चरकसंहिता सूत्रस्थानम्| --**-- प्रथमोऽध्यायः| <1-1> अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || (आयुर्वेददीपिका) गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे| त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः|| 1 || सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः| बुद्धिदर्पणसंक्रान्तं जगदध्यक्षमीक्ष्यते|| 2 || ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु- हुताशवेशचरकप्रभृतिभ्यो नमो नमः|| 3 || पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः| मनोवाक्कायदोषाणां हर्त्रेऽहिपतये नमः|| 4 || नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी| क्रियते चक्रदत्तेन टीकाऽऽयुर्वेददीपिका|| 5 || सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वो नालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति| व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम्|| 6 || इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन संप्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः, तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने(4) (4.`तद्विहिताननुष्ठाने' इति पा०|) तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिकोऽत्रभवानग्निवेशोऽल्पायुर्मेधसामपि(5) (5.`तत्रभवान्' इति च पा०|) सुखोपलम्भार्थं नातिसङ्क्षेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमारब्धवान्| तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधायकतया(6) (6.`निखिलतन्त्रार्थाभिधायकतया' इति पा०|) श्लोकस्थानमेवाग्रे वक्तव्यममन्यत| वक्ष्यति हि---"श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम्| चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः" (सू.अ.30) इति| तत्र च सूत्रस्थानेऽप्युत्पन्नरोगग्रहणे त्वरया रोगोपघातिभेषजाभिधायिचतुष्केऽभिधातव्ये निखिलतन्त्रबीजभूतहेतुलिङ्गौषधाद्यर्थस्य तथा तन्त्रप्रवृत्त्यङ्गप्रयोजनवदायुर्वेदागमादेरभिधायकं दीर्घञ्जीवितीयमध्यायमभिधातुमारब्धवान्| श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसंबन्धोपदर्शकं श्रोतृबुद्धिसमाधानाय व्याख्यानप्रतिज्ञापरमष्टपदमष्टसंख्याया मङ्गलत्वेनादौ सूत्रं निवेशितवान्--अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्याम इति| यतो निरभिधेये कचटतपादौ साभिधेये वा निष्प्रयोजने काकदन्तपरीक्षादौ प्रेक्षावतां प्रवृत्तिर्नोपलभ्यते, तेनादावभिधेयप्रयोजने अभिधातव्ये| यदुक्तं---"अभिधेयफलज्ञानविरहस्तिमितोद्यमाः| श्रोतुमल्पमपि ग्रन्थं नाद्रियन्ते हि साधवः"---इति| अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाहार्थं चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः संबन्धःष प्रयोजनशास्त्रयोश्च साध्यसाधनभावलक्षणोऽभिधातव्यः| तत्रेहाभिधेयं हिताहितादिरूपेणायुः| वक्ष्यति हि--"हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्| मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते" (सू.अ.30) इति| अत्र च सर्वाभिधेयावरोधो यथास्थानमेव व्याकरणीयः| प्रयोजनं च धातुसाम्यम्| यथोक्तं---"धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्"---(सू.अ.1) इति संबन्धोऽप्यायुः शास्त्रयोरभिधानाभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन सममस्य शास्त्रस्य हेयोपादेयज्ञानावान्तरव्यापारस्य साध्यसाधनभावलक्षणः| तदेतत्सर्वं दीर्घञ्जीवितीयमित्यनेन पदेन दीर्घञ्जीवितशंब्दमधिकृत्य(1) (1.`दीर्घञ्जीवितमित्यधिकृत्य' इति पा०|) कृतप्रयोजनाभिधायक `धातुसाम्यक्रिया चोक्ता' इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम्| ननु, प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं, यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं, विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु(1) (1.`ओसंसारमोचकादिशास्त्रेषु' इति पा०|) प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात्| अथ मन्यसे, आप्तप्रयोजनाभिधानमेतदतोऽत्र(2) (2.`ओमेतत्, तत्कुतोऽयथार्थत्वम्' इति पा०|) यथार्थत्वं; ननु भो कथमयं प्रयोजनाभिधायी आप्तः ? तदभिहितशास्त्रस्य यथार्थत्वादिति चेत्, हन्त न यावच्छास्त्रस्य प्रयोजनवत्त्वावधारणं न तावच्छास्त्रप्रवृत्तिः, न यावच्छास्त्रप्रवृत्तिर्न तावच्छास्त्रस्य यथार्थत्वावधारणं, न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते, आप्तत्वानवधृतौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते;(3) (3.`चक्रकमापतितं' इति पा०|) अथ मन्यसे, मा भवतु प्रयोजनवत्तावधारणम्, अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति, कृष्यादावपि हि प्रवृत्तिरर्थसन्देहादेव; नहि तत्र कृषीवलानां फललाभावधारणं विद्यते, अन्तराऽवग्रहादेरपि संभाव्यमानत्वात्; नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासन्देहोपदर्शकमस्तु, तथाऽप्यलं प्रयोजनाभिधानेन| नैवं, नहि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाऽभिप्रेतप्रयोजनविशेषविषयः सन्देहः, अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति, अतो ये तावदनवधृताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमाकारविशेषसन्देहोत्पादनार्थं प्रयोजनविशेषाभिधानं; ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानम्| प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव प्रवृत्तिरुपपन्ना, न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे| तदेवं यदुच्यते-`प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं, तथा चानवस्था' इति, तन्निरस्तं भवति| अथेत्यादिसूत्रेऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्वल्पायुर्मेधसामर्थानवधारणस्य, तथाऽभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनमिव प्रस्थितानाम्| ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोतॄणामविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम्| अथशब्दस्य मङ्गलत्वे स्मृतिः-"ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा| कण्ठं(3) (3.`चक्रकमापतितं' इति पा०|) भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ"--इति| शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः| यथा-"अथ शब्दानुशासनम्" (व्या.म.भा.अ.1 पाओ 1 आ.1), "अथातो धर्मं व्याख्यास्यामः" (वै.अ.1 आ. 1 सू.1) इत्यादौ| अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव, अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च;(1) (1.`व्याख्यानान्तरायभयात्' इति पा०|) तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायावहत्वाच्च न ग्रन्थनिवेशनम्| यथा च गुर्वाज्ञालाभानन्तरमेतत्तन्त्रकरणं तथा "अथ मैत्रीपरः पुण्यम्" (सू.अ.1) इत्यादौ स्फुटमेव| ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति| यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वमथशब्दस्य वर्ण्यते तन्न मां धिनोति, नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते: श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं, न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति| अतः शब्दोऽधिकारप्रागवध्युपदर्शकः, अत ऊर्ध्वं यदुपदेक्ष्यामो दीर्घञ्जीवितीयं तदिति; यदि वा हेतौ, येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्संबन्धत्वमिव,(2) (2.`उत्सन्नत्वमिव' इति पा०|) अतो हेतोर्दीर्घञ्जीवितीयं व्याख्यास्याम इति योजनीयम्| दीर्घञ्जीवितीयमित्यत्र दीर्घञ्जीवितशब्दोऽस्मिन्नस्तीति मत्वर्थे "अध्यायानुवाकयोर्लुक्च" (पा.अ.5.पा.2 सू.60) इति छप्रत्ययः| यदि वा दीर्घञ्जीवितशब्दमधिकृत्य कृतो ग्रन्थोऽध्यायरूपस्तन्त्ररूपो वा, इत्यस्यां विवक्षायाम् "अधिकृत्य कृते ग्रन्थे" (पा.अ.4|3|87) इत्यधिकारात् "शिशुक्रन्दयमसभ" (पा.अ.4 पा. 3 सू.88) इत्यादिना छः| एवमन्यत्राप्येवंजातीये मन्तव्यम्| अत्र च सत्यपि शब्दान्तरे दीर्घञ्जीवितशब्देनैव संज्ञा कृता, दीर्घञ्जीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च| `दीर्घञ्जीवितशब्दोऽस्मिन्नस्ति' इति, `दीर्घञ्जीवितशब्दमधिकृत्य कृतो वा, इत्यनया व्युत्पत्त्या दीर्घञ्जीवितीयशब्दस्तन्त्रेऽध्याये च प्रवर्तनीयः| तेन दीर्घञ्जीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं(3) (3.`तन्त्रव्याख्यानप्रतिज्ञा'इति पा०|) प्रति व्याख्यानप्रतिज्ञा लब्धा भवति, पुनर्दीर्घञ्जीवितीयमिति पदमावर्त्याध्यायपदसमभिव्याहृतमध्यायव्याख्यानप्रतिज्ञां लम्भयति| दृष्टं चावृत्य पदस्य योजनं, यथा-अपामार्गतण्डुलीये "गौरवे शिरसः शूले पीनसे" (सू.अ.2) इत्यादौ `शिरस' इति पदं `गौरवे' इत्यनेन युज्यते, आवृत्य `शूले' इत्यनेन च| अतश्च यदुच्यते-अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति, तन्निरस्तं भवति| यदि वा, अध्याय प्रतिज्ञैवास्तु, तयैव तन्प्रप्रतिज्ञाऽप्यर्थलब्धैव, न ह्यध्यायस्तन्त्रव्यतिरिक्तः, तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव; यथा-अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति| अवयवान्तरव्याख्यानप्रतिज्ञा तु(4) (4.`तु लभ्यते' इति पा०|) न लभ्यते, तां तु प्रत्यध्यायमेव करिष्यति| अध्यायमिति अधिपूर्वादिडः "इङश्च" (पा.अ.2 पा.4 सू.47) इति कर्मणि घञा साध्यम्| तेन अधीयते(5) (5.`अधीयतेऽसावित्यध्यायः' इति पा०|) इत्यध्यायः| न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः, यतो योगरूढेयमध्यायसंज्ञाऽध्यायस्य प्रकरणसमूहविशेष एव दीर्घञ्जीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते| वक्ष्यति हि---"अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता" (सू.अ.30) इति; नामसंज्ञा योगरूढसंज्ञेत्यर्थः| यदि वा करणाधिकरणयोरर्थयोः "अध्यायन्यायोद्यावसंहाराश्च" (पा.अ.3, पा.3, सू.112) इतिसूत्रेण निपातनादध्यायपदसिद्धिः| अधीयतेऽस्मिन्ननेन वाऽर्थविशेष इत्यध्यायः| अतिप्रसक्तिनिषेधस्तूक्तन्यायः| व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेर्लृटा साध्यम्| चक्षिङो हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसंबन्धस्य दुर्निवारत्वेन "स्वरितञित" (पा.अ.1 पा.3 सू.72) इत्यादिनाऽऽत्मनेपदं स्यादिति| `वि' इति विशेषे, विशेषाश्च व्याससमासादयः| आङयं क्रियायोगे, ये तु मर्यादायामभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषामभिप्रायं न विद्मः| यतो मर्यादायामभिविधौ चाडः प्रातिपदिकेन योगः स्यात्; यथा-"आसमुद्रक्षितीशानां" (र.वं.अ.1.) "आपाटलीपुत्राद्वृष्टो देव" इत्यादौ, इहापि च तथा| क्रियायोगविरहे "उपसर्गाः क्रियायोगे" (पा.अ.1.पा.4.सू.59) इति नियमादाङ उपसर्गत्वं न स्यात्; ततश्चानुपसर्गेणाङा व्यवधानाद् वेरुपसर्गस्य प्रयोगो न स्यात्| येनाव्यवहितः सजातीयव्यवहितो वा धातोरुपसर्गो भवति| व्याङोरुभयोरप्यनुपसर्गत्वे तत्संबन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात्; तस्मात् क्रियायोगित्वमेवाङो न्याय्यम्| अथ, अतः, दीर्घं, जीवितीयम्, अध्यायं, वि, आ, ख्यास्याम इत्यष्टपदत्वम्|| 1 || <1-2> इति ह स्माह भगवानात्रेयः|| 2 || ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयमायुर्वेदं व्याख्यास्यति; यतो न तावद्भेषजादीनामशेषविशेषः प्रत्यक्षज्ञेयः, सर्वपदार्थानां(1) (1.`सर्वपदार्थविशेषाणां' इति पा०|) विशेषाणां प्रत्यक्षाविषयत्वात्; अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव,(2) (2.`दुश्शकमेव' इति पा०|) यत एवमेव मधु स्वरूपेण जीवयति, मारयति चोष्णं समघृतं च, कफप्रकृतेर्हितमहितं वातप्रकृतेः, अनूपे सात्म्यमसात्म्यं मरौ, शीते सेव्यमसेव्यं ग्रीष्मे, हितमवृद्धे वृद्धे चाहितम्, अल्पं गुणकरमाबाधकरमत्युपयुक्तम्, आमतां गतमुदरे उपक्रमविरोधित्वादतिविभ्रमकरं, काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजउपघाताय भवति, इत्येवमादि तत्तद्युक्तं तत्तच्छतशः करोति; अत एकैकस्यैव मधुनो रूपं यदाऽनेन प्रकारेण दुरधिगमं, तदाऽत्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य; अजानश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोराप्तात् प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर्गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह---इति ह स्माह भगवानात्रेय इति| अत्र इतिशब्दो वक्ष्यमाणार्थपामर्शकः, हशब्दोऽवधारणे; यथा---`न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति"---इति, अत्र न हेति नैवेत्यर्थः| अत्र `स्माह' इति स्मशब्दप्रयोगेण भूतमात्र एव लिडर्थे `लट्स्मे" (3|2|118) इति लट्; न भूतानद्यतनपरोक्षे, आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात्| यथा च भूतमात्रे लिङ् भवति तथाच दर्शयिष्यामः| भगं पूजितं ज्ञानं, तद्वान्; यथोक्तम्- "उत्पत्तिं प्रलयं(1) (1.`कारणं' इति पा०|) चैव भूतानामागतिं गतिम्| वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति"; यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः; यथोक्तम्--"ऐश्वर्यस्य समग्रस्य वीर्यस्य(2) (2.`माहात्म्ययशसोः' इति पा०|) यशसः श्रियः| ज्ञानवैराग्ययोश्चैव(3) (3.`कामस्याथ प्रयत्नस्य' इति पा०|)षण्णां भग इतीङ्गनाः" इति| अत्रेरपत्यमात्रेयः; अनेन विशुद्धवंशत्वं दर्शितं भवति| अत्रान्ये वर्णयन्ति---"चतुर्विधं सूत्रं भवति---गुरुसूत्रं, शिष्यसूत्रं, प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं चेति| तत्र गुरुसूत्रं यथा--"नैतद्बुद्धिमता द्रष्टव्यमग्निवेश" (सू.स्था.अ.4) इत्यादि, प्रतिसंस्कर्तृसूत्रं यथा---"तमुवाच भगवानात्रेयः" (सू.अ.4) इत्यादि, शिष्यसूत्रं यथा--"नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते" (सू.स्था.अ.4) इत्यादि, एकीयसूत्रं यथा---"कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः" (शा.स्था.अ.6) इत्यादि| तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव, शिष्यस्याग्निवेशस्य व्याख्यानेऽनधिकारत्वात्| द्वितीयं च सूत्रं प्रतिसंस्कर्तुः| इतिशब्देन च प्रकारवाचिना `दीर्घञ्जीवितीयं व्याख्यास्याम' इति परामृश्यते; तेनाहस्मेति भूतानद्यतनपरोक्ष एव भवति, प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात्| अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादावपि लिड्विधिरुपपन्नो भवति| %सुश्रुते% च "यथोवाच भगवान् धन्वन्तरिः" (सु.सू.स्था.अ.1) इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता लिड्विधिरुपपादितः" इति| अत्र ब्रूमः--यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं; तन्न, नहि जात्या गुरुत्वमस्ति, यतः स एवात्रेयः स्वगुरुमपेक्ष्य शिष्यः, अग्निवेशादीनपेक्ष्य गुरुः; एवमग्निवेशोऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ् शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः| यत्पुनर्द्वितीयसूत्रस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिरुपपाद्यते, तत्र विचार्यं---किमिदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा ? यद्येकवाक्यतापन्नं तदा सुश्रुते-तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयं, तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नमुवाचेति पदं न भिन्नकर्तृकं भवितुमर्हति, तथाच कुतो लिड्विधिः; अथ नैकतापन्नं, तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसङ्गतिः| किंच %जतूकर्णा%दौ प्रतिसंस्कर्तृश्रुतिगन्धोऽपि नास्ति, तत् कथं "नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिरधिगम्योवाच" इत्यादौ लिड्विधिः| अनेन न्यायेन चरकेऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति, तस्माच्चरकेऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता, क्वचित् किंचिदर्थं स्तोतुं निन्दितुं वाऽऽख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति; प्रतिसंस्कर्ता त्वयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव| लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः, अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात्; तथा च %हरिवंशे% धान्योपाख्याने "मामुवाच" इति, तथा "अहमुवाच" इति च न स्यात्; यथा "स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम्| किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो" (हरिवंशे, विष्णुपर्व 2, अ.110) इति, तथा "स्वयम्भुवचनात् सोऽहं वेदान् वै समुपस्थितः| उवाच चैनांश्चतुरः"--इति| यदपि `इति ह स्माह' इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते; तन्न, येन दीर्घञ्जीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति| भवति तु भावयितुं यथा पुरा व्याख्यातं, तस्मात्तदेव न्याय्यमिति| अग्निवेशस्य व्याख्यास्याम इति बहुवचनमेकस्मिन्नप्यस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात्; साधु हि वदन्ति वक्तारो---`वयं करिष्यामः' इति| भगवानात्रेय इत्यत्र त्वेकवचननिर्देशः कृतः, भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात्|| 2 || <1-3> दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्| इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्|| 3 || ननु यथाऽग्निवेशस्यायुर्वेदस्य दुरधिगमत्वेन प्रत्यक्षतो वाऽन्वयव्यतिरेकाद्वा ज्ञानं न संभाव्यते, एवमात्रेयस्यापि कथमायुर्वेदज्ञानं स्यात्, यन्मूलमग्निवेशस्यायुर्वेदज्ञानं समीचीनमुच्यते, इत्याशङ्क्यायुर्वेदस्याविप्लुतागमत्वं दर्शयन्नाह-दीर्घं जीवितमित्यादि| जीवितं शरीरेन्द्रियसत्त्वात्मसंयोगः| तच्च दीर्घमिति दीर्घकालसंबन्धि, कालशब्दोऽप्यत्र लुप्तनिर्दिष्टो द्रष्टव्यः| यत्तन्त्रशैली चेयमाचार्यस्य(1) (1.`चैवमाचार्यस्य' इति पा०|) यत आदिमध्यान्तलोपान् करोति, ये लुप्ता अपि गम्यन्त एव| यथा "ग्राम्यानूपौदकरसा"--(सू.अ.21) इत्यत्र मांसशब्दो लुप्तः, तथा `दग्धविद्ध' इत्यत्र विषशब्दो लुप्त इत्यादि| अन्विच्छन्निति अनुरूपं दीर्घमिच्छम्| भरद्वाज इति गोत्रनाम| `उग्रतपा' इति विशेषणेन भरद्वाजस्य मानुषस्यापीन्द्राभिगमनशक्तिः, तथा शरण्यत्वप्रतीतिशक्तिश्चोपदर्श्यते; अचिन्त्यो हि तपसां प्रभावो येनागस्त्यो महोदधिमपि चुलुकनिपेयमकरोत्| नच वाच्यमुग्रतपस्त्वेनैव किमित्ययमायुर्वेदमपि न बुध्यते, यतस्तपः प्रभावोऽपि प्रतिनियतविषयत्वान्न सर्वत्र शक्तिमान्, शक्तिश्चास्य कार्योन्नेया; तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणकार्यादर्शनान्न तत्तस्तत्र समर्थमित्यवधारयामः; किंवा गुरुपूर्वक्रमेणैवायुर्वेदज्ञानं फलतीतीन्द्रमुपागमद्भरद्वाजः| अथ कथं ब्रह्मादिष्वायुर्वेदपूर्वगुरुषु विद्यमानेष्विन्द्रमेवायमुपागमत् ? युक्तं च प्रधानगुरोरेव श्रवणं, यतः शिष्यपरम्परासंचारिणी विद्याऽसम्यग्ग्रहणादिदोषात् पात्रपरम्परासंचार्यमाणमधुवत् क्षीणाऽपि संभाव्येत; अत आह-बुद्ध्वा शरण्यममरेश्वरमिति| यस्मादयमेवेन्द्रोऽल्पायुः, स एव भयत्रस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मादयः, तेन तमेवोपागमत्| अमरेश्वर इत्यनेन चेन्द्रस्य रक्षणोपयुक्ततां दर्शयति; राजा हि प्रजारक्षणे प्रयत्नातिशयवान् भवति| ननु दीर्घं जीवितमन्विच्छन्नित्यत्र दीर्घस्याव्यवस्थितत्वेन कियत्कालं तद्दीर्घममिप्रेतं ? तत्र युगानुरूपं वर्षशतं, यदुक्तं---"वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले" (वि.स्था.अ.3) इति| एतच्च कलिकालादौ परमायुः कालस्य यथा यथा क्षयस्तथाऽऽयुषः क्षयः| यदाह--"संवत्सरशते पूर्णे याति संवत्सरः क्षयम्| देहिनामायुषः काले यत्र यन्मानमिष्यते" (वि.स्था.अ.3) इति| एतदनुसारेण पूर्वयुगेष्वायुः प्रकर्षः| यदाह भगवान् %व्यासः---% "पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः| कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्"---इति| कर्मानुरूपं चायुर्नियतं वा, अनियतं वा भवति| तत्र बलवत्कर्मारब्धं नियतं, यथाऽयमस्मिन् काले म्रियत एव परम्; अबलवत्कर्मारब्धं त्वनियतं, तद्यदा दृष्टं विषादि मारकं प्रत्ययमासादयति तदा संजातबलं मारयति, यदा न प्राप्नोति दृष्टं मारकं कारणं तदा युगानुरूपायुः प्राप्तौ युगप्रभावजर्जरीकृतशरीरं मारयति| अत्र दृष्टान्तश्चाचार्येण दर्शितः "यथा ह्यक्षः स्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छति, स एवाक्षोऽतिभाराधिष्ठित, इत्यारभ्य यावत् `अन्तरा व्यसनमापद्यते; तथाऽनियतायुषोऽन्तरा प्राणा अपराधान्निरुध्यन्ते" (वि.स्था.अ.3) इत्यन्तेन| यदा त्वनियतायुषो रसायनमाचरन्ति तदा तत्प्रभावाद्युगप्रभावनियतायुर्लङ्घनं भवति| यदाह--"तानि यावन्ति भक्षयेत्| जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः" (चि.स्था.अ.1) इत्यादि| न तु बलवत्कर्मनियतस्यायुषो लङ्घनमस्ति, यदाह-"कर्म किंचित् क्वचित्काले विपाकनियतं महत्| किंचित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते"---(विं.स्था.अ.3) इति| हन्त यद्येवं तदा सर्वत्र कर्मैव कारणं मरणे जीविते वा तथा व्याधौ व्याध्यपगमे वा, तत् किमनेनायुर्वेदेन कर्मजनितफलानुविधायिना; तथाहि-यत्तावदुच्यते-नियतं कर्म, तत्र तावदायुर्वेदव्यापारो नास्ति, येन नियतेनैव कर्मणा मिलितमपि दृष्टं तत्र विफलीक्रियते; यच्चाबलवत्कर्मारब्धत्वेनानियतमायुरुच्यते तदपि न श्रद्धाधीनं, येनादृष्टशक्तिपराभवेन दृष्टस्य कार्यकारितां दृष्ट्वाऽपि विवादाध्यासिते विषयेऽदृष्टमेव कारणमवधारयामः, दृष्टं त्वदृष्टाकृष्टमेव तत्र भवति| नैवम्, एवं सति सर्वानुष्ठानस्योपरमप्रसङ्गः; किंच केवलकर्मवादिनो दृष्टमपवदतोऽदृष्टोत्पत्तिरेव न प्राप्नोति, अदृष्टं हि दृष्टाग्निष्टोमादिजन्यं, दृष्टं च कारणं कर्मवादिनोऽभिमतम्; अथादृष्टकारणं दृष्टमिच्छन्ति हन्त तर्हि तेनैव न्यायेन दहनादीनामपि किमिति शीतापहत्वस्फोटादिजनकत्वादि न स्वीक्रियते; किंच केवलकर्मवादिनो दृष्टे कारणे व्याप्तिग्रहणाभावाददृष्टानुमानमेव न स्यात्, तस्माद्दृष्टमदृष्टं च कारणम्| तत्र क्वचिददृष्टं दृष्टेन बाध्यते, क्वचिच्च दृष्टमदृष्टेनेति; तेन यत्र पुरुषे बलवन्नियतमरणकारणमदृष्टं,(1) (1.`बलवत्वात्' इति पा०|) तत्र जीवितमरणयोरकिंचित्करोऽयमायुर्वेदः, किंतु तत्रापि नियतमरणकालादर्वाग्दुःखजनकव्याधिप्रशमने व्याप्रियत एव यदि व्याधिरपि तस्य नियतकर्मजन्यो न स्यात्; यत्तु कर्मानियतविपाकं भवति तत्प्रति सर्वथा प्रयोजनवदायुर्वेदोपादानम्| यत्तु युगनियतमायुः, तन्नातिबलवता कर्मणा नियमितं; येन रसायनप्रयोगात्तद्बाधनं दृष्टत्वादनुमन्यन्ते, न तु स्वस्थहितातुरहितचिकित्साभ्याम्| अयं च वादः शास्त्रकारेण स्वयमेव प्रपञ्चेन निर्लोचनीय इति नेह प्रतन्यते|| 3 || <1-4,5> ब्रह्मणा हि यथाप्रोक्तमायुर्वेदं प्रजापतिः| जग्राह निखिलेनादावश्विनौ तु पुनस्ततः|| 4 || अश्विभ्यां भगवाञ्छकः प्रतिपेदे ह केवलम्|| ऋषिप्रोक्तो भरद्वाजस्तस्माच्छक्रमुपागमत्|| 5 || कथमिन्द्र एव शरण्यो न ब्रह्मादय इत्याह---ब्रह्मणा हीत्यादि| हि यस्मादर्थे| प्रजापतिर्दक्षनामा| प्रोक्तमिति प्रकर्षेणोक्तं, प्रकर्षश्चानवशेषेणाभिधानम्| यथेत्यनेन तथाशब्दस्य नित्यसंबन्धस्याकर्षणाद्यादृशं प्रोक्तं तादृशमेव जग्राह| निखिलेनेति अनवशेषेण| अश्विनौ तु ततः प्रजापतेर्जगृहतुः| अत्रापि यथाप्रोक्तं निखिलेन चेतिपदं तथैव योजनीयम्| एवमश्विभ्यां भगवाञ्छक्रः प्रतिपेदे हेत्यत्रापि यथाप्रोक्तमित्यादि योजनीयम्| हशब्दस्त्ववधारणे, तेन प्रतिपेदे एव परं शक्रो नतु कस्मैचिदायुर्वेदं दत्तवानित्यर्थः| अनेन च ग्रन्थेनान्यूनाधिकायुर्वेदागमोपदर्शकेन यथा ब्रह्मण आयुर्वेदज्ञानं तथेन्द्रस्यापीति दर्शितम्| तेन ब्रह्मणो वाऽऽयुर्वेदः श्रूयते इन्द्राद्वेति न किञ्चिदर्थतो(2) (2.`न कश्चिदर्थतो विशेषः' इति पा०|) विशेषः| इन्द्रे त्विदमाधिकं---यदयमसंक्रामितविद्यत्वेन शिष्यार्थी| यदुक्तं---"यो हि गुरुभ्यः सम्यगादाय विद्यां न प्रयच्छत्यन्तेवासिभ्यः स खल्वृणी गुरुजनस्य महदेनो विन्दति" इति, अतोऽकृतशिष्यत्वेन शिष्यार्थित्वविशेषयोगाद्ब्रह्मादिभ्यो विशेषेणेन्द्र एव शरण्य इति| ब्रह्मणस्तु परमगुरोर्विदितसकलवेदस्य(3) (3.`स्वयमेव बुद्धसकलवेदस्य' इति पा०|) सर्वत्रातिरोहितमतेरायुर्वेदज्ञानं स्वतः सिद्धणेवेति न गुर्वन्तरापेक्षा| एतच्च ब्रह्मादिगुरुपरम्परोपदर्शनमायुर्वेदस्याविप्लुतागमोपदर्शनार्थं तथा महापुरुषसेवितत्वेनोपादेयत्वोपदर्शनार्थं च| वचनं, हि,---"तत्र यन्मन्येत महद्यशस्विसुधीरपुरुषासेवितम्" इत्यादि यावत् "तदभिप्रपद्येत(1) (1.`तदुपादद्याच्छास्त्रम्' इति पा०|) शास्त्रम्" (वि.स्था. अ 8) इति| ऋषिप्रोक्त इति वक्ष्यमाणवृत्तान्तेन ऋषिप्रोक्तः| तस्मादिति यस्मादिन्द्र एव विशेषेण शरण्यः|| 4 || 5 || <1-6,7> विघ्नभूता(2) (2.`विघ्नभूता इत्यत्राभूततद्भावे च्विर्न संभवति, रोगाणामुत्पत्तित एव विघ्नस्वरूपत्वेनाविघ्नस्वरूपत्वाभावात्' इति %गङ्गाधरः|%) यदा रोगाः प्रादुर्भूताः शरीरिणाम्| तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम्(3) (3.`व्रताजुषाम्' इति, तथा `उपवासतपः पाठब्रह्मचर्यव्रतायुषाम्' इति च पा०|)|| 6 || तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः| समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे|| 7 || अथ कथमयमृषिप्रोक्त इत्यायुर्वेदस्य मर्त्यलोकागमे हेतुमाह---विघ्नभूता इत्यादि| विघ्नभूता इत्यन्तरायस्वरूपाः| रुजन्तीति रोगाः| प्रादुर्भूता इत्यादिविर्भूताः| अयं च रोगप्रादुर्भावः कृतयुगान्ते बोद्धव्यः| वक्ष्यति हि---"भ्रश्यति तु कृतयुगे" (वि.स्था.अ.3) इत्यादिना रोगप्रादुर्भावं जनपदोद्ध्वंसनीये| प्रादुर्भावश्च पूर्वसिद्धस्यैवाविर्भावः| तेन रोगसन्ताननित्यताऽप्यविरुद्धा भवत्यर्थेदशमहामूलीये (सू.अ.30) वक्तव्या| शीर्यत इति शरीरं, तदस्यास्तीति शरीरी| एतेन शरीरं स्वत एव शीर्यमाणं रोगसंबन्धात्तु नितरां शीर्यत इति सूचयति| केषां विघ्नभूता इत्याह---तपोपवासाध्ययनेत्यादि| रोगग्रस्ता हि शरीरिणस्तपः प्रभृतीनि कर्तुं न पारयन्ति विकृतत्वात्; तथा, आयुषश्च मारकत्वेन केचिद्गदा विरोधका भवन्ति| अत्र तपश्चान्द्रायणादि, उपवासः क्रोधादिपरित्यागः सत्याद्युपादानं च, वचनं हि---"उपावृत्तस्य पापेभ्यः सहवासो गुणे हि यः| उपवासः स विज्ञेयो न शरीरस्य शोषणम्" इति; अध्ययनं वेदाध्ययनं, ब्रह्मणे मोक्षाय चर्यं ब्रह्मचर्यमुपस्थनिग्रहादि, व्रतमीप्सितकामो नियमः, आयुरुक्तम्| तपोपवासेति प्रयोगः पूर्वत्रासिद्धविधेरनित्यत्वेन तपः सकारस्थानिभूतलोपस्य सिद्धत्वाज्ज्ञेयः, यथा "नोपधायाः"---(पा.अ.6 पा.4 सू.7) इति| भूतेषु प्राणिषु| अनुक्रोशमिति अनुकम्पां, कस्मात् ? अनेकार्थत्वाद्धातूनाम्| पुरस्कृत्य आदृत्य| एतेन प्राणिरोगहरणमेव प्रधानमायुर्वेदोपगमने महर्षीणां फलम्; आयुः प्रकर्षस्त्वनुषङ्गसिद्धस्तेषां महात्मनामिति भावः| नरेष्विति वक्तव्ये यदयं भूतेष्विति सामान्यशब्दं करोति, तेन न समानजीवप्रयुक्तेयमनुकम्पा,(4) (4.`सजातीयत्वप्रयुक्तेयमनुकम्पा' इति पा०|) किंतु प्राणिमात्रप्रयुक्तेति समदर्शितामूषीणां दर्शयति| महान्तश्च ते ऋषयश्चेति महर्षयः; अनेन चतुर्विधा अपि ऋषयः--ऋषिका, ऋषिपुत्त्रा, देवर्षयो, महर्षयश्च गृह्यन्ते; महर्ष्यनुगामित्वादृषिकादीनामपि ग्रहणम्| पुण्यं पावनं कर्म येषां ते पुण्यकर्माणः| पर्शुकाभिस्तृतं पार्श्वं, तेन पार्श्वमिव (ततं) पार्श्वम्| शुभे इति पदं कर्तव्यसमाध्यनुगुणोपदर्शनार्थं, यतः शुभे हि देशे समाधयः प्रसीदन्ति|| 6 || 7 || <1-8-14> अङ्गिरा जमदग्निश्च वसिष्टः कश्यपो भृगुः| आत्रेयो गौतमः साङ्ख्यः पुलस्त्यो नारदोऽसितः|| 8 || अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ| पारिक्षिर्भिक्षुरात्रेयो भरद्वाजः कपिञ्ज(ष्ठ)लः|| 9 || विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित्| गार्ग्यः शाण्डिल्यकौण्डिल्यौ(न्यौ)वार्क्षिर्देवलगालवौ साङ्कृत्यो बैजवापिश्च कुशिको बादरायणः| बडिशः शरलोमा च काप्यकात्यायनावुभौ|| 11 || काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ| शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च|| 12 || शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः| वैखानसा वालखिल्यास्तथा चान्ये महर्षयः|| 13 || ब्रह्मज्ञानस्य निधयो द(य)मस्य नियमस्य च| तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः|| 14 || सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम्| के ते महर्षय इत्याह---अङ्गिरा इत्यादि| बह्वृषीणामत्र कीर्तनं ग्रन्थादौ पापक्षयहेतुत्वेन, तथाऽऽयुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थं चेति| एषु च मध्ये केचिद्यायावराः, केचिच्छालीनाः, केचिदयोनिजाः, एवंप्रकाराश्च सर्वे मिलिता बोद्धव्याः| भिक्षुरित्यात्रेयविशेषणं, वक्ष्यति हि---"तन्नेति भिक्षुरात्रेयः (सू.स्था.अ 25)" इति| वैखानसा इति कर्मविशेषप्रयुक्ता संज्ञा| वालखिल्यास्तु स्वल्पप्रमाणाः केचिदृषयः| निधय इव निधयोऽक्षयस्थानत्वेन| दमो दान्तत्वम्| इमामिति अग्रे वक्ष्यमाणाम्|| 8-14 ||--- <1-15,16,17> धर्मार्थकाममोक्षाणामारोग्यं मूलमुत्तमम्|| 15 || रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च| प्रादुर्भूतो मनुष्याणामन्तरायो महानयम्|| 16 || कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः| अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा|| 17 || स वक्ष्यति शमोपायं यथावदमरप्रभुः| धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः, अर्थः सुवर्णादिः, काम्यत इति कामो वनितापरिष्वङ्गादिः, मोक्षः संसारविमोक्षः| आरोग्यं रोगाभावाद्धातुसाम्यम्| मूलं कारणम्| उत्तममिति प्रधानं; तेनारोग्यं चतुर्वर्गे प्रधानं कारणं, रोगगृहीतस्य क्वचिदपि पुरुषार्थेऽसमर्थत्वादित्युक्तम्| तस्यापहर्तार इति आरोग्यस्यापहर्तारः; इदमेव च रोगाणामारोग्यापहरणं यदनर्थलाभः; न पुनरुत्पन्नो रोगः पश्चादारोग्यमपहरति, भावाभावयोः परस्पराभावात्मकत्वात्| श्रेयसो जीवितस्य चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चार्थेदशमहामूलीये (सू.अ.30) वक्ष्यमाणं, तस्य जीवितस्यापहर्तार इति योजनीयम्; अश्रेयोजीवितमहितत्वेन दुःखहेतुतया चानुपादेयमिति कृत्वा तदपहरणमिह नोक्तम्| अत्र सुखहितजीवितोपघातो धर्माद्युपघातेनैव लब्धः; तेन वयं पश्यामः---श्रेयः शब्देन सामान्येनाभ्युदयवाचिना धर्मादयोऽभिधीयन्ते, जीवितशब्देन च जीवितमात्रं, यतो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपाध्युपादेयं; वचनं हि,---"आचकमे च ब्रह्मण इयमात्मा आशीः---आयुष्मान् भूयासम्---" इति| यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं, तत्र दुःखस्यात्यन्तजिहासितस्यान्यथाहातुमशक्यत्वात् प्रियमपि जीवितं त्यक्तुमिच्छति न स्वरूपेण| अन्तराय इति धर्मादिसाधने बोद्धव्यः| अयमिति रोगप्रादुर्भावरूपः| तेषामिति रोगाणाम्| शरणमिति रक्षितारम्| शक्तत्वाच्छक्र उच्यते| ध्यानं समाधिविशेषः, तदुपलब्धिसाधनत्वाच्चक्षुरिव ध्यानचक्षुः, तेन `स वक्ष्यति शमोपायं यथावदमरप्रभुः' इति ध्यानचक्षुषा ददृशुरिति योजना|| 15-17||-- <1-18-23> कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम्|| 18 || अहमर्थे नियुज्येयमत्रेति प्रथमं वचः| भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः|| 19 || स शक्रभवनं गत्वा सुरर्षिगणमध्यगम्|(1) (1.`सुरर्षिगणसेवितम्' इति पा०|) ददर्श बलहन्तारं(2) (2.`बलहन्तारं बलनामासुरार्रि शक्रमिति यावत्' इति %गङ्गाधरः|%) दीप्यमानमिवानलम्|| 20 || सोऽभिगम्य(3) (3.`विनयेनाभिगम्यैनं द्र(प्र)ष्टुकामो महायशाः| दृष्ट्वैव च मुनिं प्राह भगवान् पाकशासनः|| स्वागतं चेति धर्मज्ञो मुनिस्तस्माद्यथेप्सितम्| अर्चितश्च यथान्यायमुपविष्टः समागतः|| तत्रोपायं विकाराणां पप्रच्छ हरिवाहनम्| ब्रूहि नः प्रशमोपायं तेषाममरसत्तम|| श्रुत्वेति वचनं तस्य सर्वभूतहितावहम्| तस्मै प्रोवाच' इत्यधिकः पाठ उपलभ्यते क्वचिद्धस्तलिखितपुस्तके|) जयाशीर्भिरभिनन्द्य सुरेश्वरम्| प्रोवाच विनयाद्धीमानृषीणां(4) (4.`भगवान् धीमान्' इति पा०|) वाक्यमुत्तमम्|| 21 || व्याधयो हि समुत्पन्नाः सर्वप्राणिभयङ्कराः| तद्ब्रूहि मे शमोपायं यथावदमरप्रभो|| 22 || तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः| पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये|| 23 || अथैतेषु मध्ये भरद्वाजः कथमिन्द्रमुपागमदित्याह---क इत्यादि| शचीपतिमित्यनेन शचीसंभोगव्यासक्तमप्यहमुपासितुं क्षम इति भरद्वाजो दर्शयति| अर्थे प्रयोजने| नियुज्येयं व्यापारयेयम्| अत्रेति प्रकृतप्रयोजन एव, अत्रेतिशब्दो यस्मादर्थे| यथा---सुभिक्षमित्यागतः; यस्मात् सुभिक्षं तस्मादागत इत्यर्थः| नियोजित इति चौरादिको णिच्, न हेतौ| अनेन प्रकरेण भरद्वाजस्यायुर्वेदागमे विशेषेणार्थित्वान्न प्रेरणमिति दर्शितं भवति| प्रोवाचेति सम्यगुवाच; न तु प्रशब्दः प्रपञ्चार्थः, पदैरल्पैरित्युक्तत्वात्| कस्मात् पदैरल्पैरुवाचेत्याह---मतिं बुद्ध्वा विपुलमिति; यस्माद्विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात् पदैरल्पैरुवाचेति भावः; मतिश्च बहुविषयत्वेनोपचाराद्विपुलेत्युच्यते, सा च मतिः शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवतीह विपुला बोद्धव्या| अत्र चेन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायमग्रत एव बुद्ध्वाऽऽयुर्वेद उपदिष्टः; तेन भरद्वजिस्येन्द्रपृच्छादीह न दर्शितं, किंवा भूतमपीन्द्रपृच्छादि ग्रन्थविस्तरभयादिह न लिखितम्|| 18-23 || <1-24> हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम्| त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः|| 24 || यादृशोऽसावल्पपदैरुपदिष्ट आयुर्वेदस्तमाह---हेत्वित्यादि| हेतुलिङ्गौषधज्ञानमिति हेत्वादीनि ज्ञायन्तेऽनेनेति हेतुलिङ्गौषधज्ञानं, यावच्चायुर्वेदवाच्यं तावद्धेत्वाद्यन्तर्भूतमित्यर्थः| हेतुग्रहणेन सन्निकृष्टविप्रकृष्टव्याधिहेतुग्रहणं; लिङ्गग्रहणेन च व्याधेरारोग्यस्य च कृत्स्नं लिङ्गमुच्यते, तेन व्याध्यारोग्ये अपि लिङ्गशब्दवाच्ये, यतस्ताभ्यामपि हि तल्लिङ्गं लिङ्ग्यत एव; वक्ष्यति हि "विषमारम्भमूलानां ज्वर एको हि लक्षणम्| विषमारम्भमूलाद्यैर्ज्वर एको निगद्यते" (नि.अ.8) इत्यादि; औषधग्रहणेन च सर्वपथ्यावरोधः| शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति| स्वस्थातुरयोः परमुत्कृष्टमयनं मार्ग इति स्वस्थातुरपरायणम्| किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायुर्वेदादुतानन्य इत्याह---त्रिसूत्रमित्यादि| पितामहोऽपि यं त्रिसूत्रं बुबुधे तमिन्द्रः प्रोवाच| त्रीणि हेत्वादीनि सूत्र्यन्ते यस्मिन् येन वा तत्त्रिसूत्रम्| तत्र सूचनात् सूत्रणाच्चार्थसन्ततेः सूत्रम्| एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथैव हेतुलिङ्गौषधज्ञानमिन्द्रः प्रोवाचेत्यविप्लुतमागमं दर्शयति| बुबुध इति न कृतवान्| अत एवोक्तं---शाश्वतं; नित्यमित्यर्थः| तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम्|| 24 || <1-25,26> सोऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः| यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः|| 25 || तेनायुरमितं(1) (1.`शब्दाक्षरपदन्यासच्छन्दोवृत्तरसक्रमैः| श्रुत्वा सहस्रवर्षाणामारोग्यार्थं विनिश्चयम्|| तेनायुरमितं' इत्यधिकः पाठः क्वचित्पुस्तके दृश्यते|) लेभे भरद्वाजः सुखान्वितम्| ऋषिभ्योऽनधिकं तच्च(2) (2.`तं च' इति पा०|) शशंसानवशेषयन्|| 26 || अथोद्दिष्टमायुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह---सोऽनन्तेत्यादि| अविद्यमानावन्तपारौ यस्यासावनन्तपारः, अत्र पारशब्देन गोबलीवर्दन्यायेनादिरुच्यते; पारशब्दो ह्युभयोरपि नदीकूलयोर्विवक्षावशाद्वर्तते; किंवा अनन्तो मोक्षः, पारमुत्कृष्टं फलं यस्यायुर्वेदस्यासावनन्तपारः| वक्ष्यति हि---"चिकित्सा तु नैष्ठिकी या विनोपधाम्" (शा.स्था.अ.1) इति| अत्र नैष्ठिकी मोक्षसाधनहेतुः|(3) (3.`मोक्षसाधना' इति पा०|) त्रयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः; स्कन्धश्च स्थूलावयवः प्रविभागो वा| तत्रैवायुर्वेदग्रहणे मनो यस्य स तन्मनाः| मननात् ज्ञानप्रकर्षशालित्वान्मुनिः|(4) (4.`ज्ञानप्रकर्षणनियोगित्वान्मुनिः' इति पा०|) एतेन यस्मादयं महामतिस्तन्मनाः मुनिश्च तेनानन्तपारमप्यायुर्वेदं हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदचिरादेव प्रतिपन्नवानित्याशयः| अचिरादिति अचिरेण| अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा चेन्द्रो हेतुलिङ्गौषधज्ञानं प्रोवाच तथैव भरद्वाजोऽपि त्रिस्कन्धं तं बुबुधे इत्यनेनायुर्वेदस्याविप्लुतागमत्वमुपदर्श्यते; तेन त्रिसूत्रत्रिस्कन्धयोर्न पुनरुक्तिः| तेनेति इन्द्राद्गृहीतेनायुर्वेदेन| अमितमिति अमितमिवामितम्, अतिदीर्घत्वात्| आयुः शब्दश्चायुः कारणे रसायनज्ञाने बोद्धव्यः; येनोत्तरकालं हि रसायनोपयोगादयं भरद्वाजोऽमितमायुरवाप्स्यति (न ऋषिभ्य(1) (1.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|) आयुर्वेदकथनात् पूर्वं रसायनमाचरति स्म); किंवा सर्वप्राण्युकारार्थाधीतायुर्वेदजनितधर्मवशात्तत्कालमेवामितमायुर्लेभे भरद्वाज इति बोद्धव्यम्| तच्चेति श्रुतं; यदा तमिति पाठः, तदा तमायुर्वेदम्| अनवशेषयन्निति कार्त्स्न्येनेत्यर्थः| आयुर्वेदमधीत्यानन्तरमेवायं तमृषिभ्यो दत्तवान्|| 25|| 26 || <1-27,28,29> ऋषयश्च भरद्वाजाज्जगृहुस्तं प्रजाहितम्| दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः|| 27 || महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा| सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च|| 28 || समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः| लेभिरे परमं शर्म जीवितं चाप्यनित्वरम्|| 29 || (2) (2.`अनश्वरम्' इति पा०|) दीर्घमायुश्चिकीर्षन्त इति प्राणिनामात्मनश्च| ज्ञानार्थं ज्ञानरूपं वा चक्षुर्ज्ञानचक्षुः, तेन ज्ञानचक्षुषा| गृहीतेन तेनायुर्वेदेन किं ददृशुरित्याह---सामान्यं चेत्यादि| एषां चोत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति; तेनैतत्तत्रैव व्याकरणीयम्| तदिति सामान्यादि| तन्त्रोक्तं विधिमिति अपथ्यपरिहारपथ्योपादानरूपम्| शर्म सुखम्| परमिति दुःखानाक्रान्तम्| अनित्वरमिति अगत्वरम्|| 27-29 || <1-30,31> अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः| शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया|| 30 || अग्निवेशश्च भेल(ड)श्च जतूकर्णः पराशरः| हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः|| 31 || अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरनाम्नोऽग्निवेशादिगुरुतां दर्शयति| अत्र केचिद्भरद्वाजात्रेययोरैक्यं मन्यन्ते, तन्न; भरद्वाजसंज्ञया आत्रेयस्य क्वचिदपि तन्त्रप्रदेशेऽकीर्तनात्; %हारीते% चात्रेयादिगुरुतया भरद्वाज उक्तः---"शक्रादहमधीतवान्" इत्यादिना "मत्तः पुनरसंख्येयास्त्रिसूत्रं त्रिप्रयोजनम्| अत्रात्रेयादिपर्यन्ता विदुः सप्त महर्षयः|| आत्रेयाद्धारीतऋषिः"---इत्यन्तेन| %वाग्भटेन% तु यदुक्तं "ब्रह्मा स्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्| सोऽश्विनौ तौ सहस्रांक्षं सोऽत्रिपुत्रादिकान् मुनीन्" (वा.सू.अ.1) इत्यनेनात्रेयस्येन्द्रशिष्यत्वं, तदायुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाणेन्द्रशिष्यतायोगात् समर्थनीयम्| तत्र हीन्द्रेण पुनर्महर्षीणामायुर्वेद उपदिष्ट इति वक्तव्यम्| मैत्रीपरो मैत्रीप्रधानः; मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः|| 30 || 31 || <1-32-40> बुद्धेर्विशेषस्तत्रासीन्नोपदेशान्तरं मुनेः| तन्त्रस्य कर्ता प्रथममग्निवेशो यतोऽभवत्|| 32 || अथ भेलादयश्चक्रुः स्वं स्वं तन्त्रं कृतानि च| श्रावयामासुरात्रेयं सर्षिसङ्घं सुमेधसः|| 33 || श्रुत्वा सूत्रणमर्थानामृषयः पुण्यकर्मणाम्| यथावत्सूत्रितमिति प्रहृष्टास्तऽनुमेनिरे|| 34 || सर्व एवास्तुवंस्तांश्च सर्वभूतहितैषिणः| साधु(1) (1.`भूतेषु साधु यथा स्यात्तथाऽनुक्रोश' इति %गङ्गाधरः|%) भूतेष्वनुक्रोश इत्युच्चैरब्रुवन् समम्|| 35 || तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः| सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम्|| 36 || अहो साध्विति निर्घोषो लोकांस्त्रीनन्ववा(ना)दयत्| नभसि स्निग्धगम्भीरो हर्षाद्भूतैरुदीरितः|| 37 || शिवो वायुर्ववौ सर्वा भाभिरुन्मीलिता दिशः| निपेतुः सजलाश्चैव दिव्याः कुसुमवृष्टयः|| 38 || अथाग्निवेशप्रमुखान् विविशुर्ज्ञानदेवताः| बुद्धिः सिद्धिः स्मृतिर्मेधा धृतिः कीर्तिः क्षमादया|| तानि चानुमतान्येषां तन्त्राणि परमर्षिभिः| भ(भा)वाय भूतसङ्घानां प्रतिष्ठां भुवि लेभिरे|| 40 || बुद्धेर्विशेष उत्कर्षः| यत इति बुद्धेर्विशेषात्| स्वं स्वं तन्त्रमिति स्वस्वनामाङ्कितं %भेलतन्त्रं, जतूकर्णतन्त्र%मित्यादिकम्| कृतानि चेत्यत्र `तन्त्राणि' इति शेषः| पुण्यमायुर्वेदतन्त्रकरणलक्षणं कर्म येषामग्निवेशादीनां ते पुण्यकर्माणः, तेषां पुण्यकर्मणाम्| सर्वभूतहितैषिण इत्यग्निवेशादिविशेषणं; किंवा ऋषिसङ्घाविशेषणम्| साधुशब्दोऽजहल्लिङ्गतया नपुंसकलिङ्ग एव; यथा---वेदाः प्रमाणमिति| केचित्तु साध्विति विशेषणस्य नपुंसकलिङ्गतानुरोधादनुक्रोशमित्यपि नपुंसकलिङ्गं पठन्ति| अहो इति साध्विति प्रशंसायाम्| स्निग्ध इति अनुत्कटत्वेनाह्लादकत्वेन च| शिवो वायुर्ववावित्यादिना शुभलक्षणेन प्रकृततन्त्रकरणस्य देवैरप्यर्थतोऽनुमतत्वमुपदर्श्यते| ज्ञानदेवता इति ज्ञानाभिमानिन्यो देवताः| तेन ग्रन्थकरणात् पूर्वमेवाग्निवेशादीनां बुद्ध्यादयो व्यवस्थिताः, तन्त्रकरणोत्तरकालं त्वादरेण बुद्ध्यादिदेवतानुप्रवेश इति| सिद्धिः साध्यसाधनज्ञानम्| कीर्तिः कीर्तनं वक्तुं ज्ञानमित्यर्थः; नतु कीर्तिर्यशोरूपा, तस्या अज्ञानरूपत्वात्; ज्ञानदेवताश्चेहोच्यन्ते| भवाय स्थितये, रोगानुपहतजीवितायेति यावत्| प्रतिष्ठा जनोपादेयतयाऽवस्थानम्|| 32-40 || <1-41> हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्| मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते|| 41 || संप्रत्यायुर्वेदव्युत्पत्तिं कुर्वन्नायुर्वेदाभिधेयं दर्शयति---हिताहितमित्यादि| हितं चाहितं च हिताहितं, तथा सुखयुक्तत्वात् सुखं, दुःखयुक्तत्वाद्दुःखं; एतच्च चतुष्प्रकारमप्यायुरर्थेदशमहामूलीये "तत्र शारीरमानसाभ्याम्" इत्यादिना ग्रन्थेन "अहितमतो विपर्ययेण" (सू.अ.30) इत्यन्तेन वक्ष्यति| तस्य हिताहितमिति आयुषः पथ्यापथ्यम्| मानं चेत्यायुष एव, तच्च प्रमाणं मासिकद्विमासिकत्वादिभिर्विकृतिलक्षणैरिन्द्रियस्थाने तथा प्रकृतिलक्षणैः "इदमायुष्मतां कुमाराणां लक्षणं भवति" (शा.अ.8) इत्यादिना शारीरे वक्तव्यम्| तच्चेति आयुः स्वरूपेण "शरीरेन्द्रियसत्त्वात्मसंयोग" इत्यादिना वक्ष्यमाणम्| तेन हिताहितमित्यादिना `आयुर्वेदयतीत्यायुर्वेद' इत्युक्तं भवति| विदधातुश्चेह ज्ञानार्थ एवाभिप्रेतः| यद्वक्ष्यत्यर्थे दशमहामूलीये---"तदायुर्वेदयतीत्यायुर्वेदः" (सू.अ.30) इति| लाभादयस्त्वर्था विदेरिह नोक्ताः, तेषां साक्षादायुर्वेदाजन्यत्वादिति भावः|| 41 || <1-42> शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्| नित्यगश्चानुबन्धश्च पर्यायैरायुरुच्यते|| 42 || आयुर्वेदपदे पूर्वपदवाच्यमायुराह---शरीरेत्यादि| शरीरं पञ्चमहाभूतविकारात्मकमात्मनो भोगायतनम्, इन्द्रियाणि चक्षुरादीनि, सत्त्वं मनः, आत्मा ज्ञानप्रतिसन्धाता, एषां सम्यगदृष्टयन्त्रितो योगः संयोगः| यद्यपि शरीरग्रहणेनैव इन्द्रियाण्यपि लभ्यन्ते, तथाऽपि प्राधान्यात्तानि पुनः पृथगुक्तानि| अयं च संयोगः संयोगिनः शरीरस्य क्षणिकत्वेन यद्यपि क्षणिकस्तथाऽपि सन्तानव्यवस्थितोऽयमेकतयोच्यते| तस्यायुषः पर्यायानाह---धारीत्यादि|---धारयति शरीरं पूतितां गन्तुं न ददातीति धारि| जीवयति प्राणान् धारयतीति जीवितम्| नित्यं शरीरस्य क्षणिकत्वेन गच्छतीति नित्यगः| अनुबध्नात्यायुरपरापरशरीरादिसंयोगरूपतयेत्यनुबन्धः| पर्यायैरायुरुच्यत इति एकार्थाभिधायिभिः शब्दैरुच्यते| यद्यपि च नित्यगानुबन्धशब्दाभ्यां न क्वचिदप्यायुरभिधीयते, तथाऽपि नित्यगत्वानुबन्धत्वधर्मख्यापनार्थमेवैतत्संज्ञाद्वयं बोद्धव्यं, धारिसंज्ञा त्वर्थेदशमहामूलीये भविष्यति| ननु, उत्तरत्र "चैत्न्यानुवृत्तिरायुः" (सू.अ.30) इत्यायुर्लक्षणं करिष्यति, इह तु शरीरेन्द्रियसत्त्वात्मसंयोग इति किमर्थमुक्तम् ?| ब्रूमः---शरीरेन्द्रियसत्त्वात्मसंयोगजन्या चैतन्यानुवृत्तिर्यथोक्तसंयोगाव्यभिचारित्वेन व्यक्तत्वेन चार्थेदशमहामूलीये लक्षणत्वेनोक्ता; शरीरादिसंयोगरूपमेव त्वायुः परमार्थतः; एवंभूतसंयोगाभावे मरणमायुरुपरमरूपं भवति, मृतशरीरे तु चेतसोऽभावादायूरूपसंयोगाभावः|| 42 || <1-43> तस्यायुषः पुण्यतमो वेदो वेदविदां मतः| वक्ष्यते यन्मनुष्याणां लोकयोरुभयोर्हितम्(1)|| 43 || (1.`हितः' इति पा०|) तस्येत्यादि| वेदयतीति वेदः| वेदविदां मत इति वेदविद्भिः पूजितः| अथ कस्मादायुर्वेदलक्षणो वेदः पुण्यतमो वेदविदां च पूजित इत्याह---वक्ष्यत इत्यादि| यदिति यस्मात्; एवमुक्तं भवति-यदन्ये ऋग्वेदादयः प्रायः परलोकहितमेवार्थं वदन्ति तेन पुण्याः, पुण्यतमश्चायमायुर्वेदो यद् यस्मान्मनुष्याणामुभयोरपि लोकयोर्यद्धितमायुरारोग्यसाधनं धर्मसाधनं च तद्वक्ष्यते, तेनातिशयेन पुण्यतमस्तथा वेदविदां च पूजित इति| केचित् `वक्ष्यते यः' इति पठन्ति, तत्रापि हेतुगर्भमिति व्याख्येयम्| जीवितप्रदातृत्वादायुर्वेदस्य पुण्यतमत्वं बोद्धव्यं, यतश्चतुर्वर्गसाधनीभूतजीवितप्रदमेव सर्वोत्तमं भवति| उच्यते च--"न हि जीवितदानाद्धि दानमन्यद्विशिष्यते" (चि.अ.1) इति|| 43 || <1-44> सर्वदा(1) (1.%योगीन्द्रनाथसेनस्तु% चरकोपस्कारे `सत्त्वमात्मा शरीरं च' इत्याद्यायुर्वेदाधिकरणप्रतिपादकं ग्रन्थं प्राक् पठित्वाऽनन्तरं `सर्वदा सर्वभावानां' इत्यादिग्रन्थं पठति|) सर्वभावानां सामान्यं वृद्धिकारणम्| ह्रासहेतुर्विशेषश्च, प्रवृत्तिरुभयस्य तु|| 44 || संप्रत्यायुर्वेदाभिधेयतया सूत्रिते सामान्यादौ सामान्यस्य प्रथमसूत्रितत्वात्तथा सामान्यज्ञानमूलत्वाच्चायुर्वेदप्रतिपाद्यस्य हेत्वादेः सामान्यमेवाग्रे निर्दिशति---सर्वदेत्यादि| सर्वदा सर्वस्मिन् काले नित्यगे चावस्थिके च| सर्वभावानामित्यत्र सर्वशब्दः कृत्स्नवाची; भवन्ति सत्तामनुभवन्तीति भावा द्रव्यगुणकर्माणीत्यर्थः, नतु भवन्त्युत्पद्यन्त इति भावाः; तथा सति पृथिव्यादिपरमाणूनां नित्यानां सामान्यस्य पार्थिवद्व्यणुकादिवृद्धं कार्यमसंगृहीतं स्यात्| सामान्यं च "सामान्यमेकत्वकरं" इत्यादिना वक्ष्यमाणलक्षणम्| वृद्धिः आधिक्यं, तत्कारणं बृद्धिकारणम्| एतञ्च सामान्यं सामान्यवतो मांसद्रव्यादे वृद्धिकारणस्य लक्षणत्वेन वृद्धिकारणमित्युक्तम्| यतो न सामान्यं मांसत्वादिजातिरूपं वृद्धौ कारणं भवति, तथाहि सति सामान्यं(2) (2.`मांसत्वं सामान्यरूपं' इति पा०|) मांसत्वरूपं यथा वर्धके भोज्यरूपे मांसेऽस्ति तथा शरीरधातुरूपे वर्धनीयेऽप्यस्ति, ततश्च नित्यं मांसत्वसंबन्धादमांसादानामपि मांसेन वर्धितव्यं; तस्माद्वृद्धिकारणलक्षणत्वेन सामान्यं वृद्धिकारणमित्युक्तम्| अत एव वैशेषिकेऽप्युक्तं---"त्रयाणामकार्यत्वमकारणत्वं च---" इति| अत्र त्रयाणामिति सामान्यविशेषसमवायानाम्| ये तु समानमेव सामान्यमिति कृत्वा द्रव्याद्येव सामान्यशब्देनाभिदधति, तेषां मते "सामान्यं च विशेषं च" (सू.स्था.अ.1) इत्यादिग्रन्थोक्तस्य सामान्यस्य न(3) (3.`न किञ्चिदनेन ग्रन्थेनोच्यते इति' इति पा०|)किंचिदनेनोक्तं स्यादित्यसंबन्धार्थत्वं प्रकरणस्य स्यात्| एतच्च वृद्धिकारणत्वं सामान्यस्य न लक्षणं, किं तर्ह्यायुर्वेदोपयोगिना धर्मेण निर्देशः; लक्षणं तु "सामान्यमेकत्वकरम्" इति करिष्यति| एवं द्रव्यादावपि चोद्देशानन्तरं निर्देशं करिष्यति "खादीन्यात्मा" इत्यादिना, ततो लक्षणं "यत्राश्रिताः कर्मगुणा" इत्यादिना करिष्यति| सामान्यस्य च बुद्धिकारणत्वं ह्यसति विरोधिकारणे बोद्धव्यं, तेनामलकादिगतानामम्लत्वादीनां पित्तगताम्लत्वाद्यवर्धकत्वमामलकगतशिशिरत्वप्रभावविरोधित्वादुपपन्नम्| एवमन्यत्रापि त्रिदोषहरद्रव्ये बोद्धव्यम्| इह च सामान्यस्य वृद्धिकारणत्वमित्युच्यते, नतु सामान्यमेव वृद्धिकारणमित्युच्यते, तेनासमानादपि घृतान्मेधाया वह्नेश्च वृद्धिः प्रभावादेवोपन्ना, यदुक्तं,---"घृतमग्निमेधे करोति"---इति; तथा चिन्तया वातवृद्धिः, तथा सङ्कल्पाद्वृष्यपादयुगलेपाच्च(1) (1.`वृष्यपादलेपात्' इति पा०|) शुक्रवृद्धिरित्यादि प्रभावादुपपन्नम्| सामान्यं चेह वृद्धिकारणमित्युच्यमाने समानस्येति गम्यते, न हि शोणितं प्रति मांसत्वं सामान्यं, किंतु व्यावृत्तबुद्धिजनकत्वाद्विशेष एव| अथ वैशेषिकोक्तानामन्त्यविशेषाणामिह शास्त्रे चिकित्सायामनुपयुक्तत्वात्तद्विशेषधर्मव्यावर्तकत्वयोगात् सामान्यविशेषानेव ह्रासकारणत्वेनाह---ह्रासहेतुरित्यादि| अत्रापि सर्वदा सर्वभावानामिति योजनीयम्| ह्रासः अपचयः| विशिष्यते व्यावर्तत इति विशेषः| सामान्यमेव गवेधुकत्वं मांसादीन् प्रति विशेषः; गवेधुको हि गवेधुकत्वेन गवेधुकव्यक्त्यन्तरापेक्षया समानः, मांसापेक्षया व्यावृत्तत्वाद्विशेषः; न हि मांसे गवेधुकत्वमस्ति| एवं मांसत्वं मांसान्तरापेक्षयाऽनुगतत्वात् सामान्यं, शोणिताद्यपेक्षया तु मांसानां व्यावृत्तत्वाद्विशेष एव| अत्रापि ह्रासहेतुत्वं ह्रासहेतुद्रव्यादिलक्षणत्वेन सामान्यवज्ज्ञेयं; तथा ह्रासहेतुत्वमप्यसति विरोधके सामान्योक्तन्यायेन ज्ञेयं; तेन मन्दकनिकुचादीनां वातादिविरुद्धानामपि स्निग्धत्वादीनां वाताद्यशमकत्वं द्रव्यस्यापथ्यत्वप्रभावादेव ज्ञेयम्| विशेषश्चेह विरुद्धविशेषोऽभिप्रेतः; ते(ये)नोत्तरत्र विरुद्धविशेषमेव ह्रासहेतुतया तत्र तत्रोपदेक्ष्यति; यथा--"वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः" (वां.सू.अ.1) इति, तथा "विपरीतगुणैर्देशमात्राकालोपपादितैः" (सू.अ.1) इत्यादि, तथा "विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति" (सू.अ.1) इत्यादि, तथा %जतूकर्णे%ऽप्युक्तं---"समानैः सर्वभावानां वृद्धिर्हानिर्विपर्ययात्" इति| अविरुद्धविशेषस्तु यद्यपि ह्रासे वृद्धौ वाऽप्यकारणं, यथा--पृथिव्या अनुष्णाशीतस्पर्शो वातस्य शैत्यं न वर्धयति नापि ह्रासयति, तथाऽप्यग्निक्षीयमाणानां धातूनामसमानत्वेनाजनकत्वाद्ध्रासकारणमि(मे)व भवति; यतोऽसमानद्रव्योपयोगे सति ह्रासो विनश्वराणां भावानामापूरकहेत्वभावादुपलभ्यत एव; यथावहतो जलस्य पूर्वदेशसेतुनोत्तरदेशजलस्य ह्रासः| एवंभूतं चाविरुद्धविशेषोपयोगेऽपि ह्रासं पश्यताऽऽचार्येण सामान्येनैवेहोक्तंह्रासहेतुर्विशेष इति| चशब्दः सर्वभावानामिति समुच्चिनोति| अथ किमसंबद्धावपि सामान्यविशेषौ वृद्धिह्रासकारणं नेत्याह(2) (2."इत्याह" इति पा०|)---प्रवृत्तिरुभयस्य त्विति| `कारणं' इति शेषः| उभयस्य सामान्यस्य विशेषस्य च, प्रवृत्तिः प्रवर्तनं शरीरेणाभिसंबन्ध इति यावत्; एवंभूता प्रवृत्तिः धातुसामान्यविशेषयोर्वृद्धिह्रासे(1) (1. `सामान्यविशेषयोः' इति पा०|) कारणमित्यर्थः| तुशब्दोऽवधारणे; तेन नासंबद्धौ सामान्यविशेषौ स्वकार्यं कुरुत इति दर्शयति| किंवा प्रवृत्तिः उचिता धातुप्रवृत्तिर्धातुसाम्यमिति यावत्, सा उभयस्य सामान्यस्य विशेषस्य च `कार्या' इति शेषः| तेन केवलसमानोपयोगाद्धातुवृद्ध्या धातुवैषम्यं,(2) (2.`वैषम्यं' इति पा०|) केवलविशेषोपयोगाच्च धातुक्षयाद्धातुवैषम्यं, युगपत्समानविशिष्टद्रव्योपयोगात् प्रवृत्तिर्धातुसाम्यरूपा भवतीत्युक्तं भवति| तुशब्दः पूर्वपक्षादेकद्रव्योपयोगलक्षणाद्व्यावर्तयति|| 44 || <1-45> सामान्यमेकत्वकरं, विशेषस्तु पृथक्त्वकृत्| तुल्यार्थता हि सामान्यं, विशेषस्तु विपर्ययः|| 45 || अथ किंलक्षणं तत् सामान्यं किंलक्षणो वा स विशेष इत्याह---सामान्यमित्यादि| एकत्वकरमिति एकत्वबुद्धिकरं, सामान्यं यदनेकासु भिन्नदेशकालासु गवादिव्यक्तिषु `अयं गौरयं गौः' इत्यादिप्रकारा(3) (3.`इत्येवमाद्येकाकारा' इति पा०|) एकाकारा बुद्धिस्तत् सामान्यम्| न हि भिन्नासु व्यक्तिष्वभिन्नं सामान्यमेकरूपं विनाऽभ्रान्ता(4) (4.`अभ्रान्तैकरूपा' इति पा०|) एकाकारा बुद्धिर्भवतीति भावः| यत्रापि च `अयं पाचकोऽयं पाचकः' इति, तथा `अयं शुक्लोऽयं शुक्लः' इत्यादौ क्रियागुणादिसामान्यादेकरूपा बुद्धिस्तत्रापि सामान्यमेकक्रियागुणादिगतमेकरूपाध्यवसाये(5) (5.`सामान्यमेव क्रियागुणादिगतं' इति पा०|) हेतुः| न ह्येकस्मिन् पाचके या क्रिया सा पाचकान्तरेऽपि, किंतर्हि तज्जातीया| अतः क्रियासामान्यं तत्राप्येकत्वाध्यवसाये कारणम्| विशेषलक्षणं---पृथक्त्वकृदिति|---व्यावृत्तबुद्धिकृत्; तेन यद्गोव्यक्त्यन्तरापेक्षयैकबुद्धिकर्तृतया गोत्वं सामान्यं, तदेव गोत्वमश्वाद्यपेक्षया व्यावृत्तबुद्धिकर्तृत्वादश्वादीन् प्रति विशेष इत्युक्तं भवति| तेन मांसत्वं मांसं प्रति मांसान्तरापेक्षया समानत्वाद्वृद्धिकारणं भवति, तदेव तु मांसत्वं वातं प्रति विशेषरूपतया ह्रासहेतुर्भवति; शोणितादीन् प्रति(6) (6.`प्रत्यविरुद्धविशेषत्वेन' इति पा०|) त्वविरोधिविशेषत्वेन न तथा ह्रासकारणं, गुणसामान्यात्तु वर्धकमपि मांसं शोणितादीनां भवति| कथमनेकासु व्यक्तिषु सामान्यमेकबुद्धिमव्यभिचारिणीं करोतीत्याह---तुल्यार्थता हीत्यादि| तुल्यार्थता एकसामान्यरूपार्थानुयोगिता| एतेन यस्माद्भिन्नासु व्यक्तिषु सामान्यमेकरूपसंबन्धमस्ति,(7) (7.`ओमेकरूपं संबद्धमस्ति' इति पा०|) ततस्तदनेकार्थावलम्बा सत्यपि व्यक्तिभेदे एकबुद्धिर्युक्तेति भावः| विशेषस्तु विपर्यय इति अतुल्यार्थता हि विशेषत्वं,(8) (8`विशेषः' इति पा०|) तेन गोगजयोरतुल्यगोत्वगजत्वरूपार्थयोः पृथग्बुद्धिर्युक्तैवेति दर्शितं भवति| अन्ये तु व्याख्यानयन्ति यत्---त्रिविधं सामान्यं, विशेषश्च त्रिविधः; यथा---द्रव्यगोचरः, गुणगोचरः, कर्मगोचरश्च; तत्र सर्वदेत्यादिना द्रव्यसामान्यमुच्यते; सामान्यमेकत्वकरमित्यनेन गुणसामान्यं; यथा---पयः शुक्रयोर्भिन्नजातीययोरपि मधुरत्वादिगुणसामान्यं तत्रैकतां करोति, एवं विशेषेऽप्युदाहार्यं; तुल्यार्थतेत्यादिना तु कर्मसामान्यं निगद्यते, आस्यारूपं हि कर्म न श्लेष्मणा समानमपि(1) (1.`स्वरूपत' इति शेषः|) तु पानीयादिकफसमानद्रव्यार्थक्रियाकारित्वात् कफवर्धकरूपतया आस्याऽपि कफसमानेत्युच्यते; एवं स्वप्नादावपि कर्मणि बोद्धव्यम्| तदेत%द्भट्टारहरिचन्द्रेणै%व दूषितं; यतः सर्वदेत्यादिनैव लक्षणेन त्रिविधमपि सामान्यं लभ्यते, तेनास्मिन् पक्षे सामान्यमेकत्वकरमित्याद्यवाच्यं स्यादिति कृत्वा| अन्ये तु पश्यन्ति---यत्त्रिविधं सामान्यम्---अत्यन्तसामान्यं, मध्यसामान्यम्, एकदेशसामान्यं च; तत्र सर्वदेत्यादिनाऽत्यन्तसामान्यमुच्यते, सामान्यमेकत्वकरमित्यनेन मध्यसामान्यं, तुल्यार्थता हीत्यादिनैकदेशसामान्यम्; एतदपि त्रैविध्यकथनं नातिप्रयोजनमसंगतलक्षणं चेति नातिश्रद्धाकरम्| केचित् सामान्यं द्विविधमिच्छन्ति---उभयवृत्ति, तथैकवृत्ति च; तत्र मांसं मांसवर्धकम्, उभयवृत्तिसामान्यात्; मांसत्वं हि पोष्ये पोषके च गतत्वादुभयवृत्ति; एकवृत्ति तु यथा---घृतमग्निकरं, तथा धावनादिकर्म वातकरं, तथाऽऽस्यादि कफकरम्; एतद्धि सर्वं न वर्धनीयेन समानं, किंतु प्रभावाद्वर्धकं; प्रभावश्च घृतत्वधावनत्वादिरेव; स चैकवृत्तिसामान्यरूपः, तेनात्रापि सामान्यमेव वृद्धिकारणमिति ब्रुवते| अस्मिंस्तु पक्षेऽनुभयवृत्तिसामान्यं विशेष एव(2) (2.`एवेति' इति पा०|) भवति, तथा समानमसमानं च वृद्धिकारणं भवतीति न किंचित् सामान्यस्योक्तं स्यात्| अस्मन्मते तु सामान्यं वृद्धौ कारणमेव भवतीति सामान्यं वृद्धिकारणत्वेन नियम्यते; न तु वृद्धिः सामान्यकारणिकैवेति(3) (3.`सामान्यकारणत्वेनैवेति' इति पा०|) नियम्यते, तेनासमानादपि वृद्धिर्भवति निर्दोषा| यत्तूच्यते---कर्मसामान्यं नेह तन्त्रे वृद्धिकारणमस्ति, यतो न धावनेन वायुः समान इति; अत एवाचार्येण द्रव्यसामान्यमुक्तं "मांसमाप्यायते मांसेन" (शा.स्था.अ.6) इत्यादिना, तथा "समानगुणानामाहारविकाराणामुपयोगः" (शा.अ.6) इत्यादिना गुणसामान्यमुक्तं; नैवं कर्मसामान्यमुक्तं, वचनं हि "कर्मापि च यद्यस्य धातोर्वृद्धिकरं तत्तदासेव्यम्" (शा.अ.6) इति; न तत्र सामान्योपग्रहः कृतः| अत्र ब्रूमः---कर्मणां प्रायः प्रभावेणैव वृद्धिहेतुत्वात् सामान्यानुपग्रहः कृतः, न तु कर्मसामान्याभावात्; यतः क्रियावतो वातस्य क्रियावता व्यायामादियुक्तेन शरीरेण वृद्धिः क्रियते, निष्क्रियतया चास्य वातस्य ह्रासः| स्वप्नादयस्तु "संयोगे च विभागे च" इत्यनेन वक्ष्यमाणलक्षणेनानुक्ता अपि शास्त्रव्यवहारात् कर्मशब्देनोच्यन्ते| तत्र स्वप्नः स्वकारणादेव चीयमानस्य कफस्य क्षयकारणशरीरपरिस्पन्दादिनिरोधकत्वेन वृद्धिकर उच्यते, न तु स्वप्नः साक्षाच्छ्लेष्मवृद्धिं करोति| एवमास्यादावपि चिन्तनीयम्| यत्र त्वेवं कारणं चिन्तयितुं न पार्यते तत्र प्रभाव एव वर्णनीयः| ननु मांसं मांसं वर्धयति सामान्यात्, विशेषाच्च वातं क्षपयति, तत् कथं युगपद्विरुद्धार्थद्वयकर्तृत्वं मांसस्य; न हि देवदत्तो यदैव कुम्भं करोति तदैव काण्डमपि| नैव, क्रियावतामयं धर्मो नाक्रियावतामिति;(1) (1.`नाक्रियाणां' इति पा०|) तथाहि---शब्दो युगपदनेकानेव शब्दानेककालमारभते, तथाऽग्निः प्रकाशदाहौ युगपत् करोति; अत एवोक्तमाचार्येण---"तस्माद्भेषजं सम्यगवचार्यमाणं युगपदूनातिरिक्तानां धातूनां साम्यकरं भवति; अधिकमपकर्षति, न्यूनमाप्याययति" (शा.अ.6) इति| यदुच्यते---क्षीयमाणधातोर्वृद्धस्य तथा बहुदोषस्य समानगुणोऽप्याहारो न वृद्धिहेतुः, तथा ग्रीष्मे च मधुरादिना समानेनापि न कफाभिवृद्धिरित्यादि; तत्र प्रतिबन्धकानां जराबहुदोषत्व-ग्रीष्मोष्णत्वादीनां विद्यमानत्वान्न सामान्यं वर्धकम्; असति च विरोधके सामान्यं वृद्धिकारणमिति सिद्धान्तः; तेन न काचित् क्षतिः| किंवा वृद्धादीनां समानेनाहारेण क्रियत एव वृद्धिः; परमतिबलवता क्षयहेतुनाऽऽधीयमानक्षये पुरुषे सा वृद्धिर्नोपलभ्यते| अत्र च द्रव्यसामान्यमेव धातूनां द्रव्यरूपाणां वर्धकं न गुणसामान्यं, गुणानां द्रव्यानारम्भकत्वात्| गुणसामान्यात्तु तद्गुणाश्रयं द्रव्यमनुमीयते; तच्च द्रव्यं धातुवर्धकं भवति, यथा---रूक्षादीन् गुणान् दृष्ट्वा चित्रको(2) (2.`चित्रके वायुरधिको योऽनुमितः स च चित्रके उपयुक्तं' इति पा०|) वाय्वधिको योऽनुमितः, स च चित्रक उपयुक्तो वातं वर्धयति, गुणास्तु गुणानेव जनयन्तोऽभिवर्धयन्ति| सामान्यं च वृद्धिकारणलक्षणं न साक्षाद्वृद्धिकारणमिति प्रागेवोक्तम्; एवं विशेषेऽपि| अयं च सामान्यविशेषवादो ग्रन्थविस्तरभयादायुर्वेदोपयुक्तधर्ममात्रेणोक्तः; विस्तरस्त्वस्य वैशेषिके बोद्धव्यः|| 45 || <1-46,47> सत्त्वमात्मा शरीरं च त्रयमेतत्त्रिदण्डवत्| लोकस्तिष्ठति संयोगात्तत्र सर्वं प्रतिष्ठितम्|| 46 || स पुमांश्चेतनं तच्च तच्चाधिकरणं स्मृतम्| वेदस्यास्य, तदर्थं हि वेदोऽयं संप्रकाशितः|| 47 || संप्रति सामान्यविशेषावभिधाय, उद्देशक्रमानुरोधाद्गुणेऽभिधातव्ये, गुणेषु प्रधानभूतमायुर्वेदोपकार्यं सत्त्वात्मशरीरसंयोगं वक्तुमाह---सत्त्वमित्यादि; किंवा सामान्यविशेषाभ्यामेव हेतुलिङ्गौषधानि दर्शितानि, सामान्यविशेषवत एव सर्वत्र कारणत्वाल्लिङ्गत्वाच्चैतावदेव विचार्यमाणं तन्त्रं भवति, अधिकरणं च नोक्तम्, अतः सत्त्वादिमेलकं हेत्वाद्यधिकरणमाह---सत्त्वमित्यादि| सत्त्वं मनः| चशब्दः समुच्चये| संख्येयनिर्देशादेव संख्यायां लब्धायां त्रयमिति पदं मिलितानामेव ग्रहणार्थण्| एतदित्यनन्तरोक्तनिर्देशः| त्रिदण्डः परस्परसंयोगविधृतः कुम्भादिधारकस्तद्वत्| एतेन यथा त्रिदण्डेऽन्यतमापाये(3) (3.`त्रिदण्डानामन्यतमापायेऽपि' इति पा०) नावस्थानं, तथा सत्त्वादीनामन्यतमापायेऽपि न लोकस्थितिरित्युक्तं भवति| लोकत आलोकत इति लोकः, तेनेह जङ्गमो भूतग्राम उच्यते| संयोगात्तिष्ठतीति परस्परोपग्राहकात् संयोगात् स्वार्थक्रियां कुर्वन्न विशकलितं(1) (1`विस्खलितं' इति पा०) भवति| अत्र तु पृथगिन्द्रियग्रहणं न कृतं, शरीरग्रहणेनैव गृहीतत्वात्| तत्र सर्वं प्रतिष्ठितमिति तस्मिंल्लोके कर्मफलादि व्यवस्थितं; यद्वक्ष्यति---"अत्र कर्मफलं चात्र ज्ञानं चात्र प्रतिष्ठितम्| अत्र मोहः सुखं दुःखं जीवितं मरणं स्वता" (शा.अ.1) इति| स पुमानिति तत् सत्त्वादित्रयं पुमानिति भण्यते| तत्र यद्यपि सत्त्वादित्रयं नपुंसकलिङ्गं, तथाऽपि पुमानिति वक्ष्यमाणलिङ्गग्रहणात् `स' इति पुंलिङ्गनिर्देशः; यथा---"णेरणौ यत् कर्म णौ चेत् स कर्ता" (पा.अ.1 पा.3 सू.67) इत्यादौ| किञ्चैतदिति यद्यपि वर्तमाननिर्देशः कृतस्तथाऽपि तस्यैव `स' इत्यतीतनिर्देशोऽपि सर्वनाम्नां सर्वकालनिर्देशादेवाविरुद्धो(2) (2.`ओवाविरोधो' इति पा०)मन्तव्यः| वदन्ति हि लाक्षणिकाः---"प्रत्यक्षे च परोक्षे च सामीप्ये दूर एव च| एतेष्वर्थेषु विद्वद्भिः सर्वनाम प्रयुज्यते"---इति| चेतनमिति ज्ञानवत्| तच्चाधिकरणं स्मृतं तन्त्रस्येत्यत्र हेतुमाह---तदर्थं हीत्यादि| तदर्थमिति तदुपकारार्थम्; एतेन तदुद्दिश्य(3) (3.`तदुद्देशप्रवृत्तिरधिकरणार्थो नाधारार्थः' इति पा०) प्रवृत्तिरधिकरणार्था नाधारार्थेति दर्शयति| अत्र सत्त्वमादौ कृतं, तदधीनत्वादात्मशरीरक्रियायाः; यदुक्तं---"अचेतनं क्रियावच्च मनश्चेतयिता परः| युक्तस्य मनसा तस्य निर्दिशन्त्यात्मनः(4) (4.`निर्दिश्यन्ते विभोः क्रियाः' इति पा०) क्रियाम्" (शा.अ.1) इति| पूर्वं शरीरेत्यादिनाऽऽयुरुक्तं, सत्त्वमात्मेत्यादिना तु तन्त्राधिकरणभूतपुरुष(5) (5. `तदधिकरणभूतपुरुष' इति पा०) उच्यत इति न पौनरुक्त्यम्| अत्र चात्मग्रहणेन बुद्ध्यहङ्कारादीनां ग्रहणं, शरीरग्रहणेनेन्द्रियाणामर्थानां च शरीरसंबद्धानां ग्रहणं व्याख्येयम्|| 46|| 47|| <1-48> खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्राहः| सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्|| 48|| संप्रति गुणाभिधानं क्रमप्राप्तमुल्लङ्घ्य द्रव्याणि निर्दिशता गुणाधारतया द्रव्यस्य प्राधान्यमुच्यते; सूत्रे च "सामान्यं च विशेषं च" इत्यादौ गुणानादौ निर्दिशता गुणानामेव रसादीनां प्रायः शास्त्रे कार्मुकत्वमुपदर्श्यते; अत एवात्रेयभद्रकाप्यीये (सू.26) मधुरादिरसद्वारा सर्वगुणान् कर्माणि च द्रव्यस्य वक्ष्यति; किञ्च सर्वप्रधानं यज्जीवितं तदेव संयोगगुणरूपमित्यग्रे तत्र गुणग्रहणं, स च संयोगगुणः सत्त्वमात्मेत्यादिना प्रथममुक्त एव; विशेषगुणेषु तु द्रव्यं प्रधानमिति द्रव्यमुच्यते---खादीनीत्यादि| खादीनीत्यादावात्मा कस्मात् प्रधानभूतोऽपि प्रथमं नोक्तः ? उच्यते शरीरस्येह व्याध्यारोग्याधिकरणतया प्रधानत्वात्तदारम्भकानि खादीन्येवोच्यन्ते नात्मा, तस्य निर्विकारत्वात्; वचनं हि "निर्विकारः परस्त्वामा" (सू.अ.1) इत्यादि; खादीनि च "महाभूतानि खं वायुरग्निरापः क्षितिस्तथा" (शा.अ.1) इत्यनेन क्रमेणोक्तानि भूतान्यनागतावेक्षणेनोच्यते| (1) (1.`अनागतावेक्षणादुच्यन्ते' इति पा०) आत्मादीनां च यथाभ्यर्हितस्य(2) (2.`यथाभ्युदितस्य' इति `तथाऽव्यवहितस्य' इति च पा०) पूर्वनिर्देशः| द्रव्यसंग्रह इति करचरणहरीतकीत्रिवृताद्यसंख्येयभेदभिन्नस्य कार्यद्रव्यस्य कारणद्वारा संक्षेप इत्यर्थः| सर्वकार्यद्रव्याणामपि व्यवस्थामाह---सेन्द्रियमित्यादि| निरिन्द्रियमित्यत्र निः शब्दोऽभावे, निर्मक्षिकमितिवत्| अत्र सेन्द्रियं चेतनमित्येवावतैवार्थापत्त्या निरिन्द्रियमचेतनमिति लब्धेऽपि पुनस्तद्वचनमेवंभूतार्थापत्तेरनैकान्तिकत्वाद्बोद्धव्यम्| यथा नवज्वरे दिवास्वप्नादि निषिद्धं, अर्थाज्जीर्णे ज्वरे तदापद्येत,(3) (3.`तर्ह्यापद्येत' इति पा०) न चैवं; तत्र तेषां दिवास्वप्नादीनां निषिद्धत्वात्; तस्मात्त्रिविधशिष्यबुद्धिहिततयोह्यमपि साक्षादेवोच्यते; वदन्ति हि न्यायविदो---"व्याख्यानाद्वरं करणम्" इति| यद्यपि चात्मैव चेतनो न शरीरं, नापि मनः, यदुक्तं---"चेतनावान् यतश्चात्मा ततः कर्ता निरुच्यते" (शा.अ.1) इति, तथाऽपि सलिलौष्ण्यवत् संयुक्तसमवायेन शरीराद्यपि चेतनम्| इदमेव चात्मनश्चेतनत्वं यदिन्द्रिययोगे सति ज्ञानशालित्वं, न केवलस्यात्मनश्चेतनत्वं;(4) (4.`निकृष्टस्यात्मनः' इति पा०) यदुक्तं---"आत्माज्ञः, करणैर्योगाज्ज्ञानं त्वस्य प्रवर्तते" (शा.अ.1) इति| अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेतनत्वं बोद्धव्यं; तथाहि---सूयभक्ताया यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणाद्दृगनुमीयते, तथा लवली मेघस्तनितश्रवणात् फलवती भवति, बीजपूरकमपि शृगालादिवसागन्धेनातीव फलवद्भवति, चूतानां च मत्स्यवसासेकात् फलाढ्यतया रसनमनुमीयते, अशोकस्य च कामिनीपादतलाहतिसुखिनः स्तबकितस्य स्पर्शनानुमानं; स्मृतिश्चानुमानं द्रढयति, यथा---"योऽभिवादितविप्रस्तु नाशिषं संप्रयच्छति| श्मशाने जायते वृक्षो गृध्रकङ्कोपसेवितः" इति; तथा "वृक्षगुल्मं बहुविधं तत्रैव तृणजातयः| तमसाऽधर्मरूपेण(5)" (5.`तमसा बहुरूपेण' इति पा०) च्छादिताः कर्महेतुना|| अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विताः| एतदन्ताश्च गतयो ब्रह्माद्याः समुदाहृताः" (मनुस्मृति अ.1) इति| तथा तन्त्रकारश्च वानस्पत्यानूकान्(6) (6.`वानस्पत्थान् मूकान्' इति पा०) प्राणिनो वक्ष्यति; तेनागमसंवलितया युक्त्या चेतना वृक्षाः|| 47|| <1-49> सार्था गुर्वादयो बुद्धिः प्रयत्नान्ताः परादयः| गुणाः प्रोक्ताः प्रयत्नादि कर्म चेष्टितमुच्यते|| 49|| संप्रति गुणान्निर्देष्टुमाह---सार्था इत्यादि| अनेन त्रिविधा अपि वैशेषिकाः सामान्या आत्मगुणाश्चोद्दिष्टाः| तत्रार्थाः शब्दस्पर्शरूपरसगन्धाः| यदुक्तम्---"अर्थाः शब्दादयो ज्ञेया गोचरा विषया गुणाः" (शा.अ.1) इति| एते च वैशेषिकाः; यत आकाशस्यैव शब्दः प्राधान्येन, वायोरेव स्पर्शः प्राधान्येन, एवमग्न्यादिषु रूपादयः| अन्यगुणानां चान्यत्र दर्शनं भूतान्तरानुप्रवेशात्| (1) (1.`भूतान्तरप्रवेशकृतम्' इति पा०) वचनं हि---"विष्टं(2) (2.पूर्वं भूतं परे भूते स्वगुणसहितं प्रविष्टं, यथा---आकाशो वायौ, तौ वह्नौ, ते जले, तानि पृथिव्याम्|) ह्यपरं परेण" (न्या.द.अ.3 आ.1 सू.66) इति| गुर्वादयस्तु गुरुलघुशीतोष्णस्निग्धरुक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरस्थूलसूक्ष्मसान्द्रद्रवा विंशतिः| एते च सामान्यगुणाः, पृथिव्यादीनां साधारणत्वात्| एते यज्जः पुरुषीये प्राय आयुर्वेदोपयुक्तत्वात् परादिभ्यः पृथक् पठिताः| बुद्धिः ज्ञानम्; अनेन च स्मृतिचेतनाधृत्यहङ्कारादीनां बुद्धिविशेषाणां ग्रहणम्| प्रयत्नोऽन्ते येषां निर्देशे ते प्रयत्नान्ताः; एतेन चेच्छाद्वेषसुखदुःखप्रयत्नानां ग्रहणम्| वचनं हि---"इच्छा द्वेषः सुखं दुःखं प्रयत्नश्चेतना धृतिः| बुद्धिः स्मृतिरहङ्कारो लिङ्गानि परमात्मनः" (शा.अ.1) इति| इह चेतनादीनां बुद्धिग्रहणेनैव ग्रहणं, शारीरे तु चेतनादीनामपि पृथगात्मगमकत्वेन पृथक् पाठः| एतच्च तत्रैव व्याकरणीयम्| परादयो यथा---"परापरत्वे युक्तिश्च संख्या संयोग एव च| विभागश्च पृथक्त्वं च परिमाणमथापि च|| संस्कारोऽभ्यास इत्येते गुणाः प्रोक्ताः परादयः" (सू.अ.26) इति| एते च सामान्यगुणा अपि नात्युपयुक्तत्वात्तथा बुद्धिप्राधान्याच्चान्ते प्रोक्ताः| प्रोक्ता इति प्रकर्षेण(3) (3.`प्रकारेण' इति पा०) विशेषगुणत्वादिनोक्ताः||--- क्रमागतं कर्म निर्दिशति---प्रयत्नादीत्यादि| प्रयतनं प्रयत्नः कर्मैवाद्यमात्मनः; यथा---"तुल्यास्यप्रयत्नं सवर्णम्" (पा.अ.1 पा.1 सू.9) इत्यत्र व्याख्यातम्| आदिशब्दः प्रकारवाची| तेन संस्कारगुरुत्वादिजन्यकृत्स्नक्रियावरोधः| यद्यपि चेष्टितं प्राणिव्यापार उच्यते, तथाऽपीह सामान्येन क्रिया विवक्षिता| चेष्टितपदेनैव सर्वकर्मलाभे सिद्धे वमनादिकर्मनिषेधे च सिद्धे प्रयत्नादीति पदं सुसूक्ष्मप्रयत्नरूपकर्मव्यापित्वद्योतनार्थम्| (4) (4.`सुसूक्ष्मरूपकर्मव्यापित्वद्योतनार्थम्' इति पा०) अन्ये तु प्रयत्नादीति प्रयत्नकारणमिति ब्रुवते, प्रयत्नग्रहणं च कारणोपलक्षणं वदन्ति; तेन गुरुत्वादिकार्यस्यापि कर्मणो ग्रहणमिति| प्रयत्नशब्दश्चायुर्वेदेऽपि कर्मवचनो दृश्यते; "प्रवृत्तिस्तु चेष्टा कार्यार्था, सैव क्रिया प्रयत्नः कार्यसमारम्भश्च" (वि.अ.8) इति वचनात्||49|| <1-50> समवायोऽपृथग्भावो भूम्यादीनां गुणैर्मतः| स नित्यो यत्र हि द्रव्यं न तत्रानियतो गुणः|| 50|| समवायमाह---समवाय इत्यादि| समवायस्य चायं निर्देश एव लक्षणम्| तेनोत्तरत्र द्रव्यादिलक्षणे पुनरस्य लक्षणं न कर्तव्यम्| समवाय इति लक्ष्यनिर्देशः, अपृथग्भाव इति लक्षणम्; अपृथग्भावः अयुतसिद्धिः, सहैवावस्थानमिति यावत्| यथा---अवयवावयविनोः, गुणगुणिनोः, कर्मकर्मवतोः, सामान्यसामान्यवतोः; नह्यवयवादीन् विरहय्यावयव्यादय उपलभ्यन्ते| अपृथग्भावमेव विशेषयन्नाह---भूम्यादीनां गुणैर्मत इति| भूम्यादीनां भूमिप्रकारणां; भूमिश्च भूयसामाधेयानामाधारा, तेनाधारत्वोदाहरणार्थमुक्ता; यतो भूमेरर्थाः सर्वे गुर्वादिपराद्याश्च गुणास्तथा चावयविसामान्यक(ध)र्माण्यप्याधेयानि, नेतरद्रव्ये यथोक्तसर्वाधेयसंपत्तिः| एतेन भूम्यादीनामित्याधाराणां, गुणैरिति अप्रधानैराधेयैः; आधेयो ह्याधारापेक्षयाऽप्रधानम्, अप्रधाने च गुणशब्दो यथा---गुणीभूतोऽयमिति, अप्रधानमित्यर्थः; तेनाधाराणामाधेयैर्योऽपृथग्भावः स समवायः इति| तेन पृथिवीत्वगन्धवत्त्वयोरपृथक्सिद्धयोरप्याधाराधेयभावाभावान्न समवाय इत्युक्तं भवति| अत एवोक्तं वैशेषिके यत्--"अयुतसिद्धानामाधार्याधारभूतानां यः संनब्ध इहेतिप्रत्ययहेतुः स समवायः" (प.ध.सं.द्रव्यपदार्थनिरूपण) इति| स नित्य इति समवायोऽविनाशी| सत्यपि समवायिनां द्रव्याणां(1) (1.`द्रव्यादीनां' इति पा०) नाशे समवायो न विनश्यति| अत्र हेतुमाह---यत्र हीत्यादि| यत्र द्रव्यं नियतं नित्यं, यथा---आकाशं, न तत्र नित्य आकाशेऽनियतो विनाशी गुणः, `कश्चित्' इति शेषः| एवं मन्यते---नित्ये व्योम्नि परिमाणमपि तावन्नित्यं, तथा(2) (2.`यथा' इति पा०) द्रव्यत्वमप्याकाशगतं नित्यं, तथा नित्ययोराकाशतद्गुणयोः समवायलक्षणः संबन्धोऽपि नित्य एव| एवं तत्र समवायस्य नित्यत्वे सिद्धे एकरूपत्वात् समवायस्यान्यत्रापि नित्यत्वमेव| च चाश्रयद्रव्यनाशे(3) (3.`आश्रयनाशे' इति पा०) समवायविनाशः| यथा---गोव्यक्तिविनाशेऽपि गोत्वस्य सामान्यस्य न विनाशः| नित्यस्यैव समवायस्य ते ते पार्थिवद्रव्यादयस्तत्र तत्र व्यञ्जका भवन्ति सामान्यस्येव व्यक्तयः| अन्यैस्तु नित्यानित्यभेदेन द्विविधः समवायो व्याख्यातः; अयं च ग्रन्थो भूम्यादीनां गुणैरेव यः संबन्धस्तस्यैव यथाश्रुतस्य प्रतिपादक इति(4) (4.`इत्यादि' इति पा०) व्याख्यातं; तत्तु न व्यापक नापि वैशेषिकमतानुयागीति नेह प्रपञ्चितम्|| 50|| <1-51> यत्राश्रिताः कर्मगुणाः कारणं समवायि यत्| तद्व्रव्यं समवायी तु निश्चेष्टः कारणं गुणः|| 51|| द्रव्यलक्षणमाह---यत्रेत्यादि| यत्राश्रिता यत्र समवेताः, कर्म च गुणाश्च कर्मगुणाः| कारणं समवायि यदिति समवायि कारणं यत्, द्रव्यमेव हि द्रव्यगुणकर्मणां समवायिकारणम्| समवायिकारणं च तद् यत् स्वसमवेतं कार्यं जनयति; गुणकर्मणी तु न स्वसमवेतं कार्यं जनयतः, अतो न ते समवायिकारणे| एतत्कर्मवत्त्वं हि द्रव्यस्य गुणादिपञ्चपदार्थव्यावृत्तिमात्रलक्षणकथनं, न तु सजातीयव्यापकविजातीयव्यावर्तकलक्षणकथनं; येन कर्मसमवायो नाकाशादीनां वर्तते,(5)(5.`विद्यते' इति पा०) तेन लक्षणानुगतं(6) (6.`लक्ष्यार्थं' इति पा०) विजातीयव्यावृत्तं द्रव्यस्य लक्षणं गुणवत्त्वं समवायिकारणत्वं च बोद्धव्यम्| यदु(त्तू)त्पन्नमात्रं द्रव्यं प्रथमक्षणे निर्गुणं, तदपि द्वितीयक्षणावश्यंभाविगुणवत्तया तद्योग्यत्वाद्गुणवदेवेति मन्तव्यम्| वैशेषिकेऽप्युच्यते---"क्रियावद्गुणवत् समवायिकारणं द्रव्यम्" (वै.द.अ.1., सू.15) इति| तत्रापि च यथेह व्याख्यातं तथैव व्याख्यातम्||--- गुणलक्षणमाह--समवायीत्यादि| समवायीति समवायाधेयः; तेन व्यापकद्रव्येभ्यो निष्क्रियेभ्य आकादिभ्यो गुणस्य व्यावृत्तिः; नह्याकाशादयः समवायाधेयाः| निर्गतश्चेष्टायाः निश्चेष्टः; चेष्टानिर्गत्या चेह चेष्टाशून्यत्वं तथा चेष्टव्यतिरिक्तत्वं चोच्यते; तेन चेष्टारूपात् कर्मणो व्यावृत्तिः, तथा क्रियाधारत्वयोगेभ्यो मूर्तद्रव्येभ्यो व्यावृत्तिः सिद्धाः, गुणस्य कारणमित्यनेन चाकारणेभ्यः सामान्यविशेषसमवायेभ्यो व्यावृत्तिः सिद्धा| कारणत्वं तु विभुद्रव्यपरिमाणान्त्यावयविरूपादिषु लक्षणीयेषु गुणेषु नास्ति, तेन भागासिद्धं लक्षणं स्यात्, अतः कारणत्वेनेह भावरूपकारणाव्यभिचारि सामान्यवत्त्वं लक्षणतया(1) (1.`लक्षणया' इति पा०) बोद्धव्यम्| तच्च सामान्यवत्त्वं सर्वगुणव्यापकं सामान्यादिव्यावर्तकं च, सामान्यादीनां सामान्यवत्त्वाभावात्| अथवा(2) (2.`किंवा' इति पा०) विभुद्रव्यपरिमाणान्त्यावयविरूपाद्यन्तराणां कारणत्वदर्शनाद्विभुद्रव्यपरिमाणान्त्यावयविरूपादावपि कारणत्वयोग्यत्वमस्त्येवेति न भागासिद्धता कारणत्वस्य; किंवा योगिप्रत्यक्षज्ञानहेतुतया विभुद्रव्यपरिमाणादीनामपि कारणत्वं बोद्धव्यम्| एवंभूतं च कारणत्वं यद्यपि सामान्यादिष्वपि(3)(3.`सामान्यादिषु केचिदनुमन्यन्ते' इति पा०)क्वचिदनुगम्यते, तथाऽपि `समवायी तु' इति पदेन समवायाधारता तथा समवायाधेयता च युगपद्विपक्षिता; तेन समवायकेवलाधारस्य विभुद्रव्यस्य तथा समवायकेवलाधेयस्य सामान्यादेश्च व्युदासः सिद्धो भवति||51|| <1-52> संयोगे च विभागे च कारणं द्रव्यमाश्रितम्| कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते|| 52|| कर्मलक्षणमाह--संयोग इत्यादि| संयोगे च विभागे च युगपत् कारणम्| तेन संयोगे उत्तरदेशसंयोगकारके विभागाकारणे, तथा विभागे च विभागजविभागमात्रकारणे संयोगाकारणे व्यावृत्तिः सिद्धा| द्रव्यमाश्रितमिति स्वरूपमात्रकथनं व्याख्येयं, द्रव्यव्यावृत्तिस्तु(4) (4.`द्रव्यव्यावृत्तेस्तु' इति पा०) `कर्म नान्यदपेक्षते' इत्यनेनैव सिद्धा(5)| (5.`सिद्धत्वात्'इति पा०) अस्यायमर्थो यत्---कर्म उत्पन्नं स्वाश्रयस्य द्रव्यस्य पूर्वदेशविभागे उत्तरदेशसंयोगे च कर्तव्ये नान्यत्कारणं पश्चात्कालभाव्यपेक्षते; द्रव्यं तु यद्यपि संयोगविभागकारणं युगपद्भवति, तथाऽपि तदुत्पन्नं सद्यदा कर्मयुक्तं भवति तदैव संयोगविभागकारणं स्यात्;(6) (6.`भवति' इति पा०) कर्म तूत्पन्नं करोत्येव परं संयोगविभागौ न तु कारणान्तरं(7) (7.`कारणं' इति पा०) पश्चाद्भाव्यपेक्षते, संयोगविभागाश्रयप्रत्यासत्तिं त्वपेक्षते, सा च पूर्वसिद्धैवेति न चरमभाविकारणान्तरापेक्षता(1) (1.`चरमभाविनिमित्तान्तरापेक्षा कर्मणः' इति पा०) कर्मणः| अथ कर्मशब्देन वमनादीनां तथाऽदृष्टस्य तथा क्रियायाश्चाभिधीयमानत्वात् कस्य कर्मण इदं लक्षणमित्यत आह---कर्तव्यस्य क्रिया कर्मेति| एतेन क्रियारूपस्य कर्मण इदं लक्षणं नादृष्टादेरिति|| 52|| <1-53> इत्युक्तं कारणं, कार्यं धातुसाम्यमिहोच्यते| धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्|| 53|| प्रकरणमुपसंहरति---इतीत्यादि| इति समाप्तौ; तेनैतावदेव सामान्यादिषट्कं सर्वस्यैव कार्यजातस्य कारणं, नान्यत् कारणमस्ति|| कारणं सामान्येनाभिधायायुर्वेदोपयुक्तं कार्यमाह---कार्यमित्यादि| धातुसाम्यम् आरोग्यं; वक्ष्यति हि---"विकारो धातुवैषम्यं साम्यं प्रकृतिरुच्यते| सुखसंज्ञकमारोग्यम्" (सू.स्था.अ.9) इत्यादि| इहेत्यायुर्वेदे; तेनान्यत्रान्यदपि घटादि कार्यमुच्यते| इह तु किमिति तत् कार्यं नोच्यत इत्याह--धातुसाम्येत्यादि| चकारो हेतौ| धातुसाम्यक्रियैव यस्मादायुर्वेदप्रयोजनं, तस्मादायुर्वेदे धातुसाम्यमेव कार्यमुच्यते प्रयोजनं कथ्यते; अन्यत्त्वविवक्षितत्वात्तथाऽप्रधानत्वाच्च नेह कार्यत्वेनोच्यते|| 53|| <1-54> कालबुद्धीन्द्रियार्थानां योगो मिथ्या न चाति च| द्वयाश्रयाणां व्याधीनां त्रिविधो हेतुसंग्रहः|| 54|| संप्रति सामान्येन कारणमुक्तं तदायुर्वेदोपयुक्तद्वारेण वक्तव्यं; तत्र व्याधिकारणमेव तावदग्रेऽभिधीयते--कालेत्यादिना सूत्रक्रमानुरोधात्| सूत्रणं हि "हेतुलिङ्गौषधज्ञानम्" (सू.स्था.अ.1) इति| कालः शीतोष्णवर्षलक्षणः, बुद्धिः प्रज्ञा, इन्द्रियार्थाः शब्दस्पर्शरूपरसगन्धास्तत्सहचरितानि द्रव्यगुणकर्माणीन्द्रियद्वारोपयुज्यमानानि च; तेषां कालादीनाम् योगः संबन्धः| तस्य विशेषणत्रयं---मिथ्या न चाति चेति| तेन कालादीनां मिथ्यायोगः, नच योगः अयोग इत्यर्थः, अति च योगः अतियोग इत्यर्थः| द्वयाश्रयाणामिति मनः शरीराश्रयाणाम्| एतच्च मनः शरीराधिष्ठानत्वं पृथङ्मिलितं च बोद्धव्यम्| त्रिविध इत्ययोगातियोगमिथ्यायोगरूपः| हेतुसंग्रहः| हेतुसंक्षेपः| एते च कालादीनामतियोगायोगमिथ्यायोगास्तिस्रैषणीये `तत्रातिप्रभावतां' (सू.अ.11) इत्यादिना ग्रन्थेन सुव्यक्तं वाच्या इति मेह विव्रियन्ते| कालग्रहणं त्विहादौ कृतं, कालस्य दुष्परिहारत्वात्| तदनु बुद्धिरुच्यते, बुद्ध्यपराधस्यैवेन्द्रियार्थातियोगादिहेतुत्वात्; वक्ष्यति हि---"प्रज्ञापराधादध्यहितानर्थान् पञ्च निषेवते" (सू.अ.28) इति; एवं च यद्यप्यसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधे प्रविशति, तथाऽपि प्रत्यासन्नकारणत्वादसात्म्येन्द्रियार्थसंयोगेनैवायं(2) (2.`असात्म्येन्द्रियार्थसंयोग एवायं' इति पा०) पृथक् तन्त्रे सूच्यते, प्रज्ञापराधस्त्वसात्म्येन्द्रियार्थसंयोगव्यतिरिक्तकायवाङ्मनः क्रियापराधे वर्तते| अत्र चाधर्मोऽपि व्याधिहेतुरस्ति, यदुक्तं---"क्रियाघ्नाः कर्मजा रोगाः" (शा.अ.1) इत्यादि; तस्य चाधर्मस्य कालग्रहणेनैव ग्रहणं केचिन्मन्यन्ते; तन्न, तिस्रैषणीये प्रज्ञापराधेनैवाधर्मग्रहणात्| तत्र हि, अनृतवचनाभिध्यादिवाङ्मनोमिथ्यायोगरूपः प्रज्ञापराधविशेष उक्तः; नत्वनृतवचनादीनां स्वरूपेण व्याधिकर्तृत्वं, किन्त्वधर्मोत्पादावान्तरव्यापाराणामेव; तेन प्रज्ञापराध एवाधर्मोत्पादावान्तरव्यापारः कर्मजरोगेषु कारणं, याग इव धर्मोत्पादावान्तरव्यापारः स्वर्गे| यत्तूच्यते---कालपरिणामजायमानत्वात् कर्मजविकाराणं कालजत्वं, यदुक्तं---"कालस्य परिणामेन जरामृत्युनिमित्तजाः| रोगाः स्वभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः" (शा.अ.1) इति; तनन, तथा सत्यसात्म्येन्द्रियार्थसंयोगजस्यापि किञ्चित्कालपरिणामजायमानस्य कालजत्वं स्यात्| नच कालातियोगाद्यभिधायिग्रन्थे(1) (1.`कालाभिधायिग्रन्थे' इति पा०) तिस्रैषणीये कर्मावरोधः कथमपि प्रतिभाति| कतिधापुरुषीये तु "धृधृतिस्मृतिविभ्रंशः संप्राप्तिः कालकर्मणाम्| असात्म्येन्द्रियसंयोगा विज्ञेया रोगहेतवः" (शा.अ.1) इत्यभिधाय स्वाभाविकानां रोगाणां तथा कर्मजानां च कालज एवावरोधः कृतः| उक्तं हि तत्र---"कालस्य परिणामेन जरामृत्युनिमित्तजाः| रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः" (शा.अ.1) इति, तथा "निर्दिष्टं दैवसंज्ञं तु कर्म यत् पौर्वदैहिकम्| हेतुस्तदपि कालेन रोगाणामुपलभ्यते" (शा.अ.1) इति| अत्रापि बुद्धिमिथ्यायोगरूपः प्रज्ञापराध एव रोगजनककर्मकारणम्| कालविशेषप्राप्त्या(2) (2.`कालविशेषं प्राप्य' इति पा०) तु येषां व्याधीनामागमो भवति, ते कालमिथ्यादियोगजन्या वा भवन्तु, असात्म्येन्द्रियार्थप्रज्ञापराधजन्या वा; सर्व एवाविशेषेण कालकृताभिव्यक्तिमात्रपरिग्रहणात्तत्र(3)(3.`कालकृताभिव्यक्तिमात्रपरिग्रहास्तत्र' इति पा०) कालसंप्राप्तिजन्या इत्युक्ता गदाः| तधाहि---तत्र सन्ततादिज्वरा अपि कालजन्या एवोक्ताः| वचनं हि---"सन्ततः(4)(4.`अन्येद्युष्को द्व्यहग्राही तृतीयकचतुर्थकौ' इति कतिधापुरुषीये पाठः|) सततोऽन्येद्युस्तृतीयकचतुर्थकौ| स्वे स्वे काले प्रवर्तन्ते काले ह्येषां बलागमः" (शा.अ.1) इति| नच सन्ततादौ कालस्य मिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते, किंतर्ह्यसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधावेव; तथा स्वाभाविकेषु च रोगेषु न कालमिथ्यायोगादयः कारणत्वेनोपलभ्यन्ते; तस्मान्न तत्र कालमिथ्यायोगादिजन्याः कालजत्वेनाचार्यस्याभिप्रेताः, किंतु कालाभिव्यञ्जनीयाः कालजाः; अत एव च तत्र "संप्राप्तिः कालकर्मणाम्" (शा.अ.1) इति पठितं(5)(5.`कृतम्' इति पा०) नतु "कालो मिथ्या न चाति च" इति पठितम्| (5)(5.`कृतम्' इति पा०) किञ्च तत्रापि कालमभिधायापि कर्मणामिति पदं पृथक् पठित्वा(6) (6.`कृत्वा' इति पा०) काले जातः कर्मजः पृथगेव सूचितः| किञ्च, उन्मादनिदाने साक्षादेवाचार्येण कर्मजस्य प्रज्ञापराधजत्वमुक्तम्| वचनं हि---"प्रज्ञापराधात् संभूते व्याधौ कर्मज आत्मनः| नाभिशंसेद्बुधो देवान्न पितॄन्न च राक्षसान्" (नि.अ.7) इति| जनपदोद्ध्वंसनीयेऽप्युक्तं---"तस्य मूलमधर्मः, तन्मूलं चासत्कर्म पूर्वकृतं, तयोर्योनिः प्रज्ञापराध एव" (वि.अ.3)| (तदेवं(1) (1.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|)कर्मापेक्षद्वयमुपदर्शितं,) बलाबलं तु विद्वांसः स्वयमेव निर्लोचयिष्यन्ति| इदं त्वत्र चिन्त्यतां स्वाभाविकानां क्षुत्पिपासादीनां तथा कालसम्यग्योगेऽपि जायमानानां दोषचयप्रकोपाणां क्व प्रवेशो भवतु; न तावत् कालजे, यतः कालो हि तत्र सम्यग्युक्त एव, कालसम्यग्योगश्च न व्याधिकारणमिति सिद्धान्तः; अथ कालप्रतिनियतस्तत्रासात्म्येन्द्रियार्थसंयोग एव कारणमिष्यते, तथाऽप्येवं सति कालमिथ्यायोगादावप्यसात्म्येन्द्रियार्थसंयोग एव कारणमिति वक्तुं पार्यते; तस्मादस्मिन्मार्गे एवं बुद्धिर्वलते(2)---(2.`बुद्धिर्वर्णयति' इति पा०) यत्---सहजानां विकाराणां निष्प्रतिक्रियत्वेनेहायोगादिजन्यत्वेनावरोधो न कृत एव, कालस्वभावजा अपि सहजा एव; या त्वत्र प्रतिक्रिया कालस्वभावजानामनागतानां भावानां(3) (3.`भाविधात्वनुगुणद्रव्यसेवार्थरूपा' इति पा०) सत्त्वगुणद्रव्यसेवादिरूपा तथा स्वाभाविकानां च क्षुत्पिपासाजरादीनां कालभोजनरसायनादिरूपा, तस्या अकरणे सति कालस्वभावजस्य रोगस्य प्रादुर्भावः प्रज्ञापराधजन्य एव, उचिते हि काले कर्तव्याकरणं प्रज्ञापराध एव; उक्तं हि कतिधापुरुषीयेऽपि प्रज्ञापराधसंग्रहे---"कर्मकालातिपातश्च मिथ्यारम्भश्च कर्मणाम्" (शा.अ.1) इति| अन्ये तु मिथ्यायोगादिशून्यकालविद्यमानत्वेन काल एवावरोध एषां विकारणामिति कतिधापुरुषीये वक्ष्यमाणग्रन्थस्य यथाश्रुतार्थपरिग्रहाद्वर्णयन्ति| नचेति चकाराद्धीनयोगं गृह्णाति| वक्ष्यति हि---"मिथ्यातिहीनलिङ्गेभ्यो यो व्याधिरुपजायते" (शा.अ.1) इति| हीनयोगस्य तु साक्षादपठनमयोगप्रभेदत्वात्; स्वल्पयोगे(गो)ऽप्ययोगो भवति, यथैकतण्डुलाभ्यवहारेऽनशनमुच्यते||54|| <1-55> शरीरं सत्त्वसंज्ञं च व्याधीनामाश्रयो मतः| तथा सुखानां, योगस्तु सुखानां कारणं समः|| 55|| द्वयाश्रयाणामित्यनेनोक्तमाश्रयं दर्शयति---शरीरमित्यादि| अत्र शरीरमादौ कृतं, शरीररोगाधिकारेणैवास्य तन्त्रस्य प्रवृत्तत्वात्| सत्त्वसंज्ञशब्देन मन उच्यते; किंवा सत्त्वशब्देनैव मनसि लब्धे संज्ञाशब्देनात्मशरीरसंबद्धं(4) (4.`संज्ञाशब्देन शरीरसंबद्धं' इति पा०) मन उच्यते, शरीराद्यसंबन्धस्य(5) (5.`शरीरासंबद्धस्य' इति पा०) मनसो व्याध्यनाश्रयत्वात्| असमासेन च पृथगपि शरीरमनसोर्व्याध्याश्रयत्वं दर्शयति| यतः कुष्ठादयः(6) (6.`राजयक्ष्मादयः' इति पा०) शारीरा एव, कामादयस्तु मानसाः, उन्मादादयश्च द्वयाश्रयाः| आरोग्यस्याश्रयं हेतुं चाह---तथा सुखानामित्यादि| सुखानामिति आरोग्याणाम्| वचनं हि---"सुखसंज्ञकमारोग्यं विकारो दुःखमेव तु" (सू.अ.9) इति| तथेति शरीरं मनश्च, तत्र शरीररोगाभावरूपस्यारोग्यस्य शरीरमाश्रयः, मानसरोगाभावस्य तु मनः| योगस्तु समः कालबुद्धीन्द्रियार्थानां सम्यग्योगरूपस्तथा सुखानामारोग्याणां कारणम्| सुखानामिति सुखपदाभिधेयानां च रोगाभावानां बहुत्वं निषेध्यरोगबहुत्वादेव बोद्धव्यम्| इदमेव ह्यभावानां बहुत्वं यन्निषेध्यभावबहुत्वम्| ननु "आयुर्वेदागमो हेतुः" (सू.अ.1) इत्यादावध्यायार्थसंग्रहे व्याध्याश्रयो न संगृहीतः, तत् किमिदमनार्ष ? न, हेतवश्चेत्यनेन व्याध्याश्रयरूपस्यापि हेतोस्तत्र संग्रहणम्|| 55|| <1-56> निर्विकारः परस्त्वात्मा सत्त्वभूतगुणेन्द्रियैः| चैतन्ये कारणं नित्यो द्रष्टा पश्यति हि क्रियाः|| 56|| सत्त्वमात्मा शरीरं चेति वचनेन त्रयमुपात्तम्, अत्र शरीरमनसी व्याध्याश्रयतयोक्ते,(1) (1.`व्याध्याश्रये प्रोक्ते, तत्का आत्मनो व्यवस्था' इति पा०) आत्मनस्तु का व्यवस्थेत्याह---निर्विकार इत्यादि| निर्विकारो निर्विकृतिः+ ष तेन नीरोगत्वमात्मनः| पर इति सूक्ष्मः श्रेष्ठो वा, तेन सत्त्वशरीरात्ममेलकरूपो य आत्मशब्देनोच्यते तं व्यावर्तयति; यदुक्तं---"संयोगपुरुषस्येष्टो विशेषो वेदनाकृतः" (शा.अ.1) इति| संयोगेऽपि चात्मादीनां मनस्येव वेदना भवति, सा तु मनः संयुक्ते आत्मन्यपि संबद्धेत्युच्यते, तेन "निर्व्यथे चान्तरात्मनि" (सू.अ.22) इति वचनं निर्व्यथे मनसीति स्यात्;(2) (2.`भवति' इति पा०) तथा शरीरादावप्यात्मशब्दो वर्तते, तद्व्यवच्छेदार्थं पर इति पदम्| उक्तं ह्यन्यत्र---"ब्रह्मेन्द्रवाय्वग्निमनोधृतीनां धर्मस्य कीर्तेर्यशसः श्रियश्च| तथा शरीरस्य शरीरिणश्च स्याद्वादशस्विङ्गित आत्मशब्दः" इति| ननु, यद्यात्मा निर्विकारस्तत् किं ज्ञानरूपोऽप्यस्य विकारोऽस्ति वा नास्तीत्याह---सत्त्वेत्यादि| सत्त्वं मनः, भूतगुणाः शब्दादयः, इन्द्रियाणि चक्षुरादीनि, एतैः करणभूतैश्चैतन्ये कारणं भवत्यात्मा| चैतन्यं चात्मनि जायते व्यज्यते वा| अत एव च सत्त्वादीनां ज्ञानकारणानां सर्वत्रासंभवात् सर्वगतेऽप्यात्मनि न सर्वत्र प्रदेशे ज्ञानं भवति| ननु यदि चैतन्यवानात्मा, तदा कदाचिज्ज्ञानवान् कदाचिदज्ञ इत्यनित्यः स्यादित्याह---नित्य इति| नित्यस्याप्यात्मनो ज्ञानमनित्यं; नच धर्मानित्यत्वे धर्मिणोऽप्यनित्यत्वं, नह्याकाशगुणशब्दानित्यत्वेऽप्याकाशस्याप्यनित्यत्वमिति भावः| नित्यत्वं चात्मनः पूर्वापरावस्थानुभूतार्थप्रतिसन्धनात्; नह्यनित्ये ज्ञातरि पूर्वानुभूतमर्थमुत्तरो ज्ञाता प्रतिसन्धत्ते;(3) (3.`प्रतिसंधातुमलम्' इति पा०) नहि देवदत्तबुद्धमर्थं यज्ञदत्तोऽवगतत्वेन प्रतिसन्दधाति| ननु, दृश्यते ज्ञानवतः सुखोपलब्धावनुरागलक्षणो विकारस्तथा दुःखोपलब्धौ च द्वेषलक्षणः, तत् कथं सुखदुःखोपलब्धावयमात्मा निर्विकार इत्याह---द्रष्टा पश्यति हि क्रिया इति| ---द्रष्टा साक्षी; तेन यतिर्यथा परमशान्तः साक्षी सञ्जगतः क्रियाः सर्वाः पश्यन्न रागद्वेषादिना युज्यते, तथाऽऽत्माऽपि सुखदुःखाद्युपलभमानोऽपि न रागादिना युज्यते; दृश्यमानरागादिविकारस्तु मनसि, प्राकृतबुद्धौ वा सांख्यदर्शनपरिग्रहाद्भवतीति भावः| सांख्यमते च मनः शब्देन बुद्धिरन्तः-करणँ च गृह्यते||56|| <1-57> वायुः पित्तं कफश्चोक्तः शारीरो दोषसंग्रहः| मानसः पुनरुद्दिष्टो रजश्च तम एव च|| 57|| संप्रति विकाराश्रयं तथा विकारस्य व्यवहितं च हेतुमभिधाय प्रत्यासन्नं दोषरूपहेतुमाह---वायुरित्यादि| अत्र प्रधानत्वादग्रे वायुरुक्तः, प्राधान्यं चाशुभूरिदारुणविकारकर्तृत्वात्; वचनं हि---`आशुकारी मुहुश्चारी' (सु.नि.अ.1) इति; तथा अशीति वातजान् विकारान्, चत्वारिंशत् पित्तविकारान्, विंशतिं च कफजान् वक्ष्यति हि महारोगाध्याये (सू.अ.2)| वातमनु पित्तं प्रधानं, शरीरमूलभूताग्निहेतुत्वात्तथा कफाधिकविकारकर्तृत्वात्तथा कफापेक्षया चाशुकारित्वात्| असमासकरणं तु पृथगपि वाय्वादीनां रोगकर्तृत्वोपदर्शनार्थम्| शारीर इति मानसदोषव्यवच्छेदार्थम्| संग्रह इति "द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्" (सू.अ.17) इत्यादिवक्ष्यमाणप्रपञ्चस्य संक्षेपः| ननु, शोणितस्यापि दोषत्वान्नायं संग्रहः साधुः, यतो रक्तस्यापि वातादिवद्विशिष्टहेतुलक्षणविकारचिकित्सितनिर्देशः कृतः; तत्र हेतुनिर्देशो यथा---"काले चानवसेचनात्" (सू.अ.24, श्लो.9) इत्यादि, लक्षणं च यथा--"तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्" (सू.अ.24.श्लो.22) इत्यादि, रक्तविकारश्च रक्तार्शः प्रदररक्तिपित्तादय उक्ताः, उपक्रमश्च "स्रावणं शोणितस्य तु" (सू.अ.24.श्लो.18) इत्यादिनोक्तः, तथा दोषसंज्ञा च चरके कृता, यदुक्तं,---"कफे वाते जितप्राये पित्तं शोणितमेव वा| यदि कुप्यति वातस्य क्रियमाणे चिकित्सिते|| यथोल्बणस्य दोषस्य तत्र कार्यं भिषग्जितम्" (चि.अ.5.श्लो.27) इति; तथा च तन्त्रान्तरेऽपि शल्ये शोणितं दोषत्वेनोक्तं---"तैरेतैः शोणितचतुर्थैः" (सु.सू.अ.21) इति वचनात्| नैवं, दोषो हि स्वतन्त्रदूषणात्मक उच्यते; यतो न वातादयो वृद्धाः किञ्चिदपेक्ष्य दूषयन्ति किंतु स्वत एव, शोणितं तु दुष्टवातादिसंसर्गमपेक्ष्यैव दूषकं भवति; न हि शोणितं विकृतवातादिसंबन्धमन्तरेण विकृतं भवति, सर्वदा(1) (1.`सर्वत्र' इति पा०) वातादिजनकैरेव शोणितदुष्टेः; तथा सर्वदा वातादिलक्षणयुक्तस्यैव शोणितस्य दुष्टत्वात्; यश्च हेत्वादिविशेष उक्तः स वातादियुक्तस्यैव शोणितस्य भवति; तेन वातादय एव तत्रापि दूषणात्मकाः, शोणितं तु स्वप्रमाणातिरिक्तमपि दूष्यमेव; न च दूष्यस्य हेत्वादयो विशिष्टा न भवन्ति, यतो मांसादीनामपि हेत्वादिविशेषोऽस्ति; यथा मांसदुष्टौ---"मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा" (वि.अ.5) इत्यादि वक्ष्यति; मांसदुष्टिलक्षणं "शृणु मांसप्रदोषजान्" (सू.अ.28) इत्यादिना विविधाशितपीतीये वक्ष्यति यान् विकारास्ते ज्ञेयाः, यत एतानेव मांसदोषविकारान् स्रोतोविमाने मांसदुष्टिलक्षणत्वेनातिदेशादभिधास्यति, दुष्टमांसविकाराश्चाधिमांसार्बुदादय उक्ताः; उपक्रमश्च "मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च" (सू.अ.28) इत्युक्तः| तस्माद्दूष्याधिकारे(1) (1.`दूष्याधिष्ठाने' इति पा०) दोषकृते कार्ये दूष्येण व्यपदेशः---रक्तजोऽयं, मांसजोऽयमित्यादि; यथा---स्नेहाधारेण वह्निना दग्धे स्नेहदग्ध इति व्यपदेशः| दोषसंज्ञा तु पीडाकर्तृत्वसामान्याददोषेऽपि स्यात्;(2) (2.`भवति' इति पा०) यथा---"स्वयं प्रवृत्तं तं दोषमुपेक्षेत् हिताशनैः"---(चि.अ.5 श्लो.46) इत्यत्र पुरीषणेव दोषत्वेनोक्तम्| %सुश्रुते% तु शोणितस्य दोषत्वं व्रणेषु प्रायः शोणितदुष्टिदर्शनादुपचरितमेवोक्तम्| यतः प्रदेशान्तरे व्रणप्रश्ने वातादयस्त्रय एव तत्राप्युक्ताः--- "वातपित्तश्लेष्माण एव देहसंभवहेतवो भवन्ति" (सु.सू.अ.21) इत्यादिना| किञ्च यदि शोणितं दोषः स्यात्तदा वातादिवत्प्रकृत्यारम्भकं स्यात्, नचारभते; तस्मात्त्रय एव दोषा इति सिद्धम्| मानसदोषमाह---मानसः पुनरित्यादि| पुनः शब्दोऽवधारणे, तेन मानसा उद्दिष्ट एव परं न शारीरदोषवत् प्रपञ्चितः, मानसदोषाणामस्मिंस्तन्त्रे कायचिकित्सारूपेऽप्रास्ताविकत्वादिति भावः| आदौ रज उक्तं प्राधान्यात्; वचनं हि---"नारजस्कं तमः प्रवर्तते" (वि.अ.6) इति| एवशब्देन सत्त्वाख्यगुणस्यादोषत्वमवधारयति, सत्त्वं ह्यविकारि|| 57|| <1-58> प्रशाम्यत्यौषधैः पूर्वो दैवयुक्तिव्यपाश्रयैः| मानसो ज्ञानविज्ञानधैर्यस्मृतिसमाधिभिः||58|| संप्रति दोषप्रशमकारणमाह---प्रशाम्यतीत्यादि| पूर्व इति शारीरः| दोषग्रहणेन तज्जन्या व्याधयोऽपि गृह्यन्ते, विकृतदोषादनन्यत्वाद्व्याधीनाम्| दैवमदृष्टं, तदाश्रित्य यद्व्याधिप्रतीकारं करोति तद्दैवव्यपाश्रयं बलिमङ्गलादि; एतच्च प्रथममुक्तं सद्योऽक्लेशेन च व्याधिप्रशमकत्वात्| युक्तिः योजना; शरीरभेषजयोर्हितो यो योगस्तदपेक्षं संशोधनसंशमनादि युक्तिव्यपाश्रयमुच्यते| ज्ञानम् अध्यात्मज्ञानं, विज्ञानं शास्त्रज्ञानं,(3) (3.`शास्त्राद्यर्थज्ञानम्' इति पा०) धैर्यम् अनुन्नतिश्चेतसः, स्मृतिः अनुभूतार्थस्मरणं, समाधिः विषयेभ्यो निवर्त्यात्मनि मनसो नियमनम्|| 58|| <1-59,60,61> रूक्षः शीतो लघुः सूक्ष्मश्चलोऽथ विशदः खरः| विपरीतगुणैर्द्रव्यैर्मारुतः संप्रशाम्यति|| 59|| सस्नेहमुष्णं(4) तीक्ष्णं च द्रवमम्लं सरं कटु| (4."सस्नेहमुष्णमिति वचनेन स्नेहस्याल्पत्वमुष्णत्वस्य चातिशयत्वं तद्योगादिति सूचितम्| तेन पैत्तिके व्याधौ घृतदुग्धादिस्नेहशीतभेषजविधिर्न विरुध्यते| अतिशीतस्निग्धत्वयोश्च पित्तस्याल्पस्नेहात्यन्तोष्णत्वविपर्ययात् प्रशान्तिः स्यात्| उष्णतीक्ष्णद्रवसरतिक्तत्वविपरीतैः शैत्य(4."सस्नेहम्+उष्णम्+इतिमान्द्यसान्द्रस्थिरकषायमाधुर्युगुणैः पक्वस्य पित्तस्य प्रशमनम्| आमस्याम्लस्य विपरीतेन तिक्तेन प्रशमः| कट्विति तिक्तं, तेन तिक्तरसस्य पित्तस्य विदग्धावस्थायामम्लरसत्वे तद्विपरीतत्वेन तिक्तरसः पित्तप्रकोपनाशकत्वेनोपपद्यते| उक्तं हि %सुश्रुते%-"पित्तं तीक्ष्णं द्रवं पूति नीलं पीतं तथैव च| उष्णं कटु सरं चैव विदग्धं चाम्लमेव च"---इति %गङ्गाधरः|%) विपरीतगुणैः पित्तं द्रव्यैराशु प्रशाम्यति|| 60|| गुरुशीतमृदुस्निग्धमधुरस्थिरपिच्छिलाः| श्लेष्मणः प्रशमं यान्ति विपरीतगुणैर्गुणाः|| 61|| संप्रति शरीररोगाधिकारप्रवृत्तत्वादस्य तन्त्रस्य शारीररोगजनकवातादिलक्षणं भेषजं चाह---रूक्ष इत्यादि| प्रधानत्वादग्रे वायोरभिधानम्| रूक्षादीनां ज्यायस्त्वादभिधानं, तेन दारुणादयोऽपि गुणा बोद्धव्याः; रूक्षत्वं च वायावधिकं, स्नेहसाध्यत्वाद्वायोः; अतो रूक्षत्वमग्रेऽभिहितम्| यद्यपि वैशेषिकेऽनुष्णाशीतो वायुः, तथाऽपीह शीतेन वृद्धिदर्शनादुष्णेन च प्रशमदर्शनात्तथा केवलवातारब्धे रोगे शीतदर्शनाच्च शीत एव वायुः; यच्च पित्तयुक्तस्योष्णत्वं, तद्योगवाहित्वात्; यथा पाषाणस्य येन द्रव्येण शीतेनोष्णेन वा योगो भवति तद्गुणानुविधानं, तथा वायोरपि| विपरीता वातगुणप्रतिपक्षा गुणा यस्य तद्विपरीतगुणं; गुणशब्देन चेह धर्मवाचिना रसवीर्यविपाकप्रभावाः सर्व एव गृह्यन्ते, तेन प्रभावादपि यद्वातविपरीतं तदपि गृह्यते| अन्ये त्वेकविपरीतशब्दलोपाद्विपरीतं विपरीतगुणं च ग्राहयन्ति; तेन विपरीतग्रहणात् प्रभावविपरीतं गृह्यते, गुणवैपरीत्याद्विपाकादयो गृह्यन्ते| ननु विपरीतगुणभूयिष्ठैरपि वातादीनां प्रशमो भवति, यतो न हि सर्वं भेषजं वातादीनां सर्वात्मना विरुद्धं भवति; उक्तं हि---"विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते" (वि.अ.1) इति; तत् किमिति विरुद्धगुणभूयिष्ठस्याग्रहणम् ? उच्यते---विरुद्धगुणभूयिष्ठस्यापि विपरीतगुणशब्देनैव ग्रहणात्| विपरीतगुणभूयिष्ठेऽपि ये विपरीता अल्पा अबला वा गुणास्ते स्वकार्याकर्तृत्वादव्यपदेश्या एव; किंवा सर्वथा विपरीतगुणैरधिका प्रशस्ता च शान्तिर्भवति, अत एव संप्रशब्दौ शीघ्रसम्यक्प्रशमार्थाभिधायकौ कृतौ; विपरीतगुणभूयिष्ठैर्न तथा शान्तिर्भवति, अत एव संप्रशब्दाभ्यां न तत् साक्षादुक्तम्| एवं च व्याख्यानं पित्तश्लेष्मणोरपि कर्तव्यम्| सस्नेहमिति ईषत्स्नेहं, तेन पित्ते सर्पिषः स्निग्धस्य भेषजत्वमुपपन्नम्| अम्लरसता चेह पित्तस्योच्यते, अप्तेजः(1) (1.`अप्तेजः समवायारब्धत्वात्' इति पा०)समारब्धत्वात् पित्तस्य; %सुश्रुते% तु कटुत्वमेव पित्तस्योक्तम्, अम्लता च विदग्धस्य पित्तस्योक्ता| यदुक्तं---"विदग्धं चाम्लमेव च" (सु.सू.अ.21) इति| एवं सस्नेहतायामपि पित्तस्य सुश्रुतस्वरसो नास्ति| एतच्च स्निग्धत्वमम्लत्वं च जलानलारब्धत्वात् पित्तस्योपपन्नमेव, सुश्रुते तु तेजोरूपपित्ताभिप्रायेणैव तन्निरस्तं भवति| श्लेष्मणो विपरीतगुणैर्गुणानां प्रशम उच्यते, न पुनः श्लेष्मणः प्रशमोऽभिधीयते; कस्मादेवमुच्यते ? गुणप्रशमनेन च गुणिप्रशमो गुणवृद्ध्या च गुणिवृद्धिर्भवतीति सूचनार्थम्| यत उष्णेन शीतप्रशमे क्रियमाणे शीताधारस्योदकभागस्यावश्यमेव प्रशमः क्रियते|| 59-61|| <1-62,63> विपरीतगुणैर्देशमात्राकालोपपादितैः| भेषजैर्विनिवर्तन्ते विकाराः साध्यसंमताः||62|| साधं न त्वसाध्यानां व्याधीनामुपदिश्यते| भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते|| 63|| विपरीतगुणैरप्यल्पमात्रैस्तथाऽविपरीतदेशकालादिप्रतिबद्धैश्च न प्रशमो भवतीत्याह---विपरीतेत्यादि| देशो भूमिरातुरश्च, मात्रा अनपायिपरिमाणं, कालो नित्यगः ऋत्वादिरावस्थिको बाल्यादिश्च; देशाद्यपेक्षया यथोचितत्वेन कल्पितो देशमात्राकालोपपादितः| उपपादितैरिति चौरादिको णिच्; किंवा वैद्येनोपपादितैः| अत्र देशग्रहणाद्बलशरीराहारसात्म्यसत्त्वप्रकृतीनां ग्रहणं, कालग्रहणाद्वयसोऽपि ग्रहणं, दोषस्तु प्रशमनीयतयैव गृहीतः, भेषजं तु साक्षादेवोक्तम्; एवं दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसां परीक्ष्याणां दशविधानां सर्वेषामेव ग्रहणं भवति| साध्यत्वेन प्रामाणिकानां संमताः साध्यसंमताः; एतेनाज्ञेनाज्ञानाद्ये साध्यत्वेन गृहीतास्ते निराक्रियन्ते| यत्तु सम्यग्ग्रहणेन याप्ययापनमुच्यते तन्नातिसुन्दरं, विनिवर्तन्त इति वचनात्; न च याप्ययापनं विनिवृत्तिः| असाध्ये भेषजनिवृत्तिमाह---साधनमित्यादि| नन्वसाध्यानामपि साधनं दृष्टं, यतोऽरिष्टवांस्तावदवश्यं मृत्युगृहीतत्वेनासाध्यः; यदुक्तं---"अरिष्टं चापि तन्नास्ति यद्विना मरणं भवेत्| मरणं चापि तन्नास्ति यन्नारिष्टपुरः सरम्" (इं.अ.2); उत्पन्नारिष्टसाधनं(1) (1.`उत्पन्नारिष्टे च साधनं' इति पा०) च %सुश्रुते% प्रोक्तं---"ध्रुवं त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः| रसायनतपोजप्यतत्परैर्वा निवार्यते"---(सु.सू.अ.28) इति; तथा चाह %भगवानगस्त्यः--% "रसायनतपोजप्ययोगसिद्धैर्महात्मभिः| कालमृत्युरपि प्राज्ञैर्जीयते नालसैर्नरैः" इति; तथाऽन्यत्राप्युक्तं---"जाताऽरिष्टोऽपि जीवति"---इति| अत्राहुरेके---द्विविधमरिष्टं नियतमनियतं च; तत्र यन्नियतं तदसाध्यमेव, अत एवोक्तं "न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणादृते" (इं.अ.2); अत्र जातस्येति वचनान्नियतस्येति गम्यते; यत्त्वनियतमरिष्टं तत्प्रति सुश्रुतागस्त्यवचनयोरर्थवत्ता| %चरके%ऽप्यनियतमरिष्टमुक्तं; यथा---"संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते" (इं.अ.9) इति| अन्ये तु ब्रुवते---संशयप्राप्तमिति उक्तिभेदमात्रमत्र; तेन सर्वारिष्टं मारकमेवासति रसायनादौ, रसायनतपः प्रभृतयस्तु प्रभावातिशययोगादितरक्रिययाऽसाध्यमपि साधयन्ति; तच्चारिष्टनिवारणं विरलेष्वेव पुरुषातिशयेषु नन्दिकेश्वरादिषु दृष्टं, न सर्वपुरुषैस्तच्छक्यमतो जातारिष्टानामसाध्यतैव तन्त्रे प्रोच्यते| यत्तु कैश्चिदुच्यते---नियतायुषो मृत्युररिष्टपूर्वो भवति, अनियतायुषस्त्वरिष्टं विनैव मृत्युर्भवति| तन्न, "मरणं चापि तन्नास्ति यन्नारिष्टपुरः सरम्" (इं.अ.2) इति वचनात्| यदुच्यते---अनियतायुषः सत्यपि रिष्टप्रादुर्भावे सम्यक्क्रियोपपादनाज्जीवितेन भवितव्यं, यतोऽनियतायुषः पुरुषकारापराधादेव परं मृत्युर्भवति, सम्यक्क्रियायां च पुरुषकारापराधो नास्ति| तन्न, नह्यनियतायुषः सर्वदैव पुरुषकारसाध्याः, किन्तु यथोचितकालक्रियमाणस्वस्थातुरहितसेवारूपपुरुषकारसाध्याः;तेन यथोचितकाले हितासेवनादसाध्यत्वयुक्ते व्याधौ रिष्टे जाते किं भेषजमतीतकालक्रियमाणमपक्रान्ते(1) (1.`अतीतकालमपक्रान्तसलिलस्येव' इति पा०) सलिल इव सेतुबन्धः करिष्यतीति| तस्मादसाध्यानां साधनं नोपदिश्यत इति साधु|| 62|| -- किमेतान्येव गुणकर्माणि, उतापराण्यपीत्याह---भूयश्चेत्यादि| गुणानां कर्माणि गुणकर्माणि| यथाद्रव्यमिति यस्मिन् यस्मिन् द्रव्ये यद्यद्गुणकर्म तत्तत्तस्मिंस्तस्मिन् द्रव्येऽन्नपानादौ कृत्स्ने वा तन्त्रे वक्ष्यते `आचार्य' इति शेषः; वक्ष्यते इति ब्रूञो वचिरादेशात् प्रयोगः| किंवा यथाद्रव्यमिति यथाहेतुं; तद्यथा--गुरुखरकठिनादिगुणबहुलं पार्थिवद्रव्यं, तेषां च पार्थिवानां गुणानां कर्म उपचयसङ्घातगौरवादिति|| 62,63|| <1-64> रसनार्थो रसस्तस्य द्रव्यमापः क्षितिस्तथा| निर्वृत्तौ च विशेषे च प्रत्ययाः खादयस्त्रयः|| 64|| संप्रति दोषानभिधाय तत्प्रशमनप्रधानान् रसान् वक्तुमुद्यतो रसलक्षणपूर्वकं रसोत्पत्तिक्रममाह---रसनार्थ इत्यादि| रस्यत आस्वाद्यत इति रसः| रसनार्थ इति जिह्वाग्राह्यः| एतच्च षण्णामपि रसानामनुगतं रूपादिषु च व्यावृत्तत्वात् साधुलक्षणम्| तस्येति रसस्य| द्रव्यमिति आधारकारणम्| द्रव्यशब्दो ह्याधारकारणवाची; यथा---"पञ्चेन्द्रियद्रव्याणि" (सू.अ.8) इति| क्षितिस्तथेति यथा आप आधारकारणं तथा क्षितिरपि| `अप्क्षिती' इति वक्तव्ये क्षितिस्तथेतिवचनात्(2) (2.`क्षितेस्त्वग्रे प्रतिवचनात्' इति पा०) क्षितेराधारकारणत्वममुख्यमिति दर्शयति| येनापो हि निसर्गेण रसवत्यः| तथा ह्यात्रेयभद्रकाप्यीये "सौम्याः खल्वापः" (सू.अ.26) इत्यादिना जल एव रसस्य व्यक्तिरिति(3) (3.`व्यक्तिं' इति पा०) दर्शयति| %सुश्रुते%ऽप्युक्तं---"तस्मादाप्यो रसः" (सु.सू.स्था.अ.42) इति| क्षितिस्त्वपामेव रसेन नित्यानुषक्तेन रसवतीत्युच्यते| यतो नित्यः क्षितिजलसंबन्धः; वचनं हि---"विष्टं ह्यपरं परेण" (न्या.द. 3|1|60) इति| अस्यार्थः---खवाय्वग्निजलक्षितीनामुत्तरोत्तरे भूते पूर्वपूर्वभूतस्य नित्यमनुप्रवेशः, तत्कृतश्च खादिषु गुणोत्कर्षः| रसस्य किं व्यक्तावप्क्षिती कारणं किंवा विशेषे इत्याह---निर्वृत्तावित्यादि| निर्वृत्तौ चेति अभिव्यक्तौ| एतेन रसोऽभिव्यज्यमानो जलक्षित्याधार एव व्यज्यत इति दर्शयति| चकाराद्विशेषेऽपि मधुरादिलक्षणे अप्क्षिती प्रत्ययौ| तेन "सोमगुणातिरेकान्मधुरः, पृथिव्यग्निगुणातिरेकादम्लः" (सू.अ.26) इत्यादिना जलपृथिव्योरपि विशेषकारणत्वं वक्ष्यमाणमुपपन्नम्| विशेषे च प्रत्ययाः खादय इति मधुरादिविशेषनिर्वृत्तौ निमित्तकारणं खवाय्वनलाः, न त्वाधारकारणभूताः| खादय इत्यनेनैव त्रित्वे लब्धे पुनस्त्रय इति वचनं तेषामेव व्यस्तसमस्तानामपि प्रत्ययत्वदर्शनार्थम्;अत एव व्यस्तसमस्ताकाशादिसंसर्गभेदाद्रसानां मधुरतरमधुरतमाद्यवान्तरभेद उपपन्नः| विशेषे चेति चकारादभिव्यक्तावप्याकाशादीनां निमित्तकारणत्वं दर्शयति| वक्ष्यति हि---"तास्त्वन्तरीक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतविकारगुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति; तासु षडभिमूर्च्छन्ति रसाः" (सू.अ.26) इति| अन्ये तु विशेषे चेति चकारं खादयश्चेत्यत्र योजयन्ति; तेन चकारात् कालोऽपि विशेषेऽभिव्यक्तौ च कारणं लभ्यते| साक्षात्तु कालस्यावचनेन खादिभ्योऽप्यपकृष्टं कालस्य कारणत्वं दर्श्यते| किंवा रसस्यापो द्रव्यं क्षितिस्तथेति पूर्ववदेव;निर्वृत्तौ चेति क्षितिरेव निर्वृत्तावभिव्यक्तौ प्रत्ययो नापः;यत आपो ह्यव्यक्तरसा एव, क्षितिसंबन्धादेव च रसोऽभिव्यक्त उपलभ्यते| उक्तं च---"जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु षडभिमूर्च्छन्ति रसाः" (सू.अ.26|) इति| तेन पार्थिवद्रव्यसम्बन्धादेवापां रसो व्यज्यते, नान्यथा| विशेषे चेति चकारादप्क्षिती विशेषे कारणे| यद्यपि(1) (1.`यदि वा अप्क्षिती विशेषेण कारणे, सोमगुणातिरेकान्मधुर इत्यादौ तु' इति पा०) चाप्क्षिती विशेषे कारणे, तथाऽपि "सोमगुणातिरेकान्मधुरः"---(सू.अ.26) इत्यादौ तु खादय एव तथा सन्निविशन्ति यथा सोमोऽतिरिक्तो भवति, तेन तत्राप्यूनत्वेन(2) (2.`तथोनत्वेन' इति पा०) सन्निविष्टाः खादय एव विशेषहेतव इति| यद्यपि चाभिव्यक्तिर्मधुरादिविशेषरहिता क्वचिद्भवति, तथाऽपि सामान्येन सर्वत्र यदभिव्यक्तयेऽनुगतं कारणमुपलभ्यते क्षितिरूपं जलक्षितिरूपं वा तदभिव्यक्तिकारणं; यदनुगमात्तु मधुरादिविशेषोपलब्धिस्तद्विशेषकारणमुच्यते||64|| <1-65> स्वादुरम्लोऽथ लवणः कटुकस्तिक्त एव च| कषायश्चेति षट्कोऽयं रसानां संग्रहः स्मृतः||65|| रसविशेषानाह--स्वादुरित्यादि| अत्र सर्वप्राणिनामिष्टत्वादादौ मधुर उक्तः; तदनु च प्राण्यभीष्टोत्कर्षक्रमेणैवाम्लादिनिर्देशक्रमो बोद्धव्यः| षट्क इति पुनः संख्याकरणं परवादिमतसप्तसंख्यत्वादिनिषेधार्थम्| अयं संग्रह इत्यनेनावान्तरभेदबहुत्वं तथा वक्ष्यमाणरससंसर्गबहुत्वं च दर्शयति|| 65|| <1-66> स्वाद्वम्ललवणा वायुं, कषायस्वादुतिक्तकाः| जयन्ति पित्तं, श्लेष्माणं कषायकटुतिक्तकाः|| 66|| (कट्वम्ललवणाः पित्तं, स्वाद्वम्ललवणाः कफम्| कटुतिक्तकषायाश्च कोपयन्ति समीरणम्(3)|| 1) (3.योगीन्द्रनाथसेनसंमतोऽयं पाठः; स त्वेतदनन्तरं `भूयश्चातो यथाद्रव्यं गुणकर्माणि वक्ष्यते' इत्यर्धश्लोकं पठति|) रसानामुपयुक्ततरं कार्यमाह---स्वाद्वम्लेत्यादि| अत्र च वायोर्नीरसस्यापि रससहचरितस्निग्धत्वादिगुणैर्विपरीतैः प्रशमो ज्ञेयः| एवं मधुररसस्यापि श्लेष्मणोऽम्ललवणाभ्यां स्निग्धत्वाभिष्यन्दित्वादिसहचरितगुणयोगादेव वृद्धिः| अत्र च ये प्रशमकत्वेन रसा वातादीनां नोक्तास्ते वर्धका बोद्धव्याः| यदाह %वाग्भटः-% "तत्राद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम्| कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते" (वा.सू.अ.1) इति| रसकर्मातिदेशेनैव गुणवीर्यविपाकानामपि कर्मनिर्देशः कृत एव| यतो मधुरादिरसेनैव सर्वगुणान् वीर्यविपाकांश्च निर्देक्ष्यत्यात्रेयभद्रकाप्यीये---"तत्र स्वादुः" (सू.अ.26) इत्यादिना; तथा "कटुतिक्तकषायाणां विपाकः प्रायशः कटुः" (सू.अ.26); तथा "अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा" (सू.अ.26)' तथा "शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोरम्लं यदुष्णं च यच्चोष्णं कटुकं तयोः"---(सू.अ.26) इत्यादिना|| 66|| <1-67> किञ्चिद्दोषप्रशमनं किञ्चिद्धातुप्रदूषणम्|| स्वस्थवृत्तौ मतं किञ्चित्त्रिविधं द्रव्यमुच्यते|| 67|| अतोऽवशिष्टं द्रव्यकार्यं प्रभावकृतं वक्तुं प्रभावभेदेन द्रव्यभेदमाह---किञ्चिदित्यादि| किञ्चिदिति न सर्वम्| दोषस्य दोषयोर्दोषाणां वा प्रशमनं दोषप्रशमनम्| दोषग्रहणेन दुष्टा रसादयोऽपि गृह्यन्ते| तेन द्रव्यमहिम्ना यद्दोषाणां दुष्टानां रसादीनां(1) (1.`रसादीनाम्' इति हस्तलिखितपुस्तके नोपलभ्यते|) धातूनां वा शमकमामलकदुरालभादि तद्गृह्यते| आमलकं हि शिवत्वात्त्रिदोषहरं; दुरालभा चापि वातपित्तश्लेष्महरी| यद्यपि चामलकस्य "हन्ति वातं तदम्लत्वात्" (सु.सू.अ.46) इत्यादिना गुणद्वारा त्रिदोषहरत्वमुच्यते, तथाऽपि तत्प्रभावबृंहितमेव बोद्धव्यम्| यतस्तत्राम्लत्वादिना पित्तादिकोपोऽपि युज्यते, स त्वामलकप्रभावान्न भवति| धातुप्रदूषणमिति वातादीनां समत्वेन शरीरधारणात्मकानां तथा रसादीनां च दूषणं किञ्चित्, यथा---यवकमन्दकविषादि| सुष्ठु अवतिष्ठते नीरोगत्वेनेति स्वस्थः, तस्य वृत्तिः स्वस्थरूपतयाऽनुवर्तनं, तत्र स्वस्थवृत्तौ मतमभिमतं पूजितमिति यावत्| संख्येयनिर्देशादेव त्रित्वे लब्धे त्रिविधग्रहणं नियमार्थम्| तेन संशोधनसंशमनादीनामनेकविधानामप्यत्रैवावरोधः| रसायनवाजीकरणे तु स्वस्थवृत्तिमात्र एव| यदुक्तं---"स्वस्थस्योजस्करं यत्तु तद्वृष्यं तद्रसायनम्" (चि.अ.1 पा.1) इति| प्रतिपादे किञ्चिद्ग्रहणं दोषहरत्वादिकर्मणां विभिन्नद्रव्याश्रयित्वोपदर्शनार्थम्; एककिञ्चिद्ग्रहणे त्वेकमेव द्रव्यं दोषहरं धातुप्रदूषकं स्वस्थवृत्तिमतं च स्यात्, न च तदभिमतम्| ननु, स्वस्थवृत्तिमतानां रक्तशालिषष्टिकयवादीनां दोषप्रशमनत्वमपि दृश्यते, यतो वक्ष्यति तत्र तत्र रक्तशाल्यादीनां ज्वरादौ प्रयोगं; तथा प्रकृतिशरीरदेशकालमात्राभि(दि)-युक्तं दोषप्रशमनमपि दोषकरं भवति,यथा---आमलकमतिमात्रमग्निमान्द्यायेत्यादि ज्ञेयं;तथा धातुप्रदूषणमपि दोषशमनं दृश्यते, यथा---विषमुदरहरं, तथा यदेव मन्दकादि दोषकरं तदेव क्षीणदोषं प्रति दोषवृद्ध्या साम्यापादनेन दोषप्रशमनं भवति; तदेवमव्यवस्थितत्वात् किञ्चिद्दोषप्रशमनमित्यादि विरुद्धम् ? अत्रोच्यते---स्वस्थवृत्तिमतं रक्तशाल्यादि दोषप्रशमनमपि भवति, परं तत् प्रायः स्वस्थवृत्तिहितत्वात् स्वस्थवृत्तिमतत्वेन गृह्यते| वचनं हि---"स्वस्थस्योजस्करं यत्तु तद्वृष्यं तद्रसायनम्| प्रायः, प्रायेण रोगाणां द्वितीयं शमने हितम्|| प्रायः शब्दो विशेषार्थ उभयं ह्युभयार्थकृत्" (चि.अ.1) इति| दोषप्रशमनानि द्रव्याणि विगुणप्रकृत्यादिप्रतिबन्धकाभावे दोषप्रशमनमाचरन्त्येव,प्रतिबन्धकसद्भावे(1) (1.`प्रतिबन्धकसंभवे' इति पा०) तु न कुर्वन्ति, न चैतावता तेषां स(2) (2.`स्वस्वभावो' इति पा०) स्वभावो न भवति; नह्यग्निर्मन्त्रादिप्रतिबन्धात् कदाचिन्न दहतीति दाहकत्वेन नोपदिश्यते; एवं धातुप्रदूषकस्यापि कदाचिद्धातुप्रशमकत्वं निमित्तान्तरयोगाद्भवन्न धातुप्रदूषकस्वरूपतां हन्ति,यथा सलिलस्याग्निसम्बन्धादुष्णत्वम्| तस्माद्यद्यस्य प्रायिकमनन्योपाधिकृतं च रूपं, तेनैव व्यपदेशो युक्तः| यच्च मन्दकादीनां क्षीणदोषवर्धकत्वेन दोषप्रशमकत्वं तद्विद्यमानमपि कादाचित्कत्वात्तथा ह्युत्तरकालं दोषावहत्वाच्च न व्यपदिश्यते दोषप्रशमकत्वेन| ननु, यद्यप्येवं तथाऽपि यदेकदोषहरमपरदोषकरं यथा मरिचं श्लेष्महरं पित्तकरं चेत्यादि बहुद्रव्यजातं तत् कुत्र प्रविशतु ? अत्रैके वदन्ति---यदुभयात्मकं तद्दोषहरं दोषकरं च, नचैतावता द्रव्यत्रित्वक्षतिः; यतो न वातादिसंसर्गजव्याधिसद्भावे वातादिजन्यत्वेन यत्त्रैविध्यं रोगाणामुच्यते तत् खण्डितं भवति; किंवा मरिचादीनां यदुभयकर्तृत्वं न तद्द्रव्यप्रभावकृतं, किं तर्हि रसादिकृतं, तेन न द्रव्यप्रभावप्रस्तावे तदुदाहरणीयं; नच किञ्चिद्द्रव्यं तादृशमस्ति यत् प्रभावादेव किञ्चिद्दोषं करोति किञ्चिच्छमयतीति न दोषप्रशमनत्वादिप्रभावं प्रति नियमः; अयमेव च पक्षः साधुः| ननु `किञ्चिद्दोषप्रशमनं किञ्चिद्दोषप्रदूषणम्' इति वा क्रियतां, `किञ्चिद्धातुप्रशमनं किञ्चिद्धातुप्रदूषणम्' इति वा| नैवं, तथा सति दोषशब्दस्य मुख्यवृत्त्या वातादिष्वेव वृत्तित्वात्तथा(3) (3.`वृत्तत्वात्' इति पा०) धातुशब्दस्य च रसादिवृत्तित्वादुभयग्रहणं(4) (4.`रसादिवृत्तत्वात्' इति पा०) न प्राप्यते; उभयपदोपादानेन द्वयं निपुणकारी तन्त्रकारो दूषणत्वधारणत्वयोगपरिग्रहाद्दोषप्रशमनेन दुष्टरसादिप्रशमनमपि भेषजं विविधाशितपीतीयादिवक्ष्यमाणं, तथा धातुप्रदूषणेन वातादिप्रदूषकमपि निदानादिवक्ष्यमाणं ग्राहयति| प्रशब्दोऽत्र प्रकारे; तेन प्रकारेण मृदुमध्यादिना प्रकोपणं, तथा प्रकारेण संशोधनसंशमनादिना शमनमुच्यते; किंवा धात्वर्थानुवृत्तावेव(5) (5.`धात्वर्थानुवृत्तिरेवासौ प्रशब्दः' इति पा०) इमौ प्रशब्दौ, यथा---`च्युतांशः परिधावति' इत्यत्र धावतीत्यर्थः| आदौ दोषप्रशमनग्रहणं तस्यैवेहाभिप्रेतत्वात्| ननु स्वस्थवृत्तिमतं द्रव्यं भाविदोषहरत्वेन दोषप्रशमनमेव| नैवं, नहि स्वास्थ्यानुवृत्तिजनकत्वाद्दोषनिवृत्तिकरं(6) (6.`स्वास्थ्यानुवृत्तित्वात्' इति पा०) दोषहरणमुच्यते, किं तर्हि समधातूनामवर्धकत्वेनाक्षयकरत्वेन च रसादिस्रोतसां चानुगुणत्वेन धातुसाम्यानुवृत्तिकरमुच्यते| वचनं हि---"पथ्यं पथोऽनपेतं यत्" (सू.अ.25) इति|| 67|| <1-68-74.1> तत् पुनस्त्रिविधं प्रोक्तं जङ्गमौद्भिदपार्थिवम्| (1) (1.`जाङ्गमं भौममौद्भिदम्' इति पा०) मधूनि गोरसाः पित्तं वसा मज्जाऽसृगामिषम्|| 68|| विण्मूत्रचर्मरेतोस्थिस्नायुशृङ्गनखाः खुराः| जङ्गमेभ्यः प्रयुज्यन्ते केशा लोमानि रोचनाः|| 69|| सुवर्णं समलाः पञ्च लोहाः ससिकताः सुधा| मनः शिलाले मणयो लवणं गौरिकाञ्जने|| 70|| भौममौषधमुद्दिष्टमौद्भिदं तु चतुर्विधम्| वनस्पतिस्तथा वीरुद्धानस्पत्यस्तथौषधिः||71|| फलैर्वनस्पतिः पुष्पैर्वानस्पत्यः फलैरपि| ओषध्यः फलपाकान्ताः प्रतानैर्वीरुधः स्मृताः|| 72|| मूलत्वक्सारनिर्यासनाल(ड)स्वरसपल्लवाः| क्षाराः क्षीरं फलं पुष्पं भस्म तैलानि कण्टकाः|| 73|| पत्राणि शुङ्गाः कन्दाश्च प्ररोहाश्चौद्भिदो गणः|74.1| संप्रत्यन्यथा द्रव्यभेदमाह--तत् पुनरित्यादि| तदिति द्रव्यम्| गच्छतीति जङ्गमम्, उद्भिद्य पृथिवीं जायत इति औद्भिदं वृक्षादि, उक्तप्रकारद्वयातिरिक्तः पृथिवीविकारः पार्थिवम्| संस्वेदजस्येह क्रिम्यादेर्जङ्गमेऽवरोधः, कुकुण्डकादेश्च औद्भिदे| इह च द्रव्यशब्देन पार्थिवद्रव्यमेवोच्यते; तेन जलानिलाग्न्यादीनामग्रहणादव्याप्तिर्न वाच्या| जङ्गमशब्देन जङ्गमप्रभवं गोरसमध्वाद्यपि ग्राह्यम्| एवमौद्भिदपार्थिवयोरपि ग्रहणं वाच्यम्| रोचना गोरोचना| एतच्च मध्वादि प्राय उपयोगित्वात् प्राधान्यादुक्तं; तेनाण्डबस्त्यादीनां(2) (2.`तेनाणुवंशादीनां' इति पा०) च ग्रहणं बोद्धव्यम्| यद्यपि जङ्गमानन्तरं बहुप्रपञ्चत्वेन प्रधानत्वादौद्भिदमुपदिष्टं, तथाऽप्यबहुवक्तव्यत्वात् पार्थिवमेव जङ्गमानन्तरं विव्रियते; तदनु बहुवक्तव्यमौद्भिदम्| सुवर्णमित्यादि| पञ्च लोहा इति ताम्ररजतत्रपुशीसकृष्णलोहानां ग्रहणम्| समला इति मलशब्देन शिलाजतूनि लोहमलरूपाणि गृह्यन्ते, तच्च सुश्रुतदर्शनात् सुवर्णरजतादिभवं षड्विधमेव गृह्यते; सुश्रुते हि षड्विधमेव शिलाजतूक्तम्, इह तु रसायने चतुर्विधमुक्तं---"चतुर्भ्यो धातुभ्यस्तस्य संभवः| हेम्नोऽथ रजतात्ताम्राद्वरं कृष्णायसादपि" (चि.अ.1) इति वचनात्| एतच्च वचनं रसायनाधिकारितां चतुर्विधस्य शिलाजतुनो दर्शयति, नतु षड्विधशिलाजतुप्रतिषेधपरमिति न सुश्रुतेन समं विरोधः| किंवा सुवर्णं निर्मलं, समलास्तु रजतताम्रत्रपुशीसलोहाः (इति(3) (3.अयं पाठो हस्तलिखितपुस्तके न पठ्यते|) मिलित्वा पञ्च लोहाः|) शिलाजतुपाषाणपङ्कप्रभृतीनां तु ग्रहणमुद्दिष्टशब्देन सूचितम्; उद्देशो ह्यल्पकथनम्| सुधा गाङ्गेयिका| आलं हरितालम्| अञ्जनं सौवीराञ्जनम्| फलैर्वनस्पतिरिति विनापुष्पैः फलैर्युक्ता वटोदुम्बरादयः| यदुक्तं %हारीते%---"तेषामपुष्पाः फलिनो वनस्पतय इति स्मृताः" इति| पुष्पैर्वानस्पत्यः फलैरपीति पुष्पानन्तरं फलभाज इत्यर्थः| फलस्य पाकादन्तो विनाशो येषां तिलमुद्गादीनां ते फलपाकान्ताः; अत्र केचित् फलपाकान्ताः(1) (1.`फलान्ताः' इति पा०) पाकान्ताश्चौषध्य इति वदन्तिः; तेन विनाऽपि फलं पाकेनैवान्तो येषां दूर्वादीनां तेऽपि गृह्यन्ते| प्रतानशब्देन लता गुल्माश्च गृह्यन्ते| यदुक्तं %हारीतेन%---"लता गुल्माश्च वीरुधः" इति| मूलत्वगित्यादौ निर्यासो लाक्षासर्जरसादिः| औद्भिदो गण इत्यौद्भिदसमुद्भूतो गणः|| 68-74.1|| <1-74.2-76> मूलिन्यः षोडशैकोना फलिन्यो विंशतिः स्मृताः|| 74.2|| महास्नेहाश्च चत्वारः पञ्चैव लवणानि च| अष्टौ मूत्राणि संख्यातान्यष्टावेव पयांसि च|| 75|| शोधनार्थाश्च षड् वृक्षाः पुनर्वसुनिदर्शिताः| य एतान् वेत्ति संयोक्तुं विकारेषु स वेदवित्|| 76|| संप्रत्यत्रैव जङ्गमौद्भिदपार्थिवद्रव्ये यत् प्रशस्तं तदाह---मूलिन्य इत्यादि| मूलं प्रशस्ततमं यासां ता मूलिन्यः; एवं फलिन्योऽपि| षोडशेति च्छेदः| महास्नेहा इति क्षीरमांसादीनामपि स्नेहतया स्नेहाध्याये वक्ष्यमाणत्वेन तेषु सर्पिरादीनां भूरिस्नेहवत्त्वेन महत्त्वम्| पञ्चैव लवणानीति विमाने (अ.8) वक्ष्यमाणलवणबहुत्वे पञ्चानामेव प्रशस्तत्वेन दर्शनार्थम्| एवं मूत्रादिष्वपि प्राधान्यमुन्नेयं सजातीयेषु| वेदविदिति आयुर्वेदवित्|| 74.2-76|| <1-77-80.1> हस्तिदन्ती हैमवती श्यामा त्रिवृदधोगुडा| सप्तला श्वेतनामा च प्रत्यक्श्रेणी गवाक्ष्यपि|| 77|| ज्योतिष्मती च बिम्बी च शणपुष्पी विषाणिका| अजगन्धा द्रवन्ती च क्षीरिणी चात्र षोडशी|| 78|| शणपुष्पी च बिम्बी च च्छर्दने हैमवत्यपि| श्वेता ज्योतिष्मती चैव योज्या शीर्षविरेचने|| 79|| एकादशावशिष्टा याः प्रयोज्यास्ता विरेचने| इत्युक्ता नामकर्मभ्यां मूलन्यः, 80.1 हस्तिदन्तीत्यादि| हस्तिदन्ती बृहत्फला गोडुम्बा, `इयमेव नागदन्ती भण्यते' इत्येके| हैमवती वचा| श्यामा श्याममूला त्रिवृत्| अधोगुडा प्रद्धदारकः| सप्तला चर्मकषा| श्वेतनामा श्वेताऽपराजिता| पृत्यक्श्रेणी दन्ती| बिम्बी ओष्ठोपमफला| शणपुष्पी घण्टारवा| विषाणिका आवर्तनी| अजगन्धा `फोकान्दी' इति ख्याता| द्रवन्ती दन्त्येव चीरितपत्रा| क्षीरिणी दुग्धिका| मूलिनीनां वमनादिविनियोगमाह---शणपुष्पीत्यादि|| 77-80.1|| --- <1-80.2-86.1> फलिनीः शृणु|| 80.2|| शङ्खिन्यथ विडङ्गानि त्रपुषं मदनानि च| धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्| आनूपं स्थलजं चैव क्लीतकं द्विविधं स्मृतम्|| 81|| प्रकीर्या चोदकीर्या च प्रत्यक्पुष्पा तथाऽभया| अन्तः कोटरपुष्पी च हस्तिपर्ण्याश्च(1) (1.`हस्तिपर्णी च शारदा' इति पा०) शारदम्|| 82|| कम्पिल्लकारग्वधयोः फलं यत् कुटजस्य च| धामार्गवमथेक्ष्वाकु जीमूतं कृतवेधनम्|| 83|| मदनं कुटजं चैव त्रपुषं हस्तिपर्णिनी| एतानि वमने चैव योज्यान्यास्थापनेषु च|| 84|| नस्तः प्रच्छर्दने चैव प्रत्यक्पुष्पा विधीयते| दश यान्यवशिष्टानि तान्युक्तानि विरेचने|| 85|| नामकर्मभिरुक्तानि फलान्येकोनविंशतिः| 86.1 | शङ्खिनी श्वेतबुह्ना (ध्न)| क्लीतकं यष्टीमधु; अस्य तु यद्यपि %सुश्रुते% मूलं प्रशस्तं, मूलेनैव व्यवहारः, तथाऽपि विरेचनं प्रति यष्टीमधुद्वयस्यापि फलमेव प्रशस्तं ज्ञेयम्| धामार्गवः पीतघोषकः| इक्ष्वाकुः तिक्तालाबुः| जीमूतो घोषकभेदः| कृतवेधनं ज्योत्स्निका| प्रकीर्योदकीर्ये करञ्जद्वयम्| प्रत्यक्पुष्पा अपामार्गः| अन्तः कोटरपुष्पी नीलबुध्ना| हस्तिपर्णी मोरटः, अस्याश्च शरत्कालभवमेव फलं ग्राह्यं; अत उक्तं---हस्तिपर्ण्याश्च शारदमिति| कम्पिल्लकं गुँड्ऽआरोचनिका| आरग्वधस्य यद्यपि सुश्रुते पत्रं प्रधानमुक्तं, तथाऽपीह फलं गृह्यते प्रधानतमत्वात्| धामार्गवमित्यादिना पञ्चकर्मविनियोग उच्यते| नस्तः प्रच्छर्दन इति शिरोविरेचने|| 80.2-86.1|| -- <1-86.2-88.1> सर्पिस्तैलं वसा मज्जा स्नेहो दिष्टश्चतुर्विधः(2) (2.`दृष्टः' इति पा०)|| 86.2|| पानाभ्यञ्जनवस्त्यर्थं नस्यार्थं चैव योगतः| स्नेहना जीवना वर्ण्या बलोपचयवर्धनाः|| 87|| स्नेहा ह्येते च विहिता वातपित्तकफापहाः| 88.1 | महास्नेहेषु सर्पिरादौ पठितं, प्राधान्यात्; वचनं हि,---"नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्" (नि.अ.1) इति|| 86.2-88.1|| --- <1-88.2-92.1> सौवर्चलं सैन्धवं च विडमौद्भिदमेव च|| 88.2|| सामुद्रेण सहैतानि पञ्च स्युर्लवणानि च| स्निग्धान्युष्णानि तीक्ष्णानि दीपनीयतमानि(3) (3.`दीपनीयलघूनि च' इति पा०) च|| 89|| आलेपनार्थे युज्यन्ते स्नेहस्वेदविधौ तथा| अधोभागोर्ध्वभागेषु निरूहेष्वनुवासने|| 90|| अभ्यञ्जने भोजनार्थे शिरसश्च विरेचने| शस्त्रकर्मणि वर्त्यर्थमञ्जनोत्सादनेषु च|| 91|| अजीर्णानाहयोर्वाते गुल्मे शूले तथोदरे| 92.1 | उक्तानि लवणा(नि)- लवणेषु यद्यपि सैन्धवं प्रधानं, यतो वक्ष्यति--"सैन्धवं लवणानाम्" (सू.अ.25) इत्यग्र्याधिकारे, तथाऽपि सौवर्चलस्य रोचनत्वप्रकर्षात्तथा सैन्धवमनु प्राधान्यख्यापनार्थमग्रे पाठः| औद्भिदम् औत्कारिकालवणं, केचिच्छाम्भरिलवणमाहुः| सामुद्रं दक्षिणसमुद्रभवं `करकच' इति ख्यातम्| अभ्यञ्जन इति स्नेहाभ्यह्गे| वर्त्यर्थमिति फलवर्त्यर्थम्|| 88.2-92.1|| <1-92.2-105.1> न्यू(ऊ)र्ध्वं मूत्राण्यष्टौ निबोध मे|| 92.2|| मुख्यानि यानि दिष्टानि(1) (1.`दृष्टानि' इति पा०) सर्वाण्यात्रेयशासने| अविमूत्रमजामूत्रं गोमूत्रं माहिषं च यत्(2)|| 93|| (2.`तथा' इति पा०) हस्तिमूत्रमथोष्ट्रस्य हयस्य च खरस्य च| उष्णं तीक्ष्णमथोऽरूक्षं(3)(3.`अरूक्षं स्निग्धं' इति %गङ्गाधरः| योगीन्द्रनाथस्तु% `रूक्षं' इति पठति|) कटुकं लवणान्वितम्|| 94|| मूत्रमुत्सादने युक्तं युक्तमालेपनेषु च| युक्तमास्थापने मूत्रं युक्तं चापि विरेचने|| 95|| स्वेदेष्वपि च तद्युक्तमानाहेष्वगदेषु च| उदरेष्वथ चार्शः सु गुल्मिकुष्ठिकिलासिषु(4)|| 96|| (4.`गुल्मकुष्ठकिलासिषु' इति पा०) तद्युक्तमुपनाहेषु परिषेके तथैव च| दीपनीयं विषघ्नं च क्रिमिघ्नं चोपदिश्यते|| 97|| पाण्डुरोगोपसृष्टानामुत्तमं शर्म(5) (5.`सर्वथोच्यते' इति पा०) चोच्यते| श्लेष्माणं शमयेत् पीतं मारुतं चानुलोमयेत्|| 98|| कर्षेत् पित्तमधोभागमित्यस्मिन् गुणसंग्रहः| सामान्येन मयोक्तस्तु पृथक्त्वेन प्रवक्ष्यते||99|| अविमूत्रं सतिक्तं स्यात् स्निग्धं पित्ताविरोधि च| आजं कषायमधुरं पथ्यं दोषान्निहन्ति च|| 100|| गव्यं समधुरं किञ्चिद्दोषघ्नं क्रिमिकुष्ठनुत्| कण्डूं च शमयेत् पीतं सम्यग्दोषोदरे हितम्|| 101|| अर्शः शोफोदरघ्नं तु सक्षारं माहिषं सरम्| हास्तिकं लवणं मूत्रं हितं तु क्रिमिकुष्ठिनाम्|| 102|| प्रशस्तं बद्धविण्मूत्रविषश्लेष्मामयार्शसाम्| सतिक्तं श्वासकासघ्नमर्शोघ्नं चौष्ट्रमुच्यते|| 103|| वाजिनां तिक्तकटुकं कुष्ठव्रणविषापहम्| खरमूत्रमपस्मारोन्मादग्रहविनाशनम्|| 104|| इतीहोक्तानि मूत्राणि यथासामर्थ्ययोगतः| 105.1 | अविमूत्रमित्यादौ स्त्रीमूत्रमेव प्रशस्तमिति लिङ्गपरिग्रहाद्दर्शयति; यतः स्त्रीणां लघ्वङ्गत्वान्मूत्रमपि लघु; वचनं हि---"लाघवं जातिसामान्ये स्त्रीणां पुंसां च गौरवम्"(सू.अ.27) इति| यत्तूच्यते पुंसां-मूत्रं शुक्रसंबन्धाद्गुरु; तन्न, शुकसम्बन्धस्य स्त्रीणामपि शुक्रवत्त्वेन तुल्यत्वात्; वचनं हि---""यदा नारी हि नार्या तु मैथुनायोपपद्यते| मुञ्चतः शुक्रमन्योऽन्यमनस्थिस्तत्र जायते(1)" (1.`यदा नार्यावुपेयातां वृषस्यन्त्यौ कथंचन| मुञ्चन्त्यौ शुक्रमन्योन्यमनस्थिस्तत्र जायते' इति %सुश्रुते% (शा.अ.2) पाठः|) इत्यादि; नपुंसकमूत्रं त्वमङ्गलत्वान्न गृह्यते| अगदेष्वित्यनेनागदप्रयोगयौगिकत्वं, विषघ्नमित्यनेन च केवलस्यैव विषहन्तृत्वमिति न पौनरुक्त्यम्| शर्म चोच्यत इति आरोग्यरूपसुखकर्तृत्वात्| अधोभागमिति अधोमार्गेण पित्तं कर्षेत्; किंवा यदेवाधोगतं पित्तं तदेव विरेचयति नोर्ध्वगम्| यथासामर्थ्ययोगत इति यादृशः शक्तियोगो मूत्राणां तथा|| 92.2-105.1|| --- <1-105.2-113> अतः(2) (2.`अथ' इति पा०) क्षीराणि वक्ष्यन्ते कर्म चैषां गुणाश्च ये|| 105.2|| अविक्षीरमजाक्षीरं गोक्षीरं माहिषं च यत्| उष्ट्रीणामथ नागीनां वडवायाः स्त्रियास्तथा||106|| प्रायशो मधुरं स्निग्धं शीतं स्तन्यं पयो मतम्| प्रीणनं बृंहणं वृष्यं मेध्यं बल्यं मनस्करम्|| 107|| जीवनीयं श्रमहरं श्वासकासनिबर्हणम्| हन्ति शोणितपित्तं च सन्धानं विहतस्य च|| 108|| सर्वप्राणभृतां सात्म्यं शमनं शोधनं तथा| तृष्णाघ्नं दीपनीयं च श्रेष्ठं क्षीणक्षतेषु च|| 109|| पाण्डुरोगेऽम्लपित्ते च शोषे गुल्मे तथोदरे| अतीसारे ज्वरे दाहे श्वयथौ च विशेषतः(3)|| 110|| (3.`विधीयते' इति पा०) योनिशुक्रप्रदोषेषु मूत्रेष्वप्रचुरेषु(4) (4.`मूत्रेषु प्रदरेषु' इति पा०)च| पुरीषे ग्रथिते पथ्यं वातपित्तविकारिणाम्|| 111|| नस्यालेपावगाहेषु वमनास्थापनेषु च| विरेचने स्नेहने च पयः सर्वत्र युज्यते|| 112|| यथाक्रमं क्षीरगुणानेकैकस्य पृथक् पृथक्| अन्नपानादिकेऽध्याये भूयो वक्ष्याम्यशेषतः|| 113|| प्रायशो मधुरमिति प्राधान्येन मधुरम्| तेन क्षीरमुष्ट्रीणामीषल्लवणं तथा छागं कषायमित्यादौ रसान्तरस्याप्राधान्येनानुबन्धोऽपि क्षीरे भवतीति दर्शयति| प्रायश इति बृंहणं स्निग्धमित्येताभ्यां तथा शीतमित्यनेन च संबध्यते; तेनौष्ट्रस्य रूक्षोष्णत्वाभिधानं न विरोधि| स्तन्यमिति स्तन्यवृद्धिकरम्| मनस्करमिति प्रभावादोजस्करत्वाच्च; ओजोवृद्ध्या हि तदनुविधायिनो मनसोऽपि स्वकर्मसामर्थ्यं भवति| एतदेव च नित्यस्येह मनसः करणं यन्मनसः प्रकर्षबुद्ध्युत्कर्षादिगुणकरणम्| हन्ति शोणितपित्तमिति अवस्थाविशेषापन्नमेव शोणितपित्तं हन्ति| वचनं हि---"कषाययोगैर्विविधैर्यथोक्तैर्दीप्तेऽनले श्लेष्मणि निर्जिते च| यद्रक्तपित्तं प्रशमं न याति तत्रानिलः स्यादनु, तत्र कार्यम्|| छागं पयः स्यात् परमं प्रयोगे गव्यं शृतं पञ्चगुणे जले वा" (चि.अ.4) इति| एवं च यदुच्यते---अधोभागे रक्तपित्ते सरत्वात् क्षीरमयौगिकम्, ऊर्ध्वगे च कफकर्तृतयाऽयौगिकमिति, तन्निरस्तम्| सर्वप्राणभृतां सात्म्यमित्यत्र सर्वशब्दश्चिकित्स्यतया प्रकृतसर्वमनुष्येष्वेव वर्तते, तेन क्षीरस्य संस्वेदजादिप्राण्यसात्म्यत्वं नोद्भावनीयं; किंवा सर्वशब्दोऽयं भूरिवचनः|| 105.2-113 <1-114,115> अथापरे त्रयो वृक्षाः पृथग्ये फलमूलिभिः| स्नुह्यर्काश्मन्तकास्तेषामिदं कर्म पृथक् पृथक्|| 114|| वमनेऽश्मन्तकं विद्यात् स्नुहीक्षीरं विरेचने| क्षीरमर्कस्य विज्ञेयं वमने सविरेचने|| 115|| फलमूलिभिरिति पृथक्शब्दयोगादपादाने तृतीया| अश्मन्तको(1) (1.अश्मन्तकः अश्वत्थसदृशपत्रः क्षीरिवृक्षो महाराष्ट्रभाषायां `अस्टा' इति ख्यातः|) मालुयासदृशपत्रो वृक्षः|| 114|| 115|| <1-116-119> इमांस्त्रीनपरान् वृक्षानाहुर्येषां हितास्त्वचः| पूतीकः कृष्णगन्धा च तिल्वकश्च तथा तरुः|| 116|| विरेचने प्रयोक्तव्यः पूतीकस्तिल्वकस्तथा| कृष्णगन्धा परीसर्पे शोथेष्वर्शःसु चोच्यते|| 117|| दद्रुविद्रधिगण्डेषु कुष्ठेष्वप्यलजीषु च| षड्वृक्षाञ्छोधनानेतानपि विद्याद्विचक्षणः|| 118|| इत्युक्ताः फलमूलिन्यः स्नेहाश्च लवणानि च| मूत्रं क्षीराणि वृक्षाश्च षड्(2) (2.`येषां दिष्टाः पयस्त्वचः' इति पा०) ये दिष्टपयस्त्वचः|| 119|| पूतीकः कण्टकीकरञ्जः| तिल्वको लोध्रः; तस्य तरुरिति विशेषणेन पट्टिकालोध्रं व्युदस्यति, शाबरलोध्रं च महाप्रमाणं तरुशब्दयोग्यं ग्राहयति; किंवा तरुविशेषणेन बालं लोध्रं व्युदस्यति| षड्वृक्षाञ् शोधनानित्यत्र यद्यपि कृष्णगन्धायाः पञ्चकर्मण्यनभिधानान्न शोधनत्वं, तथाऽपि बाह्यालेपनेन बहिः स्थितदोषसंशोधनत्वं बोद्धव्यं;-किंवा अपिशब्दात् कृष्णगन्धाया अशोधनत्वमपि सूच्यते|| 116-119|| <1-120-123> ओषधीर्नामरूपाभ्यां जानते ह्यजपा वने| अविपाश्चैव गोपाश्च ये चान्ये वनवासिनः|| 120|| न नामज्ञानमात्रेण रूपज्ञानेन वा पुनः| ओषधीनां परां प्राप्तिं कश्चिद्वेदितुमर्हति|| 121|| योगवित्त्वप्यरूपज्ञस्तासां(3) (3.`योगविन्नामरूपज्ञः' इति पा०) तत्त्वविदुच्यते| किं पुनर्यो विजानीयादोषधीः सर्वथा भिषक्|| 122|| योगमासां तु यो विद्याद्देशकालोपपादितम्| पुरुषं पुरुषं वीक्ष्य स(4) (4.`स विज्ञेयो भिषक्तमः' इति पा०) ज्ञेयो भिषगुत्तमः|| 123|| उक्तानामोषधीनां योगज्ञानस्य प्राधान्यं दर्शयन्नाह--ओषधीरित्यादि| परां प्राप्तिमिति उत्कृष्टं व्याधिशरीराद्यपेक्षं सम्यग्योगम्| योगो व्याधिशरीराद्यपेक्षा सम्यग्योजना भेषजस्य| सर्वथेति नामरूपयोगैः| योगमेव विशिष्टं दर्शयन्नाह---योगमित्यादि| देशकालोपपादितमिति देशकालकृतम्| पुरुषं पुरुषं वीक्ष्येति वीप्सायां, प्रतिपुरुषं प्रकृत्यादिभेदेन योगस्य प्रायो भेदो भवतीति दर्शयति| पुरुषशब्देन चेह संयोगपुरुषोऽभिप्रेतः||120-123|| <1-124,125> यथा विषं यथा शस्त्रं यथाऽग्निरशनिर्यथा| तथौषधमविज्ञातं विज्ञातममृतं यथा|| 124|| औषधं ह्यनभिज्ञातं नामरूपगुणैस्त्रिभिः| विज्ञातं चापि दुर्युक्तमनर्थायोपपद्यते|| 125|| योगस्यौषधज्ञानाधीनत्वादौषधाज्ञानस्य महानर्थकारितां बहुभिर्दृष्टान्तैर्दर्शयति---यथा विषमित्यादि| विषादिबहुदृष्टान्तेनाज्ञातं भेषजं किञ्चिद्विषवत् संज्ञानाशं कृत्वा मारयति, किञ्चिच्च शस्त्रवन्मर्मच्छेदं कृत्वा मारयति, किञ्चिच्चाग्निवत् स्फोटादिकं कृत्वा मारयति, किञ्चिच्चाशनिवत् सद्यो मारयतीति दर्शयति| नामरूपगुणैरित्यनेन त्रित्वे लब्धे पुनस्त्रिभिरिति वचनमेकैकज्ञानप्रतिषेधार्थं; तेन त्रिभिरेव मिलितैर्ज्ञातं भेषजं प्रशस्तमिति दर्शयति|| 124||125|| <1-126-133> योगादपि विषं तीक्ष्णमुत्तमं भेषजं भवेत्| भेषजं चापि दुर्युक्तं तीक्ष्णं संपद्यते विषम्|| 126|| तस्मान्न भिषजा युक्तं युक्तिबाह्येन भेषजम्| धीमता किञ्चिदादेयं जीवितारोग्यकाङ्क्षिणा||127|| कुर्यान्निपतितो मूर्ध्नि सशेषं वासवाशनिः| सशेषमातुरं कुर्य्यान्नत्वज्ञमतमौषधम्|| 128|| दुःखिताय शयानाय श्रद्दधानाय रोगिणे| यो भेषजमविज्ञाय प्राज्ञमानी प्रयच्छति|| 129|| त्यक्तधर्मस्य पापस्य मृत्युभूतस्य(1) (1`मृत्युदूतस्य' इति पा०)दुर्मतेः| नरो नरकपाती स्यात्तस्य संभाषणादपि|| 130|| वरमाशीविषविषं क्वथितं ताम्रमेव वा| पीतमत्यग्निसन्तप्ता भक्षिता वाऽप्ययोगुडाः|| 131|| न तु श्रुतवतां वेशं बिभ्रता शरणागतात्| गृहीतमन्नं पानं वा वित्तं वा रोगपीडितात्|| 132|| भिषग्वुभूषुर्मतिमानतः स्वगुणसम्पदि| परं प्रयत्नमातिष्ठेत् प्राणदः स्याद्यथा नृणाम्||133|| योगं स्तौति---योगादपीत्यादि| विषं च सम्यग्योगाद्भेषजं भवतीति "तिलं दद्याद्विषस्य तु" (चि.अ.1) इत्यादिप्रयोगे बोद्धव्यम्| न केवलमातुरेणैवाभिषजो भेषजं नादेयं, किन्तु भिषजाऽपि युक्तिबाह्येन भेषजमातुराय न देयमित्याह---दुःखितायेत्यादि||126-133|| <1-134> तदेव युक्तं भैषज्यं यदारोग्याय कल्पते| स चैव भिषजां श्रेष्ठो रोगेभ्यो यः प्रमोचयेत्|| 134|| अथ सम्यग्युक्तस्य भेषजस्य किं लक्षणं किंवा उपादेयस्य श्रेष्ठवैद्यस्य लक्षणमित्याह---तदेवेत्यादि| रोगेभ्यो यः प्रमोचयेदित्यनेन च ज्ञानपूर्वं भेषजप्रयोगेण रोगहारकत्वमुच्यते; तेन यादृच्छिकसिद्ध्या कुवैद्यव्यवहारो न वाच्यः; यादृच्छिकसिद्धौ हि वैद्यो न रोगप्रमोक्षे कारणं, किन्तु घुणाक्षरन्यायेन दैवागतो भेषजस्य सम्यग्योग इति|| 134|| <1-135> सम्यक्प्रयोगं सर्वेषां सिद्धिराख्याति कर्मणाम्| सिद्धिराख्याति सर्वैश्च गुणैर्युक्तं भिषक्तमम्|| 135|| कथमारोग्यात् सम्यग्योगो भेषजस्य ज्ञायते इत्याह---सम्यक्प्रयोगमित्यादि| सर्वेषामित्यनेनान्येषामपि कर्मणां प्रतिमाकरणादीनां सिद्धिः सम्यग्योगं तत्कारणतां ख्यापयति; न ह्यसम्यक्प्रयुक्ते कारणे सम्यक् कार्यं भवति| सिद्धिराख्यातीति उक्ता प्रातिनियमिकी सिद्धिः, न यादृच्छिकी| सर्वैर्गुणैरिति श्रुते पर्यवदातत्वादिभिः खुट्टाकचतुष्पाद (सू.अ.10) वक्ष्यमाणैः|| 135|| <1-136-140> तत्र श्लोकाः--- आयुर्वेदागमो हेतुरागमस्य प्रवर्तनम्| सूत्रणस्याभ्यनुज्ञानमायुर्वेदस्य निर्णयः|| 136|| संपूर्णं कारणं कार्यमायुर्वेदप्रयोजनम्| हेतवश्चैव दोषाश्च भेषजं संग्रहेण च|| 137|| रसाः सप्रत्ययद्रव्यास्त्रिविधो द्रव्यसंग्रहः| मूलिन्यश्च फलिन्यश्च स्नेहाश्च लवणानि च|| 138|| मूत्रं क्षीराणि वृक्षाश्च षड् ये क्षीरत्वगाश्रयाः| कर्माणि चैषां सर्वेषां योगायोगगुणागुणाः||139|| वैद्यापवादो यत्रस्थाः सर्वे च भिषजां गुणाः| सर्वमेतत् समाख्यातं पूर्वाध्याये महर्षिणा|| 140|| इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने दीर्घञ्जीवितीयो नाम प्रथमोऽध्यायः||1 || तत्र श्लोका इति तन्त्रकारस्य रीतिरियं यत्---यत्रोक्तमर्थं संग्रहेणाभिधत्ते तत्र `तत्र श्लोका' इति करोति; यत्र तूक्तादनधिकमुच्यते तत्र `भवति चात्र' इति करोति; न चास्य निष्प्रयोजनत्वं, तन्त्रधर्मत्वात्| अध्यायोक्तमर्थमध्यायान्ते संग्रहेणाभिधत्ते---आयुर्वेदागम इत्यादिना| संग्रहकथनं च पूर्वोक्तार्थस्य सङ्क्षेपेण ग्रहणार्थं तथा दुर्ज्ञानप्रतिषेधार्थं च| यतो यत्किञ्चिदत्र दुर्ज्ञानं स्यात्तदिह प्रतिपादितार्थसंवादेनावधार्यते| वचनं हि---"गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते| तद्व्यक्तिव्यवसायार्थं द्विरुक्तिः सा न गर्ह्यते" (नि.