बालचरितनाटकम् बालचरितस्य नाटकीयभूमिका पुरुषाः नारदः - देवर्षिः| वसुदेवः - कृष्णस्य जनकः| नन्दगोपः - वसुदेवस्य मित्रं गोकुलाध्यक्षश्च| उग्रसेनः - कंसस्य पिता| दामोदरः - नायकः वसुदेवसुतः| सङ्कर्षणः - नन्दस्य पालितपुत्रः गरुडः - विष्णोर्वाहनम्| चक्रम् - दामोदरस्यायुधम् शार्ङ्गः - दामोदरस्यायुधम् शङ्खः - दामोदरस्यायुधम् नन्दकः - दामोदरस्यायुधम् कौमोदकी - दामोदरस्यायुधम् राजा प्रतिनायकः - मथुराधीशः कंसः| चाणूरः - कंसस्य मल्लः मुष्टिकः - कंसस्य मल्लः भटः - कंसस्य भृत्यो ध्रवसेनः काञ्चुकीयः - कंसस्य भृत्यो बालाकिनामा| शापः - शापाधिदेवता| कुण्डोदरः - कात्यायन्याः भृत्यः शूलः - कात्यायन्याः भृत्यः नीलः- कात्यायन्याः भृत्यः मनोजवः - कात्यायन्याः भृत्यः वृद्धगोपालकः- कश्चिद् गोपालकः| दामकः - कश्चिद् गोपालकः| अरिष्टर्षभः - असुरविशेषः वृषरूपः| कालियः - यमुनाह्रदे महानागः| स्त्रियः देवकी - दामोदरस्य माता| प्रतिहारी - देवक्या द्वारपालिका| धात्री - मायादारिकाया उपमाता| कात्यायनी - देवी| राजश्रीः - राज्याधिदेवता| मधुकरिका - कंसस्य द्वारपालिका| यशोधरा - कंसस्य द्वारपालिका बालचरितनाटकम् || अथ प्रथमोऽङ्कः || (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः--- शङ्खक्षीरवपुः पुरा कृतयुगे नाम्ना तु नारायणस्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः| दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे नित्यं योऽञ्जनसन्निभः कलियुगे वः पातु दामोदरः || 1 || एवमार्यमिश्रान् विज्ञापयामि| अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) अहं गगनसञ्चारी| सूत्रधारः---भवतु, विज्ञातम्| पतत्यसौ पुष्पमयी च वृष्टिर्नदन्ति तूर्याणि च देवतानाम्| द्रष्टुं हरिं वृष्णिकुले प्रसूतमभ्यागतो नारद एष तूर्णम् || 2 || (निष्क्रान्तः|) || इति स्थापना || (ततः प्रविशति नारदः|) नारदः--- अहं गगनसञ्चारी त्रिषु लोकेषु विश्रुतः| ब्रह्मलोकादिह प्राप्तो नारदः कलहप्रियः || 3 || भोः! क्षीणेषु देवासुरविग्रहेषु नित्यप्रशान्ते न रमेऽन्तरिक्षे| अहं हि वेदाध्ययनान्तरेषु तन्त्रीश्च वैराणि च घट्टयामि || 4 || अपि च, भक्तिः परा मम पितामहभाषितेषु सर्वाणि मे बहुमतानि तपोवनानि| सत्यं ब्रवीमि करजाग्रहता च वीणा वैराणि भीमकठिनाः कलहाः प्रिया मे || 5 || तद् भगवन्तं लोकादिमनिधनमव्ययं लोकहितार्थे कंसवधार्थे वृष्णिकुले प्रसूतं नारायणं द्रष्टुमिहागतोऽस्मि| अये, इयमत्रभवती देवकी मायया शिशुत्वमुपागतं त्रिलोकेश्वरं प्रगृह्य वसुदेवेन सह शनैः स्वगृहान्निष्क्रामति| यैषा, लोकानामभयङ्करं गुरुं सुराणां दैत्यानां निधनकरं रथाङ्गपाणिम्| शोकार्ता शशिवदना निशि प्रशान्ता बाहुभ्यां गिरिमिव मन्दरं वहन्ती || 6 || एष एष भगवान् नारायणः, अनन्तवीर्यः कमलायताक्षः सुरेन्द्रनाथोऽसुरवीर्यहन्ता| त्रिलोककेतुर्जगतश्च कर्ता भर्ता जनानां पुरुषः पुराणः || 7 || हन्तैतदुत्पन्नं कलहस्य मूलम्| यावदहमपि भगवन्तं नारायणं प्रदक्षिणीकृत्य ब्रह्मलोकमेव यास्यामि| नमो भगवते त्रैलोक्यकारणाय| नारायणाय नरलोकपरायणाय लोकाननाय कमलामललोचनाय| रामाय रावणविरोचनपातनाय वीराय वीर्यनिलयाय नमो वराय || 8 || (निष्क्रान्तः) || इति विष्कम्भकः || (ततः प्रविशति बालहस्ता देवकी|) देवकी - हद्धि, पुत्तअस्स महाणुभावत्तणं सूअइस्सन्दाणि जम्मसमअसमुब्भुदाणि मेहाणिमित्ताणि पच्चक्खीकरअन्तो अवि कंसहदअणिसंसत्तणं चिन्तअन्ती सुटठु ण पच्चामि मन्दभाणणी| कहिं णु गदो अय्यउत्तो| (परिक्रम्य अग्रतो विलोक्य) अम्मो, एसो अय्यउत्तो हरिसविम्हअफुल्लणअणो इदो एव्व आअच्छदि| [हा धिक्, पुत्रकस्य मे महानुभावत्वं सूचयिष्यन्ति जन्मसमयसमुद्भूतानि महानिमित्तानि प्रत्यक्षीकुर्वन्त्यपि कंसहतकनृशंसत्वं चिन्तयन्ती सुष्ठु न प्रत्येमि मन्दभागिनी| क्व नु गत आर्यपुत्रः| अम्मो, एष आर्यपुत्रो हर्षविस्मयफुल्लनयन इत एवागच्छति|] (ततः प्रविशति