अग्निपुराणम् प्रथमोऽध्यायः ग्रन्थप्रस्तावना। श्रियं सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम्। ब्रह्माणं वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम्॥1॥ नैमिषे हरिमीजाना ऋषयः शौनकादयः। तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन्॥2॥ ऋषय ऊचुः सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः। येन विज्ञानमात्रेण सर्व्वज्ञत्वं प्रजायते॥3॥ सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः। ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञत्वं प्रजायते॥4॥ द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्। द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः॥5॥ अहं शुकश्च पैलाद्या गत्वा बदरिकाश्रमम्। व्यासं नत्वा पृष्टवन्तः सोऽस्मान् सारमथाब्रवीत्॥6॥ व्यास उवाच शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाऽब्रवीत्। ब्रह्मसारं हि पृच्छन्तं मुनिभिश्च परात्परम्॥7॥ वसिष्ठ उवाच द्वैविध्यं ब्रह्म वक्ष्यामि शृणु व्यासाखिलानुगम्। यथाऽग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह॥8॥ पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम्। ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्॥9॥ अग्निनोक्तं पुराणं यदाग्नेयं ब्रह्मसम्मितम्। भुक्तिमुक्तिप्रदं दिव्यं पठतां शृण्वतां नृणाम्॥10॥ कालाग्निरूपिणं विष्णुं ज्योतिर्ब्रह्म परात्परम्। मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्म्मभिः॥11॥ वसिष्ठ उवाच संसारसागरोत्तारनावं ब्रह्मेश्वरं वद। विद्यासारं यद्विदित्वा सर्वज्ञो जायते नरः॥12॥ अग्निरुवाच विष्णुः कालाग्निरुद्रोऽहं विद्यासारं वदामि ते। विद्यासारं पुराणं यत्सर्वं सर्वस्य कारणम्॥13॥ सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च। वंशानुचरितादेश्च मत्स्यकूर्म्मादिरूपधृक्॥14॥ द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह। ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज॥15॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः। छन्दोऽभिधानं मीमांसा धर्म्मशास्त्रं पुराणकम्॥16॥ न्यायवैद्यकगान्धर्वं धनुर्वेदोऽर्थशास्त्रकम्। अपरेयं परा विद्या यया ब्रह्माभिगम्यते॥17॥ यत्तददृश्यमग्राह्यमगोत्रचरणं ध्रुवम्। विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा॥18॥ तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम्॥19॥ इत्यादि महापुराणे आग्नेये प्रश्नो नाम प्रथमोऽध्यायः॥1॥ ------ द्वितीयोऽध्यायः मत्स्यावतारवर्णनम्। वसिष्ठ उवाच मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम्। पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम्॥1॥ अग्निरुवाच मत्स्यावतारं वक्ष्येऽहं वसिष्ठ शृणु वै हरेः। अवतारक्रिया दुष्टनष्ट्यै सत्पालनाय हि॥2॥ आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः। समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने॥3॥ मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये। एकदा कृतमालायां कुर्वतो जलतर्पणम्॥4॥ तस्याञ्जल्युदके मत्स्यः स्वल्प एकोऽभ्यपद्यत। क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम॥5॥ ग्राहादिभ्यो भयं मेऽद्य तच्छ्रुत्वा कलशेऽक्षिपत्। स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत्॥6॥ स्थानमेतद्वचः श्रुत्वा राजाऽथोदञ्चनेऽक्षिपत्। तत्र वृद्धोऽब्रवीद् भूपं पृथु देहि पदं मनो॥7॥ सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान्। ऊचे देहि बृहत् स्थानं प्राक्षिपच्चाम्बुधौ ततः॥8॥ लक्षयोजनविस्तीर्णः क्षणमात्रेण सोऽभवत्। मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन्मनुः॥9॥ को भवान्ननु वै विष्णुर्नारायण नमोस्तु ते। मायया मोहयसि मां किमर्थं त्वं जनार्दन॥10॥ मनुनोक्तोऽब्रवीन्मत्स्यो मनुं वै पालने रतम्। अवतीर्णो भवायास्य जगतो दुष्टनष्टये॥11॥ सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत्। उपस्थितायां नावि त्वं बीजादीनि विधाय च॥12॥ सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि। उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना॥13॥ इत्युक्त्वान्तर्दधे मत्स्यो मनुः कालप्रतीक्षकः। स्थितः समुद्र उद्वेले नावमारुरुहे तदा॥14॥ एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः। नावम्बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम्॥15॥ शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश्च तम्। ब्रह्मवेदप्रहर्त्तारं हयग्रीवञ्च दानवम्॥16॥ अवधीद् वेदमन्त्राद्यान् पालयामास केशवः। प्राप्ते कल्पेऽथ वाराहे कूर्म्मरूपोऽभवद्धरिः॥17॥ इत्यादि महापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयोऽध्यायः॥ 2॥ ------ तृतीयोऽध्यायः कूर्मावतारवर्णनम्। अग्निरुवाच वक्ष्ये कूर्म्मावतारञ्च श्रुत्वा पापप्रणाशनम्। पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः॥1॥ दुर्व्वाससश्च शापेन निःश्रीकाश्‍चाभवंस्तदा। स्तुत्वा क्षीराब्धिगं विष्णुमूचुः पालय चासुरात्॥2॥ ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः। क्षीराब्धिमथनार्थं हि अमृतार्थं श्रियेऽसुराः॥3॥ अरयोऽपि हि सन्धेयाः सति कार्यार्थगौरवे। युष्मानमृतभाजो हि कारयामि न दानवान्॥4॥ मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्। क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः॥5॥ विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः। ततो मथितुमारब्धा यतः पुच्छं ततः सुराः॥6॥ फणिनिःश्वाससन्तप्ता हरिणाप्यायिताः सुराः। मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत्॥7॥ कूर्म्मरूपं समास्थाय दध्रे विष्णुश्च मन्दरम्। क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्यभूत्॥8॥ हरेण धारितं कण्ठे नीलकण्ठस्ततोऽभवत्। ततोऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः॥9॥ गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता। पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियोऽभवन्॥10॥ ततो धन्वन्तरिर्विष्णुरायुर्वेदप्रवर्त्तकः। बिभ्रत् कमण्डलुम्पूर्णममृतेन समुत्थितः॥11॥ अमृतं तत्कराद्दैत्याः सुरेभ्योऽर्द्धं प्रदाय च। गृहीत्वा जग्मुर्जम्भाद्या विष्णुः स्त्रीरूपधृक् ततः॥12॥ तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः। भव भार्याऽमृतं गृह्य पाययास्मान् वरानने॥13॥ तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वाऽपाययत्सुरान्। चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः॥14॥ हरिणाप्यरिणा च्छिन्नं स राहुस्तच्छिरः पृथक्। कृपयामरतान्नीतं वरदं हरिमब्रवीत्॥15॥ राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः। तस्मिन् काले च यद्दानं दास्यन्ते, स्यात्तदक्षयम्॥16॥ तथेत्याहाथ तं विष्णुस्ततः सर्वैः सहामरैः। स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय॥17॥ दर्शयामास रुद्राय स्त्रीरूपं भगवान्हरिः। मायया मोहितः शम्भुर्गौरीं त्यक्त्वा स्त्रियङ्गतः॥18॥ नग्न उन्मत्तरूपोऽभूत् स्त्रियः केशानधारयत्। अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम्॥19॥ स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि। तत्र तत्राभवत् क्षेत्रं लिङ्गानां कनकस्य च॥20॥ मायेयमिति तां ज्ञात्वा स्वरूपस्थोऽभवद्धरः। शिवमाह हरी रुद्र जिता माया त्वया हि मे॥21॥ न जेतुमेनां शक्तो मे त्वदृतेऽन्यः पुमान् भुवि। अप्राप्याथामृतं दैत्या देवैर्युद्धे निपातिताः॥22॥ त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत्॥22॥ इत्यादि महापुराणे आग्नेये कूर्म्मावतारो नाम तृतीयोऽध्यायः॥3॥ -------- चतुर्थोऽध्यायः वराहाद्यवतारवर्णनम्। अग्निरुवाच अवतारं वराहस्य वक्ष्येऽहं पापनाशनम्। हिरण्याक्षोऽसुरेशोऽभूद् देवान् जित्वा दिवि स्थितः॥1॥ देवैर्गत्वा स्तुतो विष्णुर्यज्ञरूपो वराहकः। अभूत् तं दानवं हत्वा दैत्यैः साकञ्च कण्टकम्॥2॥ धर्मदेवादिरक्षाकृत् ततः सोऽन्तर्द्दधे हरिः। हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस्तथा॥3॥ जितदेवयज्ञभागः सर्वदेवाधिकारकृत्। नारसिंहवपुः कृत्वा तं जघान सुरैः सह॥4॥ स्वपदस्थान् सुरांश्चक्रे नारसिंहः सुरैः स्तुतः। देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः॥5॥ जिताः स्वर्गात्परिभ्रष्टा हरिं वै शरणं गताः। सुराणामभयं दत्त्वा अदित्या कश्यपेन च॥6॥ स्तुतोऽसौ वामनो भूत्वा ह्यदित्यां स क्रतुं ययौ। बलेः श्रीयजमानस्य राजद्वारेऽगृणात् श्रुतिम्॥7॥ वेदान् पठन्तं तं श्रुत्वा वामनं वरदोऽब्रवीत्। निवारितोऽपि शुक्रेण बलिर्ब्रूहि यदिच्छसि॥8॥ तत्तेऽहं सम्प्रदास्यामि वामनो बलिमब्रवीत्। पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत्॥9॥ तोये तु पतिते हस्ते वामनोऽभूदवामनः। भूर्लोकं स भुवर्लोकं स्वर्लोकञ्च पदत्रयम्॥10॥ चक्रे बलिञ्च सुतलं तच्छक्राय ददौ हरिः। शक्रो देवैर्हरिं स्तुत्वा भुवनेशः सुखी त्वभूत्॥11॥ वक्ष्ये परशुरामस्य चावतारं शृणु द्विज। उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः॥12॥ अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः। जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः॥13॥ दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभूत्। सहस्रबाहुः सर्वोर्वीपतिः स मृगयां गतः॥14॥ श्रान्तो निमन्त्रितोऽरण्ये मुनिना जमदग्निना। कामधेनुप्रभावेण भोजितः सबलो नृपः॥15॥ अप्रार्थयत् कामधेनुं यदा स न ददौ तदा। हृतवानथ रामेण शिरश्छित्त्वा निपातितः॥16॥ युद्धे परशुना राजा धेनुः स्वाश्रममाययौ। कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः॥17॥ रामे वनं गते वैरादथ रामः समागतः। पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः॥18॥ त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः। कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा सन्तर्प्य वै पितॄन्॥19॥ काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः। कूर्म्मस्य च वराहस्य नृसिंहस्य च वामनम्॥20॥ अवतारं च रामस्य श्रुत्वा याति दिवं नरः॥21॥ इत्यादि महापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थोऽध्यायः॥4॥ -------- पञ्चमोऽध्यायः श्रीरामावतारवर्णनम्। अग्निरुवाच रामायणमहं वक्ष्ये नारदेनोदितं पुरा। वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम्॥1॥ नारद उवाच विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः। मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः॥2॥ ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः। ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः॥3॥ रावणादेर्वधार्थाय चतुर्द्धाभूत् स्वयं हरिः। राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह॥4॥ कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः। शत्रुघ्न ऋष्यशृङ्गेण तासु सन्दत्तपायसात्॥5॥ प्राशिताद्यज्ञसंसिद्धाद्रामाद्याश्च समाः पितुः। यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः॥6॥ रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह। रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत्॥7॥ मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत्। सुबाहुं यज्ञहन्तारं सबलञ्चावधीद् बली॥8॥ सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह। गतः क्रतुं मैथिलस्य द्रष्टुञ्चापं सहानुजः॥9॥ शतानन्दनिमित्तेन विश्वामित्रप्रभावतः। रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ॥10॥ धनुरापूरयामास लीलया स बभञ्ज तत्। वीर्यशुल्काञ्च जनकः सीतां कन्यान्त्वयोनिजाम्॥11॥ ददौ रामाय रामोऽपि पित्रादौ हि समागते। उपयेमे जानकीन्तामूर्मिलां लक्ष्मणस्तथा॥12॥ श्रुतकीर्त्तिं माण्डवीञ्च कुशध्वजसुते तथा। जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ॥13॥ कन्ये द्वे उपयेमाते जनकेन सुपूजितः। रामोऽगात्सवशिष्ठाद्यैर्जामदग्न्यं विजित्य च॥ अयोध्यां भरतोभ्यागात् सशत्रुघ्नो युधाजितः॥14॥ इत्यादि महापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमोऽध्यायः॥5॥ ------- षष्ठोऽध्यायः श्रीरामावतारवर्णनम्। नारद उवाच भरतेऽथ गते रामः पित्रादीनभ्यपूजयत्। राजा दशरथो राममुवाच शृणु राघव॥1॥ गुणानुरागाद्राज्ये त्वं प्रजाभिरभिषेचितः। मनसाऽहं प्रभाते ते यौवराज्यं ददामि च॥2॥ रात्रौ त्वं सीतया सार्धं संयतः सुव्रतो भव। राज्ञश्च मन्त्रिणश्चाष्टौ सवसिष्ठास्तथाब्रुवन्॥3॥ सृष्टिर्जयन्तो विजयः सिद्धार्थो राष्ट्रवर्धनः। अशोको धर्मपालश्च सुमन्त्रः सवसिष्ठकः॥4॥ पित्रादिवचनं श्रुत्वा तथेत्युक्त्वा स राघवः। स्थितो देवार्चनं कृत्वा कौशल्यायै निवेद्य तत्॥5॥ राजोवाच वसिष्ठादीन् रामराज्याभिषेचने। सम्भारान् सम्भरन्तु स्म इत्युक्त्वा कैकयीङ्गतः॥6॥ अयोध्यालङ्कृतिं दृष्ट्वा ज्ञात्वा रामाभिषेचनम्। भविष्यतीत्याचचक्षे कैकेयीं मन्थरा सखी॥7॥ पादौ गृहीत्वा रामेण कर्षिता सापराधतः। तेन वैरेण सा रामवनवासञ्च काङ्क्षती॥8॥ कैकयि त्वं समुत्तिष्ठ रामराज्याभिषेचनम्। मरणं तव पुत्रस्य मम ते नात्र संशयः॥9॥ कुब्जयोक्तञ्च तच्छ्रुत्वा एकमाभरणं ददौ। उवाच मे यथा रामस्तथा मे भरतः सुतः॥10॥ उपायन्तु न पश्यामि भरतो येन राज्यभाक्। कैकेयीमब्रवीत् क्रुद्धा हारं त्यक्त्वाऽथ मन्थरा॥11॥ बालिशे रक्ष भरतमात्मानं माञ्च राघवात्। भविता राघवो राजा राघवस्य ततः सुतः॥12॥ राजवंशस्तु कैकेयि भरतात् परिहास्यते। देवासुरे पुरा युद्धे शम्बरेण हताः सुराः॥13॥ रात्रौ भर्त्ता गतस्तत्र रक्षितो विद्यया त्वया। वरद्वयन्तदा प्रादाद्याचेदानीं नृपञ्च तत्॥14॥ रामस्य च वने वासं नव वर्षाणि पञ्च च। यौवराज्यञ्च भरते तदिदानीं प्रदास्यति॥15॥ प्रोत्साहिता कुब्जया सा अनर्थे चार्थदर्शिनी। उवाच सदुपायं मे कच्चित्तं कारयिष्यति॥16॥ क्रोधागारं प्रविष्टाऽथ पतिता भुवि मूर्च्छिता। द्विजादीनर्च्चयित्वाऽथ राजा दशरथस्तदा॥17॥ ददर्श केकयीं रुष्टामुवाच कथमीदृशी। रोगार्त्ता किं भयोद्विग्ना किमिच्छसि करोमि तत्॥18॥ येन रामेण हि विना न जीवामि मुहूर्त्तकम्। शपामि तेन कुर्यां वै वाञ्छितं तव सुन्दरि॥19॥ सत्यं ब्रूहीति सोवाच नृपं मह्यं ददासि चेत्। वरद्वयं पूर्वदत्तं सत्यात् त्वं देहि मे नृप॥20॥ चतुर्द्दशसमा रामो वने वसतु संयतः। सम्भारैरेभिरद्यैव भरतोत्राभिषेच्यताम्॥21॥ विषं पीत्वा मरिष्यामि दास्यसि त्वं न चेन्नृप। तच्छ्रुत्वा मूर्च्छितो भूमौ वज्राहत इवापतत्॥22॥ मुहूर्त्ताच्चेतनां प्राप्य कैकेयीमिदमब्रवीत्। किं कृतं तव रामेण मया वा पापनिश्चये॥23॥ यन्मामेवं ब्रवीषि त्वं सर्वलोकाप्रियङ्करि। केवलं त्वत्प्रियं कृत्वा भविष्यामि सुनिन्दितः॥24॥ या त्वं भार्या कालरात्री भरतो नेदृशः सुतः। प्रशाधि विधवा राज्यं मृते मयि गते सुते॥25॥ सत्यपाशनिबद्धस्तु राममाहूय चाब्रवीत्। कैकय्या वञ्चितो राम राज्यं कुरु निगृह्य माम्॥26॥ त्वया वने तु वस्तव्यं कैकेयी भरतो नृपः। पितरञ्चैव कैकेयीं नमस्कृत्य प्रदक्षिणम्॥27॥ कृत्वा नत्वा च कौशल्यां समाश्वास्य सलक्ष्मणः। सीतया भार्यया सार्द्धं सरथः ससुमन्त्रकः॥28॥ दत्त्वा दानानि विप्रेभ्यो दीनानाथेभ्य एव सः। मातृभिश्चैव विप्राद्यैः शोकार्त्तैनिर्गतः पुरात्॥29॥ उषित्वा तमसातीरे रात्रौ पौरान् विहाय च। प्रभाते तमपश्यन्तोऽयोध्यां ते पुनरागताः॥30॥ रुदन् राजापि कौशल्यागृहमागात् सुदुःखितः। पौरा जना स्त्रियः सर्वा रुरुदू राजयोषितः॥31॥ रामो रथस्थश्चीराढ्यः शृङ्गवेरपुरं ययौ। गुहेन पूजितस्तत्र इङ्गुदीमूलमाश्रितः॥32॥ लक्ष्मणः स गुहो रात्रौ, चक्रतुर्ज्जागरं हि तौ। सुमन्त्रं सरथं त्यक्त्वा प्रातर्न्नावाथ जाह्नवीम्॥33॥ रामलक्ष्मणसीताश्च तीर्णा आपुः प्रयागकम्। भरद्वाजं नमस्कृत्य चित्रकूटं गिरिं ययुः॥34॥ वास्तुपूजान्ततः कृत्वा स्थिता मन्दाकिनीतटे। सीतायै दर्शयामास चित्रकूटञ्च राघवः॥35॥ नखैर्विदारयन्तन्तां काकन्तच्छक्षुराक्षिपत्। ऐषिकास्त्रेण शरणं प्राप्तो देवान् विहाय सः॥36॥ रामे वनं गते राजा षष्ठेऽह्नि निशि चाब्रवीत्। कौशल्यां स कथां पौर्वां यदज्ञानाद्धतः पुरा॥37॥ कौमारे सरयूतीरे यज्ञदत्तकुमारकः। शब्दभेदाच्च कुम्भेन शब्दं कुर्वंश्च तत्पिता॥38॥ शशाप विलपन्मात्रा शोकं कृत्वा रुदन्मुहुः। पुत्रं विना मरिष्यावस्त्वं च शोकान्मरिष्यसि॥39॥ पुत्रं विना स्मरन् शोकात् कौशल्ये मरणं मम। कथामुक्त्वाऽथ हा राममुक्त्वा राजा दिवङ्गतः॥40॥ सुप्तं मत्वाऽथ कौशल्या सुप्ता शोकार्त्तमेव सा। सुप्रभाते गायनाश्च सूतमागधवन्दिनः॥41॥ प्रबोधका बोधयन्ति न च बुध्यत्यसौ मृतः। कौशल्या तं मृतं ज्ञात्वा हा हतास्मीति चाब्रवीत्॥42॥ नरा नार्योऽथ रुरुदुरानीतो भरतस्तदा। वशिष्ठाद्यैः सशत्रुघ्नः शीघ्रं राजगृहात्पुरीम्॥43॥ दृष्ट्वा सशोकां कैकेयीं निन्दयामास दुःखितः। अकीर्त्तिः पातिता मूर्ध्नि कौशल्यां स प्रशस्य च॥44॥ पितरन्तैलद्रोणिस्थं संस्कृत्य सरयूतटे। वशिष्ठाद्यैर्ज्जनैरुक्तो राज्यं कुर्विति सोऽब्रवीत्॥45॥ व्रजामि राममानेतुं रामो राजा मतो बली। शृङ्गवेरं प्रयागञ्च भरद्वाजेन भोजितः॥46॥ नमस्कृत्य भरद्वाजं रामं लक्ष्मणमागतः। पिता स्वर्गं गतो राम अयोध्यायां नृपो भव॥47॥ अहं वनं प्रयास्यामि त्वदादेशप्रतीक्षकः। रामः श्रुत्वा जलं दत्त्वा गृहीत्वा पादुके व्रज॥48॥ राज्यायाहं न यास्यामि सत्याच्चीरजटाधरः। रामोक्तो भरतश्चायान्नन्दिग्रामे स्थितो बली त्यक्त्वाऽयोध्यां पादुके ते पूज्य राज्यमपालयत्॥49॥ इत्यादि महापुराणे आग्नेये रामायणेऽयोध्याकाण्डवर्णनं नाम षष्ठोऽध्यायः॥6॥ ----- सप्तमोऽध्यायः रामायणवर्णनम्। नारद उवाच रामो वशिष्ठं मातॄश्च नत्वाऽत्रिञ्च प्रणम्य सः। अनसूयाञ्च तत्पत्नीं शरभङ्गं सुतीक्ष्णकम्॥1॥ अगस्त्यभ्रातरं नत्वा अगस्त्यन्तत्प्रसादतः। धनुःखड्गञ्च सम्प्राप्य दण्डकारण्यमागतः॥2॥ जनस्थाने पञ्चवट्यां स्थितो गोदावरीतटे। तत्र शूर्पणखायाता भक्षितुं तान् भयङ्करी॥3॥ रामं सुरूपं दृष्ट्वा सा कामिनी वाक्यमब्रवीत्। कस्त्वं कस्मात्समायातो भर्त्ता मे भव चार्थितः॥4॥ एतौ च भक्षयिष्यामि इत्युक्त्वा तं समुद्यता। तस्या नासाञ्च कर्णौ च रामोक्तो लक्ष्मणोऽच्छिनत्॥5॥ रक्तं क्षरन्ती प्रययौ खरं भ्रातरमब्रवीत्। मरिष्यामि विनासाऽहं खर जीवामि वै तदा॥6॥ रामस्य भार्य्या सीताऽसौ तस्यासील्लक्ष्मणोऽनुजः। तेषां यद्रुधिरं सोष्णं पाययिष्यसि मां यदि॥7॥ खरस्तथेति तामुक्त्वा चतुर्दशसहस्रकैः। रक्षसां दूषणेनागाद्योद्धुं त्रिशिरसा सह॥8॥ रामं रामोऽपि युयुधे शरैर्विव्याध राक्षसान्। हस्त्यश्वरथपादातं बलं निन्ये यमक्षयम्॥9॥ त्रिशीर्षाणं खरं रौद्रं युध्यन्तञ्चैव दूषणम्। ययौ शूर्पणखा लङ्कां रावणाग्रेऽपतद् भुवि॥10॥ अब्रवीद्रावणं क्रुद्धा न त्वं राजा न रक्षकः। खरादिहन्तू रामस्य सीतां भार्यां हरस्व च॥11॥ रामलक्ष्मणरक्तस्य पानाज्जीवामि नान्यथा। तथेत्याह च तच्छ्रुत्वा मारीचं प्राह वै व्रज॥12॥ स्वर्णचित्रमृगो भूत्वा रामलक्ष्मणकर्षकः। सीताग्रे तां हरिष्यामि अन्यथा मरणं तव॥13॥ मारीचो रावणं प्राह रामो मृत्युर्धनुर्धरः। रावणादपि मर्त्तव्यं मर्त्तव्यं राघवादपि॥14॥ अवश्यं यदि मर्त्तव्यं वरं रामो न रावणः। इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन्मुहुः॥15॥ सीतया प्रेरितो रामः शरेणाथावधीच्च तम्। म्रियमाणो मृगः प्राह हा सीते लक्ष्मणेति च॥16॥ सौमित्रिः सीतयोक्तोऽथ विरुद्धं राममागतः। रावणोऽप्यहरत् सीतां हत्वा गृध्रं जटायुषम्॥17॥ जटायुषा स भिन्नाङ्गः अङ्केनादाय जानकीम्। गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत्॥18॥ भव भार्य्या ममाग्र्या त्वं राक्षस्यो रक्ष्यतामियम्। रामो हत्वा तु मारीचं दृष्ट्वा लक्ष्मणमब्रवीत्॥19॥ मायामृगोऽसौ सौमित्रे यथा त्वमिह चागतः। तथा सीता हृता नूनं नापश्यत् स गतोऽथ ताम्॥20॥ शुशोच विललापार्त्तो मां त्यक्त्वा क्व गतासि वै। लक्ष्मणाश्वासितो रामो मार्गयामास जानकीम्॥21॥ दृष्ट्वा जटायुस्तं प्राह रावणो हृतवांश्च ताम्। मृतोऽथ संस्कृतस्तेन कबन्धञ्चावधीत्ततः॥ शापमुक्तोऽब्रवीद्रामं स त्वं सुग्रीवमाव्रज॥22॥ इत्यादि महापुराणे आग्नेये रामायणे अरण्यकाण्डवर्णनं नाम सप्तमोऽध्यायः॥7॥ ------ अष्टमोऽध्यायः श्रीरामावतारकथनम्। नारद उवाच रामः पम्पासरो गत्वा शोचन् स शर्वरीं ततः। हनूमता स सुग्रीवं नीतो मित्रञ्चकार ह॥1॥ सप्त तालान् विनिर्भिद्य शरेणैकेन पश्यतः। पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनम्॥2॥ तद्रिपुं वालिनं हत्वा भ्रातरं वैरकारिणम्। किष्किन्धां कपिराज्यञ्च रुमान्तारां समर्पयत्॥3॥ ऋष्यमूके हरीशाय किष्किन्धेशोऽब्रवीत्स च। सीतां त्वं प्राप्स्यसे यद्वत् तथा राम करोमि ते॥4॥ तच्छ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकार सः। किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनम्॥5॥ तदाऽब्रवीत्तं रामोक्तं लक्ष्मणो व्रज राघवम्। न स सङ्कुचितः पन्था येन वाली हतो गतः॥6॥ समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः। सुग्रीव आह संसक्तो गतं कालं न बुद्धवान्॥7॥ इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः। आनीता वानराः सर्वे सीतायाश्च गवेषणे॥8॥ त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम्। पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान्॥9॥ इत्युक्ता वानराः पूर्वपश्चिमोत्तरमार्गगाः। जग्मू रामं ससुग्रीवमपश्यन्तस्तु जानकीम्॥10॥ रामाङ्गुलीयं संगृह्य हनूमान् वानरैः सह। दक्षिणे मार्गयामास सुप्रभाया गुहान्तिके॥11॥ मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम्। ऊचुर्वृथा मरिष्यामो जटायुर्द्धन्य एव सः॥12॥ सीतार्थे योऽत्यजत् प्राणान्रावणेन हतो रणे। तच्छ्रुत्वा प्राह सम्पातिर्विहाय कपिभक्षणम्॥13॥ भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम्। अर्कतापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः॥14॥ रामवार्त्ताश्रवात् पक्षौ जातौ भूयोऽथ जानकीम्। पश्याम्यशोकवनिकागतां लङ्कागतां किल॥15॥ शतयोजनविस्तीर्णे लवणाब्धौ त्रिकूटके। ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै॥16॥ इत्यादि महापुराणे आग्नेये रामायणे किष्किन्धाकाण्डवर्णनं नाम अष्टमोऽध्यायः॥8॥ ---- नवमोऽध्यायः श्रीरामावतारकथनम्। नारद उवाच सम्पातिवचनं श्रुत्वा हनुमानङ्गदादयः। अब्धिं दृष्ट्वाऽब्रुवंस्तेऽब्धिं लङ्घयेत् को नु जीवयेत्॥1॥ कपीनां जीवनार्थाय रामकार्य्यप्रसिद्धये। शतयोजनविस्तीर्णं पुप्लुवेऽब्धिं स मारुतिः॥2॥ दृष्ट्वोत्थितञ्च मैनाकं सिंहिकां विनिपात्य च। लङ्कां दृष्ट्वा राक्षसानां गृहाणि वनितागृहे॥3॥ दशग्रीवस्य कुम्भस्य कुम्भकर्णस्य रक्षसः। विभीषणस्येन्द्रजितो गृहेऽन्येषां च रक्षसाम्॥4॥ नापश्यत् पानभूम्यादौ सीतां चिन्तापरायणः। अशोकवनिकां गत्वा दृष्टवाञ्छिंशपातले॥5॥ राक्षसीरक्षितां सीतां भव भार्येति वादिनम्। रावणं शिंशपास्थोऽथ नेति सीतान्तु वादिनीम्॥6॥ भव भार्या रावणस्य राक्षसीर्वादिनीः कपिः। गते तु रावणे प्राह राजा दशरथोऽभवत्॥7॥ रामोऽस्य लक्ष्मणः पुत्रौ वनवासङ्गतौ वरौ। रामपत्नी जानकी त्वं रावणेन हृता बलात्॥8॥ रामः सुग्रीवमित्रस्त्वां मार्गयन् प्रैषयच्च माम्। साभिज्ञानञ्चाङ्गुलीयं रामदत्तं गृहाण वै॥9॥ सीताऽङ्गुलीयं जग्राह साऽपश्यन्मारुतिन्तरौ। भूयोऽग्रे चोपविष्टं तमुवाच यदि जीवति॥10॥ रामः कथं न नयति शङ्कितामब्रवीत् कपिः। रामः सीते न जानीते ज्ञात्वा त्वां स नयिष्यति॥11॥ रावणं राक्षसं हत्वा सबलं देवि मा शुच। साभिज्ञानं देहि मे त्वं मणिं सीताऽददत्कपौ॥12॥ उवाच मां यथा रामो नयेच्छीघ्रं तथा कुरु। काकाक्षिपातनकथाम्प्रतियाहि हि शोकह॥13॥ मणिं कथां गृहीत्वाह हनूमान्नेष्यते पतिः। अथवा ते त्वरा काचित् पृष्ठमारुह मे शुभे॥14॥ अद्य त्वां दर्शयिष्यामि ससुग्रीवञ्च राघवम्। सीताऽब्रवीद्धनूमन्तं नयतां मां हि राघवः॥15॥ हनूमान् स दशग्रीवदर्शनोपायमाकरोत्। वनं बभञ्ज तत्पालान् हत्वा दन्तनखादिभिः॥16॥ हत्वा तु किङ्करान् सर्वान् सप्त मन्त्रिसुतानपि। पुत्रमक्षं कुमारञ्च शक्रजिच्च बबन्ध तम्॥17॥ नागपाशेन पिङ्गाक्षं दर्शयामास रावणम्। उवाच रावणः कस्त्वं मारुतिः प्राह रावणम्॥18॥ रामदूतो राघवाय सीतां देहि मरिष्यसि। रामबाणैर्हतः सार्द्धं लङ्कास्थै राक्षसैर्ध्रुवम्॥19॥ रावणो हन्तुमुद्युक्तो विभीषणनिवारितः। दीपयामास लाङ्गूलं दीप्तपुच्छः स मारुतिः॥20॥ दग्ध्वा लङ्कां राक्षसाश्च दृष्ट्वा सीतां प्रणम्य ताम। समुद्रपारमागम्य दृष्टा सीतेति चाब्रवीत्॥21॥ अङ्गदादीनङ्गदाद्यैः पीत्वा मधुवने मधु। जित्वा दधिमुखादींश्च दृष्ट्वा रामञ्च तेऽब्रुवन्॥22॥ दृष्टा सीतेति रामोऽपि हृष्टः पप्रच्छ मारुतिम्। कथं दृष्टा त्वया सीता किमुवाच च माम्प्रति॥23॥ सीताकथामृतेनैव सिञ्च मां कामवह्निगम्। हनूमानब्रवीद्रामं लङ्घयित्वाऽब्धिमागतः॥24॥ सीतां दृष्ट्वा पुरीं दग्ध्वा सीतामणिं गृहाण वै। हत्वा त्वं रावणं सीतां प्राप्स्यसे राम मा शुचः॥25॥ गृहीत्वा तं मणिं रामो रुरोद विरहातुरः। मणिं दृष्ट्वा जानकी मे दृष्टा सीता नयस्व माम्॥26॥ तया विना न जीवामि सुग्रीवाद्यैः प्रबोधितः। समुद्रतीरं गतवान् तत्र रामं विभीषणः॥27॥ गतस्तिरस्कृतो भ्रात्रा रावणेन दुरात्मना। रामाय देहि सीतां त्वमित्युक्तेनासहायवान्॥28॥ रामो विभीषणं मित्रं लङ्कैश्वर्येऽभ्यषेचयत्। समुद्रं प्रार्थयन्मार्गं यदा नायात्तदा शरैः॥29॥ भेदयामास रामञ्च उवाचाब्धिः समागतः। नलेन सेतुं बद्ध्वाब्धौ लङ्कां व्रज गभीरकः॥30॥ अहं त्वया कृतः पूर्वं रामोऽपि नलसेतुना। कृतेन तरुशैलाद्यैर्गतः पारं महोदधेः॥ वानरैः स सुवेलस्थः सह लङ्कां ददर्श वै॥31॥ इत्यादि महापुराणे आग्नेये रामायणे सुन्दरकाण्डवर्णनं नाम नवमोऽध्यायः॥9॥ ------- दशमोऽध्यायः श्रीरामावतारवर्णनम्। नारद उवाच रामोक्तञ्चाङ्गदो गत्वा रावणं प्राह जानकी। दीयतां राघवायाशु अन्यथा त्वं मरिष्यसि॥1॥ रावणो हन्तुमुद्युक्तः सङ्ग्रामोद्धतराक्षसः। रामायाह दशग्रीवो युद्धमेकं तु मन्यते॥2॥ रामो युद्धाय तच्छ्रुत्वा लङ्कां सकपिराययौ। वानरो हनुमान् मैन्दो द्विविदो जाम्बवान्नलः॥3॥ नीलस्तारोऽङ्गदो धूम्रः सुषेणः केसरी गयः। पनसो विनतो रम्भः शरभः कथनो बली॥4॥ गवाक्षो दधिवक्त्रश्च गवयो गन्धमादनः। एते चान्ये च सुग्रीव एतैर्युक्तो ह्यसङ्ख्यकैः॥5॥ रक्षसां वानराणाञ्च युद्धं सङ्कुलमाबभौ। राक्षसा वानराञ्जघ्नुः शरशक्तिगदादिभिः॥6॥ वानरा राक्षसाञ्जघ्नुर्नखदन्तशिलादिभिः। हस्त्यश्वरथपादातं राक्षसानां बलं हतम्॥7॥ हनूमान् गिरिशृङ्गेण धूम्राक्षमवधीद्रिपुम्। अकम्पनं प्रहस्तञ्च युध्यन्तं नील आवधीत्॥8॥ इन्द्रजिच्छरबन्धाच्च विमुक्तौ रामलक्ष्मणौ। तार्क्ष्यसन्दर्शनाद् बाणैर्जघ्नतू राक्षसं बलम्॥9॥ रामः शरैर्जर्जरितं रावणञ्चाकरोद्रणे। रावणः कुम्भकर्णञ्च बोधयामास दुःखितः॥10॥ कुम्भकर्णः प्रबुद्धोऽथ पीत्वा घटसहस्रकम्। मद्यस्य महिषादीनां भक्षयित्वाह रावणम्॥11॥ सीताया हरणं पापं कृतन्त्वं हि गुरुर्यतः। अतो गच्छामि युद्धाय रामं हन्मि सवानरम्॥12॥ इत्युक्त्वा वानरान् सर्वान् कुम्भकर्णो ममर्द्द ह। गृहीतस्तेन सुग्रीवः कर्णनासं चकर्त्त सः॥13॥ कर्णनासाविहीनोऽसौ भक्षयामास वानरान्। रामोऽथ कुम्भकर्णस्य बाहू चिच्छेद सायकैः॥14॥ ततः पादौ ततश्छित्त्वा शिरो भूमौ व्यपातयत्। अथ कुम्भो निकुम्भश्च मकराक्षश्च राक्षसः॥15॥ महोदरो महापार्श्वो मत्त उन्मत्तराक्षसः। प्रघसो भासकर्णश्च विरूपाक्षश्च संयुगे॥16॥ देवान्तको नरान्तश्च त्रिशिराश्चातिकायकः। रामेण लक्ष्मणेनैते वानरैः सविभीषणैः॥17॥ युध्यमानास्तथा ह्यन्ये राक्षसा भुवि पातिताः। इन्द्रजिन्मायया युध्यन् रामादीन् सम्बबन्ध ह॥18॥ वरदत्तैर्नागबाणैरोषध्या तौ विशल्यकौ। विशल्ययाव्रणौ कृत्वा मारुत्यानीतपर्वते॥19॥ हनूमान् धारयामास तत्रागं यत्र संस्थितः। निकुम्भिलायां होमादिं कुर्वन्तं तं हि लक्ष्मणः॥20॥ शरैरिन्द्रजितं वीरं युद्धे तं तु व्यशातयत्। रावणः शोकसन्तप्तः सीतां हन्तुं समुद्यतः॥21॥ अविन्ध्यवारितो राजा रथस्यः सबलो ययौ। इन्द्रोक्तो मातली रामं रथस्थं प्रचकार तम्॥22॥ रामरावणयोर्युद्धं रामरावणयोरिव। रावणो वानरान् हन्ति मारुत्याद्याश्च रावणम्॥23॥ रामः शस्त्रैस्तमस्त्रैश्च ववर्ष जलदो यथा। तस्य ध्वजं स चिच्छेद रथमश्वांश्च सारथिम्॥24॥ धनुर्बाहूञ्छिरांस्येव उत्तिष्ठन्ति शिरांसि हि। पैतामहेन हृदयं भित्त्वा रामेण रावणः॥25॥ भूतले पातितः सर्वै राक्षसै रुरुदुः स्त्रियः। आश्वास्य तञ्च संस्कृत्य रामाज्ञप्तो विभीषणः॥26॥ हनूमतानयद्रामः सीतां शुद्धां गृहीतवान्। रामो वह्नौ प्रविष्टान्तां शुद्धामिन्द्रादिभिः स्तुतः॥27॥ ब्रह्मणा दशरथेन त्वं विष्णू राक्षसमर्द्दनः। इन्द्रोऽर्च्चितोऽमृतवृष्ट्या जीवयामास वानरान्॥28॥ रामेण पूजिता जग्मुर्युद्धं दृष्ट्वा दिवञ्च ते। रामो विभीषणायादाल्लङ्कामभ्यर्च्य वानरान्॥29॥ ससीतः पुष्पके स्थित्वा गतमार्गेण वै गतः। दर्शयन् वनदुर्गाणि सीतायै हृष्टमानसः॥30॥ भरद्वाजं नमस्कृत्य नन्दिग्रामं समागतः। भरतेन नतश्चागादयोध्यान्तत्र संस्थितः॥31॥ वसिष्ठादीन्नमस्कृत्य कौशल्याञ्चैव केकयीम्। सुमित्रां प्राप्तराज्योऽथ द्विजादीन् सोऽभ्यपूजयत्॥32॥ वासुदेवं स्वमात्मानमश्वमेधैरथायजत्। सर्वदानानि स ददौ पालयामास स प्रजाः॥33॥ पुत्रवद्धर्म्मकामादीन् दुष्टनिग्रहणे रतः। सर्वधर्म्मपरो लोकः सर्वसस्या च मेदिनी॥ नाकालमरणञ्चासीद्रामे राज्यं प्रशासति॥34॥ इत्यादि महापुराणे आग्नेये रामायणे युद्धकाण्डवर्णनं नाम दशमोऽध्यायः॥10॥ ------ एकादशोऽध्यायः श्रीरामावतारकथनम्। नारद उवाच राज्यस्थं राघवं जग्मुरगस्त्याद्याः सुपूजिताः। धन्यस्त्वं विजयी यस्मादिन्द्रजिद्विनिपातितः॥1॥ ब्रह्मात्मजः पुलस्त्योभूद् विश्रवास्तस्य नैकषी। पुष्पोत्कटाभूत् प्रथमा तत्पुत्रोभूद्धनेश्वरः॥2॥ नैकष्यां रावणो जज्ञे विंशद्बाहुर्द्दशाननः। तपसा ब्रह्मदत्तेन वरेण जितदैवतः॥3॥ कुम्भकर्णः सनिद्रोऽभूद्धर्म्मिष्ठोऽभूद्विभीषणः। स्वसा शूर्पणखा तेषां रावणान्मेघनादकः॥4॥ इन्द्रं जित्वेन्द्रजिच्चाभूद्रावणादधिको बली। हतस्त्वया लक्ष्मणेन देवादेः क्षेममिच्छता॥5॥ इत्युक्त्वा ते गता विप्रा अगस्त्याद्या नमस्कृताः। देवप्रार्थितरामोक्तः शत्रुघ्नो लवणार्द्दनः॥6॥ अभूत् पूर्म्मथुरा काचिद् रामोक्तो भरतोऽवधीत्। कोटित्रयञ्च शैलूषपुत्राणां निशितैः शरैः॥7॥ शैलूषं दुष्टगन्धर्वं सिन्धुतीरनिवासिनम्। तक्षञ्च पुष्करं पुत्रं स्थापयित्वाथ देशयोः॥8॥ भरतोगात्सशत्रुघ्नो राघवं पूजयन् स्थितः। रामो दुष्टान्निहत्याजौ शिष्टान् सम्पाल्य मानवः॥9॥ पुत्रौ कुशलवौ जातौ वाल्मीकेराश्रमे वरौ। लोकापवादात्त्यक्तायां ज्ञातौ सुचरितश्रवात्॥10॥ राज्येभिषिच्य ब्रह्माहमस्मीति ध्यानतत्परः। दशवर्षसहस्राणि दशवर्षशतानि च॥11॥ राज्यं कृत्वा क्रतून् कृत्वा स्वर्गं देवार्च्चितो ययौ। सपौरः सानुजः सीतापुत्रो जनपदान्वितः॥ अग्निरुवाच वाल्मीकिर्नारदाच्छ्रुत्वा रामायणमकारयत्। सविस्तरं यदेतच्च शृणुयात्स दिवं व्रजेत्॥ इत्यादि महापुराणे आग्नेये रामायणे उत्तरकाण्डवर्णनं नाम एकादशोऽध्यायः॥11॥ ----- द्वादशोऽध्यायः श्रीहरिवंशवर्णनम्। अग्निरुवाच हरिवंशम्प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः। ब्रह्मणोऽत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः॥1॥ तस्मादायुरभूत्तस्मान्नहुषोऽतो ययातिकः। यदुञ्च तुर्वसुन्तस्माद्देवयानी व्यजायत॥2॥ द्रुह्यञ्चानुञ्च पूरुञ्च शर्म्मिष्ठा वार्षपर्वणी। यदोः कुले यादवाश्च वसुदेवस्तदुत्तमः॥3॥ भुवो भारावतारार्थं देवक्यां वसुदेवतः। हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया॥4॥ विष्णुप्रयुक्तया नीता देवकीजठरं पुरा। अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः॥5॥ सङ्क्रामितोऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः। कृष्णाष्टम्याञ्च नभसि अर्द्धरात्रे चतुर्भुजः॥6॥ देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः। वसुदेवः कंसभयाद्यशोदाशयनेऽनयत्॥7॥ यशोदाबालिकां गृह्य देवकीशयनेऽनयत्। कंसो बालध्वनिं श्रुत्वा ताञ्चिक्षेप शिलातले॥8॥ वारितोऽपि स देवक्या मृत्युर्गर्भोष्टमो मम। श्रुत्वाऽशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः॥9॥ समर्पितास्तु देवक्या विवाहसमयेरिताः। सा क्षिप्ता बालिका कंसमाकाशस्थाब्रवीदिदम्॥10॥ किं मया क्षिप्तया कंस जातो यस्त्वां वधिष्यति। सर्वस्वभूतो देवानां भूभारहरणाय सः॥11॥ इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता। आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि॥12॥ भद्रा क्षेम्या क्षेमकरी नैकबाहुर्नमामि ताम्। त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात्॥13॥ कंसोपि पूतनादींश्च प्रैषयद् बालनाशने। यशोदापतिनन्दाय वसुदेवेन चार्पितौ॥14॥ रक्षणाय च कंसादेर्भीतेनैव हि गोकुले। रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह॥15॥ सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः। कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया॥16॥ यमलार्जुनमध्येऽगाद् भग्नौ च यमलार्जुनौ। परिवृत्तश्च शकटः पादक्षेपात् स्तनार्थिना॥17॥ पूतना स्तनपानेन सा हता हन्तुमुद्यता। वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात्॥18॥ जित्वा निःसार्य चाब्धिस्थञ्चकार बलसंस्तुतः। क्षेमं तालवनं चक्रे हत्वा धेनुकगर्द्दभम्॥19॥ अरिष्टवृषभं हत्वा केशिनं हयरूपिणम्। शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः॥20॥ पर्वतं धारयित्वा च शक्राद् वृष्टिर्निवारिता। नमस्कृतो महेन्द्रेण गोविन्दोऽथार्जुनोर्पितः॥21॥ इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः। रथस्थो मथुराञ्चागात् कंसोक्ताक्रूरसंस्तुतः॥22॥ गोपीभिरनुरक्ताभिः क्रीडिताभिर्निरीक्षितः। रजकं चाप्रयच्छन्तं हत्वा वस्त्राणि चाग्रहीत्॥23॥ सह रामेण मालाभृन्मालाकारे वरन्ददौ। दत्तानुलेपनां कुब्जामृजुं चक्रेऽहनद् गजम्॥24॥ मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च। कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकम्॥25॥ चक्रे चाणूरमल्लेन मुष्टिकेन बलोऽकरोत्। चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे॥26॥ मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः। चक्रे यादवराजानमस्तिप्राप्ती च कंसगे॥27॥ जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः। चक्रे स मथुरारोधं यादवैर्युयुधे शरैः॥28॥ रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ। जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकम्॥29॥ पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर्वृतः। भौमं तु नरकं हत्वा तेनानीताश्च कन्यकाः॥30॥ देवगन्धर्वयक्षाणां ता उवाह जनार्द्दनः। षोडशस्त्रीसहस्राणि रुक्मिण्याद्यास्तथाष्ट च॥31॥ सत्यभामासमायुक्तो गरुडे नरकार्दनः। मणिशैलं सरत्नश्च इन्द्रं जित्वा हरिर्दिवि॥32॥ पारिजातं समानीय सत्यभामागृहेऽकरोत्। सान्दीपनेश्च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ॥33॥ जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः। अवधीत् कालयवनं मुचुकुन्देन पूजितः॥34॥ वसुदेवं देवकीञ्च भक्तविप्रांश्च सोर्च्चयत्। रेवत्यां बलभद्राच्च जज्ञाते निशठोन्मुकौ॥35॥ कृष्णात् साम्बो जाम्बवत्यामन्यास्वन्येऽभवन् सुताः। प्रद्युम्नोऽभूच्च रुक्मिण्यां षष्ठेऽह्नि स हृतो बलात्॥36॥ शम्बरेणाम्बुधौ क्षिप्तो मत्स्यो जग्राह धीवरः। तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः॥37॥ मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात्। पुपोष सा तं चोवाच रतिस्तेऽहं पतिर्मम॥38॥ कामस्त्वं शम्भुनानङ्गः कृतोऽहं शम्बरेण च। हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि॥39॥ तच्छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया। मायावत्या ययौ कृष्णं कृष्णो हृष्टोऽथ रुक्मिणी॥40॥ प्रद्युम्नादनिरुद्धोभूदुषापतिरुदारधीः। बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरम्॥41॥ तपसा शिवपुत्रोऽभूद् मयूरध्वजपाततः। युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवोभ्यधात्॥42॥ शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ। तामाह गौरी भर्त्ता ते निशि सुप्तेति दर्शनात्॥43॥ वैशाखमासद्वादश्यां पुंसो भर्त्ता भविष्यति। गौर्य्युक्ता हर्षिता चोषा गृहे सुप्ता ददर्श तम्॥44॥ आत्मना सङ्गतं ज्ञात्वा तत्सख्या चित्रलेखया। लिखिताद्वै चित्रपटादनिरुद्धं समानयत्॥45॥ कृष्णपौत्रं द्वारकातो दुहिता बाणमन्त्रिणः। कुम्भाण्डस्यानिरुद्धोगाद्रराम ह्युषया सह॥46॥ बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः। अनिरुद्धस्य बाणेन युद्धमासीत्सुदारुणम्॥47॥ श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान्। गरुडस्थोथ जित्वाग्नीञ्ज्वरं माहेश्वरन्तथा॥48॥ हरिशङ्करयोर्युद्धं बभूवाथ शराशरि। नन्दिविनायकस्कन्दमुखास्तार्क्ष्यादिभिर्जिताः॥49॥ जृम्भिते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना। छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम्॥50॥ विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम्। त्वया यदभयं दत्तं बाणस्यास्य मया च तत्॥51॥ आवयोर्नास्ति भेदो वै भेदी नरकमाप्नुयात्। शिवाद्यैः पूजितो विष्णुः सोनिरुद्ध उषादियुक्॥52॥ द्वारकान्तु गतो रेमे उग्रसेनादियादवैः। अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित्॥53॥ बलभद्रः प्रलम्बघ्नो यमुनाकर्षणोऽभवत्। द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः॥54॥ हरी रेमेनेकमूर्त्ती रुक्मिण्यादिभिरीश्वरः। पुत्रानुत्पादयामास त्वसङ्ख्यातान् स यादवान्॥ हरिवंशं पठेद् यः स प्राप्तकामो हरिं व्रजेत्॥55॥ इत्यादि महापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशोऽध्यायः॥12॥ ----- त्रयोदशोऽध्यायः कुरुपाण्डवोत्पत्त्यादिकथनम्। अग्निरुवाच भारतं सम्प्रवक्ष्यामि कृष्णमाहात्म्यलक्षणम्। भूभारमहरद्विष्णुर्निमित्तीकृत्य पाण्डवान्॥1॥ विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः। सोमः सोमाद् बुधस्तस्मादैल आसीत् पुरूरवाः॥2॥ तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः। ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः॥3॥ तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ। चित्राङ्गदो विचित्रश्च सत्यवत्याञ्च शान्तनोः॥4॥ स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः। अपालयत् भ्रातृराज्यं बालश्चित्राङ्गदो हतः॥5॥ चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका। अम्बालिका च भीष्मेण आनीते विजितारिणा॥6॥ भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः। सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत्॥7॥ धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः। गान्धार्य्यां धृतराष्ट्राच्च दुर्योधनमुखं शतम्॥8॥ शतशृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः। ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः॥9॥ वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः। नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः॥10॥ कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः। कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव ह॥11॥ दुर्योधनो जतुगृहे पाण्डवानदहत् कुधीः। दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः॥12॥ ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने। मुनिवेषाः स्थिताः सर्वे निहत्य बकराक्षसम्॥13॥ ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयंवरे। सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः॥14॥ अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः। गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम्॥15॥ सारथिञ्चार्जुनः सङ्ख्ये कृष्णमक्षय्यसायकान्। ब्रह्मास्त्रादींस्तथा द्रोणात्सर्वे शस्त्रविशारदाः॥16॥ कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत्। इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः॥17॥ जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः। बहुस्वर्णं राजसूयं न सेहै तं सुयोधनः॥18॥ भ्रात्रा दुःशासनेनोक्तः कर्णेन प्राप्तभूतिना। द्यूतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम्॥19॥ अजयत्तस्य राज्यञ्च सभास्थो माययाहसत्। जितो युधिष्ठिरो भ्रातृयुक्तश्चारण्यकं ययौ॥20॥ वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत्। अष्टाशीतिसहस्राणि भोजयन् पूर्ववद् द्विजान्॥21॥ सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम्। कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत्॥22॥ बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा। अन्यनाम्ना भीमसेनः कीचकञ्चावधीन्निशि॥23॥ द्रौपदीं हर्त्तुकामं तमर्जुनश्चाजयत् कुरून्। कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ॥24॥ सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत्। अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम्॥25॥ सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः। कृष्णो दूतोऽब्रवीद् गत्वा दुर्योधनममर्षणम्॥26॥ एकादशाक्षौहिणीशं नृपं दुर्योधनं तदा। युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा॥27॥ युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः। भूसूच्यग्रं न दास्यामि योत्स्ये सङ्ग्रहणोद्यतः॥28॥ विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः। प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम्॥29॥ इत्यादि महापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशोऽध्यायः॥13॥ ---- चतुर्दशोऽध्यायः कुरुपाण्डवसङ्ग्रामवर्णनम्। अग्निरुवाच यौधिष्ठिरी दौर्योधनी कुरुक्षेत्रं ययौ चमूः। भीष्मद्रोणादिकान् दृष्ट्वा नायुध्यत गुरूनिति॥1॥ पार्थं ह्युवाच भगवान्नशोच्या भीष्ममुख्यकाः। शरीराणि विनाशीनि न शरीरी विनश्यति॥2॥ अयमात्मा परं ब्रह्म अहं ब्रह्मास्मि विद्धि तम्। सिद्ध्यसिद्ध्योः समो योगी राजधर्म्मं प्रपालय॥3॥ कृष्णोक्तोथार्जुनोऽयुध्यद्रथस्थो वाद्यशब्दवान्। भीष्मः सेनापतिरभूदादौ दौर्योधने बले॥4॥ पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह। धार्त्तराष्ट्राः पाण्डवांश्च जघ्नुर्युद्धे सभीष्मकाः॥5॥ धार्त्तराष्ट्रान् शिखण्ड्याद्याः पाण्डवा जघ्नुराहवे। देवासुरसमं युद्धं कुरुपाण्डवसेनयोः॥6॥ बभूव स्वःस्थदेवानां पश्यतां प्रीतिवर्द्धनम्। भीष्मास्त्रैः पाण्डवं सैन्यं दशाहोभिर्न्यपातयत्॥7॥ दशमे ह्यर्जुनो बाणैर्भीष्मं वीरं ववर्ष ह। शिखण्डी द्रुपदोक्तोऽस्त्रैर्ववर्ष जलदो यथा॥8॥ हस्त्यश्वरथपादातमन्योन्यास्त्रनिपातितम्। भीष्मः स्वच्छन्दमृत्युश्च युद्धमार्गं प्रदर्श्य च॥9॥ वसूक्तो वसुलोकाय शरशय्यागतः स्थितः। उत्तरायणमीक्षंश्च ध्यायन् विष्णुंस्तुवन् स्थितः॥10॥ दुर्योधने तु शोकार्त्ते द्रोणः सेनापतिस्त्वभूत्। पाण्डवे हर्षिते सैन्ये धृष्टद्युम्नश्चमूपतिः॥11॥ तयोर्युद्धं बभूवोग्रं यमराष्ट्रविवर्धनम्। विराटद्रुपदाद्याश्च निमग्ना द्रोणसागरे॥12॥ दौर्योधनी महासेना हस्त्यश्वरथपत्तिनी। धृष्टद्युम्नाधिपतिता द्रोणः काल इवाबभौ॥13॥ हतोश्वत्थामा चेत्युक्ते द्रोणः शस्त्राणि चात्यजत्। धृष्टद्युम्नशराक्रान्तः पतितः स महीतले॥14॥ पञ्चमेऽहनि दुर्द्धर्षः सर्वक्षत्रं प्रमथ्य च। दुर्योधने तु शोकार्ते कर्णः सेनापतिस्त्वभूत्॥15॥ अर्जुनः पाण्डवानाञ्च तयोर्युद्धं बभूव ह। शस्त्राशस्त्रि महारौद्रं देवासुररणोपमम्॥16॥ कर्णार्जुनाख्ये सङ्ग्रामे कर्णोऽरीनवधीच्छरैः। द्वितीयेऽहनि कर्णस्तु अर्जुनेन निपातितः॥17॥ शल्यो दिनार्द्धं युयुधे ह्यवधीत्तं युधिष्ठिरः। युयुधे भीमसेनेन हतसैन्यः सुयोधनः॥18॥ बहून् हत्वा नरादींश्च भीमसेनमथाद्रवत्। गदया प्रहरन्तं तु भीमस्तन्तु न्यपातयत्॥19॥ गदयान्यानुजांस्तस्य तस्मिन्नष्टादशेऽहनि। रात्रौ सुषुप्तञ्च बलं पाण्डवानां न्यपातयत्॥20॥ अक्षौहिणीप्रमाणन्तु अश्वत्थामा महाबलः। द्रौपदेयान् सपञ्चालान् धृष्टद्युम्नञ्च सोऽवधीत्॥21॥ पुत्रहीनां द्रौपदीं तां रुदन्तीमर्जुनस्ततः। शिरोमणिं तु जग्राह ऐषिकास्त्रेण तस्य च॥22॥ अश्वत्थामास्त्रनिर्द्दग्धं जीवयामास वै हरिः। उत्तरायास्ततो गर्भं स परीक्षिदभून्नृपः॥23॥ कृतवर्म्मा कृपो द्रौणिस्त्रयो मुक्तास्ततो रणात्। पाण्डवाः सात्यकिः कृष्णः सप्त मुक्ता न चापरे॥24॥ स्त्रियश्चार्त्ताः समाश्वास्य भीमाद्यैः स युधिष्ठिरः। संस्कृत्य प्रहतान् वीरान् दत्तोदकधनादिकः॥25॥ भीष्माच्छान्तनवाच्छ्रुत्वा धर्म्मान् सर्वांश्च शान्तिदान्। राजधर्म्मान्मोक्षधर्मान्दानधर्म्मान् नृपोऽभवत्॥26॥ अश्वमेधे ददौ दानं ब्राह्मणेभ्योऽरिमर्द्दनः। श्रुत्वार्जुनान्मौसलेयं यादवानाञ्च सङ्क्षयम्॥ राज्ये परीक्षितं स्थाप्य सानुजः स्वर्गमाप्तवान्॥27॥ इत्यादि महापुराणे आग्नेये महाभारतवर्णनं नाम चतुर्दशोऽध्यायः॥14॥ ----- पञ्चदशोऽध्यायः पाण्डवचरितवर्णनम्। अग्निरुवाच युधिष्ठिरे तु राज्यस्थे आश्रमादाश्रमान्तरम्। धृतराष्ट्रो वनमगाद् गान्धारी च पृथा द्विज॥1॥ विदुरस्त्वग्निना दग्धो वनजेन दिवङ्गतः। एवं विष्णुर्भुवो भारमहरद्दानवादिकम्॥2॥ धर्म्मायाधर्म्मनाशाय निमित्तीकृत्य पाण्डवान्। स विप्रशापव्याजेन मुषलेनाहरत् कुलम्॥3॥ यादवानां भारकरं वज्रं राज्येभ्यषेचयत्। देवादेशात् प्रभासे स देहं त्यक्त्वा स्वयं हरिः॥4॥ इन्द्रलोके ब्रह्मलोके पूज्यते स्वर्गवासिभिः। बलभद्रोनन्तमूर्त्तिः पातालस्वर्गमीयिवान्॥5॥ अविनाशी हरिर्देवो ध्यानिभिर्द्ध्येय एव सः। विना तं द्वारकास्थानं प्लावयामास सागरः॥6॥ संस्कृत्य यादवान् पार्थो दत्तोदकधनादिकः। स्त्रियोष्टावक्रशापेन भार्य्या विष्णोश्च याः स्थिताः॥7॥ पुनस्तच्छापतो नीता गोपालैर्लगुडायुधैः। अर्जुनं हि तिरस्कृत्य पार्थः शोकञ्चकार ह॥8॥ व्यासेनाश्वासितो मेने बलं मे कृष्णसन्निधौ। हस्तिनापुरमागत्य पार्थः सर्वं न्यवेदयत्॥9॥ युधिष्ठिराय स भ्रात्रे पालकाय नृणान्तदा। तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः॥10॥ विना कृष्णेन तन्नष्टं दानञ्चाश्रोत्रिये यथा। तच्छ्रुत्वा धर्म्मराजस्तु राज्ये स्थाप्य परीक्षितम्॥11॥ प्रस्थानं प्रस्थितो धीमान् द्रौपद्या भ्रातृभिः सह। संसारानित्यतां ज्ञात्वा जपन्नष्टशतं हरेः॥12॥ महापथे तु पतिता द्रौपदी सहदेवकः। नकुलः फाल्गुनो भीमो राजा शोकपरायणः॥13॥ इन्द्रानीतरथारूढः सानुजः स्वर्गमाप्तवान्। दृष्ट्वा दुर्योधनादींश्च वासुदेवं च हर्षितः॥ एतत्ते भारतं प्रोक्तं यः पठेत्स दिवं व्रजेत्॥14॥ इत्यादि महापुराणे आग्नेये महाभारतवर्णनं नाम पञ्चदशोऽध्यायः॥15॥ ------ षोडशोऽध्यायः बुद्धाद्यवतारकथनम्। अग्निरुवाच वक्ष्ये बुद्धावतारञ्च पठतः शृण्वतोर्थदम्। पुरा देवासुरे युद्धे देत्यैर्द्देवाः पराजिताः॥1॥ रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम्। मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत्॥2॥ मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम्। ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः॥3॥ आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान्। एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः॥4॥ नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि। सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः॥5॥ दस्यवः शीलहीनाश्च वेदो वाजसनेयकः। दश पञ्च च शाखा वै प्रमाणेन भविष्यति॥6॥ धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा। मानुषान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः॥7॥ कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः। उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः॥8॥ स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम्। आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि॥9॥ कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति। ततः कृतयुगन्नाम पुरावत् सम्भविष्यति॥10॥ वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम। एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च॥11॥ अवतारा असङ्ख्याता अतीतानागतादयः। विष्णोर्द्दशावताराख्यान् यः पठेत् शृणुयान्नरः॥12॥ सोऽवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात्। धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरिः॥ अवतीर्णश्च स जगतः सर्गादेः कारणं हरिः॥13॥ इत्यादि महापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः॥16॥ ---- सप्तदशोऽध्यायः सृष्टिविषयकवर्णनम्। अग्निरुवाच जगत्सर्गादिकां क्रीडां विष्णोर्वक्ष्येधुना शृणु। स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः॥1॥ ब्रह्माव्यक्तं सदाग्रेऽभूत् न खं रात्रिदिनादिकम्। प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः॥2॥ सर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत्। वैकारिकस्तैजसश्च भूतादिश्चैव तामसः॥3॥ अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः। स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः॥4॥ रसमात्रा आप इतो गन्धमात्रा मही स्मृता। अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च॥5॥ वैकारिका दश देवा मन एकादशेन्द्रियम्। ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः॥6॥ अप एव ससर्जादौ तासु वीर्यमवासृजत्। आपो नारा इति प्रोक्ता आपो वै नरसूनवः॥7॥ अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः। हिरण्यवर्णमभवत् तदण्डमुदकेशयम्॥8॥ तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम्। हिरण्यगर्भो भगवानुषित्वा परिवत्सरम्॥9॥ तदण्डमकरोद् द्वैधन्दिवं भुवमथापि च। तयोः शकलयोर्म्मध्ये आकाशमसृजत् प्रभुः॥10॥ अप्सु पारिप्लवां पृथ्वीं दिशश्च दशधा दधे। तत्र कालं मनोवाचं कामं क्रोधमयो रतिम्॥11॥ ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः। विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च॥12॥ वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः। ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये॥13॥ साध्यास्तैरयजन्देवान् भूतमुच्चावचं भुजात्। सनत्कुमारं रुद्रञ्च ससर्ज्ज क्रोधसम्भवम्॥14॥ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्। वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः॥15॥ सप्तैते जनयन्ति स्म प्रजा रुद्रश्च सत्तम। द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत्॥ अर्द्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः॥16॥ इत्यादि महापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशोऽध्यायः॥17॥ ----- अष्टादशोऽध्यायः स्वायम्भुववंशवर्णनम्। अग्निरुवाच प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ। अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्॥1॥ काम्यां कर्द्दमभार्यातः सम्राट् कुक्षिर्विराट् प्रभुः। सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः॥2॥ सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये। ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने॥3॥ तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्। श्लोकं पपाठ ह्युशना वृद्धिं दृष्ट्वा स तस्य च॥4॥ अहोऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम्। यमद्य पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः॥5॥ तस्मात् शिष्टिञ्च भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत। शिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्मषान्॥6॥ रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम्। रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्॥7॥ अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम्। मनोरजायन्त दश नड्वलायां सुतोत्तमाः॥8॥ ऊरूः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः। अग्निष्टुरतिरात्रश्च सुद्युम्नश्चाभिमन्युकः॥9॥ ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान्। अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम्॥10॥ अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत्। अरक्षकः पापरतः स हतो मुनिभिः कुशैः॥11॥ प्रजार्थमृषयोथास्य ममन्थुर्द्दक्षिणं करम्। वेणस्य मथिते पाणौ सम्बभूव पृथुर्न्नृपः॥12॥ तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः। करिष्यति महातेजा यशश्च प्राप्स्यते महत्॥13॥ स धन्वी कवची जातस्तेजसा निर्द्दहन्निव। पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षत्रपूर्वजः॥14॥ राजसूयाभिषिक्तानामाद्यः स पृथिवीपतिः। तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ॥15॥ तत्स्तोत्रञ्चक्रतुर्व्वीरौ राजाभूज्जनरञ्जनात्। दुग्धा गौस्तेन सस्यार्थं प्रजानां जीवनाय च॥16॥ सह देवैर्मुनिगणैर्गन्धर्वैः साप्सरोगणैः। पितृभिर्द्दानवैः सर्पैर्वीरुद्भिः पर्वतैर्जनैः॥17॥ तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा। प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत्॥18॥ पृथोः पुत्रौ तु धर्म्मज्ञौ जज्ञातेऽन्तर्द्धिपालिनौ। शिखण्डिनी हविर्द्धानमन्तर्द्धानात् व्यजायत॥19॥ हविर्द्धानात् षडाग्नेयी धिषणा अजनयत् सुतान्। प्राचीनबर्हिषं शुक्रं गयं कृष्णं व्रजाजिनौ॥20॥ प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः। प्राचीनबर्हिर्भगवान् महानासीत्प्रजापतिः॥21॥ सवर्णाऽधत्त सामुद्री दश प्राचीनबर्हिषः। सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः॥22॥ अपृथग्धर्म्मचरणास्तेतप्यन्त महत्तपः। दशवर्षसहस्राणि समुद्रसलिलेशयाः॥23॥ प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश्च निर्गताः। भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश्च ते॥24॥ मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम्। उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन्॥25॥ कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम्। तपस्विनो मुनेः कण्डोः प्रम्लोचायां ममैव च॥26॥ भविष्यं जानता सृष्टा भार्या वोऽस्तु कुलङ्करी। अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्द्धयिष्यति॥27॥ प्रचेतसस्तां जगृहुर्द्दक्षोस्याञ्च ततोऽभवत्। अचरांश्च चरांश्चैव द्विपदोथ चतुष्पदः॥28॥ स सृष्ट्वा मनसा दक्षः पश्चादसृजत स्त्रियः। ददौ स दश धर्म्माय कश्यपाय त्रयोदश॥29॥ सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने। द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्॥30॥ तासु देवाश्च नागाद्या मैथुनान्मनसा पुरा। धर्म्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः॥31॥ विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत। मरुत्त्वत्या मरुत्त्वन्तो वसोस्तु वसवोऽभवन्॥32॥ भानोस्तु भानवः पुत्रा मुहूर्त्तास्तु मुहूर्त्तजाः। सम्बाया धर्मतो घोषो नागवीथी च यामिजा॥33॥ पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत। सङ्कल्पायास्तु सङ्कल्पा इन्दोर्न्नक्षत्रतः सुताः॥34॥ आपो ध्रुवञ्च सोमञ्च धरश्चैवानिलोनलः। प्रत्यूषश्च प्रभासश्च वसवोष्टौ च नामतः॥35॥ आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस्तथा। ध्रुवस्य कालो लोकान्तो वर्च्चाः सोमस्य वै सुतः॥36॥ धरस्य पुत्रो द्रविणो हुतहव्यवहस्तथा। मनोहरायाः शिशिरः प्राणोथ रमणस्तथा॥36॥ पुरोजवोनिलस्यासीदविज्ञातोऽनलस्य च। अग्निपुत्रः कुमारश्च शरस्तम्बे व्यजायत॥37॥ तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठतः। कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः॥39॥ प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभासतः। कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्द्धकिः॥40॥ मनुष्याश्चोपजीवन्ति शिल्पं वै भूषणादिकम्। सुरभी कश्यपाद्रुद्रानेकादश विजज्ञुषी॥41॥ महादेवप्रसादेन तपसा भाविता सती। अजैकपादहिर्ब्रुध्नस्त्वष्टा रुद्राश्च सत्तम॥42॥ त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः। हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः॥43॥ वृषाकपिश्च शम्भुश्च कपर्द्दी रैवतस्तथा। मृगव्याधश्च सर्पश्च कपाली दश चैककः॥ रुद्राणां च शतं लक्षं यैर्व्याप्तं सचराचरम्॥44॥ इत्यदि महापुराणे आग्नेये जगत्सर्गवर्णनं नाम अष्टादशोऽध्यायः॥18॥ ------- ऊनविंशतितमोऽध्यायः कश्यपवंशवर्णनम्। अग्निरुवाच कश्यपस्य वदे सर्गमदित्यादिषु हे मुने। चाक्षुषे तुषिता देवास्तेऽदित्यां कश्यपात्पुनः॥1॥ आसन् विष्णुश्च शक्रश्च त्वष्टा धाता तथार्य्यमा। पूषा विवस्वान् सविता मित्रोऽथ वरुणो भगः॥2॥ अंशुश्च द्वादशादित्या आसन् वैवस्वतेन्तरे। अरिष्टनेमिपत्नीनामपत्यानीह षोडश॥3॥ बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः सुताः। प्रत्यङ्गिरसजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः॥4॥ उदयास्तमने सूर्ये तद्वदेते युगे युगे। हिरण्यकशिपुर्द्दित्यां हिरण्याक्षश्च कश्यपात्॥5॥ सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः। राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः॥6॥ हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः। अनुह्रादश्च ह्रादश्च प्रह्रादश्चातिवैष्णवः॥7॥ संह्रादश्च चतुर्थोऽभूत् ह्रादपुत्रो ह्रदस्तथा। ह्रदस्य पुत्र आयुष्मान् शिबिर्वास्कल एव च॥8॥ विरोचनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात्। बलेः पुत्रशतं त्वासीद्बाणश्रेष्ठं महामुने॥9॥ पुरा कल्पे हि बाणेन प्रसाद्योमापतिं वरः। पार्श्वतो विहरिष्यामीत्येवं प्राप्तश्च ईश्वरात्॥10॥ हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति। द्विमूर्द्धा शङ्कुरार्यश्च शतमासन् दनोः सुताः॥11॥ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता। उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी॥12॥ पुलोमा कालका चैव वैश्वानरसुते उभे। कश्यपस्प तु भार्ये द्वे तयोः पुत्राश्च कोटयः॥13॥ प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले। ताम्रायाः षट् सुताः स्युश्च काकी श्वेनी च भास्यपि॥14॥ गृध्रिका श्रुचि सुग्रीवा ताभ्यः काकादयोऽभवन्। अश्वाश्चोष्ट्राश्च ताम्राया अरुणो गरुडस्तथा॥15॥ विनतायाः सहस्रन्तु सर्पाश्च सुरसाभवाः। काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः॥16॥ दंष्ट्रिणः क्रोधवशगाः धरोत्थाः पक्षिणो जले। सुरभ्यां गोमहिष्यादि धरोत्पन्नास्तृणादयः॥17॥ खसायां यक्षरक्षांसि मुनेरप्सरसोभवन्। अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरम्॥18॥ एषां पुत्रादयोऽसङ्ख्या देवैर्वै दानवा जिताः। दितिर्विनष्टपुत्रा वै तोषयामास कश्यपम्॥19॥ पुत्रमिन्द्रप्रहर्त्तारमिच्छती प्राप कश्यपात्। पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह॥20॥ छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतोऽभवन्। शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः॥21॥ एतत् सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपम्। ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः॥22॥ द्विजौषधीनां चन्द्रश्च अपान्तु वरुणो नृपः। राज्ञां वैश्रवणो राजा सूर्याणां विष्णुरीश्वरः॥23॥ वसूनां पावको राजा मरुतां वासवः प्रभुः। प्रजापतीनां दक्षोथ प्रह्लादो दानवाधिपः॥24॥ पितॄणां च यमो राजा भूतादीनां हरः प्रभुः। हिमवांश्चैव शैलानां नदीनां सागरः प्रभुः॥25॥ गन्धर्वाणां चित्ररथो नागानामथ वासुकिः। सर्पाणां तक्षको राजा गरुडः पक्षिणामथ॥26॥ ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि। मृगाणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः॥27॥ उच्चैःश्रवास्तथाश्वानां सुधन्वा पूर्वपालकः। दक्षिणस्यां शङ्खपदः केतुमान् पालको जले॥ हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः॥28॥ इत्यदि महापुराणे आग्नेये प्रतिसर्गवर्णनं नाम ऊनविंशतितमोऽध्यायः॥19॥ ------ विंशतितमोऽध्यायः सर्गविषयकवर्णनम्। अग्निरुवाच प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः। तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः॥1॥ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः। इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः॥2॥ मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः। तिर्यक्स्रोतास्तु यः प्रोक्तस्तैर्य्यग्योन्यस्ततः स्मृतः॥3॥ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः। ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः॥4॥ अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च यः। पञ्चैते वैकृताः सर्गाः प्राकृताश्च त्रयः स्मृताः॥5॥ प्राकृतो वैकृतश्चैव कौमारो नवमस्तथा। ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः॥6॥ ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे। नित्यो नैमित्तिकः सर्गस्त्रिधा प्रकथितो जनैः॥7॥ प्राकृतो दैनन्दिनीयादान्तरप्रलयादनु। जायते यत्रानुदिनं नित्यसर्गो हि सम्मतः॥8॥ देवौ धाताविधातारौ भृगोः ख्यातिरसूयत। श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये॥9॥ धातुर्विधातुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः। मार्कण्डेयो मृकण्डोश्च जज्ञे वेदशिरास्ततः॥10॥ पौर्णमासश्च सम्भूत्यां मरीचेरभवत् सुतः। स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस्तथा॥11॥ राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत्। सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम्॥12॥ प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत्। क्षमायां पुलहाज्जाताः सहिष्णुः कर्मपादिकाः॥13॥ सन्नत्याञ्च क्रतोरासन् बालखिल्या महौजसः। अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्रिणः॥14॥ ऊर्ज्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः। सवनश्चालघुः शुक्रः सुतपाः सप्त चर्षयः॥15॥ पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत्। अग्निस्वात्ता बर्हिषदोऽनग्नयः साग्नयो ह्यजात्॥16॥ पितृभ्यश्च स्वधायाञ्च मेना वैधारिणी सुते। हिंसा भार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम्॥17॥ कन्या च निकृतिस्ताभ्यां भयन्नरकमेव च। माया च वेदना चैव मिथुनन्त्विदमेतयोः॥18॥ तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम्। वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात्॥19॥ मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे। ब्रह्मणश्च रुदन् जातो रोदनाद्रुद्रनामकः॥20॥ भवं शर्वमथेशानं तथा पशुपतिं द्विज। भीममुग्रं महादेवमुवाच स पितामहः॥21॥ दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती। हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः॥22॥ ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः। स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः॥23॥ इत्यादि महापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमोऽध्यायः॥20॥ -------- एकविंशोऽध्यायः सामान्यपूजाकथनम्। नारद उवाच सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश्च सर्वदान्। समस्तपरिवाराय अच्युताय नमो यजेत्॥1॥ धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा। द्वारश्रियं वास्तुनरं शक्तिं कूर्म्ममनन्तकम्॥2॥ पृथिवीं धर्म्मकं ज्ञानं वैराग्यैश्वर्यमेव च। अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः॥3॥ ऋग्वेदाद्यं कृताद्यञ्च सत्त्वाद्यर्क्कादिमण्डलम्। विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत्॥4॥ प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्त्तिकाम्। दुर्गां गिरङ्गणं क्षेत्रं वासुदेवादिकं यजेत्॥5॥ हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम्। शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत्॥6॥ वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत्। इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम्॥7॥ ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम्। विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत्॥8॥ शिवपूजाथ सामान्या पूर्वं नन्दिनमर्च्चयेत्। महाकालं यजेद्गङ्गां यमुनाञ्च गणादिकम्॥9॥ गिरं श्रियं गुरुं वास्तुं शक्त्यादीन् धर्मकादिकम्। वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी॥10॥ बलविकरिणी चापि बलप्रमथिनी क्रमात्। सर्वभूतदमनी च मदनोन्मादिनी शिवा॥11॥ हां हुं हां शिवमूर्त्तये साङ्गवक्त्रं शिवं यजेत्। हौं शिवाय हामित्यादि हामीशानादिवक्त्रकम्॥12॥ ह्रीं गौरीं गं गणः शक्रमुखाश्चण्डो हृदादिकाः। क्रमात्सूर्य्यार्च्यने मन्त्रा दण्डी पूज्यश्च पिङ्गलः॥13॥ उच्चैःश्रवाश्चारुणश्च प्रभूतं विमलं यजेत्। साराध्योपरमसुखं स्कन्दाद्यं मध्यतो यजेत्॥14॥ दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा। अमोघा विद्युता चैव पूज्याथो सर्वतोमुखी॥15॥ अर्क्कासनं हि हं खं खं सोल्कायेति च मूर्तिकाम्। ह्रां ह्रीं स सूर्य्याय नम आं नमो ह्रदयाय च॥16॥ अर्क्काय शिरसे तद्वदग्नीशासुरवायुगान्। भूर्भुवःस्वरे ज्वालिनि शिखा हुं कवचं स्मृतम्॥17॥ मां नेत्रं वस्तथार्क्कास्त्रं राज्ञी शक्तिश्च निष्कुभा। सोमोऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात्॥18॥ राहुः केतुस्तेजश्चण्डः सङ्क्षेपादथ पूजनम्। आसनं मूर्त्तये मूलं हृदाद्यं परिचारकः॥19॥ विष्ण्वासनं विष्णुमूर्त्ते रां श्रीं श्रीं श्रीधरो हरिः। ह्रीं सर्वमूर्त्तिमन्त्रोऽयमिति त्रैलोक्यमोहनः॥20॥ ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर्द्दीर्घैर्हृदादिकम्। समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा॥21॥ चक्रं गदां क्रमाच्छङ्खं मुसलं खड्गशार्ङ्गकम्। पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया॥22॥ श्रीं श्रीर्महालक्ष्मीस्तार्क्ष्यो गुरुरिन्द्रादयोऽर्च्चनम्। सरस्वत्यासनं मूर्त्तिरों ह्रीं देवी सरस्वती॥23॥ हृदाद्या लक्ष्मीर्म्मेधा च कला तुष्टिश्च पुष्टिका। गौरी प्रभामती दुर्गा गणो गुरुश्च क्षेत्रपः॥24॥ तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै। ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा चतुर्थ्यन्तनमोन्तकाः॥25॥ प्रणवाद्याञ्च नामाद्यमक्षरं बिन्दुसंयुतम्। ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः॥26॥ होमात्तिलघृताद्यैश्च धर्म्मकामार्थमोक्षदाः। पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत्॥27॥ इत्यादि महापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम एकविंशतितमोऽध्यायः॥21॥ ---- द्वाविंशोऽध्यायः स्नानविधिकथनम्। नारद उवाच वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकाम्। गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया॥1॥ निमज्ज्याचम्य विन्यस्य सिंहेन कृतरक्षकः। विधिस्नानं ततः कुर्य्यात् प्राणायामपुरःसरम्॥2॥ हृदि ध्यायन् हरिज्ञानं मन्त्रेणाष्टाक्षरेण हि। त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः॥3॥ वासुदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत्। गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्त्तिना॥4॥ कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत्। विन्यस्य मन्त्रैर्द्विर्म्मार्ज्य पाणिस्थं जलमेव च॥5॥ नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत्। जलं ध्यायन् हरिं पश्चाद्दत्त्वार्घ्यं द्वादशाक्षरम्॥6॥ जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात्। मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि॥7॥ मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत्। न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत्॥8॥ एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत्॥9॥ इत्यादि महापुराणे आग्नेये स्नानविधिकथनं नाम द्वाविंशोऽध्यायः॥22॥ ------- त्रयोविंशोऽध्यायः पूजाविधिकथनम्। नारद उवाच वक्ष्ये पूजाविधिं विप्रा यत् कृत्वा सर्वमाप्नुयात्। प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः॥1॥ प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च। यं बीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम्॥2॥ विशेषयेदशेषन्तु ध्यायेत् कायात्तु कल्मषम्। क्षौं हृत्पङ्कजमध्यस्थं बीजं तेजोनिधिं स्मरन्॥3॥ अधोर्द्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत्। शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः॥4॥ हृत्पद्मव्यापिभिर्द्देहं स्वकमाप्लावयेत्सुधीः। सुषुम्नायोनिमार्गेण सर्वनाडीविसर्प्पिभिः॥5॥ शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकम्। व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकम्॥6॥ मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर्द्विषट्ककैः। हृदयं च शिरश्चैव शिखा वर्म्मास्त्रलोचने॥7॥ उदरं च तथा पृष्ठं बाहूरुजानुपादकम्। मुद्रां दत्त्वा स्मरेद् विष्णुं जप्त्वाष्टशतमर्च्चयेत्॥8॥ वामे तु वर्द्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे। प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत्॥9॥ चैतन्यं सर्व्वगं ज्योतिरष्टजप्तेन वारिणा। फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे॥10॥ धर्मं ज्ञानं च वैराग्यमैश्वर्य्यं वह्निदिङ्मुखाः। अधर्मादीनि गात्राणि पूर्वादौ योगपीठके॥11॥ कूर्मं पीठे ह्यनन्तञ्च यमं सूर्य्यादिमण्डलम्। विमलाद्याः केशरस्थानुग्रहाः कर्णिकास्थिताः॥12॥ पूर्वं स्वहृदये ध्यात्वा आवाह्यार्च्चेच्च मण्डले। अर्घ्यं पाद्यं तथाचामं मधुपर्क्कं पुनश्च तत्॥13॥ स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकम्। धूपदीपनैवेद्यानि पुण्डरीकाक्षविद्यया॥14॥ यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजम्। दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत्॥15॥ देवस्य वामतो दक्षे चेषुधी खड्गमेव च। वामे चर्म्म श्रियं पुष्टिं वामेग्रतो न्यसेत्॥16॥ वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन् बहिः। स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः॥17॥ व्यस्तेन च समस्तेन अङ्गैर्बीजेन वै यजेत्। जप्त्वा प्रदक्षिणीकृत्य स्तुत्वार्घ्यञ्च समर्प्य च॥18॥ हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति। आगच्छावाहने योज्यं क्षमस्वेति विसर्ज्जने॥19॥ एवमष्टाक्षराद्यैश्च पूजां कृत्वा विमुक्तिभाक्। एकमूर्त्त्यर्च्चनं प्रोक्तं नवव्यूहार्च्चनं शृणु॥20॥ अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान्। तर्ज्जन्यादौ शरीरेथ शिरोललाटवक्त्रके॥21॥ हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत्। एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत्॥22॥ नवाब्जे नवमूर्त्त्या च नवव्यूहञ्च पूर्ववत्। इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत्॥23॥ इत्यादि महापुराणे आग्नेये आदिमूर्त्यादिपूजाविधिर्नाम त्रयोविंशोऽध्यायः॥23॥ ------ चतुर्विंशोऽध्यायः कुण्डनिर्माणादिविधिः। नारद उवाच अग्निकार्य्यं प्रवक्ष्यामि येन स्यात्सर्वकामभाक्। चतुरभ्यधिकं विंशमङ्गुलं चतुरस्रकम्॥1॥ सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत्समम्। खातस्य मेखला कार्य्या त्यक्त्वा चैवाङ्गुलद्वयम्॥2॥ सत्त्वादिसञ्ज्ञा पूर्वाशा द्वादशाङ्गुलमुच्छ्रिता। अष्टाङ्गुला द्व्यङ्गुलाथ चतुरङ्गुलविस्तृता॥3॥ योनिर्द्दशाङ्गुला रम्या षट्चतुर्द्व्यङ्गुलाग्रगा। क्रमान्निम्ना तु कर्त्तव्या पश्चिमाशाव्यवस्थिता॥4॥ अश्वत्थपत्रसदृशी किञ्चित् कुण्डे निवेशिता। तुर्य्याङ्गुलायता नालं पञ्चदशाङ्गुलायतम्॥5॥ मूलन्तु त्र्यङ्गुलं योन्या अग्रं तस्याः षडङ्गुलम्। लक्षणञ्चैकहस्तस्य द्विगुणं द्विकरादिषु॥6॥ एकत्रिमेखलं कुण्डं वर्तुलादि वदाम्यहम्। कुण्डार्द्धे तु स्थितं सूत्रं कोणे यदतिरिच्यते॥7॥ तदर्द्धं दिशि संस्थाप्य भ्रामितं वर्त्तुलं भवेत्। कुण्डार्द्धं कोणभागार्द्धं दिशाश्चोत्तरतो बहिः॥8॥ पूर्वपश्चिमतो यत्नाल्लाञ्छयित्वा तु मध्यतः। संस्थाप्य भ्रामितं कुण्डमर्द्धचन्द्रं भवेत् शुभम्॥9॥ पद्माकारे दलानि स्युर्मेखलानान्तु वर्त्तुले। बाहुदण्डप्रमाणन्तु होमार्थं कारयेत् स्रुचम्॥10॥ सप्तपञ्चाङ्गुलं वापि चतुरस्रन्तु कारयेत्। त्रिभागेन भवेद्गर्त्तं मध्ये वृत्तं सुशोभनम्॥11॥ तिर्य्यगूर्ध्वं समं खाताद्बहिरर्द्धन्तु शोधयेत्। अङ्गुलस्य चतुर्थांशं शेषार्द्धार्द्धं तथान्ततः॥12॥ खातस्य मेखलां रम्यां शेषार्द्धेन तु कारयेत्। कण्ठं त्रिभागविस्तारम् अङ्गुष्ठकसमायतम्॥13॥ सार्द्धमङ्गुष्ठकं वा स्यात्तदग्रे तु मुखं भवेत्। चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा॥14॥ त्रिकं द्व्यङ्गुलकं तत् स्यान्मध्यन्तस्य सुशोभनम्। आयामस्तत्समस्तस्य मध्यनिम्नः सुशोभनः॥15॥ सुषिरं कण्ठदेशे स्याद्विशेद् यावत् कनीयसी। शेषकुण्डन्तु कर्त्तव्यं यथारुचि विचित्रितम्॥16॥ स्रुवन्तु हस्तमात्रं स्याद्दण्डकेन समन्वितम्। वटुकं द्व्यङ्गुलं वृत्तं कर्त्तव्यन्तु सुशोभनम्॥17॥ गोपदन्तु यथा मग्नमल्पपङ्के तथा भवेत्। उपलिप्य लिखेद्रेखामङ्गुलां वज्रनासिकाम्॥18॥ सौम्याग्रा प्रथमा तस्यां रेखे पूर्वमुखे तयोः। मध्ये तिस्रस्तथा कुर्य्याद्दक्षिणादिक्रमेण तु॥19॥ एवमुल्लिख्य चाभ्युक्ष्य प्रणवेन तु मन्त्रवित्। विष्टरं कल्पयेत्तेन तस्मिन् शक्तिन्तु वैष्णवीम्॥20॥ अलंकृत्वा मूर्तिमतीं क्षिपेदग्निं हरिं स्मरन्। प्रादेशमात्राः समिधो दत्त्वा परिसमुह्य तम्॥21॥ दर्ब्भैस्त्रिधा परिस्तीर्य पूर्वादौ तत्र पात्रकम्। आसादयेदिध्मवह्नी भूमौ च स्रुक्स्रुवद्वयम्॥22॥ आज्यस्थाली चरुस्थाली कुशाज्यञ्च प्रणीतया। प्रोक्षयित्वा प्रोक्षणीञ्च गृहीत्वापूर्य्य वारिणा॥23॥ पवित्रान्तर्हिते हस्ते परिश्राव्य च तज्जलम्। प्राङ्नीत्वा प्रोक्षणीपात्रं ज्योतिरग्रे निधाय च॥24॥ तदद्भिस्त्रिश्च सम्प्रोक्ष्य इध्मं विन्यस्य चाग्रतः। प्रणीतायां सपुष्पायां विष्णुं ध्यात्वोत्तरेण च॥25॥ आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय च। सम्प्लवोत्पवनाभ्यान्तु कुर्य्यादाज्यस्य संस्कृतिम्॥26॥ अखण्डिताग्रौ निर्गर्भौ कुशौ प्रादेशमात्रकौ। ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु॥27॥ आज्यं तयोस्तु सङ्गृह्य द्विर्नीत्वा त्रिरवाङ्क्षिपेत्। स्रुक्स्रुवौ चापि सङ्गृह्य ताभ्यां प्रक्षिप्य वारिणा॥28॥ प्रतप्य दर्भैः सम्मृज्य पुनः प्रक्ष्याल्य चैव हि। निष्टप्य स्थापयित्वा तु प्रणवेनैव साधकः॥29॥ प्रणवादिनमोन्तेन पश्चाद्धोमं समाचरेत्। गर्भाधानादिकर्म्माणि यावदंशव्यवस्थया॥30॥ नामान्तं व्रतबन्धान्तं समावर्त्तावसानकम्। अधिकारावसानं वा कुर्य्यादङ्गानुसारतः॥31॥ प्रणवेनोपचारन्तु कुर्यात्सर्वत्र साधकः। अङ्गैर्होमस्तु कर्त्तव्यो यथावित्तानुसारतः॥32॥ गर्भाधानन्तु प्रथमं ततः पुंसवनं स्मृतम्। सीमन्तोन्नयनं जातकर्म्म नामान्नप्राशनम्॥33॥ चूडाकृतिं व्रतबन्धं वेदव्रतान्यशेषतः। समावर्त्तनं पत्न्या च योगश्चाथाधिकारकः॥34॥ हृदादिक्रमतो ध्यात्वा एकैकं कर्म्म पूज्य च। अष्टावष्टौ तु जुहुयात् प्रतिकर्म्माहुतीः पुनः॥35॥ पूर्णाहुतिं ततो दद्यात् स्रुचा मूलेन साधकः। वौषडन्तेन मन्त्रेण प्लुतं सुस्वरमुच्चरन्॥36॥ विष्णोर्वह्निन्तु संस्कृत्य श्रपयेद्वैष्णवञ्चरुम्। आराध्य स्थण्डिले विष्णुं मन्त्रान् संस्मृत्य संश्रपेत्॥37॥ आसनादिक्रमेणैव साङ्गावरणमुत्तमम्। गन्धपुष्पैः समभ्यर्च्य ध्यात्वा देवं सुरोत्तमम्॥38॥ आधायेध्ममथाघारावाज्यावग्नीशसंस्थितौ। वायव्यनैर्ऋताशादिप्रवृत्तौ तु यथाक्रमम्॥39॥ आज्यभागौ ततो हुत्वा चक्षुषी दक्षिणोत्तरे। मध्येथ जुहुयात्सर्वं मन्त्रानर्च्याक्रमेण तु॥40॥ आज्येन तर्पयेन्मूर्त्तेर्द्दशांशेनाङ्गहोमकम्। शतं सहस्रं वाज्याद्यैः समिद्भिर्वा तिलैः सह॥41॥ समाप्यार्च्चान्तु होमान्तां शुचीन् शिष्यानुपोषितान्। आहूयाग्रे निवेश्याथ ह्यस्त्रेण प्रोक्षयेत् पशून्॥42॥ शिष्यानात्मनि संयोज्य अविद्याकर्म्मबन्धनैः। लिङ्गानुवृत्तञ्चैतन्यं सह लिङ्गेन पाशितम्॥43॥ ध्यानमार्गेण सम्प्रोक्ष्य वायुबीजेन शोधयेत्। ततो दहनबीजेन सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम्॥44॥ निर्द्दग्धां सकलां ध्यायेद्भस्मकूटनिभस्थिताम्। प्लावयेद्वारिणा भस्म संसारं वाङ्मयं स्मरेत्॥45॥ तत्र शक्तिं न्यसेत् पश्चात् पार्थिवीं बीजसञ्ज्ञिकाम्। तन्मात्राभिः समस्ताभिः संवृतं पार्थिवं शुभम्॥46॥ अण्डन्तदुद्भवन्ध्यायेत्तदाधारन्तदात्मकम्। तन्मध्ये चिन्तयेन्मूर्तिं पौरुषीं प्रणवात्मिकाम्॥47॥ लिङ्गं सङ्क्रामयेत् पश्चादात्मस्थं पूर्वसंस्कृतम्। विभक्तेन्द्रियसंस्थानं क्रमाद् वृद्धं विचिन्तयेत्॥48॥ ततोण्डमब्दमेकं तु स्थित्वा द्विशकलीकृतम्। द्यावापृथिव्यौ शकले तयोर्म्मध्ये प्रजापतिम्॥49॥ जातं ध्यात्वा पुनः प्रोक्ष्य प्रणवेन तु संश्रितम्। मन्त्रात्मकतनुं कृत्वा यथान्यासं पुरोदितम्॥50॥ विष्णुहस्तं ततो मूर्ध्नि दत्त्वा ध्यात्वा तु वैष्णवम्। एवमेकं बहून् वापि जनित्वा ध्यानयोगतः॥51॥ करौ सङ्गृह्य मूलेन नेत्रे बद्ध्वा तु वाससा। नेत्रमन्त्रेण मन्त्री तान् सदनेनाहतेन तु॥52॥ कृतपूजो गुरुः सम्यग् देवदेवस्य तत्त्ववान्। शिष्यान् पुष्पाञ्जलिभृतः प्राङ्मुखानुपवेशयेत्॥53॥ अर्च्चयेयुश्च तेष्वेवम्प्रसूता गुरुणा हरिम्। क्षिप्त्वा पुष्पाञ्जलिं तत्र पुष्पादिभिरनन्तरम्॥54॥ अमन्त्रमर्च्चनं कृत्वा गुरोः पादार्च्चनन्ततः। विधाय दक्षिणां दद्यात् सर्वस्वं चार्द्धमेव वा॥55॥ गुरुः संशिक्षयेच्छिष्यान् तैः पूज्यो नामभिर्हरिः। विष्वक्सेनं यजेदीशं शङ्खचक्रगदाधरम्॥56॥ तज्जपन्तञ्च तर्ज्जन्या मण्डलस्थं विसर्जयेत्॥57॥ विष्णुनिर्म्माल्यमखिलं विष्वक्सेनाय चार्पयेत्। प्रणीताभिस्तथात्मानमभिषिच्य च कुण्डगम्॥58॥ वह्निमात्मनि संयोज्य विष्वक्सेनं विसर्जयेत्। बुभुक्षुः सर्वमाप्नोति मुमुक्षुर्ल्लीयते हरौ॥59॥ इत्यादि महापुराणे आग्नेये अग्निकार्य्यादिकथनं नाम चतुर्विंशोऽध्यायः॥24॥ ----- पञ्चविंशोऽध्यायः वासुदेवादिमन्त्रनिरूपणम्। नारद उवाच वासुदेवादिमन्त्राणां पूज्यानां लक्षणं वदे। वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः॥1॥ नमो भगवते चादौ अ आ अं अः स्वबीजकाः। ओङ्काराद्या नमोन्ताश्च नमो नारायणस्ततः॥2॥ ओं तत् सद् ब्रह्मणे चैव ओं नमो विष्णवे नमः। ओं क्षौः ओं नमो भगवते नरसिंहाय वै नमः॥3॥ ओं भूर्नमो भगवते वराहाय नराधिपाः। जपारुणहरिद्राभा नीलश्यामललोहिताः॥4॥ मेघाग्निमधुपिङ्गाभा वल्लभा नव नायकाः। अङ्गानि स्वरबीजानां स्वनामान्तैर्यथाक्रमम्॥5॥ हृदयादीनि कल्पेत विभक्तैस्तन्त्रवेदिभिः। व्यञ्जनादीनि बीजानि तेषां लक्षणमन्यथा॥6॥ दीर्घस्वरैस्तु भिन्नानि नमोन्तान्तस्थितानि तु। अङ्गानि ह्रस्वयुक्तानि उपाङ्गानीति वर्ण्यते॥7॥ विभक्तनामवर्णान्तस्थितानि बीजमुत्तमम्। दीर्घैर्ह्रस्वैश्च संयुक्तं साङ्गोपाङ्गं स्वरैः क्रमात्॥8॥ व्यञ्जनानां क्रमो ह्येष हृदयादिप्रक्लृप्तये। स्वबीजेन स्वनामान्तैर्विभक्तान्यङ्गनामभिः॥9॥ युक्तानि हृदयादीनि द्वादशान्तादि पञ्चतः। आरभ्य कल्पयित्वा तु जपेत् सिद्ध्यनुरूपतः॥10॥ हृदयञ्च शिरश्चूडा कवचं नेत्रमस्तकम्। षडङ्गानि तु बीजानां मूलस्य द्वादशाङ्गकम्॥11॥ हृच्छिरश्च शिखा चैव हस्तौ नेत्रे तथोदरम्। पृष्ठबाहूरुजानूँश्च जङ्घा पादौ क्रमान्न्यसेत्॥12॥ कं टं पं शं वैनतेयः खं ठं फं षं गदामनुः। गं डं बं सं पुष्टिमन्त्रो घं ढं भं हं श्रियै नमः॥13॥ वं शं मं क्षं पाञ्चजन्यं छं तं पं कौस्तुभाय च। जं खं वं सुदर्शनाय श्रीवत्साय सं वं दं चं लम्॥14॥ ओं धं वं वनमालायै महानन्ताय वै नमः। निर्बीजपदमन्त्राणां पदैरङ्गानि कल्पयेत्॥15॥ जात्यन्तैर्नामसंयुक्तैर्हृदयादीनि पञ्चधा। प्रणवं हृदयादीनि ततः प्रोक्तानि पञ्चधा॥16॥ प्रणवं हृदयं पूर्वं परायेति शिरः शिखा। नाम्नात्मना तु कवचम् अस्त्रं नामान्तकं भवेत्॥17॥ ओं परास्त्रादिस्वनामात्मा चतुर्थ्यन्तो नमोन्तकः। एकव्यूहादिषड्विंशव्यूहात्तस्यात्मनो मनुः॥18॥ कनिष्ठादिकराग्रेषु प्रकृतिं देहकेर्च्चयेत्। पराय पुरुषात्मा स्यात् प्रकृत्यात्मा द्विरूपकः॥19॥ ओं परायाग्न्यात्मने चैव वाय्वर्क्कौ च द्विरूपकः। अग्निं त्रिमूर्त्तौ विन्यस्य व्यापकं करदेहयोः॥20॥ वाय्वर्क्कौ करशाखासु सव्येतरकरद्वये। हृदि मूर्त्तौ तनावेष त्रिव्यूहे तुर्य्यरूपके॥21॥ ऋग्वेदं व्यापकं हस्ते अङ्गुलीषु यजुर्न्यसेत्। तलद्वयेथर्वरूपं शिरोहृच्चरणान्तकः॥22॥ आकाशं व्यापकं न्यस्य करे देहे तु पूर्ववत्। अङ्गुलीषु च वाय्वादि शिरोहृद्गुह्यपादके॥23॥ वायुर्ज्योतिर्जलं पृथ्वी पञ्चव्यूहः समीरितः। मनः श्रोत्रन्त्वग्दृग्जिह्वा घ्राणं षड्व्यूह ईरितः॥24॥ व्यापकं मानसं न्यस्य ततोङ्गुष्ठादितः क्रमात्। मूर्द्धास्यहृद्गुह्यपत्सु कथितः करुणात्मकः॥25॥ आदिमूर्त्तिस्तु सर्वत्र व्यापको जीवसञ्ज्ञितः। भूर्भुवःस्वर्म्महर्ज्जनस्तपः सत्यञ्च सप्तधा॥26॥ करे देहे न्यसेदाद्यमङ्गुष्ठादिक्रमेण तु। तलसंस्थः सप्तमश्च लोकेशो देहके क्रमात्॥27॥ देहे शिरोललाटास्यहृद्गुह्याङ्घ्रिषु संस्थितः। अग्निष्टोमस्तथोक्तस्तु षोडशी वाजपेयकः॥28॥ अतिरात्राप्तोर्यामश्च यज्ञात्मा सप्तरूपकः। धीरहं मनः शब्दश्च स्पर्शरूपरसास्तत॥29॥ गन्धो बुद्धिर्व्यापकं तु करे देहे न्यसेत् क्रमात्। न्यसेदन्त्यौ च तलयोः के ललाटे मुखे हृदि॥30॥ नाभौ गुह्ये च पादे च अष्टव्यूहः पुमान् स्मृतः। जीवो बुद्धिरहङ्कारो मनः शब्दो गुणोनिलः॥31॥ रूपं रसो नवात्मायं जीवः अङ्गुष्ठकद्वये। तर्जन्यादिक्रमाच्छेषं यावद्वामप्रदेशिनीम्॥32॥ देहे शिरोललाटास्यहृन्नाभिगुह्यजानुषु। पादयोश्च दशात्मायम् इन्द्रो व्यापी समास्थितः॥33॥ अङ्गुष्ठकद्वये वह्निस्तर्जन्यादौ परेषु च। शिरोललाटवक्त्रेषु हृन्नाभिगुह्यजानुषु॥34॥ पादयोरेकादशात्मा मनः श्रोत्रं त्वगेव च। चक्षुर्जिह्वा तथा घ्राणं वाक्पाण्यङ्घ्रिश्च पायुकः॥35॥ उपस्थं मानसो व्यापी श्रोत्रमङ्गुष्ठकद्वये। तर्जन्यादिक्रमादष्टौ अतिरिक्तं तलद्वये॥36॥ उत्तमाङ्गललाटास्यहृन्नाभावथ गुह्यके। ऊरुयुग्मे तथा जङ्घे गुल्फपादेषु च क्रमात्॥37 विष्णुर्म्मधुहरश्चैव त्रिविक्रमकवामनौ। श्रीधरोथ हृषीकेशः पद्मनाभस्तथैव च॥38॥ दामोदरः केशवश्च नारायणस्ततः परः। माधवश्चाथ गोविन्दो विष्णुं वै व्यापकं न्यसेत्॥39॥ अङ्गुष्ठादौ तले द्वौ च पादे जानुनि वै कटौ। शिरः शिखरकट्याञ्च जानुपादादिषु न्यसेत्॥40॥ द्वादशात्मा पञ्चविंशः षड्विंशव्यूहकस्तथा। पुरुषो धीरहङ्कारो मनश्चित्तञ्च शब्दकः॥41॥ तथा स्पर्शो रसो रूपं गन्धः श्रोत्रं त्वचस्तथा। चक्षुर्जिह्वा नासिका च वाक्पाण्यङ्घ्रिश्च पायवः॥42॥ उपस्थो भूर्जलन्तेजो वायुराकाशमेव च। पुरुषं व्यापकं न्यस्य अङ्गुष्ठादौ दश न्यसेत्॥43॥ शेषान् हस्ततले न्यस्य शिरस्यथ ललाटके। मुखहृन्नाभिगुह्योरुजान्वङ्घ्रौ करणोद्गतौ॥44॥ पादे जान्वोरुपस्थे च हृदये मूर्द्ध्नि च क्रमात्। परश्च पुरुषात्मादौ षड्विंशे पूर्ववत्परम्॥45॥ सञ्चिन्त्य मण्डलेऽब्जे तु प्रकृतिं पूजयेद्बुधः। पूर्वयाम्याप्यसौम्येषु हृदयादीनि पूजयेत्॥46॥ अस्त्रमग्न्यादिकोणेषु वैनतेयादि पूर्ववत्। दिक्पालांश्च विधिस्त्वन्यः त्रिव्यूहेग्निश्च मध्यतः॥47॥ पूर्वादिदिग्बलावासो राज्यादिभिरलङ्कृतः। कर्णिकायां नाभसश्च मानसः कर्णिकास्थितः॥48॥ विश्वरूपं सर्वस्थित्यै यजेद्राज्यजयाय च। सर्वव्यूहैः समायुक्तमङ्गैरपि च पञ्चभिः॥49॥ गरुडाद्यैस्तथेन्द्राद्यैः सर्वान् कामानवाप्नुयात्। विष्वक्सेनं यजेन्नाम्ना वै बीजं व्योमसंस्थितम्॥50॥ इत्यादि महापुराणे आग्नेये मन्त्रप्रदर्शनं नाम पञ्चविंशोऽध्यायः॥25॥ ------- षड्विंशोऽध्यायः मुद्रालक्षणकथनम्। नारद उवाच मुद्राणां लक्षणं वक्ष्ये सान्निध्यादिप्रकारकम्। अञ्जलिः प्रथमा मुद्रा वन्दनी हृदयानुगा॥1॥ ऊर्द्ध्वाङ्गुष्ठो वाममुष्टिर्द्दक्षिणाङ्गुष्ठबन्धनम्। सव्यस्य तस्य चाङ्गुष्ठो यस्य चोर्द्ध्वे प्रकीर्त्तितः॥2॥ तिस्रः साधारणा व्यूहे अथासाधारणा इमाः। कनिष्ठादिविमोकेन अष्टौ मुद्रा यथाक्रमम्॥3॥ अष्टानां पूर्व्वबीजानां क्रमशस्त्ववधारयेत्। अङ्गुष्ठेन कनिष्ठान्तं नामयित्वाङ्गुलित्रयम्॥4॥ ऊर्द्ध्वं कृत्वा सम्मुखञ्च बीजाय नवमाय वै। वामहस्तमथोत्तानं कृत्वार्द्धं नामयेच्छनैः॥5॥ वराहस्य स्मृता मुद्रा अङ्गानाञ्च क्रमादिमाः। एकैकां मोचयेद् बद्ध्वा वाममुष्टौ तथाङ्गुलीम्॥6॥ आकुञ्चयेत् पूर्वमुद्रां दक्षिणेप्येवमेव च। ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्मुद्रासिद्धिस्ततो भवेत्॥7॥ इत्यादि महापुराणे आग्नेये मुद्राप्रदर्शनं नाम षड्विंशोऽध्यायः॥26॥ ------- सप्तविंशोऽध्यायः दीक्षाविधिकथनम्। नारद उवाच वक्ष्ये दीक्षां सर्वदाञ्च मण्डलेब्जे हरिं यजेत्। दशम्यामुपसंहृत्य यागद्रव्यं समस्तकम्॥1॥ विन्यस्य नारसिंहेन सम्मन्त्र्य शतवारकम्। सर्षपांस्तु फडन्तेन रक्षोघ्नान् सर्व्वतः क्षिपेत्॥2॥ शक्तिं सर्वात्मिकां तत्र न्यसेत् प्रासादरूपिणीम्। सर्व्वौषधिं समाहृत्य विकिरानभिमन्त्रयेत्॥3॥ शतवारं शुभे पात्रे वासुदेवेन साधकः। संसाध्य पञ्चगव्यन्तु पञ्चभिर्मूलमूर्तिभिः॥4॥ नारायणान्तैः सम्प्रोक्ष्य कुशाग्रैस्तेन तां भुवम्। विकिरान्वासुदेवेन क्षिपेदुत्तानपाणिना॥5॥ त्रिधा पूर्वमुखस्तिष्ठन् ध्यायेत् विष्णुं तथा हृदि। वर्द्धन्या सहिते कुम्भे साङ्गं विष्णुं प्रपूजयेत्॥6॥ शतवारं मन्त्रयित्वा त्वस्त्रेणैव च वर्द्धनीम्। अच्छिन्नधारया सिञ्चन् ईशानान्तं नयेच्च तम्॥7॥ कलशं पृष्ठतो नीत्वा स्थापयेद्विकिरोपरि। संहृत्य विकिरान् दर्ब्भैः कुम्भेशं कर्करीं यजेत्॥8॥ सवस्त्रं पञ्चरत्नाढ्यं स्थण्डिले पूजयेद्धरिम्। अग्नावपि समभ्यर्च्च्य मन्त्रान् सञ्जप्य पूर्ववत्॥9॥ प्रक्षाल्य पुण्डरीकेण विलिप्यान्तः सुगन्धिना। उखामाज्येन सम्पूर्य्य गोक्षीरेण तु साधकः॥10॥ आलोक्य वासुदेवेन ततः सङ्कर्षणेन च। तण्डुलानाज्यसंसृष्टान् क्षिपेत् क्षीरे सुसंस्कृते॥11॥ प्रद्युम्नेन समालोड्य दर्व्या सङ्घट्टयेच्छनैः। पक्वमुत्तारयेत् पश्चादनिरुद्धेन देशिकः॥12॥ प्रक्ष्याल्यालिप्य तत् कुर्य्यादूर्ध्वपुण्ड्रं तु भस्मना। नारायणेन पार्श्वेषु चरुमेवं सुसंस्कृतम्॥13॥ भागमेकं तु देवाय कलशाय द्वितीयकम्। तृतीयेन तु भागेन प्रदद्यादाहुतित्रयम्॥14॥ शिष्यैः सह चतुर्थं तु गुरुरद्याद्विशुद्धये। नारायणेन सम्मन्त्र्य सप्तधा क्षीरवृक्षजम्॥15॥ दन्तकाष्ठं भक्षयित्वा त्यक्त्वा ज्ञात्वा स्वपातकम्। ऐन्द्राग्न्युत्तरकेशानी मुखं पतितमुत्तमम्॥16॥ शुभं सिंहशतं हुत्वा आचम्याथ प्रविश्य च। पूजागारं न्यसेन्मन्त्री प्राच्यां विष्णुं प्रदक्षिणम्॥17॥ संसारार्णवमग्नानां पशूनां पाशमुक्तये। त्वमेव शरणं देव सदा त्वं भक्तवत्सल॥18॥ देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः। पाशितान्मोचयिष्यामि त्वत्प्रसादात् पशूनिमान्॥19॥ इति विज्ञाप्य देवेशं सम्प्रविश्य पशूंस्ततः। धारणाभिस्तु संशोध्य पूर्व्ववज्ज्वलनादिना॥20॥ संस्कृत्य मूर्त्त्या संयोज्य नेत्रे बद्ध्वा प्रदर्शयेत्। पुष्पपूर्णाञ्जलींस्तत्र क्षिपेत्तन्नाम योजयेत्॥21॥ अमन्त्रमर्च्चनं तत्र पूर्व्ववत् कारयेत् क्रमात्। यस्यां मूर्त्तौ पतेत् पुष्पं तस्य तन्नाम निर्द्दिशेत्॥22॥ शिखान्तसम्मितं सूत्रं पादाङ्गुष्ठादि षड्गुणम्। कन्यासु कर्त्तितं रक्तं पुनस्तत्‍त्रगुणीकृतम्॥23॥ यस्यां संलीयते विश्वं यतो विश्वं प्रसूयते। प्रकृतिं प्रक्रियाभेदैः संस्थितां तत्र चिन्तयेत्॥24॥ तेन प्राकृतिकान् पाशान् ग्रथित्वा तत्त्वसङ्ख्यया। कृत्वा शरावे तत् सूत्रं कुण्डपार्श्वे निधाय तु॥25॥ ततस्तत्त्वानि सर्वाणि ध्यात्वा शिष्यतनौ न्यसेत्। सृष्टिक्रमात् प्रकृत्यादिपृथिव्यन्तानि देशिकः॥26॥ तत्रैकधा पञ्चधा स्याद्दशद्वादशधापि वा। ज्ञातव्यः सर्व्वभेदेन ग्रथितस्तत्त्वचिन्तकैः॥27॥ अङ्गैः पञ्चभिरध्वानं निखिलं विकृतिक्रमात्। तन्मात्रात्मनि संहृत्य मायासूत्रे पशोस्तनौ॥28॥ प्रकृतिर्लिङ्गशक्तिश्च कर्त्ता बुद्धिस्तथा मनः। पञ्चतन्मात्रबुद्ध्याख्यं कर्म्माख्यं भूतपञ्चकम्॥29॥ ध्यायेच्च द्वादशात्मानं सूत्रे देहे तथेच्छया। हुत्वा सम्पातविधिना सृष्टेः सृष्टिक्रमेण तु॥30॥ एकैकं शतहोमेन दत्त्वा पूर्णाहुतिं ततः। शरावे सम्पुटीकृत्य कुम्भेशाय निवेदयेत्॥31॥ अधिवास्य यथान्यायं भक्तं शिष्यं तु दीक्षयेत्। करणीं कर्त्तरीं वापि रजांसि खटिकामपि॥32॥ अन्यदप्युपयोगि स्यात् सर्वं तद्वायुगोचरे। संस्थाप्य मूलमन्त्रेण परामृष्याधिवासयेत्॥33॥ नमो भूतेभ्यश्च बलिः कुशे शेते स्मरन् हरिम्। मण्डपं भूषयित्वाथ वितानघटलड्डुकैः॥34॥ मण्डलेथ यजेद्विष्णुं ततः सन्तर्प्य पावकम्। आहूय दीक्षयेच्छिष्यान् बद्धपद्मासनस्थितान्॥35॥ सम्प्रोक्ष्य विष्णुं हस्तेन मूर्द्धानं स्पृश्य वै क्रमात्। प्रकृत्यादिविकृत्यन्तां साधिभूताधिदैवताम्॥36॥ सृष्टिमाध्यात्मिकीं कृत्वा हृदि तां संहरेत् क्रमात्। तन्मात्रभूतां सकलां जीवेन समतां गताम्॥37॥ ततः सम्प्रार्थ्य कुम्भेशं सूत्रं संहृत्य देशिकः। अग्नेः समीपमागत्य पार्श्वे तं सन्निवेश्य तु॥38॥ मूलमन्त्रेण सृष्टीशमाहुतीनां शतेन तम्। उदासीनमथासाद्य पूर्णाहुत्या च देशिकः॥39॥ शुक्लं रजः समादाय मूलेन शतमन्त्रितम्। सन्ताड्य हृदयन्तेन हुंफट्कारान्तसंयुतैः॥40॥ वियोगपदसंयुक्तैर्बीजैः पादादिभिः क्रमात्। पृथिव्यादीनि तत्त्वानि विश्लिष्य जुहुयात्ततः॥41॥ वह्नावखिलतत्त्वानामालये व्याहृते हरौ। नीयमानं क्रमात्सर्वं तत्राध्वानं स्मरेद् बुधः॥42॥ ताडनेन वियोज्यैवं आदायापाद्य शाम्यताम्। प्रकृत्याहृत्य जुहुयाद्यथोक्ते जातवेदसि॥43॥ गर्भाधानं जातकर्म भोगञ्चैव लयन्तथा। हुत्वाष्टौ तत्र तत्रैव ततः शुद्धिन्तु होमयेत्॥44॥ शुद्धं तत्त्वं समुद्धृत्य पूर्णाहुत्या तु देशिकः। सन्नयेद्धि परे तत्त्वे यावदव्याहृतं क्रमात्॥45॥ तत् परं ज्ञानयोगेन विलाप्य परमात्मनि। विमुक्तबन्धनं जीवं परस्मिन्नव्यये पदे॥46॥ निवृत्तं परमानन्दे शुद्धे बुद्धे स्मरेद्बुधः। दद्यात् पूर्णाहुतिं पश्चादेवं दीक्षा समाप्यते॥47॥ प्रयोगमन्त्रान् वक्ष्यामि यैर्द्दीक्षा होमसंलयः। ओं यं भूतानि विशुद्धं हुं फट्। अनेन ताडनं कुर्याद्वियोजनमिह द्वयम्॥48॥ ओं यं भूतान्यापातयेहम्। आदानं कृत्वा चानेन प्रकृत्या योजनं शृणु। ओं यं भूतानि पुंश्चाहो। होममन्त्रं प्रवक्ष्यामि ततः पूर्णाहुतेर्मनुम्॥49॥ ओं भूतानि संहर स्वाहा। ओं अं ओं नमो भगवते वासुदेवाय वौषट्। पूर्णाहुत्यनन्तरे तु तद्वै शिष्यन्तु साधयेत्। एवं तत्त्वानि सर्वाणि क्रमात् संशोधयेद् बुधः॥50॥ नमोन्तेन स्वबीजेन ताडनादिपुरःसरम्। ओं रां कर्म्मेन्द्रियाणि। ओं दें बुद्धीन्द्रियाणि। यं बीजेन समानन्तु ताडनादिप्रयोगकम्॥51॥ ओं सुं गन्धतन्मात्रे वियुङ्क्ष्व हुं फट्। ओं सम्पाहि हाम्। ओं खं खं क्षं प्रकृत्या॥ ओं सुं हुं गन्धतन्मात्रे संहर स्वाहा। ततः पूर्णाहुतिश्चैवमुत्तरेषु प्रयुज्यते। ओं रां रसतन्मात्रे। ओं भें रूपतन्मात्रे। ओं रं स्पर्शतन्मात्रे। ओम् एं शब्दतन्मात्रे। ओं भं नमः। ओं सोम् अहङ्कारः। ओं नं बुद्धौ। ओम् ओम् ओं प्रकृतौ। एकमूर्त्तावयं प्रोक्तो दीक्षायोगः समासतः। एवमेव प्रयोगस्तु नवव्यूहादिके स्मृतः॥52॥ दग्ध्वा परस्मिन् सन्दध्यान्निर्वाणे प्रकृतिन्नरः। अविकारे समादध्यादीश्वरे प्रकृतिन्नरः॥53॥ शोधयित्वाथ भूतानि कर्म्माङ्गानि विशोधयेत्। बुद्ध्याख्यान्यथ तन्मात्रमनोज्ञानमहङ्कृतिम्॥54॥ लिङ्गात्मानं विशोध्यान्ते प्रकृतिं शोधयेत् पुनः। पुरुषं प्राकृतं शुद्धमीश्वरे धाम्नि संस्थितम्॥55॥ स्वगोचरीकृताशेषभोगमुक्तौ कृतास्पदम्। ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं त्वधिकारिणी॥56॥ अङ्गैराराध्य मन्त्रस्य नीत्वा तत्त्वगणं समम्। क्रमादेवं विशोध्यान्ते सर्वसिद्धिसमन्वितम्॥57॥ ध्यायन् पूर्णाहुतिं दद्याद्दीक्षेयं साधके स्मृता। द्रव्यस्य वा न सम्पत्तिरशक्तिर्वात्मनो यदि॥58॥ इष्ट्वा देवं यथा पूर्वं सर्वोपकरणान्वितम्। सद्योधिवास्य द्वादश्यां दीक्षयेद्देशिकोत्तमः॥59॥ भक्तो विनीतः शारीरैर्गुणैः सर्वैः समन्वितः। शिष्यो नातिधनी यस्तु स्थण्डिलेभ्यर्च्च्य दीक्षयेत्॥60॥ अध्वानं निखिलं दैवं भौतं वाध्यात्मिकीकृतम्। सृष्टिक्रमेण शिष्यस्य देहे ध्यात्वा तु देशिकः॥61॥ अष्टाष्टाहुतिभिः पूर्वं क्रमात् सन्तर्प्य सृष्टिमान्। स्वमन्त्रैर्वासुदेवादीन् जननादीन् विसर्जयेत्॥62॥ होमेन शोधयेत् पश्चात्संहारक्रमयोगतः। यानि सूत्राणि बद्धानि मुक्त्वा कर्माणि देशिकः॥63॥ शिष्यदेहात्समाहृत्य क्रमात्तत्त्वानि शोधयेत्। अग्नौ प्राकृतिके विष्णौ लयं नीत्वाधिदैविके॥64॥ शुद्धं तत्त्वमशुद्धेन पूर्णाहुत्या तु साधयेत्। शिष्ये प्रकृतिमापन्ने दग्ध्वा प्राकृतिकान् गुणान्॥65॥ मोचयेदधिकारे वा नियुञ्ज्याद्देशिकः शिशून्। अथान्यां शक्तिदीक्षां वा कुर्य्यात् भावे स्थितो गुरुः॥66॥ भक्त्या सम्प्रतिपन्नानां यतीनां निर्द्धनस्य च। सम्पूज्य स्थण्डिले विष्णुं पार्श्वस्थं स्थाप्य पुत्रकम्॥67॥ देवताभिमुखः शिष्यस्तिर्यगास्यः स्वयं स्थितः। अध्वानं निखिलं ध्यात्वा पर्वभिः स्वैर्विकल्पितम्॥68॥ शिष्यदेहे तथा देवमाधिदैविकयाचनम्। ध्यानयोगेन सञ्चिन्त्य पूर्ववत्ताडनादिना॥69॥ क्रमात्तत्त्वानि सर्वाणि शोधयेत् स्थण्डिले हरौ। ताडनेन वियोज्याथ गृहीत्वात्मनि तत्परः॥70॥ देवे संयोज्य संशोध्य गृहीत्वा तत् स्वभावतः। आनीय शुद्धभावेन सन्धयित्वा क्रमेण तु॥71॥ शोधयेद्ध्यानयोगेन सर्वतो ज्ञानमुद्रया। शुद्धेषु सर्वतत्त्वेषु प्रधाने चेश्वरे स्थिते॥72॥ दग्ध्वा निर्वापयेच्छिष्यान् पदे चैशे नियोजयेत्। निनयेत् सिद्धिमार्गे वा साधकं देशिकोत्तमः॥73॥ एवमेवाधिकारस्थो गृही कर्म्मण्यतन्द्रितः। आत्मानं शोधयस्तिंष्ठेद्यावद्रागक्षयो भवेत्॥74॥ क्षीणरागमथात्मानं ज्ञात्वा संशुद्धकिल्विषः। आरोप्य पुत्रे शिष्ये वा ह्यधिकारन्तु संयमी॥75॥ दग्ध्वा मायामयं पाशं प्रव्रज्य स्वात्मनि स्थितः। शरीरपातमाकाङ्क्षन्नासीताव्यक्तलिङ्गवान्॥76॥ इत्यादि महापुराणे आग्नेये सर्वदीक्षाकथनं नाम सप्तविंशोऽध्यायः॥27॥ ---- अष्टाविंशोऽध्यायः अभिषेकविधानम्। नारद उवाच अभिषेकं प्रवक्ष्यामि यथाचार्य्यस्तु पुत्रकः। सिद्धिभाक् साधको येन रोगी रोगाद्विमुच्यते॥1॥ राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनम्। मूर्त्तिकुम्भान् सुरत्नाढ्यः मध्यपूर्वादितो न्यसेत्॥2॥ सहस्रावर्त्तितान् कुर्य्यादथवा शतवर्त्तितान्। मण्डपे मण्डले विष्णुं प्राच्यैशान्योश्च पीठके॥3॥ निवेश्य शकलीकृत्य पुत्रकं साधकादिकम्। अभिषेकं समभ्यर्च्च्य कुर्य्याद्गीतादिपूर्वकम्॥4॥ दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः। गुरुश्च समयान् ब्रूयाद् गुरुः शिष्योऽथ सर्वभाक्॥5॥ इत्यादि महापुराणे आग्नेये आचार्य्याभिषेको नाम अष्टाविंशोऽध्यायः॥28॥ -------- ऊनत्रिंशोऽध्यायः सर्वतोभद्रमण्डलकथनम्। नारद उवाच साधकः साधयेन्मन्त्रं देवतायतनादिके। शुद्धभूमौ गृहे प्रार्च्च्य मण्डले हरिमीश्वरम्॥1॥ चतुरस्रीकृते क्षेत्रे मण्डलादीनि वै लिखेत्। रसबाणाक्षिकोष्ठेषु सर्व्वतोभद्रमालिखेत्॥2॥ षट्त्रिंशत्कोष्ठकैः पद्मं पीठं पङ्क्त्या बहिर्भवेत्। द्वाभ्यान्तु वीथिका तस्माद् द्वाभ्यां द्वाराणि दिक्षु च॥3॥ वर्त्तुलं भ्रामयित्वा तु पद्मक्षेत्रं पुरोदितम्। पद्मार्द्धे भ्रामयित्वा तु भागं द्वादशमं बहिः॥4॥ विभज्य भ्रामयेच्छेषं चतुःक्षेत्रन्तु वर्त्तुलम्। प्रथमं कर्णिकाक्षेत्रं केशराणां द्वितीयकम्॥5॥ तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम्। प्रसार्य कोणसूत्राणि कोणदिङ्मध्यमन्ततः॥6॥ निधाय केशराग्रे तु दलसन्धींस्तु लाञ्छयेत्। पातयित्वाथ सूत्राणि तत्र पत्राष्टकं लिखेत्॥7॥ दलसन्ध्यन्तरालन्तु मानं मध्ये निधाय तु। दलाग्रं भ्रामयेत्तेन तदग्रं तदनन्तरम्॥8॥ तदन्तरालं तत्पार्श्वे कृत्वा बाह्यक्रमेण च। केशरे तु लिखेद् द्वौ द्वौ दलमध्ये ततः पुनः॥9॥ पद्मलक्ष्मैतत् सामान्यं द्विषट्कदलमुच्यते। कर्णिकार्द्धेन मानेन प्राक्संस्थं भ्रामयेत् क्रमात्॥10॥ तत्पार्श्वे भ्रमयोगेन कुण्डल्यः षड् भवन्ति हि। एवं द्वादश मत्स्याः स्युर्द्विषट्कदलकञ्च तैः॥11॥ पञ्चपत्राभिसिद्ध्यर्थं मत्स्यं कृत्वैवमब्जकम्। व्योमरेखाबहिः पीठन्तत्र कोष्ठानि मार्जयेत्॥12॥ त्रीणि कोणेषु पादार्थं द्विद्विकान्यपराणि तु। चतुर्दिक्षु विलिप्तानि गात्रकाणि भवन्त्युत॥13॥ ततः पङ्क्तिद्वयं दिक्षु वीथ्यर्थन्तु विलोपयेत्। द्वाराण्याशासु कुर्वीत चत्वारि चतसृष्वपि॥14॥ द्वाराणां पार्श्वतः शोभा अष्टौ कुर्याद्विचक्षणः। तत्पार्श्व उपशोभास्तु तावत्यः परिकीर्त्तिताः॥15॥ समीप उपशोभानां कोणास्तु परिकीर्त्तिताः। चतुर्दिक्षु ततो द्वे द्वे चिन्तयेन्मध्यकोष्ठकैः॥16॥ चत्वारि बाह्यतो मृज्यादेकैकं पार्श्वयोरपि। शोभार्थं पार्श्वयोस्त्रीणि त्रीणि लुम्पेद्दलस्य तु॥17॥ तद्वद्विपर्यये कुर्य्यादुपशोभां ततः परम्। कोणस्यान्तर्बहिस्त्रीणि चिन्तयेद्द्विर्विभेदतः॥18॥ एवं षोडशकोष्ठं स्यादेवमन्यत्तु मण्डलम्। द्विषट्कभागे षट्त्रिंशत्पदं पद्मन्तु वीथिका॥19॥ एका पङ्क्तिः पराभ्यां तु द्वारशोभादि पूर्ववत्। द्वादशाङ्गुलिभिः पद्ममेकहस्ते तु मण्डले॥20॥ द्विहस्ते हस्तमात्रं स्याद्वृद्ध्या द्वारेण वाचरेत्। अपीठञ्चतुरस्रं स्याद्विकरञ्चक्रपङ्कजम्॥21॥ पद्मार्द्धं नवभिः प्रोक्तं नाभिस्तु तिसृभिः स्मृता। अष्टाभिर्द्वारकान् कुर्य्यान्नेमिन्तु चतुरङ्गुलैः॥22॥ त्रिधा विभज्य च क्षेत्रमन्तर्द्वाभ्यामथाङ्कयेत्। पञ्चान्तस्वरसिद्ध्यर्थं तेष्वास्फाल्य लिखेदरान्॥23॥ इन्दीवरदलाकारानथवा मातुलुङ्गवत्। पद्मपत्रायतान्वापि लिखेदिच्छानुरूपतः॥24॥ भ्रामयित्वा बहिर्न्नेमावरसन्ध्यन्तरे स्थितः। भ्रामयेदरमूलन्तु सन्धिमध्ये व्यवस्थितः॥25॥ अरमध्ये स्थितो मध्यमरणिं भ्रामयेत् समम्। एवं सिद्ध्यन्त्यराः सम्यक् मातुलिङ्गनिभाः समाः॥26॥ विभज्य सप्तधा क्षेत्रं चतुर्द्दशकरं समम्। द्विधा कृते शतं ह्यत्र षण्नवत्यधिकानि तु॥27॥ कोष्ठकानि चतुर्भिस्तैर्म्मध्ये भद्रं समालिखेत्। परितो विसृजेद्वीथ्यै तथा दिक्षु समालिखेत्॥28॥ कमलानि पुनर्वीथ्यै परितः परिमृज्य तु। द्वे द्वे मध्यमकोष्ठे तु ग्रीवार्थं दिक्षु लोपयेत्॥29॥ चत्वारि बाह्यतः पश्चात्‍्रीणि त्रीणि तु लोपयेत्। ग्रीवापार्श्वे बहिस्त्वेका शोभा सा परिकीर्त्तिता॥30॥ विमृज्य बाह्यकोणेषु सप्तान्तस्त्रीणि मार्जयेत्। मण्डलं नवभागं स्यान्नवव्यूहं हरिं यजेत्॥31॥ पञ्चविंशतिकव्यूहं मण्डलं विश्वरूपगम्। द्वात्रिंशद्धस्तकं क्षेत्रं भक्तं द्वात्रिंशता समम्॥32॥ एवं कृते चतुर्विंशत्यधिकन्तु सहस्रकम्। कोष्ठकानां समुद्दिष्टं मध्ये षोडशकोष्ठकैः॥33॥ भद्रकं परिलिख्याथ पार्श्वे पङ्क्तिं विमृज्य तु। ततः षोडशभिः कोष्ठैर्द्दिक्षु भद्राष्टकं लिखेत्॥34॥ ततोपि पङ्क्तिं सम्मृज्य तद्वत् षोडशभद्रकम्। लिखित्वा परितः पङ्क्तिं विमृज्याथ प्रकल्पयेत्॥35॥ द्वारद्वादशकं दिक्षु त्रीणि त्रीणि यथाक्रमम्। षड्भिः परिलुप्यान्तर्मध्ये चत्वारि पार्श्वयोः॥36॥ चत्वार्यन्तर्बहिर्द्वे तु शोभार्थं परिमृज्य तु। उपद्वारप्रसिद्ध्यर्थं त्रीण्यन्तः पञ्च बाह्यतः॥37॥ परिमृज्य तथा शोभां पूर्ववत् परिकल्पयेत्। बहिः कोणेषु सप्तान्तस्त्रीणि कोष्ठानि मार्जयेत्॥38॥ पञ्चविंशतिकव्यूहे परं ब्रह्म यजेत् कजे। मध्ये पूर्वादितः पद्मे वासुदेवादयः क्रमात्॥39॥ वराहं पूजयित्वा च पूर्वपद्मे ततः क्रमात्। व्यूहान् सम्पूजयेत्तावत् यावत् षड्विंशमो भवेत्॥40॥ यथोक्तं व्यूहमखिलमेकस्मिन् पङ्कजे क्रमात्। यष्टव्यमिति यत्नेन प्रचेता मन्यतेऽध्वरम्॥41॥ सत्यस्तु मूर्त्तिभेदेन विभक्तं मन्यतेऽच्युतम्। चत्वारिंशत् करं क्षेत्रं ह्युत्तरं विभजेत् क्रमात्॥42॥ एकैकं सप्तधा भूयस्तथैवैकं द्विधा पुनः। चतुःषष्ट्युत्तरं सप्तशतान्येकं सहस्रकम्॥43॥ कोष्ठकानां भद्रकञ्च मध्ये षोडशकोष्ठकैः। पार्श्वे वीथीं ततश्चाष्टभद्राण्यथ च वीथिका॥44॥ षोडशाब्जान्यथो वीथी चतुर्विंशतिपङ्कजम्। वीथीपद्मानि द्वात्रिंशत् पङ्क्तिवीथिकजान्यथ॥45॥ चत्वारिंशत्ततो वीथी शेषपङ्क्तित्रयेण च। द्वारशोभोपशोभाः स्युर्द्दिक्षु मध्ये विलोप्य च॥46॥ द्विचतुः षड्द्वारसिद्ध्यै चतुर्द्दिक्षु विलोपयेत्। पञ्च त्रीण्येककं बाह्ये शोभोपद्वारसिद्धये॥47॥ द्वाराणां पार्श्वयोरन्तः षड् वा चत्वारि मध्यतः। द्वे द्वे लुम्पेदेवमेव षड् भवन्त्युपशोभिकाः॥48॥ एकस्यां दिशि सङ्ख्याः स्युः चतस्रः परिसङ्ख्यया॥49॥ एकैकस्यां दिशि त्रीणि द्वाराण्यपि भवन्त्युत। पञ्च पञ्च तु कोणेषु पङ्क्तौ पङ्क्तौ क्रमात् सृजेत्। कोष्ठकानि भवेदेवं मर्त्येष्ट्यं मण्डलं शुभम्॥50॥ इत्यादि महापुराणे आग्नेये मण्डलादिलक्षणं नाम ऊनत्रिंशोऽध्यायः॥29॥ ------ त्रिंशोऽध्यायः मण्डलविधिः। नारद उवाच मध्ये पद्मे यजेद्ब्रह्म साङ्गं पूर्वेब्जनाभकम्। आग्नेयेब्जे च प्रकृतिं याम्येब्जे पुरुषं यजेत्॥1॥ पुरुषाद्दशिणे वह्निं नैर्ऋते वारुणेनिलम्। आदित्यमैन्दवे पद्मे ऋग्यजुश्चैशपद्मके॥2॥ इन्द्रादींश्च द्वितीयायां पद्मे षोडशके तथा। सामाथर्वाणमाकाशं वायुं तेजस्तथा जलम्॥3॥ पृथिवीञ्च मनश्चैव श्रोत्रं त्वक् चक्षुरर्च्चयेत्। रसनाञ्च तथा घ्राणं भूर्भुवश्चैव षोडशम्॥4॥ महर्जनस्तपः सत्यं तथाग्निष्टोममेव च। अत्यग्निष्टोमकं चोक्थं षोडशीं वाजपेयकम्॥5॥ अतिरात्रञ्च सम्पूज्य तथाप्तोर्याममर्च्चयेत्। मनो बुद्धिमहङ्कारं शब्दं स्पर्शञ्च रूपकम्॥6॥ रसं गन्धञ्च पद्मेषु चतुर्विंशतिषु क्रमात्। जीवं मनोधिपञ्चाहं प्रकृतिं शब्दमात्रकम्॥7॥ वासुदेवादिमूर्त्तीश्च तथा चैव दशात्मकम्। मनः श्रोत्रं त्वचं प्रार्च्च्य चक्षुश्च रसनं तथा॥8॥ घ्राणं वाक्पाणिपादञ्च द्वात्रिंशद्वारिजेष्विमान्। चतुर्थावरणे पूज्याः साङ्गाः सपरिवारकाः॥9॥ पायूपस्थौ च सम्पूज्य मासानां द्वादशाधिपान्। पुरुषोत्तमादिषड्विंशान् बाह्यावरणके यजेत्॥10॥ चक्राब्जे तेषु सम्पूज्या मासानां पतयः क्रमात्। अष्टौ प्रकृतयः षड् वा पञ्चाथ चतुरोऽपरे॥11॥ रजः पातं ततः कुर्य्याल्लिखिते मण्डले शृणु। कर्णिका पीतवर्णा स्याद्रेखाः सर्वाः सिताः समाः॥12॥ द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते चार्द्धसमाः सिताः। पद्मं शुक्लेन सन्धींस्तु कृष्णेन श्यामतोथवा॥13॥ केशरा रक्तपीताः स्युः कोणान् रक्तेन पूरयेत्। भूषयेद्योगपीठन्तु यथेष्टं सार्ववर्णिकैः॥14॥ लतावितानपत्राद्यैर्वीथिकामुपशोभयेत्। पीठद्वारे तु शुक्लेन शोभारक्तेन पीततः॥15॥ उपशोभाञ्च नीलेन कोणशङ्खांश्च वै सितान्। भद्रके पूरणं प्रोक्तमेवमन्येषु पूरणम्॥17॥ त्रिकोणं सितरक्तेन कृष्णेन च विभूषयेत्। द्विकोणं रक्तपीताभ्यां नाभिं कृष्णेन चक्रके॥17॥ अरकान् पीतरक्ताभिः श्यामान् नेमिन्तु रक्ततः। सितश्यामारुणाः कृष्णाः पीता रेखास्तु बाह्यतः॥18॥ शालिपिष्टादि शुक्लं स्याद्रक्तं कौसुम्भकादिकम्। हरिद्रया च हारिद्रं कृष्णं स्याद्दग्धधान्यतः॥19॥ शमीपत्रादिकैः श्यामं बीजानां लक्षजाप्यतः। चतुर्लक्षैस्तु मन्त्राणां विद्यानां लक्षसाधनम्॥20॥ अयुतं बुद्धविद्यानां स्तोत्राणाञ्च सहस्रकम्। पूर्वमेवाथ लक्षेण मन्त्रशुद्धिस्तथात्मनः॥21॥ तथापरेण लक्षेण मन्त्रः क्षेत्रीकृतो भवेत्। पूर्वमेवासमो होमो बीजानां सम्प्रकीर्तितः॥22॥ पूर्वसेवा दशांशेन मन्त्रादीनां प्रकीर्त्तिता। पुरश्चर्य्या तु मन्त्रेण मासिकं व्रतमाचरेत्॥23॥ भुवि न्यसेद्वामपादं न गृह्णीयात् प्रतिग्रहम्। एवं द्वित्रिगुणेनैव मध्यमोत्तमसिद्धयः॥24॥ मन्त्रध्यानं प्रवक्ष्यामि येन स्यान्मन्त्रजं फलम्। स्थूलं शब्दमयं रूपं विग्रहं बाह्यमिष्यते॥25॥ सूक्ष्मं ज्योतिर्म्मयं रूपं हार्द्दं चिन्तामयं भवेत्। चिन्तया रहितं यत्तु तत् परं परिकीर्त्तितम्॥27॥ वराहसिंहशक्तीनां स्थूलरूपं प्रधानतः। चिन्तया रहितं रूपं वासुदेवस्य कीर्त्तितम्॥27॥ इतरेषां स्मृतं रूपं हार्द्दं चिन्तामयं सदा। स्थूलं वैराजमाख्यातं सूक्ष्मं वै लिङ्गितं भवेत्॥28॥ चिन्तया रहितं रूपमैश्वरं परिकीर्त्तितम्। हृत्पुण्डरीकनिलयञ्चैतन्यं ज्योतिरव्ययम्॥29॥ बीजं बीजात्कमं ध्यायेत् कदम्बकुसुमाकृतिम्। कुम्भान्तरगतो दीपो निरुद्धप्रसवो यथा॥30॥ संहतः केवलस्तिष्ठेदेवं मन्त्रेश्वरो हृदि। अनेकशुषिरे कुम्भे तावन्मात्रा गभस्तयः॥31॥ प्रसरन्ति बहिस्तद्वन्नाडीभिर्बीजरश्मयः। अथावभासतो दैवीमात्मीकृत्य तनुं स्थिताः॥32॥ हृदयात् प्रस्थिता नाड्यो दर्शनेन्द्रियगोचराः। अग्नीषोमात्मके तासां नाड्यौ नासाग्रसंस्थिते॥33॥ सम्यग्गुह्येन योगेन जित्वा देहसमीरणम्। जपध्यानरतो मन्त्री मन्त्रलक्षणमश्नुते॥34॥ संशुद्धभूततन्मात्रः सकामो योगमभ्यसन्। अणिमादिमवाप्नोति विरक्तः प्रविलङ्घ्य च। देवात्मके भूतमात्रान्मुच्यते चेन्द्रियग्रहात्॥35॥ इत्यादि महापुराणे आग्नेये मण्डलादिवर्णनं नाम त्रिंशोऽध्यायः॥30॥ ---- एकत्रिंशोऽध्यायः मार्जनविधानम्। अग्निरुवाच रक्षां स्वस्य परेषाञ्च वक्ष्ये तां मार्जनाह्वयाम्। यया विमुच्यते दुःखैः सुखञ्च प्राप्नुयान्नरः॥1॥ ओं नमः परमार्थाय पुरुषाय महात्मने। अरूपबहुरूपाय व्यापिने परमात्मने॥