प्रथमोऽध्यायः <1-1> रागादिरोगान् सततानुषक्तान् अशेषकायप्रसृतानशेषान्| औत्सुक्यमोहाऽरतिदाञ्जघान योऽपूर्ववैद्याय नमोऽस्तु तस्मै||1|| <1-2> आयुः कामयमानेन धर्मार्थसुखसाधनम्| आयुर्वेदोपदेशेषु विधेयः परमादरः||2|| <1-3><1-4> ब्रह्मास्मृत्वाऽऽयुषो वेदं प्रजापतिमजिग्रहत्| सोऽश्विनौ तौ सहस्राक्षं सोऽत्रिपुत्रादिकान्मुनीन्||3|| तेऽग्निवेषादिकांस्ते तु पृथक् तन्त्राणि तेनिरे| तेभ्योऽतिविप्रकीर्णेभ्यः प्रायः सारतरोच्चयः||4|| <1-5> क्रियतेऽष्टाङ्गहृदयं नातिसंक्षेपविस्तरम्| कायबालग्रहोर्ध्वाङ्गशल्यदंष्ट्राजरावृषान्||5|| <1-6> अष्टावङ्गानि तस्याहुश्चिकित्सा येषु संश्रिता| वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः||6|| <1-7> विकृताविकृता देहं घ्नन्ति ते वर्तयन्ति च| ते व्यापिनाऽपि ह्रृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः||7|| <1-8> वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्| तैर्भवेद्विषमस्तीक्ष्णो मन्दश्चाग्निः समैः समः||8|| <1-9> कोष्ठः क्रूरो मृदुर्मध्यो मध्यः स्यात्तैः समैरपि| शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमे||9|| <1-9> तैश्च तिस्रः प्रकृतयो हीनमध्योत्तमाः पृथक्| समधातुः समस्तासु श्रेष्ठा, निन्द्या द्विदोषजाः||10|| <1-11> तत्र रूक्षो लघुः खरः सूक्ष्मश्चलोऽनिलः| पित्तं सस्नेहतीक्ष्णोष्णे लघु विस्रं सरं द्रवम्||11|| <1-12> स्निग्धाः शीतो गुरुर्मन्दः श्लक्ष्णोमृत्स्नः स्थिरः कफः| संसर्गः सन्निपातश्च तद्द्वि-त्रि-त्रिक्षयकोपतः||12|| <1-13> रसाऽसृङ्भांसमेदोऽस्थिमज्जशुक्राणि धातवः| 'सप्तदूष्याः' मला-मूत्रशकृत्स्वेदादयोऽपि च||13|| <1-14> वृद्धिः समानैः सर्वेषां विपरीतैर्विपर्ययः| रसाः स्वाद्वम्ललवणतिक्तोषणकषायकाः||14|| <1-15> षड्, द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः| तत्राऽऽद्या मारुतं घ्नन्ति त्रयस्तिक्तादयः कफम् || <1-16> कषायतिक्तमधुराः पित्तमन्ये तु कुर्वते| शमनं कोपनं स्वस्थहितं द्रव्यमिति त्रिधा||16|| <1-18> उष्णशीतगुणोत्कर्षात्तत्र वीर्यं द्विधा स्मृतम्| त्रिधा विपाको द्रव्यस्य स्वाद्वम्लकटुकात्मकः||17|| <1-18> गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः| गुणाः ससूक्ष्म-विशदा विंशतिः सविपर्ययाः||18|| <1-19> कालार्थकर्मणां योगो हीन-मिथ्याSतिऽमात्रकः| सम्यग्योगश्च विज्ञेयो रोगाऽऽरोग्यैककारणम्||19|| <1-20> रोगस्तु दोषवैषम्यं, दोषसाम्यमरोगता| निजागन्तुविभागेन तत्र रोगा द्विधा स्मृताः||20|| <1-21> तेषां कायमनोभेदादधिष्ठानमपि द्विधा| रजस्तमश्च मनसो द्वौ च दोषावुदाहृतौ||21|| <1-22> दर्शनस्पर्शनप्रश्नैः परीक्षेत च रोगिणम्| रोगं निदान-प्राग्रूपलक्षणोपशयाऽऽप्तिभिः||22|| <1-23> भूमिदेहप्रभेदेन देशमाहुरिह द्विधाः जाङ्गलं वातभूयिष्ठमनूपं तु कफोल्वणम्||23|| <1-24> साधारणं सममलं त्रिधा भूदेशमादिशेत्| क्षणादिर्व्याध्यवस्था च कालो भेषजयोगकृत्||24|| <1-25> शोधनं शमनं चेति समासादौषधं द्विधा| शरीरजानां दोषाणां क्रमेण 'परमौषधम्'||25|| <1-26> वस्तिर्विरेका वमनं तथा तैलं घृतं मधु| धीधैर्यात्मादिविज्ञानं 'मनोदोषौषधं' परम्||26|| <1-27> भिषकग् द्रव्याण्युपस्थाता रोगी पादचतुष्टयम्| चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम्||27|| <1-28> दक्षस्तीर्थात्तच्शास्त्रार्थो दृष्टकर्मा शुचिर्भिषक| बहुकल्पं बहुगुणं सम्पन्नं योग्यमौषधम्||28|| <1-29> अनुरक्तः शुचिर्दक्षो बुद्धिमान् पऽरिचारकः| आढ्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानपि||29|| <1-30><1-31> सर्वौषधक्षमे देहे यूनः पुंसो जितात्मनः| अमर्मगोऽल्पहेत्वग्ररूपरूपोऽनुपद्रवः||30|| अतुल्यदूष्यदेशर्तुप्रकृतिः पादसम्पदि| ग्रहेष्वनुगुणेष्वेकदोषमार्गो नवः 'सुखः'||31|| <1-32> शस्रादिसाधनः कृच्छ्रः सङ्करे च ततो गदः| शेषत्वादायुषो 'याप्यः' पथ्याभ्यासाद्विपरोयये||32|| <1-33> अनुपक्रम एव स्यात्स्थितोऽत्यन्तविपर्यये| औत्सुक्य-मोहाऽरतिकृद् दृष्टरिष्टोऽक्षनाशनः||33|| <1-34><1-35> त्यजेदार्तं भिषग्भूपैर्द्विष्टं तेषां द्विषं द्विषम्| हीनोपकरणं व्यग्रमविधेयं गतायुषम्||34|| चण्डं शोकातुरं भीरुं कृतघ्नं वैद्यमानिनम्| तन्त्रस्यास्य परं चातो वक्ष्यतेऽध्यायसङ्ग्रहः||35|| <1-36><1-37><1-38><1-39> आयुष्कामदिनर्त्वीहारोगाऽनुत्पादनद्रवाः| अन्नज्ञानाऽन्नसंरक्षामात्राद्रव्यरसाश्रयाः||36|| दोषादिज्ञानतद्भेदतच्चिकित्साद्युपक्रमाष्H| शुद्ध्यादिस्नेहन-स्वेद-रेकाऽऽस्थापन-नावनम्||37|| धूम-गण्डूष-दृक्सेक-तृप्ति-यन्त्रक-शस्त्रकम्| सिरावधिः शल्यविधिः शस्त्रक्षाराग्निकर्मिकौ||38|| सूत्रस्थानमिमेऽध्याया 'त्रिंशत्' 'शरीरमुच्यते'| गर्भावक्रन्तितद्व्यापदङ्गमर्मविभागिकम्||39|| <1-39> <1-40> विकृतिर्दुतजं 'षष्ठं' 'निदानं सार्वरोगिकम्'| ज्वारासृक्_श्वासयक्ष्मादिमदाद्यर्शोऽतिसारिणाम्||40|| <1-41> मूत्राघातप्रमेहाणां विद्रध्याद्युदरस्य च पाण्डुकुष्ठानिलार्तानां वातास्रस्य च 'षोडश'||41|| <1-42><1-43><1-44> चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि| वमौ मदात्ययेऽर्शः सु विशि द्वौ द्वौ च मूत्रिते||42|| विद्रधौ गुल्म्ऽअजठरपाण्डुशोफविसर्पिषु| कुष्ठश्वित्रानिलव्याधिवातास्रेषु चिकित्सितम्||43|| द्वाविंशति रिमेऽध्यायाः कल्पसिद्धिरतः परम्| कल्पो वमेर्विरेकस्य तत्सिद्धिर्बस्तिकल्पना||44|| <1-45> सिद्धिर्बस्त्यापदां, षष्ठो द्रव्यकल्पोऽत उत्तरम्| बालोपचारे तद्व्याधौ तद्ग्रहे, द्वौ च भूतगे||45|| <1-46><1-47><1-48> उन्मादेऽथ स्मृतिभ्रंशे, द्वौ द्वौ वर्त्मसु सन्धिषु| दृक्तमोलिङ्गनाशेषु त्रयो, द्वौ द्वौ च सर्वगे||46|| कर्णनासामुखशिरोव्रणे, भङ्गे भगन्दरे| ग्रन्थ्यादौ क्षुद्ररोगेषु गुह्यरोगे पृथग्द्वयम्||47|| विषे भुजङ्गे कीटेषु मूषकेषु रसायने| चत्वारिंशोऽनपत्यानामध्यायो बीजपोषणः||48|| <1-48 1/2> इत्यध्यायशतं विंशिं षड्_भिः स्थानैरुदीरितम्||48 1/2|| इति श्रीवैद्यपतिसिंहगुप्तसूनुवाग्भटवरचितायाम- ष्टाङ्गहृदयसंहितायां सूत्रस्थाने आयुष्का- मीयो नाम प्रथमोऽध्यायः||1|| 2 द्वितीयोऽध्यायः2 अथातो दिनचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <2-1><2-2><2-3> ब्रह्मे मुहूर्त उत्तिष्ठेत्स्वस्थो रक्षार्थमायुषः| शरीरचिन्तां निर्वर्त्य कृतशौचविधिस्ततः||1|| अर्कन्यग्रोधखदिरकरञ्जककुभादिजम्| प्रातर्भुक्त्वा च मुद्वग्रं कषायकटुतिक्तकम्||2|| कनीन्यग्रसमस्थूलं प्रगुणं द्वादशाङ्गुलम्| भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्||3|| <2-4> नाद्यादजीर्णवमथुश्वासकासज्वराऽर्दिती| तृष्णाऽऽस्यापाकहृन्नेत्रशिरः कर्णमयी च तत्||4|| सौवीरमञ्जनं नित्यं हितमक्ष्णोस्ततो भजेत्| चक्षुस्तेजोमयं तस्य विशेषात् श्लेष्मतो भयम्||5|| <2-6> योजयेत्सप्तरात्रेऽस्मात्स्राव(1)णार्थं रसाञ्जनम्| ततो नावन-गण्डूष-धूम-ताम्बूल-भाग्भवेत्||6|| <2-7> ताम्बूलं क्षतपित्तास्ररूक्षोत्कुपितचक्षुषाम्| विषमूर्च्छामदार्तानामपथ्यं शोषिणामपि||7|| <2-8> अभ्यङ्ग माचरेन्नित्यं, स जराश्रमवातहा| दृष्टिप्रसादपुष्ट्यायुः स्वप्नसुत्वक्त्वदार्ढ्यकृत्||8|| शिरः श्रवणपादेषु तं विशेषेण शीलयेत्| वर्ज्योऽभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः||9|| <2-10> लाघवं कर्मसामर्थ्यं दीप्तोऽग्निर्मेदसः क्षयः| विभक्तघनगात्रत्वं व्यायामादुपजायते||10|| <2-11> वातपित्तामयी बालो वृद्धोऽजीर्णी च तं त्यजेत्| अर्धशक्त्या निषेव्यस्तु बलिभिः स्निग्धभोजिभिः||11|| <2-12> शीतकाले वसन्ते च, मन्दमेव ततोऽन्यदा| तं कृत्वाऽनुसुखं देहं मर्दयेच्च समन्ततः||12|| <2-13> तृष्णा क्षयः प्रतमको रक्तपित्तं श्रमः क्लमः| अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||13|| <2-14> व्यायामजागराध्वस्रीहास्यभाष्यादिसाहसम्| गजं सिंह इवाकर्षन् भजन्नति विनश्यति||14|| <2-15> उद्वर्तनं कफहरं मेदसः प्रविलायनम्| स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्||15|| <2-16> दीपनं वृष्यमायुष्यं 'स्नान' मूर्जाबलप्रदम्| कण्डूमलश्रमस्वेदतन्द्रातृड्_दाहपाप्मजित्||16|| <2-17> उष्णाम्बुनाऽधः कायस्य परिषेको बलावहः| तेनैव तूत्तमाङ्गस्य बलह्रृत्केशचक्षुषाम्||17|| <2-18> स्नानमर्दितनेत्रास्यकर्णरोदातिसारिषु| आध्यमानपीनसाजीर्णभुक्तवत्सु च गर्हितम्||18|| <2-19> जीर्णे हितं मितं चाद्यान्न वेगानीरयेद्बलात्| न वेगितोऽन्यकार्यः स्यान्नाजित्वा साध्यमामयम्||19|| <2-20> सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः| सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत्||20|| <2-21> भक्त्या कल्याणमित्राणि सेवेतेतरदूरगः| हिंसास्तेयाऽन्यथाकामं पैशुन्यं परुषानृते||21|| <2-22> सम्भिन्नाऽलापं व्यापादमभिध्या-दृग्विपर्ययम्| पापं कर्मेति दशधा कायवाङ्मानसैस्त्यजेत्||22|| <2-23> अवृत्ति-व्याधि-शोकाऽऽर्ताननुवर्तेत शक्तितः| आत्मवत्सततं पश्येदपि कीटपिपीलिकम्||23|| <2-24> अर्चयेद् देव-गो-विप्र-वृद्ध-वैद्य-नृपाऽतिथीन्| विमुखान्नार्थिनः कुर्यान्नाऽवमन्येत नाऽक्षिपेत्||24|| <2-25> उपकारप्रधानः स्यादपकारपरेऽप्यरौ| सम्पद्विपत्स्वेकमना, हेतावीर्ष्येत्फले न तु||25|| <2-26> काले हितं मितं ब्रूयादविसंवादि पेशलम्| पूर्वाभिभाषी, सुमुखः सुशीलः करुणा-मृदुः||26|| <2-27> नैकः सुखी, न सर्वत्र विश्रब्धो, न च शङ्कितः| न कञ्चिदात्मनः शत्रुं नात्मानं कस्यचिद्रिपुम्||27|| <2-28> प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभोः| जनस्याऽऽशयमालक्ष्य यो यथा परितुष्यति||28|| <2-29> तं तथैवाऽनुवर्तेत पराराधनपण्डितः| न पिडयेदिन्द्रियाणि न चैतान्यतिलालयेत्||29|| <2-30> त्रिवर्गशून्यं नाऽरम्भं भजेत्तं चाविरोधयन्| अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमाम्||30|| <2-31> नीच-रोम-नख-श्मश्रुर्निर्मलाङ्घ्रिमलायनः| स्नानशीलः सुसुरभिः सुवेषोऽनुल्बणोज्ज्वलः||31|| <2-32> धारयेत्सततं रत्नसिद्धमन्त्रमहौषधीः| साऽऽतपत्र-पदत्राणो विचरेद्युगमात्रदृक्||32|| <2-33> निशि चाऽऽत्ययिके कार्ये दण्डि मौली सहायवान्| चैत्यपूज्यध्वजाऽशास्तच्छायाभस्मतुषाऽशुचीन्||33|| <2-34> नाऽऽक्रामेच्छर्करालोष्टबलिस्नानभुवोऽपि च| नदीं तरेन्न बाहुभ्यां, नाऽग्निस्कन्धमभिव्रजेत्||34|| <2-35> सन्दिग्धनावं वृक्षं च नाऽरोहेद् दुष्टयानवत्| नासंवृतमुखः कुर्यात्क्षुतिहास्यविजृम्भणम्||35|| <2-36> नासिकां न विकुष्णीयान्नाकस्माद्विनिवर्तयेत्| नाङ्गै श्चेष्टेत विगुणं,नाऽऽसीतोत्कटकश्चिरम्||36|| <2-37> देहवाक्_चेतसां चेष्टाः प्राक् श्रमाद्विनिवर्तयेत्| नोर्ध्वजानुश्रिरं तिष्ठेत् नक्तं सेवेत न द्रुमम्||37|| <2-38> तथा चत्वरचैत्यान्तश्चतुष्पथसुरालयान्| सूनाऽटवीशून्यगृहश्मशाननि दिवाऽपि न||38|| <2-39> सर्वथेक्षेत नाऽऽदित्यं, न भारं शिरसा वहेत्| नेक्षेत प्रततं सूक्ष्मं दीप्ताऽमेध्याऽप्रियाणि च||39|| <2-40> मद्यविक्रय-सन्धान-दानाऽऽदानानि नाऽऽचरेत्| पुरोवाताऽऽतप-रजस्तुषारपरुषाऽनिलान्||40|| <2-41><2-42><2-43><2-44> अनृजुः क्षवथूद्गारकासस्वप्नान्नमैथुनम्| कूलच्छायां नृपद्विष्टं व्यालदंष्ट्रिविषाणिनः||41|| हीनानार्यातिनिपुणसेवां विग्रहमुत्तमैः| सन्ध्यास्वभ्यवहारस्रीस्वप्नाध्ययनचिन्तनम्||42|| शत्रु-सत्र-गणाऽऽकीर्णं-गणिका-पणिकाऽशनम्| गात्रवक्रनखैर्वाद्यं हस्तकेशाऽवधूननम्||43|| तोयाग्निपूज्यमध्येन यानं धूमं शवाश्रयम्| मद्यातिसक्तिं विश्रम्भस्वातन्त्र्ये स्रीषु च त्यजेत्||44|| <2-45> आचार्यः सर्वचेष्टासु लोक एव हि धीमतः| अनुकुर्यात्तमेवातो लौकिकेऽर्थे परीक्षकः||45|| <2-46> आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः| स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्व्रतम्||46|| <2-47> नक्तंदिनानि मे यान्ति कथम्भूतस्य सम्प्रति| दुःखभाङ् न भवत्येव नित्यं सन्निहितस्मृतिः||47|| <2-48> इत्याचारः समासेन, यं प्राप्नोति समाचरन्| आयुरारोग्यमैश्वर्यं यशो लोकांश्च शाश्वतान्||48|| इति श्रीवैद्यपतिसिंहगुप्तसूनु श्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दिन- चर्या नाम द्वितीयोऽध्यायः||2|| 2 तृतियोऽध्यायः अथात ऋतुचर्याध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <3-1> मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षड् ऋतवः स्मृताः| शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः||1|| <3-2> शिशिराद्यास्रिभिस्तैस्तु विद्यादयनमुत्तरम्| आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्||2|| <3-3><3-4> तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः| आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः||3|| तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्| तस्मादादानमाग्नेयम् ऋतवो दक्षिणायनम्||4|| <3-5> वर्षादयो विसर्गश्च यद्बलं विसृजत्ययम्| सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः||5|| <3-6> मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले| स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः||6|| <3-7> शीतेऽग्र्यं वृष्टिघर्मेऽल्पं बलं मध्यं तु शेषयोः| बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः||7|| <3-8> भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरीतः| अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणान् रसान्||8|| <3-9> दैर्ध्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः| अवश्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु||9|| <3-10> वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्| नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः||10|| <3-11><3-12><3-13><3-14> कषायापह्रतस्नेहस्ततः स्नातो यथाविधि| कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः||11|| रसान् स्निग्धान् पलं पुष्टं गौडमच्छसुरां सुराम्| गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः||12|| नवमन्नं वसां तैलं, शौचकार्ये सुखोदकम्| प्रावाराऽऽजिन-कौशेय-प्रवेणी-कौचवाऽऽस्तृतम्||13|| उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्| युक्त्याऽर्ककिरणान् स्वेदं पादत्राणं च सर्वदा||14|| <3-15> पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः| हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः||15|| <3-16> अङ्गारतापसंतप्तगर्भभूवेश्मचारिणः| शीतपारुष्यजनितो न दोषो जातु जायते||16|| <3-17> अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः| तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्||17|| <3-18><3-19><3-20><3-21><3-22><3-23> कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः| हत्वाऽग्निं कुरुते रोगानतस्तं त्वरया जयेत्||18|| तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः| व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम्||19|| स्नातोऽनुलिप्तः कर्पूरचन्दनाऽगुरुकुङ्कुमैः| पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्||20|| सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽर्पितान्| प्रियाऽऽस्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्||21|| सौमनस्यकृतो ह्रृद्यान्वयस्यैः सहितः पिबेत्| निर्गदानासवारिष्ठसीधुमार्द्वीकमाधवान्||22|| शृङ्गवेराम्बु साराम्बु मध्वम्बु जलदाम्बु च| दक्षिणाऽनिलशीतेषु परितो जलवाहिषु||23|| <3-24><3-25> अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु| परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु||24|| विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु| गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी||25|| <3-26> गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्| तीक्ष्णांशुरतितीक्ष्णांशुर्गीष्मे संक्षिपतीव यत्||26|| <3-27> प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते| अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्||27|| <3-28> भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम्| सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सर्शकरान्||28|| <3-29> मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा| अन्यथा शोफशैथिल्यदाहमोहान् करोति तत्||29|| <3-30> कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः| पिबेद्रसं नातिघनं रसालां रागखाण्डवौ||30|| <3-31><3-32> पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्| मोचचोचदलैर्युक्तं साम्लं मृण्मयशुक्तिभिः||31|| पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्| शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||32|| <3-33> ससितं माहिषं क्षीरं चन्द्र-नक्षत्रशीतलम्| अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु||33|| <3-34> वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु| सुगन्धिहिमपानीयसिच्यमानपटालिके||34|| <3-35> कायमाने चिते चूतप्रवालफललुम्बिभिः| कदलीदलकह्लारमृणालकमलोत्पलैः||35|| <3-36><3-37> कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे| मध्यंदिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा||36|| पुस्तस्री-स्तन-हस्ताऽऽस्यप्रवृत्तोशीरवारिणि| निशाकरकराकीर्णे सौधपृष्ठे निशासु च||37|| <3-38> आसना स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः| निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः||38|| <3-39><3-40><3-41> जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः| उत्क्षेपाश्च मृदुत्क्षेपा जलवर्षिहिमानिलाः||39|| कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः| मनोहरकलालापाः शिशवः सारिकाः शुकाः||40|| मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः| जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम्||41|| <3-42><3-43><3-44> आदानग्लानवपुषामग्निः सन्नोऽपि सीदति| वर्षासु दोषैर्दुप्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे||42|| सतुषारेण मरुता सहसा शीतलेन च| भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा||43|| वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु| भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत्||44|| <3-45><3-46><3-47> आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्| जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||45|| मस्तु सौवर्चलाढ्यं वा पञ्चकोलाऽवचूर्णितम्| दिव्यं कौपं श्रृतं चाम्भो भोजनं त्वतिदुर्दिने||46|| व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु| अपादचारी सुरभिः सततं धूपिताम्बरः||47|| <3-48> हर्म्यपृष्ठे पसेद्बाष्पशीतशीकरवर्जिते| नदीजलोदमन्थाहः स्वप्नायासातपांस्त्यजेत्||48|| <3-49><3-50> वर्षाशीतोचितताङ्गानां सहसैवार्करश्मिभिः| तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||49|| तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्| तिक्तं स्वग्दु कषायं च क्षुधितोऽन्नं भजेल्लघु||50|| <3-51> शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्| तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः||51|| <3-52><3-53> समन्तादप्यहोरात्रमग्त्योदयनिर्विषम्| शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्||52|| नाभिष्यन्दि न वारूक्षं पानादिष्वमृतोपमम्| चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः||53|| <3-54> सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे| तुषारक्षारसौहित्यदधितैलवसाऽतपान्||54|| <3-55> तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्| शीते वर्षासु चाद्यांस्रीन्वसन्तेऽन्त्यान् रसान्भजेत्||55|| <3-56><3-57> स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्| शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः||56|| अन्नपानं समासेन विपरीतमोऽन्यदा| नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||57|| <3-58> ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः| तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्||58|| असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्||58 || इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचित्ता यामष्टाङ्गहृदसंहितायां सूत्रस्थाने ऋतु- चर्या नाम तृतीयोऽध्यायः|| चतुर्थोऽध्यायः अथातो रोगानुत्पादनीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <4-1> वैगान्न धारयेद्वातविण्मूत्रक्षवतृट्_क्षुधाम्| निद्राकासभ्रमश्वासजृम्भाऽश्रुच्छर्दिरेतसाम्||1|| <4-2> अधोवातस्य रोधेन गुल्मोदावर्तरुक्_क्लमाः| वातमूत्रशकृत्सङ्गदृष्ट्यग्निवधह्रद्गदाः||2|| <4-3> ष्स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च| ष्पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||3|| <4-4> शकृतः पिण्डिकोद्वेष्टप्रतिश्यायशिरोरुजः| ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्||4|| मुखेन विट्_प्रवृत्तिश्च पूर्वोक्ताश्चामयाः स्मृताः| अङ्गभङ्गाश्मीवस्तिमेढ्रवंक्षणवेदनाः||5|| <4-6> मूत्रस्य रोधात्पूर्वे च प्रायो रोगास्तदौषधम्| वर्त्यभ्यङ्गावगाहाश्च स्वेदनं बस्तिकर्म च||6|| <4-7> अन्नापानं च विड्_भेदि विड्_रोधोत्थेषु यक्ष्मसु| मूत्रजेषु तु पाने च प्राग्भक्तं श्स्यते घृतम्||7|| <4-8> जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्| अवपूडकमेतच्च संज्ञितं धारणात्पुनः||8|| <4-9> उद्गारस्यारुचिः कम्पो विबन्धो हृदयोरसोः| आध्मानकासहिध्माश्च हिध्मावत्तत्र भेषजम्||9|| <4-10> शिरोर्तिन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः| तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः||10|| <4-11> प्रवर्तयेत्क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्| शोषाङ्गसादबाधिर्यसम्मोहभ्रमह्रद्गदाः||11|| <4-12> तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः| अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाः क्षुधः||12|| <4-13> तत्र योज्यं लघु स्निग्धमुष्णमल्पं च भोजनम्| ष्निद्राया ष्मोहमूर्धाक्षिगौरवालस्यजृम्भिकाः||13|| <4-14> अङ्गमर्दश्च, तत्रेष्टः स्वप्नः संवाहनानि च| कासस्य रोधत्तद्वृद्धिः श्वासाऽरुचिह्रदामयाः||14|| <4-15> शोषो हिध्मा च, कार्योऽत्र कासहा सुतरां विधिः| गुल्मह्रद्रोगसम्मोहाः श्रमश्वासद्विधारितात्||15|| <4-16> हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः| जृम्भायाः