वसुदेवः|) वसुदेवः---(सविमर्शम्) भोः! किं नु खल्विदम्| भ्रमति नभसि विद्युच्चण्डवातानुविद्धैर्नवजलदनिनादैर्मेदिनी सप्रकम्पा| इह तु जगति नूनं रक्षणार्थं प्रजानामसुरसमितिहन्ता विष्णुरद्यावतीर्णः || 9 || (विलोक्य) एषा देवकी, अगणितपरिखेदा याति षण्णां सुतानामपचयगमनार्थं सप्तमं रक्षमाणा| बहुगुणकृतलोभा जन्मकाले निमित्तैः सुत इति कृतसंज्ञं कंसमृत्युं वहन्ती || 10 || देवकी---(उपसृत्य) जेदु अय्यउत्तो| [जयत्वार्यपुत्रः|] वसुदेवः---देवकि! अर्धरात्रः खलु वर्तते| प्रसुप्तो मधुरायां सर्वो जनः| तस्माद् यावन्न कश्चित् पश्यति, तावद् बालं गृहीत्वापक्रामामि| देवकी---कहिं अय्यउत्तौ इमं णइस्सदि| [क्वार्यपुत्र इमं नेष्यति|] वसुदेवः---देवकि! सत्यं ब्रवीषि| अहमपि न जाने| किन्तु, एकच्छत्रच्छायां पृथिवीं समाज्ञापयति दुरात्मा कंसः| तत् क्व नु खल्वयमायुष्मान् नेतव्यो भविष्यति| अथवा यत्र दैवं विधास्यति, तत्र बालं गृहीत्वापक्रामामि| देवकी---अय्युत्त! इच्छामि दाव णं सुदिट्ठं कत्तुं| [आर्यपुत्र! इच्छामि तावदेनं सुदृष्टं कर्तुम्|] वसुदेवः---अयि अतिपुत्रवत्सले! किं द्रष्टव्यः शशाङ्कोऽयं राहोर्वदनमण्डले| त्वयाप्यस्य सुदृष्टस्य कंसो मृत्युर्भविष्यति || 11 || देवकी---सव्वहा ण भविस्सदि| [सर्वथा न भविष्यति|] वसुदेवः---यद् भवत्याभिहितं, तत् सर्वदैवतैरभिहितं भवतु| आनय| देवकी---गणहदु अय्यउत्तो| [गृह्णात्वार्यपुत्रः|] वसुदेवः---(गृहीत्वा) अहो गुरुत्वं बालस्य| साधु, विन्ध्यमन्दरसारोऽयं बालः पद्मदलेक्षणः| गर्भे यया धृतः श्रीमानहो धैर्यं हि योषितः || 12 || देवकि! प्रविश त्वमभ्यन्तरम्| देवकी---एसा गच्छामि मन्दभाआ| (निष्कान्ता|) [एषा गच्छामि मन्दभागा|] वसुदेवः---एषा देवकी, हृदयेनेह तत्राङ्गैर्द्विधाभूतेव गच्छति| यथा नभसि तोये च चन्द्रलेखा द्विधाकृता || 13 || हन्त प्रविष्टा देवकी| यावदहमपि नगरद्वारं संश्रयामि || एष भोः, प्रथमसुतविनाशजातमन्युर्नृपतिभयाकुलितः प्रगृह्य बालम्| त्वरिततरमिह प्रयामि मार्गे गिरिमिव मन्दरमुद्वहन् भुजाभ्याम् || 14 || (परिक्रम्य) इदं नगरद्वारम्| यावत् प्रविशामि| (परिक्रम्य) निष्क्रान्तोऽस्मि मधुरायाः| अहो बलवांश्चायमन्धकारः| सम्प्रति हि, लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः| असत्पुरुषसेवेव दृष्टिर्विफलतां गता || 15 || अहो तमसः प्रभुत्वम्| अप्रकाशा इव दिशो घनीभूता इव द्रुमाः| सुनिविष्टस्य लोकस्य कृतो रूपविपर्ययः || 16 || नाहं गन्तुं समर्थः| अये दीपिकालोकः| किन्नु खलु दुरात्मा कंसो ममापक्रमणं ज्ञात्वा दीपिकाभिः परिवृतो मां ग्रहीतुमागतो भवेत्| भवत्वहमस्य दर्पप्रशमनं करोमि| (खङ्गमुत्कोशयति| निवृत्त्यावलोक्य) अये न कश्चिद् दृश्यते| आः, तमसा संवृते लोके मम मार्गमपश्यतः| अपक्रमणहेतोस्तु कुमारेण प्रभा कृता || 17 || एष मार्गः| यावदपक्रामामि| अये इयं भगवती यमुना कालवर्षसम्पूर्णा स्थिता| अहो व्यर्थो मे परिश्रमः| किमिदानीं करिष्ये| भवतु, दृष्टम्| इमां नदीं ग्राहभुजङ्गसङ्कुलां महोर्मिमालां मनसापि दुस्तराम्| भुजप्लवेनाशु गतार्थविक्लवो वहामि सिद्धिं यदि दैवतं स्थितम् || 18 || (तथा कृत्वा सविस्मयम्) हन्त द्विधा छिन्नं जलम्, इतः स्थितम्, इतः प्रधावति| दत्तो मे भगवत्या मार्गः| यावदपक्रामामि| (अवतीर्य) निष्क्रान्तोऽस्मि यमुनायाः| अये हुङ्कारशब्द इव श्रूयते| व्यक्तं घोषसमीपे वर्तते मन्दभाग्यः| आ, अत्र च समीपघोषे मम वयस्यो नन्दगोपः प्रतिवसति| स खलु मया कंसाज्ञया निगलितः कशाभिहतश्च| यावत् प्रविशामि| अथवा रात्रौ वसुदेवः प्रविष्ट इति शङ्किता गोपालका भविष्यन्ति| तस्मादिह न्यग्रोधपादपस्याधस्तात् प्रभातवेलां रजन्याः प्रतिपालयामि| भो भो न्यग्रोधदेवताः! यद्ययं बालो लोकहितार्थं कंसवधार्थं वृष्णिकुले प्रसूतश्चेद्, घोषात् कश्चिदिहागच्छतु| न, न, मम वयस्यो नन्दगोप एवागच्छतु| (ततः प्रविशति दारिकां गृहीत्वा