत् इयम् प्रवृत्तिः तु <नव-युवकेषु>k1 सार्वकालिकी, सार्वदैशिकी च अस्ति। कस्मिन् वा देशे कदा, कैः <नव-युवकै:>k1 प्रेम्णि स्‍वाच्‍छन्‍द्यम् न <अव-लम्बितम्>Tp?” सर्वम् इदम् चिन्‍तया मया अनुभूतम् यत् मम बाल्‍यकाले अपि पूर्वरागाः अभूवन् किन्‍तु <पलायन-आदे:>Bs6 स्‍वतंत्रता तादृशी न आसीत्। <तत्-इदम्>K1 विचारयतः मम मनसि स्‍वयम् मदीयस्‍य एकस्‍य <अल्‍प-काल>k1^इकस्‍य अनुरागाङ्कुरोद्भवस्‍य <तत्-विनाशस्‍य>T6 च स्‍मृतिः य़दा जागरिता तदा तु भृशम् अहम् अहासिषम् <एकान्‍त-स्‍थः>U अपि <छात्र{3}-अवस्‍थायाः>T6 इयम् घटना अभूत्। विश्‍वविद्यालये <<स्‍नातक-उत्तर>T5-कक्ष्‍यायाम्>K7 अहम् अधीयानः अभूवम्। <मत्-पिता>T6 स्‍वयम् महाविद्यालयस्‍य एकस्‍य <प्रधान-आचार्यः>K1 अभूत्। <कुल-परम्‍परा>T6 <<उच्‍च-मध्‍यम>Di-वर्ग>k1^ईयः अभूत् अस्‍माकम् परिवार:। गृहे <मरुत्तर-यानम्>k7 (मोटर) अपि आसीत्, परिचारकाः अपि। <उच्‍च-वर्ग>k1^ईयाणाम् वसतौ <<भाटक-<परि-गृहीतम्>Tp>T3 भवनम् आसीत् अस्‍माकम्। विश्‍वविद्यालयः अपि न <अति-दूरम्>U एव आसीत्। अहम् <प्रति-अहम्>A1 <<द्वि-चक्र>Bs6-यानेन>K7 अध्‍यनाय गच्‍छामि स्‍म। तस्‍य हि रुचिः <न-दर्शना>Tn तनया अपि <प्रति-अहम्>A1 <द्विचक्र-यानेन>k1 विश्‍वविद्यालयम् प्रयाति स्‍म। आवाम् परस्‍परम् वीक्षावहे स्‍म, किन्‍तु संलापस्‍य अवसरो <<बहु-काल>U-अनन्‍तरम्>T6 <<वार्षिक-उत्‍सव>K1-अवसरे>T6 लब्‍धः अभूत् इति अधुना स्‍मरामि। तस्मिन् उत्‍सवे <<<आंग्‍ल-भाषा>K7-<वाद-विवाद{2}>Di-प्रतियोगितायाम्>T6>T6 यदा मया चलवैजेयन्‍ती लब्‍धा, तदा तया वर्धापनानि मह्यम् प्रत्तानि। शनै: शनै: सख्‍यम् उपपन्‍नम्, <वर्ष-द्वयम्>T6 <न-सकृत्>Tn आवाम् विविधेषु स्‍थलेषु, विविधेषु समयेषु च समगच्‍छावहि किन्‍तु विचित्रा इयम् स्थितिः आधुनिकीनाम् <<उच्‍च-कुलीन>Di-वसतीनाम्>k1 यत् तत्र <निकट-स्‍थेषु>U अपि <गृह-स्‍वामिषु>T6 न अभूवन् तादृशा: <प्रतिवेशिन्-सुलभा:>T4 <स्‍नेह-सम्‍बन्‍धाः>T6 यादृशाः ग्रामेषु, <लघु-नगरेषु>K1 वा भवन्‍ति इत्यस्‍य परिणामः अयम् अभूत् आवयो: <पितरौ>E, <गुरु-जनाः> च न पर्यचिन्‍वन् प्रतिवेशिन:। <मत्-पिता>T6 केवलम् इदम् जानाति स्‍म यत् अस्याम् एव वसतो <<<द्वि-त्र>Bss-भवन>K1व्‍यवहिते>T3 कस्मिंश्‍चन भवने <सु-प्रथित:>Tp <सेवा-निवृत्त:>T3 <सैन्‍य-अधिकारी>T6 कश्‍चन निवसति। स्‍वकीयम् इदम् तस्‍य भवनम्। <सैन्‍य-अधिकारिणाम्>T6 यद् वैभवम् यः च गरिमा तस्‍य तुलना कस्‍यचन <प्रधान-आचार्यस्‍य>K1 स्‍तरेण <कथं-कारम्>U विधातुम् शक्‍यते? कर्नल जोशिनो <गृह-द्वारे>T6 <महात्-अर्घा>K1 <वात-अनुकूला>T3 <मरुत्तर-शकटि:>K7 (मोटरकार) स्थिता दृश्‍यते स्‍म। <परि-चारकाः>Tp तु मन्‍ये दिवसे एव कार्यम् कुर्वाणा: स्‍यु: किन्‍तु सुरुचिः अस्‍य शाद्बलस्‍य, <पुष्‍प-वाटिकाया:>T6 <पाटल-उपवनस्‍य>T6 (रोज गार्डन) च निरीक्षणाय, परिचर्यायै च <माला-कारा:>U औपवनिकाशः च <प्रति-अहम्>A1 सायम् आगच्‍छन्ति स्‍म। स्‍वयम् कर्नलः <तत्-पत्नी>T6 च सायम् <<स्‍व-<भवन-शाद्बलस्‍य>T6>T6 (लॉन) परिचर्याम्, <<पुष्‍प-वाटिका>T6-वीक्षणम्>T6 च अकुरुताम्। <अस्मत्-गृहे>T6 अपि अभूत् शाद्बलम्, किन्‍तु न अभूत् तादृशी <पुष्‍प-वाटिका>T6 न वा <वात-अनुकूला>T3 <मरुत्तर-शकटि:>K7। <मत्-पिता>T6 <महाविद्यालय-कार्येषु>T6 <लेखन-आदिषु>Bs5 च व्‍यस्‍तः अस्‍थात् अतः तस्‍य न अभूत् <प्र-गाढ:>Tp परिचयः केन अपि प्रतिवेशिना सह। केवलम् अव्‍यवहितेषु <निकट-स्‍थेषु>U भवनेषु निवसताम् <द्वि-त्राणाम्>Di परिवाराणाम् एव अभूत् तादृश: परिचयः। अतः न आवयोः <गृह-जना:>T6 अजानन् यत् मम किंचित् तात्‍कालिकम् सख्‍यम् <<सैन्‍य-अधिकारिन्>T6-दुहित्रा>T6 नन्दितया सह संजातम् इति। सख्‍यम् अपि इदम् केवलम् <सं-लापस्‍य>Tp, यदा कदा नगरस्‍य कस्मिंश्‍चन <भोजन-आलये>T6 तया सह <<<शीत-उष्‍ण>Di-पेय>k1-आदि>Bs6-ग्रहणस्‍य>T6 च सीम्नि समाबद्धम् अभूत्, न तम् सीमानम् अत्याक्रामत्। द्विस्त्रिर्वा <चलचित्र-दर्शनम्>T6 अपि आवाम् कृतवन्‍तौ। नन्दिता न कदापि <मत्-गेहम्>T6 आगता। सकृत् अहम् रात्रौ <भोजन-आलयात्>T6 (रेस्‍टोरेन्‍ट) <<चाय-पान>T6-गोष्‍ठी>T6^त: परावृत्तया नन्दितया सह ताम् गृहान् प्रापयितुम् कर्नल <जोशी-गृहम्>T6 अगच्‍छम्, <जोशी-महोदयः>K7 अपि गृह अभूत्। नन्दितया तम् अहम् परिचायित:। <जोशी-महोदयः>K7 मम् इतिहासम्, भूतम्, वर्तमानम्, भविष्‍यत् च सर्वम् अपृच्‍छत्। तस्‍य हि <<गहन-<अनु-इक्षिकीरता>Tp>k1 <सूक्ष्‍म-ईक्षिणी>K1 दृष्टिः मन्ये शङ्कमाना भवेत् यत् मा भूत् एतयो: सख्‍यम् <प्र-गाढम्>Tp येन परस्‍तात् समस्‍याः उद्भवेयुः इति। तदानीम् तु न किंचन अपि प्रतीपम् अभाषत <जोशी-महोदय:>k7 किन्‍तु परस्‍तात् मया नन्दितायाः अवगतम् यत् सः मया सह तस्‍याः: सख्‍यम् न अभिरोचयति इति। <तत्-प्रसङ्गे>T6 एव अहम् अज्ञासिषम् यत् <कर्नल-महोदयस्‍य>K7 एकाकि‍नी सुता नन्दितैः व अस्ति। न कश्‍चन सुत: न वा अन्‍या तनया। एकाकी एव इदम् अपत्‍यम्। अतः य: कश्‍चन नन्दिताम् परिणेष्‍यति स जोशिन: संपत्तेः <उत्तर-अधिकारी>T6 भविष्‍यति इति चिन्‍तयन् जोशी सर्वदा सतर्कः अतिष्‍ठत्। मम न आसीत् अपि तादृशी काचन अभिलाषा <जोशिन्-जामातृ>T6^त्‍वस्‍य। किन्‍तु सतर्क: <स-शङ्कः>T3 च पिता मलयानिलम् अपि प्रलयानिलशङ्कया <स-अवधानम्>T3 जिघ्रति। “<कन्‍या-पितृ>T6^त्‍वम् खलु नाम कष्‍टम्” अहम् च नन्दिता च द्वौ अपि <तत्-इदम्>K1 <विनोद-विधया>T6 एव अपश्‍याव। यतो हि मम न आसीत् कश्‍चन अभिसन्धि:, अत: <सरल-हृदय>K1^त्‍वात् मया न त्‍यक्तम् <नन्दिता-गृहे>T6 गमन आगमनम्। एकदा यत् अघटत तस्‍य आशङ्का न मया कदापि कृता अभूत्। सकृत् नन्दितया सह अहम् रात्रे: प्रथमे प्रहरे, अर्थात् <सायं-काल>T1-अनन्‍तरम्>T6 संलपन् तद्गृहे प्राविशम्। बहि: शाद्बले एव <जोशी-महाशय:>K7 स्थितः अभूत्। मन्‍ये न तेन अभिरोचितम् मम <नन्दिता-<साहचर्यम्>S>T6। तेन <स-<भ्रूकुटि-भङ्गम्>T6>T3 अहम् <प्रति-बोधितः>Tp यत् प्रतिवेशित्‍वात् सः न <मत्-विरोधे>T6 किंचन विवक्षति किन्‍तु मया <नन्दिता-साचर्यम्>T6 <परि-त्‍याज्‍यम्>Tp। बहूनि साधीयांसि कार्याणि करणीयानि विद्यन्‍ते जगति, अस्मिन् किशोरे वयसि मया अध्‍ययने, भविष्‍यत् साधने च <दत्त-चित्तेन>Bs3 भाव्‍यम् वृथा <आ-हिण्‍डनम्>A1 न शोभते <इति-आदि:>Bs6। तूष्‍णीकः अहम् पश्‍चात्‍पदः अभूवम्। न किंचन अपि उत्तरितम् मया। किन्‍तु गृहान् परावर्तमानेन मया श्रुतम् यत् <स्व-तनयाम्>T6 नन्दिताम् उपालम्भमानेन तेन किंचन तादृशम् कथितम् येन अस्‍माकम् अवमानना स्‍फुटा भवेत्। सः प्रावोचत् “<निम्‍न-स्‍तर>K1^ईयै: सह सख्‍यम् अपादयन्‍ती त्‍वम् किम् न लज्‍जसे? य: कश्‍चन अपि गृहे अस्‍माकम् <निर्-आतङ्क:>Bvp प्रविशेत् इति किम् उचितम्? यत् इदम् सख्‍यम् दृढताम् आपद्यते, तर्हि किमपि संभवति इति विवेकिनीम् त्‍वम् किम् न वेत्सि? अरे, अस्‍य किशोरस्‍य तु न अस्ति तौ अपि सामर्थ्‍यम् यत् स्‍वकीयेन मासिके न अर्जनेन, स्‍वकीयेन आयेन वा अस्‍माकम् शाद्बलस्‍य, <गृह-वाटिकायाः>T6 च अपि व्‍ययम् वोढुम् अयम् पारयेत्। किमिति तादृशे: सह सख्‍यम् पोषयसि?” सर्वम् इदम् परोक्षे श्रुतवतः मम मनसि कोपानलः अजाग:। अहम् एतस्‍य सैनिकचरस्‍य कन्‍याम् उद्वोढुम् न मनाक् अपि वांछामि, न व अस्‍य संपत्तौ काचन मे लिप्‍सा। तथापि कथम् अयम् <वृद्ध-भल्‍लूक:>K2 इव स आशङ्कः घुर्घुरायते अस्‍माकम् “<स्‍तर-हीन>T3^ता” – मुद्गिरन् इति आसीत् मम आक्रोश:। मया मनसि एव <प्रति-श्रुतम्>Tp यत् अहम् न अधुना नन्दिताम् कदापि द्रक्ष्‍यामि न वा <जोशिन्-गृहे>T6 गमिष्‍यामि। किन्‍तु स्‍वकीयम् उत्‍कृष्‍टम् शाद्बलम्, <गृह-वाटिकाम्>T6 व अतिशयेन स्‍तुवतः अस्‍य विकत्‍थनचणस्‍य <गर्व-भङ्गम्>T6 अवश्‍यम् करिष्‍यामि। <एवं-विधस्‍य>Bs5 <गर्व-भङ्गस्‍य>T6 या योजना तदा मया प्रकल्पिता, ताम् स्‍मृत्‍वा अद्य अपि मे विस्‍मय: संजायते। तदानीम् अपि कदाचन स्‍वकीयम् <प्रत्‍युत्‍पन्‍न-मति>K1^त्‍वम् अवलंब्‍य प्रमोदस्‍य, कदाचन च <<विनोद-खेद>Di-आदीनाम्>Bs6 <संचारिन्-भावानाम्>T6 अनुभवः मे भवति स्‍म सर्वम् इदम् स्‍मरत:। अहम् अजानाम् यत् <सायं-काले>T1 तु जोशिनः <गृह-वाटिकाया:>T6 शाद्बलस्‍य च परिचर्यायै परिचारकाः <गृह-जनाः>T6 च सन्‍नद्धाः तिष्‍ठन्ति किन्‍तु <प्रात:-काले>T1 न तत्र कश्‍चन अपि तिष्‍ठति। <जोशिन्-दम्‍पती>K7 उष: कालम् आरभ्‍य आसङ्गवम् अर्थात् <पूर्वाह्व-पर्यन्‍तम्>T6 प्रातः भ्रमणम् कुरुत: <स्‍व-<सु-हृदाम्>Tp>T6 गृहे वा तिष्‍ठत:। नन्दिता विलम्‍बेन जागर्ति। अत: <प्रात:-काले>T1 भवनम् इदम् निर्जनम् इदम् तिष्‍ठति। तदानीम् अस्‍माकम् उपनगरम् निकटे एव <<कृष्‍ण-अंङ्गार>K1-आपणम्>T6 (कोल डिपो) कार्यरतम् अभूत्। स्‍टोव इति आख्‍यानि उपकरणानि, गैस (कुकिम्ग गैस, <इन्‍धन-कर्म>T6 उपयुक्ता वाति:) संयोजनम् वा न तेषु दिनेषु प्रसृतम् अभूत्। <बहु-संख्‍य>U^काः जना: <कृष्‍णा-आंगारैः>K1 एव <<भोज्‍य-रन्‍धन>Di-आदि>Bs5-कार्यम्>T6 अकुर्वन्। अत: <<कृष्‍ण-आंगार>K1-विक्रेतुः>T6 व्यवसायः <वृद्धिं-गतः>U अभूत्। <तत्-गृहे>T6 <दूरभाष-यंत्रम्>K7 अपि आसीत्। मदीयेन प्रोद्गतशाठ्येन मानसेन या <उपद्रव-योजना>T6 <प्र-कल्पिता>Tp अभूत् <तत्-अनुसारम्>T6 मया <स्‍वृ-गहात्>T6 निभृतम् <<कृष्‍ण-आंगार>K1-विक्रेता>T6 <<दूरभाष-यंत्र>K7-उपरि>T6 <<सैन्‍य-अधिकारिन्>T6-सुलभया>T3 वाचा <जोशिन्-सदृशेन>T6 स्‍वरेण च संबोध्‍य कथित: “ अहम् कर्नल जोशी ब्रवीमि”। विक्रेता तेन साधारणम् परिचितः अभूत्। स त्‍वरितम् <नमस्-कृत्य>Tg अब्रवीत् “जानामि अहम्। कथयन्‍तु श्रीमन्‍त:, कः आदेशः <मत्-अर्थम्>T4? “अहम् दृढतया अवोचम्” कस्‍यचन समारोहस्‍य प्रसंगे <मत्-गृहे>T6 <कतिपय-जनानाम्>K1 सग्धिः अस्ति। तदर्थम् कान्‍दविका: <कृष्‍ण-अंगारान्>K1 अपेक्षन्‍ते। श्‍व: प्रातः एव <प्रस्‍थ{3}-शतम्>T6 (सम्‍प्रति क्विंटलमिता मात्रा) <कृष्‍ण-अंरागाणाम्>K1 प्रेषणीयम्। अहम् तु <नगर-अन्‍तरम्>T6 अद्य गमिष्‍यामि, अत: भवता शकटि (ट्रक) द्वारा मम <शाद्बल-उपरि>T6 <कृष्‍ण-अंगारा:>K1 पातनीया:। आगत्‍य <तत्-मूल्‍यम्>T6 अहम् दास्‍यामि।” तत्‍कालम् <स-विनयम्>T3 अङ्गीकृतम् इदम् विक्रेता। अपरेद्युः एव प्रातः यदा <जोशिन्-दम्‍पती>K7 भ्रमणाय गतौ आस्‍ताम्। नन्दिता निद्राणा अभूत्, तदा <कृष्‍ण-अंगाराणाम्>K1 वाहनेन <प्रस्‍थ{3}-शतम्>T6 <कृष्ण-अंगारा:>K1 जोशिन: भव्‍ये शाद्बले पातिता:, <<पातन-<सम-कालम्>Bs5>T6 च यत् कृष्‍णम् रज उत्तिष्‍ठति