2॥ निष्कल्मषाय शुद्धाय ध्यानयोगरताय च। नमस्कृत्य प्रवक्ष्यामि यत् तत्सिध्यतु मे वचः॥3॥ वराहाय नृसिंहाय वामनाय महामुने। नमस्कृत्य प्रवक्ष्यामि यत्तत्सिध्यतु मे वचः॥4॥ त्रिविक्रमाय रामाय वैकुण्ठाय नराय च। नमस्कृत्य प्रवक्ष्यामि यत्तत् सिध्यतु मे वचः॥5॥ वराह नरसिंहेश वामनेश त्रिविक्रम। हयग्रीवेश सर्वेश हृषीकेश हराशुभम्॥6॥ अपराजितचक्राद्यैश्चतुर्भिः परमायुधैः। अखण्डितानुभावैस्त्वं सर्वदुष्टहरो भव॥7॥ हरामुकस्य दुरितं सर्वञ्च कुशलं कुरु। मृत्युबन्धार्त्तिभयदं दुरितस्य च यत् फलम्॥8॥ पराभिध्यानसहितैः प्रयुक्तञ्चाभिचारकम्। गदस्पर्शमहारोगप्रयोगं जरया जर॥9॥ ओं नमो वासुदेवाय नमः कृष्णाय खड्गिने। नमः पुष्करनेत्राय केशवायादिचक्रिणे॥10॥ नमः कमलकिञ्जल्कपीतनिर्म्मलवाससे। महाहररिपुस्कन्धसृष्टचक्राय चक्रिणे॥11॥ दंष्ट्रोद्धृतक्षितिभृते त्रयीमूर्त्तिमते नमः। महायज्ञवराहाय शेषभोगाङ्कशायिने॥12॥ तप्तहाटककेशाग्र ज्वलत्पावकलोचन। वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते॥13॥ काश्यपायातिह्रस्वाय ऋग्यजुःसामभूषित। तुभ्यं वामनरूपायाक्रमते गां नमो नमः॥14॥ वराहाशेषदुष्टानि सर्वपापफलानि वै। मर्द्द मर्द्द महादंष्ट्र मर्द मर्द च यत्फलम्॥15॥ नरसिंह करालास्य दन्तप्रान्तानलोज्ज्वल। भञ्ज भञ्ज निनादेन दुष्टान्यस्यार्तिनाशन॥16॥ ऋग्यजुःसामगर्भाभिर्वाग्भिर्वामनरूपधृक्। प्रशमं सर्वदुःखानि नयत्त्वस्य जनार्द्दनः॥17॥ ऐकाहिकं द्व्याहिकञ्च तथा त्रिदिवसं ज्वरम्। चातुर्थकन्तथात्युग्रन्तथैव सततज्वरम्॥18॥ दोषोत्थं सन्निपातोत्थं तथैवागन्तुकं ज्वरम्। शमं नयाशु गोविन्द च्छिन्धि च्छिन्ध्यस्य वेदनाम्॥19॥ नेत्रदुःखं शिरोदुःखं दुःखञ्चोदरसम्भवम्। अन्तःश्वासमतिश्वासं परितापं सवेपथुम्॥20॥ गुदघ्राणाङ्घ्रिरोगांश्च कुष्ठरोगांस्तथा क्षयम्। कामलादींस्तथा रोगान् प्रमेहांश्चातिदारुणान्॥21॥ भगन्दरातिसारांश्च मुखरोगाँश्च वल्गुलीम्। अश्मरीं मूत्रकृच्छ्रांश्च रोगानन्यांश्च दारुणान्॥22॥ ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः। कफोद्भवाश्च ये केचित् ये चान्ये सान्निपातिकाः॥23॥ आगन्तुकाश्च ये रोगा लूता विस्फोटकादयः। ते सर्वे प्रशमं यान्तु वासुदेवापमार्जिताः॥24॥ विलयं यान्तु ते सर्वे विष्णोरुच्चारणेन च। क्षयं गच्छन्तु चाशेषास्ते चक्राभिहता हरेः॥25॥ अच्युतानन्तगोविन्दनामोच्चारणभीषिताः। नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम्॥26॥ स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम्। दन्तोद्भवं नखभवमाकाशप्रभवं विषम्॥27॥ लूतादिप्रभवं यच्च विषमन्यत्तु दुःखदम्। शमं नयतु तत् सर्वं कीर्त्तितोस्य जनार्द्दनः॥28॥ ग्रहान् प्रेतग्रहांश्चापि तथा वै डाकिनीग्रहान्। वेतालांश्च पिशाचांश्च गन्धर्वान् यक्षराक्षसान्॥29॥ शकुनीपूतनाद्याश्च तथा वैनायकान् ग्रहन्। मुखमण्डीं तथा क्रूरां रेवतीं वृद्धरेवतीम्॥30॥ वृद्धकाख्यान् ग्रहांश्चोग्रांस्तथा मातृग्रहानपि। बालस्य विष्णोश्चरितं हन्तु बालग्रहानिमान्॥31॥ वृद्धाश्च ये ग्रहाः केचिद्ये च बालग्रहाः क्वचित्। नरसिंहस्य ते दृष्ट्या दग्धा ये चापि यौवने॥32॥ सदा करालवदनो नरसिंहो महाबलः। ग्रहानशेषान्निःशेषान् करोतु जगतो हितः॥33॥ नरसिंह महासिंह ज्वालामालोज्ज्वलानन। ग्रहानशेषान् सर्वेश खाद खादाग्निलोचन॥34॥ ये रोगा ये महोत्पाता यद्विषं ये महाग्रहाः। यानि च क्रूरभूतानि ग्रहपीडाश्च दारुणाः॥35॥ शस्त्रक्षतेषु ये दोषा ज्वालागर्द्दभकादयः। तानि सर्वाणि सर्वात्मा परमात्मा जनार्द्दनः॥36॥ किञ्चिद्रूपं समास्थाय वासुदेवास्य नाशय॥37॥ क्षिप्त्वा सुदर्शनञ्चक्रं ज्वालामालातिभीषणम्। सर्वदुष्टोपशमनं कुरु देववराच्युत॥38॥ सुदर्शन महाज्वाल च्छिन्धि च्छिन्धि महारव। सर्व्वदुष्टानि रक्षांसि क्षयं यान्तु विभीषण॥39॥ प्राच्यां प्रतीच्यां च दिशि दक्षिणोत्तरतस्तथा। रक्षाङ्करोत् सर्वात्मा नरसिंहः सुगर्ज्जितः॥40। दिवि भुव्यन्तरीक्षे च पृष्ठतः पार्श्वतोग्रतः। रक्षाङ्करोतु भगवान् बहुरूपी जनार्द्दनः॥41॥ यथा विष्णुर्ज्जगत्सर्वं सदेवासुरमानुषम्। तेन सत्येन दुष्टानि सममस्य व्रजन्तु वै॥42॥ यथा विष्णौ स्मृते सद्यः सङ्क्षयं यान्ति पातकाः। सत्येन तेन सकलं दुष्टमस्य प्रशाम्यतु॥43॥ परमात्मा यथा विष्णुर्वेदान्तेषु च गीयते। तेन सत्येन सकलं दुष्टमस्य प्रशाम्यतु॥44॥ यथा यज्ञेश्वरो विष्णुर्द्देवेष्वपि हि गीयते। सत्येन तेन सकलं यन्मयोक्तं तथास्तु तत्॥45॥ शान्तिरस्तु शिवञ्चास्तु दुष्टमस्य प्रशाम्यतु। वासुदेवशरीरोत्थैः कुशैर्न्निर्म्मथितं मया॥46॥ अपमार्जतु गोविन्दो नरो नारायणस्तथा। तथास्तु सर्वदुःखानां प्रशमो जपनाद्धरेः॥47। अपमार्जनकं शस्त्रं सर्वरोगादिवारणम्। अहं हरिः कुशो विष्णुर्हता रोगा मया तव॥48॥ इत्यादि महापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशोऽध्यायः॥31॥ ------- द्वात्रिंशोऽध्यायः संस्कारकथनम्। अग्निरुवाच निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च। संस्कारान् कारयेद्धीमान् शृणु तान् यैः सुरो भवेत्॥1॥ गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत्। सीमन्तोन्नयनञ्चैव जातकर्म्म च नाम च॥2॥ अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च। चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा॥3॥ गोदानं स्नातकत्वञ्च पाकयज्ञाश्च सप्त ते। अष्टका पार्वणश्राद्धं श्रावण्याग्रायणीति च॥4॥ चैत्री चाश्वयुजी सप्त हविर्यज्ञांश्च तान् शृणु। आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः॥5॥ चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः। सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः॥6॥ अत्यग्निष्टोम उक्थश्च षोडशी वाजपेयकः। अतिरात्रोऽऽप्तोर्य्यामश्च सहस्रेशाः सवा इमे॥7॥ हिरण्याङ्घ्रिर्हिरण्याक्षी हिरण्यमित्र इत्यतः। हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः॥8॥ हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान्। अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु॥9॥ दया च सर्वभूतेषु क्षान्तिश्चैव तथार्ज्जवम्। शौचं चैवमनायासो मङ्गलं चापरो गुणः॥10॥ अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम्। सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः॥11॥ संस्कारैः संस्कृतश्चैतैर्भुक्तिमुक्तिमवाप्नुयात्। सर्वरोगाद् विनिर्मुक्तो देववद्वर्त्तते नरः॥ जप्याद्धोमात् पूजनाच्च ध्यानाद्देवस्य चेष्टभाक्॥12॥ इत्यादि महापुराणे आग्नेये अष्टचत्वारिशत्संस्कारकथनं नाम द्वात्रिंशोऽध्यायः॥32॥ --- त्रयस्त्रिंशोऽध्यायः पवित्रारोहणविधानम्। अग्निरुवाच पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः। आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः॥1॥ श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च। मार्त्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः॥2॥ शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात्। यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः॥3॥ आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि। सौवर्णं राजतं ताम्रं नेत्रकार्प्पासिकादिकम्॥4॥ ब्राह्मण्या कर्त्तितं सूत्रं तदलाभे तु संस्कृतम्। त्रिगुणं त्रिगुणीकृत्य तेन कुर्य्यात् पवित्रकम्॥5॥ अष्टोत्तरशतादूर्द्ध्वं चोत्तमादिकम्। क्रियालोपविधानार्थं यत्त्वयाभिहितं प्रभो॥6॥ मया तत् क्रियते देव यथा यत्र पवित्रकम्। अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय॥7॥ प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः। ओं नारायणाय विद्महे वासुदेवाय धीमहि॥8॥ तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः। जानूरुनाभिनामान्तं प्रतिमासु पवित्रकम्॥9॥ पादान्ता वनमाला स्यादष्टोत्तरसहस्रतः। माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात्॥10॥ कर्णिका केशरं पत्रं मन्त्राद्यं मण्डलान्तकम्। मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ पवित्रकम्॥11॥ स्थण्डिलेऽङ्गुलमानेन आत्मनः सप्तविंशतिः। आचार्य्याणां च सूत्राणि पितृमात्रादिपुस्तके॥12॥ नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके। द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतम्॥13॥ अथवार्कचतुर्विंशषट्त्रिंशन्मालिका द्विजः। अनामामध्यमाङ्गुष्ठैर्मन्दाद्यैः मालिकार्थिभिः॥14॥ कनिष्ठादौ द्वादश वा ग्रन्थयः स्युः पवित्रके। रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम्॥15॥ पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डके। यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे॥16॥ सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके। रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः॥17॥ रञ्जयेच्चन्दनाद्यैर्वा स्नानसन्ध्यादिकृन्नरः। एकादश्यां यागगृहे भगवन्तं हरिं यजेत्॥18॥ समस्तपरिवाराय बलिं पीठे समर्चयेत्। क्षौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियम्॥19॥ धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा। शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारण्म्॥20॥ सारङ्गायेति भूतानां भूतशुद्धिं स्थितश्चरेत्॥20॥ ओं ह्रूं हः फट् ह्रूं गन्धतन्मात्रं संहरामि नमः॥ ओं ह्रूं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः। ओं ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः॥ ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः। ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः॥ पञ्चोद्घातैर्गन्धतन्मात्ररूपं भूमिमण्डलम्। चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम्॥21॥ इन्द्रादिदैवतं पादयुग्ममध्यगतं स्मरेत्। शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत्॥ रसमात्ररूपमात्रे क्रमेणानेन पूजकः॥22॥ ओं ह्रीं हः फट् ह्रूं रसतन्मात्रं संहरामि नमः॥ ओं ह्रीं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः। ओं ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः॥ ओं ह्रीं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः। जानुनाभिमध्यगतं श्वेतं वै पद्मलाञ्छितम्। शुक्लवर्णं चार्द्धचन्द्रं ध्यायेद्वरुणदैवतम्॥23॥ चतुर्भिश्च तदुद्घातैः शुद्धं तद्रसमात्रकम्। संहरेद्रूपतन्मात्रं रूपमात्रे च संहरेत्॥24॥ ओं ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि नमः। ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः। ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः। इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम्। नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितम्॥25॥ ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयेत्। ओं ह्रौं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि नमः। ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः॥ कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम्॥26॥ द्विरुद्घातैर्धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम्। स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः॥27॥ ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि नमः। एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम्। नासापुटशिखान्तस्थमाकाशमुपसंहरेत्॥28॥ शोषणाद्यैर्द्देहशुद्धिं कुर्यादेवं क्रमात्ततः। शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम्॥29॥ यं बीजेन वं बीजेन ज्वालामालासमायुतम्। देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम्॥30॥ बिन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम्। सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम्॥31॥ न्यासं कृत्वा करे देहे मानसं यागमाचरेत्। विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः॥32॥ मूलमन्त्रेण देवेशम्प्रार्च्चयेद्भुक्तिमुक्तिदम्। स्वागतं देवदेवेश सन्निधौ भव केशव॥33॥ गृहाण मानसीं पूजां यथार्थं परिभाविताम्। आधारशक्तिः कूर्मोथ पूज्योनन्तो मही ततः॥34॥ मध्येग्न्यादौ च धर्माद्या अधर्माद्याश्च मुख्यगाः। सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके॥35॥ कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः। मध्ये ततश्च वायव्यादीशान्ता गुरुपङ्क्तिकाः॥36॥ गणः सरस्वती पूज्या नारदो नलकूबरः। गुरुर्गुरुपादुका च परो गुरुश्च पादुका॥37॥ पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः। लक्ष्मीः सरस्वती प्रीतिः कीर्त्तिः शान्तिश्च कान्तिका॥38॥ पुष्टिस्तुष्टिर्म्महेन्द्राद्या मध्ये चावाहितो हरिः। धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितोऽच्युतः॥39॥ ओम् अभिमुखो भवेति प्रार्थ्य सन्निहितो भव। विन्यस्यार्घ्यादिकं दत्त्वा गन्धाद्यैर्मूलतो यजेत्॥40॥ ओं भीषय भीषय हृत् शिरस्त्रासय वै नमः। मर्द्दय मर्द्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकम्॥41॥ रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय नमस्ततः। ओं ह्रूं फट् अस्त्राय नमो मूलबीजेन चाङ्गकम्॥42॥ पूर्व्वदक्षाप्यसौम्येषु मूर्त्त्यावरणमर्च्चयेत्। वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः॥43॥ अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्त्तयो हरेः। शङ्खचक्रगदापद्ममग्न्यादौ पूर्व्वकादिकम्॥44॥ शार्ङ्गञ्च मुसलं खड्गं वनमालाञ्च तद्बहिः। इन्द्राद्याश्च तथानन्तो नैर्ऋत्यां वरुणस्ततः॥45॥ ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं बहिः। ऐरावतस्ततश्छागो महिषो वानरो झषः॥46॥ मृगः शशोऽथ वृषभः कूर्म्मो हंसस्ततो बहिः। पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयम्॥47॥ पूर्व्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं बहिः। विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत्॥48॥ विश्वाय विश्वक्सेनात्मने ईशानके यजेत्। देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत्॥49॥ संवत्सरकृतार्चायाः सम्पूर्णफलदायिने। पवित्रारोहणायेदं कौतुकं धारय ओं नमः॥50॥ उपवासादिनियमं कुर्याद्वै देवसन्निधौ। उपवासादिनियतो देवं सन्तोषयाम्यहम्॥51॥ कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा। अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम्॥52॥ यजमानो ह्यशक्तश्चेत् कुर्य्यान्नक्तादिकं व्रती। हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम्॥ ओं ह्रीं श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः॥53॥ इत्यादि महापुराणे आग्नेये पवित्रारोहणे श्रीधरनित्यपूजाकथनं नाम त्रयर्स्त्रिंशोऽध्यायः॥33॥ ------ चतुस्त्रिंशोऽध्यायः होमादिविधिः। अग्निरुवाच विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत्। नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने॥1॥ ऋग्यजुःसामरूपाय शब्ददेहाय विष्णवे। विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत्॥2॥ प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः। अर्घ्याद्भिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं तथा॥3॥ आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत्। अश्वत्थोदुम्बरवटप्लक्षाः पूर्वादिगा नगाः॥4॥ ऋगिन्द्रशोभनं प्राच्यां यजुर्यमसुभद्रकम्। सामापश्च सुधन्वाख्यं सोमाथर्वसुहोत्रकम्॥5॥ तोरणान्ताः पताकाश्च कुमुदाद्या घटद्वयम्। द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश्च पुष्करः॥6॥ आनन्दनन्दनौ दक्षो वीरसेनः सुषेणकः। सम्भवप्रभवौ सौम्ये द्वारपांश्चैव पूजयेत्॥7॥ अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत्। भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रकः॥8॥ फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत्। वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम्॥9॥ प्रद्युम्नेन पयस्तज्जाद् दधि नारायणाद् घृतम्। एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम्॥10॥ घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम्। मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च॥11॥ स्नानाय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत्। पूज्याज्ञां श्रावयेत्तांश्च स्थातव्यं चाज्ञया हरेः॥12॥ यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः। मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेच्च तान्॥13॥ ऐशान्यां दिशि तत्रस्थं स्थाप्य कुम्भञ्च वर्द्धनीम्। कुम्भे साङ्गं हरिं प्रार्च्य वर्द्धन्यामस्त्रमर्चयेत्॥14॥ प्रदक्षिणं यागगृहं वर्द्धन्याच्छिन्नदारया। सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने॥15॥ सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम्। वर्द्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः॥16॥ तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्च्चयेत्। स्नपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च॥17॥ पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्व्रणान्। पाद्यमर्घ्यमाचमनीयं पञ्चगव्यञ्च निःक्षिपेत्॥18॥ पूर्वादिकलशेग्न्यादौ पञ्चामृतजलादिकम्। दधि क्षीरं मधूष्णोदं पाद्यं स्याच्चतुरङ्गकम्॥19॥ पद्मश्यामाकदूर्वाश्च विष्णुपत्नी च पाद्यकम्। तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम्॥20॥ कुशाः सिद्धार्थपुष्पाणि तिला द्रव्याणि चार्हणम्। लवङ्गकक्कोलयुतं दद्यादाचमनीयकम्॥21॥ स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैरपि। शुद्धोदं मध्यकुम्भेन देवमूर्द्ध्नि विनिःक्षिपेत्॥22॥ कलशान्निःसृतं तोयं कूर्चाग्रं संस्पृशेन्नरः। शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत्॥23॥ परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत्। तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी॥24॥ प्रक्षाल्य हस्तौ रेखाश्च तिस्त्रः पूर्वाग्रगामिनीः। दक्षिणादुत्तरान्ताश्च तिस्रश्चैवोत्तराग्रगाः॥25॥ अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत्। ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः॥26॥ पात्राण्यासादयेत् पश्चाद्दर्भस्रुक्स्रुवकादिभिः। बाहुमात्राः परिधय इध्मव्रश्चनमेव च॥27॥ प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम्। प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम्॥28॥ प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम्। अद्भिः पूर्य्य प्रणीतान्तु ध्यात्वा देवं प्रपूज्य च॥29॥ प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः। प्रोक्षणीमद्भिः सम्पूर्य्य प्रार्च्य दक्षे तु विन्यसेत्॥30॥ चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत्। कुशानास्तीर्य्य पूर्वादौ परिधीन् स्थापयेत्ततः॥31॥ वैष्णवीकरणं कुर्य्याद् गर्भाधानादिना नरः। गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः॥32॥ नामादिसमावर्त्तनान्तं जुहुयादष्ट चाहुतीः। पूर्णाहुतीः प्रतिकर्म्म स्रुचा स्रुवसुयुक्तया॥33॥ कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत्। कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मिका॥34॥ सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च। विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः॥35॥ प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ। ईशानाग्नेयकोणे तु जङ्घे वायव्यनैर्ऋते॥36॥ उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते। गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश॥37॥ पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया। पुनराधारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत्॥38॥ ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत्। उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः॥39॥ व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम्। वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम्॥40॥ चन्द्रवक्त्रञ्च सूर्याक्षं जुहुयाच्छतमष्ट च। तदर्द्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः॥41॥ इत्यादि महापुराणे आग्नेये अग्निकार्यकथनं नाम चतुस्त्रिंशोऽध्यायः॥34॥ ----- पञ्चत्रिंशोऽध्यायः पवित्राधिवासनादिविधिः। अग्निरुवाच सम्पाताहुतिनासिच्य पवित्राण्यधिवासयेत्। नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु॥1॥ वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत्। बिल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा॥2॥ कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः। दन्तकाष्ठञ्चामलकं पूर्वे सङ्कर्षणेन तु॥3॥ प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम्। वारुणे चानिरुद्धेन सौम्ये नारायणेन च॥4॥ दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनम्। ऐशान्यां शिरसा धूपं शिखया नैर्ऋतेप्यथ॥5॥ मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे। चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः॥6॥ गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्। दद्यात् पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकम्॥7॥ मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च। विष्णुतेजोभवं रम्यं सर्वपातकनाशनम्॥8॥ सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहम्। सम्पूज्य धूपदीपद्यैर्व्रजेद् द्वारसमीपतः॥9॥ गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्प्पयेत्। पवित्रं वैष्णवं तेजो महापातकनाशनम्॥10॥ धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहम्। आसने परिवारादौ गुरौ दद्यात् पवित्रकम्॥11॥ गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत्। विष्णुतेजोभवेत्यादिमूलेन हरयेऽर्पयेत्॥12॥ वह्निस्थाय ततो दत्त्वा देवं सम्प्रार्थयेत्ततः। क्षीरोदधिमहानागशय्यावस्थितविग्रह॥13॥ प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव। इन्द्रादिभ्यस्ततो दत्त्वा विष्णुपार्षदके बलिम्॥14॥ ततो देवाग्रतः कुम्भं वासोयुगसमन्वितम्। रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतम्॥15॥ गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत्। मण्डपाद्बहिरागत्य विलिप्ते मण्डलत्रये॥16॥ पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत्। पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि॥17॥ परप्रेषकबालानां स्त्रीणां भोगभुजां तथा। सद्योधिवासनं कुर्य्याद्विना गन्धपवित्रकम्॥18॥ इत्यादि महापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिंशोऽध्यायः॥35॥ -------- षट्त्रिंशोऽध्यायः पवित्रारोपणविधानम्। अग्निरुवाच प्रातः स्नानादिकं कृत्वा द्वारपालान् प्रपूज्य च। प्रविश्य गुप्ते देशे च समाकृष्याथ धारयेत्॥1॥ पूर्वाधिवासितं द्रव्यं वस्त्राभरणगन्धकम्। निरस्य सर्वनिर्म्माल्यं देवं संस्थाप्य पूजयेत्॥2॥ पञ्चामृतैः कषायैश्च शुद्धगन्धोदकैस्ततः। पूर्वाधिवासितं दद्याद्वस्त्रं गन्धं च पुष्पकम्॥3॥ अग्नौ हुत्वा नित्यवच्च देवं सम्प्रार्थयेन्नमेत्। समर्प्य कर्म्म देवाय पूजां नैमित्तिकीं चरेत्॥4॥ द्वारपालविष्णुकुम्भवर्द्धनीः प्रार्थयेद्धरिम्। अतो देवेति मन्त्रेण मूलमन्त्रेण कुम्भके॥5॥ कृष्ण कृष्ण नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्। पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्॥6॥ पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम्। शुद्धो भवाम्यहं देव त्वत्प्रसादात् सुरेश्वर॥7॥ पवित्रञ्च हृदाद्यैस्तु आत्मानमभिषिच्य च। विष्णुकुम्भञ्च सम्प्रोक्ष्य व्रजेद्देवसमीपतः॥8॥ पवित्रमात्मने दद्याद्रक्षाबन्धं विसृज्य च। गृहाण ब्रह्मसूत्रञ्च यन्मया कल्पितं प्रभो॥9॥ कर्म्मणां पूरणार्थाय यथा दोषो न मे भवेत्। द्वारपालासनगुरुमुख्यानाञ्च पवित्रकम्॥10॥ कनिष्ठादि च देवाय वनमालाञ्च मूलतः। हृदादिविष्वक्सेनान्ते पवित्राणि समर्पयेत्॥11॥ वह्नौ हुत्वाग्निवर्त्तिभ्यो विष्ण्वादिभ्यः पवित्रकम्। प्रार्च्य पूर्णाहुतिं दद्यात् प्रायश्चित्ताय मूलतः॥12॥ अष्टोत्तरशतं वापि पञ्चोपनिषदैस्ततः। मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः॥13॥ इयं सांवत्सरी पूजा तवास्तु गरुडध्वज। वनमाला यथा देव कौस्तुभं सततं हृदि॥14॥ तद्वत् पवित्रतन्तूंश्च पूजां च हृदये वह। कामतोऽकामतो वापि यत्कृतं नियमार्च्चने॥15॥ विधिना विघ्नलोपेन परिपूर्णं तदस्तु मे। प्रार्थ्य नत्वा क्षमाप्याथ पवित्रं मस्तकेऽर्प्पयेत्॥16॥ दत्त्वा बलिं दक्षिणाभिर्वैष्णवन्तोषयेद् गुरुम्। विप्रान् भोजनवस्त्राद्यैर्द्दिवसं पक्षमेव वा॥17॥ पवित्रं स्नानकाले च अवतार्य्य समर्प्पयेत्। अनिवारितमन्नाद्यं दद्याद्भुङ्क्तेथ च स्वयम्॥18॥ विसर्जनेह्नि सम्पूज्य पवित्राणि विसर्ज्जयेत्। सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम॥19॥ व्रज पवित्रकेदानीं विष्णुलोकं विसर्ज्जितः। मध्ये सोमेशयोः प्रार्च्च्य विष्वक्सेनं हि तस्य च॥20॥ पवित्राणि समभ्यर्च्य ब्राह्मणाय समर्प्पयेत्। यावन्तस्तन्तवस्तस्मिन् पवित्रे परिकल्पिताः॥21॥ तावद्युगसहस्राणि विष्णुलोके महीयते। कुलानां शतमुद्धृत्य दश पूर्वान् दशापरान्। विष्णुलोके तु संस्थाप्य स्वयं मुक्तिमवाप्नुयात्॥22॥ इत्यादि महापुराणे आग्नेये विष्णुपवित्रारोहणं नाम षट्त्रिंशोऽध्यायः॥36॥ ------ सप्तत्रिंशोऽध्यायः सर्वदेवपवित्रारोहणविधिः। अग्निरुवाच सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं शृणु। पवित्रं सर्वलक्ष्म स्यात् स्वरसानलगं त्वपि॥1॥ जगद्योने समागच्छ परिवारगणैः सह। निमन्त्रयाम्यहं प्रातर्द्दद्यान्तुभ्यं पवित्रकम्॥2॥ जगत्सृजे नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्। पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्॥3॥ शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्। मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः॥4॥ इयं सांवत्सरी पूजा तवास्तु वेदवित्पते। सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम॥5॥ व्रज पवित्रकेदानीं स्वर्गलोकं विसर्ज्जितः। सूर्य्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्॥6॥ पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्॥7॥ पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। बाणेश्वर नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्॥8॥ पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्। शक्तिदेवि नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्॥9॥ पवित्रीकरणार्थय वर्षपूजाफलप्रदम्। नारायणमयं सूत्रमनिरुद्धमयं वरम्॥10॥ धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते। कामदेवमयं सूत्रं सङ्कर्षणमयं वरम्॥11॥ विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते। वासुदेवमयं सूत्रं धर्म्मकामार्थमोक्षदम्॥12॥ संसारसागरोत्तारकारणं प्रददामि ते। विश्वरूपमयं सूत्रं सर्व्वदं पापनाशनम्॥13॥ अतीतानागतकुलसमुद्धारं ददामि ते। कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे॥14॥ इत्यादि महापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः॥37॥ ------ अष्टत्रिंशोऽध्यायः देवालयनिर्म्माणफलम्। अग्निरुवाच वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकम्। चिकीर्षोर्द्देवधामादि सहस्रजनिपापनुत्॥1॥ मनसा सद्मकर्तॄणां शतजन्माघनाशनम्। येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहम्॥2॥ तेऽपि पापैर्व्विनिर्मुक्ताः प्रयान्त्यच्युतलोकताम्। समतीतं भविष्यञ्च कुलानामयुतं नरः॥3॥ विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम्। वसन्ति पितरो दृष्ट्वा विष्णुलोके ह्यलङ्कृताः॥4॥ विमुक्ता नारकैर्दुःखैः कर्त्तुः कृष्णस्य मन्दिरम्। ब्रह्महत्यादिपापौघघातकं देवतालयम्॥5॥ फलं यन्नाप्यते यज्ञैर्द्धाम कृत्वा तदाप्यते। देवागारे कृते सर्व्वतीर्थस्नानफलं लभेत्॥6॥ देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकम्। शाठ्येन पांसुना वापि कृतं धाम च नाकदम्॥7॥ एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक्। पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः॥8॥ षोडशालयकारी तु भुक्तिमुक्तिमवाप्नुयात्। कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम्॥9॥ स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात्। श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत्॥10॥ कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः। समुत्पाद्य धनं कृत्वा स्वल्पेनापि सुरालयम्॥11॥ कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरम्। लक्षेणाथ सहस्रेण शतेनार्द्धेन वा हरेः॥12॥ कारयन् भवनं याति यत्रास्ते गरुडध्वजः। बाल्ये तु क्रीडमाना ये पांसुभिर्भवनं हरेः॥13॥ वासुदेवस्य कुर्व्वन्ति तेपि तल्लोकगामिनः। तीर्थे चायतने पुण्ये सिद्धक्षेत्रे तथाष्टमे॥14॥ कर्त्तुरायतनं विष्णोर्यथोक्तात् त्रिगुणं फलम्। बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवम्॥15॥ ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरम्। पतितं पतमानन्तु तथार्द्धपतितं नरः॥16॥ समुद्धृत्य हरेर्द्धाम प्राप्नोति द्विगुणं फलम्। पतितस्य तु यः कर्त्ता पतितस्य च रक्षिता॥17॥ विष्णोरायतनस्येह स नरो विष्णुलोकभाक्। इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः॥18॥ सकुलस्तस्य वै कर्त्ता विष्णुलोके महीयते। स एव पुण्यवान् पूज्य इह लोके परत्र च॥19॥ कृष्णस्य वासुदेवस्य यः कारयति केतनम्। जातः स एव सुकृती कुलन्तेनैव पावितम्॥20॥ विष्णुरुद्रार्कदेव्यादेर्गृहकर्त्ता स कीर्त्तिभाक्। किं तस्य वित्तनिचयैर्मूढस्य परिरक्षिणः॥21॥ दुःखार्ज्जितैर्यः कृष्णस्य न कारयति केतनम्। नोपभोग्यं धनं यस्य पितृविप्रदिवौकसाम्॥22॥ नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः। यथा ध्रुवो नृणां मृत्युर्वित्तनाशस्तथा ध्रुवः॥23॥ मूढस्तत्राऽनुबध्नाति जीवितेथ चले धने। यदा वित्तं न दानाय नोपभोगाय देहिनाम्॥24॥ नापि कीर्त्यै न धर्मार्थं तस्य स्वाम्येथ को गुणः। तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ॥25॥ दद्यात् सम्यग् द्विजाग्रेभ्यः कीर्त्तनानि च कारयेत्। दानेभ्यश्चाधिकं यस्मात् कीर्त्तनेभ्यो वरं यतः॥26॥ अतस्तत्कारयेद्धीमान् विष्ण्वादेर्म्मन्दिरादिकम्। विनिवेश्य हरेर्द्धाम भक्तिमद्भिर्न्नरोत्तमैः॥27॥ निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरम्। भूतं भव्यं भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्॥28॥ आब्रह्मस्तम्बपर्य्यन्तं सर्व्वं विष्णोः समुद्भवम्। तस्य देवादिदेवस्य सर्वगस्य महात्मनः॥29॥ निवेश्य भवनं विष्णोर्न्न भूयो भुवि जायते। यथा विष्णोर्द्धामकृतौ फलं तद्वद्दिवौकसाम्॥30॥ शिवब्रह्मार्क्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनाम्। देवालयकृतेः पुण्यं प्रतिमाकरणेधिकम्॥31॥ प्रतिमास्थापने यागे फलस्यान्तो न विद्यते। मृण्मयाद्दारुजे पुण्यं दारुजादिष्टकाभवे॥32॥ इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलम्। सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति॥33॥ देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति। कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः॥34॥ यमो यमभटानाह देवमन्दिरकारिणः। यम उवाच प्रतिमापूजादिकृतो नानेया नरकं नराः॥35॥ देवालयाद्यकर्त्तार आनेयास्ते तु गोचरे। विचरध्वं यथान्यायन्नियोगो मम पाल्यताम्॥36॥ नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित्। केवलं ये जगत्तातमनन्तं समुपाश्रिताः॥37॥ भवद्भिः परिहर्त्तव्यास्तेषां नात्रास्ति संस्थितिः। ये च भागवता लोके तच्चित्तास्तत्परायणाः॥38॥ पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः। यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते॥39॥ सङ्कीर्त्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः। नित्यनैमित्तिकैर्द्देवं ये यजन्ति जनार्द्दनम्॥40॥ नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम्। ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः॥41॥ अर्च्ययन्ति न ते ग्राह्या नराः कृष्णालये गताः। उपलेपनकर्त्तारः सम्मार्जनपराश्च ये॥42॥ कृष्णालये परित्याज्यास्तेषां पुत्रास्तथा कुलम्। येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्॥43॥ पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा। यस्तु देवालयं विष्णोर्द्दारुशैलमयं तथा॥44॥ कारयेन्मृण्मयं वापि सर्वपापैः प्रमुच्यते। अहन्यहनि यज्ञेन यजतो यन्महाफलम्॥45॥ प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनम्। कुलानां शतमागामि समतीतं तथा शतम्॥46॥ कारयन् भगवद्धाम नयत्यच्युतलोकताम्। सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहम्॥47॥ तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते। इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति॥48॥ तावद्वर्षसहस्राणि तत्कर्त्तुर्द्दिवि संस्थितिः। प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ॥ देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे॥49॥ अग्निरुवाच यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः। हयशीर्षः प्रतिष्ठार्थं देवानां ब्रह्मणेऽब्रवीत्॥50॥ इत्यादि महापुराणे आग्नेये देवालयादिमाहात्म्यवर्णनं नाम अष्टत्रिंशोऽध्यायः॥38॥ ------ ऊनचत्वारिंशोऽध्यायः भूपरिग्रहविधानम्। हयग्रीव उवाच विष्ण्वादीनां प्रतिष्ठादि वक्ष्ये ब्रह्मन् शृणुष्व मे। प्रोक्तानि पञ्चरात्राणि सप्तरात्राणि वै मया॥1॥ व्यस्तानि मुनिभिर्लोके पञ्चविंशतिसङ्ख्यया। हयशीर्षं तन्त्रमाद्यं तन्त्रं त्रैलोक्यमोहनम्॥2॥ वैभवं पौष्करं तन्त्रं प्रह्रादङ्गार्ग्यगालवम्। नारदीयञ्च सम्प्रश्नं शाण्डिल्यं वैश्वकं तथा॥3॥ सत्योक्तं शौनकं तन्त्रं वासिष्ठं ज्ञानसागरम्। स्वायम्भुवं कापिलञ्च तार्क्षं नारायणीयकम्॥4॥ आत्रेयं नारसिंहाख्यमानन्दाख्यं तथारुणम्। बौधायनं तथार्षं तु विश्वोक्तं तस्य सारतः॥5॥ प्रतिष्ठां हि द्विजः कुर्य्यान्मध्यदेशादिसम्भवः। न कच्छदेशसम्भूतः कावेरीकोङ्कणोद्गतः॥6॥ कामरूपकलिङ्गोत्थः काञ्चीकाश्मीरकोशलः। आकाशवायुतेजोम्बुभूरेताः पञ्च रात्रयः॥7॥ अचैतन्यास्तमोद्रिक्ताः पञ्चरात्रविवर्जितम्। ब्रह्माहं विष्णुरमल इति विद्यात्स देशिकः॥8॥ सर्वलक्षणहीनोपि स गुरुस्तन्त्रपारगः। नगराभिमुखाः स्थाप्या देवा न च पराङ्मुखाः॥9॥ कुरुक्षेत्रे गयादौ च नदीनान्तु समीपतः। ब्रह्मा मध्ये तु नगरे पूर्वे शक्रस्य शोभनम्॥10॥ अग्नावग्नेश्च मातॄणां भूतानाञ्च यमस्य च। दक्षिणे चण्डिकायाश्च पितृदैत्यादिकस्य च॥11॥ नैर्ऋते मन्दिरं कुर्यात् वरुणादेश्च वारुणे। वायोर्न्नागस्य वायव्ये सौम्ये यक्षगुहस्य च॥12॥ चण्डीशस्य महेशस्य ऐशे विष्णोश्च सर्वशः। पूर्वदेवकुलं पीड्य प्रासादं स्वल्पकं त्वथ॥13॥ समं वाप्यधिकं वापि न कर्त्तव्यं विजानता। उभयोर्द्विगुणां सीमां त्यक्त्वा चोच्छ्रयसम्मिताम्॥14॥ प्रासादं कारयेदन्यं नोभयं पीडयेद् बुधः। भूमौ तु शोधितायां तु कुर्याद्भूमिपरिग्रहम्॥15॥ प्राकारसीमापर्य्यन्तं ततो भूतबलिं हरेत्। माषं हरिद्राचूर्णन्तु सलाजं दधिसक्तुभिः॥16॥ अष्टाक्षरेण सक्तूँश्च पातयित्वाष्टदिक्षु च। राक्षसाश्च पिशाचाश्च यस्मिंस्तिष्ठन्ति भूतले॥17॥ सर्व्वे ते व्यपगच्छन्तु स्थानं कुर्य्यामहं हरेः। हलेन वाहयित्वा गां गोभिश्चैवावदारयेत्॥18॥ परमाण्वष्टकेनैव रथरेणुः प्रकीर्तितः। रथरेण्वष्टकेनैव त्रसरेणुः प्रकीर्त्यते॥19॥ तैरष्टभिस्तु बालाग्रं लिक्षा तैरष्टभिर्मता। ताभिर्यूकाष्टभिः ख्याता ताश्चाष्टौ यवमध्यमः॥20॥ यवाष्टकैरङ्गुलं स्याच्चतुर्विंशाङ्गुलः करः। चतुरङ्गुलसंयुक्तः स हस्तः पद्महस्तकः॥21॥ इत्यादि महापुराणे आग्नेये भूपरिग्रहो नाम ऊनचत्वारिंशोऽध्यायः॥39॥ ----- चत्वारिंशोऽध्यायः अर्घ्यदानविधानम्। भगवानुवाच पूर्व्वमासीत् महद्भूतं सर्व्वभूतभयङ्करम्। तद्देवैर्न्निहितं भूमौ स वास्तुपुरुषः स्मृतः॥1॥ चतुःषष्टिपदे क्षेत्रे ईशं कोणार्द्धसंस्थितम्। घृताक्षतैस्तर्प्पयेत्तं पर्ज्जन्यं पदगं ततः॥2॥ उत्पलाद्भिर्जयन्तञ्च द्विपदस्थं पताकया। महेन्द्रञ्चैककोष्ठस्थं सर्व्वरक्तैः पदे रविम्॥3॥ वितानेनार्द्धपदगं सत्यं पदे भृशं घृतैः। व्योम शाकुनमांसेन कोणार्द्धपदसंस्थितम्॥4॥ स्रुचा चार्द्धपदे वह्निं पूषाणं लाजयैकतः। स्वर्णेन वितथं द्विष्ठं मथनेन गृहाक्षतम्॥5॥ मांसौदनेन धर्म्मेशमेकैकस्मिन् स्थितं द्वयम्। गन्धर्वं द्विपदं गन्धैर्भृशं शाकुनजिह्वया॥6॥ एकस्थमूर्ध्वसंस्थञ्च मृगं नीलपटैस्तथा। पितॄन् कृशरयार्द्धस्थं दन्तकाष्ठैः पदस्थितम्॥7॥ दौवारिकं द्विसंस्थञ्च सुग्रीवं यावकेन तु। पुष्पदन्तं कुशस्तम्बैः पद्मैर्व्वरुणमेकतः॥8॥ असुरं सुरया द्विष्ठं पदे शेषं घृताम्भसा। यवैः पापं पदार्द्धस्थं रोगमर्द्धे च मण्डकैः॥9॥ नागपुष्पैः पदे नागं मुख्यं भक्ष्यैर्द्विसंस्थितम्। मुद्गौदनेन भल्लाटं पदे सोमं पदे तथा॥10॥ मधुना पायसेनाथ शालूकेन ऋषिं द्वये। पदे दितिं लोपिकाभिरर्द्धे दितिमथापरम्॥11॥ पूरिकाभिस्ततञ्चापमीशाधः पयसा पदे। ततोधश्चापवत्सन्तु दध्ना चैकपदे स्थितम्॥12॥ लड्डुकैश्च मरीचिन्तु पूर्वकोष्ठचतुष्टये। सवित्रे रक्तपुष्पाणि ब्रह्माधः कोणकोष्ठके॥13॥ तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम्। विवस्वतेऽरुणं दद्याच्चन्दनञ्चतुरङ्घ्रिषु॥14॥ रक्षोधः कोणकोष्ठे तु इन्द्रायान्नं निशान्वितम्। इन्द्रजयाय तस्याधो घृतान्नं कोणकोष्ठके॥15॥ चतुष्पदेषु दातव्यमिन्द्राय गुडपायसम्। वाय्वधः कोणदेशे तु रुद्राय पक्वमांसकम्॥16॥ तदधः कोणकोष्ठे तु यक्षायार्धं फलन्तथा। महीधराय मांसान्नं माषञ्च चतुरङ्घ्रिषु॥17॥ मध्ये चतुष्पदे स्थाप्या ब्रह्मणे तिलतण्डुलाः। चरकीं माषसर्प्पिर्भ्यां स्कन्दं कृशरया सृजा॥18॥ रक्तपद्मैर्विदारीञ्च कन्दर्पञ्च पलोदनैः। पूतनां पलपित्ताभ्यां मांसासृग्भ्याञ्च जम्भकम्॥19॥ पित्तासृगस्थिभिः पापां पिलिपिञ्जं स्रजा सृजा। ईशाद्यान् रक्तमांसेन अभावादक्षतैर्यजेत्॥20॥ रक्षोमातृगणेभ्यश्च पिशाचादिभ्य एव च। पितृभ्यः क्षेत्रपालेभ्यो बलीन् दद्यात् प्रकामतः॥21॥ अहुत्वैतानसन्तर्प्य प्रासादादीन्न कारयेत्। ब्रह्मस्थाने हरिं लक्ष्मीं गणं पश्चात् समर्च्चयेत्॥22॥ महीश्वरं वास्तुमयं वर्द्धन्या सहितं घटम्। ब्रह्माणं मध्यतः कुम्भे ब्रह्मादींश्च दिगीश्वरान्॥23॥ दद्यात् पूर्णाहुतिं पश्चात् स्वस्ति वाच्य प्रणम्य च। प्रगृह्य कर्करीं सम्यक् मण्डलन्तु प्रदक्षिणम्॥24॥ सूत्रमार्गेण हे ब्रह्मंस्तोयधाराञ्च भ्रामयेत्। पूर्व्ववत्तेन मार्गेण सप्त बीजानि वापयेत्॥25॥ प्रारम्भं तेन मार्गेण तस्य खातस्य कारयेत्। ततो गर्त्तं खनेन्मध्ये हस्तमात्रं प्रमाणतः॥26॥ चतुरङ्गुलकं चाधश्चोपलिप्यार्च्चयेत्ततः। ध्यात्वा चतुर्भुजं विष्णुमर्घ्यं दद्यात्तु कुम्भतः॥27॥ कर्कर्या पूरयेत् श्वभ्रं शुक्लपुष्पाणि च न्यसेत्। दक्षिणावर्त्तकं श्रेष्ठं बीजैर्म्मृद्भिश्च पूरयेत्॥28॥ अर्घ्यदानं विनिष्पाद्य गोवस्त्रादीन्ददेद्गुरौ। कालज्ञाय स्थपतये वैष्णवादिभ्य अर्च्चयेत्॥29॥ ततस्तु खानयेद्यत्नाज्जलान्तं यावदेव तु। पुरुषाधः स्थितं शल्यं न गृहे दोषदं भवेत्॥30॥ अस्थिशल्ये भिद्यते वै भित्तिर्वै गृहिणोऽसुखम्। यन्नामशब्दं शृणुयात्तत्तु शल्यं तदुद्भवम्॥31॥ इत्यादि महापुराणे आग्नेये अर्घ्यदानकथनं नाम चत्वारिंशोऽध्यायः॥40॥ ------ एकचत्वारिंशोऽध्यायः शिलादिन्यासविधानम्। भगवानुवाच पादप्रतिष्ठां वक्ष्यामि शिलाविन्यासलक्षणम्। अग्रतो मण्डपः कार्य्यः कुण्डानान्तु चतुष्टयम्॥1॥ कुम्भन्यासेष्टकान्यासौ द्वारस्तम्भोच्छ्रयं शुभम्। पादोनं पूरयेत् खातं तत्र वास्तुं यजेत् समे॥2॥ इष्टकाश्च सुपक्वाः स्युर्द्वादशाङ्गुलसम्मिताः। सुविस्तारत्रिभागेन वैपुल्येन समन्विताः॥3॥ करप्रमाणा श्रेष्ठा स्याच्छिलाप्यथ शिलामये। नव कुम्भांस्ताम्रमयान् स्थापयेदिष्टकाघटान्॥4॥ अद्भिः पञ्चकषायेण सर्व्वौषधिजलेन च। गन्धतोयेन च तथा कुम्भैस्तोयसुपूरितैः॥5॥ हिरण्यव्रीहिसंयुक्तैर्गन्धचन्दनचर्च्चितैः। आपो हिष्ठेति तिसृभिः शन्नो देवीति चाप्यथ॥6॥ तरत्समन्दीरिति च पावमानीभिरेव च। उदुत्तमं वरुणमिति कयानश्च तथैव च॥7॥ वरुणस्येति मन्त्रेण हंसः शुचिषदित्यपि। श्रीसूक्तेन च तथा शिलाः संस्थाप्य संघटाः॥8॥ शय्यायां मण्डपे प्राच्यां मण्डले हरिमर्च्चयेत्। जुहुयाज्जनयित्वाग्निं समिधो द्वादशीस्ततः॥9॥ आघारावाज्यभागौ तु प्रणवेनैव कारयेत्। अष्टाहुतीस्तथाष्टान्तैराज्यं व्याहृतिभिः क्रमात्॥10॥ लोकेशानामग्नये वै सोमाय च ग्रहाय च। पुरुषोत्तमायेति च व्याहृतीर्जुहुयात्ततः॥11॥ प्रायश्चित्तं ततः पूर्णां मूर्त्तिमांसघृतांस्तिलान्। वेदाद्यैर्द्वादशान्तेन कुम्भेषु च पृथक् पृथक्॥12॥ प्राङ्मुखस्तु गुरुः कुर्य्यादष्टदिक्षु विलिप्य च। मध्ये चैकां शिलां कुम्भं न्यसेदेतान् सुरान् क्रमात्॥13॥ पद्मं चैव महापद्मं मकरं कच्छपं तथा। कुमुदञ्च तथा नन्दं पद्मं शङ्खञ्च पद्मिनीम्॥14॥ कुम्भान्न चालयेत्तेषु न्यसेदष्टेष्टकाः क्रमात्। ईशानान्ताश्च पूर्व्वादाविष्टकां प्रथमं न्यसेत्॥15॥ शक्तयो विमलाद्यास्तु इष्टकानान्तु देवताः। न्यसनीया यथायोगं मध्ये न्यस्या त्वनुग्रहा॥16॥ अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते। इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम्॥17॥ मन्त्रेणानेन विन्यस्य इष्टका देशिकोत्तमः। गर्भाधानं ततः कुर्य्यान्मध्यस्थाने समाहितः॥18॥ कुम्भोपरिष्टाद्देवेशं पद्मिनीं न्यस्य देवताम्। मृत्तिकाश्चैव पुष्पाणि धातवो रत्नमेव च॥19॥ लौहानि दिक्पतेरस्त्रं यजेद्वै गर्भभाजने। द्वादशाङ्गुलविस्तारे चतुरङ्गुलकोच्छ्रये॥20॥ पद्माकारे ताम्रमये भाजने पृथिवीं यजेत्। एकान्ते सर्वभूतेशे पर्वतासनमण्डिते॥21॥ समुद्रपरिवारे त्वं देवि गर्भं समाश्रय। नन्दे नन्दय वासिष्ठे वसुभिः प्रजया सह॥22॥ जये भार्गवदायादे प्रजानां विजयावहे। पूर्णेङ्गिरसदायादे पूर्णकामं कुरुष्व माम्॥23॥ भद्रे काश्यपदायादे कुरु भद्रां मतिं मम। सर्वबीजसमायुक्ते सर्वरत्नौषधीवृते॥24॥ जये सुरुचिरे नन्दे वासिष्ठे रम्यतामिह। प्रजापतिसुते देवि चतुरस्रे महीयसि॥25॥ सुभगे सुप्रभे भद्रे गृहे काश्यपि रम्यताम्। पूजिते परमाश्चर्य्ये गन्धमाल्यैरलङ्कृते॥26॥ भवभूतिकरी देवि गृहे भार्गवि रम्यताम्। देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे॥27॥ मनुष्यादिकतुष्ट्यर्थं पशुवृद्धिकरी भव। एवमुक्त्वा ततः खातं गोमूत्रेण तु सेचयेत्॥28॥ कृत्वा निधापयेद्गर्भं गर्भाधानं भवेन्निशि। गोवस्त्रादि प्रदद्याच्च गुरवेन्येषु भोजनम्॥29॥ गर्भं न्यस्येष्टका न्यस्य ततो गर्भं प्रपूरयेत्। पीठबन्धमतः कुर्य्यान्मितप्रासादमानतः॥30॥ पीठोत्तमञ्चोच्छ्रयेण प्रासादस्यार्द्धविस्तरात्। पादहीनं मध्यमं स्यात् कनिष्ठं चोत्तमार्द्धतः॥31॥ पीठबन्धोपरिष्टात्तु वास्तुयागं पुनर्यजेत्। पादप्रतिष्ठाकारी तु निष्पापो दिवि मोदते॥32॥ देवागारं करोमीति मनसा यस्तु चिन्तयेत्। तस्य कायगतं पापं तदह्ना हि प्रणश्यति॥33॥ कृते तु किं पुनस्तस्य प्रासादे विधिनैव तु। अष्टेष्टकसमायुक्तं यः कुर्य्याद्देवतालयम्॥34॥ न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित्। अनेनैवानुमेयं हि फलं प्रासादविस्तरात्॥35॥ ग्राममध्ये च पूर्वे च प्रत्यग्द्वारं प्रकल्पयेत्। विदिशासु च सर्वासु ग्रामे प्रत्यङ्मुखो भवेत्॥ दक्षिणे चोत्तरे चैव पश्चिमे प्राङ्मुखो भवेत्॥36॥ इत्यादि महापुराणे आग्नेये पातालयोगकथनं नाम एकचत्वारिंशोऽध्यायः॥41॥ ------- द्वाचत्वारिंशोऽध्यायः प्रासादलक्षणकथनम्। हयग्रीव उवाच प्रासादं सम्प्रवक्ष्यामि सर्वसाधारणं शृणु। चतुरस्रीकृतं क्षेत्रं भजेत् षोडशधा बुधः॥1॥ मध्ये तस्य चतुर्भिस्तु कुर्य्यादायसमन्वितम्। द्वादशैव तु भागानि भित्त्यर्थं परिकल्पयेत्॥2॥ जङ्घोच्छ्रायन्तु कर्त्तव्यं चतुर्भागेण चायतम्। जङ्घायां द्विगुणोच्छ्रायं मञ्जर्य्याः कल्पयेद् बुधः॥3॥ तुर्य्यभागेन मञ्जर्य्याः कार्य्यः सम्यक् प्रदक्षिणः। तन्माननिर्गमं कार्य्यमुभयोः पार्श्वयोः समम्॥4॥ शिखरेण समं कार्य्यमग्रे जगति विस्तरम्। द्विगुणेनापि कर्त्तव्यं यथाशोभानुरूपतः॥5॥ विस्तारान्मण्डपस्याग्रे गर्भसूत्रद्वयेन तु। दैर्घ्यात्पादाधिकं कुर्य्यान्मध्यस्तम्भैर्विभूषितम्॥6॥ प्रासादगर्भमानं वा कुर्व्वीत मुखमण्डपम्। एकाशीतिपदैर्व्वास्तुं पश्चात् मण्डपमारभेत्॥7॥ शुकान् प्राग्द्वारविन्यासे पादान्तःस्थान् यजेत् सुरान्। तथा प्राकारविन्यासे यजेद् द्वात्रिंशदन्तगान्॥8॥ सर्वसाधारणं चैतत् प्रासादस्य च लक्षणम्। मानेन प्रतिमाया वा प्रासादमपरं शृणु॥9॥ प्रतिमायाः प्रमाणेन कर्त्तव्या पिण्डिका शुभा। गर्भस्तु पिण्डिकार्द्धेन गर्भमानास्तु भित्तयः॥10॥ भित्तेरायाममानेन उत्सेधन्तु प्रकल्पयेत्। भित्त्युच्छायात्तु द्विगुणं शिखरं कल्पयेद् बुधः॥11॥ शिखरस्य तु तुर्य्येण भ्रमणं परिकल्पयेत्। शिखरस्य चतुर्थेन अग्रतो मुखमण्डपम्॥12॥ अष्टमांशेन गर्भस्य रथकानान्तु निर्गमः। परिधेर्गुणभागेन रथकांस्तत्र कल्पयेत्॥13॥ तत्तृतीयेण वा कुर्य्याद्रथकानान्तु निर्गमम्। वामत्रयं स्थापनीयं रथकत्रितये सदा॥14॥ शिखरार्थं हि सूत्राणि चत्वारि विनिपातयेत्। शुकनाशोर्ध्वतः सूत्रं तिर्य्यग्भूतं निपातयेत्॥15॥ शिखरस्यार्द्धभागस्थं सिंहं तत्र तु कारयेत्। शुकनासां स्थिरीकृत्य मध्यसन्धौ निधापयेत्॥16॥ अपरे च तथा पार्श्वे तद्वत् सूत्रं निधापयेत्। तदूर्ध्वन्तु भवेद्वेदी सकण्ठा मनसारकम्॥17॥ स्कन्धभग्नं न कर्त्तव्यं विकरालं तथैव च। ऊर्ध्वं च वेदिकामानात् कलशं परिकल्पयेत्॥18॥ विस्ताराद् द्विगुणं द्वारं कर्त्तव्यं तु सुशोभनम्। उदुम्बरौ तदूर्ध्वञ्च न्यसेच्छाखां सुमङ्गलैः॥19॥ द्वारस्य तु चतुर्थांशे कार्य्यौ चण्डप्रचण्डकौ। विष्वक्सेनवत्सदण्डौ शिखोर्ध्वोदुम्बरे श्रियम्॥20॥ दिग्गजैः स्नाप्यमानान्तां घटैः साब्जां सुरूपिकाम्। प्रासादस्य चतुर्थांशैः प्राकारस्योच्छ्रयो भवेत्॥21॥ प्रासादात् पादहीनस्तु गोपुरस्योच्छ्रयो भवेत्। पञ्चहस्तस्य देवस्य एकहस्ता तु पीठिका॥22॥ गारुडं मण्डपञ्चाग्रे एकं भौमादिधाम च। कुर्य्याद्धि प्रतिमायान्तु दिक्षु चाष्टासु चोपरि॥23॥ पूर्वं वराहं दक्षे च नृसिंहं श्रीधरं जले। उत्तरे तु हयग्रीवमाग्नेय्यां जामदग्न्यकम्॥24॥ नैर्ऋत्यां रामकं वायौ वामनं वासुदेवकम्। ईशे प्रासादरचना देया वस्वर्ककादिभिः॥ द्वारस्य चाष्टमाद्यंशं त्यक्त्वा वेधो न दोषभाक्॥25॥ इत्यादि महापुराणे आग्नेये प्रासादलक्षणं नाम द्वाचत्वारिंशोऽध्यायः॥42॥ ------ त्रिचत्वारिंशोऽध्यायः प्रासाददेवतास्थापनम्। भगवानुवाच प्रासादे देवताः स्थाप्या वक्ष्ये ब्रह्मन् शृणुष्व मे। पञ्चायतनमध्ये तु वासुदेवं निवेशयेत्॥1॥ वामनं नृहरिञ्चाश्वशीर्षं तद्वच्च सूकरम्। आग्नेये नैर्ऋते चैव वायव्ये चेशगोचरे॥2॥ अथ नारायणं मध्ये आग्नेय्यामम्बिकां न्यसेत्। नैर्ऋत्यां भास्करं वायौ ब्रह्माणं लिङ्गमीशके॥3॥ अथवा रुद्ररूपन्तु अथवा नवधामसु। वासुदेवं न्यसेन्मध्ये पूर्वादौ वामवामकान्॥4॥ इन्द्रादीन् लोकपालांश्च अथवा नवधामसु। पञ्चायतनकं कुर्य्यात् मध्ये तु पुरुषोत्तमम्॥5॥ लक्ष्मीवैश्रवणौ पूर्वं दक्षे मातृगणं न्यसेत्। स्कन्दं गणेशमीशानं सूर्य्यादीन् पश्चिमे ग्रहान्॥6॥ उत्तरे दशमत्स्यादीनाग्नेय्यां चण्डिकां तथा। नैर्ऋत्यामम्बिकां स्थाप्य वायव्ये तु सरस्वतीम्॥7॥ पद्मामैशे वासुदेवं मध्ये नारायणञ्च वा। त्रयोदशालये मध्ये विश्वरूपं न्यसेद्धरिम्॥8॥ पूर्वादौ केशवादीन् वा अन्यधामस्वयं हरिम्। मृण्मयी दारुघटिता लोहजा रत्नजा तथा॥9॥ शैलजा गन्धजा चैव कौसुमी सप्तधा स्मृता। कौसुमी गन्धजा चैव मृण्मयी प्रतिमा तथा॥10॥ तत्कालपूजिताश्चैताः सर्वकामफलप्रदाः। अथ शैलमयी वक्ष्ये शिला यत्र च गृह्यते॥11॥ पर्वतानामभावे च गृह्णीयाद् भूगतां शिलाम्। पाण्डरा ह्यरुणा पीता कृष्णा शस्ता तु वर्णिनाम्॥12॥ न यदा लभ्यते सम्यग् वर्णिनां वर्णतः शिला। वर्णाद्यापादनं तत्र जुहुयात् सिंहविद्यया॥13॥ शिलायां शुक्लरेखाग्र्या कृष्णाग्र्या सिंहहोमतः। कांस्यघण्टानिनादा स्यात् पुंलिङ्गा विस्फुलिङ्गिका॥14॥ तन्मन्दलक्षणा स्त्री स्याद्रूपाभावान्नपुंसका। दृश्यते मण्डलं यस्यां सगर्भां तां विवर्जयेत्॥15॥ प्रतिमार्थं वनं गत्वा वनयागं समाचरेत्। तत्र खात्वोपलिप्याथ मण्डपे तु हरिं यजेत्॥16॥ बलिं दत्त्वा कर्म्मशस्त्रं टङ्कादिकमथार्च्चयेत्। हुत्वाथ शालितोयेन अस्त्रेण प्रोक्षयेच्छिलाम्॥17॥ रक्षां कृत्वा नृसिंहेन मूलमन्त्रेण पूजयेत्। हुत्वा पूर्णाहुतिं दद्यात्ततो भूतबलिं गुरुः॥18॥ अत्र ये संस्थिताः सत्त्वा यातुधानाश्च गुह्यकाः। सिद्धादयो वा ये चान्ये तान् सम्पूज्य क्षमापयेत्॥19॥ विष्णुबिम्बार्थमस्माकं यात्रैषा केशवाज्ञया। विष्ण्वर्थं यद्भवेत् कार्य्यं युष्माकमपि तद्भवेत्॥20॥ अनेन बलिदानेन प्रीता भवत सर्वथा। क्षेमेण गच्छतान्यत्र मुक्त्वा स्थानमिदं त्वरात्॥21॥ एवं प्रबोधिताः सत्त्वा यान्ति तृप्ता यथासुखम्। शिल्पिभिश्च चरुं प्राश्य स्वप्नमन्त्रं जपेन्निशि॥22॥ ओं नमः सकललोकाय विष्णवे प्रभविष्णवे। विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः॥23॥ आचक्ष्व देवदेवेश प्रसुप्तोस्मि तवान्तिकम्। स्वप्ने सर्वाणि कार्याणि हृदिस्थानि तु यानि मे॥24॥ ओम् ओं ह्रूं फट् विष्णवे स्वाहा। शुभे स्वप्ने शुभं सर्वं ह्यशुभे सिंहहोमतः॥ प्रातरर्घ्यं शिलायां तु दत्त्वास्त्रेणास्त्रकं यजेत्॥25॥ कुद्दालटङ्कशस्त्राद्यं मध्वाज्याक्तमुखञ्चरेत्। आत्मानं चिन्तयेद्विष्णुं शिल्पिनं विश्वकर्म्मकम्॥26॥ शस्त्रं विष्ण्वात्मकं दद्यात्मुखपृष्ठादि दर्शयेत्। जितेन्द्रियः टङ्कहस्तः शिल्पी तु चतुरस्रकाम्॥27॥ शिलां कृत्वा पिण्डिकार्थं किञ्चिन्न्यूनान्तु कल्पयेत्। रथे स्थाप्य समानीय सवस्त्रां कारुवेश्मनि। पूजयित्वाथ घटयेत् प्रतिमां स तु कर्म्मकृत्॥28॥ इत्यादि महापुराणे आग्नेये शान्त्यादिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः॥43॥ ------ चतुश्चत्वारिंशोऽध्यायः वासुदेवादिप्रतिमालक्षणविधिः। भगवानुवाच वासुदेवादिप्रतिमालक्षणं प्रवदामि ते। प्रासादस्योत्तरे पूर्वमुखीं वा चोत्तराननाम्॥1॥ संस्थाप्य पूज्य च बलिं दत्त्वाथो मध्यसूत्रकम्। शिल्पी तु नवधा विभज्य नवमेंऽशके॥2॥ सूर्यभक्ते शिलायां तु भागं स्वाङ्गुलमुच्यते। द्व्यङ्गुलं गोलकं नाम्ना कालनेत्रं तदुच्यते॥3॥ भागमेकं त्रिधा भक्त्वा पार्ष्णिभागं प्रकल्पयेत्। भागमेकं तथा जानौ ग्रीवायां भागमेव च॥4॥ मुकुटं तालमात्रं स्यात्तालमात्रं तथा मुखम्। तालेनैकेन कण्ठन्तु तालेन हृदयं तथा॥5॥ नाभिमेढ्रान्तरन्तालं द्वितालावूरुकौ तथा। तालद्वयेन जङ्घा स्यात् सूत्राणि शृणु साम्प्रतम्॥6॥ कार्य्यं सूत्रद्वयं पादे जङ्घामध्ये तथापरम्। जानौ सूत्रद्वयं कार्य्यमूरुमध्ये तथापरम्॥7॥ मेढ्रे तथापरं कार्य्यं कट्यां सूत्रन्तथापरम्। मेखलाबन्धसिद्ध्यर्थं नाभ्यां चैवापरन्तथा॥8॥ हृदये च तथा कार्य्यं कण्ठे सूत्रद्वयं तथा। ललाटे चापरं कार्यं मस्तके च तथापरम्॥9॥ मुकुटोपरि कर्त्तव्यं सूत्रमेकं विचक्षणैः। सूत्राण्यूर्ध्वं प्रदेयानि सप्तैव कमलोद्भव॥10॥ कक्षात्रिकान्तरेणैव षट् सूत्राणि प्रदापयेत्। मध्यसूत्रं तु सन्त्यज्य सूत्राण्येव निवेदयेत्॥11॥ ललाटं नासिकावक्त्रं कर्त्तव्यञ्चतुरङ्गुलम्। ग्रीवाकर्णौ तु कर्त्तव्यौ आयामाच्चतुरङ्गुलौ॥12॥ द्व्यङ्गुले हनुके कार्य्ये विस्ताराच्चिबुकन्तथा। अष्टाङ्गुलं ललाटन्तु विस्तारेण प्रकीर्त्तितम्॥13॥ परेण द्व्यङ्गुलौ शङ्खौ कर्त्तव्यावलकान्वितौ। चतुरङ्गुलमाख्यातमन्तरं कर्णनेत्रयोः॥14॥ द्व्यङ्गुलौ पृथुकौ कर्णौ कर्णापाङ्गार्द्धपञ्चमे। भ्रूसमेन तु सूत्रेण कर्णश्रोत्रं प्रकीर्त्तितम्॥15॥ विद्धं षडङ्गुलं कर्णमविद्धञ्चतुरङ्गुलम्। चिबुकेन समं विद्धमविद्धं वा षडङ्गुलम्॥16॥ गन्धपात्रं तथावर्त्तं शष्कुलीं कल्पयेत्तथा। द्व्यङ्गुलेनाधरः कार्यस्तस्यार्द्धेनोत्तराधरः॥17॥ अर्द्धाङ्गुलं तथा नेत्रं वक्त्रन्तु चतुरङ्गुलम्। आयामेन तु वैपुल्यात् सार्द्धमङ्गुलमुच्यते॥18॥ अव्यात्तमेवं स्याद्वक्त्रं व्यात्तं द्व्यङ्गुलमिष्यते। नासावंशसमुच्छ्रायं मूले त्वेकाङ्गुलं मतम्॥19॥ उच्छ्रायाद् द्व्यङ्गुलं चाग्रे करवीरोपमाः स्मृताः। अन्तरं चक्षुषोः कार्यं चतुरङ्गुलमानतः॥20॥ द्व्यङ्गुलं चाक्षिकोणं च द्व्यङ्गुलं चान्तरं तयोः। तारा नेत्रत्रिभागेण दृक्तारा पञ्चमांशिका॥