अ.1) इति| अत्र च गद्योक्त इति विस्तरोक्तोपलक्षणम्| तेन श्लोकोक्तस्याप्यारग्वधीयाद्यर्थस्य पुनः श्लोकेन संग्रहणमविरुद्धम्| व्यक्तिः स्पष्टता, व्यवसायः अवधारणम्| आगम इति "दीर्घंजीवितमन्विच्छन्" इत्यादिना, हेतुरिति आयुर्वेदागमहेतुः, स च "विघ्नभूता यदा रोगा" इत्यादिना रोगप्रादुर्भाव उक्तः; किंवा "दीर्घंजीवितमन्विच्छन्" इत्यादिश्लोको विशेषेणायुर्वेदागमस्य तथाऽऽयुर्वेदागमहेतोश्च पिण्डसूत्ररूपः, "ब्रह्मणा हि" इत्यादिग्रन्थस्त्वायुर्वेदागमप्रतिपादकः, हेतुप्रतिपादकस्तु "विघ्नभूता" इत्यादिग्रन्थो यथोक्त एव| आगमस्य प्रवर्तनमिति इन्द्रादानीय भरद्वाजेन मर्त्यलोके प्रवर्तनमायुर्वेदग्रहणपर्यन्तम्| सूत्रणमित्यायुर्वेदतन्त्रकरणमग्निवेशादीनाम्| अभ्यनुज्ञानमिति "तानि चानुमतानि" इत्यादि| शेषं सुगमम्||136-140|| इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकाख्यायां चरकतात्पर्यटीकायां सूत्रस्थाने दीर्घंजीवितीयो नाम प्रथमोऽध्यायः|| 1|| द्वितीयोऽध्यायः| --**-- <2-1-6> अथातोऽपामार्गतण्डुलीयमध्यायं व्याख्यास्यामः|| 1|| इति ह स्माह भगवानात्रेयः|| 2|| अपामार्गस्य बीजानि पिप्पलीर्मरिचानि च| विडङ्गान्यथ शिग्रूणि सर्षपांस्तुम्बुरूणि च|| 3|| अजाजीं चाजगन्धां(1) (1.`चाजमोदां च' इति पा०)च पीलून्येलां हरेणुकाम्| पृथ्वीकां सुरसां श्वेतां कुठेरकफणिज्झकौ|| 4|| शिरीषबीजं लशुनं हरिद्रे लवणद्वयम्| ज्योतिष्मतीं नागरं च दद्याच्छीर्षविरेचने|| 5|| गौरवे शिरसः शूले पीनसेऽर्धावभेदके| क्रिमिव्याधावपस्मारे घ्राणनाशे प्रमोहके|| 6|| दीर्घञ्जीवितीये मूलिन्यश्च फलिन्यश्च पञ्चकर्माङ्गभूता उक्ताः, अपराण्यपि च पिप्पलीमरिचप्रभृतीनि पञ्चकर्मसाधनानि सन्ति, तथा पञ्चकर्मप्रभृतिविषयोऽपि तत्र नोक्तः, तेनानन्तरं शेषपञ्चकर्मोपयोगिद्रव्यपञ्चकर्मप्रवृत्तिविषयाभिधायकोऽपामार्गतण्डुलीयोऽभिधीयते| पूर्वोक्तान्यपि चापामार्गादीनि यत् पुनरिहाभिधीयन्ते तदाचार्य एवाध्यायान्ते `पूर्वं मूलफल' इत्यादिना श्लोकद्वयेन समाधास्यति| अपामार्गबीजीय इति संज्ञायां प्राप्तायामपामार्गतण्डुलीय इति संज्ञाकरणमपामार्गादिबीजानां निस्तुषाणामेव ग्रहणार्थण्| अध्यायसंज्ञां तुण्डुलेन कृत्वाऽपामार्गस्य बीजानीति यद्बीजशब्दं करोति तदङ्कुरजननसमर्थबीजभवानामेव तण्डुलानां ग्रहणार्थम्| यद्यपि चेहोत्सर्गतः पञ्चकर्मप्रवृत्तिर्वमनपूर्विकैव भवति, यदुक्तं---"साधारणेष्वृतुषु वमानादीनां प्रवृत्तिर्भवति" (वि.अ.8) इत्यादि, तथा %सुश्रुते%ऽप्युक्तं---"अवान्तस्य हि सम्यग्विरिक्तस्याप्यधः स्रस्तः श्लेष्मा ग्रहणीमाच्छादयति" (सु.चि.अ.33) इत्यादि; तथाऽपि क्वचित् प्रबलदोषापेक्षयाऽन्यथाऽपि क्रमो भवति, यथा शरद्युद्रिक्ते पित्ते विरेचनादि, तथा प्रावृषि प्रबलवाते बस्त्यादिरित्यनियमार्थमिह शिरोविरेचनमादावभिहितं; यदि वा, प्रधानाङ्गशिरः-शोधनत्वाच्छिरोविरेचनमादौ कृतम्| यदुक्तं---"यदुत्तमाङ्गमङ्गानां शिरस्तदभिधीयते" (सू.अ.17) इति| %शालक्येऽप्युक्तं--"अनामये यथा मूले वृक्षः सम्यक् प्रवर्धते(1)| (1.`प्रवर्तते' इति पा०) अनामये शिरस्येवं देहः सम्यक् प्रवर्धते" इति| अपामार्गाभिधानमादौ शिरोविरेचनप्राधान्यात्| यदुक्तं---"प्रत्यक्पुष्पा शिरोविरेचनानाम्" इति (सू.अ.25)| अजगन्धा अजमोदा, `फोफान्धी' इति केचित्| पीलु औत्तरापथिकं फलम्| लवणद्वयं लवणवर्गादिपठितं सौवर्चलं सैन्धवं च| अयं वर्गो व्यस्तः समस्तश्च शिरोविरेचने प्रयोज्यो गणत्वात्| यदुक्तं---"परिसंख्यातमपि हि यद्द्रव्यमयौगिकं मन्येत तदपहरेत्" (वि.अ.8) इति| अन्यत्राप्युक्तं---"समस्तं वर्गमर्धं वा यथालाभमथापि वा" (सु.सू.अ.37) इति| शिरस इति गौरव इत्यनेन शूल इत्यनेन च संबध्यते| क्रिमिव्याधिरिह शिरोगत एव बोद्धव्यः, तत्रैव शिरोविरेचनस्य समर्थत्वात्| प्रमोहको मूर्च्छा, इन्द्रियापटुत्वं वा||1-6|| <2-7-8> मदनं मधुकं निम्बं जीमूतं कृतवेधनम्| पिप्पलीकुटजेक्ष्वाकूण्येलांधामार्गवाणि च||7|| उपस्थिते श्लेष्मपित्ते व्याधावामाशयाश्रये| वमनार्थं प्रयुञ्जीत भिषग्देहमदूषयन्||8|| वमनद्रव्ये आदौ मदनमुक्तं प्राधान्यात्; उक्तं हि--"वमनद्रव्येषु मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्" इति (क.अ.1)| उपस्थित इति आमाशयोर्ध्वभागे श्लेष्मणः स्थानं गात्वोत्क्लेशं गत इति व्याख्येयम्| श्लेष्मपित्त इति श्लेष्मपित्ते श्लेष्मणि पित्ते च| पित्तं च यद्यपि साक्षान्न वमनविषयं तथाऽपि श्लेष्मस्थानगतत्वेन श्लेष्मसंबन्धाद्वमनविषयम्| यदुक्तं---"दोषस्थानगतं दोषं स्थानिवत् समुपाचरेत्" इति| देहमदूषयन्निति यद्यपि वमने प्रोक्तं तथाऽपि विरेचनादिष्वपि बोद्धव्यं, तत्राप्यतियोगायोगमिथ्यायोगैर्देहदुष्टिशङ्कायाः समानत्वात्| उच्यते च न्यायविद्भिर्यत्---"समानेष्वर्थेष्वेकत्राभिहितो विधिरन्यत्राप्यनुषञ्जनीयः" इति||7-8|| <2-9-10> त्रिवृतां त्रिफलां दन्तीं नीलिनीं सप्तलां वचाम्| कम्पिल्लकं गवाक्षीं च क्षीरिणीमुदकीर्यकाम्||9|| पीलून्यारग्वधं द्राक्षां द्रवन्तीं निचुलानि च| पक्वाशयगते दोषे विरेकार्थं प्रयोजयेत्||10|| वमनमनु विरेचनाभिधानं शिरः पूर्वकदेहशोधनाभिधानानुक्रमेणामाशयोर्ध्वभागशोधनानन्तरमामाशयाधोभागस्थितपित्तहरत्वेन| एवं विरेचनानन्तरं बस्त्यभिधानेऽपि वाच्यम्| त्रिवृदादावुच्यते, विरेचनद्रव्येषु श्रेष्ठत्वात्| उक्तं हि---"त्रिवृत् सुखविरेचनानाम्"--(सू.अ.25) इति| नीलिका नीलबुह्ना(1)| (1.`नीलवंशा' इति पा०) क्षीरिणी दुग्धिका| द्रवन्ती दन्तीभेदः| निचुलं हिज्जलमिति प्रसिद्धम्| पक्वश्चासावाशयगतश्चेति पक्वाशयगतः| तेन पित्ताशये एवामाशयाधोभागलक्षणे दोषो विरेचनविषयो भवति, न पक्वाशयगतः| दोषशब्देन चेह विरेचननिर्हरणयोग्यत्वात् पित्तं कफपित्तं वा गृह्यते| यदुक्तं---"पित्तं वा कफपित्तं वा पित्ताशयगतं हरेत्| स्रंसनं, त्रीन् मलान् बस्तिर्हरेत् पक्वाशयस्थितान्"---(चि.अ.3) इति| यदि वा पक्वाशयसमीपगतत्वेनाधः प्रवृत्त्युन्मुखो दोषः पक्वाशयगत इत्युच्यते; यथा---गङ्गायां घोष इति|| 9|| 10|| <2-11-14> पाटलां(2) (2.`पाटलिं' इति पा०) चाग्निमन्थं च बिल्वं श्योनाकमेव च| काश्मर्यं शालपर्णीं च पृश्निपर्णींनिदिग्धिकाम्|| 11|| बलां श्वदंष्ट्रां बृहतीमेरण्डं सपुनर्नवम्| यवान् कुलत्थान् कोलानि गुडूचीं मदनानि च|| 12|| पलाशं कत्तृणं चैव स्नेहांश्च लवणानि च| उदावर्ते विबन्धेषु युञ्ज्यादास्थापनेषु च|| 13|| अत एवौषधगणात् संकल्प्यमनुवासनम्| मारुतघ्नमिति प्रोक्तः संग्रहः पाञ्चकर्मिकः||14|| पाटलामित्यादिनाऽनुवासनात् प्राङनिरूहाभिधानं, निरूहस्य दोषहरणप्रधानत्वात्| कत्तृणं गन्धतृणम्| स्नेहाः सर्पिस्तैलवसामज्जानः| लवणानि सैन्धवादीनि रोगभिषग्जितीये (वि.अ.8) बस्त्यर्थं मुख्यान्युक्तानि गणेन| अत एवेति निरूहोक्तपाटलादिगणात्| संकल्प्यमनुवासनमित्यनेन स्नेहसाधनं ब्रूते; अनुवासनं हि स्नेह एव भवति| अनुवासनार्थं स्नेहसाधनद्रव्यं पृथङ्नोक्तं, निरूहार्थोक्तभेषजगणेनैव तत्सिद्धेः| मारुतघ्नमित्यनेनानुवासनप्रवृत्तिविषयं दर्शयति; मारुते हन्तव्येऽनुवासनं प्रकल्प्यमित्यर्थः| यदि वा पाटलादेर्मारुतहराद्गणान्मारुतघ्नमनुवासनं प्रकल्प्यम्; अन्यत्र तु पित्तहराद्गणात् पित्तघ्नं, तथा श्लेष्महराद्गणाच्छ्लेष्मघ्नमिति सूचयति| संग्रह इत्यनेन रोगभिषग्जितीये (वि.अ.8) कल्पे सिद्धौ च वक्ष्यमाणपञ्चकर्मप्रपञ्चं सूचयति|| 11-14|| <2-15> तान्युपस्थितदोषाणां स्नेहस्वेदोपपादनैः| पञ्चकर्माणि कुर्वीत मात्राकालौ विचारयन्|| 15|| पञ्चकर्म यथा कर्तव्यं तथा तानीत्यादिना दर्शयति| तानीति पूर्वोक्तानि| स्नेहस्वेदोपपादनैरिति बहुवचनं नानाविधस्नेहस्वेदोपदर्शनार्थण्| उपस्थितदोषाणामिति शाखां त्यक्त्वा कोष्ठगमनेन तथा लीनत्वपरित्यागेन प्रधानावस्थाप्राप्तदोषाणाम्| (3) (3.`प्रवाहणावस्थाप्राप्तदोषाणां' इति पा०) तत्र पञ्चकर्मप्रवृत्तावुपस्थितदोषत्वमेव हेतुः, तद्यदि स्नेहस्वेदोपपादनमन्तराऽपि स्यात्, यथा ज्वरे "कफप्रधानानुत्क्लिष्टान् दोषानामाशयस्थितान्| बुद्ध्वा ज्वरकरान् काले वम्यानां वमनैर्हरेत्" (चि.अ.3) इति; तत्र स्नेहस्वेदावन्तरेणापि वमनप्रवृत्तिर्भवत्येव| स्नेहस्वेदोपपादनं तु प्रायिकत्वेन तथाऽन्यथोपस्थितदोषेऽपि स्तोकमात्रया पञ्चकर्मप्रवृत्तिक्षोभजन्यवातजयार्थं क्रियमाणत्वेनोक्तम्| मात्राकालयोर्विचार्यत्वेन ग्रहणं प्राधान्यात्, तेन दोषभेषजादयोऽपि विचार्यत्वेनेह बोद्धव्याः; यदि वा पूर्ववत् कालग्रहणादेव शेषाणां दोषादीनामवरोधो व्याख्येयः| तानीत्युक्तेऽपि पुनः पञ्चग्रहणं पञ्चानामप्युपस्थितदोषत्वे सति प्रवृत्त्युपदेशार्थम्| इह वमनादिषु कर्मलक्षणं बह्वितिकर्तव्यतायोगिदोषनिर्हरणशक्तिज्यायस्त्वम्| तेन तन्त्रान्तरे स्नेहस्वेदौ प्रक्षिप्य सप्तकर्माणीति यदुच्यते तन्न भवति, नहि स्नेहस्वेदौ दोषबहिर्निः सरणं कुरुतः, दोषसंशमनं तु तौ कुरुतः; पञ्चकर्माङ्गत्वेन व्याप्रियमाणौ तु स्नेहस्वेदौ दोषोपस्थान एव परं व्याप्रियेते, न दोषनिर्हरणे वमनादिसंपाद्ये| अनुवासनं तु यद्यपि वमनादिवन्न बहुदोषनिर्हरणकारणं भवति, तथाऽपि पुरीषस्य पक्वाशयगतवातस्य च बहिर्निर्हारकत्वात् कर्मलक्षणप्राप्तमेव| निष्ठीवननेत्राञ्जनादौ तु न स्नेहस्वेदादिवद्बह्वितिकर्तव्यतायोगो न च बहुदोषनिर्हारकत्वं, तेन न तत् कर्मशब्दवाच्यम्| उत्तरबस्तिस्तु स्नेहरूपो निरूहः स्नेहबस्तावेवान्तर्भवति| यदि वेह वमनादिषु पञ्चकर्मसु पङ्कजशब्दवद्योगरूढेयं संज्ञा; तेन स्नेहस्वेदनिष्ठीवनादिषु न प्रवर्तते|| 15|| <2-16> मात्राकालाश्रया युक्तिः, सिद्धिर्युक्तौ प्रतिष्ठिता| तिष्ठत्युपरि युक्तिज्ञो द्रव्यज्ञानवतां सदा||16|| मात्राकालविचारफलमाह---मात्राकालेत्यादि| युक्तिः योजना भेषजस्य देहदोषाद्यपेक्षया| युक्तिं स्तौति---सिद्धिरित्यादिना| सिद्धिरिह विकारोपशमस्य साध्यस्य निष्पत्तिः||16|| <2-17> अत ऊर्ध्वं प्रवक्ष्यामि यवागूर्विविधौषधाः| विविधानां विकाराणां तत्साध्यानां निवृत्तये||17|| इदानीं वमनादीनामयोगान्मन्दीभूतस्य वह्नेः सन्धुक्षणार्थं तथा वमनादिष्वप्रयोगजनितस्य(1) (1.`वमनादिप्रयोगजनितस्य' इति पा०) शूलादेः प्रशमार्थं प्रतिज्ञापूर्वकं यवागूरभिधत्ते---अत ऊर्ध्वमित्यादि| उक्तं हि "यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः" (सि.अ.1) इति| पिप्पल्यादियवागूनिर्देशे उपसाधितेति वचनं भेषजपानीयतण्डुलादिप्रकृतिद्रव्याणामुचितपरिमाणग्रहणार्थम्| (2) (2.`भेषजपानीयतण्डुलादिद्रव्याणां' इति पा०) साक्षाद्भेषजादीनां प्रमाणमिह नोक्तं, मात्राया अग्न्यादिभेदेनानवस्थितत्वात्| (3) (3.`दोषादिभेदेन' इति पा०) यदुक्तं---""मात्राया नास्त्यवस्थानं दोषमग्निं बलं वयः| व्याधिं द्रव्यं च कोष्ठं च वीक्ष्य मात्रां प्रयोजयेत्" इति| यद्यप्येवं तथाऽपि परिभाषादर्शनाद्वृद्धवैद्यव्यवहारदर्शनाच्च यथा कर्तव्यं तदुच्यते---यवागूसाधनद्रव्यं तावद्द्विविधं---वीर्यप्रधानमौषधद्रव्यं, तथा रसप्रधानमाहारद्रव्यं च| तत्राप्यौषधद्रव्यं त्रिविधं, वीर्यभेदात्; तीक्ष्णवीर्यं यथा शुण्ठ्यादि, मध्यवीर्यं बिल्वाग्निमन्थादि, मृदुवीर्यं चामलकादि; तत्र तीक्ष्णानां कर्षः, मध्यानामर्धपलं, मृदूनां पलमित्युत्सर्गः| यदुक्त%मग्निवेशेन%---"कर्षार्घं वा कणाशुण्ठ्योः कल्कद्रव्यस्य वा पलम्| विनीय पाचयेद्युक्त्या वारिप्रस्थेन चापराम्" इति| अत्र मध्यवीर्याणामर्धपलमात्रा नोक्ता सा मध्यप्रमाणग्रहणाद्बोद्धव्या| तथा "जीवन्त्यजाजीशटीपुष्कराह्वैः" (चि.अ.12) इत्यादिकायां पेयायां नवभिर्द्रव्यैः कोलप्रमाणैर्मिलित्वा पलमदूरान्तरं भवति, तच्च मृदुवीर्याभिप्रायेणैव; "क्वाथ्यद्रव्याञ्जलिं क्षुण्णं श्रपयित्वा जलाढके| अर्धशृतेन तेनाथ यवाग्वाद्युपकल्पयेत्" इत्यत्र चतुष्पलद्रव्याभिधानं रसप्रधानद्रत्याभिप्रायेणैव; तेन "सिद्धा वराहनिर्यूहे यवागूर्बृहणी मता" इत्यादावियं परिभाषा बोद्धव्या| षडङ्गसाधनपरिभाषायां "यदप्सु शृतशीतासु षडङ्गादि प्रयुज्यते| कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थिकेऽम्भसि|| अर्धशृतं प्रयोक्तव्यं पाने पेयादिसंविधौ" इत्यत्र पेयां प्रति कर्षद्रव्याभिधानं मध्यवीर्यस्यापि षडङ्गस्य मन्दानलपुरुषाभिप्रायेण बोद्धव्यम्| वारिमानं तु षडङ्गार्थपरिभाषायां(1) (1.`षडङ्गपरिभाषायां' इति पा०) कर्षद्रव्ये वारिप्रस्थोऽभिहितः, तदनुसारेणान्यत्रापि जलोत्कर्षो बोद्धव्यः| कल्कसाध्या तु यवागूर्यत्र भवति, तत्र %सूदशास्त्रो%क्तपरिमाणाज्जलं ग्राह्यम्. यदुक्तं---"अन्नं पञ्चगुणे साध्यं विलेपी च चतुर्गुणे| मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि" इति| एतच्च पञ्चगुणे इत्यादि तण्डुलभेषजसमुदायाद्बोद्धव्यम्| यवागूप्रकृतिभूततण्डुलमानं तु %सुश्रुतवचनाद्बोद्धव्यम्| यदुक्तं---"विलेपीमुचिताद्भक्ताच्चतुर्भागकृतां भिषग्" (सू.चि.अ.39) इत्यादि| तथा"यवागूः स्वल्पतण्डुला" इति||17|| <2-18-33> पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः| यवागूर्दीपनीया स्याच्छूलघ्नी चोपसाधिता|| 18|| दधित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता| पाचनी ग्राहिणी, पेया सवाते पाञ्चमूलिकी||19|| शालपर्णीबलाबिल्वैः पृश्निपर्ण्या च साधिता| दाडिमाम्ला हिता पेया पित्तश्लेष्मातिसारिणाम्||20|| पयस्यर्धोदके च्छागे ह्रीवेरोत्पलनागरैः| पेया रक्तातिसारघ्नी पृश्निपर्ण्या च साधिता||21|| दद्यात् सातिविषां पेयां सामे(2) (2.`पेयामामे' इति पा०) साम्लां सनागरम्| श्वदंष्ट्राकण्टकारीभ्यां मूत्रकृच्छ्रे सफाणिताम्||22|| विडङ्गपिप्पलीमूलशिग्रुभिर्मरिचेन च| तक्रसिद्धा(3) (3.`अत्र तक्रं जलस्थाने बोध्यं' इति गङ्गाधरः|) यवागूः स्यात् क्रिमिघ्नि ससुवर्चिका || 23|| मृद्वीकासारिवालाजपिप्पलीमधुनागरैः| पिपासाघ्नी, विषघ्नी च सोमराजीविपाचिता||24|| सिद्धा वराहनिर्यूहे यवागूर्बृंहणी मता| गवेधुकानां भृष्टानां कर्शनीया समाक्षिका|| 25|| सर्पिष्मती बहुतिला स्नेहनी लवणान्विता| कुशामलकनिर्यूहे श्यामाकानां(1) (1.अत्र श्यामाकबीजतण्डुलास्तण्डुलस्थाने बोध्याः|) विरुक्षणी||26|| दशमूलीशृता कासहिक्काश्वासकफापहा| यमके मदिरासिद्धा पक्वाशयरुजापहा|| 27|| शाकैर्मांसैस्तिलैर्माषैः सिद्धा वर्चो निरस्यति| जम्ब्वाम्रास्थिदधित्थाम्लबिल्वैः साङ्ग्राहिकी मता|| 28|| क्षारचित्रकहिङ्ग्वम्लवेतसैर्भेदिनी मता| अभयापिप्पलीमूलविश्वैर्वातानुलोमनी(2) (2.`ओबिल्वैओ' इति पा०)||29|| तक्रसिद्धा यवागूः स्याद्धृतव्यापत्तिनाशिनी| तैलव्यापदि शस्ता स्यात्तक्रपिण्याकसाधिता||30|| गव्यमांसरसैः साम्ला विषमज्वरनाशिनी| कण्ठ्या यवानां यमके पिप्पल्यामलकैः शृता||31|| ताम्रचूडरसे सिद्धा रेतोमार्गरुजापहा| समाषविदला वृष्या घृतक्षीरोपसाधिता||32|| उपोदिकादधिभ्यां तु सिद्धा मदविनाशिनी| क्षुध्रं हन्यादपामार्गक्षीरगोधारसैः शृता||33|| पञ्चकोलसाधिता यवागूरादावुच्यते, पञ्चकर्मक्षीणाग्निवृद्धिहेतुत्वेन| दधित्थः कपित्थः| तक्रमिह जलार्थकारकम्| ग्राहिणीति छेदः| सवाते इति सवातेऽतीसारे| पञ्चमूलमत्र स्थिरादिपञ्चमूलं; यदुक्तं %जतूकर्णे%--"ध्रुवाद्यैर्वाय्वतीसारे" इति; ध्रुवादिः विदारिगन्धादिः| पृश्निपर्मी वर्तुलपत्रा सिंहपुच्छी| दाडिमाम्लेति वचनेन यावता दाडिमेनाम्लत्वं स्यात्तावन्मानं दाडिमं दर्शयति| पयस्यर्धोदके इत्यादौ नागरं मुस्तं; यदुक्तं %जतूकर्णे%---"रक्तातीसारेऽदजाक्षीरजले घनजलोत्पलैः" इति| पृश्निपर्ण्या चेति रक्तातीसारघ्नयवाग्वामेव| साम्लामिति दाडिमाम्लामिति बोद्धव्यम्| श्वदंष्ट्रेत्यादौ %जतूकर्णः--% "पृश्निगोकण्टकगुडैर्मूत्रार्तिबस्तिशूलनुत्" इति| सुवर्चिका सर्जिकाक्षारः| पिपासाघ्नीति छेदः| सोमराजी अवल्गुजः| (3) (3.`अवन्तिजः' इति पा०) गवेधुको घुलुञ्चः; गवेधुकाश्च तण्डुलस्थाने| श्यामाकः तृणविशेषः; तस्य च बीजतण्डुला ग्राह्याः| यमके घृततैले| मदिरा द्रवस्थाने| शाकादिभिः समानैर्यवागूर्मन्तव्या| दधित्थाम्लशब्देन कपित्थस्याम्लावस्थायामेव ग्रहणं दर्शयति| क्षारो यवक्षारः| तक्रसिद्धेति तक्रकृतोदककार्या| पिण्डाकः तिलकल्कः| यमक इत्यनेन यमकेन परिभर्जनं दर्शयति| समाषविदलेत्यादौ तण्डुलेन माषविदलस्य तुल्यमानता, क्षीरं च जलस्थाने, घृतं च परिभर्जने; किंवा माषप्रकृतिकैवेयम्| मदशब्देन विषज-रौधिर-मद्यमदानां त्रयाणामपि ग्रहणम्, अविशेषाभिधानात्| क्षुधं हन्यादित्यादावपामार्गतण्डुलास्तण्डुलस्थाने; क्षीरगोधामांसरसौ तु जलस्थाने|| 18-33|| <2-34> तत्र श्लोकः---अष्टाविंशतिरित्येता यवाग्वः परिकीर्तिताः| पञ्चकर्माणि चाश्रित्य प्रोक्तो भैषज्यसंग्रहः||34|| प्रतिलोमतन्त्रयुक्त्याऽध्यायसंग्रहं करोति---अष्टाविंशतिरित्यादि||34|| <2-35> पूर्वं मूलफलज्ञानहेतोरुक्तं यदौषधम्| पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनः||35|| दीर्घञ्जीवितीये मूलिनीफलिनीगणपठितानामपामार्गजीमूतादीनां पुनर्वचने उपपत्तिमाह---पूर्वमित्यादि| मूलफलज्ञानहेतोरिति अस्य मूलेन व्यवहारः, अस्य फलेन व्यवहारः, इति ज्ञातुमित्यर्थः| पञ्चकर्मणामाश्रयः, आश्रयशब्दश्च भावप्रधानः; तेन पञ्चकर्माश्रयत्वे ज्ञानार्थमिति फलति| यद्यपि मूलिन्यश्च फलिन्यश्च दीर्घञ्जीवितीयेऽपि "शणपुष्पी च बिम्बीच" (सू.अ.1) इत्यादिना ग्रन्थेन पञ्चकर्मश्रयत्वेनाप्युक्ताः, तथाऽपीह मुख्यप्रपञ्चेनाभिधीयमानपञ्चकर्माश्रयद्रव्यगणेऽनभिधानात् पञ्चकर्माश्रयत्वेनाप्राधान्यं वाऽपामार्गादीनां शङ्केत, अत उक्तं---पञ्चकर्माश्रयज्ञानहेतोस्तत् कीर्तितं पुनरिति||35|| <2-36> स्मृतिमान् हेतुयुक्तिज्ञो जितात्मा प्रतिपत्तिमान्| भिषगौषधसंयोगैश्चिकित्सां कर्तुमर्हति||36|| इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||2|| एतदध्यायप्रतिपादितायाः पञ्चकर्मप्रवृत्तेर्दुर्ज्ञेयत्वेन यथाभूतेन वैद्येन चिकित्सा कर्तव्या तादृशं वैद्यमाह---स्मृतिमानित्यादि| प्रतिपत्तिरुत्पन्नायामापदि झटिति यथाकर्तव्यताज्ञानं, तद्वान् प्रतिपत्तिमान्||36|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्केऽपामार्गतण्डुलीयो नाम द्वितीयोऽध्यायः||2|| तृतीयोऽध्यायः| --**-- <3-1-2> अथात आरग्वधीयमध्यायं व्याख्यास्यामः||1|| इति ह स्माह भगवानात्रेयः||2|| द्विविधं हि भेषजमन्तः परिमार्जनं बहिः परिमार्जनं च; तत्रापामार्गतण्डुलीयेन पञ्चकर्मयवागूरूपमन्तः परिमार्जनमभिधायावशिष्टं बहिः परिमार्जनं प्रलेपाद्यारग्वधीयेनाह---अथात आरग्वधीयमित्यादि| यद्यपि कुष्ठचिकित्सितं पृथगेव चिकित्सास्थाने भविष्यति, तत्रैव चावसरप्राप्ता एते आरग्वधादयो वक्तुमुचिताः; तथाऽपीह पृथक् कुष्ठयोगानामभिधानेन कुष्ठस्यानुबन्धित्वेन च महारोगत्वं ख्यापयति; अभ्यर्हितो ह्यर्थः पुनः पुनरभिधीयते| इयं च कुष्ठचिकित्साऽऽनागतावेक्षणतन्त्रयुक्त्या निदानस्थाने हेतुलक्षणादिभिर्लक्षितं कुष्ठमुद्दिश्योक्ता; तेनालक्षितस्य चिकित्साऽभिधीयमानाऽज्ञातविषयत्वेन न युज्यत इति यदुच्यते तन्निरस्तं भवति| यद्यपि राजयक्ष्मप्रभृतयोऽपि महारोगाः सन्ति, तथाऽपि न ते भूरिबहिः परिमार्जनाविषया यथा कुष्ठमिति कुष्ठविषया एव बहिः परिमार्जनयोगा अभिधीयन्ते| कुष्ठहरबहिः परिमार्जनोपोद्धातेन च वातापहाः "कोलं कुलत्था" इत्यादयोऽभिधास्यन्ते| किञ्च कुष्ठहरबहिः परिमार्जनप्रयोगाणामिदं स्वरूपं यच्छोधनानन्तरं प्रयुज्यमानाः सिद्धिभाजो भवन्ति; यदुक्तं---"ये लेपाः कुष्ठानां प्रयुज्यन्ते निर्हृतास्रदोषाणाम्| संशोधिताशयानां सद्यः सिद्धिर्भवेत्तेषाम्" (चि.अ.7) इति; तत् पूर्वाध्याये संशोधनमभिधायेह कुष्ठप्रयोगानवसरप्राप्तानभिदधताऽऽचार्येण साधु ग्रन्थनिवेशः कृतः| यद्यपि च "खदिरः कुष्ठहराणाम्" (सू.अ.25) इति वचनेन खदिरः कुष्ठहरभेषजेषु प्रधानं, तथाऽपि खदिरं परित्यज्यारग्वधमादावुपदिशति, कुष्ठहरबहिः परिमार्जनभेषजेष्वारग्वधस्यैव प्रधानत्वख्यापनार्थम्||1||2|| <3-3-17> आरग्वधः सैडगजः करञ्जो वासा गुडूची मदनं हरिद्रे| श्र्याह्वः सुराह्वः खदिरो धवश्च निम्बो विडङ्गं करवीरकत्वक्||3|| ग्रन्थिश्च भौर्जो लशुनः शिरीषः सलोमशो गुग्गुलुकृष्णगन्धे| फणिज्झको वत्सकसप्तपर्णौ पीलूनि कुष्ठं सुमनः प्रवालाः||4|| वचा हरेणुस्त्रिवृता निकुम्भो भल्लातकं गैरिकमञ्जनं च| मनः शिलाले गृहधूम एला काशीसलोध्रार्जुनमुस्तसर्जाः|| 5|| इत्यर्धरूपैर्विहिताः षडेते गोपित्तपीताः पुनरेव पिष्टाः| सिद्धाः परं सर्षपतैलयुक्ताश्चूर्णप्रदेहा भिषजा प्रयोज्याः|| 6|| कुष्ठानि कृच्छ्राणि एवं किलासं सुरेशलुप्तं किटिभं सदद्रु| भगन्दरार्शांस्यपचीं सपामां हन्युः प्रयुक्तास्त्वचिरान्नराणाम्||7|| कुष्ठं हरिद्रे सुरसं पटोलं निम्बाश्वगन्धे सुरदारुशिग्रू| ससर्षपं तुम्बुरुधान्यवन्यं चण्डां च चूर्णानि समानि कुर्यात्||8|| तैस्तक्रपिष्टैः प्रथमं शरीरं तैलाक्तमुद्वर्तयितुं यतेत| तेनास्यकण्डूः पिडकाः सकोठाः कुष्ठानि शोफाश्च शमं व्रजन्ति||9|| कुष्ठामृतासङ्गकटङ्कटेरी- कासीसकम्पिल्लकमुस्तलोध्राः| सौगन्धिकं सर्जरसो विडङ्गं मनः शिलाले करवीरकत्वक्||10|| तैलाक्तगात्रस्य कृतानि चूर्णान्येतानि दद्यादवचूर्णनार्थम्| दद्रूः सकण्डूः किटिभानि पामा विचर्चिका चैव तथैति शान्तिम्||11|| मनः शिलाले मरिचानि तैल- मार्कं पयः कुष्ठहरः प्रदेहः| तुत्थं विडङ्गं मरिचानि कुष्ठं लोध्रं च तद्वत् समनः शिलं स्यात्||12|| रसाञ्जनं सप्रपुनाडबीजं युक्तं कपित्थस्य रसेन लेपः| करञ्जबीजैडगजं सकुष्ठं गोमूत्रपिष्टं च परः प्रदेहः||13|| उभे हरिद्रे कुटजस्य बीजं करञ्जबीजं सुमनः प्रवालान्| त्वंच समध्यां हयमारकस्य लेपं तिलक्षारयुतं विदध्यात्||14|| मनः शिला त्वक् कुटजात् सकुष्ठात् सलोमशः सैडगजः करञ्जः| ग्रन्थिश्च भौर्जः करवीरमूलं चूर्णानि साध्यानि तुषोदकेन||15|| पलाशनिर्दाहरसेन चापि कर्षोद्धृतान्याढकसंमितेन| दर्वीप्रलेपं प्रवदन्ति लेप- मेतं परं कुष्ठनिसूदनाय||16|| पर्णानि पिष्ट्वा चतुरङ्गुलस्य तक्रेण पर्णान्यथ काकमाच्याः| तैलाक्तगात्रस्य नरस्य कुष्ठान्युद्वर्तयेदश्वहनच्छदैश्च||17|| तानेव कुष्ठहरयोगानाह---आरग्वध इत्यादि| श्र्याह्वो `नवनीतखोटिः' इति प्रसिद्धः| ग्रन्थिश्च भौर्ज इति भूर्जपत्रग्रन्थिः| सलोमशो धातुकासीसम्| पणिज्झकः पर्णासभेदः| सुमनः-प्रवाला जातीपल्लवाः| निकुम्भो दन्ती| आलं हरितालम्| अर्धरूपैरिति अर्धश्लोकैः| गोपित्तपीता इति पीतगोपित्ताः, मयूरव्यंसकादित्वेन पूर्वनिपातनियमात्; यदि वा गोपित्तभावनया पीतवर्णा गोपित्तपीताः| परमत्यर्थं सिद्धाः; यद्यपि सर्वप्रयोगा महर्षिप्रणीताः स्वविषये सिद्धास्तथाऽपीह बहूनां दुश्चिकित्स्यानां रोगाणामाशुहरणात् परं सिद्धा इत्युच्यन्ते| चूर्णानि च प्रदेहाश्च चूर्णप्रदेहाः; यदि वा चूर्णीकृतानां प्रदेहाश्चूर्णप्रदेहा; प्रदेहो लेपः, प्रदेहताकरणं चैषां योगानां कुष्ठहरगोमूत्रगोपित्तादिना बोद्धव्यम्| सुरेशलुप्तम् इन्द्रलुप्तम्| कुष्ठग्रहणेन लब्धानामपि किटिभदद्रुपामादीनां पुनरभिधानं प्रयोगाणां विशेषेण तद्धरणशक्तिख्यापनार्थम्| तुम्बुरु स्वनामप्रसिद्धम्| वन्यं कैवर्तमुस्तकम्| चण्डा चोरपुष्पी| प्रथममिति तैलाक्तमित्यनेन संबध्यते| तैलं चेह कुष्ठहरप्रकरणे सार्षपं बोद्धव्यम्| अमृतासङ्गः तुत्थकम्| कटङ्कटेरी दारुहरिद्रा| सौगन्धिकं गन्धतृणं गन्धको वा| आर्कं पयः अर्कक्षीरम्| तद्वदिति प्रदेहः कुष्ठहरः(1)| (1.`प्रदेहात् कुष्ठहरम्' इति पा०) प्रपुन्नाड एडगजः| हयमारकः करवीरः, तस्य त्वग् ग्राह्या, मध्यं च पृथग्भावेन ग्राह्यम्| तुषोदकं सतुषैर्यवैः सन्धानविशेषात् कृतं काञ्जिकम्| पलाशस्य पलाशस्य निर्दाहेन गृहीतो रसः पलाशनिर्दाहरसः, स च प्रधानमूले च्छिन्नेऽधः कुम्भं दत्त्वोपरि वृक्षदाहाद्यो गलति स्वरसः स गृह्यते| चतुरङ्गुलः स्वर्णहालिः| अश्वहनः करवीरः| चतुरङ्गुलकाकमाच्यश्वहनच्छदैरेकः प्रयोगः, द्वित्वे ह्यस्य द्वात्रिंशत्संख्या वक्ष्यमाणा विरुध्यते||3-17|| <3-18-23.1> कोलं कुलत्थाः सुरदारुरास्ना- माषातसीतैलफलानि कुष्ठम्| वचा शताह्वा यवचूर्णमम्लमुष्णानि वातामयिनां प्रदेहः||18|| आनूपमत्स्यामिषवेसवारैरुष्णैः प्रदेहः पवनापहः स्यात्| स्नेहैश्चतुर्भिर्दशमूलमिश्रैर्गन्धौषधैश्चानिलहः प्रदेहः||19|| तक्रेण युक्तं यवचूर्णमुष्णं सक्षारमर्तिं जठेर निहन्यात्| कुष्ठं शताह्वां सवचां यवानां चूर्णं सतैलाम्लमुशन्ति वाते||20|| उभे शताह्वे मधुकं मधूकं बलां प्रियालं च कशेरुकं च| घृतं विदारीं च सितोपलां च कुर्यात् प्रदेहं पवने सरक्ते||21|| रास्ना गुडूची मधुकं बले द्वे सजीवकं सर्षभकं पयश्च| घृतं च सिद्धं मधुशेषयुक्तं रक्तानिलार्तिं प्रणुदेत् प्रदेहः||22|| वाते सरक्ते सघृतं प्रदेहो गोधूमचूर्णं छगलीपयश्च|| 23.1|| तैलयोनिफलान्येरण्डफलतिलादीनि| अम्लमिति काञ्जिकादियोगात्| आनूपानां खड्गादीनां मत्स्यानां चामिषं मांसमानूपमत्स्यामिषम्| वेसवारः---"निरस्थि पिशितं पिष्टं स्विन्नं गुडघृतान्वितम्| कृष्णामरिचसंयुक्तं वेसवार इति स्मृतः"| गन्धप्रधानान्यौषधानि गन्धौषधानि, तानि चागुर्वादीनि ज्वराध्याये प्रतिपाद्यानि; गन्धौषधैश्च सिद्धैरिति योजनीयं; तेन दशमूलगन्धौषधाभ्यां स्नेहाः साधनीयाः (किंवा गन्धौषधैर्दशमूलसिद्धैः स्नेहपृक्तैरयं प्रदेहः(1))| (1.अयं पाठः क्वचित्पुस्तके नोपलभ्यते|) उशन्ति कथयन्ति| विदारी विदारीकन्दः| सितोपला सितशर्करा| मधुशेषः सिक्थकम्| सिद्धमिति घृतदुग्धयुक्तं सत् किञ्चिदेवाग्नौ साधितम्||18-23.1|| <3-23.2-29> नतोत्पलं चन्दनकुष्ठयुक्तं शिरोरुजायां सघृतं प्रदेहः||23.2|| प्रपौण्डरीकं सुरदारु कुष्ठं यष्ट्याह्वमेला कमलोत्पले च| शिरोरुजायां सघृतः प्रदेहो लोहैरकापद्मकचोरकैश्च||24|| रास्ना हरिद्रे नलदं शताह्वे द्वे देवदारूणि सितोपला च| जीवन्तिमूलं सघृतं सतैलमालेपनं पार्श्वरुजासु कोष्णम्||25|| शैवालपद्मोत्पलवेत्रतुङ्ग- प्रपौण्डरीकाण्यमृणाललोध्रम्| प्रियङ्गुकालेयकचन्दनानि निर्वापणः स्यात् सघृतः प्रदेहः||26|| सितालतावेतसपद्मकानि यष्ट्याह्वमैन्द्री नलिनानि दूर्वा| यवासमूलं कुशकाशयोश्च निर्वापणः स्याज्जलमेरका च||27|| शैलेयमेलागुरुणी सकुष्ठे चण्डा नतं त्वक् सुरदारु रास्ना| शीतं निहन्यादचरिता प्रदेहो विषं शिरीषस्तु ससिन्धुवारः||28|| शिरीषलामज्जकहेमलोध्रैस्त्वग्दोषसंस्वेदहरः प्रघर्षः| पत्राम्बुलोध्राभयचन्दनानि शरीरदौर्गन्ध्यहरः प्रदेहः|| 29|| नतं तगरपादिका, तदभावे शीउलीचोप्पडको गृह्यते| प्रपौण्डरीकः पुण्डरीकम्| लोहम् अगुरु| एरका होग्गलः| अयं प्रपौण्डरीकादिभिश्चोरकैश्चेत्यन्त एकः प्रयोगः| चोरकः चोरपुष्पिका स्वनामप्रसिद्धः| नलदं मांसी| शताह्वे इति शतपुष्पामधुरिके| तुङ्गः पुन्नागः| अमृणालम् उशीरम्| कालेयकं कालियाकाष्ठम्| लता मञ्जिष्ठा| ऐन्द्री गोरक्षकर्कटी| नलिनं कमलम्| यवासमूलं दुरालभामूलम्| कुशकाशयोश्च मूलम्| अयं सितादिरेरका चेत्यन्त एको योगः| जलं वालकम्| सिन्धुवारः निर्गुण्डी| विषमित्यादिपरः प्रयोगः| लामज्जकम् उशीरम्| हेम नागकेशरम्| अभयम् उशीरम्|| 23.2-29|| <3-30> तत्र श्लोकः-- इहात्रिजः सिद्धतमानुवाच द्वात्रिंशतं सिद्धमहर्षिपूज्यः| चूर्णप्रदेहान् विविधामयघ्नानारग्वधीये जगतो हितार्थम्||30|| इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आरग्वधीयो नाम तृतीयोऽध्यायः||3|| अध्यायार्थसंग्रहः---इहात्रिज इत्यादि| चूर्णप्रदेहानिति पूर्ववद्व्याख्येयम्| द्वात्रिंशतमिति संख्याकरणं न्यूनाधिकसंख्यादुर्बोधनिराकरणार्थम्||30|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के आरग्वधीयो नाम तृतीयोऽध्यायः||3|| चतुर्थोऽध्यायः| --**-- <4-1-3> अथातः षड्विरेचनशताश्रितीयमध्यायं(1) (1.`षड्विरेचनशतीयं' इति पा०) व्याख्यास्यामः||1|| इति ह स्माह भगवानात्रेयः||2|| इह खलु षड् विरेचनशतानि भवन्ति, षड् विरेचनाश्रयाः, पञ्च कषाययोनयः, पञ्चविधं कषायकल्पनं, पञ्चाशन्महाकषायाः, पञ्च कषायशतानि, इति संग्रहः||3|| अपामार्गतण्डुलीयेऽन्तः परिमार्जनमुक्तम्, आरग्वधीये च बहिः परिमार्जनमुक्तं; संप्रति पूर्वाध्यायद्वयाप्रतिपादितभेषजचतुष्कावश्यवक्तव्यमवशिष्टमुभयपरिमार्जनभेषजमभिधातुं षड्विरेचनशताश्रितीयोऽभिधीयते| आश्रीयत इत्याश्रितमाश्रय इत्यर्थः| षट्संख्यावच्छिन्नानि विरेचनशतान्याश्रितानि चाधिकृत्य कृतोऽध्यायः षड्विरेचनशताश्रितीयः, एतेनैतदुक्तं---षड्विरेचनशतानि, षड्विरेचनाश्रयाः, एतद्द्वयमधिकृत्य संज्ञेयं प्रणीतेति मन्तव्यम्| यद्यपि चाध्यायादाविह खल्विति पदं श्रूयते, तथाऽपि तदप्रधानत्वान्नाध्यायसंज्ञाप्रणयने निवेशितम्| इहेति अग्निवेशतन्त्रेऽनतिसंक्षेपविस्तरे| एतेन वक्ष्यमाणविरेचनषट्शतानां तथा पञ्चाशन्महाकषायाणां तथा पञ्चकषायशतानां विस्तरकल्पनायामधिकत्वमपि भवतीति सूच्यते| अत एव वक्ष्यति कल्पे---"उद्देशमात्रमेतावद्द्रष्टव्यमिह षट्शतम्| स्वबुद्ध्यैवं सहस्राणि कोटिर्वा संप्रकल्पयेत्"---(क.अ.12) इति| तथाऽत्रैव वक्ष्यति---"न हि विस्तरस्य प्रमाणमस्ति" इत्यादि| खलुशब्दः प्रकाशने| विरेचनशब्देनेह वमनं विरेचनं च गृह्यते| यतो वक्ष्यति कल्पे---"उभयं वा दोषमलविरेचनाद्विरेचनशब्दं लभते" (क.अ.1) इति| न च वाच्यं दोषमलविरेचनाच्चेद्विरेचनसंज्ञा, तेन बस्तिशिरोविरेचनयोरपि विरेचनसंज्ञाप्रवृत्तिः; यतस्तन्त्रकारसिद्धेयं संज्ञा न पाचकवद्योगमात्रप्रवृत्ता; तन्त्रकारश्च वमनविरेचनयोरेव योगरूढां संज्ञां विदधाति नान्यत्र, तत् कुतोऽन्यत्र प्रसक्तिः| षड्विरेचनशतानीत्यादि स्वयमेवाचार्यो व्याख्यास्यति| पञ्च कषायशतानीत्यत्र कषायशब्देन मधुरादीनां लवणवर्जानां रसानां कषायत्वेन परिभाषितानामाश्रयत्वेनौषधद्रव्यमुच्यते| कषाययोनयः कषायजातयः| कषायाणां यथोक्तद्रव्याणां कल्पनमुपयोगार्थं संस्करणं कषायकल्पनम्| महाकषाया इति दशसंख्यावच्छिन्नस्यैककार्यकरणार्थोपात्तस्यौषधगणस्य संज्ञा; यद्वक्ष्यति---"दशेमानि जीवनीयानि" इत्यादिना|| 1-3|| <4-4> षड् विरेचनशतानि, इति यदुक्तं तदिह संग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्यास्यामः; (तत्र(1)(1.`तत्र' इति क्वचित्पुस्तके नोपलभ्यते|)) त्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु, एकोनचत्वारिंशज्जीमूतकेषु योगाः, पञ्चचत्वारिंशदिक्ष्वाकुषु, धामार्गवः षष्टिधा भवति योगयुक्तः, कुटजस्त्वष्टादशधा योगमेति, कृतवेधनं षष्टिधा भवति योगयुक्तं, श्यामात्रिवृद्योगशतं प्रणीतं दशापरे चात्र भवन्ति योगाः, चतुरङ्गुलो द्वादशधा योगमेति, लोध्रं विधौ षोडशयोगयुक्तं महावृक्षो भवति विंशतियोगयुक्तः, एकोनचत्वारिंशत् सप्तलाशङ्खिन्योर्योगाः, अष्टचत्वारिंशद्दन्तीद्रवन्त्योः, इति षड्विरेचनशतानि||4|| संग्रहेण उद्देशमात्रेण| कल्प एवोपनिषत् कल्पोपनिषत्; उपनिषदित्यत्युपयुक्तरहस्यविद्योपदेशस्थानमुच्यते वेदे; तद्वदिहापि कल्पस्यात्युपयुक्तत्वेन रहस्यवमनविरेचनप्रयोगोपदेशकत्वात् कल्प एवोपनिषदित्युच्यते| न च वाच्यं कल्प एव विस्तरेण षड्विरेचनशतान्यभिधास्यन्ते, तेन तदेवास्तु, अलमनेन संक्षेपाभिधानेन सम्यगवबोधानुपायत्वात्; यतस्तन्त्रधर्मोऽयं--यत् प्रथमं सूत्रणं भवति, तदनु तद्विवरणं प्रपञ्चेन; उच्यते च न्यायविद्भिः---"ते वै विषयाश्च(1) (1.`विधयः' इता पा०) सुसंगृहीता भवन्ति येषां समासो व्यासश्च" इति| त्रयस्त्रिंशताऽधिकं योगशतं त्रयस्त्रिंशद्योगशतम्| कृतवेधनयोगान्ता योगा वमनस्य, शेषा विरेचनस्य| अत्रेति श्यामात्रिवृतोरेव| श्यामेति श्याममूला त्रिवृत्, त्रिवृदिति अरुणमूला त्रिवृत्||4|| <4-5> षड् विरेचनाश्रया इति क्षीरमूलत्वक्पत्रपुष्पफलानीति||5|| षडित्यादि| षडेव विरेचनाश्रया विरेचनाधिकरणानि| अत्र हि क्षीरमादौ कृतं तीक्ष्णविरेचनत्वात्; उक्तं हि---"स्नुक्पयस्तीक्ष्णविरेचनानाम्" (सू.अ.25) इति| त्वगित्यनेन लोध्रत्वग्गृह्यते| पत्रमित्यनेन इक्ष्वाक्वादिपत्रम्| यद्वक्ष्यति कल्पे---"अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमिताम्| क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे" (क.अ.3) इति| यद्यपि चैरण्डतैलताम्रपारदादीनां क्षीराद्यधिकानामपि विरेचनाश्रयत्वं संभवति, तथाऽपि तेषामिह तन्त्रे कल्पस्थाने विरेचनाश्रयत्वेनानभिधानादध्यायादिप्रतिपादितेनेहशब्देन योगादिह षडाश्रया इत्यविरुद्धमेव||5|| <4-6> पञ्च कषाययोनय इति मधुरकषायोऽम्लकषायः कटुकषायस्तिक्तकषायः कषायकषायश्चेति तन्त्रे संज्ञा||6|| पञ्च कषायशतानि महाकषायव्याख्यया व्याख्यातव्यानि, अतस्तदुल्लङ्घ्य पञ्च कषाययोनयोऽभिधीयन्ते| मधुरश्चासौ कषायश्चेति मधुरकषायः, एवं शेषेष्वपि| तन्त्रे संज्ञेत्यनेन लवणरसं वर्जयित्वा मधुरादयो रसाः कषायसंज्ञया व्यवह्रियन्ते इत्ययं स्वतन्त्रसमय इति सूचयति, नात्र परतन्त्रव्यवहार इति| अथ किमर्थं पुनराचार्येण कषायसंज्ञाप्रणयने लवणस्य मधुरादेरिव गुणादिभिरुद्धिष्टस्य तथा प्रयोगेषु चित्रकगुडिकादौ "द्वौ क्षारौ लवणानि च" (चि.अ.15) इत्यादिनोद्दिष्टस्य रोगभिषग्जितीये (वि.अ.8) च स्कन्धेनोपदिष्टस्य रसाधिकारेषु च तेषु तेषु मधुरादिवदुपदिष्टस्य परित्यागः क्रियते ? उच्यते---कषायसंज्ञेयं भेषजत्वेन व्याप्रियमाणेषु रसेष्वाचार्येण निवेशिता| अत्र च केवलस्य लवणस्य प्रयोगो नास्ति, मधुरादीनां तु केवलानामपि प्रयोगोऽस्ति, लवणं तु द्रव्यान्तरसंयुक्तमेवोपयुज्यते| मधुरादिषु स्वरसकल्कादिलक्षणा कल्पना संभवति, न लवणे| यतो न तावल्लवणस्य स्वरसोऽस्ति; कल्कोऽपि द्रव्यस्य द्रवेण पेषणात् क्रियते, तच्च न संभवति लवणे, लवणं हि पानीययोगात् पानीयमेव भवति; यद्यपि कल्कस्यैव भेदश्चूर्णं, चूर्णता च लवणस्य संभवति, तथाऽपि लवणस्य चूर्णरूपता न पूर्वस्मादचूर्णरूपात् किञ्चिच्छक्तिविशेषमापादयति, शक्तिविशेषकल्पनार्थं च कल्पना क्रियत इत्युत्तरत्र प्रतिपादयिष्यामः, तस्माच्चूर्णत्वमपि लवणस्य कल्पनकल्पनमिव; शृतशीतफाण्टकषायास्तु द्रव्यस्य कार्त्स्न्येनानुपयोज्यस्य तत्तत्संस्कारवशाद्द्रवेषु द्रव्यस्य स्तोकावयवानुप्रवेशार्थमुपदिश्यन्ते; लवणे चैतन्न संभवति, लवणं हि द्रवसंबन्धे सर्वात्मनैव द्रवमनुगतं भवति; तस्माल्लवणं पृथक्प्रयोगाभावात् कल्पनाऽसंभवाच्चाचार्येण कषायसंज्ञाप्रणयने निरस्तमिति न निष्प्रयोजनेयमाचार्यप्रवृत्तिः||6|| <4-7> पञ्चविधं कषायकल्पनमिति तद्यथा---स्वरसः, कल्कः, शृतः, शीतः, फाण्टः, कषाय इति| (यन्त्रनिष्पीडिताद्द्रव्याद्रसः(1) (1.अयं पाठश्चक्रासंमतः|) स्वरस उच्यते| यः पिण्डो रसपिष्टानां स कल्कः परिकीर्तितः|| वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः| द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात्|| कषायो योऽभिनिर्याति स शीतः समुदाहृतः| क्षिप्त्वोष्णतोये मृदितं तत् फाण्टं परिकीर्तितम्||) तेषां यथापूर्वं बलाधिक्यम्; अतः कषायकल्पना व्याध्यातुरबलापेक्षिणी; न त्वेवं खलु सर्वाणि सर्वत्रोपयोगीनि भवन्ति||7|| कल्पनमुपयोगार्थं प्रकल्पनं संस्करणमिति यावत् स्वरसादिबहुलक्षणं; यथा---"स्वो रसः स्वरसः प्रोक्तः, कल्को दृषदि पेषितः| क्वथितस्तु शृतः, शीतः शर्वरीमुषितो मतः|| क्षिप्तोष्णतोये मृदितः फाण्ट इत्यभिधीयते"---इति| अत्र %शौनक%वचनं तु "द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात्| कषायो योऽभिनिर्याति स शीतः समुदाहृतः" इति| फाण्टः कषाय इति कषायशब्दोऽयं स्वरसादिभिरपि संबन्ध्यते, तेन स्वरसः कषायः, कल्कः कषायः, इत्याद्यपि बोद्धव्यम्| तेषां स्वरसादीनां यथापूर्वं बलाधिक्यमिति फाण्टाच्छीतो गुरुः, शीताच्छृतो गुरुरित्यादि| यतो यथापूर्वं गुर्वी कषायकल्पना, अत एव व्याध्यातुरबलापेक्षिणी; व्याधेरातुरस्य च बलमपेक्षत इत्यर्थः| अत्रोपपत्तिमाह---न त्वेवमित्यादि| बलवति पुरुषे व्याधौ च द्रव्यसारभागमयत्वेनात्यर्थं गुरुर्बहुकार्यकरः स्वरसो युज्यते, नायमल्पबले पुरुषे रोगे वा योगवान् भवति, बलभ्रंशभेषजातियोगदोषकर्तृत्वादिति(2) (2.`बलभ्रंशभेषजातियोगे दोषकर्तृत्वात्' इति पा०) भावः; एवमन्यत्रापि व्याख्येयम्| तथा च सर्वाणि स्वरसादीनि सर्वत्र पुरुषे योग्यानि भवन्ति; यतः केचित् स्वरसद्विषः, केचित् स्वरसप्रिया इतरकल्पनाद्विष एवमादि| न चात्यर्थं द्विष्टभेषजस्य प्रयोग इष्यते, तत्क्षणवमनारुच्यादिदोषकर्तृत्वात्| (3) (3.`ओवमनारुच्यादिकर्तृत्वदोषात्' इति पा०) तथा कषायकल्पना व्याध्यातुरबलापेक्षिणीत्येतदुदाहरणार्थं, तेन द्रव्यापेक्षिणीत्येतदपि बोद्धव्यम्| यतो द्रव्यनियमेन कल्पनानियमं वक्ष्यति रसायने; यथा---"मण्डूकपर्ण्याः स्वरसः प्रयोज्यः, क्षीरेण यष्टीमधुकस्य चूर्णम्| रसो गुडूच्यास्तु समूलपुष्प्याः, कल्कः प्रयोज्यः खलु शङ्खपुष्प्याः" (चि.अ.1) इति| चूर्णं कल्क एवान्तर्भावनीयं, द्विविधो हि कल्कः सद्रवोऽद्रवश्चेति कृत्वा; तेन "निशि स्थिता वा स्वरसीकृता वा कल्कीकृता चूर्णमथो शृता वा (चि.अ.4)" इत्यादौ पृथक् चूर्णपाठेनाधिककल्पनाप्रसङ्गो नोद्भावनीयः||7|| <4-8> `पञ्चाशन्महाकषाया' इति यदुक्तं तदनुव्याख्यास्यामः; तद्यथा---जीवनीयो बृंहणीयो लेखनीयो भेदनीयः सन्धानीयो दीपनीय इति षट्कः कषायवर्गः; बल्वो वर्ण्यः कण्ठ्यो हृद्य इति चतुष्कः कषायवर्गः; तृप्तिघ्नोऽर्शोघ्नः कुष्ठघ्नः कण्डूघ्नः क्रिमिघ्नो विषघ्न इति षट्कः कषायवर्गः; स्तन्यजननः स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति चतुष्कः कषायवर्गः; स्नेहोपगः स्वेदोपगो वमनोपगो विरेचनोपग आस्थापनोपगोऽनुवासनोपगः शिरोविरेचनोपग इति सप्तकः कषायवर्गः; छर्दिनिग्रहणस्तृष्णानिग्रहणो हिक्कानिग्रहण इति त्रिकः कषायवर्गः; पुरीषसंग्रहणीयः पुरीषविरजनीयो मूत्रसंग्रहणीयो मूत्रविरजनीयो मूत्रविरेचनीय इति पञ्चकः कषायवर्गः; कासहरः श्वासहरः शोथहरो ज्वरहरः श्रमहर इति पञ्चकः कषायवर्गः; दाहप्रशमनः शीतप्रशमन उदर्दप्रशमनोऽङ्गमर्दप्रशमनः शूलप्रशमन इति पञ्चकः कषायवर्गः; शोणितस्थापनो वेदनास्थापनः संज्ञास्थापनः प्रजास्थापनो वयः स्थापन इति पञ्चकः कषायवर्गः; इति पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति| तेषामेकैकस्मिन् महाकषाये दश दशावयविकान् कषायाननुव्याख्यास्यामः; तान्येव पञ्च कषायशतानि भवन्ति||8|| महाकषायानुदाहरति---पञ्चाशदित्यादि| जीवने हितो जीवनीयः; एवमन्यत्रापि| षड्भिर्निष्पादितः षट्कः, एवं चतुष्कादिष्वपि बोध्यम्| अत्र च षट्कादिर्महाकषायाणां परिच्छेदः कस्यचिदर्थस्यानुगमेन बोद्धव्यः; यथा---जीवनीयादौ षट्के ईयान्तत्वं, बल्यादौ यप्रत्ययान्तत्वं, तृप्तिघ्नादौ घ्नान्तत्वं, स्तन्यजननादौ स्तन्यशुक्रविषयत्वम्, एवमाद्यूह्यम्(1)| (1.`एवमाद्युक्तम्' इति पा०) एतच्च ईयप्रत्ययान्तत्वादिना(2) (2.`इयशब्दान्तत्वादिना' इति पा०) बहुभेदकथनं वैचित्र्येण ग्रन्थस्य पुष्कलाभिधानताकरणार्थम्| एतच्च शास्त्रेऽवश्यं कर्तव्यम्| यदुक्तमिहैव शास्त्रगुणकथने यथा---"अनवपतितशब्दमकष्टशब्दं पुष्कलाभिधानम्" (वि.अ.8) इत्यादि| जीवनीयशब्देनेहायुष्यत्वमभिप्रेतम्| यत्र च मधुररसगुणे "आयुष्यो जीवनीयः" (सू.अ.26) इति च करिष्यति तत्र मूर्च्छितस्य संज्ञाजनकत्वेन जीवनीयत्वं व्याख्येयम्| तृप्तिः श्लेष्मविकारो येन तृप्तमिवात्मानं मन्यते, तद्ध्नं तृप्तिघ्नम्| स्नेहोपगानीति स्नेहस्य सर्पिरादेः स्नेहनक्रियायां सहायत्वेनोपगच्छन्तीति स्नेहोपगानि, मृद्वीकादिस्नेहोपगयुक्तस्य सर्पिरादेः स्नेहने(1) (1.`स्नेहप्रकर्षवती' इति पा०) प्रकर्षवती शक्तिर्भवतीत्यर्थः; तथा वमनोपगानीत्यत्र मदनफलादीनां वमनद्रव्याणां मधुमधुकादीनि सहायानि भवन्तीति; एवं स्वेदोपगादौ व्याख्येयम्| शिरोविरेचनोपगे तु शिरोविरेचनप्रधानान्येव द्रव्याणि बोद्धव्यानि| पुरुषस्य विरजनं दोषसंबन्धनिरासं करोतीति पुरीषविरजनीयः| एवं मूत्रविरजनीये व्याख्येयम्| मूत्रस्य विरेचनं करोतीति मूत्रविरेचनीयः| उदर्दो वरटीदष्टाकारः शोथः, तत्प्रशमन उदर्दप्रशमनः; न पुनरिह महारोगाध्याये पठितो वातविकारो गृह्यते, तिन्दुकादीनामुदर्दप्रशमनानां वातं प्रत्यननुकूलत्वात्| शोणितस्य दुष्टस्य दुष्टिमपहृत्य प्रकृतौ शोणितं स्थापयतीति शोणितस्थापनम्| वेदनायां संभूतायां तां निहत्य शरीरं प्रकृतौ स्थापयतीति वेदनास्थापनम्| संज्ञां ज्ञानं च स्थापयतीति संज्ञास्थापनम्| प्रजेपघातकं दोषं हत्वा प्रजां स्थापयतीति प्रजास्थापनम्| वयस्तरुणं स्थापयतीति वयः स्थापनम्| उपसंहरति---इतीत्यादि| महतां कषायाणां पञ्चाशन्महाकषाया भवन्तीत्यनेनोद्दिष्टानां, लक्षणं स्वरूपं जीवनीयादि, तस्योदाहरणं प्रपञ्चेन कथनं, तदर्थं व्याख्याता निर्देशेन कथिता इत्यर्थः; यदि वा महतां कषायाणां यल्लक्षणमनेकैः कषायैर्मिलित्वैकार्थजीवनीयादिसंपादनं, तस्योदाहरणार्थं दृष्टान्तार्थम्| एतेनान्यान्यपि महाकषायाणि वातप्रशमनपित्तप्रशमनादीन्येककार्यसंपादकानेकद्रव्यमयानि भवन्तीति सूचयति| महतां चेति चकार उदाहरणार्थं चेत्यत्र बोद्धव्यः, तेनाल्पबुद्धीनां व्यवहारार्थं चेति समुच्चिनोति; एतच्चोत्तरत्र स्फुटं भविष्यति| उत्तरत्र यद्वक्ष्यति---"महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति" इति, तत् तद्यथेत्यादिग्रन्थस्यार्थं व्याकर्तुं; किंवाऽत्र व्याख्याता इति पदं संज्ञामात्रेण महाकषायकथने वर्तते, तत्र तु व्याख्याता इति पदं प्रति प्रति जीवकादिद्रव्यकथने वर्तते, तेन न पौनरुक्त्यम्| अवयवा एवावयविकाः, तान्येव पञ्चाशन्महाकषायाणि दशावयवगुणितान्येकैकद्रव्यरूपाणि पञ्च कषायशतानि भवन्तीत्यर्थः||8|| <4-9> तद्यथा---जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ(2) (2.`मुद्गमाषपर्ण्यौ' इति पा०)| `पर्णीशब्दो मुद्गमाषाभ्यां योज्यः, तेन मुद्गपर्मी माषपर्मी च' इति %गङ्गाधरः|%) जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति (1), क्षीरिणी राजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलीवाचट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा(3) (3.`ओबलाओ' इति पा०) इति दशेमानि बृंहणीयानि भवन्ति (2), मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणीचित्रकचिरबिल्वहैमवल्य इति दशेमानि लेखनीयानि भवन्ति (3), सुवहार्कोरुबुकाग्निमुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनीस्वर्णक्षीरिण्य(1) (1.`सरलाओ' इति पा०) इति दशेमानि भेदनीयानि भवन्ति(4), मधुकमधुपर्णीपृश्निपर्ण्यम्बष्ठकीसमङ्गामोचरसधातकीलोध्रप्रियङ्गुकट्फलानीति दशेमानि सन्धानीयानि भवन्ति (5), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदाभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति (6), इति षट्कः कषायवर्गः||9|| जीवनीयमादावुच्यते सर्वेषां जीवनहितस्यैवात्यर्थमभिप्रेतत्वात्| मुद्गमाषपर्ण्यन्तं सुगमम्| जीवन्ती स्वनामख्याता सुवर्णवर्णाभा, मधुकं यष्टीमधुकम् (1)| क्षीरिणी क्षीरलता, राजक्षवको दुग्धिका, वाट्यायनी श्वेतबला, भद्रौदनी पीतबला, भारद्वाजी वनकार्पासी, पयस्या विदारीकन्दः, ऋष्यगन्धा ऋष्यजाङ्गलकः (2)| कटुका कटुरोहिणी, चिरबिल्वः करञ्जः, हेमवती श्वेतवचा (3)| सुवहा(2) (2.`सरला' इति पा०) त्रिवृत्, अग्निमुखी `लाङ्गलिया' इति ख्याता, चित्रा दन्ती, शङ्खिनी श्वेतबुह्ना, शकुलादनी कटुरोहिणी, स्वर्णक्षीरिणी अङ्गुष्ठप्रभा(3) (3.`कङ्कुष्ठप्रभवा' इति पा०)(4)| अम्बष्ठकी अकर्णविद्धा, समङ्गा वराहक्रान्ता, कटूफलं स्वनामप्रसिद्धं, सन्धानीयः संग्रहणः सामान्येन; पुरीषस्य संग्रहणस्तु भिन्नमलमात्रसंग्रहणः(4) (4.`भिन्नमात्रमलसंग्रहणः' इति पा०)(5)| शृङ्गवेरः शुण्ठी, हिङ्गुनिर्यासो हिङ्गुः||9|| <4-10> ऐन्द्यृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति(7), चन्दनतुङ्गपद्मकोशीरमधुकमञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि वर्ण्यानि भवन्ति(8), सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादीबृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति(9), आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति(10), इति चतुष्कः कषायवर्गः||10|| ऐन्द्री गोरक्षकर्कटी, ऋषभी शूकशिम्बा, अतिरसा शतावरी ऋद्धिर्वा, ऋष्यप्रोक्ता माषपर्णी, अतिबला पीतबला, पयस्येह क्षीरविदारी काकोली वा(7)| तुङ्गः पुन्नागः, सिता श्वेतदूर्वा, लता शयामदूर्वा(8)| सारिवा अनन्तमूलम्, इक्षुमूलमत्रेक्षोर्मूलं मोरटो वा, विदारी विदारीकन्दः, कैटर्यं कट्फलं, हंसपादी स्वनामप्रसिद्धा(9)| आम्रातक आम्राडकः, वृक्षाम्लं बृहदम्लम्(10)|| 10|| <4-11> नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति दशेमानि तृप्तिघ्नानि भवन्ति(11), कुटजबिल्वचित्रकनागरातिविषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति दशेमान्यर्शोघ्नानि भवन्ति(12), खदिराभयामलकहरिद्रारुष्करसप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला इति दशेमानि कुष्ठघ्नानि भवन्ति(13), चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षपमधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति(14), अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रावृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिघ्नानि भवन्ति(15), हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवारश्लेष्मातका इति दशेमानि विषघ्नानि भवन्ति(16), इति षट्कः कषायवर्गः||11|| तृप्तिघ्नो व्यक्तः (11)| धन्वयासो दुरालभा (12)| अरुष्करो भल्लातकः (13)| नलदं मांसी, कृतमालः सुवर्णहलिः, नक्तमालः करञ्जः (14)| अक्षीवोऽब्दकः शोभाञ्जनो वा, गण्डीरः शमठशाकं, निर्गुण्डी सिन्धुवारः, किणिही कटभी, आखुपर्णी मूषिकपर्णी, वृषपर्णी च तद्भेदः `फञ्जिपत्रिका' इति ख्याता(15)| सुवहा रास्ना हाफरमाली वा, पालिन्दी श्यामलता, श्लेष्मातको बहुवारः(16)||11|| <4-12> वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति दशेमानि स्तन्यजननानि भवन्ति (17), पाठामहौषधसुरदारुमुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति दशेमानि स्तन्यशोधनानि भवन्ति (18), जीवकर्षभककाकोलीक्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति (19), कुष्ठैलवालुककट्फलसमुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति (20), इति चतुष्कः कषायवर्गः||12|| इक्षुवालिका खागालिका, दर्भ उलुयातृणं, गुन्द्रा गुलुंच (17)| स्तन्यशोधनो व्यक्तः (18)| वृद्धरुहा शतावरी, वृक्षरुहापाठपक्षे बन्दाकः, जटिला उच्चटा, किलङ्ग उच्चटाभेदः (19)| कदम्बो बहुफलस्तस्य निर्यासः, इक्षुरकः कोकिलाक्षः, वसुको वसुहट्टकः, अत्र %जतूकर्णः% पठत्येलवालुकं कट्फलस्थाने (20)||12|| <4-13> मृद्वीकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजीवन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति (21), शोभाञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति दशेमानि स्वेदोपगानि भवन्ति (22), मधुमधुककोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा इति दशेमानि वमनोपगानि भवन्ति (23), द्राक्षाकाश्मर्यपरूषकाभयाकलकबिभीतककुवलबदरकर्कन्धुपीलूनीति दशेमानि विरेचनोपगानि भवन्ति (24), त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति दशेमान्यास्थापनोपगानि भवन्ति (25), रास्नासुरदारुबिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति दशेमान्यनुवासनोपगानि भवन्ति (26), ज्योतिष्मतीक्षवकमरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलश्वेतामहाश्वेता इति दशेमानि शिरोविरेचनोपगानि भवन्ति (27), इति सप्तकः कषायवर्गः||13|| स्नहोपगो व्यक्तः (21)| वृश्चीरः श्वेतपुनर्नवा (22)| कोविदारः स्वनामप्रसिद्धः, कर्बुदारः श्वेतकाञ्चनः, विदुलो हिज्जलः, शणपुष्पी घण्टारवा, सदापुष्पा अर्कः, प्रत्यक्पुष्पा अपामार्गः (23)| बदरीत्रयम् (24)| व्यक्तः (25)| व्यक्तः (26)| क्षवकः छिक्काकारकः, श्वेता अपराजिता, महाश्वेता तद्भेदः कटभी वा (27)||13|| <4-14> जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि भवन्ति (28), नागरधन्वयवासकमुस्तपर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवन्ति (29), शटीपुष्करमूलबदरबीजकण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य इति दशेमानि हिक्कानिग्रहणानि भवन्ति (30), इति त्रिकः कषायवर्गः||14|| व्यक्तः (28)| व्यक्तः (29)| व्यक्तः (30)||14|| <4-15> प्रियङ्गवनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसंग्रहणीयानि भवन्ति (31), जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्योत्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति (32), जम्ब्वाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसंग्रहणीयानि भवन्ति (33), पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गुधातकीपुष्पाणीति दशेमानि मूत्रविरजनीयानि भवन्ति (34), वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रेत्कटमूलानीति दशेमानि मूत्रविरेचनीयानि भवन्ति (35), इति पञ्चकः कषायवर्गः||15|| अनन्ता अनन्तमूलं, कट्वङ्गः श्योनाकः, मोचरसः शाल्मलीवेष्टकः, पद्मा ब्राह्मणयष्टिका (31)| शल्लकी स्वनामप्रसिद्धा, कच्छुरा शूकशिम्बा, शाल्मलीवेष्टकः शिमलीआठा, श्रीवेष्टको नवनीतखोटी (32)| कपीतनो गन्धमुण्डः, अश्मन्तकः अम्ललोटः, सोमवल्कः खदिरः (33)| पद्मभेदाश्चत्वारः, सौगन्धिकः शुन्धी (34)| वृक्षादनी बन्दाको विदारिकन्दो वा, वशिरः सूर्यावर्तः (35)||15|| <4-16> द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवातामलक्य इति दशेमानि कासहराणि भवन्ति (36), शटीपुष्करमूलाम्लवेतसैलाहिङ्ग्वगुरुसुरसातामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति (37), पाटलाग्निमन्थश्योनाकबिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोक्षुरका इति दशेमानि श्वयथुहराणि भवन्ति (38), सारिवाशर्करापाठामञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति दशेमानि ज्वरहराणि भवन्ति (39), द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरुषकेक्षुयवषष्टिका इति दशेमानि श्रमहराणि भवन्ति (40), इति पञ्चकः कषायवर्गः||16|| तामलकी भूम्यामलकी (36)| चण्डा चोरहुली (37)| व्यक्तः (38)| व्यक्तः (39)| फल्गुः काष्ठोदुम्बरकः (40)||16|| <4-17> लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवागुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति (41), तगरागुरुधान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति (42), तिन्दुकप्रियालबदरखदिरकदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति (43), विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्डकाकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति (44), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचाजमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति (45), इति पञ्चकः कषायवर्गः||17|| लाजादौ %जतूकर्ण%पाठात् गुडूचीस्थाने पद्मकः, यदि वा "अर्कागुरुगुडूचीनां तिक्तानां चौष्ण्यमिष्यते" (सू.अ.26), इति वचनाद्यद्यप्युष्णा गुडूची, तथाऽपि तस्य दाहप्रशमकत्वं प्रभावाद्बोद्धव्यम् (41)| भूतीको यवानिका (42)| तिन्दुकः `केन्दुः' इति प्रसिद्धः, कदरो विट्खदिरः, अरिमेदः खदिरभेदः (43)| व्यक्तः (44)| अजगन्धा फोकान्दी (45)||17|| <4-18> मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति (46), शालकट्फलकदम्बपद्मकतुम्बमोचरसशिरीषवञ्जुलैलवालुकाशोका इति दशेमानि वेदनास्थापनानि भवन्ति (47), हिङ्गुकैटर्यारिमेदावचाचोरकवयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति दशेमानि संज्ञास्थापनानि भवन्ति (48), ऐन्द्रीब्राह्मीशतवीर्यासहस्रवीर्याऽमोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति (49), अमृताऽभयाधात्रीमुक्ताश्वेताजीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा इति दशेमानि वयः स्थापनानि भवन्ति (50), इति पञ्चकः कषायवर्गः||18|| रुधिरं कुङ्कुमम् (46)| वञ्जुलो वेतसः (47)| कैटर्यः पर्वतनिम्बः, वयः स्था ब्राह्मी, गोलोमी भूतकेशी, पलङ्कषा गुग्गुलुः जटामांसी वा (48)| शतवीर्यासहस्रवीर्ये दूर्वे; अमोघा पाटला, आमलकी वा, लक्ष्मणा वा; अव्यथा कदली, गुडूची वा, हरीतकी वा; अरिष्टा कटुरोहिणी; विष्वक्सेनकान्ता प्रियङ्गुः (49)| मुक्ता रास्ना; श्वेतास्थाने `श्रेयसी' इति केचित्, सा रास्नाभेदः (50)||18|| <4-19> इति पञ्चकषायशतान्यभिसमस्य पञ्चाशन्महाकषाया महतां च कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति||19|| संप्रत्येतान्येव जीवकादीन्युक्तानि प्रत्येकशो द्रव्यगणनया पञ्चकषायशतानि स्युः, दशकगणनया च पञ्चाशन्महाकषायाः शृङ्गग्राहिकयोक्ता भवन्तीति दर्शयन्नुपसंहरति---इतीत्यादि| अभिसमस्येति दशकसंख्ययैकवर्गीकृत्य| लक्षणस्योदाहरणं (लक्षणोदाहरणं(1) (1.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|)) पूर्वं जीवनीयादिसंज्ञा(2) (2.`जीवनीयसंज्ञा' इति पा०) लक्षणमभिप्रेत्योक्ता; लक्षणोदाहरणार्थमिति संप्रति जीवकर्षभकादीन्युदाहरणार्थं व्याख्यातानि; जीवकादिभिर्दशभिर्लक्ष्यते ज्ञायते जीवनीयो महाकषायः| महतां चेति चकारः पञ्चकषायशतानां च लक्षणस्योदाहरणार्थमिति समुच्चिनोति| तत्र जीवकादयः प्रत्येकं पञ्चकषायशतानामेकैकद्रव्यरूपाणां लक्षणस्वरूपा भवन्ति| यदि वा लक्षणार्थमुदाहरणार्थं चेति; तत्र मन्दबुद्धीनां लक्षणार्थं पञ्चकषायशतपञ्चाशन्महाकषायज्ञानार्थमित्यर्थः, बुद्धिमतां तूदाहरणार्थं दृष्टान्तार्थम्||19|| <4-20> नहि विस्तरस्य प्रमाणमस्ति, न चाप्यतिसंक्षेपोऽल्पबुद्धीनां सामर्थ्यायोपकल्पते, तस्मादनतिसंक्षेपेणानतिविस्तरेण चोपदिष्टाः| एतावन्तो ह्यलमल्पबुद्धीनां व्यवहाराय, बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति||20|| ननु कषायद्रव्याणि यावन्ति सन्ति तावन्ति वाऽभिधीयन्तां, दृष्टान्तार्थं द्वित्राणि वा; तत् किमर्थमयं नातिविस्तरो नातिसंक्षेप इत्यत्राह---नहीत्यादि| न हि विस्तरस्य प्रमाणमियत्तापरिच्छेदोऽस्ति, तेन विस्तरो नाभिधीयत इत्यर्थः| अतिसंक्षेपोऽपि द्वित्रलक्षणाभिधानरूपो नाल्पबुद्धीनामनुमानाकुशलानां सामर्थ्याय चिकित्साव्यवहारायोपकल्पते| एतावन्तो यथोक्ताः| अलं समर्थाः| व्यवहारायेति चिकित्साव्यवहाराय| स्वलक्षणस्य भावः स्वालक्षण्यं, तेनानुमानं, तत्र कुशला अभिज्ञा इत्यर्थः| बुद्धिमन्तो हि, जीवकादयो(1) (1.`जीवकादयोऽमी' इति पा०) हि स्निग्धशीतमधुरवृष्यादिगुणयुक्ताः सन्तो जीवनं कुर्वन्तीति भूयोदर्शनादवधार्य तद्गुणयुक्तेऽन्यत्रापि द्राक्षापयोविदार्यादौ तज्जातीयत्वेन जीवनानीत्यनुमिमते, यथा जीवकादीनामेकजीवनकार्यकर्तृत्वेन महाकषायत्वं, तद्वत् पाठासमङ्गाप्रभृतीनामप्यतीसारहराणामतीसारहरमहाकषायत्वमित्यनुमानेन कृत्स्नमेव कषायं प्रतिपद्यन्त इति भावः||20|| <4-21-22> एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---नैतानि भगवन् ! पञ्च कषायशतानि पूर्यन्ते, तानि तानि ह्येवाङ्गान्युपप्लवन्ते(2) (2.`संप्लवन्ते' इति पा०) तेषु तेषु महाकषायेष्विति||21|| तमुवाच भगवानात्रेयः---नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश| एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कुर्वन्, तद्यथा-पुरुषो बहूनां कर्मणां करणे समर्थो भवति, स यद्यत् कर्म करोति तस्य तस्य कर्मणः कर्तृ-करण-कार्यसंप्रयुक्तं तत्तद्गौणं नामविशेषं प्राप्नोति, तद्वदौषधद्रव्यमपि द्रष्टव्यम्| यदि चैकमेव किञ्चिद्द्रव्यमासादयामस्तथागुणयुक्तं यत् सर्वकर्मणां करणे समर्थं स्यात्, कस्ततोऽन्यदिच्छेदुपधारयितुमुपदेष्टुं वा शिष्येभ्य इति||22|| पूर्वपक्षमुत्थापयति---एवमित्यादि| तानि तानीति जीवकक्षीरकाकोलीप्रभृतीनि, तेषु तेषु जीवनीयबृंहणीयशुक्रजननादिषु, उपप्लवन्ते पुनः पुनस्तान्येव पठ्यन्ते; एकं द्रव्यमनेकेषु पठ्यमानमेकमेव, ततश्च न संख्या पूर्यत इति पूर्वपक्षः| सिद्धान्तयति---नैतदेवमित्यादि| एकस्यानेकत्वेनाभिधाने दृष्टान्तमाह---यथेत्यादि| एकः पुरुषः कर्मणां व्यापाराणामोदनपचनकुम्भकरणखनित्रकरणभूमिखननानां करणे समर्थो भवति, य इत्यध्याहार्यं, स इत्युक्तगुणं पुरुषं प्रत्यवमृषति; यद्यत् कर्मेति ओदनपाकादि, यद्यत् कर्म करोति तस्य तस्य कर्मणः कर्तृसंप्रयुक्तं `पाचक' इति, करणसंप्रयुक्तं `खानित्रिक' इति, कार्यसंप्रयुक्तं `कुम्भकार' इति नामविशेषं; गुणयोगप्रवृत्तं गौणं; गुणयोगश्च `पाचक' इत्यत्र पचिक्रियायां कर्तृत्वं, `खानित्रिक' इत्यत्र खनित्रकरणकखननं प्रति कर्तृत्वं, कुम्भकार इत्यत्र कुम्भोपहितं कर्तृत्वमित्येभिस्त्रिभिर्गुणैरभिन्नो भिन्नोऽभिधीयते व्यवह्रियते चेति भावः| तद्वत् पुरुषवदौषधद्रव्यमपि; एकमपि सत् क्षीरकाकोलीद्रव्यं जीवनबृंहणशुक्रजननलक्षणनानागुणयोगान्नानाजीवनीयादिशब्देनाभिधीयते व्यवह्रियते चेत्यर्थः| अथ किमर्थं पुनरेकमेव द्रव्यं बहुजीवनीयादिगुणयोगात्तत्र तत्र पठ्यते, सन्ति तावद्बहूनि द्रव्याण्येकैकजीवनीयादिगुणानि स्वरूपतो भिन्नानि, तान्येव पृथक्कस्मान्न पठ्यन्त इत्याह---यदि चैकमेवेत्यादि| यथा बहुद्रव्याण्येकैकजीवनीयादिकार्यकरणसमर्थानि भवन्ति, तथैकमेव द्रव्यमनेकजीवनीयादिकार्यकरणसमर्थमस्ति, तत्रैकमेव द्रव्यं बहुकार्यकर्तृ शिष्येभ्य उपदेष्टुमुपधारयितुं च युज्यतेऽल्पप्रयत्नबोध्यत्वादल्पप्रयत्नधार्यत्वाच्च; न बहून्येककार्यनियतानि, बहुप्रयासोपपाद्यत्वाद्बहुप्रयासबोध्यत्वाद्बहुप्रयासधार्यत्वाच्च; (1) (1.`बहुप्रयासोत्पादकत्वात्' इति पा०) कार्यं च जीवनबृंहणाद्युभयोरपि पक्षयोरविशिष्टमिति वाक्यार्थः| तथागुणयुक्तम्(2) (2.`तथायुक्तओ' इति पा०) अनेकजीवनीयादिकार्यसमर्थम्| तथागुणयुक्तत्वमेव(3) (3.`तथायुक्तत्वमेव' इति पा०) विवृणोति---यत् सर्वकर्मणां जीवनीयादीनां करणे समर्थं स्यात्, ततो बहुकार्यकारकादेकस्मात्, अन्यद्बहु प्रतिनियतकर्मकारकं, क इच्छेत् ? न कोऽपीच्छेदित्यर्थः| उपधारयितुम् आवर्तनेन स्मृत्यारूढं कर्तुम्| कस्तत इत्यस्यादौ `तदा' इत्यध्याहार्यम्||21||22|| <4-23-29> तत्र श्लोकाः---यतो यावन्ति यैर्द्रव्यैर्विरेचनशतानि षट्| उक्तानि संग्रहेणेह तथैवैषां षडाश्रयाः||23|| रसा लवणवर्ज्याश्च कषाय इति संज्ञिताः| तस्मात्(4) (4.`तेषां' इति पा०) पञ्चविधा योनिः कषायाणामुदाहृता||24|| तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः| महतां च कषायाणां पञ्चाशत् परिकीर्तिता||25|| पञ्च चापि कषायाणां शतान्युक्तानि भागशः| लक्षणार्थं, प्रमाणं हि विस्तरस्य न विद्यते||26|| न चालमतिसंक्षेपः सामर्थ्यायोपकल्पते| अल्पबुद्धेरयं तस्मान्नातिसंक्षेपविस्तरः||27|| मन्दानां व्यवहाराय, बुधानां बुद्धिवृद्धये| पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः||28|| तेषां कर्मसु बाह्येषु योगमाभ्यन्तरेषु च| संयोगं च प्रयोगं च यो वेद स भिषग्वरः||28|| इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने षड्विरेचनशताश्रितीयो नाम चतुर्थोऽध्यायः||4|| अध्यायार्थसंग्रहमाह-यत इत्यादि| यतः मदनफलादेः| यावन्ति त्रयस्त्रिंशद्योगशतमित्यादीनि| यैर्द्रव्यैर्विरेचनशतानि षडिति यैरेव मदनफलादिभिर्मिलितैरुक्तानि विरेचनशतानि षडिति| लक्षणार्थमित्यादिग्रन्थोऽनतिसंक्षेपविस्तरेणोक्तपञ्चाशन्महाकषायोपपत्तिसंग्राहकः| अलमिति समर्थः| अल्पबुद्धेरयमित्यत्रायमितिपदमतिसंक्षेप इत्यनेन संबध्यते; यद्यपि चेहातिसंक्षेपो नास्ति, तथाऽपि बुद्धिस्थिरीकृतः (1) (1.`बुद्धिस्थीकृतः' इति पा०) प्रत्यवमृश्यते| पञ्चाशत्को ह्ययमित्यत्रायमिति पदं सुघटमेव| (2) (2.`दुर्घटमेव' इति पा०) बाह्येषु प्रलेपादिषु| आभ्यन्तरेषु वमनपाचनादिषु| संयोगं द्रव्याणामुचितं मेलन(क)म्| प्रयोगं कालप्रकृत्याद्यपेक्षा योजना||23-29|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने प्रथमे भेषजचतुष्के षड्विरेचनशताश्रितीयश्चतुर्थोऽध्यायः||4|| पञ्चमोऽध्यायः| --**-- <5-1-2> अथातो मात्राशितीयमध्यायं व्याख्यास्यामः||1|| इति ह स्माह भगवानात्रयः||2|| द्वितीयमिह शास्त्रप्रयोजनं यदातुरव्याधिहरणं स्वस्थस्य स्वास्थ्यरक्षणं च; यदाह---"स्वस्थातुरपरायणम्" (सू.अ.1) इति; तेनोत्पन्नव्याधिप्रतीकारद्वाराऽऽतुररक्षणं(3) (3.`उत्पन्नव्याधिप्रतिकारतया' इति पा०) भेषजचतुष्कमभिधाय स्वस्थचतुष्कोऽभिधातव्यः; तत्रापि स्वास्थ्यपरिपालनहेतुषु मात्रावदन्नं प्रधानं; यदाह---"प्राणिनां पुनर्मूलमाहारोबलवर्णौजसां च" (सु.सू.अ.1) इति; तच्चेह मात्रावदन्नं विधीयत(4) (4.`अभिधीयते' इति पा०) इत्यादौ मात्राशितीय एवाभिधीयते| मात्राशितमधिकृत्य कृत्योऽध्यायो मात्राशितीयः. यद्यप्यध्यायादौ `मात्राशी' इति पदमनुश्रूयन्ते, तथाऽपि `मात्राशीयः' इति संज्ञाप्रणयने कष्टोच्चारणभयात्तदर्थपरपर्यायशब्देनेयं संज्ञा कृता; यथा "नवेगान्धारणीय" (सू.अ.7) इत्यादिका संज्ञा||1||2|| <5-3> मात्राशी स्यात्| आहारमात्रा पुनरग्निबलापेक्षिणी 3 मात्रां मात्रावदन्नमशितुं(5) (5.`मात्रावन्तमशितुं' इति पा०) भोक्तुं शीलं यस्यासौ मात्राशी, यदि वा मात्रयाऽशितुं भोक्तुं शीलं यस्य स तथा| तत्रेह मात्रा अनपायिपरिमाणम्| अशिरयमिहाविशेषेण खाद्यप्राश्यलेह्यपेयानामभ्यवहारे वर्तते| तेन मात्राशी स्यादित्युक्तं खाद्यप्राश्यलेह्यपेयानां मात्रयाऽभ्यवहरणं नोक्तमिति यच्चोच्यते, तन्निरस्तं भवति| दृष्टश्चायमशिः खाद्याद्यभ्यवहारे; यथा---दशमूलहरीतक्यां---"एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम्" (चि.अ.12); तथा---"क्षीराशी तत् प्रयोजयेत्" (चि.अ.1) इति| इतश्चावगन्तव्यमशिरयं सर्वाभ्यवहारे वर्तते, येनैतद्विवरणं सामान्येनैव कृतम्---आहारमात्रा पुनरिति, न पुनरशितमात्रा पुनरिति| मात्रां व्याकरोति---आहारेत्यादि| अग्नेर्बलमुत्कृष्टं मध्यमल्पं वाऽपेक्ष्योत्कृष्टा मध्याऽल्पा वा मात्रा भवतीत्यग्निबलापेक्षिणी| पुनः शब्दो भेषजादिमात्रां व्यायाममात्रां च व्यावर्तयति; तेन न सर्वमात्राऽग्निबलापेक्षिणी; यतो भेषजमात्रा व्याध्यातुरबलापेक्षिणी वक्तव्या, व्यायामस्य तु दोषक्षयाग्निवृद्ध्याद्युत्पाद-श्रमक्लमाद्यनुत्पादापेक्षिणी व्यवस्थापयितव्या| यदि वा पुनः शब्दः पौनः पुन्ये, तेनाहारमात्रा पुनः पुनरग्निबलमपेक्षते| एतदुक्तं भवति---यदेकस्मिन् पुरुषे एकदा याऽग्निबलेन व्यवस्थापिता मात्रा सा न सर्वकालं भवति, यत ऋतुभेदेन वयोभेदेन च तस्यैवाग्निः कदाचिद्विवृद्धो भवति, यथा - हेमन्ते यौवने च, कदाचिन्मन्दो भवति, यथा---वर्षासु वार्धक्ये च; तेनाग्निबलभेदान्मात्राऽप्येकरूपा न भवति, किंतु तत्कालभवमग्निबलमपेक्ष्य पुनः पुनर्मात्राऽपि भिद्यत इति||3|| <5-4> यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति||4|| अग्निबलापेक्षित्वमेव विवृणोति---यावद्धीत्यादि| यावदिति यावत्परिमाणम्| हिशब्दो हेतौ| अस्येति भोक्तुः| अशनं चतुर्विधमपि भोज्यम्| अशितं भुक्तम्| प्रकृतिं वातादीनां रसादीनां च साम्यावस्थाम्| अनुपहत्य विकारमकृत्वेत्यर्थः| यथाकालमिति निशाशेषे| तावदिति पूर्वप्रमाणावच्छिन्नमशनं प्रत्यवमृशति| द्वितीयमस्येति ग्रहणमन्यत्र प्रतिषेधार्थम्| तेन यस्यैव यावती मात्रा निर्विकारा, तस्यैव सा मन्तव्या नान्येषां, प्रतिपुरुषमग्निबलस्य भिन्नत्वात्| यद्यपि चैकस्मिन्नपि पुरुषे कालादिभेदेनाग्निबलभेदो भवति, तथाऽप्येकपुरुष एवमात्रामवधार्य कियन्तमपि कालं तयैव मात्रया अग्निबलभेदहेत्वभावे सति व्यवहारो भवत्येव| मात्राप्रमाणं मात्रेयत्ता; मात्राप्रमाणशब्देन चेह मात्राप्रमाणवदिति बोद्धव्यम्; अन्यथा, तावच्छब्देनावच्छिन्नाशनवाचिना मात्राप्रमाणशब्दस्य गुणवाचिनः सामानाधिकरण्यं न स्यात्| ननु, प्रकृतिमनुपहत्येति न कर्तव्यं विशेषणं, न ह्याहारो यो यथाकालं जरां याति स मात्रादोषाद्विकारं करोति, करोति तु द्रव्यस्वभावसंस्कारादिदोषात्; यथा मन्दकलकुचादयो यथाकालं जरां गच्छन्तोऽपि दोषजनका भवन्त्येव; न तावताऽपि तत्र मात्रा दुष्यति, यथा वक्ष्यति त्रिविधकुक्षीते---"न च केवलं मात्रावत्त्वादेवाहारस्य कृत्स्नमाहारफलसौष्ठवमवाप्तुं शक्यं, प्रकृत्यादीनामष्टानामाहारविधिविशेषायतनानां भिन्नफलत्वात्" (वि.अ.2) इति| नैवं, द्विविधा हि मात्रा रसविमाने वक्तव्या---सर्वग्रहरूपा, परिग्रहरूपा च; तत्र समुदितस्याहारस्य परिमाणं सर्वग्रहः, मधुराम्लादीनामाहारावयवानां प्रत्येकं मात्रया ग्रहणं परिग्रहः; तेन यत्राहारसमुदायपरिमाणं समुचितमेव गृह्यते, आहारावयवानां तु मधुरादीनां स्वभावहितानामप्ययथोक्तमानं स्यात्, तत्राहारावयवमात्रावैषम्याद्धातुवैषम्यं भवत्येव, अयथाकालं जरागमनं च स्यात्; तदुक्तं---प्रकृतिमनुपहत्येति विशेषणम्| अन्ये तु व्याख्यानयन्ति---`अस्य' इति, `अशनम्' इति, `अशितम्' इति च पदत्रयं प्रकरणादेव लभ्यते; यत् पुनः क्रियते तद्विशेषप्रतिपादनार्थम्| तेन, अस्येत्यनेन परीक्षको भोक्ताऽधिक्रियते, अशनमित्यनेन च प्रशस्तमशं प्रकृतिकरणसंयोगदेशकालाविरुद्धमुच्यते, अशितमित्यनेन च यथाविधिभोजनमुच्यते; तदेवं सर्वगुणसंपन्न आहारो मात्रावानुच्यते||4|| <5-5> तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति| तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते||5|| मात्रालक्षणमुपदिश्य व्यवहारोपयोगिनं द्रव्यभेदेन मात्राभेदं दर्शयति---तत्र शालीत्यादि| तत्र लघुवर्ग एव प्रथमं पठ्यते, पथ्यतमत्वात्; तत्राप्यादौ रक्तशालिराहारद्रव्यप्रधानत्वात्| कपिञ्जलो गौरतित्तिरिः, एणः कृष्णसारः, शरभो महाशृङ्गी हरिणः, शम्बरस्तद्विशेषः| अन्नपानविधौ "शीतः स्निग्धोऽगुरुः स्वादुः"(सू.अ.27) इति षष्टिकगुणकथने "अगुरुः" इत्यकारप्रश्लेषो द्रष्टव्यः, तेनेह षष्टिकस्य लघुत्वप्रतिपादनं न विरुध्यते| अपि समुच्चये, तेन प्रकृतिलघूनि करणलघूनि च लाजादीनि मात्रापेक्षीणि भवन्तीति लभ्यते| एवं प्रकृतिगुरूण्यपीत्यत्रापि संस्कारगुरुशक्तुपिण्डादिग्रहणं वाच्यम्| आदिशब्दोऽत्र प्रकारवाची, शालिषष्टिकादिगणाभावात्| विकृतिशब्दः पिष्टेक्षुक्षीरैः संबध्यते, क्षीरविकृतिः क्षीरकृता भक्ष्याः; पिशितमानूपौदकाभ्यां संबध्यते||5|| <5-6> न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि वाय्वग्निगुणबहुलानि भवन्ति; पृथ्वीसोमगुणबहुलानीतराणि, तस्मात् स्वगुणादपि लघून्यग्निसन्धुक्षणस्वभावान्यल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणि पुनर्नाग्निसन्धुक्षणस्वभावान्यसामान्यात्, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्तान्यन्यत्र व्यायामाग्निबलात्; सैषा भवत्यग्निबलापेक्षिणी मात्रा||6|| ननु, यदि लघु हितमपि स्वगुणकरणे मात्रामपेक्षते, गुरु चाहितमपि मात्रापरिगृहीतं हितमेव स्यात्, तत् किं गौरवलाघवोपदेशेनेत्याशङ्क्याह---न चैवमित्यादि| लघूनि यद्यप्याकाशवाय्वग्निगुणबहुलानि भवन्ति, तथाऽप्याकाशस्याग्निदीपनं प्रति तथाविधसामर्थ्याभावात् वाय्वग्न्योस्त्वग्निदीपकत्वाद् वाय्वग्निगुणबहुलानीत्युक्तम्| तस्मात् कारणाल्लघूनि मात्रया तावदग्निं दीपयन्ति; स्वगुणादपि वाय्वग्निगुणबाहुल्यादग्निसन्धुक्षणस्वभावानि स्युः| मात्राव्यतिक्रमे समानेऽपि लघुगुरुद्रव्ययोर्लघुद्रव्यस्य(1) (1.`लघुद्रव्यं सविशेषं' इति पा०) विशेषं दर्शयति--अल्पदोषाणि चोच्यन्तेऽपि सौहित्योपयुक्तानि; सौहित्यं मात्रातिक्रमेण तृप्तिः| गुरूणीत्यादौ पुनः शब्दो व्यावृत्त्यर्थः| असामान्यादिति विरोधार्थे नञ्, असितमिति यथा; तेनासामान्यादिति अग्निविरुद्धपृथ्वीतोयगुणबाहुल्यादित्यर्थः| `अन्यसामान्यात्' इति पाठपक्षेऽप्यन्यशब्दो विरुद्धवचन एव, तेन तथाऽपि स एवार्थः| अतश्चेत्यादिना मात्राव्यतिक्रमे गुरौ गरीयांसं दोषं दर्शयति| ननु, दृश्यन्ते केचन भारिकादयः पुरुषाः सौहित्योपयुक्तगुरुद्रव्याहारेऽपि(2) (2.`सौहित्योपयुक्तगुरुद्रव्या अपि' इति पा०) निर्दोषाः, तत् किमुच्यतेऽतिमात्रं दोषवन्तीत्याशङ्क्याह---अन्यत्रेत्यादि| व्यायामकृतमग्निबलं व्यायामाग्निबलम्| यद्यपि कालाहितबलोऽग्निर्मात्राऽधिकगुरुद्रव्यक्षमो भवति, यदुक्तं---"पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः" (सू.अ.6) इति, तथाऽपि व्यायामाहितबलो वह्निर्नितरां बलवान् भवतीत्ययमेव प्रधानपरिग्रहादुक्तः| ये तु व्यायामादिति चाग्निबलादिति हेतुद्वयं वर्णयन्ति, तेषामेवं सति व्यायामापेक्षिण्यशनमात्रा स्यादिति प्रकरणविरुद्धोऽर्थः स्यात्| प्रतिज्ञातमर्थं न्यायसंपादितमुपसंहरति---सैषेत्यादि| सेति अग्निबलापेक्षिणी प्रतिज्ञाता मात्रा, एषेति न्यायेनाग्न्यपेक्षित्वेन निर्वाहिता||6|| <5-7> न च नापेक्षते द्रव्यं; द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं वा गुरूणामुपदिश्यते, लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम्||7|| ननु, यद्यप्यग्निबलापेक्षिणी मात्रा, तत् कस्मादेकरूप एवाग्नौ लघूनां द्रव्याणां भूयसी मात्रा भवति, गुरूणां ततस्त्रिभागोचिता अर्धा वेत्याह---न चेत्यादि| द्रव्यमपेक्षत इत्यर्थः| त्रिभागसौहित्य मनाग्गुरुभिः| एवं गौरवप्रकर्षापकर्षादन्यदपि कल्पनीयम्| लघूनामपि नातिसौहित्यमित्यत्र सौहित्यशब्दस्तृप्तिमात्रे वर्तते, तेन लघूनि तृप्त्यतिक्रमेण न भोक्तव्यानि, एवं हि तेषां मात्रातिक्रमो न स्यात्(3)| (3.`भवति' इति पा०) अग्नेर्युक्तिः स्वमानावस्थितिः, तदर्थम्| ननु, गुरूणां तावदतिमात्रोपयोगोऽग्निपरिपालनार्थं निषिध्यंतां, येन गुरूण्यग्न्यसमानानि; लघूनि पुनरग्निसमानानि, तत्तेषां कथमतिमात्रोपयोगो वह्निमान्द्यमावहतीति ?| %ब्रूमः%---लघूनां द्रव्याणां सामान्यमभिभूयातिमात्रत्वमेवाग्निमान्द्यं करोति; यथा--चक्षुस्तैजसं, तेजः सहकृतं च पश्यति, तदेव तेजोतियोगादुपहन्यते; तथा शस्त्रमश्मसंभवम्, अश्मयोगाच्च तीक्ष्णं संपद्यते, अश्मन्येव च मिथ्यायोगात् प्रतिहतं भवति; तदुक्तं %शालाक्ये%---"यत्तोजो ज्योतिषां दीप्तं शारीरं प्राणिनां च यत्| संयुक्तं तेजसा तेजस्तद्धि रूपाणि पश्यति|| तदेव चक्षुस्तान्येव ज्योतीष्यति तु पश्यतः| विकारं भजतेऽत्यर्थमथवाऽपि विनश्यति|| शस्त्रस्याश्मा यथा योनिर्निशितं च तदश्मनि| तीक्ष्णं भवत्यतियोगात्तत्रैव प्रतिहन्यते" इति||7|| <5-8> मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युपयोक्तारमवश्यमिति||8|| एवं तावद्व्युत्पादिताऽग्निबलद्रव्यापेक्षिणी मात्रा, मात्रान्वितं च भोज्यं भोक्तव्यमित्युक्तं, मात्राशितत्वे को गुण इत्याह---मात्रावद्धीत्यादि| इहावश्यमिति नियमो विरोधिकारणान्तराभावे सति बोद्धव्यः; यतो यद्यपि पूर्ववदशनाशितोपयोक्तृपदैः प्रशस्तभोजनादिवाचिभिः प्रकृतिकरणादिगुणसंपन्नमन्नं लभ्यते, तथाऽपि कालविपर्ययप्रज्ञापराधासात्म्यशब्दस्पर्शरूपरसगन्धाः सन्त्येवाहारजन्यबलादिविरोधकाः; यदाह---"सन्ति ह्यृतेऽप्यहिताहारादन्या रोगप्रकृतयः" (सू.अ.28) इति; तेन मात्रापरिगृहीताः शुभा(1) (1.`गुणाः' इति पा०) अपि प्रकृत्यादयः प्रायो बलादिहेतवो भवन्तीति मात्रावदाहारस्तुत्यर्थमवश्यमिति(2) (2.`मात्रास्तुत्यर्थं' इति पा०) कृतम्| सुखयुक्तमायुः सुखायुः, यदि वा सुखं चायुश्चेति मन्तव्यं; स्वरूपेणापि चायुर्मृग्यमिति प्राक् प्रतिपादितमेव||8|| <5-9> भवन्ति चात्र--- गुरु पिष्टमयं तस्मात्तण्डुलान् पृथुकानपि| न जातु भुक्तवान् खादेन्मात्रां खादेद्बुभुक्षितः||9|| भवन्ति चात्रेति| तन्त्रकारस्य समयोऽयं---यत् पूर्वव्याख्यातार्थसंग्रहार्थं यदा श्लोकेन वक्तुमारभते तदा `भवति चात्र' इति करोति| पिष्टमयं पिष्टविकारः| तस्मादिति गुरुत्वात्| पृथुकाः `चिप्पिटा' इति लोकप्रसिद्धाः| न जातु न कदाचित्| मात्रां खादेदिति अनपायिपरिमाणवन्तं खादेत्||9|| <5-10-11> वल्लूरं शुष्कशाकानि शालूकानि बिसानि च| नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्||10|| कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे| मत्स्यान् दधि च माषांश्च यवकांश्च न शीलयेत्||11|| वल्लूरं शुष्कमांसम्| नाभ्यसेन्न निरन्तरमुपयुञ्ज्यात्| अनभ्यासहेतुमाह---गौरवादिति| मांसं कृशम् अपुष्टं रोगादुपरतमृगादिसंभवमित्यर्थः(3)| (3.रोगाद्युपहतमृगादिसंभवम्' इति पा०) एतच्चापथ्यत्वादेव(4) (4.`सारो भागः' इति पा०) निषिद्धं, न गौरवादिति ब्रुवते| कूर्चिकः क्षीरेण समं दधि तक्रं वा पक्वं; किलाटः कूर्चिकपिण्डः, नष्टक्षीरस्य घनो(5) (5.`सारो भागः' इति पा०) भाग इत्यन्ये| शौकरमिति शूकरमांसं, शौकरसाहचर्याद्गव्यमाहिषे अपि मांसे एव बोद्धव्ये| यवकः शूकधान्यविशेषः| वक्ष्यति हि---"यवकः शूकधान्यानामपथ्यतमत्वे प्रकृष्टतमो भवति" (सू.अ.25) इति||10||11|| <5-12>षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्| आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्||12|| अभ्यस्यान् दर्शयति---षष्टिकानित्यादि| इह षष्टिक आदौ पठ्यते रक्तशालिमनु प्रधानत्वख्यापनार्थम्| आन्तरीक्षमिति आन्तरीक्षं पानीयम्| पयः क्षीरम्| जाङ्गलमिति जाङ्गलदेशभवं मृगादिमांसम्| इह सैन्धवाभ्यासोऽन्नसंस्कारत्वेन मात्रयाऽभिप्रेतः; तेन, "त्रीणि द्रव्याणि नात्युपयुञ्जीत पिप्पल्यो लवणं क्षारः" (वि.अ.1) इति यद्वक्ष्यति तेन समं विरोधो न भवति, तत्र लवणातियोगस्य प्रतिषिद्धत्वात्||12|| <5-13> तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते| अजातानां विकाराणामनुत्पत्तिकरं च यत्||13|| मात्राशीत्यादिना स्वास्थ्यपरिपालनोपाय उच्यते, अतिबहु च स्वस्थपरिपालनं तन्त्रे वक्तव्यं, तच्चेहाभिधीयमानं ग्रन्थगौरवमावहति, अनभिधीयमानं च ग्रन्थस्य न्यूनतामापादयति; अतस्तत्सूत्रमात्रेणोद्देष्टुमाह---तच्चेत्यादि| सुष्ठु निर्विकारत्वेनावतिष्ठत इति स्वस्थः, तस्य भावः स्वास्थ्यम्; उद्वेजकधातुवैषम्यविरहितधातुसाम्यमित्यर्थः| तच्च स्वाथ्यमुभयथा परिपाल्यते विशुद्धाहाराचाराभ्यां सदा क्षीयमाणशरीरपोषणेन, प्रत्यवायहेतुपरिहारेण च; यथा---दीपपरिपालनं स्नेहवर्तिदानात् पोषणेन क्रियते, तथा शलभवातादिनिर्वापकहेतुपरिहारेण च| शरीरप्रत्यवायहेतुश्च द्विविधः---बुद्धिदोषाद्विषमशरीरन्यासादिर्वातादिकारकः, दुष्परिहरश्च(1) (1.`दुर्त्यवहारश्च, कालविशेषः स्वभावादिह हेमन्तादिः' इति पा०) कालविशेषः स्वभावादिह हेमन्तादिः कफचयादिकारकः| तत्र श्लोकपूर्वार्धेन स्वास्थ्यपोषकहेतुमाह, उत्तरार्धेन तु अजातानामित्यादिना स्वास्थ्यविघातकहेतुपरिहारमाह| यद्यपि चाजातानां विकाराणामनुत्पत्तिः स्वभावसिद्धा विद्यत एव, विद्यमाने(2) (2.`विद्यमानाया' इति पा०) च करोत्यर्थो मुख्यो नास्ति, तथाऽपीदमेवाजातविकाराणामनुत्पत्तिकरणं यत्तद्विकारहेतुपरिहरणं तथा दुष्परिहरकालविशेषजनितदोषहरणं,(3) (3.`कालविशेषजन्य' इति पा०) यथा वक्ष्यति---"माधवप्रथमे मासि नभस्यप्रथमे पुनः| सहस्यप्रथमे चैव वाहयेद्दोषसंचयम्"(4) (4.`हारयेत्' इति पा०) (सू.अ.7) इति; तथा हेत्वन्तरनिरपेक्षोत्पद्यमानचक्षुः श्लेष्महरणार्थमञ्जनम्; एवमादि||13|| <5-14> अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्| स्वस्थवृत्तिमभिप्रेत्य गुणतः संप्रवक्ष्यते||14|| अत ऊर्ध्वमित्यादि| अतः स्वास्थ्यानुवृत्तिकारणकथनादूर्ध्वं, कार्यम् अवश्यकार्यं, स्वस्थवृत्तिमभिप्रेत्य स्वस्थवृत्तानुष्ठाने, अक्ष्यञ्जनाद्यवश्यं कार्यमित्यर्थः; अञ्जनशब्दोऽभ्यञ्जनेऽपि वर्तते, तदर्थमक्ष्यञ्जनमित्युक्तम्| अञ्जनमेवादावुपाहितं प्रधानावयवचक्षुः--परिपालकत्वात्| उक्तं च---"चक्षुः" प्रधानं सर्वेषामिन्द्रियाणां विदुर्बुधाः| घननीहारयुक्तानां ज्योतिषामिव भास्करः" इति| यदि वा स्वस्थवृत्तमधिकृत्य यदञ्जनादि, तदुच्यते; रोगेषु तु यदञ्जनादि, तद्रोगचिकित्सासु वक्तव्यम्| यद्यपि चैतदञ्जनादि रोगहरमपि वक्तव्यं, तथाऽपि प्रायः स्वस्थवृत्तमतमेतदिति स्वस्थवृत्तमभिप्रेत्येयुक्तम्||14|| <5-15> सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्| पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्||15|| सौवीरमित्यादि| सुवीरानदीभवं सौवीरम्| नित्यं प्रत्यहम्| अक्ष्णोरिति द्विवचनमक्षिगोलकद्वयेऽप्यञ्जनविधानार्थम्| पञ्चरात्राष्टरात्रग्रहणमदूरान्तरकाले नियमदर्शनार्थम्| तेन दोषकालमपेक्ष्यार्वाङ्मध्ये ऊर्ध्वं च कर्तव्यं स्रावणमञ्जनमिति भवति||15|| <5-16-17.1> चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्| ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्||16|| दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्| विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति||17|| तस्मात् स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते|18.1| स्रावणाञ्जनप्रकरणोपपत्तिमाह---चक्षुरित्यादि| चक्षुरिन्द्रियस्य तैजसस्य श्लेष्मत आप्यात्तैजसविरुद्धत्वेन हेतुना, विशेषादिति वातापित्तभयादधिकत्वेन भयं भवति| श्लेष्मजये च स्रावणं प्रधानं, तस्मात् स्राव्यमित्यर्थः| स्रावणाञ्जनकालं नियमयति---निशायामित्यादि| ध्रुवमवश्यं निशायामेव, अञ्जनं प्रत्यासन्नत्वात् स्रावणाञ्जनम्| %जतूकर्णे%नापि स्रावणरसाञ्जनं निशायामेव विहितं, यदुक्तं---"सप्ताहाद्रसाञ्जनं नक्तम्" इति| %शालक्ये%ऽप्युक्तं---"विरेकदुर्बला दृष्टिरादित्यं प्राप्य सीदति(1)| (1.`दूष्यति' इति पा०) रात्रौ स्वप्नुगुणाच्चाक्षि पुष्यत्यञ्जनकर्षि(र्शि)तम्" इति| सौवीराञ्जनं तु विरेचनं न भवति, चक्षुः प्रसादमात्रं करोति, तेन तद्दिवाक्रियमाणं न विरोधि| अन्ये तु व्याख्यानयन्ति---ध्रुवं नित्यकर्तव्यं सौवीराञ्जनं यत्तन्निशि कर्तव्यं, स्रावणाञ्जनं तु श्लेष्मोद्रेकविषये(यि) वमनवत् पूर्वाह्ण एव कर्तव्यम्|| 16-18.1|| <5-18.2-25.1> यथा हि कनकादीनां मलिनां(2) (2.`मणीनां' इति पा०) विविधात्मनाम्||18.2|| धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः| एवं नेत्रेषु मर्त्यानामञ्जनाश्च्योतनादिभिः||19|| दृष्टिर्निराकुला भाति निर्मले नभसीन्दुवत्| अञ्जनगुणमाह---यथा हीत्यादि| शुद्धिः स्वाभाविकी; साऽऽगन्तुधूल्याद्यपनयनेन निर्मला सति भाति| आश्चयोतनं नेत्रविरेकार्थं द्रवौषधदानं, तच्चेहानभिहितमपि फलैक्यादभिहितम्, आदिशब्देन पुटपाकादीनां ग्रहणम्||18||19|| हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्||20|| ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्| ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्||21|| न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः| वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले||22|| श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च| पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्||23|| अङ्गुष्ठसंमितां कुर्यादष्टाङ्गुलसमां भिषक्| शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नरः||24|| स्नेहाक्तामग्निसंप्लुष्टां पिबेत् प्रायोगिकीं सुखाम्||25.1|| इहैवाञ्जनान्ते धूमपानं विधास्यति---"नावनाञ्जननिद्रान्ते" इत्यादिना; अतोऽञ्जनानन्तरं धूमोऽभिधीयते; उक्तं च %शालक्ये%---"तीक्ष्णाञ्जनेनाञ्जितलोचनस्य यः संप्रदुष्टो न निरेति नेत्रात्| श्लेष्मा शिरः स्थः स तु पीतमात्रे धूमे प्रशान्तिं लभते क्षणेन" इति| हरेणुकामित्यादि| हरेणुका रेणुका| पृथ्वीका कृष्णजीरकम्| केशरं नागकेशरम्| पद्मकं पद्मकाष्ठम्| ध्यामकं गन्धतृणम्| न्यग्रोधादीनां प्लक्षान्तानां त्वचः, तासां विशेषणं शुभा इति| वन्यं कैवर्तमुस्तकम्| शुकबर्हं ग्रन्थिपर्णकम्| शरेषीका शरपुष्पस्य नाली `शरिका' इति प्रसिद्धा| अत्र विधानं---पिष्टर्भेषजैः शरिका तथा वेष्टयितव्या यथा अष्टाङ्गुलायता अङ्गुष्ठपरिणाहा(1) (1.`अङ्गुष्ठोदरा' इति पा०) च वर्तिः स्यात्, तस्यां च शुष्कायां सत्यां शरेषीकामाकृष्य स्नेहेनाभ्यज्याग्निनैकस्पिन्नग्रेऽवदह्य वक्ष्यमाणधूमपाननलिकायामग्ररन्ध्रे(2) (2.`मूलरन्ध्रं' इति पा०) निवेश्यातो धूमः पेयः(3)| (3."तां वर्तिं यवाकारादिरूपां शुष्कां शुष्कीकृत्य शरेषिकामाकृष्य विगर्भां कृत्वा स्नेहेनाभ्यज्य वक्ष्यमाणधूमनेत्रे धूमपाननलिकायां षट्त्रिंदशङ्गुलमितायां त्रिकोषाफलितायामर्पितां तच्छिद्रे प्रविष्टमेकमग्रं यस्यास्तामग्निसंप्लुष्टामन्यस्मिन्नग्रेऽग्निना दह्यमानां सुखां सुखजनिकां प्रायौगिकीं पिबेत्" इति गङ्गाधरः|) प्रायोगिकी च नित्यपेयधूमवर्तिसंज्ञा| सुखामित्यनेनाकटुकत्वमनत्ययत्वं च दर्शयति|| 18.2-25.1|| <5-25.2-26.1> वसाघृतमधूच्छिष्टैर्युक्तियुक्तैर्वरौषधैः|| 25.2|| वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्||26.1| स्नैहिकधूमवर्तिमाह---वसेत्यादि| मधूच्छिष्टं सिक्थकम्| वरौषधैरिति मधुरकविशेषणं; मधुरकाणि जीवनीयानि जीवकर्षभकादीनि| युक्तियुक्तैरित्यनेन तथा वसादिग्रहणं कर्तव्यं, यथा वर्तिः कर्तुं पार्यत इति दर्शयति| वर्तिकरणं च पूर्ववत्| स्नैहिकी स्नेहनकारिका|| 25.2-26.1|| <5-26.2-27.1> श्वेता ज्योतिष्मती चैव हरितालं मनः शिला||26.2|| गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने(4.) (4,.`धूमः शीर्षविरेचनम्' इति पा०)|27.1| वैरेचनिकधूमपानवर्तिं दर्शयति---श्वेत्यादि| श्वेता अपराजिता| गन्धाः सुगन्धद्रव्याणि, तेषां विशेषणमगुरुपत्राद्याः, अगुरु च पत्राद्याश्च अगुरुपत्राद्याः, अगुरुपत्राद्याश्च ज्वरे वक्ष्यमाणः "अगुरुकुष्ठतगरपत्र" (चि.अ.3) इत्यादिगणो मन्तव्यः| अगुर्वाद्या इति न कृतं, कुष्ठतगरयोरतितीक्ष्णत्वेन मस्तुलुङ्गकस्रावभयात्(1) (1.`मस्तुलुङ्गद्रावकयोः' इति पा०) परिहारार्थम्| वक्ष्यति च त्रिमर्मीये---"धूमवर्तिं पिबेद्गन्धैरकुष्ठतगरैस्तथा (सि.अ.9)" इति, %शालाक्ये%ऽप्युक्तं---"नतकुष्ठे स्रावयतो धूमवर्तिप्रयोजिते| मस्तुलुङ्गं विशेषेण तस्मात्तेनैव योजयेत्" इति; %सुश्रुते%ऽप्युक्तं---"एलादिना तगरकुष्ठवर्ज्येन" (सू.चि.अ.40) इति|| 26.2-27.1|| <5-27.2-33.1> गौरवं शिरसः शूलं पीनसार्धावभेदकौ||27.2|| कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः| दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः||28|| पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः| हनुमन्याग्राहः कण्डूः क्रिमयः पाण्डुता मुखे||29|| श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका| खालित्यं(2) (2.`पालित्यं' इति पा०) पिञ्जरत्वं च केशानां पतनं तथा||30|| क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता| धूमपानात् प्रशाम्यन्ति बलं भवति चाधिकम्||31|| शिरोरुहकपालानामिन्द्रियाणां स्वरस्य च| न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः||32|| धूमवक्त्रकपानस्य(3) (3.`धूमरक्तकपालस्य' इति `धूमरिक्तकपालस्य' इति च पा०) व्याधयः स्युः शिरोगताः||33.1|| धूमपानगुणान् दर्शयति---गौरवमित्यादि| शिरोरुहाः केशाः; कपालाश्च शिरस एव| बलिनोऽपीति बलवत्कारणा अपीत्यर्थः| ऊर्ध्वजत्रुजत्वेनैव शिरोगता अपि लब्धास्ते पुनरभिधीयन्ते विशेषविधानार्थम्||27.2-33.1|| <5-33.2-36.1>प्रयोगपाने तस्याष्टौ कालाः संपरिकीर्तिताः||33.2|| वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते| स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च||34|| नावनाञ्जननिन्द्रान्ते चात्मवान् धूमपो भवेत्| तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः||35|| रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः|36.1| धूमपानकालं दर्शयति---प्रयोगेत्यादि| प्रयोगपाने प्रायोगिकधूमपाने एतेऽष्टौ कालाः, स्नैहिकपाने तु वातवृद्ध्युपलक्षितः कालःष वैरेचनिकपाने तु श्लेष्मवृद्ध्युपलक्षितो मन्तव्यः| प्रायोगिक एव प्रायः स्वस्थवृत्ताधिकारे, तेन तत्काल एव कण्ठरवेणाभिधीयते; यदि वा प्रयोगपाने सततपाने स्वस्थाधिकार इति यावत्; तेन धूमत्रयस्याप्येते काला भवन्ति| वातकफात्मशब्देन वातात्मानः कफात्मानो वातकफात्मानश्च गृह्यन्ते| पेयाः स्युरित्यादावापाना धूमाभ्यवहारमोक्षाः; एकैकस्मिन् स्नानादिधूमपानकाले त्रिरिति आवृत्तित्रयं कर्तव्याः, ते चावृत्तित्रयेऽपि त्रिधा त्रिधा कर्तव्याः; एकैकस्मिन् धूमपानकाले नव धूमाभ्यवहारमोक्षाः कर्तव्याः; त्रीस्त्रीनभ्यवहारान् कृत्वा विश्रामोऽन्तरा कर्तव्य इत्यर्थः||33.2-36.1|| <5-36.2-38.1> परं द्विकालपायी स्यादह्नः कालेषु बुद्धिमान्||36.2|| प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्| हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः||37|| यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्|38.1| अष्टसु कालेष्वेकस्मिन्नेकस्मिन् दिवसे(1) (1.`धूमे' इति पा०) यस्मिन् धूमे यावान् यावान् पानकालनियमस्तं दर्शयति---परमित्यादि| कालेषु स्नात्वेत्यादिकालेषु| प्रयोगे प्रायोगिकधूमे| स्नैहिके त्वेकमिति स्नैहिकधूमे एकमेव कालं व्याप्य धूमं पिबेदिति योज्यम्| त्रिचतुरिति वैरेच्ये दोषबलापेक्षो विकल्पः|| 36.2-38.1 <5-38.2-40> बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्||38.2|| अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्| तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्||39|| स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि| शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्||40|| बाधिर्येत्यादि| धूमज इत्यविधिप्रयुक्तधूमकृते(2) (2.`अधिकप्रयुक्तधूमकृते' इति पा०) यदि वायुः पित्तानुगो वृद्धस्तदा नावनाञ्जनतर्पणं स्नैहिकं स्नेहकृतं कर्तव्यं, शीतं शीतद्रव्यकृतं कर्तव्यं नावनाद्येव, विरूक्षणमपि नावनाद्येव||38.2-40|| <5-41-46.1> परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः| न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि||41|| न रक्ती न विषेणार्तो न शोचन्न(3) (3.`शोषी' इति पा०) च गर्भिणी| न श्रमे न मदे नामे न पित्ते न प्रजागरे||42|| न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते| न मद्यदुग्धे(4) (4.`न मद्यं न पयः' इति पा०) पीत्वा च न स्नेहं न च माक्षिकम्||43|| धूमं न भुक्त्वा दध्ना(5) (5.`न चापि भुक्तवान् दध्ना' इति पा०) च न रूक्षः क्रुद्ध एव च| न तालुशोषे तिमिरे शिरस्यभिहिते न च||44|| न शङ्खके न रोहिण्यां न मेहे न मदात्यये| एषु धूममकालेषु मोहात् पिबति यो नरः||45|| रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्|46.1| न विरिक्त इत्यादौ प्रतिनिषेध्यं नकारकरणं निषेधगौरवदर्शनार्थम्| धूमं न भुक्त्वेति पुनर्धूमग्रहणं दध्ना भुक्तवतो विशेषप्रतिषेधार्थम्||41-46.1|| <5-46.2-48.1> धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिरसंश्रये||46.2|| घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्| आस्येन धूमकवलान् पिबन् घ्राणेन नोद्वमेत्||47|| प्रतिलोमं गतो ह्याशु(1) (1.`ह्यस्य' इति पा०) धूमो हिंस्याद्धि चक्षुषी||48.1|| धूमयोग्य इत्यादौ घ्राणेनेति छेदः| प्रतिलोमं गत आस्यपीतो घ्राणं गत इत्यर्थः| हिशब्दद्वयं च हेतौ| तेनायमर्थः---यस्मात् प्रतिलोमं विमार्गं गतो धूमस्तस्माच्चक्षुषी हिंस्यात्, यस्माद्धिंस्यात् तस्माद् घ्राणेन नोद्वमेदिति||46.2-48.1|| <5-48.2-49.1> ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्||48.2|| पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्|49.1| सम्यगुपविष्टः सूपविष्टः| त्रिपर्ययमिति तु यद्यपि पूर्वमेवोक्तम् `आपानास्त्रिस्त्रयस्त्रयः' इत्यनेन, तथाऽपि त्रिपर्ययधूमपानपर्यन्तमृज्वङ्गचक्षुरादि कर्तव्यं नोपक्रममात्र एवेति पुनरभिधानेन दर्शयति| नासिकयाऽपि रन्ध्रैकच्छिद्रं पिधाय पिबेन्न पुनर्नासिकयैव पिबेदिति नियमः||48.2-49.1|| <5-49.2-51.1> चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने(1) (1.`ह्यस्य' इति पा०)||49.2|| द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते| ऋजु(2) (2.`ऋजु त्रिकोषमच्छिद्रं' इति `%योगीन्द्रनाथसेनः% पठति, "ऋजु अकुटिलं, त्रीणि कोषाणि पर्वाणि यस्य तत्त्रिकोषम्, अच्छिद्रं छिद्ररहितं, यथा तेन मार्गेण न निर्गच्छेत्" इति च व्याख्यानयति| "कोषः पर्व, ऋजुभिस्त्रिभिः कोषैराफलितम् आ सम्यक् सन्धिस्थानेऽनृजुरूपेणोत्तरमुखेन सन्धानेन निष्पादितं त्रिभङ्गमित्यर्थः| त्रिकोषस्य ऋजुत्वेन समुदायस्य त्रिवक्रत्वमायातम्| " इति %गङ्गाधरः| %) त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्||50|| वस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते|51.1| नेत्रं नलिका| चतुर्विंशतिकं चतुर्विंशत्यङ्गुलम्| अध्यर्धं सार्धमित्यर्थः; इह वैरेचनिकनेत्रमेव चतुर्विंशत्यङ्गुलप्रमाणं सार्धं सत् षट्त्रिंशदङ्गुलप्रमाणं प्रायोगिकधूमपाने; तत्तु %जतूकर्ण%प्रत्ययाद्बोद्धव्यम्| यदाह--"सार्धस्त्र्यंशयुतः पूर्णो हस्तः प्रायोगिकादिषु" इति| त्रिकोषाफलितमिति त्रिभिः पर्वभिर्भिन्नैः समन्वितम्||49.2-51.1|| <5-51.2-52.1> दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः||51.2|| नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः|52.1| यथाभिहितनलिकया पाने गुणं दर्शयति---दूरादित्यादि||51.2-52.1|| <5-52.2-56.1> यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्||52.2|| कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्| अविशुद्धः स्वरो यस्य कण्ठश्च सकफो भवेत्||53|| स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्| तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते||54|| तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्|| शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते||55|| इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते|56.1| केचिद्धूमसम्यक्पानादिलक्षणं ग्रन्थं पठन्ति| तत्र,यदा चोरश्चेत्यादि सम्यग्धूमपानलक्षणम्, अविशुद्ध इत्याद्ययोगलक्षणं, ताल्वित्याद्यतियोगलक्षणम्||52.2-56.1|| <5-56.2-63.1> वर्षे(1) (1.`वर्त्मवर्षे' इति पा०) वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||56.2|| प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले| नस्यकर्म यथाकालं यो यथोक्तं निषेवते||57|| न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते| न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः||58|| न च केशाः प्रमुच्यन्ते(2) (2.`प्रलुच्यन्ते' इति पा०) वर्धन्ते च विशेषतः| मन्यास्तम्भः शिरः शूलमर्दितं हनुसंग्रहः||59|| पीनसार्धावभेदौ च शिरः कम्पश्च शाम्यति| सिराः शिरः कपालानां सन्धयः स्नायुकण्डराः||60|| नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्| मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् 61 सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्| न चास्य रोगाः सहसा प्रभन्त्यूर्ध्वजत्रुजाः||62|| जीर्यतश्चोत्तमाङ्गेषु(3) (3.`ओश्चोत्तमाङ्गे च' इति पा०) जरा न लभते बलम्|63.1| धूमनस्ययोर्नासाद्वारसामान्याद्धूममनु नस्यं ब्रूते---वर्ष इत्यादि| अणूनां स्रोतसां हितमित्यणुतैलं, तच्चाग्रे वक्ष्यमाणम्| शिरः कपालानामेव सिराः सन्धयः स्नायुकण्डराश्च| उत्तमाङ्गेष्विति बहुवचनं शिरसोऽभ्यर्हितत्वात्; यदि वा जरा वलीपलितादिलक्षणा या सा उत्तमा प्रकर्षप्राप्ताऽङ्गेषु मस्तकादिषु निषिध्यते||56.2-63.1|| <5-63.2-71.1> चन्दनागुरुणी पत्रं दार्वीत्वङ्मधुकं बलाम्||63.2|| प्रपौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्| ह्रीबेरमभयं वन्यं त्वङ्मुस्तं सारिवां स्थिराम्||64|| जीवन्तीं पृश्निपर्णीं च सुरदारु(4) (4.`सुराह्वं पृश्निपर्णीं च जीवन्तीं च' इति पा०) शतावरीम्| हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्||65|| विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि| तैलाद्दशगुणं शेषं कषायमवतारयेत्||66|| तेन तैलं कषायेण दशकृत्वो विपाचयेत्| अथास्य दशमे पाके समांशं(5) (5.`समानं' इति पा०) छागलं पयः||67|| दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः| अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्||68|| स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः| त्र्यहात्त्र्यहाच्च सप्ताहमेतत् कर्म समाचरेत्||69|| निवातोष्णसमाचारी(1) (1.`निवातोष्णसमाचारो' इति पा०) हिताशी नियतेन्द्रियः| तैलमेतत्त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्||70|| प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्|71.1| चन्दनेत्यादौ दार्व्यास्त्वक् दार्वीत्वक् जीवन्ती सुवर्णनाला स्वनामप्रसिद्धा, सुरभी शूकशिम्बा, पद्मस्य केशरं पद्मकेशरम्| माहेन्द्रे आन्तरिक्षे| शतगुणे तैलादिति योज्यम्| दशगुणमित्येतदपि तैलादिति योजनीयम्| अत्र तु क्वाथ्यभेषजं तावन्मानं ग्राह्यं यावता क्वाथार्थोपात्तं पानीयं भेषजचतुर्गुणं भवति, "क्वाथ्याच्चतुर्गुणं वारि" इत्यस्याबाधितत्वात्, न तु भेषजाच्छतगुणेऽम्भसीत्येवं व्याख्येयं; यदाह %जतूकर्णः%---"पक्त्वाऽथाम्बुशतप्रस्थे दशभागस्थितेन तु| तैलप्रस्थं पचेत्तेन छागीक्षीरेण संयुतम्" इति| यदि वा, तैलप्रमाणानुमानेनैव "स्नेहाच्चतुर्गुणं क्वाथ्यं" इति परिभाषया क्वाथ्यद्रव्यपरिमाणं व्यवस्थापनीयम्| पिचुनेति तूलकपिण्डिकया| नावनैस्त्रिभिः वारत्रयेणेत्यर्थः| त्र्यहात्त्र्यहादिति एकैकं दिनमन्तरीकृत्य, सप्ताहमिति अन्तरितदिनानि वर्जयित्वा; तेनैकैकस्मिन् ऋतौ त्रयोदशाहान्नस्यप्रयोगः समाप्यते||63.2-71.1|| <5-71.2-76.1> आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्||71.2|| भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्| निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्||72|| निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्| करञ्जकरवीरार्कमालतीककुभासनाः||73|| शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः| सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च||74|| जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च| जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च||75|| दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्|76.1| स्थानप्रत्यासत्त्यो दन्तकाष्ठगुणान् दर्शयति---आपोथितेत्यादि| द्विकालं सायं प्रातरिति| दन्तान् पुनातीति दन्तपवनं दन्तकाष्ठम्| निष्कृष्य मलमिति संबन्धः| ककुभः अर्जुनः| एवंविधा एवंरसा इत्यर्थः||71.2-76.1|| <5-76.2-77> धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता||76.2|| जातीकटुकपूगानां लवङ्गस्य फलानि च| कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा| तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च||77|| कटुकं लताकस्तूरी| यद्यपि लवङ्गस्य वृन्तमभिप्रेतं तथाऽपि बहूनां फलस्य ग्राह्यत्वाच्छत्रिणो गच्छन्तीति न्यायेन सामान्येन फलमित्युक्तम्||76.2-77|| <5-78-89> हन्वोर्बलं स्वरबलं वदनोपचयः परः| स्यात् परं च रसज्ञानमन्ने च रुचिरुत्तमा||78|| न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्| न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च||79|| न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च| परानपि खरान् भक्ष्यांस्तैलगण्डूषधारणात्||80|| नित्यं स्नेहार्द्रशिरसः शिरः शूलं न जायते| न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||81|| बलं शिरः कपालानां विशेषेणाभिवर्धते| दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||82|| इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम्(1)|(1.`चामलम्' इति पा०) निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||83|| न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः| नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्||84|| स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्| भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा||85|| तथा शरीरमभ्यङ्गाद्दृढं सुत्वक् च जायते| प्रशान्तमारुताबाधं क्लेशव्यायामसंसहम्||86|| स्पर्शनेऽभ्यधिको वायुः स्पर्शं च त्वगाश्रितम्| त्वच्यश्च परमभ्यङ्गस्तस्मात्तं(2) (2.`परमोऽभ्यङ्गः' इति पा०) शीलयेन्नरः||87|| न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः| विकारं भजतेऽत्यर्थं बलकर्मणि वा क्वचित्||88|| सुस्पर्शोपचिताङ्गश्च बलवान् प्रियदर्शनः| भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च||89|| हन्वोरित्यादि स्नेहगण्डूषगुणाः| नित्यमित्यादि निषेवणादित्यन्तं शिरस्तैलगुणाः| मूर्ध्नि तैलनिषेवणादित्युक्तेऽपि स्नेहार्द्रशिरस इति यत् करोति, तेन यावता तैलेनार्द्रशिराः स्यात्तावन्मूर्ध्नि तैलं सेव्यमिति दर्शयति| स्नेहाभ्यङ्गादित्यादि| उपाङ्गस्नेहदानात्, अक्षो रथस्य चक्रनिबन्धनकाष्ठम्| बहुदृष्टान्तकरणं तु कस्यचित् किञ्चित् प्रसिद्धं भविष्यति न हि सर्वं सर्वत्र प्रसिद्धमित्यभिप्रायेण; यदि वा स्नेहस्य नानाकार्यकरणशक्त्युपदर्शार्थम्| स्पर्शने स्पर्शनेन्द्रिये वायुरधिकः; वैद्यकदर्शने पाञ्चभौतिकत्वादिन्द्रियस्येत्यर्थः| त्वच्यश्च परमभ्यङ्ग इति चकाराद्वातहितश्च, एतेनाश्रितस्य वाताधिकस्य स्पर्शनेन्द्रियस्य, आश्रयस्य च त्वचो हित इत्युक्तं भवति| बलेन संपाद्यं कर्म बलकर्म गुरुभारहरणादि||78-89|| <5-90-92>खरत्वं स्तब्धता(3) (3.`शुष्कता' इति पा०) रौक्ष्यं श्रमः सुप्तिश्च पादयोः| सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्||90|| जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः| दृष्टिः प्रसादं लभते मारुतश्चोपशाम्यति||91|| न च स्याद्गृध्रसीवातः(1) (1.`न तस्य गृध्रसी वाताः' इति पा०) पादयोः स्फुटनं न च| न सिरास्नायुसंकोचः पादाभ्यङ्गेन पादयोः||92|| खरत्वमित्यादि पादाभ्यङ्गगुणाः| प्रथमं पादयोरिति पदं खरत्वादिविशेषणार्थं, द्वितीयं तु बलादेः कालान्तरोत्पादसूचनार्थं, तृतीयं तु स्फुटनविशेषणार्थं, चतुर्थं तु सिरास्नायुविशेषणार्थं, शिष्टं तु पादाभ्यङ्गेनेति पदं दूरान्तरितस्य पादाभ्यङ्गस्य स्मरणार्थम्||90-92|| <5-93-94> दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्| स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्||93|| पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम्|(2) (2.`काम्यं पुष्टिबलप्रदम्| सौमनस्यमलक्ष्मीघ्नं स्नानमोजस्करं परम्||' इति पा०) शरीरबलसन्धानं स्नानमोजस्करं परम्||94|| अभ्यङ्गपूर्वकत्वादुद्वर्तनस्य तमनु परिमार्जनमुद्वर्तनं ब्रूते--दौर्गन्ध्यमित्यादि| स्वेदेन बीभत्सता स्वेदबीभत्सता| शरीरस्य बलेन सन्धानं योजनं करोतीत्यर्थः||93-94|| <5-95-102> काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्| श्रीमत् पारिषदं शस्तं निर्मलाम्बरधारणम्||95|| वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्| सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्||96|| धन्यं मङ्गल्यमायुष्यं श्रीमद्व्यसनसूदनम्| हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्||97|| मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्| पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः||98|| पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्| केशश्मश्रुनखादीनां कल्पनं संप्रसाधनम्||99|| चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्| बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्||100|| ईतेः(3) (3.`ईतेर्विधमनं' इति पा०) प्रशमनं बल्यं गुप्त्यावरणशङ्करम्| घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते||101|| स्खलितः संप्रतिष्ठानं शत्रूणां च निषूदनम्| अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्||102|| श्रीमदिति शोभायुक्तम्| परिषदि शस्तं पारिषदम्| शस्तं मङ्गल्यम्| व्यसनं सर्पपिशाचाद्यभिघातः| रत्नवदाभरणानि, रत्नं तु विशुद्धमाणिक्यहीरकमुक्ताफलसुवर्णादि| शौचाधानं पानीयेन मृदा च| अभीक्ष्णशः पुनः पुनः| शुचि शुचिताकारकम्| कल्पनं छेदनं, संप्रसाधनं मण्डनम्; एतच्च यथायोग्यतया योजनीयं; केशानां प्रसाधनं सम्यग्बधनादि, श्मश्रूणां कल्पनमेव, नखस्य तु कल्पनमलक्तकादिदानेन प्रसाधनं च| आदिग्रहणेन नासालोमकल्पनादि गृह्यते| पादयोरिति स्पर्शनहितमित्यनेन व्यसनापहमित्यनेन च संबध्यते| पादत्रं पादध्री, पादुकेति यावत्| अत्र च वृष्यत्वचक्षुष्यत्वे प्रभावात्; यदि वा पादसंबद्धनेत्रपोषिकानाडीप्रत्यवायहरणाच्चक्षुष्यम्| ईती रोगादिदुर्दैवम्| गुप्तिः पिशाचादिभ्यो रक्षा, शङ्करं कल्याणकरम्| अवष्टम्भनं बलप्रदम्| भयघ्नं सर्पादिभ्यः||95-102|| <5-103> नगरी नगरस्येव रथस्येव रथी यथा| स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्||103|| संप्रत्यनुक्तस्वस्थविध्युपसंग्रहार्थं तथोपदिष्टस्यावधानेन करणार्थमाह---नगरीत्यादि| कृत्येषु करणीयेषूक्तेष्वनुक्तेषु च| नगरदृष्टान्तेनान्तरप्रत्यवायहेतुविघातकारिणि कृत्येऽवधानं दर्शयति, रथदृष्टान्तेन च बाह्यस्पर्शादिपरिहारके कृत्येऽवधानं दर्शयति| नगरोच्छेदे ह्यान्तरो दुष्टजनसंबन्ध एव हेतुः प्रायो भवति, रथभङ्गे तु बाह्यश्वभ्रविषमपतनादिः||103|| <5-104> भवति चात्र--- वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः| शममध्ययनं चैव सुखमेवं समश्नुते||104|| प्रधानभूतां शरीरप्रत्यवेक्षां कृत्वा स्वस्थेन सता यदन्यच्च कर्तव्यं तदाह---वृत्त्युपायानित्यादि| वृत्तिः वर्तनं, तस्योपायाः कृष्यादयो धनैषणायां तिस्रैषणीये वाच्याः| शमः शान्तिः, अध्ययनं वेदाध्ययनं, निषेवेतेति संबन्धः| एवं सति सुखं समश्नुते प्राप्नोति| एतेन कृष्यादिभ्योऽर्थः, शान्त्यध्ययनाभ्यां धर्मः, अर्थधर्माभ्यां च सुखलक्षणः कामः, इति त्रिवर्गानुष्ठानं दर्शितं भवति||104|| <5-105-111> तत्र श्लोकाः--- मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्| द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते||105|| अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना| धूमपानगुणाः कालाः पानमानं च यस्य यत्||106|| व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः| पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम्||107|| नस्यकर्मगुणा नस्तः कार्यं यच्च यथा यदा| भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्||108|| यदर्थं यानि चास्येन धार्याणि कवलग्रहे| तैलस्य ये गुणा दिष्टाः(1) (1.`दृष्टाः' इति पा०) शिरस्तैलगुणाश्च ये||109|| कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने| स्नाने वाससि शुद्धे च सौगन्ध्ये रत्नधारणे||110|| शौचे संहरणे लोम्नां पादत्रच्छत्रधारणे| गुणा मात्राशितीयेऽस्मिंस्तथोक्ता(2) (2.`यथोक्ताः' इति पा०) दण्डधारणे||111|| इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः||5|| मात्रेत्यादि अध्यायार्थसंग्रहः| मात्रोक्ता यावद्ध्यस्याशनमित्यादिना| तथा द्रव्याणि तत्र शालीत्यादिना| मात्रां चाश्रित्य गुरुलाघवमिति प्रकृतिलघून्यपि मात्रामेवापेक्षन्ते इत्येवंप्रकारेणोक्तम्| पानस्य मानं पानमानम्, आपानास्त्रिस्त्रयस्त्रय इत्यादि| नस्तः कार्यं यदिति अणुतैलम्| यथेति पिचुनेत्यादि| यदेति प्रावृट्शरदित्यादि| शेषं सुगमम्||105-111|| इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां द्वितीये स्वस्थवृत्तचतुष्के मात्राशितीयो नाम पञ्चमोऽध्यायः||5|| (प्रोओङ् चोम्प्लटेड्) षष्ठोऽध्यायः| --**-- <6-1-2> अथातस्तस्याशितीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || मात्राशितीये मात्रावदाहारस्य बलादिहेतुत्वं प्रतिपादितं, तच्च ऋतुसात्म्यमपेक्ष्य कृतस्याहारस्य भवति; तेन, ऋतुप्रविभागपूर्वकमृतुसात्म्याभिधायकं तस्याशितीयं ब्रूते|| 1 || 2 || <6-3> तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते| यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्|| 3 || अशिताद्यादिति अशितपीतलीढजग्धात्| बलं वर्णश्चेति चकारेण पूर्वाध्यायोक्तसुखायुषी अपि गृह्येते; यदि वा बलवर्णाभ्यामेव नान्तरीयकं कृत्स्नं धातुसाम्यकार्यं सुखादि गृह्यते| विदितमित्यनेन सम्यक्ज्ञानपूर्वकमृतुसात्म्यानुष्ठानं दर्शयति| चेष्टाग्रहणेन व्यवायव्यायामाभ्यङ्गादीनां ग्रहणम्| चेष्टाहारव्यपाश्रयं चेष्टाहारगोचरम्|| 3 || <6-4> इह खलु संवत्सरं षडङ्गमृतुविभागेन विद्यात्| तत्रादित्यस्योदगयनमादानं च त्रीनृतूञ्छिशिरादीन् ग्रीष्मान्तान् व्यवस्येत्, वर्षादीन् पुनर्हेमन्तान्तान् दक्षिणायनं विसर्गं च|| 4 || ऋतुज्ञानमन्तरा ऋतुसात्म्यज्ञानं न संभवतीत्यृतूनामुपयुक्तस्वरूपज्ञानार्थमाह---इहेत्यादि| ऋतुप्रतिपादनप्रस्तावे संवत्सरं विद्यादिति संवत्सरप्रतिपादनमृतूनामेव मिलितानां संवत्सरत्वप्रतिपादनार्थम्| मेलकश्च बुद्ध्या व्यवह्रियते,(1) (1.`क्रियते' इति पा०|) न तु परमार्थतः ऋतूनां मेलकोऽस्ति| ऋतूनां संवत्सरात्मकत्वं पुनः पुनस्त एवर्तवः परावर्तन्त इति ज्ञानार्थमवश्यं प्रतिपादनीयम्| इहेति इह प्रकरणे, षडङ्गं विद्यात्; अन्यत्र तु रोगभिषग्जितीयादौ तत्तत्कार्यवशादन्यथाऽपि| उक्तं च---"शीतोष्णवर्षलक्षणः काल" इत्यादि| षडङ्गमिति समाहारे द्विगुः, ऋतुव्यतिरेकेण संवत्सरस्याविद्यमानत्वात्; यदि वा समुदायिभ्योऽन्यः समुदाय इत्याश्रित्य बहुव्रीहिः कार्यः| तत्रेति ऋतुविभागकथने| उदगू उत्तरां दिशं प्रति, अयनं गमनमुदगयनम्| आददाति क्षपयति पृथिव्याः सौम्यांशं(1) (1.`सौम्यं रसं' इति पा०|) प्राणिनां च बलमित्यादानम्| त्रीन् शिशिरादीनित्यनेनैव लब्धेऽपि ग्रीष्मान्तत्वे ग्रीष्मान्तानिति शिशिरस्यादिरिति विग्रहस्य तथाऽऽदिशब्दस्य प्रकारवाचितायाः प्रतिषेधार्थम्| एवं हेमन्तान्तानिति च व्याख्येयम्| दक्षिणां दिशं प्रति अयनं दक्षिणायनम्| विसृजति जनयति आप्यमंशं प्राणिनां च बलमिति विसर्गः| संज्ञाप्रणयनं च व्यवहारार्थं, निरुक्तिप्रतीयमानार्थप्रतिपादनार्थं च|| 4 || <6-5> विसर्गे पुनर्वायवो नातिरूक्षाः प्रवान्ति, इतरे पुनरादाने; सोमश्चाव्याहतबलः शिशिराभिर्भाभिरापूरयञ्जगदाप्याययति शश्वत्, अतो विसर्गः सौम्यः| आदानं पुनराग्नेयं; तावेतावर्कवायू सोमश्च कालस्वभावमार्गपरिगृहीताः कालर्तुरसदोषदेहबलनिर्वृत्तिप्रत्ययभूताः समुपदिश्यन्ते|| 5 || विसर्गधर्मं निर्दिशति---विसर्गे पुनरित्यादि| यद्यपि चादानमादौ पठितं, तथापि प्रतिलोमतन्त्रयुक्त्याऽऽदौ विसर्गगुणकथनं; यदि वा प्रथममादानस्योत्तरायणरूपस्य प्रशस्तत्वादग्रेऽभिधानम्, इह तु विसर्गस्य बलजनकत्वेनाभिप्रेतत्वादग्रेऽभिधानम्| नातिरूक्षा इति सौम्यविसर्गकालसंबन्धेन मन्दीकृतरौक्ष्याः प्रवान्तीति| इतरे पुनरादान इति अप्रशान्तातिरूक्षाश्च, आग्नेयादानसंबन्धाहितरूक्षत्वात्|(2) (2.`ओसबन्धवर्धितरूक्षत्वात्' इति पा०|) सोमश्चेत्यादि प्रकृतेन विसर्गेण संबध्यते| अव्याहतबल इति कालमार्गमेघवातादिभिस्तदा सूर्यस्य सोमपरिपन्थिनो हतबलत्वात्| शिशिराभिः शीताभिः| शश्वदिति छेदः| सौम्यः सोमगुणप्रधानः| आग्नेयम् अग्निगुणप्रधानम्, अप्रतिहतबलत्वेनेत्यर्थः| नन्वेतावतेवादित्यचन्द्रवातानां बलवत्त्वमबलवत्त्वं च कथं भवतीत्याह---तावेतावित्यादि| कालो देवतारूपः, स च नित्यरूपोऽपि प्राणिनामदृष्टेन नानारूपेण गृहीतः सन् कदाचित् सूर्यबलवायुबलसोमबलादीन् करोति; स्वभावः सूर्यस्य सौम्यांशक्षयकर्तृत्वादिर्वायोर्विरूक्षणादिः सोमस्याप्यायनादिः; मार्गो दक्षिण उत्तरश्च, तत्र दक्षिणः कर्कटादयो धनुरन्ताः, मकरादिरुत्तरः| एते च कालस्वभावमार्गपरिग्रहा यथासंभवं बोद्धव्याः; न हि सोमे मार्गपरिग्रहः कं(कि)ञ्चिद्विशेषमावहति, वायोश्च मार्गपरिग्रह एव नास्ति| परिगृहीताः संबद्धाः| कालर्त्वादीनां निर्वृत्तिप्रत्ययभूता निष्पत्तिकारणभूताः, उपदिश्यन्ते `आचार्यैः' इति शेषः; कालः संवत्सरोऽयनद्वयं च, ऋतवः शिशिरादयः, देहस्य बलं देहबलम्| अन्ये तु ब्रूवते---संवत्सरस्यायनद्वयस्य च ऋतुमेलकरूपत्वादृतुग्रहणेनैव ग्रहणं लब्धं, तेन कालग्रहणमृतुविशेषणं, तेन कालरूपः ऋतुरिति स्त्रीणामेवार्तवदर्शनं यदृतुस्तद्व्यावर्त्यते| प्रत्ययभूता इत्यत्र भूतशब्द उपमाने| केचिद्व्याख्यानयन्ति---`अर्कवायू' इत्येकतया पठित्वा `सोमश्च' इति यत् पृथक् पठति, तेनार्कवाय्वोर्मिलितयोरादानं प्रति कारणत्वं, विसर्गं प्रति पृथगेव सोमस्य कारणत्वमिति दर्शयति| एवं बलहरणबलकरणादिष्वपि बोद्धव्यम्|| 5 || <6-6> तत्र रविर्भाभिराददानो जगतः स्नेहं वायवस्तीव्ररूक्षाश्चोपशोषयन्तः शिशिरवसन्तग्रीष्मेषु यथाक्रमं रौक्ष्यमुत्पादयन्तो रूक्षान् रसांस्तिक्तकषायकटुकांश्चाभिवर्धयन्तो नृणां दौर्बल्यमावहन्ति|| 6 || तत्रेत्यादि| आददान उच्छोषयन्| जगतः स्थावरजङ्गमस्य| स्नेहं सारं सौम्यभागमित्यर्थः| न केवलं रविः, वायवश्च शोषयन्तः स्नेहमिति संबन्धः| तीव्राश्च रूक्षाश्च तीव्ररूक्षाः; यदि वा तीव्रं रौक्ष्यं येषां ते तीव्ररूक्षाः; एतच्चादाने तीव्रेण रविणा संबन्धाद्वायोर्भवति योगवाहित्वाद्वायोः| उक्तं हि---"योगवाही (हः) परं वायुः संयोगादुभयार्थकृत्" (चि.अ.3) इत्यादि| यथाक्रममिति शिशिरे रौक्ष्यमल्पं तिक्तं रसमल्पं च दौर्बल्यं, तथा वसन्ते मध्यं रौक्ष्यं कषायं रसं मध्यं दौर्बल्यं, तथा ग्रीष्मे प्रकृष्टं रौक्ष्यं कटुकं रसं महच्च दौर्बल्यं दर्शयति| यद्यपि च कषायो रसो रूक्षतमः कटुकश्च रूक्षतरः यदुक्तं--"रोक्ष्यात् कषायो रूक्षाणां प्रवरो मध्यमः कटुः" (सू.अ.26) इत्यादि; रौक्ष्यप्रकर्षश्च ग्रीष्मे, मध्यबलं च रौक्ष्यं वसन्ते, तथाऽपि वाय्वग्निगुणबाहुल्यात् कटुकस्य वाय्वग्निगुणबहुले ग्रीष्मकाल एवोत्पत्तिः, पवनपृथिव्युत्कर्षवति तु वसन्ते पवनपृथिव्युत्कर्षजन्यस्य कषायस्योत्पत्तिः| यदुक्तं---"वाय्वग्निगुणभूयिष्ठत्वात् कटुकः, पवनपृथिव्यतिरेकात् कषायः" (सू.अ.26) इति| पृथिव्याद्युत्कर्षश्च कालविशेषप्रभावकृतः कार्यदर्शनादुन्नेयः| अभिवर्धयन्त इति वचनाद्यथास्वकाले तिक्तादीनामभिवृद्धिः सूच्यते, तेन न तदैकरसत्वम्| अत्र च क्रमवद्रौक्ष्योत्पत्तितिक्ताद्युत्पत्ती अपि दौर्बल्योत्पत्तौ कारणं, यतो रौक्ष्यमुत्पादयन्त इति तिक्तकषायकटुकानभिवर्धयन्त इति च हेतुगर्भविशेषणद्वयं कृत्वा दौर्बल्यमावहन्तीत्युक्तम्|| 6 || <6-7> वर्षाशरद्धेमन्तेषु तु दक्षिणाभिमुखेऽर्के कालमार्गमेघवातवर्षाभिहतप्रतापे, शशिनि चाव्याहतबले, माहेन्द्रसलिलप्रशान्तसन्तापे जगति, अरूक्षा रसाः प्रवर्धन्तेऽम्ललवणमधुरा यथाक्रमं तत्र बलमुपचीयते नृणामिति|| 7 || वर्षेत्यादि| तुशब्दः पूर्वपक्षव्यावृत्तौ| दक्षिणाभिमुखे दक्षिणाशां गन्तुमुद्यत एवार्के, तेन विषुवदुदयोपलक्षितमध्यदेशादुत्तरेण(1) (1.`विषुवदुभयोपलक्षितमध्यदेशान्तरेण' इति पा०|) वर्तमानोऽपि रविर्यदैव दक्षिणाशां गन्तुमुद्यतो भवति तदैव क्षीयमाणबलो भवति, उत्तराशागमनप्रकर्षाहितबलप्रकर्षतया तु स्तोकस्तोकक्रमापचीयमानबलोऽपि तथा दुर्बलो न लक्ष्यते| एवमुत्तरायणेऽपि व्याख्येयम्| कालः पूर्वं व्याख्यातः, मार्ग इह दक्षिणाभिमुखः, मेघस्य वातो मेघवातः, वर्षणं वर्षः, एतैरभिहतप्रतापेऽर्क इति संबन्धः| वातस्त्विह मेघसंबन्धाहितशैत्योऽर्कतापपरिपन्थी भवति, शशिनोऽव्याहतबलत्वं सूर्यस्य परिपन्थिनोऽभिहतप्रतापत्वादनुगुणमेघवातवर्षणयोगाच्च| जगति स्थावरजङ्गमे| अत्र च "पृथिव्यग्निभूयिष्ठत्वादम्लः", सलिलाग्निभूयिष्ठत्वाल्लवण" (सू.अ.26) इत्युक्तं, तत् कथं सौम्ये विसर्गे तयोश्चाग्नेययोरुत्पाद इति न वाच्यम्, यतो बलप्रकर्षवतोऽर्कस्य क्षीयमाणबलस्यापि विषुवपर्यन्तं बलवत्त्वमस्त्येवेति व्युत्पादितमेव|| 7 || <6-8> भवति चात्र--- आदावन्ते च दौर्बल्यं विसर्गादानयोर्नृणाम्| मध्ये मध्यबलं, त्वन्ते श्रेष्ठमग्रे च निर्दिशेत्|| 8 || संप्रति शिशिरादौ बलह्रासः प्रतिपादितो वर्षादौ च बलोत्कर्षः; तत्र शिशिरे दुर्बला वर्षासु बलवन्तः प्राणिनो भवन्तीत्यादिदुर्ग्रहं निषेद्धुमाह---आदावन्ते चेत्यादि| विसर्गस्यादौ वर्षासु, आदानस्यान्ते ग्रीष्मे, दौर्बल्यं प्रकर्षं प्राप्तं निर्दिशेदिति संबन्धः; तथा मध्ये विसर्गस्य शरदि, आदानस्य मध्ये वसन्ते, मध्यं नातिक्षीणं नातिवृद्धं बलं विनिर्दिशेदिति योज्यं; तथाऽन्ते विसर्गस्य हेमन्ते, अग्रे च प्रथमे आदानस्य शिशिरे, श्रेष्ठं बलं विनिर्दिशेदिति योजना| एवं मन्यते---विसर्गप्रकर्षाहितबलप्रकर्षः पुरुष आदानस्यादौ शिशिरे स्तोकक्षीयमाणबलोऽपि बलवान् भवति, यथा---पौषमासान्ताहितवृद्धिप्रकर्षा निशा माघफाल्गुनयोः क्षीयमाणाऽपि दिवसान्महत्येव भवति| अनेन न्यायेन वर्षासु दौर्बल्यं, वसन्तशरदोश्च मध्यमं बलं बोद्धव्यम्| एवं कालर्तुरसदेहबलकारणत्वमर्कादीनां व्यवस्थापितं, दोषकारणत्वं त्वग्रे ऋतुविधाननिर्देशेऽभिधास्यते|| 8 || <6-9-18> शीते शीतानिलस्पर्शसंरुद्धो बलिनां बली| पक्ता भवति हेमन्ते मात्राद्रव्यगुरुक्षमः|| 9 || स यदा नेन्धनं युक्तं लभते देहजं तदा| रसं हिनस्त्यतो वायुः शीतः शीते प्रकुप्यति|| 10 || तस्मात्तुषारसमये स्निग्धाम्ललवणान्(1)रसान्| (1.`स्वाद्वम्ललवणान्' इति पा०|) औदकानूपमांसानां मेद्यानामुपयोजयेत्|| 11 || बिलेशयानां मांसानि प्रसहानां भृतानि च| भक्षयेन्मदिरां शीधुं मधु चानुपिबेन्नरः|| 12 || गोरसानिक्षुविकृतीर्वसां तैलं नवौदनम्| हेमन्तेऽभ्यस्यतस्तोयमुष्णं चायुर्न हीयते|| 13 || अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपम्| भजेद्भूमिगृहं चोष्णमुष्णं गर्भगृहं तथा|| 14 || शीतेषु संवृतं(1) (1.`शीते सुसंवृतं' इति पा०|)सेव्यं यानं शयनमासनम्| प्रावाराजिनकौषेयप्रवेणीकुथकास्तृतम्|| 15 || गुरूष्णवासा दिग्धाङ्गो गुरुणाऽगुरुणा सदा| शयने प्रमदां पीनां विशालोपचितस्तनीम्|| 16 || आलिङ्ग्यागुरुदिग्धाङ्गीं सुप्यात् समदमन्मथः| प्रकामं च निषेवेत मैथुनं शिशिरागमे|| 17 || वर्जयेदन्नपानानि वातलानि लघूनि च| प्रवातं प्रमिताहारमुदमन्थं हिमागमे|| 18 || वर्धमानबलप्रकर्षवत्तया हेमन्तस्याभिप्रेतत्वात्तत्सात्म्यमेवाग्रे प्राह---शीत इत्यादिना| शीते शीतगुणयुक्ते हेमन्ते, यद्यपि चानुक्ते शीत इति विशेषणे हेमन्तः शीत एव लभ्यते, तथाऽपि न पूर्वं क्वचिद्धेमन्ते शीतत्वं प्रतिपादितमिति प्रतिपाद्यते; यदि वा यदैव हेमन्ते शीतं महद्भवति तदैव विशेषेण वह्निर्बली भवति, नोपक्रममात्रेणापि, ऋतुव्यापत्तौ शीतायोग इति च शीत इति पदेन लभ्यते| हिमसंबन्धाद्विशेषेण शीतोऽनिलः शीतानिलः; विशेषेण शीतत्वं वायोर्योगवाहित्वाच्छीतकालसंबन्धादेव लब्धं पुनरभिधीयतेऽग्निसंरोधहेतुत्वात्|(2) (2.`अग्निसंबोधहेतुत्वात्' इति पा०|) वायुर्हि हिमसंबन्धादेव बहिर्निर्गच्छच्छरीरोष्मणो रोधं कृत्वा कुम्भकारपवनाहितपङ्कलेप इवान्तरस्य वह्नेर्वृद्धिमावहति| एतेन यदुच्यते---असमानाच्छीतवातात् कथमग्निवृद्धिरित्येतदपास्तम्| नह्यत्र शीतो वातोऽग्नित्वेन परिणमते, किं तर्हि निर्गच्छत्तेजः प्रतीपीभूतः| शीतानिलस्य स्पर्शः शरीरसंबन्ध इत्यर्थः| बलिनां प्राणिनां हेमन्तस्वभावाद्बली भवति; अनेन प्राणिबलवत्त्वमग्निबलवत्त्वे(3) (3.`प्राणिबलत्वमग्निबलत्वे' इति पा०|) हेतुरिति दर्शयति| उक्तं च %हस्तिवैद्यके% बालगजानां नीरोगत्वप्रतिपादने; यथा---"अव्याहतादभिप्रायात् प्रीतिः, प्रीतेर्बलं, बलात्| अग्निरग्नेश्च धातूनां बलं,(4) (4.`साम्यं' इति पा०|) नाशस्ततो रुजाम्" इति| मात्रया यद् गुरु अतिमात्रमित्यर्थः, द्रव्यतश्च द्रव्यस्वभावतश्च यद् गुरु नवधान्यादि, तत्क्षमः| एवंभूतो बली वह्निर्यदा युक्तं गुरुभूतं चान्नं न लभते, तदा देहजं रसं हिनस्ति क्षयं नयति; देहार्थं देहजातं वा देहजं धातुरूपं रसमित्यर्थः| अत इन्धनाभावे सति रसधातुक्षयाद्वायुः प्रकुप्यति हेमन्ते| हेत्वन्तरमाह वातकोपे---शीतः शीत इति; यस्मादयं शीतगुणो वायुः, तस्माच्छीतकाले हेमन्तलक्षणे समानं कारणमासाद्य कुप्यतीत्यर्थः| अत्र वृद्धो वायुर्मेदस्विनो यथाऽग्निवृद्धिं करोति, न तु वैषम्यमनतिवृद्धत्वात्, तथाऽग्निवृद्धिमेव करोति| यदुक्तं---"मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः| चरन् सन्धुक्षयत्यग्निमाहारं शोषयत्यपि" (सू.अ.21) इत्यादिनाऽष्टौनिन्दितीये| तस्मादिति देहजरसक्षयभयात्| प्रकरणलब्धेऽपि तुषारसमय इति यत् पुनः करोति, तद्विशेषेण तुषारपाते विशेषेण स्निग्धादीनां भोजनार्थम्| मेद्यानां मेदुराणाम्| औदकानूपमांसादयश्च हेमन्तकालकफचयसंवर्धका अपि महात्ययवातविकारप्रतिपक्षत्वेन व्यवायादिकफचयप्रतिपक्षयुक्तत्वाच्चाभिप्रेताः|(1) (1.`ओप्रतिपक्षयुक्तिद्वारा' इति पा०|) औदकाः कूर्मादयोऽन्नपाने वक्ष्यमाणाः, अनूपाः सृमरखङ्गादयः, बिलेशया गोधाप्रभृतयः, प्रसहा गोखरादयः| भृतं भट्टित्रमिति प्रसिद्धम्| हेमन्तेऽभ्यस्यत इति पुनर्हेमन्तग्रहणं हेमन्तं व्याप्यैवोष्णोदकसेवोपदर्शार्थम्| जेन्ताकः स्वेदविशेषो वक्ष्यमाणः| गर्भगृहं गृहकोष्ठकम्| हेमन्त इत्यनेनार्थलब्धेऽपि शीते शीतेष्विति पदं वर्षाकालादावपि शीतप्राप्तौ संवृतयानादिसेवोपदर्शनार्थम्| प्रावारो गुरुप्रावरणं कम्बलादि, अजिनं व्याघ्रादिचर्म, कौषेयं कोषकारकीटतन्तुमयं, प्रवेणी गोणीति प्रसिद्धा, कुथकश्चित्रकम्बलः| गुरुणाऽगुरुणेति अगुरुघनप्रलेपेनेत्यर्थः| विशालावायामेन, उपचितौ परिणाहेन| मैथुनसेवोपदेशश्चेह प्राणिनां बलवत्त्वेन शीतप्रतीकारकत्वेन चीयमानकफविरुद्धत्वेन च; %सुश्रुते%ऽपि हेमन्ते मैथुनसेवोक्ता; यदुक्तं---"तत्रापनीतहाराश्च प्रिया नायः स्वलङ्कृताः| रमयेयुर्यथाकामं बलादपि मदोत्कटाः" इति|| 9-18 || <6-19-21> हेमन्तशिशिरौ तुल्यौ शिशिरेऽल्पं विशेषणम्| रौक्ष्यमादानजं शीतं मेघमारुतवर्षजम्|| 19 || तस्माद्धैमन्तिकः सर्वः शिशिरे विधिरिष्यते| निवातमुष्णं त्वधिकं शिशिरे गृहमाश्रयेत्|| 20 || कटुतिक्तकषायाणि वातलानि लघूनि च| वर्जयेदन्नपानानि शिशिरे शीतलानि च|| 21 || शिशिरविधिमाह---हेमन्तेत्यादि| विशेषणं विशेषः; शिशिरस्यादानारम्भत्वेन रौक्ष्यं, तथा मेघमारुतवर्षाः शिशिरेऽधिका भवन्ति तज्जं च शीतमधिकं हेमन्तादस्तीत्यर्थः| तस्मादिति हेमन्ततुल्यत्वाद्विशिष्टरौक्ष्यशीतयुक्तत्वाच्च हैमन्तिको विधिः| निवातमुष्णं त्विति तुशब्दः पक्षान्तरपरिग्रहार्थः; हेमन्तोक्तनिवातोष्णगृहाच्छिशिरे रूक्षातिशीतेऽधिकमुष्णं गृहमाश्रयेदित्यभिप्रायः| केचिदत्रासेव्यप्रतिपादकं ग्रन्थं पठन्ति, स त्वनार्षः|| 19-21 || <6-22-26> वसन्ते(2) (2.`हेमन्ते' इति %गङ्गाधर%संमतः पाठः|) निचितः श्लेष्मा दिनकृद्भाभिरीरितः| कायाग्निं बाधते रोगांस्ततः प्रकुरुते बहून्|| 22 || तस्माद्वसन्ते कर्माणि वमनादीनि कारयेत्| गुर्वम्लस्निग्धमधुरं दिवास्वप्नं च वर्जयेत्|| 23 || व्यायामोद्वर्तनं धूमं कवलग्रहमञ्जनम्| सुखाम्बुना शौचविधिं शीलयेत् कुसुमागमे|| 24 || चन्दनागुरुदिग्धाङ्गो यवगोधूमभोजनः| शारभं शाशमैणेयं मांसं लावकपिञ्जलम्|| 25 || भक्षयेन्निर्गदं सीधुं पिबेन्माध्वीकमेव वा| वसन्तेऽनुभवेत् स्त्रीणां काननानां च यौवनम्|| 26 || वसन्त इत्यादिना वसन्तविधिमाह| निचितः संचितो वसन्तपूर्वकाले, ईरितो विलायितो वसन्ते| कायाग्निमिति कायनिर्वर्तकमग्निं जाठरं, न तु धात्वग्निविशेषमात्रम्| तत इत्यत्र चकारो लुप्तनिर्दिष्टो बोद्धव्यः, तेन ततोऽग्निवधाच्चेत्यर्थः; यदि वा ततोऽग्निवधानन्तरम्| वमनादीनि वमनप्रधानानि; तेन, आदानमध्यत्वेन यदि वातपित्तप्रकोपस्तथाविधो भवति तदा विरेचनास्थापनानुवासनानामपि प्रवृत्तिर्भवति, शिरोविरेचनं तु कफजयार्थं कर्तव्यमेव| वसन्तशब्देन वमनं प्रति चैत्र एव बोद्धव्यः; येन, दोषचयाद्यर्थं पञ्चकर्मप्रवृत्त्यर्थं चाभिधातव्यप्रावृडाद्यृतुक्रमेण फाल्गुनचैत्रौ वसन्तो भवति, न वैशाखः| अनेनैवाभिप्रायेण पूर्वश्लोकेऽपि सामान्येन निचित इति कृतं, न तु हेमन्ते निचित इति; हेमन्त इत्युक्ते हि रसोत्पत्तिक्रमाभिहितमार्गशीर्षपौषात्मके हेमन्ते प्रकृतत्वाद्दोषचयो बुध्यते, स च नाभिप्रेतः; उक्तस्तु दोषचयादिक्रमोक्तपौषमाघात्मके हेमन्ते श्लेष्मचयः| सुखाम्बुना सुखोष्णाम्बुना| लावकपिञ्जलं मांसमिति संबन्धः| भक्षयेदिति च्छेदः| अनुभवेदिति भाषया श्लेष्मक्षयार्थं स्तोकं मैथुनमनुजानाति|| 22-26 || <6-27-32> मयूखैर्जगतः स्नेहं ग्रीष्मे पेपीयते रविः| स्वादु शीतं द्रवं स्निग्धमन्नपानं तदा हितम्|| 27 || शीतं सशर्करं मन्थं जाङ्गलमान्मृगपक्षिणः| घृतं पयः सशाल्यन्नं भजन् ग्रीष्मे न सीदति|| 28 || मद्यमल्पं न वा पेयमथवा सुबहूदकम्| लवणाम्लकटूष्णानि व्यायामं च(1) (1.`चात्र वर्जयेत्' इति पा०|) विवर्जयेत्|| 29 || दिवा शीतगृहे निद्रां निशि चन्द्रांशुशीतले| भजेच्चन्दनदिग्धाङ्गः प्रवाते हर्म्यमस्तके|| 30 || व्यजनैः पाणिसंस्पर्शैश्चन्दनोदकशीतलैः| सेव्यमानो भजेदास्यां मुक्तामणिविभूषितः|| 31 || काननानि च शीतानि जलानि कुसुमानि च| ग्रीष्मकाले निषेवेत मैथुनाद्विरतो नरः|| 32 || मयूखैरित्यादिना ग्रैष्मविधिमाह| मयूखैः तेजोभिः| स्नेहः सार इत्यर्थः| पेपीयते अत्यर्थं पिबति| मन्थः---"सक्तवः" सर्पिषा युक्ताः शीतवारिपरिप्लुताः| नात्यच्छा नातिसान्द्राश्च मन्थ इत्यभिधीयते"| मद्यमल्पमिति एकान्तमद्यसात्म्येन; नवेति मद्यस्य स्वभावपाकाभ्यामम्लस्य ग्रीष्मविरुद्धत्वेन; सुबहूदकमिति मद्यसात्म्यस्यैव, मद्यस्योष्णाम्लत्वाद्यपवादार्थं बहुतरं पानीयं प्रक्षिप्य पातव्यमिति दर्शयति; तेनैतत् फलति---यन्मद्यं ग्रीष्मे न पातव्यमेव तावत्; मद्यसात्म्यानां सात्म्यमद्यत्यागे सात्म्यत्यागजा रोगा भवन्ति, तेन तस्याल्पं वा सुबहूदकं वा देयमित्यर्थः| मुक्तैव मणिर्मुक्तामणिः| ग्रीष्मकाले चण्डातपे मध्याह्न इत्यर्थः| मैथुनोपरतिस्तु दिवानिशं बोद्धव्या|| 27-32 || <6-33-40> आदानदुर्बले देहे फला भवति दुर्बलः| स वर्षास्वनिलादीनां दूषणैर्बाध्यते पुनः|| 33 || भूवाष्पान्मेघनिस्यन्दात् पाकादम्लाज्जलस्य च| वर्षास्वनग्निबले क्षीणे कुप्यन्ति पवनादयः|| 34 || तस्मात् साधारणः सर्वो विधिर्वर्षासु शस्यते| उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्|| 35 || व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्| पानभोजनसंस्कारान् प्रायः क्षौद्रान्वितान् भजेत् 36 व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि| विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये|| 37 || अग्निसंरक्षणवता यवगोधूमशालयः| पुराणा जाङ्गलैर्मांसैर्भोज्या यूषैश्च संस्कृतैः|| 38 || पिबेत् क्षौद्रान्वितं चाल्पं माध्वीकारिष्टमम्बु वा| माहेन्द्रं तप्तशीतं वा कौपं सारसमेव वा|| 39 || प्रघर्षोद्वर्तनस्नानगन्धमाल्यपरो भवेत्| लघुशुद्धाम्बरः स्थानं भजेदक्लेदि वार्षिकम्|| 40 || वर्षाविधिमाह---आदानेत्यादि| देहस्य दुर्बलत्वे पक्ताऽपि दुर्बलो भवति, देहबलानुविधायित्वाद्वह्नेः| एतच्च बलिनां बली भवतीत्यत्र व्युत्पादितम्| स दुर्बलो वह्निः| अनिलादीनामिति अनिलप्रधानानाम्| वर्षासु वातादयः कुतः कुप्यन्तीत्याह---भूबाष्पादित्यादि| भूबाष्पः प्रभावादेव त्रिदोषकोपकः| मेघनिस्यन्दो वातश्लेष्मकारकः| अम्लपाकता जलस्य वर्षास्वभावकृता पित्तश्लेष्मकरी| अग्निबले क्षीण(1) (1.`हीने' इति पा०|) इत्यनेनादानाहितमग्निमान्द्यमपि दोषप्रकोपकमिति दर्शयति| अग्निमान्द्यं चापाकविदाहाभ्यां कफपित्तकारि, धातुपोषकरसानुत्पादाच्च धातुक्षयेण वातकारि| एतेन वर्षासु वह्निमान्द्येन वातादिकोपः, वातादिकोपेन च वह्निमान्द्यमिति दर्शितम्| यदुक्तं %वाग्भटे%---"भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा| वह्निनैव च मन्देन तेष्वित्यन्योऽन्यदूषिषु|| साधारणो विधिः कार्यस्त्रिदोषघ्नोऽग्निदीपनः" (वा.सू.अ.3) इति| उदकप्रधानो मन्थ उदमन्थः| पानम् उदकादि, भोजनं रक्तशाल्यादि, तयोः संस्काराः संस्कारवन्त्यन्नपानानीत्यर्थः| क्षौद्रं च यद्यपि वातप्रकोपि, तथाऽपि वार्षिकक्लेदशमनार्थं स्वल्पमात्रया क्षौद्रान्वितपदेन विहितम्| विशेषशीत इति हेमतुगर्भविशेषणं; तेनात्यर्थशीते दिवसे यस्मान्महात्ययस्य वातस्य कोपो भवति ततस्तज्जयार्थं वर्षाकालप्रभावक्रियमाणपित्तचयानुगुणयोरप्यम्ललवणयोरुपयोगः कर्तव्य इति दर्शितं भवति|| 33-40 || <6-41-48> वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः| तप्तानामाचितं पित्तं प्रायः शरदि कुप्यति|| 41 || तत्रान्नपानं मधुरं लघु शीतं सतिक्तकम्| पित्तप्रशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः|| 42 || लावान् कपिञ्जलानेणानुरभ्राञ्छरभान् शशान्| शालीन् सयवगोधूमान् सेव्यानाहुर्घनात्यये|| 43 || तिक्तस्य सर्पिषः पान विरेको रक्तमोक्षणम्| धाराधरात्यये कार्यमातपस्य च वर्जनम्|| 44 || वसां तैलमवश्यायमौदकानूपमामिषम्| क्षारं दधि दिवास्वप्नं प्राग्वातं चात्र वर्जयेत्|| 45 || दिवा सूर्यांशुसंतप्तं निशि चन्द्रांशुशीतलम्| कालेन पक्वं निर्दोषमगस्त्येनाविषीकृतम्|| 46 || हंसोदकमिति ख्यातं शारदं विमलं शुचि| स्नानपानावगाहेषु हितमम्बु(1) (1.`शस्यते तद्यथाऽमृतम्' इति पा०|) यथाऽमृतम्|| 47 || शारदानि च माल्यानि वासांसि विमलानि च| शरत्काले प्रशस्यन्ते प्रदोषे चेन्दुरश्मयः|| 48 || शरद्विधिमाह---वर्षेत्यादि| उचितम् अभ्यस्तम्, `उच समवाये' इत्यस्माद्धातोः; शीतमुचितान्यङ्गानि येषां तेषाम्| सहसैवेति पदेनाक्रमेण शरदि तीव्रातपसंबन्धादनभ्यस्तात् पित्तप्रकोपो न्याय्य इति दर्शयति| आचितमिति वर्षासु| प्राय इत्यनेन वर्षासु पित्तचयप्रतिकूलं विधिं प्रयत्नेनाचरतो न भवत्यपि पित्तचयः, शरदि तु प्रकोपो न भवतीति दर्शयति; एतच्च सामान्यन्यायेन श्लेष्मणो वातस्य च चयप्रकोपयोर्बोद्धव्यं; यदि वा, प्रायः पित्तं प्रकुप्यति श्लेष्मा चानुबलत्वेनेत्यर्थः| यदुक्तं---"तस्य चानुबलः कफः" (चि.अ.3) इति| लघ्विति अग्निसन्धुक्षणार्थम्| अत्र वह्नेः समानेनापि पित्तेन द्रवांशसंबन्धेनाग्निमान्द्यं क्रियते| यदुक्तं ग्रहण्यध्याये---"आप्लावयद्धन्त्यनलं जलं तप्तमिवानलम्" (चि.अ.15)| उत्सर्गसिद्ध एव भोजनस्य मात्रावत्त्वे मात्रयेति वचनं मात्रातिक्रमेणेह विशेषतो भूरिदोषत्वदर्शनार्थम्| सुप्रकाङ्क्षितैः सुबुभुक्षितैः| उरभ्रो मेषः| घनात्यय इति पुनर्वचनं शरत्प्रवेश एवैतदुक्तविधिकरणं ग्रन्थाधिक्यात् सूचयतीति व्याख्यानयन्ति; वयं तु पश्यामः---पर्यायशब्दानां पुनः पुनः करणे यत्र तात्पर्यं शास्त्रे प्रतीयते तत्र तदेव वाच्यं, यत्र तु तात्पर्यान्तरं न प्रतीयते तत्र वाक्यभेदेनैव पुनरभिधानमिति| धाराधराणां मेघानामत्ययोऽदर्शनम्| तेन, प्रव्यक्तायां शरदि तिक्तसर्पिः पानं विरेकादि च कार्यम्| क्रमश्चात्राचार्यस्याभिप्रेतः, तेन प्रथणं तिक्तसर्पिष्पानं तेन पित्ताप्रशान्तौ विरेकः, तेनाप्यशान्तौ शोणितदुष्टौ च सत्यां रक्तमोक्षणं; रक्तं चात्र कालस्वभावाद्दूष्यत्येव प्रायः; यदाह---"शरत्कालस्वभावाच्च शोणितं संप्रदूष्यति" (सू.अ.24) इति| दिवेत्यादि|---सूर्यांशुतापादेव दिवेति लब्धे दिवेति सकलदिनव्याप्त्यर्थम्| सूर्यतप्तमिति वक्तव्येंऽशुग्रहणं मेघावरणरहितांशुसूर्यग्रहणार्थम्|(1) (1.`मेघापराहतांशुसूर्यग्रहणार्थम्' इति पा०|) संतप्तमित्यत्र संशब्दः परितस्तापोपदर्शार्थः| एवं निशीत्यादि च व्याख्येयम्| चन्द्रांशुग्रहणेन च निशि सौम्यांशसंबन्धं(2) (2.`सौम्यांशुसंबन्धं' इति पा०|) लक्षयति| कालेनेति शरत्कालस्वभावेन| पक्वमिति वर्षास्वभिनवभूमिसंबन्धजनितपैच्छिल्यव्यम्लत्वादिदोषरहितम्| यतः पक्वं ततो निर्दोषं दोषाजनकमित्यर्थः| अगस्त्येनाविषीकृतमित्यगस्त्योदयेन प्रभावाद्वर्षासु मेघसंबन्धोरगलूतादिसंबन्धात्सविषमविषं भवतीति वाच्यम्| हंसोदकमिति एवंभूतोदकस्य संज्ञा; हंसशब्देन सूर्याचन्द्रमसावभिधीयेते, ताभ्यां शोधितमुदकं हंसोदकं; यदि वा हंससेवायोग्यं हंसोदकं, हंसाः किल विशुद्धमेवोदकं भजन्ते| अवगाहः चिरं जलावस्थानम्| शारदानीति माल्यविशेषणमनार्तवकुसुमनिषेधार्थम्| प्रदोष इति निशाप्रवेश एव परं चन्द्ररश्मिसेवा; नोपरि, शिशिरभयात्| अत्र पूर्वर्तुसात्म्यपरित्यागो भविष्यदृतुसात्म्याभ्यासश्च पूर्वर्त्वन्तसप्ताहागाम्यृत्वादिसप्ताहयोः कर्तव्यः| यदुक्तं %वाग्भटे%---"ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः| तत्र पूर्वो विधिस्त्याज्यः सेवनीयः परः क्रमात्" (वा.सू.अ.3) इति|| 41-48 || <6-49> इत्युक्तमृतुसात्म्यं यच्चेष्टाहारव्यपाश्रयम्| उपशेते यदौचित्यादोकः सात्म्यं(3) (3.%गङ्गाधरस्तु% `ओकसात्म्यं' इति पठति, `ओकादौचित्यात् सात्म्यमित्योकसात्म्यमित्युच्यते' इति च व्याख्यानयति|) तदुच्यते|| 49 || उपसंहरति---इत्युक्तमित्यादि| ऋतुसात्म्यप्रसङ्गेनाभ्याससात्म्यं दर्शयति---उपशेते इत्यादि| उपशेते सुखयति, अपथ्यमपि सद्विकारं न जनयति| कुत इत्याह---औचित्यात् अभ्यासादित्यर्थः; अपथ्यमपि हि निरन्तराभ्यासाद्विषमिवाशीविषस्य नोपघातकं भवतीति भावः|| 49 || <6-50> देशानामामयानां च विपरीतगुणं गुणैः| सात्म्यमिच्छन्ति सात्म्यज्ञाश्चेष्टितं चाद्यमेव च|| 50 || देशसात्म्यं रोगसात्म्यं च दर्शयति---देशानामित्यादि| देशानामनूपादीनां, गुणैः स्नेहगौरवादिभिः सह विपरीतगुणं स्नेहगौरवविपरीतगुणरौक्ष्यलाघवयुक्तं जाङ्गलमांसमध्वादि; अदनीयमाद्यं, चेष्टितं च व्यायामादि, देशसात्म्यमिच्छन्त्यायुर्वेदविद इत्यर्थः| एवमामयानां च विपरीतगुणमित्यादि व्याख्येयम्| गुणशब्दश्चेह धर्ममात्रवचनः, यथोच्यते---द्रव्यगुणो द्रव्यधर्म इत्यर्थः| तेन विपरीतप्रभावादीनामपि ग्रहणं भवति| आमयशब्देन चामयहेतुरपि गृहीतव्यः| तत आमयविपरीतानाम्, आमयहेतुविपरीतानां, तथा प्रभाववैपरीत्यात्तद्विपरीतार्थकारिणां च ग्रहणं भवति| तदुदाहरणानि यथावसरं निदाने करिष्यामः| आद्यग्रहणेनौषधाहारयोर्ग्रहणं, चेष्टितग्रहणेन स्वप्नाभ्यङ्गादीनां ग्रहणं व्याख्येयम्|| 50 || <6-51> तत्र श्लोकः--- ऋतावृतौ नृभिः सेव्यमसेव्यं यच्च किंचन| तस्याशितीये निर्दिष्टं हेतुमत् सात्म्यमेव च|| 51 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तस्याशितीयो नाम षष्ठोऽध्यायः|| 6 || उक्तमध्यायार्थमुपसंहरति---ऋतावित्यादि| अत्र हेमन्ते असेव्यं कण्ठरवेण यद्यपि न प्रतिपादितं तथाऽपि `स यदा नेन्धनं युक्तं लभते' इत्यभिधानादल्पभोजनपरिहार उक्त एव भवति; तेन, ऋतावृताविति वीप्सा कृताऽर्थवती भवति; यदि वा छत्रिणो गच्छन्तीति न्यायाद्वीप्सोक्ता| हेमन्तपरिहारविधिवच्च शिशिरपरिहारविधिर्व्याख्येयः| हेतुमदिति उपपत्तिमत्, औचित्यादिहेतुनिर्देशोपपन्नमित्यर्थः|| 51 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने स्वस्थचतुष्के तस्याशितीयो नाम षष्ठोऽध्यायः|| 6 || (प्रोओङ् चोम्प्लटेड्) (प्रोओङ् चोम्प्लटेड्) सप्तमोऽध्यायः | --**-- <7-1-4> अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः| न रेतसो न वातस्य न छर्द्याः(1) (1.`वम्याः' इति पा०|) क्षवथोर्न च|| 3 || नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः| न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च|| 4 || पूर्वाध्यायाभ्यां स्वस्थहित आहारः प्राधान्येनोक्तः, तस्य चाहारस्य स्वस्थहितत्वमाहारपाकजमूत्रपुरीषाणामविधारितवेगानां बहिर्गमने सति भवतीति मूत्रदिवेगाविधारणोपदेशकं नवेगान्धारणीयमाह| इहापि नवेगधारणशब्दस्याभावान्मात्राशितीयवत् पर्यायशब्देन संज्ञा बोद्धव्या| जातानिति जातमात्रान्| वेगः प्रवृत्त्युन्मुखत्वं मूत्रपुरीषादीनाम्| मूत्रग्रहणमादौ मूत्रस्य पुरीषाद्यपेक्षया बहुवेगत्वात्| मूत्रपुरीषयोरिति क्षुप्तिपासयोरिति च समासकरणं प्रायशोऽनयोः सहोत्पाददर्शनार्थम्| प्रतिनिषेध्यं नकारकरणं निषेध्यगौरवोपदर्शनार्थण्| निःश्वासस्य श्रमेण चेति श्रमोत्थस्य निःश्वासस्याविधार्यत्वं दर्शयति, यतोऽनन्तरं, वक्ष्यति---"श्रमनिःश्वासधारणात्" इति; %सुश्रुते%ऽप्युक्तं---"श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमूर्च्छे अथवाऽपि गुल्मः" (सू.