तेन रजसा <<पवन-<सह-कृतेन>S>T6 जोशिन: सर्वा अपि <गृह-वाटिका>T6 आवृता, <धवल-सुधया>K1 लिप्ते भवने अपि बहुलम् कृष्‍णम् रज उड्डीय> व्‍यतिष्‍ठत्, <वि-रूपम्>Tp च सर्वम् <दृश्‍य-जातम्>T3 समपद्यत। यथैव <जोशिन्-दम्‍पती>K7 <परा-आवृत्तौ>Tp, ताभ्‍याम् स्‍वकीयस्‍य शाद्बलस्‍य <गृह-उपवनस्‍य>T6 च <निर्-ममम्>Bvp विनाशम् इमम् दृष्ट्वा किम् अनुभूतम् स्‍यात् कथम् <क्रोध-अग्निः>Km तस्‍य <सैन्‍य-अधिकारिचरस्‍य>T6 <प्र-ज्‍वलित:>Tp स्‍यात्, कथम् कुपितेन तेन अनुसन्‍धानम् कृतम् स्‍यात् “कस्‍य अयम् अपराधः” इति <सु-शकम्>Tp अनुमातुम्। <<कृष्‍ण-अंगार>k1-विक्रेता>T6 तेन कथम् दण्डितः इति तु न मया अवगतम् किन्‍तु भीतेन आशङ्कितेन च मया <न-सकृत्>Tn <परम-ईश्‍वर:>k1 प्रार्थितः यत् मा कश्‍चन मम अयम् <खल-आचारः>T6 इति ज्ञासीत्। तदेव संजातम्। न कः अपि ज्ञातुम् अपारयत् यत् जोशिन: शाद्बलस्‍य, <गृह-वाटिकायाः>T6 <गृह-द्वारस्‍य>T6 च सा इयम् श्‍यामिका, तात्‍कालिकम् <कृष्‍ण-रजः>K1 विलेपनम्, <न-स्‍थायिनी>Tn विद्रूपता च कस्‍य <हस्‍त-लाघवम्>T6 आसीत् इति। मया तदा तु तात्‍कालिक: प्रसादः अनुभूत: <कृष्‍ण-राजस:>K1 उड्डयनम्, जोशिनः विकत्‍थनास्‍पदस्‍य <गृह-वैभवस्‍य>T6 धूलिसात्‍करणम् च वीक्षमाणेन, किन्‍तु <तद्-अनन्‍तरम्>T6 अचिरात् एव <मत्-पितु:>T6 <<स्‍थान-अन्तरण>T6-परवशः>T3 अस्‍माकम् परिवारः ताम् वसतिम् त्‍यक्तवा <नगर-अन्‍तरम्>T6 अगात्, अत: किम् अभूत् नन्दिताया: किंचन व्‍यवसितम् <जोशिन्-महाशयेन>K7 इति न अद्य अवधिः वेद्मि। “नो चेद् दुष्कृतम् आत्‍मना कृतम् इव स्‍वान्‍ताद् बहिः मा कृथा:” इति जगन्नाथः <पंडितराज-उक्तिम्>T6 स्‍मरन् <खल-आचारस्‍य>T6 अस्‍य उपरि स्‍वयम् लज्‍जमानः न वृत्तम् इदम् अद्यावधि कस्‍मै अपि निवेदितवान् अस्मि। इदम् अपि अनुभवामि यत् <किशोर-आयुषि>T6 कश्‍चन <चपल-मतिः>K1 विप्रकृत: भूत्‍वा तादृशम् अनुचितम् खलकृत्‍यम् आचरेत् इति न <न-संभवम्>Tn, किन्‍तु तदानीम् सामाजिकी <मूल्‍य-व्‍यवस्‍था>T6 तादृशी अभूत् <एवं-विधानि>Bs5 कृत्‍यानि लज्‍जास्‍पदम् अमन्‍यत, न शौर्यख्‍यापकानि। मदीयम् आन्‍तरम् अपि सर्वदा <तत्-इदम्>k1 एव अन्वभूत् यत् न आसीत् अयम् <खल-आचार:>T6 केन अपि विधिना क्षम्‍यः वा समुचित: वा। <एवं-विधम्>Bs5 आचरणम् मूलतः नन्दितायाः <तथा-कथितेन>Tm प्रेम्‍णा <तत्-पित्रा>T6 न्‍यक्‍कृतेन सता प्रेरितम् आसीत् इति अधुना स्‍मरामि किन्‍तु अनेन परिणतौ सः अयम् <प्र-भावः>Tp जनितः यत् तादृशम् <पूर्व-रागम्>S अनिष्टम् मन्‍यता मया <कैशोर्य-सुलभा:>T4 के अपि <प्रेमन्-भावाः>6 न <तत्-अनन्‍तरम्>T6 पत्न्‍या: प्रेम्णाम् एव अहम् <श्रेयस्-करम्>U मन्‍ये। <तत्-इदम्>K1 मे शाठ्यम् नन्दितानुरागोत्‍थम् न अभविष्‍यत् तदा अपि यदि <जोशिन्-सदृशेन>T6 केनचन <<<स्‍वकीय-वैभव>K1-विकत्‍थन>T6-परेण>T6 अवमानन् अस्‍माकम् कृता अभविष्‍यत्, तादृशीम् एव कांचन शठताम् अहम् अकरिष्‍यम् इति न अत्र केवलम् प्रेमा <कारण-भूत:>T3, <किशोर-सुलभम्>T4 शाठ्यम् एव इदम् आसीत्। तस्‍य प्रेम्‍णः तस्‍याः उद्दण्‍डतायाः च अपि कीदृशम् पर्यवसानम् अभूत्, न अभूत् वृद्धिः इति ज्ञातम् एव स्‍यात् भवद्भि:। अद्य प्रायशः अर्धशती वत्‍सराणाम् व्‍यतीता। घटनाम् इमाम् तादृशै: प्रसङ्गै: स्‍मारित: कदाचित् एव पुन: स्‍मरामि, अन्‍यथा तु <विस्‍मृति-गर्भे>K1 तिरोहिताम् एव विधातुम् चेष्टे। सहसा एव <प्रसङ्ग-वशात्>T6 अद्य ताम् इमाम् स्‍मृतवान् अहम्, निभृतम् अपवार्य, <गोपनीय-रूपेण>K1 भवत: <सम्-अक्षम्>A1 एव प्रास्‍तौषम्। भवन्‍तम् अपि अर्थये यत् अस्‍या: काम् अपि चर्चा कुत्रचन अपि न करोतु भवान् इति यतः अद्य अपि चापलम् इदम् मदीयम् कदाचारम् एव अहम् मन्‍ये, न <प्रत्‍युत्‍पन्‍न-मति>K1^त्‍वम् न वा चातुरीम्, न च पौरुषम्, न च <प्रतीकार-कौशलम्>T6। निर्णयन्‍तु भवन्‍तः एव धूमगन्‍त्री यथैव <मोहनपुर-स्‍थात्रे>U शनै: शनैः उनगतिका भूत्‍वा निश्‍चला समभूत् मम निद्रा अभज्‍यत। <प्रत्‍यूष-समयः>K1 अयम् अभूत्। कतमम् इदम् स्‍थात्रम्? <<<<वात-अनुकूल>T3-<शयन-यान>T6-कक्षे>T6>K1 सम्‍पूर्णाम् अपि रात्रिम् निद्राणेन मया न अवबुद्धम् कियान् मार्गः धूमगन्‍त्र्या लंघित:, कियान् च अवशिष्‍यते। सर्वत: <<काच-पिहित>T3-वातायने>K1 <<वात-अनुकूल>T3-कक्षे>K1 बहिः दृश्यम् मनाक् अपि न भवति <नयन-गोचरम्>T7 इति खिद्यमानेन मया उत्‍थाय बहिः आगत्‍य वीक्षितम्, तदैव अहम् अजानाम् यत् इदम् स्‍थात्रम् (स्‍टेशन) <मोहनपुर-आख्‍यम्>Bs6 अस्ति। किन्‍तु परतः <यात्रिन्-वाटे>T6 जनानाम् संमर्दम् वीक्ष्‍य कौतूहलम् मे समपद्यत। किम् द्रष्टुम् जनाः तत्र एकत्र स्थिता: सांकुल्‍यम् उत्‍पादयन्ति? अहम् अपि त्‍वरितम् प्राधाव्‍य जिज्ञासाम् शमयितुम् जनान् परत: प्रतोदयन् संमर्दे प्राविशम्। दृष्टा एव च स्‍तब्‍धः अभूवम् यत् तत्र एक: शव: <<श्‍वेत-वस्‍त्र>k1-आवृतः>T3 भूमौ स्‍थापितम् अभूत्। जनान् पृष्‍ट्वा अहम् ज्ञातुम् अपारयम् यत् अद्य प्रातः एव यथैव हावड़ा <एक्‍सप्रेस-आख्‍या>Bs6 <धूमगंत्री-स्‍थाने>T6 अस्मिन् समायाता, अस्मिन् एव स्‍थात्रे समापितयात्रम् <कक्ष-द्वयम्>T6 (कम्‍पार्टमेंट) <मुख्‍य-गंत्री>K1^तः वियोजितम् व्‍यधीयत। यदा च सर्वे यात्रिणः अवतीर्णा:, <तद्-अनन्‍तरम्>T6 पश्‍चवाटम् (यार्ड) प्रति नीतम् तत् <कक्ष-द्वयम्>T6। यदा च <स्‍वच्‍छ-काराः>U तस्‍य समार्जनायान्‍त: प्राविशन्, तैः दृष्टम् यदेकः यात्री तदापि कक्षे तस्मिन् <शायिका-उपरि>T6 सुप्तः अभूत्। तम् जागरयितुम् यदा ते <तार-स्‍वरेण>T6 आकारितवन्‍त:, न किमपि उत्तरम् अधिगतम्। यदा गात्रेषु स्‍पृष्ट्वा ते तम् उत्‍थापयितुम् प्रायतन्‍त, तदा तैः अवगतम् यत् सः तु पञ्चत्‍वम् प्राप्त:। सर्वत्र दावाग्निः इव समाचारः अयम् प्रासरत्। <स्‍थात्र-अधीश:>T6 (स्‍टेशनमास्‍टर), अन्‍ये च अधिकारिण: समाकारिता:, शवस्‍य <गात्र-अन्‍वेषणम्>T6 कृत्‍वा तस्‍य अभिज्ञानम् क्रियमाणम् आसीत्। <तत्-इदम्>K1 दृश्‍यम् वीक्षितुम् एव जनाः तत्र समवायन्‍ता इति अहम् अजानाम्। मम धूमशकटिः गन्‍तुकामा एव स्‍यात् इति आशङ्कमानः अहम् यथैव स्‍मात् <जन{3}-समूहात्>T6 तस्मात् परावर्तितुम् एच्‍छम्, तदैव शवस्‍य तस्‍य <<श्‍वेत-वस्‍त्र>k1-आच्‍छदम्>T3 उद्घाट्य किंचिद् वीक्षितुम् रेलवेकर्मचारी कश्‍चन समुपाक्रमत्। मया अपि त्‍वरिता दृष्टिः ए‍का तत्र क्षिप्ता। किन्‍तु शवस्‍य मुखम् दृष्ट्वा एव विस्मयभरा<चीत्-कारः>U <मत्-मुखात्>T6 निसरत्। अयम् तु डॉं. कृष्‍णकान्‍त उपाध्‍यायः अभूत्। मम <भूत-पूर्व:>S <सह-कृत्‍वा>S। विश्‍वविद्यालये <<आंग्‍ल-भाषा>K7<प्र-अध्‍यापकः>Tp>T6। किमिति अयम् स्‍थाने अस्मिन् <रेल-कक्षे>T6 प्राणान् अत्‍यजत्? कुत्र अयम् गच्‍छन् अभूत्? किम् न अस्ति तेन सह कश्‍चन अपि <परिवार-जन:>T6? डॉं. कृष्‍णकान्‍तेन सह <प्राध्‍यापक-पदम्>K7 अधितस्‍थुषः मम त्रिंशद् वर्षाणि व्‍यतीतानि, अहम् विभागे अन्‍यस्मिन् <स्‍थान-अन्‍तरितः>T3 अभूवम्, सः अपि <विश्‍वविद्यालय-सेवाम्>T6 संपूर्य <सेवा-निवृत्त:>T3 संजातः इति मया श्रुतम् अभूत्। एतस्मिन् अन्‍तराले किम् अघटता इति न अहम् अजानाम्। किन्‍तु तस्‍य एतस्‍य <परि-ज्ञानस्‍य>Tp कृते मया यदि कियान् समयः अत्र व्‍यतियापितः तर्हि धूमशकटिः मम पेटिकाम् आदाय प्रस्‍थास्‍यते इति आसीत् मम आशङ्का। <चिर-वियुक्तस्‍य>T3 <सह-कर्मणः>S दशाम् इमाम् दृष्‍ट्वा तूर्णम् एव निर्णीतम् मया यत् अत्र एव मया <मध्‍य-विराम:>T7 (ब्रेकजर्नी) करिष्‍यते। परस्‍तात् एव अपराम् धूमशकटिम् आरुह्य <<स्व-<इप्सित-स्‍थलम्>K1>T6 प्रस्‍थास्‍ये। त्‍वरितम् मया मम उपकरणानि यात्रिकक्षतः अवातार्यन्‍त। रेलवेकर्मकरान् संसूच्‍य <<यात्रा-विराम>T5-स्‍वीकृतिः>T6 लब्‍धा, डॉं. उपाध्‍यायस्‍य <शव-समीपे>T6 स्थिता अधिकारिणः च सूचिता यत् अहम् एनम् जनम् जानामि। यदि एतस्‍य अभिज्ञानम् <<लिखित-प्रमाण>K1-आदि>Bs6-अभावे>T6 दुर्लभम् विभाव्‍यते भवद्भिः तर्हि अयम् सहायताम् कर्तुम् शक्‍नोमि। <सौभाग्‍य-वशात्तै:>T6 डॉं. उपाध्‍यायस्‍य <वस्‍त्र-पुटकात्>T6 (पॉकेट) तस्‍य दैनन्दिनी प्राप्ता अभूत्। तस्‍याम् च तस्‍य <गृह-संकेत:>T6 <<दूरभाष-क्रमाङ्क>T6-आदि>Bs6-सर्वम्>k1 अंकितम् अभूत्। सूचना अपि <गृह-जनेभ्‍यः>T6 दत्ता अभूत्। तेषाम् आगमनम् प्रतीक्षितम् अभूत्। <आगमन-प्रतीक्षिषु>T6 जनेषु अहम् अपि आत्‍मानम् समयूयुजम्। किन्‍तु विलक्षम् मम मानसम् विविधेषु उहापोहेषु निरन्‍तरम् व्‍यापृतम् आसीत्। इदम् तु स्‍पष्टम् अभूत् अयम् <प्र-अध्‍यापकचर>Tp एकाकी एव यात्राम् कुर्वाणः अभूत्। इदम् अपि <शव-परीक्षाम्>T6 कृतवद्भिः द्राक्तरै: सूचितम् आसीत् <यत्-मृत्‍यो:>T6 कारणम् <हृदय-अवरोधः>T6 अभूत्। एतस्‍य निष्‍कर्षः अपि अय़म् अपि अभूत् अयम् <हृत्-रोगी>T6 आसीत्। तथापि किमिति एकाकिना अनेन यात्रा अनुष्ठिता? यात्रायाः मध्‍ये एव सहसा <हृत्-अवरोधात्>T6 अयम् प्राणान् अत्‍यजत्। मन्‍ये निद्राण एव दिवम् आरुरोह। <सह-यात्रिभिः>S च सुप्तः अयम् अस्‍ति इति चिन्‍तयद्भिः न विशेषतः अवधानम् प्रत्तम् स्‍यात्। सर्वम् इदम् <सहज-अनुमानम्>K1 <मत्-मनसा>T6 विहितचरम् अभूत् एव। हन्‍त, यदि अयम् मनाक् अपि प्राणान् अधारयिष्‍यत, अहम् अस्‍य <भूत-पर्व:>S <सह-कृत्‍वा>S कस्मिंश्चन चिकित्‍सालये अनेष्‍यम् एनम्, तत्र चिकित्‍सा अभविष्‍यत् सुलभा, तदैव च सर्वम् अतीतम् वृत्तजातम् अहम् अज्ञास्‍यम्। किन्‍तु वराकः अयम् <सहज-स्‍वभाव:>K1 <सत्-पुरुषः>K1 न किंचित् अवोचत् कस्‍मै अपि, एकाकी परदेशे दयनीयम् दारुणम् इमम् शरीरान्‍तम् समाससाद। अहम् अस्‍मरम् यत्। प्रो. उपाध्‍यायस्‍य अस्‍य कृते सर्वे अपि सौजन्‍यमूर्ति: <सरल-स्‍वभावः>K1 <<इति-आदि>Bs6-विशेषणानि>k1 प्रयुंजते स्‍म। मया तु <न-सकृत्>Tn अयम् <प्र-शंसितः>Tp अभूत् पद्यम् इदम् एतस्‍य <वर्णन-प्रसङ्गे>T6 <समुद्धरता-वदनम्>Bs6 <प्रसाद-सदनम्>T6 सदयम् हृदयम् सुधाम् उचो वाच:। करणम् परोपकरणम् येषाम्, केषाम् न ते वन्‍द्या:? ते दिवसा: <स्‍मृति-पटले>T6 सहसा समस्‍फुरनत् मे। <एवं-विधः>Bs5 वन्‍द्यः जन <एवं-विधिम्>Bs5 दारुणम् अवसानम् किमिति आप्‍नोत्? अयम् तु दरिद्रः अपि न अभूत्। <सु-समृद्धः>Tp असौ अभूत् इति सर्वे अजानन्। <भवन-द्वयम्>T6 विशालम् <तत्-सविधे>T6 अभूत्। एका <मरुत्तर-शकटि:>K7 (कार), दूरभाष:, सर्वम् एव तु आसीत् <तत्-अन्तिके>T6। इदम् अपि श्रुतम् आसीत् यत् सुतेषु एकः तु चिकित्‍सकः अस्ति। स कस्मिंश्‍चन विदेशे <<सु-महत्>kg-पदम्>k1 अधितिष्‍ठति, अन्‍यः <निज-व्‍यापारिणि>T6 समवाये (प्राइवेट कंपनी) कुत्रचन अधिशासी, <कार्य-पाल>U^कः वा अभूत् इति अधुना अहम् अस्‍मरम्। अत: <सर्व-विधम्>Bs5 सौभाग्‍यम् अयम् उपभुंक्ते स्‍म। तथापि किमिदम् संजात्? क: खलु रहस्‍यम् इदम् प्रकटीकरिष्‍यति? एतस्‍य <गृह-जनेषु>T6 समायातेषु सर्वम् प्रक्ष्‍याम् इति चिन्‍तयन् अहम् अभूवम् किन्‍तु दिवसः व्‍यति अगात्, रात्रि: समायाता, न कश्‍चन समागत: रेलवेकर्मचारिणः तु माम् तत्र अवर्तीणम् दृष्ट्वा सुमहत् सौविध्‍यम् अनुभवन्‍त: शवम् निश्चिन्‍तभावेन मदभिरक्षायाम् विहाय स्‍वाच्‍छन्‍द्यम् उपभोक्तुम् आरभन्‍त। अहम् च पश्‍चात्तापवशगः अचिन्‍तयम्, “किमिति कष्टम् इदम् स्‍वशिरसि सर्वम् विजानता अपि मया उढम् अस्तु। अपरस्मिन् दिवसे प्रातः एव कश्चित् सभ्‍यः जन: कर्मकरै: सह तत्र उपसर्पत् मया अवलोकित:। निकटे समायाते अस्मिन् अहम् अवगच्‍छम् यत् तस्य आकृति: परिचितम् एव प्रतिभाति। यदा तेन एव स्‍वकीय: परिचयः प्रदत्तः तदा अहम् अस्‍मरम् यत् अस्‍माकम् <भूत-पूर्वः>S छात्र: कौशिकः अयम् अभूत्। डॉं. कृष्‍णकान्‍तोपाध्‍यायः अपि तस्‍य गुरुः आसीत्। स च कृष्‍णकान्‍तोपाध्‍यायस्‍य वर्तमानगृहस्‍य समीपे निवसतन् अभूत्। स्‍वम् अपि अयम् विश्‍वविद्यालये <प्र-अध्‍यापकः>Tp अस्ति स्‍वगुरोः आकस्मिकम् निधनम् यात्रामध्‍ये <स्‍थात्र-उपरि>T6 जातम् निशम्‍य अयम् त्‍वरितम् प्रधाव्‍य आगतः अभूत्। तेन एव परस्‍तात् सर्वम् वृत्तजातम् मह्यम् असूच्‍यत यत् प्रो. उपाध्‍यायस्‍य निधनवार्ता यदा तद्गृहे प्राप्ता, तत्र न कः अपि स्‍वजनः अभूत्। एक: पुत्रः तु विदेशे अस्ति। अपर: गृहे निवसति किन्‍तु <व्‍यापार-कार्येण>T6 चेन्‍नै (मद्रास) नगरम् गतः अभूत्। अस्मिन् वारे <<तत्-<परिवार-जनाः>T6>T6 अपि सह एव गताः अभूवन्। पत्‍नी पूर्वम् एव स्‍वर्गम् आरुढवती। केवलम् एक भृत्‍यः <रक्षिन्-रूपेण>T6 भवने अभूत् तेन प्रतिवेशित्‍वा प्रो. कौशिकः अयम् सूचितः यत्- <एवं-विधा>Bs6 वार्ता समाया‍ता अस्ति। तेन सर्वे <गृह-जनाः>T6 यत्र यत्र प्रवसन्‍तः अभूवन् तेभ्‍यः तत्र तत्र सूचनाः प्रहिताः किन्‍तु तेषाम् आगमने समयः तु लगति एव। अतः अन्तिमाय कर्मणे स्‍वयम् अयम् अत्र समायातः अभूत्। किम् अधुना क्रियताम् इति आवाम् द्वौ अपि परामृशाव। पर्यन्ते <तत्-इदम्>K1 एव निरधार्यत यत् शवस्‍य गृहान् प्रति नयनस्‍य प्रयत्‍नः <<न-<किञ्चित्-कर>U>Tn एव सेत्‍स्‍यति, <गृह-जनाः>T6 अस्‍य कदा समागच्‍छेयुः इति क: खलु वा इति? तावत् अवधिः शवः अपि विकृतिम् अयात्। अतः तदैव आवाभ्‍याम् शवस्‍य <<अन्‍त्‍य-परीक्षा>K1-प्रतिवेदनस्‍य>T6 प्रति गृहीता, पंचनामनम् (पंचनामा) कारितम्, शवः अधिगत:, तस्मिन् एव दिने सविधि <शव-दाहः>T6 मोहनपुरे एव व्‍यधायि। मया अग्रिमा यात्रा कर्तव्‍या अभूत्, कौशिकेन अपि प्रतिनिवर्तितव्‍यम् आसीत्। अतः आवाम् द्वौ अपि <सन्‍तप्त-हृदयौ>K1, <<शोक-आविद्ध>T3-मानसौ>K1 वियुक्तौ। स्‍व-<स्‍व-गृहान्>T6 समायातौ। कौशिकः तु मया अनुरुद्धः यत् परस्‍तात्। किम् संजातम् इति स मह्यम् पत्रेण सूचयेत् यतः मम बलवती जिज्ञासा न तदा अपि शान्‍ता अभूत्। प्रवृद्धतरा संजाता यत्- एतत् सर्वम् निशम्‍य स्‍वर्गगतस्‍य उपाध्‍यायस्‍य <गृह-जना:>T6 किम् व्‍यवस्‍यन्‍ति इति। आवाम् प्रभूत-<समय-अनन्‍तरम्>T6 मिलितौ अभूताम् इति द्वाभ्‍याम् अपि <अन्‍य-अन्‍यस्‍य>d सङ्केत:, <<दूरभाष-क्रमाङ्क>T6-आदिः>Bs6 च गृहीतम्। <अग्रिम-यात्रायाम्>K1 निरन्‍तरम् अहम् व्‍यचिन्‍तयम्, मानवस्‍य कीदृशः अयम् दारुणा नियति:। यद्विधिना ललाटे विलिखितम् तदेव परिणमते अन्‍तत:। तन्‍मार्जितुम् क: क्षम:। प्रो. उपाध्‍याय: सुसमृद्ध:, प्रतिष्ठितानाम् पुत्राणाम् (प्रतिष्ठितयो: पुत्रयो:) पिता, एवम् अनाथवत् अपरिचिते स्‍थले अर्धपरिचितैः जनैः दग्‍धः अन्तिमाम् क्रियाम् अवाप। एकेन प्रतिवेशिना शिष्‍येण तस्‍मै मुखाग्निः दत्त:। कुत्र गतौ <तत्-पुत्रौ>T6 ? कुत्र गतम् तस्‍य तद्धनम्? सर्वम् इदम् विचिन्‍तयतः मम सप्ताहे एक: सन्‍ताप-वैलक्ष्‍य-निर्वेदादिभावशबलः व्‍यत्यगात्। व्‍यग्रतया कौशिकस्‍य सन्‍देशम्, पत्रम् वृत्तजातम् वा प्रतीक्षमाणः अहम् <सप्ताह-द्वयम्>T6 अस्‍थाम्। यदा न कश्‍चन अपि सन्‍देश:। प्राप्तः तदा अहम् एव दूरभाषेण कौशिकेन सह समालपम्। तस्मिन् संलापे यत् मया आकर्णितम् तेन तु मामकी मानसीदशा द्विगुणाम् विलक्षताम् गमिता। किम् अहम् तद्विषये भवद्भ्‍यः विनिवेदयेयम् इति न अवगच्‍छामि। सर्वस्‍य निष्‍कृष्टांशः अयम् अस्ति यत् प्रो. उपाध्‍याय: सुप्रथितः विद्वान्, प्राध्‍यापक:, समृद्धः <गृह-स्‍थः>U च अभूत्। तस्‍य <पुत्र-द्वयम्>T6 तेन उच्‍चशिक्षाम् ग्राहितम्, प्र‍तिष्ठितेषु पदेषु च प्रतिष्‍ठापितम्, विवाहादिविहितम्। सेवानिवृत्तेन तेन स्‍वकीयात् प्रावधायिनिधे: (प्रोविडेन्‍ट फंड) कश्‍चन अंशः भवननिर्माणे व्‍ययित:, कश्‍चन च पुत्राभ्‍याम् प्रदत्त:। लेखनादेः आय:, पुस्‍तकानाम् स्‍वामिस्‍वम् (रायल्‍टी), अधिकोषे संचितस्‍य राशे: कुसीदम्, इत्यादयः आयास्‍तस्‍य सानन्‍दम् जीवनयापनाय पर्याप्ता अभूवन्। अतः उपाध्‍यायदम्‍पती सानन्‍दम् न्‍यवसताम्। समये समये विद्वद्गोष्‍ठीषु भाषणादये उपाध्‍यायः आकार्यते स्‍म संस्‍थाभिः विश्वविद्यालयादिभि:। बहुधा तु पत्‍न्‍या सह यात्राम् व्‍यधादयम्, किन्‍तु यदा पत्‍नी कर्कट (कैंसर) रोगवशात् दिवम् आरुढा तदा आरभ्‍य एकाक्‍येन यात्राम् अकरोत्। हृदयरोग: सहसा एनम् आक्रामत् इति सर्वैः अवगतम् आसीत्, औषधम् अपि अयम् अगृह्णत् नियमि‍तम्, किन्‍तु चिकित्‍सक-पदारुढस्‍य अपि अस्‍य ज्‍येष्‍ठपुत्रस्‍य सविधे न अभूत् तावान् समयः यत् सः अमरीकादेशात् आगत्‍य बहुकालम् अस्‍य चिकित्‍सम् कुर्यात्। कनीयान् सुतः अपि व्‍यापारव्‍यस्‍तत्‍वात् न अधिकम् समयम् अस्‍मै प्रदातुम् अशकत्। अत: एकाकिना प्राध्‍यापकेन अनेन क्रियमाणासु यात्रासु न कश्‍चन सहायकः अभूत् न वा <सह-यात्री>S। न अनेन अवगन्‍तव्‍यम् यत् - पुत्रौ तस्‍य कुपुत्रौ आस्‍ताम्! यदि पिता किंचन साहाय्यम् अयाचत, तौ सानन्‍दम् प्रदातुम् अचेष्‍टेताम्। किन्‍तु एकाकिना क्रियमाणायाम् यात्रायाम् यदि सहसा एव अयम् प्राणान् अत्‍यज्, तत्र क: किम् कर्तु शक्‍नुयात् खलु? एतावत् तु साध्ववगन्‍तुम् शक्‍यते। किन्‍तु परस्‍तात् यत् संजातम् तत्र काम् प्रति‍क्रिया प्रकटयानि इति न अवगच्‍छामि। यदा <पुत्र-द्वयेन>T6 पितु: स्‍वर्गारोहणस्‍य वृत्तम् श्रुतम्, <तत्-इदम्>K1 च अवगतम् यत् कौशिकेन तस्‍य अन्‍त्‍येष्टि: कृता तदा द्वाभ्‍याम् अपि धन्‍यवादैः अयम् सभाजित:। अस्मिन् कृत्‍ये संजातस्‍य व्‍ययस्‍य प्रतिपूर्तिः अपि सादरम् प्रतिश्रुता किन्‍तु त्‍वरितम् एव <स्‍व-कार्यम्>T6 विहाय गृहान् प्रत्यागमनेन किम् वा संजनिष्‍यते, इति तर्कयता <पुत्र-द्वयेन>T6 अपि स्‍वस्‍थाने स्थितेन एव श्रद्धांजलि: पित्रे समर्पित:। गृहजना: खिन्‍ना अपि संजाता: स्‍यु: किन्‍तु किम् एतदतिरिक्तम् कर्तव्‍यम् अवशिष्टम् इति ते न अवगच्‍छन्। वर्तमानस्‍य व्‍यस्‍तयुगस्‍य व्‍यस्‍तजीवना जना: एतदधिकम् किम् वा कर्तुम् ईक्षन्‍ते? युगगतिः एव तादृशी। किन्‍तु एकम् वाक्‍यम् यत् कौशिकेन उदीरितिम् तस्‍य आशयम् कथम् अहम् व्‍याकरवाणि इति न जानामि। द्वाभ्‍याम् अपि पुत्राभ्‍याम् वृत्तम् इदम् आकर्ण्‍य कौशिक: प्रोक्तः यत् भवता साधुः एव कृतम् यत् शवस्‍य अन्‍त्‍येष्टिः तत्रैव विहिता। व्‍यर्थम् अस्‍माकम् प्रतीक्षया अपि किम् साधयितव्‍यम् आसीत्? पितुः निधनम् तु स्‍वाभाविकः मृत्‍युः अभूत्। न खलु <रेलशकट-दुर्घटनायाम्>T6 तत्-निधनम् अजनि। यदि <रेलशकट-दुर्घटनायाम्>T6 कस्‍यचन यात्रिणः निधनम् संजायते तदा, तु <<रेल-विभागीय>T6-व्‍यवस्‍था>K1-अनुसारम्>T6 मृतानाम् यात्रिणाम् <परि-जनेभ्‍यः>Tp <रूप्‍यक{3}-लक्षम्>T6, <लक्ष-द्वयम्>T6, पञ्चाशत्सहस्‍त्रम् वा मुद्राणाम् क्षतिपूर्तिविधया प्रदीयते। <एवं-विधस्‍य>Bs5 राशेः आदानाय तु <परि-जनानाम्>Tp उत्तराधिकारिणाम् वा उपस्थितिः आवश्‍यकी <<<उत्तराधिकार-<प्रमाण-पत्र>T6-आदि>Bs6 च अपि तैः अपेक्ष्‍यते। यदि तादृशी काचन स्थितिः अभविष्‍यत् तर्हि तु अस्‍माकम् उपस्थितिः परिहार्या अभविष्‍यत् परम् तु तस्‍याम् स्थितौ सर्वम् <नियत-कार्यक्रमम्>K1 परित्‍यज्‍य तत् स्‍थात्रम् प्रति अस्‍माकम् धावनम् कस्‍मै प्रयोजनाय अभविष्‍यत्? अतः भवता यत्‍कृतम् तत् साधु एव। सर्वम् इदम् प्रो. उपाध्‍यायस्‍य <पुत्र-द्वयेन>T6 सहजभावेन, सरलमानसवशाद् वा कथितम् स्‍यात्। न अत्र कश्‍चन विस्‍मय:। एवम् विधायाम् स्थितौ ईदृशम् एव चिन्‍तनम् आधुनिके युगे प्रायश: सर्वेषाम् आधुनिकानाम् भवेत् इति जानीमः एव वयम्। <लोक-प्रदर्शनाय>T4 तादृशम् चिन्‍तनम् मनसि निगूह्य उपरिष्टात् कृ‍त्रिमम् खेदम् कश्चित् प्रकटयेत् कृत्रिमम् विलापम् वा समाचरेत् इति अपि संभवति, वास्‍तविक: सन्‍तापः भवेत् तदापि किम् नु <एतत्-अधिकम्>T5 कश्‍चन कर्तुम् क्षम:? अतः उपाध्‍याय पुत्राभ्‍याम् यत् कृतम् यत् च कथितम्, को वा तत्र अपराध:? किन्‍तु मम मानसम् तु न अद्य अवधिः तत् इदम् अवगन्‍तुम् पारयति यत्‍सर्वम् इदम् निशम्‍य किम् रोदितम् युक्तम् हसितुम् वा? उपाध्‍याय पुत्रौ आक्रोशस्‍य पात्रम्, निन्‍दाया वा? युगगतिः इति विमृश्‍य सर्वम् इदम् विस्‍मरेयम् वा, <नव-युगस्‍य>K1 <कलि-युग>T6त^ईनम् स्‍वार्थम् क्रोशा इयम् वा? सः अयम् <स्‍व-अर्थः>T4 वा <स्‍पष्ट-उक्तिः>K1 वा किम् अत्र मया निर्णीयेत् इति अत्र यदि भवन्‍त: किंचित् परामृशेयु:, अहम् आभारम् वहेयम् भवताम्। ‘मा च याचिष्‍म कञ्चन’ अद्य सायम् <<तन-भ्रमण>T6-अनन्‍तरम्>T6 नितान्‍तम् श्रान्‍तम् इव आत्‍मानम् अन्वभवम्। रात्रौ अहम् शयनीये सानन्‍दम् <<अर्ध-निमीलित>K1-नेत्र:>Bs6 पत्न्या सह किञ्चित् आलपन् होरार्धम् तिष्‍ठामि, <तद्-अनन्‍तरम्>T6 निद्रादेवी न जाने कदा माम् आत्‍मसात् करोति, अन्‍यस्मिन् एव च लोके नयति। अद्य अपि तम् एव कार्यक्रमम् <अनु-सर्तुम्>Tp इच्‍छुः एकम् पुस्‍तकम् आदाय खट्वायाम् उपाविशम्। मत्-पत्नी <<महानस-कर्म>k1व्‍यापृता>T3 न मह्यम् अवधानम् दत्तवती। मया उच्‍चैः आकारितम् “आर्ये कः अयम् अद्य महान् <महानस-व्‍यापरः>K1 यत: रात्रेः <अष्ट-वादनान्>Tds अन्‍तरम् अपि न बहिः आयाति भवती। किम् ‘खट्वारुढः जाल्‍म:’ इति प्राचाम् आभाणकम् सत्‍यापयन्‍ती माम् जाल्‍मम् न अनुगृह्णात्‍यार्या <स्‍व-संभाषणेन>T6?” “न खलु तादृशम् किमपि कारणम्। किन्‍तु प्रातः अष्टवादने किम् व उत्तरम् अहम् प्रतिवेशिन्‍यै प्रतिपत्‍स्‍ये इति अधुना चिन्‍तयामि। भवान् तु