अविमारकम् अविमारकस्य नाटकीयभूमिका पुरुषाः राजा - कुरङ्ग्याः पिता राजा कुन्तिभोजः| कौञ्जायनः - कुन्तिभोजस्यामात्यः भूतिकः - कुन्तिभोजस्यामात्यः| भटः - कुन्तिभोजस्य प्रतिहारो जयसेननामा| अविमारकः - विष्णुसेनो वा सौवीरराजकुमारः| जयवर्मा - प्रच्छन्नरूपो नायकः काशिराजकुमारः| विदूषकः - अविमारकस्य वयस्यः संतुष्टनामा| सौवीरराजः - अविमारकस्य पिता| नारदः - देवर्षिः| विद्याधरः - अविमारकस्य सहायोऽङ्गुलीयकप्रदाता| स्त्रियः सुचेतना - सौवीरराजस्य पत्नी| देवी - कुन्तिभोजस्य महिषी| कुरङ्गी - नायिका कुन्तिभोजदुहिता| सुदर्शना - अविमारकस्य जननी काशिराजमहिषी| केतुमती - कुन्तिभोजस्य द्वारपालिका| चेटी - कुरङ्ग्याः किङ्करी चन्द्रिकाख्या| धात्री - कुरङ्ग्या उपमाता जयती नाम्नी| नलिनिका - कुरङ्ग्याः परिजनः| मागधिका - कुरङ्ग्याः परिजनः| विलासिनी - कुरङ्ग्याः परिजनः| वसुमित्रा - देव्याश्चेटी| हरिणिका - देव्याश्चेटी| सौदामिनी - विद्याधरस्य पत्नी| सुमित्रा - नायिकायाः स्वसा| अविमारकम् || अथ प्रथमोऽङ्कः || (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः--- उत्क्षिप्तां सानुकम्पं सलिलनिधिजलादेकदंष्ट्राग्ररूढा- माक्रान्तामाजिमध्ये निहतदितिसुतामेकपादावधूताम्| सम्भुक्तां प्रीतिपूर्वं स्वभुजवशगतामेकचक्राभिगुप्तां श्रीमान् नारायणस्ते प्रदिशतु वसुधामुच्छ्रितैकातपत्राम् || 1 || (नेपथ्याभिमुखमवलोक्य) आर्ये! इतस्तावत्| (प्रविश्य) नटी- अय्य! इअम्हि| [आर्य! इयमस्मि|] सूत्रधारः---आर्ये! तव वदनजनितकौतूहलेन स्मितेन निवेदित इवान्तर्गतो भावः| ननु किञ्चिद् वक्तुकामासि| नटी---को एत्थ विम्हओ अय्यो बावञ्ञो त्ति| [कोऽत्र विस्मय आर्यो भावज्ञ इति|] सूत्रधारः---तेन हि स्वैरमभिधीयताम्| नटी---इच्छेमि अय्येण सह उय्याणं गन्तुं| अत्थि मे तहि इत्थिआ करणीअं णिअमकय्यं| [इच्छाम्यार्येण सहोद्यानं गन्तुम्| अस्ति मे तत्र स्त्रिया करणीयं नियमकार्यम्|] (नेपथ्ये) भूतिक! त्वमप्युद्यानं गच्छ कुरङ्गीरक्षणार्थम्| मदभावस्थो ह्यञ्जनगिरिः| सूत्रधारः---आर्ये! ननु भवत्या श्रुतम्--उद्यानं गता राजपुत्रीति| तस्मात् सम्प्रति सर्वतः परिगुप्तानि भवन्त्युद्यानानि| प्रतिनिवृत्तायां राजसुतायां स्वैरं गमिष्यावः| नटी---जं अय्यो आणवेदि| [यदार्य आज्ञापयति|] (निष्क्रान्तौ) || इति स्थापना || (ततः प्रविशति राजा सपरिवारः) राजा--- इष्टा मखा द्विजवराश्च मयि प्रसन्नाः प्रज्ञापिता भयरसं समदा नरेन्द्राः| एवं विधस्य च न मेऽस्ति मनःप्रहर्षः कन्यापितुर्हि सततं बहु चिन्तनीयम् || 2 || केतुमति! गच्छ देवीमानय| प्रतिहारी---जं भट्टा आणवेदि| [यद् भर्ताज्ञापयति|] (निष्क्रान्ता) (ततः प्रविशति सपरिवारा देवी) देवी--जेदु महाराओ|[जयतु महाराजः|] राजा---देवि! नित्यप्रसन्नमपि ते मुखमद्यातिप्रसन्नमिव| किङ्कृतोऽयं प्रहर्षः| देवी---णं महारओण कहिदं---कुरङ्गीणिमित्तं दूदो आअदत्ति| ता अइरेण जामादुअं पेक्खामि त्ति| [ननु महाराजेन कथितं---कुरङ्गीनिमित्तं दूत आगत इति| तदचिरेण जामातृकं प्रेक्ष इति| ] राजा---तादृशमप्यस्ति| न तु तावत् क्रियते निश्चयः| एह्युपविशावः| देवी---जं महाराओ आणवेदि| [यद् महाराज आज्ञापयति|] (उपविशति|) राजा---देवि! विवाहा नाम बहुशः परीक्ष्य कर्तव्या भवन्ति| कुतः, जामातृसम्पत्तिमचिन्तयित्वा पित्रा तु दत्ता स्वमनोभिलाषात्| कुलद्वयं हन्ति मदेन नारी कूलद्वयं क्षुब्धजला नदीव || 3 || अये शब्द इव| बहुभिः कारणैर्भवितव्यम्| अं हि, बहुत्वाद् दूरसंस्थोऽपि समीप इव वर्तते| सत्सु हेतुसहस्रेषु कुरङ्ग्यां शङ्कते मतिः || 4 || देवी---हं उय्याणं गआ मे दुहिया| [हम् उद्यानं गता मे दुहिता|] राजा---कोऽत्र| (प्रविश्य) भटः---जयतु महाराजः| एष आर्यकौञ्जायनो निवेदयितुमागतः| राजा---शीघ्रं प्रवेश्यताम्| भटः यदाज्ञापयति महाराजः| (निष्क्रान्तः|) (ततः प्रविशति कौञ्जायनः|) कौञ्जायनः---(सनिर्वेदम्) भोः! कष्टममात्यत्वं नाम| कुतः, प्रसिद्धौ कार्याणां प्रविदति जनः पार्थिवबलं विपत्तौ विस्पष्टं सचिवमतिदोषं जनयति| अमात्या इत्युक्ताः श्रुतिसुखमुदारं नृपतिभिः सुसूक्ष्मं दण्ड्यन्ते मतिबलविदग्धा कुपुरुषाः || 5 || जयसेन! कस्मिन् प्रदेशे वर्तते स्वामी| किं ब्रवीषि---उपस्थानगृह इति| अतस्त्वशङ्कनीयेयं भूमिः| (परिक्रम्य ससम्भ्रमम्) प्रसीदतु स्वामी| राजा---अलमलं सम्भ्रमेण| स्वैरमुपविश्य कथ्यतां वृत्तान्तः| कौञ्जायनः---शृणोतु स्वामी| ननु स्वामिनाहमुक्तः---स्वामिदारिकया सह गच्छोद्यानम् इति| राजा---एवमुक्तम्| पुनः किम् कौञ्जायनः---ततो गत्वोद्यानं यथासुखमाक्रीड्य निवर्तमानायां राजसुतायां दासीदासहसितकथितश्रवणबृंहितमदस्रवन्मदजलार्द्रदुर्दिनाननो निहतपतितसादिपुरुषः क्षितिरजोऽवगुण्ठिताव्यक्तभीममूर्तिमानिव पवनो दृष्टादृष्टलघुप्रचारः स्वामिसचिवानां वक्तव्यं जनयितुकाम इवैकपुरुषविशेषं प्रकाशयितुमिच्छन्निव मदान्धस्तं देशमभ्युपगतो हस्ती| राजा---तिष्ठतु विस्तरः| ननु कुशलिनी कुरङ्गी| कौञ्जायनः---कथमकुशलिनी भवति विद्यमानेषु स्वामिभाग्येषु| राजा---दिष्ट्या| यथेष्टमिदानीं ब्रूहि| कौञ्जायनः---ततः प्रद्रुतेषु प्राकृतजनेषु हाहाकारमात्रप्रतीकारासु स्त्रीषु समाश्रितनिहतेषु सुपुरुषेषु उद्यानगतानां सर्वोपकरणानां परीक्षणाय मुहूर्तं व्याक्षिप्ते मयि च नीतिगुप्ते सहसैव स्वामिदारिकाया यानमेव प्राप्तः स हस्ती| देवी---हं इदो वरं किण्णु खु भविस्सदि| [हम् इतः परं किन्नु खलु भविष्यति|] राजा---अथ केन सनाथीकृता कुरङ्गी| कौञ्जायनः---अथ कश्चिद् दर्शनी---(इत्यर्धोक्ते तिष्ठति) राजा---यथेष्टमिदानीं ब्रूहि| निष्परिहारा व्यापदः| कौञ्जायनः---अथ कश्चिद् दर्शनीयोऽप्यविस्मितस्तरुणोऽप्यनहङ्कारः शूरोऽपि दाक्षिण्यवान् सुकुमारोऽपि बलवान् स्वामिदारिकायां हस्तिनाभिभूयमानायां तत्कालदुर्लभमभयं प्रदाय निर्विशङ्कः समासादितवांस्तं द्विपवरम्| राजा---अनृणः स कारुण्यस्य| ततस्ततः| कौञ्जायनः---ततस्तेन सललितसरभसकरतलताडनप्ररुष्टः सहसैव स्वामिदारिकां विहाय तमेव हन्तुकामः प्रतिनिवृत्तः स व्यालः| देवी---कुसलो होदु| [कुशलं भवतु|] राजा---ततस्ततः| कौञ्जायनः---अथ तदन्तरमभ्यागतेन भूतिकेन मया च पुनर्यानमारोप्य द्रुतमानीय कन्यान्तःपुरमेव प्रवेशिता स्वामिदारिका. राजा---अहो महानयं प्रमादः| अथ भूतिकः किमर्थं नाभ्यागतः| कौञ्जायनः---उक्त्तोऽहं भूतिकेन-गत्वेमं वृत्तान्तं स्वामिने कथय| अहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञात्वा शीघ्रमागमिष्यामीति| राजा---तेन हि सर्वं परीक्ष्यागमिष्यति भूतिकः| कौञ्जायन! कतरकुलसमुद्भूतः परव्यसनसहायः| कौञ्जायनः--स्वामिन् इह विसंवादयत्वात्मानमन्त्यजोऽहमिति| देवी---महाराअ! अकुलीणो कहं एव्वं साणुक्कोसो बवे| [महाराज! अकुलीनः कथमेवं सानुक्रोशो भवेत्|] राजा---किन्नु खलु भवेदेतत्| (ततः प्रविशति भूतिकः|) भूतिकः---(सविस्मयम्) अहो प्रच्छन्नरत्नता पृथिव्याः| अस्य तावत् पुरुषस्य निर्व्याजेन विक्रमेण मन्दीभूता इव मनस्विनां विक्रमबुद्धयः| एकस्तु मे संशयः, किमर्थमात्मानमन्वयं चाच्छादयति| अथ वा कः शक्तः सूर्यं हस्तेनाच्छादयितुम्| इह हि, छन्ना भवन्ति भुवि सत्पुरुषाः कथञ्चित् स्वैः कारणैर्गुरुजनैश्च नियम्यमानाः| भूयः परव्यसनमेत्य विमोक्तुकामा विस्मृत्य पूर्वनियमं विवृता भवन्ति || 6 || जयसेन! कस्मिन् प्रदेशे वर्तते स्वामी| किं ब्रवीषि--उपस्थानगृह इति| अतस्त्वशङ्कनीयेयं भूमिः| यावत् प्रविशामि| (प्रविश्य) अये अयं महाराजो देव्या सहास्ते| (उपगम्य) जयतु महाराजः| राजा---देवि! त्वमभ्यन्तरं प्रविश्याश्वासय कुरङ्गीम्| अहमप्यनुपदमागमिष्यामि| देवी---जं महाराओ आणवेदि| [यन्महाराजः आज्ञापयति|] (निष्क्रान्ता) राजा--- को वृत्तान्तस्तस्य परार्थमनवेक्षितशरीरस्य| भूतिकः---शृणोतु स्वामी| स मुहूर्तमनादरमत्वरितं सललितं प्रियवयस्येनेव तेन हस्तिना प्रक्रीऽड्य निवर्तनानुवर्तनगतिविशेषैर्विमोह्य लज्जित इव तेन कर्मणा महाजनप्रशंसामसहमानः समवनतशिरस्कः स्वैरं स्वमेवावासं गतः| राजा---भोः! प्रीतोऽस्मि| अयं हि मे द्वितीयो लाभः| भूतिकः---अथ तदनन्तरमुपलभ्य हस्तिनीभिस्तं गजवरं सङ्ग्राह्येमां गजशालां प्रवेश्याहं तस्य पुरुषस्य प्रवृत्तिमन्वयं च ज्ञातुमन्यापदेशेन गतवानस्मि| राजा---अथ किं कृतो निश्चयः| श्रुतमस्माभिरन्त्यज इति| भूतिकः--शान्तं शान्तं पापम्| नायं ताद्दशः| केनापि कारणेनात्मानमन्वयं चाच्छादयति| राजा---अथ किं भवता परीक्षितम्| भूतिकः---किमत्र परीक्षितव्यम्| दैवं रूपं ब्रह्मजं तस्य वाक्यं क्षत्रं तेजः सौकुमार्यं बलं च| यद्येवं स्यात् सत्यमस्यान्त्यजत्वं व्यर्थोऽस्माकं शास्त्रमार्गेषु खेदः || 7 || राजा---किमस्त्यस्य कलत्रम्| भूतिकः---सर्वमस्ति| कलत्रं स्वयमनिविष्टः| रजा---यद्यपि स्त्रीदर्शनं परिहृतं, किमर्थं तस्य पिता न परीक्षितः| भूतिकः--दृष्टस्तत्रभवान् सत्पुत्रसम्पन्नः| स हि, व्यायामस्थिरविपुलोछ्रितायतांसो ज्याघातप्रचितकिणोल्बणप्रकोष्ठः| प्रच्छन्नोऽप्यनुकृतिलक्ष्यराजभावो मेघान्तर्गतरविवत् प्रभानुमेयः || 8 || राजा---अलमेतावता प्रसङ्गेन| पुनरप्येषा परीक्षा क्रियताम्| भूतिकः---यदाज्ञापयति स्वामी| राजा---अथेदानीं काशिराजदूतं प्रति किं कर्तव्यम्| भूतिकः---स्वामिन्! दूतशतान्यागतान्यागमिष्यन्ति च| न तत्र कर्तव्यमिहास्ति लोके कन्यापितृत्वं बहुवन्दनीयम्| सर्वे नरेन्द्रा हि नरेन्द्रकन्यां मल्लाः पताकामिव तर्कयन्ति || 9 || राजा---कोऽभिप्रायः| भूतिकः---सर्वत्र दाक्षिण्यं न कर्तव्यम्| गुणबाहुल्यं तदात्वमीयतिं चावेक्ष्य त्वरतां दीर्घसूत्रतां च परित्यज्य देशकालाविरोधेन साधयितव्यं कार्यमित्यर्थः| राजा---युक्तमभिहितं भूतिकेन| कौञ्जायनः किमर्थं तूष्णींभूतः| कौञ्जायनः---स्वामिन्! बहुष्वपि क्षत्रियेषु पूर्वसम्बन्धविशेषौ सौवीरराजकाशिराजौ स्वामिनो भगिनीपतित्वे तुल्यौ अस्मत्सम्बन्धयोग्याविति स्वामिना चिन्तितौ| तत्र पूर्वमेव सौवीरराजेन पुत्रस्य कारणाद् दूतः प्रेषितः| स चास्माभिरतिबाला कन्येत्यपदेशमुक्त्वा सुपूजितो विसर्जितः| इदानीं तु काशिराजेन पुत्रस्य कारणाद् दूतः प्रेषितः| तत्र बलाबलचिन्तायां स्वामी प्रमाणम्| राजा---सम्यगुक्तं कौञ्जायनेन| भूतिक! सर्वराजमण्डलमपोह्य द्वयोः स्थापितयोः कं प्रति विशेषः| भूतिकः---न भृत्यदूषणीया राजानः, स्वामिनो हि स्वाम्यमात्यानाम्| राजा--अलमुपचारेण| ब्रूहि को निश्चयः| भूतिकः---इदानीं तु न प्रत्याख्यातव्यम्| स्वामिन्! सौवीरराजकाशिराजौ स्वामिनो भगिनीपतित्वे तुल्यौ| अथ देव्या भ्रातेति सौवीरेन्द्रो गुणाधिकः| राजा---न खलु भवानस्मत्सङ्कल्पानभिवादकः| भूतिकः---उभयथानुगृहीतोऽस्मि| राजा---भो! किन्नु खलु सौवीरेन्द्रेण पुनर्न दूतसम्पातः क्रियते| भूतिकः---तत्रास्ति मे कश्चित् सन्देहः| सुष्ठु परीक्ष्य वक्ष्यामीति नोक्तवानस्मि| राजा---ननु कुशली तत्रभवान्| भूतिकः---वदन्ति चारपुरुषाः--- न दृश्यते तत्रभवान् सपुत्रः कार्याण्यमात्याः किल वर्तयन्ति| न विद्यते कारणमत्र किञ्चि- न्न लभ्यते राजकुलप्रवेशः || 10 || राजा--भोः! किन्नु खलु भवेदेतत्| कामाहतः कुमतिभिः सचिवैर्गृहीतो रोगातुरः स्वजनरागमवेक्षते वा| शप्तो द्विजैर्व्रतमुपेत्य करोति शान्तिं को वा भवेन्नरपतेर्गृहरोधहेतुः || 11 || शीघ्रं परीक्ष्यतामेष वृत्तान्तः| भूतिकः---यदाज्ञापयति स्वामी| राजा---कौञ्जायन! किमिदानीं काशिराजदूतं प्रति कर्तव्यम्| कौञ्जायनः---एवं गते काशिराजदूतः पूजयितव्यः| बहुमुखा विवाहा यथेष्टं साध्यन्ते| राजा--अहो कार्यमेवापेक्षते बुद्धिरमात्यानां, न स्नेहम्| (नेपथ्ये) जयतु स्वामी, जयतु महाराजः| दश नालिकाः पूर्णाः| भूतिकः---स्वामिन्! शेषमभ्यन्तरे चिन्तयिष्यामः| अतिक्रामति स्नानवेला| स्वामिदारिका चाश्वासयितव्या| महादेवी च चिरं प्रतीक्षते| महाजनोऽप्यस्मिन्नुपद्रवे स्वामिनं द्रष्टुमिच्छति| राजा---अहो महद्भारो राज्यं नाम| कुतः, धर्मः प्रागेव चिन्त्यः सचिवमतिगतिः प्रेक्षितव्या स्वबुद्ध्या प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ कालयोगेन कार्यौ| ज्ञेयं लोकानुवृत्तं परचरनयनैर्मण्डलं प्रेक्षितव्यं रक्ष्यो यत्नादिहात्मा रणशिरसि पुनः सोऽपि नावेक्षितव्यः || 12 || (निष्क्रान्ताः सर्वे|) || इति प्रथमोऽङ्कः || || अथ द्वितीयोऽङ्कः || (ततः प्रविशति विदूषकः) विदूषकः---भो! ण जाणंति अवत्थविसेसं इस्सरपुत्ता णाम| अदो तत्तभवं अविमारओ इसिसावेण कुलपरिब्भंसं अंतअकुलप्पवासं अत्तणो विण्णाणं गुरुजणं च अचिन्तअन्तो जदा हत्थिसंभमदिअसे कुन्तिभोअदुहिआ कुरङ्गीदिट्ठा, तदप्पहुदि अण्णादिसो विअ संवुतो| ही ही किं बहूणा, मए वि सह गोट्ठिं णेच्छदि, सव्वआलं चिन्तअंतो अहिरमदि| सच्चो खु लोअप्पवादो`संघआरिणो अणत्थ' त्ति| को एत्थ सम्बन्धो| सा राअदारिआ, सअं अंतज त्ति| अहं पि दाव बम्हणपरिवादं