क्षववद्रोगाः,सर्वश्चाऽनिलजिद्विधिः||16|| <4-17> पीनसाक्षिशिरोह्रद्रुङ्भन्यास्तम्भाऽरुचिभ्रमाः| सगुल्मा बाष्पतस्तत्र स्वपनो मद्यं प्रियाः कथाः||17|| <4-18> विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयज्वराः| सकासश्वासह्रल्लासव्यङ्गश्वयथवो वमेः||18|| <4-19><4-20> गण्डूषधूमानाहारा रूक्षं भुक्त्वा तदुद्वमः| व्यायामः स्रुतिरस्रस्य शस्तं चात्र विरेचनम्||19|| साक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते| शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथर्ज्वरः||20|| <4-21> हृद्व्यथा मूत्रसङ्गाऽङ्ग-भङ्ग-वृद्ध्यश्मषण्ढताः| ताम्रचूडसुराशालिबस्त्यभ्यङ्गाऽवगाहनम्||21|| <4-22> बस्तिशुद्धिकरैः सिद्धं भजेत्क्षीरं प्रियाः स्रियः| तृट्_शूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम्||22|| <4-23> रोगाः सर्वेऽपि जायन्ते वेगोदीरणधारणैः| निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति||23|| <4-24> तत्श्चानेकधा प्रायः पवनो यत्प्रकुप्यति| अन्नपानौषधं तस्य युञ्जीताऽतोऽनुलोमनम्||24|| <4-25> धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च| लोभेर्ष्याद्वेषमात्सर्यरागादीनां जितेन्द्रियः||25|| <4-26> यतेत च यथाकालं मलानां शोधनं प्रति| अत्यर्थसञ्चितास्तो हि क्रुद्धाः स्युर्जीवितच्छिदः||26|| <4-27> दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः| ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः||27|| <4-28> यथाक्रमं यथायोगमत उर्ध्वं प्रयोजयेत्| रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||28|| <4-29><4-30> भेषजक्षपिते पथ्यमाहारैर्बृंहणं क्रमात्| शालिषष्टिकगोधूममुद्गमांसघृतादिभिः||29|| ह्रृद्यदीपनभैषज्यसंयोगाद्रुचिपक्तिदैः| साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः||30|| <4-31> तथा स लभते शर्म सर्वपावकपाटवम्| धीवर्णेन्द्रियवैपुल्यं वृषतां दैर्ध्यमायुषः||31|| <4-32> ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः| कामक्रोधभयाद्याश्च ते स्युरागन्तवो गदाः||32|| <4-33><4-34> त्यागः प्रज्ञाऽपराधानामिन्द्रियोपशमः स्मृतिः| देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||33|| [अथर्वविहिता शान्तिः प्रतिकूलग्रहार्चनम्| भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक्||] अनुत्पत्यै समासेन विधिरेष प्रदर्शितः| निजागन्तुविकाराणामुत्पन्नानां च शान्तये||34|| <4-35> शातोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले| घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगानृतुजान्न जातु||35|| <4-36> नित्यं हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः| दाता समः सत्यपरः क्षमावान् आप्तोपसेवी च भवत्यरोगः||36|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रोगानुत्पादनीयो नाम चतुर्थोऽध्यायः||4| पञ्चमोऽध्याय अथातो द्रव-द्रव्य-विज्ञानीयमध्यायं व्याख्यास्यामः इति हस्माहुरात्रेयादयो महर्षयः| <5-1><5-2> <5-3> जीवनं तर्पणं हृद्यं ह्लादि बुद्धिप्रबोधनम्| तन्वव्यक्तरसं मृष्टं शीतं लघ्वमृतोपमम्||1|| गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्वर्केन्दुमारुतैः| हिताहितत्वे तद्भूयो देशकालावपेक्षते||2|| येनाऽभिवृष्टममलं शाल्यन्नं राजतस्थितम् | अक्लिन्नमविवर्णं च तत्पेयं गाङ्गम् अन्यथा||3|| <5-4> सामुद्रं तन्न पातव्यं मासादाश्वयुजाद्विना| ऐन्द्रमम्बुसुपात्रस्थमविपन्नं सदा पिबेत्||4|| <5-5> तदभावे च भूमिष्ठमान्तरिक्षानुकारि यत्| शुचिपृथ्वसितश्वेते देशेऽर्कपवनाहतम्||5|| <5-6><5-7><5-8> न पिबेत्पङ्कशैवाल-तृणपर्णाविलास्तृतम्| सूर्येन्दुपवनादृष्टमभिवृष्टं घनं गुरु||6|| फेनिलं जन्तुमत्तप्तं दन्तग्राह्यतिशैत्यतः| अनार्तवं च यद्दिव्यमार्तवं प्रथमं च यत्||7|| लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्| पश्चिमोदधिगाः शाघ्रवहा याश्तामलोदकाः||8|| <5-9> पथ्याःसमासात्ता नद्यो निपरीतास्त्वतोऽन्यथा| उपालास्फालनाक्षेप-विच्छेदैः खेदितोदकाः||9|| <5-10><5-11><5-12> हिमवन्मलयोद्भूताः पथ्या,स्ता एव च स्थिराः| कृमिश्लीपदह्रृत्कण्ठ-शिरोरोगान् प्रकुर्वते||10|| प्राच्याऽऽवन्त्यपरानतोत्था दुर्नामानि, महेन्द्रजाः| उदरश्लीपदातङ्कान्, सह्यविन्ध्योद्भवाः पुनः||11|| कुष्ठपाणडुशिरोरोगान्, दोषध्न्यः पारियात्रजाः| बलपौरुषकारिण्यः, सागराम्भस्रिदोषकृत्||12|| <5-13> विद्यात्कूपतडागादीन् जाङ्गलानूपशैलतः| नाम्बु पेयमशक्त्या वा स्वल्पमल्पाग्निगुल्मिभिः||13|| <5-14><5-15> पाण्डूदरातिरसार्शो-ग्रहणीशोषशोथिभिः| ऋते शरन्निदाघाभ्यां पिबेत्स्वस्थोऽपि चाल्पशः||14|| समस्थूलकृशा भक्त-मध्यान्तप्रथमाम्बुपाः| शीतं मदात्ययग्लानि-मूर्च्छाच्छर्दिश्रमभ्रमान्||15|| <5-16> तृष्णोष्णदाहपित्तास्र-विषाण्यम्बु नियच्छति| दीपनं पाचनं कण्ठ्यं लघूष्णं बस्तिशोधनम्||16|| <5-17> हिध्माऽऽध्मानाऽनिल-श्लेष्म-सद्यः शुद्धिर्नवज्वरे| कासाऽऽम-पीनस-श्वास-पार्श्वरुक्षु च शस्यते||17|| <5-18> अनभिष्यन्दि लघु च तोयं क्वथितशीतलम्| पित्तयुक्ते हितं दोषे व्युषितं तत् त्रिदोषकृत्||18|| <5-19> नारिकेरोदकं स्निग्धं स्वादु वृष्यं हिमं लघु| तृष्णा-पित्ताऽनिलहरं दीपनं बस्तिशोधनम्||19|| <5-20> वर्षासु दिव्यनादेये परं तोये वराऽवरे| स्वादुपारकरसं स्निग्धमोजस्यं धातुवर्धनम्||20|| <5-21> वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम्| प्रायः पयोऽत्र गव्यं तु जीवनीयं रसायनम्||21|| <5-22><5-23> क्षतक्षीणहित मेध्यं बल्यं स्तन्यकरं सरम्| श्रम-भ्रम-मदाऽलक्ष्मीश्वास-कासाऽतितृट्_क्षुधः||22|| जीर्णज्वरं मूत्रकृच्छ्रं रक्तपित्तं च नाशयेत्| हितमत्यग्न्यनिद्रेभ्यो गरीयो माहिषं हिमम्||23|| <5/-22> <5-24> अल्पाम्बुपानव्ययाम-कटुतिक्ताशनैर्लघु| आजं शोषज्वरश्वास-रक्तपित्तातिसारजित्||24|| <5-25> ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु| शस्तं वातकफानाह-कृमिशोफोदरार्शसाम्||25|| <5-26> मानुषं वातपित्तासृगभिघाताक्षिरोगजित्| तर्पणाऽऽश्चोतनैर्नस्यैः अहृद्यं तूष्णमाविकम्||26|| <5-27> वातव्याधिहरं हिध्मा-श्वासपित्तकफप्रदम्| हस्तिन्याः स्थैर्यकृद् बाढमृष्णं त्वैकशफं लघु||27|| <5-28> शाखावातहरं साम्ल-लवणं जडताकरम्| पयोऽभिष्यन्दि गुर्वामं, युक्त्या शृतमतोऽन्यथा||28|| <5-29> भवेद्गरीयोऽतिश्रृतं, धारोष्णममृतोपमम्| अम्लपाकरसं ग्राहि गुरूष्णं दधि वातजित्||29|| <5-30><5-31><5-32><5-33> मेदः शुक्रबलश्लेष्म-पित्तरक्ताऽग्निशोफकृत्| रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे||30|| पीनसे मूत्रकृच्छे च, रूक्षे तु ग्रहणीगदे| नैवाद्यान्निशि नैवोष्णं वसन्तोष्णशरत्सु न||31|| नामुद्गसूपं नाक्षौद्रं तन्नाघृतसितोपलम्| न चानामलकं नापि नित्यं नोऽमन्दमन्यथा||32|| ज्वरासृक्_पित्तवीसर्प-कुष्टपाण्डुभ्रमप्रदम्| तक्रं लघु कषायाम्लं दीपनं कफवातजित्||33|| <5-34> शोफोदरार्शोग्रहणी-दोषमूत्रग्रहाऽरुचीः| प्लीहगुल्मघृतव्यापद्-गरपाण्ड्वामयान् जयेत्||34|| <5-35> तद्वन्मस्तु सरं स्रोतः शोधि विष्टम्भजिल्लघु| नवनीतं नवं वृष्णं शीतं वर्णबलाग्निकृत्||35|| <5-36> सङ्ग्राहि वातपित्तासृक्-क्षयार्शोऽर्दितकासजित्| क्षीरोद्भवं तु सङ्ग्रहि, रक्तपित्ताक्षिरोगजित्||36|| <5-37><5-38><5-39> शस्तं धीस्मृति-मेधाग्निबलायुः शुक्रचक्षुषाम्| बालवृद्धप्रजाकान्तिसौकुमार्यस्वरार्थिनाम्||37|| क्षतक्षीणपरीसर्प-शस्राग्निग्लपितात्मनाम्| वातपित्तविषोन्माद-शोषाऽलक्ष्मीज्वरापहृमत्||38|| स्नेहानामुत्तमं शीतं वयसः स्थापनं परम| सहस्रवीर्यं विधिभिर्घृतं कर्मसहस्रकृत्||39|| <5-40> मदापस्मारमूर्च्छाय-शिरः कर्णाक्षियोनिजान्| पुराणं जयति व्याधीन् व्रणशोधनरोपणम्||40|| <5-41> बल्याः किलाट-पीयूषकूर्चिकामोरणादयः| शुक्रनिद्राकफकरा विष्टम्भिगुरुदोषलाः||41|| <5-42> गव्ये क्षीरघृते श्रेष्ठे निन्दिते चाविसम्भवे| इक्षोः रसो गुरुः स्निग्धो बृंहणः कफमूत्रकृत्||42|| <5-43> वृष्यः शीतोऽस्रपित्तघ्नः स्वादुपाकरसो रसः| सोऽग्रे सलवणो, दन्त-पीडितः शर्करासमः||43|| <5-44><5-45> मूलाऽग्रजन्तुजग्धादि-पीडनान्मलसङ्करात्| किञ्चित्कालं विधृत्या च विकृतिं याति यान्त्रिकः||44|| विदाही गुरुविष्टम्भी तेनासौ तत्र पौण्ड्रकः| शैत्यप्रसादमाधुर्यैर्वरस्तमनुवांशिकः||45|| <5-46> शतपर्वक-कान्तार-नैपालाद्यास्ततः क्रमात्| सक्षाराः सकषायाश्च सोष्णाः किञ्चिद्विदाहिनः||46|| <5-47> फाणितं गुर्वभिष्यन्दि चयकृन्मूत्रशोधनम्| नातिश्लेष्मकरो धौतः सृष्ट-मूत्र-शकृद्-गुडः||47|| <5-48> प्रभूतकृमिमज्जासृङ्-मेदोमांसकफोऽपरः| हृद्यः पुराणः पथ्यश्चः नवः श्लेषमाऽग्निसादकृत्||48|| <5-49> वृष्याः क्षतक्षीणहिता रक्तपित्तानिलापहाः| मत्स्यण्डिकाखण्डसिताः क्रमेण गुणवत्तमाः||49|| <5-50> तद्गुणा तिक्तमधुरा कषाया यासशर्करा| दाहतृट्_च्छर्दिमूर्च्छासृक्‍तिध्न्यः सर्वशर्कराः||50|| <5-51> शर्करेक्षुविकाराणां फाणितं च वराऽवरे| चक्षुष्यं छेदि तृट्_श्लेष्मविषहिध्मास्रपित्तनुत्||51|| <5-52><5-53> मेहकुष्ठकृमिच्छार्देश्वासकासातिसारजित्| व्रणशोधनसन्धानरोपणं वातलं मधु||52|| रूक्षं कषायमधुरं, तत्तुल्या मधुशर्करा| उष्णमुष्णार्तमुष्णे च युक्तं चोष्णैर्निहन्ति तत्||53|| <5-54> प्रच्छर्दने निरुहे च मधूष्णं न निवार्यते| अलब्धपाकमाश्वेव तयोर्यस्मान्निवर्तते||54|| <5-55><5-56> तैलं स्वयोनिवत्तत्र मुख्यं तीक्ष्णं व्यवायि च| त्वग्दोषकृदचक्षुष्यं सूक्ष्मोष्णं कफकृन्न च||55|| कृशानां बृंहणायाऽलं स्थूलानां कर्शनाय च| वद्धविट्कं कृमिघ्नं च संस्कारात्सर्वरोगजित्||56|| <5-57><5-58> सतिक्तोषणमैरण्डं तैलं स्वादु सरं गुरु| वर्ध्मगुल्मानिलकफान् विषमज्वरम्||57|| रुक्_शोफौ च कटीगुह्य-कोष्ठपृष्ठाश्रयौ जयेत्| तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति||58|| <5-59> कटूष्णं सार्षपं तीक्ष्णं कफशुक्रानिलापहम्| लघु पित्तास्रकृत् कोषकुष्ठार्शोव्रणजन्तुजित्||59|| <5-60> आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम्| नात्युष्णं निम्बजं तिक्तं कृमिकुष्टकफप्रणुत्||60|| <5-61> उमाकुसुम्भजं चोष्णं त्वग्दोषकफपित्तकृत्| वसा मज्जा च वातघ्नौ बलपित्तकफप्रदौ||61|| <5-62> मांसानुग स्वरूपौ च, विद्यान्मेदोऽपि ताविव| दिपनं रोचनं मद्यं तीक्ष्णोष्णं तुष्टिपुष्टिदम्||62|| <5-63><5-64> सस्वादुतिक्तकटुकम् अम्लपाकरसं सरम्| सकषायं स्वरारोग्य-प्रतिभावर्णकृल्लघु||63|| नष्टनिद्राऽतिनिद्रेभ्यो हितं पित्तास्रदूषणम्| कृशस्थूलहितं रूक्षं सूक्ष्मं स्रोतोविशोधनम्||64|| वातश्लेष्महरं युक्त्या पीतं विषवदन्यथा| गुरु त्रिदोषजननं नवं जीर्णमतोऽन्यथा||65|| <5-66> पेयं नोष्णोपचारेण न विरिक्तक्षुधातुरैः| नात्यर्थतीक्ष्णमृद्वल्प-सम्भारं कलुषं न च||66|| <5-67> गुल्मोदरार्शोग्रहणी-शोषहृत् स्नेहनो गुरुः| सुराऽनिलघ्नी मेदोऽसृक् स्तन्यमूत्रकफावहा||67|| <5-68> तद्गुणा वारुणी हृद्या लघुस्तीक्ष्णा निहन्ति च| शूलकासवमिश्वास-विबन्धाध्मानपीनसान्||68|| <5-69><5-70> नातितीव्रमदा लध्वी पथ्या बैभीतकी सुरा| व्रणे पाण्ड्वामये कुष्ठे न चात्यर्थं विरुध्यते||69|| विष्टम्भिनी यवसुरा गुर्वी रूक्षाऽति(त्रि)दोषला| यथाद्रव्यगुणोऽरिष्टः सर्वमद्यगुणाधिकः||70|| <5-71> ग्रहणीपाण्डुकुष्ठार्शः शोफशोषोदरज्वरान्| हन्ति गुल्मकृमिप्लीह्नः कषायकटुवातलः||71|| <5-72> मार्द्वीकं लेखनं हृद्यं नात्युष्णं मधुरं सरम्| अल्पपित्तानिलं पाण्डुमेहार्शः कृमिनाशनम्||72|| <5-73> अस्मादल्पा तरगुणं खार्जूरं वातलं गुरु| शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः||73|| <5-74> सृष्टमूत्रशकृद्वातो गौडस्तर्पणदीपनः| वातपित्तकरः सीधुः स्नेहश्लेष्मविकारहा||74|| <5-75> मेद शोफोदरार्शोघ्नस्तत्र पक्वरसो वरः| छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्||75|| <5-76><5-77> रक्तपित्तकफोत्क्लेदि शुक्तं वातानुलोमनम्| भृशोष्णतीक्ष्णरूक्षांम्लं हृद्यं रुचिकरं सरम्||76|| दीपनं शिशिरस्पर्शं पाण्डुदृक्_कृमिनाशनम्| गुडेक्षुमद्यामार्द्विक-शुक्तं लघु यथोत्तरम्||77|| <5-78> कन्दमूलफलाद्यं च तद्वद्विद्यात्तदाऽऽसुतम्| शाण्डाकी चासुतं चान्यत्कालाम्लं रोचं लघु||78|| <5-79><5-80><5-81> धान्याम्लं भेदि तीक्ष्णोष्णं पित्तकृत्स्पर्शशीतलम्| श्रमक्लमहरं रुच्यं दीपनं बस्तिशूलनुत्||79|| शस्तमास्थापने हृद्यं लघु वातकफापहम्| एभिरेव गुणैर्युक्ते सौवीरकतुषोदके||80|| कुमिहृद्रोगगुल्मार्शः पाण्डुरोगनिबर्हणे| ते क्रमाद्वितुषैर्विद्यात्सतुषैश्चः यवैः कृते||81|| <5-82><5-83> मूत्रं गोऽजाविमहिषीगजाश्वोष्ट्रखरोद्भवम्| पित्तलं रूक्षतीक्ष्णोष्णं लवणानुरसं कटु||82|| कृमिशोफोदरानाह-शूलपाण्डुकफानिलान्| गुल्मारुचिविषश्वित्र-कुष्ठार्शांसि जयेल्लघु||83|| <5-84> तोय-क्षीरेक्षुतैलानां वर्गैर्मद्यस्य च क्रमात्| इति द्रवैकदेशोऽयं यथास्थूलमुदाहृतः||84|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रवद्रव्य- विज्ञानीयो नाम पञ्चमोऽध्यायः||5|| षष्ठोऽध्यायाः अथातोऽन्नस्वरूपविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <6-1><6-2><6-3><6-4> रक्तो महान् सकलमस्तूर्णकः शकुनाहृतः| सारामुखो दीर्घशूको रोध्रशूकः सुगन्धकः||1|| पुण्ड्रः पाण्डुः पुण्डरीकः प्रमोदो गौरसारिवौ| काञ्चनो महिषः शूको दूषकः कुसुमाण्डकः||2|| लाङ्गला लोहबालाख्याः कर्दमाः शीतभीरुकाः| पतङ्गास्तपनीयाश्च ये चान्ये शालयः शुभाः||3|| स्वादुपाकरसाः स्निग्धा वृष्या बद्धाल्पवर्चसः| कषायानुरसाः पथ्या लघवो मूत्रला हिमाः||4|| <6-5> शूकजेषु वरस्तत्र रक्तस्तृष्णात्रिदोषहा| महांस्तस्यानु कलमस्तं चाप्यनु ततः परे||5|| <6-6><6-7> यवका हायनाः पांसु-बाष्पनैषधकादयः| स्वादूष्णा गुरवः स्निग्धाः पाकेऽम्लाः श्लेष्मपित्तलाः||6|| सृष्टमूत्रपुरीषाश्च पूर्वं पूर्वं च निन्दिताः| स्निग्धो ग्राही लघुः स्वादुस्रिदोषघ्नः स्थिरो हिमः||7|| <6-8> षष्टिको व्रीहिषु श्रेष्ठो गौरश्चाऽसितगौरतः| ततः क्रमान्महाव्रीहि-कृष्णव्रीहि-जतूमुखाः||8|| <6-9><6-10> कुक्कुटाण्डकपालाख्य-पारावतक-शूकराः| वरकोद्दालकोज्ज्वाल-चीनशारददर्दुराः||9|| गन्धनाः कुरुविन्दाश्च गुणैरल्पान्तराः स्मृताः| स्वादुरम्लविपाकोऽन्यो व्रीहिः पित्तकरोगुरुः||10|| <6-11> बहुमूत्रपुरीषोष्मा, त्रिदोषस्त्वेव पाटलः| कङ्गुकोद्रवनीवार-श्यामाकादि हिमं लघु||11|| <6-12> तृणधान्यं पवनकृल्लेखनं कफपित्तहृत्| भग्नसन्धानकृत्तत्र प्रियङ्गुर्बृहणी गुरुः||12|| <6-13> कोरदूषः परं ग्राही स्पर्शशीतो विषापहः| रूक्षः शीतो गुरुः स्वादुः सरो विड्वातकृद्यवः||13|| <6-14> वृष्यः स्थैर्यकरो मूत्रमेदः पित्तकफान् जयेत्| पीनसश्वासकासोरुस्तम्भकण्ठत्वगामयान्||14|| <6-15> न्यूनो यवादनुयवः रूक्षोष्णो वंशजो यवः| वृष्यः शीतो गुरुः स्निग्धो जीवनो वातपित्तहा||15|| <6-16> सन्धानकारी मधुरो गोधूमः स्थैर्यकृत्सरः| पथ्या नन्दीमुखी शीता कषायमधुरा लघुः||16|| <6-17><6-18> मुद्गाढकीमसूरादि शिम्बीधान्यं विबन्धकृत्| कषायं स्वादु सङ्ग्राहि कटुपाकं हिमं लघु||17|| मेद श्लेष्मास्रपित्तेषु हितं लेपोपसेकयोः| वरोऽत्र मुद्गोऽल्पबलः, कालयस्त्वतिवातलः||18|| <6-19> राजमाषोऽनिलकरो रूक्षो बहुशकृद्गुरुः| उष्णाः कुलत्थाःपाकेष्ऽअम्लाः शुक्राश्मश्वासपीनसान्||19|| <6-20> कासार्शः कफवातांश्च घ्नन्ति पित्तास्रदाः परम्| निष्पावो वातपित्तास्र-स्तन्यमूत्रकरो गुरुः||20|| <6-21> सरो विदाही दृक्_शुक्र-कफशोफविषापहः| माषः स्निग्धो बलश्लेष्म-मलपित्तकरः सरः||21|| <6-22> गुरूष्णोऽनिलहा स्वादुः शुक्रवृद्धिविरेककृत्| फलानि माषवद्विद्यात् काकाण्डोलात्मगुप्तयोः||22|| <6-23> उष्णस्त्वच्यो हिमः स्पर्शे केश्यो बल्यस्तिलो गुरुः| अल्पमूत्रः कटुः पाके मेधाऽग्निकफपित्तकृत्||23| <6-24> स्निग्धोमा स्वादुतिक्तोष्णा कफपित्तकरी गुरुः| दृक्_शुक्रहृत्कटुः पाके तद्वद्बीजं कुसुम्भजम्||24|| <6-25> माषोऽत्र सर्वेष्ववरो यवकः शूकजेषु च| नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम्||25|| <6-26> शीघ्रजन्म तथा सूप्यं निस्तुषं युक्तिभर्जितम्| मण्डपेयाविलेपीनामोदनस्य च लाघवम्||26|| <6-27><6-28> यथापूर्वं शिवस्तत्र मण्डो वातानुलोमनः| तृड्_ग्लानिदोषशेषघ्नः पाचनो धातुसाम्यकृत्||27|| स्रोतोमार्दवकृत्स्वेदी सन्धुक्षयति चानलम्| क्षुत्तृष्णाग्लामनिदौर्बल्य-कुक्षिरोगज्वरापहा||28|| <6-29> मलानुलोमनी पथ्या पेया दीपनपाचनी| विलेपी ग्राहिणी हृद्या तृष्णाघ्नी दीपनी हिता||29|| <6-30> व्रणाक्षिरोगसंशुद्धदुर्बलस्नेहपायिनाम्| सुधौतः प्रस्रुतः स्विन्नोऽत्यक्तोष्मा चौदनो लघुः||30|| <6-31> यश्चाग्नेयौषधक्वाथ-साधितो भृष्टतण्डुलः| विपरीतो गुरुः क्षीरमांसाद्यैर्यश्च साधितः||31|| <6-32> इति द्रव्यक्रियायोग-मानाद्यैः सर्वमादिशेत्| बृंहणः प्रीणनो वृष्यश्चक्षुष्यो व्रणहा रसः||32|| <6-33><6-34> मौद्गस्तु पथ्यः संशुद्ध व्रणकण्ठाक्षिरोगिणाम्| वातानुलोमी कौलतोथो गुल्मतूनीप्रतूनिजित्||33|| तिलपिण्याकविकृतिः शुष्कशाकं निरूढकम्| शाण्डाकीवटकं दृग्घ्नं दोषलं ग्लपनं गुरु||34|| <6/-33> <6-35> रसाला बृंहणी वृष्या स्निग्धा बल्या रुचिप्रदा| श्रुमक्षुत्तृट्_क्लमहरं पानकं प्रीणनं गुरु||35|| <6-36> विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणं च तत्| लाजास्तृट्_छर्द्यतीसार-मेहमेदः कफच्छिदः||36|| <6-37> कासपित्तोपशमना दीपना लघवो हिमाः| पृथुका गुरवो बल्याः कफविष्टम्भकारिणः||37|| <6-38> धाना विष्टम्भिनी रूक्षा तर्पणी लेखनी गुरुः| सक्तवो लघवः क्षुत्तृट्_श्रमनेत्रामयव्रणान्||38|| <6-39><6-40> घ्नन्ति सन्तर्पणाः पानात्सद्य एव बलप्रदाः| नोदकान्तरिताङ्ग द्विर्न निशायां न केवलान्||39|| न भुक्त्वा न द्विजैश्छित्त्वा सक्तूनद्यान्न वा बहून्| पिण्याको ग्लपनो रूक्षो विष्टम्भी दृष्टिदूषणः||40|| <6-41> वेसवारो गुरुः स्निग्धो बलोपचयवर्धनः| मुद्गादिजासतु गुरवो यथाद्रव्यगुणानुगाः||41|| <6-42> कुकूलकर्परभ्राष्ट्रकन्द्वङ्गारविपाचितान्| एकयोनींल्लघून्विद्यादपूपानुत्तरोत्तरम्||42|| हरिणैणकुरङ्गर्क्षगोकर्णमृगमातृकाः| शशशम्बरचारुष्कशरभाद्या मृगाः स्मृताः||43|| <6-44><6-45><6-46> लाववार्तीकवार्तीररक्तवर्त्मककुक्कुभाः| कपिञ्जलोपचक्राख्य-चकोरकुरुबाहवः||44|| वर्तको वर्तिका चैव तित्तिरः क्रकरः शिखी| ताम्रचूडाख्यबकर-गोनर्दगिरिवर्तिकाः||45|| तथा शारपदेन्द्राभवरटाद्याश्च विष्किराः| जीवञ्जीवकदात्यूह-भृङ्गाह्वशुकसारिकाः||46|| <6-47> लट्वा-कोकिल-हारीत-कपोतचटकादयः| प्रतुदाः भेकगोधाहि-श्वाविदाऽऽद्या विलेशयाः||47|| <6-48> गोखराश्वतरोष्ट्राश्व-द्वीपिसिंहर्क्षवानराः| मार्जारमूषकव्याघ्र-वृकबभ्रुतरक्षवः||48|| लोपाक-जम्बुक-श्येन-चाष-वान्ताद-वायसाः| शशघ्नीभासकुरर-गृध्रोलूककुलिङ्गकाः||49|| धूमिका मधुहा चेति प्रसहा मृगपक्षिणः| वराहमहिषन्यङ्क-रुरुरोहितवारणाः||50|| <6-51> सृमरश्चमरः खड्गो गवयश्च महामृगाः| हंससारसकादम्बबककारण्डवप्लवाः||51|| <6-52> बलाकोत्क्रोशचक्रह्व-मद्गुक्रौञ्चादयोऽप्चराः| मत्स्या रोहितपाठीन-कूर्मकुम्भीरकर्कटाः||42|| <6-53><6-54> शुक्तिशङ्खोड्रशम्बूक-शफरीवर्मिचन्द्रिकाः| चुलूकीनक्रमकरशिशुमारतिमिङ्गिलाः||53|| (मृग्यं वैष्किरिकं किञ्च प्रातुदं च बिलेशयम्| प्रासहं च महामृग्यमप्_चरं मात्स्यमष्टधा||1||) राजीचिलिचिमाद्याश्च मांसमित्याहुरष्टधा| योनिष्वजावी व्यामिश्र-गोचरत्वादनिश्चिते||54|| <6-55> आद्यान्त्या जाङ्गलानूपा मध्यौ साधारणौ स्मृतौ| तत्र बद्धमलाः शीता लघवो जाङ्गला हिताः||55|| <6-56> पित्तोत्तरे वातमध्ये सन्निपाते कफानुगे| दीपनः कटुकः पाके ग्राही रूक्षो हिमः शशः||56|| <6-57><6-58> ईषदुष्णगुरुस्निग्धा बृंहणा वर्तकादयः| तित्तिरिस्तेष्वपि वरो मेधाग्निबलशुक्रकृत्||57|| ग्राही वर्ण्योऽनिलोद्रिक्तसन्निपातहरः परम्| नातिपथ्यः शिखि पथ्यः श्रोत्रस्वरवयोदृशाम्||58|| <6-59> तद्वच्च कुक्कुटो वृष्यः ग्राम्यस्तु श्लेष्मलो गुरूः| मेधाऽनलकरा हृद्याः क्रकराः सोपचक्रकाः||59|| <6-60> गुरुः सलवणः काणकपोतः सर्वदोषकृत्| चटकाः श्लेष्मलाः स्निग्धा वातघ्नाः शुक्रलाः परम्||60|| <6-61> गुरूष्णस्निग्धमधुरा वर्गाश्चातो यथोत्तरम्| मूत्रशुक्रकृतो बल्या वातघ्नाः कफपित्तलाः||61|| <6-62><6-63> शीता महामृगास्तेषु, क्रव्यादप्रसहाः पुनः| लवणानुरसाः पाके कटुका मांसवर्धनाः||62|| जीर्णाशीग्रहणीदोष-शोषार्तानां परं हिताः| नातिशीतगुरुस्निग्धं मांसमाजमदोषलम्||63|| <6-64> शरीरधातुसामान्यादनभिष्यन्दि र्बृंहणम्| विपरीतमतो ज्ञेयमाविकं बृंहणं तु तत्||64|| <6-65> शुष्ककासश्रमात्यग्निविषमज्वरपीनसान्| कार्श्यं केवलवातांश्च गोमांसं सन्नियच्छति||65|| <6-66> उष्णो गरीयान्महिषः स्वप्नदार्ढ्यबृहत्त्वकृत्| तद्वद्वराहः श्रमहा रुचिशुक्रबलप्रदः||66|| <6-67> मत्स्याः परं कफकराः चिलिचीमस्रिदोषकृत्| लावरोहितगोधैणाः स्वे स्वे वर्गे वराः परम्||67|| <6-68> मांसं सद्योहतं शुद्धं वयःस्थं च भजेत् त्यजेत्| मृतं कृशं भृशं मेद्यं व्याधिवारिविषैर्हतम्||68|| <6-69><6-70><6-71> पुंस्त्रियोः पूर्वपश्चार्धे गुरुणी, गर्भीणी गुरुः| लघुर्योषिच्चतुष्पात्सु, विहङ्गेषु पुनः पुमान्||69|| शिरः स्कन्धोरुपृष्ठस्य कट्याः सक्थ्नोश्च गौरवम्| तथाऽऽमपक्वाशययोर्यथापूर्वं विनिर्दिशेत्||70|| शोणितप्रभृतीनां च धातूनामुत्तरोत्तरम्| मांसाद्गरीयो वृषण-मेढ्र-वृक्_क-यकृद्गुदम्||71|| <6-72> शाकं पाठाशठीसूषा-सुनिषण्णसतीनजम्| त्रिदोषघ्नं लघु ग्राहि सराजक्षव-वास्तुकम्||72|| <6-73> सुनिषण्णोऽग्निकृद् वृष्यस्तेषु राजक्षवः परम्| ग्रहण्यर्शोविकारघ्नः वर्चोभेदि तु वास्तुकम्||73|| <6-74> हन्ति दोषत्रयं कुष्ठं वृष्या सोष्णा रसायनी| काकमाची सरा स्वर्या चाङ्गेर्यम्लाऽग्निदीपनी||74|| <6-75> ग्रहण्यर्शोऽनिलश्लेष्म-हितोष्ण ग्राहिणी लघुः| पटोलसप्तलारिष्ट-शार्ङ्गेष्टावल्गुजाऽमृताः||75|| <6-77><6-78> वेत्राग्रबृहती-वासा कुन्तलीतिलपर्णिकाः| मण्डूकपर्णीकर्कोट-कारवेल्लक-पर्पटाः||76|| नाडीकलायं गोजिह्वा वार्ताकं वनतिक्तकम्| करीरं कुलकं नन्दी कुचैला शकुलादनी||77|| कठिल्लं केम्बुकं शीतं सकोशातक-कर्कशम्| तिक्तं पाके कटु ग्राहि वातलं कफपित्तजित्||78|| <6-79> हृद्यं पटोलं कृमिनुत्स्वादुपाकं रुचिप्रदम्| पित्तलं दीपनं भेदि वातघ्नं बृहतीद्वयम्||79|| <6-80> वृषं तु वमि-कासघ्नं रक्तपित्तहरं परम्| कारवेल्लं सकटुकं दीपनं कफजित्परम्||80|| <6-81> वार्ताकं कटु तिक्तोष्णं मधुरं कफवातजित्| सक्षारमग्निजननं हृद्यं रुच्यमपित्तलम्||81|| <6-82> करीरमाध्मानकरं कषायं स्वादु तिक्तकम्| कोशातकावल्गुजकौ भेदिनावग्निदीपनौ||82|| <6-83> तण्डुलीयो हिमो रूक्षः स्वादुपाकरसो लघुः| मदपित्तविषास्रघ्नः मुञ्जातं वातपित्तजित्||83|| <6-84> स्निग्धं शीतं गुरु स्वादु बृंहणं शुक्रकृत्परम्| गुर्वी सरा तु पालङ्क्या मदघ्नी चाप्युपोदका||84|| <6-85> पालङ्क्यावत्स्मृतश्चञ्चुः स तु सङ्ग्रहणात्मकः| विदारी वातपित्तघ्नी मूत्रला स्वादुशीतला||85|| <6-86> जीवनी बृंहणी कण्ठ्या गुर्वी वृष्या रसायनम्| चक्षुष्या सर्वदोषघ्नी जीवन्ती मधुरा हिमा||86|| <6-87><6-88> कूष्माण्डतुम्बकालिङ्ग-कर्कार्वैर्वारुतिण्डिशम्| तथा त्रपुसचीनाक-चिर्भटं कफवातकृत्||87|| भेदि विष्टम्भ्यभिष्यन्दि स्वादुपाकरसं गुरु| वल्लीफलानां प्रवरं कूष्माण्डं वातपित्तजित्||88|| <6-89> बस्तिशुद्धिकरं वृष्यम् त्रपुसं त्वतिमूत्रम्| तुम्बं रूक्षतरं ग्राहि कालिङ्गैर्वारुचिर्भटम्||89|| <6-90> बालं पित्तहरं शीतं विद्यात्पक्वमतोऽन्यथा| शीर्णवृन्तं तु सक्षारं पित्तलं कफवातजित्||90|| <6-91> रोचनं दीपनं हृद्यचमष्ठीलाऽऽनाहनुल्लघु| मृणाल-बिस-शालूक-कुमुदोत्पलकन्दकम्||91|| <6-92> नन्दीमाषककेलूट-शृङ्गाटक-कशेरुकम्| क्रौञ्चादनं कलोड्यं च रूक्षं ग्राहि हिमं गुरु||92|| <6-93><6-94><6-95><6-96> कलम्बनालिकामार्ष-कुटिञ्जरकुतुम्बकम्| चिल्ली लट्वाक लोणीका कुरूटक गवेधुकम्||93|| जीवन्तझुञ्झ्वेडगजयवशाकसुवर्चलाः| आलुकानि च सर्वाणि तथा सूप्यानि लक्ष्मणम्||94|| स्वादु रूक्षं सलवणं वातश्लेष्मकरं गुरु| शीतलं सृष्टविण्मूत्रं प्रायो विष्टभ्य जीर्यति||95|| स्विन्नं निष्पीडितरसं स्नेहाढ्यं नातिदोषलम्| लघुपत्रा तु या चिल्ली सा वास्तुकसमा मता||96|| <6-97> तर्कारीवरणं स्वादु सतिक्तं कफवातजित्| वर्षाभ्वौ कालशाकं च सक्षारं कटुतिक्तकम्||97|| <6-98> दीपनं भेदनं हन्ति गरशोफकफानिलान्| दीपनाः कफवातघ्ना श्चिरबिल्वाङ्कुराः सराः||98|| <6-99> शतावर्यङ्कुरास्तिक्ता वृष्या दोषत्रयापहाः| रूक्षो वंशकरीरस्तु विदाही वातपित्तलः||99|| <6-100> पत्तूरो दीपनस्तिक्तः प्लीहार्शः कफवातजित्| कृमिकासकफोत्क्लेदान् कासमर्दो जयोत्सरः||100|| <6-101> रूक्षोष्णमम्लं कौसुम्भं गुरु पित्तकरं सरम्| गुरूष्णं सार्षपं बद्धविण्मूत्रं सर्वदोषकृत्||101|| <6-102><6-103> यद् बालमव्यक्तरसं किञ्चित्क्षारं सतिक्तकम्| तन्मूलकं दोषहरं लघु सोष्णं नियच्छति||102|| गुल्मकासक्षयश्वास-व्रणनेत्रगलामयान्| ज्वराग्निसादोदावर्त-पीनसांश्च महत्पुनः||103|| <6-104> रसे पाके च कटुकमुष्णवीर्यं त्रिदोषकृत्| गुर्वभिष्यन्दि च स्निग्धसिद्धं तदपि वातजित्||104|| <6-105> वातश्लेष्महरं शुष्कं सर्वम् आमं तु दोषलम्| कटूष्णो वातकफहा पिण्डालुः पित्तवर्धनः||105|| <6-106><6-107> कुठेरशिग्रुसुरस-सुमुखासुरिभूस्तृणम्| फणिज्जार्जकजम्बीर-प्रभृति ग्राहि शालनम्||106|| विदाहि कटु रूक्षोष्णं हृद्यं दीपनरोचनम्| दृक्_शुक्रक्रिमिहृत्तीक्ष्णं दोषोत्क्लेशकरं लघु||107|| <6-108> हिध्माकासविषश्वास-पार्श्वरुक्पूतिगन्धहा| सुरसः सुमुखो नातिविदाही गरशोफहा||108|| <6-109> आर्द्रिका तिक्तमधुरा मूत्रला न च पित्तकृत्| लशुनो भृशतीक्ष्णोष्णः कटुपाकरसः सरः||109|| <6-110><6-111> हृद्यः केश्यो गुरुर्वृष्यः स्निग्धो रोचनदीपनः| भग्नसन्धानकृद्बल्यो रक्तपित्तप्रदूषणः||110|| किलासकुष्टगुल्माऽर्शो-मेहक्रिमिकफानिलान्| सहिध्मापीनसश्वास-कासान् हन्त्यस्रपित्तकृत्||111|| <6-112> पलाण्डुस्तद्गुणन्यूनः श्लेष्मलो नातिपित्तलः| कफवातार्शसां पथ्यः स्वेदेऽभ्यवहृतो तथा||112|| <6-113> तीक्ष्णो गृञ्जनको ग्रीही पित्तिनां हितकृन्न सः| दीपनः सूरणो रुच्यः कफघ्नो विशदो लघुः||113|| <6-114> विशेषादर्शसां पथ्यः भूकन्दस्त्वतिदोषलः| पत्रे पुष्पे फले नाले कन्दे च गुरुता क्रमात्||114|| <6-115> वरा शाकेषु जीवन्ती सार्षपं त्ववरं परम्| द्राक्षा फलोत्तमा वृष्या चक्षुष्या सृष्टमूत्रविट्||115|| <6-116><6-117> स्वादुपाकरसा स्निग्ध सकषाया हिमा गुरुः| निहन्त्यनिलपित्तास्र-तिक्तास्यत्वमदात्ययान्||116|| तृष्णाकासश्रमश्वास-स्वरभेदक्षतक्षयान्| उद्रिक्तपित्ताञ्जयति त्रीन् दोषान्स्वादु दाडिमम्||117|| <6-118> पित्ताऽविरोधि नात्युष्णमम्लं वातकफापहम्| सर्वं हृद्यं लघु स्निग्धं ग्राहि रोचनदीपनम्||118|| <6-119><6-120><6-121><6-122> मोच-खर्जूर-पनस-नारिकेल-परूषकम्| आम्रात-ताल-काश्मर्य-राजादनमधूकजम्||119|| सौवीरबदराङ्कोल्ल-फल्गुश्लेष्मातकोद्भवम्| वातामाभिषुकाक्षोड-मुकूलकनिकोचकम्||120|| उरुमाणं प्रियालं च बृंहणं गुरु शीतलम्| दाहक्षतक्षयहरं रक्तपित्तप्रसादनम्||121|| स्वादुपकरसं स्निग्धं विष्टम्भि कफशुक्रकृत्| फलं तु पित्तलं तालं सरं काश्मर्यजं हिमम्||122|| <6-123><6-124><6-125> शकृन्मत्रविबन्धघ्नं केश्यं मेध्यं रसायनम्| वातामाद्युष्णवीर्यं तु कफपित्तकरं सरम्||123|| परं वातहरं स्निग्धमनुष्णं तु प्रियालजम्| प्रियालमज्जा मधुरो वृष्यः पित्तानिलापहः||124|| कोलमज्जा गुणैस्तद्वत्तृट्_छर्दिकासजिच्च सः| पक्वं सुदुर्जरं बिल्वं दोषलं पूतिमारुतम्||125|| <6-126> दीपनं कफवातघ्नं बालं, ग्राह्युभयं च तत्| कपित्थमामं कण्ठघ्नं दोषलं, दोषघाति तु ||126|| <6-127> पक्वं हिध्मावमथुजित्, सर्वं ग्राहि विषापदम्| जाम्बवं गुरु विष्टम्भि शीतलं भृशवातलम्||127|| <6-128> सङ्ग्राहि मूत्रशकृतोरकण्ठ्यं कफपित्तजित्| वातपित्तास्रकृद्वालं, बद्धास्थि कफपित्तकृत्||128|| <6-129> गुर्वाम्रं वातजित्पक्वं स्वाद्वम्लं कफशुक्रकृत्| वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्महरं लघु||129|| <6-130> शम्या गुरूष्णं केशघ्नं रूक्षमं पीलु तु पित्तलम्| कफवातहरं भेदि प्लीहार्शः कृमिगुल्मनुत्||130|| <6-131> सतिक्तं स्वादु यत्पीलु वात्युष्णं तत् त्रिदोषजित्| त्वक्तिक्तकटुका स्निग्धा मातुलुङ्गस्य वातजित्||131|| <6-132><6-133> बृंहणं मधुरं मांसं वातपित्तहरं गुरु| लघु तत्केसरं कासश्वासहिध्मामदात्ययान्||132|| आस्यशोषानिलश्लेष्मविबन्धच्छर्द्यरोचकान्| गुल्मोदरार्शः शूलानि मन्दाग्नित्वं च नाशयेत्||133|| <6-134> भल्लातकस्य त्वङ्मांसं बृंहणं स्वादु शीतलम्| तदस्थ्यग्निसमं मेध्यं कफवातहरं परम्||134|| <6-135> स्वाद्वम्लं शीतमुष्णं च द्विधा पालेवतं गुरु| रुच्यमत्यग्निशमनम् रुच्यं मधुरमारुकम्||135|| <6-136> पक्वमाशु जरां याति नात्युष्णगुरुदोषलम्| द्राक्षापरूपकं चार्द्रमम्लं पित्तकफप्रदम्||136|| <6-137> गुरूष्णवीर्यं वातघ्नं सरं सकरमर्दकम्| तथाऽम्लं कोलकर्कन्धु-लकुचाम्रातकारुकम्||137|| <6-138> ऐरावतं दन्तशठं सतूदं मृगलिण्डिकम्| नातिपित्तकरं पक्वं शुष्कं च करमर्दकम्||138|| <6-139> दीपनं भेदनं शुष्कमम्लीकाकोलयोः फलम्| तृष्णाश्रमक्लमच्छेदि लघ्विष्टं कफवातयोः||139|| <6-140> फलानामवरं तत्र लकुचं सर्वदोषकृत्| हिमानलोष्णदुर्वातव्याललालादिदूषितम्||140|| <6-141><6-142><6-143> जन्तुजुष्टं जले मग्नमभूमिजमनार्तवम्| अन्यधान्ययुतं हीनवीर्यं जीर्णतयाऽति च||141|| धान्यं त्यजेत्तथा शाकं रूक्षसिद्धमकोमलम्| असञ्जातरसं तद्वच्छुष्कं चान्यत्र मूलकात्||142|| प्रायेण फलमप्येवं तमामं बिल्ववर्जितम्| विष्यन्दि लवणं सर्वं सूक्ष्मं सृष्टमलं मृदुः||143|| <6-144> वातघ्नं पाकि तीक्ष्णोष्णं रोचनं कफपित्तकृत्| सैन्धवं तत्र सुस्वादु वृष्यं हृद्यं त्रिदोषनुत्||144|| <6-145> लघ्वनुष्णं दृशः पथ्यमविदाह्यग्निदीपनम्| लघु सौवर्चलं हृद्यं सुगन्ध्युद्गारशोधनम्||145|| <6-146> कटुपाकं विबन्धघ्नं दीपनीयं रुचिप्रदम्| ऊर्ध्वाधः कफवातानुलोमनं दीपनं बिडम्||146|| <6-147> विबन्धानाहविष्टम्भशूलगौरवनाशनम्| विपाके स्वादु सामुद्रं गुरु श्लेष्मविवर्धनम्||147|| <6-148> सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्| कृष्णे सौवर्चलगुणा लवणे गन्धवर्जिताः||148|| <6-149> रोमकं लघु, पांसूत्थं सक्षारं श्लेष्मलं गुरु| लवणानां प्रयोगे तु सैन्धवादि प्रयोजयेत्||149|| <6-150> गुल्महृद्ग्रहणीपाण्डु-प्लीहानाहगलामयान्| श्वासार्शः कफकासांश्च शमयेद्यवशूकजः||150|| <6-151><6-152> क्षारः सर्वश्च परमं तीक्ष्णोष्णः कृमिजिल्लघुः| पित्तासृग्दूषणः पाकी छेद्य-हृद्यो विदारणः||151|| अपथ्यः कटुलावण्याच्छुक्रौजः केशचक्षुषाम्| हिङ्गु वातकफानाहशूलघ्नं पित्तकोपनम्||152|| <6-153> कटुपाकरसं रुच्यं दीपनं पाचनं लघु| कषाया मधुरा पाके रूक्षा विलवणा लघुः||153|| <6-154><6-155><6-156><6-157> दीपनी पाचनी मेध्या वयसः स्थापनी परम्| उष्णवीर्या सराऽऽयुष्या बुद्धीन्द्रियबलप्रदा||154|| कुष्ठवैवर्ण्यवैस्वर्यपुराणविषमज्वारान्| शिरोऽक्षिपाण्डुहृद्रोगकामलाग्रहणीगदान्||155|| सशोषशोफातीसार-मेदमोहवमिक्रिमीन्| श्वासकासप्रसेकार्शः प्लीहानाहगरोदरम्||156|| विबन्धं स्रोतसां गुल्ममूरुस्तम्भमरोचकम्| हरीतकी जयेद्व्याधींस्तांस्तांश्च कफवातजान्||157|| <6-158> तद्वदामलकं शीतमम्लं पित्तकफापहम्| कटु पाके हिमं केश्यमक्षमीषञ्च तद्गुणम्||158|| <6-159> इयं रसायनवरा त्रिफलाऽक्ष्यामयापहा| रोपणी त्वग्गदक्लेदमेदोमेहकफास्रजित्||159|| <6-160> सकेसरं चतुर्जातं त्वक्पत्रैलं त्रिजातकम्| पित्तप्रकोपि तीक्ष्णोष्णं रूक्षं रोचनदीपनम्||160|| <6-161> रसे पाके च कटुकं कफघ्नं मरिचं लघु| श्रेष्मला स्वादुशीताऽऽर्द्रा गुर्वी स्निग्धा च पिप्पली||161|| <6-162><6-163> सा शुष्का विपरीताऽतः स्निग्धा वृष्या रसे कटुः| स्वादुपाकाऽनिलश्लेष्मश्वासकासापहा सरा||162|| न तामत्युपयुञ्जीत रसायनविधिं विना| नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत्||163|| <6-164> रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित्| तद्वदार्द्रकमेतच्च त्रयं त्रिकटुकं जयेत्||164|| <6-165> स्थौल्याग्निसदनश्वास-कासश्लीपदपीनसान्| चविका पिप्पलामूलं मरिचाल्पान्तरं गुणैः||165|| <6-166> चित्रकोऽग्निसमः पाके शोफार्शः कृमिकुष्ठहा| पञ्चकोलकमेतच्च मरिचेन विना स्मृतम्||166|| <6-167> गुल्मप्लीहोदरानाहशूलघ्नं दीपनं परम्| बिल्वकाश्मर्यतर्कारी-पाटलाटुण्टकैर्महत्||167|| <6-168> जयेत्कषायतिक्तोष्णं पञ्चमूलं कफानिलौ| ह्रस्वं बृहत्यंशुमतीद्वयगोक्षुरकैः स्मृतम्||168|| <6-169> स्वादुपाकरसं नातिशीतोष्णं सर्वदोषजित्| बलापुनर्नवैरण्ड-शूर्पपर्णीद्वयेन तु||169|| <6-170> मध्यंमं कफवातघ्नं नातिपित्तकरं सरम्| अभीरुवीराजीवन्ती-जीवकर्षभकैः स्मृतम्||170|| <6-171> जीवनाख्यं तु चक्षुष्यं वृष्यं पित्तानिलापहम्| तृणाख्यं पित्तजिद्दर्भ-काशेक्षुशरशालिभिः||171|| <6-172> शूक-शिम्बीज-पक्वान्न-मांस-शाक-फलौषधैः| वर्गितैरन्नलेशोऽयमुक्तो नित्योपयोगिकः||172|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्नरू- पविन्नानीयो नाम षष्ठोऽध्यायः| सप्तमोऽध्यायः अथातोऽन्नरक्षाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <7-1> राजा राजगृहासन्ने प्राणाचर्यं निवेशयेत्| सर्वदा स भवत्येव सर्वत्र प्रतिजागृविः||1|| <7-2> अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः| योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः||2|| <7-3><7-4> ओदनो विषवान् सान्द्रो यात्यविस्राव्यतामिव| चिरेण पच्यते पक्वो भवेत्पर्युषितोपमः||3|| मयूरकण्ठतुल्योष्मा मोहमूर्च्छाप्रसेककृत्| हीयते वर्णगन्धाद्यैः क्लिद्यते चन्द्रिकाचितः||4|| <7-5><7-6> व्यञ्जनान्याशु शुष्यन्ति ध्यामक्वाथानि तत्र च| हीनाऽतिरिक्ता विकृता छाया दृश्येत नैव वा||5|| फेनोर्ध्वराजीसीमन्त-तन्तु-बुद्बुद-सम्भवः| विच्छिन्नविरसा रागाः खाण्डवाः शाकमाहिषम्||6|| <7-7><7-8><7-9><7-10><7-11><7-12> नीला राजी रसे, ताम्रा क्षीरे, दधनि दृश्यते| श्यावाऽऽपीताऽसिता तक्रे, घृते पानीयसन्निभा||7|| मस्तुनि स्यात्कपोतभा,राजी कृष्णा तुषोदके| काली मद्याम्भसोः क्षौद्रे हरित्तैलेऽरुणोपमा||8|| पाकः फलानामामानां पक्वानां परिकोथनम्| द्रव्याणामार्द्रशुष्काणां स्यातां म्लानिविवर्णत्||9|| मृदूनां कठिनानां च भवेत्स्पर्शविपर्ययः| माल्यस्य स्फुटिताग्रत्वं म्लानिर्गन्धान्तरोद्भव||10|| ध्याममण्डलता वस्रे, सदनं तन्तुपक्ष्मणाम्| धातुमौक्तिककाष्ठाश्म-रत्नादिषु मलाक्तता||11|| स्नेहस्पर्शप्रभाहानिः, सप्रभत्वं तु मृण्मये| विषदः श्यानशुष्कास्यो विलक्षो वीक्षते दिशः||12|| <7-13> स्वेदवेपथुमांस्रस्तो भीतः स्खलति जृम्भते| प्राप्यान्नं सविषं त्वग्निरेकावर्तः स्फुटत्यति||13|| <7-14> शिखिकण्ठाभधूमार्चिरनर्चिर्वोग्रगन्धवान्| म्रियन्ते मक्षिकाः प्राश्य काकः क्षामस्वरो भवेत्||14|| <7-15><7-16><7-17><7-18> उत्क्रोशन्ति च दृष्ट्वैतच्छुकदात्यूहसारिकाः| हंसः प्रस्खलति, ग्लानिर्जीवञ्जीवस्य जायते||15|| चकोरस्याऽक्षिवैराग्यं, क्रौञ्चस्य स्यान्मदोदयः| कपोतपरभृद्दक्षचक्रवाका जहत्यसून्||16|| उद्वेगं याति मार्जारः, शकृन्मुञ्चति वानरः| हृष्येन्मयूरस्तद्दृष्ट्या मन्दतेजो भवेद्विषम्||17|| इत्यन्नं विषवज्ज्ञात्वा त्यजेदेवं प्रयत्नतः| यथा तेन विपद्येरन्नपि न क्षुद्रजन्तवः||18|| <7-19> <7-20> स्पृष्टे तु कण्डूदाहोष्माज्वरार्तिस्फोदसुप्तयः| नखरोमच्युतिः शोफः, सेवाद्या विषनाशनाः||19|| शस्तास्तत्र प्रलेपाश्च सेव्य-चन्दन-पद्मकैः| ससोमवल्कतालीस-पत्रकुष्ठामृतानतैः||20|| <7-21><7-22> लाला जिह्वोष्ठयोर्जाड्यनूषा चिमिचिमायनम्| दन्तहर्षो रसाज्ञत्वं हनुस्तम्भश्च वक्रगे||21|| सेव्याद्यैस्तत्र गणडूषाः सर्वं च विषजिद्धितम्| आमाशयगते स्वेदमूर्छाध्मानमदभ्रमाः||22|| <7-23><7-24><7-25><7-26> रोमहर्षो वमिर्दाहश्चक्षुर्हृदयरोधनम्| बिन्दुभिश्चाऽऽचयोऽङ्गानां, पक्वाशयगते पुनः||23|| अनेकवर्णं वमति मूत्रयत्यतिसार्यते| तन्द्रा कृशत्वं पाण्डुत्वमुदरं बलसङ्क्षयः||24|| तयोर्वान्तविरिक्तस्य हरिद्रे कटभीं गुडम्| सिन्दुवारितनिष्पाव-बाष्पिकाशतपर्विकाः||25|| तण्डुलीयकमूलानि कुक्कुटाण्डमवल्गुजम्| नावनाञ्जनपानेषु योजयेद्विषशान्तये||26|| <7-27><7-28> विषभुक्ताय दद्याच्च शुद्धायोर्ध्वमधस्तथा| सूक्ष्मं ताम्ररजः काले सक्षौद्रं हृद्विशोधनम्||27|| शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्| न सज्जते हेमपाऽऽङ्गे पद्मपत्रेऽम्बुवद्विषम्||28|| <7-29> जायते विपुलं चायुर्गरेऽप्येष विधिः स्मृतः| विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||29|| <7-30><7-31> आनूपमामिषं माषक्षौद्रक्षीरविरूढकैः| विरुध्यते सह बिसैर्मूलकेन गुडेन वा||30|| विशेषात्पयसा मत्स्या मत्स्येष्वपि चिलीचिमः| विरुद्धमम्लं पयसा सह सर्वं फलं तथा||31|| <7-32> तद्वत्कुलत्थवरक-कङ्गुवल्लमकुष्टकाः| भक्षयित्वा हरितकं मूलकादि पयस्त्यजेत्||32|| <7-33><7-34><7-35><7-36> वाराहं श्वाविधा नाऽद्याद्दध्ना पृषतकुक्कुटौ| आममांसानि पित्तेन, माषसूपेन मूलकम्||33|| अविं कुसुम्भशाकेन, बिसैः सह विरूढकम्| माषसूपगुडक्षीर-दध्याज्यैर्लाकुचं फलम्||34|| फलं कदल्यास्तक्रेण दध्ना तालफलेन वा| कणोषणाभ्यां मधुना काकमाचीं गुडेन वा||35|| सिद्धां वा मत्स्यपचने पचने नागरस्य वा| सिद्धामन्यत्र वा पात्रे कामात्तामुषितां निशाम्||36|| <7-37> मत्स्यनिस्तलनस्नेहे साधिताः पिप्पलीस्त्यजेत्| कांस्ये दशाहमुषितं सर्पिरुष्णं त्वरुष्करे||37|| <7-38> भासो विरुध्यते शूल्यः कम्पिल्लस्तक्रसाधितः| ऐकध्यं पायससुराकृशराः परिवर्जयेत्||38|| <7-39> मधुसर्पिर्वसातैलपानीयानि द्विशस्रिशः| एकत्र वा समांशानि विरुध्यन्ते परस्परम्||39|| <7-40><7-41> भिन्नांशे अपि मध्वाज्ये दिव्यवार्यनुपानतः| मधुपुष्करबीजं च, मधुमैरेयशार्करम्||40|| मन्थानुपानः क्षैरेयो, हारिद्रः कटुतैलवान्| उपोदिकाऽतिसाराय तिलकल्केन साधिता||41|| <7-42> बलाका वारुणीयुक्ता कुल्माषैश्च विरुध्यते| भृष्टा वराहवसया सैव सद्यो निहन्त्यसून्||42|| <7-43> तद्वत्तित्तिरिपत्राढ्य-गोधालावकपिञ्जलाः| ऐरण्डेनाग्निना सिद्धास्तत्तैलेन विमूर्च्छिताः||43|| <7-44> हारीतमांसं हारिद्र-शूलक-प्रोत-पाचितम्| हरिद्रावह्निना सद्यो व्यापादयति जीवितम्||44|| <7-45> भस्मपांशुपरिघ्वस्तं तदेव च समाक्षिकम्| यत्किञ्चिद्दोषमुत्क्लेश्य न हरेत्तत्समासतः||45|| <7-46> विरुद्धं शुद्धिरत्रेष्ठ शमो वा तद्विरोधिभिः| द्रव्यैस्तैरेव वा पूर्वं शरीरस्याभिसंस्कृतिः||46|| <7-47> व्यायामस्निग्धिदीप्ताग्नि-वयष्Hस्थबलशालिनाम्| विरोध्यपि न पीडायै सात्म्यमल्पं च भोजनम्||47|| <7-48> पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्| निषेवेत हितं तद्वदेकद्वित्र्यन्तरीकृतम्||48|| <7-49> अपथ्यमपि हि त्यक्तं शीलितं पथ्यमेव वा| सात्म्यासात्म्यविकाराय जायते सहसाऽन्यथा||49|| <7-50> क्रमेणाऽपचिता दोषाः क्रमेणोपचिता गुणाः| सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||50|| <7-51> अत्यन्तसन्निधानानां दोषाणां दूषणात्मनाम्| अहितैर्दूषणं भूयो न विद्वान् कर्तुमर्हति||51|| <7-52> आहारशयनाऽब्रह्मचर्यैर्युक्त्या प्रयोजितः| शरीरं धार्यते नित्यमागारमिव धारणैः||52|| <7-53> आहारो वर्णितस्तत्र तत्र तत्र च वक्ष्यते| निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम्||53|| <7-54> वृषता क्लीबता ज्ञानमज्ञानं जीवितं न च| अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता||54|| <7-55> सुखायुषी पराकुर्यात्कालरात्रिरिवाऽपरा| रात्रौ जागरणं रूक्षं, स्निग्धं प्रस्वपनं दिवा||55|| <7-56> अरूक्षमनभिष्यन्दि त्वासीनप्रचलायितम्| ग्रीष्मे वायुचयादनरौक्ष्यरात्र्यल्पभावतः||56|| <7-57><7-58><7-59> दिवास्वप्नो हितोऽन्यस्मिन् कफपित्तकरो हि सः| मुक्त्वा तु भाष्ययानाध्व-मद्यस्रीभारकर्मभिः||57|| क्रोधशोकभयैः क्लान्तान् श्वासहिध्मातिसारिणः| वृद्धबालाऽबलक्षीण-क्षततृट्_शूलपीडितान्||58|| अजीर्णाभिहतोन्मत्तान् दिवास्वप्नोचितानपि| धातुसाम्यं तथा ह्येषां श्लेष्मा चाङ्गानि पुष्यति||59|| <7-60> बहुमेदः कफास्वप्युः स्नेहनित्याश्च नाऽहनि| विषार्तः कण्ठरोगी च नैव जातु निशास्वपि||60|| <7-61> अकालशयनान्मोह-ज्वरस्तैमित्यपीनसाः| शिरोरुक्_शोफहृल्लास-स्रोतोरोधाग्निमन्दताः||61|| <7-62><7-63> तत्रोपवासवमनस्वेदनावनमौषधम्| योजयेदतिनिद्रायां तीक्ष्णं प्रच्छर्दनाञ्जनम्||62|| नावनं लङ्घनं चिन्तां व्यवायं शोकभीक्रुधः| एभिरेव च निद्राया नाशः श्लेष्मातिसङ्क्षयात्||63|| <7-64> निद्रानाशादङ्गमर्दशिरोगौरवजृम्भिकाः| जाड्यग्लानिभ्रमाऽपक्ति-तन्द्रारोगाश्च वातजाष्H||64|| <7-65> यथाकालमतो निद्रां रात्रौ सेवेत सात्म्यतः| असात्म्याज्जागरादर्धं प्रातः स्वप्यादभुक्तवान्||65|| <7-66><7-67><7-68> शीलयेन्मन्दनिद्रस्तु क्षीरमद्यरसान् दधि| अभ्यङ्गोद्वर्तनस्नानमूर्धकर्णाक्षितर्पणम्||66|| कान्ताबाहुलताश्लेषो निर्वृतिः कृतकृत्यता| मनोऽनुकूला विषयाः कामं निद्रासुखप्रदाः||67|| ब्रह्मचर्यरतेग्राम्यसुखनिष्H स्पृहचेतसः| निद्रा सन्तोषतृप्तस्य स्वं कालं नातिवर्तते||68|| <7-69><7-70><7-71><7-72> ग्राम्यधर्मे त्यजेन्नारीमनुत्तानां रजस्वलाम्| अप्रियामप्रियाचारां दुष्टसङ्कीर्णमेहनाम्||69|| अतिस्थूलकृशां सूता गर्भिणीमन्ययोषितम्| वर्णिनीमन्ययोनिं च गुरुजेवनृपालयम्||70|| चैत्यश्मशानाऽऽयतन-चत्वराम्बुचतुष्पथम्| पर्वाण्यनङ्गं दिवसं शिरोहृदयताडनम्||71|| अत्याशितोऽधृतिः क्षुद्वान् दुष्Hस्थिताङ्गः पिपासितः| बालो वृद्धोऽन्यवेगार्तस्त्यजेद्रोगी च मैथुनम्||72|| <7-73> सेवेत कामतः कामं तृप्तो वाजीकृतां हिमे| त्र्यहाद्वसन्तशरदोः पक्षाद्वर्षानिदाघयोः||73|| <7-74> भ्रमक्लमोरुदौर्बल्य-बलधात्विन्द्रियक्षयाः| अपर्वमरणं च स्यादन्यथा गच्छतः स्रियम्||74|| <7-75> स्मृतिमेधयुरारोग्यपुष्टीन्द्रिययोशोबलैः| अधिका मन्दजरसो भवन्ति स्रीषु संयताः||75|| <7-76> स्नानानुलेपनहिमानिलखण्डाखाद्य- शीताम्बुदुग्धरसयूषसुराप्रसन्नाः| सेवेत चानु शयनं विरतौ रतस्य तस्यैवमाशु वपुषः पुनरेति धाम||76|| <7-77> श्रुतचरितसमृद्धे कर्मदक्षे दयालौ भिषजि निरनुबन्धं देहरक्षां निवेश्य| भवति विपुलतेजसः स्वास्थ्यकीर्तिप्रभावः स्वकुशलफलभोगी भूमिपालश्चिरायुः||77|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचि- तायामष्टाङ्गहृदयसंहितायां सूत्रस्थानेऽन्न- रक्षा नाम सप्तमोऽध्यायः||7|| अष्टमोऽध्यायाः| अथातो मात्राशितीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <8-1> मात्राशी सर्वकालं स्यान्मात्रा ह्यग्नेः प्रवर्तिका| मात्रां द्रव्याण्यपेक्षन्ते गुरूण्यपि लघून्यपि||1|| <8-2> गुरूणामर्धसौहित्य लघूनां नातितृप्तता| मात्राप्रमाणं निर्दिष्टं सुखं यावद्विजीर्यति||2|| <8-3> भोजनं हीनमात्रं तु न बलोपचयौजसे| सर्वेषां वातरोगाणां हेतुतां च प्रपद्यते||3|| <8-4> अतिमात्रं पुनः सर्वानाशु दोषान् प्रकोपयेत्| पीड्यमाना हि वाताद्या युगपत्तेन कोपिताः||4|| <8-5><8-6> आमेनान्नेन दुष्टेन तदेवाऽऽविश्य कुर्वते| विष्टम्भयन्तोऽलसकं च्यावयन्तो विषूचिकाम्||5|| अधरोत्तरमार्गाभ्यां सहसैवाजितात्मनः| प्रयाति नोर्ध्वं नाधस्तादाहारो न च पच्यते||6|| <8-7> आमाशयेऽलसीभूतस्तेन सोऽलसकः स्मृतः| विविधैर्वेदनोद्भेदैर्वाय्वादिभृशकोपतः||7|| <8-8> सूचीभिरिव गात्राणि विध्यतीति विषूचिका| तत्र शूलभ्रमाऽऽऽनाहकम्पस्तम्भादयोऽनिलात्||8|| <8-9> पित्ताज्ज्वारातिसारान्तर्दाहतृट्_प्रलयादयः| कफाच्छर्द्यङ्गुरुतावाक्सङ्गष्ठीवनादयः||9|| <8-10><8-11><8-12> विशेषाद्दुर्बलस्याल्पवह्नेर्वेगविधारिणः| पीडितं मारुतेनान्नं श्लेष्मणा रुद्धमन्तरा||10| अलसं क्षोभितं दोषैः शल्यत्वेनैव संस्थितम्| शूलादीन् कुरुते तीव्रांश्छर्द्यतीसारवर्जितान्||11|| सोऽलसः अत्यर्थदुष्टास्तु दोषा दुष्टाऽऽम-बद्ध-खाः| यान्तस्तिर्यक्तनुं सर्वां दण्डवत्स्तम्भयन्ति चेत्||12|| <8-13> दण्डकालसकं नाम तं त्यजेदाशुकारिणम्| विरुद्धाध्यशनाजीर्णशीलिने विषलक्षणम्||13|| <8-14> आमदोषं महाघोरं वर्जयेद्विषसंज्ञकम्| विषरूपाशुकारित्वाद्विरुद्धोपक्रमत्वतः||14|| <8-15><8-16> अथाऽऽममलसीभूतं साध्यं त्वरितमुल्लिखेत्| पीत्वा सोग्रापटुफलं वार्युष्णं योजयेत्ततः||15|| स्वेदनं फलवर्ति च मलवातानुलोमनीम्| नाम्यमानानि चाङ्गानि भृशं स्विन्नानि वेष्टयेत्||16|| <8-17> विसूच्यामतिवृद्धायां पार्ष्ण्योर्दाहः प्रशस्यते| तदहश्चोपवास्यैनं विरिक्तवदुपाचरेत्||17|| <8-18><8-19> तीव्रार्तिरपि नाजीर्णी पिबेच्छूलघ्नमौषधम्| आमसन्नोऽनलो नालं पक्तुं दोषौषधाशनम्||18|| निहन्यादपि चैतेषां विभ्रमः सहसाऽऽतुरम्| जीर्णाशने तु भैषज्यं युञ्ज्यात् स्तब्धगुरूदरे||19|| <8-20> दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च| शान्तिरामविकाराणां भवति त्वपतर्पणात्||20|| <8-21> त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयोजयेत्| तत्राल्पे लङ्घनं पथ्यं, मध्ये लङ्घनपाचनम्||21|| <8-22> प्रभूते शोधनं, तद्धि मूलादुन्मूलयेन्मलान्| एवमन्यानपि