उ.अ.55) इति|| 1-4 || <7-5-25> एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये| पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु|| 5 || बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं(1) (1.`शिरोरुक्कृच्छ्रमूत्रता' इति पा०|) शिरोरुजा| विनामो वंक्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे|| 6 || स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम्|(2) (2.`मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्| जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्|| अवपीडकमेतच्च संज्ञितं' इति %वाग्भटः% (सू.अ.4)|) मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च|| 7 || पक्वाशयशिरः शूलं वातवर्चोऽप्रवर्तनम्|(3) (3.`वातवर्चोनिरोधनम्' इति पा०|) पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते|| 8 || स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च| हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च|| 9 || मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा| भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च|| 10 || तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः| शालिः पयो निरूहश्च शस्तं मैथुनमेव च|| 11 || सङ्गो(4) (4.`वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा' इति पा०|) विण्मूत्रवातानामाध्मानं वेदना क्लमः| जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्|| 12 || स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च| पानानि बस्तयश्चैव शस्तं वातानुलोमनम्|| 13 || कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः| कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः|| 14 || भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्| रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते|| 15 || मन्यास्तम्भः शिरः शूलमर्दितार्धावभेदकौ| इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्|| 16 || तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः| हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम्|| 17 || हिक्का श्वासोऽरुचिः(5) (5.`कासोऽरुचिः' इति पा०|) कम्पो विबन्धो हृदयोरसोः| उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्|| 18 || विनामाक्षेपसंकोचाः सुप्तिः कम्पः प्रवेपनम्| जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्|| 19 || कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः| क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम्|| 20 || कण्ठास्यशोषो बाधिर्यं श्रमःसादो(6) (6.`श्वासः' इति पा०|) हृदि व्यथा| पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते|| 21 || प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः| बाष्पनिग्रहणात्तत्र(7) (7.`बाष्पस्य निग्रहात्तत्र' इति पा०|) स्वप्नो मद्यं प्रियाः कथाः|| 22 || जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम्| निद्राविधारणात्तत्र स्वप्नः संवाहनानि च|| 23 || गुल्महृद्रोगसंमोहाः श्रमनिःश्वासधारणात्| जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः|| 24 || वेगनिग्रहजा रोगा य एते परिकीर्तिताः| इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्|| 25 || यद्वेगविधारणे ये रोगास्तेषां यच्चिकित्सितं तदल्पवक्तव्यत्वात् प्रकरणागतत्वाच्च ब्रूते---बस्तिमेहनयोरित्यादि| मेहनं शिश्नः(1)| (1.`शफः' इति पा०|) विनमनं शरीरस्य विनामः| अवपीण्डको बहुमात्रप्रयोगः, मात्राधिकत्वेन हि भेषजं दोषान् पीडयतीति कृत्वा; अन्यत्राप्युक्तम्---"अवपीडकसर्पिर्भिः कोष्णैर्घृततैलिकैस्तथाऽभ्यङ्गैः" इति| त्रिविधमिति निरूहानुवासनोत्तरबस्त्यात्मकम्| पिण्डिका जानुजङ्घामध्यमांसपिण्डिका| वर्तयः फलवर्तयः| प्रमाथि अनुलोमनम्| चरणायुधः कुक्कुटः| रुजा जठर इति संबन्धः| `भोजनानि' `पानानि' `बस्तय' इति त्रयं वातानुलोमनं शस्तमिति योज्यम्| कोठो वरटीदष्टाकारः शोथः| व्यङ्गः श्यामवर्णं मण्डलं मुखे| हृल्लासः उत्क्लेशः| अर्धावभेदः अर्धमस्तकवेदना| आद्यं खाद्यं भोजनमित्यर्थः| चकारात् स्वेदादयोऽपि वातघ्ना इति सूचयति| यद्यपि सुश्रुते मूत्रादीनां त्रयोदशानां विधारणात्त्रयोदशोदावर्ता अभिधीयन्ते, तथा पीहाष्टोदरीये मूत्रपुरीषवातशुक्रवमिक्षवथुविघातजा एव परं षडुदावर्ता अभिधातव्याः; उद्गारादिनिरोधजानां वातनिरोधज एवोदावर्तेऽन्तर्भावाभिप्रायात्; यदि वा मूत्रादिविघातज एव विकारे चरकाचार्यस्य उदावर्तसंज्ञाऽभिप्रेता, नान्यत्रेति न विरोधः| मुहुर्मुहुरङ्गानामाक्षेपणमाक्षेपः; पर्वणामाकुञ्चनं संकोचः| सुप्तिः स्पर्शाज्ञानम्| भ्रमणं भ्रमो येन चक्रस्थितमिवात्मानं मन्यते| सादः अङ्गावसादः| तर्पयतीति तर्पणम्| संवाहनं पाणिना पादादिप्रदेशे सुखमभिहननमुन्मर्दनं च|| 5-25 || <7-26> इमांस्तु धारयेद्वेगान् हितार्थी(2) (2.`हितैषी' इति पा०|) प्रेत्य चेह च| साहसानामशस्तानां मनोवाक्कायकर्मणाम्|| 26 || वेगानामविधार्यत्वेनोक्तत्वाल्लोभादीनामपि वेगा अविधार्याः स्युरित्याह---इमांस्त्वित्यादि| प्रेत्य जन्मान्तरे| इहेति इह जन्मनि| सहसा आत्मशक्तिमनालोच्य क्रियत इति साहसं, तत्तु गजाभिमुखधावनादि| अशस्तानाम् अप्रशस्तानामनिष्टफलानामिति(3) (`निष्फलानां' इति पा०|) यावत्| मनोवाक्कायकर्मणामित्यत्र कर्मशब्दो व्यापारवचनः|| 26 || <7-27> लोभशोकभयक्रोधमानवेगान् विधारयेत्| नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान्|| 27 || अशस्तं मनसः कर्म दर्शयति---लोभेत्यादि| लोभः विषयेऽनुचिता प्रार्थना, शोकः पुत्रादिविनाशजं दैन्यम्, भयम् अपकारकानुसंधानजं दैन्यम्, क्रोधः प्रद्वेषो येन प्रज्वलितमिवात्मानं मन्यते, मानः सदसद्गुणाध्यारोपेणात्मन्युत्कर्षप्रत्ययः| जुगुप्सितगोपनेच्छा लज्जा, तदभावो नैर्लज्ज्यं; समाने द्रव्ये परसंबन्धप्रतिषेधेच्छा ईर्ष्या; अतिराग उचित एव विषये पुनः पुनः प्रवर्तनेच्छा| अभिध्या मनसा पराभिद्रोहचिन्तनं, यदि वा परद्रव्यविषये स्पृहा|| 27 || <7-28> परुषस्यातिमात्रस्य सूचकस्यानृतस्य च| वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्|| 28 || अशस्तं वचनकर्माह---परुषस्येत्यादि| परुषं परोद्वेजकं वचनम्| अतिमात्रं बहु| सूचकं परानिष्टजनकाभिधायकम्(1)| (1.`परात्ययाभिधायकं' इति पा०|) अनृतम् अपार्थकम्| अकालयुक्तम् अप्रस्तावागतम्|| 28 || <7-29> देहप्रवृत्तिर्या काचिद्विद्यते परपीडया| स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत्|| 29 || अशस्तं देहकर्माह---देहेत्यादि| परपीडया परपीडानिमित्तमित्यर्थः| स्त्रीभोगः परस्त्रीभोगः, स्तेयं परद्रव्यग्रहणं, हिंसा विधिरहिता प्राणिपीडा; आदिग्रहणाद्गुर्वाद्यभिमुखपादप्रसारणादि गृह्यते|| 29 || <7-30> पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्| धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च|| 30 || एवं कृते यद्भवति तद्दर्शति---पुण्येत्यादि| पुण्यः पावनः शब्दो यस्यायौ पुण्यशब्दः| भुङ्क्ते चिनोति चेति उत्पन्नादविरोधतः(2) (2.`उत्पन्नानविरोधतः फलभोगेन' इति पा०|) फलोपयोगेन भुङ्क्ते; चिनोति चोत्पादयति चापरानित्यर्थः|| 30 || <7-31> शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी| देहव्यायामसंख्याता मात्रया तां समाचरेत्|| 31 || अविधार्यप्रवृत्तीन्मूत्रादीन् विधार्यप्रवृत्तीन् साहसादींश्च दर्शयित्वा विधार्याविधार्यप्रवृत्तिं व्यायाममाह---शरीरेत्यादि| देहस्य व्यायामो देहव्यायामः, देहग्रहणान्मनोव्यायामं चिन्तनादि निराकरोति; संख्याता संज्ञिता| या च इष्टा अभिप्रेता, एतेन भारहरणाद्याऽनिष्टा कार्यवशात् क्रियमाणा चेष्टा निरस्यते, चङ्क्रमणरूपा तु क्रिया प्राप्यते| स्थैर्यं स्थिरता शरीरस्य, तदर्था| मात्रया अनपायि परिमाणेन; एतावती चेयं शरीरचेष्टा मात्रावती यावत्या लाघवादयो वक्ष्यमाणा भवन्ति, चेष्टातियोगवक्ष्यमाणाश्च श्रमभ्रमादयो(3) (3.`भ्रमक्लमादयः' इति पा०|) न भवन्ति| %सुश्रुते%ऽप्युक्तं---"यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्| तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम्" (सु.चि.अ.24) इति|| 31 || <7-32-33> लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता|(4) (4.`क्लेशसहिष्णुता' इति पा०|) दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते|| 32 || श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः| अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते|| 33 || (स्वेदागमः(1) (1.ग्रोगीन्द्रनाथसेनसंमतोऽयं पाठः|) श्वासवृद्धिर्गात्राणां लाघवं तथा| हृदयाद्युपरोधश्च इति व्यायामलक्षणम्|| 1 ||) यथोक्तव्यायामगुणानाह---लाघवमित्यादि| दोषक्षयोऽत्र श्लेष्मक्षयोऽभिप्रेतः, यदि वाऽग्निकर्तृत्वेन त्रिदोषक्षयोऽपि| उक्तं हि---"शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ" इति| व्यायामातिप्रवृत्तिदोषमाह---श्रम इत्यादि| क्लम इह मनइन्द्रियग्लानिः| क्षयो धातुक्षयः| प्रतमक एव प्रतामकः श्वासविशेषः|| 32-33 || <7-34> व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्| नोचितानपि सेवेत बुद्धिमानतिमात्रया|| 34 || इदानीं व्यायामतुल्यत्वेनान्यानप्यतिमात्रत्वेन निषेद्धुमाह---व्यायामेत्यादि| यद्यप्यतिव्यायामो निषिद्धस्तथाऽपीह पुनरभिधीयते अतिभाष्यादिष्वपि तद्दोषश्रमक्लमादिप्राप्त्यर्थं; यदि वा पूर्वमनभ्यस्तव्यायामातिसेवा निषिद्धा, इह तु अभ्यस्तस्यापि निषेधः| यदाह---नोचितानपि; उचितानप्यभ्यस्तानपीत्यर्थः| अपिशब्दादनभ्यस्तानां नितरां निषेधो लभ्यते| भाषणं भाष्यम्, अध्वशब्देनाध्वगमनं, ग्राम्यधर्मो मैथुनम्|| 34 || <7-35> एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते| गजं सिंह इवाकर्षन् सहसा स विनश्यति|| 35 || (अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः|(2) (2.ग्रोगीन्द्रनाथसेनसंमतोऽयं पाठः|) क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः|| 1 || बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः| ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये|| 2 ||) एवंशब्देन गुरुभारहरणदर्पशिलाचालनादि गृह्यते| सिंहः किल स्वल्पप्रमाणः स्वबलोद्रेकाद्गजं कर्षन् पाटयन् स्वदेहानुचितव्यायामात् पश्चाद्वातक्षोभेण विपद्यते, तेनायं दृष्टान्तः सङ्गतार्थः; यदि वा सिंहोऽष्टापदोऽभिप्रेतः, स च किल गजं व्यापाद्य पृष्ठे क्षिपति, ततस्तत्कोथाद्विपद्यते, तेन दृष्टान्तो व्याख्येयः|| 35 || <7-36-37> उचितादहिताद्धीमान् क्रमशो विरमेन्नरः| हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते|| 36 || प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्| एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा|| 37 || हितस्य सेवनमहितस्य परित्यागः कर्तव्य इति पूर्वमुक्तं, तच्च हितसेवनमहितपरिवर्जनं चाक्रमेण क्रियमाणमक्रमाचरितव्यायामादिवत् प्रत्यवायकरं परं भवति, अतस्तत्क्रममाह--उचितादित्यादि| उचितात् अभ्यस्तात्| क्रमशो वक्ष्यमाणेन क्रमेण| हितम् अनभ्यस्तहितम्| कोऽसौ क्रम इत्याह---क्रमश्चेत्यादि| प्रक्षेपो हितस्य, अपचयोऽहितस्य, ताभ्यां हिताहिताभ्याम्| पादः चतुर्थो भागः, तद्रूपोंऽशः पादांशः, तेन कृतः क्रमः पादांशिकः; अन्ये तु पादस्यांशः पादांश इति षोडशं भागं वर्णयन्ति|(1) (1."पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्" इति %वाग्भटः% (सू.अ.7)| "यदि तु तदपथ्यमभ्यस्तं तथा सात्मीभूतं यस्मिंश्चतुर्थांशेनापि त्यजमाने शरीरबाधा शक्यते वह्निमान्द्यं वा, तदा पादपादेन वा षोडशांशेन त्यजेदिति वाशब्दार्थः" %इत्यरुणदत्तः|%) स च हिताहितयोर्युगपत्प्रक्षेपापचये पादांशिकः क्रमः, प्रथममेकान्तरमेकाहमन्तरा कृत्वेत्यर्थः; ततः प्रथमहितपादप्रक्षेपाहितपादापचयाभ्यासादूर्वंद्वितीयपादप्रक्षेपापचये द्व्यन्तरं द्व्यहमन्तरीकृत्य क्रमो भवेत्; तथा द्वितीयपादाभ्यासादूर्ध्वं तृतीयपादप्रक्षेपापचये त्रयहमन्तरीकृत्य क्रमो भवेत्; चतुर्थपादप्रक्षेपापचये तु कालनियमो नास्ति, अत ऊर्ध्वं प्रक्षेपापचयाभावाच्चतुष्पादसंपूर्णस्य पथ्यस्यानवधिसेव्यत्वात्| अयं पिण्डार्थः---अपथ्या यवकादयोऽभ्यस्तास्ते त्याज्याः, रक्तशाल्यादयः पथ्या अनभ्यस्तास्ते सेव्याः; तत्र प्रथमदिने यवकपादत्रयं रक्तशालीनामेकः पादः;(2) (2.`रक्तशालीनामेकपादयोगवद्भोजनं' इति पा०|) द्वितीये दिवसे द्वौ पथ्यस्य पादौ द्वावपथ्यस्य, एवं तृतीये, एवं द्वितीयपादाभ्यासो द्व्यन्तरो भवति; चतुर्थे त्रयः पादाः पथ्यस्य एकोऽपथ्यस्य, एवं पञ्चमे षष्ठे च, एवं तृतीयपादाभ्यासस्त्र्यन्तरो भवति; सप्तदिनप्रभृति तु चतुष्पादपथ्याभ्यासः| यदि(3) (3."यदि पुनरन्तरशब्दो व्यवधिवचनस्तदाऽयमर्थः---प्रथमदिने अपथ्यस्य त्रयः पादाः पथ्यस्य चैकः| द्वितीयदिने सर्वमपथ्यं, एवमेकेन अह्ना पथ्यपादसहितोऽपथ्यपादोऽन्तरीकृतः| ततस्तृतीयदिने अपथ्यस्य द्वौ पादौ, द्वौ च पथ्यस्य| ततश्चतुर्थे पञ्चमे च सर्वमपथ्यं, एवं पथ्यपादद्वयसहितमपथ्यपादद्वयं द्वाभ्यामहोभ्यामन्तरीकृतम्| ततः पुनः षष्ठे दिवसे अपथ्यस्य एकः पादः, त्रयश्च पथ्यस्य| सप्तमे अष्टमे नवमे च सर्वमपथ्यम्| एवं त्रिभिरहोभिः पथ्यपादत्रयसहितोऽपथ्यस्य च एकः पादोऽन्तरीकृतो भवति| ततो दशमदिने सर्वं पथ्यं सेवनीयम्" इति चरकोपस्कारे %योगीन्द्रनाथसेनः|% "यत् त्वन्तरशब्दस्य व्यवधानार्थत्वेन प्रथमदिने पथ्यपादापथ्यत्रिपादमानेन भोजनं, ततः परमेकदिनं न तथा भोक्तव्यं, किन्त्वपथ्यमभ्यस्तं यत्तदेव भोक्तव्यं, तदेकदिनं व्यवधाय तृतीयदिने पथ्यपादद्वयापथ्यपादद्वयं भोक्तव्यं, तदुत्तरं दिनद्वयं न तथा भुक्त्वा किन्त्वभ्यस्तमपथ्यमेव भोक्तव्यं, तद्दिनद्वयं व्यवधाय षष्ठे दिने पथ्यपादत्रयापथ्यैकपादमानेन भोज्यं, तदुत्तरं दिनत्रयं न तथा भोक्तव्यं, किन्त्वपथ्यमात्रमेवेति, तद्दिनत्रयं व्यवधाय दशमे दिने पथ्यचतुष्पादभोजनमपथ्यपादचतुष्टयत्याग; सुतरामिति त्याख्यायते; षोडशांशिकक्रमवादेऽप्येवं च बोध्यमिति; तदसम्यक्, अहितस्याभ्यासानुवृत्तेः" इति जल्पकल्पतरौ %गङ्गाधरः|% अत्रा%ष्टाङ्गसंग्रह%व्याख्यायां चत्वारि मतानि प्रदर्शितानि, तानि तत्रैव द्रष्टव्यानि; %चक्रदत्त%याख्यानं तु तत्र प्रदर्शितेन तृतीयमतेन समानम्|) वाऽन्तरशब्दो व्यवधिवचनः, तथाशब्दाच्चतुरन्तरमिति च लभ्यते; तेनायमर्थः---प्रथणे दिवसेऽपथ्यपादत्रयं पथ्यस्यैकः पादः, द्वितीये सर्वमपथ्यं, तृतीये द्वौ पथ्यस्य द्वावपथ्यस्य, एवं चतुर्थे; प्रञ्चमे तु दिने पथ्यस्य भाग एकस्त्रयोऽपथ्यस्य, एवं द्व्यन्तरीकृतौ भवतः; षष्ठे पथ्यभागत्रयमपथ्यभाग एकः, एवं सप्तमेऽष्टमे च; ततो नवमे भागद्वयं पथ्यस्य चापथ्यस्य च, एवं त्रीण्यहान्यन्तरीकृतानि भवन्ति; ततो दशमे सर्वं पथ्यम्, एवमेकादशे द्वादशे त्रयोदशे च, चतुर्दशे तु पथ्यभागत्रयमेकोऽपथ्यभागः; एवं चतुरन्तरता तथाशब्दसूचिता भवति; पञ्चदशाहात् प्रभृति संपूर्णपथ्यतैव|| 36-37 || <7-38> क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः| सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च|| 38 || एवं कृते किं स्यादित्याह---क्रमेणेत्यादि| क्रमेणेति क्रमेणैव| दोषा इति दोषजनकान्यभ्यस्तान्यपथ्यानि| गुणा इति गुणजनकानि पथ्यानि| अपुनर्भावं यान्ति दोषा इति संबन्धः| अक्रमेण तु सहसाऽपथ्यत्यागे दोषा भवन्त्येव| यदुक्तम्---"असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्" (वा.सू.अ.3) इति| अप्रकम्प्या अप्रचाल्या भवन्ति गुणा इति संबन्धः| पथ्यमपि ह्यनभ्यस्तं सहसोपयुज्यमानमरुच्यग्निवधादीञ्जनयति|| 38 || <7-39-40> समपित्तानिलकफाः केचिद्गर्भादि मानवाः| दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा|| 39 || तेषामनातुराः पूर्वे वातलाद्याः सदातुराः| दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते|| 40 || इह स्वस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, स्वस्थश्च प्रकृतिभेदेन नानाप्रकारः, अतस्तेषां हितमपि(1) (1.`हितानामपि नानाप्रकारत्वमुच्यते' इति पा०|)नानाप्रकारमेव, तेन तत्प्रतिपादनार्थं प्रकृतिभेदमेव तावदाह---समपित्तानिलेत्यादि| समा अवैकारिकमानावस्थिताः पित्तानिलकफा यस्य स तथा| गर्भादि गर्भाधानादि, शुक्रशोणितजीवसंमूर्च्छनादीति यावत्|(2) (2.`शुक्रशोणितजीवसंमूर्च्छनात् प्रभृतीति यावत्' इति पा०|) वातला वातप्रधानाः, एवं पित्तलाः श्लेष्मलाश्च| सर्वत्र गर्भादीति योज्यम्| अत्र पित्तग्रहणमादौ छन्दोऽनुरोधात्, यदि वा पित्तसमानस्य वह्नेर्गौरवप्रदर्शनार्थं; यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थं, वातप्रकृतिर्हि सर्वत्र प्रत्यवरो भवति| इह च प्रत्येकदोषप्रकृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि ग्राह्यः, संयोगस्य संयोगिनामान्तरीयकत्वात्, निदान् इव वातादिज्वराभिधानेन द्वन्द्वजज्वराभिधानं, तेन रोगभिषग्जितीयोक्ता द्वन्द्वजा अपि तिस्रः प्रकृतयो गृहीता भवन्ति; अन्ये तु द्वितीयकेचिद्ग्रहणाद्ग्रन्थाधिक्येन तद्ग्रहणं वर्णयन्ति| तेषामिति समवातपित्तश्लेष्मप्रकृत्यादीनां च मध्ये| पूर्वे इति समप्रकृतयः| सदातुरा इति स्वस्थव्यवहारभाजोऽपि स्फुटिताङ्गत्वविषमाग्नित्वादियुक्ता यस्मादित्यर्थः| स्वस्था अप्येते कस्माद्रोगिण इत्याह---दोषानुशयितेत्यादि| दोषानुशयिता उल्बणवातादिभाविताऽव्यभिचारिणीति यावत्| देहप्रकृतिः देहस्वास्थ्यमिति यावत्| एतेनैतेषां वातलादीनां मुख्यं स्वास्थ्यं नास्ति, किं तर्हि उपचारस्वस्था एत इति दर्शयति| ननु, गर्भादीत्यनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वातादयः समा विकृता वा तथाभूतैव प्रकृतिर्भवति, सा च प्रकृतिर्यावज्जीवमनुवर्तते रिष्टं विना, यदुक्तं %सुश्रुते%---"प्रकोपो वाऽन्यभावो वा क्षयो वा नोपजायते| प्रकृतीनां स्वभावेन, जायते तु गतायुषि" (सु.शा.अ.4) इति; तत्र यदा समप्रकृतेर्वातप्रकृतेर्वाऽऽक्षेपकादिर्वातविकारो भवति, तदा वातस्य प्रकृतिभूतस्याधिक्यं भवत्येव; यदा च वातप्रकृतेः पित्तविकारो भवति, तदा वातप्रकृतेरन्यथाभावः पित्तप्रकृतित्वं भवति; यदा तु समप्रकृतेरन्यतरदोषक्षयो भवति प्राकृतस्वकर्महानिलक्षणस्तदाऽसौ प्रकृतिक्षयो भवति; यदुक्तं दोषक्षयलक्षणे---"कर्मणः प्रकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्" (सू.अ.18) इति| अत्रोच्यते---प्रकृतिसमानरोगोत्पत्तौ न प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेत्वन्तरजनितस्य वातादेस्तत्र विकारकारित्वं,(1) (1.`विकारित्वं' इति पा०|) प्रकृतिभूतस्तु दोषस्तत्रोपदर्शको भवति, यदुक्तं---"कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्| निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुः सहः" (चि.अ.3) इति; वातप्रकृतेस्तु पित्तविकारोत्पत्तौ वातः प्रकृतिभूतस्तथैव करचरणस्फुटनादिकं कुर्वन्नास्ते, न तस्यागन्तुना पित्तविकारेण किंचित् क्रियते; वातादीनां तु स्वमानात् क्षयः प्राकृतकर्महानिलक्षणो न शुक्रशोणितसंसर्गकालजस्य प्रकृतिभूतस्य दोषस्य बीजभूतस्य क्षयमावहतीति न प्रकृतिभूतदोषक्षयः; यदि वा, प्रकृतेः प्रकोपान्यथाभावक्षया न भवन्तीति प्रकृतित्वेनेति ब्रूमः; तेन समप्रकृतिर्वातप्रकृतिर्न भवति, वातप्रकृतिः पित्तप्रकृतिर्न भवति समप्रकृतिर्वा; विकारावस्था तु हीनाधिकवातत्वादिलक्षणा भवतीत्यर्थः| नच वाच्यं---प्रकृतीभूतानां वातादीनां दूषणात्मकानां कथं न शरीरबाधकत्वं, सहजातत्वेन(2) (2.`सहजत्वेन' इति पा०|) तथाविधविनाशकविकाराकर्तृत्वात्; यदुक्तं %सुश्रुते%---"विषजातो यथा कीटो विषेण न विपद्यते| तद्वत्प्रकृतिभिर्देहस्तज्जातत्वान्न बाध्यते" (सु.शा.अ.4) इति; न बाध्यते नातिबाध्यत इति बोद्धव्यं, वातादिप्रकृतेर्नित्यवातादिविकारगृहीतत्वात्| तदुक्तमिह "वातलाद्याः सदातुराः" इति उक्तं चा%श्ववैद्यके%---"सर्वान् प्राणभृतो हन्ति नूनं कायगतं विषम्| अस्मिंश्चापि समुत्पन्ना दृश्यन्ते कृमयो यथा|| तथा च विषमो दोषः प्रकृतिं नातिबाधते" इति| नच वातादयो वृद्धाः शुक्रशोणितसंसर्गे यथा दुष्टत्वाद्वातविकारवन्तं गर्भं कुर्वन्ति तथा गर्भजनकत्वमेव शुक्रशोणितयोः कस्मान्न निघ्नन्तीति वाच्यं, वातादिप्रकोपाणामेव हीनमध्योत्तमानां नानाशक्तित्वात्; प्रबला वातादयो विनाशयन्ति, हीनास्तु विकृतिमात्रं जनयन्ति|| 39 || 40 || <7-41> विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः| समसर्वरसं सात्म्यं समधातोः प्रशस्यते|| 41 || तेषामिति सदातुराणां वातलादीनाम्| विपरीतगुणो वातादिगतरौक्ष्यादिविपरीतस्नेहादिगुण(1)(1.`ओस्नेहादिकर्मप्रयुक्तः' इति पा०|) इत्यर्थः| समाः सर्वे रसा यत्र तत्तथा; समत्वं चेहानुरूपत्वमभिप्रेतं, नतु तुल्यमानत्वं; न हि स्वस्थभोजने यावान्मधुर उपयुज्यते, तावन्मानाः कट्वादयोऽपीति; यदि वा समशब्दोऽविरुद्धवचनः, तेनोपोदिकामत्स्यादिप्रतिपादनीयविरुद्धरसवर्जितं सर्वरसमित्यर्थः| एवं च प्रकृत्यपेक्षः समधातुं प्रति सर्वरसोपयोगः ऋतुविहितेन "तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान्" (सू.अ.6) इत्यादिना विशेषविधानेन युक्तः सन् सर्वरसमेवाम्ललवणरसोत्कटं(2) (2.`अम्ललवणरसातिरिक्तं' इति पा०|) भोजनं हेमन्ते फलति; वातप्रकृतेस्तु कटुतिक्तकषायवर्जितं प्रभूतमधुराम्ललवणभोजनं(3) (3.`प्रभूततराम्ललवणभोजनं' इति पा०|) हेमन्ते भवति; एवमन्यत्रापि देहप्रकृत्यृतुस्वभावपर्यालोचनयाऽनुगुणं(4) (4.`आत्मगुणं' इति पा०|) तर्कणीयम्| यदुक्तं %वाग्भटेन%---"नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ" (वा.सू.अ.3) इति|| 41 || <7-42-43> द्वे अधः सप्त शिरसि खानि स्वेदमुखानि(5) च| मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः|| 42 || मलवृद्धिं गुरुतया लाघवान्मलसंक्षयम्| मलायनानां बुध्येत सङ्गोत्सर्गादतीव च|| 43 || स्वास्थ्योत्पत्तिकारणमभिधाय स्वास्थ्यप्रतिबन्धकदोषसंचयनिर्हरणमभिधातुं दोषसंचयस्य लक्षणान्येव तावद्वक्तुमाह---द्वे अध इत्यादि| द्वे गुदलिङ्गे| खानि छिद्राणि(6)| (6.`स्रोतांसि' इति पा०|) सप्त शिरसीति द्वे श्रोत्रे, द्वौ नासापुटौ, द्वे अक्षिणी, मुखं च; स्वेदमुखानीति लोमकूपानि; एतानि सर्वाणि मलस्यायनानि| दुष्टैरिति गोबलीवर्दन्यायेन क्षीणैः, मात्राधिकैरिति वृद्धैः; येनोत्तरत्र क्षयवृद्ध्योरपि लक्षणं वदति| मलवृद्धिं गुरुतया मलायनगुरुतयेत्यर्थः, लाघवान्मलायनानां संक्षयं मलस्य स्वमानादपि क्षयमित्यर्थः; यदि वा दुष्टैरिति मात्राधिकैरित्यस्य विशेषणम्, एवं सति लाघवान्मलसङ्क्षयमिति प्रकृतिस्थाल्लाघवान्मलक्षयमित्यधिकस्य मलस्य क्षयं प्रकृतिस्थत्वमित्यर्थो व्याख्येयः| सङ्गोत्सर्गादतीव चेति अतीवसङ्गादप्रवृत्तेर्मलक्षयम्, अतीवोत्सर्गान्मलवृद्धिं जानीयादित्यर्थः|| 42|| 43 || <7-44> तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्| व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्|| 44 || तानिति मलवृद्धिक्षयात्मकान् मलवृद्धिक्षयजनितानिति यावत्, दोषाणां वातादीनां, लिङ्गैः क्षयवृद्धिसंबन्धैः, आदिश्य बुद्ध्वा, ये साध्यास्तानुपाचरेत्| व्याधिप्रतिद्वन्द्वैः व्याधिप्रत्यनीकैः, हेतुप्रतिद्वन्द्वैः हेतुप्रत्यनीकैः; प्रतिद्वन्द्वशब्देन च विपरीतार्थकारिणामपि ग्रहणम्| मात्राकालग्रहणं च प्राधान्यात्; तेन, दोषभेषजादीनामपि ग्रहणं बोद्धव्यं; यदि वा कालग्रहण एव दोषादीनामवरोधो व्याख्येयः|| 44 || <7-45-50> विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे| जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत्|| 45 || माधवप्रथमे मासि नभस्यप्रथमे पुनः| सहस्यप्रथमे चैव हारयेद्दोषसंचयम्|| 46 || स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः| बस्तिकर्म ततः कुर्यान्नस्यकर्म(1) (1.`नस्तः कर्म' इति पा०|) च बुद्धिमान्|| 47 || यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्| रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्|| 48 || रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु| धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च|| 49 || विधिरेष विकाराणामनुत्पत्तौ निदर्शितः| निजानामितरेषां तु पृथगेवोपदेक्ष्यते|| 50 || विषमेत्यादि| अनातुरशब्देनातुर्यात् प्रागेवानागताबाधेन स्वस्थपरेण भवितव्यमिति(2) (2.`चरितव्यं' इति पा०|) शिक्षयति| माधवो वैशाखस्तस्य प्रथमश्चैत्रः, एवं नभस्यस्य प्रथमः श्रावणः, तथा सहस्यस्य पौषस्य प्रथमो मार्गशीर्षः; एते च मासाश्चैत्रश्रावणमार्गशीर्षा रोगभिषग्जितीये विमाने (वि.अ.8) शोधनार्थं वक्ष्यमाणप्रावृडाद्यृतुक्रमेण वसन्तप्रावृट्शरदन्तर्गता भवन्ति| %दृढबलसंस्कारे%ऽपि पठ्यते---"प्रावृट् शुक्रनभौ ज्ञेयौ शरदूर्जसहौ पुनः| तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति" (सि.अ.6) इति, %सुक्षुतेऽ%पि ऋतुचर्याध्याये दोषोपचयप्रकोपोपशमननिमित्तमीदृश एव ऋतुक्रमः पठितः| तेन, शोधनमभिधीयमानं शोधनार्थोक्तर्तुक्रमेणैव व्याख्येयम्| वसन्तादीनामन्तमासेषु तु वमनाद्यभिधानं संपूर्णप्रकोपे भूते निर्हरणोपदेशार्थं; प्रथमेषु हि मासेषु फाल्गुनाषाढकार्तिकेषु प्रकोपः प्रकर्षप्राप्तो न भवति, चितस्य ह्यसम्यक्प्रकुपितस्याविलीनस्य सम्यङ्निर्हरणं न भवतीति| अत एव %कपिलबलेऽपि% पठ्यते---"मधौ सहे नभसि च मासि दोषान् प्रवाहयेत्| वमनैश्च विरेकैश्च निरूहैः सानुवासनैः" इति| %हरिचन्द्रेण% तु, सहशब्दोऽयमकारान्तो मार्गशीर्षवचनस्तस्य सहस्य प्रथमे कार्तिके इति व्याख्यातम्| तन्मतानुसारिणा %वाग्भटेन% चोक्तं---"श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्| ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्" (वा.सू.अ.3) इति| "कार्तिके श्रावणे चैत्रे मासि साधारणे क्रमात्| वर्षादिसंचितान् दोषान् त्रिमासान्तरितान् हरेत्"---इत्यस्य तु श्लोकस्य केनापि पठितस्याविरुद्धान्वेषणे बुद्धिमतां न व्यापारः| ऊर्ध्वं चेति वमनेन, अध इति विरेकेण, बस्तिकर्मशब्देनास्थापनानुवासने; एतच्च सर्वं वमनादि यथायोग्यतया, न यथासंख्येन; तेन वमनं मधौ प्रधानं, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिरिति भवति| यथाक्रमं यथानुपूर्वं, यथायोग्यं यद्यस्य युज्यते; एतच्च पूर्वेण वमनादिना, उत्तरेण च रसायनादि प्रयोजयेदित्यनेन योज्यम्| सिद्धानीति दृष्टफलानि| रोगास्तथा न जायन्त इति वमनादीनाचरतः; धातवश्चाभिवर्धन्त इति रसायनवृष्ययोगानुपयोजयत इति योजनीयम्| निजानामिति छेदः| इतरेषामित्यागन्तूनाम्| आगन्तवश्चेह भूतविषवातादिजन्यास्तथा मानसाश्चाभिप्रेताः; येनैतद्द्वितयमप्यभिधायाऽऽगन्तूनामनुत्पत्तावित्याद्युपसंहारमागन्तुकत्वेनैव करिष्यति|| 45-50 || <7-51-52> ये भूतविषवाय्वग्निसंप्रहारादिसंभवाः| नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति|| 51 || ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये| मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः|| 52 || ये भूतेत्यादि| भूताः पिशाचादयः, आदिग्रहणात् पातबन्धनादीनां ग्रहणम्| प्रज्ञा बुद्धिस्तदपराधोऽज्ञानदुर्ज्ञाने, एतन्मूलाश्चैते भूताभिषङ्गादय ईर्ष्यादयश्च| यद्यपि च निजा अपि प्रज्ञापराधमूला एव; यदुक्तं---"प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते" (सू.अ.28) इति, तथाऽपि ते प्राधान्यात् प्रज्ञापराधजनितबाह्यवातादिरूक्षभोजनादिजन्यत्वेन तथाऽन्तरा वातादिजन्यत्वेन पृथक्त्वेनोच्यन्ते(1)|| 51-52 ||(1.`प्रपञ्चेनोच्यते' इति पा०|) <7-53-54> त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्|| 53 || आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः| प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः|| 54 || आगन्तुमानसपरिहारे(2) (2.`आगन्तुमूलकारणपरिहारे' इति पा०|) हेतुमाह---त्याग इत्यादि| इन्द्रियोपशमः इन्द्रियाणां स्वविषयेऽलम्पटत्वं, स्मृतिः पुत्रादीनां विनश्वरत्वस्वभावाद्यनुस्मरणं; यदुक्तम्---"स्मृत्वा स्वभावं भावानां स्मरन् दुःखाद्विमुच्यते" (शा.अ.1); एतच्च द्वयं मानसरोगप्रतिघातकम्| देशज्ञानाच्छून्यगृहाटव्युपसर्गगृहीतदेशवर्जनादि भवति, कालज्ञानात् पौर्णमास्यादिवक्ष्यमाणभूताद्यभिघातकालादिवर्जनम्,(3) (3.`ओभिघातादिवर्जनम्' इति पा०|) आत्मज्ञानात् स्वशक्तिपर्यालोचनया प्रचरतो बलवदग्निघातादिपरिवर्जनादि व्याख्येयम्| सद्वृत्तमिन्द्रियोपक्रमणीये वक्ष्यमाणम्| प्रागेवेति अनुत्पन्नेष्वेव रोगेषु|| 53-54 || <7-55> आप्तोपदेशप्रज्ञानं(4) (4.`आप्तोपदेशः प्रज्ञानं' इति पा०|) प्रतिपत्तिश्च कारणम्| विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये|| 55 || अथ किं हितमित्याह---आप्तोपदेश इत्यादि| आप्ता ज्ञानवन्तो रागद्वेषरहिताः पुरुषाः, यद्वक्ष्यति---"रजस्तमोभ्यां निर्मुक्ताः" (सू.अ.11) इत्यादि; प्रतिपत्तिरुपदिष्टार्थस्य सम्यगवबोधः; एतद्द्वयं कारणं विकाराणामनुत्पत्तौ हेतुवर्जनेन, उत्पन्नानां च शान्तये कारणं तच्चिकित्सानुष्ठानेनेत्यर्थः|| 55 || <7-56-59> पापवृत्तवचः सत्त्वाः सूचकाः कलहप्रियाः| मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः|| 56 || परापवादरतयश्चपला(1) (1.`परनारीप्रवेशिनः' इति पा०|) रिपुसेविनः| निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः|| 57 || बुद्धिविद्यावयः शीलधैर्यस्मृतिसमाधिभिः| वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः|| 58 || सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः| सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः|| 59 || आप्तोपदेशग्रहणार्थमनाप्तान् वर्ज्यान् पापवृत्तेत्यादिना, सेव्यांश्चाप्तान् बुद्धीत्यादिना दर्शयति| वृत्तं चेष्टितं शरीरव्यापारः, सत्त्वं मनः; एषां पापत्वं पापहेतुत्वात्| शठाः क्रूराः| निर्घृणा निष्कृपाः| बुद्ध्यादिभिर्वृद्धाः प्रभूतप्रशस्तबुद्ध्यादियुक्ता इत्यर्थः| गतव्यथा गतशोकादय इत्यर्थः| सुमुखाः प्रसन्नमुखाः| शंसितव्रताः कथितव्रताः(2)|| 56-59 || (2.`अवलम्बितनियमाः' इति पा०|) <7-60> आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च| परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने|| 60 || आहाराचारचेष्टास्विति निर्धारणे सप्तमी, तेनाहाराचारचेष्टानां मध्ये यद्धितं तस्य सेवने प्रयत्नमातिष्ठेदिति फलति; आचारः शास्त्रविहितमनुष्ठानम्|| 60 || <7-61-62> न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्| नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना(3)|| 61 || (3."अस्याग्रे---"अलक्ष्मीदोषयुक्तत्वान्नक्तं तु दधि वर्जितम्| श्लेष्मलं स्यात् ससर्पिष्कं दधि मारुतसूदनम्|| न च सन्धुक्षयेत् पित्तमाहारं च विपाचयेत्| शर्करासंयुतं दद्यात्तृष्णादाहनिवारणम्|| मुद्गसूपेन संयुक्तं दद्याद्रक्तानिलापहम्| सुरसं चाल्पदोषं च क्षौद्रयुक्तं भवेद्दधि|| उष्णं पित्तास्रकृद्दोषान् धात्रीयुक्तं तु निर्हरेत्||" इति क्वचिदधिकः पाठ उपलभ्यते|) ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्| प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः|| 62 || दध्नोऽनेकप्रकारनिषिद्धत्वाद्दिङ्मात्रोदाहरणार्थं दधिभोजनविधिमाह---न नक्तमित्यादि| अत्र न नक्तमित्यत्र नोष्णमित्यत्र च नकारः क्रियया संबध्यते, तेन निशि उष्णं दधि सर्वथैव न सेव्यम्| अघृतशर्करमित्यादौ च निषेधो नञा संबध्यते, तेनोभयप्रतिषेधात् सशर्करं भुञ्जीतेत्यादि वाक्यार्थो भवति| तेन घृतादीनां मध्येऽन्यतसंबन्धेनापि दध्युपयोज्यं भवति| न नक्तमित्यादिवदिहापि नकारस्य क्रियासंबन्धे मुद्गसूपसहितस्याप्यघृतशर्करत्वमस्त्येव दध्न इत्यनुपादेयत्वं स्यात्| %जतूकर्णे%नापि घृतादीनां मिलितानामयोगाद्दध्यसेव्यमुक्तम्| यदुक्तं---"नाश्नीयाद्दधि नक्तमुष्णं वा न घृतमधुशर्करामुद्गामलकैर्विना वा" इति|| 61-62 || <7-63-66> तत्र श्लोकाः--- वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्| येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्|| 63 || उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः| यथाप्रकृति चाहारो मलायनगदौषधम्|| 64 || भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत्| वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना|| 65 || विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः| नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः|| 66 || इत्यग्निविशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः|| 7 || अध्यायार्थसंग्रहे हिताहितमिति सेव्यासेव्यं व्यायामहास्यादि| भविष्यतामनुत्पत्तौ भेषजमिति माधवप्रथमे मासीत्यादिनोत्पन्नानां च शान्तय इत्यन्तेन|| 63-66 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायुर्वेददीपिकाख्यायां द्वितीये स्वस्थचतुष्के नवेगान्धारणीयो नाम सप्तमोऽध्यायः|| 7 || अष्टमोऽध्यायः| --**-- <8-1-2> अथात इन्द्रियोपक्रमणीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || स्वस्थाधिकारे आहाराचारचेष्टासु परं प्रयत्नमातिष्ठेदित्युक्तं, तत्राहारचेष्टाः काश्चित् पूर्वाध्यायत्रयेण प्रतिपादिताः, तेनावशिष्टस्याचारस्याभिधानार्थं तथेन्द्रियमनसामतियोगायोगमिथ्यायोगपरिहाररूपचेष्टोपदर्शनार्थं चेन्द्रियोपक्रमणीयमाह| तत्रापि वक्ष्यमाणचेष्टाचारयोः प्रायेणेन्द्रियादिविषयत्वेनेन्द्रियादीन्येव(1) (1.`इन्द्रियादीन्येवादावाह' इति पा०|) तावदाह| इन्द्रियस्योपक्रमणं व्याकर्तुमारम्भः, तमिन्द्रियोपक्रममिन्द्रियव्याकरणमधिकृत्य कृतोऽध्याय इन्द्रियोपक्रमणीयः|| 1-2 || <8-3> इह खलु पञ्चेन्द्रियाणि, पञ्चेन्द्रियद्रव्याणि, पञ्चेन्द्रियाधिष्ठानानि, पञ्चेन्द्रियार्थाः, पञ्चेन्द्रियबुद्धयो भवन्ति, इत्युक्तमिन्द्रियाधिकारे|| 3 || इहेति इह प्रकरणे पञ्चेन्द्रियाणि, तेन प्रकरणान्तरे दर्शनान्तरपरिग्रहेण वक्ष्यमाणैकादशेन्द्रियाभिधानेन समं न विरोधः; यतः सर्वपारिषदमिदं शास्त्रं, तेनायुर्वेदाविरुद्धवैशेषिकसांख्यादिदर्शनभेदेन विरुद्धार्थोऽभिधीयमानो न पूर्वापरविरोधमावहतीत्यर्थः| मनस्तु यद्यपि वैशेषिकमतेऽपीन्द्रियं, शास्त्रकारेणापि मधुररसप्रस्तावे "षडिन्द्रियप्रसादनः" (सू.अ.26) इत्यभिधानादनुमतमेव, तथाऽपीह प्रकरणे चक्षुरादिभ्यो वक्ष्यमाणाधिकधर्मयोगितया नेन्द्रियत्वेन(1) (1.`नेन्द्रियमितीन्द्रियत्वेन न पठितम्' इति पा०|) पठितम्| इन्द्रियादीनि स्वयमेव व्याकरिष्यति---तत्र चक्षुरित्यादिना| इत्येतावदेवोक्तमिन्द्रियाधिकारे, `पूर्वाचार्यैः' इति शेषः; एतेनान्यशास्त्रेऽपीन्द्रियाधिकारे एतावदेवोक्तमिति फलति|| 3 || <8-4> अतीन्द्रियं पुनर्मनः सत्त्वसंज्ञकं, `चेतः' इत्याहुरेके, तदर्थात्मसंपदायत्तचेष्टं चेष्टाप्रत्ययभूतमिन्द्रियाणाम्|| 4 || चक्षुरादिभ्यो विशिष्टेन धर्मेण मनो दर्शयति---अतीन्द्रियमित्यादि| अतिक्रान्तमिन्द्रियमतीन्द्रियं, चक्षुरादीनां यदिन्द्रियत्वं बाह्यज्ञानकारणत्वं, तदतिक्रान्तमित्यर्थः; यद्यपि मनोऽपि सुखादिज्ञानं प्रति कारणत्वेनेन्द्रियं, तथाऽपीन्द्रियचक्षुराद्यधिष्ठायकत्वविशेषादतीन्द्रियमित्युक्तं; यदि वाऽतीन्द्रियमिति चक्षुरादिभ्योऽप्यतीन्द्रियेभ्यः सूक्षमतरं, दुरवबोधात्| सत्त्वमित्येषा संज्ञा यस्य तत्तथा| चेत इत्याहुरेक इति परमतस्याप्रतिषेधात् स्वयमप्यनुमतम्| पर्यायकथनं शास्त्रे व्यवहारार्थम्| तदिति मनः, अर्थो(2) (2.`तस्यार्थो' इति पा०|) मनोऽर्थः, स च सुखादिश्चिन्त्यविचार्यादिश्च, आत्मा चेतनप्रतिसन्धाता, अनयोः सम्पत् तदर्थात्मसम्पत्, एतदायत्ता चेष्टा व्यापारो यस्य तत्तथा; तत्रार्थसम्पत् सुखादीनां सन्निकर्षश्चिन्त्यादीनामाभिमुख्यं च, आत्मसम्पदर्थग्रहणे प्रयत्नशालित्वं, मनश्चेष्टा च सुखादिज्ञानं तथा चिन्त्यचिन्तनादि तथा चक्षुरादीन्द्रियप्रेरणं च| इन्द्रियाणां चक्षुरादीनां या चेष्टा स्वविषयरूपादिज्ञानलक्षणा, तत्र प्रत्ययभूतं कारणभूतं मन इति योज्यम्| एतेनैतदुक्तं भवति---यदा सुखादयश्चिन्त्यादयोऽपि विषया भवन्त्याऽऽत्मा च प्रयत्नवान् भवति तदा मनः स्वविषये प्रवर्तते, इन्द्रियाणि चाधितिष्ठति, इन्द्रियाणि च मनोऽधिष्ठितान्येव स्वविषयज्ञाने प्रवर्तन्ते|| 4 || <8-5> स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणाच्चानेकमेकस्मिन् पुरुषे सत्त्वं, रजस्तमःसत्त्वगुणयोगाच्च; न चानेकत्वं, नह्येकं(3) (3.`नाण्वेकं' इति पा०|) ह्येककालमनेकेषु प्रवर्तते;(4) (4.`न चानेकं ह्येककालं प्रवर्तते' इति पा०|) तस्मान्नैककाला सर्वेन्द्रियप्रवृत्तिः|| 5 || इदानीं तन्मन एकस्मिन् पुरुषे उपाधिभेदादनेकं परमार्थतस्त्वेकमिति दर्शयति---स्वार्थेत्यादि| सत्त्वं मनः| अनेकम् अनेकमिव, स्वार्थेन्द्रियार्थसङ्कल्पव्यभिचरणात् तथा रजस्तमःसत्त्वगुणयोगाच्च| चकारः परस्परसमुच्चये| स्वार्थस्य मनोऽर्थस्य चिन्त्यस्य व्यभिचरणादेकं चिन्त्यमर्थं परित्यज्यान्यस्यार्थस्य ग्रहणादित्यर्थः; एतेनैतदुक्तं भवति--- यदेकमेव मनो यदा धर्मं चिन्तयेत्तदा धर्मचिन्तकं, यदा धर्म परित्यज्य तदेव कामं चिन्तयति तदा कामचिन्तकम्, इत्येवमादिना धर्मभेदेनाभिन्नमपि भिन्नमभिधीयते; एवमिन्द्रियार्थव्यभिचरणेऽपि यदा रूपं गृह्णाति तदा रूपग्राहकं, यदा गन्धं गृह्णाति तदा गन्धग्राहकमित्यादि वाच्यम्; एवं सङ्कल्पव्यभिचरणेऽपि व्याख्येयं, तत्र सङ्कल्पः प्रतिपन्नानां भावानामुपकारकं ममेदमपकारकं ममेदमिति वा गुणतो दोषतो वा कल्पनम्; एतद्व्यभिचरणे च कदाचिद्गुणकल्पकं कदाचिद्दोषकल्पकमिति मनोभेदो व्याख्येयः| तथा एकपुरुषे एकमेव मनो यदा बहुरजोयुक्तं भवति तदा क्रोधादिमद्भवति, यदा बहुतमोयुक्तं भवति तदाऽज्ञानभयादिमद्भवति, यदा सत्त्वयुक्तं भवति तदा सत्यशौचादियुक्तं भवति, ततश्चानेकमिव मनो भवति| तदेतत् प्रतिपादितमनेकत्वं परमार्थतो न भवतीत्याह---न चेत्यादि| न चानेकत्वं मनस इत्यर्थः| चकारादमहत्त्वं च मनस इति समुच्चिनोति| यदुक्तम्--"अणुत्वमथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ" (शा.अ.1) इति| कुतो नानेकत्वमित्याह---न हीत्यादि| अनेकमेककालमनेकेषु प्रवर्तते; अनेकं यन्मनः देवदत्तयज्ञदत्तविष्णुमित्रेषु शरीरिषु दृष्टं तदेककालं युगपदनेकेषु रूपज्ञानशब्दज्ञानगन्धज्ञानेषु वर्तते एवं दृष्टं, तद्यदि एकपुरुषेऽपि बहूनि मनांसि स्युस्तदा तान्यपि युगपदेकपुरुष एव रूपादिज्ञानेषु प्रवर्तेरन्, न तु प्रवर्तन्ते, तस्मादेकमेवैकपुरुषे मन इत्यर्थः| दीर्घां शष्कुलीं भक्षयतो युगपत् पञ्चज्ञानान्युत्पद्यन्त इति तु ज्ञानं युगपदुत्पलपत्रशतव्यक्तिभेदज्ञानवद्भ्रान्तम्| परमार्थतो युगपज्ज्ञानोत्पत्तौ हि सति विषयसन्निकर्षे सर्वदैव हि युगपज्ज्ञानानि स्युः| अत एव हि कारणान्महत्त्वमपि मनसो नास्ति, महत्त्वे हि सति युगपत्पञ्चेन्द्रियाधिष्ठानाज्ज्ञानोत्पत्तिः स्यात्, न च भवति, तस्मादेकमणु च मन इति| यस्माच्चैकपुरुषे एकं मनोऽणुपरिमाणं च, तस्मात् कारणान्नैककाला सर्वेन्द्रियप्रवृत्तिः न युगपदिन्द्रियाणि स्वविषयोपलब्धौ प्रवर्तन्त इत्यर्थः| इन्द्रियाणि मनोऽधिष्ठितानि प्रवर्तन्ते, तेन यदा मनश्चक्षुरधितिष्ठति तदा न घ्राणादीनि, एवं यदा घ्राणमधितिष्ठति तदा न चक्षुरादीनि|| 5 || <8-6> यद्गुणं चाभीक्ष्णं पुरुषमनुवर्तते सत्त्वं तत्सत्त्वमेवोपदिश्ति मुनयो बाहुल्यानुशयात्|| 6 || ननु यद्येकस्मिन्नेव पुरुषे कदाचिद्रजोयुक्तं कदाचित्तमोयुक्तं कदाचित् सत्त्वयुक्तं मनो भवति, तत् कथमयं सात्त्विकोऽयं राजस इत्यादिव्यपदेशो भवतीत्याह---यद्गुणमित्यादि| येन गुणेन सत्त्वादिना युक्तं यद्गुणम्, अभीक्ष्णं पुनः पुनः, सत्त्वं मनः, अनुवर्ततेऽनुबध्नाति, तत्सत्त्वं सात्त्विकं राजसं तामसं वा उपदिशन्ति, बाहुल्यानुशयात् भूरिसंबन्धादित्यर्थः| एतदुक्तं भवति---सत्यपि गुणान्तरान्वये सत्त्वबाहुल्यात्(1) (1.गुणान्तरोदये सत्त्वबाहुल्येन' इति पा०|) सत्त्वकार्याणि सत्यशौचादीनि यस्य भन्ति स `सात्त्विक' इति व्यपदिश्यते; एवमपरमपि(2) (2.`एवमपरत्रापि' इति पा०|) व्याख्येयम्|| 6 || <8-7> मनः पुरःसराणीन्द्रियाण्यर्थग्रहणसमर्थानि भवन्ति|| 7 || उक्तं मनश्चेष्टाप्रत्ययभूतमिन्द्रियाणां(1) (1.हस्तलिखितपुस्तके `मनः' इति नोपलभ्यते|) तद्व्याकरोति---मन इत्यादि| मनः पुरः सराणि मनोधिष्ठितानि|| 7 || <8-8> तत्र चक्षुः श्रोत्रं रसनं स्पर्शनमिति पञ्चेन्द्रियाणि|| 8 || पञ्चेन्द्रियाणीत्युक्तं तद्विवृणोति---तत्र चक्षुरित्यादि| चष्टेरूपं(2) (2.`चष्टे आचष्टे' इति पा०|) रूपवन्तं च प्रकाशयतीति चक्षुः| तच्चोभयनयगोलकाधिष्ठानमेकमेव| शृणोत्यनेनेति श्रोत्रम्| जिघ्रत्यनेनेति घ्राणम्| रसत्यास्वादयत्यनेनेति रसनम्| स्पृशत्यनेनेति स्पर्शनम्|| 8 || <8-9> पञ्चेन्द्रियद्रव्याणि---खं वायुर्ज्योतिरापो भूरिति|| 9 || इन्द्रियाणां प्राधान्येनारम्भकं द्रव्यमिन्द्रियद्रव्यम्; इन्द्रियेषु चक्षुरादौ निर्दिष्टं, प्राधान्यात्| यदुक्तं %शालाक्ये%---"श्रोत्रत्वक्घ्राणरसनैः श्रेष्ठैरपि समन्वितः(3)| (3.`समर्थितः' इति पा०|)बलवर्णाद्युपेतोऽपि नष्टदृक् कुड्यसन्निभः" इति| इन्द्रियद्रव्यनिर्देशे तु उदितत्वेन(4) (4.`खादितत्वेन' इति पा०|) निर्देशः कृतो वक्ष्यमाणेन "महाभूतानि खं वायुरग्निरापः क्षितिस्तथा" (शा.अ.1) इति ग्रन्थक्रमानुरोधेन|| 9 || <8-10> पञ्चेन्द्रियाधिष्ठानानि---अक्षिणी कर्णौ नासिके जिह्वा त्वक् चेति|| 10 || इन्द्रियाधिष्ठानमिन्द्रियाश्रयः| यद्यपि चाक्षिणी कर्णौ नासापुटे द्वे तथाऽप्येकेन्द्रियाधिष्ठानत्वेनैकमेवेति कृत्वा "पञ्च" इत्युक्तम्|| 10 || <8-11> पञ्चेन्द्रियार्थाः---शब्दस्पर्शरूपरसगन्धाः|| 11 || इन्द्रियार्था इन्द्रियविषयाः| अत्र च स्पर्शग्रहणेन स्पर्शस्य स्पर्शाश्रयस्य च द्रव्यस्य स्पर्शैकार्थसमवेतस्य च परिमाणादेः स्पर्शग्राह्यस्य ग्रहणम्| एवं रूपादिष्वपि वाच्यम्|| 11 || <8-12> पञ्चेन्द्रियबुद्धयः---चक्षुर्बुद्ध्यादिकाः; ताः पुनरिन्द्रियेन्द्रियार्थसत्त्वात्मसन्निकर्षजाः, क्षणिका, निश्चयात्मिकाश्च, इत्येतत् पञ्चपञ्चकम्|| 12 || असाधारणेन कारणेनेन्द्रियेण व्यपदिष्टा बुद्धय इन्द्रियबुद्धयः| चक्षुषा असाधारणेन कारणेन जनिता बुद्धिश्चक्षुर्बुद्धिः; एवं श्रोत्रादिबुद्धिषु वाच्यम्| इह चक्षुर्बुद्धिरादावुपदिश्यते, चक्षुर्बुद्धेरेव बहुविषयत्वात्| इन्द्रियबुद्ध्युत्पादसामग्रीमाह---ताः पुनरित्यादि| सन्निकर्षः संबन्धः; स च क्वचित् संयोगः, क्वचित् समवायः; तेन चक्षुर्बुद्ध्यादावात्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन; श्रोत्रबुद्धौ तु श्रोत्रशब्दयोः समवाय इति विशेषः| क्षणिका इति आशुतरविनाशिन्यः, न तु बौद्धसिद्धान्तवदेकक्षणावस्थायिन्यः| निश्चयात्मिका वस्तुस्वरूपपरिच्छेदात्मिका|(1) (1.`वस्तुस्वरूपविच्छेदात्मिका' इति पा०|) क्षणिकत्वेऽपि वस्तुपरिच्छेदकत्वं प्रदीपार्चिर्ज्वलनवद्बुद्धीनामविरुद्धमित्यर्थः(2)|| 12 || (2.`प्रदोषार्चिर्वत्' इति पा०|) <8-13> मनो मनोर्थो बुद्धिरात्मा चेत्यध्यात्मद्रव्यगुणसंग्रहः शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च, द्रव्याश्रितं(3) (3.`शुभाशुभप्रवृत्तिनिवृत्तिहेतुश्च द्रव्याश्रितं कर्म यदुच्यते सा क्रियेति' इति %योगीन्द्रनाथसेन%संमतः पाठः|) च कर्म; यदुच्यते क्रियेति|| 13 || मनोर्थो वक्ष्यमाणो `मनसस्तु चिन्त्यमर्थः' इत्यनेन| बुद्धिरिह मनोबुद्धिर्विवक्षिता, इन्द्रियबुद्धीनां पञ्च पञ्चकेनैव ग्रहणात्| आत्मानमधिकृत्याध्यात्मम्; आत्मानमधिकृत्य यानि द्रव्याणि ये च गुणाः, तेषां संग्रहोऽध्यात्मद्रव्यगुणसंग्रहः| तत्र गुणा रूपादिबुद्धयः, शेषं द्रव्यम्| एतदुक्तं भवति---आत्मनोऽपकारकोपकारकाणां द्रव्यगुणानामयं संग्रह इति| योऽयं संग्रहः शुभस्य धर्मस्य सुखस्य च प्रवृत्तौ हेतुर्भवति, अशुभस्याधर्मस्यासुखस्य च निवृत्तौ हेतुर्भवति; तत्रोक्तसंग्रहस्य सम्यग्योगः शुभस्य प्रवृत्तावशुभस्य निवृत्तौ हेतुर्भवति, अयोगातियोगमिथ्यायोगास्तु अशुभस्य प्रवृत्तौ हेतवः; यदि वा शुभस्य पूर्वव्याकृतस्य, अशुभस्य च पूर्वव्याकृतस्य प्रवृत्तेः संसारस्य, निवृत्तेर्मोक्षस्य यथोक्तसंग्रहो हेतुरिति व्याख्येयं; तत्र संग्रहस्य शुभाशुभहेतुत्वं पूर्ववदेव व्याख्येयं; दुर्ज्ञातस्तु संग्रहः संसारस्य हेतुर्भवति, तत्त्वतो ज्ञातस्तु मोक्षहेतुरिति व्याख्येयम्| अध्यात्मद्रव्यगुणादधिकमनुक्तं शुभादिहेतुमाह---द्रव्याश्रितं चेत्यादि| कर्मेत्युच्यमाने वमनादिष्वपि तथाऽऽस्यास्वप्नादिष्वपि कर्मशब्दवाच्येषु प्रसक्तिः स्यात्, अतस्तद्व्यावृत्त्यर्थं द्रव्याश्रितमिति पदं; तथाऽपि धर्माधर्मयोः कर्मशब्दवाच्ययोः प्रसक्तिः स्यादित्यत उक्तं---यदुच्यते क्रियेति| कर्मणः पृथक्कृत्वाऽभिधानं पञ्चकर्मादिषु कर्मणोऽप्रविष्टत्वात्|| 13 || <8-14> तत्रानुमानगम्यानां पञ्चमहाभूतविकारसमुदायात्मकानामपि सतामिन्द्रियाणां तेजश्चक्षुषि, खं श्रोत्रे, घ्राणे क्षितिः, आपो रसने, स्पर्शनेऽनिलो विशेषेणोपपद्यते| तत्र यद्यदात्मकमिन्द्रियं विशेषात्तत्तदात्मकमेवार्थमनुगृह्णाति, तत्स्वभावाद्विभुत्वाच्च|| 14 || संप्रति वैद्यकसिद्धान्तेन पाञ्चभौतिकानामपि चक्षुरादीनां यथा तैजसत्वादिव्यपदेशो भवति तदाह---तत्रेत्यादि| अनुमानेन प्रतीयन्त इत्यनुमानगम्यानि; अनुमानं च--चक्षुर्बुद्ध्यादयः करणकार्याः, क्रियात्वात्; छिदिक्रियावत्| महाभूतानि खादीनि, तेषां विकारः परिणामविशेषः, समुदायो मेलकः, स आत्मा समवायिकारणं येषां तानि| विशेषेण अधिकत्वेन| एतदुक्तं भवति---पाञ्चभौतिकत्वेऽपि तेजोधिकत्वाच्चक्षुस्तैजसं व्यपदिश्यते; %एवं घ्राणादिष्वपि पृथिव्याद्यधिकत्वेन पार्थिवत्वादिव्य%पदेशः| %अथ कथं चक्षुस्तेजोधिकं, घ्राणं पृथिव्यधिकमित्याद्य%वधार्यत इत्याह---तत्रेत्यादि| यदिन्द्रियं विशेषाद्भूयस्त्वेन यदात्मकं यद्भूतारब्धं, तदिन्द्रियं तदात्मकमेव तद्भूतात्मकमेव, अर्थं विषयमनुगृह्णाति अनुधावति; यत्तेजः प्रधानं तत्तेजः प्रधानमेव विषयं गृह्णातीत्यर्थः, एवं पार्थिवादिष्वपि वाच्यम्| तत्र हेतुमाह---तत्स्वभावाद्विभुत्वाच्च| तत्स्वभावादिति ग्राह्याणां रूपादीनां यः स्वभावस्तैजसत्वादिः, चक्षुरादीनामपि तत्स्वभावादेवेत्यर्थः; विभुत्वादिति शक्तत्वात्, समानजातीयतैजसादिग्रहण एव चक्षुरादीनां शक्तत्वादित्यर्थः| तदनेन ग्रन्थेनैतदनुमानमुपदिश्यते---यत्---चक्षुस्तैजसं, रूपादीनां मध्ये रूपस्यैव प्रकाशत्वाद्बाह्यालोकवत्; रसनमाप्यं, रूपादीनां मध्ये रसस्यैव प्रकाशकत्वाद्दन्तोदकवत्; तथा गन्धः स्वजातीयगुणोत्कर्षवदिन्द्रियग्राह्यः, भूतविशेषगुणत्वाद्रूपवदित्यादि|| 14 || <8-15> तदर्थातियोगायोगमिथ्यायोगात् समनस्कमिन्द्रियं विकृतिमापद्यमानं यथास्वं बुद्ध्युपघाताय संपद्यते, सामर्थ्ययोगात्(1) (1.`समयोगात्' इति पा०|) पुनः प्रकृतिमापद्यमानं यथास्वं बुद्धिमाप्याययति|| 15 || शुभाशुभप्रवृत्तिहेतुरिति यदुक्तं तदुपपादयति---तदर्थेत्यादि| तत् इन्द्रियम्, अर्थस्य रूपादेरतियोगो रूपाद्यतिदर्शनम्, अयोगो हीनमात्ररूपादिदर्शनं सर्वशो रूपाद्यदर्शनं च, मिथ्यायोगो विकृतबीभत्सरूपादिदर्शनम्| समनस्कं मनसा सहितं, विकृतिं विकारमापद्यमानं; समनस्कमिति विशेषणं कुर्वन् चक्षुराद्युपघातान्मनसोऽप्युद्विग्नत्वदैन्यादिलक्षणो विकारो भवतीति दर्शयति| यथास्वं या यस्यात्मीया बुद्धिः| सामर्थ्ययोगात् समयोगात्| पुनःशब्दः पूर्वपक्षाद्व्यावर्तयति| प्रकृतिं स्वभावम्, आपद्यमानम् अनुविधीयमानम्; `इन्द्रियम्' इति शेषः| यथास्वं बुद्धिमाप्याययतीति आत्मीयामात्मीयां बुद्धिं सातत्येन जनयतीत्यर्थः|| 15 || <8-16> मनसस्तु चिन्त्यमर्थः| तत्र मनसो मनोबुद्धेश्च त एव समानातिहीनमिथ्यायोगाः प्रकृतिविकृतिहेतवो भवन्ति|| 16 || पूर्वं मन उक्तं, तस्य ग्राह्यं विषयमाह---मनसस्तु चिन्त्यमर्थ इति| इन्द्रियनिरपेक्षं मनो यद्गुह्णाति तच्चिन्त्यं (यदि वा, इन्द्रियगृहीतमेवार्थं यत् पुनरिन्द्रियनिरपेक्षं मनो गृह्णाति तच्चिन्त्यम्(2) (2.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते))| एतच्च प्राधान्यादुक्तं; तेन मनोर्थानां सुखादीनामनुपादानं दोषत्वेन नैवोद्भावनीयम्| त एवेत्यादि मनोविषयस्य चिन्त्यस्य समयोगस्तथाऽतिहीनमिथ्यायोगाश्च| प्रकृतिः अविकारः स्वभाव इति यावत्; विकृतिः विकारः| तत्र चिन्त्यस्य सम्यग्योगो मनसो मनोबुद्धेश्च प्रकृतिहेतुर्भवति, अतियोगादयस्तु चिन्त्यस्य(3) (3.अस्याग्रे `मनसा समं' इति हस्तलिखितपुस्तकेऽधिकं पठ्यते|) मनसो मनोबुद्धेश्च चिन्तनध्यानादिलक्षणाया विकृतेर्हेतवो भवन्तीति वाच्यम्| अचिन्तनातिचिन्तनभयानकचिन्तनैर्मनोऽपि विकृतं मनोबुद्धिमपि विकृतां जनयतीति भावः|| 16 || <8-17> तत्रेन्द्रियाणां समनस्कानामनुपतप्तानामनुपतापाय प्रकृतिभावे प्रयतितव्यमेभिर्हेतुभिः; तद्यथा---सात्म्येन्द्रियार्थसंयोगेन बुद्ध्या सम्यगवेक्ष्यावेक्ष्य कर्मणां सम्यक् प्रतिपादनेन, देशकालात्मगुणविपरीतोपासनेन(1) (1.`ओविपरीतोपसेवनेन' इति पा०|) चेति| तस्मादात्महितं चिकीर्षता सर्वेण सर्वं सर्वदा स्मृतिमास्थाय सद्वृत्तमनुष्ठेयम्|| 17 || तदीदृशे कर्तव्यमाह---तत्रेत्यादि| अनुपतापाय अनुपघाताय; उपघातकहेतुवर्जनेनेत्यभिप्रायः| प्रकृतिभावे निर्विकारत्वकरणे; भेषजोपयोगेनेत्यभिप्रायः| सात्म्येन्द्रियार्थसंयोगेनेति इन्द्रियार्थसमयोगेन| बुद्ध्या सम्यगिदं मम हितमिदं ममाहितमित्यवेक्ष्यावेक्ष्य| कर्मणां प्रवृत्तीनां सम्यक्प्रतिपादनेनेति अहितकर्मपरित्यागेन हितकर्माचरणेन च| एतेन प्रज्ञापराधमूलाहितप्रवृत्तिनिषेधेन हितार्थप्रवृत्त्युपदेशः कृतो भवति| एतेन चासात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिहाराभ्यामनागताबाधप्रतिषेधरूपा चेष्टोक्ता भवति| उत्पन्नविकारप्रतिषेधोपायस्तु देशकालेत्यादिना कथ्यते; गुणशब्दः प्रत्येकमभिसंबध्यते, आत्मशब्देन प्रकृतिविकारयोर्ग्रहणम्| तस्मात् कर्मणां क्रियारूपाणां शास्त्रविहितत्वेन(2) (2.`शास्त्रे हितत्वेन' इति पा०|) प्रतिपादितानां सम्यगनुष्ठानमारोग्यहेतुः| तच्च कर्म हितं सद्वृत्तानुष्ठानरूपम्| तस्मात् कारणादात्महितं कर्तुमिच्छता, स्मृतिमास्थायावधानेन सद्वृत्तोपदेशं स्मृत्वेत्यर्थः, सतां वृत्तमनुष्ठानं देहवाङ्मनः प्रवृत्तिरूपं सद्वृत्तमनुष्ठेयम्| इह जन्मनि जन्मान्तरे च शान्तिशौचाचारादियोगजनितधर्मप्रभावात्त्रिवर्गमव्याकुलमुपयुञ्जानास्तिष्ठन्तीति `सन्त' इत्युच्यन्ते, अधार्मिकास्तु विद्यमाना अप्यप्रशस्तावस्थानत्वेन| `असन्त' इत्युच्यन्ते|| 17 || <8-18> तद्ध्यनुतिष्ठन्(3) (3.`तद्ध्यनुष्ठानं' इति पा०|) युगपत् संपादयत्यर्थद्वयमारोग्यमिन्द्रियविजयं चेति; तत् सद्वृत्तमखिलेनोपदेक्ष्यामोऽग्निवेश(4)! (4.`अग्निवेश' इति न पठ्यते क्वचित्पुस्तके|) तद्यथा---देवगोब्राह्मणगुरुवृद्धसिद्धाचार्यानर्चयेत्, अग्निमुपचरेत्, ओषधीः प्रशस्ता धारयेत्, द्वौ कालावुपस्पृशेत्, मलायनेष्वभीक्ष्णं पादयोश्च वैमल्यमादध्यात्, त्रिः पक्षस्य केशश्मश्रुलोमनखान् संहारयेत्, नित्यमनुपहतवासाः(5) (5.`नित्यमहतवासाः' इति पा०|) सुमनाः(6) (6.%योगीन्द्रनाथसेन%स्तु `सुमनः सुगन्धिः स्यात्' इति पठति, `सुमनोभिः पुष्पैः पुष्पस्रजेत्यर्थः, सुगन्धिः स्यात्' इति च व्याख्यानयति|)सुगन्धिः स्यात्, साधुवेशः, प्रसिद्धकेशः,(7) (7.`प्रसाधितकेशः' इति पा०|) मूर्धश्रोत्रघ्राणपादतैलनित्यः, धूमपः, पूर्वाभिभाषी, सुमुखः, दुर्गेष्वभ्युपपत्ता, होता, यष्टा, दाता, चतुष्पथानां नमस्कर्ता, बलीनामुपहर्ता, अतिथीनां पूजकः, पितृभ्यः पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, धर्मात्मा, हेतावीर्ष्युः, फले नेर्ष्युः, निश्चिन्तः, निर्भीकः, ह्रीमान्, धीमान्, महोत्साहः, दक्षः, क्षमावान्, धार्मिकः, आस्तिकः, विनयबुद्धिविद्याभिजनवयोवृद्धसिद्धाचार्याणामुपासिता,(1) (1.`विनयबुद्धिविद्याभिजनवतामुपासिता' इति पा०|) छत्री दण्डी मौली(2 )(2.`मौलिमान्' इति, `मौनी' इति च पा०|)सोपानत्को युगमात्रदृग्विचरेत्,(3) (3.`नक्तं युगमात्रदृग्विचरेत्' इति पा०|) मङ्गलाचारशीलः, कुचेलास्थिकण्टकामेध्यकेशतुषोत्करभस्मकपालस्नानबलिभूमीनां परिहर्ता, प्राक् श्रमाद् व्यायामवर्जी स्यात्, सर्वप्राणिषु बन्धुभूतः स्यात्, क्रुद्धानामनुनेता, भीतानामाश्वासयिता, दीनानामभ्युपपत्ता, सत्यसंधः, सामप्रधानः,(4) (4.`शमप्रधानः' इति पा०|) परपरुषवचनसहिष्णुः, अमर्षघ्नः, प्रशमगुणदर्शी, रागद्वेषहेतूनां हन्ता च|| 18 || सद्वृत्तानुष्ठानं दर्शयति---तदित्यादि| सद्वृत्तानुष्ठानेन नान्यश्रियमभिलषेदित्याद्यनुष्ठानेनेन्द्रियं यन्त्र्यते, यन्त्रणाभ्यासात्तदिन्द्रियं जीयत इत्युक्तमिन्द्रियविजयं चेति; यस्मादेवं गुणं सद्वृत्तानुष्ठानं तत् तस्मात् सद्वृत्तमुपदेक्ष्यामः; अखिलेन कार्त्स्न्येन| द्वौ कालौ सायं प्रातः, उपस्पृशेत् स्नायात्; यदि वा उपस्पृशेत् सन्ध्यामुपासीत| त्रिः पक्षस्येति पञ्चभिः पञ्चभिर्दिनैः, यदि वा %क्षारपाणि%वचनप्रामाण्यात् पक्षशब्दोऽयं मासे वर्तते, पतति पञ्चदशाहाभ्यां पक्षरूपाभ्यां मास इति पञ्चदशाहः पक्षोऽभिधीयते, एवं पतति ऋतुर्मासाभ्यां पक्षरूपाभ्यामिति मासोऽपि पक्षाभिधेयः; उक्तं च %क्षारपाणौ%---"त्रिर्मासस्य रोमनखान् संहारयेत्" इति| अनुपहतवासा(5) (5.`अहतवासा अच्छिन्नवासाः' इति पा०|) अम्लानवासाः| प्रसिद्धकेशः प्रसाधितकेशः; इह केशप्रसाधनाभिधानात् पूर्वं केशसंहरणे वचनं तीर्थादिप्राप्तनिमित्तेन कृतमुण्डनस्नातकादिविषयम्| पूर्वाभिभाषी प्रथमसंभाषणशीलः| दुर्गेष्वभ्युपपत्ता दुर्गतिपतितानां रक्षिता| यष्टा यज्ञकारकः| वश्यात्मा वश्येन्द्रियः, आत्मशब्दोऽयमिन्द्रियवचनः| हेतावीर्ष्युरिति येन हेतुनाऽयं धनवान् विद्यावान् वा जातः स हेतुर्मे कथं भवेदिति प्रयत्नवता भवितव्यमिति दर्शयति| फले नेर्ष्युरित्यनेन परस्य न धनादिफलसंबन्धनिवारणेच्छा कर्तव्येति दर्शयति| निर्भीक इति उपस्थितेऽपरिहार्ये भयहेतौ बोद्धव्यं, शक्यपरिहारेषु तु दृष्टादृष्टप्रत्यवायहेतुषु भेतव्यमेव| अभिजनो विशुद्धकुलम्| सर्वप्राणिषु बन्धुभूत इति तु यद्यपि राजद्विष्टपतितादीनामधर्मभयाच्चिकित्सां न करोति, तथाऽपि तेष्वपि करुणार्द्रहृदयत्वेन मन्तव्यम्| अभ्युपपत्ता उपकारार्थं स्वीकर्ता| सत्यसन्धः प्रतिज्ञातार्थनिर्वाहकः| अमर्षः अक्षमा, तां हन्तीति अमर्षघ्नः| प्रशमं शान्तिं गुणत्वेन द्रष्टुं शीलं यस्य स प्रशमगुणदर्शी|| 18 || <8-19> नानृतं ब्रूयात्, नान्यस्वमाददीत, नान्यस्त्रियमभिलषेन्नान्यश्रियं, न वैरं रोचयेत्, न कुर्यात् पापं, न पापेऽपि पापी(1) (1.`पापः' इति पा०|) स्यात्, नान्यदोषान् ब्रूयात्, नान्यरहस्यमागमयेन्, नाधार्मिकैर्न नरेन्द्रद्विष्टैः सहासीत नोन्मत्तैर्न पतितैर्न भ्रूणहन्तृभिर्न क्षुद्रैर्न दुष्टैः, न दुष्टयानान्यारोहेत, न जानुसमं(2) (2.%योगीन्द्रनाथसेनस्तु% `नाजानुसमं कठिनमासनमध्यासीत' इति पठति, `जानुप्रमाणोत्सेधं जानुसमं तादृशं न भवतीति अजानुसमं; कठिनम् अनास्तृतोत्तरप्रच्छदम्, आसनं पीठादिकं नाध्यासीत' इति च व्याख्यानयति|) कठिनमासनमध्यासीत, नानास्तीर्णमनुपहितमविशालमसमं वा शयनं प्रपद्येत, न गिरिविषममस्तकेष्वनुचरेत्, न द्रुममारोहेत्, न जलोग्रवेगमवगाहेत, न कुलच्छायामुपासीत,(3) (3.`सत्कुलोत्पन्नानां स्ववंशोत्पन्नानां वा छायां नोपासीत, पद्भ्यामिति शेषः' इति %गङ्गाधरः| योगीन्द्रनाथसेनस्तु% `कूलच्छायां' इति पठित्वा कूलस्य (नदीतटस्य) छायां नोपसेवेत, तत्र तिष्ठतस्तत्पातात् भयं स्यात्' इति च व्याख्यानयति|) नाग्न्युत्पातमभितश्चरेत्, नोच्चैर्हसेत्, न शब्दवन्तं मारुतं मुञ्चेत्, नानावृतमुखो(4) (4.`नासंवृतमुखः' इति पा०|) जृम्भां क्षवथुं हास्यं वा प्रवर्तयेत्, न नासिकां कुष्णीयात्, न दन्तान् विघट्टयेत्, न नखान् वादयेत्, नास्थीन्यभिहन्यात्, न भूमिं विलिखेत्, न छिन्द्यात्तृणं, न लोष्टं मृद्गीयात्, न विगुणमङ्गैश्चेष्टेत, ज्योतींष्यनिष्टममेध्यमशस्तं(5) (5.`ज्योतीष्यनिष्टमशस्तं च' इति पाओ| `ज्योतीष्यग्निं चामेध्यमशस्तं च' इति %गङ्गाधर%समंतः %पाठः|%) च नाभिवीक्षेत, न हुंकुर्याच्छवं,(6) (6.`शिवं' इति पा०|) न चैत्यध्वजगुरुपूज्याशस्तच्छायामाक्रामेत्, न क्षपास्वमरसदनचैत्यचत्वरचतुष्पथोपवनश्मशानाघातनान्यासेवेत,(7) (7.`ओद्यतनाओ' इति पा०|) नैकः शून्यगृहं न चाटवीमनुप्रविशेत्, न पापवृत्तान् स्त्रीमित्रभृत्यान् भजेत, नोत्तमैर्विरुध्येत, नावरानुपासीत, न जिह्यं रोचयेत्, नानार्यमाश्रयेत्, न भयमुत्पादयेत्, न साहसात्तिस्वप्नप्रजागरास्नानपानाशनान्यासेवेत, नोर्ध्वजानुश्चिरं तिष्ठेत्, न व्यालानुपसर्पेन्न दंष्ट्रिणो न विषाणिनः, पुरोवातातपावश्यायातिप्रवाताञ्जह्यात्, कलिं नारभेत, नासुनिभृतोऽग्निमुपासीत(8) (8.`नानिभृतो' इति पा०|) नोच्छिष्टः, नाधः कृत्वा प्रतापयेत्, नाविगतक्लमो नानाप्लुतवदनो न नग्न उपस्पृशेत्, न स्नानशाट्या स्पृशेदुत्तमाङ्गं, न केशाग्राण्यभिहन्यात्, नोपस्पृश्य ते एव वाससी बिभृयात्, नास्पृष्ट्वा रत्नाज्यपूज्यमङ्गलसुमनसोऽभिनिष्क्रामेत्, न पूज्यमङ्गलान्यपसव्यं गच्छेन्नेतराण्यनुदक्षिणम्|| 19 || नानृतं ब्रूयादित्यस्य राजयक्ष्मणि "काकांस्तित्तिरिशब्देन" (चि.अ.8) इत्याद्ययथाभाषणोपदेशेन(1) (1.`अयथार्थभाषणोपदेशेन' इति पा०|) विरोधो न वाच्यः, यतः परापकारफलमसत्यभाषणमनृतव्याहारदोषेण स्पृश्यते, नतु परस्य जीवनार्थमन्यथाभाषणम्; उक्तं च---"प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि"| आगमयेत् बुध्येत| अधार्मिकसङ्गनिषेधेनैव पतितादिसङ्गनिषेधे लब्धे पुनस्तदभिधानं विशेषप्रतिषेधार्थम्| भ्रूणहा गर्भघातकः| अनुपहितम् अनुपधानं गण्डुकादिरहितम्| न द्रुममारोहेदिति सामान्यो विधिः, अस्य च विशेषेण रसायनवक्ष्यमाणामलकीवृक्षारोहणोपदेशेन महाफलेन बाधा भवत्येव| कुष्णीयात् विघट्टयेत्| इह सद्वृत्तोपदेशे यत्र न नखान् वादयेदित्यादौ साक्षाद्दृष्टमदृष्टं वा फलं न दृश्यते तत्राप्यदृष्टफलं वचनप्रामाण्यादेव बोद्धव्यम्| न शवं हुंकुर्यादित्यत्रागमः---"यः शवं हुंकरोति तेन सोमो बहिर्निरस्तो भवति" इति| चैत्यो ग्रामप्रधानतरुः, आघातनं वधस्थानम्| अवरा नीचाः| जिह्मं कुटिलम्| आराद्दूरात् पापेभ्यो यात आर्यः, तद्विपरीतोऽनार्यः| अतिशब्दः स्वप्नादिभिः सह प्रत्येकमभिसंबध्यते| इह च प्रकरणे साहसनक्तदधिभोजनादीनां येषां प्रकरणान्तर एव निषेधः कृतस्तानि पुनर्निषिध्यन्ते प्रकरणवशादेव, प्रकरणप्राप्तो ह्यर्थः प्रागुक्तोऽपि पुनरभिधीयमानः प्रकृतग्रन्थश्य न्यूनतामुदस्यति, पुनरभिधीयमानार्थगौरवं च दर्शयति, न पुनरुक्तदोषमावहति| यदुक्तम्---"अधिकरणवशाद्दार्ढ्याद्गुणदोषप्राप्तितोऽर्थसंबन्धात्| स्तुत्यर्थं संशयतः शिष्यधियां चाभिवृद्ध्यर्थम्|| तन्त्रे(2) (2.`तन्त्रेऽस्मिन् पुनरुक्तं' इति पा०|) स्यात् पुनरुक्तं पुनरुक्तं नेष्यते तद्धि" इति| ऊर्ध्वजानुः दण्डायमानः| व्यालाः सर्पाः| असुनिभृतः असमाहितः, नाधः कृत्वा अग्निमिति संबन्धः| ते एव वाससी स्नानवाससीत्यर्थः, यदि वा स्नानकालात् पूर्वं घृते| अपसव्यं वामम्|| 19 || <8-20> नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नादत्त्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नामाली नाप्रक्षालितपाणिपादवदनो नाशुद्धमुखो नोदङ्मुखो न विमना नाभक्ताशिष्टाशुचिक्षुधितपरिचरो न पात्रीष्वमेध्यासु नादेशे नाकाले नाकीर्णे नादत्त्वाऽग्रमग्नये नाप्रोक्षितं प्रोक्षणोदकैर्न मन्त्रैरनभिमन्त्रितं न कुत्सयन्न कुत्सितं न प्रतिकूलोपहितमन्नमाददीत, न पर्युषितमन्यत्र मांसहरितकशुष्कशाकफलभक्ष्येभ्यः, नाशेषभुक् स्यादन्यत्र दधिमधुलवणसक्तुसर्पिभ्यः, न नक्तं दधि भुञ्जीत, न सक्तूनेकानश्नीयान्न निशि न भुक्त्वा न बहून्न द्विर्नोदकान्तरितात्, न छित्त्वा द्विजैर्भक्षयेत्|| 20 || अनिरूप्य अनिवेद्य| आकीर्णे बहुजनाकीर्णे| अन्नस्य प्रोक्षणाभिमन्त्रणानि वेदे बोद्धव्यानि| कुत्सितं स्वरूपत एव कदर्थत्वेन निन्दितम्| हरितकम् आर्द्रकादि, शुष्कशाकं शुष्कपत्रादि, भक्ष्या मोदकादयः| नाशेषभुक् स्यात् निःशेषभोजी न स्यादित्यर्थः| नक्तं दधिभोजननिषेधे आगमः---"दिवा कपित्थे वसति रात्रौ दध्नि च सक्तुषु| अलक्ष्मीः कलहाधारा कोविदारे कृतालया" इति| एकानिति घृतशर्करारहितान्| नोदकान्तरितान् नोदकमन्तरा पीत्वेत्यर्थः|| 20 || <8-21> नानृजुः क्षुयान्नाद्यान्न शयीत, न वेगितोऽन्यकार्यः स्यात्, न वाय्वग्निसलिलसोमार्कद्विजगुरुप्रतिमुखं निष्ठीविका(वात)वर्चोमूत्राण्युत्सृजेत्, न पन्थानमवमूत्रयेन्न जनवति नान्नकाले, न जपहोमाध्ययनबलिमङ्गलक्रियासु श्लेष्मसिङ्घाणकं मुञ्चेत्|| 21 || नाद्यादनृजुः, न शयीतानृजुरिति च योज्यम्|| 21 || <8-22> न स्त्रियमवजानीत, नातिविश्रम्भयेत्, न गुह्यमनुश्रावयेत्, नाधिकुर्यात्| न रजस्वलां नातुरां नामेध्यां नाशस्तां नानिष्टरूपाचारोपचारां नादक्षां नादक्षिणां नाकामां नान्यकामां नान्यस्त्रियं नान्ययोनिं नायोनौ न चैत्यचत्वरचतुष्पथोपवनश्मशानाघातनसलिलौषधिद्विजगुरुसुरालयेषु न सन्ध्ययोर्नातिथिषु(1) (1.`नाति, न निषिद्धतिथिषु' इति पा०|) नाशुचिर्नाजग्धभेषजो नाप्रणीतसङ्कल्पो नानुपस्थितप्रहर्षो नाभुक्तवान्नात्यशितो न विषमस्थो न मूत्रोच्चारपीडितो न श्रमव्यायामोपवासक्लमाभिहतो नारहसि व्यवायं गच्छेत्|| 22 || नातिविश्रम्भयेत् नातिप्रश्रयवतीं कुर्यात्| नाधिकुर्यान् न सर्वत्राधिकृतां कुर्यात्| अशस्तां कुष्ठादिसंबन्धेन| नान्ययोनिमित्यस्यान्ते `अभिगच्छेत्' इति शेषः, अन्ययोनिः असवर्णा| ओषध्यादिभिरालयशब्दः संबध्यते| नातिथिष्विति न निषिद्धासु मैथुनं प्रतिपत्पूर्णिमाप्रभृतिषु| अजग्धभेषजः अनुपयुक्तवृष्यभेषजः| अनुपस्थितप्रहर्षः अजातध्वजोच्छ्रायः| अरहसि अविजने|| 22 || <8-23-24> न सतो न गुरून् परिवदेत्, नाशुचिरभिचारकर्मचैत्यपूज्यपूजाध्ययनमभिनिर्वर्तयेत्|| 23 || न विद्युत्स्वनार्तवीषु नाभ्युदितासु दिक्षु नाग्निसंप्लवे न भूमिकम्पे न महोत्सवे नोल्कापाते न महाग्रहोपगमने न नष्टचन्द्रायां तिथौ न सन्ध्ययोर्नामुखाद्गुरोर्नावपतितं नातिमात्रं न तान्तं न विस्वरं नानवस्थितपदं नातिद्रुतं न विलम्बितं नातिक्लीबं नात्युच्चैर्नातिनीचैः स्वरैरध्ययनमभ्यस्येत्|| 24 || अभ्युदितासु दिक्षु दाहवतीषु दिक्षु| महाग्रहोपगमनं चन्द्रसूर्यग्रहणम्| अवपतितं हीनवर्णम्| तान्तं रूक्षस्वरम्| अतिक्लीबम् अतिविलम्बितोच्चारणम्|| 23-24 || <8-25> नातिसमयं जह्यात्, न नियमं भिन्द्यात्, न नक्तं नादेशे स्चेत्, न सन्ध्यास्वभ्यवहाराध्ययनस्त्रीस्वप्नसेवी स्यात्, न बालवृद्धलुब्धमूर्खक्लिष्टक्लीबैः सह सख्यं कुर्यात्, न मद्यद्यूतवेश्याप्रसङ्गरुचिः स्यात्, न गुह्यं विवृणुयात्, न कञ्चिदवजानीयात्, नाहंमानी स्यान्नादक्षो नादक्षिणो नासूयकः, न ब्राह्मणान्(1) (1.`दक्षिणान्' इति पा०|) परिवदेत्, न गवां दण्डमुद्यच्छेत्, न वृद्धान्न गुरून्न गणान्न नृपान् वाऽधिक्षिपेत्, न चातिब्रूयात्, न बान्धवानुरक्तकृच्छ्रद्वितीयगुह्यज्ञान् बहिष्कुर्यात्|| 25 || अतिसमयो मिलित्वा बहुभिः कृतो नियमः| न सन्ध्यास्वित्यादौ पुनः स्त्रीनिषेधः सन्ध्यासु यावदकर्तव्यम् न्यूनतापरिहारार्थमुक्तः, पूर्वं तु स्त्री यथा न सेव्या तन्निखिलेनोपदिशता न सन्ध्ययोरित्युक्तम्, इति प्रकरणभेदान्न पौनरुक्त्यम्| क्लीबो हीनसत्त्वः| क्लिष्टो निन्दितो रोगादिना| गणान् मिलितान्| कृच्छ्रद्वितीय आपदि सहायः| बहिष्कुर्यात् अवजानीयात्|| 25 | | <8-26> नाधीरो नात्युच्छ्रितसत्त्वः स्यात्, नाभृतभृत्यः, नाविश्रब्धस्वजनः, नैकः सुखी, न दुःखशीलाचारोपचारः, न सर्वविश्रम्भी, न सर्वाभिशङ्की, न सर्वकालविचारी|| 26 || नैकः सुखी स्यादिति न सुखहेतून्याम्रफलादीन्येक एवाविभज्योपयुञ्ज्यादित्यर्थः| शीलं स्वाभाविकं वृत्तम्, आचारः शास्त्रोपदेशानुरूपो व्यवहारः, उपचारः परिच्छदः, एतेषां च दुःखत्वं दुःखहेतुत्वात्| सर्वविश्रम्भी सर्वेषु विश्वासी|| 26 || <8-27> न कार्यकालमतिपातयेत्, नापरीक्षितमभिनिविशेत्, नेन्द्रियवशगः स्यात्, न चञ्चलं मनोऽनुभ्रामयेत्, न बुद्धीन्द्रियाणामतिभारमादध्यात्, न चातिदीर्घसूत्री स्यात्, न क्रोधहर्षावनुविदध्यात्, न शोकमनुवसेत्, न सिद्धावुत्सेकं(2) (2.`औत्सुक्यं' इति पा०|) यच्छेन्नासिद्धौ दैन्यं, प्रकृतिमभीक्ष्णं स्मरेत्, हेतुप्रभावनिश्चितः स्याद्धेत्वारम्भनित्यश्च, न कृतमित्याश्वसेत्, न वीर्यं जह्यात्, नापवादमनुस्मरेत्|| 27 || चञ्चलमिति क्रियाविशेषणं, यदि वा मनोविशेषणम्| बुद्धेरिन्द्रियाणां बुद्धीन्द्रियाणाम्| अतिदीर्घसूत्री शतैकविनिपाताशङ्की, किंवा दीर्घसूत्री चिरक्रियः| न शोकमनुवसेदिति न चिरं शोकवशगः स्यात्| उत्सेकम् अतिगर्वम्|(3) (3.`अतिहर्षम्' इति पा०|) प्रकृतिम् उत्पत्तिकारणं स्मरेत्; प्रकृतिं पञ्चभूतसमुदायलक्षणामनित्यां स्मरन्न रागद्वेषादिभिरभिभूयते| हेतुप्रभावनिश्चित इति अस्ति शुभाशुभहेतुनां शुभाशुभफलसंबन्ध इति निश्चयमुपेयात्, नात्र कथं तावान् स्यादित्यर्थः| हेत्वारम्भनित्यः शुभहेतुयो(या)गाद्यारम्भपरः|| 27 || <8-28> नाशुचिरुत्तमाज्याक्षततिलकुशसर्षपैरग्निं जुहुयादात्मानमाशीर्भिराशासानः, अग्निर्मे नापगच्छेच्छरीराद्वायुर्मे(1) (1.`मागाच्छरीरात्' इति पा०|) प्राणानादधातु विष्णुर्मे बलमादधातु इन्द्रो मे वीर्यं शिवा मां प्रविशन्त्वाप आपोहिष्ठेत्यपः स्पृशेत्, द्विः परिमृज्योष्ठौ पादौ चाभ्युक्ष्य मूर्धनि(2) (2.`मूर्धनि शिरसि स्थितानि खानि सप्त आस्यं, नासापुटे, चक्षुषी, श्रोत्रे च' इति %योगीन्द्रनाथसेनः|%) खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरश्च|| 28 || उत्तमाज्यं गोसर्पिः| आशीर्भिराशासान इति च्छेदः| `अग्निर्मे' इत्यादिना `आपोहिष्ठा' इत्यन्तः स्नानमन्त्रः|| 28 || <8-29> ब्रह्मचर्यज्ञानदानमैत्रीकारुण्यहर्षोपेक्षाप्रशमपरश्च स्यादिति|| 29 || मैत्री सर्वभूतेष्वात्मनीवाप्रतिकूला(3) (3.`आत्मनीवाप्रतिकूल्येन' इति पा०|) प्रवृत्तिः| ननु मैत्रीपरः स्यादिति विरुद्धमेतत्, येन शास्त्रकार एवायं दिग्धविद्धस्वयंमृतादिमांसपरित्यागेन वयस्थत्वादिगुणयुक्तानां मृगादीनां सद्यस्कं मांसं सेव्यत्वेनोपदिशन् साक्षान्मैत्रीविरुद्धां हिंसामेवाह; नैवं, रागत एव प्राणिनां हिंसापूर्वकमांसभक्षणे प्राप्तेऽयमायुर्वेदोपदेष्टा मांसस्य क्वचिद्रोगे कस्यचिद्धितत्वं क्वचिच्चाहितत्वमुपदिशति, नतु मांसभक्षणं हिंसां वा विदधाति; न ह्ययं मदिराया अपि स्वस्थवृत्ते रोगिवृत्ते वा हितत्वमुपदिशन् मदिरापानं प्रत्युपदेष्टा भवति; एवं च रोगाधिकारे राजयक्ष्मादौ मांसोपदेशस्तथा शरदृतुचर्यादौ "लावान् कपिञ्जलानेणान्" (सू.अ.6) इत्यादिग्रन्थो लावादिमांसहितत्वोपदेशार्थो न हिंसाविधायकः; तेन रोगिणः स्वस्थाश्च हिंसाफलभाजो भवन्त्येव; यथा---"श्येनेनाभिचरन् यजेत" इत्यत्राभिचारस्य कामत एव प्राप्तत्वाच्छयेनस्याभिचारसाधनत्वमात्रमेव विधिर्बूते, तेन श्येनेनाभिचारकरणेऽधर्मो भवत्येव; अयं त्वत्र विशेषः---यदि हिंसोपार्जितमांसोपयोगं विना पुरुषो न जीवति, अतो हिंसां करोति, तदा "सर्वत्रात्मानं गोपायीत" इति वेदवचनविहितत्वात्तथाविधहिंसा न प्रत्यवायहेतुः, जीवनोपायान्तरसंभवे तु पुष्ट्यादिप्रयोजना हिंसा प्रत्यवायहेतुरेव; किंच भवतु वाऽऽयुर्वेदविहिता हिंसा, तथापि हिंसा दोषार्थमुच्यते; न ह्यायुर्वेदविधयो धर्मसाधनमेवोपदिशन्ति, किं तर्ह्यारोग्यसाधनं "धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" (सू.अ.1) इत्युक्तेः|| 29 || <8-30-33> तत्र श्लोकाः--- पञ्चपञ्चकमुद्दिष्टं मनो हेतुचतुष्टयम्| इन्द्रियोपक्रमेऽध्याये सद्वृत्तमखिलेन च|| 30 || स्वस्थवृत्तं यथोद्दिष्टं यः सम्यगनुतिष्ठति| स समाः शतमव्याधिरायुषा न वियुज्यते|| 31 || नृलोकमापूरयते यशसा साधुसंमतः| धर्मार्थावेति भूतानां बन्धुतामुपगच्छति|| 32 || परान् सुकृतिनो लोकान् पुण्यकर्मा प्रपद्यते| तस्माद्वृत्तमनुष्ठेयमिदं सर्वेण सर्वदा|| 33 || संग्रहे हेतुचतुष्टयं समातिहीनमिथ्यायोगाः| समाः शतं वर्षशतं; यद्यपि सद्वृत्तानुष्ठानेऽपि दैवविपर्ययेणान्तरा मरणं व्याधयो वा भवन्ति, तथाऽपि प्राधान्यद्दैवकृतव्याधेः पुरुषापराधाविषयत्वादुक्तं समाः शतमित्यादि; यदुक्तं---"परिहार्याणि यत्नेन सदा परिहरन्नरः| भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः" (सू.अ.28) इति|| 30-33 || <8-34> यच्चान्यदपि किंचित् स्यादनुक्तमिह पूजितम्| वृत्तं तदपि चात्रेयः सदैवाभ्यनुमन्यते|| 34 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः|| 8 || इति स्वस्थचतुष्को द्वितीयः|| 2 || अनुक्तसद्वृत्तोपसंग्रहार्थमाह---यच्चान्यदपीत्यादि| वृत्तम् आचारः| इहायुर्वेदेऽनुक्तमप्याचारोपदेशकेषु धर्मशास्त्रेषु पूजितं, यथा---"नाकस्माद्विकचो भवेन्न परशस्येषु गां चरन्तीं धावन्तीं वा परस्य ब्रूयात्" इत्यादि, सर्वमात्रेयस्यानुमतं साक्षादायुर्वेदाविषयत्वेन ग्रन्थविस्तरभयाच्च न प्रोक्तमित्यभिप्रायः|| 34 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने द्वितीये स्वस्थचतुष्के इन्द्रियोपक्रमणीयो नामाष्टमोऽध्यायः|| 8 || नवमोऽध्यायः| --**-- <9-1-2> अथातः खुड्डाकचतुष्पादमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || स्वस्थचतुष्कानन्तरं स्वस्थातुरयोरुभयोरपि हितत्वेन निर्देशचतुष्कोऽभिधीयते| स्वस्थातुरहितं वैद्यभेषजादि निर्दिशतीति निर्देशचतुष्कः, तत्रापि स्वस्थातुरहितेषु प्रधानभूतचिकित्साङ्गवैद्यादिपादचतुष्टयाभिधायकत्वेन खुड्डाकचतुष्पादोऽभिधीयते| खुड्डाकशब्दोऽल्पवचनः; यथा---खुड्डिका गर्भावक्रान्तिः, अल्पेत्यर्थः| वैद्यौषधपरिचारकरोगिणश्चिकित्सायाश्चत्वारः पादाः, चतुष्पादं तं खुड्डाकमभिधेयतयाऽधिकृत्य कृतोऽध्यायः खुड्डाकचतुष्पादः| अत्रोत्पन्नस्य तु प्रत्ययस्य "अध्यायानुवाकयोर्लुक् च" (पा.अ.5|2|60) इति लुक्| खुड्डाकत्वं चास्य वक्ष्यमाणमहाचतुष्पादमपेक्ष्य|| 1|| 2 || <9-3> भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| गुणवत् कारणं ज्ञेयं विकारव्युपशान्तये|| 3 || अत्र भिषगादावुक्तः प्रधानत्वात् वक्ष्यति हि---"प्रधानं भिषगत्र तु" इति; तदनु भेषजं, चिकित्सायां प्रधानकारणभूतत्वात्; तदनु परिचारकः, भेषजप्रयोगस्य कल्कक्वाथादिसाध्यस्य तदधीनत्वात्| यद्यप्यातुराधिकरणमारोग्यं पादैः संपाद्यते,(1) (1.`संपद्यते' इति पा०|) स एव च वैद्यादीनामुपकार्यः, उपकार्यश्च प्रधानं भवति, तथाऽपीह व्याधिप्रशमे साध्ये यथा वैद्यादिपादत्रयस्य व्यापारो न तथाऽऽतुरस्येत्यप्राधान्यविवक्षया पश्चादुक्तः| पादश्चतुर्थो भागः, श्लोकादिपादवद्वैद्यादिषु पादसंज्ञाकरणेनान्यतरवैकल्येनापि चिकित्सा न भवतीति दर्शयति| गुणवदिति वक्ष्यमाण-- श्रुतेपर्यवदातत्वादिगुणवत्| इह च वैद्यादयो व्याप्रियमाणा एव विकारप्रशमने कारणं भवन्ति, यतः कारणत्वं कार्ये व्यापारवतामेव भवति; तथा हि---देवदत्तः पाचक इत्युक्ते तुषबुसप्रक्षेपादिक्रिययैव पाकं करोतीति गम्यते; एतेन यदुच्यते--- "चतुर्णां भिषगादीनां" इत्यादिना श्लोकेन वैद्यादीनां प्रवृत्तिश्चिकित्सा व्याधिप्रशमहेतुरभिधातव्या, इह तु वैद्यादय एवेति पूर्वापरविरोधः; तन्न भवति, इह वैद्यादिप्रवृत्तेर्वैद्यादिग्रहणेनैव ग्रहणात्| चतुर्णामित्यादौ श्लोके वैद्यादीनां धर्मिणां धर्मरूपायाश्च प्रवृत्तेर्भेदं पुरस्कृत्य चिकित्सायाः क्रियारूपायाः कथनम्| एते वैद्यादयो विकारशमने कारणमेवेति नियमः, न पुनरेतैरेव विकारप्रशमनमिति नियमः, यतो वैद्यादीन् प्रत्याख्यायापि रोगशान्तिर्भवति; वक्ष्यति हि महाचतुष्पादे---"ये ह्यातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते" (सू.अ.10) इत्यादिना|| 3 || <9-4> विकारो धातुवैषम्यं, साम्यं प्रकृतिरुच्यते| सुखसंज्ञकमारोग्यं, विकारो दुःखमेव च|| 4 || अत्र विकारव्युपशान्तय इत्युक्तं, तेन विकारस्वरूपज्ञानार्थमाह--- विकारो धातुवैषम्यमित्यादि| धातवो वातादयो रसादयश्च तथा रजःप्रभृतयश्च, तेषां वैषम्यं व्यवह्रियमाणस्वास्थ्यहेतोः स्वमानान्न्यूनत्वमधिकत्वं वा| साम्यं धातुसाम्यं; प्रकृतिः आरोग्यम्| उच्यतेग्रहणाद्वैद्यकसिद्धान्ते हीयं प्रकृतिविकारव्यवस्था, अन्यदर्शनसिद्धान्तपरिग्रहे तु विकारः षोडशकः, प्रकृतिर्गुणानां साम्यावस्था भवतीति दर्शयति| ननु, रात्रिदिनभोजनानां तासु तास्ववस्थासु श्लेष्मप्रकोपादिना नित्यं धातुवैषम्यमस्ति, तत्कुतो धातुसाम्यमित्याह---सुखसंज्ञकमित्यादि| सुखहेतुः सुखम्, एवं दुःखहेतुर्दुःखं; यतो न दुःखं व्याधिः, तथा हि सति न ज्वरादीनां व्याधित्वं स्यात्; अत एव %सुश्रुते%ऽप्युक्तं---"तत्तु सप्तविधे व्याधावुपनिपतति" (सु.सू.अ.24) इति; संज्ञकग्रहणात् परमार्थतोऽसुखमपि लोके सुखमिति यद् व्यवह्रियते, तदिह गृह्यत इति दर्शयति; तेन, दिवारात्रिभोजनावस्थादिजनितं धातुवैषम्यमुद्वेजकविकाराकर्तृत्वेन(2) (2.`धातुवैषम्यं स्वल्पमुद्वेजकं विकाराकर्तृत्वेन' इति पा०|) सुखमिति व्यवह्रियते, तेन यो ह्यल्पः स नास्त्येवेति कृत्वाऽल्पेऽपि धातुवैषम्ये धातुसाम्यव्यवहारः सिद्धो भवति; तथा संज्ञकग्रहणेन लौकिकसुखं न परमार्थतः सुखमिति दर्शयति, यतो वक्ष्यति "सर्वं कारणवद्दुःखं" (शा.अ.1) इत्यादि; `एव च' ग्रहणेन दुःखं परमार्थतोऽपि दुःखमेवेति दर्शयति, न सुखमिव व्यवहारमात्रेण| अत्र च धातुवैषम्येण कारणेनोपचारात्तत्कार्यज्वरादयोऽभिधीयन्ते, यतो धातुवैषम्यजो हि विकारो न धातुवैषम्यमात्रं, यद्वक्ष्यति---"स्वधातुवैषम्यनिमित्तजा ये विकारसंघा बहवः शरीरे" (सू.अ.19) इत्यादि, तथा "विकृतिमापन्ना नानाविधैर्विकारैः शरीरमुपतपन्ति" (वि.अ.1) इत्यादि, तथा %सुश्रुते%ऽप्युक्तं---"वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः" (1) (1.`वातपित्तकफशोणितसन्निपातनिमित्ता' इति पा०|) (सू.अ.1) इति| अत्र पक्षे धातुवैषम्यजश्चेद्विकारस्तदा जनितविकारं धातुवैषम्यं क्व प्रविशतु; किं विकारे, उत आरोग्ये ? न तावदारोग्ये, यतः "इत्युक्तं कारणं कार्यं धातुसाम्यमिहोच्यते| धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्" (सू.अ.1) इत्यनेन ग्रन्थेनारोग्यं धातुसाम्यमित्युक्तं; न च रोगे प्रविशति, रोगहेतुत्वेनैव कथितत्वात्; अथ मतं धातुवैषम्यं भवति, विकारो न भवतीति; एषा दशा नास्त्येव; यतोऽवश्यं प्रमाणाधिको दोषः स्वलिङ्गाधिको भवति, क्षीणो वा क्षीणस्वलक्षण इति; इह तर्हि धातुवैषम्यमेव विकारोऽस्तु, एवमयं ग्रन्थोऽपि मुख्यो भवति; धातुवैषम्यजविकारप्रतिपादकस्तु ग्रन्थ आविष्कृततमज्वरादिप्रतिपादकत्वेन व्यवस्थाप्यतां, तेन धातुवैषम्यं च धातुवैषम्यजाश्च ज्वरादयो(2) (2.`विकारादयो भवन्ति' इति पा०|) विकारा भवन्ति; धातुवैषम्यजातेष्वपि हि ज्वरादिषु धातुवैषम्यरूपताऽस्त्येव; किंच स्वमानक्षीणा दोषाः किंचिद्विकारं न जनयन्ति, क्षीणलक्षणं वैषम्यमेव परं यान्ति; वचनं हि--"क्षीणा जहति लिङ्गं स्वं समाः स्वं कर्म कुर्वते" (सू.अ.7) इति; नात्र धातुवैषम्यमात्रं विकार इति ब्रुवतामयं पन्थाः; ये तु धातुवैषम्यजो विकार इति व्यवस्थिताः, ते त्वजनितव्यपदेश्यविकारं धातुवैषम्यं रात्रिदिनावस्थादिकृतधातुवैषम्यवदल्पत्वेनाव्यपदेश्यतया धातुसाम्य एव प्रक्षिपन्तीति; तिलकालकमषकप्रभृतीनां तु धातुवैषम्यजत्वेनेह चरके रोगत्वं सुव्यक्तमेव, दुःखहेतुत्वं च तेषां ज्ञातानां मनोदुःखकर्तृत्वेन|| 4 || <9-5> चतुर्णां भिषगादीनां शस्तानां धातुवैकृते| प्रवृत्तिर्धातुसाम्यार्था चिकित्सेत्यभिधीयते|| 5 || विकारलक्षणानन्तरं विकारप्रशमहेतोश्चिकित्साया लक्षणमाह--चतुर्णामित्यादि| चतुर्णामिति पदं वैद्यादीनां मिलितानामेव ग्राहकम्| शस्तानामिति वक्ष्यमाणश्रुते पर्यवदात्वमित्यादिगुणयोगेन प्रशस्तानाम्| धातुवैकृते रोगे चिकित्साधिकरणभूते| धातुसाम्यार्था आरोग्यकरणार्थेत्यर्थः| धातुवैकृत इति पदं स्पष्टार्थं, येन धातुसाम्यार्था प्रवृत्तिर्धातुवैकृते एव वैद्यादीनां भवति| प्रवृत्तिर्वैद्यस्य इदं कर्तव्यमिदं न कर्तव्यमित्यादिकोपदेशरूपा, द्रव्यस्य तूपयोगे सति स्वकार्यारम्भरूपा, परिचारकप्रवृत्तिर्भेषजसंस्करणातुरपरिचर्यादिरूपा, आतुरप्रवृत्तिर्वैद्योक्तानुष्ठानव्याधिस्वरूपकथनादिका|| 5 || <9-6> श्रुते पर्यवदातत्वं बहुशो दृष्टकर्मता| दाक्ष्यं शौचमिति ज्ञेयं वैद्ये गुणचतुष्टयम्|| 6 || पूर्वसूत्रितवैद्यगुणान् दर्शयति---श्रुत इत्यादि| श्रुतमादौ श्रेष्ठवैद्यगुणत्वात्, एवमन्यत्रापि व्याख्येयम्| पर्यवदातत्वं विशुद्धज्ञानवत्त्वं गुरुशास्त्रसेवनादिना| शौचमदृष्टद्वारोपकारकम्| जितहस्तत्वादयोऽपरेऽपि वैद्यगुणै अत्रैव गुणचतुष्टयेऽन्तर्भावनीयाः|| 6 || <9-7> बहुता तत्रयोग्यत्वमनेकविधकल्पना| संपच्चेति चतुष्कोऽयं द्रव्याणां गुण उच्यते|| 7 || बहुता भेषजगुणः, अल्पं हि भेषजं गुणवदप्यविद्यमानमिव, असाधकत्वात्| तत्र प्रतिकर्तव्ये व्याधौ योग्यत्वं तत्रयोग्यत्वम्| अनेकविधकल्पना नानाप्रकारस्वरसाद्युपयुक्तकल्पनायोग्यत्वमित्यर्थः; यतः प्राणिनः केचित् स्वरसद्विषः, केचित् कल्कद्विष एवमादि; एवं व्याधिस्वभावादपि काचित् कल्पना हिता भवति, यथा---ज्वरे कषाय इत्यादि; तेनानेककल्पनायोग्यत्वाद्यद्यत्र युज्यते तत्तत्र क्रियते| संपदिति क्रिमिसलिलाद्यनुपहतत्वेन रसादिसंपत्|| 7 || <9-8> उपचारज्ञता दाक्ष्यमनुरागश्च भर्तरि| शौचं चेति चतुष्कोऽयं गुणः परिचरे जने|| 8 || उपचारज्ञता यूषरसादिकरणसंवाहनस्वापनादिज्ञता|| 8 || <9-9> स्मृतिर्निर्देशकारित्वमभीरुत्वमथापि च| ज्ञापकत्वं च रोगाणामातुरस्य गुणाः स्मृताः|| 9 || निर्देशकारित्वं वैद्योपदिष्टार्थकर्तृत्वम्| अभीरुत्वं गुणः, भीरुत्वस्य रोगकर्तृत्वात्; यदुक्तं--- "विषादो रोगवर्धनानां" (सू.अ.25) इति| अथापि चेतिशब्देन क्वचिद्भीरुत्वमप्यस्मृतिरपि गुणो भवतीति दर्शयति; यथोन्मादे "सर्पेणोद्धृतदंष्ट्रेण" इत्यादिना त्रासनमुक्तं चिकित्सायां, तत्र यद्यप्यभीरुः स्याद्रोगी तदा चिकित्सा न फलति; अस्मृतिस्तु ज्वरवेगागमनकालास्मरणेऽभिप्रेता, यदुक्तं--- "ज्वरवेगं च कालं च चिन्तयञ्ज्वर्यते तु यः| तस्येष्टैश्च विचित्रैश्च प्रयोगैर्नाशयेत् स्मृतिम्" (चि.अ.3) इति|| 9 || <9-10> कारणं षोडशगुणं सिद्धौ पादचतुष्टयम्| विज्ञाता शासिता योक्ता प्रधानं भिषगत्र तु|| 10 || एवं वैद्यादीनां चतुर्णामपि कारणत्वे सिद्धे वैद्यस्य प्राधान्यं दर्शयति---कारणमित्यादि| विज्ञाता औषधस्य| शासिता परिचारकस्य---एवं कुर्वेवं मा कुर्विति| योक्ता आतुरस्य| एतेन वैद्यपराधीना भेषजादीनां प्रवृत्तिः, वैद्यस्तु स्वतन्त्रः, ततश्च वैद्यः प्रधानमिति वाक्यार्थः|| 10 || <9-11-12> पक्तौ हि कारणं पक्तुर्यथा पात्रेन्धनानलाः| विजेतुर्विजये भूमिश्चमूः प्रहरणानि च|| 11 || आतुराद्यास्तथा सिद्धौ पादाः कारणसंज्ञिताः| वैद्यस्यातश्चिकित्सायां प्रधानं कारणं भिषक्|| 12 || एतदेवाभ्यर्हितत्वाद्दृष्टान्तद्वयेन दर्शयति---पक्तावित्यादि| पक्तौ पाके कर्तव्ये, पात्रस्थानीय आतुरः, परिचारक इन्धनरूपः, अनलो भेषजरूपः| कारणमिति उपकरणम्| भूमिः युद्धानुगुणो देशः| अत्रापि पूर्ववदेवातुरादिस्थानीयत्वं भूम्यादीनाम्|| 11 || 12 || <9-13> मृद्दण्डचक्रसूत्राद्याः कुम्भकारादृते यथा| नावहन्ति गुणं वैद्यादृते पादत्रयं तथा|| 13 || संप्रति व्यतिरेकदृष्टान्तेन वैद्यप्राधान्यं दर्शयति---मृद्दण्डेत्यादिना| नावहन्ति न निष्पादयन्ति| गुणं साध्यमित्यर्थः|| 13 || <9-14-15.1> गन्धर्वपुरवन्नाशं यद्विकाराः सुदारुणाः| यान्ति यच्चेतरे वृद्धिमाशूपायप्रतीक्षिणः|| 14 || सति पादत्रये ज्ञाज्ञौ भिषजावत्र कारणम्| 15.1 | अन्वयेन व्यतिरेकेण च पृथग्दृष्टान्तं दर्शयित्वा कौशलेनैकत्रैव दृष्टान्ते गन्धर्वपुरेत्यादिनाऽन्वये गुणं व्यतिरेके च दोषं दर्शयति| एकत्रपक्षे नाशमाशु यान्तीति संबन्धः, इतरे अपरेऽनभिज्ञवैद्योपक्रान्ता गन्धर्वपुरवदाशु वृद्धिं यान्तीति संबन्धः| उपायप्रतीक्षिण इति वृद्धौ शान्तौ च| आशु विकारशान्तौ ज्ञो भिषक्कारणम्, आशुवृद्धौ चाज्ञः|| 14-15.1 || <9-15.2-16> वरमात्मा हुतोऽज्ञेन च चिकित्सा प्रवर्तिता|| 15.2 || पाणिचाराद्यथाऽचक्षुरज्ञानाद्भीतभीतवत्| नौर्मारुतवशेवाज्ञो भिषक् चरति कर्मसु|| 16 || अज्ञवैद्यस्य चिकित्साप्रवृत्तिं निषेधयति---वरमित्यादि| न वरम् अनुचितमेव| प्रवर्तितेतिभाषया अज्ञवैद्येन बलात् कृतेति दर्शयति| पाणिचारात् हस्तपरामर्शात्| कर्मसु चिकित्सासु|| 15.2 || 16 || <9-17> यदृच्छया समापन्नमुत्तार्य नियतायुषम्| भिषङ्मानी निहन्त्याशु शतान्यनियतायुषाम्|| 17 || यदृच्छयेति वैद्यसम्यग्ज्ञानपूर्वकप्रवृत्तिं विना कर्मवशादित्यर्थः| समापन्नं सम्यगुपक्रान्तम्| नियतायुषमित्यनेनायुर्बलेनैव व्याधिमुत्तीर्यमाणमित्यर्थः|(1) (1.`व्याधितं' इति पा०|) आत्मानमभिषजं भिषक्त्वेन मन्यत इति भिषङ्मानी| अनियतायुषामिति यत्रायुःकारणं बलवत् कर्म नास्ति, तत्र पुरुषकारापराधेन वैद्यदोषान्मरणं भवतीति दर्शयति|| 17 || <9-18> तस्माच्छास्त्रेऽर्थविज्ञाने प्रवृत्तौ कर्मदर्शने| भिषक् चतुष्टये युक्तः प्राणाभिसर उच्यते|| 18 || शास्त्रे शास्त्रावधारणे|(1) (1.`शास्त्रधारणे' इति पा०|) अर्थविज्ञाने शास्त्रार्थावबोधे| प्रवृत्तौ स्वयं कर्मकरणे| युक्त उद्युक्त उद्योगनिष्पादितगुणप्रकर्ष इति यावत्| प्राणान् गच्छतो व्यावर्तयतीति प्राणाभिसरः|| 18 || <9-19-23> हेतौ लिङ्गे प्रशमने रोगाणामपुनर्भवे| ज्ञानं चतुर्विधं यस्य स राजर्हो भिषक्तमः|| 19 || शस्त्रं शास्त्राणि सलिलं गुणदोषप्रवृत्तये| पात्रापेक्षीण्यतः प्रज्ञां चिकित्सार्थं विशोधयेत्|| 20 || विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया| यस्यैते षड्गुणास्तस्य न साध्यमतिवर्तते|| 21 || विद्या मतिः कर्मदृष्टिरभ्यासः सिद्धिराश्रयः| वैद्यशब्दाभिनिष्पत्तावलमेकैकमप्यतः|| 22 || यस्य त्वेते गुणाः सर्वे सन्ति विद्यादयः शुभाः| स वैद्यशब्दं सद्भूतमर्हन्(2) (2.`सद्भूतमर्हेत्' इति पा०|) प्राणिसुखप्रदः|| 23 || पात्रापेक्षीणीति गुणवति पात्रे सगुणानि, दोषवति पात्रे दोषवन्ति भवन्तीत्यर्थः| विशोधयेत् सद्गुरुसच्छास्त्रसेवादिभिरित्यर्थः| विद्या वैद्यकशास्त्रज्ञानम्| वितर्कः शास्त्रमूल ऊहापोहः| विज्ञानं शास्त्रान्तरज्ञानं; किंवा सहजं विशुद्धं ज्ञानम्| तत्परतेह व्याधिचिकित्सायां प्रयत्नातिशयत्वम्| क्रिया पुनः पुनश्चिकित्साकरणम्| मतिः सहजविशुद्धमतिः| अभ्यासः कर्माभ्यासः| सिद्धिः प्रायशो व्याधिप्रशमकत्वम्| आश्रयः सद्गुर्वाश्रय इत्यर्थः| वैद्यशब्दाभिनिष्पत्तावित्यनेन पारमार्थिकवैद्यत्वनिष्पत्ताविति दर्शयति| एत इत्यनेनैव लब्धेऽपि विद्यादय इति वचनं पूर्वोक्तगुणव्युदासार्थं, तद्व्युदासश्च विद्यादिष्वेवान्तर्भावनीयः; एतच्च प्रबन्धेन पृथक् पृथग्गुणकथनं वैद्यस्य गुणोत्पादने यत्नातिशयं कारयितुं तथा द्रव्यादिभ्यः पादेभ्यो वैद्यस्यैव प्रधानतोपदर्शनार्थं; वैद्यो हि पादत्रयं विगुणमपि कल्पनया शिक्षया मन्त्रणेन च(3) (3.`यन्त्रणेन च' इति पा०|) संपाद्य चिकित्सितुं पारयति, नतु गुणवद्वैद्यं विना द्रव्यादयः पादा गुणवन्तोऽपि क्षमाः|| 19-23 || <9-24-25> शास्त्रं ज्योतिः प्रकाशार्थं दर्शनं बुद्धिरात्मनः| ताभ्यां भिषक् सुयुक्ताभ्यां चिकित्सन्नापराध्यति|| 24 || चिकित्सिते त्रयः पादा यस्माद्वैद्यव्यपाश्रयः| तस्मात् प्रयत्नमातिष्ठेद्भिषक् स्वगुणसंपदि|| 25 || शास्त्रशब्देन शास्त्राभ्यासकृता मतिः, सा हि ज्योतिः बाह्यालोक इव, प्रकाशार्थं वस्तूनां ग्रहणयोग्यतां कर्तुमित्यर्थः| दर्शनमिव दर्शनं चक्षुरिवेत्यर्थः| यद्यपि बुद्धिरात्मन एव भवति, तथाऽप्यात्मन इत्यनेन सहजां बुद्धिं दर्शयति,यतःसहजां बुद्धिं विना शास्त्रजा बुद्धिर्या वैनायकीत्यभीधीयते, सा न सम्यक्चिकित्सासमर्था भवतीति| ताभ्यामिति सहजविशुद्धबुद्धिशास्त्रायां सहजवैनायकबुद्धिभ्याम्|| 24 || 25 || <9-26> मैत्री कारुम्यमार्तेषु शक्ये प्रीतिरुपेक्षणम्| प्रकृतिस्थेषु भूतेषु वैद्यवृत्तिश्चतुर्विधेति|| 26 || वैद्येन च यादृश्या बुद्ध्या व्यवहर्तव्यं, तां दर्शयति---मैत्रीत्यादि| मैत्री पूर्वमेव व्याकृता| आर्तेषु आर्तियुक्तेषु| कारुण्यं परदुःखप्रहाणेच्छा| शक्ये साधयितुं शक्ये, साध्यव्याधिगृहीत इति यावत्| प्रकृतिरिह मरणं, प्रकृतिरुच्यते स्वभावः; तथा---"इदमस्मान्मुहूर्तात्...स्वभावमापत्स्यते" (सू.अ.30), मरणमित्यर्थः; मरणसमीपगतत्वादुच्यते `प्रकृतिस्थे' इति| तस्मिन्नुपेक्षा कर्तव्या; न तत्र भेषजदानादि कर्तव्यं, यशोहान्यादिभयात्|| 26 || <9-27-28> तत्र श्लोकौ--- भिषग्जितं चतुष्पादं पादः पादश्चतुर्गुणः| भिषक् प्रधानं पादेभ्यो यस्माद्वैद्यस्तु यद्गुणः|| 27 || ज्ञानानि बुद्धिर्ब्राह्मी च भिषजां या चतुर्विधा| सर्वमेतच्चतुष्पादे खड्डाके संप्रकाशितमिति|| 28 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने खुड्डाकचतुष्पादो नाम नवमोऽध्यायः|| 9 || संग्रहे ब्राह्मी बुद्धिः चतुर्विधा मैत्रीकारुण्यादिका|| 27 | 28 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने तृतीये निर्देशचतुष्के खुड्डाकचतुष्पादो नाम नवमोऽध्यायः|| 9 || दशमोऽध्यायः| --**-- <10-1-3> अथातो महाचतुष्पादमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || चतुष्पादं षोडशकलं भेषजमिति भिषजो भाषन्ते, यदुक्तं पूर्वाध्याये षोडशगुणमिति, तद्भेषजं युक्तियुक्तमलमारोग्यायेति भगवान् पुनर्वसुरात्रेयः|| 3 || पूर्वाध्याये वैद्यादयो व्याधिप्रशमकारणमित्युक्तं, तदिहाक्षिप्य व्यवस्थाप्यत इत्यनन्तरं महाचतुष्पादोऽभिधीयते| महत्त्वं चास्य पूर्वाध्यायापेक्षया, बहुग्रन्थत्वेन पूर्वपक्षसिद्धान्तरूपबहुप्रमेयाभिधायकत्वेन च| षोडशकलं षोडशगुणं, कलाशब्दो गुणवचनः| भिषजो भाषन्त इति ब्रुवते| प्रकृतेऽर्थे शास्त्रान्तरसंमतिं दर्शयति---युक्तियुक्तमिति| युनक्तीति युक्तिः प्रवृत्तिरुच्यते; युक्तियुक्तं प्रवृत्तिमदित्यर्थः; प्रवृत्तिश्च वैद्यादीनां चिकित्सारूपा पूर्वाध्याये व्याकृता| अलं समर्थम्| इति भगवानात्रेयो `ब्रूते' इति शेषः|| 1-3 || <10-4> नेति मैत्रेयः, किं कारणं ? दृश्यन्ते ह्यातुराः केचिदुपकरणवन्तश्च परिचारकसंपन्नाश्चात्मवन्तश्च कुशलैश्च भिषग्भिरनुष्ठिताः(1) (1.`भिषग्भिरुपक्रान्ताः' इति पा०|) समुत्तिष्ठमानाः, तथायुक्ताश्चापरे म्रियमाणाः; तस्माद्भेषजमकिंचित्करं भवति, तद्यथा---श्वभ्रे सरसि च प्रसिक्तमल्पमुदकं, नद्यां वा स्यन्दमानायां पांसुधाने वा पांसुमुष्टिः प्रकीर्ण इति; तथाऽपरे दृश्यन्तेऽनुपकरणाश्चापरिचारकाश्चानात्मवन्तश्चाकुशलैश्च भिषग्भिरनुष्ठिताः समुत्तिष्ठमानाः, तथायुक्ता म्रियमाणाश्चापरे| यतश्च प्रतिकुर्वन् सिध्यति, प्रतिकुर्वन् म्रियते; अप्रतिकुर्वन् सिध्यति, अप्रतिकुर्वन् म्रियते; ततश्चिन्त्यते भेषजमभेषजेनाविशिष्टमिति(1)|| 4 || (1.`इति मैत्रेयः' इति पा०|) उक्तमाक्षिपति---नेतीत्यादि| उपकरणं भेषजम्| अनुष्ठिताः चिकित्सितुमुपक्रान्ताः| तथायुक्ताः पूर्ववच्चिकित्सितुमुपक्रान्ता इत्यर्थः| अकिञ्चित्करमिति भेषजे सत्यपि यदाऽऽरोग्यं न भवति; तेन, यत्रापि सति भेषजे आरोग्यं भवति, तत्रापि भेषजव्यतिरिक्तं कर्मैव दैवसंज्ञकं कारणं, भेषजं तु तत्र दैवागतसन्निधानमकारणमेवेत्यर्थः| अत्रैवार्थे दृष्टान्तद्वयं दर्शयति---तद्यथेत्यादि| श्वभ्रे गर्ते यथाऽल्पं जलमकिंचित्करमेवं म्रियमाणेऽपि भेषजं, यथा च सरसि अन्यत एव पूर्णेऽल्पमुदकमकिञ्चित्करं भवत्येवमन्यत एवारोग्यहेतोः कर्मणो रोगप्रशमने जायमाने भेषजमकिञ्चित्करं भवतीति सरोदृष्टान्तेन दर्शयति; एवं नद्यां स्यन्दमानायां वहमानायां पांसुमुष्टिरिति निदर्शनं श्वभ्रवत्, पांसुधाने पांशुराशौ पांशुमुष्टिरिति सरोदृष्टान्तवद्व्याख्येयम्| अत्र च तोयदृष्टान्तः संशोधनभेषजाभिप्रायेण, पांशुदृष्टान्तस्तु संशमनभेषजाभिप्रायेण; यदि वा जलं संतर्पणभेषजाभिप्रायेण, पांशुमुष्टिस्त्वपतर्पणाभिप्रायेण बोद्धव्या| भेषजान्वयव्यभिचारं दर्शयित्वा तद्व्यतिरेकव्यभिचारं दर्शयति---तथाऽपरे इत्यादि| प्रतिकुर्वन्नित्यन्तर्भावितण्यर्थत्वात् प्रतिकारयन्नित्यर्थः; यदि वाऽऽतुर एव वैद्यादीनुत्पाद्यात्मानं प्रतिकुर्वन्निति मन्तव्यम्; एतेन दैवाख्यकर्मवशादेवायं जीवति म्रियते वा, रोगी भवत्यरोगो वा, न दृष्टभेषजमत्र किञ्चित्करमिति पूर्वपक्षार्थः|| 4 || <10-5> मैत्रेय !(2) (2.`मिथ्या चिन्त्यते' इति पा०|) मिथ्या चिन्त्यत इत्यात्रेयः; किं कारणं, ये ह्यातुराः षोडशगुणसमुदितेनानेन भेषजेनोपपद्यमाना म्रियन्त इत्युक्तं तदनुपपन्नं, न हि भेषजसाध्यानां व्याधीनां भेषजमकारणं भवति; ये पुनरातुराः केवलाद्भेषजादृते समुत्तिष्ठन्ते, न तेषां संपूर्णभेषजोपपादनाय समुत्थानविशेषो नास्ति;(3) (3.`सममुत्थानविशेषोऽस्ति' इति गङ्गाधारसंमतः पाठः|) यथा हि पतितं पुरुषं समर्थमुत्थानायोत्थापयन् पुरुषो बलमस्योपादध्यात्, स क्षिप्रतरमपरिक्लिष्ट एवोत्तिष्ठेत्, तद्वत् संपूर्णभेषजोपलम्भादातुराः; ये चातुराः केवलाद्भेषजादपि म्रियन्ते, न च सर्व एव ते भेषजोपपन्नाः समुत्तिष्ठेरन्, नहि सर्वे व्याधयो भवन्त्युपायसाध्याः, न चोपायसाध्यानां व्याधीनामनुपायेन सिद्धिरस्ति, न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति,(1) (1.`भेषजसमुदायोऽस्ति' इति पा०|) न ह्यलं ज्ञानवान् भिषङ्मुमूर्षुमातुरमुत्थापयितुं; परीक्ष्यकारिणो हि कुशला भवन्ति, यथा हि योगज्ञोऽभ्यासनित्य इष्वासो धनुरादायेषुमस्यन्नातिविप्रकृष्टे महति काये नापराधवान् भवति, संपादयति चेष्टकार्यं, तथा भिषक् स्वगुणसंपन्न उपकरणवान् वीक्ष्य कर्मारभमाणः साध्यरोगमनपराधः संपादयत्येवातुरमारोग्येण; तस्मान्न भेषजमभेषजेनाविशिष्टं भवति|| 5 || सिद्धान्तयति---मिथ्येत्यादि| केवलात् संपूर्णात्| न नास्तीत्युभयनकारकरणादस्ति समुत्थानविशेष इत्यर्थः| तद्वदिति क्षिप्रतरमक्लिष्टा एवोत्तिष्ठन्त इत्यर्थः| एवं मन्यते---यद्यप्यदृष्टमेवोत्थाने कारणं, तथाऽपि यदि दृष्टमपि तत्रानुबलं भवति, तदा दृष्टादृष्टोभयबलाच्छीघ्रमेवारोग्यं भवति| सर्व एवेति साध्यव्याधयोऽसाध्यव्याधयश्च; संपूर्णभेषजोपपत्तावपि सत्यामसाध्यव्याधयो नोत्तिष्ठन्ते, साध्यव्याधय उत्तिष्ठन्त इति भावः| यद्यप्यसाध्यव्याधिं प्रति संपूर्णभेषजोपपत्तिरेव नास्ति, यदुक्तं---"न चासाध्यानां व्याधीनां भेषजसमुदायोऽयमस्ति, नह्यलं ज्ञानवान् भिषङ्मुमूर्षमातुरमुत्थापयितुम्" इति, तथाऽपीह किञ्चिदसंपूर्णभेषजत्वेऽपि संपूर्णभेषजोपपन्न इत्युक्तम्| ये तु साध्यव्याधयस्ते सत्यामेव भेषजसंपत्तौ जीवन्ति, असत्यां तु भेषजसंपत्तौ बलवज्जीवनकर्माभावे म्रियन्त एवेति दर्शयन्नाह---न चोपायेत्यादि| उपायेनैव दृष्टार्थेन साध्या उपायसाध्याः| इदमत्राकूतं---यत्---द्विविधं कर्म बरवदबलवच्च; तत्र बलवन्नियतविपाककालं, यथेदं कर्मास्मिन्नेव काले मारयति; अबलवच्च मारकं कर्म मारयत्येव परं कालानियमेन, तद्यदा दृष्टसामग्रीमनुगुणामपथ्यसेवारूपामौषधाभावरूपां च प्राप्नोति तदा मारयति, यदा तु न प्राप्नोति तदा न मारयति| यदुक्तं जनपदोद्ध्वंसनीये---"कर्म किंचित् क्वचित् काले विपाकनियतं महत्| किंचिन्न कालनियतं प्रत्ययैः प्रतिबोध्यते" (वि.अ.3) इति| अस्य त्वर्थं प्रपञ्चेन तत्रैव दर्शयिष्यामः| न च वाच्यम्---अदृष्टमेव सर्वत्र कारणं, तच्च नियतकालविपाकमेव, यदुच्यते--- "नाकाले जायते कश्चिन्नाकाले म्रियते तथा| जगत् कालवशं सर्वं कालः सर्वत्र कारणम्"---इति; यतः, यदेवादृष्टं तदेव दृष्टयागादिब्रह्मवधादिजन्यं किञ्चित्| यद्दृष्टेनानुपपन्नं, तत्रादृष्टकल्पना प्रामाणिकी, यत्तु दाहादि दृष्टेनैवाग्निसंबन्धेनोपपद्यते तत्र का कथाऽदृष्टस्य दृष्टकार्यान्यथानुपपत्तिपरिकल्पनीयस्य; तेन य इमे दुर्बलेन कर्मणा दृष्टबलवदपथ्यसेवाजनितदोषबलादारब्धा व्याधयस्ते बलवता चतुष्पादसंपन्नेन भेषजेन दोषक्षयकेनोपायेन परं साध्याः, तदभावे तु दुर्बलेनापि कर्मणा दृष्टदोषबलादारब्धा व्याधयो न निवर्तन्त इति| यदुक्तं---"दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते| दैवेन चेतरत् कर्म विशिष्टेनोपहन्यते" (वि.अ.3) इति| अनुपायेन अभेषजेन| अयं भेषजसमुदायः सर्वगुणसंपन्न इत्यर्थः; असाध्ये व्याधौ चिकित्सां कुर्वन् वैद्य एव यथोक्तगुमो न भवतीत्यर्थः| नह्यलं न समर्थः; यद्यसाध्यतां जानाति तदा न प्रवर्तत एव, अथ न जानाति तदा ज्ञानवानेव न भवतीति भावः| चतुष्पादसंपदाऽवश्यं व्याधिप्रशमो भवतीति दृष्टान्तेनाह---यथा हीत्यादि| इष्वासो धानुष्कः| अस्यन् क्षिपन्| नातिविप्रकृष्टे सन्निहिते| अनपराध(1) (1.`नापराधवान्' इति पा०|) इति लक्ष्यभ्रंशरहितः| इष्टं कार्यं लक्ष्यवेधलक्षणम्|| 5 || <10-6> इदं च(2) (2.`इदं चेदं च' इति पा०|) नः प्रत्यक्षं---यदनातुरेण भेषजेनातुरं चिकित्सामः,(3) (3.`उपचरामः' इति पा०|) क्षाममक्षामेण, कृशं च दुर्बलमाप्याययामः, स्थूलं मेदस्विनमपतर्पयामः, शीतेनोष्माभिभूतमुपचरामः, शीताभिभूतमुष्णेन, न्यूनान् धातून् पूरयामः, व्यतिरिक्तान् ह्रासयामः, व्याधीन् मूलविपर्ययेणोपचरन्तः सम्यक् प्रकृतौ स्थापयामः; तेषां नस्तथा कुर्वतामयं भेषजसमुदायः कान्ततमो भवति|| 6 || भेषजस्य रोगप्रशमकर्तृत्वे उपपत्त्यन्तरमाह---इदं चेत्यादि| अनातुरेणेति आतुरगुणविपरीतेन| आतुरमनातुरेण चिकित्साम इति यदुक्तं, तस्यैव विवरणं---क्षाममक्षामेणेत्यादि| क्षामो निर्द्रवः| कृशं च दुर्बलमाप्याययाम इति संतर्पयामः| व्यतिरिक्तानिति अतिरिक्तानित्यर्थः|(4) (4.`न्यूनव्यतिरिक्तानधिकानित्यर्थः' इति पा०|) मूलविपर्ययेणेति कारणविपर्ययेण, तच्च प्रभावादिति बोद्धव्यं; तेन विषविकारस्य विषेणोपचरणमेतत् प्रत्यक्षं चान्यदुपगृहीतं भवति| कान्ततमो विकारप्रशमकत्वेनाभीष्टतमः; अन्येऽर्थधर्मोपायाः कान्ताः कान्ततराश्च, अयं तु भेषजसमुदायः सर्वोच्छेदकरोगहरत्वेन कान्ततमः|| 6 || <10-7-8> भवन्ति चात्र--- साध्यासाध्यविभागज्ञो ज्ञानपूर्वं चिकित्सकः| काले चारभते कर्म यत्तत् साधयति ध्रुवम्|| 7 || (5)अर्थविद्यायशोहानिमुपक्रोशमसंग्रहम्|(6) (5.`स्वार्थओ' इति पा०|) (6.`ओमसद्ग्रहम्' इति पा०|) प्राप्नुयान्नियतं वैद्यो योऽसाध्यं समुपाचरेत्|| 8 || ज्ञानपूर्वमिति भेषजादिज्ञानपूर्वं, यत् कर्मारभते तत् कर्म चिकित्सितरूपं, साधयति `साध्यं' इति शेषः| असाध्यव्याधौ न प्रवर्तितव्यमिति शिक्षयति---अर्थेत्यादि| अर्थः अर्थलाभः, हानिः क्षतिः| उपक्रोशो जनापवादः| असंग्रहः चिकित्सार्थमनुपादानं; यदि `वा असद्ग्रह' इति पाठः, तदा चासद्ग्रहो राजदण्डेनासत्पुरुषैश्चाण्डालादिभिर्ग्रहणम्|| 7 || 8 || <10-9-10> सुखसाध्यं मतं साध्यं कृच्छ्रसाध्यमथापि च| द्विविधं चाप्यसाध्यं स्याद्याप्यं यच्चानुपक्रमम्(1)|| 9 || (1.`यदनुपक्रमम्' इति पा०|) साध्यानां त्रिविधश्चाल्पमध्यमोत्कृष्टतां प्रति| विकल्पो, न त्वसाध्यानां नियतानां विकल्पना|| 10 || साध्ये प्रवृत्तिरुक्ता, असाध्ये निवृत्तिश्च, तेन साध्यासाध्ययोर्भेदकथनपूर्वकं लक्षणं वक्तुमाह--- सुखसाध्यमित्यादि| अकिञ्चित्करत्वेनाविद्यमान उपक्रमो यस्य तदनुपक्रमं; याप्यं त्वनुपक्रमं न भवति, यापनाकर्तृत्वेन किञ्चित्करत्वात्| तत्रोपक्रमस्याल्पमध्यमोत्कृष्टतां प्रतीति अल्पमध्यमोत्कृष्टयोगादित्यर्थः; तेनाल्पसाध्यमल्पोपायसाध्यं, मध्यसाध्यं मध्योपायसाध्यम्, उत्कृष्टसाध्यमुत्कृष्टोपायसाध्यमिति भेदत्रयं साध्यानां भवति| असाध्यानां तु नियतानामिति याप्यव्यतिरिक्तानामनुपक्रमाणां, विकल्पना विकल्पः, नास्तीति एवंभूताऽल्पासाध्यादिरूपा नास्ति; प्राणहर-वैकल्यकर-सद्यः प्राणहर-कालान्तरप्राणहरत्वादिकल्पना त्वसाध्यानामस्त्येव; यदसाध्यं तदल्पेन मध्येन चोत्कृष्टेन चोपायेनासाध्यमेव; याप्यरूपासाध्यानां त्वल्पोपाययाप्यत्वादिभेदोऽस्त्येव|| 9 || 10 || <10-11-13> हेतवः पूर्वरूपाणि रूपाण्यल्पानि यस्य च| न च तुल्यगुणो दूष्यो न दोषः प्रकृतिर्भवेत्|| 11 || न च कालगुणस्तुल्यो न देशो दुरुक्रमः| गतिरेका नवत्वं च रोगस्योपद्रवो न च|| 12 || दोषश्चैकः समुत्पत्तौ देहः सर्वौषधक्षमः| चतुष्पादोपपत्तिश्च सुखसाध्यस्य लक्षणम्|| 13 || न दोषः प्रकृतिर्भवेदिति व्याध्यारम्भको यो दोषः स तत्प्रकृतावुत्कटो न भवेदित्यर्थः| देशो भूमिरातुरश्च| देशो दुरुपक्रमो यथा---वातव्याधौ तुल्यगुणो मरुः, तथा श्लेष्मव्याधावनूपः| देहश्च दुरुपक्रमो यथा---सर्वव्याधीनामेव मर्मलक्षणो देशः, तथा वातव्याधेः पक्वाशय इत्यादि| गतिरेका एको मार्ग इत्यर्थः, मार्गास्त्रयस्तिस्रैषणीये वक्तव्याः--- "शाखा मर्मास्थिसन्धयः कोष्ठश्च" (सू.अ.11) इति| एतच्चोत्सर्गन्यायेनोक्तं, तेन क्वचिद्व्याधिप्रभावादन्यथाऽपि सुखसाध्यत्वादिलक्षणाभिधानेन विरोधो न वक्तव्यः| यदुक्तं---"ज्वरे तुल्यर्तुदोषत्वं प्रमेहे तुल्यदुष्यता| रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्"---इति|| 11-13 || <10-14-16> निमित्तपूर्वरूपाणां रूपाणां मध्यमे बले| कालप्रकृतिदूष्याणां सामान्येऽन्यतमस्य च|| 14 || गर्भिणीवृद्धबालानां(2) (2.`गुर्विणीवृद्धबालानां' इति पा०|) नात्युपद्रवपीडितम्| शस्त्रक्षाराग्निकृत्यानामनवं कृच्छ्रदेशजम्|| 15 || विद्यादेकपथं रोगं नातिपूर्णचतुष्पदम्| द्विपथं नातिकालं वा कृच्छ्रसाध्यं द्विदोषजम्|| 16 || कालप्रकृतिदूष्याणामिति निर्धारणे षष्ठी| सामान्य इति दोषेण समम्| गर्भिणीवृद्धबालानां सर्व एव व्याधिः कृच्छ्रसाध्यो बोद्धव्यः| नात्युपद्रवपीडितमिति पूर्वेण न योजनीयं, किंतु स्वतन्त्रमेव| शस्त्रक्षाराग्निकृत्याः शस्त्रक्षाराग्निसाध्याः; एषां यो व्याधिस्तं कृच्छ्रसाध्यं विद्यादिति संबन्धः| कृच्छ्रदेशजं मर्मसन्ध्यादिजम्| एकपथस्य विशेषणं--- नातिपूर्णचतुष्पदमिति| द्विपथमित्यस्य विशेषणं---नातिकालमिति|| 14-16 || <10-17-20> शेषत्वादायुषो याप्यमसाध्यं पथ्यसेवया| लब्धाल्पसुखमल्पेन हेतुनाऽऽशुप्रवर्तकम्|| 17 || गम्भीरं बहुधातुस्थं मर्मसन्धिसमाश्रितम्| नित्यानुशायिनं रोगं दीर्घकालमवस्थितम्|| 18 || विद्याद्द्विदोषजं, तद्वत् प्रत्याख्येयं त्रिदोषजम्| क्रियापथमतिक्रान्तं सर्वमार्गानुसारिणम्|| 19 || औत्सुक्यारतिसंमोहकरमिन्द्रियनाशनम्| दुर्बलस्य सुसंवृद्धं व्याधिं सारिष्टमेव च|| 20 || याप्यत्वेनैवासाध्यत्वे लब्धे यदसाध्यमिति पदं तद्याप्ययापनार्थं क्रियमाणभेषजतया साध्यत्वशङ्कानिरासार्थम्| शेषत्वादायुष इति वचनमायुः शेषे विद्यमान एव याप्यव्याधिप्रादुर्भावो भवतीति दर्शनार्थम्| पथ्यसेवया भेषजसेवया, लब्धमल्पं सुखं यस्मिन् तल्लब्धाल्पसुखम्| प्रवर्तनं प्रवर्तः, अल्पेन हेतुनाऽऽशु शीघ्रं प्रवर्तनं यस्य तदाशुप्रवर्तकं; स्वार्थे अण्| गम्भीरं मेदः प्रभृतिधातुगतम्| नित्यानुशायी नित्यानुबन्धः| विद्याद्द्विदोषजमित्यन्तेन याप्यलक्षणम्| तद्वदित्यादि तु प्रत्याख्येयलक्षणम्| तद्वदित्यनेन गम्भीरादियाप्यलक्षणयुक्तं सत्त्रिदोषजं प्रत्याख्येयमित्यर्थः| औत्सुक्यं हर्षोद्रेकः, अरतिरनवस्थानलक्षणा, संमोहो मनसो मोहः|| 17-20 || <10-21-22> भिषजा प्राक् परीक्ष्यैवं विकाराणां स्वलक्षणम्| पश्चात्कर्मसमारम्भः कार्यः साध्येषु धीमता|| 21 || साध्यासाध्यविभागज्ञो यः सम्यक्प्रतिपत्तिमान्| न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेत्|| 22 || न स मैत्रेयतुल्यानां मिथ्याबुद्धिं प्रकल्पयेदिति एवंगुणो वैद्यः प्रतिनियमेन यं व्याधिमुपक्रमेतं साधयत्येव परं, ततो भेषजस्य व्याधिप्रशमनं प्रति करणत्वावधारणे सति भेषजमभेषजेन समानमिति मैत्रेयसदृशानां कर्मवादिनां मिथ्याबुद्धेरनुत्पाद इति भावः|| 21 || 22 || <10-23-24> तत्र श्लोकौ---इहौषधं पादगुणाः प्रभवो भेषजाश्रयः| आत्रेयमैत्रेयमती मतिद्वैविध्यनिश्चयः|| 23 || चतुर्विधविकल्पाश्च व्याधयः स्वस्वलक्षणाः| उक्ता महाचतुष्पादे येष्वायत्तं भिषग्जितम्|| 24 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महाचतुष्पादो नाम दशमोऽध्यायः|| 10 || संग्रहे इहेति इहाध्याये| औषधमिति चतुष्पादम्| पादगुणा इति यदुक्तं पूर्वाध्याये षोडशगुणमिति| प्रभावो भेषजाश्रय इति तद्भेषजं युक्तियुक्तमलमारोग्यायेति|| 23 || 24 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने तृतीये निर्देशचतुष्के महाचतुष्पादो नाम दशमोऽध्यायः|| 10 || एकादशोऽध्यायः| <11-1-2> अथातस्तिस्रैषणीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वाध्याये चतुष्पादमारोग्यकारणं व्यवस्थापितं, ततश्चतुष्पादसंपत्त्या प्राप्तारोग्येण सता यदनुष्ठेयं प्राणपरिपालनसाधनं, तथा धनार्जनसाधनं, तथा धर्मार्जनसाधनं, तदिहैषणात्रयरूपमभिधीयत इत्यनन्तरं तिस्रैषणीयोऽभिधीयते| तिस्रैषणाशब्दोऽस्मिन्नस्तीति मत्वर्थीयश्छः, अत्रानुकार्यानुकरणयोर्भेदाविवक्षया(1) (1.`तिस्र एषणाः पर्येष्टव्या इत्यस्यानुकार्यस्यानुकरणेन तिस्रैषणा इत्यनेन शब्देन सहाभेदविवक्षया रोः स्थाने कृतयलोपासिद्धौ भवति पुनः संहिता' इति %गङ्गाधरः|%) यलोपासिद्धेरभावात् संहितया `तिस्रैषणीयः' इति संज्ञायते, अध्यायान्ते "तिस्रैषणीये मार्गाश्च" इति श्लोकपादं करिष्यति; यद्यप्यन्येऽप्यत्र शब्दाः सन्ति, तथाऽपि प्रधानत्वेनायं गृह्यते|| 1 || 2 || <11-3> इह खलु पुरुषेणानुपहतसत्त्वबुद्धिपौरुषपराक्रमेण हितमिह चामुष्मिंश्च लोके समनुपश्यता तिस्र एषणाः पर्येष्टव्या भवन्ति| तद्यथा---प्राणैषणा, धनैषणा, परलोकैषणेति|| 3 || इहेति भोगार्थिपुरुषाधिकारे, यतो मोक्षार्थिपुरुषं प्रति धनैषणा सर्वथैवानुपयुक्ता| पुरुषेणेति पदं कुर्वन् य एव पुरुष एषणात्रयमन्विष्यति स एव पुरुषो भण्यते नान्यः, पशुतुल्यत्वादिति दर्शयति| पौरुषं शारीरं बलं, पराक्रमस्तु शौर्याख्यं मानसं बलम्| इहेति इह जन्मनि, अमुष्मिन्निति जन्मान्तरे| इष्यतेऽन्विष्यते साध्यतेऽनयेत्येषणा| प्राणो जीवितं, तत् साध्यते दीर्घत्वेन रोगानुपहतत्वेन चानयेति प्राणैषणा| एवं धनैषणा| परलोकोपकारकस्य धर्मस्यैषणा परलोकैषणा| कामैषणा तु प्राणैषणाधनैषणयोरन्तर्भावनीया, शरीरसंपत्तिधनसंपत्तिसाध्यत्वात् कामस्य; यदि वा कामैषणायां स्वत एव पुरुषः प्रवृत्तो भवति नोपदेशमपेक्षत इति तदेषणोपदेशो न कृतः|| 3 || <11-4> आसां तु खल्वेषणानां प्राणैषणां तावत् पूर्वतरमापद्येत| कस्मात् ? प्राणपरित्यागे हि सर्वत्यागः| तस्यानुपालनं---स्वस्थस्य स्वस्थवृत्तानुवृत्तिः, आतुरस्य विकारप्रशमनेऽप्रमादः, तदुभयमेतदुक्तं वक्ष्यते च; तद्यथोक्तमनुवर्तमानः प्राणानुपालनाद्दीर्घमायुरवाप्नोतीति प्रथमैषणा व्याख्याता भवति|| 4 || प्राणैषणायाः प्रथमानुष्ठाने उपपत्तिमाह---आसां त्वित्यादि| त्रयाणां मध्ये द्वे पूर्वे भवतः, तृतीयायाः सर्वोत्तरत्वेनापूर्वत्वात्; तेन द्वयोस्तर इति न्यायात् पूर्वतरं प्राणैषणेति साधुस्तरप्रयोगः| प्राणशब्दो जीवितवचन एकवचनान्तोऽप्यस्ति; यदुक्तं---"दशैवायतनान्याहुः प्राणो येषु प्रतिष्ठितः" (सू.अ.30) इति, तेन प्राणप्रत्यवमर्शकं `तस्य' इति पदमेकवचनेन युक्तमेव| विकारान् प्रशमयतीति विकारप्रशमनं चिकित्सा, तस्मिन्| अप्रमादः अवधानेनानुष्ठानम्| वक्ष्यते चेति निखिलेन शास्त्रेण| प्राणानुपालनादिति प्राणानुपालनसाधनात्; तेन प्राणानुपालनदीर्घायुष्ट्वयोरर्थाभेदात् साध्यसाधनभावो नास्तीति यच्चोच्यते तन्निरस्तं भवति| प्रथमेति प्राधान्यात् प्राणैषणा|| 4 || <11-5> अथ द्वितीयां धनैषणामापद्येत, प्राणेभ्यो ह्यनन्तरं धनमेव पर्येष्टव्यं भवति;(1) (1.अस्याग्रे `किमर्थमिति चेत् उच्यते' इत्यधिकः पाठ उपस्कारे उपलभ्यते|) न ह्यतः पापात् पापीयोऽस्ति यदनुपकरणस्य दीर्घमायुः, तस्मादुपकरणानि पर्येष्टुं यतेत| तत्रोपकरणोपायाननुव्याख्यास्यामः; तद्यथा---कृषिपाशुपाल्यवाणिज्यराजोपसेवादीनि, यानि चान्यान्यपि सतामविगर्हितानि कर्माणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन् दीर्घजीवितं जीवत्यनवमतः पुरुषो भवति(2)| (2.`दीर्घजीवितमनवमतः पुरुषो जीवति' इति पा०|) इति द्वितीया धनैषणा व्याख्याता भवति|| 5 || अथेति प्राणैषणानन्तरम्| द्वितीयामिति हेतुगर्भं विशेषणं, यस्मादियमेव द्वितीया प्राणैषणानन्तरमवश्योपादेयत्वेन, तत इयमेवोच्यत इत्यर्थः| प्राणैषणामनु चास्याः प्राधान्यं दर्शयति---प्राणेभ्यो हीत्यादि| पापशब्देन पापकार्यं दुःखमुच्यते| उपकरणम् आरोग्यभोगधर्मसाधनीभूतो धनप्रपञ्चः, स यस्य नास्त्यसावनुपकरणः| धनोपायानिति वक्तव्ये उपकरणोपायानिति यतः करोति, तेन धनस्य भोगधर्मसाधनार्थमेवोत्पादमिच्छन्ति, न पुनः कृपणस्येव विनियोगशून्यस्य सुसंवर्धितमात्रकरणार्थम्| अन्यान्यपीति प्रतिग्रहाध्यापनादीनि| वृत्तिः वर्तनं, पुष्टिः(4) (4.`पुष्टिर्बलसंपत्तिः' इति पा०|) धनसंपत्तिः| अनवमतः अनवज्ञातो बहुमानगृहीत इति यावत्| दीर्घं जीवितं जीवति धारयतीत्यर्थः, अनेकार्थत्वाद्धातूनां; यदि वा दीर्घजीवितं यथा स्यात्तथा जीवतीति क्रियाविशेषणत्वेन व्याख्येयम्|| 5 || <11-6> अथ तृतीयां परलोकैषणामापद्येत| संशयश्चात्र, कथं ? भविष्याम इतश्च्युता नवेति; कुतः पुनः संशय इति, उच्यते---सन्ति ह्येके प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः, सन्ति चागमप्रत्ययादेव पुनर्भवमिच्छन्ति; श्रुतिभेदाच्च--- `मातरं पितरं चैके मन्यन्ते जन्मकारणम्| स्वभावं परनिर्माणं यदृच्छां चापरे जनाः|| इति |' अतः संशयः---किं नु खल्वस्ति पुनर्भवो न वेति|| 6 || परलोकैषणां व्याकरोति---अथेत्यादि| अत्र च परलोकस्य दुर्ज्ञेयत्वेन चार्वाकादिनास्तिकासंमतत्वेन च परलोकं प्रमाणेन व्यवस्थापयितुं निर्णयार्थं प्रमाणप्रवृत्तिविषयं संशयमेव तावत् परलोके दर्शयति---संशयश्चात्रेत्यादि| इतश्च्युता इह जन्मनि मृताः, भविष्यामो जन्मान्तर इत्यर्थः| संशयहेतुं पृच्छति---कुतः संशयः पुनरिति| वादिविप्रतिपत्तिं संशयहेतुमाह--- उच्यत इत्यादि| प्रत्यक्षपरा अनुमतप्रत्यक्षैकप्रमाणाः| परोक्षत्वात् प्रत्यक्षाविषयत्वात्| पुनर्भवस्य जन्मान्तरस्य| नास्ति पुनर्भवो नास्ति कर्मफलं नास्त्यात्मेत्यादिनास्तिना प्रचरतीति नास्तिकः, तस्य भावो नास्तिक्यम्| यत् प्रत्यक्षप्रमाणेनोपलभ्यते घटपटादि, तदेव परमस्ति; नोपलभ्यते च प्रत्यक्षेण परलोकः, तस्मान्नास्ति परलोक इति नास्तिकाभिप्रायः| अस्ति पुनर्भव इति येषां मतं तान् दर्शयति---सन्तीत्यादि| सन्ति चेत्यत्र `अपरे' इति वाक्यशेषः| आगमप्रत्ययात् आगमप्रामाण्यात्| आगमं च पुनर्भवप्रतिपादकं दानतपोयज्ञेत्यादि दर्शयिष्यत्यग्रे| इच्छन्तीत्यत्र `ये' इति वाक्यशेषः| एवं तावद्वादिविप्रतिपत्तिरेका संशयकारणं दर्शिता; संशयहेत्वन्तरमाह---श्रुतिभेदाच्चेत्यादि| श्रूयत इति श्रुतिः; प्रतिवादिवचनमेवंग्रन्थनिबद्धम्| एतानि च मातापितरावेव जन्मकारणमित्यादीनि पुनर्भवप्रतिक्षेपकाणि वचनानि| आगमप्रत्ययादस्ति पुनर्भव इति यो ब्रूते, तद्वचनेन समं वादिविप्रतिपत्तिरूपतयैव संशयकारणं भवतीत्यत उक्तमुपसंहारे `अतः संशयः' इति| एके मन्यन्ते जन्मकारणमिति जन्मकारणमिति पदं मातरं पितरं तथा स्वभावं तथा परनिर्माणमिति पदत्रयेण संबध्यते; यदृच्छां चाऽपरे जना इत्यत्र मन्यन्ते जन्मकारणमिति पदं संबध्यते| मातापितरावेवात्मान्तरनिरपेक्षावपत्योत्पादने कारणं, तेन पूर्वशरीरं परित्यज्य शरीरान्तरपरिग्रहरूप आत्मनः परलोको नास्तीति प्रथमवादिनः पक्षः| परिदृश्यमानपृथिव्यादिभावानामेवायं(1) (1.`भूतानाम्' इति पा०|) स्वभावो---यत्---संयोगविशेषान्मिलिताः सन्तश्चेतनं पुरुषादिलक्षणं कार्यविशेषमारभन्ते, यथा सुराबीजादीनि प्रत्येकममदकराण्यपि मदकरं मद्यमारभन्ते, नात्र कश्चिदात्मा विद्यते यस्य परलोकः स्यादिति स्वभाववादिनो भावः| पर ऐश्वर्यादिगुणयुक्त आत्मविशेषः, तेन संसार्यात्मनिरपेक्षिणा निर्माणं परनिर्माणं, तत्रापि परस्यैवैश्वर्यादिगुणयुक्तस्यात्मविशेषस्य प्रभावाद्भूतानि चेतयन्ते नात्मान्तरमस्तीति परलोकाभावः| यदृच्छा कारणाप्रतिनियमेनोत्पादः; न कारणप्रतिनियमेन कार्योत्पादोऽवधारयितुं शक्यते, अवधारकप्रमाणानां प्रामाण्यानवधारणात्; तस्मादात्मैव पुनर्भवमनुभवतीति न वाच्यमिति यादृच्छिकस्याभिप्रायः|| 6 || <11-7> तत्र बुद्धिमान्नास्तिक्यबुद्धिं जह्याद्विचिकित्सां च| कस्मात् ? प्रत्यक्षं ह्यल्पम्; अनल्पमप्रत्यक्षमस्ति, यदागमानुमानयुक्तिभिरुपलभ्यते; यैरेव तावदिन्द्रियैः प्रत्यक्षमुपलभ्यते, तान्येव सन्ति चाप्रत्यक्षाणि|| 7 || पुनर्भवास्तित्वपक्षं गृहीत्वा प्राह---तत्रेत्यादि| बुद्धिमानिति प्रशस्तबुद्धियुक्तः| नास्त्येव परलोक इति विपर्ययज्ञानं नास्तिक्यबुद्धिः, तां जह्यात्| परलोकविषयो विपर्ययो यथा धर्मानुष्ठानं प्रति विरोधकः, तथा स्तोकक्रमेणास्ति परलोको न वेति संशयोऽपि धर्मानुष्ठानं प्रति विरोधक इत्याह---विचिकित्सां चेति; विचिकित्सां जह्यादिति संबन्धः, विचिकित्सा सन्देहः, सा चेह प्रकृतत्वात्(1) (1.`स चेह प्रकृतत्वात् परलोकविषये एव' इति पा०|) परलोकविषयैव| अत्रैव हेतुप्रश्नपूर्वकं हेतुमाह---कस्मादित्यादि| अप्रत्यक्षत्वात् परलोको नास्तीति प्रथमवादिमतं दूषयति---प्रत्यक्षमित्यादि| यथा, प्रत्यक्षं प्रमाणमव्यभिचारिप्रमाजनकत्वेन; तथाऽऽगमादीन्यपि तथाभूतप्रमाजनकत्वात् प्रमाणान्येव; ततश्च प्रत्यक्षाविषयत्वेनैव यत् पुनर्भवस्य नास्तित्वं व्यवस्थाप्यते तन्न युक्तमिति प्रकरणार्थः| पुनर्भवसाधकानि चागमादीन्यग्रे वक्ष्यमाणानि सन्त्येवेति भावः| आगमादीनि लक्षणतोऽग्रेऽभिधास्यन्ते| प्रत्यक्षाविषयत्वे सत्यपि यान्यन्यप्रमाणसिद्धानि सन्ति तान्याह---यैरेवेत्यादि| प्रत्यक्षमिति प्रत्यक्षविषयं घटादि| सन्तीति इन्द्रियोपक्रमणीयोक्तानुमानगम्यत्वादिति बोद्धव्यम्|| 7 || <11-8> सतां च रूपाणामतिसन्निकर्षादतिविप्रकर्षादावरणात् करणदौर्बल्यान्मनोनवस्थानात् समानाभिहारादभिभवादतिसौक्ष्म्याच्च प्रत्यक्षानुपलब्धिः; तस्मादपरीक्षितमेतदुच्यते---प्रत्यक्षमेवास्ति, नान्यदस्तीति|| 8 || इतश्च प्रत्यक्षानुपलब्धिर्न वस्त्वभावनिश्चयकारिकेत्याह---सतामित्यादि| सतामित्यग्रे वक्ष्यमाणातिसन्निकर्षाद्यभावे प्रत्यक्षेणैव गृह्यमाणत्वेन सतामित्यर्थः| प्रतद्यक्षानुपलब्धिरित्यतिसन्निकर्षादिभिः सह प्रत्येकमभिसंबध्यते| अतिसन्निकर्षादनुपलब्धिर्यथा---नयनगतकज्जलादेः, अतिविप्रकर्षाद्यथा---दूराकाशगतस्य पक्षिणः, आवरणाद्यथा---कुड्यादिपिहतस्य(2) (2.`नद्यादिपिहितस्य' इति पा०|) घटादेः, करणदौर्बल्याद्यथा---कामलाद्युपहतस्य चक्षुषः पटशौक्ल्याद्यप्रतिभानं, मनोनवस्थानाद्यथा---कान्तामुखनिरीक्षणप्रहितमनसः पार्श्वागतवचनानवबोधः, समानाभिहाराद्यथा---बिल्वराशिप्रविष्टस्य बिल्वस्येन्द्रियतसंबद्धस्यापि भेदेनाग्रहणम्, अभिभवाद्यथा---मध्यन्दिने उल्कापातस्य, सौक्ष्म्याद्यथा---त्रिचतुर्हस्तप्रमाणदेशवर्तिनः क्रिमिविशेषलिख्यादेरग्रहणम्|| 8 || <11-9-10> श्रुतयश्चैता न कारणं, युक्तिविरोधात्| आत्मा मातुः पितुर्वा यः सोऽपत्यं यदि संचरेत्| द्विविधं संचरेदात्मा सर्वोवाऽवयवेन वा|| 9 || सर्वश्चेत् संचरेन्मातुः पितुर्वा मरणं भवेत्| निरन्तरं, नावयवः कश्चित्सूक्ष्मस्य चात्मनः|| 10 || संप्रति श्रुतिभेदवादिमतं दूषयति---श्रुतयश्चेत्यादि| न कारणमिति न पुनर्भवप्रतिषेधे कारणमित्यर्थः| युक्तिविरोधात् उपपत्तिविरोधात्| अपत्यशरीरे मातापित्रोः कारणत्वमनुमतमेव, यतस्तथाविधे मातापित्रोः कारणत्वे सत्यपि चैतन्यहेतोरात्मनः परलोकादागमने प्रत्येभावोऽखण्डित एवेति| चैतन्यमपत्यस्य मातापित्रोरपि चैतन्यहेतुर्य आत्मा तत एव भवतीति यो मन्यते तं प्रत्याह---आत्मा यातुरित्यादि| द्विविधं द्विप्रकारम्| सर्व इति मातरं पितरं परित्यज्यापत्यं गच्छेत्; अवयवेनेति एकोऽवयवो वाऽऽत्मनो मातरि पितरि वा तिष्ठेत्, अन्यश्चैकदेश आत्मनोऽपत्यं गच्छेत्| प्रथमपक्षे दूषणमाह---सर्वश्चेत्यादि| निरन्तरमिति च्छेदः, निरन्तरं तत्कालमेवं, यदि मातुरात्माऽपत्यं संचरेत्तदा तत्कालमेव मातुर्मरणं, यदि तु पितुरात्माऽपत्यं संचरेत्तदा तत्कालमेव पितुर्मरणं स्यादिति| द्वितीयं पक्षं दूषयति---नावयव इत्यादि| सूक्ष्मस्येति अस्थूलस्य; स्थूलानां पृथिव्यादीनामवयवा भवन्ति, न तु सूक्ष्माणामाकाशकालमनोबुद्धिप्रभृतीनां; ततश्चावयवाभावादात्मनोऽवयवेन संचरणं दूरमपास्तमित्यर्थः|| 9 || 10 || <11-11> बुद्धिर्मनश्च निर्णीते यथैवात्मा तथैव ते| येषां चैषा मतिस्तेषां योनिर्नास्ति चतुर्विधा|| 11 || अथ शङ्क्यते---माऽऽत्मा मातापित्रोः संचरतु, बुद्धिस्तु तयोर्मनो वाऽपत्यं संचरतु, अत एवापत्यस्य चैतन्यं भविष्यतीत्याह---बुद्धिर्मनश्चेत्यादि| निर्णीते व्यवस्थापिते प्रमाणेन, किंभूतेनेत्याह---यथैवात्मा निरवयवत्वेनावयवसंचरणाक्षमस्तथा तत्कालमेव मातापितृपरित्यागप्रसङ्गेन कार्त्स्येनापि संचरितुमक्षमः, तथा ते अपि बुद्धिमनसी निरवयवत्वान्नैकदेशेन संचरेयातां, मातापित्रोस्तत्कालमेवाबुद्धिमत्त्वामनस्कत्वप्रसङ्गाच्च न कार्त्स्न्येन संचरेयातामिति भावः| दूषणान्तरमाह---येषामित्यादि| येषां मतिरिति मातापितरावेवापत्ये चैतन्यकारणमित्येवंरूपा| चतुर्विधा योनिरिति जरायुजाण्डजसंस्वेदजोद्भिज्जलक्षणा| एवं मन्यते---संस्वेदजानां मशकादीनां तथोद्भिज्जानां गण्डूपदादीनां चेतनानां मातापितरौ न विद्येते; ततस्तेषामचैतन्यं स्यात्, मातापित्रोश्चेतनकारणयोरभावादिति|| 11 || <11-12> विद्यात् स्वाभाविकं षण्णां धातूनां यत् स्वलक्षणम्| संयोगे च वियोगे(1) (1.`विभागे' इति पा०|)च तेषां कर्मैव कारणम्|| 12 || स्वाभाविकवादिनो भूतचैतन्यपक्षं दूषयति---विद्यादित्यादि| स्वभावकृतं स्वाभाविकम्| षण्णां धातूनामिति पृथिव्यप्तेजोवाय्वाकाशात्मनाम्, एषां च धातुत्वं शरीरधारणाज्जगद्धारणाच्च| स्वलक्षणम् आत्मीयमव्यभिचारि लक्षणं; तच्च पृथिव्याः काठिन्यादि, अपां द्रवत्वादि, तेजस उष्णत्वादि, वायोस्तिर्यग्गमनादि, आकाशस्याप्रतिघातादि, आत्मनो ज्ञानादि; एतेन, एतदेव परमेषां लक्षणं स्वाभाविकं, न तावदात्मरहितानामेषां चैतन्यमपि स्वाभाविकमस्तीति दर्शयति| ततश्च यत् प्रत्येकं भूतानां न संभवति तन्मिलितानामपि न संभवति चैतन्यं; यतो भूतानामपि संयोगाच्चैतन्यसंभवे बहूनि चेतनानि स्युर्बाल्याद्यवस्थाभेदात्, ततश्च ज्ञातृभेदात् प्रतिसंधानानुपपत्तिरिति भावः; आत्मसंबन्धेन तु चैतन्यं संमतमेव, परं तत्रापि गर्भोत्पत्तौ भूतानामात्मसंबन्धे तथा मरणे भूतानामात्मनो वियोगे कर्मैव जन्मान्तरकृतं कारणं, नान्यत्| तत्(2) (2.`उद्भूततद्भूतसंयोगकारणओ' इति पा०|) भूतसंयोगविभागकारणजन्मान्तरकृतकर्मस्वीकारात् प्रेत्यभावः स्वीकृतो भवतीति भावः|| 12 || <11-13> अनादेश्चेतनाधातोर्नेष्यते परनिर्मितिः| पर आत्मा स चेद्धेतुरिष्टोऽस्तु(3) (3.`इष्टाऽस्तु' इति पा०|) परनिर्मितिः|| 13 || परनिर्माणपक्षं दूषयति---अनादेरित्यादि| अत्र परनिर्माणपक्षे शरीरस्यात्मरहितस्य परेण निर्माणं वाऽभिप्रेतं स्यात्, आत्मनो वाऽपि परेण निर्माणमभिप्रेतं स्यात्; आत्मनः परनिर्माणं दूषयति---अनादेरित्यादि| नित्यस्य चेतनाधातोरिति आत्मनः; नेष्यते नित्यस्योत्पादककारणाभावादिति भावः; नित्यत्वं चात्मनः शारीरे प्रतिपादयिष्यति| अथ शरीरमात्रस्य परनिर्माणमभिप्रेतं, तदनुमतभेद; परेणाऽऽत्मना धर्माधर्मसहायेन तस्य क्रियमाणत्वादित्याह---पर इत्यादि| हेतुरिष्ट इति शरीरोत्पादे हेतुरिष्ट इत्यर्थः; अस्तु परनिर्मितिरीदृशी प्रेत्यभावाविरोधिनीति भावः| एवं मन्यते---परेणैश्वर्यादिगुणयुक्तेनात्मविशेषेणैतच्चेतनं शरीरं क्रियमाणं चेतनाहेतुभूतातिरिक्तात्मसंबन्धमन्तरा (चेतनायुक्तं(4) (4.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|)) कर्तुं न पार्येत, घटादिवदचेतनत्वप्रसङ्गात्; चेतनाहेतुश्चात्मा नित्यत्वेन न क्रियते, तस्माच्चेतनाहेतुनित्यत्वेन जन्मान्तरसंबन्धिनमात्मानं गृहीत्वा शरीरं चेतनं परः करोतीति स्वीकरणीयम्; एवमपि चेश्वरदरिद्रादिजगद्वैचित्र्यदर्शनादात्मनो धर्माधर्मयोगवैचित्र्यं कल्पनीयं; तथाच सत्यात्मन एव धर्माधर्मसहायताऽवश्यं स्वीकरणीया, तस्मात् स एव शरीराद्युत्पत्तौ कारणमस्तु किमपरेणेहात्मविशेषकल्पनेन; यदि वा, एवमात्मन्यनेकजन्मसंबन्धिनि संसारहेतुधर्माधर्मगुणशालिनि सिद्धे अस्तु सोऽप्यात्मविशेषः(1) (1.`सोऽप्यात्मा विशेषकारणं' इति पा०|) कारणम्, अतो न काचित् क्षतिरिति|| 13 || <11-14-15> न परीक्षा न परीक्ष्यं न कर्ता कारणं न च| न देवा नर्षयः सिद्धाः कर्म कर्मफलं न च || 14 || नास्तिकस्यास्ति नैवात्मा यदृच्छोपहतात्मनः| पातकेभ्यः परं चैतत् पातकं नास्तिकग्रहः|| 15 || यदृच्छावादिमतं दूषयति---न परीक्षेत्यादि| यदृच्छावादी खल्वेकमपि प्रमाणं नानुमन्यते, ततश्च तस्याप्रामाणिकत्वात् प्रमाणं विनैव यत्किञ्चिद्ब्रुवतो न श्रद्धेयं वचनं भवति, तस्मादुपेक्षणीय एवायमिति प्रकरणाभिप्रायः| यदृच्छया अपरिस्थितपक्षतया, उपहत इहलोकपरलोकानुपयुक्त आत्मा यस्य स यदृच्छोपहतात्मा; तस्य परीक्षा नास्तीति परीक्षाहेतूनां प्रमाणानामभावादित्यर्थः; परीक्ष्यमपि नास्ति, परीक्षकप्रमाणाभावादेव; एवं कर्ताऽपि नास्ति तत्कारणमपि नास्ति, प्रमाणास्वीकारादिति भावः; तथा सर्वजनसिद्धा देवादयोऽपि न सन्तीत्यभिधानेन नास्तिकस्य वर्जनीयत्वं दर्शयति| पातकेभ्यो ब्रह्मवधादिभ्यः; परं श्रेष्ठं; नास्ति परलोक इत्यादिको ग्रहो नास्तिकग्रहः; नास्तिकबुद्ध्या ह्युच्छृङ्खलः पुरुषः सर्वमपि पातकं करोतीति भावः|| 14 || 15 || <11-16> तस्मान्मतिं विमुच्यैताममार्गप्रसृतां बुधः| सतां बुद्धिप्रदीपेन पश्येत्सर्वं यथातथम्|| 16 || नास्तिकतापरित्यागेन यताकर्तव्यतामाह---तस्मादित्यादि| एतामिति नास्तिकबुद्धिम्| अमार्गे अधर्मे प्रसृता अमार्गप्रसृता| बुद्धिरेव प्रदीपो बुद्धिप्रदीपः, तेन प्रत्यक्षादिप्रमाणेन पश्येदित्यर्थः| यथातथामिति यथास्वरूपम्|| 16 || <11-17> द्विविधमेव खलु सर्वं सच्चासच्च; तस्य चतुर्विधा परीक्षा---आप्तोपदेशः, प्रत्यक्षम्, अनुमानं, युक्तिश्चेति|| 17 || संप्रति परपक्षं दूषयित्वा स्वपक्षपरलोकसाधनानि प्रमाणान्यवतारयति---द्विविधमित्यादि| सर्वमिति यत्किञ्चित् प्रमाणप्रतीयमानं, तद्द्विविधं; तद्द्वैविध्यमाह---सच्चासच्च; सदिति विधिविषयप्रमाणगम्यं भावरूपम्, असदिति निषेधविषयप्रमाणगम्यमभावरूपम्| परीक्ष्यते व्यवस्थाप्यते वस्तुस्वरूपमनयेति परीक्षा प्रमाणानि, आप्तोपदेशादय उत्तरग्रन्थे स्फुटा भविष्यन्ति|| 17 || <11-18-19> आप्तास्तावत्--- रजस्तमोभ्यां निर्मुक्तास्तपोज्ञानबलेन ये| येषां त्रिकालममलं ज्ञानमव्याहतं सदा|| 18 || आप्ताः शिष्टा विबुद्धास्ते तेषा वाक्यसंशयम्| सत्यं, वक्ष्यन्ति ते कस्मादसत्यं नीरजस्तमाः(2) (2.`कस्मान्नीरजस्तमसो मृषा' इति पा०|) || 19 || आप्तोपदेशं दर्शयितुमाप्तमेव तावदाह---आप्ता इत्यादि| निःशेषेण मुक्ता निर्मुक्ताः| तपोज्ञानबलेनेति रजस्तमोनिर्मुक्तौ करणत्वेन योजनीयम्| त्रिकालमिति अतीतानागतवर्तमानविषयम्| अमलमिति यथार्थग्राहित्वेन| अव्याहतमिति क्वचिदपि विषयेऽकुण्ठितशक्तित्वेन| आप्ती रजस्तमोरूपदोषक्षयः, तद्युक्ता आप्ताः;(1) (1.`आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा| साक्षात्करणमर्थस्याप्तिः, तया प्रवर्तत इत्याप्तः| ऋष्यार्यम्लेच्छानां समानं लक्षणं, तथा च सर्वेषां व्यवहाराः प्रवर्तन्ते' इति न्यायदर्शनभाष्ये %वात्स्यायनः|%) शासति जगत्कृत्स्नं कार्याकार्यप्रवृत्तिनिवृत्त्युपदेशेनेति शिष्टाः; बोद्धव्यं विशेषेण बुद्धमेतैरिति विबुद्धाः; आप्ताः, शिष्टाः, विबुद्धा इति संज्ञात्रयेणाप्तानां लोके प्रसिद्धिं दर्शयति; तेषामाप्तानां वाक्यमसंशयं निश्चितं सत्यं यथार्थमित्यर्थः| तद्वाक्यसत्यत्वे हेतुमाह---वक्षन्ति ते कस्मादसत्यं नीरजस्तमा इति| नीरजस्तमा इति तमप्प्रत्ययान्तः शब्दः, तेन नीरजस्त्वप्रकर्षेण तमोऽपि व्युदस्तं भवति; न हि सर्वथा नीरजस्के पुरुषे तमो भवति; यदुक्तं---"नारजस्कं तमः" (वि.अ.6) इति| वक्षन्ति ते कस्मादसत्यं न कस्मादपीत्यर्थः; असत्यं मिथ्याज्ञानाद्वाऽभिधीयते, सम्यग्ज्ञाने सत्यपि रागद्वेषाभ्यां वाऽभिधीयते, तच्च त्रितयमपि मिथ्याज्ञानरागद्वेषरूपं रजस्तमोनिर्मुक्ते सत्त्वगुणोद्रेकादमलविज्ञाने न संभवतीत्यर्थः; यदि वा `नीरजस्तमसो मृषा' इति पाठः सुगमः| एतच्चाप्तलक्षणं सहजाप्तब्रह्माद्यभिप्रायेण, लौकिकानां तु पुरुषाणामाप्तत्वं प्रतिविषयसम्यग्ज्ञानसंभवेन तद्विषयरागद्वेषासंभवेन च बोद्धव्यम्; एतेन, आप्तोपदेश इति शब्दरूपप्रमाणलक्षणमुक्तं भवति; बुद्धिप्रमाणपक्षे तु, आप्तोपदेशजनिता बुद्धिः प्रमाणमिति बोद्धव्यम्|| 18 || 19 || <11-20> आत्मेन्द्रियमनोर्थानां सन्निकर्षात् प्रवर्तते| व्यक्ता तदात्वे या बुद्धिः प्रत्यक्षं सा निरुच्यते|| 20 || प्रत्यक्षलक्षणमाह---आत्मेन्द्रियेत्यादि| सन्निकर्षादिति सम्बन्धात्; स च सम्बन्धः---संयोगः, समवायः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवेतसमवायः, विशेषणविशेष्यभावलक्षणो बोद्धव्यः| व्यक्ता इत्यनेन व्यभिचारिणीमयथार्थबुद्धिं संशयं च निराकरोति| तदात्वे तत्क्षणम्; अनेन च प्रत्यक्षज्ञानान्तरोत्पन्नानुमानज्ञानं स्मरणं च परम्परयाऽऽत्मेन्द्रियमनोर्थसन्निकर्षजं(2) (2.`आत्मेन्द्रियमनिन्द्रियमनोर्थसंनिकर्षजं' इति पा०|) व्यवच्छिनत्ति; आत्मादिचतुष्टयसन्निकर्षाभिधानं च प्रत्यक्षकारणाभिधानपरं; तेन, `इन्द्रियार्थसन्निकर्षात् प्रवर्तते या' इत्येतावदेव लक्षणं बोद्धव्यम्; एतेन सुखादिविषयमपि प्रत्यक्षं गृहीतं भवति; तत्र हि चतुष्टयसन्निकर्षो नास्ति, आत्मसन्निकर्षस्तु प्रमाणज्ञानसाधारणत्वेनैव लक्षणानुपयुक्तः|(3) (3.`लक्षणार्थमुपयुक्तः' इति पा०|) इह च प्रत्यक्षफलरूपाऽपि बुद्धिः प्रत्यक्षशब्देनाभिधीयते, तथैव लोकव्यवहारात्; परमार्थतस्तु यतो भवतीन्द्रियादेरीदृशी बुद्धिस्तत् प्रत्यक्षम्|| 20 || <11-21-22> प्रत्यक्षपूर्वं त्रिविधं त्रिकालं चानुमीयते| वह्निर्निगूढो धूमेन मैथुनं गर्भदर्शनात्|| 21 || एवं व्यवस्यन्त्यतीतं बीजात् फलमनागतम्| दृष्ट्वा बीजात् फलं जातमिहैव सदृशं बुधाः|| 22 || अनुमानस्वरूपमाह---प्रत्यक्षेत्यादि| प्रत्यक्षग्रहणं व्याप्तिग्राहकप्रमाणोपलक्षणार्थं, तेन प्रत्यक्षपूर्वमिति व्याप्तिग्राहकप्रमाणपूर्वकम्| त्रिविधमित्यनेनानुमानत्रैविध्यं दर्शयति; तेन, कार्यात् कारणानुमानं, यथा---गर्भदर्शनान्मैथुनानुमानं; तथा कारणात् कार्यानुमानं, यथा बीजात् सहकारिकारणान्तरयुक्तात् फलानुमानं; तथाऽकार्यकारणभूतानां च सामान्यतो दर्शनादनुमानं, यथा---धूमाद्वर्तमानक्षणसंबन्धादग्न्यनुमानम्; एतत्त्रिविधमनुमानं गृहीतं भवति| त्रिकालमित्यनेन त्रिकालविषयत्वमनुमानस्य दर्शयति| अनुमीयते इत्यत्र `येन तदनुमानम्' इति वाक्यशेषः| तेन, व्याप्तिग्रहणादनु अनन्तरं मीयते सम्यङ्निश्चीयते परोक्षार्थो येन तदनुमानं, व्याप्तिस्मरणसहायलिङ्गदर्शनमित्यर्थः| त्रिविधमिति यदुक्तं तस्योदाहरणं दर्शयति---वह्निरित्यादि| एतच्च व्याकृतमेव|(1) (1.`व्यक्तमेव' इति पा०|) निगूढः अदृश्यमानः| एवं व्यवस्यन्त्यतीतमिति व्यवच्छेदः| बीजादिति सहकारिकारणान्तरजलकर्षणादियुक्तादिति बोद्धव्यम्| अनागतं फलं सदृशं व्यवस्यन्तीति सम्बन्धः| दृष्ट्वा बीजात् फलं जातमित्यनेन बीजफलयोः कारणकार्यलक्षणां व्याप्तिं दर्शयति; यद्यपि च कारणं कार्यं व्यभिचरति, यतो नावश्यं बीजसद्भावे फलं भवति, तथाऽपि सहकारिकारणान्तरयुक्तं बीजं फलं न व्यभिचरतीत्यभिप्रायो बोद्धव्यः; कारणसामग्री च कार्यं न व्यभिचरत्येव|| 21 || 22 || <11-23-24> जलकर्षणबीजर्तुसंयोगात् सस्यसंभवः| युक्तिः षड्धातुसंयोगाद्गर्भाणां संभवस्तथा|| 23 || मथ्यमन्थन(क)मन्थानसंयोगादग्निसंभवः| युक्तियुक्ता चतुष्पादसंपद्व्याधिनिबर्हणी|| 24 || युक्तेः प्रमाणस्यान्यशास्त्रप्रसिद्धत्वेनोदाहरणान्येव(2) (2.`अन्यशास्त्राप्रसिद्धत्वेन' इति पा०|) तावद्दर्शयति, उदाहरणे ज्ञाते युक्तेर्लक्षणं सुखेन ज्ञाप्यते इत्यभिप्रायेण---जलकर्षणेत्यादि| कर्षणशब्देन कर्षणसंस्कृता भूमिर्गृह्यते, जलकर्षणबीजर्तुसंयोगात् सस्यस्य संभवो भवतीति यज्ज्ञानं तद्युक्तिरिति योजनीयम्| षड्धातुसंयोगात् पञ्चमहाभूतात्मसंयोगात्| तथाशब्दो युक्तिरित्याकर्षति| मथ्यं मन्थनकाष्ठयन्त्रकं, काष्ठं मन्थनं, मन्थानं काष्ठभ्रामणं; किंवा `मन्थक' इति पाठः, तत्र मन्थानं भ्राम्यमाणकाष्ठं; संयोगान्मेलकादिति बोद्धव्यं, यतो मन्थनस्य क्रियारूपस्य संयोगो न सङ्गच्छते; किंवा मन्थनशब्देन मन्थनरज्जुरुच्यते| युज्यते संबध्यतेऽनयेति युक्तिः, तया युक्ता युक्तियुक्ता| चतुष्पाद इति वक्तव्ये संपद्ग्रहणं गुणवच्चतुष्पादग्रहणार्थम्|| 23 || 24 || <11-25> बुद्धिः पश्यति या भावान् बहुकारणयोगजान्| युक्तिस्त्रिकाला सा ज्ञेया त्रिवर्गः साध्यते यया|| 25 || संप्रति युक्तेर्लक्षणमाह---बुद्धिरित्यादि| या बुद्धिर्भावान् पश्यति विषयीकरोति, बहुकारणयोगो बहूपपत्तियोगः, जनिश्चायं ज्ञानार्थे, तेन बहूपपत्तियोगज्ञायमानानर्थान् या बुद्धिः पश्यति ऊहलक्षणा सा युक्तिरिति प्रमाणसहायीभूता| एवमनेन भवितव्यमित्येवंरूप ऊहोऽत्र युक्तिशब्देनाभिधीयते; सा च परमार्थतोऽप्रमाणभूताऽपि वस्तुपरिच्छेदे प्रमाणसहायत्वेन त्याप्रियमाणत्वात्, तथा तयैव ऊहरूपया प्रायो लोकानां व्यवहारादिह प्रमाणत्वेनोक्ता| अत एव प्रयोगान्तरे युक्तिं विना यथोक्तं प्रमाणत्रयं दर्शयिष्यति---"त्रिविधा वा (परीक्षा) सहोपदेशेन" (वि.अ.4) इति वचनात्| तथा, उपमानं गृहीत्वा रोगभिषग्जितीये शब्दादीनि चत्वारि प्रमाणान्यभिधास्यति| त्रिकाला वर्तमानातीतानागतविषया; त्रिकालविषयत्वं चास्यास्त्रिकालानुमानविषयोपदेशकत्वेनैव| त्रिवर्गसाधकत्वं च त्रिवर्गसाधनादेव, ऊहेनैव हि प्रायस्त्रिवर्गानुष्ठाने प्रवृत्तिर्भवति; (प्रमाणपरिच्छेदेन(1) (1.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|) तु प्रचारो विरल एव|) यत्तु बहुकारणजलकर्षणबीजर्तुसंयोगाद्भाविसस्यज्ञानं युक्तिरुच्यते, तच्चानुमानान्नार्थान्तरभूतं; तत्रानुमानाद्भेदो दुष्कर इति नाद्रियामहे; किंच कारणेभ्यः कार्यं प्रतीयमानं न कदाऽपि वर्तमानं प्रतीयते, ततश्च त्रिकालेति पराहतं स्यात्| अत्र %शान्तरक्षितकमलशीलाभ्यां% युक्तिप्रमाणान्तरस्वीकारे पूर्वपक्षसिद्धान्तावुक्तौ---"यस्मिन् सति भवत्येव न भवत्यसतीति च| तस्मादतो भवत्येतद्युक्तिरेषाऽभिधीयते|| प्रमाणान्तरमेवेदमित्याह %चरको% मुनिः| नानुमानमियं यस्माद्दृष्टान्तोऽत्र न विद्यते" (त.सं.का.1692-93) इति| एत%च्छान्तरक्षित%वचनं %कमलशीलेन% व्याख्यातं---"तद्भावभावित्वेन या तत्कार्यताप्रतीतिरियं युक्तिः; इयं च सविकल्पत्वान्न प्रत्यक्षं; नाप्यनुमानं दृष्टान्ताभावात्, तथाहि---दृष्टान्तोऽपि---अत एव तद्भावभावित्वात्तत्कार्यताप्रतिपत्तिः, तत्रापि दृष्टान्तोऽन्योऽन्वेषणीयः,(2) (2.`दृष्टान्तोऽन्वेषणीयः' इति पा०|) तत्राप्यपर इत्यनवस्था स्यात्; तस्मात् प्रमाणान्तरं युक्तिरित्याह %चरको% वैद्यः; एवं पूर्वपक्षमुत्थाप्य दूषितं यत्---"कार्यकारणभावस्य प्रतिपत्तिर्न सङ्गता| तस्मादस्यां न भेदोऽस्ति साध्यसाधनयोर्यतः|| तद्भावव्यवहारे तु योग्यतायाः प्रसाधने| सङ्केतकालविज्ञातो विद्यतेऽर्थो निदर्शनम्" (त.सं.का.1696-48)| एतद्व्याख्यातं %कमलशीलेन%---"युक्तौ न साध्यसाधनयोर्भेदः; तथाहि---अत्र तद्भावभाविता हेतुः, कार्यकारणता च साध्या, न चानयोर्भेद उपलभ्यते पर्यायत्वात्तरुपादपवत्; अथ मतं-न(3) (3.`नाभ्यां कार्यकारणताभावौ साध्येते, किं तर्हि व्यवहारः' इति मुद्रिततत्त्वसंग्रहपुस्तके पाठः|) कार्यकारणता साध्यते किंतर्हि तद्भावव्यवहार इति, तत्राह---तद्भावव्यवहारे इत्यादि; तस्या हेतुफलताया भावस्तद्भावः, तत्र व्यवहारो यः स तद्भावव्यवहारः ज्ञानाभिधानप्रवृत्तिलक्षमनुष्ठानं, तस्मिन् योग्यता मूढं प्रति साध्यते; ये यद्व्यापारानन्तरनियतोपलम्भस्वभावास्ते तत्कार्यव्यवहारयोग्याः, तद्यथा---सङ्केतकालानुभूताः कुलालादिव्यापारानन्तरोपलम्भस्वभावा घटादयः; तथा च ताल्वादिव्यापारानन्तरनियतोपलम्भस्वभावाः शब्दा इति स्वभावो हेतुः; ततश्च स दृष्टान्तत्वादनुमानादभेदो युक्तेः"| एतौ च पूर्वपक्षसिद्धान्तौ एवंभूतयुक्त्यस्वीकारादेवाप्रतिविधेयौ(1)|| 25 || (1.`एव प्रतिविधेयौ' इति पा०|) <11-26> एषा परीक्षा नास्त्यन्या यया सर्वं परीक्ष्यते| परीक्ष्यं सदसच्चैवं तया चास्ति पुनर्भवः|| 26 || उपसंहरति---एषेत्यादि| नास्त्यन्येतिवचनेनार्थापत्त्यसंभवादीनामन्यतन्त्रमतानां प्रमाणानां निषेधं करोति| प्रस्तुते परीक्षां प्रयोजयति---तया चास्ति उपलभ्यते च पुनर्भव इति|| 26 || <11-27> तत्राप्तागमस्तावद्वेदः(2) (2.`आप्तागमस्तावत्' इति पा०|) यश्चान्योऽपि कश्चिद्वेदार्थादविपरीतः परीक्षकैः प्रणीतः शिष्टानुमतो लोकानुग्रहप्रवृत्तः शास्त्रवादः, स चाऽऽप्तागमः; आप्तागमादुपलभ्यतेदानतपोयज्ञसत्याहिंसाब्रह्मचर्याण्यभ्युदयनिःश्रेयसकराणीति|| 27 || तत्र शब्दस्य पुनर्भवप्रतिपादकत्वं दर्शयति---तत्राऽऽप्तागम इत्यादि| प्रथमं वेदं प्रदर्शयन् वेदस्य निरस्तविभ्रमाशङ्कं प्रामाण्यं दर्शयति, यश्चान्योऽपीत्यनेन ग्रन्थेन वेदार्थाविपरीतत्वादिभिर्हेतुभिः परिच्छेदनीयप्रामाण्यायुर्वेदस्मृतिशास्त्रादीनि दर्शयति| शास्त्ररूपो वादः शास्त्रवादः| आप्तागमादिति वेदात्| यज्ञः अग्निष्टोमादिः; ब्रह्मचर्यम् उपस्थसंयमादि| अभ्युदयः स्वर्गः, निःश्रेयसं मोक्षः; अत्र यथायोग्यतया स्वर्गस्य मोक्षस्य च कारणमिति बोद्धव्यम्| एतेन जन्मान्तरभोग्यस्वर्गानेकजन्मलभ्यमोक्षोपदेशेनात्मनः परलोकः कथितो भवतीति भावः|| 27 || <11-28> न चानतिवृत्तसत्त्वदोषाणामदोषैरपुनर्भवो धर्मद्वारेषूपदिश्यते|| 28 || आगमान्तरमाह---न चेत्यादि| अनतिवृत्तौ अवनुपशान्तौ सत्त्वदोषौ मनोदोषौ रजस्तमोरूपौ येषां ते तथा, तेषाम्; पुनर्भवो मोक्षः, धर्मद्वारेषु धर्मशास्त्रेषु, अदोषैः निर्मनोदोषैर्महर्षिभिः, उपदिश्यते न, इति सम्बन्धः, तेन पुनर्भव उपदिश्यते इत्यर्थः|| 28 || <11-29> धर्मद्वारावहितैश्च व्यपगतभयरागद्वेषलोभमोहमानैर्ब्रह्मपरैराप्तैः कर्मविद्भिरनुपहतसत्त्वबुद्धिप्रचारैः पूर्वैः पूर्वतरैर्महर्षिभिर्दिव्यचक्षुभिर्दृष्ट्वोपदिष्टः पुनर्भव इति व्यवस्येदेवम्(1)|| 29 || (1.`व्यवस्येदेवं पुनर्भवम्' इति पा०|) आगमान्तरमृषिवचनमाह---धर्मद्वारेत्यादि| ब्रह्म अध्यात्मज्ञानं, तत्परैः| कर्मविद्भिः अनुष्ठातव्ययागादिकर्मविद्भिः| अनुपहतसत्त्वगुणो बुद्धेः प्रचारो बोधलक्षणो येषां ते तथा, एतेन विशुद्धबुद्धित्वं दर्शयति| दिव्यमतीन्द्रियार्थदर्शि चक्षुः समाधिरूपं ज्ञानं येषां ते दिव्यचक्षुषः, तैः| दृष्ट्वोपदिष्टः स्वयमनुभूयकथित इत्यर्थः| इतिशब्दो हेतौ| एवमिति आगमेन|| 29 || <11-30> प्रत्यक्षमपि चोपलभ्यते---मातापित्रोर्विसदृशान्यपत्यानि, तुल्यसंभवानां वर्णस्वराकृतिसत्त्वबुद्धिभाग्यविशेषाः, प्रवरावरकुलजन्म, दास्यैश्वर्यं, सुखासुखमायुः, आयुषो वैषम्यम्, इह कृतस्यावाप्तिः, अशिक्षितानां च रुदितस्तनपानहासत्रासादीनां प्रवृत्तिः, लक्षणोत्पत्तिः, कर्मसादृश्ये(2) (2.