परिहारंतो बम्हणकुलेसु परिब्भमिअ पच्छण्णो तत्तहोदो आवसं एव्व गच्छामि| [भोः! न जानन्त्यवस्थाविशेषमीश्वरपुत्रा नाम| अतस्तत्रभवान् अविमारक ऋषिशापेन कुलपरिभ्रंशमन्त्यजकुलप्रवासमात्मनो विज्ञानं गुरुजनं चाचिन्तयन् यदा हस्तिसम्भ्रमदिवसे कुन्तीभोजदुहिता कुरङ्गी दृष्टा, तदा प्रभृत्यन्यादृश इव संवृत्तः| ही ही किं बहुना, मयापि सह गोष्ठीं नेच्छति, सर्वकालं चिन्तयन्नभिरमते| सत्यः खलु लोकप्रवादः `सङ्घचारिणोऽनर्था' इति| कोऽत्र सम्बन्धः| सा राजदारिका, स्वयमन्त्यज इति| अहमपि तावद् ब्राह्मणपरिवादं परिहरन् ब्राह्मणकुलेषु परिभ्रम्य प्रच्छन्नस्तत्रभवत आवासमेव गच्छामि| ] (ततः प्रविशति चेटी) चेटी---एदस्सि अवत्थापरिब्भट्ठे राअउले अबहुकय्यदाए णअरं पेक्खिदुं णिग्गदम्हि| (परिक्रम्यावलोक्य) अयि एसो अय्यसन्तुट्ठो गच्छइ| होदु, एदेण सह हसन्ती मुहुत्तअं णिव्वेदं विणोदेमि| (उपसृत्योर्ध्वमवलोक्य) हला कोमुदिए! किं लद्दो बम्हणो| किं भ्णासि--ण लभामि त्ति| [एतस्मिन्नवस्थापरिभ्रष्टे राजकुलेऽबहुकार्यतया नगरं प्रेक्षितुं निर्गतास्मि| अयि एष आर्यसन्तुष्टो गच्छति| भवतु, एतेन सह हसन्ती मुहूर्तकं निर्वेदं विनोदयामि| हला! कौमुदिके! किं लब्धो ब्राह्मणः| किं भणसि--न लभ इति| विदूषकः---चन्दिए! किं एदं [चन्द्रिके! किमेतत्|] चेटी---अय्य! कञ्चि बम्हणं अण्णेसामि| [आर्य! कञ्चिद् ब्राह्मणमन्विष्यामि|] विदूषकः--बम्हणेण किं कय्यं! [ब्राह्मणेन किं कार्यम्|] चेटी---किमण्णं, भौअणत्थं णिमन्तेदुं| [किमन्यद्, भोजनार्थं निमन्त्रयितुम्|] विदूषकः---भोदि! अहं को, समणओ| [भवति! अहं कः, श्रमणकः|] चेटी---तुवं किल अवेदिओ| [त्वं किलावैदिकः|] विदूषकः--किस्स अहं अवेदिओ| सुणाहि दाव| अत्थि रामाअणं णआम णट्टसत्थं| तस्सिं पञ्च सुलोआ असम्पुणे संवच्छरे मए पटिदा| [कस्मादहमवैदिकः| शृणु तावत्| अस्ति रामायणं नाम नाट्यशास्त्रम्| तस्मिन् पञ्च श्लोका असम्पूर्णे संवत्सरे मया पठिताः|] चेटी---जाणामि जाणामि| अस्यस्स कुलोइदो ईदिसो मेधाविभावो| [जानामि जानामि| आर्यस्य कुलोचित ईदृशो मेधाविर्भावः|] विदूषकः---णं केवलं सुलोआ एव, तेसं अत्थो वि गुणिओ| अण्णं च अवरो विसेसो, बम्हणो दुल्लहो अक्खरञ्ञो अत्थञ्ञो अ| [न केवलं श्लोका एव, तेषामर्थोऽपि गणितः| अन्यच्च, अपरो विशेषः ब्राह्मणो दुर्लभोऽक्षरज्ञोऽर्थज्ञश्च|] चेटी---तेण हि भणाहि किं णाम एदं अक्खरं| (नाममुद्रिकां दर्शयति) [तेन हि भण किं नामैतदक्षरम्|] विदूषकः---(आत्मगतम्) अजाणमाणो किं भणिस्सं| (विचार्य) भोदु दिट्ठं| एवं दाव भणिस्सं| (प्रकाशम्) भोदि! एदं अक्खरं मम पुत्थए णत्थि| [अजानानः किं भणिष्यामि| भवतु दृष्टम्| एवं तावद् भणिष्यामि| भवति! एतदक्षरं मम पुस्तके नास्ति|] चेटी---जदि ण जाणासि, अदक्खिणं भुञ्जेहि| [यदि न जानासि, अदक्षिणं भुङ्क्ष्व] विदूषकः---भोदु भोदु|[भवतु भवतु|] चेटी---पेक्खामि दाव अय्यस्स अङ्गुलीअअं| [प्रेक्षे तावदार्यस्याङ्गुलीयकम्|] विदूषकः---पेक्ख पेक्ख ममकेरअं दंसणीअं| [प्रेक्षस्व प्रेक्षस्व मदीयं दर्शनीयम्|] चेटी---(गृहीत्वा) एसो भट्टिदारओ इदो एव्व आअच्छदि| [एष भर्तृदारक इत एवागच्छति|] विदूषकः---(परावृत्यावलोक्य) कहिं कहिं तत्तभवं|[कुत्र कुत्र तत्रभवान्] चेटी---विलोबिदो मुद्धबम्हणो| इमं जणसमूहं पविसिअ चउप्पहमग्ने वञ्चिअ गमिस्सं| (निष्क्रान्ता) [विलोभितो मुग्धब्राह्मणः| इमं जनसमूहं प्रविश्य चतुष्पथमार्गे वञ्चयित्वा गमिष्यामि] विदूषकः---(सर्वतो विलोक्य) चन्दिए! चन्दिए! कहिं कहिं चन्दिआ| हा वञ्चिदो म्हि| गम्डबेददासीए सीलं जाणन्तो वि अत्तणो भोअणविस्सम्बेण छलिदो म्हि| (परिक्रम्य) भोअणं वि अलिअं चिन्तेमि| (अग्रतो विलोक्य) इन्त एसा धावइ| चिट्ठ चिट्ठ अधम्मिट्ठदासि! चिट्ठ| किं धावइ एव| जाव अहं वि धावामि| (धावति|) मम पादा सिविणे हत्थिणा आसादिअमाणस्स विअ तहिं तहिं एव्व पडन्ति| अन्त कुम्भदासोए वुत्तन्तं तत्तहोदाणिवेदइस्सं| [चन्द्रिके! चन्द्रिके कुत्र कुत्र चन्द्रिका| हा वञ्चितोऽस्मि| गण्डभेददास्याः शीलं जानन्नप्यात्मनो भोजनविश्रम्भेण च्छलितोऽस्मि| भोजनमप्यलीकं चिन्तयामि| हन्तैषा धावति| तिष्ठ तिष्ठ अधर्मिष्ठदासि! तिष्ठ| किं धावत्येव| यावदहमपि धावामि| मम पादौ स्वप्ने हस्तिनासाद्यमानस्येव तत्र तत्रैव पततः| हन्त कुम्भदास्या वृत्तान्तं तत्रभवते निवेदयिष्यामि|] (निष्क्रान्तः) || इति प्रवेशकः || (ततः प्रविशत्युपविष्टोऽविमारकः) अविमारकः--- अद्यापि हस्तिकरशीकरशीतलाङ्गीं बालां भयाकुलविलोलविषादनेत्राम्| स्वप्नेषु नित्यमुपलभ्य पुनर्विबोधे जातिस्मरः प्रथमजातिमिव स्मरामि || 1 || अहो बलमनङ्गस्य| कुतः - दृष्टिस्तदा प्रभृति नेच्छति रूपमन्यद् बुद्धिः प्रहृष्यति विषीदति च स्मरन्ती| पाण्डुत्वमेति वदनं तनुतां शरीरं शोकं व्रजामि दिवसेषु निशासु मोहम् || 2 || अथवा अयुक्तमधृतित्वं पुरुषाणाम्| सङ्कल्पमानो हि विजृम्भते मदनः| तस्मादहमिदानीं न सङ्कल्पयामि| (स्मृत्वा) अहो तस्या रूपसम्पद्, रूपानुरूपं यौवनं, यौवनसदृशं सौकुमार्यम्| अत्र हि, प्रतिच्छन्दं धात्रा युवतिवपुषां किन्नु रचितं गता वा स्त्रीरूपं कथमपि च ताराधिपरुचिः| विहाय श्रीः कृष्णं जलशयनसुप्तं कृतभया धृतान्यस्त्रीरूपं क्षितिपतिगृहे वा निवसति || 3 || कथमहं पुनरारब्धश्चिन्तयितुम्| किमिदानीं करिष्ये| मनश्च तावदस्मदिच्छया न प्रवर्तते| इह हि, प्रतिषिद्धं प्रयत्नेन क्षणमात्रं न वीक्षते| चिराभ्यस्तपथं याति शास्त्रं दुर्गुणितं यथा || 4 || अथवा न शक्यं मनो जेतुम्| चिन्तयिष्याम्येनाम्| अहो सर्वेषां स्त्रीगुणानामेकत्र समवायः| (चिन्ताभिभूत उपविशति) (ततः प्रविशति धात्री नलिनिका च|) धात्री---(सवितर्कम्) अहो संककडदा क्य्यस्स| जइ एवं करीअदि राअउलं दूसिअं होइ| जदि ण करीअदि, अवस्सं सा विवज्जइ| मए अणेएहि उवाएहि विआरिदं च| मम वि सा अज्ज वि पच्छादेदि| अहव किं ताए पच्छादिदं| सा तदप्पहुदि सुमणावण्णअं णेच्छदि, आहारं णाभिलसदि, ण रमदि गोट्ठीजयणेण, दिग्धं णिस्ससदि, असम्बद्धं कहेदि, कहिदं ण जाणादि, गूढं हसदि, विवित्ते रोदिदि, रोअं अवदिसगदि, तणुआ होदि, पण्डुभावं गच्छदि| एकं पि तहिं अच्छरिअं| एवंविधेहि अवत्थाविसेसेहि अत्तणो लज्जाए भएण कुलमाणेण बालभावेण अ एकस्सा वि किंच ण मन्तेदि| [अहो सङ्कटता कार्यस्य| यद्येवं क्रियते, राजकुलं दूषितं भवति| यदि न क्रियतेऽवश्यं सा विपद्यते| मयानेकैरुपायैर्विचारितं च| मह्यमपि साद्यापि प्रच्छादयति| अथवा किं तया प्रच्छादितम्| सा तदा प्रभृति सुमनोवर्णकं नेच्छति, आहारं नाभिलषति, न रमते गोष्ठीजनेन, दीर्घं निःश्वसिति, असम्बद्धं कथयति, कथितं न जानाति, गूढं हसति, विविक्ते रोदिति, रोगमपदिशति, तनुका भवति, पाण्डुभावं गच्छति| एकमपि तत्राश्चर्यम्| एवं विधैरवस्थाविशेषैरात्मनो लज्जया भयेन कुलमानेन बालभावेन च एकस्या अपि किञ्चिन्न मन्त्रयते|] नलिनिका---किस्स ण मन्तेदि| मम सव्वं कहेदि| [कस्मान्न मन्त्रयते| मह्यं सर्वं कथयति|] धात्री---हला! जाणामि दे अभिप्पाअं, अवत्थं जाणिअ सव्वहा इमं एदेण जोजेहि त्ति| [हला! जानामि तेऽभिप्रायम्, अवस्थां ज्ञात्वा सर्वथेमामेतेन योजयेति|] नलिनिका---किं णु खु इदिसो तादिसेहि गुणविसेसेहि अकुलीणो भवे| [किन्नु खल्वीदृशस्तादृशैर्गुणविशेषैरकुलीनो भवेत्|] धात्री---तहिं च सन्देहो| सुदं च मए भट्टिणीये समीवे अमच्चेहि किल भणिदं--ण सो तादिसो दुक्खुलजो त्ति| अत्ताणं केण वि कारणेण पच्चादेदि त्ति| [तत्र च सन्देहः| श्रुतं च मया भर्त्र्याः समीपेऽमात्यैः किल भणितं---न स तादृशः दुष्कुलज इति| आत्मानं केनापि कारणेन प्रच्छादयतीति|] नलिनिका---को णु खु भवे| [को नु खलु भवेत्|] धात्री---जदि सो सन्देहो णत्थि, कोअण्णो अदिरित्तगुणो जामादुओ भवे| [यदि स सन्देहो नास्ति, कोऽन्योऽतिरिक्तगुणो जामाता भवेत्|] (नेपथ्ये) यदि च विभवरूपज्ञानसत्त्वादयः स्यु- र्न तु कुलविकलानां वर्तते वृत्तशुद्धिः| ध्रुवमिह कुलमस्य श्रोष्यसि प्राप्तकाले त्यज कुलगतशङ्का साध्यतां स्वन्तमेतत् || 5 || धात्री---हला! केण खु भणिदं| [हला! केन खलु भणितम्|] नलिनिका---एत्थ को वि ण दिस्सदि| [अत्र कोऽपि न दृश्यते] धात्री---पहिट्ठरोमकूवं मे सरीरं| असंसअं दइव्वेण भणिदं| अहं पुण जाणामि ण एसो केवलो माणुसत्ति| [प्रहृष्टरोमकूपं मे शरीरम्| असंशयं दैवेन भणितम्| अहं पुनर्जानामि नैष केवलो मानुष इति|] नलिनिका---गदो तस्स कुलसन्देहो| अम्हाणं वअणं करेदि ण करेदि त्ति चिन्तेमि| (विचिन्त्य) धण्णो खु सो जणो इमं एवं उम्मादेदि| किं बहुणा| सअं कामदेवो वि भट्टिदारिआए रूवं पेक्खिअ किलिस्सिदि| तेण सो वि किलिस्सिदि त्ति तक्केमि| [गतस्तस्य कुलसन्देहः| अस्माकं वचनं करोति न करोतीति चिन्तयामि| धन्यः खलु स जन इममेवमुन्मादयति| किं बहुना, स्वयं कामदेवोऽपि भर्तृदारिकाया रूपं प्रेक्ष्य क्लिश्यते| तेन सोऽपि क्लिश्यत इति तर्कयामि|] धात्री---हला! एसो तस्स आवासो, जं तदा हत्थिसंभमदिअसे कोटूहलेण आआदम्ह| [हला! एष तस्यावासः, यं तदा हस्तिसम्भ्रमदिवसे कौतूहलेनागते स्वः|] नलिनिका---हला! अहो दस्सणीअं किदोवहारं च दुवारमुहं| हला! एहि पविसामो|[हला अहो दर्शनीयं कृतोपहारं च द्वारमुखम्| हला! एहि प्रविशावः|] धात्री - हला! कहिं भट्टिदारओ किं भणसि- चउस्साले वत्तदि त्ति| [परिक्रम्यावलोक्य] अअं अम्हाणं भट्टिदारओ| एको एव किं विचिन्तअन्तो चिठ्ठई| [हला! कुत्र भर्तृदारकः| किं भणसि- चतुःशाले वर्तत इति| अयमस्माकं भर्तृदारक एक एव किमपि चिन्तयंस्तिष्ठति|] नलिनिका---हला! णं पविसामो| [हला! ननु प्रविशावः|] धात्रीः--एवं करेम्ह| (प्रविश्य) सुहं अय्यस्स| [एवं कुर्वः| सुखमार्यस्य|] अविमारकः---अहो तस्या रूपसम्पत्| धात्रई---(साकुलम्) किम्णु हु भवे| सुहं अय्यस्स| [किन्नु खलु भवेत्| सुखमार्यस्य|] अविमारकः---उरः स्तनतटालसं जघनभारखिन्ना तनुः धात्री---अम्मो विप्पलवदि| [अम्मो विप्रलपति|] अविमारकः---मुखं नयनवल्लभं प्रकृतिताम्रबिम्बाधरम्| धात्री---धण्णो खु सो जणो इमं एवं उम्मादेदि| [धन्यः खलु स जन इममेवमुन्मादयति|] अविमारकः---भयेऽपि यदि तादृशं नयनपात्रपेयं वपुः धात्री---सुत्थिदं कय्यं| [सुस्थितं कार्यम्|] अविमारकः---कथन्नु सुरतान्तरप्रचुरविभ्रमं तद् भवेत् || 6 || धात्री---सा एव इमं उम्मादेदि| [सैवेममुन्मादयति|] नलिनिका---सुट्ठु भणिदं--एसो वि किलिस्सिदि त्ति| [सुष्ठु भणितम् एषोऽपि क्लिश्यते इति|] धात्री---सुट्ठ विञ्ञादं तुए| सुहं अय्यस्स|[सुष्ठु विज्ञातं त्वया| सुखमार्यस्य|] अविमारकः---(विलोक्य सव्रीडम्) स्वागतं भवतीभ्याम्| उभे---अवि सुहं| [अपि सुखम्|] अविमारकः---भविष्यति वां दर्शनेन| धात्री---अय्य! किं चिन्तीअदि| [आर्य! किं चिन्त्यते|] अविमारकः---भवति! शास्त्रं चिन्त्यते| धात्री---किं णाम एदं रमणीअं सत्थं विवित्ते चिन्तीअदि| [किं नामैतद् रमणीयं शास्त्रं विविक्ते चिन्त्यते|] अविमारकः---भवति! योगशास्त्रं चिन्त्यते| धात्री - (सस्मितम्) पडिग्गहिदं मङ्गलवअणं| जोअसत्थं एव्व होदु| [प्रतिगृहीतं मङ्गलवचनम्| योगशास्त्रमेव भवतु|] अविमारकः - (आत्मगतम्) को नु खलु वाक्यार्थः| अन्यदप्यभिलाषवशादन्यथा सङ्कल्पयामि| (प्रकाशम्) किमभिप्रेतं भवत्याः| धात्री---जोअं इच्छन्तीओ आअदम्ह| अणुमदो अय्येण जोओ त्ति णं णिट्ठिदं कय्यं अम्हाअं राअउले विवित्ते अवआसे| तहिं पि को वि जणो अहिअदरं जोअं चिन्तअन्तो अच्छदि| तेण सह तहिं एव अय्येण सुट्ठु जोअविहाणं चिन्तीअदु त्ति| [योगमिच्छन्त्यावागते स्वः| अनुमत आर्येण योग इति ननु निष्ठितं कार्यमस्माकं राजकुले विविक्ते अवकाशे| तत्रापि कोऽपि जनोऽधिकतरं योगं चिन्तयन्नस्ति| तेन सह तत्रैवार्येण सुष्ठु योगविधानं चिन्त्यतामिति |] अविमारकः---कथमद्यापि सावशेषाणि मे भाग्यानि| (आसनादुत्थाय) भवति! पुनर्दत्ता इव मे प्राणाः| कुतः, तस्या भयाकुलितदृष्टिविषं मनोज्ञं सौम्यप्रकारमतितीक्ष्णमवेक्ष्य वक्त्रम्| उन्मादमभ्युपगतोऽस्मि चिरं भवत्यो- र्वाक्यामृतेन पुनरद्य कृतः ससंज्ञः || 7 || धात्री---दिट्ठिअ अय्येण परिपालिदो अअं जणो| अलमदिप्पसङ्गेण| अज्ज एव पविसिदव्वं कण्णाउरं| अमच्चो अय्यभूदिओ कण्णाउररक्खओ कासिराअदुदेण सरह अम्हाअं महाराएणं पूडदो पत्थिदो अ| [दिष्ट्यार्येण परिपालितोऽयं जनः| अलमतिप्रसङ्गेन अद्यैव प्रवेष्टव्यं कन्यापुरम्| अमात्य आर्यभूतिकः कन्यापुररक्षकः काशिराजदूतेन सहास्माकं महाराजेन पूजितः प्रस्थितश्च|] अविमारकः---बाढम्| प्रथमः कल्पः| भवति! कस्तावदौषधमुपलभ्य मन्दीभवत्यातुरः| धात्री---पवेसमत्तं एव्व दुल्लहं| सक्कं अब्भन्तरे चिरं वलसिदुं| [प्रवेशमात्रमेव दुर्लभम्| शक्यमभ्यन्तरे चिरं वस्तुम्|] अविमारकः---प्रविष्ट एवाहं चिन्तयितव्यः| क्रियतामनर्गलविशाला प्रासादमाला| धात्री---एवं करेम्ह| सव्वं अब्भन्तरकरणीअं संपादेम्ह| अप्पमत्तो एव पविसदु