तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌| नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्‌|| 1|| को न्वस्मिन्‌ साम्प्रतं लोके गुणवान्‌ कश्च वीर्यवान्‌| धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:|| 2|| चारित्रेण च को युक्त: सर्वभूतेषु को हित:| विद्वान्‌ क: क: समर्थश्च कश्चैकप्रियदर्शन:|| 3|| आत्मवान्‌ को जितक्रोधो द्युतिमान्‌ कोऽनसूयक:| कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे||4|| एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे | महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्‌|| 5|| श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वच:| श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्‌|| 6|| बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा:| मुने वक्ष्याम्यहं बुद्ध्‌वा तैर्युक्त: श्रूयतां नर:|| 7|| इक्ष्वाकुवंशप्रभवो रामो नाम जनै: श्रुत:| नियतात्मा महावीर्यो द्युतिमान्‌ धृतिमान्‌ वशी|| 8|| बुद्धिमान्‌ नीतिमान्‌ वाग्ग्मी श्रीमाञ्छत्रुनिबर्हण:| विपुलांसो महाबाहु : कम्बुग्रीवो महाहनु : || 9|| महोरस्को महेष्वासो गूढजत्रुररिन्दम:| आजानुबाहु: सुशिरा: सुललाट: सुविक्रम:|| 10|| सम: समविभक्ताङ्ग: स्निग्धवर्ण : प्रतापवान्‌ | पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षण:|| 11|| धर्मज्ञ: सत्यसन्धश्च प्रजानां च हिते रत:| यशस्वी ज्ञानसम्पन्न: शुचिर्वश्य: समाधिमान्‌|| 12|| प्रजापतिसम: श्रीमान्‌ धाता रिपुनिषूदन:| रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता|| 13|| रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता | वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठित:|| 14|| सर्वशास्त्रार्थतत्त्वज्ञ: स्मृतिमान्‌ प्रतिभानवान्‌| सर्वलोकप्रिय: साधुरदीनात्मा विचक्षण:|| 15|| सर्वदाभिगत: सद्भि: समुद्र इव सिन्धुभि:| आर्य: सर्वसमश्चैव सदैव प्रियदर्शन:|| 16|| स च सर्वगणोपेतः कौसल्यानन्दवर्धन:| समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव|| 17|| विष्णुना सदृशो वीर्ये सोमवत्‌ प्रियदर्शन:| कालाग्निसदृश: क्रोधे क्षमया पृथिवीसम:|| 18|| धनदेन समस्त्यागे सत्ये धर्म इवापर:| तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्‌|| 19|| ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथ: सुतम्‌ | प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया|| 20|| यौवराज्येन संयोक्तुमैच्छत्‌ प्रीत्या महीपति:| तस्याभिषेकसम्भारान्‌ दृष्ट्‌वा भार्याऽथ कैकयी|| 21|| पूर्वं दत्तवरा देवी वरमेनमयाचत| विवासनं च रामस्य भरतस्याभिषेचनम्‌||22|| स सत्यवचनाद्राजा धर्मपाशेन संयत:| विवासयामास सुतं रामं दशरथ: प्रियम्‌|| 23|| स जगाम वनं वीर: प्रतिज्ञामनुपालयन्‌| पितुर्वचननिर्देशात्‌ कैकेय्या: प्रियकारणात्‌|| 24|| तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह | स्नेहाद्विनयसम्पन्न: सुमित्रानन्दवर्धन:||25|| भ्रातरं दयितो भ्रातु: सौभ्रात्रमनुदर्शयन्‌| रामस्य दयिता भार्या नित्यं प्राणसमा हिता|| 26|| जनकस्य कुले जाता देवमायेव निर्मिता| सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधू: || 27|| सीताप्यनुगता रामं शशिनं रोहिणी यथा| पौरैरनुगतोदूरं पित्रा दशरथेन च|| 28|| शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्‌| गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्‌ ||29|| गुहेन सहितो रामो लक्ष्मणेन च सीतया | ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदका:|| 30|| चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्‌ | रम्यमावसथं कृत्वा रममाणा वने त्रय:|| 31|| देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्‌ सुखम्‌ | चित्रकूटं गते रामे पुत्रशोकातुरस्तथा||32|| राजा दशरथ: स्वर्गं जगाम