श्रीमद्भगवद्गीता प्रथमोध्यायः धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1.1|| सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनम् अब्रवीत् ||1.2|| पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||1.3|| अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानो विराटश्च द्रुपदश्च महारथः ||1.4|| धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ||1.5|| युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||1.6|| अस्माकं तु विशिष्टाः ये तान्निबोध द्वीजोत्तम नायका मम सैन्यस्य सञ्ज्ञार्थम् तान् ब्रवीमि ते ||1.7|| भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||1.8|| अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||1.9|| अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||1.10|| अयनेषु च सर्वेषु यथाभागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||1.11|| तस्य सञ्जनयन्हर्षम् कुरुवृद्धः पितामहः सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||1.12|| ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोभवत् ||1.13|| ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||1.14|| पाञ्चजन्यं हृषीकेशः देवदत्तम् धनञ्जयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||1.15|| अनन्तविजयं राजा कुन्तिपुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||1.16|| काश्यश्च परमेश्वासः शिखण्डी च महारथः धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||1.17|| द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ||1.18|| स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ||1.19|| अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||1.20|| हृषीकेशं तदा वाक्यमिदमाह महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत ||1.21|| यावदेतान् निरीक्षेहं योद्धुक्मानवस्थितान् कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ||1.22|| योत्स्यमाननवेक्षेहं य एतेत्र समगताः धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रियचिकीर्षवः ||1.23|| सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||1.24|| भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||1.25|| तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||1.26|| श्वशुरान्सुहृदश्चैएव सेनयोरुभयोरपि तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||1.27|| कृपया परयाविष्टो विषीदन्निदमब्रवीत् दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||1.28|| सीदन्ति मम गात्राणि मुखं च परिशुष्यति वेपथुश्च शरीरे मे रोमहर्षश्च जायेते ||1.29|| गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||1.30|| निमित्तानि च पश्यामि विपरीतानि केशव न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे ||1.31|| न काङ्क्षे विजयं कृष्ण न च राज्यम् सुखानि च किम् नो राज्येन गोविन्द किम् भोगैर्जीवितेन वा ||1.32|| येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च त इमेवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||1.33|| आचार्याः पितरः पुत्रास्तथैव च पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||1.34|| एतान्न हन्तुमिच्छामि घ्नतोपि मधुसूदन अपि त्रैलोक्यराजस्य हेतोः किं नु महीकृते ||1.35|| निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||1.36|| तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||1.37|| यद्यप्येते न पश्यन्ति लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||1.38|| कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||1.39|| कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः धर्मे नष्टे कुलं कृत्स्नमधर्मोभिभवत्युत ||1.40|| अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः स्त्रीषु दुष्टासु वार्ष्णेय जायेते वर्णसङ्करः ||1.41|| सङ्करो नरकायैव कुलध्नानां कुलस्य च पतन्ति पितरो ह्येषां लुप्तपिण्डौदकक्रियाः ||1.42|| दोषैरेतैः कुलध्नानां वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||1.43|| उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासो भवतीत्यनुशुश्रुम ||1.44|| अहो बत महत्पापं कर्तुं व्यवसिता वयम् यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||1.45|| यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||1.46|| सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविग्नमानसः ||1.47|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोध्यायः द्वितीयोध्यायः सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||2.1|| श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||2.2|| क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते क्षुद्रं हृदयडौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||2.3|| अर्जुन उवाच कथम्भीष्ममहं सङ्ख्ये द्रोणञ्च मधुसूदन इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||2.4|| गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुम्भैक्ष्यमपीह लोके हत्वार्थकामांस्तु गुरूनिहैएव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||2.5|| न चैतद्विद्मः कतरन्नो गरीयः यत्वा जयेम यदि वा नो जयेयुः यानेव हत्वा न जिजीविषामः तेवस्थिताः प्रमुखे धार्तराष्ट्राः ||2.6|| कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वान्धर्मसंमूढचेताः यच्छ्रेयः स्यान्निश्चितम्ब्रूहि तन्मे शिष्यस्तेहं शाधि मान्त्वाम्प्रपन्नम् ||2.7|| न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम् ||2.8|| सञ्जय उवाच एवमुक्त्वा हृषीकेशङ्गुडाकेशः परन्तप न योत्स्य इति गोविन्दमुक्त्वा तूष्णीम्बभूव ह ||2.9|| तमुवाच हृषीकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||2.10|| श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||2.11|| न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परम् ||2.12|| देहिनोस्मिन्यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति ||2.13|| मात्रास्पर्शाअतु कौन्तेय शीतोष्णसुखुदुःखदाः आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत ||2.14|| यं हि न व्यथयन्त्येते पुरुषम्पुरुषर्षभ समदुःखसुखन्धीरं सोमृतत्वाय कल्पते ||2.15|| नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टोन्तस्त्वनयोस्तत्त्वदर्शिभिः ||2.16|| अविनाशि तु तद्विद्धि येन सर्वमिदन्ततम् विनाशमव्ययस्य न कश्चित्कर्तुमर्हति ||2.17|| अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः अनाशिनोप्रमेयस्य तस्माद्युध्यस्व भारत ||2.18|| य एनं वेत्ति हन्तारं यश्चैनम् मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||2.19|| न जायेते म्रियते वा कदाचित् नायम् भूत्वाभविता वा न भूयः अजो नित्यः शाश्वतोयं पुराणः न हन्यते हन्यमाने शरीरे ||2.20|| वेदाविनासिनन्नित्यं य एनमजमव्ययम् कथं स पुरुषः पार्थ कङ्घातयति हन्ति कम् ||2.21|| वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही ||2.22|| नैनम् छिन्दन्ति शस्त्राणि नैनम् दहति पावकः न चैनम् क्लेदयन्त्यापः न शोषयति मारुतः ||2.23|| अच्छेद्योयमदाह्योयमक्लेद्योशोष्य एव च नित्यः सर्वगतः स्थाणुरचलोयं सनातनः ||2.24|| अव्यक्तोयमचिन्त्योयमविकार्योयमुच्यते तस्मातेवं विदित्वैनं नानुशोचितुमर्हसि ||2.25|| अथ चैनन्नित्यजातन्नित्यं वा मन्यसे मृतम् तथापि त्वं महाबाहो नैवं शोचितुम् अर्हसि ||2.26|| जातस्य हि ध्रुवो मृत्युर्ध्रुवञ्जन्म मृतस्य च तस्मादपरिहार्येर्थे न त्वं शोचितुमर्हसि ||2.27|| अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत अव्यक्तनिधनान्येव तत्र का परिदेवना ||2.28|| आश्चर्यवत्पश्यति कश्चितेनं आश्चर्यवद्वदति तथैव चान्यः आश्चर्यवच्चैनमन्यः श्रृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ||2.29|| देही नित्यमवध्योयन्देहे सर्वस्य भारत तस्मात्सर्वाणि भूतानि न त्वं शोचितुम् अर्हसि ||2.30|| स्वधर्ममपिचावेक्ष्य न विकम्पितुमर्हसि धर्म्याद्धि युद्धाच्छ्रेयोन्यत्क्षत्रियस्य न विद्यते ||2.31|| यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||2.32|| अथ चेत्त्वमिमन्धर्म्यं सङ्ग्रामन्न करिष्यसि ततः स्वधर्मङ्कीर्तिञ्च हित्वा पापमवाप्स्यसि ||2.33|| अकीर्तिञ्चापि भूतानि कथायिष्यन्ति तेव्ययाम् सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||2.34|| भयाद्रणादुपरतम्मंस्यन्ते त्वाम् महारथाः येषाञ्च त्वाम् बहुमतोभूत्वा यास्यसि लाघवम् ||2.35|| अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः निन्दन्तस्तव सामर्थ्यन्ततो दुःखतरन्नु किम् ||2.36|| हतो वा प्राप्स्यसि स्वर्गञ्जित्वा वा भोक्ष्यसे महीम् तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||2.37|| सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ततो युद्धाय युज्यस्व नैवम् पापमवाप्स्यसि ||2.38|| एषा तेभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु बुद्ध्या युक्तो यया पार्थ कर्मबन्धम् प्रहास्यसि ||2.39|| नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतः भयात् ||2.40|| व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन बहुशाखा ह्यनन्ताश्च बुद्धयोव्यवसायिनाम् ||2.41|| यामिमाम्पुष्पितां वाचम्प्रवदन्त्यविपश्चितः वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||2.42|| कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् क्रियाविशेषबहुलाम्भोगैश्वर्यगतिम्प्रति ||2.43|| भोगैश्वर्यप्रसक्तानान्तयापहृतचेतसाम् व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||2.44|| त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगेक्षेम आत्मवान् ||2.45|| यावानर्थ उदपाने सर्वतः सम्प्लुतोदके तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||2.46|| कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि ||2.47|| योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||2.48|| दूरेण ह्यवरम् कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||2.49|| बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ||2.50|| कर्मजम्बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदङ्गच्छन्त्यनामयम् ||2.51|| यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||2.52|| श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||2.53|| अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव स्थितधीः किम्प्रभाषेत किमासीत व्रजेत किम् ||2.54|| श्रीभगवानुवाच प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||2.55|| दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||2.56|| यः सर्वत्रानभीस्नेहस्तत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||2.57|| यदा संहरते चायं कूर्मोङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||2.58|| विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसोप्यस्य परन्दृष्ट्वा निवर्तते ||2.59|| यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभम् मनः ||2.60|| तानि सर्वाणि संयम्य युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||2.61|| ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते सङ्गात्सञ्जायते कामः कामात्क्रोधोभिजायते ||2.62|| क्रोधाद्भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशाद्बुद्धिनाशः बुद्धिनाशात्प्रणश्यति ||2.63|| रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||2.64|| प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||2.65|| नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||2.66|| इन्द्रियाणाम् हि चरताम् यन्मनोनुविधियते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||2.67|| तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||2.68|| या निशा सर्वभूतानान्तस्याञ्जागर्ति संयमी यस्याञ्जाग्रति भूतानि सा निशा पश्यतो मुनेः ||2.69|| आपूर्यमाणमचलप्रतिष्ठम् समुद्रमापः प्रविशन्ति यद्वत् तद्वत्कामा यम्प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ||2.70|| विहाय कामान्यः सर्वान् पुमांश्चरति निस्स्पृहः निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||2.71|| एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति स्थित्वास्यामन्तकालेपि ब्रह्मनिर्वाणमृच्छति ||2.72|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगोनाम द्वितीयोध्यायः तृतीयोध्यायः अर्जुन उवाच ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन तत् किं कर्मणि घोरे मां नियोजयसि केशव ||3.1|| व्यामिश्रेणेव वाक्येन बुद्धिम्मोहयसीव मे तदेकं वद निश्चित्य येन श्रेयोहमाप्नुयाम् ||3.2|| श्रीभगवानुवाच लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ज्ञानयोगेन साङ्ख्यानाम् कर्मयोगेन योगिनाम् ||3.3|| न कर्मणामनारम्भान्नैष्कम्र्यम्पुरुषोश्नुते न च सन्न्यसनादेव सिद्धिं समधिगच्छति ||3.4|| न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||3.5|| कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||3.6|| यस्त्विन्द्रियाणि मनसा नियम्यारभतेर्जुन कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ||3.7|| नियतङ्कुरु कर्म त्वम् कर्म ज्यायो ह्यकर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ||3.8|| यज्ञार्थात्कर्मणोन्यत्र लोकोयम् कर्मबन्धनः तदर्थङ्कर्म कौन्तेय मुक्तसङ्गः समाचर ||3.9|| सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वमेषः वोस्तिष्टकामधुक् ||3.10|| देवान्भावयतानेन ते देवा भावयन्तु वः परस्परम्भावयन्तः श्रेयः परमवप्स्यथ ||3.11|| इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||3.12|| यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते त्वघम् पापा ये पचन्त्यात्मकारणात् ||3.13|| अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||3.14|| कर्म ब्रह्मोद्भवम् विद्धि ब्रह्माक्षरसमुद्भ्वम् तस्मात्सर्वगतम्ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||3.15|| एवम्प्रवर्तितञ्चक्रम् नानुवर्तयतीह यः अघायुरिन्द्रियारामो मोघम्पार्थ स जीवति ||3.16|| यस्तात्मरतिरेव स्यादात्मतृप्तश्च मानवः आत्मन्येव च सन्तुष्टस्तस्य कार्यन्न विद्यते ||3.17|| नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||3.18|| तस्मादसक्तः सततङ्कार्यङ्कर्म समाचर असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||3.19|| कर्मणैव हि संसिद्धिमास्थिता जनकादयः लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||3.20|| यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः स यत्प्रमाणङ्कुरुते लोकस्तदनुवर्तते ||3.21|| न मे पार्थास्ति कर्तव्यन्त्रिषु लोकेषु किञ्चन नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||3.22|| यदि ह्यहम् न वर्तेयम् जातु कर्मण्यतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||3.23|| उत्सीदेयुरिमे लोका न कुर्याङ्कर्म चेदहम् सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||3.24|| सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम् ||3.25|| न बुद्धिभेदञ्जनयेदज्ञानाङ्कर्मसङ्गिनाम् जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||3.26|| प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||3.27|| तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||3.28|| प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||3.29|| मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||3.30|| ये मे मतमिदन्नित्यमनुतिष्ठन्ति मानवाः श्रद्धवन्तोनसूयन्तो मुच्यन्ते तेपि कर्मभिः ||3.31|| ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढांश्तान् विद्धि नष्टानचेतसः ||3.32|| सदृशञ्चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निग्रहः किङ्करिष्यति ||3.33|| इन्द्रियस्येन्द्रियस्यार्थे रागद्वेशौ व्यवस्थितौ तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||3.34|| श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् स्वधर्मे निधनम् श्रेयः परधर्मो भयावहः ||3.35|| अर्जुन उवाच अथ केन प्रयुक्तोयं पापञ्चरति पूरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ||3.36|| श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||3.37|| धूमेनाव्रियते वह्निर्यथादर्शो मलेन च यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् ||3.38|| आवृतञ्ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||3.39|| इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||3.40|| तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ पाप्मानम्प्रजहिह्येनम् ज्ञानविज्ञाननाशनम् ||3.41|| इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परम् मनः मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ||3.42|| एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्यात्मानमात्मना जहि शत्रुम्महाबाहो कामरूपन्दुरासदम् ||3.43|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोनाम तृतीयोध्यायः चतुर्थोध्यायः श्रीभगवानुवाच इमं विवस्वते योगम्प्रोक्तवानहमव्ययम् विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् ||4.1|| एवम्परम्पराप्राप्तमिमम् राजर्षयो विदुः स कालेनेह महता योगो नष्टः परन्तप ||4.2|| स एवायं मया तेद्य योगः प्रोक्तः पुरातनः भक्तोसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||4.3|| अर्जुन उवाच अपरम्भवतो जन्म परञ्जन्म विवस्वतः कथमेतद्विजानीयान्त्वमादौ प्रोक्तवानिति ||4.4|| श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||4.5|| अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ||4.6|| यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानम् सृजाम्यहम् ||4.7|| परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ||4.8|| जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः त्यक्त्वा देहम्पुनर्जन्म नैति मामेति सोर्जुन ||4.9|| वीतरागभयक्रोधा मन्मया मामुपाश्रीताः बहवो ज्ञानतपसा पूता मद्भावमागताः ||4.10|| ये यथा माम्प्रपद्यन्ते तांस्तथैव भजाम्यहम् मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||4.11|| काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ||4.12|| चातुर्वर्ण्र्यम्मया सृष्टङ्गुणकर्मविभागशः तस्य कर्तारमपि मां विद्ध्यकर्ताअरमव्ययम् ||4.13|| न माङ्कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा इति मां योभिजानाति कर्मभिर् न स बध्यते ||4.14|| एवञ्ज्ञात्वा कृतङ्कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वम् पूर्वैः पूर्वतरङ्कृतम् ||4.15|| किङ्कर्म किमकर्मेति कवयोप्यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेशुभात् ||4.16|| कर्मणो ह्यपि बोद्धव्यम्बोद्धव्यञ्च विकर्मणः अकर्मणश्च बोद्धव्यङ्गहना कर्मणो गतिः ||4.17|| कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||4.18|| यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ज्ञानाग्निदग्धकर्माणन्तमाहुः पण्डितम्बुधाः ||4.19|| त्यक्त्वा कर्मफलासङ्गन्नित्यतृप्तो निराश्रयः कर्मण्यभिप्रवृत्तोपि नैव किञ्चित्करोति सः ||4.20|| निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः शारीरङ्केवलङ्कर्म कुर्वन्नाप्नोति किल्बिषम् ||4.21|| यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ||4.22|| गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रम्प्रविलीयते ||4.23|| ब्रह्मार्पणम्ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ब्रह्मैव तेन गन्तव्यम् ब्रह्मकर्मसमाधिना ||4.24|| दैवमेवापरे यज्ञं योगिनः पर्युपासते ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||4.25|| श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ||4.26|| सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||4.27|| द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ||4.28|| अपाने जुह्वति प्राणम्प्राणेपानम् तथापरे प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||4.29|| अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति सर्वेप्येते यज्ञविदः यज्ञक्षपितकल्मषाः ||4.30|| यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् नायं लोकोस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ||4.31|| एवम्बहुविधा यज्ञा वितता ब्रह्मणो मुखे कर्मजान्विद्धि तान्सर्वानेवञ्ज्ञात्वा विमोक्ष्यसे ||4.32|| श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप सर्वङ्कर्माखिलम्पार्थ ज्ञाने परिसमाप्यते ||4.33|| तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानञ्ज्ञानिनस्तत्त्वदर्शिनः ||4.34|| यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पान्डव येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ||4.35|| अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वञ्ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ||4.36|| यथैधांसि समिद्धोग्निर्भस्मसात्कुरुतेर्जुन ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ||4.37|| न हि ज्ञानेन सदृशम्पवित्रमिह विद्यते तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ||4.38|| श्रद्धावाँल्लभते ज्ञानन्तत्परः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ||4.39|| अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति नायं लोकोस्ति न परो न सुखं संशयात्मनः ||4.40|| योगसन्न्यस्तकर्माणञ्ज्ञानसञ्छिन्नसंशयम् आत्मवन्तन्न कर्माणि निबध्नन्ति धनञ्जय ||4.41|| तस्मादज्ञानसम्भूतं हृत्स्थञ्ज्ञानासिनात्मनः छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ||4.42|| ओं तत् सट् इति श्रीमद्भगवद्गीतासु उपनिशत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगोनाम चतुर्थोध्यायः पञ्चमोध्यायः अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगञ्च शंससि यच्छ्रेय एतयोरेकन्तन्मे ब्रूहि सुनिश्चितम् ||5.1|| श्रीभगवानुवाच सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ||5.2|| ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति निर्द्वन्द्वो हि महाबाहो सुखम्बन्धात्प्रमुच्यते ||5.3|| शाङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ||5.4|| यत्सांख्यैः प्राप्यते स्थानन्तद्योगैरपि गम्यते एकं साङ्ख्यञ्च योगञ्च यः पश्यति स पश्यति ||5.5|| सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ||5.6|| योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ||5.7|| नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् पश्यन्श्रृण्वन्स्पृशन्जिघ्रनश्नन्गच्छन्स्वपन्श्वसन् ||5.8|| प्रलपन्विसृजन्गृह्णनुन्मिषन्निमिषन्नपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||5.9|| ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||5.10|| कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि योगिनः कर्म कुर्वन्ति सङ्गन्त्यक्त्वात्मशुद्धये ||5.11|| युक्तः कर्मफलन्त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तो निबध्यते ||5.12|| सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखम् वशी नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ||5.13|| न कर्तृत्वन्न कर्माणि लोकस्य सृजाति प्रभुः न कर्मफलसंयोगम् स्वभावस्तु प्रवर्तते ||5.14|| नादत्ते कस्यचित् पापम् न चैव सुकृतं विभुः अज्ञानेनावृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः ||5.15|| ज्ञानेन तु तदज्ञानम् येषान्नाशितमात्मनः तेषामादित्यवज्ज्ञानम् प्रकाशयति तत्परम् ||5.16|| तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||5.17|| विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||5.18|| इहैव तैर्जितः सर्गः येषां साम्ये स्थितम्मनः निर्दोषं हि समम्ब्रह्म तस्माद्ब्रह्मणि तैः स्थिताः ||5.19|| न प्रहृष्येत्प्रियम्प्राप्य नोद्विजेत्प्राप्य चाप्रियम् स्थिरबुद्धिरसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः ||5.20|| बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ||5.21|| ये हि संस्पर्शजा भोगा दुःखयोनय एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||5.22|| शक्नोतीहैव यः सोढुम्प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||5.23|| योन्तःसुखोन्तरारामस्तथान्तर्ज्योतिरेव यः स योगी ब्रह्मनिर्वाणम्ब्रह्मभूतोधिगच्छति ||5.24|| लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ||5.25|| कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||5.26|| स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||5.27|| यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||5.28|| भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानाञ्ज्ञात्वा मां शान्तिमृच्छति ||5.29|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसन्न्यासयोगोनाम पञ्चमोध्यायः षष्ठोध्यायः श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः स सन्न्यासी च योगी च न निरग्निर् न चाक्रियः ||6.1|| यं सन्न्यासमिति प्राहुर्योगन्तं विद्धि पान्डव न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ||6.2|| आरुरुक्षोर्मुनेर्योगङ्कर्म कारणमुच्यते योगारूढस्य तस्यैव शमः कारणमुच्यते ||6.3|| यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोउच्यते ||6.4|| उद्धरेदात्मनात्मानं नात्मानमवसादयेत् आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||6.5|| बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||6.6|| जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः ||6.7|| ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः युक्त इत्युच्यते योगी समलोष्ठाश्मकाञ्चनः ||6.8|| सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||6.9|| योगी युञ्जीत सततमात्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशीरपरिग्रहः ||6.10|| शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युच्छ्रितन्नातिनीचम् चैलाजिनकुशोत्तरम् ||6.11|| तत्रैकाग्रम् मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ||6.12|| समङ्कायशिरोग्रीवन्धारयन्नचलम् स्थिरः संप्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ||6.13|| प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ||6.14|| युञ्जन्नेवम् सदात्मानम् योगी नियतमानसः शान्तिन्निर्वाणपरमाम्मत्संस्थामधिगच्छति ||6.15|| नात्यश्नतस्तु योगोस्ति न चैकान्तमनश्नतः न चातिस्वप्नशीलस्य जग्रतो नैव चार्जुन ||6.16|| युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||6.17|| यदा विनियतञ्चित्तमात्मन्येवावतिष्ठते निःस्पृहः सर्वकामेभ्यो युक्तः इत्युच्यते तदा ||6.18|| यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||6.19|| यत्रोपरमते चित्तन्निरुद्धं योगसेवया यत्र चैवात्मनात्मानम् पश्यन्नात्मनि तुष्यति ||6.20|| सुखमात्यन्तिकं यत् तत् बुद्धिग्राह्यमतीन्द्रियम् वेत्ति यत्र न चैवायम् स्थितश्चलति तत्त्वतः ||6.21|| यं लब्ध्वा चापरं लाभम्मन्यते नाधिकम् ततः यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||6.22|| तं विद्याद्दुःखसंयोगवियोगं योगसञ्ज्ञितम् स निश्चयेन योक्तव्यो योगोनिर्विण्णचेतसा ||6.23|| सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्रामम् विनियम्य समन्ततः ||6.24|| शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया आत्मसंस्थम्मनः कृत्वा न किञ्चिदपि चिन्तयेत् ||6.25|| यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ततस्ततो नियम्यैतदात्मन्येव वशम् नयेत् ||6.26|| प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् उपैति शान्तरजसम्ब्रह्मभूतमकल्मषम् ||6.27|| युञ्जन्नेवं सदात्मानम् योगी विगतकल्मषः सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ||6.28|| सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्रसमदर्शनः ||6.29|| यो माम्पश्यति सर्वत्र सर्वञ्च मयि पश्यति तस्याहन्न प्रणश्यामि स च मे न प्रणश्यति ||6.30|| सर्वभूतस्थितं यो माम्भजत्येकत्वमास्थितः सर्वथा वर्तमानोपि स योगी मयि वर्तते ||6.31|| आत्मौपम्येन