नन्दगोपः|) नन्दगोपः---(सशोकम्) दालिए! दालिए! किं दाणि णो गेहलष्षिं ण लमिअ तदो णो उज्झिअ णं गच्छषि| षंपदि हि महिषषसम्पादषदिषं अहो बलिअं अन्धआलं| दुद्दिणविणट्टजोण्हा लत्ती वट्टइ पिमिलिआकाला| षंपाउदप्पषुत्ता णीलणिवषणा जहा गोवी || 19 || अज्ज हि अड्ढलत्ते अम्हाणं कुडुंबिणीए जषोदाए पषूदा इअं च दाली तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंवुत्ता| षुवे अम्हाणं घोषष्ष उइदो इंदयञ्ञो माम उष्षुवो भविष्षदि| ता मा खु एदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगलगुलुचलणेण इमं दालिअं गण्हिअ णिग्गदो म्हि| जषोदा वि तवष्षिणी णेव जाणादि दालओ वा दालिटआ वा पषूद त्ति मोहं गदा| दालिए! दालिए!|[ दारिके! दारिके! किमिदानीं नो गेहलक्ष्म्यां न रन्त्वा ततो न उज्झित्वा ननु गच्छसि| संप्रति हि महिषशतसंपातसदृशोऽहो बली अन्धकारः| दुर्दिनविनष्टज्योत्स्ना रात्रिर्वर्तते निमीलिताकारा| संप्रावृतप्रसुप्ता नीलनिवसना यथा गोपी || 19 || अद्य ह्यर्धरात्रेऽस्माकं कुटुम्बिन्या यशोदया प्रसूतेयं च दारिका तपस्विनी जातमात्रैवोद्गतप्राणा संवृत्ता| श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो नामोत्सवो भविष्यति| तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमानमिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां गृहीत्वा निर्गतोऽस्मि| यशोदापि तपस्विनी नैव जानाति दारको वा दारिका वा प्रसूता इति मोहं गता| दारिके! दारिके!|] वसुदेवः---को नु खल्वयं रात्रौ परिदेवयति| अस्मत्सब्रह्मचारी खल्वयं तपस्वी| नन्दगोपः---किं दाणि णो गेहलष्षिं ण लमिअ तदो मो उज्झिअ णं गच्छषि| [किमिदानीं नो गेहलक्ष्म्यां न रन्त्वा ततो न उज्झित्वा ननु गच्छसि|] वसुदेवः---स्वरेण प्रत्यभिजानामि| मम वयस्येन नन्दगोपेन भवितव्यम्| यावच्छब्दयामि| वयस्य नन्दगोप! इतस्तावत्| नन्दगोपः---(सभयम्) अविहा को दाणि मं षुदपुलुवेण विअ षलयोगण णंदगोव! णंदगोव! त्ति मं षद्दावेदि| किण्णु लक्खषा वा, आदु पिषावो वा| ईदिषीए पदिभअलअणीए मदलिअ दालिआ मम इत्थे| किं णु हु कलिष्षं| [अविहा क इदानीं मां श्रुतपूर्वेणेव स्वरयोगेन नन्दगोप! नन्दगोप! इति मां शब्दयति| किं नु राक्षसो वा, उत पिशाचो वा| ईदृश्यां प्रतिभयरजन्यां मृता दारिका मम हस्ते| किं नु खलु करिष्यामि|] वसुदेवः---वयस्य नन्दगोप! अलमन्यशङ्कया| इतस्तावत्| नन्दगोपः---(कर्णं दत्त्वा| सावधानम्) अम्मो, षलयोगेण भट्टा वषुदेव त्ति जाणामि| जावल उवषप्पिष्षं| अहव तहिं मम किं कय्यं| एदिणा कंषष्ष लञ्ञो वअणं षुणिअ अवलद्धो कषाहि तालिअ णिअलेहि बद्धो म्हि| ता ण गमिष्षं| अहव धिक्खु मे णिषंषभावं| मम गुणषहष्षं किदं, दुक्खे दुक्खइ, षुहे पुही होदि, तहवि षुमलाममि लाअषाषणेण किदं एक्कबन्धणं| जाव उवषप्पिष्षं| इयं दाली| किं कलिष्षं| होदु एवं दाव कलिष्ष| (उपसृत्यावलोक्य च| सविस्मयम्) पभादा लअणी| एषो भट्टा वषुदेवो दालअं गणअहिअ ट्ठिदो| (उपसृत्य) जेदु भट्टा जेतु| [अम्मो, स्वरयोगेन भर्ता वसुदेव इति जानामि| यावदुपसर्प्स्यामि| अथवा तत्र मम किं कार्यम्| एतेन कंसस्य राज्ञो वचनं श्रुत्वाऽपराद्धः कशाभिस्ताडयित्वा निगलैर्बद्धोऽस्मि| तन्न गमिष्यामि| अथवा धिक् खलु मे नृशंसभावम्| मम गुणसहस्रं कृतं, दुःखे दुःखीयति, सुखे सुखी भवति, तथापि स्मरामि राजशासनेन कृतमेकबन्धनम्| यावदुपसर्प्स्यामि| इयं दारिका| किं करिष्यामि| भवत्वेवं तावत् करिष्यामि| प्रभाता रजनी| एष भर्ता वसुदेवो दारकं गृहीत्वा स्थितः| जयतु भर्ता जयतु|] वसुदेवः---वयस्य नन्दगोप! अपि भगवतीभ्यो गोभ्यः कुशलम्| नन्दगोपः---आम भट्टा! कुशलं| [आम् भर्तः! कुशलम्|] वसुदेवः---अथ भवतः परिजनस्य कुशलम्| नन्दगोपः---परिजणमिति| आम भट्टा! कुषलं| [परिजनमिति| आं भर्तः! कुशलम्|] वसुदेवः---वयस्य! किमिदानीं प्रच्छाद्यते| नन्दगोपः---भट्टा! णत्थि किंचि| [भर्तः! नास्ति किंचित्|] वसुदेवः---मम खलु प्राणैः शापितः स्याद्, यदि सत्यं न ब्रूयात्| नन्दगोपः---का गई| षुणादु भट्टा| अज्ज अड्ढलत्ते अम्हाणं कुडुंबिणीए--- ण हि ण हि, तुम्हाणं दाषीए जपोदाए पषूदा इअं च दाली तवष्षिणी जादमत्ता एव्व ओग्गदप्पाणा षंपुत्ता| षुवे अम्हाणं घोषष्ष उइदो इदयञ्ञो णाम उष्षवो भविष्षदि| ता मा खु इदं दुक्खं गोवजणेहि अणुहूअमाणं त्ति मए एक्काइणा णिगलगुलुचलणेण इमं दालियअं गण्हिअ णिग्गदो म्हि| जशोदा वि तवष्षिणी णेव जाणादि दालओ दालिआ वा पषूद त्ति मोहं गदा| [का गतिः| शृणोतु भर्ता| अद्यार्धरात्रेऽस्माकं कुटुम्बिन्या, न हि न हि, युष्माकं दास्या यशोदया प्रसूतेयं च दारिका तपस्विनी जातमात्रैवोद्गतप्राणा संवृत्ता| श्वोऽस्माकं घोषस्योचित इन्द्रयज्ञो नामोत्सवो भविष्यति| तद् मा खल्वेतद् दुःखं गोपजनैरनुभूयमानमिति मयैकाकिना निगलगुरुचरणेनेमां दारिकां गृहीत्वा निर्गतोऽस्मि| यशोदापि तपस्विनी नैव जानाति दारको दारिका वा प्रसूता इति मोहं गता|] वसुदेवः---हन्त भोः! न शक्यं लोकस्याधिष्ठानभूतं कृतान्तं वञ्चयितुम्| वयस्य! काष्ठभूतं कलेवरं त्यज्यताम्| नन्दगोपः---ण षक्कुणोमि| भट्टा! ण षक्कुणोमि| [न शक्नोमि भर्तः! न शक्नोमि|] वसुदेवः---ईदृशो लोकधर्मः| त्यज्यताम्| नन्दगोपः---जं भट्टाआणवेदि| दालिए! दालिए!| (इति रोदिति|) [यद् भर्ताज्ञापयति| दारिके! दारिके!] वसुदेवः---वयस्य! अलमलं रुदितेन| उत्तिष्ठोत्तिष्ठ| नन्दगोपः---(तथा कृत्वोपगम्य) जेदु भट्टा| इमिणा दाषजणेण किं कत्तव्वं| [जयतु भर्ता| अनेन दासजनेन किं कर्तव्यम्|] वसुदेवः---वयस्य! ननु त्वमपि जानासि दुरात्मना कंसेन मम षट् पुत्रा निधनमुपनीता इति| नन्दगोपः---जाणामि भट्टा! जाणामि| [जानामि भर्तः! जानामि|] वसुदेवः---तत् सप्तमोऽयं दीर्घायुः| नास्ति मम पुत्रेषु भाग्यम्| तव भाग्याज्जीवितुं गृह्यताम्| नन्दगोपः--भाआमि भट्टा! भाआमि| जदि कंषो लाआ षुणादि वषुदेवष्ष दालओ णंदगोवष्ष हत्थे णाषो णिक्खित्तो त्ति, किं बहुणा, गद एव्व मे षीषं| [बिभेमि भर्तः! बिभेमि| यदि कंसो राजा शृणोति---वसुदेवस्य दारको नन्दगोपस्य हस्ते न्यासो निक्षिप्त इति, किं बहुना, गतमेव मे शीर्षम्|] वसुदेवः---(आत्मगतम्) हन्त विपन्नं कार्यम्| उक्तज्ञाः खलु नृशंसाः| तदेव कथयामि| (प्रकाशम्) वयस्य नन्दगोप! यद्यस्मि भवतः किञ्चिन्मया पूर्वकृतं भवेत्| तस्य प्रत्युपकारस्य कालस्ते समुपागतः || 20 || नन्दगोपः---किं किं पच्चुवकालं त्ति| जदि कंषा वा होदु कंषष्ष पिदा उग्गषेणो वा होदु| आणेदु भट्टा दालअं| [किं किं प्रत्युपकार इति| यदि कंसो वा भवतु, कंसस्य पितोग्रसेनो वा भवतु| आनयतु भर्ता दारकम्|] वसुदेवः---वयस्य! गृह्यताम्| नन्दगोपः---भट्टा! अचोक्खिदम्हि, मदलिआ दालिआ गहीदा| मुहुत्तअं पडिवालेदु भट्टा| जाव जमुणाजलं गच्छिअ चोक्खं कलेमि [भर्तः! अशौचितोऽस्मि, मृता दारिका गृहीता| मुहूर्तकं प्रतिपालयतु भर्ता, यावद् यमुनाजलं गत्वा शौचं करोमि|] वसुदेवः--वयस्य! घोषवासात् प्रकृत्या शुचिरेव भवान्| नन्दगोपः---तेण हि अम्हाणं घोषष्ष उइदं पंसुणा चोक्खं कलेमि| [तेन ह्यस्माकं घोषस्योचितं पांसुना शौचं करोमि| ] वसुदेवः---कोऽत्र दोषः क्रियतां शौचम्| नन्दगोपः---जं भट्टा आणवेदि| (तथा कुर्वन् सविस्मयम्) अच्छलीअं अच्छलीअं भट्टा! अच्छलीअं| पंसूणि मग्गमाणष्ष धलणीं भिन्दिअ जुगप्पमाणा षलिलधाला उट्ठिदा| [यद् भर्ताज्ञापयति| आश्चर्यमाश्चर्यं भर्तः! आश्चर्यम्| पांसून् मृग्यमाणस्य धरणीं भित्त्वा युगप्रमाणा सलिलधारोत्थिता|] वसुदेवः---बालस्यैव प्रभावः| क्रियतां शौचम्| नन्दगोपः---भट्टा! तह| (तथा कृत्वोपसृत्य)भट्टा! अअम्_हि| [भर्तः! तथा| भर्तः! अयमस्मि|] वसुदेवः---गृह्यताम्| नन्दगोपः---भट्टा! अदिदुब्बला मे बाहा मन्दलषदिपं बालअं गण्हिदुं ण षमत्था| [भर्तः! अतिदुर्बलौ मे बाहू मन्दरसदृशं बालकं ग्रहीतुं न समर्थौ|] वासुदेवः---वयस्य! महाबलपराक्रमः खलु भवान्| नन्दगोपः---षुणादु भट्टा मम बलपलक्कमं| षंदालिअमाणे वषभे षिंगं गण्हिअ मोचिमे| पंकणिमग्गाणि भण्डषअडआणि आघट्टआमि| ईदिषो दाणि अहं दालअं गण्हिउं ण षमत्थो म्हि| [शृणोतु भर्ता मम बलपराक्रमम्| सन्दारयमाणे वृषभे शृङ्गं गृहीत्वा मोचयामि| पङ्कनिमग्नानि भाण्डशकटकानि आघट्टयामि| ईदृश इदानीमहं दारकं ग्रहीतुं न समर्थोऽस्मि|] (ततः प्रविशन्ति पञ्चायुधानि गरुडश्च) गरुडः--- अहं सुपर्णो गरुडो महाजवः शार्ङ्गायुधस्यास्य रथो ध्वजश्च| पुरा हि देवासुरविग्रहेषु वहामि भो विष्णुबलेन विष्णुम् || 21 || चक्रः--- चक्रोऽस्मि कृष्णस्य कराग्रशोभी मध्याह्नसूर्यप्रतिमोग्रतेजाः| त्रिविक्रमे चामृतमन्थने च मया हता दानवदैत्यसङ्घाः || 22 || शार्ङ्गः--- शार्ङ्गोऽस्मि विष्णुकरलग्नसुवृत्तमध्यः स्त्रीविग्रहात् पुरुषवीर्यबलातिदर्पः| यस्यार्थमाहवमुखेषु मयारिसङ्घाः प्रभ्रष्टनागरथवाजिनराः प्रभग्नाः || 23 || कौमोदकी--- कौमोदकी नाम हरेर्गदाहमाज्ञावशात् सर्वरिपून् प्रमथ्य| मया हतानां युधि दानवानां प्रक्रीडितं शोणितनिम्नगासु || 24 || शङ्खः--- अहं हि शङ्खः क्षीरोदाद् विष्णुना स्वयमुद्धृतः| मम शब्देन नश्यन्ति युद्धे ते देवशत्रवः || 25 || नन्दकः--- नन्दकोऽहं न मे कश्चित् सङ्ग्रामेष्वपराङ्मुखः| गच्छामि स्मृतमात्रेण विष्णुना प्रभविष्णुना || 26 || चक्रः- चक्रशार्ङ्गगदाशङ्ख- नन्दका दैत्यमर्दनाः| वासुदेवस्य कार्यार्थं प्राप्ताः पारिषदा वयम् || 27 || तस्मादागम्यताम्| वयमपि मनुष्यलोकमवतीर्णस्य भगवतो विष्णोर्बालचरितमनुभवितुं गोपालकवेषप्रच्छन्ना घोषमेवावतरिष्यामः| सर्वे---तथास्तु| (विष्णुमुपस्थिताः) वसुदेवः---वयस्य! बाल एव नमस्यताम्. नन्दगोपः---भट्टा! तह| लाअदालअ!णमो दे णमो दे| ही, होदु, अत्ताणं एव अत्ताणं णिव्वावेहि| अम्हाणं गोपजणष्ष तुमं गण्हिदुं को बलपलक्कमो| [भर्तः! तथा| राजदारक! नमस्ते नमस्ते| ही, भवतु, आत्मनैवात्मानं निर्वाहय| अस्माकं गोपजनस्य त्वां ग्रहीतुं को बलपराक्रमः] चक्रः---नमो भगवते नारायणाय| भगवन्! महाविष्णो! कार्याण्यकार्याण्यमरासुराणां त्वया भविष्यन्ति बहूनि लोके| तस्माज्जनस्यास्य लघुत्वयोगात् कुरु प्रसादं यदुवंशकेतो! || 28 | वसुदेवः---गृह्यताम्| नन्दगोपः---जं भट्टा आणवेदि| (गृह्णाति) [यद् भर्ताज्ञापयति|] वसुदेवः - वयस्य प्रभाता रजनी| प्रतिनिवर्ततां भवान्| नन्दगोपः - अच्छलीअं अच्छलीअं भट्टा! अच्छलीअं| इमे बन्धणे पडिदे| [आश्चर्यमाश्चर्यं भर्तः! आश्चर्यम्| इदं बन्धनं पतितम्|] वसुदेवः---सर्वमेतत् कुमारस्य प्रभावः| प्रतिनिवर्ततां भवान्| नन्दगोपः---जं भट्टा आणवेदि| [यद् भर्ताज्ञापयति|] वसुदेवः---अथवा एहि तावत्| नन्दगोपः---भट्टा! अअम्हि| [भर्तः! अयमस्मि|] वसुदेवः--- जाने नित्यं वत्सलं त्वां प्रकृत्या स्नेहोऽप्यस्मिन्नर्थ्यते रूढभावः| अस्मिन् काले दग्धभूयिष्ठशेषं न्यस्तं बीजं रक्षितुं यादवानाम् || 29 || कुमारस्य किं करिष्यति भवान्| नन्दगोपः---षुणादु भट्टा| एकष्शिं गेहे गच्छिअ खीरं पिबइ, अण्णष्षि गेहे गच्छिअ गधिं भक्खइ| अपरष्षिं गेहे गच्छिअ णवणीदं गिलइ| अण्णष्षिं गेहे गच्छिअ पाअषं भुंजइ| इदलष्षिं गेहे गच्छिअ तक्कघटं पलोअदि| किं बहुणा, अम्हाणं घोषष्ष पदी होइ| [शृणोतु भर्ता| एकस्मिन् गेहे गत्वा क्षीरं पिबति| अन्यस्मिन् गेहे गत्वा दधि भक्षयति| अपरस्मिन् गेहे गत्वा नवनीतं गिलति| अन्यस्मिन् गेहे गत्वा पायसं भुङ्क्ते| इतरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते| किं बहुना, अस्माकं घोषस्य पतिर्भवति|] वसुदेवः---एवमस्तु| प्रतिनिवर्ततां भवान्| नन्दगोपः---जं भट्टा आणवेदि| (निष्क्रान्तः|) [यद् भर्ताज्ञापयति|] वसुदेवः---ननु निर्गतो नन्दगोपः| यावदहमपि मधुरामेव यास्यामि| (परिक्रम्य) रुदितशब्द इव श्रूयते| किं नु खलु कंसभयात् प्रतिनिवृत्तो नन्दगोपः| (परिक्रम्य) अये प्रत्यागतप्राणेयं दारिका| यावदिमां गृहीत्वा देवक्या हस्ते निक्षिप्य दुरात्मानं कंसं वञ्चयामि| (गृहीत्वा) अहो गुरुत्वमस्याः| एतदपि कुमारात् किञ्चिदन्तरं