व्याधीन् स्वनिदानविपर्ययात्||22|| <8-23> चिकित्सेदनुबन्धे तु सति हेतुविपर्ययम्| त्यक्त्वा यथायथं वैद्यो युञ्ज्याद्व्याधिविपर्ययम्||23|| <8-24> तदर्थकारि वा, पक्वे दोषे त्विद्धे च पावके| हितमभ्यञ्जन-स्नेहपान-बस्त्यादि युक्तितः||24|| <8-25> अजीर्णं च कफादामं तत्र शोफोऽक्षिगण्डयोः| सद्योभुक्त इवोद्गारः प्रसेकोत्क्लेशगौरवम्||25|| <8-26> विष्टब्दमनिलाच्छूलविबन्धाध्मानसादकृत्| पित्ताद्विदग्धं तृण्मोहभ्रमाम्लोद्गारदाहवत्||26|| <8-27> लङ्घनं कार्यमामे तु, विष्टब्धे स्वेदनं भृशम्| विदग्धे वमनं, यद्वा यथावस्थं हितं भजेत्||27|| <8-28> गरीयसो भवेल्लीनादामादेव विलम्बिका| कफवातानुबद्धाऽऽमलिङ्गा तत्समसाधना||28|| <8-29><8-30> अश्रद्धा ह्रद्व्यथा शुद्धेऽप्युद्गारे रसशेषतः| शयीत किञ्चिदेवात्र सर्वश्चानाशितो दिवा||29|| स्वप्यादजीर्णी, सञ्जातबुभुक्षोऽद्यान्मितं लघु| विबन्धोऽतिप्रवृत्तिर्वा ग्लानिर्मारुतमूढता||30|| <8-31> अजीर्णलिङ्गं सामान्यं विष्टम्भो गौरवं भ्रमः| न चातिमात्रमेवान्न,मामदोषाय केवलम्||31|| <8-32><8-33> द्विष्ट-विष्टम्भि-दग्धाऽऽम-गुरु-रुक्ष-हिमाऽऽशुचि| विदाहि शुष्कमत्यम्बुप्लुतं चान्नं च जीर्यति||32|| उपतप्तेन भुक्तं च शोकक्रोधक्षुदादिभिः| मिश्रं पथ्यमपथ्यं च भुक्तं समशनं मतम्||33|| <8-34><8-35> विद्याद् 'अध्यशनं' भूयो भुक्तस्योपरि भोजनम्| अकाले बहु चाल्पं वा भुक्तं तु विषमाशनम्||34|| त्रीण्यप्येतानि मृत्युं वा घोरान् व्याधीन्_ सृजन्ति वा| काले सात्म्यं शुचि हितं स्निग्धोष्मं लघु तन्मनाः||35|| <8-36><8-37><8-38> षड्रसं मधुरप्रायं नातिद्रुतविलम्बितम्| स्नातः क्षुद्वान् विविक्तस्थो धौतपादकराननः||36|| तर्पयित्वा पितृन् देवानतिथीन् बालकान् गुरून्| प्रत्यवेक्ष्य तिरश्चोऽपि प्रतिपन्नपरिग्रहान्||37|| समीक्ष्य सम्यगात्मानमनिन्दन्नब्रुवन् द्रवम्| इष्टमिष्टैः सहाश्नीयाच्छुचि भक्तजनाऽऽहृतम्||38|| <8-39> भोजनं तृणकेशादि-जुष्टमुष्णीकृतं पुनः| शकाऽवरान्नभूयिष्ठमत्युष्णलवणं त्यजेत्||39|| <8-40><8-41> किलाटदधिकूर्चीका-क्षारशुक्ताऽऽममूलकम्| कृशशुष्कवराहावि-गोमत्स्यमहिषामिषम्||40|| माषनिष्पावशालूक-बिसपिष्टविरूढकम्| शुष्कशाकानि यवकान् फाणितं च न शीलयेत्||41|| <8-42><8-43> शीलयेच्छालिगोधूम-यवषष्टिकजाङ्गलम्| पथ्यामलकमृद्वीकापटोलीमुद्गशर्कराः||42|| घृतदिव्योदकक्षीर-क्षौद्रदाडिमसैन्धवम्| त्रिफलां मधुसर्पिर्भ्यां निशि नेत्रबलाय च||43|| <8-44> स्वास्थ्यानुवृत्तिकृद्यच्च रोगोच्छेदकरं च तत्| बिसेक्षुमोचचोचाऽऽम्र-मोदकोत्कारिकादिकम्||44|| <8-45><8-46> अद्याद्द्रव्यं गुरु स्निग्धं स्वादु मन्दं स्थिरं पुरः| विपरीतमतश्चान्ते मध्येऽम्ललवणोत्कटम्||45|| अन्नेन कुक्षेर्द्वावंशौ पानेनैकं प्रपूरयेत्| आश्रयं पवनादीनां चतुर्थमवशेषयेत्||46|| <8-47> अनुपानं हिमं वारि यवगोधूमयोर्हितम्|| दध्नि मध्ये विषे क्षौद्रे, कोष्णं पिष्टमयेषु तु||47|| <8-48><8-49><8-50> शाकमुद्गादिविकृतौ मस्तुतक्राम्लकाञ्जिकम्| सुरा कृशानां पुष्ट्यर्थं, स्थूलानां तु मधूदकम्||48|| शोषे मांसरसो, मद्यं मांसे स्वल्पे च पावके| व्याध्यौषदाध्वभाष्यस्री-लङ्घनातपकर्मभिः||49|| क्षीणे वृद्धे च बाले च पयः पथ्यं यथाऽमृतम्| विपरीतं यदन्नस्य गुणैः स्यादविरोधि च||50|| <8-51> अनुपानं समासेन, सर्वदा तत्प्रशस्यते| अनुपानं करोत्यूर्जां तृप्तिं व्याप्तिं दृढाङ्गताम्||51|| <8-52> अन्नसङ्घातशैथिल्यविक्लित्तिजरणानि च| नोर्ध्वजत्रुगद-श्वास-कासोरःक्षतपीनसे||52|| <8-53> गीतभाष्यप्रसङ्गे च स्वरभेदे च तद्धितम्| प्रक्लिन्नदेहमेहाक्षि-गलरोगव्रणातुराः||53|| <8-54> पानं त्यजेयुः सर्वश्च भाष्याध्वशयनं त्यजेत्| पीत्वा,भक्त्वाऽऽतपं वह्निं यानं प्लवनवाहनम्||54|| <8-55> प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे विशुद्धे चोद्गारे क्षुदुपगमने वातोऽनुसरति| तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||55|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने मात्राशि- तीयो नाम अष्टमोऽध्यायः||8|| नवमोऽध्यायः| अथातो द्रव्यादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <9-1> द्रव्यमेव रसादीनां श्रेष्ठं, ते हि तदाश्रयाः| पञ्चभूतात्मकं तत्तु क्ष्मामधिष्ठाय जायते||1|| <9-2> अम्बुयोन्यग्निपवन-नभसां समवायतः| तन्निर्वृत्तिर्विशेषश्च व्यपदेशस्तु भूयसा||2|| <9-3> तस्मान्नैकरसं द्रव्यं भूतसङ्घातसम्भवात्| नैकदोषास्ततो रोगास्तत्र व्यक्तो रसः स्मृतः||3|| <9-4> अव्यक्तोऽनुरसः किञ्चिदन्ते व्यक्तोऽपि चेष्यते| गुर्वादयो गुणा द्रव्ये पृथिव्यादौ रसाश्रये||4|| <9-5> रसेषु व्यपदिश्यन्ते साहचर्योपचारतः| तत्र द्रव्यं गुरुस्थूलस्थिरगन्धगुणोल्बणम्||5|| <9-6> पार्थिवं गौरवस्थैर्यसङ्घातोपचयावहम्| द्रवशीतगुरुस्निग्धमन्दसान्द्ररसोल्बणम्||6|| <9-7> आप्यं स्नेहनविष्यन्दक्लेदप्रह्लादबन्धकृत्| रूक्षतीक्ष्णोष्णविशदसूक्ष्मरूपगुणोल्बणम्||7|| <9-8> आग्नेयं दाहभावर्णप्रकाशपवनात्मकम्| वायव्यं रूक्षविशदलघुस्पर्शगुणोल्बणम्||8|| <9-9> रोक्ष्यलाघववैशद्यविचारग्लानिकारकम्| नाभसं सूक्ष्मविशदलघुशब्दगणोल्बणम्||9|| <9-10> सौषिर्यलाघवकरं जगत्येवमनौषधम्| न किञ्चिद्विद्यते द्रव्यं वशान्नानार्थयोगयोः||10|| <9-11> द्रव्यमूर्ध्वगमं तत्र प्रायोऽग्निपवनोत्कटम्| अधोगामि च भूयिष्ठं भूमितोयगुणाधिकम्||11|| <9-12> इति द्रव्यं रसान् भेदैरुत्तरत्रोपदेक्ष्यते| वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु||12|| <9-13> लघु रूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा| चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया||13|| <9-14> नावीर्यं कुरुते किञ्चित्सर्वां वीर्यकृता हि सा| गुर्वादिष्वेव वीर्याख्या तेनान्वर्थेति वर्ण्यते||14|| <9-15> समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु| व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि||15|| <9-16> अतश्च विपरीतत्वात्सम्भवत्यपि नैव सा| विवक्ष्यते रसाद्येषु, वीर्यं गुर्वादयो ह्यतः||16|| <9-17> उष्णं शीतं द्विधैवाऽन्ये वीर्यमाचक्षतेऽपि च | नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ||17|| <9-18> व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित्| तत्रोष्णं भ्रमतृड्_ग्लानि-स्वेददाहाशुपाकिताः||18|| <9-19> शमं च वातकफयोः करोति, शिशिरं पुनः| ह्लादनं जीवनं स्तम्भं प्रसादं रक्तपित्तयोः||19|| <9-20> जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| रसानां परिणामान्ते स विपाक इति स्मृतः||20|| <9-21> स्वादुः पटुश्च मधुरमम्लोऽम्लं पच्यते रसः| तिक्तोषणकषायाणां विपाकः प्रायशः कटुः||21|| <9-22><9-23> रसेरसौ तुल्यफलस्तत्र द्रव्यं शुभाशुभम्| किञ्चिद्रसेन कुरुते कर्म पाकेन चाऽपरम||22|| गुणान्तरेण वीर्येण प्रभावेणैव किञ्चिन| यद्यद्द्रव्ये रसादीनां बलवत्त्वेन वर्तते||23|| <9-24> अभिभूयेतरांस्तत्तत्कारणत्वं प्रपद्यते| विरुद्धगुणसंयोगो भूयसाऽल्पं हि जीयते||24|| <9-25> रसं विपाकस्तौ वीर्यं प्रभावस्तान्व्यपोहति| बलसाम्ये रसादीनामिति नैसर्गिकं बलम्||25|| <9-26> रसादिसाम्ये यत् कर्म विशिष्टं तत् प्रभावजम्| दन्ती रसाद्यैस्तुल्याऽपि चित्रकस्य विरेचनी||26|| <9-27> मधुकस्य च मृद्वीका, घृतं क्षीरस्य दीपनम्| इति सामान्यतः कर्म द्रव्यादीनां, पुनश्च तत्||27|| <9-28> विचित्रप्रत्ययारब्ध-द्रव्यभेदेन भिद्यते| स्वादुर्गुरुश्च गोधूमो वातजित्,वातकृतद्यवः||28|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्रव्यादि- विज्ञानीयो नाम नवमोऽध्यायः||9|| 02दशमोऽध्यायः अथातो रसभेदीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <10-1> क्ष्माम्भोऽग्निक्ष्माम्बुतेजः ख-वाय्वग्न्यनिलोगेऽनिलैः| द्वयोल्बणैः क्रमाद्भूतैर्मधुरादिरसौद्भवः||1|| <10-2><10-3> तेषां विद्याद्रसं स्वादुं यो वक्रमनुलिम्पति| आस्वाद्यमानो देहस्य ह्लादनोऽक्षप्रसादनः||2|| प्रियः पिपीलिकादीनाम्,अम्लः क्षालयते मुखम्| हर्षणो रोमदन्तानामक्षिभ्रुवनिकोचनः||3|| <10-4> लवणः स्यन्दयत्यास्यं कपोलगलदाहकृत्| तिक्तोविशदयत्यास्यं रसनं प्रतिहन्ति च||4|| <10-5> उद्वेजयति जिह्वाग्रं कुर्वंश्चिमिचिमां कटुः| स्रावयत्यक्षिनासास्यं कपोलौ दहतीव च||5|| <10-6> कषायो जडयेज्जिह्वां कण्ठस्रोतोविबन्धकृत्| रसानामिति रूपाणि कर्माणि मधुरो रसः|| <10-7><10-8><10-9> आजन्मसात्म्यात्कुरुते धातूनां प्रबलं बलम्| बाल-वृद्ध-क्षतक्षीण-वर्णकेशेन्द्रियौजसाम्||7|| प्रशस्तो बृंहणः कण्ठ्यः स्तन्यसन्धानकृद्गुरुः| आयुष्यो जीवनः स्निग्धः पित्तानिलविषापहः||8|| कुरुतेऽत्युपयोगेन स मेदः श्लेष्मजान् गदान्| स्थौल्याग्निसादसन्न्यास-मेहगण्जार्बुदादिकान्||9|| <10-10><10-11><10-12> अम्लोऽग्निदीप्तिकृत्स्निग्धो हृद्यः पाचनरोचनः| उष्णवीर्यो हिमस्पर्शः प्रीणनः क्लेदनो लघुः||10|| करोति कफपितास्रं मूढवातानुलोमनः| सोऽत्यभ्यस्तस्तनोः कुर्याच्छैथिल्यं तिमिरं भ्रमम्||11|| कण्डुपाण्डुत्ववीसर्प-शोफविस्फोटतृड्ज्वरान्| लवणः स्तम्भसङ्घात-बन्धविध्मापनोऽग्निकृत्||12|| <10-13><10-14> स्नेहनः स्वेदनस्तीक्ष्णो रोचनश्छेद-भेदकृत्| सोऽतियुक्तोऽस्रपवनं खलति पलितं वलिम्||13|| तृट्_कुष्टविषवीसर्पान् जनयेत्क्षपयेद् बलम्| तिक्तः स्वयमरोचिष्णुररुचिं कृमितृड्_विषम्||14|| <10-15><10-16> कुष्ठमूर्च्छाज्वरोत्क्लेश-दाहपित्तकफान् जयेत्| क्लेदमेदोवसामज्ज-शकृन्मूत्रोपशोषणः||15|| लघु मध्यो हिमो रूक्षः स्तन्यकण्ठविशोधनः| धातुक्षयाऽनिलव्याधीनतियोगान्करोति सः||16|| <10-17><10-18><10-19> कटुर्गलामयोदर्द-कुष्ठालसकशोफजित्| व्रणावसादनः स्नेहमेदक्लेदोपशोषणः||17|| दीपनः पाचनो रुच्यः शोधनोऽन्नस्य शोषणः| छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः||18|| कुरुते सोऽतियोगेन तृष्णां शुक्रबलक्षयम्| मूर्च्छामाकुञ्चनं कम्पं कटिपृष्ठादिषु व्यथाम्||19|| <10-20><10-21><10-22> कषायः पित्तकफहा गुरुरस्रविशोधनः| पीडनो रोपणः शीतः क्लेदमेदोविशोषणः||20|| आमसंस्तम्भनो ग्राही रूक्षोऽति त्वक्प्रसादनः| करोति शीलतः सोऽति विष्टम्भाध्मानहृद्रुजः||21|| तृट्_कार्श्यपौरुषभ्रंशस्रोतोरोधमलग्रहान्| घृत-हेम-गुडाऽक्षोड-मोच-चोच-परूषकम्||22|| <10-23><10-24><10-25> अभीरु-वीरा-पनस-राजादन-बलात्रयम्| मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ||23|| मधूकं मधुरं बिम्बी विदारी श्रावणीयुगम्| क्षीरशुक्ला तुगाक्षीरी क्षीरिण्यौ काश्मरी सहे||24|| क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर्मधुरो गणः| अम्लो धात्रीफलाऽम्लीका-मातुलुङ्गाऽम्लवेतसम्||25|| <10-26> दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि| आम्रमाम्रातकं भव्यं कपित्थं करमर्दकम्||26|| <10-27> वरं सौवर्चलं कृष्णं विडं सामुद्रमौद्भिदम्| रोमकं पांसुजं शीसं क्षारश्च लवणो गणः||27|| <10-28><10-29><10-30> तिक्तः पटोली त्रायन्ती वालकोशीरचन्दनम्| भूनिम्ब-निम्ब-कटुका-तगराऽगुरु-वत्सकम्||28|| नक्तमाल-द्विरजनी-मुस्त-मूर्वाऽटरूषकम्| पाठाऽपामार्ग-कांस्याऽयो-गुडूची-धन्वयासकम्||29|| पञ्चमूलं महद्व्याघ्र्यौ विशालाऽतिविषा वचा| कटुको हिङ्गु-मरिच-कृमिजित्पञ्चकोलकम्||30|| <10-31> कुठेराद्या हरितकाः पित्तं मूत्रमरुष्करम्| वर्गः कषायः पथ्याऽक्षं शिरीषः खदिरो मधु||31|| <10-32> कदम्बोदुम्बरं मुक्ताप्रवालाञ्जनगैरिकम्| बालं कपित्थं खर्जूरं बिसपद्मोत्पलादि च||32|| <10-33> मधुरं श्लेष्मलं प्रायो जीर्णाच्छालियवादृते| मुद्गाद्गोधूमतः क्षौद्रात्सिताया जाङ्गलामिषात्||33|| <10-34> प्रायोऽम्लं पित्तजननं दाडिमामलकादृते| अपथ्यं लवणं प्रायश्चक्षुषोऽन्यत्र सैन्धवात्||34|| <10-35> तिक्तं कटु च भूयिष्ठमवृष्यं वातकोपनम्| ऋतेऽमृतापटोलाभ्यां शुण्ठीकृष्णारसोनतः||35|| <10-36> कषायं प्रायशः शीतं स्तम्भनं चाऽभयां विना| रसाः कट्वम्ललवणा वीर्येणोष्णा यथोत्तरम्||36|| <10-37><10-38>स्<10-39> तिक्तः कषायो मधुरस्तद्वदेव च शीतलः| तिक्तः कटुः कषायश्च रूक्षा बद्धमलास्तथा||37|| पट्वाम्लमधुराः स्निग्धाः सृष्टविण्मूत्रमारुताः| पटोः कषायस्तस्माच्च मधुरः परमं गुरुः||38|| लघुरम्लः कटुस्तस्मात्तस्मादपि च तिक्तकः| संयोगाः सप्तपञ्चाशत्कल्पना तु त्रिषष्टिधा||39|| <10-40> रसानां यौगिकत्वेन यथास्थूलं विभज्यते| एकैकहीनास्तान्पञ्च,पञ्च यान्ति रसा द्विके||40|| <10-41><10-42> त्रिके स्वादुर्दशाम्लः षट् त्रीन् पटुस्तिक्त एककम्| चतुष्केषु दश स्वादुश्चतुरोऽम्लः पटुः सकृत्||41|| पञ्चकेष्वेकमेवाम्लो मधुरः पञ्च सेवते| द्रव्यमेकं षडास्वादमसंयुक्ताश्च षड्रसाः||42|| <10-43> षट्प्ऽअञ्चका,षट्च पृथग्रसाः स्युश्चतुर्द्विकै पञ्चदशप्रकारौ| भेदास्रिका विंशतिरेकमेव द्रव्यं षडास्वादमिति त्रिषष्टिः||43|| <10-44> ते रसानुरसतो रसभेदास्तारतम्यपरिकल्पनया च| सम्भवन्ति गणनां समतीता दोषभेषजवशादुपयोज्याः||44|| इति श्रीवैद्यतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने रसभे- दीयो नाम दशमोऽध्यायः||10|| 02एकादशोऽध्यायः| अथातो दोषादिविज्ञानीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <11-1> दोषधातुमला मूलं सदा देहस्य तं चलः| उत्साहोच्छ्वासनिश्वास-चेष्टावेगप्रवर्तनैः||1|| <11-2><11-3> सम्यग्गत्या च धातूनामक्षाणां पाटवेन च| अनुगृह्णात्यविकृतः, पित्तं पक्त्यूष्मदर्शनैः||2|| क्षुत्तृड्_रुचिप्रभामेधा-धीशौर्यतनुमार्दवैः| श्लेष्मा स्थिरत्वस्निग्धत्व-सन्धिबन्धक्षमादिभिः||3|| <11-4> प्रीणनं जीवनं लेपः स्नेहो धारणपूरणे| गर्भोत्पादश्च धातूनां श्रेष्ठं कर्म क्रमात्स्मृतम्||4|| <11-5> अवष्टम्भः पुरीषस्य, मूत्रस्य क्लेदवाहनम्| स्वेदस्य क्वेदविधृतिः वृद्वस्तु कुरुतेऽनिलः||5|| <11-6> कार्श्यकार्ष्ण्योष्णकामत्व-कम्पाऽऽनाहशकृद्ग्रहान्| बलनिद्रेन्द्रियभ्रंश-प्रलापभ्रमदीनताः||6|| <11-7> पीतविण्मूत्रनेत्रत्वक्_क्षुत्तृड्_दाहाऽऽल्पनिद्रताः| पित्तम् श्लेष्माऽग्निसदन-प्रसेकालस्यगौरवम्||7|| <11-8> श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासातिनिद्रताः| रसोऽपि श्लेष्मवत् रक्तं वसर्पप्लीहविद्रधीन्||8|| <11-9> कुष्ठवातास्रपित्तास्र-गुल्मोपकुशकामलाः| व्यङ्गाग्निनाशसम्मोह-रक्तत्वङ्_नेत्रमूत्रताः||9|| <11-10> मांसं गण्डार्बुदग्रन्थिगण्डोरूदरवृद्धिताः| कण्ठादिष्वधिमांसं च तद्वन्मेदस्तथा श्रमम्||10|| <11-11> अल्पेऽपि चेष्टिते श्वासं स्फिक्_स्तनोदरलम्बनम्| अस्थ्यध्यस्थ्यधिदन्तांश्च मज्जा नेत्राङ्गगौरवम्||11|| <11-12> पर्वसु स्थूलमूलानि कुर्यात्कृच्छ्राण्यरूंषि च| अतिस्त्रीकामतां वृद्धं शुक्रं शुक्राश्मरीमपि||12|| <11-13> कुक्षावाध्मानमाटोपं गौरवं वेदनां शकृत्| मूत्रं तु बस्तिनिस्तोदं कृतेऽप्यकृतसंज्ञताम्||13|| <11-14> स्वेदोऽतिस्वेददौर्गन्ध्यकण्डूः एवं च लक्षयेत्| दूषिकादीनपि मलान् बाहुल्यगुरुतादिभिः||14|| <11-15> लिङ्गं क्षीणेऽनिलेऽङ्गस्य सादोऽल्पं भाषितेहितम्| संज्ञामोहस्तथा श्लेष्मवृद्ध्युक्तामयसम्भवः||15|| <11-16> पित्ते मन्दोऽनलः शीतं प्रभाहानिः कफे भ्रमः| श्लेष्माशयानां शून्यत्वं हृद्द्रवः श्लथसन्धिता||16|| <11-17> रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दाऽसहिष्णुता| रक्तेऽम्लशिशिरप्रीति-शिराशैथिल्यरूक्षताः||17|| <11-18> मांसेऽक्षग्लानिगण्डस्फिक्_शुष्कतासन्धिवेदनाः| मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्गता||18|| <11-19> अस्थ्न्यस्थितोदः सदनं दन्तकेशनखादिषु| अस्थ्नां मज्जनि सौषिर्यं भ्रमस्तिमिरदर्शनम्||19|| <11-20> शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितमेव वा| तोदोऽत्यर्थं वृषणयोर्मेढ्रे धूमायतीव च||20|| <11-21> पुरीषे वायुरन्त्राणि सशब्दो वेष्टयन्निव| कुक्षौ भ्रमति यात्यूर्ध्वं हृत्पार्श्वे पीडयन् भृशम्||21|| <11-22> मूत्रेऽल्पं मूत्रयेत्कृच्छ्राद्विवर्णं सास्रमेव वा| स्वेदे रोमच्युतिः स्तब्धरोमता स्फुटनं त्वचः||22|| <11-23> मलानामतिसूक्ष्माणां दुर्लक्ष्यं लक्षयेत् क्षयम्| स्वमलायनसंशोष-तोदशून्यत्वलाघवैः||23|| <11-24><11-25> दोषादीनां यथास्वं च विद्याद् वृद्धिक्षयौ भिषक्| क्षयेण विपरीतानां गुणानां वर्धनेन च||24|| वृद्धिं मलानां सङ्गाच्च क्षयं चाति विसर्गतः| मलोचितत्वाद् देहस्य क्षयो वृद्धेस्तु पीडनः||25|| <11-26><11-27><11-28><11-29> तत्रास्थनि स्थितो वायुः, पित्तं तु स्वेदरक्तयोः| श्लेष्मा शेषेषु , तेनैषामाश्रयाश्रयिणां मिथः||26|| यदेकस्य तदन्यस्य वर्धनक्षपणौषधम्| अस्थिमारुतयोर्नैवं, प्रायो वृद्धिर्हि तर्पणात्||27|| श्लेष्मणाऽनुगत तस्मात् सङ्क्षयस्तद्विपर्ययात्| वायुनाऽनुगतोऽस्माच्च वृद्धिक्षयसमुद्भवान्||28|| विकारान् साधयेच्छीघ्रं क्रमाल्लङ्घनबृंहणैः| वायोरन्यत्र, तज्जांस्तु तैरेवोत्क्रमयोजितैः||29|| <11-30><11-31><11-32><11-33> विशेषाद्रक्तवृद्ध्युत्थान् रक्तस्रुतिचिविरेचनैः| मांसवृद्धिभवान् रोगान् शस्त्रक्षाराग्निकर्मभिः||30|| स्थौल्यकार्श्योपचारेण मेदोजानस्थिसङ्क्षयात्| जातान् क्षीरघृतैस्तिक्तसंयुतैर्बस्तिभिस्तथा||31|| विड्_वृद्धिजानतीसार-क्रियया, विट्_क्षयोद्भवान्| मेषाजमद्यकुल्माष-यवमाषद्वयादिभिः||32|| मूत्रवृद्धिक्षयोत्थांश्च मेहकृच्छ्रचिकित्सया| व्यायामाभ्यञ्जनस्वेद-मद्यैः स्वेदक्षयोद्भवान्||33|| <11-34><11-35> स्वस्थानस्थस्य कायाग्नेरंशा धातुषु संश्रिताः| तेषां सादातिदीप्तिभ्यां धातुवृद्धिक्षयोद्भवः||34|| पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश्च तद्विधम्| दोषा दुष्टा रसैर्धातून् दूषयन्त्युभये मलान्||35|| <11-36> अधो द्वे, सप्त शिरसि, खानि स्वेदवहानि च| मला मलायनानि स्युर्यथास्वं तेष्वतो गदाः||36|| <11-37><11-38><11-39> ओजस्तु तेजो धातूनां शुक्रान्तानां परं स्मृतम्| हृदयस्थमपि व्यापि देहस्थितिनिबन्धनम्||37|| स्निग्धं सोमात्मकं शुद्धमीषल्लोहितपीतकम्| यन्नाशे नियतं नाशो यस्मिंस्तिष्ठति तिष्ठति||38|| निष्पद्यन्ते यतो भावा विविधा देहसंश्रयाः| ओजः क्षीयेत कोपक्षुद्ध्यान-शोक-श्रमादिभिः||39|| <11-40><11-41> बिभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः| विच्छायो दुर्मना रूक्षो भवेत्क्षामश्च तत्क्षये||40|| जीवनीयौषधक्षीर-रसाद्यास्तत्र भेषजम्| ओजोवृद्धौ हि देहस्य तुष्टिपुष्टिबलोदयः||41|| <11-42> यदन्नं द्वेष्टि यदपि प्रार्थयेताविरोधि तु| तत्तत्त्यजन् समश्नंश्च तौ तौ वृद्धिक्षयौ जयेत्||42|| <11-43> कुर्वते हि रुचिं दोषा विपरीतसमानयोः| वृद्धाः क्षीणाश्च भूयिष्ठं लक्षयन्त्यबुधास्तु न||43|| <11-44> यथाबलं यथास्वं च दोषा वृद्धा वितन्वते| रूपाणि,जहति क्षीणाः, समाः स्वं कर्म कुर्वते||44|| <11-45> य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय| यस्मादतस्तेहितचर्ययैव,क्षयाद्विवृद्धेरिव रक्षणीयाः||45|| इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषादि- विज्ञानीयो नामैकादशोऽध्यायः||11|| 02द्वादशोध्यायः अथातो दोषभेदीयाध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <12-1> पक्वाशय-कटी-सक्थि-श्रोत्राऽस्थिस्पर्शनेन्द्रियम्| स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः||1|| <12-2> नाभिरामाशयः स्वेदो लसीका रुधिरं रसः| दृक् स्पर्शनं च पित्तस्य, नाभिरत्र विशेषतः||2|| <12-3> उरः कण्ठशिरः क्लेम-पर्वाण्यामाशयो रसः| मेदो घ्राणं च जिह्वा च कफस्य, सुतरामुरः||3|| <12-4> प्राणादिभेदात्पञ्चात्मा वायुः प्राणोऽत्र मूर्धगः| उरः कण्ठचरो बुद्धि-हृदयेन्द्रियचित्तधृक्||4|| <12-5> ष्ठीवनक्षवथूद्गार-निःश्वासान्नप्रवेशकृत्| उरः स्थानमुदानस्य नासानाभिगलांश्चरेत्||5|| <12-6> वाक्प्रवृत्तिप्रयत्नोर्जा-बलवर्णस्मृतिक्रियः| व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः||6|| <12-7> गत्यपक्षेपणोत्क्षेप-निमेषोन्मेषणादिकाः| प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्||7|| <12-8> समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः| अन्नं गृह्णाति पचति विवेचयति मुञ्चति||8|| <12-9> अपानोऽपानगः श्रोणि-बस्तिमेढ्रोरुगोचरः| शुक्रार्तवशकृन्मूत्र-गर्भनिष्क्रमणक्रियः||9|| <12-10> पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम्| पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्||10|| <12-11><12-12> त्यक्तद्रवत्वं पाकादि-कर्मणाऽनलशब्दितम्| पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा||11|| तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्| करोति बलदानेन पाचकं नाम तत्समृतम्||12|| <12-13> आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्| बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्||13|| <12-14> साधकं हृद्गतं पित्तं रूपालोचनतः स्मृतम्| दृक्स्थमालोचकं त्वक्स्थं भ्राजकं भ्राजनात्त्वचः||14|| <12-15> श्लेष्मा तु पञ्चधा उरः स्थः स त्रिकस्य स्ववीर्यतः| हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा||15|| <12-16> कफधाम्नां च शेषाणां यत्करोत्यवलम्बनम्| अतोऽवलम्बकः श्लेष्मा यस्त्वामाशयसंस्थितः||16|| <12-17> क्लेदकः सोऽन्नसङ्घात-क्लेदनात् रसबोधनात्| बोधको रसनास्थायी शिरः संश्तोऽक्षतर्पणात्|17|| <12-18> तर्पकः सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितिः| इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्||18|| <12-19> व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्| उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्||19|| <12-20> शीतेन कोपमुष्मेन शमं स्निग्धादयो गुणाः| शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते||20|| <12-21> उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः| शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम्||21|| <12-22> उष्णेन कोपं, तेनैव गुणा रूक्षादयः शमम्| चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु||22|| <12-23> विपरीतगुणेच्छा च कोपस्तून्मार्गगामिता| लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः||23|| <12-24> स्वस्थानस्थस्य समता विकाराऽसम्भवः शमः| चय-प्रकोप-प्रशमा वायोर्ग्रीष्मादिषु त्रिषु||24|| <12-25> वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु| चीयते लघुरूक्षाभिरोषधीभिः समीरणः||25|| <12-26><12-27><12-28> तद्विधस्तद्विधे देहे कालस्यौष्ण्येन्न कुप्यति| अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्||26|| पित्तं याति चयं कोपं न तु कालस्य शैत्यतः| चीयते स्निग्धशीताभिरुदकौषधिभिः कफः||27|| तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति| इति