`कर्मसामान्ये' इति पा०|) फलविशेषः, मेधा क्वचित् क्वचित् कर्मण्यमेधा, जातिस्मरणम्---इहागमनमितश्च्युतानामिति,(3) (3.`मितश्च्युतानां च भूतानां' इति पा०|) समदर्शने प्रियाप्रियत्वम्|| 30 || प्रत्यक्षं च यद्यपि पुनर्भवं न गृह्णाति, तथाऽपि तत् पुनर्भवग्राहकानुमानस्य लिङ्गग्रहणे यथा व्याप्रियते तथा दर्शयति---प्रत्यक्षमपीत्यादि| विसदृशानीति कश्चित् कुरूपः, कश्चित् सुरूपः| तुल्यसंभवानां तुल्योत्पादकारणानां कश्चिद्गौरः कश्चित् कृष्णः, एवं स्वरादावपि विशेषो बोद्धव्यः| दास्यैश्वर्यमिति कस्यचिद्दास्यं कस्यचिदैश्वर्यम्| एवमपरत्रापि विपर्ययः पुरुषभेदेन बोद्धव्यः| सुखासुखमिति आयुषो विशेषणम्| रुदितादयोऽमी अव्युत्पन्नबालगोचरतया बोद्धव्याः; एते च रुदितादयो यथायोगमिष्टानिष्टस्मरणमन्तरा न भवन्ति, स्मरणं च पूर्वज्ञानं विना न भवतीति पूर्वजन्मज्ञानानुमानात् परलोकानुमायका भवन्ति| पूर्वप्रतिपादितं च विसदृशत्वादिवैचित्र्यमुत्तरत्र प्रतिपादनीयं च लक्षणोत्पत्त्यादिकारणान्तरादर्शने सति पूर्वजन्मकृतकारणानुमायकमिति परलोकानुमायकं मन्तव्यम्| लक्षणोत्पत्तिरिति सामुद्रकलक्षणप्रतिपादितलक्षणोत्पत्तिः| कर्मसादृश्ये सेवादिसादृश्ये| मेधा क्वचित् कर्मणि चित्रलेखनास्त्रविद्यादौ| जातेरतीतायाः स्मरणं जातिस्मरणं; तदेव स्मरणं दर्शयति---इहागमनमितश्च्युतानामिति; इह कुले जातोऽस्मि, इतश्च कुलादागतोऽस्मीत्येवमाकारं जातिस्मरणमित्यर्थः; यदि वा, इह जन्मनिच्युतानामिह जन्मनि पुनरागमनम्, अनेन च नामभ्रान्त्या यमपुरुषैर्नीतस्य पुनरागमनं दृश्यते| समदर्शने तुल्याकारे क्वचित् पुरुषे प्रियत्वं क्वचित् पुनरप्रियत्वमिति समदर्शने प्रियाप्रियत्वम्| अत्र चावान्तरानुमानभेदो विस्तरभयान्न दर्शितः|| 30 || <11-31> अत एवानुमीयते---यत्---स्वकृतमपरिहार्यमविनाशि पौर्वदेहिकं दैवसंज्ञकमानुबन्धिकं कर्म, तस्यैतत् फलम्; इतश्चान्यद्भविष्यतीति; फलाद्वीजमनुमीयते, फलं च बीजात्|| 31 || एवं प्रत्यक्षेण लिङ्गग्रहणं दर्शयित्वाऽनुमानमाह---अत एवेत्यादि| स्वकृतम् आत्मना कृतम्| अविनाशीति उपभोगं विनाऽविनाशि| पौर्वदेहिकं पूर्वदेहकृतम्| जन्मान्तराण्यनुगच्छतीत्यानुबन्धिकम्| एतत्फलमिति विसदृशापत्योत्पादादि फलम्; एतच्च संक्षेपाद्व्युत्पादितमेव| इतश्चेति इह जन्मनि कृतात् कर्मणः, अन्यदिति भाविजन्मान्तरं, भविष्यतीत्यनुमीयत इति संबन्धः| कथमनुमीयते इत्याह---फलादित्यादि| फलात् फलसदृशापत्यदर्शनात्,(1) (1.`विसदृशापत्यफलदर्शनात्' इति पा०|) बीजं पूर्वजन्मकृतं कर्मादिकारणमनुमीयते; तथा फलं च भाविजन्मान्तरे सुखदुःखादि, बीजादिहजन्मकृतात् कर्मणोऽनुमीयत इति योजना|| 31 || <11-32> युक्तिश्चैषा--षड्धातुसमुदयाद्गर्भजन्म, कर्तृकरणसंयोगात् क्रिया; कृतस्य कर्मणः फलं नाकृतस्य, नाङ्कुरोत्पत्तिरबीजात्; कर्मसदृशं फलं, नान्यस्माद्बीजादन्यस्योत्पत्तिः; इति युक्तिः|| 32 || तर्करूपयुक्तिविषयतां परलोकस्य दर्शयति---युक्तिश्चैषेत्यादि| षड्धातुसमुदायाद्गर्भजन्मेति वदता आत्मसंबन्धमन्तरा चेतना गर्भस्य नोत्पद्यते, आत्मा च परलोकसंबन्ध एवेति परलोकसद्भावे युक्तिरुपदर्श्यते| कर्तृकरणसंयोगात् क्रियेति आत्मानं कर्तारं विना क्रिया परिदृश्यमाना यागादिलक्षणा न भवतीति| आत्मन ऊहं दर्शयति---कृतस्येत्यादिनाऽबीजादित्यन्तेन| परिदृश्यमानदास्यैश्वर्यादिफलेन जन्मान्तरकृतस्य कर्मणः कारणभावं दर्शयति| कर्मसदृशं फलमिति पूर्वकृतशुभकर्मणः शुभं पुत्रधनादि फलम्| अत्र दृष्टान्तमाह---नान्यस्मादित्यादि| नान्यबीजात् शालिबीजादन्यस्य यवाङ्कुरस्योत्पत्तिरित्यर्थः| युक्तिमुपसंहरति---इति युक्तिरिति| अत्र बहुवक्तव्ये प्रमेये तथाविधोपयोगाभावाद्विस्तरभयाच्च विस्तरो न कृतः|| 32 || <11-33> एवं प्रमाणैश्चतुर्भिरुपदिष्टे पुनर्भवे धर्मद्वारेष्ववधीयेत; तद्यथा---गुरुशुश्रूषायामध्ययने व्रतचर्यायां दारक्रियायामपत्योत्पादने भृत्यभरणेऽतिथिपूजायां दानेऽनभिध्यायां तपस्यनसूयायां देहवाङ्मानसे कर्मण्यक्लिष्टे देहेन्द्रियमनोर्थबुद्ध्यात्मपरीक्षायां मनःसमाधाविति; यानि चान्यान्यप्येवंविधानि कर्माणि सतामविगर्हितानि स्वर्ग्याणि वृत्तिपुष्टिकराणि विद्यात्तान्यारभेत कर्तुं; तथा कुर्वन्निह चैव यशो लभते प्रेत्य च स्वर्गम्| इति तृतीया परलोकैषणा व्याख्याता भवति|| 33 || संप्रति परलोकं व्युत्पाद्य तदुपयुक्तधर्मसाधनान्याह---एवमित्यादि| धर्मद्वारेषु धर्मसाधनद्वारेषु| इह चातिथिपूजादीनि सद्वृत्तोक्तान्यपि प्रकरणप्राप्तत्वेनोदाहरणार्थं पुनरभिधीयन्ते| देहादिपरीक्षायामवधीयेतेति वचनादवधानोपदर्शनेन देहादीनां क्षयित्वादिधर्मनिरूपणेनोपजायमानां मतिं विषयानभिषङ्गं(1) (1.`विषयासङ्गं' इति पा०|) च जायमानमिच्छन्ति| विषयेषु प्रसक्तिं मनसो वारयित्वाऽऽत्मनि समाधानं मनःसमाधिः| अत्र च सर्वत्र `अवधीयेत' इति संबन्धः| स्वर्ग्याणि स्वर्गहितानि स्वर्गकराणीति यावत्| वृत्तेर्धनस्य पुष्टिः वृत्तिपुष्टिः, धर्मैषणायां च वृत्तिपुष्टिकराभिधानं धर्महेतूनां वृत्तिहेत्वविरोधेनाचरणोपदेशार्थम्| यशो लभते धार्मिकोऽयमित्येवमादिख्यातिरूपम्| परलोकैषणा तृतीयैव, ततश्च पुनस्तृतीयेति पदं धर्मस्य प्राणधनकारणत्वेन धर्मैषणायाः प्राणधनैषणात्वप्रसक्तिप्रतिषेधार्थम्|| 33 || <11-34> अथ खलु त्रय उपस्तम्भाः, त्रिविधं बलं, त्रीण्यायतनानि, त्रयो रोगाः, त्रयो रोगमार्गाः, त्रिविधा भिषजः, त्रिविधमौषधमिति|| 34 || संप्रति त्रिसंख्यावच्छिन्नोपोद्धातेनान्यान्यपि त्रिसंख्यावच्छिन्नानि स्वस्थातुरहितत्वेनेह वक्तव्यान्याह---अथ खल्वित्यादि| प्रथममुपस्तम्भा अभिधीयन्ते मूलभूतशरीरधारकत्वेन, तदनु बलमुपस्तम्भाहारादिजन्यत्वात्, तदनु रोगायतनानि बलविरोधकर्तृत्वेन, तदनु रोगास्तज्जन्यत्वेन, तदनु तन्मार्गज्ञानं सुविन्यस्तमेव, तदनु रोगप्रतिषेधार्थं प्रधानकारणवैद्याभिधानं, तदनु तदुपकरणत्वेन भैषज्यम्|| 34 || <11-35> त्रय उपस्तम्भा इति---आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुः संस्कारात् संस्कारमहितमनुपसेवमानस्य,(2) (2.`संस्कारः स हितमुपसेवमानस्य' इति %योगीन्द्रनाथसेन%संमतः पाठः|) य इहैवोपदेक्ष्यते|| 35 || अन्येन स्तभ्यमानं धार्यमाणमुप समीपं प्रधानकारणस्य गत्वा स्तम्भयति धारयतीत्युपस्तम्भः; यथा गृहधारणनियुक्तप्रधानस्तम्भसमीपवर्ती तद्बलाधायक उपस्तम्भः, तथेहापि शरीरस्यायुः संप्रवर्तकेन कर्मणा ध्रियमाणस्याहारादयो धारकत्वेनोपस्तम्भा इत्युच्यन्ते| आयतनानि कारणानि `रोगस्य' इति शेषः| ब्रह्मचर्यशब्देन इन्द्रियसंयमसौमनस्यप्रभृतयो ब्रह्मज्ञानानुगुणा गृह्यन्ते| आहारादयश्चेह प्रधानकल्पनया प्रशस्ता एव गृह्यन्ते, तेन विरूढकाहारादीनां शरीरानुस्तम्भकत्वं नोद्भावनीयम्; अत एव युक्तियुक्तैरिति विशेषणं करिष्यति, युक्त्या प्रशस्तेन योगेन युक्ता युक्तियुक्ताः| ब्रह्मचर्यस्यायुक्तिरनभ्यासादतिमात्रेन्द्रियसंयमनादिरूपा, सा हि मनः क्षोभादिहेतुर्भवति| उपचितं युक्तम्| आयुःसंस्कारात् आयुः कारणं धर्माधर्मावसानं यावदित्यर्थः; संस्कारशब्दः कारणवचनः| आहारादयश्च प्राधान्येनोक्ताः; तेनाभ्यङ्गादीनां शरीरधारकत्वमविरुद्धमेव| नन्वाहारादीनि सम्यगाचरतोऽपि विशेषैरसात्मेन्द्रियार्थसंयोगादिजन्यैर्व्याधिभिरन्तराऽपि(1) (1.`शेषैः' इति पओ|) मरणं दृष्टमित्याह---संस्कारमित्यादि| संस्कारं कारणम्| अहितं `शरीरस्य' इति शेषः| य इहैवोपदेक्ष्यत इति `त्रीण्यायतनानि' इत्यादिना ग्रन्थेन|| 35 || <11-36> त्रिविधं बलमिति---सहजं, कालजं, युक्तिकृतं च| सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतमृतुविभागजं वयःकृतं च, युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्|| 36 || युक्तिः आहारचेष्टयोः सम्यक् शरीरेण योजना| सत्त्वं मनः, मनसो बलं वा यत् `उत्साह'(2) (2.`यद्वीर्यमुच्यते' इति पा०|) उच्यते| प्राकृतमिति जन्मादिप्रवृत्तं प्राकृतधातुवृद्ध्या हेत्वन्तरनिरपेक्षं वृद्धं, दृश्यन्ते हि केचित् स्वभावादेव बलिनो दुर्बलाश्च केचित्| ऋतुविभागजम् "आदावन्ते च दौर्बल्यं" (सू.अ.6) इत्याद्युक्तम्| आहारस्य मांससर्पिरादेः, चेष्टाया उचितविश्रामव्यायामादेर्योग आहारचेष्टायोगः; अन्ये तु योगशब्देन रसायनप्रयोगं ग्राहयन्ति|| 36 || <11-37> त्रीण्यायतनानीति---अर्थानां कर्मणः कालस्य चातियोगायोगमिथ्यायोगाः| तत्रातिप्रभावतां दृश्यानामतिमात्रं दर्शनमतियोगः, सर्वशोऽदर्शनमयोगः, अतिश्लिष्टातिविप्रकृष्टरौद्रभैरवाद्भुतद्विष्ट(3)बीभत्सनविकृतवित्रासनादिरूपदर्शनं(4) (3.`अतिसूक्ष्मातिविप्रकृष्टओ' इति पा०|) (4.वित्रासनेति जल्पकल्पतरावुपस्कारे च न पठ्यते|) मिथ्यायोगः; तथाऽतिमात्रस्तनितपटहोत्क्रुष्टादीनां शब्दानामतिमात्रं श्रवणमतियोगः, सर्वशोऽश्रवणमयोगः, परुषेष्टविनाशोपघातप्रधर्षणभीषणादिशब्दश्रवणं मिथ्यायोगः; तथाऽतितीक्ष्णोग्राभिष्यन्दिनां गन्धानामतिमात्रं घ्राणमतियोगः, सर्वशोऽघ्राणमयोगः, पूतिद्विष्टामेध्यक्लिन्नविषपवनकुणपगन्धादिघ्राणं मिथ्यायोगः; तथा रसानामत्यादानमतियोगः, सर्वशोऽनादानमयोगः, मिथ्यायोगो राशिवर्ज्येष्वाहारविधिविशेषायतनेषूपदेक्ष्यते; तथाऽतिशीतोष्णानां स्पृश्यानां स्नानाभ्यङ्गोत्सादनादीनां चात्युपसेवनमतियोगः, सर्वशोऽनुपसेवनमयोगः, स्नानादीनां शीतोष्णादीनां च स्पृश्यानामनानुपूर्व्योपसेवनं विषमस्थानाभिघाताशुचिभूतसंस्पर्शादयश्चेति मिथ्यायोगः|| 37 || अर्थानाम् इन्द्रियार्थानाम्| कर्मणः कायवाङ्मनः प्रवृत्तेः| कालस्य शीतोष्णवर्षलक्षणस्य| अतिप्रभावताम् आतपाग्निप्रभृतीनाम्| अत्र हीनमात्रदर्शनं विकारं न करोति, तेन `सर्वश' इत्युक्तम्| अदर्शनं चातिप्रभावतामेव बोद्धव्यम्, अप्रभावतां च घटादीनां दर्शनमतियोगादपि न दोषकरम्; एवमन्यत्रापि सर्वश इति व्याख्येयम्| अतिश्लिष्टं नयनप्रत्यासन्नम्, अतिविप्रकृष्टम् अतिदूरवर्ति, रौद्रम् अद्भुतकारणात्मकं भयजनकं, भैरवम् अनद्भुतमपि व्याघ्रादि, दिष्टं यद्यस्य द्वेष्यं, बीभत्सनं मनस उद्वेगकारकं, विकृतं हीनाङ्गादि, वित्रासनं झटिति भयजनकम्; आदिग्रहणादमेध्यादीनां ग्रहणम्| रौद्रादयो यद्यपि न रूपं किन्त्वाकृतिविशेषाः, तथाऽपि रूपैकार्थसमवायेन चक्षुरर्था एव; न चेहेन्द्रियार्थग्रहणेन रूपादीनामेव परं ग्रहणमिति पूर्वमेव व्याख्यातं, यतः स्पर्शनरसनयोः सम्यग्योगेऽसम्यग्योगे च बहवः स्पर्शरसव्यतिरिक्ताः स्नानाभ्यङ्गादयः प्रकृतिसंयोगसंस्कारादयश्च कारणत्वेन वक्तव्याः| अतिमात्रस्तनितं प्रवृद्धो मेघध्वनिः, पटहः पटहशब्दः, उत्क्रुष्टं दर्पादतिमात्रं शब्दितं, प्रधर्षणं तिरस्कारः| तीक्ष्णो गन्धश्चक्षुर्विरेचनकारकः, यथा---कृष्णजीरकादीनाम्; उग्रो वमनकारको वचादीनाम्; अभिष्यन्दी स्तैमित्यकारको मस्तुसुरासवादीनां;(1) (1.`फाणितसुतरासवादीनां' इति पा०|) पूति अत्यर्थक्लिन्नं; विषयुक्तः पवनो विषपवनः; कुणपः शवः| रसानामिति रससहितानां द्रव्याणाम्| इहानादानमिति कुर्वन् हीनयोगोऽपि रसानां विकारकर इति दर्शयति| आहारविधिविशेषायतनानि रसविमाने वक्ष्यमाणानि "प्रकृतिकरणसंयोगराशिदेशकालोपयोगसंस्थोपयोक्त्रष्टमानि" (वि.अ.1); तत्र राशिवर्ज्येष्वितिवचनेन राशिं पृथक्करोति, राशेराहारस्य परिमाणरूपस्य यो दोषः---हीनमात्रत्वमतिमात्रत्वं वा, तस्यातियोगायोगाभ्यामेव गृहीतत्वात्; न मिथ्यायोगो राशेः संभवति; उक्तं हि---"राशिः पुनर्मात्रामात्राफलविनिश्चयार्थः" (वि.अ.1) इति| प्रकृत्यादीनां तु दोषादाहारस्य मिथ्यायोग एव परं संभवति, यतः प्रकृतिविरुद्धानां माषादीनां भोजनं मिथ्यायोग एवाहारस्य भवति; एवं संस्कारविरुद्धशक्तुपिण्डिकेऽपि मिथ्यायोग एव, तथा संयोगविरुद्धसमधृतमधुसर्पिरुपयोगेऽपि; एवं कालादिविरुद्धोदाहरणमपि रसविमाने प्रतिपादितं सर्वं मिथ्यायोगरूपमेव, तेषामयोगातियोगनिरपेक्षाणामेव दोषकर्तृत्वात्| शीतोष्णादीनामित्यादि| यद्यपि शीतोष्णादीनामभ्यङ्गादीनां च हीनयोगोऽपि रोगकरस्तथाऽपि सर्वशोऽनुपसेवनमिति वचनं सर्वशोऽनुपसेवनस्य भूरिप्रव्यक्तविकारकर्तृत्वाभिप्रायेण| अनानुपूर्व्या यथोक्तक्रमलङ्घनेन, यथा---स्नात्वा उत्सादनं, तथोष्णपीडितस्य सहसा शीतलपानीयावगाहनम्, एवमादि| अभिघातः खड्गहननादि, भूताः प्राणिनः पिशाचप्रभृतयः| आदिग्रहणाद्यत्किञ्चित् स्पर्शनसंबद्धं शरीरोपघातकमयोगातियोगव्यतिरिक्तं तद्गृह्यते|| 37 || <11-38> तत्रैकं स्पर्शनमिन्द्रियाणामिन्द्रियव्यापकं,(2) चेतः--(2.`स्पर्शनेन्द्रियं' इति पा०|) समवायि, स्पर्शनव्याप्तेर्व्यापकमपि च चेतः; तस्मात् सर्वेन्द्रियाणां व्यापकस्पर्शकृतो यो भावविशेषः, सोऽयमनुपशयात् पञ्चविधस्त्रिविधविकल्पो भवत्यसात्म्येन्द्रियार्थसंयोगः; सात्म्यार्थो ह्युपशयार्थः|| 38 || ननु चक्षुरादीनि पञ्चेन्द्रियाणि, अतस्तेषां प्रतिनियताः पञ्चासात्म्येन्द्रियार्थसंयोगाः, तत् कथमेकोऽसात्म्येन्द्रियार्थसंयोग इत्याख्यायत इत्याशङ्क्य स्पर्शनेन्द्रियस्य सर्वेन्द्रियव्यापकत्वं दर्शयित्वा सर्वेन्द्रियानुगतं स्पर्शमर्थग्रहणकारणमेकरूपं दर्शयति, ततश्च तस्यैकस्यासात्म्येन्द्रियार्थेन संयोगादुपपन्न एकरूपोऽसात्म्येन्द्रियार्थसंयोग इति दर्शयति---तत्रैकमित्यादिना सात्म्यार्थो ह्युपशयार्थ इत्यन्तेन| एकं स्पर्शनमिति स्पर्शनेन्द्रियमेव, नान्यच्चक्षुरादि| इन्द्रियाणामिति निर्धारणे षष्ठी| इन्द्रियाणि चक्षुरादीनि व्याप्नोतीतीन्द्रियव्यापकं; स्पर्शनं हि सर्वेष्विन्द्रियेष्वस्ति, अत एव स्पृष्ट्वैवार्थमिन्द्रियाणि गृह्णन्ति| तर्हि कथं न सर्वदाऽर्थग्रहणं भवतीत्यत आह--चेत इत्यादिना| श्रोत्रं चास्मद्दर्शने पाञ्चभौतिकं कर्णशष्कुलीगतनभोरूपं, तेन तस्यापि स्पर्शोऽस्ति; चेतःसमवायि मनःसंबन्धि; मनःसंबन्धकथनेन चार्थग्रहणं प्रति समर्थत्वं स्पर्शस्य दर्शयति, मनोऽधिष्ठितानामिन्द्रियाणामर्थग्राहकत्वात्| तत् किमणुपरिमाणेन मनसैकत्रस्थितेनैव स्पर्शनस्य सर्वेन्द्रियव्यापकस्य संबन्धात् सर्वेन्द्रियाणि प्रवर्तन्ते, तथा सति युगपत्पञ्चज्ञानोत्पत्तिप्रसङ्ग इत्याह---स्पर्शनेन्द्रियव्याप्तेर्व्यापकमपि चेत इति| स्पर्शनेनेन्द्रियाणां व्याप्तिः स्पर्शनेन्द्रियव्याप्तिः, तस्याश्चेतोऽपि व्यापकम्; एतदुक्तं भवति---यावति प्रदेशे स्पर्शनं तिष्ठति तावन्तं देशं मनोऽपि भ्रमति प्रत्यक्षेणार्थग्रहणार्थं, तेन यस्मिन् प्रदेशे यदा मनो वर्तते तदा तेन प्रदेशेन चक्षुरादिरूपेणार्थं गृह्णातीति न युगपज्ज्ञानोत्पत्तिः| प्रकृते योजयति---तस्मादित्यादि| व्यापकश्चासौ स्पर्शश्चेति व्यापकस्पर्शः, तेन कृतस्तन्निबन्धनः; सर्वेन्द्रियाणां भावविशेषः स्वभावविशेषोऽर्थग्रहणकारणीभूतः स्पर्श इत्यर्थः; यमधिकृत्योक्तम्---"स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः" (शा.अ.1) इति; अत्र श्लोके स्पर्शनसंबन्धकृतः सर्वेन्द्रियस्पर्शः स्पर्शनेन्द्रियसंस्पर्शशब्देनोक्तः, मानसस्तु स्पर्शश्चिन्त्येव विषयेण(1) (1.`विषयेणासताऽपि' इति पा०|) सताऽपि संभवतीति तत्रैव व्याख्येयम्| विशेष इत्यत्र `अस्ति' इति शेषः| सोऽयमेकस्येन्द्रियव्यापकस्य स्पर्शस्यैकरूपोऽसात्म्येन्द्रियार्थसंयोगः, अनुपशयादिति दुःखकर्तृत्वात्, पञ्चविधः चक्षुरसात्म्येन्द्रियार्थसंयोगो घ्राणासात्म्येन्द्रियार्थसंयोग इत्यादिरूपः सन्, पुनस्त्रिविधविकल्पो भवति---अयोगातियोगमिथ्यायोगेनेति भावः| एवं चैकप्रकारस्त्रिप्रकारस्तथा पञ्चदशप्रकारोऽसात्म्येन्द्रियार्थसंयोग उक्तो भवति| अनुपशयशब्देन चक्षुराद्यनुपशयविशेषोऽत्रासात्म्येन्द्रियार्थसंयोगस्य(2) (2.`अत्रासात्म्येन्द्रियार्थसंयोगस्य पञ्चविधत्वं हेतोरुपदेशाद्बोद्धव्यं' इति पा०|) पञ्चविधहेतुत्वोपदेशाद्बोद्धव्यः, न ह्येकरूपोऽनुपशयः पञ्चविधत्वमसात्म्येन्द्रियार्थस्य कर्तुं समर्थः, यतश्चक्षुरादीनां प्रतिनियतान्येवोपघातकान्यतिभास्वररूपादीनि, ततश्च स्पर्शेन्द्रियव्याप्त्याऽपि नैकस्पर्शनेन्द्रियत्वं चक्षुरादीनाम्, एकत्वे ह्येकेन्द्रियोपघातकमन्येषामप्युपघातकं स्यादिति मन्तव्यम्| सात्म्योपशययोरेकार्थतां दर्शयति---सात्म्यार्थो ह्युपशयार्थ इति| एतेनानुपशयेनेन्द्रियार्थसंयोगं दर्शयित्वाऽसात्म्येन्द्रियार्थसंयोग इति संज्ञाकरणमविरुद्धमिति दर्शितं भवति|| 38 || <11-39> कर्म वाङ्मनःशरीरप्रवृत्तिः| तत्र वाङ्मनःशरीरातिप्रवृत्तिरतियोगः; सर्वशोऽप्रवृत्तिरयोगः; वेगधारणोदीरणविषमस्खलनपतनाङ्गप्रणिधानाङ्गप्रदूषणप्रहारमर्दनप्राणोपरोधसंक्लेशनादिः शारीरो मिथ्यायोगः, सूचकानृताकालकलहाप्रियाबद्धानुपचारपरुषवचनादिर्वाङ्मिथ्यायोगः, भयशोकक्रोधलोभमोहमानेर्ष्यामिथ्यादर्शनादिर्मानसो मिथ्यायोगः|| 39 | |अर्थानामयोगातियोगमिथ्यायोगानभिधाय कर्मणस्तानाह---कर्मेत्यादि| अत्र यद्यपि भूरिप्रधानशरीररोगकर्तृत्वेन पूर्वं शारीरमेव कर्मासात्म्यमभिधातुं युज्यते, तथाऽप्यल्पत्वेन वाङ्मानसे कर्मणी पूर्वमुक्ते, प्रत्येकमिथ्यायोगकथने तु प्राधान्याच्छारीर एव मिथ्यायोगः प्रथमं दर्शितः| अत्रातियोगरूपाऽतिप्रवृत्तिस्तथाऽयोगरूपाऽप्रवृत्तिर्विहितानां कायवाङ्मनः कर्मणां बोद्धव्या, अहिताचरणस्य तु सर्वस्य मिथ्यायोगत्वेन वक्तव्यत्वात्| वेगोदीरणम् अप्राप्तवेगोदीरणम्| विषमशब्दोऽङ्गप्रणिधानान्तैः संबध्यते| अङ्गदूषणम् अतिकण्डूयनादिभिः| संक्लेशनं(1) (1.`संक्लेशनं व्रतोपवासादिभिः' इति %गङ्गाधरः|%) मद्यातपजलसेचनादिभिः| अबद्धवचनम् असंबद्धं यावत्तावत्कीर्तनम्| अनुपचारवचनम् अननुकूलवचनम्| इह चानृतवचनादयोऽधर्मद्वारेण रोगकराः|| 39 || <11-40> संग्रहेण चातियोगायोगवर्जं कर्म वाङ्मनःशरीरजमहितमनुपदिष्टं यत्तच्च मिथ्यायोगं विद्यात्|| 40 || अनुक्तमिथ्यायोगसंग्रहार्थमाह--संग्रहेणेत्यादि| अहितमिह जन्मनि, अनुपदिष्टमित्यनेन परलोकेऽधर्महेतुतया पापकारकं परदारसेवादि ग्राहयति; एतेन यदुच्यते---अधर्मस्याग्रहणान्न्यूनमेतदायतनकथनमिति, तन्न भवति| शारीरमानसिकवाचनिककर्ममिथ्यायोगेनैवाधर्मोत्पादावान्तरव्यापारेणाधर्मजन्यानां विकाराणां क्रियमाणत्वात्, यथा---अग्निष्टोमेन स्वर्गः क्रियते धर्मोत्पादावान्तरव्यापारेणैव; अन्ये तु कालमिथ्यायोगेऽधर्मं क्षिपन्ति, अधर्मो हि कालवशादेव फलति न तत्कालमिति कृत्वा; एतच्च प्रथमाध्याय एव प्रपञ्चितम्|| 40 || <11-41> इति त्रिविधविकल्पं त्रिविधमेव कर्म प्रज्ञापराध इति व्यस्येत्|| 41 || संप्रति कर्मासम्यग्योगः प्रज्ञापराधमूलत्वात् प्रज्ञापराध एवोच्यत इति त्रिविधमित्यादिना दर्शयन्, यदुक्तं पूर्वं हेतुत्रयकथने "असात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः परिणामश्च" इत्यस्याविरोधं दर्शयति; एवं यदग्रे वक्ष्यति `कालः पुनः परिणाम उच्यते' तत्रापि पूर्वोक्ताविरोधोपदर्शनं व्याख्येयमेति| त्रिविधविकल्पमिहातियोगादिरूपम्|| 41 || <11-42> शीतोष्णवर्षलक्षणाः पुनर्हेमन्तग्रीष्मवर्षाः संवत्सरः, स कालः| तत्रातिमात्रस्वलक्षणः कालः कालातियोगः, हीनस्वलक्षणः (कालः) कालायोगः, यथास्वलक्षणविपरीतलक्षणस्तु (कालः) कालमिथ्यायोगः| कालः पुनः परिणाम उच्यते|| 42 || कालातिशययोगादीन् दर्शयति---शीतोष्णेत्यादि| अतिमात्रस्वलक्षणः अतिमात्रशीतादिः| यथास्वलक्षणाच्छीतादेर्विपरीतलक्षणो यथा---हेमन्ते वर्षणं, वर्षासु शीतमित्यादि|| 42 || <11-43> इत्यसात्म्येन्द्रियार्थसंयोगः प्रज्ञापराधः, परिणामश्चेति त्रयस्त्रिविधविकल्पा हेतवो विकाराणां; समयोगयुक्तास्तु प्रकृतिहेतवो भवन्ति|| 43 || आयतनान्युपसंहरति---इतीत्यादि| विकाराणां हेतवो भवन्तीति संबन्धः; तथा समयोगयुक्ताः सम्यग्योगयुक्ताः प्रकृतिहेतवो भवन्तीति योज्यं; प्रकृतिः आरोग्यम्|| 43 || <11-44> सर्वेषामेव भावानां भावाभावौ नान्तरेण योगायोगातियोगमिथ्यायोगान् समुपलभ्येते; यथास्वयुक्त्यपेक्षिणौ हि भावाभवौ|| 44 || इदानीं धातुसाम्यवैषम्यहेतुत्वेन सम्यग्योगायोगौ च प्रतिपाद्य बाह्यानामपि वृक्षघटादीनां सम्यक्स्थितिविनाशयोः सम्यग्योगायोगावेव कारणमिति दृष्टान्तार्थं भावस्वरूपज्ञानार्थं चाह---सर्वेषामित्यादि| भावः सम्यगवस्थानम्, अभावः असम्यगवस्थानं विनाशो वा; योगात् सम्यग्योगाद्भावः, अयोगादिभ्योऽभावः; यथास्वं युक्तिर्या यस्य भावस्याभावस्य वा युक्तिः स्वकारणयुक्तिः, तदपेक्षिणौ भवत इति संबन्धः| यथा---वृक्षस्य भावे अवस्थानेऽनत्यल्पपानीययोगादिर्युक्तिः, अभावे तु वृक्षस्य पानीयातपातियोगायोगौ तथा वज्रपातादिर्युक्तिः; ततस्तदपेक्षौ वृक्षस्य भावाभावौ भवत इत्यादि कल्पनीयम्|| 44 || <11-45> त्रयो रोगा इति---निजागन्तुमानसाः| तत्र निजः शारीरदोषसमुत्थः, आगन्तुर्भूतविषवाय्वग्निसंप्रहारादिसमुत्थः, मानसः पुनरिष्टस्य लाभाल्लाभाच्चानिष्टस्योपजायते|| 45 || रोगानाह---त्रयो रोगा इत्यादि| इष्टलाभाज्जायते कामहर्षादिः, अनिष्टप्रियवियोगादिलाभाच्च शोकादयः; यदि वा `इष्टस्यालाभाल्लाभाच्चानिष्टस्य' इति पाठः; अत्र तु पाठे चकारादिष्टलाभोऽपि हेतुर्बोद्धव्यः|| 45 || <11-46> तत्र बुद्धिमता मानसव्याधिपरीतेनापि सता बुद्ध्या हिताहितमवेक्ष्यावेक्ष्य धर्मार्थकामानामहितानामनुपसेवने हितानां चोपसेवने प्रयतितव्यं, न ह्यन्तरेण लोके त्रयमेतन्मानसं किंचिन्निष्पद्यते सुखं वा दुःखं वा; तस्मादेतच्चानुष्ठेयं---तद्विद्यानां(1) (1.`तद्विद्यवृद्धानां' इति पा०|) चोपसेवने प्रयतितव्यम्, आत्मदेशकुलकालबलशक्तिज्ञाने यथावच्चेति|| 46 || संप्रति मानसव्याधिचिकित्साया अल्पवक्तव्यत्वेनेहैव तच्चिकित्सामाह---तत्रेत्यादि| मानसव्याधिपरीतेनापीति अपिशब्देन शारीरव्याधियुक्तेनापि वक्ष्यमाणमनुष्ठेयमिति सूचयति| त्रयमेतद्धर्मार्थकामरूपं मानसं सुखं वा मानसं दुःखं वा निष्पद्यत इति योज्यम्| तद्विद्य इह मानसव्याधिभेषजवेदी| आत्मदेशेत्यादि|---कोऽहं, किं मे हितमित्यात्मज्ञानं; को देशः, अस्मिन् किमुचितमिति देशज्ञानम्; एवं कालादावपि ज्ञानं बोद्धव्यम्|| 46 || <11-47> भवति चात्र--- मानसं प्रति भैषज्यं त्रिवर्गस्यान्ववेक्षणम्| तद्विद्यसेवा विज्ञानमात्मादीनां च सर्वशः|| 47 || संप्रत्यमुमेवार्थं सुखग्रहणार्थं श्लोकेनाह---मानसं प्रतीत्यादि|---मानसं विकारमिति भावः| त्रिवर्गस्य धर्मादेः|| 47 || <11-48> त्रयो रोगमार्गा इति---शाखा, मर्मास्थिसन्धयः, कोष्ठश्च| तत्र शाखा रक्तादयो धातवस्त्वक् च, स बाह्यो रोगमार्गः; मर्माणि पुनर्बस्तिहृदयमूर्धादीनि, अस्थिसन्धयोऽस्थिसंयोगास्तत्रोपनिबद्धाश्च स्नायुकण्डराः,(2) (2.`स्नायुकण्डराः सिरादयश्च' इति पा०|) स मध्यमो रोगमार्गः; कोष्ठः पुनरुच्यते महास्रोतः शरीरमध्यं महानिम्नमामपक्वाशयश्चेति पर्यायशब्दैस्तन्त्रे, स रोगमार्ग आभ्यन्तरः|| 48 || अत्र रोगमार्गानाह(3)---(3.`प्रतिरोगमार्गान्' इति, `प्रति प्रति रोगमार्गान्' इति च पा०|) त्रय इत्यादि| मर्मास्तिसन्धिभ्यामेको मार्गः| अत्र शाखेतिसंज्ञाकरणं व्यवहारार्थं, तथा रक्तादीनां धातूनां शाखाभिधेयानां वृक्षशाखातुल्यत्वेन बाह्यत्वज्ञापनार्थम्| त्वक्चेति त्वक्शब्देन तदाश्रयो रसोऽपि गृह्यते; साक्षात्तु रसानभिधानं हृदयस्थायिनो रसस्य शाखासंज्ञाव्यवच्छेदार्थं,(4) (4.`शाखासंज्ञाप्रतिषेधार्थम्' इति पा०|) तस्य हि कोष्ठग्रहणेनैव ग्रहणम्; अनेन न्यायेन यकृत्प्लीहाश्रितं च शोणितं कोष्ठत्वेनैवाभिप्रेतमिति बोद्धव्यं, समानन्यायत्वात्|(5) (5.`सामान्यन्यायात्' इति पा०|) उक्तं च कोष्ठविवरणे---"स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते" (सु.चि.अ.2) इति| अस्थिसन्धिविवरणम्---अस्थिसंयोगा इत्यादि| तत्रेति अस्थिसन्धौ| कण्डरा इह तन्त्रे स्थूलस्नायुः| आमस्य पक्वस्य चाशय आमपक्वाशयः| एतच्च मार्गभेदकथनं तदाश्रितव्याधीनां सुखसाध्यत्वादिज्ञानार्थम्|| 48 || <11-49> तत्र, गण्डपिडकालज्यपचीचर्मकीलाधिमांसमषककुष्ठव्यङ्गादयो विकारा बहिर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः शाखानुसारिणो भवन्ति रोगाः; पक्षवधग्रहापतानकार्दितशोषराजयक्ष्मास्थिसन्धिशूलगुदभ्रंशादयः शिरोहृद्बस्तिरोगादयश्च मध्यममार्गानुसारिणो भवन्ति रोगाः; ज्वरातीसारच्छर्द्यलसकविसूचिकाकासश्वासहिक्कानाहोदरप्लीहादयोऽन्तर्मार्गजाश्च विसर्पश्वयथुगुल्मार्शोविद्रध्यादयः कोष्ठानुसारिणो भवन्ति रोगाः|| 49 || संप्रति यन्मार्गाश्रितो यो रोगो भवति तं दर्शयति---तत्र गण्डेत्यादि| बहिर्मार्गजाश्चेति विसर्पादीनां विशेषणं विसर्पादयो ह्यन्तर्मार्गभाजोऽपि संभवन्त्यतस्तद्व्युदासार्थम्| पक्षशब्दो वधग्रहाभ्यां संबध्यते, शोषो धातुशोषः| ज्वरो यद्यपि सर्वशरीरग एव, तथाऽपि विशेषेणामाशयसमुत्थत्वादिहोच्यते| अन्तर्मार्गजाश्चेति विसर्पादिविशेषणम्| अर्शो बहिर्बल्याश्रितं शाखागतम्, अन्यच्च कोष्ठगतम्| बहिर्मार्गजो गुल्मो यो बहिरुत्तुण्डित उपलभ्यते बहिश्च पच्यते स ज्ञेयः, अन्यस्तु सर्वः कोष्ठगत एव|| 49 || <11-50-53> त्रिविधा भिषज इति--- भिषक्छद्मचराः सन्ति सन्त्येके सिद्धसाधिताः| सन्ति वैद्यगुणैर्युक्तास्त्रिविधा भिषजो भुवि|| 50 || वैद्यभाण्डौषधैः पुस्तैः पल्लवैरवलोकनैः| लभन्ते ये भिषक्शब्दमज्ञास्ते प्रतिरूपकाः|| 51 || श्रीयशोज्ञानसिद्धानां व्यपदेशादतद्विधाः| वैद्यशब्दं लभन्ते ये ज्ञेयास्ते सिद्धसाधिताः|| 52 || प्रयोगज्ञानविज्ञानसिद्धिसिद्धाः सुखप्रदाः|जीविताभिसरास्ते स्युर्वैद्यत्वं तेष्ववस्थितमिति|| 53 || भिषक्छद्मचरा भिषग्वेशचराः| सिद्धेन प्रसिद्धेन साधिताः सिद्धसाधिताः| वैद्यभाण्डं बस्तिनेत्रादि| प्रतिरूपका वैद्यसदृशाः| व्यपदेशः अन्यसंबन्धेन कीर्तनम्| अतद्विधा ज्ञानहीनाः|| 50-53 || <11-54> त्रिविधमौषधमिति---दैवव्यपाश्रयं, युक्तिव्यपाश्रयं, सत्त्वावजयश्च| तत्र दैवव्यपाश्रयं---मन्त्रौषधिमणिमङ्गलबल्युपहारहोमनियमप्रायश्चित्तोपवासस्वस्त्ययनप्रणिपातगमनादि, युक्तिव्यपाश्रयं---पुनराहारौषधद्रव्याणां योजना, सत्त्वावजयः---पुनरहितेभ्योऽर्थेभ्यो मनोनिग्रहः|| 54 || दैवमदृष्टं तद्व्यपाश्रयं, तच्च यददृष्टजननेन व्याधिप्रत्यनीकं मन्त्रादि; यदि वा दैवशब्देन देवा उच्यन्ते, तानाश्रित्य यदुपकरोति तत्तथा; मन्त्रादयो हि देवप्रभावादेव व्याधिहराः, बल्युपहारादिप्रीताश्च देवा एव प्रभावाद्व्याधीन् घ्नन्ति| अत्र दैवव्यपाश्रयमादावुक्तमाशुव्याधिहरत्वेन| प्रणिपातो देवादीनां शारीरो नमस्कारः, गमनं विदूरदेवादिगमनम्|| 54 || <11-55> शरीरदोषप्रकोपे खलु शरीरमेवाश्रित्य प्रायशस्त्रिविधमौषधमिच्छन्ति---अन्तः परिमार्जनं, बहिः---परिमार्जनं, शस्त्रप्रणिधानं चेति| तत्रान्तः परिमार्जनं यदन्ताशरीरमनुप्रविश्यौषधमाहारजातव्याधीन् प्रमार्ष्टि, यत्पुनर्बहिःस्पर्शमाश्रित्याभ्यङ्गस्वेदप्रदेहपरिषेकोन्मर्दनाद्यैरामयान् प्रमार्ष्टि तद्बहिःपरिमार्जनं, शस्त्रप्रणिधानं पुनश्छेदनभेदनव्यधनदारणलेखनोत्पाटनप्रच्छनसीवनैषणक्षारजलौकसश्चेति|| 55 || संप्रति प्रकारान्तरेणोपयुक्तं भेषजत्रैविध्यमाह---शरीरेत्यादि| प्रायःशब्दः शरीरदोषकोप इत्यनेन संबध्यते; तेन, मानसदोषजेऽप्युन्मादापस्मारादावञ्जनादि भवतीति दर्शयति; यदि वा प्रायस्त्रिविधमित्यनेन शारीरेऽपि दैवव्यपाश्रयं स्वस्त्यवनादि दर्शयति|| 55 || <11-56-63> भवन्ति चात्र--- प्राज्ञो रोगे समुत्पन्ने बाह्येनाभ्यन्तरेण वा| कर्मणा लभते शर्म शास्त्रोपक्रमणेन वा|| 56 || बालस्तु खलु मोहाद्वा प्रमादाद्वा न बुध्यते| उत्पद्यमानं प्रथमं रोगं शत्रुमिवाबुधः|| 57 || अणुर्हि प्रथमं भूत्वा रोगः पश्चाद्विवर्धते| स जातमूलो मुष्णाति बलमायुश्च दुर्मतेः|| 58 || न मूढो लभते संज्ञां(1) (1.`श्रद्धां' इति पा०|) तावद्यावन्न पीड्यते| पीडितस्तु मतिं पश्चात् कुरुते व्याधिनिग्रहे|| 59 || अथ पुत्रांश्च दारांश्च ज्ञातींश्चाहूय भाषते| सर्वस्वेनापि मे कश्चिद्भिषगानीयतामिति|| 60 || तथाविधं च कः शक्तो दुर्बलं व्याधिपीडितम्| कृशं क्षीणेन्द्रियं दीनं परित्रातुं गतायुषम्|| 61 || स त्रातारमनासाद्य बालस्त्यजति जीवितम्| गोधा लाङ्गूलबद्धेवाकृष्यमाणा बलीयसा|| 62 || तस्मात् प्रागेव रोगेभ्यो रोगेषु तरुणेषु वा| भेषजैः प्रतिकुर्वीत य इच्छेत् सुखमात्मनः|| 63 || वैद्यभेदाभिधानप्रसङ्गेनातुरभेदमाह---प्राज्ञ इत्यादि| शर्म सुखमारोग्यमिति यावत्| प्रमादः बुद्ध्वाऽपि रोगमप्रतीकारः| संज्ञा सम्यग्ज्ञानं व्याधिरयं त्वरया प्रतिकर्तव्य एवमाकारम्| त्रातारं वैद्यमनासाद्य; तथाविधं हि रोगिणं वैद्यो नोपसर्पतीति भावः| बालः अज्ञः| गोधादृष्टान्तेन जीवनार्थं यत्नं कुर्वन्नपि विपद्यत इति दर्शयति| प्रतिकुर्वीत `यत्नम्' इति शेषः|| 56-63 || <11-64-65> तत्र श्लोकौ--- एषणाः समुपस्तम्भा बलं कारणमामयाः| तिस्रैषणीये मार्गाश्च भिषजो भेषजानि च|| 64 || त्रित्वेनाष्टौ समुद्दिष्टाः कृष्णात्रेयेण धीमता| भावा, भावेष्वसक्तेन येषु सर्वं प्रतिष्ठितम्|| 65 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने तिस्रैषणीयो नामैकादशोऽध्यायः|| 11 || संग्रहे धीमता भावा इति छेदः; अष्टौ भावा इति संबन्धः| भावेषु विषयेषु| असक्तेन अप्रसक्तेन| येषु एषणादिष्वष्टसु| सर्वमिति धर्मार्थकामाः|| 64 || 65 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के तिस्रैषणीयो नामैकादशोऽध्यायः|| 11 || द्वादशोऽध्यायः| --**-- <12-1-2> अथातो वातकलाकलीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैरभिहिताः, उपयुक्तज्ञानास्तत्कारणवातादयो बहुवाच्यत्वान्नोक्ताः, अतः संप्रति पृथक्प्रकरणे तेऽभिधीयन्ते वातकलाकलीये; तत्रापि प्राधान्याद्वायुरेव प्रथममुच्यते| कला गुणः, यदुक्तं---"षोडशकलम्" (सू.अ.10) इति; अकला गुणविरुद्धो दोषः; तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः; यदि वा कला सूक्ष्मो भागः, तस्यापि कला कलाकला; तस्यापि(1) (1.`वातस्यातिसूक्ष्मो भागः' इति पा०|) सूक्ष्मो भाग इत्यर्थः|| 1 || 2 || <12-3> वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं---किगुणो वायुः किमस्य प्रकोपणम्, उपशमनानि वाऽस्य कानि, कथं चैनमसङ्घातवन्तमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यो वेति|| 3 || अत्रानेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसंमतिदर्शनार्थं तन्त्रधर्मैतिह्ययुक्तत्वकरणार्थं च| असङ्घातमिति पित्तश्लेष्मवदवयसङ्घातरहितम्| अनवस्थितमिति चलस्वभावम्| अनासाद्येति चलत्वेनानिबिडावयत्वेन चेति मन्तव्यम्|| 3 || <12-4> अत्रोवाच कुशः साङ्कृत्यायनः---रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति|| 4 || रूक्षादयो भावप्रधानाः, तेन रूक्षत्वादयो गुणा मन्तव्याः| दारुणत्वं चलत्वं चलत्वात्, एवं दीर्घञ्जीवितीयोक्तं चलत्वमुक्तं भवति; यदि वा, दारुणत्वं शोषणत्वात् काठिन्यं करोतीति|| 4 || <12-5>तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच---एवमेतद्यथा भगवानाह, एत एव वातगुणा भवन्ति, स त्वेवंगुणैरेवंद्रव्यैरेवंप्रभावैश्च कर्मभिरभ्यस्यमानैर्वायुः प्रकोपमापद्यते, समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति|| 5 || कुमारशिरा इति भरद्वाजविशेषणमात्रेयगुरुभरद्वाजनिषेधार्थम्| एवंप्रभावैरिति प्रभावाद्रौक्ष्यादिकारकैर्धावनजागरणादिभिः, प्रभावाभिधानं(1) (1.`प्रभावाद्विधानं' इति पा०|) च कर्मणां निर्गुणत्वात्| अभ्यस्यमानैरिति असकृत्प्रयुक्तैः|| 5 || <12-6-7> तच्छ्रुत्वा वाक्यं काङ्कायनो बाह्लीकभिषगुवाच---एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपणानि भवन्ति; अतो विपरीतानि वातस्य प्रशमनानि भवन्ति, प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति|| 6 || तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच---एवमेतद्यथा भगवानाह, एतान्येव वातप्रकोपप्रशमनानि भवन्ति| यथा ह्येनमसङ्घातमनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा, तथाऽनुव्याख्यास्यामः---वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां, तथाविधेषु शरीरेषु वायुराश्रयं गत्वाऽऽप्यायमानः प्रकोपमापद्यते; वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां, तथाविधेषु शरीरेषु वायुरसज्यमानश्चरन् प्रशान्तिमापद्यते|| 7 || शरीराणामिति शरीरावयवानाम्| शुषिरकराणि रन्ध्रकराणि| आश्रयमिति समानगुणस्थानम्| आप्यायमानः चीयमानः| दारुणविपरीतो मृदुः, शुषिरविपरीतो घनः| असज्यमानः अनवतिष्ठमानः, क्षीयमाणावयव इति यावत्| एतेनैतदुक्तं भवति---यद्यपि वायुना वातकारणानां वातशमनानां वा तथा संबन्धो नास्ति, तथाऽपि शरीरसंबद्धैस्तैर्वातस्य शरीरचारिणः संबन्धो भवति, ततश्च वातस्य समानगुणयोगाद्वृद्धिर्विपरीतगुणयोगाच्च ह्रास उपपन्न एवेति|| 6 || 7 || <12-8> तच्छ्रुत्वा बडिशवचनमवितथमृषिगणैरनुमतमुवाच वार्योविदो राजर्षिः---एवमेतत् सर्वमनपवादं यथा भगवानाह| यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिः शरीरेभ्यो वा भवन्ति, तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः---वायुस्तन्त्रयन्त्रधरः, प्राणोदानसमानव्यानापानात्मा, प्रवर्तकश्चेष्टानामुच्चावचानां, नियन्ता प्रणेता च मनसः, सर्वेन्द्रियाणामुद्योजकः, सर्वेन्द्रियार्थानामभिवोढा, सर्वशरीरधातुव्यूहकरः, सन्धानकरः शरीरस्य, प्रवर्तको, वाचः, प्रकृतिः स्पर्शशब्दयोः, श्रोत्रस्पर्शनयोर्मूलं, हर्षोत्साहयोर्योनिः, समीरणोऽग्नेः, दोषसंशोषणः,(1) (1.`संशोषणो दोषाणां' इति पा०|) क्षेप्ता बहिर्मलानां, स्थूलाणुस्रोतसां भेत्ता, कर्ता गर्भाकृतीनाम्, आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः| कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैरुपतपति बलवर्णसुखायुषामुपघाताय,(2) (2.`उपघाताय भवति' इति पा०|) मनो व्याहर्षयति,(3) (3.`व्यावर्तयति' इति पा०|) सर्वेन्द्रियाण्युपहन्ति, विनिहन्ति गर्भान् विकृतिमापादयत्यतिकालं वा धारयति, भयशोकमोहदैन्यातिप्रलापाञ्जनयति, प्राणांश्चोपरुणद्धि| प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति; तद्यथा---धरणीधारणं, ज्वलनोज्ज्वालनम्, आदित्यचन्द्रनक्षत्रग्रहगणानां सन्तानगतिविधानं, सृष्टिश्च मेघानाम्, अपां विसर्गः, प्रवर्तनं स्रोतसां, पुष्पफलानां चाभिनिर्वर्तनम्, उद्भेदनं चौद्भिदानाम्, ऋतूनां प्रविभागः, विभागो धातूनां, धातुमानसंस्थानव्यक्तिः, बीजाभिसंस्कारः, शस्याभिवर्धनमविक्लेदोपशोषणे,(4) (4.%योगीन्द्रनाथसेन%स्तु `विक्लेदोपशोषणम्, अवैकारिकविकारश्च' इति पठति; `विक्लेदस्य उपशोषणं; वैकारिको वातादिविकृतिजन्यो विकारो मरगादिः, तदभावोऽवैकारिकविकारः' इति च व्याख्यानयति|) अवैकारिकविकारश्चेति| प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति; तद्यथा---शिखरिशिखरावमथनम्, उन्मथनमनोकहानाम्, उत्पीडनं सागराणाम्, उद्वर्तनं, सरसां, प्रतिसरणमापगानाम्, आकम्पनं च भूमेः, आधमनमम्बुदानां, (5) (5.`अवधूननमम्बुदानाम्' इति पा०|) नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः, व्यापादनं च षण्णामृतूनां, शस्यानामसङ्घातः, भूतानां चोपसर्गः, भावानां चाभावकरणं, चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः; स हि भगवान् प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः, सुखासुखयोर्विधाता, मृत्युः, यमः, नियन्ता, प्रजापतिः, अदितिः, विश्वकर्मा, विश्वरूपः, सर्वगः, सर्वतन्त्राणां विधाता, भावानामणुः, विभुः, विष्णुः, क्रान्ता लोकानां, वायुरेव भगवानिति|| 8 || शरीराशरीरचरस्येति वातस्वरूपकथनं, तेन शरीरेषु चरत इति बहिः शरीरेभ्यो वेति च पुनरुक्तं न भवति| अत्रावयवानिति वदन्(1) (1.`वचनं' इति पा०|) कार्त्स्न्याभिधानवमशक्यं बहुप्रपञ्चत्वादिति दर्शयति| साधयित्वा प्रतिपाद्य| वातकर्मसु प्रत्यक्षाणि वचनादीनि, मनः प्रेरणाद्यनुमेयं, गर्भाकृतिकरणाद्यागमगम्यम्| तन्त्रं शरीरं, यदुक्तं---"तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम्" (इं.अ.12) इति, तदेव यन्त्रं; यदि वा, तन्त्रस्य यन्त्रं सन्धयः| प्राणाद्यात्मा प्राणादिस्वरूपः| चेष्टाविशेषणम्---उच्चावचानां, विविधानामित्यर्थः, किंवा शुभाशुभानामित्यर्थः| नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः, प्रणेता च मनस एवेप्सितेऽर्थे| उद्योजकः प्रेरकः; किंवा `उद्योगकारक' इति पाठः, सोऽप्यभिन्नार्थः| अभिवोढेवाभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन; तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम्| व्यूहकरः सङ्घातकरो रचनाकर इति यावत्|(2) (2.`व्यूहः संघातो रचनेति यावत्' इति पा०|) प्रकृतिः कारणं, शब्दकारणत्वं च वायोर्नित्यमाकाशानुप्रवेशात्; उक्तं हि खादीन्यभिधाय---"तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे" (शा.अ.1) इति| तथा पुनरुक्तं खादीन्यभिधाय "विष्टं ह्यपरं परेण" (न्या द. अ.2.आ.1.सू.66) इति| श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात्; मूलं प्रधानकारणम्| उत्साहः कार्येषूद्योगो मनसः| योनिः अभिव्यक्तिकारणम्| दोषसंशोषणः शरीरक्लेदसंशोषणः| भेत्ता कर्ता; एतच्च शरीरोत्पत्तिकाले| भूतशब्दः स्वरूपवचनः| उपघातायेति छेदः| गर्भानिति विकृतिमापादयत्यतिकालं धारयतीत्यनेन च संबध्यते| आदित्यादीनां सन्तानेनाविच्छेदेन गतिविधानं सन्तानगतिविधानम्| स्रोतसामिति नदीनाम्| प्रविभागो विभक्तलक्षणम्|(3) (3.`विभागलक्षणं' इति पा०|) धातूनामिति पृथिव्यादीनां, धातवः कार्यद्रव्याणि प्रस्तरादीनि; मां परिमाणं, संस्थानमाकृतिः, तयोर्व्यक्तिरभिव्यक्तिः, तत्र कारणमिति यावत्| बीजस्य शाल्यादेः, अभिसंस्कारोऽङ्कुरजननशक्तिः| अविक्लेदः पाककालादर्वागविक्लिन्नत्वम्, उपशोषणं च पाकेन यवादीनामार्द्राणामेव, अविक्लेदोपशोषणे शस्यानामेव| अवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रकृतिरूपे कारणत्वं ब्रूते| शिखरी पर्वतः| अनोकहो वृक्षः| ऊर्ध्वं वर्तनमुद्वर्तनम्| प्रतिसरणं प्रतीपगमनम्| विसर्जनं विसर्गः, स च पृथङ्नीहारादिभिः संबध्यते; नीहारः शिशिरसमूहः, निर्ह्रादो मेघं विनो गर्जितम्, अशनिः वज्रभेदोऽग्निः| असङ्घातः अनुत्पादोऽनुपचयो वा| उपसर्गः मरकादिप्रादुर्भावः| मेघसूर्येत्यादौ विसर्गः सृष्टिः| वायुरिह देवतारूपोऽभिप्रेतः, तेन तस्य भूतरूपचतुर्युगान्तकरानिलकरणमविरुद्धम्; एवं यदन्यदप्यनुपपद्यमानं(1) (1.`यदप्यनुपपद्यमानं' इति पा०|) वायोस्तदपि देवतारूपत्वेनैव समाधेयम्| संप्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपमुच्यते---स हि भगवानित्यादि| प्रभवः कारणम्| अव्ययः अक्षयः| भूतानामित्युत्तरेण संबध्यते| मृत्युयमादिभेदाश्चागमे ज्ञेयाः| सर्वतन्त्राणां सर्वकर्मणां; तन्त्रशब्दः कर्मवचनोऽप्यस्ति, यदुक्तं---"बस्तिस्तन्त्राणां" (सू.अ.25); कर्मणामित्यर्थः|| 8 || <12-9-10> तच्छ्रुत्वा वार्योविदवचो मरीचिरुवाच---यद्यप्येवमेतत्, किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति(2) (2.सामर्थ्यमिति प्रयोजनम्|) भिषग्विद्यायां; भिषग्विद्यामधिकृत्येयं कथा प्रवृत्तेति(3)|| 9 || (3.`प्रवर्तते' इति पा०|) वार्योविद उवाच---भिषक् पवनमतिबलमतिपरुषमतिशीघ्रकारिणमात्ययिकं चेन्नानुनिशम्येत्, सहसा प्रकुपितमतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनमत्ययभयात्; वायोर्यथार्था स्तुतिरपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुः प्रकर्षाय चेति|| 10 || तच्छ्रुत्वेत्यादि सुगमम्| वर्चस्वित्वं तेजस्वित्वम्|| 9 || 10 || <12-11> मरीचिरुवाच---अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा---पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वमूष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादमित्येवमादीनि चापराणि द्वन्द्वानीति|| 11 ||पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति; न तु पित्तादभेदं, पित्तेनाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात्, तथा पित्तहरस्य सर्पिषोऽग्निवर्धनत्वेनोक्तत्वात्| पक्तिमपक्तिमिति अविकृतिविकृतिभेदेन पाचकस्याग्नेः कर्म, दर्शनादर्शने नेत्रगतस्यालोचकस्य, ऊष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य, भयशौर्यादयो हृदयस्थस्य साधकस्य, रञ्जकस्य तु बहिः स्फुटकार्यादर्शनादुदाहरणं न कृतम्|| 11 || <12-12> तच्छ्रुत्वा मरीचिवचः काप्य उवाच---सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति; तद्यथा---दार्ढ्यं शैथिल्यमुपचयं कार्श्यमुत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वन्द्वानीति|| 12 || सोमो जलदेवता, यदि वा चन्द्रः|| 12 || <12-13-15> तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच---सर्व एव भवन्तः सम्यगाहुरन्यत्रैकान्तिकवचनात्; सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नमायुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश्च लोके; विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति ऋतवस्त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति|| 13 || तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश्चेति|| 14 || भवति चात्र--- तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे| ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः|| 15 || ऐकान्तिकवचनादिति अवधारणादित्यर्थः| निःश्रेयसेन सुखेन| ऋतवस्त्रय इति शीतोष्णवर्षलक्षणाश्चतुर्मासेन ऋतुना| उपघातकाल इति देशोच्छेदकाले|| 13-15 || <12-16-17> तत्र श्लोकौ--- गुणाः षड् द्विविधो हेतुर्विविधं कर्म यत् पुनः| वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः|| 16 || महर्षीणां मतिर्या या पुनर्वसुमतिश्च या| कलाकलीये वातस्य तत् सर्वं संप्रकाशितम्|| 17 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने वातकलाकलीयो नाम द्वादशोऽध्यायः समाप्तः|| 12 || इति निर्देशचतुष्कः|| 3 || संग्रहे गुणाः षडिति रूक्षादयः| द्विविधो हेतुरिति वातप्रकोपहेतुर्वातप्रशमहेतुश्च| विविधं नानाप्रकारं सन्निखिलमेव वायोः कर्म, यत् पुनश्चतुर्विधं कुपिताकुपितशरीराशरीरचरभेदेन भवति, तदुक्तमिति योजनीयं; न हि चतुर्विधव्यतिरेकेण वायोः पृथग्विधं कर्मोक्तम्|| 16 || 17 ।। इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के वातकलाकलीयो नाम द्वादशोऽध्यायः|| 12 || इति निर्देशचतुष्कः|| 3 || त्रयोदशोऽध्यायः| --**-- <13-1-2> अथातः स्नेहाध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || निर्देशवातकलाकलीये वातादयोऽभिहिताः, तेषां भेषजं यथा कल्पनीयं तदुपदेष्टुं कल्पनाचतुष्कोऽभिधीयते| भेषजानां कल्पना भेषजकल्पना, सा च कल्पना आश्रयद्रव्याभिधानं विना न पार्यते कल्पयितुम्;(1) (1.`कथयितुं' इति पा०|) अतः स्नेहादिद्रव्यगोचरा स्नेह-स्वेद-वमन-विरेचनकल्पनेहाभिधीयते, बस्तिकल्पना त्विह बहुवक्तव्यत्वान्नोक्ता| अत्रापि वमनादिप्रवृत्तौ स्नेहस्यैव प्रथमं विधीयमानतया तथा दोषप्रधानस्य वातस्य प्रधानभेषजत्वाच्च तत्प्रतिपादक एव स्नेहाध्यायोऽभिधीयते| स्नेहस्य प्रतिपादकोऽध्यायः स्नेहाध्यायः|| 1 || 2 || <13-3> सांख्यैः संख्यातसंख्येयैः सहासीनं पुनर्वसुम्| जगद्धितार्थं पप्रच्छ वह्निवेशः स्वसंशयम्|| 3 || संख्या सम्यग्ज्ञानं, तेन व्यवहरन्तीति सांख्याः| संख्यातं ज्ञातं संख्येयं ज्ञेयं यैस्ते तथा; यदि वा `संख्यातसंख्येयम्' इति पाठः, तदा पुनर्वसुविशेषणमेतत्; अर्थस्तु समानः| सांख्यैः सहावस्थानोपदर्शनमात्रेयस्य कर्तव्यप्रश्नानुगुणमनः समाधानोपदर्शनार्थम्| संशयमिति संशयेन(2) (2.`संशयविषयेण विषयिणं' इति पा०|) विषयिणा विषयं लक्षयति, तेन संशयमिति संशयविषयमित्यर्थः|| 3 || <13-4-8> किंयोनयः कति स्नेहाः के च स्नेहगुणाः पृथक्| कालानुपाने के कस्य कति काश्च विचारणाः|| 4 || कति मात्राः कथंमानाः का च केषूपदिश्यते| कश्च केभ्यो हितः स्नेहः प्रकर्षः स्नेहने च कः|| 5 || स्नेह्याः के के न च स्निग्धास्निग्धातिस्निग्धलक्षणम्| किं पानात् प्रथमं पीते जीर्णे किंच हिताहितम्|| 6 || के मृदुक्रूरकोष्ठाः का व्यापदः सिद्धयश्च काः| अच्छे संशोधने चैव स्नेहे का वृत्तिरिष्यते|| 7 || विचारणाः केषु योज्या विधिना केन तत् प्रभो !| स्नेहस्यामितविज्ञान ज्ञानमिच्छामि वेदितुम्|| 8 || कोऽसौ संशय इत्याह---किंयोनय इत्यादि| किंयोनयः किमाधारकारणाः| कालश्चानुपानं च कालानुपाने| विचारणा द्रव्यान्तरासंयुक्तस्नेहपानं वर्जयित्वा स्नेहोपयोगः| कथंमाना कीदृङ्माना| का चेति मात्रा| प्रकर्षः कालप्रकर्षः| स्नेहने स्नेहयुक्तिक्रियायाम्| के नचेति के न च स्नेह्याः| किं पानात् स्नेहपानात् प्रथमं पूर्वं हिताहितं; किंच पीते स्नेहे तथा जीर्णे च स्नेहे हिताहितमिति योज्यम्| सिद्धयो व्यापत्साधनानि भेषजानि| अच्छे इति संशोधनपृथङ्निर्देशाद्गोबलीवर्दन्यायेन संशमन इति भवति| वृत्तिरिति वृत्तिः उपचारविधानम्| ज्ञानं शास्त्रम्|| 4-8 || <13-9-11> अथ तत्संशयच्छेत्ता प्रत्युवाच पुनर्वसुः| स्नेहानां द्विविधा सौम्य योनिः स्थावरजङ्गमा|| 9 || तिलः प्रियालाभिषुकौ बिभीतक-श्चित्राभयैरण्डमधूकसर्षपाः| कुसुम्भबिल्वारुकमूलकातसी-निकोचकाक्षोडकरञ्जशिग्रुकाः|| 10 || स्नेहाशयाः स्थावरसंज्ञितास्तथा स्युर्जङ्गमा मत्स्यमृगाः सपक्षिणः| तेषां दधिक्षीरघृतामिषं वसा स्नेहेषु मज्जा च तथोपदिश्यते|| 11 || अभिषुक औत्तरापथिकः| चित्रा गोरक्षकर्कटी, तद्बीजमिह; यदि वा चित्रा लोहितैरण्डः| अतसी `उमा' इति ख्याता|(1) (1.`सीडनीति प्रसिद्धा' इति पा०|) आरुकनिकोचकाक्षोडा औत्तरापथिकाः| स्नेहाशयाः स्नेहस्थानानि| एते चाविष्कृततमत्वेनोक्ताः, तेन निम्बतैलादयो बोद्धव्याः| आमिषं मांसम्|| 9-11 || <13-12> सर्वेषां तैलजातानां तिलतैलं विशिष्यते| बलार्थे स्नेहने चाग्र्यमैरण्डं तु विरेचने|| 12 || (कटूष्णं तैलमैरण्डं वातश्लेष्महरं गुरु| कषायस्वादुतिक्तैश्च योजितं पित्तहन्त्रपि|| 1 ||) तैलजातानामिति जातशब्दः प्रकारवचनः; यथा---"यदाहारजातमग्निवेश" (सू.अ.25) इत्यादि| अत्र यद्यपि योगात्तिलभवमेव तैलं, तथाऽपि रूढ्येह सर्व एव स्थावरस्नेहास्तैलमित्युच्यन्ते| यदुक्तं %सुश्रुते%---"निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि" (सु.सू.अ.45) इति| विशिष्यते अतिरिच्यते| अग्र्यमित्यैरण्डेन संबध्यते|| 12 || <13-13> सर्पिस्तैलं वसा मज्जा सर्वस्नेहोत्तमा मताः| एषु चैवोत्तमं सर्पिः संस्कारस्यानुवर्तनात्|| 13 || सर्वस्नेहोत्तमा इत्यत्र सर्वशब्देन दधिक्षीरादयो गृह्यन्ते; सर्वस्नेहोत्तमत्वं च सर्पिरादीनां स्नेहगुणप्रकर्षवत्त्वेन| संस्कारो गुणान्तरारोपणं, तस्यानुवर्तनमनुविधानं स्वीकरणमिति यावत्| एतदुक्तं भवति---यत्---न तथा तैलादयो द्रव्यान्तरसंस्कृताः संस्कारगुणान् वहन्ति यथा सर्पिरिति| अत एवोक्तं---"नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते| यथा सर्पिरतः सर्पिः सर्वस्नेहोत्तमं मतम्" (नि.अ.1)| अत एव संस्कारकद्रव्यचित्रकादिगुणानुविधानेऽपि सर्पिर्न स्वगुणान् स्नेहशैत्यादीन् जहाति, किंच स्वगुणान् तद्गुणांश्च वहति, यतोऽनुशब्देन पश्चाद्वाचिना स्वगुणवर्तनस्य पश्चात् संस्कारकगुणवर्तनमुच्यते| अत एवोक्तं---"स्नेहाद्वातं शमयति पित्तं माधुर्यशैत्यतः| घृतं तुल्यगुणं दोषं संस्कारात्तु जयेत् कफम्" (नि.अ.1) इति| न च वाच्यं रूक्षोष्णचित्रकादिसंस्काराद्रूक्षोष्णं सर्पिर्भूतं, ततश्च सर्पिषः स्नेहशैत्ये तद्विरुद्धे कथं तिष्ठतः ? इति; यतः सर्पिः संबद्धचित्रकावयवानुगतं हि रूक्षोष्णत्वं, सर्पिर्गते च स्नेहशैत्ये इति भिन्नाश्रयत्वान्न विरोधः; इदमेव च सर्पिषः संस्कारानुवर्तनं यत्---स्वगुणविरुद्धस्यापि तस्यानुपघातेन धारणं; संस्कारकचित्रकादिगुणवहनेऽपि सर्पिषः शैत्यादयः कदाचिदभिभूयन्ते संस्कारकगुणैरुष्णादिभिर्न पुनः स्नेहगुणः, तस्य स्नेहेषु सर्वात्मना व्यवस्थितस्य प्रबलत्वात्; अत एव सर्पिरादयः स्नेहप्रधानत्वात् `स्नेहा' इत्युच्यन्ते| अन्ये तु संस्कारानुवर्तनं स्वगुणोपघातेन संस्कारकगुणवहनं ब्रुवते, एतच्च तैले तिष्ठति न सर्पिषीति वदन्ति; सर्पिषि तु संस्कारानुवर्तनमुक्तं यत् तत् सर्पिषि सर्वथा कस्यचिद्गुणस्य संस्कारगुणेनानुपघाताद्भवति;(1) (1.`संस्कारगुणेन स्वगुणोपघाताद्भवति' इति पा०|) तथाहि---दाहप्रशमनार्थं ज्वरे चन्दनादिशीतद्रव्यसाधिततैलमुक्तं, यतः शीतेन साधितं तैलमुष्णमपि स्वभावाच्छीतमेव भवतीति|| 13 || <13-14-17> घृतं पित्तानिलहरं रसशुक्रौजसां हितम्| निर्वापणं मृदुकरं स्वरवर्णप्रसादनम्|| 14 || मारुतघ्नं न श्लेष्मवर्धनं बलवर्धनम्| त्वच्यमुष्णं स्थिरकरं तैलं योनिविशोधनम्|| 15 || विद्धभग्नाहतभ्रष्टयोनिकर्णशिरोरुजि| पौरुषोपचये स्नेहे व्यायामे चेष्यते वसा|| 16 || बलशुक्ररसश्लेष्ममेदोमज्जविवर्धनः| मज्जा विशेषतोऽस्थ्नां च बलकृत् स्नेहने हितः|| 17 || स्नेहगुणानभिधत्ते---घृतमित्यादि| निर्वापणं दाहप्रशमनम्| मारुतघ्नमित्यादि तैलगुणाः| स्थिरकरम् अङ्गस्थैर्यकरम्| विद्धेत्यादि वसागुणाः| पौरुषोपचयः शुक्रोपचयः| स्नेहे शरीरस्नेहने कर्तव्ये| बलशुक्रेत्यादि मज्जगुणाः|| 14-17 || <13-18> सर्पिः शरदि पातव्यं वसा मज्जा च माधवे| तैलं प्रावृषि नात्युष्णशीते स्नेहं पिबेन्नरः|| 18 || सर्पिरादिपानकालमाह---सर्पिः शरदीत्यादि| माधवे वैशाखे| प्रावृडाषाढश्रावणौ, यदुक्तं---"प्रावृट् शुक्रनभौ ज्ञेयौ" (सि.अ.6) इति| शरदि बहुपित्तत्वेन पित्तविरुद्धं घृतमेव यौगिकं, नान्यस्तैलादिः| वसामज्ज्ञोस्तु नातिशीतोष्णत्वात् साधारणे; यतस्तयोरनुपाने शीतत्वेन वोष्णत्वेन वा निर्देशो न कृतः; "यथासत्त्वं तु शैत्यौष्ण्ये वसामज्ज्ञोर्विनिर्दिशेत्" (सू.अ.27) इति तु वचनेन शैत्यौष्ण्याभिधानं सामान्येन, तैलसर्पिर्वदौष्ण्यशैत्यानभिधानान्न प्रकर्षप्राप्तशैत्योष्णत्वप्रापकम्| अत एवोक्तं---"तैलवसामज्जसर्पिषां तु यथापूर्वं श्रेष्ठत्वं वातश्लेष्मविकारेषु भवति, यथोत्तरं पित्तविकारेषु" (वि.अ.8) इति| अत्रोत्तरस्य सर्पिषः शैत्यात् पित्तहरत्वं, तैलस्य तूष्णत्वाद्वातश्लेष्महरत्वं, वसामज्ज्ञोस्तु साधारणत्वेन मध्यगतत्वमिति स्थितम्| एवं वसामज्ज्ञोः साधारणत्वेन तथा बल्यत्वधातुवृद्धिकरत्वाभ्यामनतिशीतोष्णे तथा बलक्षयधातुक्षययुक्ते माधवे प्रयोगो युक्तः| चैत्रस्तु मुख्यसाधारणगुणोऽपि प्रभूतश्लेष्मतया न स्नेहविषय इत्यनुक्तः| सामान्येन स्नेहोपयोगे शस्तं कालमाह---नात्युष्णेत्यादि| नात्युष्णे ग्रीष्मे, नातिशीते हेमन्ते शिशिरे च तथा वर्षजनितशैत्ये वर्षाकाले| अयं चानात्ययिकविकारे सति कालनियमो ज्ञेयः, अग्रे उष्णे शीते च काले स्नेहोपदेशात्|| 18 || <13-19> वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः| श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे|| 19 || कालविशेषे दोषविशेषे च पानक्रमं दर्शयति---वातेत्यादिना| वातश्च पित्तं च वातपित्तं, तदधिको वातपित्ताधिकः| रात्राविति सायम्| उष्णे ग्रीष्मे| श्लेष्माधिकग्रहणमत्यन्तशीतविकारगृहीतपुरुषोपलक्षणार्थं, तेन वातश्लेष्माधिकः श्लेष्माधिकश्च गृह्यते; अत एव %सुश्रुते%ऽप्युक्तं---"वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा" (सु.चि.31) इति| केवलवाताधिकस्य तथा पित्ताधिकस्य श्लेष्माधिकस्य च साधारणे शरदादौ काले उत्सर्गसिद्ध एव पानकालो वक्ष्यमाणो भवति| वक्ष्यति हि---"पिबेत् संशमनं स्नेहमन्नकाले" इत्यादि| अन्ये तु ब्रुवते---वाताधिकग्रहणेन केवलवातस्यापि ग्रहणं, श्लेष्माधिकव्यपदेशाच्च वातश्लेष्म-पित्तश्लेष्मणोरपि ग्रहणमिति| शीते हेमन्तादौ| अमलः प्रबलरश्मिर्यस्मिन् दिनस्य भागे भास्करः सोऽमलभास्करो मध्याह्न इति यावत्|| 19 || <13-20-21> अत्युष्णे वा दिवा पीतो वातपित्ताधिकेन वा| मूर्च्छां पिपासामुन्मादं कामलां वा समीरयेत्|| 20 || शीते रात्रौ पिबन् स्नेहं नरः श्लेष्माधिकोऽपि वा| आनाहमरुचिं शूलं पाण्डुतां वा समृच्छति|| 21 || उक्तकालनियमविपर्यये दोषमाह---अत्युष्णे वेत्यादि| अत्युष्णे काले दिवा पीतः स्नेहः श्लैष्मिकस्यापि यथोक्तविकारकरः, तथा वातपित्ताधिकेन पीतः शीतकालेऽपि यथोक्तविकारकरः; एवं निशापानेऽपि वाक्यार्थः; परं निषिद्धस्य कालस्य दोषस्य च मेलकेऽत्यये चोक्तविकारप्रकर्षाप्रकर्षौ तर्कणीयौ|| 20 || 21 || <13-22> जलमुष्णं घृते पेयं यूषस्तैलेऽनु शस्यते| वसामज्ज्ञोस्तु मण्डः स्यात् सर्वेषूष्णमथाम्बु वा|| 22 || अनुपानमाह---जलमित्यादि| तैलेऽन्विति अनुपाने| अनुपानपरिमाणं तु सम्यग्भेषजपाकार्थं क्रियमाणं भेषजावैकारिकपाकेनैवोन्नेयं, वृद्धवैद्यव्यवहाराच्च|| 22 || <13-23-25> ओदनश्च विलेपी च रसो मांसं पयो दधि| यवागूः सूपशाकौ च यूषः काम्बलिकः खडः|| 23 || सक्तवस्तिलपिष्टं च मद्यं लेहास्तथैव च| भक्ष्यमभ्यञ्जनं बस्तिस्तथा चोत्तरबस्तयः|| 24 || गण्डूषः कर्णतैलं च नस्तः कर्णाक्षितर्पणम्| चतुर्विंशतिरित्येताः स्नेहस्य प्रविचारणाः(1)|| 25 || (1.कल्पनापूर्वकभेदा इत्यर्थः|) विचारणाः संख्यया स्वरूपेण चैकग्रन्थेनाह---ओदनश्चेत्यादि| विलेपी विरलद्रवा यवागूर्बहुसिक्थसमन्विता ज्ञेया| सशाकपल्लवेन कृतो यूषः खडः| काम्बलिको दधिलवणस्नेहतिलादिकृत ईषदम्लः| एतयोरुदाहरणं यथा---"तक्रे कपित्थचाङ्गेरीमरिचाजाजिचित्रकैः(2)"| (2.`ओचुक्रीकाओ' इति पा०|) सुपक्वः खडयूषोऽयमयं काम्बलिको मतः|| दध्यम्लो लवणस्नेहतिलमाषान्वितः शृतः" इति| लेहः शर्करादीनां पाकात् कृतः; लिह्यत इति लेहः| प्रविचार्यते अवचार्यतेऽनुकल्पेनोपयुज्यतेऽनयेति प्रविचारणा ओदनादयः; ओदनादयश्च स्नेहप्रविचारणायां स्नेहयुक्ता एव बोद्धव्याः; अभ्यञ्जनादयस्तु यद्यपि शुद्धस्नेहसंपाद्यास्तथाऽपि जठराग्निसंबन्धे न व्याप्रियन्त इति तन्त्रे विचारणाशब्देनोच्यन्ते|| 23-25 || <13-26> अच्छपेयस्तु यः स्नेहो न तामाहुर्विचारणाम्| स्नेहस्य स भिषग्दृष्टः(1) (1.`भिषग्दिष्टः' इति|) कल्पः प्राथमकल्पिकः|| 26 || केवलस्नेहपानं तु स्नेहने शक्त्यतिशयवत्त्वेन न विचारणासंज्ञयोच्यते, एतदेवाह---अच्छपेय इत्यादि| अच्छश्च पेयश्च अच्छपेयः, ओदनाद्यसंबन्धे सति पेय इत्यर्थः| न तामाहुर्विचारणामिति वचनेन वैद्यपरम्परासिद्धोऽयं व्यवहार इति दर्शयति| भिषग्भिर्दृष्टो भिषग्दृष्टः| प्रथमे श्रेष्ठे कल्पे पक्षे भवतीति प्राथमकल्पिकः, श्रेष्ट इत्यर्थः|| 26 || <13-27-28> रसैश्चोपहितः स्नेहः समासव्यासयोगिभिः| षड्भिस्त्रिषष्टिधा संख्यां प्राप्नोत्येकश्च केवलः|| 27 || एवमेताश्चतुःषष्टिः स्नेहानां प्रविचारणा|(2) (2.`प्रविचारणाः' इति पा०|) ओकर्तुव्याधिपुरुषान् प्रयोज्या जानता भवेत्|| 28 || प्रकारान्तरेण विचारणाभेदमाह---रसैश्चेत्यादि| समासो रसानामन्योन्यमेलकः, व्यासोऽमेलकः; समासव्यासविद्भिः षड्भी रसैरोदनादिगतैरुपहितो युक्तः सन् स्नेहस्त्रिषष्टिसंख्यां प्राप्नोति| एकश्च केवल इत्यच्छपेयं वर्जयित्वाऽभ्यञ्जनादिप्रयोज्यः| त्रिषष्टी रसभेदा आत्रेयभद्रकाप्यीये "स्वादुरम्लादिप्रर्योगं" (सू.अ.26) इत्यादिवाक्ये वक्ष्यमाणा बोद्धव्याः| एवं स्नेहानां रसयुक्तानां चतुःषष्टिः प्रविचारणा भवन्ति| चतुःषष्टिरिति स्नेहानामित्यनेन संबध्यते, तेन प्रविचारणेत्येकवचनमुपपन्नं भवति| न सर्वविचारणा सर्वत्र कर्तव्या, किन्तु सात्म्यर्तुव्याधिदोषपुरुषान् परीक्ष्य या यत्र युज्यते सा तत्र कर्तव्येत्याह---ओकर्त्वित्यादि| ओकः अभ्यासः| पुरुषग्रहणेन कस्मिन् देशेऽयं पुरुषो वर्तत इति परीक्षया देशोऽप्यवरुद्धो बोद्धव्यः, वयोबलप्रभृतयश्च बोद्धव्याः|| 27 || 28 || <13-29-40> अहोरात्रमहः कृत्स्नमर्धाहं च प्रतीक्षते| प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति|| 29 || इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः| तासां प्रयोगान् वक्ष्यामि पुरुषं पुरुषं प्रति|| 30 || प्रभूतस्नेहनित्या ये क्षुत्पिपासासहा नराः| पावकश्चोत्तमबलो येषां ये चोत्तमा बले|| 31 || गुल्मिनः सर्पदष्टाश्च विसर्पोपहताश्च ये| उन्मत्ताः कृच्छ्रमूत्राश्च गाढवर्चस एव च|| 32 || पिबेयुरुत्तमां मात्रां तस्याः पाने गुणाञ्छृणु| विकाराञ्छमयत्येषा शीघ्रं सम्यक्प्रयोजिता|| 33 || दोषानुकर्षिणी मात्रा सर्वमार्गानुसारिणी| बल्या पुनर्नवकरी शरीरेन्द्रियचेतसाम्|| 34 || अरुष्कस्फोटपिडकाकण्डूपामाभिरर्दिताः| कुष्ठिनश्च प्रमीढाश्च वातशोणितिकाश्च ये|| 35 || नातिवह्वाशिनश्चैव मृदुकोष्ठास्तथैव च| पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले|| 36 || मात्रैषा मन्दविभ्रंशा न चातिबलहारिणी| सुखेन च स्नेहयति शोधनार्थे च युज्यते|| 37 || ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः| रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये|| 38 || ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः| स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले|| 39 || परिहारे सुखा चैषा मात्रा स्नेहनबृंहणी| वृष्या बल्या निराबाधा चिरं चाप्यनुवर्तते|| 40 || मात्रायाः संख्यां प्रमाणं चाह---अहोरात्रमित्यादि| अहोरात्रशब्दोऽष्टप्रहरोपलक्षणः, एवमहः शब्दार्धाहशब्दौ चतुःप्रहरद्विप्रहरोपलक्षणौ, तेन प्रहराद्यतीतेऽप्यहनि पीता मात्रा यथोक्तप्रहरकालप्राप्त्या दिनान्तरे रात्रौ वा जीर्यमाणा मन्तव्या; अन्ये त्वहोरात्रशब्देन न्यूनेनाप्यह्ना युक्ता रात्रिरहोरात्रशब्देनोच्यते,(1) (1.`अहोरात्रेणैवोच्यते' इति पा०|) कृत्स्नार्धाहौ तु प्रहरोपलक्षणाविति वदन्ति| अत्र यदा अहोरात्रपरिणामिनी मात्रा क्रियते, तदा तदहराहारो न कर्तव्यः; अत एवैतत्पानं पुरुषविशेषविषयकथने उक्तं---"क्षुत्पिपासासहा नराः" इति| प्रभूतस्नेहनित्याः प्रभूतस्नेहसात्म्याः| सम्यग्योजितेतिवचनेन महाव्यापत्तित्वमस्याः सूचयति| सर्वमार्गाः कोष्ठसन्धिमर्मशाखाः| पुनर्नवकरी निःशेषदोषहरत्वेन| अरुष्केत्यादि मध्यममात्रागुणः; अरुष्का अरूंषिका| शोधनार्थ इति शोधनार्थ(ङ्ग)स्नेहकरणे; एतेन उत्तममात्रा संशमने(2) (2.`संशमनी' इति पा०|) एव परं, न तु शोधनाङ्गस्नेहे कर्तव्येति दर्शयति| ये त्वित्यादि ह्रस्वमात्रागुणः| परिहारे सुखेति अल्पपरिहारत्वेन|| 29-40 || <13-41-43> वातपित्तप्रकृतयो वातपित्तविकारिणः| चक्षुःकामाः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः|| 41 || आयुः प्रकर्षकामाश्च बलवर्णस्वरार्थिनः| पुष्टिकामाः प्रजाकामाः सौकुमार्यार्थिनश्च ये|| 42 || दीप्त्योजः स्मृतिमेधाग्निबुद्धीन्द्रियबलार्थिनः| पिबेयुः सर्पिरार्ताश्च दाहशस्त्रविषाग्निभिः|| 43 || यः स्नेहो यत्र कार्यस्तमाह---वातपित्तेत्यादि| वातपित्तविकारग्रहणेनैव वातपित्तप्रकृतिषु लब्धेषु पुनस्तदभिधानं वातपित्तप्रकृतीनां स्तोकश्लेष्मविकारेऽपि घृतपानोपदेशार्थम्; एवं वातव्याधिभिराविष्टा वातप्रकृतयश्च य इत्यत्र व्याख्येयम्| बलार्थिन इत्यत्र बलशब्दः स्मृत्यादिभिः संबध्यते| आर्ताः पीडिताः, दाहादिभिरिति संबन्धः|| 41-43 || <13-44-46> प्रवृद्धश्लेष्ममेदस्काश्चलस्थूलगलोदराः| वातव्याधिभिराविष्टा वातप्रकृतयश्च ये|| 44 || बलं तनुत्वं लघुतां दृढतां स्थिरगात्रताम्|(1) (1.`स्थिरतां दृढगात्रताम्' इति पा०|) स्निग्धश्लक्ष्णतनुत्वक्तां ये च काङ्क्षन्ति देहिनः|| 45 || कृमिकोष्ठाः क्रूरकोष्ठास्तथा नाडीभिरर्दिताः| पिबेयुः शीतले काले तैलं तैलोचिताश्च ये|| 46 || तैलविषयमाह---प्रवृद्धेत्यादि| शीतले काल इति तैलस्योष्णत्वेन शीतलेऽपि काल इत्यर्थः; तेन सामान्यप्रतिषेधः `नात्युष्णशीते स्नेहं पिबेन्नरः' इति न विरुध्यते; यदि वा सर्पिः पानकालापेक्षया शीतत्वं बोद्धव्यम्|| 44-46 || <13-47-49> वातातपसहा ये च रूक्षा भाराध्वकर्शिताः| संशुष्करेतोरुधिरा निष्पीतकफमेदसः|| 47 || अस्थिसन्धिसिरास्नायुमर्मकोष्ठमहारुजः| बलवान्मारुतो येषां खानि चावृत्य तिष्ठति|| 48 || महच्चाग्निबलं येषां वसासात्म्याश्च ये नराः| तेषां स्नेहयितव्यानां वसापनं विधीयते|| 49 || वसाविषयमाह---वातातपेत्यादि| संशुष्कनिष्पीतशब्दौ क्षीणार्थावेव| महारुज इत्यस्थ्यादिभिः संबध्यते| खानि स्रोतांसि|| 47-49 || <13-50-51.1> दीप्ताग्नयः क्लेशसहा घस्मराः स्नेहसेविनः| वातार्ताः क्रूरकोष्ठाश्च स्नेह्या मज्जानमाप्नुयुः|| 50 || येभ्यो येभ्यो हितो यो यः स्नेहः स परिकीर्तितः| 51.1 | दीप्ताग्नय इत्यादि मज्जपानविषयः| घस्मरा बहुभक्षकाः| आप्नुयुः उपयुञ्जीरन्|| 50-51.1 || <13-51.2> स्नेहनस्य प्रकर्षौ तु सप्तरात्रत्रिरात्रकौ|| 51.2 || प्रकर्षाविति अल्पप्रकर्षभूयः प्रकर्षौ;(2) (2.`अल्पत्वभूयस्त्वप्रकर्षौ' इति पा०|) तेन, अल्पत्वेन त्रैरात्रिकः प्रकर्षः, भूयस्त्वेन साप्तरात्रिक इति च भवति| एतच्च वक्ष्यमाणसद्यःस्नेहप्रयोगातिरिक्तप्रयोगे बोद्धव्यं; यदि वा, सद्यः-स्नेहप्रयोगा अपि त्र्यहेणैव स्नेहयन्ति, स्तुत्यर्थं तु तेषु सद्य इत्युक्तम्| यदुक्तं---"त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य इष्टः| नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु" (सि.अ.1) इति|| 51 || <13-52> स्वेद्याः शोधयितव्याश्च रूक्षा वातविकारिणः| व्यायाममद्यस्त्रीनित्याः स्नेह्याः स्युर्ये च चिन्तकाः|| 52 || सामान्येन स्नेह्यानाह---स्वेद्या इत्यादि| स्वेद्याः स्वतन्त्रस्वेदसाध्या वातरुगार्तादयः, शोधनाङ्गस्वेदसाध्यानां तु शोधयितव्या इत्यनेनैव गृहीतत्वात्| चिन्तका इति चिन्ताबहुलाः|| 52 || <13-53-56> संशोधनादृते येषां रूक्षणं संप्रवक्ष्यते| न तेषां स्नेहनं शस्तुमुत्सन्नकफमेदसाम्|| 53 || अभिष्यण्णाननगुदा नित्यमन्दाग्नयश्च ये| तृष्णामूर्च्छापरीताश्च गर्भिण्यस्तालुशोषिणः|| 54 || अन्नद्विषश्छर्दयन्तो जठरामगरार्दिताः| दुर्बलाश्च प्रतान्ताश्च स्नेहग्लाना मदातुराः|| 55 || न स्नेह्या वर्तमानेषु न नस्तोबस्तिकर्मसु| स्नेहपानात् प्रजायन्ते तेषां रोगाः सुदारुणाः|| 56 || अस्नेह्यानाह---संशोधनादृत इत्यादि| येषां रूक्षणं वक्ष्यते लङ्घनबृंहणीये---"अभिष्यन्दा महादोषा मर्मस्था व्याधयश्च ये| ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः" (सू.अ.22) इत्यनेन, तेषां शोधनादृते स्नेहनं न शस्तं, यदा तु शोधनेन विरूक्ष्यन्ते तदा परं शोधनाङ्ग(र्थ)स्तत्र स्नेहः कर्तव्य इति भावः| उत्सन्नो वृद्धः कफो मेदश्च येषां ते तथा; एतच्च विशेषणं विरूक्षणीया एवंभूता एव भवन्तीति दर्शयति|(1) (1.`दर्शनार्थं' इति पा०|) अभिष्यण्णः द्रवप्रधानश्लेष्मविकारी| गरः कृत्रिमं विषम्| अतिप्रतान्तः अतिक्षीणद्रवधातुः| वर्तमानेषु क्रियमाणेष्वित्यर्थः|| 53-56 || <13-57-59> पुरीषं ग्रथितं रूक्षं वायुरप्रगुणो मृदुः| पक्ता खरत्वं रौक्ष्यं च गात्रस्यास्निग्धलक्षणम्|| 57 || वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्| मार्दवं स्निग्धता चाङ्गे स्निग्धानामुपजायते|| 58 || पाण्डुता गौरवं(2) (2.`सदनं' इति पा०|) जाड्यं पुरीषस्याविपक्वता| तन्द्रीररुचिरुत्केशः स्यादतिस्निग्धलक्षणम्|| 59 || अस्निग्धलक्षणमाह---पुरीषमित्यादि| मृदुरिति पक्तुर्विशेषणम्| वातानुलोम्यमित्यादि स्निग्धलक्षणम्| पाण्डुतेत्यादि अतिस्निग्धलक्षणम्| जाड्यम् इन्द्रियजडत्वम्|| 57-59 || <13-60-61> द्रवोष्णमनभिष्यन्दि भोज्यमन्नं प्रमाणतः| नातिस्निग्धमसंकीर्णं श्वः स्नेहं पातुमिच्छता|| 60 || पिबेत् संशमनं स्नेहमन्नकाले प्रकांक्षितः| शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिबेन्नरः|| 61 || स्नेहात् पूर्वं यत् पथ्यं तदाह---द्रवोष्णमित्यादि| असङ्कीर्णम् अविरुद्धवीर्यम्| श्व इत्यागामिदिने| अन्नकाले द्विप्रहरादिलक्षणे बुभुक्षा कदाचिन्न(3) (3.`न भवत्यपि' इति पा०|) स्यादपि तदर्थं विशेषणं---प्रकाङ्क्षित इति| शुद्ध्यर्थं तु स्नेहं नैशे दिनान्तरकृते आहारे जीर्ण एव प्रातरेव पिबेदित्यर्थः| संशमनार्थस्नेहो यदि जरणान्ते प्रातरेव क्रियते तदा कोष्ठोपलेपकदोषस्याक्षयात्तेन दोषेण संबद्धो दोषोत्क्लेशं कुर्यान्न संशमनं, संशोधनार्थस्तु दोषोत्क्लेशं करोतीत्यपेक्षणीय एवेति भावः| एतच्च कालकथनमुत्सर्गेण, तेन "वातपित्ताधिको रात्रौ" इत्युक्तकालविरोधो न भवति|| 60-61 || <13-62-64> उष्मोदकोपचारी स्याद्ब्रह्मचारी क्षपाशयः|(4) (4.`ब्रह्मचारी क्षपाशय इत्यनेन मैथुनदिवास्वप्नरात्रिजागरणानां निषेधः' इति %शिवदाससेनः%|) शकृन्मूत्रानिलोद्गारानुदीर्णांश्च न(5) (5.`उदीर्णांश्च न धारयेदित्यत्र चकारादनुदीर्णांश्च नोदीरयेदित्यर्थो ज्ञेयः' इति %शिवदाससेनः%|) धारयेत्|| 62 || व्यायाममुच्चैर्वचनं क्रोधशोकौ हिमातपौ|वर्जयेदप्रवातं च सेवेत शयनासनम्|| 63 || स्नेहं(1) (1.%गङ्गाधर%स्तु `स्नेहं पीत्वा नरे स्नेहं प्रतिभुञ्जान एव च' इति पठति, `स्नेहं पीत्वा त्वपरं स्नेहं प्रतिभुञ्जाने नरे स्नेहमिथ्योपचाराद्दारुणा गदा जायन्ते' इति व्याख्यानयति| %योगीन्द्रनाथसेन%स्तु `स्नेहं पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च| उष्णोदकोपचारी स्यात्' इत्यादि `सेवेत शयनासनम्| स्नेहमिथ्योपचाराद्धि जानय्ते दारुणा गदा' इत्येवं किञ्चित्पौर्वापर्यं कुत्वा पठति, `पीते हिताहितमाह---स्नेहं पीत्वेत्यादि| स्नेहं पीत्वा तथा स्नेहं प्रतिभुञ्जानः तस्मिन्नेव दिने स्नेहं पिबन् स्नेहं पीतवान् स्नेहं पिबश्चेत्यर्थः, नर उष्णोदकोपचारी स्यात्' इत्यादि व्याख्यानयति च|) पीत्वा नरः स्नेहं प्रतिभुञ्जान एव च| स्नेहमिथ्योपचाराद्धि जायन्ते दारुणा गदाः|| 64 || क्षपायामेव स्वपितीति क्षपाशयः| अप्रवातं चेति शयनासनविशेषणम्| स्नेहं प्रतिभुञ्जान इति स्नेहे जीर्णेऽपि स्नेहप्रयोगानुगुणमन्यस्नेहमविरुद्धवीर्यादिगुणयुक्तं भुञ्जानः| एतेन स्नेहे पीते जीर्णे किंच हिताहितमिति प्रश्नद्वयस्योत्तरमिदम्---उष्णोदकोपचारी स्यादित्यादि भवति|| 62-64 || <13-65-69> मृदुकोष्ठस्त्रिरात्रेण स्निह्यत्यच्छोपसेवया| स्निह्यति क्रूरक्रोष्ठस्तु सप्तरात्रेण मानवः|| 65 || गुडमिक्षुरसं मस्तु क्षीरमुल्लोडितं दधि| पायसं कृशरां सर्पिः काश्मर्यत्रिफलारसम्|| 66 || द्राक्षारसं पीलुरसं जलमुष्णमथापि वा| मद्यं ता तरुणं पीत्वा मृदुकोष्ठो विरिच्यते|| 67 || विरेचयन्ति नैतानि क्रूरकोष्ठं कदाचन| भवति क्रूरकोष्ठस्य ग्रहण्यत्युल्बणानिला|| 68 || उदीर्णपित्ताऽल्पकफा ग्रहणी मन्दमारुता| मृदुकोष्ठस्य तस्मात् स सुविरेच्यो नरः स्मृतः|| 69 || मृदुकोष्ठादिलक्षणमाह---मृद्वित्यादि| अभ्यर्हितत्वात् कोष्ठज्ञानस्यान्यथाऽपि तल्लक्षणमाह---गुडमित्यादि| उल्लोडितं दधिसरः| कृशरा तिलतण्डुलमाषकृता यवागूः; वचनं हि---"तिलतण्डुलमाषैस्तु कृशरा त्रिसरेति च"| क्रूरकोष्ठाविरेचनहेतुमाह---भवतीत्यादि| ग्रहणी कोष्ठस्थाग्न्यधिष्ठानभूता नडी; यदुक्तम्---"अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता" (चि.अ.15) इति| उदीर्णपित्तेत्यादि मृदुकोष्ठस्वरूपकथनम्| क्रूरकोष्ठस्य ग्रहणीगतो वायुर्गुडादीनां सरत्वं प्रतिबध्नाति, मृदुकोष्ठस्य हि ग्रहण्यां विरोधको वायुर्नास्ति, स्तम्भकोऽपि श्लेष्मांऽल्पः उद्भूतसरत्वगुणं च पित्तं प्रबलं; तेन गुडादिभिः सुखं विरेचनं भवतीति भावः|| 65-69 || <13-70-78> उदीर्णपित्ता ग्रहणी यस्य चाग्निबलं महत्| भस्मीभवति तस्याशु स्नेहः पीतोऽग्नितेजसा|| 70 || स जग्ध्वा स्नेहमात्रां तामोजः प्रक्षारयन् बली| स्नेहाग्निरुत्तमां तृष्णां सोपसर्गामुदीरयेत्|| 71 || नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि| स चेत् सुशीतं सलिलं नासादयति दह्यते| यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना|| 72 || अजीर्णे यदि तु स्नेहे तृष्णा स्याच्छर्दयेद्भिषक्| शीतोदकं पुनः पीत्वा भुक्त्वा रूक्षान्नमुल्लिखेत्|| 73 || न सर्पिः केवलं पित्ते पेयं सामे विशेषतः| सर्वं ह्यनुरजेद्देहं(1) (1.`ह्यनुचरेद्देहं' इति पा०|) हत्वा संज्ञां च मारयेत्|| 74 || तन्द्रा(2) (2.`तन्त्रीरुत्क्लेश' इति पा०|) सोत्क्लेश आनाहो ज्वरः स्तम्भो विसंज्ञता| कुष्ठानि कण्डूः पाण्डुत्वं शोफार्शांस्यरुचिस्तृषा|| 75 || जठरं ग्रहणीदोषाः स्तैमित्यं वाक्यनिग्रहः| शूलमामप्रदोषाश्च जायन्ते स्नेहविभ्रमात्|| 76 || तत्राप्युल्लेखनं शस्तं स्वेदः कालप्रतीक्षणम्| प्रति प्रति व्याधिबलं बुद्ध्वा स्रंसनमेव च|| 77 || तक्रारिष्टप्रयोगश्च रूक्षपानान्नसेवनम्| मूत्राणां त्रिफलायाश्च स्नेहव्यापत्तिभेषजम्|| 78 || संप्रति स्नेहव्यापदो दर्शयति---उदीर्णेत्यादि| ओजः सर्वधातुसारभूतं हृदि स्थितं, प्रक्षारयन् स्थानाद्भ्रंशयन् क्षपयंश्च| बलीत्यनेन स्नेहेन्धनो वह्निर्नितरां बलवान् भवतीति दर्शयति| वचनं हि---"नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि" इति| उत्तमां महतीं मात्राम्| सोपसर्गां सोपद्रवाम्| कक्षः काष्ठसमूहः| छर्दयेदिति प्रथमं स्नेहमेव तृष्णाकारकं छर्दयित्वा पुनः शीतोदकं पीत्वा रूक्षान्नं च भुक्त्वा उल्लिखेदिति योजनीयम्| न सर्पिरित्यादि|---न सर्पिः सामे पित्ते पेयं, केवलं त्वसंस्कृतं विशेषतो न पेयं सामपित्त एवेति योजना; एवं मन्यते---संस्कृतं तिक्तकादिभिर्युतं सामे पित्ते तिक्तकादिपाचनगुणानुयोगाद्योग्यं कदाचिद्भवत्यपि,(3) (3.`योग्यं शंक्येतापि' इति पा०|) असंस्कृतं तु सर्वथा विरुद्धमेव; यदिवा, केवलमसंस्कृतं सर्पिः पित्ते सामान्येन सामे निरामे वा न पेयं, सामे पित्ते विशेषत इति योजना| एतेन, यत्रापि सामान्येन घृतं विहितं, यथा---"अत ऊर्ध्वं कफे मन्दे वातपित्तोत्तरे ज्वरे| परिपक्वेषु दोषेषु सर्पिःपानं यथाऽमृतम्" (चि.अ.3) इत्यादौ, तत्राप्युचितभेषजसंस्कृतमेव बोद्धव्यम्| यदिवा, न केवलं पित्ते सामे सर्पिर्विशेषतो न पेयं, किंतर्हि तैलादीन्यपि वातश्लेष्मविहितानि तयोः सामयोर्न पेयानीत्यर्थः| अस्मिन् व्याख्यानेऽपेयमित्यकारप्रश्लेषो द्रष्टव्यः| अनुरजेत् पित्तवर्णं कुर्यात्| संज्ञा स्मृतिः, तद्धननं चेह व्याधिप्रभावात्| स्तैमित्यम् आर्द्रवस्त्रागुण्ठितत्वमिव| आमप्रदोषा अलसकविसूचिकादयः| कालप्रतीक्षणं स्नेहजनितदोषक्षयं यावदभोजनम्| तक्रस्यारिष्टानां च चिकित्सावक्ष्यमाणानां प्रयोगः| मूत्राणां त्रिफलायाश्च सेवनमिति संबन्धः|| 70-78 || <13-79> अकाले चाहितश्चैव मात्रया न च योजितः| स्नेहो मिथ्योपचाराच्च व्यापद्येतातिसेवितः|| 79 || मिथ्योपचारात् यथोक्तविध्यननुष्ठानात्| अतिसेवितः कालप्रकर्षेण सेवितः|| 79 || <13-80> स्नेहात् प्रस्कन्दनं जन्तुस्त्रिरात्रोपरतः पिबेत्| स्नेहवद्द्रवमुष्णं च त्र्यहं भुक्त्वा रसौदनम्|| 80 || संशोधनस्नेहपाने वृत्तिप्रचारमाह---स्नेहादित्यादि| स्नेहात् स्नेहप्रयोगात्| त्रिरात्रोपरतः त्रिरात्रं परित्यक्तस्नेहपान इत्यर्थः| प्रस्कन्दनं विरेचनम्| स्नेहोपरमत्रिरात्र(1) (1.`स्नेहोपरतस्य त्रिरात्र एव' इति पा०|) एव भोजनं दर्शयति---स्नेहवदित्यादि| रसप्रधानमोदनं रसौदनम्|| 80 || <13-81.1> एकाहोपरतस्तद्वद्भुक्त्वा प्रच्छर्दनं पिबेत्| 81.1 | वमने स्नेहवृतिमाह---एकेत्यादि| एकाहोपरतः स्नेहादिति योजना| तद्वदिति स्नेहवद्द्रवमुष्णं च रसौदनं स्नेहोपरमदिवस एव| 81.1| <13-81.2> स्यात्त्वसंशोधनार्थीये वृत्तिः स्नेहे विरिक्तवत्|| 81.2 || संशमनविधिमाह---स्यात्त्वित्यादि| असंशोधनार्थीये संशमने| वृत्तिः उपचारः| विरिक्तवदित्यनेनागतावेक्षणेनोपकल्पनीयवक्ष्यमाणं "सम्यग्विरिक्तं चैनं" (सू.अ.15) इत्यादिग्रन्थप्रतिपादनीयमुपचारमाह, नतु पेयादिक्रममात्रम्|(2) (2.`विरिक्तवदिति यथा विरिक्ते पेयादिक्रमस्तथाऽस्मिन्नपि' इति %योगीन्द्रनाथसेनः|%) यद्यपि वमनोक्ता एव तत्रोच्चैर्भाष्यादयो विरेचनवृत्तावप्यतिदिष्टास्तथाऽपीह वमनविधि परित्यज्य विरेचनविध्यतिदेशो धूमपानप्रतिषेधार्थः, विरेचने हि तत्र "धूमपानवर्जं" (सू.अ.15) इति कृतं, स्नेहपाने च धूमपानं निषिद्धं मात्राशितीये---"न मद्यदुग्धे पीत्वा च न स्नेहं" (सू.अ.5) इत्यादिना|| 81.2 || <13-82-90> स्नेहद्विषः स्नेहनित्या मृदुकोष्ठाश्च ये नराः| क्लेशासहा मद्यनित्यास्तेषामिष्टा विचारणा|| 82 || लावतैत्तिरमायूरहांसवाराहकौक्कुटाः| गव्याजौरभ्रमात्स्याश्च रसाः स्युः स्नेहने हिताः|| 83 || यवकोलकुलत्थाश्च स्नेहाः सगुडशर्कराः| दाडिमं दधि सव्योषं रससंयोगसंग्रहः|| 84 || स्नेहयन्ति तिलाः पूर्वं जग्धाः सस्नेहफाणिताः| कृशराश्च बहुस्नेहास्तिलकाम्बलिकास्तथा|| 85 || फाणितं शृङ्गवेरं च तैलं च सुरया सह| पिबेद्रूक्षो भृतैर्मांसैर्जीर्णेऽश्नीयाच्च भोजनम्|| 86 || तैलं सुराया मण्डेन वसां मज्जानमेव वा| पिबन् सफाणितं क्षीरं नरः स्निह्यति वातिकः|| 87 || धारोष्णं स्नेहसंयुक्तं पीत्वा सशर्करं पयः| नरः स्निह्यति पीत्वा वा सरं दध्नः सफाणितम्|| 88 || पाञ्चप्रसृतिकी पेया पायसो माषमिश्रकः| क्षीरसिद्धो बहुस्नेहः स्नेहयेदचिरान्नरम्|| 89 || सर्पिस्तैलवसामज्जातण्डुलप्रसृतैः शृ(कृ)ता| पाञ्चप्रसृतिकी पेया पेया स्नेहनमिच्छता|| 90 || (शौकरो वा रसः स्निग्धः सर्पिर्लवणसंयुतः| पीतो द्विर्वासरे यत्नात् स्नेहयेदचिरान्नरम्|| 1 ||) विचारणाविषयमाह---स्नेहद्विष इत्यादिना| लावादिरसानामुक्तानां संस्कारमाह---यवेत्यादि| रसे स्नेहार्थोक्तरस उचितः संयोगो येषां ते रससंयोगाः, तेषां संग्रहणं संग्रहः| पूर्वमिति भोजनात् पूर्वम्| तिलप्रधानः काम्बलिकस्तिलकाम्बलिकः| फाणितमित्यादौ शृङ्गवेरमिति शृङ्गवेररसम्| भृतैः भटित्रीकृतैः| पाञ्चप्रसृतिकी अग्रे वक्ष्यमाणा| माषमिश्रको माषतण्डुलकृतमन्नम्| पेया पातव्या|| 82-90 || <13-91-94> ग्राम्यानूपौदकं मांसं गुडं दधि पयस्तिलान्| कुष्ठी शोथी प्रमेही च स्नेहने न प्रयोजयेत्|| 91 || स्नेहैर्यथार्हं तान् सिद्धैः स्नेहयेदविकारिभिः| पिप्पलीभिर्हरीतक्या सिद्धैस्त्रिफलयाऽपि वा|| 92 || द्राक्षामलकयूषाभ्यां दध्ना चाम्लेन साधयेत्| व्योषगर्भं भिषक् स्नेहं पीत्वा स्निह्यति तं नरः|| 93 || यवकोलकुलत्थानां रसाः क्षारः सुरा दधि| क्षीरसर्पिश्च तत् सिद्धं स्नेहनीयं घृतोत्तमम्|| 94 || यथार्हमिति यो यत्र स्नेहो युज्यते सर्पिरादिः| सिद्धैरिति पिप्पलीभिस्तथा हरीतक्या तथा त्रिफलया चेति पृथग्योजनीयं; पिप्पल्यादिसिद्धस्नेहश्च कुष्ठादिषु यथासंख्यमिति केचित्| यूषशब्दः क्वाथवचनः| व्योषगर्भं व्योषकल्कम्| अत्र त्रिभिर्द्रव्यैर्मिलित्वा चातुर्गुण्यम्| यवकोलादौ षड्द्रव्याणि स्नेहसमानि| क्षारो यवक्षारः कल्कः|| 91-94 || <13-95> तैलमज्जवसासर्पिर्बदरत्रिफलारसैः| योनिशुक्रप्रदोषेषु साधयित्वा प्रयोजयेत्|| 95 || तेलमज्जेत्यादि|--चतुःस्नेहोऽकल्क एव, तैलमज्जवसासर्पिरित्येकवद्भावाद्द्वितीयान्तः प्रयोगः|| 95 || <13-96-97> गृह्णात्यम्बु(1) यथा वस्त्रं प्रस्रवत्यधिकं यथा| (1.`इदानीमुपयुक्तः स्नेहः शरीरं संस्नेह्याधिकश्चेद्भवति तदा स्रवति, अन्यथा तु जीर्यत्येवेत्याह-गृह्णातीत्यादि| यथाग्नीति अग्न्यनुरूपम्| ननु स्नेहपानं हि स्निग्धलक्षणावधि कार्यं, तेनैकदिन एव तथा स्नेहपानं क्रियतां यथा शीघ्रमेव स्नेहलक्षणं स्यादित्याह---यथा चेत्यादि| आक्लेद्य ईषत्क्लेदयित्वा, एवं त्वरितसेवितोऽपि स्नेहो धातूनस्नेहयित्वैव स्रंसते अधो याति, तथा च सति सम्यक्स्नेहनं न भवतीति भावः' इति %शिवदाससेनः|%) यथाग्नि जीर्यति स्नेहस्तथा स्रवति चाधिकः|| 96 || यथा वाऽऽक्लेद्य मृत्पिण्डमासिक्तं त्वरया जलम्| स्रवति स्रंसते स्नेहस्तथा त्वरितसेवितः|| 97 || संप्रति स्नेह उपयुक्तो यथा शरीरं सस्नेह्याधिको दृश्यते, तदाह---गृह्णातीत्यादि| तच्च शिष्येणाध्यायादावपृष्टमपि शिष्यहिततयाऽभिधीयते| यथाग्नीति अग्न्यनधिक इत्यर्थः| नन्वग्न्यधिकश्चेत् स्रवति, तदवधि च स्नेहलक्षणमुक्तं, यदुच्यते---"अधस्तात् स्नेहदर्शनम्" इति, तेनैकदिन एवाधिकस्नेहपानं क्रियतामित्याह---यथा चेत्यादि| आक्लेद्य ईषत्क्लेदयित्वा| त्वरितसेवितः स्नेहो धातूनस्नेहयित्वैव स्रंसतेऽधो याति यावान्, न तावता स्नेहनं भवतीति भावः|| 96 || 97 || <13-98> लवणोपहिताः स्नेहाः स्नेहन्त्यचिरान्नरम्| तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च|| 98 || स्नेहने सर्वस्नेहेषु लवणप्रयोगमाह---लवणोपहिता इत्यादि| तदिति लक्षणम्| अभिष्यन्दि दोषसङ्घातविच्छेदकम्| व्यवायि अखिलदेहव्याप्तिपूर्वकपाकगामि|| 98 || <13-99> स्नेहमग्रे प्रयुञ्जीत ततः स्वेदमनन्तरम्| स्नेहस्वेदोपपन्नस्य संशोधनमथेतरत्(1) (1.`संशोधनमनन्तरम्' इति पा०|)|| 99 || अतो वक्ष्यमाणस्वेदोपकल्पनाध्याययोः संबन्धसूचकं स्वेदादिषु स्नेहस्य प्राग्भावमाह---स्नेहमित्यादि|| 99 || <13-100> तत्र श्लोकः--- स्नेहाः स्नेहविधिः कृत्स्नव्यापत्सिद्धिः सभेषजा| यथाप्रश्नं(2) (2.`यथान्यायं यथाशास्त्रं स्नेहस्वेदोपपादनैरित्यन्वयः, शास्त्रोक्तस्नेहस्वेदविधिभिरित्यर्थः' इति %शिवदाससेनः|%) भगवता व्याहृतं चान्द्रभागिना|| 100 || चान्द्रभागी पुनर्वसुः|| 100 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्नेहाध्यायो नाम त्रयोदशोऽध्यायः|| 13 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने कल्पनाचतुष्के स्नेहाध्यायो नाम त्रयोदशोऽध्यायः|| 13 || चतुर्दशोऽध्यायः| --**-- <14-1-2> अथातः स्वेदाध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || स्नेहपूर्वकत्वात् स्वेदस्य स्वेदाध्यायोऽभिधीयते| स्वेदप्रतिपादकोऽध्यायः स्वेदाध्यायः|| 1 || 2 || <14-3-5> अतः स्वेदाः प्रवक्ष्यन्ते यैर्यथावत्प्रयोजितैः| स्वेदसाध्याः प्रशाम्यन्ति गदा वातकफात्मकाः|| 3 || स्नेहपूर्वं प्रयुक्तेन स्वेदेनावजितेऽनिले| पुरीषमूत्ररेतांसि न सज्जन्ति कथंचन|| 4 || शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः| नमयन्ति यथान्यायं किं पुनर्जीवतो नरान्|| 5 || वातकफात्मका असंसृष्टवातकफजाः, वातकफजत्वेऽप्युदरादयः स्वेदेन न शाम्यन्ति, अत आह---स्वेदसाध्याः; एतेनोदरादयोऽस्वेद्या व्यावर्त्यन्ते| स्नेहपूर्वमिति क्रियाविशेषणम्| न सज्जन्ति अप्रवृत्तानि न भवन्ति| यथान्यायं यथागमम्, एतच्च स्नेहस्वेदोपपादनैरित्यनेन संबध्यते; यदि वा यथान्यायं यथासहजं नमयन्तीति संबन्धः|| 3-5 || <14-6> रोगर्तुव्याधितापेक्षो नात्युष्णोऽतिमृदुर्न च| द्रव्यवान् कल्पितो देशे स्वेदः कार्यकरो मतः|| 6 || रोगमृतुं व्याधितं च बलवत्त्वादिनाऽपेक्षत इति रोगर्तुव्याधितापेक्षः| नात्युष्णो नातिचण्डतापः| द्रव्यवानिति स्निग्धरूक्षादिद्रव्यवान्| कल्पित इति रोगादीनपेक्ष्य यथोचितेन द्रव्येण देशे चामाशयादौ यथायोग्यतया संपादित इति मन्तव्यम्|| 6 || <14-7-8> व्याधौ शीते शरीरे च महान् स्वेदो महाबले| दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो हितः|| 7 || वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते| स्निग्धरूक्षस्तथा स्निग्धो रूक्षश्चाप्युपकल्पितः|| 8 || रोगाद्यपेक्षयोक्तकल्पनां दर्शयति---व्याधावित्यादि| व्याधौ महाबले तथा शीते कालकृते महाबले| महानिति चण्डताप एव पुनः पुनः क्रियमाणत्वेन मृदुस्वेदापेक्षयाऽधिकतापत्वेन ज्ञेयः| दुर्बल इति तथा मध्यम इति च व्याध्यादिषु पूर्ववद्योजनीयम्| स्निग्धरूक्षद्रव्यकृतः स्निग्धरूक्षः, स्निग्धरूक्षद्रव्यादयो वातश्लेष्मादिषु यथासंख्यं मन्तव्याः; एतच्च स्निग्धरूक्षादिकथनं द्रव्यापेक्षकल्पनोदाहरणं; वाते स्निग्धः, कफे रूक्षः|| 7-8 || <14-9> आमाशयगते वाते कफे पक्वाशयाश्रिते| रूक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च|| 9 || तं देशविशेषसंबन्धेन व्यभिचारयन् देशापेक्षां कल्पनामाह---आमाशयेत्यादि| आमाशयगते वाते रूक्षपूर्वः स्थानापेक्षया पूर्वं रूक्षं कृत्वा पश्चाद्वातापेक्षः स्निग्धः कार्यः, एवं पक्वाशयगते कफे स्नेहपूर्वो व्याख्येयः; आमाशयशब्देन कफस्थानं ज्ञेयं, कफस्थानापेक्षया हि प्रथमं रूक्षः क्रियते, यदुक्तं---"स्थानं जयेद्धि पूर्वं तु स्थानस्थस्याविरुद्धतः" इति|| 9 || <14-10> वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु नैव वा| मध्यमं वंक्षणौ शेषमङ्गावयवमिष्टतः|| 10 || मृदु नैव वेति स्वेदैकसाध्ये वृषणादिगते व्याधौ मृदुस्वेदः, स्वेदव्यतिरिक्तोपायान्तरसंभवे तु न वेति बोद्धव्यम्| इष्टत इत्यातुरेच्छातो वैद्येच्छातश्च| इष्टत इति भावक्तादिच्छावचनः|| 10 || <14-11> सुशुद्धैर्नक्तकैः पिण्ड्या गोधूमानामथापि वा| पद्मोत्पलपलाशैर्वा स्वेद्यः संवृत्य चक्षुषी|| 11 || स्वेदे क्रियमामे चक्षुषः स्वेदपरिहारोपायमाह---सुशुद्धैरित्यादि| नक्तकः कर्पटावयवः(1)|| 11 || (1.कर्पटावयवः पटावयवः|) <14-12> मुक्तावलीभिः शीताभिः शीतलैर्भाजनैरपि| जलार्द्रैर्जलजैर्हस्तैः स्विद्यतो हृदयं स्पृशेत्|| 12 || स्वेदे क्रियमाणे हृदयरक्षणार्थमाह---मुक्तावलीभिरित्यादि| जलजानि पङ्कजादीनि| एवमस्वेद्यत्वसामान्यत्वाद्वृषणरक्षाऽप्युन्नेतव्या, प्राधान्याद्धृदयचक्षुः पालनमुक्तम्|| 12 || <14-13> शीतशूलव्युपरमे स्तम्भगौरवनिग्रहे| संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता|| 13 || शीतशूलेत्यादि| स्वेद इति स्वेदभवे घर्मे| स्वेदनाद्विरतिर्मतेत्युपदिशन् शीतादिव्युपरमे सति स्वेदो निवर्तनीयः, शीताद्यनुपरमे च स्वेदः कर्तव्य इति द्वयमुपदिशति; ततश्च इत एव स्वेदनिवृत्तिविषयशीतादिव्युपरमोत्पादः स्वेदस्य सम्यग्योगलक्षणं तथा शीतादिव्युपरमानुत्पादश्च स्वेदानिवृत्तिविषयोऽयोगलक्षणमुक्तं भवतीति नायोगलक्षणानभिधानमुद्भावनीयम्|| 13 || <14-14-15> पित्तप्रकोपो मूर्च्छा च शरीरसदनं तृषा| दाहः स्वराङ्गदौर्बल्यमतिस्विन्नस्य लक्षणम्|| 14 || उक्तस्तस्याशितीये यो ग्रैष्मिकः सर्वशो विधिः| सोऽतिस्विन्नस्य कर्तव्यो मधुरः स्निग्धशीतलः|| 15 || अतिस्विन्नचिकित्सितमाह---उक्त इत्यादि| ग्रैष्मिको विधिरित्यनेन लब्धे पुनर्मधुरः स्निग्धशीतल इत्यादिवचनं "मद्यमल्पं न वा पेयं" (सू.अ.6) इत्यत्रोपदिष्टमद्यपानस्य प्रतिषेधार्थं, मधुरशीतादियोगविशेषविधानार्थं च|| 14-15 || <14-16-19> कषायमद्यनित्यानां गर्भिण्या रक्तपित्तिनाम्| पित्तिनां सातिसाराणां रूक्षाणां मधुमेहिनाम्|| 16 || विदग्धभ्रष्टब्रध्नानां विषमद्यविकारिणाम्| श्रान्तानां नष्टसंज्ञानां स्थूलानां पित्तमेहिनाम्|| 17 || तृष्यतां क्षुधितानां(1) (1.`क्षुत्परीतानां' इति पा०|) च क्रुद्धानां शोचतामपि| कामल्युदरिणां चैव क्षतानामाढ्यरोगिणाम्|| 18 || दुर्बलातिविशुष्काणामुपक्षीणैजसां तथा| भिषक् तैमिरिकाणां च न स्वेदमवतारयेत्|| 19 || अस्वेद्यानाह---कषायेत्यादि| कषायद्रव्यकृतं मद्यं कषायमद्यं; किंवा कषायशब्दोऽमधुरवचनः, न तेन यदुच्यते---कषायनित्यस्य वातप्रधानता स्यात् कषायस्य वातकारित्वात्, वाते च स्वेदो विहित एव, तत् कथं कषायनित्यं प्रति स्वेदनिषेध इति, तन्निरस्तं भवति| किंवा, कषायनित्या रूक्षातिस्तब्धगात्रा भवन्ति, कषायस्य विरूक्षकस्तम्भकत्वेन; ततश्च तेषां स्वेदः पर्वभेदमावहतीत्यतः कषायनित्यनिषेधः| रक्तपित्तिनामविधानादेव स्वेदे निषिद्धे, पुनः स्वेदनिषेधो रक्तपित्तिनां यद्यन्योऽपि स्वेदसाध्यो वातश्लेष्मजो विकारो भवति तत्रापि स्वेदनिषेधार्थं, तथा रक्तपित्तिनां वमनविरेचनाङ्गतया प्राप्तस्वेदप्रतिप्रसनिषेधार्थं च; एवं पित्तमेहिकामल्यादिष्वपि व्याख्येयम्| पित्तिनामिति पित्तप्रकृतीनाम्| मधुमेहशब्देन सर्व एव मेहा गृह्यन्ते, मधुमेहशब्दो हि सर्वेष्वेव मेहेषु वर्तत इति कियन्तःशिरसीये दर्शनीयं, मेहेषु च सर्वेष्वेव शरीरशैथिल्यप्रवृत्तेषु विशेषतः शरीरशैथिल्यहेतुत्वेन स्वेदो न युज्यते; पित्तमेहिनामिति तु पुनरभिधानं पित्तसंबन्धेन विशेषप्रतिषेधतादर्शनार्थम्| ब्रध्नः गुदः| मद्यविकारिणामिति मद्यनित्यस्य वातकफजमदात्यये स्वेदनिषेधार्थम्| आढ्यरोगीह वातरक्ती| एषु चास्वेदविषयेषु यदि स्वेदैकसाध्यः संन्यासादिर्भवति तदा महाप्रत्यवायभयादल्पप्रत्यवायमुपेक्ष्यापि स्वेदो विधेय इति न्यायसिद्धमेव; यदाहुर्न्यायविदः---"भूयोविरोधे स्वल्पमन्याय्यम्" इति|| 16-19 || <14-20-24> प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे| कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे|| 20 || अर्दितैकाङ्गसर्वाङ्गपक्षाघाते विनामके| कोष्ठानाहविबन्धेषु मूत्राघाते(1) (1.`शुक्राघाते' इति पा०|) विजृम्भके|| 21 || पार्श्वपृष्ठकटीकुक्षिसंग्रहे गृध्रसीषु च| मूत्रकृच्छ्रे महत्त्वे च मुष्कयोरङ्गमर्दके|| 22 || पादजानूरुजङ्घार्तिसंग्रहे श्वयथावपि| खल्लीष्वामेषु शीते च वेपथौ वातकण्टके|| 23 || संकोचायामशूलेषु स्तम्भगौरवसुप्तिषु|(2) (2.`स्तम्भस्य गौरवं बहुत्वमतिस्तब्धतेत्यर्थः; न तु गौरवमित्यर्थः, `अलाघवे' इति पूर्वमुक्तत्वात्' इति %शिवदाससेनः|%) सर्वाङ्गेषु विकारेषु स्वेदनं हितमुच्यते|| 24 || प्रतिश्याये चेत्यादिना स्वेद्यान् दर्शयति| विनामकः शरीरविनमनकारी वातः| विजृम्भको बहिरायामः, जृम्भाबहुत्वं वा| पादजानूरुजङ्घाभिरर्तिः संग्रहश्च पृथक् संबध्यते| खल्ली हस्तपदावमोटनम्| वातकण्टको गुल्फाश्रितो वातः| अलाघव इति पूर्वमुक्तेऽपि पुनर्गौरववचनमङ्गानां गुरुतरत्वप्रतिपादनार्थम्, अलाघववचनं तु लाघवप्रतिषेधमात्रप्रयोजनं नातिगुरुत्वं ब्रूते, यतः सर्वत्र नञ् विरुद्धे न वर्तते, यथा "अरूक्षमनभिष्यन्दित्वासीनप्रचलायितम्" (सू.अ.21) इत्यत्र न ह्यरूक्षशब्देन स्निग्धत्वमभिप्रेतं, किं तर्हि रूक्षताप्रतिषेधमात्रमेव|| 20-24 || <14-25-27> तिलमाषकुलत्थाम्लघृततैलामिषौदनैः| पायसैः कृशरैर्मांसैः पिण्डस्वेदं प्रयोजयेत्|| 25 || गोखरोष्ट्रवराहाश्वशकृद्भिः सतुषैर्यवैः| सिकतापांशुपाषाणकरीषायसपूटकैः|| 26 || श्लैष्मिकान् स्वेदयेत् पूर्वैर्वातिकान् समुपाचरेत्| द्रव्याण्येतानि शस्यन्ते यथास्वं प्रस्तरेष्वपि|| 27 || वक्ष्यमाणानां सङ्करादिस्वेदानां द्रव्याण्याह---तिलमाषेत्यादि| पिण्डरूपः स्वेदः पिण्डस्वेदः| करीषः शुष्कगोमयः; आयसः अयोविकारः, स चेह पुटकरणयोग्यो बोद्धव्यः| पूर्वैरिति तिलमाषादिभिः| यथास्वमित्यनेन तिलमाषादयो वाते, गोखरादिग्रन्थोक्ताश्च श्लेष्मणि, प्रस्तरस्वेदे कर्तव्या इति दर्शयति|| 25-27 || <14-28> भूगृहेषु च जेन्ताकेषूष्णगर्भगृहेषु च| विधूमाङ्गारतप्तेषु स्वभ्यक्तः स्विद्यते सुखम्|| 28 || भूगृहेष्विति भूस्वेदार्थेषु गृहेषु| उष्णगर्भगृहेष्विति कुटिस्वेदं दर्शयति| स्वभ्यक्त इति सम्यगभ्यक्तः|| 28 || <14-29-33> ग्राम्यानूपौदकं मांसं पयो बस्तशिरस्तथा| वराहमध्यपित्तासृक्(1) (1.`वराहमेदः' इति पा०|) स्नेहवत्तिलतण्डुलाः|| 29 || इत्येतानि समुत्क्वाथ्य नाडीस्वेदं प्रयोजयेत्| देशकालविभागज्ञो(2) (2.`देशकालविकारज्ञः' इति, `देशकालविचारज्ञः' इति च पा०|) युक्त्यपेक्षो भिषक्तमः|| 30 || वारुणामृतकैरण्डशिग्रुमूलकसर्षपैः| वासावंशकरञ्जार्कपत्रैरश्मन्तकस्य च|| 31 || शोभाञ्जनकसैरेयमालतीसुरसार्जकैः|(3) (3.`ओशैरीषओ' इति पा०|) पत्रैरुत्क्वाथ्य सलिलं नाडीस्वेदं प्रयोजयेत्|| 32 || भूतीकपञ्चमूलाभ्यां सुरया दधिमस्तुना| मूत्रैरम्लैश्च सस्नेहैर्नाडीस्वेदं प्रयोजयेत्|| 33 || बस्तशिरः छागमस्तकम्| स्नेहवन्तश्चैरण्डबीजादयः तिलाश्च तण्डुलाश्च स्नेहवत्तिलतण्डुलाः| ग्राम्येत्यादिना वातापहो नाडीस्वेद उक्तः, वारुणेत्यादिना कफापहः, भूतीकेत्यादिना वातश्लेष्मापहः| वारुणो वरुणः, अमृतका गुडूची, सर्षपैरित्यत्र पत्रैरिति संबध्यते| वंशो वेणुः| पुनः शोभाञ्जनग्रहणाद्द्वितीयो विटपशोभाञ्जनो गृह्यते, सैरेयः झिण्टी|| 29-33 || <14-34> एत एव च निर्यूहाः प्रयोज्या जलकोष्ठके| स्वेदनार्थं घृतक्षीरतैलकोष्ठांश्च कारयेत्|| 34 || एत एवेति नाडीस्वेदोक्तास्त्रयोऽपि| जलकोष्ठः अवगाहार्थं कृतं महज्जलपात्रम्; एवं घृतक्षीरतैलकोष्ठाश्च व्याख्याताः|| 34 || <14-35-37> गोधूमशकलैश्चूर्णैर्यवानामम्लसंयुतैः| सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते|| 35 || गन्धैः सुरायाः किण्वेन जीवन्त्या शतपुष्पया| उमया कुष्ठतैलाभ्यां युक्तया चोपनाहयेत्|| 36 || चर्मभिश्चोपनद्धव्यः सलोमभिरपूतिभिः| उष्णवीर्यैरलाभे तु कौशेयाविकशाटकैः|| 37 || गोधूमशकलैः गोधूमचूर्णैः| किण्वः सुराबीजम्| उपनाहः बहलं लेपं दत्त्वा चर्मादिभिरावृत्य व्याधियुक्तस्याङ्गस्य बन्धनम्; चर्मभिश्चोपनद्धव्य इत्यत्र उपनाहोऽनग्निस्वेदो(4) (4.`अयं चानग्निरस्वेदोऽतिबहलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति' इति %शिवदाससेनः|%) ग्राह्यः| गन्धैः सुगन्धिद्रव्यैरुपनाहो बन्धनीयः| उष्णवीर्यैरिति उष्णवीर्यमृगादिप्राणिप्रभवैः(5)| (5.`आनूपप्राणिभवानि चर्माणि प्रायेणोष्णवीर्याणि भवन्ति' इति %शिवदाससेनः|%) आविकशाटकः कम्बलः|| 35-37 || <14-38> रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवा कृतम्| विदाहपरिहारार्थं, स्यात् प्रकर्षस्तु शीतले|| 38 || उपनाहस्वेदे बन्धमोक्षावधिं दर्शयति---रात्रौ बद्धमित्यादि| दिवाकृतमित्यत्र `बन्धं' इति शेषः| विदाहः रक्तादिविदाहः| शीतले इत्यत्र `काले' इति शेषः| प्रकर्ष उक्ताद्बन्धनकालादधिककालत्वं बन्धनस्य|| 38 || <14-39-40> सङ्करः प्रस्तरो नाडी परिषेकोऽवगाहनम्| जेन्ताकोऽश्मघनः कर्षूः कुटी भूः कुम्भिकैव च|| 39 || कूपो होलाक इत्येते स्वेदयन्ति त्रयोदश| तान् यथावत् प्रवक्ष्यामि सर्वानेवानुपूर्वशः|| 40 || संप्रति साग्निस्वेदानां सङ्करादीनां लक्षणमभिधातुं सङ्करादीन् स्वेदान् नामतस्तावदुद्दिशति---सङ्कर इत्यादि| सङ्करादिशब्दाश्चायुर्वेदपरम्परासिद्धाः; तत्र क्वचिन्नाडीस्वेदादौ नाड्या प्रणीय इत्यन्वयोऽप्यनुसरणीयः, जेन्ताकादयश्चान्वयनिरपेक्षा एव|| 39 || 40 || <14-41> तत्र वस्त्रान्तरितैरवस्त्रान्तरितैर्वा पिण्डैर्यथोक्तैरुपस्वेदनं सङ्करस्वेद इति विद्यात्|| 41 || पिण्डैर्यथोक्तैरिति तिलमाषादिपिण्डैस्तथा गोखरादिग्रन्थोक्तपुटकरूपैश्च पिण्डैः; स्वेदनमेवोपस्वेदनम्|| 41 || <14-42> शूकशमीधान्यपुलाकानां वेशवारपायसकृशरोत्कारिकादीनां वा प्रस्तरे कौशेयाविकोत्तरप्रच्छदेपञ्चाङ्गुलोरुबूकार्कपत्रप्रच्छदे वा स्वभ्यक्तसर्वगात्रस्य शयानस्योपस्वेदनं(1) (1.`शयनस्योपरि स्वेदनं' इति पा०|)प्रस्तरस्वेद इति विद्यात्|| 42 || पुलाकः तुच्छधान्यम्| उत्कारिका माषादिकृतोत्काराकृतिव्यञ्जनविशेषः|(2) (2.`मांसादिकृतओ' इति पा०|) प्रस्तीर्यत इति प्रस्तरः शयनप्रमाणेन स्वेदवस्तूनां विस्तरणं, तस्मिन् प्रस्तरे| कौशेयाविकोत्तरप्रच्छदे कौशेयाविकपिहित इत्यर्थः| पञ्चाङ्गुल एरण्डभेदः|| 42 || <14-43> स्वेदनद्रव्याणां पुनर्मूलफलपत्रशुङ्गादीनां मृगशकुनपिशितशिरस्पदादीनामुष्णस्वभावानां वा यथार्हमम्ललवणस्नेहोपसंहितानां मूत्रक्षीरादीनां वा कुम्भ्यां बाष्पमनुद्वमन्त्यामुत्क्वथितानां नाड्या शरेषीकावंशदलकरञ्जार्कपत्रान्यतमकृतया गजाग्रहस्तसंस्थानया व्यामदीर्घया व्यामार्धदीर्घया वा व्यामचतुर्भागाष्टभागमूलाग्रपरिणाहस्रोतसा सर्वतो वातहरपत्रसंवृतच्छिद्रया द्विस्त्रिर्वा विनामितया वातहरसिद्धस्नेहाभ्यक्तगात्रो बाष्पमुपहरेत्; बाष्पो ह्यनृजुगामी(3) (3.`ह्यनूर्ध्वगामी' इति पा०|) विहतचण्डवेगस्त्वचमविदहन् सुखं स्वेदयतीति नाडीस्वेदः|| 43 || स्वेदनेत्यादिना नाडीस्वेदमाह| स्वेदनद्रव्याणि स्वेदोपगगणोक्तानि इह च नाडीस्वेदक्वाथार्थमुक्तानि| शिरः पदं मस्तकम्| बाष्पमनुद्वमन्त्यामित्यनेन क्वथनकाले बाष्पो यथा न निर्याति तथा कर्तव्यमिति दर्शयति| उत्क्वथितानां बाष्पं स्नेहाक्तगात्रः(1) (1.`स्नेहाक्तगात्रस्य' इति पा०|) सन् नाड्या उपहरेदिति संबन्धः| नाडीकरणविधिमाह---शरेषीकेत्यादि| वंशदलो वंशविदलः|(2) (2.`वंशपत्रं' इति पा०|) गजाग्रहस्तसंस्थानत्वं नाड्या अग्र एव बोद्धव्यम्| व्यामः तिर्यग्विस्तृतबाहुद्वयप्रमाणं; व्यामदीर्घत्वं नाड्या बहलस्वेदे कर्तव्यम्| व्यामचतुर्थभागेन व्यामाष्टभागेन च मूले उग्रे च यथासंख्यं मानं नाड्या वेदितव्यं; परिणाहेन वेष्टनेन स्रोतो रन्ध्रं यस्याः सा तथा| यथोक्तनाडीकरणे गुणमाह---बाष्पो हीत्यादि| विहतचण्डवेगत्वं नाडीकाया दीर्घत्वेन वक्रत्वेन च बोद्धव्यम्|| 43 || <14-44> वार्तिकोत्तरवार्तिकानां पुनर्मूलादीनामुत्क्वाथैः सुखोष्णैः कुम्भीर्वर्षणिकाः(3) (3.`वर्षुलिका' इति च पा०|) प्रनाडीर्वा पूरयित्वा यथार्हसिद्धस्नेहाभ्यक्तगात्रं वस्त्रावच्छन्नं परिषेचयेदिति परिषेकः|| 44 || परिषेकविधिमाह---वातिकेत्यादि| वातिकानि वातहराणि, उत्तरवातिकानि उत्तरवाते(4) (4.`उत्तरः प्रधानो वातो यत्र ईदृशो यो वातकफसंसर्गस्तत्र हितानि' इति %शिवदाससेनः|%) प्रधानवाते वातश्लेष्मणि हितानीह ग्राह्याणि| वर्षणिका अल्पघटी, `सहस्रधारा' इत्यन्ये; प्रणाडी वेणुनलनाड्याद्याः|| 44 || <14-45> वातहरोत्क्वाथक्षीरतैलघृतपिशितरसोष्णसलिलकोष्ठकावगाहस्तु यथोक्त एवावगाहः|| 45 || यथोक्त एवेति लोकप्रसिद्ध एव| अवगाहः अवगाहस्वेदः|| 45 || <14-46> अथ जेन्ताकं चिकीर्षुर्भूमिं परीक्षेत---तत्र पूर्वस्यां दिश्युत्तरस्यां वा गुणवति प्रशस्ते भूमिभागे कृष्णमधुरमृत्तिके सुवर्णमृत्तिके वा परीवापपुष्करिण्यादीनां जलाशयानामन्यतमस्य कूले दक्षिणे पश्चिमे वा सूपतीर्थे समसुविभक्तभूमिभागे सप्ताष्टौ वाऽरत्नीरुपक्रम्योदकात् प्राङ्मुखमुदङ्मुखं वाऽभिमुखतीर्थं कूटागारं कारयेत्, उत्सेधविस्तारतः परमरत्नीः षोडश, समन्तात् सुवृत्तं मृत्कर्मसंपन्नमनेकवातायनम्; अस्य कूटागारस्यान्तः समन्ततो भित्तिमरत्निविस्तारोत्सेधां पिण्डिकां कारयेदाकपाटात्, मध्ये चास्य कूटागारस्य चतुष्किष्कुमात्रं पुरुषप्रमाणं मृन्मयं कन्दुसंस्थानं बहुसूक्ष्मच्छिद्रमङ्गारकोष्ठकस्तम्भं सपिधानं कारयेत्; तं च खादिराणामाश्वकर्णादीनां वा काष्ठानां पूरयित्वा प्रदीपयेत्; स यदा जानीयात् साधु दग्धानि काष्ठानि गतधूमान्यवतप्तं च केवलमग्निना तदग्निगृहं स्वेदयोग्येन चोष्मणा युक्तमिति, तत्रैनं पुरुषं वातहराभ्यक्तगात्रं वस्त्रावच्छन्नं प्रवेशयेत्, प्रवेशयंश्चैनमनुशिष्यात्---सौम्य ! प्रविश कल्याणायारोग्याय चेति, प्रविश्य चैनां पिण्डिकामधिरुह्य पार्श्वापरपार्श्वाभ्यां यथासुखं शयीथाः, न च त्वया स्वेदमूर्च्छापरीतेनापि सता पिण्डिकैषा विमोक्तव्याऽऽप्राणोच्छ्वासात्, भ्रश्यमानो ह्यतः पिण्डिवकावकाशाद्द्वारमनधिगच्छन् स्वेदमूर्च्छापरीततया सद्यः प्राणाञ्जह्याः, तस्मात् पिण्डिकामेनां न कथंचन मुञ्चेथाः; त्वं यदा जानीयाः---विगताभिष्यन्दमात्मानं सम्यक्प्रस्रुतस्वेदपिच्छं सर्वस्रोतोविमुक्तं लघूभूतमपगतविबन्धस्तम्भसुप्तिवेदनागौरवमिति, ततस्तां पिण्डिकामनुसरन् द्वारं प्रपद्येथाः, निष्क्रम्य च न सहसा चक्षुषोः परिपालनार्थं शीतोदकमुपस्पृशेथाः, अपगतसन्तापक्लमस्तु मुहूर्तात् सुखोष्णेन वारिणा यथान्यायं परिषिक्तोऽश्नीयाः; इति जेन्ताकस्वेदः|| 46 || जेन्ताकविधिमाह---अथेत्यादि| अथशब्दो मङ्गले आनन्तर्ये वा| पूर्वस्यामुत्तरस्यां वेति ग्रामाद्बोद्धव्यम्| गुणवतीति सस्यप्ररोहादियुक्तत्वेन; प्रशस्तभूमिभागत्वं तुषाङ्गारादिरहितत्वेन| परीवापः दीर्घिका| सुष्ठु उप समीपे तार्थं यस्य तस्मिन् सूपतीर्थे| अरत्निः हस्तः| प्राङ्मुखमिति पश्चिमे, उदङ्मुखमिति दक्षिणे; एवं ह्यभिमुखं तीर्थं भवति| कूटागारमिति वर्तुलागारम्| आकपाटादित्यनेन द्वारपर्यन्तं लक्षयति| किष्कुः हस्तः| पुरुषप्रमाणमिति ऊर्ध्वतः| कन्दुः कन्द्वाकाराग्निस्थानम्| अङ्गारार्थं कोष्ठोऽवकाशो विद्यते यस्मिन् सोऽङ्गारकोष्ठकः, स एव स्तम्भ इत्यङ्गारकोष्ठकस्तम्भः| खादिराणामिति पूरणे षष्ठी| स इत्यत्र `त्वं' इत्यध्याहार्यं, जानीया इत्यर्थः; किंवा, जानीयात्' इति पाठः, उत्तरत्रापि `प्रवेशयेत्' इति पाठः; एवं च सुगमम्| पिच्छा स्वेदस्यैव पिच्छिलो भागः| सर्वेषु स्रोतः सु विमुक्तं सर्वस्रोतोविमुक्तम् अपगतविबन्धस्तु अपगतमलविबन्धो बोद्धव्यः| चक्षुषोः परिपालनार्थमिति अत्रोपतप्तस्य(1) (1.`अत्रोष्णतप्तस्य' इति पा०|) सहसा शीतजलप्रवेशे शीतजलपराहत ऊष्मा नयनोपघातं करोतीत्यभिप्रायः| अत्र च जेन्ताके भूमिविशेषपरिग्रहजलसान्निध्यादयो मङ्गलार्थाः; जलसान्निध्यं तु स्विद्यमानस्य दर्शनेन दृष्टेः परिपालनार्थं च, तथा स्वेदातियोगप्रतिक्रियार्थं कूटागारस्य जलसान्निध्ये सुखेन करणार्थं च|| 46 || <14-47-50.1> शयानस्य प्रमाणेन घनामश्ममयीं शिलाम्| तापयित्वा मारुतघ्नैर्दारुभिः संप्रदीपितैः|| 47 || व्यपोज्झ्य सर्वाङ्गारान् प्रोक्ष्य चैवोष्णवारिणा| तां शिलामथ कुर्वीत कौषेयाविकसंस्तराम्|| 48 || तस्यां स्वभ्यक्तसर्वाङ्गः स्वपन् स्विद्यति ना सुखम्| कौरवाजिनकौषेयप्रावाराद्यैः(1) (1.`रौरवाजिनओ' इति पा०|) सुसंवृतः(2)|| 49 || (2.`सुखं वृतः' इति पा०|) इत्युक्तोऽश्मघनस्वेदः, कौरवं कार्पासम्|| 47-50.1 || <14-50.2-51> कर्षूस्वेदः प्रवक्ष्यते| खानयेच्छयनस्याधः कर्षूं स्थानविभागवित्|| 50.2 || दीप्तैरधूमैरङ्गारैस्तां कर्षूं पूरयेत्ततः| तस्यामुपरि शयायां स्वपन् स्विद्यति ना सुखम् || 51 || कर्षूः अभ्यन्तरविस्तीर्णः स्वल्पमुखो गर्तः|| 50.2 || 51 || <14-52-55> अनत्युत्सेधविस्तारां वृत्ताकारामलोचनाम्| घनभित्तिं कुटीं कृत्वा कुष्ठाद्यैः संप्रलेपयेत्|| 52 || कुटीमध्ये भिषक् शय्यां स्वास्तीर्णामुपकल्पयेत्| प्रावाराजिकौशेयकुथकम्बलगोलकैः|| 53 || हसन्तिकाभिरङ्गारपूर्णाभिस्तां च सर्वशः| परिवार्यान्तरारोदेहभ्यक्तः स्विद्यते सुखम्|| 54 || य एवाश्मघनस्वेदविधिर्भूमौ स एव तु| प्रशस्तायां निवातायां समायामुपदिश्यते|| 55 || अनत्युत्सेधविस्तारामिति स्वल्पप्रमाणोच्छ्रायविस्ताराम्| अलोचनां निर्जालकाम्| कुष्ठाद्यैरिति अत्रादिशब्दः प्रकारवचनः, तेनोष्णसुगन्धिद्रव्यैरिति भवति| हसन्तिका अङ्गारधानि(रि)का, परिवार्येति हसन्तिकाभिरित्यनेन संबध्यते| तामिति उपकल्पितशय्यां कुटीम्, आरोहेदिति संबन्धः|| 52-55 || <14-56-58> कुम्भीं वातहरक्वाथपूर्णां भूमौ निखानयेत्| अर्धभागं त्रिभागं वा शयनं तत्र चोपरि|| 56 || स्थापयेदासनं वाऽपि नातिसान्द्रपरिच्छदम्| अथ कुम्भ्यां सुसन्तप्तान् प्रक्षिपेदयसो गुडान्|| 57 || पाषाणान् वोष्मणा तेन तत्स्थः स्विद्यति ना सुखम्| सुसंवृताङ्गः स्वभ्यक्तः स्नेहैरनिलनाशनैः|| 58 || शयनं तत्र चोपरीति अत्र कुम्भीकोपरि शयनं खट्टादि तथा कर्तव्यं यथा कुम्भीका न भज्यते| तत्स्थ इति यथोक्तशयनासनस्थः|| 56-58 || <14-59-60> कूपं शयनविस्तारं द्विगुणं चापि वेधतः| देशे निवाते शस्ते च कुर्यादन्तःसुमार्जितम्|| 59 || हस्त्यश्वगोखरोष्ट्राणां करीषैर्दग्धपूरिते| स्ववच्छन्नः सुसंस्तीर्णेऽभ्यक्तः स्विद्यति ना सुखम्|| 60 || कूपमिति कूपमिव कूपं गभीरत्वेन| द्विगुणमिति विस्ताराद्बोद्धव्यम्| वेधत इत्यधःखननप्रमाणेन| सुसंस्तीर्ण इति सुष्ठु संस्तीर्णे आच्छादिते, शय्यया खट्वोपरिस्थितया आच्छादिते कूपे इति बोद्धव्यम्|| 59-60 || <14-61-63> धीतीकां(1) (1.`धौतिकां' इति पा०|)तु करीषाणां यथोक्तानां प्रदीपयेत्| शयनान्तःप्रमाणेन शय्यामुपरि तत्र च|| 61 || सुदग्धायां विधूमायां यथोक्तामुपकल्पयेत्| स्ववच्छन्नः स्वपंस्तत्राभ्यक्तः स्विद्यति ना सुखम्|| 62 || होलाकस्वेद इत्येष सुखः प्रोक्तो महर्षिणा| इति त्रयोदशविधः स्वेदोऽग्निगुणसंश्रयः|| 63 || धीतीकामित्यादिना होलाकस्वेदः| धीतीका शुष्कगोमयादिकृतोऽग्न्याश्रयविशेषः| यथोक्तानामिति पूर्वोक्तहस्त्यश्वादिभवानाम्| शयनान्तःप्रमाणेन धीतीकां `कृत्वा' इत्यध्याहार्य योज्यम्| यथोक्तामिति नातिसान्द्रपरिच्छदाम्| उपसंहरति---इतीत्यादि| साक्षादग्नेर्गुणमुष्णत्वमाश्रित्य स्वेदयतीत्यग्निगुणसंश्रयः|| 61-63 || <14-64-65.1> व्यायाम उष्णसदनं गुरुप्रावरणं क्षुधा| बहुपानं भयक्रोधावुपनाहाहवातपाः|| 64 || स्वेदयन्ति दशैतानि नरमग्निगुणादृते| 65.1 | संप्रत्यनग्निस्वेदानाह---व्यायाम इत्यादि| उष्णसदनमिति अग्निसन्तापव्यतिरेकेण निर्जालकतया घनभित्तितया च यद्गृहं स्वेदयति तद्बोद्धव्यम्| बहुपानमिति बहुमद्यपानम्| उपनाहो द्विविधः---साग्निरनग्निश्च; तत्र यः साग्निरुपनाहः स सङ्कर एव बोद्धव्यः, यदुक्तं---"कोलं कुलत्थाः सुरदारुरास्नाः" (सू.अ.3) इत्यादिनाऽऽरग्वधीये; यस्त्वनग्निर्बहलत्वेन शरीरोष्मरोधं कृत्वा स्वेदयति स इह बोद्धव्यः| आतपश्च यद्यप्युष्णः, तथाऽप्यग्निकृतं तस्योष्णत्वं न भवतीत्यनग्निस्वेद उक्तः| अग्निगुणादृते इति साक्षादग्निसंबन्धेन कृतादुष्णत्वाद्विना|| 64-65.1 || <14-65.2-66> इत्युक्तो द्विविधः स्वेदः संयुक्तोऽग्निगुणैर्न च|| 65.2 || एकाङ्गसर्वाङ्गतः स्निग्धो रूक्षस्तथैव च| इत्येतत्त्रिविधं द्वन्द्वं स्वेदमुद्दिश्य कीर्तितम्|| 66 || सर्वस्वेदमुपसंहरति---इत्युक्त इत्यादि| एकाङ्गगताः सङ्करनाड्यादयः, सर्वाङ्गगताः प्रस्तरजेन्ताकादयः| स्निग्धो वातविहितः स्वेदः| रूक्षः कफविहितः| स्निग्धरूक्षस्तु वातश्लेष्मविहितोऽनयोर्न भिद्यत इति पृथङ्नोक्तः| द्वन्द्वं परस्परं विरुद्धं युग्मम्|| 65.2-66 || <14-67> स्निग्धः स्वेदैरुपक्रम्यः स्विन्नः पथ्याशनो भवेत्| तदहः स्विन्नगात्रस्तु व्यायामं वर्जयेन्नरः|| 67 || स्विन्नेन यथा कर्तव्यं तदाह---स्निग्ध इत्यादि| पथ्याशनो भवेदित्यत्र यद्यपि शृङ्गग्राहिकया पथ्यं नोक्तं, तथाऽपि स्वेदप्रवृत्तिविषयदोषस्य यत् पथ्यं तदेव बोद्ध्यम्|| 67 || <14-68-71> तत्र श्लोकाः--- स्वेदो यथा कार्यकरो हितो येभ्यश्च यद्विधः| यत्र देशे यथा योग्यो देशो रक्ष्यश्च यो यथा|| 68 || स्विन्नातिस्विन्नरूपाणि तथाऽतिस्विन्नभेषजम्| अस्वेद्याः स्वेदयोग्याश्च स्वेदद्रव्याणि कल्पना|| 69 || त्रयोदशविधः स्वेदो विना दशविधोऽग्निना| संग्रहेण च षट् स्वेदाः स्वेदाध्याये निदर्शिताः|| 70 || स्वेदाधिकारे यद्वाच्यमुक्तमेतन्महर्षिणा(1)| (1.`यद्वाच्यमुक्तमिति स्वेदाध्याये यद्वाच्यं योऽर्थ उक्तः, तच्छिष्यैः प्रतिपत्तव्यं, यतः पुनर्वसुरुपदेष्टा' इति %शिवदाससेनः|%) शिष्यैस्तु प्रतिपत्तव्यमुपदेष्टा पुनर्वसुः|| 71 || इत्यग्निविशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने स्वेदाध्यायो नाम चतुर्दशोऽध्यायः|| 14 || संग्रहे स्वेदो यथा कार्यकर इति स्नेहपूर्वं प्रयुक्तेनेत्यादि| येभ्यश्च यद्विध इति वाते स्निग्ध इत्यादि संगृह्णाति| यत्र देशे यथा योग्य इति आमाशयगतो वाते रूक्षपूर्व इत्यादि| शेषं सुगमम्|| 68-71 || इति श्रीचक्रपाणिदत्तकृतायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने निर्देशचतुष्के स्वेदाध्यायश्चतुर्दशः|| 14 || पञ्चदशोऽध्यायः| --**-- <15-1-2> अथात उपकल्पनीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || स्नेहस्वेदोपपन्नस्य संशोधनमनन्तरमित्यनेनैवोक्तात् संबन्धात् स्वेदाध्यायानन्तरं शोधनविधेरभिधायकमुपकल्पनीयमाह| उपकल्पनीयमिति शोधनोपकल्पनामधिकृत्य कृतोऽध्याय उपकल्पनीयः|| 1-2 || <15-3-4> इह खलु राजानं राजमात्रमन्यं वा विपुलद्रव्यं वमनं विरेचनं वा पाययितुकामेन भिषजा प्रागेवौषधपानात् संभारा उपकल्पनीया भवन्ति सम्यक्चैव हि गच्छत्यौषधे प्रतिभोगार्थाः, व्यापन्ने चौषधे व्यापदः परिसंख्याय प्रतीकारार्थाः; न हि सन्निकृष्टे काले प्रादुर्भूतायामापदि सत्यपि क्रयाक्रये सुकरमाशु संभरणमौषधानां यथावदिति|| 3 || एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---ननु भगवन् ! आदावेव ज्ञानवता तथा प्रतिविधातव्यं यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, सम्यक्प्रयोगनिमित्ता हि सर्वकर्मणां सिद्धिरिष्टा, व्यापच्चासम्यक्प्रयोगनिमित्ता; अथ सम्यगसम्यक् च समारब्धं कर्म सिद्ध्यंति व्यापद्यते वाऽनियमेन, तुल्यं भवति ज्ञानमज्ञानेनेति|| 4 || राज्ञ इव मात्रा परिच्छदो यस्य स राजमात्रः| विपुलद्रव्यस्तु वणिगादिः| परिसंख्यायेति ज्ञात्वा| क्रयः पण्यम्, आक्रयो मूल्यम्| अनियमेनेति(1) (1.`अनियमेनेति कदाचित् सम्यगारब्धं व्यापद्यति, असम्यगारब्धं च सिध्यतीति' इति %शिवदाससेनः|%) सम्यगारब्धं सिध्यति व्यापद्यते च|| 3-4 || <15-5> तमुवाच भगवानात्रेयः--- शक्यं तथा प्रतिविधातुमस्माभिरस्मद्विधैर्वाऽप्यग्निवेश ! यथा प्रतिविहिते सिध्येदेवौषधमेकान्तेन, तच्च प्रयोगसौष्ठवमुपदेष्टुं यथावत्; नहि कश्चिदस्ति य एतदेवमुपदिष्टमुपधारयितुमुत्सहेत, उपधार्य वा तथा प्रतिपत्तुं प्रयोक्तुं वा; सूक्ष्माणि हि दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि, यान्यनुचिन्त्यमानानि विमलविपुलबुद्धेरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः; तस्मादुभयमेतद्यथावदुपदेक्ष्यामः---सम्यक्प्रयोगं चौषधानां, व्यापन्नानां च व्यापत्साधनानि सिद्धिषूत्तरकालम्|| 5 || प्रयोगसौष्ठवं प्रयोगसुष्ठुत्वं, यथावदुपदेष्टुं शक्यमस्माभिरस्मद्विधैर्वेति योजना| एतदिति प्रयोगसौष्ठवम्| एवमिति यथावद्| उपधारयितुमिति ग्रन्थेन धारयितुम्| प्रतिपत्तुमितिअर्थतो ग्रहीतुम्| सूक्ष्माणीत्यादि सूक्ष्माणीव सूक्ष्माणि दुर्बोधत्वेन; तत्र दोषस्यावस्थान्तराणि---क्षयस्तथा वृद्धिस्तथा समत्वं, एवमूर्ध्वदेहगमनं तथाऽधोदेहगमनं तिर्यग्गमनं वा, तथा शाखाश्रयित्वं कोष्ठाश्रयित्वं मध्यमार्गाश्रयित्वं, तथा स्वेदशगमनं परदेशगमनं, तथा स्वतन्त्रत्वं परतन्त्रत्वं, तथाऽशांशविकल्पः, तथा धातुविशेषाश्रयित्वं, तथा कालप्रकृतिदूष्यानुगुणत्वादिकृत्स्नतन्त्रप्रतिपादितानि ज्ञेयानि; एवं भेषजस्यावस्थान्तराणि---तरुणत्वं, वृद्धत्वम्, आर्द्रत्वं, शुष्कत्वं, द्रव्यान्तरसंयुक्तत्वं, स्वरसादिकल्पनायोगित्वं, रसवीर्यविपाकैः प्रभावैश्च तस्मिन् देहे दोषादौ तत्तत्कार्यकर्तृत्वमेवमादीनि; देशस्त्वानूपजाङ्गलसाधारणप्रशस्तादिभेदभिन्नः; कालावस्थान्तराणि तु ऋतुभेदाः, पूर्वाह्णादिश्च तथा व्याध्यवस्था ज्वराष्टाहादय इत्येवमादीनि; बलं तु सहजं युक्तिकृतं तथा कालकृतमुतकृष्टापमध्यादिभेदभिन्नं; शरीरं तु स्थूलत्वकृशत्वसारवत्त्वनिः सारवत्त्वादि, तथा परिपालनीयदृष्टिमर्माद्यवयवविशेषादिभिश्च भिन्नम्; आहारस्तु प्रकृतिकरणसंयोगराशिभेदादिभिर्भिन्नः; सात्म्यं तु देशतः कालतो व्याधितः प्रकृतितः स्वभावतोऽभ्यासतश्च भिन्नं भवति; सत्त्वं तु भयशौर्यविषादहर्षादियोगभिन्नं भवति; प्रकृतिभेदास्त्वनेकप्रकारभिन्नवाताद्यारब्धत्वेन बोद्धव्याः; वयोभेदास्तु बाल्ययौवनवार्धक्यतदवान्तरभेदाः;(2) (2.`वार्धक्याद्यवस्था'|) एतानि दोषाद्यवस्थान्तराणि चिकित्साप्रयोगे यथायथाऽपेक्ष्यन्ते, तदुदाहरणं शास्त्रेऽनुसरणीयम्, इह लिख्यमानं तु विस्तरत्वं ग्रन्थस्यावहतीति नोक्तम्| उभयमेतदुत्तरकालं सिद्धिषूपदेक्ष्याम इति योजना|| 5 || <15-6> इदानीं तावत् संभारान् विविधानपि समासेनोपदेक्ष्यामः; तद्यथा---दृढं निवातं प्रवातैकदेशं सुखप्रविचारमनुपत्यकं धूमातपजलरजसामनभिगमनीयमनिष्ठानां च शब्दस्पर्शरसरूपगन्धानां सोदपानोदूखलमुसलवर्चःस्थानस्नानभूमिमहानसं वास्तुविद्याकुशलः प्रशस्तं गृहमेव तावत् पूर्वमुपकल्पयेत्|| 6 || विविधानपीति अपिशब्दः समासेनापीत्येवंरूपो ज्ञेयः; तेन गृहादयोऽपि विस्तरेणोच्यन्ते, संग्रहणीयादयश्च समासेनेति द्वयमपि सुस्थं स्यात्; यदि वा `द्विविधानपि'इति पाठः, तेन भोगार्थानि तथा व्यापत्साधनानि गृह्यन्ते| अनुपत्यकं यद् विदूरमन्यस्य महतो गृहस्य| उदकं पीयते येन तदुदपानम्|| 6 || <15-7> ततः शीलशौचाचारानुरागदाक्ष्यप्रादक्षिण्योपपन्नानुपचारकुशलान् सर्वकर्मसु पर्यवदातान् सूपौदनपाचकस्नापकसंवाहकोत्थापकसंवेशकौषधपेषकांश्च परिचारकान् सर्वकर्मस्वप्रतिकूलान्, तथा गीतवादित्रोल्लापकश्लोकगाथाख्यायिकेतिहासपुराणकुशलानभिप्रायज्ञाननुमतांश्च देशकालविदः पारिषद्यांश्च, तथा लावकपिञ्जलशशहरिणैणकालपुच्छकमृगमातृकोरभ्रान्, गां दोग्ध्रीं शीलवतीमनातुरां जीवद्वत्सां सुप्रतिविहिततृणशरणपानीयां, पात्र्याचमनीयोदकोष्ठमणिकघटपिठरपर्योगकुम्भीकुम्भकुण्डशरावदर्वीकटोदञ्चनपरिपचनमन्थानचर्मचेलसूत्रकार्पासोर्णादीनि च, शयनासनादीनि चोपन्यस्तभृङ्गारप्रतिग्रहाणि सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानानि सोपाश्रयाणि(1) (1.`सह उपाश्रयेण वर्तमानानि सोपाश्रयाणि, उपाश्रय उपधानभेदः' इति %योगीन्द्रनाथसेनः|% `स्वापाश्रयाणि' इति पा०|) संवेशनोपवेशनस्नेहस्वेदाभ्यङ्गप्रदेहपरिषेकानुलेपनवमनविरेचनास्थापनानुवासनशिरोविरेचनमूत्रोच्चारकर्मणामुपचारसुखानि, सुप्रक्षालितोपधानाश्च सुश्लक्ष्णस्वरमध्यमा दृषदः, शस्त्राणि चोपकरणार्थानि, धूमनेत्रं च, बस्तिनेत्रं चोत्तरबस्तिकं च, कुशहस्तकं च, तुलां च, मानभाण्डं च, घृततैलवसामज्जक्षौद्रफाणितलवणेन्धनोदकमधुसीधुसुरासौवीरकतुषोदकमैरेयमेदकदधिदधिमण्डोदस्विद्धान्याम्लमूत्राणि च, तथा शालिषष्टिकमुद्गमाषयवतिलकुलत्थबदरमृद्वीकाकाश्मर्यपरूषकाभयामलकबिभीतकानि, नानाविधानि च स्नेहस्वेदोपकरणानि द्रव्याणि, तथैवोर्ध्वहरानुलोमिकोभयभाञ्जि, संग्रहणीयदीपनीयपाचनीयोपशमनीयवातहरादिसमाख्यातानि चौषधानि; यच्चान्यदपि किञ्चिद्व्यापदः परिसंख्याय प्रतीकारार्थमुपकरणं विद्यात्, यच्च प्रतिभोगार्थं, तत्तदुपकल्पयेत्|| 7 || प्रादक्षिण्यम् आनुकूल्यम्| उल्लापकं स्तोत्रम्, इतिहासः अज्ञायमानकर्तृकाप्तोपदेशः| मृगमातृका पृथूदरो हरिणः| शरणं गृहम्| आचमनीयोदकोष्ठम् आचमनार्थमुदककोष्ठं; किंवा आचम्यते येन पात्रेण तदाचमनं; मणिको गोलकः,(1) (1.मणति गभीरत्वाज्जलार्पणे शब्दायते इति मणिकः|) पिठरः स्थाली, पर्योगः कटाहः, कुम्भो दृढावयवोऽल्पमुखो घटः, कटः तृणादिरचितमासनम्, उदञ्चनं पिधानशरावः, परिपचनं तैलपाचनिका| ऊर्णा गड्डररोमाणि| सुप्रक्षालितेत्यादौ उपधानः शिलापुत्र इति प्रसिद्धः, दृषदः पाषाणपट्टकाः| शस्त्राणि चोपकरणार्थानीति कुद्दालकर्तरीप्रभृतीनि| कुशहस्तकं संमार्जनी; अन्ये तु आर्द्रद्रव्यपरिपचनमभिदधति| मानभाण्डं (2) (2.`मानभाण्डं' घृततैलादिपरिमाणार्थ भाण्डम् इति %शिवादाससेनः|%) प्रतिमानम्|| 7 || <15-8-9> ततस्तं पुरुषं यथोक्ताभ्यां स्नेहस्वेदाभ्यां यथार्हमुपपादयेत्, तं चेदस्मिन्नन्तरे मानसः शारीरो वा व्याधिः कश्चित्तीव्रतरः सहसाऽभ्यागच्छेत्तमेव तावदस्योपावर्तयितुं(3) (3.`उपशमयितुं' इति पा०|) यतेत, ततस्तमुपावर्त्य तावन्तमेवैनं कालं तथाविधेनैव कर्मणोपाचरेत्|| 8 || ततस्तं पुरुषं स्नेहस्वेदोपपन्नमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरः स्नातमनुलिप्तगात्रं स्रग्विणमुपहतवस्त्रसंवीतं देवताग्निद्विजगुरुवृद्धवैद्यानर्चितवन्तमिष्टे नक्षत्रतिथिकरणमुहूर्ते कारयित्वा ब्राह्मणान् स्वस्तिवाचनं प्रयुक्ताभिराशीर्भिरभिमन्त्रितां मधुमधुकसैन्धवफाणितोपहितां मदनफलकषायमात्रां पाययेत्|| 9 || तं चेत्यादौ अस्मिन्नन्तर इति स्नेहस्वेदकरणसमये| तावन्तमेव कालमिति यावता कालेनागतव्याधिप्रशमः कृतस्तावन्तम्| इष्ट इति शोधनकर्तृपुरुषनक्षत्राद्यनुगुणे औषधप्रयोगार्थं विहित इत्यर्थः; यदुक्तं %ज्योतिषे%---"पुष्यो हस्तस्तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ| स्वाति सौम्यं च भैषज्ये कुर्यादन्यत्र वर्जयेत्" इत्यादि| कारयित्वेति स्वस्तिवाचनं कारयित्वा|| 8-9 || <15-10-11> मदनफलकषायमात्राप्रमाणं तु खलु सर्वसंशोधनमात्राप्रमाणानि च प्रतिपुरुषमपेक्षितव्यानि भवन्ति; यावद्धि यस्य संशोधनं पीतं वैकारिकदोषहरणायोपपद्यते न चातियोगायोगाय, तावदस्य मात्राप्रमाणं वेदितव्यं भवति|| 10 || पीतवन्तं तु खल्वेन मुहूर्तमनुकांक्षेत, तस्य यदा जानीयात् स्वेदप्रादुर्भावेण दोषं प्रविलयनमापद्यमानं, लोमहर्षेण च स्थानेभ्यः प्रचलितं, कुक्षिसमाध्मापनेन च कुक्षिमनुगतं, हृल्लासास्यस्रवणाभ्यामपि चोर्ध्वमुखीभूतम्, अथास्मै जानुसममसंबाधं सुप्रयुक्तास्तरणोत्तरप्रच्छदोपधानं सोपाश्रयमासनमुपवेष्टुं(1) (1.`स्वापाश्रयं' इति %गङ्गाधर%संमतः पाठः| निद्राकरणोपयोगीत्यर्थः|) प्रयच्छेत्, प्रतिग्रहांश्चोपचारयेत्, लालाटप्रतिग्रहे पार्श्वोपग्रहणे नाभिप्रपीडने पृष्ठोन्मर्दने चानपत्रपणीयाः सुहृदोऽनुमताः(2) (2.`अनुकूलाः' इति पा०|) प्रयतेरन्|| 11 || प्रतिपुरुषमपेक्षितव्यानीत्यनेन प्रतिपुरुषं शोधनमात्राभेदं दर्शयति| यावद्धीत्यादि मात्राशितीयोक्तः `यावद्ध्यस्याशनं' (सू.अ.5) इत्यादिग्रन्थव्याख्यानानुसारेण व्याख्येयम्| अनुकांक्षेतेति परीक्षयन् धारयेत्| असंबाधमिति असंकीर्णम् प्रतिगृह्णन्तीति प्रतिग्रहाः पतद्ग्रहाः| ललाटप्रतिग्रहादय अनपत्रपणीया अलज्जाविषयाः|| 10-11 || <15-12> अथैनमनुशिष्यात्---विवृतोष्ठतालुकण्ठो नातिमहता व्यायामेन वेगानुदीर्णानुदीरयन् किञ्चिदवनम्य ग्रीवामूर्ध्वशरीरमुपवेगमप्रवृत्तान् प्रवर्तयन् सुपरिलिखितनखाभ्यामङ्गुलिभ्यामुत्पलकुमुदसौगन्धिकनालैर्वा कण्ठमभिस्पृशन् सुखं प्रवर्तयस्वेति, स तथाविधं कुर्यात्; ततोऽस्य वेगान् प्रतिग्रहगतानवेक्षेतावहितः, वेगविशेषदर्शनाद्धि कुशलो योगायोगातियोगविशेषानुपलभेत, वेगविशेषदर्शी पुनः कृत्यं यथार्हमवबुध्येत लक्षणेन; तस्माद्वेगानवेक्षेतावहितः|| 12 || उपवेगं वेगसमीपम्; एतेन सर्वथाऽप्रवृत्ते वेगे प्रवर्तनं निषेधयति| वेगविशेषदर्शनाद्धीत्यादिग्रन्थस्य भाविनो योगायोगादीन् वेगविषयानुपलभ्य तर्कयतीत्यर्थः; किंवा, सिद्धौ वैगिकी शुद्धिरभिधातव्या "जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ" (सि.अ.1) इत्यादिना, तामनेन दर्शयति|| 12 || <15-13> तत्रामून्ययोगयोगातियोगविशेषज्ञानानि भवन्ति; तद्यथा---अप्रवृत्तिः कुतश्चित् केवलस्य वाऽप्यौषधस्य विभ्रंशो विबन्धो वेगानामयोगलक्षणानि भवन्ति; काले प्रवृत्तिरनतिमहती व्यथा यथाक्रमं दोषहरणं स्वयं चावस्थानमिति योगलक्षणानि भवन्ति, योगेन तु दोषप्रमाणविशेषेण तीक्ष्णमृदुमध्यविभागो ज्ञेयः; योगाधिक्येन तु फेनिलरक्तचन्द्रिकोपगमनमित्यतियोगलक्षणानि भवन्ति| तत्रातियोगायोगनिमित्तानिमानुपद्रवान् विद्यात्---आध्मानं परिकर्तिका परिस्रावो हृदयोपसरणमङ्गग्रहो जीवादानं(1) (1.`हृदयोपसरणं हृद्ग्रहः, किंवा हृद्ग्रहोत्पादनार्थं हृदये दोषाणामुपसरणम्; अत एव वक्ष्यति---"कुपिता हृदयं गत्वा दोषाः कुर्वन्ति हृद्ग्रहम्" इति| जीवादानमिति जीवनहेतुधातुरूपशोणितनिर्गमः, यदुक्तं---"अतियोगाच्च भैषज्यं जीवं हरति शोणितम्| तज्जीवादानमित्युक्तमादत्ते जीवितं यतः"---इति| विभ्रंशः संज्ञाभ्रंशादिरूपस्त्रिविधः, स च सिद्धौ वक्ष्यमाणः' इति %शिवदाससेनः|%) विभ्रंशः स्तम्भः क्लमश्चेत्युपद्रवाः|| 13 || अप्रवृत्तिः कुतश्चिदिति सर्वस्यैवाप्रवृत्तिः; तथा केवलस्य कृत्स्नस्य शोधनीयदोषस्याप्रवृत्तिः; तथौषधस्य विभ्रंशः प्रातिलोम्येन गमनं; यथा---वमनस्याध ऊर्ध्वं च विरेचनस्य, एतदेव सिद्धावुक्तं---"अयोगः प्रातिलोम्येन नचाऽल्पं वा प्रवर्तनम्" (सि.अ.6) इति| किंवा, कुतश्चिद्वाऽप्रवृत्तिः स्तोकदोषप्रवृत्तिरित्यर्थः, तथा केवलस्य चाप्यौषधस्य प्रवृत्तिरिति योजना| यथाक्रममिति वमने प्रथमं श्लेष्मा, तदनु पित्तं, तदनु वायुः; यदुक्तं---"क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः" (सि.अ.1) इति| सम्यग्योगोऽपि हर्तव्यदोषस्याल्पत्वमध्यत्वोत्कृष्टत्वेन त्रिविधो भवतीति दर्शयन्नाह---योगेन त्वित्यादि| तुशब्दोऽवधारणे, तेन योगेनैव यः प्रमाणविशेषोऽल्पादिस्तेन, न त्वयोगातियोगाभ्यामित्यर्थः; अयं तीक्ष्णादियोगविभागः(2) (2.`तीक्ष्णादिविभागः' इति पा०|) पेयाक्रमोत्कर्षार्थः, तथाहि वक्ष्यति सिद्धौ---"पेयां विलेपीं" (सि.अ.1) इत्यादि| तत्रातियोगेत्यादौ आध्मानादयः शोधनसिद्धौ "बहुदोषस्य रूक्षस्य" (सि.अ.6) इत्यादिना ग्रन्थेन प्रपञ्चेन वक्तव्याः, अतस्तत्रैषां योगातियोगजन्यो यश्चायोगजन्यः स स्फुटो ज्ञेयः|| 13 || <15-14-15> योगेन तु खल्वेनं छर्दितवन्तमभिसमीक्ष्य सुप्रक्षालितपाणिपादास्यं मुहूर्तमाश्वास्य, स्नैहिकवैरेचनिकोपशमनीयानां धूमानामन्यतमं सामर्थ्यतः(3) (3.`सामर्थ्यं योग्यता' इति %शिवादाससेनः|%) पाययित्वा, पुनरेवोदकमुपस्पर्शयेत्|| 14 || उपस्पृष्टोदकं चैनं निवातमागारमनुप्रवेश्य संवेश्य चानुशिष्यात्---उच्चैर्भाष्यमत्याशनमतिस्थानमतिचङ्क्रमणं क्रोधशोकहिमातपावश्यायातिप्रवातान् यानयानं ग्राम्यधर्ममस्वपनं निशि दिवा स्वप्नं विरुद्धाजीर्णासात्म्याकालप्रमितातिहीनगुरुविषमभोजनवेगसन्धारणोदीरणमिति भावानेतान्मनसाऽप्यसेवमानः सर्वमहो गमयस्वेति|(4) (4.`सर्वमाहारमद्याः' इति पा०|) स तथा कुर्यात्|| 15 || स्नैहिकादिधूमपानविकल्पः पुरुषप्रकृत्यपेक्षः; अत एव सामर्थ्यत इत्युक्तं, यद्यस्य युज्यत इत्यर्थः| अतिस्थानमिति अत्यर्थं दण्डायमानत्वेनावस्थितिः| प्रमितभोजनम् एकरसाभ्यासः| अतिहीनं नष्टशक्तिकं धान्यादि| गुरुशब्देन स्वभावगुरुलट्टुकचिपिटकादेर्यथोक्तमात्रयाऽपि भोजननिषेधः|| 14-15 || <15-16> अथैनं सायाह्ने परे वाऽह्नि सुखोदकपरिषिक्तं पुराणानां लोहितशालितण्डुलानां स्ववक्लिन्नां मण्डपूर्वां सुखोष्णां यवागूं पाययेदग्निबलमभिसमीक्ष्य, एवं द्वितीये तृतीये चान्नकाले, चतुर्थे त्वन्नकाले तथाविधानामेव शालितण्डुलानामुत्स्विन्नां विलेपीमुष्णोदकद्वितीयामस्नेहलवणामल्पस्नेहलवणां वा भोजयेत्, एवं पञ्चमे षष्ठे चान्नकाले, सप्तमे त्वन्नकाले तथाविधानामेव शालीनां द्विप्रसृतं सुस्विन्नमोदनमुष्णोदकानुपानं तनुना तनुस्नेहलवणोपपन्नेन मुद्गयूषेण भोजयेत्, एवमष्टमे नवमे चान्नकाले, दशमे त्वन्नकाले लावकपिञ्जलादीनामन्यतमस्य मांसरसेनौदकलावणिकेन(1) (1.`औदकलावणिकेनोदकलवणाभ्यां संस्कृतेन' इति %शिवदाससेनः|%) नातिसारवता भोजयेदुष्णोदकानुपानम्; एवमेकादशे द्वादशे चान्नकाले; अत ऊर्ध्वमन्नगुणान् क्रमेणोपभुञ्जानः सप्तरात्रेण प्रकृतिबोजनमागच्छेत्|| 16 || सायाह्न इत्यादौ सम्यगग्निशुद्धिलक्षणभूते सायाह्ने, किंचित्त्वविशुद्धावपरेऽह्नि| यदुक्तं सिद्धौ---"वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यवेक्षयन्| तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्" (सि.अ.6) इति| मण्डपूर्वां मण्डप्रधानाम्| अयं च द्वादशकालनिवर्तनीयः क्रमः प्रधानशुद्धिशुद्धे ज्ञेयः, मध्ये त्वष्टानुकालिकः, तथाऽल्पे चतुरनुकालिकः; उक्तं हि---"पेयां विलेपीं" (सि.अ.1) इत्यादि| अन्नगुणान् मधुरादीन् गुरुकठिनादींश्च| एतच्च संसर्जनक्रमादूर्ध्वं सप्तरात्रेण प्रकृतिभोजनगमनं तदा कर्तव्यं यदि वमनानन्तरं विरेचनं न कर्तव्यं भवति, तत्करणे तु संसर्जनक्रमादूर्ध्वमेव स्नेहपानं; यदुक्तं---"संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेद्वाऽप्यनुवासयेद्वा" (सि.अ.1) इति| तथा %सुश्रुते%ऽप्युक्तं---"पक्षाद्विरेको वान्तस्य" (सु.चि.अ.36) इति| यदि संसर्जनक्रमं तथाऽनुगुणाभ्यासं च कृत्वा स्नेहः क्रियते, तदा पक्षाद्विरेको वान्तस्य न स्यात्|| 16 || <15-17-18> अथैनं पुनरेव स्नेहस्वेदाभ्यामुपपाद्यानुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं कृतहोमबलिमङ्गलजपप्रायश्चित्तमिष्टे तिथिनक्षत्रकरणमुहूर्ते ब्राह्मणान् स्वस्ति वाचयित्वा त्रिवृत्कल्कमक्षमात्रं यथार्हालोडनप्रतिविनीतं पाययेत् प्रसमीक्ष्य दोषभेषजदेशकालबलशरीराहारसात्म्यसत्त्वप्रकृतिवयसामवस्थान्तराणि विकारांश्च, सम्यक् विरिक्तं चैनं वमनोक्तेन धूमवर्जेन विधिनोपपादयेदाबलवर्णप्रकृतिलाभात्, बलवर्णोपपन्नं चैनमनुपहतमनसमभिसमीक्ष्य सुखोषितं सुप्रजीर्णभक्तं शिरःस्नातमनुलिप्तगात्रं स्रग्विणमुपहतवस्त्रसंवीतमनुरूपालङ्कारालङ्कृतं सुहृदां दर्शयित्वा ज्ञातीनां दर्शयेत्, अथैनं कामेष्ववसृजेत्|| 17 || भवन्ति चात्र--- अनेन विधिना राजा राजमात्रोऽथवा पुनः| यस्य वा विपुलं द्रव्यं स संशोधनमर्हति|| 18 || अथैनमिति कृतसंसर्जनक्रमम्| प्रतिविनीतम् आलोडितम्| दोषादयः पूर्ववद्व्याख्येयाः| विकारांश्चेति कुष्ठज्वरादीन् विरेचनसाध्यान्; पूर्वं तु "सूक्ष्माणि हि" इत्यादौ विकारो नोक्तः, तस्य परीक्ष्यत्वेनैव ग्रहणात्; किंवा दोषग्रहणेनैव तत्र विकारग्रहणम्| कामेषु ईप्सितेषु, अवसृजेत् निर्यन्त्रणं कुर्यात्|| 17-18 || <15-19-21> दरिद्रस्त्वापदं प्राप्य प्राप्तकालं विशोधनम्| पिबेत् काममसंभृत्य संभारानपि दुर्लभान्|| 19 || न हि सर्वमनुष्याणां सन्ति सर्वे परिच्छदाः| न च रोगा न बाधन्ते दरिद्रानपि दारुणाः|| 20 || यद्यच्छक्यं मनुष्येण कर्तुमौषधमापदि| तत्तत् सेव्यं यथाशक्ति वसनान्यशनानि च|| 21 || संप्रति दरिद्रस्य यथोक्तं संभारमकृत्वाऽपि संशोधनकरणमाह---दरिद्र इत्यादि| दुर्लभानिति वचनेन सुलभानि दरिद्रेणाऽप्युत्पादनीयानि|| 19-21 || <15-22> मलापहं रोगहरं बलवर्णप्रसादनम्| पीत्वा संशोधनं सम्यगायुषा युज्यते चिरम्|| 22 || संशोधनकरणगुणमाह---मलापहमित्यादि|| 22 || <15-23-25> तत्र श्लोकाः--- ईश्वराणां वसुमतां वमनं सविरेचनम्| संभारा ये यदर्थं च समानीय प्रयोजयेत्|| 23 || यथा प्रयोज्या मात्रा या यदयोगस्य लक्षणम्| योगातियोगयोर्यच्च दोषा ये चाप्युपद्रवाः|| 24 || यदसेव्यं विशुद्धेन यश्च संसर्जनक्रमः| तत् सर्वं कल्पनाध्याये व्याजहार पुनर्वसुः|| 25 || इत्यग्निविशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने उपकल्पनीयो नाम पञ्चदशोऽध्यायः|| 15 || संग्रहे---ईश्वराः सविलासाः; तेन राज्ञो राजमात्रस्य च ग्रहणम्| प्रयोजयेदिति `संभारान्' इति शेषः|| 23-25 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने निर्देशचतुष्के पञ्चदशोऽध्यायः|| 15 || (प्रोओङ् चोम्प्लटेड्) षोडशोऽध्यायः| --**-- <16-1-2> अथातश्चिकित्साप्राभृतीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वाध्यायोक्तवमनविरेचनयोर्विस्तरेण सम्यग्योगादिलक्षणं, तथा तत्प्रवृत्तिविषयबहुदोषपुरुषाद्यभिधातुं चिकित्साप्राभृतीयोऽभिधीयते| चिकित्सा प्रभृतरूपा सदा यत्नेन आतुरोपढौकनीयत्वेन च यस्य विद्यते स चिकित्साप्राभृतीयः|| 1 || 2 || <16-3-4> चिकित्साप्राभृतो धीमान् शास्त्रवान् कर्मतत्परः| नरं विरेचयति यं स योगात् सुखमश्नुते|| 3 || यं वैद्यमानी त्वबुधो विरेचयति मानवम्| सोऽतियोगादयोगाच्च मानवो दुःखमश्नुते|| 4 || योगात् सम्यग्योगात्| सुखम् आरोग्यम्| विरेचयतीत्यत्र वामयतीत्यपि बोद्धव्यं, विरेचनशब्दस्य वमनेऽपि प्रवृत्तेः| सोऽतियोगादित्यादि| दुःखं विकारं; यदुक्तं---"विकारो दुःखमेव तु" (सू.अ.9)| ननु वमनादौ कस्मान्मिथ्यायोगो नोच्यते, यावता यस्य वस्तुन उचितो योगः स योगः, तस्य स्वल्पो वा योगः सर्वथा वा अयोगो अयोग उच्यते, तस्यैवातिमात्रयोगो वियद्व्याधिकरणत्वंकारकरोऽतियोगः, अनुचितसंबन्धेन तु वस्तुनो मिथ्यायोगः; तेनेहाप्युत्क्लिष्टश्लेष्मादिधर्मप्रयुक्ते पुरुषे विरेचनं सर्वथाऽयौगिकमेव, तच्च प्रयुक्तं प्रतीपगमनेनैव याति, विरेचने मिथ्यायोगोऽयमुचितः, एवं वमनादिष्वपि ज्ञेयम्| नैवम्, एवंभूतमिथ्यायोगस्यायोगेनैव ग्रहणात्, उक्तं हि---"प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः| अयोगसंज्ञे कृच्छ्रेण यदा गच्छति चाल्पशः" (सि.अ.6) इति| दुष्टविरेचनौषधस्य रसनयोपयुज्यमानस्य हीनमात्रत्वातिमात्रत्वाभ्यां विना यद्व्याधिकरणत्वं तन्मिथ्यायोगादेव परं भवति; यदुक्तं तिस्रैषणीये---"मिथ्यायोगो राशिवर्जेष्वाहारविधिविशेषायतनेषूपदेक्ष्यते" (सू.अ.11) इति| सत्यं भेषजस्य मिथ्यायोगोऽयं, वमनस्य तु दोषहरणरूपस्यायोग इति; एवं च विरेचनादावपि ज्ञेयम्| यद्यप्यत्रापि मिथ्यायोगः कथंचित् पार्यते कल्पयितुं, तथाऽपि प्रयोजनशून्यत्वादाचार्येण पृथङ्न कृतः, शब्दादिषु तु मिथ्यायोगिनां संबन्धमात्रस्यापि परिहारार्थं पृथक्कृत इति|| 3-4 || <16-5-10> दौर्बल्यं लाघवं ग्लानिर्व्याधीनामणुता रुचिः| हृद्वर्णशुद्धिः क्षुत्तृष्णा काले वेगप्रवर्तनम्|| 5 || बुद्धीन्द्रियमनःशुद्धिर्मारुतस्यानुलोमता| सम्यग्विरिक्तलिङ्गानि कायाग्नेश्चानुवर्तनम्(1)|| 6 || (1.`चानुवर्धनम्' इति पा०|) ष्ठीवनं हृदयाशुद्धिरुत्क्लेशः श्लेष्मपित्तयोः| आध्मानमरुचिश्छर्दिरदौर्बल्यमलाघवम्|| 7 || जङ्घोरुसदनं तन्द्रा स्तैमित्यं पीनसागमः| लक्षणान्यविरिक्तानां मारुतस्य च निग्रहः|| 8 || विट्पित्तकफवातानामागतानां यथाक्रमम्| परं स्रवति यद्रक्तं मेदोमांसोदकोपमम्|| 9 || निःश्लेष्मपित्तमुदकं शोणितं कृष्णेव वा| तृष्यतो मारुतार्तस्य सोऽतियोगः प्रमुह्यतः|| 10 || दौर्बल्यमित्यादीनि विरेचनस्य सम्यगयुक्तातियुक्तस्य लक्षणानि| अदौर्बल्यं स्थौल्यानपगमः(1)| (1.`स्थौल्यानपचयः' इति पा०|) यथाक्रममिति पठन् क्रमेणैवेति दर्शयति; यदुक्तं---"प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण" (सि.अ.1) इति| आगतानां परमूर्ध्वमिति योजना|| 5-10 || <16-11-12> वमनेऽतिकृते लिङ्गान्येतान्येव भवन्ति हि| ऊर्ध्वगा वातरोगाश्च वाग्ग्रहश्चाधिको भवेत्|| 11 || चिकित्साप्राभृतं तस्मादुपेयाच्छरणं नरः| युञ्ज्याद् य एनमत्यन्तमायुषा च सुखेन च|| 12 || अतियोगलक्षणं वमनेऽतिदिशति---वमन इत्यादि| वमनातियोगे विट्पित्तकफवातानामिति न योजनीयं, येन वमनप्रयोगे कफपित्तानिलागमरूपः क्रमो भवेत्| यदुक्तं---"क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः" (सि.अ.1) इति|| 11-12 || <16-13-19> अविपाकोऽरुचिः स्थौल्यं पाण्डुता गौरवं क्लमः| पिडकाकोठकण्डूनां संभवोऽरतिरेव च|| 13 || आलस्यश्रमदौर्बल्यं दौर्गन्ध्यमवसादकः| श्लेष्मपित्तसमुत्क्लेशो निद्रानाशोऽतिनिद्रता|| 14 || तन्द्रा क्लैब्यमबुद्धित्वमशस्तस्वप्नदर्शनम्| बलवर्णप्रणाशश्च तृप्यतो बृंहणैरपि || 15 || बहुदोषस्य लिङ्गानि तस्मै संशोधनं हितम्| ऊर्ध्वं चैवानुलोमं च यथादोषं यथाबलम्|| 16 || एवं विशुद्धकोष्ठस्य कायाग्निरभिवर्धते| व्याधयश्चोपशाम्यन्ति प्रकृतिश्चानुवर्तते|| 17 || इन्द्रियाणि मनोबुद्धिर्वर्णश्चास्य प्रसीदति| बलं पुष्टिरपत्यं च वृषता चास्य जायते|| 18 || जरां कृच्छ्रेम लभते चिरं जीवत्यनामयः| तस्मात् संशोधनं काले युक्तियुक्तं पिबेन्नरः|| 19 || संशोधनविषयबहुदोषलक्षणमाह---अविपाक इत्यादि| अनायासकृतः श्रमः क्लमः; श्रमस्त्विह स्वल्पेनायासेन ज्ञेयः| अवसादको मनोऽवसादः| निद्रानाशो वातप्रधानेन दोषेण; अतिनिद्रता श्लेष्मप्रधानेन|| 13-19 || <16-20-21> दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः| जिताः संशोधनैर्ये तु न तेषां पुनरुद्भवः|| 20 || दोषाणां च द्रुमाणां च मूलेऽनुपहते सति| रोगाणां प्रसवानां च गतानामागतिर्ध्रुवा|| 21 || समूलदोषापहारकत्वं(1) (1.`समूलदोषापहारकत्वेन' इति पा०|) संशोधनस्य, लङ्घनपाचनयोस्तु दोषापहरत्वे सत्यपि न संशोधनवद्दोषपहन्तृत्वमित्याह---दोषा इत्यादि| कदाचिदिति अन्यहेतुप्राप्त्या| न तेषां पुनरुद्भव इति बलवद्दोषकारणत्वं विनेति मन्तव्यम्| उक्तेऽर्थे दृष्टान्तमाह---दोषाणामित्यादि| लङ्घनपाचनाभ्यां रोगकारणीभूतदोषप्रकोपहरणमात्रे कृते रोगो यो निवृत्तः स मूलभूताशयव्यवस्थितदोषानुच्छेदाद्यत्किंचिदनुगुणकालादिप्राप्त्या पुनः कुपितदोषेण भवतीति भावः|| 20-21 || <16-22-23> भेषजक्षपिते पथ्यमाहारैरेवं बृंहणम्| घृतमांसरसक्षीरहृद्ययूषोपसंहितैः|| 22 || अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः| तथा स लभते शर्म युज्यते चायुषा चिरम्|| 23 || संप्रति शोधनेन यथा दोषक्षयस्तथा धातुक्षयोऽपि भवति, तेन तत्र प्रतीकारमाह---भेषजेत्यादि| आहारैरेवेति एवावधारणे; तेन भेषजेन बृंहणं निषेधति, भेषजस्य वीर्यप्रधानस्य तदा दुःसहत्वात्| सानुवासनैरित्यत्र चकारो बोद्धव्यः, तेनाभ्यङ्गादिभिश्च बृंहणं पथ्यम्|| 22-23 || <16-24-26> अतियोगानुबद्धानां सर्पिःपानं प्रशस्यते| तैलं मधुरकैः सिद्धमथवाऽप्यनुवासनम्|| 24 || यस्य त्वयोगस्तं स्निग्धं पुनः संशोधयेन्नरम्| मात्राकालबलापेक्षी स्मरन् पूर्वमनुक्रमम्|| 25 || स्नेहने स्वेदने शुद्धौ रोगाः संसर्जने च ये| जायन्तेऽमार्गविहिते तेषां सिद्धिषु साधनम्|| 26 || अतियोगादिचिकित्सामाह---अतियोगेत्यादि| स्मरन् पूर्वमनुक्रममित्यनेन यः पूर्वमयोगे हेतुभूतस्तं परिहरन्निति शिक्षयति| अमार्गविहिते अविधिविहिते| साधनमित्यत्र `वक्ष्यते' इति शेषः|| 24-26 || <16-27> जायन्ते(2) (2.`संप्रति रोगाणां क्षणिकत्वेन यदुपशमार्थं चिकित्साभिधानं तन्निष्फलमिति सौगतपक्षे चिकित्सायाः प्रयोजकत्वमभिधातुं तन्मतमुपन्यस्यति---जायन्त इत्यादि|' इति %शिवदाससेनः|%) हेतुवैषम्याद्विषमा देहधातवः| हेतुसाम्यात् समास्तेषां स्वभावोपरमः सदा|| 27 || संप्रति यदेतत् सिद्धौ वक्ष्यमाणं रोगाणां साधनं तदनुषङ्गेण च सर्वभेषजानामेव क्षणभङ्गिभावे पक्षेऽपि रोगशमकत्वं प्रतिपादयितुं प्रकरणमारभते---जायन्त इत्यादि| तेषामिति विषमाणां धातूनां समानां च| स्वभावात् विनाशकारणनिरपेक्षादुपरमो विनाशः स्वभावोपरमः| सदेति अविलम्बेन; तेनोत्पन्नमात्रा एव विनश्यन्तीत्यर्थः|| 27 || <16-28> प्रवृत्तिहेतुर्भावानां न निरोधेऽस्ति कारणम्| केचित्तत्रापि(3) (3.`केचित्त्वत्रापि' इति पा०|) मन्यन्ते हेतुं हेतोरवर्तनम्|| 28 || अत्रैवार्थे उपपत्तिमाह---प्रवृत्तीत्यादि| प्रवृत्तिहेतुः उत्पत्तिहेतुर्भावानामस्ति, निरोधे विनाशे हेतुर्भावानां कारमं नास्ति; यस्मात् सर्व एव भावाः प्रदीपार्चिर्वदुत्पत्तौ कारणापेक्षिणः, विनाशे तु द्वितीयक्षणाविद्यमानत्वलक्षणे सहजसिद्धे न हेत्वन्तरमपेक्षन्ते; यतो न स्वाभाविकरूपे हेत्वन्तरापेक्षा भवति, नह्युत्पन्नः खङ्गः स्वाभाविके लौहमयत्वे कारणान्तरमपेक्षते; तदेवं सर्वेषामेव भावानां स्वाभाविके नाशे विषभधातूनामपि(1) (1.`देहधातूनामपि' इति पा०|) नाशः स्वाभाविक एवेति भावः| व्याधिप्रशमे च चिकित्सापेक्षकं पक्षान्तरमाह---केचिदित्यादि| तत्रापि विनाशेऽपि, हेतुं कारणं, हेतोरवर्तनमिति उत्पादकहेतोरभावं, मन्यन्त इति योजना| एवमपि हेतुपरंपरायाः क्षणिकत्वेन तत्कार्याणामपि स्वभावादेव नित्यं सन्निहितस्वहेतुविनाशरूपविनाशहेतूनां(2) (2.`ओस्वहेतुविनाशहेतूनां' इति, `ओसहेतुविनाशहेतूनां' इति च पा०|) न विनाशहेतुचिकित्सापेक्षेति भावः|| 28 || <16-29-30> एवमुक्तार्थमाचार्यमग्निवेशोऽभ्यभाषत| स्वभावोपरमे कर्म चिकित्साप्राभृतस्य किम्|| 29 || भेषजैर्विषमान् धातून् कान् समीकुरुते भिषक्| का वा चिकित्सा भगवन् ! किमर्थं वा प्रयुज्यते|| 30 || एवमुत्थितायां शङ्कायां गुरुं पृच्छति---एवमित्यादि| किमिति आक्षेपे| कर्म साध्यं; स्वभावोपरमे सति न किमपि साध्यं पश्यामीति(3) (3.`तस्यास्तीत्यर्थः') इति पाओ| भावः| कान् समीकुरुते इति विषमाणामस्थिरत्वेन साम्यं तत्र कर्तुं न पार्यत इत्याशयः| का वा चिकित्सेति रोगप्रशमं प्रत्यकारणत्वेन चिकित्सा नास्तीत्यर्थः| किमर्थं वा प्रयुज्यत इति यन्निवृत्त्यर्थं चिकित्सा प्रयुज्यते तद्धातुवैषम्यं स्वत एव निवृत्तमिति(4) (4.