पूर्वमेघः कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः। यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु।।१।। तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः। आषाढस्य प्रथमदिवसे मेघमाश्‌-लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श।।२।। तस्य स्थित्वा कथमपि पुरः कौतुगाधानहेतोरन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ। मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे।३।। प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम्‌। स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार।।४।। धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः। इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु।।५।। जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः। तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा।।६।। संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्‌-लेषितस्य। गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या।।७।। त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसत्यः। कः संनद्धे विरहविधुरां त्वय्युपक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः।।८।। मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः। गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः।।९।। तां चावश्यं दिवसगणनातत्परामेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम्‌। आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्‌गनानां सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणाद्धि।।१०।। कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रामवन्ध्याम्‌ तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः। आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः।।११।। आपृच्छस्व प्रियसखममुं तुङ्‌गमालिङ्‌ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु। काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम्‌।।१२।। मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम्‌। खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य।।१३।। अद्रेः शृङ्‌गं हरति पवनः किंस्विदित्यन्मुखीभिर्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्‌गनाभिः। स्थानादस्मात्सरसनिचुलादुत्पतोदङ्‌मुखः खं दिङ्‌नागानां पथि परिहरन्स्थूलहस्तावलेपान्‌।।१४।। रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ताद्बल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य। येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फ़ुरितरुचिना गोपवेषस्य विष्णोः।।१५।। त्वय्यायत्तं कृषिफलमिति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः। सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किंचित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण।।१६।। त्वामासारप्रशभितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः। न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः।।१७।। छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे। नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः।।१८।। स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः। रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्‌गे गजस्य।।१९।। तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिर्जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः। अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय।।२०।। नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूढैराविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम्‌। जग्ध्वाऽरण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्‌गास्ते जललवमुचः सूचयिष्यन्ति मार्गम्‌।।२१।। अम्भोबिन्दुग्रहणचतुरांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः। त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसंभ्रमालिङ्गितानि।।२२।। उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते। शुक्लापाङ्‌गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत्‌।।२३।। पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः। त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः।।२४।। तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्सभ्रूभङ्‌गं मुखमिव पयो वेत्रवत्याश्चलोर्मि।।२५।। नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः। यः पण्यस्त्रीरतिपरिमलोद्-गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि।। २६।। विश्रान्तः सन्व्रज वननदीतीरजानां निषिञ्चन्नुद्यानानां नवजलकणैर्यूथिकाजालकानि। गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम्‌।।२७।। वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्‌गप्रणयविमुखो मा स्म भूरुज्जययिन्याः। विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्‌गनानां लोलापाङ्‌गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि।।२८।। वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः। निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु।।२९।। वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः। सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः।।३०।। प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्पूर्वोद्दिष्टामुपसर पुरीं श्रीविशालां विशालाम्‌। स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम्‌।। ३१।। दीर्घाकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फ़ुटितकमलामोदमैत्रीकषायः। यत्र स्त्रीणां हरति सुरतग्लानिमङ्‌गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः।।३२।। हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्‌खशुक्तीः शष्पश्यामान्मरकतमणीनुन्मयूखप्ररोहान्‌। दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्‌गान्संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः।।३३।। प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः। अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पादित्यागन्तून्नमयति जनो यत्र बन्धूनभिज्ञः।।३४।। पत्रश्यामा दिनकरहयस्पर्द्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो दृष्टिमन्तः प्रभेदात्‌। योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसप्रत्यादिष्टाभरणरुचयश्चन्द्रहास्व्राणांकैः।। ३५।। जालोद्-गीर्णैरुपचितवपुः केशसंस्कारधूपैर्बन्धुप्रीत्या भवनशिभिर्दत्तनृत्योपहारः। हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यंल्ललितवनितापादरागाङ्कितेषु।।३६।। भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्य। धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्यास्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः।।३७।। अप्यन्यस्मिञ्जलधर महाकालमासद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः। कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम्‌।।३८।। पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः। वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान्‌।।३९।। पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः। नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या।।४०।। गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः। सौदामन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा च भूर्विक्लवास्ताः।।४१।। तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः। दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः।।