अय्यो| [एवं कुर्वः| सर्वमभ्यन्तरकरणीयं संपादयावः| अप्रमत्त एव प्रविशत्वार्यः|] अविमारकः---भवति! सकृदभिधीयतां राजकुलस्य विधानम्| धात्री---एवं विअ| [एवमिव|] अविमारकः---हन्त भोः! श्रुत्वा तु राज्ञो गृहसंविधानं प्रविष्टमात्मानमवैति बुद्धिः| न पौरुषं वै परदूषणीयं न चेद् विसंवादमुपैति दैवम्|| 8 || (विचिन्त्य) भवति! कोऽस्माकमस्मिन् कार्ये प्रत्ययः| उभे---अयं पच्चओ| जेदु भट्टिदारओ| [अयं प्रत्ययः| जयतु भर्तृदारकः|] अविमारकः---हन्त गम्यतां सम्प्रति| प्रतीक्ष्यतामर्धरात्रम्| उभे---जं भट्टिदारओ आणवेदि| (निष्क्रान्ते) [यद् भर्तृदारक आज्ञापयति|] (ततः प्रविशति विदूषकः|) विदूषकः---अहो णअरस्स सोहा संपदि| अत्थं सासादिदो भअवं युय्यो दीसइ दहिपिण्डपण्डरेसु पासादेसु अग्गपणालिन्देसु पसारिअगुलमहुरसङ्गदो विअ| गणिआजणो णआअरिअजणो अ अण्णोण्णविसेसमण्डिदा अत्ताणं दंसइदुकामा तेसु तेसु पासादेसु सविब्भमं सञ्चरन्ति| अहं तु तादिसाणि पेक्खिअ उम्मादिअमाणस्स तत्तहोदो रत्तिसहाओ होमि त्ति णअरादो णिग्गदो म्हि| सो वि दाव अम्हाअं अधण्णदाए केण वि अणत्थसंचिन्तणेण अण्णादिसो विअ संवुत्तो| एदं तत्तहोदो आवासगिहं| अज्ज मअरापणालिन्दे सुणआमि तत्तहोदो गिहादो णिग्गदा राअदारिआए धत्ती सही अ त्ति| किं णु खु एत्थ कय्यं| अहव हत्थिहत्थचञ्चलाणि पुरुसभग्गाणि होन्ति| अहव गच्छगदु अणत्थो णम्हाअं| अवत्थासदिसं राअउलं पविसामि| (प्रविश्य) हि ही एसो अत्तभवं कामुअजणवण्णएण अणुलित्तो विअ पण्डुभावेण इदो एव आअच्छदि| अहव सव्वं अलह्गारो होदि सरूवाणं| (उपेत्य) जेदु भवं|[अहो नगरस्य शोभा सम्प्रति| अस्तमासादितो भगवान् सूर्यो दृश्यते दधिपिण्डपाण्डरेषु प्रासादेष्वग्रापणालिन्देषु प्रसारितगुडमधुरसङ्गत इव| गणिकाजनो नागरिकजनश्चान्योन्यविशेषमण्डितावात्मानं दर्शयितुकामौ तेषु तेषु प्रासादेषु सविभ्रमं संचरतः| अहं तु तादृशानि प्रेक्ष्योन्माद्यमानस्य तत्रभवतो रात्रिसहायो भवामीति नगरान्निर्गतोऽस्मि| सोऽपि तावदस्माकमधन्यतया केनाप्यनर्थसंचिन्तनेनान्यादृश इव संवृत्तः| एतत् तत्रभवत आवासगृहम्| अद्य नगरापणालिन्दे शृणोमि तत्रभवतो गृहान्निर्गता राजदारिकाया धात्री सखी चेति| किं नु खल्वत्र कार्यम्| अथवा हस्तिहस्तचञ्चलानि पुरुषभाग्यानि भवन्ति| अथवा गच्छत्वनर्थोऽस्माकम्| अवस्थासदृशं राजकुलं प्रविशामि| ही ही एषोऽत्रभवान् कामुकजनवर्णकेनानुलिप्त इव पाण्डुभावेनेत एवागच्छति| अथवा सर्वमलङ्कारो भवति सुरूपाणाम्| जयतु भवान्|] अविमारकः---वयस्य! अतिविलम्बितमिव भवता नगरे| विदूषकः---तुमं दाव आमन्तणविप्पलद्धो विअ बम्हणो अहोरत्तं चिन्तेसि| अहं पि दाव दिअसे णअरं परिब्भमिअ अलद्धभोआ पाअडगणिआ विअ रत्तिं पस्सदो सइदुं आअच्छामि| [त्वं तावदामन्त्रणविप्रलब्ध इव ब्राह्मणोऽहोरात्रं चिन्तयसि| अहमपि तावत् दिवसे नगरं परिभ्रम्यालब्धभोगा प्राकृतगणिकेव रात्रौ पार्श्वतः शयितुमागच्छामि|] अविमारकः---सखे! प्रियं ते कथयिष्यामि| विदूषकः---किं समत्तो अम्हाअं इसिसावो| [किं समाप्तोऽस्माकमृषिशापः|] अविमारक---मूर्ख! अवश्यं भवितव्येऽर्थे कः प्रहर्षः| विदूषकः---किं पुण अण्णं| [किं पुनरन्यत्|] अविमारकः---किं न दृष्टा कुरङ्ग्या धात्री नलिनिका च| विदूषकः---आम भो! दिट्ठाओ तत्तहोदीओ| किं आणीदं| [आम् भोः! दृष्टे तत्र भवत्यौ| किमानीतम्|] अविमारकः---अस्मच्छोकौषधमानीतम्| विदूषकः---पेक्खामि दाव| [प्रेक्षे तावत्|] अविमारकः---काले द्रक्ष्यसि| अद्य तावच्छ्रूयताम्| विदूषकः---भणादु भणादु भवं [भणतु भणतु भवान्|] अविमारकः---किं बहुना| तत्रभवती ब्रवीति अद्यैव प्रवेष्टव्यं कन्यापुरमिति| विदूषकः---(विहस्य) केण खु उवाएण अब्भन्तरं पविसिअ जीवग्गहणं पत्तुकामोऽसि| अमच्चा णाम विसमसीला कुन्तिभोअस्स| [केन खलूपायेनाभ्यन्तरं प्रविश्य जीवग्रहणं प्राप्तुकामोऽसि| अमात्या नाम विषमशीलाः कुन्तिभोजस्य|] अविमारकः---कथं भवतापि शङ्कनीयम्| पश्य, भग्ना मयैकेन पराः ससैन्या अद्यापि गन्धेन न संश्रयन्ते| किं मानुषैः सोऽप्यसुरेश्वरो मे हतो भुजाभ्यामविरूपधारी || 9 || विदूषकः---जाणामि जाणामि भवदो अमाणुसाणि कम्माणि| सव्वहा सङ्कणोओ रत्तिच्छण्णो परगिहप्पवेसो| [जानामि जानामि भवतोऽमानुषाणि कर्माणि| सर्वथा शङ्कनीयो रात्रिच्छन्नः परगृहप्रवेशः|] अविमारकः---एष समासः| सर्वथा प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम्| तदनुमन्तुमर्हति महाब्राह्मणः| विदूषकः---कहं मं उज्झिअ गच्छसि| अहं भवन्तं सव्वकालं ण मुंचामि| अक्कोसन्तो वि एक्को इच्छिदव्वो| [कथं मामुज्झित्वा गच्छसि| अहं भवन्तं सर्वकालं न मुञ्चामि| आक्रोशन्नप्येक एष्टव्यः] अविमारकः---न जानाति भवान् शास्त्रमार्गम्| एकः परगृहं गच्छेद् द्वितीयेन तु मन्त्रयेत्| बहुभिः समरं कुर्या- दित्ययं शास्त्रनिर्णयः || 10 || तस्मादेकेनैव मया प्रवेष्टव्यं कुन्तिभोजस्य कन्यापुरम्| न ते वयं शङ्कनीयाः| पश्यतु भवान्, मितगुणमिह कुन्तिभोजसैन्यं नृपभवनं विभवैः सुखं प्रवेष्टुम्| वयमपि च भुजायुधप्रधानाः किमिह सखे! भवतापि शङ्कनीयाः || 11 || विदूषकः---जइ एवं किदो णिच्चयओ, संपदि णअरं पविसामो| तर्हिं मम अत्थि मित्तो| तस्स आवासे कालं पडिवालम्ह| [यद्येवं कृतो निश्चयः, संप्रति नगरं प्रविशावः| तत्र ममास्ति मित्रम्| तस्यावासे कालं प्रतिपालयावः|] अविमारकः---सम्यग् भवानाह| साम्प्रतमभ्यन्तरं प्रविश्य कृताह्निको महाराजेनाभ्यनुज्ञातो वासगृहे शयनसंविधानं प्रविश्याज्ञातो नगरं प्रविश्य भवतो मित्रगृहे कालं प्रतिपालयामि| (प्रविश्य) चेटी---जेदु भट्टिदारओ| आवुत्तं ण्हगाणोदअं| [जयतु भर्तृदारकः| आवृत्तं स्नानोदकम्|] अविमारकः---अयमयमागच्छामि| गच्छाग्रतः| चेटी---जं भट्टिटदारओ आणवेदि| (निष्क्रान्ता) [यद् भर्तृदारक आज्ञापयति|] अविमारकः---वयस्य! अस्तमितो भगवान् दिवाकरः| सम्प्रति हि पूर्वा तु काष्ठा तिमिरानुलिप्ता सन्ध्यारुणा भाति च पश्चिमाशा| द्विधा विभक्तान्तरमन्तरिक्षं यात्यर्धनारीश्वररूपशोभाम् || 12 || विदूषकः---सुट्ठु भवं भणादि| अदिक्कन्दो दिअसो| आरूढो पओसो| [सुप्ठु भवान् भणति| अतिक्रान्तो दिवसः| आरूढः प्रदोषः|] अविमारकः---अहो विचित्रस्वभावता जगतः| कुतः व्यामृष्टसूर्यतिलको विततोडुमालो नष्टातपो मृदुमनोहरशीतवातः| संलीनकामुकजनः प्रविकीर्णशूरो वेषान्तरं रचयतीव मनुष्यलोकः || 13 || (निष्क्रान्तौ) || इति द्वितीयोऽङ्कः || || अथ तृतीयोऽङ्कः || (ततः प्रविशति कुरङ्गी चेट्यौ च) कुरङ्गी---हला! कि तेण भणिअं| [हला! किं तेन भणितम्|] चेटी---भट्टिदारिए! केण| [भर्तृदारिके! केन|] कुरङ्गी---(स्वगतम्) हं भिन्दामि खु मन्दभाआ|(प्रकाशम्) कण्णेउरचेडेण| [हं भिनद्मि खलु मन्दभागा| कन्यापुरचेटेन|] मागधिका---दिट्ठो मए कण्णेउरचेडो| भणिदं च| ण किंचि आह| [दृष्टो मया कन्यापुरचेटः| भणितं च| न किञ्चिदाह|] कुरङ्गी--हन्त भट्टिणिए णिवेदेमि--कण्णेउरचेडो मम सुअपञ्जरं ण करेदि त्ति| [हन्त भर्त्र्यै निवेदयामि-कन्यापुरचेटो मम शुकपञ्जरं न करोतीति|] मागधिका---णं णिट्ठिदो सुअपञ्जरो भट्टिदारिए| [ननु निष्ठितः शुकपञ्जरो भर्तृदारिकायाः|] कुरङ्गी---वाचाडे! किं अण्णो वि अत्थि| [वाचाटे! किमन्योऽप्यस्ति|] मागधिका---भोदव्वं| [भवितव्यम्] कुरङ्गी---हला! का वेला| [हला! का वेला|] मागधिका---ओगाढो पओसो| [अवगाढः प्रदोषः|] कुरङ्गी--तेणहि पासादं आलुहामो| [तेन हि प्रासादमारोहामः|] मागधिका---विलासिणि! अग्गदो गहि| विरएहि सअणासणाणि| [विलासिनि अग्रतो याहि| विरचय शयनासनानि|] विलासिनी---सुत्ता खु तुवं| को कालो विरइदाणि सअणासणाणि| [सुप्ता खलु त्वम्| कः कालो विरचितानि शयनासनानि|] मागधिका---हला! जाणामि दे अलसत्तणं| दिवसरइदाणि भणासि रइदाणि त्ति| [हला! जानामि तेऽलसत्वम्| दिवसरचितानि भणसि रचितानीति|] विलासिनी---हला! मा एव्वं भणाहि| भट्टिदारिअं अन्तरेण अण्णादिसाणि होन्ति| [हला! मैवं भण| भर्तृदारिकामन्तरेणान्यादृशानि भवन्ति|] मागधिका---हला! गदुअ जाणमि| [हला! गत्वा जानामि|] (सर्वाः परिक्रामन्ति|) मागधिका---एसो पासादो| [एष प्रासादः|] कुरङ्गी---अग्गदो जाहि| (आरोहणं नाटयति|) [अग्रतो याहि| ] मागधिका---साहु विलासिणि! साहु| अत्तणो णामसदिसं किदं| एदस्सिं सिलादले रइदं सअणं| [साधु विलासिनि! साधु| आत्मनो नामसदृशं कृतम्| एतस्मिन् शिलातले रचितं शयनम्|] विलासिनी---अब्भन्तरमण्डवे खु रइदं सअणं| मागधिए! पेक्ख पेक्ख मे अलसत्तणं| [अभ्यन्तरमण्डपे खलु रचितं शयनम्| मागधिके! प्रेक्षस्व प्रेक्षस्व मेऽलसत्वम्|] मागधिका---अदिपण्डिदा खु संवुत्ता| एवं पण्डितचेडवुत्तं भत्तारं लभेहि| [अतिपण्डिता खलु संवृत्ता| एवं पण्डितचेटवृत्तं भर्तारं लभस्व|] कुरङ्गी--हला! इमस्सिं सिलादले मुहुत्तअं उवविसामि| [हला! अस्मिन् शिलातले मुहूर्तकमुपविशामि|] मागधिका---जं भट्टिदारिआए रुइदं| होदु| [यद् भर्तृदारिकायै रुचितम्| भवतु|] (सर्वा उपविशन्ति) मागधिका---भट्टिदारपिए! कहेमि वक्खाणं| [भर्तृदारिके! कथयामि व्याख्यानम्|] कुरङ्गी---हला! जाणामि दे असंबद्धप्पलावं [हला! जानामि तेऽसंबद्धप्रलापम्|] मागधिका---भट्टिदारिए! अभिणवा खु कहा| [भर्तृदारिके! अभिनवा खलु कथा|] कुरङ्गी---याचेमि, मा णिब्बन्धिअ, मुहूत्तअं सआमि| [याचे, मा निर्बन्धय, मुहूर्तकं शये|] विलासिनी---सुहं सइदु भट्टिदारिआ| मे कहेहि| [सुखं शेतां भर्तृदारिका| मह्यं कथय|] कुरङ्गी---(आत्मगतम्) किं णु खु बवे| [किं नु खलु भवेत्|] मागधिका---हला! सुणाहि भट्टिदारिअं अन्तरेण| [हला! शृणु भर्तृदारिकामन्तरेण|] कुरङ्गी---हं विदिदं रहस्सं| परिब्भट्ठम्हि| [हं विदितं रहस्यम्| परिभ्रष्टास्मि|] विलासिनी---हला! कहिं तुए सुदं| [हला! कुत्र त्वया श्रुतम्|] मागधिका---भट्टिणीपरिचारिआए वसुमित्ताए कहिदं| [भट्टिनीपरिचारिकया वसुमित्रया कथितम्|] विलासिनी---सअं णाम भट्टिणीए कहिदं होदि| [स्वयं नाम भर्त्र्या कथितं भवति|] मागधिका---अत्थि कासिराअपुत्तो जअवम्मा णाम| तस्स दिण्णा भट्टिदारिआ| तस्स अ दूदो आअदो महाराएण पूइदो| पडिग्गहिदं च वण्णिआरं| [अस्ति काशिराजपुत्रो जयवर्मा नाम| तस्मै दत्ता भर्तृदारिका| तस्य च दूत आगतो महाराजेन पूजितः| प्रतिगृहीतं च वर्णिकारम्|] कुरुङ्गी---(आत्मगतम्) एदं अलिअं| अहं अत्तणो पभवामि| [एतदलीकम्| अहमात्मनः प्रभवामि|] मागधिका---तहिं किल भट्टिणीए भणिदं--बाला खु मे दुहिआ, ण सक्कुणोमि एक्कं पि दिअसं अपेक्खन्ती जीविउं| जदि मे महाराओ पसण्णो, एत्थ एव्व जामादुओ आणीदव्वो त्ति| [तत्र किल भट्टिन्या भणितम्-बाला खलु मे दुहिता, न शक्नोम्येकमपि दिवसमप्रेक्षमाणा जीवितुम्| यदि मे महाराजः प्रसन्नः, अत्रैव जामातानेतव्य इति|] विलासिनी---तदो तदो| [ततस्ततः|] मागधिका---तदो तं पि किल अणुमदं महाराएण| अज्ज णक्खत्तं सोभणं त्ति तेण अ दूदेण अमच्चो अय्यभूदिओ पत्थिदो| [ततस्तदपि किलानुमतं महाराजेन| अद्य नक्षत्रं शोभनमिति तेन च दूतेनामात्य आर्यभूतिकः प्रस्थितः|] कुरङ्गी---(स्वगतम्) हन्त कालन्तरिदं कय्यं| [हन्त कालान्तरितं कार्यम्|] विलासिनी---पिअं भट्टिदारिआए रूवजोव्वणं सफलं संवुत्तं त्ति| [प्रियं भर्तृदारिकाया रूपयौवनं सफलं संवृत्तमिति|] (प्रविश्य|) नलिनिका---भणिदं हि मम मादाए--गच्छ एदं वुत्तनतं भट्टिदारिआए कहेहि| पियणिवेदिअमाणाणि पिआणि विअदराणि होन्ति| अह अ सा वि मं पेक्खन्ती खव्वं विस्सत्थं ण भणादि| अहं पि काले पस्सदो पभवामि त्ति| जाव भट्टिदारिआए पिअ णिवेदेमि| (परिक्रामति) [भणितं हि मम मात्रा-गच्छैतं वृत्तान्तं भर्तृदारिकायै कथय| प्रियनिवेद्यमानानि प्रियाणि प्रियतराणि भवन्ति| अथ च सापि मां प्रेक्षमाणा सर्वं विश्वस्तं न भणति| अहमपि काले पार्श्वतः प्रभवामीति यावद् भर्तृदारिकायै प्रियं निवेदयामि|] कुरङ्गी---को णु खु अभूदपूव्वो रोओ चिन्तीअमाणो मं उम्मादोदि| सुमणावण्णअं णेच्छदि| ण तुस्सदि गोट्ठीए| इदं एत्थ दारुणं मणोहरं| च (निःश्वस्य) णलिणिए किं एदं [को नु खल्वभूतपूर्वो रोगश्चिन्त्यमानो मामुन्मादयति| सुमनोवर्णकं नेच्छति! न तुष्यति गोष्ठ्या| इदमत्र दारुणं मनोहरं च नलिनिके! किमेतत्|] मागधिका---भट्टिटदारिण! माअधिआ खु अहं| [भर्तृदारिके! मागधिका खल्वहम्|] विलासिनि---भट्टिदारिए! विलासिणी खु अहं| [भर्तृदारिके! विलासिनी खल्वहम्|] नलिनिका---(उपगम्य) भट्टिदारिए! अहं णलिणिआ| सोवाणसद्देण खु भट्टिदारिआए विञ्ञादं| भट्टिदारिए! भट्टिणी भ्णादि| [भर्तृदारिके! अहं नलिनिका| सोपानशब्देन खलु भर्तृदारिकया विज्ञातम्| भर्तृदारिके! भर्त्री भणति|] कुरङ्गी ---किं त्ति| [किमिति|] नलिनिका---(कर्णे) एवं विअ|[एवमिव|] कुरङ्गी---हं हीणं चारित्तं| [हं हीनं चारित्रम्|] नलिनिका---णं सम्भावणीओ एसो| णं सो एव सो| [ननु संभावनीय एषः| ननु स एव सः|] कुरुङ्गी---णलिणिए! संवाहेहि मं| [नलिनिके! संवाहय माम्|] नलिनिका--जं भट्टिदारिआ आणवेदि| [यद् भर्तृदारिकाज्ञापयति|] विलासिनी---णलिणिए! विवाहो कदा भविस्सिदि| [नलिनिके! विवाहः कदा भविष्यति|] (नेपथ्ये) अद्य| नलिनिका---चिरं जीव| (नेपथ्ये) राजपूरुषाः! अमात्यः प्रस्थित इति कश्चिदमात्यभृत्यः कन्यापुररक्षणार्थं नाभ्यागतः| तद् यथेष्टं भवतु| तावदहं श्वो राज्ञे निवेदयिष्यामि| विलासिनी---हला णलिणिए! किं भणितदं| [हला नलिनिके! किं भणितम्|] नलिनिका--जदा सो भट्टिदारओ पविसदि, तदा होदि विवाहो| [यदा स भर्तृदारकः प्रविशति, तदा भवति विवाहः|] विलासिनी---अविग्धेण पविसदु| [अविघ्नेन प्रविशतु|] नलिनिका---एवं होदु| [एवं भवतु] मागधिका--हला! एहि चउस्साले उपविसामो| [हला! एहि चतुःशाले उपविशामः|] विलासिनी---एवं होदु| गदप्पाओ पओसो| आरूढा जोण्हा| [एवं भवतु| गतप्रायः प्रदोषः| आरूढा ज्योत्स्ना|] नलिनिका---हला! मम वि अत्थरं अत्थरेहि| [हला! ममाप्यास्तरमास्तृणु|] मागधिका---अत्थि अवसासो| सेवेहि भट्टिदारिअं, जाव णिद्दं लभदि| [अस्त्यवकाशः| सेवस्व भर्तृदारिकां, यावन्निद्रां लभते|] नलिनिका---एवं होदु| [एवं भवतु|] (उभे निष्क्रान्ते|) (ततः प्रविशति खड्गहस्तश्चोरवेषेण रज्जुहस्तोऽविमारकः) अविमारकः---(सविमर्शम्) भोः! कष्टं तारुण्यं नाम| कुतः, रागं विजृम्भयति संश्रयते प्रमादं दोषान् न चिन्तयति साहसमभ्युपैति| स्वच्छन्दतो व्रजति नेच्छति नीतिमार्गं बुद्धिं शुभां सुविदुषामवशीकरोति || 1 || कथमात्माधीनेष्वर्थेषु मन्दीभवामि| इह हि, नगरपरिचितोऽहं रक्षिणो ज्ञातसारा- स्तिमिरगहनभीमं वर्तते चार्धरात्रम्| असिरपि सुसहायो निश्चितश्चान्तरात्मा किमिह बहुविचारैः को मया दुष्करोऽर्थः || 2 || अहो अर्धरात्रस्य प्रतिभयता| सम्प्रति हि, गर्भस्था इव मोहमभ्युपगताः सर्वाः प्रजा निद्रया प्रासादाः सुखसुप्तनीरवजना ध्यानं प्रविष्टा इव| प्रग्रस्ता इव सञ्चितेन तमसा स्पर्शानुमेया नगा अन्तर्धानमिवोपयाति सकलं प्रच्छन्नरूपं जगत् || 3 || अद्यैव खलु वर्तते कालरात्रिः| तिमिरमिव वहन्ति मार्गनद्यः पुलिननिभाः प्रतिभान्ति हर्म्यमालाः| तमसि दश दिशो निमग्नरूपाः प्लवतरणीय इवायमन्धकारः || 4 || (परिक्रम्य कर्णे दत्त्वा) अये गान्धर्वध्वनिरिव श्रूयते| को नु खल्वयं सर्वकालसुखी पुरुषः कान्तया सह गान्धर्वमनुभवति| व्यक्तं स्वयं वीणां वादयति| कुतः, उच्चं हर्म्यं सन्निरुद्धाश्च जाला- स्तन्त्रीनादः श्रूयते सानुनादम्| बाह्यस्थानं व्यक्तमेव प्रयोक्तुं किं सामर्थ्यं स्त्रीकराग्राङ्गुलीनाम् || 5 || गीतं तु पुनः स्त्रियाः| इह हि, तानस्तु मन्दो विशदप्रवृत्तो जातश्च नादो मुखनासिकेन| स्थूलोऽपि हेतुः करतालनादः सञ्जायते सद्वलयस्वनेन || 6 || (परिक्रम्यावलोक्य) हहह अयमपरः कः क्रुद्धां कान्तां प्रसादयति| महान् खल्वस्यापराधः, येनेयमस्यां वेलायामपि न प्रसीदति| अथवा प्रसन्ना खल्वियं व्यपदेशमिच्छति| कुतः; बाष्पोपरुद्धजडगद्गदजिह्मकण्ठं काऽहं तवेत्यसकलं प्रणयाद् वदन्ती| सद्भावतः प्रियवशं समुपागतापि स्त्रीभावतः प्रवदति प्रतिकूलमेव || 7 || को नु खल्वयं पक्षी भैरवस्वरः| आ उलूकः खल्वयम्| कथं हसितमनेन| उलूकस्वरश्रवणभीतया कान्तया परिष्वक्तः खल्वयं तपस्वी| सदृशं वयसः| किं परव्यापारवीक्षणम्| साधयामस्तावत्| (परिक्रम्य) को नु खल्वयमस्मिन् नगरापणालिन्दे सशङ्कितमतिस्निग्धं च सम्भाषते| अस्मत्सब्रह्मचारी खल्वयं तपस्वी| सम्पीड्यते परिजनेन शनैर्वदेति संविग्नवद् भवति भूषणनिस्वनेन| सङ्गं वदत्यसुखदं मदनाभिभूतः संकेतमिच्छति च नेच्छति चाभिगन्तुम् || 8 || (परिक्रम्य) अये ज्योत्स्ना| नैषा ज्योत्स्ना, उभयपङ्क्तिगतानां प्रासादानां गवाक्षान्तरगता दीपप्रभैषा| इह खलु प्रयत्नादात्मा रक्षितव्यः| अये अयं तु तस्करः| एष हि, दृढपरिकरबन्धहृष्टचित्तः परगृहवादनिविष्टदृष्टिचेष्टः| द्रुतगतिरपि दीपिकावलोकी भवति च पादनिपातनादभीरुः || 9 || हन्त परिहरिष्याम्येनम्| (एकान्ते स्थितः) गतो नृशंसः| वयमपि तावत् प्रतिष्ठामहे| (परिक्रम्य) अये रक्षिणः खल्वेते| किन्नु खल्विदानीं करिष्ये| भवतु दृष्टम्| इमां शृङ्गाटकस्थां विटसभां प्रविशामि| (विलङ्घ्य स्थित्वा) आरक्षिणां तु विमुखं मितविक्रमाणां मामभ्युपेत्य हसतीव ममैष खड्गः| नैते तु रक्षिपुरुषा मम भारभूता मत्कार्यसाधनपरोऽहमिह प्रविष्टः || 10 || गता रक्षिणः| के रक्षन्ति रक्षितात्मानम्| अबहुपुरुषपक्षमेत्य शौर्यं निशि विचरन्ति सरागलोभमोहाः| इह तु पुरुषकारसारसाक्षी बहुविषमश्च सुखश्च रात्रिचारः || 11 || एतद् राजकुलम्| अहो स्थिरत्वमुच्छ्रितत्वं प्राकारस्य| इह खलु प्रयुज्यते पुरुषाणां कक्ष्याबन्धः| अथवा प्रविष्ट एवाहं चिन्तयितव्यः, यदि स्थिराः कपिशीर्षकाः| इह स्थित्वा रज्जुं प्रक्षिपामि| नमः प्रजापतये| नमः सर्वसिद्धेभ्यः| प्रसीदन्तु बलिशम्बरमहाकालाः| विजृम्भतां रात्रिः| वर्धतां निद्रा| अनुमन्यतां पद्मा| लयं गताः सर्वविघ्ना भवन्तु| हताः परिपन्थिका भवन्तु| जयतु भगवती कात्यायनी| (रज्जुं क्षिप्त्वा) हन्त बद्धः कर्कटकरज्ज्वा कपिशीर्षकः| अहो भवितव्यस्य प्रभावः| एकेनैव क्षेपेण सुसंसक्तां रज्जुं कार्यसिद्धिमिव पश्यामि| अहो बलवान् प्रजापतिः| कुतः, यत्ने कृते यदि न सिध्यति कोऽत्र दोषः को वा न सिध्यति ममेति करोति कार्यम्| यत्नैः शुभैः पुरुषता भवतीह नॄणां दैवं विधानमनुगच्छति कार्यसिद्धिः || 12 || भवतु रज्जुमवलम्ब्यारोहामि| (आरुह्य दृष्टवा) अहो राजकुलस्य श्रीः| विपुलमपि मितोपमं विभागा- न्निबिडमिवाभ्युदितं क्रमोच्छ्रयेण| नृपभवनमिदं सहर्म्यमालं जिगमिषतीव नभो वसुन्धरायाः || 13 || इह तु न स्थातव्यम्| अट्टालप्रतोलीन्द्रपथेभ्यः सर्वविध्ना भवन्ति| भवतु अनयैव रज्ज्वावतरिष्यामि| (अवतीर्य) क्व नु खल्विदानीं रज्जुं प्रच्छादयामि| (विचिन्त्य) भवतु दृष्टम्| अस्यां हस्तिशालायां पाशं छित्वा क्षिपामि| (प्रक्षिपति| परिक्रम्य) अये तन्त्रीनादो युवतिकलगीतध्वनियुतः अन्यतो यास्यामि| अये गन्धामोदो गजवरमदोद्बोधितपटुः| मुहुर्तं स्थित्वा यास्यामि| प्रभैषा दीपानामिह तु वितता रक्षिपुरुषाः का गतिः| चिराद् रात्रौ शान्तं सह कमलषण्डैर्नृपगृहम् || 14 || यास्यामि| एष तयोक्तो मार्गः| इयं मन्दाकिनी| असौ दारुपर्वतकः| इयमुपस्थानसभा| अये अयं कान्यापुरप्रासादः| एष तु काष्ठकर्मबहुलतया समासन्नजालत्वाच्च सुखमारोढुम्| अथवा दुरारोहश्चेत्, कान्तासमीपमुपगम्य मनोभिलाषा- द्धर्म्याधिरोहणमतेर्मम का विशङ्का| संसक्तनालगतकण्टकभीतचेता- स्तृष्णार्दितः क इह पुष्करिणीं जहाति || 15 || भवत्वारोहामि| (आरुह्य) इदं तयोक्तं जालयन्त्रम्| (विघाट्य प्रविश्यावलोक्य च) साधु कुन्तिभोज! साधु| उत्प्रहसित इव भवनेनानेन स्वर्गः| तथा हि, हंसाः स्वपन्ति मणिरत्नशिलातलेषु वैदूर्यमौक्तिककृताः सिकताप्रतानाः स्तम्भाः प्रवालविहिताः किमिह प्रलापै- र्मन्दीभवन्ति मणिदीपहताः प्रदीपाः || 16 || अलं रौद्रवेषेण| (चोरवेषमपनीय कक्ष्याबन्धं विमुञ्चति) नलिनिका---को णु खु वुत्तन्तो भट्टिदारअस्स| भट्टिदारिआ वि अवत्थादुल्लहं णिद्दं लभदि अज्ज उ मम पिओ आअच्छदि त्ति सुदमत्तेण एव| [को नु खलु वृत्तान्तो भर्तृदारकस्य| भर्तृदारिकाप्यवस्थादुर्लभां निद्रां लभतेऽद्य तु मम प्रिय आगच्छतीति श्रुतमात्रेणैव|] अविमारकः---(श्रुत्वा सहसोपसृत्य) भवति! अयं मे वृत्तान्तः| नलिनिका---(विलोक्य सहर्षम्) साअदं भट्टिदारअस्स| [स्वागतं भर्तृदारकस्य|] अविमारकः---(दृष्ट्वा सानन्दम्) इयमियं सा| यत्र मम, दृष्टिर्न तृप्यति परिष्वजतीव साङ्गं बुद्धिस्त्वरां व्रजति बोधयतीव सुप्ताम्| रागोऽभिचोदयति सादयतीव चाङ्गं हर्षात् प्रसीदति विमुह्यति चान्तरात्मा || 17 || नलिनीका---(आत्मगतम्) एसो खु भअवं कामदेवो ओघो विअ उभअपक्खं पीडेइ| (प्रकाशम्) भट्टिदारअ! अलंकरीअदु सअणअलं [एष खलु भगवान् कामदेव ओघ इवोभयपक्षं पीडयति| भर्तृदारक! अलंक्रियतां शयनतलम्|] अविमारकः---बाढम्| (उपविशति) नलिनिका---भट्टिदारअ! किं ओबोधेमि भट्टिदारिअं| [भर्तृदारक! किमवबोधयामि भर्तृदारिकाम्|] अविमारकः---भद्रे! अलमलं बालचापलेन| पश्य, अहं द्विनेत्रो न सहस्रनेत्रो मतिश्च मूढा सुचिराभिलाषात् कामार्णवस्याद्य तु दृष्टपारं चेक्रीड्यतां मे सुखमक्षियुग्मम् || 18 || नलिनिका---जाणामि जाणामि भट्टिदारिँअं अन्तरेण भट्टिदारअस्स परिस्समं| [जानामि जानामि भर्तृदारिकामन्तरेण भर्तृदारकस्य परिश्रमम्|] अविमारकः---अद्य सफलो मे परिश्रमः| कुरङ्गी---(बुद्ध्वा) हला! किं णिरणुक्कोसेण भणिअं| [हला! किं निरनुक्रोशेन भणितम्!] नलिनिका---भट्टिदारिए! भणिदं खु मए पुढमं| [भर्तृदारिके! भणितं खलु मया प्रथमम्|] अविमारकः---प्राप्तं खलु मया जीवितस्य फलं, येनेयमीदृशं मोहं गता| कुरङ्गी---(आत्मगतम्) हं परिब्भट्ठम्हि| (प्रकाशम्) हला! किं मए भणिदं| [हं परिभ्रष्टास्मि| हला! किं मया भणितम्|] नलिनिका---भट्टिदारिए! किंचि ण मन्दिदं| [भर्तृदारिके! किञ्चन्न मन्त्रितम्|] अविमारकः---अयमस्या मोहविस्तरेण द्वितीयो मे मोहः| कुरङ्गी---णलिणिए! चिरं खु उवविट्ठा| का वेला| [नलिनिके! चिरं खलूपविष्टा| का वेला|] नलिनिका---संवुत्तं अद्धरत्तं|[संवृत्तोऽर्धरात्रः|] कुरङ्गी---तेण हि परिस्सन्तासि| एहि परिस्सजेहि मं| [तेन हि परिश्रान्तासि| एहि परिष्वजस्व माम्|] नलिनिकाः---(अपवार्य) अहं संवाहेमि| भट्टिदारअ! परिस्सजेहि भट्टिदारिअं| [अहं संवाहयामि| भर्तृदारक! परिष्वजस्व भर्तृदारिकाम्|] अविमारकः---(सहर्षम्) बाढम्| एवमेव त्वमपि प्रियशतानि शृणु| कुरङ्गी---अलं अदिसिणेहेण| एहि दाव| [अलमतिस्नेहेन| एहि तावत्] नलिनिका---भट्टिदारिए! इअम्हि|[भर्तृदारिके! इयमस्मि|] कुरङ्गी---(बलादाकृष्याविमारकमालिङ्गति) हं को दाणिं मं संवाहेदि| [हं क इदानीं मां संवाहयति|] नलिनिका---(कर्णे) एवं विअ| [एवमिव|] कुरङ्गी--(ससम्भ्रमम्) हा हीणं चारित्तं| भीदम्हि| [हा हीनं चारित्रम्| भीतास्मि|] अविमारकः--- न त्वं प्रिये! मम नवासि मनोऽभियोगात् किं कम्पसे पवनवेगहता लतेव भद्रे! भयं त्यज कुरुष्व मयि प्रसादं किं वा प्रलप्य बहुधा शरणागतोऽस्मि || 19 || (कुरङ्गी सलज्जं नलिनिकां विलोकयति) नलिनिका---भट्टिदारअ! उट्ठेहि उट्ठेहि| भट्टिदारिआ भणादि| उट्ठेहि किल| [भर्तृदारक! उत्तिष्ठोत्तिष्ठ| भर्तृदारिका भणति| उत्तिष्ठ किल|] अविमारकः---बाढम्| (उत्तिष्ठति) (प्रविश्य) धात्री---जेदु भट्टिदारओ| [जयतु भर्तृदारकः|] अविमारकः---कथं भवती| धात्री---णलिणिए!अब्भन्तरमण्डवे खु रइदं सअणं| भट्ठिदारिअं भट्टिदाअं च तहिं एव पवेसेहि| [नलिनिके! अभ्यन्तरमण्डपे खलु रचितं शयनम्| भर्तृदारिकां भर्तृदारकं च तत्रैव प्रवेशय|] नलिनिका---तह| [तथा|] (निष्क्रान्ता धात्री) नलिनिका---भट्टिदारअ! अबभन्तरमण्डवे खु रइदं सअणं| तहिं एव पविसदु भट्ठिदारिआए सह| [भर्तृदारक! अभ्यन्तरमण्डपे खलु रचितं शयनम्| तत्रैव प्रविशतु भर्तृदारिकया सह|] अविमारकः---त्वमप्येवं प्रियशतानि शृणु| (हस्तेन तस्या हस्तं गृहीत्वोत्तिष्ठति|) नलिनिका---एदु एदु भट्टिदारओ| [एत्वेतु भर्तृदारकः|] अविमारकः---अयमयमागच्छामि| (उभौ परिक्रामतः) अविमारकः---(सहर्षम्) अनृणोऽस्मि यौवनस्य| कुतः, नेत्रै बाष्पपरिप्लुते करधृतौ व्यावल्गमानौ स्तनौ श्रोणी चाधिकभारिका न विशदौ पादौ ह्रिया स्पन्दिनौ| एतत् सप्तपदप्रमाणमिह भोः! सम्पाद्यते योजना यद्येषा क्षणदा भवेद् युगशतं धन्यो मदन्यः कुतः || 20 || (निष्क्रान्ताः सर्वे|) || इति तृतीयोऽङ्कः || || अथ चतुर्थोऽङ्कः || (ततः प्रविशति चाङ्गेरिकाहस्ता मागधिका) मागधिका---अहो परिजणस्स पमादो| आसुय्योदअं पि ण किदा पासादरअणा| ण सुणीअदि गोट्ठीजणकोलाहलो| किं णु खु भवे| आ, रत्तिजागरदाए पभादप्पसुत्ता भवे| जाव भट्टिदारिअं ओबोधेमि| (परिक्रामति) [अहो परिजनस्य प्रमादः| आसूर्योदयमपि न कृता प्रासादरचना| न श्रूयते गोष्ठीजनकोलाहलः| किं नु खलु भवेत्| आ, रात्रिजागरतया प्रभातप्रसुप्ता भवेत्| यावद् भर्तृदारिकामवबोधयामि|] (ततः प्रविशति विलासिनी वीजनेन) विलासिनी---मागधिए! चिट्ठ चिट्ठ| [मागधिके! तिष्ठ तिष्ठ] मागधिका---हला! मा वारेहि| भट्टिदारिआए सुमणावण्णअं मए आणीअदि| [हला! मा वारय| भर्तृदारिकायै सुमनोवर्णकं मया नीयते|] विलासिनी---किं भट्टिदारिआए सुमणावण्णएण वा अलङ्गारेण वा| [किं भर्तृदारिकायाः सुमनोवर्णकेन वालङ्कारेण वा|] मागधिका---अविणीदे! मा अमङ्गलं भणाहि| सददालङ्किदा भट्टिदारिआ होदु| [अविनीते! मा अमङ्गलं भण! सततालङ्कृता भर्तृदारिका भवतु|] विलासिनी--ण खु| आइदी एव भट्टिदारिआए अलङ्गारो त्ति भणामि| [न खलु| आकृतिरेव भर्तृदारिकाया अलङ्कार इति भणामि|] मागधिका---उम्मत्तिए! णणु पुफ्फ वि वासिअदि| [उन्मत्तिके! ननु पुष्पमपि वास्यते|] विलासिनी---सदिसं एदं! सभावरमणीआणि मण्डिदाणि अदिरमणीआणि होन्ति| [सदृशमेतत्| स्वभावरमणीयानि मण्डितान्यतिरमणीयानि भवन्ति|] मागधिका---हला! सुजोजिदो खु भट्टिदारिआए रूवाणुरूवो