महद्भूतम्| यावदपक्रामामि| अये इयं भगवती यमुना तथैव स्थिता| यावदपक्रामामि| निष्क्रान्तोऽस्मि यमुनायाः| एतन्नगरद्वारम्| तथैव प्रसुप्तो मथुरायां सर्वो जनः| यावत् प्रविशामि| (प्रविश्य) इदं खलु दुरात्मनः कंसस्य गृहं ज्येष्ठाश्रितमिव दृश्यते| इदमस्मदीयं गृहं श्रियारूढमिव दृश्यते| यावदहमप्यन्तःपुरं प्रविश्य देवकीं समाश्वासयामि| ईश्वराः स्वस्ति कुर्वन्तु| (निष्क्रान्तः|) || इति प्रथमोऽङ्कः || || अथ द्वितीयोऽङ्कः || (ततः प्रविशन्ति चाण्डालयुवतयः|) सर्वाः---आअच्छ भट्टा! आअच्छ| अम्हाणं कण्णाणं तुए सह विवाहो होदु| [आगच्छ भर्तः! आगच्छ| अस्माकं कन्यानां त्वया सह विवाहो भवतु|] (ततः प्रविशति राजा|) राजा---भोः! किन्नु खल्विदम्| यन्मेदिनी प्रचलिता पतिताग्रहर्म्या सन्तारनौरिव विकीर्णमहोर्मिमाला| सेव्यैः प्रधानगुणकर्मफलैर्निमित्तैः किं वाग्रतो व्यसनमभ्युदयो नु तन्मे || 1 || सर्वाः---आअच्छ भट्टा! आअच्छ| अम्हाणं कण्णआणं तुए सह विवाहो होदु| [आगच्छ भर्तः| आगच्छ| अस्माकं कन्यकानां त्वया सह विवाहो भवतु|] राजा--- यस्मान्न रक्षिपुरुषाः प्रचरन्ति केचिद् यस्मान्न दीपकधराः प्रमदाश्चरन्ति| तस्मादिमा मम गृहं समनुप्रविष्टा नीलोत्पलाञ्जननिभा भयदाः श्वपाक्यः || 2 || सर्वाः---आआच्छ भट्टा! आअच्छ| अम्हाणं कण्णआणं तुए सह विवाहो होदु| [आगच्छ भर्तः! आगच्छ| अस्माकं कन्यकानां त्वया सह विवाहो भवतु|] राजा---अहो धृष्टाः खल्वेताश्चण्डालयुवतयः--- क्रोधेन नश्यति सदा मम शत्रुपक्षः सूर्यः शशी हुतवहश्च वशे स्थिता मे| योऽहं यमस्य च यमो भयदो भयस्य तं मापवादवचनैः परिधर्षयन्ति || 3 || सर्वाः---आअच्छ भट्टा! आअच्छ| [आगच्छ भर्तः! आगच्छ|] राजा---आ अपध्वंस| कथं सहसैव नष्टाः| यावदिदानीमभ्यन्तरमेव प्रविशामि| (ततः प्रविशति शापः|) शापः---हं क्वेदानीं प्रविशसि| इदं खलु मम गृहं संवृत्तम्| राजा--- कोऽयं विनिष्पतति गर्भगृहं विगाह्य उल्कां प्रगृह्य सहसाञ्जनराशिवर्णः| भीमोग्रदंष्ट्रवदनो ह्यहिपिङ्गलाक्षः क्रोधो महेश्वरमुखादिव गां प्रपन्नः || 4 || को भवान्| शापः---किं न जानीषे माम्| अहं खलु मधूकस्य ऋषेः शापो वज्रबाहुर्नाम| श्मशानमध्यादहमागतोऽस्मि चण्डालवेषेण विरूपचण्डम्| कपालमालातिविचित्रवेषः कंसस्य राज्ञो हृदयं प्रवेष्टुम् || 5 || कंसः---असम्भाव्यमर्थं प्रार्थयसि| सौवर्णकान्ततरकन्दरकूटकुञ्जं मेरुं न कम्पयति वायसपक्षवातः| हास्योऽसि भोः! समकरक्षुभितोर्मिमालं पातुं य इच्छसि कराञ्जलिना समुद्रम् || 6 || शापः---काले ज्ञास्यसि| राजा---हं, कथं सहसैव नष्टः| यावदहमपि शयनमुपगम्य नयनव्याक्षेपं करोमि| (स्वपिति) शापः---अये प्रसुप्तः| अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! तदागम्यतामभ्यन्तरं प्रविशामः| सर्वाः---एवं हादु| [एवं भवतु|] (प्रविश्य) राजश्रीः---न खलु प्रवेष्टव्यम्| शापः---का भवती| श्रीः---किं मां न जानीषे| अहं खल्वस्य लक्ष्मीः| शापः---एवम्| राजश्रीः! अपक्रामतु भवती| इदं खलु मम गृहं संवृत्तम्| श्रीः---हं, लङ्कोपमं मम गृहं न विचिन्त्य मूढ कस्याश्रयाद् विशसि मामवधूय रात्रौ| किं भाषितेन बहुना न च शक्यमेतद् द्रष्टुं प्रवेष्टुमिह तेऽद्य मयाभिजुष्टम् || 7 || शापः---भगवति पद्मालये! अपक्रामतु किल कंसशरीरात्| विष्णुराज्ञापयति| श्रीः---कथं विष्णुराज्ञापयतीति भोः! कष्टम्| न चाहं चिरसंवासात् त्यक्तुम् शक्नोमि पार्थिवम्| बलवान् गुणसङ्ग्राहो दृढं तपति मामयम् || 8 || भवतु| अनतिक्रमणीया विष्णोराज्ञा| तस्मादहमपि विष्णुसकाशमेव यास्यामि| (निष्क्रान्ता|) शापः---अपक्रान्ता राजश्रीः| हन्तेदानीमिदमस्माकमावासः संवृत्तः| अलक्ष्मि! खलति! कालरात्रि! महानिद्रे! पिङ्गलाक्षि! अभ्यन्तरं प्रविश्य स्वजातिसदृशी क्रीडा क्रियताम्| सर्वाः---अज्जप्पहुदि अवणीदधम्मचारित्तो होहि| [अद्य प्रभृत्यपनीतधर्मचारित्रो भव] शापः--- परिष्वजामि गाढं त्वां नित्याधर्मपरायणम्| प्राप्नोमि