`स्वभावान्निवृत्तमिति' इति पा०|) चिकित्साप्रयोजनं नास्ति|| 29-30 || <16-31-33.1> तच्छिष्यवचनं श्रुत्वा व्याजहार पुनर्वसुः| श्रूयतामत्र या सोम्य ! युक्तिर्दृष्टा महर्षिभिः|| 31 || न नाशकारणाभावाद्भावानां नाशकारणम्| ज्ञायते नित्यगस्येव कालस्यात्ययकारणम्|| 32 || शीघ्रगत्वाद्यथा भूतस्तथा भावो विपद्यते| 33.1 | पूर्वोक्तहेतुविनाशं दृष्टान्तेन हेतुमन्तमाह---न नाशेत्यादि| भावानां नाशकारणं न ज्ञायते, तत् किमभावादेव, यथा---शशविषाणम्, उत वा ज्ञानायोग्यत्वात् पृथिव्यां निखातमूलकीलकादिवत् सदपि न ज्ञायते, इत्याह---नाशकारणाभावादिति; न ज्ञानायोग्यत्वेन, कितर्ह्यभावादेवेत्यर्थः| अत्र दृष्टान्तमाह---नित्यगस्येत्यादि| निमेषादिरूपत्वेन नित्यगस्य| एवं मन्यते---नित्यगः कालो यथा विनश्वरत्वेन न हेत्वन्तरं विनाशेऽपेक्षते, तथा सर्व एव भावाः; यद्धि यस्य हेत्वन्तरापेक्षं न तस्य तदवश्यंभावि, यथा---पटस्य रागः; हेत्वन्तरापेक्षी चेद्विनाशः स्यात्, नावश्यंभावी स्यात्; एतद्विपर्ययाच्चानपेक्षत्वं विनाशस्य सिद्धम्| संप्रत्यहेतुको विनाश उत्पत्त्यनन्तरमेव भवति, पश्चादस्थिरत्वेन संस्काराधानमपि भावेषु न पार्यते कर्तुमित्याह---शीघ्रगत्वादित्यादि| यथा भूत इति यादृश उत्पन्नः, तथेति तादृश एव विपद्यते; कुतः ? शीघ्रगत्वात् अस्थिरत्वात्|| 31-33.1 || <16-33.2> निरोधे कारणं तस्य नास्ति नैवान्यथाक्रिया|| 33.2 || पूर्वसाधितमहेतुविनाशित्वं तथा शीघ्रगत्वहेतुसाधितं चासंस्कार्यत्वमुपसंहरति---निरोध इत्यादि| तस्येति भावस्य| अन्यथाक्रिया अन्यथाकरणं, संस्काराधानमिति यावत्; एतेन विषमे धातौ साम्यं संस्कार आधीयतामित्येवंरूपाऽपि चिकित्सा निरस्ता मन्तव्या|| 33.2 || <16-34-36> याभिः(1) (1.`यद्यप्युक्तक्षणभङ्गवादिमतमेतदप्रामाणिकं, तथा तन्निराकरणमनतिप्रयोजनमित्युपेक्ष्य तुष्यतु दुर्जन इति तन्मतेऽपि चिकित्सितस्य प्रयोजकत्वं समर्थयति---याभिरित्यादि| एतेन यद्यपि विषमा धातवः क्षणिकत्वेनैव विनश्यन्ति तथाऽपि समधातूत्पत्तौ चिकित्सितं क्षणभङ्गिनामप्यभ्युपेयं, यतस्तन्मतेऽपि उत्पत्तौ हेत्वपेक्षा विद्यत एवेति भावः' इति %शिवदाससेनः|%) क्रियाभिर्जायन्ते शरीरे धातवः समाः| सा चिकित्सा विकाराणां कर्म तद्भिषजां स्मृतम्|| 34 || कथं शरीरे धातूनां वैषम्यं न भवेदिति| समानां चानुबन्धः स्यादित्यर्थं क्रियते क्रिया|| 35 || त्यागाद्विषमहेतूनां समानां चोपसेवनात्| विषणा नानुबध्नन्ति जायन्ते धातवः समाः|| 36 || एवं व्यवस्थिते पूर्वाक्षिप्तं चिकित्सितं समादधति---याभिरित्यादि| `सा चिकित्सा' इत्यनेन `का वा चिकित्सा' इत्याक्षेपः परिहृतः| "कर्म तद्" इत्यनेन प्रथमोद्दिष्ट आक्षेपः परिहृतः| `इत्यर्थं क्रियते क्रिया' इत्यनेन `किमर्थं वा' इत्याक्षेपः परिहृतः| `कान् समीकुरुते' इत्याक्षेपस्तु `समैस्तु हेतुभिर्यस्माद्' इत्यादिना परिहृतः| विषमेषु धातुषु याभिः क्रियाभिः समा धातवो जन्यन्ते सा चिकित्सा| एवं मन्यते---यद्यपि धातुवैषम्यं क्षणिकत्वेन विनश्वरं, तथाऽपि विनश्यदपि तद्धातुवैषम्यं स्वकार्यं विषममेव धातुमारभते, एवं सोऽप्यपरं विषममिति(2) (2.अस्याग्रे `क्षणभङ्गवादिनाऽप्यभ्युपेयं' इति %शिवदाससेन%व्याख्यायामधिकः पाठ उपलभ्यते|) न धातुवैषम्यसन्ताननिवृत्तिर्धातुसाम्यजनकहेतुं विना; यदा तु धातुसाम्यहेतुरुपयुक्तो भवति, तदा तेन सहितं वैषम्यसन्ततिपतितमपि कारणं सममेव धातुसंतानमारभते, यथा---मुद्गरप्रहारसहितो घटपरमाणुसन्तानो विसदृशं कपालसन्तानमारभते; एवं व्यवस्थिते `कथं शरीरे' इत्यादिग्रन्थो व्याख्येयः| वैषम्यं न भवेत् नोत्पद्यत इत्यर्थः| समानां चानुबन्ध इति सन्तत्योत्पादः| विषमा नानुबध्नन्तीति हेत्वभावाद्विषमसन्तानस्योत्पादो न भवति| समानां चोपसेवनादिति समहेतूनां सेवनात्|| 34-36 || <16-37-38> समैस्तु हेतुभिर्यस्माद्धातून् संजनयेत् समान्| चिकित्साप्राभृतस्तस्माद्दाता देहसुखायुषाम्|| 37 || धर्मस्यार्थस्य कामस्य नृलोकस्योभयस्य च| दाता संपद्यते वैद्यो दानाद्देहसुखायुषाम्|| 38 || देहसुखायुषां दानात् धर्मादीनां दाता भवति, देहसंपत्तिसाध्यत्वाद्धर्मादीनामिति भावः|| 37-38 || <16-39-41> तत्र श्लोकाः--- चिकित्साप्राभृतगुणो दोषो यश्चेतराश्रयः| योगायोगातियोगानां लक्षणं शुद्धिसंश्रयम्|| 39 || बहुदोषस्य लिङ्गानि संशोधनगुणाश्च ये| चिकित्सासूत्रमात्रं च सिद्धिव्यापत्तिसंश्रयम्|| 40 || या च युक्तिश्चिकित्सायां च चार्थं कुरुते भिषक्| चिकित्साप्राभृतेऽध्याये तत् सर्वमवदन्मुनिः|| 41 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः|| 16 || समाप्तः कल्पनाचतुष्कः|| 4 || संग्रहे सिद्धिसंश्रयं च व्यापत्तिसंश्रयं च सिद्धिव्यापत्तिसंश्रयं; तत्र सिद्धिसंश्रयं सिद्धिस्थानसंश्रयेण,(1) (1.`सिद्धिसमानसंश्रयेण' इति पाओ| `सिद्धिसंश्रयं भेषजक्षपित इत्यादिनोक्तं' इति %योगीन्द्रनाथसेनः|%) व्यापत्तिसंश्रयं `अतियोगानुबद्धानां' इत्यादिनोक्तम्|| 39-41 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने चतुर्थे कल्पनाचतुष्के चिकित्साप्राभृतीयो नाम षोडशोऽध्यायः|| 16 || सप्तदशोऽध्यायः| --**-- <17-1-2> अथातः कियन्तः शिरसीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वचतुष्कचतुष्टयेन भेषजमभिहितं, संप्रति तद्विषयरोगाभिधानार्थं रोगचतुष्कोऽभिधातव्यः, चिकित्सा च विधेयत्वेनैव प्रधानमतः प्रथममुक्ता, किंच दर्शितश्चायं प्रथमाध्याय एव संबन्धः, एवं चाङ्गेषु मर्मसु च प्रधानभूतशिरोहृदयरोगाभिधायकत्वेन कियन्तः शिरसीयोऽभिधीयते|| 1 || 2 || <17-3-7> कियन्तः शिरसि प्रोक्ता रोगा हृदि च देहिनाम्| कति चाप्यनिलादीनां रोगा मानविकल्पजाः|| 3 || क्षयाः कति समाख्याताः पिडकाः कति चानघ !| गतिः कतिविधा चोक्ता दोषाणां दोषसूदन !|| 4 || हुताशवेशस्य वचस्तच्छ्रुत्वा(2) (2.`हुताशवेशवचनं' इति पा०|) गुरुरब्रवीत्| पृष्टवानसि यत् सौम्य ! तन्मे शृणु सविस्तरम्|| 5 || दृष्टाः पञ्च शिरोरोगाः पञ्चैव हृदयामयाः| व्याधीनां द्व्यधिका षष्टिर्दोषमानविकल्पजा|| 6 || दशाष्टौ च क्षयाः सप्त पिडका माधुमेहिकाः| दोषाणां त्रिविधा चोक्ता गतिर्विस्तरतः(3) (3.`गतिर्वक्ष्यामि विस्तरम्' इति पा०|) शृणु|| 7 || क्षयस्थानवृद्धयो दोषणानं, तस्य विकल्पो दोषान्तरसंबन्धासंबन्धकृतो भेदः| माधुमेहिका इत्यत्र मधुमेहशब्दः सामान्येन प्रमेहवचनः| यतोऽत्रैव सामान्येन ब्रूते---"विना प्रमेहमप्येता जायन्ते दुष्टमेदसः" इति; अन्यथा हि `विना मधुमेहं' इति कृतं स्यात्; तथा चिकित्सिते वक्ष्यति सामान्येनैव यत्---"प्रमेहिणां याः पिडका मयोक्ता रोगाधिकारे पृथगेव सप्त" (चि.अ.6) इत्यादि| तथा मधुमेहपिडकानां चिकित्सितोपदेशाच्च सर्वमेहभवत्वं पिडकानां, मधुमेहभवत्वे हि मधुमेहस्यैवासाध्यत्वान्न तद्भवपिडकानामुपक्रमणीयत्वमस्ति; किंच प्रदेशान्तरेऽपि मधुमेहशब्देनायं सर्वप्रमेहानुक्तवान्, यथा---"गल्मी च मधुमेही च राजयक्ष्मी च यो नरः| अचिकित्स्या भवन्त्येते बलमांसपरिक्षये" (इ.अ.9) इति| अत्र हि यदि वातिको मधुमेहोऽभिप्रेतः स्यात्तदा तस्य स्वरूपत एवासाध्यत्वेन `बलमांसपरिक्षये सति' इति विशेषणमनर्थकं स्यात्| %सुश्रुते%नापि च सामान्येन प्रमेहे एवैताः पिडका दर्शिताः, यदुक्तं---"तत्र वसामेदोभ्यामभिपन्नशरीरस्य त्रिभिर्दोषैश्चानुगतधातोः प्रमेहिणो दश पिडका जायन्ते" (सु.नि.6) इत्यादि| सर्व एव प्रमेहा यस्माद्देहं मधुरीकृत्य जायन्ते तस्मान्मधुमेहा इत्युच्यन्ते, वचनं हि---"षट्पदपिपीलिकाभिश्च शरीरमूत्राभिसरणम्" (नि.अ.4) इति, तथा च %वाग्भटः%---"मधुरं यच्च सर्वेषु प्रायो मध्विव मेहति| सर्वे हि मधुमेहाख्या माधुर्याच्च तनोरतः" (वा.नि.अ.10) इति| विस्तरत इति शृण्वित्यनेन संबध्यते|| 3-7 || <17-8-11> संधारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्| उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्|| 8 || गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्| गुर्वम्लहरितादानादति शीताम्बुसेवनात्|| 9 || शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात्|(1) (1.`शिरोभितापात्' इति पा०|) मेघागमान्मनस्तापाद्देशकालविपर्ययात्|| 10 || वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति| ततः शिरसि जायन्ते रोगाविविधलक्षणाः|| 11 || संधारणादिति वेगसंधारणात्| हरितम् आर्द्रकादि| अतीति पूर्वेण परेण च शीताम्बुसेवनादित्यनेन संबध्यते| दुष्टादामात् दुष्टामात्; किंवा `उष्णामात्' इति पाठः, तत्रोष्णाच्चामाच्चेत्यर्थः| देशकालविपर्ययादित्यत्र देशविपर्यय उपसर्गगृहीतत्वं देशस्य| अस्रं च प्रदुष्यतीत्यभिदधानः सर्वशिरोरोगेषु रक्तदुष्टिं दर्शयति|| 8-11 || <17-12> प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च| यदुत्तमाङ्गमङ्गानां शिरस्तदभिधीयते|| 12 || प्राणा इत्यादिनाऽङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतिशिरोरोगाणामेवात्यहितत्वं(2) (2.`अभ्यर्हितत्वं' इति पा०|) दर्शयति; तेन नोत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिता इव श्रिताः, शिरउपघाते उपघातात्| उपरिष्टादङ्गमुत्तमाङ्गम्|| 12 || <17-13-14> अर्धावभेदको वा स्यात् सर्वं वा रुज्यते शिरः| प्रतिश्यामुखनासाक्षिकर्णरोगशिरोभ्रमाः|| 13 || आर्दितं शिरसः कम्पो गलमन्याहनुग्रहः| विविधाश्चापरे रोगा वातादिक्रिमिसंभवाः|| 14 || प्रकृताञ्छिरोरोगानाह---अर्धेत्यादिना क्रिमिसंभवा इत्यन्तेन| एतच्च `जायन्ते रोगा विविधलक्षणाः' इत्यस्य विवरणम्|| 13-14 || <17-15-21> पृथग्दिष्टास्तु ये पञ्च संग्रहे परमर्षिभिः| शिरोगदांस्ताञ्छृणु मे यथास्वैर्हेतुलक्षणैः|| 15 || उच्चैर्भाष्यातिभाष्याभ्यां तीक्ष्णपानात्(1) (1.`तीक्ष्णाघ्राणात्' इति पा०|) प्रजागरात्| शीतमारुतसंस्पर्शाद्व्यवायाद्वेगनिग्रहात्|| 16 || उपवासादभीघाताद्विरेकाद्वमनादति| बाष्पशोकभयत्रासाध्भारमार्गातिकर्शनात्|| 17 || शिरोगताः(2) (2.`शिरोगता वै धमनीर्वायुराविश्य कुप्यति' इति पा०|) सिरा वृद्धो वायुराविश्य कुप्यति| ततः शूलं महत्तस्य वातात् समुपजायते|| 18 || निस्तुद्येते भृशं शङ्खौ घाटा(3) (3. घाटा ग्रीवायाः पश्चाद्भागः, `घाड' इति यस्यापभ्रंशः|) संभिद्यते तथा| सभ्रूमध्यं(4) (4.`भ्रुवोर्मध्यं' इति पा०|) ललाटं च तपतीवातिवेदनम्|| 19 || वध्येते(5) (5.`बाध्येते' इति पा०|) स्वनतः श्रोत्रे निष्कृष्येते इवाक्षिणी| घूर्णतीव शिरः सर्वं संधिभ्य इव मुच्यते|| 20 || स्फुरत्यति सिराजालं स्तभ्यते च शिरोधरा| स्निग्धोष्णमुपशेते च शिरोरोगेऽनिलात्मके|| 21 || शिरोगतत्वेन नासादिरोगेष्वपि प्राप्तेषु तान् विहायैवाष्टोदरीये प्रोक्तांस्तानेव शिरःशूललक्षणान् रोगान् प्रपञ्चेन वक्तुमाह---पृथगित्यादि| संग्रहे अष्टोदरीये; तेन नारूषिकादयोऽत्र प्रकरणे शिरोरोगशब्देनोच्यन्ते; शिरोरोगशब्दस्य शूल एव रुजाकरे वृत्तत्वात्|(6) (6.वृत्तत्वात् प्रसिद्धत्वात्|) तीक्ष्णपानं तीक्ष्णमद्यपानं; किंवा, तीक्ष्णं मरिचादि| वध्येते इव वध्येते, अत्यर्थपीडायुक्तत्वेन|| 15-21 || <17-22-23> कट्वम्ललवणक्षारमद्यक्रोधातपानलैः| पित्तं शिरसि संदुष्टं शिरोरोगाय कल्पते|| 22 || दह्यते रुज्यते तेन शिरः शीतं सुषूयते|(7) (7.`सुखायते' इति पा०|) दह्येते चक्षुषी तृष्णा भ्रमः स्वेदश्च जायते|| 23 || शीतं सुषूयते शीतमिच्छति|| 22-23 || <17-24-26> आस्यासुखैः स्वपनसुखैर्गुरुस्निग्धातिभोजनैः| श्लेष्मा शिरसि संदुष्टः शिरोरोगाय कल्पते|| 24 || शिरो मन्दरुजं तेन सुप्तं स्तिमितभारिकम्| भवत्युत्पद्यते तन्द्रा तथाऽऽलस्यमरोचकः|| 25 || वाताच्छूलं भ्रमः कम्पः पित्ताद्दाहो मदस्तृषा| कफाद्गुरुत्वं तन्द्रा च शिरोरोगे त्रिदोषजे|| 26 || स्वप्नसुखमनुचितदिवास्वप्नेन ज्ञेयम्| सुप्तमिव सुप्तं, प्रबोधरहितत्वेन| भाराक्रान्तमिव भारिकम्|| 24-26 || <17-27-29> तिलक्षीरगुडाजीर्णपूतिसङ्कीर्णभोजनात्| क्लेदोऽसृक्कफमांसानां दोषलस्योपजायते|| 27 || ततः शिरसि संक्लेदात् क्रिमयः पापकर्मणः| जनयन्ति शिरोरोगं जाता बीभत्सलक्षणम्|| 28 || व्यधच्छेदरुजाकण्डूशोफदौर्गत्यदुःखितम्(1)| (1.`छेदव्यधनरुक्कण्डूशोफदौर्गन्ध्यदुःखितम्' इति पा०|) क्रिमिरोगातुरं विद्यात् क्रिमीणं दर्शनेन(2) (2.`लक्षणेन च' इति पा०|) च|| 29 || संकीर्णभोजनं विरुद्धाहारः| दोषलस्य बहुदोषस्य| पापकर्मण इत्यनेनाधर्मवत एवायमतिदुःखक्रिमिरोगो भवतीति दर्शयति| बीभत्सलक्षणमिति घ्राणादिभ्यः पूयादिप्रवृत्तेः|| 27-29 || <17-30-40> शोकोपवासव्यायामरूक्षशुष्काल्पभोजनैः|(3) (3.`ओशीतरूक्षाल्पभोजनैः' इति पा०|) वायुराविश्य हृदयं जनयत्युत्तमां रुजम्|| 30 || वेपथुर्वेष्टनं स्तम्भः प्रमोहः शून्यता दरः(4)| (4.%योगीन्द्रनाथसेन%स्तु `द्रवः' इति पठति, `द्रवः द्रुतत्वं' इति च व्याख्यानयति|) हृदि वातातुरे रूपं जीर्णे चात्यर्थवेदना|| 31 || उष्णाम्ललवणक्षारकटुकाजीर्णभोजनैः| मद्यक्रोधातपैश्चाशु हृदि पित्तं प्रकुप्यति|| 32 || हृद्दाहस्तिक्तता वक्त्रे तिक्ताम्लोद्गिरणं क्लमः| तृष्णा मूर्च्छा भ्रमः स्वेदः पित्तहृद्रोगलक्षणम्|| 33 || अत्यादानं गुरुस्निग्धमचिन्तनमचेष्टनम्| निद्रासुखं चाभ्यधिकं कफहृद्रोगकारणम्|| 34 || हृदयं कफहृद्रोगे सुप्तं स्तिमितभारिकम्| तन्द्रारुचिपरीतस्य भवत्यश्मावृतं यथा|| 35 || हेतुलक्षणसंसर्गादुच्यते सान्निपातिकः| (हृद्रोगः कष्टदः कष्टसाध्य उक्तो महर्षिभिः) त्रिदोषजे तु हृद्रोगे यो दुरात्मा निषेवते|| 36 || तिलक्षीरगुडादीनि ग्रन्थिस्तस्योपजायते| मर्मैकदेशे संक्लेदं रसश्चास्योपगच्छति|| 37 || संक्लेदात् क्रिमयश्चास्य भवन्त्युपहतात्मनः| मर्मैकदेशे ते जाताः सर्पन्तो भक्षयन्ति च|| 38 || तुद्यमानं स हृदयं सूचीभिरिव मन्यते| छिद्यमानं यथा शस्त्रैर्जातकण्डूं महारुजम्|| 39 || हृद्रोगं क्रिमिजं त्वेतैर्लिङ्गैर्बुद्ध्वा सुदारुणम्| त्वरेत जेतुं तं विद्वान् विकारं शीघ्रकारिणम्|| 40 || शोकोपवासेत्यादि हृद्रोगलक्षणम्| वेष्टनम् अद्वेष्टनमिव| दरः दरदरिका| अचिन्तनम् अल्पचिन्तनम्| अश्मावृतम् अश्माक्रान्तम्| ग्रन्थिरिव ग्रन्थिः, स च रसदोषकृतः| मर्मैकदेशे हृदयैकदेशे| द्वितीयं मर्मेतिपदं कर्मतापन्नम्|| 30-40 || <17-41-44> द्व्युल्बणैकोल्बणैः षट् स्युर्हीनमध्याधिकैश्च षट्| समैश्चैको विकारास्ते सन्निपातास्त्रयोदश|| 41 || संसर्गे नव षट् तेभ्य(5) (5.`संसर्गेण नवैते षडेकवृद्ध्या' इति पा०|) एववृद्ध्या समैस्त्रयः| पृथक् त्रयश्च तैर्वृद्धैर्व्याधयः पञ्चविंशतिः|| 42 || यथा वृद्धैस्तथा क्षीणैर्दोषैः स्युः पञ्चविंशतिः| वृद्धिक्षयचकृतश्चान्यो विकल्प उपदेक्ष्यते|| 43 || वृद्धिरेकस्य समता चैकस्यैकस्य संक्षयः| द्वन्द्ववृद्धिः क्षयश्चैकस्यैकवृद्धिर्द्वयोः क्षयः(1)|| 44 || (1.`व्याधीनां द्व्यधिका षष्टिरित्युक्तं विवृणोति---द्व्युल्बणैकोल्बणैरिति| वृद्धैर्दोषैः पञ्चविंशतिर्व्याधयो भवन्ति| तद्यथा---संनिपाते त्रयोदश, संसर्गे नव, पृथक् त्रयश्चेति; द्व्युल्बणैकोल्बणैर्दोषैः षट्, संनिपतितानां दोषाणां मध्ये द्वयोरतिशये त्रयः, एकस्यातिशये त्रयः, इति द्व्युल्बणैकोल्बणैः षट्; हीनमध्याधिकैः संनिपतितैः षट्; समैः तुल्यवृद्धैर्दोषैश्चैकः, इति संनिपाताः त्रयोदश; तथाच-कफः वृद्धः वातपित्ते अधिकवृद्धे 1, पित्तं वृद्धं वातकफावधिकवृद्धौ 2, वातो वृद्धः पित्तकफावधिकवृद्धौ 3, इति द्व्युल्बणैस्त्रयः; पित्तकफौ वृद्धौ वातोऽधिकवृद्धः 1, वातकफौ वृद्धौ पित्तमधिकवृद्धं 2, वातपित्ते वृद्धे कफौऽधिकवृद्धः 3, इति एकोल्बणैस्त्रयः; वातो वृद्धः पित्तं वृद्धतरं श्लेष्मा वृद्धतमः 1, वातो वृद्धः श्लेष्मा वृद्धतरः पित्तं वृद्धतमं 2, पित्तं वृद्धं श्लेष्मा वृद्धतरः वातो वृद्धतमः 3, पित्तं वृद्धं वातो वृद्धतरः श्लेष्मा वृद्धतमः 4, श्लेष्मा वृद्धो वातो वृद्धतरः पित्तं वृद्धतमं 5, श्लेष्मा वृद्धः पित्तं वृद्धतरं वातो वृद्धतमः 6, इति हीनमध्याधिकैः षट्; तुल्यवृद्धा वातपित्तश्लेष्माण इति समैरेकः| संसर्गेण नव| तत्र एकवृद्ध्या षट्, समैश्च त्रयः| संसृष्टयोर्दोषयोर्मध्ये एकस्य वृद्ध्या अतिशयेन षट्| तद्यथा---वातो वृद्धः पित्तं वृद्धतरं 1, पित्तं वृद्धं वातो वृद्धतरः 2, श्लेष्मा वृद्धः पित्तं वृद्धतरं 3, पित्तं वृद्धं श्लेष्मा वृद्धतरः 4, वातो वृद्धः श्लेष्मा वृद्धतरः 5, श्लेष्मा वृद्धो वातो वृद्धतरः 6, इति एकवृद्ध्या षट्| समैर्दोषयोः समानवृद्ध्या त्रयः; तद्यथा---वातपित्ताभ्यां वृद्धाभ्यामेकः, वातश्लेष्मभ्यां वृद्धाभ्यां द्वितीयः, पित्तश्लेष्मभ्यां वृद्धाभ्यां तृतीयः, इति संसर्गेण नव| पृथक् व्यस्तैर्वृद्धैस्त्रयः; तद्यथा---वातो वृद्धः, पित्तं वृद्धं, श्लेष्मा वृद्धः, एवं वृद्धैः पञ्चविंशतिः| वृद्ध्या पञ्चविंशतिमुक्त्वा क्षयेऽपि पञ्चविंशति दर्शयति---यथेत्यादि| यथा वृद्धैर्दोषैः पञ्चविंशतिस्तथा क्षीणैरपि पञ्चविंशतिर्विकाराः स्युः| संनिपाते त्रयोदश, संसर्गे नव, पृथक् त्रयश्चेति| तद्यथा---वातः क्षीणः पित्तश्लेष्माणावतिक्षीणौ 1, पित्तं क्षीणं वातश्लेष्माणावतिक्षीणौ 2, श्लेष्मा क्षीणः वातपित्ते अतिक्षीणे 3 इति क्षीणानां संनिपतितानां मध्ये द्वयोरतिशये त्रयः| वातपित्ते क्षीणे श्लेष्मा अतिक्षीणः 1, पित्तश्लेष्माणौ क्षीणौ वातोऽतिक्षीणः 2, वातश्लेष्माणौ क्षीणौ पित्तमतिक्षीणम् 3, इति एकस्यातिशये त्रयः| श्लेष्मा क्षीणः पित्तं क्षीणतरं वातः क्षीणतमः 1, वातः क्षीणः श्लेष्मा क्षीणतरः पित्तं क्षीणतमं 2, पित्तं क्षीणं श्लेष्मा क्षीणतरो वातः क्षीणतमः 3, श्लेष्मा क्षीणो वातः क्षीणतरः पित्तं क्षीणतमं 4, वातः क्षीणः पित्तं क्षीणतरं श्लेष्मा क्षीणतमः 5, पित्तं क्षीणं वातः क्षीणतरः श्लेष्मा क्षीणतमः 6, इति हीनमध्याधिकैः षट्| क्षीणा वातपित्तश्लेष्माण इति समैः क्षीणैरेकः| एते त्रयोदश संनिपाताः| संसर्गेण नव| तत्र क्षीणयोरेकस्यातिशये षट्; तद्यथा-वातः क्षीणः पित्तं क्षीणतरं 1, पित्तं क्षीणं वातः क्षीणतरः 2, वातः क्षीणः श्लेष्मा क्षीणतरः 3, श्लेष्मा क्षीणः वातः क्षीणतरः 4, श्लेष्मा क्षीणः पित्तं क्षीणतरं 5, पित्तं क्षीणं श्लेष्मा क्षीणतरः 6| तुल्यक्षीणाभ्यां त्रयः; तद्यथा---क्षीणे वातपित्ते 1, क्षीणौ पित्तश्लेष्माणौ 2, क्षीणौ वातश्लेष्माणौ 3, इति संसर्गेण नव| पृथक् त्रयः---वातः क्षीणः 1, पित्तं क्षीणं 2, श्लेष्मा क्षीणः 3, एवं क्षीणैः पञ्चविंशतिः| संनिपतितानां दोषाणां युगपद्वृद्धिक्षयकृतोऽन्यो विकल्पो भेद उपदिश्यते| तमेव विकल्पं दर्शयति---वृद्धिरिति| एकस्य वृद्धिः, एकस्य समता, एकस्य च संक्षयः| वातो वृद्धः पित्तं समं श्लेष्मा क्षीणः 1, वातो वृद्धः श्लेष्मा समः पित्तं क्षीणं 2, पित्तं वृद्धं वातः समः श्लेष्मा क्षीणः 3, पित्तं वृद्धं श्लेष्मा समः वातः क्षीणः 4, श्लेष्मा वृद्धः वातः समः पित्तं क्षीणं 5, श्लेष्मा वृद्धः पित्तं समं वातः क्षीणः 6| द्वन्द्ववृद्धिः द्वयोर्वृद्धिः, एकस्य च क्षयः, एकस्य वृद्धिर्द्वयोश्च क्षयः, अत्रापि षट्; तद्यथाश्लेष्मपित्ते वृद्धे वातः क्षीणः 1, श्लेष्मवातौ वृद्धौ पित्तं क्षीणं 2, वातपित्ते वृद्धे श्लेष्मा क्षीणः 3, इति द्वन्द्ववृद्ध्या एकस्य क्षयेण त्रयः| श्लेष्मा वृद्धः वातपित्ते क्षीणे 1, पित्तं वृद्धं श्लेष्मवातौ क्षीणौ 2, वायुर्वृद्धः पित्तश्लेष्माणौ क्षीणौ 3, इति एकवृद्ध्या द्वयोः क्षयेण त्रयः| वृद्धैः पञ्चविंशतिः क्षीणैः पञ्चविंशतिरिति पञ्चाशत् वृद्धिक्षयसमताकृताः षट्, वृद्धिक्षयकृताश्च षट्, एवं द्विषष्टिः|' इति चरकोपस्कारे %योगीन्द्रनाथसेनः|%) `कति चाप्यनिलादीनाम्' इत्याद्युक्तस्योत्तरं---द्व्युल्बणैरित्यादि| हीनमध्याधिकैरिति वृद्धवृद्धतरवृद्धतमैः| संसर्गे नवेति च्छेदः| अस्यैव विवरणं---षट् तेभ्य इत्यादि| समैस्त्रय इति वृद्धैः समैः| वृद्धिक्षयकृत इत्यस्य विवरणं--वृद्धिरेकस्येत्यादि| अत्र च यद्यपि समताऽपि वृद्धिक्षयविकल्पे पठ्यते, तथाऽपि समतायाः स्वातन्त्र्येण विकाराकर्तृत्वात् `वृद्धिक्षयकृत' इत्युक्तम्| वृद्धिरेकस्य समता चैकस्यैकस्य संक्षय इत्यनेन षड्विकाराः| द्वन्द्ववृद्धिः क्षयश्चैकस्येत्यनेन त्रयः| एकवृद्धिर्द्वयोः क्षयः,(1) (1.`एकवृद्धिरित्यादिनाऽपि त्रयः' इति पा०|) तेन त्रयः| एवं द्विषष्टिप्रकारा भवन्ति|| 41-44 || <17-45-61> प्रकृतिस्थं यदा पित्तं मारुतः श्लेष्मणः क्षये| स्थानादादाय गात्रेषु यत्र यत्र विसर्पति|| 45 || तदा भेदश्च दाहश्च तत्र तत्रानवस्थितः| गात्रदेशे भवत्यस्य श्रमो दौर्बल्यमेव च|| 46 || प्रकृतिस्थं(2) (2.`साम्ये स्थितं' इति पा०|) कफं वायुः क्षीणे पित्ते यदा बली| कर्षेत् कुर्यात्तदा शूलं सशैत्यस्तम्भगौरवम्|| 47 || यदाऽनिलं(3) (3.`प्रकृतिस्थं यदा वातं' इति पा०|) प्रकृतिगं पित्तं कफपरिक्षये| संरुणद्धि तदा दाहः शूलं चास्योपजायते|| 48 || श्लेष्माणं(4) (4.`प्रकृतिस्थं कफं' इति पा०|) हि समं पित्तं यदा वातपरिक्षये| सन्निरुन्ध्यात्तदा कुर्यात् सतन्द्रागौरवं ज्वरम्|| 49 || प्रवृद्धो हि यदा श्लेष्मा पित्ते क्षीणे समीरणम्| रुन्ध्यात्तदा प्रकुर्वीत शीतकं गौरवं रुजम्(5)|| 50 || (5.`प्रकृतिस्थं यदा वातं श्लेष्मा पित्तपरिक्षये| सन्निरुन्ध्यात्तदा कुर्याच्छीतकं गौरवं ज्वरम्' इति पा०|) समीरणे परिक्षीणे कफः पित्तं समत्वगम्| कुर्वीत सन्निरुन्धानो मृद्वग्नित्वं शिरोग्रहम्(6)|| 51 || (6.`प्रकृतिस्थं यदा पित्तं श्लेष्मा मारुतसंत्रये| संनिरुन्ध्यात्तदा कुर्यान्मृद्वग्नित्वं शिरोग्रहम्' इति पा०|) निद्रां निद्रां प्रलापं च हृद्रोगं गात्रगौरवम्| नखादीनां च पीतत्वं ष्ठीवनं कफपित्तयोः|| 52 || हीनवातस्य तु श्लेष्मा पित्तेन सहितश्चरन्| करोत्यरोचकापाकौ सदनं गौरवं तथा|| 53 || हृल्लासमास्यस्रवणं पाण्डुतां दूयनं मदम्| विरेकस्य च वैषम्यं वैषम्यमनलस्य च|| 54 || हीनपित्तस्य तु श्लेष्मा मारुतेनोपसंहितः| स्तम्भं शैत्यं च तोदं च जनयत्यनवस्थितम्|| 55 || गौरवं मृदुतामग्नेर्भक्ताश्रद्धां प्रवेपनम्| नखादीनां च शुक्लत्वं गात्रपारुष्यमेव च|| 56 || मारुतस्तु कफे हीने पित्तं च कुपितं द्वयम्| करोति यानि लिङ्गानि शृणु तानि समासतः|| 57 || भ्रममुद्वेष्टनं तोदं दाहं स्फुटनवेपने| अङ्गमर्दं परीशोषं दूयनं धूपनं तथा|| 58 || वातपित्तक्षये श्लेष्मा स्रोतांस्यपिदधद्भृशम्| चेष्टाप्रणाशं मूर्च्छां च वाक्सङ्गं च करोति हि|| 59 || वातश्लेष्मक्षये पित्तं देहौजः स्रंसयच्चरेत्| ग्लानिमिन्द्रियदौर्बल्यं तृष्णां मूर्च्छां क्रियाक्षयम्|| 60 || पित्तश्लेष्मक्षये वायुर्मर्माण्यतिनिपीडयन्| प्रणाशयति संज्ञां च वेपयत्यथवा(1) नरम्|| 61 || (1.`वेपयत्यथ मानवम्' इति पा०|) वृद्धिरेकस्येत्यादेरुदाहरणम्---प्रकृतिस्थं यदा पित्तमित्यादि| अत्र केचिदेतदेव परमुदाहरणं दृष्टान्तार्थं पठन्ति, शेषोदाहरणं तु कृत्स्ने तन्त्रे बोद्धव्यं; केचित्तु वृद्धिक्षयविकल्पस्य दुर्बोधत्वेन सर्वेषामेव द्वादशानामपि विकल्पानामाचार्येण लक्षणं कृतमिति कृत्वा सर्वमेव पठन्ति| ननु प्रकृतिस्थे पित्ते कथं तदा दाहश्चेति सङ्गतं भवति, न हि प्रकृतिस्थो दोषो विकारकारी, न च वायोर्दाहः संभवति| उच्यते---यत्र(2) (2.`तत्र तत्रेति' इति पा०|)यत्रेति वचनाद् यत्र कुपितेन वायुना पित्तं नीतं, तत्र शरीरावयवे प्रकृतिमानस्थितमपि पित्तं वृद्धमेव, यतस्तस्मिन् प्रदेशे तावान् पित्तसंबन्ध उचितो न भवत्येवेत्यधिकेन तत्र पित्तेन दाह उपपन्न एव, एवमन्यत्रापि प्रकृतिस्थस्यापि दोषस्य विकारे व्याख्येयम्| अन्ये तु ब्रुवते---प्रकृतिस्थानामपि दोषाणां दुष्टदोषसंबन्धाद्विकारकारित्वं भवति; यथा---रक्तादीनाम्| हीनवातस्येत्यादि `द्वन्द्ववृद्धिः क्षयश्चैकस्य' इत्यस्योदाहरणम्। देहौजो देहसारः; किंवा देहश्च ओजश्च देहौजः|| 45-61 || <17-62> दोषाः प्रवृद्धाः स्वं लिङ्गं दर्शयन्ति यथाबलम्| क्षीणा जहति लिङ्गं स्वं, समाः स्वं कर्म कुर्वते|| 62 || दोषाणां वृद्धिसाम्यक्षयलक्षणानि पृथगाह---दोषा इत्यादि| स्वं लिङ्गमिति वैकारिकम्| यथाबलमिति अतिवृद्धैरतिवृद्धं, मध्यवृद्धैर्मध्यवृद्धमित्यादि| लिङ्गं स्वं जहतीत्यनेन क्षीणानां प्रकृतिलिङ्गक्षयव्यतिरिक्तं विकारकर्तृत्वं नास्तीति दर्शयति; यतो वृद्धा उन्मार्गगामिनो दोषा दूष्यं दूषयन्तो ज्वरादीन् कुर्वन्ति न क्षीणाः, स्वयमेव दुःस्थितत्वात्| स्वं कर्मेति प्राकृतं कर्म| एते च द्विषष्टिर्भेदा आविष्कृततमत्वेनोक्तः; तेनैकदोषक्षये द्विदोषवृद्धौ च वृद्धवृद्धतरभेदादिभ्योऽधिकत्वमुद्भावनीयम्|(3) (3.नोद्भावनीयमिति पाठस्तु न समीचीनः `तेनैतेषां तरतमादिभेदेन रसरुधिरादिसंसर्गभेदेन अगण्यत्वमेव ज्ञेयं, उक्तंहि---"संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविवृद्धिभेदात्| आनन्त्यं तरतमयोगतश्च याताञ्जानीयादवहितमानसो यथास्वम्' (वा.सू.अ.12)' इति %शिवदाससेनेन% व्याख्यातत्वात्|) ननु भवत्वेवं संख्या यदि सन्निपातो दोषाणां स्यात्, स तु न भवितुमर्हति, यतो वातादीनां परस्परं विरुद्धाः सन्ति गुणाः, विरुद्धगुणानां तु परस्परोपघातो भवति, यथा---वह्नितोययोः| नैवं, विरोधो हि भावानां कार्योन्नेयः, नान्यतो दृष्टमात्रेण कल्पयितुं पार्यते; यतोऽन्यत्र तोयदहनयोर्भेद(1) (1.`विरोधः' इति पा०|) उपलब्धः, तत् किं पाञ्चभौतिकद्रव्यारम्भेऽपि तयोर्विरोधात् पाञ्चभौतिकं द्रव्यं न स्यात्, तोयाग्निगुणातिरेकाद्वाऽम्लरसो न स्यात्,(2) (2.`भवति' इति पा०|) तस्मादनुपलब्धत्वाद्दोषसंसर्गे विरोधस्य स्वभावपर्यनुयोगो न युज्यते| अथ मन्यसे---एवं विरुद्धगुणानामपि दोषाणामविरोधे "विरुद्धगुणसन्निपाते भूयसाऽल्पमवजीयते" (वि.अ.1) इति, तथा "ह्रासहेतुर्विशेषस्तु" (सू.अ.1) इति वचने तर्हि निरर्थके| न, अनयोः प्रभावात् प्रतिपादितविषयव्यतिरेके(3) (3.`प्रभावोत्पादितविषयव्यतिरेके' इति पा०|)चरितार्थत्वात्| प्रभावस्तु तयोर्विरोधको भवत्येव; यथा---त्रिदोषकरिनिकुचगता गुणाः समान् दोषान् कुर्वन्ति परं, न तु विरुद्धत्वेन दोषहरणं कुर्वते त्रिदोषकर्तृत्वप्रभावात्; तथा आमलकेऽम्लत्वं वातं हन्ति, माधुर्यशैत्ये तु पित्तं, श्लेष्माणं च कटुत्वतिक्तत्वे; निकुचे त्वम्लत्वं कषायशैत्याभिभूतं वातं न निहन्ति, माधुर्यशैत्ये चाम्लत्वाभिभूते पित्तं न जयत एवमादि| तस्माद्दोषाणां प्रभावोऽयं दृष्टत्वादवधार्यते---यत्---न ते परस्परमुपघ्नन्ति| एवंभूतप्रभावत्वे तु तेषामदृष्टमेव कारणं, प्राणिनां दुःखजनकेन ह्यदृष्टेन तेऽविरोधेन निवेश्यन्ते, अत एव वक्ष्यति---"विरुद्धैरपि न त्वेते गुणैर्घ्नन्ति परस्परम्| दोषाः सहजसात्म्यत्वाद्धोरं विषमहीनिव" (चि.अ.26) इति| सहजं दैववशात् स्वाभाविकं सात्म्यत्वं सहजसात्म्यत्वम्| अनेन च व्याख्यानेन `यथा दोषा अन्योन्यं नोपघ्नन्ति, तथा रसरक्तादीनपि नोहपहन्युः' इत्यादि यदुच्यते कैश्चित्, तत् सर्वं निरस्तम्| ननु, "कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि संततम्| निष्प्रत्यनीकः कुरुते" (चि.अ.3) इति चिकित्सिते वक्ष्यति, तेन प्रकृतिर्दोषस्य प्रतिपक्षा भवतीत्युक्तं, प्रकृतिश्च जन्मप्रभृतिवृद्धो वातादिरुच्यते, "दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते" (सू.अ.7) इत्यादिवचनात्; तदयं प्राकृतेन दोषेण दोषस्य विरोधः कथं तर्ह्युपपन्नः ?| उच्यते---तत्र प्रकृतेः प्रत्यनीकता अननुगुणत्वेन मन्तव्या, समानां हि प्रकृतिं प्राप्य दोषः प्रवृद्धबलो भवति, असमानां तु प्राप्य तथा बलवान्न भवति, नासमानया प्रकृत्या हन्यते; एवमन्यत्राप्युन्नेयम्| अतिवृद्धेन वायुना श्लेष्मणो दुर्बलस्य दुष्टत्वाद्विरोधो भवत्येव क्वचित्, नैतावता संसर्गसन्निपातासंभवः|| 62 || <17-63-72> वातादीनां रसादीनां मलानामोजसस्तथा| क्षयास्तत्रानिलादीनामुक्तं संक्षीणलक्षणम्(4)|| 63 || (4.`च क्षीणलक्षणम्' इति पा०|) घट्टते सहते शब्दं नौच्चैर्द्रवति(1) (1."द्रवति इति हृदयं धुगधुगिति करोति" इति %शिवदाससेनः|%) शूल्यते| हृदयं ताम्यति स्वल्पचेष्टस्यापि रसक्षये|| 64 || परुषा स्फुटिता म्लाना त्वग्रूक्षा रक्तसंक्षये| मांसक्षये विशेषेण स्फिग्ग्रीवोदरशुष्कता|| 65 || सन्धीनां स्फुटनं ग्लानिरक्ष्णोरायास एव च| लक्षणं मेदसि क्षीणे तनुत्वं(2) (2.`तनुत्वं तोदनं त्वचः' इति पा०|) चोदरस्य च|| 66 || केशलोमनखश्मश्रुद्धिजप्रपतनं श्रमः| ज्ञेयमस्थिक्षये लिङ्गं सन्धिशैथिल्यमेव च|| 67 || शीर्यन्त इव चास्थीनि दुर्बलानि लघूनि च| प्रततं(3) (3.`विशुष्काणि च लक्ष्यन्ते' इति पा०|) वातरोगीणि क्षीणे मज्जनि देहिनाम्|| 68 || दौर्बल्यं मुखशोषश्च पाण्डुत्वं सदनं श्रमः| क्लैब्यं शुक्राविसर्गश्च क्षीणशुक्रस्य लक्षणम्|| 69 || क्षीणे शकृति चान्त्राणि पीडयन्निव मारुतः| रूक्षस्योन्नमयन् कुक्षिं तिर्यगूर्ध्वं च गच्छति|| 70 || मूत्रक्षये मूत्रकृच्छ्रं मूत्रवैवर्ण्यमेव च| पिपासा बाधते चास्य मुखं च परिशुष्यति|| 71 || मलायनानि चान्यानि शून्यानि च लघूनि च| विशुष्काणि च लक्ष्यन्ते यथास्वं मलसंक्षये|| 72 || संप्रत्यष्टादशक्षयानाह---वातादीनामित्यादि| अत्र मलानामित्यनेन मूत्रपुरीषयोः पञ्चेन्द्रियमलानां च ग्रहणम्| विशेषेणेतिवचनादन्यगात्राणामपि शुष्कता लभ्यते| सन्धीनामित्यादि मेदःक्षयलक्षणम्, केशेत्यादि अस्थिक्षयस्य| बाधते चास्येति कर्मणि शेषलक्षणा षष्ठी| मलायनानीत्यनेन पञ्चेन्द्रियाधिष्ठानानां मुखनासिकाचक्षुःकर्णानां त्वगिन्द्रियाधिष्ठानभूतानां च लोमकूपप्रजननानां यथास्वं मलायनानि गृह्यन्ते| यदुक्तं %जतूकर्णे%---"दोषाणां धातूनामोजोमूत्रशकृदिन्द्रियमलानाम्| अष्टादशक्षयास्तेलक्ष्याः स्वगुणक्रियानाशात्" इति|| 63-72 || <17-73-75> बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये|| 73 || हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपीतकम्| ओजः शरीरे संख्यातं तन्नाशान्ना विनश्यति|| 74 || प्रथमं जायते ह्योजः शरीरेऽस्मिञ्छरीरिणाम्| सर्पिर्वर्णं मधुरसं लाजगन्धि प्रजायते|| 75 || (भ्रमरैः फलपुष्पेभ्यो यथा संभ्रियते मधु| तद्वदोजः स्वकर्मभ्यो गुणैः संभ्रियते नृणाम्|| 1 ।।)ओजः क्षयलक्षणमाह---बिभेतीत्यादि| दुर्मना मनोबलविहीनः| ओजसो दुर्ज्ञेयत्वेन लक्षणमाह---हृदीत्यादि| शुद्धमिति शुक्लं, रक्तमीषदिति किंचिद्रक्तं, सपीतकमिति ईषत्पीतकं; तेन शुक्लवर्णमोजः, रक्तपीतौ तु वर्णावत्रानुगतौ; किंवा, ईषदित्यल्पप्रमाणं, तेनाष्टबिन्दुकमोज इति दर्शयति| यदुक्तं तन्त्रान्तरे---"प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रयाः" इति| एतच्चाष्टबिन्दुकं परमोजो ज्ञेयम्, अर्धाञ्जलिपरिमाणँ तु यदोजस्तदप्रधानं; यच्छारीरे वक्ष्यति---"तावच्चैव श्लैष्मिकस्यौजसः प्रमाणम्" (शा.अ.7) इत्यनेन; तस्माद्द्विविधमिहौजः| अत एवार्थे दशमहामूलीये वक्ष्यति---"तत् परस्यौजसः स्थानं" (सू.अ.30) इति; परस्य श्रेष्ठस्याष्टबिन्दुकस्येत्यर्थः| इह च क्षयलक्षणमर्धाञ्जलिमानस्यैव ज्ञेयम्, अष्टबिन्दुकस्य त्ववयवनाशेऽपि मृत्युर्भवतीति हृदीत्यादिना ग्रन्थेन दर्शयति| एतच्चौजः सर्वधातुसमुदायरूपं, तेन सप्तधातुष्वेवावरुद्धमिति नाष्टमधातुत्वातिप्रसक्तिः;(1) (1.`नाष्टधातुत्वादिप्रसक्तिः' इति पा०|) अत एव %सुश्रुतेऽ%प्युक्तं---"रसादीनां शुक्रान्तानां धातूनां यत् परं तेजस्तत् खल्वोजः" (सु.सू.अ.15) इति| अन्यत्राप्युक्तं---"भ्रमरैः फलपुष्पेभ्यो यथा संह्रियते मधु| तद्वदोजः शरीरेभ्यो गुणैः संह्रियते नृणाम्" इति| `प्रथमं जायते' इत्यादिपाठस्तु नातिप्रसिद्धः| एते चाष्टादश क्षया आविष्कृततमत्वेनोक्ताः; तेन उदकक्षयस्वरक्षयाद्यनभिधानं नोद्भावनीयम्; उक्तं हि---"स्वरक्षयमुरोरोगं" इति; तथोदकक्षयलक्षणं यथा---"जिह्वाताल्वोष्ठकण्ठक्लोमसंशोषं पिपासां चातिवृद्धां दृष्ट्वा उदकवहान्यस्य स्रोतांसि प्रदुष्टानीति जानीयात्" (वि.अ.5) इति|| 73-75 || <17-76-77> व्यायामोऽनशनं चिन्ता रूक्षाल्पप्रमिताशनम्| वातातपौ भयं शोको रूक्षपानं प्रजागरः|| 76 || कफशोणितशुक्राणां मलानां चातिवर्तनम्| कालो भूतोपघातश्च ज्ञातव्याः क्षयहेतवः|| 77 || सामान्येन क्षयाणां हेतुमाह---व्यायाम इत्यादि| प्रमिताशनम् एकरसाभ्यासः| अतिवर्तनम् अतिप्रवृत्तिः, बहिर्गमनमिति यावत्| कालो वार्धक्यमादानं च| भूतोपघातः पिशाचाद्युपघातः| अत्र वातक्षयहेतुर्नोक्तो विलक्षणत्वात्, स चाचिन्तनदिवास्वपनादिर्ज्ञेयः; किंवा, अनशनात् किट्टाभावः, ततश्च किट्टरूपस्य वातस्याप्यनुत्पादात् क्षयो ज्ञेयः|| 76 || 77 || <17-78-89> गुरुस्निग्धाम्ललवणान्यतिमात्रं समश्नताम्| नवमन्नं च पानं च निद्रामास्यासुखानि च|| 78 || त्यक्तव्यायामचिन्तानां संशोधनमकुर्वताम्| श्लेष्मा पित्तं च मेदश्च मांसं चातिप्रवर्धते|| 79 || तैरावृतगतिर्वायुरोज(2) (2.`तैरावृतः प्रसादं च गृहीत्वा याति मारुतः' इति पा०|) आदाय गच्छति| यदा बस्तिं तदा कृच्छ्रो मधुमेहः प्रवर्तते|| 80 || स मारुतस्य पित्तस्य कफस्य च मुहुर्मुहुः| दर्शयत्याकृतिं गत्वा क्षयमाप्यायते पुनः|| 81 || उपेक्षयाऽस्य जायन्ते(3) (3.`भवन्त्युपेक्षया तस्य' इति पा०|) पिडकाः सप्त दारुणाः| मांसलेष्ववकाशेषु मर्मस्वपि च संधिषु|| 82 || शराविका कच्छपिका जालिनी सर्षपी तथा| अलजी विनताख्या च विद्रधी चेति सप्तमी|| 83 || अन्तोन्नता मध्यनिम्ना श्यावा क्लेदरुगन्विता| शराविका स्यात् पिडका शरावाकृतिसंस्थिता|| 84 || अवगाढार्तिनिस्तोदा महावास्तुपरिग्रहा| श्लक्ष्णा कच्छपपृष्ठाभा पिडका कच्छपी मता|| 85 || स्तब्धा सिराजालवती स्निग्धास्रावा महाशया| रुजानिस्तोदबहुला सूक्ष्मच्छिद्रा च जालिनी|| 86 || पिडका नातिमहती क्षिप्रपाका महारुजा| सर्षपी सर्षपाभाभिः पिडकाभिश्चिता भवेत्|| 87 || दहति त्वचमुत्थाने तृष्णामोहज्वरप्रदा| विसर्पत्यनिशं दुःखाद्दहत्यग्निरिवालजी|| 88 || अवगाढरुजाक्लेदा पृष्ठे वाऽप्युदरेऽपि वा| महती विनता नीला पिडका विनता मता|| 89 || संप्रति सप्तपिडका वक्तव्याः, अतस्तासां प्रधानहेतुत्वेन प्रमेहानेन तावन्निदानादिक्रमेणाह---गुर्वित्यादि| नवं पानमिति नवं मद्यम्| निद्रामास्यासुखानि चेत्यत्रान्ते `भजतां' इति शेषः| ओजः प्रसादो धातूनामिति यावत्| कृच्छ्र इति कृच्छ्रसाध्यः| उपेक्षया अचिकित्सया| शराविकादिसंज्ञान्वयो(1) (1.`शराविकादिसंज्ञा स्वयोनिविवरणे स्फुटा' इति पा०|) विवरणे स्फुटः| अलजीसंज्ञा रूढा| एताश्च प्राधान्यादुक्ताः| तेन सुश्रुतेऽपि पिडकाधिक्यमुक्तं यत्, तन्न विरोधि| सिराजालं सिरासमूहः| चिता अधिष्ठिता|| 78-89 || <17-90-100> विद्रधिं द्विविधामाहुर्बाह्यामाभ्यन्तरीं तथा| बाह्या त्वक्स्नायुमांसोत्था कण्डराभा महारुजा|| 90 || शीतकान्नविदाह्युष्णरूक्षशुष्कातिभोजनात्| विरुद्धाजीर्णसंक्लिष्टविषमासात्म्यभोजनात्|| 91 || व्यापन्नबहुमद्यत्वाद्वेगसंधारणाच्छ्रमात्| जिह्मव्यायामशयनादतिभाराध्वमैथुनात्|| 92 || अन्तःशरीरे मांसासृगाविशन्ति(2) (2.`मांसासृक् प्रविश्ति' इति पा०|) यदा मलाः| तदा संजायते ग्रन्थिर्गम्भीरस्थः सुदारुणः|| 93 || हृदये क्लोम्नि यकृति प्लीह्नि कुक्षौ च वृक्कयोः| नाभ्यां वंक्षणयोर्वाऽपि बस्तौ वा तीव्रवेदनः|| 94 || दुष्टरक्तातिमात्रत्वात् स वै शीघ्रं विदह्यते| ततः शीघ्रविदाहित्वाद्विद्रधीत्यभिधीयते|| 95 || व्यधच्छेदभ्रमानाहशब्दस्फुरणसर्पणैः| वातिकीं, पैत्तिकीं तृष्णादाहमोहमदज्वरैः|| 96 || जृम्भोत्क्लेशारुचिस्तम्भशीतकैः श्लैष्मिकीं विदुः| सर्वासु च(3) (3.`सर्वास्वासु' इति पा०|) महच्छूलं विद्रधीषूपजायते|| 97 || शस्त्रास्त्रैर्भिद्यत(1) (1.`तप्तैः शस्त्रैर्यथा मथ्येतोल्मुकैरिव दह्यते' इति पाओ| उल्मुकमङ्गारम्|) इव चोल्मुकैरिव दह्यते| विद्रधी व्यम्लता याता वृश्चिकैरिव दश्यते|| 98 || तनु रूक्षारुणं श्यावं फेनिलं वातविद्रधी| तिलमाषकुलत्थोदसन्निभं पित्तविद्रधी|| 99 || श्लैष्मिकी स्रवति श्वेतं पिच्छिलं बहलं बहु| लक्षणं सर्वमेवैतद्भजते सान्निपातिकी|| 100 || विद्रधिं द्विविधामित्यनेनाभ्यन्तरविद्रधेरपि विद्रधित्वेन पिडकानां सप्तत्वेऽविरोध इति दर्शयति| कण्डराभा स्थूलस्नाय्वाकारा| अन्तर्विद्रधेर्गरीयस्त्वेन निदानान्याह---शीतकेत्यादि| संक्लिष्टं दोषलम्| व्यापन्नं(3) (3.व्यापन्नम् असम्यक्सन्धानादिना विकृतिमापन्नम्|) च बहु च मद्यमुपयुङ्क्ते यः स व्यापन्नबहुमद्यः| अन्तःशरीर इति कोष्ठे| मला दोषाः| ग्रन्थिरिव ग्रन्थिः| स इति ग्रन्थिः| व्यधादयो व्यथाप्रकाराः(4)| (4.`व्यथाविशेषाः' इति पा०|) शीतमेव शीतकम्| व्यम्लतां याता विदाहं प्राप्ता| तमकः श्वासभेदः|| 90-100 || <17-101-103> अथासां विद्रधीनां साध्यासाध्यत्वविशेषज्ञानार्थं स्थानकृतं लिङ्गविशेषमुपदेक्ष्यामः---तत्र प्रधानमर्मजायां विद्रध्यां हृद्धट्टनतमकप्रमोहकासश्वासाः, क्लोमजायां पिपासामुखशोषगलग्रहाः, यकृज्जायां श्वासः, प्लीहजायामुच्छ्वासोपरोधः, कुक्षिजायां कुक्षिपार्श्वान्तरांसशूलं, वृक्कजायां पृष्ठकटिग्रहः, नाभिजायां हिक्का, वंक्षणजायां सक्थिसादः, बस्तिजायां कृच्छ्रपूतिमूत्रवर्चस्त्वं(2) (2.`कृच्छ्रमूत्रता, पूतिवर्चस्त्वं च' इति पा०|) चेति|| 101 || पक्वप्रभिन्नासूर्ध्वजासु मुखात् स्रावः स्रवति, अधोजासु गुदात्, उभयतस्तु नाभिजासु|| 102 || आसां हृन्नाभिबस्तिजाः परिपक्वाः सान्निपातिकी च मरणाय; शेषाः पुनः कुशलमाशुप्रतिकारिणं चिकित्सकमासाद्योपशाम्यन्ति| तस्मादचिरोत्थितां विद्रधीं शस्त्रसर्पविद्युदग्नितुल्यां स्नेहविरेचनैराश्वेवोपक्रमेत् सर्वशो गुल्मवच्चेति|| 103 || कुक्षिपार्श्वान्तरांसशूलमिति कुक्षिपार्श्वान्तरांसेषु(5) (5.`कुक्षिपार्श्वमध्येंऽसे शूलं' इति पा०|) शूलम्| हृन्नाभिबस्तिजासु सान्निपातिकीं पृथक् पठन् सान्निपातिकीं पक्वामपक्वां चासाध्यां दर्शयति| शस्त्रादिदृष्टान्तत्रयाच्छस्त्रवन्मर्मच्छेदकत्वं, सर्पवदाशुसंज्ञाहारित्वं, विद्युदग्निवदाशुमारकत्वं ज्ञेयम्|| 101-103 || <17-104-107> भवन्ति चात्र--- विना प्रमेहमप्येता जायन्ते दुष्टमेदसः| तावच्चैता न लक्ष्यन्ते यावद्वास्तुपरिग्रहः|| 104 || शराविका कच्छपिका जालिनी चेति दुःसहाः| जायन्ते ता ह्यतिबलाः प्रभूतश्लेष्ममेदसः|| 105 || सर्षपी चालजी चैव विनता विद्रधी च याः| साध्याः पित्तोल्बणास्तास्तु संभवन्त्यल्पमेदसः|| 106 || मर्मस्वंसे गुदे पाण्योः स्तने सन्धिषु पादयोः| जायन्ते तस्य पिडिकाः स प्रमेही न जीवति|| 107 || प्रमेहं विनाऽप्युक्तपिडकासंभवं दर्शयति---विनेत्यादि| एतेन च पिडकानां माधुमेहिकत्वं यत् पूर्वमुक्तं तत् प्रायिकत्वेन ज्ञेयम्| वास्तु स्थानम्| विद्रधी चेति बाह्यविद्रधी|| 104-107 || <17-108-111> तथाऽन्याः पिडकाः सन्ति रक्तपीतासितारुणाः| पाण्डुराः पाण्डुवर्णाश्च भस्माभा मेचकप्रभाः|| 108 || मृद्व्यश्च कठिनाश्चान्याः स्थूलाः सूक्ष्मास्तथाऽपराः| मन्दवेगा महावेगाः स्वल्पशूला महारुजः|| 109 || ता बुद्ध्वा मारुतादीनां यथास्वैर्हेतुलक्षणैः| ब्रूयादुपचरेच्चाशु प्रागुपद्रवदर्शनात्|| 110 || तृट्श्वासमांससंकोथमोहहिक्कामदज्वराः| वीसर्पमर्मसंरोधाः पिडकानामुपद्रवाः|| 111 || प्रमेहपिडकाप्रसङ्गेनान्यासामपि पिडकानामाविष्कृतानां लक्षणं ब्रूते---तथाऽन्या इत्यादि| पाण्डुरा धूसराः, पाण्डुवर्णास्तु रूक्षपाण्डुवर्णा ज्ञेयाः| मेचकप्रभाः स्निग्धकृष्णवर्णाः| उपचरेच्चेति मारुतादीनां भेषजैरित्यर्थाद्भवति| प्रागुपद्रवदर्शनादित्यनेन उपद्रवयुक्ता पिडका असाध्येति दर्शयति| संकोथः पूतिभावः|| 108-111 || <17-112-113> क्षयः स्थानं च वृद्धिश्च दोषाणां त्रिविधा गतिः| ऊर्ध्वं चाधश्च तिर्यक्च विज्ञेया त्रिविधाऽपरा|| 112 || त्रिविधा चापरा कोष्ठशाखामर्मास्थिसन्धिषु| इत्युक्ता विधिभेदेन दोषाणां त्रिविधा गतिः|| 113 || संप्रति दोषाणां गतिं विवृणोति---क्षय इत्यादि| स्थानं स्वमानावस्थानम्| गतिः प्रकारोऽवस्था वा| चय इत्यत्र प्रशब्दो लुप्तनिर्दिष्टः, तेन प्रकृष्टचयः; एवं प्रकृष्टः कोपः प्रकोपः; एवं प्रशमोऽपि| एतेन वर्षादिषु पित्तादीनां प्रकृष्टश्चयो भवतीति दर्श्यते, इतरदोषस्यापि च स्तोकमात्रेण चयो यथासंभवं सूच्यते; तेन शरद्यनुबलत्वेन कफप्रकोपो भवतीत्यादि गृहीतं भवति|| 112 || 113 || <17-114-115.1> चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु|| 114 || गतिः कालकृता चैषा चयाद्या पुनरुच्यते| 115.1 | यथाक्रममिति वर्षाशरद्धेमन्तवसन्तग्रीष्मप्रावृट्क्रमेण; किंवा यथाक्रममिति यथायोग्यतया| पित्तादीनामिति पित्तश्लेष्मवातानाम्| एकैकश इति अयौगपद्येन| एतच्च प्राधान्येनैव ज्ञेयं, तेन प्रावृषि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः| यदुक्तं---"वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः" (सू.अ.6) इति| अत्र हि पवनादय इति पवनप्रधानाः; एवं वसन्ते वातपित्तप्रकोपे व्याख्येयम्| अत्र च षट्सु ऋतुषु पित्तश्लेष्मवातानां प्रबलचयादयो विभज्यमानत्वेन; तेन पित्तचयकाले वातस्य कोपः, शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः कफस्य चयः, वसन्ते तु कफप्रकोप एव परं, तथा कफप्रशमके ग्रीष्मे वातचय इति च स्यात्| वातं परित्यज्य पित्तादीनामित्यभिधानं विसर्गस्याभिप्रेतत्वेनाग्रे वक्तव्यत्वात् कृतं, विसर्गे च पित्तचय एव भवतीति कृत्वा|| 114-115.1 || <17-115.2-118> गतिश्च द्विविधा दृष्टा प्राकृती वैकृती च या|| 115.2 || पित्तादेवोष्मणः पक्तिर्नराणामुपजायते| तच्च(1) (1.`पित्तं चैघ' इति पा०|) पित्तं प्रकुपितं विकारान् कुरुते बहून्|| 116 || प्राकृतस्तु बलं श्लेष्मा विकृतो मल उच्यते| स चैवौजः स्मृतः काये स च पाप्मोपदिश्यते|| 117 || सर्वा हि चेष्टा वातेन स प्राणः प्राणिनां स्मृतः| तेनैव रोगा जायन्ते तेन चैवोपरुध्यते|| 118 || गतिभेदान्तरमाह---गतिश्चेत्यादि| अत्र पित्तमादौ(2) (2.`पित्तमग्रे' इति पा०|) कृतं शरीरस्थितिहेत्वग्निकर्तृत्वेन| पक्तिः| पाकः| बलमिति बलहेतुत्वेन| मल इति शरीरमलिनीकरणात्| ओज इति सारभूतं; यदि वा द्वितीयश्लैष्मिकौजोहेतुत्वेनौजः| वक्ष्यति हि शारीरे---"तावच्चैव श्लैष्मिकस्यौजसश्च प्रमाणम्" (शा.अ.7) इति| दुःखहेतुत्वात् पाप्मा| सर्वा हि चेष्टा इति अविकृतगमनाद्याः| उपरुध्यते म्रियते|| 115.2-118 || <17-119> नित्यं सन्निहितामित्रं समीक्ष्यात्मानमात्मवान्| नित्यं युक्तः परिचरेदिच्छन्नायुरनित्वरम्|| 119 || आत्मवानिति प्रशंसायां मतुप्प्रत्ययः| युक्त इत्युद्युक्तः| अनित्वरम् अगत्वरम्|| 119 || <17-120-121> तत्र श्लोकौ--- शिरोरोगाः सहृद्रोगा रोगा मानविकल्पजाः| क्षयाः सपिडकाश्चोक्ता दोषाणां गतिरेव च|| 120 || कियन्तःशिरसीयेऽस्मिन्नध्याये तत्त्वदर्शिना| ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा|| 121 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः|| 17 || तत्र श्लोकावित्यादि|| 120 || 121 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के कियन्तःशिरसीयो नाम सप्तदशोऽध्यायः|| 17 || अष्टादशोऽध्यायः| --**-- <18-1-2> अथातस्त्रिशोथीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वाध्याये पिडका उक्ताः, ताश्च शोथरूपाः, अतः शोथाधिकारात्त्रिशोथीयोऽभिधीयते|| 1 || 2 || <18-3> त्रयः शोथा भवन्ति वातपित्तश्लेष्मनिमित्ताः, ते पुनर्द्विविधा निजागन्तुभेदेन|| 3 || वक्ष्यमाणद्विविधाभेदे विद्यमानेऽपि वातादिकृतत्रित्वाभिधानमग्रे वातादिकृतस्यैव प्राधान्यख्यापनार्थम्|| 3 || <18-4> तत्रागन्तवश्छेदनभेदनक्षणनभञ्जनपिच्छनोत्पेषणप्रहारवधबन्धनवेष्टनव्यधनपीडनादिभिर्वा भल्लातकपुष्पफलरसात्मगुप्ताशूकक्रिमिशूकाहितपत्रलतागुल्मसंस्पर्शनैर्वा स्वेदनपरिसर्पणावमूत्रणैर्वा विषिणां सविषप्राणिदंष्ट्रादन्तविषाणनखनिपातैर्वा सागरविषवातहिमदहनसंस्पर्शनैर्वा शोथाः समुपजायन्ते|| 4 || भेदनम् आशयविदारणं, क्षणनम् अस्थिचूर्णनं, भञ्जनं जर्जरीकरणं पिच्छनम् अत्यर्थपीडनम्, उत्पेषणं शिलोत्पेषणमिव, वेष्टनम् अग्रन्थिबन्धनं सर्पादिभिः| शूकवतां क्रिमीणां शूकः शूकक्रिमिशूकः| स्वेदनादिभिर्विषिणामिति योज्यम्|| 4 || <18-5> ते पुनर्यथास्वं हेतुव्यञ्जनैरादावुपलभ्यन्ते निजव्यञ्जनैकदेशविपरीतैः; बन्धमन्त्रागदप्रलेपप्रतापनिर्वापणादिभिश्चोपक्रमैरुपक्रम्यमाणाः प्रशान्तिमापद्यन्ते|| 5 || आदावुपलभ्यन्त इति वचनादुत्तरकालमागन्तोरपि निजतुल्यतां ब्रूते| यदुक्तम्---"आगन्तुरन्वेति निजं विकारं" (सू.अ.19) इति| निजव्यञ्जनैकदेशविपरीतैरिति निजलक्षणेभ्य आगन्तूनामेकदेशो विपरीतो भवति, स च वातादिजन्यश्यावादिवर्णविकारत्वाज्ज्ञेयः; किंवा आगन्तुर्व्यथापूर्वो भवति पश्चाद्वातादिभिरनुबध्यते, निजस्तु पूर्वं वातादिलक्षणैर्युज्यते पश्चाद्वेदनावान् भवतीत्येकदेशवैपरीत्यम्| बन्धः अरिष्टाबन्धो व्रणबन्धश्च| बन्धादयश्च यथायोग्यतया बोद्धव्याः|| 5 || <18-6> निजाः पुनः स्नेहस्वेदमनविरेचनास्थापनानुवासनशिरोविरेचनानामयथावत्प्रयोगान्मिथ्यासंसर्जनाद्वा छर्द्यलसकविसूचिकाश्वासकासातिसारशोषपाण्डुरोगोदरज्वरप्रदरभगन्दरार्शोविकारातिकर्शनैर्वा कुष्ठकण्डूपिडकादिभिर्वा छर्दिक्षवथूद्गारशुक्रवातमूत्रपुरीषवेगधारणैर्वा कर्मरोगोपवासाध्वकर्शितस्य वा सहसाऽतिगुर्वम्ललवणपिष्टान्नफलशाकरागदधिहरितकमद्यमन्दकविरूढनवशूकशमीधान्यानूपौदकपिशितोपयोगान्मृत्पङ्कलोष्टभक्षणाल्लवणातिभक्षणाद्गर्भसंपीडनादामगर्भप्रपतनात् प्रजातानां च मिथ्योपचारादुदीर्णदोषत्वाच्च शोफाः प्रादुर्भवन्ति; इत्युक्तः सामान्यो हेतुः|| 6 || छर्द्यादयः स्वरूपत एव शोथहेतवः| कर्माद्यतिकर्शितस्य तु सहसाऽतिगुर्वादिसेवनं शोथहेतुः; कर्मेति पञ्चकर्म| विरूढनवशब्दौ शूकशमीधान्यविशेषणौ| प्रजातानामिति अचिरप्रसूतानाम्|| 6 || <18-7-8> अयं त्वत्र विशेषः---शीतरूक्षलघुविशदश्रमोपवासातिकर्शनक्षपणादिभिर्वायुः(1) (1.`ओधूमोपवास'ओ इति पा०|) प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोफं जनयति; स क्षिप्रोत्थानप्रशमो भवति, तथा श्यामारुणवर्णः प्रकृतिवर्णो वा, चलः स्पन्दनः खरपरुषभिन्नत्वग्रोमा छिद्यत इव भिद्यत इव पीड्यत इव सूचीभिरिव तुद्यते पिपीलिकाभिरिव संसृप्यते सर्षपकल्कावलिप्त इव चिमिचिमायते संकुच्यत आयम्यत इवेति वातशोथः (1); उष्णतीक्ष्णकटुकक्षारलवणाम्लाजीर्णभोजनैरग्न्यातपप्रतापैश्च पित्तं प्रकुपितं त्वङ्मांसशोणितान्यभिभूय शोथं जनयति; स क्षिप्रोत्थानप्रशमो भवति, कृष्णपीतनीलताम्रावभास उष्णो मृदुः कपिलताम्ररोमा(2) (2.`कपिलपिङ्गलताम्ररोमा' इति पा०|) उष्यते दूयते धूप्यते ऊष्मायते स्विद्यते क्लिद्यते न च स्पर्शमुष्णं च सुषूयत(3) (3.`सहते' इति पा०|) इति पित्तशोथः(2); गुरुमधुरशीतस्निग्धैरतिस्वप्नाव्यायामादिभिश्च श्लेष्मा प्रकुपितस्त्वङ्मांसशोणितादीन्यभिभूय शोथं जनयति; स कृच्छ्रोत्थानप्रशमो भवति, पाण्डुश्वेतावभासो गुरुः स्निग्धः श्लक्ष्णः स्थिरः स्त्यानः शुक्लाग्ररोमा स्पर्शोष्णसहश्चेति श्लेष्मशोथः(3); यथास्वकारणाकृतिसंसर्गाद्द्विदोषजास्त्रयः शोथा भवन्ति; यथास्वकारणाकृतिसन्निपातात् सान्निपातिक एकः; एवं(4) (4.`एवं सप्तविधो भेदः' इति क्वचित्पुस्तके न पठ्यते|) सप्तविधो भेदः|| 7 || प्रकृतिभिस्ताभिस्ताभिर्भिद्यमानो(5) (5.`एवं भेदप्रकृतिभिस्ताभिस्ताभिर्भिद्यमानः' इति पा०|) द्विविधस्त्रिविधश्चतुर्विधः सप्तविधोऽष्टविधश्च शोथ उपलभ्यते, पुनश्चैक(6) (6.`स पुनश्चैकः' इति पा०|) एवोत्सेधसामान्यात्|| 8 || क्षपणं वमनादिभिः| प्रकृतिवर्णः देहसमानवर्णः| चलः संक्रमणवान्| स्पन्दनः कम्पनः| उष्यते पार्श्वस्थेनेव वह्निना दह्यते| धूप्यते धूममिवोद्वमति| ऊष्मायते(1) (1.`उष्णायते' इति पा०|) बहिः परैरप्युष्णत्वेनोपलभ्यते| स्विद्यते स्वेदवान् भवति| न सुषूयते न सहते; स्पर्शनं च न सहते, उष्णं च न सहते| स कृच्छ्रोत्थानप्रशम इति चिरोत्थानप्रशमः| प्रकृतिभिरिति कारणैः| उत्सेध उन्नतत्वम्|| 7 || 8 || <18-9-15> भवन्ति चात्र--- शूयन्ते यस्य गात्राणि स्वपन्तीव(2) रुजन्ति च| (2.`स्पन्दन्तीव' इति पा०|) पीडितान्युन्नमन्त्याशु वातशोथं तमादिशेत्|| 9 || यश्चाप्यरुणवर्णाभः शोथो नक्तं प्रणश्यति| स्नेहोष्णमर्दनाभ्यां च प्रणश्येत् स च वातिकः|| 10 || यः पिपासाज्वरार्तस्य दूयतेऽथ विदह्यते| स्विद्यति क्लिद्यते गन्धी स पैत्तः श्वयथुः स्मृतः|| 11 || यः पीतनेत्रवक्त्रत्वक्(3) (3.`पीतमुखनेत्रत्वक्' इति पा०|) पूर्वं मध्यात् प्रशूयते| तनुत्वक् चातिसारी च पित्तशोथः स उच्यते|| 12 || शीतः(4) (4.`यः शीतलः सक्तगतिः पाण्डुः कण्डूयतेऽपि च' इति पा०|) सक्तगतिर्यस्तु कण्डूमान् पाण्डुरेव च| निपीडितो(5) (5.`पीडितो नोन्नमेन्मन्दः' इति पा०|) नोन्नमति श्वयथुः स कफात्मकः|| 13 || यस्य शस्त्रकुशच्छिन्नाच्छोणितं(6) (6.`छिन्नादित्यनन्तरं `अङ्गात्' इति शेषः' इति %शिवदाससेनः|% `शस्त्रकुशच्छेदात्' इति पा०|)न प्रवर्तते| कृच्छ्रेण पिच्छा स्रवति स चापि कफसंभवः|| 14 || निदानाकृतिसंसर्गाच्छ्वयथुः स्याद्द्विदोषजः| सर्वाकृतिः सन्निपाताच्छोथो व्यामिश्रहेतुजः|| 15 || शूयन्त इत्यादि| पुनः श्लोकेन लक्षणाभिधानं प्रायोभाविलक्षणदर्शनार्थम्| स्वपन्तीवेति निर्वेदनः| एतेन(7) (7.`एतच्च' इति पा०|) वायोश्चलत्वेन क्षणाच्च रुक्, क्षणाच्च तदभाव इति ज्ञेयम्| मध्यादिति शरीरमध्यात्| सक्तगतिः अविसारी| शस्त्रकुशच्छिन्नादिति शस्त्रकुशकृताच्छेदात्|| 9-15 || <18-16-17> यस्तु पादाभिनिर्वृत्तः शोथः सर्वाङ्गगो भवेत्| जन्तोः स च सुकष्टः स्यात् प्रसृतः स्त्रीमुखाच्च यः|| 16 || यश्चापि गुह्यप्रभवः स्त्रिया वा पुरुषस्य वा| स च कष्टतमो ज्ञेयो यस्य च स्युरुपद्रवाः|| 17 || पादाभिनिर्वृत्तः शोथः पुरुषाणां लघावधोदेशे जातः सन् यदा न जीयते तदा गुरुमूर्ध्वदेशं गतः स न पार्यते जेतुं, यो हि लघौ प्रदेशे जेतुं न पार्यते स गुरुप्रदेशगतो नितरामेव न पार्यते; एवं प्रसृतः स्त्रीमुखाच्च य इत्यपि ज्ञेयम्| वचनं हि---"अधोभागो गुरुः स्त्रीणामूर्ध्वः पुंसां गुरुस्तथा" (सु.सू.अ.46) इति || 16 || 17 || <18-18> छर्दिः श्वासोऽरुचिस्तृष्णा ज्वरोऽतीसार एव च| सप्तकोऽयं सदौर्बल्यः शोफोपद्रवसंग्रहः|| 18 || उक्तानुपद्रवानाह---छर्दिरित्यादि|| 18 || <18-19-36> यस्य श्लेष्मा प्रकुपितो जिह्वामूलेऽवतिष्ठते| आशु संजनयेच्छोथं(1) (1.`संजनयञ्छोथं' इति पा०|) जायतेऽस्योपजिह्विका|| 19 || यस्य श्लेष्मा प्रकुपितः काकले व्यवतिष्ठते| आशु संजनयेच्छोफं(2) (2.`संजनयञ्छोथं' इति पा०|) करोति गलशुण्डिकाम्|| 20 || यस्य श्लेष्मा प्रकुपितो गलबाह्येऽवतिष्ठते| शनैः संजनयेच्छोफं(3)(3.`संजनयञ्छोथं' इति पा०|) गलगण्डोऽस्य जायते|| 21 || यस्य श्लेष्मा प्रकुपितस्तिष्ठत्यन्तर्गले स्थिरः| आशु संजनयेच्छोफं(4)(4.`संजनयञ्छोथं' इति पा०|) जायतेऽस्य गलग्रहः|| 22 || यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति| शोफं सरागं जनयेद्विसर्पस्तस्य(5) (5.`जनयत्' इति पा०|) जायते|| 23 || यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते| शोथं सरागं जनयेत्(6) (6.`जनयत्' इति पा०|) पिडका तस्य जायते|| 24 || यस्य प्रकुपितं पित्तं शोणितं प्राप्य शुष्यति| तिलका पिप्लवो व्यङ्गा नीलिका तस्य जायते|| 25 || यस्य पित्तं प्रकुपितं शङ्खयोरवतिष्ठते| श्वयथुः शङ्खको नाम दारुणस्तस्य जायते|| 26 || यस्य पित्तं प्रकुपितं कर्णमूलेऽवतिष्ठते| ज्वरान्ते दुर्जयोऽन्ताय शोथस्तस्योपजायते|| 27 || वातः प्लीहानमुद्धूय कुपितो यस्य तिष्ठति| शनैः(7) (7.`शूलैः परितुदन्' इति पा०|) परितुदन् पार्श्वं प्लीहा तस्याभिवर्धते|| 28 || यस्य वायुः प्रकुपितो गुल्मस्थानेऽवतिष्ठते| शोफं सशूलं जनयन् गुल्मस्तस्योपजायते|| 29 || यस्य वायुः प्रकुपितः शोफशूलकरश्चरन्| वङ्क्षणाद्वृषणौ याति वृद्धिस्तस्योपजायते|| 30 || यस्य वातः प्रकुपितस्त्वङ्मांसान्तरमाश्रितः| शोथं संजनयेत् कुक्षावुदरं तस्य जायते|| 31 || यस्य वातः प्रकुपितः कुक्षिमाश्रित्य तिष्ठति| नाधो व्रजति नाप्यूर्ध्वमानाहस्तस्य जायते|| 32 || रोगाश्चोत्सेधसामान्यदधिमांसार्बुदादयः| विशिष्टा नामरूपाभ्यां निर्देश्याः शोथसंग्रहे|| 33 || वातपित्तकफा यस्य युगपत् कुपितास्त्रयः| जिह्वामूलेऽवतिष्ठन्ते विदहन्तः समुच्छ्रिताः|| 34 || जनयन्ति भृशं शोथं वेदनाश्च पृथग्विधाः| तं शीघ्रकारिणं रोगं रोहिणीति विनिर्दिशेत्|| 35 || त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्| कुशलेन त्वनुक्रान्तः(1) (1.`क्षिप्रमनुक्रान्त इति शीघ्रं चिकित्सित इत्यर्थः' इति %दाससेनः|% शिव) क्षिप्रं संपद्यते सुखी|| 36 || संप्रत्युत्सेधसामान्यात् प्रादेशिकाञ्छोथानाह---यस्येत्यादि| काकलं तालुमूलम्| शनैरितिवचनेन गलगण्डकारिणो दोषाश्चिरक्रिया भवन्तीति दर्शयति; गलग्रहादौ चाशुकारिणो दोषा भवन्ति| विसर्पस्य पिडकायाश्च तुल्यकारणत्वेऽपि विसर्पे सर्पणशीलो दोषः, पिडकायां च स्थिरो ज्ञेयः; अत एव पिडकासंप्राप्तौ `अवतिष्ठते' इत्युक्तम्| यस्य पित्तमित्यादौ पित्तं प्राप्य शोणितं कर्तृ शुष्यतीति योजनीयम्| पिप्लवः `जटुला' इति प्रसिद्धः| दारुणः अनुपक्रमादाशुमारकः| दुर्जयोऽन्तायेति दुर्जयो वा यथाक्रममुपक्रम्यमाणः,(2) (2.`यथाक्रममनुपक्रम्यमाणः' इति पा०|) अन्ताय वा मिथ्योपक्रमाद्वेति मन्तव्यम्| अयमेव शोथोऽन्यत्राप्युक्तः---"सन्निपातज्वरस्यान्ते कर्णमूले सुदारुणः| शोथः संजायते तेन कश्चिदेव प्रमुच्यते" इति| गुल्मादयो विस्तरवक्तव्या अपि इहोत्सेधसामान्याल्लेशत उच्यन्ते| शोथसंग्रह इति शोथत्वेनोत्सेधरूपेण संग्रहः शोथसंग्रहः|| समुच्छ्रिता अतिरिक्तप्रमाणाः| भृशम् अत्यर्थदुःखकारिणम्| क्षिप्रमित्यनुक्रान्त इत्यनेन संबध्यते, तेन त्रिरात्रघातित्वं यस्य तस्य कथं शीघ्रप्रशम इति चोद्यं नोत्तिष्ठते; किंवा क्षिप्रं संपद्यते सुखीति व्याधिमहिम्ना भवति| व्याधेरेवैतत् स्वरूपं यच्छीघ्रं हन्ति, शीघ्रं प्रशाम्यतीति| यदुक्तं---"स शीघ्रं शीघ्रकारित्वात् प्रशमं याति हन्ति वा" (चि.अ.3) इति|| 19.36 || <18-37-41> सन्ति ह्येवंविधा रोगाः साध्या दारुणसंमताः| ये हन्युरनुपक्रान्ता मिथ्याचारेण(3) (3.`मिथ्यारम्भेण' इति पा०|) वा पुनः|| 37 || साध्याश्चाप्यपरे(4) (4.`साध्याश्चैवापरे' इति पा०|) सन्ति व्याधयो मृदुसंमताः| यत्नायत्नकृतं येषु कर्म सिध्यत्यसंशयम्|| 38 || असाध्याश्चापरे सन्ति व्याधयो याप्यसंज्ञिताः| सुसाध्वपि कृतं येषु कर्म यात्राकरं भवेत्|| 39 || सन्ति चाप्यपरे रोगा येषु कर्म न सिध्यति| अपि यत्नकृतं बालैर्न तान् विद्वानुपाचरेत्|| 40 || साध्याश्चैवाप्यसाध्याश्च व्याधयो द्विविधाः स्मृताः| मृदुदारुणभेदेन ते भवन्ति चतुर्विधाः|| 41 || एतदेव शीघ्रकारित्वमन्येष्वपि ज्वरान्तकर्णशोथवलयादिष्वस्तीत्याह---सन्तीत्यादि| दारुणा इति संमता दारुणसंमताः| दारुणत्वप्रसङ्गेन मृद्वादिभेदानप्याह---साध्याश्चेत्यादि| यात्राकरं यापनाकरम्| बालैः अज्ञैः, असाध्ये अज्ञा एवोत्साहात् प्रवर्तन्त इत्यर्थः| असाध्यस्य मृदुदारुणत्वं याप्यप्रत्याख्येयभेदेन, तथा सद्यः प्राणहरकालान्तरप्राणहरत्वादिना च|| 37-41 || <18-42-43> त एवापरिसंख्येया भिद्यमाना भवन्ति हि| रुजावर्णसमुत्थानस्थानसंस्थाननामभिः(1)|| 42 || (1.`निदानवेदनावर्णस्थानसंस्थाननामभिः' इति पा०|) व्यवस्थाकरणं(2) तेषां यथास्थूलेषु संग्रहः| (2.`व्यवस्थाकारणं' इति %योगीन्द्रनाथसेन%संमतः पाठः|) तथा प्रकृतिसामान्यं विकारेषूपदिश्यते|| 43 || त एवेत्यादि| समुत्थानभेदा हेतुभेदाः; रुक्षभोजनरात्रिजागरणादिभिन्नहेतुजन्यो हि वातो भिन्नोपक्रमसाध्यश्च भवतीति भावः| स्थानभेदा आमाशयादयो रसादयश्च| संस्थानम् आकृतिः, यथा---गुल्मार्बुदादिः| नामभेदा यथा--एकस्मिन्नेव राजयक्ष्मणि राजयक्ष्मशोषादिसंज्ञा| नन्वेवमपरिसंख्येयत्वे कथं व्यवहार इत्याह---व्यवस्थेत्यादि| व्यवस्थाकरणं चिकित्साव्यवहारार्थं संख्याकथनम्| यथास्थूलेष्विति ये ये स्थूला उदरमूत्रकृच्छ्रादयस्तेषु; संग्रहः अष्टोदरीयरोगसंग्रहे (उदिश्यते) इत्यर्थः| अस्थूलेषु विकारेषु अष्टोदरीये संज्ञयाऽनुक्तेषु कथं व्यवस्थाकरणमित्याह---तथेत्यादि| प्रकृतिसामान्यं समानकारणता; तेनानुक्तेषु साक्षाद्व्याधिषु वातजोऽयं श्लेष्मजोऽयमिति, तथा रसजोऽयं रक्तजोऽयमित्यादिका चिकित्साव्यवहारार्थं व्यवस्था कर्तव्येति भावः| अत एवाष्टोदरीये वक्ष्यति---"सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते" (सू.अ.19) इति|| 42-43 || <18-44-47> विकारनामाकुशलो न जिह्रीयात् कदाचन| न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः|| 44 || स एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तरगतश्चैव(3) (3.`स्थानान्तरगतश्चापि विकारान् कुरुते वहून्' इति पा०|) जनयत्यामयान् बहून्|| 45 || तस्माद्विकारप्रकृतिरधिष्ठानान्तराणि च| समुत्थानविशेषांश्च बुद्ध्वा कर्म समाचरेत्|| 46 || यो ह्येतत्त्रितयं ज्ञात्वा कर्माण्यारभते भिषक्| ज्ञानपूर्वं यथान्यायं(4) (4.`यथाम्नायं' इति पा०|) स कर्मसु न मुह्यति|| 47 || ज्वररक्तपित्तादिवन्नामाज्ञानेऽपि वातादिजन्यत्वज्ञानेनैव प्रचरितव्यमित्याह---विकारेत्यादि| स्थानान्तरगतश्चेत्यत्र चकार एकस्थानगतोऽपि बहुविकारं करोतीति समुच्चिनोति| यतो वक्ष्यति---"करोति गलमाश्रितः| कण्ठोद्ध्वंसं च कासं च स्वरभेदमरोचकम्" (चि.अ.8) इति| अधिष्ठानान्तराणि आशयान्तराणि| ज्ञानपूर्वमिति चिकित्साज्ञानपूर्वकम्| यथान्यायं यथागमम्| एवं मन्यते---यद्वातारब्धत्वादिज्ञानमेव कारणं रोगाणां चिकित्सायामुपकारि, नामज्ञानं तु व्यवहारमात्रप्रयोजनार्थं न स्वरूपेण चिकित्सायामुपकारीति|| 44-47 || <18-48> नित्याः प्राणभृतां देहे वातपित्तकफास्त्रयः| विकृताः प्रकृतिस्था वा तान् बुभुत्सेत पण्डितः|| 48 || संप्रति वातादिज्ञानेन रोगज्ञानमुद्दिष्टं तेनोपोद्धातेन वातादीनां प्रकृतिस्थानामप्रकृतिस्थानां च लक्षणं वक्तुमाह---नित्या इत्यादि| बुभुत्सेत ज्ञातुमिच्छेत्|| 48 || <18-49-51> उत्साहोच्छ्वासनिःश्वासचेष्टा धातुगतिः समा| समो मोक्षो गतिमतां वायोः कर्माविकारजम्|| 49 || दर्शनं पक्तिरूष्मा च क्षुत्तृष्णा देहमार्दवम्| प्रभा प्रसादो मेधा च पित्तकर्माविकारजम्|| 50 || स्नेहो बन्धः स्थिरत्वं च गौरवं वृषता बलम्| क्षमा धृतिरलोभश्च कफकर्माविकारजम्|| 51 || चेष्टेति अविकृता चेष्टा| धातुगतिरिति रसादीनां पोष्यं धातुं प्रति गमनम्| गतिमतामिति पुरीषादीनां बहिर्निःसरताम्| प्रसादः मनःप्रसादः| बन्धः सन्धिबन्धः| स्थिरत्वम् अशैथिल्यम्| गौरवं प्राकृतं शरीरगौरवम्| क्षमा सहिष्णुता| धृतिः मनसोऽचाञ्चल्यम्| क्षमादयश्च श्लेष्मणः प्रभावात् क्रियन्ते; एवमन्यत्रापि ज्ञेयम्|| 49-51 || <18-52> वाते पित्ते कफे चैव क्षीणे लक्षणमुच्यते| कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्|| 52 || क्षयलक्षणमाह--वाते इत्यादि| कर्मणः प्राकृतादिति वातादिप्रकृतिकर्मत्वेनोक्तादुत्साहादेः| हानिः अपचयः| वृद्धिर्वाऽपि विरोधिनामिति उक्तप्राकृतलक्षणविरोधिनां कर्मणां वृद्धिः; यथा वातक्षये उत्साहविरोधिनो विषादस्य वृद्धिः, पित्तक्षयेऽदर्शनापक्त्यादीनां, श्लेष्मक्षये रौक्ष्यादीनां वृद्धिः,| इह प्राकृतकर्महानौ सत्यां नावश्यं विरोधिकर्मवृद्धिरत उक्तं---वृद्धिर्वेत्यादि; न ह्यवश्यमुत्साहहानावल्पमात्रायां सत्यां विषादो वर्धते, अलोभन्यूनत्वे वा मनाग्लोभो वर्धते; किंवा, उत्साहाद्यभावेनाभावमुखेन ज्ञानार्थं `कर्मणः प्राकृताद्धानिः' इत्युक्तं, विषादादिवृद्ध्या तु विधिमुखेन ज्ञानार्थं `वृद्धिर्वाऽपि विरोधिनाम्' इत्युक्तम्| यदुच्यते---वृद्धिर्वाऽपि विरोधिनामिति विरोधिदोषाणां, यथा---पित्तवृद्धौ श्लेष्मक्षयो जायते, इत्येवमादि; तन्न, यतोऽन्यदोषवृद्धावन्यस्यावश्यं न ह्यपायो भवति, तथाहि सति पित्तवृद्धौ सत्यां सर्वदा श्लेष्मक्षयः स्यात्; न च दोषाः परस्परघातका इति प्रागेव प्रतिपादितं; प्रदेशान्तरेऽपि दोषाणां स्वलक्षणहानिरेव परं क्षयलक्षणं---"क्षीणा जहति लिङ्गं स्वं" (सू.अ.17) इत्यनेनोक्तम्|| 52 || <18-53> दोषप्रकृतिवैशेष्यं नियतं वृद्धिलक्षणम्| दोषाणां प्रकृतिर्हानिर्वृद्धिश्चैवं परीक्ष्यते|| 53 || वृद्धिलक्षणमाह---दोषेत्यादि| प्रकृतिः स्वभावः, तस्य वैशेष्यमाधिक्यं; श्लेष्मणः स्नेहशैत्यमाधुर्यादिर्या प्रकृतिस्तस्या अतिस्निग्धातिशैत्यातिमाधुर्यादिवैशेष्यं वृद्धिलक्षणम्| नियतमिति प्रतिनियतं, यद्यस्य प्रकृतिलक्षणं तद्वृद्धं सत्तस्यैव वृद्धिलक्षणमित्यर्थः; अन्ये तु निश्चितमित्याहुः|| 53 || <18-54-56> तत्र श्लोकाः--- संख्यां निमित्तं रूपाणि शोथानां साध्यतां न च| तेषां तेषां विकाराणां शोथांस्तांस्तांश्च पूर्वजान्|| 54 || विधिभेदं विकाराणां त्रिविधं बोध्यसंग्रहम्| प्राकृतं कर्म दोषाणां लक्षणं हानिवृद्धिषु|| 55 || वीतमोहरजोदोषलोभमानमदस्पृहः| व्याख्यातवांस्त्रिशोथीये रोगाध्याये पुनर्वसुः|| 56 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने त्रिशोथीयो नामाष्टादशोऽध्यायः|| 18 || संग्रहे शोथानां साध्यतामिति भेषजविशेषसाध्यत्वम्, उपशय इत्यर्थः; तच्च `स्नेहौष्ण्यमर्दनाभ्यां च प्रणश्येत् स च वातिक' इत्युक्तं ज्ञेयम्| न चेति न च साध्यतां, यथा---`यश्च पादाभिनिर्वृत्तः' इत्यादि| तेषां तेषामिति उपजिह्वादीनाम्| शोथान् पूर्वजानित्यभिदधान उपजिह्वादिषु पूर्वं शोथो भवति, पश्चादुपजिह्वादिरोगव्यक्तिरिति दर्शयति| अत एव `आशु संजनयेच्छोथं' इत्युक्त्वा `जायतेऽस्योपजिह्विका' इत्युक्तम्| बोध्यः बोद्धव्यो विकारप्रकृत्यादिः. तस्य त्रिविधं संग्रहमिति `तस्माद्विकारप्रकृतीः' इत्याद्युक्तं त्रयम्|| 54-56 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने रोगचतुष्के त्रिशोथीयो नामाष्टादशोऽध्यायः|| 18 || ऊनविंशोऽध्यायः| --**-- <19-1-2> अथातोऽष्टोदरीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वाध्याये प्रोक्तं "व्यवस्थाकरणं तेषां यथास्थूलेषु संग्रहः" (सू.अ.18) इति, तदनु जिज्ञासायामष्टावुदराणीत्यादि यथास्थूलं संग्रहोऽभिधीयते| अष्टोदरीय इति चार्थपरा संज्ञा|| 1 || 2 || <19-3> इह खल्वष्टावुदराणि, अष्टौ मूत्राघाताः, अष्टौ क्षीरदोषाः, अष्टौ रेतोदोषाः; सप्त कुष्ठानि, सप्त पिडकाः, सप्त वीसर्पाः; षडतीसाराः, षडुदावर्ताः; पञ्च गुल्माः, पञ्च प्लीहदोषाः, पञ्च कासाः, पञ्च श्वासाः, पञ्च हिक्काः, पञ्च तृष्णाः, पञ्च छर्दयः, पञ्च भक्तस्यानशनस्थानानि, पञ्च शिरोरोगाः, पञ्च हृद्रोगाः, पञ्च पाण्डुरोगाः, पञ्चोन्मादाः; चत्वारोऽपस्माराः, चत्वारोऽक्षिरोगाः, चत्वारः कर्णरोगाः, चत्वारः प्रतिश्यायाः, चत्वारो मुखरोगाः, चत्वारो ग्रहमीदोषाः, चत्वारो मदाः, चत्वारो मूर्च्छायाः, चत्वारः शोषाः, चत्वारि क्लैब्यानि; त्रयः शोफाः, त्रीणि किलासानि, त्रिविधं लोहितपित्तं; द्वौ ज्वरौ, द्वौ व्रणौ, द्वावायामौ, द्वे गृध्रस्यौ, द्वे कामले, द्विविधमामं, द्विविधं वातरक्तं, द्विविधान्यर्शांसि; एक ऊरुस्तम्भः, एकः संन्यासः, एको महागदः; विंशतिः क्रिमिजातयः, विंशतिः प्रमेहाः, विंशतिर्योनिव्यापदः; इत्यष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन् संग्रहे समुद्दिष्टानि|| 3 || उदराभिधानमादौ पूर्वाध्यायोक्तशोथसामान्यात्; उदाराण्युत्सेधसामान्याच्छोथप्रभेदा एव|| 3 || <19-4> एतानि यथोद्देशमभिनिर्देक्ष्यामः---अष्टावुदराणीति वातपित्तकफसन्निपातप्लीहबद्धच्छिद्रदकोदराणि, अष्टौ मूत्राघाता इति वातपित्तकफसन्निपाताश्मरीशर्कराशुक्रशोणितजाः, अष्टौ क्षीरदोषा इति वैवर्ण्यं वैगन्ध्यं वैरस्यं पैच्छिल्यं फेनसङ्घातो रौक्ष्यं गौरवमतिस्नेहश्च, अष्टौ रेतोदोषा इति तनु शुष्कं फेनिलमश्वेतं पूत्यतिपिच्छलमन्यधातूपहितमवसादि च (1); सप्त कुष्ठानीति कपालोदुम्बरमण्डलर्ष्यजिह्वपुण्डरीकसिध्मकाकणानि, सप्त पिडका इति शराविका कच्छपिका जालिनी सर्षप्यलजी विनता विद्रधी च, सप्त विसर्पा इति वातपित्तकफाग्निकर्दमकग्रन्थिसन्निपाताख्याः (2); षडतीसारा इति वातपित्तकफसन्निपातभयशोकजाः, षडुदावर्ता इति वातमूत्रपुरीषशुक्रच्छर्दिक्षवथुजाः (3); पञ्च गुल्मा इति वातपित्तकफसन्निपातशोणितजाः, पञ्च प्लीहदोषा इति गुल्मैर्व्याख्याताः, पञ्च कासा इति वातपित्तकफक्षतक्षयजाः, पञ्च श्वासा इति महोर्ध्वच्छिन्नतमकक्षुद्राः, पञ्च हिक्का इति महती गम्भीरा व्यपेता क्षुद्राऽन्नजा च, पञ्च तृष्णा इति वातपित्तामक्षयोपसर्गात्मिकाः, पञ्च छर्दय इति द्विष्टार्थसंयोगजा वातपित्तकफसन्निपातोद्रेकोत्थाश्च,(1) (1.`ओसन्निपातोद्रेकात्मिकाश्च' इति पा०|) पञ्च भक्तस्यानशनस्थानानीति वातपित्तकफसन्निपातद्वेषाः, पञ्च शिरोरोगा इति पूर्वोद्देशमभिसमस्य वातपित्तकफसन्निपातक्रिमिजाः, पञ्च हृद्रोगा इति शिरोरोगैर्व्याख्याताः, पञ्च पाण्डुरोगा इति वातपित्तकफसन्निपातमृद्भक्षणजाः, पञ्चोन्मादा इति वातपित्तकफसन्निपातागन्तुनिमित्ताः (4); चत्वारोऽपस्मारा इति वातपित्तकफसन्निपातनिमित्ताः, चत्वारोऽक्षिरोगाश्चत्वारः कर्णरोगाश्चत्वारः प्रतिश्यायास्चत्वारो मुखरोगाश्चत्वारो ग्रहणीदोषाश्चत्वारो मदाश्चत्वारो मूर्च्छाया इत्यपस्मारैर्व्याख्याताः, चत्वारः शोषा इति साहससन्धारणक्षयविषमाशनजाः, चत्वारि क्लैब्यानीति बीजोपघाताद्ध्वजभङ्गाज्जरायाः शुक्रक्षयाच्च (5); त्रयः शोथा इति वातपित्तश्लेष्मनिमित्ताः, त्रीणि किलासानीति रक्तताम्रशुक्लानि, त्रिविधं लोहितपित्तमिति ऊर्ध्वभागमधोभागमुभयभागं च (6); द्वौ ज्वराविति उष्णाभिप्रायः शीतसमुत्थश्च शीताभिप्रायश्चोष्णसमुत्थः, द्वौ व्रणाविति निजश्चागन्तुजश्च, द्वावायामाविति बाह्यश्चाभ्यन्तरश्च, द्वे गृध्रस्याविति वाताद्वातकफाच्च, द्वे कामले इति कोष्ठाश्रया शाखाश्रया च, द्विविधमाममिति अलसको विसूचिका च,द्विविधं वातरक्तमिति गम्भीरमुत्तानं च, द्विविधान्यर्शांसीति शुष्काण्यार्द्राणि च (7); एक ऊरुस्तम्भ इत्यामत्रिदोषसमुत्थः, एकः संन्यास इति त्रिदोषात्मको मनःशरीराधिष्ठानः, एको महागद इति अतत्त्वाभिनिवेशः (8); विंशतिः क्रमिजातय इति यूका पिपीलिकाश्चेति द्विविधा बहिर्मलजाः, केशादा लोमादा लोमद्वीपाः सौरसा औदुम्बरा जन्तुमातरश्चेति षट् शोणितजाः, अन्त्रादा उदरावेष्टा हृदयाश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति सप्त कफजाः, ककेरुका मकेरुका लेलिहाः सशूलकाः सौसुरादाश्चेति पञ्च पुरीषजाः; विंशतिः प्रमेहा इत्युदकमेहश्चेक्षुबालिकारसमेहश्च सान्द्रमेहश्च सान्द्रप्रसादमेहश्च शुक्लमेहश्च शुक्रमेहश्च शीतमेहश्च शनैर्मेहश्च सिकतामेहश्च लालामेहश्चेति दश श्लेष्मनिमित्ताः, क्षारमेहश्च कालमेहश्च नीलमेहश्च लोहितमेहश्च मञ्जिष्ठामेहश्च हरिद्रामेहश्चेति षट् पित्तनिमित्ताः, वसामेहश्च मज्जामेहश्च हस्तिमेहश्च मधुमेहश्चेति चत्वारो वातनिमित्ताः, इति विंशतिः प्रमेहाः; विंशतिर्योनिव्यापद इति वातिकी पैत्तिकी श्लेष्मिकी सान्निपातिकी चेति चतस्रो दोषजाः, दोषदूष्यसंसर्गप्रकृतिनिर्देशैरवशिष्टाः षोडश निर्दिश्यन्ते, तद्यथा---रक्तयोनिश्चारजस्का चाचरणा चातिचरणा च प्राक्चरणा चोपप्लुता च परिप्लुता चोदावर्तिनी च कर्णिनी च पुत्रघ्नी चान्तर्मुखी च सूचीमुखी च शुष्का च वामिनी च षण्ढयोनिश्च महायोनिश्चेति विंशतिर्योनिव्यापदो भवन्ति (9); केवलश्चायमुद्देशो यथोद्देशमभिनिर्दिष्टो भवति| 4 | इहैकादिसंख्यापरित्यागादष्टसंख्याग्रहणमादौ कृतम्, अष्टसंख्याया बहुत्वेन प्राधान्यात्; विंशतिसंख्यमेहादीनामूनविंशत्याद्यधः संख्यानुपूर्वीप्राप्त्यभावान्न कृतः प्रथमं निवेशः| यद्यपि चिकित्सितेऽष्ठादश कुष्ठानि, तथाऽपीह महाकुष्ठाभिप्रायेण सप्तोच्यन्ते| षडुदावर्ता इत्यत्र नवेगान्धारणीयोक्तन्यायेनोच्चारादिनिरोधजादय उदावर्ता इहोच्यन्ते| गुल्मैर्व्याख्याता इति यथा गुल्मभेदास्तथा प्लीहदोषाः| पञ्च तृष्णेति संभोजनस्नेहादिजनितानामपि वातादिजास्वेवावरोधात्| स्थानमिव स्थानं कारणं; तेन, अनशनस्थानान्यरोचकानि; अनेन कारणेन कार्याण्यरोचकानि लक्ष्यन्ते;(1) (1.`गृह्यन्ते' इति पा०|) तेन रोगसंग्रहे कारणाभिधानमन्याय्यमिति न भवति| पूर्वोद्देशमभिसमस्येति कियन्तःशिरसीये विस्तरोक्तान् संक्षिप्य; किंवा कियन्तशिरसीय एव "अर्धावभेदको वा स्यात्" (सू.अ.17) इत्याद्युद्दिष्टानभिसमस्य परित्यज्य शिरस्येव रुजारूपा ये पञ्च त उच्यन्ते| `साहसं सन्धारणं क्षयो विषमाशनम्' इति पाठे कारणेन कार्यं चतुर्विधः शोषो उच्यते द्वौ ज्वरावित्यादौ शीतसमुत्थत्वेनैवोष्णाभिप्रायता लब्धा, यतो निदानविपरीतमिच्छति ज्वरी; तदिहोष्णाभिप्रायताविशेषणं शीतर्तुसमुत्थत्वेन पैत्तिकस्यापि ज्वरस्य शीतसमुत्थत्वनिरासार्थम्; एवं शीताभिप्रायेऽपि वाच्यम्| द्विविधमाममिति आमविषस्य त्रिविधकुक्षीये वक्ष्यमाणस्यालसक एवान्तर्भावात्; अन्ये त्वामविषस्य विषत्वेनान्यविषतन्त्रविषयत्वादिहाग्रहणमिति ब्रुवते| अतत्त्वाभिनिवेशो मानसो विकारः, स च सर्वसंसारिदुःखहेतुतया गद इत्युच्यते| क्रिमीणां संज्ञा प्रायो रूढा ज्ञातव्या| पिपीलिका लिख्याः| दोषस्य दूष्येण रक्तादिना संसर्गो दोषदूष्यसंसर्गः, प्रकृतिः कारणम्; तत्र दोषदूष्यसंसर्गनिर्देशेन रक्तयोन्यादयः, प्रकृतिनिर्देशेन प्राक्चरणादयो योनिव्यापत्तिचिकित्सितं वीक्ष्य व्याकर्तव्याः| अत्र मदा एव मदात्ययरूपतां यान्तीति कृत्वा मदात्ययाः पृथङ्नोक्ताः| इह चोक्तानां रोगाणां यद्यपि प्रकारान्तरेणान्यथाऽपि संख्या भवति; तथा हि---अष्टौ ज्वराः, द्वावुन्मादौ निजागन्तुकभेदेनेत्यादि, तथाऽपि प्रधानविवक्षया एत एव भेदा गृहीताः; प्राधान्यं च स्वाधिकारे रोगाणामनुसरणीयम्|| 4 || <19-5> सर्व एव निजा विकारा नान्यत्र वातपित्तकफेभ्यो निर्वर्तन्ते, यथाहि---शकुनिः सर्वं(2) (2.`सर्वा दिशोऽपि' इति पा०|) दिवसमपि परिपतन् स्वां छायां नातिवर्तते, तथा स्वधातुवैषम्यनिमित्ताः सर्वे विकारा वातपित्तकफान्नातिवर्तन्ते| वातपित्तश्लेष्मणां पुनः स्थानसंस्थानप्रकृतिविशेषानभिसमीक्ष्य(1)(1.`समुत्थानस्थानसंस्थानवेदनावर्णनामप्रभावचिकित्सितप्रकृतिविशेषानभिसमीक्ष्य' इति पा०|) तदात्मकानपि च सर्वविकारांस्तानेवोपदिशन्ति बुद्धिमन्तः|| 5 || संप्रत्यष्टोदरादीनां तथा वक्ष्यमाणानां महारोगे तथाऽनुक्तानामिह तन्त्रे रोगाणां निजानां वातपित्तश्लेष्माण एव व्यस्ताः समस्ता वा कारणं भवन्तीत्येतद्रूपं रोगाणां चिकित्सोपयोगि सूत्रं दर्शयितुमाह---सर्व इत्यादि| सर्व इत्युक्ता अनुक्ताश्च| यद्यप्यागन्तष्वपि दोषसंबन्धो न व्यभिचरति, तथाऽप्यागन्तौ रोगे दोषापेक्षया न चिकित्सेत्यागन्तुव्युदासार्थं निजा इत्युक्तम्| स्वशब्देनागन्तुकृतं धातुवैषम्यं निराकरोति| ननु, यदि वातादिजन्या एव सर्वविकारास्तत् किमर्थमन्यथाऽप्युदरादयः प्लीहजत्वादिभिर्निर्दिश्यन्त इत्याह---वातपित्तेत्यादि| स्थानं रसादयो बस्त्यादयश्च, संस्थानम् आकृतिर्लक्षणमिति यावत्, प्रकृतिः कारणम्, एषां विशेषानभिसमीक्ष्य तांस्तानुपदिशन्तीति `अष्टावुदराणि' इत्येवमाद्युपदिशन्ति| तदात्मकानपीति वातादिजनितानपि| तत्र, स्थानविशेषादुपदेशो यथा---ऊरुस्तम्भरक्तयोनिकामलाप्रभृतयः; संस्थानविशेषात् पिडकागुल्मप्रभृतयः; प्रकृतिविशेषाच्छ्लेष्मप्लीहोदरप्रभृतयः| अन्ये तु व्याख्यानयन्ति---यतस्तानेवेति वातादिजानेवेति व्यपदिशन्ति; तदात्मकानपीति यथोक्ताष्टादिसंख्यायुक्तानपि| यद्यपि प्लीहादिकारणान्तरेण भिन्ना अपि रोगास्तथाऽपि वातादिस्थानजन्यत्वेन यथा वातादिलक्षणयुक्तत्वेन तथा वातादिकारणजातत्वेन वातादिजा एव सर्वविकारा इति वाक्यार्थः|| 5 || <19-6> भवतश्चात्र--- स्वधातुवैषम्यनिमित्तजा ये विकारसंघा बहवः शरीरे| न ते पृथक् पित्तकफानिलेभ्य आगन्तवस्त्वेव ततो विशिष्टाः|| 6 || अमुमेवार्थं श्लोकेनाह---स्वधात्वित्यादि| स्वशब्दोऽग्रे वक्ष्यमाणशरीरापेक्षः; तेन शरीरधातुवैषम्यं गृह्यते, मानसं तु प्रतिक्षिप्यते| धातवश्च न स्वरूपेण रोगकारणमिति वैषम्यपदं कृतम्| आगन्तवो हि रोगा अभिघातज्वरादयो धातुवैषम्यजा भवन्ति, अतस्तद्व्युदासार्थं निमित्तपदम्; आगन्तुषु वैषम्यं विद्यमानमपि कारणत्वेन न व्यपदिश्यते, अप्रधानत्वात्; किंत्वागन्तुरेव लगुडादिप्रहारस्तत्र चिकित्साविशेषप्रयोजकः कारणं, निजे तु वैषम्यमेव चिकित्साप्रयोजकम्| निमित्तजा इति च स्वधातुवैषम्यपदस्य कर्मधारयत्वेन, बहुव्रीहिपक्षे त्वनर्थकमेव स्यात्| विकारसंघा इति `अष्टावुदराणि' इत्यादयः| बहुवचनेनैव बहुत्वे लब्धे पुनः `बहवः' इति वचनं बहुवचनस्य त्रित्वमात्रेणैव चरितार्थत्वनिषेधार्थम्| न ते पित्तकफानिलेभ्यः पृथगिति पित्तकफानिला एव ते दूष्यादिविशेषभाज इत्यर्थः| इह पित्तमादौ कृतं छन्दोऽनुरोधात्; किंवा प्राधान्यानियमज्ञापनार्थं कृतम्| अत्र च धातुवैषम्यमात्रं विकारो नोक्तः, तस्य वातादिवैषम्यरूपत्वेन सिद्धत्वादेव; यस्तु धातुवैषम्यविशेषो धातुवैषम्यजातो ज्वरादिरूपः, स इह शिष्यं प्रति विकृतवाताद्यभेदेन प्रतिपाद्यते| तत इति पूर्वोक्तविकारसंघात्| विशिष्टा इति पित्तकफानिलव्यतिरिक्ताः|| 6 || <19-7> आगन्तुरन्वेति निजं विकारं निजस्तथाऽऽगन्तुमपि प्रवृद्धः| तत्रानुबन्धं प्रकृतिं च सम्यग् ज्ञात्वा ततः कर्म समारभेत|| 7 || संप्रति भिन्नयोर्निजागन्त्वोः संबन्धमाह---आगन्तुरित्यादि| निजं प्रथमसमुत्पन्नं विकारमागन्तुर्भूतादिजन्यो विकारः अन्वेति अनुगतो भवति, यथा---दोषज एव ज्वरे उन्मादे वा पश्चाद्भूतनिवेशोऽपि भवति; तथाऽऽगन्तुमुत्पन्नमभिघातजं ज्वरं भूतजं चोन्मादं पश्चाद्धेतुमासाद्य निजोऽपि तत्र दोषलक्षणलक्षितो गदो भवति| `अपि प्रवृद्धः' इति वचनेन आगन्त्ववस्थायामपि निजदोषो वृद्धोऽस्त्येव, परं प्रवृद्धोऽसौ न भवति स्वलक्षणाकर्तृत्वेनेति दर्शयति| अपिशब्देन निजस्य निजेन तथाऽगन्तोऽरप्यागन्तुनाऽनुबन्धः सूच्यते| अत्र निजागन्त्वोरनुबन्धे(1) (1.`अनुकार्यमाह' इति पा०|) कार्यमाह तत्रेत्यादि| अनुबन्धः पश्चात्कालजातः| प्रकृतिः मूलभूतः| सम्यग्ज्ञात्वेति बलवत्त्वाबलवत्त्वादिना; किंवा, अनुबन्धः अप्रधानः, प्रकृतिः अनुबन्ध्यः प्रधानमित्यर्थः| यदुक्तं---"स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, अतो विपरीतस्त्वनुबन्धः" (वि.अ.6) इति|| 7 || <19-8-9> तत्र श्लोकौ--- विंशकाश्चैककाश्चैव त्रिकाश्चोक्तास्त्रयस्त्रयः| द्विकाश्चाष्टौ, चतुष्काश्च दश, द्वादश पञ्चकाः|| 8 || चत्वारश्चाष्टका वर्गाः, षट्कौ द्वौ, सप्तकास्त्रयः| अष्टोदरीये रोगाणां रोगाध्याये प्रकाशिताः|| 9 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टोदरीयो नामोनविंशोऽध्यायः|| 19 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्केऽष्टोदरीयो नामोनविंशोऽध्यायः|| 19 || विंशोऽध्यायः| --**-- <20-1-2> अथातो महारोगाध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पूर्वं सामान्येन वातादिजन्या गदा उक्ताः, संप्रत्यवशिष्टान् केवलवातादिजन्यानभिधातुं महारोगाध्यायोऽभिधीयते(1)|| 1 || 2 || (1.`महत्त्वं चास्य पूर्वाध्यायापेक्षया, न तु महायाससाध्यानां रोगाणामभिधायकोऽध्यायो महारोगाध्यायः' इति %शिवदाससेनः|%) <20-3> चत्वारो रोगा भवन्ति---आगन्तुवातपित्तश्लेष्मनिमित्ताः; तेषां चतुर्णामपि रोगाणां रोगत्वमेकविधं भवति, रुक्सामान्यात्; द्विविधा पुनः प्रकृतिरेषाम्, आगन्तुनिजविभागात्; द्विविधं चैषामधिष्ठानं, मनः शरीरविशेषात्;(2) (2.`मनःशरीरभेदात्' इति पा०|) विकाराः पुनरपरिसंख्येयाः, प्रकृत्यधिष्ठानलिङ्गायतनविकल्पविशेषापरिसंख्येयत्वात्|| 3 || (3) (3.`प्रकृत्यधिष्ठानलिङ्गायतनवेदनाविकल्पानामपरिसंख्येयत्वात्' इति पा०|) आगन्तोरुक्तस्यापि त्रिशोथीये पुनरिह विशेषेण लक्षणाद्यभिधानार्थमभिधानम्| प्रकृतिरिह स्वभावः| मनःशरीरविशेषादिति(4)(4.`मनःशरीरभेदादिति' इति पा०|) आगन्तोरपि मनः शरीरं चाधिष्ठानम्, एवं निजस्यापि; आगन्तुग्रहणेन च मानसोऽपि कामादिर्गृह्यते| एवं चतुर्विधत्वादि प्रतिपाद्य पुनः प्रकारान्तरेणापरिसंख्येयतां रोगाणामाह---विकारा इत्यादि| पुनरिति(5) (5.`पुनः शब्दः पूर्वोक्तभेदापेक्षया' इति %शिवदाससेनः|%) वक्ष्यमाणप्रकारान्तरेण| प्रकृतिः प्रत्यासन्नं कारणं वातादि, अधिष्ठानं दूष्यं, लिङ्गानि लक्षणानि, आयतनानि बाह्यहेतवो दुष्टाहाराचाराः; एषां विकल्परूपो विशेषो विकल्पविशेषः, तेषामपरिसंख्येयत्वादिति| अत्र दोषाः संसर्गांशांशविकल्पादिभिरसंख्येयाः, दूष्यास्तु शरीरावयवा अणुशः परस्परमेलकेन विभज्यमाना असंख्येयाः, लिङ्गानि कृत्स्नविकारगतान्यसंख्येयान्येव, आविष्कृतानि तु तन्त्रे कथितानि, हेतवश्चावान्तरविशेषादसंख्येयाः प्रव्यक्ता एव| केचित् पुनः `एषां विकाराः' इति पठन्ति, स तु पाठो नानुमतस्तावत्; यदि च स्यात्तदा देहमनःप्रत्यवमर्शकम् `एषाम्' इति पदं, बहुवचनं तु मनःशरीरयोर्बहुत्वविवक्षया|| 3 || <20-4> मुखानि तु खल्वागन्तोर्नखदशनपतनाभिचाराभिशापाभिषङ्गाभिघातव्यधबन्धनवेष्टनपीडनरज्जुदहनशस्त्राशनिभूतोपसर्गादीनि, निजस्य तु मुखं वातपित्तश्लेष्मणां वैषम्यम्|| 4 || मुखानि कारणानि; यथा "रजस्वलागमनमलक्ष्मीमुखानाम्" (सू.अ.25) इति|| 4 || <20-5> द्वयोस्तु खल्वागन्तुनिजयोः प्रेरणमसात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति|| 5 || प्रेरणमिति कारणम्, अनेकार्थत्वाद्धातूनाम्|| 5 || <20-6> सर्वेऽपि तु खल्वेतेऽभिप्रवृद्धाश्चत्वारो रोगाः परस्परमनुबध्नन्ति, न चान्योन्येन सह सन्देहमापद्यन्ते(1)|| 6 || (1.`एते चागन्तवो दोषजाश्च परस्परं संसृज्यन्त इत्याह---सर्वेऽपीत्यादि| अनुबध्नन्ति अनुगच्छन्ति| ननु, यदा येषां परस्परसंसर्गस्तदा संसृष्टयोः क्षीरनीरयोरिव भेदेन ज्ञानं न स्यात्, तथा च तद्विशेषज्ञाननिबन्धनचिकित्साविशेषोऽपि न संभवतीत्याह---न चेत्यादि' इति %शिवदाससेनः|%) अनुबध्नन्ति अनुगच्छन्ति| न सन्देहमापद्यन्त इति न सन्देहविषयतामापद्यन्ते; मिश्रीभूता अपि प्रतिस्वं भिन्नैर्लक्षणैर्भेदेन ज्ञायन्त इत्यर्थः|| 6 || <20-7> आगन्तुर्हि व्यथापूर्वं समुत्पन्नो जघन्यं वातपित्तश्लेष्मणां वैषम्यमापादयति; निजे तु वातपित्तश्लेष्माणः पूर्वं वैषम्यमापद्यन्ते जघन्यं व्यथामभिनिर्वर्तयन्ति|| 7 || आगन्तुनिजयोर्भेदकं लक्षणमाह---आगन्तुर्हीत्यादि| आगन्तुरुत्पन्नः सन्, व्यथापूर्वमिति पीडां प्रथमं कृत्वा, पश्चाद्दोषाणां वैषम्यमिति दोषवैषम्यलक्षणमुक्तं; स्वलक्षणकारकं तु वैषम्यमागन्तोरादितः प्रभृति विद्यमानमप्यकिंचित्करमिति भावः|| 7 || <20-8> तेषां त्रयाणामपि दोषाणां शरीरे स्थानविभाग(2) (2.`स्थानविभागमनुव्याख्यास्यामः' इति पा०|) उपदेक्ष्यते; तद्यथा---वस्तिः पुरीषाधानं कटिः सक्थिनी पादावस्थीनि पक्वाशयश्च वातस्थानानि, तत्रापि पक्वाशयो विशेषेण वातस्थानं; स्वेदो रसो लसीका रुधिरमामाशयश्च पित्तस्थानानि, तत्राप्यामाशयो विशेषेण पित्तस्थानम्; उरः शिरो ग्रीवा पर्वाण्यामाशयो मेदश्च श्लेष्मस्थानानि, तत्राप्युरो विशेषेण श्लेष्मस्थानम्|| 8 || आगन्तुनिजयोर्भेदकं लक्षणमभिधाय निजविकारकराणां वातादीनां भेदज्ञानार्थमाह---तेषामित्यादि| पुरीषाधानं पक्वाशयः| यद्यपि प्राणादिभेदभिन्नस्य वायोः पृथगेव स्थानानि वक्ष्यति; यथा---"स्थानं प्राणस्य शीर्षोरः कण्ठजिह्वास्यनासिकाः(3)" (3.`कर्णजिह्वास्यनासिकाः' इति पा०|) (चि.अ.28) इत्यादिः तथाऽपीदं वैशेषिकं स्थानं ज्ञेयं, यतोऽत्र प्रायो वातविकारा भवन्ति, भूताश्च दुर्जयाः; अत्र च विजिते वाते सर्ववातविकारावजय इति| लसीका उदकस्य पिच्छाभागः| पित्तस्थानेषु आमाशय इति आमाशयाधोभागः, श्लेष्मस्थानेष्वामाशय आमाशयोर्ध्वभागः|| 8 || <20-9-11> सर्वशरीरचरास्तु वातपित्तश्लेष्माणः सर्वस्मिञ्छरीरे कुपिताकुपिताः शुभाशुभानि कुर्वन्तिप्रकृतिभूताः शुभान्युपचयबलवर्णप्रसादादीनि, अशुभानि पुनर्विकृतिमापन्ना विकारसंज्ञकानि|| 9 || तत्र विकाराः सामान्यजा, नानात्मजाश्च| तत्र सामान्यजाः पूर्वमष्टोदरीये व्याख्याताः, नानात्मजांस्त्विहाध्यायेऽनुव्याख्यास्यामः| तद्यथा---अशीतिर्वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः|| 10 || तत्रादौ(1) (1.`तत्रादित एव' इति पा०|) वातविकाराननुव्याख्यास्यामः| तद्यथा-नखभेदश्च, विपादिका च, पादशूलं च, पादभ्रंशश्च, पादसुप्तता च, वातखुड्डता च, गुल्फग्रहश्च, पिण्डिकोद्वेष्टनं च, गृध्रसी च, जानुभेदश्च, जानुविश्लेषश्च, ऊरुस्तम्भश्च, ऊरुसादश्च, पाङ्गुल्यं च, गुदभ्रंशश्च, गुदार्तिश्च, वृषणाक्षेपश्च,(2) (2.`वृषणोत्क्षेपश्च' इति पा०|) शेफस्तम्भश्च, वङ्क्षणानाहश्च, श्रोणिभेदश्च, विड्भेदश्च, उदावर्तश्च, खञ्जत्वं च, कुब्जत्वं(3) (3.`कुब्जत्वं' इति पाठः केषुचित्पुस्तकेषु नोपलभ्यते|) च, वामनत्वं च, त्रिकग्रहश्च, पृष्ठग्रहश्च, पार्श्वावमर्दश्च, उदरावेष्टश्च, हृन्मोहश्च,(4) (4.`उन्मादयश्च' इति पा०|) हृदद्रवश्च, वक्षोद्धर्षश्च,(5) (5.`वक्षोघर्षश्च' इति पा०|) वक्षुपरोधश्च, वक्षस्तोदश्च, बाहुशोषश्च, ग्रीवास्तम्भश्च, मन्यास्तम्भश्च, कण्ठोद्ध्वंसश्च, हनुभेदश्च,(6) (6.`हनुस्तम्भ' इति %अष्टाङ्गसंग्रहे% पाठः|) ओष्ठभेदश्च, अक्षिभेदश्च,(7) (7.`तालुभेद' इति %अष्टाङ्गसंग्रहे% पाठः|) दन्तभेदश्च, दन्तशैथिल्यं च, मूकत्वं च,(8) (8.`मूकत्वं च, गद्गदत्वं च' इति पा०|) वाक्सङ्गश्च, कषायास्यता च, मुखशोषश्च, अरसज्ञता च, घ्राणनाशश्च, कर्णशूलं च, अशब्दश्रवणं च, उच्चैः श्रुतिश्च,(9) (9.`उच्चैः श्रवणं' इति पा०|) बाधिर्यं च, वर्त्मस्तम्भश्च, वर्त्मसङ्कोचश्च, तिमिरं च, अक्षिशूलं च, अक्षिव्युदासश्च, भ्रूव्युदासश्च, शङ्खभेदश्च, ललाटभेदश्च, शिरोरुक् च, केशभूमिस्फुटनं च, अर्दितं च, एकाङ्गरोगश्च, सर्वाङ्गरोगश्च, पक्षवधश्च,(10) (10.`पक्षवधश्च' इति केषुचित्पुस्तकेषु नोपलभ्यते|) आक्षेपकश्च, दण्डकश्च, तमश्च,(11) (11.`श्रम' इति पा०|) भ्रमश्च, वेपथुश्च, जृम्भा च, हिक्का च,(12) (12.`ग्लानिः' इति %अष्टाङ्गसंग्रहे% पा०|) च, विषादश्च, अतिप्रलापश्च, रौक्ष्यं च, पारुष्यं च, श्यावारुणावभासता च, अस्वप्नश्च, अनवस्थितचित्तत्वं च; इत्यशीतिर्वातविकारा वातविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याताः|| 11 || सामान्यजा इति वातादिभिः प्रत्येकं मिलितैश्च ये जन्यन्ते| नानात्मजा इति ये वातदिभिर्दोषान्तरासंपृक्तैर्जन्यन्ते|विपादिका पाणिपादस्फुटनम्| पादभ्रंशः पादस्यारोपविषयदेशादन्यत्र पतनम्| सुप्तिः पादयोर्निष्क्रियत्वं स्पर्शाज्ञता वा| वातखुड्डता `चालुक' इति प्रसिद्धः| गृध्रसीशब्देन गृध्रसीशूलं गृह्यते| ऊरुस्तम्भेन ऊरुस्तम्भनमात्रं वातजन्यत्वेन गृह्यते| एवं कर्णाक्षिशूलयोः शूलमात्रम्| वातजातीसारेऽपि विड्भेदो वातजः| एवं च न गृध्रस्यादीनां सामान्यजत्वं, यथोक्तांशस्य केवलवातजन्यत्वात्| उदरस्यावेष्टनमिवोदरावेष्टः| अशब्दश्रवणं शब्दाभावेऽपि शब्दश्रवणम्| उच्चैः श्रुतिः तारस्वरमात्रश्रवणम्, अल्पशब्दस्य तु सर्वथैवाश्रवणम्| बाधिर्यं शब्दमात्रस्यैवाश्रवणम्| तिमिरं तु वातजमेव, दोषान्तरसंबन्धस्तत्रानुबन्धरूपः| एकाङ्गरोगः सर्वाङ्गरोगश्चेति ज्वरादिषु उष्णत्वशीतत्वादीनां कदाचिदेकाङ्गव्यापकत्वेनैकाङ्गरोगः, तेषामेव कदाचित् सर्वाङ्गव्यापकत्वेन सर्वाङ्गरोगः; दोषान्तरसंबन्धेऽपि व्याप्त्यव्याप्ती वातकृते एव, "वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत्" इति वचनात्| तथा भ्रमश्च वातिकः स्मृतिमोहरूपः| अत्र कस्यचिदङ्गस्य पादादेः शूलादयोऽभिहिता न हस्तादीनां; तत्र येऽभिहितास्ते प्रधानभूताः प्रायोभावित्वेन, अनुक्तास्तु वातविकाराणामपरिसंख्येयत्वेन ग्राह्याः|| 9-11 || <20-12> सर्वेष्वपि खल्वेतेषु वातविकारेषूक्तेष्वन्येषु चानुक्तेषु वायोरिदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसन्देहा वातविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा---रौक्ष्यं शैत्यं लाघवं वैशद्यं गतिरमूर्तत्वमनवस्थितत्वं चेति वायोरात्मरूपाणि; एवंविधत्वाच्च(1) (1.`एवंविधत्वाच्च कर्मणः स्वालक्षण्यमिदमस्य भवति' इति पा०|) वायोः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः;(2) (2.`ननु वायोरदृश्यत्वेन तत्र रौक्ष्यादयो गुणास्तथा वक्ष्यमाणस्रंसादीनि च कर्माणि प्रत्यक्षेण नोपलभ्यन्ते, तत् कथमेतानि वायोरात्मरूपाणि ? इत्यत आह---तं तं शरीरावयवमाविशत इति| एतेन यद्यपि वायोरेते गुणास्तथा एतानि कर्माणि प्रत्यक्षेण नोपलभ्यन्ते तथाऽपि यं यं शरीरावयवमाविशति विकृतो वायुस्तत्र तत्र रौक्ष्यादिकं स्रंसादिकं च दृष्ट्वा वायोरपि तद्गुणकर्मयोगित्वमवधार्यते, तत्तदवयवगतरौक्ष्यादीनां विकृतवायुसंबन्धान्वयव्यतिरेकाधिष्ठानादिति भावः' इति %शिवदाससेनः|%) तद्यथा---स्रंसभ्रंशव्याससङ्गभेदसादहर्षतर्षकम्पवर्तचालतोदव्यथाचेष्टादीनि,(3) (3.`ओकम्पावमर्दओ'इति पा०|) तथा खरपरुषविशदसुषिरारुणवर्णकषायविरसमुखत्वशोषशूलसुप्तिसङ्कोचनस्तम्भनखञ्जतादीनि च वायोः कर्माणि; तैरन्वितं वातविकारमेवाध्यवस्येत्|| 12 || वायोरिदमित्यादौ वायोरिदमात्मरूपं स्वरूपम्| अपरिणामीति सहजसिद्धं नान्योपाधिकृतमित्यर्थः| कर्मणश्चेति विकृतस्य वायोः कर्मणः| स्वलक्षणमिति आत्मीयं लक्षणम्| अत्राप्यपरिणामीति संबध्यते; अपरिणामीति पित्तश्लेष्मसंबन्धनिरपेक्षं, न तु शरीरावयवानपेक्षमिति; यतः ब्रूते---`तं तं शरीरावयवमाविशतः' इति; अत एव च स्रंसादीनां शरारावयवापेक्षत्वेन न सर्वदा भावः| एवं च पित्तश्लेष्मणोरपि चात्मरूपादि व्याख्येयम्| अमूर्तत्वमिति अदृश्यत्वम्| एवंविधत्वादिति रौक्ष्यादियुक्तत्वाद्वायोरिति संबन्धः| स्रंसः किंचित्स्वस्थानचलनम्, भ्रंशस्तु दूरगतिः| व्यासः| विस्तरणम्| हर्षः वायोरनवस्थितत्वेन प्रभावाद्वा क्रियते| वर्तुलीकरणं वर्तः| चालः स्पन्दः| रसवर्णौ वायुना रसवर्णरहितेनापि प्रभावात् क्रियेते|| 12 || <20-13> तं मधुराम्ललवणस्निग्धोष्णैरुपक्रमैरुपक्रमेत, स्नेहस्वेदास्थापनानुवासननस्तः कर्मभोजनाभ्यङ्गोत्सादनपरिषेकादिभिर्वातहरैर्मात्रां कालं च प्रमाणीकृत्य; तत्रास्थापनानुवासनं तु खलु सर्वत्रोपक्रमेभ्यो वाते प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एव पक्वाशयमनुप्रविश्य केवलं वैकारिकं वातमूलं छिनत्ति; तत्रावजितेऽपि वाते शरीरान्तर्गता वातविकाराः प्रशान्तिमापद्यन्ते, यथा वनस्पतेर्मूले छिन्ने स्कन्धशाखाप्ररोहकुसुमफलपलाशादीनां नियतो विनाशस्तद्वत्|| 13 || प्रस्तावागतत्वेन चिकित्सासूत्रमाह---तं मधुरेत्यादि| आदित एवेति शीघ्रमेव| केवलं वैकारिकमिति सकलविकारकारकम्(1)|| 13 || (1.`सकलशरीरविकारकारणं' इति पा०|) <20-14-16> पित्तविकारांश्चत्वारिंशतमत ऊर्ध्वमनुव्याख्यास्यामः---ओषश्च, प्लोषश्च, दाहश्च, दवथुश्च, धूमकश्च, अम्लकश्च, विदाहश्च, अन्तर्दाहश्च, असंदाहश्च,(2) (2.`अङ्गदाहश्च' इति पाओ, "अङ्गदाहश्च" इति केषुचित्पुस्तकेषु न पठ्यते|) ऊष्माधिक्यं च, अतिस्वेदश्च (अङ्गस्वेदश्च), अङ्गगन्धश्च, अङ्गावदरणं(3) (3.`अवयवसदनं' इति %अष्टाङ्गसंग्रहे% पा०|) च, शोणितक्लेदश्च, मांसक्लेदश्च, त्वग्दाहश्च, (मांसदाहश्च(4)), (4.`मांसदाहश्च' इति केषुचित्पुस्तकेषु न पठ्यते|) त्वगवदरणं च, चर्मदलनं(5) (5.`चर्मावदरणं च' इति पा०|) च, रक्तकोठश्च, रक्तविस्फोटश्च, रक्तपित्तं च, रक्तमण्डलानि च, हरितत्वं च, हारिद्रत्वं च, नीलिका च, कक्षा(क्ष्या)च, कामला च, तिक्तास्यता च, लोहितगन्धास्यता च, पूतिमुखता च, तृष्णाधिक्यं च, अतृप्तिश्च, आस्यविपाकश्च, गलपाकश्च, अक्षिपाकश्च, गुदपाकश्च, मेढ्रपाकश्च, जीवादानं च,(6) (6.`जीवादानं जीवनहेतुधातुरूपशोणितनिर्गमः' इति %शिवदाससेनः|%) तमः प्रवेशश्च, हरितहारिद्रनेत्रमूत्रवर्चस्त्वं च; इति चत्वारिंशत्पित्तविकाराः पित्तविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याताः|| 14 || सर्वेष्वपि खल्वेतेषु पित्तविकारेषूक्तेष्वन्येषु चानुक्तेषु पित्तस्येदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं, यदुपलभ्य तदवयवं वा विमुक्तसंदेहाः पित्तविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा---औष्ण्यं तैक्ष्ण्यं द्रवत्वमनतिस्नेहो वर्णश्च शुक्लारुणवर्जो गन्धश्च विस्रो रसौ च कटुकाम्लौ सरत्वं च पित्तस्यात्मरूपाणि; एवंविधत्वाच्च(1) (1.`एवंविधत्वाच्च कर्मणः स्वालक्षण्यमिदमस्य भवति' इति पा०|) पित्तस्य कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा---दाहौष्ण्यपाकस्वेदक्लेदकोथकण्डूस्रावरागा यथास्वं च गन्धवर्णरसाभिनिर्वर्तनं पित्तस्य कर्माणि; तैरन्वितं पित्तविकारमेवाध्यवस्येत्|| 15 || तं मधुरतिक्तकषायशीतैरुपक्रमैरुपक्रमेत स्नेहविरेकप्रदेहपरिषेकाभ्यङ्गादिभिः पित्तहरैर्मात्रां कालं च प्रमाणीकृत्य; विरेचनं तु सर्वोपक्रमेभ्यः पित्ते प्रधानतमं मन्यन्ते भिषजः; तद्ध्यादित एवामाशयमनुप्रविश्य केवलं वैकारिकं पित्तमूलमपकर्षति, तत्रावजिते पित्तेऽपि शरीरान्तर्गताः पित्तविकाराः प्रशान्तिमापद्यन्ते, यथाऽञग्नौ व्यपोढे केवलमग्निगृहं शीतीभवति तद्वत्|| 16 || ओषः पार्श्वस्थितेनेव वह्निना पीडा| प्लोषः किंचिद्दहनमिव| दाहः सर्वाङ्गदहनमिव| दवथुः `धकधकिका' इति लोके ख्याता| धूमकः धूमोद्वमनमिव| त्वगवदरणं बाह्यत्वङ्मात्रावदरणं; चर्मावदरणं तु षण्णामपि त्वचां दरणम्| रक्तपित्तं दोषान्तरासंपृक्तं रक्तपित्तं पैत्तिकं ज्ञेयम्| एवं तृष्णायां च तृष्णामात्रम्| कक्षा कक्षदेशगतमांसदारणाः स्फोटाः सुश्रुतक्षुद्ररोगोक्ताः| गन्धो विस्र आमगन्धः| यथास्वमिति आत्मगन्धवर्णरससदृशम्| अग्निमद्गृहमग्निगृहम्|| 14-16 || <20-17-19> श्लेष्मविकारांश्च विंशतिमत ऊर्ध्वं व्याख्यास्यामः; तद्यथा---तृप्तिश्च, तन्द्रा च, निद्राधिक्यं च, स्तैमित्यं च, गुरुगात्रता च, आलस्यं च, मुखमाधुर्यं च, मुखस्रावश्च, श्लेष्मोद्गिरणं च, मलस्याधिक्यं च, बलासकश्च,(2) (2.`बलनाशश्च' इति पा०|) अपक्तिश्च, हृदयोपलेपश्च, कण्ठोपलेपश्च, धमनीप्रति(वि)चयश्च, गलगण्डश्च, अतिस्थौल्यं च, शीताग्निता च, उदर्दश्च, श्वेतावभासता च, श्वेतमूत्रनेत्रवर्चस्त्वं च; इति विंशतिः श्लेष्मविकाराः श्लेष्मविकाराणामपरिसंख्येयानामाविष्कृततमा व्याख्याता भवन्ति|| 17 || सर्वेष्वपि खल्वेतेषु श्लेष्मविकारेषूक्तेष्वन्येषु चानुक्तेषु श्लेष्मण इदमात्मरूपमपरिणामि कर्मणश्च स्वलक्षणं यदुपलभ्य तदवयवं वा विमुक्तसंदेहाः श्लेष्मविकारमेवाध्यवस्यन्ति कुशलाः; तद्यथा---स्नेहशैत्यशौक्ल्यगौरवमाधुर्यस्थैर्यपैच्छिल्यमात्स्नर्यानि श्लेष्मण आत्मरूपाणि; एवंविधत्वाच्च(3) (3.`एवंविधत्वाच्च कर्मणः स्वालक्षण्यमिदमस्य भवति' इति पा०|) श्लेष्मणः कर्मणः स्वलक्षणमिदमस्य भवति तं तं शरीरावयवमाविशतः; तद्यथा---श्वैत्यशैत्यकण्डूस्थैर्यगौरवस्नेहसुप्तिक्लेदोपदेहबन्धमाधुर्यचिरकारित्वानि श्लेष्मणः कर्माणि; तैरन्वितं श्लेष्मविकारमेवाध्यवस्येत्|| 18 || तं कटुकतिक्तकषायतीक्ष्णोष्णरूक्षैरुपक्रमैरुपक्रमेत स्वेदवमनशिरोविरेचनव्यायामादिभिः श्लेष्महरैर्मात्रां कालं च प्रमाणीकृत्य; वमनं तु सर्वोपक्रमेभ्यः श्लेष्मणि प्रधानतमं मन्यन्ते भिषजः, तद्ध्यादित एवामाशयमनुप्रविश्योरोगतं केवलं वैकारिकं श्लेष्ममूलमूर्ध्वमुत्क्षिपति, तत्रावजिते श्लेष्मण्यपि शरीरान्तर्गताः श्लेष्मविकाराः प्रशान्तिमापद्यन्ते, यथा भिन्ने केदारसेतौ शालियवषष्टिकादीन्यनभिष्यन्द्यमानान्यम्भसा प्रशोषमापद्यन्ते तद्वदिति|| 19 || तृप्तिर्येन तृप्तमिवात्मानं सर्वदा मन्यते| बलासकः बलक्षयः; किंवा श्लेष्मोद्रेकान्मन्दज्वरित्वं, स्थूलाङ्गता वा बलासकः| धमनीप्रतिचयो धमन्युपलेपः|(1) (1.`धमन्युपलेपेन धमनीनां पुष्टता' इति %गङ्गाधरः|% `धमनीनां प्रतिचयः अतिपूरणं' इति %योगीन्द्रनाथसेनः|%) शीताग्निता मन्दाग्निता| मार्त्स्न्यं मसृणता| श्लेष्मकर्मसु सुप्तिर्निष्क्रियत्वेन, वाते तु स्पर्शाज्ञानेन| अत्रामाशयमनुप्रविश्येति वचनेन श्लेष्मस्थानेष्वामाशयस्य प्राधान्यं, पूर्वं तु `तत्रापि उरो विशेषेण' इति वचनेनोरः प्रधानम्; एवमुभयमपि तुल्यं ज्ञेयम्|| 17-19 || <20-20-22> भवन्ति चात्र--- रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्| ततः कर्म भिषक् पश्चाज्ज्ञानपूर्वं समाचरेत्|| 20 || यस्तु रोगमविज्ञाय कर्माण्यारभते भिषक्| अप्यौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया|| 21 || यस्तु रोगविशेषज्ञः सर्वभैषज्यकोविदः| देशकालप्रमाणज्ञस्तस्य(2) (2.`देशकालविभागज्ञः' इति पा०|) सिद्धिरसंशयम्|| 22 || संप्रति रोगज्ञानस्य चिकित्सायामुपयोगमाह---रोगमित्यादि| औषधं परीक्षेतेति संबन्धः| औषधपरीक्षा रोगापेक्षिणी, तेन तदनन्तरमेव सा भवतीति भावः| ततः कर्मेति चिकित्साम्| ज्ञानपूर्वमिति कर्मदर्शनजनितज्ञानपूर्वम्||20-22 || <20-23-25> तत्र श्लोकाः--- संग्रहः प्रकृतिर्देशो विकारमुखमीरणम्|(3) (3.`विकारो मुखमीरणम्' इति पा०|) असन्देहोऽनुबन्धश्च रोगाणां संप्रकाशितः|| 23 || दोषस्थानानि रोगाणां गणा नानात्मजाश्च ये| रूपं पृथक् च दोषाणां कर्म चापरिणामि यत्|| 24 || पृथक्त्वेन च दोषाणां निर्दिष्टाः समुपक्रमाः| सम्यङ्महति(1) (1.`ज्ञानार्थं भिषजां चैव प्रजानां च हितैषिणा' इति पा०|) रोगाणामध्याये तत्त्वदर्शिना|| 25 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने महारोगाध्यायो नाम विंशोऽध्यायः|| 20 || समाप्तो रोगचतुष्कः|| 5 || संग्रहे संग्रह इति `चत्वारो रोगा' इत्यादिसंक्षेपोक्तिः| प्रकृतिरिति `द्विविधा पुनः' इत्यादिना| देश इति `द्विविधं चैषामधिष्ठानम्' इत्यादिना| विकाराश्च मुखं च विकारमुखं, तत्र `विकाराः पुनः' इत्यादिना विकाराः, `मुखानि' इत्यादिना मुखम्| `द्वयोस्तु' इत्यादिना ईरणम्| असन्देहः `न चान्योन्य' इत्यादिना| `सर्वेषु' इत्यादिना अनुबन्धः| नानात्मजाः सर्वे इति दोषान्तरासंपृक्तदोषजन्या उक्ताः|| 23-25 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने रोगचतुष्के महारोगाध्यायो विंशतितमः|| 20 || एकविंशोऽध्यायः| --**-- <21-1-2> अथातोऽष्टौनिन्दितीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || रोगचतुष्के रोगा उक्ताः, भेषजं च भेषजचतुष्के, रोगभेषजयोस्तु योजना यथा कर्तव्या तद्वक्तुं योजनाचतुष्कोऽभिधीयते| सा च योजना रोगेण समं भेषजानां प्रायः शरीरमेवापेक्षत इति शरीरभेदप्रतिपादकोऽष्टौनिन्दितीयोऽभिधीयते|| 1 || 2 || <21-3> इह खलु शरीरमधिकृत्याष्टौ पुरुषा निन्दिता भवन्ति; तद्यथा---अतिदीर्घश्च, अतिह्रस्वश्च, अतिलोमा च, अलोमा च,(2) (2.`चातिश्वेतश्चातिकृष्णश्च' इति पा०|) अतिकृष्णश्च, अतिगौरश्च, अतिस्थूलश्च, अतिकृशश्चेति|| 3 || शरीरमधिकृत्येतिवचनेन मनोऽधिकृत्य ये निन्दिता अधार्मिककदर्यादयः, तानिहानुपयुक्तान्निराकरोति; अतिदीर्घादयश्च षडिह निन्दितप्रस्तावादुच्यन्ते; निन्दितत्वं च तेषां लोकविगानादेव|(3) (3.`एषां च निन्दितत्वे वैरूप्यमेव हेतुः| प्रत्येकं चकारकरणमेषां परस्परसांकर्येऽतिशयितनिन्द्यत्वं बोधयति, तेन अतिदीर्घोऽतिह्रस्वो वा पुरुषो यद्यतिलोमादिर्भवति, तदा विशेषान्निन्दितो भवतीत्यर्थः' इति %शिवदाससेनः|%) अतिदीर्घश्चेत्यादिचकारः कुब्जादिनिन्दितग्रहणार्थम्|| 3 || <21-4> तत्रातिस्थूलकृशयोर्भूय एवापरे निन्दितविशेषा भवन्ति| अतिस्थूलस्य तावदायुषो ह्रासो जवोपरोधः(1) (1.`जरोपरोधः' इति पा०|) कृच्छ्रव्यवायता दौर्बल्यं दौर्गन्ध्यं स्वेदाबाधः क्षुदतिमात्रं पिपासातियोगश्चेति भवन्त्यष्टौ दोषाः| तदतिस्थौल्यमतिसंपूरणाद्गुरुमधुरशीतस्निग्धोपयोगादव्यायामादव्यवायाद्दिवास्वप्नाद्धर्षनित्यत्वादचिन्तनाद्बीजस्वभावाच्चोपजायते| तस्य ह्यतिमात्रमेदस्विनो(2) (2.`जरोपरोधः' इति पा०|) मेद एवोपचीयते न तथेतरे धातवः, तस्मादस्यायुषो ह्रासः; शैथिल्यात् सौकुमार्याद्गुरुत्वाच्च मेदसो जवोपरोधः,(3) (3.`अतिमात्रं मेदस्विन' इति पा०|) शुक्राबहुत्वान्मेदसाऽऽवृतमार्गत्वाच्च कृच्छ्रव्यवायता, दौर्बल्यमसमत्वाद्धातूनां, दौर्गन्ध्यं मेदोदोषान्मेदसः स्वभावात् स्वेदनत्वाच्च, मेदसः श्लेष्मसंसर्गाद्विष्यन्दित्वाद्बहुत्वाद्गुरुत्वाद्व्यायामासहत्वाच्च स्वेदाबाधः, तीक्ष्णाग्नित्वात् प्रभूतकोष्ठवायुत्वाच्च क्षुदतिमात्रं पिपासातियोगश्चेति|| 4 || तत्रातिस्थूलकृशयोश्चिकित्सोपयुक्तं विशेषं वक्तुमाह---तत्रेत्यादि| भूय एवेति अतिदीर्घादितुल्यलोकविगानादधिकाः| निन्दिताश्च ते विशेषाश्चेति निन्दितविशेषाः| अतिस्थौल्यस्य हेतुमाह---तदित्यादि| अतिसंपूरणम् अतिभोजनम्| बीजस्वभावादिति स्थूलमातापितृजन्यत्वात्| संप्रति स्थूलस्य साधारणादप्याहाराद्भूरिमेदोजन्माह---तस्य हीत्यादि| मेदस्विन इति हेतुगर्भविशेषणं; तेन यसमादतिस्थूले शरीरे मेदो देहव्यापकत्वेन लब्धवृत्ति, अतस्तदेव प्रायो वर्धते नान्ये रसादयः, तदभिभूतत्वादित्यर्थः| तस्मादिति विषमधातुत्वात्| मेदोदोषादिति दुष्टं मेदो दुर्गन्धं भवति| स्वभावादिति स्वभावादपि मेद आमगन्धित्वेन दुर्गन्धम्| स्वेदनत्वाच्चेति सति च स्वेदे दुर्गन्धताऽनुभवसिद्धैवेत्यर्थः|(4) (4.`दुर्गन्धतेत्यर्थः' इति पा०|) श्लेष्मसंसर्गादिभ्यो हेतुभ्यः स्वेदाबाधो ज्ञेयः|| 4 || <21-5-10.1> भवन्ति चात्र--- मेदसाऽऽवृतमार्गत्वाद्वायुः कोष्ठे विशेषतः| चरन् संधुक्षयत्यगनिमाहारं शोषयत्यपि|| 5 || तस्मात् स शीघ्रं जरयत्याहारं चातिकाङ्क्षति| विकारांश्चाश्नुते घोरान् कांश्चित्कालव्यतिक्रमात्|| 6 || एतावुपद्रवकरौ विशेषादग्निमारुतौ| एतौ हि दहतः स्थूलं वनदावो वनं यथा|| 7 || मेदस्यतीव संवृद्धे सहसैवानिलादयः| विकारान् दारुणान्(5) (5.`विकारान् दारुणानिति प्रमेहपिडकाज्वरभगन्दरविद्रधिवातरोगाणामन्यतमान्' इति %शिवदाससेनः|%) कृत्वा नाशयन्त्याशु जीवितम्|| 8 || मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः| अयथोपचयोत्साहो(1) (1.`अयथोपचयोत्साह इति शरीरोपचयानुरूपबलरहित इत्यर्थः|' इति %शिवदाससेनः|%) नरोऽतिस्थूल उच्यते|| 9 || इति मेदस्विनो दोषा हेतवो रूपमेव च| 10.1 | निर्दिष्टं, मेदसेत्यादौ वायोरनतिवृद्धत्वेनाग्निसन्धुक्षकत्वं न वैषम्यापादकत्वं, यतोऽतिवृद्धो हि वैषम्यं वह्नेः करोति वायुः| स इति मेदस्वी| कालव्यतिक्रमादिति भोजनकालातिक्रमात्| अतिस्थूललक्षणमाह---मेदोमांसेत्यादि|| 5-10.1 || <21-10.2-15> वक्ष्यते वाच्यमतिकार्श्ये त्वतः परम्|| 10.2 || सेवा रूक्षान्नपानानां लङ्घनं प्रमिताशनम्| क्रियातियोगः शोकश्च वेगनिद्राविनिग्रहः|| 11 || रूक्षस्योद्वर्तनं स्नानस्याभ्यासः प्रकृतिर्जरा| विकारानुशयः क्रोधः कुर्वन्त्यतिकृशं नरम्|| 12 || व्यायाममतिसौहित्यं क्षुत्पिपासामयौषधम्|(2) (2.`ओमहौषधमो' इति पा०|) कृशो न सहते तद्वदतिशीतोष्णमैथुनम्|| 13 || प्लीहा कासः क्षयः श्वासो गुल्मोऽर्शांस्युदराणि च| कृशं प्रायोऽभिधावन्ति(3) (3.`अभिबाधन्ते' इति पा०|) रोगाश्च ग्रहणीगताः|| 14 || शुष्कस्फिगुदरग्रीवो धमनीजालसन्ततः| त्वगस्थिशेषोऽतिकृशः स्थूलपर्वा नरो मतः|| 15 || वाच्यम् अभिधेयं; किंवा वाच्यमिति निन्दितमवद्यमिति यावत्| प्रमितस्य स्तोकस्याशनं प्रमिताशनम्| क्रियातियोगः वमनाद्यतियोगः| प्रकृतिः देहजनकं बीजम्| अनुशयः अनुबन्धः| कृशस्य लक्षणं---शुष्केत्यादि| त्वगस्थिशेष इति `दृश्यत' इति शेषः| स्थूलपर्वा स्थूलग्रन्थिः|| 10.2-15 || <21-16-17> सततं व्याधितावेतावतिस्थूलकृशौ नरौ| सततं चोपचर्यौ हि कर्शनैर्बृंहणैरपि|| 16 || स्थौल्यकार्श्ये वरं कार्श्यं समोपकरणौ(4) (4.`समोपकरणाविति सममुपकरणं चिकित्साविधानं ययोस्तौ, तथाच चिकित्स्यत्वेन तुल्यावपीत्यर्थः' इति %शिवदाससेनः|%)हि तौ| यद्युभौ व्याधिरागच्छेत् स्थूलमेवातिपीडयेत्|| 17 || कर्शनैर्बृंहणैरिति यथासंख्यम्| वरमिति मनागिष्टम्| स्थूलमेवातिपीडयेदिति स्थूलस्य दुरुपक्रमत्वात् यतः स्थूलस्य संतर्पणमतिस्थौल्यकरम्, अपतर्पणं चायं प्रवृद्धाग्नित्वान्न सोढ्ऽउं क्षमः; दुर्बले तु संतर्पणं योग्यमेवेति भावः|| 16|| 17 || <21-18-19> सममांसप्रमाणस्तु समसंहननो नरः| दृढेन्द्रियो विकाराणां(5) (5.`दृढेन्द्रियत्वाद्व्याधीनां' इति पा०|) न बलेनाभिभूयते|| 18 || क्षुत्पिपासातपसहः शीतव्यायामसंसहः| समपक्ता समजरः सममांसचयो मतः|| 19 || संप्रति प्रशस्तपुरुषमाह---समेत्यादि| मांसशब्देनेहोपचयो विवक्षितः, तेन सममुपचयस्य प्रमाणं यस्य स तथा| संहननं मेलकः| अपरानपि सममांसप्रमाणगुणानाह---क्षुदित्यादि|| 18 || 19 || <21-20> गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति| कृशानां बृंहणार्थं च लघु संतर्पणं च यत्|| 20 || एवं स्थूलकृशौ प्रतिपाद्य तयोर्योजनीयं भेषजमाह--गुर्वित्यादि| गुरु चातर्पणं च यथा---मधु; एतद्धि गुरुत्वाद्वृद्धमग्निं यापयति, अतर्पणात्वाच्च मेदो हन्ति| एवं प्रशातिकाप्रभृतीनामतर्पणानां संस्कारादिना गुरुत्वं कृत्वा भोजनं देयम्| कृशानां तु लघु तर्पणं च देयं; तद्धि लाघवादग्निवृद्धिकरं संतर्पणत्वाच्च पुष्टिकृत्| एतच्च द्वितयमप्यभीष्टतमत्वेनोक्तं, तेन, मेदस्विनो यल्लघु चातर्पणं प्रशातिकाप्रियङ्ग्वादि तच्च कर्तव्यं; तथा कृशस्यापि नवान्नादि गुर्वपि संतर्पणं कर्तव्यं; परं लाघवं गौरवं च तत्र संस्कारादिना प्रतिकर्तव्यम्|| 20 || <21-21-28> वातघ्नान्यन्नपानानि श्लेष्ममेदोहराणि च| रूक्षोष्णा वस्तयस्तीक्ष्णा रूक्षाण्युद्वर्तनानि च|| 21 || गुडूचीभद्रमुस्तानां प्रयोगस्त्रैफलस्तथा| तक्रारिष्टप्रयोगश्च प्रयोगो माक्षिकस्य च|| 22 || विडङ्गं नागरं क्षारः काललोहरजो मधु| यवामलकचूर्णं च प्रयोगः श्रेष्ठ उच्यते|| 23 || बिल्वादिपञ्चमूलस्य प्रयोगः क्षौद्रसंयुतः| शिलाजतुप्रयोगश्च साग्निमन्थरसः परः|| 24 || प्रशातिका प्रियङ्गुश्च श्यामाका यवका यवाः| जूर्णाह्वाः कोद्रवा मुद्गाः कुलत्थाश्चक्रमुद्गकाः(1)|| 25 || (1.`समकुष्ठकाः' इति पा०|) आढकीनां च बीजानि पटोलामलकैः सह| भोजनार्थं प्रयोज्यानि पानं चानु मधूदकम्|| 26 || अरिष्टांश्चानुपानार्थे मेदोमांसकफापहान्| अतिस्थौल्यविनाशाय संविभज्य प्रयोजयेत्|| 27 || प्रजागरं(2) (2.`अस्वप्नं च' इति पा०|) व्यवायं च व्यायामं चिन्तनानि च| स्थौल्यमिच्छन् परित्यक्तुं क्रमेणाभिप्रवर्धयेत्|| 28 || माक्षिकस्येति मधुनः; न च मधुनो वृष्यप्रयोगेषु दृष्टत्वाद् बृहणत्वं वाच्यं, यतो योगवाहि मधु यदा वृष्येण युज्यते तदा वृष्यत्वं करोति, लेखनयुक्तं तु लेखनकरं, तथा स्वरूपेणापि रूक्षादिगुणयोगात् कर्शनं; वचनं हि---"नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु (सु.सू.अ.45) इति|" विडङ्गादिप्रयोगो गौरवनिरपेक्ष एवातिस्थौल्यहरः, प्रभावात्| प्रशातिका `उडिका' इति प्रसिद्धा| यवकाः स्वल्पयवाः| चक्रमुद्गकः `ऋषिमुद्गक' इति प्रसिद्धः| आढकी तुवरी|| 21-28 || <21-29-34> स्वप्नो हर्षः सुखा शय्या मनसो निर्वृतिः शमः| चिन्ताव्यवायव्यायामविरामः प्रियदर्शनम्|| 29 || नवान्नानि नवं मद्यं ग्राम्यानूपौदका रसाः| संस्कृतानि च मांसानि दधि सर्पिः पयांसि च|| 30 || इक्षवः शालयो माषा गोधूमा गुडवैकृतम्| बस्तयः स्निग्धमधुरास्तैलाभ्यङ्गश्च सर्वदा|| 31 || स्निग्धमुद्वर्तनं स्नानं गन्धमाल्यनिषेवणम्| शुक्लं वासो यथाकालं दोषाणामवसेचनम्|| 32 || रसायनानां वृष्याणां योगानामुपसेवनम्| हत्वाऽतिकार्श्यमाधत्ते नृणामुपचयं परम्|| 33 || अचिन्तनाच्च कार्याणां ध्रुवं संतर्पणेन च| स्वप्नप्रसङ्गाच्च नरो वराह इव पुष्यति|| 34 || कार्श्यचिकित्सामाह---स्वप्न इत्यादि| शमः शान्तिः| ननु मवान्नादीनां गुरूणां संस्कारादिना गौरवं प्रतिकर्तव्यमग्निमान्द्यभयात्, तत् किमिति लघून्येव रक्तशाल्यादीनि तत्र न दीयन्ते, तानि हि प्रकृत्या लघूनि तर्पणानि च मधुरयोगात्| न, उभयस्याप्यभिप्रेतत्वात्; प्रकृतिलघु च तर्पणं रक्तशाल्यादि, संस्कारादिलघु च नवान्नादि संतर्पणकरमिति| एवं पूर्वोक्तप्रशातिकादावप्यनुसर्तव्यम्| अचिन्तनाच्चेत्यादिना प्रकृष्टं बृंहणकारणमुच्यते| स्वप्नप्रसङ्गो नित्यं स्वप्नमतिमात्रं च|| 29-34 || <21-35> यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः(1)| (1.`क्लमं गताः' इति पा०|) विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः|| 35 || संप्रति प्रस्तावागतं स्थौल्यकार्श्यचिकित्साप्रधानभूतं स्वप्नं निद्रारूपं सर्वतो निरूपयति---यदा त्वित्यादि| मनसीति अन्तःकरणे; किंवा मनोयुक्त आत्मा मन इत्युच्यते, तस्मिन् क्लान्त इति निष्क्रिये| कर्मात्मान इति इन्द्रियाणि| क्लमान्विताः क्रियारहिताः| विषयेभ्यः रूपादिभ्यः| मनसोऽप्रवृत्त्येन्द्रियाण्यपि न प्रवर्तन्त इति भावः| तदा स्वपितीति स्वप्नगुणयुक्तो भवति; स्वप्नश्च निरिन्द्रियप्रदेशे मनोवस्थानम्| किंवा कर्मात्मान इति संसार्यात्मानः| मनसि क्लान्ते आत्मानः क्लान्ता भवन्ति, मनोधीनप्रवृत्तित्वादात्मनां; ततश्च मनोनिवृत्त्या आत्मानोऽपि न विषयान् गृह्णन्ति, इन्द्रियाणि चात्मनोऽप्रवृत्त्यैव न प्रवर्तन्ते|| 35 || <21-36-38> निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्| वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च|| 36 || अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता| सुखायुषी पराकुर्यात्(2) (2.`निराकुर्यात् कालरात्रिरिवागता', इति पा०|) कालरात्रिरिवापरा|| 37 || सैव युक्ता पुनर्युङ्क्ते निद्रा देहं सुखायुषा| पुरुषं योगिनं सिद्ध्या सत्या बुद्धिरिवागता|| 38 || संप्रति विधिना सेविताया निद्राया गुणमविधिना च दोषमाह---निद्रायत्तमित्यादिना न चेत्यन्तेन| अत्र च सुखादि विधिसेवितनिद्राफलं, दुःखादि त्वविधिनिद्राफलम्| एतदेव विभजते---अकाल इत्यादि| अकाल इति दिनादौ निद्रां प्रति निषिद्धे काले; अनेन च मिथ्यायोगो निद्राया उक्तः| कालरात्रिः कालोषा| सत्या बुद्धिः तत्त्वज्ञानम्|| 36-38 || <21-39-43> गीताध्ययनमद्यस्त्रीकर्मभाराध्वकर्शिताः| अजीर्णिनः क्षताः क्षीणा वृद्धा बालास्तथाऽबलाः|| 39 || तृष्णातीसारशूलार्ताः श्वासिनो हिक्किनः कृशाः| पतिताभिहतोन्मत्ताः क्लान्ता यानप्रजागरैः|| 40 || क्रोधशोकभयक्लान्ता दिवास्वप्नोचिताश्च ये| सर्व एते दिवास्वप्नं सेवेरन् सार्वकालिकम्|| 41 || धातुसाम्यं तथा ह्येषां बलं चाप्युपजायते| श्लेष्मा पुष्णाति चाङ्गानि स्थैर्यं भवति चायुषः|| 42 || ग्रीष्मे त्वादानरूक्षाणां वर्धमाने च मारुते| रात्रीणां चातिसंक्षेपाद्दिवास्वप्नः प्रशस्यते|| 43 || संप्रति दिनेऽपि यैर्निद्रा सेव्या तानाह---गीतेत्यादि| इह गीतकर्शितानां दिवास्वप्नाद्धातुपुष्टौ सत्यामारोग्यम्| अतीसारादिषु च प्रभावाद्दिवाऽपि निद्रा हिता| अजीर्णिनस्त्वजीर्णपाकार्थं दिवानिद्रा; निद्रा हि स्रोतोऽवरोधेनाग्निबलं(1) (1.`स्रोतोवबोधेन' इति पा०|) कृत्वा शीघ्रमाहारं पचति| दिवास्वप्नसात्म्यानां सहसा तत्परित्यागे दोष एव स्यात्| रात्रौ जागरितानां च तज्जनितवातक्षोभशमार्थं दिवास्वप्नः, स च %क्षारपाणि%वचनेन कर्तव्यः; यदुक्तं---"यावत्कालं न सुप्तः स्याद्रात्रौ स्वप्नाद्यथोचितात्| ततोऽर्धमात्रं तत्कालं दिवास्वप्नो विधीयते" इति; अयं च दिवास्वप्नोऽभुक्तवतामेव; यदुक्तं %हारीते%---"भुक्त्वा स्वप्नं न सेवेत सुस्थोऽप्यसुखितो भवेत्" इति; अन्यत्राप्युक्तं व्यायामादिषु दिवास्वप्नविधाने---"नरान्निरशनान् कामं दिवा स्वापयेत्" इति| सार्वकालिकमिति ग्रीष्मं परित्यज्यापि| `रात्रीणां चातिसंक्षेपादिति अनेनाल्पनिद्रत्वं च सूचयति|| 39-43 || <21-44-49> ग्रीष्मवर्ज्येषु कालेषु दिवास्वप्नात् प्रकुप्यतः| श्लेष्मपित्ते दिवास्वप्नस्तस्मात्तेषु न शस्यते|| 44 || मेदस्विनः स्नेहनित्याः श्लेष्मलाः श्लेष्मरोगिणः| दूषीविषार्ताश्च दिवा न शयीरन् कदाचन|| 45 || हलीमकः शिरःशूलं स्तैमित्यं गुरुगात्रता| अङ्गमर्दोऽग्निनाशश्च प्रलेपो हृदयस्य च|| 46 || शोफारोचकहृल्लासपीनसार्धावभेदकाः| कोठारुः पिडकाः कण्डूस्तन्द्रा कासो गलामयाः|| 47 || स्मृतिबुद्धिप्रमोहश्च संरोधः स्रोतसां ज्वरः| इन्द्रियाणामसामर्थ्यं विषवेगप्रवर्त(र्ध)नम्|| 48 || भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्| तस्माद्धिताहितं स्वप्नं बुद्ध्वा स्वप्यात् सुखं बुधः|| 49 || न शयीरन् कदाचनेतिवचनाद्ग्रीष्मेऽपि दिवास्वप्नं मेदस्विप्रभृतीनां निषेधति| गीतकर्षणादौ तु बलाबलं निरूप्य दिवास्वप्नप्रवृत्तिर्वा निवृत्तिर्वा विधेया| विषवेगप्रवर्तनमिति दूषीविषार्तानां बोद्धव्यम्| स्वप्यात् सुखमिति सुखं यथा भवति तथा स्वप्यात्; तच्चाहितस्वप्नपरित्यागेन हितस्वप्नसेवया च|| 44-49 || <21-50> रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा| अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्|| 50 || रात्रावित्यादिना जागरणस्य स्वप्नस्य च रूक्षत्वं स्निग्धत्वं च तत्कार्यकर्तृत्वादुपचर्यते| किंच जागरणं रात्रौ दिने वा रूक्षमेव; परं दिवा जागरणं न विरूक्षणं शरीरे करोति रात्रिस्वप्नप्रस्निग्धत्वात्; रात्रौ जागरणं तु रौक्ष्यं करोति, तेन तद्रूक्षमुच्यते; एवं दिवास्वप्नेऽपि वाच्यम्| स्वप्नप्रसङ्गेन स्वप्नभेदगुणमाह---अरूक्षमित्यादि| अनभिष्यन्दि अस्निग्धमित्यर्थः| आसीनप्रचलायितम् उपविष्टस्य किंचिन्निद्रासेवनं; यदाहुर्जनाः प्रधानं विहारेषु|| 50 || <21-51> देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः| स्वप्नाहारसमुत्थे च स्थौल्यकार्श्ये विशेषतः|| 51 || स्वप्नप्राधान्ये हेतुमाह---देहवृत्तावित्यादि| सुख इति सुखहेतुः|| 51 || <21-52-54> अभ्यङ्गोत्सादनं स्नानं ग्राम्यानूपौदका रसाः| शाल्यन्नं सदधि क्षीरं स्नेहो मद्यं मनःसुखम्|| 52 || मनसोऽनुगुणा गन्धाः शब्दाः संवाहनानि च| चक्षुषोस्तर्पणं लेपः शिरसो वदनस्य च|| 53 || स्वास्तीर्णं शयनं वेश्म सुखं कालस्तथोचितः| आनयन्त्यचिरान्निद्रां प्रनष्टा या निमित्ततः|| 54 || स्वप्नजनकं हेतुमाह---अभ्यङ्गेत्यादि| कालस्तथोचित इति यस्मिन् काले निद्रा पुरुषेणाभ्यस्ता स कालस्तस्योचितः| निमित्ततः प्रनष्टेतिवचनमरिष्टजनितनिद्राप्रतिषेधार्थम्; अरिष्टं ह्यनिमित्तमुच्यते शास्त्रे|| 52-54 || <21-55-57> कायस्य शिरसश्चैव विरेकश्छर्दनं भयम्| चिन्ता क्रोधस्तथा धूमो व्यायामो(1) (1.`क्रोधः कथा धूमो व्यवायो' इति पा०|) रक्तमोक्षणम्|| 55 || उपवासोऽसुखा शय्या सत्त्वौदार्यं तमोजयः| निद्राप्रसङ्गमहितं वारयन्ति समुत्थितम्|| 56 || एत एव च विज्ञेया निद्रानाशस्य(2) (2.`निद्रानाशस्येति हितनिद्रानाशस्याप्येत एव सुस्थेनातिप्रसङ्गेन क्रियमाणा हेतवो भवन्तीत्यर्थः' इति %शिवदाससेनः|%) हेतवः| कार्यं कालो विकारश्च प्रकृतिर्वायुरेव च|| 57 || अत्र निद्राप्रतिषेधहेतुमाह---कायस्येत्यादि| सत्त्वौदार्यं सत्त्वगुणभूरित्वम्| तमोजयः तमोगुणजयः, स च योगाभ्यासादिना भवति| एत एव चेति स्वस्थे क्रियमाणा इति बोद्धव्यं; निद्रातिप्रसङ्गे तु सति क्रियमाणा अतिप्रसङ्गनिषेधका भवन्ति| अपरानपि निद्रानाशहेतूनाह---कार्यमित्यादि| कार्यमिति कार्यासक्तो न निद्रां याति| काल इति वार्धक्यं, वृद्धा हि स्वभावत एव जागरूका भवन्ति| विकारः व्याधिः शूलादिः| प्रकृतिः स्वभावः, स्वभावादेव केचिदनिद्रा भवन्ति(3)| (3.`यद्यपि तमोभवाऽपि व्याधिरेव, तथाऽपि सा मानसदोषजन्येति न तस्याः शारीरव्याधिष्वन्तर्भाव इत्यर्थः' इति %शिवदाससेनः|%) विकारग्रहणेनैव वाते लब्धे पुनर्वातग्रहणं विशेषेण वायोर्निद्रापहारकत्वप्रतिपादनार्थम्|| 55-57 || <21-58> तमोभवा श्लेष्मसमुद्भवा च मनःशरीरश्रमसंभवा च| आगन्तुकी व्याध्यनुवर्तिनी च रात्रिस्वभावप्रभवा च निद्रा|| 58 || निद्राविशेषानाह---तमोभवेत्यादि| तमोभवा इति तमोगुणोद्रेकभवा| मनःशरीरश्रमसंभवा तु निद्रा मनःशरीरयोः श्रमेण क्रियोपरमे सति नेन्द्रियाणि न च मनो विषयेषु प्रवर्तन्ते, ततश्च निद्रा भवति; श्रमश्चायमनतिवृद्धो भूरिवाताप्रकोपकोऽभिप्रेतः, तेन श्रमस्य वातजनकत्वेन निद्रानाशः किमिति न भवतीति न वाच्यं, दृष्टं चैतद्यच्छ्रान्तानां निद्रा भवतीति| आगन्तुकी रिष्टभूता| व्याध्यनुवर्तिनी सन्निपातज्वरादिकार्या| रात्रिस्वभावात् प्रभवतीति रात्रिस्वभावप्रभवा| दिवा प्रभवन्ती तु निद्रा तमः प्रभृतिभ्य एव भवति|| 58 || <21-59> रात्रिस्वभावप्रभवा मता या तां भूतधात्रीं प्रवदन्ति तज्ज्ञाः| तमोभवामाहुरघस्य मूलं शेषाः पुनर्व्याधिषु निर्दिशन्ति|| 59 || आसु निद्रासु प्रशस्तां निन्दितां चाह---रात्रीत्यादि| भूतानि प्राणिनो दधाति(1) (1.`दधातीति भूतधात्री' इति पा०|) पुष्णातीति भूतधात्री, धात्रीव धात्री| अघस्य पापस्य मूलमिति कारणं; तमोगृहीतो हि सदा(2) (2.`महानिद्रालुत्वेन' इति पा०|) निद्रात्मकत्वेनानुष्ठेयं सद्वृत्तं न करोति, ततश्चाधर्मोत्पादः(3)| (3.`यद्यपि तमोभवाऽपि व्याधिरेव, तथाऽपि सा मानसदोषजन्येति न तस्याः शारीरव्याधिष्वन्तर्भाव इत्यर्थः' इति %शिवदाससेनः|%) व्याधिष्विति शारीरव्याधिषु; श्लेष्मादयो व्याधय एव, तेषु च भूता निद्रा व्याधिरूपैव| आगन्तुकी चासाध्यव्याधिभवा च स्वयमप्यसाध्यभूता(4) (4.`द्वयमप्यसाध्यव्याधिरूपा' इति पा०|) व्याधिरूपा, तेन तां च व्याधिषु मध्ये निर्दिशन्ति; किंवा व्याधिष्वाधारेषु निर्दिशन्तीत्यर्थो ज्ञेयः|| 59 || <21-60-62> तत्र श्लोकाः--- निन्दिताः पुरुषास्तेषां यौ विशेषेण निन्दितौ| निन्दिते कारणं दोषास्तयोर्निन्दितभेषजम्|| 60 || येभ्यो यदा हिता निद्रा येभ्यश्चाप्यहिता यदा| अतिनिद्रायानिद्राय(1) (1.`अतिनिद्रानिद्रयोश्च' इति पा०|) भेषजं यद्भवा च सा|| 61 || या या यथाप्रभावा च निद्रा तत् सर्वमत्रिजः| अष्टौनिन्दितसंख्याते व्याजहार पुनर्वसुः|| 62 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽष्टौनिन्दितीयो नामैकविंशतितमोऽध्यायः|| 21 || संग्रहे अनिद्रायेति अविद्यमाननिद्राय पुरुषाय| यथाप्रभावा चेति भूतधात्रीत्यादिवर्णितप्रभावा|| 60-62 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्केऽष्टौनिन्दितीयो नामैकविंशोऽध्यायः| द्वाविंशोऽध्यायः| --**-- <22-1-2> अथातो लङ्घनबृंहणीयमध्यायं व्याख्यास्यामः(2)|| 1 || (2.`पूर्वाध्याये तर्पणैर्बृहणैरित्युक्तम्, अतस्तदभिधायकं लङ्घनबृंहणीयमाह---अथात इत्यादि' इति %शिवदाससेनः|%) इति ह स्माह भगवानात्रेयः|| 2 || योजनापेक्षिणीयं शरीरमभिधाय लङ्घनादिविषयत्वाद्योजनाया लङ्घनादीन्येव विषयतः स्वरूपतश्च वक्तुं लङ्घनबृंहणीयोऽभिधीयते|| 1 || 2 || <22-3-8> तपःस्वाध्यायनिरतानात्रेयः शिष्यसत्तमान्| षडग्निवेशप्रमुखानुक्तवान् परिचोदयन्|| 3 || लङ्घनं(3) (3.`लङ्घनमित्यादि| रूक्षादीन्यपि लङ्घनबृंहणयोरन्तर्भवन्ति, यदुक्तं "स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्| भूतानां तच्च द्वैविध्याद्द्वितयं नातिवर्तते" इति (वा.सू.अ.14); तथाऽप्यशेषविशेषज्ञानार्थं तेषामपीह भेदेनोपादानं मन्तव्यम्' इति %शिवदाससेनः|%) बृंहणं काले रूक्षणं स्नेहनं तथा| स्वेदनं स्तम्भनं चैव जानीते यः स वै भिषक्|| 4 || तमुक्तवन्तमात्रेयमग्निवेश उवाच ह|| 5 || भगवँल्लङ्घनं किंस्विल्लङ्घनीयाश्च(4) (4.`किं तत्' इति पा०|) कीदृशाः| बृंहणं बृंहणीयाश्च रूक्षणीयाश्च रूक्षणम्|| 6 || के स्नेहाः(5) (5.`स्नेहनं' इति पा०|) स्नेहनीयाश्च स्वेदाः स्वेद्याश्च के मताः| स्तम्भनं स्तम्भनीयाश्च वक्तुमर्हसि तद्गुरो !|| 7 || लङ्घनप्रभृतीनां च षण्णामेषां समासतः| कृताकृतातिवृत्तानां(6) (6.`कृताकृतारिक्तानां' इति पा०|) लक्षणं वक्तुमर्हसि|| 8 || परिचोदयन्निति ज्ञानार्थं प्रेरयन्| कृतेत्यादौ कृतं सम्यक्कृतम्|| 3-8 || <22-9-17> तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत्| यत् किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम्|| 9 || बृहत्त्वं यच्छरीरस्य जनयेत्तच्च बृंहणम्| रौक्ष्यं खरत्वं वैशद्यं यत् कुर्यात्तद्धि रूक्षणम्|| 10 || स्नेहनं स्नेहविष्यन्दमार्दवक्लेदकारकम्(1)| (1.`मार्दवक्लेदकृन्मतम्' इति पा०|) स्तम्भगौरवशीतघ्नं स्वेदनं स्वेदकारकम्|| 11 || स्तम्भं स्तम्भयति यद्गतिमन्तं चलं ध्रुवम्| लघूष्णतीक्ष्णविशदं रूक्षं सूक्ष्मं खरं सरम्|| 12 || कठिनं चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम्| गुरु शीतं मृदु स्निग्धं बहलं स्थूलपिच्छिलम्|| 13 || प्रायो मन्दं स्थिरं श्लक्ष्णं द्रव्यं बृंहणमुच्यते| रूक्षं लघु खरं तीक्ष्णमुष्णं स्थिरमपिच्छिलम्|| 14 || प्रायशः कठिनं चैव यद्द्रव्यं तद्धि रूक्षणम्| द्रवं सूक्ष्मं सरं स्निग्धं पिच्छिलं गुरु शीतलम्| प्रायो मन्दं मृदु च यद्द्रव्यं तत्स्नेहनं मतम्|| 15 || उष्णं तीक्ष्णं सरं स्निग्धं रूक्षं सूक्ष्मं द्रवं स्थिरम्| द्रव्यं गुरु च यत् प्रायस्तद्धि स्वेदनमुच्यते|| 16 || शीतं मन्दं मृदु श्लक्ष्णं रूक्षं सूक्ष्मं द्रवं स्थिरम्| यद्द्रव्यं लघु चोद्दिष्टं प्रायस्तत् स्तम्भं स्मृतम्|| 17 || रौक्ष्यमित्यादौ रौक्ष्यमेव प्रधानं बोद्धव्यं, खरत्ववैशद्ये तु तदनुगते| विष्यन्दः विलयनम्| स्वेदकारकं घर्मकारकम्| स्तम्भयतीति निरुणद्धि| चलमिति किंचिद्गतिमत्| गतिमन्तमिति प्रव्यक्तगतिमन्तम्| एतच्चातिसारशोणितस्रुतिविषदाहवेदनादिषु बोद्धव्यं न केवलवाते, गतिमन्तं प्रति स्तम्भकस्य वर्धकत्वात्| गुर्वित्यादौ बहलं घनम्| मन्दमिति चिरकारि| स्थूलं संहतावयवं लड्डुकपिष्टकादि| विरूक्षणद्रव्यकथने यद्गुणमेव लङ्घनद्रव्यमुक्तं तद्गुणमेव विरूक्षणं यद्यप्युक्तं, तथाऽपि रूक्षगुणस्यात्र प्राधान्यं, लङ्घने तु लघुगुणप्राधान्यं ज्ञेयं; तथा लङ्घनमद्रव्येणोपवासेनापि क्रियते, विरूक्षणं तु द्रव्यकार्यतयैव प्राधान्यादुक्तं; तेन लङ्घनविरूक्षणयोर्नैकता| यत्तु वक्ष्यति---"कृतातिकृतलिङ्गं यल्लङ्घिते तद्विरूक्षिते" इति, तत् प्रायोवादात्| विरूक्षणस्य हि मुख्यः स्नेहाभावः साध्यः, लङ्घनस्य तु गौरवाभाव इति स्फुट एव भेदः प्रतिभाति| स्वेदनगुणकथने स्निग्धं रूक्षमिति स्निग्धं वा रूक्षं वेत्यर्थः| एवं सरस्थिरावपि विकल्पेन ज्ञेयौ| पिपासेति पिपासानिग्रहः| मारुतो यद्यपि सोमसंबन्धात्तथालङ्घनं न भवति, तथाऽपि स्वरूपेण लङ्घनमेव| पचन्तमग्निं प्रतिपक्षक्षपणेन बलदानेन च यत् पाचयति तत् पाचनं; तच्च वाय्वग्निगुणभूयिष्ठम्|| 9-17 || <22-18> चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्|| 18 || चतुष्प्रकारा संशुद्धिरिति अनुवासनं वर्जयित्वा, तस्य बृंहणत्वात्|| 18 || <22-19-24> प्रभूतश्लेष्मपित्तास्रमलाः संसृष्टमारुताः| बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः|| 19 || येषांम मध्यबला रोगाः कफपित्तसमुत्थिताः| वम्यतीसारहृद्रोगविसूच्यलसकज्वराः|| 20 || विबन्धगौरवोद्गारहृल्लासारोचकादयः| पाचनैस्तान् भिषक् प्राज्ञः प्रायेणादावुपाचरेत्|| 21 || एत एव यथोद्दिष्टा येषामल्पबला गदाः| पिपासानिग्रहैस्तेषामुपवासैश्च ताञ्जयेत्|| 22 || रोगाञ्जयेन्मध्यबलान्(1) (1.`दोषान्' इति पा०|) व्यायामातपमारुतैः| बलिनां किं पुनर्येषां रोगाणामवरं(2) (2.`दोषाणां' इति पा०|) बलम्|| 23 || त्वग्दोषिणां प्रमीढानां(3) (3.`प्रमूढानाम्' इति पा०|) स्निग्धाभिष्यन्दिबृंहिणाम्| शिशिरे लङ्घनं शस्तमपि वातविकारिणाम्|| 24 || उक्तस्य दशप्रकारलङ्घनस्य भिन्नं विषयमाह---प्रभूतेत्यादि| आदाविति वचनमन्ते च्छर्द्यादीनां निरामाणां संशमनीयत्वात्| रोगानिति लङ्घनीयरोगान्| बलिनामिति पदं बलवतामेव व्यायामादिसेवाभिधानार्थम्| मध्यबलानिति मध्यबलानपि; एतेनाञ्जसा अल्पबला एव गदा व्यायामादिविषया इति भावः| बृंहिणा बृंहणयुक्तानाम्| लङ्घनं शस्तमिति दशविधमपि| शिशिर इति शिशिरगुणयुक्ते हेमन्ते शिशिरे च; अत्र च लङ्घनं बलवत्त्वात् प्राणिनां कार्यम्|| 19-24 || <22-25-28> अदिग्धविद्धमक्लिष्टं वयस्थं सात्म्यचारिणाम्| मृगमत्स्यविहङ्गानां मांसं बृंहणमुच्यते|| 25 || क्षीणाः क्षताः कृशा वृद्धा दुर्बला नित्यमध्वगाः| स्त्रीमद्यनित्या ग्रीष्मे च बृंहणीया नराः स्मृताः|| 26 || शोषार्शोग्रहणीदोषैर्व्याधिभिः कर्शिताश्च ये| तेषां क्रव्यादमांसानां बृंहणा लघवो रसाः|| 27 || स्नानमुत्सादनं स्वप्नो मधुराः स्नेहवस्तयः| शर्कराक्षीरसर्पीषि सर्वेषां विद्धि बृंहणम्|| 28 || अदिग्धविद्धमिति विषाक्तशस्त्राविद्धम्| सात्म्ये देशे चरन्तीति सात्म्यचारिणः| लघव इति संस्कारेण लघवः; किंवा क्रव्यादानां ये लघवः श्येनादयः, तन्मांसरसा इत्यर्थः|| 25-28 || <22-29-31> कटुतिक्तकषायाणां सेवनं स्त्रीष्वसंयमः| खलिपिण्याकतक्राणां मध्वादीनां च रूक्षणम्|| 29 || अभिष्यण्णा महादोषा मर्मस्था व्याधयश्च ये| ऊरुस्तम्भप्रभृतयो रूक्षणीया निदर्शिताः|| 30 || स्नेहाः स्नेहयितव्याश्च स्वेदाः स्वेद्याश्च ये नराः| स्नेहाध्याये मयोक्तास्ते स्वेदाख्ये च सविस्तरम्|| 31 || मध्वादीनां च सेवनमिति संबन्धः| खलिः सर्षपखलिः; पिण्याकं तिलखलिः, किंवा पिण्याकशाकम्| प्रभृतिग्रहणादाढ्यवातप्रमेदाहयो ग्राह्याः|| 29-31 || <22-32-33> द्रवं तन्वसरं यावच्छीतीकरणमौषधम्|स्वादु तिक्तं कषायं च स्तम्भनं सर्वमेव तत्|| 32 || पित्तक्षाराग्निदग्धा ये वम्यतीसारपीडिताः| विषस्वेदातियोगार्ताः स्तम्भनीया(1) (1.`स्तम्भनीयास्तथाविधाः' इति पा०|) निदर्शिताः|| 33 || तनु अबहलम्| सरति गच्छतीति सरं, न सरमसरं, स्थिरमित्यर्थः|| 32-33 || <22-34-37> वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे| हृदयोद्गारकण्ठास्यशुद्धौ तन्द्राक्लमे गते|| 34 || स्वेदे जाते रुचौ चैव क्षुत्पिपासासहोदये| कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि|| 35 || पर्वभेदोऽङ्गमर्दश्च कासः शोषो मुखस्य च| क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्बल्यं श्रोत्रनेत्रयोः|| 36 || मनसः संभ्रमोऽभीक्ष्णमूर्ध्ववातस्तमो हृदि| देहाग्निबलनाशश्च लङ्घनेऽतिकृते भवेत्|| 37 || क्षुत्पिपासयोरसहः पीडाकरत्वेनोदयः क्षुत्पिसासहोदयः, न तु क्षुत्पिपापासयोर्युगपदुदयः(2)| (2.`क्षुत्पिपासयोरसहः पीडाकरत्वेनोदयः क्षुत्पिपासासहोदयः, न क्षुत्पिपासयोर्युगपदुदय इति, %सुश्रुते%---"सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्" इत्युक्तत्वादिति %चक्रः|% किंतु, "क्षुत्तृट्सहोदयः शुद्धहृदयोद्गारकण्ठता| व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते" (सू.अ.14) इति %वाग्भट%वचनाद्युगपदुदय इत्यर्थोऽपि प्रमाणसिद्ध एव' इति %शिवदाससेनः|%) अत एवोक्तं %सुश्रुते%---"सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहं लघुम्" (सु.उ.तं.अ.39) इत्यादि| अन्तरात्मनीति मनसि| मनसः संभ्रमो भ्रान्तिरेव| ऊर्ध्वे काये वात ऊर्ध्ववातः(3)|| 34-37 || (3.`ऊर्ध्वकाये वात ऊर्ध्ववातो हिक्काश्वासकर्णस्वनजृम्भादिः; न पुनरुद्गारविशेषः, तस्यावरोधककफजन्यत्वात्; प्रकृते तु लङ्घनेन कफसंक्षयात्, स च कफकोपात्; यदुक्तं "अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च| करोति नित्यमुद्गारमूर्ध्ववातः स उच्यते" इति %शिवदाससेनः|%) <22-38-39.1> बलं पृष्ट्युपलम्भश्च कार्श्यदोषविवर्जनम्| लक्षणं बृंहिते स्थौल्यमति चात्यर्थबृंहिते|| 38 || कृतातिकृतलिङ्गं यल्लङ्घिते तद्धि(4) रूक्षिते| 39.1 | (4.`तद्विरूक्षिते' इति पा०|) कार्श्यदोषविवर्जनमिति कार्श्ये ये दोषाः शीतोष्णासहत्वादयः, तेषां वर्जनम्|| 38-39.1 || <22-39.2-40> स्तम्भितः स्याद्बले लब्धे यथोक्तैश्चामयैर्जितैः|| 39.2 || श्यावता स्तब्धगात्रत्वमुद्वेगो हनुसंग्रहः| हृद्वर्चोनिग्रहश्च स्यादतिस्तम्भितलक्षणम्|| 40 || बले लब्धे इति बलवान् यदा पुरुषो भवति| यथोक्तैरिति "पित्तक्षाराग्निदग्धा ये" इत्याद्यभिधेयैः| उद्वेग ऊर्ध्ववातवेगः; किंवा भैषज्यानभिलाषः|| 39-40 || <22-41-42> लक्षणं चाकृतानां स्यात् षण्णामेषां समासतः| तदौषधानां धातूनामशमो(1) (1.`रोगाणां' इति पा०|) वृद्धिरेव च|| 41 || इति षट् सर्वरोगाणां प्रोक्ताः सम्यगुपक्रमाः| साध्यानां साधने सिद्धा मात्राकालानुरोधिनः|| 42 || तदौषधानामिति लङ्घनादिसाध्यानाम्| वृद्धिरेव चेति स्तोकमात्रकृतलङ्घनादिक्रियया दोषक्षोभमात्रस्य कृतत्वात्| धातूनामिति दोषाणां, "दोषा अपि धातुशब्दं लभन्ते" इति वचनात्|| 41 || 42 || <22-43> भवति चात्र--- दोषाणां बहुसंसर्गात् सङ्कीर्यन्ते ह्यपक्रमाः| षट्त्वं तु नातिवर्तन्ते त्रित्वं वातादयो यथा|| 43 || संप्रत्युक्तलङ्घनाद्युपक्रमाणां विकारापेक्षया संसर्गमाह---दोषाणामित्यादि| दोषाणां यस्मात् संसर्गा बहवः, तस्मात्तत्साधनार्थमुपक्रमा अपि सङ्कीर्यन्ते मिश्रतां यान्ति| यथा---क्वचिल्लङ्घनस्वेदने, क्वचिद्बृंहणस्नेहने,(2) (2.`बृंहणस्वेदने' इति पा०|) एवमादि| षट्त्वं तु नातिवर्तन्त इति संसृष्टा अपि लङ्घनादिस्वरूपं न जहति; न लङ्घनादयः परस्परयुक्ता मधुसर्पिःसंयोगवत् प्रकृतिगुणानपेक्षिकार्यान्तरमारभन्त इति भावः| अत्रैव दृष्टान्तमाह--त्रित्वमित्यादि| अयं च दृष्टान्तः संसर्गिसंख्याऽपरित्यागमात्रकः(3)|| 43 || <22-44> तत्र श्लोकाः--- इत्यस्मिँलङ्घनाध्याये व्याख्याताः षडुपक्रमाः| यथाप्रश्नं भगवता चिकित्सा यैः प्रवर्तते|| 44 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः|| 22 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के लङ्घनबृंहणीयो नाम द्वाविंशोऽध्यायः|| 22 || त्रयोविंशोऽध्यायः| --**-- <23-1-2> अथातः संतर्पणीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || व्याख्यातषडुपक्रमाणामेव संतर्पणापतर्पणभेदेन द्विविधानां द्विविधविषये प्रवृत्तिं दर्शयितुं संतर्पणीयोऽभिधीयते(1)|| 1 || 2 || (1.`पूर्वाध्याये षडुपक्रमा उक्तास्ते संतर्पणापतर्पणभेदेन द्विविधाः, तदुक्तम्, "उपक्रम्यस्य हि द्वित्वाद्द्विधैवोपक्रमो मतः| एकः संतर्पणः प्रोक्तो द्वितीयश्चापतर्पणः" (वा.सू.अ.14) इति| अतस्तेषां द्विविधविषये प्रवृत्तिं दर्शयितुं संतर्पणीयोऽभिधीयते---अथात इत्यादि' इति %शिवदाससेनः|%) <23-3-7> संतर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः| नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः|| 3 || गोरसैर्गौडिकैश्चान्नैः(2) (2.`ओश्चान्यैः' इति पा०|) पैष्टिकैश्चातिमात्रशः| चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः|| 4 || रोगास्तस्योपजायन्ते संतर्पणनिमित्तजाः| प्रमेहपिडकाकोठकण्डूपाण्ड्वामयज्वराः(2) (2.ओ`श्चान्यैः' इति पा०|)|| 5 || कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः| तन्द्रा क्लैब्यमतिस्थौल्यमालस्य गुरुगात्रता|| 6 || इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः| शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः|| 7 || संतर्पयति संतर्पणमाचरति| स्निग्धैरित्यादिवचनमस्निग्धादिभिरपि शक्तुप्रभृतिभिस्तृप्तिमात्रकारकत्वेन संतर्पणनिषेधार्थं; भवति हि तृप्तिकारके संतर्पणशब्दप्रयोगः, यथाऽत्रैव संतर्पणप्रयोगे---"शक्तूनां षोडशगुणो भागः संतर्पणं पिबेत्" इति| शय्यासनसुखे रतत्वेनैव चेष्टाद्वेषित्वे लब्धे पुनस्तद्वचनं शय्यासनस्थितस्यापि गीताङ्गचालनादिचेष्टानिषेधार्थम्| आमप्रदोषा विसूचिकादयः| प्रमीलकः सततं प्रध्यानम्|| 3-7 || <23-8-26.1> शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्| व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च|| 8 || सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्| चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः|| 9 || त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्| मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत्|| 10 || तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्| मात्राकालप्रयुक्तेन संतर्पणसमुत्थिताः|| 11 || मुस्तमारग्वधः पाठा त्रिफला देवदारु च| श्वदंष्ट्रा खदिरो निम्बो हरिद्रेत्वक्च वत्सकात्|| 12 || रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः| संतर्पणकृतैः सर्वैर्व्याधिभिः संप्रमुच्यते|| 13 || एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः| त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः|| 14 || कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा| वृषकैले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः|| 15 || तक्रेण दधिमण्डेन बदराम्लरसेन वा| मूत्रकृच्छ्रं प्रमेहं च पीतमेतद्व्यपोहति|| 16 || तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च| अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम्|| 17 || त्र्यूषणं त्रिफला क्षौद्रं किमिघ्नमजमोदकः| मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः|| 18 || व्योषं(1) (1.`व्योषमित्यादि| अत्र तैलघृतक्षौद्राणां प्रत्येकं मिलितचूर्णसमत्वं, समुदितचूर्णमपेक्ष्यैव सक्तूनां षोडशगुणो भागः' इति %शिवदाससेनः|%) विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्| बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम्|| 19 || हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्| सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत्|| 20 || चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः| सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत्|| 21 || प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः| प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः|| 22 || प्लीहा पाण्ड्वामयः शोफो मूत्रकृच्छ्रमरोचकः| हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः|| 23 || क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च| नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते|| 24 || व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः| संतर्पणकृतैर्दोषैः स्थौल्यं(2) (2.`लौल्यं' इति पा०|) मुक्त्वा विमुच्यते|| 25 || उक्तं संतर्पणोत्थानामपतर्पणमौषधम्| 26.1 || सक्षौद्रश्चाभयाप्राश इति क्षौद्रेण सह हरीतकीप्राशः; किंवा अगस्त्यहरीतक्यादिप्राशः| ये चोक्ता इति आरग्वधीये (सू.अ.3)| तेनेति क्वाथेन करणभूतेन, अभ्यस्यतोऽभ्यासं कुर्वाणस्य; किंवा तेन क्वाथेन त्रिफलादीन्यभ्यस्यत इति योजना| यथादोषमिति दोषप्रमाणापेक्षया गृहीतमात्रम्| उद्वर्तनमभ्यङ्गपूर्वकम्, उद्धर्षस्त्वनभ्यङ्गपूर्वकः| स्नेहोपसंहितैरिति स्नेहसाधनोपयुक्तैः| गोमेदकः मणिविशेषः| क्रौञ्चः पक्षी, `कोंच' इति ख्यातः| खराह्वा अजमोदा| लोहोदकाप्लुत इति अगुरूदकाप्लुतः| उदककरणं च षडङ्गजलविधानेन| इह प्रयोगे वक्ष्यमाणव्योषाद्युक्तप्रमाणेन साहचर्याच्चूर्णादिमानं ज्ञेयम्| संतर्पणमिति जलालोडितशक्तुरूपतया, तेन संतर्पणसंज्ञस्याप्यपतर्पणता ज्ञेया| श्वैत्र्यं श्वित्रित्वं; `श्वैत्यं' इति पाठे श्वेतावभासता|| 8-26.1 || <23-26.2-30> वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः|| 26.2 || देहाग्निबलवर्णौजः शुक्रमांसपरिक्षयः| ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः|| 27 || श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा| विण्मूत्रसंग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्|| 28 || पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः| ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात्|| 29 || तेषां संतर्पणं तज्ज्ञैः पुनराख्यातमौषधम्| यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते(1)|| 30 || (1.`संतर्पणस्य द्वैविध्यमाह---यत्तदात्व इत्यादि| तदात्वे इति सद्यः, समर्थमिति अपतर्पणजव्याधिनिराकरणसमर्थं; तेन सद्यःसंतर्पणमेकम्, अभ्यासवशात् संतर्पणमपरमित्यर्थः' इति %शिवदाससेनः|%) ऊर्ध्ववातादय इति पूर्वाध्यायोक्ताः "ऊर्ध्ववातस्तमो हृदि" (सू.