भत्ता| [हला! सुयोजितः खलु भर्तृदारिकाया रूपानुरूपो भर्ता|] विलासिनी---अलं पक्खवादेण भट्टिदारअस्स समीवे भट्टिदारिआ पदुमिणिआ विअ दिस्सदि| [अलं पक्षपातेन| भर्तृदारकस्य समीपे भर्तृदारिका पद्मिनीव दृश्यते|] मागधिका---सुट्ठु भणादि| अहं वि चिन्तेमि--ससरीरो भअवं कामदेवो ईदिसो भवेति| [सुष्ठु भणति| अहमपि चिन्तयामि--सशरीरो भगवान् कामदेव ईदृशो भवेदिति|] विलासिनी---तह एव| भट्टिदारिआ भट्टिदारअं विण खणमत्तं वि ण रमदि| [तथैव| भर्तृदारिका भर्तृदारकं विना क्षणमात्रमपि न रमते|] (ततः प्रविशति सास्रा नलिनिका) नलिनिका---(सशोकम्) सच्चो खु लोअप्पवादो--बहुविग्धाणि सुहाणि त्ति| एसो खु संवच्छरो अदिक्कन्दो भट्टिदारिआए अविच्छिण्णसुहसम्बोएण रदिं करिअ| अम्हाअं पुण गोट्ठीजणस्स उत्तरकुरुवासो संवुत्तो अज्ज उण महाराएण विविदो एसो खु वुत्तन्तो त्ति सुणिअ सीददि विअ सरीरं| भट्टिदारिआ च लज्जाभअमअणेहि अभितालिअमाणा सन्दावेण मुद्धा अवअदचेदणा विअ संवुत्ता| एसो खु पासादो णिव्वाविददीवो विअ मे पडिभादि| तेण भट्ठिदारएण विरहिदाए मम एक्कं पि हिअअप्पीदिकरं ण जादं| भट्टिदारओ अविग्घेण णिग्गदो त्ति सुणिअ अज्ज पल्हाददं विअ मे हिअअं| सम्पदि सुरुद्धं कण्णाउरं| (परिक्रम्य) अम्मो सहीओ| हला माअधिए! किं एदं| [सत्यः खलु लोकप्रवादः---बहुविघ्नानि सुखानीति| एष शलु संवत्सरोऽतिक्रान्तो भर्तृदारिकाया अविच्छिन्नसुखसम्भोगेन रतिं कृत्वा| अस्माकं पुनर्गोष्ठीजनस्योत्तरकुरुवासः संवृत्तः| अद्य पुनर्महाराजेन विदित एष खलु वृत्तान्त इति श्रुत्वा सीदतीव शरीरम्| भर्तृदारिका च लज्जाभयमदनैरभिताड्यमाना सन्तापेन मुग्धापगतचेतनेव संवृत्ता| एष खलु प्रासादो निर्वापितदीप इव मे प्रतिभाति| तेन भर्तृदारकेण विरहिताया ममैकमपि हृदयप्रीतिकरं न जातम्| भर्तृदारकोऽविघ्नेन निर्गत इति श्रुत्वाद्य प्रह्लादितमिव मे हृदयम्| सम्प्रति सुरुद्धं कन्यापुरम्| अम्मो अम्मो सख्यौ| हला मागधिके! किमेतत्|] मागधिका---हला! किं पुच्छसि| णं मण्डणवेला भट्टिदारिआए| [हला! किं पृच्छसि| ननु मण्डनवेला भर्तृदारिकायाः|] नलिनिका---अदिक्कन्दो उच्छवो (रोदिति) [अतिक्रान्त उत्सवः|] उभे---सिविणं विअ किं एदं| भणाहि समाणा भवामो| [स्वप्न इव किमेतत्| भण समाना भवामः|] नलिनिका---सव्वहा गओ भट्टिदारओ| [सर्वथा गतो भर्तृदारकः|] उभे---हं| नलिनिका---अहं पि भट्टिदारिआए दुक्खं पेक्खिदुं असहन्ती इह आअदम्हि| [अहमपि भर्तृदारिकाया दुःखं प्रेक्षितुमसहमानेहागतास्मि|] मागधिका---ण सक्कं खु भट्टिदारिआए अवत्थादंसणं| तह वि भट्टिदारि अं अस्ससइस्सामो| [न शक्यं खलु भर्तृदारिकाया अवस्थादर्शनम्| तथापि भर्तृदारिकामाश्वासयिष्यामः|] उभे---एवं करेम्ह| [एवं कुर्मः|] (सर्वा निष्क्रान्ताः) || इति प्रवेशकः || (ततः प्रविशत्यविमारकः) अविमारकः---(सशोकम्) कन्यापुरात् कथमपीह विनिर्गतं मे भाग्यावशेषमवलम्ब्य शरीरमात्रम्| अद्यापि तन्मम मनो न तु मामुपैति नावेक्षते मयि तथा प्रिययावरुद्धम् || 1 || का नु खलु भवेदवस्था कुरङ्ग्याः ह्रीता भवेत् प्रेष्यजनप्रवादै- र्भीता च राज्ञा दृढसन्निरुद्धा| बाष्पाविला मामनवेक्षमाणा मोहं व्रजेद् रात्रिषु किं करिष्ये || 2 || हन्त दृष्टः प्रतीकारः| तथापि तावदस्मदपेक्षया नापेक्षित आत्मा| तस्मादहमपि तावत् तदर्थे प्राणान् परित्यजामि| (परिक्रम्य) कतिपयदिवसप्रोषितोऽहमस्मि| अद्य तु मानसं शरीरं च दुःखमसह्यमिव मे प्रतिभाति| इह हि, निर्व्याजं परिचयवर्धमानरागां रूपाढ्यामभिनवयौवनां मनोज्ञाम्| त्यक्त्वा तां क्षणमपि वञ्चितोऽस्मि जीवन् कष्टोऽन्यः क इह भवेत् कृतघ्नभावः || 3 || सम्प्रति हि मदनेनान्तर्दह्यमानस्य क्षारीभवितुमारब्धो भगवान् सूर्यः सहस्ररश्मिः| (सर्वतो विलोक्य) अहो प्रतिभयता निदाघस्य| सम्प्रति हि, अत्युष्णा ज्वरितेव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः प्रमुषितच्छाया दवाग्न्याश्रयात्| विक्रोशन्त्यवशादिवोच्छ्रितगुहाव्यात्ताननाः पर्वता लोकोऽयं रविपाकनष्टहृदयः संयाति मूर्छामिव || 4 || किमिदानीं करिष्ये| न चास्म्यहं गन्तुं समर्थः| कुतः, लिम्पन्ति रूक्षपवनाः सिकताग्निचूर्णाः संस्वेदयन्ति च नगाः परुषैः पलाशैः| दावैर्द्रवीकृततनुः स्रवतीव भास्वा- नादित्यपाकचलितः फलतीव लोकः || 5 || हा प्रिये! हा सुन्दरि! देहि मे प्रतिवचनम्| (मूर्च्छां नाटयति| पुनर्निःश्वस्य| ऊर्ध्वमवलोक्य) रुद्धः खलु भगवान् सूर्यः सहस्ररश्मिः| अथ वा, किमत्र चित्रं वितताः पयोदा रुन्धन्ति सूर्यं ननु वातनीताः| अन्तःस्थितं मे यदि वारयन्ति कामं भवेद् विस्मयनीयमेतत् || 6 || किमनेन जीवन्मरणेन विसर्जयिष्याम्यात्मानम् (उत्थाय परिक्रामति) किन्नु खलु करिष्ये| भवतु दृष्टम्| अस्मिन्नरण्यतटाके विसर्जयिष्याम्यात्मानम्| धिगधर्मः खलु मे मरणमार्गः| अभिमानमोहान्महापथो विस्मृतः| अन्यथा प्रयतिष्ये| (विलोक्य) भवतु दृष्टम्| अदूरे दृश्यते दवाग्निः| तस्मिन् प्राणानाहुतिं करिष्यामि| (उपगम्य प्रणम्य च) भगवन् अग्ने! इष्टं चेदेकचित्तानां यद्यग्निः साधयिष्यति| परत्रापि च मे कान्ता सा भवेदेककीर्तनी || 7 || (अग्निं प्रविश्य सकुतूहलम्) किमिदं वर्तते| दग्धाः स्फुलिङ्गनिकरैर्निपतन्ति वृक्षा ज्वालाश्च मे मलयचन्दनपङ्कशीताः| अग्निर्दयां हि कुरुते मदनातुरेऽपि पुत्रं पितेव च परिष्वजति प्रहृष्टः || 8 || भोः! किमतः परं विस्मयनीयम्| अग्निः खलु मां न दहति| अथवा एतदप्यस्ति कारणम्| अन्यथा प्रयतिष्ये (परिक्रम्य) एष खलु महान् पर्वतः, असितजलदवृन्दैर्मिश्रसन्दिग्धशृङ्गो गगनचरकुलानां विश्रमस्थानभूतः| सुकविमतिविचित्रो मित्रसंयोगहृद्यो नरपतिरिव नीचो दृश्यते निष्फलाढ्यः || 9 || भवतु तावदस्मिञ्छैले प्राणान् परित्यजामि| मरुत्प्रपातो हि सर्वार्थसाधकः| यावदारोहामि|(आरुह्यावलोक्य) एतत् पानीयं गोत्रस्थं स्नात्वोपस्पृश्य मन्त्रं जपामि| (तथा कृत्वा जपति) (ततः प्रविशति विद्याधरः सह प्रियया) विद्याधरः--- प्राक्सन्ध्या कुरुषूत्तरेषु गमिता स्नातं पुनर्मानसे भूयो मन्दरकन्दरान्तरतटेष्वामोदितं यौवनम्| क्रीडार्थं हिमवद्गुहासु चरिता दृष्टिश्च संलोभिता यास्यावो मलयस्य चन्दननगान्मध्याह्ननिद्रासुखान् || 10 || (आकाशयानं निरूप्य) सौदामनि! पश्य पश्य भगवत्या वसुन्धराया दूरस्थां दर्शनीयामाकृतिम् | इह हि, शैलेन्द्राः कलभोपमा जलधयः क्रीडातटाकोपमा वृक्षाः शैवलसन्निभाः क्षितितलं प्रच्छन्ननिम्नस्थलम्| सीमन्ता इव निम्नगाः सुविपुलाः सौधाश्च बिन्दूपमा दृष्टं वक्रमिवाभिभाति सकलं संक्षिप्तरूपं जगत् || 11 || भद्रे! अवहिता भव| शीतचन्दननिलयं मलयं प्रयास्यावः| सौदामनी---अय्य! [आर्य! तथा|] (उभावाकाशयानं निरूपयतः) सौदामनी---अय्य्! ण पारेमि अविल्सन्ता गन्तुं| [आर्य! न पारयाम्यविश्रान्ता गन्तुम्.] विद्याधरः---तेन हि कस्मिंश्चित् पर्वते मुहूर्तं विश्रम्य गमिष्यावः| सौदामनी---अय्य! पिअं मे| [आर्य! प्रियं मे!] (उभाववतरतः) विद्याधरः---सौदामनि! पश्य पश्य| जलदगहनमुज्झतीव वेगा- दभिपततीव मही समुद्रमुद्रा| जलदसमयतोयदा इवामी भृशमभिभान्ति नगा विजृम्भमाणाः || 12 || भवति! अयं पर्वतः समर्थ इवास्माकं मुहूर्तमातिथ्यं कर्तुम्| तस्माद् विश्रान्तौ गमिष्यावः| सौदामनी---अय्य! एवं करेम्ह| [आर्य! एवं कुर्वः|] विद्याधरः---सौदामनि! पुष्पितानां नगानां षड्भागग्रहणमस्माक धर्मः| तस्मादनृणान् वृक्षान् करिष्यावः| सौदामनी---अय्य! तह| [आर्य| तथा|] (पुष्पापचयं नाटयतः| विद्याधरः---(अविमारकं विलोक्य) अये को नु खल्वयम्| आ ज्ञातम्| विद्याधरः खलु मन्त्रभ्रष्टः| कुतः, रूपमीदृशं हि नान्येषाम्| दिष्ट्या यदयं दृष्टः| भवत्वहमपि विस्मृतं पृच्छामि| अविमारकः---भवतु कृतं देवकार्यम्| प्रपतामि| (पार्श्वतो विलोक्य, विद्याधरं दृष्ट्वा) भोः! को नु खल्वयम्| अथवा, स्वप्नोऽयं भवेत्| न ह्यहं सुप्तः| आ अन्तकाले मनुष्याः किमपि पश्यन्ति| तदेतत् स्यात्| तदपि संमूढानां खलु| अहं तु सर्वं जानामि| भवतु पृच्छाम्येनम्| भोः! कतरकुलान्वयो भवतालड्क्रियते| विद्याधरः---श्रूयताम्--अहं मेघनादो नाम विद्याधरः| इयं तावदस्मत्कुटुम्बिनी सौदामनी नाम| अद्य भगवन्तमगस्त्यमाराधयितुं मलयपर्वते विद्याधरैरुत्सवः प्रारब्धः| तत्र वयमपि संङ्केतिताः| इह मुहूर्तं विश्रम्य गमिष्याम इत्यवतीर्णाः| एषोऽस्माकं वृत्तान्तः| अथ किमर्थमिदानीं भवान् क्षितितलं देवलोकीकरोति| अविमारकः---(आत्मगतम्) किन्नु खलु वक्तव्यम्| वर्तमाने ममान्तकालेऽनृतं न वक्तव्यम्| (प्रकाशम्) भोः! सौवीरराजपुत्रोऽविमारको नाम्नास्मि| विद्याधरः---(आत्मगतम्) एतदनृतम्| नेयमाकृतिर्मानुषी| (प्रकाशम्) अथ किमर्थमेकाकी भवानिहागतः| अविमारकः---(आत्मगतम्) किन्नु खलु वक्ष्यामि| (अधोमुखस्तिष्ठति) विद्याधरः---(आत्मगतम्) भवत्वहमेव ज्ञास्यामि| (विद्यामावर्तयति) भोः! कष्टम्| अयं खलु भगवतोऽग्नेः पुत्र आत्मानं न जानाति, कुन्तिभोजदुहितरं कुरङ्गीमभिलषमाणो रममाणश्च तत्र विदिते सति निर्गतः, पुनः प्रवेशोपायमलभमानः प्राणपरित्यागाभिलाषी मरुत्प्रपातं कर्तुमिहारूढः| सापि च तत्र जीवन्मरणमनुभवति| अहमस्यास्मिन् कार्ये सहायो भविष्यामि| (प्रकाशम्) भो अविमारक! अच्छलं मित्रत्वं नाम| न शक्नोषि मया विदितमर्थं प्रच्छादयितुम्| अविमारकः---उच्यताम्| विद्याधरः---अद्य प्रभृत्यावयोः सख्यमस्तु| सकला च भवतोऽस्माभिरवस्था विदिता| प्राणपरित्यागार्थमिहारूढो भवान् ननु| अविमारकः---वयस्य! एवमेतत्| विद्याधरः---भोः! प्रीतोऽस्म्यनेन विस्रम्भेण| यदि तत्राज्ञातमेव प्रवेष्टुं स्यादुपायः, किं करिष्यति भवान्| अविमारकः---(सहर्षम्) किमन्यत्| अनुप्रवेक्ष्यामि| तदर्थो हि व्याक्षेपः| विद्याधरः---तेन हि सखे! दृश्यतामङ्गुलीयम्| (इत्यङ्गुलीयकं दर्शयति) अविमारकः---वयस्य! किमनेन प्रयोजनम्| विद्याधरः---एतदङ्गलीयकं दक्षिणाङ्गुल्या धारयन्नदृश्यो भवति, वामेन प्रकृतिस्थः| अविमारकः---वयस्य! एतदप्यस्ति| विद्याधरः---अहं ते प्रत्ययं करिष्यामि| वयस्य! किं मां पश्यसि| अविमारकः---एवम्| विद्याधरः---अवहितो भव| अविमारकः---अवहितोऽस्मि| विद्याधरः---(दक्षिणाङ्गुल्यां प्रक्षिप्य) वयस्य! किं मां पश्यसि| अविमारकः---वयस्य! छायापि न दृश्यते, किं पुनः शरीरम्| एते खलु लोके सुखिनो नाम| ये सञ्चरन्ति गगने वनितासहायाः क्रीडन्ति पर्वततटेषु कृतोपदेशाः| सर्वं विदन्त्यपि च मन्त्रकृतैः प्रभावै-- रन्तर्हिताश्च विवृताश्च सुखं भ्रमन्ति || 13 || भवतु, प्रविष्ट एवास्म्यनेन| विद्याधरः---(वामाङ्गुल्यां प्रक्षिप्य) तेन हि गृह्यतामङ्गुलीयकम्| अविमारकः---(प्रतिगृह्य) अनुगृहीतोऽस्मि| विद्याधरः---न न, अहमेवानुगृहीतः| कुतः, न तथा रत्नमासाद्य सुजनः परितुष्यति| यथा तत् तद्गताकाङ्क्षे पात्रे दत्त्वा प्रहृष्यति || 14 || अविमारकः---एकस्तु मे संशयः| मम शरीरे परीक्षितुमिति वक्तुमसदृशमिव| विद्याधरः---तेन हि प्रक्षिप दक्षिणाङ्गुल्याम्. अविमारकः---बाढम्| (तथा करोति) विद्याधरः---वयस्य! गृह्यतामसिः| अविमारकः---बाढम्| (खड्गं गृहीत्वा सविस्मयम्) अहो खड्गस्य प्रभावः| प्रच्छन्नरूपस्त्वशनिः कथञ्चित् खड्गीकृतः स्यात्तु त्ऽअडित्कलापः| निर्भर्त्सयन् सूर्यकृतां प्रदीप्तिं वनं दवाग्निः सहसाभ्युपेति || 15 || विद्याधरः---अहो वीर्यमग्निपुत्रस्य| अस्य खड्गस्य प्रभावं विद्याधरेष्वपि कतिचित् सहन्ते| अग्निः खलु भगवानिमं रक्षति| अविमारकः---(खड्गं दृष्ट्वा) अहो भगवतीनां विद्यानां प्रभावः| दिव्यं स्वभावं समुपागतोऽस्मि स एव नामास्मि गुणैर्विशिष्टः| इदं यदा निर्गुणमर्त्यवृन्दै- र्न ज्ञायते चास्ति च मे शरीरम् || 16 || वयस्य कृतमस्मत्कार्यम्| गृह्यतामसिः| विद्याधरः---यदिष्टं भवतः| वयस्य! अन्तर्हितश्चान्तर्हितस्पृष्टश्च तत्स्पृष्टान्तर्हिता भवन्तीति निश्चयः| अविमारकः--- सखे! प्रीतोऽस्मि| अयमभ्युदयः| सखे! अस्मदपेक्षया विलम्बितमिति तर्कयामि| मा भूदिदानीं वेलातिक्रमः| विद्याधरः---प्रविष्टोऽस्मि, यद्यापृष्टो भवान्| अविमारकः---किं बहुना भाषितेन| विद्यावशानां तु भवद्विधानां कोऽस्मद्विधः स्यात् प्रतिकर्तुकामः| क्रीतोऽस्म्यहं जीवितसम्प्रदानात् प्रशाधि मां किं करवाणि भृत्यः || 17 || विद्याधरः---जानाम्यहं भवतोऽच्छलां बुद्धिम्| यदि च भवानस्मद्वचनमनुवर्तते, सख्यै मम प्रतिनिवेदय मामिमां च त्वं मामनुस्मर सखे! गतिरीक्ष्यतां मे| क्रीडारसैः प्रतिविलोभय राजपुत्रीं कार्यान्तरेषु पुनरप्यहमस्मि पार्श्वे || 18 || अहो पुरुषसारो हि नाम| नेच्छति विसर्जयितुं मे मनः| वयस्य| गच्छामस्तावत्| अविमारकः---गच्छतु भवान् पुनर्दर्शनाय| विद्याधरः---बाढम्| (उत्थितो विद्याधरः सह प्रियया) अविमारकः---(ऊर्ध्वमवलोक्य) एष हि तत्रभवान् मेघनादो गगनार्णवमवगाढः| य एषः, वातोद्धूताग्रकेशः सलिलधरदरीमृष्टदष्टाङ्गरागः सम्यग्बद्धासिकक्ष्यः प्रिययुवतिकरस्पृष्टसङ्गूढमध्यः| वातोद्_धूतोत्तरीयो