21॥ त्र्यङ्गुलं नेत्रविस्तारं द्रोणी चार्द्धाङ्गुला मता। तत्प्रमाणा भ्रुवोर्लेखा भ्रुवौ चैव समे मते॥22॥ भ्रूमध्यं द्व्यङ्गुलं कार्यं भ्रूदैर्घ्यं चतुरङ्गुलम्। षट्त्रिंशदङ्गुलायामम्मस्तकस्य तु वेष्टनम्॥23॥ मूर्त्तीनां केशवादीनां द्वात्रिंशद्वेष्टनं भवेत्। पञ्चनेत्रा त्वधोग्रीवा विस्ताराद्वेष्टनं पुनः॥24॥ त्रिगुणं तु भवेदूर्द्ध्वं विस्तृताष्टाङ्गुलं पुनः। ग्रीवात्रिगुणमायामं ग्रीवावक्षोन्तरं भवेत्॥25॥ स्कन्धावष्टाङ्गुलौ कार्यौ त्रिकलावंशकौ शुभौ। सप्तनेत्रौ स्मृतौ बाहू प्रबाहू षोडशाङ्गुलौ॥26॥ त्रिकलौ विस्तृतौ बाहू प्रबाहू चापि तत्समौ। बाहुदण्डोर्द्ध्वतो ज्ञेयः परिणाहः कला नव॥27॥ सप्तदशाङ्गुलो मध्ये कूर्प्परोर्द्धे च षोडश। कूर्परस्य भवेन्नाहः त्रिगुणः कमलोद्भव॥28॥ नाहः प्रबाहुमध्ये तु षोडशाङ्गुल उच्यते। अग्रहस्ते परीणाहो द्वादशाङ्गुल उच्यते॥29॥ विस्तारेण करतलं कीर्त्तितं तु षडङ्गुलम्। दैर्घ्यं सप्ताङ्गुलं कार्यं मध्या पञ्चाङ्गुला मता॥30॥ तर्ज्जन्यनामिका चैव तस्मादर्द्धाङ्गुलं विना। कनिष्ठाङ्गुष्ठकौ कार्यौ चतुरङ्गुलसम्मितौ॥31॥ द्विपर्वोङ्गुष्ठकः कार्यः शेषाङ्गुल्यस्त्रिपर्विकाः। सर्वासां पर्वणोर्द्धेन नखमानं विधीयते॥32॥ वक्षसो यत् प्रमाणन्तु जठरं तत्प्रमाणतः। अङ्गुलैका भवेन्नाभी वेधेन च प्रमाणतः॥33॥ ततो मेढ्रान्तरं कार्यं तालमात्रं प्रमाणतः। नाभिमध्ये परीणाहो द्विचत्वारिंशदङ्गुलैः॥34॥ अन्तरं स्तनयोः कार्य्यं तालमात्रं प्रमाणतः। चिबुकौ यवमानौ तु मण्डलं द्विपदं भवेत्॥35॥ चतुःषष्ट्यङ्गुलं कार्यं वेष्टनं वक्षसः स्फुटम्। चतुर्मुखञ्च तदधो वेष्टनं परिकीर्त्तितम्॥36॥ परिणाहस्तथा कट्यां चतुःपञ्चाशदङ्गुलैः। विस्तारश्चोरुमूले तु प्रोच्यते द्वादशाङ्गुलः॥37॥ तस्मादभ्यधिकं मध्ये ततो निम्नतरं क्रमात्। विस्तृताष्टाङ्गुलं जानु त्रिगुणा परिणाहतः॥38॥ जङ्घा मध्ये तु विस्तारः सप्ताङ्गुल उदाहृतः। त्रिगुणा परिधिश्चास्य जङ्घाग्रं पञ्चविस्तरात्॥39॥ त्रिगुणा परिधिश्चास्य पादौ तालप्रमाणकौ। आयामादुत्थितौ पादौ चतुरङ्गुलमेव च॥40॥ गुल्फात् पूर्वं तु कर्त्तव्यं प्रमाणाच्चतुरङ्गुलम्। त्रिकलं विस्तृतौ पादौ त्र्यङ्गुलो गुह्यकः स्मृतः॥41॥ पञ्चाङ्गुलन्तु नाहोस्य दीर्घा तद्वत् प्रदेशिनी। अष्टमाष्टांशतो न्यूनाः शेषाङ्गुल्यः क्रमेण तु॥42॥ सपादाङ्गुलमुत्सेधमङ्गुष्ठस्य प्रकीर्त्तितम्। यवोनमङ्गुलं कार्यमङ्गुष्ठस्य नखं तथा॥43॥ अर्द्धाङ्गुलं तथान्यासां क्रमान् न्यूनं तु कारयेत्। त्र्यङ्गुलौ वृषणौ कार्यौ मेढ्रं तु चतुरङ्गुलम्॥44॥ परिणाहोत्र कोषाग्रं कर्त्तव्यञ्चतुरङ्गुलम्। षडङ्गुलपरीणाहौ वृषणौ परिकीर्त्तितौ॥45॥ प्रतिमा भूषणाढ्या स्यादेतदुद्देशलक्षणम्। अनयैव दिशा कार्यं लोके दृष्ट्वा तु लक्षणम्॥46॥ दक्षिणे तु करे चक्रमधस्तात् पद्ममेव च। वामे शङ्खं गदाधस्ताद्वासुदेवस्य लक्षणात्॥47॥ श्रीपुष्टी चापि कर्त्तव्ये पद्मवीणाकरान्विते। ऊरुमात्रोच्छ्रितायामे मालाविद्याधरौ तथा॥48॥ प्रभामण्डलसंस्थौ तौ प्रभा हस्त्यादिभूषणा। पद्माभं पादपीठन्तु प्रतिमास्वेवमाचरेत्॥49॥ इत्यादि महापुराणे आग्नेये प्रतिमालक्षणं नाम चतुश्चत्वारिंशोऽध्यायः॥44॥ ----- पञ्चचत्वारिंशोऽध्यायः पिण्डिकालक्षणकथनम्। भगवानुवाच पिण्डिकालक्षणं वक्ष्ये दैर्घ्यैण प्रतिमासमा। उच्छ्रायं प्रतिमार्द्धन्तु चतुःषष्टिपुटां च ताम्॥1॥ त्यक्त्वा पङ्क्तिद्वयं चाधस्तदूर्ध्वं यत्तु कोष्ठकम्। समन्तादुभयोः पार्श्वे अन्तस्थं परिमार्जयेत्॥2॥ ऊर्ध्वं पङ्क्तिद्वयं त्यक्त्वा अधस्ताद् यत्तु कोष्ठकम्। अन्तः सम्मार्जयेत् यत्नात् पार्श्वयोरुभयोः समम्॥3॥ तयोर्मध्यगतौ तत्र चतुष्कौ मार्जयेत्ततः। चतुर्द्धा भाजयित्वा तु ऊर्ध्वपङ्क्तिद्वयं बुधः॥4॥ मेखला भागमात्रा स्यात् खातं तस्यार्द्धमानतः। भागं भागं परित्यज्य पार्श्वयोरुभयोः समम्॥5॥ दत्त्वा चैकं पदं बाह्ये प्रमाणं कारयेद् बुधः। त्रिभागेण च भागस्याग्रे स्यात्तोयविनिर्गमः॥6॥ नानाप्रकारभेदेन भद्रेयं पिण्डिका शुभा। अष्टताला तु कर्त्तव्या देवी लक्ष्मीस्तथा स्त्रियः॥7॥ भ्रुवौ यवाधिके कार्य्ये यवहीना तु नासिका। गोलकेनाधिकं वक्त्रमूर्ध्वं तिर्य्यग्विवर्जितम्॥8॥ आयते नयने कार्य्यं त्रिभागोनैर्यवैस्त्रिभिः। तदर्द्धेन तु वैपुल्यं नेत्रयोः परिकल्पयेत्॥9॥ कर्णपाशोऽधिकः कार्य्यः सृक्कणीसमसूत्रतः। नम्रं कलाविहीनन्तु कुर्य्यादंशद्वयं तथा॥10॥ ग्रीवा सार्द्धकला कार्य्या तद्विस्तारोपशोभिता। नेत्रं विना तु विस्तारौ ऊरू जानू च पिण्डिका॥11॥ अङ्घ्रिपृष्ठौ स्फिचौ कट्यां यथायोगं प्रकल्पयेत्। सप्तांशोनास्तथाङ्गुल्यो दीर्घं विष्कम्भनाहतम्॥12॥ नेत्रैकवर्जितायामा जङ्घोरू च तथा कटिः। मध्यपार्श्वं च तद्वृत्तं घनं पीनं कुचद्वयम्॥13॥ तालमात्रौ स्तनौ कार्य्यौ कटिः सार्द्धकलाधिका। लक्ष्म शेषं पुरावत्स्यात् दक्षिणे चाम्बुजं करे॥14॥ वामे बिल्वं स्वियौ पार्श्वे शुभे चामरहस्तके। दीर्घघोणस्तु गरुडश्चक्राङ्गाद्यानथो वदे॥15॥ इत्यादि महापुराणे आग्नेये पिण्डिकालक्ष्मादिलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः॥45॥ ----- षट्चत्वारिंशोऽध्यायः शालग्रामादिमूर्त्तिलक्षणकथनम्। भगवानुवाच शालग्रामादिमूर्त्तिश्च वक्ष्येहं भुक्तिमुक्तिदाः। वासुदेवोऽसितो द्वारे शिलालग्नद्विचक्रकः॥1॥ ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः। सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीर्घकः॥2॥ पीतोनिरुद्धः पद्माङ्को वर्त्तुलो द्वित्रिरेखवान्। कृष्णो नारायणो नाभ्युन्नतः सुषिरदीर्घवान्॥3॥ परमेष्ठी साब्जचक्रः पृष्ठच्छिद्रश्च बिन्दुमान्। स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः॥4॥ नृसिंहः कपिलः स्थूलचक्रः स्यात् पञ्चबिन्दुकः। वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ स्मृतौ॥5॥ इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः। कूर्मस्तथोन्नतः पृष्ठे वर्त्तुलावर्त्तकोऽसितः॥6॥ हयग्रीवोङ्कुशाकाररेखो नीलः सबिन्दुकः। वैकुण्ठः एकचक्रोऽब्जी मणिभः पुच्छरेखकः॥7॥ मत्स्यो दीर्घस्त्रिबिन्दुः स्यात् काचवर्णस्तु पूरितः। श्रीधरो वनमालाङ्कः पञ्चरेखस्तु वर्त्तुलः॥8॥ वामनो वर्त्तुलश्चातिह्रस्वो नीलः सबिन्दुकः। श्यामस्त्रिविक्रमो दक्षरेखो वामेन बिन्दुकः॥9॥ अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्त्तिमान्। स्थूलो दामोदरो मध्यचक्रोऽधःसूक्ष्मबिन्दुकः॥10॥ सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात्। त्रिचक्रश्चाच्युतो देवस्त्रिचक्रो वा त्रिविक्रमः॥11॥ जनार्द्दनश्चतुश्चक्रो वासुदेवश्च पञ्चभिः। षट्चक्रश्चैव प्रद्युम्नः सङ्कर्षणश्च सप्तभिः॥12॥ पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः। दशावतारो दशभिर्द्दशैकेनानिरुद्धकः॥13॥ द्वादशात्मा द्वादशभिरत ऊर्ध्वमनन्तकः॥14॥ इत्यादि महापुराणे आग्नेये शालग्रामादिमूर्त्तिलक्षणं नाम षट्चत्वारिंशोऽध्यायः॥46॥ ----- सप्तचत्वारिंशोऽध्यायः शालग्रामादिपूजनकथनम्। भगवानुवाच शालग्रामादिचक्राङ्कपूजाः सिद्ध्यै वदामि ते। त्रिविधा स्याद्धरेः पूजा काम्याकाम्योभयात्मिका॥1॥ मीनादीनान्तु पञ्चानां काम्याथो वोभयात्मिका। वराहस्य नृसिंहस्य वामनस्य च मुक्तये॥2॥ चक्रादीनां त्रयाणान्तु शालग्रामार्च्चनं शृणु। उत्तमा निष्फला पूजा कनिष्ठा सफलार्चना॥3॥ मध्यमा मूर्त्तिपूजा स्याच्चक्राब्जे चतुरस्रके। प्रणवं हृदि विन्यस्य षडङ्गङ्करदेहयोः॥4॥ कृतमुद्रात्रयश्चक्राद् बहिः पूर्वे गुरुं यजेत्। आप्ये गणं वायवे च धातारं नैर्ऋते यजेत्॥5॥ विधातारञ्च कर्त्तारं हर्त्तारं दक्षसौम्ययोः। विष्वक्सेनं यजेदीशे आग्नेये क्षेत्रपालकम्॥6॥ ऋगादिवेदान् प्रागादौ आधारानन्तकं भुवम्। पीठं पद्मं चार्कचन्द्रवह्न्याख्यं मण्डलत्रयम्॥7॥ आसनं द्वादशार्णेन तत्र स्थाप्य शिलां यजेत्। व्यस्तेन च समस्तेन स्वबीजेन यजेत् क्रमात्॥8॥ पूर्वादावथ वेदाद्यैर्गायत्रीभ्यां जितादिना। प्रणवेनार्च्चयेत् पश्चान्मुद्रास्तिस्रः प्रदर्शयेत्॥9॥ विष्वक्सेनस्य चक्रस्य क्षेत्रपालस्य दर्शयेत्। शालग्रामस्य प्रथमा पूजाथो निष्कलोच्यते॥10॥ पूर्ववत् षोडशारञ्च सपद्मं मण्डलं लिखेत्। शङ्खचक्रगदाखड्गैर्गुर्वाद्यं पूर्ववद्यजेत्॥11॥ पूर्वे सौम्ये धनुर्बाणान् वेदाद्यैरासनं ददेत्। शिलां न्यसेद् द्वादशार्णैस्तृतीयं पूजनं शृणु॥12॥ अष्टारमब्जं विलिखेत् गुर्वाद्यं पूर्ववद्यजेत्। अष्टार्णेनासनं दत्त्वा तेनैव च शिलां न्यसेत्॥13॥ पूजयेद्दशधा तेन गायत्रीभ्यां जितं तथा॥14॥ इत्यादि महापुराणे आग्नेये शालग्रामादिपूजाकथनं नाम सप्तचत्वारिंशोऽध्यायः॥47॥ ------ अष्टचत्वारिंशोऽध्यायः चतुर्विंशतिमूर्त्तिस्तोत्रकथनम्। भगवानुवाच ओं रूपः केशवः पद्मशङ्खचक्रगदाधरः। नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम्॥1॥ ततो गदी माधवोरिशङ्खपद्मी नमामि तम्। चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः॥2॥ मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक्। शङ्खचक्राब्जगदिनं मधुसूदनमानमे॥3॥ भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि। शङ्खचक्रगदापद्मी वामनः पातु मां सदा॥4॥ गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि। हृषीकेशो गदी चक्री पद्मी शङ्खी च पातु नः॥5॥ वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः। दामोदरः पद्मशङ्खगदाचक्री नमामि तम्॥6॥ तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत्। सङ्कर्षणो गदी शङ्खी पद्मी चक्री च पातु वः॥7॥ गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः। अनिरुद्धश्चक्रगदी शङ्खी पद्मी च पातु नः॥8॥ सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः। अधोक्षजः पद्मगदी शङ्खी चक्री च पातु वः॥9॥ देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम्। अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः॥10॥ बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि। जनार्द्दनः पद्मचक्री शङ्खधारी गदाधरः॥11॥ शङ्खी पद्मी च चक्री च हरिः कौमोदकीधरः। कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः॥12॥ आदिमूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्षणोभवत्। सङ्कर्षणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः॥13॥ केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात्। द्वादशाक्षरकं स्तोत्रं चतुर्विंशतिमूर्त्तिमत्॥14॥ यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात्॥15॥ इत्यादि महापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः॥48॥ ----- ऊनपञ्चाशोऽध्यायः मत्स्यादिलक्षणवर्णनम्। भगवानुवाच दशावतारं मत्स्यादिलक्षणं प्रवदामि ते। मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत्॥1॥ नराङ्गो वाथ कर्त्तव्यौ भूवराहौ गदादिभृत्। दक्षिणे वामके शङ्खं लक्ष्मीर्वा पद्ममेव वा॥2॥ श्रीर्वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ। वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत्॥3॥ नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः। तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः॥4॥ छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः। रामश्चापेषुहस्तः स्यात् खड्गी परशुनान्वितः॥5॥ रामश्चापी शरी खड्गी शङ्खी वा द्विभुजः स्मृतः। गदालाङ्गलधारी च रामो वाथ चतुर्भुजः॥6॥ वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम्। मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनम्॥7॥ शान्तात्मा लम्बकर्णश्च गौराङ्गश्चाम्बरावृतः। ऊर्ध्वपद्मस्थितो बुद्धो वरदाभयदायकः॥8॥ धनुस्तृणान्वितः कल्की म्लेच्छोत्सादकरो द्विजः। अथवाश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः॥9॥ लक्षणं वासुदेवादिनवकस्य वदामि ते। दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमम्॥10॥ ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत्। शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः॥11॥ लाङ्गली मुषली रामो गदापद्मधरः स्मृतः। प्रद्युम्नो दक्षिणे वज्रं शङ्खं वामे धनुः करे॥12॥ गदाधन्वावृतः प्रीत्या प्रद्युम्नो वा धनुःशरी। चतुर्भुजोनिरुद्धः स्यात्तथा नारायणो विभुः॥13॥ चतुर्मुखश्चतुर्बाहुर्ब्बृहज्जठरमण्डलः। लम्बकूर्च्चो जटायुक्तो ब्रह्मा हंसाग्रवाहनः॥14॥ दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका। आज्यस्थाली सरस्वती सावित्री वामदक्षिणे॥15॥ विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे। गदा शरश्च वरदो वामे कार्मुकखेटके॥16॥ चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः। शङ्खचक्रधरो वापि विदारितमहासुरः॥17॥ चतुर्बाहुर्वराहस्तु शेषः पाणितले धृतः। धारयन् बाहुना पृथ्वीं वामेन कमलाधरः॥18॥ पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता। त्रैलोक्यमोहनस्तार्क्ष्ये अष्टबाहुस्तु दक्षिणे॥19॥ चक्रं खड्गं च मुषलम् अङ्कुशं वामके करे। शङ्खशार्ङ्गगदापाशान् पद्मवीणासमन्विते॥20॥ लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽथ दक्षिणे। मुद्गरं च तथा पाशं शक्तिशूलं शरं करे॥21॥ वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम्। लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणम्॥22॥ विंशद्बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके। त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि॥23॥ श्रिया धृतैकचरणो विमलाद्याभिरीडितः। नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः॥24॥ शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे। रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः॥25॥ शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः। वामपादो धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः॥26॥ दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह। विष्वक्सेनश्चक्रगदी हली शङ्खी हरेर्गणः॥27॥ इत्यादि महापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशोऽध्यायः॥49॥ ------ पञ्चाशोऽध्यायः देवीप्रतिमालक्षणकथनम्। भगवानुवाच चण्डी विंशतिबाहुः स्याद्बिभ्रती दक्षिणैः करैः। शूलासिशक्तिचक्राणि पाशं खेटायुधाभयम्॥1॥ डमरुं शक्तिकां वामैर्न्नागपाशञ्च खेटकम्। कुठाराङ्कुशचापांश्च घण्टाध्वजगदांस्तथा॥2॥ आदर्शमुद्गरान् हस्तैश्चण्डी वा दशबाहुका। तदधो महिषश्छिन्नमूर्द्धा पातितमस्तकः॥3॥ शस्त्रोद्यतकरः क्रुद्धस्तद्ग्रीवासम्भवः पुमान्। शूलहस्तो वमद्रक्तो रक्तस्रङ्मूर्द्धजेक्षणः॥4॥ सिंहेनास्वाद्यमानस्तु पाशबद्धो गले भृशम्। याम्याङ्घ्र्याक्रान्तसिंहा च सव्याङ्घ्रीर्नीचगासुरे॥5॥ चण्डिकेयं त्रिनेत्रा च सशस्त्रा रिपुमर्द्दनी। नवपद्मात्मके स्थाने पूज्या दुर्गा स्वमूर्त्तितः॥6॥ आदौ मध्ये तथेन्द्रादौ नवतत्त्वात्मभिः क्रमात्। अष्टादशभुजैका तु दक्षे मुण्डं च खेटकम्॥7॥ आदर्शतर्जनीचापं ध्वजं डमरुकं तथा। पाशं वामे बिभ्रती च शक्तिमुद्गरशूलकम्॥8॥ वज्रखड्गाङ्कुशशरान् चक्रन्देवी शलाकया। एतैरेवायुधैर्युक्ताः शेषाः षोडशबाहुकाः॥9॥ डमरुं तर्जनीं त्यक्त्वा रुद्रचण्डादयो नव। रुद्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका॥10॥ चण्डा चण्डवती चैव चण्डरूपातिचण्डिका। उग्रचण्डा च मध्यस्था रोचनाभारुणासिता॥11॥ नीला शुक्ला धूम्रिका च पीता श्वेता च सिंहगाः। महिषोत्थः पुमान् शस्त्री तत्कचग्रहमुष्टिकाः॥12॥ आलीढा नव दुर्गाः स्युः स्थाप्याः पुत्रादिवृद्धये। तथा गौरी चण्डिकाद्या कुण्ढ्यक्षररदाग्निधृक्॥13॥ सैव रम्भा वने सिद्धाऽग्निहीना ललिता तथा। स्कन्धमूर्द्धकरा वामे द्वितीये धृतदर्प्पणा॥14॥ याम्ये फलाञ्जलिहस्ता सौभाग्या तत्र चोर्ध्विका। लक्ष्मीर्याम्यकराम्भोजा वामे श्रीफलसंयुता॥15॥ पुस्ताक्षमालिकाहस्ता वीणाहस्ता सरस्वती। कुम्भाब्जहस्ता श्वेताभा मकरोपरि जाह्नवी॥16॥ कूर्म्मगा यमुना कुम्भकरा श्यामा च पूज्यते। सवीणस्तुम्बुरुः शुक्लः शूली मात्रग्रतो वृषे॥17॥ गौरी चतुर्मुखी ब्राह्मी अक्षमालासुरान्विता। कुण्डाक्षपात्रिणी वामे हंसगा शाङ्करी सिता॥18॥ शरचापौ दक्षिणेऽस्या वामे चक्रं धनुर्वृषे। कौमारी शिखिगा रक्ता शक्तिहस्ता द्विबाहुका॥19॥ चक्रशङ्खधरा सव्ये वामे लक्ष्मीर्गदाब्जधृक्। दण्डशङ्खासिगदया वाराही महिषस्थिता॥20॥ ऐन्द्री वामे वज्रहस्ता सहस्राक्षी तु सिद्धये। चामुण्डा कोटराक्षी स्यान्निर्म्मांसा तु त्रिलोचना॥21॥ निर्म्मांसा अस्थिसारा वा ऊर्ध्वकेशी कृशोदरी। द्वीपिचर्म्मधरावामे कपालं पट्टिशङ्करे॥22॥ शूलं कर्त्री दक्षिणेऽस्याः शवारूढास्थिभूषणा। विनायको नराकारो बृहत्कुक्षिर्गजाननः॥23॥ बृहच्छुण्डो ह्युपवीती मुखं सप्तकलं भवेत्। विस्ताराद्दैर्घ्यतश्चैव शुण्डं षट्त्रिंशदङ्गुलम्॥24॥ कला द्वादश नाडी तु ग्रीवा सार्द्धकलोच्छ्रिता। षट्त्रिंशदङ्गुलं कण्ठं गुह्यमध्यर्द्धमङ्गुलम्॥25॥ नाभिरूरू द्वादशञ्च जङ्घे पादे तु दक्षिणे। स्वदन्तं परशुं वामे लड्डुकञ्चोत्पलं शये॥26॥ सुमुखी च बिडालाक्षी पार्श्वे स्कन्दो मयूरगः। स्वामी शाखो विशाखश्च द्विभुजो बालरूपधृक्॥27॥ दक्षे शक्तिः कुक्कुटोथ एकवक्त्रोथ षण्मुखः। षड्भुजो वा द्वादशभिर्ग्रामेऽरण्ये द्विबाहुकः॥28॥ शक्तीषुपाशनिस्त्रिंशगदासत्तर्जनीयुतः। शक्त्या दक्षिणहस्तेषु षट्सु वामे करे तथा॥29॥ शिखिपिच्छन्धनुः खेटं पताकाभयकुक्कुटे। कपालकर्तरीशूलपाशभृद्याम्यसौम्ययोः॥30॥ गजचर्म्मभृदूर्ध्वास्यपादा स्याद् रुद्रचर्चिका। सैव चाष्टभुजा देवी शिरोडमरुकान्विता॥31॥ तेन सा रुद्रचामुण्डा नाटेश्वर्य्यथ नृत्यती। इयमेव महालक्ष्मीरुपविष्टा चतुर्मुखी॥32॥ नृवाजिमहिषेभांश्च खादन्ती च करे स्थितान्। दशबाहुस्त्रिनेत्रा च शस्त्रासिडमरुत्रिकम्॥33॥ बीभ्रती दक्षिणे हस्ते वामे घण्टां च खेटकम्। खट्वाङ्गं च त्रिशूलञ्च सिद्धचामुण्डकाह्वया॥34॥ सिद्धयोगेश्वरी देवी सर्वसिद्धिप्रदायिका। एतद्रूपा भवेदन्या पाशाङ्कुशयुतारुणा॥35॥ भैरवी रूपविद्या तु भुजैर्द्वादशभिर्युता। एताः श्मशानजा रौद्रा अम्बाष्टकमिदं स्मृतम्॥36॥ क्षमा शिवावृता वृद्धा द्विभुजा विवृतानना। दन्तुरा क्षेमकारी स्याद्भूमौ जानुकरा स्थिता॥37॥ यक्षिण्यः स्तब्धदीर्घाक्षाः शाकिन्यो वक्रदृष्टयः। पिङ्गाक्षाः स्युर्म्महारम्या रूपिण्योप्सरसः सदा॥38॥ साक्षमाली त्रिशूली च नन्दीशो द्वारपालकः। महाकालोसिमुण्डी स्याच्छूलखेटकवांस्तथा॥39॥ कृशो भृङ्गी च नृत्यन् वै कूष्माण्डस्थूलखर्ववान्। गजगोकर्णवक्त्राद्या वीरभद्रादयो गणाः॥40॥ घण्टाकर्णोष्टादशदोः पापरोगं विदारयन्। वज्रासिदण्डचक्रेषुमुषलाङ्कुशमुद्गरान्॥41॥ दक्षिणे तर्जनीं खेटं शक्तिं मुण्डञ्च पाशकम्। चापं घण्टां कुठारञ्च द्वाभ्याञ्चैव त्रिशूलकम्॥42॥ घण्टामालाकुलो देवो विस्फोटकविमर्दनः॥43॥ इत्यादि महापुराणे आग्नेये देवीप्रतिमालक्षणं नाम पञ्चाशोऽध्यायः॥50॥ ------- एकपञ्चाशोऽध्यायः सूर्य्यादिप्रतिमालक्षणम्। भगवानुवाच ससप्ताश्वे सैकचक्रे रथे सूर्य्यो द्विपद्मधृक्। मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे॥1॥ वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः। बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा॥2॥ अथवाश्वसमारूढः कार्य्य एकस्तु भास्करः। वरदा द्व्यब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात्॥3॥ मुद्गरशूलचक्राब्जभृतोग्न्यादिविदिक्स्थिताः। सूर्य्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले॥4॥ वरुणः सूर्यनामा च सहस्रांशुस्तथापरः। धाता तपनसञ्ज्ञश्च सविताथ गभस्तिकः॥5॥ रविश्चैवाथ पर्ज्जन्यस्त्वष्टा मित्रोथ विष्णुकः। मेषादिराशिसंस्थाश्च मार्गादिकार्त्तिकान्तकाः॥6॥ कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः। कपिलः पीतवर्णश्च शुकाभो धवलस्तथा॥7॥ धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः। इडा सुषुम्णा विश्वार्च्चिरिन्दुसञ्ज्ञा प्रमर्दिनी॥8॥ ग्रहर्षणी महाकाली कपिला च प्रबोधनी। नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः॥9॥ वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत्। तेजश्चण्डो महावक्रो द्विभुजः पद्मखड्गभृत्॥10॥ कुण्डिकाजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः। बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः॥11॥ शुक्रः कुण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः। अर्द्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत्॥12॥ अनन्तस्तक्षकः कर्क्कः पद्मो महाब्जः शङ्खकः। कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः॥13॥ इन्द्रो वज्री गजारूढश्छागगोग्निश्च शक्तिमान्। यमो दण्डी च महिषे नैर्ऋतः खड्गवान् करे॥14॥ मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे। गदी कुबेरो मेषस्थ ईशानश्च जटी वृषे॥15॥ द्विबाहवो लोकपाला विश्वकर्म्माक्षसूत्रभृत्। हनूमान् वज्रहस्तः स्यात् पद्भ्यां सम्पीडितासुरः॥16॥ वीणाहस्ताः किन्नराः स्युर्मालाविद्याधराश्च खे। दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः॥17॥ क्षेत्रपालाः शूलवन्तः प्रेता महोदराः कृशाः॥18॥ इत्यादि महापुराणे आग्नेये प्रतिमालक्षणं नाम एकपञ्चाशोऽध्यायः॥51॥ ------ द्विपञ्चाशोऽध्यायः देवीप्रतिमालक्षणम्। भगवानुवाच योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात्। अक्षोभ्या रूक्षकर्णी च राक्षसी कृपणाक्षया॥1॥ पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा। लोला लक्ता बलाकेशी लालसा विमला पुनः॥2॥ हुताशा च विशालाक्षी हुङ्कारा वडवामुखी। महाक्रूरा क्रोधना तु भयङ्करी महानना॥3॥ सर्वज्ञा तरला तारा ऋग्वेदा तु हयानना। साराख्या रुद्रसङ्ग्राही शबरा तालजङ्घिका॥4॥ रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा करङ्किणी। मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा॥5॥ चन्द्रा चन्द्रावली चैव प्रपञ्चा प्रलयान्तिका। शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा॥6॥ धमनी तापनी चैव रागिणी विकृतानना। वायुवेगा बृहत्कुक्षिर्विकृता विश्वरूपिका॥7॥ यमजिह्वा जयन्ती च दुर्जया च जयन्तिका। विडाली रेवती चैव पूतना विजयान्तिका॥8॥ अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः सर्वसिद्धिदाः। भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत्॥9॥ खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः। चापत्रिशूलखट्वाङ्गपाशकार्द्धवरोद्यतः॥10॥ गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः। प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा॥11॥ अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्। तत्षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत्॥12॥ मन्दिराग्निदलारूढं सुवर्णरसकान्वितम्। नादबिन्द्विन्दुसंयुक्तं मातृनाथाङ्गदीपितम्॥13॥ वीरभद्रो वृषारूढो मात्रग्रे स चतुर्मुखः। गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता॥14॥ शूलं गलन्तिका कुण्डी वरदा च चतुर्भुजा। अब्जस्था ललिता स्कन्दगणादर्शशलाकया॥15॥ चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्। दक्षे वामे नागपाशचर्माङ्कुशकुठारकम्॥16॥ धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः॥17॥ इत्यादि महापुराणे आग्नेये देवीप्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः॥52॥ ------- त्रिपञ्चाशत्तमोऽध्यायः लिङ्गलक्षणम्। भगवानुवाच लिङ्गादिलक्षणं वक्ष्ये कमलोद्भव तच्छृणु। दैर्घ्यार्द्धं वसुभिर्भक्त्वा त्यक्त्वा भागत्रयं ततः॥1॥ विष्कम्भं भूतभागैस्तु चतुरस्रन्तु कारयेत्। आयामं मूर्तिभिर्भक्त्वा एकद्वित्रिक्रमान् न्यसेत्॥2॥ ब्रह्मविष्णुशिवांशेषु वर्द्धमानोयमुच्यते। चतुरस्रेस्य कर्णार्द्धं गुह्यकोणेषु लाञ्छयेत्॥3॥ अष्टाग्रं वैष्णवं भागं सिध्यत्येव न संशयः। षोडशास्रं ततः कुर्य्याद् द्वात्रिंशास्रं ततः पुनः॥4॥ चतुःषष्ट्यस्रकं कृत्वा वर्त्तुलं साधयेत्ततः। कर्तयेदथ लिङ्गस्य शिरो वै देशिकोत्तमः॥5॥ विस्तारमथ लिङ्गस्य अष्टधा संविभाजयेत्। भागार्द्धार्द्धन्तु सन्त्यज्य छत्राकारं शिरो भवेत्॥6॥ त्रिषु भागेषु सदृशमायामं यस्य विस्तरम्। तद्विभागसमं लिङ्गं सर्वकामफलप्रदम्॥7॥ दैर्घ्यस्य तु चतुर्थेन विष्कम्भं देवपूजिते। सर्वेषामेव लिङ्गानां लक्षणं शृणु साम्प्रतम्॥8॥ मध्यसूत्रं समासाद्य ब्रह्मरुद्रान्तिकं बुधः। षोडशाङ्गुललिङ्गस्य षड्भागैर्भाजितो यथा॥9॥ तद्वै यमनसूत्राभ्यां मानमन्तरमुच्यते। यवाष्टमुत्तरे कार्यं शेषाणां यवहानितः॥10॥ अधोभागं त्रिधा कृत्वा त्वर्द्धमेकं परित्यजेत्। अष्टधा तद्द्वयं कृत्वा ऊर्ध्वभागत्रयं त्यजेत्॥11॥ ऊर्ध्वञ्च पञ्चमाद्भागाद् भ्राम्य रेखां प्रलम्बयेत्। भागमेकं परित्यज्य सङ्गमं कारयेत्तयोः॥12॥ एतत् साधारणं प्रोक्तं लिङ्गानां लक्षणं मया। सर्वसाधारणं वक्ष्ये पिण्डिकान्तान्निबोध मे॥13॥ ब्रह्मभागप्रवेशञ्च ज्ञात्वा लिङ्गस्य चोच्छ्रयम्। न्यसेद् ब्रह्मशिलां विद्वान् सम्यक्कर्मशिलोपरि॥14॥ तथा समुच्छ्रयं ज्ञात्वा पिण्डिकां प्रविभाजयेत्। द्विभागमुच्छ्रितं पीठं विस्तारं लिङ्गसम्मितम्॥15॥ त्रिभागं मध्यतः खातं कृत्वा पीठं विभाजयेत्। स्वमानार्द्धत्रिभागेण बाहुल्यं परिकल्पयेत्॥16॥ बाहुल्यस्य त्रिभागेण मेखलामथ कल्पयेत्। खातं स्यान्मेखलातुल्यं क्रमान्निम्नन्तु कारयेत्॥17॥ मेखलाषोडशांशेन खातं वा तत्प्रमाणतः। उच्छ्रायं तस्य पीठस्य विकाराङ्गं तु कारयेत्॥18॥ भूमौ प्रविष्टमेकं तु भागेनैकेन पिण्डिका। कण्ठं भागैस्त्रिभिः कार्यं भागेनैकेन पट्टिका॥19॥ द्व्यंशेन चोर्ध्वपट्टन्तु एकांशाः शेषपट्टिकाः। भागं भागं प्रविष्टन्तु यावत् कण्ठं ततः पुनः॥20॥ निर्गमं भागमेकं तु यावद्वै शेषपट्टिका। प्रणालस्य त्रिभागेन निर्गमस्तु त्रिभागतः॥21॥ मूलेङ्गुल्यग्रविस्तारमग्रे त्र्यंशेन चार्द्धतः। ईषन्निम्नन्तु कुर्वीत खातं तच्चोत्तरेण वै॥22॥ पिण्डिकासहितं लिङ्गमेतत् साधारणं स्मृतम्॥23॥ इत्यादि महापुराणे आग्नेये लिङ्गलक्षणं नाम त्रिपञ्चाशत्तमोऽध्यायः॥53॥ ------ चतुःपञ्चाशत्तमोऽध्यायः लिङ्गमानादिकथनम्। भगवानुवाच वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं शृणु। वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम्॥1॥ भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्कालिकं विदुः। पक्वापक्वं मृण्मयं स्यादपक्वात् पक्वजं वरम्॥2॥ ततो दारुमयं पुण्यं दारुजात् शैलजं वरम्। शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम्॥3॥ राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम्। रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम्॥4॥ रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत्। मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि॥5॥ वामे च स्वेच्छया तेषां पीठप्रासादकल्पना। पूजयेत् सूर्य्यबिम्बस्थं दर्पणे प्रतिबिम्बितम्॥6॥ पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत्। हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि॥7॥ चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम्। अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम्॥8॥ द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः। नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत्॥9॥ एवं लिङ्गानि षट्त्रिंशत् ज्ञेयानि ज्येष्ठमानतः। मध्यमानेन षट्त्रिंशत् षट्त्रिंशदधमेन च॥10॥ इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत्। एकाङ्गुलादिपञ्चान्तं कनिष्ठं चलमुच्यते॥11॥ षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम्। एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम्॥12॥ षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम्। रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः॥13॥ षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः। द्वात्रिंशत्षोडशांशांश्च कोणयोस्तु विलोपयेत्॥14॥ चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा। पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम्॥15॥ धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात्। लिङ्गद्वारोच्छ्रयादर्वाग् भवेत् पादोनतः क्रमात्॥16॥ गर्भार्द्धेनाधमं लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम्। तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम्॥17॥ एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम्। द्व्यन्तरो वामवामश्च लिङ्गानां दीर्घता नव॥18॥ हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः। हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम्॥19॥ एकैकलिङ्गमध्येषु त्रीणि त्रीणि च पादशः। लिङ्गानि घटयेद्धीमान् षटसु चाश्टोत्तरेषु च॥20॥ स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका। भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितम्॥21॥ चत्वारि लिङ्गरूपाणि विष्कम्भेण तु लक्षयेत्। दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकम्॥22॥ चतुरष्टाष्टवृत्तञ्च तत्त्वत्रयगुणात्मकम्। लिङ्गानामीप्सितं दैर्ध्यं तेन कृत्वाङ्गुलानि वै॥23॥ ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिम्। तान्यङ्गुलानि यच्छेषं लक्षयेच्च शुभाशुभम्॥24॥ ध्वजाद्या ध्वजसिंहेभवृषा श्रेष्ठाः परे शुभाः। खरेषु षड्जगान्धारपञ्चमाः शुभदायकाः॥25॥ भूतेषु च शुभा भूः स्यादग्निष्वाहवनीयकः। उक्तायामस्य चार्द्धांशे नागांशैर्भाजिते क्रमात्॥26॥ रसभूतांशषष्ठांशत्र्यंशाधिकशरैर्भवेत्। आढ्यानाढ्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता॥27॥ पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः। द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः॥28॥ आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्टधा। त्रिधा हस्ताज्जिनाख्यञ्च युक्तं सर्वसमेन च॥29 पञ्चविंशतिलिङ्गानि नाद्ये देवार्च्चिते तथा। पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति हि॥30॥ चतुर्दशसहस्राणि चतुर्दशशतानि च। एवमष्टाङ्गुलविस्तारो नवैककरगर्भतः॥31॥ तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि सूत्रकैः। विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम्॥32॥ विभागादूर्ध्वमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः। पादाज्जान्वन्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः॥33॥ मूर्धान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति। पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते॥34॥ छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः। एकैकस्य चतुर्भेदैः काम्यभेदात् फलं वदे॥35॥ लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत्। आद्यभागं चतुर्द्धा तु विस्तारोच्छ्रायतो भजेत्॥36॥ चत्वारि तत्र सूत्राणि भागभागानुपातनात्। पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात्॥37॥ त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात्। शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये॥38॥ चतुर्भागात्मके लिङ्गे त्रपुषं द्वयलोपनात्। अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः शृणु॥39॥ अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम्। पूर्णबालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात्॥40॥ चतुस्त्रिरेकवदनं सुखलिङ्गमतः शृणु। पूजाभागं प्रकर्त्तव्यं मूर्त्त्यग्निपदकल्पितम्॥41। अर्क्कांशं पूर्ववत् त्यक्त्वा षट् स्थानानि विवर्त्तयेत्। शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः॥42॥ वदनं चिबुकं ग्रीवा युगभागैर्भुजाक्षिभिः। कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः॥43॥ मुखं प्रति समः कार्या विस्तारादष्टमांशतः। चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते शृणु॥44॥ कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत्। भुजौ चतुर्भिर्भागैस्तु कर्त्तव्यौ पश्चिमोर्जितम्॥45॥ विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः। एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनम्॥46॥ ललाटनासिकावक्त्रग्रीवायाञ्च विवर्त्तयेत्। भुजाच्च पञ्चमांशेन भुजहीनं विवर्तयेत्॥47॥ विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम्। सर्वेषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटम्॥48॥ इत्यादि महापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमोऽध्यायः॥54॥ ------- पञ्चपञ्चाशत्तमोऽध्यायः पिण्डिकालक्षणकथनम्। भगवानुवाच अतः परं प्रवक्ष्यामि प्रतिमानान्तु पिण्डिकाम्। दैर्घ्येण प्रतिमातुल्या तदर्द्धेन तु विस्तृता॥1॥ उच्छ्रितायामतोर्द्धेन सुविस्तारार्द्धभागतः। तृतीयेन तु वा तुल्यं त‍्‍त्रभागेण मेखला॥2॥ खातं च तत्प्रमाणं तु किञ्चिदुत्तरतो नतम्। विस्तारस्य चतुर्थेन प्रणालस्य विनिर्गमः॥3॥ सममूलस्य विस्तारमग्रे कुर्य्यात्तदर्द्धतः। विस्तारस्य तृतीयेन तोयमार्गन्तु कारयेत्॥4॥ पिण्डिकार्द्धेन वा तुल्यं दैर्घ्यमीशस्य कीर्तितम्। ईशं वा तुल्यदीर्घञ्च ज्ञात्वा सूत्रं प्रकल्पयेत्॥5॥ उच्छ्रायं पूर्ववत् कुर्य्याद्भागषोडशसङ्ख्यया। अधः षट्कं द्विभागन्तु कण्ठं कुर्यात्‍त्रभागकम्॥6॥ शेषास्त्वेकैकशः कार्याः प्रतिष्ठानिर्गमास्तथा। पट्टिका पिण्डिका चेयं सामान्यप्रतिमासु च॥7॥ प्रासादद्वारमानेन प्रतिमाद्वारमुच्यते। गजव्यालकसंयुक्ता प्रभा स्यात् प्रतिमासु च॥8॥ पिण्डिकापि यथाशोभं कर्त्तव्या सततं हरेः। सर्वेषामेव देवानां विष्णूक्तं मानमुच्यते। देवीनामपि सर्वासां लक्ष्म्युक्तं मानमुच्यते॥9॥ इत्यादि महापुराणे आग्नेये पिण्डिकालक्षणं नाम पञ्चपञ्चाशत्तमोऽध्यायः॥55॥ ------ षट्पञ्चाशत्तमोऽध्यायः दिक्पालयागकथनम्। भगवानुवाच प्रतिष्ठापञ्चकं वक्ष्ये प्रतिमात्मा तु पूरुषः। प्रकृतिः पिण्डिका लक्ष्मीः प्रतिष्ठा योगकस्तयोः॥1॥ इच्छाफलार्थिभिस्तस्मात्प्रतिष्ठा क्रियते नरैः। गर्भसूत्रं तु निःसार्य प्रासादस्याग्रतो गुरुः॥2॥ अष्टषोडशविंशान्तं मण्डपञ्चाधमादिकम्। स्नानार्थं कलशार्थञ्च यागद्रव्यार्थमर्द्धतः॥3॥ त्रिभागेणार्द्धभागेन वेदिं कुर्यात्तु शोभनाम्। कलशैर्घटिकाभिश्च वितानाद्यैश्च भूषयेत्॥4॥ पञ्चगव्येन सम्प्रोक्ष्य सर्वद्रव्याणि धारयेत्। अलङ्कृतो गुरुर्विष्णुं ध्यात्वात्मानं प्रपूजयेत्॥5॥ अङ्गुलीयप्रभृतिभिर्मूर्त्तिपान् वलयादिभिः। कुण्डे कुण्डे स्थापयेच्च मूर्त्तिपांस्तत्र पारगान्॥6॥ चतुष्कोणे चार्द्धकोणे वर्तुले पद्मसन्निभे। पूर्वादौ तोरणार्थन्तु पिप्पलोडुम्बरौ वटम्॥7॥ प्लक्षं सुशोभनं पूर्वं सुभद्रन्दक्षतोरणम्। सुकर्म च सुहोत्रञ्च आप्ये सौम्ये समुच्छ्रयम्॥8॥ पञ्चहस्तं तु संस्थाप्य स्योनापृथ्वीति पूजयेत्। तोरणस्तम्भमूले तु कलशान्मङ्गलाङ्कुरान्॥9॥ प्रदद्यादुपरिष्टाच्च कुर्य्याच्चक्रं सुदर्शनम्। पञ्चहस्तप्रमाणन्तु ध्वजं कुर्य्याद्विचक्षणः॥10॥ वैपुल्यं चास्य कुर्वीत षोडशाङ्गुलसम्मितम्। सप्तहस्तोच्छितं वास्य कुर्य्यात् कुण्डं सुरोत्तम॥11॥ अरुणोग्निनिभश्चैव कृष्णः शुक्लोथ पीतकः। रक्तवर्णस्तथा श्वेतः श्वेतवर्णादिकक्रमात्॥12॥ कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः। शङ्कुकर्णः सर्व्वनेत्रः सुमुखः सुप्रतिष्ठितः॥13॥ पूज्या कोटिगुणैर्युक्ताः पूर्व्वाद्या ध्वजदेवताः। जलाढकसुपूरास्तु पक्वबिम्बोपमा घटाः॥14॥ अष्टविंशाधिकशतं कालमण्डनवर्जिताः। सहिरण्या वस्त्रकण्ठाः सोदकास्तोरणाद् बहिः॥15॥ घटाः स्थाप्याश्च पूर्वादौ वेदिकायाश्च कोणगान्। चतुरः स्थापयेत् कुम्भानाजिघ्रेति च मन्त्रतः॥16॥ कुम्भेष्वावाह्य शक्रादीन् पूर्वादौ पूजयेत् क्रमात्। इन्द्रागच्छ देवराज वज्रहस्त गजस्थित॥17॥ पूर्वद्वारञ्च मे रक्ष देवैः सह नमोस्तु ते। त्रातारमिन्द्रमन्त्रेण अर्चयित्वा यजेद् बुधः॥18॥ आगच्छाग्ने शक्तियुत छागस्थ बलसंयुत। रक्षाग्नेयीं दिशं देवैः पूजां गृह्ण नमोस्तु ते॥19॥ अग्निर्मूर्द्धेति मन्त्रेण यजेद्वा अग्नये नमः। महिषस्थ यमागच्छ दण्डहस्त महाबल॥20॥ रक्ष त्वं दक्षिणद्वारं वैवस्वत नमोस्तु ते। वैवस्वतं सङ्गमनमित्यनेन यजेद्यमम्॥21॥ नैर्ऋतागच्छ खड्गाढ्य बलवाहनसंयुत। इदमर्घ्यमिदं पाद्यं रक्ष त्वं नैर्ऋतीं दिशम्॥22॥ एष ते नैर्ऋते मन्त्रेण यजेदर्घ्यादिभिर्नरः। मकरारूढ वरुण पाशहस्त महाबल॥23॥ आगच्छ पश्चिमं द्वारं रक्ष रक्ष नमोस्तु ते। उरुं हि राजा वरुणं यजेदर्घ्यादिभिर्गुरुः॥24॥ आग्च्छ वायो सबल ध्वजहस्त सवाहन। वायव्यं रक्ष देवैस्त्वं समरुद्भिर्नमोस्तु ते॥25॥ वात इत्यादिभिश्चार्चेदोन्नमो वायवेपि वा। आगच्छ सोम सबल गदाहस्त सवाहन॥26॥ रक्ष त्वमुत्तरद्वारं सकुबेर नमोस्तु ते। सोमं राजानमिति वा यजेत्सोमाय वै नमः॥27॥ आगच्छेशान सबल शूलहस्त वृषस्थित। यज्ञमण्डपस्यैशानीं दिशं रक्ष नमोस्तु ते॥28॥ ईशानमस्येति यजेदीशानाय नमोऽपि वा। ब्रह्मन्नागच्छ हंसस्य स्रुक्स्रुवव्यग्रहस्तक॥29॥ सलोकोर्ध्वां दिशं रक्ष यज्ञस्याज नमोस्तु ते। हिरण्यगर्भेति यजेन्नमस्ते ब्रह्मणेपि वा॥30॥ अनन्तागच्छ चक्राढ्य कूर्म्मस्थाहिगणेश्वर। अधोदिशं रक्ष रक्ष अनन्तेश नमोस्तु ते॥31॥ नमोस्तु सर्पेति यजेदनन्ताय नमोपि वा॥32॥ इत्यादि महापुराणे आग्नेये दिक्पतियागो नाम षट्पञ्चाशत्तमोऽध्यायः॥56॥ ------ सप्तपञ्चाशत्तमोऽध्यायः कुम्भाधिवासविधिः। भगवानुवाच भूमेः परिग्रहं कुर्य्यात् क्षिपेद् व्रीहींश्च सर्षपान्। नारसिंहेन रक्षोघ्नान् प्रोक्षयेत् पञ्चगव्यतः॥1॥ भूमिं घटे तु सम्पूज्य सरत्ने साङ्गकं हरिम्। अस्त्रमन्त्रेण करकं तत्र चाष्टशतं यजेत्॥2॥ अच्छिन्नधारया सिञ्चन् व्रीहीन् संस्कृत्य धारयेत्। प्रदक्षिणं परिभ्राम्य कलशं विकिरोपरि॥3॥ सवस्त्रे कलशे भूयः पूजयेदच्युतं श्रियम्। योगे योग इति मन्त्रेण न्यसेच्छय्यान्तु मण्डले॥4॥ कुशोपरि तूलिकाञ्च शय्यायां दिग्विदिक्षु च। विद्याधिपान् यजेद्विष्णुं मधुघातं त्रिविक्रमम्॥5॥ वामनं दिक्षु वाय्वादौ श्रीधरञ्च हृषीकपम्। पद्मनाभं दामोदरमैशान्यां स्नानमण्डपे॥6॥ अभ्यर्च्य पश्चादैशान्यां चतुष्कुम्भे सवेदिके। स्नानमण्डपके सर्वद्रव्याण्यानीय निक्षिपेत्॥7॥ स्नानकुम्भेषु कुम्भांस्तांश्चतुर्दिक्ष्वधिवासयेत्। कलशाः स्थापनीयास्तु अभिषेकार्थमादरात्॥8॥ वटोदुम्बरकाश्वत्थांश्चम्पकाशोकश्रीद्रुमान्। पलाशार्जुनप्लक्षांस्तु कदम्बवकुलाम्रकान्॥9॥ पल्लवांस्तु समानीय पूर्वकुम्भे विनिक्षिपेत्। पद्मकं रोचनां दूर्व्वां दर्भपिञ्जूलमेव च॥10॥ जातीपुष्पं कुन्दपुष्पञ्चन्दनं रक्तचन्दनम्। सिद्धार्थं तगरञ्चैव तण्डुलं दक्षिणे न्यसेत्॥11॥ सुवर्णं रजतञ्चैव कूलद्वयमृदन्तथा। नद्याः समुद्रगामिन्या विशेषात् जाह्नवीमृदम्॥12॥ गोमयञ्च यवान् शालींस्तिलांश्चैवापरे न्यसेत्। विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीम्॥13॥ सहदेवां महादेवीं बलां व्याघ्रीं सलक्ष्मणाम्। ऐशान्यामपरे कुम्भे मङ्गल्यान्विनिवेशयेत्॥14॥ वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत्। जाह्नवीवालुकातोयं विन्यसेदपरे घटे॥15॥ वराहवृषनागेन्द्रविषाणोद्धृतमृत्तिकाम्। मृत्तिकां पद्ममूलस्य कुशस्य त्वपरे न्यसेत्॥16॥ तीर्थपर्वतमृद्भिश्च युक्तमप्यपरे न्यसेत्। नागकेशरपुष्पञ्च काश्मीरमपरे न्यसेत्॥17॥ चन्दनागुरुकर्पूरैः पुष्पं चैवापरे न्यसेत्। वैदूर्यं विद्रुमं मुक्तां स्फटिकं वज्रमेव च॥18॥ एतान्येकत्र निक्षिप्य स्थापयेद्देवसत्तम। नदीनदतडागानां सलिलैरपरं न्यसेत्॥19॥ एकाशीतिपदे धान्यान्मण्डपे कलशान् न्यसेत्। गन्धोदकाद्यैः सम्पूर्णान् श्रीसूक्तेनाभिमन्त्रयेत्॥20॥ यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा। तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत्॥21॥ पद्मं श्यामलतां दूर्वां विष्णुपर्णीं कुशांस्तथा। पाद्यार्थं दक्षिणे भागे मधुपर्क्कं तु दक्षिणे॥22॥ कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभम्। उत्तरे ह्याचमनाय अग्नौ दूर्वाक्षतान्वितम्॥23॥ पात्रं नीराजनार्थं च तथोद्वर्त्तनमानिले। गन्धपुष्पान्वितं पात्रमैशान्यां पात्रके न्यसेत्॥24॥ मुरामांसी चामलकं सहदेवां निशादिकम्। षष्टिदीपान्न्यसेदष्टौ न्यसेन्नीराजनाय च॥25॥ शङ्खं चक्रञ्च श्रीवत्सं कुलिशं पङ्कजादिकम्। हेमादिपात्रे कृत्वा तु नानावर्णादिपुष्पकम्॥26॥ इत्यादि महापुराणे आग्नेये कलशाधिवासो नाम सप्तपञ्चाशत्तमोऽध्यायः॥57॥ ------ अष्टपञ्चाशत्तमोऽध्यायः स्नानादिविधिः। भगवानुवाच ऐशान्यां जनयेत् कुण्डं गुरुर्व्वह्निञ्च वैष्णवम्। गायत्र्याष्टशतं हुत्वा सम्पातविधिना घटान्॥1॥ प्रोक्षयेत् कारुशालायां शिल्पिभिर्मूर्त्तिपैर्व्रजेत्। तूर्य्यशब्दैः कौतुकञ्च बन्धयेद्दक्षिणे करे॥2॥ विष्णवे शिपिविष्टेति ऊर्णासूत्रेण सर्षपैः। पट्टवस्त्रेण कर्त्तव्यं देशिकस्यापि कौतुकम्॥3॥ मण्डपे प्रतिमां स्थाप्य सवस्त्रां पूजितां स्तुवन्। नमस्तेर्च्ये सुरेशानि प्रणीते विश्वकर्म्मणा॥4॥ प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः। त्वयि सम्पूजयामीशे नारायणमनामयम्॥5॥ रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव। एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपम्॥6॥ शिल्पिनन्तोषयेद्द्रव्यैर्गुरवे गां प्रदापयेत्। चित्रं देवेति मन्त्रेण नेत्रे चोन्मीलयेत्ततः॥7॥ अग्निर्ज्योतीति दृष्टिञ्च दद्याद्वै भद्रपीठके। ततः शुक्लानि पुष्पाणि घृतं सिद्धार्थकं तथा॥8॥ दूर्व्वां कुशाग्रं देवस्य दद्याच्छिरसि देशिकः। मधुवातेति मन्त्रेण नेत्रे चाभ्यञ्जयेद् गुरुः॥9॥ हिरण्यगर्भमन्त्रेण इमं मेति च कीर्त्तयेत्। घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं पुनः॥10॥ मसूरपिष्टेनोद्वर्त्य अतो देवेति कीर्त्तयन्। क्षालयेदुष्णतोयेन सप्त तेऽग्नेति देशिकः॥11॥ द्रुपदादिवेत्यनुलिम्पेदापो हिष्ठेति सेचयेत्। नदीजैस्तीर्थजैः स्नानं पावमानीति रत्नजैः॥12॥ समुद्रं गच्छ चन्दनैस्तीर्थमृत्कलशेन च। शन्नो देवीः स्नापयेच्च गायत्र्याप्युष्णवारिणा॥13॥ पञ्चमृद्भिर्हिरण्येति स्नापयेत्परमेश्वरम्। सिकताद्भिरिमं मेति वल्मीकोद्घटेन च॥14। तद्विष्णोरिति ओषध्यद्भिर्या ओषधीति मन्त्रतः। यज्ञायज्ञेति काषायैः पञ्चभिर्गव्यकैस्ततः॥15॥ पयः पृथिव्यां मन्त्रेण याः फलिनी फलाम्बुभिः। विश्वतश्चक्षुः सौम्येन पूर्वेण कलशेन च॥16॥ सोमं राजानमित्येवं विष्णो रराटं दक्षतः। हंसः शुचिः पश्चिमेन कुर्य्यादुद्वर्त्तनं हरेः॥17॥ मूर्द्धानन्दिवमन्त्रेण धात्रीं मांसीं च के ददेत्। मानस्तोकेति मन्त्रेण गन्धद्वारेति गन्धकैः॥18॥ इदमापेति च घटैरेकाशीतिपदस्थितैः। एह्येहि भगवन् विष्णो लोकानुग्रहकारक॥19॥ यज्ञभागं गृहाणेमं वासुदेव नमोस्तु ते। अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनम्॥20॥ मुञ्चामि त्वेति सूक्तेन देशिकस्यापि मोचयेत्। हिरण्मयेन पाद्यं दद्यादतो देवेति चार्घ्यकम्॥21॥ मधुवाता मधुपर्क्कं मयि गृह्णामि चाचमेत्। अक्षन्नमीमदन्तेति किरेद्दूर्वाक्षतं बुधः॥22॥ काण्डान्निर्म्मञ्छनं कुर्य्याद्गन्धं गन्धवतीति च। उन्नयामीति माल्यञ्च इदं विष्णुं पवित्रकम्॥23॥ बृहस्पते वस्त्रयुग्मं वेदाहमित्युत्तरीयकम्। महाव्रतेन सकलीपुष्पं चौषधयः क्षिपेत्॥24॥ धूपं दद्याद्धूरसीति विभ्राट्सूक्तेन चाञ्चनम्। युञ्जन्तीति च तिलकं दीर्घायुष्ट्वेति माल्यकम्॥25॥ इन्द्रच्छत्रेति छत्रन्तु आदर्शन्तु विराजतः। चामरन्तु विकर्णेन भूषां रथन्तरेण च॥26॥ व्यजनं वायुदैवत्यैर्मुञ्चामि त्वेति पुष्पकम्। वेदाद्यैः संस्तुतिं कुर्य्याद्धरेः पुरुषसूक्ततः॥27॥ सर्वमेतत्समं कुर्य्यात् पिण्डिकादौ हरादिके। देवस्योत्थानसमये सौपर्णं सूक्तमुच्चरेत्॥28॥ उत्तिष्ठेति समुत्थाप्य शय्यायां मण्डपे नयेत्। शाकुनेनैव सूक्तेन देवं ब्रह्मरथादिना॥29॥ अतो देवेति सूक्तेन प्रतिमां पिण्डिकां तथा। श्रीसूक्तेन च शय्यायां विष्णोस्तु शकलीकृतिः॥30॥ मृगराजं वृषं नागं व्यजनं कलशं तथा। वैजयन्तीं तथा भेरीं दीपमित्यष्टमङ्गलम्॥31॥ दर्शयेदश्वसूक्तेन पाददेशे त्रिपादिति। उखां पिधानकं पात्रमम्बिकां दर्व्विकां ददेत्॥32॥ मुषलोलूखलं दद्याच्छिलां सम्मार्जनीं तथा। तथा भोजनभाण्डानि गृहोपकरणानि च॥33॥ शिरोदेशे च निद्राख्यं वस्त्ररत्नयुतं घटम्। खण्डखाद्यैः पूरयित्वा स्नपनस्य विधिः स्मृतः॥34॥ इत्यादि महापुराणे आग्नेये स्नपनादिविधानं नाम अष्टपञ्चाशत्तमोऽध्यायः॥58॥ ----- ऊनषष्टितमोऽध्यायः अधिवासकथनम्। भगवानुवाच हरेः सान्निध्यकरणमधिवासनमुच्यते। सर्व्वज्ञं सर्वगं ध्यात्वा आत्मानं पुरुषोत्तमम्॥1॥ ओंकारेण समायोज्य चिच्छक्तिमभिमानिनीम्। निःसार्य्यात्मैकतां कृत्वा स्वस्मिन् सर्वगते विभौ॥2॥ योजयेन्मरुता पृथ्वीं वह्निबीजेन दीपयेत्। संहरेद्वायुना चाग्निं वायुमाकाशतो नयेत्॥3॥ अधिभूताधिदेवैस्तु साध्याख्यैर्विभवैः सह। तन्मात्रपात्रकान् कृत्वा संहरेत्तत् क्रमाद् बुधः॥4॥ आकाशं मनसाहत्य मनोहङ्करणे कुरु। अहङ्कारञ्च महति तञ्चाप्यव्याकृते नयेत्॥5॥ अव्याकृतं ज्ञानरूपे वासुदेवः स ईरितः। स तामव्याकृतिं मायामवष्टभ्य सिसृक्षया॥6॥ सङ्कर्षणं स शब्दात्मा स्पर्शाख्यमसृजत् प्रभुः। क्षोभ्य मायां स प्रद्युम्नं तेजोरूपं स चासृजत्॥7॥ अनिरुद्धं रसमात्रं ब्रह्माणं गन्धरूपकम्। अनिरुद्धः स च ब्रह्मा अप आदौ ससर्ज ह॥8॥ तस्मिन् हिरण्मयञ्चाण्डं सोऽसृजत् पञ्चभूतवद्। तस्मिन् सङ्क्रामिते जीवे शक्तिरात्मोपसंहृता॥9॥ प्राणी जीवेन संयुक्तो वृत्तिमानिति शब्द्यते। जीवो व्याहृतिसञ्ज्ञस्तु प्राणेष्वाध्यात्मिकः स्मृतः॥10॥ प्राणैर्युक्ता ततो बुद्धिः सञ्जाता चाष्टमूर्त्तिकी। अहङ्कारस्ततो जज्ञे मनस्तस्मादजायत॥11॥ अर्थाः प्रजज्ञिरे पञ्च सङ्कल्पादियुतास्ततः। शब्दः स्पर्शश्च रूपञ्च रसो गन्ध इति स्मृताः॥12॥ ज्ञानशक्तियुतान्येतैरारब्धानीन्द्रियाणि तु। त्वक्श्रोत्रघ्राणचक्षूंषि जिह्वाबुद्धीन्द्रियाणि तु॥13॥ पादौ पायुस्तथा पाणी वागुपस्थश्च पञ्चमः। कर्म्मेन्द्रियाणि चैतानि पञ्चभूतान्यतः शृणु॥14॥ आकाशवायुतेजांसि सलिलं पृथिवी तथा। स्थूलमेभिः शरीरन्तु सर्वाधारं प्रजायते॥15॥ प्राणतत्त्वं भकारन्तु जीवोपाधिगतं न्यसेत्। हृदयस्थं बकारन्तु बुद्धितत्त्वं न्यसेद् बुधः॥16॥ फकारमपि तत्रैव अहङ्कारमयं न्यसेत्। मनस्तत्त्वं पकारन्तु न्यसेत्सङ्कल्पसम्भवम्॥18॥ शब्दतन्मात्रतत्त्वन्तु नकारं मस्तके न्यसेत्। स्पर्शात्मकं धकारन्तु वक्त्रदेशे तु विन्यसेत्॥19॥ दकारं रूपतत्त्वन्तु हृद्देशे विनिवेशयेत्। थकारं वस्तिदेशे तु रसतन्मात्रकं न्यसेत्॥20॥ तकारं गन्धतन्मात्रं जङ्घयोर्व्विनिवेशयेत्। णकारं श्रोत्रयोर्न्न्यस्य ढकारं विन्यसेत्त्वचि॥21॥ डकारं नेत्रयुग्मे तु रसनायां ठकारकम्। टकारं नासिकायान्तु ञकारं वाचि विन्यसेत्॥22॥ झकारं करयोर्न्न्यस्य पाणितत्त्वं विचक्षणः। जकारं पदयोर्न्न्यस्य छं पायौ चमुपस्थके॥23॥ विन्यसेत् पृथिवीतत्त्वं ङकारं पादयुग्मके। वस्तौ घकारं गं तत्त्वं तैजसं हृदि विन्यसेत्॥24॥ खकारं वायुतत्त्वञ्च नासिकायां निवेशयेत्। ककारं विन्यसेन्नित्यं खतत्त्वं मस्तके बुधः॥25॥ हृत्पुण्डरीके विन्यस्य यकारं सूर्य्यदैवतम्। द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः॥26॥ कलाषोडशसंयुक्तं सकारं तत्र विन्यसेत्। तन्मध्ये चिन्तयेन्मन्त्री बिन्दुं वह्नेस्तु मण्डलम्॥27॥ हकारं विन्यसेत्तत्र प्रणवेन सुरोत्तमः। ओम् आं परमेष्ठ्यात्मने आं नमः पुरुषात्मने॥28॥ ओं वां नमो नित्यात्मने नाञ्च विश्वात्मने नमः। ओं वं नमः सर्वात्मने इत्युक्ताः पञ्च शक्तयः॥29॥ स्थाने तु प्रथमा योज्या द्वितीया आसने मता। तृतीया शयने तद्वच्चतुर्थी पानकर्म्मणि॥30॥ अभ्यर्च्चायां पञ्चमी स्यात्पञ्चोपनिषदः स्मृताः। हुङ्कारं विन्यसेन्मध्ये ध्यात्वा मन्त्रमयं हरिम्॥31॥ यां मूर्तिं स्थापयेत्तस्मात् मूलमन्त्रं न्यसेत्ततः। ओं नमो भगवते वासुदेवाय मूलकम्॥32॥ शिरोघ्राणललाटेषु मुखकण्ठहृदि क्रमात्। भुजयोर्जङ्घयोरङ्घ्र्योः केशवं शिरसि न्यसेत्॥33॥ नारायणं न्यसेद्वक्त्रे ग्रीवायां माधवं न्यसेत्। गोविन्दं भुजयोर्न्यस्य विष्णुं च हृदये न्यसेत्॥34॥ मधुसूदनकं पृष्ठे वामनं जठरे न्यसेत्। कट्यान्त्रिविक्रमं न्यस्य जङ्घायां श्रीधरं न्यसेत्॥35॥ हृषीकेशं दक्षिणायां पद्मनाभं तु गुल्फके। दामोदरं पादयोश्च हृदयादिषडङ्गकम्॥36॥ एतत् साधारणं प्रोक्तमादिमूर्त्तेस्तु सत्तम। अथवा यस्य देवस्य प्रारब्धं स्थापनं भवेत्॥37॥ तस्यैव मूलमन्त्रेण सजीवकरणं भवेत्। यस्या मूर्त्तेस्तु यन्नाम तस्याद्यं चाक्षरं च यत्॥38॥ तत् स्वरैर्द्वादशैर्भेद्यं ह्यङ्गानि परिकल्पयेत्। हृदयादीनि देवेश मूलञ्च दशमाक्षरम्॥39। यथा देवे तथा देहे तत्त्वानि विनियोजयेत्। चक्राब्जमण्डले विष्णुं यजेद्गन्धादिना तथा॥40॥ पूर्व्ववच्चासनं ध्यायेत्सगात्रं सपरिच्छदम्। शुभञ्चक्रं द्वादशारं ह्युपरिष्टाद्विचिन्तयेत्॥41॥ त्रिनाभिचक्रं द्विनेमि स्वरैस्तच्च समन्वितम्। पृष्ठदेशे ततः प्राज्ञः प्रकृत्यादीन्निवेशयेत्॥42॥ पूजयेदारकाग्रेषु सूर्य्यं द्वादशधा पुनः। कलाषोडशसंयुक्तं सोमन्तत्र विचिन्तयेत्॥43॥ सबलं त्रितयं नाभौ चिन्तयेद्देशिकोत्तमः। पद्मञ्च द्वादशदलं पद्ममध्ये विचिन्तयेत्॥44॥ तन्मध्ये पौरुषीं शक्तिं ध्यात्वाभ्यर्च्य च देशिकः। प्रतिमायां हरिं न्यस्य तत्र तं पूजयेत् सुरान्॥45॥ गन्धपुष्पादिभिः सम्यक् साङ्गं सावरणं क्रमात्। द्वादशाक्षरबीजैस्तु केशवादीन् समर्च्चयेत्॥46॥ द्वादशारे मण्डले तु लोकपालादिकं क्रमात्। प्रतिमामर्च्चयेत् पश्चाद्गन्धपुष्पादिभिर्द्विजः॥47॥ पौरुषेण तु सूक्तेन श्रिया सूक्तेन पिण्डिकाम्। जननादिक्रमात् पश्चाज्जनयेद्वैष्णवानलम्॥48॥ हुत्वाग्निं वैष्णवैर्म्मन्त्रैः कुर्य्याच्छान्त्युदकं बुधः। तत् सिक्त्वा प्रतिमामूर्द्ध्नि वह्निप्रणयनं चरेत्॥49॥ दक्षिणेग्निं हुतमिति कुण्डेग्निं प्रणयेद् बुधः। अग्निमग्नीति पूर्वे तु कुण्डेग्निं प्रणयेद्बुधः॥50॥ उत्तरे प्रणयेदग्निमग्निमग्नी हवामहे। अग्निप्रणयने मन्त्रस्त्वमग्ने द्युभिरुच्यते॥51॥ पलाशसमिधानान्तु अष्टोत्तरसहस्रकम्। कुण्डे कुण्डे होमयेच्च व्रीहीन् वेदादिकैस्तथा॥52॥ साज्यांस्तिलान् व्याहृतिभिर्मूलमन्त्रेण वै घृतम्। कुर्य्यात्ततः शान्तिहोमं मधुरत्रितयेन च॥53॥ द्वादशार्णैः स्पृशेत् पादौ नाभिं हृन्मस्तकं ततः। घृतं दधि पयो हुत्वा स्पृशेन्मूर्द्धन्यथो ततः॥54॥ स्पृष्ट्वा शिरोनाभिपादांश्चतस्रः स्थापयेन्नदीः। गङ्गा च यमुना गोदा क्रमान्नाम्ना सरस्वती॥55॥ देहे तु विष्णुगायत्र्या गायत्र्या श्रपयेच्चरुम्। होमयेच्च बलिं दद्यादुत्तरे भोजयेद् द्विजान्॥56॥ मासाधिपानां तुष्ट्यर्थं हेमगां गुरवे ददेत्। दिक्पतिभ्यो बलिं दत्त्वा रात्रौ कुर्य्याच्च जागरम्॥57॥ ब्रह्मगीतादिशब्देन सर्वभागधिवासनात्॥58॥ इत्यादि महापुराणे आग्नेये अधिवासनं नाम ऊनषष्टितमोऽध्यायः॥59॥ ----- षष्टितमोऽध्यायः वासुदेवप्रतिष्ठादिविधिः। भगवानुवाच पिण्डिकास्थापनार्थन्तु गर्भागारं तु सप्तधा। विभजेद् ब्रह्मभागे तु प्रतिमां स्थापयेद् बुधः॥1॥ देवमानुषपैशाचभागेषु न कदाचन। ब्रह्मभागं परित्यज्य किञ्चिदाश्रित्य चाण्डज॥2॥ देवमानुषभागाभ्यां स्थाप्या यत्नात्तु पिण्डिका। नपुंसकशिलायान्तु रत्नन्यासं समाचरेत्॥3॥ नारसिंहेन हुत्वाथ रत्नन्यासं च तेन वै। व्रीहीन् रत्नानि धातूँश्च लोहादींश्चन्दनादिकान्॥4॥ पूर्वादिनवगर्त्तेषु न्यसेन् मध्ये यथारुचि। अथ चेन्द्रादिमन्त्रैश्च गर्त्तं गुग्गुलुनावृतम्॥5॥ रत्नन्यासविधिं कृत्वा प्रतिमामालभेद्गुरुः। सशलाकैर्द्दर्भपुञ्जैः सहदेवैः समन्वितैः॥6॥ सबाह्यन्तैश्च संस्कृत्य पञ्चगव्येन शोधयेत्। प्रोक्षयेद्दर्भतोयेन नदीतीर्थोदकेन च॥7॥ होमार्थे स्थण्डिलं कुर्य्यात् सिकतामिः समन्ततः। सार्द्धहस्तप्रमाणं तु चतुरस्रं सुशोभनम्॥8॥ अष्टदिक्षु यथान्यासं कलशानपि विन्यसेत्। पूर्वाद्यानष्टवर्णेन अग्निमानीय संस्कृतम्॥9॥ त्वमग्ने द्युभिरिति गायत्र्या समिधो हुनेत्। अष्टान्तेनाष्टशतकं आज्यं पूर्णां प्रदापयेत्॥10॥ शान्त्युदकम् आम्रपत्रैः मूलेन शतमन्त्रितम्। सिञ्चेद्देवस्य तन्मूर्द्ध्नि श्रीश्च ते ह्यनया ऋचा॥11॥ ब्रह्मयानेन चोद्धृत्य उत्तिष्ठ ब्रह्मणस्पते। तद्विष्णोरिति मन्त्रेण प्रासादाभिमुखं नयेत्॥12॥ शिबिकायां हरिं स्थाप्य भ्रामयीत पुरादिकम्। गीतवेदादिशब्दैश्च प्रासादद्वारि धारयेत्॥13॥ स्त्रीभिर्विप्रैर्मङ्गलाष्टघटैः संस्नापयेद्धरिम्। ततो गन्धादिनाभ्यर्च्य मूलमन्त्रेण देशिकः॥14॥ अतो देवेति वस्त्राद्यमष्टाङ्गार्घ्यं निवेद्य च। स्थिरे लग्ने पिण्डिकायां देवस्य त्वेति धारयेत्॥15॥ ओं त्रेलोक्यविक्रान्ताय नमस्तेस्तु त्रिविक्रम। संस्थाप्य पिण्डिकायान्तु स्थिरं कुर्य्याद्विचक्षणः॥16॥ ध्रुवा द्यौरिति मन्त्रेण विश्वतश्चक्षुरित्यपि। पञ्चगव्येन संस्नाप्य क्षाल्य गन्धोदकेन च॥17॥ पूजयेत् सकलीकृत्य साङ्गं सावरणं हरिम्। ध्यायेत् खं तस्य मूर्त्तिन्तु पृथिवी तस्य पीठिका॥18॥ कल्पयेद्विग्रहं तस्य तैजसैः परमाणुभिः। जीवमावाहयिष्यामि पञ्चविंशतितत्त्वगम्॥19॥ चैतन्यं परमानन्दं जाग्रत्स्वप्नविवर्जितम्। देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितम्॥20॥ ब्रह्मादिस्तम्बपर्य्यन्तं हृदयेषु व्यवस्थितम्। हृदयात् प्रतिमाबिम्बे स्थिरो भव परमेश्वर॥21॥ सजीवं कुरु बिम्बं त्वं सबाह्याभ्यन्तरस्थितः। अङ्गुष्ठमात्रः पुरुषो देहोपाधिषु संस्थितः॥22॥ ज्योतिर्ज्ञानं परं ब्रह्म एकमेवाद्वितीयकम्। सजीवीकरणं कृत्वा प्रणवेन निबोधयेत्॥23॥ सान्निध्यकरणन्नाम हृदयं स्पृश्य वै जपेत्। सूक्तन्तु पौरुषं ध्यायन् इदं गुह्यमनु जपेत्॥24॥ नमस्तेस्तु सुरेशाय सन्तोषविभवात्मने। ज्ञानविज्ञानरूपाय ब्रह्मतेजोनुयायिने॥25॥ गुणातिक्रान्तवेशाय पुरुषाय महात्मने। अक्षयाय पुराणाय विष्णो सन्निहितो भव॥26॥ यच्च ते परमं तत्त्वं यच्च ज्ञानमयं वपुः। तत् सर्वमेकतो लीनमस्मिन्देहे विबुध्यताम्॥27॥ आत्मानं सन्निधीकृत्य ब्रह्मादिपरिवारकान्। स्वनाम्ना स्थापयेदन्यानायुधादीन् स्वमुद्रया॥28॥ यात्रावर्षादिकं दृष्ट्वा ज्ञेयः सन्निहितो हरिः। नत्वा स्तुत्वा स्तवाद्यैश्च जप्त्वा चाष्टाक्षरादिकम्॥29॥ चण्डप्रचण्डौ द्वारस्थौ निर्गत्याभ्यर्चयेद्गुरुः। अग्निमण्डपमासाद्य गरुडं स्थाप्य पूजयेत्॥30॥ दिगीशान् दिशि देवांश्च स्थाप्य सम्पूज्य देशिकः। विश्वक्सेनं तु संस्थाप्य शङ्खचक्रादि पूजयेत्॥31॥ सर्वपार्षदकेभ्यश्च बलिं भूतेभ्य अर्पयेत्। ग्रामवस्त्रसुवर्णादि गुरवे दक्षिणां ददेत्॥32॥ यागोपयोगिद्रव्याद्यमाचार्य्याय नरोर्पयेत्। आचार्य्यदक्षिणार्द्धन्तु ऋत्विग्भ्यो दक्षिणां ददेत्॥33॥ अन्येभ्यो दक्षिणां दद्याद्भोजयेद् ब्राह्मणांस्ततः। अवारितान् फलान् दद्याद्यजमानाय वै गुरुः॥34॥ विष्णुं नयेत् प्रतिष्ठाता चात्मना सकलं कुलम्। सर्वेषामेव देवानामेष साधारणो विधिः। मूलमन्त्राः पृथक् तेषां शेषं कार्य्यं समानकम्॥35॥ इत्यादि महापुराणे आग्नेये वासुदेवप्रतिष्ठादिकथनं नाम षष्टितमोऽध्यायः॥60॥ ----- एकषष्टितमोऽध्यायः द्वारप्रतिष्ठाध्वजारोहणादिविधिः। भगवानुवाच वक्ष्ये चावभृथस्नानं विष्णोर्न्न त्वेति होमयेत्। एकाशीतिपदे कुम्भान् स्थाप्य संस्थापयेद्धरिम्॥1॥ पूजयेद् गन्धपुष्पाद्यैर्बलिं दत्त्वा गुरुं यजेत्। द्वारप्रतिष्ठां वक्ष्यामि द्वाराधो हेम वै ददेत्॥2॥ अष्टभिः कलशैः स्थाप्य शाखोदुम्बरकौ गुरुः। गन्धादिभिः समभ्यर्च्य मन्त्रैर्वेदादिभिर्गुरुः॥3॥ कुण्डेषु होमयेद्वह्निं समिल्लाजतिलादिभिः। दत्त्वा शय्यादिकञ्चाधो दद्यादाधारशक्तिकाम्॥4॥ शाखयोर्विन्यसेन्मूले देवौ चण्डप्रचण्डकौ। ऊर्ध्वोदुम्बरके देवीं लक्ष्मीं सुरगणार्चिताम्॥5॥ न्यस्याभ्यर्च्य यथान्यायं श्रीसूक्तेन चतुर्मुखम्। दत्त्वा तु श्रीफलादीनि आचार्यादेस्तु दक्षिणाम्॥6॥ प्रतिष्ठासिद्धद्वारस्य त्वाचार्य्यः स्थापयेद्धरिम्। प्रासादस्य प्रतिष्ठान्तु हृत्प्रतिष्ठेति तां शृणु॥7॥ समाप्तौ शुकनासाया वेद्याः प्राग्गर्भमस्तके। सौवर्णं राजतं कुम्भमथवा शुक्लनिर्म्मितम्॥8॥ अष्टरत्नौषधीधातुबीजलौहान्वितं शुभम्। सवस्त्रं पूरितं चाद्भिर्म्मण्डले चाधिवासयेत्॥9॥ सपल्लवं नृसिंहेन हुत्वा सम्पातसञ्चितम्। नारायणाख्यतत्त्वेन प्राणभूतं न्यसेत्ततः॥10॥ वैराजभूतन्तं ध्यायेत् प्रासादस्य सुरेश्वर। ततः पुरुषवत्सर्व्वं प्रासादं चिन्तयेद् बुधः॥11॥ अधो दत्त्वा सुवर्णं तु तद्वद् भूतं घटं न्यसेत्। गुर्वादौ दक्षिणां दद्याद् ब्राह्मणादेश्च भोजनम्॥12॥ ततः पश्चाद्वेदिबन्धं तदूर्ध्वं कण्ठबन्धनम्। कण्ठोपरिष्टात् कर्त्तव्यं विमलामलसारकम्॥13॥ तदूर्ध्वं वृकलं कुर्य्याच्चक्रञ्चाद्यं सुदर्शनम्। मूर्त्तिं श्रीवासुदेवस्य ग्रहगुप्तां निवेदयेत्॥14॥ कलशं वाथ कुर्व्वीत तदूर्ध्वं चक्रमुत्तमम्। वेद्याश्च परितः स्थाप्या अष्टौ विघ्नेश्वरास्त्वज॥15॥ चत्वारो वा चतुर्द्दिक्षु स्थापनीया गरुत्मतः। ध्वजारोहं च वक्ष्यामि येन भूतादि नश्यति॥16॥ प्रासादबिम्बद्रव्याणां यावन्तः परमाणवः। तावद्वर्षसहस्राणि तत्कर्त्ता विष्णुलोकभाक्॥17। कुम्भाण्डवेदिबिम्बानां भ्रमणाद्वायुनानघ। कण्ठस्यावेष्टनात् ज्ञेयं फलं कोटिगुणं ध्वजात्॥18॥ पताकां प्रकृतिं विद्धि दण्डं पुरुषरूपिणम्। प्रासादं वासुदेवस्य मूर्त्तिभेदं निबोध मे॥19॥ धारणाद्धरणीं विद्धि आकाशं शुषिरात्मकम्। तेजस्तत् पावकं विद्धि वायुं स्पर्शगतं तथा॥20॥ पाषाणादिष्वेव जलं पार्थिवं पृथिवीगुणम्। प्रतिशब्दोद्भवं शब्दं स्पर्शं स्यात् कर्क्कशादिकम्॥21॥ शुक्लादिकं भवेद्रूपं रसमन्नादिदर्शनम्। धूपादिगन्धं गन्धन्तु वाग् भेर्य्यादिषु संस्थिता॥22॥ शुकनासाश्रिता नासा बाहू तद्रथकौ स्मृतौ। शिरस्त्वण्डं निगदितं कलशं मूर्द्धजं स्मृतम्॥23॥ कण्ठं कण्ठमिति ज्ञेयं स्कन्धं वेदी निगद्यते। पायूपस्थे प्रणाले तु त्वक् सुधा परिकीर्त्तिता॥24॥ मुखं द्वारं भवेदस्य प्रतिमा जीव उच्यते। तच्छक्तिं पिण्डिकां विद्धि प्रकृतिं च तदाकृतिम्॥25॥ निश्चलत्वञ्च गर्भोस्या अधिष्ठाता तु केशवः। एवमेष हरिः साक्षात्प्रासादत्वेन संस्थितः॥26॥ जङ्घा त्वस्य शिवो ज्ञेयः स्कन्धे धाता व्यवस्थितः। ऊर्ध्वभागो स्थितो विष्णुरेवं तस्य स्थितस्य हि॥27॥ प्रासादस्य प्रतिष्ठान्तु ध्वजरूपेण मे शृणु। ध्वजं कृत्वा सुरैर्दैत्या जिताः शस्त्रादिचिह्नितम्॥28॥ अण्डोर्ध्वं कलशं न्यस्य तदूर्ध्वं विन्यसेद् ध्वजम्। बिम्बार्द्धमानं दण्डस्य त्रिभागेनाथ कारयेत्॥29॥ अष्टारं द्वादशारं वा मध्ये मूर्त्तिमतान्वितम्। नारसिंहेन तार्क्ष्येण ध्वजदण्डस्तु निर्व्रणः॥30॥ प्रासादस्य तु विस्तारो मानं दण्डस्य कीर्त्तितम्। शिखरार्द्धेन वा कुर्य्यात् तृतीयार्द्धेन वा पुनः॥31॥ द्वारस्य दैर्ध्याद् द्विगुणं दण्डं वा परिकल्पयेत्। ध्वजयष्टिर्द्देवगृहे ऐशान्यां वायवेथवा॥32॥ क्षौमाद्यैश्च ध्वजं कुर्याद्विचित्रं वैकवर्णकम्। घण्टाचामरकिङ्किण्या भूषितं पापनाशनम्॥33॥ दण्डाग्राद्धरणीं यावद्धस्तैकं विस्तरेण तु। महाध्वजः सर्व्वदः स्यात्तुर्य्यांशाद्धीनतोर्चितः॥34॥ ध्वजे चार्द्धेन विज्ञेया पताका मानवर्ज्जिता। विस्तारेण ध्वजः कार्य्यो विंशदङ्गुलसन्निभः॥35॥ अधिवासविधानेन चक्रं दण्डं ध्वजं तथा। देववत् सकलं कृत्वा मण्डपस्नपनादिकम्॥36॥ नेत्रोन्मीलनकं त्यक्त्वा पूर्वोक्तं सर्वमाचरेत्। अधिवासयेच्च विधिना शय्यायां स्थाप्य देशिकः॥37॥ ततः सहस्रशीर्षेति सूक्तं चक्रे न्यसेद् बुधः। तथा सुदर्शनं मन्त्रं मनस्तत्त्वं निवेशयेत्॥38॥ मनोरूपेण तस्यैव सजीवकरणं स्मृतम्। अरेषु मूर्त्तयो न्यस्याः केशवाद्याः सुरोत्तम॥39॥ नाभ्यब्जप्रतिनेमीषु न्यसेत्तत्त्वानि देशिकः। नृसिंहं विश्वरूपं वा अब्जमध्ये निवेशयेत्॥40॥ सकलं विन्यसेद्दण्डे सूत्रात्मानं सजीवकम्। निष्कलं परमात्मानं ध्वजे ध्यायन् न्यसेद्धरिम्॥41॥ तच्छक्तिं व्यापिनीं ध्यायेद् ध्वजरूपां बलाबलाम्। मण्डपे स्थाप्य चाभ्यर्च्य होमं कुण्डेषु कारयेत्॥42॥ कलशे स्वर्णकलशं न्यस्य रत्नानि पञ्च च। स्थापयेच्चक्रमन्त्रेण स्वर्णचक्रमधस्ततः॥43॥ पारदेन तु सम्प्लाव्य नेत्रपट्टेन छादयेत्। ततो निवेशयेच्चक्रं तन्मध्ये नृहरिं स्मरेत्॥44॥ ओं क्षों नृसिंहाय नमः पूजयेत् स्थापयेद्धरिम्। ततो ध्वजं गृहीत्वा तु यजमानः सबान्धवः॥45॥ दधिभक्तयुते पात्रे ध्वजस्याग्रं निवेशयेत्। ध्रुवाद्येन फडन्तेन ध्वजं मन्त्रेण पूजयेत्॥46॥ शिरस्याधाय तत् पात्रं नारायणमनुस्मरन्। प्रदक्षिणं तु कुर्व्वीत तूर्य्यमङ्गलनिःस्वनैः॥47॥ ततो निवेशयेत् दण्डं मन्त्रेणाष्टाक्षरेण तु। मुञ्चामि त्वेति सूक्तेन ध्वजं मुञ्चेद्विचक्षणः॥48॥ पात्रं ध्वजं कुञ्जरादि दद्यादाचार्य्यके द्विजः। एष साधारणः प्रोक्तो ध्वजस्यारोहणे विधिः॥49॥ यस्य देवस्य यच्चिह्नं तन्मन्त्रेण स्थिरं चरेत्। स्वर्गत्वा ध्वजदानात्तु भुवि राजा बली भवेत्॥50॥ इत्यादि महापुराणे आग्नेये ध्वजारोहणं नाम एकषष्टितमोऽध्यायः॥61॥ ----- द्विषष्टितमोऽध्यायः लक्ष्मीप्रतिष्ठाविधिः। भगवानुवाच समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते। लक्ष्म्याः प्रतिष्ठां प्रथमं तथा देवीगणस्य च॥1॥ पूर्ववत् सकलं कुर्य्यान्मण्डपस्नपनादिकम्। भद्रपीठे श्रियं न्यस्य स्थापयेदष्ट वै घटान्॥2॥ घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः। हिरण्यवर्णां हरिणीं नेत्रे चोन्मीलयेच्छ्रियाः॥3॥ तां म आवह इत्येवं प्रदद्यान्मधुरत्रयम्। अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत्॥4॥ कांसोऽस्मितेति याम्येन पश्चिमेनाभिषेचयेत्। चन्द्रां प्रभासामुच्चार्य्यादित्यवर्णेति चोत्तरात्॥5॥ उपैतु मेति चाग्नेयात् क्षुत्पिपासेति नैर्ऋतात्। गन्धद्वारेति वायव्यान्मनसः काममाकूतिम्॥6॥ ईशानकलशेनैव शिरः सौवर्णकर्द्दमात्। एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितम्॥7॥ आर्द्रां पुष्करिणीं गन्धैरार्द्रामित्यादिपुष्पकैः। तां म आवह मन्त्रेण आनन्द इति चाखिलम्॥8॥ श्रायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम्। लक्ष्मीबीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः॥9॥ श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत्। करवीराणि वा हृत्वा सहस्रं शतमेव वा॥10॥ गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत्। ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत्॥11॥ मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः। श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत्॥12॥ चिच्छक्तिं बोधयित्वा तु मूलात् सान्निध्यकं चरेत्। भूस्वर्णवस्त्रगोन्नादि गुरवे ब्रह्मणेर्पयेत्। एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत्॥13॥ इत्यादि महापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमोऽध्यायः॥62॥ ----- त्रिषष्टितमोऽध्यायः सुदर्शनचक्रादिप्रतिष्ठाकथनम्। भगवानुवाच एवं तार्क्ष्यस्य चक्रस्य ब्रह्मणो नृहरेस्तथा। प्रतिष्ठा विष्णुवत् कार्या स्वस्वमन्त्रेण तां शृणु॥1॥ सुदर्शन महाचक्र शान्त दुष्टभयङ्कर। च्छिन्द छिन्द भिन्द भिन्द विदारय विदारय॥ परमन्त्रान् ग्रस ग्रस भक्षय भक्षय भूतान् त्रासय त्रासय हूं फट सुदर्शनाय नमः॥ अभ्यर्च्य चक्रं चानेन रणे दारयते रिपून्॥2॥ ओं क्षौं नरसिंह उग्ररूप ज्वल ज्वल प्रज्वल प्रज्वल स्वाहा॥ नरसिंहस्य मन्त्रोयं पातालाख्यस्य वच्मि ते॥ ओं क्षौं नमो भगवते नरसिंहाय प्रदीप्तसूर्यकोटिसहस्रसमतेजसे वज्रनखदंष्ट्रायुधाय स्फुटविकटविकीर्णकेसरसटाप्रक्षुभितमहार्णवाम्भोददुन्दुभिनिर्घोषाय सर्वमन्त्रोत्तारणाय एह्येहि भगवन्नरसिंह पुरुष परापरब्रह्मसत्येन स्फुर स्फुर विजृम्भ विजृम्भ आक्रम आक्रम गर्ज गर्ज मुञ्च मुञ्च सिंहनादान् विदारय विदारय विद्रावय विद्रावय आविश आविश सर्वमन्त्ररूपाणि सर्व्वमन्त्रजातयश्च हन हन छिन्द छिन्द सङ्क्षिप सङ्क्षिप सर सर दारय दारय स्फुट स्फुट स्फोटय स्फोटय ज्वालामालासङ्घातमय सर्वतोऽनन्तज्वालावज्राशनिचक्रेण सर्वपातालान् उत्सादय उत्सादय सर्वतोऽनन्तज्वालावज्रशरपञ्जरेण सर्वपातालान् परिवारय परिवारय सर्वपातालासुरवासिनां हृदयान्याकर्षय आकर्षय शीघ्रं दह दह पच पच मथ मथ शोषय शोषय निकृन्तय निकृन्तय तावद्यावन्मे वशमागताः पातालेभ्यः फट् असुरेभ्यः फट् मन्त्ररूपेभ्यः फट् मन्त्रजातिभ्यः फट् संशयान्मां भगवन्नरसिंहरूप विष्णो सर्वापद्भ्यः सर्वमन्त्ररूपेभ्यो रक्ष रक्ष हुं फट् नमोऽस्तु ते॥ नरसिंहस्य विद्येयं हरिरूपार्थसिद्धिदा॥3॥ त्रैलोक्यमोहनैर्म्मन्त्रैः स्थाप्यस्त्रैलोक्यमोहनः। गदी दक्षे शान्तिकरो द्विभुजो वा चतुर्भुजः॥4॥ वामोर्ध्वे कारयेच्चक्रं पाञ्चजन्यमथो ह्यधः। श्रीपुष्टिसंयुतं कुर्य्याद् बलेन सह भद्रया॥5॥ प्रासादे स्थापयेद्विष्णुं गृहे वा मण्डपेऽपि वा। वामनं चैव वैकुण्ठं हयास्यमनिरुद्धकम्॥6॥ स्थापयेज्जलशय्यास्थं मत्स्यादींश्चावतारकान्। सङ्कर्षणं विश्वरूपं लिङ्गं वै रुद्रमूर्तिकम्॥7॥ अर्द्धनारीश्वरं तद्वद्धरिशङ्करमातृकाः। भैरवं च तथा सूर्य्यं ग्रहांस्तद्वद्विनायकम्॥8॥ गौरीमिन्द्रादिभिस्सेव्यां चित्रजां च बलाबलाम्। पुस्तकानां प्रतिष्ठां च वक्ष्ये लिखन तद्विधिम्॥9॥ स्वस्तिके मण्डलेऽभ्यर्च्य शरपत्रासने स्थितम्। लेख्यञ्च लिखितं पुस्तं गुरुं विद्यां हरिं यजेत्॥10॥ यजमानो गुरुं विद्यां हरिं लिपिकृतं नरम्। प्राङ्मुखः पद्मिनीं ध्यायेत् लिखित्वा श्लोकपञ्चकम्॥11॥ रौप्यस्थमस्या हैम्या च लेखन्या नागराक्षरम्। ब्राह्मणान् भोजयेच्छक्त्या शक्त्या दद्याच्च दक्षिणाम्॥12॥ गुरुं विद्यां हरिं प्रार्च्य पुराणादि लिखेन्नरः। पूर्ववन्मण्डलाद्ये च ऐशान्यां भद्रपीठके॥13॥ दर्प्पणे पुस्तकं दृष्ट्वा सेचयेत् पूर्व्ववद् घटैः। नेत्रोन्मीलनकं कृत्वा शय्यायां तु न्यसेन्नरः॥14॥ न्यसेत्तु पौरुषं सूक्तं वेदाद्यं तत्र पुस्तके। कृत्वा सजीवीकरणं प्रार्च्य हुत्वा चरुं ततः॥15॥ सम्प्राश्य दक्षिणाभिस्तु गुर्व्वादीन् भोजयेद् द्विजान्। रथेन हस्तिना वापि भ्रामयेत् पुस्तकं नरैः॥16॥ गृहे देवालयादौ तु पुस्तकं स्थाप्य पूजयेत्। वस्त्रादिवेष्टितं पाठादादावन्ते समर्च्चयेत्॥17॥ जगच्छान्तिञ्चावधार्य्य पुस्तकं वाचयेन्नरः। अध्यायमेकं कुम्भाद्भिर्यजमानादि सेचयेत्॥18॥ द्विजाय पुस्तकं दत्त्वा फलस्यान्तो न विद्यते। त्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती॥19॥ विद्यादानफलं दत्त्वा मष्याक्तं पत्रसञ्चयम्। यावत्तु पत्रसङ्ख्यानमक्षराणां तथाऽनघ॥20॥ तावद्वर्षसहस्राणि विष्णुलोके महीयते। पञ्चरात्रं पुराणानि भारतानि ददन्नरः। कुलैकविंशमुद्धृत्य परे तत्त्वे तु लीयते॥21॥ इत्यादि महापुराणे आग्नेये देवादिप्रतिष्ठापुस्तकप्रतिष्ठाकथनं नाम त्रिषष्टितमोऽध्यायः॥63॥ ---- चतुःषष्टितमोऽध्यायः कूपादिप्रतिष्ठाकथनम्। भगवानुवाच कूपवापीतडागानां प्रतिष्ठां वच्मि तां शृणु। जलरूपेण हि हरिः सोमो वरुण उत्तमः॥1॥ अग्नीषोममयं विश्वं विष्णुरापस्तु कारणम्। हैमं रौम्यं रत्नजं वा वरुणं कारयेन्नरः॥2॥ द्विभुजं हंसपृष्ठस्थं दक्षिणेनाभयप्रदम्। वामेन नागपाशं तं नदीनागादिसंयुतम्॥3॥ यागमण्डपमध्ये स्याद्वेदिका कुण्डमण्डिता। तोरणं वारुणं कुम्भं न्यसेच्च करकान्वितम्॥4॥ भद्रके चार्द्धचन्द्रे वा स्वस्तिके द्वारि कुम्भकान्। अग्न्याधानं चाप्यकुण्डे कृत्वा पूर्णां प्रदापयेत्॥5॥ वरुणं स्नानपिठे तु ये ते शतेति संस्पृशेत्। घृतेनाभ्यञ्जयेत् पश्चान्मूलमन्त्रेण देशिकः॥6॥ शन्नो देवीति प्रक्षाल्य शुद्धवत्या शिवोदकैः। अधिवासयेदष्टकुम्भान् सामुद्रं पूर्वकुम्भके॥7॥ गाङ्गमग्नौ वर्षतोयं दक्षे रक्षस्तु नैर्झरम्। नदीतोयं पश्चिमे तु वायव्ये तु नदोदकम्॥8॥ औद्भिज्जं चोत्तरे स्थाप्य ऐशान्यां तीर्थसम्भवम्। अलाभे तु नदीतोयं यासां राजेति मन्त्रयेत्॥9॥ देवं निर्म्मार्ज्य निर्मञ्छ्य दुर्मित्रियेति विचक्षणः। नेत्रे चोन्मीलयेच्चित्रं तच्चक्षुर्मधुरत्रयैः॥10॥ ज्योतिः सम्पूरयेद्धैम्यां गुरवे गामथार्प्पयेत्। समुद्रज्येष्ठेत्यभिषिञ्चेद्वरुणं पूर्वकुम्भतः॥11॥ समुद्रं गच्छ गाङ्गेयात् सोमो धेन्विति वर्षकात्। देवीरापो निर्झराद्भिर्न्नदाद्भिः पञ्चनद्यतः॥12॥ उद्भिदद्भ्यश्चोद्भिदेन पावमान्याऽथ तीर्थकैः। आपो हि ष्ठा पञ्चगव्याद्धिरण्यवर्णेति स्वर्णजात्॥13॥ आपो अस्मेति वर्षोत्थैर्व्याहृत्या कूपसम्भवैः। वरुणञ्च तडागोत्थैर्वरुणाद्भिस्तु वश्यतः॥14॥ आपो देवीति गिरिजैरेकाशीतिघटैस्ततः। स्नापयेद्वरुणस्येति त्वन्नो वरुण चार्घ्यकम्॥15॥ व्याहृत्या मधुपर्कन्तु बृहस्पतेति वस्त्रकम्। वरुणेति पवित्रन्तु प्रणवेनोत्तरीयकम्॥16॥ यद्वारण्येन पुष्णादि प्रदद्याद्वरुणाय तु। चामरं दर्पणं छत्रं व्यजनं वैजयन्तिकाम्॥17॥ मूलेनोत्तिष्ठेत्युत्थाप्य तां रात्रिमधिवासयेत्। वरुणञ्चेति सान्निध्यं यद्वारण्येन पूजयेत्॥18॥ सजीवीकरणं मुलात् पुनर्गन्धादिना यजेत्। मण्डपे पूर्ववत् प्रार्च्य कुण्डेषु समिदादिकम्॥19॥ वेदादिमन्त्रैर्गन्धाद्याश्चतस्रो धेनवो दुहेत्। दिक्ष्वथो वै यवचरुं ततः संस्थाप्य होमयेत्॥20॥ व्याहृत्या वाथ गायत्र्या मूलेनामन्त्रयेत्तथा। सूर्याय प्रजापतये द्यौः स्वाहा चान्तरिक्षकः॥21॥ तस्यै पृथिव्यै देहधृत्यै इह स्वधृतये ततः। इह रत्यै चेह रमत्या उग्रो भीमश्च रौद्रकः॥22॥ विष्णुश्च वरुणो धाता रायस्पोषो महेन्द्रकः। अग्निर्यमो नैर्ऋतोऽथ वरुणो वायुरेव च॥23॥ कुबेर ईशोऽनन्तोऽथ ब्रह्मा राजा जलेश्वरः। तस्मै स्वाहेदं विष्णुश्च तद्विप्रासेति होमयेत्॥24॥ सोमो धेन्विति षड् हुत्वा इमं मेति च होमयेत्। आपो हि ष्ठेति तिसृभिरिमा रुद्रेति होमयेत्॥25॥ दशदिक्षु बलिं दद्यात् गन्धपुष्पादिनाऽर्चयेत्। प्रतिमां तु समुत्थाप्य मण्डले विन्यसेद् बुधः॥26॥ पूजयेद्गन्धपुष्पाद्यैर्हेमपुष्पादिभिः क्रमात्। जलाशयांस्तु दिग्भागे वितस्तिद्वयसम्मितान्॥27॥ कृत्वाऽष्टौ स्थण्डिलान् रम्यान् सैकतान् देशिकोत्तमः। वरुणस्येति मन्त्रेण साज्यमष्टशतं ततः॥28॥ चरुं यवमयं हुत्वा शान्तितोयं समाचरेत्। सेचयेन्मूर्द्ध्नि देवं तु सजीवकरणं चरेत्॥29॥ ध्यायेत्तु वरुणं युक्तं गौर्या नदनदीगणैः। ओं वरुणाय नमोऽभ्यर्च्य ततः सान्निध्यमाचरेत्॥30॥ उत्थाप्य नागपृष्ठाद्यैर्भ्रामयेत्तैः समङ्गलैः। आपो हि ष्ठेति च क्षिपेत् त्रिमध्वक्ते घटे जले॥31॥ जलाशये मध्यगतं सुगुप्तं विनिवेशयेत्। स्नात्वा ध्यायेच्च वरुणं सृष्टिं ब्रह्माण्डसञ्ज्ञिकाम्॥32॥ अग्निबीजेन सन्दग्द्ध्य तद्भस्म प्लावयेद्धराम्। सर्वमापोमयं लोकं ध्यायेत् तत्र जलेश्वरम्॥33॥ तोयमध्यस्थितं देवं ततो यूपं निवेशयेत्। चतुरस्रमथाष्टास्रं वर्त्तुलं वा प्रवर्तितम्॥34॥ आराध्य देवतालिङ्गं दशहस्तं तु कूपके। यूपं यज्ञीयवृक्षोत्थं मूले हैमं फलं न्यसेत्॥35॥ वाप्यां पञ्चदशकरं पुष्करिण्यां तु विंशकम्। तडागे पञ्चविंशाख्यं जलमध्ये निवेशयेत्॥36॥ यागमण्डपाङ्गणे वा यूपब्रह्मेति मन्त्रतः। स्थाप्य तद्वेष्टयेद्वस्त्रैर्यूपोपरि पताकिकाम्॥37॥ तदभ्यर्च्य च गन्धाद्यैर्जगच्छान्तिं समाचरेत्। दक्षिणां गुरवे दद्याद्भूगोहेमाम्बुपात्रकम्॥38॥ द्विजेभ्यो दक्षिणा देया आगतान् भोजयेत्तथा। आब्रह्मस्तम्बपर्य्यन्ता ये केचित्सलिलार्थिनः॥39॥ ते तृप्तिमुपगच्छन्तु तडागस्थेन वारिणा। तोयमुत्सर्जयेदेवं पञ्चगव्यं विनिक्षिपेत्॥40॥ आपो हि ष्ठेति तिसृभिः शान्तितोयं द्विजैः कृतम्। तीर्थतोयं क्षिपेत् पुण्यं गोकुलञ्चार्प्पयेद् द्विजान्॥41॥ अनिवारितमन्नाद्यं सर्व्वजन्यञ्च कारयेत्। अश्वमेधसहस्राणां सहस्रं यः समाचरेत्॥42॥ एकाहं स्थापयेत्तोयं तत्पुण्यमयुतायुतम्। विमाने मोदते स्वर्गे नरकं न स गच्छति॥43॥ गवादि पिबते यस्मात्तस्मात् कर्त्तुर्न्न पातकम्। तोयदानात्सर्वदानफलं प्राप्य दिवं व्रजेत्॥44॥ इत्यादि महापुराणे आग्नेये कूपवापीतडागादिकथनं नाम चतुःषष्टितमोऽध्यायः॥64॥ --- पञ्चषष्टितमोऽध्यायः सभास्थापनकथनम्। भगवानुवाच सभादिस्थापनं वक्ष्ये तथैतेषां प्रवर्तनम्। भूमौ परीक्षितायाञ्च वास्तुयागं समाचरेत्॥1॥ स्वेच्छया तु सभां कृत्वा स्वेच्छया स्थापयेत् सुरान्। चतुष्पथे ग्रामादौ च न शून्ये कारयेत् सभाम्॥2॥ निर्मलः कुलमुद्धत्य कर्त्ता स्वर्गे विमोदते। अनेन विधिना कुर्यात् सप्तभौमं हरेर्गृहम्॥3॥ यथा राज्ञां तथान्येषां पूर्वाद्याश्वध्वजादयः। कोणभुजान् वर्जयित्वा चतुःशालं तु वर्त्तयेत्॥4॥ त्रिशालं वा द्विशालं वा एकशालमथापि वा। व्ययाधिकं न कुर्व्वीत व्ययदोषकरं हि तत्॥5॥ आयाधिके भवेत् पीडा तस्मात् कुर्य्यात् समं द्वयम्। करराशिं समस्तन्तु कुर्य्याद्वसुगुणं गुरुः॥6॥ सप्तार्च्चिषा हृते भागे गर्गविद्याविचक्षणः। अष्टधा भाजिते तस्मिन् यच्छेषं स व्ययो गतः॥7॥ अथवा करराशिं तु हन्यात् सप्तार्च्चिषा बुधः। वसुभिः संहृते भागे पृथ्व्यादि परिकल्पयेत्॥8॥ ध्वजो धूम्रस्तथा सिंहः श्वा वृषस्तु खरो गजः। तथा ध्वाङ्क्षस्तु पूर्व्वादावुद्भवन्ति विकल्पयेत्॥9॥ त्रिशालकत्रयं शस्तं उदक्पूर्व्वविवर्जितम्। याम्यां परगृहोपेतं द्विशालं लभ्यते सदा॥10॥ याम्ये शालैकशालं तु प्रत्यक्शालमथापि वा। एकशालद्वयं शस्तं शेषास्त्वन्ये भयावहाः॥11॥ चतुःशालं सदा शस्तं सर्व्वदोषविवर्जितम्। एकभौमादि कुर्वीत भवनं सप्तभौमकम्॥12॥ द्वारवेद्यादिरहितं पूरणेन विवर्जितम्। देवगृहं देवतायाः प्रतिष्ठाविधिना सदा॥13॥ संस्थाप्य मनुजानाञ्च समुदायोक्तकर्मणा। प्रातः सर्वौषधीस्नानं कृत्वा शुचिरतन्द्रितः॥14॥ मधुरैस्तु द्विजान् भोज्य पूर्णकुम्भादिशोभितम्। सतोरणं स्वस्ति वाच्य द्विजान् गोपृष्ठहस्तकः॥15॥ गृही गृहं प्रविशेच्च दैवज्ञान् प्रार्च्य संविशेत्। गृहे पुष्टिकरं मन्त्रं पठेच्चेमं समाहितः॥16॥ ओं नन्दे नन्दय वाशिष्ठे वसुमिः प्रजया सह। जये भार्गवदायादे प्रजानां विजयावहे॥17॥ पूर्णेऽङ्गिरसदायादे पूर्णकामं कुरुष्व माम्। भद्रे काश्यपदायादे कुरु भद्रां मतिं मम॥18॥ सर्व्वबीजौषधीयुक्ते सर्वरत्नौषधीवृते। रुचिरे नन्दने नन्दे वासिष्ठे रम्यतामिह॥19॥ प्रजापतिसुते देवि चतुरस्रे महीयसि। सुभगे सुव्रते देवि गृहे काश्यपि रम्यताम्॥20॥ पूजिते परमाचार्य्यैर्गन्धमाल्यैरलङ्कृते। भवभूतिकरे देवि गृहे भार्गवि रम्यताम्॥21॥ अव्यक्ते व्याकृते पूर्णे मुनेरङ्गिरसः सुते। इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां कारयाम्यहम्॥22॥ देशस्वामिपुरस्वामिगृहस्वामिपरिग्रहे। मनुष्यधनहस्त्यश्वपशुवृद्धिकरी भव॥23॥ इत्यादि महापुराणे आग्नेये सभागृहस्थापनं नाम पञ्चषष्टितमोऽध्यायः॥65॥ ----- षट्षष्टितमोऽध्यायः साधारणप्रतिष्ठाविधानम्। भगवानुवाच समुदायप्रतिष्ठाञ्च वक्ष्ये सा वासुदेववत्। आदित्या वसवो रुद्राः साध्या विश्वेऽश्विनौ तथा॥1॥ ऋषयश्च तथा सर्वे वक्ष्ये तेषां विशेषकम्। यस्य देवस्य यन्नाम तस्याद्यं गृह्य चाक्षरम्॥2॥ मात्राभिर्भेदयित्वा तु दीर्घाण्यङ्गानि भेदयेत्। प्रथमं कल्पयेद्बीजं सबिन्दुं प्रणवं नतिम्॥3॥ सर्वेषां मूलमन्त्रेण पूजनं स्थापनं तथा। नियमव्रतकृच्छ्राणां मठसङ्क्रमवेश्मनाम्॥4॥ मासोपवासं द्वादश्यां इत्यादिस्थापनं वदे। शिलां पूर्णघटं कांस्यं सम्भारं स्थापयेत्ततः॥5॥ ब्रह्मकूर्चं समाहृत्य श्रपेद् यवमयं चरुम्। क्षीरेण कपिलायास्तु तद्विष्णोरिति साधकः॥6॥ प्रणवेनाभिघार्य्यैव दर्व्या सङ्घट्टयेत्ततः। साधयित्वाऽवतार्य्याथ विष्णुमभ्यर्च्य होमयेत्॥7॥ व्याहृत्या चैव गायत्र्या तद्विप्रासेति होमयेत्। विश्वतश्चक्षुर्व्वेदाद्यैर्भूरग्नये तथैव च॥8॥ सूर्य्याय प्रजापतये अन्तरिक्षाय होमयेत्। द्यौः स्वाहा ब्रह्मणे स्वाहा पृथिवी महाराजकः॥9॥ तस्मै सोमञ्च राजानं इन्द्राद्यैर्होममाचरेत्। एवं हुत्वा चरोर्भागान् दद्याद्दिग्बलिमादरात्॥10॥ समिधोऽष्टशतं हुत्वा पालाशांश्चाज्यहोमकम्। कुर्य्यात् पुरुषसूक्तेन इरावती तिलाष्टकम्॥11॥ हुत्वा तु ब्रह्मविष्ण्वीशदेवानामनुयायिनाम्। ग्रहाणामाहुतीर्हुत्वा लोकेशानामथो पुनः॥12॥ पर्वतानां नदीनाञ्च समुद्राणां तथाऽऽहुतीः। हुत्वा च व्याहृतीर्द्दद्यात् स्रुवपूर्णाहुतित्रयम्॥13॥ वौषडन्तेन मन्त्रेण वैष्णवेन पितामह। पञ्चगव्यं चरुं प्राश्य दत्त्वाचार्य्याय दक्षिणाम्॥14॥ तिलपात्रं हेमयुक्तं सवस्त्रं गामलङ्कृताम्। प्रीयतां भगवान् विष्णुरित्युत्सृजेद् व्रतं बुधः॥15॥ मासोपवासादेरन्यां प्रतिष्ठां वच्मि पूर्णतः। यज्ञेनातोष्य देवेशं श्रपयेद्वैष्णवं चरुम्॥16॥ तिलतण्डुलनीवारैः श्यामाकैरथवा यवैः। आज्येनाघार्य चोत्तार्य्य होमयेन्मूर्त्तिमन्त्रकैः॥17॥ विष्ण्वादीनां मासपानां तदन्ते होमयेत् पुनः। ओं विष्णवे स्वहा। ओं विष्णवे निभूयपाय स्वाहा। ओं विष्णवे शिपिविष्टाय स्वाहा। ओं नरसिंहाय स्वाहा। ओं पुरुषोत्तमाय स्वाहा। द्वादशाश्वत्थसमिधो होमयेद्घृतसम्प्लुताः॥18॥ विष्णो रराटमन्त्रेण ततो द्वादश चाहुतीः। इदं विष्णुरिरावती चरोर्द्वादश आहुतीः॥19॥ हुत्वा चाज्याहुतीस्तद्वत्तद्विप्रासेति होमयेत्। शेषहोमं ततः कृत्वा दद्यात् पूर्णाहुतित्रयम्॥20॥ युञ्जतेत्यनुवाकन्तु जप्त्वा प्राशीत वै चरुम्। प्रणवेन स्वशब्दान्ते कृत्वा पात्रे तु पैप्पले॥21॥ ततो मासाधिपानान्तु विप्रान् द्वादश भोजयेत्। त्रयोदशो गुरुस्तत्र तेभ्यो दद्यात् त्रयोदश॥22॥ कुम्भान् स्वाद्वम्बुसंयुक्तान् सच्छत्रोपानहान्वितान्। सवस्त्रहेममाल्याढ्यान् व्रतपूर्त्यै त्रयोदश॥23॥ गावः प्रीतिं समायान्तु प्रचरन्तु प्रहर्षिताः। इति गोपथमुत्सृज्य यूपं तत्र निवेशयेत्॥24॥ दशहस्तं प्रपाऽऽराममठसङ्क्रमणादिषु। गृहे च होममेवन्तु कृत्वा सर्वं यथाविधि॥25॥ पूर्वेक्तेन विधानेन प्रविशेच्च गृहं गृही। अनिवारितमन्नाद्यं सर्वेष्वेतेषु कारयेत्॥26॥ द्विजेभ्यो दक्षिणा देया यथाशक्ति विचक्षणैः। आरामं कारयेद्यस्तु नन्दने स चिरं वसेत्॥27॥ मठप्रदानात् स्वर्ल्लोके शक्रलोके वसेत्ततः। प्रपादानाद्वारुणेन सङ्क्रमेण वसेद्दिवि॥28॥ इष्टकासेतुकारी च गोलोके मार्गकृद्गवाम्। नियमव्रतकृद्विष्णुः कृच्छ्रकृत्सर्वपापहा॥29॥ गृहं दत्त्वा वसेत्स्वर्गे यावदाभूतसम्प्लवम्। समुदायप्रतिष्ठेष्टा शिवादीनां गृहात्मनाम्॥30॥ इत्यादि महापुराणे आग्नेये समुदायप्रतिष्ठाकथनं नाम षट्षष्टितमोऽध्यायः॥66॥ ----- सप्तषष्टितमोऽध्यायः जीर्णोद्धारविधानम्। भगवानुवाच जीर्णोद्धारविधिं वक्ष्ये भूषितां स्नपयेद् गुरुः। अचलां विन्यसेद् गेहे अतिजीर्णां परित्यजेत्॥1॥ व्यङ्गां भग्नां च शैलाढ्यां न्यसेदन्यां च पूर्ववत्। संहारविधिना तत्र तत्त्वान् संहृत्य देशिकः॥2॥ सहस्रं नारसिंहेन हुत्वा तामुद्धरेद् गुरुः। दारवीं दारयेद्वह्नौ शैलजां प्रक्षिपेज्जले॥3॥ धातुजां रत्नजां वापि अगाधे वा जलेऽम्बुधौ। यानमारोप्य जीर्णाङ्गं छाद्य वस्त्रादिना नयेत्॥4॥ वादित्रैः प्रक्षिपेत्तोये गुरवे दक्षिणां ददेत्। यत्प्रमाणा च यद्द्रव्या तन्मानां स्थापयेद्दिने। कूपवापीतडागादेर्जीर्णोद्धारे महाफलम्॥5॥ इत्यादि महापुराणे आग्नेये जीर्णोद्धारकथनं नाम सप्तषष्टितमोऽध्यायः॥67॥ ---- अष्टषष्टितमोऽध्यायः यात्रोत्सवविधिकथनम्। भगवानुवाच वक्ष्ये विधिं चोत्सवस्य स्थापिते तु सुरे चरेत्। तस्मिन्नब्दे चैकरात्रं त्रिरात्रञ्चाष्टरात्रकम्॥1॥ उत्सवेन विना यस्मात् स्थापनं निष्फलं भवेत्। अयने विषुवे चापि शयनोपवने गृहे॥2॥ कारकस्यानुकूले वा यात्रान्देवस्य कारयेत्। मङ्गलाङ्कुररोपैस्तु गीतनृत्यादिवाद्यकैः॥3॥ शरावघटिकापालीस्त्वङ्कुरारोहणे हिताः। यवाञ्छालींस्तिलान् मुद्गान् गोधूमान् सितसर्षपान्॥4॥ कुलत्थमाषनिष्पावान् क्षालयित्वा तु वापयेत्। पूर्वादौ च बलिं दद्यात् भ्रमन् दीपैः पुरं निशि॥5॥ इन्द्रादेः कुमुदादेश्च सर्वभूतेभ्य एव च। अनुगच्छन्ति ते तत्र प्रतिरूपधराः पुनः॥6॥ पदे पदेऽश्वमेधस्य फलं तेषां न संशयः। आगत्य देवतागारं देवं विज्ञापयेद् गुरुः॥7॥ तीर्थयात्रा तु या देव श्वः कर्त्तव्या सुरोत्तम। तस्यारम्भमनुज्ञातुमर्हसे देव सर्वथा॥8॥ देवमेवन्तु विज्ञाप्य ततः कर्म्म समारभेत्। प्ररोहघटिकाभ्यान्तु वेदिकां भूषितां व्रजेत्॥9॥ चतुःस्तम्भान्तु तन्मध्ये स्वस्तिके प्रतिमां न्यसेत्। काम्यार्थं लेख्यचित्रेषु स्थाप्य तत्राधिवासयेत्॥10॥ वैष्णवैः सह कुर्वीत घृताभ्यङ्गन्तु मूलतः। घृतधाराभिषेकं वा सकलां शर्वरीं बुधः॥11॥ दर्पणं दर्श्य नीराजं गीतवाद्यैश्च मङ्गलम्। व्यजनं पूजनं दीपं गन्धपुष्पादिभिर्यजेत्॥12॥ हरिद्रामुद्गकाश्मीरशुक्लचूर्णादि मूर्द्धनि। प्रतिमायाश्च भक्तानां सर्वतीर्थफलं धृते॥13॥ स्नापयित्वा समभ्यर्च्य यात्राबिम्बं रथे स्थितम्। नयेद् गुरुर्न्नदीं नादैश्छत्राद्यै राष्ट्रपालिकाः॥14॥ निम्नगां योजनादर्व्वाक् तत्र वेदीन्तु कारयेत्। वाहनादवतार्य्यैनां तस्यां वेद्यान्निवेशयेत्॥15॥ चरुं वै श्रपयेत् तत्र पायसं होमयेत्ततः। अब्लिङ्गैः वैदिकैर्मन्त्रैस्तीर्थान्यावाहयेत्ततः॥16॥ आपो हिष्ठोपनिषदैः पूजयेदर्घ्यमुख्यकैः। पुनर्देवं समादाय तोये कृत्वाऽघमर्षणम्॥17॥ स्नायान्महाजनैर्व्विप्रैर्वेद्यामुत्तार्य्य तं न्यसेत्। पूजयित्वा तदह्ना च प्रासादं तु नयेत्ततः। पूजयेत् पावकस्थन्तु गुरुः स्याद्भुक्तिमुक्तिकृत्॥18॥ इत्यादि महापुराणे आग्नेये देवयात्रोत्सवकथनं नाम अष्टषष्टितमोऽध्यायः॥68॥ ------ ऊनसप्ततितमोऽध्यायः स्नानविधानम्। अग्निरुवाच ब्रह्मन् शृणु प्रवक्ष्यामि स्नपनोत्सवविस्तरम्। प्रासादस्याग्रतः कुम्भान्मण्डपे मण्डले न्यसेत्॥1। कुर्य्याद् ध्यानार्च्चनं होमं हरेरादौ च कर्म्मसु। सहस्रं वा शतं वापि होमयेत् पूर्णया सह॥2॥ स्नानद्रव्याण्यथाहृत्य कलशांश्चापि विन्यसेत्। अधिवास्य सूत्रकण्ठान् धारयेन्मण्डले घटान्॥3॥ चतुरस्रं पुरं कृत्वा रुद्रैस्तं प्रविभाजयेत्। मध्येन तु चरुं स्थाप्य पार्श्वे पङ्क्तिं प्रमार्जयेत्॥4॥ शालिचूर्णादिनापूर्य्य पूर्व्वादिनवकेषु च। कुम्भमुद्रां ततो बद्ध्वा घटं तत्रानयेद् बुधः॥5॥ पुण्डरीकाक्षमन्त्रेण दर्भांस्तांस्तु विसर्ज्जयेत्। अद्भिः पूर्णं सर्वरत्नयुतं मध्ये न्यसेद् घटम्॥6॥ यवव्रीहितिलांश्चैव नीवारान् श्यामकान् क्रमात्। कुलत्थमुद्गसिद्धार्थांस्तच्छुक्तानष्टदिक्षु च॥7॥ ऐन्द्रे तु नवके मध्ये घृतपूर्णं घटं न्यसेत्। पलाशाश्वत्थन्यग्रोधबिल्वोदुम्बरशीरिषाम्॥8॥ जम्बूशमीकपित्थानां त्वक्कषायैर्घटाष्टकम्। आग्नेयनवके मध्ये मधुपूर्णं घटं न्यसेत्॥9॥ गोशृङ्गनगगङ्गाम्बुगजेन्द्रदर्शनेषु च। तीर्थक्षेत्रखलेष्वष्टौ मृत्तिकाः स्युर्घटाष्टके॥10॥ याम्ये तु नवके मध्ये तिलतैलघटं न्यसेत्। नारङ्गमथ जम्बीरं खर्जूरं मृद्विकां क्रमात्॥11॥ नारिकेलं न्यसेत् पूगं दाडिमं पनसं फलम्। नैर्ऋते नवके मध्ये क्षीरपूर्णं घटं न्यसेत्॥12॥ कुङ्कुमं नागपुष्पञ्च चम्पकं मालतीं क्रमात्। मल्लिकामथ पुन्नागं करवीरं महोत्पलम्॥13॥ पुष्पाणि चाप्ये नवके मध्ये वै नारिकेलकम्। नादेयमथ सामुद्रं सारसं कौपमेव च॥14॥ वर्षजं हिमतोयञ्च नैर्झरङ्गाङ्गमेव च। उदकान्यथ वायव्ये नवके कदलीफलम्॥15॥ सहदेवीं कुमारीं च सिंहीं व्याघ्रीं तथाऽमृताम्। विष्णुपर्णीं शतशिवां वचां दिव्यौषधीर्न्यसेत्॥16॥ पूर्व्वादौ सौम्यनवके मध्ये दधिघटं न्यसेत्। पत्रमेलां त्वचं कुष्ठं बालकं चन्दनद्वयम्॥17॥ लतां कस्तूरिकां चैव कृष्णागुरुमनुक्रमात्। सिद्धद्रव्याणि पूर्वादौ शान्तितोयमथैकतः॥18॥ चन्द्रतारं क्रमाच्छुक्लं गिरिसारं त्रपु न्यसेत्। घनसारं तथा शीर्षं पूर्वादौ रत्नमेव च॥19॥ घृतेनाभ्यज्य चोद्वर्त्य स्नपयेन्मूलमन्त्रतः। गन्धाद्यैः पूजयेद्वह्नौ हुत्वा पूर्णाहुतिं चरेत्॥20॥ बलिञ्च सर्वभूतेभ्यो भोजयेद्दत्तदक्षिणः। देवैश्च मुनिभिर्भूपैर्द्देवं संस्नाप्य चेश्वराः॥21॥ बभूवुः स्नापयित्वेत्थं स्नपनोत्सवकं चरेत्। अष्टोत्तरसहस्रेण घटानां सर्वभाग् भवेत्॥22॥ यज्ञावभृथस्नानेन पूर्णसंस्नापनं कृतम्। गौरीलक्ष्मीविवाहादि चोत्सवं स्नानपूर्वकम्॥23॥ इत्यादि महापुराणे आग्नेये यज्ञावभृथस्नानं नाम ऊनसप्ततितमोऽध्यायः॥69॥ ---- सप्ततितमोऽध्यायः वृक्षादिप्रतिष्ठाकथनम्। भगवानुवाच प्रतिष्ठां पादपानाञ्च वक्ष्येऽहं भुक्तिमुक्तिदाम्। सर्वौषध्युदकैर्ल्लिप्तान् पिष्टातकविभूषितान्॥1॥ वृक्षान्माल्यैरलङ्कृत्य वासोभिरभिवेष्टयेत्। सूच्या सौवर्णया कार्य्यं सर्वेषां कर्णवेधनम्॥2॥ हेमशलाकयाऽञ्जनञ्च वेद्यान्तु फलसप्तकम्। अधिवासयेच्च प्रत्येकं घटान् बलिनिवेदनम्॥3॥ इन्द्रादेरधिवासोऽथ होमः कार्यो वनस्पतेः। वृक्षमध्यादुत्सृजेद् गां ततोऽभिषेकमन्त्रतः॥4॥ ऋग्यजुःसाममन्त्रैश्च वारुणैर्मङ्गलै रवैः। वृक्षवेदिककुम्भैश्च स्नपनं द्विजपुङ्गवाः॥5॥ तरूणां यजमानस्य कुर्य्युश्च यजमानकः। भूषितो दक्षिणां दद्याद् गोभूभूषणवस्त्रकम्॥6॥ क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयम्। होमस्तिलाद्यैः कार्यस्तु पलाशसमिधैस्तथा॥7॥ आचार्ये द्विगुणं दद्यात् पूर्ववन्मण्डपादिकम्। पापनाशः परा सिद्धिर्वृक्षारामप्रतिष्ठया॥8॥ स्कन्दायेशो यथा प्राह प्रतिष्ठाद्यं तथा शृणु। सूर्येशगणशक्त्यादेः परिवारस्य वै हरेः॥9॥ इत्यादि महापुराणे आग्नेये पादपारामप्रतिष्ठाकथनं नाम सप्ततितमोऽध्यायः॥70॥ ----- एकसप्ततितमोऽध्यायः गणेशपूजाविधिः। ईश्वर उवाच गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदाम्। गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः॥1॥ गजकर्णिने च शिखा गजवक्त्राय वर्म च। महोदराय सुदण्डहस्तायाक्षि तथाऽस्त्रकम्॥2॥ गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः। मुख्यास्थिमण्डलं चाधश्चोर्ध्वच्छदनमर्चयेत्॥3॥ पद्मकर्णिकबीजांश्च ज्वालिनीं नन्दयाऽर्च्चयेत्। सूर्येशा कामरुपा च उदया कामवर्तिनी॥4॥ सत्या च विघ्ननाशा च आसनं गन्धमृत्तिका। यं शोषो रं च दहनं प्लवो लं वं तथाऽमृतम्॥5॥ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात्। गणपतिर्गणाधिपो गणेशो गणनायकः। गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः॥6॥ गजवक्त्रो लम्बकुक्षिर्विकटो विघ्ननाशनः। धूम्रवर्णो महेन्द्राद्याः पूज्या गणपतेः स्मृताः॥7॥ इत्यादि महापुराणे आग्नेये विनायकपूजाकथनं नाम एकसप्ततितमोऽध्यायः॥71॥ ------ द्विसप्ततितमोऽध्यायः स्नानविशेषादिकथनम्। ईश्वर उवाच वक्ष्यामि स्कन्द नित्याद्यं स्नानं पूजां प्रतिष्ठया। खात्वाऽसिना समुद्धृत्य मृदमष्टाङ्गुलां ततः॥1॥ सर्वात्मना समुद्धृत्य पुनस्तेनैव पूरयेत्। शिरसा पयसस्तीरे निधायास्त्रेण शोधयेत्॥2॥ तृणानि शिखयोद्धृत्य वर्म्मणा विभजेत्त्रिधा। एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया॥3॥ अस्त्राभिलब्धयालभ्य दीप्तया सर्वविग्रहम्। निरुद्ध्याक्षाणि पाणिभ्यां प्राणान् संयम्य वारिणि॥4॥ निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभम्। मलस्नानं विधायेत्थं समुत्थाय जलान्तरात्॥5॥ अस्त्रसन्ध्यामुपास्याथ विधिस्नानं सदाचरेत्। सारस्वतादितीर्थानां एकमङ्कुशमुद्रया॥6॥ हृदाकृष्य तथास्थाप्य पुनः संहारमुद्रया। शेषं मृद्भागमादाय प्रविश्य नाभिवारिणि॥7॥ वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः। अङ्गैर्द्दक्षिणमेकाद्यं पूर्वमस्त्रेण सप्तधा॥8॥ शिवेन दशधा सौम्यं जपेद्भागत्रयं क्रमात्। सर्वदिक्षु क्षिपेत् पूर्वं हूं फडन्तशरात्मना॥9॥ कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजक्रमात्। सर्वाङ्गमङ्गजप्तेन मूर्द्धादिचरणावधि॥10॥ दक्षिणेन समालभ्य पठन्नङ्गचतुष्टयम्। पिधाय खानि सर्वाणि सम्मुखीकरणेन च॥11॥ शिवं स्मरन्निमज्जेत हरिं गङ्गेति वा स्मरन्। वौषडन्तषडङ्गेन के कुर्यादभिषेचनम्॥12॥ कुम्भपात्रेण रक्षार्थं पूर्वादौ निक्षिपेज्जलम्। स्नात्वा राजोपचारेण सुगन्धामलकादिभिः॥13॥ स्नात्वा चोत्तीर्य तत्तीर्थं संहारिण्योपसंहरेत्। अथातो विधिशुद्धेन संहितामन्त्रितेन च॥14॥ निवृत्त्यादिविशुद्धेन भस्मना स्नानमाचरेत्। शिरस्तः पादपर्यन्तं ह्रूं फडन्तशरात्मना॥15॥ तेन कृत्वा मलस्नानं विधिस्नानं समाचरेत्। ईशतत्पुरुषाघोरगुह्यकाजातसञ्चरैः॥16॥ क्रमेणोद्धूनयेन्मूर्द्ध्नि वक्त्रहृद्गुह्यविग्रहान्। सन्ध्यात्रये निशीथे च वर्षापूर्वावसानयोः॥17॥ सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम्। स्त्रीपुन्नपुंसकं शूद्रं बिडालशशमूषिकम्॥18॥ स्नानमाग्नेयकं स्पृष्ट्वा शुचावुद्वलकं चरेत्। सूर्यांशुवर्षसम्पर्क्कैः प्राङ्मुखेनोर्ध्वबाहुना॥19॥ माहेन्द्रं स्नानमैशेन कार्यं सप्तपदावधि। गोसङ्घमध्यगः कुर्यात् खुरोत्खातकरेणुभिः॥20॥ पावनं नवमन्त्रेण स्नानन्तद्वर्मणाऽथवा। सद्योजातादिभिर्म्मन्त्रैरम्भोभिरभिषेचनम्॥21॥ मन्त्रस्नानं भवेदेवं वारुणाग्नेययोरपि। मनसा मूलमन्त्रेण प्राणायामपुरःसरम्॥22॥ कुर्वीत मानसं स्नानं सर्वत्र विहितं च यत्। वैष्णवादौ च तन्मन्त्रैरेवं स्नानादि कारयेत्॥23॥ सन्ध्याविधिं प्रवक्ष्यामि मन्त्रैर्भिन्नैः समं गुह। संवीक्ष्य त्रिः पिबेदम्बु ब्रह्मतीर्थेन शङ्करैः॥24॥ स्वधान्तैरात्मतत्वाद्यैस्ततः खानि स्पृशेद्धृदा। शकलीकरणं कृत्वा प्राणायामेन संस्थितः॥25॥ त्रिः समावर्तयेन्मन्त्री मनसा शिवसंहिताम्। आचम्य न्यस्य सन्ध्याञ्च ब्राह्मीं प्रातः स्मरेन्नरः॥26॥ हंसपद्मासनां रक्तां चतुर्वक्त्रां चतुर्भुजाम्। प्रस्कन्दमालिनीं दक्षे वामे दण्डकमण्डलम्॥27॥ तार्क्ष्यपद्मासनां ध्यायेन्मध्याह्ने वैष्णवीं सिताम्। शङ्खचक्रधरां वामे दक्षिणे सगदाभयम्॥28॥ रौद्रीं ध्यायेद् वृषाब्जस्थां त्रिनेत्रां शशिभूषिताम्। त्रिशूलाक्षधरां दक्षे वामे साभयशक्तिकाम्॥29॥ साक्षिणीं कर्मणां सन्ध्याम् आत्मानं तत्प्रभानुगम्। चतुर्थी ज्ञानिनः सन्ध्या निशीथादौ विभाव्यते॥30॥ हृद्बिन्दुब्रह्मरन्ध्रेषु अरूपा तु परे स्थिता। शिवबोधपरा या तु सा सन्ध्या परमोच्यते॥31॥ पैत्र्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः। ब्राह्म्यमङ्गुष्ठमूलस्थं तीर्थं दैवं कराग्रतः॥32॥ सव्यपाणितले वह्नेस्तीर्थं सोमस्य वामतः। ऋषीणां तु समग्रेषु अङ्गुलीपर्व्वसन्धिषु॥33॥ ततः शिवात्मकैर्म्मन्त्रैः कृत्वा तीर्थं शिवात्मकम्। मार्ज्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत्॥34॥ वामपाणिपतत्तोययोजनं सव्यपाणिना। उत्तमाङ्गे क्रमान्मन्त्रैर्मार्जनं समुदाहृतम्॥35॥ नीत्वा तदुपनासाग्रं दक्षपाणिपुटस्थितम्। बोधरूपं सितं तोयं वाममाकृष्य स्तम्भयेत्॥36॥ तत् पापं कज्जलाभासम्पिङ्गयारिच्य मुष्टिना। क्षिपेद्वज्रशिलायान्तु तद्भवेदघमर्षणम्॥37॥ स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितम्। शिवायार्घ्याञ्जलिन्दत्वा गायत्रीं शक्तितो जपेत्॥38॥ तर्पणं सम्प्रवक्ष्यामि देवतीर्थेन मन्त्रकात्। तर्पयेद्वौ शिवायेति स्वाहान्यान् स्वाहया युतान्॥39॥ ह्रां हृदयाय ह्रीं शिरसे ह्रूं शिखायै ह्रैं कवचाय। अस्त्रायाष्टौ देवगणान् हृदादित्येभ्य एव च॥40॥ हां वसुभ्योऽथ रुद्रेभ्यो विश्वेभ्यश्चैव मरुद्भ्यः। भृगुभ्यो हामङ्गिरोभ्य ऋषीन् कण्ठोपवीत्यथ॥41॥ अत्रयेऽथ वसिष्ठाय नमश्चाथ पुलस्तये। क्रतवे भारद्वाजाय विश्वामित्राय वै नमः॥42॥ प्रचेतसे मनुष्यांश्च सनकाय वषट् तथा। हां सनन्दाय वषट् सनातनाय वै वषट्॥43॥ सनत्कुमाराय वषट् कपिलाय तथा वषट्। पञ्चशिखाय द्युभवे संलग्नकरमूलतः॥44॥ सर्व्वेभ्यो भूतेभ्यो वौषट् भूतान् देवपितॄनथ। दक्षस्कन्धोपवीती च कुशमूलाग्रतस्तिलैः॥45॥ कव्यवाहानलायाथ सोमाय च यमाय च। अर्य्यम्णे चाग्निसोमाय बर्हिषद्भ्यः स्वधायुतान्॥46॥ आज्यपाय च सोमाय विशेषसुरवत् पितॄन्। ओं हाम् ईशानाय पित्रे स्वधा दद्यात् पितामहे॥47॥ शान्तप्रपितामहाय तथा प्रेतपितॄंस्तथा। पितृभ्यः पितामहेभ्यः स्वधाऽथ प्रपितामहे॥48॥ वृद्धप्रपितामहेभ्यो मातृभ्यश्च स्वधा तथा। हां मातामहेभ्यः स्वधा हां प्रमातामहेभ्यश्च॥49॥ वृद्धप्रमातामहेभ्यः सर्वेभ्यः पितृभ्यस्तथा। सर्वेभ्यः स्वधा ज्ञातिभ्यः सर्वाचार्य्येभ्य एव च॥50॥ दिशां दिक्पतिसिद्धानां मातॄणां ग्रहरक्षसाम्॥51॥ इत्यादि महापुराणे आग्नेये स्नानादिविधिर्नाम द्विसप्ततितमोऽध्यायः॥72॥ ------ त्रिसप्ततितमोऽध्यायः सूर्यपूजाविधिः। ईश्वर उवाच वक्ष्ये सूर्य्यार्चनं स्कन्द कराङ्गन्यासपूर्वकम्। अहं तेजोमयः सूर्य्य इति ध्यात्वार्घ्यमर्चयेत्॥1॥ पूरयेद्रक्तवर्णेन ललाटाकृष्टबिन्दुना। तं सम्पूज्य रवेरङ्गैः कृत्वा रक्षावगुण्ठनम्॥2॥ सम्प्रोक्ष्य तज्जलैर्द्रव्यं पूर्वास्यो भानुमर्चयेत्। ओम् अं हृद्बीजादि सर्वत्र पूजनं दण्डिपिङ्गलौ॥3॥ द्वारि दक्षे वामपार्श्वे ईशाने अं गणाय च। अग्नौ गुरुं पीठमध्ये प्रभूतं चासनं यजेत्॥4॥ अग्न्यादौ विमलं सारमाराध्यं परमं सुखम्। सितरक्तपीतनीलवर्णान् सिंहनिभान् यजेत्॥5॥ पद्ममध्ये रां च दीप्तां रीं सूक्ष्मां रुं जयां क्रमात्। रूं भद्रां रें विभूतीश्च विमलां रैममोघया॥6॥ रों रौं विद्युता शक्तिं पूर्वाद्याः सर्वतोमुखाः। रं मध्ये अर्कासनं स्यात् सूर्य्यमूर्त्तिं षडक्षरम्॥7॥ ओं हं खं खोलकायेति यजेदावाह्य भास्करम्। ललाटाकृष्टमञ्जल्यां ध्यात्वा रक्तं न्यसेद्रविम्॥8॥ ह्रां ह्रीं सः सूर्य्याय नमो मुद्रयावाहनादिकम्। विधाय प्रीतये बिम्बमुद्रां गन्धादिकं ददेत्॥9॥ पद्ममुद्रां बिल्वमुद्रां प्रदर्श्याग्नौ हृदीरितम्। ओम् आं हृदयाय नमः अर्क्काय शिरसे तथा॥10॥ भूर्भुवः स्वः सुरेशाय शिखायै नैर्ऋते यजेत्। हुं कवचाय वायव्ये हां नेत्रायेति मध्यतः॥11॥ वः अस्त्रायेति पूर्वादौ ततो मुद्राः प्रदर्शयेत्। धेनुमुद्रा हृदादीनां गोविषाणा च नेत्रयोः॥12॥ अस्त्रस्य त्रासनी योज्या ग्रहाणां च नमस्क्रिया। सों सोमं बुं बुधं बृञ्च जीवं भं भार्गवं यजेत्॥13॥ दले पूर्वादिकेऽग्न्यादौ अं भौमं शं शनैश्चरम्। रं राहुं कें केतवे च गन्धाद्यैश्च ख खोल्कया॥14॥ मूलं जप्त्वार्घ्यपात्राम्बु दत्त्वा सूर्याय संस्तुतिः। नत्वा पराङ्मुखञ्चार्कं क्षमस्वेति ततो वदेत्॥15॥ शराणुना फडन्तेन समाहृत्याणुसंहृतिम्। हृत्पद्मे शिवसूर्येति संहारिण्योपसंस्कृतिम्॥16॥ योजयेत्तेजश्चण्डाय रविनिर्म्माल्यमर्प्पयेत्। अभ्यर्च्यैशजपाद्ध्यानाद्धोमात्सर्वं रवेर्भवेत्॥17॥ इत्यादि महापुराणे आग्नेये सूर्यपूजा नाम त्रिसप्ततितमोऽध्यायः॥73॥ ------ चतुःसप्ततितमोऽध्यायः शिवपूजाकथनम्। ईश्वर उवाच शिवपूजां प्रवक्ष्यामि आचम्य प्रणवार्घ्यवान्। द्वारमस्त्राम्बुना प्रोक्ष्य होमादिद्वारपान्यजेत्॥1॥ गणं सरस्वतीं लक्ष्मीमूर्ध्वोदुम्बरके यजेत्। नन्दिगङ्गे दक्षिणेऽथ स्थिते वामगते यजेत्॥2॥ महाकालं च यमुनां दिव्यदृष्टिनिपातितः। उत्सार्य्य दिव्यान् विघ्नांश्च पुष्पक्षेपान्तरिक्षगान्॥3॥ दक्षपार्ष्णित्रिभिर्घातैर्भूमिष्ठान्यागमन्दिरम्। देहलीं लङ्घयेद्वामशाखामाश्रित्य वै विशेत्॥4॥ प्रविश्य दक्षपादेन विन्यस्यास्त्रमुदुम्बुरे। ओं हां वास्त्वधिपतये ब्रह्मणे मध्यतो यजेत्॥5॥ निरीक्षणादिभिः शस्त्रैः शुद्धानादाय गड्डुकान्। लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुव्रजेत्॥6॥ पवित्राङ्गः प्रजप्तेन वस्त्रपूतेन वारिणा। पूरयेदम्बुधौ तांस्तान् गायत्र्या हृदयेन वा॥7॥ गन्धकाक्षतपुष्पादिसर्व्वद्रव्यसमुच्चयम्। सन्निधीकृत्य पूजार्थं भूतशुद्ध्यादि कारयेत्॥8॥ देवदक्षे ततो न्यस्य सौम्यास्यश्च शरीरतः। संहारमुद्रयादाय मूर्द्ध्नि मन्त्रेण धारयेत्॥9॥ भोग्यकर्म्मोपभोगार्थं पाणिकच्छपिकाख्यया। हृदम्बुजे निजात्मानं द्वादशान्तपदेऽथवा॥10॥ शोधयेत् पञ्चभूतानि सञ्चिन्त्य सुषिरन्तनौ। चरणाङ्गुष्ठयोर्युग्मान् सुषिरान्तर्बहिः स्मरेत्॥11॥ शक्तिं हृद्व्यापिनीं पश्चाद्धूङ्कारे पावकप्रभे। रन्ध्रमध्यस्थिते कृत्वा प्राणरोधं हि चिन्तकः॥12॥ निवेशयेद्रेचकान्ते फडन्तेनाथ तेन च। हृत्कण्ठतालुभ्रूमध्यब्रह्मरन्ध्रे विभिद्य च॥13॥ ग्रन्थीन्निर्भिद्य हूङ्कारं मूर्द्ध्नि विन्यस्य जीवनम्। सम्पुटं हृदयेनाथ पूरकाहितचेतनम्॥14॥ हूं शिखोपरि विन्यस्य शुद्धं बिन्द्वात्मकं स्मरेत्। कृत्वाथ कुम्भकं शम्भौ एकोद्घातेन योजयेत्॥15॥ रेचकेन बीजवृत्त्या शिवे लीनोऽथ शोधयेत्। प्रतिलोमं स्वदेहे तु बिन्द्वन्तं तत्र बिन्दुकम्॥16॥ लयन्नीत्वा महीवातौ जलवह्नी परस्परम्। द्वौ द्वौ साध्यौ तथाकाशमविरोधेन तच्छृणु॥17॥ पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्लितम्। हौमित्यात्मीयबीजेन तन्निवृत्तिकलामयम्॥18॥ पादादारभ्य मूर्द्धानं विचिन्त्य चतुरस्रकम्। उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत्॥19॥ अर्द्धचन्द्रं द्रवं सौम्यं शुभ्रमम्भोजलाञ्छितम्। ह्रीमित्यनेन बीजेन प्रतिष्ठारूपतां गतम्॥20॥ संयुक्तं राममन्त्रेण पुरुषान्तमकारणम्। अर्घ्यञ्चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत्॥21॥ आग्नेयं मण्डलं त्र्यस्त्रं रक्तं स्वस्तिकलाञ्छितम्। हूमित्यनेन बीजेन विद्यारूपं विभावयेत्॥22॥ घोराणुत्रिभिरुद्घातैर्जलभूतं विशोधयेत्। षडस्रं मण्डलं वायोर्बिन्दुभिः षद्भिरङ्कितम्॥23॥ कृष्णं ह्रेमिति बीजेन जातं शान्तिकलामयम्। सञ्चित्योद्घातयुग्मेन पृथ्वीभूतं विशोधयेत्॥24॥ नभोबिन्दुमयं वृत्तं बिन्दुशक्तिविभूषितम्। व्योमाकारं सुवृत्तञ्च शुद्धस्फटिकनिर्मलम्॥25॥ हौङ्कारेण फडन्तेन शान्त्यतीतकलामयम्। ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत्॥26॥ आप्याययेत्ततः सर्वं मूलेनामृतवर्षिणा। आधाराख्यमनन्तञ्च धर्म्मज्ञानादिपङ्कजम्॥27॥ हृदासनमिदं ध्यात्वा मूर्त्तिमावाहयेत्ततः। सृष्ट्या शिवमयं तस्यामात्मानं द्वादशान्ततः॥28॥ अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः। दिव्यामृतेन सम्प्लाव्य कुर्वीत सकलीकृतम्॥29॥ हृदयादिकरान्तेषु कनिष्ठाद्यङ्गुलेषु च। हृदादिमन्त्रविन्यासः सकलीकरणं मतम्॥30॥ अस्त्रेण रक्ष्य प्राकारं तन्मन्त्रेणाथ तद्बहिः। शक्तिजालमधश्चोर्ध्वं महामुद्रां प्रदर्शयेत्॥31॥ आपादमस्तकं यावद् भावपुष्पैः शिवं हृदि। पद्मे यजेत् पूरकेण आकृष्टामृतसद्घृतैः॥32॥ शिवमन्त्रैर्न्नाभिकुण्डे तर्पयेत शिवानलम्। ललाटे बिन्दुरूपञ्च चिन्तयेच्छुभविग्रहम्॥33॥ एकं स्वर्णादिपात्राणां पात्रमस्त्राम्बुशोधितम्। बिन्दुप्रसूतपीयूषरूपतोयाक्षतादिना॥34॥ हृदापूर्य्य षडङ्गेन पूजयित्वाऽभिमन्त्रयेत्। संरक्ष्य हेति मन्त्रेण कवचेन विगुण्ठयेत्॥35॥ रचयित्वाऽर्घ्यमष्टाङ्गं सेचयेद्धेनुमुद्रया। अभिषिञ्चेदथात्मानं मूर्द्ध्नि तत्तोयबिन्दुना॥36॥ तत्रस्थं यागसम्भारं प्रोक्षयेदस्त्रवारिणा। अभिमन्त्र्य हृदा पिण्डैस्तनुत्राणेन वेष्टयेत्॥37॥ दर्शयित्वाऽमृतां मुद्रां पुष्पं दत्त्वा निजासने। विधाय तिलकं मूर्द्ध्नि पुष्पं मूलेन योजयेत्॥38॥ स्नाने देवार्च्चने होमे भोजने यागयोगयोः। आवश्यके जपे धीरः सदा वाचंयमो भवेत्॥39॥ नादान्तोच्चारणान्मन्त्रं शोधयित्वा सुसंस्कृतम्। पूजनेऽभ्यर्च्य गायत्र्या सामान्यार्घ्यमुपाहरेत्॥40॥ ब्रह्मपञ्चकमावर्त्त्य माल्यमादाय लिङ्गतः। ऐशान्यान्दिशि चण्डाय हृदयेन निवेदयेत्॥41॥ प्रक्षाल्य पिण्डिकालिङ्गे अस्त्रतोये ततो हृदा। अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनम्॥42॥ आत्मद्रव्यमन्त्रलिङ्गशुद्धौ सर्वान् सुरान्यजेत्। वायव्ये गणपतये हां गुरुभ्योऽर्च्चयेच्छिवे॥43॥ आधारशक्तिमङ्कुरनिभां कूर्म्मशिलास्थिताम्। यजेद् ब्रह्मशिलारूढं शिवस्यानन्तमासनम्॥44॥ विचित्रकेशप्रख्यानमन्योन्यं पृष्ठदर्शिनः। कृतत्रेतादिरूपेण शिवस्यासनपादुकाम्॥45॥ धर्म्मं ज्ञानञ्च वैराग्यमैश्वर्य्यञ्चाग्निदिङ्मुखान्। कर्पूरकुङ्कुमस्वर्णकज्जलाभान् यजेत् क्रमात्॥46॥ पद्मञ्च कर्णिकामध्ये पूर्वादौ मध्यतो नव। वरदाभयहस्ताश्च शक्तयो धृतचामराः॥47॥ वामा ज्येष्ठा च रौद्री च काली कलविकारिणी। बलविकरणी पूज्या बलप्रमथनी क्रमात्॥48॥ हां सर्व्वभूतदमनी केशराग्रे मनोन्मनी। क्षित्यादिशुद्धविद्यान्तु तत्त्वव्यापकमासनम्॥49॥ न्यसेत् सिंहासने देवं शुक्लं पञ्चमुखं विभुम्। दशबाहुं च खण्डेन्दुं दधानन्दक्षिणैः करैः॥50॥ शक्त्यृष्टिशूलखट्वाङ्गवरदं वामकैः करैः। डमरुं बीजपूरञ्च नीलाब्जं सूत्रकोत्पलम्॥51॥ द्वात्रिंशल्लक्षणोपेतां शैवीं मूर्त्तिन्तु मध्यतः। हां हं हां शिवमूर्त्तये स्वप्रकाशं शिवं स्मरन्॥52॥ ब्रह्मादिकारणत्यागान्मन्त्रं नीत्वा शिवास्पदम्। ततो ललाटमध्यस्थं स्फुरत्तारापतिप्रभम्॥53॥ षडङ्गेन समाकीर्णं बिन्दुरूपं परं शिवम्। पुष्पाञ्जलिगतं ध्यात्वा लक्ष्मीमूर्त्तौ निवेशयेत्॥54॥ ओं हां हौं शिवाय नम आवाहन्या हृदा ततः। आवाह्य स्थाप्य स्थापन्या सन्निधायान्तिकं शिवम्॥55॥ निरोधयेन्निष्ठुरया कालकान्त्या फडन्ततः। विघ्नानुत्सार्य्य मुष्ट्याथ लिङ्गमुद्रां नमस्कृतिम्॥56॥ हृदावगुण्ठयेत् पश्चादावाहः सम्मुखी ततः। निवेशनं स्थापनं स्यात्सन्निधानं तवास्मि भोः॥57॥ आकर्म्मकाण्डपर्य्यन्तं सन्निधेर्योपरिक्षयः। स्वभक्तेश्च प्रकाशो यस्तद्भवेदवगुण्ठनम्॥58॥ सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकताम्। अङ्गानामङ्गिना सार्द्धं विदध्यादमृतीकृतम्॥59॥ चिच्छक्तिहृदयं शम्भोः शिर ऐश्वर्य्यमष्टधा। शिखावशित्वं चाभेद्यं तेजः कवचमैश्वरम्॥60॥ प्रतापो दुःसहश्चास्त्रमन्तरायापहारकम्। नमः स्वधा च स्वाहा च वौषट् चेति यथाक्रमम्॥61॥ हृत्पुरःसरमुच्चार्य्य पाद्यादीनि निवेदयेत्। पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकम्॥62॥ अर्घ्यं शिरसि देवस्य दूर्व्वापुष्पाक्षतानि च। एवं संस्कृत्य संस्कारैर्द्दशभिः परमेश्वरम्॥63॥ यजेत् पञ्चोपचारेण विधिना कुसुमादिभिः। अभ्युक्ष्योद्वर्त्य निर्म्मज्य राजिकालवणादिभिः॥64॥ अर्घ्योदबिन्दुपुष्पाद्यैर्गड्डूकैः स्नापयेच्छनैः। पयोदधिघृतक्षौद्रशर्क्कराद्यैरनुक्रमात्॥65॥ ईशादिमन्त्रितैर्द्रव्यैरर्च्य तेषां विपर्य्ययः। तोयधूपान्तरैः सर्वैर्मूलेन स्नपयेच्छिवम्॥66॥ विरूक्ष्य यवचूर्णेन यथेष्टं शीतलैर्जलैः। स्वशक्त्या गन्धतोयेन संस्नाप्य शुचिवाससा॥67॥ निर्म्मार्ज्यार्घ्यं प्रदद्याच्च नोपरि भ्रामयेत् करम्। न शून्यमस्तकं लिङ्गं पुष्पैः कुर्य्यात्ततो ददेत्॥68॥ चन्दनाद्यैः समालभ्य पुष्पैः प्रार्च्य शिवाणुना। धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य शिवाणुना॥69॥ अस्त्रेण पूजितां घण्टां चादाय गुग्गुलं ददेत्। दद्यादाचमनं पश्चात् स्वधान्तं हृदयाणुना॥70॥ आरात्रिकं समुत्तार्य्य तथैवाचामयेत् पुनः। प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत्॥71॥ हृदग्नौ चन्द्रभं चैशे शिवं चामीकरप्रभम्। शिखां रक्ताञ्च नैर्ऋत्ये कृष्णं वर्म्म च वायवे॥72॥ चतुर्वक्त्रं चतुर्बाहुं दलस्थान् पूजयेदिमान्। दंष्ट्राकरालमप्यस्त्रं पूर्वादौ वज्रसन्निभम्॥73॥ मूले हौं शिवाय नमः ओं हां हूं हीं हों शिरश्च। हृं शिखायै हैं वर्म्म हश्चास्त्रं परिवारयुताय च॥74॥ शिवाय दद्यात् पाद्यञ्च आचामञ्चार्घ्यमेव च। गन्धं पुष्पं धूपदीपं नैवेद्याचमनीयकम्॥75॥ करोद्वर्त्तनताम्बूलं मुखवासञ्च दर्पणम्। शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकम्॥76॥ मूलमष्टशतं जप्त्वा हृदयेनाभिमन्त्रितम्। चर्म्मणा वेष्टितं खड्गं रक्षितं कुशपुष्पकैः॥77॥ अक्षतैर्मुद्रया युक्तं शिवमुद्भवसञ्ज्ञया। गुह्यातिगुह्यगुप्त्यर्थं गृहाणास्मत्कृतं जपम्॥78॥ सिद्धिर्भवतु मे येन त्वत्प्रसादात्त्वयि स्थिते। भोगी श्लोकं पठित्वाद्यं दक्षहस्तेन शम्भवे॥79॥ मूलाणुनार्घ्यतोयेन वरहस्ते निवेदयेत्। यत्किञ्चित् कुर्म्महे देव सदा सुकृतदुस्कृतम्॥80॥ तन्मे शिवपदस्थस्य हूं क्षः क्षेपय शङ्कर। शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत्॥81॥ शिवो जयति सर्वत्र यः शिवः सोहमेव च। श्लोकद्वयमधीत्यैवं जपं देवाय चार्प्पयेत्॥82॥ शिवाङ्गानां दशांशञ्च दत्त्वार्घ्यं स्तुतिमाचरेत्। प्रदक्षिणीकृत्य नमेच्चाष्टाङ्गञ्चाष्टमूर्त्तये। नत्वा ध्यानादिभिश्चैव यजेच्चित्रेऽनलादिषु॥83॥ इत्यादि महापुराणे आग्नेये शिवपूजा नाम चतुःसप्ततितमोऽध्यायः॥74॥ पञ्चसप्ततितमोऽध्यायः अग्निस्थापनादिप्रतिष्ठाकथनम्। ईश्वर उवाच अर्घपात्रकरो यायादग्न्यागारं सुसंवृतः। यागोपकरणं सर्वं दिव्यदृष्ट्या च कल्पयेत्॥1॥ उदङ्मुखः कुण्डमीक्षेत् प्रोक्षणं ताडनं कुशैः। विदध्यादस्त्रमन्त्रेण वर्म्मणाभ्युक्षणं मतम्॥2॥ खड्गेन खातमुद्धारं पूरणं समतामपि। कुर्वीत वर्म्मणा सेकं कुट्टनन्तु शरात्मना॥3॥ सम्मार्ज्जनं समालेपं कलारूपप्रकल्पनम्। त्रिसूत्रीपरिधानं च वर्म्मणाभ्यर्च्चनं सदा॥4॥ रेखात्रयमुदक् कुर्य्यादेकां पूर्वाननामधः। कुशेन च शिवास्त्रेण यद्वा तासां विपर्य्ययः॥5॥ वज्रीकरणमन्त्रेण हृदा दर्भैश्चतुष्पथम्। अक्षपात्रन्तनुत्रेण विन्यसेद्विष्टरं हृदा॥6॥ हृदा वागीश्वरीं तत्र ईशमावाह्य पूजयेत्। वह्निं सदाश्रयानीतं शुद्धपात्रोपरिस्थितम्॥7॥ क्रव्यादांशं परित्यज्य वीक्षणादिविशोधितम्। औदर्य्यं चैन्दवं भौतं एकीकृत्यानलत्रयम्॥8॥ ओं हूं वह्निचैतन्याय वह्निबीजेन विन्यसेत्। संहितामन्त्रितं वह्निं धेनुमुद्रामृतीकृतम्॥9॥ रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम्। पूजितन्त्रिः परिभ्राम्य कुण्डस्योर्ध्वं प्रदक्षिणम्॥10॥ शिवबीजमिति ध्यात्वा वागीशागर्भगोचरे। वागीश्वरेण देवेन क्षिप्यमानं विभावयेत्॥11॥ भूमिष्ठजानुको मन्त्री हृदात्मसम्मुखं क्षिपेत्। ततोऽन्तस्थितबीजस्य नाभिदेशे समूहनम्॥12॥ सम्भृतिं परिधानस्य शौचमाचमनं हृदा। गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थं शराणुना॥13॥ बध्नीयाद्गर्भजं देव्याः कङ्कणं पाणिपल्लवे। गर्भाधानाय सम्पूज्य सद्योजातेन पावकम्॥14॥ ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम्। पुंसवनाय वामेन तृतीये मासि पूजयेत्॥15॥ आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितम्। सीमन्तोन्नयनं षष्ठे मासि सम्पूज्य रूपिणा॥16॥ जुहुयादाहुतीस्तिस्त्रः शिखया शिखयैव तु। वक्त्राङ्गकल्पनां कुर्य्याद्वक्त्रोद्घाटननिष्कृती॥17॥ जातकर्म्मनृकर्म्मभ्यां दशमे मासि पूर्ववत्। वह्निं सन्धुक्ष्य दर्भाद्यैः स्नानं गर्भमलापहम्॥18॥ सुवर्णबन्धनं देव्या कृतं ध्यात्वा हृदार्च्चयेत्। सद्यः सूतकनाशाय प्रोक्षयेदस्त्रवारिणा॥19॥ कुम्भन्तु बहिरस्त्रेण ताडयेद्वर्म्मणोत्क्षयेत्। अस्त्रेणोत्तरपूर्व्वाग्रान्मेखलासु बहिः कुशान्॥20॥ आस्थाप्य स्थापयेत्तेषु हृदा परिधिविस्तरम्। वक्त्राणामस्त्रमन्त्रेण ततो नालापनुत्तये॥21॥ समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः। ब्रह्माणं शङ्करं विष्णुमनन्तञ्च हृदार्च्चयेत्॥22॥ दूर्वाक्षतैश्च पर्य्यन्तं परिधिस्थाननुक्रमात्। इन्द्रादीशानपर्य्यन्तान्विष्टरस्थाननुक्रमात्॥23॥ अग्नेरभिमुखीभूतान् निजदिक्षु हृदार्च्चयेत्। निवार्य्य विघ्नसङ्घातं बालकं पालयिष्यथ॥24॥ शैवीमाज्ञामिमान्तेषां श्रावयेत्तदनन्तम्। गृहीत्वा स्रुक्स्रुवावूर्ध्ववदनाधोमुखैः क्रमात्॥25॥ प्रताप्याग्नौ त्रिधा दर्भमूलमध्याग्रकैः स्पृशेत्। कुशस्पृष्टप्रदेशे तु आत्मविद्याशिवात्मकम्॥26॥ क्रमात्तत्त्वत्रयं न्यस्य हां हीं हूं सं रवैः क्रमात्। स्रुचि शक्तिं स्तुवे शम्भुं विन्यस्य हृदयाणुना॥27॥ त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः। कुशानामुपरिष्टात्तौ स्थापयित्वा स्वदक्षिणे॥28॥ गव्यमाज्यं समादाय वीक्षणादिविशोधितम्। स्वकां ब्रह्ममयीं मूर्त्तिं सञ्चिन्त्यादाय तद्घृतम्॥29॥ कुण्डस्योर्ध्वं हृदावर्त्यं भ्रामयित्वाग्निगोचरे। पुनर्व्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे॥30॥ धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना। जुहुयाद्विष्णवे बिन्दुं रुद्ररूपमनन्तरम्॥31॥ भावयन्निजमात्मानं नाभौ धृत्वा प्लवेत्ततः। प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रकैः॥32॥ धृताभ्यां सम्मुखं वह्नेरस्त्रेणाप्लवमाचरेत्। हृदात्मसम्मुखं तद्वत् कुर्यात् सम्प्लवनन्ततः॥33॥ हृदालब्धदग्धदर्भं शस्त्रक्षेपात् पवित्रयेत्। दीप्तेनापरदर्भेण निवाह्यानेन दीपयेत्॥34॥ अस्त्रमन्त्रेण निर्द्दग्धं वह्नौ दर्भं पुनः क्षिपेत्। क्षिप्त्वा घृते कृतग्रन्थिकुशं प्रादेशसम्मितम्॥35॥ पक्षद्वयमिडादीनां त्रयं चाज्ये विभावयेत्। क्रमाद्भागत्रयादाज्यं स्रुवेणादाय होमयेत्॥36॥ स्वेत्यग्नौ हा घृते भागं शेषमाज्यं क्षिपेत् क्रमात्। ओं हाम् अग्नये स्वाहा। ओं हां सोमाय स्वाहा। ओं हाम् अग्नीषोमाभ्यां स्वाहा। उद्घाटनाय नेत्राणां अग्नेर्नेत्रत्रये मुखे॥37॥ स्रुवेण घृतपूर्णेन चतुर्थीमाहुतिं यजेत्। ओं हाम् अग्नये स्विष्टकृते स्वाहा। अभिमन्त्र्य षडङ्गेन बोधयेद्धेनुमुद्रया॥38॥ अवगुण्ठ्य तनुत्रेण रक्षेदाज्यं शराणुना। हृदाज्यबिन्दुविक्षेपात् कुर्य्यादभ्युक्ष्य शोधनम्॥39॥ वक्त्राभिघारसन्धानं वक्त्रैकीकरणं तथा। ओं हां सद्योजाताय स्वाहा। ओं हां वामदेवाय स्वाहा। ओं हाम् अघोराय स्वाहा। ओं तत्पुरुषाय स्वाहा। ओं हाम् ईशानाय स्वाहा। इत्येकैकघृताहुत्या कुर्य्याद्वक्त्राभिघारकम्॥40॥ ओं हां सद्योजातवामदेवाभ्यां स्वाहा। ओं हां वामदेवाघोराभ्यां स्वाहा। ओं हां अघोरतत्पुरुषाभ्यां स्वाहा। ओं हां तत्पुरुषेशानाभ्यां स्वाहा। इति वक्त्रानुसन्धानं मन्त्रैरेभिः क्रमाच्चरेत्। अग्नितो गतया वायुं निर्ऋतादिशिवान्तया॥41॥ वक्त्राणामेकतां कुर्य्यात् स्रुवेण घृतधारया। ओं हां सद्योजातवामदेवाघोरतत्पुरुषेशानेभ्यः स्वाहा। इतीष्टवक्त्रे वक्त्राणामन्तर्भावस्तदाकृतिः॥42॥ ईशेन वह्निमभ्यर्च्य दत्त्वास्त्रेणाहुतित्रयम्। कुर्यात् सर्व्वात्मना नाम शिवाग्निस्त्वं हुताशन॥43॥ हृदार्च्चितौ विसृष्टाग्नौ पितरौ विधिपूरणीम्। मूलेन वौषडन्तेन दद्यात् पूर्णां यथाविधि॥44॥ ततो हृदम्बुजे साङ्गं ससेनं भासुरं परम्। यजेत् पूर्व्ववदावाह्य प्रार्थ्याज्ञान्तर्प्पयेच्छिवम्॥45॥ यागाग्निशिवयोः कृत्वा नाडीसन्धानमात्मना। शक्त्या मूलाणुना होमं कुर्य्यादङ्गैर्द्दशांशतः॥46॥ घृतस्य कार्षिको होमः क्षीरस्य मधुनस्तथा। शुक्तिमात्राहुतिर्द्दध्नः प्रसृतिः पायसस्य तु॥47॥ यथावत् सर्व्वभक्षाणां लाजानां मुष्टिसम्मितम्। खण्डत्रयन्तु मूलानां फलानां स्वप्रमाणतः॥48॥ ग्रासार्द्धमात्रमन्नानां सूक्ष्माणि पञ्च होमयेत्। इक्षोरापर्व्विकं मानं लतानामङ्गुलद्वयम्॥49॥ पुष्पं पत्रं स्वमानेन समिधां तु दशाङ्गुलम्। चन्द्रचन्दनकाश्मीरकस्तूरीयक्षकर्द्दमान्॥50॥ कलायसम्मितानेतान् गुग्गुलुं वदरास्थिवत्। कन्दानामष्टमं भागं जुहुयाद्विधिवत् परम्॥51॥ होमं निर्वर्त्तयेदेवं ब्रह्मबीजपदैस्ततः। घृतेन स्रुचि पूर्णायां निधायाधोमुखं स्रुवम्॥52॥ स्रुगग्रे पुष्पमारोप्य पश्चाद्वामेन पाणिना। पुनः सव्येन तौ धृत्वा शङ्खसन्निभमुद्रया॥53॥ समुद्गतोऽर्द्धकायश्च समपादः समुत्थितः। नाभौ तन्मृलमाधाय स्रुगग्रव्यग्रलोचनः॥54॥ ब्रह्मादिकारणात्यागाद्विनिःसृत्य सुषुम्णया। वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः॥55॥ मूलमन्त्रमविस्पष्टं वौषडन्तं समुच्चरेत्। तदग्नौ जुहुयादाज्यं यवसम्मितधारया॥56॥ आचामं चन्दनं दत्त्वा ताम्बूलप्रभृतीनपि। भक्त्या तद्भूतिमावन्द्य विदध्यात्प्रणतिं परम्॥57॥ ततो वह्निं समभ्यर्च्य फडन्तास्त्रेण संवरान्। संहारमुद्रयाहृत्य क्षमस्वेत्यभिधाय च॥58॥ भासुरान् परिधीस्तांश्च पूरकेण हृदाऽणुना। श्रद्धया परयात्मीये स्थापयेत हृदम्बुजे॥59॥ सर्वपाकाग्रमादाय कृत्वा मण्डलकद्वयम्। अन्तर्बहिर्बलिं दद्यादाग्नेय्यां कुण्डसन्निधौ॥60॥ ओं हां रुद्रेभ्यः स्वाहा पूर्वे मातृभ्यो दक्षिणे तथा। वारुणे हां गणेभ्यश्च स्वाहा तेभ्यस्त्वयं बलिः॥61॥ उत्तरे हाञ्च यक्षेभ्य ईशाने हां ग्रहेभ्य उ। अग्नौ हामसुरेभ्यश्च रक्षोभ्यो नैर्ऋते बलिः॥62॥ वायव्ये हाञ्च नागेभ्यो नक्षत्रेभ्यश्च मध्यतः। हां राशिभ्यः स्वाहा वह्नौ विश्वेभ्यो नैर्ऋते तथा॥63॥ वारुण्यां क्षेत्रपालाय अन्तर्बलिरुदाहृतः। द्वितीये मण्डले बाह्ये इन्द्रायाग्नियमाय च॥64॥ नैर्ऋताय जलेशाय वायवे धनरक्षिणे। ईशानाय च पूर्वादौ हीशाने ब्रह्मणे नमः॥65॥ नैर्ऋते विष्णवे स्वाहा वायसादेर्बहिर्बलिः। बलिद्वयगतान्मन्त्रान् संहारमुद्रयाऽऽत्मनि॥66॥ इत्यादि महापुराणे आग्नेये अग्निकार्य्यं नाम पञ्चसप्ततितमोऽध्यायः॥ 75॥ ------ षट्सप्ततितमोऽध्यायः चण्डपूजाकथनम्। ईश्वर उवाच ततः शिवान्तिकङ्गत्वा पूजाहोमादिकं मम। गृहाण भगवन् पुण्यफलमित्यभिधाय च॥1॥ अर्घ्योदकेन देवाय मुद्रयोद्भवसञ्ज्ञया। हृद्बीजपूर्वमूलेन स्थिरचित्तो निवेदयेत्॥2॥ ततः पूर्ववदभ्यर्च्य स्तुत्वा स्तोत्रैः प्रणम्य च। अर्घ्यं पराङ्मुखं दत्त्वा क्षमस्वेत्यभिधाय च॥3॥ नाराचमुद्रयाऽस्त्रेण फडन्तेनात्मसञ्चयम्। संहृत्य दिव्यया लिङ्गं मूर्त्तिमन्त्रेण योजयेत्॥4॥ स्थण्डिले त्वर्च्चिते देवे मन्त्रसङ्घातमात्मनि। नियोज्य विधिनोक्तेन विदध्याच्चण्डपूजनम्॥5॥ ओं चण्डेशानाय नमो मध्यतश्चण्डमूर्त्तये। ओं धूलिचण्डेश्वराय हूं फट् स्वाहा तमाह्वयेत्॥6॥ चण्डहृदयाय हूं फट् ओं चण्डशिरसे तथा। ओं चण्डशिखायै हूं फट् चण्डायुः कवचाय च॥ चण्डास्त्राय तथा हूं फट् चण्डं रुद्राग्निजं स्मरेत्। शूलटङ्कधरं कृष्णं साक्षसूत्रकमण्डलुम्॥8॥ टङ्काकारेऽर्द्धचन्द्रे वा चतुर्व्वक्त्रं प्रपूजयेत्। यथाशक्ति जपं कुर्य्यादङ्गानान्तु दशांशतः॥9॥ गोभूहिरण्यवस्त्रादिमणिहेमादिभूषणम्। विहाय शेषनिर्माल्यं चण्डेशाय निवेदयेत्॥10॥ लेह्यचोष्याद्यनुवरं ताम्बूलं स्रग्विलेपनम्। निर्म्माल्यं भोजनं तुभ्यं प्रदत्तन्तु शिवाज्ञया॥11॥ सर्वमेतत् क्रियाकाण्डं मया चण्ड तवाज्ञाया। न्यूनाधिकं कृतं मोहात् परिपूर्णं सदाऽस्तु मे॥12॥ इति विज्ञाप्य देवेशं दत्त्वाऽर्घ्यं तस्य संस्मरन्। संहारमूर्त्तिमन्त्रेण शनैः संहारमुद्रया॥13॥ पूरकान्वितमूलेन मन्त्रानात्मनि योजयेत्। निर्म्माल्यापनयस्थानं लिम्पेद्गोमयवारिणा॥14॥ प्रोक्ष्यार्घ्यादि विसृज्याथ आचान्तोऽन्यत्समाचरेत्॥15॥ इत्यादि महापुराणे आग्नेये चण्डपूजाकथनं नाम षट्सप्ततितमोऽध्यायः॥76॥ ----- सप्तसप्ततितमोऽध्यायः कपिलादिपूजाविधानम्। ईश्वर उवाच कपिलापूजनं वक्ष्ये एभिर्म्मन्त्रैर्यजेच्च गाम्। ओं कपिले नन्दे नमः ओं कपिले भद्रिके नमः॥1॥ ओं कपिले सुशीले नमः कपिले सुरभिप्रभे। ओं कपिले सुमनसे नमः ओं भुक्तिमुक्तिप्रदे नमः॥2॥ सौरभेयि जगन्मातर्देवानाममृतप्रदे। गृहाण वरदे ग्रासमीप्सितार्थञ्च देहि मे॥3॥ वन्दिताऽसि वसिष्ठेन विश्वामित्रेण धीमता। कपिले हर मे पापं यन्मया दुष्कृतं कृतम्॥4॥ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च। गावो मे हृदये चापि गवां मध्ये वसाम्यहम्॥5॥ दत्तं गृह्णन्तु मे ग्रासं जप्त्वा स्यां निर्म्मलः शिवः। प्रार्च्य विद्यापुस्तकानि गुरुपादौ नमेन्नरः॥6॥ यजेत् स्नात्वा तु मध्याह्ने अष्टपुष्पिकया शिवम्। पीठमूर्त्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका॥7॥ मध्याह्ने भोजनागारे सुलिप्ते पाकमानयेत्। ततो मृत्युञ्जयेनैव वौषडन्तेन सप्तधा॥8॥ जप्तैः सदर्भशङ्खस्थैः सिञ्चेत्तं वारिबिन्दुभिः। सर्वपाकाग्रमुद्धत्य शिवाय विनिवेदयेत्॥9॥ अथार्द्धं चुल्लिकाहोमे विधानायोपकल्पयेत्। विशोध्य विधिना चुल्लीं तद्वह्निं पूरकाहुतिम्॥10॥ हुत्वा नाभ्यग्निना चैकं ततो रेचकवायुना। वह्निबीजं समादाय कादिस्थानगतिक्रमात्॥11॥ शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकाग्नौ निवेशयेत्। ओं हाम् अग्नये नमो वै हां सोमाय वै नमः॥12॥ सूर्य्याय बृहस्पतये प्रजानां पतये नमः। सर्वेभ्यश्चैव देवेभ्यः सर्वविश्वेभ्य एव च॥13॥ होमाग्नये स्विष्टकृते पूर्वादावर्च्चयेदिमान्। स्वाहान्तामाहुतिं दत्त्वा क्षमयित्वा विसर्जयेत्॥14॥ चुल्ल्या दक्षिणबाहौ च यजेद्धर्माय वै नमः। वामबाहावधर्म्माय काञ्जिकादिकभाण्डके॥15॥ रसपरिवर्त्तमानाय वरुणाय जलाग्नये। विघ्नराजो गृहद्वारे पेषण्यां सुभगे नमः॥16॥ ओं रौद्रिके नमो गिरिके नमश्चोलूखले यजेत्। बलप्रियायायुधाय नमस्ते मुषले यजेत्॥17॥ सम्मार्ज्जन्यां देवतोक्ते कामाय शयनीयके। मध्यस्तम्भे च स्कन्दाय दत्त्वा वास्तुबलिं ततः॥18॥ भुञ्जीत पात्रे सौवर्णे पद्मिन्यादिदलादिके। आचार्य्यः साधकः पुत्र समयी मौनमास्थितः॥19॥ वटाश्वत्थार्क्कवाताविसर्ज्जभल्लातकांस्त्यजेत्। आपोशानं पुरादाय प्राणाद्यैः प्रणवान्वितैः॥20॥ स्वाहान्तेनाहुतीः पञ्च दत्त्वादीप्योदरानलम्। नागः कूर्म्मोऽथ कृकरो देवदत्तो धनञ्जयः॥21॥ एतेभ्य उपवायुभ्यः स्वाहापोशानवारिणा। भक्तादिकं निवेद्याय पिबेच्छेषोदकं नरः॥22॥ अमृतोपस्तरणमसि प्राणाहुतीस्ततो ददेत्। प्राणाय स्वाहाऽपानाय समानाय ततस्तथा॥23॥ उदानाय च व्यानाय भुक्त्वा चुल्लकमाचरेत्। अमृतापिधानमसीति शरीरेऽन्नादिवायवः॥24॥ इत्यादि महापुराणे आग्नेये वास्तुपूजाकथनं नाम सप्तसप्ततितमोऽध्यायः॥77॥ ----- अष्टसप्ततितमोऽध्यायः पवित्रारोहणकथनम्। ईश्वर उवाच पवित्रारोहणं वक्ष्ये क्रियार्च्चादिषु पूरणम्। नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरम्॥1॥ आषाढादिचतुर्द्दश्यामथ श्रावणभाद्रयोः। सितासितासु कर्त्तव्यं चतुर्द्दश्यष्टमीषु तत्॥2॥ कुर्य्याद्वा कार्तिकीं यावत्तिथौ प्रतिपदादिके। वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनाम्॥3॥ दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजाम्। सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमम्॥4॥ कलौ कार्प्पासजं वापि पट्टपद्मादिसूत्रकम्। प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः॥5॥ सर्वेशः सर्वदेवाः स्युः क्रमेण नवतन्तुषु। अष्टोत्तरशतान्यर्द्धं तदर्धं चोत्तमादिकम्॥6॥ एकाशीत्याऽथवा सूत्रैस्त्रिंशताऽप्यऽप्यष्टयुक्तया। पञ्चाशता वा कर्त्तव्यं तुल्यग्रन्थ्यन्तरालकम्॥7॥ द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च। लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा॥8॥ तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतम्। गङ्गावतारकं कार्य्यं सुजातेन सुधौतकम्॥9॥ ग्रन्थिं कुर्य्याच्च वामेन अघोरेणाथ शोधयेत्। रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः॥10॥ कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः। ग्रन्थयो दश कर्त्तव्या अथवा तन्तुसङ्ख्यया॥11॥ अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम्। प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता॥12॥ जयाऽन्या विजया षष्ठी अजिता च सदाशिवा। मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः॥13॥ कार्य्या वा चन्द्रवह्न्यर्कपवित्रं शिववद्धृदि। एकैकं निजमूर्त्तौ वा पुप्तके गुरुके गणे॥14॥ स्यादेकैकं तथा द्वारदिक्पालकलशादिषु। हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकम्॥15॥ अष्टाविंशतितो वृद्धं दशभिर्द्दशभिः क्रमात्। द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः॥16॥ ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितम्। सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः॥17॥ भूषयेत् पुष्पवस्त्राद्यैः सायाह्ने यागमन्दिरम्। कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्प्पणम्॥18॥ परिगृहीते भूभागे पवित्रे सूर्य्यमर्च्चयेत्। आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः॥19॥ द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्च्चयेत्। हां शान्तिकलाद्वाराय तथा विद्याकलात्मने॥20॥ निवृत्तिकलाद्वाराय प्रतिष्ठाख्यकलात्मने। तच्छाखयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत्॥21॥ नन्दिने महाकालाय भृङ्गिणेऽथ गणाय च। वृषभाय च स्कन्दाय देव्यै चण्डाय च क्रमात्॥22॥ नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे। इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः॥23॥ प्रोक्षणाद्यं विधायाथ यज्ञसम्भारकृन्नरः। मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः॥24॥ शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत्। शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता॥25॥ अत्यर्थं भावयेद्देवं ज्ञानखड्गकरो गुरुः। नेर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः॥26॥ अर्घ्याम्बु पञ्चगव्यञ्च समस्तान् मखमण्डपे। चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः॥27॥ विक्षिप्य विकिरांस्तत्र कुशकूर्च्योपसंहरेत्। तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत्॥28॥ नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत्। पश्चिमाभिमुखं कुम्भं सर्वधान्योपरि स्थितम्॥29॥ प्रणवेन वृषारूढं सिंहस्थां वर्द्धनीन्ततः। कुम्भे साङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत्॥30॥ दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्। वर्द्धनीं सम्यगादाय घटपृष्ठानुगामिनीम्॥31॥ शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरम्। अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत्॥32॥ समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीम्। पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः॥33॥ समग्रासनके कुम्भे यजेद्देवं स्थिरासने। वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः॥34॥ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया। कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा॥35॥ तद्दशांशेन वर्द्धन्यां रक्षां विज्ञापयेदपि। गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः॥36॥ स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम्। विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितम्॥37॥ देवाग्न्यात्मविभेदेन दर्व्या तं विभजेत्‍त्रधा। दत्त्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि॥38॥ शरेण वर्म्मणा देयं पूर्वतो दन्तधावनम्। तस्माद्घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदाम्॥39॥ सद्योजातेन च हृदा चोत्तरे वामनीकृतम्। जलं वामेन शिरसा ईशे गन्धान्वितं जलम्॥40॥ पञ्चगव्यं पलाशादिपुटकं वै समन्ततः। ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनाम्॥41॥ अगुरुं निर्ऋताशायां वायव्यां च चतुःसमम्। होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः सह॥42॥ दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे। कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीम्॥43॥ ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि। आसनं पादुके पात्रं योगपट्टातपत्रकम्॥44॥ ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये। पूर्वस्याञ्चरुकं साज्यं दद्याद् गन्धादिकं नवे॥45॥ पवित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा। संहितामन्त्रपूतानि नीत्वा पावकसन्निधिम्॥46॥ कृष्णाजिनादिनाऽऽच्छाद्य स्मरन् संवत्सरात्मकम्। साक्षिणं सर्वकृत्यानां गोप्तारं शिवमव्ययम्॥47॥ स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः। शोधयेच्च पवित्राणि वाराणामेकविंशतिम्॥48॥ गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं रवये ददेत्। पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः॥49॥ नन्द्यादिभ्योऽथ गन्धाख्यं वास्तोश्चाथ प्रविश्य च। शस्त्रेभ्यो लोकपालेभ्यः स्वनाम्ना शिवकुम्भके॥50॥ वर्द्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत्। अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया॥51॥ आमन्त्र्य च पवित्रं तत् विधायाञ्जलिमध्यगम्। आसमस्तविधिच्छिद्रपूरणे च विधिं प्रति॥52॥ प्रभवामन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकाम्। तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते॥53॥ सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे। आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः॥54॥ मन्त्रेशैर्ल्लोकपालैश्च सहितः परिचारकैः। निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकम्॥55॥ नियमञ्च करिष्यामि परमेश तवाज्ञया। इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतम्॥56॥ शिवान्तं मूलमुच्चार्य्य तच्छिवाय निवेदयेत्। जपं स्तोत्रं प्रणामञ्च कृत्वा शम्भुं क्षमापयेत्॥57॥ हुत्वा चरोस्तृतीयांशं तद्ददीत शिवाग्नये। दिग्वासिभ्यो दिगीशेभ्यो भूतमातृगणेभ्य उ॥58॥ रुद्रेभ्यः क्षेत्रपादिभ्यो नमः स्वाहा बलिस्त्वयम्। दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः॥59॥ समाचम्य विधिच्छिद्रपूरकं होममाचरेत्। पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकम्॥60॥ तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि। ओमग्नीषोमाभ्यां स्वाहाऽग्नये स्विष्टकृते तथा॥61। इत्याहुतिचतुष्कन्तु दत्त्वा कुर्य्यात्तु योजनाम्। वह्निकुण्डार्च्चितं देवं मण्डलाभ्यर्च्चिते शिवे॥62॥ नाडीसन्धानरूपेण विधिना योजयेत्तत्तः। वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः॥63॥ अधिरोप्य पवित्राणि कलाभिर्वाऽथ मन्त्रयेत्। षडङ्गं ब्रह्ममूलैर्व्वा हृद्वर्म्मास्त्रञ्च योजयेत्॥64॥ विधाय सूत्रैः संवेष्ट्य पूजयित्वाऽङ्गसम्भवैः। रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत्॥65॥ पूजिते पुष्पधूपाद्यैर्द्दत्त्वा सिद्धान्तपुस्तके। गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकम्॥66॥ निर्गत्य बहिराचम्य गोमये मण्डलत्रये। पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद् यजेत्॥67॥ आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः। स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे॥68॥ अनेनैव प्रकारेण मुमुक्षुरपि संविशेत्। केवलम्भस्मशय्यायां सोपवासः समाहितः॥69॥ इत्यादि महापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः॥78॥ ----- एकोनाशीतितमोऽध्यायः पवित्रारोहणविधिः। ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानः समाहितः। कृतसन्ध्यार्चनो मन्त्री प्रविश्य मखमण्डपम्॥1॥ समादाय पवित्राणि अविसर्जितदैवतः। ऐशान्यां भाजने शुद्धे स्थापयेत् कृतमण्डले॥2॥ ततो विसर्ज्य देवेशं निर्म्माल्यमपनीय च। पूर्ववद् भूतले शुद्धे कृत्वाह्निकमथ द्वयम्॥3॥ आदित्यद्वारदिक्पालकुम्भेशानौ शिवेऽनले। नैमित्तिकीं सविस्तारां कुर्य्यात् पूजां विशेषतः॥4॥ मन्त्राणां तर्पणं प्रायश्चित्तहोमं शरात्मना। अष्टोत्तरशतं कृत्वा दद्यात् पूर्णाहुतिं शनैः॥5॥ पवित्रं भानवे दत्त्वा समाचम्य ददीत च। द्वारपालादिदिक्पालकुम्भवर्द्धनिकादिषु॥6॥ सन्निधाने ततः शम्भोरुपविश्य निजासने। पवित्रमात्मने दद्याद् गणाय गुरुवह्नये॥7॥ ओं कालात्मना त्वया देव यद्दिष्टं मामके विधौ। कृतं क्लिष्टं समुत्सृष्टं कृतं गुप्तञ्च यत् कृतम्॥8॥ तदस्तु क्लिष्टमक्लिष्टं कृतं क्लिष्टमसंस्कृतम्। सर्वात्मनाऽमुना शम्भो पवित्रेण त्वदिच्छया॥9॥ ओं पूरय मखव्रतं नियमेश्वराय स्वाहा। आत्मतत्त्वे प्रकृत्यन्ते पालिते पद्मयोनिना॥10॥ मूलं लयान्तमुच्चार्य्य पवित्रेणार्च्चयेच्छिवम्। विद्यातत्त्वे च विद्यान्ते विष्णुकारणपालिते॥11॥ ईश्वरान्तं समुच्चार्य्य पवित्रमधिरोपयेत्। शिवान्ते शिवतत्त्वे च रुद्रकारणपालिते॥12॥ शिवान्तं मन्त्रमुच्चार्य्य तस्मै देवं पवित्रकम्। सर्वकारणपालेषु शिवमुच्चार्य सुव्रत॥13॥ मूलं लयान्तमुच्चार्य दद्याद् गङ्गावतारकम्। आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकम्॥14॥ विनिर्दिष्टं बुभुक्षूणां शिवतत्त्वात्मभिः क्रमात्। स्वाहान्तं वा नमोऽन्तं वा मन्त्रमेषामुदीरयेत्॥15॥ ओं हाम् आत्मतत्त्वाधिपतये शिवाय स्वाहा। ओं हां विद्यातत्त्वाधिपतये शिवाय स्वाहा। ओं हौं शिवतत्त्वाधिपतये शिवाय स्वाहा। नत्वा गङ्गावतारन्तु प्रार्थयेत्तं कृताञ्जलिः। त्वङ्गतिः सर्व्वभूतानां संस्थितस्त्वञ्चराचरे॥16॥ अन्तश्चारेण भूतानां द्रष्टा त्वं परमेश्वर। कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्म्मम॥ मन्त्रहीनं क्रियाहीनं द्रव्यहीनञ्च यत् कृतम्। जपहोमार्च्चनैर्हीनं कृतं नित्यं मया तव॥18॥ अकृतं वाक्यहीनं च तत् पूरय महेश्वर। सपूतत्वं परेशान पवित्रं पापनाशनम्॥19॥ त्वया पवित्रितं सर्वं जगत् स्थावरजङ्गमम्। खण्डितं यन्मया देव व्रतं वैकल्पयोगतः॥20॥ एकीभवतु तत् सर्वं तवाज्ञासूत्रगुम्फितम्। जपं निवेद्य देवस्य भक्त्या स्तोत्रं विधाय च॥21॥ नत्वा तु गुरुणादिष्टं गृह्णीयान्नियमन्नरः। चतुर्म्मासं त्रिमासं वा त्र्यहमेकाहमेव च॥22॥ प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती। पावकस्थे शिवेऽप्येवं पवित्राणां चतुष्टयम्॥23॥ समारोप्य समभ्यर्च्च्य पुष्पधूपाक्षतादिभिः। अन्तर्बलिं पवित्रञ्च रुद्रादिभ्यो निवेदयेत्॥24॥ प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत्। प्रायश्चित्तकृतं होमं कृत्वा हुत्वा च पायसम्॥25॥ शनैः पूर्णाहुतिं दत्त्वा वह्निस्थं विसृजेच्छिवम्। होमं व्याहृतिमिः कृत्वा रुन्ध्यान्निष्ठुरयाऽनलम्॥26। अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयम्। दिक्पतिभ्यस्ततो दद्यात् सपवित्रं बहिर्बलिम्॥27॥ सिद्धान्तपुस्तके दद्यात् सप्रमाणं पवित्रकम्॥ ओं हां भूः स्वाहा। ओं हां भुवः स्वाहा। ओं हां स्वः स्वाहा। ओं हां भुर्भुवः स्वः स्वाहा। होमं व्याहृतिभिः कृत्वा दत्त्वाऽऽहुतिचतुष्टयम्॥28॥ ओं हाम् अग्नये स्वाहा। ओं हां सोमाय स्वाहा। ओं हाम् अग्नीषोमाभ्यां स्वाहा। ओं हाम् अग्नये स्विष्टकृते स्वाहा। गुरुं शिवमिवाभ्यर्च्य वस्त्रभूषादिविस्तरैः। समग्रं सफलं तस्य क्रियाकाण्डादि वार्षिकम्॥ यस्य तुष्टो गुरुः सम्यगित्याह परमेश्वरः। इत्थं गुरोः समारोप्य हृदालम्बिपवित्रकम्॥30॥ द्विजादीन् भोजयित्वा तु भक्त्या वस्त्रादिकं ददेत्। दानेनानेन देवेश प्रीयतां मे सदाशिवः॥31॥ भक्त्या स्नानादिकं प्रातः कृत्वा शम्भोः समाहरेत्। पवित्राण्यष्टपुष्पैस्तं पूजयित्वा विसर्ज्जयेत्॥32॥ नित्यं नैमित्तिकं कृत्वा विस्तरेण यथा पुरा। पवित्राणि समारोप्य प्रणम्याग्नौ शिवं यजेत्॥33॥ प्रायश्चित्तं ततोऽस्त्रेण हुत्वा पूर्णाहुतिं यजेत्। भुक्तिकामः शिवायाथ कुर्य्यात् कर्म्मसमर्पणम्॥34॥ त्वत्प्रसादेन कर्म्मेदं ममास्तु फलसाधकम्। मुक्तिकामस्तु कर्म्मेदं माऽस्तु मे नाथ बन्धकम्॥35॥ वह्निस्थं नाडीयोगेन शिवं संयोजयेच्छिवे। हृदि न्यस्याग्निसङ्घातं पावकं च विसर्जयेत्॥36॥ समाचम्य प्रविश्यान्तः कुम्भानुगतसंवरान्। शिवे संयोज्य साक्षेपं क्षमस्वेति विसर्जयेत्॥37॥ विसृज्य लोकपालादीनादायेशात् पवित्रकम्। सति चण्डेश्वरे पूजां कृत्वा दत्त्वा पवित्रकम्॥38॥ तन्निर्माल्यादिकं तस्मै सपवित्रं समर्पयेत्। अथवा स्थण्डिले चण्डं विधिना पूर्ववद्यजेत्॥39॥ यत् किञ्चिद्वार्षिकं कर्म्म कृतं न्यूनाधिकं मया। तदस्तु परिपूर्णं मे चण्ड नाथ तवाज्ञया॥40। इति विज्ञाप्य देवेशं नत्वा स्तुत्वा विसर्जयेत्। त्यक्तनिर्म्माल्यकः शुद्धः स्नापयित्वा शिवं यजेत्॥ पञ्चयोजनसंस्थोऽपि पवित्रं गुरुसन्निधौ॥41॥ इत्यादि महापुराणे आग्नेये पवित्रारोहणं नाम एकोनाशीतितमोऽध्यायः॥79॥ ----- अशीतितमोऽध्यायः दमनकारोहणविधिः। ईश्वर उवाच वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत्। हरकोपात् पुरा जातो भैरवो दमिताः सुराः॥1॥ तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा। प्रसन्नेनेरितं चेदं पूजयिष्यन्ति ये नराः॥2॥ परिपूर्णफलं तेषां नान्यथा ते भविष्यति। सप्तम्यां वा त्रयोदश्यां दमनं संहितात्मभिः॥3॥ सम्पूज्य बोधयेद् वृक्षं भववाक्येन मन्त्रवित्। हरप्रसादसम्भूत त्वमत्र सन्निधीभव॥4॥ शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया। गृहेऽप्यामन्त्रणं कुर्य्यात् सायाह्ने चाधिवासनम्॥5॥ यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान्। देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतम्॥6॥ वामेन शिरसा वाऽथ नालं धात्रीं तथोत्तरे। दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणम्॥7॥ पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवम्। पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत्॥8॥ आमन्त्रितोऽसि देवेश प्रातः काले मया प्रभो। कर्त्तव्यस्तपसो लाभः पूर्णं सर्वं तवाज्ञया॥9॥ मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकम्। प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत्॥10॥ नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः। शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः॥11॥ मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः। ओं हौं मखेश्वराय मखं पूरय पूरय शूलपाणये नमः॥ शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत्॥12॥ भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतम्। सर्वं तदस्तु सम्पूर्णं यच्च दामनकं मम॥ सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत्॥13॥ इत्यादि महापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमोऽध्यायः॥80॥ ----- एकाशीतितमोऽध्यायः समयदीक्षाविधानम्। ईश्वर उवाच वक्ष्यामि भोगमोक्षार्थं दीक्षां पापक्षयङ्करीम्। मलमायादिपाशानां विश्लेषः क्रियते यया॥1॥ ज्ञानञ्च जन्यते शिष्ये सा दीक्षा भुक्तिमुक्तिदा। विज्ञातकलनामैको द्वितीयः प्रलयाकल॥2॥ तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः। तत्राद्यो मलमात्रेण मुक्तोऽन्यो मलकर्मभिः॥3॥ कलादिभूमिपर्य्यन्तं स्तवैस्तु सकलो युतः। निराधाराऽथ साधारा दीक्षाऽपि द्विविधा मता॥4॥ निराधारा द्वयोस्तेषां साधारा सकलस्य तु। आधारनिरपेक्षेण क्रियते शम्भुचर्य्यया॥5॥ तीव्रशक्तिनिपातेन निराधारेति सा स्मृता। आचार्य्यमूर्तिमास्थाय मायातीव्रादिभेदया॥6॥ शक्त्या यां कुरुते शम्भुः सा साधिकरणोच्यते। इयं चतुर्विधा प्रोक्ता सबीजा बीजवर्जिता॥7॥ साधिकारानधिकारा यथा तदभिधीयते। समयाचारसंयुक्ता सबीजा जायते नृणाम्॥8॥ निर्बीजा त्वसमर्थानां समयाचारवर्ज्जिता। नित्ये नैमित्तिके काम्ये यतः स्यादधिकारिता॥9॥ साधिकारा भवेद्दीक्षा साधकाचार्य्ययोरतः। निर्बीजा दीक्षितानान्तु यदास मम पुत्रयोः॥10॥ नित्यमात्राधिकारत्वाद्दीक्षा निरधिकारिका। द्विविधेयं द्विरूपा हि प्रत्येकमुपजायते॥11॥ एका क्रियावती तत्र कुण्डमण्डलपूर्विका। मनोव्यापारमात्रेण या सा ज्ञानवती मता॥12॥ इत्थं लब्धाधिकारेण दीक्षाऽऽचार्य्येण साध्यते। स्कन्ददीक्षां गुरुः कुर्य्यात् कृत्वा नित्यक्रियां ततः॥13॥ प्रणवार्घ्यकराम्भोजकृतद्वाराधिपार्च्चनः। विघ्नानुत्सार्य्य देहल्यां न्यस्यास्त्रं स्वासने स्थितः॥14॥ कुर्वीत भूतसंशुद्धिं मन्त्रयोगं यथोदितम्। तिलतण्डुलसिद्धार्थकुशदूर्वाक्षतोदकम्॥15॥ सयवक्षीरनीरञ्च विशेषार्घ्यमिदन्ततः। तदम्बुना द्रव्यशुद्धिं तिलकं स्वासनात्मनोः॥16॥ पूजनं मन्त्रशुद्धिञ्च पञ्चगव्यञ्च पूर्ववत्। लाजचन्दनसिद्धार्थभस्मदूर्वाक्षतं कुशान्॥17॥ विकिरान् शुद्धलाजांस्तान् सधूपानस्त्रमन्त्रितान्। शस्त्राम्बु प्रोक्षितानेतान् कवचेनावगुण्ठितान्॥18॥ नानाप्रहरणाकारान् विघ्नौघविनिवारकान्। दर्भाणान्तालमानेन कृत्वा षट्त्रिंशता दलैः॥19॥ सप्तजप्तं शिवास्त्रेण वेणीं बोधासिमुत्तमम्। शिवमात्मनि विन्यस्य सृष्ट्याधारमभीप्सितम्॥20॥ निष्कलं च शिवं न्यस्य शिवोऽहमिति भावयेत्। उष्णीषं शिरसि न्यस्य अलङ्कुर्यात्स्वदेहकम्॥21॥ गन्धमण्डनकं स्वीये दिदध्याद्दक्षिणे करे। विधिनाऽत्रार्च्चयेदीशमित्थं स्याच्छिवमस्तकम्॥22॥ विन्यस्य शिवमन्त्रेण भास्वरं निजमस्तके। शिवादभिन्नमात्मानं कर्त्तारं भावयेद्यथा॥23॥ मण्डले कर्म्मणां साक्षी कलशे यज्ञरक्षकः। होमाधिकरणं वह्नौ शिष्ये पाशविमोचकः॥24॥ स्वात्मन्यनुगृहीतेति षडाधारो य ईश्वरः। सोऽहमेवेति कुर्वीत भावं स्थिरतरं पुनः॥25॥ ज्ञानखड्गकरः स्थित्वा नैर्ऋत्याभिमुखो नरः। सार्घ्याम्बुपञ्चगव्याभ्यां प्रोक्षयेद्यागमण्डपम्॥26॥ चतुष्पथान्तसंस्कारैः संस्कुर्य्यादीक्षणादिभिः। विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत्॥27॥ तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत्। नैर्ऋते वास्तुगीर्वाणान् द्वारे लक्ष्मीं प्रपूजयेत्॥28॥ आप्ये रत्नैः पूरयन्तीं हृदा मण्डपरूपिणीम्। साम्बुवस्त्रे सरत्ने च धान्यस्थे पश्चिमानने॥29॥ ऐशे कुम्भे यजेच्छम्भुं शक्तिं कुम्भस्य दक्षिणे। पश्चिमस्यान्तु सिंहस्थां वर्द्धनीं खड्गरूपिणीम्॥30॥ दिक्षु शक्रादिदिक्पालान्विष्ण्वन्तान् प्रणवासनान्। वाहनायुधसंयुक्तान् हृदाऽभ्यर्च्य स्वनामभिः॥31॥ प्रथमन्तां समादाय कुम्भस्याग्राभिगामिनीम्। अविच्छिन्नपयोधारं भ्रामयित्वा प्रदक्षिणम्॥32॥ शिवाज्ञां लोकपालानां श्रावयेन्मूलमुच्चरन्। संरक्षेत यथायोगं कुम्भं धृत्वाऽथ तां धरेत्॥33॥ ततः स्थिरासने कुम्भे साङ्गं सम्पूज्य शङ्करम्। विन्यस्य शोध्यमध्वानं वर्द्धन्यामस्त्रमर्च्चयेत्॥34॥ ओं हः अस्त्रासनाय हूं फट्। ओम् ओम् अस्त्रमूर्त्तये नमः। ओं हूं फट् पाशुपतास्त्राय नमः। ओम् ओं हृदयाय हूं फट् नमः। ओं श्रीं शिरसे हूं फट् नमः। ओं यं शिखायै हूं फट् नमः। ओं गूं कवचाय हूं फट् नमः। ओं फट् अस्त्राय हूं फट् नमः। चतुर्वक्त्रं सदंष्ट्रञ्च स्मरेदस्त्रं सशक्तिकम्। समुद्गरत्रिशूलासिं सूर्य्यकोटिसमप्रभम्॥35॥ भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया। अङ्गुष्ठेन स्पृशेत् कुम्भं हृदा मुष्ट्यास्त्रवर्द्धनीम्॥36॥ भुक्तये मुक्तये त्वादौ मुष्टिना वर्द्धनीं स्पृशेत्। कुम्भस्य मुखरक्षार्थं ज्ञानखड्गं समर्पयेत्॥37॥ शस्त्रञ्च मूलमन्त्रस्य शतं कुम्भे निवेशयेत्। तद्दशांशेन वर्द्धन्यां रक्षां विज्ञापयेत्ततः॥38॥ यथेदं कृतयत्नेन भगवन्मखमन्दिरम्। रक्षणीयं जगन्नाथ सर्वाध्वरधर त्वया॥39॥ प्रणवस्थं चतुर्बाहुं वायव्ये गणमर्च्चयेत्। स्थण्डिले शिवमभ्यर्च्य सार्घ्यकुण्डं व्रजेन्नरः॥40॥ निविष्टो मन्त्रतृप्त्यर्थमर्घ्यगन्धघृतादिकम्। वामेऽसव्ये तु विन्यस्य समिद्दर्भतिलादिकम्॥41॥ कुण्डवह्निस्रुगाज्यादि प्राग्वत् संस्कृत्य भावयेत्। मुख्यतामूर्ध्ववक्त्रस्य हृदि वह्नौ शिवं यजेत्॥42॥ स्वमूर्त्तौ शिवकुम्भे च स्थाण्डिले त्वग्निशिष्ययोः। सृष्टिन्यासेन विन्यस्य शोध्याध्वानं यथाविधि॥43॥ कुण्डमानं मुखं ध्यात्वा हृदाहुतिभिरीप्सितम्। बीजानि सप्तजिह्वानामग्नेर्होमाय भण्यते॥44॥ विरेफावन्तिमौ वर्णौ रेफषष्ठस्वरान्वितौ। इन्दुबिन्दुशिखायुक्तौ जिह्वाबीजानुपक्रमात्॥45॥ हिरण्या कनका रक्ता कृष्णा तदनु सुप्रभा। अतिरिक्ता बहुरूपा रुद्रेन्द्राग्न्याप्यदिङ्मुखा॥46॥ क्षीरादिमधुरैर्होमं कुर्य्याच्छान्तिकपौष्टिके। अभिचारे तु पिण्याकसक्तुकञ्चुककाञ्जिकैः॥47॥ लवणै राजिकातक्रकटुतैलैश्च कण्टकैः। समिद्भिरपि वक्राभिः क्रुद्धो भाष्याणुना यजेत्॥48॥ कदम्बकलिकाहोमाद्यक्षिणी सिद्ध्यति ध्रुवम्। बन्धूककिंशुकादीनि वश्याकर्षाय होमयेत्॥49॥ बिल्वं राज्याय लक्ष्म्यर्थं पाटलांश्चम्पकानपि। पद्मानि चक्रवर्तित्वे भक्ष्यभोज्यानि सम्पदे॥50॥ दूर्वा व्याधिविनाशाय सर्वसत्त्ववशीकृते। प्रियङ्गुपाटलीपुष्पं चूतपत्रं ज्वरान्तकम्॥51॥ मृत्युञ्जयो मृत्युजित् स्याद् वृद्धिः स्यात्तिलहोमतः। रुद्रशान्तिः सर्व्वशान्त्यै अथ प्रस्तुतमुच्यते॥52॥ आहुत्यष्टशतैर्मूलमङ्गानि तु दशांशतः। सन्तर्पयेत मूलेन दद्यात् पूर्णां यथा पुरा॥53॥ तथा शिष्यप्रवेशाय प्रतिशिष्यं शतं जपेत्। दुर्न्निमित्तापसाराय सुनिमित्तकृते तथा॥54॥ शतद्वयञ्च होतव्यं मूलमन्त्रेण पूर्ववत्। मूलाद्यष्टास्त्रमन्त्राणां स्वाहान्तैस्तर्पणं सकृत्॥55॥ शिखासम्पुटितैर्बीजैर्ह्रूं फडन्तैश्च दीपनम्। ओं हौं शिवाय स्वाहेत्यादिमन्त्रैश्च तर्पणम्॥56॥ ओं ह्रूं ह्रौं ह्रीं शिवाय ह्रूं फडित्यादिदीपनम्। ततः शिवाम्भसा स्थालीं क्षालितां वर्म्मगुण्ठिताम्॥57॥ चन्दनादिसमालब्धां बध्नीयात् कटकं गले। वर्म्मास्त्रजप्तसद्दर्भपत्रभ्यां चरुसिद्धये॥58॥ वर्म्माद्यैरासने दत्ते सार्द्धेन्दुकृतमण्डले। न्यस्तायां मूर्त्तिभूतायां भावपुष्पैः शिवं यजेत्॥59॥ वस्त्रबद्धमुखायां वा स्थाल्यां पुष्पैर्बहिर्भवैः। चुल्ल्यां पश्चिमवक्त्रायां शुद्धायां वीक्षणादिभिः॥60॥ न्यस्ताहङ्कारबीजायां न्यस्तायां कुण्डदक्षिणे। धर्म्माधर्म्मशरीरायां जप्तायां मानुषात्मना॥61॥ स्थालीमारोपयेदस्त्रजप्तां गव्याम्बुमार्जिताम्। गव्यं पयोऽस्त्रसंशुद्धं प्रसादशतमन्त्रितम्॥62॥ तण्डुलान् श्यामकादीनां निक्षिपेत्तत्र तद्यथा। एकशिष्यविधानाय तेषां प्रसृतिपञ्चकम्॥63॥ प्रसृतिं प्रसृतिं पश्चाद्वर्द्धयेद् द्व्यादिषु क्रमात्। कुर्य्याच्चानलमन्त्रेण पिधानं कवचाणुना॥64॥ शिवाग्नौ मूलमन्त्रेण पूर्वास्यश्चरुकं पचेत्। सस्विन्ने तत्र तच्चुल्ल्यां श्रुवमापूर्य्य सर्पिषा॥65॥ स्वाहान्तैः संहितामन्त्रैर्द्दत्त्वा तप्ताभिधारणम्। संस्थाप्य मण्डले स्थालीं सद्दर्भेऽस्त्राणुना कृते॥66॥ प्रणवेन पिधायास्यां तद्देहलेपनं हृदा। सुशीतलो भवत्येवं प्राप्य शीताभिधारणम्॥67॥ विदध्यात्संहितामन्त्रैः शिष्यं प्रति सकृत् सकृत्। धर्म्माद्यासनके हुत्वा कुण्डमण्डलपश्चिमे॥68॥ सम्पातश्च स्रुचा हुत्वा शुद्धिं संहितया चरेत्। चरुकं सकृदालभ्य तयैव वषडन्तया॥69॥ धेनुमुद्रामृतीभूतं स्थण्डिले शान्तिकं नयेत्। साज्यभागं स्वशिष्याणां भागो देवाय वह्नये॥70॥ कुर्य्यात्तु लोकपालादेः समध्वाज्यमिदं त्रयम्। नमोऽन्तेन हृदा दद्यात्तेनैवाचमनीयकम्॥71॥ साज्यं मन्त्रशतं हुत्वा दद्यात् पूर्णां यथाविधि। मण्डलं कुण्डतः पूर्वे मध्ये वा शम्भुकुम्भयोः॥72॥ रुद्रमातृगणादीनां निर्वृत्यान्तर्बलिं हृदा। शिवमध्येऽप्यलब्धाज्ञो विधायैकत्वभावनम्॥73॥ सर्वज्ञतादियुक्तोऽहं समन्ताच्चोपरि स्थितः। ममांशो योजनास्थानमधिष्ठाताऽहमध्वरे॥74॥ शिवोऽहमित्यहङ्कारी निष्क्रमेद् यागमण्डपाद्। न्यस्तपूर्वाग्रसन्दर्भे शस्त्राणुकृतमण्डले॥75॥ प्रणवासनके शिष्यं शुक्लवस्त्रौत्तरीयकम्। स्नातञ्चोदङ्मुखं मुक्त्यै पूर्ववक्त्रन्तु भुक्तये॥76॥ ऊर्ध्वं कायं समारोप्य पूर्वास्यं प्रविलोकयेत्। चरणादिशिखां यावन्मुक्तौ भुक्तौ विलोमतः॥77॥ चक्षुषा सप्रसादेन शैवं धाम विवृण्वता। अस्त्रोदकेन सम्प्रोक्ष्य मन्त्राम्बुस्नानसिद्धये॥78॥ भस्मस्नानाय विघ्नानां शान्तये पापभित्तये। सृष्टिसंहारयोगेन ताडयेदस्त्रभस्मना॥79॥ पुनरस्त्राम्बुना प्रोक्ष्य सकलीकरणाय तम्। नाभेरूर्ध्वं कुशाग्रेण मार्जनीयास्त्रमुच्चरन्॥80॥ त्रिधाऽऽलभेत तन्मूलैरघमर्षाय नाभ्यधः। द्वैविध्याय च पाशानाम् आलभेत शराणुना॥81॥ तच्छरीरे शिवं साङ्गं सासनं विन्यसेत्ततः। पुष्पादिपूजितस्यास्य नेत्रे नेत्रेण वा हृदा॥82॥ बध्वा मन्त्रितवस्त्रेण सितेन सदशेन च। प्रदक्षिणक्रमादेनं प्रवेश्य शिवदक्षिणम्॥83॥ सवस्त्रमासनं दद्यात् यथावर्णं निवेदयेत्। संहारमुद्रयात्मानं मूर्त्या तस्य हृदम्बुजे॥84॥ निरुध्य शोधिते काये न्यासं कृत्वा तमर्चयेत्। पूर्व्वाननस्य शिष्यस्य मूलमन्त्रेण मस्तके॥85॥ शिवहस्तं प्रदातव्यं रुद्रेशपददायकम्। शिवसेवाग्रहोपायं दत्तहस्तं शिवाणुना॥86॥ शिवे प्रक्षेपयेत् पुष्पमपनीयार्च्चकान्तरम्। तत्पात्रस्थानमन्त्राढ्यं शिवदेवगणानुगम्॥87॥ विप्रादीनां क्रमान्नाम कुर्य्याद्वा स्वेच्छया गुरुः। प्रणतिं कुम्भवर्द्धन्योः कारयित्वाऽनलान्तिकम्॥88॥ सदक्षिणासने तद्वत् सौम्यास्यमुपवेशयेत्। शिष्यदेहविनिष्क्रान्तां सुषुम्णामिव चिन्तयेत्॥89॥ निजविग्रहलीनाञ्च दर्भमूलेन मन्त्रितम्। दर्भाग्रं दक्षिणे तस्य विधाय करपल्लवे॥90॥ तन्मूलमात्मजङ्घायामग्रञ्चेति शिखिध्वजे। शिष्यस्य हृदयं गत्वा रेचकेन शिवाणुना॥91॥ पूरकेण समागत्य स्वकीयं हृदयान्तरम्। शिवाग्निना पुनः कृत्वा नाडीसन्धानमीदृशम्॥92॥ हृदा तत्सन्निधानार्थञ्जुहुयादाहुतित्रयम्। शिवहस्तस्थिरत्वार्थं शतं मूलेन होमयेत्॥93॥ इत्थं समयदीक्षायां भवेद्योग्यो भवार्च्चने॥94॥ इत्यादि महापुराणे आग्नेये समयदीक्षाकथनं नाम एकाशीतितमोऽध्यायः॥81॥ ------ द्व्यशीतितमोऽध्यायः संस्कारदीक्षाकथनम्। ईश्वर उवाच वक्ष्ये संस्कारदीक्षाया विधानं शृणु षण्मुख। आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि॥1॥ संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्प हृदयात्मना। तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकम्॥2॥ कुसुमेनास्त्रलिप्तेन ताडयेत्तं हृदा शिशुम्। प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत्॥3॥ प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः। संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत्॥4॥ ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया। हृत्सम्पुटितमन्त्रेण रेचकेन विनिक्षिपेत्॥5॥ ओं हां हां हाम् आत्मने नमः। जाज्वल्यमाने निर्द्धूमे जुहुयादिष्टसिद्धये। अप्रवृद्धे सधूमे तु होमो वह्नौ न सिध्यति॥6॥ स्निग्धः प्रदक्षिणावर्त्तः सुगन्धिः शस्यतेऽनलः। विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते॥7॥ इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यस्य कल्मषम्। पापभक्षणहोमेन दहेद्वा तं भवात्मना॥8॥ द्विजत्वापादनार्थाय तथा रुद्रांशभावने। आहारबीजसंशुद्धौ गर्भाधानाय संस्थितो॥9॥ सीमन्ते जन्मतो नामकरणाच च होमयेत्। शतानि पञ्चमूलेन वौषडादिदशांशतः॥10॥ शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत्। आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते॥11॥ स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतम्। मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्द्धनम्॥12॥ शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतम्। बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतम्॥13॥ संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमम्। विदधीत समादाय निजे हृदयपङ्कजे॥14॥ ततः कुम्भकयोगेन मूलमन्त्रमुदीरयेत्। कुर्य्यात् समवशीभावं तदा च शिवयोर्हृदि॥15॥ ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः। नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया॥16॥ हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित्। शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत्॥17॥ पूजां शिवस्य वह्नेश्च गुरुः कुर्य्यात्तदोचिताम्। प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा॥18॥ देवं न निन्देच्छास्त्राणि निर्म्माल्यादि न लङ्घयेत्। शिवाग्निगुरुपूजा च कर्त्तव्या जीवतावधि॥19॥ बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनाम्। यथाशक्ति ददीतार्थं समर्थस्य समग्रकान्॥20॥ भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान्। ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात्॥21॥ स्वाहान्तसंहितामन्त्रैः पात्रेष्वारोप्य पूर्ववत्। सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत्॥22॥ रक्षणाय घटाधस्तादारोप्य क्षणमात्रकम्। शिवादाज्ञां समादाय ददीत व्रतिने गुरुः॥23॥ एवं समयदीक्षायां विशिष्टायां विशेषतः। वह्निहोमागमज्ञानयोग्यः सञ्जायते शिशुः॥24॥ इत्यादि महापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः॥82॥ ------ त्र्यशीतितमोऽध्यायः निर्वाणदीक्षाकथनम्। ईश्वर उवाच अथ निर्वाणदीक्षायां कुर्य्यान्मूलादिदीपनम्। पाशबन्धनशक्त्यर्थं ताडनादिकृतेन वा॥1॥ एकैकया तदाहुत्या प्रत्येकं तत्‍्रयेण वा। बीजगर्भशिखार्द्धन्तु हूंफडन्तध्रुवादिना॥2॥ ओं ह्रूं ह्रौं हौं ह्रूं फडिति मूलमन्त्रस्य दीपनम्। ओं ह्रूं हौं हौं ह्रूं फडति हृदय एवं शिरोमुखे॥3॥ प्रत्येकं दीपनं कुर्य्यात् सर्व्वस्मिन् क्रूरकर्म्मणा। शान्तिके पौष्टिके चास्य वषडन्तादिनाणुना॥4॥ वषड्वौषट्समोपेतैः सर्वकाम्योपरि स्थितैः। हवनं संवरैः कुर्य्यात् सर्वत्राप्यायनादिषु॥5॥ ततः स्वसव्यभागस्थं मण्डले शुद्धविग्रहम्। शिष्यं सम्पूज्य तत् सूत्रं सुषुम्णेति विभावितम्॥6॥ मूलेन तच्छिखाबन्धं पादाङ्गुष्ठान्तमानयेत्। संहारेण मुमुक्षोस्तु बध्नीयाच्छिष्यकायके॥7॥ पुंसस्तु दक्षिणे भागे वामे नार्य्या नियोजयेत्। शक्तिं च शक्तिमन्त्रेण पूजितान्तस्य मस्तके॥8॥ संहारमुद्रयाऽऽदाय सूत्रं तेनैव योजयेत्। नाडीन्त्वादाय मूलेन सूत्रेन्यस्य हृदार्च्चयेत्॥9॥ अवगुण्ठ्य तु रुद्रणे हृदयेनाहुतित्रयम्। प्रदद्यात्सन्निधानार्थं शक्तावप्येवमेव हि॥10॥ ओं हां वर्णाध्वने नमो हं भवनाध्वने नमः। ओं हां कलाध्वने नमः शोध्याध्वानं हि सूत्रके॥11॥ न्यस्यास्त्रवारिणा शिष्यं प्रोक्ष्यास्त्रमन्त्रितेन च। पुष्पेण हृदि सन्ताड्य शिष्यदेहे प्रविश्य च॥12॥ गुरुश्च तत्र हूङ्कारयुक्तं रेचकयोगतः। चैतन्यं हंसबीजस्थं विश्लिष्येदायुधात्मना॥13॥ ओं हौं हूं फट्। आच्छिद्य शक्तिसूत्रेण हां हं स्वाहेति चाणुना। संहारमुद्रया सूत्रे नाडीभूते नियोजयेत्॥14॥ ओं हां हं हाम् आत्मने नमः। व्यापकं भावयेदेनं तनुत्रेणावगुण्ठयेत्। आहुतित्रितयं दद्यात् हृदा सन्निधिहेतवे॥15॥ विद्यादेहञ्च विन्यस्य शान्त्यतीतावलोकनम्। तस्यामितरतत्त्वाद्यं मन्त्रभूतं विचिन्तयेत्॥16॥ ओं हां हौं शान्त्यतीतकलापाशाय नम इत्यनेनावलोकयेत्। द्वे तत्त्वे मन्त्रमप्येकं पदं वर्णाश्च षोडश। तथाऽष्टौ भुवनान्यस्यां बीजनाडीकथद्वयम्॥17॥ विषयञ्च गुणञ्चैकं कारणं च सदा शिवम्। सितायां शान्त्यतीतायामन्तर्भाव्य प्रपीडयेत्॥18॥ संहारमुद्रयाऽऽदाय विदध्यात् सूत्रमस्तके। पूजयेदाहुतीस्तिस्रो दद्यात् सन्निधिहेतवे॥19॥ तत्त्वे द्वे अक्षरे द्वे च बीजनाडीकथद्वयम्। गुणौ मन्त्रौ तथाऽब्जस्थमेकं कारणमीश्वरम्॥20॥ पदानि भानुसङ्ख्यानि भुवनानि दश सप्त च। एकञ्च विषयं शान्तौ कृष्णायामच्युतं स्मरेत्॥21॥ ताडयित्वा समादाय मुखसूत्रे नियोजयेत्। जुहुयान्निजबीजेन सान्निध्यायाहुतित्रयम्॥22॥ विद्यायां सप्त तत्त्वानि पादानामेकविंशतिम्। षड् वर्णान् सञ्चरं चैकं लोकानां पञ्चविंशतिम्॥23॥ गुणानान्त्रयमेकञ्च विषयं रुद्रकारणम्। अन्तर्भाव्यातिरिक्तायां बीजनाडीकथद्वयम्॥24॥ अस्त्रमादाय दध्याच्च परं द्व्यधिकविंशतिम्। लोकानाञ्च कलानाञ्च षष्टिं गुणचतुष्टयम्॥25॥ मन्त्राणं त्रयमेकञ्च विषयं कारणं हरिम्। अन्तर्भाव्य प्रतिष्ठायां शुक्लायान्ताडनादिकम्॥26॥ विधाय नाभिसूत्रस्थां सन्निधायाहुतीर्यजेत्। ह्रीं भुवनानां शतं साग्रं पदानामष्टविंशतिम्॥27॥ बीजनाडीसमीराणां द्वयोरिन्द्रिययोरपि। वर्णन्तत्त्वञ्च विषयमेकैकं गुणपञ्चकम्॥28॥ हेतुं ब्रह्माण्डमन्त्रस्थं शम्बराणं चतुष्टयम्। निवृत्तौ पीतवर्णायामन्तर्भाव्य प्रताडयेत्॥29॥ आदौ यत्तत्त्वभागान्ते सूत्रे विन्यस्य पूजयेत्। जुहुयादाहुतीस्तिस्रः सन्निधानाय पावके॥30॥ इत्यादाय कलासूत्रे योजयेच्छिष्यविग्रहात्। सबीजायान्तु दीक्षायां समयाचारयागतः॥31॥ देहारम्भकरक्षार्थं मन्त्रसिद्धिफलादपि। इष्टापूर्त्तादिधर्म्मार्थं व्यतिरिक्तं प्रबन्धकम्॥32॥ चैतन्यबोधकं सूक्ष्मं कलानामन्तरे स्मरेत्। अमुनैव क्रमेणाथ कुर्य्यात्तर्पणदीपने॥33॥ आहुतिभिः स्वमन्त्रेण तिसृभिस्तिसृभिस्तथा। ओं हौं शान्त्यतीतकलापाशाय स्वाहेत्यादितर्पणम्। ओं हां हं हां शान्त्यतीतकलापाशाय हूम्फडित्यादिदीपनम्। तत् सूत्रं व्याप्तिबोधाय कलास्थानेषु पञ्चसु॥34॥ सङ्गृह्य कुङ्कुमाज्येन तत्र साङ्गं शिवं यजेत्। हूम्फडन्तैः कलामन्त्रैर्भित्त्वा पाशाननुक्रमात्॥35॥ नमोऽन्तैश्च प्रविश्यान्तः कुर्य्याद् ग्रहणबन्धने। ओं हूं हां हौं हां हूं फट् शान्त्यतीतकलां गृह्णामि। बध्नामि चेत्यादिमन्त्रैः कलानां ग्रहणबन्धनादिप्रयोगः। पाशादीनाञ्च स्वीकारो ग्रहणं बन्धनं पुनः॥36॥ पुरुषं प्रति निःशेषव्यापारप्रतिपत्तये। उपवेश्याथ तत् सूत्रं शिष्यस्कन्धे निवेशयेत्॥37॥ विस्तृताघप्रमोषाय शतं मूलेन होमयेत्। शरावसम्पुटे पुंसः स्त्रियाश्च प्रणितोदरे॥38॥ हृदस्त्रसम्पुटं सूत्रं विधायाभ्यर्च्चयेद्धृदा। सूत्रं शिवेन साङ्गेन कृत्वा सम्पातशोधितम्॥39॥ निदध्यात् कलशस्याधो रक्षां विज्ञापयेदिति। शिष्यं पुष्पं करे दत्त्वा सम्पूज्य कलशादिकम्॥40॥ प्रणमय्य बहिर्यायाद् यागमन्दिरमध्यतः। मण्डलत्रितयं कृत्वा मुमुक्षूनुत्तराननान्॥41॥ भुक्तये पूर्व्ववक्त्रांश्च शिष्यांस्तत्र निवेशयेत्। प्रथमे पञ्चगव्यस्य प्राशयेच्चुल्लकत्रयम्॥42॥ पाणिना कुशयुक्तेन अर्च्चितानन्तरान्तरम्। चरुन्ततस्तृतीये तु ग्रासत्रितयसम्मितम्॥43॥ अष्टग्रासप्रमाणं वा दर्शनस्पर्शवर्जितम्। पालाशपुटके मुक्तौ भुक्तौ पिप्पलपत्रके॥44॥ हृदा सम्भोजनं दत्त्वा पूतैराचामयेज्जलैः। दन्तकाष्ठं हृदा कृत्वा प्रक्षिपेच्छोभने शुभम्॥45॥ न्यूनादिदोषमोषाय मूलेनाष्टोत्तरं शतम्। विधाय स्थण्डिलेशाय सर्व्वकर्म्मसमर्पणम्॥46॥ पूजाविसर्जनञ्चास्य चण्डेशस्य च पूजनम्। निर्म्माल्यमपनीयाथ शेषमग्नौ यजेच्चरोः॥47॥ कलशं लोकपालांश्च पूजयित्वा विसृज्य च। विसृजेद्गणमग्निञ्च रक्षितं यदि बाह्यतः॥48॥ बाह्यतो लोकपालानां दत्त्वा सङ्क्षेपतो बलिम्। भस्मना शुद्धतोयैर्वा स्नात्वा यागालयं विशेत्॥49॥ गृहस्थान् दर्भशय्यायां पूर्वशीर्षान् सुरक्षितान्। हृदा सद्भस्मशय्यायां यतीन् दक्षिणमस्तकान्॥50॥ शिखाबद्धशिखानस्त्रसप्तमाणवकान्वितान्। विज्ञाय स्नापयेच्छिष्यांस्ततो यायात् पुनर्बहिः॥51॥ ओं हिलि हिलि त्रिशूलपाणये स्वाहा। पञ्चगव्यञ्चरुं प्राश्य गृहीत्वा दन्तधावनम्। समाचम्य शिवं ध्यात्वा शय्यामास्थाय पावनीम्॥52॥ दीक्षागतङ्क्रियाकाण्डं संस्मरन् संविशेद् गुरुः। इति सङ्क्षेपतः प्रोक्तो विधिर्दीक्षाधिवासने॥53॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायामधिवासनं नाम त्र्यशीतितमोऽध्यायः॥83॥ ------ चतुरशीतितमोऽध्यायः निर्वाणदीक्षाविधानम्। ईश्वर उवाच अथ प्रातः समुत्थाय कृतस्नानादिको गुरुः। दध्यार्द्रमांसमद्यादेः प्रशस्ताऽभ्यवहारिता॥1॥ गजाश्वारोहणं स्वप्ने शुभं शुक्लांशुकादिकम्। तैलाभ्यङ्गादिकं हीनं होमो घोरेण शान्तये॥2॥ नित्यकर्म्मद्वयं कृत्वा प्रविश्य मखमण्डपम्। स्वाचान्तो नित्यवत् कर्म्म कुर्यान्नैमित्तिके विधौ॥3॥ ततः संशोध्य चात्मानं शिवहस्तं तथात्मनि। विन्यस्य कुम्भगं प्रार्च्च्य इन्द्रादीनामनुक्रमात्॥4॥ मण्डले स्थण्डिले वाऽपि प्रकुर्वीत शिवार्च्चनम्। तर्पणं पूजनं वह्नेः पूर्णान्तं मन्त्रतर्पणम्॥5॥ दुःस्वप्नदोषमोषाय शस्त्रेणाष्टाधिकं शतम्। हुत्वा हूं सम्पुटेनैव विदध्यात् मन्त्रदीपनम्॥6॥ अन्तर्बलिविधानञ्च मध्ये स्थण्डिलकुम्भयोः। कृत्वा शिष्यप्रवेशाय लब्धानुज्ञो बहिर्व्रजेत्॥7॥ कुर्य्यात्समयवत्तत्र मण्डलारोपणादिकम्। सम्पातहोमं तन्नाडीरूपदर्भकरानुगम्॥8॥ तत्सन्निधानाय तिस्रो हुत्वा मूलाणुनाऽऽहुतीः। कुम्भस्थं शिवमभ्यर्च्च्य पाशसूत्रमुपाहरेत्॥9॥ स्वदक्षिणोर्ध्वकायस्य शिष्यस्याभ्यर्च्चितस्य च। तच्छिखायां निबध्नीयात् पादाङ्गुष्ठावलम्बितम्॥10॥ तं निवेश्य निवृत्तेस्तु व्याप्तिमालोक्य चेतसा। ज्ञेयानि भुवनान्यस्यां शतमष्टाधिकं ततः॥11॥ कपालोऽजश्च बुद्धश्च वज्रदेहः प्रमर्द्दनः। विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः॥12॥ अग्नी रुद्रो हुताशी च पिङ्गलं खादको हरः। ज्वलनो दहनो बभ्रुर्भस्मान्तकक्षपान्तकौ॥13॥ याम्यमृत्युहरो धाता विधाता कार्य्यरञ्जकः। कालो धर्म्मोऽप्यधर्मश्च संयोक्ता च वियोगकः॥14॥ नैर्ऋतो मारणो हन्ता क्रूरदृष्टिर्भयानकः। उर्ध्वांशको विरूपाक्षो धूम्रलोहितदंष्ट्रवान्॥15॥ बलश्चातिबलश्चैव पाशहस्तो महाबलः। श्वेतश्च जयभद्रश्च दीर्घबाहुर्जलान्तक॥16॥ वडवास्यश्च भीमश्च दशैते वारुणाः स्मृताः। शीघ्रो लघुर्व्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षपान्तकः॥17॥ पञ्चान्तकः पञ्चशिखः कपर्द्दी मेघवाहनः। जटामुकुटधारी च नानारत्नधरस्तथा॥18॥ निधीशो रूपवान् धन्यो सौम्यदेहः प्रसादकृत्। प्रकाशोऽप्यथ लक्ष्मीवान् कामरूपो दशोत्तरे॥19॥ विद्याधरो ज्ञानधरः सर्वज्ञो वेदपारगः। मातृवृत्तश्च पिङ्गाक्षो भूतपालो बलिप्रियः॥20॥ सर्वविद्याविधाता च सूखदुःखहरा दश। अनन्तः पालको धीरः पातालाधिपतिस्तथा॥21॥ वृषो वृषधरो वीर्य्यो ग्रसनः सर्वतोमुखः। लोहितश्चैव विज्ञेया दश रुद्राः फणिस्थिताः॥22॥ शम्भुर्विभुर्गणाध्यक्षस्त्रयक्षस्त्रिदशवन्दितः। संहारश्च विहारश्च लाभो लिप्सुर्विचक्षणः॥23॥ अत्ता कुहककालाग्निरुद्रो हाटक एव च। कुष्माण्डश्चैव सत्यश्च ब्रह्मा विष्णुश्च सप्तमः॥24॥ रुद्रश्चाष्टाविमे रुद्राः कटाहाभ्यन्तरे स्थिताः। एतेषामेव नामानि भुवनानामपि स्मरेत्॥25॥ भवोद्भवः सर्वभूतः सर्वभूतसुखप्रदः। सर्वसान्निध्यकृद् ब्रह्मविष्णुरुद्रशरार्च्चितः॥26॥ संस्तुत पूर्वस्थित ओं साक्षिन् ओं रुद्रान्तक ओं पतङ्ग ओं शब्द ओं सूक्ष्म ओं शिव सर्वसर्व्वद सर्व्वसान्निध्यकर ब्रह्मविष्णुरुद्रकर ओं नमः शिवाय ओं नमो नमः। अष्टाविंशति पादानि व्योमव्यापि मनो गुह। सद्योहृदस्त्रनेत्राणि मन्त्रवर्णाष्टको मतः॥27॥ बीजाकारो मकारश्च नाड्याविडापिङ्गलाह्वये। प्राणापानावुभौ वायू घ्राणोपस्थौ तथेन्द्रिये॥28॥ गन्धस्तु विषयः प्रोक्तो गन्धादिगुणपञ्चके। पार्थिवं मण्डलं पीतं वज्राङ्कं चतुरस्रकम्॥29॥ विस्तारो योजनानान्तु कोटिरस्य शताहता। अत्रैवान्तर्गता ज्ञेया योनयोऽपि चतुर्द्दश॥30॥ प्रथमा सर्वदेवानां मन्वाद्या देवयोनयः। मृगपक्षी च पशवश्चतुर्द्धा तु सरीसृपाः॥31॥ स्थावरं पञ्चमं सर्वं योनिः षष्ठी अमानुषी। पैशाचं राक्षसं याक्षं गान्धर्व्वं चैन्द्रमेव च॥32॥ सौम्यं प्राणेश्वरं ब्राह्ममष्टमं परिकीर्त्तितम्। अष्टानां पार्थिवन्तत्त्वमधिकारास्पदं मतम्॥33॥ लयस्तु प्रकृतौ बुद्धौ भोगो ब्रह्मा च कारणम्। ततो जाग्रदवस्थानैः समस्तैर्भुवनादिभिः॥34॥ निवृत्तिं गमितां ध्यात्वा स्वमन्त्रेण नियोज्य च। ओं हां ह्रूं हां निवृत्तिकलापाशाय हूं फट् तत् ओं हां हां निवृत्तिकलापाशाय स्वाहेत्यनेनाङ्कुशमुद्रया पूरकेणाकृष्य ओं ह्रूं ह्रां ह्रूं निवृत्तिकलापाशाय हूं फडित्यनेन संहारमुद्रया कुम्भकेनाधःस्थानादादाय ओम् ओं ह्रं हां निवृत्तिकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे संस्थाप्य ओं हां निवृत्तिकलापाशाय नम इत्यनेनार्घ्यं दत्त्वा सम्पूज्य विमुखेनैव स्वाहान्तेनैव सन्निधानायाहुतित्रयं सन्तर्पणाहुतित्रयं च दत्त्वा ओं हां ब्रह्मणो नम इति ब्रह्माणमावाह्य सम्पूज्य च स्वाहान्तेन सन्तर्प्य। ब्रह्मन् तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम्॥35॥ भाव्यं त्वयाऽनुकूलेन विधिं विज्ञापयेदिति। आवाहयेत्ततो देवीं रक्षां वागीश्वरीं हृदा॥36॥ इच्छाज्ञानक्रियारूपां षड्विधां ह्येककारणम्। पूजयेत्तर्पयेद्देवीं प्रकारेणामुना ततः॥37। वागीश्वरीं विनिःशेषयोनिविक्षोभकारणम्। हृत्सम्पुटार्थबीजादि हूं फडन्तशराणुना॥38॥ ताडयेद्धृदये तस्य प्रविशेत्स विधानवित्। ततः शिष्यस्य चैतन्यं हृदि वह्निकणोपमम्॥39॥ निवृत्तिस्थं युतं पाशैर्ज्येष्ठया विभजेद्यथा। ओं हां हूं हः हूं फट्। ओं हं स्वाहेत्यनेनाथ पूरकेणाङ्कुशमुद्रया॥40॥ तदाकृष्य स्वमन्त्रेण गृहीत्वाऽऽत्मनि योजयेत्। ओं हां ह्रूं हाम् आत्मने नमः। पित्रोर्विभाव्य संयोगं चैतन्यं रेचकेन तत्॥41॥ ब्रह्मादिकारणत्यागक्रमान्नीत्वा शिवास्पदम्। गर्भाधानार्थमादाय युगपत् सर्वयोनिषु॥42॥ क्षिपेद्वागीश्वरीयोनौ वामयोद्भवमुद्रया। ओं हां हां हां आत्मने नमः। पूजयेदप्यनेनैव तर्पयेदपि पञ्चधा॥43॥ अन्ययोनिषु सर्व्वासु देहशुद्धिं हृदा चरेत्। नात्र पुंसवनं स्त्र्यादिशरीरस्यापि सम्भवात्॥44॥ सीमन्तोन्नयनं वापि दैवान्यङ्गानि देहवत्। शिरसा जन्म कुर्व्वीत जुगुप्सन् सर्व्वदेहिनाम्॥45॥ तथैव भावयेदेषामधिकारं शिवाणुना। भोगं कवचमन्त्रेण शस्त्रेण विषयात्मना॥