बालरामायणम् मङ्गलम् श्रियां नाथं नमस्कृत्य नत्वा च सुरभारतीम् । बालरामायणं कुर्वे बालव्युत्पत्तिसिद्धये ॥ कूजन्तं रामरामेति मधुरं मधुराक्षरम् । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥ नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ॥ नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्‌णोभ्यः ॥ आसीद् अयोध्या नाम नगरी। यां मानवेन्द्रो मनुः स्वयं निरमापयत्। सा द्वादश योजनानि आयाता, त्रीणि योजनानि विस्तीर्णा चाभवत् । तस्यां नित्यं जलसिक्तसुमृष्टाः शोभिताः राजमार्गा अभवन् । तस्यां भव्यानि राजभवनानि, मन्दिराणि, नाटकभवनानि, नृत्यचत्वराणि, मल्लभूमयः, वाजिशाला, रथशाला, गजशालाः शकटगृहाणि, विमानभवनानि, विपुलमापणमुद्यानानि चासन् । परितश्च यां परैः दुरासदाः परिखाः दुर्भेद्यानि दुर्गाणि चासन् । या पुनर्गोभिर्वाजिभिर्गजैरुष्ट्रैश्च शोभिता बभूव । यत्र च दूरदेशेभ्यः आगत्य व्यापारिणो व्यापारमकुर्वन् । सौवर्णवर्णा सा स्वर्णगौरीभिः सुन्दरीभिर्नारीभिः नरैश्च शुशुभे। तामग्निमद्भिर्गुणषद्भिरावृतां द्विजोत्तमैर्वेदषडङ्गपारगैः । सहस्रदैः सत्यरतैर्महात्मभिर्महर्षिकल्पैऋषिभिश्च केवलैः ॥ जुष्टामतिशय्य देवेन्द्रपुरी अमरावती चापि न रेजे। तस्यां पुर्यामयोध्यायां प्रजावल्लभो महातेजाः धार्मिको जिताशेषशत्रुः मित्रबन्धुसम्बन्धिभिर्युतो महर्षिकल्पो राजर्षिर्नृपालो दशरथो वसन् नयेन प्रजा अपालयत् । स धीरो वीरो राजनीतिकुशलश्चाभवत् । तस्मिन् नृपे शासति- सर्वे नराश्च नार्यश्च धर्मशीला सुसंयताः । एधिताः शीलवृत्ताभ्यां महर्षय इवामलाः ॥ कामी वा न कदर्यो वा नृशंसः पुरुषः क्वचित् । शक्यो द्रष्टुमयोध्यायां नाविद्वान् न च नास्तिकः ॥ नाल्पसन्निचयः कश्चिदासीत्तस्मिन् पुरोत्तमे । कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान् ॥ तस्मिन् पुरवरेऽभूवन् धर्मात्मानो बहुश्रुताः । नरास्तुष्टा धनैः स्वैः स्वैरलुब्धाः सत्यवादिनः ॥ स्वकर्मनिरता नित्यं ब्राह्‌मणा विजितेन्द्रियाः । दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे ॥ दीर्घायुषो नराः सर्वे सत्यं धर्मं च संश्रिताः । सहिताः पुत्रपौत्रैश्च नित्यं श्रीभिः पुरोत्तमे ॥ कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान् । द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान् ॥ सर्वे जनाः सुखिनः कर्तव्यपरायणाश्चाभवन् । यशस्विनो वीरस्य तस्य नृपस्य- धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः । अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत् ॥ इत्यष्टौ मन्त्रिण आसन् । तस्य पुरोहितौ च- वशिष्ठो वामदेवश्च ब्राह्मणौ वेदपारगौ । ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ ॥ तस्य सुमन्त्रो मुख्यो मन्त्री मुनिर्वशिष्ठश्च गुरुरासीत् । कौसल्या कैकेयी सुमित्रा चेति तिस्रो भार्या आसन् । तस्य पुत्रो नाभवत् । 'अपुत्रस्य गृहं शून्यम्' इति तस्य राजप्रासादः शून्य आसीत् । बहूनि वर्षाणि व्यतीतानि। एकदा गुरुर्वशिष्ठः - "अहो! हन्त! नृपालस्य पुत्रो नास्ति , कथमस्य वंशपरंपरा चलिष्यति? वर्तते खल्वेषोऽपायः , उपायस्तु कर्त्तव्यः।' इति चिन्तयित्वा स नृपमगच्छत् । पुत्रेष्टिः नाम यज्ञः कर्तव्य इति तैर्निर्णीतम् । समारब्धाः तत्र यज्ञसम्भाराः। दूरदूरात् मुनयो यज्ञकर्मविदो ब्राह्मणाः पुरोहिताश्च समागच्छन्। प्रासादस्य प्राङ्गणं यज्ञमण्डपेन शुशुभे। शुभे मुहूर्ते यज्ञकर्म प्रारब्धम्। विप्रा मन्त्रान् पेठुः। दिक्षु व्यापुः वेदध्वनयः। अग्नौ आहुतयोऽपतन् । नागरिका दर्शकाः समागच्छन्। विधिना यज्ञकर्म समाप्तम्। पूर्णाहुतिरभूत् । ततो यज्ञकुण्डात् पायसपात्रमादाय तेजोमयः पुरुष उदतिष्ठत् । स दशरथाय पायसस्य पात्रमयच्छत् , अवादीच्च - 'राजन्! प्रीतोऽस्मि तव यज्ञेन, इदं पायसं गृहाण, प्रयच्छ च भार्याभ्यः, पुत्रस्ते भविष्यति।' इत्युक्त्त्वा स देवोऽन्तर्दधौ । राजा च भवनं प्रविश्य भार्याभ्यः पायसमददात् । मुनयो यथास्थानं प्रायन्, विप्राः गृहाणि अगच्छन्। पौरा आनन्दिता अभूवन् । राजा ब्राह्मणेभ्यो दक्षिणां प्रायच्छत्। प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः । अध्वर्यवे प्रतीचीं च ब्रह्मणो दक्षिणां तु ताम् ॥ अन्येभ्यो ब्राह्मणेभ्यश्च स हिरण्यं धनानि च । बहुभ्यो विपुलं राजा ददौ राघवनन्दनः ॥ गच्छति काले राजपत्न्यो गर्भिण्योऽभवन् । राजा दशरथो मोदमन्वभवत् । आनन्दिताः पौरा उत्सवान् अकुर्वन्। नागर्यो मङ्गलगीतानि अगायन्। ततश्चैत्रमासस्य शुक्ले पक्षे नवम्यां तिथौ मध्याह्ने कौशल्या श्रीरामं प्रासूत। कौशल्याऽजनयद् रामं दिव्यलक्षणासंयुतम् । विष्णोरंशं महाभागं पुत्रमैक्ष्वाकुवर्धनम् ॥ परमानन्दं प्राप राजपरिकरः। नभसि दुन्दुभयो नेदुः । घना मन्दं मन्दं जगर्जुः। देवाः पुष्पाणि ववृषुः। विप्राः वेदमन्त्रान् पेठुः प्रासादे मङ्गलानि अभवन्। नगरे रामजन्ममहोत्सवः प्रारभत। कृतकृत्याऽभवद्भारतीया जगती समासाद्य श्रीरामावतारम्। जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः । देवदुन्दभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता ॥ उत्सवश्च महानासीदयोध्यायां जनाकुलः । ब्राह्मणेभ्यो ददौ राजा हिरण्यं गोधनानि च ॥ ततः कैकेयी भरतम्, सुमित्रा च लक्ष्मणशत्रुघ्नौ पुत्रौ प्रासुवाताम्। इत्थं च चतुरो राजकुमारान् लब्ध्वा दशरथः कृतकृत्यममन्यतात्मानम् । अथ ववृधिरे राजभवने द्वितीयाचन्द्र इव राजकुमाराः। तेषां सस्मितानि मुखानि वीक्ष्य परमानन्दं भेजिरे राजमातरः। तेषां प्रभया बभू राजभवनानि। जानुरिङ्गणतत्परास्ते पश्चाद् धावन्तीनां दासीनां जननीनां देवीनां चानन्देन सममेधाञ्चचक्रिरेतराम् । पौरस्त्रियस्तेषां दर्शनेन प्रमोदमन्वभवन् । समागच्छन् जन्मदिनानि राजकुमाराणाम्। राजा धनानि रत्नानि भूषणानि वस्त्राणि गाश्च ब्राह्मणेभ्यो ददौ । बाला राजकुमारा विविधानि वस्त्राणि भूषणानि धारयन्तः परमां शोभां प्रापुः। नानाविधाभिः शिशुक्रीडाभिस्ते देवीनां हृदयेषु परमानन्दं प्रावर्धयन्। इत्थं च विविधाभिः बालक्रीडाभिर्बन्धूनां मनांसि हरन्तो राजकुमारा अष्टमे वर्षे प्राविशन्। राजा दशरथः गुरोः वशिष्ठस्य मन्त्रिणः सुमन्त्रस्य च सम्मत्या पुत्राणां व्रतबन्धं कर्त्तुमचिन्तयत् । राजप्रासादे महान्तः समारम्भा अभवन् । राजा नृपान् मित्राणि बन्धून् सम्बन्धिनश्च न्यमन्त्रयत्, ब्राह्मणान् मुनीन् च समाहूतवान्। राजभवनाङ्गणे विशालो रुचिरश्च मण्डपः कारितः। पौरा ध्वजाभिः पताकाभिः कलशैः पुष्पादिभिश्च स्वस्वगृहाणि भूषयाञ्चक्रुः। स्त्रियो मङ्गलान्यगायन् । वाद्यानि अवाद्यन्। शुभे मुहूर्ते गुरुभिराचार्यैश्च सह राजा दशरथो रामलक्ष्मणभरतशत्रुघ्नानां कुमाराणां मौञ्जीबन्धनं यज्ञसूत्रग्रहणं चाकारयत् । ततश्च धृतब्रह्मचारिवेषाश्चत्वारोऽपि राजपुत्रा विद्याः अध्येतुं गुरो वशिष्ठस्याश्रमं प्रतस्थिरे। तत्र निवसन्तस्ते वेदान् शास्त्राणि धनुर्विद्यां चापठन् । गुरून् सेवमानास्ते स्वल्पेनैव कालेन सर्वासु कलासु विद्यासु च उपपन्ननैपुण्या अभवन् । तेषु ज्येष्ठो रामचन्द्रो गुणैः श्रेष्ठः प्रेष्ठश्चासीत् सर्वेषाम्। स चतुरो धीरो वीरो बलवान् क्षमाशीलः शान्तो गम्भीरो विनयी च बभूव। रामचन्द्रस्य तस्यालौकिकान् गुणान् वीक्ष्य पिता मातरो गुरवो बान्धवाः पौराश्च परमां मुदं भेजिरे। एवं च सर्वाः विद्या अधीत्य ते राजभवनं न्यवर्तन्त। पौराः स्वागतं चक्रुः, गुरवः आशिषो व्याजहुः , सर्वे परिजना मुमुदिरे । सुखेन न्यवसन् राजपुत्राः। राजभवनेषु नित्यं नवीना उत्सवा अभवन् । अथैकदा मुनिर्विश्वामित्रो राजानं दशरथं रामादीन् राजकुमारान् च द्रष्टुमागच्छत् । राजा तमपूजयत् । प्रीतो मुनिराशिषः शशंस। सर्वे राजकुमारा आगत्य मुनेः पादयोरपतन् । स तान् शुभाशीर्भिरनुजग्राह । अन्ये राजानः पुरोहितामन्त्रिणश्चापि विश्वामित्राय आदरं ददुः। कथाप्रसङ्गे न विश्वामित्रः आश्रमे संजातान् विघ्नान् वर्णयामास, प्रार्थयामास च राजानमाश्रमरक्षायै रामलक्ष्मणौ दातुम्। दशरथश्च - 'अहो! बालाविमौ रामलक्षणौ, राक्षसाश्च क्रूरा मायाविनो बलवन्तो भयङ्‌कराश्च सन्ति, नैतौ तैर्योद्धुं शक्नौ' इति व्याहरत्। विश्वामित्रः पुनरवादीत् - हे राजन्! न जानासि त्वं रामलक्ष्मणयोर्बलम् । एतौ महावीरौ भुवो भारावतराय एवावतीर्णौ इति जानीहि। राजा च गुरोर्वशिष्ठस्यानुमत्या विश्वामित्रस्य प्रार्थनां पूरयामास। अन्यस्मिन् दिने जननीभिः जनकेन गुरुणा च सम्मतौ राजपुत्रौ विश्वामित्रेण सह तस्याश्रममगच्छताम् । विश्वामित्रो ययावग्रे ततो रामो महायशाः । काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥ धृतकार्मुकौ तेजस्विनौ तौ बालवीरौ वीक्ष्य मुनयो ब्राह्मणाश्च प्रसन्ना अभवन् । विश्वामित्रस्तौ राजकुमारौ धनुर्वेदमपाठयत् । मुनिभिः यज्ञकर्म प्रारब्धम्। विप्रा वेदानपठन् । ते आग्नये आहुतीः आर्पयन्। देवाः प्रमुदिताः अभवन्। रामलक्ष्मणौ यज्ञरक्षितारौ अभूताम्। राक्षसा यज्ञविध्वंसाय प्रावर्तन्त। राजकुमारौ च तान् बाणैः प्राहरताम्। एकदा तत्र ताटका नाम्नी राक्षसी यज्ञं दूषयितुं समागच्छत्। तदा विश्वामित्रो राममाह - निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन । नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ॥ पापां तां रामचन्द्रो विश्वामित्रादेशेनावधीत् । ततस्तस्याः भ्रातरौ खरदूषणौ चायातौ । तौ रामलक्ष्मणौ अहताम्। सुबाहुमारीचौ च ताटकायाः पुत्रौ आस्ताम्। तौ अपि रामलक्ष्मणाभ्यां निशितैः बाणैः विजितौ। ऋषयो विश्वामित्रश्च रामलक्ष्मणौ अभ्यनन्दन्। महान् महिमा यशश्च श्रीरामचन्द्रस्य लोकेऽभवत् । ततः- परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः । प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ गृहाण परमोदार क्षिप्रमेव नृपात्मज । स्मितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ॥ ददौ रामाय सुप्रीतो मन्त्रग्रामनुत्तमम् । सर्वसंग्रहणं येषां दैवतेऽपि सुदुर्लभम् ॥ इति मुनी रामाय बहून्यस्त्राणि प्रायच्छत्। ततो विश्वामित्रः जनकजायाः सीतायाः स्वयम्वरस्य वृत्तान्तमशृणोत् । सोऽपि विदेहराजस्य निमन्त्रणं लब्ध्वा रामलक्ष्मणाभ्यां शिष्याभ्यां सह जनकपुरं प्रातिष्ठत। गच्छतां तेषां मार्गे महर्षेः गौतमस्याश्रमः समागच्छत्। श्रान्तास्ते विश्रामार्थं वृक्षतलमुपाविशन् । गुरुः विश्वामित्रश्च राजकुमाराभ्यां गौतमस्य कथामकथयत् । कथाप्रसङ्गेन स गौतमपत्न्या अहल्यायाः कथामपि अश्रावयत्। ततो रामः गुरोः आदेशेन तां ऋषिपत्नीं पादेनास्पृशत् । तत्क्षणादेव अहल्या उत्थाय रामलक्ष्मणौ ननाम। तां तेजस्विनीं स्वरूपिणीं लक्ष्मीमिवाऽवलोक्य कुमारौ सुविस्मितौ अभवताम्। गौतमोऽपि तत्र समागच्छत्। दम्पती तौ विश्वामित्रं रामलक्ष्मणौ चापि सम्पूज्य आनन्दितौ अभवताम्। अन्येद्युः