मुकुटमणिगणैस्तारकाः सम्प्रमृद्नन् श्रीमान् विद्याधरोऽसावुपरिगतिजवैः क्षीयमाणः प्रयाति || 19 | इयमपि विद्याबलेन प्रियमनुवर्तते| यैषा, जवशिथिलविमुक्तपार्श्वकेशी स्तनतटवल्गनखिन्नसन्नमध्या| वियति दयितदत्तपूर्वकाया तडिदिव तोयधरेषु दृष्टनष्टा || 20 || गतस्तत्रभवान् मेघनादः| अहमप्यद्यैव नगराभिमुखो भविष्यामि| यावदवतरामि| (अवतीर्य) परिश्रान्त इवास्मि| भवतु, एतस्मिन् शिलातले मुहूर्तुं विश्रम्य गमिष्यामि| (उपविशति) (ततः प्रविशति विदूषकः) विदूषकः---अहो तत्तहोदो सुगहीदणामहेअस्स सोवीरराअस्स अधण्णदा, जाए चिरं अपुत्तो भविअ अत्तणो णिअमविसेसेण देव्यप्पसादेण अ माणुसलोअदुल्लभं सुपुत्तं लभिअ पुणो वि तादिसो एव संवुत्तो| सव्वहा मम अ समत्तजीविददाए बन्धुजणस्स अधण्णदाए परिब्भट्ठो कुमारो|(परिक्म्य) अज्ज खु तत्तहोदीए भणिदं--खेमेण गदो कुमारो त्ति| अहव को एत्थ जाणादि अदिसुउमारो राअभमारो एआई वम्महेण अभितालिअमाणो परिब्भट्टो कुसलो होदि त्ति| अहं वि कुमारं वा कुमारस्स सरीर वा पेक्खिस्सामि दाव सव्वलोअं परिब्भमिअ| जदि ण पेक्खामि, ततहोदो परत्त अहाओ होमि| परिस्सन्तो खु अहं| भोदु, पदस्सिं पादपच्छाआअं मुहुत्तअं विस्समिअ गमिस्सं| (स्वपिति) [अहो तत्रभवतः सुगृहीतनामधेयस्य सौवीरराजस्याधन्यता, यया चिरमपुत्रो भूत्वात्मनो नियमविशेषेण दैवप्रसादेन च मानुषलोकदुर्लभं सुपुत्रं लब्ध्वा पुनरपि तादृश एव संवृत्तः| सर्वथा मम च समाप्तजीविततया बन्धुजनस्याधन्यतया परिभ्रष्टः कुमारः| अद्य खलु तत्रभवत्या भणितं--क्षेमेण गतः कुमारः इति| अथवा कोऽत्र जानाति अतिसुकुमारो राजकुमार एकाकी मन्मथेनाभिताड्यमानः परिभ्रष्टः कुशलो भवतीति| अहमपि कुमारं वा कुमारस्य शरीरं वा प्रेक्षिष्ये तावत् सर्वलोकं परिभ्रम्य| यदि न प्रेक्षे, तत्रभवतः परत्र सहायो भवामि| परिश्रान्तः खल्वहम्| भवतु, एतस्यां पादपच्छायायां मुहूर्तकं विश्रम्य गमिष्यामि|] अविमारकः---का नु खलु सन्तुष्टस्यावस्था| सुष्ठु भवेद् यदि मे निर्गमनं तेन श्रुतं, न श्रुतं चेद् विपत्स्यते स ब्राह्मणः| अथवा किं मम सर्वारम्भैस्तेन विना| स हि, गोष्ठीषु हास्यः समरेषु योधः शोके गुरुः साहसिकः परेषु| महोत्सवो मे हृदि किं प्रलापै- र्द्विधाविभक्तं खलु मे शरीरम् || 21 || (सर्वतो विलोक्य) अये को नु खलु च्छायायामध्वगः प्रसुप्तः| (उपेत्य) अभ्युदयो मे हृदयस्य यदृच्छयागतः| त्वरते मे मनः परिष्वक्तुमेनम्| विदूषकः---(बुद्ध्वा) चिरं खु सुत्तम्हि| जाव गच्छामि| को विस्समो णाम विब्भट्ठमणोरहाणं| (परिक्रम्याविमारकं विलोक्य) कहं तत्तभवं अविमारओ| [चिरं खलु सुप्तोऽस्मि| यावद् गच्छामि| को विश्रमो नाम विभ्रष्टमनोरथानाम्| कथं तत्रभवान् अविमारकः|] अविमारकः---अये वयस्यः सन्तुष्टः| (उभौ परिष्वजेते) विदूषकः---(उच्चैर्विहस्य) भो वअस्स! कहेहि कहेहि एत्तिअं कालं किं तुए किदं| [भो वयस्य! कथय कथयैतावन्तं कालं किं त्वया कृतम्|] अविमारकः---वयस्य! एतत् कृतम्| (अङ्गुलीयकं दक्षिणाङ्गुल्यां प्रक्षिप्य तिरस्कृतः|) विदूषकः---हा हा कहिं कहिं तत्तभवं| कहं ण दिस्सदि| आ तस्सिं गदाए चिन्ताए तं विअ पेक्खामि| अहव फुडीकरिस्स| भो वअस्स! सावेण साविदो सि, जदि अत्ताणं छादेसि| [हा हा क्व क्व तत्रभवान्| कथं न दृश्यते| आ तस्मिन् गतया चिन्तया तमिव प्रेक्षे| अथवा स्फुटीकरिष्यामि| भो वयस्य! शापेन शापितोऽसि, यद्यात्मानं छादयसि|] अविमारकः---वयस्य! अयमस्मि| विदूषकः---कहिं कहिं सि| [क्व क्वासि|] अविमारकः---(वामाङ्गुल्यामङ्गुलीयकं प्रक्षिप्य) वयस्य! अयमस्मि| विदूषकः---पुढमं सुद्धो अविमारओ, इदाणिं माआविमारओ संवुत्तो| एवं माआवित्तअ! किस्स तुवं कण्णाउरे पच्छण्णरूवो ण चरसि| [प्रथमं शुद्धोऽविमारकः, इदानीं मायाविमारकः संवृत्तः| एवं मायावित्तक! कस्मात् त्वं कन्यापुरे प्रच्छन्नरूपो न चरसि|] अविमारकः---वयस्य! इदानीं खल्वेतदुपलब्धम्| विदूषकः---अच्छरीअं अच्छरीअं| कुदो दाणि एदस्स आगमे| [आश्चर्यमाश्चर्यम्| कुत इदानीमेतस्यागमः|] अविमारकः---सर्वमन्तःपुरे कथयिष्यामि| विदूषकः---सम्पदि बुभुक्खिदो सि| [संप्रति बुभुक्षितोऽसि|] अविमारकः---वैधेय! शीघ्रमागच्छ प्रक्षेपभूमिप्रवेशाय| नैवायं हस्तो मोचयितव्यः| विदूषकः---अच्छरीअं अच्छरीअं| अहं पि दाव अदिस्सो! मम शरीरं अत्थि वा णत्थि वा| उच्छिट्ठं करिस्सं| थु थु| [आश्चर्यमाश्चर्यम् अहमपि तावददृश्यः| मम शरीरमस्ति वा नास्ति वा| उच्छिष्टं करिष्यामि| थु थु|] अविमारकः---मूर्ख! अलमलं विलम्बितेन| त्वरते मे मनः कान्तादर्शनाय| (आकर्षति) विदूषकः---ण मे सद्धा| [न मे श्रद्धा|] अविमारकः---हन्त भोजनवेलां प्रतिपालयामि| विदूषकः---कञ्चि कालं विस्समिअ गमिस्सामो| [कंचित् कालं विश्रम्य गमिष्यावः|] अविमारकः---किं न स्मरति मां कुरङ्गी| विदूषकः---किण्णु खु जीवदि णग्गन्धस्समणिआ| [किं नु खलु जीवति नग्नान्धश्रमणिका|] अविमारकः---वयस्य! याचे भवन्तं, शीघ्रमागम्यताम्| विदूषकः---किस्स तुवं किदसमावुत्तो वडुओ विअ तुवरसि| [कस्मात् त्वं कृतसमावर्तो बटुक इव त्वरसे|] अविमारकः---मूर्ख! इतस्तावत्| विदूषकः--- मा कड्ढेहि, अअं अणुदावामि| [मा कर्ष, अयमनुधावामि|] अविमारकः---(परिक्रम्य) एतन्नगरम्| विदूषकः---पेक्खामि दाव णअरस्स सोहं [प्रेक्षे तावन्नगरस्य शोभाम्|] अविमारकः---इदं राजकुलम्| एतन्नरेन्द्रभवनं निशि जातशङ्को यत् साहसं समुपलभ्य तथा प्रविष्टः| भूयस्तदेव दिवसे सुसहायमायो वृन्दं सतामिव पटुः प्रविशाम्यशङ्कः || 22 || (परिक्रम्य) इदानीं प्रासादे स्नातयाभ्यन्तरस्थया कुरङ्ग्या भवितव्यम्| विदूषकः---जहिं वा तहि वा पविसामो| अदिक्कमदि भिक्खवेला| [यत्र वा तत्र वा प्रविशावः| अतिक्रामति भिक्षावेला|] अविमारकः---एहि तावदभ्यन्तरमेव प्रविशावः| (प्रविश्य) इह हि, पुरे गृहे वापि पुरा सुखोषितै- र्मनस्विभिर्दुर्लभचिन्तयागतैः| पुनः कृतर्थैर्मुदितान्तरात्मभिः सुखं प्रवेष्टुं सविशेषकर्मभिः || 23 || (निष्क्रान्तौ) || इति चतुर्थोऽङ्कः || || अथ पञ्चमोऽङ्कः || (तत प्रविशति कुरङ्गी नलिनिका च) नलिनिका---भट्टिदारिए! अलं सन्दावेण| कण्णाउरप्पासादं आलुहिअ दिट्ठिविलोभणं करिस्सामो| [भर्तृदारिके! अलं सन्तापेन| कन्यापुरप्रासादमारुह्य दृष्टिविलोभनं करिष्यावः|] कुरुङ्गी---हला! किं तुए मम हिअअं परिञ्ञादं| हि अजाणन्तेण परिजणेण मम परितोसणिमित्तं बउलसरलसज्जज्जुणकदम्बणीवणिउलप्पहुदीणि मेहकालवल्लहाणि परमसुरहीणि आणीअमाणाणि मं उम्मादअन्ति अह अ इमे मोहा अम्हाअं राअउलमाणसे अदिपीठमद्दभावं करन्ति| अम्हेहि सददलालिदा वि अदेसकालञ्ञदाए अत्तणो अहिकञ्चभावं अजाणन्ती भूदिअसारिआ वि अव्वलोअवुत्तन्तं कहइस्सामि त्ति आअदा| मम रोआवत्थं पुच्छिदुं आअदो परिजणो मं णिब्बन्धिअ णिवेदेदि| ता इच्छामि मुहुत्तअं पासादे अच्छिदुं| [हला! किं त्वया मम हृदयं परिज्ञातम्| अत्र ह्यजानता परिजनेन मम परितोषनिमित्तं बकुलसरलसर्जार्जुनकदम्बनीपनिचुलप्रभृतीनि मेघकालवल्लभानि परमसुरभीण्यानीयमानानि मामुन्मादयन्ति| अथ चेमे मयूरा अस्माकं राजकुलमानसे अतिपीठमर्दभावं कुर्वन्ति| अस्माभिः सततलालिता अप्यदेशकालज्ञतयात्मनोऽधिकञ्च भावं दर्शयन्ति| शुकसारिकापि व्याख्यानमेव कथयितुमारब्धा| मम निर्वेदभावमजानन्ती भूतिकसारिकापि सर्वलोकवृत्तान्तं कथयिष्यामीत्यागता| मम रोगावस्थां प्रष्टुमागतः परिजनो मां निर्बध्य निवेदयति| तदिच्छामि मुहूर्तकं प्रासादे आसितुम्|] नलिनिका---जं भट्टिदारिआए रुइदं होदु| [यद् भर्तृदारिकायै रुचितम्| भवतु|] (उभे आरोहतः|) कुरङ्गी---हला! एत्थ वि महन्तो अणत्थो उट्ठिदो विज्जुप्पदीवं धारिअ कालमेहो| [हला! अत्रापि महाननर्थ उत्थितः विद्युत्प्रदीपं धारयित्वा कालमेघः|] नलिनिका---भट्टिदारिए! अलं उक्कण्ठिदेण| पेक्ख पेक्ख णवसलिलधररुद्धसुय्यं पविरलजलणिवाददस्सणीअं गअणअलं| [भर्तृदारिके! अलमुत्कण्ठितेन| प्रेक्षस्व प्रेक्षस्व नवसलिलधररुद्धसूर्यं प्रविरलजलनिपातदर्शनीयं गगनतलम्|] कुरङ्गी---पेक्खामि अ रमणीअं आआसं| [प्रेक्षे च रमणीयमाकाशम्|] (ततः प्रविशत्यविमारको विदूषकश्च) अविमारकः---वयस्य! दृष्टा सा कुरङ्गी| यैषा, रोगादकालागुरुचन्दनार्द्रा विमुक्तभूषा गतहावभावा| विभाति निर्व्याजमनोहराङ्गी वेदश्रुतिर्हेतुविवर्जितेव || 1 || विदूषकः---भो! तुट्ठो म्हि| तुवं खु सव्वलोए अहं सुरूवो त्ति अत्ताणं आअरसि| जिदो जाणि तत्तहोदीए सहावरमणीएण रूवेण| चिन्तेमि भवदो विओएण इअं तणुआ जादा| एवं पि एसा बालचन्दलेहा विअ दिट्ठिं तोसेदि| [भोः! तुष्टोऽस्मि! त्वं खलु सर्वलोकेऽहं सुरूप इत्यात्मानमाचरसि| जित इदानीं तत्रभवत्याः स्वभावरमणीयेन रूपेण| चिन्तयामि भवतो वियोगेनेयं तनुका जाता| एवमप्येषा बालचन्द्रलेखेव दृष्टिं तोषयति|] अविमारकः---सखे! अतिपण्डित इव, किमेतत्| विदूषकः---भो! णिच्चपरिचएण मं परिहससि| अपुव्वो जणो मम बुद्धिं अजाणन्तो अहिअदरं पसंसेदि| अहं पि तं जाणिअ एदस्मिं णअरे केण वि विस्सम्भं ण करेणि| [भोः! नित्यपरिचयेन मां परिहससि| अपूर्वो जनो मम बुद्धिमजानन्नधिकतरं प्रशंसति| अहमपि तद् ज्ञात्वैतस्मिन्नगरे केनापि विस्रम्भं न करोमि|] अविमारकः---अलमौदासीन्येन| बहुजनपरिवारतया न लब्धः क्षणः कान्तां प्रबोधयितुम्| तदिदानीं प्रासादगतामपि तत्रैव तां बोधयिष्यावः| विदूषकः---सुट्ठ भवं भणादि| पासादं आलुहामो| [सुष्ठु भवान् भणति| प्रासादमारोहावः|] अविमारकः---सखे! प्रयत्नादारोढव्यं यथा तथा न प्रवर्तते प्रासादशब्दः| विदूषकः---भो! ण सक्कं एदं| को सकदि उच्छिट्ठं णकरन्तो भुञ्जिदुम्| अहं एत्थ चिट्ठामि| तुवं एव आलुह| [भोः! न शक्यमेतत्| कः शक्नोत्युच्छिष्टमकुर्वन् भोक्तुम्| अहमत्र तिष्ठामि| त्वमेवारोह|] अविमारकः---यदि विमुञ्चे, दृश्यते भवान्| विदूषकः---भो! विस्सरिदं खु मए एदं| पुणो पुणो कहेहि| [भोः! विस्मृतं खलु मयैतत्| पुनः पुनः कथय|] अविमारकः---इतस्तावत्| (आरुह्यावलोक्य) सखे! इयमस्मत्कान्ता शिलातले नलिनिकया सहास्ते| यैषा, सव्ये करे समुपवेश्य मुखं सुदीनं कालं मनोभवसहायममृष्यमाणा| व्यग्रा विचिन्तयति किञ्चिदलोलदृष्टि- र्बाष्पं निवारयितुमूर्ध्वमवेक्षमाणा || 1 || कुरङ्गी---(स्वगतम्) किं एदेण जीवम्मरणेण| (प्रकाशम्) णलिणिए! गच्छ माअधिअं आणेहि उवण्हाणेण| [किमेतेन जीवन्मरणेन| नलिनिके! गच्छ मागधिकामानयोपस्नानेन|] नलिनिका---एआइणिं भट्टिदारिअं उज्झिअ कहं गमिस्सं| ण हु एत्थ को वि जणो| [एकाकिनीं भर्तृदारिकामुज्झित्वा कथं गमिष्यामि| न खल्वत्र कोऽपि जनः|] (प्रविश्य) हरिणिका---जेदु भट्टिदारिआ| भट्टिदारिए!भट्टिदारिए! भट्टिणी भणादि--सम्पदि कीदिसी सीसवेदणत्ति| एदं वि ओसधं लिम्पेहि किल| [जयतु भर्तृदारिका| भर्तृदारिके! भर्त्री भणति---सम्प्रति कीदृशी शीर्षवेदनेति| एतदप्यौषधं लिम्प किल|] कुरङ्गी---णलिणिए! गच्छ गाणि तुवं| तक्केमि देवो वरिसिदुं आरद्धो| अहं इटच्छामि अहिणवेण आआसतोएण ण्हादुम्| तदा तुवारेहि उवण्हाणं| [नलिनिके! गच्छेदानीं त्वम्| तर्कयामि देवो वर्षितुमारब्धः| अहमिच्छाम्यभिनवेनाकाशतोयेन स्नातुम्| तत् त्वरयोपस्नानम्|] नलिनिका---जं भट्टिदारिआ आणवेदि [यद् भर्तृदारिकाज्ञापयति|] अविमारकः---किन्नु खल्वनया व्यवसितम्| कुरङ्गी---हला! एहि दाव! [हला! एहि तावत्|] नलिनिका---भट्टिदारिए! इअम्हि| [भर्तृदारिके! इयमस्मि|] कुरुङ्गी---हला! णं सीदलं दे सरीरं| [हला! ननु शीतलं ते शरीरम्|] नलिनिका---भट्ठिदारिए! ण आणामि|[भर्तृदारिके! न जानामि|] कुरुङ्गी---हला! एहि परिस्सजेहि मं| [हला! एहि परिष्वजस्व माम्|] नलिनिका---भट्टिदारिए! तह| (परिष्वजते) [भर्तृदारिके! तथा|] कुरङ्गी---हला! अदिसीदलं मणोहरं च दे सरीरं| [हला! अतिशीतलं मनोहरं च ते शरीरम्|] नलिनिका---अणुग्गहीदम्हि| [अनुगृहीतास्मि|] कुरुङ्गी---हला! सम्पदि णस्सदि विअ मे सरीरदाहो| (स्वगतदम्) हस्त किदो सहिप्पणओ| समत्तो अ अज्ज एदाए सरीरसंसग्गो| (प्रकाशम्) गच्छ दाणि तुवं| [हला सम्प्रति नश्यतीव मे शरीरदाहः| हन्त कृतः सखीप्रणयः| समाप्तश्चाद्यैतस्याः शरीरसंसर्गः| गच्छेदानीं त्वम्|] नलिनिका---जं भट्टिदारिआ आणवेदि| (निष्क्रान्ता) [यद् भर्तृदारिकाज्ञापयति|] हरिणिका---भट्टिदारिए! भट्टिणीए किं णिवेदेमि| [भर्तृदारिके! भर्त्र्यै किं निवेदयामि|] कुरङ्गी---अज्ज विअदरोआ सोत्था होदि त्ति| [अद्य विगतरोगा स्वस्था भवतीति|] हरिणिका---कहं तुष विञ्ञादं त्ति पुच्छिदा किं विण्णवेमि| [कथं त्वया विज्ञातमिति पृष्टा किं विज्ञापयामि|] कुरङ्गी---सुटठु तुए विञ्ञादं| एदेण ओसधविसेसेण त्ति भणेहि| [सुष्ठु त्वया विज्ञातम्| एतेनौषधविशेषेणेति भण|] हरिणिका---जं भट्टिदारिआ आणवेदि| (निष्क्रान्ता) [यद् भर्तृदारिकाज्ञापयति|] अविमारकः---किन्नु खल्वनया व्यवसितम्| उष्णं श्वसिति तन्वङ्गी सर्वतः प्रेक्षते मुहुः| नेत्राभ्यां बाष्पपूर्णाभ्यां किन्नु कर्तुं व्यवस्थिता || 3 || कुरङ्गी---होदु