सर्वदा एव <<विनोद-व्‍यापृत>T7-चेता:>K1 परिहासम् अन्‍तरा न किमपि हृदये करोति इति दौर्भाग्‍यम् मदीयम् एव” “अहो, किम् एवम् <<न-कारण>Tn-चिन्‍ताभिः>k1 आकुलीभूय माम् अपि सचिन्‍तम् करोति श्रीमती? किम् वा प्रतिवेशिन्‍यै कथनीयम् श्व:?” श्रीमती माम् प्रतिवेशिनाम् <कृत्य-व्‍यवहारेषु>k1, <गृह-कर्मसु>T6 च सा अभिरुचिम् ज्ञात्‍वा सस्मितम् बहिः आयाता। आह च- “अद्य <अस्‍मत्-प्रतिवेशिनः>T6 <घोष-महाशयस्‍य>K7 पत्नी प्रातः इह समायाता, याचते च शतम् रुप्‍यकाणि।” “शतम् रूप्‍यकाणि?” “अथ किम्।” “किमिति? किम् सा याचिका अस्ति?” “नैव। <<अल्‍पकालिक>K1-<ऋण-रूपेण>T6>K1 द्रव्‍यम् वाञ्छति। तस्‍याः भ्राता, भ्रातृजाया <तत्-परिवारः>K1 च मासम् एकम् <तत्-समीपे>T6 निवस्‍तुम् समायाता:। मासस्‍य अन्तिमः च अयम् सप्ताह:। वेतनम् हि व्‍यतीतप्रायम्। वयम् एव नूनम् एतेषाम् दृशि धनिका:, कुसीदिन:- ततः वयम् ऋणम् दास्‍यामः एव इति.....” “अहो, ऋणम् याचते! तदपि शतम् रूप्‍यकाणाम् एव!! एतावत: कृते किमिति भवती चिन्‍तापरा? <प्रतिवेश-सम्‍बन्‍धः>K1 अपि तु रक्षणीयः एव?” “तत्तु सर्वम् समीचीनम्। परम् कस्‍य सविधे सन्ति शतम् रुप्‍यकाणि?” “भवत्‍या: सविधे भवेयु:। मया तु सर्वम् वेतनम् समर्पितमम्; देव्‍यै, भवत्‍यै, श्रीमत्‍यै।” “कुत्र सन्ति <मत्-सविधे>T6 मुद्रा:? अस्मिन् एव तु मासे नवनीतस्‍य (<अस्‍मत्-सुतस्‍य>T6) वस्‍त्राणि मया निर्मापितानि।” “हा धिक्! किम् तर्हि वयम् प्रतिवेशिन्‍यै प्रतिपादयिष्‍याम: उत्तरम्?” “तदैव तु अहम् पृच्‍छामि। ज्ञातम् अधुना श्रीमन्! श्व: सा पुनः अस्‍मान् याचिष्‍यते।” “आर्ये! चेत् सत्‍यम् पृच्‍छसि, ताम् याचमानाम् दृष्ट्वा अहम् लज्‍जावनतः भविष्‍यामि। याचना माम् <लघू-करोति>U। श्रुतम् त्‍वया, किम् अहम् प्रात: पठामि?” “किम्?” “शृणु। ज्‍वलतु जलधिक्रोडक्रीडत्‍कपीटभवप्रभा- प्रतिभटपटुज्‍वालाम् आलाकुलः जठरानल:। तृणम् अपि वयम् सायम् संफुल्‍लमल्लिमतल्लिका- परिमलमुचा वाचा याचामहे न <मही –ईश्वरान्>T6॥” “तत्तु वर्तते एव। अहम् अपि न कदापि कम् अपि किमपि याचिष्‍ये इति पूर्वम् एव प्रतिज्ञातवति अस्मि। तृणम् वा भवेद् ऋणम् वा भवेत्।” “धन्‍यासि देवि!”, मया परिहास: प्रारब्‍ध:, “सत्‍यम् <रावण-कुलस्‍य>T6 कन्‍यका असि।” “अरे! किम् प्रजल्‍पति भवान्? का अस्ति <रावण-कुलस्‍य>T6 कन्‍यका? किम् भवान् <मेघनाद-कुलस्‍य>T6........” “हन्‍त! <<न-कारण>Tn-कुपिता>T3 असि? पृच्‍छ माम् <<<रावण-कुल>T6-कन्‍यका>T6^त्‍व-आख्‍यातेः>Bs6 व्याख्‍याम्। तदा ज्ञास्‍यसि-” “ब्रवीतु भवान्।” ”शृणु। रावण: स्‍वाभिमानिनाम् शिरोमणिः आसीत्। सः न कदापि किमपि याचते स्‍म। तम् एव सर्वे अयाचन्‍त। परम् यदा यज्ञे <स्‍व-शिरसाम्>T6 बलिम् निधाय आत्‍मेधः अनेन प्रारब्‍धः तदा प्रसन्‍नः भगवान् <मृडानी-पतिः>T6 आविर्भूय वरम् याचितुम् आदिदेश। शिरांसि च अस्‍य पुन: प्ररुढानि दशा अपि! किन्‍तु तेषाम् कतमम् शिरः याचनाम् कुरुताम्? याञ्चा? धिक्! <रावण-शिरसाम्>T6 इमाम् <वि-चिकित्‍साम्>Tp वर्णितवतः <मुरारि-कवे:>k7 पठितम् भवत्‍याः <तत्-इदम्>k1 पद्यम्? सन्‍तुष्टेः तिसृणाम् पुराम् अपि रिपौ कण्‍डूलदोः मण्‍डली- लीलालूनपुनःरुढशिरसः देवस्‍य लिप्‍सः वरम्। याच्‍ञादैन्‍यपराञ्चि यस्‍य कलहायन्‍ते मिथः त्वम् वृणु, त्‍वम् वृण्वित्‍यभितः मुखानि, स दशग्रीव: कथम् कथ्‍यताम्॥? एवम् यथा रावणः याच्‍ञा <दैन्‍य-पराङ्मुखः>k1 अभूत् तथा भवति अपि अस्‍ति इति मया आत्‍मा धन्‍यः मन्‍यते” <एतत्-उपरि>T6 श्रीमती रावणरवविनिन्‍दकम् अट्टहासम् आरब्‍धवती। किन्‍तु त्‍वरितम् गंभीरतया मया उक्तम् पुन: - “परम् <ऋण-ग्रहणम्>T6 न खलु याच्‍ञा, भिक्षा वा। अयम् तु विनिमय:। अस्मिन् <संकट-समये>T6 यदि जनाः भिक्षाम् अपि याचेरन्, न तत् चित्रम्। एकैकः युवा अद्य <<जन{3}-संख्‍या>T6-वृद्धौ>T6 सहायक:। प्रजाः वर्धन्‍ते, खाद्यम् अल्‍पम्। अहम् तु <सर्वकारीय-आज्ञया>K1 <<विवाह-निरोध>T6-नियमम्>T6 प्रचालयितुम् इच्‍छामि। न कश्चन विवाहम् करोतु, न च प्रजाः उत्‍पद्येरन्।” श्रीमती पुनः अट्टहासम् आरब्‍धवती। किन्‍तु तदैव <पृष्ठ-द्वार>T6^तः <मत्-मित्रम्>T6 धीरेन्‍द्रः <निम्‍न-उद्धृताम्>K1 <धिक्‍कृति-परम्‍पराम्>T6 उद्गिरन् <मत्-गृहम्>T6 प्राविशत् - “वाजपेयिन्! कः अयम् नवीनः विदूषकव्‍यापारोद्यारब्‍धः त्वया? जनान् हासयितुम् शाकुन्‍तलस्‍य माढव्‍यम्, <मृच्‍छ-कटि>T6^कस्‍य शकारम्, <<भारतीय-<चित्र-पटस्‍य>T6>K1 “जानी वाकरम्”, पाश्चात्‍यम् चार्ली चैप्लिनम् च अपि भवान् अतिशेते”। “धीरेन्‍द्र! तिष्ठ। न अयम् विनोदस्‍य विषय:। गंभीरा चर्चा इयम्।” “का अस्‍ति इयम् चर्चा?” “मदीय: प्रतिवेशी माम् शतम् मुद्रा ऋणम् याचते। न च <मत्-सविधे>T6 किमपि द्रव्‍यम्।” मध्‍ये एव <मत्-पित्नी>T6 प्रोक्तवती- “आवाम् च याच्‍ञाम् भिक्षाम् च लाघवम् मन्‍वहे। न आवाम् कंचन याचावहे न च कश्चन आवाम् याचताम्।” धीरेन्‍द्र: - ‘तत्तु समीचीनम्। किम् तु न जानाति भवान् यत् भारते याच्‍ञाया: परम्‍परा सुतराम् प्राचीना।” अहम् - “किमिदम् प्रलपसि? वयम् परम्‍परया <स्‍व-अभिमान>T6^इन:। दानिन:। सर्वमेधम् कृत्‍वा सर्वस्‍वम् समर्पितवान् रघु:, <स्‍व-अङ्गम्>T6 प्रदत्तवान् शिबि:, दानी कर्ण:, बलि:, रन्तिदेव:.........<एवं-विधा>Bs5 दानिनः अस्‍माकम् संस्‍कृतौ प्रादुरभूवन्.........।” धीरेन्‍द्र: - “धन्‍यः असि <विद्वस्{3}-मुर्धन्‍य>T7! सा इयम् एव ते तर्कबुद्धि:? अरे दानिनाम् इमाम् सूचिम् उद्गिरन् भवान् किमिदम् विस्‍मरति यत् एभ्‍यः दानिभ्‍यः <दीन-याचनाम्>T6 कृत्‍वा एतेषाम् नाम दानिना <गणना-आरम्‍भे>T6 प्रसेधितवन्‍तः याचकाः अपि तु भारतीयाः एव आसन्, तेषाम् परम्‍परा अपि तु भारतीया, प्राचीना च। यदि याचकाः न अभविष्‍यन्, तर्हि दानिन: कुतः अभविष्‍यन्?” <मत्-पत्नी>T6 - “तर्हि धीरेन्‍द्रस्‍य मतम् यत् भारते परम्‍परया याचकाः एव जन्‍म लभन्‍ते?” धीरेन्‍द्र: - अथ किम् प्रजावति! यदि भवती श्रोतुम् इच्‍छति तर्हि रहस्‍यम् इदम् भवत्‍यै निगदिष्‍यामि। लोकानाम् कल्‍याणाय समीचीनम् इदम् भवत्‍या पृष्टम्। रहस्‍यम् इदम् देवानाम् अपि <न-गोचरम्>Tn। स्‍वयम् भगवान् वामनः रहस्‍यम् इदम् प्रत्‍यक्षीचकार। स विवस्‍वते प्रोक्तवान्, विवस्‍वान् मनवे प्राह, मनुः इक्ष्‍वाकवे अब्रवीत्।” <एतत्-उपरि>T6 आवाम् <स-औत्‍सुक्‍यम्>T3 पृष्टवन्‍तौ- “वामन: प्रत्‍यक्षीचकार? कथम् इव?” तदैव द्वारि <<न-कारण>Tn-घंटिका>k1 (Call-bell) खनखनायिता। कः अयम् भवेत् गात्रौ <अस्‍मत्-द्वारि>T6? श्रीमती त्‍वरितम् उत्‍थाय द्वारि समगात्। <क्षण-अनन्‍तरम्>T6 <स्‍व-हस्‍ते>T6 <<पत्र-खण्‍ड>T6-द्वयम्>T6 आदाय समायाता। “किमिदम्?” मया पृष्टम्। “द्वारि चत्‍वारः छात्राः तिष्ठन्ति परश्वः तेषाम् विद्यालयस्‍य <निर्धन-छत्राणाम्>k1 साहाय्यार्थम् <<दानीय-<चित्र-पट>T6>K1-प्रदर्शनस्‍य>T6 (Charity film show) समायोजनम्। तदर्थम् त्रिकट (Ticket) द्वयम् <अस्‍मत्-हस्‍ते>T6 विक्रेतुम् वाञ्छन्ति।” मया धीरेन्‍द्र: प्रोक्त:-दृश्‍यताम्, द्वारि याचकाः अपि समायाता:। वैदिकी <मङ्गल-आकाङ्क्षा>K1 <चरित-अर्था:>T4 जायते- “च याचितारः च न: सन्‍तु, मा च याचिष्‍म कंचन।” “तदैव त्‍वम् कथयामि वाजपेयिन्! भारते अस्‍माकम् याचकाः भिक्षुकाः च सर्वत्र सुलभा:।” मध्‍ये एव <मत्-पत्नी>T6 माम् अधिक्षिप्तवती-किन्‍तु <भवत्-मते>T6 मा भूत् सा इयम् याचना। विनिमय: सः अयम् अपि। भवान् <चित्र-पटम्>T6 द्रक्ष्‍यति, <तत्-अर्थम्>T4 भवान् द्रव्‍यम् ददाति।” तदैव धीरेन्‍द्रः <मत्-पक्षम्>T6 आदाय प्रोक्तवान् - “किन्‍तु, देवि! दृश्‍यताम् यत् <चित्र-पटस्‍य>T6 अस्‍य प्रदर्शनम् नाम्‍ना एव <भिक्षा-दानाम्>T6 आधारीकरोति- ‘चेरिटी शो’ (Charity show) इति। <मत्-मते>T6 तु इदम् <भिक्षा-याचनम्>T6 एव। यदि अहम् <चित्र-पटम्>T6 द्रष्टुम् इच्‍छामि तदा <स्‍व-इच्‍छया>T6 तत्र गत्‍वा त्रिकटम् क्रेष्‍यामि। इच्‍छायाः अभावे अपि साहाय्यार्थम् <द्रव्‍य-याचनम्>T6 भिक्षा एव भवति। एतै: पूर्वम् <चित्र-पटस्‍य>T6 स्‍वामी <चित्र-पटम्>T6, <चित्र-भवनम्>T6 च प्रदातुम् याचित: स्‍यात्। अधुना एते <त्रिकट-द्रव्‍यम्>K1 जनताम् याचन्‍ते। भवान् <चित्र-पटम्>T6 पश्‍यतु, मा वा पश्‍यतु, भवत: श्रेणी कुत्र अपि भवतु भवान् एभ्‍य: पञ्च-मुद्रा: दश मुद्रा: वा दास्‍यति एव। सर्वम् इदम् भिक्षा एव॥ यदि <सिद्धान्‍त-दृशा>T6 पश्‍यामः तर्हि का वा भवेत् परिभाषा भिक्षायाः इत्यपि वच्मि। द्रव्‍यस्‍य <उपार्जन-श्रमेण>T6 भवति। भवान् श्रमम् करोति, तत्-विनि‍मये भृतिम्, वेतनम् वा लभते। तत्-लु <भवत्-उपार्जितम्>T3 द्रव्‍यम्। यदि स्‍वामिनः अनुपस्थितौ, तस्‍य दृष्टिम् परिहृत्‍य वा किंचित् वस्तु भवता आत्‍मसात् क्रियते तर्हि तत् चौर्यम् इति उच्‍यते। यदि उपार्जनम्, चौर्यम् च इति द्वयम् अपि न संभवति तर्हि जना भिक्षाम् आश्रयन्‍ते। <स्‍व-स्‍व>T6^त्‍वा आपादनस्‍य अयम् तृतीयः उपाय:। याचना च द्विविधा-अल्‍पीयसा समयेन परावर्तनस्‍य वचनम् प्रदाय <द्रव्‍य-ग्रहणम्>T6 ऋणम् इति उच्‍यते। यदि अहम् भवते ऋणम् प्रयच्‍छामि, तदा तस्मिन् द्रव्‍ये मदीयम् स्‍वत्‍वम् <स्‍वल्‍प-कालाय>K1 निवर्तते- “रजकाय वस्‍त्रम् ददाति” इतिवत् स्‍वस्‍वत्‍वनिवृत्तिपूर्वकपरस्‍वत्‍वापादनम् दानम् इति अस्‍माकम् वैयाकरणा अब्रुवन्। <मार्क्‍स-आख्‍यः>Bs6 विद्वान् श्रमस्‍य अपीमाम् नवीनाम् परिभाषाम् आरब्‍धवान्। श्रमस्‍य विनिमये <द्रव्‍य-ग्रहणम्>T6 उपार्जनम्। एवं <द्रव्‍य-ग्रहणस्‍य>T6 त्रय: एव उपाया: उपार्जनम्, चौर्यम्, याचनम् च। उच्‍यते हि <आङ्गल-भाषायाम्>K7 अपि - 'Four ways to a square meal Earn, beg, borrow or steal.' ‘न अन्‍य: पन्‍थाः विद्यते अयनाय। यद् द्रव्‍यम् <<श्रम-<उप-अर्जितम्>Tp>T3 न अस्ति, तद् याचितम् वा भवेत्, चोरितम् वा भवेत्” सर्वम् इदम् धीरेन्‍द्रस्‍य व्‍याख्‍यानम् श्रुत्‍वा अहम् ज्ञानाञ्जनशलाकया <उन्‍मीलित-नेत्रम्>Bs6 इव आत्‍मानम् अन्वभवम्। किन्‍तु तावता <मत्-पत्नी>T6 <दानीय-<चित्र-पटस्‍य>T6>K1 <त्रिकट-द्वयम्>T6 गृहीत्‍वा आगच्‍छत्। धीरेन्‍द्रः अवोचत्- “धन्‍या असि प्रजावति! यथा बलवान् बलिः <वामन-रूपाय>T6 भगवते त्रिविक्रमाय <त्रि-लोकीम्>Tds प्रदाय <गौरव-अन्वितः>T3 अभूत्, तथैव त्रिकटानि आदाय भवती शोभते।” सा अपृच्‍छत् - ‘किन्‍तु <धीरेन्‍द्र-महाशय>K7, वामनेन प्रत्‍यक्षीकृतम् किम् तत् रहस्‍यम् अस्ति यद् भवता ज्ञातम्? “अहो श्रूयताम् तत्। याचकानाम् <सम्‍प्रदाय-गुरुः>T6 भगवान् वामनः