४२।। तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु। प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः।।४३।। गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्माऽपि प्रकृतिसुभगो लष्स्यते ते प्रवेशम्‌। तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि।।४४।। तस्याः किंचित्करधृतमिव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम्‌। प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः।।४५।। त्वन्निष्यन्दोच्छ्‌वसितवसुधागन्धसंपर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः। नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम्‌।।४६।। तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्‌गाजलार्द्रैः। रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः।।४७।। ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति। धौतापाङ्‌गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः।।४८।। आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः। व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम्‌।।४९।। त्वय्यादातुं जलमवनते शार्ङिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम्‌। प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम्‌।।५०।। तामुत्तीर्य ्व्राज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम्‌। कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्‌।।५१।। ब्रह्मावर्तं जनपदमथच्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः। राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारपातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि।।५२।। हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे। कृत्वा तासामधिगममपां सौम्य सारस्वतीनामन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः।।५३।। तस्माद् गच्छेरनुकनखलं शैलराजावतीर्णां जाह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम्‌। गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता।।५४।। तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः! संसर्पन्त्या सपदि भवतः स्रोतसिच्छाययाऽसौ स्यादस्थानोपगतयमुनासंगमेवाभिरामा।।५५।। आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः। वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्‌गे निषष्णः शोभां शुभ्रां त्रिनयनवृषोत्खातपङ्कोपमेयाम्‌।।५६।। तं चेद्वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः। अर्हस्येनं शमयितुमलं वारिधारासहस्त्रैरापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम्‌।।५७।। ये संरम्भोत्पतनरभसाः स्वाङ्‌गभङ्‌गाय तस्मिन्मुक्ताध्वानं सपदि शरभा लङ्‌घयेयुर्भवन्तम्‌। तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः।।५८।। तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत्सिद्धैरुपचितबलिं भक्तिनम्रः परीयाः। यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः कल्पिष्यन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः।।५९।। शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः। निर्हादस्ते मुरज इव चेत्क्रन्दरेषु ध्वनिः स्यात्संगीतार्थो ननु पशुपतेस्तत्र भावी समग्रः।।६०।। प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान्विशेषान्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम्। तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः।। ६१।। गत्वा चोर्ध्वं दशमुखभुजोच्छ्‌वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः। शृंङ्‌गोच्छ्रायैः कुमुदविशदैर्यो वितत्यस्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः।।६२।। उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य। शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीमंसन्यस्ते सति हलभृतो मेचके वाससीव।।६३।। हित्वा तस्मिन्भुजगवलयं शंभुना दत्तहस्ता क्रीडाशैले यदि च विचरेत्पादचारेण गौरी। भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी।।६४।। तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम्‌। ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्यात्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः।। ६५।। हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य। धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वातैर्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम्‌।।६६।। तस्योत्सङ्‌गे प्रणयिन इव स्रस्तगङ्‌गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन्‌। या वः काले वहति सलिलोद्-गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम्‌।।६७।। **************** उत्तरमेघः **************** विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्‌। अन्तस्तोयं मणिमयभुवस्तुङ्‌गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः।।१।। हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः। चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्‌।।२।। यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः। केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्तिरम्याः प्रदोषाः।।३।। आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तैर्नान्यस्तापः कुसुमशरजादिष्टसंयोगसाध्यात्‌। नाप्यन्यस्मात्प्रणयकलहाद्विप्रयोगोपपत्तिर्वित्तेशानां न च खलु वयो यौवनादन्यदस्ति।।४।। यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः। आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्-गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु।।५।। मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भिर्मन्दाराणामनुतटरुहां छायया वारितोष्णाः। अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः।।६।। नीवीबन्धोच्छ्‌वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु। अर्चिस्तुङ्‌गानभिमुखमपि प्राप्य रत्नप्रदीपान्‌ ह्री-मूढानां भवति विफलप्रेरणा चूर्णमुष्टिः।।७।। नेत्रा नीताः सततगतिना यद्विमानाग्रभूमीरालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः। शङ्‌-कास्पृष्टा इव जलमुचस्त्वादृशा जालमार्गैर्धूमोद्-गारानुकृतिनिपुणा जर्जरा निष्पतन्ति।।८।। यत्र स्त्रीणां प्रियतमभुजोच्छ्‌वासितालिङ्गितानामङ्‌गग्लानिं सुरतजनितां तन्तुजालावलम्बाः। त्वत्संरोधापगमविशदश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फ़ुटजललवस्यन्दिनश्चन्द्रकान्ताः।।९।। अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठैरुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम्‌। वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति।।१०।। गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च। मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारैर्नैशो मार्गः सवितरुदये सूच्यते कामिनीनाम्‌।।११।। मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम्‌। सभ्रूभङ्‌गप्रहितनयनैः कामिलक्ष्येष्वमोघैस्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः।।१२।। वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पम्‌। लाक्षारागं चरणकमलन्यासयोग्यं च यस्यामेकः सूते सकलमबलामण्डनं कल्पवृक्षः।।१३।। तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन। यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः।।१५।। वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा हैमैच्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः। यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः।।