मुनिशापस्त्वा- मचिरान्नाशमेष्यसि || 9 || (अन्तर्हितः) (प्रविश्य) प्रतिहारी---जेदु भट्टा| [जयतु भर्ता|] राजा---ह! प्रितिहारी---भट्टा! जसोधरा खु अहं| [भर्तः! यशोधरा खल्वहम्|] राजा---यशोधरे! किं त्वया मातङ्गीजनप्रवेशो न दृष्टः| प्रतिहारी---हं मादङ्गिजणत्ति| णिच्चं भट्टिपादमूले वत्तमाणस्स वि जणस्स इह प्पवेसो दुल्लरहो| किं उण णादङ्गिजणस्स| [हं मातङ्गीजन इति| नित्यं भर्तृपादमूले वर्तमानस्यापि जनस्येह प्रवेशो दुर्लभः| किं पुनर्मातङ्गीजनस्य|] राजा---कि स्वप्नो नु मयानुभूतः| यशोधरे! गच्छ| बालाकिः काञ्चुकीयः प्रवेश्यताम्| प्रतिहारी---जं भट्टा आणवेदि| (निष्क्रान्ता|) [यद् भर्ताज्ञापयति|] (ततः प्रविशति काञ्चुकीयः|) काञ्चुकीयः---जयतु महाराजः| राजा---आर्य बालाके! प्रष्टव्यौ सांवत्सरिकपुरोहितौ---अद्य रात्रौ वातोद्भवभूमिकम्पोल्कापाता दैवतप्रतिमाश्च प्रतिभासिताः किमर्थमिति| काञ्चुकीयः---(निष्क्रम्य प्रविश्य) महाराज! सांवत्सरिकपुरोहितौ विज्ञापयतः| राजा---कमिति| काञ्चुकीयः---श्रूयताम्| भूतं नभस्तलनिवासि नरेन्द्र! नित्यं कार्यान्तरेण नरलोकमिह प्रपन्नम्| आकाशदुन्दुभिरवैः समहीप्रकम्पैस्तस्यैष जन्मनि विशेषकरो विकारः || 10 || राजा--- कस्मिञ्जाते सशैलेन्द्रा कम्पितेयं वसुन्धरा| ज्ञायतां कस्य पुत्रोऽयं किं वा जन्मप्रयोजनम् || 11 || काञ्चुकीयः--यदाज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| प्रसूतवती किल देवकी| राजा---किं प्रसूतम्| काञ्चुकीयः---दारिका प्रसूता| राजा---मा तावत्| एतानि महानिमित्तानि दारिकाप्रसूतिमात्रेण उत्पद्यन्ते| काञ्चुकीयः---प्रसीदतु महाराज| अनृतं नाभिहितपूर्वं मया| भवतो भृत्यवर्गपरिवृताया धात्र्या हस्ते दृष्टा सा| राजा---अथवा ब्राह्मणवचनमनृतमपि सत्यं पश्यामि| गच्छ, वसुदेवस्तावदाहूयताम्| काञ्चुकीयः---यदाज्ञापयति महाराजः| (निष्क्रान्तः|) राजा---धर्मशीलः सत्यवादी वसुदेवः| अथ तु मम समीपेऽनृतं न ब्रवीति| भवतु, श्रोष्यामस्तावत्| (ततः प्रविशति वसुदेवः) वसुदेवः--- षष्णां सुतानां समुपेत्य नाशं वहन्निदं शोककृशं शरीरम्| आहूयमानोऽकरुणेन राज्ञा गच्छाम्यहं भृत्य इवास्वतन्त्रः || 12 || भोः! एवंविधा लोकवृत्तिः| स्मरतापि भयं राजा भयं न स्मरतापि वा| उभाभ्यामपि गन्तव्यो भयादप्यभयादपि || 13 || (उपसृत्य) शौरसेनीमातः! आस्यते| राजा---यादवीमातः! आस्यताम्| वसुदेवः---बाढम्| (उपविश्य) शौरसेनीमातः! किमर्थं वयमाहूताः| राजा---यादवीमातः! प्रसूतवती किल देवकी| वसुदेवः---अथ किम्, प्रसूतवती| राजा---किं प्रसूतम्| वसुदेवः---(आत्मगतम्) मयापि नामानृतं वक्तव्यं भविष्यति| अथवा कुमाररक्षणार्थमनृतमपि सत्यं पश्यामि| किमिदानीं करिष्ये| भवतु, दृष्टम्| (प्रकाशम्) दारिका प्रसूता तया| राजा--- दारिका वा कुमारो वा हन्तव्यः सर्वथा मया| दैवं पुरुषकारेण वञ्चयिष्याम्यहं ध्रुवम् || 14 || (प्रविश्य) प्रतिहारी---जेगदु भट्ट| अम्हाअं भट्टिणी विण्णवेदि---दारिअत्ति बालेत्ति अ| करीअदु किल महाराएण अणुक्कोसो| [जयतु भर्ता| अस्माकं भर्त्री विज्ञापयति---दारिकेति बालेति च| क्रियतां किल महाराजेनानुक्रोशः|] वसुदेवः---शौरसेनीमातः! क्रियतां तपस्विन्या देवक्या वाक्यम्| दारिकासु स्त्रीणामधिकतरः स्नेहो भवति| राजा---किं भवान् स्मरति समयम्| मधूकस्य ऋषेः शापं श्रुत्वा मे समयस्तदा| देवक्या धारितान् गर्भान् दास्यामीति त्वया कृतः || 15 || वसुदेवः---समय इति| एष न व्याहरामि| प्रतिहारी---भट्टा किं त्ति अम्हाअं भट्टिणीए णिवेदिदव्वं| [भर्तः! किमित्यस्माकं भर्त्र्या निवेदयितव्यम्|] राजा---यशोधरे! उच्यतां देवक्याः---न युक्तमिदानीं निर्बन्धमभिधातुम्| अन्यत् प्रियतरं करिष्यामीति| प्रतिहारी---जं भट्टा आणवेदि| [यद् भर्ताज्ञापयति|] राजा---यशोधरे! एवं क्रियताम्| प्रतिहारी---सुहं पविसदु किल भट्टा| [सुखं प्रविशतु किल भर्ता|] वसुदेवः---विविक्तमिच्छता मयापि नाम