अ.22) इत्यादयः| ऊर्ध्ववातः श्वासादिर्यत्रोर्ध्वं वायुर्याति; किंवा तन्त्रान्तरोक्तो रोगविशेष एव, यथा---"अधः प्रतिहतो वायुः श्लेष्मणा कुपितेन च| करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते" इति|| 26.2-30 || <23-31-38> सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते| नर्ते संतर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति|| 31 || देहाग्निदोषभैषज्यमात्राकालानुवर्तिना| कार्यमत्वरमाणेन भेषजं चिरदुर्बले|| 32 || हिता मांसरसास्तस्मै पयांसि च घृतानि च| स्नानानि वस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये|| 33 || ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्| तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः|| 34 || शर्करापिप्पलीतैलघृतक्षौद्रैः समांशकैः| सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते|| 35 || सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्| पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्|| 36 || फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्| तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्|| 37 || मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः| परूषकैः सामलकैर्युक्तो मद्यविकारनुत्|| 38 || सद्यस्तर्पणतर्पणाभ्यासयोरुक्तयोर्विषयभेदमाह---सद्य इत्यादि| अत्वरमाणेनेति वचनेन चिरदुर्बले त्वरया क्रियमाणं तर्पणमग्निवधादिदोषं करोतीति सूचयति| तर्पणास्तर्पणाश्चेति संतर्पणकारका मन्थादयः; तेन, इह(2) (2.`हि' इति पा०|) संज्ञामात्रेण ये तर्पणा अपतर्पणकारका व्योषादयस्ते न ग्राह्याः; किंतु(3) (3.`तेन' इति पा०|) ` शर्करापिप्पली' इत्यादिग्रन्थवाच्याः| शर्करादिमन्थोक्तमानेनापरेऽपीह मन्था ग्राह्याः|| 31-38 || <23-39> स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा| सद्यः संतर्पणो मन्थः स्थैर्यवर्णबलप्रदः|| 39 || स्वादुरम्ल इत्यादिना सद्यस्तर्पणमाह| अम्ल इति अम्लदाडिमादियोगात्| अत्र रूक्षसक्तुकृतस्यापि मन्थस्य द्रवत्वशैत्यदेहानुसारित्वैः सद्यःसंतर्पकत्वं भवत्येव, अत एव `सद्य' इत्युक्तं, स्नेहादिबृंहणद्रव्ययोगात्तु कालान्तरतर्पकत्वमपि भवति|| 39 || <23-40> तत्र श्लोकः--- संतर्पणोत्था ये रोगा रोगा ये चापतर्पणात्| संतर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः|| 40 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने संतर्पणीयो नाम त्रयोविंशोऽध्यायः|| 23 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकाख्यायां सूत्रस्थाने योजनाचतुष्के संतर्पणीयो नाम त्रयोविंशोऽध्यायः|| 23 || चतुर्विंशोऽध्यायः| --**-- <24-1-2> अथातो विधिशोणितीयमध्यायं व्याख्यास्यामः(1)|| 1 || (1.'`यद्यपि शोणितविकारा अपि वातादिजन्या एव, तथाऽपि धातुषु बहुविकारकर्तृत्वेन प्राधान्यसूचनार्थं पृथगध्यायेऽभिधानं ज्ञेयम्' इति %शिवदाससेनः|%) इति ह स्माह भगवानात्रेयः|| 2 || संप्रति वातादिवद्बहुविकारकर्तृत्वेन शोणितस्य शोणितविकाराणां पूर्वोक्तानेवोपक्रमान् लङ्घनबृंहणादीन् विशेषेण दर्शयितुं विधिशोणितीयोऽभिधीयते| इयमप्यर्थपरा संज्ञा(2)|| 1 || 2 || (2.`इयमप्यर्थपरा संज्ञा; किंवा विधिना शोणितमितिशब्दमधिकृत्य कृतोऽध्यायो विधिशोणितीयाध्यायः; "वर्णागमः" इत्यादिना `ना'शब्दलोपः' इति %शिवदाससेनः|%) <24-3> विधिना शोणितं जातं शुद्धं भवति देहिनाम्| देशकालौकसात्म्यानां विधिर्यः संप्रकाशितः|| 3 || विधिनेति सम्यगाहाराचारविधिना| शुद्धं भवतीत्यत्र भवति विद्यत इत्यर्थः, उत्पादस्य जातशब्देनैवोक्तत्वात्| केन विधिनेत्याह---देशेत्यादि| सात्म्यशब्दस्य देशादिभिः प्रत्येकमन्वयः| ओकसात्म्यम् अभ्याससात्म्यम्| संप्रकाशित इति तस्याशितीये (सू.अ.6), संप्रकाशित इत्यत्र `तेन' इति शेषः; अतो यः संप्रकाशितो विधिस्तेन विधिनेति संबन्धः| अन्ये व्याख्यानयन्ति---शोणितं जातं तावद्भवति, तच्च कारणान्तरदुष्टं सद्विधिना यथोक्तेन पुनः शुद्धं भवतीति योजनीयम्|| 3 ||तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा|युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्तते|| 4 ||विशुद्धं शोणितं किं करोतीत्याह-- -तद्विशुद्धमित्यादि| तेन विधिना विशुद्धं तद्विशुद्धं; किंवा तदिति शोणितम्| प्राणः शोणितं ह्यनुवर्तत इति शोणितान्वयव्यतिरेकमनुविधीयते| यदुक्तं---"दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः| शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्"---(सू.अ.29) इति|| 4 || <24-5-10> प्रदुष्टबहुतीक्ष्णोष्णैर्मद्यैरन्यैश्च तद्विधैः| तथाऽतिलवणक्षारैरम्लैः कटुभिरेव च|| 5 || कुलत्थमाषनिष्पावतिलतैलनिषेवणैः| पिण्डालुमूलकादीनां हरितानां च सर्वशः|| 6 || जलजानूपबैलानां प्रसहानां च सेवनात्| दध्यम्लमस्तुसुक्तानां सुरासौवीरकस्य च|| 7 || विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च| भुक्त्वा दिवा प्रस्वपतां द्रवस्निग्धगुरूणि च|| 8 || अत्यादानं तथा क्रोधं भजतां चातपानलौ| छर्दिवेगप्रतीघातात् काले चानवसेचनात्|| 9 || श्रमाभिघातसंतापैरजीर्णाध्यशनैस्तथा| शरत्कालस्वभावाच्च शोणितं संप्रदुष्यति|| 10 || शुद्धिहेतुमभिधाय दुष्टिहेतुमाह---प्रदुष्टेत्यादि| प्रदुष्टं स्वप्रकृतिविरपरीतम्| अन्यैश्च तद्विधैरिति प्रदुष्टपानकादिभिः; किंवा `अन्नैः' इति पाठः| तथाऽतिलवणक्षारैरित्यादि केचिद्भेषजविषयं वर्णयन्ति, तद्विधैरिति वचनेनान्नपानस्यातिलवणादेर्गृहीतत्वात्| निष्पावः श्वेतशिम्बिः| अत्यादानं तृप्तिमतिक्रम्य भोजनम्| काले चेति शोणितदुष्टियुक्ते शरत्काले| अजीर्णेऽध्यशनमजीर्णाध्यशनं; किंवा अजीर्णस्यापक्वस्याशनमजीर्णाशनम्, अध्यशनं तु पूर्वान्नशेषे यद्भुज्यते, यदाह---"भुक्तस्योपरि यद्भुक्तं तदध्यशनमुच्यते" (चि.अ.15)|| 5-10 || <24-11-17> ततः शोणितजा रोगाः प्रजायन्ते पृथग्विधाः| मुखपाकोऽक्षिरागश्च(1) पूतिघ्राणास्यगन्धिता|| 11 || (1.अक्षिपाक्श्च इति पा.|) गुल्मोपकुशवीसर्परक्तपित्तप्रमीलकाः| विद्रधी रक्तमेहश्च प्रदरो वातशोणितम्|| 12 || वैवर्ण्यमग्निसादश्च पिपासा गुरुगात्रता| संतापश्चातिदौर्बल्यमरुचिः शिरसश्च रुक्|| 13 || विदाहश्चान्नपानस्य तिक्ताम्लोद्गिरणं क्लमः| क्रोधप्रचुरता बुद्धेः संमोहो लवणास्यता|| 14 || स्वेदः शरीरदौर्गन्ध्यं मदः कम्पः स्वरक्षयः| तन्द्रानिद्रातियोगश्च तमसश्चातिदर्शनम्|| 15 || कण्ड्वरुःकोठपिडकाकुष्ठचर्मदलादयः| विकाराः सर्व एवैते विज्ञेयाः शोणिताश्रयाः|| 16 || शीतोष्णस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः| सम्यक् साध्या न सिध्यन्ति रक्तजांस्तान् विभावयेत्|| 17 || उपकुशः मुखरोगविशेषः; यदुक्तं %सुश्रुते%---"वेष्टेषु दाहः पाकश्च तेभ्यो दन्ताश्चलन्ति च| यस्मिन्नुपकुशो नाम पित्तरक्तकृतो गदः" (सु.नि.अ.16) इति| कुष्ठ इत्युक्तेऽपि चर्मदलाभिधानं विशेषार्थम्| शोणिताश्रया इति भाषया शोणितस्य वातादिवत् स्वातन्त्र्येण रोगकर्तृत्वं निराकरोति| अनुक्तभूरिशोणितरोगग्रहणार्थमाह---शीतोष्णेत्यादि| आद्यग्रहणात्तीक्ष्णमृद्वादीनां ग्रहणम्| सम्यगिति पूर्वेण योजनीयम्|(1) (1.`सम्यगुपक्रान्ता इत्यन्वयः' इति %शिवदाससेनः|%) तत्र शीतोष्णस्निग्धरूक्षाद्यैरिति शोणितवृद्धिमनपेक्ष्य वातादिजयार्थमात्रप्रयुक्तैरिति मन्तव्यम्| येन शोणितव्याधेरपि शान्तिर्वक्ष्यमाणरक्तपित्तहरक्रियादिभिः शीतोष्णस्निग्धादिक्रियाप्रविष्टैव, ततश्च शोणितरोगस्यापि शीतादिक्रियाभिरेव शोणितप्रतिकूलाभिः प्रशमो भवति; प्रवृद्धशोणिताश्रयास्तु वातादय आश्रयप्रभावान्न स्वचिकित्सामात्रेण प्रशाम्यन्ति|| 11-17 || <24-18> कुर्याच्छोणितरोगेषु रक्तपित्तहरीं क्रियाम्| विरेकमुपवासं च स्रावणं शोणितस्य च|| 18 || शोणितरोगचिकित्सामाह---कुर्यादित्यादि| रक्तपित्तहरक्रियादयो यथायोग्यतया बोद्धव्याः|| 18 || <24-19> बलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा| रुधिरं स्रावयेज्जन्तोराशयं(2) (2.`ओरामयं' इति पा०|) प्रसमीक्ष्य वा|| 19 || उक्तशोणितस्रावणप्रमाणमाह---बलेत्यादि| बलदोषप्रमाणादिति बलस्य तथा दोषस्य शोणितव्याधिरूपस्य प्रमाणं वीक्ष्य; दोषशब्दो ह्ययं रोगे वर्तते| विशुद्ध्या रुधिरस्य चेति यावता स्रावणेन शोणितं विशुद्धं भवति| आशयं स्थानं दुष्टशोणिताश(श्र)यमिति यावत्| यथा---स्वल्पे कुष्ठे स्तोकमेव विशुद्ध्यर्थमुपादेयं, महति कुष्ठे बहु स्रावमीयम्| यदुक्तं---"प्रच्छनमल्पे कुषअठे महति च शस्तं सिराव्यधनम्" (चि.अ.7) इति| एषु च पक्षेषु यद्यत्रानत्ययं भवति तत्तत्र ग्राह्यम्|| 19 || <24-20-21> अरुणाभं भवेद्वाताद्विशदं फेनिलं तनु| पित्तात् पीतासितं रक्तं स्त्यायत्यौष्ण्याच्चिरेण च|| 20 || ईषत्पाण्डु कफाद्दुष्टं पिच्छिलं तन्तुमद्धनम्| संसृष्टलिङ्गं(3) (3.`द्विदोषलिङ्गं' इति पा०|) संसर्गात्त्रिलिङ्गं सान्निपातिकम्|| 21 || दुष्टरक्तलक्षणमाह---अरुणाभमित्यादि| स्त्यायति घनं भवति|| 20 || 21 || <24-22> तपनीयेन्द्रगोपाभं पद्मालक्तकसन्निभम्| गुञ्जाफलसवर्णं च विशुद्धं विद्धि शोणितम्|| 22 || तपनीयं लोहितसुवर्णम्, इन्द्रगोपः स्वनामप्रसिद्धः कीटविशेषः| विशुद्धरक्तलिङ्गे नानावर्णता वातादिप्रकृतित्वान्मनुष्याणाम्|| 22 || <24-23> नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थितासृ- गग्निर्विशेषेण च रक्षितव्यः|| 23 || नात्युष्णादिभोजने हेतुमाह---तदेत्यादि| अतिशीतमग्निमान्द्यं करोति, अत्युष्णं च प्रचलस्यासृजो नितरां प्रचलतां करोति, तस्मान्नात्युष्णशीतम्| लघु दीपनीयं चाग्निदीप्त्यर्थमेव|| 23 || <24-24> प्रसन्नवर्णेन्द्रियमिन्द्रियार्था- निच्छन्तमव्याहतपक्तृवेगम्| सुखान्वितं तु(पु)ष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति|| 24 || संप्रति शोणितादर्शनेनापि विशुद्धरक्तज्ञानार्थं लक्षणमाह---प्रसन्नेत्यादि| अव्याहता पक्तिश्च वेगश्च पुरीषादीनां यस्य स तथा|| 24 || <24-25-29> यदा तु रक्तवाहीनि रससंज्ञावहानि च| पृथक् पृथक् समस्ता वा स्रोतांसि कुपिता मलाः|| 25 || मलिनाहारशीलस्य रजोमोहावृतात्मनः| प्रतिहत्यावतिष्ठन्ते जायन्ते व्याधयस्तदा|| 26 || मदमूर्च्छायसंन्यासास्तेषां विद्याद्विचक्षणः| यथोत्तरं बलाधिक्यं हेतुलिङ्गोपशान्तिषु|| 27 || दुर्बलं चेतसः स्थानं यदा वायुः प्रपद्यते| मनो विक्षोभयञ्जन्तोः संज्ञां संमोहयेत्तदा|| 28 || पित्तमेवं कफश्चैवं मनो विक्षोभयन्नृणाम्| संज्ञां नयत्याकुलतां विशेषश्चात्र वक्ष्यते|| 29 || संप्रति रक्तवाहिधमनीदुष्ट्या ये व्याधयो भवन्ति तानाह---यदा त्वित्यादि| संज्ञावहानीति संज्ञाहेतुमनोवहानि, मनसस्तु केवलमेव शरीरमयनीभूतं; यदुक्तं---"सत्त्वादीनां पुनः केवलं शरीरमयनीभूतम्" (वि.अ.5) इत्यादि; किंवा रससंज्ञं धातुमावहन्तीति रससंज्ञवहानि|(1) (1.`अन्ये तु रससंज्ञं धातुमावहन्तीति रससंज्ञवहानीत्याहुः; किंतु "रसासृक्चेतनावाहिस्रोतोरोधसमुद्भवाः| मदमूर्च्छायसंन्यासा यथोत्तरबलोत्तराः" इति तन्त्रान्तरे मनोवहधमनीदुष्टिर्व्यक्ता, सा चास्मिन् व्याख्याने नोपपद्यते, इति पूर्वव्याख्यैव युक्ता' इति %शिवदाससेनः|%) रसवहधमनीनां तु हृदयं स्थानं, तदुपघाताच्च मोह उपपन्न एव| मला इति दुष्टदोषसंज्ञाः; यदुक्तं---"मलिनीकरणान्मलाः" इति| यथोत्तरं लिङ्गाधिक्यं मदमूर्च्छायसंन्यासेषु मोहरूपं ज्ञेयं; मदेऽपि हि स्तोको मोहोऽस्ति, उत्तरयोस्तु व्यक्त एव मोहः|| 25-29 || <24-30-33.1> सक्तानल्पद्रुताभाषं चलस्खलितचेष्टितम्|(1) (1.`सक्तानल्पद्रुताभाषमिति सक्तं विच्छिन्नवर्णम्, अनल्पं बहु, द्रुतं शीघ्रं भाषते यः स तथा, एवं परुषाभासमित्यपि व्याख्येयम्' इति %शिवदाससेनः|%) विद्याद्वातमदाविष्टं रूक्षश्यावारुणाकृतिम्|| 30 || सक्रोधपरुषाभाषं संप्रहारकलिप्रियम्| विद्यात् पित्तमदाविष्टं रक्तपीतासिताकृतिम्|| 31 || स्वल्पासंबन्धवचनं तन्द्रालस्यसमन्वितम्| विद्यात् कफमदाविष्टं पाण्डुं प्रध्यानतत्परम्|| 32 || सर्वाण्येतानि रूपाणि सन्निपातकृते मदे| 33.1 | परुषं ब्रूत इति परुषाभाषः|| 30-33.1 || <24-33.2> जायते शाम्यति क्षिप्रं मदो मद्यमदाकृतिः|| 33.2 || मदस्वरूपमाह---जायत इत्यादि|| 33.2 || <24-34> यश्च मद्यकृतः प्रोक्तो विषजो रौधिरश्च यः| सर्व एते मदा नर्ते वातपित्तकफत्रयात्|| 34 || मदप्रसङ्गेन मद्यविषजयोरपि मदयोश्चातुर्विध्यमाह---यश्चेत्यादि| वातपित्तकफत्रयादिति वातात् पित्तात् कफाद्वातपित्तकफाच्च; एतेन तेषामप्येतदेव लक्षणं वातादिकृतं भवतीति भावः|| 34 || <24-34> <24-35-41> नीलं वा यदि वा कृष्णमाकाशमथवाऽरुणम्| पश्यंस्तमः प्रविशति शीघ्रं च प्रतिबुध्यते(2)|| 35 || (2.`तमः प्रविशति मूर्च्छतीत्यर्थः, शीघ्रं च प्रतिबुध्यत इति वायोः शीघ्रकारित्वात्' इति %शिवदाससेनः|%) वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य च| कार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसंभवे|| 36 || रक्तं हरितवर्णं वा वियत् पीतमथापि वा| पश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते|| 37 || सपिपासः ससंतापो रक्तपीताकुलेक्षणः| संभिन्नवर्चाः पीताभो मूर्च्छाये पित्तसंभवे|| 38 || मेघसङ्काशमाकाशमावृतं वा तमोघनैः| पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते|| 39 || गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणा| सप्रसेकः सहृल्लासो मूर्च्छाये कफसंभवे|| 40 || सर्वाकृतिः सन्निपातादपस्मार इवागतः| स जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः|| 41 || मूर्च्छायलक्षणमाह---नीलं वेत्यादि| तत्र वातमूर्च्छाये श्यावारुणा छाया रिष्टरूपत्वान्मरणाय स्याद् वायव्यत्वादिति चोद्यं कुर्वन्ति; उक्तं हि---"वायव्या सा विनाशाय क्लेशाय महतेऽपि वा" (इ.अ.7) इति| तन्न, अनिमित्ता हि छाया रिष्टं न तु दृश्यमाननिमित्ता, इह च वातसंबन्धो दृश्यत एव निमित्तं; किंवा "क्लेशाय महतेऽपि वा" इति वचनादेव वायव्यच्छायाया मारकत्वं व्यभिचरतिम्| तमोभिर्घनैश्चेति तमोघनैः; किंवा तमोभिरेव घनैः| विना बीभत्सचेष्टितैरिति दन्तखादनाङ्गविक्षेपणादिकं विना|| 35-41 || <24-42-53> दोषेषु मदमूर्च्छायाः कृतवेगेषु(1) (1.`हृतवेगेषु' इति पा०|) देहिनाम्| स्वयमेवोपशाम्यन्ति संन्यासो नौषधैर्विना|| 42 || वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाः| संन्यस्यन्त्यबलं जन्तुं प्राणायतनसंश्रिताः|| 43 || स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमः| प्राणैर्वियुज्यते शीघ्रं मुक्त्वा सद्यःफलाः क्रियाः|| 44 || दुर्गेऽम्भसि यथा मज्जद्भाजनं त्वरया बुधः| गृह्णीयात्तलमप्राप्तं तथा संन्यासपीडितम्|| 45 || अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि च| सूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे|| 46 || लुञ्चनं केशलोम्नां च दन्तैर्दशनमेव च| आत्मगुप्तावघर्षश्च हितं तस्यावबोधने|| 47 || संमूर्च्छितानि तीक्ष्णानि मद्यानि विविधानि च| प्रभूतकटुयुक्तानि(2) (2.`प्रभूतकटुतिक्तानि' इति| पाओ) तस्यास्ये गालयेन्मुहुः|| 48 || मातुलुङ्गरसं तद्वन्महौषधसमायुतम्| तद्वत्सौवर्चलं दद्याद्युक्तं मद्याम्लकाञ्जिकैः|| 49 || हिङ्गूषणसमायुक्तं यावत् संज्ञाप्रबोधनम्| प्रबुद्धसंज्ञमन्नैश्च लघुभिस्तमुपाचरेत्|| 50 || विस्मापनैः स्मारणैश्च प्रियश्रुतिभिरेव च| पटुभिर्गीतवादित्रशब्दैश्चित्रैश्च दर्शनैः|| 51 || स्रंसनोल्लेखनैर्धूमैरञ्जनैः कवलग्रहैः| शोणितस्यावसेकैश्च व्यायामोद्धर्षणैस्तथा|| 52 || प्रबुद्धसंज्ञं मतिमाननुबन्धमुपक्रमेत्| तस्य(3) (3.`ततः स रक्षितव्यो हि मनःप्रलयहेतुतः' इति पा०|) संरक्षितव्यं हि मनः प्रलयहेतुतः|| 53 || संन्यासस्य मूर्च्छादिभ्यो भेदकं लक्षणमाह---दोषेष्वित्यादि| कृतवेगेष्विति वेगं कृत्वा क्षीणबलेषु, वेगो हि दोषाणां बलक्षयकारणं भवति; यदुक्तं विषमज्वरे---"कृत्वा वेगं गतबला" (चि.अ.3) इत्यादि| संन्यस्यन्ति अचेष्टं कुर्वन्ति|(4) (4.`संन्यस्यन्ति मोहयन्ति' इति %शिवदाससेनः|%) प्राणायतनमिति हृदयम्| मुक्त्वेति अप्राप्य| सद्यः फला इति सद्यः प्रबोधनकारिकास्तीक्ष्णाञ्जनादिकाः| सूचीभिरिति च तोदनेन संबध्यते| संमूर्च्छितानीति मिलितानि| गालयेदिति यत्नेन मुखे प्रक्षिपेत्| सौवर्चलस्थाने केचित् सौवीरकमाहुः| अनुबन्धं(5) (5.`%अनुबद्धं%' इति पा०|) सततम्| प्रलयहेतुत इति मोहहेतुतः|| 42-53 || <24-54-58> स्नेहस्वेदोपपन्नानां यथादोषं यथाबलम्| पञ्च कर्माणि कुर्वीत मूर्च्छायेषु मदेषु च|| 54 || अष्टाविंशत्यौषधस्य तथा तिक्तस्य सर्पिषः| प्रयोगः शस्यते तद्वन्महतः षट्पलस्य वा|| 55 || त्रिफलायाः प्रयोगो वा सघृतक्षौद्रशर्करः| शिलाजतुप्रयोगो वा प्रयोगः पयसोऽपि वा|| 56 || पिप्पलीनां प्रयोगो वा पयसा चित्रकस्य वा| रसायनानां कौम्भस्य सर्पिषो वा प्रशस्यते|| 57 || रक्तावसेकाच्छास्त्राणां सतां सत्त्ववतामपि| सेवनान्मदमूर्च्छायाः प्रशाम्यन्ति शरीरिणाम्|| 58 || अष्टाविंशत्यौषधस्येति पानीयकल्याणस्य| तिक्तस्य महतस्तथा तिक्तस्य षट्पलस्य तथा महतस्तिक्तस्येति संबन्धः; एते च तिक्तषट्पलमहातिक्तकघृते कुष्ठचिकित्सिते वक्तव्ये| कौम्भं सर्पिर्दशाब्दिकम्|| 54-58 || <24-59-60> तत्र श्लोकौ--- विशुद्धं चाविशुद्धं च शोणितं तस्य हेतवः| रक्तप्रदोषजा रोगास्तेषु रोगेषु चौषधम्|| 59 || मदमूर्च्छायसंन्यासहेतुलक्षणभेषजम्| विधिशोणितकेऽध्याये सर्वमेतत् प्रकाशितम्|| 60 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने विधिशोणितीयो नाम चतुर्विंशोऽध्यायः|| 24 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने योजनाचतुष्के विधिशोणितीयो नाम चतुर्विंशोऽध्यायः|| 24 || समाप्तो योजनाचतुष्कः|| 6 || पञ्चविंशोऽध्यायः| --**-- <25-1-2> अथातो यज्जः पुरुषीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || य इमे योजनाचतुष्के षडुपक्रमा अभिहितास्तेऽन्नपानापेक्षयैव व्याधिहरणे समर्थाः, अतोऽन्नपानचतुष्कोऽभिधीयते| तत्रापि संक्षेपेणान्नपानगुणाभिधायको यज्जः पुरुषीयोऽभिधीयते|तत्रादौ पुरुषव्याधिकारणनिश्चायकप्रकरणं त्वाहारगुणप्रश्नावतारार्थं तथा पूर्वोक्ताषडुपक्रमणीयरोगकारणज्ञानार्थं च 'यज्जःपुरुष' इति प्रश्नं प्राधान्येनाधिकृत्य कृतोऽध्यायो यज्जःपुरुषीयो ज्ञेयः| यद्यपि `पुरुषो यज्जः' इति प्रश्नक्रमः, तथाऽपि प्रश्नार्थोऽत्र गृहीतः|| 1 || 2 || <25-3-4> पुरा प्रत्यक्षधर्माणं भगवन्तं पुनर्वसुम्| समेतानां(1) (1.`उपासतां' इति पा०|) महर्षीणां प्रादुरासीदियं कथा(2)|| 3 || (2.`महर्षय उपासीनाः प्रादुश्चक्रुरिमां कथाम्' इति पा०|) आत्मेन्द्रियमनोर्थानां योऽयं पुरुषसंज्ञकः| राशिरस्यामयानां च प्रागुत्पत्तिविनिश्चये|| 4 || प्रत्यक्षधर्मत्वं तपःप्रभावात्| इयमिति अग्रे वक्ष्यमाणा| कथा तत्त्वजिज्ञासार्थमन्योन्यपृच्छा| राशिः मेलकः, आत्मेन्द्रियमनोऽर्थसमुदाय इत्यर्थः| अस्य राशेरामयानां चोत्पत्तिविनिश्चये उत्पत्तिविनिश्चयविषयिणी कथा प्रादुरासीदिति संबन्धः|| 3 || 4 || <25-5-6> तदन्तरं काशिपतिर्वामको वाक्यमर्थवित्|(1) (1.`अथ काशिपतिर्वाक्यं वामकोऽर्थवदन्तरा' इति पा०|) व्याजहारर्षिसमितिमुपसृत्याभिवाद्य च|| 5 || किन्नु भोः पुरुषो यज्जस्तज्जास्तस्यामयाः स्मृताः| न वेत्युक्ते नरेन्द्रेण प्रोवाचर्षीन् पुनर्वसुः|| 6 || तामेव परस्परप्रश्नरूपां कथां दर्शयति---तदन्तरमित्यादि| अन्तरशब्दः कालवचनः; यथा---"अपस्माराय कुर्वन्ति वेगं किंचिदथान्तरम्' (चि.अ.10) इति; किंचित्कालमित्यर्थः; तेन तदन्तरमिति कथारम्भकाल(2) (2.`कथारम्भ एव' इति पा०|) इत्यर्थः| काशी वाराणसी तस्याः पतिः, तेषां बहुत्वाद्विशेषणं---वामक इति| यस्माज्जातो यज्जः; तत एव पुरुषजनकात् कारणाज्जातास्तज्जाः| न वेति अन्यतः पुरुषो जायतेऽन्यतश्च तस्य रोगा इत्यर्थः| नरेन्द्रेणेति काशिपतिनाम्ना राजर्षिणा|| 5 || 6 || <25-7> सर्व एवामितज्ञानविज्ञानच्छिन्नसंशयाः| भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम्|| 7 || अमिताभ्यां ज्ञानविज्ञानाभ्यां छिन्नः संशयो येषां ते तथा| "भवन्तश्छेत्तुमर्हन्ति काशिराजस्य संशयम्" इति पाठः सुगमः| "भवन्तोऽर्हन्ति नश्छेत्तुं काशिराजे च संशयम्" इति तु पाठे, नोऽस्माकं काशिराजेऽस्मन्मध्यगत इत्यर्थः| एतेन स्वपक्षे काशिराजे न व्यामोहवचनं वक्तव्यमिति शिक्षयति| चकारेणान्येषां च ऋषीणां संशयं समुच्चिनोति| अन्ये तु, नोऽस्माकं संशयं काशिराजे च संशयमिति व्याख्यानयन्ति| संशयद्वये चैकोऽत्र ऋषीणामात्मेन्द्रियेत्यादिना श्लोकेन दर्शितः संशयः, स च पुरुषस्यामयानां च प्रागुत्पत्तिं प्रथमोत्पत्तिं प्रतीति व्याख्यानयन्ति; द्वितीयस्तु काशिपतेर्यथोक्त एव || 7 || <25-8-9> पारीक्षिस्तत्परीक्ष्याग्रे मौद्गल्यो वाक्यमब्रवीत्| आत्मजः पुरुषो रोगाश्चात्मजाः कारणं हि सः|| 8 || स चिनोत्युपभुङ्क्ते च कर्म कर्मफलानि च| नह्यृते चेतनाधातोः प्रवृत्तिः सुखदुःखयोः|| 9 || आत्मजः पुरुष इत्यादिप्रश्नद्वयस्योत्तरं; तत्र पूर्वप्रश्नस्य पुरुषस्यामयानां च कुत उत्पत्तिरित्येवंरूपस्य प्रश्नस्योत्तरं आत्मजः पुरुषो रोगाश्चेति, काशिपतिप्रश्नमात्रेऽप्युत्तरमेतत् यत एवात्मतः पुरुषो जायते तत एव रोगा इत्यर्थरूपमेव|(3) (3.`इत्यनुरूपमेव' इति पा०|) प्रश्नोत्तरता त्वस्य ग्रन्थस्य सुगमैव| कारणत्वे हेतुमाह---स चिनोतीत्यादि| चिनोति कर्म, कर्मफलानि च शरीरारोग्यविकारादीनि भुङ्क्त इति योजना| कर्मसहायस्यात्मनः शरीरविकारादिकर्तृत्वात् कारणत्वमिति भावः| एतदेव व्यतिरेकेणाह---नह्यृत इत्यादि| चेतनाधातुः आत्मा| सुखदुःखयोरिति सुखदुःखसाधनयोः नीरुक्शरीरविकारयोरित्यर्थः|| 8 || 9 || <25-10-13> शरलोमा तु नेत्याह न ह्यात्माऽऽत्मानमात्मना| योजयेद्व्याधिभिर्दुःखैर्दुःखद्वेषी कदाचन|| 10 || रजस्तमोभ्यां तु मनः परीतं सत्त्वसंज्ञकम्| शरीरस्य समुत्पत्तौ विकाराणां च कारणम्|| 11 || वार्योविदस्तु नेत्याह न ह्येकं कारणं मनः(1)| (1.`न ह्येकं कारणं मन' इति `व्याधिमात्रं प्रति' इति शेषः| व्याधिमात्रं प्रति मनसः कारणत्वं कथं नास्तीत्याह---नर्ते इत्यादि| मानसरोगेष्वेव मनसः कारणत्वं, शारीरा वातादिजन्या व्याधयः पुनः शरीरादृते न तिष्ठन्तीति शरीरस्यैव कारणत्वं, न तु मनस इति भावः| शरीरोत्पत्तावपि मनसः कारणत्वं नास्तीत्याह---न मनसः स्थितिरिति| अत्रापि शरीरादृत इति योज्यं, शरीरमन्तरेण रज स्तमःसंबद्धस्य मनसः स्थितिरेव नास्ति, मनसि रजस्तमःसंबन्धस्य शरीराधीनत्वात्; तथा रजस्तमः संबन्धे सति शरीरोत्पत्तिः, शरीरसंबन्धे च मनसि रजस्तमःसंबन्ध इति परस्पराश्रयप्रसङ्गाच्छरीरोत्पत्तिं प्रति रजस्तमःपरीतस्य मनसः कारणत्वं नास्तीति भावः| रसजानीत्यादि| भूतानि पृथिव्यादीनि; एतेन तेषां रसजत्वेन तन्मेलकस्य पुरुषस्यापि रसजत्वमिति भावः' इति %शिवदाससेनः|%) नर्ते शरीराच्छारीररोगा(2) (2.`शारीररोगाणां मनसः स्थितिः' इति पा०|) न मनसः स्थितिः|| 12 || रसजानि तु भूतानि व्याधयश्च पृथग्विधाः| आपो हि रसवत्यस्ताः स्मृता निर्वृत्तिहेतवः|| 13 || मन इत्युक्ते मन्यतेऽनेनेति व्युत्पत्त्याऽऽत्माऽपि शङ्क्येत, तदुक्तं---सत्त्वसंज्ञकमिति| नर्ते शरीराच्छारीरा वातादिजन्याः शोषादयस्तिष्ठन्ति; तथा न मनसः स्थितिः, ऋते शरीरादिति योज्यम्| रजस्तमः परीतस्य हि मनसो नित्यं शरीर एव स्थितिः; यत्तु निर्दोषं मनस्तत्तु न पुरुषस्य नापि च व्याधेः कारणमिति भावः| रसजानीत्यादौ स्मृता निर्वृत्तिहेतव इति व्याधिपुरुषयोः| एतेन व्याधिपुरुषजनकरसकारणत्वेनापः कारणकारणतया पुरुषविकारयोः कारणं भवन्ति| किंवा आपो निर्वृत्तिहेतव इति रसानां; किंवा यस्माद्रसवत्य आपस्तस्मात्ता निर्वृत्तिहेतव इति योजना|| 10-13 || <25-14-15> हिरण्याक्षस्तु नेत्याह न ह्यात्मा रसजः स्मृतः| नातीन्द्रियं(3) (3.`अतीन्द्रियमिति हेतुगर्भविशेषणम्, अतीन्द्रियं सूक्ष्मं निरवयवमिति यावत्, यस्मादतीन्द्रिय आत्मा मनोऽप्यतीन्द्रियं तस्मान्न रसजम्' इति %शिवदाससेनः|%) मनः सन्ति रोगाः शब्दादिजास्तथा|| 14 || षट्धातुजस्तु पुरुषो रोगाः षट्धातुजास्तथा| राशिः षड्धातुजो ह्येष सांख्यैराद्यैः प्रकीर्तितः(1)|| 15 || (1.`परीक्षितः' इति पा०|) नह्यात्मेत्यादौ नातीन्द्रियं मनो रसजं स्मृतमिति योजना; यस्मादतीन्द्रियं मन आत्मा चातीन्द्रियः, तस्मान्न रसजौ; रसाद्धि जायमानं कारणगुणानुविधानादैन्द्रियकं स्यादित्यर्थः| हेत्वन्तरमाह---सन्तीत्यादि| अहितशब्दरूपादिजन्ये विकारे न रसः कारणमित्यर्थः| आत्मा पृथिव्यादीनि च पञ्च षड् धातवः| यदुक्तं---"खादयश्चेतनाषष्ठा धातवः पुरुषः स्मृतः" (शा.अ.1) इति|| 14 || 15 || <25-16-17> तथा ब्रुवाणां कुशिकमाह तन्नेति कौशिकः| कस्मान्मातापितृभ्यां हि विना षड्धातुजो भवेत्|| 16 || पुरुषः पुरुषाद्गौर्गोरश्वादश्वः प्रजायते| पित्र्या मेहादयश्चोक्ता(2) (2.`मातापितृभवाश्चोक्ता' इति पा०|) रोगास्तावत्र कारणम्|| 17 || कुशिक इति हिरण्याक्षस्य नाम| कस्मादिति आक्षेपे| मातापित्रनपेक्षित्वे सर्वप्राणिषु षड्धातुसमुदायस्य विद्यमानत्वेन नरगोऽश्वादिभेदो न स्यादिति भावः| हेत्वन्तरमाह---पित्र्या मेहादयश्चोक्ता इति| पितृतोऽपत्यं गच्छन्तीति पित्र्याः; आदिशब्देन कुष्ठार्शः प्रभृतयो ग्राह्याः| स्वपक्षं दर्शयति---तावत्र कारणमिति; तौ मातापितरौ|| 16 || 17 || <25-18-19> भद्रकाप्यस्तु नेत्याह नह्यन्धोऽन्धात् प्रजायते। मातापित्रोरपि च ते प्रागुत्पत्तिर्न युज्यते|| 18 || कर्मजस्तु मतो जन्तुः कर्मजास्तस्य चामयाः| नह्यृते कर्मणो जन्म रोगाणां पुरुषस्य वा|| 19 || न ह्यन्ध इत्यादि| मातापितृकारणत्वेऽन्धेन जातोऽन्धः स्यादित्यर्थः| हेत्वन्तरमाह---मातापित्रोरपीत्यादि| ते तव मातापितृकारणवादिनः, प्रागिति सर्गादौ मातापित्रोरुत्पत्तिर्न स्यात्; सर्गादौ निःशरीरिणि आदिभूतयोर्मातापित्रोरभावादुत्पादो नोपपन्न इति भावः|| 18 || 19 || <25-20-21> भरद्वाजस्तु नेत्याह कर्ता पूर्वं हि कर्मणः| दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम्|| 20 || भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च| खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि|| 21 || कर्ता पूर्वं हीत्यादि| कर्मणः पूर्वं कर्ता `भवति' इति शेषः| येन कर्मणा स पुरुषः कर्तव्यः, तस्य कर्मणः पुरुषपूर्वभावित्वात्(3) (3.`पुरुषपूर्वभाविकारणं' इति पा०|) कारणत्वं स्वीकर्तव्यं; ततश्च स चेद्विना कर्म पुरुषोऽभूत्(4) (4.`भूतः' इति पा०|) तत् कथं पुरुषस्य कर्म कारणमिति भावः| अथ शङ्क्यते अकृतमेवादौ पुरुषजनकं कर्म भविष्यतीत्याह---दृष्टं न चेत्यादि| अकृतं कर्म न दृष्टं, प्रमाणेन नोपलब्धमित्यर्थः| यस्माच्छुभाशुभकर्म क्रियाजन्यमेव धर्माधर्मरूपं सर्वं भवतीति भावः| भावहेतुः उत्पत्तिहेतुः| स्वाभाविकत्वे दृष्टान्तमाह---खरेत्यादि| तेजोऽन्तानामिति(1) (1.`तेजोऽन्तानामिति भूजलानिलतेजसां क्रमात् खरद्रवचलोष्णत्वं यथा स्वभावसिद्धं, तथा व्याधिपुरुषयोरपि स्वभावसिद्धतेत्यर्थः' इति %शिवदाससेनः|%) "खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्" (शा.अ.1) इत्यादिवक्ष्यमाणक्रमेण भवेत्|| 20-21 || <25-22-25> काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत्| भवेत् स्वभावाद्भावानामसिद्धिः सिद्धिरेव वा|| 22 || स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः| चेतनाचेतनस्यास्य(2) (2.`चेतनाचेतनस्यायं' इति पा०|) जगतः सुखदुःखयोः|| 23 || तन्नेति भिक्षुरात्रेयो न ह्यपत्यं प्रजापतिः| प्रजाहितैषी सततं दुःखैर्युञ्ज्यादसाधुवत्|| 24 || कालजस्त्वेव पुरुषः कालजास्तस्य चामयाः| जगत् कालवशं सर्वं कालः सर्वत्र कारणम्|| 25 || स्वभावादित्यत्र आदौ `यदि' इत्यध्याहर्तव्यं; तेन यदि स्वभावादेव भावानां विकारशरीरादीनां सिद्ध्यसिद्धी भवतः, तदा आरम्भफलं न भवेत्, स्वाभाविकत्वाद्भावानां; य इमे लोकशास्त्रसिद्धा यागकृष्यध्ययनाद्यारम्भास्ते निष्प्रयोजना भवेयुः, अकारणत्वादित्यर्थः|(3) (3.`स्वर्गादिफलस्यापि स्वभावादेव जायमानत्वेन यागादीनां निष्प्रयोजनत्वात्' इति %शिवदाससेनः|%) स्रष्टेत्यादौ जगतः सुखदुःखयोश्च स्रष्टा प्रजापतिरिति योजना| स च ब्रह्मणोऽपत्यम्| अमितसङ्कल्प इति युगपदपरिमितस्थावरजङ्गमरूपकार्यकर्तृत्वेनापरिमिततज्जननसङ्कल्प इत्यर्थः| असाधुवदिति असाधुः अपत्यद्रोहकारी|| 22-25 || <25-26-29> तथर्षीणां विवदतामुवाचेदं(4) पुनर्वसुः|(4.`प्रोवाचर्षीन्' इति पा०|) मैवं वोचत तत्त्वं हि दुष्प्रापं पक्षसंश्रयात्|| 26 || वादान् सप्रतिवादान् हि वदन्तो निश्चितानिव| पक्षान्तं नैव गच्छन्ति तिलपीडकवद्गतौ|| 27 || मुक्त्वैवं वादसङ्घट्टमध्यात्ममनुचिन्त्यताम्| नाविधूते तमःस्कन्धे ज्ञेये ज्ञानं प्रवर्तते|| 28 || येषामेव हि भावानां संपत् संजनयेन्नरम्| तेषामेव विपद्व्याधीन्विविधान्समुदीरयेत्|| 29 || पक्षसंश्रयादिति रागतः पक्षसंग्रहात्| निश्चितानिवेति परमार्थतोऽनिश्चिता एव, परं पक्षरागाद्बुद्धिप्रकर्षान्निश्चिता इवाभिधीयन्ते पक्षा इत्यर्थः| पक्षान्तमिति सम्यगर्थावधारणरूपं पक्षान्तम्| तिलपीडकस्तैलार्थं यन्त्रोपरि स्थितो मनुष्यः; तिलपीडको यथा गतौ गमने सति, गम्यदेशाप्राप्त्या चान्तं नासादयति, पुनस्तत्रैव भ्रमणात्; तथा पक्षसंश्रयाद्वादिनोऽपीत्यर्थः| सङ्घट्टः अन्योन्यपीडको मेलकः| अध्यात्मं तत्त्वम्| स्कन्धः समूहः| पक्षरागश्चेह तत्त्वज्ञानप्रतिबन्धकत्वेन तमस्कन्ध उच्यते| सिद्धान्तमाह---येषामित्यादि| येषामिति यज्जातीयानां, ते च महाभूतादयः| तेन महाभूतत्वेनैव वातादीनां ग्रहणम्| संपदिति प्रशस्तगुणता| नरमिति संयोगिपुरुषम्| विपदिति वैगुण्यम्| समुदीरयेदिति जनयेत्| एतेषां च ऋषिवादानां कथनं पूर्वपक्षसिद्धान्तश्रवणे शिष्यसन्देहनिवृत्त्यर्थम्(1)|| 26-29 || (1.`शिष्यकथंतानिवृत्त्यर्थण्' इति पा०|) <25-30-32> अथात्रेयस्य भगवतो वचनमनुनिशम्य पुनरेव वामकः काशिपतिरुवाच भगवन्तमात्रेयं---भगवन् ! संपन्निमित्तजस्य पुरुषस्य विपन्निमित्तजानां च रोगाणां किमभिवृद्धिकारणमिति|| 30 || तमुवाच भगवानात्रेयः---हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति(2)|| 31 || (2.`व्याधीनामिति' इति पा०|) एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---कथमिह भगवन् ! हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे; हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषु विपरीतकारित्वमुपलभामह इति|| 32 || हिताहारोपयोग एव एवेत्यवधारणेनास्य(3) (3.`एवेत्यवधारणेनान्याप्राधान्यं' इति पा०|) प्राधान्यं दर्शयति नान्यप्रतिषेधम्, आचारस्य स्वप्नादेस्तथा शब्दादीनामपि कारणत्वेनोक्तत्वात्| व्याधिनिमित्तमिति व्याध्यभिवृद्धिनिमित्तं मध्यपदलोपाज्ज्ञेयम्, अभिवृद्धिकारणस्यैव पृष्टत्वात्; तथाऽहिताहारस्य यद्व्याधिनिमित्तत्वं, तस्य `तेषामेव विपद्व्याधीन् विविधान् समुदीरयेत्' इत्यनेनैवोक्तत्वात्| किंवा व्याधिनिमित्तशब्देन सामान्येन जनको वर्धकश्च हेतुरुच्यते| अनपवादमिति अव्यभिचारि| हिताहिताहारदुर्ज्ञानताहेतुमाह---हितसमाख्यातानामित्यादि| विपरीतकारित्वमिति पथ्यस्यापथ्यत्वं तथा अपथ्यस्य पथ्यत्वं मात्रादिवशाद्भवति| तत्र पथ्या रक्तशाल्यादयोऽतिमात्रा हीनमात्रा वा मात्रादोषादपथ्या भवन्ति। तथा कालवशात्त एव रक्तशाल्यादयो लघुत्वाद्बलवदग्नीनां हेमन्ते न हिताः; कालशब्देन चेह नित्यग एव कालो गृह्यते, आविस्थिकस्य पुरषावस्थाशब्देन गृहीतत्वात्| क्रिया तु संस्करणं, तेन च रक्तशालिरसम्यक्स्विन्नाप्रस्_रुतत्वादिना ओदनदोषेणाहितो भवति, तथा स एव भूमिसंबन्धादानूपदेशजः सन्नपथ्यो भवति| तथा देहापेक्षया मेदस्विनो रक्तशालिर्लघुतया न हितो भवति, तदुक्तं---"गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति" (सू.अ.21) इति| तथा स एव दोषे वायावहितः, दोषशब्देन व्याधिरपि ग्रहीतव्यः| तथा---पुरुषस्य बाल्यावस्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यं, तत्तु वार्धक्ये वृद्धवाते न पथ्यम्| अवस्थान्तरशब्दश्च मात्रादिभिः प्रत्येकं संबन्ध्यते| एवमहितस्यापि मात्रादिपरिग्रहेण हितत्वमुन्नेतव्यम्|| 30-32 || <25-33-34> तमुवाच भगवानात्रेयः---यदाहारजातमग्निवेश ! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति|| 33 || एवंवादिनं च भगवन्तमात्रेयमग्निवेश उवाच--भगवन् ! न त्वेतदेवमुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति|| 34 || सिद्धान्तयति---यदाहारजातमित्यादि| अनेन च ग्रन्थेन हिताहितत्वं न स्वरूपेण भावानां, किंतु मात्रादिसव्यपेक्षमिति दर्शितं भवति| न त्वेतदित्यादि| एतदिति हिताहितम्| एवमुपदिष्टमिति यदाहारजातमित्यादिलक्षणोद्दिष्टम्| विज्ञास्यन्ति न त्विति संबन्धः| एतस्मिन् हिताहितलक्षणे मात्राद्यवस्थान्तरज्ञानं(1) (1.`मात्राद्यवान्तरज्ञानं' इति पा०|) विना न हितत्वमहितत्वं वा हितानां रक्तशाल्यादीनामहितानां यवकादीनां च ज्ञातुं पार्यते, मात्राद्यवस्थायाश्च दुर्ज्ञानत्वेन सर्ववैद्या ज्ञातुमक्षमा इति भावः|| 33 || 34 || <25-35> तमुवाच भगवानात्रेयः---येषां हि विदितमाहारत्त्वमग्निवेश ! गुणतो द्रव्यतः कर्मतः सर्वावयवशश्च मात्रादयो भावाः, त एतदेवमुपदिष्टं विज्ञातुमुत्सहन्ते| यथा तु खल्वेतदुपदिष्टं भूयिष्ठकल्पाः सर्वभिषजो विज्ञास्यन्ति, तथैतदुपदेक्ष्यामो मात्रादीन्(2) (2.`मात्रादीन् सर्वानुदाहरन्तु' इति %गङ्गाधर%संमतः पाठः| `मात्रादीन् सर्वाननुदाहरन्तः' इति %योगीन्द्रनाथसेन%संमतः पाठः| `मात्रादीन् भावाननुदाहरन्त इति गुरुलघुत्वादिगुणवदपरिगणयन्तः, अत्र हेतुमाह--तेषामित्यादि' इति %शिवदाससेनः|%) भावाननुदाहरन्तः; तेषां हि बहुविधविकल्पा भवन्ति| आहारविधिविशेषांस्तु खलु लक्षणतश्चावयवतश्चानुव्याख्यास्यामः|| 35 || एतदेवासर्वभिषग्ज्ञेयत्वं लक्षणस्याह---येषां हीत्यादि| गुणत इति इह प्रकरणे गुरुलघुत्वादिगुणतः| द्रव्यत इति कारणतः, यथा--इदमाप्यमिदमाग्नेयमित्यादि; किंवा द्रव्यत इत्याहारद्रव्याद्रक्तशाल्यादेः|कर्मतः कार्यतः; यथा---इदं जीवनमिदं बृंहणमित्यादि| सर्वावयवशश्चेति रसवीर्यविपाकप्रभावेभ्यः| मात्रादयश्चानन्तरोक्ताः पुरुषान्ता ज्ञेयाः|आहारतत्त्वं च गुणादिभ्यो विदितं मात्रादयश्च विदिता इति योजना|किंवा गुणशब्देन रसवीर्यादीनामपि ग्रहणं, सर्वावयवशश्चेति मात्रादिज्ञानेन संबध्यते|यथेत्यादौ एतदिति हिताहितम्|भूयिष्ठकल्पा नानाप्रकारा उत्तमाधममध्यमा इत्यर्थः, भूयिष्ठकल्पा इति कृत्वा सर्वग्रहणमुत्तमादीनामेव श्रेष्ठश्रेष्ठतरश्रेष्ठतमादिभेदग्रहणार्थं; किंवा संबध्यते| शल्याद्यष्टाङ्गाध्यायिवैद्यग्रहणार्थं;(3)यथेत्यादौ (3.`शल्याद्यङ्गान्तराध्यायिवैद्यग्रहणार्थम्' इति पा०|) किंवा भूयिष्ठकल्पा इति विज्ञातभूरिहिताहितोदाहरणाः; अग्र्याधिकारे हि बहु हिताहितं वक्तव्यं, तच्चाल्पबुद्धीनां व्यवहाराय भवति, प्रकृष्टबुद्धीनां चानुक्तज्ञानायेति भावः| लक्षणत इति(1) (1.`लक्ष्यत इति लक्षणमाहारत्वं स्थावरजङ्गमात्मकत्वात्' इति %शिवदाससेनः|%)लक्षणमाहारत्वं स्थावरजङ्गमात्मकत्वादि, एतच्च `तद्यथा---आहारत्वं' इत्यादिना `करणबाहुल्यात्' इत्यन्तेन वक्ष्यति|अवयवत इति एकदेशतः, एकदेशाश्च लोहितशाल्यादयः; ते तु `तद्यथा लोहितशालयः' इत्यादिना वक्ष्यन्ते|| 35 || <25-36> तद्यथा---आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः, हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः, गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिनविशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्; अपरिसंख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्|| 36 || अर्थाभेदादिति अभ्यवह्रियमाणत्वार्थाभेदात्| द्वियोनिरिति द्विप्रभवः| हितरूपोऽहितरूपो वोदर्को हिताहितोदर्कः, स एव विशेषः; उदर्क उत्तरकालीनं फलम्| गुरुलाघवादयो युग्माः परस्परविरोधिनो ज्ञेयाः; अनुगमादिति अनुगतत्वात्| आत्रेयभद्रकाप्यीये (सू.अ.26) वक्ष्यमाणाः परत्वादयो गुणा न तथाऽत्रोपकारका इति नेहोच्यन्ते| ये तु तत्र संयोगकरणे आहारविधौ भूर्युपयोगिनी, ते बहुविधत्वेन त्वपरिसंख्येयविकल्पहेतुत्वेनैव निवेशिते| परिमाणं तु मात्रा, सा चेहानुदाहरणीयत्वेन प्रतिज्ञाता `मात्रादीन् भावाननुदाहरन्तः' इति वचनेन| द्रव्यसंयोगकरणबाहुल्यादिति द्रव्यं शूकधान्यादिकं, संयोग आहारद्रव्याणां मेलकः, करणं संस्कारः|| 36 || <25-37> तस्य खलु ये ये विकारावयवा भूयिष्ठमुपयुज्यन्ते, भूयिष्ठकल्पानां च मनुष्याणां प्रकृत्यैव हिततमाश्चाहिततमाश्च, तांस्तान् यथावदुपदेक्ष्यामः|| 37 || विकारावयवा इति विकारैकदेशाः| भूयिष्ठकल्पानामिति किंचिन्न्यूनबहूनां,(2) (2.`किञ्चिन्न्यूनवस्तूनां' इति पा०|) कल्पशब्दो ह्ययमीषदसमाप्त्यर्थः,(3) (3.`ईषदसमाप्तौ' इति पा०|) यथा---राजकल्प इति| एतेन प्रायशो बहूनां ये हिता अहिताश्च त उच्यन्त इत्यर्थः| अन्ये तु भूयिष्ठकल्पानामिति संमानधातुप्रकृतीनामिति ब्रुवते| प्रकृत्येति न संयोगकरणादिना, किंतु स्वभावेन|| 37 || <25-38> तद्यथा---लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति, मुद्गाः शमीधान्यानाम्, आन्तरिक्षमुदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानां, लावः पक्षिणां गोधा बिलेशयानां, रोहितो मत्स्यानां, गव्यं सर्पिः सर्पिषां गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां,चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेदः शाखादमेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्, इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति|| 38 || लोहितशाली रक्तशालिः| शूकधान्यानामित्यादौ निर्धारणे षष्ठी| पथ्यतमत्व इति तमप्प्रयोगः सजातीयेभ्यः(1) (1.`तज्जातीयेभ्यः' इति पा०|) प्रकृष्टत्वेन श्रेष्ठतमा इति, यथा---श्रेष्ठतम इति प्रशस्यः; किंवा तमप्ग्रहणं स्वार्थिकं, यथा---"युधिष्ठिरः श्रेष्ठतमः कुरूणाम्" इति, तथा `अन्यतमं जिह्वावैषयिकम्' (सू.अ.26) इति| यद्यपि काकमाची त्रिदोषघ्नी रसायनी च, तथाऽपीह जीवन्ती स्वस्थहितत्वप्रकर्षादुच्यते, स्वस्थहितत्वप्रकर्षश्चेह वचनादेव लभ्यते| एवमन्यत्रापि व्याख्येयम्| काकमाच्यां त्वंय विशेषः---यत्---काकमाची पर्युषिता मरणाय| यद्यपि गोधारोहितौ कफपित्तवर्धनौ, वचनं हि"---भूशया वारिजाताश्च कफपित्तविवर्धनाः" इति, तथाऽपीह सजातीयेषु पथ्यत्वप्रकर्षेणेहोच्येते; तथा किंचिद्दोषकरस्यापि ऋतुभेदेन(2) (2.`धातुभेदेन' इति पा०|) पथ्यत्वं भवत्येव; किंचित् स्वस्थहितत्वं द्रव्यस्य पृथगेव गुणः न दोषकर्तृत्वं दोषहरत्वं वाऽपेक्षते; यदुक्तं---"किंचिद्दोषप्रशमनं किंचिद्धातुप्रदूषणम्| स्वस्थवृत्तौ मतं किंचिद्द्रव्यं त्रिविधमुच्यते" (सू.अ.1) इति| चुल्लुकी `सुगृह' इति ख्यातः| पाकहंसः श्वेतहंसः|| 38 || <25-39> अहिततमानप्युपदेक्ष्यामः---यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा(3) (3.`श्रेष्ठतमा' इति पा०|) भवन्ति, माषाः शमीधान्यानां, वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां, चिलिचिमो मत्स्यानाम्, अविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशकुनिवसानां, हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यात आहारविकाराणाम्|| 39 || प्रकृष्टतमा इति तमप्प्रयोगः पूर्ववत् स्वार्थिकः| यद्यप्यपथ्यतम इति तमप्प्रयोगेणैव प्रकृष्टत्वं प्रतिपादितं, तथाऽप्यपथ्यतमानां बहूनां मध्ये प्रकर्षख्यापनार्थं प्रकृष्टतम इति पदम्| वर्षासु नादेयं वर्षानादेयम्| ऊषरदेशभवमूषरम्| काणकपोत इत्यत्र काणशब्दोऽल्पवचनः; यथा---काणो मेघ इति| चिलिचिमो महाशकली मत्स्यो रोहितभेदः, अत्रैव ह्यग्रे रोहितभेदमेव चिलिचिमं वक्ष्यति| काकमद्गुः पानीयकाकिका| चटकः प्रसिद्धः| हिताहितावयव इत्यादि| अत्रादौ `इति' शब्दोऽध्याहार्यः, तेन इति हिताहितावयव आहारविकाराणां व्याख्यातो भवतीति पूर्वेणैव योजनीयम्|| 39 || <25-40> अतो भूयः कर्मौषधानां च प्राधान्यतः सानुबन्धानि द्रव्याण्यनुव्याख्यास्यामः| तद्यथा---अन्नं वृत्तिकराणां श्रेष्ठम्, उदकमाश्वासकराणां(1) (1.`आप्यायनकराणाम्' इति पा०|) (सुरा(2) श्रमहराणां),(2.अयं पाठ क्वचित्पुस्तके नोपलभ्यते|) क्षीरं जीवनीयानां, मांसं बृंहणीयानां, रसस्तर्पणीयानां, लवणमन्नद्रव्यरुचिकराणाम्, अम्लं हृद्यानां, कुक्कुटो बल्यानां, नक्ररेतो वृष्याणां, मधु श्लेष्मपित्तप्रशमनानां, सर्पिर्वातपित्तप्रशमनानां, तैलं वातश्लेष्मप्रशमनानां, वमनं श्लेष्महराणां, विरेचनं पित्तहराणां, वस्तिर्वातहराणां, स्वेदो मार्दवकराणां, व्यायामः स्थैर्यकराणां, क्षारः पुंस्त्वोपघातिनां, (तिन्दुकमनन्नद्रव्यरुचिकराणाम्,(3)) (3.अयं पाठ क्वचित्पुस्तके नोपलभ्यते|) आमं कपित्थमकण्ठ्यानाम्, आविकं सर्पिरहृद्यानाम्, अजाक्षीरं शोषघ्नस्तन्यसात्म्यरक्तसांग्राहिकरक्तपित्तप्रशमनानाम्, अविक्षीरं श्लेष्मपित्तजननानां, महिषीक्षीरं स्वप्नजननानां, मन्दकं दध्यभिष्यन्दकराणां, गवेधुकान्नं कर्शनीयानांम्, उद्दालकान्नं विरूक्षणीयानाम्, इक्षुर्मूत्रजननानां, यवाः पुरीषजननानां, जाम्बवं वातजननानां, शष्कुल्यः श्लेष्मपित्तजननानां, कुलत्था अम्लपित्तजननानां, माषाः श्लेष्मपित्तजननानां, मदनफलं वमनास्थापनानुवासनोपयोगिनां, त्रिवृत् सुखविरेचनानां, चतुरङ्गलो मृदुविरेचनानां, स्नुक्पयस्तीक्ष्णविरेचननां, प्रत्यक्पुष्पा शिरोविरेचनानां, विडङ्गं क्रिमिघ्नानां, शिरीषो विषघ्नानां, खदिरः कुष्ठघ्नानां, रास्ना वातहराणाम्, आमलकं वयः स्थापनानां, हरीतकी पथ्यानाम्, एरण्डमूलं वृष्यवातहराणां, पिप्पलीमूलं दीपनीयपाचनीयानाहप्रशमनानां, चित्रकमूलं दीपनीयपाचनीयगुदशोथार्शः शूलहराणां, पुष्करमूलं हिक्काश्वासकासपार्श्वशूलहराणां, मुस्तं सांग्राहिकदीपनीयपाचनीयानाम्, उदीच्यं निर्वापणदीपनीयपाचनीयच्छर्द्यतीसारहराणां, कट्वङ्गं सांग्राहिकपाचनीयदीपनीयानाम्, अनन्ता सांग्राहिकरक्तपित्तप्रशमनानाम्, अमृता सांग्राहिकवातहरदीपनीयश्लेष्मशोणितविबन्धप्रशमनानां, बिल्वं सांग्राहिकदीपनीयवातकफप्रशमनानाम्, अतिविषा दीपनीयपाचनीयसांग्राहिकसर्वदोषहराणाम्, उत्पलकुमुदपद्मकिञ्जल्कः सांग्राहिकरक्तपित्तप्रशमनानां, दुरालभा पित्तश्लेष्मप्रशमनानां, गन्धप्रियङ्गुः शोणितपित्तातियोगप्रशमनानां, कुटजत्वक् श्लेष्मपित्तरक्तसांग्राहिकोपशोषणानां, काश्मर्यफलं रक्तसांग्राहिकरक्तपित्तप्रशमनानां, पृश्निपर्णी सांग्राहिकवातहरदीपनीयवृष्याणां, विदारिगन्धा वृष्यसर्वदोषहराणां, बला सांग्राहिकबल्यवातहराणां, गोक्षुरको मूत्रकृच्छ्रानिलहराणां, हिङ्गुनिर्यासश्छेदनीयदीपनीयानुलोमिकवातकफप्रशमनानाम्, अम्लवेतसो भेदनीयदीपनीयानुलोमिवकवातश्लेष्महराणां, यावशूकः स्रंसनीयपाचनीयार्शोघ्नानां, तक्राभ्यासो ग्रहणीदोपशोफार्शोघृतव्यापत्प्रशमनानां, क्रव्यान्मांसरसाभ्यासो ग्रहणीदोषशोषार्शोघ्नानां, क्षीरघृताभ्यासो रसायनानां, समघृतसक्तुप्राशाभ्यासो वृष्योदावर्तहराणां, तैलगण्डूषाभ्यासो दन्तबलरुचिकराणां, चन्दनं दुर्गन्धहरदाहनिर्वापणलेपनानां, रास्नागुरुणी शीतापनयनप्रलेपनानां, लामज्जकोशीरं दाहत्वग्दोषस्वेदापनयनप्रलेपनानां, कुष्ठं वातहराभ्यङ्गोपनाहोपयोगिनां, मधुकं चक्षुष्यवृष्यकेश्यकण्ठ्यवर्ण्यविरजनीयरोपणीयानां, वायुः प्राणसंज्ञाप्रदानहेतूनाम्, अग्निरामस्तम्भशीतशूलोद्वेपनप्रशमनानां, जलं स्तम्भनीयानां, मृद्भृष्टलोष्ट्रनिर्वापितमुदकं तृष्णाच्छर्द्यतियोगप्रशमनानाम्, अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां, वेगसान्धारणमनारोव्यकराणां मद्यं सौमनस्यजननानां, मद्याक्षेपो धीधृतिस्मृतिहराणां, गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां, स्त्रीष्वतिप्रसङ्गः शोषकराणां, शुक्रवेगनिग्रहः षाण्ड्यकराणां, पराघातनमन्नाश्रद्धाजननानाम्, अनशनमायुषो ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां, प्रशमः पथ्यानां, आयासः सर्वापथ्यानां, मिथ्यायोगो व्याधिकराणां, रजस्वलाभिगमनमलक्ष्मीमुखानां, ब्रह्मचर्यमायुष्याणां, परदाराभिगमनमनायुष्याणां, सङ्कल्पो वृष्याणां, दौर्मनस्यमवृष्याणाम्, अयथाबलमारम्भः प्राणोपरोधिनां, विषादो रोगवर्धनानां, स्नानं श्रमहराणां, हर्षः प्रीणनानां, शोकः शोषणानां, निवृत्तिः पुष्टिकराणां, पुष्टिः स्वप्नकराणाम्, अतिस्वप्नस्तन्द्राकराणां, सर्वरसाभ्यासो बलकराणाम्, एकरसाभ्यासो दौर्बल्यकराणां, गर्भशल्यमाहार्याणाम्, अजीर्णमुद्धार्याणां, बालो मृदुभेषजीयानां, वृद्धो याप्यानां, गर्भिणी तीक्ष्णौषधव्यवायव्यायामवर्जनीयानां, सौमनस्यं गर्भधारणानां, सन्निपातो दुश्चिकित्स्यानाम्, आमो विषमचिकित्स्यानां,(1) (1.`आमविषमचिकित्स्यानां' इति पा०|) ज्वरो रोगाणां, कुष्ठं दीर्घरोगाणां, राजयक्ष्मा रोगसमूहानां, प्रमेहोऽनुषङ्गिणां, जलौकसोऽनुशस्त्राणां, बस्तिस्तन्त्राणां, हिमवानौषधिभूमीनां, सोम ओषधीनां, मरुभूमिरारोग्यदेशानाम्, अनूपोऽहितदेशानाम्, निर्देशकारित्वमातुरगुणानां, भिषक् चिकित्साङ्गानां, नास्तिकोवर्ज्यानां, लौल्यं क्लेशकराणाम्, अनिर्देशकारित्वमरिष्टानां, अनिर्वेदो वार्तलक्षणानां, वैद्यसमूहो निःसंशयकराणां, योगो वैद्यगुणानां, विज्ञानमौषधीनां, शास्त्रसहितस्तर्कः साधनानां, संप्रतिपत्तिः कालज्ञानप्रयोजनानाम्, अव्यवसायः कालतिपत्तिहेतूनां, दृष्टकर्मता निः संशयकराणाम्, असमर्थता भयकराणां, तद्विद्यसंभाषा बुद्धिवर्धनानाम्, आचार्यः शास्त्राधिगमहेतूनाम्, आयुर्वेदोऽमृतानां, सद्वचनमनुष्ठेयानाम्, असद्ग्रहणं(2) (2.`असंबन्धवचनं', `असद्वचनम्' इति च पा०|) सर्वाहितानां, सर्वसन्न्यासः सुखानामिति|| 40 || अतो भूय इति अत इति हेतौ, यस्माद्धिताहिताद्युक्तं न तु तेषां कर्मेत्यर्थः| भूयः शब्दः पुनरर्थे, कर्मेति कार्यम्; तेन, अतो भूय आहारविकाराणां कर्म| यथा---`अन्नं वृत्तिकराणाम्, `उदकमाश्वासकराणाम्' इत्यादि; तथौषधानां च कर्म, यथा---`त्रिवृत् सुखविरेचनानाम्' इत्यादि वक्ष्यामः| प्राधान्यत इत्यनेन न सर्वेषामाहारविकाराणामौषधानां च कर्माभिधानं,(3) (3.`कर्माभिधातव्यं' इति पा०|) किंतु यथाप्रधानमिति दर्शयति| सानुबन्धानीति सप्रयोजनानि, यथा---अजीर्णमुद्धार्याणामित्यादि; अजीर्णज्वरादिकर्मकथनं(4) (4.`ओज्वरादिकथनं' इति पा०|) हि चिकित्सोपयोगि व्यक्तमेव| द्रव्याणीति महाभूतानि, यथा--जलं स्तम्भनानां, वायुः प्राणसंज्ञाप्रदानहेतूनाम्, इत्यादि| द्रव्याणीत्युपलक्षणं; तच्च सानुबन्धानीत्यस्य विशेषणं, तेनाद्रव्यमपि सानुबन्धमुच्यते; यथा---`शास्त्रसहितस्तर्कः साधनानाम्' इत्यादि| किंवा, हिताहितावयवमिति कर्मविशेषणं; तेन, हिताहितैकदेशरूपं कर्माहारविकारणामिति भवति; तत्र हितं कर्म `अन्नं वृत्तिकराणाम्' इत्यादि, अहितं कर्म `आविकं सर्पिरहृद्यानाम्' इत्यादि| औषधानां(5) (5.`औषधानां कर्मेत्यादि, व्याख्यानं पूर्ववदेव' इति पा०|) कर्म `त्रिवृत् सुखविरेचनानाम्' इत्यादि व्याख्यानं पूर्वंवदेव| वृत्तिकराणामिति शरीरस्थितिकराणम्|(6) (6.`शरीरस्थितिकारणत्वात्' इति पा०|) अन्नद्रव्यरुचिकराणामिति लवणमन्नेन संयुक्तं सदन्ने रुचिं करोतीत्यर्थः| अम्लं हृद्यानामिति रुच्यानाम्, अम्लं तु स्वयमेव रोचते| मधु श्लेष्मपित्तप्रशमनानामिति द्रवद्रव्येषु, दुरालभा त्वौषधद्रव्येषु; तेन दुरालभाया मधुनश्च श्लेष्मपित्तप्रशमनश्रेष्ठत्वावधारणं न विरोधि| बस्तिरिति अविशेषादास्थापनानुवासने| अविक्षीरं पित्तश्लेष्मजननानामिति पेयेषु मध्ये, माषाः पित्तश्लेष्मजननानामिति भोज्येषु, शष्कुल्यः पित्तश्लेष्मजननानामिति भक्ष्येषु मध्ये; किंवा, त्रयमप्येतत् पित्तश्लेष्मजननं प्रति समानमिति त्रितयमप्युच्यते; एवमन्यत्रापि तुल्यश्रेष्ठताभिधानं तज्जातीयश्रेष्ठताभिप्रायेण तथा तुल्यत्वेन च ज्ञेयम्| मन्दकमिति मन्दजातम्| उद्दालको वनकोद्रवः| गुदशोथः अर्शः| गन्धप्रियङ्गुः प्रियङ्गुरेव| क्रव्यं मांसमत्तीति क्रव्याद् व्याघ्रादिः| समघृत इत्यत्र समशब्दः सहार्थः| उद्वेपनमिति वेपनम्| उदकमाश्वासनस्तम्भनानामिति वक्तव्ये, यत् पृथक् `उदकमाश्वासकराणां', तथा `जलं स्तम्भनानां' इति करोति, तेन कर्मद्वयेऽपि जलस्यानन्यसाधारणतां दर्शयति; मिलित्वा गुणपाठे ह्युभयकर्मकर्तृष्वेव प्राधान्यं स्यात्; एवमन्यत्राप्यनेककर्मकर्तृत्वे यस्य प्राधान्यमुक्तं पिप्पलीमूलादौ, तत्र तथाभूतानेककर्मकर्तृत्वेष्वेव प्राधान्यं ज्ञेयं, न पृथक्कर्मणि| लामज्जकोशीरमुशीरद्वयं सगन्धमगन्धं च गृह्यते| एकाशनभोजनमिति एककालभोजनम्; अनेनैकाशनस्य सुखपरिणामतामात्रमुच्यते, न द्वितीयान्नप्रतिषेधः क्रियते; एतेन द्विर्भोजनेऽप्यव्याहताग्नितानिद्रादयः(1) (1.`अव्याहतार्थतानिद्रादयः' इति पा०|) सुखपरिणामकारणत्वेन ज्ञेयाः| शोषद्वाराणामिति शोषकारणानाम्| पराघातनं वधस्थानं, वध्यमानप्राणिदर्शनाद्धि घृणया नान्ने श्रद्धा स्यात्| `यथाऽशितं' इति केचित् पठन्ति, तन्नातिसाधु| प्रमिताशनम् अतीतकालभोजनं, स्तोकभोजनं वा| विषमाशनं प्रकृतिकरणादिविषमाशनम्| निन्दितव्याधिः श्वित्रकुष्ठादिः| अलक्ष्मीमुखानाम् अलक्ष्मीकारणानाम्| मिथ्यायोगः सम्यग्योगादन्यस्त्रिविधो योगः| सङ्कल्पः स्त्रीसङ्गसङ्कल्पः| ज्वरो रोगाणामिति रुजाकर्तॄणाम्| अनुषङ्गी पुनर्भावी| तन्त्राणामिति कर्मणाम्| सोम ओषधिराजः पञ्चदशपर्वा| वार्तलक्षणानामिति आरोग्यलक्षणानाम्| ज्ञानमिति औषधादिविज्ञानम्| साधनानामिति ज्ञानसाधनानाम्| संप्रतिपत्तिः यथाकर्तव्यतानुष्ठानम्|(2) (2.`कालानतिक्रमेण कार्यकरणं संप्रतिपत्तिः, अव्यवसायः अनुद्योगः, `अध्यवसाय' इति पाठे अध्यवसायः कर्तव्यतामात्रेण ज्ञानम्' इति %शिवदाससेनः|% तृप्तिराहारगुणानामित्यत्र गुणशब्दः प्रशस्तधर्मवचनः| एकरसाभ्यासः कर्शनानामिति अपवादं वर्जयित्वा, तेन घृताभ्यासो रसायनानामिति न विरुध्यते| अमृतानामिति जीवितप्रधा(दा)नहेतूनाम्| सर्वसंन्यासः सर्वक्रियात्यागः,(3) (3.`सर्वेन्द्रियार्थत्यागः' इति पा०|) स हि परमसुखमोक्षहेतुः शारीरे वक्तव्यः|| 40 || <25-41> भवन्ति चात्र--- अग्र्याणां शतमुद्दिष्टं यद्द्विपञ्चाशदुत्तरम्| अलमेतद्विकाराणां विघातायोपदिश्यते|| 41 || अग्र्याणामित्यादौ(4) (4.`अग्र्याणां बलवत्कर्मकारिणां' इति %शिवदाससेनः|%) अग्र्यशब्दः श्रेष्ठवचनः| अलमिति समर्थम्| अत्र ज्वरप्रमेहादयोऽपि स्वरूपेणातिपीडाकरत्वानुषङ्गिकत्वादिना ज्ञाताः सन्तश्चिकित्सायामुपयुक्ता भवन्ति, अतो ज्वरादिज्ञानमपि विकाराणां विघाताय समर्थं भवति|(1) (1.`अत्र ज्वरादीनामपि पीडाकरत्वादि ज्ञात्वा भिषगातुरश्च तत्प्रशमेऽवहितो भवतीति ज्वरादिज्ञानमपि विघाताय समर्थं भवति' इति %शिवदाससेनः|%) अग्र्याणां च विकारशमकत्वाभिधानं प्राधान्यादुच्यते, स्तुत्यर्थं वा; तेन यदुच्यते---एत एव चेदग्र्याधिकारे विहिता विकाराञ्छमयन्ति, तत् किमपरचिकित्साभिधानेनेति; तन्निरस्तं भवति| विकारविघातश्चेहोत्पन्नानामौषधोपयोगेन, तथाऽनुत्पन्नानां स्वास्थ्यपरिपालनेन ज्ञेयः|| 41 || <25-42-44> समानकारिणो येऽर्थास्तेषां श्रेष्ठस्य लक्षणम्| ज्यायस्त्वं कार्यकर्तृत्वे(2) (2.`कार्यकारित्वेऽवरत्वं' इति पा०|) वरत्वं चाप्युदाहृतम्|| 42 || वातपित्तकफानां च यद्यत् प्रशमने हितम्| प्राधान्यतश्च निर्दिष्टं यद्व्याधिहरमुत्तमम्|| 43 || एतन्निशम्य निपुणं चिकित्सां संप्रयोजयेत्| एवं कुर्वन् सदा वैद्यो धर्मकामौ समश्नुते|| 44 || अग्र्याधिकारोक्तं संग्रहेण कथयति---समानेत्यादि| समानकारिणः तुल्यकर्माणः| श्रेष्ठस्य लक्षणमिति प्रशस्तस्य लक्षणं; लक्षणं त्विह पाठ एव, पाठेन हि श्रैष्ठ्यं लक्ष्यते ज्ञायत इत्यर्थः| ज्यायस्त्वं बृहत्त्वं,(3) (3.`वृद्धत्वं' इति पा०|) तदप्रशस्तगुणबृहत्त्वं(4) (4. `तदप्रशस्तगुणवृद्धत्वं' इति पाओ.) ज्ञेयम्; अत एवाहिताधिकारकथने श्रेष्ठतमशब्दं त्यक्त्वा `अपथ्यतमत्वे प्रकृष्टतमा भवन्ति' इत्युक्तं, तेन श्रेष्ठस्य लक्षणमिति रक्तशाल्यादीनां हिताहाराणां ज्ञेयं, ज्यायस्त्वं चाहिताहाराणां यवकादीनामपथ्यतमत्वे प्रकर्षशालित्वम्| कार्यकर्तृत्वे वरत्वं चेति कर्मणि चोत्कृष्टत्वं, तच्च `अन्नं वृत्तिकराणाम्' इत्यादिनोक्तं ज्ञेयम्| वातपित्तकफानां चेत्यादौ `बस्तिर्वातहराणां', `विरेचनं पित्तहराणां,' `वमनं श्लेष्महराणाम्', `आस्थापनं वाताहराणाम्' इत्यादि ज्ञेयम्| यद्व्याधिहरमिति `खदिरः कुष्ठहराणां,' `पुष्करमूलं हिक्काश्वासकासपार्श्वशूलानाहहराणाम्' इत्यादि ज्ञेयम्| किंवा `अवरत्वम्' इति पाठः; तदा अवरत्वम् अन्यथा अनभिप्रेतकर्तृत्वं तच्च `रजस्वलागमनमलक्ष्मीमुखानाम्' इत्यादि ज्ञेयम्| श्रेष्ठत्वज्यायस्त्वाभ्यां प्रशस्ताप्रशस्तकर्मणामपि ग्रहणं व्याख्येयम्|| 42-44 || <25-45-47> पथ्यं पथोऽनपेतं यद्यच्चोक्तं मनसः प्रियम्| यच्चाप्रियमपथ्यं च नियतं तन्न लक्षयेत्|| 45 || मात्राकालक्रियाभूमिदेहदोषगुणान्तरम्|(5) (5.क्रिया संस्कारः|) प्राप्य तत्तद्धि दृश्यन्ते ते ते भावास्तथा तथा|| 46 || तस्मात् स्वभावो निर्दिष्टस्तथा मात्रादिराश्रयः| तदपेक्ष्योभयं कर्म प्रयोज्यं सिद्धिमिच्छता|| 47 || संप्रत्युक्तस्य पथ्यस्य हितापरनाम्नो लक्षणमाह---पथ्यमित्यादि| पथः शरीरमार्गात् स्रोतोरूपादनपेतम्; अपेतम् अपकारकम्, अनपेतम् अनपकारकमित्यर्थः| पथोग्रहणेन पथोवाह्या दोषा धातवश्च, तथा पथोनिर्वर्तका धातवो गृह्यन्ते; तेन कृत्स्नमेव शरीरं गृहीतं भवति, ततश्च शरीरानुपघाति पथ्यमिति भवति| किंवा, स्वस्थस्वास्थ्यरक्षणमातुरव्याधिपरिमोक्षश्चेति पन्थाः, तस्मादनपेतं पथ्यम्| एवमपि मनोऽनुपघातित्वं न लभ्यत इत्याह---यच्चोक्तं मनसः प्रियमिति| मनसोऽतिप्रीत्याऽभिलषितं, तेन मनसो हितमिति प्रियार्थः; तेन प्रशमज्ञानातीक्ष्णत्वादयो(1) (1.`प्रशमज्ञानाभीष्टत्वादयः' इति पा०|) गृह्यन्ते| एतेन, `मनःशरीरानुपघाति पथ्यं' इति पथ्यलक्षणमनपवादमुक्तं(2) (2.`अस्मत्पितृचरणास्तु व्याचक्षते---आयुर्वेदोदितमार्गः पन्थाः, तस्मादनपेतमायुर्वेदाविरुद्धं यदाहारादि तदेव पथ्यमिति, तेन न कश्चिद्दोषः' इति %शिवदाससेनः|%) भवति| अन्ये तु पथ्यलक्षणद्वयमेतत् पठन्ति, वदन्ति च---"यद्येकं लक्षणं स्यात्तदा ज्वरादिषु तिक्तं भेषजं मनसोऽप्रियत्वेन न पथ्यं स्यात्; एतच्चानुमतमेव,(3) (3.`एतच्चानुमन्यत एव' इति पा०|) यद्ज्वरे तिक्तप्रयोगस्य तदात्वे न मनसोऽनुकूलत्व, न चैतावता शरीरं प्रत्यपथ्यत्वं भवति, अतो यन्मात्रं मनोऽनुकूलत्वं मानसविकाराकर्तृत्वात् तद्व्यपदेश्यमेव; किंवा तावन्मात्रमनोऽननुकूलत्वं मानसविकाराकर्तृत्वादव्यपदेश्यमेव| तदेतदपथ्यत्वं किमाहाराचाराणां नियतमस्ति नेत्याह---यच्चेत्यादि| नियतं निश्चितमिदमप्रियमेव सर्वदेदमपथ्यमेव सर्वदेत्येवंरूपं किंचिन्नास्तीत्यर्थः| कुतो नास्तीत्याह---मात्रेत्यादि| गुणान्तरशब्दो मात्रादिभिः संबध्यते| तत्तदिति मात्रादिगुणान्तरम्| ते ते इति हिताहिताहाराचाराः| तथा तथेति हितोक्ता अपि हिताश्चाहिताश्च, तथा अहितोक्ताश्चाहिता हिताश्च| एवं प्रियमपि मधुराद्यप्रियं, तिक्ताद्यप्रियमपि प्रियम्| अत्रोदाहरणं यथा---पथ्यं तावद्धृतं; तदतिमात्रमपथ्यं भवति, काले च वसन्तेऽपथ्यं, संस्कारेण च विरुद्धद्रव्यसंस्कृतमपथ्यं, भूमौ चानूपायामपथ्यम्, एवं देहेऽतिस्थूले दोषे च कफेऽपथ्यम्| अपथ्यमपि विषं मात्रादिना हितं भवति, यथा रसायने---"विषस्य तिलं दद्यात्" (चि.अ.1) इत्यादि| एवमन्यदप्यूह्यम्| यस्मादेवमेकान्तमपथ्यत्वमनिश्चितं, प्रायोवादपथ्यता तु निश्चिता; तस्मात् स्वभावो निर्दिष्ट इति पथ्यानां रक्तशाल्यादीनामपथ्यानां च यवकादीनामित्यर्थः; स्वभावः प्रकृत्या पथ्यता अपथ्यता च| तथा मात्रादिराश्रय इति निर्दिष्ट इति संबन्धः| मात्रादिः मात्राकालक्रियादिः| आश्रय इति पथ्यत्वापथ्यत्वयोः| मात्रादीन्याश्रित्य भावानां पथ्यत्वापथ्यत्वं च पारमार्थिकं भवतीत्यर्थः| उभयमिति स्वभावं मात्रादिं च|| 45-47 || <25-48-49> तदात्रेयस्य भगवतो वचनमनुनिशम्य पुनरपि भगवन्तमात्रेयमग्निवेश उवाच---यथोद्देशमभिनिर्दिष्टः केवलोऽयमर्थो(4) (4.केवल इति संपूर्णः|)भगवता श्रुतश्चास्माभिः| आसद्रव्याणामिदानीमनपवादं लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति|| 48 || तमुवाच भगवानात्रेयः---धान्यफलमूलसारपुष्पकाण्डपत्रत्वचो भवन्त्यासवयोनयोऽग्निवेश ! संग्रहेणाष्टौ शर्करानवमीकाः| तास्वेव द्रव्यसंयोगकरणतोऽपरिसंख्येयासु(1) (1.करणतः संस्कारतः|) यथापथ्यतमानामासवानां चतुरशीतिं निबोध| तद्यथा---सुरासौवीरतुषोदकमैरेयमेदकधान्याम्लाः षड्(2) (2.`धान्याम्बुषष्ठा' इति पा०|) धान्यासवा भवन्ति, मृद्वीकाखर्जूरकाश्मर्यधन्वनराजादनतृणशून्यपरूषकाभयामलकमृगलिण्डिकाजाम्बवकपित्थकुवलबदरकर्कन्धुपीलुप्रियालपनसन्यग्रोधाश्वत्थप्लक्षकपीतनोदुम्बराजमोदशृङ्गाटकशङ्खिनीफलासवाः षड्विंशतिर्भवन्ति, विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरीश्यामात्रिवृद्दन्तीद्रवन्तीबिल्वोरुबूकचित्रकमूलैरेकादश मूलासवा भवन्ति, शालप्रियकाश्वकर्णचन्दनस्यन्दनखदिरकदरसप्तपर्णार्जुनासनारिमेदतिन्दुककिणिहीशमीशुक्तिशिंशपाशिरीषवञ्जलधन्वनमधूकैः(3) (3.`ओमधूकसारासवा' इति पा०|) सारासवा विंशतिर्भवन्ति, पद्मोत्पलनलिकुमुदसौगन्धिकपुण्डरीकशतपत्रमधूकप्रियङ्गुधातकीपुष्पैर्दश पुष्पासवा भवन्ति, इक्षुकाण्डेक्ष्विक्षुवालिकापुण्ड्रकचतुर्थाः काण्डासवा भवन्ति, पटोलताडकपत्रासवौ(4) (4.`पटोलताडकौ पत्रासबौ' इति पा०|) द्वौ भवतः, तिल्वकलोध्रैलवालुकक्रमुकचतुर्थास्त्वगासवा भवन्ति, शर्करासव एव एवेति| एवमेषामासवानां चतुरशीतिः परस्परेणासंसृष्टानामासवद्रव्याणामुपनिर्दिष्टा भवति| एषामासवानामासुतत्वादासवसंज्ञा| द्रव्यसंयोगविभागविस्तारस्त्वेषां(5) (5.`द्रव्यसंयोगविभागस्तु द्रव्याणामावापोद्वापप्रपञ्चः' इति %शिवदाससेनः|%) बहुविधकल्पः संस्कारश्च| यथास्वं संयोगसंस्कारसंस्कृता ह्यासवाः स्वं कर्म कुर्वन्ति| संयोगसंस्कारदेशकालमात्रादयश्च भावास्तेषां तेषामासवानां ते ते समुपदिश्यन्ते तत्तत्कार्यमभिसमीक्ष्येति|| 49 || इदानीमग्र्याधिकारादासवेष्वनन्तेषु य आसवा अग्र्यास्त उच्यन्ते| धान्यादीन्येकत्वेन पठित्वा पृथक् शर्करां पठति, धान्यादीनामवान्तरजातिमत्वात्; शर्करायास्त्ववान्तरजातिर्नास्ति, या तु यासशर्करा सा नासवकारणतया श्रूयते, मधुशर्करा तु मध्वन्तर्निविष्टैव| मधु तु नासवयोनितया पृथक्पठितं, येन तत्कृतस्यासवस्य धान्यसंबन्धाद्धान्यासवेनैव ग्रहणम्| (6) (6.`ग्रहणात्' इति पा०|) एवं गौडासवादिष्वपि बोद्धव्यम्| द्रव्यं च संयोगश्च करणं च द्रव्यसंयोगकरणं, ततोऽपरिसंख्येयाः स्युः| सौवीरं निस्तुषयवकृतं, मैरेयं सुराकृता सुरा, मेदकः श्वेतसुरा जगलाख्या, धान्याम्बु काञ्जिकम्| तृणशून्यं केतकी, मृगलिण्डिका बिभीतकं, कुवलमिति स्थूलबदरी, कर्कन्धुः शृगालबदरी| कदरः श्वेतखदिरः, अश्वकर्णः शालभेदः, अरिमेदो विट्खदिरः, किणिही अपामार्गः, शुक्तिः बदरी| पद्मं सरक्तमष्टदलपद्मं, नलिनं श्वेतमष्टदलपद्मं, पुण्डरीकं श्वेतशतपत्रपद्मं, शतपत्रं त्वरुणम्| इक्षुशब्दप्राप्तस्यापि पुण्ड्रकस्य पुनरभिधानमासवं प्रति तस्य प्राधान्यख्यापनार्थम्| क्रमुकं गुवाकम्| तिल्वकः शाबरलोध्रः| आसुतत्वादिति सन्धानरूपत्वात्| द्रव्यसंयोगविभाग इत्यादौ `एषाम्' इति पदेन प्रत्येकं धान्यादिद्रव्यकृता आसवा उक्ताः| तेषां च विभागोऽनुपपन्न एकरूपत्वादिति चेत् ? तन्न, तेषामपि सजातीयद्रव्यविभागस्य विद्यमानत्वात्| किंच संस्कारकद्रव्यविभागस्यापि तत्र शक्यत्वात्; नह्येकेनैव द्रव्येण सुरादयः क्रियन्ते, प्राधान्यात्तु धान्यादयोऽभिधीयन्ते| संस्कारश्च बहुविधविकल्प इति योजना| संयोगसंस्कारकरणप्रयोजनमाह---यथास्वमित्यादि| यथास्वमिति यद्युज्यते; देशो भस्मराशिधान्यराश्यादिः सन्धानेषु वक्ष्यमाणः, कालस्तु पक्षमासादिस्थापनं, मात्रा सन्धानद्रव्यमात्रा| आदिग्रहणाद्द्रव्यस्वभावेतिकर्तव्यतासंग्रहणम्| तत्तत्कार्यमिति(1) (1.`तत्तत्कार्यमिति तत्तद्दोषप्रशमनरूपं कार्यम्' इति %शिवदाससेनः|%) देशकालशरीरदोषादिभिन्नं हितत्वम्|| 48 || 49 || <25-50> भवति चात्र--- मनःशरीराग्निबलप्रदानामस्वप्नशोकारुचिनाशनानाम्|संहर्षणानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा|| 50 || मनःशरीरेत्यादिना गुणकथनं युक्त्या पीतस्यासवस्य ज्ञेयम्|| 50 || <25-51> तत्र श्लोकः--- शरीररोगप्रकृतौ मतानि(2) (2.`शरीररोगप्रकृतौ मतानीति शरीररोगयोः कारणे ये मुनीनां मतभेदास्तानीत्यर्थः' इति %शिवदाससेनः|%) तत्त्वेन चाहारविनिश्चयं च| उवाच यज्जःपुरुषादिकेऽस्मिन् मुनिस्तथाऽग्र्याणि वरासवांश्च|| 51 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने यज्जःपुरुषीयो नाम पञ्चविंशोऽध्यायः|| 25 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकाख्यायां सूत्रस्थानेऽन्नपानचतुष्के यज्जःपुरुषीयो नाम पञ्चविंशोऽध्यायः|| 25 || षड्विंशोऽध्यायः| --**-- <26-1-2> अथात आत्रेयभद्रकाप्यीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || हिताहितैकदेशमभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थं रसवीर्यविपाकाभिधायक आत्रेयभद्रकाप्यीयोऽभिधीयते| तत्रापि विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणमादौ कृतम्|| 1 || 2 || <26-3-7> आत्रेयो भद्रकाप्यश्च शाकुन्तेयस्तथैव च| पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः|| 3 || यः कुमारशिरा नाम भरद्वाजः स चानघः| श्रीमान् वार्योविदश्चैव राजा मतिमतां वरः|| 4 || निमिश्च राजा वैदेहो बडिशश्च महामतिः| काङ्कायनश्च बाह्लीको बाह्लीकभिषजां वरः|| 5 || एते श्रुतवयोवृद्धा जितात्मानो महर्षयः| वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः|| 6 || तेषां तत्रोपविष्टानामियमर्थवती कथा| बभूवार्थविदां सम्यग्रसाहारविनिश्चये|| 7 || मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्त्यर्थम्| रसेनाहारविनिश्चयो रसाहारविनिश्चयः; किंवा अयं रसविनिश्चयः, तथा `परं चातो विपाकानां' इत्यादिराहारविनिश्चयः(1) (1.`रसाहारविनिश्चय इति रसविनिश्चयपूर्वक आहारविनिश्चयो रसाहारविनिश्चयः' इति %शिवदाससेनः|%)|| 3-7 || <26-8> एक एव रस इत्युवाच भद्रकाप्यः, यं पञ्चानामिन्द्रियार्थानामन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः, स पुनरुदकादनन्य इति| द्वौ रसाविति शाकुन्तेयो ब्राह्मणः, छेदनीय उपशमनीयश्चेति| त्रयो रसा इति पूर्णाक्षो मौद्गल्यः, छेदनीयोपशमनीयसाधारणा इति| चत्वारो रसा इति हिरण्याक्षः कौशिकः, स्वादुर्हितश्च स्वादुरहितश्चास्वादुर्हितश्चास्वादुरहितश्चेति| पञ्च रसा इति कुमारशिरा भरद्वाजः, भौमौदकाग्नेयवायव्यान्तरिक्षाः| षड्रसा इति वार्योविदो राजर्षिः, गुरुलघुशीतोष्णस्निग्धरूक्षाः| सप्त रसा इति निमिर्वैदेहः, मधुराम्ललवणकटुतिक्तकषायक्षाराः| अष्टौ रसा इति बडिशो धामार्गवः, मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः| अपरिसंख्येया रसा इति काङ्कायनो बाह्लीकभिषक्, आश्रयगुणकर्मसंस्वादविशेषाणामपरिसंख्येयत्वात्|| 8 || एक एवेत्यादि|(2) (2.तत्र, `पाको नास्ति विना वीर्यं वीर्यं नास्ति विना रसात्' इति वीर्यविपाकयो रसाधीनत्वात् प्रथमं रसविनिश्चयप्रकरणमाह-एक एवेत्यादि' इति %शिवदाससेनः|%) इन्द्रियार्थानामिति निर्धारणे षष्ठी| अन्यतममिति एकम्; अन्यशब्दो ह्ययमेकवचनः, यथा---अन्यो दक्षिणेन गतोऽन्य उत्तरेण; एक इत्यर्थः; तमप्प्रत्ययश्च स्वार्थिकः| जिह्वावैषयिकमिति जिह्वाग्राह्यम्| रसाभावोऽपि जिह्वया गृह्यतेऽत आह---भावमिति| उदकादनन्य इति रसोदकयोरेकत्वख्यापनार्थं, पूर्वपक्षत्वाददुष्टम्| पूर्वपक्षश्च कपिलमतेन, ते हि रसतन्मात्रं गन्धतन्मात्रमित्यादिवचनेन गुणाव्यतिरिक्तं द्रव्यमिति ब्रुवते| छेदनीय इति अपतर्पणकारकः| उपशमनीय इति बृंहणः| साधारण इत्याग्नेयसौम्यसामान्यादुभयोरपि लङ्घनबृंहणयोः कर्ता,(1) (1.`यथा तैलं; यदुक्तं %वाग्भटे,%---"कृशानां बृंहणायालं स्थूलानां कर्शनाय च' इति %शिवदाससेनः|%) परस्परविरोधादकर्ता वा| स्वादुरिति अभीष्टः, हित इति आयतावनपकारी| आश्रीयत इत्याश्रयो द्रव्यं, गुणाः स्निग्धगुर्वादयः, कर्म धातुवर्धनक्षपणादि, संस्वादः रसानामवान्तरभेदः; एषां विशेषाणां भेदानामित्यर्थः| तत्र द्रव्यभेदादाधारभेदेनाश्रितस्यापि रसस्य भेदो भवति, आश्रयो हि कारणं, कारणभेदाच्च कार्यभेदोऽवश्यं भवतीत्यर्थः| गुर्वादिगुणभेदास्तथा कर्मभेदाश्च रसकृता एव| ततश्च कार्यभेदादवश्यं कारणभेद इति पूर्वपक्षाभिप्रायः| संस्वादभेदस्तु एकस्यामपि मधुरजाताविक्षुक्षीरगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते, स तु संस्वादभेदः स्वसंवेद्य एव; यदुक्तं---"इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत्| भेदस्तथाऽपि नाख्यातुं सरस्वत्याऽपि शक्यते" इति|| 8 || <26-9> षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः, मधुराम्ललवणकटुतिक्तकषायाः| तेषां(2) (2.`एक एव रस इत्यादि यदुक्तं तन्निराकरोति-तेषामित्यादि| षण्णां रसानामित्यनेन रसस्यैकत्वावधारणं प्रत्युक्तं, रसभेदस्य प्रत्यक्षसिद्धत्वादिति भावः| योनिराधारकारणम्, एतेन `स पुनरुदकानन्यः' इति प्रत्याख्यातं, कार्यकारणयोर्भेदस्य दुरुपपपन्नत्वादिति भावः; छेदनोपशमने कर्मणी, तयोर्मिश्रीभावाच्च साधारणत्वमित्यनेन द्वितीयतृतीयपक्षौ2 निराकृतौ| भक्तिरिच्छार्थः, तेन यो यमिच्छति स तस्य स्वादुरितरः पुनरस्वादुरिति पुरुषापेक्षौ धर्मौ, न रसभेदकारिणावित्यर्थः' इति %शिवदाससेनः|%) षण्णां रसानां योनिरुदकं, छेदनोपशमने द्वे कर्मणी, तयोर्मिश्रीभावात् साधारणत्वं, स्वाद्वस्वादुता भक्तिः,(3) (3.`भक्तिद्वेषौ' इति पा०|) हिताहितौ प्रभावौ, पञ्चमहाभूतविकारास्त्वाश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः, तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः; क्षरणात् क्षारः, नासौ रसः, द्रव्यं तदनेकरससमुत्पन्नमनेकरसं कटुकलवणभूयिष्ठमनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम्; अव्यक्तीभावस्तु(4) (4.`अव्यक्तभावस्तु' इति पा०|) खलु रसानां प्रकृतौ भवत्यनुरसेऽनुरससमन्विते वा द्रव्ये; अपरिसंख्येयत्वं पुनस्तेषामाश्रयादीनां भावानां विशेषापरिसंख्येयत्वान्न युक्तम्, एकैकोऽपि ह्येषामाश्रयादीनां भावानां विशेषानाश्रयते विशेषापरिसंख्येयत्वात्, न च तस्मादन्यत्वमुपपद्यते; परस्परसंसृष्टभूयिष्ठत्वान्न चैषामभिनिर्वृत्तेर्गुणप्रकृतीनामपरिसंख्येयत्वं भवति; तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः| तच्चैव कारणमपेक्षमाणाः षष्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वमुपदेक्ष्यामः|| 9 || सिद्धान्तं पुनर्वसुवचनेनाह---षडेवेत्यादि| पूर्वपक्षोक्तरसैकत्वादिव्यवस्थामाह---तेषां षण्णामित्यादि| योनिः आधारकारणं, कार्यकारणयोश्च भेदात् सिद्ध उदकाद्रसभेदः प्रत्यक्ष एवेति भावः| क्षितिव्यतिरिक्तमुदकमेव यथा रसयोनिस्तथा "रसनार्थो रसस्तस्य" (सू.अ.1) इत्यादौ विवृतमेव दीर्घंजीवितीये| तयोर्मिश्रीभावादिति कर्मणोरमूर्तयोर्मिश्रीभावानुपपत्तौ तदाधारयोर्द्रव्ययोर्मिश्रीभावादिति बोद्धव्यम्| साधारणमिति साधारणकार्ययोगित्वम्|(1) (1.`साधारणकर्मयोगित्वं' इति पा०|) भक्तिः इच्छेत्यर्थः| तेन, यो यमिच्छति स तस्य स्वादुरस्वादुरितर इति पुरुषापेक्षौ धर्मौ, न रसभेदकार्यावित्यर्थः| पञ्चमहाभूतेत्यादौ `तु'शब्दोऽवधारणे; तेन आश्रया एव, न रसा इत्यर्थः| किंभूता भौमादयो भूतविकारा आश्रया इत्याह-- प्रकृतिविकृतिविचारदेशकालवशा इति; वशशब्दोऽधीनार्थः, स च प्रकृत्यादिभिः प्रत्येकं योज्यः| तत्र प्रकृतिवशा यथा---मुद्गाः कषाया मधुराश्च सन्तः प्रकृत्या लघवः; एतद्धि लाघवं न रसवशं, तथाहि सति कषायमधुरत्वाद्गुरुत्वं स्यात्;(2) (2.`एतद्धि लाघवं स्वाभाविकमेव, न तु रसवशं, तथा सति कषायमधुरत्वाद्गुरुत्वं स्यात्, वक्ष्यते च---"स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः' इति %शिवदाससेनः|%) विकृतिवशं च व्रीहेर्लाजानां लघुत्वं, तथा सक्तुसिद्धपिण्डकानां च गुरुत्वम्; विचारणा विचारो द्रव्यान्तरसंयोग इत्यर्थः, तेन विचारणावशं यथा---मधुसर्पिषी संयुक्ते विषं, तथा विषं चागदसंयुक्तं स्वकार्यव्यतिरिक्तकार्यकारि;(3) (3.`विचारणा विचारो द्रव्यान्तरसंयोग इत्यर्थः, तद्वशं यथा---उष्णवीर्यस्यापि तैलस्य चन्दनोशीरादिशीतवीर्यद्रव्यसंस्काराच्छैत्यं तथा शीतवीर्यस्यापि घृतस्य तत्तद्द्रव्यसंयोगादुष्णता, तथा मांसरससिद्धस्य रक्तशालेर्गुरुत्वमित्यादि' इति %शिवदाससेनः|%) देशो द्विविधो भूमिरातुरश्च, तत्र भूमौ `श्वेतकापोती वल्मीकाधिरूढा विषहरी', तथा "हिमवति भेषजानि महागुणानि भवन्ति", शरीरदेशे यथा---"सक्थिमांसाद्गुरुतरं स्कन्धक्रोडशिरस्पदाम्" (सू.अ.27) इत्यादि; कालवशं तु यथा मूलकमधिकृत्योक्तं---"तद्बालं दोषहरं वृद्धं त्रिदोषम्" (सू.अ.27), तथा "यथर्तुपुष्पफलमाददीत" (क.अ.1) इत्यादि| अत्र चैकप्रकरणोक्ता येऽनुक्तास्ते चकारात् स्वभावादिष्वेवान्तर्भावनीयाः| यदुक्तं---"चरः शरीरावयवाः स्वभावो धातवः क्रियाः| लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते" (सू.अ.27) इति| तत्र, चरशरीरावयवधातूनां देशेन ग्रहणं, मात्रा विचारे प्रविशति, शेषं स्वभावे; तथा रसविमाने वक्ष्यमाणं चात्राप्रविष्टमाहारविशेषायतनमन्तर्भावनीयं यथासंभवम्| स्निग्धरूक्षाद्या इत्यत्रादिग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः, किंतु द्रव्यगुणाः पृथगेवेति दर्शयति| क्षरणात् अधोगमनक्रियायोगात् क्षारो द्रव्यं नासौ रसः, रसस्य हि निष्क्रियस्य क्रियाऽनुपपन्नेत्यर्थः| क्षरणं च क्षारस्य पानीययुक्तस्याधोगमनेन, वदन्ति हि लौकिकाः---`क्षारं स्रावयामः' इति; शास्त्रं च---"छित्त्वा छित्त्वाऽऽशयात् क्षारः क्षरत्वात् क्षारयत्यधः" (चि.अ.5) इति| हेत्वन्तरमाह---द्रव्यं तदनेकरसोत्पन्नमिति; अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्पन्नमनेकरसोत्पन्नं; यतश्चानेकरसोत्पन्नमत एवानेकरसं, कारणगुणानुविधायित्वात् कार्यगुणस्येति भावः| अनेकरसत्वमेवाह---कटुकलवणभूयिष्ठमिति|---भूयिष्ठशब्देनाप्रधानरसान्तरसंबन्धोऽस्तीति दर्शयति| हेत्वन्तरमाह---अनेकेन्द्रियार्थसमन्वितमिति| क्षारो हि स्पर्शेन गन्धेन चान्वितः, तेन द्रव्यं, रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः| हेत्वन्तरमाह---करणाभिनिवृत्तमिति; करणेन भस्मपरिस्रावणादिनाऽभिनिर्वृत्तं कृतमित्यर्थः, न रसोऽनेन प्रकारेण क्रियत इति भावः| अव्यक्तरसपक्षं निषेधयति---अव्यक्तीभाव इत्यादि| अव्यक्तीभाव इत्यभूततद्भावे च्विप्रत्ययेन रसानां मधुरादीनां व्यक्तानामेव क्वचिदाधारेऽव्यक्तत्वं, नान्यो मधुरादिभ्योऽव्यक्तरस इत्यर्थः| रसानामिति मधुरादीनां षण्णाम्| प्रकृतावित्यादि| प्रकृतौ कारणे जल इत्यर्थः| अव्यक्तत्वं च रससामान्यमात्रोपलब्धिर्मधुरादिविशेषशून्या, सा च जले भवति; यत उक्तं जलगुणकथने %सुश्रुते---% "व्यक्तरसता रसदोषः" (सु.सू.अ.45) इति, इहापि च `अव्यक्तरसं च' इति वक्ष्यति, लोकेऽपि चाव्यक्तरसं द्रव्यमास्वाद्य वक्तारो वदन्ति---जलस्येवास्य रसो न कश्चिन्मधुरादिर्व्यक्त(1) (1.`मधुरादियुक्तः' इति पा०|) इति| विशेषमधुराद्यनुपलब्धिश्चानुद्भूतत्वेन| यथा---दूरादविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिर्भवति, न शुक्लत्वादिविशेषबुद्धिः, तथाऽनुरसेऽव्यक्तीभावो भवति; प्रधानं व्यक्तं रसमनुगतोऽव्यक्तत्वेनेत्यनुरसः, यथा वेणुयवे मधुरे कषायोऽनुरसः| यदुक्तं---"रूक्षः कषायानुरसो मधुरः कफपित्तहा" (सू.अ.27) इति| अनुरससमन्वित इति सर्वानुरसयुक्ते, यथा---विषे; वचनं हि---"उष्णमनिर्देश्यरसं" (चि.अ.23) इत्यादि| किंवा, `अणुरससमन्विते' इति पाठः; तेन, अणुरसेनैकेन मरिचेन शर्करापानके(2) (2.`शर्करापले' इति पा०|) कटुत्वमव्यक्तं स्यात्| अपरिसंख्येयपक्षं(3) (3.`अपरिसंख्येयपक्षं दूषयति---अपरिसंख्येयत्वमित्यादि| आदिशब्देन गुणकर्मसंस्वादानां ग्रहणम्, आश्रयगुणकर्मसंस्वादानां ये विशेषा भेदास्तेषामपरिसंख्येयत्वात्तेषां रसानामपरिसंख्येयत्वं यदुच्यते तन्न युक्तं; तत्र हेतुमाह---एकैकोऽपीत्यादि| एषामाश्रयगुणकर्मसंस्वादानां विशेषानेकैकोऽपि मधुरादिराश्रयते, न त्वस्मादाश्रयादिभेदादन्यत्वमाश्रितस्य मधुरादेर्भवति| एतेन, आश्रयादय एव परं भिन्नाः, मधुरादिस्त्वेक एवेत्यर्थः| तथाहि---यद्यपि शालिमुद्गघृतक्षीरादयो मधुरस्याश्रया भिन्नाः, तथाऽपि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति, बलाकाक्षीरादिषु शुक्लवर्णवत्| एवं गुणानां गुरुपिच्छलादीनामन्यत्वेऽपि तथा कर्मणां रसादिवर्धनबलवर्णकरणादीनां भिन्नत्वेऽपि तथा मधुरस्यावान्तरास्वादभेदेऽपि न मधुररसस्यान्यत्वं, मधुरत्वजात्यनतिक्रमादिति भावः' इति %शिवदाससेनः|%) दूषयति---अपरीत्यादि| तेषामिति रसानाम्, अपरिसंख्येयत्वं न युक्तम्; आश्रयादीनां भावानामिति आश्रयगुणकर्मसंस्वादानाम्; विशेषापरिसंख्येयत्वादिति आश्रयादिभेदस्यापरिसंख्येयत्वात्| अत्र हेतुमाह---एकैकोऽपि हीत्यादि| एषामाश्रगुणकर्मसंस्वादानां विशेषानेकैकोऽपि मधुरादिराश्रयते, न च तस्मादाश्रयादिभेदादन्यत्वमाश्रितस्य मधुरादेर्भवति| एवं मन्यते---यद्यपि शालिमुद्गघृतक्षीरादयो मधुरस्याश्रया भिन्नाः, तथाऽपि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति बलाकाक्षीरकार्पासादिषु शुक्लवर्ण इव| तथा गुणानां गुरुपिच्छिलस्निग्धादीनामन्यत्वेऽपि कर्मणां वा रसादिवर्धनायुर्जननवर्णकरत्वादीनां भिन्नत्वे सत्यपि न मधुररसस्यान्यत्वं, यत एक एव मधुरस्तत्तद्गुणयुक्तो भवति तत्कर्मकारी चेति को विरोधः| तथा मधुरस्यावान्तरास्वादभेदेऽपि मधुरत्वजात्यनतिक्रमः, कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः| ननु, मैवं भवत्वपरिसंख्येयत्वं रसानां, परस्परसंयोगात्तु य आस्वादविशेषः स कार्यविशेषकरोऽपि; नहि यन्मधुराम्लेन क्रियते, तन्मधुरेण वाऽम्लेन वा शक्यम्; अतस्तेन परस्परसंयोगेनापरिसंख्येयत्वं भविष्यतीत्याह---परस्परेत्यादि| संसृष्टमिति भावेक्तः, तेन परस्परसंसर्गभूयिष्ठत्वादेषां मधुरादीनामभिनिर्वृत्तेर्न गुणप्रकृतीनामसंख्येयत्वमिति योजना; अयमर्थः---यद्यपि रसाः परस्परसंसर्गेणातिभूयसा युक्ताः सन्तोऽभिनिर्वृत्ता द्विरसादौ द्रव्ये भवन्ति, तथाऽञपि न तेषां गुणा गुरुलघ्वादयः, प्रकृतयो वा मधुरादीनां या या आयुष्यत्वरसाभिवर्धकत्वाद्यास्ता असंख्येया भवन्ति, किन्तु य एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयश्च उद्दिष्टास्त एव मिश्रा भवन्ति| किंवा गुणप्रकृतीनामिति(1) (1.`गुणप्रकृतीनामिति परस्परसंसर्गहेतुत्वान्मधुरादिगुणा एव प्रकृतयः, तासां मधुरादिषड्गुणस्वरूपाणामित्यर्थः| तथा च, परस्परसंसर्गभूयिष्त्वादेषां रसानामभिनिर्वृत्तेः प्रकृतिभूतानां मधुरादिगुणानामसंख्येयत्वं न चेति योजना| तेन, रसानां रसान्तरसंसर्गे रसान्तरभेदसंसर्गे वा तत्संसर्गाणामेवापरिसंख्येयत्वं, न पुनः प्रकृतिभूतमधुरादिषड्रसानां षट्त्वातिक्रमः, यथा---दोषाणां परस्परसंसर्गभूयस्त्वेऽपि त्रित्वानतिक्रम इत्यर्थः| यतः संसृष्टानां रसानां मधुरादिषड्रसप्रकृतिकत्वान्न रसान्तरत्वम्, अत एव संसृष्टरसानां पृथक्कर्म शास्त्रान्तरेऽपि नोक्तमित्याह---तस्मान्न संसृष्टानामित्यादि|' इति %शिवदाससेनः|%) मधुरादिषड्गुणस्वरूपाणामित्यर्थः; तेन रसस्य रसान्तरसंसर्गे दोषाणामिव दोषान्तरसंसर्गे रसानां नापरिसंख्येयत्वमित्यर्थः| प्रकृतिशब्देन कर्म वोच्यते, तेन गुणकर्मणामित्यर्थः| मधुरादीनामवान्तरास्वादविशेषोऽपि परस्परसंसर्गकृतो ज्ञेयः| यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः, अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरेऽपि नोक्तमित्याह---तस्मादित्यादि| कर्मशब्देनेह गौरवलाघवादिकारका गुरुत्वादयो रसरक्तादिजननादयश्चापि बोद्धव्याः| न केवलमन्यशास्त्रकारै रसानां संसृष्टानां कर्म नोपदिष्टं, किंतु वयमपि नोपदेक्ष्याम इत्याह---तच्चैवेत्यादि| तच्चैव कारणमिति परस्परसंसर्गेऽपि रसानामनधिकगुणकर्मत्वम्| लक्षणेन पृथक्त्वं लक्षणपृथक्त्वम्| तत्र लक्ष्यते येन तल्लक्षणम्; अतस्तु `मधुरो रसः' इत्यादिना ग्रन्थेन, तथा `स्नेहनप्रीणनह्लादन' इत्यादिना च यद्वाच्यं, तत् सर्वं गृह्यते;| किंवा, लक्षणशब्देन `मधुरो रस' इत्यादिग्रन्थवाच्यं लक्षणमुच्यते, पृथक्त्वं च रसभेदज्ञानार्थं यद्वक्ष्यति `स्नेहनप्रीणन' इत्यादि तद्गृह्यते|| 9 || <26-10> अग्रे तु तावद्द्रव्यभेदमभिप्रेत्य किंचिदभिधास्यामः| सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे;(1) (1.`अस्मिन्नर्थ इत्यस्मिन् प्रकरणे, तेन पाञ्चभौतिकत्वं यद्द्रव्याणां तयायुर्वेदसिद्धान्तः, न तु शास्त्रान्तरस्येत्यर्थः; नैयायिकादिभिः पाञ्चभौतिकत्वाद्यनभ्युपगमात्' इति %शिवदाससेनः|%) तच्चेतनावदचेनं च, तस्य गुणाः शब्दादयो गुर्वादयश्च द्रवान्ताः, कर्म पञ्चविधमुक्तं वमनादि|| 10 || अग्रे त्वित्यादि| रसेषु वाच्येषु द्रव्यभेदमभिप्रेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वाद्द्रव्याभिधानमग्रे कृतमित्यर्थः| किंचिदिति आयुर्वेदोपयोगिद्रव्यस्वरूपं न सर्वम्, अप्रसङ्गदोषादिति भावः| सर्वद्रव्यमिति कार्यद्रव्यम्| अस्मिन्नर्थे अस्मिन् प्रकरणे| द्रवान्ता इति वचनेन पूर्वोक्तान् विंशतिगुणानाह| अत्र च परत्वापरत्वादीनामिहानभिधानेन चिकित्सायां परत्वादीनामप्राधान्यं दर्शयति; येऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासा अत्यर्थचिकित्सोपयोगिनोऽपि न ते पार्थिवादिद्रव्याणां शब्दादिवत् सांसिद्धिकाः किंतर्ह्याधेयाः, अत इह नैसर्गिकगुणकथने नोक्ताः| उक्तमिति अपामार्गतण्डुलीये| एतच्च प्राधान्यादुच्यते, तेन बृंहणाद्यपि बोद्धव्यम्|| 10 || <26-11> तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि,(2) (2.`पार्थिवानीति पृथिवीभूतबहुलानीत्यर्थः| एवमाप्यानीत्याद्यपि बोध्यम्' इति %शिवदाससेनः|%) तान्युपचयसङ्घातगौरवस्थैर्यकराणि; द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्याप्यानि, तान्युपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि; उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्याग्नेयानि, तानि दाहपाकप्रभावप्रकाशवर्णकराणि; लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि, तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि; मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्याकाशात्मकानि, तानि मार्दवसौषिर्यलाघवकराणि|| 11 || बहुलशब्दो गुर्वादिभिः प्रत्येकं संबध्यते; किंवा गन्धेनैव, यतो गन्धगुणबहुला पृथिव्येव भवति; अत एव द्रव्यान्तरलक्षणेऽपि वैशेषिकगुणोऽन्त एव पठ्यते `रसगुणबहुलानि' इत्यादि; तेन तत्रापि रसादिभिरेव बहुलशब्दो योज्यः| सर्वकार्यद्रव्याणां पाञ्चभौतिकत्वेऽपि पृथिव्याद्युत्कर्षेण पार्थिवत्वादि ज्ञेयम्| सङ्घातः काठिन्यं, स्थैर्यम् अविचाल्यम्| बधनं परस्परयोजनं, प्रह्लादः शरीरेन्द्रियतर्पणम्| सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि| प्रभा वर्णप्रकाशिनी दीप्तिः; यदुक्तं---"वर्णमाक्रामति च्छाया प्रभा वर्णप्रकाशिका" (इं.अ.7) इत्यादि| विचरणं विचारो गतिरित्यर्थः| सौषिर्यं रन्ध्रबहुलता| अत्राकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयं, यदेव भूरिशुषिरं तन्नाभसं; किंवा आकाशगुणबहुलत्वेन नाभसं द्रव्यमित्युच्यते|| 11 || <26-12> अनेनोपदेशेन नानौषधिभूतं जगति किंचिद्द्रव्यमुपलभ्यते तां तां युक्तिमर्थं च तं तमभिप्रेत्य|| 12 || अनेनेति प्रतिनियतद्रव्यगुणोपदेशेन; यत् पार्थिवादि द्रव्यं यद्गुणं तद्गुणे देहे संपाद्ये तद् भेषजं भवतीत्यर्थः| तच्च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजमित्याह---तां तां युक्तिमित्यादि| ---युक्तिमिति उपायम्, अर्थमिति प्रयोजनम्, अभिप्रेत्येति अधिकृत्य; तेन केनचिदुपायेन क्वचित् प्रयोजने किंचिद्द्रव्यमौषधं भवति न सर्वत्र| तेन यदुच्यते---वैरोधिकानां सर्वदाऽपथ्यत्वेन `नानौषधं द्रव्यम्' इति वचो विरोधि; तन्न भवति, वैरोधिकानि हि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति, वैरोधिकसंयोगाद्यभावे तु पथ्यान्यपि क्वचित् स्युः| यान्यपि (सर्वदाऽपि(1)) (1.`सर्वदाऽपि' इति क्वचित् पुस्तके नोपलभ्यते|) स्वभावादेव विषमन्दकादीन्यपथ्यानि, तान्यप्युपाययुक्तानि क्वचित् पथ्यानि भवन्ति; यथा उदरे--"विषस्य तिलं दद्यात्" (चि.अ.13) इत्यादि| यत्तु तृणपांशुप्रभृतीनि नोपयुज्यन्ते, अतो न तानि भेषजानीत्युच्यते; तन्न, तेषामपि भेषजस्वेदाद्युपायत्वेन भेषजत्वात्|| 12 || <26-13> न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति; द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाद्द्रव्यगुणप्रभावाच्च तस्मिंस्तस्मिन् काले तत्तदधिकरणमासाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति, तत् कर्म; येन कुर्वन्ति, तद्वीर्यं; यत्र कुर्वन्ति, तदधिकरणं; यदा कुर्वन्ति, स कालः; यथा कुर्वन्ति, स उपायः; यत् साधयन्ति, तत् फलम्|| 13 || पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद्भेषजत्वमुक्तं, तेन गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्नाह--न तु केवलमित्यादि| द्रव्यप्रभावाद्यथा---दन्त्या विरेचकत्वं, तथा मणीनां विषादिहन्तृत्वमित्यादि| गुणप्रभावाद्यथा---ज्वरे तिक्तको रसः, शीतेऽग्निरित्यादि| द्रव्यगुणप्रभावाद्यथा---कृष्णाजिनस्योपरीति, अत्रापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतं; यथा वा---"मण्डलैर्जातरूपस्य तस्या एव पयः शृतम्" (चि.अ.2.पा.3); तत्र मण्डलगुणयुक्तस्यैव जातरूपस्य कार्मुकत्वम्|(2) (2.`गुणकारित्वम्' इति पा०|) कथं कुर्वन्तीत्याह---तस्मिंस्तस्मिन्नित्यादि| तां तां युक्तिमासाद्येति तां तां योजनां प्राप्य| यत् कुर्वन्तीत्यादावुदाहरणं यथा---शिरोविरेचनद्रव्याणि यच्छिरोविरेचनं कुर्वन्ति, तच्छिरोविरेचनं कर्म; येनोष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति, तद्वीर्यं, वीर्यं शक्तिः, सा च द्रव्यस्य गुणस्य वा; यत्र शिरोविरेचनं कुर्वन्ति तदधिकरणं शिरः, नान्यत्राधिकरणे शिरोविरेचनद्रव्यं प्रभवतीत्यर्थः; यदेति वसन्तादौ शिरोगौरवादियुक्ते च काले, एतेनाकाले शीते शिरोविरेचनं स्तब्धत्वान्न कार्मुकं, किन्तु स्वकाल एव; यथा येन प्रकारेण प्रधमनावपीडनादिना तथा "प्रसारिताङ्गमुत्तानं शयने संस्तरास्तृते| ईषत्प्रलम्बशिरसं संवेश्य चावृतेक्षणम्"---इत्यादिना विधिना कुर्वन्ति, स उपायः; यत् साधन्ति शिरोगौरवशूलाद्युपरमं,(1) (1."शिरोगौरवशूलाद्युपशमम्" इति पा०|) तत् फलं; फलम् उद्देश्यम्| कर्म कार्यं साधनम्, उद्देश्यं फलं साध्यं; यथा--- यागनिष्पाद्यो धर्मः कार्यतया कर्म, तज्जन्यस्तु स्वर्गादिरुद्देश्यः फलम्; एवं वमनादिष्वपि कर्माधिकरणाद्युन्नेयम्|| 13 || <26-14> भेदश्चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद्भवति, तमुपदेक्ष्यामः|| 14 || संप्रति द्रव्यमभिधाय विकृतानां रसानामेव भेदमाह(2)---(2.`द्रव्यभेदमभिधाय रसभेदमाह---भेदश्चैषामित्यादि" इति %शिवदाससेनः|%) भेदश्चैषामित्यादि| प्रभावशब्दो द्रव्यदेशकालैः प्रत्येकं युज्यते; तत्र द्रव्यप्रभावाद्यथा---`सोमगुणातिरेकान्मधुरः' इत्यादि; देशप्रभावाद्यथा---हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्त्यन्यत्राम्लानीत्यादि; कालप्रभावाद्यथा---बालाम्रं सकषायं तरुणमम्लं पक्वं मधुरं, तथा हेमन्ते ओषध्यो मधुरा वर्षास्वम्ला इत्यादि| अग्निसंयोगादयो येऽन्ये रसहेतवस्तेऽपि(3) (3.`एतच्चोपलक्षणं, तेनाग्निसंयोगादयोऽपि रसभेदहेतवो ज्ञेयाः, इति %शिवदाससेनः|%) काले द्रव्ये वाऽन्तर्भावनीयाः|| 14 || <26-15> स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक्| यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु|| 15 || भेदमाह---स्वादुरित्यादि| तत्र स्वादोरम्लादियोगात् पञ्च, शेषैरिति आदित्वेनोपयुक्तादन्यैः; तेनाम्लस्य लवणादियोगाच्चत्वारि, एवं लवणस्य कट्वादियोगात्त्रीणि, कटुकस्य तिक्तकषाययोगाद्द्वे, तिक्तस्य कषाययोगादेकम्, एवं पञ्चदश द्विरसानि(4) || 15 || (4."स्वादोरम्लादियोगात् पञ्च, तद्यथा-मधुराम्लं 1, मधुरलवणं 2, मधुरकटुकं 3, मधुरतिक्तं 4, मधुरकषायम् 5 इति| शेषैरित्यादित्वेनोपयुक्तादन्यैरम्लादयः पृथग्योगं यान्ति, तेनापरे दश; तथाहि--अम्लस्य प्रत्येकं लवणादिचतुष्कयोगाच्चत्वारः---अम्ललवणम् 1, अम्लकटुकम् 2, अम्लतिक्तम् 3, अम्लकषायम् 4, इति; तथा लवणस्य कटुकादियोगात्त्रयः---लवणकटुकं 1, लवणतिक्तं 2, लवणकषायम् 3, इति; कटुकस्य तिक्तकषाययोगाद्द्वौ भेदौ---कटुतिक्तं 1, कटुकषायम् 2 इति; तिक्तस्य कषाययोगादेकः---तिक्तकषायम् 1; एवं हि द्विरसानि द्रव्याणि पञ्चदश भवन्ति" इति %शिवदाससेनः|%) <26-16-17.1> पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत्| मधुरस्य तथाऽम्लस्य लवणस्य कटोस्तथा|| 16 || त्रिरसानि यथासंख्यं द्रव्याण्युक्तानि विंशतिः| 17.1 | त्रिरसमाह---पृथगित्यादि| मधुरस्याम्लादिरसचतुष्टयेन पृथगित्येकैकशो युक्तस्य शेषैर्लवणादिभिर्योगो भवति; तत्र मधुरस्याम्लयुक्तस्य शेषलवणादियोगाच्चत्वारि, तथा मधुरस्य लवणयुक्तस्य कट्वादियोगात्त्रीणि, तथा कटुयुक्तस्य तिक्तादियोगाद्द्वे, तथा तिक्तयुक्तस्य कषाययोगादेकम्, एवं मधुरेणादिस्थितेन दश| एवमम्लस्यादिस्थितस्य लवणयुक्तस्य कट्वादियोगात्त्रीणि, तथा कटुकयुक्तस्य शेषाभ्यां योगाद्द्वे, एवं तिक्तयुक्तस्य कषाययोगादेकम्, एवमम्लस्य षट्| अनेनैव न्यायेन लवणस्य त्रीणि, कटोश्चैकमेव; एवं मिलित्वा त्रिरसानि विंशतिः(1)|| 16-17.1 || (1."इदानीं त्रिरसद्रव्याणां विंशतिभेदानाह---पृथगम्लेत्यादि| मधुरस्य अम्लादिरसचतुष्टयेन पृथगित्येकैकशो युक्तस्य शेषैर्लवणादिभिर्योगो भवेत्, तत्र मधुरस्याम्लयुक्तस्य शेषैर्लवणादिभिर्योगाच्चत्वारो भेदाः---मधुराम्ललवणं 1, मधुराम्लकटुकं 2, मधुराम्लतिक्तं 3, मधुराम्लकषायम् 4 इति; तथा मधुरस्य लवणयुक्तस्य शेषैः कटुतिक्तकषायैर्योगात्त्रयः---मधुरलवणकटुकं 1, मधुरलवणतिक्तं 2, मधुरलवणकषायम् 3 इति; तथा मधुरस्य कटुयुक्तस्य तिक्तकषाययोगाद्द्वौ---मधुरकटुतिक्तं 1, मधुरकटुकषायम् 2 इति; एवं मधुरस्य तिक्तयुक्तस्य कषाययोगादेकः---मधुरतिक्तकषायम् 1 इति; एवमम्लस्य लवणयुक्तस्य प्रत्येकं कटुतिक्तकषाययोगात्त्रयः---अम्ललवणकटुकम् 1, अम्ललवणतिक्तम् 2, अम्ललवणकषायम् 3 इति; तथा तस्यैव कटुकयुक्तत्य तिक्तकषाययोगाद्द्वौ---अम्लकटुतिक्तम् 1, अम्लाकटुकषायम् 2 इति; तथाऽम्लस्य तिक्तयुक्तस्य कषाययोगादेकः---अम्लतिक्तकषायम् 1 इति; एवं लवणस्य कटुयुक्तस्य तिक्तकषाययोगाद्द्वौ-- लवणकटुतिक्तं 1, लवणकटुकषायम् 2 इति; तथा लवणस्य तिक्तयुक्तस्य कषाययोगादेकः-- लवणतिक्तकषायम् 1 कटोश्च तिक्तयुक्तस्य कषाययोगादेकः---कटुतिक्तकषायः 1 इति; मिलित्वा त्रिरसानि द्रव्याणि विंशतिर्भवन्ति" इति %शिवदाससेनः|%) <26-17.2-21.1> वक्ष्यन्ते(2) तु चतुष्केण द्रव्याणि दश पञ्च च|| 17.2 || (2."चतुष्कसंयोगेन पञ्चदशभेदानाह--- वक्ष्यन्त इत्यादि| सहिताविति मिलितौ स्वाद्वम्लौ लवणाद्यैश्चतुर्भिः पृथगेकैकशो योगं गतौ शेषैः कटुतिक्तकषायैः पृथग्योगं चतुष्करससंख्यया यातो गच्छतः; तेन षड् भेदाः-- -मधुराम्ललवणकटुकं 1, मधुराम्ललवणतिक्तं 2, मधुराम्ललवणकषायं 3, मधुराम्लकटुतिक्तं 4, मधुराम्लकटुकषायं 5, मधुराम्लतिक्तकषायम् 6; इति| अम्लपरित्यागेनापरांश्चतुरो भेदानाह---सहितावित्यादि| मिलितौ स्वादुलवणौ कट्वादिभिः कटुतिक्तकषायैः पृथग्युक्तौ, शेषैरिति यथाक्रमं तिक्तकषायकटुभिः पृथग्योगं यातो गच्छतः; तेन त्रयो भेदाः--स्वादुलवणकटुतिक्तं 1, स्वादुलवणतिक्तकषायं 2 स्वादुलवणकषायकटुकम् 3 इति| अत्राद्यापेक्षया शेषाणां बहुत्वाद्बहुवचनमुपपन्नम्| लवणपरित्यागात् पुनश्चतुर्थो भेद इत्याह---स्वादूषणौ तथेति; स्वादूषणावपि शेषाभ्यां तिक्तकषायाभ्यां योगं यातः---स्वादुकटुतिक्तककषायम् 1| एवं चतुष्के मधुरयोगेन दश भेदाः| इदानीं मधुरपरित्यागात् पञ्च भेदानाह---कट्वाद्यैरित्यादि| अम्ललवणौ कट्वाद्यैः कटुतिक्तकषायैः पृथग्युक्तौ यथाक्रमं शेषैस्तिक्तकषायकटुभिः पृथग्योगं यातो गच्छतः; तेन त्रयो भेदाः---अम्ललवणकटुतिक्तम् 1, अम्ललवणतिक्तकषायम् 2, अम्ललवणकषायकटुकम् 3 इति| लवणपरित्यागाच्चतुर्थं भेदमाह---शेषैरम्लकटू तथेति; अम्लकटू शेषैरिति शेषाभ्यां तिक्तकषायाभ्यां योगं यातो गच्छतः; अत्र शेषैरिति जातौ बहुवचनम्; अम्लकटुतिक्तकषायम् 1| मधुराम्लपरित्यागात्तु पञ्चमो भेद इत्याह---युज्येते त्वित्यादि| लवणकटुतिक्तकषायम् 1| तदेवं चतुष्के पूर्वं दशभिर्मिलित्वा पञ्चदश भेदा उक्ताः" इति %शिवदाससेनः|%) स्वाद्वाम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ| योगं शेषैः पृथग्यातश्चतुष्करससंख्यया|| 18 || सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक्| युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा|| 19 || कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक्| यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा|| 20 || युज्यते तु कषायेण सतिक्तौ लवणोषणौ| 21.1 | चतूरसे स्वाद्वाम्लावादिस्थितौ लवणादिभिरेकैकश्येन युक्तौ शेषैः कट्वादिभिर्योगात् षड् भवन्ति| स्वादुलवणौ सहितौ आदिस्थितौ, कट्वादिभिरिति कटुतिक्ताभ्यां पृथग्युक्तौ, शेषैरिति तिक्तकषायाभ्यां, तेनेह बहुवचनं जातौ बोद्धव्यम्; एवं त्रीणि| स्वादूषणौ तथेत्यनेन स्वादुकटुकतिक्तकषायरूपमेकम्| कट्वाद्यैरित्यादावपि बहुवचनं जातौ| अम्ललवणौ संयुक्तौ कटुना सहितौ शेषाभ्यां योगाद्द्वे, तथाऽम्ललवणौ तिक्तयुक्तौ शेषयोगादेकम्| अम्लकटू तथेत्यनेनाम्लकटुतिक्तकषायरूपमेकम्| युज्येते त्वित्यादिना चैकम्| एवं पञ्चदश चतूरसानि|| 17-21.1 || <26-21.2-22.1> षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात्|| 21.2 || षट् चैवैकरसानि स्युरेकं षड्रसमेव तु| 22.1 | अपवर्जनादिति(2) (2.`अपवर्जनादिति स्फोटनात्' इति पा०|) त्यागात्| अत्र च रसानां गुणत्वेनैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते|| 21.2-22.1 || <26-22.2-23> इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससंख्यया|| 22.2 || त्रिषष्टिः स्यात्त्वसंक्येया रसानुरसकल्पनात्|(3) (3.`रसानां रसकल्पनात' इति पा०|) रसास्तरतमाभ्यां(4) (4.`रसास्तरतमाभ्यस्ता' इति पा०|) तां संख्यामतिपतन्ति हि|| 23 || रससंसर्गस्य प्रकारान्तरेणासंख्येयतामाह---त्रिषष्टिः स्यादित्यादि| अनुरसोऽग्रे वक्ष्यमाणः| अत्र च त्रिषष्ट्यात्मकरसे रसानुरसकल्पना नास्ति, केवले मधुरादौ तदभावात्; तेन यथासंभवं सप्तपञ्चाशत्संयोगविषयं रसानुरसकल्पनं ज्ञेयम्| किंवा, एकरसेऽप्यनुरसोऽस्त्येवायव्यपदेश्यः| प्रकारान्तरेणाप्यसंख्येयतामाह---रसास्तरतमाभ्यामित्यादि| मधुरमधुरतरमधुरतमादिभेदादसंख्येयता रसानां भवतीति भावः| किंवा, रसानुरसत्वेनैव याऽसंख्येयता तत्रैवायं हेतुः---रसास्तरतमाभ्यामित्यादिः|| 22.2-23 || <26-24> संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा| रसानां तत्र योग्यत्वात्(1) (1.तत्र योगित्वात्' इति पा०|) कल्पिता रसचिन्तकैः|| 24 || एवमसंख्येयत्वेऽपि त्रिषष्टिविधैव कल्पना चिकित्साव्यवहारार्थमिहाचार्यैः कल्पितेत्याह--संयोगा इत्यादि| तत्र योग्यत्वादिति तत्र स्वस्थातुरहितचिकित्साप्रयोगेऽनतिसंक्षेपविस्तररूपतया हितत्वादित्यर्थः|| 24 || <26-25-26> क्वचिदेको रसः कल्प्यः संयुक्ताश्च रसाः क्वचित्| दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता|| 25 || द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः| रसानेकैकशो वाऽपि कल्पयन्ति गदान् प्रति|| 26 || तमेव चिकित्साप्रयोगमाह---क्वचिदित्यादि| अत्रादिग्रहणाद्देशकालबलादीनामनुक्तानां ग्रहणम्| एतदेव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकाद्वाऽनेकरसैकद्रव्यप्रयोगादेकरसद्रव्यप्रयोगाद्वा भवतीति दर्शयन्नाह---द्रव्याणीत्यादि| द्विरसादीनि उत्पत्तिसिद्धद्विरसत्रिरसादीनि; द्विरसं यथा---कषायमधुरो मुद्गः; त्रिरसं यथा---"मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्| पित्तश्लेष्महरं भव्यं" (सू.अ.27) इत्यादि; चतूरसस्तिलः, यदुक्तं---"स्निग्धोष्णमधुरस्तिक्तः कषायः कटुकस्तिलः" (सू.अ.27); पञ्चरसं त्वामलकं हरीतकी च, "शिवा पञ्चरसा" इत्यादिवचनात्; व्यक्तषड्रसं तु द्रव्यमिहानुक्तं, विषं त्वव्यक्तषड्रससंयुक्तं; %हारीते% त्वेणमांसं व्यक्तषड्रससंयुक्तमुक्तम्| एवं द्विरसादिद्रव्ययोगाद्द्विरसाद्युपयोगः| तथा संयुक्तांश्च रसानिति एकैकरसादिद्रव्यमेलकात् संयुक्तान् रसानेकैकशः कल्पयन्ति प्रयोजयन्ति| गदान् प्रतीति प्राधान्येन, तेन स्वस्थवृत्तेऽपि बोद्धव्यं; किंवा, द्विरसादिभेदो गद एव, स्वस्थे तु सर्वरसप्रयोग एव; यदुक्तं---"समसर्वरसं सात्म्यं समधातोः प्रशस्यते" (सू.अ.7) इति| एवं च व्याख्याने सति `क्वचिदेको रस' इत्यादिना सममस्य न पौनरुक्त्यम्| किंवा, `क्वचिदेको रसः' इत्यादिना स्वमतमुक्तम्, अत्रैवार्थे `द्रव्याणि द्विरसादीनि' इत्यादिनाऽऽचार्यान्तरसंमतिं दर्शयति; अत एवान्याचार्यान्तराभिप्रायेण कल्पयन्तीत्युक्तं, तेन न पौनरुक्त्यम्|| 25-26 || <26-27> यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित्| न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिषु(2)|| 27 || (2.उपशान्तिः चिकित्सा|) रसज्ञानफलमाह---यः स्यादित्यादि| अत्र रसविकल्पज्ञानादेव व्याधिहेतुद्रव्यज्ञानं कृत्स्नमवरुद्धं, रसज्ञानेनैव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात्| दोषविकल्पज्ञानाच्च लिङ्गज्ञानं, यावद्धि लिङ्गं तत् सर्वं दोषविकल्पसंबद्धम्| रसदोषविकल्पज्ञानात्तु भेषजज्ञानं, यतो रसतः स्वरूपज्ञानं भेषजद्रव्यस्य, दोषतश्च भेषजप्रयोगविषयविज्ञानम्| किंवा, रसविकल्पाच्च तथा दोषविकल्पाच्च हेत्वादिज्ञानं पृथगेव वक्तव्यं; रसभेदाद्धि तत्कार्यं लिङ्गमपि ज्ञायते, हेतुभेषजविज्ञानं तु रसभेदविज्ञानादेव(1) (1.`रसभेदविज्ञाने' इति पा०|) वक्तव्यं, यतो रसभेदवद्द्रव्यमेव विकाराणां हेतुर्भेषजं च भवतीति; एवं दोषभेदं ज्ञात्वा च तस्य समानं हेतुं प्रत्येति, दोषविरोधि च द्रव्यं भेषजमिति| तद्युक्तमुक्तं---न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिष्विति|| 27 || <26-28> व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते| विपर्ययेणानुरसो रसो नास्ति हि सप्तमः|| 28 || पूर्वोक्तरसानुरसलक्षणमाह---व्यक्त इत्यादि| शुष्कस्य चेति चकारादार्द्रस्य च, आदौ चेति चकारादन्ते च; तेन शुष्कस्य वाऽऽर्द्रस्य वा प्रथमजिह्वासंबन्धे वाऽऽस्वादान्ते वा यो व्यक्तत्वेन मधुरोऽयमम्लोऽयमित्यादिना विकल्पेन गृह्यते, स व्यक्तः; यस्तूक्तावस्थाचतुष्टयेऽपि व्यक्तो नोपलभ्यते, किंतर्ह्यव्यपदेश्यतया छायामात्रेण कार्यदर्शनेन वा मीयते, सोऽनुरस इति वाक्यार्थः| यतश्च मधुरादय एव व्यक्तत्वाव्यक्तत्वाभ्यां रसानुरसरूपाः, अतोऽव्यक्तो नाम सप्तमो रसो नास्ति| अयं चार्थः पूर्वं प्रतिषिद्धोऽप्यनुगुणस्पष्टहेतुप्राप्त्या पुनर्निषिध्यते| अन्ये त्वाहुः---शुष्कस्य चेत्यनेन यस्य द्रव्यस्य शुष्कस्य चार्द्रस्य चोपयोगः, तत्र शुष्कावस्थायां योऽव्यक्तः स रस उच्यते; यस्त्वार्द्रावस्थायां व्यक्तः सन् शुष्कावस्थायां नानुयाति,(2) (2.`शुष्कावस्थां न याति' इति पा०|) नासौ रसः, किन्त्वनुरसः| यथा---पिप्पल्या आर्द्राया मधुरो रसो व्यक्तः, शुष्कायास्तु पिप्पल्याः कटुकः; तेन कटुक एव रसः पिप्पल्याः, मधुरस्त्वनुरसः; यस्तु द्राक्षादीनामार्द्रावस्थायां शुष्कावस्थायां च मधुर एव, तत्र विप्रतिपत्तिरपि(3) (3.`विप्रतिपत्तिरेव' इति पा०|) नास्ति, तेन तत्र मधुर एव रसः; नित्यार्द्रप्रयोज्यानां तु काञ्जिकतक्रादीनामादौ व्यक्तो य उपलभ्यते रसः, अनु चोपलभ्यते यः सोऽनुरसो युक्तस्तिक्तत्वादिः; तथा, आर्द्रावस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इव मधुरः, सोऽनुरस इति| किंत्वार्द्राऽपि पिप्पली मधुररसैवेति पश्यामः, यतो वक्ष्यति---"श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली" (सू.अ.27) इति; मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वान्यनुपपन्नानि; तेन, आर्द्रा पिप्पली व्यक्तमधुररसैव, शुष्का तु मधुरानुरसेति युक्तम्|| 28 || <26-29-35> परापरत्वे युक्तिश्च संख्या संयोग एव च| विभागश्च पृथक्त्वं च परिमाणमथापि च|| 29 || संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः| सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे|| 30 || देशकालवयोमानपाकवीर्यरसादिषु| परापरत्वे, युक्तिश्च योजना या तु युज्यते|| 31 || संख्या स्याद्गणितं, योगः सह संयोग उच्यते| द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च|| 32 || विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः| पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता|| 33 || परिमाणं पुनर्मानं, संस्कारः करणं मतम्| भावाभ्यसनमभ्यासः शीलनं सततक्रिया|| 34 || इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः| चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते|| 35 || संप्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दशगुणान् रसधर्मत्वेनोपदेष्टव्यानाह---परेत्यादि| तच्च परत्वं प्रधानत्वम्, अपरत्वम् अप्रधानत्वम्| तद्विवरणं---देशकालेत्यादि| तत्र देशो मरुः परः, अनूपोऽपरः; कालो विसर्गः परः, आदानमपरः; वयस्तरुणं परम्, अपरमितरत्; मानं च शरीरस्य यथा वक्ष्यमाणं शारीरे परं, ततोऽन्यदपरं; पाकवीर्यरसास्तु ये यस्य योगिनस्ते तं प्रति पराः, अयौगिकास्त्वपराः| आदिग्रहणात् प्रकृतिबलादीनां ग्रहणम्| किंवा, परत्वापरत्वे वैशेषिकोक्ते ज्ञेये; तत्र देशापेक्षया सन्निकृष्टदेशसंबन्धिनमपेक्ष्य विदूरदेशसंबन्धिनि परत्वं, सन्निकृष्टदेशसंबन्धिनि चापरत्वं भवति; एवं सन्निकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं, यूनि चापरत्वं भवति| वयःप्रभृतिषु परत्वापरत्वं यथासंभवं कालदेशकृतमेवेहोपयोगादुपचरितमप्यभिहितं, यतो न गुणे मानादौ गुणान्तरसंभवः| युक्तिश्चेत्यादौ योजना दोषाद्यपेक्षया भेषजस्य समीचीनकल्पना, अत एवोक्तं---या तु युज्यते; या कल्पना यौगिकी भवति सा तु युक्तिरुच्यते, अयौगिकी तु कल्पनाऽपि सती युक्तिर्नोच्यते पुत्रोऽप्यपुत्रवत्| युक्तिश्चेयं संयोगपरिमाणसंस्काराद्यन्तर्गताऽप्यत्युपयुक्तत्वात् पृथगुच्यते| संख्यां लक्षयति---संख्येत्यादि| गणितमिहैकद्वित्र्यादि| संयोगमाह---योग इत्यादि|(1) (1.`संयोगमाह--योग इत्यादि| द्रव्याणां योगः संबन्ध इत्युक्ते अवयवावयविसंबन्धस्यापि संयोगत्वं स्यात्, अत आह---सहेति| साहित्यरूपो योगः, स च पृथक्सिद्धयोरेव भवतीति भावः. ननु विभुनोरपि संयोगः कुतो न स्यादित्याह---द्वन्द्वसर्वैककर्मज इति| द्वन्द्वकर्मजो यथा---युध्यमानयोर्मेषयोः, सर्वकर्मजो यथा---भाण्डे प्रक्षिप्यमाणानां माषाणां बहुमाषक्रियासंयोगजः, एकतरकर्मजो यथा---वृक्षवायसयोः; एतच्चोपलक्षणं, तेन संयोगजोऽपि बोध्यः, यथा---अङ्गुलीतरुसंयोगाद्धस्ततरुसंयोगः, एतेन विभुद्रव्ययोरुक्तकारणाभावादेव संयोगो नास्तीति भावः| ननु, संयोगोऽनित्य एव कारणापेक्षः, विभुनोस्तु संयोगो नित्य एव भविष्यतीत्याह---अनित्य एवेति| एवेत्यवधारणे| नित्यः संयोगो न संभवत्येव, अप्राप्तिपूर्विकायाः प्राप्तेः संयोगत्वात्; नित्यत्वे च तद्विरोधात्' इति %शिवदाससेनः|%) सहेति मिलितानां द्रव्याणां योगः प्राप्तिरित्यर्थः, सहेत्यनेनेहाकिंचित्करं परस्परसंयोगं निराकरोति| तद्भेदमाह---द्वन्द्वेत्यादि| तत्र द्वन्द्वकर्मजो यथा---युध्यमानयोर्मेषयोः, सर्वकर्मजो यथा---भाण्डे प्रक्षिप्यमाणानां माषाणां बहुलमाषक्रियायोगजः, एककर्मजो यथा---वृक्षवायसयोः| अनित्य इति संयोगस्य कर्मजत्वेनानित्यत्वं दर्शयति| विभागमाह---विभागस्त्वित्यादि| विभक्तिः विभजनम्| विभक्तिमेव विवृणोति---वियोग इति; संयोगस्य विगमो वियोगः|तत्(2) (2.`स' इति पा०|) किं संयोगाभाव एव वियोग इत्याह---भागशो ग्रह इति| ---विभागशो विभक्तत्वेन ग्रहणं यतो भवतीति भावः; तेन विभक्तिरित्येषा भावरूपा प्रतीतिः, न संयोगाभावमात्रं भवति, किंतर्हि भावरूपविभागगुणयुक्ता इत्यर्थः|(1) (1.`विभागलक्षणमाह---विभागस्त्वित्यादि| विभक्तिरिति विभक्तिप्रतीतिहेतुर्विभाग इत्यर्थः| ननु विभाग एव न प्रमाणं, संयोगाभावस्यैव विभक्तिप्रतीतिहेतुत्वादित्याह---विभागशो ग्रह इति| `तु' शब्दो वियोग इत्यनन्तरं द्रष्टव्यः, तेन वियोग एव विभागशो विभक्तत्वेन प्रतीतिहेतुः, न च तत्र विभागव्यवहारः| न च द्रव्ययोर्वर्तमानः संयोगात्यन्ताभावो विभक्तिप्रतीतिहेतुरिति वाच्यम्, अवयवावयविनोरपि प्रसङ्गात्; नापि संयोगध्वंसो वियोगः, एकसंयोगानन्तरं पुनः संयुक्तयोर्बदरामलकयोः संयोगदशायामपि विभक्तिप्रत्ययप्रसङ्गादिति दिक्' इति %शिवदाससेनः|%) पृथक्त्वं तु `इदं द्रव्यं पटलक्षणं, घटात् पृथग्'इत्यादिका बुद्धिर्यतो भवति, तत् पृथक्त्वं भवति| तच्चाचार्यस्त्रैविध्येनाह---पृथक्त्वमित्यादि| तत्र यत् सर्वथाऽसंयुज्यमानयोरिव(2) (2.`सर्वदा' इति पा०|) मेरुहिमाचलयोः पृथक्त्वम्, एवदसंयोग इत्यनेनोक्तम्| तथा संयुज्यमानानामपि पृथक्त्वं विजातीयानां महिषवराहादीनां, तदाह---वैलक्षण्यमित्यादि|---विशिष्टलक्षणयुक्तत्वलक्षितं विजातीयानां पृथक्त्वमित्यर्थः| तथैकजातीयानामप्यविलक्षणानां माषाणां पृथक्त्वं भवतीत्याह---अनेकतेति| एकजातीयेषु हि संयुक्तेषु न वैलक्षण्यं नाप्यसंयोगः, अथ चानेकता पृथक्त्वरूपा भवतीति भावः| किंवा, पृथक्त्वं गुणान्तरमिच्छन्(3) (3.`गुणान्तरमन्विच्छन्' इति पा०|) लोकव्यवहारार्थमसंयोगवैलक्षण्यानेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्शयति|(4) (4.`पृथक्त्वं लक्षयति---पृथक्त्वं स्यादित्यादि| इदमस्मात् पृथगन्यदर्थान्तरमित्यादिव्यवहारो यतो भवति, तत् पृथक्त्वं' इति %शिवदाससेनः|%) मानं प्रस्थाढकादितुलादिमेयम्| करणं गुणान्तराधायकत्वं संस्करणमित्यर्थः; यद्वक्ष्यति---"संस्कारो हि गुणान्तराधानमुच्यते" (वि.अ.1) इति| भावस्य षष्टिकादेर्व्यायामादेश्चाभ्यसनमभ्यासः| अभ्यसनमेव लोकप्रसिद्धाभ्यां पर्यायाभ्यां विवृणोति---शीलनं सततक्रियेति; यं लोकाः शीलनसततक्रियाभ्यामभिदधति सोऽभ्यास इति भावः| अयं च संयोगसंस्कारविशेषरूपोऽपि विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते| न यथावत् प्रवर्तत इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्यं सूचयति|| 29-35|| <26-36> गुणा गुणाश्रया नोक्तास्तस्माद्रसगुणान् भिषक्| विद्याद्द्रव्यगुणान्(5) (5.`गुणा गुणाश्रया नोक्ता' इति सगुणत्वे द्रव्यत्वप्रसङ्गादिति भावः, तस्माद्रसनिर्दिष्टान् गुणान् द्रव्यगुणानेव विद्यात्, एकार्थसमवायेनोपचारादिति भावः' इति %शिवदाससेनः|% "गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये| रसेषु व्यपदिश्यन्ते साहचर्योपचारतः" (वा.सू.अ.9) इति %वाग्भटः|%) कर्तुरभिप्रायाः पृथग्विधाः|| 36 || संप्रति रसानां परस्परसंयोगो गुण उक्तः, तथाऽग्रे च स्निग्धत्वादिर्गुणो वाच्यः, स च गुणरूपरसे न संभवतीति यथा रसानां गुणनिर्देशो बोद्धव्यस्तदाह - गुणा इत्यादि| गुणा गुणाश्रया नोक्ता इति दीर्घञ्जीवितीये "समवायी तु निश्चेष्टः कारणं गुणः" (सू.अ.1) इत्यनेन| रसगुणानिति रसे स्निग्धादीन् गुणान्निर्दिष्टान् तद्रसाधारद्रव्यगुणानेव विद्यात्| ननु, यदि द्रव्यगुणा एव ते, तत् किमिति रसगुणत्वेनोच्यन्त इत्याह---कर्तुरित्यादि; कर्तुरिति तन्त्रकर्तुः| अभिप्राया इति तत्र तत्रोपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्ध्यः; सामान्यशब्दोपचारादिप्रयोगश्च प्रकरणादिवशादेव स्फुटत्वात् तथा प्रयोजनवशाच्च क्रियते| तच्च प्रकरणादि `अतश्च प्रकृतं बुद्ध्वा' इत्यादौ दर्शयिष्यामः| इह च द्रव्यगुणानां रसेषु यदुपचरणं तस्यायमभिप्रायो---यत्---मधुरादिनिर्देशेनैव स्निग्धशीतादिगुणा अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मधुरत्वं निर्दिश्य स्रिग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत इति|| 36 || <26-37> अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च| तन्त्रकर्तुरभिप्रायानुपायांश्चार्थमादिशेत्|| 37 || अभिप्रायपृथक्त्वे सति यथा ग्रन्थो बोद्धव्यस्तदाह-अतश्चेत्यादि| तत्र प्रकृतं(1) (1.प्रकृतं प्रकरणम्|) बुद्ध्वा, यथा---"क्षाराः क्षीरं फलं पुष्पम्" इत्यत्रोद्भिदगणस्य प्रकृतत्वात् क्षीरमिति स्नुह्यादिक्षीरमेव क्षीरशब्देन वदेत्| देशान्तरं बुद्ध्वेति यथा---शिरसि शोधनेऽभिधीयमाने "क्रिमिव्याधौ (सू.अ.2)" इति, तच्छिरोगतक्रिमिव्याधावेव भवति| कालान्तरे यथा---वमनकालेऽभिहितं "प्रतिग्रहांश्चोपहारयेत्" (सू.अ.15) इति, तत्र प्रतिग्रहशब्देन पात्रमुच्यते, न तु ग्रहणं प्रतिग्रहः| तन्त्रकर्तुरभिप्रायानिति यथोक्तं रसेषु गुणारोपणे तद्बोद्धव्यम्| उपायानिति शास्त्रोपायान् तन्त्रयुक्तिरूपान्| अर्थम् अभिधेयम्| यद्यपि प्रकृतादयोऽपि तन्त्रकर्तुरभिप्राया एव, तथाऽपि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते तत्र तन्त्रकर्तुरभिप्रायत्वेन बोद्धव्यम्|| 37 || <26-38> षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्| षट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः|| 38 || षड्विभक्तीरिति मधुरादिषड्विभागानित्यर्थः| षट् पञ्चभूतप्रभवा इति पञ्चभूतप्रभवाः सन्तो यथोक्तेन प्रकारेण `सोमगुणातिरेकात्' इत्यादिना यथा षट् संख्याताः षट्संख्यापरिच्छिन्ना भवन्ति, तथा वक्ष्यामीति योजना|| 38 || <26-39> सौम्याः खल्वापोऽन्तरीक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च, तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता(2) (2.%गङ्गाधर%स्तु `पञ्चमहाभूतविकारगुणसमन्विताः' इति पठित्वा `तत्काले पञ्चमहाभूतानां विकारभूता एतदाकाशपवनार्कचन्द्राः तथा सततमाकाशे समुड्डीयमाना भौमास्त्रसरेणवस्तेषां गुरुत्वादिगुणसमन्विताः सत्यस्तदधोगानां सेन्द्रियाणां प्राणिनां मनुष्यादीनां स्थावराणां च वृक्षादीनां मूर्तीरभिप्रीणयन्ति' इति व्याख्यानयति|) जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु(1) (1.`यासु' इति पा०|) मूर्तिषु षडभिमूर्च्छन्ति रसाः|| 39 || संप्रति रसानामादिकारणमेव तावदाह---सौम्या इत्यादि| सौम्याः सोमदेवताकाः| भ्रश्यमाना इति वदता भूमिसंबन्धव्यतिरेकेणान्तरीक्षेरितैः पृथिव्यादिपरमाण्वादिभिः संबन्धो रसारम्भक(2) (2.`षड्रसारम्भकः' इति पा०|) भवतीति दर्श्यते| मूर्तीरिति व्यक्तीः| अभिप्रीणयन्तीति तर्पयन्ति, किंवा जनयन्ति| अभिमूर्च्छन्ति रसा इति व्यक्तिं यान्ति| अत्र चान्तरीक्षमुदकं रसकारणत्वे प्रधानत्वादुक्तं, तेन क्षितिस्थमपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवत्येव|| 39 || <26-40> तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो(3) (3.`पृथ्वीसोमगुणातिरेकान्मधुरो रसः' इति पाओ| यदाह %वाग्भटः--% "क्ष्माम्भोग्निक्ष्माम्बुतेजः खवाय्वग्नयनिलगोनिलैः| द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसोद्भवः" (वा.सू.अ.10) इति| `पृथ्वीसोमगुणातिरेकान्मधुरो रसः| भूम्यग्निगुणभूयिष्ठत्वादम्लः, तोयाग्निगुणभूयिष्ठत्वाल्लवणः, वाय्वग्निगुणभूयिष्ठत्वात् कटुकः, वाय्वाकाशगुणातिरेकात्तिक्तः, पवनपृथ्वीगुणातिरेकात् कषायः' इति %योगीन्द्रनाथसेन%संमतः पाठः|) रसः, पृथिव्यग्निभूयिष्ठत्वादम्लः, सलिलाग्निभूयिष्ठत्वाल्लवणः, वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्तिक्तः, पवनपृथिवीव्यतिरेकात् कषाय इति| एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः; षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः|| 40 || सोमगुणातिरेकादिति(4) (4.`ननु कारणानां भूतानां पञ्चविधत्वेन कार्यस्यापि रसस्य पञ्चविधत्वमेव युक्तमित्यभिप्रेत्य षट्त्वमुपपादयति---सोमगुणातिरेकादित्यादि| सोमो जलदेवता, तेन जलगुणातिरेकादित्यर्थः; किंवा सोमशब्देन पृथिवीजलयोरेव ग्रहणम्, उभयोरपि सौम्यत्वात्; अत एव %सुश्रुते%ऽपि `पृथिव्यम्बुगुणबाहुल्यान्मधुर' इत्यादि| तथा तत्रैव `पृथिव्याग्निगुणबाहुल्याल्लवणः, तोयाग्निगुणबाहुल्यादम्ल' इति यदुक्तं तदपि न विरुध्यते, भूमिजलयोः सौम्यत्वेनैकरूपतया कार्यविरोधाभावात्' इति %शिवदाससेनः|%) अतिरेकशब्देन सर्वेष्वेव रसेषु सर्वभूतसान्निध्यमस्ति, क्वचित्तु कस्यचिद्भूतगुणस्यातिरेकाद्रसविशेषो भवतीति दर्शयति; एतच्च(5) (5.`तच्च' इति पा०|) मधुरं प्रति अब्गुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयं; यच्चाधारकारणत्वमपां, तत् सर्वसाधारणम्| एवं लवणेऽप्यपां कारणत्वं ज्ञेयम्| लवणस्तु सुश्रुते पृथिव्यग्न्यतिरेकात् पठितः, अस्मिंश्च विरोधे कार्यविरोधो नास्त्येव| ननु, उष्णशीताभ्यामग्निसलिलाभ्यां कृतस्य लवणस्याप्युष्णशीतत्वेन भवितव्यं, तल्लवणं कथमुष्णं भवति ? नैवं, यतो भूतानामयं स्वभावः---यत्---केनचित् प्रकारेण सन्निविष्टाः कञ्चिद्गुणमारभन्ते, न सर्वम्| यथा---मकुष्ठकेऽद्भिर्मधुरो रसः क्रियते, न स्नेहः; तथा सैन्धवे वह्निनाऽपि नोष्णत्वमारभ्यते| अयं च भूतानां सन्निवेशोऽदृष्टप्रभावकृत एव, स च सन्निवेशः कार्यदर्शनेनोन्नेयः| तेन यत्र कार्यं दृश्यते तत्र कल्प्यते, यथा---लवणे उष्णत्वादग्निर्विष्यन्दित्वाच्च जलमनुमीयते| आगमवेदनीयश्चायमर्थो नात्रास्मद्विधानां कल्पनाः प्रसरन्ति| एतेन यदुच्यते---तोयवत् पृथिव्यादयोऽपि किमिति पृथग्रसान्तरं न कुर्वन्ति, तथा तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्पद्यन्त इति, तदपि भूतस्वभावापर्यनुयोगादेव प्रत्युक्तम्| इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेष एव निमित्तकारणरूपमुच्यते, तेन नीरसानामपि हि दहनादीनां कारणत्वमुपपन्नमेव व्युत्पादितम्| रसभेदं दृष्टान्तेन साधयन्नाह---एवमित्यादि| रसानां षट्त्वं महाभूतानां न्यूनातिरेकविशेषात् सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः षडुत्पादकारणादुपपन्नं, षड्भ्यः कारणेभ्यः षट् कार्याणि भवन्तीति युक्तमेवेति भावः| भूतानां यथा नानवर्णाकृतिविशेषा महाभूतानां न्यूनातिरेकविशेषात्, तथा रसानामपीति| भूतानां यथोक्तानामतिरेकविशेषहेतुमाह---षडृतुकत्वादित्यादि| षडृतुकत्वेन कालो नानाहेमन्तादिरूपतया कञ्चिद्भूतविशेषं क्वचिद्वर्धयति, स चात्मकार्यं रसं पुष्टं करोति, यथा--- हेमन्तकाले सोमगुणातिरेको भवति, शिशिरे वाय्वाकाशातिरेकः, एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्तादावपि भूतोत्कर्षो ज्ञेयः; षडृतुकाच्चेति चकारेणाहोरात्रकृतोऽपि भूतोत्कर्षो ज्ञेयः, तथाऽदृष्टकृतश्च; तेन हेमन्तादावपि रसान्तरोत्पादः क्वचिद्वस्तुन्युपपन्नो भवति| यद्यपि च, ऋतुभेदेऽपि भूतोत्कर्षविशेष एव कारणं, यदुक्तं---"तावेतावर्कवायू" (सू.अ.6) इत्यादि, तथाऽपि बीजाङ्कुरकार्यकारणभाववत् संसारानादितयैव भूतविशेषर्त्वोः कार्यकारणभावो वाच्यः|| 40 || <26-41> तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः, लाघवादुत्प्लवनत्वाच्च(1) (1.`प्लवनत्वात् तिर्यगूर्ध्वगतिमत्त्वात्' इति %शिवदाससेनः|%) वायोरूर्ध्वज्वलनत्वाच्च वह्नेः; सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः, पृथिव्या गुरुत्वान्निम्नगत्वाच्चोदकस्य; व्यामिश्रात्मकाः पुनरुभयतोभाजः|| 41 || भूतविशेषकृतं रसानां धर्मान्तरमाह---तत्रेत्यादि| प्रायेणेति न सर्वे| रसा इति रसयुक्तानि द्रव्याणि| प्लवनत्वादिति गतिमत्त्वात्; यद्यपि गतिरधोऽपि स्यात्, तथाऽपि लघुत्वपरिगतगतिरिह वायोरूर्ध्वमेव गमनं करोति, यथा---शाल्मलीतुलानाम्| हेत्वन्तरमाह---ऊर्ध्वज्वलनत्वाच्चाग्नेरिति; अग्नेरप्यूर्ध्वगतित्वादित्यर्थः| निम्नगत्वमधोगत्वमेव|| 41 || <26-42> तेषां षण्णा रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः|| 42 || यथाद्रव्यमिति यद्यस्य रसस्य द्रव्यमाधारस्तदनतिक्रमेण| एतेन रसानां गुणकर्मणी रसाधारे द्रव्ये बोद्धव्ये इति दर्शयति|| 42 || <26-43> तत्र, मधुरो रसः शरीरसात्म्याद्रसरुधिरमांसमेदोस्थिमज्जौजः शुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्नस्तृष्णादाहप्रशमनस्त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसन्धानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो(1) (1.`ओजिह्वाप्रसादनः' इति पा०|) दाहमूर्च्छाप्रशमनः षट्पदपिपीलिकानामिष्टतमः स्निग्धः शीतो गुरुश्च| स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवमालस्यमतिस्वप्नं गौरवमनन्नाभिलाषमग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपदगलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दानित्येवंप्रभृतीन् कफजान् विकारानुपजनयति (1); तत्रेत्यादि| मधुर आदावुच्यते प्रशस्तायुष्यादिगुणतया प्रायः प्राणिप्रियतया च| षडिन्द्रियाणि मनसा समम्| जीवनः अभिघातादिमूर्च्छितस्य जीवनः| आयुष्यस्तु आयुःप्रकर्षकारित्वेन| क्षीणस्य सन्धानकरो धातुपोषकत्वेन; किंवा क्षीणश्चासौ क्षतश्चेति, तेन क्षीणक्षतस्य उरःक्षतं संदधाति| षट्पदाद्यभीष्टत्वगुणकथनं प्रमेहपूर्वरूपादिज्ञानोपयुक्तम्|(2) (2.`प्रमेहरूपादिज्ञानोपयुक्तम्' इति पा०|) यदुक्तं---"मूत्रेऽभिधावन्ति पिपीलिकाश्च" (चि.अ.6) इति, तथा रिष्टे वक्ष्यति---"यस्मिन् गृध्रन्ति मक्षिकाः" (इ.अ.5) इति, अनेन च मधुरत्वं ज्ञायते| अक्ष्यामयेनैवाभिष्यन्दे लब्धे विशेषोपादानार्थं पुनर्वचनं; किंवा अभिष्यन्दो नासादिष्वपि ज्ञेयः|| (1) || अम्लो रसो भक्तं रोचयति, अग्निं दीपयति, देहं बृंहयति ऊर्जयति, मनो बोधयति, इन्द्रियाणि दृढीकरोति, बलं वर्धयति, वातमनुलोमयति, हृदयं तर्पयति, आस्यमास्रावयति, भुक्तमपकर्षयति क्लेदयति जरयति, प्रीणयति, लघुरुष्णः स्निग्धश्च| स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति, तर्षयति, संमीलयत्यक्षिणी, संवेजयति लोमानि, कफं विलापयति, पित्तमभिवर्धयति, रक्तं दूषयति, मांसं विदहति, कायं शिथिलीकरोति, क्षीणक्षतकृशदुर्बलानां श्वयथुमापादयति, अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात्, परिदहति कण्ठमुरो हृदयं च (2); हृदयं तर्पयतीति हृद्यो भवति| भुक्तमपकर्षयतीति सारयति; क्लेदयति तथा जरयति भुक्तमेव| अवमूत्रितं मूत्रविषैर्जन्तुभिः, परिसर्पितं च स्पर्शविशेषैः कारण्डादिभिः|| (2) || लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस्तीक्ष्णः सरो विकास्यधः(1) (1.`अवस्रंसी' इति पा०|) स्रंस्यवकाशकरो वातहरः स्तम्भबन्धसङ्घातविधमनः सर्वरसप्रत्यनीकभूतः, आस्यामास्रावयति, कफं विष्यन्दयति, मार्गान् विशोधयति, सर्वशरीरावयवान् मृदूकरोति, रोचयत्याहारम्, आहारयोगी, नात्यर्थं गुरुः स्निग्ध उष्णश्च| स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति, रक्तं वर्धयति, तर्षयति, मूर्च्छयति,(2) (2.`मोहयति' इति पा०|) तापयति, दारयति, कुष्णाति मांसानि, प्रगालयति कुष्ठानि, विषं वर्धयति, शोफान् स्फोटयति, दन्तांश्च्यावयति, पुंस्त्वमुपहन्ति, इन्द्रियाण्युपरुणद्धि, वलिपलितखालित्यमापादयति, अपि च लोहितपित्ताम्लपित्तवीसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन्विकारानुपजनयति (3); विकासी क्लेदच्छेदनः(3)| (3.`छेदनः' इति पा०|) अधः स्रंसी विष्यन्दनशीलः| सर्वरसप्रत्यनीकभूत इति यत्र मात्रातिरिक्तो लवणो भवति तत्र नान्यो रस उपलक्ष्यते| आहारयोगीति आहारे सदा युज्यते| मोहयति वैचित्त्यं कुरुते| मूर्च्छयतीति संज्ञानाशं करोति|| (3) || कटुको रसो वक्त्रं शोधयति, अग्निं दीपयति, भुक्तं शोषयति, घ्राणमास्रावयति, चक्षुर्विरेचयति, स्फुटीकरोतीन्द्रियाणि, अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलानुपहन्ति, रोचयत्यशनं, कण्डूर्विनाशयति,(4) (4.`विलालयति' इति पा०|) व्रणानवसादयति, क्रिमीन् हिनस्ति, मांसं विलिखति, शोणितसङ्घातं भिनत्ति, बन्धांश्छिनत्ति, मार्गान् विवृणोति, श्लेष्माणं शमयति, लघुरुष्णो रूक्षश्च| स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति, रसवीर्यप्रभावान्मोहयन्ति, ग्लापयति, सादयति, कर्शयति, मूर्च्छयति, नमयति, तमयति, भ्रमयति, कण्ठं परिदहति, शरीरतापमुपजनयति, बलं क्षिणोति, तृष्णां जनयति; अपि च वाय्वग्निगुणबाहुल्याद्भ्रमदवथुकम्पतोदभेदैश्चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान् विकारानुपजनयति (4); तिक्तो रसः स्वयमरोचिष्णुरप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो मूर्च्छादाहकण्डूकुष्ठतृष्णाप्रशमनस्त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो रूक्षः शीतो लघुश्च| स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात्खरविषदस्वभावाच्च रसरुधिरमांसमेदोस्थिमज्जशुक्राण्युच्छोषयति, स्रोतसां खरत्वमुपपादयति, बलमादत्ते, कर्शयति, ग्लपयति, मोहयति, भ्रमयति, वदनमुपशोषयति, अपरांश्च वातविकारानुपजनयति (5) ; कषायो रसः संशमनः संग्राही सन्धानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च| स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति, हृदयं पीडयति, उदरमाध्मापयति, वाचं निगृह्णाति, स्रोतांस्यवबध्नाति, श्यावत्वमापादयति, पुंस्त्वमुपहरन्ति, विष्टभ्य जरां गच्छति, वातमूत्रपुरीषरेतांस्यवगृह्णाति, कर्शयति, ग्लपयति, तर्षयति, स्तम्भयति, खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश्च वातविकारानुपजनयति|| 43 || विपाकस्य प्रभावो विपाकप्रभावः, विपाकश्च कटूनां कटुरेव; रसस्य वीर्यस्य च प्रभावो रसवीर्यप्रभावः; अयं च वक्ष्यमाणे सर्वत्र हेतुः| चरणादीनां साक्षाद्ग्रहणं तत्रैव प्रायो वातविकारभावात्| अत्र च विपाकप्रभावादिकथनमुदाहरणार्थं, तेन मधुरादिषु विपाकादिकार्यमुन्नेयम्| ग्लपयति हर्षक्षयं करोति| पीडनो व्रणपीडनः| शरीरक्लेदस्योपयोक्तेति आचूषकः| `शीतोऽलघुश्च' इत्यकारप्रश्लेषादलघुः(1)| (1.`शीतोऽलघुश्चेत्यकारप्रश्लेषादलघुः, उक्तं च %वाग्भटे%--`कषायः पित्तकफहा गुरुरस्रविशोधनः (वा.सू.अ.10)" इति| यत्तु %सुश्रुते% "कषायो रसो लाघवाद्वातं वर्धयति" (सू.सू.अ.42) इत्युक्तं तत्तस्य लघुपाकतयेति न विरोधः' इति %शिवदाससेनः| गङ्गाधरस्तु% `शीतो गुरुश्च' इत्येव पठति|) अवगृह्णातीति बद्धानि करोति|| 43 || <26-44> इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः(2) (2.`मात्रश इति मात्रया, तेन पृथक्त्वेनैकैकशो मात्रया सम्यगुपयुज्यमानास्तथैकत्वेन समुदितत्वेनैकीकृत्य मात्रया सम्यगुपयुज्यमाना रसा अध्यात्मलोकस्य सर्वप्राणिजनस्योपकारका भवन्तीत्यर्थः; अतोऽन्यथेति अमात्रया| तत्र मात्रयोपयोगं निगमयतितानित्यादि' इति %शिवदाससेनः|%) सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य, अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः; तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति|| 44 || पृथक्त्वेनेति एकैकशो मात्रशः| एकत्वेनेति एकीकृत्य समुदायमात्रश इत्यर्थः| मात्रश इति मात्रया| तच्चैकीकरणं द्वित्र्यादिभिः सर्वैर्ज्ञेयम्| अध्यात्मलोकस्येति सर्वप्राणिजनस्य| अन्यथेति अमात्रया|| 44 || <26-45> भवन्ति चात्र--- शीतं वीर्येण यद्द्रव्यं मधुरं रसपाकयोः| तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः|| 45 || संप्रति रसद्वारेणैव द्रव्याणां वीर्यमाह---शीतमित्यादि(3)| (3.`इदानीं रसविशेषाद्विपाकविशेषाच्च वीर्यविशेषो ज्ञातव्य इत्याह---शीतमित्यादि' इति %शिवदाससेनः|%) यद्द्रव्यं रसे पाके च मधुरं तच्छीतं वीर्येण ज्ञेयं; तथा तयोरिति रसपाकयोर्यदम्लं द्रव्यं तदुष्णं वीर्येण; तथा यच्च द्रव्यं तयोरिति रसपाकयोः कटुकमुक्तं तच्चोष्णं वीर्येण, `भवति' इति शेषः| किंवा `यच्चोष्णं कटुकं तयोः' इति पाठः| तत्र यद्रसतो मधुरं तद्वीर्यतः शीतमिति वक्तव्ये यद्रसपाकयोरिति करोति, तन्मधुरसोचितपाकस्यैव मधुरद्रव्यस्य शीतवीर्यताप्राप्त्यर्थम्; एवमम्लकटुकयोरपि वाच्यम्|| 45 || <26-46-47> तेषां(1) (1.`संप्रति मधुरतिक्तकषायाणां शीतत्वं, तथा कट्वम्ललवणानां चोष्णत्वं, तथा कटुतिक्तकषायाणां चावृष्यत्वमित्यादयो रसद्वारेण द्रव्याणां ये गुणा उक्तास्तदपवादमाह---तेषामित्यादि| रसोपदेशेन रसगुणकथनद्वारेण द्रव्याणां यः शीतोष्णादिगुणसंग्रहः कृतः स वीर्यतः पाकतश्चाविपरीतानां तेषां वक्ष्यमाणक्षीरादिद्रव्याणामेव निर्देष्टुं शक्यः, न तु रसविपरीतवीर्यविपाकानामित्यर्थः| तेष्वविपरीतवीर्यविपाकानुपदिशति---उपदेक्ष्यत इत्यादि| उपदेक्ष्यत इति यथा पय इत्यादिभिः संबध्यते| एतानि हि द्रव्यगुणकथनप्रसङ्गे रसाविपरीतवीर्यविपाकतयैवोपदेष्टव्यानीति रसानुरूपगुणत्वमेषां ज्ञातव्यमित्यर्थः| इदं तूदाहरणैकदेशमात्रं, तेनापराण्यप्येवंजातीयान्युदाहर्तव्यानीत्याह--एवमादीनीत्यादि| एवमादीनि एवंप्रकाराणि गोधूमादीनीत्यर्थः' इति %शिवदाससेनः|%) रसोपदेशेन निर्देश्यो गुणसंग्रहः| वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते|| 46 || यथा पयो यथा सर्पिर्यथा वा चव्यचित्रकौ| एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक्|| 47 || तेषामिति मधुरपाकादीनां, रसोपदेशेनेति रसमात्रकथनेनैव, यतो विपाकोऽपि रसत एव प्रायो ज्ञायते; यद्वक्ष्यति---`कटुतिक्तकषायाणां विपाकः प्रायशः कटुः' इत्यादि| एतच्च न सर्वत्रेत्याह---वीर्यत इत्यादि| वीर्यतोऽविपरीतानां रसद्वारा वीर्यज्ञानं, न तु रसविरुद्धवीर्याणां महापञ्चमूलादीनां; न केवलं रसेन किंतर्हि पाकतश्च उपदेक्ष्यते गुणसंग्रहः `शुक्रहा बद्धमिण्मूत्रो विपाको वातलः कटुः' इत्यादिना, स च वीर्यतोऽविरुद्धानां विज्ञेयः; यदि तत्र वीर्यं विरोधि भवति तदा विपाकोऽपि यथोक्तगुणकारी न स्यात्| किंवा, पाकतश्चाविपरीतानां रसोपदेशेन गुणसंग्रहः शीतोष्णलक्षणो निर्देश्यः, यस्यास्तु पिप्पल्याः कटुकाया अपि विपरीतमधुरपाकित्वं, न तत्र कटुरसत्वेनोष्णत्वमित्यर्थः| अस्मिंश्च पक्षे `उपदेक्ष्यते' इति `यथा पयः' इत्यादिना संबध्यते| तान्येवाविपरीतवीर्यविपाकान्याह-यथा पय इत्यादि| पयःप्रभृतीनि हि द्रव्यगुणकथनेऽविरुद्धवीर्यविपाकान्युपदेष्टव्यानि|| 46 || 47 || <26-48-49> मधुरं(2) (2.`संप्रति विरुद्धवीर्यत्वेन विरुद्धविपाकत्वेन वा रसद्वारेण येषा गुणा न निर्देश्यास्तानाह---मधुरमित्यादि' इति %शिवदाससेनः|%) किंचिदुष्णं स्यात् कषायं तिक्तमेव च| यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम्|| 48 || लवणं(3) (3.`लवणमित्यादि| लवणमपि न किंचिदुष्णं यथा सैन्धवम्, अम्लमपि न किंचिदुष्णं यथाऽऽमलकम्' इति %शिवदाससेनः|%) सैन्धवं नोष्णमम्लमामलकं तथा| अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते|| 49 || संप्रति यत्र विरुद्धवीर्यत्वेन रसेनोष्णत्वादि न निर्देश्यं तदाह---मधुरमित्यादि| किंचित् कषायं चोष्मं तिक्तं चोष्णमिति योजना, कषायतिक्तलवणानामुदाहरणमसूत्रितानामपि प्रकरणात् कृतम्| महत्पञ्चमूलं बिल्वादिपञ्चमूलमिह| एतच्च तिक्तस्य कषायस्य चोष्णतायामुदाहरणम्, अब्जानूपामिषं तु मधुरस्योष्णवीर्यत्वे|| 48 || 49 || <26-50-52> किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च| यथा कपित्थं संग्राहि भेदि चामलकं तथा|| 50 || पिप्पली(1) (1.`पिप्पलीत्यादि| अत्र पिप्पलीनागरयोः कटुकयोरपि तद्विपरीतमधुरविपाकित्वेन नोष्णत्वं ज्ञेयम्' इति %शिवदाससेनः|%) नागरं वृष्यं कटु चावृष्यमुच्यते| कषायः स्तम्भनः शीतः सोऽभयायामतोऽन्यथा|| 51 || तस्माद्रसोपदेशेन(2) (2.`तस्मादित्यादि| उक्तरीत्या तुल्यरसेऽपि द्रव्ये यतो गुणान्तरं दृष्टं, तस्मादित्यर्थः|' इति %शिवदाससेनः|%) न सर्वं द्रव्यामादिशेत्| दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम्|| 52 || वीर्यप्रसङ्गादन्यमप्यम्लादीनां विरुद्धगुणमाह---किंचिदित्यादि| अभयायामतोऽन्यथेति अभयायां कषायो रसो भेदनश्चोष्णश्चेत्यर्थः|| 50-52 || <26-53-57.1> रौक्ष्यात् कषायो रूक्षाणामुत्तमो मध्यमः कटुः| तिक्तोऽवरस्तथोष्णानामुष्णत्वाल्लवणः परः|| 53 || मध्योऽम्लः कटुकश्चान्त्यः स्निग्धानां मधुरः परः| मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते|| 54 || मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः(3)| (3.`तिक्तात् कषायो मधुरः शीताच्छीततरः परः' इति पा०|) स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः|| 55 || अम्लात् कटुस्ततस्तिक्तो लघुत्वादुत्तमोत्तमः| केचिल्लघूनामवरमिच्छन्ति(4) (4.`मतान्तरमाह---केचिदित्यादि| प्रतिसंस्कर्ता उभयोरपि मतयोरवबोधार्थं मतद्वयं सङ्कलय्य दर्शयति---गौरव इत्यादि| उभयोरपीति मतद्वयेऽपि स लवणोऽवरः; अग्निवेशमते गौरवेऽवरः, मतान्तरे लाघवेऽवरः| एतेन गौरवेऽवर इति येनोच्यते तेनापि किंचिल्लघुत्वं स्वीक्रियत एव, तथा लाघवेऽवर इति मतेऽपि किंचिद्गुरुत्वमर्थायातमेवेति न कश्चिदर्थभेद इत्यर्थः' इति %शिवदाससेनः|%) लवणं रसम्|| 56 || गौरवे लाघवे चैव(5) (5.`चैवं' इति पा०|) सोऽवरस्तूभयोरपि| 57.1 | रौक्ष्यादित्यादि| रौक्ष्येण कषाय उत्तम इति रुक्षतमः, तिक्तो रुक्षः, कटुस्तु मध्यो रुक्षतरः; एवमन्यत्रापि| कटुकश्चान्त्य इति अवर इत्यर्थः| एवं लवणश्चान्त्य इति अवर इत्यर्थः| लवणोऽवर इति गुरुत्वेनेत्यर्थः| अम्लात् कटुरित्यादौ अम्लात् कटुर्लघुः, ततः कटुकादुत्तमात्तिक्तो लघुत्वेनोत्तमोत्तमः; उत्तमात् कटुकादुत्तम उत्तमोत्तमः| एकीयमतमाह---केचिदित्यादि| एकीयमतं वचनभङ्ग्या स्वीकुर्वन्नाह---गौरव इत्यादि| एतेन, गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवेऽवर इत्यनेनाम्लकटुतिक्तेभ्यो गुरुत्वं स्वीकरोति लवणस्य, लाघवे चावर इत्यनेनाम्लादपि लघुनोऽल्पं(6) (6.अल्पमिति अवरम्|) लाघवं लवणस्य स्वीकरोति| न च वाच्यम्---अम्ले पृथिवी कारणं लवणे तु तोयं, ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्यैव लाघवमुचितमिति; यतो न भूतनिवेशेन गौरवलाघवे शक्येतेऽवधारयितुं, तथाहि तोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात् कषायाद्गुरुर्भवति|| 53-57.1 || <26-57.2-58> परं(1) (1.`विपाकस्यापि रसरूपत्तत्वादनन्तरं विपाकलक्षणाभिधानं प्रतिजानीते---परं चात इत्यादि| आहारपरिणामास्त्रयोऽवस्थापाकाः, ते च ग्रहणीचिकित्सिते "अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः" (चि.अ.15) इत्यादिना वक्ष्यमाणाः, तेषामवसाने पुनर्जठराग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विशिष्टः पाको विपाक इत्यर्थः' इति %शिवदाससेनः|%) चातो विपाकानां लक्षणं संप्रवक्ष्यते|| 57.2 || कटुतिक्तकषायाणां विपाकः प्रायशः कटुः| अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा|| 58 || संप्रति विपाकस्यापि रसरूपत्वाल्लक्षणमाह---परमित्यादि| प्रायोग्रहणात् पिप्पलीकुलत्थादीनां रसाननुगुणपाकितां दर्शयति| कटुकादिशब्देन च तदाधारं द्रव्यमुच्यते, यतो न रसाः पच्यन्ते किंतु द्रव्यमेव| लवणस्तथेति लवणोऽपि मधुरविपाकः प्राय इत्यर्थः| विपाकलक्षणं तु---जठराग्नियोगादाहारस्य निष्ठाकाले यो गुण उत्पद्यते स विपाकः; वचनं हि---"जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| आहारपरिणामान्ते(2) (2.`रसानां परिणामान्ते स विपाक इति स्मृतः' इति %वाग्भटे% पाठ उपलभ्यते|) स विपाकः प्रकीर्तितः" (वा.सू.अ.9)|| 57|| 58 || <26-59-60> मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः| वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः|| 59 || कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसाः| दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्|| 60 || संप्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोर्वातमूत्रपुरीषानवरोधकत्वे(3) (3.`पुरीषारोधकत्वे' इति पा०|) तथा कटोर्विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुमाह---मधुर इत्यादि| अत्र मधुराम्ललवणा निष्ठापाकं गता अपि सन्तः स्नेहगुणयोगाद्वातमूत्रपुरीषाणां विसर्गं सुखेन कुर्वन्तीति वाक्यार्थः| तेन मधुराम्लपाकयोरेतत् समानं लक्षणम्| एवं कटुतिक्तकषायेष्वपि विपर्ययेऽपि वाक्यार्थः|| 59-60 || <26-61-62> शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः| मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः|| 61 || पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः| तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा|| 62 || संप्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुमाह---शुक्रहेत्यादि| अतोऽन्यथेति लघुः|| 61 || 62 || <26-63> विपाकलक्षणस्याल्पमध्यभूयिष्ठतां(4) प्रति| (4.`ओल्पमध्यभूयस्त्वमेव च' इति पा०|) द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत्|| 63 || संप्रति यथोक्तविपाकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच्चोत्कृष्टत्वं यथा भवति तदाह---विपाकेत्यादि| विपाकलक्षणस्याल्पमध्यभूयिष्ठतामुपलक्षयेत्, प्रति प्रति द्रव्याणां गुणवैशेष्याद्धेतोरित्यर्थः| एतेन, द्रव्येषु यद्गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि, ततो हेतोर्विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्तं भवति| अत्र केचिद्ब्रुवते---प्रतिरसं पाको भवति, यथा मधुरादीनां षण्णां षण्मधुरादयः पाका इति; केचिद्ब्रुवते---बलवतां रसानामबलवन्तो रसा वशतां यान्ति, ततश्चानवस्थितः पाकः| तत्रैतद्द्वितयमपि पाके व्यवस्थाऽकरणमनादृत्य %सुश्रुतेन% द्विविधः पाको मधुरः कटुश्चाङ्गीकृतः| द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकान्मधुरः पाको भवति, शेषलघुभूतातिरेकात्तु कटुकः पाको भवति; यदुक्तं---"द्रव्येषु पच्यमानेषु येष्वम्बुपृथिवीगुणाः| निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते|| तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु| निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते(1)" (1.`इष्यते' इति पा०|) (सु.सू.अ.40) इति| प्रतिरसपाके तथाऽनवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि भवति, तेन न कश्चिद्विसेषो विपाकेन तत्र बोध्यत इति %सुक्षुतेन% तत्पक्षद्वयमुपेक्षितमिति साधुकृतम्| तृतीयाम्लपाकनिरासस्तु दोषमावहति, यतो व्रीहिकुलत्थादीनामम्लपाकतया पित्तकर्तृत्वमुपलभ्यते; अथ मन्यसे---व्रीह्यादेरुष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं; तन्न, मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते, रसविपाकभ्यामेकस्य वीर्यस्य बाधनीयत्वात्| किंच, अम्लपाकत्वाद्द्व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते, यदि तु तदुष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात्; दृश्यते च व्रीहिभक्षणादम्लोद्गारादिनाऽम्लगुणभूयिष्ठतैवेति| किंच, पृथिवीसोमगुणातिरेकान्मधुरः पाको भवति, वाय्वग्न्याकाशातिरेकाच्च कटुर्भवतीति पक्षे(2) (2.