रामलक्ष्मणाभ्यां समेतो गुरुर्विश्वामित्रः विदेहनगरीं प्राप। राजा च सादरं तं प्रत्याजगाम निनाय च राजप्रासादम्। तत्र भव्यं स्वयम्वरभवनमासीत् । दूरदूराद् राजानो राजकुमाराश्च निमन्त्रिताः तत्र समागच्छन्। सीतायाः स्वयंवरदिनं समायातम्। विभूषिताः सज्जाश्च राजानो राजपुत्राश्च तत्र आसनेषूपविष्टाः शुशुभिरे। गुरुर्विश्वामित्रोऽपि महत्यासने संतस्थौ। रामलक्ष्मणावपि समीप एव तस्थतुः। ततः कृतमण्डना सीता च स्वयंवरमण्डपमविशत् । तस्या लावण्यं विलोक्य सर्वे चकिता उत्कण्ठिताश्चाभवन् राजानः। तदा विदेहराजो जनकोऽवादीत् - ' राजपुत्रा भूपतयश्च ! इदं मम कन्यारत्नम् स एव वरिष्यति वीरो यः शिवधनुः सज्यं करिष्यतीति ।' इत्थं कन्यापितुः पणमाकर्ण्य बहवो राजपुत्रास्तस्य धनुषः सज्जीकरणे प्रयत्नमकुर्वन् । परन्तु न केऽपि साफल्यं प्रापुः। लङ्‌कापती रावणोऽपि तत्रोपस्थित आसीत् । सोऽपि गर्वेण शिवधनुस्तद् उद्धर्तुं प्रायतत। परन्तु सर्वात्मना यतमानोऽपि स न तत् तिलमात्रमपि चालयितुं प्राभवत्। ततः स लज्जितस्ततोऽगच्छत् । यदा च न कोऽपि क्षत्रियः शिवधनुस्तद् सज्जीकर्तुं प्रभुरभवत् , तदा जनकोऽवादीत् - 'अहो! निर्वीरमिदानीं भूतलम्! न कोऽपि वीरः इदानीं भूतले वर्तते यः पुराणं धुनरिदं सज्जीकृत्य सीतायाः पाणिं गृह्णीयात्।' इत्थं चापमानजनकं जनकस्य वचनं श्रुत्वा रामचन्द्रः उत्थायेदमब्रवीत् - ' नेदं राजन्! संभवति सत्सु राघवेषु जीवत्सु।' कियन्मात्रं धनुरिदं जीर्णम्, पर्वतानपि तुलयितुं शक्ता वयम्।' इत्युक्त्वा स गुरोः विश्वामित्रस्य संकेतेनाग्रतो गत्वा तद्धनुरग्रहीत् । तेन लीलयैव तदुद्धृतम् । सज्जीकृत्य स यावद् ज्यामकर्षत् तावत्तत् कार्मुकं भग्नं भूतलेऽपतत् । तेन महाध्वनिरजायत । राजा जनकः सर्वे पौरा मित्रराजाश्च प्रसन्ना अभवन् । अन्ये च भूपाला लज्जयावनतशिरसोऽभवन् । सीता च प्रविश्य रामचन्द्रस्य कण्ठे वरमालां पर्यधारयत्। अन्यस्मिन् दिवसे राजा जनकोऽयोध्याधिपतिं दूतान् प्राहिणोत्। तैः सह नृपालो दशरथो गुरुर्वशिष्ठो राममातरः सर्वे भ्रातरो बान्धवाः सम्बन्धिनश्चागच्छन् विदेहपुरीम्। रामस्य लोकातिशयेन विक्रमेण संजाताश्चर्यास्ते सर्वे परमानन्दं भेजिरे। सुशीलां सुन्दरीं च सीतां दृष्ट्वा आननन्दुस्ते । शुभे मुहुर्ते सीतारामयोः विवाहोऽभवत् । अन्येषां दशरथात्मजानामपि विवाहा जनककुले एवाभवन् । लक्ष्मण ऊर्मिलां नाम राजपुत्रीम्, भरतो माण्डवीम् , शत्रुघ्नश्च श्रुतकीर्तिं नाम राजकुमारीं पर्यणैषीत्। कौशल्या कैकेयी सुमित्रा च वधूमुखानि विलोकयन्त्यो महान्तमानन्दं लेभिरे। उभयोः कुलयोः सम्बन्धिनः परमं सुखमन्वभवन् । सर्वं शास्त्रविधिं लोकव्यवहारांश्च गुरुजना राजपुत्रैरकारयन् । जनको राजानं दशरथं तस्य सम्बन्धिनश्च परमादरेण अपूजयत्। दशरथोऽपि महताऽऽदरेण जनककुलं समभावयत्। सोऽयं जनकानां रघूणां च सम्बन्धः सर्वेषामभीष्टः समभवत्। इत्थं चानन्दपूर्वकं कतिचिदहानि जनकपुरे उषित्वा विदेहराजमामन्त्रय राजा दशरथोऽयोध्यां प्रतस्थे। पुत्रैः वधूभिः सम्बन्धिभिः मित्रैश्च सह मार्गे विविधान् प्रदेशानवलोकयन्तो यत्र तत्र प्रजाभिः पूजिताश्च ते प्रमुदिता अभवन् । अस्मिन्नन्तरे शिवकोदण्डभङ्गेन संजातक्रोधो भगवान् परशुरामः आगत्य पन्थानमरौत्सीत् । चण्डकोपः सः, क्वास्ते रामः, येन शिवधनुर्भग्नमित्यपृच्छत् । गृहीतकमण्डलुः सपरशुं कोदण्डिनं तपःप्रतापेन ज्वलन्तं च तं दृष्ट्वा राजा भयभीतोऽभवत् । रामश्चाग्रतो गत्वा परमादरेण परशुरामं प्राणमत्। कृताशीर्वचनस्तदा परशुरामोऽवादीत् - भो राम! न जानासि मां परशुरामम्? यो नामशेषानकरोत् क्षत्रियान्। आः कथं रे निर्भीक इवात्मानं प्रदर्शयसि राम! मम गुरोः शिवस्य धनुर्भङ्क्त्वाऽपि कृतापराधस्त्वम् । यदि वर्तते ते क्षात्रगर्वस्तर्हि युद्धाय सज्जो भव । तदा रामः सविनयमवादीत् - भवतु नाम भगवन्! ब्राह्मणो भवान् , पूज्योऽस्माकम् । न वयं ब्राह्मणेषु बलगर्विणः, क्षमस्व माम्। ततः किं रे! क्षमाशस्त्रम्, नमस्कारपात्रं वा मां मुनिमात्रं मन्यसे? किं न जानासि, अहं क्षत्रियगर्विणां शत्रुरस्मि ? इत्युक्त्वा भार्गवः परशुना रामचन्द्रं प्राहरत्। प्रवृद्धं तयोस्तुमुलं युद्धम्। ववर्ष रामो बाणान् । परशुरामश्च तानच्छिनत् । तौ क्षणं युयुधाते। परशुरामः पराजितोऽभवत् । सर्वे प्रीता अभवन् । सीतादेवी चामन्यतात्मानं धन्याम्। ततस्तेऽयोध्यां प्रापुः, पौरास्तेषां स्वागतमकुर्वन् । ततोऽनुरूपाभिर्भार्याभिर्गृहेषु स्थितान् पुत्रान् लब्ध्वा दशरथो धन्यतममात्मानमपश्यत् , अचिन्तयच्च पुत्रेषु राज्यधुरां निधाय सह भार्याभिस्तपोवनं गन्तुम्। स मन्त्रिणः पुरोहितान् गुरुं वशिष्ठं चामन्त्र्य ज्येष्ठं श्रीरामं युवराजपदेऽभिषेक्तुं संकल्पमकरोत् । अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः । प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ रामस्य यौवराज्याभिषेकवृत्तं श्रुत्वा जना आनन्दनिर्भरा अभूवन् । राजभवने मङ्गलानि अभवन्। पौरैः विभूषितानि स्वस्वगृहाणि। युवत्यो गीतानि अगायन्। स्वस्तिवाचकाः पेठुः मन्त्रान्। गायकाः जगुः। स्तुतिपाठकाः स्तुतीः चक्रुः। नर्तका ननृतुः नेदुश्च दिवि भुवि च मङ्गलभेर्यः। ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् । प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ सिताभ्रशिखराभेषु देवतायतनेषु च । चतुष्पथेषु रथ्यासु चैत्येष्वट्टालिकासु च ॥ नानापण्यसमृद्धेषु वणिजामापणेषु च । कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च । ध्वजाः समुच्छिताश्चित्राः पताकाश्चाभवंस्तदा ॥ नटनर्तकसङ्घानां गायकानां च गायताम् । मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः ॥ रामाभिषेकसम्बन्धाः कथाश्चक्रुर्मिथो जनाः । रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च ॥ इत्थं च रामाभिषेकवृत्तान्तं श्रुत्वा मन्थरा नाम दुष्टा दासी कैकेयीं गत्वाऽवादीत् - 'देवि! जानासि राज्ञा किं चिन्तितमिति ? स रामं राजानं कर्तुं वाञ्छति। रामे राजनि तव पुत्रो भरतस्तस्याज्ञाकरो दासो भविष्यति । तव तु न कापि गणना भविष्यति। न कोऽपि तदा तवाज्ञां करिष्यतीति त्वमिमं तिरस्कारं कथं सहिष्यते? तदिदानीं कमप्युपायं कुरु येन तव पुत्रो राजा भवेत्। तदा कैकेयी त्वमेव कथयोपायमिति तां पर्यपृच्छत्। सा पुरा दशरथेन प्रतिज्ञातं वरद्वयं तां स्मारयामास। सा तु राजानं गत्वेदमवादीत् - राजन्! युद्धे प्रतिज्ञातं मे वरद्वयमिदानीं देहि। नृपस्तु - साधु देवि! कथय ते वरद्वयम्, प्रियतमा हि त्वं मे, त्वरितस्ते कामनां पूरयिष्ये इत्यकथयत् । सापि - प्रथमेन वरेण ' भरतो राजा भवतु ', द्वितीयेन च ' रामश्चतुर्दश वर्षाणि वने वसतु ' इति वरद्वयं ययाचे। रामं प्रव्रजयारण्ये नव वर्षाणि पञ्च च । भरतः क्रियतां राजा पृथिव्याः पार्थिवर्षभ ॥ चीराजिनजटाधारी रामो भवतु तापसः । भरतो भजतामद्य यौवराज्यमकण्टकम् ॥ इत्थं च विषमिव वमन्त्याः कैकेयाः वचनं श्रुत्वा नृपो मूर्च्छामगात् । पुर्यां प्रवृत्तो वृत्तान्तः सत्वरम्॥ सर्वे कैकेयीमगर्हन् । नगरवासिनो राजपुरुषाः सम्बन्धिनो मित्राणि च दुःखिता अभवन् । रामचन्द्रस्तु न किमपि दुःखं मेने, स तु पितुरादेशानुष्ठाने तत्परोऽभवत् । विचित्ररूपा भवन्ति खलु दैवगतयः। परिवर्तनशीलं हि जगदिदम् । क्षणं यत्राभिषेकमङ्गलगीतानि श्रुतानि तत्रैवेदानीं वनवासवृत्तं श्रुतं जनैः। यस्य कृतेऽभिषेकमण्डपं कृतमासीत् तस्यैव कृते दण्डकारण्यगमनं प्रस्तुतम्। यस्य कृते नृत्यगीतादिकं प्रारब्धं तस्यैव कृते रुदितानि समारब्धानि। यस्य कृते विविधानि वस्त्राणि भूषणानि च सज्जानि आसन्, तस्य कृते वल्कलवसनानि समापतितानि। अहो! विचित्रा ईश्वरेच्छा। रामो लक्ष्मणेन सीतया सह दण्डकारण्यमगच्छत् , राजा च यमपुरम्। पौराः पश्चात्तेपिरे , जना रुरुदुः, राजमहिष्यो विलेपुः , मन्त्रिणः उपतेपुः, वशिष्ठश्च शुशोच। राजपुरुषा मातामहस्य गृहाद् भरतमानाय्य नृपस्योत्तरक्रियामकारयन् , असान्त्वयन् च सर्वं राजकुलम्। भरतो मातरमनिन्दत् । स राज्यं नैच्छत् । स रामवियोगे पितुः मृत्युना च परमं निर्वेदमन्वभवत् । स मातरमुवाच - न तु कामं करिष्यामि तवाहं पापनिश्चये । त्वया व्यसनमारब्धं जीवितान्तकरं मम ॥ रामः सीतया लक्ष्मणेन च सार्धं चित्रकूटं प्राप। स तत्र पर्णकुटीं कृत्वाऽवसत् । अस्मिन्नन्तरे भरतो राममुपसृत्य पुनरयोध्यां निवर्तितुं प्रार्थयामास। पितुराज्ञापालको रामस्तु भ्रातरं भरतं सान्त्वयित्वा राजधानीं निवर्तयाञ्चकार। सोऽपि रामपादुके राजासने निधाय मन्त्रिभिः राजकार्यं कारयामास। पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत् तदा । स बालव्यजनं छत्रं धारयामास न स्वयम् ॥ भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥ रामश्चित्रकूटं विहाय वन्यमार्गेण दक्षिणां दिशं प्रतस्थौ। वने वने मुनीनामाश्रमान् ददर्श लेभे च स्थाने पूजाम्। स तत्र तत्र बहून् राक्षसान् जघान। मुनिभार्याभिः पूजिता विनोदिता च सीता वनवासदुःखानि नातिमात्रं निर्विवेद। पुनस्ते पञ्चवटीमगच्छन् । तत्र गोदावरीतीरे पर्णकुटीरं कृत्वा न्यवसन्। तत्र वने बहवो राक्षसा अवसन् । रामलक्ष्मणौ तान् अहताम्। एकदा मायाविनी शूर्पणखानाम्नी राक्षसी रामरूपेण मोहिता आगत्य 'मां वल्लभां कुरु' इति राममयाचत । रामस्तु - अहं तु वल्लभया समेतोऽस्मि , लक्ष्मणो मम भ्राता स्वप्रियया वियुक्तस्त्वां स्वीकरिष्यतीति ' तामवादीत् । सापि लक्ष्मणं गत्वा तथैव प्रार्थितवती। स च तस्याः कर्णौ नासिकां चाच्छिनत् । सा च लङ्‌कां गत्वा स्वभ्रातरं रावणं लक्ष्मणेन कृतां स्वां विरूपतां न्यवेदयत्। ततः शूर्पणखा दीना रावणं लोकरावणम् । अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥ चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम् । हतान्येकेन रामेण खरश्च सहदूषणः ॥ एका कथंचिन्तमुक्ताऽहं परिभूय महात्मना ॥ विरूपितास्मि क्रूरेण लक्ष्मणेन महाभुज ॥ रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना । धर्मपत्नी प्रिया भर्त्तुर्नित्यं प्रियहिते रता ॥ तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा । सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ नैव देवी न गन्धर्वी न यक्षी न च किन्नरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ सा सुशीला वपुश्‌लाघ्या रूपेणाप्रतिमा भुवि । तवानुरूपा भार्या स्यात्त्वं च तस्यास्तथा पतिः ॥ यदि तस्यामभिप्रायो भार्यार्थे तव जायते । शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ॥ सोऽपि दुर्दैवनिहतबुद्धिवैभवो मारीचं सहायकं विधाय सीतां हर्त्तुं मनश्चक्रे । यानशालां ततो गत्वा प्रच्छन्नो राक्षसाधिपः । रथं संयोजयामास तस्याभिमतमुत्तमम् ॥ अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम् । तथापश्यत् स मेघाभं न्यग्रोधमृषिभिर्वृतम् । तत्र कृष्णाजिनधरं जटावल्लभधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम् ॥ स रावणः समागम्य विधिवत्तेन रक्षसा । मारीचेनार्चितो राजा सर्वकामैरमानुषैः ॥ कच्चित् सुकुशलं राजन् लङ्‌कायां राक्षसेश्वर । केनार्थेन पुनस्त्वं वै तूर्णमेवमिहागतः ॥ एवमुक्तो महातेजा रावणो वाक्यमब्रवीत् । मारीच श्रूयतां तात सुबुद्धे वचनं हितम् ॥ आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः । जानीषे त्वं जनस्थाने तथा भ्राता खरो मम ॥ दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे ॥ त्रिशिराश्च महातेजा राक्षसाः पिशिताशनाः ॥ अन्ये च बहवः शूरा लब्धलक्षा निशाचराः । बाधमाना महारण्ये मुनीन् वै धर्मचारिणः । संहताः परमायत्ता रामेण मानुषेण ते । कर्णनासापहरणाद् भगिनी मे विरूपिता ॥ तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम् । आनेष्यामि च विक्रम्य सहायस्तत्र मे भव ॥ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः । आश्रमे तस्य रामस्य सीतायाः सम्मुखे चर । त्वां तु निःसंशयं सीता दृष्ट्वा च मृगरूपिणम् । गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति ॥ ततस्तयोरपाये तु शून्ये सीतां यथासुखम् । निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव ॥ तत् श्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः । प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ सुलभाः पुरुषा राजन् सततं प्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः । राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् । यदिच्छसि चिरं भोक्तुं माकृथा रामविप्रियम् ॥ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः ॥ न चेत्करोषि मारीच हन्मि त्वामहमद्य वै । त्वं तत् कार्यमवश्यं मे बलादपि करिष्यसि ॥ ततस्तु मारीचः उभयतो मृत्युमवलोक्य , रामहस्तादेव मरणं वरमित्यालोच्य , स्वर्णमयो मृगो भूत्वा सीतायाः आश्रमस्यान्तिकेऽचरत् । सीता च तमपश्यत् प्रार्थयत च श्रीरामचन्द्रं तं समानेतुम्। रामोऽपि धनुः समादाय तमन्वगच्छत् । मायावी स मृगरूपधरो मारीचः श्रीरामं सुदूरमनयत् । ततो रामस्तीक्ष्णतरेण शरेण तं जघान। म्रियमाणः स मनुष्यवाचा - 'हे सीते! हे लक्ष्मण! त्रायस्व माम्' इत्याक्रोशत् । तस्य तदाक्रोशं श्रुत्वा लक्ष्मणः सत्वरं रामस्य साहाय्यं कर्त्तुमन्वगच्छत् । अस्मिन्नन्तरे रावणः यतिवेषं विधाय सीताया आश्रमद्वारमगच्छत् । तत्र स्थितः सः 'भगवति भिक्षां देहि' इति याचनामकरोत् । तस्य वचनं श्रुत्वा सीता बहिः समागच्छत्। अङ्‌केनादाय वैदेहीं रथमारोपयत्तदा । विचेष्टमानामादाय उत्पपाताथ रावणः ॥ पर्णकुटीं प्रत्यागतौ रामलक्ष्मणौ यदा सीतां नापश्यताम् , तदा तौ अतिदुःखितौ अभवताम्। शोकविह्वलौ तौ बहूनि वनानि व्यचरताम्। वनाद् वनं विचरतोस्तयोः वानरैः सह सख्यमभवत् । सुग्रीवः कपीनां राजाऽभवत् । हनूमान् तस्य मन्त्री चासीत् । सुग्रीवोऽपि तस्य भ्रात्रा बलवता वालिना विवासितोऽभूत् । 'समानशीलव्यसनेषु सख्यम्' इति न्यायेन रामसुग्रीवयोः सख्यमभवत् । सुग्रीवः सीतान्वेषणे साहाय्यं कर्त्तुं प्रत्यजानात्, रामश्च पुनस्तस्य राज्यप्राप्तये सहाय्यम्। रामो बालिनं जघान सुग्रीवं च पम्पापुर्यां राजानमकरोत् । वालिनः पुत्रोऽङ्गदो हनूमान् च रामस्य परमौ भक्तौ अभवताम्। तौ बलवन्तौ बुद्धिमन्तौ कपीनां नायकौ चाभवताम् । सुग्रीवादेशेन सर्वे वानराः सीताया अन्वेषणे तत्परा अभवन् । तैः सीतादेव्याः कानिचित् भूषणानि वने लब्धानि। तानि च तैः रामलक्ष्मणाभ्यां दर्शितानि। पुनर्वनेषु भ्रमद्भिस्तैर्जटायुर्नाम गृध्रः सीताया मुक्तये युद्ध्यन् रावणेन निकृत्तपक्षतिः समासादितः, रामाय दर्शितश्च । मर्माहतः स रामाय सीतावृत्तान्तं निवेद्य पञ्चत्वमगच्छत् । रामश्चापि पितुर्मित्रस्य तस्योत्तरक्रियामकरोत् । ततस्तौ नरौ ते वानराश्च समुद्रवेलामध्यतिष्ठन् । सुग्रीवो हनूमन्तं लङ्‌कां प्राहिणोत्। स समुद्रमुल्लंघ्य लङ्‌कामविशत् । कपिप्रवरः स अहोरात्रं भ्रमन् रावणस्याशोकवाटिकायां सीतामपश्यत् । तत्र सीतायाः संरक्षिण्यो राक्षस्योऽभवन् । हनूमान् लघुरूपं विधायाशोकवृक्षमेकमारोहत् । रात्रौ यदा राक्षस्यः स्वस्वगृहमगच्छन् , तदा हनूमान् तां जानकीमुपसृत्य रामेण प्रहितमङ्गुलीयकमभिज्ञानमदर्शयत् । तद् रामस्याङ्गुलीयकं वीक्ष्य सीता प्रीताऽभवत् । सा तं रामस्य कुशलमपृच्छत् । मारुतिः सर्वं वृत्तान्तं तस्यै कथयाञ्चकार। स सुग्रीवसख्यं स्वस्य दासतां चापि तस्यै न्यवेदयत्। शीघ्रमेव रामो महत्या सेनया सार्धं लङ्‌कां विजित्य रावणं हनिष्यतीति सीतां सान्त्वयित्वा, गृहीत्वा च तस्या अभिज्ञानं चूडामणिं कपीन्द्रो हनूमान् पुना रामं प्रत्यागच्छत्। निवर्तमानो हनूमान् संजातबुभुक्षो रावणस्य फलोद्यानमविशत् । तत्र स फलानि अखादत्, अभनक् च शाखिनः। रावणस्य भृत्यास्तं निग्रहीतुमन्वधावन् । हनूमता ते जिता हताश्चापि । ते रावणं गत्वा 'वाटिकायां कश्चिदद्भुतः कपिरागच्छद्' इति कथयामासुः। स मेघनादं नाम स्वपुत्रं तस्य बन्धनाय प्राहिणोत्। स हनूमन्तं बद्ध्वा रावणस्य समक्षमुपास्थापयत् । स कपीनां पुच्छं प्रियं भवतीत्यपराधिनोऽस्य कपेः पुच्छं प्रज्वालयितुं राक्षसान् समादिशत्। ते मारुतेः पुच्छं वस्त्रेण संवेष्टयाग्निसाद् अकुर्वन् । ज्वलितपुच्छः कपीन्द्रः कूर्दयित्वा प्रासादशिखरमारुरोह । स