उतरीअवासेण अत्ताणं उब्बन्धिअ वावादइस्सं| (उत्थाय तथा कुर्वती मेघस्तनितं श्रुत्वा) हं परित्ताआहि परित्ताआहि मं| [भवतु, उत्तरीयवाससात्मानमुद्बध्य व्यापादयिष्यामि| हं परित्रायस्व परित्रायस्व माम्|] अविमारकः---सखे! न शक्यमतः परमुपेक्षितुम्| (अङ्गुलीयकं वामाङ्गुल्यां प्रक्षिप्य) कान्ते! न भेतव्यं न भेतव्यम्| (इति कुरङ्गीमुत्थापयति) कुरङ्गी---(सहर्षम्) किण्णु खु सच्चं एदं| मूढा विअ जादा| [किन्नु खलु सत्यमेतत्| मूढेव जाता|] अविमारकः---कान्ते| व्यपनीयतां शङ्का| (परिष्वजते) कुरङ्गी---अच्छरीअं एकक्खणेण णस्सदि विअ मे सरीरदाहरो| [आश्चर्यम्| एकक्षणेन नश्यतीव मे शरीरदाहः|] अविमारकः---अयं खल्वस्याः परिष्वङ्गः, सततपरिचितो मनोभियोगा- दधिकरसः प्रथमात् समागमात्| रणशिरसि नृपेण साहसाद्यो विजय इवाद्य मयानुभूयते || 4 || विदूषकः---कहं रोदिदुम् आरद्धा| अलं अदिमत्तं सन्दावेण| अहव अहं वि रोदामइ| एक्कं वि कतहिं दुल्लहं मम णअणादो बप्फं ण णिग्गच्छइ| जदा मे पिदा उवहदो, तदा वि महन्तेण आरम्बेण रोदिदुम् आरद्धो| बप्फं णं णइग्घच्छइ किं पुण अण्णसन्दावस्स| तह वि अणुस्सुओ रोदामि| [कथं रोदितुमारब्धा| अलमतिमात्रं सन्तापेन| अथवा अहमपि रोदिमि| एकमपि तत्र दुर्लभं मम नयनाद् बाष्पं न निर्गच्छति| यदा मे पितोपरतस्तदापि महतारम्भेण रोदितुमारब्धः| बाष्पं न निर्गच्छति| किं पुनरन्यसन्तापस्य| तथाप्यनुत्सुको रोदिमि|] अविमारकः---अलमुत्प्रहसितेन| अच्छलो हि स्नेहो नाम| न ते न बुद्धिर्मम दूषणीया येन प्रकामं भवितास्मि हास्यः| प्राज्ञस्य मूर्खस्य च कार्ययोगे समत्वमभ्येति तनुर्न बुद्धिः || 5 || (प्रविश्य) नलिनिका---हरिणिए! हरिणिए! कहं दुवारं रूद्धं| हद्धि दुवारणिरोहेण अवअदसन्दावं अताणं करिस्सदि त्ति तक्केमि| तहिणेए! हरिणेए! हद्धि तं एव संतुत्तं| [हरिणिके! हरिणिके! कथं द्वारं रुद्धम्| हा धिग् द्वारनिरोधेनापगतसन्तापमात्मानं करिष्यतीति तर्कयामि| हरिणिके! हरिणिके!| हा धिग् तदेव संवृत्तम्|] अविमारकः---नलिनिकाया इव स्वरः| वयस्य! विघाट्यतां द्वारम्| विदूषकः---जं भवं आणवेदि| (विघाट्य) एदु एदु भोदी| [यद् भवानाज्ञापयति| एत्वेतु भवती|] नलिनिका---हं को दाणिं एसो पुरिसो| [हं क इदानीमेष पुरुषः| विदूषकः---सुट्ठु विञ्ञादं तुए| अहो राअउलस्य विसेसो| को अण्णो जणो मं पेक्खिअ पुरिसो त्ति भणादि| इत्थिआ खु अहं| [सुष्ठु विज्ञातं त्वया| अहो राजकुलस्य विशेषः| कोऽन्यो जनो मां प्रेक्ष्य पुरुष इति भणति| स्त्री खल्वहम्|] अविमारकः---नलिनेके! प्रविशेदानीम्| नलिनिका---कहं भट्ठिदारओ| भट्टिदारअ! वन्दामि| भट्टिदारअ! को एसो पुरिसो|[कथं भर्तृदारकः| भर्तृदारक! वन्दे| भर्तृदारक! क एष पुरुषः|] विदूषकः---अहं पुक्खरिणी णाम चेडी| [अहं पुष्करिणी नाम चेटी|] अविमारकः---योऽस्माभिः सदा कथ्यते| सन्तुष्ट इति, सोऽयं ब्राह्मणः| नलिनिका---आ दिट्ठपुरुवो णअरापणालिन्दे अअं बम्हणो| [आ दृष्टपूर्वो नगरापणालिन्देऽयं ब्राह्मणः|] विदूषकः---आम भोदि| जण्णोपवीदेण बम्हणो, चीवरेण रत्तपडो| जदि वत्थं अवणएमि, समणओ होमि| भोदि! किं एदं| [आम्, भवति! यज्ञोपवीतेन ब्राह्मणः, चीवरेण रक्तपटः| यदि वस्त्रमपनयामि श्रमणको भवामि| भवति! किमेतत्|] नलिनिका---भट्टिदारिआए उवण्हाणं| [भर्तृदारिकाया उपस्नानम्|] विदूषकः---किं एदिणा बुभुक्खिदाए रोदन्तीए अत्तहोदीए उवण्हाणेण कय्यं| गच्छ सिग्घं भोअणँ आणेहि| अहं अग्गासणीओ होमि| [किमेतेन बुभुक्षिताया रुदन्त्या अत्रभवत्या उपस्नानेन कार्यम्| गच्छ शीघ्रं भोजनमानय| अहमग्राशनीयो भवामि|] नलिनिका---दुष्बम्हण! एदं पि भोअणँ चिन्तेसि| सव्वं दाव चिट्ठदु| कहं दिअसे अणेअपुरुससम्पादे राअमग्गे भट्टिदारहओ पविट्ठो| [दुर्ब्राह्मण! एतदपि भोजनं चिन्तयसि| सर्वं तावत् तिष्ठतु| कथं दिवसेऽनेकपुरुषसम्पाते राजमार्गे भर्तृदारकः प्रविष्टः|] अविमारकः---सर्वं भवत्यै सन्तुष्टः कथयिष्यति| नलिनिका---विसज्जिदम्हि इमिणा बहुमाणवअणेण| होदु, इमं गण्हिअ चउस्सालं पविसिअ गोट्ठीजणेण सह वुत्तन्तं सुणामि| एहि बम्हण! (इत्याकर्षति|) [विसर्जितास्म्यनेन बहुमानवचनेन| भवतु, इमं गृहीत्वा चतुःशालं प्रविश्य गोष्ठीजनेन सह वृत्तान्तं शृणोमि| एहि ब्राह्मण!|] विदूषकः---अब्बम्हण्णं अब्बम्हण्णं| [अब्रह्मण्यमब्रह्मण्यम्|] कुरङ्गी---हस्सो खु अअं बम्हणो| [हास्यः खल्वयं ब्राह्मणः|] अविमारकः---वयस्य| हास्यः खलु भवान्| विदूषकः---को एत्थ मम अस्सद्धेअं भणादि| अहं ण हस्सो, त्तहोदी एव हसर्सा| जा अत्तणओ अवत्थं जाणिअ किं पि कत्तुं ववसिअ मेहसद्दं सुणिअ सव्वं विसुमरिअ पडिदा| [कोऽत्र ममाश्रद्धेयं भणति| अहं न हास्यः, तत्र भवत्येव हास्या, यात्मनोऽवस्थां ज्ञात्वा किमपि कर्तुं व्यवस्य मेघशब्दं श्रुत्वा सर्वं विस्मृत्य पतिता|] कुरङ्गी---हं एदं पि इमेहि दिट्ठं| [हम् एतदप्याभ्यां दृष्टम्|] नलिनिका---याचेमि अहं| इदो एहि बम्हण!| [याचेऽहम् इत एहि ब्राह्मण!|] विदूषकः---जइ भोअणं देसि, तदो गच्छामि अहं| इट्ठं आअन्तुअस्स बोअणदाणं| [यदि भोजनं ददासि, ततो गच्छाम्यहम्| इष्टमागन्तुकस्य भोजनदानम्|] नलिनिका---एहि मे कव्वाभरणं देमइ| [एहि मे सर्वाभरणं ददामि|] विदूषकः---णहि घिटवअणेण पित्तं णस्सदि| मम हत्थगदं करेहि| [नहि धृतवचनेन पित्तं नश्यति| मम हस्तगतं कुरु|] नलिनिंका---एवं होदु| (आभरणान्यवमुच्य ददाति) [एवं भवतु|] विदूषकः---सुणादु होदी| [शृणोतु भवती|] नलिनिका--मूढ! बम्हण! चउस्साले उवविसिअ गोट्ठीजणेण सह सुणामि| [मूढ! ब्राह्मण चतुःशाल उपविश्य गोष्ठीजनेन सह शृणोमि] विदूषकः---तत्तहोदीं पुच्छिअ आअच्चामि| [तत्रभवतीं पृष्ट्वागच्छामि|] नलिनिका---को तुवं, मम सव्वाभरण गण्हिअ वल्लहो जादो| एहि दाव| (विदूषकं हस्ते गृह्णाति|) [कस्त्वं, मम सर्वाभरणं गृहीत्वा वल्लभो जातः| एहि तावत्|] विदूषकः---भोदि! मा मा एवं| अदिसुउमारो खु अहं| [भवति! मा मैवम्| अतिसुकुमारः खल्वहम्|] नलिनिका----जाणामि जाणामि दे सुउमारत्तणं| जइ सुउमारो, सिग्घं एहि| [जानामि जानमि ते सुकुमारत्वम्| यदि सुकुमारः, शीघ्रमेहि|] विदूषकः---भोदि! अअं आअच्छामि| [भवति! अयमागच्छामि|] (निष्क्रान्तौ|) अविमारकः---प्रिये! पश्य पश्य परमदर्शनीयान् प्रावृट्कालवल्लभान् कालमेघान्| इमे हि, जलदसमयघोषणाडम्बरानेकरूपक्रियाजम्भका वज्रभृद्गृष्टयो भगणयवनिकास्तटित्पन्नगीवासवल्मीकभूता नभोमार्गरूढक्षुपाः| मदनशरनिशानशैलाः प्ररुष्टाङ्गनासन्धिपाला गिरिस्नापनाम्भोघटाः उदधिसलिलभैक्षहारा रवीन्द्वर्गला देवयन्त्रप्रपा भान्ति नीलाम्बुदाः || 6 || कुरुङ्गी---अय्यउत्त! दस्सणीआ दाणइं संवुत्ता| [आर्यपुत्र! दर्शनीया इदानीं संवृत्ताः|] अविमारकः---अहो विपुलता विरलता धाराणाम्| तथा हि-, व्योमार्णवोर्मिसदृशा निनदन्ति मेघा मेघप्ररोहसदृशाः प्रपतन्ति धाराः| रक्षोड्गनाभ्रुकुटिवत् तडितः स्फुरन्ति प्राप्तोऽग्रयौवनघनस्तनमर्दकालः || 7 || कुरङ्गी---अय्यउत्त! आरद्धो सम्पदि वरिसिदुं देवो| [आर्यपुत्र! आरब्धः सम्प्रति वर्षितुं देवः|] अविमारकः---प्रिये! एहि अभ्यन्तरमेव प्रविशावः| कुरङ्गी---(सहर्षम्) जं अय्यउत्तो आणवेदि| [यद् आर्यपुत्र आज्ञापयति|] (निष्क्रान्तौ|) || इति पञ्चमोऽङ्कः || || अथ षष्ठोऽङ्कः || (ततः प्रविशति धात्री|) धात्री---अहो अणवत्था किदन्तस्स, जं राअदारिआ पढमं महाराएण सोवीरराएण तं विणहुसेणं उद्दिसिअ वरिदा| अज्ज अविदिअसम्भवेण माणुसलोअदुल्लभाकिदिगुणविसेसेण केण वि संओओ जादो| अहअ दाणि कासिरा अपुत्तो जअवम्मा णाम भट्टिणीए सुदस्सणाए सह अमच्चेण भूदिएण आणीदो सम्पदि राअउलं पविट्ठो| सअं किल कासिराओ जण्णवावारेण ण आअदो| किंणु खु एदं भविस्सदि| [अहो अनवस्था कृतान्तस्य, यद् राजदारिका प्रथमं महाराजेन सौवीरराजेन तं विष्णुसेनमुद्दिश्य वृता| अद्याविदितसम्भवेन मानुषलोकदुर्लभाकृतिगुणविशेषेण केनापि संयोगो जातः| अथ चेदानीं काशिराजपुत्रो जयवर्मा नाम भट्टिन्या सुदर्शनया सहामात्येन भूतिकेनानीतः संप्रति राजकुलं प्रविष्टः| स्वयं किल काशिराजो यज्ञव्यापारेण नागतः| किन्नु खल्वेतद् भविष्यति|] (ततः प्रविशति वसुमित्रा|) वसुमित्रा---अहो विसमसीला संवच्छरिआ णाम अत्तणो णक्खत्तविसेसं एव्व चिन्तअन्ति, कम्मगोरवं ण जाणन्ति| अज्ज पविट्ठो कुमारो, अज्ज एव विवाहो णिउत्तो| (परिक्रम्य) किण्णु खु जअदा| इअं किं वि चिन्तअन्ती अप्पसण्णा विअ उस्सुआ दीसइ| जअदे! भट्टिणी भणादि-आअच्छीहि त्ति| [अहो विषमशीलाः सांवत्सरिका नामात्मनो नक्षत्रविशेषमेव चिन्तयन्ति, कर्मगौरवं न जानन्ति| अद्य प्रविष्टः कुमारोऽद्यैव विवाहो नियुक्तः| किं नु खलु जयदेयं किमपि चिन्तयन्त्यप्रसन्नेवोत्सुका दृश्यते| जयदे! भर्त्री भवति---आगच्छेति|] धात्री---हला! जाणासि किं णिमित्तं त्ति| [हला! जानासि किं निमित्तमिति|] वसुमित्रा---किं अण्णं, एदस्सिं कय्ये कत्तव्वं चिन्तेदुम्| [किमन्यत्, एतस्मिन् कार्ये कर्तव्यं चिन्तयितुम्|] धात्री---सम्पदि भट्टिणीए को अभिप्पाओ| [संप्रति भर्त्र्याः कोऽभिप्रायः|] वसुमित्रा---अत्तणो वंसजादस्स विण्हुसेणस्स अवत्थं अजाणिअ णेच्छदि जअवम्मणो दारिअं दादुम्| किन्तु महाराओ सोवीरराअउत्तं अजाणन्तो अज्ज किल अहिअसन्दावो जादो| [आत्मनो वंशजातस्य विष्णुसेनस्यावस्थामज्ञात्वा नेच्छति जयवर्मणे दारिकां दातुम्| किन्तु महाराजः सौवीरराजपुत्रमजानन्नद्य किलाधिसन्तापो जातः|] (प्रविश्य) नलिनिका---अज्ज किदसह्केदा विअ अम्हाअं सव्वसङ्कडा| (परिक्रम्यावलोक्य) किण्णु हु एसा मम मादा वसुमित्ताए सह किं वि चिन्तेदि| इमं उपसप्पिअ असुहवुत्तन्तं सुणामि| [अद्य कृतसंकेतानीवास्माकं सर्वसंकटानि| किं नु खल्वेषा मम माता वसुमित्रया सह किमपि चिन्तयति| इमामुपसर्प्यासुखवृत्तान्तं शृणोमि|] वसुमित्रा---हला णलिणिए! एहि दाव| तुमं कञ्चुइसहवासेण राअउलवृत्तन्तं जाणासि| [हला नलिनिके! एहि तावत्| त्वं कञ्चुकिसहवासेन राजकुलवृत्तान्तं जानासि|] नलिनिका---अभिणवो वुत्तन्तो| णं तं णिवेदिउं आअदम्हि| [अभिनवो वृत्तान्तः| ननु तं निवेदयितुमागतास्मि|] वसुमित्रा---भणाहि जादे!| [भण जाते!|] नलिनिका---पेसिदो खु सोवीरराअस्स अमच्चेहि दूदो---अम्हाअं सामी तुम्हाणं णअरे सपुत्तदारकलत्तो पच्छण्णो पडिवसदि त्ति अम्हाअं गूढपुरुसेहि वुत्तन्तो जाणिअदु सामिणेत्ति| [प्रेषितः खलु सौवीरराजस्यामात्यैर्दूतः---अस्माकं स्वामी युष्माकं नगरे सपुत्रकलत्रः प्रच्छन्नः प्रतिवसतीत्यस्माकं गूढपुरुषैर्वत्तान्तो ज्ञायतां स्वामिनेति| ] उभे---कहं पच्छण्णवेसो वत्तदिति! तदो तदो| [कथं प्रच्छन्नवेषो वर्तत इति| ततस्ततः|] नलिनिका---तदो एदं सव्वं सुणिअ तस्स लेहस्स अवसाणां पेक्खिअ अय्यभूदिएण सह गओ किल महाराओ तं अण्णेसिदुं| [तत् एतत् सर्वं श्रुत्वा तस्य लेखस्यावसानं प्रेक्ष्यार्यभूतिकेन सह गतः किल महाराजस्तमन्वेषितुम्|] धात्री---किण्णु खु भवे| [किन्नु खलु भवेत्|] वसुमित्रा---णलिणिए!| तुवं दाव अब्भन्तरं पविस| [नलिनिके! त्वं तावदभ्यन्तरं प्रविश|] नलिनिका---जं अय्या भणादि| (निष्क्रान्ता) [यदार्या भणति|] वसुमित्रा---एहि दाव| वअं भट्टिणईं पेक्खामो| [एहि तावत्| आवां भर्त्रीं प्रेक्षावहे|] धात्री---एवं करेम्ह| [एवं कुर्वः|] (निष्क्रान्ते|) || इति प्रवेशकः || (ततः प्रविशति कुन्तिभोजः सौवीरराजभूतिकाभ्याम्) कुन्तिभोजः---वयस्य! किं प्रेक्षसे मम मुखं चिरकालदृष्टो गाढं परिष्वज सखे! स्मर बालभावम्| प्रीत्या भवन्तमनिमेषमवेक्षितुं मे स्नेहान्नवीकृत इवाद्य वयस्यभावः || 1 || सौवीरराजः---यदिष्टं भवतः| (उभौ परिष्वजेते) कुन्तिभोजः--- चिन्ताकुलत्वं व्रजतीव बुद्धि- र्वाक्यं च बाष्पाहतगद्गदं च| नेत्रे सबाष्पे मुखमप्रसन्नं किं हर्षकाले क्रियते विकारः || 2 || सौवीरराजः---न खल्वहमप्रहृष्टो भवत्सङ्गमेन किन्तु बलवान् पुत्रस्नेहो नाम| यो मे पुत्रगतः शोको हृदयस्थो विजृम्भते| सोऽद्य लब्ध्वा सहायं त्वां बाष्परूपेण निर्गतः || 3 || कुन्तिभोजः---कथं पुत्रगतः शोक इति| भूतिकः---विदितमस्तु स्वामिना| न दृश्यते किलास्मिन् संवत्सरे कुमारः| सौवीरराजः---बलवान् पुत्रस्नेहो नाम| पश्यतु भवान् अनुपमबलवीर्यरूपवन्तं सुतमविमारकमद्य चिन्तयामि| तव चरणरजोऽञ्चिताग्रकेशो यदि स भवेदिह को नु मद्विशिष्टः || 4 || भूतिकः---(आत्मगतम्) महान् खल्वयं सन्तापो वर्धत एव हि कुमारमन्तरेण| विलोपयाम्येनम्| (प्रकाशम्) कथं स्वामिनोऽभ्यागता व्यापत्| कुन्तिभोजः---अहमप्यनेन व्याक्षेपेण विस्मृतवानेतत् प्रष्टुम्| सौवीरराजः---श्रूयताम्| अथवा भूतिकस्तु विजानाति| अप्यस्मन्मुखाच्छ्रोतुमिच्छति| कुन्तिभोजः---वयमवहिताः स्मः| सौवीरराजः---अपि ज्ञायते चण्डभार्गवो नामात्यन्तरोषी ब्रह्मर्षिः| कुन्तिभोजः---श्रूयते तत्रभवांस्तपोनिधिः| सौवीरराजः---सोऽस्मद्विषयमभ्यागतः| कान्तारे तस्य शिष्यो व्याघ्रेणाभिभूय मारितः| कुन्तिभोजः---ततस्ततः| सौवीरराजः---ततोऽहमपि