विलपन्‌ सुतम्‌| गते तु तस्मिन्‌ भरतो वसिष्ठप्रमुखैर्द्वजै:||33|| नियुज्यमानो राज्याय नैच्छद्राज्यं महाबल:| स जगाम वनं वीरो रामपादप्रसादक:||34|| गत्वा तु स महात्मानं रामं सत्यपराक्रमम्‌| अयाचद् भ्रातरं राममार्यभावपुरस्कृत:|| 35|| त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्‌| रामोऽपि परमोदार: सुमुख: सुमहायशा:||36|| न चैच्छत्‌ पितुरादेशाद्राज्यं रामो महाबल:| पादुके चास्य राज्याय न्यासं दत्त्वा पुन: पुन: ||37|| निवर्तयामास ततो भरतं भरताग्रज:| स काममनवाप्यैव रामपादावुपस्पृशन्‌||38|| नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्‌क्षया| गते तु भरते श्रीमान्‌ सत्यसन्धो जितेन्द्रिय:|| 39|| रामस्तु पुनरालक्ष्य नागरस्य जनस्य च| तत्रागमनमेकाग्रो दण्डकान्‌ प्रविवेश ह|| 40|| प्रविश्य तु महारण्यं रामो राजीवलोचन:| विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह|| 41|| सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा| अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्‌|| 42|| खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ| वसतस्तस्य रामस्य वने वनचरै : सह|| 43|| ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम्‌| स तेषां प्रतिशुश्राव राक्षसानां तदा वने||44|| प्रतिज्ञातश्च रामेण वध: संयति रक्षसाम्‌| ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्‌|| 45|| तेन तत्रैव वसता जनस्थाननिवासिनी| विरूपिता शूर्पणखा राक्षसी कामरूपिणी|| 46|| तत: शूर्पणखावाक्यादुद्युक्तान्‌ सर्वराक्षसान्‌| खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्‌|| 47|| निजघान रणे रामस्तेषां चैव पदानुगान्‌| वने तस्मिन्निवसता जनस्थाननिवासिनाम्‌||48|| रक्षसां निहतान्यासन्‌ सहस्राणि चतुर्दश| ततो ज्ञातिवधं श्रुत्वा रावण: क्रोधमूर्छित:||49|| सहायं वरयामास मारीचं नाम राक्षसम्‌ | वार्यमाण: सुबहुशो मारीचेन स रावण:|| 50|| न विरोधो बलवता क्षमो रावण तेन ते| अनादृत्य तु तद्वाक्यं रावण: कालचोदित:||51|| जगाम सहमारीचस्तस्याश्रमपदं तदा| तेन मायाविना दूरमपवाह्य नृपात्मजौ||52|| जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्‌| गृध्रं च निहतं दृष्ट्‌वा हृतां श्रुत्वा च मैथिलीम्‌|| 53|| राघव: शोकसंतप्तो विललापाकुलेन्द्रिय:| ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्‌||54|| मार्ग माणो वने सीतां राक्षसं संददर्श ह| कबन्धं नाम रूपेण विकृतं घोरदर्शनम्‌|| 55|| तं निहत्य महाबाहुर्ददाह स्वर्गतश्च स:| स चास्य कथयामास शबरीं धर्मचारिणीम्‌|| 56|| श्रमणां धर्मनिपुणामभिगच्छेति राघव| सोऽभ्यगच्छन्‌ महातेजा: शबरीं शत्रुसूदन:|| 57|| शबर्या पूजित: सम्यग्‌ रामो दशरथात्मज:| पम्पातीरे हनुमता सङ्गतो वानरेण ह||58|| हनुमद्वचनाच्चैव सुग्रीवेण समागतः| सुग्रीवाय च तत्सर्वं शंसद् रामो महावलः||59|| आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः| सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानर:|| 60|| चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्‌| ततो वानरराजेन वैरानुकथनं प्रति ||61|| रामायावेदितं सर्वं प्रणयाद्दु:खितेन च| प्रतिज्ञातं च रामेण तदा वालिवधं प्रति|| 62|| वालिनश्च बलं तत्र कथयामास वानर:| सुग्रीव: शङ्कितश्चासीन्नित्यं वीर्येण राघवे|| 63|| राघवप्रत्ययार्थं तु दुन्दुभे: कायमुत्तमम्‌| दर्शयामास सुग्रीवो महापर्वतसंनिभम्‌|| 64|| उत्स्मयित्वा महाबाहु: प्रेक्ष्य चास्थि महाबल:| पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्‌||65|| बिभेद च पुन: सालान्‌ सप्तैकेन महेषुणा| गिरिं रसातलं चैव जनयन्‌ प्रत्ययं तदा|| 66|| तत: प्रीतमनास्ते न विश्वस्त: स: महाकपि:| किष्किन्धां रामसहितो जगाम च गुहां तदा|| 67|| ततोऽगर्जद्धरिवर: सुग्रीवो हेमपिङ्गल:| तेन नादेन महता निर्जगाम हरीश्वर:|| 68|| अनुमान्य तदा तारां