कालस्वभावोऽयम् आहारादिवशात्पुनः||28|| <12-29> चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु| व्याप्नोति सहसा देहमापादतलमस्तकम्||29|| <12-30> निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्| नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः||30|| <12-31> तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्| शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते||31|| <12-32><12-33><12-34> दोषा एव हि सर्वेषां रोगाणामेककारणम्| यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः||32|| छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः| विकारजातं विविधं त्रीन् गुणान्नातिवर्तते||33|| तथा स्वधातुवैषम्य-निमित्तमपि सर्वदा| विकारजातं त्रीन्दोषान् तेषां कोपे तु कारणम्||34|| <12-35> अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्| हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्रिधा||35|| <12-36><12-37><12-38> हीनोऽर्थेनेन्द्रयस्याल्पः संयोगः स्वेन नैव वा| अतियोगोऽतिसंसर्गः, सूक्ष्मभासुरभैरवम्||36|| अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च| यदक्ष्णा वीक्ष्चते रूपं मिथ्यायोगः स दारुणः||37|| एवमत्युच्चपूत्यादीनिन्दियार्थान् यथायथम्| विद्यात् कालस्तु शीतोष्ण-वर्षाभेदात् त्रिधा मतः||38|| <12-39> स हीनो हीनशीतादिरतियोगोऽतिलक्षणः| मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः||39|| <12-40><12-41><12-42><12-43> काय-वाक्_चित्तभेदन कर्मापि विभजेत् त्रिधा| कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः||40|| अतियोगोऽतिवृत्तिस्तु, वेगोदीरणधारणम्| विषमाङ्गक्रियारम्भ-पतनस्खलनादिकम्||41|| भाषणं सामिभुक्तस्य रागद्वेषभयादि च| कर्म प्राणातिपातादि दशधा यच्च निन्दितम्||42|| मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्| निदानमेतद्दोषाणां, कुपितास्तेन नैकधा||43|| <12-44> कुर्वन्ति विविदान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत्||44|| <12-45> तदाश्रया मष-व्यङ्ग-गण्डा-लज्यर्बुदादयः| बहिर्भागाश्च दुर्नाम-गुल्म-शोफादयो गदाः||45|| <12-46><12-47> अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः| तत्सथानाश्च्छर्द्यतीसारकासश्वासोदरज्वराः||46|| अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधिः| शिरोहृदयवस्त्यादि-मर्माण्यस्थ्नां च सन्धयः||47|| <12-48><12-49> तन्निबद्धाः सिरास्नायु-कण्डराद्याश्च मध्यमः| रोगमार्गे स्थितास्तत्र यक्ष्मपक्षवधार्दिताः||48|| मूर्धादिरोगाः सन्ध्यस्थि-त्रिकशूलग्रहादयः| स्रंसव्यासव्यधस्वाप-सादरुक्तोदभेदनम्||49|| <12-50><12-51> सङ्गाऽङ्गभङ्ग-सङ्कोच-वर्त-हर्षण-तर्षणम्| कम्प-पारुष्य-सौषिर्य-शोष-स्पन्दन-वेष्टनम्||50|| स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा| कर्माणि वायोः पित्तस्य दाहरागोष्मपाकिताः||51|| <12-52> स्वेदः कत्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः| कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः||52|| <12-53><12-54> श्लष्मणः स्नेहकाठिन्य- कण्डूशीतत्वगौरवम्| बन्धोपलेपस्तौमित्य-शोफापक्त्यतिनिद्रताः||53|| वर्णः श्वेतो रसौ स्वादुलवणो चिरकारिता| इत्यशेषाऽऽमय-व्यापि यदुक्तं दोषलक्षणम्||54|| <12-55> दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्| व्याध्यवस्था-विभागज्ञः पश्यन्नार्तान् प्रतिक्षणम्||55|| <12-56> अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी| रत्नादिसदसज्ज्ञानं न शास्त्रदेव जायते||56|| <12-57> दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः| तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः||57|| <12-58> यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना| महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः||58|| <12-59> विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्| गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम्||59|| <12-60> द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा| पूर्वजाः पूर्वरूपाख्या,जाताः पश्चादुपद्रवाः||60|| <12-61> यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः| विपरीतास्ततोऽन्ये तु विद्यादेव मलानपि||61|| <12-62> तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्| तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा||62|| <12-63> पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम्| व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः||63|| <12-64> विकारनामाऽकुशलो न जीह्नीयात् कदाचन| न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||64|| <12-65><12-66> स एव कुपतो दोषः समुत्थानविशेषतः| स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्||65|| तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च| बुद्ध्वा हेतुविशेषांश्च शीघ्रं कुर्यादुपक्रमम्||66|| <12-67> <12-68> दूष्यं देशं बलं कालमनलं प्रकृतिं वयः| सत्त्वं सात्म्यं तथाऽऽहारमवस्थाश्च पृथग्विधाः||67|| सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे| यो वर्तते चिकित्सायां न स स्खलति जातुचित्||68|| <12-69> गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्| दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत्||69|| <12-70> गुरुं लघुमिति व्यधिं कल्पयंस्तु भिषग्ब्रुवः| अल्पदोषाकलनया पथ्ये विप्रतिपद्यते||70|| <12-71><12-72> ततोऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्| उदीरयेत्तरां रोगान् संशोधनमयोगतः||71|| शोधनं त्वतियोगेन विपरीतं विपर्यये| क्षिणुयान्न मलानेव केवलं वपुरस्यपि||72|| <12-73> अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा| तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम्||73|| <12-74> वक्ष्यन्तेऽतः परं दोषा वृद्धिक्षयविभेदतः| पृथक् त्रीन् विद्धि संसर्गस्त्रिधा, तत्र तु तान्नव||74|| <12-75> त्रीनेव समया वृद्ध्या, षडेकस्यातिशायने| त्रयोदश समस्तेषु षड्द्व्येकातिशयेन तु||75| <12-76> एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्| पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः||76|| <12-77> एकैकवृद्धिसमताक्षयैः षट् ते पुनश्च षट्| एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते||77|| भेदा द्विषष्टिर्निर्दिष्टाः त्रिषष्टः स्वास्थ्यकारणम्|| <12-78> संसर्गाद्रसरुधिरादिभिस्तथैषां दोषांस्तु क्षयसमताविवृद्धिभेदैः| आनन्त्यं तरतमयोगतश्च यातान् जानीयादवहितमानसो यथास्वम्||78|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाहृदयसंहितायां सूत्रस्थाने दोषभे- दीयो नाम द्वादशोऽध्यायाः||12|| 02त्रयोदशोऽध्यायः अथातो दोषोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <13-1><13-2><13-3> वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु| स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यङ्गमर्दनम्||1|| वेष्टनं त्रासनं सेको मद्यं पैष्टिकगौडिकम्| स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता||2|| दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः| विशेषान्मेध्यपिशितरसतैलानुवासनम्||3|| <13-4><13-5><13-6><13-7><13-8><13-9> पित्तस्य सर्पिषः पानं स्वादुशीतैर्विरेचनम्| स्वादुतिक्तकषायाणि भोजनान्यौषधानि च||4|| सुगन्धिशीतहृद्यानां गन्धानामुपसेवनम्| कण्ठेगुणानां हाराणां मणीनामुरसा धृतिः||5|| कर्पूरचन्दनोशीरैरनुलेपः क्षणे क्षणे| प्रदोषश्चन्द्रमाः सौधं हारि गीतं हिमोऽनिलः||6|| अयन्त्रणसुखं मित्रं पुत्रः सन्दिग्धमुग्धवाक्| छन्दानुवर्तिनो दाराः प्रियाः शीलविभूषिताः||7|| शीताम्बुधारागर्भाणि गृहाण्युद्यानदीर्घिकाः| सुतीर्थविपुलस्वच्छसलिलाशयसैकते||8|| साम्भोजजलतीरान्ते कायमाने द्रुमाकुले| सौम्या भावाः पयः सर्पिर्विरेकश्च विशेषतः||9|| <13-10><13-11><13-12> श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनम्| अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकषायकम्||10|| दीर्घकालस्थितं मद्यं रतिप्रीतिः प्रजागरः| अनेकरूपो व्यायामश्चिन्ता रूक्षं विमर्दनम्||11|| विशेषाद्वमनं यूषः क्षौद्रं मेदोघ्नमौषधम्| धूमोपवासगण्डूषा निःसुखत्वं सुखाय च||12|| <13-13> उपक्रमः पृथग्दोषान् योऽयमुद्दिश्यं कीर्तितः| संसर्गसन्निपातेषु तं यथास्वं विकल्पयेत्||13|| <13-14> ग्रैष्मः प्रायो मरुत्पित्ते वासन्तः कफमारुते| मरुतो योगवाहित्वात्, कफपित्ते तु शारदः||14|| <13-15> चय एव जयेद्दोषं कुपितं त्वविरोधयन्| सर्वकोपे बलीयांसं शेषदोषाविरोधतः||15|| <13-16> प्रयोगः शमयेद्व्याधिमेकं योऽन्यमुदीरयेत्| नाऽसौ विशुद्धः शुद्धस्तु शमयेद्यो न कोपयेत्|||16|| <13-17><13-18> व्यायामादूष्मणस्तैक्ष्ण्यादहिताचरणादपि| कोष्ठाच्छाखाऽस्थिमर्माणि द्रुतत्वान्मारुतस्य च||17|| दोषा यान्ति तथा तेभ्यः स्रोतोमुखविशोधनात्| वृद्ध्यऽभिष्यन्दनात्पाकात्कोष्ठं वायोश्च निग्रहात्||18|| <13-19> तत्रस्थाश्च विलम्बेरन् भूयो हेतुप्रतीक्षिणः| ते कालादिबलं लब्ध्वा कुप्यन्त्यन्याश्रयेष्वपि||19|| <13-20> तत्रान्यस्थानसंस्थेषु तदीयामबलेषु तु| कुर्याच्चिकित्सां स्वामेव बलेनान्याभिभाविषु||20|| <13-21> आगन्तुं शमयेद्दोषं स्थानिनं प्रतिकृत्य वा| प्रायस्तिर्यग्गता दोषाः क्लेशयन्त्यातुरांश्चिरम्||21|| <13-22> कुर्यान्न तेषु त्वरया देहाग्निबलवित् क्रियाम्| शमयेत्तान् प्रयोगेन सुखं वा कोष्ठमानयेत्||22|| <13-23> ज्ञात्वा कोष्ठप्रपन्नांश्च यथासन्नं विनिर्हरेत्| स्रोतोरोधबलभ्रंश-गौरवानिलमूढताः||23|| <13-24> आलस्यापक्तिनिष्ठीव,मलसङ्गाऽरुचिक्लमाः| लिङ्गं मलानं सामानां, निरामाणां विपर्ययः||24|| <13-25> ऊष्मणोऽल्पबलत्वेन धातुमाद्यमपाचितम्| दुष्टमामाशयगतं रसमामं प्रचक्षते||25|| <13-26> अन्ये दोषेभ्य एवातिदुष्टेभ्योऽन्योन्यमूर्च्छनात्| कोद्रवेभ्यो विषस्येव वदन्त्यामस्य सम्भवम्||26|| <13-27> आमेन तेन सम्पृक्ता दोषा दूष्याश्च दूषिताः| सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः||27|| <13-28><13-29> सर्वदेहप्रविसृतान् सामान् दोषान् न निर्हरेत्| लीनान् धातुष्वनुत्किलिष्टान् फलादामाद्रसानिव||28|| आश्रयस्य हि नाशाय ते स्युर्दुनिर्हरत्वतः| पाचनैर्दीपनैः स्नेहैस्तान् स्वेदैश्च परिष्कृतान्||29|| <13-30> शोधयेच्छोधनैः काले यथासन्नं यथाबलम्| हन्त्याशु युक्तं वक्त्रेण द्रव्यामामाशयान्मलान्||30|| <13-31> घ्राणेन चोर्ध्वजत्रूत्थान् पक्वाधानाद् गुदेन च| उत्क्लिष्टानघ ऊर्ध्वं वा न चामान् वहतः स्वयम्||31|| <13-32> धारयेदौषधैर्दोषान् विधृतास्ते हि रोगदाः| प्रवृत्तान् प्रागतो दोषानुपेक्षेत हताशिनः||32|| <13-33> विबद्धान् पाचनैस्तैस्तैः पाचयेन्निर्हरेत वा| श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्||33|| <13-34> ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्| अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः||34|| <13-35> सन्धौ साधारणे तेषां दुष्टान् दोषान् विशोधयेत्| स्वस्थवृत्तमभिप्रेत्य, व्याधौ व्याधिवशेन तु||35|| <13-36> कृत्वा शीतोष्णवृष्टीनां प्रतीकारं यथायथम्| प्रयोजयेत्क्रियां प्राप्तां क्रियाकालं न हापयेत्||36| <13-37> युञ्ज्यादनन्नमन्नादौ मध्येऽन्ते कवलान्तरे| ग्रासे ग्रासे मुहुः सान्नं सामुद्गं निशि चौषधम्||37|| <13-38><13-39><13-40><13-41> कफोद्रेके गदेऽनन्नं बलिनो रोगरोगिणोः| अन्नादौ विगुणेऽपाने, समाने मध्य इष्यते||38|| व्यानेऽन्ते प्रातराशस्य, सायमाशस्य तूत्तरे| ग्रासग्रासान्तयो प्राणे प्रदुष्टे मातरिश्वनि||39|| मुहुर्मुहुर्विषच्छर्दिहिध्मातृट्_श्वासकासिषु| योज्यं सभोज्यं भैषज्यं भोज्यैश्चित्रैररोचके||40|| कम्पाक्षेपकहिध्मासु सामुद्गं लघुभोजिनाम्| ऊर्ध्वजत्रुविकारेषु स्वप्नकाले प्रशस्यते||41|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषोपक्र- मणीयो नाम त्रयोदशोऽध्यायः||13|| 02चतुर्दशोऽध्यायः अथातो द्विविधोपक्रमणीयमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <14-1> उपक्रम्यस्य हि द्वित्वाद् द्विधैवोपक्रमो मतः| एकः सन्तर्पणस्तत्र द्वितीयश्चापतर्पणः||1|| <14-2><14-3> बृंहणो लङ्घनश्चेति तत्पर्यायावुदाहृतौ| बृंहणं यद्बृहत्त्वाय लङ्घनं लाघवाय यत्||2|| देहस्य भवतः प्रायो भौमापमितरेच्च ते| स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत्||3|| <14-4> भूतानां तदपि द्वैध्याद् द्वितयं नातिवर्तते| शोधनं शमनं चेति द्विधा तत्रापि लङ्घनम्||4|| <14-5> यदीरयेद्वहिर्दोषान् पञ्चधा शोधनं च तत्| निरूहो वमनं कायशिरोरेकोऽस्रविस्रुतिः||5|| <14-6><14-7> न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति विषमान् शमनं तच्च सप्तधा||6|| पाचनं दीपनं क्षुत्तृड्_व्यायामातपमारुताः| बृंहणं शमनं त्वव वायोः पित्तानिलस्य च||7|| <14-8><14-9> बृंहयेद् व्याधिभैषज्य-मद्यस्त्रिशोककर्शितान्| भारध्वोरःक्षतक्षीण-रूक्षदुर्बलवातलान्||8|| गर्भिणीसूतिकाबाल-वृद्धान् ग्रीष्मेऽपरानपि| मांसक्षीरसितासर्पिर्मधुरस्निग्धबस्तिभिः||9|| <14-10> स्वप्नशय्यासुखाभ्यङ्ग-स्नाननिर्वृतिहर्षणैः| मेहाऽऽमदोषाऽतिस्निग्ध-ज्वरोरुस्तम्भकुष्ठिनः||10|| <14-11> विसर्पविद्रधिप्लीहशिरः कण्ठाक्षिरोगिणः| स्थूलांश्च लङ्घयेन्नित्यं शिशिरे त्वपरानपि||11|| <14-13><14-14><14-15> तत्र संशोधनैः स्थौल्य-बलपित्तकफाधिकान्| आमदोषज्वरच्छर्द्रिरतीसारहृदामयैः||12|| विबन्धगौरवोद्गार-हृल्लासादिभिरातुरान्| मध्यस्थौल्यादिकान् प्रायः पूर्वं पाचनदीपनैः||13|| एभिरेवामयैरार्तान् हीनस्थौल्यबलादिकान्| क्षुत्तृष्णानिग्रहैर्दोषैस्त्वार्तान् मध्यबलैर्दृढान्||14|| समीरणाऽऽतपाऽऽयासैः किमुताल्पबलैर्नरान्| न बृंहयेल्लङ्घनीयान् बृंह्यांस्तु मृदु लङ्घयेत्||15|| <14-16> युक्त्या वा देशकालादि-बलतस्तानुपाचरेत्| बृंहिते स्याद्बलं पुष्टिस्तत्साध्याऽऽमयसङ्क्षयः||16|| <14-17><14-18> विमलेन्द्रियता सर्गो मलनां लाघवं रुचिः| क्षुत्तृट्_सहोदयः शुद्धहृदयोद्गारकण्ठता||17|| व्याधिमार्दवमुत्साहस्तन्द्रानाशश्च लङ्घिते| अनपेक्षितमात्रादिसेविते कुरुतस्तु ते||18|| <14-19> अतिस्थौल्याऽतिकार्श्यादीन्, वक्ष्यन्ते ते च सौषधाः| रूपं तैरेव च ज्ञेयमतिबृंहितलङ्घिते||19|| <14-20> अतिस्थौल्याऽपचीमेह-ज्वरोदरभगन्दरान्| कास-सन्न्यास-कृच्छ्राम-कुष्ठादीनतिदारुणान्||20|| <14-21> तत्र मेदोनिलश्लेष्म-नाशनं सर्वमिष्यते| कुलत्थचूर्णश्यामाक-यवमुद्गमधूदकम्||21|| <14-22><14-23><14-24> मस्तुदण्डाहतारिष्ट-चिन्ताशोधनजागरम्| मधुना त्रिफलां लिह्याद् गुडूचीमभयां घनम्||22|| रसाञ्जनस्य महतः पञ्चमूलस्य गुग्गुलोः| शिलाजतुप्रयोगश्च साग्निमन्थरसो हितः||23|| विडङ्गं नागरं क्षारः काललोहरजो मधु| यवामलकचूर्णं च योगोऽतिस्थौल्यदोषजित्||24|| <14-25><14-26><14-27><14-28> व्योषकट्वीवराशिग्रु-विडङ्गाऽतिविषास्थिराः| हिङ्गुसौवर्चलाजाजी-यवानीधान्यचित्रकाः||25|| निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात्| एषां चूर्णं मधु घृतं तैलं च सदृशांशकम्||26|| सक्तुभिः षोडशगुणैर्युक्तं पीतं निहन्ति तत्| अतिस्थौल्यादिकान् सर्वान् रोगानन्यांश्च तद्विधान्||27|| हृद्रोगकामलाश्वित्र-श्वासकासगलग्रहान्| बुद्धिमेधास्मृतिकरं सन्नस्याऽग्नेश्च दीपनम्||28|| <14-29><14-30><14-31> अतिकार्श्यं भ्रमः कासस्तृष्णाधिक्यमरोचकः| स्नेहाग्निनिद्रादृक्_श्रोत्र-शुक्रौजः क्षुत्स्वरक्षयः||29|| बस्तिहृन्मूर्दजङ्घोरु-त्रिकपार्श्वरूजा ज्वरः| प्रलापोर्ध्वाऽनिलग्लानिच्छर्दिपर्वास्थिभेदनम्||30|| वर्चोमूत्रग्रहाद्याश्च जायन्तेऽतिविलङ्घनात्| कार्श्यमेव वरं स्थौल्यात् न हि स्थूलस्य भेषजम्||31|| <14-32> बृंहणं लङ्घनं वाऽलमतिभेदोऽग्निवातजित्| मधुरस्निग्धसौहित्यैर्यत्सौख्येन च नश्यति||32|| <14-33> क्रशिमा स्थविमाऽत्यन्तविपरीतनिषेवणैः| योजयेद् बृंहणं तत्र सर्वं पानान्नभेषजम्||33|| <14-34> अचिन्तया हर्षणेन ध्रुवं सन्तर्पणेन च| स्वप्नप्रसङ्गाच्च कृशो वराह इव पुष्यति||34|| <14-35> न हि मांससमं किञ्चिदन्यद् देहबृहत्त्वकृत्| मांसादमांसं मांसेन सम्भृतत्वाद्विशेषतः||35|| <14-36> गुरु चातर्पणं स्थूले विपरीतं हितं कृशे| यवगोधूममुभयोस्तद्योग्याहितकल्पनम्||36|| <14-37> दोषगत्याऽतिरिच्यन्ते ग्राहिभेद्यादिभेदतः| उपक्रमा न ते द्वित्वाद्भिन्ना अपि गदा इव||37|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने द्विविधोप- क्रमणीयो नाम चतुर्दशोऽध्यायः||14|| 02पञ्चदशोऽध्यायः| अथातः शोधनादिगणसङ्गहमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|| <15-1> मदन-मधुक-लम्बा-निम्ब-बिम्बी-विशाला- त्रपुस-कुटज-मूर्वा-देवदालीकृमिघ्नम्| विदुल-दहन-चित्राः कोशवत्यौ करञ्जः कण-लवण-वचैला-सर्षपाश्छर्दनानि||1|| <15-2> निकुम्भ-कुम्भ-त्रिफला-गवाक्षी- स्रुक्_शङ्खिनीनीलिनितिल्वकानि| शम्पाक-कम्पिल्लक-हेमदुग्धा दुग्धं च मूत्रं च विरेचनानि||2|| <15-3> मदन-कृटज-कुष्ठ-देवदाली- मधुकवचा-दशमूल-दारु-रास्नाः| यव-मिशि-कृतवेधनं कुलत्था मधुलवणं त्रिवृता निरूहणानि||3|| <15-4> वेल्लाऽपामार्ग-व्योष,दार्वी-सुराला| बीजं शैरीषं बार्हतं शैग्रवं च| सारो माधूकः सैन्धवं तार्क्ष्यशैलं त्रुट्यौ पृथ्वीका शोधयन्त्युत्तमाङ्गम्||4|| <15-5> भद्रदारु नतं कुष्ठं दशमूलं बलाद्वयम्| वायुं वीरतरादिश्च विदार्यादिश्च नाशयेत्||5|| <15-6> दूर्वाऽनन्ता निम्न-वासाऽऽत्मगुप्ता गुन्द्राऽभीरुः शीतपाकी प्रियङ्गुः| न्यग्रोधादिः पद्मकादिः स्थिरे द्वे पद्मं वन्यं सारिवादिश्च पित्तम्||6|| <15-7> आरग्वधादिरर्कादिर्मुष्काद्योऽसनादिकः| सुरसादिः समुस्तादिर्वत्सकादिर्बलासजित्||7|| <15-8> जीवन्ती काकोल्यौ मेदे द्वे मुद्गमाषपर्ण्यौ च| ऋषभकजीवकमधुकं चेति गणो जीवनीयाख्यः||8|| <15-9><15-10> विदारिपञ्चाङ्गुलवृश्चिकाली वृश्चीव-देवाह्वय-शूर्पपर्ण्यः| कण्डूकरी जीवनह्रस्वसंज्ञेद्वे पञ्चके गोपसुता त्रिपादी||9|| विदार्यादिरयं हृद्यो बृंहणो वातपित्तहा| शोषगुल्माङ्गमर्दोध्वश्वासकासहरो गणः||10|| <15-11> सारिवोशीरकाश्मर्यमधूकशिशिरद्वयम्| यष्टी परूषकं हन्ति दाहपित्तास्रतृड्_ज्वरान्||11|| <15-12> पद्मकपुण्ड्रौ वृद्धितुगर्द्ध्यः शृङ्ग्यमृता दश जिवनसंज्ञाः| स्तन्यकरा घ्नन्तीरणपित्तं प्रीणनजीवनबृंहणवृष्याः||12|| <15-13> परूषकं वरा द्राक्षा कट्_फलं कतकात् फलम्| राजाह्वं दाडिमं शाकं तृण्मूत्राऽऽमयवातजित्||13|| <15-14> अञ्जनं फलिनी मांसी पद्मोत्पलरसाञ्जनम्| सैलामधुकनागाह्वं विषान्तर्दाहपित्तनुत्||14|| <15-15> पटोलकटुरोहिणीचन्दनं मधुस्रवगुडूचिपाठान्वितम्| निहन्ति कफपित्तकुष्ठज्वरान् विषं वमिमरोचकं कामलाम्||15|| <15-16> गुडूचीपद्मकारिष्ट-धानकारक्तचन्दनम्| पित्तश्लेष्मज्वरच्छर्दि-दाहतृष्णाघ्नमग्निकृत्||16|| <15-17><15-18> आरग्वधेन्द्रयवपाटलि-काकतिक्ता- निम्बामृतातामधुरसास्रुववृक्षपाठाः| भूनिम्बसैर्यकपटोलकरञ्जयुग्म- सप्तच्छदाग्निसुषवीफलबाणघोण्टाः||17|| आरग्वधादिर्जयति च्छर्दिकुष्ठविषज्वरान्| कफं कण्डूं प्रमेहं च दुष्टव्रणविशोधनः||18|| <15-19><15-20> असनतिनिशभूर्ज-श्वेतवाहप्रकीर्याः खदिरकदरभण्डी-शिंशिपामेषशृङ्ग्यः| त्रिहिमतलपलाशा जोङ्गकः शाकशालौ क्रमुकधवकलिङ्गच्छागकर्णाश्वकर्णाः||19|| असनादिर्विजयते श्वित्रकुष्ठकफक्रिमीन्| पाण्डुरोगं प्रमेहं च मेदोदोषनिबर्हणः||20|| <15-21><15-22> वरुणसैर्यकयुग्मशतावरी- दहनमोरटबिल्वविषाणिकाः| द्विबुहतीद्विकरञ्ज-जयाद्वयं बहलपल्लव-दर्भरुजाकराः||21|| वरुणादिः कफं मेदो मन्दाग्नित्वं नियच्छति| आढ्यावातं शिरः शूलं गुल्मं चान्तः सविद्रधिम्||22|| <15-23> उषकस्तुत्थकं हिङ्गुकासीसद्वयसैन्धवम्| सशिलाजतु कृच्छ्राश्म-गुल्ममेदः कफापहम्||23|| <15-24><15-25> बेल्लन्तराऽरणिक-बूक-वृषाऽश्मभेद- गोकण्टकेत्कटसहाचरबाणकाशाः| वृक्षादनी-नल-कृशद्वयगुण्ठ-गुन्द्र- भल्लूकमोरटकुरणटकरम्भपार्थाः||24|| वर्गोवीरताद्योऽयं हन्ति वातकृतान् गदान्| अश्मरीशर्करामूत्रकृच्छ्राघातरुजाहरः||25|| <15-26><15-27> रोध्रशाबलकरोध्रपलाशा जिङ्गिणीसरलकट्_फलयुक्ताः| कुत्सिताम्बकदलीगतशोकाः| सैलवालुपरिपेलवमोचाः||26|| एष रोध्रादिको नामः मेदः कफहरो गणः| योनिदोषहरः स्तम्भी वर्ण्यो विषविनाशनः||27|| <15-28><15-29> अर्कालर्कौ नागदन्ती विशल्या भार्ङ्गी रास्ना वृश्चिकाली प्रकीर्या| प्रत्यक्पुष्पी पीततैलोदकीर्या श्वेतायुग्मं तापसानां च वृक्षः||28|| अयमर्कादिको वर्गः कफमेदोविषापहः| कृमिकुष्ठप्रशमनो विशेषाद् व्रणशोधनः||29|| <15-30><15-31> सुरस-युग-फणिज्जं कालमाला विडङ्गं खरबुस-वृषकर्णी-कट्_फलं कासमर्दः| क्षवक-सरसि-भार्ङ्गीकार्मुकाः काकमाची कुलहल विषमुष्टीभूस्तृणो भूतकेशी||30|| सुरसादिर्गणः श्लेष्ममेदः कृमिनिषूदनः| प्रतिश्यायारुचिश्वास-कासघ्नो व्रणशोधनः||31|| <15-32> मुष्ककस्रुग्वराद्वीपि-पलाशधवशिंशिपाः| गुल्ममेहाश्मरीपाण्डु-मेदोऽर्शः कफशुक्रजित्||32|| <15-33><15-34> वत्सकमूर्वाभार्ङ्गीकटुका मरिचं घुणप्रिया च गण्डीरम्| एल पाठाऽजाजी कट्वङ्गफलाजमोदसिद्धार्थवचाः||33|| जीरकहिङ्गुविडङ्गं पशुगन्धा प्ऽअञ्चकोलकं हन्ति| चलकफमेदः पीनसगुल्मज्वरशूलदुर्नाम्नः||34|| <15-35><15-36> वचाजलददेवाह्वनागरातिविषाभयाः हरिद्राद्वययष्ट्याह्वकलशीकुटजोद्भवाः||35|| वचाहरिद्रादिगणावामातीसारनाशनौ| मेदः कफाढ्यपवनस्तन्यदोषनिबर्हणौ||36|| <15-37><15-38><15-39> प्रियङ्गुपुष्पाञ्जनयुग्मपद्माः पद्माद्रजो योजनवल्ल्यनन्ता| मानद्रुमो मोचरसः समङ्गः पुन्नागशीतं मदनीयहेतुः||37|| अम्बष्ठा मधुरं नमस्करी नन्दीवृक्षपलाशकच्छुराः| रोध्रं धातकिबिल्वपेशिके कट्वङ्गः कमलोद्भवं रजः||38|| गणौ प्रियड्_ग्वम्बष्ठादी पक्वातीसारनाशनौ| सन्धानीयौ हितौ पित्ते व्रणानामपि रोपणौ||39|| <15-40> मुस्तावचाग्नि-द्विनिशा द्वितिक्ता- भल्लात-पाठा-त्रिफलाविषाख्याः| कुष्ठं त्रटी हैमवती च योनि- स्तन्यामयघ्ना मलपाचनाश्च||40|| <15-41><15-42> न्यग्रोधपिप्पलसदाफलरोध्रयुग्मं जम्बूद्वयार्जुनकपीतनसोमवल्काः| प्लक्षाम्रवञ्जुलपियालपलाशनन्दी- कोलीकदम्बविरलामधुकं मधूकम्||41|| न्यग्रोधादिर्गणो व्रण्यः सङ्ग्राही भग्नसाधनः| मेदः पित्तास्रतृड्_दाह-योनिरोगनिबर्हणः||42|| <15-43><15-44> एलायुग्म तुरुष्ककुष्ठफलिनी-मांसीजलध्यामकं स्पक्काचोरकचोचपत्रतगर-स्थौणेयजातीरसाः| शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम्||43|| एलादिको वातकफौ विषं च विनियच्छति| वर्णप्रसादनः