सर्वत्र समम्पश्यति यो अर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः ||6.32|| अर्जुन उवाच योयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन एतस्याहन्न पश्यामि चञ्चलत्वात्स्थितिम् स्थिराम् ||6.33|| चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् तस्याहम् निग्रहम्मन्ये वायोरिव सुदुष्करम् ||6.34|| श्रीभगवानुवाच असंशयम्महाबाहो मनो दुर्निग्रहञ्चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||6.35|| असंयतात्मना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्योवाप्तुमुपायतः ||6.36|| अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः अप्राप्य योगसंसिद्धिङ्काङ्गतिङ्कृष्ण गच्छति ||6.37|| कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||6.38|| एतन्मे संशयङ्कृष्ण छेत्तुमर्हस्यशेषतः त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||6.39|| श्रीभगवानुवाच पार्थ नैवैह नामुत्र विनाशस्तस्य विद्यते न हि कल्याणकृत्कश्चिद्दुर्गतिन्तात गच्छति ||6.40|| प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः शुचीनां श्रिमताम् गेहे योगभ्रष्टोभिजायते ||6.41|| अथवा योगिनामेव कुले भवति धीमताम् एतद्धि दुर्लभतरं लोके जन्म यदीद्रशम् ||6.42|| तत्र तम्बुद्धिसंयोगं लभते पौर्वदेहिकम् यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||6.43|| पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोपि सः जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ||6.44|| प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धस्ततो याति पराङ्गतिम् ||6.45|| तपस्विभ्योधिको योगी ज्ञानिभ्योपि मतोधिकः कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवाअर्जुन ||6.46|| योगिनामपि सर्वेषाम्मद्गतेनान्तरात्मना श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ||6.47|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगोनाम षष्ठोध्यायः सप्तमोध्यायः श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ||7.1|| ज्ञानं तेहं सविज्ञानमिदं वक्ष्याम्यशेषतः यज्ज्ञात्वा नेह भूयोन्यज्ज्ञातव्यमवशिष्यते ||7.2|| मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ||7.3|| भूमिरापोनलोवायुः खं मनो बुद्धिरेव च अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ||7.4|| अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् जीवभूतां महाबाहो ययेदं धार्यते जगत् ||7.5|| एतद्योनीनि भूतानि सर्वाणीत्युपधारय अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ||7.6|| मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ||7.7|| रसोहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दः खे पौरुषन्नृषु ||7.8|| पुण्यो गन्धः पृथिव्यञ्च तेजश्चास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||7.9|| बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ||7.10|| बलं बलवतां चाहं कामरागविवर्जितम् धर्मावीरुद्धो भूतेषु कामोस्मि भरतर्षभ ||7.11|| ये चैव सात्त्विका भावा राजसास्तामसाश्च ये मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||7.12|| त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||7.13|| दैवी हि एषा गुणमयी मम माया दुरत्यया मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ||7.14|| न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः माययापहृतज्ञाना आसुरं भावमाश्रिताः ||7.15|| चतुर्विधा भजन्ते मां जनाः सुकृतिनोर्जुन आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ||7.16|| तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थमहं स च मम प्रियः ||7.17|| उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् आस्थितः स हि युक्तात्मा मामेवानुत्तमाङ्गतिम् ||7.18|| बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||7.19|| कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेन्यदेवताः तं तं नियममास्थाय प्रकृत्या नियताः स्वया ||7.20|| यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||7.21|| स तया श्रद्धया युक्तस्तस्या राधनमीहते लभते च ततः कामान् मयैव विहितान्हि तान् ||7.22|| अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ||7.23|| अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः परम्भावमजानन्तो ममाव्ययमनुत्तमम् ||7.24|| नाहं प्रकाशः सर्वस्य योगमायासमावृतः मूढोयं नाभिजानाति लोको मामजमव्ययम् ||7.25|| वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश्चन ||7.26|| इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ||7.27|| येषां त्वन्तगतम्पापं जनानाम्पुण्यकर्मणाम् ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||7.28|| जरामरणमोक्षाय मामाश्रित्य यतन्ति ये ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||7.29|| साधिभूताधिदैवम्मां साधियज्ञञ्च ये विदुः प्रयाणकालेपि च मां ते विदुर्युक्तचेतसः ||7.30|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगोनाम सप्तमोध्यायः अष्टमोध्यायः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम अधिभूतञ्च किम्प्रोक्तमधिदैवं किमुच्यते ||8.1|| अधियज्ञः कथङ्कोत्र देहेस्मिन्मधुसूदन प्रयाणकाले च कथञ्ज्ञेयोसि नियतात्मभिः ||8.2|| श्रीभगवानुवाच अक्षरम्ब्रह्म परमं स्वभावोध्यात्मम्ग् उच्यते भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ||8.3|| अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् अधियज्ञोहमेवात्र देहे देहभृतां वर ||8.4|| अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ||8.5|| यं यं वापि स्मरन्भावन्त्यजत्यन्ते कलेवरम् तं तमेवैति कौन्तेय सदा तद्भावभावितः ||8.6|| तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसम्शयः ||8.7|| अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमम्पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||8.8|| कविम्पुराणमनुशासितारम् अणोरणीयांसमनुस्मरेद्यः सर्वस्य धातारमचिन्त्यरूपम् आदित्यवर्णन्तमसः परस्तात् ||8.9|| प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तम्परम्पुरुषमुपैति दिव्यम् ||8.10|| यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः यदिच्छन्तो ब्रह्मचर्यञ्चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ||8.11|| सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च मूर्ध्न्याधायात्मनः प्राणमास्थिटो योगधारनाम् ||8.12|| ओमित्येकाक्षरम्ब्रह्म व्याहरन्मामनुस्मरन् यः प्रयाति त्यजन्देहं स याति परमाङ्गतिम् ||8.13|| अनन्यचेताः सततं यो मां स्मरति नित्यशः तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||8.14|| मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिम्परमाङ्गताः ||8.15|| आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||8.16|| सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः रात्रिं युगसहस्रान्तान्तेहोरात्रविदो जनाः ||8.17|| अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ||8.18|| भूतग्रामः स एवायम्भूत्वा भूत्वा प्रलीयते रात्र्यागमेवशः पार्थ प्रभवत्यहरागमे ||8.19|| परस्तस्मात्तु भावोन्योव्यक्तोव्यक्तात्सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||8.20|| अव्यक्तोक्षर इत्युक्तस्तमाहुः परमाङ्गतिम् यं प्राप्य न निवर्तन्ते तद्धाम परमाम्मम ||8.21|| पुरुषः सः परः पार्थ भक्त्या लभ्यस्त्वनन्यया यस्यान्तःस्थानि भूतानि येन सर्वमिदन्ततम् ||8.22|| यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः प्रयाता यान्ति तङ्कालं वक्ष्यामि भरतर्षभ ||8.23|| अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||8.24|| धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् तत्र चान्द्रमसञ्ज्योतिर्योगी प्राप्य निवेर्तते ||8.25|| शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते एकया यात्यनावृत्तिमन्ययावर्तते पुनः ||8.26|| नैते सृती पार्थ जानन्योगी मुह्यति कश्चन तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||8.27|| वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलम्प्रदिष्टम् अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ||8.28|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरपरब्रह्मयोगोनाम अष्टमोध्यायः नवमोध्यायः श्रीभगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेशुभात् ||9.1|| राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||9.2|| अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||9.3|| मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||9.4|| न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||9.5|| यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||9.6|| सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||9.7|| प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमम् कृत्स्नमवसम्प्रकृतेर्वशात् ||9.8|| न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमसक्तं तेषु कर्मसु ||9.9|| मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् हेतुनानेन कौन्तेय जगद्विपरिवर्तते ||9.10|| अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् ||9.11|| मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः राक्षसीमासुरीं चैव