गृहाद् गृहं गच्छन् सर्वां लङ्‌कां ददाह। स चैवं रामकार्यं कृत्वा पुना राममुपसृत्य सीतायाः प्रवृत्तिं तस्मै अकथयत्। अथ सीतावृत्तान्तं ज्ञात्वा प्रत्यागतं कपीन्द्रं हनूमन्तं दृष्ट्वा सर्वे वानरा हर्षमुपागमन् । मारुतिरागत्य रामलक्ष्मणयोः पादयोः पपात ददौ च सीतायाः समानीतं चूडामणिमभिज्ञानम् । इदानीं लङ्‌का विजेतव्या समुद्रश्च तरणीयः इति रामलक्ष्मणाभ्यां सह ते वानरप्रवीरा अमन्त्रयन् । तैः शीघ्रमेव समारचितं सेनाशिबिरम् असंख्यमासीत् वानरसैन्यम्। सुग्रीवः प्रधानः सेनापतिरासीत् । अन्येऽपि च हनूमान् अङ्गदो जाम्बवान् नलो नीलश्च विभागेषु सेनानायका अभवन् । समुद्रतटं प्राप्तं वानरसैन्यम्। कथं समुद्रस्तरणीयः इति तेषां महती चिन्ताऽऽसीत् । रामो जलनिधिं सम्पूज्य मार्गमयाचत , सेतुबन्धनं च। ततः स्थापत्ये कुशलौ नलनीलौ सेतुमकुर्वाताम् । तस्मिन् सेतुबन्धे रामो रामेश्वरं नाम शिवलिङ्गं संस्थाप्य पूजयामास। अस्मिन्नन्तरे रावणस्यानुजो धार्मिको विभीषणो रावणं गत्वाऽवादीत् , हे दशानन! सीताहरणं त्वया निन्दनीयं कर्म कृतम्। वर्धते तव शत्रुर्महाबली रामः। सः सर्वं राक्षसकुलं हनिष्यति। तस्य दूतो हनूमान् नाम वानरो लङ्‌कां दग्ध्वा अगच्छत्। तेन सीतावृत्तान्तं रामलक्ष्मणाभ्यां निवेदितम्। यदि त्वं भद्रं कामयसे, देहि सीतां सादरम्, याहि च रामस्य शरणम्। कुशलं ते भविष्यति। इत्थं च विभीषणवचः श्रुत्वा रावणोऽकथयत् - 'न त्वं जानासि मा रावणं लोकरावणं।' क्षणेनैव ससैन्यं रामं यमपुरप्राघुणिकं विधास्यामि। न मे रामात् सुग्रीवाद् वा वर्तते भयम्। नरा वानराश्च मम सेवकानां राक्षसानां भोजनम्। कुलकलङ्‌कोऽसि त्वम्, यः स्वशत्रो रामस्य प्रशंसां करोति। इत्युक्त्वा क्रुद्धः स रावणः स्वभ्रातरं विभीषणं सभाभवनाद् बहिः निःसारयामास। सोऽपि रामचन्द्रस्य शरणमगच्छत् । इदानीं सेतुरचना समाप्ता। सर्वे वानरा रामलक्ष्मणौ च सुप्रीता अभवन् । समुद्रमुत्तीर्य वानरसैन्यं लङ्‌कां प्राप। सामुद्रे परिसरे रामस्य सेनायाः शिबिरं निविष्टम्। रामो रावणाय संदेशहारिणं दूतमङ्गदं प्राहिणोत्। अङ्गदो रावणसभां गत्वा- 'देहि सीतां साम्ना' इति रामसंदेशमकथयत् । रावणस्तु - कथं रे वानर! नरात् मे भयम्। मया देवा दानवा अपि विजिताः। कियती मात्रा तव रामः। वानराः खलु यूयम्, वीरानुकरणशीलाः। इत्येवं रावणवचः श्रुत्वाऽङ्गदो महाध्वनिना उच्चैरगर्जत् । स सभायां पादं समारोप्य तदुत्थापनाय राक्षसान् आह्वयत्। न कोऽपि तस्य पादोत्थापने शक्तोऽभवत् । तदा स्वयं रावणं पादोत्थापने प्रवृत्तं स तिरस्कृत्य सभाभवनाद् बहिरगच्छत् । स बहून् राक्षसान् जघान बभञ्ज च बहूनि प्रासादशिखराणि। अङ्गदो निवृत्य सर्वं वृत्तं रामाय न्यवेदयत्। ततो युद्धाय सन्नद्धं रामसैन्यं लङ्‌कां रुरुधे। प्रारब्धं च रामरावणयोर्युद्धम् । युद्धविशारदैः राक्षसैर्विविधानि शस्त्रास्त्राणि प्रयुक्तानि। वानरा इष्टिकाभिः प्रस्तरैरुन्मूलितैर्वृक्षैरपि बहुधा युयुधिरे। रावणस्य सेनापतयो बहवो राक्षसा रणभूमौ प्राणांस्त्यक्त्वा यमपुरातिथयोऽवन् । रावणस्य बहवः पुत्राः पौत्राश्चापि रणगतिं गताः स्वर्गतिं लेभिरे। कुम्भकर्णो नाम रावणस्य भ्राता आसीत्। स षण्मासं जागर्ति स्म शेते स्म च वर्षार्धम्। रावणो विपदि तं संस्मार। स तं जागरयितुं राक्षसभटान् प्राहिणोत्। तैः कुम्भकर्णस्य कर्णयोः दुन्दुभयो वादिताः , भुशुण्डीध्वनयश्च विहिताः। ततो महाराक्षसः कुम्भकर्णो रणक्षेत्रमवातरत् । रौद्रकायं तं वीक्ष्य भीता वानराः प्राद्रवन्। स गृहीत्वा गृहीत्वा वानरान् मुखे न्यक्षिपत्। ते पुनः कन्दराकाराभ्यां तस्य कर्णविवराभ्यां नासाविवराभत्वां च निःशृत्य पलायाश्चक्रिरे। तेन सह युद्धं खलु वानराणां विनोद एवाभवत् । बाहुभ्यां वानरान् सर्वान् गृहीत्वा स महाबलः । भक्षयामास संक्रुद्धो गरुडः पन्नगानिव ॥ प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे । नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ महाकायं तं चपला वानरा अतिशयं पीडयाञ्चक्रिरे। स रामलक्ष्मणौ ग्रहीतुमधावत् । ततः स राक्षस उवाच - नाहं विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ पश्य मे मद्‌गारं घोरं सर्वं कालायसं महत् । अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ ततस्तौ तं निशितैः शरैः प्राहरताम्। रामलक्ष्मणौ तस्य हस्तौ पादौ नासिकां कर्णौ शिरश्चापि अच्छिन्दाताम्। तथापि स युद्धभूमिं नात्यजत् । तस्य रुण्डोऽपि परमेण विक्रमेण युयोध। रामलक्ष्मणौ बाणैस्तस्य रुण्डं दूरे सामुद्रपरिसरे न्यक्षिपताम्। तथापि तदागत्य स पुनः पुनः रामेण सह युद्धमकरोत् । रामलक्ष्मणौ परिश्रान्तौ अभवताम्। वानरा भयेन कातरा अभवन् । तदा विभीषणो रामचन्द्रमवादीत् - 'भगवन्! लब्धवरोऽयं राक्षसः, सम्मुखीनं शत्रुं दृष्ट्वास्य बलं वर्धते। विमुखं शत्रुं वीक्ष्यैष मरिष्यतीति । तदा राम उवाच - हे विभीषण! नहि क्षत्रियाः शत्रुभ्यः पृष्ठं दर्शयन्ति। सम्मुखे विक्रान्तमेवावामेनं हनिष्यावः। ततोऽवसरं वीक्ष्य हनूमान् तौ रामलक्ष्मणौ लम्बमानेन पुच्छेनास्पृशत् । किमिति तौ पृष्ठतोऽपश्यताम् । तत्क्षणादेव कुम्भकर्णो ममार मारुतिश्च रामलक्ष्मणयोः पादौ उपस्पृश्य जयं व्याजहार। तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे । चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ ततस्तु ते तस्य वधेन दारुणा मनस्विनो नैर्ऋतराजबान्धवाः । विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा मतङ्गजाः ॥ एवं वीरराक्षसे कुम्भकर्‌णे हते रावणोऽशोचीत् । ततः स इन्द्रजितमात्मनः पुत्रं मेघनादं युद्धाय प्राहिणोत्। सोऽपि मेघनादो गर्जन् महता बलेन सह युद्धभूमिमाजगाम । स युद्धे कुशलो महाबली वीरश्चासीत् । स बहून् वानरान् अहन्। लक्ष्मणस्तेन सह युद्धमकरोत् । तेन मुक्तया अमोघया शक्त्या लक्ष्मणो मूर्च्छां प्राप। मूर्च्छिते सौमित्रौ रामोऽतिशयं शोकमकरोत्‌ । अयं स समरश्‌लाघी भ्राता मे शुभलक्षणः । यदि पञ्चत्वमापन्नः प्राणैर्मे किं सुखेन च ॥ लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद् धनुः । सायका व्यवसीदन्ति दृष्टिर्बाष्पवशं गता ॥ चिन्ता मे वर्धते तीव्रा मुमूर्षा चोपजायते । भ्रातरं निहतं दृष्ट्वा रावणेन दुरात्मना ॥ देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥ तदा लक्ष्मणस्य चिकित्सायै ते वानरप्रवीराः शयानमेव सुषेणं नाम रावणस्य वैद्यमुत्थाप्य समानयन्। स लक्ष्मणस्य जीवनाय संजीविनीं नामौषधिं निर्दिदेश- हनूमान् संजीविनीं समानेतुं द्रोणगिरिं जगाम। ततो जाम्बवान् हनूमन्तमादिदेश - मृतसञ्जीविनीं चैव विशल्यकरिणीमपि । सावर्ण्यकरिणीं चैव सन्धानकरिणीं तथा ॥ ताः सर्वा हनूमन् गृह्य क्षिप्रमागन्तुमर्हसि । आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ स तत्र विविधासु ओषधीषु संजीविनीं परिचेतुमशक्नुवानस्तस्य गिरेः शिखरमेव समानीतवान्। स तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् । विकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोत्पपात ॥ सुषेणस्ततो भेषजमन्विष्य लक्ष्मणाय अपाययत्। ततो लक्ष्मणः संज्ञां प्राप। पुनश्च लक्ष्मणो मेघनादेन सार्धं युद्धमकरोत् । तयोस्तुमुलं युद्धमभवत् । लक्ष्मणो बाणेन मेघनादस्य शिरोऽच्छिनत् । रामसैन्यं जहर्ष शुशोच च राक्षसकुलम्। ततः- पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः । हा! राक्षसचमूमुख्य मम वत्स महारथ ॥ मातरं मां च भार्यां च क्व गतोऽसि विहाय त्वम् । मम नाम त्वया वीर गतस्य यमसादनम् । प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ ततः ' अराममरावणं वा जगदद्य करिष्यामि ' इति प्रतिज्ञां कृत्वा स रावणो महता बलेन रणक्षेत्रमवातरत् । रामोऽपि पुरन्दरप्रेषिते रथे आस्थाय तमभिययौ । राक्षसेश्वरस्य दशशिरांसि विंशतिश्च बाहवोऽभवन् । युद्धे करालो रामः विकरालं शरवर्षणमकरोत् । रावणोऽपि विविधैः शस्त्रास्त्रैरयुध्यत् । बभूव रामरावणयोर्युद्धं रामरावणयोरिव । रामेण रावणस्य बाहवः विच्छिन्नाः, शिरांसि च छिन्नानि। तस्य चैतानि पुनः पुनरुद्भूतानि वीक्ष्य रामचन्द्रो विभीषणस्य मुखमपश्यत् । सोऽपि भगवतो रामस्य काठिन्यमनुभवन् , रावणस्य नाभौ पीयूषं वर्तते इति रहस्यं बिभेद। एवं च ज्ञाते रहस्ये दाशरथी रावणास्य नाभौ बाणममुञ्चत् । पीतपीयूषः स बाणो भूमौ पपात। रावणोऽपि निकृत्तमूलो महाशाखीव पृथिव्यामपतत् । तदा गगनात् पुष्पाणि अवर्षन्। देवा दिवि विविधानि वाद्यानि अवादयन्। वानरा जयध्वनीनकुर्वन् । रामो रावणमवधीत् । ततो जगर्जुः प्रशमं मरुद्‌गणाः दिशः प्रसेदुर्विमलं नभोऽभवत् । मही चकम्पे नहि मारुतो ववौ स्थिरप्रभश्चाप्यभवद् दिवाकरः ॥ रामो विजयी बभूव। सर्वे वानराः प्रसन्ना आसन् । देवाः पुष्पाणि अवाकिरन्। गन्धर्वा जगुः । अप्सरसो ननृतुः । चारणास्तुष्टुवुः । विभीषणो विजयोत्सवं कारयामास। पुनर्लङ्‌का परिमृष्टा अलंकृता चाभवत् । सबलौ रामलक्ष्मणौ लङ्‌कामविशताम् । विभीषणः रामलक्ष्मणौ अपूजयत्। स सर्वेषां वानरवीराणां सत्कारमकरोत् । रामो विभीषणां लङ्‌कापतिं चकार। ततस्ते सर्वे वानराः अशोकवनमगच्छन् , अपश्यन् च तत्र सीतादेवीम्। सर्वे कपयस्तां प्रणेमुः, निवेदितं च तस्यै रामविजयवृत्तम्। तेन सा परमां प्रसन्नतां व्याजहार। ततो दिव्येन रथेन ते सीतां रामस्य समीपेऽनयन् । तां दृष्ट्वा रामलक्ष्मणौ प्रसन्नावभवताम् । तदा रामोऽवादीत् - एषाऽसि निर्जिता भद्रे शत्रुं जित्वा मया रणे । पौरुषाद् यदनुष्ठेयं तदेतदुपपादितम् ॥ गतोऽस्म्यन्तममर्षस्य धर्षणं च प्रमार्जितम् । अवमानश्च शत्रुश्च मया युगपदुद्धृतौ ॥ अद्य मे पौरुषं हृष्टमद्य मे सफलः श्रमः । अद्य तीर्णप्रतिज्ञत्वात् प्रभवामीह चात्मनः ॥ या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसम्पादितो दोषो मानुषेण मया जितः ॥ सम्प्राप्तमवमानं यस्तेजसा न प्रमार्जति । कस्तस्य पुरुषार्थोऽस्ति पुरुषस्याल्पतेजसः ॥ इदानीं च त्वम्- प्राप्तचारित्रसन्देहा मम प्रतिमुखे स्थिता । दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥ तद्‌गच्छ ह्यभ्यनुज्ञाता यथेष्टं जनकात्मजे । एता दशदिशो भद्रे कार्यमस्ति न मे त्वया ॥ कः पुमान् हि कुले जातः स्त्रियं परगृहोषिताम् । तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ॥ एवमुक्ता तु वैदेही परुषं रोमहर्षणम् । राघवेण सरोषेण भृशं प्रख्यापिताऽभवत् ॥ ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैर्गद्‌गदया वाचा भर्तारमिदमब्रवीत् ॥ किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् । रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ त्वया तु नरशार्दूलक्रोधमेवानुवर्तता । लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् । मम वृत्तं च वृत्तज्ञ बहुज्ञेन पुरस्कृतम् ॥ न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥ चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ तदा रामस्याभिप्रायं ज्ञात्वा लक्ष्मणश्चितामकरोत् । सीता च रामस्य परिक्रमां कुर्वन्ती शनैः शनैरग्नेः समीपं गत्वा बद्धांञ्जलिरुवाच - कर्मणा मनसा वापि यथा नातिचराम्यहम् । राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ इत्युक्त्वा सीता ज्वलनं विवेश। अग्नौ प्रविशन्तीं तां दृष्ट्वा सर्वे वानराः हा हेति चुक्रुशुः। रामोपि दुर्मना बभूव। तदा सर्वे देवा आगत्य श्रीरामस्य स्तुतिं चक्रुः। ततोऽङ्‌केन सीतामादाय विभावसुः- स विधूय चितां तां तु वैदेहीं हव्यवाहनः । उत्तस्थौ मूर्त्तिमानाशु गृहीत्वा जनकात्मजाम् ॥ तरुणादित्यतसङ्‌काशां तप्तकाञ्चनभूषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥ अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । ददौ रामाय वैदेहीमङ्‌के कृत्वा विभावसुः ॥ अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः । एषा ते राम वैदेही पापमस्यां न विद्यते ॥ विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव । न किञ्चिदभिधातव्यमहमाज्ञापयामि ते ॥ इत्यग्निदेवस्य वचः श्रुत्वा रामोऽवादीत् - हे अग्निदेव! सीता पवित्रास्ति , मया लोकप्रत्ययार्थमस्याः परीक्षा कृता। अन्यथा जना मां बालिशं कामात्मानं वा कथयेयुः। रामः सीतां स्वीचकार। तुमुलो जयध्वनिरभूत् । जनाः सीतारामयोः पुनर्मिलनं प्राशंसन्। सर्वे देवा रामस्य स्तुतिं चक्रुः। राजा दशरथः स्वर्गादागत्य रामं ददर्श। इन्द्रोऽमृतं ववर्ष। रणे हताः सर्वे वानरा जीवनं प्रापुः। व्यतीतानि चतुर्दश वर्षाणि। वनवासस्यावधिः समाप्ताभवत् । रामोऽयोध्यां गन्तुं मनो दधे । विभीषणः पुनः पुनस्तानपूजयत् । देवेन्द्रो रामस्यारोहणाय पुष्पकं नाम विमानं प्राहिणोत्। ततो रामलक्ष्मणौ सीता च सुग्रीवं जाम्बवन्तं सर्वान् वानरान् लङ्‌कापतिं चापृच्छ्य विमानमारुह्य अयोध्यापुरीं प्रतस्थिरे। सर्वे वानरसेनापतयो विभीषणश्चापि अन्यं विमानमारुह्य ताननुजग्मुः । गगनमार्गेण गच्छन्तस्ते बहूनि पूर्वपरिचितानि मनोहराणि स्थानान्यपश्यन् । आकाशात् समुद्रं दृष्ट्वा रामः सीतामाह - वैदेहि! पश्यामलायाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् । छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ ततस्ते सेतुबन्धे रामेश्वरं प्रणेमुः। पम्पासरोवरमृष्यमूकं च दृष्ट्वा वालिसुग्रीवयोः शौर्यं प्रशशंस रामः। ततः पञ्चवटीं वीक्ष्य स्वर्णमृगं मारीचं सस्मार। क्षणाद् विन्ध्याचलं गङ्गां चोल्लंघ्य विमानमयोध्यामुपजगाम । आकाशमार्गादेव रामचन्द्रः स्वागताय समायान्तं भरतं वीक्ष्य सीतामुवाच - मन्ये हनूमत्कथितप्रवृत्तिः प्रत्युद्‌गतो मां भरतः ससैन्यः । अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः । हत्वा निवृत्ताय मृधे खरादीन् संरक्षितां त्वामिव लक्ष्मणो मे ॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः । वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणिर्भरतोऽभ्युपैति ॥ पुष्पकं नन्दिग्रामेऽवातरत् । रामो भरतं परमेण स्नेहेन समालिङ्गत्। भरतः सीतादेव्याः पादयोरपतत् । ततश्च लक्ष्मणं समालिलिङ्ग। ततस्तेऽयोध्यामविशन् । तत्र पुरद्वारे ससैन्यः शत्रुघ्नः श्रीरामचन्द्रं प्रत्याजगाम। वशिष्ठादयो गुरवः सुमन्त्रादयो मन्त्रिणश्च स्वागतं व्याजहुः। सीतारामौ लक्ष्मणाश्च गुरुणां पादेषु अपतन्। रामो रथमारुह्य सपरिकरो नगरीं प्राविशत्। नगरी च ध्वजपताकातोरणैर्मङ्गलकलशैश्च भूषिताऽभवत् । पौरा अट्टालिकाभ्यस्तेषामुपरि पुष्पाण्यवाकिरन् । मङ्गलवाद्यानि नेदुः। नर्तका ननृतुः । गायका उज्जगुः । महान्तमानन्दं नागरिका अन्वभूवन् । रथादवतीर्य सीतारामौ लक्ष्मणश्च सैन्यानुगताः राजभवनं प्राविशन्। ते जनन्योः चरणेषु प्राणमन्। ते अपि सुतस्पर्शजेन आनन्देनामृतासिक्ते इव सुखस्य सीमानं न विदाञ्चक्रतुः। ततः सीतया सहितो रामः कैकेयीं नमस्कर्तुं तस्याः प्रासादमगच्छत् । सर्वोपि परिजनो हर्षनिर्भरोऽभवत् । ततः- शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ पूजिता मामिका माता दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ अथाभिषेकं रघुवंशकेतोः प्रारब्धम्। मङ्गलान्यभवन् । मुनयो विप्रा राजानो महाराजाः सम्बन्धिनो मित्राणि च सहस्रशोऽयोध्यां समागच्छन्। रामः सीतया सह राजसिंहासनं विभूषयाञ्चकार। अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ऋषयोऽभिषेकमङ्गलमन्वतिष्टन् । भूदेवाः मन्त्रान् पेठुः। देवाः दुन्दुभीन् समाजघ्नुः। ववर्ष पुष्पाणि गगनात्। महाराजो रामो रत्नानि हिरण्यं वस्त्राणि भूषणानि पारितोषिकाणि च विविधानि विप्रेभ्योऽनुजीविभ्यो याचकेभ्यो मित्रेभ्यश्चाददात् । सर्वे वानरवृद्धाश्च ये चान्ये वानरेश्वराः । माल्यै रत्नैश्च वाचोभिर्यथार्हं प्रतिपूजिताः ॥ प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् । नत्वा सर्वे महात्मानो रामं राजीवलोचनम् ॥ आजानुलम्बबाहुः स महावक्षा प्रतापवान् । लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ रामो रामो राम इति प्रजानामभवन् कथाः । रामभूतं जगदभूत् रामे राज्यं प्रशासति ॥ छात्राणां सुखबोधाय प्रसादाय च धीमताम् । वैद्यरामस्वरूपेण बालरामायणं कृतम् ॥ ------------------------------------------------------------------------------------