कण्डूपिटिकाकोठनाशनः||44|| <15-45> श्यामा-दन्तीद्रवन्ती-क्रमुक-कुट-रणा-शङ्खिनी-चर्मसाह्वा- स्वर्णक्षीरी-गवाक्षी-शिखरि-रजनक-च्छिन्नरोहा-करञ्जाः| बस्तान्त्री व्याधिघातो बहलबहुरसस्तीक्ष्णवृक्षात् फलानि श्यामाद्यो हन्ति गुल्मं विषमरुचिकफौ हृद्रुजं मूत्रकृच्छ्रम्||45|| <15-46> त्रयस्रिंशदिति प्रोक्ता वर्गास्तेषु त्वलाभतः| युञ्ज्यात्तद्विधमन्यच्च द्रव्यं जह्यादयौगिकम्||46|| <15-47> एते वर्गा दोषदूष्याद्यपेक्ष्य कल्कक्वाथस्नेहलेहादियुक्ताः| पाने नस्येऽन्वासनेऽन्तर्बहिर्वा लेपाभ्यङ्गैर्घ्नन्ति रोगान् सुकृच्छ्रान्||47|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शोधनादिग- णसङ्ग्रहो नाम पञ्चदशोऽध्यायाः||15|| 02षोडशोऽध्यायः अथातः स्नेहविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <16-1> गुरु-शीत-सर-स्निग्ध-मन्द-सूक्ष्म-मृदु-द्रवम्| औषधं स्नेहनं प्रायो, विपरीतं विरूक्षणम्|1|| <16-2><16-3> सर्पिर्मजा वसा तैलं स्नेहेषु प्रवरं मतम्| तत्रापि चोत्तमं सर्पिः संस्कारस्यानुवर्तनात्||2|| माधुर्यादविदाहित्त्वाज्जन्माद्येव च शीलनात्| पित्तघ्नास्ते यथापूर्वमितरघ्ना यथोत्तरम्||3|| <16-4> घृतात्तैलं गुरु वसा तैलान्मज्जा ततोऽपि च| द्वाभ्यां त्रिभिश्चितुर्भिस्तैर्यमकस्रिवृतो महान्||4|| <16-5><16-6> स्वेद्यसंशोध्यामद्यस्त्रिव्यायामासक्तचिन्तकाः| वृद्धबालाबलकृशा रुक्षाः क्षीणास्ररेतसः||5|| वातार्तस्यन्दतिमिरदारुणप्रतिबोधिनः| स्नेह्याः न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः||6|| <16-7><16-8> उरुस्तम्भातिसाराऽऽम-गलरोगगरोदरैः| मूर्च्छाच्छर्द्यरुचिश्लेष्म तृष्णामद्यैश्च पीडिताः||7|| अपप्रसूता युक्ते च नस्ये बस्तौ विरेचने| तत्र धीस्मृतिमेधादि-कांक्षिणां शस्यते घृतम्| <16-9> ग्रन्थिनाडीकृमिश्लेष्म-मेदोमारुतरोगिषु| तैलं लाघवदार्ढ्यार्थि-क्रूरकोष्ठेषु देहिषु||9|| <16-10><16-11> वातातपाध्वभारस्त्रि व्यायमक्षीणधातुषु| रूक्षक्लेशक्षमात्दग्नि-वातावृतपथेषु च||10|| शेषौ वसा तु सन्ध्यस्थिमर्मकोष्ठरुजासु च| तथा दग्धाहतभ्रष्टयोनिकर्णशिरोरुजि||11|| <16-12> तैलं प्रवृषि, वर्षान्ते सर्पिरन्यौ तु माधवे| ऋतौ साधारणे स्नेहः शस्तोऽह्नि विमले रवौ||12|| <16-13> तैलं त्वरायं शीतेऽपि घर्मेऽपि च घृतं निशि| निश्येव पित्ते पवने संसर्गे पित्तवत्यपि||13|| <16-14> निश्यन्यथा वातकफाद्रोगाः स्युः पित्ततो दिवा| युक्त्याऽवचारयेत्स्नेहं भक्ष्याद्यन्नेन बस्तिभिः||14|| <16-15> नस्याभ्यञ्जनगण्डूषमूर्द्धकर्णाक्षितर्पणैः| रसभेदैककत्वाभ्यां चतुः षष्टिर्विचारणाः|15|| <16-16> स्नेहस्यान्याभिभूतत्वादल्पत्वाच्च क्रमात्स्मृताः| यथोक्तहेत्वभावाच्च नाच्छपेयो विचारणाः||16|| <16-17> स्नेहस्य कल्पः स श्रेष्ठः स्नेहकर्माशुसाधनात्| द्वाभ्यां चतुर्भिरष्टाभिर्यामैर्जीर्यन्ति याः क्रमात्||17|| <16-18> ह्रस्वमध्योत्तमा मात्रास्तास्ताभ्यश्च ह्रसीयसीम्| कल्पयेद्वीक्ष्य दोषादीन् प्रगेव तु ह्रसीयसीम्||18|| <16-19> ह्यस्तेन जीर्णम् एवान्ने स्नेहोऽच्छः शुद्धये बहुः| शमनः क्षुद्वतोऽनन्नो मध्यमात्रश्च शस्यते||19|| <16-20> बृंहणो रसमद्याद्यैः सभक्तोऽल्पहितः स च| बालवृद्धपिपासार्तस्नेहद्विण्मद्यशीलिषु||20|| <16-21> स्त्रिस्नेहनित्यमन्दाग्नि-सुखितक्लेशभिरुषु| मृदुकोष्ठाल्पदोषेषु काले चोष्णे कृशेषु च||21|| <16-22> प्राङ्भध्योत्तरभक्तोऽसावधोमध्योर्ध्वदेहजान्| व्याधीञ्जयेद्वलं कुर्यादङ्गानां च यथाक्रमम्||22|| <16-23><16-24> वार्युष्णच्छेऽनु पिबेत् स्नेहे तत्सुखपक्तये| आस्योपलेपशुद्ध्यै च, तौवरारुष्करे न तु||23|| जीर्णाजीर्णविशङ्कायां पुनरुष्णोदकं पिबेत्| तेनोद्गारविशुद्धिः स्यात्ततश्च लघुता रुचिः||24|| <16-25> भोज्योऽन्नं मात्रया पास्यन् श्वः पिबन् पीतवानपि| द्रवोष्णमनभिष्यन्दि नातिस्निग्धमसङ्करम्||25|| <16-26><16-27><16-28> उष्णोदकोपचारी स्याद् ब्रह्मचारी क्षपाशयः| न वेगपरोधी व्यायामक्रोधशोकहिमातपान्||26|| प्रवातयानयानाध्वभाष्यात्यासनसंस्थितीः| नीचात्युच्चोपधानाहः स्वप्नधूमरजांसि च||27|| यान्यहानि पिबेत्तानि तावन्त्यन्यान्यपि त्यजेत्| सर्वकर्मेस्वयं प्रायो व्याधिक्षीणेषु च क्रमः||28|| <16-29> उपचारस्तु शमने कार्यः स्नेहे विरिक्तवत्| त्र्यहमच्छं मृदौ कोष्ठे क्रूरे सप्तदिनं पिबेत्||29|| <16-30> सम्यक्_स्निग्धोऽथवा यावदतः सात्मीभवेत्परम्| वातानुलोम्यं दीप्तोऽग्निर्वर्चः स्निग्धमसंहतम्||30|| <16-31> स्नेहोद्वेगः क्लमः सम्यक्_स्निग्धे, रुक्षे विपर्ययः| अतिस्निग्धे तु पाण्डुत्वं घ्राणवक्त्रगुदस्रवाः||32|| <16-32><16-33> अमात्रयाऽहितो काले मिथ्याहारविहारतः| स्नेहः करोति शोफार्शस्तन्द्रास्तम्भविसंज्ञताः||32|| कण्डूकुष्ठज्वरोत्क्लेशशूलानाहभ्रमादिकान्| क्षुत्तृष्णोल्लेखनस्वेदरूक्षपानान्नभेषजम्||33|| <16-34><16-35> तक्रारिष्टखलोद्दालयवश्यामाककोद्रवम्| पिप्पलीत्रिफलाक्षौद्रपथ्यागोमूत्रगुग्गुलु||34|| यथास्वं प्रतिरोगं च स्नेहव्यापदि साधनम्| विरूक्षणे लङ्घनवत्कुतातिकृतलक्षणम्||35|| <16-36><16-37> स्निग्धद्रवोष्णधन्वोत्थरसभुक् स्वेदमाचरेत्| स्निग्धस्त्र्यहं स्थितः कुर्याद्विरेकं, वमनं पुनः||36|| एकाहं दिनमन्यच्च कफमुत्क्लेश्य तत्करैः| मांसला मेदुरा भूरिश्लेष्माणो विषमाग्नयः||37|| <16-38> स्नेहोचिताश्च ये स्नेह्यास्तान् पूर्वं रूक्षयेत्ततः| संस्नेह्य शोधयेदेवं स्नेहव्यापन्न जायते||38|| <16-39> अलं मलानीरयितुं स्नेहश्चासात्म्यतां गतः| बालवृद्धादिषु स्नेहपरिहारासहिष्णुषु||39|| <16-40> योगानिमाननुद्वेगान् सद्यः स्नेहान् प्रयोजयेत्| प्राज्यमांसरसास्तेषु, पेया वा स्नेहभर्जिता||40|| <16-41><16-42> तिलचूर्णश्च सस्नेहफाणितः, कृशरा तथा| क्षीरपेया घृताढ्योष्णा, दध्नो वा सगुडः सरः||41|| पेया च पञ्चप्रसृता स्नेहैस्तण्डुलपञ्चमैः| सप्तैते स्नेहनाः सद्यः, स्नेहाश्च लवणोल्बणाः||42|| <16-43> तद्ध्यभिष्यन्द्यरूक्षं च सूक्ष्ममुष्णं व्यवायि च| गुणानूपामिषक्षीरतिलमाषसुरादधि||43|| <16-44> कुष्ठशोफप्रमेहेषु स्नेहार्थं न प्रकल्पयेद्| त्रिफलापिप्पलीपथ्यागुग्गुल्वादिविपाचितान्||44|| <16-45> स्नेहान् यथास्वमेतेषां योजयेदविकारिणः| क्षीणानां त्वामयैरग्निदेहसन्धुक्षणक्षमान्||45|| <16-46> दीप्तान्तराग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलपवर्णयुक्तः| दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषः प्रदिष्टः||46|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने स्नेह- विधिर्नाम षोडशोऽध्यायः||16|| 02सप्तदशोऽध्यायः| अथातः स्वेदविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|| <17-1> स्वेदस्तापोपनाहोष्मद्रवभेदाच्चतुर्विधः| तापोऽग्नितप्त-वसन-फालहस्ततलादिभिः||1|| <17-2><17-3><17-4> उपनाहो वचाकिण्वशताह्वादेवदारुभिः| धान्यैः समन्तैर्गन्धैश्च रास्नैरण्डजटामिषैः||2|| उद्रिक्तलवणैः स्नेहचुक्रतक्रपयः प्लुतैः| केवले पवने, श्लेष्मसंसृष्टे सुरसादिभिः||3|| पित्तेन पद्मकाद्यैस्तु साल्वणाख्यैः पुनः पुनः| स्निग्दोष्णवीर्यैर्मृदुभिश्चर्मपट्टैरपूतिभिः||4|| <17-5> अलाभे वातजित्पत्रकौशेयाविकशाटकैः| रात्रौ बद्धं दिवा मुञ्चेन्मुञ्चेद्रात्रौ दिवाकृतम्||5|| <17-6><17-7> ऊष्मा तूत्कारिकालोष्ट कपालोपलपांसुभिः| पत्रभङ्गेन धान्येन करीषसिकतातुषः||6|| अनेकोपायसन्तप्तैः प्रयोज्यो देशकालतः| शिग्रुवारणकैरण्ड-करञ्चसुरसार्जकात्||7|| <17-8><17-9><17-10> शिरीषवासावंशार्क-मालतीदीर्घवृन्ततः| पत्रभङ्गैर्वचाद्यैश्च मांसैश्चानूपवापरिजैः||8|| दशमूलेन च पृथक् सहितैर्वा यथामलम्| स्नेहवद्भिः सुराशुक्तवारिक्षीरादिसाधितैः||9|| कुम्भीर्गलन्तीर्नाडीर्वा पूरयित्वा रुजार्दितम्| वाससाऽऽच्छादितं गात्रं स्निग्धं सिञ्चेद्यथासुखम्||10|| <17-11> तैरेव वा द्रवैः पूर्णं कुण्डं सर्वाङ्गेऽनिले| अवगाह्यातुरस्तिष्ठेदर्शः कृच्छ्रादिरुक्षु च||11|| /17-11> <17-12> निवातेऽन्तर्बहिः स्निग्धो जीर्णान्नः स्वेदमाचरेत्| व्याधिव्याधितदेशर्तुवशान्मध्यवरावरम्||12|| <17-13> कफार्तो रूक्षणं रूक्षो, रूक्षः स्निग्धं कफानिले| आमाशयगते वायौ कफे पक्वाशयाश्रिते||13|| <17-14> रूक्षपूर्वं तथा स्नेहपूर्वं स्थानानुरोधतः| अल्पं वङ्क्षणयोः, स्वल्पं दृङ्मुष्कहृदये न वा||14|| <17-15> शीतशूलक्षये स्विन्नो जातेऽङ्गानां च मार्दवे| स्याच्छनैर्मृदितः स्नातस्ततः स्नेहविधिं भजेत्||15|| <17-16><17-17> पित्तास्रोकोपतृण्मूर्च्छा-स्वराङ्गसदनभ्रमाः| सन्धिपीडा ज्वरः श्यावरक्तमण्डलदर्शनम्||16|| स्वेदातियोगाच्छर्दिश्च,तत्र स्तम्भनमौषधम्| विषक्षाराग्न्यतीसारच्छर्दिमोहातुरेषु च||27|| <17-18><17-19> स्वेदनं गुरु तीक्ष्णोष्णं प्रायः, स्तम्भनमन्यथा| द्रव-स्थिर-सर-स्निग्ध-रूक्ष सूक्ष्मं च भेषजम्||18|| स्वेदनं, स्तम्भनं श्लक्ष्णं रूक्ष-सूक्ष्म-सर-द्रवम्| प्रायस्तिक्तं कषायं च मधुरं च समासतः||19|| <17-20> स्तम्भितः स्याद् बले लब्धे यथोक्तामयसङ्क्षयात्| स्तम्भत्वक्_स्नायुसङ्कोच-कम्पहृद्वाग्धनुग्रहैः||20|| <17-21> पादौष्ठत्वक्करैः श्यावैरतिस्तम्भितमादिशेत्| न स्वेदयेदतिस्थूलरूक्षदुर्बलमूर्च्छितान्||21|| <17-22><17-23><17-24> स्तम्भनीयक्षतक्षीणक्षाममद्यविकारिणः| तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः||22|| पीतदुग्धदधिस्नेहमधून् कृतविरेचनान्| भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान्||23|| क्षुत्तृष्णाकामलापाण्डुमेहिनः पित्तपीडितान्| गर्भिणीं पुष्पितां सूतां, मृदु चात्ययिके गदे||24|| <17-25><17-26><17-27> श्वास-कास-प्रतिश्याय-हिध्मा-ध्मान-विबन्धिषु| स्वरभेदानिलव्याधिश्लेष्मामस्तम्भगौरवे||25|| अङ्गमर्दकटीपार्श्वपृष्ठकुक्षिहनुग्रहे| महत्त्वे मुष्कयोः खल्ल्यामायामे वातकण्टके||26|| मूत्रकृच्छ्रार्बुदग्रन्थि-शुक्राघाताढ्यमारुते| स्वेदं यथायथं कुर्यात्तदौषधविभागतः||27|| <17-28> स्वेदो हितस्त्वनाग्नेयो वाते मेदः कफावृते| निवातं गृहमायासो गुरुप्रावरणं भयम्||28|| उपनाऽऽहाहव-क्रोधा भूरिपानं क्षुधाऽऽतपः||28 1/2|| <17-29 > स्नेहक्लिन्नाः कोष्ठगा धातुगा वा स्रोतोलीनां ये च शाखास्थिसंस्थाः| दोषाः स्वेदैस्ते द्रवीकृत्य कोष्ठं नीताः सम्यक् शुद्धिभिर्निर्ह्रियन्ते||29 || इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्ताने स्वेद- विधिर्नाम सप्तदशोऽध्यायः||27|| अष्टादशोऽध्यायः अथातो वमनविरेचनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः|| <18-1> कफे विदध्याद्वमनं संयोगे वा कफोल्बणे| तद्वद्विरेचनं पित्ते विशेषेण तु वामयेत्||1|| <18-2><18-3> नवज्वरातिसाराधः पित्तासृग्राजयक्ष्मितः| कुष्ठ-मेहा-पची-ग्रन्थि-श्लीपदोन्मादकासिनः||2|| श्वास-हृल्लास-वीसर्प-स्तन्यदोषोर्ध्वरोगिणः| अवम्या गर्भिणी रुक्षः क्षुधितो नित्यदुः खितः||3|| <18-4><18-5><18-6> बालवृद्धकृशस्थूल-हृद्रोगिक्षतदुर्बलाः| प्रसक्तवमथुप्लीह-तिमिरक्रिमिकोष्ठिनः||4|| ऊर्ध्वप्रवृत्तवाय्वस्र-दत्तबस्तिहतस्वराः| मूत्राघात्युदरी गुल्मी दुर्बलोऽत्यग्निरर्शसः||5|| उदावर्तभ्रमाष्ठीला-पार्श्वरुग्वातरोगिणः| ऋते विषगराजीर्ण-विरुद्धाभ्यवहारतः||6|| <18-7> प्रसक्तवमथोः पूर्व प्रायेणाऽमज्वरोऽपि च| धूमान्तैः कर्मभिर्वर्ज्याः, सर्वैरेव त्वजीर्णिनः||7|| <18-8><18-9><18-10> विरेकसाध्या गुल्मार्शोविस्फोटव्यङ्गकामलाः| जीर्णज्वरोदरगर-च्छर्दिप्लीहहलीमकाः||8|| विद्रधिस्तिमिरं काचः स्यान्दः पक्वाशयव्यथा| योनिशुक्राश्रया रोगाः कोष्ठगाः कृमयो व्रणाः||9|| वातास्रमूर्ध्वगं रक्तं मूत्राघातः शकृद्ग्रहः| वाम्याश्च कुष्ठमेहाद्याः न तु रेच्यो नवज्वरी||10|| <18-11> अल्पाग्न्यधोगपित्तास्र-क्षतपाय्वतिसारिणः| सशल्यास्थापितक्रूर-कोष्ठातिस्निग्धशोषिणः||11|| <18-12><18-13><18-14><18-15><18-16><18-17><18-18> अथ साधारणे काले स्न्ग्धिस्विन्नं यथाविधि| श्वोवम्यमुत्क्लिष्टकफं मत्स्यमाषतिलादिभिः||12|| निशां सुप्तं सुजीर्णान्नं पूर्वाह्णे कृतमङ्गलम्| निरन्नमीषत्स्निग्धं वा पेयया पीतसर्पिषम्||13|| वृद्धबालाऽबल-क्लीब-भीरून् रोगानुरोधतः| आकण्ठं पायितान्मद्यं क्षीरमिक्षुरसं रसम्||14|| यथाविकारविहितां मधुसैन्धवसंयुताम्| कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम्|15|| "ब्रह्म दक्षाश्विरुद्रेन्द्र-भूचन्द्रार्कानिलानलाः| ऋषयः सौषधिग्रामा भूतसङ्घाश्च पान्तु वः||16|| रसायनमिवर्षीणाममराणामिवामृतम्| सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते||17|| ॐनमो भगवते भैषज्यगुरवे वैडूर्यप्रभराजाय| तथागतायार्हते सम्यक्_सम्बुद्धाय| तद्यथा| ँऽभैषज्ये भैषज्ये महाभैषज्ये समुद्गते स्वाहा||" प्राङ्भुखं पाययेत् पीतो मुहूर्तमनुपालयेत्| तन्मनाः जातहृल्लासप्रसेकश्च्छर्दयेत्ततः||18|| <18-19><18-20><18-21> अङ्गुलिभ्यामनायस्तो नालेन मृदुनाऽथवा|| गलताल्वरुजन् वेगानप्रवृत्तान् प्रवर्तयन्||19|| प्रवर्त्तयन् प्रवृत्तांश्च जानुतुल्यासने स्थितः| उभे पार्श्वे ललाटे च वमतश्चास्य धारयेत्||20|| प्रपीडयेत्तथा नाभिं पृष्ठं च प्रतिलोमतः| कफे तीक्ष्णोष्णकटुकैः पित्ते स्वादुहिमैरिति||21|| <18-22> वमेत् स्निग्धाम्ललवणैः संसृष्टे मरुता कफे| पित्तस्या दर्शनं यावच्छेदो वा श्लेष्मणो भवेत्||22|| <18-23> हीनवेगः कणाधात्रीसिद्धार्थलवणोदकैः| वमेत्पुनः पुनः तत्र वेगानामप्रवर्तनम्||23|| <18-24> प्रवृत्तिः सविबन्धा वा केवलस्यौषधस्य वा| अयोगस्तेन निष्ठीव-कण्डूकोठज्वरादयः||24|| <18-25> निर्विबन्धं प्रवर्तन्ते कफपित्तानिलाः क्रमात्| सम्यग्योगे अतियोगे तु फेनचन्द्रकरक्तवत्||25|| <18-26> वमितं क्षामता दाहः कण्ठशोषस्तमो भ्रमः| घोरा वाय्वामया मृत्युर्जीवशोणितनिर्गमात्||26|| <18-27> सम्यग्योगेन वमितं क्षणमाश्वास्य पाययेत्| धूमत्रयस्यान्यतमं स्नेहाचारमथादिशेत्||27|| <18-28> ततः सायं प्रभाते वा क्षुद्वान् स्नातः सुखाम्बुना| भुञ्जानो रक्तशाल्यन्नं भजेत्पेयादिकं क्रमम्||28| <18-29> पेयां विलेपीमकृतं कृतं च यूषं रसं त्रीनुभयं तथैकम्| क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्याऽवरशुद्धिशुद्धः||29|| <18-30> यथाऽणुरग्निस्तृणगोमयाद्यैः सन्धुक्ष्यमाणो भवति क्रमेण| महान् स्थिरः सर्वंपचस्तथैव शुद्धस्य पेयादिभिरन्तराग्निः||30|| <18-31> जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ| दशैव ते द्वित्रिगुणा विरेका प्रस्थस्तथा स्याद् द्विचतुर्गुणश्च||31|| <18-32> पित्तावसानं वमनं विरेका-दर्द्ध, कफान्तं च विरेकमाहुः| द्वित्रान् सविट्कानपनीत वेगान् मेयं विरेके, वमने तु पीतम्||32|| <18-33> अथैनं वामितं भूयः स्नेहस्वेदोपपादितम्| श्लेष्मकाले गते ज्ञात्वा कोष्ठं सम्यग्विरेचयेत्||33|| <18-34> बहुपित्तो मृदुः कोष्ठः क्षीरेणापि विरिच्यते| प्रभूतमारुतः क्रूरः कृच्छ्राच्छ्यामादिकैरपि||34|| <18-35> कषायमधुरैः पित्ते विरेकः, कटुकैः कफे| स्निग्धोष्णलवणैर्वायावप्रवृत्तौ तु पाययेत्||35|| <18-36> उष्णाम्बु, स्वेदयेदस्य पाणितापेन चोदरम्| उत्थानेऽल्पे दिने तस्मिन्भुक्त्वाऽन्येद्युः पुनः पिबेत्||36|| <18-37><18-38> अदृढस्नेहकोष्ठस्तु पिबेदूर्ध्वं दशाहतः| भूयोऽप्युपस्कृततनुः स्नेहस्वेदैर्विरेचनम्||37|| यौगिकं सम्यगालोच्य स्मरन्पूर्वमनुक्रमम्| हृत्कुक्ष्यशुद्धिररुचिरुत्क्लेशः श्लेष्मपित्तयोः||38|| <18-39> कण्डूर्विदाहः पिटिकाः पीनसो वातविङ्ग्रहः| अयोगलक्षणं योगो वैपरीत्ये यथोदितात्||39|| <18-40><18-41><18-42> विट्_पित्तकफवातेषु निःसृतेषु क्रमात्स्रवेत्| निःश्लेष्मपित्तमुदकं श्वेतं कृष्णं सलोहितम्||40|| मांसधावनतुल्यं वा मेदः खण्डाभमेव वा| गुदनिःसरणं तृष्णा भ्रमो नेत्रप्रवेशनम्||41|| भवन्त्यतिविरिक्तस्य तथाऽतिवमनामयाः| सम्यग्विरिक्तमेनं च वमनोक्तेन योजयेत्||42|| <18-43> धूमवर्ज्येन विधिना ततो वमितवानिव| क्रमेणान्नानि भुञ्जानो भजेत्प्रकृतिभोजनम्||43|| <18-44> मन्दवह्निमसंशुद्धमक्षामं दोषदुर्बलम्| अदृष्टजीर्णलिङ्गं च लङ्घयेत्पीतभेषजम्||44|| <18-45> स्नेहस्वेदौषधोत्क्लेशसङ्गैरिति न बाध्यते| संयोधनास्रविस्रावस्नेहयोजनलङ्घनैः||45|| <18-46> यात्यग्निर्मन्दतां तस्मात् क्रर्म पेयादिमाचरेत्| स्रुताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम्||46|| <18-47> पेयां न पाययेत्तेषां तर्पणादिक्रमो हितः| अपक्वं वमनं दोषान् पच्यमानं विरेचनम्||47|| <18-48> निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत्| दुर्बलो बहुदोषश्च दोषपाकेन यः स्वयम्||48|| <18-49> विरिच्यते भेदनीयैर्भोज्यैस्तमुपपादयेत्| दुर्बलः शोधितः पूर्वमल्पदोषः कृशो नरः||49|| <18-50><18-51> अपरिज्ञातकोष्ठश्च पिबेन्मृद्वल्पमौषधम्| वरं तदसकृत्पीतमन्यथा संशयावहम्||50|| हरेद्बहूंश्चलान् दोषानल्पानल्पान् पुनः पुनः| दुर्बलस्य मृदुद्रव्यैरल्पान् संशमयेत्तु तान्||51|| <18-52> क्लेशयन्ति चिरं ते हि हन्युर्वैनमनिर्हृताः| मन्दाग्निं क्रूरकोष्ठं च सक्षारलवणैर्घृतैः||52|| <18-53> सन्धुक्षिताग्निं विजित-कफवातं च शोधयेत्| रूक्षबह्वनिलक्रूर-कोष्ठ-व्यायामशीलिनाम्||53|| <18-54><18-55> दीप्ताग्नीनां च भैषज्यमविरेच्यैव जीर्यति| तेभ्यो बस्तिं पुरा दद्यात्ततः स्निग्धं विरेचनम्||54|| शकृन्निर्हृत्य वा किञ्चित्तीक्ष्णाभिः फलवर्तिभिः| प्रवृत्तं हि मलं स्निग्धो विरेको निर्हरेत्सुखम्||55|| <18-56> विषाभिघातपिटिका-कुष्ठशोफविसर्पिणः| कामलापाण्डुमेहार्तान्नातिस्निग्धान् विशोधयेत्||56|| <18-57> सर्वान् स्नेहविरेकैश्च, रूक्षैस्तु स्नेहभावितान्| कर्मणां वमनादीनां पुनरप्यन्तरेऽन्तरे||57|| <18-58> स्नेहस्वेदौ प्रयुञ्जीत, स्नेहमन्ते बलाय च| मलो हि देहादुत्क्लेश्य ह्नियते वाससो यथा||58|| <18-59> स्नेहस्वेदैस्तथोत्क्लिष्टः शोध्यते शोधनैर्मलः| स्नेहस्वेदावनभ्यस्य कुर्यात्संशोदनं तु यः||59|| <18-59 1/2> दारु शुष्कमिवाऽऽनामे शरीरं तस्य दीर्यते||59 1/2|| <18-60 > बुद्धिप्रसादं बलमिन्द्रियाणां धातुस्थिरत्वं ज्वलनस्य दीप्तिम्| चिराच्च पाकं वयसः करोति| संशोधनं सम्यगुपास्यमानम्||60|| इति श्रीवलैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने वमनविरे- चनविधिर्नामाष्टादशोऽध्यायः||18|| एकोनविंशोऽध्यायः अथातो बस्तिविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <19-1> वातोल्बणेषु दोषेषु वाते वा बस्तिरिष्यते| उपक्रमणां सर्वेषां सोऽग्रणीस्रिवधस्तु सः||1|| <19-2> निरूहोऽन्वासनं बस्तिरुत्तरस्तेन साधयेत्| गुल्माऽनाह-खुड-प्लीह-शुद्धाऽतीसार-शूलिनः||2|| <19-3> जीर्णज्वर-प्रतिश्याय-शुक्राऽनिलमलग्रहान्| बर्ध्माऽश्मरीरजोनाशान् दारुणांश्चाऽनिलामयान्||3|| <19-4><19-5><19-6> अनास्थाप्यस्त्वतिस्निग्धः क्षतोरस्को भृशं कृशः| आमातिसारी वमिमान् संशुद्धौ दत्त-नावनः||4|| श्वसकासप्रसेकार्सोहिध्माध्मानाल्पवह्नयः| शूनपायुः कृताहारो बद्धच्छिद्रोदकोदरी||5|| कुष्ठी च मधुमेही च मासान् सप्त च गर्भीणी| आस्थाप्या एव चान्वास्या विशेषादतिवह्नयः||6|| <19-7> रूक्षाः केवलवातार्ताः नानुवास्यास्त एव च| येऽनास्थाप्यास्तथा पाण्डुकामलामेहपीनासाः||7|| <19-8><19-9> निरन्नप्लीहविड्_भेदिगुरुकोष्ठकफोदराः| अभिष्यन्दिकृशस्थूलकृमिकोष्ठाढ्यमारुताः||8|| पीते विषे गरेऽपच्यां श्लीपदौ गलगण्डवान्| तयोस्तु नेत्रं हेमादिधातुदार्वस्थिवेणुजम्||9|| <19-10> गोपुच्छाकारमच्छिद्रं श्लक्ष्णर्जुगुलिकामुखम्| ऊनेऽब्दे पञ्च, पूर्णेऽस्मिन्नासप्तभ्योऽङ्गुलानि षट्_||10|| <19-11><19-12> सप्तमे सप्त, तान्यष्टौ द्वादशे, षोडशे नव| द्वादशैव परं विंशाद्वीक्ष्य वर्षान्तरेषु च||11|| वयोबलशरीराणि प्रमाणमभिवर्द्धयेत्| स्वाङ्गुष्ठेन समं मूले स्थौल्येनाग्रे कनिष्ठया||12|| <19-13><19-14> पूर्णेऽब्देऽङ्गुलमादाय तदर्धार्धप्रवर्धितम्| त्र्यङ्गुलं परमं छिद्रं मूलेऽग्रे वहते तु यत्||13|| मुद्गं माषं कलायं च क्लिन्नं कर्कन्धुकं क्रमात्| मूलच्छिद्रप्रमाणेन प्रान्ते घटितकर्णिकम्||14|| <19-15> वर्त्याऽग्रे पिहितं, मूले यथास्वं द्व्यङ्गुलान्तरम्| कर्णिकाद्वितयं नेत्रे कुर्यात् तत्र च योजयेत्||15|| <19-16><19-17> अजाविमहिषादीनां बस्तिं सुमृदितं दृढम्| कषायरक्तं निश्छिद्रग्रन्थिगन्धशिरं तनुम्||16|| ग्रथितं साधु सूत्रेण सुखसंस्थाप्यभेषजम्| बसेत्यभावेऽङ्कपादं वा न्यसेद्वासोऽथवा घनम्||17|| <19-18><19-19> निरूहमात्रा प्रथमे प्रकुञ्चो वत्सरात्परम्| प्रकुञ्चवृद्धिः प्रत्यब्दं यावत्षट्_ प्रसृतास्ततः||18|| प्रसृतं वर्धयेदूर्ध्वं द्वादशाष्टादशस्य तु| आसप्ततेरिदं मानं, दशैव प्रसृताः परम्||19|| <18-20> यथायथं निरूहस्य पादो मात्राऽनुवासने| आस्थाप्यं स्नेहितं स्विन्नं शुद्धं लब्धबलं पुनः||20|| <19-21><19-22><19-23><19-24> अन्वासनार्हं विज्ञाय पूर्वमेवानुवासयेत्| शीते वसन्ते च दिवा रात्रौ केचित्ततोऽन्यदा||21|| अभ्यक्तस्नातमुचितात्पादहीनं हितं लघु| अस्निग्धरूक्षमशितं सानुपानं द्रवादि च||22|| कृतचङ्क्रमणं मुक्तविण्मूत्रं शयने सुखे| नात्युच्छ्रिते न चोच्छीर्षे संविष्टं वामपार्श्वतः||23|| सङ्कोच्य दक्षिणं सक्थि प्रसार्य च ततोऽपरम्| अथास्य नेत्रं प्रणयेत्स्निग्धे स्निग्धमुखं गुदे||24|| <19-25><19-26> उच्छ्वास्य बस्तेर्वदने बद्धे हस्तमकम्पयन्| पृष्ठवंशं प्रति ततो नातिद्रुतविलम्बितम्||25|| नातिवेगं न वा मन्दं सकृदेव प्रपीडयेत्| सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति||26|| <19-27><19-28><19-29> दत्ते तूत्तानदेहस्य पाणिना ताडयेत्स्फिजौ| तत्पार्ष्णिभ्यां तथा शय्यां पादतश्च त्रिरुत्क्षिपेत्||27|| ततः प्रसारिताङ्गस्य सोपधानस्य पार्ष्णिके| आहन्यान्मुष्टिनाऽङ्गं च स्नेहेनाभ्यज्य मर्दयेत्||28|| वेदनार्तमिति स्नेहो न हि शीघ्रं निवर्तते| योज्यः शीघ्रं निवृत्तेऽन्यः स्नेहोऽतिष्ठन्नकार्यकृत्||29|| <19-30> दीप्ताग्निं त्वागतस्नेहं सायाह्ने भोजयेल्लघु| निवृत्तिकालः परमस्रयो यामास्ततः परम्||30|| <19-31> अहोरात्रमुपेक्षेत, परतः फलवर्तिभिः| तीक्ष्णैर्वा बस्तिभिः कुर्याद्यत्नं स्नेहनिवृत्तये||31|| <19-32><19-33> अतिरौक्ष्यादनागच्छन्न चेज्जाड्यादिदोषकृत्| उपेक्षेतैव हि ततोऽध्युषितश्च निशां पिबेत्| प्रातर्नागरधान्याम्भः कोष्णं, केवलमेव वा| अन्वासयेत्तृतीयेऽह्नि पञ्चमे वा पुनश्च तम्||33|| <19-34> यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्| व्यायामनित्यान् दीप्ताग्नीन् रूक्षांश्च प्रतिवासरम्||34|| <19-35> इति स्नेहैस्रिचतुरैः स्निग्धे स्रोतोविशुद्धये| निरूहं शोधनं युञ्ज्यादस्निग्धे स्नेहनं तनोः||35|| <19-36><19-37><19-38> पञ्चमेऽथ तृतीये वा दिवसे साधके शुभे| मध्याह्ने किञ्चिदावृत्ते प्रयुक्ते बलिमङ्गले||36|| अभ्यक्तस्वेदितोत्सृष्टमलं