१६।। तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः। मद्-गेहिन्याः प्रिय इति सखे चेतसा कातरेण प्रेक्ष्योपान्तस्फ़ुरिततडितं त्वां तमेव स्मरामि।।१७।। रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य। एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्‌क्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः।।१८।। तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टिर्मूले बद्धा मणिभिरनतिप्रौढ़वंशप्रकाशैः। तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः।।।१९।। एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्‌खपद्मौ च दृष्ट्वा। क्षामच्छायं भवनमधुना मद्वियोगेन नूनं सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्‌।।२०।। गत्वा सद्यः कलभतनुतां श्घ्रीासंपातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः। अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्‌।।२१।। तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः। श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः।।२२।। तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम्‌। गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वाऽन्यरूपाम्‌।।२३।। नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम्‌। हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वादिन्दोर्दैन्यं त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति।।२४।। आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती। पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति।।२५।। उत्सङ्‌गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्-गोत्राङ-कं विरचितपदं गेयमुद्-गातुकामा। तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचिद्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती।।२६।। शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः। संभोगं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्‌गनानां विनोदाः।।२७।। सव्यापारामहनि न तथा पीडयेद्विप्रयोगः शङ-के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते। मत्संदेशः सुखयितुमलं पश्य साध्वीं निशीथे तामुन्निद्रामवनिशयनां सौधवातायनस्थः।।२८।। आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः। नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम्‌।।२९।। पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा- न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव। चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽह्नीव स्थलकमलिनी नप्रबुद्धां नसुप्तान्‌।।३०।। निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्पुरुषमलकं नूनमागण्डलम्बम्‌। मत्संभोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रामाकाङ्‌क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशम्‌।।३१।। आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम्‌। स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषमामेकवेणीं करेण।।३२।। सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्‌गे निहितमसकृद्दुःखदुःखेन गात्रम्‌। त्वामप्यस्त्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा।।३३।। जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मादित्थंभूतां प्रथमविरहे तामहं तर्कयामि। वाचालं मां न खलु सुभगंमन्याभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत्‌।।३४।। रुद्धापाङ्‌गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम्‌। त्वय्यासन्ने नयनमुपरिस्पन्दि शङ-के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति।।३५।। वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै- र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या। संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्चलत्वम्‌।।३६।। तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या- दन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व। मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचित्सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम्‌।।३७।। तामुत्थाय स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम्‌। विद्युद्-गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः।।३८।। भर्तुर्मित्रं प्रियमविधवे विद्धि मामाम्बुवाहं तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम्‌। यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि।।३९।। इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्‌वसितहृदया वीक्ष्य संभाव्य चैव। श्रोष्यत्यस्मात्परवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः संगमात्किंचिदूनः।।४०।। तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं ब्रूया एवं तव सहचरो रामगिर्याश्रमस्थः। अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव।।४१।। अङ्‌गेनाङ्‌गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुद्रुतमविरतोत्कण्ठमुत्कण्ठितेन। उष्णोच्छ्‌वासं समधिकतरोच्छ्‌वासिना दूरवर्ती संकल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः।।४२।। शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्तात्कर्णे लोकः कथयितुमभूदाननस्पर्शलोभात्‌। सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्टस्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह।।४३।। श्यामास्वङ्‌गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्‌। उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्‌ हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति।।४४।। त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्‌। अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः।।४५।। मामाकाशप्रणिहितभुजं निर्दयाश्‌-लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु। पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति।।४६।। भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः। आलिङ्‌ग्यन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्‌गमेभिस्तवेति।।४७।। संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात्‌। इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः।।४८।। नन्वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम्‌। कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण।।४९।। शापान्तो मे भुजगशयनादुत्थिते शाङ्‌र्गपाणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा। पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु।।५०।। भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सस्वरं विप्रबुद्धा। सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति।।५१।। एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनादसितनयने मय्यविश्वासिनी भूः। स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगादिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवति।।५२।। आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटान्निवृत्तः। साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः।।५३।। कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि। निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव।।५४।। एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या। इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्रीर्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः।।५५।।