46॥ मोहरूपमभेदञ्च लयसञ्ज्ञं विभावयेत्। शिवेन स्रोतसां शुद्धिं हृदा तत्त्वविशोधनम्॥47॥ पञ्च पञ्चाहुतीः कुर्य्यात् गर्भाधानादिषु क्रमात्। मायया मलकर्मादिपाशबन्धनिवृत्तये॥48॥ निष्कृत्यैव हृदा पश्चाद् यजेत शतमाहुतीः। मलशक्तिनिरोधेन पाशानाञ्च वियोजनम्॥49॥ स्वाहान्तायुधमन्त्रेण पञ्चपञ्चाहुतीर्यजेत्। मायाद्यन्तस्य पाशस्य सप्तवारास्त्रजप्तया॥50॥ कर्त्तर्य्या छेदनं कुर्य्यात् कल्पशस्त्रेण तद्यथा। ओं हूं निवृत्तिकलापाशाय हूं फट्। बन्धकत्वञ्च निर्वर्त्य हस्ताभ्याञ्च शराणुना॥51॥ विसृज्य वर्त्तुलीकृत्य घृतपूर्णे स्रुवे धरेत्। दहेदनुकलास्त्रेण केवलास्त्रेण भस्मसात्॥52॥ कुर्यात् पञ्चाहुतीर्दत्त्वा पाशाङ्कुशनिवृत्तये। ओं हः अस्त्राय हूं फट्। प्रायश्चित्तं ततः कुर्यादस्त्राहुतिभिरष्टभिः॥53॥ अथावाह्य विधातारं पूजयेत्तर्पयेत्तथा। तत ओं हां शब्दस्पर्शशुद्धब्रह्मन् गृहाण स्वाहेत्याहुतित्रयेणाधिकारमस्य समर्पयेत्। दग्धनिःशेषपापस्य बह्मन्नस्य पशोस्त्वया॥54॥ बन्धाय न पुनः स्थेयं शिवाज्ञां श्रावयेदिति। ततो विसृज्य धातारं नाड्या दक्षिणया शनैः॥55॥ संहारमुद्रयात्मानं कुम्भकेन निजात्मना। राहुयुक्तैकदेशेन चन्द्रबिम्बेन सन्निभम्॥56॥ आदाय योजयेत् सूत्रे रेचकेनोद्भवाख्यया। पूजयित्वार्घ्यपात्रस्थतोयबिन्दुसुधोपमम्॥57॥ आप्यायनाय शिष्यस्य गुरुः शिरसि निन्यसेत्। विसृज्थ पितरौ दद्याद्वौषडन्तशिवाणुना। पूरणाय विधिः पूर्णो निवृत्तिरिति शोधिता॥58॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायां निवृत्तिकलाशोधनं नाम चतुरशीतितमोऽध्यायः॥84॥ ------ पञ्चाशीतितमोऽध्यायः प्रतिष्ठाकलाशोधनोक्तिः। ईश्वर उवाच तत्त्वयोरथ सन्धानं कुर्य्याच्छुद्धविशुद्धयोः। ह्रस्वदीर्घप्रयोगेण नादनादान्तसङ्गिना॥1॥ ओं हां ह्रूं हां अप्तेजोवायुराकाशं तन्मात्रेन्द्रियबुद्धयः। गुणत्रयमहङ्कारश्चतुर्विंशः पुमानिति॥2॥ प्रतिष्ठायां निविष्टानि तत्त्वान्येतानि भावयेत्। पञ्चविंशतिसङ्ख्यानि खादियान्ताक्षराणि च॥3॥ पञ्चाशदधिका षष्टिर्भुवनैस्तुल्यसञ्ज्ञिताः। तावन्त एव रुद्राश्च विज्ञेयास्तत्र तद्यथा॥4॥ अमरेशः प्रभावश्च नैमिषः पुष्करोऽपि च। तथा पादिश्च दण्डिश्च भावभूतिरथाष्टमः॥5॥ नकुलीशो हरिश्चन्द्रः श्रीशैलो दशमः स्मृतः। अन्वीशोऽस्नातिकेशश्च महाकालोऽथ मध्यमः॥6॥ केदारो भैरवश्चैव द्वितीयाष्टकमीरितम्। ततो गयाकुरुक्षेत्रखलानादिकनादिके॥7॥ विमलश्चाट्टहासश्च महेन्द्रो भीम एव च। वस्वापदं रुद्रकोटिरवियुक्तो महाबलः॥8॥ गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरेव च। अजेशश्चैव सर्वज्ञो भास्वरः सूदनान्तरः॥9॥ सुबाहुर्म्मत्तरूपी च विशालो जटिलस्तथा। रौद्रोऽथ पिङ्गलाक्षश्च कालदंष्ट्री भवेत्ततः॥10॥ विदुरश्चैव घोरश्च प्राजापत्यो हुताशनः। कामरूपी तथा कालः कर्णोऽप्यथ भयानकः॥11॥ मतङ्गः पिङ्गलश्चैव हरो वै धातृसञ्ज्ञकः। शङ्कुकर्णो विधानश्च श्रीकण्ठश्चन्द्रशेखरः॥12॥ सहैतेन च पर्य्यन्ताः कथ्यन्तेऽथ पदान्यपि। व्यापिन् ओम् अरूप ओं प्रमथ ओं तेजः ओं ज्योतिः ओं पुरुष ओम् अग्ने ओम् अधूम ओम् अभस्म ओम् अनादि ओं नाना ओं धूधू ओं भूः ओं भुवः ओं स्वः अनिधन निधनोद्भव शिव शर्व परमात्मन् महेश्वर महादेव सद्भावेश्वर महातेजः योगाधिपतये मुञ्च प्रथम सर्व सर्वसर्वेति द्वात्रिंशत् पदानि। बीजभावे त्रयो मन्त्रा वामदेवः शिवः शिखा॥13॥ गान्धारी च सुषुम्णा च नाड्यौ द्वौ मारुतौ तथा। समानोदाननामानौ रसनापायुरिन्द्रिये॥14॥ रसस्तु विषयो रूपशब्दस्पर्शरसा गुणाः। मण्डलं वर्त्तुलं तच्च पुण्डरीकाङ्कितं सितम्॥15॥ स्वप्नावस्थाप्रतिष्ठायां कारणं गरुडध्वजम्। प्रतिष्ठान्तकृतं सर्वं सञ्चिन्त्य भुवनादिकम्॥16॥ सूत्रं देहे स्वमन्त्रेण प्रविश्यैनां वियोजयेत्। ओं हां खीं हां प्रतिष्ठाकलापाशाय ओं फट् स्वाहान्तेनानेनैव पूरकेणाङ्कुशमुद्रया समाकर्षेत् ततः ओं हां ह्रूं ह्रां ह्रूं प्रतिष्ठा कलापाशाय ह्रूं फडित्यनेन संहारमुद्रया कुम्भकेन हृदयादधो नाडीसूत्रादादाय ओं हां ह्रूं ह्रां हां प्रतिष्ठाकलापाशाय नम इत्यनेनोद्भवमुद्रया रेचकेन कुम्भे समारोपयेत् ओं हां ह्रीं प्रतिष्ठाकलापाशाय नम इत्यनेनार्च्चयित्वा सम्पूज्य स्वाहान्तेनाहुतीनां त्रयेण सन्निधाय ततः ओं हां विष्णवे नम इति विष्णुमावाह्य सम्पूज्य सन्तर्प्य। विष्णो तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम्॥17॥ भाव्यं त्वयानुकूलेन विष्णुं विज्ञापयेदिति। ततो वागीश्वरीं देवीं वागीशमपि पूर्ववत्॥18॥ आवाह्याभ्यर्च्य सन्तर्प्य शिष्यं वक्षसि ताडयेत्। ओं हां हां हं फट्। प्रविशेदप्यनेनैव चैतन्यं विभजेत्ततः॥19॥ शस्त्रेण पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया। ओं हां हं हों ह्रूं फट्। स्वाहान्तेन हृदाकृष्य तेनैव पुटितात्मना॥20॥ गृहीत्वा तं नमोन्तेन निजात्मनि नियोजयेत्। ओं हां हं हों आत्मने नमः। पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया॥21॥ वामया तदनेनैव देवीगर्भे विनिक्षिपेत्। ओं हां हं हाम् आत्मने नमः। देहोत्पत्तौ हृदा ह्येवं शिरसा जन्मना तथा॥22॥ शिखया वाधिकाराय भोगाय कवचाणुना। तत्त्वशुद्धौ हृदा ह्येवं गर्भाधानाय पूर्ववत्॥23॥ शिरसा पाशशैथिल्ये निष्कृत्यैवं शतं जपेत्। एवं पाशवियोगेऽपि ततः शस्त्रात्मजप्तया॥24॥ छिन्द्यादस्त्रेण कर्त्तर्य्या कलाबीजवता यथा। ओं ह्रीं प्रतिष्ठाकलापाशाय हः फट्। विसृज्य वर्त्तुलीकृत्य पाशमस्त्रेण पूर्ववत्॥25॥ घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेणैव होमयेत्। अस्त्रेण जुहुयात् पञ्च पाशाङ्कुरनिवृत्तये॥26॥ प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः। ओं हः अस्त्राय ह्रूं फट्। हृदावाह्य हृषीकेशं कृत्वा पूजनतर्पणे॥27॥ पूर्व्वेक्तविधिना कुर्य्यादधिकारसमर्पणम्। ओं हां रसशुल्कं गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोरस्य हरे त्वया॥28॥ न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति। ततो विसृज्य गोविन्दं विद्यात्मानं नियोज्य च॥29॥ बाहुमुक्तार्द्धदृश्येन चन्द्रबिम्बेन सन्निभम्। संहारमुद्रया स्वस्थं विधायोद्भवमुद्रया॥30॥ सूत्रे संयोज्य विन्यस्य तोयबिन्दुं यथा पुरा। विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः॥31॥ दद्यात् पूर्णां विधानेन प्रतिष्ठाऽपि विशोधिता॥31॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायां प्रतिष्ठाकलाशोधनं नाम पञ्चाशीतितमोऽध्यायः॥85॥ ----- षडशीतितमोऽध्यायः विद्याविशोधनविधानम्। ईश्वर उवाच सन्धानमथ विद्यायाः प्राचीनकलया सह। कुर्वीत पूर्ववत् कृत्वा तत्त्वं वर्णय तद्यथा॥1॥ ओं हों क्षीमिति सन्धानम्। रागश्च शुद्धविद्या च नियतिः कलया सह। कालो माया तथाऽविद्या तत्त्वानामिति सप्तकम्॥2॥ रलवाः शषसाः वर्णाः षड् विद्यायां प्रकीर्त्तिताः। पदानि प्रणवादीनि एकविंशतिसङ्ख्यया॥3॥ ओं नमः शिवाय सर्वप्रभवे हं शिवाय ईशानमूर्द्धाय तत्पुरुषवक्त्राय अघोरहृदयाय वामदेवगुह्याय सद्योजातमूर्त्तये ओं नमो नमो गुह्यातिगुह्याय गोप्त्रे अनिधनाय सर्वाधिपाय ज्योतीरूपाय परमेश्वराय भावेन ओं व्योम। ओं रूद्राणां भुवनानाञ्च स्वरूपमथ कथ्यते। प्रथमो वामदेवः स्यात्ततः सर्वभवोद्भवः॥4॥ वज्रदेहः प्रभुर्द्धाता क्रमविक्रमसुप्रभाः। वटुः प्रशान्तनामा च परमाक्षरसञ्ज्ञकः॥5॥ शिवश्च सशिवो बभ्रुरक्षयः शम्भुरेव च। अदृष्टरूपनामानौ तथाऽन्यो रूपवर्द्धनः॥6॥ मनोन्मनो महावीर्य्यश्चित्राड्गस्तदनन्तरम्। कल्याण इति विज्ञेयाः पञ्चविंशतिसङ्ख्यया॥7॥ मन्त्रो घोरामरौ बीजे नाड्यौ द्वे तत्र ते यथा। पूषा च हस्तिजिह्वा च व्याननागौ प्रभञ्जनौ॥8॥ विषयो रूपमेवैकमिन्द्रिये पादचक्षुषी। शब्दः स्पर्शश्च रूपञ्च त्रय एते गुणाः स्मृताः॥9॥ अवस्थाऽत्र सुषुप्तिश्च रुद्रो देवस्तु कारणम्। विद्यामध्यगतं सर्वं भावयेद्भवनादिकम्॥10॥ ताडनं छेदनं तत्र प्रवेशञ्चापि योजनम्। आकृष्य ग्रहणं कुर्याद्विद्यया हृत्प्रदेशतः॥11॥ आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत्। रुद्रं कारणमावाह्य विज्ञाप्य च शिशुं प्रति॥12॥ पित्रोरावाहनं कृत्वा हृदये ताडयेच्छिशुम्। प्रविश्य पूर्वमन्त्रेण तदात्मनि नियोजयेत्॥13॥ आकृष्यादाय पूर्वोक्तविधिनाऽऽत्मनि योजयेत्। वामया योजयेद् योनौ गृहीत्वा द्वादशान्ततः॥14॥ कुर्व्वीत देहसम्पत्तिं जन्माधिकारमेव च। भोगं लयन्तथा स्रोतःशुद्धितत्त्वविशोधनम्॥15॥ निःशेषमलकर्म्मादिपाशबन्धनिवृत्तये। निष्कृत्यैव विधानेन यजेत शतमाहुतीः॥16॥ अस्त्रेण पाशशैथिल्यं मलशक्तितिरोहिताम्। छेदनं मर्द्दनं तेषां वर्त्तुलीकरणं तथा॥17॥ दाहं तदक्षराभावं प्रायश्चित्तमथोदितम्। रुद्राण्यावाहनं पूजा रूपगन्धसमर्पणम्॥18॥ ओं ह्रीं रूपगन्धौ शुल्कं रुद्र गृहण स्वाहा। संश्राव्य शाम्भवीमाज्ञां रुद्रं विसृज्य कारणम्। विधायात्मनि चैतन्यं पाशसूत्रे निवेशयेत्॥19॥ बिन्दुं शिरसि विन्यस्य विसृजेत् पितरौ ततः। दद्यात् पूर्णां विधानेन समस्तविधिपूरणीम्॥20॥ पूर्वोक्तविधिना कार्य्यं विद्यायां ताडनादिकम्। स्वबीजन्तु विशेषः स्यादिति विद्या विशोधिता॥21॥ इत्यादि महापुराणे आग्नेये निर्व्वाणदिक्षायां विद्याशोधनं नाम षडशीतितमोऽध्यायः॥86॥ ----- सप्ताशीतितमोऽध्यायः शान्तिशोधनकथनम्। ईश्वर उवाच सन्दध्यादधुना विद्यां शान्त्या सार्द्धं यथाविधि। शान्तौ तत्त्वद्वयं लीनं भावेश्वरसदाशिवौ॥1॥ हकारश्च क्षकारश्च द्वौ वर्णौ परिकीर्त्तितौ। रुद्राः समाननामानो भुवनैः सह तद्यथा॥2॥ प्रभवः समयः क्षुद्रो विमलः शिव इत्यपि। घनौ निरञ्जनाकारौ स्वशिवौ दीप्तिकारणौ॥3॥ त्रिदशेश्वरनामा च त्रिदशः कालसञ्ज्ञकः। सूक्ष्माम्बुजेश्वरश्चेति रुद्राः शान्तौ प्रतिष्ठिताः॥4॥ व्योमव्यापिने व्योमव्याप्यरूपाय सर्वव्यापिने शिवाय अनन्ताय अनाथाय अनाश्रिताय ध्रुवाय शाश्वताय योगपीठसंस्थिताय नित्ययोगिने ध्यानाहारायेति द्वादशपदानि। पुरुषः कवचौ मन्त्रौ बीजे बिन्दूपकारकौ। अलम्बुषायसानाड्यौ वायू कृकरकूर्म्मकौ॥5॥ इन्द्रिये त्वक्कारावस्या स्पर्शस्तु विषयो मतः। गुणौ स्पर्शनिनादौ द्वावेकः कारणमीश्वरः॥6॥ तुर्य्यावस्थेति शान्तिस्थं सम्भाव्य भुवनादिकम्। विदध्यात्ताडनं भेदं प्रवेशञ्च वियोजनम्॥7॥ आकृष्य ग्रहणं कुर्य्याच्छान्ते वेदनसूत्रतः। आत्मन्यारोप्य सङ्गृह्य कलां कुण्डे निवेशयेत्॥8॥ ईश तवाधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम्। भाव्यं त्वयाऽनुकूलेन कुर्य्यात् विज्ञापनामिति॥9॥ आवाहनादिकं पित्रोः शिष्यस्य ताडनादिकम्। विधायादाय चैतन्यं विधिनाऽऽत्मनि योजयेत्॥10॥ पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्या। हृत्सम्पुटात्मबीजेन देवीगर्भे नियोजयेत्॥11॥ देहोत्पत्तौ हृदा पञ्च शिरसा जन्महेतवे। शिखया वाऽधिकाराय भोगाय कवचाणुना॥12॥ लयाय शस्त्रमन्त्रेण स्रोतःशुद्धौ शिवेन च। तत्त्वशुद्धौ हृदा ह्येव गर्ब्भाधानादि पूर्ववत्॥13॥ वर्म्मणा पाशशैथिल्यं निष्कृत्यैवं शतं जपेत्। मलशक्तितिरोधाने शस्त्रेणाहुतिपञ्चकम्॥14॥ एवं पाशवियोगेऽपि ततः सप्तास्त्रजप्तया। छिन्द्यादस्त्रेण कर्त्तर्य्या पाशान्बीजवता यथा॥15॥ ओं हौं शान्तिकलापाशाय हः हूं फट्। विसृज्य वर्त्तुलीकृत्य पाशमस्रेण पूर्ववत्। घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेणैव होमयेत्॥16॥ अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये। प्रायश्चित्तनिषेधाय दद्यादष्टाहुतीरथ॥17॥ ओं हः अस्त्राय हूं फट्। हृदेश्वरं समावाह्य कृत्वा पूजनतर्पणे। विदधीत विधानेन तस्मै शुल्कसमर्पणम्॥18॥ ओं हां ईश्वर बुद्ध्यहङ्कारौ शुल्कं गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोरस्येश्वर त्वया। न स्थेयं बन्धकत्वेन शिवाज्ञां श्रावयेदिति॥19॥ विसृजेदीश्वरन्देवं रौद्रात्मानं नियोजयेत्। ईषच्चन्द्रमिवात्मानं विधिनाऽऽत्मनि योजयेत्॥20॥ सूत्रे संयोजयेदेनं शुद्धयोद्भवमुद्रया। दद्यात् मूलेन शिष्यस्य शिरस्यमृतबिन्दुकम्॥21॥ विसृज्य पितरौ वह्नेः पूजितौ कुसुमादिभिः। दद्यात् पूर्णां विधानज्ञो निःशेषविधिपूरणीम्॥22॥ अस्यामपि विधातव्यं पूर्ववत्ताडनादिकम्। स्वबीजन्तु विशेषः स्याच्छुद्धिः शान्तेरपीडिता॥23॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षायां शान्तिशोधनं नाम सप्ताशीतितमोऽध्यायः॥87॥ ------ अष्टाशीतितमोऽध्यायः निर्वाणदीक्षाकथनम्। ईश्वर उवाच सन्धानं शान्त्यतीतायाः शान्त्या सार्द्धं विशुद्धया। कुर्वीत पूर्ववत्तत्र तत्त्ववर्णादि तद् यथा॥1॥ ओं हीं क्षौं हौं हाम् इति सन्धानानि। उभौ शक्तिशिवौ तत्त्वे भुवनाष्टकसिद्धिकम्। दीपकं रोचिकञ्चैव मोचकं चोर्ध्वगामि च॥2॥ व्योमरूपमनाथञ्च स्यादनाश्रितमष्टमम्। ओङ्कारपदमीशाने मन्त्रो वर्णाश्च षोडश॥3॥ अकारादिविसर्गान्ता बीजेन देहकारकौ। कुहूश्च शङ्खिनी नाड्यौ देवदत्तधनञ्चयौ॥4॥ मारुतौ स्पर्शनं श्रोत्रम् इन्द्रिये विषयो नमः। शब्दो गुणोऽस्यावस्था तु तुर्य्यातीता तु पञ्चमी॥5॥ हेतुः सदाशिवो देव इति तत्त्वादिसञ्चयम्। सञ्चिन्त्य शान्त्यतीताख्यं विदध्यात्ताडनादिकम्॥6॥ कलापाशं समाताड्य फडन्तेन विभिद्य च। प्रविश्यान्तर्न्नमोऽन्तेन फडन्तेन वियोजयेत्॥7॥ शिखाहृत्सम्पुटीभूतं स्वाहान्तं सृणिमुद्रया। पूरकेण समाकृष्य पाशं मस्तकसूत्रतः॥8॥ कुम्भकेन समादाय रेचकेनोद्भवाख्यया। हृत्सम्पुटनमोऽन्तेन वह्निं कुण्डे निवेशयेत्॥9॥ अस्याः पूजादिकं सर्वं निवृत्तेरिव साधयेत्। सदाशिवं समावाह्य पूजयित्वा प्रतर्प्य च॥10॥ सदा ख्यातेऽधिकारेऽस्मिन् मुमुक्षुं दीक्षयाम्यहम्। भाव्यं त्वयाऽनुकूलेन भक्त्या विज्ञापयेदिति॥11॥ पित्रोरावाहनं पूजां कृत्वा तर्पणसन्निधी। हृत्सम्पुटात्मबीजेन शिष्यं वक्षसि ताडयेत्॥12॥ ओं हां हूं हं फट्। प्रविश्य चाप्यनेनैव चैतन्यं विभजेत्ततः। शस्त्रेण पाशसंयुक्तं ज्येष्ठयाऽङ्कुशमुद्रया॥13॥ ओं हां हः ह्रूं फट्। स्वाहान्तेन तदाकृष्य तेनैव पुटितात्मना। गृहीत्वा तन्नमोऽन्तेन निजात्मनि नियोजयेत्॥14॥ ओं हां हं हीम् आत्मने नमः। पूर्ववत् पितृसंयोगं भावयित्वोद्भवाख्यया। वामया तदनेनैव देव्या गर्भे नियोजयेत्॥15॥ गर्ब्भाधानादिकं सर्वं पूर्वोक्तविधिना चरेत्। मूलेन पाशशैथिल्ये निष्कृत्यैव शतं जपेत्॥16॥ मलशक्तितिरोधाने पाशानाञ्च वियोजने। पञ्च पञ्चाहुतीर्द्दद्यादायुधेन यथा पुरा॥17॥ पाशानायुधमन्त्रेण सप्तवाराभिजप्तया। छिन्द्यादस्त्रेण कर्त्तर्य्या कलाबीजयुजा यथा॥18॥ ओं हां शान्त्यतीतकलापाशाय हः ह्रूं फट्। विसृज्य वर्त्तुलीकृत्य पाशानस्त्रेण पूर्ववत्। घृतपूर्णे स्रुवे दत्त्वा कलास्त्रेणैव होमयेत्॥19॥ अस्त्रेण जुहुयात् पञ्च पाशाङ्कुशनिवृत्तये। प्रायश्चित्तनिषेधार्थं दद्यादष्टाहुतीस्ततः॥20॥ सदाशिवं हृदावाह्य कृत्वा पूजनतर्पणे। पूर्वोक्तविधिना कुर्य्यादधिकारसमर्पणम्॥21॥ ओं हां सदाशिव मनोबिन्दुं शुल्कं गृहाण स्वाहा। निःशेषदग्धपाशस्य पशोरस्य सदाशिव। बन्धाय न त्वाया स्थेयं शिवाज्ञां श्रावयेदिति॥22॥ मूलेन जुहुयात् पूर्णां विसृजेत्तु सदाशिवम्। ततो विशुद्धमात्मानं शरच्चन्द्रमिवोदितम्॥23॥ संहारमुद्रया रौद्र्या संयोज्य गुरुरात्मनि। कुर्वीत शिष्यदेहस्थमुद्धृत्योद्भवमुद्रया॥24॥ दद्यादाप्यायनायास्य मस्तकेऽर्घ्याम्बुबिन्दुकम्। क्षमयित्वा महाभक्त्या पितरौ विसृजेत्तथा॥25॥ खेदितौ शिष्यदीक्षायै यन्मया पितरौ युवाम्। कारुण्यान्मोक्षयित्वा तद्व्रजत्वं स्थानमात्मनः॥26॥ शिखामन्त्रितकर्त्तर्य्या बोधशक्तिस्वरूपिणीम्। शिखां छिन्द्याच्छिवास्त्रेण शिष्यस्य चतुरङ्गुलाम्॥27॥ ओं क्लीं शिखायै हूं फट् ओं हः अस्त्राय हूं फट्। स्रुचि तां घृतपूर्णायां गोविड्गोलकमध्यागाम्। संविधायास्त्रमन्त्रेण हूं फडन्तेन होमयेत्॥28॥ ओं हौं हः अस्त्राय हूं फट्। प्रक्षाल्य स्रुक्स्रुवौ शिष्यं संस्नाप्याचम्य च स्वयम्। योजनिकास्थमात्मानं शस्त्रमन्त्रेण ताडयेत्॥29॥ वियोज्याकृष्य सम्पूज्य पूर्व्ववद् द्वादशान्ततः। आत्मीयहृदयाम्भोजकर्णिकायां निवेशयेत्॥30॥ पूरितं स्रुवमाज्येन विहिताधोमुखश्रुचा। नित्योक्तविधिनाऽऽदाय शङ्खसन्निभमुद्रया॥31॥ प्रसारितशिरोग्रीवो नादोच्चारानुसारतः। समदृष्टिशिवश्चान्तः परभावसमन्वितः॥32॥ कुम्भमण्डलवह्निभ्यः शिष्यादपि निजात्मनः। गृहीत्वा षड्विधाध्वानं स्रुगग्रे प्राणनाडिकम्॥33॥ सञ्चिन्त्य बिन्दुवद् ध्यात्वा क्रमशः सप्तधा यथा। प्रथमं प्राणसंयोगस्वरूपमपरन्ततः॥34॥ हृदयादिक्रमोच्चारविसृष्टं मन्त्रसञ्ज्ञकम्। पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक्॥35॥ सुषुम्णानुगतं नादस्वरूपन्तु तृतीयकम्। सप्तमे कारणे त्यागात्प्रशान्तविस्वरं लयः॥36॥ शक्तिनादोर्ध्वसञ्चारस्तच्छक्तिविस्वरं मतम्। प्राणस्य निखिलस्यापि शक्तिप्रमेयवर्जितम्॥37॥ तत्कालविस्वरं षष्ठं शक्त्यतीतञ्च सप्तमम्। तदेतद् योजनास्थानं विस्वरन्तत्त्वसञ्ज्ञकम्॥38॥ पूरकं कुम्भकं कृत्वा व्यादाय वदनं मनाक्। शनैरुदीरयन् मूलं कृत्वा शिष्यात्मनो लयम्॥39॥ हकारे तडिदाकारे षडध्वप्राणरूपिणि। उकारं परतो नाभेर्वितस्तिं व्याप्य संस्थितम्॥40॥ ततः परं मकारन्तु हृदयाच्चतुरङ्गुलम्। ओङ्कारं वाचकं विष्णोस्ततोऽष्टाङ्गुलकण्टकम्॥41॥ चतुरङ्गुलतालुस्थं मकारं रुद्रवाचकम्। तद्वल्ललाटमध्यस्थं बिन्दुमीश्वरवाचकम्॥42॥ नादं सदाशिवं देवं ब्रह्मरन्ध्रावसानकम्। शक्तिं च ब्रह्मरन्ध्रस्थां त्यजन्नित्यमनुक्रमात्॥43॥ दिव्यं पिपीलिकास्पर्शं तस्मिन्नेवानुभूय च। द्वादशान्ते परे तत्त्वे परमानन्दलक्षणे॥44॥ भावशून्ये मनोऽतीते शिवे नित्यगुणोदये। विलीय मानसे तस्मिन् शिष्यात्मानं विभावयेत्॥45॥ विमुञ्चन् सर्पिषो धारां ज्वालान्तेऽपि परे शिवे। योजनिकास्थिरत्वाय वौषडन्तशिवाणुना॥46॥ दत्त्वा पूर्णां विधानेन गुणापादनमाचरेत्। ओं हाम् आत्मने सर्वज्ञो भव स्वाहा। ओं हाम् आत्मने परितृप्तो भव स्वाहा। ओं ह्रूम् आत्मने अनादिबोधो भव स्वाहा। ओं हौम् आत्मने स्वतन्त्रो भव स्वाहा। ओं हौं आत्मन् अलुप्तशक्तिर्भव स्वाहा। ओं हः आत्मने अनन्तशक्तिर्भव स्वाहा। इत्थं षड्गुणमात्मानं गृहीत्वा परमाक्षरात्॥47॥ विधिना भावनोपेतः शिष्यदेहे नियोजयेत्। तीव्राणुशक्तिसम्पातजनितश्रमशान्तये॥48॥ शिष्यमूर्धनि विन्यस्येदर्घ्यादमृतबिन्दुकम्। प्रणमय्येशकुम्भादीन् शिवाद्दक्षिणमण्डले॥49॥ सौम्यवक्त्रं व्यवस्थाप्य शिष्यं दक्षिणमात्मनः। त्वयैवानुगृहीतोऽयं मूर्त्तिमास्थाय मामकीम्॥50॥ देवे वह्नौ गुरौ तस्माद्भक्तिं चाप्यस्य वर्द्धय। इति विज्ञाप्य देवेशं प्रणम्य च गुरुः स्वयम्॥51॥ श्रेयस्तवास्त्विति ब्रूयादाशिषं शिष्यमादरात्। ततः परमया भक्त्या दत्त्वा देवेऽष्टपुष्पिकाम्॥ पुत्रकं शिवकुम्भेन संस्नाप्य विसृजेन्मखम्॥52॥ इत्यादि महापुराणे आग्नेये निर्वाणदीक्षासमापनं नाम अष्टाशीतितमोऽध्यायः॥88॥ ------- ऊननवतितमोऽध्यायः एकतत्त्वदीक्षाकथनम्। ईश्वर उवाच अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते। सूत्रबन्धादि कुर्व्वीत यथायोगं निजात्मना॥1॥ कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत्। समतत्त्वे समग्राणि सूत्रे मणिगणानिव॥2॥ आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत्। मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणम्॥3॥ प्रददीत ततः पूर्णां तत्त्वव्रातोपगर्भिताम्। एकयैव यया शिष्यो निर्व्वाणमधिगच्छति॥4॥ योजनायै शिवे चान्यां स्थिरत्वापादनाय च। दत्त्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनम्॥5॥ इत्यादि महापुराणे आग्नेये एकतत्त्वदीक्षाकथनं नाम ऊननवतितमोऽध्यायः। ----- नवतितमोऽध्यायः अभिषेकादिकथनम्। ईश्वर उवाच शिवमभ्यर्च्याभिषेकं कुर्य्याच्छिष्यादिके श्रिये। कुम्भानीशादिकाष्ठासु क्रमशो नव विन्यसेत्॥1॥ तेषु क्षारोदं क्षीरोदं दध्युदं घृतसागरम्। इक्षुकादम्बरीस्वादुमस्तूदानष्टसागरान्॥2॥ निवेशयेद् यथासङ्ख्यमष्टौ विद्येश्वरानथ। एकं शिखण्डिनं रुद्रं श्रीकण्ठन्तु द्वितीयकम्॥3॥ त्रिमूर्त्तमेकरुद्राक्षमेकनेत्रं शिवोत्तमम्। सप्तमं सूक्ष्मनामानमनन्तं रुद्रमष्टमम्॥4॥ मध्ये शिवं समुद्रञ्च शिवमन्त्रं च विन्यसेत्। यागालयान् दिगीशस्य रचिते स्नानमण्डपे॥5॥ कुर्य्यात् करद्वयायामां वेदीमष्टाङ्गुलोच्छ्रिताम्। श्रीपर्णाद्यासने तत्र विन्यस्यानन्तमानसम्॥6॥ शिष्यं निवेश्य पूर्वास्यं सकलीकृत्य पूजयेत्। काञ्जिकौदनमृद्भस्मदूर्वागोमयगोलकैः॥7॥ सिद्धार्थदधितोयैश्च कुर्य्यान्निर्म्मन्थनं ततः। क्षारोदानुक्रमेणाथ हृदा विद्येशशम्बरैः॥8॥ कलशैः स्नापयेच्छिष्यं स्वधाधारणयान्वितम्। परिधाप्य सिते वस्त्रे निवेश्य शिवदक्षिणे॥9॥ पूर्व्वोदितासने शिष्यं पुनः पूर्ववदर्च्चयेत्। उष्णीषं योगपट्टञ्च मुकुटं कर्त्तरीं घटीम्॥10॥ अक्षमालां पुस्तकादि शिविकाद्यधिकारकम्। दीक्षाव्याख्याप्रतिष्ठाद्यं ज्ञात्वाऽद्यप्रभृति त्वया॥11॥ सुपरीक्ष्य विधातव्यमाज्ञां संश्रावयेदिति। अभिवाद्य ततः शिष्यं प्रणिपत्य महेश्वरम्॥12॥ विघ्नज्वालापनोदार्थं कुर्य्याद्विज्ञापनां यथा। अभिषेकार्थमादिष्टस्त्वयाऽहं गुरुमूर्त्तिना॥13॥ संहितापारगः सोऽयमभिषिक्तो मया शिव। तृप्तये मन्त्रचक्रस्य पञ्चपञ्चाहुतीर्यजेत्॥14॥ दद्यात् पूर्णां ततः शिष्यं स्थापयेन्निजदक्षिणे। शिष्यदक्षिणपाणिस्था अङ्गुष्ठाद्यङ्गुलीः क्रमात्॥15॥ लाञ्छयेदुपबद्धाय दग्धदर्भाग्रशम्बरैः। कुसुमानि करे दत्त्वा प्रणामं कारयेदमुम्॥16॥ कुम्भेऽनले शिवे स्वस्मिंस्ततस्तत्कृत्यमाविशेत्। अनुग्राह्यास्त्वया शिष्याः शास्त्रेण सुपरीक्षिताः॥17॥ भूपवन्मानवादीनामभिषेकादभीप्सितम्। आं श्रां श्रौं पशुं हूं फडिति अस्त्रराजाभिषेकतः॥18॥ इत्यादि महापुराणे आग्नेये अभिषेकादिकथनं नाम नवतितमोऽध्यायः॥90॥ ------ एकनवतितमोऽध्यायः विविधमन्त्रादिकथनम्। ईश्वर उवाच अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान्। शङ्खभेर्य्यादिनिर्घोषैः स्नापयेत् पञ्चगव्यके॥1॥ यो देवान्देवलोकं स याति स्वकुलमुद्धरन्। वर्षकोटिसहस्रेषु यत् पापं समुपार्ज्जितम्॥2॥ घृताभ्यङ्गेन देवानां भस्मीभवति पावके। आढकेन घृताद्यैश्च देवान् स्नाप्य सुरो भवेत्॥3॥ चन्दनेनानुलिप्याथ गन्धाद्यैः पूजयेत्तथा। अल्पायासेन स्तुतिभिः स्तुता देवास्तु सर्वदा॥4॥ अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः। गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभम्॥5॥ त्रिभिर्जीवो मूलधातुश्चतुर्भिर्ब्राह्मणादिधीः। पञ्चादौ भूततत्त्वादि शेषे चैवं जपादिकम्॥6॥ एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके। अशुभं मध्यमं मध्येष्विन्द्रस्त्रिषु नृपः शुभः॥7॥ सङ्ख्यावृन्दे जीविताब्दं यमोऽब्ददशहा ध्रुवम्। सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्ल्लिखेत् कजे॥8॥ कठिन्या जप्तया स्पृष्टे गोमूत्राकृतिरेखया। आरभ्यैकं त्रिकं यावत्‍त्रचतुष्कावसानकम्॥9॥ मरुद् व्योम मरुद्बीजैश्चतुःषष्टिपदे तथा। अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकम्॥10॥ एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा। ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः॥11॥ आदिपल्लवितैः काद्यैः षोडशस्वरपूर्व्वगैः। आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः॥12॥ ह्रीं बीजाः प्रणवाद्याः स्युर्न्नमोऽन्ता यत्र पूजने। मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यदिकं ततः॥13॥ आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च। तथा गौर्य्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा॥14॥ तथा क्षौं कौं मन्त्राः सूर्य्यस्य आं हौं मन्त्राः शिवस्य च। आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः॥15॥ शतार्द्धैकाधिकैः काद्यैस्तथा षोडशभिः स्वरैः। काद्यैस्तैः सस्वरैराद्यैः कान्तैर्म्मन्त्रास्तथाखिलाः॥16॥ रवीशदेवीविष्णूनां खब्धिदेवेन्द्रवर्त्तनात्। शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात्। अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्गुरुः॥17॥ इत्यादि महापुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमोऽध्यायः॥91॥ ------- द्विनवतितमोऽध्यायः प्रतिष्ठाविधिकथनम्। ईश्वर उवाच प्रतिष्ठां सम्प्रवक्ष्यामि क्रमात् सङ्क्षेपतो गुह। पीठं शक्तिं शिवो लिङ्गं तद्योगः स शिवाणुभिः॥1॥ प्रतिष्ठायाः पञ्च भेदास्तेषां रूपं वदामि ते। यत्र ब्रह्मशिलायोगः सा प्रतिष्ठा विशेषतः॥2॥ स्थापनन्तु यथायोगं पीठ एव निवेशनम्। प्रतिष्ठा भिन्नपीठस्य स्थितस्थापनमुच्यते॥3॥ उत्थापनञ्च सा प्रोक्ता लिङ्गोद्धारपुरःसरा। यस्यां तु लिङ्गमारोप्य संस्कारः क्रियते बुधैः॥4॥ आस्थापनं तदुद्दिष्टं द्विधा विष्ण्वादिकस्य च। आसु सर्व्वासु चैतन्यं नियुञ्जीत परं शिवम्॥5॥ यदाधारादिभेदेन प्रासादेष्वपि पञ्चधा। परीक्षामथ मेदिन्याः कुर्य्यात्प्रासादकाम्यया॥6॥ शुक्लाज्यगन्धा रक्ता च रक्तगन्धा सुगन्धिनी। पीता कृष्णा सुरागन्धा विप्रादीनां मही क्रमात्॥7॥ पूर्व्वेशोत्तरसर्वत्र पूर्वा चैषां विशिष्यते। आखाते हास्तिके यस्याः पूर्णे मृदधिका भवेत्॥8॥ उत्तमान्तां महीं विद्यात्तोयाद्यैर्वा समुक्षिताम्। अस्थ्यङ्गारादिभिर्दुष्टामत्यन्तं शोधयेद् गुरुः॥9॥ नगरग्रामदुर्गार्थं गृहप्रासादकारणम्। खननैर्गोकुलावासैः कर्षणैर्वा मुहुर्मुहुः॥10॥ मण्डपे द्वारपूजादि मन्त्रतृप्त्यवसानकम्। कर्म्म निर्वर्त्याघोरास्त्रं सहस्रं विधिना यजेत्॥11॥ समीकृत्योपलिप्तायां भूमौ संशोधयेद्दिशः। स्वर्णदध्यक्षतै रेखाः प्रकुर्वीत प्रदक्षिणम्॥12॥ मध्यादीशानकोष्ठस्थे पूर्णकुम्भे शिवं यजेत्। वास्तुमभ्यर्च्य तत्तोयैः सिञ्चेत् कुद्दालकादिकम्॥13॥ बाह्ये रक्षोगणानिष्ट्वा विधिना दिग्बलिं क्षिपेत्। भूमिं संसिच्य संस्नाप्य कुद्दालाद्यं प्रपूजयेत्॥14॥ अन्यं वस्त्रयुगच्छन्नं कुम्भं स्कन्धे द्विजन्मनः। निधाय गीतवाद्यादिब्रह्मघोषसमाकुलम्॥15॥ पूजां कुम्भे समाहृत्य प्राप्ते लग्नेऽग्निकोष्ठके। कुद्दालेनाभिषिक्तेन मध्वक्तेन तु खानयेत्॥16॥ नैर्ऋत्यां क्षेपयेन्मृत्स्नां खाते कुम्भजलं क्षिपेत्। पुरस्य पूर्व्वसीमान्तं नयेद् यावदभीप्सितम्॥17॥ अथ तत्र क्षणं स्थित्वा भ्रामयेत् परितः पुरम्। सिञ्चन् सीमान्तचिह्नानि यावदीशानगोचरम्॥18॥ अर्घ्यदानमिदं प्रोक्तं तत्र कुम्भपरिभ्रमात्। इत्थं परिग्रहं भूमेः कुर्व्वीत तदनन्तरम्॥19॥ कर्करान्तं जलान्तं वा शल्यदोषजिघांसया। खानयेद् भूः कुमारीं चेद् विधिना शल्यमुद्धरेत्॥20॥ अकचटतपयशहान् मानवश्चेत् प्रश्नाक्षराणि तु। अग्नेर्ध्वजादिपतिताः स्वस्थाने शल्यमाख्यान्ति॥21॥ कर्त्तुश्चाङ्गविकारेण जानीयात्तत्प्रमाणतः। पश्वादीनां प्रवेशेन कीर्त्तनैर्विरुतैर्द्दिशः॥22॥ मातृकामष्टवर्गाढ्यां फलके भुवि वा लिखेत्। शल्यज्ञानं वर्गवशात् पूर्वादीशान्ततः क्रमात्॥23॥ अवर्गे चैव लोहन्तु कवर्गेऽङ्गारमग्नितः। चवर्गे भस्म दक्षे स्यात् टवर्गेऽस्थि च नैर्ऋते॥24॥ तवर्गे चेष्टका चाप्ये कपालञ्च पवर्गके। यवर्गे शवकीटादि शवर्गे लोहमादिशेत्॥25॥ हवर्गे रजतं तद्वदवर्गाच्चानर्थकरानपि। प्रोक्ष्यात्मभिः करापूरैरष्टाङ्गुलमृदन्तरैः॥26॥ पादोनं खातमापूर्य्य सजलैर्मुद्गराहतैः। लिप्तां समप्लवां तत्र कारयित्वा भुवं गुरुः॥27॥ सामान्यार्घ्यकरो यायान्मण्डपं वक्ष्यमाणकम्। तोरणद्वाःपतीनिष्ट्वा प्रत्यग्द्वारेण संविशेत्॥28॥ कुर्य्यात्तत्रात्मशुद्ध्यादि कुण्डमण्डपसंस्कृतिम्। कलशं वर्द्धनीसक्तं लोकपालशिवार्च्चनम्॥29॥ अग्नेर्जननपूजादि सर्व्वं पूर्ववदाचरेत्। यजमानान्वितो यायाच्छिलानां स्नानमण्डपम्॥30॥ शिलाः प्रासादलिङ्गस्य पादधर्म्मादिसञ्ज्ञकाः। अष्टाङ्गुलोच्छ्रिताः शस्ताश्चतुरस्राः करायताः॥31॥ पाषाणानां शिलाः कार्य्या इष्टकानां तदर्द्धतः। प्रासादेऽश्मशिलाः शैले इष्टका इष्टकामये॥32॥ अङ्किता नववक्त्राद्यैः पङ्कजाः पङ्कजाङ्किताः। नन्दा भद्रा जया रिक्ता पूर्णाख्या पञ्चमी मता॥33॥ आसां पद्मो महापद्मः शङ्खोऽथ मकरस्तथा। समुद्रश्चेति पञ्चामी निधिकुम्भाः क्रमादधः॥34॥ नन्दा भद्रा जया पूर्णा अजिता चापराजिता। विजया मङ्गलाख्या च धरणी नवमी शिला॥35॥ सुभद्रश्च विभद्रश्च सुनन्दः पुष्पनन्दकः। जयोऽथ विजयश्चैव कुम्भः पूर्णस्तथोत्तरः॥36॥ नवानान्तु यथासङ्ख्यं निधिकुम्भा अमी नव। आसनं प्रथमं दत्त्वा ताड्योल्लिख्य शराणुना॥37॥ सर्वासामविशेषेण तनुत्रेणावगुण्ठनम्। मृद्भिर्गोमयगोमूत्रकषायैर्गन्धवारिणा॥38॥ अस्त्रेण हूं फडन्तेन मलस्नानं समाचरेत्। विधिना पञ्चगव्येन स्नानं पञ्चामृतेन च॥39॥ गन्धतोयान्तरं कुर्य्यान्निजनामाङ्किताणुना। फलरत्नसुवर्णानां गोशृड्गसलिलैस्ततः॥40॥ चन्दनेन समालभ्य वस्त्रैराच्छादयेच्छिलाम्। स्वर्णोत्थमासनं दत्त्वा नीत्वा यागं प्रदक्षिणम्॥41॥ शय्यायां कुशतल्पे वा हृदयेन निवेशयेत्। सम्पूज्य न्यस्य बुद्ध्यादि धरान्तं तत्त्वसञ्चयम्॥42॥ त्रिखण्डव्यापकं तत्त्वत्रयञ्चानुक्रमान् न्यसेत्। बुद्ध्यादौ चित्तपर्य्यन्ते चिन्ता तन्मात्रकावधौ॥43॥ तन्मात्रादौ धरान्ते च शिवविद्यात्मनां स्थितिः। तत्त्वानि निजमन्त्रेण तत्त्वेशांश्च हृदाऽर्च्चयेत्॥44॥ स्थानेषु पुष्पमालादिचिह्नितेषु यथाक्रमम्। ओं हूं शिवतत्त्वाय नमः। ओं हूं शिवतत्त्वाधिपतये रुद्राय नमः। ओं हां विद्यातत्त्वाय नमः। ओं हां विद्यातत्त्वाधिपाय विष्णवे नमः। ओं हाम् आत्मतत्त्वाय नमः। ओं हाम् आत्मतत्त्वाधिपतये ब्रह्मणे नमः। क्षमाग्नियजमानार्कान् जलवातेन्दुखानि च॥45॥ प्रतितत्त्वं न्यसेदष्टौ मूर्त्तीः प्रतिशिलां शिलाम्। सर्वं पशुपतिं चोग्रं रुद्रं भवमथेश्वरम्॥46॥ महादेवं च भीमं च मूर्त्तीशांश्च यथाक्रमात्। ओं धरामूर्त्तये नमः, ओं धराधिपतये नमः इत्यादिमन्त्रान् लोकपालान् यथासङ्ख्यं निजाणुभिः॥47॥ विन्यस्य पूजयेत् कुम्भांस्तन्मन्त्रैर्वा निजाणुभिः। इन्द्रादीनां तु बीजानि वक्ष्यमाणक्रमेण तु॥48॥ लूं रूं शूं पूं वूं यूं मूं हूं क्षूमिति। उक्तो नवशिलापक्षः शिला पञ्चपदा तथा। प्रतितत्त्वं न्यसेन्मूर्त्तीः सृष्ट्या पञ्च धरादिकाः॥49॥ ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः। एते च पञ्च मूर्त्तीशा यष्टव्यास्तासु पूर्ववत्॥50॥ ओं पृथ्वीमूर्त्तये नमः। ओं पृथ्वीमूर्त्त्यधिपतये ब्रह्मणे नमः। इत्यादि मन्त्राः। सम्पूज्य कलशान् पञ्च क्रमेण निजनामभिः। निरुन्धीत विधानेन न्यासो मध्यशिलाक्रमात्॥51॥ कुर्य्यात् प्राकारमन्त्रेण भूतिदर्भैस्तिलैस्ततः। कुण्डेषु धारिकां शक्तिं विन्यस्याभ्यर्च्य तर्पयेत्॥52॥ तत्त्वतत्त्वाधिपान् मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः। ततो ब्रह्मांशशुद्ध्यर्थं मूलाङ्गं ब्रह्मभिः क्रमात्॥53॥ कृत्वा शतादिपूर्णान्तं प्रोक्ष्याः शान्तिजलैः शिलाः। पूजयेच्च कुशैः स्पष्ट्वा प्रतितत्त्वमनुक्रमात्॥54॥ सान्निध्यमथ सन्धानं कृत्वा शुद्धं पुनर्न्यसेत्। एवं भागत्रये कर्म्म गत्वा गत्वा समाचरेत्॥55॥ ओम् आम् ईम् आत्मतत्त्वविद्यातत्त्वाभ्यां नमः इति। संस्पृशेद् दर्भमूलाद्यैर्ब्रह्माङ्गादित्रयं क्रमात्। कुर्य्यात्तत्त्वानुसन्धानं ह्रस्वदीर्घप्रयोगतः॥56॥ ओं हाम् उं विद्यातत्त्वशिवतत्त्वाभ्यां नमः। घृतेन मधुना पूर्णांस्ताम्रकुम्भान् सरत्नकान्॥57॥ पञ्चगव्यार्घ्यसंसिक्तान् लोकपालाधिदैवतान्॥58॥ पूजयित्वा निजैर्म्मन्त्रैः सन्निधौ होममाचरेत्। शिलानामथ सर्वासां संस्मरेदधिदेवताः॥ विद्यारूपाः कृतस्नाना हेमवर्णाः शिलाम्बराः। न्यूनादिदोषमोषार्थं वास्तुभूमेश्च शुद्धये॥ यजेदस्त्रेण मूर्द्धान्तमाहुतीनां शतं शतम्॥59॥ इत्यादि महापुराणे आग्नेये शिलान्यासकथनं नाम द्विनवतितमोऽध्यायः॥92॥ ------ त्रिनवतितमोऽध्यायः वास्तुपूजादिविधानम्। ईश्वर उवाच ततः प्रासादमासूत्र्य वर्त्तयेद्वास्तुमण्डपम्। कुर्य्यात् कोष्ठचतुःषष्टिं क्षेत्रे वेदास्रके समे॥1॥ कोणेषु विन्यसेद् वंशौ रज्जवोऽष्टौ विकोणगाः। द्विपदाः षट्पदास्तास्तु वास्तुन्तत्रार्च्चयेद् यथा॥2॥ आकुञ्चितकचं वास्तुमुत्तानमसुराकृतिम्। स्मरेत् पूजासु कुड्यादिनिवेशे उत्तराननम्॥3॥ जानुनी कूर्परौ सक्थि दिशि वातहुताशयोः। पैत्र्यां पादपुटे रौद्र्यां शिरोऽस्य हृदयेऽञ्जलिः॥4॥ अस्य देहे समारूढा देवताः पूजिताः शुभाः। अष्टौ कोणाधिपास्तत्र कोणार्द्धेष्वष्टसु स्थिताः॥5॥ षट्पदास्तु मरीच्याद्या दिक्षु पूर्वादिषु क्रमात्। मध्ये चतुष्पदो ब्रह्मा शेषास्तु पदिकाः स्मृताः॥6॥ समस्तनाडीसंयोगे महामर्म्मानुजं फलम्। त्रिशूलं स्वस्तिकं वज्रं महास्वस्तिकसम्पुटौ॥7॥ त्रिकटुं मणिबन्धं च सुविशुद्धं पदं तथा। इति द्वादश मर्म्माणि वास्तोर्भित्त्यादिषु त्यजेत्॥8॥ साज्यमक्षतमीशाय पर्जन्यायाम्बुजोदकम्। ददीताथ जयन्ताय पताकां कुङ्कुमोज्ज्वलाम्॥9॥ रत्नवारि महेन्द्राय रवौ धूम्रं वितानकम्। सत्याय घृतगोधूममाज्यभक्तं भृशाय च॥10॥ विमांसमन्तरिक्षाय शकुन्तेभ्यस्तु पूर्वतः। मधुक्षीराज्यसम्पूर्णां प्रदद्याद्वह्नये श्रुचम्॥11॥ लाजान् पूर्णं सुवर्णाम्बु वितथाय निवेदयेत्। दद्याद् गृहक्षते क्षौद्रं यमराजे पलौदनम्॥12॥ गन्धं गन्धर्वनाथाय जिह्वां भृङ्गाय पक्षिणः। मृगाय पद्मपर्णानि याम्यामित्यष्टदेवताः॥13॥ पित्रे तिलोदकं क्षीरं वृक्षजं दन्तधावनम्। दौवारिकाय देवाय प्रदद्याद् धेनुमुद्रया॥14॥ सुग्रीवाय दिशेत् पूपान् पुष्पदन्ताय दर्ब्भकम्। रक्तं प्रचेतसे पद्ममसुराय सुरासवम्॥15॥ घृतं गुडौदनं शेषे रोगाय घृतमण्डकान्। लाजान् वा पश्चिमाशायां देवाष्टकमितीरितम्॥16॥ मारुताय ध्वजं पीतं नागाय नागकेशरम्। मुख्ये भक्ष्याणि भल्लाटे मुद्गसूपं सुसंस्कृतम्॥17॥ सोमाय पायसं साज्यं शालूकमूषये दिशेत्। लोपीमदितये दित्यै पुरीमित्युत्तराष्टकम्॥18॥ मोदकान् ब्रह्मणः प्राच्यां षट्पदाय मरीचये। सवित्रे रक्तपुष्पाणि वह्न्यधः कोणकोष्ठके॥19॥ तदधः कोष्ठके दद्यात् सावित्र्यै च कुशोदकम्। दक्षिणे चन्दनं रक्तं षट्पदाय विवस्वते॥20॥ हरिद्रौदनमिन्द्राय रक्षोधः कोणकोष्ठके। इन्द्रजयाय मिश्रान्नमिन्द्राधस्तान्निवेदयेत्॥21॥ वारुण्यां षट्पदासीने मित्रे सगुडमोदनम्। रुद्राय घृतसिद्धान्नं वायुकोणाधरे पदे॥22॥ तदधो रुद्रदासाय मासं मार्गमथोत्तरे। ददीत माषनैवेद्यं षट्पदस्थे धराधरे॥23॥ आपाय शिवकोणाधः तद्वत्साय च तत्स्थले। क्रमाद्दद्याद्दधि क्षीरं पूजयित्वा विधानतः॥24॥ चतुष्पदे निविष्टाय ब्रह्मणे मध्यदेशतः। पञ्चगव्याक्षतोपेतञ्चरुं साज्यं निवेदयेत्॥25॥ ईशादिवायुपर्य्यन्तकोणेष्वथ यथाक्रमम्। वास्तुबाह्ये चरक्याद्याश्चतस्रः पूजयेद् यथा॥26॥ चरक्यै सघृतं मांसं विदार्य्यै दधिपङ्कजे। पूतनायै पलं पित्तं रुधिरं च निवेदयेत्॥27॥ अस्थीनि पापराक्षस्यै रक्तपित्तपलानि च। ततो माषौदनं प्राच्यां स्कन्दाय विनिवेदयेत्॥28॥ अर्य्यम्णे दक्षिणाशायां पूपान् कृसरया युतान्। जम्भकाय च वारुण्यामामिषं रुधिरान्वितम्॥29॥ उदीच्यां पिलिपिञ्जाय रक्तान्नं कुसुमानि च। यजेद्वा सकलं वास्तुं कुशदध्यक्षतैर्जलैः॥30॥ गृहे च नगरादौ च एकाशीतिपदैर्यजेत्। त्रिपदा रज्जवः कार्य्याः षट्पदाश्च विकोणके॥31॥ ईशाद्याः पादिकास्तस्मिन्नागाद्याश्च द्विकोष्ठगाः। षट्पदस्था मरीच्याद्या ब्रह्मा नवपदः स्मृतः॥32॥ नगरग्रामखेटादौ वास्तुः शतपदोऽपि वा। वंशद्वयं कोणगतं दुर्जयं दुर्द्धरं सदा॥33॥ यथा देवालये न्यासस्तथा शतपदे हितः। ग्रहाः स्कन्दादयस्तत्र विज्ञेयाश्चैव षट्पदाः॥34॥ चरक्याद्या भूतपदा रज्जुवंशादि पूर्ववत्। देशसंस्थापने वास्तु चतुस्त्रिंशच्छतं भवेत्॥35॥ चतुःषष्टिपदो ब्रह्मा मरीच्याद्याश्च देवताः। चतुःपञ्चाशत्पदिका आपाद्यष्टौ रसाग्निभिः॥36॥ ईशानाद्या नवपदाः स्कन्दाद्याः शक्तिकाः स्मृताः। चरक्याद्यास्तद्वदेव रज्जुवंशादिपूर्ववत्॥37॥ ज्ञेयो वंशसहस्रैस्तु वास्तुमण्डलगः पदैः। न्यासो नवगुणस्तत्र कर्त्तव्यो देशवास्तुवत्॥38॥ पञ्चविंशत्पदो वास्तुर्वैतालाख्यश्चितौ स्मृतः। अन्यो नवपदो वास्तुः षोडशाङ्घ्रिस्तथापरः॥39॥ षडस्रत्र्यस्रवृत्तादेर्म्मध्ये स्याच्चतुरस्रकम्। खाते वास्तोः समं पृष्ठे न्यासे ब्रह्मशिलात्मके॥40॥ शावाकस्य निवेशे च मूर्त्तिसंस्थापने तथा। पायसेन तु नैवेद्यं सर्वेषां वा प्रदापयेत्॥41॥ उक्तानुक्ते तु वै वास्तुः पञ्चहस्तप्रमाणतः। गृहप्रासादमानेन वास्तुः श्रेष्ठस्तु सर्वदा॥42॥ इत्यादि महापुराणे आग्नेये वास्तुपूजाकथनं नाम त्रिनवतितमोऽध्यायः॥93॥ ----- चतुर्नवतितमोऽध्यायः शिलाविन्यासविधानम्। ईश्वर उवाच ईशादिषु चरक्याद्याः पूर्ववत् पूजयेद्वहिः। आहुतित्रितयं दद्यात् प्रतिदेवमनुक्रमात्॥1॥ दत्त्वा भूतबलिं लग्ने शिलान्यासमनुक्रमात्। मध्यसूत्रे न्यसेच्छक्तिं कुम्भञ्चानन्तमुत्तमम्॥2॥ नकारारूढमूलेन कुम्भेऽस्मिन् धारयेच्छिलाम्। कुम्भानष्टौ सुभद्रादीन् दिक्षु पूर्वादिषु क्रमात्॥3॥ लोकपालाणुभिर्न्यस्य श्वभ्रेषु न्यस्तशक्तिषु। शिलास्तेष्वथ नन्दाद्याः क्रमेण विनिवेशयेत्॥4॥ शम्बरैर्मूर्त्तिनाथानां यथा स्युर्भित्तिमध्यतः। तासु धर्म्मादिकानष्टौ कोणात् कोणं विभागशः॥5॥ सुभद्रादिषु नन्दाद्याश्चतस्रोऽग्न्यादिकोणगाः। अजिताद्याश्च पूर्वादिजयादिष्वथ विन्यसेत्॥6॥ ब्रह्माणं चोपरि नस्य व्यापकं च महेश्वरम्। चिन्तयेदेषु चाधानं व्योमप्रासादमध्यगम्॥7॥ बलिन्दत्त्वा जपेदस्त्रं विघ्नदोषनिवारणम्। शिलापञ्चकपक्षेऽपि मनागुद्दिश्यते यथा॥8॥ मध्ये पूर्णशिलान्यासः सुभद्रकलशेऽर्द्धतः। पद्मादिषु च नन्दाद्याः कोणेष्वग्न्यादिषु क्रमात्॥9॥ मध्यभावे चतस्रोऽपि मातृवद्भावसम्मताः। ओं पूर्णे त्वं महाविद्ये सर्वसन्दोहलक्षणे॥10॥ सर्वसम्पूर्णमेवात्र कुरुष्वाङ्गिरसः सुते। ओं नन्दे त्वं नन्दिनी पुंसां त्वामत्र स्थापयाम्यहम्॥11॥ प्रासादे तिष्ठ सन्तृप्ता यावच्चन्द्रार्कतारकम्। आयुः कामं श्रियन्नन्दे देहि वासिष्ठि देहिनाम्॥12॥ अस्मिन् रक्षा सदा कार्य्या प्रासादे यत्नतस्त्वया। ओं भद्रे त्वं सर्वदा भद्रं लोकानां कुरु काश्यपि॥13॥ आयुर्दा कामदा देवि श्रीप्रदा च सदा भव। ओं जयेऽत्र सर्वदा देवि श्रीदाऽऽयुर्दा सदा भव॥14॥ ओं जयेऽत्र सर्वदा देवि तिष्ठ त्वं स्थापिता मया। नित्यञ्जयाय भूत्यै च स्वामिनी भव भार्गवि॥15॥ ओं रिक्तेऽतिरिक्तदोषघ्ने सिद्धिमुक्तिप्रदे शुभे। सर्वदा सर्वदेशस्थे तिष्ठास्मिन् विश्वरूपिणि॥16॥ गगनायतनन्ध्यात्वा तत्र तत्त्वत्रयं न्यसेत्। प्रायश्चित्तन्ततो हुत्वा विधिना विसृजेन्मखम्॥17॥ इत्यादि महापुराणे आग्नेये शिलान्यासकथनं नाम चतुर्नवतितमोऽध्यायः॥94॥ ------- पञ्चनवतितमोऽध्यायः प्रतिष्ठासामग्रीविधानम्। ईश्वर उवाच वक्ष्ये लिङ्गप्रतिष्ठां च प्रासादे भुक्तिमुक्तिदाम्। ताञ्चरेत् सर्वदा मुक्तौ भुक्तौ देवदिने सति॥1॥ विना चैत्रेण माघादौ प्रतिष्ठा मासपञ्चके। गुरुशुक्रोदये कार्य्या प्रथमे करणत्रये॥2॥ शुक्लपक्षे विशेषेण कृष्णे वा पञ्चमन्दिनम्। चतुर्थी नवमीं षष्ठीं वर्जयित्वा चतुर्दशीम्॥3॥ शोभनास्तिथयः शेषाः क्रूरवारविवर्जिताः। शतभिषा धनिष्ठार्द्रा अनुराधोत्तरत्रयम्॥4॥ रोहिणी श्रवणश्चेति स्थिरारम्भे महोदयाः। लग्नञ्च कुम्भसिंहालितुलास्त्रीवृषधन्विनाम्॥5॥ शस्तो जीवो नवर्क्षेषु सप्तस्थानेषु सर्वदा। बुधः षडष्टदिक्सप्ततुर्येषु विनर्तुं शितः॥6॥ सप्तर्त्तुत्रिदशादिस्थः शशाङ्को बलदः सदा। रविर्दशत्रिषट्संस्थो राहुस्त्रिदशषड्गतः॥7॥ षट्त्रिस्थानगताः शस्ता मन्दाङ्गारार्ककेतवः। शुभाः क्रूराश्च पापाश्च सर्व एकादशस्थिताः॥8॥ एषां दृष्टिर्मुनौ पूर्णा त्वार्द्धिकी ग्रहभूतयोः। पादिकी रामदिक्स्थाने चतुरष्टौ पादवर्जिताः॥9॥ पादान्यूनचतुर्नाडी भोगः स्यान्मीनमेषयोः। वृषकुम्भौ च भुञ्जाते चतस्रः पादवर्जिताः॥10॥ मकरो मिथुनं पञ्च चापालिहरिकर्क्कटाः। पादोनाः षट्तुलाकन्ये घटिकाः सार्द्धपञ्च च॥11॥ केसरी वृषभः कुम्भः स्थिराः स्युः सिद्धिदायकाः। चरा धनुस्तुलामेषा द्विः स्वभावास्तृतीयकाः॥12॥ शुभः शुभग्रहैर्दृष्टः शस्तो लग्नः शुभाश्रितः। गुरुशुक्रबुधैर्युक्तो लग्नो दद्याद्बलायुषी॥13॥ राज्यं शौर्य्यं बलं पुत्रान् यशोधर्म्मादिकं बहु। प्रथमः सप्तमस्तुर्य्यो दशमः केन्द्र उच्यते॥14॥ गुरुशुक्रबुधास्तत्र सर्वसिद्धिप्रदायकाः। त्र्येकादशचतुर्थस्था लग्नात् पापग्रहाः शुभाः॥15॥ अतोप्यनीचकर्मार्थं योज्यास्तिथ्यादयो बुधैः। धाम्नः पञ्चगुणां भूमिं त्यक्त्वा वा धानसम्मिताम्॥16॥ हस्ताद् द्वादशसोपानात् कुर्य्यान्मण्डपमग्रतः। चतुरस्रं चतुर्द्वारं स्नानार्थन्तु तदर्द्धतः॥17॥ एकास्यं चतुरास्यं वा रौद्र्यां प्राच्युत्तरेथवा। हास्तिको दशहस्तो वै मण्डपोर्ककरोऽथवा॥18॥ द्विहस्तोत्तरया वृद्ध्या शेषं स्यान्मण्डपाष्टकम्। वेदी चतुष्करा मध्ये कोणस्तम्भेन संयुता॥19॥ वेदीपादान्तरं त्यक्त्वा कुण्डानि नव पञ्च वा। एकं वा शिवकाष्ठायां प्राच्यां वा तद्गुरोः परम्॥20॥ मुष्टिमात्रं शतार्द्धे स्याच्छते चारत्निमात्रकम्। हस्तं सहस्रहोमे स्यान्नियुते तु द्विहास्तिकम्॥21॥ लक्षे चतुष्करं कुण्डं कोटिहोमेऽष्टहस्तकम्। भगाभमग्नौ खण्डेन्दु दक्षे त्र्यस्रञ्च नैर्ऋते॥22॥ षडस्रं वायवे पद्मं सौम्ये चाष्टास्रकं शिवे। तिर्य्यक्पातशिवं खातमूर्ध्वं मेखलया सह॥23॥ तद्बहिर्म्मेखलास्तिस्रो वेदवह्नियमाङ्गुलैः। अङ्गुलैः षड्भिरेका वा कुण्डाकारास्तु मेखलाः॥24॥ तासामुपरि योनिः स्यान्मध्येऽश्वत्थदलाकृतिः। उच्छ्रायेणाङ्गुलं तस्माद्विस्तारेणाङ्गुलाष्टकम्॥25॥ दैर्घ्यं कुण्डार्द्धमानेन कुण्डकण्ठसमोऽधरः। पूर्वाग्नियाम्यकुण्डानां योनिः स्यादुत्तरानना॥26॥ पूर्वानना तु शेषाणामैशान्येऽन्यतरा तयोः। कुण्डानां यश्चतुर्विंशो भागः सोङ्गुल इत्यतः॥27॥ प्लक्षोदुम्बरकाश्वत्थवटजास्तोरणाः क्रमात्। शान्तिभूतिबलारोग्यपूर्वाद्या नामतः क्रमात्॥28॥ पञ्चषट्सप्तहस्तानि हस्तखातस्थितानि च। तदर्द्धविस्तराणि स्युर्युतान्याम्रदलादिभिः॥29॥ इन्द्रायुधोपमा रक्ता कृष्णा धूम्रा शशिप्रभा। शुक्लाभा हेमवर्णा च पताका स्फाटिकोपमा॥30॥ पूर्वादितोब्जजे रक्ता नीलाऽनन्तस्य नैर्ऋते। पञ्चहस्तास्तदर्द्धाञ्च ध्वजा दीर्घाश्च विस्तराः॥31॥ हस्तप्रदेशिता दण्डा ध्वजानां पञ्चहस्तकाः। वल्मीकाद्दन्तिदन्ताग्रात्तथा वृषभशृङ्गतः॥32॥ पद्मषण्डाद्वराहाच्च गोष्ठादपि चतुष्पथात्। मृत्तिका द्वादश ग्राह्य वैकुण्ठेष्टौ पिनाकिनि॥33॥ न्यग्रोधोदुम्बराश्वत्थचूतजम्बुत्वगुद्भवम्। कषायपञ्चकं ग्राह्यमार्त्तवञ्च फलाष्टकम्॥34॥ तीर्थाम्भांसि सुगन्धीनि तथा सर्वौषधीजलम्। शस्तं पुष्पफलं वक्ष्ये रत्नगोशृङ्गवारि च॥35॥ स्नानायापाहरेत् पञ्च पञ्चगव्यामृतं तथा। पिष्टनिर्मितवस्त्रादिद्रव्यं निर्म्मज्जनाय च॥36॥ सहस्रशुषिरं कुम्भं मण्डलाय च रोचना। शतमोषधिमूलानां विजया लक्ष्मणा बला॥37। गुडूच्यतिबला पाठा सहदेवा शतावरी। ऋद्धिं सुवर्चसा वृद्धिः स्नाने प्रोक्ता पृथक् पृथक्॥38॥ रक्षायै तिलदर्भौघो भस्मस्नानन्तु केवलम्। यवगोधूमबिल्वानां चुर्णानि च विचक्षणः॥39॥ विलेपनं सकर्प्पूरं स्नानार्थं कुम्भगण्डकान्। खट्वाञ्च तूलिकायुग्मं सोपधानं सवस्त्रकाम्॥40॥ कुर्य्याद्वित्तानुसारेण शयने लक्ष्यकल्पने। घृतक्षौद्रयुतं पात्रं कुर्य्यात् स्वर्णशलाकिकाम्॥41॥ वर्द्धनीं शिवकुम्भञ्च लोकपालघटानपि। एकं निद्राकृते कुम्भं शान्त्यर्थं कुण्डसङ्ख्यया॥42॥ द्वारपालादिधर्म्मादिप्रशान्तादिघटानपि। वास्तुलक्ष्मीगणेशानां कलशानपरानपि॥43॥ धान्यपुञ्जकृताधारान् सवस्त्रान् स्रग्विभूषितान्। सहिरण्यान् समालब्धान् गन्धपानीयपूरितान्॥44॥ पूर्णपात्रफलाधारान् पल्लवाद्यान् सलक्षणान्। वस्त्रैराच्छादयेत् कुम्भानाहरेद्गौरसर्षपान्॥45॥ विकिरार्थन्तथा लाजान् ज्ञानखड्गञ्च पूर्ववत्। सापिधानां चरुस्थालीं दर्व्वीं च ताम्रनिर्म्मिताम्॥46॥ घृतक्षौद्रान्वितं पात्रं पादाभ्यङ्गकृते तथा। विष्टरांस्त्रिशता दर्भदलैर्बाहुप्रमाणकान्॥47॥ चतुरश्चतुरस्तद्वत् पालाशान् परिधीनपि। तिलपात्रं हविः पात्रमर्धपात्रं पवित्रकम्॥48॥ पलविंशाष्टमानानि घटो धूपप्रदानकम्। स्रुक्स्रुवौ पिटकं पीठं व्यजनं शुष्कमिन्धनम्॥49॥ पुष्पं पत्रं गुग्गुलञ्च घृतैर्द्दीपांश्च धूपकम्। अक्षतानि त्रिसूत्रीञ्च गव्यमाज्यं यवांस्तिलान्॥50॥ कुशाः शान्त्यै त्रिमधुरं समिधो दशपर्विकाः। बाहुमात्रं स्रुवं हस्तम् अर्कादिग्रहशान्तये॥51॥ समिधोऽर्कपलाशोत्थाः खादिरामार्गपिप्पलाः। उदुम्बरशमीदूर्वाकुशोत्थाः शतमष्ट च॥52॥ तदभावे यवतिला गृहोपकरणं तथा। स्थालीदर्वीपिधानादि देवादिभ्योम्ऽशुकद्वयम्॥53॥ मुद्रामुकृटवासांसि हारकुण्डलकङ्कणान्। कुर्य्यादाचार्यपूजार्थं वित्तशाठ्यं विवर्जयेत्॥54॥ तत्पादपादहीना च मूर्त्तिभृदस्त्रजापिनाम्। पूजा स्याज्जापिभिस्तुल्या विप्रदैवज्ञशिल्पिनाम्॥55॥ वज्रार्कशान्तौ नीलातिनीलमुक्ताफलानि च। पुष्पपद्मादिरागञ्च वैदूर्य्यं रत्नमष्टमम्॥56॥ उषीरमाधवक्रान्तारक्तचन्दनकागुरुम्। श्रीखण्डं सारिकङ्कुष्ठं शङ्खिनी ह्योषधीगणः॥57॥ हेमताम्रमयं रक्तं राजतञ्च सकांस्यकम्। शीसकञ्चेति लोहानि हरितालं मनःशिला॥58॥ गैरिकं हेममाक्षीकं पारदो वह्निगैरिकम्। गन्धकाभ्रकमित्यष्टौ धातवो व्रीहयस्तथा॥59॥ गोधूमान् सतिलान्माषान्मुद्गानप्याहरेद्यवान्। नीवारान् श्यामकानेवं व्रीहयोऽप्यष्ट कीर्त्तिताः॥60॥ इत्यादि महापुराणे आग्नेये प्रतिष्ठासामग्री नाम पञ्चनवतितमोऽध्यायः॥95॥ ----- षण्णवतितमोऽध्यायः अधिवासनविधिः। ईश्वर उवाच स्नात्वा नित्यद्वयं कृत्वा प्रणवार्थकरो गुरुः। सहायैर्मूर्त्तिपैर्विप्रैः सह गच्छेन्मखालयम्॥1॥ शान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात्। प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान्॥2॥ प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ। वारुणे वृषभस्कन्दौ देवीचण्डौ तथोत्तरे॥3॥ तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ। पर्ज्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ॥4॥ धनदश्रीप्रदौ द्वौ द्वौ पूजयेदनुपूर्वशः। स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः॥5॥ लोकग्रहवसुद्वाःस्थस्रवन्तीनां द्वयं द्वयम्। भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा॥6॥ इति देवा मखागारे तिष्ठन्ति प्रतितोरणम्। विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च॥7॥ वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदाम्। त्रिशूलं चक्रमम्भोजम्पताकास्वर्च्चयेत् क्रमात्॥8॥ ओं ह्रूं फट् नमः। ओं ह्रूं फट् द्वाःस्थशक्तये ह्रूं फट् नमः इत्यादिमन्त्रैः। कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः। शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः॥9॥ ध्वजाष्टदेवताः पूज्याः पूर्वादौ भूतकोटिभिः। ओं कौं कुमुदाय नम इत्यादिमन्त्रैः॥10॥ हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं यमजिह्वकम्। कालं करालिनं षष्ठमेकाङ्घ्रिम्भीममष्टकम्॥11॥ तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात्। बलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत्॥12॥ कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात्। पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत्॥13॥ सदाशिवपदव्यापि मण्डपं धाम शाङ्करम्। पताकाशक्तिसंयुक्तं तत्त्वदृष्ट्यावलोकयेत्॥14॥ दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य्य पूर्ववत्। प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत्॥15॥ प्रदक्षिणक्रमाद्गत्वा निविष्टो वेदिदक्षिणे। उत्तराभिमुखः कुर्य्याद् भूतशुद्धिं यथा पुरा॥16॥ अन्तर्य्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनम्। कुर्व्वीत आत्मनः पूजां पञ्चगव्यादि पूर्ववत्॥17। साधारङ्कलशन्तस्मिन् विन्यसेत्तदनन्तरम्। विशेषाच्छिवतत्त्वाय तत्त्वत्रयमनुक्रमात्॥18॥ ललाटस्कन्धपादान्तं शिवविद्यात्मकं परम्। रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः॥19॥ ओं हं हाम्। मूर्त्तीस्तदीश्वरांस्तत्र पूर्ववद्विनिवेशयेत्। तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्द्धनि॥20॥ ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यसान्तरम्। तमः पटलमाधूय प्रद्योतितदिगन्तरम्॥21॥ आत्मानं मूर्त्तिपैः सार्द्वं स्रग्वस्त्रकुसुमादिभिः। भूषयित्वा शिवोस्मीति ध्यात्वा बोधासिमुद्धरेत्॥22॥ चतुष्पदान्तसंस्कारैः संस्कुर्य्यान्मखमण्डपम्। विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत्॥23॥ आसनीकृत्य वर्द्धन्यां वास्त्वादीन् पूर्ववद्यजेत्। शिवकुम्भास्त्रवर्द्धन्यौ पूजयेच्च स्थिरासने॥24॥ स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात्। वाहायुधादिसंयुक्तान् पूजयेद्विधिना यथा॥25॥ ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम्। सहस्रनयनं शक्रं वज्रपाणिं विभावयेत्॥26॥ सप्तार्च्चिषं च विभ्राणमक्षमालां कमण्डलुम्। ज्वालामालाकुलं रक्तं शक्तिहस्तमजासनम्॥27॥ महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत्। रक्तनेत्रं खरारूढं खड्गहस्तञ्च नैर्ऋतम्॥28॥ वरुणं मकरे श्वेतं नागपाशधरं स्मरेत्। वायुं च हरिणे नीलं कुबेरं मेघसंस्थितम्॥29॥ त्रिशूलिनं वृषे चेशं कूर्म्मेनन्तन्तु चक्रिणम्। ब्रह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजम्॥30॥ स्तम्बमूलेषु कुम्भेषु वेद्यां धर्मादिकान् यजेत्। दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन॥31॥ शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगम्। पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्द्धनीम्॥32॥ शिवं स्थिरासनं कुम्भे शस्त्रार्थञ्च ध्रुवासनम्। पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया॥33॥ निजयागं जगन्नाथ रक्ष भक्तानुकम्पया। एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत्॥34॥ दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा। मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ॥35॥ कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्त्तिधारिणः। गुरोरादेशतः कुर्युर्न्निजकुण्डेषु संस्कृतिम्॥36॥ जपेयुर्जापिनः सङ्ख्यं मन्त्रमन्ये तु संहिताम्। पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः॥37॥ श्रीसूक्तं पावमानीश्च मैत्रकञ्च वृषाकपिम्। ऋग्वेदी पूर्वदिग्भागे सर्वमेतत् समुच्चरेत्॥38॥ देवव्रतन्तु भारुण्डं ज्येष्ठसाम रथन्तरम्। पुरुषं गीतिमेतानि सामवेदी तु दक्षिणे॥39॥ रुद्रं पुरुषसूक्तञ्च श्लोकाध्यायं विशेषतः। ब्राह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत्॥40॥ नीलरुद्रं तथाथर्वीं सूक्ष्मासूक्ष्मन्तथैव च। उत्तरेऽथर्वशीर्षञ्च तत्परस्तु समुद्धरेत्॥41॥ आचार्य्यश्चाग्निमुत्पाद्य प्रतिकुण्‍डं प्रदापयेत्। वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डादितः क्रमात्॥42॥ धूपदीपचरूणाञ्च ददीताग्निं समुद्धरेत्। पूववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणम्॥43॥ देशकालादिसम्पत्तौ दुर्न्निमित्तप्रशान्तये। होमङ्कृत्वा तु मन्त्रज्ञः पूर्णां दत्त्वा शुभावहाम्॥44॥ पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत्। यजमानालङ्कृतास्तु व्रजेयुः स्नानमण्डपम्॥45॥ भद्रपीठे निधायेशं ताडयित्वावगुण्ठयेत्। स्नापयेत् पूजयित्वा तु मृदा काषायवारिणा॥46॥ गोमूत्रैर्गोमयेनापि वारिणा चान्तरान्तरा। भस्मना गन्धतोयेन फडन्तास्त्रेण वारिणा॥47॥ देशिको मूर्त्तिपैः सार्द्धं कृत्वा कारणशोधनम्। धर्मजप्तेन सञ्छाद्य पीतवर्णेन वाससा॥48॥ सम्पूज्य सितपुष्पैश्च नयेदुत्तरवेदिकाम्। तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च॥49॥ कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत्। शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा॥50॥ अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा। कृतकर्मा च शस्त्रेण लक्ष्मीं शिल्पी समुत्क्षिपेत्॥51॥ त्र्यंशादर्द्धोथ पादार्द्धादर्द्धाया अर्द्धतोथवा। सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणम्॥52॥ लिङ्गदीर्घविकारांशे त्रिभक्ते भागवर्णनात्। विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य सर्वतः॥53॥ यवस्य नवभक्तस्य भागैरष्टाभिरावृता। हस्तिके लक्ष्मरेखा च गाम्भीर्य्याद् विस्तरादपि॥54॥ एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके। भवेदष्टयवा पृथ्वी गम्भीरात्र च हास्तिके॥55॥ एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके। भवेदष्टयवा पृथ्वी गम्भीरान्नवहास्तिके॥56॥ शाम्भवेषु च लिङ्गेषु पादवृद्धेषु सर्वतः। लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्द्धनात्॥57। गम्भीरत्वपृथुत्वाभ्यां रेखापि त्र्यंशवृद्धितः। सर्वेषु च भवेत् सूक्ष्मं लिङ्गमस्तकमस्तकम्॥58॥ लक्ष्मक्षेत्रेष्टधाभक्ते मूर्ध्नि भागद्वये शुभे। षड्भागपरिवर्त्तेन मुक्त्वा भागद्वयन्त्वधः॥59॥ रेखात्रयेण सम्बद्धं कारयेत् पृष्ठदेशगम्। रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे॥60॥ स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला। नयनोन्मीलनं वक्त्रे सान्निध्याय च लक्ष्म तत्॥61॥ लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा। मृत्युञ्जयेन सम्पूज्य शिल्पिदोषनिवृत्तये॥62॥ अर्च्चयेच्च ततो लिङ्गं स्नापयित्वा मृदादिभिः। शिल्पिनन्तोषयित्वा तु दद्याद् गां गुरवे ततः॥63॥ लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्स्त्रियः। सव्येन चापसव्येन सूत्रेणाथ कुशेन वा॥64॥ स्मृत्वा च रोचनं दत्त्वा कुर्यान्निर्मञ्जनादिकम्। गुडलवणधान्याकदानेन विसृजेच्च ताः॥65॥ गुरुमूर्त्तिधरैः सार्द्धं हृदा वा प्रणवेन वा। मृत्स्नागोमयगोमूत्रभस्मभिः सलिलान्तरम्॥66॥ स्नापयेत् पञ्चगव्येन पञ्चामृतपुरःसरम्। विरूक्षणं कषायैश्च सर्वौषधिजलेन वा॥67॥ शुभ्रपुष्पफलस्वर्णरत्नशृङ्गयवोदकैः। तथा धारासहस्रेण दिव्यौषधिजलेन च॥68॥ तीर्थोदकेन गाङ्गेन चन्दनेन च वारिणा। क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च॥69॥ विरूक्षणं विलेपञ्च सुगन्धैश्चन्दनादिभिः। सम्पूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः॥70॥ रक्तरूपेण नीराज्य रक्षातिलकपूर्वकम्। घृतौघैर्जलदुग्धैश्च कुशाद्यैरर्घ्यसूचितैः॥71॥ द्रव्यैः स्तुत्यादिभिस्तुष्टमर्चयेत्पुरुषाणुना। समाचम्य हृदा देवं ब्रूयादुत्थीयतां प्रभो॥72॥ देवं ब्रह्मरथेनैव क्षिप्रं द्रव्याणि तन्नयेत्। मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत्॥73॥ शक्त्यादिशक्तिपर्य्यन्ते विन्यसेदासने शुभे। पश्चिमे पिण्डिकान्तस्य न्यसेद्ब्रह्मशिलान्तदा॥74॥ शस्त्रमस्त्रशतालब्धनिद्राकुम्भध्रुवासनम्। प्राकल्प्य शिवकोणे च दत्त्वार्घ्यं हृदयेन तु॥75॥ उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकम्। समारोप्य न्यसेत्तस्मिन् सृष्ट्या धर्मादिवन्दनम्॥76॥ दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा। गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः॥77॥ घृतक्षौद्रयुतं पात्रमभ्यङ्गाय पदान्तिके। देशिकश्च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयम्॥78॥ शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतम्। विन्यस्य पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत्॥79॥ मायापदेशशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलम्। तत्रात्मतत्त्वविद्याख्यं शिवं सृष्टिक्रमेण तु॥80॥ एकशः प्रतिभागेषु ब्रह्मविष्णुहराधिपान्। विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतो यथा॥81॥ क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान्। आकाशमूर्त्तिरूपांस्तान् न्यसेत्तदधिनायकान्॥82॥ सर्वं पशुपतिं चोग्रं रुद्रं भवमखेश्वरम्। महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे॥83॥ लवशषचयसाश्च हकारश्च त्रिमात्रिकः। प्रणवो हृदयाणुर्वा मूलमन्त्रोऽथवा क्वचित्॥84॥ पञ्चकुण्डात्मके योगे मूर्त्तीः पञ्चाथवा न्यसेत्। पृथिवीजलतेजांसि वायुमाकाशमेव च॥85॥ क्रमात्तदधिपान् पञ्च ब्रह्माणं धरणीधरम्। रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित्॥86॥ मुमुक्षोर्वा निवृत्ताद्याः अजाताद्यास्तदीश्वराः। त्रितत्त्वं वाथ सर्वत्र न्यसेद्व्याप्त्यात्मकारणम्॥87॥ शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः। द्रष्टव्या मूर्त्तिपाश्चैव भोगिनो मन्त्रनायकाः॥88॥ पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमम्। एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो यथा॥89॥ ओं हां शक्तितत्त्वाय नम इत्यादि। ओं हां शक्तितत्त्वाधिपाय नम इत्यादि। ओं हां क्ष्मामूर्त्तये नमः। ओं हां क्ष्मामूर्त्त्यधीशाय शिवाय नम इत्यादि। ओं हां पृथिवीमूर्त्तये नमः। ओं हां मूर्त्त्यधिपाय ब्रह्मणे नम इत्यादि। ओं हां शिवतत्त्वाधिपाय रुद्राय नम इत्यादि। नाभिकन्दात्समुच्चार्य्य घण्टानादविसर्प्पणम्। ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रितम्॥90॥ मन्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमम्। द्वादशान्तात्समानीय निष्कलं व्यापकं शिवम्॥91॥ अष्टात्रिंशत्कलोपेतं सहस्रकिरणोज्ज्वलम्। सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निवेशयेत्॥92॥ जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः। पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतं यथा॥93॥ पिण्डिकाञ्च कृतस्नानां विलिप्ताञ्चन्दनादिभिः। सद्वस्त्रैश्च समाच्छाद्य रन्ध्रे च भगलक्षणे॥94॥ पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थिताम्। लिङ्गवत्कृतविन्यासां विधिवत्सम्प्रपूजयेत्॥95॥ कृतस्नानादिकान्तत्र लिङ्गमूले शिलां न्यसेत्। कृतस्नानादिसंस्कारं शक्त्यन्तं वृषभं तथा॥96॥ प्रणवपूर्वं हुं पूं ह्रीं मध्यादन्यतमेन च। क्रियाशक्तियुतां पिण्डीं शिलामाधाररूपिणीम्॥97॥ भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयन्ततः। रक्षायै लोकपालांश्च सायुधान्याजयेद्बहिः॥98॥ ओं हूं ह्रं क्रियाशक्तये नमः। ओं हूं ह्रां हः महागौरी रुद्रदयिते स्वाहेति च पिण्डिकायाम्। ओं हाम् आदारशक्तये नमः। ओं हां वृषभाय नमः। धारिका दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः। तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः॥99॥ वामा ज्येष्ठा क्रिया ज्ञाना वेधा तिस्रोथवा न्यसेत्। क्रिया ज्ञाना तथेच्छा च पूर्ववच्छान्तिमूर्त्तिषु॥100॥ तमी मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराः। पञ्च चाथ महामोहा घोरा च त्रितयज्वरा॥101॥ तिस्रोथवा क्रिया ज्ञाना तथा बाधाधिनायिका। आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत्॥102॥ अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि। गोर्य्यादिसंवरैरैव पूर्ववत् सर्वमाचरेत्॥103॥ एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः। कुण्डमध्ये महेशानं मेखलासु महेश्वरम्॥104॥ क्रियाशक्तिं तथान्यासु नादमोष्ठे च विन्यसेत्। घटं स्थण्डिलवह्नीशैः नाडीसन्धानकन्ततः॥105॥ पद्मतन्तुसमां शक्तिमुद्घातेन समुद्यताम्। विशन्ती सूर्यमार्गेण निःसरन्तीं समुद्गताम्॥106॥ पुनश्च शून्यमार्गेण विशतीं स्वस्य चिन्तयेत्। एवं सर्वत्र सन्धेयं मूर्त्तिपैश्च परस्परम्॥107॥ सम्पूज्य धारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात्। तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः॥108॥ सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः। शतं सहस्रमर्द्धं वा पूर्णया सह होमयेत्॥109॥ तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च करेणुकान्। तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्त्तिपा अपि॥110॥ ततो ब्रह्मभिरङ्गैश्च द्रव्यकालानुरोधतः। सन्तर्प्य शक्तिं कुम्भाम्भः प्रोक्षिते कुशमूलतः॥111॥ लिङ्गमूलं च संस्पृश्य जपेयुर्होमसङ्ख्यया। सन्निधानं हृदा कुर्युर्वर्मणा चावगुण्ठनम्॥112॥ एवं संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये। विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम्॥113॥ कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत्। यथा यथा च सन्धानं तदिदानीमिहोच्यते॥114॥ ओँ हाँ हँ ओम् ओम् ओम् एँ ओँ भूँ भूँ वाह्यमूर्त्तये नमः। ओँ हाँ वाँ आँ ओं आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः। एवञ्च यजमानादिमूर्त्तिभिरभिसन्धेयम्। पञ्चमूर्त्यात्मकेप्येवं सन्धानं हृदयादिभिः॥115॥ मूलेन स्वीयबीजैर्वा ज्ञेयन्तत्त्वत्रयात्मके। शिलापिण्डी वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः॥116॥ भागाभागविशुद्ध्यर्थं होमं कुर्य्याच्छतादिकम्। न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतम्॥117॥ हुत्वाथ यत् कृतं कर्म्म शिवश्रोत्रे निवेदयेत्। एतत्समन्वितं कर्म त्वच्छक्तौ च मया प्रभो॥118॥ ओं नमो भगवते रुद्राय रुद्र नमोस्तु ते। विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य्य गृह्यताम्॥119॥ ओं ह्रीं शाङ्करि पूरय स्वाहा इति पिण्डिकायाम्। अथ लिङ्गे न्यसेज्ज्ञानी क्रियाख्यं पीठविग्रहे॥120॥ आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि। निबध्य सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम्॥121॥ एकरात्रमथो वापि यद्वा सद्योधिवासनम्। विनाधिवासनं यागः कृतोऽपि न फलप्रदः॥122॥ स्वमन्त्रैः प्रत्यहं देयमाहुतीनां शतं शतम्। शिवकुम्भादिपूजाञ्च दिग्बलिञ्च निवेदयेत्॥123॥ गुर्वादिसहितो वासो रात्रौ नियमपूर्वकम्। अधिवासः स वसतेरधेर्भावे घ ईरितः॥124॥ इत्यादि महापुराणे आग्नेये अधिवासनविधिर्नाम षण्णवतितमोऽध्यायः॥96॥ ----- सप्तनवतितमोऽध्यायः शिवप्रतिष्ठाकथनम्। ईश्वर उवाच प्रातर्न्नित्यविधिं कृत्वा द्वारपालप्रपूजनम्। प्रविश्य प्राग्विधानेन देहशुद्ध्यादिमाचरेत्॥1॥ दिक्पतींश्च समभ्यर्च्य शिवकुम्भञ्च वर्द्धनीम्। अष्टमुष्टिकया लिङ्गं वह्निं सन्तर्प्प च क्रमात्॥2॥ शिवाज्ञातस्ततो गच्छेत् प्रासादं शस्त्रमुच्चरन्। तद्गतान् प्रक्षिपेद्विघ्नान् हुम्फडन्तशराणुना॥3॥ न मध्ये स्थापयेल्लिङ्गं वेधदोषविशङ्कया। तस्मान्मध्यं परित्यज्य यवार्द्धेन यवेन वा॥4॥ किञ्चिदीशानमाश्रित्य शिलां मध्ये निवेशयेत्। मूलेन तामनन्ताख्यां सर्वाधारस्वरूपिणीम्॥5॥ सर्वगां सृष्टियोगेन विन्यसेदचलां शिलाम्। अथवानेन मन्त्रेण शिवस्यासनरूपिणीम्॥6॥ ओं नमो व्यापिनि भगवति स्थिरेऽचले ध्रुवे। ह्रं लं ह्रीं स्वाहा त्वया शिवाज्ञया शक्ते स्थातव्यमिह सन्ततम्॥7॥ इत्युक्त्वा च समभ्यर्च्य निरुध्याद्रौद्रमुद्रया। वज्रादीनि च रत्नानि तथोशीरादिकौषधीः॥8॥ लोहान् हेमादिकांस्यान्तान् हरितालादिकांस्तथा। धान्यप्रभृतिशस्यांश्च पूर्वमुक्ताननुक्रमात्॥9॥ प्रभारागत्वदेहत्ववीर्य्यशक्तिमयानिमान्। भावयन्नेकचित्तस्तु लोकपालेशसंवरैः॥11॥ पूर्वादिषु च गर्त्तेषु न्यसेदेकैकशः क्रमात्। प्रक्षिपेन्मध्यगर्त्तादौ यद्वा मेरुं सुवर्णजम्॥12॥ मधूकाक्षतसंयुक्तमञ्जनेन समन्वितम्। पृथिवीं राजतीं यद्वा यद्वा हेमसमुद्भवाम्॥13॥ सर्वबीजसुवर्णाभ्यां समायुक्तां विनिक्षिपेत्। स्वर्णजं राजतं वापि सर्वलोहसमुद्भवम्॥14॥ सुवर्णं कृशरायुक्तं पद्मनालं ततो न्यसेत्। देवदेवस्य शक्त्यादिमूर्त्तिपर्य्यन्तमासनम्॥15॥ प्रकल्प्य पायसेनाथ लिप्त्वा गुग्गुलुनाथवा। श्वभ्रमाच्छाद्य वस्त्रेण तनुत्रेणास्त्ररक्षितम्॥16॥ दिक्पतिभ्यो बलिं दत्त्वा समाचान्तोऽथ देशिकः। शिवेन वा शिलाश्वभ्रसङ्गदोषनिवृत्तये॥17॥ शस्त्रेण वा शतं सम्यग् जुहुयात् पूर्णया सह। एकैकाहुतिदानेन सन्तर्प्य वास्तुदेवताः॥18॥ समुत्थाप्य हृदा देवमासनं मङ्गलादिभिः। गुरुर्द्देवाग्रतो गछेन्मूर्त्तिपैश्च दिशि स्थितैः॥19॥ चतुर्भिः सह कर्त्तर्व्या देवयज्ञस्य पृष्ठतः। प्रासादादि परिभ्रम्य भद्राख्यद्वारसम्मुखम्॥20॥ लिङ्गं संस्थाप्य दत्त्वार्घ्यं प्रासादं सन्निवेशयेत्। द्वारेण द्वारबन्धेन द्वारदेशेन तच्छिला॥21॥ द्वारबन्धे शिखाशून्ये तदर्द्धेनाथ तदृते। वर्जयन् द्वारसंस्पर्शं द्वारेणैव महेश्वरम्॥22॥ देवगृहसमारम्भे कोणेनापि प्रवेशयेत्। अयमेव विधिर्ज्ञेयो व्यक्तलिङ्गेऽपि सर्वतः॥23॥ गृहे प्रवेशनं द्वारे लोकैरपि समीरितम्। अपद्वारप्रवेशेन विदुर्गोत्रक्षयं गृहम्॥24॥ अथ पीठे च संस्थाप्य लिङ्गं द्वारस्य सम्मुखम्। तूर्य्यमङ्गलनिर्घोषैर्दूर्व्वाक्षतसमन्वितम्॥25॥ समुत्तिष्ठ हृदेत्युक्त्वा महापाशुपतं पठेत्। अपनीय घटं श्वभ्राद् देशिको मूर्त्तिपैः सह॥26॥ मन्त्रं सन्धारयित्वा तु विलिप्तं कुङ्कुमादिभिः। शक्तिशक्तिमतोरैक्यं ध्यात्वा चैव तु रक्षितम्॥27॥ लयान्तं मूलमुच्चार्य्य स्पृष्ट्वा श्वभ्रे निवेशयेत्। अंशेन ब्रह्मभागस्य यद्वा अंशद्वयेन च॥28॥ अर्द्धेन वाष्टमांशेन सर्वस्याथ प्रवेशनम्। पिधाय सीसकं नाभिदीर्घाभिः सुसमाहितः॥29॥ श्वभ्रं वालुकयापूर्य्य ब्रूयात् स्थिरीभवेति च। ततो लिङ्गे स्थिरीभूते ध्यात्वा सकलरूपिणम्॥30॥ मूलमुच्चार्य्य शक्त्यन्तं सृष्ट्या च निष्कलं न्यसेत्। स्थाप्यमानं यदा लिङ्गं याम्यां दिशमथाश्रयेत्॥31॥ तत्तद्दिगीशमन्त्रेण पूर्णान्तं दक्षिणान्वितम्। सव्ये स्थाने च वक्रे च चलिते स्फुटितेपि वा॥32॥ जुहुयान्मूलमन्त्रेण बहुरूपेण वा शतम्। किञ्चान्येष्वपि दोषेषु शिवशान्तिं समाश्रयेत्॥33॥ युक्तं न्यासादिभिर्लिङ्गं कुर्वन्नेवं न दोषभाक्। पीठबन्धमतः कृत्वा लक्षणस्यांशलक्षणम्॥34॥ गौरीमन्त्रं लयं नीत्वा सृष्ट्या पिण्डीञ्च विन्यसेत्। सम्पूर्य्य पार्श्वसंसिद्धिं वालुकावज्रलेपनम्॥35॥ ततो मूर्त्तिधरैः सार्द्धं गुरुः शान्तिं घटोर्ध्वतः। संस्थाप्य कलशैरन्यैस्तद्वत् पञ्चामृतादिभिः॥36॥ विलिप्य चन्दनाद्यैश्च सम्पूज्य जगदीश्वरम्। उमामहेशमन्त्राभ्यां तौ स्पृशेल्लिङ्गमुद्रया॥37॥ ततस्त्रितत्त्वविन्यासं षडर्चादिपुरःसरम्। कृत्वा मूर्त्तिं तदीशानामङ्गानां ब्रह्मणामथ॥38॥ ज्ञानी लिङ्गे क्रियापिठे विन्यस्य स्नापयेत्ततः। गन्धैर्व्विलिप्य सन्धूप्य व्यापित्वेन शिवे न्यसेत्॥39॥ स्रग्धूपदीपनैवेद्यैर्हृदयेन फलानि च। विनिवेद्य यथाशक्ति समाचम्य महेश्वरम्॥40॥ दत्त्वार्घ्यं च जपं कृत्वा निवेद्य वरदे करे। चन्द्रार्क्कतारकं यावन्मन्त्रेण शैवमूर्त्तिपैः॥41॥ स्वेच्छयैव त्वया नाथ स्थातव्यमिह मन्दिरे। प्रणम्यैवं बहिर्गत्वा हृदा वा प्रणवेन वा॥42॥ संस्थाप्य वृषभं पश्चात् पूर्व्ववद्बलिमाचरेत्। न्यूनादिदोषमोषाय ततो मृत्युजिता शतम्॥43॥ शिवेन सशिवो हुत्वा शान्त्यर्थं पायसेन च। ज्ञानाज्ञानकृतं यच्च तत् पूरय महाविभो॥44॥ हिरण्यपशुभूम्यादि गीतवाद्यादिहेतवे। अम्बिकेशाय तद् भक्त्या शक्त्या सर्वं निवेदयेत्॥45॥ दानं महोत्सवं पश्चात् कुर्य्याद्दिनचतुष्टयम्। त्रिसन्ध्यं त्रिदिनं मन्त्री होमयेत् मूर्त्तिपैः सह॥46॥ चतुर्थेहनि पूर्णाञ्च चरुकं बहुरूपिणा। निवेद्य सर्व्वकुण्डेषु सम्पाताहुतिशोधितम्॥47॥ दिनचतुष्टयं यावत्तन्निर्म्माल्यन्तदूर्ध्वतः। निर्म्माल्यापनयं कृत्वा स्नापयित्वा तु पूजयेत्॥48॥ पूजा सामान्यलिङ्गेषु कार्य्या साधारणाणुभिः। विहाय लिङ्गचैतन्यं कुर्य्यात् स्थाणुविसर्ज्जनम्॥49॥ असाधारणलिङ्गेषु क्षमस्वेति विसर्ज्जनम्। आवाहनमभिव्यक्तिर्व्विसर्गः शक्तिरूपता॥50॥ प्रतिष्ठान्ते क्वचित् प्रोक्तं स्थिराद्याहुतिसप्तकम्। स्थिरस्तथाप्रमेयश्चानादिबोधस्तथैव च॥51॥ नित्योथ सर्व्वगश्चैवाविनाशी दृष्ट एव च। एते गुणा महेशस्य सन्निधानाय कीर्त्तिताः॥52॥ ओं नमः शिवाय स्थिरो भवेत्याहुतीनां क्रमः। एवमेतच्च सम्पाद्य विधाय शिवकुम्भवत्॥53॥ कुम्भद्वयञ्च तन्मध्यादेककुम्भाम्भसा भवम्। संस्नाप्य तद् द्वितीयन्तु कर्त्तृस्नानाय धारयेद्॥54॥ दत्त्वा बलिं समाचाम्य बहिर्गच्छेत् शिवाज्ञया। जगतीबाह्यतश्चण्डमैशान्यान्दिशि मन्दिरे॥55॥ धामगर्भप्रमाणे च सपीठे कल्पितासने। पूर्ववन्न्यासहोमादि विधाय ध्यानपूर्वकम्॥56॥ संस्थाप्य विधिवत्तत्र ब्रह्माङ्गैः पूजयेत्ततः। अङ्गानि पूर्व्वयुक्तानि ब्रह्माणी त्वर्चना यथा॥57॥ एवं सद्योजाताय ओं ह्रूं फट् नमः। ओं विं वामदेवाय ह्रूं फट् नमः। ओं वुँ अघोराय ह्रूँ फट् नमः। ओं तत्पुरुषाय वौमीशानाय च ह्रूं फट्॥ जपं निवेद्य सन्तर्प्य विज्ञाप्य नतिपूर्वकम्। देवः सन्निहितो यावत्तावत्त्वं सन्निधो भव॥58॥ न्यूनाधिकञ्च यत्किञ्चित् कृतमज्ञानतो मया। त्वत्प्रसादेन चण्डेश तत् सर्वं परिपूरय॥59॥ बाणलिङ्गे बाणरोहे सिद्धलिङ्गे स्वयम्भुवि। प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत्॥60॥ अद्वैतभावनायुक्ते स्थण्डिलेशविधावपि। अभ्यर्च्च्य चण्डं ससुतं यजमानं हि भार्य्यया॥61॥ पूर्वस्थापितकुम्भेन स्नापयेत् स्नापकः स्वयम्। स्थापकं यजमानोपि सम्पूज्य च महेशवत्॥62॥ वित्तशाठ्यं विना दद्याद् भूहिरण्यादि दक्षिणाम्। मूर्त्तिपान् विधिवत् पश्चात् जापकान् ब्राह्माणांस्तथा॥63॥ दैवज्ञं शिल्पिनं प्रार्च्य दीनानाथादि भोजयेत्। यदत्र सम्मुखीभावे खेदितो भगवन्मया॥64॥ क्षमस्व नाथ तत् सर्वं कारुण्याम्बुनिधे मम। इति विज्ञप्तियुक्ताय यजमानाय सद्गुरुः॥65॥ प्रतिष्ठापुण्यसद्भावं स्फुरत्तारकसप्रभम्। कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत्॥66॥ ततः पाशुपतोपेतं प्रणम्य परमेश्वरम्। ततोऽपि बलिभिर्भूतान् सन्निधाय निबोधयेत्॥67॥ स्थातव्यं भवता तावद् यावत् सन्निहितो हरः। गुरुर्वस्त्रादिसंयुक्तं गृह्णीयाद्यागमण्डपम्॥68॥ सर्वोपकरणं शिल्पी तथा स्नापनमण्डपम्। अन्ये देवादयः स्थाप्या मन्त्रैरागमसम्भवैः॥69॥ आदिवर्णस्य भेदाद्वा सुतत्त्वव्याप्तिभाविताः। साध्यप्रमुखदेवाश्च सरिदोषधयस्तथा॥70॥ क्षेत्रपाः किन्नराद्याश्च पृथिवीतत्त्वमाश्रिताः। स्नानं सरस्वतीलक्ष्मीनदीनामम्भसि क्वचित्॥71॥ भुवनाधिपतीनाञ्च स्थानं यत्र व्यवस्थितिः। अण्डवृद्धिप्रधानान्तं त्रितत्त्वं ब्रह्मणः पदम्॥72॥ तन्मात्रादिप्रधानान्तं पदमेतत् त्रिकं हरेः। नाट्येशगणमातॄणां यक्षेशशरजन्मनाम्॥73॥ अण्डजाः शुद्धविद्यान्तं पदं गणपतेस्तथा। मायांशदेशशक्त्यन्तं शिवाशिवोप्तरोचिषाम्॥74॥ पदमीश्वरपर्य्यन्तं व्यक्तार्च्चासु च कीर्त्तितम्। कूर्म्माद्यं कीर्त्तितं यच्च यच्च रत्नादिपञ्चकम्॥75॥ प्रक्षिपेत् पीठगर्त्ते च पञ्चब्रह्मशिलां विना। षड्भिर्विभाजिते गर्त्ते त्यक्त्वा भागञ्च पृष्ठतः॥76॥ स्थापनं पञ्चमांशे च यदि वा वसुभाजिते। स्थापनं सप्तमे भागे प्रतिमासु सुखावहम्॥77॥ धारणाभिर्विशुद्धिः स्यात् स्थापने लेपचित्रयोः। स्नानादि मानसन्तत्र शिलारत्नादिवेशनम्॥78॥ नेत्रोद्घाटनमन्त्रेष्टमासनादिप्रकल्पनम्। पूजा निरम्बुभिः पुष्पैर्यथा चित्रं न दुष्यति॥79॥ विधिस्तु चललिङ्गेषु सम्प्रत्येव निगद्यते। पञ्चभिर्वा त्रिभिर्वापि पृथक् कुर्य्याद् विभाजिते॥80॥ भागत्रयेण भागांशो भवेद्भागद्वयेन वा। स्वपीठेष्वपि तद्वत् स्याल्लिङ्गेषु तत्त्वभेदतः॥81॥ सृष्टिमन्त्रेण संस्कारो विधिवत् स्फाटिकादिषु। किञ्च ब्रह्मशिलारत्नप्रभूतेश्चानिवेदनम्॥82॥ योजनं पिण्डिकायाश्च मनसा परिकल्पयेत्। स्वयम्भूबाणलिङ्गादौ संस्कृतौ नियमो न हि॥83॥ स्नापनं संहितामन्त्रैर्न्यासं होमञ्च कारयेत्। नदीसमुद्ररोहाणां स्थापनं पूर्ववन् मतम्॥84॥ ऐहिकं मृण्मयं लिङ्गं पिष्टकादि च तक्षणात्। कृत्वा सम्पूजयेच्छुद्धं दीक्षणादिविधानतः॥85॥ समादाय ततो मन्त्रानात्मानं सन्निधाय च। तज्जले प्रक्षिपेल्लिङ्गं वत्सरात् कामदं भवेत्॥86॥ विष्ण्वादिस्थापनं चैव पृथङ्मन्त्रैः समाचरेत्। इत्यादि महापुराणे आग्नेये शिवप्रतिष्ठा नाम सप्तनवतितमोऽध्यायः॥97॥ -------- अष्टनवतितमोऽध्यायः गौरीप्रतिष्ठाकथनम्। ईश्वर उवाच वक्ष्ये गौरीप्रतिष्ठाञ्च पूजया सहितां शृणु। मण्डपाद्यं पुरो यच्च संस्थाप्य चाधिरोपयेत्॥1॥। शय्यायान्तांश्च विन्यस्य मन्त्रान्मूर्त्त्यादिकान् गुह। आत्मविद्याशिवान्तञ्च कुर्यादीशनिवेशनम्॥2॥ शक्तिं परां ततो न्यस्य हुत्वा जप्त्वा च पूर्ववत्। सन्धाय च तता पिण्डीं क्रियाशक्तिस्वरूपिणीम्॥3॥ सदेशव्यापिकां ध्यात्वा न्यस्तरत्नादिकां तथा। एवं संस्थाप्य तां पश्चाद्देवीन्तस्यान्नियोजयेत्॥4॥ परशक्तिस्वरूपान्तां स्वाणुना शक्तियोगतः। ततो न्यसेत् क्रियाशक्तिं पीठे ज्ञानञ्च विग्रहे॥5॥ ततोपि व्यापिनीं शक्तिं समावाह्य नियोजयेत्। अम्बिकां शिवनाम्नीञ्च समालभ्य प्रपूजयेत्॥6॥ ओम् आधारशक्तये नमः। ओं कूर्माय नमः। ओं स्कन्दाय च तथा नमः। ओं ह्रीँ नारायणाय नमः। ओम् ऐश्वर्याय नमः। ओम् अम् अधश्छदनाय नमः। ओँ पद्मासनाय नमः। ओम् ऊर्ध्वच्छदनाय नमः। ओं पद्मासनाय नमः। अथ सम्पूज्याः केशवास्तथा। ओं ह्रीं कर्णिकायै नमः। ओं क्षं पुष्कराक्षेभ्य इहार्चयेत्। ओं हाँ पुष्ट्यै ह्रीं च ज्ञानायै ह्रूं क्रियायै ततो नमः। ओँ नालाय नमः। रुं धर्माय नमः। रुं ज्ञानाय वै नमः। ओं वैराग्याय नमः। ओं वै अधर्माय नमः। ओं रुम् अज्ञानाय वै नमः। ओम् अवैराग्याय वै नमः। अम् अनैश्वर्याय नमः। हुं वाचे हुं च रागिण्यै क्रैं ज्वालिन्यै ततो नमः। ओं ह्रौं शमायै च नमः। ह्रुँ ज्येष्ठायै ततो नमः। ओँ ह्रौं रौं क्रौं नवशक्त्यै गौं च गौर्यासनाय च। गौं गौरीमूर्त्तये नमः। गौर्य्या मूलमथोच्यते। ओं ह्रीं सः महागौरि रुद्रदयिते स्वाहा। गौर्य्यै नमः। गां ह्रूं ह्रीं शिवो गूं स्यात् शिखायै कवचाय च। गों नेत्राय च गोम् अस्त्राय ओं गौं विज्ञानशक्तये, ओँ गूं क्रियाशक्तये नमः। पूर्वादौ शक्रादिकान्। ओं सुं सुभगायै नमः। ह्रीं बीजललिता ततः। ओं ह्रीं कामिन्यै च नमः। ओँ ह्रूँ स्यात् कामशालिनीमन्त्रैर्गौरीं प्रतिष्ठाप्य प्रार्च्च्य जप्त्वाथ सर्वभाक्॥7॥ इत्यादि महापुराणे आग्नेये गौरीप्रतिष्ठा नामाष्टनवतितमोऽध्यायः॥98॥ ------- एकोनशततमोऽध्यायः सूर्य्यप्रतिष्ठाकथनम्। ईश्वर उवाच वक्ष्ये सूर्य्यप्रतिष्ठाञ्च पूर्ववन्मण्डपादिकम्। स्नानादिकञ्च सम्पाद्य पूर्वोक्तविधिना ततः॥1॥ विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करम्। त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकम्॥2॥ शुद्ध्यादि पूर्ववत् कृत्वा पिण्डीं संशोध्य पूर्ववत्। सदेशपदपर्य्यन्तं विन्यस्य तत्त्वपञ्चकम्॥3॥ शक्त्या च सर्वतो मुख्या संस्थाप्य विधिवत्ततः। स्वाणुना विधिवत् सूर्य्यं शक्त्यन्तं स्थापयेद्गुरुः॥4॥ स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत्। सूर्य्यमन्त्रास्तु पूर्वेक्ता द्रष्टव्याः स्थापनेपि च॥5॥ इत्यादि महापुराणे आग्नेये सूर्य्यप्रतिष्ठा नामैकोनशततमोऽध्यायः॥99॥ ---- शततमोऽध्यायः द्वारप्रतिष्ठाकथनम्। ईश्वर उवाच द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ। द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत्॥1॥ मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरम्। विन्यस्य सन्निवेश्याथ हुत्वा जप्त्वात्र रूपतः॥2॥ द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रतः। रत्नादिपञ्चकं न्यस्य शन्तिहोमं विधाय च॥3॥ यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः। गोमृत्सर्षपरागेन्द्रमोहनीलक्ष्मणामृताः॥4॥ रोचना रुग् वचो दूर्वा प्रासादाधश्च पोटलीम्। प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु॥5॥ द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत्। आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः॥6॥ शिवमाकाशदेशे च व्यापकं सर्वमङ्गले। ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः॥7॥ द्वाराश्रितांश्च तल्पादीन् कृतयुक्तैः स्वनामभिः। जुहुयाच्छतमर्द्धं वा द्विगुणं शक्तितोथवा॥8॥ न्यूनादिदोषमोषार्थं हेतितो जुहुयाच्छतम्। दिग्बलिम्पूर्ववद्धुत्त्वा प्रदद्याद्दक्षिणादिकम्॥9॥ इत्यादि महापुराणे आग्नेये द्वारप्रतिष्ठा नाम शततमोऽध्यायः॥100॥ -------- एकाधिकशततमोऽध्यायः प्रासादप्रतिष्ठा। ईश्वर उवाच प्रासादस्थापनं वक्ष्ये तच्चैतन्यं स्वयोगतः। शुकनासासमाप्तौ तु पूर्ववेद्याश्च मध्यतः॥1॥ अधारशक्तितः पद्मे विन्यस्ते प्रणवेन च। स्वर्णाद्येकतमोद्भूतं पञ्चगव्येन संयुतम्॥2॥ मधुक्षीरयुतं कुम्भं न्यस्तरत्नादिपञ्चकम्। स्रग्वस्रं गन्धलिप्तञ्च गन्धवत्पुष्पभूषितम्॥3॥ चूतादिपल्लवानाञ्च कृती कृत्यञ्च विन्यसेत्। पूरकेण समादाय सकलीकृतविग्रहः॥4॥ सर्वात्मभिन्नमात्मानं स्वाणुना स्वान्तमारुतः। आज्ञया बोधयेच्छम्भौ रेचकेन ततो गुरुः॥5॥ द्वादशान्तात् समादाय स्फुरद्वह्निकणोपमम्। निक्षिपेत् कुम्भगर्भे, च न्यस्ततन्त्रातिवाहिकम्॥6॥ विग्रहन्तद्गुणानाञ्च बोधकञ्च कलादिकम्। क्षान्तं वागीश्वरं तत्तु व्रातं तत्र निवेशयेत्॥7॥ दश नाडीर्दश प्राणानिन्द्रियाणि त्रयोदश। तदधिपाश्च संयोज्य प्रणवाद्यैः स्वनामभिः॥8॥ स्वकार्य्यकारणत्वेन मायाकाशनियामिकाः विद्येशान् प्रेरकान् शम्भुं व्यापिनञ्च सुसंवरैः॥9॥ अङ्गानि च विनिक्षिप्य निरुन्ध्याद्रोधमुद्रया। सुवर्णाद्युद्भवं यद्वा पुरुषं पुरुषानुगम्॥10॥ पञ्चगव्यकषायाद्यैः पूर्ववत् संस्कृतन्ततः। शय्यायां कुम्भमारोप्य ध्यात्वा रुद्रमुमापतिम्॥11॥ तस्मिंश्च शिवमन्त्रेण व्यापकत्वेन विन्यसेत्। सन्निधानाय होमञ्च प्रोक्षणं स्पर्शनं जपम्॥12॥ सान्निध्याबोधनं सर्वं भागत्रयविभागतः। विधायैवं प्रकृत्यन्ते कुम्भे तं विनिवेशयेत्॥13॥ इत्यादि महापुराणे आग्नेये प्रासादकृत्यप्रतिष्ठा नामैकाधिकशततमोऽध्यायः॥101॥ ----- द्व्यधिकशततमोऽध्यायः ध्वजारोपणम्। ईश्वर उवाच चूलके ध्वजदण्डे च ध्वजे देवकुले तथा। प्रतिष्ठा च यथोद्दिष्टा तथा स्कन्द वदामि ते॥1॥ तडागार्द्धप्रवेशाद्वा यद्वा सर्वार्द्धवेशनात्। ऐष्टके दारुजः शूलः शैलजे धाम्नि शैलजः॥2॥ वैष्णवादौ च चक्राढ्यः कुम्भः स्यान्मूर्त्तिमानतः। स च त्रिशूलयुक्तस्तु अग्रचूलाभिधो मतः॥3॥ ईशशूलः समाख्यातो मूर्ध्नि लिङ्गसमन्वितः। बीजपूरकयुक्तो वा शिवशास्त्रेषु तद्विधः॥4॥ चित्रो ध्वजश्च जङ्घातो यथा जङ्घार्द्धतो भवेत्। भवेद्वा दण्डमानस्तु यदि वा तद्यदृच्छया॥5॥ महाध्वजः समाख्यातो यस्तु पीठस्य वेष्टकः। शक्रैर्ग्रहै रसैर्वापि हस्तैर्दण्डस्तु सम्मितः॥6॥ उत्तमादिक्रमेणैव विज्ञेयः सूरिभिस्ततः। वंशजः शालजादिर्वा स दण्डः सर्वकामदः॥7॥ अयमारोप्यमाणस्तु भङ्गमायाति वै यदि। राज्ञोनिष्टं विजानीयाद्याजमानस्य वा तथा॥8॥ मन्त्रेण बहुरूपेण पूर्ववच्छान्तिमाचरेत्। द्वारपालादिपूजाञ्च मन्त्राणान्तर्पणन्तथा॥9॥ विधाय चूलकं दण्डं स्नापयेदस्त्रमन्त्रतः। अनेनैव तु मन्त्रेण ध्वजं सम्प्रोक्ष्य देशिकः॥10॥ मृदु कषायादिभिः स्नानं प्रासादङ्कारयेत्ततः। विलिप्य रसमाच्छाद्य शय्यायां न्यस्य पूर्ववत्॥11॥ चूडके लिङ्गवन्न्यासो न च ज्ञानं न च क्रिया। विशेषार्था चतुर्थी च न च कुण्डस्य कल्पना॥12॥ दण्डे तयार्थतत्त्वञ्च विद्यातत्त्वं द्वितीयकम्। सद्योजातानि वक्राणि शिवतत्त्वं पुनर्ध्वजे॥13॥ निष्कलञ्च शिवन्तत्र न्यस्याङ्गानि प्रपूजयेत्। चूडके च ततो मन्त्री सान्निध्ये सहिताणुभिः॥14॥ होमयेत् प्रतिभागञ्च ध्वजे तैस्तु फडन्तकैः। अन्यथापि कृतं यच्च ध्वजसंस्कारणं क्वचित्॥15॥ अस्त्रयागविधावेवं तत्सर्वमुपदर्शितम्। प्रासादे कारिते स्थाने स्रग्वस्त्रादिविभूषिते॥16॥ जङ्घा वेदी तदूर्ध्वे तु त्रितत्त्वादि निवेश्य च। होमादिकं विधायाथ शिवं सम्पूज्य पूर्ववत्॥17॥ सर्वतत्त्वमयं ध्यात्वा शिवञ्च व्यापकं न्यसेत्। अनन्तं कालरुद्रञ्च विभाव्य च पदाम्बुजे॥18॥ कुष्माण्डहाटकौ पीठे पातालनरकैः सह। भुवनैर्लोकपालैश्च शतरुद्रादिभिर्वृतम्॥19॥ ब्रह्माण्डकमिदं ध्यात्वा जङ्घायाञ्च विभावयेत्। वारितेजोनिलव्योमपञ्चाष्टकसमन्वितम्॥20॥ सर्वावरणसञ्ज्ञञ्च वृद्धयोन्यवृकान्वितम्। योगाष्टकसमायुक्तं नाशावधिगुणत्रयम्॥21॥ पटस्थं पुरुषं सिंहं वामञ्च परिभावयेत्। मञ्जरीवेदिकायाञ्च विद्यादिकचतुष्टयम्॥22॥ कण्ठे मायां सरुद्राञ्च विद्याश्चामलसारके। कलशे चेश्वरं बिन्दुं विद्येश्वरसमन्वितम्॥23॥ जटाजूटञ्च तं विद्याच्छूलं चन्द्रार्द्धरूपकम्। शक्तित्रयं च तत्रैव दण्डे नादं विभाव्य च॥24॥ ध्वजे च कुण्डलीं शक्तिमिति धाम्नि विभावयेत्। जगत्या वाथ सन्धाय लिङ्गं पिण्डिकयाथवा॥25॥ समुत्थाप्य सुमन्त्रैश्च विन्यस्ते शक्तिपङ्कजे। न्यस्तरत्नादिके तत्र स्वाधारे विनिवेशयेत्॥26॥ यजमानो ध्वजे लग्ने बन्धुमित्रादिभिः सह। धाम प्रदक्षिणीकृत्य लभते फलमीहितम्॥27॥ गुरुः पाशुपतं ध्यायन् स्थिरमन्त्राधिपैर्युतम्। अधिपान् शस्त्रयुक्तांश्च रक्षणाय निबोधयेत्॥28॥ न्यूनादिदोषशान्त्यर्थं हुत्वा दत्त्वा च दिग्बलिम्। गुरवे दक्षिणां दद्याद् यजमानो दिवं व्रजेत्॥29॥ प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः। तावद्युगसहस्राणि कर्त्तुर्भोगभुजः फलम्॥30॥ इत्यादि महापुराणे आग्नेये ध्वजारोहणादिविधिर्नाम द्व्यधिकशततमोऽध्यायः॥102॥ ------ त्र्यधिकशततमोऽध्यायः जीर्णोद्धारः। ईश्वर उवाच जीर्णादीनाञ्च लिङ्गानामुद्धारं विधिना वदे। लक्ष्मोज्झितञ्च भग्नञ्च स्थूलं वज्रहतं तथा॥1॥ सम्पुटं स्फुटितं व्यङ्गं लिङ्गमित्येवमादिकम्। इत्यादिदुष्टलिङ्गानां योज्या पिण्डी तथा वृषः॥2॥ चालितञ्चलितं लिङ्गमत्यर्थं विषमस्थितम्। दिङ्मूढं पातितं लिङ्गं मध्यस्थं पतितं तथा॥3॥ एवं विधञ्च संस्थाप्य निर्व्रणञ्च भवेद्यदि। नद्यादिकप्रवाहेन तदपाक्रियते यदि॥4॥ ततोऽन्यत्रापि संस्थाप्य विधिदृष्टेन कर्म्मणा। सुस्थितं दुस्थितं वापि शिवलिङ्गं न चालयेत्॥5॥ शतेन स्थापनं कुर्य्यात् सहस्रेण तु चालनम्। पूजादिभिश्च संयुक्तं जीर्णाद्यमपि सुस्थितम्॥6॥ याम्ये मण्डपमीशे वा प्रत्यग्द्वारैकतोरणम्। विधाय द्वारपूजादि स्थण्डिले मन्त्रपूजनम्॥7॥ मन्त्रान् सन्तर्प्य सम्पूज्य वास्तुदेवांस्तु पूर्ववत्। दिग्बलिं च बहिर्दत्त्वा समाचम्य स्वयं गुरुः॥8॥ ब्राह्मणान् भोजयित्वा तु शम्भुं विज्ञापयेत्ततः। दुष्टलिङ्गमिदं शम्भोः शान्तिरुद्धरणस्य चेत्॥9॥ रुचिस्तवादिविधिना अधितिष्ठस्व मां शिव। एवं विज्ञाप्य देवेशं शान्तिहोमं समाचरेत्॥10॥ मध्वाज्यक्षीरदूर्वाभिर्मूलेनाष्टाधिकं शतम्। ततो लिङ्गं च संस्थाप्य पूजयेत् स्थण्डिले तथा॥11॥ ओं व्यापकेश्वरायेति नात्यन्तं शिववादिना। ओं व्यापकं हृदयेश्वराय नमः ओं व्यापकेश्वराय शिरसे नमः। इत्याद्यङ्गमन्त्राः। ततस्तत्राश्रितं तत्त्वं श्रावयेदस्त्रमन्त्रतः॥12॥ सत्त्वः कोपीह यः कोपि लिङ्गमाश्रित्य तिष्ठति। लिङ्गन्त्यक्त्वा शिवाज्ञाभिर्यत्रेष्टं तत्र गच्छतु॥13॥ विद्याविद्येश्वरैर्युक्तः स भवोत्र भविष्यति। सहस्रं प्रतिभागे च ततः पाशुपताणुना॥14॥ हुत्वा शान्त्यम्बुना प्रोक्ष्य स्पृष्ट्वा कुशैर्जपेत्ततः। दत्त्वार्घ्यं च विलोमेन तत्त्वतत्त्वाधिपांस्तथा॥15॥ अष्टमूर्त्तीश्वरान् लिङ्गे पिण्डिकासंस्थितान् गुरुः। विसृज्य स्वर्णपाशेन वृषस्कन्धस्थया तथा॥16॥ रज्ज्वा बध्वा तथा नीत्वा शिवमन्तं गृणन् जनैः। तज्जले निक्षिपेन्मन्त्री पुष्ठ्यर्थं जुहुयाच्छतम्॥17॥ तृप्तये दिक्पतीनाञ्च वास्तुशुद्धौ शतं शतम्। रक्षां विधाय तद्धाम्नि महापाशुपता ततः॥18॥ लिङ्गमन्यत्ततस्तत्र विधिवत् स्थापयेद् गुरुः। असुरैर्मुनिभिर्गोत्रैस्तन्त्रविद्भिः प्रतिष्ठितम्॥19॥ जीर्णं वाप्यथवा भग्नं विधिनापि च चालयेत्। एष एव विधिः कार्यो जीर्णधामसमुद्धृतौ॥20॥ खड्गे मन्त्रगणं न्यस्य कारयेन् मन्दिरान्तरम्। सङ्कोचे मरणं प्रोक्तं विस्तारे तु धनक्षयः॥21॥ तद्रव्यं श्रेष्ठद्रव्यं वा तत् सकार्यं तत्प्रमाणकम्। इत्यादि महापुराणे आग्नेये जीर्णोद्धारो नाम त्र्यधिकशततमोऽध्यायः॥103॥ ------ चतुरधिकशततमोऽध्यायः प्रासादलक्षणम्। ईश्वर उवाच वक्ष्ये प्रासादसामान्यलक्षणं ते शिखिध्वज। चतुर्भागीकृते क्षेत्रे भित्तेर्भागेन विस्तरात्॥1॥ अद्रिभागेन गर्भः स्यात् पिण्डिका पादविस्तरात्। पञ्च भागीकृते क्षेत्रेन्तर्भागे तु पिण्डिका॥2॥ सुषिरं भागविस्तीर्णं भित्तयो भागविस्तरात्। भागौ द्वौ मध्यमे गर्भे ज्येष्ठभागद्वयेन तु॥3॥ त्रिभिस्तु कन्यसागर्भः शेषो भित्तिरिति क्वचित्। षोढा भक्तेथवा क्षेत्रे भित्तिर्भागैकविस्तरात्॥4॥ गर्भो भागेन विस्तीर्णो भागद्वयेन पिण्डिका। विस्ताराद् द्विगुणो वापि सपादद्विगुणोऽपि वा॥5॥ अर्द्धार्द्धद्विगुणो वापि त्रिगुणः क्वचिदुच्छ्रयः। जगती विस्तरार्द्धेन त्रिभागोन क्वचिद्भवेत्॥6॥ नेमिः पादोनविस्तीर्णा प्रासादस्य समन्ततः। परिधिस्त्र्यंशको मध्ये रथकांस्तत्र कारयेत्॥7॥ चामुण्डं भैरवं तेषु नाट्येशं च निवेशयेत्। प्रासादार्द्धेन देवानामष्टौ वा चतुरोऽपि वा॥8॥ प्रदक्षिणं बहिः कुर्यात् प्रासादादिषु वा न वा। आदित्याः पूर्वतः स्थाप्या स्कन्दोग्निर्वायुगोचरे॥9॥ एवं यमादयो न्यस्याः स्वस्यां स्वस्यां दिशि स्थिताः। चतुर्द्धा शिखरं कृत्वा शुकनासा द्विभागिका॥10॥ तृतीये वेदिका त्वग्नेः सकण्ठो मलसारकः। वैराजः पुष्पकश्चान्यः कैलासो मणिकस्तथा॥11॥ त्रिविष्टपञ्च पञ्चैव मेरुमूर्द्धनि संस्थिताः। चतुरस्रस्तु तत्राद्यो द्वितीयोपि तदायतः॥12॥ वृत्तो वृत्तायतश्चान्यो ह्यष्टास्रश्चापि पञ्चमः। एकैको नवधाभेदैश्चत्वारिंशच्च पञ्च च॥13॥ प्रासादः प्रथमो मेरुर्द्वितीयो मन्दरस्तथा। विमानञ्च तथा भद्रः सर्वतोभद्र एव च॥14॥ चरुको नन्दिको नन्दिर्वर्द्धमानस्तथापरः। श्रीवत्सश्चेति वैराजान्ववाये च समुत्थिताः॥15॥ वलभी गृहराजश्च शालागृहञ्च मन्दिरम्। विशालश्च समो ब्रह्म मन्दिरं भुवनन्तथा॥16॥ प्रभवः शिविका वेश्म नवैते पुष्पकोद्भवाः। बलयो दुन्दुभिः पद्मो महापद्मक एव च॥17॥ वर्द्धनी वान्य उष्णीषः शङ्खश्च कलशस्तथा। खवृक्षश्च तथाप्येते वृत्ताः कैलाससम्भवाः॥18॥ गजोथ वृषभो हंसो गरुत्मान्नृक्षनायकः। भूषणो भूधरश्चान्न्ये श्रीजयः पृथवीधरः॥19॥ वृत्तायतात् समुद्भूता नवैते मणिकाह्वयात्। वज्रं चक्रन्तथा चान्यत् स्वस्तिकं वज्रस्वस्तिकम्॥20॥ चित्रं स्वस्तिकखड्गञ्च गदा श्रीकण्ठ एव च। विजयो नामतश्चैते त्रिविष्टपसमुद्भवाः॥21॥ नगराणामिमाः सञ्ज्ञा लाटादीनामिमास्तथा। ग्रीवार्द्धेनोन्नतञ्चूलम्पृथुलञ्च विभागतः॥22॥ दशधा वेदिकाङ्कृत्वा पञ्चभिः स्कन्धविस्तरः। त्रिभिः कण्ठं तु कर्त्तव्यं चतुर्भिस्तु प्रचण्डकम्॥23॥ दिक्षु द्वाराणि कार्याणि न विदिक्षु कदाचन। पिण्डिका कोणविस्तीर्णा मध्यमान्ता ह्युदाहृता॥24॥ क्वचित् पञ्चमभागेन महताङ्गर्भपादतः। उछ्राया द्विगुणास्तेषामन्यथा वा निगद्यते॥25॥ षष्ट्याधिकात् समारभ्य अङ्गुलानां शतादिह। उत्तमान्यपि चत्वारि द्वाराणि दशहानितः॥26॥ त्रीण्येव मध्यमानि स्युस्त्रीण्येव कन्यसान्यतः। उच्छ्रायार्द्धेन विस्तारो ह्युछ्रायोऽभ्यधिकस्त्रिधा॥27॥ चतुर्भिरष्टभिर्वापि दशभिरङ्गुलैस्ततः। उछ्रायात् पादविस्तीर्णा विशाखास्तदुदुम्बरे॥28॥ विस्तरार्द्धेन बाहुल्यं सर्वेषामेव कीर्तितम्। द्विपञ्चसप्तनवभिः शाखाभिर्द्वारमिष्टदम्॥29॥ अधः शाखाचतुर्थांशे प्रतीहारौ निवेशयेत्। मिथुनैः पादवर्णाभिः शाखाशेषं विभूषयेत्॥30॥ स्तम्भविद्धे भृत्यता स्यात् वृक्षविद्धे त्वभूतिता। कूपविद्धे भयं द्वारे क्षेत्रविद्धे धनक्षयः॥31॥ प्रासादगृहशालादिमार्गविद्धेषु बन्धनम्। सभाविद्धेन दारिद्र्यं वर्णविद्धे निराकृतिः॥32॥ उलूखलेन दारिद्र्यं शिलाविद्धेन शत्रुता। छायाविद्धेन दारिद्र्यं वेधदोषो न जायते॥33॥ छेदादुत्पाटनाद्वापि तथा प्राकारलक्षणात्। सीमाया द्विगुणत्यागाद् वेधदोषो न जायते॥34॥ इत्यादि महापुराणे आग्नेये सामान्यप्रासादलक्षणं नाम चतुरधिकशततमोऽध्यायः॥104॥ ----- पञ्चाधिकशततमोऽध्यायः नगरादिवास्तुकथनम्। ईश्वर उवाच नगरग्रामदुर्गाद्या गृहप्रासादवृद्धये। एकाशीतिपदैर्वस्तुं पूजयेत् सिद्धये ध्रुवम्॥1॥ प्रागास्या दशधा नाड्यस्तासां नामानि च ब्रुवे। शान्ता यशोवती कान्ता विशाला प्राणवाहिनी॥2॥ सती वसुमती नन्दा सुभद्राथ मनोरमा। उत्तरा द्वादशान्याश्च एकाशीत्यङ्घ्रिकारिका॥3॥ हरिणी सुप्रभा लक्ष्मीर्विभूतिर्विमला प्रिया। जया ज्वाला विशोका च स्मृतास्तत्र पादतः॥4॥ ईशाद्यष्टाष्टकं दिक्षु यजेदीशं धनञ्जयम्। शक्रमर्कं तथा सत्यं भृशं व्योम च पूर्वतः॥5॥ हव्यवाहञ्च पूषाणं वितथं भौममेव च। कृतान्तमथ गन्धर्वं भृङ्गं मृगञ्च दक्षिणे॥6॥ पितरं द्वारपालञ्च सुग्रीवं पुष्पदन्तकम्। वरुणं दैत्यशेषौ च यक्ष्माणं पश्चिमे सदा॥7॥ रोगाहिमुख्यो भल्लाटः सौभाग्यमदितिर्दितिः। नवान्तः पदगो ब्रह्मा पूज्योर्द्धे च षडङ्गकाः॥8॥ ब्रह्मेशान्तरकोष्ठस्थमायाख्यान्तु पदद्वये। तदधश्चापवत्साख्यं केन्द्रान्तरेषु षट्पदे॥9॥ मरीचिकाग्निमध्ये तु सविता द्विपदस्थितः। सावित्री तदधो द्व्यंशे विवस्वान् षट्पदे त्वधः॥10॥ पितृब्रह्मान्तरे विष्णुमिन्दुमिन्द्रं त्वधो जयम्। वरुणब्रह्मणोर्म्मध्ये मित्राख्यं षट्पदे यजेत्॥11॥ रोगब्रह्मान्तरे नित्यं द्विपञ्च रुद्रदासकम्। तदधो द्व्यङ्घ्रिगं यक्ष्म षट्सौम्येषु धराधरम्॥12॥ चरकीं स्कन्दविकटं विदारीं पूतनां क्रमात्। जम्भं पापं पिलिपिच्छं यजेदीशादिबाह्यतः॥13॥ एकाशीतिपदं वेश्म मण्डपश्च शताङ्घ्रिकः। पूर्ववद्देवताः पूज्या ब्रह्म तु षोडशांशके॥14॥ मरीचिश्च विवस्वांश्च मित्रं पृथ्वीधरस्तथा। दशकोष्ठस्थिता दिक्षु त्वन्ये बेशादिकोणगाः॥15॥ दैत्यमाता तथेशाग्नी मृगाख्यौ पितरौ तथा। पापयक्ष्मानिलौ देवाः सर्वे सार्द्धांशके स्थिताः॥16॥ यज्ञाद्योकः प्रवक्ष्यामि सङ्क्षेपेण क्रमाद् गुह। सदिग्विंशत्करैर्दैर्घ्यादष्टाविंशति विस्तरात्॥17॥ शिशिराश्रयः शिवाख्यश्च रुद्रहीनः सदोभयोः। रुद्रद्विगुणिता नाहाः पृथुष्णोभिर्विना त्रिभिः॥18॥ स्याद्ग्रहद्विगुणं दैर्घ्यात्तिथिभिश्चैव विस्तरात्। सावित्रः सालयः कुड्या अन्येषां पृथक् स्त्रिंशांशतः॥19॥ कुड्यपृथुपजङ्घोच्चात् कुड्यन्तु त्रिगुणोच्छ्रयम्। कुड्यसूत्रसमा पृथ्वी वीथी भेदादनेकधा॥20॥ भद्रे तुल्यञ्च वीथीभिर्द्वारवीथी विनाग्रतः। श्रीजयं पृष्ठतो हीनं भद्रोयं पार्श्वयोर्व्विना॥21॥ गर्भपृथुसमा वीथी तदर्द्धार्द्धेन वा क्वचित्। वीथ्यर्द्धेनोपवीथ्याद्यमेकद्वित्रिपुरान्वितम्॥22॥ सामान्यानथ गृहं वक्ष्ये सर्वेषां सर्वकामदम्। एकद्वित्रिचतुःशालमष्टशालं यथाक्रमात्॥23॥ एकं याम्ये च सौमास्यं द्वे चेत् पश्चात् पुरोमुखम्। चतुःशालन्तु साम्मुख्यात्तयोरिन्द्रेन्द्रमुक्तयोः॥24॥ शिवास्यमम्बुपास्यैष इन्द्रास्ये यमसूर्य्यकम्। प्राक्सौम्यस्थे च द्ण्डाख्यं प्राग्याम्येवातसञ्ज्ञकम्॥25॥ आप्येन्दौ गृहवल्याख्यं त्रिशूलं तद्विनर्द्धिकृत्। पूर्वशालाविहीनं स्यात् सुक्षेत्रं वृद्धिदायकम्॥26॥ याम्ये हीने भवेच्छूली त्रिशालं वृद्धिकृत् परम्। यक्षघ्नं जलहीनौकः सुतघ्नं बहुशत्रुकृत्॥27॥ इन्द्रादिक्रमतो वच्मि ध्वजाद्यष्टौ गृहाण्यहम्। प्रक्षालानुस्रगावासमग्नौ तस्य महानसम्॥28॥ याम्ये रसक्रिया शय्या धनुःशस्त्राणि रक्षसि। धनभुक्त्यम्बुपेशास्ये सम्यगन्धौ च मारुते॥29॥ सौम्ये धनपशू कुर्यादीशे दीक्षावरालयम्। स्वामिहस्तमितं वेश्म विस्तारायामपिण्डिकम्॥30॥ त्रिगुणं हस्तसंयुक्तं कृत्वाष्टांशैर्हृतं तथा। तच्छेषोयं स्थितस्तेन वायसान्तं ध्वजादिकम्॥31॥ त्रयः पक्षाग्निवेदेषु रसर्षिवसुतो भवेत्। सर्वनाशकरं वेश्म मध्ये चान्ते च संस्थितम्॥32॥ तस्माच्च नवमे भागे शुभकृन्निलयो मतः। तन्मध्ये मण्डपः शस्तः समो वा द्विगुणायतः॥33॥ प्रत्यगाप्ये चेन्दुयमे हट्ट एव गृहावली। एकैकभवनाख्यानि दिक्ष्वष्टाष्टकसङ्ख्यया॥34॥ ईशाद्यदितिकान्तानि फलान्येषां यथाक्रमम्। भयं नारी चलत्वं च जयो वृद्धिः प्रतापकः॥35॥ धर्मः कलिश्च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवम्। दाहोऽसुखं सुहृन्नाशो धननाशो मृतिर्द्धनम्॥36॥ शिल्पित्वं तनयः स्याच्च याम्यद्वारफलाष्टकम्। आयुः प्राव्राज्यशस्यानि धनशान्त्यर्थसङ्क्षयाः॥37॥ शेषं भोगं चापत्यञ्च जलद्वारफलानि च। रोगो मदार्त्तिमुख्यत्वं चार्थायुः कृशता मतिः॥38॥ मानश्च द्वारतः पूर्वे उत्तरस्यान्दिशि क्रमात्। इत्यादि महापुराणे आग्नेये गृहादिवास्तुर्नाम पञ्चाधिकशततमोऽध्यायः॥105॥ ------ षडधिकशततमोऽध्यायः नगरादिवास्तुः। ईश्वर उवाच नगरादिकवास्तुञ्च वक्ष्ये राज्यादिवृद्धये। योजनं योजनार्द्धं वा तदर्थं स्थानमाश्रयेत्॥1॥ अभ्यर्च्य वास्तुनगरं प्राकाराद्यन्तु कारयेत्। ईशादित्रिंशत्पदके पूर्वद्वारं च सूर्यके॥2॥ गन्धर्वाभ्यां दक्षिणे स्याद्वारुण्ये पश्चिमे तथा। सौम्यद्वारं सौम्यपदे कार्या हट्टास्तु विस्तराः॥3॥ येनेभादि सुखं गच्छेत् कुर्याद् द्वारं तु षट्करम्। छिन्नकर्णं विभिन्नञ्च चन्द्रार्द्धाभं पुरं न हि॥4॥ वज्रसूचीमुखं नेष्टं सकृद् द्वित्रिसमागमम्। चापाभं वज्रनागाभं पुरारम्भे हि शान्तिकृत्॥5॥ प्रार्च्य विष्णुहरार्कादीन्नत्वा दद्याद् बलिं बली। आग्नेये स्वर्णकर्मारान् पुरस्य विनिवेशयेत्॥6॥ दक्षिणे नृत्यवृत्तीनां वेश्यास्त्रीणां गृहाणि च। नटानाञ्चक्रिकादीनां कैवर्त्तादेश्च नैर्ऋते॥7॥ रथानामायुधानाञ्च कृपाणानाञ्च वारुणे। शौण्डिकाः कर्माधिकृता वायव्ये परिकर्मिणः॥8॥ ब्राह्माणा यतयः सिद्धाः पुण्यवन्तश्च चोत्तरे। फलाद्यादिविक्रयिण ईशाने च वणिग्जनाः॥9॥ पूर्वतश्च बलाध्यक्षा आग्येये विविधं बलम्। स्त्रीणामादेशिनो दक्षे काण्डारान्नैर्ऋते न्यसेत्॥10॥ पश्चिमे च महामात्यान् कोषपालांश्च कारुकान्। उत्तरे दण्डनाथांश्च नायकद्विजसङ्कुलान्॥11॥ पूर्वतः क्षत्रियान् दक्षे वैश्याञ्च्छूद्रांश्च पश्चिमे। दिक्षु वैद्यान् वाजिनश्च बलानि च चतुर्द्दिशम्॥12॥ पूर्वेण चरलिङ्ग्यादीञ्छ्मशानादीनि दक्षिणे। पश्चिमे गोधनाद्यञ्च कृषिकर्तॄस्तथोत्तरे॥13॥ न्यसेन्म्लेच्छांश्च कोणेषु ग्रामादिषु तथा स्थितिम्। श्रियं वैश्रवणं द्वारि पूर्व्वे तौ पश्यतां श्रियम्॥14॥ देवादीनां पश्चिमतः पूर्व्वास्यानि गृहाणि हि। पूर्व्वतः पश्चिमास्यानि दक्षिणे चोत्तराननान्॥15॥ नाकेशविष्ण्वादिधामानि रक्षार्थं नगरस्य च। निर्द्देवतन्तु नगरग्रामदुर्गगृहादिकम्॥16॥ भुज्यते तत् पिशाचाद्यै रोगाद्यैः परिभूयते। नगरादि सदैवं हि जयदं भुक्तिमुक्तिदम्॥17॥ पूर्व्वायां श्रीगृहं प्रोक्तमाग्नेय्यां वै महानसम्। शयनं दक्षिणस्यान्तु नेर्ऋत्यामायुधाश्रयम्॥18॥ भोजनं पश्चिमायान्तु वायव्यां धान्यसङ्ग्रहः। उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहम्॥19॥ चतुःशालं त्रिशालं वा द्विशालं चैकशालकम्। चतुःशालगृहाणान्तु शालालिन्दकभेदतः॥20॥ शतद्वयन्तु जायन्ते पञ्चाशत् पञ्च तेष्वपि। त्रिशालानि तु चत्वारि द्विशालानि तु पञ्चधा॥21॥ एकशालानि चत्वारि एकालिन्दानि वच्मि च। अष्टाविंशदलिन्दानि गृहाणि नगराणि च॥22॥ चतुर्भिः सप्तभिश्चैव पञ्चपञ्चाशदेव तु। षडलिन्दानि विंशैव अष्टाभिर्विंश एव हि॥23॥ अष्टालिन्दं भवेदेवं नगरादौ गृहाणि हि। इत्यादि महापुराणे आग्नेये नगरादिवास्तुर्नाम षडधिकशतमोऽध्यायः॥106॥ ------- सप्ताधिकशततमोऽध्यायः। स्वायम्भुवसर्गः। अग्निरुवाच वक्ष्ये भवनकोषञ्च पृथ्वीद्वीपादिलक्षणम्। अग्नीध्रश्चाग्निबाहुश्च वपुष्मान्द्युतिमांस्तथा॥1॥ मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च। ज्योतिष्मान् दशमस्तेषां सत्यनामा सुतोऽभवत्॥2॥ प्रियव्रतसुताः ख्याताः सप्तद्वीपान्ददौ पिता। जम्बूद्वीपमथाग्नीध्रे प्लक्षं मेधातिथेर्ददौ॥3॥ वपुष्मते शाल्मलञ्च ज्योतिष्मते कुशाह्वयम्। क्रौञ्चद्वीपं द्युतिमते शाकं भव्याय दत्तवान्॥4॥ पुष्करं सवनायादादग्नीध्रेऽदात् सुते शतम्। जम्बूद्वीपं पिता लक्षं नाभेर्दत्तं हिमाह्वयम्॥5॥ हेमकूटं किम्पुरुषे हरिवर्षाय नैषधम्। इलावृते मेरुमध्यं रम्ये नीलाचलाश्रितम्॥6॥ हिरण्वते श्वेतवर्षं कुरूंस्तु कुरवे ददौ। भद्राश्वाय च भद्राश्वं केतुमालाय पश्चिमम्॥7॥ मेरोः प्रियव्रतः पुत्रानभिषिच्य ययौ वनम्। शालग्रामे तपस्तप्त्वा ययौ विष्णोर्लयं नृपः॥8॥ यानि किम्पुरुषाद्यानि ह्यष्टवर्षाणि सत्तम। तेषां स्वाभाविकी सिद्धिः सुखप्राया ह्ययत्नतः॥9॥ जरामृत्युभयं नास्ति धर्म्माधर्म्मौ युगादिकम्। नाधमं मध्यमन्तुल्या हिमाद्देशात्तु नाभितः॥10॥ ऋषभो मेरुदेव्याञ्च ऋषभाद् भरतोऽभवत्। ऋषभो दत्तश्रीः पुत्रे शालग्रामे हरिङ्गतः॥11॥ भरताद् भारतं वर्षं भरतात् सुमतिस्त्वभूत्। भरतो दत्तलक्ष्मीकः शालग्रामे हरिङ्गतः॥12॥ स योगी योगप्रस्तावे वक्ष्ये तच्चरितं पुनः। सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत॥13॥ परमेष्ठी ततस्तस्मात् प्रतीहारस्तदन्वयः। प्रतीहारात् प्रतीहर्त्ता प्रतीहर्त्तुर्भुवस्ततः॥14॥ उद्गीतोथ च प्रस्तारो विभुः प्रस्तारतः सुतः। पृथुश्चैव ततो नक्तो नक्तस्यापि गयः सुतः॥15॥ नरो गयस्य तनयः तत्पुत्रोऽभूद्विराट् ततः। तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत॥16॥ महान्तस्तत्सुतश्चाभून्मनस्यस्तस्य चात्मजः। त्वष्टा त्वष्टुश्च विरजा रजस्तस्याप्यभूत्सुतः॥17॥ सत्यजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने। विश्वज्योतिः प्रधानास्ते भारतन्तैर्विवर्द्धितम्॥18॥ कृतत्रेतादिसर्गेण सर्गः स्वायम्भुवः स्मृतः॥19॥ इत्यादि महापुराणे आग्नेये स्वायम्भुवः सर्गो नाम सप्ताधिकशततमोऽध्यायः॥107॥ ----------------------- अष्टाधिकशततमोऽध्यायः भुवनकोषः। अग्निरुवाच जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान्। कुशः क्रौञ्चस्तथा शाकः पुष्करश्चेति सप्तमः॥1॥ एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः। लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्॥2॥ जम्बूद्वीपो द्वीपमध्ये तन्मध्ये मेरुरुछ्रितः। चतुरशीतिसाहस्रो भूयिष्ठः षोडशाद्रिराट्॥3॥ द्वात्रिंशन्मूर्ध्नि विस्तारात् षोडशाधः सहस्रवान्। भूयस्तस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः॥4॥ हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे। नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्व्वताः॥5॥ लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे। सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश्च ते॥6॥ भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतम्। हरिवर्षन्तथैवान्यन्मेरोर्द्दक्षिणतो द्विज॥7॥ रम्यकं चोत्तरे वर्षः तथैवान्यद्धिरण्मयम्। उत्तराः कुरवश्वैव यथा वै भारतं तथा॥8॥ नवसाहस्रमेकैकमेतेषां मुनिसत्तम। इलावृतञ्च तन्मध्ये सौवर्णो मेरुरुछ्रितः॥9॥ मेरोश्चतुर्द्दिशन्तत्र नवसाहस्रविस्तृताः। इलावृतं महाभाग चत्वारश्चात्र पर्व्वताः॥10॥ विष्कम्भा रचिता मेरोर्य्योजनायुतविस्तृताः। पूर्व्वेण मन्दरो नाम दक्षिणे गन्धमादनः॥11॥ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः। कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च॥12॥ एकादशशतायामाः पादपा गिरिकेतवः। जम्बूद्वीपेति सञ्ज्ञा स्यात् फलं जम्ब्वा गजोपमम्॥13॥ जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं परम्। सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे॥14॥ वनं चैत्ररथं पूर्व्वे दक्षिणे गन्धमादनः। वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ॥15॥ अरुणोदं महाभद्रं संशितोदं समानसम्। शिताभश्चक्रमुञ्जाद्याः पूर्वतः केशराचलाः॥16॥ दक्षिणेद्रेस्त्रिकूटाद्याः शिशिवासमुखा जले। शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी॥17॥ चतुर्द्दशसहस्राणि योजनानाञ्च दिक्षु च। इन्द्रादिलोकपालानां समन्तात् ब्रह्मणः पुरः॥18॥ विष्णुपादात् प्लावयित्वा चन्द्रं स्वर्गात् पतन्त्यपि। पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवम्॥19॥ तथैवालकनन्दापि दक्षिणेनैव भारतम्। प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमम्॥20॥ अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि। आनीलनिषधायामौ माल्यवद्गन्धमादनौ॥21॥ तयोर्म्मध्यगता मेरुः कर्णिकाकारसंस्थितः। भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा॥22॥ पत्राणि लोकपद्मस्य मर्य्यादाशैलबाह्यतः। जठरो देवकूटश्च मर्य्यादापर्वतावुभौ॥23॥ तौ दक्षिणोत्तरायामावावानीलनिषधायतौ। गन्धमादनकैलासौ पूर्ववच्चायतावुभौ॥24॥ अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ। निषधः पारिपात्रश्च मर्य्यादापर्वतावुभौ॥25॥ मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ। त्रिशृङ्गो रुधिरश्चैव उत्तरौ वर्षपर्व्वतौ॥26॥ पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ। जाठराद्याश्च मर्य्यादाशैला मेरोश्चतुर्द्दिशम्॥27॥ केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि। लक्ष्मीविष्ण्वग्निसूर्य्यादिदेवानां मुनिसत्तम॥28॥ भौमानां स्वर्गधर्म्माणां न पापास्तत्र यान्ति च। भद्राश्वेऽस्ति हयग्रीवो वराहः केतुमालके॥29॥ भारते कूर्म्मरूपी च मत्स्यरूपः कुरुष्वपि। विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः॥30॥ किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च। चतुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः॥31॥ कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः। सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः॥32॥ नद्यश्च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे। भारते यानि तीर्थानि तानि तीर्थानि वच्मि ते॥33॥ इत्यादि महापुराणे आग्नेये भुवनकोषो नामाष्टाधिकशततमोऽध्यायः॥108॥ ---- नवाधिकशततमोऽध्यायः तीर्थमाहात्म्यम्। अग्निरुवाच माहात्म्यं सर्वतीर्थानां वक्ष्ये यद्भुक्तिमुक्तिदम्। यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्॥1॥ विद्या तपश्च कीर्त्तिश्च स तीर्थफलमश्नुते। प्रतिग्रहादुपावृत्तो लघ्वाहारो जितेन्द्रियः॥2॥ निष्पापस्तीर्थयात्री तु सर्वयज्ञफलं लभेत्। अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च॥3॥ अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते। तीर्थाभिगमने तत् स्याद्यद्यज्ञेनाप्यते फलम्॥4॥ पुष्करं परमं तीर्थं सान्निध्यं हि त्रिसन्ध्यकम्। दशकोटिसहस्राणि तीर्थानां विप्र पुष्करे॥5॥ ब्रह्मा सह सुरैरास्ते मुनयः सर्वमिच्छवः। देवाः प्राप्ताः सिद्धिमत्र स्नाताः पितृसुरार्च्चकाः॥6॥ अश्वमेधफलं प्राप्य ब्रह्मलोकं प्रयान्ति ते। कार्त्तिक्यामन्नदानाच्च निर्म्मलो ब्रह्मलोकभाक्॥7॥ पुष्करे दुष्करं गन्तुं पुष्करे दुष्करं तपः। दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम्॥8॥ तत्र वासाज्जपाच्छ्राद्धात् कुलानां शतमुद्धरेत्। जम्बुमार्गं च तत्रैव तीर्थन्तण्डुलिकाश्रमम्॥9॥ कर्णाश्रमं कोटितीर्थं नर्म्मदा चार्बुदं परम्। तीर्थञ्चर्म्मण्वती सिन्धुः सोमनाथः प्रभासकम्॥10॥ सरस्वत्यब्धिसङ्गञ्च सागरन्तीर्थमुत्तमम्। पिण्डारकं द्वारका च गोमती सर्वसिद्धिदा॥11॥ भूमितीर्थं ब्रह्मतुङ्गं तीर्थं पञ्चनदं परम्। भीमतीर्थं गिरीन्द्रञ्च देविका पापनाशिनी॥12॥ तीर्थं विनशनं पुण्यं नागोद्भेदमघार्द्दनम्। तीर्थं कुमारकोटिश्च सर्वदानीरितानि च॥13॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम्। य एवं सततं ब्रूयात्सोऽमलः प्राप्नुयाद्दिवम्॥14॥ तत्र विष्ण्वादयो देवास्तत्र वासाद्धरिं व्रजेत्। सरस्वत्यां सन्निहित्यां स्नानकृद् ब्रह्मलोकभाक्॥15॥ पांशवीपि कुरुक्षेत्रे नयन्ति परमां गतिम्। धर्म्मतीर्थं सुवर्णाख्यं गङ्गाद्वारमनुत्तमम्॥16॥ तीर्थं कणखलं पुण्यं भद्रकर्णह्रदन्तथा। गङ्गासरस्वतीसड्गं ब्रह्मावर्त्तमघार्द्दनम्॥17॥ भृगुतुङ्गञ्च कुब्जाम्रं गङ्गोद्भेदमघान्तकम्। वाराणसी वरन्तीर्थमविमुक्तमनुत्तमम्॥18॥ कपालमोचनं तीर्थन्तीर्थराजं प्रयागकम्। गोमतीगङ्गयोः सङ्गं गङ्गा सर्वत्र नाकदा॥19॥ तीर्थं राजगृहं पुण्यं शालग्राममघान्तकम्। वटेशं वामनन्तीर्थं कालिकासङ्गमुत्तमम्॥20॥ लौहित्यं करतोयाख्यं शोणञ्चाथर्षभं परम्। श्रीपर्वतं कोल्वगिरिं सह्याद्रिर्म्मलयो गिरिः॥21॥ गोदावरी तुङ्गभद्रा कावेरी वरदा नदी। तापी पयोष्णी रेवा च दण्डकारण्यमुत्तमम्॥22॥ कालञ्जरं मुञ्जवटन्तीर्थं सूर्पारकं परम्। मन्दाकिनी चित्रकूटं शृङ्गवेरपुरं परम्॥23॥ अवन्ती परमं तीर्थमयोध्या पापनाशनी। नैमिषं परमं तीर्थं भुक्तिमुक्तिप्रदायकम्॥24॥ इत्यादि महापुराणे आग्नेये तीर्थयात्रामाहात्म्यं नाम नवाधिकशततमोऽध्यायः॥109॥ ---- दशाधिकशततमोऽध्यायः गङ्गामाहात्म्यम्। अग्निरुवाच गङ्गामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा। येषां मध्ये याति गङ्गा ते देशाः पावना वराः॥1॥ गतिर्गङ्गा तु भूतानां गतिमन्वेषतां सदा। गङ्गा तारयते चोभौ वंशौ नित्यं हि सेविता॥2॥ चान्द्रायणसहस्राच्च गङ्गाम्भः पानमुत्तमम्। गङ्गां मासन्तु संसेव्य सर्वयज्ञफलं लभेत्॥3॥ सकलाघहरी देवी स्वर्गलोकप्रदायिनी। यावदस्थि च गङ्गायां तावत् स्वर्गे स तिष्ठति॥4॥ अन्धादयस्तु तां सेव्य देवैर्गच्छन्ति तुल्यताम्। गङ्गातीर्थसभुद्भूतमृद्धारी सोऽघहार्कवत्॥5॥ दर्शनात् स्पर्शनात् पानात्तथा गङ्गेति कीर्त्तनात्। पुनाति पुण्यपुरुषान् शतशोथ सहस्रशः॥6॥ इत्यादि महापुराणे आग्नेये गङ्गामाहात्म्यं नाम दशाधिकशततमोऽध्यायः॥110॥ ------- एकादशाधिकशततमोऽध्यायः प्रयागमाहात्म्यम्। अग्निरुवाच वक्ष्ये प्रयागमाहात्म्यं भुक्तिमुक्तिप्रदं परम्। प्रयागे ब्रह्मविष्ण्वाद्या देवा मुनिवराः स्थिताः॥1॥ सरितः सागराः सिद्धा गन्धर्वाप्सरसस्तथा। तत्र त्रीण्यग्निकुण्डानि तेषां मध्ये तु जाह्नवी॥2॥ वेगेन समतिक्रान्ता सर्वतीर्थपुरस्कृता। तपनस्य सुता तत्र त्रिषु लोकेषु विश्रुता॥3॥ गङ्गायमुनयोर्म्मध्यं पृथिव्या जघनं स्मृतम्। प्रयागं जघनस्यान्तरुपस्थमृषयो विदुः॥4॥ प्रयागं सप्रतिष्ठानं कम्बलाश्वतरावुभौ। तीर्थं भोगवती चैव वेदी प्रोक्ता प्रजापतेः॥5॥ तत्र वेदाश्च यज्ञाश्च मूर्त्तिमन्तः प्रयागके। स्तवनादस्य तीर्थस्य नामसङ्कीर्त्तनादपि॥6॥ मृत्तिकालम्भनाद्वापि सर्वपापैः प्रमुच्यते। प्रयागे सङ्गमे दानं श्राद्धं जप्यादि चाक्षयम्॥7॥ न वेदवचनाद्विप्र न लोकवचनादपि। मतिरुत्क्रमणीयान्ते प्रयागे मरणं प्रति॥8॥ दशतीर्थसहस्राणि षष्टिकोट्यस्तथापराः। तेषां सान्निध्यमत्रैव प्रयागं परमन्ततः॥9॥ वासुकेर्भोगवत्यत्र हंसप्रपतनं परम्। गवां कोटिप्रदानाद्यत् त्र्यहं स्नानस्य तत्फलम्॥10॥ प्रयागे माघमासे तु एवमाहुर्म्मनीषिणः। सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा॥11॥ गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे। अत्र दानाद्दिवं याति राजेन्द्रो जायतेऽत्र च॥12॥ वटमूले सङ्गमादौ मृतो विष्णुपुरीं व्रजेत्। उर्वशीपुलिनं रम्यं तीर्थं सन्ध्यावटंस्तथा॥13॥ कोटीतीर्थञ्चाश्वमेधं गङ्गायमुनमुत्तमम्। मानसं रजसा हीनं तीर्थं वासरकं परम्॥14॥ इत्यादि महापुराणे आग्नेये प्रयागमाहात्म्यं नाम एकादशाधिकशततमोऽध्यायः॥111॥ -------