नातिबुभुक्षितम्| अवेक्ष्य पुरुषं दोषभेषजादीनि चादरात्||37|| बस्तिं प्रकल्पयेद्वैद्यस्तद्विद्यैर्बहुभिः सहः| क्वाथयोद्विंशतिपलं द्रव्यस्याष्टौ फलानि च||37|| <19-39><19-40><19-41> ततः क्वाथाच्चतुर्थांशं स्नेहं वाते प्रकल्पयेत्| पित्ते स्वस्थे च षष्ठांशमष्टमांशं कफेऽधिके||39|| सर्वत्र चाष्टमं भागं कल्काद्भवति वा यथा| नात्यच्छसान्द्रता बस्तेः पलमात्रं गुडस्य च||40|| मधुपट्वादिशेषं च युक्त्या सर्वं तदेकतः| उष्णाम्बुकुम्भीबाष्पेण तप्तं खजसमाहतम्||41|| <19-42><19-43> प्रक्षिप्य बस्तौ प्रणयेत्पायौ नात्युष्णशीतलम्| नातिस्निग्धं न वा रूक्षं नातितीक्ष्णं न वा मृदु||42|| नात्यच्छसान्द्रं नोनातिमात्रं नापटु नाति च| लवणं तद्वदम्लं च पठन्त्यन्ते तु तद्विदः||43|| <19-44><19-45> मात्रां त्रिपलिकां कृर्यात्स्नेहमाक्षिकयोः पृथक्| कर्षार्धं माणिमन्थस्य स्वस्थे कल्कपलद्वयम्||44|| सर्वद्रवाणां शोषाणां पलानि दश कल्पयेत्| माक्षिकं लवणं स्नेहं कल्कं क्वाथमिति क्रमात्||45|| <19-46> आवषेत निरूहाणामेष संयोजने विधिः| उत्तानो दत्तमात्रे तु निरूहे तन्मना भवेत्||46|| <19-47> कृतोपधानः सञ्जातवेगश्चोत्कटकः सृजेत्| आगतौ परमः कालो मुहूर्तो मृत्यवे परम्||47|| <19-48><19-49> तत्रानुलोमिकं स्नेहक्षारमूत्राम्लकल्पितम्| त्वरितं स्निग्धतीक्ष्णोष्णं बस्तिमन्यं प्रपीडियेत्||48|| विदद्यात्फलवर्ति वा स्वेदनोत् त्रासनादि च| स्वयमेव निवृत्ते तु द्वितीयो बस्तिरिष्यते||49|| <19-50> तृतीयोऽपि चतुर्थोऽपि यावद्वा सुनिरूढता| विरिक्तवच्च योगादीन्विद्यात् योगे तु भोजयेत्||50|| <19-51> कोष्णेन वारिणा स्नानं तनुधन्वरसौदनम्| विकारा ये निरूढस्य भवन्ति प्रचलैर्मलैः||51|| <19-52> ते सुखोष्णाम्बुसिक्तस्य यान्ति भुक्तवतः शमम्| अथ वातार्दितं भूयः सद्य एवानुवासयेत्||52|| <19-53> सम्यग्धीनातियोगाश्च तस्य स्युः स्नेहपीतवत्| किञ्चित्कालं स्थितो यश्च सपुरीषो निवर्तते||53|| <19-54> सानुलोमानिलः स्नेहस्तत्सिद्धमनुवासनम्| एकं त्रीन् वा बलासे तु स्नेहबस्तीन् प्रकल्पयेत्||54|| <19-55> पञ्च वा सप्त वा पित्ते, नवैकादश वाऽनिले| पुनस्ततोऽप्ययुग्मांस्तु पुनरास्थापनं ततः||55|| <19-56> कफपित्तानिलेष्वन्नं यूषक्षीररसौः क्रमात्| वातघ्नौषधनिष्क्वाथत्रिवृतासैन्धवैर्युतः||56|| <19-57> बस्तिरेकोऽनिले स्निग्धः स्वाद्वम्लोष्णो रसान्वितः| न्यग्रोधादिगणक्वाथ-पद्मकादिसितायुतौ||57|| <19-58> पित्ते स्वादुहिमौ साज्य-क्षीरेक्षुरसमाक्षिकौ| आरग्वधादिनिष्क्वाथ-वत्सकादियुतास्रयः||58|| <19-59> रूक्षाः सक्षौद्रगोमूत्रास्तीक्ष्णोष्णकटुकाः कफे| त्रयस्ते सन्निपातेऽपि दोषान् घ्नन्ति यतः क्रमात्||59|| <19-60> त्रिभ्यः परं बस्तिमतो नेच्छन्त्यन्ये चिकित्सकाः| न हि दोषश्चतुर्थोऽस्ति पुनर्दीयेत यं प्रति||60|| <19-61> उत्क्लेशनं शुद्धिकरं दोषाणां शमनं क्रमात्| त्रिधैव कल्पयेद्वस्तिमित्यन्येऽपि प्रचक्षते||61|| <19-62> दोषौषधादिबलतः सर्वमेतत्प्रमाणयेत्| सम्यङ्_निरूढलिङ्गं तु नासम्भाव्य निवर्तयेत्||62|| <19-63> प्राक्स्नेह एकः पञ्चाऽन्ते द्वादशास्थपनानि च| सान्वासनानि कर्मैव बस्तियस्रिंशदीरिताः||63|| <19-64> कालः पञ्चदशैकोऽत्र प्राक् स्नेहोऽन्ते त्रयस्तथा| षट्_ पञ्चबस्त्यन्तरिताः योगोऽष्टौ बस्तयोऽत्र तु||64|| <19-65> त्रयो निरूहाः स्नेहाश्च स्नेहावाद्यन्तयोरूभौ| स्नेहबस्तिं निरूहं वा नैकमेवाति शीलयेत्||65|| <19-66> उत्क्लेशाग्निवधौ स्नेहान्निरूहान्मरुतो भयम्| तस्मान्निरूढः स्नेह्यः स्यान्निरूह्यश्चानुवासितः||66|| <19-67> स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषचित्| ह्रस्वया स्नेहपानस्य मात्रया योजितः समः||67|| <19-68> मात्राबस्तिः स्मृतः स्नेहः शीलनीयः सदा च सः| बालवृद्धाध्वभारस्रीव्ययामासक्तचिन्तकैः||68|| <19-69> वातभग्नाबलाल्पाग्निनृपेश्वरसुखात्मभिः| दोषघ्नो निष्परीहारो बल्यः सृष्टमलः सुखः||69|| <19-70> बस्तौ रोगेषु नारीणां योनिगर्भाशयेषु च| द्वित्रास्थापनशुद्धेभ्यो विदध्याद्बस्तिमुत्तरम्||70|| <19-71><19-72> आतुराङ्गुलमानेन तन्नेत्रं द्वादशाङ्गुलम्| वृत्तं गोपुच्छवन्मूलमध्ययोः कृतकर्णिकम्||71|| सिद्धार्थकप्रवेशाग्रं श्लक्ष्णं हेमादिसम्भव्| कुन्दाश्वमारसुमनः पुष्पवृन्तोपमं दृढम्||72|| <19-73> तस्य बस्तिर्मृदुलघुर्मात्रा शुक्तिर्विकल्प्य वा| अथ स्नाताशितस्यास्य स्नेहबस्तिविधानतः||73|| <19-74><19-75><19-76> ऋजोः सुखोपविष्टस्य पीठे जानुसमे मृदौ| हृष्टे मेढ्रे स्थिते चर्जौ शनैः स्रोतोविशुद्धये||74|| सूक्ष्मां शलाकां प्रणयेत्तया शुद्धेऽनुसेवनि| आमेहनान्तं नेत्रं च निष्कम्पगुदवत्ततः||75|| पीडितेऽन्तर्गते स्नेहे स्नेहबस्तिक्रमो हितः| बस्तीननेन विधिना दद्यात् त्रींश्चतुरोऽपि वा||76|| <19-77> अनुवासनवच्छेषं सर्वमेवास्य चिन्तयेत्| स्रीणामार्तवकाले तु योनिर्गृह्णात्यपावृतेः||77|| <19-78> विदधीत तदा तस्मादनृतावपि चात्यये| योनिविभ्रंशशूलेषु योनिव्यापद्यसृग्दरे||78|| <19-79><19-80> नेत्रं दसाङ्गुलं मुद्गप्रवेशं चतुरङ्गुलम्| अपत्यमार्गे योज्यं स्याद् द्व्यङ्गुलं मूत्रवर्त्मनि||79|| मूत्रकृच्छ्रविकारेषु, बालानां त्वेकमङ्गुलम्| प्रकुञ्चो मध्यमा मात्रा, बालानां शुक्तिरेव तु||80|| <19-81><19-82> उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी| ऊर्ध्वजान्वास्त्रिचतुरानहोरात्रेण योजयेत्||81|| बस्तींस्रिरात्रमेवं च स्नेहमात्रां विवर्धयन्| त्र्यहमेव च विश्रम्य प्रणिदध्यात्पुनस्त्र्यहम्||82|| <19-83> पक्षाद्विरेको वमिते ततः पक्षान्निरूहणम्| सद्यो निरूडश्चान्वास्यः सप्तरात्राद्विरेचितः||83|| <19-84> यथा कुसुम्भादियुतात्तोयाद्रागं हरेत्पटः| तथा द्रवीकृताद्देहाद्बस्तिर्निर्हरते मलान्||84|| <19-85><19-86><19-87> शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च| ये सन्ति तेषां न तु कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति||85|| विट्_श्लेष्मपित्तादिमलोच्चयानां विक्षेपसंहारकरः स यस्मात्| तस्यातिवृंद्धस्य शमाय नान्य- द्वस्तेर्विना भेषजमस्ति किञ्चित्||86|| तस्माच्चिकित्सार्ध इति प्रदिष्टः कृत्स्ना चिकित्साऽपि च बस्तिरेकैः| तथा निजागन्तुविकारकारि- रक्तौषधत्वेन सिराव्यधोऽपि||87|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदसंहितायां सूत्रस्थाने बस्तिवि- धिर्नामैकोनविंशतितमोऽध्यायः||19|| 02विंशोऽध्यायः अथातो नस्यविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <20-1> ऊर्ध्वजत्रुविकारेषु विशेषान्नस्यमिष्यते| नासा हि शिरसो द्वारं तेन तद्व्याप्य हन्ति तान्||1|| <20-2> विरेचनं बृंहणं च शमनं च त्रिधाऽपि तत्| विरेचनं शिरः शूलजाड्यस्यन्दगलामये||2|| <20-3> शोफगण्डकृमिग्रन्थिकुष्ठापस्मारपीनसे| बृंहणं वातजे शूले सूर्यावर्ते स्वरक्षये||3|| <20-4> नासास्यशोषे वाक्सङ्गे कृच्छ्रबोधेऽवबाहुके| शमंनं नीलिकाव्यङ्गकेशदोषाक्षिराजिषु||4|| <20-5> यथास्वं यौगिकः स्नेहैर्यथास्वं च प्रसाधितैः| कल्कक्वाथादिभिश्चाद्यं मधुपट्वासवैरपि||5|| <20-6> बृंहणं धन्वमांसोत्थरसासृक्_खपुरैरपि| शमनं योजयेत्पूर्वैः क्षीरेण सलिलेन वा||6|| <20-7><20-8> मर्शश्च प्रतिमर्शश्च द्विधा स्नेहोऽत्र मात्रया| कल्काद्यैरवपीडस्तु तीक्ष्णैर्मूर्धविरेचनः||7|| ध्मानं विरेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना| षडङ्गुलद्विमुखया नाड्या भेषजगर्भया||8|| <20-9> स हि भूरितरं दोषं चूर्णत्वादपकर्षति| प्रदेशिन्यङ्गुलीपर्वद्वयान्मग्नसमुद्धृतात्||9|| <20-10><20-11> यावत्पतत्यसौ बिन्दुर्दशाष्टौ षट् क्रमेण ते| मर्शस्योत्कृष्टमध्योना मात्रास्ता एव च क्रमात्||10|| बिन्दुद्वयोनाः कल्कादेः योजयेन्न तु नावनम्| तोयमद्यगरस्नेह-पीतानां पातुमिच्छताम्||11|| <20-12><20-13> भुक्तभक्तशिरः स्नात-स्नातुकामस्रुतासृजाम्| नवपीनसवेगार्त-सूतिकाश्वासकासिनाम्||12|| शुद्धानां दत्तबस्तीनां तथाऽनार्तवदुर्दिने| अन्यत्रात्ययिकाद्व्याधेः अथ नस्यं प्रयोजयेत्||13|| <20-14><20-15><20-16> प्रातः श्लेष्मणि, मध्याह्ने पित्ते, सांयन्निशोश्चले| स्वस्थवृत्ते तु पूर्वाह्णे शरत्कालवसन्तयोः|14|| शीते मध्यन्दिने, ग्रीष्मे सायं वर्षाषु सातपे| वाताभिभूते शिरसि हिध्मायामपतानके||15|| मन्यास्तम्भे स्वरभ्रंशे सायंप्रातर्दिने दिने| एकाहन्तारमन्यत्र सप्ताहं च तदाचरेत्||16|| <20-17><20-18><20-19><20-20><20-21> स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च| निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत् पुनः||17|| अथोत्तानर्जुदेहस्य पाणिपादे प्रसारिते| किञ्चिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते||18|| नासापुटं पिधायैकं पर्यायेण निषेचयेत्| उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुनाऽथवा||19|| दत्ते पादतलस्कन्ध-हस्तकर्णादि मर्दयेत्| शनैरुच्छिद्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः||20|| आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यामाचरेत्| मूर्च्छायां शीततोयेन सिञ्चेत्परिहरन् शिरः||21|| <20-22> स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया| नस्यन्ते वाक्शतं तिष्ठेदुत्तनः, धारयेत्ततः||22|| <20-23> धूमं पीत्वा कवोष्णाम्बुकवलान् कण्ठशुद्धये| सम्यक्_स्निग्धे सुखोच्छ्_वासस्वप्नबोधाक्षपाटवम्||23|| <20-24> रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता| स्निग्धेऽपि कण्डूगुरुताप्रसेकारुचिपीनसाः||24|| <20-25> सुविरिक्तेऽक्षिलघुतावक्रस्वरविशुद्धयः| दुर्विरिक्ते गदोद्रेकः, क्षामताऽतिविरेचिते||25|| <20-26> प्रतिमर्शः क्षतक्षामबालवृद्धसुखात्मसु| प्रयोज्योऽकालवर्षेऽपि न त्विष्टो दुष्टपीनसे||26|| <20-27> मद्यपीतेऽबलश्रोत्रे कृमिदूषितमूर्धनि| उत्कृष्टोत्क्लिष्टदोषे च, हीनमात्रतया हि सः||27|| <20-28><20-29> निशाहर्भुक्तवान्ताहः स्वप्नाध्वश्रमरेतसाम्| शिरोभ्यञ्जनगण्डूष-प्रस्रावाञ्जनवर्चसाम्||28|| दन्तकाष्ठस्य हासस्य योज्योऽन्तेऽसौ द्विबिन्दुकः| पञ्चसु स्रोतसां शुद्धिः, क्लम-नाशस्त्रिषु क्रमात्||29|| <20-30> दृग्बलं पञ्चसु, ततो दन्तदार्ढ्यं मरुच्छमः| न नस्यमूनसप्ताब्दे नातीताशीतिवत्सरे||30|| <20-31> न चोनाष्टाशे धूमः, कवलो नोनपञ्चमे| न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ||31|| <20-32><20-33> आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत्| मर्शवच्च गुणान् कुर्यात्स हि नित्योपसेवनात्||32|| न चात्र यन्त्रणा नापि व्यापद्भ्यो मर्शवद्भयम्| तैलमेव च नस्यार्ते नित्याभ्यासेन शस्यते||33|| <20-34> शिरसः श्लेष्मधामत्वात्स्नेहाः स्वस्थस्य नेतरे| आशुकृच्चिरकारित्वं गुणोत्कर्षापकृष्टता||34|| <20-35><20-36> मर्शे च प्रतिमर्शे च विशेषो न भवेद्यदि| को मर्शं सपरीहारं सापदं च भजेत्ततः||35|| अच्छपान-विचाराख्यौ कुटीवातातपस्थिती| अन्वासमात्रावस्ती च तद्वदेव विनिर्दिशेत्||36|| <20-37><20-38> जीवन्तीजलदेवदारुजलद-त्वक्_सेव्यगोपीहिमं दर्वीत्वङ्भधुकप्लवागुरुवरीपुण्ड्राह्वबिल्वोत्पलम्| धावन्यौ सुरभिः स्थिरे कृमिहरं पत्रं त्रुटिं रेणुकां किञ्जल्कं कमलाह्वयं शतगुणे दिव्येऽम्भसि क्वाथयेत्||37|| तैलाद्रसं दशगुणं परिशेष्य तेन तैलं पचेच्च सलिलेन दशैव वारान्| पाके क्षिपेच्च दशमे सममाजदुग्धं नस्यं महागुणमुशन्त्यणुतैलमेतत्||38|| <20-39> घनोन्नतप्रसन्नत्वक्_स्कन्धग्रीवास्यवक्षसः| दृढेन्द्रियास्त्वपलिता भवेयुर्नस्यशीलिनः||39|| इति श्रीवैद्यपतिसिंहगुमप्रसूनुश्रीमद्वाग्भचविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने नस्य- विधिर्नाम विंशोऽध्यायः||20|| 02एकविंशतितमोऽध्यायः अथातो धूमपानविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <21-1> जत्रूर्ध्वकफवातोत्थविकाराणामजन्मने| उच्छेदाय च जातानां पिबेद्धूमं सदाऽऽत्मवान्||1|| <21-2> स्निग्धो मध्यः स तीक्ष्णश्च, वाते वातकफे कफे| योज्यो न रक्तपित्तार्तिविरिक्तोदरमेहिषु||2|| <21-3><21-4> तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तवस्तिषु| मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु||3|| शिरस्यभिहते पाण्डुरोगे जागरिते निशि| रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत्||4|| <21-5> धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः| क्षुतजृम्भितविण्मूत्रस्त्रिसेवाशस्त्रकर्मणाम्||5|| <21-6><21-7> हासस्य हन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम्| कालेष्वेषु निशाहारनावनान्ते च मध्यमम्||6|| निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्| वस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेदृजु||7|| <21-8> मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्| तीक्ष्मस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च||8|| <21-9> अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत्| ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम्||9|| <21-10> पिधाय च्छिद्रमेकैकं धूमं नासिकया पिबेत्| प्राक् पेिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते||10|| <21-11> उत्क्लेशनार्थं वक्त्रेण, विपरीतं तु कण्ठगे| मुखेनैवोद्वमेद्धूमं नासया दृग्विघातकृत्||11|| <21-12> आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः| अह्नः पिबेत्सकृत् स्निग्धं, द्विर्मध्यं, शोधनं परम्||12|| <21-13> त्रिश्चतुर्वा मृदौ तत्र द्रव्याण्यगुरुगुग्गुलु| मुस्तस्थौणेयशैलेय-नलदोशीरवालकम्||13|| <21-14><21-15> वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्| श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम्||14|| शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः| स्नेहः फलानां साराणां मेदोमज्जा वसा घृतम्||15|| <21-16> शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्| न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता||16|| <21-17> यष्टीमधु सुवर्णत्वक् पद्मकं रक्तयष्टिका| गन्धाश्चाकुष्ठतगराः तीक्ष्णे ज्योतिष्मती निशा||17|| <21-18> दसमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्| गन्धद्रव्याणि तीक्ष्णानि गणो मूर्धविरेचनः||18|| <21-19><21-20><21-21> जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम्| पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत्||19|| वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत्| छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम्||20|| धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत्| शरावसम्पुटच्छिद्रे नीडीं न्यस्य दशाङ्गुलाम्||21|| <21-21 1/2> अष्टाङ्गुलां वा वक्त्रेण कासवान् धूममापिबेत्||21 1/2|| <21-22 > कासः श्वासः पीनसो विश्वरत्वं पूतिर्गन्धः पाण्डुता केशदोषाः| कर्णास्याक्षिस्रावकण्ड्वर्तिजाड्यं तन्द्रा हिध्मा धूमपं न स्पृशान्ति||22 || इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्ताने धूमपान- विधिर्नामैकविंशतितमोऽध्यायः||21|| द्वाविंशतितमोऽध्यायः| अथातो गण्डूषादिविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <22-1> चतुष्प्रकारो गण्डूषः स्निग्धः शमनशोधनौ| रोपणश्च त्रयस्तत्र त्रिषु योज्याश्चालादिषु||1|| <22-2> अन्त्यो व्रणघ्नः स्निग्धोऽत्र स्वाद्वम्लपटुसाधितैः| स्नेहैः संशमनस्तिक्तकषायमधुरौषधैः||2|| <22-3> शोधनस्तिक्तकट्वम्लपटूष्णैः रोपणः पुनः| कषायतिक्तकैः तत्र स्नेहः क्षीरं मधूदकम्||3|| <22-4> शुक्तं मद्यं रसो मूत्रं धान्याम्लं च यथायथम्| कल्कैर्युक्तं विपक्वं वा यथास्पर्शं प्रयोजयेत्||4|| <22-5><22-6> दन्तहर्षे दन्तचारे मुखरोगे च वातिके| सुखोष्णमथवा शीतं तिलकल्कोदकं हितम्||5|| गण्डूषधारणे नित्यं तैलं मांसरसोऽथवा| ऊषादाहान्विते पाके क्षते चागन्तुसम्भवे||6|| <22-7> विषे क्षाराग्निदग्धे च सर्पिर्धार्यं पयोऽथवा| वैशद्यं जनयत्यास्ये सन्दधाति मुखव्रणान्||7|| <22-8> दाहतृष्णा-प्रशमनं मधुगण्डूषधारणम्| धान्याम्लमास्यवैरस्यमलदौर्गन्ध्यनाशनम्||8|| <22-9> तदेवालवणं शीतं मुखशोषहरं परम्| आशु क्षाराम्बुगण्डूषो भिनत्ति श्लेष्मणश्चयम्||9|| <22-10> सुखोष्णोदकगण्डूषैर्जायते वक्त्रलाघवम्| निवाते सातपे स्विन्नमृदितस्कन्धकन्धरः||10|| <22-11> गण्डूषमपिबन् किञ्चिदुन्नतास्यो विधारयेत्| कफपूर्णास्यता यावत्स्रवद्_घ्राणाक्षताऽथवा||11|| आसञ्चार्यो मुखे पूर्णे गण्डूषः कवलोऽन्यथा| <22-12><22-13> मन्या-शिरः-कर्ण-मुखाऽक्षिरोगाः प्रसेक-कण्ठाऽऽमय-वक्त्र-शोषाः| हृल्लास-तन्द्राऽरुचि-पीनसाश्च साध्या विशेषात्कवलग्रहेण||12|| कल्को रसक्रिया चूर्णस्त्रिविधं प्रतिसारणम्| युञ्ज्यात्तत् कफरोगेषु गण्डूषविहितौषधैः||13|| <22-14> मुखालेपस्त्रिधा दोषविषहा वर्णकृच्च सः| उष्णो वातकफे शस्तः, शेषेष्वत्यर्थशीतलः||14|| <22-15> त्रिप्रमाणश्चतुर्भागत्रिभागार्धाङ्गुलोन्नतिः| अशुष्कस्य स्थितिस्तस्य, शुष्को दूषयति च्छविम्||15|| <22-16> तमार्द्रयित्वाऽपनयेत्तदन्तेऽभ्यङ्गमाचरेत्| विवर्जयेद्दिवास्वप्नभाष्याग्न्यातपशुक्_क्रुधः||16|| <22-17> न योज्यः पीनसेऽजीर्णे दत्तनस्ये हनुग्रहे| अरोचके जागरिते स तु हन्ति सुयोजितः||17|| <22-18> अकालपलितव्यङ्गवलीतिमिरनीलिकाः| कोलमज्जा वृषान्मूलं शाबरं गौरसर्षपाः||18|| <22-19><22-20><22-21><22-22> सिंहीमूलं तिलाः कृष्णा दार्वीत्वङ्_निस्तुषा यवाः| दर्भमूलहिमोशीरशिरीषमिशितण्डुलाः||19|| कुमुदोत्पलकह्लारदूर्वामधुकचन्दनम्| कालीयक-तिलोशीरमांसीतगरपद्मकम्||20|| तालीसगुन्द्रापुण्ड्राह्वयष्टीकाशनतागुरु| इत्यर्धार्धोदिता लेपा हेमन्तादिषु षट्_ स्मृताः||21|| मुखालेपनशीलानां दृढं भवति दर्शनम्| वदनं चापरिम्लानं श्लक्ष्णं तामरसोपमम्||22|| <22-23> अभ्यङ्गसेकपिचवो बस्तिश्चेति चतुर्विधम्| मूर्धतैलं बहुगुणं तद्विद्यादुत्तरोत्तरम्||23|| <22-24> तत्राभ्यङ्गः प्रयोक्तव्यो रौक्ष्यकण्डूमलादिषु| अरूंषिकाशिरस्तोददाहपाकव्रणेषु तु||24|| <22-25> परिषेकः पिचुः केशशातस्फुटनधूपने| नेत्रस्तम्भे च बस्तिस्तु प्रसुप्त्यर्दितजागरे||25|| <22-26> नासास्यशषे तिमिरे शिरोरोगे च दारुणे| विधिस्तस्य निषण्णस्य पीठे जानुसमे मृदौ||26|| <22-27><22-28><22-29><22-30> शुद्धाक्त-स्विन्न-देहस्य- दिनान्ते गव्यमाहिषम्| द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरः समम्||27|| आकर्णबन्धनस्थानं ललाट वस्त्रवेष्टिते| चलवेणिकया बद्ध्वा माषकल्केन लेपयेत्||28|| ततो यथाव्याधि श्रृतं स्नेहं कोष्णं निषेचयेत्| ऊर्ध्वं केशभुवो यावदङ्गुलम् धारयेच्च तम्||29|| आवक्रनासिकोत्क्लेदाद्दशाष्टौ षट् चलादिषु| मात्रासहस्राण्यरुजे त्वकं स्कन्धादि मर्दयेत्||30|| <22-31> मुक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम्| धारयेत्पूरणं कर्णे कर्णमूलं विमर्दयन्| रुजः स्यान्मार्दवं यावन्मात्राशतमवेदने||31|| <22-32> यावत्पर्येति हस्ताग्रं दक्षिणं जानुमण्डलम्| निमेषोन्मेषकालेन समं मात्रा तु सा स्मृता||32|| <22-33> कचसदनसितत्वपिञ्जरत्वं परिस्फुटनं शिरसः समीररोगान्| जयति, जनयतीन्द्रियप्रसादं स्वरहनुमूर्धबलं च मूर्धतैलम्||33|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने गण्डूषा- दिविधिर्नाम द्वाविंशोऽध्यायः||22|| 02त्रयोविंशोऽध्यायः| अथातो आश्चोतनाञ्जनविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <23-1> सर्वेषामक्षिरोगाणामादावाश्चोतनं हितम्| रुक्तोदकण्डूघर्षाश्रु-दाहरागनिबर्हणम्||1|| <23-2> उष्णं वाते, कफे कोष्णं, तच्छीतं रक्तपित्तयोः| निवातस्थस्य वामेन पाणिनोन्मील्य लोचनम्||2|| <23-3><23-4> शुकौ प्रलम्बयाऽन्येन पिचुवर्त्या कनीनिके| दश द्वादश वा बिन्दून् द्व्यङ्गुलादवसेचयेत्||3|| ततः प्रमृज्य मृदुना चैलेन, कफवातयोः| अन्येन कोष्णपानीय-प्लुतेन स्वेदयेन्मृदु||4|| <23-5><23-6> अत्युष्णतीक्ष्णं रुग्रागदृङ्नाशायाक्षिसेचनम्| अतिशीतं तु कुरुते निस्तोद-स्तम्भ-वेदनाः||5|| कषायर्त्मतां घर्षं कृच्छ्रादुन्मेषणं बहु| विकारवृद्धिमत्यल्पसंरम्भमपरिस्रुतम्||6|| <23-7> गत्वा सन्धिशिरोघ्रणमुखस्रोतांसि भेषजम्| ऊर्ध्वगान्नयने न्यस्तमपवर्तयते मलान्||7|| <23-8><23-9> अथाञ्जनं शुद्धतनोर्नेत्रमात्राश्रये मले| पक्वलिङ्गेऽल्पशोफातिकण्डूपैच्छिल्यलक्षिते||8|| मन्दघर्षाश्रुरागेऽक्ष्णि प्रयोज्यं घनदूषिके| आर्ते पित्तकफासृग्भिर्मारुतेन विशेषतः||9|| <23-10> लेखनं रोपणं दृष्टिप्रसादनमिति त्रिधा| अञ्जनं लेखनं तत्र कषायाम्लपटूषणैः||10|| <23-11> रोपणं तिक्तकैर्द्रव्यैः स्वादुशीतैः प्रसादनम्| तीक्ष्णाऽञ्जनाभिसन्तप्ते नयने यत्प्रसादनम्||11|| <23-12> प्रयुज्यमानं लभते प्रत्यञ्जनसमाह्वयम्| दशाङ्गुला तनुर्मध्ये शलाका मुकुलानना||12|| <23-13> प्रशस्ता, लेखने ताम्री, रोपणे काललोहजा| अङ्गुली च, सुवर्णोत्था रूप्यजा च प्रसादने||13|| <23-14> पिण्डो रसक्रिया चूर्णस्रिधैवाञ्जनकल्पना| गुरौ मध्ये लघौ दोषे ताः क्रमेण प्रयोजयेत्||14|| <23-15> हरेणुमात्रा पिण्डस्य वेल्लमात्रा रसक्रिया| तीक्ष्णस्य, द्विगुणं नस्यं मृदुनः चूर्णितस्य च||15|| <23-16> द्वे शलाके तु तीक्ष्णस्य, तिस्रः स्युरितरस्य च| निशि स्वप्ने न मध्याह्ने म्लाने नोष्णगभस्तिभिः||16|| <23-17> अक्षिरोगाय दोषः स्युर्वर्धितोत्पीडितद्रुताः| प्रातः सायं च तच्छान्त्यौ व्यभ्रेऽर्केऽतोऽञ्जयेत्सदा||17|| <23-18> वदन्त्यन्ये तु न दिवा प्रयोज्यं तीक्ष्णमञ्जनम्| विरेकदुर्बलं चक्षुरादित्यं प्राप्य सीदति||18|| <23-19> स्वप्नेन रात्रौ कालस्य सौम्यत्वेन च तर्पिता| शीतसात्म्या दृगाग्नेयी स्थिरतां लभते पुनः||19|| <23-20> अत्युद्रिके बलासे तु लेखनीयेऽथवा गदे| काममह्न्यपि नात्युष्णे तीक्ष्णमक्ष्णि प्रयोजयेत्||20|| <23-21> अश्मनो जन्म लोहस्य तत एव च तीक्ष्णता| उपघातोऽपि तेनैव तथा नेत्रस्य तेजसः||21|| <23-22> न रात्रावपि शीतेऽति नेत्रे तीक्ष्णाञ्जनं हितम्| दोषमस्रावयेत्स्तम्भ-कण्डूजाड्यादिकारि तत्||22|| <23-23><23-24> नाञ्जयेद्भीतवमित-विरिक्ताशितवेगिते| क्रूद्धज्वरिततान्ताक्षि-शिरोरुक्_शोकजागरे||23|| अदृष्टेऽर्के शिरः स्नाते पीतयोर्धूममद्ययोः| अजीर्णेऽग्न्यर्कसन्तप्ते दिवासुप्ते पिपासिते||24|| <23-25> अति तीक्ष्णमृदुस्तोक-बह्वच्छ-घन-कर्कशम्| अत्यर्थशीतलं तप्तमञ्जनं नावचारयेत्||25|| <23-26><23-27> अथानुन्मीलयने दृष्टिमन्तः सञ्चारयेच्छनैः| अञ्जिते वर्त्मनी किञ्चिच्चालयेच्चैवमञ्जनम्||26|| तीक्ष्णं व्याप्नोति सहसा, न चोन्मेषनिमेषणम्| निष्पीडनं च वर्त्मभ्यां क्षालनं वा समाचरेत्||27|| <23-28> अपेतौषधसंरम्भं निर्वृतं नयनं