प्रकृतिम् मोहिनीम् श्रिताः ||9.12|| महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||9.13|| सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||9.14|| ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||9.15|| अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् मन्त्रोहमहमेवाज्यमहमग्निरहं हुतम् ||9.16|| पिताहमस्य जगतो माता धाता पितामहः वेद्यं पवित्रमोंकार ऋक्सामयजुरेव च ||9.17|| गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||9.18|| तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च अमृतम् चैव मृत्युश्च सदसच्चाहमर्जुन ||9.19|| त्रैविद्या मां सोमपाः पूतपाफाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान्दिवि देवभोगान् ||9.20|| ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रैधर्म्यमनुप्रपन्नाः गतागतं कामकामा लभन्ते ||9.21|| अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||9.22|| येप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः तेपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||9.23|| अहम् हि सर्वयज्ञानाम् भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||9.24|| यान्ति देवव्रता देवान्पितॄन् यान्ति पितृव्रताः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोपि माम् ||9.25|| पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||9.26|| यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||9.27|| शुभाशुभफलैरेवम् मोक्ष्यसे कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ||9.28|| समोहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||9.29|| अपि चेत्सुदुराचारो भजते मामनन्यभाक् साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||9.30|| क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||9.31|| मां हि पार्थ व्यपाश्रित्य येपि स्युः पापयोनयः स्त्रियो वैश्यास्तथा शूद्रास्तेपि यान्ति परां गतिम् ||9.32|| किं पुनर्ब्राह्मणाः पुण्या भक्ताराजर्षयस्तथा अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||9.33|| मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु मामेवैष्यसि युक्त्वैवम् आत्मानं मत्परायणः ||9.34|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगोनाम नवमोध्यायः दशमोध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः यत्तेहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||10.1|| न मे विदुः सुरगणाः प्रभवं न महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः ||10.2|| यो मामजमनादिं च वेत्ति लोकमहेश्वरम् असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||10.3|| बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवोभावो भयं चाभयमेव च ||10.4|| अहिंसा समता तुष्टिस्तपो दानं यशोयशः भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||10.5|| महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||10.6|| एतां विभूतिं योगं च मम यः वेत्ति तत्त्वतः सोविकम्पेन योगेन युज्यते नात्र संशयः ||10.7|| अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाः भावसमन्विताह् ||10.8|| मच्चित्ता मद्गतप्राणा बोदयन्तः परस्परम् कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||10.9|| तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||10.10|| तेषामेवानुकम्पार्थमहमज्ञानजं तमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||10.11|| अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यमादिदेवमजम् विभुम् ||10.12|| आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||10.13|| सर्वमेतदृतं मन्ये यन्मां वदसि केशव न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||10.14|| स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते ||10.15|| वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः याभिर्विबूतिभिर्लोकानिमांस्त्वम् व्याप्य तिष्ठसि ||10.16|| कथं विद्यामहं योगिंस्त्वाम् सदा परिचिन्तयन् केषु केषु च भावेषु चिन्त्योसि भगवन्मया ||10.17|| विस्तरेणात्मनो योगं विभूतिं च जनार्दन भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेमृतम् ||10.18|| श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः प्राधान्यतह् कुरुक्श्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||10.19|| अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमादिश्च मध्यं च भूतानामन्त एव च ||10.20|| आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||10.21|| वेदानां सामवेदोस्मि देवानामस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||10.22|| रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||10.23|| पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||10.24|| महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् यज्ञानां जपयज्ञोस्मि स्थावराणां हिमालयः ||10.25|| अश्वत्थः सरवृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानाम् कपिलः मुनिः ||10.26|| उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||10.27|| आयुधानामहं वज्रं धेनुनामस्मि कामधुक् प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||10.28|| अनन्तश्चास्मि नागनां वरुणो यादसामहम् पितॄणामर्यमा चास्मि यमः संयमतामहम् ||10.29|| प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् मृगानाम् च मृगेन्द्रोहं वैनतेयश्च पक्षिणाम् ||10.30|| पवनः पवतामस्मि रामः शस्त्रभृतामहम् झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||10.31|| सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||10.32|| अक्षराणामकाषोस्मि द्वन्द्वः सामासिकस्य च अहमेवाक्षयः कालो धाताहम् विश्वतोमुखः ||10.33|| मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||10.34|| बृहत्साम तथा साम्नां गायत्री छन्दसामहम् मासानां मार्गशीर्षोहमृतूनाम् कुसुमाकरः ||10.35|| द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् जयोस्मि व्यवसायोस्मि सत्त्वं सत्त्ववतामहम् ||10.36|| वृष्णीनां वासुदेवोस्मि पाण्डवानाम् धनञ्जयः मुनीनामप्यहं व्यासः कवीनामुशना कविः ||10.37|| दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||10.38|| यच्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||10.39|| नान्तोस्ति मम दिव्यानां विभूतीनां परन्तप एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||10.40|| यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ||10.41|| अथवा बहुनैतेन किं ज्ञातेन तवार्जुन विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||10.42|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगोनाम दशमोध्यायः एकादशोध्यायः अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् यत्त्वयोक्तं वचस्तेन मोहोयम् विगतो मम ||11.1|| भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||11.2|| एवमेतद्यथात्थ त्वमात्मानम् परमेश्वर द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||11.3|| मन्यसे यदि तच्छक्यम् मया द्रष्टुमिति प्रभो योगेश्वर ततो मे त्वम् दर्शयात्मानमव्ययम् ||11.4|| श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||11.5|| पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||11.6|| इहैकस्थं जगत्कृत्स्नम् पश्याद्य सचराचरम् मम देहे गुडाकेश यच्चान्यद्द्रष्टुम् इच्छसि ||11.7|| न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||11.8|| सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः दर्शयामास पार्थाय परमं रूपमैश्वरम् ||11.9|| अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् अनेकदिव्याभरणं दिव्यानिकोद्यतायुधम् ||11.10|| दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||11.11|| दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||11.12|| तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||11.13|| ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ||11.14|| आर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् ब्रह्माणामीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान् ||11.15|| अनेकबाहूदरवक्त्रनेत्रम् पश्यामि त्वा सर्वतोनन्तरूपम् नान्तम् न मध्यम् न पुनस्तवादिम् पश्यामि विश्वेश्वर विश्वरूप ||11.16|| किरीटिनं गदिनं चक्रिनं च तेजोराशिं सर्वतोदीप्तिमन्तम् पश्यामि त्वां दुर्निरीक्ष्यं समन्तात् दीप्तानलार्कद्युतिमप्रमेयम् ||11.17|| त्वमक्षरं परमं वेदितव्यम् त्वमस्य विश्वस्य परं निधानम् त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ||11.18|| अनादिम्ध्यान्तमनन्तवीर्यम् अनन्तबाहुं शशिसूर्यनेत्रम् पश्यामि त्वां दिप्तहुताशवक्त्रम् स्वतेजसा विश्वमिदम् तपन्तम् ||11.19|| द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः दृष्ट्वाद्भुतं रूपमुग्रं तवेदम् लोकत्रयं प्रव्यथितं महात्मन् ||11.20|| अमी हि त्वा सुर्सङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||11.21|| रुद्रादित्या वसवो ये च साध्याः विश्वेश्विनौ मरुतश्चोष्मपाश्च गन्धर्वयक्षासुरसिद्धसङ्घाः वीक्षन्ते त्वा विस्मिताश्चैव सर्वे ||11.22|| रूपं महत्ते बहुवक्त्रनेत्रम् महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालम् दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||11.23|| नभःस्पृशं