`कटुर्भवतीत्यपेक्षया' इति पा०|) यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः| अथवा, तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्तव्यं; यतो यदम्लपाकं चरको ब्रूते, तत् सुश्रुतेन वीर्योष्णमिति कृत्वा समाधीयते; तेन न कश्चिद्द्रव्यगुणे विरोधः| यत्तु %सुश्रुते%ऽम्लपाकनिरासार्थं दूषणमुच्यते "पित्तं हि विदग्धमम्लतामुपैति" (सु.सू.अ.40) इत्यादिना, तदनभ्युपगमादेव निरस्तम्| ननु, लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपपन्नं, तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नं ? नैवं, सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणरस उष्णं च वीर्यं यदस्ति तेन तत् पित्तरक्तादिकारकं, विपाकस्तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् `सृष्टविण्मूत्र' इत्यादिना लक्षणेन लक्ष्यत एव| एतेन यदुच्यते---लवणे मधुरो विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न भवति तत् किं तेनोपदिष्टेनेति, तन्निरस्तं भवति| यतोऽस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम्| अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः| अन्ये त्वेतद्दोषभयाल्लवणोऽप्यम्लं पच्यत इति व्याख्यानयन्ति, लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टस्याम्लमित्यस्य कर्षणादिति| तन्न, "कट्वादीनां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोर्मधुरः"---इति %जतूकर्ण%वचनात्| नच वाच्यं, कस्मात्त्रय एव विपाका भवन्ति न पुनस्तिक्तादयोऽपीति; यतो भूतस्वभाव एवैषः, येन मधुरादयस्त्रय एव भवन्ति, भूतस्वभावाश्चापर्यनुयोज्याः| ननु, यश्च रसविपरीतः पाको यथा---लवणस्य मधुरः, तिक्तकषाययोश्च कटुः, स उच्यतां; यस्तु समानगुणो मधुरस्य मधुरोऽम्लस्याम्लः कटुकस्य वा कटुकः, तत्कथने किं प्रयोजनम्? यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते| नैवं, येन लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपि तत्रानुगुणोऽपि विपाको वक्तव्य एव; विपाकजश्च रस आहारपरिणामान्ते भवति, प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः; तेन पिप्पल्याः कटुकरसत्वमादौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं, मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम्| तथा, यत्र विपाकस्य रसाः समानगुणतयाऽनुगुणा भवन्ति तत्र बलवत् कार्यं भवति, विपर्यये तु दुर्बलमिति ज्ञेयम्| एतच्च पाकत्रयं द्रव्यनियतं, तेन ग्रहण्यध्याये वक्ष्यमाणाहारावस्थापाकाद्भिन्नमेव; तत्र ह्यविशेषेण सर्वेषामेव रसानामवस्थावशात्त्रयः पाका वाच्याः "अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः" (चि.अ.15) इत्यादिना ग्रन्थेन|| 63 || <26-64-65> मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्| वीर्यमष्टविधं केचित्, केचिद्द्विविधमास्थिताः|| 64 || शीतोष्णमिति, वीर्यं तु क्रियते येन या क्रिया| नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया|| 65 || एकीयमतेन वीर्यलक्षणमाह---मृद्वित्यादि| एतच्चैकीयमतद्वयं पारिभाषिकीं वीर्यसंज्ञां पुरस्कृत्य प्रवृत्तम्| वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यमिति संज्ञा, तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति, तेन तेषां रसाद्युपदेशेनैव ग्रहणं; मृद्वादीनां तु रसाद्यभिभावकत्वमस्ति, यथा---पिप्पल्यां कटुरसकार्यं पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयत इति, तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनमभिभूयोष्णेन वीर्येण तद्विरुद्धं वातशमनमेव क्रियते, तथा मधुरेऽपीक्षौ शीतवीर्यत्वेन वातवृद्धिरित्यादि| यदुक्तं %सुश्रुते%---"एतानि खलु वीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म दर्शयन्ति(1)" (1.`कुर्वन्ति' इति पा०|) (सु.सू.अ.40) इत्यादि| शीतोष्णवीर्यवादिमतं त्वग्नीषोमीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम्| उक्तं च "नानाऽऽत्मकमपि द्रव्यमग्नीषोमौ महाबलौ| व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्" (वा.सू.अ.9) इति| एतच्च मतद्वयमप्याचार्यस्य परिभाषासिद्धमनुमतमेव, येनोत्तरत्र(2) (2.`तेनोत्तरत्र' इति पा०|) "रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते" इत्यादौ पारिभाषिकमेव वीर्यं निर्देक्ष्यति| पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह---वीर्यं त्वित्यादि|(3) (3.`पारिभाषिकवीर्यसंज्ञापरित्यागेन शक्तिपर्यायस्य वीर्यस्य लक्षणमाह---वीर्यं त्वित्यादि| येनेत्यादि येन रसेन विपाकेन वा प्रभावेण वा गुर्वादिभिर्गुणैर्वा या क्रिया ह्लादनतर्पणशमनादिरूपा क्रियते, तस्यां क्रियायां तद्रसादि वीर्यमुच्यते इत्यर्थः| नचैवं द्रव्यस्यापि वीर्यत्वप्रसङ्गः; येनेति करणे तृतीया, करणस्यैव शक्तित्वात्, द्रव्यस्य तु कर्तृत्वात्; एतेन द्रव्यकर्तृके रसादिकरणे कार्ये रसादीनां वीर्यत्वमित्यर्थः| %सुश्रुते%ऽप्युक्तं---"येन कुर्वन्ति तद्वीर्यम्" (सु.सू.अ.40) इति %शिवदाससेनः|%) वीर्यमिति शक्तिः| येनेति रसेन वा विपाकेन वा प्रभावेण वा गुर्वादिपरादिभिर्वा गुणैर्या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते,(1) (1.`कृत्स्ना क्रियत इत्युपदिश्यते' इति पा०|) तस्यां क्रियायां तद्रसादि वीर्यम्| अत एवोक्तं %सुश्रुते%---"येन कुर्वन्ति तद्वीर्यम्" (सु.सू.अ.40) इति| अत्रैव लोकप्रसिद्धमुपपत्तिमाह---नावीर्यमित्यादि|(2) (2.`अत्रैव लोकसिद्धामुपपत्तिमाह---नावीर्यमित्यादि| अवीर्यम् अशक्तमित्यर्थः| एतेन रसादयः सर्व एव स्वकार्यकरणसमर्थाः सन्तो द्रव्यशक्तिपर्यायरूपवीर्यशब्दवाच्या भवन्तीत्यर्थः' इति %शिवदाससेनः|%) अवीर्यम् अशक्तमित्यर्थः| वीर्यकृतेति वीर्यवता कृता वीर्यकृता|| 64 || 65 || <26-66> रसो निपाते द्रव्याणां, विपाकः कर्मनिष्ठया| वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते|| 66 || रसादीनामेकद्रव्यनिविष्टानां भेदेन ज्ञानार्थं लक्षणमाह---रसो निपात इत्यादि| निपात इति रसनायोगे| कर्मनिष्ठयेति कर्मणो निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः, रसोपयोगे सति योऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः, तेन विपाको निश्चीयते| अधीवासः सहावस्थानं, यावदधीवासादिति यावच्छरीरनिवासात्; एतच्च विपाकात् पूर्वं निपाताच्चोर्ध्वं ज्ञेयम्| निपाताच्चेति शरीरसंयोगमात्रात्; तेन किंचिद्वीर्यमधीवासादुपलभ्यते, यथा---आनूपमांसादेरुष्णत्वं; किंचिच्च निपातादेव लभ्यते, यथा---मरीचादीनां दीक्ष्णत्वादिः किंचिच्च निपाताधीवासाभ्यां, यथा---मरीचादीनामेव| एतेन रसः प्रत्यक्षेणैव; विपाकस्तु नित्यपरोक्षः, तत्कार्येणानुमीयते; वीर्यं तु किंचिदनुमानेन, यथा---सैन्धवगतं शैत्यमानुपमांसगतं वा औष्ण्यं, किंचिच्च वीर्यं प्रत्यक्षेणैव, यथा---राजिकागतं तैक्ष्ण्यं घ्राणेन, पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्त इति वाक्यार्थः| एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयम्(3)| (3.`एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयं; तत्राद्यं माषाणां गौरवं मुद्गानां लाघवमित्यादि, कृत्रिमं तु लाजादीनां लघुत्वमित्यर्थः' इति %शिवदाससेनः|%) एतच्च यथासंभवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम्| द्रव्याणामिति उपयुज्यमानद्रव्याणाम्| एतच्च वीर्यलक्षणं पारिभाषिकवीर्यविषयमेव|| 66 || <26-67> रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते| विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः|| 67 || प्रभावलक्षणमाह---रसवीर्येत्यादि| सामान्यमिति(4) (4.`सामान्यं तुल्यता| कर्मणां पुनर्विशेषः, न तुल्यतेत्यर्थः| एतेन द्रव्ययो रसादिसामान्ये सत्यपि, एकस्मिन् द्रव्ये जायते कार्यविशेषः, अन्यस्मिन्न जायते, इत्यत्र यत् कारणतया वाच्यं तत् प्रभाव इत्यर्थः' इति %शिवदाससेनः |%) तुल्यता| विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम्| सामान्यं लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नावधारयितुं शक्यते कार्यं तत् प्रभावकृतमिति सूचयति, अत एवोक्तम्---प्रभावोऽचिन्त्य उच्यते; रसवीर्यविपाककार्यतयाऽचिन्त्य इत्यर्थः|| 67 || <26-68-73.1> कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः| तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम्(5)|| 68 || (5.`सा नरम्' इति पा०|) विषं विषघ्नमुक्तं यत् प्रभावस्तत्र(1) कारणम्| (1.`तस्य' इति पा०|) ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम्|| 69 || मणीनां धारणीयानां कर्म यद्विविधात्मकम्| तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते(2)|| 70 || (2.`ननु विषमण्यादौ रसवीर्यादिनिश्चयो दुर्घटस्तत् कथमत्र प्रभाव उच्यते, उक्तप्रभावलक्षणस्यासंभवादित्याह---प्रभावोऽचिन्त्य उच्यत इति| रसवीर्यविपाकाजन्यतयाऽचिन्त्य इत्यर्थः| एतेन रसादिजन्यत्वेन यत् कार्यं नावधारयितुं शक्यते, तदपि प्रभावकृतमिति मन्तव्यमित्यर्थः' इति %शिवदाससेनः|%) सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः| किंचिद्रसेन(3) कुरुते कर्म वीर्येण चापरम्|| 71 || (3.`किंचिदित्यादि| द्रव्यं रसेन किंचिच्छुभाशुभं कर्म कुरुते| यथा---मधु कषायरसत्वात् पित्तं शमयति| वीर्येण वीर्यं शक्तिमन्तो गुर्वादयो गुणाः, तेनापरमन्यत् कर्म कुरुते| यथा---कषायतिक्तं महत्पञ्चमूलं वातं जयति न तु पित्तम्, उष्णवीर्यत्वात्| गुणेन किंचित् कर्म कुरुते| यथा---मधु रौक्ष्याच्छ्लेष्माणं जयति| पाकेन विपाकेन किंचित् कर्म कुरुते| यथा---शुण्ठी कटुकाऽपि मधुरविपाकतया वातं शमयति| प्रभावेणापि किंचन किंचित् कर्म कुरुते| यथा--दन्ती कटुरसविपाका उष्णवीर्या चापि विरेचयति प्रभावात्| तदुक्तं %सुश्रुतेन%---"तद्द्रव्यमात्मना किंचित् किंचिद्वीर्येण सेवितम्| किंचिदसविपाकाभ्यां दोषं हन्ति करोति वा" इति (सु.सू.अ.40)| सह वसतां रसादीनां मध्ये यद्यदपि बलवत्तरं भवति तत्तदितरदभिभूय कर्म कुरुते, तदुक्तं %वृद्धवाग्भटेन%---"यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते| अभिभूयेतरांस्तत्तत् कारणत्वं प्रपद्यते" इति (अ.संग्रह.सू.अ.17)| ननु यत्र रसादीनां बलसाम्यं तत्र कस्य कार्यनिष्पत्तौ कारणत्वं स्यादित्यत प्राह-रसमिति| रसं मधुरादिकं षड्विद्धं तुल्यबलमपि विपाकः अपोहति कार्यकरणे कुण्ठयति| यथा---मधुनि मधुरः रसः कटुना विपाकेन अभिभूयते| तस्मान्मधु मधुररसहेतुकं श्लेष्मजननं कर्म न करोति| तौ रसविपाकौ समबलौ वीर्यं कर्तृ अपोहति| यथा---औदकानूपपिशिते मधुररसविपाके उष्णेन वीर्येणाभिभूयेते, तस्मात् अनुपौदकपिशितं मधुररसविपाकतया शीतमपि पित्तं न जयति, किन्तु उष्णवीर्यत्वात् पित्तं जनयति| प्रभावः पुनः तान् त्रीन् समबलान् अपोहति| यथा---अम्लरसविपाका उष्णवीर्याऽपि सुरा क्षीरं जनयति प्रभावात्, कटुरसविपाका उष्णवीर्या चापि दन्ती विरेचयति प्रभावात्| अत्र प्रभावेण रसवीर्यविपाकाः अभिमूयन्ते| इति ईदृशं रसादीनां बलसाम्ये नैसर्गिकं बलं स्वाभाविकी शक्तिः"इति %योगीन्द्रनाथसेनः|% अनयोः श्लोकयोश्चक्रपाणिकृता व्याख्या लुप्तेति प्रतीयते|) द्रव्यं गुणेन पाकेन प्रभावेण च किंचन| रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति|| 72 || बलसाम्ये रसादीनामिति नैसर्गिकं बलम्| 73.1 | अस्यैव दुरभिगमत्वादुदाहरणानि बहून्याह---कटुक इत्यादिना| तद्वदिति चित्रकसमानगुणा(4)| (4.`तद्वच्चित्रकतुल्यरसवीर्यविपाका| एतेन चित्रकस्य रसाद्यैस्तुल्यायामपि दन्त्यां यद्विरेकत्वरूपं विशिष्टकर्म, तत् स्वकारणं प्रभावमनुमायतीति भावः' इति %शिवदाससेनः|%) विषघ्नमुक्तमिति(5) (5.`विषघ्नमिति स्थावरजङ्गमविषयोः परस्परहन्तृत्वम्' इति %शिवदाससेनः|%) "तस्माद्दंष्ट्राविषं मौलं" (चिओ अओ 23) इत्यादिना| ऊर्ध्वानुलोमिकमिति युगपदुभयभागहरं, किंवा ऊर्ध्वहरं तथाऽनुलोमहरं च| कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि| एतच्चोदाहरणमात्रं, तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं `प्रभाव' इति ज्ञेयम्| प्रभावश्चेह द्रव्यशक्तिरभिप्रेता, सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव, यतः शक्तिर्हि स्वरूपमेव भावानां, नातिरिक्तं किंचिद्धर्मान्तरम्; एवं प्रदेशान्तरोक्तगुणप्रभावादिष्वपि वाच्यम्; यथोक्तं---`द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावात्' इत्यादि| न च वाच्यं दन्त्यादिः स्वरूपत एव विरेचयति, तेन किमिति जलाद्युपहता दन्ती न विरेचयतीति; प्रतिबन्धकाभावविशिष्टस्यैव प्रभावस्य कारणत्वात्, जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्याद्यनुसरणीयम्| नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिरुक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा साऽन्तर्भागत्वात्(1) (1.अन्तर्भागत्वादिति कर्मविशेषान्तर्भूतत्वादित्यर्थः|) प्रभावादेव भवति| एवमूर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथनेऽपि वाच्यम्|| 68 || 73.1 || <26-73.2-79> षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम्|| 73.2 || स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते| मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च|| 74 || दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात्| विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत्|| 75 || प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे| यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च|| 76 || संवेजयेद्यो रसानां निपाते तुदतीव च| विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः|| 77 || प्रतिहन्ति निपाते यो रसनं स्वदते न च| स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः(2)|| 78 || (2.`तिक्तो मुखस्य प्रह्लादकारकोऽरुचिहन्तृत्वात्' इति %शिवदाससेनः|%) वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः| बध्नातीव च यः कण्ठं कषायः स विकास्यपि|| 79 || विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः| प्रलीयन्निति विलीनो भवन्|(3) (3.`प्रलीयन्निति रसनेन्द्रियसंबन्धादेव विलीनो भवतीत्यर्थः' इति %शिवदाससेनः|%) संस्रावयतीति संस्रावी| विकासीति(4) (4.`विकासी धातूनां हिंसकः, तदुक्तं---"विकासी विकसन् धातून्" इति, अन्ये तु हृत्पीडाजनक इत्याहुः' इति %शिवदाससेनः|%) हृदयविकसनशील; उक्तं हि %सुश्रुते%---"हृदयं पीडयति" (सुओ सूओ अओ 42) इति|| 73.2-79 || <26-80> एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच---भगवन् ! श्रुतमेतदवितथमर्थसंपद्युक्तं भगवतो यथावद्द्रव्यगुणकर्माधिकारे वचः, परं त्वाहारविकाराणां(5) (5.`विकाराः पञ्चभूतप्रकृतिकानि द्रव्याणि, तेनाहारद्रव्याणामित्यर्थः' इति %शिवदाससेनः|%) वैरोधिकानां लक्षणमनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति|| 80 || संप्रति विरुद्धाहारं वक्तुमाह---एवमित्यादि| शरीरधातुविरोधं कुर्वन्तीति वैरोधिकाः, लक्ष्यते वैरोधिकमनेनेति लक्षणं वैरोधिकाभिधायको ग्रन्थ एव| `यत् किंचिद्दोषमास्राव्य' इत्यादि वैरोधिकलक्षणं ज्ञेयम्|| 80 || <26-81> तमुवाच भगवानात्रेयः---देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि|| 81 || देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि| विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति, दूषयन्तीति यावत्| यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह---परस्परविरुद्धानि कानिचिदित्यादि| तत्र परस्परगुणविरुद्धानि यथा---"न मत्स्यान् पयसाऽभ्यवहरेत्, उभयं ह्येतत्" इत्यादिनोक्तानि| संयोगविरुद्धं यथा---"तदेव निकुचं पक्वं न माष"इत्यादिनोक्तं; यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धमुच्यते, तत् संयोगविरुद्धम्| मत्स्यपयसोस्तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः, तथाऽप्यसौ गुणविरुद्धत्वेन(1) (1.`गुणविरोधेन' इति पा०|) कथित इति गुणविरोधकस्यैवोदाहरणम्| विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिदेव द्रव्यप्रभावाद्भवति; तेन षड्रसाहारोपयोगे मधुराम्लयोर्विरुद्धशीतोष्णवीर्ययोर्विरोधो नोद्भावनीयः| संस्कारतो विरुद्धं यथा---"न कपोतान् सर्षपतैलभृष्टान्" इत्यादि| देशो द्विविधः---भूमिः, शरीरं च| तत्र भूमिविरुद्धं यथा---"तदेव भस्मपांशुपरिध्वस्तम्", किंवा यत् किंचिदगोचरभृतं तद्देशविरुद्धं, शरीरविरुद्धं यथा---उष्णार्तस्य मधु मरणाय| कालविरुद्धं यथा---पर्युषिता काकमाची मरणाय| मात्राविरुद्धं यथा---समधृते मधुसर्पिषी मरणाय| आदिग्रहणाद्दोषप्रकृत्यादिविरुद्धानां ग्रहणम्| स्वभावविरुद्धं यथा---विषम्|| 81 || <26-82-83> तत्र यान्याहारमधिकृत्य भूयिष्ठमुपयुज्यन्ते तेषामेकदेशं वैरोधिकमधिकृत्योपदेक्ष्यामः-न मत्स्यान् पयसा सहाभ्यवहरेत्, उभयं ह्येतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्ववीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च|| 82 || तन्निशम्यात्रेयवचनमनु भद्रकाप्योऽग्निवेशमुवाच---सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेदन्यत्रैकस्माच्चिलिचिमात्, स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति, तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति|| 83 || वैरोधिकमधिकृत्येति वैरोधिकमुद्दिश्य| शीतोष्णत्वादिति पयः शीतमुष्णवीर्याश्च मत्स्याः, शेषं मधुरत्वादि समानम्| एतच्च द्रव्यप्रभावादेव विरोधि| `स पुनः शकली' इत्यादिना `नान्दिनिः' इति ख्यातो मत्स्य उच्यते|| 82 || 83 || <26-84> नेति भगवानात्रेयः---सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं, स हि महाभिष्यन्दित्वात् स्थूललक्षणतरानेतान् व्याधीनुपजनयत्यामविषमुदीरयति च| ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर्विरूढधान्यैर्वा(1) (1.`मूलकमारिषैः' इति पा०|) नैकध्यमद्यात्, तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यमथवा(2) (2.`बाधिर्यान्ध्यजाड्यवैकल्यमूकतामैमिण्यं' इति पा०|) मरणमाप्नोति| न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान्मधुपयोभ्यां सहाभ्यवहरेत्, तन्मूलं हि शोणिताभिष्यन्दधमनीप्रवि(ति )चयापस्मारशङ्खकगलगण्डरोहिणीनामन्यतमं प्राप्नोत्यथवा मरणमिति| न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं, कुष्ठाबाधभयात्| न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम्, एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्या चेति| तदेव निकुचं पक्वं न माषसूपगुडसर्पिभिः सहोपयोज्यं वैरोधिकत्वात्| तथाऽऽम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठवदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम्| तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः(3) (3.`ओवरकओ' इति पा०|) पयसा सह विरुद्धाः| पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति| हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति| पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति| उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य| बलाका वारुण्या सह कुल्माषैरपि विरुद्धा, सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति| मयूरमांसमेरण्डसीसकावसक्तमेरण्डाग्निप्लुष्टमेरण्डतैलयुक्तं सद्यो व्यापादयति| हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति; तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय| मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय| मधु चोष्णमुष्णार्तस्य च मधु मरणाय| मधुसर्पिषी समधृते, मधु वारि चान्तरिक्षं समधृतं, मधु पुष्करबीजं, मधु पीत्वोष्णोदकं, भल्लातकोष्णोदकं, तक्रसिद्धः कम्पिल्लकः, पर्युषिता काकमाची, अङ्गारशूल्यो भासश्चेति विरुद्धानि| इत्येतद्यथाप्रश्नमभिनिर्दिष्टं भवतीति|| 84 || ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि| कलमूकतेति कलमूकता अव्यक्तवचनता| पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः, पौष्करं पुष्करत्रत्ररूपं शाकं, रोहिणी कटुरोहिणी| (धमनीप्रतिचयः सिराजग्रन्थिः(1)|) (1.अयं पाठः क्वचित्पुस्तके नोपलभ्यते) जातुशाकं वंशपत्रिका| वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैरोधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थम्, एवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम्| तथाऽम्लेत्यादौ अम्लग्रहणेन लब्धानाप्यम्लाम्रातकादीनामभिधानं विशेषविरोधस्चनार्थम्| सर्वग्रहणेनैव द्रवाद्रवाम्ले प्राप्ते पुनर्द्रवाद्रववचनं `सर्व'शब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं, भवति हि प्रकरणादेकदेशेऽपि सर्वव्यपदेशः, यथा सर्वान् भोजयेदिति; किंवा सर्वग्रहणमम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम्| पयसेति तृतीययैव सहार्थे लब्धे पुनः सहेत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थं; तेन, अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम्| वनको वनकोद्रवः| पद्मोत्तरिका कुसुम्भः| शार्कर इति मैरेयविशेषणम्| वातं चातिकोपयतीति वचनेन पित्तकफावल्पं कोपयतीति बोधयति; एवं पित्तं चातिकोपयति कफं चातिकोपयतीत्येतयोरपि वाच्यम्| हारिद्रको `हरिताल' इति ख्यातः पक्षी| बलाका वारुण्या सह विरुद्धा, तथा कुल्माषैश्च बलाका विरुद्धा| एरण्डसीसकावसक्तमिति एरण्डकाष्ठावसक्तं, सीसको हि भटित्रकरणकाष्ठमुच्यते| तदेवेति हारिद्रकमांसम्| मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं; किंवा निस्तालनं वसा, %जतूकर्णे%ऽप्युक्तं---"मत्स्यवसासिद्धाः पिप्पल्यः" इति| काकमाची मधु चेति संयोगविरुद्धम्| भासो गोष्ठकुक्कुटः|| 84 || <26-85> भवन्ति चात्र श्लोकाः--- यत् किञ्चिद्दोषमास्राव्य(2) न(2`दोषमुत्क्लेश्य' इति पा०|) निर्हरति कायतः| आहारजातं तत् सर्वमहितायोपपद्यते|| 85 || अनुक्तवैरोधिकसंग्रहार्थमाह---यत् किञ्चिदित्यादि| आह्रियत इत्याहारो भेषजमपि| दोषमास्राव्येति दोषानुत्क्लिष्टरूपान् जनयित्वा न निर्हरतीति| अनेन वमनविरेचनद्रव्याणि निराकरोति, तानि हि दोषानास्राव्य निर्हरन्ति|| 85 || <26-86-101> यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः| संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि|| 86 || परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च| विरुद्धं तच्च न हितं हृत्संपद्विधिभिश्च यत्|| 87 || विरुद्धं देशतस्तावद्रूक्षतीक्ष्णादि धन्वनि| आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते|| 88 || कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम्| शीते काले, तथोष्णे च कटुकोष्णादिसेवनम्|| 89 || विरुद्धमनले तद्बदन्नपानं चतुर्विधे| मधुसर्पिः समधृतं मात्रया तद्विरुच्यते|| 90 || कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम्| यत्तत् सात्म्यविरुद्धं तु विरुद्धं त्वनिलादिभिः|| 91 || या समानगुणाभ्यासविरुद्धान्नौषधक्रिया| संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत्|| 92 || एरण्डसीसकासक्तं शिखिमांसं यथैव हि| विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम्|| 93 || तत् संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते| क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यमभेदनम्|| 94 || मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु| एतत् कोष्ठविरुद्धं तु, विरुद्धं स्यादवस्थया|| 95 || श्रमव्यवायव्यायामसक्तस्यानिलकोपनम्| निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम्|| 96 || यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश्चाबुभुक्षितः| तच्च क्रमविरुद्धं स्याद्यच्चातिक्षुद्वशानुगः|| 97 || परिहारविरुद्धं तु वराहादीन्निषेव्य यत्| सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते|| 98 || विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम्| अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत्| संयोगतो विरुद्धं यद्यथाऽम्लं पयसा सह|| 99 || अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते| संपद्विरुद्धं तद्विद्यादसंजातरसं तु यत्|| 100 || अतिक्रान्तरसं वाऽपि विपन्नरसमेव वा| ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत्| तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम्|| 101 || यच्चापि देशकालाग्नीत्यादिग्रन्थं केचित् पठन्ति, स च व्यक्त एव|| 86-101 || <26-102-103> षाण्ढ्यान्ध्यवीसर्पदकोदराणांविस्फोटकोन्मादभगन्दराणाम्| मूर्च्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव|| 102 || किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम्|(1) (1.`शोषाम्लपित्तओ' इति पा०|) सन्तानदोषस्य तथैव मृत्यो- र्विरुद्धमन्नं प्रवदन्ति हेतुम्|| 103 || षाण्ढ्यं नपुंसकता| सन्तानदोषो मृतवत्सत्वादिः| एतच्च वैरोधिककथनं विशेषवचनेन बाध्यते; तेन लशुनस्य क्षीरेण पानं क्वचिन्न विरोधि; यदुक्तं---"साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम्| क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत्" (चि.अ.5), तथा "मूलकस्वरसं क्षीरं" इत्यादिप्रयोगेषून्नेयम्| किंवा, अनेकद्रव्यसंयोगादत्र विरोधिनामविरोधः; विरोधिमात्रसंयोग एव विरोधी भवति| यत्तु मधुन उष्णेन वमनेन संयुक्तस्य सत्यपि मदनफलादिद्रव्यसंयोगेऽविरोधार्थमुक्तमपक्वगमनादि, तन्मधुनो द्रव्यान्तरसंयोगेऽप्युष्णसंबन्धत्वे विरोधित्वोपदर्शनार्थं; यतो विषान्वयं मधु, विषस्य चोष्णविरोधि| लशुनादीनां तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनादुन्नीयते|| 102-103 || <26-104-106> एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा(1) (1.`प्रतीघातकरा' इति पा०|) भवन्ति| तद्यथा--वमनं विरेचनं च, तद्विरोधिनां च द्रव्याणां संशमनार्थमुपयोगः, तथाविधैश्च द्रव्यैः पूर्वमभिसंस्कारः शरीरस्येति|| 104 || भवतश्चात्र--- विरुद्धाशनजान्(2) (2.`विरुद्धाशनजानित्यादौ प्रतिहन्तीति प्रतिपक्ष हन्तीति, तेन कुष्ठादिप्रतिपक्षं विरेचनादि कुष्ठादि हन्ति, एवं वमनशमनयोरपि प्रत्यर्थो व्याख्येयः| पूर्वं वा हितसेवनं पूर्वं महाप्रभावरसायनादिसेवया न भवन्त्येवंभूता व्याधयः' इति %शिवदाससेनः|%) रोगान् प्रतिहन्ति विवेचनम्| वमनं शमनं चैव पूर्वं वा हितसेवनम्|| 105 || सात्म्यतोऽल्पतया वाऽपि दीप्ताग्नेस्तरुणस्य च| स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत्|| 106 || तद्विरोधिनामिति षाणढ्यादिहराणाम्| तथाविधैरिति विरुद्धाहारजव्याधिविरुद्धैः| अभिसंस्कार इति सततोपयोगेन शरीरभावनम्| किंवा तथाविधैरिति रसायनप्रयोगैः| एतच्चानागताबाधचिकित्सितं ज्ञेयम्|| 104-106 || <26-107-113> तत्र श्लोकाः--- मतिरासीन्महर्षीणां या या रसविनिश्चये| द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया|| 107 || कारणं रससंख्याया रसानुरसलक्षणम्| परादीनां गुणानां च लक्षणानि पृथक्पृथक्|| 108 || पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना| ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः|| 109 || षण्णां रसानां षट्त्वे स सविभक्ता(3) (3.`सातिभुक्ताः' इति पा०|) विभक्तयः| उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि|| 110 || प्रवरावरमध्यत्वं रसानां गौरवादिषु| पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः|| 111 || षण्णामास्वाद्यमानानां रसानां यत् स्वलक्षणम्| यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत्|| 112 || वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्| आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः|| 113 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः|| 26 || संग्रहे द्रव्यसंख्या रसाश्रया इति `भेदश्चैषां' इत्यादिना; रससंख्या हि परमार्थतो द्रव्यसंख्यैव निर्गुणत्वाद्रसानामिति भावः| कारणं रससंख्याया इति `रसानां तत्र योग्यत्वात्' इत्यादिना| विभक्तयो भेदः `तत्र मधुर' इत्यादिना| उद्देशो द्रव्याणां `शीतं वीर्येण' इत्यादिना, अपवादो द्रव्याणां `मधुरं किंचित्' इत्यादिना|| 107-113 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थाने अन्नपानचतुष्के आत्रेयभद्रकाप्यीयो नाम षड्विंशतितमोऽध्यायः|| 26 || सप्तविंशोऽध्यायः| --**-- <27-1-2> अथातोऽन्नपानविधिमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || संप्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्रायउपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थमन्नपानविधिरध्यायोऽभिधीयते| अत्रोत्पन्नस्य छप्रत्ययस्य लुक्| अत्रान्ने काठिन्यसामान्यात् खाद्यं, पाने च द्रवत्वसामान्याल्लेह्यमवरुद्धं ज्ञेयम्| अन्नपानं विधियते विशिष्टगुणकर्मयोगितया प्रतिपाद्यतेऽनेनेत्यन्नपानविधिः; द्रव्याणां गुणकर्मकथनमेव चान्नपानविधिः, यतस्तद्धि ज्ञात्वाऽन्नपानं विधीयते|| 1 || 2 || <27-3> इष्टवर्णगन्धरसस्पर्शं(1) (1.`अन्नपानकथने उपपत्तिमभिधातुं तत्स्वरूपमाह---इष्टवर्णेत्यादि' इति %शिवदाससेनः|%) विधिविहितमन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः, प्रत्यक्षफलदर्शनात्; तदिन्धना ह्यन्तरग्नेः स्थिति; तत् सत्त्वमूर्जयति, तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं, विपरीतमहिताय संपद्यते|| 3 || किं तदन्नपानं करोतीत्याह---इष्टेत्यादि| इष्टमिति अभिमतं हितं च; किंवा इष्टं प्रियं, हितं तु विधिविहितशब्देनैव प्राप्यते| विधिर्वक्ष्यमाणरसविमाने "तदेतदाहारविधानम्" (विओ अ० 1) इत्यादिग्रन्थवाच्यः, तथेन्द्रियोपक्रमणीये च "नारत्नपाणिः" (सू.अ.8) इत्यादिनोक्तं विधानं; तेन विधिना विहितं विधिविहितम्| अत्र वर्णादिषु शब्दाग्रहणमन्नपाने प्रायः शब्दस्याविद्यमानत्वात्| वर्णादिषु यद्यत् प्रथममन्नपाने गृह्यते, तत्तत् पूर्वमुक्तम्| रसस्तु स्पर्शश्य पश्चाद्गृह्यमाणोऽपि प्राधान्यख्यापनार्थं स्पर्शस्याग्रे कृतः| प्राणिनामित्यनेनैव लब्धेऽपि `प्राणिसंज्ञकानाम्' इति वचनं स्थावरप्राणिप्रतिषेधार्थं; वृक्षादयो हि वनस्पतिसत्त्वानुकारोपदेशाच्छास्त्रे प्राणिन उक्ताः; नतु लोके प्राणिसंज्ञकाः, किंतर्हि जङ्गमा एव| इह च मनुष्यस्यैवाधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतयाऽऽहारकथनं मनुष्यव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम्| प्राणमिति प्राणहेतुत्वात्; यथा---आयुर्घृतम्| अथ कथं तत् प्राणमाचक्षत इत्याह---प्रत्यक्षफलदर्शनादिति(1) | (1.`प्राणहेतुत्वे हेतुमाह---प्रत्यक्षफलदर्शनादिति| अन्वयव्यतिरेकसहकृतेन प्रत्यक्षेण विधिविहिताहारस्य प्राणरूपफलदर्शनात् प्राणहेतुत्वमित्यर्थः' इति %शिवदाससेनः|%) प्रत्यक्षेणैव ह्याहारं विधिना कुर्वतां प्राणा अनुवर्तन्त इति, तथा निराहाराणां प्राणा नह्यवतिष्ठन्त इति दृश्यत इत्यर्थः| प्रत्यक्षशब्दश्चेह स्फुटप्रमाणे वर्तते, यतः प्राणानामन्नकार्यत्वमनुमानगम्यमेव| अन्नकार्यत्व एव प्राणानां हेतुमाह---तदिन्धना हीत्यादिना| यस्मादन्तरग्निस्थितिश्चान्नपानहेतुना, अग्निस्थितिश्च प्राणहेतुः, ततोऽन्नं प्राणा इति भावः; उक्तं हि---"बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः"| किंवा, पूर्वमन्नपानस्य प्राणहेतुत्वमुक्तं, तदिन्धना हीत्यादिनाऽग्निहेतुत्वं वर्ण्यते| सत्त्वमूर्जयतीति मनोबलं करोति| धातुव्यूहो धातुसङ्घातः| विपरीतम् अविधिसेवितम्|| 3 || <27-4> तस्माद्धिताहितावबोधनार्थमन्नपानविधिमखिलेनोपदेक्ष्यामोऽग्निवेश !|(2) (2.`विधिमिति तत्तद्विशिष्टकर्मनिबधनं प्रकारम्' इति %शिवदाससेनः|%) तत् स्वभावादुदक्तं क्लेदयति, लवणं विष्यन्दयति, क्षारः पाचयति, मधु संदधाति, सर्पिः स्नेहयति, क्षीरं जीवयति, मांसं बृंहयति, रसः प्रीणयति, सुरा जर्जरीकरोति, शीधुरवधमति, द्राक्षासवो दीपयति, फाणितमाचिनोति, दधि शोफं जनयति, पिण्याकशाकं ग्लपयति, प्रभूतान्तर्मलो माषसूपः, दृष्टिशुक्रघ्नः क्षारः, प्रायः पित्तलमम्लमन्यत्र दाडिमामलकात्, प्रायः श्लेष्मलं मधुरमन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात्, प्रायस्तिकं वातलमवृष्यं चान्यत्र वेगाग्रामृतापटोलपत्रात् प्रायः कटुकं वातलमवृष्यं चान्यत्र पिप्पलीविश्वभेषजात्|| 4 || अन्नपान्नं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं, तथा चरशरीरावयवादिरूपं चाखिलेन कार्त्स्न्येनोपदेक्ष्यामः| यद्यपि चेह द्रव्यं प्रति प्रति गुमकर्मभ्यां न निर्देक्ष्यति, वक्ष्यति हि---"अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः" इति, तथाऽप्यनुक्तानामपि द्रव्याणां चरशरीरावयवाद्युपदेशेन, तथा पूर्वाध्यायोक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानमप्युक्तं भवतीत्यत उक्तम्---अखिलेननेति; वक्ष्यति हि---"यथा नानौषधं किंचिद्देशजानां वचो यथा| द्रव्यं तु तत्तथा वाच्यमनुक्तमिह यद्भवेत्", तथा "चरः शरीरवयवाः" इत्यादि; किंवा, विधिशब्दोऽशितपीतलीढखादितप्रकारवाची, तेन चाशितादयः सर्व एवाखिलेन वाच्यः, तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि, अतो वक्ष्यति---`अन्नपानैकदेशोऽयमुक्तः इति| अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते, तस्य सामान्यगुणमभिधाय वर्गसंग्रहेण गुणमुपदेक्ष्यति| उदकाभिधानं चाग्रे कृतम्, उदकस्यान्ने पाने च व्याप्रियमाणत्वात्| तदित्युदाहरणं; किंवा स स्वभावो यस्य स तत्स्वभावः, तस्मात् क्लेदनस्वभावादित्यर्थः| यद्यपि `उदकमाश्वासकराणां, जलं स्तम्भनानाम्' (सूओ अओ 26) इत्युक्तं, तथाऽपीहानुक्तक्लेदनकर्माभिधानार्थं पुनरुच्यते| इह जललवणादीनां यत् कर्मोच्यते तत्तेषामितरकर्मभ्यः प्रधानं ज्ञेयम्, अग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया| क्षारः पचन्तमग्निं पाचयति, तेन पाचयतीति हेतौ णिच्| स्नेहयतीत्यादौ तु "तत्करोति तदाचष्टे" इति मिच्| संदधातीति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति| रसः मांसरसः| प्रीणयतीति क्षीणान् पुष्णाति, नत्वतिबृहत्त्वं करोति; तेन मांसकर्मणा बृंहणेन समं नैक्यम्| जर्जरीकरोतीति(1) (1.`जीर्गरीकरोतीति मांसादि शिथिलीकरोतीत्यर्थः' इति %शिवदाससेनः|%) श्लथमांसाद्युपचयं करोति; यदुक्तं %हारीते%---"सुरा जर्जरीकरोत्यसृङ्मेदोबाहुल्यात्" इति, तथा ह्यत्रैवोक्तं---"सुरा कृशानां पुष्ठ्यर्थम्" इति| अवधमयतीति विलिखतीत्यर्थः, अनेकार्थत्वाद्धातूनां; वचनं हि---`लेखनः शीतरसिकः' इति, तथा %हारीते%ऽप्युक्तं---"शीधुरवधमयति वाय्वग्निप्रबोधनात्" इति| आचिनोति `दोषान्' इति शेषः, तन्त्रान्तरवचनं हि--- "वातपित्तकफांस्तस्मादाचिनोति च फाणितम्" इति| पिण्याकः तिलकल्कः; %निघण्टुकार%स्त्वाह---पिण्याको हरितशिग्रुः| ग्लपयति हर्षक्षयं करोति| प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः; यद्यपि `माषो बहुमलः' इति वक्ष्यति, तथाऽपि माषविकृतेः सूपस्येह गुणकथनं, तेन न पुनरुक्तं; न चावश्यं प्रकृतिधर्मो विकृतिमनुगच्छति, यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति, तस्मान्माषविकृतावपि मलवृद्धिदर्शनार्थमेतदभिधानम्| क्षारस्य पाचनत्वं गुणोऽभिहितः, इह तु दृष्टिशुक्रघ्नत्वं दोष इति पृथगुच्यते| प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम्| एवमन्यत्रापि प्रायः शब्दो विशेषार्थो वाच्यः; किंवा प्रायः शब्दोऽम्लेन संबध्यते| अत्र पित्तमादावम्लजन्यतयोक्तं, दोषप्राधान्यस्यानियतत्वात्; उक्तं हि---"न ते पृथक् पित्तकफानिलेभ्य" (सूओ अओ 19) इति, तथा "समपित्तानिलकफा" (सूओ अओ 7) इति; किंवा पित्तोष्मा वह्निः, स चेहान्नपानपचने प्रधानं; यदुक्तं---`यदन्नं देहधात्वोजोबलवर्णादिपोषकम्| तत्राग्निर्हेतुराहारान्नह्यपक्वाद्रसादयः" (चिओ अओ 15) इति; तेनेह वह्निकारणपित्तजनकमेवादावुच्यते; यतश्च पित्तजनकमग्रे वक्तव्यम्, अतो रसप्रधानमपि मधुरो नादावुक्तः| मधुन इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति| इह च षड्रसस्यैव कथनमेतत्त्रयेणैव, अनुक्तानां लवणतिक्तषायाणामपि पाकद्वारा ग्रहणात्; यतो लवणः पाकात् प्रायो मधुरः, तिक्तकषायौ कटुकौ पाकतो भवतः| `प्रायः सर्वं तिक्तं' इत्यादिस्तु ग्रन्थो %हारीतीयः,% इह केनापि प्रमादाल्लिखितः|| 4 || <27-5-7> परमतो वर्गसंग्रहेणाहारद्रव्याण्यनुव्याख्यास्यामः(1)|| 5 || (1.`वर्गसंश्रयेण' इति पा०|) शूकधान्यशमीधान्यमांसशाकफलाश्रयान्| वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान्|| 6 || दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम्| रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे|| 7 || वर्गेण शूकधान्यादीनां आहारद्रव्याणां संग्रहो वर्गसंग्रहः| रसवीर्येत्यादौ प्रभावोऽल्पविषयतया पृथक्पठितः| रसादिनिर्देशश्च यथायोग्यतया ज्ञेयः, तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति| अत्र शूकधान्यमादावाहारप्रधानत्वात्; शूकवन्ति धान्यानि शूकधान्यानि|| 5-7 || <27-8-12> अथ शूकधान्यवर्गः--- रक्तशालिर्महाशालिः कलमः शकुनाहृतः(2)| (2.`शकुनाऽऽहृतः उत्तरकुरुभ्यो हंसैरानीतः, अन्वत्यां वक्रनाम्ना प्रसिद्धः, मगधदेशे तु पाशक इति| वृद्धवैद्यास्तु---"द्वीपान्तरात् समानीतो गरुडेन महात्मना| शकुनाऽऽहृतः स शालिः स्याद्गरुडापरनामकः" इत्याहुः' इति सुश्रुतटीकायां %डल्लणः| अरुणदत्त%स्तु अष्टाङ्गहृदयटीकायां "शकुनाहृतो यो मगधेषु बुद्धोत्पादकाले उत्तरकुरुभ्यो हंसैरानीतो मृगारिमात्रा विशाखाख्यया वापितो विस्तारं गतः, अत एव शकुनाहृत इत्यन्वर्थाऽस्य संज्ञा" इत्याह|) तूर्णको(3) (3.`चूर्णकः' इति पा०|) दीर्घशूकश्च गौरः पाण्डुकलाङ्गुलौ|| 8 || सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः| पतङ्गस्तपनीयश्च ये चान्ये शालयः शुभाः|| 9 || शीता रसे विपाके च मधुराश्चाल्पमारुताः| बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रमूत्रलाः|| 10 || रक्तशालिर्वरस्तेषां तृष्णाघ्नस्त्रिमलापहः|(4) (4.`तृष्णाघ्नश्च मलापहः' इति पा०|) महांस्तस्यानु कलमस्तस्याप्यनु ततः परे|| 11 || यवका हायनाः पांसुवाप्यनैषधकादयः|(5) (5.`पांशुबाष्पनैषधकादयः' इति पा०|) शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः|| 12 || इह च द्रव्यनामानि नानादेशप्रसिद्धानि, तेन नामज्ञाने सामर्थ्यं तथाभूतं नास्त्येवान्येषामपि टीकाकृतां, तेन देशान्तरिभ्यो नाम प्रायशो ज्ञेयं, यत्तु प्रचरति गौडे तल्लेखिष्यामोऽन्यदेशप्रसिद्धं च किंचित्| कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः| शकुनाहृतः श्रावस्त्यां(6) (6.`अवन्त्यां' इति पा०|) वक्रनाम्ना प्रसिद्धः| रक्तशालिः प्रसिद्ध एव| महाशालिर्मगधे प्रसिद्धः| अत्र च शालिर्हैमन्तिकं धान्यं, षष्टिकादयश्च ग्रैष्मिकाः, व्रीहयः शारदा इति व्यवस्था| रक्तशाल्यादीनां मधुरपाकित्वेऽपि वद्धवर्चस्त्वं प्रभावादेव| महांस्तस्यान्विति रक्तशालेरनु, तेन रक्तशालिगुणा महाशालेर्मनागल्पाः; एवं तस्यानु कलम इत्यत्रापि वाच्यम्| तस्येति महाशालेः| ततः परे इति शकुनाहृतादयः, उत्तरोत्तरमल्पगुणा इत्यर्थः| गुणागुणैरिति शालीनां रक्तशाल्यादीनां ये गुणास्तृष्णाघ्नत्वत्रिमलापहत्वादयः, तेषामगुणैस्तद्गुणविपरीतैर्दोषैर्यवकादयोऽनुकारं कुर्वन्ति, ततश्च यवकास्तृष्णात्रिमलादिकरा इति| गुणशब्दश्चेह प्रशंसायाम्(1)|| 8-12 || (1.`ननु, शाल्यादीनामुपयोगस्तण्डुलभक्तपेयादिप्रकारेण परं भवति, ते च प्रकाराः पृथगेव गुणतो निर्देष्टव्याः, प्रकृतिगुणसहिता एव विकृतिगुणाः कार्यकराः, यतस्तण्डुलभक्तपेयादयो रक्तशाल्यादिप्रकृतिगुणानुगता एव, नहि रक्तशालिभक्तपेयालाजादयो यथा लघ्वादिगुणास्तथा व्रीहिकृतभक्तपेयादयः, किंतु प्रकृतिगुणानुगतरक्तशालिकृतभक्ताद्यपेक्षया गुरव एव; तेन यत्र प्रकृतिसमानो विकृतिगुणस्तत्र गुणोत्कर्षः, यत्र प्रकृतिगुणविपरीतो विकृतिगुणस्तत्र गुणापकर्षः; यथा व्रीहेर्गुरोर्लघवो लाजाः, अत्र लाजकरणेनाल्पमेव लघुत्वं क्रियते| यत्र तु प्रकृतिगुणैर्न समानो नापि विपरीतो विकृतेर्गुणः, यथा दध्नोऽम्लत्वं मण्डस्य वा दीपनत्वं, तत्र द्वयोरपि प्रकृतिविकृतिगुणयोः पृथगेव कार्यकारित्वमुत्सर्गतः| क्वचित्तु यद्विकृतेर्बलीयस्त्वेन प्रकृतिगुणाभिभवकत्वं, यथा शुक्तासुतार्द्रककरीरादिषु, तत् `तद्वत्तदासुतं' इति विशेषागमादेव प्रतीयते; तेन तत्र प्रकृतिगुणानां दुर्बलत्वम्| यदपि प्रकृतिगुणोपमर्देन तद्विरुद्धकार्यकर्तृत्वं विकृतेः, यथा कांस्यभाजने दशरात्रस्थितस्य सर्पिषो मारकत्वमित्यादि, तदपवादरूपागमवेद्यमेव; तेन यत्रोत्सर्गभूतशास्त्रार्थापवादस्तत्रोपदेशं करोत्येव शास्त्रकार इति प्रकृतिविकृतिपृथगभिधानं युक्तमेव, अयं च न्याय एवंजातीयेषु सर्वत्र मांसादिषु ज्ञेयः' इति %शिवदाससेनः|%) <27-13-15> शीतः स्निग्धोऽगुरुः स्वादुस्त्रिदोषघ्नः स्थिरात्मकः| षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च|| 13 || वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः| गन्धानाः(2) (2.`गन्धलाः' इति पा०|) कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः|| 14 || मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः| बहुमूत्रपुरीषोष्मा त्रिदोषस्त्वेव पाटलः|| 15 || षष्टिकगुणेऽकारप्रश्लेषादगुरुरिति बोद्धव्यं, मात्राशितीये (सू.अ.5) षष्टिको लघुः पठितः| ततोऽनु चेति गौरषष्टिकादल्पान्तरगुणः| वरकोद्दालकादयः षष्टिकविशेषाः; केचित् कुधान्यानि वरकादीनि वदन्ति| व्रीहिरिति शारदाशुधान्यस्य संज्ञा| पाटलो व्रीहिविशेषः| तन्त्रान्तरेऽपि पठ्यते---"त्रिदोषस्त्वेव पाटलः" इति, %सुश्रुते% पाटलशब्देनैतद्व्यतिरिक्तो धान्यविशेषो ज्ञेयः, तेन तद्गुणकथेन नेह विरोधः|| 13-15 || <27-16-18> सकोरदूषः श्यामाकः कषायमधुरो लघुः| वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः|| 16 || हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः| प्रशान्तिकाम्भः श्यामाकलौहित्याणुप्रियङ्गवः(3)|| 17 || (3.`अणुश्चीनः, `चिना' इति लोके; `लौहित्याम्भः प्रियङ्गवः' इति पा०|) मुकुन्दो झिण्टिगर्मूटी(1) वरुका वरकास्तथा| (1.`झिण्टिरमुखः' इति पा०|) शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः|| 18 || कोरदूषादयः कुधान्यविशेषाः| कोरदूषः कोद्रवः, कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं, तेन यदुक्तं रक्तपित्तनिदाने---"यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्यन्नानि भुङ्क्ते" (नि.अ.2) इत्यादिना पित्तकर्तृत्वं करोदूषस्य, तत्तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम्| श्यामाकादयोऽपि तृणधान्यविशेषाः| हस्तिश्यामाकः श्यामाकभेद एव; नीवार उडिका; गवेधुको घुलुंचः, स ग्राम्यारण्यभेदेन द्विविधः| प्रशातिका उडिकैव स्थलजा रक्तशूका; अम्भःश्यामाका जलजा ओडिका लोके `डे' इत्युच्यते; प्रियङ्गुः `काङ्गनी' इति प्रसिद्धा| मुकुन्दो `वाकसतृण' इति; वरुकः शणबीजं; वरकः श्यामबीजं; शिविरस्तीरभुक्तौ(2) (2.तीरभुक्तौ विदेहदेशे `तिरहुत्' इति प्रसिद्धे मण्डले|) `सिद्ध(क्ता)क' इत्युच्यते; जूर्णाह्वो `जोनार' इति ख्यातः|| 16-18 || <27-19-20> रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः| स्थैर्यकृत् सकषायश्च(3) बल्यः शेष्मविकारनुत्|| 19 || (3.`सकषायश्चेति कषायस्य स्वादुत्वापेक्षया हीनताऽवबोधार्थमुपसर्जनार्थं सहशब्दः प्रयुक्त इति ज्ञेयम्' इति %शिवदाससेनः|%) रूक्षः कषायानुरसो मधुरः कफपित्तहा| मेदः क्रिमिविषघ्नश्च बल्यो वेणुयवो मतः|| 20 || यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात्; किंवा(4) (4. किंवा, सुश्रुते यवो लघुः पठितः; तेन, अत्राप्यकारप्रश्लेषेण `अगुरुः' इति पाठो मन्तव्यः; गुरुत्वप्रतिज्ञानार्थमीषदर्थे नञ् प्रश्लेषयन्ति, अत एव लघुरित्यसन्दिग्धमपि न पठितम्| अन्ये तु गुरुगुणस्यापि यवस्य कटुविपाकित्वं द्रव्यप्रभावादेव समर्थनीयमित्याहुः| सकषाय ईषत्कषायः| बल्यत्वं च स्रोतोविशुद्धिकरत्वेन सम्यग्रससंचारेणेष्टं, न तु देहस्योपचयकारकत्वेन रौक्ष्यादिधर्मयोगाद्यवस्य' इति %शिवदाससेनः|%) %सुश्रुते% यवो लघुः पठितः, तेनात्राप्यगुरुरिति मन्तव्यं; बल्यश्च स्रोतःशुद्धिकरत्वात् प्रभावाद्वा| अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव, तेन सुश्रुते "कफपित्तहन्ता" (सु.सू.अ.46) इत्युक्तमुपपन्नम्|| 19 || 20 || <27-21-22> सन्धानकृद्वातहरो गोधूमः स्वादुशीतलः| जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः|| 21 || नान्दीमुखी मधूली च मधुरस्निग्धशीतले| इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते|| 22 || गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगाच्छ्लेष्मकर्तृत्वं भवत्येव, अत एव %सुश्रुते% "श्लेष्मकर" (सु.सू.अ.46) इत्युक्तम्| यत्तु वसन्ते कफप्रधाने "यवगोधूमभोजनः" (सू.अ.6) इत्युक्तं तत् पुराणगोधूमाभिप्रायेण; पुराणश्च गोधूमः कफं न करोतीत्युक्तमेव `प्रायः श्लेष्मलं मधुरम्' इत्यादिना ग्रन्थेनात्रैवाध्याये| नन्दीमुखी यविका, मधूली गोधूमभेदः| इत्ययमत्र `इति' प्रकारार्थः| समाप्त इति वक्तव्ये समाप्यत इति यत् करोति, तेन ज्ञापयति---यत्---बहुद्रव्यत्वान्नायं समाप्तो गणः, किंतु यथाकथंचित् प्रसिद्धगुणकथनेन समाप्यते| एवमन्यत्रापि षष्ठो वर्गः समाप्यत इत्यादौ व्याख्येयम्|| 21 || 22 || इति शूकधान्यवर्गः प्रथमः|| 1 || <27-23-34> अथ शमीधान्यवर्गः--- कषायमधुरो रूक्षः शीतः पाके कटुर्लघुः| विशदः(1) श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः|| 23 || (1.`श्लेष्मपित्तप्रशमनो' इति पा०|) वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः| बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च|| 24 || राजमाषः(2) सरो रुच्यः कफशुक्राम्लपित्तनुत्| (2.`रूक्षश्चैव कषायश्च वातलः श्लेष्मपित्तहा| विष्टम्भी चाप्यवृष्यश्च राजमाषः प्रकीर्तितः' इति पाठान्तरम्| `राजमाषगुणमाह---राजमाष इत्यादि| सरति जलक्षिप्ततैलवदाशयं व्याप्नोतीति सरः, सरत्वं हि स्थिरविपरीतगुणः, अयं च गुणो जलबहुलस्यैव द्रव्यस्य भवति; तदुक्तं---"शीतस्निग्धमृदुस्तिमितसरपिच्छिलमाप्यम्' इति| तत्स्वादुरिति तयो रसपाकयोः स्वादुः; उक्तं हि %सुश्रुते%---"कषायभावान्न पुरीषभेदी न मूत्रलो नैव कफस्य कर्ता| स्वादुर्विपाके मधुरोऽम्लसान्द्रः संतर्पणः स्तन्यरुचिप्रदश्च" (सु.सू.अ.46)| अलसान्द्रो राजमाष इति %चक्रा%दयः| अस्य च विपाके मधुरस्यापि प्रभावादेव बद्धविण्मूत्रवत्त्वं कफहारित्वमवृष्यत्वं चेति %गयदासः|% अन्ये तु तत्स्वादुरिति माषवत्स्वादुरित्याहुः| ये तु सर इत्यस्य वर्चोभेदार्थत्वं वर्णयन्ति, तन्मते सुश्रुतविरोधोऽपरिहार्यः' इति %शिवदाससेनः|%) तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः|| 25 || उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः| कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः|| 26 || मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः| मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु|| 27 || चणकाश्च मसूराश्च खण्डिकाः सहरेणवः| लघवः शीतमधुराः सकषाया विरूक्षणाः|| 28 || पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च| तेषां मसूरः संग्राही कलायो वातलः परम्|| 29 || स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः| त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत्|| 30 || मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः| सस्नेहा बलिभिर्भोज्या विविधाः शिम्बिजातयः|| 31 || शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी| न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते|| 32 || आढकी कफपित्तघ्नी वातला, कफवातनुत्| अवल्गुजः सैडगजो, निष्पावा वातपित्तलाः||| 33 || काकाण्डोमा(ला)त्मगुप्तानां माषवत् फलमादिशेत्| द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा|| 34 || धान्यत्वेन शमीधान्यवर्गेऽभिधातव्ये प्रधानत्वान्मुद्गो निरुच्यते| सूप्यं सूपयोग्यं शमीधान्यं, तत्रोत्तमः सूप्योत्तमः(1)| (1.`अस्य च कषायरूक्षत्वादिना किंचिद्वातकोपकत्वं ज्ञेयम्; अत एव %वाग्भटे%ऽपि "मुद्गोऽल्पचलः" (वा.सू.अ.6) इत्युक्तम्, अल्पचलोऽल्पवात इत्यर्थः, %सुश्रुते%ऽपि `नात्यर्थं वातल' (सु.सू.अ.46) इत्युक्तम्' इति %शिवदाससेनः|%) वृष्य इत्यादिमाषगुणे स्रिग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम्, एवमन्यत्राप्येवंजातीये व्याख्येयम्| पुंस्त्वं शुक्रम्| शीघ्रमितिवचनेन शुक्रस्रुतिकरत्वलक्षणमपि वृष्यत्वं माषस्य दर्शयति, शुक्रस्रुतिकरं च वृष्यशब्देनोच्यत एव, वचनं हि---"शुक्रस्रुतिकरं किंचित् किंचित् शुक्रविवर्धनम्| स्रुतिवृद्धिकरं किंचित्त्रिविधं वृष्यमुच्यते" इति; तदेवं संपूर्णवृष्यत्वं माषे बोद्धव्यम्| राजमाषगुणकथने तत्स्वादुरिति माषवत्स्वादुः; किंवा रूक्षश्चेत्यादि पाठान्तरम्| उष्ण इत्यादिना कुलत्थगुणः, कुलत्थश्च-शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति, तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि; अत एव तन्त्रान्तरे "वन्यः कुलत्थस्तद्वच्च विशेषान्नेत्ररोगनुत्" इत्युक्तम्| मकुष्टको `मोठ' इति ख्यातः| चणकः प्रसिद्धः| खण्डिका त्रिपुटकलायः, हरेणुः वर्तुलकलायः| कलायो वातल इति त्रिपुटकलायः| तिलगुणो यद्यपि विशेषेण नोक्तः, तथाऽपि प्रधाने कृष्णतिले ज्ञेयः; उक्तं हि %सुश्रुते%---"तिलेषु सर्वेष्वसितः प्रधानो, मध्यः सितो, हीनतरास्ततोऽन्ये" (सु.अ.अ.46) इति|(2) (2.`स्निग्ध इत्यादिना तिलगुणाः| मधुर इति रसेन पाकेन च ज्ञेयः; उक्तं हि---"ईषत्कषायो मधुरः सतिक्तः संग्राहकः पित्तकरस्तथोष्णः| तिलो विपाके मधुरो बलिष्ठः स्निग्धो व्रणालेपन एव पथ्यः" (सु.सू.अ.46) इति| यद्यपि तन्त्रान्तरे "स माधुर्यात्तथैवौष्ण्यात् स्नेहाच्चानिलनाशनः| कषायभावान्माधुर्यात्तिक्तत्वाच्चापि पित्तनुत्|| औष्ण्यात् कषायभावाच्च तिक्तत्वाच्च कफे हितः" (सु.चि.अ.1) इत्यनेन तिलस्य त्रिदोषहरत्वमेवोक्तं, तथाऽपि व्रणविषयप्रलेपाभिप्रायेण तद्वचनं व्याख्येयम्; अत एव %सुश्रुते% "व्रणालेपन एव पथ्यः" इत्यत्र एवकारेण व्रणे तिलानामालेपन एव पथ्यत्वम्, अभ्यवहारे पुनः कफपित्तकरत्वेनापथ्यत्वमेवेति बोधयति| अत एव तत्र व्रणविरुद्धवर्गे नवधान्यादौ तिलः पठितः| सेयं स्वभावोपजनितैवाधारशक्तिरस्य| यदुक्तं %सुश्रुते%---"यत्र कुर्वन्ति तदधिकरणम्" (सु.सू.41) इति, धान्याम्लस्य बहिरन्तःप्रयोगे दाहहरणकरणत्ववत्' इति %शिवदाससेनः|%) विविधाः शिम्बीजातय इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदा इत्यर्थः| `शिम्बी रूक्षा' इत्यादि केचित् पठन्ति| आढकी तुवरी वातलेतिच्छेदः| कफवातनुदित्यवल्गुजैडगजयोर्बीजस्य गुणः| निष्पावो वल्लः| काकाण्डः शूकरशिम्बिः,(3) (3.`शूकशिम्बीसदृशशिम्बः काकाण्डः शूकरशिम्बीति लोके, उमा अतसी, आत्मगुप्ता शूकशिम्बी, अन्ये तु "फलानि माषवद्विद्यात् काकाडोलात्मगुप्तयोः" (वा.सू.अ.6) इति %वाग्भटे% द्विवचनं दृष्ट्वा काकाण्डोला कटभीति व्याचक्षते' इति %शिवदाससेनः|%) उमा अतसी, ऊर्णापाठपक्षे तस्यैवोर्णा| शमीधान्यवर्ग इत्यत्र शमी शिम्बिः, तदन्तर्गतं धान्यम्|| 23-34 || इति शमीधान्यवर्गो द्वितीयः|| 2 || <27-35-37.1> अथ मांसवर्गः--- गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः| वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः|| 35 || लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ| शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः|| 36 || धूमिका कुररश्चेति प्रसहा मृगपक्षिणः| 37.1 | सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यान्मांसवर्गाभिधानम्| खरः गर्दभः; अश्वतरः वेगसरः, स चाश्वायां खराज्जातः; द्वीपिः चित्रव्याघ्रः; ऋक्षः भल्लूकः| वृकः कुक्कुरानुकारी पशुशत्रुः; तरक्षुः व्याघ्रभेदः `तरच्छ' इति ख्यातः; बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति, केचिद्वृहन्नकुलमाहुः| लोपाकः स्वल्पशृगालो महालाङ्गूलः| श्येनः पक्षी प्रसिद्धः| वान्तादः कुक्कुरः| चासः (षः) `कनकवायस'(1) (1.`काननचटकः' इति पा०|) इति ख्यातः| शशघ्री `पाञ्जिः' इति ख्याता| भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे| कुलिङ्गः कालचटकः|| 35 || 37.1 || <27-37.2-38> श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः|| 37.2 || कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ| कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः|| 38 || काकुलीमृगः `मालुयासर्प' इति ख्यातः, तस्य श्वेत इत्यादयश्चत्वारो भेदाः| कूर्चिका सङ्कुचः| चिल्लटः चियारः| शल्लकः महाशकली, `शलक' इति ख्यातः; गण्डकः गोधाभेदः| कदली `कदलीहट्ट' इति ख्यातः| श्वावित् `सेज्जक' इति ख्यातः| भूमिशया बिलेशयाः|| 37.2 || 38 || <27-39> सृमरश्चमरः खड्गो महिषो गवयो गजः| न्यङ्कुर्वराहश्चानूपा मृगाः सर्वे रुरुस्तथा|| 39 || सृमरः महाशूकरः| चमरः केशमृत्युः| खड्गः गण्डकः| गवयः गवाकारः| न्यङ्कुः न्यङ्कुशो हरिणः| रुरुः बहुशृङ्गो हरिणः|| 39 || <27-40> कूर्मः कर्कटको मत्स्यः शिशुमारस्तिमिङ्गिलः| शुक्तिशङ्खोद्रकुम्मीरचुलुकीमकरादयः|| 40 || इति वारिशयाः प्रोक्ता शिशुमारः गोतुण्डनक्रः| तिमिङ्गिलः सामुद्रो महामत्स्यः| शुक्तिः मुक्ताप्रभवो जन्तुः, ऊद्रः जलबिडालः, कुम्भीरः घटिकावान्, चुलुकी `शुशु' इति ख्यातः| शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनरभिधानम्|| 40 || <27-41-44> वक्ष्यन्ते वारिचारिणः| हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः|| 41 || शरारिः पुष्कराह्वश्च केशरी मणितुण्डकः|(2) (2.`मानतुण्डकः' इति पा०|) मृणालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः|| 42 || उत्क्रोशः पुण्डरीकाक्षो मेघरावोऽम्बुकुक्कुटी| आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः|| 43 || रोहिणी कामकाली च सारसो रक्तशीर्षकः| चक्रवाकस्तथाऽन्ये च खगाः सन्त्यम्बुचारिणः|| 44 || हंसश्चतुर्विधोऽपि राजहंसादिर्ग्राह्यः| क्रौञ्चः `कोञ्च' इति ख्यातः| बकः पाण्डुरपक्षः| बलाका शुक्ला| कारण्डवः काकवक्त्रः| प्लवः स्वनामप्रसिद्धः प्रसेवगलः| शरारिः `शराली' इति लोके| मद्गुः पानीयकाकः| कादम्बः कलहंसः| काकतुण्डकः श्वेतकारण्डवः| उत्क्रोशः `कुरल' इति ख्यातः| पुण्डरीकाक्षः पुण्डरः| मेघरावः मेघनादः; मेघरावश्चातक इत्यन्ये, तन्न तस्य वारिचरत्वाभावात्| अम्बुकुक्कुटी जलकुक्कुटी| आरा स्वनामख्याता| नन्दीमुखी पत्राटी| सारसः प्रसिद्धः| रक्तशीर्षकः सारसभेदो लोहितशिराः| अम्बुचारिण इति जले प्लवन्त इत्यर्थः|| 41-44 || <27-45-46> पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका| शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः|| 45 || चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः| ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः|| 46 || पृषतः चित्रहरिणः| शरभः अष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः| रामः हिमालये महामृगः| श्वदंष्ट्रः चतुर्दंष्ट्रः कार्तिकपुरे प्रसिद्धः| मृगमातृका स्वल्पा पृथूदरा हिरणजातिः| कुरङ्गः हरिणभेदः| गोकर्णः गोमुखहरिणविशेषः|(1) (1.`गाल्गुहरिणः' इति पा०|) हरिणः ताम्रवर्णः, एणः कृष्णसारः| ऋष्यः नीलाण्डो हरिणः| चारुष्कादयोऽपि हरिणभेदा एव| शशस्तु %सुश्रुते% बिलेशयेषु पठितः, तददूरान्तरार्थम्|| 45 || 46 || <27-47-49> लावो वर्तिरकश्चैव वार्तीकः सकपिञ्जलः| चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः|| 47 || लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः| वर्तको वर्तिका चैव बर्ही तित्तिरिकुक्कुटौ|| 48 || कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः| क्रकरोऽवकरश्चैव वारडश्चेति(2) विष्किराः|| 49 || (2.`वारटाश्चेति' इति पा०|) लावः प्रसिद्धः| वर्तीरः कपिञ्जलभेदः| कपिञ्जलः गौरतित्तिरिः| वार्तीकः चटकभेदः सङ्घातचारी| उपचक्रः चकोरभेदः| कुक्कुभः प्रसिद्धः; रक्तवर्त्मक इति कुक्कुभविशेषणं, तेन स्थूलकुक्कुभो गृह्यते| वर्तकः `वट्टही' इति ख्यातः| वार्तिका स्वल्पप्रमाणा जात्यन्तरमेव, केचित्तु वर्तकस्त्रियं वर्तिकां वदन्ति; अस्याश्च ग्रहणं स्त्रीलिङ्गभेदेऽपि विशेषलाघवप्रतिषेधार्थम्, अन्यथा स्त्रीत्वेन वर्तिकाद्वर्तिकाया लाघवं स्यात्| बर्ही मयूरः| शारपदेन्द्राभः मल्लकङ्कः| गोनर्दो `घोडाकङ्क' इति ख्यातः| क्रकरः प्रसिद्धः| लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम्|| 47-49 || <27-50-53.1> शतपत्रो भृङ्गराजः कोयष्टिर्जीवजीवकः| कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः|| 50 || लट्टा लट्ट(टू)षको बभ्रुर्वटहा डिण्डिमानकः| जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः(1)|| 51 || (1.ओधाङ्कोरओ इति पा०|) कपोतशुकशारङ्गाश्चिरटीकङ्कुयष्टिकाः| सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः|| 52 || पारावतः पाण्ड(न)विक इत्युक्ताः प्रतुदा द्विजाः| 53.1 | शतपत्रः काष्ठकुक्कुटकः| भृङ्गराजः प्रसिद्धो भ्रमरवर्णः| कोयष्टिः `कोडा' इति ख्यातः| जीवञ्जीवकः विषदर्शनमृत्युः| अत्यूहः डाहुकः, `दात्यूह' इति वा पाठः, स च प्रसिद्धः| लट्टा फेञ्चाको रक्तपुच्छाधोभागः, लटूषकोऽपि तद्भेदः| डिण्डिमानकः डिण्डिमवदुत्कटध्वनिः| कुलिङ्ग इति वनचटकाकारः पीतमस्तकः `वाऐ' इति लोके| कलविङ्गः ग्राम्यचटकः| चटकस्तु देवकुलचटकः स्वल्पप्रमाणः| यान्यत्रानुक्तान्यप्रसिद्धानि(2) (2.`यान्यत्रोक्तान्यप्रसिद्धानि' इति पा०|) तानि तद्विद्भ्यो देशान्तरिभ्यश्च ज्ञेयानि|| 50-53.1 || <27-53.2-56.1> प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः|| 53.2 || भूशया बिलवासित्वादानूपानूपसंश्रयात्|(3) (3.`बिलशायित्वादानूपोऽनूपसंश्रयात्' इति पा०|) जले निवासाज्जलजा जलेचर्याज्जलेचराः|| 54 || स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः| विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः|| 55 || योनिरष्टविधा त्वेषा मांसानां परिकीर्तिता| 56.1 | प्रसहादिसंज्ञानिरुक्त्या लक्षणमाह| प्रसह्येति हठात्| आनूपानूपसंश्रयादिति पूर्वत्रासिद्धविधेरनित्यत्वेनानूपा इत्यत्र यलोपस्य सिद्धत्वेनैव संहिता ज्ञेया| जलेचर्यादिति जलवासिनामेव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम्| `स्थलजा' इत्युक्ते गजादिष्वपि स्थलजातेषु प्रसक्तिः स्यादित्याह---जाङ्गलचारिण इति| विकीर्येत्यत्र `भक्षयन्ति' इति शेषः; एवं प्रतुद्येत्यत्रापि, प्रतुद्येति बहुधाऽभिहत्य|| 53.2-56.1 || <27-56.2-61.1> प्रसहा भूशयानूपवारिजा वारिचारिणः|| 56.2 || गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः| वृष्याः परं वातहराः कफपित्तविवर्धनाः|| 57 || हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये| प्रसहानां विशेषेण मांसं मांसाशिनां भिषक्|| 58 || जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत्| लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः|| 59 || लघवः शीतमधुराः सकषाया हिता नृणाम्| पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे|| 60 || विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः| 61.1 | प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः, तथा अमांसादाश्च गवादयः; तेन मांसादानां विशेषमाह---प्रसहानामित्यादि| जीर्णत्वेनार्शःप्रभृतीनां चिरानुबन्धं दर्शयति| प्रतुदा इत्यत्र तथा जाङ्गला इत्यत्र चकारो लुप्तनिर्दिष्टः| कफानुगे इति च्छेदः|| 56.2-61.1 || <27-61.2-63.1> नातिशीतगुरुस्निग्धं(1) मांसमाजमदोषलम्|| 61.2 || (1.`नातिशीतेत्यादि| अदोषलमिति यद्यपि %सुश्रुते% "अतिशीतगुरुस्निग्धो मन्दपित्तकफः स्मृतः| छागलस्त्वनभिष्यन्दी तेषां पीनसनाशनः" (सु.सू.अ.46) इति कथितः, तथाऽप्यव्यपदेश्यपित्तकफजनकत्वाददोषलमित्युक्तम्| यत्तु %हारीते% "त्रिदोषनुद्देहधातुसामान्याच्छागलं लघु" इत्युक्तं, तदपि ग्राम्यत्वेन कफजननयोग्यस्यापि छागलस्य तदजनकत्वात् समाधेयं, यथा मधुरस्य दाडिमस्य मधुरद्रव्यान्तरवत्कफाजनकत्वेन त्रिदोषहरत्वं, यथा वा सहकारतैलस्य रूक्षत्वं सजातीयापेक्षया तथाविधस्नेहनाकर्तृत्वात्, यथा वा "चतुर्भागावशिष्टं तु तोयं कफहरं स्मृतम्" इत्यत्र कफं प्रतीतरपानीयवदजनकत्वेन कफहरत्वमुच्यते| अन्यत्राप्येवंजातीये प्रतुदविष्किरवसामज्जादौ श्लेष्महरत्वादि व्याख्येयम्| शरीरसामान्यादिति मनुष्यमांसस्यापि नातिशीतगुरुस्निग्धत्वादित्यर्थः| अयं च बृंहणत्वे हेतुः| एतेन, यद्यपि मांसान्तरमपि मांसत्वेन शरीरमांसतुल्यं, तथाऽपि तत्र गुणसामान्याभावादजमांसवन्न सर्वरूपेण बृंहणमित्यर्थः| एतेन, भङ्ग्या नृमांसस्यापि गुणा आचार्येणोक्ता इत्यवधेयम्| अन्ये तु, शरीरधातुसामान्यादित्यनभिष्यन्दत्वे हेतुमाहः; तन्न, अप्रयोजकत्वात्; स्वमते तु ग्राम्यस्य बृंहणस्याप्यजामांसस्यानभिष्यन्दित्वं प्रभावादेव वक्तव्यम्| यदेव हि द्रव्यगुणद्वारा नोपपद्यते, तत्रैव प्रभावकल्पनस्योचितत्वात्' इति %शिवदाससेनः|%) शरीरधातुसामान्यादनभिष्यन्दि बृंहणम्| मांसं मधुरशीतत्वाद्गुरु बृंहणमाविकम्|| 62 || योनावजाविके(2) मिश्रगोचरत्वादनिश्चिते| 63.1 | (2.`योनिष्वजावी व्यामिश्रगोचरत्वादनिश्चिते' इति पा०|) शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात्| एतेन शीतगुरुस्निग्धत्वेन युक्तमप्याजमांसं शरीरधातुसाम्यात् कफं न करोतीत्युक्तं भवति| आविकं मांसं मधुरशीतत्वेन पित्तहरमपि बोद्धव्यम्, अत एव शरद्विधावप्युक्तम्---"उरभ्रशरभान्" (सू.अ.6) इति| रक्तपित्तनिदाने (नि.अ.2) तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम्| योनाविति प्रसहाद्यष्टविधजातौ| मिश्रगोचरत्वादिति कदाचिदनूपसेवनात्, कदाचिद्धन्वसेवनात्, कदाचिदुभयसेवनादजाव्योरनिश्चितयोनित्वमित्यर्थः| अत्र, `अनिश्चिते' इति येनिविशेषणं, किंवा अजा च अवी च एते `अनिश्चिते| ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनान्न निष्किरगणे पठनीयः| नैवं, तित्तिरिजातिविशेषस्य धन्वानूपयोर्नियमेन निषेवणाद्गुणनियमः पार्यते कर्तुम्; अव्यजयोस्तु नियमोऽयं नास्ति, यतः केचिदजावी धन्वमात्रचरे, केचिच्चानूपमात्रचरे, केचिच्चोभयमात्रचरे; तेन तयोर्नियमचरकृतो योनिभेदः कर्तुं न पार्यते|| 61.2-63.1 || <27-63.2-88.1> सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक्|| 63.2 || केषांचिद्गुणवैशेष्याद्विशेष उपदेक्ष्यते| दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम्|| 64 || बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः| गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः|| 65 || बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः| स्निग्धाश्चोष्णाश्च वृष्याश्च बृंहणाः स्वरबोधनाः|| 66 || बल्याः परं वातहराः स्वेदनाश्चरणायुधाः| गुरूष्णो मधुरो नातिधन्वानूपनिषेधवणात्|| 67 || तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान्| पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः|| 68 || मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात्| लावाः कषायमधुरा लघवोऽग्निविवर्धनाः|| 69 || सन्निपातप्रशमनाः कटुकाश्च विपाकतः| गोधा विपाके मधुरा कषायकटुका रसे|| 70 || वातपित्तप्रशमनी बृंहणी बलवर्धनी| शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः|| 71 || वातपित्तकफघ्नश्च कासश्वासहरस्तथा| कषायविशदाः शीता रक्तपित्तनिबर्हणाः|| 72 || विपाके मधुराश्चैव कपोता गृहवासिनः| तेभ्यो लघुतराः किंचित् कपोता वनवासिनः(1)|| 73 || (1.`कषायमधुराः' इति पाओ| "कपोता वनवासिन इति वनवासिनो पारावता इत्यर्थः; न तु वनवासिपाण्डुकपोताः, तेषां काणकपोतत्वेनापथ्यत्वात्" इति %शिवदाससेनः|%) शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते| शुकमांसं कषायाम्लं विपाके रूक्षशीतलम्|| 74 || शोषकासक्षयहितं संग्राहि लघु दीपनम्| चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः|| 75 || सन्निपातप्रशमनाः शमना मारुतस्य च| कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः|| 76 || शशः स्वादुः प्रशस्तश्च संनिपातेऽनिलावरे| मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः|| 77 || लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः| स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम्|| 78 || वराहपिशितं बल्यं रोचनं स्वेदनं गुरु| गव्यं केवलवातेषु पीनसे विषमज्वरे|| 79 || शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत्| स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम्|| 80 || दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि| गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः|| 81 || मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः| शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात्|| 82 || रोहितो दीपनीयश्च लघुपाको महाबलः| वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः|| 83 || मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते| खड्गमांसमभिष्यन्दि बलकृन्मधुरं स्मृतम्|| 84 || स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम्| धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि|| 85 || चटकानां च यानि स्युरण्डानि च हितानि च| क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च|| 86 || मधुराण्यविदाहीनि सद्योबलकराणि च| शरीरबृंहणे नान्यत् खाद्यं मांसाद्विशिष्यते|| 87 || इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः| 88.1 | केषांचिदिति वक्ष्यमाणमयूरादीनाम्| गुणवैशेष्यादिति विशिष्टगुणशालित्वात्| मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेनैव लब्धं सत् पुनरुच्यते विशेषार्थम्| एवमन्यत्रापि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम्| चरणायुधः कुक्कुटः| धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुण इति ज्ञेयम्| एवमन्येऽपि ये गवादयो धन्वानूपनिषेविणस्तेऽपि तित्तिरिसमानगुणा भवन्ति, तित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः| किंवा, तित्तिरेरेव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः, नान्यत्र गवादेरनूपदेशादेरिति ज्ञेयम्| कपोता गृहवासिन इति पारावताः| चटका मधुरा इत्यादि केचित् पठन्त्येव, ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं "तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः" (चि.अ.2) इत्यादिवृष्यप्रयोगादेव लभ्यते| मयूरादीनां तु बहवो गुणा गणोक्तगुणाधिका इति पृथक् पाठः कृतः| "मांसं बृंहणानाम्" (सू.अ.25) इत्यनेनैवाग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे `शरीरबृंहणे नान्यत्' इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दार्ढ्यार्थं च ज्ञेयम्|| 63.2-88.1 || इति मांसवर्गस्तृतीयः|| 3 || <27-88.2-98.1> अथ शाकवर्गः--- पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम्|| 88.2 || विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम्|| त्रिदोषशमनी वृष्या काकमाची रसायनी|| 89 || नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी| राजक्षवकशाकं तु त्रिदोषशमनं लघु|| 90 || ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम्| कालशाकं तु कटुकं दीपनं गरशोफजित्|| 91 || लघूष्णं वातलं रूक्षं कालायं(1) शाकमुच्यते| (1.`कालाख्यं' इति पा०|) दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते|| 92 || प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा| मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी|| 93 || वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका| रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम्|| 94 || मधुरो मधुरः पाके शीतलस्तण्डुलीयकः| मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम्|| 95 || कर्कोटकावल्गुजकौ पटोलं शकुलादनी| वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम्|| 96 || नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका| कौलकं कार्कशं नैम्बं शाकं पार्पटक च यत्|| 97 || कफपित्तहरं तिक्तं शीतं कटु विपच्यते| 98.1 | शाकानामपि व्यञ्जनत्वेनानन्तरमुपदेशः| शुषा कासमर्दः| शटी स्वनामप्रसिद्धा| वास्तुकं टङ्कवास्तुकम्| नात्युष्णशीतवीर्येति नोष्णत्वं प्रकर्षप्राप्तमस्या नापि शीतत्वमित्यर्थः| यत्तु %सुश्रुते% "तिक्ता काकमाची वातं शमयति, उष्णवीर्यत्वात्" (सु.सू.अ.40) इत्युक्तं तद्वीर्यवादिमतेन, अत एव द्रव्यगुणे %सुश्रुतेऽपि% "नात्युष्णशीता" (सु.सू.अ.46) इत्येवमेव पठितम्| राजक्षवकः दुग्धिका| कालशाकं `कालिया' इति ख्यातं, कालाख्यमिति कालशाकमेवोच्यते पुनः; अन्ये तु `कालायं' इति पठन्ति| मण्डूकपर्णी मणिमणीति(2) (2.`मानवती' इति `थानकुनी' इति च पा०|) ख्याता| कुचेला(3) (3.`कुटिञ्जरं ताम्रमूलकम्' इति %अरुणदत्तः;% `कठिञ्जरं' इति पा०|) अकर्णविद्धिकाभेदः| वनतिक्तकं पथ्यसुन्दरम्| अवल्गुजो वाल्गुजी| शकुलादनी कटुरोहिणी| शार्ङ्गेष्टा काकतिक्ता| कठिल्लकः पुनर्नवा| नाडी नाडीचः| कलायो वर्तुलकलायः| तिलपर्णिका हुलहुलिका| गोजिह्वा दार्विपत्रिका| कुलकः कारवेल्लकः, केचित्तु कुलकं पटोलभेदमाहुः| कर्कशः स्वल्पकर्कोटकः|| 88.2-98.1 || <27-98.2-113> सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः|| 98.2 || आलुकानि च सर्वाणि सपत्राणि कुटिञ्जरम्|(3) (3.`कुटिञ्जरं ताम्रमूलकम्' इति %अरुणदत्तः;% `कठिञ्जरं' इति पा०|) शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला|| 99 || निष्पावः कोविदारश्च पत्तुरश्चुच्चुपर्णिका| कुमारजीवो लोट्टाकः पालङ्क्या मारिषस्तथा|| 100 || कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ| लक्ष्मणा च प्रपुन्नाडो नलिनीका कुठेरकः|| 101 || लोणिका यवशाकं च कुष्माण्डकमवल्गुजम्| यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका|| 102 || शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति| मधुरं शीतवीर्यं च पुरीषस्य च भेदनम्|| 103 || स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत् प्रशस्यते| शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः|| 104 || पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः| न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः|| 105 || कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम्| वायुं वत्सादनी हन्यात् कफं गण्डीरचित्रकौ|| 106 || श्रेयसी बिल्वपर्णी च बिल्वपत्रं तु वातनुत्| भण्डी शतावरीशाकं बला जीवन्तिकं च यत्|| 107 || पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम्| लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुबूकयोः|| 108 || तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च| वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम्|| 109 || रूक्षाम्लमुष्णं कौसुम्भं कफघ्नं पित्तवर्धनम्| त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम्|| 110 || मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्वति| एर्वारुकं च संपक्वं दाहतृष्णाक्लमार्तिनुत्|| 111 || वर्चोभेदीन्यलाबूनि(1) रूक्षशीतगुरूणि च| (1.`भिन्नवर्चांस्यलाबूनि' इति पा०|) चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते|| 112 || सक्षारं(2) पक्वकूष्माण्डं मधुराम्लं तथा लघु| (2.`सक्षारमित्यादि पक्वकूष्माण्डगुणः, बालमध्ययोः क्षारत्वाभावात्; अत एव तन्त्रान्तरे `पित्तघ्नं तेषु कूष्माण्डं बालं मध्यं कफावहम्| पक्वं लघूष्णं सक्षारं दीपनं बस्तिशोधनम्|| सर्वदोषहरं हृद्यं पथ्यं चेतोविकारिणाम्" (सु.सू.अ.46)' इति %शिवदाससेनः|%) सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम्|| 113 || सूप्यशाकानि माषपर्ण्यादीनि| फञ्जी ब्राह्मणयष्टिका| चिल्ली गौडवास्तुकः| कुतुम्बकः द्रोणपुष्पिका| आलुकानि पिण्डालुकादीनि| कर्बुदारः काञ्चनः| सुवर्चला सूर्यभक्तिका, केचित् फप्पुकमाहुः| पत्तूरः शालिञ्चः| चुच्चुपर्णिका नाडीचभेदः| कुमारजीवः जीवशाकम्| लोट्टाकः लोट्टामारिषः| नालिका गोनाडीचः| आसुरी राजिका मण्डको वा| वृकधूमकः भूमिशिरीषः| लक्ष्मणा स्वनामख्याता| नलिनी पद्ममृणालं, नीलिनीतिपाठपक्षे बुह्ना| यवशाकं क्षेत्रवास्तुकम्| कूष्माण्डः सर्पच्छत्रम्| अवल्गुजमिति अवल्गुजभेदः| यातुकः शुक्ला शालपर्णी| शालकल्याणी शालिञ्चभेदः| त्रिपर्णी हंसपादिका| पीलुपर्णी मोरटकः| गण्डीरः शमठः| बिल्वपर्णी बिल्वार्जकम्| भण्डी स्वनामख्याता| पर्वणी पर्वशाकम्| पर्वपुष्पी कुक्कुटी| पञ्चाङ्गुलः चित्रैरण्डः| एर्वारुकं राजकर्कटी| कूष्माण्डकं सुश्रुते बाल्याद्यवस्थाभेदेन पठितं तदप्यविरुद्धमेव, यतो बालमध्ययोस्तत्र पित्तहरत्वं कफकरत्वं चोक्तं, तदपीह पित्तोत्तरे कफोत्तरे सन्निपाते बोद्धव्यम्|| 98.2-113 || <27-114-124> केलूटं च कदम्बं च नदीमाषकमैन्दुकम्| विशदं गुरु शीतं च समभिष्यन्दि चोच्यते|| 114 || उत्पलानि कषायाणि रक्तपित्तहराणि च| तथा तालप्रलम्बं स्यादुरःक्षतरुजापहम्|| 115 || खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम्| तरूटबिसशालूकक्रौञ्चादनकशेरुकम्|| 116 || शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम्| कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः|| 117 || शीताः स्वादुकषायास्तु कफमारुतकोपनाः| कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम्|| 118 || पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः| बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः|| 119 || वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम्| जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने|| 120 || विदारिकन्दो बल्यश्च मूत्रलः स्वादुशीतलः| अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः|| 121 || नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये| त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते|| 122 || (तद्वत्(1) स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः|) (1.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|) तद्वत् पिण्डालुकं विद्यात् कन्दत्वाच्च मुखप्रियम्| सर्पच्छत्रकवर्ज्यास्तु बह्व्योऽन्याश्छत्रजातयः|| 123 || शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च| चतुर्थः शाकवर्गोऽयं पत्रकन्दफलाश्रयः|| 124 || केलुटे %हारीत%वचनं---"केलुटं स्वादु विटपं तत्कन्दः स्वादुशीतलः" इति| कदम्बं कदम्बिकां वदन्ति, केचित्तु स्वल्पकदम्बकमाहुः| नदीमाषकः `उदीमानक' इति ख्यातः| ऐन्दुकं निक्षारः| तालप्रलम्बः तालाङ्कुरः| शस्यशब्देनेह मस्तकमज्जा गृह्यते| तरुटः कह्लारकन्दः| क्रौञ्चादनं धिञ्चुलिका| कशेरुकशब्देन चिंचोडका राजकशेरुकश्च गृह्यते| अङ्कालोड्यं ह्रस्वोत्पलकन्दः| मुञ्जातक औत्तरापथिककन्दः| अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति| सर्पच्छत्रं सर्पफणाकारं छत्रकम्| अन्याश्छत्रजातयः करीषपलालादिजा बहुला(2) ज्ञेयाः|(2.`वर्तुला' इति पा०|) पत्रकन्दफलाश्रय इति प्राधान्येन, तेन पुष्पाद्याश्रयत्वमपि शाकवर्गस्य ज्ञेयम्|| 114-124 || इति शाकवर्गश्चतुर्थः|| 4 || <27-125-165> अथ फलवर्गः--- तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान्| वातपित्तमुदावर्तं स्वरभेदं मदात्ययम्|| 125 || तिक्तास्यतामास्यशोषं कासं चाशु व्यपोहति| मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला|| 126 || मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम्| क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम्|| 127 || तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम्| परूषकं मधूकं च वातपित्ते च शस्यते|| 128 || मधुरं बृंहणं बल्यमाम्रातं तर्पणं गुरु| सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति|| 129 || तालशस्यानि सिद्धानि नारिकेलफलानि च| बृंहणस्निग्धशीतानि बल्यानि मधुराणि च|| 130 || मधुराम्लकषायं च विष्टम्भि गुरु शीतलम्| पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम्|| 131 || अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च| पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि|| 132 || नात्युष्णं गुरु संपक्वं स्वादुप्रायं मुखप्रियम्| बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम्|| 133 || द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च| गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम्|| 134 || भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते| तथैवाल्पान्तरगुणं तूदमम्लं परूषकात्|| 135 || कषायमधुरं टङ्कं वातलं गुरु शीतलम्| कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम्||(1) 136 || (1.`शीतलम्' इति पा०|) मधुराम्लकषायत्वात् सौगन्ध्याच्च रुचिप्रदम्| परिपक्वं(2) च दोषघ्नं विषघ्नं ग्राहि गुर्वपि|| 137 || (2.`तदेव सिद्धं' इति पा०|) बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम्| स्निग्धोष्णतीक्ष्णं तद्वालं दीपनं कफवातजित्|| 138 || रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम्| पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम्|| 139 || कषायमधुरप्रायं गुरु विष्टम्भि शीतलम्| जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम्|| 140 || बदरं मधुरं स्निग्धं भेदनं वातपित्तजित्| तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते|| 141 || कषायमधुरं शीतं ग्राहि सिम्बि(ञ्चि)तिकाफलम्| गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम्|| 142 || मधुरं सकषायं च शीतं पित्तकफापहम्| संपक्वं पनसं मोचं राजादनफलानि च|| 143 || स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च| कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम्|| 144 || अवदंशक्षमं हृद्यं वातलं लवलीफलम्| नीपं शताह्वकं(1) पीलु तृणशून्यं विकङ्कतम्|| 145 || (1.`सभार्गकं' इति पा०|) प्राचीनामलकं चैव दोषघ्नं गरहारि च| ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित्|| 146 || तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु| विद्यादामलके सर्वान् रसांल्लवणवर्जितान्|| 147 || रूक्षं स्वादु कषायाम्लं कफपित्तहरं परम्| रसासृङ्मांसमेदोजान्दोषान् हन्ति बिभीतकम्|| 148 || स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम्| अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम्|| 149 || स्निग्धोष्णं दाडिमं हृद्यं कफपित्ताविरोधि च| रूक्षाम्लं दाडिमं यत्तु तत् पित्तानिलकोपनम्|| 150 || मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम्| वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मपि शस्यते|| 151 || अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः| गुणैस्तैरेव संयुक्तं भेदनं त्वम्लवेतसम्|| 152 || शूलेऽरुचौ विबन्धे च मन्देऽग्नौ मद्यविप्लवे|(2) (2.`मद्यविप्लवो मदात्ययः' इति %शिवदाससेनः|%) हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च|| 153 || वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते| केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा|| 154 || रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः| कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः|| 155 || मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम्| दुर्जरं वातशमनं नागरङ्गफलं गुरु||(3) 156 || (3.`सुगन्धि मधुरं साम्लं विशदं भक्तरोचनम्| गुरु वातप्रशमनं विद्यान्नारिङ्गजं फलम्' इति पा०|) वातामाभिषुकाक्षोटमुकूलकनिकोचकाः| गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः|| 157 || वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः| प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः|| 158 || श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु| श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित्|| 159 || गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम्| विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च|| 160 || आम्रातकं दन्तशठमम्लं सकरमर्दकम्| रक्तपित्तकरं विद्यादैरावतकमेव च|| 161 || वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम्| वातलं कफपित्तघ्नं विद्यात् पर्पटकीफलम्|| 162 || पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम्| मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च|| 163 || अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च| कषायमधुराम्लानि वातलानि गुरूणि च|| 164 || भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम्| पञ्चमः फलवर्गोऽयमुक्तः प्रायोपयोगिकः|| 165 || फलानामपि केषांचिच्छाकवदुपयोगात् फलवर्गमाह| मृद्वीकाऽग्रेऽभिधीयते श्रेष्ठगुणत्वात्| फल्गु औदुम्बरम्| मधूकशब्देन समानगुणत्वात् फलं कुसुमं ज्ञेयम्| परूषकं(1) (1.`परूषकमिह पक्वम्, आमस्य पित्तजनकत्वात्; उक्तं %वाग्भटे---%`वातघ्नं पित्तजननमामं विद्यात् परूषकम्| तदेव पक्वं मधुरं वातपित्तनिबर्हणम्' इति %शिवदाससेनः|%) चेह मधुरपरूषकं ज्ञेयम्| आम्रातम् `आमडा' इति ख्यातमाम्रफलसदृशमिति %चन्द्रिका;% एतच्च द्विविधं मधुरमम्लं च; अत्र मधुरस्यैव गुणः, अम्लस्य वक्ष्यमाणत्वात्| तालशस्यानीति तालफलानि, यथा "हरीतकीनां शस्यानि" (चि.अ.1) इत्यत्र फलमेव शस्यमुच्यते| सिद्धानि पक्वानि; तेन पक्वतालस्य ग्रहणम्| भव्यं कर्मरङ्गफलं; केचित्त्वक्संहतिमात्रफलं वदन्ति| आरुकं कार्तिकेयपुरे प्रसिद्धम्| कर्कन्धूः शृगालबदरी, कर्कन्धूनिकुचयोर्विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोर्दर्शयति| परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयोऽम्लास्त एव पित्तश्लेष्मकरा इति| पारावतः कामरूपप्रसिद्धः| अत्र यो मधुरः स शीतः, यश्चाम्लः स उष्ण इति ज्ञेयम्| एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनर्वीर्याख्यानमम्लस्यामलकस्य शीततादर्शनाद्बोद्धव्यम्| टङ्कं काश्मीरप्रसिद्धम्| सिद्धमिति कालवशात् पक्वम्| कपित्थबिल्वाम्राणमवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात्| बदरं मध्यप्रमाणं; तद्धि मधुरमेव भवति| गाङ्गेरुकं नागबलाफलम्| करीरो मरुजो द्रुमः| तोदनं धन्वनभेदः| राजादनं क्षीरी| अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर्भवति| नीपं कदम्बकम्| शताह्वकफलं `सेह' इति ख्यातम्| पीलु औत्तरापथिकम्| तृणशून्यं केतकीफलम्| प्राचीनामलकं पानीयामलकम्| तिन्दुकं केन्दुः| दाडिमगुणे कफपित्ताविरोधीति अम्लदाडिमं पित्ताविरोधि, मधुरं तु कफाविरोधि, एवं च त्रिदोषहरत्वमस्योपपन्नं; यदुक्तं %सुश्रुते%---"द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च| त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम्" (सु.सू.अ.46) इति| वृक्षाम्लं महार्द्रकम्| अम्लिका तिन्तिडी| शेषमिति त्वङ्मांसम्, अतोऽन्यथेति गुरु; किंवा, शूलेऽरुचावित्याद्युक्तकेशरगुणविपरीतम्| वातामादय औत्तरापथिकाः| प्रियालोऽयं मगधप्रसिद्धः| दन्तशठः जम्बीरः; केचिदम्लोटं वदन्ति| इहाम्रातकमम्लं ग्राह्यं, पूर्वं तु मधुरमाम्रातकमुक्तम्| करमर्दं द्विविधं ग्रामजं वनजं च| ऐरावतम् अम्लातकं; किंवा नागरङ्गम्| वार्ताकं दक्षिणापथे फलवत् खाद्यते यद्गोष्ठवार्ताकसंज्ञकं, तस्येह गुणः; किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः| आक्षिकी लता तस्याः फलमाक्षिकम्| अनुपाकि `अनुया' इति ख्याता| अग्निसममिति स्फोटादिजनकत्वात्|| 125-165 || इति फलवर्गः|| 5 || <27-166-177> अथ हरितवर्गः--- रोचनं दीपनं वृष्यमार्द्रकं विश्वभेषजम्| वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते|| 166 || रोचनो दीपनस्तीक्ष्णः सुगन्धिर्मुखशोधनः| जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः|| 167 || बालं दोषहरं, वृद्धं त्रिदोषं, मारुतापहम्| स्निग्धसिद्धं, विशुष्कं तु मूलकं कफवातजित्|| 168 || हिक्काकासविषश्वासपार्श्वशूलविनाशनः| पित्तकृत् कफवातघ्नः सुरसः पूतिगन्धहा|| 169 || यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम्| हृद्यान्यास्वादनीयानि पित्तमुत्क्लेशयन्ति च|| 170 || गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका| तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च|| 171 || पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्त्रशोधनः| खराह्वा कफवातघ्नी बस्तिरोगरुजापहा|| 172 || धान्यकं चाजगन्धा च सुमुखश्चेति रोचनाः| सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च|| 173 || ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः| स्वेदनेऽभ्यवहारे च योजयेत्तमपित्तिनाम्|| 174 || श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत्|(1) (1.`नच पित्तनुदिति नातिपित्तलः, किंचित्पित्तं करोत्येव, इति %शिवदाससेनः|%) आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः|| 175 || क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः| स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः|| 176 || शुष्काणि कफवातघ्नान्येतान्येषां फलानि च| हरितानामयं चैष षष्ठो वर्गः समाप्यते|| 177 || हरितानामप्यार्द्रकादीनां फलवदग्निपाकमन्तरेण भोजनस्य प्राक् पश्चाच्चोपयोगात् फलमनु हरितकथनं, फलेभ्यस्तु पश्चादभिधानं हरितस्य तृप्त्यनाधायकत्वात्| आर्द्रकमिति विशेषणं शुण्ठीव्यावृत्त्यर्थं, शुण्ठीगुणश्चाहारसंयोगिवर्गे भविष्यति| जम्बीरः पर्णासभेदः, जम्बीरफलं सुगन्धि| बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम्| तन्त्रान्तरवचनं हि---"यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि| भवन्ति तावल्लघुदीपनानि पित्तानिलश्लेष्महराणि चैव"| वृद्धं त्रिदोषमिति तदेव प्रवृद्धम्, एनामेव मूलकावस्थामभिप्रेत्य चोक्तं--- "मूलकं कन्दानामपथ्यत्वे प्रकृष्टतमम्" (सू.अ.25) इति| मारुतापहं स्निग्धसिद्धमिति सामान्येन बालं वृद्धं च| `शुष्काणि कफवातघ्नान्येतानि' इति वक्ष्यमाणग्रन्थेनैव शुष्कमूलकस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकर्षप्राप्त्यर्थम्| पूतिगन्धहेति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति| अर्जकः श्वेतपर्णासः| शिग्रुः विटपशोभाञ्जनः; शालेयश्चाणक्यमूलं मरौ प्रसिद्धं, किंवा शालेयमिति मिस्तेयं पाटकप्रसिद्धं, वचनं हि---"चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः" इति; मृष्टकं राजिका| गण्डीरो द्विविधो रक्तः शुक्लश्च; तत्र योर्कः स हि कटुत्वेन हरितवर्गे पठ्यते, यस्तु शुक्लो जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः| जलपिप्पली जले पिप्पल्याकारा भवति| शृङ्गवेरी गोजिह्विका, किंवा आर्द्रकाकृतिः शृङ्गवेरी; यदुक्तं---"शृङ्गवेरवदाकृत्या शृङ्गवेरीति भाषिता कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च" इति| भूस्तृणो गन्धतृणः| खराह्वा कृष्णजीरकम्| अजगन्धा वनयवानी| सुमुखः पर्णासभेदः| अयं च धान्यकादीनामार्द्राणां गुणः, शुष्काणां त्वाहारयोगिगणे "कारवी कुञ्चिका" इत्यादिना गुणं निर्देक्ष्यति| गृञ्जनकः स्वल्पनालपत्रः पलाण्डुरेव| एतानीति हरितवर्गोक्तानि| शुष्काणीत्यादिना यद्यपि शुष्काणामपि शुण्ठीप्रभृतीनां गुण उक्तो भवति, तथाऽपि विशेषगुणान्तरकथनार्थं पुनस्तदभिधानमाहारसंयोगिवर्गे भविष्यतीति न पौनरुक्त्यम्|| 166-177 || इति हरितवर्गः|| 6 || <27-178> अथ मद्यवर्गः--- प्रकृत्या मद्यमम्लोष्णमम्लं चोक्तं विपाकतः| सर्वं सामान्यतस्तस्य विशेष उपदेक्ष्यते|| 178 || अन्नमभिधाय पानं वक्तव्यं, तत्रापि पानप्रधानमपि पानीयमुल्लङ्घ्य हर्षादिकर्तृत्वाज्जनानां(1) (1.`जलादत्यर्थं प्रियत्वाच्च मद्यमाह---' इति पा०|) मुख्यपेयत्वाच्च मद्यमाह| प्रकृत्येति स्वभावात्| यद्यपि च मद्ये पीयमाने नाम्लरसता प्रतीयते व्यक्ता, तथाऽपि दन्तहर्षमुखस्रावाद्यम्लकार्यकर्तृत्वादम्लमेव| वचनं हि---"मधुराणि मधुरप्रभावाणि मधुराण्येव कृत्वोपदेक्ष्यामः, तथेतराण्यपि" (वि.अ.8) इति| तेन, अम्लप्रभावस्य मद्यस्याम्लरसत्वमेव; अत एवोक्तं---"सर्वेषां मद्यमम्लानामुपर्युपरि वर्तते" (चि.अ.24) इति| विपाकत इति तृतीयायां तसिः|| 178 || <27-179-195> कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम्| सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च|| 179 || हिक्काश्वासप्रतिश्यायकासवर्चोग्रहारुचौ| वम्यानाहविबन्धेषु वातघ्नी मदिरा हिता|| 180 || शूलप्रवाहिकाटोपकफवातार्शसां हितः| जगलो ग्राहिरूक्षोष्णः शोफघ्नो भक्तपाचनः|| 181 || शोषार्शोग्रहणीदोषपाण्डुरोगारुचिज्वरान्| हन्त्यरिष्टः कफकृतान् रोगान्रोचनदीपनः(2)|| 182 || (2.`ओपाचनः' इति पा०|) मुखप्रियः सुखमदः सुगन्धिर्बस्तिरोगनुत्|(3) (3.`बस्तिदोषनुत्' इति पा०|) जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः|| 183 || रोचनो दीपनो हृद्यः शोषशोफार्शसां हितः| स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः|| 184 || जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः| लेखनः शीतरसिको हितः शोफोदरार्शसाम्|| 185 || सृष्टभिन्नशकृद्वातो गौडस्तर्पणदीपनः| पाण्डुरोगव्रणहिता दीपनी चाक्षिकी मता(1)|| 186 || (1.`आक्षिकी विभीतककृता सुरा' इति %शिवदाससेनः|%) सुरासवस्तीव्रमदो वातघ्नो वदनप्रियः| छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः|| 187 || धातक्याऽभिषुतो हृद्यो(2) रूक्षो रोचनदीपनः| (2.`जीर्णः' इति पा०|) माध्वीकवन्न(3) चात्युष्णो मृद्वीकेक्षुरसासवः|| 188 || (3.`मार्द्वीकवत्' इति पा०|) रोचनं दीपनं हृद्यं बल्यं पित्ताविरोधि च| विबन्धघ्नं कफघ्नं च मधु लघ्वल्पमारुतम्|| 189 || सुरा समण्डा रूक्षोष्णा यवानां वातपित्तला| गुर्वी जीर्यति विष्टभ्य श्लेष्मला तु मधूलिका|| 190 || दीपनं जरणीयं च हृत्पाण्डुक्रिमिरोगनुत्| ग्रहण्यर्शोहितं भेदि सौवीरकतुषोदकम्|| 191 || दाहज्वरापहं स्पर्शात् पानाद्वातकफापहम्| विबन्धघ्नमवस्रंसि दीपनं चाम्लकाञ्जिकम्|| 192 || प्रायशोऽभिनवं मद्यं गुरुदोषसमीरणम्| स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम्|| 193 || हर्षणं प्रीणनं मद्यं भयशोकश्रमापहम्| प्रागल्भ्यवीर्यप्रतिभातुष्टिपुष्टिबलप्रदम्|| 194 || सात्त्विकैर्विधिवद्युक्त्या पीतं स्यादमृतं यथा| वर्गोऽयं सप्तमो मद्यमधिकृत्य प्रकीर्तितः|| 195 || सुरा अनुद्धृतमण्डा| मदिरा तु सुरामण्डः| जगलः भक्तकिण्वकृता सुरा| अरिष्ट औषधक्वाथमध्वादिसंपादितो वक्ष्यमाणो दन्त्यभयारिष्टादिः| शार्करः शर्कराप्राकृतिक आसवः| पक्वरसः यः क्वथितेनेक्षुरसेन क्रियते| शीतरसिकस्तु शीतेक्षुरसकृतः| गौडः गुडप्राकृतिकः| सुरासवः यत्र सुरयैव तोयकार्यं क्रियते| मधूकपुष्पकृतो मध्वासवः| मैरेयलक्षणं यथा---"आसवस्य सुरायाश्च द्वयोरेकत्र भाजने| सन्धानं तद्विजानीयान्मैरेयमुभयाश्रयम्" इति| धातक्याऽभिषुतो धातकीफलासवः| माध्वीकं मधुप्रधानं `रोचनं दीपनं' इत्यादिना वक्ष्यमाणं; तद्वन्मृद्वीकेक्षुरसाभ्यां मिलिताभ्यां कृत आसवो ज्ञेयः| मध्विति मधुप्रधान आसवः| सुरा समण्डेति यवतण्डुलकृता बोद्धव्या| विष्टभ्येति विच्छेदः| मधूलकः गोधूमभेदः, तत्कृतं मद्यं मधूलकम्; अन्ये तु मेदकमाहुः| दीपनमित्यादि सौवीरतुषोदकगुणः| अम्लकाञ्जिकमिति काञ्जिकमेवाम्लगुणम्|| 179-195 || इति मद्यवर्गः सप्तमः|| 7 || <27-196.1> अथ जलवर्गः--- जलमेकविधं सर्वं पतत्यैन्द्रं नभस्तलात्| संप्रति पानप्रधानस्य जलस्य गुणमाह---जलमित्यादि| सर्वमिति सुश्रुतप्रतिपादितधारकारहैमतौषारमपि| एकविधमिति "शिवाः खल्वापः" (सू.अ.26) इत्यादिनोक्तगुणं, तथा `शीतं शुचि' इत्यादिवक्ष्यमाणगुणम्| ऐन्द्रमिति प्राण्यदृष्टवशेनेन्द्रप्रेरितम्|| 196.1 || <27-196.2> तत्(1) पतत् पतितं चैव देशकालावपेक्षते|| 196.2 || (1.`ननु एकविधत्वे किंचिज्जलं सदोषं किंचिच्च सगुणमिति यो भेद उपलभ्यते तस्य का गतिरित्याह---तत् पतदित्यादि' इति %शिवदाससेनः|%) एकविधत्वेऽपि तस्य भेदहेतुमाह---तत् पतदित्यादि| पतद् देशमाकाशगतभूतरूपं, कालं च शीतोष्णादिरूपं; तथपतितं च भूमिविशेषरूपं देशं, कालं च तथैवापेक्षते; `गुणदोषा संबन्धे'(2) इति शेषः|| 196 || (2.`गुणदोषोत्पादेषु' इति पा०|) <27-197> खात्(3) पतत् सोमवाय्वर्कैः स्पृष्टं कालनुवर्तिभिः| (3.`एनमेव देशकालसंबन्धविशेषं दर्शयति---खात् पतदित्यादि| सोमवाय्वर्कैरित्युपलक्षणं, तेन वायुनीयमानानां गगनगतधूलीनां तथा मेघसहचरितलूतादीनां च ग्रहणं बोध्यम्' इति %शिवदाससेनः|%) शीतोष्णस्निग्धरूक्षाद्यैर्यथासन्नं महीगुणैः|| 197 || एनमेव देशकालसंबन्धमाह---खादित्यादि| सोमग्रहणेन सौम्यत्वात् पृथिव्या अपि गगनगतधूलीरूपायास्तथा मेघसहचरितलूतादिविषादिरूपायाश्च ग्रहणं वक्तव्यं; किंवा वायुग्रहणादेव वायुना नीयमानायाः पृथिव्या ग्रहणम्| स्पृष्टं `भवति' इतिशेषः| कालानुवर्तिभिरिति कालपराधीनैः; एतेन कालकृत एव सोमादिसंबन्धविशेषो जले विशेषं करोति, तेन न कालस्याकिंचित्करता| पतितजलस्य देशकालसंबन्धमाह---शीतोष्णेत्यादि| यथासन्नमिति यस्मिन् काले यस्यां मह्यां ये गुणाः शीतादय उद्रिक्ता भवन्ति, तैः स्पृष्टं जलं भवति| एतेन %सुश्रुते% प्रतिपादितगाङ्गसामुद्रभेदो गुणदोषसंबन्धमात्रकृत एव दिव्यजलस्येति दर्शयति| तेन, यद्विषादिजुष्टं तत् सामुद्रसमानगुणत्वात् सामुद्रं, यद्धूल्यादिना विषादिना च रहितं तत्तद्गुणत्वाद्गाङ्गमित्युक्तं %सुश्रुते%| आश्विने तु मासि दिव्यजलस्य धूलीविषादिसंबन्धो न भवत्येव, कालमहिम्ना भवन्नपि वा न जलं तथा दूषयति; अत उक्तं %सुश्रुते%---"सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना" (सु.सू.अ.45) इति| अत्र %हारित%वचनात् कार्तिकाग्रहायणयोरप्यान्तरीक्षं जलं ग्राह्यमेव भवति; यदाह---"प्रवृत्तायां शरद्यस्मात् पश्चाद्वाते प्रवाति च| हेमन्ते चापि गृह्नीयात्तज्जलं मृन्मयैर्घटैः" इति| तेन `आश्वयुजाद्विना' इति वचनं आश्वयुजात् प्रभृति जलोपादेयतोपदर्शनार्थं, न त्वाश्विन एवोपादेयतोपदर्शनपरम्| अन्ये त्वाहुः---आश्विन एव परमान्तरीक्षं ग्राह्यमिति| %जतूकर्ण%वचनं हि---"वर्षासु चरन्ति घनैः सहोरगा वियति कीटलूताश्च| तद्विषजुष्टमपेयं खजलमगस्त्योदयात् पूर्वम्" इति|| 197 || <27-198.1> शीतं शुचि शिवं मृष्टं विमलं लघु षड्गुणम्| प्रकृत्या दिव्यमुदकं, | 198.1 | दिव्यजलस्य प्राकृतगुणमाह---शीतमित्यादि| शिवमिति कल्याणकरत्वेन| मृष्टमिति वदनप्रियत्वेन|| 198.1 || <27-198.2-208> भ्रष्टं पात्रमपेक्षते|| 198.2 || श्वेते कषायं भवति पाण्डरे स्यात्तु तिक्तकम्| कपिले क्षारसंसृष्टमूषरे लवणान्वितम्|| 199 || कटु पर्वतविस्तारे(1) मधुरं कृष्णमृत्तिके| (1.`पर्वतविस्रावे' इति पा०|) एतत् षाड्गुण्यमाख्यातं महीस्थस्य जलस्य हि|| तथाऽव्यक्तरसं विद्यादैन्द्रं कारं हिमं च यत्|| 200 || यदन्तरीक्षात् पततीन्द्रसृष्टं चोक्तैश्च पात्रैः परिगृह्यतेऽम्भः| तदैन्द्रमित्येव वदन्ति धीरा नरेन्द्रपेयं सलिलं(2) प्रधानम्|| 201 || (2.`सलिलप्रधानम्' इति पा०|) ईषत्कषायमधुरं सुसूक्ष्मं विशदं लघु| अरूक्षमनभिष्यन्दि सर्वं पानीयमुत्तमम्|| 202 || गुर्वभिष्यन्दि पानीयं वार्षिकं मधुरं नवम्| तनु लघ्वनभिष्यन्दि प्रायः शरदि वर्षति|| 203 || तत्तु ये सुकुमाराः स्युः स्निग्धभूयिष्ठभोजनाः| तेषां भोज्ये च भक्ष्ये च लेह्ये पेये च शस्यते|| 204 || हेमन्ते सलिलं स्निग्धं वृष्यं बलहितं गुरु| किंचित्ततो लघुतरं शिशिरे कफवातजित्|| 205 || कषायमधुरं रूक्षं विद्याद्वासन्तिकं जलम्| ग्रैष्मिकं त्वनभिष्यन्दि जलमित्येव निश्चयः|| ऋतावृताविहाख्याताः सर्व एवाम्भसो गुणाः|| 206 || विभ्रान्तेषु तु कालेषु यत् प्रयच्छन्ति तोयदाः| सलिलं तत्तु दोषाय युज्यते नात्र संशयः|| 207 || राजभी राजमात्रैश्च सुकुमारैश्च मानवैः| सुगृहीताः शरद्यापः प्रयोक्तव्या विशेषतः|| 208 || वक्ष्यमाणगुणविशेषहेतुमाह---भ्रष्टमित्यादि| पात्रमपेक्षत इति नद्यादिपात्रविशेषसंबन्धमपेक्ष्य गुणविशेषवद्भवति| एतच्च यद्यपि `देशकालावपेक्षते' इत्यनेन पूर्वमेवोक्तं, तथाऽपि कालापेक्षया देशविशेषस्य प्रकर्षेण गुणविशेषे हेतुताप्रदर्शनार्थं पुनरुक्तम्| केचित्तु "श्वेते कषायं भवति" इत्यादिग्रन्थं पठन्ति, स तु नातिप्रसिद्धः|| 198-208 || <27-209-212> नद्यः पाषाणविच्छिन्नविक्षुब्धाभिहतोदकाः|(3) (3.`ओविक्षुब्धविमलोदकाः' इति पा०|) हिमवत्प्रभवाः पथ्याः पुण्या देवर्षिसेविताः|| 209 || नद्यः पाषाणसिकतावाहिन्यो विमलोदकाः| मलयप्रभवा याश्च जलं तास्वमृतोपमम्|| 210 || पश्चिमाभिमुखा याश्च पथ्यास्ता निर्मलोदकाः| प्रायो मृदुवहा गुर्व्यो याश्च पूर्वसमुद्रगाः|| 211 || पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः| शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च|| 212 || आधारविशेषे गुणविशेषणमाह--नद्य इत्यादि| पाषाणैर्विच्छिन्नं विक्षुब्धमभिहतं चोदकं यासां तास्तथा; एतेन, अधित्यकाप्रभवा एव हिमालये नद्यः पथ्या उक्ता भवन्ति नोपत्यकाप्रभवाः, यतोऽधित्यकाप्रभवास्वेव पाषाणविच्छिन्नत्वादि; अतश्च %सुश्रुते% यदुक्तं---"हिमवत्प्रभवा हृद्रोगादीन् जनयन्ति" (सु.सू.अ.45 ) इति, तदुपत्यकाप्रभवाभिप्रायेणेति न विरोधः| यत्तु तत्रोक्तं "मलयप्रभवाः किमीञ्जनयन्ति" (सु.सू.अ.45) तदपाषाणसिकतावाहिनद्यभिप्रायेण, इह पाषाणसिकतावाहिनदीष्वमृतोपमिति न विरोधः| यत्तु, पारियात्रभवानां शिरोरोगादिकर्तृत्वं, तत् पारियात्रदरीभवनदीजलाभिप्रायेण, %सुश्रुते% तु पारियात्रतडागभवनदीजलाभिप्रायेणोक्तं---"पारियात्रभवाः" पथ्याः" (सु.सू.अ.45) इति| तदुक्तं %विश्वामित्रेण---% "तडागजं दरीजं च तडागाद्यत् सरिज्जलम्| बलारोग्यकरं तत् स्याद्दरीजं दोषलं मतम्" इति| प्रायोग्रहणात् पूर्वसमुद्रगमनेऽपि गाङ्गं पथ्यं भवति; किंवा यथोक्तलक्षणहिमालयभवत्वादेव गाङ्गं जलं पथ्यम्| पारियात्रादयः पर्वताः स्वनामप्रसिद्धाः|| 209-212 || <27-213-216> वसुधाकीटसर्पाखुमलसंदूषितोदकाः| वर्षाजलवहा नद्यः सर्वदोषसमीरणाः|| 213 || वापीकूपतडागोत्ससरः प्रस्रवणादिषु| आनूपशैलधन्वानां गुणदोषैर्विभावयेत्|| 214 || पिच्छिलं क्रिमिलं क्लिन्नं पर्णशैवालकर्दमैः| विवर्णं विरसं सान्द्रं दुर्गन्धं न हितं जलम्|| 215 || विस्रं त्रिदोषं लवणमम्बु यद्वरुणालयम्| इत्यम्बुवर्गः प्रोक्तोऽयमष्टमः सुविनिश्चितः|| 216 || वर्षासु जलं वहन्तीति वर्षाजलवहाः; यदुक्तमग्र्याधिकारे "वर्षानादेयमुदकानाम्" (सू.अ.25) इति, तस्येहापथ्यत्वे उपपत्तिवर्णनमिति न पौनरुक्त्यम्| प्रस्रवणादिष्वित्यत्र `जलं इति शेषः| वाप्यादयोऽनूपदेशे धन्वनि हिमालियादिपर्वतेषु च भवेयुः, ततश्चानूपादिजलगुणैरेव तद्गुणनिर्देशः कर्तव्यः; पश्चिमाभिमुखनदीजलपूर्वाभिमुखनदीजलानूपजलखधन्वजलपर्वतजलगुणाश्चोक्ता एव, तेन तद्गुणातिदेशो वाप्यादिषु बोद्धव्यः| उक्तं च %हारीतेन---%"अनूपदेशे यद्वारि गुरु तच्छ्लेष्मवर्धनम्| विपरीतमतो मुख्यं जाङ्गलं लघु चोच्यते" इति| सुश्रुतेऽपि वाप्यादीनां पृथगेव गुण उक्तः; स चेह कूपादीनां सक्षारत्वादिः(1) (1.`पर्वतादेकजलधारारूपा' इति पा०|) प्रत्यक्षदृष्टो ग्रन्थविस्तरभयान्नोक्त इति मन्तव्यम्| वापी इष्टकादिबद्धतीर्था दीर्घिका; कूपः प्रसिद्धः; तटादागो गतिर्यस्य स तडागः, स पुनरुच्चदेशादागच्छज्जलबन्धनाद्भवति, अन्ये तु पुष्करिणीं तडागमाहुः; उत्सा निम्नादुत्तिष्ठज्जलस्थानं; सरो दिव्यखातं पुरुषव्यापारं विना, तत्पुनः पम्पादि; प्रस्रवणः निर्झरः| अन्ये तु `ह्रदधाराजलादिषु' इति पठन्ति; तत्र ह्रदः नदीस्थजलप्रदेशो गम्भीरो जलाशयः, धारा तु पर्वतादेव जलधारारूपा(1) (1.`पर्वतादेकजलधारारूपा' इति पा०|) पतन्ती; आदिग्रहणात् केदारचुण्डादीनां ग्रहणम्| क्लिन्नं पर्णादिभिर्युतं सदित्यर्थः| वरुणालये समुद्रे| विस्रम् आमगन्धि| सुविनिश्चित इति सर्वजलगुणकथनात्|| 213-216 || इति जलवर्गोऽष्टमः|| 8 || <27-217-224> अथ गोरसवर्गः--- स्वादु शीतं मृदु स्निग्धं बहलं श्लक्ष्णपिच्छिलम्| गुरु मन्दं प्रसन्नं च गव्यं दशगुणं पयः|| 217 || तदेवंगुणमेवौजः सामान्यादभिवर्धयेत्| प्रवरं जीवनीयानां क्षीरमुक्तं रसायनम्|| 218 || महिषीणां गुरुतरं गव्याच्छीततरं पयः| स्नेहान्यूनमनिन्द्राय हितमत्यग्नये च तत्|| 219 || रूक्षोष्णं क्षीरमुष्ट्रीणमीषत्सलवणं लघु| शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम्|| 220 || बल्यं स्थैर्यकरं सर्वमुष्णं चैकशफं पयः| साम्लं सलवणं रूक्षं शाखावातहरं लघु|| 221 || छागं कषायमधुरं शीतं ग्राहि पयो लघु| रक्तपित्तातिसारघ्नं क्षयकासज्वरापहम्|| 222 || हिक्काश्वासकरं तूष्णं पित्तश्लेष्मलमाविकम्| हस्तिनीनां पयो बल्यं गुरु स्थैर्यकरं परम्|| 223 || जीवनं बृंहणं सात्म्यं स्नेहनं मानुषं पयः| नावनं रक्तपित्ते च तर्पणं चाक्षिशूलिनाम्|| 224 || जीवनीयसामान्याज्जलमनु क्षीरमुच्यते,(1) (1.`पयःक्षीरसंज्ञासामान्यात् पयस इव जीवनीयादिगुणयोगाच्च तोयवर्गानन्तरं क्षीरवर्गः प्रस्तूयते| तत्र श्रेष्ठत्वात् प्रथमं गव्यक्षीरगुणमाह---स्वाद्वित्यादि' इति %शिवदाससेनः|%) क्षीरजत्वाद्दध्यादयश्चोच्यन्ते| प्रसन्नमिति निर्दोषं, निर्दोषता तु प्रशस्तत्वेन गुण इत्युच्यते; किंवा गुणानामसंख्येयत्वेन प्रसन्नत्वं गुर्वाद्यपठितमपि गुण एवेति ज्ञेयम्| एवंगुणमेवेति स्वाद्वादिदशगुणम्| सामान्यादिति समानत्वात्| महिषीक्षीरगुणे स्नेहादूनमिति महिषीक्षीरं गव्यक्षीरात् स्नेहोनं, गौरवशैत्याभ्यां तु तदधिकमिति केचिद्ब्रुवते; तन्न, प्रत्यक्षमेव हि महिषीक्षीरादधिकमेव घृतं दृश्यते; तथा %जतूकर्णे%ऽप्युक्तं---"गुरु शीतं स्निग्धतरं माहिषमतिबल्यं बृंहणं चाग्र्यम्" इति, %सुश्रुते%ऽप्युक्तं---"गव्यात् स्निग्धतरं" (सू.अ.45) इति; तस्मात् `स्नेहान्यूनं' इति पाठः; तेन स्नेहादधिकमित्यर्थः; किंवा स्नेहान्यूनमिति स्नेहपूर्णमित्यर्थः| उष्ट्रीक्षीरादीनां सलवणत्वादि मधुरानुरसत्वेन बोद्धव्यं; मधुरस्तु रसः प्रधान एव, दीर्घञ्जीवितीये `प्रायशो मधुरं' (सू.अ.1) इत्युक्तं, न तु सर्वथा मधुरमेव| ऐकशफमिति वडवायाः(2) (2.`एकः शफः खुरो यासां ता एकशफाः; अत्राश्वाया इति वक्तव्ये यदैकशफमिति सामान्यशब्दप्रयोगं करोति, तद्वेगसरप्रभृतीनामप्येकशफानां ग्रहणार्थम्| शाखावातहरमित्यत्र केचिच्छाखाशब्देन बाहू सक्थिनी चाहुः, अन्ये तु रक्तादीनाहुः| धान्याम्लस्यैवोभयत्राधारशक्तिप्रभावेण परस्परविरुद्धकार्यद्वयं भवति तद्यथा---बहिः पित्तहरत्वमन्तःपित्तकरत्वम्; एवं शाखागतवातहरत्वं, कुक्षिगतवातकरत्वं चास्याधारशक्तिप्रभावेण मन्तव्यमित्याहुः' इति %शिवदाससेनः|%) केचित्तु सर्वशब्देन खरवेगसरयोरपि क्षीरस्यायं गुण इति वदन्ति| उष्णमिति क्षीरान्तरापेक्षया, तेन सामान्यगुणे शीतत्वमुक्तमविरुद्धं भवति, यतो लघूत्तमात्तिक्तरसाद्गुरुरपि कटु लघुरेवोच्यते मधुराद्यपेक्षया, एवं शीततमादितरक्षीरादुष्णमपि वडवायाः क्षीरं शीतमेव मूत्रमध्वाद्यपेक्षया भवति; एवं रूक्षमित्येतदपि व्याख्येयम्| यद्यपि च हस्तिनीक्षीरादीनि शास्त्रे प्रयोगेषु नोक्तानि, तथाऽपि कथितगुणं बुद्ध्वा तत्र तत्र प्रयोज्यानि|| 217-224 || <27-225-227> रोचनं दीपनं वृष्यं स्नेहनं बलवर्धनम्| पाकेऽम्लमुष्णं वातघ्नं मङ्गल्यं बृंहणं दधि|| 225 || पीनसे चातिसारे च शीतके विषमज्वरे| अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते|| 226 || शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम्| रक्तपित्तकफोत्थेषु विकारेष्वहितं च तत्|| 227 || दधिगुणमाह---रोचनमित्यादि| अत्र रोचनमित्युक्त्वाऽपि अरुचाविति वचनमरुचिरोगहरत्वेन, रोचनता तूपयोगकाल एव द्रव्यान्तररुचिकरत्वेनोक्ता| बृंहणमिति रोगादिकृशस्य बृंहणं, कार्श्ये चेति सहजे कार्श्ये शस्यत इति बोद्धव्यं; तेन न पौनरुक्त्यम्| पीनसे चतुर्विधेऽपि प्रभावाद्धितं; किंवा पीनसपाचकत्वात् सर्वत्र हितम्| यच्च वृष्यशीतकहितत्वादि दधिगुणपर्यालोचनयाऽनुपपद्यमानमिह(1) (1.`ओमिव' इति पा०|) दृश्यते, तत् प्रभावाद्बोद्धव्यम्| यच्च गुणान्तरादेवाम्लत्वोष्णत्वस्निग्धत्वाल्लभ्यमानमपि वातघ्नत्वं पुनरुच्यते तत् प्रकर्षार्थं, तथा अम्लत्वादियुक्तस्यापि वातहन्तृतादिव्यभिचारदर्शनादिति बोद्धव्यम्| व्यभिचारोदाहरणानि च मन्दकमन्दजातमद्यादीन्यनुसर्तव्यानि| न्यायश्चायं सर्वान्नपानगुणकथने यथासंभवं वर्णनीयः, ग्रन्थप्रचुरतरताभीत्या सर्वं वस्तु वयमत्र नोद्भावयामः| प्रायश इति वचनात् कालान्तरेऽपि गर्हितत्वं शरदादावपि च प्रकृत्यादिवशाद्धितत्वं दर्शति|| 225-227 || <27-228> त्रिदोषं(2) मन्दकं, जातं वातघ्नं दधि, शुक्रलः| (2.`त्रिदोषं मन्दकमिति क्षीरावस्थामतिक्रम्य संप्राप्तदध्यवस्थं मन्दकमुच्यते, तत् पुनस्त्रिदोषं दोषकोपकं; जातं वातघ्नमिति यदा तु तदेव मन्दकं मन्दकावस्थामुत्सृज्य कालवशाद् घनतया जातं सन्मधुरमीषदम्लं भवति तदा वातघ्नं विशेषेण भवतीत्यर्थः' इति %शिवदाससेनः|%) सरः, श्लेष्मानिलघ्नस्तु मण्डः स्रोतोविशोधनः|| 228 || मन्दकं यदा क्षीरं विक्रियामापन्नं घनत्वं न याति तदा तन्मन्दकम्| जातं वातघ्नमिति यदा तु मन्दकावस्थामुत्सृज्य घनतया जातं सन्मधुरमीषदम्लं च भति, तदा वातघ्नं विशेषेण भवतीत्यर्थः| पूर्वे तु दधिगुणाः सुजातस्य व्यक्ताम्लस्य बोद्धव्याः| शुक्रलः सर इति च्छेदः| सरो दध्युपरिस्नेहः, शुक्रलः शुक्रस्रुतिवृद्धिकरः; अत एव %सुश्रुते% सरगुणे "वृष्यः शुक्रविवर्धनः" (सु.सू.अ.45) इति पदद्वयोपादानं कृतम्| मण्ड इति प्रकरणाद्दधिमण्डो मत्स्वित्यर्थः|| 228 || <27-229> शोफार्शोग्रहणीदोषमूत्रग्रहोदरारुचौ| स्नेहव्यापदि पाण्डुत्वे तक्रं दद्याद्गरेषु च|| 229 || शोफेत्यादिना तक्रगुणः| मूत्रग्रहो मूत्रकृच्छ्रादि| गरोऽत्र कृत्रिमविषम्|| 229 || <27-230> संग्राहि दीपनं हृद्यं नवनीतं नवोद्धृतम्| ग्रहण्यर्शोविकारघ्नमर्दितारुचिनाशनम्|| 230 || संग्राहीत्यादि नवनीतगुणः| नवोद्धृतं सद्यस्कं; नवोद्धृतमिति वचनादभिनवस्यैव नवनीतस्य यथोक्तगुणाः प्रकर्षवन्तो भवन्ति, पुराणस्य तु नैते बलवन्तो गुणा भवन्तीति|| 230 || <27-231-233> स्मृतिबुद्ध्यग्निशुक्रौजः कफमेदोविवर्धनम्| वातपित्तविषोन्मादशोषालक्ष्मीज्वरापहम्(1)|| 231 || (1.`अत्र घृतस्य स्मृत्यादिकर्तृत्वं तथाऽलक्ष्मीप्रशमकत्वं च गुणपर्यालोचनयाऽनुपपद्यमानं प्रभावादेव ज्ञेयम्, एवमन्यत्रापि गुणद्वाराऽनुपपद्यमानकार्यस्य प्रभावजनकत्वं व्याख्येयम्' इति %शिवदाससेनः|%) सर्वस्नेहोत्तमं शीतं मधुरं रसपाकयोः| सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्|| 232 || मदापस्मारमूर्च्छायशोषोन्मादगरज्वरान्| योनिकर्णशिरःशूलं घृतं जीर्णमपोहति|| 233 || सर्पींष्यजाविमहिषीक्षीरवत् स्वानि निर्दिशेत्| 234.1 | उत्पादक्रमागतस्य घृतस्य गुणमाह---स्मृतीत्यादि| सहस्रवीर्यमिति भूरिशक्तिकम्| कथं सहस्रवीर्यमित्याह---विधिवदिति| विधिवद् विधियुक्तं सदित्यर्थः, विधिश्च नानाकर्मकारिभिर्द्रव्यैः संस्कारः संयोगश्च, अत एवोक्तं---"नान्यः स्नेहस्तथा कश्चित् संस्कारमनुवर्तते" (नि.अ.1) इति, तथा तन्त्रान्तरे "घृतं योगवाहि" इति; तस्मात् सहस्रवीर्यतः कर्मसहस्रकृदिति योज्यम्| यत्तु सुश्रुतटीकाकृतः सुश्रुतोक्तघृतगुणेषु "त्रिदोषापकर्षणं" इति पठन्ति, तत् संस्कारेण कफहरणादिति ज्ञेयम्| मदेत्यादि| जीर्णं तु दशवर्षातीतं; वचनं हि---"पुराणं दशवर्षं स्यात् प्रपुराणमतः परम्" इति| यथा यथा च जीर्णत्वप्रकर्षस्तथा तथा गुणोत्कर्षो ज्ञेयः| उक्तं हि %हारीते%---"यथा यथा जरां याति गुणवत् स्यात्तथा तथा" इति| अनुक्तसर्पिर्गुणानतिदिशति---सर्पीषीत्यादि| सर्पीषि स्वानीति संबंधः; तेन, अजाक्षीरवदजासर्पिर्निर्दिशेदिति| एवं शेषयोरपि वाच्यम्| अनेन च न्यायेन हस्तिन्यादिसर्पिरपि बोद्धव्यं, हस्तिन्यादिसर्पिर्व्यवहाराभावात् साक्षान्नोक्तम्|| 231-234.1 || <27-234.2-236> पीयूषो मोरटं चैव किलाटा विविधाश्च ये|| 234.2 || दीप्ताग्नीनामनिद्राणां सर्व एव सुखप्रदाः| गुरवस्तर्पणा वृष्या बृंहणाः पवनापहाः|| 235 || विशदा गुरवो रूक्षा ग्राहिणस्तक्रपिण्डकाः| गोरसानामयं वर्गो नवमः परिकीर्तितः|| 236 || पीयूषः सद्यःप्रसूतायाः क्षीरम्| तदेव यावन्न परतः प्रसन्नतां याति तावत् `मोरट' इत्युच्यते| किलाटो नष्टक्षीरभागः, यं लोकाः क्षीरसामित्याहुः| विशद इत्यादिस्तकपिण्डकगुणः, तक्रपिण्डः तक्रकूर्चिकाया एव स्रुतद्रवो घनो भागः| गोरसानामित्यत्र आदिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः, तेन महिषीक्षीरादीनामपि ग्रहणं; किंवा प्राधान्याद्गोरसनिर्देशः; गोरसभाषया गोरसनिष्पन्नाः सर्व एव क्षीरदधितक्रादयो गृह्यन्ते; लोके हि सर्वेष्वेवैषु गोरससंज्ञा|| 234.2-236 || इति गोरसवर्गो नवमः|| 9 || <27-237-238.1> अथेक्षुवर्गः--- वृष्यः शीतः सरः स्निग्धो बृंहणो मधुरो रसः| श्लेष्मलो भक्षितस्येक्षोर्यान्त्रिकस्तु(1) विदह्यते|| 237 || (1.`मूलाग्रजन्तुजग्धादिपीडनान्मलसंकरात्| किंचित्कालं विधृत्या च विकृतिं याति यान्त्रिकः' (वा.सू.अ.5) इति %वाग्भटः|%) शैत्यात् प्रसादान्माधुर्यात् पौण्ड्रकाद्वंशको वरः| माधुर्यसामान्यादिक्षुविकृतिप्रायो वर्ग उच्यते| भक्षितस्येति दन्तपीडितस्य| यान्त्रिक इति यन्त्रपीडितः| विदाहश्चास्य प्रायशस्त्वग्ग्रन्थियुक्तस्य यन्त्रेण पीडनात्, तथा कालान्तरावस्थानाच्च| वचनं हि---"मूलत्वग्ग्रन्थिसंयोगाद्यान्त्रिकस्तु विदह्यते"; उक्तं च %हारीते%---"व्यापित्वात् सुकुमारो हि रसो यन्त्रनिपीडितः| सौक्ष्म्यात् स्पृष्टोऽनिलार्काभ्यां भृशं काये विदह्यते" इति| अत्र व्यापित्वादिति त्वगादियुक्तेक्षुकाण्डभवत्वात्| यदुच्यते---विदाहित्वे यान्त्रिकस्य रक्तपित्तहन्तृत्वमुक्तं विरुध्यते, यथा "मधूदकस्येक्षुरसस्य चैव पानाच्छमं गच्छति रक्तपित्तम्" (चि.अ.4) इति; तन्न, यतो दन्तनिष्पीडितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भविष्यति, किंवा यान्त्रिकेऽपि विदाहकारकत्वगादिसंयोगस्य तथा कालान्तरावस्थानस्य च त्यागं कृत्वोपयोगः कर्तव्यः; `यान्त्रिकस्तु विदह्यते' इति वचनं प्रायोवादमाश्रित्य बोध्यम्| अन्ये त्वेतद्दोषभयाद्विदह्यत इति शीघ्रं पच्यत इति व्याख्यानयन्ति|| 237-238.1 || <27-238.2-242> प्रभूतक्रिमिमज्जासृङ्मेदोमांसकरो गुडः|| 238.2 || क्षुद्रो गुडश्चतुर्भागत्रिभागार्धावशेषितः| रसो गुरुर्यथापूर्वं धौतः स्वल्पमलो गुडः|| 239 || ततो मत्स्यण्डिकाखण्डशर्करा विमलाः परम्| यथा यथैषां वैमल्यं भवेच्छैत्यं तथा तथा|| 240 || वृष्या क्षीणक्षतहिता सस्नेहा गुडशर्करा| कषायमधुरा शीता सतिक्ता यासशर्करा|| 241 || रूक्षा वम्यतिसारघ्नी च्छेदनी मधुशर्करा| तृष्णासृक्पित्तदाहेषु प्रशस्ताः सर्वशर्कराः|| 242 || प्रभूतक्रिम्यादिकारणत्वात् प्रभूतक्रिम्यादिकरो गुड उच्यते| क्षुद्रगुडस्तथा चतुर्भागत्रिभागार्धावशेषितो रस इत्यत्र चकारलोपो द्रष्टव्यः; तेन क्षुद्रगुडश्चतुर्भागावशेषिताद्रसाद्गुरुः, तथा त्रिभागाच्चतुर्भागावशेषितो गुरुरित्यादि ज्ञेयम्| क्षुद्रगुडोऽसितगुड इत्युच्यते| फाणितं च तन्तुलीभावाद्भवति| धौतः स्वल्पमल इति मलावसेकेन(1) (1.`मलावशेषेण' इति पा०|) धौतोऽल्पमलो भवति, तेनाल्पक्रिम्यादिर्भवतीति भावः| तत इति धौतगुण्डात्| मत्स्यण्डिका ख्डमध्ये पाकाद्धनीभूता मत्स्याण्डनिभा भवति| विमलाः परमित्युत्तरोत्तरं विमलाः| भवेच्छैत्यं(2) (2.`शैत्यमित्युपलक्षणं, तेन मधुरत्वादिकमपि बोध्यम्, उक्तं च %सुश्रुते%---"यथा यथैषां वैमल्यं मधुरत्वं तथा तथा| स्नेहगौरवशैत्यानि रस्यत्वं च तथा भवेत्" (सु.सू.अ.45) इति %शिवदाससेनः|%) तथा तथेति मत्स्यण्डिकायाश्च खण्डः शीततरः, ततश्च शर्करा शीततमेत्यर्थः| गुडशर्करेति यासमधुशर्करयोर्व्यवच्छेदार्थम्| यासशर्करा दुरालभाक्वाथकृता शर्करा| मधुशर्करा तु मधुभाण्डेषु शर्कराकारा भवति|| 238-242 || <27-243-246> माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः| माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु|| 243 || माक्षिकं तैलवर्णं स्याद्धृतवर्णं तु पौत्तिकम्| क्षौद्रं कपिलवर्णं स्याच्छ्वेतं भ्रामरमुच्यते|| 244 || वातलं गुरु शीतं च रक्तपित्तकफापहम्| सन्धातृ च्छेदनं रूक्षं कषायं मधुरं मधु(3)|| 245 || (3.`वातलमित्यादि मधुसामान्यस्य गुणः| ननु सुश्रुते मधुनस्त्रिदोषशमनत्वं लघुत्वं चोक्तम्, अत्र च वातलं गुरुत्वं चोच्यत इति विरोधः ? सत्यं, सुश्रुते त्रिदोषशमनत्वं यदस्योक्तं तत् प्रभावान्मिलितत्रिदोषारब्धज्वरहरतया ज्ञेयम्, अत्र तु पृथग्वातजनकमुक्तमिति न विरोधः| तथा सुश्रुते---यल्लघुत्वमुक्तं तत् पुराणाभिप्रायेण, अत्र पुराणादिविशेषमनादृत्य गुरुत्वमुक्तं, चक्रस्तु अलघ्विति व्याख्यानेन विरोधं परिहरति' इति %शिवदाससेनः|%) हन्यान्मधूष्णमुष्णार्तमथवा सविषान्वयात्| गुरुरूक्षकषायत्वाच्छैत्याच्चाल्पं हितं मधु|| 246 || मधुशर्कराप्रसङ्गेन मध्वभिधानम्| मक्षिकाः पिङ्गलाः, तद्भवं माक्षिकम्| भ्रमरः प्रसिद्धः| क्षुद्रमक्षिकाभवं क्षौद्रम्| पिङ्गला मक्षिका महत्यः पुत्तिकाः, तद्भवं पौत्तिकम्| छत्रादयश्चापरे चत्वारो मधुभेदाः सुश्रुतोक्ताः सामान्यमधुगुणा एव ज्ञेयाः; किंवा अप्रशस्तत्वादिह नोक्ताः| केचित् `माक्षिकं तैलवर्णं स्यात्' इत्यादिश्लोकं पठन्ति| उष्णार्तमथवेति भाषया, यथा उष्णं मधु हन्यान्न तथा उष्णार्तमिति सूचयति| तत्रैव हेतुमाह---सविषान्वयादिति|---सविषाणि नानापुष्पाणि, किंवा सविषा एव मक्षिकादयः, अन्वया उत्पत्तिस्थानानि यस्य तत् सविषान्वयं मधु; तेन विषानुगतस्योष्णविरोधित्वस्यैव मधुनोऽनुगमो भवति, न तु सविषत्वस्य; तथा सत्युष्णमपि मारकं स्यात्; किंवा अथवेति सविषान्वयादित्यनेन संबध्यते, तेन सविषान्वयादन्यतश्च शैत्यात् सौकुमार्याच्चोष्णेन मधु विरुध्यत इत्यर्थो भवति| उक्तं हि %हारीते%---"नानापुष्पप्रकाराणां रससारात्मकं मधु| तच्छैत्यात् सौकुमार्याच्च सर्वैरुष्णैर्विरुध्यते" इति; %सुश्रुते%ऽप्युक्तं---"तत् सौकुमार्याच्च तथैव शैत्यात्" (सु.सू.अ.45) इत्यादि| अल्पस्य मधुनो हितत्वे हेतुमाह---गुर्वित्यादि| गुरुत्वान्मध्वामकारकं भवति, रूक्षं कषायशीतं तु महात्ययवातकरमिति भावः|| 243-246 || <27-247-248> नातः कष्टतमं किंचिन्मध्यामात्तद्धि मानवम्| उपक्रमविरोधित्वात् सद्यो हन्याद्यथा विषम्|| 247 || आमे सोष्णा क्रिया कार्या सा मध्वामे विरुध्यते| मध्वामं दारुणं तस्मात् सद्यो हन्याद्यथा विषम्|| 248 || मध्वामस्य महात्ययतामाह---नात इत्यादि| उपक्रमविरोधित्वं मध्वामे यथा---आमे तूष्णं पथ्यं, तन्मधुनि विरुद्धं; यत्तु मधुहितं शीतं, तदामे विरुद्धम्|| 247 || 248 || <27-249> नानाद्रव्यात्मकत्वाच्च योगवाहि परं मधु| इतीक्षुविकृतिप्रायो वर्गोऽयं दशमो मतः|| 249 || मधुनो योगवाहित्वमाह---नानेत्यादि| यस्मान्नानारसवीर्यादिभ्यः पुष्पेभ्य उत्पन्नं तन्मधु, तेनानभिव्यक्तनानाशक्तिकमेव| ततश्च येन द्रव्येण वामनीयेन वाऽऽस्थापनीयेन वा वृष्येण कार्यान्तरकारकेण वा युज्यते तस्यैव कर्म करोति, समानानुकारिद्रव्यप्रबोधितशक्तित्वादिति भावः| चकारोऽत्र हेत्वन्तरसमुच्चये, तेन प्रभावाच्चेति बोद्धव्यम्| तेन सत्यपि नानौषधिसंभवत्वे प्रभावान्न क्षीरमद्यादयो योगवाहिनः; तथा, अनानात्मका अपि शिलाजतुतैलादयो योगवाहिनो भवन्ति| योगवाहित्वेऽपि मधु स्नेहने न प्रयुज्यते वाते, रूक्षादिगुणयुक्तत्वात्| नानाद्रव्यात्मकत्वेऽपि मधु रूक्षकषायत्वाभ्यामेवाविर्भूतं भवति, प्रायेण रूक्षकषायगुणाधिके एव पुष्पे मधुमक्षिकाणां चरणादिति बोद्धव्यम्| अनेन च न्यायेन नानाद्रव्यात्मकत्वेन सर्वगुणताप्रसङ्गो मधुनो निरस्तो भवति| %सुश्रुते%ऽप्येवमेव योगवाहित्वं "तच्च नाना" (सु.सू.अ.45) इत्यादिना ग्रन्थेन मधुन उक्तम्| इक्षुविकृतिप्राय इति इक्षुविकृतिप्रधानः, तेन यासशर्करादिकथनमप्यत्राविरुद्धमिति भावः|| 249 || इतीक्षुवर्गो दशमः|| 10 || <27-250-257.1> अथ कृतान्नवर्गः--- क्षुत्तृष्णाग्लानिदोर्बल्यकुक्षिरोगज्वरापहा| स्वेदाग्निजननी पेया वातवर्चोनुलोमनी|| 250 || तर्पणी ग्राहिणी लध्वी हृद्या चापि विलेपिका| मण्डस्तु दीपयत्यग्निं वातं चाप्यनुलोमयेत्|| 251 || मृदूकरोति स्रोतांसि स्वेदं संजनयत्यपि| लङ्घितानां विरिक्तानां जीर्णे स्नेहे च तृष्यताम्|| 252 || दीपनत्वाल्लघुत्वाच्च मण्डः स्यात् प्राणधारणः| लाजपेया श्रमघ्नी तु क्षामकण्ठस्य देहिनः|| 253 || तृष्णातीसारशमनो धातुसाम्यकरः शिवः| लाजमण्डोऽग्निजननो दाहमूर्च्छानिवारणः(1)|| 254 || (1.`ग्राही दोषविपाचनः' इति पा०|) मन्दाग्निविषमाग्नीनां बालस्थविरयोषिताम्| देयश्च सुकुमाराणां लाजमण्डः सुसंस्कृतः|| 255 || क्षुत्पिपासापहः पथ्यः शुद्धानां च मलापहः| शृतः पिप्पलिशुण्ठीभ्यां युक्तो(1) लाजाम्लदाडिमैः|| 256 || (1.`लाजमण्डोऽम्लदाडिमैः' इति पा०|) कषायमधुराः शीता लघवो लाजसक्तवः| 257.1 | संप्रति शूकधान्यादिवर्गैर्यथासंभवं संपादितस्य कृतान्नस्य पेयादेर्गुणान् वक्तुं कृतान्नवर्ग उच्यते|(2) (2.`धान्यादीनां संस्कारविशेषाहितं गुणमभिधातुं कृतान्नवर्ग उच्यते' इति %शिवदाससेनः|%) ते च पेयादीनां गुणाः केचित् संस्कारसंयोगादिजाः, केचित् प्राकृता अपि ज्ञेयाः| न च वाच्यं---पेयादीनामेव गुणेन बाधितत्वाच्छूकधान्यादीनां पृथग्गुणो न वाच्य इति; यतः पेयादयो हि प्रकृतिगुणानुविधायिनः सन्तः स्वगुणमावहन्ति, तेन कृतान्नस्य यो गुण उच्यते स यदि रक्तशाल्यादिप्रकृतावपि भवति तदा बलवान् भवति, अथ प्रकृतौ विपरीतो गुणो भवति तदा कृतान्नगुणस्याल्पत्वं भवतीति मन्तव्यम्| अत्र स्वस्थातुरहितत्वेनादौ पेयोच्यते; पेया बहुद्रवा यवागूः विलेपी विरलद्रवा यवागूः| पेयादिक्रमेणान्ने वक्तव्ये अन्नात् प्रथमोत्पद्यमानत्वेन मण्डगुणकथनम्| दीपनलघुत्वाभ्यामग्निं यस्मात् करोति, तस्माल्लङ्घितादीनां प्राणधारण इति ज्ञेयम्| सुसंस्कृत इति धान्यकपिप्पल्यादिसुसंस्कृतः| शुद्धानां मलापह इति सम्यक्शुद्धानामपि कोष्ठोपलेपकदोषापहरत्वेन; यदुच्यते---शुद्धानामिति ईषच्छुद्धानां; तेन, ईषच्छुद्ध्या शेषदोषसंबन्धान्मलापह इत्युपपन्नं, %सुश्रुते%ऽपि (सु.सू.अ.46) "लाजमण्डोऽविशुद्धानां" इत्यकारप्रश्लेषादीषद्विशुद्धानामिति बोध्यम्| तन्न सत्, ईषद्विशुद्धे पेया निषिद्धैव, वचनं हि---"कफपित्ते विशुद्धेऽल्पे मद्यपे वातपैत्तिके| तर्पणादिकमः कार्यः पेयाऽभिष्यन्दयेद्धि तान्" (सि.अ.6) इति|| 250-257.1 || <27-257.2-260.1> सुधौतः प्रस्रुतः स्विन्नः संतप्तश्चौदनो लघुः|| 257.2 || भृष्टतण्डुलमिच्छन्ति गरश्लेष्मामयेष्वपि| अधौतोऽप्रस्रुतोऽस्विन्नः शीतश्चाप्योदनो गुरुः|| 258 || मांसशाकवसातैलघृतमज्जफलौदनाः| बल्याः संतर्पणा हृद्या गुरवो बृंहयन्ति च|| 259|| तद्वन्माषतिलक्षीरमुद्गसंयोगसाधिताः| 260.1 || स्विन्न इत्युत्स्विन्नधान्यतण्डुलकृतः, किंवा सम्यक्स्विन्नत्वेन मृदुभूतः| संतप्त इति सहजेनोष्मणा, न तु पुनस्तापनेन; वचनं हि---"विवर्जयेत् स्थिरं शीतमन्नमुष्णीकृतं पुनः" इति| भृष्टतण्डुलकृत ओदनो भृष्टतण्डुलः| अधौतः अधौततण्डुलकृतः| अत्र सुधौतत्वादिगुणविशिष्टस्यौदनस्य लघुत्ववचनेन तद्विपरीतानामधौतादीनां गुरुत्वमर्थतः सिद्धमपि यत् पुनरुच्यते तत् स्पष्टार्थम्| संतर्पणा इति तदात्वेऽपि बलकराः| मांसादिसंयोगसाधिताश्चौदना एव बोद्धव्याः| अत्र रूक्षाभ्यां शाकमुद्गाभ्यामपि संयुक्तस्यौदनस्य बल्यत्वादि संयोगमहिम्ना तथा घृतादिसंस्काराच्च लोकव्यवहारक्रियमाणत्वाद्बोद्धव्यम्(1)|| 257.2-260.1 || (1.`लोकव्यवहारक्रियमाणव्यवहारत्वाद्बोद्धव्यम्' इति पा०|) <27-260.2-261> कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः|| 260.2 || स्विन्नभक्ष्यास्तु ये केचित् सौप्यगौधूमयाविकाः| भिषक् तेषां यथाद्रव्यमादिशेद्गुरुलाघवम्|| 261 || यवपिष्टमुष्णोदकसिक्तमीषत्स्विन्नमपूपीकृतं कुल्माषमाहुः| स्विन्नभक्ष्या इत्युत्स्वेदनमात्रकृता हण्डरिकादयः| यथाद्रव्यमिति वदता नात्र प्रकृतिगुणोपमर्देन लाजादाविव गुणान्तरोदय इति दर्शयति|| 260.2 || 261 || <27-262> अकृतं कृतयूषं च तनुं सांस्कारिकं रसम्| सूपमम्लमनम्लं च गुरुं विद्याद्यथोत्तरम्|| 262 || अकृतकृतयूषलक्षणम्---"अस्नेहलवणं सर्वमकृतं कटुकैर्विना| विज्ञेयं लवणस्नेहकटुकैः संस्कृतं कृतम्" (सु.सू.अ.46) इति| तनुमिति स्वल्पमांसत्वेनाघनं, सांस्कारिकमिति बहुमांसस्नेहादिसंस्कृतत्वाद्धनम्|| 262 || <27-263-264> सक्तवो वातला रूक्षा बहुवर्चोनुलोमिनः| तर्पयन्ति नरं सद्यः पीताः सद्योबलाश्च ते|| 263 || मधुरा लघवः शीताः सक्तवः शालिसंभवाः| ग्राहिणो रक्तपित्तघ्नास्तृष्णाच्छर्दिज्वरापहाः|| 264 || सक्तूनां रूक्षत्वेऽपि वातलत्वाभिधानं तक्रस्य रूक्षस्यापि वातहारित्वदर्शनात्| पीता इत्यनेन सक्तूनां पिण्डोपयोगे(2) (2.`पिण्डोपयोगं निषेधयति' इति पा०|) निषेधं दर्शयति| तर्पयन्ति तृप्तिं जनयन्ति| सद्योबलाः तदात्वेनैव वाजीकरणवद्बलकराः; एतेन परिणामे बलापहत्वमप्युक्तं भवति|| 263 || 264 || <27-265-267> हन्याद्व्याधीन् यवापूपो यावको वाट्य एव च| उदावर्तप्रतिश्यायकासमेहगलग्रहान्|| 265 || धानासंज्ञास्तु ये भक्ष्याः प्रायस्ते लेखनात्मकाः| शुष्कत्वात्तर्पणाश्चैव विष्टम्भित्वाच्च दुर्जराः|| 266 || विरूढधाना शष्कुल्यो मधुक्रोडाः सपिण्डकाः| पूपाः पूपलिकाद्याश्च गुरवः पैष्टिकाः परम्|| 267 || यवकृतो वाट्यो यावको वाट्यः, वाट्यश्च भृष्टयवौदनः| धाना भृष्टयवाः| अङ्कुरितस्य यवस्य धाना विरूढधानाः| शष्कुल्यः शालिपिष्टैः सतिलैस्तैलपक्वाः क्रियन्ते| मधुक्रोडाः पाकघनीभूतमधुगर्भाः| सपिण्डका इति मधुक्रोडा एव सपिष्टकपिण्डाः; %नल%स्त्वाह---"विमर्द्य समिताचूर्णं मृदुपाकं गुडान्वितम्| घृतावगाहे गुडिकां वृत्तां पक्वां सकेशराम्|| सौगन्धिकाधिवासां च कुर्यात् पूपलिकां बुधः| स एव खण्डसंयावः सिताम्रातकपूरितः|| मातुलुङ्गत्वचा चैव वेष्टितो मधुशीर्षकः" इति| मधुशीर्षक एव मधुक्रोडः| पूपाः पिष्टिकाः| पूपलिका चापडिकेति ख्याता|| 265-267 || <27-268-270> फलमांसवसाशाकपललक्षौद्रसंस्कृताः| भक्ष्या वृष्याश्च बल्याश्च गुरवो बृंहणात्मकाः|| 268 || वेशवारो गुरुः स्निग्धो बलोपचयवर्धनः| गुरवस्तर्पणा वृष्याः क्षीरेक्षुरसपूपकाः(1)|| 269 || (1.`क्षीरेक्षुरसपूपका इति क्षीरे इक्षुरसे च भाविताः पूपका इत्यर्थः' इति %शिवदाससेनः|%) सगुडाः सतिलाश्चैव सक्षीरक्षौद्रशर्कराः| भक्ष्या वृष्याश्च बल्याश्च परं तु गुरवः स्मृताः|| 270 || पललं तिलचूर्णम्| वेशवारः सूदशास्त्रे---"मांसं निरस्थि सुस्विन्नं पुनर्दृषदि पेषितम्| पिप्पलीशुण्ठिमरिचगुडसर्पिःसमन्वितम्|| ऐकध्यं विपचेत् सम्यग्वेशवार इति स्मृतः"| क्षीरप्रधानाः पूपाः क्षीरपूपाः| सगुडा इत्यादौ `सक्षीराः' इति क्षीरयोगमात्रं, न क्षीरप्रधानतेति न पौनरुक्त्यम्|| 268-270 || <27-271-272> सस्नेहाः स्नेहसिद्धाश्च भक्ष्या विविधलक्षणाः| गुरवस्तर्पणा वृष्या हृद्या गौधूमिका मताः|| 271 || संस्काराल्लघवः सन्ति भक्ष्या गौधूमपैष्टिकाः| धानापर्पटपूपाद्यास्तान् बुद्ध्वा निर्दिशेत्तथा|| 272 || सस्नेहा इति पिष्टावस्थायामेव स्नेहयोगात्| गुरुत्वेनोक्तानामपि भूर्यग्निसंयोगादिना संस्काराल्लाघवं भवतीत्याह---संस्काराल्लघु इत्यादि| बुद्ध्वा निर्दिशेदिति संस्कारगुणं तथा प्रकृतिगुणं च बुद्ध्वा यथोचितं गुणं निर्दिशेत्|| 271 || 272 || <27-273> पृथुका गुरवो भृष्टान्(2) भक्षयेदल्पशस्तु तान्| (2.`बल्याः' इति पा०|) यावा विष्टभ्य जीर्यन्ति सरसा भिन्नवर्चसः|| 273 || पृथुकाः चिपिटाः| यावा इति यवचिपिटाः, अन्ये तु गान्धारदेशप्रसिद्धान् संपिष्टसंज्ञानाहुः|(3) (3.`सपिष्टकसंज्ञानाहुः' इति पा०|) सरसा अभृष्टाः|| 273 || <27-274> सूप्यान्नविकृता भक्ष्या वातला रूक्षशीतलाः| सकटुस्नेहलवणानल्पशो भक्षयेत्तु तान्|| 274 || सूप्यविकृता इति मुद्गमाषादिविकाराः|| 274 || <27-275> मृदुपाकाश्च ये भक्ष्याः स्थूलाश्च कठिनाश्च ये| गुरवस्ते व्यतिक्रान्तपाकाः पुष्टिबलप्रदाः|| 275 || मृदुपाकाः स्तोकाग्निसंयोगसाध्याः| व्यतिक्रान्तपाका इति चिरेण जरां गच्छन्ति|| 275 || <27-276> द्रव्यसंयोगसंस्कारं द्रव्यमानं पृथक् तथा| भक्ष्याणामादिशेद्बुद्ध्वा यथास्वं गुरुलाघवम्|| 276 || अनुक्तभक्ष्यगुणातिदेशार्थमाह---द्रव्यसंयोगेत्यादि|(4) (4.`अनुक्तभक्ष्यातिदेशार्थमाह---द्रव्यसंयोगेत्यादि| यस्मिन् भक्ष्ये गुरुद्रव्यसंयोगस्तत्र गुरुत्वमन्यथा लघुत्वम्| तथा यत्राल्पाग्निसंयोगादिसंस्कारस्तत्र गुरुत्वमन्यथा लघुत्वम्| द्रव्यमानमिति यत्र भक्ष्ये लघुगुरुबहुद्रव्यसंयोगस्तत्र कस्य द्रव्यस्य कियन्मानमिति बुद्ध्वा, यस्याधिक्यं तत्कृतं गौरवं लाघवं वा विनिर्दिशेदित्यर्थः' इति %शिवदाससेनः|%) द्रव्यमानं पृथगिति भक्ष्यकरणे संयुक्तानां द्रव्याणां मध्ये(5) (5.`संयुक्तद्रव्यादेः' इति पा०|) कस्य कियन्मानमिति बुद्ध्वा| यथास्वमिति यस्य द्रव्यस्य गौरवं लाघवं वा बलवद्भवति तं निर्दिशेत्|| 276 || <27-277-278> (नानाद्रव्यैः(6) समायुक्तः पक्वामक्लिन्नभर्जितैः| (6.`नानाद्रव्यसमायुक्तः पक्त्वा वह्निषु भर्जितः' इति पा०|) विमर्दको गुरुर्हृद्यो वृष्यो बलवतां हितः|| 277 ||) रसालां बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा| स्नेहनं तर्पणं हृद्यं वातघ्नं सगुडं दधि|| 278 || रसालालक्षणं---"सचतुर्जातकाजाजि ससितार्द्रकनागरम्| रसाला स्याच्छिखरिणी संघृष्टं ससरं दधि" इति| रसालाप्रसङ्गेन सगुडदधिगुणमाह---स्नेहनमित्यादि|| 277 || 278 || <27-279-283> द्राक्षाखर्जूरकोलानां गुरु विष्टम्भि पानकम्| परूषकाणां क्षौद्रस्य यच्चेक्षुविकृतिं प्रति|| 279 || तेषां कट्वम्लसंयोगान्(1) पानकानां पृथक् पृथक्| (1.`कट्वम्लसंयोगात्' इति पा०|) द्रव्यं मानं च विज्ञाय गुणकर्माणि चादिशेत्|| 280 || कट्वम्लस्वादुलवणा लघवो रागषाडवाः| मुखप्रियाश्च हृद्याश्च दीपना भक्तरोचनाः|| 281 || आम्रामलकलेहाश्च बृंहणा बलवर्धनाः| रोचनास्तर्पणाश्चोक्ताः स्नेहमाधुर्यगौरवात्|| 282 || बुद्ध्वा संयोगसंस्कारं द्रव्यमानं च तच्छ्रितम्| गुणकर्माणि लेहानां तेषां तेषां तथा वदेत्|| 283 || पानकानामपि कृतान्नभेदत्वात्तद्गुणमाह---द्राक्षेत्यादि| यच्चेक्षुविकृतिं प्रति पानकमिति संबन्धः| रागषाडवं केचिदेवं वदन्ति---"क्वथितं तु गुडोपेतं सहकारफलं नवम्| तैलनागरसंयुक्तं विज्ञेयो रागषाडवः" इति; किंवा,(2) (2.अस्याग्रे `यथाऽऽह %नलः%' इत्यधिकं पठ्यते क्वचित्पुस्तके|) "सितारुचकसिन्धूत्थैः(3) (3.`सितारुचकसिद्धार्थैः' इति पा०|)" सवृक्षाम्लपरूषकैः| जम्बूफलरसैर्युक्तो रागो राजिकयाऽन्वितः" इति| षाडवस्तु मधुराम्लद्रव्यकृतः| आम्रामलकलेहास्तु तयोः पृथक्क्वाथेन सशर्करेण घनाः क्रियन्ते| अनुक्तपानकगुणातिदेशार्थमाह---बुद्ध्वेत्यादि| अस्य द्रव्यसंयोगेत्यादिवद्व्याख्यानम्|| 279-283 || <27-284-285> रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्| कन्दमूलफलाद्यं च तद्वद्विद्यात्तदासुतम्|| 284 || शिण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु| विद्याद्वर्गं कृतान्नानामेकादशतमं भिषक्|| 285 || शुक्तलक्षणं---"यन्मस्त्वादि शुचौ भाण्डे सगुडक्षौद्रकाञ्जिकम्| धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते" इति| तदासुतमिति शुक्तमध्यस्थितं मूलककूष्माण्डादि| शिण्डाकी स्वनामप्रसिद्धा तीरभुक्तौ| आसुतं चान्यदिति सन्धानान्तरम्| कालाम्लमिति चिरकालावस्थानादम्लं, नत्वम्लद्रव्यसंयोगात्| कृतान्नानामिति करणनिष्पादितमण्डपेयादीनाम्|| 284 || 285 || इति कृतान्नवर्ग एकादशः|| 11 || <27-286-294> कषायानुरसं(4) स्वादु सूक्ष्ममुष्णं व्यवायि च| (4.`सूक्ष्ममिति सूक्ष्मस्रोतोऽनुसारि| व्यवायीति अपक्वमेवाखिलदेहव्यापकम्| त्वच्यमिति अभ्यङ्गात्| यत्तु %वाग्भटे% त्वग्दोषकरत्वमुक्तं तैलस्य, तद्भक्षणाभिप्रायेणेति न विरोधः| अन्ये तु तत्रापि `त्वग्दोषहृत्' इति पठन्ति, तत्तु न टीकाकृद्भिर्व्याख्यातम्| तैलमिति तिलभवस्नेहः' इति %शिवदाससेनः|%) पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्धनम्|| 286 || वातघ्नेषूत्तमं बल्यं त्वच्यं मेधाग्निवर्धनम्| तैलं संयोगसंस्कारात् सर्वरोगापहं मतम्|| 287 || तैलप्रयोगादजरा निर्विकारा जितश्रमाः| आसन्नतिबलाः संख्ये दैत्याधिपतयः पुरा|| 288 || ऐरण्डतैलं मधुरं गुरु श्लेष्माभिवर्धनम्| वातासृग्गुल्महृद्रोगजीर्णज्वरहरं परम्|| 289 || कटूष्णं सार्षपं तैलं रक्तपित्तप्रदूषणम्| कफशुक्रानिलहरं कण्डूकोठविनाशनम्(1)|| 290 || (1.`कण्डूकोठनिवारणम्' इति पा०|) प्रियालतैलं मधुरं गुरु श्लेष्माभिवर्धनम्| हितमिच्छन्ति नात्यौष्ण्यात्संयोगे वातपित्तयोः|| 291 || आतस्यं मधुराम्लं तु विपाके कटुकं तथा| उष्णवीर्यं हितं वाते रक्तपित्तप्रकोपणम्|| 292 || कुसुम्भतैलमुष्णं च विपाके कटुकं गुरु| विदाहि च विशेषेण सर्वदोषप्रकोपणम्|| 293 || फलानां यानि चान्यानि तैलान्याहारसंविधौ(2)| (2. `ननु तैलपदं दैलत्वप्रवृत्तिनिमित्तं; तच्च न तावत्तिलोद्भवत्वं, सर्षपतैलादावव्याप्तेः; नापि बीजप्रभवत्वं, तद्गतरूपादावतिव्याप्तेः; नापि बीजप्रभवस्नेहत्वं, सारतैलादावव्याप्तेः; अपि च बीजप्रभवत्स्नेहत्वं न तावत् स्नेहरूपगुणवृत्ति, तैलं गन्धवदिति प्रत्ययस्य सर्वजनसाधारणस्य भ्रान्तित्वापत्तेः; नापि स्नेहाश्रयद्रव्यवृत्ति, बीजद्रवमात्रस्यैव तैलत्वापत्तेः; इत्यनुपपत्तिं हृदि निधाय सर्षपादिस्नेहेष्वपि तैलशब्दं व्युत्पादयन्नाह---निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि (सु.