तस्मिन् काले मृगयावशाद् यदृच्छयैव तं देशमभ्युपगतः| कुन्तिभोजः---ततस्ततः| सौवीरराजः---अथ मां दृष्ट्वा विजृम्भमाणरोषभ्रुकुटीपुटविषमीकृतवदनः प्रलम्बजटाभारः शिष्ये स न्यस्तकरः क्रुद्धो दहन्निव क्रोधाग्निना मद्वचनमश्रोतुकामः संरम्भस्खलितवचनो मां बहुधा क्षेप्तुमारब्धः कुन्तिभोजः---ततस्ततः| सौवीरराजः---ततोऽहमपि भवितव्यस्यार्थस्य प्राबल्येनाधृतिः `वृत्तान्तं न ब्रवीषि, निष्कारणं क्षिपसि' इति संक्रुद्धवानस्मि| न भाषसे वृत्तमुपैषि रोषं निष्कारणं प्रक्षिपसि प्रकामम्| अभाजनं त्वं तपसां प्रकोपाद् ब्रह्मर्षिरूपेण भवाञ्छ्वपाकः || 5 || कुन्तिभोजः---असदृशमुक्तं भवता| सौवीरराजः---ततस्तच्छ्रुत्वैवाज्यधारावसिक्तो भगवान् हुताशन इव प्रज्वलितनेत्रो बहुशः शिरः कम्पयन् `कथं कथम्' इत्युक्त्वा मां शप्तुमारब्धवान्| यस्माद् ब्रह्मर्षिमुख्योऽहं श्वपाक इति भाषितः| तस्मात् सपुत्रदारस्त्वं श्वपाकत्वमवाप्स्यसि || 6 || इति| कुन्तिभोजः---अहो अल्पमूलत्वं महतां चानर्थस्य| भूतिकः---सभाग्यं सौवीरराजकुलम्| कुतः, ब्रह्मर्षिणा प्ररुष्टेन श्वपाकत्वं तदा कृतम्| तस्मात् तेनैव रूपेण न सर्वं भस्मसात् कृतम् || 7 || कुन्तिभोजः---युक्तमभिहितं भवता| ततस्ततः| सौवीरराजः---ततस्तच्छापप्रक्षुब्धमनसा मया सुचिरमनुनीयमानः शनैः शनैः प्रकृतिस्थो भूत्वानुग्रहं कृतवान्-- यावत् प्रच्छन्नरूपेण तावत् संवत्सरं व्रजेः| ततः संवत्सरे पूर्णे मुक्तशापो भविष्यसि || 8 || इति| एवमुक्त्वा प्रसन्नचित्तेन एहि भोः काश्यप! इत्याह्वयत, स तमनुगतो व्याघ्रेण मारितो वटुः| चरितं च मया संवत्सरं श्वपाकव्रतम्| अद्यास्मि शापान्मुक्तः| कुन्तिभोजः---अहो व्यापदः प्रवृत्तिर्निवृत्तिश्च| दिष्ट्या भवान् वर्धते| भूतिकः---जयतु स्वामी| कुन्तिभोजः---ननु विष्णुसेनमाता सपरिवारमन्तःपुरं प्रविष्टा| भूतिकः---तत्रभवती प्रविश्याभ्यन्तरं चिरकालप्रसुप्तं प्रणयमुद्बोधयति| कुन्तिभोजः---अथेदानीं विष्णुसेनः कथमविमारको जातः| भूतिकः---शृणोतु स्वामी--अस्ति धूमकेतुर्नामासुरः| सर्वलोकमारणाय परिभ्रमन् स कदाचित् सौवीरराष्ट्रमुत्सादयितुं प्रवृत्तः| कुन्तिभोजः---अपूर्वा खलु कथा| ततस्ततः| भूतिकः---ततः स्वदेशे सर्वप्रजानामार्तिं दृष्ट्वा तस्य राक्षसस्य च प्रतिक्रियामनवेक्षमाणः स्वामी क्लेशमुपगतः| कुन्तिभोजः---ततस्ततः| भूतिकः---ततस्तत् सर्वं बुद्ध्वा कुमारो विष्णुसेनः क्षितिरेणुपरुषगात्रः प्रलम्बमानकाकपक्षः शिशुभिस्तुल्यवयोभिः प्रक्रीडमानो दैवयोगात् प्रमत्तेषु रक्षिपुरुषेषु सहसैव तं देशमभ्युपगतो यत्रासौ राक्षसः| कुन्तिभोजः---अहो आश्चर्यमाश्चर्यम्| ततस्ततः| भूतिकः---ततः स राक्षसः प्रीत्या सुसम्पन्नमिवाहारं कुमारमभिसमीक्ष्य स्वकर्म कर्तुमारब्धः| कुन्तिभोजः---अहो नृशंसता राक्षसस्य| ततस्ततः| भूतिकः---अथ कुमारेण किञ्चित् प्रहस्य, प्रपतदशनिना यथा गिरीन्द्रो दवदहनेन यथा वनप्रदेशः| युधि ललितमनायुधेन तेन क्षितिपसुतेन तदा हतः स नीचः || 9 || कुन्तिभोजः---प्रथममेव हस्तिसम्भ्रमे मयोक्तं- दैवादुत्पादितोऽयं केवलो मानुषो न भवतीति| सौवीरराजः---भवान् सहस्रनेत्रश्चरैः कथं चिन्तयत्यविमारकं प्रति| भूतिकः---स्वामिन्! गम्यास्तु देशाः सुपरीक्षिता मे न दृश्यते क्वापि चरैः कुमारः| परीक्षितुं तं मनसोऽस्ति शक्ति- र्नूनं हि मायामनुगच्छतीति || 10 || (ततः प्रविशति नारदः) नारदः--- वेदैः पितामहमहं परितोषयामि गीतैः करोमि हरिमुद्गतरोमहर्षम्| उत्पादयाम्यहरहर्विविधैरुपायै- स्तन्त्रीषु च स्वरगणान् कलहांश्च लोके || 11 || भोः! कुन्तिभोजस्य पित्रा दुर्योधनेन वयं सुचिरमाराधिताः! तस्मिन् मानुषस्वभावमुपगते कुन्तिभोजश्चास्मासु भृत्यत्वमाचरति| अद्य कुन्तिभोजस्य सौवीरराजस्य च महदविमारकादर्शनेन कार्यसङ्कटो वर्तते| तदिदानीमहमविमारकप्रदर्शनेन तयोर्व्याक्षेपं समाक्षिपामीत्यवतीर्णोऽस्मि भूम्याम्| (इति कुन्तिभोजसौवीरराजयोः पुरतः स्थितः|) कुन्तिभोजः---अये भगवान् देवर्षिर्नारदः| भगवन्! अभिवादये| नारदः---स्वस्ति भवते| कुन्तिभोजः---अनुगृहीतोऽस्मि| सौवीरराजः---भगवन्! अभिवादये| नारदः---शान्तिरस्तु ते| सौवीरराजः---अनुगृहीतोऽस्मि| कुन्तिभोजः---(कर्णे) भूतिक! एवं क्रियताम्| भूतिकः---यदाज्ञापयति स्वामी| (निष्क्रम्य प्रविश्य) इदमर्घ्यं पाद्यं च| कुन्तिभोजः---भगवन्! क्रियतामनुग्रहः| नारदः---एवमस्तु| कुन्तिभोजः---(अभ्यर्च्य) भगवन्! अस्मद्गृहं परिपूतं भवदवतरणेन| सौवीरराजः---इदानीं मुक्तशापोऽस्मि देवर्षिदर्शनेन| नारदः---नाहं साम्प्रतं युष्मद्दर्शनार्थमेवागतोऽत्र| अविमारकादर्शनेन सम्भूतं दुःखं भवतोर्ज्ञात्वावतीर्णोऽस्मि| उभौ---यद्येवं, विमुक्तसन्तापौ स्वः| नारदः---भूतिक! सुदर्शनामानय| भूतिकः---यदाज्ञापयति भगवान्| (निष्क्रम्य सुदर्शनया सार्धं प्रविष्टः) सुदर्शना---अब्भाअदो देवसिसो| [अभ्यागतो देवर्षिः] भूतिकः---एवम्| सुदर्शना---सणाहो दाणि मे पुत्तअस्स विवाहो संवुत्तो| (उपगम्य) भअवं वन्दामि| [सनाथ इदानीं मे पुत्रकस्य विवाहः संवृत्तः| भगवन्! वन्दे|] नारदः - एवमेव महाभागे! नित्यं प्रीतिमवाप्नुहि| कुन्तिभोजश्च भूपालो नित्यं स्यात् प्रीतिपीडितः || 12 || सुदर्शना---अणुग्गहीदम्हि| [अनुगृहीतास्मि|] नारदः---इदानीं पृच्छतां भवन्तौ प्रष्टव्यम्| उभौ---अनुगृहीतौ स्वः| कुन्तिभोजः---भगवन्! किं जीवति सौवीरराजपुत्रः| नारदः---बाढम्| सौवीरराजः---केन कारणेन न दृश्यते| नारदः---विवाहव्याक्षेपात्| सौवीरराजः---कथं निर्विष्टः कुमारः| कुन्तिभोजः---अथ कस्मिन् प्रदेशे| नारदः---नगरे वैरन्त्ये| कुन्तिभोजः---वैरन्त्यं नाम नगरमप्यस्तीति| भवतु कस्य जामातृत्वमुपगतः| नारदः---कुन्तिभोजस्य| कुन्तिभोजः---कः सः| नारदः - पिता कुरङ्ग्या भूपालो वैरन्त्यनगरेश्वरः| दुर्योधनस्य तनयः कुन्तिभोजो भवान् ननु || 13 || कुन्तिभोजः---किं बहुभिः प्रश्नैः| मत्सुतायां कुरङ्ग्यां निर्विष्ट इत्युच्यते भगवता| नारदः---एवमेतत्| कुन्तिभोजः---लज्जित इवास्मि| केन दत्ता, कथं वा, कथं चायं प्रविष्टः कन्यापुरम्| नारदः - दत्ता सा विधिना पूर्वं दृष्टा सा गजसम्भ्रमे| पूर्वं पौरुषमाश्रित्य प्रविष्टो मायया पुनः || 14 || कुन्तिभोजः---भवत्वेवं तावन्निष्प्रतिवचनमृषिवचनम्| भगवन्! इदानीं किं प्राप्तकालं कुमारस्य कुरङ्ग्याश्च| विवाहः पूर्वमारब्धव्यः| नारदः---निष्ठितो विवाहो ननु गान्धर्वः स्वसमय एव इदानीम्| कुन्तिभोजः---अग्निसाक्षिकमिच्छामि| नारदः---नित्यमग्निसाक्ष्येव| तथापि स्वजनपरितोषणार्थमभ्यन्तरसमयमात्रमुपाध्यायेन कारयित्वा शीघ्रमानीयतामिह कुमारः सह भार्यया| कुन्तिभोजः---भगवन्! एष गच्छामि| नारदः---तिष्ठतु भवान्| भूतिक! गच्छ त्वम्| भूतिकः---यदाज्ञापयति भगवान्| (निष्क्रान्तः|) कुन्तिभोजः---भगवन्! विज्ञाप्यमस्ति| नारदः---इतस्तावत्| स्वैरमभिधीयताम्| कुन्तिभोजः---भगवन् सुदर्शनायाः पुत्राय जयवर्मणे कुरङ्गीं दास्यामीति मयानीता सा पूर्वं सनाथा| किं कर्तव्यमिदानीम्, अभिधीयताम्| नारदः---एवं करोमि| मुहूर्तमेकान्ते तिष्ठ| कुन्तिभोजः---तथास्तु| (तथा करोति|) नारदः---सुदर्शने! इतस्तावत्| सुदर्शना---भअवं इअम्हि| [भगवन्| इयमस्मि|] नारदः---ननु श्रुतमस्मद्वचनम्| सुदर्शना---सुदं सोवीरराअउत्तस्स गुणसंकित्तणं| [श्रुतं सौवीरराजपुत्रस्य गुणसङ्कीर्तनम्|] नारदः---मा मैवम्| भवत्या विस्मृतोऽग्निदेवादुत्पन्नोऽग्रजस्ते पुत्रः| सुदर्शना---हं, एदं पि भअवं जाणादि| [हम्, एतदपि भगवान् जानाति|] नारदः---ममैवाज्ञां कुरुष्व तावत्| सुदर्शना---एवं करोमि| भअवं भणादु| [एवं करोमि| भगवान् भणतु|] नारदः---तवायं पुत्रोऽग्नेरुत्पन्नः| त्वद्भगिन्याः सुचेतनायाः प्रसवसमकाल एव तत्सुतः स्वर्गं गतः| तवायं पुत्रस्त्वद्भगिन्यै त्वया दत्तः| सौवीरराजश्चासावत्यन्तसन्तुष्टः प्रीतिसदृशीः क्रियाः कृत्वा विष्णुसेन इति संज्ञामकरोत्| अमानुषस्वरूपबलवीर्यपराक्रमेणानेन वर्धमानेन यस्मादविरूपधारी मारितोऽसुरः, तस्मादविमारक इति विष्णुसेनं लोको ब्रवीति| ततः सोऽपि ब्रह्मशापपरिभ्रष्टो हस्तिसम्भ्रमदिवसे कुरङ्गीं दृष्ट्वा समुत्पन्नाभिलाषः परेण पौरुषेण सङ्गम्य कुरुङ्ग्या दर्शनशङ्कितैः कन्यापुररक्षिभिः परीक्ष्यमाणोऽग्निना भगवता प्रच्छादितो निर्गतः| तेन निर्वेदेनाग्निं प्रविष्टः पित्रा भगवताग्निना प्रीत्या परिष्वज्यमानो न दहत्यग्निरिति मरुत्प्रपातार्थं कञ्चित् पर्वतमारूढः| सुदर्शना---अहो अच्चाहिदं| [अहो अत्याहितम्|] नारदः---तत्र केनापि विद्याधरेण तद्रूपदर्शनमात्रप्रहृष्टेन प्रीत्यान्तर्धानकार्यमात्रमङ्गुलीयकं दत्तं; यद् दक्षिणाङ्गुल्या धारयन्नदृश्यो भवति, वामेन प्रकृतिस्थश्च| सुदर्शना---अच्छरीअं अच्छरीअं| [आश्चर्यमाश्चर्यम्|] नारदः---ततस्तद् दक्षिणाङ्गुल्या धारयन् सन्तुष्टनामधेयेन ब्राह्मणेन सह कुन्तिभोजस्य कन्यापुरं स्वगृहवत् प्रविश्य कुरङ्ग्या यथेष्टमभिरममाणः सुखमास्ते| एष वृत्तान्तः| किमिदानीं कर्तव्यम्| सुदर्शना---अणन्तरं अय्याए वञ्चिदाए चलदि विअ मे हिअअं, कोदूहलेण तुस्सदि| भअवं! एसु दिअसेसु कुरङ्गी जअवम्मणो भय्यत्ति पुच्छदि| अज्जप्पहुदि तस्स वन्दणीआ संवृत्ता| [अनन्तरमार्यया वञ्चितया चलतीव मे हृदयं, कौतूहलेन तुष्यति| भगवन् एषु दिवसेषु कुरङ्गी जयवर्मणो भार्येति पृच्छ्यते| अद्य प्रभृति तस्य वन्दनीया संवृत्ता|] नारदः---अभिजनयुक्तमेवाभिहितं भवत्या| कथमिदानीं ज्येष्ठपत्नी कनीयसे दीयते| सुदर्शने! अभिधीयतां काशिराजाय जयवर्मणः कुरङ्गी वयसाधिकेति| नन्वस्ति कुरङ्ग्याः कनीयसी सुमित्रा नाम| सा जयवर्मणो भार्या भविष्यति| सुदर्शना---पडिग्गहिदं इसिवअणं| [प्रतिगृहीतमृषिवचनम्|] नारदः---गच्छ कुन्तिभोजमनुवर्तस्व| सुदर्शना---जं भअवं आणवेदि| [यद् भगवानाज्ञापयति] (ततः प्रविशति वरवेषेणाविमारकः कुरङ्गी भूतिकश्च) अविमारकः---भोः! लज्जित इवास्म्यनेन वृत्तान्तेन| दृष्ट्वा तदानीं गजसम्भ्रमे मां मद्विक्रमं ये परिकीर्तयन्ति| ते किन्नु वृत्तान्तमिमं विदित्वा चारित्रदोषं मयि पातयन्ति || 15 || (परिक्रम्य दृष्ट्वा) अये अयं खलु भगवान् नारदः| य एषः, शापे प्रसादेषु च सक्तबुद्धि- र्वेदेषु गीतेषु च रक्तकण्ठः| स्निग्धेषु वैराण्युपपाद्य यत्ना- न्नष्टानि कार्याणि समीकरोति || 16 || कुन्तिभोजः---इत इतः कुमारः| अभिवादयस्वात्मकुलदैवतं देवर्षिम्| अविमारकः---भगवन्! अभिवादये! नारदः---स्वस्ति भवते सपत्नीकाय| अविमारकः---अनुगृहीतोऽस्मि| मातुल! अभिवादये| कुन्तिभोजः---एह्येहि वत्स! क्षमया जय विप्रेन्द्रान् दयया जय संश्रितान्| तत्त्वबुद्ध्या जयात्मानं तेजसा जय पार्थिवान् || 17 || अविमारकः---अनुगृहीतोऽस्मि| कुन्तिभोजः---वत्स! इत इतः पितरमभिवादयस्व| अविमारकः---भोस्तात! अभिवादये| सौवीरराजः---एह्येहि वत्स! विरचितवरवेषदर्शनीयो गुरुजनवन्दनमिश्रशुभ्रवक्त्रः| वयमिव भव हर्षबाष्पनेत्र- स्त्वमिह भवत्तनयं समीक्षमाणः || 18 || पुत्र! अभिवादयस्व मातुलम्| अविमारकः---मातुल! अभिवादये| कुन्तिभोजः---एह्येहि वत्स! यज्ञैः शुभैर्हरिसमो भव नित्ययुक्तैः सत्यैर्दृढैर्दशरथप्रतिमो भव त्वम्| नित्यार्पितैः पितृसमो भव सम्प्रदानैः स्वेनात्मना सुसदृशेन पराक्रमेण || 19 || सौवीरराजः---पुत्र! सुदर्शनामभिवादयस्व| कुन्तिभोजः---अयुक्तमिव सुचेतनामनभिवाद्य सुदर्शनामभिवादयितुम्| नारदः---अस्ति कारणम्| अभिवाद्यतां सुदर्शना| उभौ---एवं क्रियताम्| अविमारकः---भवति, अभिवादये| सुदर्शना---पुत्र चिरं जीव एदाए सह| (परिष्वज्य) चिरेण दिट्ठो सि| अज्ज मए अणुभूदो पुत्तसम्परत्तिरसो (रोदिति) [पुत्र चिरं जीवैतया सह| चिरेण दृष्टोऽसि| अद्य मयानुभूतः पुत्रसम्पत्तिरसः] कुन्तिभोजः--- इमां तु बाष्पार्द्रकुतूहलाक्षीं सम्प्रस्रवद्दुग्धपयोदयुग्माम्| अवेक्षितां मातरमप्रकाश्य धात्रीत्वमेवैति सुचेतना मे || 20 || नारदः---अलमतिस्नेहेन| प्रविशतु कन्यापुरं सुचेतना सुचेतना सुदर्शना सुदर्शना च सभार्येण पुत्रेण| कुन्तिभोजः---यदाज्ञापयति भगवान्| सुदर्शना---जं भअवं आणवेदि| [यद् भगवानाज्ञापयति|] नारदः---अचिरेण सौवीरराजो विसृज्यतां स्वदेशगमनाय| जयवर्मणे सुमित्रा प्रदीयतां काशिराजाय| त्वमपि सन्निहितो भव| कुन्तिभोजः---अनुगृहीतोऽस्मि| नारदः---कुन्तिभोज, किमन्यत्ते प्रियमुपहरामि| कुन्तिभोजः---भगवान् यदि मे प्रसन्नः, किमतः परमहमिच्छामि| गोब्राह्मणानां हितमस्तु नित्यं सर्वप्रजानां सुखमस्तु लोके| नारदः---सौवीरराज किं ते भूयः प्रियमुपहरामि| सौवीरराजः--- यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि| इमामुदीर्णार्णवनीलवस्त्रां नरेश्वरो नः पृथिवीं प्रशास्तु || 21 || (भरतवाक्यम्) भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु| इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः || 22 || (निष्क्रान्ताः सर्वे) || इति षष्ठोऽङ्कः ||