दीप्तमनेकवर्णम् व्यात्ताननं दिप्तविशालनेत्रम् दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ||11.24|| दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ||11.25|| अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ||11.26|| वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||11.27|| यथा नदीनां बहवोम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति तथा तवामी नरलोकवीराः विशन्ति वक्त्राण्यभिविज्वलन्ति ||11.28|| यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्दवेगाः तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्दवेगाः ||11.29|| लेलिह्यसे ग्रसमानः समन्तात् लोकान्समग्रान्वदनैर्ज्वलद्भिः तेजोभिरापूर्य जगत्समग्रम् भासस्तवोग्राः प्रतपन्ति विष्णो ||11.30|| आख्याहि मे को भवानुग्ररूपः नमोस्तु ते देववर प्रसीद विज्ञातुमिच्छामि भवन्तमाद्यम् न हि प्रजानामि तव प्रवृत्तिम् ||11.31|| श्रीभगवानुवाच कालोस्मि लोकक्षयकृत् प्रवृत्तः लोकान्समाहर्तुमिह प्रवृत्तः ऋतेपि त्वा न भविष्यन्ति सर्वे येवस्थिताः प्रत्यनीकेषु योधाः ||11.32|| तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्दम् मयैवेते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ||11.33|| द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतसि रणे सपत्नान् ||11.34|| सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी नमस्कृत्वा भूय एवाह कृष्णम् सगद्गदम् भीतभीतः प्रणम्य ||11.35|| अर्जुन उवाच स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च रक्षांसि भीतानि दिशोद्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ||11.36|| कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणोप्यादिकर्त्रे अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ||11.37|| त्वमादिडेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ||11.38|| वायुर्यमोग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च नमो नमस्तेस्तु सहस्रकृत्वः पुनश्च भूयोपि नमो नमस्ते ||11.39|| नमः पुरस्तात् पृष्ठतस्ते नमोस्तु ते सर्वत एव सर्व अनन्तवीर्याअमितविक्रमस्त्वम् सर्वं समाप्नोषि ततोसि सर्वः ||11.40|| सखेति मत्वा प्रसभं यदुक्तम् हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदम् मया प्रमादात्प्रणयेन वापि ||11.41|| यच्चावहासार्थमसत्कृतोसि विहारशय्यासनभोजनेषु एकोथवाप्यच्युत तत्समक्षम् तत्क्षामये त्वामहमप्रमेयम् ||11.42|| पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् न त्वत्समोस्त्यभ्यधिकः कुतोन्यः लोकत्रयेप्यप्रतिमप्रभाव ||11.43|| तस्मात्प्रणम्य प्राणिधाय कायम् प्रसादये त्वामहमीशमीड्यम् पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ||11.44|| अदृष्टपूर्वं हृषितोस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनो मे तदेव मे दर्शय देव रूपम् प्रसीद देवेश जगन्निवास ||11.45|| किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ||11.46|| श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदम् रूपं परं दर्शितमात्मयोगात् तेजोमयं विश्वमनन्तमाद्यम् यन्मे त्वदन्येन न दृष्टपूर्वम् ||11.47|| न वेदयज्ञाध्ययनैर्न दानैः न च क्रियाभिर्न तपोभिरुग्रैः एवंरूपः शक्योहम् नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ||11.48|| मा ते व्यथा मा च विमूढभावः दृष्ट्वा रूपं घोरमीदृङ्ममेदम् व्यपेतभीः प्रीतमनाः पुनस्त्वम् तदेव मे रूपमिदम् प्रपश्य ||11.49|| सञ्जय उवाच इत्यर्जुनम् वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः आश्वासयामास च भीतमेनम् भूत्वा पुनः सौम्यवपुर्महात्मा ||11.50|| अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||11.51|| श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||11.52|| नाहम् वेदैर्न तपसा न दानेन न चेज्यया शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||11.53|| भक्त्या त्वनन्यया शक्य अहमेवंविधोर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||11.54|| मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः स मामेति पान्डव ||11.55|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगोनाम एकादशोध्यायः द्वादशोध्यायः अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वाम् पर्युपासते ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||12.1|| श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ||12.2|| ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ||12.3|| सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||12.4|| क्लेशोधिकतरस्तेषामव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिर्दुःखम् देहवद्भिरवाप्यते ||12.5|| ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येनैव योगेन मां ध्यायन्त उपासते ||12.6|| तेषामहं समुद्धर्ता मृत्युसंसारसागरात् भवामि न चिरात् पार्थ मय्यावेशितचेतसाम् ||12.7|| मय्येव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||12.8|| अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन ततो मामिच्छाप्तुम् धनञ्जय ||12.9|| अभ्यासेप्यसमर्थोसि मत्कर्मपरमो भव मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||12.10|| अथैतदप्यशक्तोसि कर्तुं मद्योगमाश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||12.11|| श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||12.12|| अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||12.13|| सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||12.14|| यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||12.15|| अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||12.16|| यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||12.17|| समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||12.18|| तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||12.19|| ये तु धर्म्यामृतमिदं यथोक्तम् पर्युपासते श्रद्दधाना मत्परमा भक्तास्तेतीव मे प्रियाः ||12.20|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोध्यायः त्रयोदशोध्यायः श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||13.1|| क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||13.2|| तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् स च यो यत्प्रभावश्च तत्समासेन मे श्रुणु ||13.3|| ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||13.4|| महाभूतान्य्यहङ्कारो बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||13.5|| इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||13.6|| अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||13.7|| इन्द्रियार्थेषु वैराग्यमनहंकार एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||13.8|| असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु निट्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||13.9|| मयि चानन्ययोगेन भक्तिरव्यभिचारिणी विविक्तदेशसेवित्वमरतिर्जनसंसदि ||13.10|| अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतज्ज्ञानमिति प्रोक्तमज्ञानम् यदतोन्यथा ||13.11|| ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||13.12|| सर्वतःपाणिपादं तत्सर्वतोक्षिशिरोमुखम् सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||13.13|| सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||13.14|| बहिरन्तश्च भूतानामचरं चरमेव च सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||13.15|| अविभक्तं च भूतेषु विभक्तमिव च स्थितम् भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||13.16|| ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||13.17|| इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||13.18|| प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||13.19|| कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||13.20|| पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् कारणं गुणसङ्गोस्य सदसद्योनिजन्मसु ||13.21|| उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मेति चाप्युक्तो देहेस्मिन्पुरुषः परः ||13.22|| य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सःअ सर्वथा वर्तमानोपि न स भूयोभिजायते ||13.23|| ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||13.24|| अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते तेपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||13.25|| यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||13.26|| समं सर्वेषु भूतेषु तिष्ठाण्तं परमेश्वरम् विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||13.27|| समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||13.28|| प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानमकर्तारं स पश्यति ||13.29|| यदा भूतपृथग्भावमेकस्थमनुपश्यति तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||13.30|| अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः शरीरस्थोपि कौन्तेय न करोति न लिप्यते ||13.31|| यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||13.32|| यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ||13.33|| क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||13.34|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञयोगोनाम त्रयोदशोध्यायः चतुर्दशोध्यायः श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||14.1|| इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागतः सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च ||14.2|| मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् सम्भवः सर्वभूतानां ततो भवति भारत ||14.3|| सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||14.4|| सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||14.5|| तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||14.6|| रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||14.7|| तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्रभिस्तन्निबध्नाति भारत ||14.8|| सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||14.9|| रजस्तमश्चाभिभूय सत्त्वं भवति भारत रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||14.10|| सर्वद्वारेषु देहेस्मिन्प्रकाश उपजायते ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||14.11|| लोभः प्रवृत्तिरारंभः कर्मणामशमः स्पृहा रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||14.12|| अप्रकाशोप्रवृत्तिश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||14.13|| यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदोत्तम्विदां लोकानमलान्प्रतिपद्यते ||14.14|| रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तथा प्रलीनस्तमसि मूढयोनिषु जायेते ||14.15|| कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् रजसस्तु फलम् दुःखमज्ञानं तमसः फलम् ||14.16|| सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च प्रमादमोहौ तमसो भवतोज्ञानमेव च ||14.17|| ऊध्र्वं गच्छन्ति सत्तवस्था मध्ये तिष्ठन्ति राजसाः जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ||14.18|| नान्यम् गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं सोधिगच्छति ||14.19|| गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् जन्ममृत्युजरादुःखैर्विमुक्तोमृतमश्नुते ||14.20|| अर्जुन उवाच कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||14.21|| श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पान्डव न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||14.22|| उदासीनवदासीनो गुणैर्यो न विचाल्यते गुणा वर्तन्त इत्येव योवतिष्ठति नेङ्गते ||14.23|| समदुःखसुखः स्वथः समलोष्ठाश्मकाञ्चनः तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||14.24|| मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||14.25|| मां च योव्यभिचारेण भक्तियोगेन सेवते स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||14.26|| ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||14.27|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगोनाम चतुर्दशोध्यायः पञ्चदशोध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्तं वेद सः वेदवित् ||15.1|| अधश्चोर्ध्वं प्रसृतास्तस्य शाखाः गुणप्रवृद्धा विषयप्रवालाः अधश्च मूलान्यनुसन्ततानि कर्मानुभन्धीनि मनुष्यलोके ||15.2|| न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा अश्वत्थमेनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ||15.3|| ततः पदं तत्परिमार्गितव्यम् यस्मिन्गताः न निवर्तन्ति भूयः तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ||15.4|| निर्मानमोःआ जितसङ्गदोषाः अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैः गच्छन्त्यमूढाः पदमव्ययं तत् ||15.5|| न तद्भासयते सूर्यो न शशाङ्को न पावकः यद्गत्वा न निवर्तन्ते तत्धाम परमं मम ||15.6|| ममैवांशो जीवलोके जीवभूतः सनातनः मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||15.7|| शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||15.8|| श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चायं विषयानुपसेवते ||15.9|| उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||15.10|| यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् यतन्तोप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||15.11|| यदादित्यगतं तेजो जगद्भासयतेखिलम् यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||15.12|| गामाविश्य च भूतानि धारयाम्यहमोजसा पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||15.13|| अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः प्राणापानसमायुक्तः पचाम्यन्नम् चतुर्विधम् ||15.14|| सर्वस्य चाहं हृदि सन्निविष्टः मत्तः स्मृतिर्ज्ञानमपोहनं च वेदैश्च सर्वैरहमेव वेद्यः वेदान्तकृद्वेदविदेव चाहम् ||15.15|| द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थोक्षर उच्यते ||15.16|| उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||15.17|| यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||15.18|| यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् स सर्वविद्भजति मां सर्वभावेन भारत ||15.19|| इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||15.20|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगोनाम पञ्चदशोध्यायः षोडशोध्यायः श्रीभगवानुवाच अभयं सत्तवसंशुद्धिर्ज्ञानयोगव्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||16.1|| अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् दयाभूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ||16.2|| तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता भवन्ति सम्पदं दैवीमभिजातस्य भारत ||16.3|| दम्भो दर्पोतिमानश्च क्रोधः पारुष्यमेव च अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||16.4|| दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता मा शुचः सम्पदं दैवीमभिजातोसि पान्डव ||16.5|| द्वौ भूतसर्गौ लोकेस्मिन्दैव आसुर एव च दैवो विस्तरशः प्रोक्त् आसुरं पार्थ मे श्रृणु ||16.6|| प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||16.7|| असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||16.8|| एतां दृष्टिमवष्टभ्य नष्टात्मानोल्पबुद्धयः प्रभवन्त्युग्रकर्माणः क्षयाय जगतोहिताः ||16.9|| काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेशुचिव्रताः ||16.10|| चिन्तामपरिमेयां च प्रलयान्तामुपाश्रीताः कामोपभोगपरमा एतावदिति निश्चिताः ||16.11|| आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ईहन्ते कामभोगार्थमन्यायेनार्थसन्ञ्चयान् ||16.12|| इदमद्य मया लब्धमिदं प्राप्स्ये मनोरथम् इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||16.13|| असौ मया हतः शत्रुर्हनिष्ये चापरानपि ईश्वरोहमहं भोगी सिद्धोहं बलवान्सुखी ||16.14|| आढ्योभिजनवानस्मि कोन्योस्ति सदृशो मया यक्ष्ये दास्यानि मोदिष्य इत्यज्ञानविमोहिताः ||16.15|| अनेकचित्तविभ्रान्ताः मोहजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरकेशुचौ ||16.16|| आत्मसम्भाविताः स्तभ्धा धनमानमदान्विताः यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||16.17|| अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः मामात्मपरदेहेषु प्रद्विषन्तोभ्यसूयकाः ||16.18|| तानहं द्विषतः क्रूरान्संसारेषु नराधमान् क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||16.19|| आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||16.20|| त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||16.21|| एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||16.22|| यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||16.23|| तस्माच्छास्त्रम् प्रमाणं ते कार्याकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तम् कर्म कर्तुमिहार्हसि ||16.24|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगोनाम षोडशोध्यायः सप्तदशोध्यायः अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||17.1|| श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||17.2|| सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत श्रद्धमयोयं पुरुषो यो यच्छ्रद्धः स एव सः ||17.3|| यजन्ते सात्त्विका देवान्यक्षरक्षांसि तामसाः प्रेतान्भूतगणांस्चान्ये यजन्ते तामसा जनाः ||17.4|| अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः दम्भाहङ्कारसंयुक्ताः कामरागबलानिवताः ||17.5|| कर्शयन्तः शरीरस्थं भूतग्राममचेतसः मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||17.6|| आहारास्त्वपि सर्वस्य त्रिविधो भवति प्रियः यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||17.7|| आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः रस्याः स्निग्धाः स्थिरा दृद्या आहाराः सात्त्विकप्रियाः ||17.8|| कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||17.9|| यातयामं गतरसं पूति पर्युषितं च यत् उच्छिष्टमपि चामेध्यम् भोजनम् तामसप्रियम् ||17.10|| अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||17.11|| अभिसन्धाय तु फलम् दम्भार्थमपि चैव यत् इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||17.12|| विधिहीनमसृष्टान्नं