सू.अ.45) इति| निष्पत्तेरिति तिले यथा तैलं निष्पद्यते चूर्णीकरणयन्त्रादिना तथा सर्षपादावपि स्नेहापकर्षणात्| भवति च समाननिष्पत्तिकतया तच्छब्दता; यथा--वितुषे धान्ये तण्डुलशब्दो वृत्तः, स वितुषे विडङ्गेऽपि वर्तते, यथा विडङ्गतण्डुला--इति| तद्गुणत्वेन च तच्छब्दता, यथा--गौर्वाहीक इति| तद्गुणत्वं च %सुश्रुते%नोक्तं यथा---"यावन्तः स्थावराः स्नेहाः समासात् परिकीर्तिताः| सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः" (सु.सू.अ.45) इति| एतेन `तिलस्य विकारस्तैलम्' इति योगे बाधकाभावात्तिलप्रभवस्नेह एव तैलपदप्रयोगात् स्नेहत्वेऽपि शक्ते तैलपदं योगरूढं, सार्षपादौ तैलपदप्रयोगो भाक्त इति भावः| अन्ये तु गन्धरसविशेषाङ्गं तैलत्वं जातिः, अत एव घृततैलसंशये गन्धविशेषनिश्चयात्तैलत्वनिश्चय इति सार्षपस्नेहादीनामपि तैलत्वमित्याहुः' इति %शिवदाससेनः|%) युज्यन्ते गुणकर्मभ्यां तानि ब्रूयाद्यथाफलम्|| 294 || आहारमभिधाय तद्योगिद्रव्यं ब्रूते| तत्र सर्पिष उक्तत्वात्तैलमेवान्नसंस्कारकप्रधानत्वादाह---कषायेत्यादि| संयोगाच्च संस्काराच्चेति संयोगसंस्कारात्; संस्कारस्तैलस्य भेषजैः पाकः, संयोगस्त्ववचाराणायां ज्ञेयः| संख्ये युद्धे| आतस्यम् उमातैलम्| अनुक्ततैलगुणनिर्देशार्थमाह---फलानामित्यादि| फलानामित्युपलक्षणं; तेन सारस्नेहा अपि सुश्रुतोक्ता बोद्धव्याः| यथाफलमिति यादृशगुणं फलं तादृश एव तत्स्नेहोऽपीत्यर्थः|| 286-294 || <27-295> मधुरो बृंहणो वृष्यो बल्यो मज्जा तथा वसा| यथासत्त्वं तु शैत्योष्णे वसामज्ज्ञोर्विनिर्दिशेत्|| 295 || यथासत्त्वमिति यः प्राणी आनूपादिरुष्णस्तस्योष्णः, यस्तु प्राणी जाङ्गलादिः शीतस्तस्य शीत इत्यर्थः| सामान्यतस्तु वसामज्ज्ञोरनुष्णाशीतत्वं यथा भवति तथा स्नेहाध्याये एव प्रोक्तम्|| 295 || <27-296-304> सस्नेहं दीपनं वृष्यमुष्णं वातकफापहम्| विपाके मधुरं हृद्यं रोचनं विश्वभेषजम्|| 296 || श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली| सा शुष्का कफवातघ्नी कटूष्णा वृष्यसंमता(1)|| 297 || (1.`आर्द्रपिप्पलीगुणे श्लेष्मलेति सजातीयद्रव्यान्तरवच्छ्लेष्माणं न शमयतीति कृत्वैव श्लेष्मलत्वमस्या इति केचित्| सा शुष्का कफवातघ्नीत्यनेन पित्ताविरोधित्वमस्या इति बोधयति, अत एव %सुश्रुते% "पित्तप्रसादनी" (सु.सू.अ.46) इत्युक्तम्' इति %शिवदाससेनः|%) नात्यर्थमुष्णं मरिचमवृष्यं लघु रोचनम्| छेदित्वाच्छोषणत्वाच्च दीपनं कफवातजित्(2)|| 298 || (2.`नात्यर्थमुष्णमित्यादिना शुष्कमरिचगुणः; आर्द्रमरिचं तु कफप्रकोपकम्, उक्तं च %सुश्रुते---%"स्वादुपाक्यार्द्रमरिचं गुरु श्लेष्मप्रकोपि च" (सु.सू.46) इति' %शिवदाससेनः|%) वातश्लेष्मविबन्धघ्नं कटूष्णं दीपनं लघु| हिङ्गु शूलप्रशमनं विद्यात् पाचनरोचनम्|| 299 || रोचनं दीपनं वृष्यं चक्षुष्यमविदाहि च| त्रिदोषघ्नं समधुरं(3) सैन्धवं लवणोत्तमम्|| 300 || (3.`सैन्धवगुणे समधुरम् ईषन्मधुरम्' इति %शिवदाससेनः|%) सौक्ष्म्यादौष्ण्याल्लघुत्वाच्च सौगन्ध्याच्च रुचिप्रदम्| सौवर्चलं विबन्धघ्नं हृद्यमुद्गारशोधि च|| 301 || तैक्ष्ण्यादौष्ण्याद्व्यवायित्वाद्दीपनं शूलनाशनम्| ऊर्ध्वं चाधश्च वातानामानुलोम्यकरं बिडम्|| 302 || सतिक्तकटु सक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्| न काललवणे गन्धः सौवर्चलगुणाश्च ते|| 303 || सामुद्रकं समधुरं, सतिक्तं कटु पांशुजम्| रोचनं लवणं सर्वं पाकि स्रंस्यनिलापहम्|| 304 || सौक्ष्म्यादित्यादिना सौवर्चलगुणः| तैक्ष्ण्यादित्यादिना बिडगुणः| औद्भिदम् उत्कारिकालवणम्|(4) (4.`विडं कृत्रिमं स्वनामख्यातम्| उत्तरदेशभवमुत्कारिकालवणमौद्भिदम्' इति %शिवदाससेनः|%) काललवणं सौवर्चलमेवागन्धम्| दक्षिणसमुद्रसमीपे भवतीति सामुद्रं करकचम्| पांशुजं पूर्वसमुद्रजम्|| 296-304 || <27-305-306> हृत्पाण्डुग्रहणीरोगप्लीहानाहगलग्रहान्| कांस कफजमर्शांसि यावशूको व्यपोहति|| 305 || तीक्ष्णोष्णो लघुरूक्षश्च क्लेदी पक्ता(5) विदारणः| (5.`पाकी' इति पा०|) दाहनो दीपनश्छेत्ता सर्वः क्षारोऽग्निसन्निभः(6)|| 306 || (6.`स्वर्जीक्षारो' इति पा०|) क्षाराणामपि लवणसत्त्वात् क्षारगुणमाह---हृदित्यादि|---यवक्षारगुणः| सर्वः क्षार इति स्वर्जिकाक्षारटङ्कनक्षारादिः|| 305 || 306 || <27-307> कारवी कुञ्चिकाऽजाजी यवानी धान्यतुम्बुरु| रोचनं दीपनं वातकफदौर्गन्ध्यनाशनम्|| 307 || कारवी कृष्णजीरकम्| कुञ्चिका स्थूलजीरकम्| अजाजी जीरकम्|| 307 || <27-308> आहारयोगिनां भक्तिनिश्चयो न तु विद्यते| समाप्तो(1) द्वादशश्चायं वर्ग आहारयोगिनाम्|| 308 || (1.`पूर्यते' इति पा०|) उक्तात्तैलादेरन्यदप्याहारसंस्कारकत्वेनाहारयोगि भवतीत्याह---आहारेत्यादि| भक्तिः विभाग इयत्तेति यावत्; किंवा भक्तिः इच्छा; तेन पुरुषेच्छानामनियमादुक्तमपि किंचित् प्राय आहारयोगि न भवति, तथा अनुक्तमपि रसोनाम्रपेषिकाद्याहारसंयोगि भवतीत्युक्तं भवति|| 308 || इत्याहारयोगिवर्गो द्वादशः|| 12 || <27-309-310> शूकधान्यं शमीधान्यं समातीतं प्रशस्यते| पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुरु(2)|| 309 || (2.`प्रायशो रूक्षमिति प्रायः शब्दो विशेषार्थः, तेन पुराणं वर्षद्वयातीतमतिशयेन रुक्षं भवतीति तन्न प्रशस्तमित्यर्थः; एवं प्रायेणाभिनवं गुर्वित्यपि व्याख्येयम्' इति %शिवदाससेनः|%) यद्यदागच्छति(3) क्षिप्रं तत्तल्लघुतरं स्मृतम्| (3.`यज्जरां याति शीघ्रं तु' इति पा०|) निस्तुषं युक्तिभृष्टं च सूप्यं लघु विपच्यते|| 310 || संप्रत्युक्तानां शूकधान्यादीनां यदनुक्तगुणं तद्वक्तुमाह---शूकधान्यमित्यादि| समातीतमिति एकवर्षातीतम्| प्रशस्यत इति लाघवात्; हेमन्ते नवधान्यविधानं त्वपवादः| आगच्छति क्षिप्रमिति उप्तं सच्छीघ्रं भवति; तेन षष्टिकाः सर्वधान्येषु लघवः, ते हि षष्टिरात्रेण भवन्ति| अस्मिंश्च व्याख्याने, व्रीहेः शारदस्य च हैमन्तं शालिं प्रत्यल्पकालत्वेन लघुत्वं प्राप्नोति, तस्मात् सजातीय एव शीघ्रगमनं लाघवहेतुरिति वाच्यम्| किंवा, आगच्छति क्षिप्रमिति भुक्तं सत् क्षिप्रं पच्यते| युक्तिभृष्टम् ईषद्भृष्टमिति यावत्| सूप्यं सूपाय योग्यं मुद्गमाषादि|| 309 || 310 || <27-311-312.1> मृतं कृशं चातिमेद्यं वृद्धं बालं विषैर्हतम्| अगोचरभृतं व्यालसूदितं मांसमुत्सृजेत्|| 311 || अतोऽन्यथा हितं मांसं बृंहणं बलवर्धनम्| 312.1 | मृतमिति स्वयं मृतम्| मेद्यं मेदुरम्| कृशग्रहणेन शुष्कमपि ग्राह्यम्| अगोचरभृतं(4) (4.`अगोचरभृतमिति गोचरो देशः, तेन यस्य वराहमहिषादेर्यो देशोऽनुपादिस्तत्र न पुष्टं; किन्तु आनूपं धन्वदेशे पुष्टं, जाङ्गलं वाऽनूपे पुष्टम्' इति %शिवदाससेनः|%) यथा---आनूपं धन्वदेशे पुष्टम्| व्याला व्याघ्रादयः; किंवा व्यालः सर्पः| विषहतं तु विषदिग्धशस्त्रविद्धम्|| 311-312.1 || <27-312.2-315> प्रीणनः सर्वभूतानां हृद्यो मांसरसः परम्|| 312.2 || शुष्यतां व्याधिमुक्तानां कृशानां क्षीणरेतसाम्| बलवर्णार्थिनां चैव रसं विद्याद्यथामृतम्|| 313 || सर्वरोगप्रशमनं यथास्वं विहितं रसम्| विद्यात् स्वर्यं बलकरं वयोबुद्धीन्द्रियायुषाम्|| 314 || व्यायामनित्याः स्त्रीनित्या मद्यनित्याश्च ये नराः| नित्यं मांसरसाहारा नातुराः स्युर्न दुर्बलाः|| 315 || मांसरसगुणाः---प्रीणन इत्यादि| सर्वरोगप्रशमनमिति(1) (1.`सर्वरोगप्रशमनमित्यत्र सर्वशब्दो भूरिवचनः, तेन कुष्ठादौ मांसनिषेधो न विरोधमावहति, यथा ""वर्जयेद्वैदलं शूली, कुष्ठी मांसं, क्षयी स्त्रियम्" इति %शिवदाससेनः|%) सर्वशब्दो भूरिवचनः; एतेन उन्मादादौ मांसनिषेधो न विरोधवान् भवति; उक्तं हि उन्मादे---"निवृत्तामिषमद्यो यः" (चि.अ.9) इत्यादि| यथास्वमिति यस्य व्याधेर्यो विहितः, तादृशं रसम्|| 312.2-315 || <27-316-318> क्रिमिवातातपहतं शुष्कं जीर्णमनार्तवम्| शाकं निःस्नेहसिद्धं च वर्ज्यं यच्चापरिस्रुतम्|| 316 || पुराणमामं संक्लिष्टं क्रिमिव्यालहिमातपैः| अदेशकालजं क्लिन्नं यत्स्यात्फलमसाधु तत्|| 317 || हरितानां(2) यथाशाकं निर्देशः साधनादृते| (2.`हरितानामित्यादि| हरितानां पलाण्डुप्रभृतीनां यथाशाकं निर्देशः, तेन हरिता अपि क्रिमिवाताद्युपहतास्तथा शुष्कजीर्णा अनार्तवाश्च न ग्राह्याः| साधनादृत इति साधनं संस्कारः, तेन हरितानां निःस्नेहसिद्धानामपि तथा अपरिस्रुतानामपि निर्दोषत्वमित्यर्थः' इति %शिवदाससेनः|%) मद्याम्बुगोरसादीनां स्वे स्वे वर्गे विनिश्चयः|| 318 || स्नेहेन विना सिद्धं निःस्नेहसिद्धम्| आममिति अपक्वम्; एतच्च बिल्वादीन् विहाय बोद्धव्यम्| अदेशजमिति अनुचितदेशभवम्| अकालजम् अनार्तवम्| साधनादृत इति हरितानामार्द्रकपलाण्डुप्रभृतीनां निःस्नेहसिद्धानामपि तथा अपरिस्रुतानामपि निर्दोषत्वमित्यर्थः| विनिश्चयः `कृत' इति शेषः; तथाच मद्यानां `प्रायशोऽभिनवम्' इत्यादिना गुणदोषकथनं कृतमेव, एवं जलेऽपि `पिच्छिलं क्रिमिलम्' इत्यादिना, गोरसकृतान्नाहारयोगिवर्गेषु तु यथोक्तकर्तृगुणवद्विपरीते विपरीतगुणमनुमेयमिति भावः|| 316-318 || <27-319-324> यदाहारगुणैः(3) पानं विपरीतं तदिष्यते| (3.`आहारमभिधाय तस्यैव सुखपाकार्थमनुपानमुपयुज्यत इत्यनन्तरमनुपानं वाच्यं, तत्र समासेनानुपानमाह---यदाहारेत्यादि|' इति %शिवदाससेनः|%) अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च|| 319 || आसवानां समुद्दिष्टामशीतिं चतुरुत्तरम्| जलं पेयमपेयं च परीक्ष्यानुपिबेद्धितम्|| 320 || स्निग्धोष्णं(4) मारुते शस्तं पित्ते मधुरशीतलम्| (4.`सामान्येनानुपानमभिधाय विशेषेणानुपानेऽभिधातव्ये दोषविशेषेऽनुपानमाह---स्निग्धोष्णमित्यादि' इति %शिवदाससेनः|%) कफेऽनुपानं रूक्षोष्णं क्षये मांसरसः परम्|| 321 || उपवासाध्वभाष्यस्त्रीमारुतातपकर्मभिः| क्लान्तानामनुपानार्थं पयः पथ्यं यथाऽमृतम्|| 322 || सुरा कृशानां पुष्ट्यर्थमनुपानं विधीयते| कार्श्यार्थं स्थूलदेहानामनु शस्तं मधूदकम्|| 323 || अल्पाग्नीनामनिद्राणां तन्द्राशोकभयक्लमैः| मद्यमांसोचितानां च मद्यमेवानुशस्यते|| 324 || संप्रति येषां यदनुपानं कर्तव्यं तदेवाह---यदित्यादि| आहारगुणैरिति शीतस्नेहमधुरादिभिः; विपरीतमिति विपरीतगुणमनुपेयम्| एवं च दध्नोऽम्लस्य मधुरं क्षीरं तथा पायसस्य काञ्जिकानुपानं स्यादित्याह---धातूनां यन्न विरोधि चेति| एवं चाम्ले पयोऽनुपीयमानं विरुद्धत्वाद्धातुविरोधेन प्रत्युक्तं भवति, एवमन्यदपि विरुद्धं बोद्धव्यम्| समुद्दिष्टमिति यज्जःपुरुषीये (सू.अ.25)| पेयमपेयं चेति सहजगुणदोषवत्त्वात् तथोपयुक्तभोजनापेक्षया| स्निग्धोष्णमित्यादिना दोषभेदेनाप्यनुपानमाह| अनु शस्तमिति अनुपानं शस्तम्|| 319-324 || <27-325-326> अथानुपानकर्मगुणान्(1) (1.`अथेत्यादि| तर्पयतीति चक्षुरादिप्रसादं जनयति| प्रीणयतीति मनः प्रसादं जनयति| ऊर्जयतीति उत्साहं जनयति| पर्याप्तिम् अलोलुपताम्, अभिनिर्वर्तयतीति जनयति| भुक्तमवसादयतीति आमाशयादधोभागं नयति| अन्नस्य सङ्घातं काठिन्यम्| व्यवायितां व्यापकत्वम्' इति %शिवदाससेनः|%) प्रवक्ष्यामः---अनुपानं तर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयतीति|| 325 || भवति चात्र--- अनुपानं हितं युक्तं तर्पयत्याशु मानवम्| सुखं पचति चाहारमायुषे च बलाय च|| 326 || अनुपानगुणानाह---अथेत्यादि| पर्याप्तिः तृप्तिः|| 325 || 326 || <27-327-328> नोर्ध्वाङ्गमारुताविष्टा न हिक्काश्वासकासिनः| न गीतभाष्याध्ययनप्रसक्ता नोरसि क्षताः|| 327 || पिबेयुरुदकं भुक्त्वा तद्धि कण्ठोरसि स्थितम्| स्नेहमाहारजं हत्वा(2) भूयो दोषाय कल्पते|| 328 || (2.`गत्वा' इति पा०|) यैरनुपानं न कर्तव्यं तानाह---नोर्ध्वाङ्गेत्यादि| कण्ठोरसि स्थितमिति अनेनोर्ध्वाङ्गमारुतादीनामनुपानं कण्ठोरसि स्थितमेव भवति, नाधो यातीति दर्शयति| स्नेहमाहारजं हत्वेति आहारजातं स्नेहमभिभूय भूयो दोषाय कल्पते, वातलक्षणं दोषं करोतीत्यर्थः| आहारस्नेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकर्षात् पानीयमभिभवतीत्यर्थः| एतेन यदुच्यते---अपां स्निग्धत्वेन स्नेहनमुपपन्नमिति, तन्न भवति| ये तु ब्रुवते---`हन'हिंसागत्योरिति वचनात् स्नेहं हत्वेति स्नेहं गत्वेत्यर्थः; तदपि न भवति, यतः स्नेहयुक्तत्वेनोर्ध्वाङ्गमारुतादिहननमेव युक्तं, न तु कारणम्| किंवा स्नेहमिति सारं, यथा---"देहः स्नेहपरिक्षयात्" (चि.अ.8) इति देहसारपरिक्षयादित्यर्थः, सारहननं च जलेनाहारस्नेहं गृहीत्वा कण्ठोरस्यवस्थानादपाकात् क्रियते(1)|| 327 || 328 || (1.`आहारस्नेहेन यो वातप्रशमः कर्तव्यस्तं शैत्यप्रकर्षात् पानीयमभिभवतीत्यर्थ इति केचित्; तन्न, यदि हि पानीयस्य शैत्यप्रकर्ष एवाहारस्नेहहनने हेतुस्तदा कण्ठोरसि स्थितमिति विशेषणं व्यर्थं, कण्ठोरस्यनवस्थितस्यापि जलस्य शैत्यप्रकर्षेण स्नेहोपघातकत्वात्; तस्मादयमर्थः---उदकं हि आहारसङ्गतं भूत्वैव स्निग्धत्वादाहारस्नेहं जनयति, तद्यपि कण्ठोरसि स्थितं भवति तदा आहारेण सहासंबन्धादाहारस्नेहं न जनयतीति कृत्वैन स्नेहोपघातकत्वं जलस्येत्युच्यते; यथा---अवग्रहप्रतिबन्धाया वृष्टेः सम्यगजनकत्वेनैव शस्योपघातकत्वम्' इति %शिवदाससेनः|%) <27-329-330> अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः| द्रव्याणि न हि निर्देष्टुं शक्यं कार्त्स्न्येन नामभिः|| 329 || यथा नानौषधं किंचिद्देशजानां वचो यथा| द्रव्यं तत्तत्तथा वाच्यमनुक्तमिह यद्भवेत्|| 330 || अन्नपानद्रव्यैकदेशकथनं सहेतुकमाह---अन्नेत्यादि| अन्नपानैकदेशः प्रायोपयोगिक इति बहुल्येन यदुपयुज्यते; एतेन यद्बाहुल्येनोपयुज्यते तस्य शृङ्गग्राहिकया कथनं, प्रायोऽनुपयुज्यमानानां शृङ्गग्राहिकयाऽकथनमल्पदोषमिति दर्शयति; तथा अल्पदोषस्यापि परिहारार्थं तदपि किमिति नोच्यत इत्याह---द्रव्याणीत्यादि| द्रव्याणि कार्त्स्न्येनेति साकल्येन निर्देष्टुं; नामभिरिति नामभिरपि न शक्यं, `केनचित्' इति शेषः; हिशब्दो यस्मादर्थे, एतेन यस्मात् सर्वाणि द्रव्याणि नाममात्रेणापि वक्तुं कश्चिन्न पारयत्यतिबहुत्वात्, तत् का कथा अशेषान्नपानद्रव्यस्य शृङ्गग्राहिकया गुणकथनं प्रतीति भावः| किंवा, नामभिर्निर्दिष्टानि कार्त्स्न्येन निर्देष्टुमिति गुणतः कथयितुं न शक्यं केनचिदिति योजना| अथ कथं ह्यत्राकीर्तितान्नपानस्य तर्हि गुणा निर्देष्टव्या इत्याह---यथेत्यादि| यथा येन प्रकारेण "नानौषधं किंचित्" (सू.अ.26) इति पूर्वाध्याये प्रोक्तं तथा तेन प्रकारेणानुक्तं द्रव्यं वाच्यं; `गुणतः' इति शेषः| पूर्वाध्याये हि "तत्र द्रव्याणि गुरुखर" (सू.अ.26) इत्यादिना ग्रन्थेन पार्थिवादिभिदेन विशिष्टेन च कर्मणा प्रोक्तानि द्रव्याणि, ततश्चानुक्तं द्रव्यं तेनैव गुरुखरादिना गुणेन पार्थिवत्वादि प्रतिपद्य यथोक्तोपचयादिकर्मकर्तृकतया व्यपदेष्टव्यमित्यर्थः| तदेवानिर्दिष्टद्रव्यस्य गुरुखरत्वादि कथं ज्ञेयमित्याह---देशजानां वचो यथेति; देशजा देशान्तरीयाः, तद्देशीयवचनात्ते ते गुरुखरत्वादयो ज्ञेया इत्यर्थः; किंवा, देशजा यथा तत्तद्द्रव्यं व्यवहरन्ति(2) (2.`व्याहरन्ति' इति पा०|) `इदं मधुरम्, इदमम्लम्' इत्यादि, तत् प्रतिपद्य मधुरत्वाम्लत्वादिप्रतिपन्नपृथिव्याद्यस्य कारणमिति पृथिव्यादीनां गुर्वादिगुणगणेन कर्मणा च रसोक्तेन तद्वक्तव्यमित्यर्थः|| 329 || 330 || <27-331> चरः शीरावयवाः स्वभावो धातवः क्रिया| लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते|| 331 || अपरमप्यनुक्तान्नपानगुणज्ञानकारणमाह---चर इत्यादि| चर्यत(1) (1.`चर्यत इति चरो देशो भक्ष्यश्च, `चर' गतिभक्षणयोरित्यतो निष्पन्नत्वात् सामान्येन गृह्यते; कस्मिन् देशेऽयं विहरति धन्वन्यनूपे जले वियति वा, किं पुनरयमाहरति गुरु लघु शीतमुष्णं स्निग्धं रूक्षं वा, एतद्विहारादिगुणभावितशरीरधातोर्मृगस्य पक्षिणो वा तत्तद्गुणमेव मांसमिति प्रतिपत्तव्यमिति भावः| शरीरावयवाः सक्थ्यादयः| स्वभावः तत्तद्द्रव्यप्रतिबद्धः स्वाभाविको धर्मः| धातवः शोणितादयः| क्रियेति क्रिया चेष्टा| लिङ्गं स्त्रीत्वादि| प्रमाणं मानम्| संस्कारो गुणान्तराधानम्| मात्रा चेति चकारेण वह्निरनुक्तोऽपि मात्रायाः कारणभूतः समुच्चीयते; तेन मात्राया भूयस्त्वाल्पीयस्त्वेनाग्निरपि परीक्ष्य इत्यर्थः' इति %शिवदाससेनः|%) इति चरो देशः भक्ष्यश्च सामान्येन गृह्यते| क्रिया व्यापारः| प्रमाणं मानम्| अत्रेति अन्नपानगुणाधिकरणे|| 331 || <27-332-333> चरोऽनूपजलाकाशधन्वाद्यो भक्ष्यसंविधिः| जलजानूपजाश्चैव जलानूपचराश्च ये|| 332 || गुरुभक्ष्याश्च ये सत्त्वाः सर्वे ते गुरवः स्मृताः| लघुभक्ष्यास्तु लघवो धन्वजा धन्वचारिणः|| 333 || चरं विवृणोति---चरोऽनूपेत्यादि| भक्ष्यस्य संविधिः भक्ष्यभक्षणम्| तत्रानूपजलाकाशधन्वाद्य इत्यनेन गतिरूपश्चर उच्यते, भक्ष्यसंविधिवचनेन च भक्ष्यरूपश्चर उच्यते| अत्रैवोदाहरणमाह---जलजेत्यादि| अत्र जलजत्वेनानूपजत्वेन च जले वाऽनूपे वा गतिरेव दृश्यते, न हि जलादौ ये जातास्ते प्रायोऽन्यत्रावतिष्ठन्ते; ये त्वन्यत्र जाता अप्यन्यत्र तिष्ठन्ते प्रायः काकमद्गुप्रभृतयस्तद्ग्रहणार्थमाह---जलानूपचराश्च ये इति| एतेन सामान्येन जले प्रायोऽवस्थानादिह जलचरत्वम्; एवमनूपचरत्वाद्यपि ज्ञेयम्| भक्ष्यरूपचरकृतं गुणमाह---गुरुभक्ष्या इत्यादि| धन्वजा धन्वचारिण इत्यत्र चकारो लुप्तनिर्दिष्टो द्रष्टव्यः; तेन, अकाशचारिणामपि श्येनादीनामनुक्तमपि लाघवं स्वजातिप्रसहान्तरापेक्षया बोद्धव्यम्, आकाशस्य लघुत्वात्| ये तु ब्रुवते---आकाशचारिणां गौरवलाघवानियमादकथनमिति; तन्न, तथा सत्याकाशस्याप्रयोजकत्वेन `चरोऽनूपजलाकाशधन्वाद्यः' इत्यत्राकाशकथनं निष्प्रयोजनं स्यात्|| 332 || 333 || <27-334-335> शरीरावयवाः सक्थिशिरःस्कन्धादयस्तथा| सक्थिमांसाद्गुरुः(2) स्कन्धस्ततः क्रोडस्ततः शिरः|| 334 || (2.`सक्थिमांसाद्गुरुतंर स्कन्धक्रोडशिरस्पदाम्' इति पा०|) वृषणौ चर्म मेढ्रं च श्रोणी वृक्कौ यकृद्गुदम्| मांसाद्गुरुतरं विद्याद्यथास्वं मध्यमस्थि च|| 335 || मांसाद्गुरुतरं विद्यादिति गुरुत्वेन प्रतिपादितसक्थ्यादिमांसाद्वृषणादि गुरुतरं विद्यादिति| यथास्वमिति एकशरीरसक्थ्यादीनामेवैतद्गौरवादि, नत्वन्यशरीरापेक्षया| मध्यमिति अन्तराधिः| अस्थि इति अस्थिस्थितं मांसम्| अन्ये तु मध्यमिति अस्थिमध्यगतं मज्जानं ब्रुवते; तन्नातिसुन्दरं, तस्योत्तरोत्तरधातुगौरवकथनेनैव लब्धत्वात्|| 334 || 335 || <27-336-337> स्वभावाल्लघनवो मुद्गास्तथा लावकपिञ्जलाः| स्वभावाद्गुरवो माषा वराहमहिषास्तथा|| 336 || धातूनां शोणितादीनां गिरुं विद्याद्यथोत्तरम्| अलसेभ्यो विशिष्यन्ते प्राणिनो ये बहुक्रियाः|| 337 || स्वभावादिति प्रकृत्या| क्रियोदाहरणम्---अलसेभ्य इत्यादि; अलसेभ्य इति अल्पक्रियेभ्यः| विशिष्यन्त इति विशिष्टा भवन्ति, लघवो भवन्तीत्यर्थः|| 336 || 337 || <27-338> गौरवं लिङ्गसामान्ये पुंसां स्त्रीणां तु लाघवम्| महाप्रमाणा गुरवः स्वजातौ लघवोऽन्यथा|| 338 || लिङ्ग्यन्ते ज्ञायन्ते गवादयोऽनेनेति लिङ्गं जातिः, तेन लिङ्गसामान्ये जातिसामान्ये; एतच्च चतुष्पादाभिप्रायेण बोद्धव्यं, पक्षिषु विपर्ययः; यदाह %हारीतः---% "चतुष्पादेषु लघ्वी स्त्री विहगेषु लघुः पुमान्" इति, अत्राप्युक्तं---"स्त्रियश्चतुष्पात्सु पुमान् विहगेषु लघुः" इति| पुंसां च गौरवे अत्यर्थगुरोः शुक्रस्यारम्भकस्य भूयस्त्वं हेतुं ब्रुवते; किन्तु स्वभावस्तत्र हेतुरपवाद इति पश्यामः, विहङ्गेषु विपर्ययदर्शनादिति|| 338 || <27-339> गुरूणां लाघवं विद्यात् संस्कारात् सविपर्ययम्| व्रीहेर्लाजा यथा च स्युः सक्तूनां सिद्धपिण्डिकाः|| 339 || सविपर्ययमिति संस्काराल्लघूनामपि गौरवं विद्यादित्यर्थः| तदेव संस्कारजन्यं लाघवं गौरवं चाह---व्रीहेरित्यादि| गुरोरपि व्रीहेः संस्काराल्लाजा लघव इत्यर्थः| सक्तूनां च लघूनां सिद्धपिण्डिका गुर्व्यः, सिद्धपिण्डिका अग्निपाचिताः पिण्डाः|| 339 || <27-340-341> अल्पादाने गुरूणां च लघूनां चातिसेवने| मात्रा कारणमुद्दिष्टं द्रव्याणां गुरुलाघवे|| 340 || गुरूणामल्पमादेयं लघूनां तृप्तिरिष्यते| मात्रां द्रव्याण्यपेक्षन्ते(1) मात्रा चाग्निमपेक्षते|| 341 || (1.`मात्रामपेक्षते द्रव्यं' पा०|) अल्पादान इत्यादि| गुरूणां द्रव्याणामल्पस्य स्तोकमात्रस्यादाने यल्लाघवं, तस्मिन् लाघवे मात्रा कारणं; न द्रव्यं, तस्य गुरुत्वात्| एवं लघूनामतिसेवने गौरवं मात्राकृतम्| उद्दिष्टमिति मात्राशितीये (सू.अ.5), अस्माभिरपि च तत्रैवैतत् सप्रपञ्चं व्याख्यातम्; प्रकरणागतत्वेन अभ्यर्हितत्वाच्च पुनरुक्तम्|(2) (2.अस्याग्रे `मात्राया द्रव्यापेक्षणीयत्वं मात्रायाश्चाप्युपेक्षितयुक्तत्वमिति' इत्यधिकः पाठ उपलभ्यते हस्तलिखितपुस्तके|) द्रव्याणि मात्रामपेक्षन्ते इति यथोचितमात्रावन्ति सुखं पच्यन्त इत्यर्थः| मात्रा चाग्निमपेक्षत इति प्रतिपुरुषं प्रतिदिनं चाग्निभेदमपेक्ष्य मात्रा महती स्वल्पा वा भवति, न प्रतिनियता मात्रा विद्यत इति भावः|| 340 || 341 || <27-342> बलमारोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः| अन्नपानेन्धनैश्चाग्निर्ज्वलति व्येति चान्यथा(3)|| 342 || (3.`दीप्यते शाम्यतेऽन्यथा' इति पा०|) कुतः पुनरग्न्यपेक्षा मात्रा क्रियत इत्याह---बलमित्यादि| अग्निमपेक्ष्य मात्रया प्रयुक्तयाऽञग्न्यनाशाद्वलादयो भवन्तीति भावः| अग्नौ प्रतिष्ठिता इति अग्न्यधीनाः; यथा---राजाश्रिताः प्रजा इति| प्राणा इति वायवः; किंवा, प्राणाश्रयाः शङ्खादयो दश प्राणाः| इन्धनं काष्ठम्, इन्धनमिवेन्धनं, तैः; किंवा अग्निदाह्यमिन्धनमुच्यते| अन्यथेति अनिन्धनम्|| 342 || <27-343> गुरुलाघवचिन्तेयं प्रायेणाल्पबलान् प्रति| मन्दक्रियाननारोग्यान् सुकुमारान्सुखोचितान्|| 343 || इयं चरादिकृता गुरुलाघवचिन्ताऽल्पाग्निं प्रति प्राय इति दर्शयन्नाह---गुर्वित्यादि| अत्राप्यबलत्वेन मन्दकाद्यैरपि वह्निमान्द्यमेव लक्षणीयम्|| 343 || <27-344> दीप्ताग्नयः खराहाराः कर्मनित्या महोदराः| ये नराः प्रति तांश्चिन्त्यं नावश्यं गुरुलाघवम्|| 344 || खराहारा इति कठिनाहारसात्म्याः| महोदरत्वेनापि मेदोवरोधान्महाग्नित्वं दर्शयति| नावश्यं चिन्त्यमिति अनेन दीप्ताग्नीनामपि प्रति स्तोकप्रयोजना गुरुलाघवचिन्ता विद्यत एवेति दर्शयति| यतो दीप्ताग्न्यादीनामपि गुरुद्रव्यमग्नेः प्रतिपक्षमावहत्येव, स्वभावतोऽग्निविरुद्धत्वात्|| 344 || <27-345-347> हिताभिर्जुहुयान्नित्यमन्तरग्निं समाहितः| अन्नपानसमिद्भिर्ना मात्राकालौ विचारयन्|| 345 || आहिताग्निः सदा पथ्यान्यन्तरग्नौ जुहोति यः| दिवसे दिवसे ब्रह्म जपत्यथ ददाति च|| 346 || नरं निःश्रेयसे युक्तं सात्म्यज्ञं पानभोजने| भजन्ते नामयाः केचिद्भाविनोऽप्यन्तरादृते|| 347 || अन्नं समिध इव समिधः| आहिताग्निरिति सात्म्येन व्यवस्थापिताग्निः; किंवा आहिताग्निरिवाहिताग्निः; तेन आहिताग्निर्यथा प्रातः सायं जुहोति, तथाऽयमपि प्रातः सायं च पथ्यान्यन्तरग्नौ जुहोति| ब्रह्म जपतीति प्रणवादिमन्त्रमावर्तयति| ददाति चेति यथाशक्ति दानमाचरति| तं नरः निःश्रेयसे कल्याणे युक्तमामया न भजन्ते| भाविनोऽपीति जन्मान्तरेऽपि; इह जन्मनि पथ्याशित्वान्न भवन्ति गदाः, जन्मान्तरेऽपि ब्रह्मजपदानाभ्यामर्जितधर्मप्रभावादेव न भवन्ति| अत एवाह---अन्तरादृत इति; अन्तरादिति कारणात्, ऋते विना; अपथ्यस्य तथा अधर्मस्य रोगकरणस्याभावाद्गदा न भवन्तीति भावः|| 345-347 || <27-348> षड्त्रिंशतं सहस्राणि रात्रीणां हितभोजनः| जीवत्यनातुरो जन्तुर्जितात्मा संमतः सताम्|| 348 || वर्षशतायुष्ट्वमपि हिताद्भोजनाद्भवतीत्याह---षट्त्रिंशतमित्यादि| एतावतीभी रात्रिभिर्वर्षशतमेव भवति| जितात्मा जितेन्द्रियः| संमतः पूजितः|| 348 || <27-349-351.1> प्राणाः प्राणभृतामन्नमन्नं लोकोऽभिधावति| वर्णः प्रसादः सौस्वर्यं जीवितं प्रतिभा सुखम्|| 349 || तुष्टिः पुष्टिर्बलं मेधा सर्वमन्ने प्रतिष्ठितम्| लौकिकं कर्म यद्वृत्तौ स्वर्गतौ यच्च वैदिकम्|| 350 || कर्मापवर्गे यच्चोक्तं तच्चाप्यन्ने प्रतिष्ठितम्| 351.1 | किमर्थमन्नपानविधावेतत् परीक्ष्यमित्याह---प्राणा इत्यादि| अभिधावतीति प्रार्थयति| प्रतिभा प्रज्ञा| मेधा धारणावती धीः| लौकिकमिति अपरीक्षकलोके भवम्; अपरीक्षका एव हि वर्तमानमात्रे प्रवर्तन्ते, परीक्षकास्तु जन्मान्तरोपकारिण्येव| कर्म यद्वृत्ताविति वर्तमाने साध्ये यत् कर्म कृष्यादि| स्वर्गताविति स्वर्गगमने| वैदिकमिति यज्ञादि| अपवर्ग इति मोक्षे| एताश्च निमित्तसप्तम्यः| यच्चोक्तमिति मोक्षशास्त्रे सत्यब्रह्मचर्यादि| अन्ने प्रतिष्ठितमिति निरन्नस्य देहस्थित्यभावेन सर्वारम्भाभावात्| यस्मादन्नं सर्वत्र कारणं, ततस्तत्रावधातव्यमिति|| 349-351.1 || <27-351.2-352> तत्र श्लोकः--- अन्नपानगुणाः साग्र्या वर्गा द्वादश निश्चिताः|| 351.2 || सगुणान्यनुपानानि गुरुलाघवसंग्रहः| अन्नपानविधावुक्तं तत् परीक्ष्यं(1) विशेषतः|| 352 || (1.`तत् परीक्ष्य विशेषतः' इति पा०|) इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽन्नपानविधिर्नाम सप्तविंशोऽध्यायः|| 27 || संग्रहेऽन्नपानगुणा इति `इष्टवर्ण' इत्यादिनोक्ताः| साग्र्या इति `उदकं क्लेदयति' इत्यादिना; उदकादयो हि क्लेदनादिषु अग्र्याः श्रेष्ठा इत्यर्थः|| 351.2 || 352 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यव्याख्यायामायुर्वेददीपिकायामन्नपानचतुष्केऽन्नपानविधिर्नाम सप्तविंशोऽध्यायः|| 27 || (प्रोओङ् चोम्प्लटेड्) अष्टाविंशोऽध्यायः| --**-- <28-1-2> अथातो विविधाशितपीतीयमध्यायं(2) व्याख्यास्यामः|| 1 || (2.`पूर्वाध्यायत्रयेणान्नपानस्वरूपविशेषाणामनुक्तानामभिधानाय विविधाशितपीतीयोऽभिधीयते' इति %शिवदाससेनः|%) इति ह स्माह भगवानात्रेयः|| 2 || पूर्वाध्याये `अन्नं प्राणाः' (सू.अ.27) इत्युक्तं, तद्येन प्रकारेणान्नं प्राणहेतुर्भवति तदभिधानार्थं विविधाशितपीतीयोऽभिधीयते| इयमप्यर्थपरा संज्ञा|| 1 || 2 || <28-3> विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवदनवस्थितसर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च| धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते|| 3 || विविधमित्यादि| विविधमिति अनेनाशितादीनामवान्तरभेदं दर्शयति; अशितादिषु यो यः प्राय उपयुज्यते स पूर्वमुक्तः| जन्तोर्हितमिति वचनमहितस्याशितादेर्बलवर्णादिकर्तृत्वाभावात्| अन्तरग्निना जाठरेण वह्निना सन्धुक्षितं बलं यस्य तेनान्तरग्निसन्धुक्षितबलेन| यथास्वेनोष्मणेति पृथिव्यादिरूपाशितादेर्यस्य य ऊष्मा पार्थिवाग्न्यादिरूपस्तेन; वचनं हि---"भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः| पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि" (चि.अ.15) इति| सम्यग्विपच्यमानमिति अशितादि| किंवा यथास्वेनोष्मणेति यस्य रुधिरादेर्य ऊष्मा धात्वग्निरूपस्तेन सम्यग्विपच्यमानमशितादि रसतामापन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मणैव पच्यते; एवं विपच्यमानमशितादि शरीरमुपचयादिना योजयत्यूर्जयति वर्धयतीति योजना| किंविशिष्टं शरीरमित्याह---कालवदित्यादि|---यथा कालो नित्यगत्वेनानवस्थितः, तथाऽनवस्थितः अविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत्तथा; एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिनोपचयादियोजनमुपपन्नमिति दर्शयति, यदि हि पाकक्षीयमाणं शरीरं न स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि कुर्यादिति भावः| किंवा कालवदित्यशितादिविशेषणं; तेन यथोक्तकालकृतमशितादीत्यर्थः,(1) (1.`यथोचितकालकृतं' इति पा०|) अकालभोजनस्योपचयाद्यकारकत्वात्| तथा, अनवस्थितसर्वधातुपाकमित्येतदपि अशितादिविशेषणं, तेन अनवस्थितः सर्वधातुषु पाको यस्याशितादेस्तत्तथा; एतेन क्वचिदपि धातौ स्थगितस्याशितादे(2) (2.`क्वचिदप्यशितादेः' इति पा०|) रसरूपस्य पाकविगमनान्नोपचयादिर्भवतीति दर्शयति| एतच्च व्याख्यानं नातिसुन्दरम्, अस्यार्थस्य अनुपहतेत्यादिशरीरविशेषणेनैव लब्धत्वात् पुनः शरीरविशेषणमनुपपन्नम्| अनुपहतेत्यादि अनुपहतानि सर्वधातूनामूष्ममारुतस्रोतांसि यस्य तत्तथा; यदा हि एकोऽपि धातुपाचकोऽग्निरुपहतः, मारुतो वा धातुपोषकरसवाही व्यानरूपः क्वचिदुपहतो भवति, तथा स्रोतो वा धातुपोषकरसवहमुपहतं(3) (3.`धातुपोषकरसमार्गरूपं' इति पा०|) स्यात्, तदा अशितादिकं धातूनामवर्धकत्वान्नोपचयादिकारकमिति(4) (4.`धातूनामवर्धनात्' इति पा०|) भावः| केवलमिति कृत्स्नं शरीरं; किंवा केवलमिति अधर्मरहितम्, अधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति| ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति, तत् किमशितादिना क्रियत इत्याह---धातवो हीत्यादि| धातुराहारो येषां ते धात्वाहाराः; धातवो रसादयो नित्यं क्षीयमाणा अशितादिजनितधत्वाहारा एव सन्तः परं स्वास्थ्यमनुवर्तन्ते, नान्यथेत्यर्थः|| 3 || <28-4> तत्राहारप्रसादाख्यो(5) (5.`तत्राहारः प्रसादाख्यं रसं किट्टं च मलाख्यमभिनिर्वर्तयति' इति पा०|) रसः किट्टं च मालाख्यमभिनिर्वर्तते| किट्टात् स्वेदमूत्रपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश्चावयवाः पुष्यन्ति| पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि शरीरसन्धिबन्धपिच्छादयश्चावयवाः| तेन सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम्| एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयतः| निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रसः साम्यमुत्पादयत्यारोग्याय, किट्टं च मलानामेवमेव| स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश्चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते|| 4 || योऽसौ धातूनामाहारस्तमाह---तत्रेत्यादि| तत्रेति अशितादौ| रसः किट्टं चाभिनिवर्तत इत्यन्वयः| आहारप्रसाद इत्याख्या यस्य स तथा; प्रसादः सारः| किट्टम् असारभागः| किट्टादिति किट्टांशात्;(1) (1.`मलाख्यात्' इति पा०|) तेन अन्नाद्यः किट्टांशस्ततो मूत्रपुरीषे भवतो वायुश्च, रसात् पच्यमानान्मलः कफः, एवमादि ग्रहण्यध्याये वक्ष्यमाणमनुसर्तव्यं; वक्ष्यति हि---"किट्टमन्नस्य विण्मूत्रं रसस्य तु कफोऽसृजः| पित्तं मांसस्य खमलो मलः स्वेदस्तु मेदसः| स्यात् किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम्" (चि.अ.15) इति| आदिग्रहणादक्षिस्नेहादि ग्राह्यम्| यद्यपि च वातोऽनशनादप्युपलभ्यते, तथाऽपि रुक्षकिट्टादिभोजनमलांशादप्युत्पद्यत एवेति किट्टाद्वातोत्पत्तिर्युक्तैव; न चायं नियमो यन्मलादेवोत्पद्यत इति, व्यायामादवगाहादेरपि च वातादिसद्भावात्| प्रजननं लिङ्गम्| रसपोष्यमाह---पुष्यन्ति त्वित्यादि| पञ्चेन्द्रियद्रव्याणीति(2) (2.`पञ्चेन्द्रियद्रव्याणीति घ्राणादिपञ्चेन्द्रियाणां द्रव्याणि समवायिकारणानि पृथिव्यादीनि, कीदृशानि---धातुप्रसादसंज्ञानि' इति %शिवदाससेनः|%) पृथिव्यादीनि घ्राणादीन्द्रियकारणानि| धातुप्रसादसंज्ञकानीति अत्यर्थशुद्धेनैव धातुप्रसादेनेन्द्रियाण्यारभ्यन्त इति दर्शयति, शरीरं बध्नातीति शरीरबन्धः स्नायुसिरादिः| आदिग्रहणादार्तवस्तन्यादिग्रहणम्| अत्राहाररसाद्(3) (3."अत्र चरसाद्रक्ताद्युत्पादने केचिदिदं वदन्ति ---यत्---रसोऽग्निपच्यमानः (सर्वात्मना) रक्ततां याति, रक्तं च मांसतामित्यादिपूर्वपूर्वधातुपरिणामादेव उत्तरोत्तरधातूत्पादः; यथा---(सर्वात्मना) क्षीराद्दधि भवति, दध्नो नवनीतं नवनीताद्धृतमित्येकः पक्षः| किंवा रस एव रक्तं प्रथमं प्लावयति, तत्र रक्तस्थानसंबन्धाद्रक्तसादृश्यं रक्तव्यपदेशं चानुभवति, रक्तं च रक्तसमानेन स्तोकेनांशेन मांसपोषणं करोति, मांससादृश्यं मांसशब्दाभिधेयतां चानुभवति; एवमुत्तरोत्तरधातून् रस एवाप्लावयति, यथा---केदारनिषिक्तं कुल्याजलं प्रत्यासन्नां केदारीमाप्लावयतीति द्वितीयः पक्षः| एतदेवोक्तं %हारीते---%यत्---"रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्ताद्वर्णपरिवर्तमापद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यते" इत्यादि, अत्रापि "तत्रैषां धातूनां" (सु.सू.अ.14) इत्यादिना तथा "स खलु त्रीणि" (सु.सू.अ.14) इत्यादिना रसेनैव रक्तादिपोषणमनेनैव न्यायेनोक्तम्| किंवा आहाररस उत्पन्नो भिन्नैरेव मार्गैः स्थायिरसरुधिरमांसादीन् रसरुधिरादिसमानांशेन तर्पयति; तत्र यः प्रत्यांसन्नो धातुस्तत्पोषको भागस्तं शीघ्रं पुष्णाति, यस्तु विदूरधातुस्तस्य सूक्ष्मविदूरमार्गतया धातुप्रसादसंज्ञका चिरेण पोषणं भवति| एवं भिन्नैरपि मार्गैर्धातुपोषणं भवति| तेन रक्तपोषणकालादुत्तरकालं मांसपोषको रसभागो मांसं पोषयति, तथा मांसपोषणकालादुत्तरकालं मेदः पोषको रसभागो मेदः पोषयतीत्यादि| तेन रसाद्रक्तमित्यादेरयमर्थो---यत्---रसपुष्टिकालादुत्तरकालं रक्तं प्रवर्तते, रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्तते, इत्यादि अस्मिंश्च पक्षे यदुक्तं---"विण्मूत्रमाहारमलः सारः प्रागीरितो रसः| स तु व्यानेन विक्षिप्तः सर्वान् धातून् प्रतर्पयेत्" (सु.सू.अ.46) इति, तथा "तस्मिन् धातुमलानुसारिणि रसे" (सु.सू.अ.14) इति च मुख्यार्थं भवति, तथा %चरके%ऽपि---"स्रोतसा च यथास्वेन धातुः पुष्यति धातुना" (च.चि.अ.8) इति च मुख्यार्थं भवति| तेन यथा---खले उत्पतितानां कपोतानां भिन्नदिग्गामिनां स्वीयस्वीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासन्नत्वविप्रकृष्टत्वादिभेदेन शीघ्रं चिरेण वा गमनं भवति, तद्वत्| इति क्षीरदधिन्याय-केदारिकुल्यान्याय-खलेकपोतन्यायात् त्रिधा धातुपोषणक्रमः| तत्रैतेषु पक्षेषु सर्वात्मपरिणामे त्रिचतुरोपवासेन नीरसत्वं देहस्य स्यात्, मासोपवासाच्च शुक्रमयं शरीरं स्यादिति (स पक्षः) नेष्यते| केदारीकुल्यापक्षे तु रसाद्रक्तादिपोषणं मुख्यार्थतया भवति| यदपि रक्तादेर्मांसादिपोषणं तदपि रसादेव रक्तादिधर्मकात् तथा रक्तादिव्यपदेशभाजो भवतीति व्युत्पादितमेव| यत्तु रसस्य सर्वधातुदोषमलाशयानुसारित्वमुक्तं तदपि रक्तादिपोषकतया, तथा हृदयस्थायिरसस्य च कृत्स्नदेहव्यापकतया चोपपन्नम्| एवं चरकेऽप्युक्तं---"धातुप्रसादसंज्ञकानेन रसधातुर्हि विक्षेपोचितकर्मणा| युगपत् सर्वतोऽजस्रं देहे विक्षिप्यते सदा" (च.चि.अ.15) इत्यादि, तदप्युक्तन्यायादेवोपपन्नम्| यदपि मांसादिना समानेन मांसादेरेव पोषणं, तदपि धात्वाप्लावनन्यायेन गच्छताऽपि रसेन तद्धातुसमानेनांशेनेन तद्धातुपोषणादुपपन्नम्| वृष्यं तु प्रभावाद्यथा खलेकपोतन्यायेन विदूरमपि शुक्रं प्रभावाच्छीघ्रं याति तथाऽत्रापि शीघ्रमेव वृष्योत्पन्नो रसो रक्तादिधातून् शीघ्रमाप्लावयतीति सुघटम्; एवमनया दिशाऽप्यत्र दूषणमुद्धार्यं, तेनायं पक्षस्तावत् साधुः| खलेकपोतपक्षेऽपि यथा रसाद्रक्तमित्यादि गौणतया भवति तद्दर्शितमेव| यत्तु %चरके% "रक्तं विबद्धमार्गत्वान्मांसादीन्न प्रतिपद्यते" (च.चि.अ.8) इति तत् कृत्स्नेहचारिशोणिताभिप्रायेण, न पोषकरक्ताभिप्रायेण इति त्यवस्थाप्यते| यत्तु "एकैकस्मिन् धातौ प्रीणि" (च.चि.अ.43) इत्यादिना धाताववस्थानकाल उक्तः, स पूर्वपूर्वरक्तादिधातुलङ्घनकालो विदूरगामिरसस्येति व्यवस्थाप्यते| एवमनयोः पक्षयोर्महाजनोपगीतयोर्गतिरुपदर्शिता भवति| स्वरसस्त्वस्माकं केदारीकुल्यान्याये| यत्त्वन्यैः खलेकपोतन्यायस्वीकारेण चरके संततज्वरस्य द्वादशाश्रयत्वं युक्तमित्युक्तं तन्न बुध्यामहे, येन संततस्य द्वादशाश्रयत्वं दोषमहिम्ना कृत्स्नदेहव्यापकतया---"यथाधातूंस्तथा मूत्रं पुरीषं चानिलादयः" (च.चि.अ.3) इत्यादिनोक्तं; दोषाणां च कुपितानां संप्राप्तिविशेषात् किमगम्यमस्ति देहे, येन यावद्रसमेव परं सर्वधात्वादि व्यापकं सर्वधातुदूषणे अपेक्षन्ते" इति सुश्रुतटीकायां %भानुमत्यां% सूत्रस्थाने 14 अध्याये %चक्रपाणिः|% `अत्राहारेण रसादिपोषणमेवं' इति पा०|) रक्तादिपोषणे केचिद्ब्रुवते---यत्---रसो रक्तरूपतया परिणमति, रक्तं च मांसरूपतया, एवं मांसादयोऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति| अत्रापि च पक्षे(1) (1.`मध्ये' इति पा०|) केचिद्ब्रुवते---क्षीराद्यथा सर्वात्मना दधि भवति, तथा कृत्स्नो(2) (2.`कृत्स्नाद्रसात्' इति पा०|) रसो रक्तं भवति; एवं रक्तादयोऽपि मांसादिरूपा भवन्ति| अन्ये त्वाहुः---केदारीकुल्यान्यायेन रसस्य धातुपोषणं; तत्रान्नादुत्पन्नो रसो धातुरूपं रसमधिगम्य कियताऽप्यंशेन तं रसं वर्धयति; अपरश्च रसराशिस्तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वाच्छोणितमिव भूत्वा कियताऽपि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति, शेषश्च भागो मांसं याति, तत्रापि शोणितद्व्यवस्था; तथा मेदः प्रभृतिष्वपीति| अत एव च मुख्यार्थोऽयं ग्रन्थो भवति; यथा---"रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः(1)"---(1.`प्रजायते' इति पा०|) (चि.अ.15) इति; तथा %हारीते%ऽप्युक्तं,---"रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश्चायं यथाक्रमं दिवसपरिवर्ताद्वर्णपरिवर्तमापद्यमानः पित्तोष्मोपरागाच्छोणितत्वमापद्यते" इति; तथा %सुश्रुते%ऽप्युक्तं---"स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अवतिष्ठते, एवं मासेन रसः शुक्रीभवति" (सु.सू.अ.14) इति| अन्ये त्वाहुः---खलेकपोतन्यायेनायमन्नरसः पृथक्पृथग्धातुमार्गे गतः सन् रसादीन् पोषयति, न त्वस्य धातुपोषको रसभागो धात्वन्तरेण समं संबन्धमप्यनुभवति, रसादिपोषकाणि स्रोतांस्युत्तरोत्तरं सूक्ष्ममुखानि दीर्घाणि च, तेनैव रसपोषकरसभागो रसमार्गचारित्वाद्रसं पोषयति, एवं रसपोषणकालादुत्तरकालं (रक्तपोषकमार्गचारित्वात्(2)) (2.अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते|) रक्तपोषको रसभागो रक्तं पोषयति, तथा शोणितपोषणकालादुत्तकालं मांसपोषको रसभागो मांसं पोषयति, विदूरसूक्ष्ममार्गचारित्वात्; एवं मेदःप्रभृतिपोषणेऽपि ज्ञेयम्| तेन, "रसाद्रक्तं ततो मांसं" इत्यादेरयमर्थः---यत्---रसपुष्टिकालादुत्तरकालं रक्तं जायते, तथा रक्तपुष्टिकालादुत्तरकालं मांसं प्रजायते इत्यादि| एवं सुश्रुतहारीतवचने अपि व्याख्येये| यच्च "रक्तं विबद्धमार्गत्वान्मांसादीन्न प्रपद्यते" (चि.अ.8) इति राजयक्ष्मणि वक्ष्यति, तद्धृतयचारिशोणिताभिप्रायेण, न तु पोषकशोणिताभिप्रायेण(3)| (3.`कृत्स्नदेहचारिशोणिताभिप्रायेण' इति पा०|) किंच, परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापित्तक्रमेणातिचिरेण शुक्रं भवतीति, क्षीरादयश्च सद्य एव वृष्या दृश्यन्ते; खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावाच्छीघ्रमेव शुक्रेण संबद्धः सन् तत्पुष्टिं करोतीति युक्तं; तथा रसदुष्टौ सत्यां परिणामपक्षे तज्जन्मनां शोणितादीनां सर्वेषामेव दुष्टिः स्यात्, दुष्टकारणजातत्वात्| खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुष्टः स एव दुष्यति न सर्वे, तदितरेषामदुष्टकारणत्वात्; तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेनास्थ्नाऽपि भूयसा भवितव्यं, दृश्यते च भूरिमेदस इतरधातुपरिक्षयः; वचनं च---"मेदस्विनो मेद एवोपचीयते, न तथेतरे धातवः" (सू.अ.21) इति; एवमादि परिणामवादे दूषणम्| एषु च पक्षेषु सर्वात्मपरिणामवादो विरुद्ध एव, येन सर्वात्मपरिणामे त्रिचतुरोपवासेनैव नीरसत्वाच्छरीरस्य मरणं स्यात्, मासोपवासे च केवलं शुक्रमयं शरीरं स्यात्| केदारीकुल्यान्यायस्तु तुल्यबल एव खलेकपोतन्यायेन; यतो यदुक्तं वृष्यप्रभावं प्रति तत् केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनभिगम्य शुक्रं जनयिष्यति वृष्यं, यथा खलेकपोतपक्षेऽपि प्रभवादिति| यत्तु रसदुष्टौ शोणितदूषणं; तन्न भवति, धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वात्; इति समानं पूर्वेण| अत्रापि हि पक्षे न सर्वो रसो धातुरूपशोणिततामापद्यते, किं तर्हि कश्चिदेव शोणितसमानो भागः; शेषस्तु शोणितस्थानगतत्वेन किंचिच्छोणितसमानवर्णादित्वाच्च शोणितमुच्यते; अनेन न्यायेन मेदोवृद्धौ सत्यामस्थिवृद्धिरपि निरस्ता, यतो न मेदसा अस्थि पोष्यते, अपि तर्हि मेदःस्थानगतेनैव रसेन मेदोनुकारिणा| एवमनयोः पक्षयोर्महाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं ब्रूमः, बुद्धिविभवान्न पक्षबलाबलम्, अत्र न कश्चित् कार्यविरोध इत्युपरम्यते| नन्वाहाररसाद्रसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक् स्वीक्रियते, ततश्च तस्य किं स्थानं किंवा प्रमाणमिति किमिति नोक्तम् ? उच्यते---न तस्याहारोत्कर्षापकर्षावेवंविधौ, उत्कर्षापकर्षस्य निश्चितप्रमाणत्वाभावात्; स्थानं तु धमन्य एव| पोषकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते, रसादिकारणरूपतया रसादग्रहणेनैव ग्रहणात्| अत्र यद्यप्योजः सप्तधातुसाररूपं, तेन धातुग्रहणेनैव लभ्यते, तथाऽपि प्राणधारणकर्तृत्वेन पृथक् पठितं; ये तु शुक्रजन्यमोज इच्छन्ति, तेषामष्टमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति---"रसादीनां शुक्रान्तानां यत् परं तेजः, तत् खल्वोजः"---(सु.सू.अ.15) इति| उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानमुपसंहरति---ते सर्व इत्यादि| मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणाद्धातवो भवन्तीत्युक्तं---धातवो मलाख्या इति| यथावयः शरीरमिति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः, तथा यस्मिञ् शरीरे प्रकृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्त इति योजना| एवमित्यादौ स्वप्रमाणावस्थिताविति अनतिरिक्तावन्यूनौ च| आश्रयस्येति शरीरस्य; यथावत्पक्वौ सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्येते, सर्वशरीरमित्यर्थः| समधातोरिति समरसादेः समस्वेदमूत्रादेश्च| निमित्तत इत्यादि| निमित्तत इत्यनेनानिमित्ते अरिष्टरूपे क्षयवृद्धी निराकरोति| वृद्धिक्षयाभ्यामाहारमूलाभ्यामिति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम्, एतेनाहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः(1)| (1.`वृद्धिक्षयाभ्यामिति यथासंख्यमन्वयः, पञ्चमी च ल्यब्लोपे; तेन क्षीणानां धातूनां वृद्धिं विधाय साम्यमापादयति, अतिवृद्धानां च धातूनां क्षयं विधाय साम्यमापादयतीत्यर्थः| आहारमूलाभ्यामिति यथासंख्यं वृद्धक्षीणाहारकृताभ्यामित्यर्थः' इति %शिवदाससेनः|%) धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति ब्रूते तेन प्राकृतधातूनां क्षयेण वाऽतिवृद्ध्या वा साम्यं निराकरोति, अस्य साम्यस्य रोगकर्तृत्वादेव| किट्टं च मलानामेवमेवेति यथा रसस्तथा किट्टमप्यारोग्याय मलानां साम्यं प्रतिपादितसक्रमेण(1) (1.`प्रतिपादितं रसक्रमेण' इति पा०|) करोति| वृद्धमलानां चिकित्सान्तरमाह---स्वमानेत्यादि| उत्सर्गो बहिर्निःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति, उत्सर्गं वा वहन्तीत्युत्सर्गिणः(2)| (2.`उत्सर्गिणः संशोधनार्हा इत्यर्थः' इति %शिवदाससेनः|%) वृद्धानां मलानां चिकित्सान्तरमाह---शीतोष्णेत्यादि| पर्ययः विपर्ययः; तेन शीतोष्णविपरीतगुणैरित्यर्थः; तेन, शीतसमुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति| आदिशब्दश्चात्र लुप्तनिर्दिष्टः; तेन स्निग्धरूक्षादीनामपि विपरीतगुणानां ग्रहणम्| किंवा पर्ययगुणा द्वन्द्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः, तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम्| एतेन, वृद्धमलानां त्रिविधोऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति; तत्र निदानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरित्यागादल्पमलाहारोपयोगाद्वा बोद्धव्यं, संशोधनं च उत्सर्गिण इत्यनेनोक्तं, शमनं च शीतोष्णेत्यादिग्रन्थेनोक्तम्|| 4 || <28-5> तेषां तु मलप्रसादाख्यानं धातूनां स्रोतांस्ययनमुखानि| तानि यथाविभागेन यथास्वं धातूनापूरयन्ति| एवमिदं शरीरमशितपीतलीढखादितप्रभवम्| अशितपीतलीढखादितप्रभवाश्चास्मिञ् शरीरे व्याधयो भवन्ति| हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरो भवन्तीति|| 5 || अयनानि च तानि मुखानि चेत्ययनमुखानि, अत्र आयान्त्यनेनेत्ययनानि मार्गाणि, मुखानि तु यैः प्रविशन्ति; एतेन मलानां धातूनां च यदेवायनं तदेव प्रवेशमुखमिति नान्येन प्रवेशो नान्येन च गमनमित्युक्तं भवति| रसादीनां यथास्वनाम स्रोतोमुखं चायनं च| किंवा, अयनस्य गमनस्य मुखानि मार्गाणि; तेन, अयनमुखानि गतिमार्गाणीत्यर्थः| तानि च स्रोतांसि मलप्रसादपूरितानि धातून् यथास्वमिति यद्यस्य पोष्यं तच्च तत् पूरयति| यथाविभागेनेति यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति, तादृक्प्रमाणान्येव पुष्यन्ति, नाधिकन्यूनानीत्यर्थः| एतच्च प्रकृतिस्थानां कर्म, विकृतानां तु न्यूनातिरिक्तधातुकरणमस्त्येवेति बोद्धव्यम्| उक्तं चान्यत्र---"स्रोतसा च यथास्वेन धातुः पुष्यति धातुना" (चि.अ.8) इति| उपसंहरति---एवमित्यादि| कथमशितादेर्विरुद्धयोः शरीरतदुपघातकरोगयोरुत्पाद इत्याह---हिताहितेत्यादि| हितरूपोऽशितादिविशेषः शुभरूपविशेषकारकः, अहितरूपस्त्वशितादिविशेषोऽशुभरूपविशेषकरो भवति; तेन नैकरूपात् कारणाद्विरुद्धकार्योदय इति भावः|| 5 || <28-6> एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच-दृश्यन्ते हि भगवन् ! हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च, तथैवाहितसमाख्यातम्; एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति|| 6 || दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातमुपयुञ्जाना व्याधिमन्तश्चागदाश्चेति संबन्धः| विशेषात्मकमिति विशेषोद्भवम्|| 6 || <28-7> तमुवाच भगवानात्रेयः---न हिताहारोपयोगिनामग्निवेश ! तन्निमित्ता व्याधयो जायन्ते, न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा---कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति| ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति; तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः| अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः| न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबलाः, न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति| तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं संपद्यते| स एव दोषः संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च संपद्यते| शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिसहानि| एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति| त एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिर्वर्तयन्त्यग्निवेश !|| 7 || तन्निमित्ता इति हिताहारनिमित्ताः| न केवलमिति न परम्| रोगप्रकृतय इति रोगकारणानि| अहिताहारोपयोगिनामित्यादि| कारणत इति निमित्तान्तरात् प्रतिबन्धकात्; तच्च कारणं `तदेव ह्यपथ्यं' इत्यादिवक्ष्यमाणग्रन्थविपरीतं(2) (2.`इत्यादिग्रन्थवक्ष्यमाणविपरीतं' इति पा०|) बोद्धव्यम्| सद्य इति तत्कालम्| अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं(3) (3.`कालान्तरप्रतिबध्यमानस्याकालान्तरविकारकर्तृत्वं' इति पा०|) प्रायो भवतीति दर्शयति; अन्यथा सद्य इत्यनर्थकं स्यात्, कालान्तरेऽपि दोषाकर्तृत्वात्| दोषवानिति व्याधिजनकः| अपचार इति अहिताहारोपयोगः| उक्ते कारणमाह---नहीत्यादि| तुल्यदोषाणीति तुल्यदोषकराणि| व्याधिक्षमत्वं व्याधिबलविरोधित्वं(4) (4.`व्याधिबलविरोधकत्वं' इति पा०|) व्याध्युत्पादप्रतिबन्धकत्वमिति यावत्| तदेवापथ्यतुल्यदोषतादि विवृणोति---तदेवेत्यादि| अत्र यद्यपि प्रस्तुतत्वादपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि, तथाऽपि समानन्यायतयाऽपथ्यशक्तिवर्धकान्युच्यन्ते| तत्र देशादीनां योगादिति अनुगुणदेशादियोगात्; यथा---व्रीहिः पित्तकर्तृत्वेनापथ्यः, स चानूपदेशयोगाद्भूयस्तरमपथ्यो भवति, धन्वदेशे तु हीनबलो भवति; तथा शरत्कालस्यानुगुणस्य योगाद्बलवान् भवति, हेमन्ते दुर्बलः; संयोगाद्यथा---स व्रीहिर्दधिफाणितादियुक्तो बलवान्,(1) (1.`गुणवान्' इति पा०|) मध्वादियुक्तश्च दुर्बलः; वीर्याद्यथा---स एवोष्णीकृतो बलवान्, शीतस्तु दुर्बलः; स एव च प्रमाणातियोगाद्बली, हीनमात्रस्त्वबलः; इत्याद्यनुसर्तव्यम्| दोषतुल्यबलतामाह---स एव दोष इत्यादि| संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा, किंवा संसृष्टयोनिरिति अनुगुणदूष्यः; यथा---पित्तस्य रक्तं दूष्यमासाद्य कष्टत्वं क्षिप्रकारित्वं च भवति| विरुद्धोपक्रमो यथा---पित्तं मेहारम्भकं, वचनं हि---"पित्तमेहाः सर्व एव याप्याः, विरुद्धोपक्रमत्वात्" (नि.अ.4) इति; विरुद्धता चोपक्रमस्यात्र यत् पित्तहरं मधुरादि तन्मेहप्रधानदूष्यमेदसो विरुद्धं, मेदोनुगुणं तु कट्वादि पित्ते विरुद्धमिति| गम्भीरानुगत इति गम्भीरमज्जादिधातुगतः; वचनं हि---"त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्वन्तराश्रयम्" (चि.अ.39) इति| चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टसाध्यः| प्राणायतनसमुत्थ इति अग्रेऽध्याये (सू.अ.29) वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी| मर्मोपघातीति प्राणायतनव्यतिरिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी| मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्माश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम्| कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च| क्षिप्रकारितम इति आशुविकारकारितमः| चकारात् संसृष्टयोनित्वादिहेतूनामल्पत्वेन कष्ट-कष्टतर-क्षिप्रकारि-क्षिप्रकारितरादिविशेषाश्च भवन्तीति दर्शयति; यथोक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमश्च भवतीति ज्ञेयं, कष्टतमत्वादि च यथायोग्यतया ज्ञेयं; विरुद्धोपक्रमो दोषः कष्ट एव भवति न क्षिप्रकारी| व्याध्यक्षमशरीराण्याह---शरीराणि चेत्यादि| अनिविष्टानि श्लथानि मांसादीनि येषां शरीराणां तानि तथा; किंवा, अनिविष्टानीति विषमाणि| उपचितानीति संवर्धितानि; असात्म्यपुष्टं हि शरीरं भूरिदोषभावितमेव भवतीति भावः| विपरीतानीति अनतिस्थूलत्वादियुक्तानि| व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि| एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थमुपन्यस्तं, तेन यथोक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यो व्याधिकारकं भवतीत्येतदप्युक्तं बोद्धव्यम्| एतदेवापथ्याहारदोषशरीराणामेवाबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेनोपसंहरन्नाह-एभ्यश्चैवेत्यादि| विशेषा यथोक्ता उक्तविपरीताश्च; तत्रोक्तविपरीतविशेषान्मृदवस्तथा चिरकारिणश्च भवन्ति, यथोक्तापथ्यादिविशेषात्तु दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम्| अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेषेषु कुपितानां ये व्याधयो भवन्ति तान् दर्शयितुमाह---त एवेत्यादि|| 7 || <28-8> तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः संभवन्ति तांस्तान् यथावदनुव्याख्यास्यामः|| 8 || तत्र रसेत्यादौ प्रकुपितानां दोषाणामिति अनियमेन रसे कुपितो वायुर्वा पित्तं वा श्लेष्मा वा संसृष्टा वा अश्रद्धादीनि कुर्वन्ति| सत्यपि दोषभेदेऽत्राश्रयस्याभेदादाश्रयप्रभावेणैवाश्रद्धादयो भवन्ति, परं दोषभेदे अश्रद्धादावेव वातादिलिङ्गं विशिष्टं भवति| किंवा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं, यतो न गौरवं वातदुष्टरसे भवितुमर्हति; एतच्च नातिसुन्दरं, तेन पूर्व एव पक्षो ज्यायान्|| 8 || <28-9-11.1> अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता|हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तमः(1)|| 9 || (1.`अङ्गमर्दो ज्वरस्तन्द्रा हृल्लासो गौरवं तमः' इति पा०|) पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता| नाशोऽग्नेरयथाकालं वलयः पलितानि च|| रसप्रदोषजा रोगा, अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परं त्वनिच्छा,(2) (2.`प्रथमं त्वनिच्छा' इति पा०|) अरुचौ तु मुखप्रविष्टं नाभ्यवहरतीति भेदः| आस्यवैरस्यम् अचितादस्यरसादन्यथात्वम् (3) (3.`उचितादाहारस्य रसादन्यथात्वम्' इति पा०|) अरसज्ञता रसाप्रतिपत्तिः| सादः अङ्गावसादः||9-11.1 || <28-11.2-13.1> वक्ष्यन्ते रक्तदोषजाः| कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः|| 11 || गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः| नीलिका कामला व्यङ्गः पिप्प्लवस्तिलकालकाः|| 12 || दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्| रक्तप्रदोषाज्जायन्ते, रक्तप्र दोषजेषु कुष्ठग्रहणादेव दद्र्वादिलाभे सिद्धे पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम्| तिलकालकाः तिलाकृतयः| अस्रमण्डलं लोहितमण्डलम्|| 11.2-13.1|| <28-13.2-15.1> शृणु मांसप्रदोषजान्|| 13.2 || अधिमांसार्बुदं कीलं गलशालूकशुण्डिके| पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः|| 14 || विद्यान्मांसाश्रयान्, कीलशब्देनात्रार्श उच्यते|| 13.2-15.1 || <28-15.2> मेदः संश्रयांस्तु प्रचक्ष्महे| निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च|| 15.2 || निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि, तेषामेव निन्दितत्वात्; नत्वास्यवैरस्यमधुरत्वादीनि| किंवा, निन्दितानीति अतिस्थूलगतान्यायुर्ह्रासादीन्यष्टौनिन्दितीयोक्तानि, तेषां च निन्दितत्वं निन्दितातिस्थूलसंबद्धत्वेन| एवं पूर्वस्मिन् व्याख्याने `यानि च' इति चकारो नियमे, उत्तरव्याख्याने तु समुच्चये|| 15 || <28-16> अध्यस्थिदन्तौ(1) दन्तास्थिभेदशूलं ववर्णता| (1.अधिशब्दस्यास्थिदन्ताभ्यां प्रत्येकमन्वयः, एवं भेदशब्दस्यापि दन्तास्थिभ्याम्' इति %शिवदाससेनः|%) केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः|| 16 || अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम्| शूलमिति अस्थिशूलमेव बोद्धव्यम्|| 16 || <28-17-18.1> रुक् पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा| अरुषां स्थूलमूलानां(2) पर्वजानां च दर्शनम्|| 17 || (2.`स्थूलमूलानां गम्भीरपरिणाहानाम्' इति %शिवदाससेनः|%) मज्जप्रदोषात्, रुगीत्यादि मज्जदोषाज्ज्ञेयम्| अरुंषीति व्रणानि|| 17-18.1 || <28-18.2-19> शुक्रस्य दोषात् क्लैब्यमहर्षणम्| रोगि वा क्लीबमल्पायुर्विरुपं वा प्रजायते|| 18.2 || न चास्य जायते गर्भः पतति प्रस्रवत्यपि| शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्|| 19 || क्लैब्यमिति ध्वजानुच्छ्रायः अहर्षणं च सत्यपि ध्वजोत्थाने मैथुनाशक्तिः|(3) (3.`क्लैब्यमिति सत्यपि ध्वजोत्थाने मैथुनाशक्तिः, अहर्षणं तु ध्वजानुच्छ्रायः' इति पा०|) शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरमिति अत्रापत्यबाधा रोगिक्लीबाद्यपत्यजनकत्वेन, दारबाधा तु स्राविगर्भादिजनकत्वेन|| 18.2 || 19 || <28-20> इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः| उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते|| 20 || उपघातेत्यादौ उपघातो विनाशः, उपतापस्तु किंचिद्वैकल्यम्|| 20 || <28-21> स्नायौ सिराकण्डराभ्यो(4) दुष्टाः क्लिश्नन्ति मानवम्| (4.`सिराकण्डरयोर्दुष्टा' इति पा०|) स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः|| 21 || कण्डाराभ्य इति सप्तम्यर्थे पञ्चमी| खल्ली करपदावमोटनम्| ग्रन्थिः स्नाय्वादिग्रन्थिरेव|| 21 || <28-22> मलानाश्रित्य कुपिता भेदसोषप्रदूषणम्| दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च|| 22 || मलानित्यादौ भेदशोषप्रदूषणमिति यथासंभवं ज्ञेयं; तत्र भेदः पुरीषस्य, शोषस्तु विशेषेण सर्वमलेषु संभवति, प्रदूषणं तु प्रदुष्टवर्णादियुक्तत्वेन प्राकृतवर्णाद्युपघातः| संगोत्सर्गावतीव चेति अतीव सङ्गः अप्रवृत्तिः, अत्युत्सर्गस्तु अतिप्रवृत्तिः|| 22 || <28-23-30> विविधादशितात् पीतादहिताल्लीढखादितात्| भवन्त्येते मनुष्याणां विकारा य उदाहृताः|| 23 || तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा| हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमयाः|| 24 || रसजानां विकाराणां सर्वं लङ्घनमौषधम्| विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्|| 25 || मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च| अष्टौनिन्दितिकेऽध्याये(1) मेदोजानां चिकित्सितम्|| 26 || (1.`अष्टौनिन्दितसंख्याने' इति पा०|) अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्| वस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च|| 27 || मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्| अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया|| 28 || शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते| स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके|| 29 || नवेगान्धारणेऽध्याये चिकित्सासंग्रहः कृतः| मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्|| 30 || संप्रत्यहिताहारजनितान् दोषान् दर्शयन् यथाकर्तव्यमुपदिशति---विविधादित्यादि| भिषग्जितम् `उक्तम्' इति शेषः| पञ्चकर्माणीत्यभिधायापि बस्तय इति वचनं तिक्तोपहितबस्तेर्विशेषेण हितत्वोपदर्शनार्थम्| शुद्धिरिति वमनादिना| सिद्धिः प्रोक्ता क्वचिदिति अतीसारग्रहण्यादौ|| 23-30 || <28-31-32> व्यायामादूम्णस्तैक्ष्ण्याद्धितस्यानवचारणात्| कोष्ठाच्छाखा(2) मला यान्ति द्रुतत्वान्मारुतस्य च|| 31 || (2.`शाखा इति रसादिधातून्' इति %शिवदाससेनः|%) तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिताः| नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः|| 32 || संप्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति तदाह---व्यायामेत्यादि| तत्र व्यायामक्षोभात् कोष्ठं परित्यज्य शाखां मला यान्ति, ऊष्मणो वह्नेस्तीक्ष्णत्वाद्विलायिता दोषाः शाखां यान्ति, हितस्यानवचारणयाऽहितसेवयाऽतिसेवयाऽतिमात्रवृद्धो दोषा जलापूरवद्वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम्| द्रुतत्वान्मारुतस्येति चलत्वाद्वायोर्वायुना क्षिप्तो यातीत्यर्थः; वाय्वन्तरेण च वायोराक्षेपणमुपपन्नमेवेति, अन्यथा मला इति बहुवचनमसाधु| अथ शाखागताः किं कुर्वन्तीत्याह---तत्रस्थाश्चेत्यादि| विलम्बन्ते कदाचिदिति कदाचिद्व्याधिकरणे विलम्बं कुर्वन्ति| कुतो विलम्बन्त इत्याह---न समीरिताः| ये दोषा अल्पत्वेनाबलवन्तस्ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति; तथा त एव नादेश इत्यननुगुणदेशे, तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना| अत्रैव हेतुमाह---भूय इत्यादि| यस्माद्भूयो हेतुप्रतीक्षिणस्तेऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते; एतेन भूयो येऽहेतुप्रतीक्षिणो भवन्ति बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते, अत एवोक्तं कदाचिदिति|| 31 || 32 || <28-33> वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात्| शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात्|| 33 || संप्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणामाह---वृद्ध्येत्यादि| विष्यन्दनादिति विलयनात्, विलीनश्च द्रवत्वादेव कोष्ठे निम्नं याति| पाकादिति पक्वो दोषोऽबद्धत्वेनैव निम्नं कोष्ठं याति|(3) (3.`पाकादिति पाकजनितलाघवात्, पक्वो हि दोषो लघुः सन् कोष्ठं याति' इति %शिवदाससेनः|%) स्रोतोमुखविशोधनादिति अवरोधकापगमात्| वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात् प्राकृतं स्थानं कोष्ठं याति|| 33 || <28-34-35> अजातानामनुत्पत्तौ जातानां विनिवृत्तये| रोगाणां यो विधिर्दृष्टः(1) सुखार्थी तं समाचरेत्|| 34 || (1.`विधिर्दिष्टः' इति पा०|) सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः| ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः|| 35 || इदानीं सङ्क्षेपेणाखिलव्याधिप्रतीकारं सूत्रयति---अजातानामित्यादि|(2) (2.`इदानीं संक्षेपेण निखिलव्याधिप्रतीकारं सूत्रयति---अजातानामित्यादि| यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे| सुखार्थी आरोग्यार्थी| सुखस्य स्वतः पुरुषार्थत्वं दर्शयति---सुखार्था इत्यादि| एतेन निरुपाधीच्छाविषयत्वेन सुखस्य स्वतः पुरुषार्थत्वमित्यर्थः| नन्विदमसङ्गतम्, असुखसाधनेऽप्यसन्मार्गे जनप्रवृत्तिदर्शनादित्याह---ज्ञानाज्ञानेत्यादि| अत्र यथासंख्यमन्वयः; एतेन, असुखसाधनेऽसन्मार्गे `सुखसाधनोऽयम्' इति भ्रमाद्रागाद्वा प्रवर्तते, न तु दुःखकर्तृतानुसन्धानादिति भावः' इति %शिवदाससेनः|%) यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे| ननु, यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं कोऽपि अमार्गे प्रवर्तत इत्याह---ज्ञानेत्यादि| अज्ञानादेव सुखसाधनमिदमिति कृत्वा अपरीक्षकाः प्रवर्तन्ते, न तु दुःखकर्तृतासन्धानादिति भावः|| 34 || 35 || <28-36-38> हितमेवानुरुध्यन्ते(3) प्रपरीक्ष्य परीक्षकाः| (3.`हितमेवेत्यादि| परीक्षकाः सदसद्विवेचकाः प्रेक्षापूर्वककारिणः, हितमायतिविशुद्धमेवेति प्रपरीक्ष्य सम्यग् ज्ञात्वा, अनुरुध्यन्ते कामयन्ते; अनूपपदको हि रुधधातुः कामे वर्तते, वचनं हि `अनुरुधः कामे' इति' इति %शिवदाससेनः|%) रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः|| 36 || श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्| वाग्विशुद्धिः शमो धैर्यमाश्रयन्ति परीक्षकम्|| 37 || लौकिकं नाश्रयन्त्येते गुणा मोहरजः(4) श्रितम्| (4.`मोहतमः श्रितम्' इति पा०|) तन्मूला बहवो(5) यन्ति रोगाः शारीरमानसाः|| 38 || (5.`बहवश्चैव' इति पा०|) हितमेवेति आयतिविशुद्धमेव तदात्वे दुःखकरमपि| प्रियमेवेति तदात्वे सुखकरमायतिविरुद्धम्| लौकिका अपरीक्षकाः| परीक्षकं स्तौति---श्रुतमित्यादि| परीक्षकमाश्रयन्तीति परीक्षके भवन्ति; किंवा, बुद्ध्यादिदेवताः परीक्षकमाश्रयन्ते, यदुक्तं---"विविशुर्ज्ञानदेवताः" (सू.अ.1) इति| तन्मूला इति रजस्तमोमूलाः|| 36 || 38 || <28-39-40> प्रज्ञापराधाद्ध्यहितानर्थान्(6) पञ्च निषेवते| (6.`कथं पुनरपरीक्षके रजस्तमोमूला रोगा भवन्तीत्याह---प्रज्ञापराधादित्यादि| हि यस्मादज्ञोऽपरीक्षकः प्रज्ञापराधाद्रजस्तमोऽभिभूतबुद्धित्वादहितेन्द्रियार्थसेवादिं करोति, अतस्तन्मूला व्याधयो भवन्तीति भावः' इति %शिवदाससेनः|%) संधारयति वेगांश्च सेवते साहसानि च|| 39 || तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते| रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते|| 40 || यथा अपरीक्षके रजस्तमोमूला रोगा भवन्ति तदाह---प्रज्ञापराधादित्यादि| अहितार्थसेवादि च रोगं करोतीति भावः| तदात्वसुखेष्विति वक्तव्ये, यत् `सुखसंज्ञेषु' इति करोति, तत्तदात्वसुखस्यापथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतस्तदात्वेऽप्यसुखत्वं दर्शयति; यथा `सुखसंज्ञकमारोग्यं' (सू.अ.9) इत्यत्रोक्तम्| विज्ञातेति परीक्षकः|| 39 || 40 || <28-41> न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्| परीक्ष्य हितमश्नीयाद्देहो ह्याहारसंभवः|| 41 || न रागादित्यादि| अहितत्वेन जानन्नपि रागादेव कश्चिद्दुष्टः प्रवर्तते, अज्ञानाच्चाहितत्वाज्ञानादेव कश्चिद्धिताध्यवसायेन प्रवर्तते; एतद्द्वयमपि निषिध्यते|| 41 || <28-42> आहारस्य विधावष्टौ विशेषा हेतुसंज्ञकाः| शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्|| 42 || कथमाहारः परीक्ष्य इत्याह---आहारस्येत्यादि| आहारस्य विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने (वि.अ.1) वक्तव्या हेतुसंज्ञकाः क्व हेतुसंज्ञका इत्याह---शुभेत्यादि| शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः, अशुभा अशुभकराः, इति ज्ञेयम्|| 42 || <28-43-44> परिहार्याण्यपथ्यानि सदा परिहरन्नरः| भवत्यनृणतां प्राप्तः साधूनामिह पण्डितः|| 43 || यत्तु रोगसमुत्थानमशक्यमिह केनचित्| परिहर्तुंन तत् प्राप्य शोचितव्यं मनीषिभिः|| 44 || ननु पथ्यसेवायां क्रियमाणायामपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति, तत् किमनेन पथ्यसेवनेनेत्याह---परिहार्याणीत्यादि| अनृणतामिव प्राप्तोऽनृणतां प्राप्तः; एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति| यस्तु दैवागतस्तस्य व्याधिस्तत्र साधवो नैवं पथ्यसेविनं गर्हयन्ति, एतदेवाह---यत्त्वित्यादि| अशक्यं परिहर्तुमिति बलवत्कर्मजन्यत्वादित्यर्थः| न शोचितव्यमिति पुरुषकारस्य दैवजन्येऽवश्यंभाविनि व्याधावकिंचित्करत्वादित्यर्थः|| 43 || 44 || <28-45-48> तत्र श्लोकाः--- आहारसंभवं वस्तु रोगाश्चाहारसंभवाः| हिताहितविशेषाच्च विशेषः सुखदुःखयोः|| 45 || सहत्वे चासहत्वे च दुःखानां(1) देहसत्त्वयोः| (1.`दुःखानां व्याधीनाम्' इति %शिवदाससेनः|%) विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक्|| 46 || तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च| दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च|| 47 || प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्| विविधाशितपीतीये तत् सर्वं संप्रकाशितम्|| 48 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः|| 28 || इत्यन्नपानचतुष्कः|| 7 || संग्रहे वस्त्विति शरीरम्| सहत्वे चासहत्वे चेत्यादिना `शरीराणि चातिस्थूलानि' इत्यादि `विपरीतानि पुनर्व्याधिसहानि' इत्यन्तं(1) ग्रन्थं ज्ञापयति|| 45-48 || (1.`इत्युक्तं' इति पा०|) इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यव्याख्यायां सूत्रस्थाने अन्नपानचतुष्के विविधाशितपीतीयो नामाष्टविंशोऽध्यायः|| 28 || (प्रोओङ् चोम्प्लटेड्) ऊनत्रिंशोऽध्यायः| --**-- <29-1-2> अथातो दशप्राणायतनीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || संप्रत्यध्यायद्व्येऽवशिष्टे वक्तव्ये पूर्वाध्याये `प्राणायतनसमुत्थः' इति प्राणायतनशब्दकीर्तनाद्दशप्राणायतनीय उच्यते; किंवा, अयं दशप्राणायतनीयः सूत्रस्थानोपसंग्रहः, शेषाध्यायस्तु सर्वतन्त्रसंग्रह इति पश्चादुच्यते| इयमप्यर्थपरा संज्ञा, न शब्दानुकारिणी| आयतनानीव आयतनानि, तदुपघाते प्राणोपघातात्, तन्नाशे च प्राणनाशादित्यर्थः| न प्राणस्य जीविताख्यस्य शरीरेन्द्रियसत्त्वात्मसंयोगरूपस्य शङ्खादय एव परमाशयाः, तस्य कृत्स्नशरीराद्याश्रयत्वात्|| 1 || 2 || <29-3-4> दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः|(2) (2.`प्रतिष्ठिता नियताः' इति %शिवदाससेनः|%) शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्|| 3 || तानीन्द्रियाणि विज्ञानं चेतनाहेतुमामयान्| जानीते यः स वै विद्वान् प्राणाभिसर उच्यते|| 4 || मर्मत्रयमिति हृदयबस्तिशिरांसि| तानीति शङ्खादीनि| विज्ञानं बुद्धिः| (3) (3.`विज्ञायतेऽनेनेति विज्ञानं निदानपूर्वरूपरूपोपशयसंप्राप्तिरूपम्' इति %शिवदाससेनः|%) चेतनाहेतुः आत्मा, चेतनासमवायिकारणत्वात्; किंवा चेतनाशब्देनात्मा, हेतुशब्देन तु व्याधीनां जनको हेतुर्निदानरूपस्तथा शमको हेतुर्भेषजरूप उच्यते; आमयशब्देन च लिङ्गमुच्यते| तेन, आध्यात्मिकानीन्द्रियादीनि बाह्यानि च हेतुलिङ्गौषधानि यो जानीत इत्युक्तं भवति; एतावच्चैतच्छास्त्रं यत्--आध्यात्मिकानीन्द्रियाणि तथा हेतुलिङ्गौषधानि च| प्राणाभिसरा महाचतुष्पादे उक्ताः|| 3 || 4 || <29-5> द्विविधास्तु(4) (4.`संप्रति सूत्रस्थानार्थसंग्रहं दर्शयितुं भूमिकां रचयति---द्विविधा इत्यादि| अभिसराः प्रत्यावर्तकाः' इति %शिवदाससेनः|%) खलु भिषजो भवन्त्यग्निवेश ! प्राणानामेकेऽभिसरा हन्तारो रोगाणां, रोगाणामेकेऽभिसरा हन्तारः प्राणानामिति|| 5 || सर्वचिकित्साया वैद्याधीनत्वेन यादृशो वैद्य उपादेयो यादृशश्चानुपादेयस्तद्दर्शनकौशलात् सूत्रस्थानार्थसंग्रहं दर्शयति---द्विविधा इत्यादि| रोगाणामभिसरा इति रोगाणामानेतारः|| 5 || <29-6-7> एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच---भगवंस्ते कथमस्माभिर्वेदितव्या भवेयुरिति|| 6 || भगवानुवाच---य इमे कुलीनाः पर्यवदातश्रुताः परिदृष्टकर्माणो दक्षाः शुचयो जितहस्ता जितात्मानः सर्वोपकरणवन्तः सर्वेन्द्रियोपपन्नाः प्रकृतिज्ञाः(1) (1.`श्रुतं शास्त्रं ज्ञानं वा, जितहस्ता लघुहस्ताः, जितात्मान इति जितेन्द्रियाः, प्रकृतिः कारणम्' इति %शिवदाससेनः|%) प्रतिपत्तिज्ञाश्च ते ज्ञेयाः प्राणानामभिसरा हन्तारो रोगाणां; तथाविधा हि केवले शरीरज्ञाने शरीराभिनिर्वृत्तिज्ञाने प्रकृतिविकारज्ञाने च निःसंशयाः, सुखसाध्यकृच्छ्रसाध्ययाप्यप्रत्याख्येयानां च रोगाणां समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषज्ञाने व्यपगतसंदेहाः, त्रिविधस्यायुर्वेदसूत्रस्य ससंग्रहव्याकरणस्य सत्रिविधौषधग्रामस्य प्रवक्तारः(2), (2.`सत्रिविधौषधग्रामस्येति ग्रामशब्दः समूहवचनः, प्रवक्तार इत्यस्य सर्वैः षष्ठ्यन्तैः प्रत्येकमन्वयः' इति %शिवदाससेनः|%) पञ्चत्रिंशतो मूलफलानां चतुर्णां च स्नेहानां पञ्चानां च लवणानामष्टानां च मूत्राणामष्टानां च क्षीराणां क्षीरत्वग्वृक्षाणां च षण्णां शिरोविरेचनादेश्च पञ्चकर्माश्रयस्यौषधगणस्याष्टाविंशतेश्च यवागूनां द्वात्रिंशतश्चूर्णप्रदेहानां षण्णां च विरेचनशतानां पञ्चानां च कषायशतानां प्रयोक्तारः, स्वस्थवृत्तविहितभोजनपाननियमस्थानचङ्क्रमणशयनासनमात्राद्रव्याञ्जनधूमनावनाभ्यञ्जनपरिमार्जनवेगाविधारणविधारणव्यायामसात्म्येन्द्रियपरीक्षोपक्रमणसद्वृत्तकुशलाः(3), (3.`स्वस्थवृत्तावपि च भोजनओ' इति पा०|) चतुष्पादोपगृहीते च भेषजे षोडशकले सविनिश्चये सत्रिपर्येषणे सवातकलाकलज्ञाने व्यपगतसन्देहाः चतुर्विधस्य च स्नेहस्य चतुर्विंशत्युपनयस्योपकल्पनीयस्य(4) (4.`चतुर्विंशत्युपनयस्येति उपनयो विचारणाः' इति %शिवदाससेनः|%) चतुःषष्टिपर्यन्तस्य(5) (5.`चतुःषष्टिपर्यन्तस्येति रसभेदेन चतुःषष्टिसंख्यापर्यन्तोऽवधिर्यस्य, चतुःषष्टिसंख्याकरसस्येत्यर्थः' इति %शिवदाससेनः|%) च व्यवस्थापयितारः, बहुविधविधानयुक्तानां च स्नेह्यस्वेद्यवम्यविरेच्यविविधौषधोपचाराणां च कुशलाः, शिरोरोगादेर्दोषांशविकल्पजस्य च व्याधिसंग्रहस्य सक्षयपिडकाविद्रधेस्त्रयाणां च शोफानां बहुविधशोफानुबन्धानामष्टचत्वारिंशतश्च रोगाधिकरणानां चत्वारिंशदुत्तरस्य च नानात्मजस्य व्याधिशतस्य तथा विगर्हितातिस्थूलातिकृशानां सहेतुलक्षणोपक्रमाणां स्वप्नस्य च हिताहितस्यास्वप्नातिस्वप्नस्य च सहेतूपक्रमस्य षण्णां च लङ्घनादीनामुपक्रमाणां संतर्पणापतर्पणजानां च रोगाणां सरूपप्रशमनानां शोणितजानां च व्याधीनां मदमूर्च्छायसंन्यासानां च सकारणरूपौषधोपचाराणां कुशलाः, कुशलाश्चाहारविधिविनिश्चयस्य प्रकृत्या हिताहितानामाहारविकाराणामग्र्यसंग्रहस्यासवानां च चतुरशीतेर्द्रव्यगुणकर्मविनिश्चयस्य रसानुरससंश्रयस्य सविकल्पवैरोधिकस्य द्वादशवर्गाश्रयस्य चान्नपानस्य सगुणप्रभावस्य सानुपानगुणस्य नवविधस्यार्थसंग्रहस्याहारगतेश्च हिताहितोपयोगविशेषात्मकस्य च शुभाशुभविशेषस्य धात्वाश्रयाणां च रोगाणां सौषधसंग्रहाणां दशानां च प्राणायतनानां यं च वक्ष्याम्यर्थेदशमहामूलीये त्रिंशत्तमाध्याये तत्र च कृत्स्नस्य तन्त्रोद्देशलक्षणस्य तन्त्रस्य च ग्रहणधारणविज्ञानप्रयोगकर्मकार्यकालकर्तृकरणकुशलाः,(1) (1.`श्रवणग्रहणविज्ञानओ' इति पा०|) कुशलाश्च स्मृतिमतिशास्त्रयुक्तिज्ञानस्यात्मनः शीलगुणैरविसंवादनेन च संपादनेन सर्वप्राणिषु चेतसो मैत्रस्य मातापितृभ्रातृबन्धुवत्, एवंयुक्ता(2) (2.`एवमुक्ताः' इति पा०|)भवन्त्यग्निवेश ! प्राणानामभिसरा हन्तारो रोगाणामिति|| 7 || प्रतिपत्तिज्ञा इति तदात्वे कर्तव्यज्ञाः| शरीराभिनिर्वृत्तिज्ञानं यथा शरीरं शुक्रशोणितसंयोगादिभ्य उपजायते, तथा ज्ञानम्| प्रकृतिविकारज्ञानं सांख्यनयेन शारीरे वक्ष्यमाणम्| त्रिविधस्यायुर्वेदसूत्रस्येति "हेतुलिङ्गौषधज्ञानं" (सू.अ.1) इत्यस्य| इतः प्रभृति च तन्त्रोद्देशलक्षणस्येत्यन्तेन सूत्रस्थानार्थसंग्रहो यथाक्रममनुसारणीयः| ससंग्रहव्याकरणस्येति "सामान्यं च विशेषं च" (सू.अ.1) इत्यादिना दीर्घञ्जीवितीये संग्रहः, व्याकरणं च(3) (3.`संग्रहः सङ्कलय्य कथनं, व्याकरणं च विवरणम्' इति %शिवदाससेनः|%) "सामान्यमेकत्वकरं" (सू.अ.1) इत्यादि| सत्रिपर्येषण इति एषणात्रययुक्ते| नवविधस्येति "चरः शरीरावयवाः" (सू.अ.27) इत्यादेः| आहारगतेरिति "विविधमशितं पीतं" (सू.अ.28) इत्यादिना| तन्त्रोद्देशलक्षणस्येति तत्र तन्त्रोद्देशः "अष्टौ स्थानानि" (सू.अ.30) इत्यादिना, तन्त्रलक्षणं तु आयुषो वेदस्य च यन्निरुक्तौ लक्षणं वक्ष्यति| अत्र स्थानार्थज्ञाने कौशलमभिधायान्यथाप्याह---तन्त्रस्येत्यादि| गृहीतस्योत्तरकालस्मरणं धारणं, विज्ञानम् अर्थतो ज्ञानं, प्रयोगः चिकित्साप्रयोगः, कर्म अनेकधा चिकित्साकरणं, कार्यं धातुसाम्यं, कालः क्रियाकालः, कर्तेह भिषक्, करणं भेषजम्| शास्त्रयुक्तिः शास्त्रयोजना| युक्तिज्ञानस्येति कुशलयोगात् करणे षष्ठी| आत्मन इत्यादि|---आत्मनः शीलगुणैः करणभूतैः मातृपितृबन्धुवत् सर्वप्राणिषु चेतसो मैत्रस्य संपादनेन तथा अविसंवादनेन च कुशला इति ग्रन्थसंबन्धो बोद्धव्यः|| 6 || 7 || <29-8-9> अतो विपरीता रोगाणामभिसरा हन्तारः प्राणानां, भिषक्छद्मप्रतिच्छन्नाः(1) (1.`भिषक्छद्मसु प्रतिच्छन्नाः कण्टकभूता लोकस्य प्रतिरूपेण, इत्युक्तधर्माणो राज्ञां प्रमादादेव चरन्ति राष्ट्राणि' इति पा०|) कण्टकभूता लोकस्य प्रतिरूपकसधर्माणो राज्ञां प्रमादाच्चरन्ति राष्ट्राणि|| 8 || तेषामिदं विशेषविज्ञानं भवति---अत्यर्थं वैद्यवेशेन श्लाघमाना विशिखान्तरमनुचरन्ति कर्मलोभात्, श्रुत्वा च कस्यचिदातुर्यमभितः परिपतन्ति, संश्रवणे चास्यात्मनो वैद्यगुणानुच्चैर्वदन्ति, यश्चास्य वैद्यः प्रतिकर्म करोति तस्य च दोषान्मुहुर्मुहुरुदाहरन्ति, आतुरमित्राणि च प्रहर्षणोपजापोपसेवादिभिरिच्छन्त्यात्मीकर्तुं, स्वल्पेच्छुतां चात्मनः ख्यापयन्ति, कर्म चासाद्य मुहुर्मुहुरवलोकयन्ति दाक्ष्येणाज्ञानमात्मनः प्रच्छादयितुकामाः, व्याधिं चापावर्तयितुमशक्नुवतो व्याधितमेवानुपकरणमपरिचारकमनात्मवन्तमुपदिशन्ति,(2) (2.`अपचारिकं' इति पा०|) अन्तगतं चैनमभिसमीक्ष्यान्यमाश्रयन्ति देशमपदेशमात्मनः कृत्वा, प्राकृतजनसन्निपाते चात्मनः कौशलमकुशलवद्वर्णयन्ति, अधीरवच्च धैर्यमपवदन्ति धीराणां, विद्वज्जनसन्निपातं (चाभिसमीक्ष्य) प्रतिभयमिव कान्तारमध्वगाः परिहरन्ति दूरात्, यश्चैषां कश्चित् सूत्रावयवो भवत्युपयुक्तस्तमप्रकृते प्रकृतान्तरे वा सततमुदाहरन्ति, न चानुयोगमिच्छन्त्यनुयोक्तुं वा, मृत्योरिव चानुयोगादुद्विजन्ते, न चैषामाचार्यः शिष्यः सब्रह्मचारी वैवादिको वा कश्चित् प्रज्ञायत इति|| 9 || भिषक्छद्मचरो वञ्चनार्थकृतभिषग्वेशः| प्रतिरूपकः अन्यथारूपकारी द्रोहकारक (?) इत्युच्यते लोके(3)| (3.`प्रतिरूपेण ब्रह्मचार्यादिवेशेन चरन्तीति प्रतिरूपका धर्मध्वजिनः' इति %शिवदाससेनः|%) राज्ञां प्रमादादिति राज्ञा हि ते कुवैद्याः शासनीयाः| विशिखा रथ्या, किंवा कर्ममार्गः| संश्रवणे चास्येति आतुरस्य श्रवणयोग्ये प्रदेशे| अन्तगतमिति मुमूर्षुम्| अपदेशं व्याजम्| अकुशलवदिति यथा अकुशलाः परस्परविरुद्धमात्मकौशलं वर्णयन्ति तथेत्यर्थः| अधीरवदिति उच्चाटरवाः सन्तः| उपयुक्त इति ज्ञातः| अनुयोगं पृच्छाम्|| 8 || 9 || <29-10-14> भन्ति चात्र--- भिषक्छद्म प्रविश्यैवं व्याधितांस्तर्कयन्ति ये| वीतंसमिव संश्रित्य वने शाकुन्तिका द्विजान्|| 10 || श्रुतदृष्टक्रियाकालमात्राज्ञानबहिष्कृताः| वर्जनीया हि ते मृत्योश्चरन्त्यनुचरा भुवि|| 11 || वृत्तिहेतोर्भिषङ्मानपूर्णान् मूर्खविशारदान्| वर्जयेदातुरो विद्वान् सर्पास्ते पीतमारुताः|| 12 || ये तु शास्त्रविदो दक्षाः शुचयः कर्मकोविदाः| जितहस्ता जितात्मानस्तेभ्यो नित्यं कृतं नमः|| 13 || तत्र श्लोकः--- दशप्राणायतनिके श्लोकस्थानार्थसंग्रहः| द्विविधा भिषजश्चोक्ताः प्राणस्यायतनानि च|| 14 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने दशप्राणायतनीयो नामोनत्रिंशोऽध्यायः|| 29 || वीतंसः पक्षिबन्धनम्| श्रुतं शास्त्रे श्रवणम्| दृष्टं कर्मदर्शनम्| क्रिया चिकित्साज्ञानं, ज्ञानं शास्त्रजन्यं, श्रुतं तु श्रवणमात्रम्| तेभ्यो नित्यं कृतं नम इत्यनेन प्राणाभिसरं स्तौति|| 10-14 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेदीपिकायां सूत्रस्थाने दक्षप्राणायतनीयो नामैकोनत्रिंशोऽध्यायः|| 29 || (प्रोओङ् चोम्प्लटेड्) (प्रोओङ् चोम्प्लटेड्) त्रिंशोऽध्यायः| --**-- <30-1-2> अथातोऽर्थेदशमहामूलीयमध्यायं व्याख्यास्यामः|| 1 || इति ह स्माह भगवानात्रेयः|| 2 || पारिशेष्यात् किंवा सूत्रस्थानमभिधाय तन्त्रसंग्रहं वक्तुमर्थेदशमहामूलीय उच्यते| अत्र `अधिकृत्य कृते ग्रन्थे' (4|3|87) इत्यनुवर्तमाने "अध्यायानुवाकयोर्लुक् च" (5|2|60) इति च्छः|| 1 || 2 || <30-3-4> अर्थे(1) दश महामूलाः समासक्ता(2) महाफलाः| (1.`तत हृदयाश्रितव्याधीनां शीघ्रं प्रतिकर्तव्यतां बोधयितुं सर्वावयवापेक्षया हृदयस्य प्राधान्यमाह---अर्थे इत्यादि| हृदये समासक्ताः प्रसङ्गता महामूला धमन्यो दशेत्यन्वयः| महद्धृदयं मूलं यासामिति विग्रहः| महदर्थयोरर्थं स्पष्टयति---महच्चार्थश्चेत्यादि| अर्थ्यते उपादीयतया याच्यत इत्यर्थः' इति %सिवदाससेनः|%) (2.`सिराः सक्ता' इति पा०|) महच्चार्थश्च हृदयं पर्यायैरुच्यते बुधैः|| 3 || षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्| आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संश्रितम्|| 4 || अर्थे इति हृदये, महामूला इति महद्धृदयं मूलं यासां धमनीनां तास्तथा, समासक्ता इत्याश्रिताः| तस्य हृदयस्य पर्यायानाह---महच्चेत्यादि| महत्संज्ञा तथा अर्थसंज्ञा च हृदयस्य वैद्यव्यवहारसिद्धा न सर्वत्र शास्त्रान्तरेषु| हृदयस्य यथा यन्महत्त्वं यथा वा अर्थ्यमानत्वेनार्थत्वं तद्धृदयस्याभ्यर्हितत्वात्| अभ्यर्हितत्वमाह---ष्ऽअङ्गमित्यादि| षडङ्गानि बाहुद्वयजङ्घाद्वयशिरोन्तराधिरूपाणि यस्य तत् षडङ्गमङ्गम्| अङ्गं च षडङ्गादतिरिक्तं समुदायरूपमवयविरूपं वा| अङ्गमिति वक्तव्ये षडङ्गविशेषणं षण्णामङ्गानामपि हृदयाश्रितत्वप्रतिपादनार्थं; किंवा, अङ्गशब्दस्यावयववाचिनो निषेधार्थम्| विज्ञानं(1) (1.`आत्मा च सगुण इत्यत्र गुणशब्देन विज्ञानातिरिक्त आत्मगुणो गोबलीवर्दन्यायेनाभिधीयते, एवमिन्द्रियाणीत्यनेनापि मनोभिन्नमिन्द्रियमुच्यते; एतच्च विज्ञानमनसोः सजातीयेषु प्राधान्यख्यापनार्थं पृथग्बोध्यम्' इति %शिवदाससेनः|%) च यद्यपि `आत्मा च सगुणः' इति वचनादेव आत्मगुणत्वेन लब्धं, तथाऽप्यात्मगुणेषु प्राधान्यात् पुनः पृथगुच्यते; वचनं हि "सुखं समग्रं विज्ञानं विसर्गे च प्रतिष्ठितम्" इति| इन्द्रियाणि चक्षुरादीनि पञ्च| अर्थपञ्चकं शब्दादि| सगुण इत्यनेन सुखादिग्रहणम्| चेतः मनः| चिन्त्यं मनोविषयः| एते च षडङ्गविज्ञानादयः प्रति प्रति पठिताः(2) (2.`श्रुतिप्रतिपठिताः' इति पा०|) प्रत्येकमेवोपादेयत्वेनः तेनात्र कस्यचिदर्थलब्धत्वेनोपादानं कर्तव्यमिति नोद्भावनीयम्, अर्थलब्धो ह्यर्थः साक्षादनभिधीयमानत्वादप्रधानं भवति|| 3 || 4 || <30-5-6.1> प्रतिष्ठार्थं(3) हि भावानामेषां हृदयमिष्यते| (3.`ननु यद्यप्यात्मनो विभुत्वेन नाधेयत्वमुक्तं, तथाऽपि लिङ्गशरीरावच्छिन्नस्य साङ्ख्यस्वीकृतस्य जीवात्मनो हृदयाश्रितत्वमुपचारेण शक्यते वक्तुम्, एवमात्मगुणस्यापि हृदयाश्रितत्वं परंपरयाऽपि शक्यतेऽभिधातुं, मनसोऽपि प्रायशो हृदय एवावस्थितिरिति तस्यापि हृदयाश्रितत्वमस्तु, एवमतिचिन्तया हृदयमेव पीड्यते नान्यदङ्गमिति दर्शनात्तस्यापि हृदयाश्रितत्वं यथाकथंचिदुपपद्यतां नाम; षडङ्गादीनां तु हृदयाश्रितत्वं कथमपि नोपपद्यते, यावता `हृदयं द्व्यङ्गुलम्' इति वक्ष्यति, षडङ्गाश्रयमङ्गं च महदिति, इन्द्रियाण्याप चक्षुरादीनि हृदयाऽपेक्षया नितरा विप्रकृष्टानि, अर्थाश्च शब्दादयो बाह्यद्रव्याश्रयिण इत्याशङ्कां निराचिकीर्षुराह---प्रतिष्ठार्थमित्यादि' इति %शिवदाससेनः|%) गोपानसीनामागारकर्णिकेवार्थचिन्तकैः|| 5 || तस्योपघातान्मूर्च्छायं भेदान्मरणमृच्छति| 6.1 | अथ कथममी षडङ्गादयो हृदयाश्रयाः, यावता "हृदयं द्व्यङ्गुलं" (वि.अ.8) इति वक्ष्यति, अङ्गं च षडङ्गाश्रयं महत्, इन्द्रियाण्यपि च स्वाश्रयचक्षुरादिस्थितानि, अर्थाश्च बाह्यद्रव्याश्रयिणः, आत्मा चानाश्रित एव व्यापकः, तद्गुणश्च विज्ञानमात्मन्येवाश्रितं, मनोऽप्यनाश्रितमात्मगतं, चिन्त्यं च ध्येयादि न हृदि, इत्याशङ्क्याह---प्रतिष्ठेत्यादि ---प्रतिष्ठा कार्यकरणाविरोधेनावस्थानम्|(4) (4.`कार्यकारणाविरोधेन' इति पा०|) भावानामेषामिति षडङ्गादीनाम्| हृदयमिष्यते `कारणम्' इति शेषः| अत्रैव दृष्टान्तमाह---गोपानसीनामित्यादि| गोपानस्यः गृहाच्छादनाधारकाष्ठानि|(5) (5.`गृहाच्छादनधारककाष्ठानि' इति पा०|) आगारकर्णिका गृहाच्छादनमध्ये गृहाच्छादनकाष्ठनिबन्धनी लोके `आडकम्' इत्युच्यते| अर्थचिन्तकैरिति हृदयचिन्तकैः| तेन, षडङ्गादीनां हृदयाश्रितत्वं नाधाराधेयभावेन, किं तर्हि तदन्वयव्यतिरेकानुविधायित्वेनेति दर्शितं भवति| हृदयाश्रितत्वं हृदये प्रकृतिस्थे षडङ्गादिभावानां प्रकृतिस्थत्वं, हृदयोपघाते तदुपघात इत्यर्थः| यद्यपि च, आत्मविज्ञानमनसां हृदयाश्रितत्वमाधाराधेयभावादपि कष्टसृष्ट्या पार्यते वक्तुं, तथाऽपि सर्वव्यापकत्वान्नोपादेयमाधारधेयत्वम्| नैवम्, आत्मा ह्यत्र संसारी भोगायतनत्वेनाभिप्रेतः, स च हृदयप्रदेश एव सुखदुःखाद्युपलभत इत्यनुभवसिद्धं, तेन हृदयाश्रित इवात्मा| तथा मनोऽपि प्रायेण हृद्येव तिष्ठति, यत उपरतक्रियं मनो हृद्येव तिष्ठति, तथा ध्याने योगे च हृदिस्थमेव मनो भवति| यदप्युक्तम्---"आत्मस्थे मनसि स्थिरे" (शा.अ.1) इति, तदप्यात्मस्थत्वं मनसो हृदयस्थत्वमेव| एवं ज्ञानसुखदुःखानि च हृदयस्थान्येव लक्ष्यन्ते, तथा ह्यतिचिन्तनात्तथा दुःखावेशाद्वा हृदयमेव पीड्यते, नान्यदङ्गम्| भवत्वनेनाव्यापकेनाश्रयाश्रयिभावेन व्युत्पादितेन|(1) (1.`अलमात्मनो व्यापकस्याश्रयाश्रयिभावेन व्युत्पादितेन| यश्चात्मा संसारी हृदयाश्रितो भवति तस्यैव हृदयनाशान्नाश इति भावः' इति पा०|) तमेव हृदयोपघाते षडङ्गादिभावोपघातमाह---तस्योपघातादित्यादि| तस्येति हृदयस्य| उपघातः किञ्चिदुपहननम्| भेदादिति महोपघातात्| मरणं च षडङ्गादीनां सर्वेषामेव यथोक्तप्रतिष्ठानाश इति भावः|| 5-6.1 || <30-6.2-7> यद्धि तत् स्पर्शविज्ञानं धारि तत्तत्र संश्रितम्|| 6.2 || तत् परस्यौजसः स्थानं तत्र चैतन्यसंग्रहः| हृदयं महदर्थश्च तस्मादुक्तं चिकित्सकैः(2)|| 7 || (2.`चिकित्सिते' इति पा०|) कथमेतद्भवतीत्याह---यद्धीत्यादि| स्पर्शो विज्ञायतेऽनेनेति स्पर्शं वा विजानातीति स्पर्शविज्ञानं; तस्यैव विशेषणं---धारीति, धारि तु शरीरेन्द्रियसत्त्वात्मसंयोगः; यदुक्तं---"शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम्" (सू.अ.1) इति; एतेन यः शरीरादिसंयोगः स्पर्शनेन विजानाति सर्वं ज्ञेयं, यश्चायं शरीरधारणाद्धारीत्युच्यते, स हृदि स्थितः| तेन, तदुपघातान्मूर्च्छा तथा तद्भेदान्मरणं चैतन्याननुवृत्तिलक्षणमुपपन्नम्| स्पर्शो हि द्विविध ऐन्द्रियको मानसश्च, एतत्स्पर्शद्वयं विना न किंचिज्ज्ञानं भवति; यदुक्तं---"यश्चैवैन्द्रियकः स्पर्शः स्पर्शो मानस एव च| द्विविधः सुखदुःखानां वेदनानां प्रवर्तकः" (शा.अ.1) इति| मानसं च स्पर्शनं शारीरे यथास्थानमेव दर्शयिष्यामः| स्पर्शो विज्ञायत इति निरुक्तिपक्षे तु स्पर्शशब्देन लक्षणया स्पृश्यमानोऽर्थोऽभिप्रेतः, तेन सर्वज्ञेयावरोधः; यं प्राप्यैवार्थमिन्द्रियाणि स्पर्शेनार्थं(3) (3.`इन्द्रियाण्यस्मद्दर्शनार्थं' इति पा०|) प्रकाशयन्ति, यदुक्तं---"स्पृश्यते नानुपादानो नाऽस्पृष्टो वेत्ति वेदनाः" (शा.अ.1) इति| यद्यपि शरीरेन्द्रियसत्त्वात्मसंयोगः शरीरप्रदेशान्तरेऽप्यस्ति, तथाऽपि नासौ शरीरधारणे तथा ज्ञानोत्पत्तौ वा प्रधानं, तदुपघातेऽपि शरीरधारणज्ञानयोर्दृष्टत्वात्; हृद्गतस्तु संयोगः प्रधानं, तदन्वयव्यतिरेकानुविधायित्वात् स्पर्शज्ञानशरीरधारणयोः; तेन सूक्तं---तत्तत्र संश्रितमिति| हृदयाभ्यर्हितत्वे धर्मान्तरमाह---तत् परस्येत्यादि| परस्य श्रेष्ठस्य| एतेन द्विविधमोजो दर्शयति---परमपरं च; तत्राञ्जलिपरिमाणमपरं, यदुक्तं---"तावदेव परिमाणं श्लैष्मिकस्यौजसः" (शा.अ.7) इति; अल्पप्रमाणं तु परं, यदभिप्रेत्योक्तं---"हृदि तिष्ठति यच्छुद्धं रक्तमीषत्सपतीकम्" (सू.अ.17) इति, तन्त्रान्तरेऽप्युक्तं---"प्राणाश्रयस्यौजसोऽष्टौ बिन्दवो हृदयाश्रिताः" इति; किंच, सति हि परे चापरे चौजसि `परस्य' इति विशेषणं सार्थकं भवति, नत्वेकरूपे| अर्धाञ्जलिपरिमितस्यौजसो धमन्य एव हृदयाश्रिताः स्थानम्| तथा प्रमेहेऽर्धाञ्जलिपरिमितमेवौजः क्षीयते नाष्टबिन्दुकम्, अस्य हि किंचित्क्षयेऽपि मरणं भवति; प्रमेहे तु ओजःक्षये जीवत्येव तावत्; ओजःक्षयलक्षणमप्यर्धाञ्जल्योजःक्षय एव बोद्धव्यम्| ओजःशब्दश्च यद्यपि रसेऽपि वर्तते, यदुक्तं---"रसश्चौजसंख्यातः" (नि.अ.4) इति, तथा "मलीभवति तत् प्रायः कल्पते किंचिदोजसे" (चि.अ.8) इति; तथाऽपीह सर्वधातुसारमोजोऽभिधीयते| एतच्चौज उपधातुरूपं केचिदाहुः; धातुर्हि धारणपोषणयोगाद्भवति, ओजस्तु देहधारकं सदपि न देहपोषकं, तेन नाष्टमो धातुरोजः| केचित्तु शुक्रविशेषमोजः प्राहुः, तच्च न मनः प्रीणाति| ये तु ब्रुवते---सर्वधातूनां सारसमुदयभूतमोजः, ते रसादिसाररूपतया रसादिभ्योऽभिन्नमोज इति पृथग्धातुत्वेनोपधातुत्वेन वा न निर्देश्यमिति पश्यन्ति; वचनं च---"भ्रमरैः फलपुष्पेभ्यो यथा संचीयते मधु| तद्वदोजः शरीरेभ्यो गुणैः संभ्रियते नृणाम्" (सू.अ.17) इति; अत्र शरीरेभ्य इति धातुभ्यः, गुणैरिति सारभागैः| तत्र चैतन्यसंग्रह इति तत्र हृदि आत्मा चैतन्यस्य स्वविषये प्रसृतस्य संग्रहणं(1) (1.`संग्रहं संवरणं' इति पा०|) करोति, तेन प्रसृतं मनो-हृदये निगृह्य योगज्ञो भवत्यात्मेत्युक्तं भवति; ततश्च योगस्य मोक्षसाधनत्वेनोपादेयस्यापि हृदयमेव स्थानमिति हृदयमभ्यर्हितं भवति| यस्मादेवंगुणं हृदयम्, अतो हृदयं `महद्' इति च, तथा `अर्थ' इति चोच्यते चिकित्सकैः|| 6 || 7 || <30-8> तेन मूलेन महता महामूला मता दश | ओजोवहाः शरीरेऽस्मिन् विधम्यन्ते समन्ततः || 8 || संप्रति धमनीनां महामूलत्वं प्रतिपादयति---तेनेत्यादि| तेनेति हृदयेन महता, `युक्ताः' इति शेषः| विधम्यन्ते विसर्पन्ते(2)|| 8 || (2.`विधम्यन्ते विसर्प्यन्ते, किंवा विधम्यन्ते पूर्यन्ते `वाह्येन धातुना' इति शेषः' इति %शिवदाससेनः|%) <30-9-12.1> येनौजसा वर्तयन्ति प्रीणिताः सर्वदेहिनः(3)| (3.`सर्वजन्तवः' इति पा०|) यदृते सर्वभूतानां जीवितं नावतिष्ठते|| 9 || यत् सारमादौ गर्भस्य यत्तद्गर्भरसाद्रसः(4)| (4.`योऽसौ' इति पा०|) संवर्तमानं(5) हृदयं समाविशति यत् पुरा(6)|| 10 || (5.`संवर्धमानं' इति पा०|) (6.`समाविशति यत् पुनः' इति %कविराजश्रीगणनाथसेन%संमतः पाठः, युक्तश्चायं; %भेले(डे)%ऽपि पठ्यते---"हृदो रसो निःसरति तत एव च सर्वतः| सिराभिर्हृदयं चैति तस्माद्धृत्प्रभवाः सिराः" (भे.सू.अ.20)) इति| यस्य(1) नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितम्|(2) (1.`यस्यानाशान्न नाशोऽस्ति' इति पा०|) (2.`धारीति जीवाधिष्ठितं लिङ्गशरीरं, तदेव शरीरधारकत्वाद्धारिशब्देनोच्यते; किंवा, जीवितधारकत्वादोज एव धारिशब्दार्थ उच्यते| यस्य नाशात्तु नाशोऽस्ति धारि यद्धृदयाश्रितमिति एतेन यस्मान्निखिलपदार्थज्ञानहेतुभूतं मनो हृदि संश्रितं तिष्ठति, तस्मात्तदुपघातभेदाभ्यां मनोजीवितयोरप्युपघातभेदाविति मूर्च्छा मरणं चोपपन्नमित्यर्थः| यद्यपि मनोजीविताश्रयत्वेन हृदयमुक्तमेव, तथाऽपि तदुपघातस्य मूर्च्छामरणहेतुत्वप्रदर्शनार्थं पुनरुक्तमिति मन्तव्यम्' इति %शिवदाससेनः|%) यच्छरीररसस्नेहः प्राणा यत्र प्रतिष्ठिताः|| 11 || तत्फला बहुधा(3) वा ताः फलन्तीव (ति) महाफलाः| 12.1 | (3.`विविधाः' इति पा०|) संप्रति धमनीनामुक्तं महाफलत्वं व्युत्पादयन्नाह---येनौजसेत्यादि| येनौजसेति सामान्येन द्विविधमप्योजो ग्राह्यम्| वर्तयन्ति जीवन्ति, वर्तयन्तीति चौरादिको णिच्| प्रीणिता इति तर्पिताः| यत् सारमादौ गर्भस्येति शुक्रशोणितसंयोगे जीवाधिष्ठितमात्रे यत् सारभूतं, तत्रापि तिष्ठति| यत्तद्गर्भरसाद्रस इति गर्भरसाच्छुक्रशोणितसंयोगपरिणामेन कललरूपात्, रस इति सारभूतम्| संवर्तमानं हृदयं समाविशति यत् पुरेति यदा हृदयं निष्पद्यमानं, तदैव व्यक्तलक्षणं सद्धृदयमधितिष्ठति यदित्यर्थः| एतेन, गर्भावस्थात्रयेऽपि तदोजस्तिष्ठतीत्युच्यते; परं गर्भादौ शुक्रशोणितसाररूपतया, कललावस्थायां तु रससाररूपतया, अवयवनिष्पत्तौ तु स्वलक्षणयुक्तमेव भवत्योज इत्योजसः सर्वावस्थाव्यापकत्वेन महत्त्वमुच्यते| यस्य नाशात्तु नाशोऽस्तीति धात्वन्तराक्षयेऽपि सत्योजःक्षये मरणमित्यर्थः| धारीति जीवधारकसंयोगिभ्यः प्रधानत्वात्| शरीररसस्नेह इति शरीरसारसारं; रसशब्दः स्नेहशब्दश्च सारवचनः, तेन शरीररसानां धातूनामपि सार इत्यर्थः| एतच्च प्रकारान्तरेणाभ्यर्हितानेककर्मकथनमोजसोऽभ्यर्हितत्वख्यात्यर्थम्| तत्फला ओजःफला ओजोवहा इति यावत्| एतेन, यथोक्तगुणशालित्वेनौजो महत्; एतद्वहनेन(4) (4.`तद्बलेन' इति पा०|) फलन्तीवेति महाफला धमन्य उक्ताः| द्वितीयां निरुक्तिमाह---बहुधा वा ताः फलन्तीति, `ता हृदयाश्रिता दश धमन्यो बहुधा अनेकप्रकारं फलन्तीति निष्पद्यन्ते; एतेन, मूले हृदये दशरूपाः सत्यो महासंख्याः शरीरे प्रतानभेदाद्भवन्तीत्युक्तम्|| 9-12.1 || <30-12.2> ध्मानाद्धणन्यः स्रवणात् स्रोतांसि सरणात्सिराः|| 12 || धमनीशब्दादिनिरुक्तिमाह---ध्मानादित्यादि| ध्मानात् पूरणाद् वाह्येन रसादिनेत्यर्थः| स्रवणादिति रसादेरेव(5) पोष्यस्य (5.`रसस्यैव पोषकस्य स्रवणात्' इति पाठो युक्तः|) स्रवणात्| सरणाद्(6) (6.`सरणात् अवयवान्तरगमनात्' इति पा०|) देशान्तरगमनात्|| 12.2 || <30-13-14> तन्माहत्ता महामूलास्तच्चौजः परिरक्षता| परिहार्या विशेषेण मनसो दुःखहेतवः|| 13 || हृद्यं यत् स्याद्यदौजस्यं स्रोतसां यत् प्रसादनम्| तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च|| 14 || संप्रति हृदिस्थस्य मनसः परिपालनहेतुमाह--तन्महदित्यादि| तन्महदिति षडङ्गादिस्थानं हृदयम्| ता महामूला इति ओजोवहा धमन्यः| तच्चौज इति येनौजसेत्यादिनोक्तगुणमोजः| प्रशमः शान्तिः| ज्ञानं तत्त्वज्ञानम्|| 13 || 14 || <30-15> अथ खल्वेकं प्राणवर्धनानामुत्कृष्टतममेकं बलवर्धनानामेकं बृंहणानामेकं नन्दनानामेकं हर्षणानामेकमयनानामिति|(1) (1.`नियमानाम्' इति पा०|) तत्राहिंसा प्राणिनां प्राणवर्धनानामुत्कृष्टतमं, वीर्यं बलवर्धनानां, विद्या बृंहणानाम्, इन्द्रियजयो नन्दनानां, तत्त्वावबोधो हर्षणानां, ब्रह्मचर्यमयनानामिति;(2) (2.`वीर्यम् उत्साहः| विद्या योगविद्या| नन्दनानामिति श्रेयःसमृद्धिजननानाम्| अयनानामिति मोक्षसाधनमार्गाणाम्' इति %शिवदाससेनः|%) एवमायुर्वेदविदो मन्यन्ते|| 15 || सेव्यप्रस्तावेन प्राणवर्धनाद्युत्कृष्टान्यहिंसादीन्यप्याह---अथ खल्वित्यादि| एकमिति एकमेव, न द्वितीयमुत्कृष्टतममस्तीत्यर्थः| अयनानामिति मार्गाणाम्| यद्यप्यन्नं प्राणवर्धनं तथाऽप्यहिंसैवोत्कृष्टा, अहिंसया हि धर्मजननात्तत्कृतमविचाल्यं(3) (3.`धर्मजननात्तयाऽऽयुर्वर्धनं' इति पा०|) भवति| यद्यपि मांसं बृंहणप्रधानं, तथाऽपि तच्छरीरमात्रबृंहणं, विद्या तु शरीरमनोबृंहणीयाऽतिरिच्यते|| 15 || <30-16-19> तत्रायुर्वेदविदस्तन्त्रस्थानाध्यायप्रश्नानां पृथक्त्वेन वाक्यशो वाक्यार्थशोऽर्थावयवशश्च प्रवक्तारो मन्तव्याः| तत्राह---कथं तन्त्रादीनि वाक्यशो वाक्यार्थशोऽर्थावयवशश्चोक्तानि भवन्तीति|| 16 || अत्रोच्यते---तन्त्रमार्षं कार्त्स्न्येन यथाम्नायमुच्यमानं वाक्यशो भवत्युक्तम्|| 17 || बुद्ध्या सम्यगनुप्रविश्यार्थतत्त्वं वाग्भिर्व्याससमासप्रतिज्ञाहेतूदाहरणोपनयनिगमनयुक्ताभिस्त्रिवि(4)धशिष्यबुद्धिगम्याभिरुच्यमानं(5) वाक्यार्थशो भवत्युक्तम्|| 18 || (4.`साध्यधर्मवत्त्वेन पक्षकथनं प्रतिज्ञा, यथा---आयुर्वेदो नित्य इति| हेतुः तत्साधकवचनं, यथा---अनादित्वादिति| उदाहरणं दृष्टान्तः, यथा---आत्मवदिति| उपनयो नाम साधनधर्मवत्त्वेन पुनः पक्षकथनं, यथा आत्मा अनादिस्तथा चायमिति| निगमनं तु पुनर्हेतुसाधितस्य साध्यस्य पक्षनिष्ठतया कथनं, यथा---तस्मान्नित्यः' इति %शिवदाससेनः|%) (5.`ओपुरुषबुद्धिगम्याभिः' इति पा०|) तन्त्रनियतानामर्थदुर्गाणां(6) (6.`तन्त्रनियतार्थानां' इति पा०|) पुनर्विभावनैरुक्तमर्थावयवशो भवत्युक्तम्|| 19 || आयुर्वेदश्रवणप्रसङ्गेनायुर्वेदनिरुक्त्याऽऽयुषस्तथाऽऽयुर्वेदस्य च निरूपकं प्रकरणं ब्रूते---तत्रेत्यादि| वाक्यश इत्यादि स्वयमेव व्याकरिष्यति| आर्षम् ऋषिकृतम्| तन्त्रं शास्त्रम्| यथाम्नायमुच्यमानमिति यथापाठक्रमेणोच्यमानम्| उदाहरणं दृष्टान्तः; उपनयः सिद्धान्तोपपादितस्य(1) (1.`सिद्धान्तव्युत्पादितस्य' इति पा०|) साधनधर्मस्य साध्ये पुनः कथनं, यथा---तथा चायं धूमवानिति; निगमनं हेतुसाधितसाध्यधर्मकथनं, यथा---तस्मादग्निमानिति| तन्त्रनियतानामिति(2) (2.`अवयवश इत्यस्यार्थमाह---तन्त्रनियतानामित्यादि| अत्रादि तन्त्रमार्षमिति संबध्यते, तन्त्रनियतानां तन्त्रगतानाम्| दुःखेन गम्यन्ते बुध्यन्ते इति दुर्गाः, दुर्गार्थानामिति दुर्गाश्च ते अर्थाश्चेति तेषां, विभावनैः प्रकाशनैः, तन्त्रस्थितानां दुर्बोधार्थानां यत् पुनः प्रकाशनानि तैरुक्तं व्याख्यातं तन्त्रमवयवश उक्तं भवतीत्यर्थः| अस्योदाहरणं यथा---`शरीरचेष्टा या चेष्टा', `इष्टा या चेष्टा' इति विभज्योक्ते इति द्वितीयचेष्टापदस्यार्थः प्रकाशितो भवतीति, एवमन्यदप्युन्नेयम्' इति %शिवदाससेनः|%) तन्त्रगतानाम्| विभावनैरुक्तमिति व्याख्यानैः कथनम्; उक्तमिति भावे `क्तः'| अस्योदाहरणं यथा---"शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी" (सू.अ.7) इत्यत्र `इष्टा या चेष्टा' इत्येतावन्मात्रमुच्यते, तेन द्वितीयचेष्टापदस्य दुर्गस्य व्याकरणं परं भवति|| 16-19 || <30-20> तत्र चेत् प्रष्टारः स्युः---चतुर्णामृक्सामयजुरथर्ववेदानां कं वेदमुपदिशन्त्यायुर्वेदविदः ?, किमायुः ?, कस्मादायुर्वेदः ?, किमर्थमायुर्वेदः ? शाश्वतोऽशाश्वतो वा ?, कति कानि चास्याङ्गानि ?, कैश्चायमध्येतव्यः ?, किमर्थं च ? इति|| 20 || इदानीमायुर्वेदविदः प्रश्नेनैव निर्णेतव्या इत्यतः प्रश्नानाह---तत्र चेदित्यादि| कं वेदमुपदिशन्ति `आयुर्वेदम्' इति शेषः|| 20 || <30-21> तत्र भिषजा पृष्टेनैवं चतुर्णामृक्सामयजुरथर्ववेदानामात्मनोऽथर्ववेदे भक्तिरादेश्या, वेदो ह्याथर्वणो दानस्वस्त्ययनबलिमङ्गलहोमनियमप्रायश्चित्तोपवासमन्त्रादिपरिग्रहाच्चिकित्सां प्राह; चिकित्सा चायुषो हितायोपदिश्यते|| 21 || अथर्ववेदे भक्तिः सेवेत्यर्थः; एतेन भिषक्सेव्यत्वेनाथर्ववेदस्यायुर्वेदत्वमुक्तं भवति| आयुर्वेदस्याथर्ववेदाभेदहेतुमाह-वेदो हीत्यादि| एतेनैकप्रयोजनत्वादथर्ववेदैकदेश एवायुर्वेद इत्युक्तं भवति|| 21 || <30-22> वेदं चोपदिश्यायुर्वाच्यं;(3) तत्रायुश्चेतनानुवृत्तिर्जीवितमनुबन्धो धारि चेत्येकोऽर्थः|| 22 || (3.`चादिश्य' इति पा०|) प्रश्नक्रमेण वेदं प्रतिपाद्यायुरेव प्रतिपादनीयं भवतीत्याह---वेदं चोपदिश्येत्यादि| चेतनानुवृत्तिरिति चैतन्यसन्तानः; एतच्च गर्भावधिमरणपर्यन्तं बोद्धव्यं, तदूर्ध्वं चेतनाननुवृत्तेः; साक्षादनुपलब्धत्वेनैवाननुवृत्तिरिति भावः| न च वाच्यं प्रसुप्तस्य चैतन्यविच्छेदो भवतीति, यतस्तत्रापि `सुखमहमस्वाप्सम्' इत्युत्तरकालीनप्रतिसन्धानदर्शनात् सूक्ष्मज्ञानमस्त्येव| यद्यपि दीर्घञ्जीवितीये शरीरादिसंयोग आयुरित्युक्तं, तथाऽपि तत्कार्यत्वादिह चैतन्यानुवृत्तिः कार्यकारणयोरभेदविवक्षया आयुरुच्यते| अनुबन्धधारिशब्दौ प्रथमाध्याये व्याकृतौ|| 22 || <30-23> तदायुर्वेदयतीत्यायुर्वेदः;(1) कथमिति चेत् ? उच्यते---स्वलक्षणतः सुखासुखतो हिताहिततः प्रमाणाप्रमाणतश्च; यतश्चायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि वेदयत्यतोऽप्यायुर्वेदः| तत्रायुष्याण्यनायुष्याणि च द्रव्यगुणकर्माणि केवलेनोपदेक्ष्यन्ते तन्त्रेण|| 23 || (1.`तत्रायुर्वेदयति' इति पा०|) कस्मादायुर्वेदः ? इत्यस्योत्तरं---तदायुरित्यादि| वेदयति बोधयति| ये त्वत्र तन्त्रान्तरे विदेर्लाभादयोऽर्था व्याख्याताः, ते न साक्षात्तदर्थजन्या इतीह नोक्ताः| स्वलक्षणत इत्यादि स्वमयवोदाहरिष्यति| आयुष्यानायुष्ये आयुःकारणत्वेन आयुःशब्देन वक्तव्ये, तेनायुष्यानायुष्यवेदपक्षे गौणी निरुक्तिः `आयुर्वेदः' इति; अत एवात्र अपिशब्दः कृतः---अतोऽप्यायुर्वेद इति| अनायुष्यमपि च ज्ञातमसेव्यत्वेनाव्यवह्रियमाणमायुःकरणं(2) (2.`असेव्यत्वेन व्यवह्रियमाणं' इति पा०|) भवत्येव, तेनानायुष्यमप्यायुःकारणतया(3) (3.`आयुः कारणतानाम्नाऽऽयुः शब्दवाच्यमित्यनपराधम्' इति पा०|) आयुःशब्दवाच्यं, नात्रापराधः|| 23 || <30-24> तत्रायुरुक्तं स्वलक्षणतो यथावदिहैव पूर्वाध्याये च| तत्र(4) (4.`यच्च सुखादितस्तत्र' इति पाओ| %योगीन्द्रनाथ%स्तु "तत्र" इति न पठति|) शारीरमानसाभ्यां रोगाभ्यामनभिद्रुतस्य विशेषेण यौवनवतः समर्थानुगतबलवीर्ययशः पौरुषपराक्रमस्य ज्ञानविज्ञानेन्द्रियेन्द्रियार्थबलसमुदये वर्तमानस्य परमर्द्धिरुचिरविविधोपभोगस्य समृद्धसर्वारम्भस्य यथेष्टविचारिणः सुखमायुरुच्यते; असुखमतो विपर्ययेण; हितैषिणः पुनर्भूतानां परस्वादुपरतस्य सत्यवादिनः शमपरस्य(5) (5.`सामपरस्य' इति पा०|) परीक्ष्यकारिणोऽप्रमत्तस्य त्रिवर्गं परस्परेणानुपहतमुपसेवमानस्य पूजार्हसंपूजकस्य ज्ञानविज्ञानोपशमशीलस्य वृद्धोपसेविनः सुनियतरागरोषेर्ष्यामदमानवेगस्य सततं विविधप्रदानपरस्य तपोज्ञानप्रशमनित्यस्याध्यात्मविदस्तत्परस्य लोकमिमं चामुं चावेक्षमाणस्य स्मृतिमतिमतो हितमायुरुच्यते; अहितमतो विपर्ययेण|| 24 || इहैवेति `तत्रायुश्चेतनानुवृत्तिः' इत्यादिना| तत्र शारीरेत्यादिना सुखमायुरभिधत्ते| पौरुषम् उत्कृष्टं कर्म| ज्ञानविज्ञानेन्द्रियैर्बलशब्दः, इन्द्रियार्थेन च समुदयशब्दः संबध्यते; किंवा ज्ञानादिभिः सर्वैरेव समुदयशब्दः संबध्यते; किंवा ज्ञानादिभिः सर्वैरेव `बलसमुदये' इति योज्यं; बलस्य समुदयो बलसमुदयः परमा अत्यर्था ऋद्धिर्यस्य स परमर्द्धिः| समृद्धा निष्पादितसाध्याः सर्वारम्भा यस्य स तथा| हितैषिणो भूतानामिति संबन्धः| तत्परस्येति अध्यात्मपरस्य, अध्यात्मम् आत्मादिस्वरूपम्| अमुं चेति परलोकम्|| 24 || <30-25-26> प्रमाणमायुषस्त्वर्थेन्द्रियमनोबुद्धिचेष्टादीनां विकृतिलक्षणैरुपलभ्यतेऽनिमित्तैः, अयमस्यात् क्षणान्मुहूर्ताद्दिवसात्त्रिपञ्चसप्तदशद्वादशाहात् पक्षान्मासात् षण्मासात् संवत्सराद्वा स्वभावमापत्स्यत इति; तत्र स्वभावः प्रवृत्तेरुपरमो मरणमनित्यता निरोध इत्येकोऽर्थः; इत्यायुषः प्रमाणम्; अतो विपरीतमप्रमाणमरिष्टाधिकारे; देहप्रकृतिलक्षणमधिकृत्य चोपदिष्टमायुषः प्रमाणमायुर्वेद(1)|| 25 || (1.`प्रमाणाप्रमाणमायुर्वेदे' इति पा०|) प्रयोजनं चास्य स्वस्थस्य स्वास्थ्यरक्षणमातुरस्य विकारप्रशमनं च|| 26 || विकृतिरूपैर्लक्षणैः विकृतिलक्षणैः; तेषामेव विशेषणम्---अनिमित्तैः; आकस्मिकैः अरिष्टैरित्यर्थः; अनिमित्ता हि विकृतिरर्थेन्द्रियाणामरिष्टम्| तत्रार्थविकृतिर्यथा---"नानापुष्पोपमगन्धो यस्य वाति दिवानिशम्" (इं.अ.2) इत्यादि, इन्द्रियविकृतिर्यथा---"यश्च पश्यत्यदृश्यान्" (इं.अ.4) इत्यादि, मनोविकृतिर्यथा---"यैः पुरा विन्दते भावैः समेतैः परमा रतिम्| तैरेवारममाणस्य ग्लास्नोर्मरणमादिशेत्" (इं.अ.8) इति, बुद्धिविकृतिर्यथा---"बुद्धिर्बलमहेतुकम्" इत्यादि, चेष्टाविकृतिर्यथा---"विकर्षन्निव यः पादौ च्युतांसः परिधावति" (इं.अ.12) इत्यादि| आदिग्रहणात् परिजनविकृत्यादयो ज्ञेयाः| अत्र च रिष्टप्रस्तावे क्षणादिवर्षान्तकालकथनं वर्षादूर्ध्वं रिष्टजन्यमरणाभावात्| अतो विपरीतमप्रमाणमिति रिष्टहीनं न निश्चितप्रमाणमायुररिष्टाधिकार इत्यर्थः| अन्यदपि चायुः प्रमाणज्ञानमाह-देहप्रकृतीत्यादि(2)| (2.`न केवलमरिष्टाधिकारेऽरिष्टमात्रमधिकृत्यायुषः प्रमाणमुपदिष्टं, देहादिकमधिकृत्यापि विमाने उपदिष्टमित्याह---देहप्रकृतिलक्षणमित्यादि' इति %शिवदाससेनः|%) देहश्च प्रकृतिश्च लक्षणं च देहप्रकृतिलक्षणम्| तत्र देहमधिकृत्यायुःप्रमाणं यथा---"सर्वैः सारैरुपेताः" इत्यारभ्य यावत् "चिरजीविनश्च भवन्ति" (वि.अ.8) इति; प्रकृतितो यथा---"श्लैष्मिका बलवन्तो वसुमन्तो विद्यावन्त ओजस्विनः शान्ता आयुष्मन्तश्च भवन्ति" (वि.अ.8) इति; लक्षणतो यथा---"तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति" (शा.अ.8) इत्यादि| किंवा, देहस्य सहजलक्षणं देहप्रकृतिलक्षणं, तच्च सर्वं सारप्रकृत्यादिलक्षणं बोद्धव्यम्|| 25 || 26 || <30-27> सोऽयमायुर्वेद(3) शाश्वतो (3.`इदानीं किमायुर्वेदः शाश्वतोऽशाश्वतो वेति प्रश्नस्योत्तरमाह---सोऽयमित्यादि| शाश्वत इति अपौरुषेयः| अनादित्वादिति संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृत्वात्, आत्मवदित्यर्थः| न च कल्पादौ हिरण्यगर्भ एवेमं प्रणीतवानित्यसिद्धो हेतुरिति वाच्यं, यतः "यो ब्रह्माणं विदधाति" पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै" इत्यादिश्रुतेर्न हिरण्यगर्भकृतत्वं वेदस्येति| न च शब्दत्वेन वेदस्यापि पौरुषेयत्वं साध्यं, शब्दस्यानित्यत्वात्; किमत्र प्रमाणमिति चेत्, मीमांसका एव पर्यनुयोज्याः, अस्माकं पुनरार्द्रकवणिजां वह्निजलचिन्तया प्रयोजनं नास्तीति| ये तु द्विविधो ह्यार्वेदः शब्दरूपोऽर्थरूपश्च; तत्राद्यः कृतकत्वादनित्य एव, अर्थरूपस्तु नित्य एवेत्याहुः; तेषामायुर्वेदस्य नित्यत्वमर्धशौचन्यायमवगाहते' इति %शिवदाससेनः|%) निर्दिश्यते, अनादित्वात्, स्वभावसंसिद्धलक्षणत्वात्, भावस्वभावनित्यत्वाच्च| न हि नाभूत्(1) (1.`नैवाभूत्' इति पाओ| `इदानीं संप्रदायाविच्छेदं दर्शयितुमायुर्वेदस्य सन्ताननित्यतामाह---नहीत्यादि| अयं भावः---अनादौ संसारे आयुर्युक्तानां प्राणिनामनुच्छेदात् सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, ततश्चायुर्वेदोपकार्यस्यायुः सन्तानस्यानादित्वात्तदुपकरणायुर्वेदेनापि तथा भवितव्यं, नह्युपकरणाभावे उपकार्यत्वं संभवतीति| न हि नाभूत् कदाचिदायुः सन्तान इति न्यायेनायुर्वेदाभिधेयस्यायुःसन्तानस्य नित्यत्वेन तदभिधायकस्यापि नित्यत्वमिति वर्णयन्ति' इति %शिवदाससेनः|%) कदाचिदायुषः सन्तानो बुद्धिसन्तानो वा, शाश्वतश्चायुषो वेदिता, अनादि च सुखदुःखं सद्रव्यहेतुलक्षणमपरापरयोगात्| एष चार्थसंग्रहो विभाव्यते आयुर्वेदलक्षणमिति| गुरुलघुशीतोष्णस्निग्धरूक्षादीनां(2) (2.`यत् पुनर्गुरुलघुओ' इति पा०|) द्रव्याणां सामान्यविशेषाभ्यां वृद्धिह्रासौ, यथोक्तं---गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनां, एवमेवेतरेषामिति, एष भावस्वभावो नित्यः, स्वलक्षणं च द्रव्याणां पृथिव्यादीनां; सन्ति तु द्रव्याणि गुणाश्च नित्यानित्याः| न ह्यायुर्वेदस्याभूत्वोत्पत्तिरुपलभ्यते, अन्यत्रावबोधोपदेशाभ्याम्; एतद्वै द्वयमधिकृत्योत्पत्तिमुपदिशन्त्येके| स्वाभाविकं चास्य लक्षणमकृतकं, यदुक्तमिहाद्येऽध्याये च; यथा---अग्नेरौष्ण्यम्, अपां द्रवत्वम्| भावस्वभावनित्यत्वमपि चास्य, यथोक्तं---गुरुभिरभ्यस्यमानैर्गुरूणामुपचयो भवत्यपचयो लघूनामिति|| 27 || अनादित्वादिति हेतुत्रयमत्र| प्रथमस्य विवरणं---न हीत्यादि| इह व्यवहारनित्यत्वमायुर्वेदे साध्यं, तच्चार्थरूपस्यायुर्वेदस्य न शब्दरूपस्य; किंवा, व्यवहारनित्यायुर्वेदार्थाभिधायकस्यायुर्वेदस्य पारंपर्ययोगान्नित्यत्वं साध्यते| तत्रायुषस्तावदायुर्वेदप्रतिपाद्यस्य नित्यत्वम्| न हि नाभूत् कदाचिदायुः सन्तान इति सर्वदैवायुरपरापरसन्तानन्यायेन विद्यते, आयुर्युक्तानां प्राणिनामनुच्छेदादित्यर्थः| एवं बुद्धिसन्तानोऽपि नहि कदाचिन्नाभूदिति योजना| एतेन तस्यापि सन्तानेन नित्यस्यायुषो वेदनमपि नित्यम्| शाश्वतश्चायुषो वेदितेति अनेनायुर्वेदवेदितृनित्यत्वमुक्तम्| एतेन वेद्यवेदनवेदितॄणामनादित्वादायुर्वेदस्य नित्यत्वम्| न चायुःस्वरूपेणैवायुर्वेदविषयः, किं तर्हि रोगादिगृहीतमित्याह---अनादि चेत्यादि| सुखदुःखमिति आरोग्यं सुखं, व्याधिर्दुःखम्| सद्रव्यहेतुलक्षणमिति सहेतुचिकित्सितलिङ्गम्| हेतुशब्दो हि द्रव्यशब्देनैव व्याधिकारणस्योक्तत्वात् प्रशमहेतुमाह; केचित्तु `सहेतुलक्षणम्' इति पठन्ति, तत्रापि हेतुशब्देन जनकः शमकश्च रोगहेतुर्वाच्यः; यदि वा सुखहेतुर्भेषजं दुःखहेतुश्च निदानमिति ज्ञेयं, लक्षणं च व्याध्यारोग्ययोरुभयोरपि; एतेन दुःखं तावत् कदाचिदप्यजिहासितं न भवति, जिहासितमनुपायं न भवति, उपायश्चायुर्वेद एव, स च सर्वदुःखपरिहारार्थमुपादेयः; तस्माद्दुःखप्रशमनोपायोपदेशरूपायुर्वेदस्यानादितेति भावः| एवं सुखस्य नित्योपादेयस्यानादित्वं ज्ञेयं, तदुपायस्यायुर्वेदस्य च| कथमनादि सुखदुःखमित्याह---अपरापरयोगादिति; सन्तानादित्यर्थः| स्वभावसंसिद्धलक्षणत्वं द्वितीयं हेतुमाह---एष चेत्यादि| एष इति आयुर्बुद्धिवेदितृसुखदुःखानि| अर्थसंग्रहः अभिधेयसंग्रहः; एतेन आयुरादिरायुर्वेदप्रतिपाद्य इति दर्शयति| अयं चायुरादिरत्रायुर्वेदलक्षणमिति विभाव्यते ज्ञायत इत्यर्थः| आयुरादिनाऽभिधेयेनायुर्वेदो लक्ष्यते, वचनं हि---"हिताहितं सुखं दुःखं" (सु.अ.1) इत्याद्यायुर्वेदलक्षणम्| एतेन, आयुरादेरर्थस्यायुर्वेदलक्षणस्यानादितया यथोक्तया स्वभावसंसिद्धलक्षणत्वं व्याकृतं भवति| स्वभावसंसिद्धणिति(1) (1.`स्वभावसंसिद्धं हि सर्वदा सन्तानन्यायेन सिद्धमभिप्रेतम्' इति पा०|) सर्वदा सन्तानन्यायेन सिद्धत्वमभिप्रेतम्| भावस्वभावनित्यत्वादिति तृतीयं हेतुं व्याकरोति---गुर्वित्यादि| गुरुलघुस्निग्धरूक्षशीतोष्णादीनां द्रव्याणां सामान्यविशेषाभ्यां यथाक्रमं वृद्धिह्रासौ भवतः| तदेव पूर्वोक्तं घटयति---गुरुभिरित्यादिना एवमेवेतरेषामित्यन्तेन| एवमेवेतरेषामिति(2) (2.`एतदेव पूर्वोक्तं द्रढयति---एवमेवेतरेषामिति' इति पा०|) लघुभिरभ्यस्यमानैर्लघूनामुपचयो भवति, अपचयो गुरूणामित्यादि द्रष्टव्यम्| एष इत्येवंप्रकारः; भावस्वभावो नित्य इति नैष सामान्यविशेषाभ्यां वृद्धिह्रासरूपो भावस्वभावः कदाचिदन्यथा भवतीत्यर्थः| न केवलमयं भावस्वभावो नित्यः, किंतर्ह्यन्योऽपीत्याह---स्वलक्षणं चेत्यादि| स्वलक्षणं पृथिव्यादीनां खरद्रवत्वादि| कथं पृथिव्यादिस्वलक्षणं नित्यमित्याह--सन्ति त्वित्यादि| द्रव्याणि यस्मात् सर्वदा सन्ति, गुणाश्च नित्याः सन्ति सर्वदा, चकाराद्द्रव्याणि चानित्यानि सन्ति| तत्राकाशादि द्रव्यं नित्यं, पृथिव्यादि कार्यं चानित्यम्| एवंगुणा आकाशपरिमाणादयो नित्याः, अनित्याश्च कार्यगुणा रसादयः, अनित्या अपि च सजातीयापरापरसन्तानन्यायेन सर्वदा तिष्ठन्तीति युक्तमनित्यानामपि सन्ताननित्यत्वमिति भावः| अत्र भावस्वभावनित्यत्वेन हेतुना भावस्वभावस्य व्याधिजनकस्य तथा व्याधिप्रशमकस्ये नित्यत्वेन तत्प्रतिपादकस्यायुर्वेदस्यापि नित्यत्वमुक्तं भवतीति मन्तव्यम्| अथायुर्वेदस्य यत्र तत्रोत्पत्तिश्रवणात् कथं नित्यत्वमित्याह---न ह्यायुर्वेदस्येत्यादि| अभूत्वोत्पत्तिः पूर्वमसत उत्पत्तिः| अन्यत्रावबोधोपदेशाभ्यामिति यत्र यत्रायुर्वेदस्योत्पत्तिरुक्ता, तत्र तत्रावबोधादुपदेशाद्वाः, अवबोधातुत्पत्तिर्यथा---ब्रह्मण आयुर्वेदोत्पत्तिः, उपदेशाच्चोत्पत्तिर्यथा---इन्द्रोपदेशाद्भरद्वाजेन मर्त्यलोके आयुर्वेद उत्पादित इत्यादि| एतद्द्वयमिति अवबोधोपदेशौ|(1) (1.`अवबोधमुपदेशं च' इति पा०|) ननु, स्वभावसंसिद्धलक्षणत्वादिति यो हेतुरुक्तः, तत्र स्वाभाविकं च लक्षणं भविष्यत्यनित्यं च, यथा---घटे कम्बुग्रीवाकारतादि, न हि तत् स्वाभाविकमपि घटस्य नित्यतां साधयतीत्याह---स्वाभाविकं चेत्यादि| अकृतकमिति नास्मदादिना(2) (2.`नान्येनेश्वरादिना' पा०|) कृतम्| यदुक्तमिह---`स्वलक्षणतः सुखासुखतः' इत्यादिना, आद्ये चाध्याये दीर्घञ्जीवितीये "हिताहितं सुखं दुःखं" (सू.अ.1) इत्यादिना| अत्रैवाकृतकत्वे दृष्टान्तमाह---यथाऽग्नेरौष्ण्यमित्यादि| एतेन स्वलक्षणस्याकृतकत्वेन व्यवहारनित्यत्वात्तत्प्रतिपादकस्यायुर्वेदस्यापि व्यवहारनित्यत्वमिति भावः| न केवलं स्वाभाविकं लक्षणमकृतकं, किं तर्हि भावस्वभावनित्यत्वमपि न केनचिदीश्वरादिना कृतमित्याह---भावस्वभावनित्यत्वमपि चेति; अकृतकमिति चकारेणानुकर्षति| तदेव भावस्वभावनित्यत्वं दर्शयति---यथोक्तमित्यादि| सामान्यविशेषकृतवृद्धिह्रासकारको(णो)ऽपि भावस्वभावो न केनचित् कृत इत्यर्थः, ततश्चायुर्वेदोऽपि नित्यः|| 27 || <30-28> तस्यायुर्वेदस्याङ्गान्यष्टौ; तद्यथा---कायचिकित्सा,(3) शालाक्यं, शल्यापहर्तृकं, विषगरवैरोधिकप्रशमनं, भूतविद्या, कौमारभृत्यकं, रसायनं, वाजीकरणमिति|| 28 || (3."कायचिकित्सेति यद्यपि %सुश्रुते% शल्यमेव प्रथमतो निर्दिष्टं, तथाऽप्यस्य तन्त्रस्य कायचिकित्साप्रधानत्वादग्रे तन्निर्देश इति ज्ञेयम्| कायः सकलं शरीरे, तस्य चिकित्सा, प्रायेण रसादेः सर्वाङ्गव्यापकस्य दोषादेव ज्वरातीसाररक्तपित्तादयः संभवन्ति; किंवा, कायति शब्दं करोतीति कायो जाठराग्निः, अङ्गुलीपिहिते कर्णयुगले `धूक्' इति शब्दश्रवणात्तात्स्थ्याद्वा कायशब्देनाग्निरुच्यते, उक्तं च %भोजे%---"जाठरः प्राणिनामग्निः काय इत्यभिधीयते| यस्तं चिकित्सेत् सीदन्तं स वै कायचिकित्सकः" इति; युक्तं चैतत्, यतो ज्वरातीसारदायः कायचिकित्साविषया रोगा अग्निदोषादेव भवन्ति| शलाका पटलवेधनी, तस्याः कर्म शालाक्यं; ब्राह्मणादित्वात् ष्यङ्, शालाक्यप्रधानमङ्गं शालाक्यम्| एतेन शिरोरोगप्रतीकारस्यापि ग्रहणं, प्रधान्यं च शालाक्यस्य, प्रधानचक्षुर्विषयतया; एवमन्यत्रापि प्राधान्येन व्यपदेशः| शल्यमिति `शल' हिंसायामिति धातुः, तस्माच्चौरादिण्यन्तादच्, शलः शलनं हिंसेत्यर्थः, शलस्य निमित्तं संयोग इति विवक्षायां "तस्य निमित्तं संयोगोत्पातौ" (पा.अ.5|1|38) इत्यनुवर्तमानात् "गोदत्यचोऽसंख्यापरिमाणाश्वादेर्यत्" (पा.अ.5|1|39) इति द्व्यच्त्वाद्यत्, तेन शल्यं हिंसोचितसंबन्धः, तदाहरणार्थं तन्त्रमपि शल्यम्| कौमारभृत्यमिति कुमाराणां भृतिर्धारणं पोषणं च, तस्येदमिति कौमारभृत्यं; "तस्येदम्" (पा.अ.4|3|120) इति यत्| रसायनानीति अत्र रसशब्देन रसकार्यत्वात् सर्वेषामेव धातूनां ग्रहणं, तेन रसादीनां शुक्रान्तानां किंवा रसवीर्यविपाकानामयनं लाभोपायो रसायनं; वक्ष्यति च--"लाभोपायो हि शस्तानां रसादीनां रसायनम्" (चि.अ.1) इति| वाजीकरणमिति अवाजिनं वाजिनं कुर्वन्त्यनेनेति वाजीकरणं, येन वाऽत्यत्यर्थं व्यज्यते स्त्रीषु शुक्रं तद्वाजीकरणं, वक्ष्यति च---""येन नारीषु सामर्थ्यं वाजिवल्लभते नरः| व्यजते चाधिकं येन वाजीकरणमेव तत् (चि.अ.1) इति| `व्रजेच्चात्यधिकम्' इति पाठे पुनः पुनर्गच्छेदित्यर्थः| शब्दसिद्धिस्तु पृषोदरादित्वात्| अन्ये तु, वाजो वेगः प्रस्तावाच्छुक्रस्य, स विद्यते येषां ते वाजिनः, ते क्रियन्तेऽनेनेति वाजीकरणमित्याहुः| किंवा, वाजः शुक्रं, सोऽस्यास्तीति वाजी, अवाजी वाजी क्रियते येन तद्वाजीकरणम्| किंवा, वाजो मैथुनम्, उक्तं हि %हारीते%---"वाजो नाम प्रकाशत्वात्तच्च मैथुनसंज्ञितम्| वाजीकरणसंज्ञाभिः पुंस्त्वमेव प्रचक्षते"---इति %शिवदाससेनः|%) संप्रति कानि चेत्यादिप्रश्नस्योत्तरं---तस्येत्यादि| कायस्यान्तरग्नेश्चिकित्सा कायचिकित्सा| पटलवेधशलाकाप्रधानमङ्गं शालाक्यम्| गरः कालान्तरप्रकोपि विषं, वैरोधिकं संयोगविरुद्धम्|(1) (1.`संयोगिविषम्' इति पा०|) भूतानां राक्षसादीनां ज्ञानार्था प्रशमार्था च विद्या भूतविद्या| कुमारस्य भरणमधिकृत्य कृतं कौमारभृत्यम्|| 28 || <30-29> स चाध्येतव्यो ब्राह्मणराजन्यवैश्यैः| तत्रानुग्रहार्थं प्राणिनां ब्राह्मणैः, आरक्षार्थं(2) (2.`आत्मरक्षार्थं' इति पा०|) राजन्यैः, वृत्त्यर्थं वैश्यैः; सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सर्वैः| तत्र यदध्यात्मविदां धर्मपथस्थानां धर्मप्रकाशकानां वा मातृपितृभ्रातृबन्धुगुरुजनस्य वा विकारप्रशमने प्रत्यत्नवान् भवति, यच्चायुर्वेदोक्तमध्यात्ममनुध्यायति वेदयत्यनुविधीयते वा, सोऽस्य परो धर्मः; या पुनरीश्वराणां वसुमतां वा सकाशात् सुखोपहारनिमित्ता भवत्यर्थावाप्तिरारक्षणं च, या च स्वपरिगृहीतानां प्राणिनामातुर्यादारक्षा, सोऽस्यार्थः; यत् पुनरस्य विद्वद्ग्रहणयशः(3) (3.`विद्वद्ग्रहणं यशः' इति पा०|) शरण्यत्वं च, या च संमानशुश्रूषा, यच्चेष्टानां विषयाणामारोग्यमाधत्ते सोऽस्य कामः| इति यथाप्रश्नमुक्तमशेषेण|| 29 || आरक्षार्थं राजन्यैरिति क्षत्रियस्य परिपालनधर्मत्वात्| अनुध्यायति मनसा चिन्तयति| वेदयतीति अन्यस्य प्रतिपादयति| अनुविधीयत इति तदनुगुणं(4) (4.`तदनुगुणदेहमनुतिष्ठति' इति पा०|) देहेनानुतिष्ठति| आरक्षणम् आत्मादिरक्षणम्| स्वपरिगृहीतानामिति भृत्यादीनाम्| विद्वद्ग्रहणमेव यशः विद्वदुपादेयताजन्यं यश इत्यर्थः| इष्टानामिति वनितादीनाम्|| 29 || <30-30> अथ भिषगादित एव भिषजा प्रष्टव्योऽष्टविधं भवति---तन्त्रं, तन्त्रार्थान्, स्थानं, स्थानार्थान्, अध्यायम्, अध्यायार्थान्, प्रश्नं, प्रश्नार्थांश्चेति; पृष्टेन चैतद्वक्तव्यमशेषेण वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति(5)|| 30 || (5."वक्तव्यमिति वक्ष्यमाणं तन्त्रादिस्वरूपम्| वाक्यश इत्यादिपूर्ववद्व्याख्येयम्' इति %शिवदाससेनः|%) भिषक्परीक्षार्थं पृच्छाविधिमाह---अथेत्यादि|| 30 || <30-31-32> तत्रायुर्वेदः शाखा विद्या सूत्रं ज्ञानं शास्त्रं लक्षणं तन्त्रमित्यनर्थान्तरम्(6)|| 31 || (6.उक्तानामेव तन्त्रादीनां स्वरूपं क्रमेणाह---तत्रेत्यादि| तत्र तेषु तन्त्रादिषु मध्ये `तन्त्रस्वरूपं निरुच्यते' इति शेषः; अनर्थान्तरमिति अर्थान्तरमर्थभेदः, न विद्यतेऽर्थभेदो यत्र तत्तथा, अभिन्नार्थमित्यर्थः| एतेन, एते शब्दा यस्यार्थस्याभेदेन वाचकाः, तत्तन्त्रमिति तन्त्रस्वरूपं दर्शितं भवति|" इति %शिवदाससेनः|%) तन्त्रार्थः(1) (1.`तन्त्रार्थ इति तन्त्रस्यार्थोऽभिधेयं, स च हिताहितादिरूपमायुरायुष्याश्च पदार्थाः| स्वलक्षणैरिति आयुश्चेतनानुवृत्तिर्जीवितमित्यादिना ग्रन्थेनोक्तैरायुः स्वरूपैः' इति %शिवदाससेनः|%) पुनः स्वलक्षणैरुपदिष्टः| स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकार्यकालकर्तृकरणविधिविनिश्चयाद्दशप्रकरणः, तानि च प्रकरणानि केवलेनोपदेक्ष्यन्ते तन्त्रेण|| 32 || तत्रेत्यादि| स्वलक्षणैरिति तदायुर्वेदयतीत्यायुर्वेदः, इत्यादिना हिताहितायूरूपैरित्यर्थः| प्रकरणैरिति आयुर्वेदप्रदेशैः| दशप्रकरणानि दशभेदाः, ते च शरीरादयो दश| तत्र शरीरं पञ्चमहाभूतविकारसमुदयात्मकमवयवादिभेदाद्बहुप्रकारं; वृत्तिश्चाहारोऽशितपीतादिभेदभिन्ना(न्नः); हेतुस्तु व्याधिहेतुरसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामलक्षणः; व्याधिश्च धातुवैषम्यरूपः; कर्म चिकित्सा; कार्यम् आरोग्यं; कालः ऋत्वादिः, क्रियाकालश्च; कर्ता भिषक्; करणं भेषजं; विधिः विधानम् उपकल्पना, सा च कालव्याधिद्रव्यापेक्षा बोद्धव्या, यथा---"हेमन्तेऽभ्यसतस्तोयमुष्णमायुर्न हीयते" (सू.अ.6) इत्यादि; देशस्त्वत्राहितो हेतुग्रहणेन, हितस्तु देशः करणग्रहणेन गृहीतो मन्तव्यः(2)| (2.`हिताहितदेशौ तु करणहेतुशब्दाभ्यां गृहीतौ मन्तव्यौ' इति %शिवदाससेनः|%) शरीरवृत्त्यादिभेदाश्च बहवः कृत्स्ने तन्त्रे बुद्धिमता बोद्धव्याः| केवलेनेति समग्रेण|| 31 || 32 || <30-33> तन्त्रस्यास्याष्टौ स्थानानि;(3) (3.`तन्त्रमष्टौ स्थानानीत्यादिना स्थानमाह' इति %शिवदाससेनः|% `तन्त्रमष्टौ स्थानानि' इति पा०|) तद्यथा---श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानानि| तत्र त्रिंशदध्यायकं श्लोकस्थानम्, अष्टाष्टाध्यायकानि निदानविमानशारीरस्थानानि, द्वादशकमिन्द्रियाणां, त्रिंशकं चिकित्सितानां, द्वादशके कल्पसिद्धिस्थाने भवतः|| 33 || तन्त्रस्यास्येत्यादि| इन्द्रियाणां चिकित्सितानां चेत्युभयत्रापि स्थानमिति शेषः|| 33 || <30-34> भवति चात्र--- द्वे त्रिंशके द्वादशकं त्रयं च त्रीण्यष्टकान्येषु समाप्तिरुक्ता| श्लोकौषधारिष्टविकल्पसिद्धि- निदानमानाश्रयसंज्ञकेषु|| 34 || त्रिंशके इति सूत्रस्थानं चिकित्सितं च| आश्रयसंज्ञकं शारीरस्थानम्, आश्रयो हि शरीरमुच्यते|| 34 || <30-35> स्वे स्वे स्थाने यथास्वं च स्थानार्थ उपदेक्ष्यते| सविंशमध्यायशतं शृणु नामक्रमागतम्|| 35 || सविंशमिति विंशतिशब्दात् स्वार्थे `डः', स्वार्थिकश्च `डः' प्रत्ययो भवति; तेन %ललितेश्वरे% च---"चतुर्विंशाधिकं" इति प्रयोगः सिद्धो भवति; वचनं हि "चतुर्विंशाधिकं ज्ञेयं भुवनानां शतत्रयम्" इति| एवं %सुश्रुते%ऽपि `सविंशं' (सु.सू.अ.1) इति व्याख्येयम्|| 35 || <30-36-68> दीर्घञ्जीवोऽप्यपामार्गतण्डुलारग्वधादिकौ| षड्विरेकाश्रयश्चेति(1) चतुष्को भेषजाश्रयः|| 36 || (1.`षड्विरेकशतश्चेति' इति पा०|) मात्रातस्याशितीयौ च नवेगान्धारणं तथा| इन्द्रियोपक्रमश्चेति चत्वारः स्वास्थ्यवृत्तिकाः(2)|| 37 || (2.`स्वस्थवृत्तिकाः' इति पा०|) खुड्डाकश्च चतुष्पादो महांस्तिस्रैषणस्तथा| सह वातकलाख्येन विद्यान्नैर्देशिकान् बुधः|| 38 || स्नेहनस्वेदनाध्यायावुभौ यश्चोपकल्पनः| चिकित्साप्राभृतश्चैव सर्व एव प्रकल्पनाः|| 39 || कियन्तःशिरसीयश्च त्रिशोफाष्टोदरादिकौ| रोगाध्यायो महांश्चैव रोगाध्यायचतुष्टयम्|| 40 || अष्टौनिन्दितसंख्यातस्तथा लङ्घनतर्पणे| विधिशोणितिकश्चैव व्याख्यातास्तत्र योजनाः|| 41 || यज्जःपुरुषसंख्यातो भद्रकाप्यान्नपानिकौ| विविधाशितपीतीयश्चत्वारोऽन्नविनिश्चयाः|| 42 || दशप्राणायतनिकस्तथाऽर्थेदशमूलिकः| द्वावेतौ प्राणदेहार्थौ प्रोक्तौ वैद्यगुणाश्रयौ|| 43 || औषधस्वस्थनिर्देशकल्पनारोगयोजनाः| चतुष्काः षट् क्रमेणोक्ताः सप्तमश्चान्नपानिकः|| 44 || द्वौ चान्त्यौ संग्रहाध्यायाविति त्रिंशकमर्थवत्| श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरःशुभम्(3)|| 45 || (3.`इति त्रिंशकं श्लोकस्थानं समुद्दिष्टमित्यन्वयः, अर्थवदिति स्थानार्थसहितं, शिर इव शिरः प्रधानत्वात्' इति %शिवदाससेनः|%) चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः| श्लोकार्थः संग्रहार्थश्च श्लोकस्थानमतः स्मृतम्|| 46 || ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादनिदाने च स्यादपस्मारिणां च यत्|| 47 || इत्यध्यायाष्टकमिदं निदानस्थानमुच्यते| रसेषु त्रिविधे कुक्षौ ध्वंसे जनपदस्य च|| 48 || त्रिविधे रोगविज्ञाने स्रोतःस्वपि च वर्तने| रोगानीके व्याधिरूपे रोगाणां च भिषग्जिते|| 49 || अष्टौ विमानान्युक्तानि मानार्थानि महर्षिणा| कतिधापुरुषीयं च गोत्रेणातुल्यमेव च|| 50 || खुड्डिका महती चैव गर्भावक्रान्तिरुच्यते| पुरुषस्य शरीरस्य विचयौ द्वौ विनिश्चितौ|| 51 || शरीरसंख्या सूत्रं च जातेरष्टममुच्यते|(4) (4.`सूत्रं च जातेरिति जातिसूत्रीयमित्यर्थः' इति %शिवदाससेनः|%) इत्युद्दिष्टानि मुनिना शारीराण्यत्रिसूनुना|| 52 || वर्णस्वरीयः पुष्पाख्यस्तृतीयः परिमर्शनः| चतुर्थ इन्द्रियानीकः पञ्चमः पूर्वरूपिकः|| 53 || कतमानिशरीरीयः पन्नरूपोऽप्यवाक्शिराः| यस्यश्यावनिमित्तश्च सद्योमरण एव च|| 54 || अणुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्| द्वादशाध्यायकं स्थानमिन्द्रियाणामिति स्मृतम्(1)|| 55 || (1.`प्रकीर्तितम्' इति पा०|) अभयामलकीयं च प्राणकामीयमेव च| करप्रचितकं वेदसमुत्थानं रसायनम्|| 56 || संयोगशरमूलीयमासिक्तक्षीरकं तथा| माषपर्णभृतीयं च पुमाञ्जातबलादिकम्|| 57 || चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते| रसायनमिति ज्ञेयं वाजीकरणमेव च|| 58 || ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः| शोषोन्मादेऽप्यपस्मारे क्षतशोथोदरार्शसाम्|| 59 || ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम्| छर्दिवीसर्पतृष्णानां विषमद्यविकारयोः|| 60 || द्विव्रणीयं त्रिमर्मीयमूरुस्तम्भिकमेव च| वातरोगे वातरक्ते योनिव्यापत्सु चैव यत्|| 61 || त्रिंशच्चिकित्सितान्युक्तान्यतः कल्पान्(2) प्रचक्ष्महे| (2.`अतः कल्पान् परं शृणु' इति पा०|) फलजीमूतकेक्ष्वाकुकल्पो धामार्गवस्य च|| 62 || पञ्चमो वत्सकस्योक्तः षष्ठश्च कृतवेधने| श्यामात्रिवृतयोः कल्पस्तथैव चतुरङ्गुले|| 63 || तिल्वकस्य सुधायाश्च सप्तलाशङ्खिनीषु च| दन्तीद्रवन्त्योः कल्पश्च द्वादशोऽयं समाप्यते|| 64 || कल्पना पञ्चकर्माख्या बस्तिसूत्री तथैव च| स्नेहव्यापदिकी सिद्धिर्नेत्रव्यापदिकी तथा|| 65 || सिद्धिः शोधनयोश्चैव बस्तिसिद्धिस्तथैव च| प्रासृती मर्मसंख्याता सिद्धिर्बस्त्याश्रया च या|| 66 || फलमात्रा तथा सिद्धिः सिद्धिश्चोत्तरसंज्ञिता| सिद्धयो द्वादशैवैतास्तन्त्रं चासु(3) समाप्यते|| 67 || (3.`चात्र' इति पा०|) स्वे स्वे स्थाने(4) तथाऽध्याये चाध्यायार्थः प्रवक्ष्यते| (4."अध्यायमुक्त्वाऽध्यायार्थमाह---स्वे स्वे स्थान इत्यादि| स्वे स्वे स्थाने योऽध्यायो वक्तव्यस्तत्र तत्र चाध्याये तस्य तस्याध्यायस्यार्थसंग्रहो वाच्य इत्यर्थः; चकारोऽत्र अध्यायार्थ इत्यनन्तरं योज्यः, तेन `स्थानार्थः' इति समुच्चीयते; ततश्च स्थानान्ते स्थानार्थसंग्रहमध्यायान्ते चाध्यायार्थसंग्रहं यथाक्रमेण वक्ष्यतीत्यर्थः| यद्यपि शारीरस्थाने तत्स्थानार्थो विशिष्य न वक्तव्यः, तथाऽपि शारीरस्थानस्य शरीरनिरूपणरूपो योऽर्थः सः "शरीरं चिन्त्यते सर्वं दैवमानुषसंपदा" (शा.अ.8) इत्यादिशारीरशब्दनिरुक्तिद्वारेणैवोक्त इति ज्ञेयम्| तं ब्रूयादिति तं सर्वं तन्त्रार्थं स्थानार्थमध्यायार्थं च| अर्थसंग्रहादिति ल्यब्लोपे पञ्चमी, तन्त्रादीनामर्थं संगृह्य संक्षिप्येत्यर्थः| सर्वतः अनवशेषतः| यथास्वमित्यनेन यो यस्यार्थस्तस्य संग्रहं कृत्वा तन्त्रार्थं स्थानार्थमध्यायार्थं चाशेषतो ब्रूयादित्यर्थः" इति %शिवदाससेनः|%) तं ब्रूयात् सर्वतः सर्वं यथास्वं(5) ह्यर्थसंग्रहात्|| 68 || (5.`यथार्थाद्ध्यनुसंग्रहात्' इति पा०|) दीर्घञ्जीवेत्यादिसंज्ञाः श्लोकानुरोधादेकदेशलक्षणा बोद्धव्याः| प्राणदेहार्थावित्यादौ देहशब्देनौजोऽभिधीयते(1)| (1."प्राणदेहार्थावित्यत्र देहशब्देन हृदयं तथा तदाश्रितमोजोऽप्यभिधीयते" इति %शिवदाससेनः|%) शिरः शुभमित्यत्र शिर इव शिरः| श्लोकार्थ इत्यादौ संग्रहार्थश्चेति चकारात् सुश्रुतोक्तसूत्रणादिकं, तेन "सूत्रणात् सूचनाच्चैव धारणादर्थसन्ततैः| सूत्रस्थानं समुद्दिष्टम्" (सु.सू.अ.3) इत्येतदपि गृहीतं भवति| मानार्थानीति ज्ञानार्थानि| इन्द्रियाणामिति रिष्टानाम्| चतुष्कद्वयमिति रसायनपादचतुष्क एकः, वाजीकरणपादचतुष्कश्चैकः, चतुष्पादश्चाध्यायो भवतीति युक्तमेवाध्यायत्वम्| तन्त्रं चासु समाप्यत इति आसु समाप्तासु तन्त्रं समाप्यत इत्यर्थः| चाध्यायार्थ इति चकारो भिन्नक्रमे; तेन अध्यायार्थश्चाध्यायान्ते तथा स्थानार्थश्च स्थानान्ते कृतसंग्रहः| यद्यपि शारीरे स्थानार्थो न व्यक्तः, तथाऽपि शारीरशब्दव्युपत्त्या बोद्धव्यस्तन्त्रान्तराद्वा; यथा---"शरीरं चिन्त्यते सर्वं दैवमानुषसंपदा| सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते" (शा.अ.8) इति|| 36-68 || <30-69-71> पृच्छा तन्त्राद्यथाम्नायं विधिना प्रश्न उच्यते| प्रश्नार्थो युक्तिमांस्तस्य तन्त्रेणैवार्थनिश्चयः(2)|| 69 || (2."तन्त्रादिति तन्त्रमारभ्य| यथाम्नायं यथाक्रमम्| विधिना सामान्यविशेषप्रकारेण, पूर्वापरविरोधादिदोषशून्येन वा पृच्छा प्रश्न उच्यत इत्यर्थः| प्रश्नार्थं विवृणोति---प्रश्नार्थ इत्यादि| तस्य प्रश्नस्य तन्त्रेण शास्त्रेणार्थनिश्चयो यः स प्रश्नार्थः प्रश्नप्रयोजनमुच्यते| युक्तिमानिति युक्तिमान् उपपत्तिमान्" इति %शिवदाससेनः|%) निरुक्तं(3) तन्त्रणात्तन्त्रं, स्थानमर्थप्रतिष्ठया| (3.`तन्त्रादिशब्दानां निरुक्तिद्वारेणार्थं स्पष्टयति---निरुक्तमित्यादि| तन्त्रणादिति व्युत्पादनात्| अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात्| एतेन तन्त्र्यते व्युत्पाद्यतेऽनेनेति तन्त्रं शास्त्रं, तथा चार्थाः प्रतिष्ठन्त्यस्मिन्निति स्थानमिति निरुक्तिर्दर्शिता भवति' इति %शिवदाससेनः|%) अधिकृत्यार्थमध्यायनामसंज्ञा प्रतिष्ठिता(4)|| 70 || (4.`अधिकृत्येति निरुक्त्यैकदेशप्रकाशनमधिकृतोऽध्यायार्थः, तत्प्रयुक्ता नामसंज्ञा अध्यायनामसंज्ञा योगरूढसंज्ञेत्यर्थः| किंवा अधिकृत्येति तृतीयान्तपदम्; तेन, अधिकृतिरधिकृतार्थसंबन्धः, तेनोपलक्षिताऽध्यायसंज्ञेत्यर्थः" इति %शिवदाससेनः|%) इति सर्वं यथाप्रश्नमष्टकं संप्रकाशितम्| कार्त्स्न्येन चोक्तस्तन्त्रस्य संग्रहः सुविनिश्चितः|| 71 || विधिना प्रश्न इत्यत्र विधिनेति पूर्वापरविरोधादिदोषशून्येन वाक्येन| तन्त्रणादिति शरीरधारणात्; किंवा आयुर्वेदानुपालनात्| अर्थप्रतिष्ठयेति प्रधानभूतार्थावस्थानात्| एताश्च योगरूढाः संज्ञाः; तेन, अतिप्रसङ्गो न वाच्यः| अधिकृत्येति अधिकारिणं कृत्वा| अर्थं दीर्घञ्जीवितादिकम्| अध्यायनामसंज्ञा अध्यायरूपा नामसंज्ञा, नामसंज्ञा च योगरूढा संज्ञोच्यते; किंवा, `अध्यायो नाम' इति पाठः, तदा नामशब्दः प्रकाशने, तेन अधिकार इत्यर्थः| अर्थशब्दोऽत्रार्थान्तरे, तेन युक्ताऽध्यायसंज्ञा, सा च अधिकरणसाधना करणसाधना वा कर्मसाधना वा बोद्धव्या| अधीयतेऽस्मिन्, अध्येत्यनेन वा, अधीयते वेत्यध्यायः|| 69-71 || <30-72-74> सन्ति पाल्लविकोत्पाताः(1) संक्षोभं जनयन्ति ये| (1.`पल्लविकोपेताः' इति पा०|) वर्तकानामिवोत्पाताः सहसैवाविभाविताः|| 72 || तस्मात्तान्(2) पूर्वसंजल्पे सर्वत्राष्टकमादिशेत्| (2.`तस्मात्तु पूर्वकं जल्पे' इति पा०|) परावरपरीक्षार्थं तत्र शास्त्रविदां बलम्|| 73 || शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः| भ्रमन्त्यल्पबलास्तन्त्रे ज्याशब्देनेव वर्तकाः|| 74 || प्रश्नाष्टकस्योक्तस्य निराकरणीयसंज्ञामाह(3)---(3.`निराकरणीयतामाह' इति पा०|) सन्तीत्यादि| पाल्लविकाः| प्रादेशिकाः| वर्तका अकस्मादुत्पतन्तः क्षोमं मनसो जनयन्तीति लोकप्रसिद्धम्| अष्टकमिति यथोक्तं प्रश्नाष्टकम्| परावरौ श्रेष्ठाश्रेष्ठौ| तत्र शास्त्रविदां बलमिति शास्त्रविद एव प्रश्नाष्टकं जानन्ति न पाल्लविकाः|| 72-74 || <30-75-81> पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते| स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः|| 75 || तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः| स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते|| 76 || बभ्रुर्गूढ इवोर्णाभिरबुद्धिरबहुश्रुतः| किं वै वक्ष्यति संजल्पे कुण्डभेदी जडो यथा|| 77 || सद्वृत्तैर्न विगृह्णीयाद्भिषगल्पश्रुतैरपि| हन्यात् प्रश्नाष्टकेनादावितरांस्त्वाप्तमानिनः(4)|| 78 || (4.`ये प्रमादिनः' इति पा०|) दम्भिनो मुखरा ह्यज्ञाः प्रभूताबद्धभाषिणः| प्रायः, प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः|| 79 || तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाश्रितः| स्वल्पाधाराज्ञमुखरान्मर्षयेन्न विवादिनः|| 80 || परो भूतेष्वनुक्रोशस्तत्त्वज्ञान(ने)परा दया| येषां तेषामसद्वादनिग्रहे निरता मतिः|| 81 || प्रकृतिः स्वभावः| बभ्रुरूर्णावान् कश्चित् पशुः, स यथा मेषं युद्धायात्मीयामिवोर्णां दृष्ट्वा उपसर्पन्नङ्गभङ्गमाप्नोति, तद्वदज्ञोऽप्याप्तं प्राप्य भिद्यत इत्यर्थः; किंवा बभ्रुर्वद्धनकुल ऊर्णाराशिमध्यगो यथा किंचिन्न प्रतिपद्यते, तथाऽबुद्धिरपि संजल्पे वादिप्रतिवादिकथायाम्| कुण्डभेदी भ्रष्टयोनिः; तेन पृच्छादितात्मीयनिर्णितजातिर्यथाऽवदातजातिः सन् कश्चिद्ब्रूते, तथाऽबुद्धिरपि संजल्पे| विगृह्णीयाद् विगृह्य संभाषां कुर्यात्| इतरान् असद्वृत्तान्| स्वल्पाधाराः स्वल्पश्रुताः| न मर्षयेदिति नोपेक्षेत| अज्ञवैद्यसंवादप्रतिषेधफलमाह---परो भूतेष्वित्यादि| निरता इति तत्परा|| 75-81 || <30-82-83> असत्पक्षाक्षणित्वार्तिदम्भपारुष्यसाधनाः| भवन्त्यनाप्ताः स्वे तन्त्रे प्रायः परविकत्थकाः|| 82 || तान् कालपाशसदृशान् वर्जयेच्छास्त्रदूषकान्| प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्तमाः|| 83 || अज्ञवैद्यफलमाह---असत्पक्षेत्यादि| असत्पक्षादि साधनं येषां ते तथा; असत्पक्षः अनागमपक्षसिद्धः पक्षः| अक्षणित्वं पृच्छार्थमनुयुक्तस्य(1) (1.`पृच्छार्थमाकृष्टस्य' इति पा०|) `संप्रति वक्तुं क्षणो नास्ति' इति भाषणम्, अर्तिः पृच्छार्थमनुयुक्तस्य शिरोव्यथादिकमुद्भाव्य(2) (2.`उच्चार्य' इति पा०|) भाषणं, दम्भः पुस्तकवैद्यभाण्डादिभिः स्वार्थोत्कर्षप्रतिपादनं, पारुष्यं कृच्छ्रतोऽपि नवाच्यत्वादिपरुषभाषणम्|(3) (3.`पृच्छताऽपि वाच्यत्वादिपरुषभाषणम्' इति पा०|) अनाप्ताः स्वे तन्त्र इति स्वतन्त्रानभिज्ञानात्| परविकत्थकाः परदूषकाः|| 82-83 || <30-84-85> समग्रं दुःखमायत्तमविज्ञाने द्वयाश्रयम्| सुखं समग्रं विज्ञाने विमले च प्रतिष्ठितम्|| 84 || इदमेवमुदारार्थमज्ञानां न प्रकाशकम्| शास्त्रं दृष्टिप्रणष्टानां यथैवादित्यमण्डलम्|| 85 || द्वयाश्रयमिति मनःशरीराश्रयम्| समग्रमिति शारीरं मानसं च सुखमारोग्यादिरूपम्| विज्ञाने विमल इति विशुद्धज्ञाने, किंवा विज्ञाने विमल इति मोक्षे, मोक्षे हि सुखं स्वच्छं समग्रं च दुःखासंभिन्नत्वात्; किंवा, भट्टदर्शनात् सुसंभवम्| इदमिति शास्त्रम्| एवमुदारार्थमिति लोकद्वयहितार्थाभिधायकम्| दृष्टिप्रणष्टानामिति प्रणष्टदृशाम्|| 84 || 85 || <30-86-90> तत्र श्लोकाः--- अर्थे दशमहामूलाः संज्ञा चासां यथा कृता| अयनान्ताः षडग्र्याश्च रूपं वेदविदां च यत्|| 86 || सप्तकश्चाष्टकश्चैव परिप्रश्नाः सनिर्णयाः| यथा वाच्यं यदर्थं च षड्विधाश्चैकदेशिकाः|| 87 || अर्थेदशमहामूले सर्वमेतत् प्रकाशितम्| संग्रहश्चायमध्यायस्तन्त्रस्यास्यैव केवलः|| 88 || यथा सुमनसां सूत्रं संग्रहार्थं विधीयते| संग्रहार्थं तथाऽर्थानामृषिणा संग्रहः कृतः|| 89 || इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थानेऽर्थेदशमहामूलीयो नाम त्रिंशोऽध्यायः|| 30 || अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते| इयताऽवधिना सर्वं सूत्रस्थानं समाप्यते|| 90 || संग्रहे संज्ञा चासां यथा कृतेति `तेन मूलेन महता महामूला' इत्यादिना| अयनान्ताः षडग्र्याश्चेति `एकं प्राणवर्धनानाम्' इत्यादिनोक्ताः| एते चाहिंसादयोऽग्र्याधिकारे यज्जःपुरुषीये उक्ता उल्लङ्घ्येहोक्ता अध्यात्मविषयत्वेन, पूर्वोक्तास्त्वग्र्यरोगाधिकारिकाः; उक्तं हि तत्र---"अलमेतद्विकाराणाम्" (सू.अ.25) इत्यादि| सप्तकः प्रश्नः `किमायुः ? कस्मादायुर्वेदः ?' इत्यादि; अष्टकः प्रश्नः `तन्त्रं तन्त्रार्थं' इत्यादि|| 86-90 || इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां सूत्रस्थानेऽर्थेदशमहामूलीयस्त्रिंशत्तमोऽध्यायः|| 30 || इति चरकचतुराननश्रीमच्चक्रपाणिदत्तकृतायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां प्रथमं सूत्रस्थानम्|| 1 || (प्रोओङ् चोम्प्लटेड्)