यदा| व्याधिदोषर्तुयोग्याभिरद्भिः प्रक्षालयेत्तदा||28|| <23-29> दक्षिणाङ्गुष्टकेनाक्षि ततो वामं सवाससा| ऊर्ध्ववर्त्मनि सङ्गृह्य शोध्यं वामेन चेतरत्||29|| <23-30> वर्त्मप्राप्तोऽञ्जनाद्दोषो रोगान् कुर्यादतोऽन्यथा| कण्डूजाड्येऽञ्जनं तीक्ष्णं धूमं वा योजयेत् पुनः||30|| तीक्ष्णाञ्जनाभितप्त तु चूर्णं प्रत्यञ्जनं हिमम्| इति श्रीवैद्यपतिसिंहगुप्तसूनश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थान आश्चोतना- ञ्जनविधिर्नाम त्रयोविंशोऽध्यायः||23|| चतुर्विंशतितमोऽध्यायः| अथातस्तर्पणपुटपाकविधिमध्यायं व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <24-1> नयने ताम्यति स्तब्धे शुष्के रूक्षेऽभिघातिते| वातपित्तातुरे जिह्मे शीर्णंपक्ष्माविलेक्षणे||1|| <24-2><24-3><24-4> कृच्छ्रोन्मीलशिराहर्षसिरोत्पाततमोऽर्जुनैः| स्यन्दमन्थान्यतोवातवातपर्यायशुक्रकैः||2|| आतुरे शन्तरागाश्रु-शूलसंरम्भदूषिके| निवाते तर्पणं योज्यं शुद्धयोर्मूर्धकाययोः||3|| काले साधारणे प्रातः सायं वोत्तानशायिनः| यवमाषमयीं पालीं नेत्रकोशाद्वहिः समाम्||4|| <24-5><24-6> द्व्यङ्गुलोच्चां दृढां कृत्वा यथास्वं सिद्धमापयेत्| सर्पिर्निमीलिते नेत्रे तप्ताम्बुप्रविलायितम्||5|| नक्तान्ध्यवाततिमिरकृच्छ्रबोधादिके वसाम्| आपक्ष्माग्रातथोन्मेषं शनकैस्तस्य कुर्वतः||6|| <24-7><24-8> मात्रां विगुणयेत्तत्र वर्त्मसन्धिसितासिते| दृष्टौ च क्रमशो व्याधौ शतं त्रीणि च पञ्च च||7|| शतानि सप्त चाष्टौ च, दश मन्थे, दशानिले| पित्ते षट्, स्वस्थवृत्ते च बलासे पञ्च धारयेत्||8|| <24-9> कृत्वाऽपाङ्गे ततो द्वारं स्नेहं पात्रे निगालयेत्| पिबेच्च धूमं, नेक्षेत व्योम रूपं च भास्वरम्||9|| <24-10> इत्थं प्रतिदिनं वायौ, पित्ते त्वेकान्तरं,कफे| स्वस्थे च द्व्यन्तरं दध्यादातृप्तेरिति योजयेत्||10|| <24-11> प्रकाशक्षमता स्वास्थ्यं विशदं लघु लोचनम्| तृप्ते, विपर्ययोऽतृप्तेऽतितृप्ते श्लेष्मजा रुजः||11|| <24-12><24-13> स्नेहपीता तनुरिव क्लान्ता दृष्टिर्हि सीदति| तर्पणानन्तरं तस्माद् दृग्बलाधानकारिणम्||12|| पुटपाकं प्रयुञ्जीत पूर्वाक्तेष्वेव पक्ष्मसु| स वाते स्नेहनः, श्लेष्मसहिते लेखनो हितः||13|| <24-14> दृग्दौर्बल्येऽनिले पित्ते रक्ते स्वस्थे प्रसादनः| भूशयप्रसहानूप-मेदोमज्जवसामिषैः||14|| <24-15> स्नेहनं पयसा पिष्टैर्जीवनीयैश्च कल्पयेत्| मृगपक्षियकृन्मांस-मुक्तायस्ताम्रसैन्धवैः||15|| <24-16> स्रोतोजशङ्खफेनालैर्लेखनं मस्तुकल्कितैः| मृगपक्षियकृन्मज्ज-वसान्त्रहृदयामिषैः||16|| <24-17> मधुरैः सघृतैः स्तन्यक्षीरपिष्टैः प्रसादनम्| बिल्वमात्रं पृथक् पिण्डं मांसभेषजकल्कयोः||17|| <24-18> उरुबूकवटाम्भोजपत्रैः स्नेहादिषु क्रमात्| वेष्टयित्वा मृदा लिप्तं धवधन्वनगोमयैः||18|| <24-19> पचेत्प्रदीप्तैरग्न्याभं पक्वं निष्पीड्य तद्रसम्| नेत्रे तर्पणवद्युञ्ज्यात् शतं द्वे त्रीणि धारयेत्||19|| <24-20> लेखनस्नेहनान्त्येषु कोष्णौ पूर्वौ, हिमोऽपरः| धूमपोऽन्ते तयोरेव योगास्तत्र च तृप्तिवत्||20|| <24-21> तर्पणं पुटपाकं च नस्यानर्हे न योजयेत्| यावन्त्यहानि युञ्जीत द्विस्ततो हितभुग्भवेत्||21|| <24-21 1/2> मालतीमल्लिकापुष्पैर्बद्धाक्षो निवशेन्निशि||21 1/2|| <24-22> सर्वात्मना नेत्रबलाय यत्नं कुर्वीत नस्याञ्जनतर्पणाद्यैः| दृष्टिश्च नष्टा विविधं जगच्च तमोमयं जायत एकरूपम्||22|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने तर्पणपुटपा- कविधिर्नाम चतुर्विंशोऽध्यायः||24|| 02पञ्चविंशतितमोऽध्यायः| अथातो यन्त्रविधिमध्यायं व्याख्यायस्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <25-1> नानाविधानां शल्यानां नानादेशप्रबाधिनाम्| आहर्तुमभ्युपायो यस्तद्यन्त्रं यच्च दर्शने||1|| <25-2><25-3> अर्शोभगन्दरादीनां शस्त्रक्षाराग्नियोजने| शेषाङ्गपरिरक्षायां तथा बस्त्यादिकर्मणि||2|| घटिकालाबुशृङ्गे च जाम्बवौष्ठादिकानि च| अनेकरूपकार्याणि यन्त्राणि विविधान्यतः||3|| <25-4> विकल्प्य कल्पयेद्बुद्ध्या यथास्थूलं तु वक्ष्यते| तुल्यानि कङ्कसिंहर्क्षकाकादिमृगपक्षिणाम्||4|| <25-5><25-6><25-7> मुखैर्मुखानि यन्त्राणां कुर्यात्तत्संज्ञकानि च| अष्टादशाङ्गुलायामान्यायसानि च भूरिशः||5|| मसूराकारपर्यन्तैः कण्ठे बद्धानि कीलकैः| विद्यात्स्वस्तिकयन्त्राणि मूलेऽङ्कुशनतानि च||6|| तैर्दृढैरस्थिसंलग्नशल्याहरणमिष्यते| कीलबद्धविमुक्ताग्रौ सन्दंशौ षोडशाङ्गुलौ||7|| <25-8> त्वक्_सिरास्नायुपिशितलग्नशल्यापकर्षणौ| षडङ्गुलोऽन्यो हरणे सूक्ष्मशल्योपपक्ष्मणाम्||8|| <25-9> मुचुण्डी सूक्ष्मदन्तर्जुर्मूले रुचकभूषणा| गम्भीरव्रणमांसानामर्मणः शेषितस्य च||9|| <25-10> द्वे द्वादशाङ्गुले मत्स्यतालवद् द्व्येकतालके| तालयन्त्रे स्मृते कर्णनाडीशल्यापहारिणी||10|| <25-11><25-12> नाडीयन्त्राणि सुषिराण्येकानेकमुखानि च| स्रोतोगतानां शल्यानामामयानां च दर्शने||11|| क्रियाणां सुकरत्वाय कुर्यादाचूषणाय च| तद्विस्तारपरीणाहदैर्घ्यं स्रोतोऽनुरोधतः||12|| <25-13> दशाङ्गुलाऽर्धनाहाऽन्तः कण्ठशल्यावलोकिनी| नाडी पञ्चमुखच्छिद्रा चतुष्कर्णस्य सङ्ग्रहे||13|| <25-14> वारङ्गस्य, द्विकर्णस्य त्रिच्छिद्रा तत्प्रमाणतः| वारङ्गकर्णसंस्थानानाहदैर्घ्यानुरोधतः||14|| <25-15> नाडीरेवंविधाश्चान्या द्रष्टुं शल्यानि कारयेत्| पद्मकर्णिकया मूर्ध्नि सदृशी द्वादशाङ्गुला||15|| <25-16> चतुर्थसुषिरा नाडी शल्यनिर्घातिनी मता| अर्शसां गोस्तनाकारं यन्त्रकं चतुरङ्गुलम्||26|| <25-17><25-18> नाहे पञ्चाङ्गुलं पुंसां प्रमदानां षडङ्गुलम्| द्विच्छिद्रं दर्शने व्याधेरेकच्छिद्रं तु कर्मणि||17|| मध्येऽस्य त्र्यङ्गुलं छिद्रमङ्गुष्ठोदरविस्तृतम्| अर्धाङ्गुलोच्छ्रितोद् वृत्तकर्णिकं च तदूर्ध्वतः||18|| <25-19> शम्याख्यं तादृगच्छिद्रं यन्त्रमर्शः प्रपीडनम्| सर्वथाऽपनयेदोष्ठं छिद्रादूर्ध्वं भगन्दरे||19|| <25-20> घ्राणार्बुदार्शसामेकच्छिद्रा नाड्यङ्गुलद्वया| प्रदेशिनीपरीणाहा स्याद्भगन्दरयन्त्रवत्||20|| <25-21> अङ्गुलित्राणकं दान्तं वार्क्षं वा चतुरङ्गुलम्| द्विच्छिद्रं गोस्तनाकारं तद्वक्रविवृतौ सुखम्||21|| <25-22><25-23> योनिव्रणेक्षणं मध्ये सुषिरं षोडशाङ्गुलम्| मुद्राबद्धं चतुर्भित्तमम्भोजमुकुलाननम्||22|| चतुः शलाकमाक्रान्तं मूले तद्विकसेन्मुखे| यन्त्रे नाडीव्रणाभ्यङ्गक्षालनाय षडङ्गुले||23|| <25-24> बस्तियन्त्राकृतौ मूले मुखेऽङ्गुष्ठकलाय-खे| अग्रतोऽकर्णिके मूले निबद्धमृदुचर्मणी||24|| <25-25> द्विद्वारा नलिका पिच्छिनलिका वोदकोदरे| धूमबस्त्यादियन्त्राणि निर्दिष्टानि यथायथम्||25|| <25-26> त्र्यङ्गुलास्यं भवेच्छृङ्गं चूषणोऽष्टादशाङ्गुलम्| अग्रे सिद्धार्थकच्छिद्रं सुनद्धं चूचुकाकृति||26|| <25-27> स्याद्द्वादशाङ्गुलोऽलाबुर्नाहे त्वष्टादशाङ्गुलः| चतुस्त्र्यङ्गुलवृत्तास्यो दीप्तोऽन्तः श्लेष्मरक्तहृत्||27|| <25-28> तद्वद्धटी हिता गुल्मविलयोन्नमने च सा| शलाकाख्यानि यन्त्राणि नानाकर्माकृतीनि च||28|| <25-29> यथायोगप्रमाणानि तेषामेषणकर्मणी| उभे गण्डूषप्रमुखे स्रोतोभ्यः शल्यहारिणी||29|| <25-30> मसूरदलवक्त्रे द्वे स्यातामष्टनवाङ्गुले| शङ्कवः षट् उभौ तेषां षोडशद्वादशाङ्गुलौ||30|| <25-31> व्यूहनेऽहिफणावक्रौ द्वौ दशद्वादशाङ्गुलौ| चालने शरपुङ्खास्यौ आहार्ये बडिशाकृती||31|| <25-32> नतोऽग्रे शङ्कुना तुल्यो गर्भशङ्कुरिति स्मृतः| अष्टाङ्गुलायतस्तेन मूढगर्भं हरेत् स्त्रियाः||32|| <25-33> अश्मर्याहरणं सर्पफणावद्वक्रमग्रतः| शरपुङ्खमुखं दन्तपातनं चतुरङ्गुलम्||33|| <25-34> कार्पासविहितोष्णीषाः शलाकाः षट् प्रमार्जने| पायावासन्नदूरार्थे द्वे दशद्वादशाङ्_गुले||34|| <25-35> द्वे षट्सप्ताङ्गुले घ्राणे, द्वे कर्णेऽष्टनवाङ्गुले| कर्णशोधनमश्वत्थ-पत्रप्रान्तं स्रुवाननम्||35|| <25-36> शलाकाजाम्बवौष्ठानां क्षारेऽग्नौ च पृथक् त्रयम्| युञ्ज्यात् स्थूलाणुदीर्घाणां शलाकामन्त्रवर्ध्मनि||36|| <25-37> मध्योर्ध्ववृत्तदण्डां च मूले चार्धेन्दुसन्निभाम्| कोलास्थिदलतुल्यास्या नासार्शोऽर्बुददाहकृत्||37|| <25-38> अष्टाङ्गुला निम्नमुखास्तिस्रः क्षारौषधक्रमे| कनीनीमध्यमाऽनामीनख-मान-समैर्मुखैः||38|| <25-39> स्वं स्वमुक्तानि यन्त्राणि मेढ्रशुद्ध्यञ्जनादिषु| अनुयन्त्राण्ययस्कान्तरज्जुवस्त्राश्ममुद्गराः||39|| <25-40><25-40 1/2> वध्रान्त्रजिह्वबालाश्च शाखानखमुखद्विजाः| कालः पाकः करः पादो भयं हर्षश्च, तत्क्रियाः||40|| उपायवित्प्रविभजेदालोच्य निपुणं धियाः||40 1/2|| <25-41> निर्घातनोन्मथनपूरणमार्गशुद्धि- संव्यूहनाहरणबन्धनपीडनानि| आचूषणोन्नमननामनचालभङ्ग- व्यावर्तनर्जुकरणानि च यन्त्रकर्म|| 41|| <25-42> विवर्तते साध्ववगाहते च ग्राह्यं गृहीत्वोद्धरते च यस्मात्| यन्त्रेष्वतः कङ्कमुखं प्रधानं स्थानेषु सर्वेष्वधिकारि यच्च||42|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम पञ्चविंशतितमोऽध्यायः||25|| षङ्विंशोऽध्यायः| अथातः शस्त्रविधिमध्यायं व्याख्यस्यामः| इति ह स्माहुरात्रेयादयो महर्षयः <26-1> षङ्विंशतिः सुकर्मारैर्घटितानि यथाविधि| शस्त्राणि रोमवाहीनि बाहुल्येनाङ्गुलानि षट्||1|| <26-2><26-3><26-4> सुरूपाणि सुधाराणि सुग्रहाणि च कारयेत्| अकरालानि सुध्मातसुतीक्ष्णावर्तितेऽयसि||2|| समाहितमुखाग्राणि नीलाम्भोजच्छवीनि च| नामानुगतरूपाणि सदा सन्निहितानि च||3|| स्वोन्मानार्धचतुर्थोशफलान्येकैकशोऽपि च| प्रायो द्वित्राणि, युञ्जीत तानि स्थानविशेषतः||4|| <26-5> मण्डलाग्रं फले तेषां तर्जन्यन्तर्नखाकृति| लेखने छेदने योज्यं पोथकीशुण्डिकादिषु||5|| <26-6><26-7> वृद्धिपत्रं क्षुराकारं छेदभेदनपाटने| ऋज्वग्रमुन्नते शोफे गम्भीरे च तदन्यथा||6|| नताग्रं पृष्ठतो दीर्घह्रस्ववक्रं यथाश्रयम्| उत्पलाध्यर्धधाराख्ये भेदने छेदने तथा||7|| <26-8> सर्पास्यं घ्राणकर्णार्शश्च्छेदनेऽर्धाङ्गुलं फले| गतेरन्वेषणे श्लक्ष्णा गण्डूपदमुखैषणी||8|| <26-9> भेदनार्थेऽपरा सूचीमुखा मूलनिविष्टखा| वेतसं व्यधने स्राव्ये शरार्यास्यत्रिकूर्चके||9|| <26-10> कुशाटावदने स्राव्ये द्व्यङ्गुलं स्यात्तयोः फलम्| तद्वदन्तर्मुखं तस्य फलमध्यर्द्धमङ्गुलम्||10|| <26-11> अर्धंचन्द्राननं चैतत् तथाऽध्यर्द्धाङ्गुलं फले| व्रीहिवक्रं प्रयोज्यं च तत्सिरोदरयोर्व्यधे||11|| <26-12> पृथुः कुठारी गोदन्तसदृशाऽर्धाङ्गुलानना| तयोर्ध्वदण्डया विध्येदुपर्यस्थ्नां स्थितां सिराम्||12|| <26-13> ताम्री शलाका द्विमुखी मुखे कुरुबकाकृतिः| लिङ्गनाशं तया विध्येत् कुर्यादङ्गुलिशस्त्रकम्||13|| <26-14><26-15> मुद्रिकानिर्गतमुखं फले त्वर्धाङ्गुलायतम्| योगतो वृद्धिपत्रेण मण्डलाग्रेण वा समम्||14|| तत्प्रदेशिन्यग्रपर्व-प्रमाणार्पणमुद्रिकम्| सूत्रबद्धं गलस्रोतोरोगच्छेदन भेदने||15|| <26-17> ग्रहणे शुण्डिकार्मादेर्बडिशं सुनताननम्| छेदेऽस्थ्नां करपत्रं तु खरधारं दशाङ्गुलम्||16|| <26-17> विस्तारे द्व्यङ्गुलं सूक्ष्मदन्तं सुत्सरुबन्धनम्| स्नायुसूत्रकचच्छेदे कर्तरी कर्तरीनिभा||17|| <26-18> वक्रर्जुधारं द्विमुखं नखशस्त्रं नवाङ्गुलम्| सूक्ष्मशल्योद्धृतिच्छेदभेदप्रच्छानलेखने||18|| <26-19> एकधारं चतुष्कोणं प्रबद्धाकृति चैकतः| दन्तलेखनकं तेन शोधयेद्दन्तशर्कराम्||19|| <26-20> वृत्ता गूढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने| मांसलानां प्रदेशानां त्र्यस्रा त्र्यङ्गुलमायता||20|| <26-21> अल्पमांसास्थिसन्धिस्थव्रणानां द्व्यङ्गुलायता| व्रीहिवक्त्रा धनुर्वक्रा पक्वामाशयमर्मसु||21|| <26-22> सा सार्धद्व्यङ्गुलां सर्ववृत्तास्ताश्चतुरङ्गुलाः| कूर्चो वृत्तैकपीठस्थाः सप्ताष्टौ वा सुबन्धनाः||22|| <26-23> संयोज्यो नीलिकाव्यङ्गकेशशातन कुट्टने| अर्धाङ्गुलमुखैर्वृत्तैरष्टाभिः कण्टकैः खजः||23|| <26-24> पाणिभ्यां मथ्यमानेन घ्राणात्तेन हरेदसृक्| व्यधनं कर्णपालीनां यूथिकामुकुलाननम्||24|| <26-25><26-26> आराऽर्धाङ्गुलवृत्तास्या तत्प्रवेशा तथोर्ध्वतः| चतुरस्रा, तया विध्येच्छोफं पक्वामसंशये||25|| कर्णपालीं च बहलां बहलायाश्च शस्यते| सूची त्रिभागसुषिरा त्र्यङ्गुला कर्णवेधनी||26|| <26-27><26-28> जलौकः क्षारदहनकाचो पलनखादयः| अलौहान्यनुशस्त्रैणि, तान्येवं च विकल्पयेत्||27|| अपराण्यपि यन्त्रादीन्युपयोगं च यौगिकम्| उत्पाट्यपाट्यसीव्यैष्यलेख्यप्रच्छानकुट्टनम्||28|| <26-29><26-30> छेद्यं भेद्यं व्यधो मन्थो ग्रहो दाहश्च तत्क्रियाः| कुण्ठखण्डतनुस्थूलह्रस्वदीर्घत्ववक्रताः||29|| शस्त्राणां खरधारत्वमष्टौ दोषाः प्रकीर्तिताः| छेदभेदनलेख्यार्थं शस्त्रं वृन्तफलान्तरे||30|| <26-31><26-32> तर्जनीमध्यमाङ्गुष्ठैर्गृह्णीयात्सुसमाहितः| विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च||31|| तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे| मूलेष्वाहरणार्थानि क्रियासौकर्यतोऽपरम्||32|| <26-33><26-34> स्यान्नवाङ्गुलविस्तारः सुघनो द्वादशाङ्गुलः| क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः||33|| विन्यस्तपाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः| शलाकापिहितास्यश्च शस्त्रकोशः सुसञ्चयः||34|| <26-35> जलौकसस्तु सुखिनां रक्तस्रावाय योजयेत्| दुष्टाम्बुमत्स्यभेकाहिशवकोथमलोद्भवाः||35|| <26-36><26-37> रक्ताः श्वेता भृशं कृष्णाश्चपलाः स्थूलपिच्छिलाः| इन्द्रायुधविचित्रोर्ध्वराजयो रोमशाश्च ताः||36|| सविषा वर्जयेत् ताभिः कण्डूपाकज्वरभ्रमाः| विषपित्तस्रनुत्कार्यं तत्र शुद्धाम्बुजाः पुनः||37|| <26-38> निर्विषाः शैवलश्यावा वृत्ता नीलोर्ध्वराजयः| कषायपृष्ठास्तन्वङ्ग्यः किञ्चित्पीतोदराश्च याः||38|| <26-39> ता अप्यसम्यग्वमनात् प्रततं च निपातनात्| सीदन्तीः सलिलं प्राप्य रक्तमत्ता इति त्यजेत्||39|| <26-40><26-41> अथेतरा निशाकल्कयुक्तेऽम्भसि परिप्लुताः| अवन्तिसोमे तक्रे वा पुनश्चाश्वासित जले||40|| लागयेद्घृतमृत्स्तन्य-रक्त-शस्त्र निपातनैः| पिबन्तीरुन्नतस्कन्धाश्च्छादयेन्मृदुवाससा||41|| <26-42> सम्पृक्ताद्दुष्टशुद्धास्राज्जलौका दुष्टशोणितम्| आदत्ते प्रथमं हंसः क्षीरं क्षीरोदकादिव||42|| <26-43> दंशस्य तोदे कण्ड्वां वा मोक्षयेतद् वामयेच्च ताम्| पटुतैलाक्तवदनां श्लक्ष्णकण्डनरुक्षिताम्||43|| <26-44> रक्षन् रक्तमदाद्भूयः सप्ताहं ता न पातयेत्| पूर्ववत् पटुता दार्ढ्यं सम्यग्वान्ते जलौकसाम्||44|| <26-45> क्लमोऽतियोगान्मृत्युर्वा दुर्वान्ते स्तब्धता मदः| अन्यत्रान्यत्र ताः स्थाप्या घटे मृत्स्नाम्बुगर्भिणि||45|| <26-46> लालादिकोथनाशार्थं, सविषाः स्युस्तदन्वयात्| अशुद्दौ स्रावयेद्दंशान् हरिद्रागुडमाक्षिकैः||46|| <26-47> शतधौताज्यपिचवस्ततो लेपाश्च शीतलाः| दुष्टरक्तापगमनात्सद्यो रागरुजां शमः||47|| <26-48> अशुद्धं चलितं स्थानात्स्थितं रक्तं व्रणाशये| व्यम्लीभवेत्पर्युषितं तस्मात्तत्स्रावयेत्पुनः||48|| <26-49> युञ्ज्यान्नालाबुघटिका रक्ते पित्तेन दूषिते| तासामनलसंयोगाद् युञ्ज्यात्तु कफवायुना||49|| <26-50> कफेन दुष्टं रुधिरं न श्रृङ्गेण विनिर्हरेत्| स्कन्नत्वात् वापित्ताभ्यां दुष्टं श्रृङ्गेण निर्हरेत्||50|| <26-51><26-52><26-53> गात्रं बद्ध्वोपरि दृढं रज्ज्वा पट्टेन वा समम्| स्नायुसन्ध्यस्थिमर्माणि त्यजन् प्रच्छानमाचरेत्||51|| अधोदेशप्रविसृतैः पदैरुपरिगामिभिः| न गाढघनतिर्यग्भिर्न पदे पदमाचरन्||52|| प्रच्छानेनैकदेशस्थं ग्रथितं जलजन्मभिः| हरेच्छृङ्गादिभिः सुप्तमसृग्व्यापि शिराव्यधैः||53|| <26-54> प्रच्छानं पिण्डिते वा स्याद् अवगाढे जलौकसः| त्वक्स्थेऽलाबुघटीशृङ्गं शिरैव व्यापकेऽसृजि||54|| <26-55> वातादिधाम वा शृङ्गजलौकोऽलाबुभिः क्रमात्| स्रतासृजः प्रदेहाद्यैः शीतैः स्याद्वायुकोपतः||55|| सतोदकण्डूः शोफस्तं सर्पिषोष्णेन सेचयेत्| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शस्रवि- धिर्नाम षड्_विंशोऽध्यायः||26|| 02सप्तविंशोऽध्यायः| अथातः सिराव्यधविधिमध्यायां व्याख्यास्यामः| इति ह स्माहुरात्रेयादयो महर्षयः| <27-1> मधुरं लवणं किञ्चिदशीतोष्णमसंहतम्| पद्मेन्द्रगोपहेमाविशशलोहितलोहितम्||1|| <27-2> लोहितं प्रवदेत्, शुद्धं, तनोस्तेनैव च स्थितिः| तत्पित्तश्लेष्मलैः प्रायो दूष्यते कुरुते ततः||2|| <27-3><27-4><27-5> विसर्पविद्रधिप्लीहगुल्माग्निसदनज्वरान्| मुखनेत्रशिरोरोगमदतृड्_लवणास्याता||3|| कुष्ठवातास्रपित्तास्रकट्वम्लोद्गिरणभ्रमान्| शीतोष्मस्निग्धरूक्षाद्यैरुपक्रान्ताश्च ये गदाः||4|| सम्यक्साध्या न सिध्यन्ति ते च रक्तप्रकोपजाः| तेषु स्रावयुतं रक्तमुद्रिक्तं व्यधयेत्सिराम्||5|| <27-6><27-7><27-8><27-9> नतूनषोडशातीतसप्तत्यब्दस्रुतासृजाम्| अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम्||6|| गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम्| अतिसारोदरच्छर्दिपाण्डुसर्वाङ्गशोफिनाम्||7|| स्नेहपीते प्रयुक्तेषु तथा पञ्चयु कर्मसु| नायन्त्रितां सिरां विध्येन्न तिर्यङ्नाप्यनुत्थिताम्||8|| नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात्| शिरोनेत्रविकारेषु ललाट्यां मोक्षयेत्सिराम्||9|| <27-10> अपाङ्ग्यामुपनास्यां वा कर्णरोगेषु कर्णजाम्| नासारोगेषु नासाग्रे स्थितां नासाललाटयोः||10|| <27-11> पीनसे मुखरोगेषु जिह्वौष्ठहनुतालुगाः| जत्रूर्ध्वग्रन्थिषु ग्रीवाकर्णशङ्खशिरः श्रिताः||11|| <27-12> उरोऽपाङ्गललाटस्था उन्मादेऽपस्मृतौ पुनः| हनुसन्धौ समस्ते वा सिरां भ्रूमध्यगामिनीम्||12|| <27-13> विद्रधौ पार्श्वशूले च पार्श्वकक्षास्तनान्तरे| तृतीयकेंऽसयोर्मध्ये स्कन्धस्याधश्चतुर्थके||13|| <27-14> प्रवाहिकायं शूलिन्यां श्रोणितो द्व्यङ्गुले स्थिताम्| शुक्रमेढ्रामये मेढ्रे ऊरुगां गलगण्डयोः||14|| <27-15> गृध्रस्यां जानुनोऽधस्तादूर्ध्वं वा चतुरङ्गुले| इन्द्रबस्तेरधोऽपच्यां द्व्यङ्गुले चतुरङ्गुले||15|| <27-16> ऊर्ध्वं गुल्फस्य सक्थ्यर्तौ, तथा क्रोष्टुकशीर्षके| पाददाहे खुडे हर्षे विपाद्यां वातकण्टके||16|| <27-17> चिप्पे च द्व्यङ्गुले विध्येदुपरि क्षिप्रमर्मणः| गृध्रस्यामिव विश्वाच्यां यथोक्तानामदर्शने||17|| <27-18> मर्महीने यथासन्ने देशेऽन्यां व्यधयेत् सिरान्| अथ स्निग्धतनुः सज्जसर्वोपकरणो बली||18|| <27-19><27-20><27-21><27-22> कृतस्वस्त्ययनः स्निग्धरसान्नप्रतिभोजितः| अग्नितापातपस्विन्नो जानूच्चासनसंस्थितः|||19|| मृदुपट्टात्तकेशान्तो जानुस्थापितकूर्परः| मुष्टिभ्यां वस्त्रगर्भाभ्यां मन्ये गाढं निपीडयेत्||20|| दन्तप्रपीडनोत्कासगण्डाध्मानानि चाचरेत्| पृष्ठतो यन्त्रयेच्चैनं वस्त्रमावेष्टयन्नरः||21|| कन्धरायं परिक्षिप्य न्यस्यान्तर्वामतर्जनीम्| एषोऽन्तर्मुखवर्ज्यानां सिराणां यन्त्रणे विधिः||22|| <27-23> ततो मध्यमयाऽङ्गुल्या वैद्योऽङ्गुष्ठविमुक्तया| ताडयेद् उत्थितां ज्ञात्वा स्पर्शाद्वाऽङ्गुष्ठपीडनैः||23|| <27-24><27-25> कुठार्या लक्षयेन्मध्ये वामहस्तगृहीतया| फलोद्देशे सुनिष्कम्पं सिरां, तद्वच्च मोक्षयेत्||24|| ताडयन् पीडयंश्चैनां विध्येद् व्रीहिमुखेन तु| अङ्गुष्ठेनोन्नमय्याग्रे नासिकामुपनासिकाम्||25|| <27-26> अभ्युन्नतविदष्टाग्र-जिह्वस्याधस्तदाश्रयाम्| यन्त्रयेत्स्तनयोरूर्ध्वं ग्रीवाश्रितसिराव्यधे||26|| <27-27> पाषाणगर्भहस्तस्य जानुस्थे प्रसृते भुजे| कुक्षेरारभ्य मृदिते विध्येद्बद्धोर्ध्वपट्टके||27|| <27-28><27-29> विध्येद्धस्तसिरां बाहावनाकुञ्चितकूर्परे| बद्ध्वा सुखोपविष्टस्य मुष्ठिमङ्गुष्ठगर्भिणम्||28|| ऊर्ध्वं वेध्यप्रदेशाच्च पट्टिकां चतुरङ्गुले| विध्येदालम्बमानस्य बाहुभ्यां पार्श्वयोः सिराम्||29|| <27-30> प्रहृष्टे मेहने जङ्घासिरां जानुन्यकुञ्चिते| पादे तु सुस्थितेऽधस्ताज्जानुसन्धेर्निपीडिते||30|| <27-31><27-32> गाढं कराभ्यामागुल्फं चरणे तस्य चोपरि| द्वितीये कुञ्चिते किञ्चिदारूढे हस्तवत्ततः||31|| बद्ध्वा विध्येत्सिराम् इत्थमनुक्तेष्वपि कल्पयेत्| तेषु तेषु प्रदेशेषु तत्तद्यन्त्रमुपायवित्||32|| <27-33> मांसले निक्षिपेद् देशे व्रीह्यास्यं व्रीहिमात्रकम्| यवार्धमस्थ्नामुपरि सिरां विध्यन् कुठारिकाम्||33|| <27-34> सम्यग्विद्धा स्रवेद्धारां यन्त्रं मुक्ते तु न स्रवेत्| अल्पकालं वहत्यल्पं, दुर्विद्धा तैलचूर्णनैः||34|| <27-35> सशब्दमतिविद्धा तु स्रवेद् दुःखेन धार्यते| भीमूर्च्छायन्त्रशैथिल्यकुण्ठशस्त्रातितृप्तयः||35|| <27-36> क्षामत्ववेगितास्वेदा रक्तस्यास्रुतिहेतवः| असम्यगस्रे स्रवति वेल्लव्योषनिशानतैः||36|| <27-37> सागारधूमलवणतैलैर्दिह्यात्सिरामुखम्| सम्यक्प्रवृत्ते कोष्णेन तैलेन लवणेन च||37|| <27-38> अग्रे स्रवति दुष्टास्रं कुसुम्भादिव पीतिका| सम्यक्स्रुत्वा स्वंय तिष्ठेच्छुद्धं तदिति नाहरेत्||38|| <27-39> यन्त्रं विमुच्य मूर्च्छायां वीजिते व्यजनैः पुनः| स्रावयेन्मूर्च्छति पुनस्त्वपरेद्युस्त्र्यहेऽपि वा||39|| <27-40> वाताच्छ्यावारुणं रूक्षं वेगस्राव्यच्छफेनिलम्| पित्तात् पीतासितं विस्रमस्कन्द्यौष्ण्यात्सचन्द्रिकम्||40|| <27-41> कफात् स्निग्धमसृक्पाण्डु तन्तुमत्पिच्छिलं घनम्| संसृष्टलिङ्गं संसर्गात् त्रिदोषं मलिनाविलम्||41|| <27-42> अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात्स्रावयेत्परम्| अतिस्रुतौ हि मृत्युः स्याद्दारुणा वा चलामयाः||42|| <27-43> तत्राभ्यङ्गरसक्षीररक्तपातानि भेषजम्| स्रुते रक्ते शनैर्यन्त्रमपनीय हिमाम्बुना||43|| <27-44> प्रक्षाल्य तैलप्लोताक्तं बन्धनीयं सिरामुखम्| अशुद्धं स्रावयेद्भूयः सायमह्न्यपरेऽपि वा||44|| <27-45> स्नेहोपस्कृतदेहस्य पक्षाद्वा भृशदूषितम्| किञ्चिद्धि शेषे दुष्टास्रे नैव रोगोऽतिवर्तते||45|| <27-46> सशेषमप्यतो धार्यं न चातिस्रुतिमाचरेत्| हरेच्छृङ्गादिभिः शेषं प्रसादमथवा नयेत्||46|| <27-46> <27-47> शीतोपचारपित्तास्रक्रियाशुद्धिविशोषणैः| दुष्टं रक्तमनुद्रिक्तमेवमेव प्रसादयेत्||47|| <27-48> रक्ते त्वतिष्ठति क्षिप्रं स्तम्भनीमाचरेत्क्रियाम्| रोध्रप्रियङ्गुपत्तङ्गमाषयष्ट्याह्वगैरिकैः||48|| <27-49><27-50> मृत्कपालाञ्जनक्षौममषीक्षीरित्वगङ्कुरैः| विचूर्णयेद्व्रणमुखं पद्मकाहिहिमं पिबेत्||49|| तामेव वा सिरां विध्येद्व्यधात्तस्मादनन्तरम्| सिरामुखं वा त्वरितं दहेत्तप्तशलाकया||50|| <27-51> उन्मार्गगा यन्त्रनिपीडनेन स्वस्थानमायान्ति पुनर्न यावत्| दोषाः प्रदुष्टा रुधिरं प्रसन्ना- स्तावद्धिताहारविहारभाक् स्यात्||51|| <27-52> नात्युष्णशीतं लघु दीपनीयं रक्तेऽपनीते हितमन्नपानम्| तदा शरीरं ह्यनवस्थितासृगग्निर्विशेषादिति रक्षितव्यः||52|| <27-53> प्रसन्नवर्णेन्द्रियार्थानिच्छन्तमव्याहतपक्तृवेगम्| सुखान्वितं पुष्टिबलोपपन्नं विशुद्धरक्तं पुरुषं वदन्ति||53|| इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता- यामष्टाङ्गहृदयसंहितायां सूत्रस्थाने शिराव्यध- विधिर्नाम सप्तविंशोऽध्यायः||27||