विना श्रमम् एव वस्‍तूनाम् आत्‍मसात्‍करणस्‍य विद्याम् प्रादुष्‍कृत्‍य सर्वत्र धनस्‍य पुण्‍यम् महत्त्‍वम् च प्रासारयत्। सर्वान् दानिनः अनेन विमोह्य वराकम् बलिम् च बन्‍धयित्‍वा विना परिश्रमम् <याचना-आनन्‍दस्‍य>T6 रहस्‍यम् अपि असौ लोके अवतारयामास। <तद्-अनन्‍तरम्>T6 भारते वर्षे याचनायाः भिक्षायाः च महती परम्‍परा प्रासरत्, दृश्‍यताम् स्‍वयम् इन्‍द्र: स्‍वकीयम् पुत्रम् अर्जुनम् कर्णस्‍य शक्तेः <अभि-मुखम्>Tp - किंचित्त्‍करम् विज्ञाय कर्णम् तस्‍य <कवच-कुण्‍डले>Di अयाचत। कीदृश: सरलः उपायः युद्धम् विजेतुम्? अनेन नितराम् अजेय: कर्ण: <सु-पराजेय:>Tp समजायत। <मत्-पत्न्‍या>T6 पृष्टम् “किम् इन्‍द्रः <त्रैलोक्‍य-अधिपः>T6 अपि याञ्चा लाघवम् स्‍वीचकार?” धीरेन्‍द्र: - “हा हन्‍त! इन्‍द्र: स्‍वयम् अजानात् यत् मम शक्तेः <आधार-भूतम्>T3 वज्रम् अपि याचनात एव आनीतम्। वृत्रस्‍य शक्तेः भीता: सर्वे देवाः दधीचिम् दानस्‍य महत्त्‍वम् बोधयित्‍वा, मुग्‍धस्‍य अस्‍य अस्‍थीनि अपि दानव्‍यपदेशेन नीतवन्‍त:। ततः एव तु इन्‍द्रः <वज्र-धर:>U समभूत्। <एवं-विधः>Bs5 याचकः देन्‍यम् याचेत, किम् तत्र चित्रम्? स्‍वयम् धर्म: <कपोत-रूपम्>T6 धृत्‍वा राज्ञ: शिबे: सभायाम् <<स्‍व-शरीर>T6-परिमाणम्>T6 आमिषम् आयाचत।” अहम् - “तर्हि <भवत्-मते>T6 भारतीयाः देवा अपि भुक्षुकाः एव अभूवन्?” धीरेन्‍द्र: - “अथ किम्? अत एव तु भिक्षा अस्‍मत् संस्‍कृतौ परमम् पवित्रम् कर्तव्‍यम्, धर्म:, <सर्व-पुण्‍यानाम्>K1 च <सार-भूतम्>T3 वस्‍तु संमन्‍यते। दृश्‍यताम् - ब्रह्मचारी, वानप्रस्‍थ:, संन्‍यासी इति त्रय आश्रमाः तु <स्‍व-जीविकायै>T6 भिक्षाम् एव आश्रयन्‍ते। <भिक्षा-अटनम्>T4 हि उपनीतस्‍य ब्रह्मचारिण: प्रथमम् कर्तव्‍यम् “भवति! भिक्षाम् देहि” इति आरटन् वटु: <भिक्षा-अटनम्>T4 दिने दिने चरति। <अस्‍मत्{3}-वैयाकरणाः>T6 अपि <भिक्षा-अटनम्>T4 प्रमुखा क्रिया, गौः आनयनम् च आनुष‍ङ्गिकी इति कथयित्‍वा ‘भिक्षाम् आट, गाम् च आनय इति’ छात्रान् साग्रहम् पाठयन्ति सिद्धान्‍तकौमुद्याम्। शिक्षाम् समाप्‍य स्‍नातकः <गुरु-दक्षिणाम्>T6 दातुकामः अपि भिक्षाम् एव आश्रयति। कौत्‍सरघुवृत्तान्‍ते <स्‍व-गुरवे>T6 दक्षिणाम् प्रदातुम् रघो: <स्‍वर्ण-मुद्रा>T6 याचितुम् ‘कौत्‍स: प्रपेदे वरतन्‍तुशिष्‍य:’। किन्‍तु कौत्‍स: समपश्‍यत् यत् सर्वमेधानन्‍तरम् वराकः रघुः अपि स्‍वयम् भिक्षुकः एव संजात:। एवमेव <महत्-भारतीय:>K1 उत्तङ्क: <स्‍व-गुरु>T6-पत्‍न्‍या>T6 आज्ञप्त:, ‘<<गुरु-दक्षिणा>T6-रूपेण>T6 राज्ञ: सौदासस्‍य पत्‍न्‍या: कुण्‍डले <मत्-अर्थम्>T6 आनय’ इति। <तत्-अर्थम्>T4 वराक उत्तङ्कः भिक्षुकः बभूव॥ किम् बहुना! चातुर्वर्ण्‍ये मूर्धन्‍यः वर्णः ब्राह्मणः भिक्षया एव अजीवत्। <शिलोञ्छ-वृत्त्‍या>K7, भिक्षया वा जीवनम् गौरवम् अमन्‍यत। अत एव सखे! एतस्‍याः: परम्‍पराया: <प्रति-निधयः>Tp वयम् यदि भिक्षुका: न भवेम तर्हि कः अन्‍यः भवेत्? अहम् - किन्‍तु सखे! ये ब्राह्मणा: श्रमेण उपार्जनम् भिक्षातः वरम् मन्‍यन्‍ते ते दानम् न गृह्णन्ति-दक्षिणाम् गृह्णन्ति। <दक्षिणा-शब्‍दस्‍य>K7 च <आङ्गल-भाषा>K7नुवादः भवति फी (Fee) इति। श्रमस्‍य <प्रति-फलम्>Tp दक्षिणा, न इदम् <<परिग्रह-पद>T6-वाच्‍यम्>T6॥ <मत्-पत्नी>T6 धीरेन्‍द्रस्‍य सिद्धान्‍ताद् वैमत्‍यम् प्रकाशयन्‍ती प्रोक्तवती- “अरे श्रीमन्! दानस्‍य महिमानम् भवान् कथम् जानातु? <अस्‍मत्-देशे>T6 पुरा धनिका: भूयांसः अभूवन्। धनस्‍य व्‍ययम् ते कर्त्तुम् न अपारयन्। अत एव समाजे <समान-वितरणा>K1 अनुकूला आर्थिकी व्‍यवस्‍था प्राचीनैः आप्तैः <दान-परम्‍पराया:>K1 कृता अभूत्। श्रुतम् भवता? “दानम् भोगः नाशः तिस्रः गतयः भवन्ति वित्तस्‍य। यः न ददाति न भुङ्वक्ते, तस्‍य तृतीया गतिः भवति॥” धीरेन्‍द्र: - <तत्-सर्वम्>K1 अहम् जानामि। किन्‍तु भवती न जानाति यत् यदि भारते पुरा धनिकाः भूयांसः अभविष्‍यन् तर्हि दानस्‍य महत्त्‍वम् कुतः अभविष्‍यत्? <<दान-ग्रहण>T6-इच्छूताम्>T6 अपेक्षया यदि दानिनः अधिकाः अभविष्‍यत् तर्हि ‘दानम् भोगः नाश:’ <इति-आदि:>Bs6 पद्यानि निर्माय दानिनाम् दानाय प्रेरणस्‍य का आवश्‍यकता अभविष्‍यत्? यत् वस्‍तु स्‍वल्‍पतरम् लभ्‍यते तस्‍य एव महत्त्‍वम् भवति। <एवं-विधानि>Bs6 पद्यानि <भिक्षुक-ब्राह्मणैः>k6 रचितानि, धनिकेभ्‍यः च श्रावितानि। धनिकैः अपि रचिता: कतिपये श्लोका: तेषु एकतमम् श्रावयामि- “तृणात् लघुतरः तूलः तूलात् अपि च याचक:। वायुना किम् न नीतः असौ? माम अयम् प्रार्थयेत् इति॥” <एतत्-उपरि>T6 सर्वे वयम् हासमुखराः अभूम। तदैव <मत्-पत्नी>T6 प्रोवाच - ‘तर्हि धीरेन्‍द्र, अहम् कलयामि यद् याचनाया महत्त्‍वस्‍य कारणम् इदम् वर्त्तते यत् याचने न कः अपि परिश्रम:, न किमपि कष्टम् सहजम् सरलम् इदम् कार्यम्॥ धीरेन्‍द्र: - तत्तु विद्यते एव। परम् <श्रम-विमुखाः>T5 अपि वयम् भारतीयाः <भिक्षा-अटनस्‍य>T4 <नित्‍य-नूतनानाम्>K1 उपायानाम् आविष्‍कारे नितराम् श्राम्‍याम:। दृश्‍यताम्, याचनस्‍य, विना श्रमम् <द्रव्‍य-उपार्जनस्‍य>T6 च कत्युपायाः अस्‍माभिः आविष्‍कृता:। ये अन्‍यत्र भृतिम् न लभन्‍ते ते तीर्थेषु <तीर्थ-गुरव:>T6 (पंडा) भूत्‍वा याचन्‍ते, मन्दिरेषु पूजकाः भूत्‍वा याचन्‍ते <<भगवत्-मूर्ति>T6-अर्थम्>T4, <शनि-गृहस्‍य>T6 उपासकाः भूत्‍वा शनिवासरेषु <शनि-मूर्तिम्>T6 जनान् प्रदर्श्‍य याचन्‍ते, रथ्‍यासु भिक्षुकाः भूत्‍वा याचन्‍ते॥ भारते <सु-चिरात्>Tp प्रचलन्‍ती सा इयम् <भिक्षुक-परम्‍परा>T6 तावद् दृढमूला समजायत, यत् ये, नितान्‍तम् <न-स्‍पृहा>Tn, निर्लिप्ता महान्‍तः च आसन् ते <स्‍व-अभिमान>T6^इनः अपि सन्‍त: प्राचाम् परम्‍पराम् इमाम् अविगणयितुम् <न-क्षमा:>Tn <स्‍व-अर्थस्‍य>T6 अभावे अपि परार्थम् च अयन्‍ते स्‍म॥ महामनामालवीयः <<<<वाराणसीय-हिन्‍दुविश्वविद्याल‍य>K1-निर्माण>T6-सहायता>T6-अर्थम्>T4 याचकः भूत्‍वा देशस्‍य कोणम् कोणम् बभ्राम्। महात्‍मागान्‍धी हरिजनानाम् <पद-दलितानाम्>T3 च कृते याचते स्‍म। अस्‍माकम् समये अपि ‘<सन्‍तविनोबा-आख्‍यः>Bs6 याचकः <भूमि-हीनानाम्>T5 कर्षकाणाम् कृते <भू-खण्‍डानि>T6 याचते स्‍म। सर्वे एते भगवतः वामनस्‍य वास्‍तविका उत्तराधिकारिण:”। <एतत्-उपरि>T6 <<कतिपय-क्षण>K1-पर्यन्‍तम्>T6 सर्वे वयम् अहसाम॥ अहम् - “ज्ञातम्, ज्ञातम्। अत एव अहम् शङ्के यत् इमाम् परम्‍पराम् <प्र-चालयितुम्>Tp वा अस्‍माकम् नेतार: मन्त्रिण: प्रधानमन्‍त्री च अपि <<विदेश-मुद्रा>T6-सहायताम्>T6 याचमाना देशम् देशम् भ्राम्‍यन्ति। <मुद्रा-सहायताम्>T6, यन्‍त्राणाम् सहायताम्, <सर्व-विधाम्>Bs5 सहायताम् याचामहे वयम्। कदाचन <ऋण-रूपेण>T6, कदाचन केवलम् <सहायता-रूपेण>T6 एव॥ <मत्-पत्नी>T6- <ऋण-रूपेण>T6 याचिता सहायता तु <भवत्-मते>T6 न अस्ति याचना। <अन्‍या-विधाम्>Bs5 सहायताम् तु वयम् <बन्‍ध-राहित्‍येन>T3 समयेन गह्णीम:। किम् तत्र दैन्‍यम्? धीरेन्‍द्र: - सर्वम् तत् समीचीनम्, प्रजावति! किम् च, याचकस्‍य सविधे कदाचन अन्‍य: कश्चन याचकः चेत् समायाति, सः अपि तस्‍मात् किंचित् अलभत एव। अतः वयम् यदाकदाचन अन्‍येभ्‍य: <प्रतिवेशिन्-देशभ्‍य:>k1 सहायताम् <प्र-दाय>Tp कर्तव्‍यम् पालयाम एव॥ किन्‍तु गौरवस्‍य आश्चर्यस्‍य च विषयः त्वम् विद्यते यत् अस्‍माभिः य़ाचनस्‍य अन्‍ये अपि विविधाः नवीनाः च प्रकारा आविष्‍कृता:। यदा वयम् परोपकारस्‍य कृत्‍यम् चिकीर्षामः तदा सहायतायै सर्वकारम् याचामहे, सर्वकारः अस्‍मभ्‍यम् भिक्षाम् ददाति, किन्‍तु तत् ‘<अनु-दानम्>Tp’ (grant) इति उच्‍यते। दानस्‍य एक: प्रकारः <तत्-इदम्>k1 ‘अनुदानम्। <धन-अधिपान्>T6, <सामान्‍य-जनान्>K1 वा याचित्‍वा <द्रव्‍य-आनयनम्>T6, ‘<अंश-दानम्>T6’ अथवा <चन्‍दा-दानम्> ’ (चन्‍दा,donation) इति उच्‍यते। <<अ-नाथ>Bs6{3}-आलयानाम्>T6 <<अ-नाथ>Bs6-बालका:>K1 गीतवादित्रपुरस्सरम् वाद्यवृन्‍द (band) मादाय जनान् याचितुम् प्रयान्ति। कदाचन दानीयचलचित्राणि प्रदर्श्‍य, कदाचित् च दानीयध्‍वजनान् (flags) विक्रीय वयम् जनान् याचामहे। अहम् - भगवन्! एतत् सर्वम् तु जनै: सुतराम् सोढम्। किन्‍तु <पाखण्‍डा-भिक्षायाः>T3 अपि कतिपये प्रकाराः विनिस्सृता:, यैः तु सर्वे अपि भारतीयाः त्रासिताः एव। एवंविधा भिक्षाटना: <प्रति-अहम्>A1 दृश्‍यन्‍ते ये रथ्‍यासु गच्‍छतः जनान् निरुध्‍य ‘हन्‍त, मद्गृहे कश्चन मृत:, और्ध्‍वदैहिकसंस्‍कारार्थम् द्रव्‍यम् न अस्ति, दीयताम्।’ अथवा, ‘<मत्-पत्नी>T6 पुत्रम् प्रसूतवती, तदर्थ द्रव्‍यम् दीयताम्।’ किम् वा ‘<जलपुर-शरणात्>T6 <क्षति-ग्रस्‍ताः>T3 <ध्‍वस्‍ता-गृहाः>Bs6 वयम्, साहाय्यम् क्रियताम्’ किम् च ‘<कारण-वशात्> अत्र यात्रायै <सम्-आयातस्‍य>Tp मे <पट-पुटकम्>T6 छिन्‍नम्, अतः अद्य किंचित् <ऋण-रूपेण>T6 दीयताम्, घनादेशद्वारा <स्‍व-गृहात्>T6 द्रव्‍यम् यत् आनायितम्’ तत् अहम् भवते दास्‍यामि, अथवा, ‘वयम् याचनात् द्रव्‍येण एव <तीर्थ-यात्राम्>T6 चिकीर्षमः तद् भिक्षा दीयताम्’, अथवा - ‘किम् वा ‘गृहम् मे दग्‍धम्, दीयताम् किंचित्- <<<इति-आदि>Bs6-<मिथ्‍या-व्‍यपदेशैः>k1>Di तान् विलुण्‍ठन्ति। किम् भवता न अनुभूतम् <भिक्षा-नाटकस्‍य>T6 एतत् <दृश्‍य-सौख्‍यम्>K1?” <मत्-पत्नी>T6 <एवं-विधैः>Bs5 अथवा <आडम्बर-कार>U^इभि: <<प्राचीन-भारतीय>K3-परम्‍परायाः>K1 <दान-माहात्‍म्‍यम्>T6, भिक्षायाः च पावनत्‍वम् धूलिसात्‍कृतम्, मृषायितम् तत्। न वयम् अद्य कंचन विश्वसिम:॥ धीरेन्‍द्र: - परम् विश्वासस्‍य आवश्‍यकता अपि का अस्ति? अद्य हि श्रमस्‍य युगम्। श्रम: क्रियताम् “नैष्‍कर्म्‍यम् खलु पातकम्” (आराम हराम है) इति निरन्‍तरम् आरट्यताम्। अत एव तु एषु दिनेषु <<भिक्षा-वृत्ति>K7-निरोधाय>T6 अस्‍माकम् विधायका विधीन् पारितवन्‍त:। याचकान् श्रमम् शिक्षयितु <श्रम-आलया:>T6, <<रात्रि-विश्राम>T6-गृहाः>T6 <भिक्षुक-आलयाः>T6 च निर्मीयन्‍ते॥ तदैव <घटी-यन्‍त्रेण>K7 एकादश वादितानि। <मत्-पत्नी>T6 सहसा अवोचत्- “<धीरेन्‍द्र-महाशय>K7, अहम् अपि भवन्‍तम् भिक्षाम् एकाम् याचे” “काम् भिक्षाम्?” “यत् अधुना एकादश वादितानि। <भवत्-पत्नी>T6 भगिनी शर्मिष्ठा भवन्‍तम् प्रतीक्षमाणा भवेत्। तद् भवान् कृपया <स्‍व-गृहम्>T6 प्रयातु, भवन्मित्रम् <वाजपेयिन्-महाशयः>K7 अपि शेताम् अधुना। श्व: पुनरपि कार्यालयम् गन्‍तव्‍यम्।” “गच्‍छामि साम्‍प्रतम्। किन्‍तु प्रतिवेशिन्‍यै <ऋण-दानस्‍य>T6 भवत्‍या: सा समस्‍या समाहिता वा न वा”? “सा अपि समाहिता भविष्‍यति। अहम् श्वः एव <स्‍व-गृहस्‍य>T6 <शीर्ष-स्‍थाने>K1 <काष्ठ-फलम्>T6 एकम् स्‍थापयिष्‍यामि, <तत्-उपरि>T6 च स्‍वर्ण अक्षरैः वेदवाक्‍यम् इदम् <वि-लिखितम्>Tp भवेत् - “मा च याचिष्‍म कञ्चन।” तद् दृष्ट्वा <मत्-प्रतिवेशिनी>T6 अपि लज्जिष्‍यते एव।” <देवर-प्रजावत्‍यो:>Di संवादस्‍य अस्‍य मध्‍ये एव तन्‍द्रालुः अहम् निद्रया आकेकराक्ष: संजात:। अत: संवादम् इमम् <सम्-आहर्तुम्>Tp मया उक्तम् - “यदि सा तदापि न लज्जिष्‍यते तर्हि एतत् प्रमाणयिष्‍यति यत् सा नितान्‍तम् <आवश्‍यक-रूपेण>T6 शतम् मुद्रा वाञ्छति। ततः च अहम् तस्‍यै शतम् रुप्‍यकाणि दास्‍यामि।” <मत्-पत्नी>T6 <स-आक्रोशम्>T3 अवोचत् - “कुत्र सन्ति शतम् रुप्‍यकाणि?” अहम् - “<मत्-सविधे>T6। अस्‍माभिः अधुना एव क्रीतस्‍य <भू-खण्‍डस्‍य>T6 उपरि <गृह-निर्माणाय>T6 <<<ऋण-<प्र-दान>Tp-अर्थम्>T4>T6 मया सर्वकारः याचितः अभूत्। <तत्-उपरि>T6- अष्टसहस्र-मुद्राणाम् प्रथमः <<<भवन-निर्माण>T6-ऋण>T4-भागः>T6 अद्य एव मया लब्‍ध:। तस्‍मात् एव <द्रव्‍य-राशेः>T6 इदम् दास्‍यामि।” <<<मदीय-<द्रव्‍य-याचन>T6-लाघवस्‍य>T6>K1 अस्‍य उपरि <विस्‍मय-आकुला>T3 <मत्-पत्नी>T6 ललिता, <निर्-उत्तरा>Bvp, <मुद्रित-मुख>k1^ई च अतिष्ठत्। “भवता अपि ऋणम् याचितम्......तर्हि.......भवान्......“ <इति-आदि:>Bs6 किंचित् स्‍पष्टम् उदीरयन् धीरेन्‍द्रः अपि <स-अट्टहासम्>T3 गृहाद् बहिः निश्चक्राम। नामधेयानि: देशे विदेशे च भारतवर्षम् अस्‍माकम् <निज-निधीनाम्>T6, <महत्-पुरुषाणाम्>K1, स्‍थानानाम्, <प्राकृतिक-साधनानाम्>K1 च चिरात् उपेक्षकत्‍वेन <सु-प्रसिद्धम्>Tp। वयम् <<मारुत-पुत्र>T6-सदृशा:>T6 स्‍म:। इदम् श्रूयते यद् हनुमान् <<न-लौकिक>Tn-पराक्रमी>k1 आसीत्, परन्‍तु <निज-पराक्रमम्>T6 सः स्‍वयम् न वेत्ति स्‍म। यदा अन्‍य: कश्चित् तम् तस्‍य पराक्रमम् अवोचत्, तदा सः प्रत्यभिक्षाम् इव अकरोत्। रामायणे <समुद्र-उल्‍लंघनाय>T6 जाम्‍बवान् एव तम् प्रोत्‍साहयमास, <तद्-अनन्‍तरम्>T6 एव च मानुषसाधारणानि कृत्‍यानि अन्वतिष्ठत् स:। मन्‍ये, भारतम् अपि तथैव अस्ति। अस्‍माकम् देशे सन्ति महामहान्ति प्राकृतानि वस्‍तूनि, गिरयः, नद्य:, पर्वता:, प्राचीनम् साहित्‍यम्। परन्‍तु वयम् न जानीमः अस्‍य महत्त्‍वम्। यदा वैदेशिका: समागत्‍य बोधयन्ति यद् यौष्‍माकी सा इयम् <संस्‍कृत-भाषा>T6 इव <विश्‍व-भाषाणाम्>T6 आदिजननी, एतस्‍याः व्‍याकरणम् विश्‍वस्मिन् <सर्व-अधिकम्>T5 परिमार्जितम्। तदा वयम् <<गत-अनुगतिक>Di-क्रियया>k1 गड्डरिका <प्रवाह-पतिता>T7 इव <तत्-इदम्>K1 <स-गौरवम्>T3 आम्रडयाम इति भारतीयानाम् भागधेयस्‍य सा इयम् विडम्‍बना। कः न जानाति यद् यत् अस्‍माकम् <वैदिक-विज्ञानस्‍य>T6 <आधार-ग्रन्‍थानाम्>K1 प्रकाशनम् <स-गौरवम्>T3 <<स-<गुण-ग्राहम्>T6>T3 च <शार्मणी-आदि>Bs6- (जर्मनी) <पाश्‍चात्‍य-देश>k1^ईयैः र्विद्वद्भि: कृतम्, <तद्-अनन्‍तरम्>T6 एव <महत्-महद्भिः>D मुखैः भारतीयाः <तथा-कथिताः>Bs5 विद्वांसः अपि वेदानाम् महत्त्‍वस्‍य <घण्‍टा-घोषम्>T6 आरेभिरे, <वैदिक-साहित्‍यस्‍य>K1 पुनरुद्धारम् च प्रारब्‍धवन्‍त:। अस्मिन् <सभ्‍यता-युगे>T6 <एवं-विधानि>Bs5 निदर्शनानि न <दुर्-लभानि>Bvp स्‍युः यत् अस्‍माकम् <महत्-कवे:>k1 कालिदासस्‍य, महतः <भाषा-शास्त्र>T6^इण: पाणिने:, पतञ्जलेः वा विषये <रूस-देशीयैः>K7 <अमरीका-देशीयैः>K7 च <<नवीन-प्रकाशित>Di-पुस्‍तकेषु>k1 यत् अधुना एव लिखितम्, तत् अस्‍माकम् कदाचित् अपि <<न-<श्रुत-पूर्वम्>S>Tn स्‍यात् तस्‍य तथ्‍यस्‍य गवेषणायै च अपि अस्‍माभिः न कदापि च इष्टितम् स्‍यात्। <संस्‍कृत-भाषा>K7 याम् ये शब्‍दाः वर्तन्‍ते तेषाम् <अपभ्रंश-सरणी>K1 अन्‍यानि <विश्‍व-भाषासु>T6 कति शब्‍दा: <किं-विधा> निर्मिता:, <<साम्‍प्रतिक-व्‍यवहार>K1-भाषासु>T6 च संस्‍कृतस्‍य कियन्‍त: शब्‍दाः <न-विकलम्>Tn उच्‍यन्‍ते <इति-आदि:>Bs6 अपि अस्‍मभ्‍यम् वैदेशिकाः एव बोधयन्ति। एतस्‍मात् अपि अधिकम् आश्चर्याः आस्‍पदम् वस्‍तु तत् इदम अस्ति यत् अस्‍माकम् भारते भारतीया <भारतीय-नामसु>k1 न श्रद्दधति। <ब्राह्मण-कुलेषु>T6 अपि आचारे-व्‍यवहारे, <भोजन-पानयोः>Di च यत् <<पाश्चात्‍य-सभ्‍यता>k1साङ्कर्यम्>T6 समुप एति, <तत्-दूरे>T6 तिष्‍ठतु। किन्‍तु <नामन्-करणे>T6 तु न किमपि काठिन्‍यम्। <आंग्‍ल{3}-प्रदेशेषु>T6 जार्ज, जॉन, स्मिथ, रॉबर्ट <<इति-आदि>Bs6-<परि-गणितानाम्>Tp>T6 नाम्‍नाम् एव पौन:पुन्‍येन परिवृत्तिम् कृत्‍वा यदा “वापतिस्‍मम्” (बपतिस्‍मा) क्रियते, तत् अस्‍माकम् <गीर्वाण-भाषायाम्>K1 <भगवत्-कृपया>T6 परोलक्षा:, अनन्‍ता:, <सु-मधुरा:>Tp, <सु-वाच्‍याः>Tp च <शब्‍द-राशय:>T6 <एतत्-अर्थम्>T4 विद्यन्‍ते। तथापि <साङ्कर्य-पूजका:>T6 <महत्-पुरुषाः>K1 <स्‍व-पुत्रीणाम्>T6 ‘रीता’, ‘अनिता’ इति <<आंग्‍ल-अभिनेत्री>K1-सुलभानि>T4 नामानि साग्रहम् गृह्णन्‍तः अलौकिकम् आह्लादम् गौरवम् च अनुभवन्ति। <पाश्‍चात्‍य-नामानि>K1 “ड्रिंकवाटर” “डूलिटिल” <इति-आदिनि>Bs6 न सन्‍ति <अनु-अर्थानि>Tp, किन्‍तु अस्‍माकम् भारते <स-अर्थकानि>T3 ललितानि नामधेयानि पर: सहस्रम्। तथापि ये <स्‍व-पुत्रस्‍य>T6 भारतीयम् नाम ‘गोपाल’ इत्यपि ‘जी.पाल’ इति लिखन्ति तेषाम् <<विदेशीय-नामन्>K1-प्रेमा>T6 कथम् <न-कारम्>Tn उचित:? इतः च विदेशीया <भारतीय-नाम्‍नाम्>k1 सौभगेन एतावन्-मुग्‍धः वा न, अपितु <स्‍व-भवनानाम्>T6, <<स्‍व-व्‍यापार>T6-संसारस्‍य>T6 च अपि नाम भारतीयम् कर्तुम् लालायन्‍ते। <<काश्‍मीर-देश>K7-वास>T7^ई एक: <आंग्‍ल-भारतीय:>k3 (एंग्‍लो इंडियन) मदीयस्‍य भवनस्‍य “<मंजु-निकुंज>T6” इति नाम दृष्‍ट्वा इयान् मुग्‍ध: समभूत् यत् स्‍वकीयस्‍य निर्मास्‍यम् आनस्‍य भवनस्‍य <तत्-इदम्>K1 नाम स्‍यात् इत्यर्थम् <मत्-सकाशात्>T6 अनुमतिम् ग्रहीतुम् असौ अगच्‍छत्। स्‍मरामि यत् <जर्मण्‍य-देश>K7^ईयेन एकेन विदुषा स्‍वकीयम् नाम “कण्‍व:” प्रसेधितम् आसीत्। <ऑक्‍सफर्ड-नगरे>K7 <,तुलनात्‍मक-<भाषा-विज्ञानस्‍य>T6>K1 (कम्‍पेरेटिव फिलोलोजी) <प्र-अध्‍यापकेन>Tp मैक्‍समूलर- (मैक्‍स म्‍यूलर)- नामकेन <सु-प्रथितेन>Tp पुरातत्त्‍वविदा तु <स्‍वकीय-नाम्‍नः>k1 भारतीयकरणम् “मोक्षमूलरभट्ट:” इति कृतम् आसीत्। <वि-लिखतम्>Tp एकत्र तेन <<स्‍व-लिखित>T3<वेद-भाष्‍यस्‍य>T6>K1 पुष्पिकायाम् - <<शार्मण्‍य-देश>K7-जातेन>T7 <श्रीगोतीर्थ-निवास>T6^इना। मोक्षमूलरभट्टेन भाष्‍यम् एतत् विलेखितम्॥ <इति-आदि:>Bs6। (ox = गौ; food = तीर्थ) <विदेश-जातेषु>T7 विद्वत्‍सु <भारतीय-नाम्‍नाम्>T6 कृते यदा इयान् आदरः तदा दुर्भाग्‍यहता आंग्‍लानाम् <भारत-वास>T7^इनः <मानस-पुत्रा:>K1 <<रीता-अनित>Di-आदि>Bs6-नाम्‍नाम्>T6 आम्रेडनम् कुर्वन्‍तः गर्वायन्‍तः इत्यत: अधिकम् किम् भवेत् दौर्भाग्‍यम्? <सौराष्‍ट्र-देश>K7^ईयाः जानन्ति यद् <गुर्जर-देशस्‍य>K7 मोगला अपि <स्‍व-नाम्‍ना>T6 सह ‘यूसुफ धर्मसी’, ‘हबीत पद्मसी, <इति-आदि>Bs6 धर्मश्री पद्मश्री आदि <<संस्‍कृत-शब्‍द>T6-साम्‍यम्>T3 वहत: शब्‍दान् प्रयुंजाना न संकुचन्‍ते। ‘हाजी जेठा गोकुल’ नाम्‍ना प्रसिद्धः व्‍यापारी मुगल एव। स्‍मरामि एकम् पुरातनम् वृत्तम् यद् यदा <<रूस-देश>K7-स्‍थः>U <भारतीय-दूतावासः >K1 भारतीय: सन् अपि विदेशीयाम् <आंग्ल-भाषाम्>K7 एव व्‍यवाहरत्- <<स्‍व-<नामन्-पट्टम्>T6>T6 अपि ‘एम्‍बसी’ (एम्‍बेसी) इत्येव अलिखत् तदा <रुस-सर्वकारेण>T6 पत्रम् एकम् विलिख्‍य <भारत-सर्वकारः>T6 अनुरुद्धः यत् <<भारतीय-<दूत{3}-आवासे>T6>K1 भारतीया <हिन्‍दी-भाषा>K7 आहोस्वित् <रुसीय-भाषा>K1 इव व्‍यवहार्या, न आंग्ली भाषा इति तदा संसदि <विमर्श-अनन्‍तरम्>T6 <प्रधानमन्त्रिन्-महानुभावेन>K7 <<प्राचीन-<नीति-शास्‍त्रान्>T6>K1 अनुमोदितम् ‘<दूत-आवास:>{3}’ इति नाम <यथा-कथचिंत्>Tm <अधि-गतम्>Tp, <तत्-प्रभृति:>T5 च तदेव तत्र प्रचलति। हिन्‍देशियायाम् <विश्‍वविद्यालयीय-उपाधय:>K1 <धर्म-अध्‍यक्षः>T6, उपाध्‍याय, आचार्य इत्यादय:। वयम् तु बी.ए., एम.ए., इति पाश्‍चात्‍य उपाधिनाम् आम्रेडयाम:। <संस्‍कृत-स्‍नेह>T4^इन: <प्र-कामम्>Tp आश्चर्यम् <प्र-मोदम्>Tp च अनुभवेयुः यत् <इण्‍डोनिशिया-सर्वकारस्‍य>k7 <<संस्‍कृत-नाम>Bs6-स्‍नेहस्‍य>t6 प्रमाणम् सांप्रतम् एव सर्वै: समुपलब्‍धम्। हिन्‍देशियाया: <<वायुयान-<सेवा-व्‍यवस्‍थायाः>T6>T6 <<नामन्-करण>T6-अर्थम्>T4, तत्र “गुरुड” पदस्‍य <गरुड-चिह्नस्‍य>T6 च मनोनयनम् <सर्व{3}-सम्‍मत्‍या>T6 अभूत्। किन्‍तु <संस्‍कृत-शब्‍दस्‍य>T6 अस्‍य <प्रयोग-अर्थम्>T4 <भारत-सर्वकारस्‍य>T6 <<अनु-मति>Tp-ग्रहणम्>T6 आवश्‍यकम् आसीत् अत: <इन्‍डोनेशिया-सर्वकारेण>T6 <भारत-सर्वकारस्‍य>T6 समीपे <<अनु-मति>Tp-प्रार्थना>T4 प्रेषिता। <तत्-अर्थम्>T4 भारतेन <स-हर्षम्>T3 स्‍वीकृतिः दत्ता अपि। तेन भारतेन, तस्‍याः: <संस्‍कृत-भाषा>K7 या: पदस्‍य कृते यस्‍या ममत्‍वम् तेन कदापि न कृतम् आसीत्। वयम् तु कथयिष्‍याम: यत् <संस्‍कृत-जनन्‍याः> उपरि विश्‍वस्‍य <प्रत्‍येक-संस्‍कृतज्ञस्‍य> अधिकारः अस्ति। अस्‍तु, प्रसादस्‍य अयम् विषयः यत् सर्वकार: एषु दिनेषु <<एवं-विध>Bs5स्‍थलेषु>k1 संस्‍कृतस्‍य <<सुरुचि-पद>T6-प्रयोगम्>T6 आरब्‍धवान् अपि। <कोचीन-स्थितम्> <<<भारतीय-वायुसेना-<प्र-शिक्षण>Tp-केन्‍द्रम्>Tp अपि “गरुड” नाम्‍ना अलंकृतम्। ट्रॉम्‍बे-स्थितम् <अणु-यन्‍त्रम्>k7 (एटोमिक रिएक्‍टर) “अप्‍सरा” इति नाम्‍ना स्‍मर्यते। <मोहमयी-स्‍थस्‍य>U एकस्‍य आतुरालयस्‍य नाम ‘अश्विनी’ इति <अश्विनी-कुमारयोः>Di देवभिषजो: <पुण्‍य-स्‍मृतौ> स्‍थापितम् अस्ति। सा इयम् परम्‍परा अस्‍माकम् हृदयस्‍य पुनर्जागर्ते: परिणामः वा स्‍यात् <अनु-करणम्>Tp वा स्‍यात् किन्‍तु तादृश्‍या घटना अस्‍मान् हर्षगद्गदान विदधति इत्‍यत्र भवन्‍तः अपि सहमता: स्‍युः एव। यथा अस्‍माभि: पूर्वम् भारतीयानाम् <पाश्‍चात्‍य-नामन्>Bs6-धेयप्रेमा मनाक् संकेतितः (येन प्रेरिता <आंग्‍ल-भक्ताः>T6 गोपालम् अपि जी पाल इति आंगलीकुर्वन्ति, रामभरोसे, जयकिशन <इति-आदीनि>Bs6 <<<भारतीय-<लोक{3}-भाषा>T6>K1-<सह-जानि>S नामानि वा आर.बी.