सुग्रीवेण समागत:| निजघान च तत्रैनं शरेणैकेन राघव:|| 69|| तत: सुग्रीववचनाद्धत्वा वालिनमाहवे | सुग्रीवमेव तद्राज्ये राघव: प्रत्यपादयत्‌||70|| स च सर्वान्‌ समानीय वानरान्‌ वानरर्षभ:| दिश: प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्‌||71|| ततो गृध्रस्य वचनात्‌ सम्पातेर्हनुमान्‌ बली| शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्‌||72|| तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्‌ | ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्‌||73|| निवेदयित्वाऽभिज्ञानं प्रवृत्तिं विनिवेद्य च| समाश्वास्य च वैदेहीं मर्दयामास तोरणम्‌||74|| पञ्च सेनाग्रगान्‌ हत्वा सप्त मन्त्रिसुतानपि| शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्‌||75|| अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्‌| मर्षयन्‌ राक्षसान्‌ वीरो यन्त्रिणस्तान्‌ यदृच्छया||76|| ततो दग्ध्वा पुरीं लङ्काम्‌ ऋते सीतां च मैथिलीम्‌| रामाय प्रियमाख्यातुं पुनरायान्‌ महाकपि:||77|| सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्‌| न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत:||78|| तत: सुग्रीवसहितो गत्वा तीरं महोदधे:| समुद्रं क्षोभयामास शरैरादित्यसन्निभै:||79|| दर्शयामास चात्मानं समुद्र: सरितां पति:| समुद्रवचनाच्चैव नलं सेतुमकारयत्‌||80|| तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे | राम: सीतामनुप्राप्य परां व्रीडामुपागमत्‌||81|| तामुवाच ततो राम: परुषं जनसंसदि| अमृष्यमाणा सा सीता विवेश ज्वलनं सती|| 82|| ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्‌ | कर्मणा तेन महता त्रैलोक्यं सचराचरम्‌||83|| सदेवर्षिगणं तुष्टं राघवस्य महात्मन:| बभौ राम: संप्रहृष्ट: पूजित: सर्वदैवतै:|| 84|| अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्‌ | कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद ह||85|| देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्‌ | अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्-वृत:||86| भरद्वाजाश्रमं गत्वाराम: सत्यपराक्रम:| भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्‌||87|| पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा| पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा||88|| नन्दिग्रामे जटां हित्वा भ्रातृभि: सहितोऽनघ:| राम: सीतामनुप्राप्य राज्यं पुनरवाप्तवान्‌||89|| प्रहृष्टमुदितो लोकस्तुष्ट: पुष्ट: सुधार्मिक:| निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित:|| 90|| न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषा: क्वचित्‌| नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रता:||91|| न चाग्निजं भयं किञ्चन्‌ नाप्सु मज्जन्ति जन्तव:| न वातजं भयं किञ्चन्‌ नापि ज्वरकृतं तथा||92|| न चापि क्षुद्भयं तत्र न तस्करभयं तथा| नगराणि च राष्ट्राणि धनधान्ययुतानि च|| 93|| नित्यं प्रमुदिता: सर्वे यथा कृतयुगे तथा| अश्वमेधशतैरिष्ट्‌वा तथा बहुसुवर्णकै:|| 94|| गवां कोट्‌ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्‌| असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशा:|| 95|| राजवंशाञ्छतगुणान्‌ स्थापयिष्यति राघव:| चातुर्वर्ण्यं च लोकेऽस्मिन्‌ स्वे-स्वे धर्मे नियोक्ष्यति||96|| दशवर्षसहस्राणि दशवर्षशतानि च| रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति||97|| इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्‌ | य: पठेद् रामचरितं सर्वपापै: प्रमुच्यते|| 98|| एतदाख्यानमायुष्यं पठन्‌ रामायणं नर:| सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते|| 99|| पठन्‌ द्विजो वागृषभत्वमीयात्‌ स्यात्‌ क्षत्रियो भूमिपतित्वमीयात्‌| वणिग्जन: पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्‌||100||