मन्त्रहीनम् अदक्षिणम् श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||17.13|| देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||17.14|| अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||17.15|| मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||17.16|| श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः अफ्लाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||17.17|| सत्कारमान्पूजार्थं तपो दम्भेन चैव यत् क्रियते तदिह प्रोक्तं राजसं चलमध्रूवम् ||17.18|| मूढग्राहेणात्मनो यत्पीडया क्रियते तपः परस्योत्सादनार्थं वा तत्ताम्समुदाहृतम् ||17.19|| दातव्यमिति यद्दानम् दीयतेनुपकारिणे देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||17.20|| यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः दीयते च परिक्लिष्टम् तद्दानम् राजसम् स्मृतम् ||17.21|| अदेशकाले यद्दानमपात्रेभ्यश्च दीयते असत्कृतमवज्ञातं तत्ताम्समुदाहृतम् ||17.22|| ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||17.23|| तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||17.24|| तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||17.25|| सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||17.26|| यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||17.27|| अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||17.28|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगोनाम सप्तदशोध्यायः अष्टादशोध्यायः अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||18.1|| श्रीभगवानुवाच काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||18.2|| त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||18.3|| निश्चयं शृणु मे तत्र त्यागे भरतसत्तम त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||18.4|| यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||18.5|| एतान्यपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||18.6|| नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||18.7|| दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||18.8|| कार्यमित्येव यत्कर्म नियतम् क्रियतेर्जुन सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||18.9|| न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते त्यागी सत्तवसमाविष्ठो मेधावी छिन्नसम्शयः ||18.10|| न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||18.11|| अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ||18.12|| पञ्चेमानि महाबाहो कारणानि निबोध मे साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मनाम् ||18.13|| अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ||18.14|| शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||18.15|| तत्रैवम् सति कर्तारमात्मानं केवलं तु यः पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||18.16|| यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते ||18.17|| ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना करणं कर्म कर्तेइति त्रिविधः कर्मसङ्ग्रहः ||18.18|| ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||18.19|| सर्वभूतेषु येनैकं भावमव्ययमीक्षते अविभक्तं विभक्तेषु तज्ज्ञानम् विद्धि सात्त्विकम् ||18.20|| पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् वेत्ति सर्वेषु भूतेषु तज्ज्ञानम् विद्धि राजसम् ||18.21|| यत् तु कृत्स्नवतेकस्मिन्कार्ये सक्तमहैतुकम् अतत्वार्थवदल्पं च तत्ताम्समुदाहृतम् ||18.22|| नियतं सङ्गरहितमरागद्वेषतः कृतम् अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||18.23|| यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः क्रियते बहुलायासं तद्राजसमुदाहृतम् ||18.24|| अनुभान्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् मोहादारभ्यते कर्म यत्तत्ताम्समुच्यते ||18.25|| मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्धयोर्निर्विकारः कर्ता सात्त्विक उच्यते ||18.26|| रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||18.27|| अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोलसः विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||18.28|| बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु प्रोच्यमानमशेषेण पृथक्त्वेन् धनञ्जय ||18.29|| प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||18.30|| यया धर्ममधर्मं च कार्यं चाकार्यमेव च अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||18.31|| अधर्मं धर्ममिति या मन्यते तमसावृता सर्वार्थान्विपरीतांस्च बुद्धिः सा पार्थ तामसी ||18.32|| धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||18.33|| यया तु धर्मकामार्थान्धृत्या धारयतेर्जुन प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||18.34|| यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेधा धृतिः सा तामसी मदा ||18.35|| सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||18.36|| यत्तदग्रे विषमिव परिणामेमृतोपमम् तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||18.37|| विषयेन्द्रियसंयोगाद्यत्तदग्रेमृतोपमम् परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||18.38|| यदग्रे चानुबन्धे च सुखं मोहनमात्मनः निद्रालस्यप्रमादोत्थं तत्ताम्समुदाहृतम् ||18.39|| न तदस्ति पृथिव्यम् वा दिवि देवषु वा पुनः सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||18.40|| ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||18.41|| शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||18.42|| शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् दानमीश्वरभावश्च क्षत्रकर्म स्वभावजम् ||18.43|| कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||18.44|| स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||18.45|| यतः प्रवृत्तिर्भूतानां येन सर्वमिदम् ततम् स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||18.46|| श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् स्वभावनियतम् कर्म कुर्वन्नाप्नोति किल्बिषम् ||18.47|| सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||18.48|| असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः नैष्कम्र्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ||18.49|| सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||18.50|| बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||18.51|| विविक्तसेवी लघ्वाशी यतवाक्कायमानसः ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||18.52|| अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||18.53|| ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||18.54|| भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||18.55|| सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||18.56|| चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगमुपाश्रित्य मच्चित्तः सततम् भव ||18.57|| मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ||18.58|| यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वाम् नियोक्ष्यति ||18.59|| स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोपि तत् ||18.60|| ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||18.61|| तमेव शरणं गच्छ सर्वभावेन भारत तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||18.62|| इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||18.63|| सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्टोसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||18.64|| मन्मना भव मद्भक्तो मद्याजी माम् नमस्कुरु मामेवैष्यसि सत्यम् ते प्रतिजाने प्रियोसि मे ||18.65|| सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||18.66|| इदं ते नातपस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योभ्यसूयति ||18.67|| यः इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति भक्तिं मयि परां कृत्वा मामेवैष्यत्यसम्शयः ||18.68|| न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्मादन्यः प्रियतरो भुवि ||18.69|| अध्येष्यते च य इमं धर्म्यं सम्वादमावयोः ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||18.70|| श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||18.71|| कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ||18.72|| अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत स्थितोस्मि गतसन्देहः करिष्ये वचनं तव ||18.73|| सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||18.74|| व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||18.75|| राजन् सम्स्मृत्य सम्स्मृत्य सम्वादमिममद्भुतम् केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||18.76|| तच्च सम्स्मृत्य सम्स्मृत्य रूपमत्यद्भुतं हरेः विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ||18.77|| यत्र योगेश्रवरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||18.78|| ओं तत् सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसन्न्यासयोगोनाम अष्टादशोध्यायः ...ओं...