रोजे., जैक्‍सन इति आंगलीकृत्‍य लिखन्‍तः गर्वायन्‍ते) तथैव सोयमन्‍यः अभिनिवेशः एषु दिवसेषु अस्‍माभिः विलोकितः यत् <सु-प्रचलितानि>Tp शुद्धानि <संस्‍कृत-नामानि>Bs6 <अर्ध-दग्‍धै:>K1 संस्‍कृतान् <न-अभिज्ञैः>Tn विक्रियन्‍ते, <लिपि-करणे>T6 <न-शुद्धया>Tn वर्तन्‍या <रूप-अन्‍तरणम्>T6 एव तेषाम् संजायते। एतादृशेषु उदाहरणेषु <स्‍थल-नामानि>Bs6 हृषीकेश इति आदीनि ऋषिकेशत्‍वम् अभजन्। परिनिष्ठिता अपि <<हरिद्वार-निकट>T6-स्‍थम्>U <हृषीकेश-तीर्थम्>K7 ऋषिकेशम् लिखन्ति। ऋषीणाम् केशलुंचनस्‍य अयम् प्रक्रमः तत्रैव न उपशाम्‍यति- <ऋषि-पत्‍नी>T6 अपि विरूपयति। अनसूया अनुसूया संजाता अस्ति <हिन्‍दी-पत्रिकासु>T6 दूरदर्शन <रेडियो-प्रभतिषु>Bs6 च। क्रिकेट <क्रीडा-दक्षेषु>T7 दाक्षिणात्‍याः ये प्रविष्टाः <तत्-पितृभ्‍याम्>T6 तेषाम् <भारतीय-संस्‍कृतेः>K1 <अनु-रुपाणि>Tp रुचिराणि नामधेयानि निर्धारितानि आसन् सुनील गावस्‍कर, कपिलदेव: <इति-आदीनि>Bs6 । कस्‍यचन नाम आलवार विदुष: शठकोपाचार्यस्‍य नाम स्‍मारयितुम् शठकोपन् इति विहितम् स्‍यात् पितृभ्‍याम्। शठकोपाचार्यस्‍य नाम मारन् इत्यपि आसीत् <यत्-अनुसारम्>T6 भारतीयः वरिष्ठः <राजन्-नेता>T6 मुरासोलि मारन् <सु-प्रस्थित:>Tp। तथैव कस्‍यचित् क्रिकेट दक्षस्‍य नाम शठकोपन् भवेत् यत् <तमिल-भाषायाम्>K7 शडगोपन् इति लिख्‍यते। <तत्-विलोक्‍य>T2 <<नागरी-लिपि>K7-प्रवणा:>T7 तम् ‘सद्-गोपाल’ इत्येव सर्वत्र लिखन्ति। सतः अपि गोपनम् य: करोति स तु न अस्‍माकम् संस्‍कृतौ साधीयान् मन्‍यते किन्‍तु वराकस्‍य अस्‍य नाम एतावत् विरुपितम् यत् सः स्‍वयम् अपि मन्‍ये सद्गोपनम् एव आत्‍मानम् मन्‍यमान: स्‍याद् यथा <श्रीसूक्त-उदीरितम्>T7 “पिगंलाम् हेममालिनीम्” <<इति-आदि>Bs6-नामसु>Bs6 पठितम् लक्ष्‍म्‍या नाम धारयन्‍ती सुप्रथिता <चलचित्र-अभिनेत्री>T6 (यस्‍या: नाम <कर्मकांड-दक्षेण>T7 <शुद्ध-विप्रेण>K1 पित्रा हेममालिनि इति निर्धारितम् स्‍यात्) सर्वत्र हेमा मालिनी इति स्‍मर्यते, स्‍वयम् अपि तथैव लिखेत् चेत् न आश्‍चर्यम्। एकः अन्‍यः अभिनेता दिवसेषु एषु <<युवति-हृदय>T6-सम्राट्>T6^त्वम् बिभर्ति <यत्-नाम>T6 किम् अस्‍ति इति वयम् न अद्य अवधि वेत्तुम् अपारयाम। अयम् हि रितिकः अस्ति। को भवति रि‍तिक:? मन्‍ये केनचन अभिज्ञेन ऋत्विक् इति नाम <परा-मृष्टम्>Tp स्‍यात्। ऋत्विक् घटक: <सु-प्रसिद्धः>Tp चलचित्र निर्माता अभूत् इति वयम् जानीम:। तथैव अयम् अपि ऋत्विग् भवेत् किन्‍तु हिन्‍द्या रितिक: आंग्‍ल्‍या तु HRITHIK इति विलिख्‍यमानः अयम् कस्‍य देशस्‍य जन: स्‍यात् इति <विश्‍वं-भर:>U एव वेत्ति। केवलम् <निदर्शन-विधया>T6 प्रस्‍तुतैः उदाहरणैः भवन्‍तः अनुमितवन्‍त: स्‍युः यद् वैदेशिकाः तु <भारतीय-नामभ्‍य:>Bs6 समर्पितस्‍वान्‍ता: सन्ति किन्‍तु वयम् भारतीयाः भारतीयानि नामानि विहाय आंगलानि आनायितुम् लालायिता:। यानि भारतीयानि सन्ति तानि अपि शुद्धतया लेखितुम् न अस्‍माकम् धी:। स्थिते चराचरनियन्‍ता प्रदेयात् <सु-बुद्धिम्>Tp इति एव <न-शासाना:>Tn वयम् विरमामः अत्र एव। मस्तिष्‍कम् <<द्राक्तर-प्राण>k1-जीवन:>T6 नगरस्‍य <सु-प्रतिष्ठितः>Tp चिकित्‍सकः आसीत्। सर्वेः अन्‍यैः चिकित्‍सकै: पराड्मुखीकृता रोगिणः तस्‍य चिकित्‍सया उल्‍लाघाः भूत्‍वा गच्‍छन्ति स्‍म। <द्राक्तर-महाशयः>k7 अधुना जीवनस्‍य संध्‍याम् अवलोकयन् आसीत्। वार्द्धक्‍यम् आगतम्। परम् <शल्‍य-क्रियायाम्>T6 अधुना अपि सः भृशम् प्रगल्‍भः अभूत्। एकदा विचित्रः एकः रोगी द्राकरस्‍य <चिकित्‍सा-आलये>T6 प्राप्त:। अस्‍य शिरसि प्रायो महती वेदना वर्त्तते स्‍म। तेषु दिनेषु मानसी चिन्‍ता अपि तस्‍य भूयसी अभूत्। पत्न्‍या: <प्रति-एकम्>A1 कृत्‍ये सः प्रातिकूल्‍यम् पश्‍यति स्‍म। यदि पत्‍नी मार्गे कमपि जनम् पश्‍यति स्‍म, स इदम् एव शङ्कते स्‍म यत् सा तस्‍मै स्निह्यति। एवम् तस्‍य महती मानसी चिन्‍ता आसीत्। द्राक्तरेण निदानम् कृतम्। <<<विविध-यन्‍त्र>K1-योजन>T6-अनन्‍तरम्>T6 तेन निश्चितम् यत् रोगिणः मस्तिष्‍के दौर्बल्‍यम् आगतम् अस्ति। तेन कथितम्, भवान् <मनस्-चिकित्‍सालये>T6 <कतिपय-दिवसान्>K1 यावत् वसतु। भवतः मस्तिष्‍कम् <निर्-बलम्>Bvp जातम्। श्‍व: अहम् <शल्‍य-क्रियाम्>T6 कृत्‍वा शिरसि <मस्तिष्‍क-भागस्‍य>T6 उपरि एकेन <विशेष-प्रकार>K1^केण मर्दनेन (मालिश massage) मस्तिष्‍कस्‍य पुष्टये <प्र-यत्‍नम्>Tp विधास्‍यामि। आशासे अनेन प्रयोगेण भवान् उल्‍लाघः भविष्‍यति। रोगी यथाकथितम् द्राक्तरस्‍य चिकित्‍सालये निवासम् अकरोत्। द्वितीये एव दिने द्राक्तरेण <<शल्‍य-क्रिया>T6-आदि>Bs6^कम् विहितम्। प्राणजीवनेन सः अयम् नवीनः एव प्रयोग: कृतः अभूत्। एतस्‍य प्रयोगस्‍य साफल्‍ये सति जगत: <सम्-मुखे>Tp नवीना क्रान्ति: स्‍थापिता भविष्‍यति इति आसीत् तस्‍य अनुमानम्। अतएव शल्‍यक्रियाया: समये सः अयम् भविष्‍यत: कल्‍पनया आक्रान्‍त:, <सु-भृशम्>Tp प्रसन्‍न: आतुरः च अभूत्। <भगवत्-कृपया>T6 शल्‍यक्रिया शीघ्रम् समाप्ता। रोगी <स्‍व-प्रकोष्ठे>T6 प्रेषित:। अपरस्मिन् दिने यथैव <द्राक्तर-महाभागः>K7 चिकित्‍सालये समाजगाम, <शल्‍य-<चिकित्‍सा-आलयम्>T6>T6 दृष्ट्वा सः अयम् <<<सु-महत्>Tp-आश्‍चर्य>K1-चकितः>T3 अतिष्ठत्। रोगिणः तस्‍य मस्तिकष्‍कम्, यत् हि <शल्‍य-क्रियाया:>T6 समये बहि: <निस्-सारितम्>Tp आसीत्, तत् <<<सु-रक्षक>Tp-औषध>K1-पात्रः>T6 एव स्‍थापितम् आसीत्। आतरतायाम् अन्‍यमनस्‍कतायाम् च तस्‍य योजनम् द्राक्तरेण विस्‍मृतम् आसीत्। <न-अर्थ:>Tn सञ्जात:!! यम् प्रयोगम् सफलम् द्रष्टुम् द्राक्तरेण सः अयम् <सु-महान्>Tp श्रम: कृतः अभूत्, तस्‍य साफल्‍यम् तु दूरे, तस्‍य विधिः एव पूर्णः न जात:। सर्व: स्‍वप्नः भग्‍न:। यस्‍य रोगिणः मस्तिष्‍के दौर्बल्‍यम् आसीत्, तस्‍य मस्तिष्‍के <<पुष्टि-कारक>T6-द्रव्‍याणाम्>K1 मर्दनम् तु दूरे तिष्‍ठतु, मस्तिष्‍कम् एव शरीरात् अपगतम्। किम् अधुना भावि! शरीरस्‍य <सर्व-अधिकः>T6 मूल्‍यवान् भाग: तस्‍य वराकस्‍य शरीरात् अपसृत:। किन्‍तु <भगवत्-कृपया>T6 मस्तिष्‍कम् इदम् <<<सु-रक्षक>Tp-औषधि>k1-प्रभावात्>T6 (Preservative Mixture) यथावत्, अविकृतम् आसीत्। द्राक्तरः रोगिण: प्रकोष्ठे अधावत्। किन्‍तु आश्‍चर्यम् आसीत् यत् <प्र-कोष्ठम्>Tp तत् अभूत् रिक्तम्। हन्‍त! यदि रोगी अभविष्‍यत् तर्हि तस्‍य शिरसि पुनर् मस्तिष्‍कम् योजयितुम् आसीत् सुशकम्। किन्‍तु सः अपि गत:। <<प्र-कोष्ठ>Tp-रक्षकेण>T6 कथितम् यद्रोगी स्‍वस्‍थः भूत्‍वा अधुना एव गत:। परम् द्राक्तरः नैव विश्‍वासम् अकरोत्। ज्ञातम् तेन यत् रोगी रात्रौ एव मृतः भवेत्। एतस्मिन् वार्धक्‍ये <तत्-इदम्>K1 अपयशः अपि अभूत् <न-लिखितम्>Tn भाग्‍ये। व्‍यतिगतः भूयान् काल:। व्‍यस्‍मरत् सर्वाम् इमाम् घटनाम् <द्राक्तर-महाभाग:>k7। एकदा स नद्याम् <स्‍नान-अर्थम्>T4 <ग्राम-परिसरे>T6 गतः अभूत्। यथैव <<वस्‍त्र-आदि>Bs6^कम् उत्तार्य स स्‍नातुम् सज्‍जः अभूत् तथैव स्‍वस्‍थः एकः मनुष्‍य: पृष्ठत: समुपासरत्। द्राक्‍तरेण परिचितम् यत् अयम् तु स एव रोगी! स शीघ्रम् अपृच्‍छत्- किम् भवान् अधुना अपि जीवति? <मस्तिष्‍क-सदृशस्‍य>T6 <ऩ-मूल्‍यस्‍य>Tn अङ्गस्‍य <न-भावे>Tn अपि किम् भवान् प्राणिति? आश्‍चर्यम् यत्-मया भवतः मस्तिष्‍कम् पुन: स्‍थापयितुम् <वि-स्‍मृतम्>Tp। किम् भवान् स एव? शीघ्रम् वदतु। <सु-महत्>Tp आश्‍चर्यम् मे।” ‘न मया ज्ञायते यत् भवता मम मस्तिष्‍कम् न पुन: स्‍थापितम्। किन्तु इदम् निश्चितम् अनुभवामि कृतज्ञ: सन् यत्- भवताम् चिकित्‍सा अनन्‍तरम् <होरा-द्वयेन>T6 एव मम सर्वः अपि रोग: समूलम् नाशित:। न अहम् अधुना <चिन्‍ता-आकुलः>T3 तिष्ठामि। अहम् <स्‍व-दयितया>T6 सह <प्र-गाढम्>Tp प्रेमाणम् करोमि, किन्‍तु कदापि ईर्ष्‍या, व्‍याकुलता च माम् न बाधेते। कस्‍यचित् अपि कार्यस्‍य करणीयत्‍ने न अहम् भारम् अनुभवामि। जीवनस्‍य स्‍वस्‍थम् आनन्‍दम् उपभुञ्जे। ऋतूनाम् नृत्‍यम् अहम् पश्‍यामि, पुष्‍पाणि लतिकाः च मम हृदयम् मयूरवत् नृत्‍यम् विधातुम् विवशयन्ति, किन्‍तु भविष्‍यतः चिन्‍ता <सर्वदा-अर्थम्>T4 नष्टा। पूर्वापेक्षया मम स्‍वास्‍थ्‍यम् नितराम् उन्‍नतिम् अभजत इति भवान् एव पश्‍यति। न अहम् अधुना पठितुम् प्रभवामि, परम् तत् अहम् वाञ्छामि अपि न। अधुना अहम् प्रकृते: स्‍वस्‍थम् <उप-भोगम्>Tp कर्तुम् अत्र एव नद्याः तटे स्‍वच्‍छन्‍दम् विचरामि। मम अस्‍या उल्‍लाघताया: कृते भवत: उपकारम् न अहम् कदापि विस्‍मरामि।” <द्राक्‍तर-महाशय:>K7 सर्वम् इदम् श्रावम् श्रावम् चकितः अतिष्‍ठत्। निश्चितम् एव रोगी नितराम् स्‍वस्‍थ: प्रफुल्‍लः च अदृश्‍यत। द्राक्‍तर: कथितवान् - “मया यत् मस्तिष्‍कम् योजयितुम् विस्‍मृतम् तत् अधुना अपि मदीये <चिकित्‍सा-आलये>T6 वर्तते। यदि भवान् मया सह चलेत् तर्हि तत् पुनः अपि योजयिष्‍ये।” “न अहम् अधुना काम् अपि चिकित्‍साम् वाञ्छामि। विना मस्तिकष्‍म् एव अहम् सुखी अभूवम् अस्मि च। शरीरस्‍य <सर्व-अधिकम्>T5 मूल्‍यवन्‍तम् भागम् आदाय भवान् एव प्रसन्नः तिष्‍ठतु। अन्‍यस्‍मै वा कस्‍मैचन ददातु एतत्। अहम् तु यस्‍य अङ्गस्‍य कारणात् इयत् अवधिः दु:खम् अनुभूतवान्, यस्‍य <<निर्-गमन>Tp-अनन्‍तरम्>T6 च जगत् एतत् सुखानम् आलयम् अनुभवामि, तस्‍य अङ्गस्‍य पुनर् दर्शनम् अपि न इच्‍छामि”- इति कथयन्, <मन्‍द-मन्‍दम्>D गायन् सः अयम् अपक्रान्‍त:। <आश्‍चर्य-चकित:>T3 द्राक्‍तर: प्राणजीवनः अपि विना स्‍नानम् एव <चिकित्‍सा-आलयम्>T6 पराववृते। विचारचातुर्यम् <वाशिङ्गटन-नगरस्‍य>K7 एकस्मिन् महाविद्यालये विश्वविदिता: <भौतिक-वैज्ञानिका:>T6, <रसायन-वैज्ञानिकाः>T6 च <कुशाग्र-बुद्धिन्>K1 छात्रान् <रसायन-विज्ञानम्>K7 अध्‍यापयन्ति स्‍म। एकदा तस्मिन् विद्यालये <रसायन-विज्ञानस्‍य>K7 <अभिनव-गवेषणाया:>K1 श्रेणि: पठन्‍ती अभूत्। विविधानि यन्‍त्राणि पर: शतम् च छात्रा:, वैज्ञानिकवाराणाम् <आज्ञा-अनुसारम्>T6 <रसायन-विज्ञाने>K7 नवान् प्रयोगान् कुर्वन्‍त: आसन्। तस्मिन् एव समये भारतात् <अमेरिका-देशम्>K7 गता: केचन <अर्द्ध-शिक्षिता:>K1 कृषका: <<<वाशिंगटन-नगर>K7-स्थित>T7-विद्यालयान्>K1 पश्‍यन्‍त: तत्रापि प्रापु:। एते कृषका: <अमेरिका-देश>K7-ईयाम् <कृषि-पद्धतिम्>T6 द्रष्टुम् गताः अभूवन्। <रसायन-विज्ञानस्‍य>K7 अस्‍या: श्रेण्‍या: <सम्-मुखे>Tp सर्वे अपि कृषका: स्थिता: तेषाम् <प्रयोग-रीतिम्>T6 कतिपयम् समयम् यावत् अवलोकयामासु:। एकेन कृषकेण पृष्टम्- “<प्राध्‍यापक-महोदय>K7! अधुना श्रेण्‍याम् किम् अध्‍याप्‍यते?” “वयम् <एवं-विधस्‍य>Bs5 रसायनस्‍य गवेषणायाम् <सं-लग्‍ना:>Tp स्‍म:, यत् सर्वद्रावकम् भवेत् (Universal Solvent) अर्थात् जगत: सर्वान् अपि पदार्थान् जलवत् द्रावयित्‍वा विनाशयेत्!!” अध्‍यापकेन उत्तरम् दत्तम्। “सर्वान् अपि पदार्थान्?” चकितेन कृषकेण पृष्टम्। “:ओम्! सर्वान् अपि धातून्, सर्वान् पदार्थान्, रयीन्। (Matter) ” अत्यन्तम् <गौरव-पूर्णया>T3 गिरा वैज्ञानिक: उत्तरम् अदात्। सर्वे अपि द्रष्टार: कुतूहलेन, आश्चर्येण, गौरवेण च <आत्‍मन्-विस्‍मृता>T6 अतिष्‍ठन्। पृष्‍ठत: एकेन वृद्धेन <<न-शिक्षित>Tn-प्रायेण>k1 कृषकेण <<स्‍व-देश>T6भाषायाम्>T6 उक्तम् - “हन्‍त! एते वैज्ञानिका: विद्वांस: कथ्‍यन्‍ते? एतान् महाभागान् पृच्‍छत, यत् यदा <एवं-विधम्>Bs6 विश्वद्रावकम् रसायनम् सिद्धम् भविष्‍यति तदा तस्‍य स्‍थापनम् कस्‍य धातो: पात्रे करिष्‍यते?” पंडितरामानन्‍दस्‍य पत्रम् रात्रिम् दिवम् <<भगवत्-स्मरण>T6^पर:>T7 <भजन-आनन्‍द>^T6^ई धर्मनिष्ठ: प्राच्‍यसंस्‍कृतिसमुपासक: पण्डितरामनन्‍दो भूगोलस्‍य विज्ञाता आसीत्। राजसेवाया‍म् अपि पदम् अनेन निहितम्। किन्‍तु भाग्‍यचक्रपतितः अयम् वङ्गदेशे कस्मिंश्चित् विद्यालये भूगोलाध्‍यापको नियतः अभूत्। एको मासः अपि न व्‍यतीतः अस्‍य पाठ्यतः तत्र किन्‍तु अयम् दुर्दशाग्रस्‍त एतावान् संजातो यत् अनेन अस्‍मान् प्रति <करुणा-पूर्णम्>T3 इदम् पत्रम् अलेखि: - “<प्रिय-वर्यम्>T7 <सम्‍पादक-महोदय>K7, दण्‍डवत् प्रणामा:! जानाति एव भवान् यत् अहम् अत्र <वङ्ग-देशे>K7 <भूगोल-अध्‍यापकः>T6 अस्मि। <प्रति-दिनम्>A1 प्रातः <होरा-त्रयम्>T6 <भगवत्-स्मरणम्>T6 कृत्‍वा विद्यालये गच्‍छामि। भवान् तु जानाति एवम् यत् मम <शरीर-सम्‍पत्तिः>T6 <भगवत्-कृपया>T6 प्रचुरा अस्ति। एकस्मिन् चोलके पञ्चगजपरिमितम् वस्‍त्रम् आवश्‍यकम् भवति। <तैल-मर्दनम्>T3 अत्र बहु प्रचलितम्। मम शरीरे मर्दनाय <प्रति-दिनम्>A1 शेटकपरिमितम् तैलम् आवश्‍यकम् भवति। यद्यपि अत्र श्रेष्ठिनाम् संख्‍या बहुतरा, सर्वे अपि च श्रेष्ठिनः धर्मप्राणाः तथापि न जाने किमिति माम् न कः अपि भोजनाय आमन्‍त्रयति। माम् दृष्‍ट्वा एव पलायन्‍ते सर्वे। अत्र मनुजावाह्या <रिक्‍शा-शकटि:>K7 प्रचलिता अस्ति। मम गृहम् विद्यालयात् <क्रोश-द्वयम्>T6 दूरे। किन्‍तु मया चरणाभ्‍याम् एवम् गन्‍तव्‍यम् भवति। न कः अपि <रिक्‍शा-चालकः>T6 माम् आरोहयितुम् साहसम् कुरुते। एकदा मया एकः <रिक्‍शा-चालक:>T6 प्रोक्त:, भ्रात:, माम् विद्यालयम् प्रति नय, किन्‍तु अनेन उत्तरितम्- “महाशय, मम एका पत्‍नी, चत्‍वार: पुत्रा: द्वे पुत्र्यौ च सन्ति। माम् विहाय परिवारे कः अपि न उपार्जक:। “मया पृष्टम् - “परिवारस्‍य परिचयः न मया पृष्ट:। अहम् तु विद्यालयम् जिगमिषामि।” उत्तरम् अस्‍य आसीत् - “महाशय! परिवारस्‍य परिचयम् न अहम् ददामि, अहम् तु कथयामि यत् माम् अन्‍तरा न कः अपि उपार्जयति परिवारे, अतः <<मत्-मृत्‍यु>T6-अनन्‍तरम्>T6 कः अस्‍य परिवारस्‍य <भरण-प्रोषणम्>K3 करिष्‍यति? भवन्‍तम् शकटौ आरोह्य‍ च <मत्-मृत्‍युः>T6 ध्रुव:।” श्रुतम् भवता! <एवं-विधानि>Bs5 भजनानि <प्रति-अहम्>A1 अत्र शृणोमि। एकदा विद्यालयस्‍य <इतिहास-अध्‍यापकेन>T6 सह वार्तालापम् कुर्वन् आसम्। मया कुतूहलवशात् पृष्टम्- “<वङ्ग-प्रदेशे>K7 <दुर्-भिक्षम्>Tp <सु-महत्>Tp पतितम् अभूत्। किम् एतत् विषये भवता अध्‍ययनम् कृतम्?” तेन उत्तरितम् - “आम् महद् <दुर्-भिक्षम्>Tp आसीत् अत्र। अत एव तु मादृशा <<दुर्-बल>Tp-गात्रा>Bs6 जना अत्र निवसन्ति। अस्‍मान् दृष्‍ट्वा कः अपि कथयितुम् शक्नोति यत् अत्र <दुर्-भिक्षम्>Tp पतितम् (प्रसृतम्) भवेत्।” मया पृष्टम् - “किन्‍तु माम् दृष्ट्वा कः अपि किम् कथयेत्।” स उक्तवान् - “भवन्‍तम् दृष्ट्वा? भवन्‍तम् दृष्ट्वा तु सर्वे अपि ज्ञातुम् शक्‍नुवन्ति किमिति अत्र <दुर्-भिक्षम्>Tp पतितम्?” अहम् <निर्-उत्तरः>Bvp अभूवम्। तेन पुनः उक्तम् - “यदि <वङ्ग-प्रदेशे>K7 <दुर्-भिक्षस्य>Tp कारणम् किमिति विषये कश्चित् अन्‍वेषणम् कर्त्तुम् इच्‍छेत् तर्हि स भवन्‍तम् भवद्भोजनमात्राम् च दृष्ट्वा अतीव प्रसन्‍नः भवत्, <दुर्-भिक्षस्य>Tp कारणम् च क्षणेन एव जानीयात्।” श्रुतम् भवता? इयम् अस्ति मम स्थिति:। छात्राः तु अत्र अतीव धूर्ता:। ते जानन्ति यत् अहम् धार्मिक:, <शाक-आहार>T6^ई, <भजन-आनन्‍द>^T6^ई च अस्मि। अत एव ते <मत्-उपरि>T6 क्रुद्धा:। एकदा प्रातः एव <भूगोल-कक्षायाम्>T6 मया <मौखिक-परीक्षा>K1 गृहीता- मया पृष्टम्” छात्रा: वदत, <वर्षा-काले>T6 किम् <भोज्‍य-वस्‍तु>K1 <सर्व-अधिकम्>T5 उत्‍पद्यते? सर्वे ऊचु: “दर्दुरा:।” मया त्‍वरितम् आचमनम् विधाय कर्णौ स्‍पृष्टौ। <आचमन-अर्थम्>T4 यदा अहम् कक्षातः बहिः अगच्‍छम् तदैव कश्चन धूर्त्तः छात्रः <मत्-आसन्‍द्याम्>T6 समायात:, आगत्‍य च यत् किंचित् प्रलपन् हसितुम् आरब्‍ध:। मया आगत्‍य पृष्टम्- “किम् त्‍वम् अध्‍यापकः असि कक्षायाः अस्‍या:।” “नैव”, तेन कथितम्। “तर्हि किमिति अत्र आगत्‍य महिषवत् चीत्‍करोषि?” एतत् श्रुत्‍वा सर्वे अपि छात्रा: राक्षसवत् हसितुम् आरब्‍धा:। वदत, किम् अहम् अधुना कुर्याम्? एवम् अविधान् प्रलापान् श्रुतवतः मम शरीरे <श्‍वास-रोगस्‍य>T6 आक्रमणम् यदि भवेत् तर्हि म आश्‍चर्यम् अत्र? किन्‍तु <आश्चर्य-करम्>U तु इदम् अभूत् यत् अहम् एकस्‍य <कवि{3}-राजस्‍य>T6 सविधे अगच्‍छम्। <स्‍वकीय-रोगस्‍य>K1 च परिचयः मया प्रदत्त:। मया उक्तम् - “<कवि{3}-राज>T6, अहम् <श्‍वास-रोगेण>T6 चिरात् पीडितः अस्मि। अधुना शीघ्रम् एव <निर्-रोगः>Bvp भवेयम् इत्यर्थम् भवताम् समीपे समागत:।” वैद्यराजेन उक्तम् - “महाशय, न भवता चिन्‍ता कार्या, <श्‍वास-रोगस्‍य>T6 अहम् विशेषज्ञ:। न अत्र मे काठिन्‍यम् किम् अपि, एतत् तु मम <वाम-हस्‍तस्‍य>K1 कृत्‍यम्। एकाम् वटिकाम् दास्‍यामि, इयम् तादृशी <शीघ्र-चमत्‍कार>K1‍-कार>U^इणी वटिका वर्तते यत् यथैव एका गुलिका गलात् अधः गच्‍छति, तथैव रोगिण: श्‍वासम् <सर्वदा-अर्थम्>T4 दूरीभवति।” मम श्‍वासम् <सर्वदा-अर्थम्>T4 दूरीकर्तुम् <बद्ध-परिकरस्‍य>Bs6 अस्‍य वैद्यस्‍य <चिकित्‍सा-आलयात्>T6 अहम् त्‍वरितम् प्रधावित:। <एवं-विधा>Bs7 अस्ति मदीया स्थिति:। कृपया स्‍वकीयायाम् पत्रिकायाम् मम <करुणा-पूर्णाम्>T3 विज्ञप्तिम् प्रकाशयतु भवान् येन कश्चन <दयार्द्र-हृदयः>K1 राज्‍याधिकारी मम परिवर्त्तनम् अन्‍यस्मिन् कस्मिंश्चन प्रदेशे कारयेत्। कुशलम् अन्‍यत्। विनोद-वाटिका विस्‍मरणशील: (भुलक्कड) प्रमोद: <प्रति-अहम्>A1 एव पान्‍थवासे (होटल) स्‍वीयम् <<निवास-<प्र-कोष्ठकम्>Tp>T6 विस्‍मरति स्‍म। कदाचित् अष्टसंख्‍यर्के प्रकोष्ठके प्रविश्‍य प्रेमनारायणम् प्राक्रोपयत्, कदापि नवसंख्‍यके कक्षे निविश्‍य नवीनम् निर्वासयितुम् प्रायतत। एकदा तु अतीव लज्जित: स: स्‍वीयम् दशसंख्‍याकम् प्रकोष्ठकम् निर्निमेषाभ्‍याम् नयनाभ्‍याम् निकामम् निरीक्ष्‍य निश्चिनोति स्‍म-यत् इत: परम् न कदाचित् अपि प्रमादम् अहम् करिष्‍यामि। द्वितीये दिने <नगर-भ्रमणात्>T6 निवृत्तः असौ महता अवधानेन दशसंख्‍याके कक्षे निविश्‍य प्रहर्षम् प्राकाशयत्- ‘यद् अद्य कियत् अवधानम् मया रक्षितम्। एकम् अपरम् जनम् तत प्रविष्टम् अपश्‍यत् असौ। <<तत्-प्रकोष्ठ>K1-स्थितम्>T7 सभ्‍यम् तम् स उच्‍चैः हासम् प्रावोचत्: “महाशय! दृश्‍यताम् अद्य तु निभ्रमम् दशम् <अ-संख्‍याकम्>Bsmn एव प्रकोष्ठकम् उपगतः अस्मि, पश्‍यत, द्वारे।” सभ्‍य: असौ नितराम् चकित: प्रमोदस्‍य <अभि-मुखम्>Tp <<आ-<नख-शिखम्>Di>A1 वीक्षते स्‍म। तादृक् <चकित-निरीक्षणेन>k1 प्राभवत् प्रमोदस्‍य अपि विस्‍मय:। तत: नवीनसभ्‍य-महाशयेन अनेन सह संलापम् कृत्‍वा प्रमोदेन परिज्ञातम् यत् अद्य <पाथिन्-वासम्>T7 एव अपरम् प्रविष्टः अस्मि!! सभ्यस्‍य अदृहासेन अभिनन्दितः, मनसि च नितराम् लज्जितः असौ परावर्तते स्‍म निजनिवासप्रकोष्‍ठकम् <निम्‍न-मुख:>Bs6। न्‍यायालये पंडित: न्‍यायाधीश: - (<संस्‍कृत-पण्डितम्>T6 प्रति) कतिवारान् सूचितेन अपि भवता कृतः मुहु: <<राजन्-नियम>T6-भङ्ग:>T6। अत एव <सहस्र-त्रयम्>T6 मुद्राणाम् त्त्‍वाम् दण्‍डयामि। पंण्डित: - (अञ्जलिम् बध्‍वा <स-विनयम्>T3) धर्मावतार! तर्हि मया सह परलोकगामी कश्चित् निर्दिश्‍यताम्। न्‍यायाधीश: - कः अस्‍य अर्थ:? पण्डित: - अस्मिन् जन्‍मनि तु <<जीवन-निर्वाह>T6-उत्तरम्>T5 एतावत् <धन-संग्रह्य>T6 न अस्ति मम प्रत्‍याशा। अतएव मया इदम् निवेदितम् यत् <धन-संग्रह>T6-अर्थ>T4 लोकम् इमम् परित्यज्य मया सह <जन्‍मन्-अन्‍तरम्>T4 ग्रहीतुम् कः वा नियतीकृत: श्रीमता? <<भाटि-शकट>T3-चालक:>T6 (<रिक्‍शा-चालक:>T3) भाट्या <शकटि-चालक:>T6 - (यात्रिणम् प्रति) <<<रेलशकटि-विश्राम>T6-स्‍थान>T6-पर्यन्‍तम्>T6 गमनस्‍य एकम् रुप्‍यकम् ग्रहीष्‍यामि। यात्री: - पुनः मया सह गामिनः अस्‍य <वस्‍तु-समूहस्‍य>T6 किम् स्‍यात्? <शकटि-चालक:>T6 - <वस्‍तु-समूहः>T6 तु <निर्-मूल्‍यम्>Bvp एव गच्‍छेत्। यात्री: - तर्हि त्‍वम् <वस्‍तु-समूहम्>T6 एव। <रिक्षा-शकट्याम्>K7 निधाय <धूमशकटि-पर्यन्‍तम्>T6 चल। अहम् वायुशकलेन पृष्ठतः त्वाम् अनुसरामि। <प्रमाण-पत्रम्>T6 हस्‍तवाह्यायाम् <शिशु-शकट्याम्>T4 शिशुम् एकम् वहन्‍ती प्रौढा एका रुदन्‍तम् शिशु <स-सान्‍त्‍वनम्>T3 जगाद- ‘<प्रमाण-पत्र>T6! स्‍वपिहि, किमिति रोदिषि?’ बालकस्‍य अस्‍य <<एवं-विध>Bs5-सम्‍बोधनेन>k1 नितराम् विस्मितः मार्गे गच्‍छन् एक: सभ्‍यः भृशम् अभूत् चकित:। <कौतुक-उत्‍कण्‍ठाम्>k1 दयमितुम् <न-प्रभवन्>Tn, अतएव तया सह कियत् दूरम् गच्‍छन्, पप्रच्‍छ पुरुष: प्रौढाम् प्रकारेण केनचित् - ‘तत्र भवति! अपि बालकस्‍य अस्‍य किम् नामधेयम् उक्तम्, ‘प्रमाणपत्र‘ इति? प्रौढा- “आम्।” “तर्हि इदम् <न-लौकिकम्>Tn नूनम्!” प्रौढा- न् अत्र वैचित्र्यम् कि‍ञ्चित्। बालकस्‍य अस्‍य मातामह: पुत्रीम् स्‍वाम्। (अस्‍य शिशोः जननीम्) “<<सह-<शिक्षण>S-आलये>T6>” यत्र स्त्रिय: पुरुषाः च सह पठन्ति (कोएज्‍युकेशनल इंस्‍टीटयूशन) स आग्रहम् पाठयितुम् एच्‍छत्। तदा पृष्टम् आसीत् मया- “<अन्‍य-विद्यालयान्>K1 अपेक्षया एतस्मिन् विद्यालये को विशेष:?” तदा उत्तरितम् आसीत् तेन - “अस्‍मात् विद्यालयात् सा इयम् उत्‍कृष्टम् प्रमाणपत्रम् प्राप्नुयात्”। हन्‍त! विद्यालये ताम् प्रवेश्‍य <<स्‍वल्‍प-समय>K1-अनन्‍तरम्>T6 एव स्‍वर्गवासी समभूत् असौ (अश्रूणि विसृजति)। किन्‍तु यदा सा इयम् बालिका (अस्‍य शिशोः माता) अध्‍ययनम् समाप्‍य विद्यालयात् <प्रति-निवृत्ता>TP तदा उत्‍सङ्गे शिशुम् इमम् वहन्‍ती गृहम् आगच्‍छत्। नरम् न आसीत् इह लोके कन्‍यकाया: पिता तस्मिन् समये, यम् हि परिपृच्‍छा इयम् आत्‍मगतम्। किन्‍तु मया अनुमितम् यत् अस्‍या: पित्रा यदुक्तम् <तत्-अनुसारम्>T6 इदम् एव तत् प्रमाणपत्रम्। अतएव हि बालकस्‍य अस्‍य नाम “प्रमाणपत्रम्” इत्येव अहम् अजानाम्। कः वा आसीत् अन्‍यः उपाय:? तत आरभ्‍य एव बालकः अयम् एतत् नाम्‍ना एव संबोध्‍यते।” <प्रश्‍न-कर्ता>T6 सभ्‍यः अयम् <नवीन-सभ्‍यताम्>K1 मनसि <परि-आलोचयन्>Tp जगाम <यथा-गतम्>A1।