परापत्यनिधनमुपनेतव्यं भवति| किन्नु खलु कुमारमेवानीय प्रयच्छामि| अथ वा, दारिकेयं मृता पूर्वं पुनरेव समुत्थिता| अस्य बालस्य माहात्म्या- न्नैषा वधमवाप्स्यति || 16 || यावदहमपि देवकीं समाश्वासयामि (निष्क्रान्तः|) [यद् भर्ताज्ञापयति] राजा---यशोधरे! प्रवेश्यतां सा दारिका| प्रतिहारी---जं भट्टा आणवेदि| (निष्क्रान्ता) (ततः प्रविशति दारिकां गृहीत्वा धात्री रक्षिपुरुषाश्च|) सर्वे---सणिअं सणिअं अय्या| इदं मज्झमदुवालं| पविसदु अय्या| [शनैः शनैरार्या| इदं मध्यमद्वारम्| प्रविशत्वार्या|] धात्री---(प्रविश्य) जेदु भट्टा| इअं दारिआ अम्हेहि चिरप्पहुदि रक्खिदा| [जयतु भर्ता| इयं दारिकास्माभिश्चिरात् प्रभृति रक्षिता|] राजा---अहो राजदर्शनीयेयं दारिका| मयापि नाम स्त्रीवधः कर्तव्यो भवति| धात्री---सणिअं सणिअं भट्टा!| [शनैः शनैः भर्तः!|] राजा---इयं कंसशिला| यावत् साहसमनुष्ठास्यामि| अयं हि सप्तमो गर्भ ऋषिशापबलोत्थितः| अस्मिन् नाशं गते गर्भे मम शान्तिर्भविष्यति || 17 || (गृहीत्वा प्रहृत्य) अये, एकांशः पतितो भूमावेकांशो दिवमुन्नतः| मां निहन्तुमिहोद्भूतः करैः शस्त्रसमुज्ज्वलैः || 18 || अये इयमिदानीम् तीक्ष्णाग्रं शूलमालम्ब्य रौद्रवेषेण जृम्भते | विनाशकाले सम्प्राप्ते कालरात्रिरिवोत्थिता || 19 || (ततः प्रविशति कात्यायनी सपरिवारा|) कात्यायनी--- शुम्भं निशुम्भं महिषं च हत्वा कृत्वा सुरांस्तान् हतशत्रुपक्षान्| अहं प्रसूता वसुदेववंशे कात्यायनी कंसकुलक्षयाय || 20 || कुण्डोदरः--- कुण्डोदरोऽहमजितो रणचण्डकर्मा देव्याः प्रसूतिजनितोग्रमहानिनादः| शीघ्रं प्रयामि गगनादवनिं विशालां दृप्तान् जिघांसुरसुरानतिवीर्यदर्पान् || 21 || शूलः--- शूलोऽस्मि भूतमिह भूमितले प्रपन्नो देव्याः प्रसादजनितोज्ज्वलचारुवेषः| कंसं निहत्य समरे परिकर्षयामि तं पादपं जलनिधेरिव कार्तिकेयः || 22 | नीलः--- अहं हि नीलः कलहस्य कर्ता सङ्ग्रामशूरो न पराङ्मुखश्च| निहन्मि कंसं युधि दुर्विनीतं क्रौञ्चं यथा शक्तिधरः प्रकृष्टः || 23 || मनोजवः--- मनोजवो मारुततुल्यवेगो देव्यास्तु कार्यार्थमिहोपयातः| करोमि संग्रामशिरःसु दैत्यान् वह्निर्नलानां निलयं यथैव || 24 || कात्यायनी---कुण्डोदर! शङ्कुकर्ण! महानील! मनोजव! तदागम्यताम्| भगवतो विष्णोर्बालचरितमनुभवितुं गोपालकवेषप्रच्छन्ना घोषमेवावतरिष्यामः| सर्वे---यदाज्ञापयति भगवती| (निष्क्रान्ता सपरिवारा कात्यायनी|) राजा--अये प्रभाता रजनी अतः प्रविश्य शान्त्यर्थं शान्तिकर्मोचितं गृहम्| करोमि विपुलां शान्तिं मम शान्तिर्भविष्यति || 25 || (निष्क्रान्ताः सर्वे|) || इति द्वितीयोऽङ्कः || अथ तृतीयोऽङ्कः (ततः प्रविशति वृद्धगोपलकः|) वृद्धगोपालकः---भो मेघदिण्ण! क्खु, वषभदिण्ण! क्खु, कुम्भदिण्ण! क्खु, घोषदिण्ण! वखु, पकालेथ पकालेथ गोधणं| एदष्षि वुंदावणे पकामं पाणीअ पादूणं हुभारवं करन्तो आअन्तु गोधणं| एषो गोवज्जहादो णिक्कमिअ परिघट्टिअवम्मीअमूलो भुजङ्गेहि कुवण्णोहिं णीलुप्पलदामेहि षिंगलग्गेहि विअ वषबो षोबदि| अण्णोवि एषो वषभो उट्ठिदप्पषारिअपुच्चो णिकुंचिअजाणू षषीव धवलङ्गो अग्गविषाणेहि महीं उव्वहन्तो विवषोबदि| जाव दाणि दामअं षद्दावआमि| अले दामअ! बअवदीणं षुथले ओदालिअ षहवच्छाणं तुवं पि आअच्छ| [भो मेघदत्त! खलु, वृषभदत्त! खलु, कुम्भदत्त! खलु घोषदत्त! खलु, प्रकालयत प्रकालयत गोधनम्| एतस्मिन् वृन्दावने प्रकामं पानीयं पीत्वा हुम्भारवं कुर्वदायातु गोधनम्| एष गोव्रजान्_ निष्क्रम्य परिघट्टितवल्मीकमूलो भुजङ्गैः कुवर्णैः नीलोत्पलदामभिः शृङ्गलग्नैरिव वृषभः शोभते| अन्योऽप्येष वृषभ उत्थितप्रसारितपुच्छो निकुञ्चितजानुः शशीव धवलाङ्गोऽग्रविषाणाभ्यां महीमुद्वहन्निव शोभते| यावदिदानीं दामकं शब्दयामि| अरे दामक! भगवतीः सुस्थलेऽवतार्य सहवत्सास्त्वमप्यागच्छ|] (ततः प्रविशति दामकः|) दामकः---अहो महन्तं तिणजालं षामिणो णन्दगोवष्ष| षुदजणणदिणादो आलहिअ अहिअदलं आणंदाब्भूदं वड्ढइ| भोदु इह चिट्ठदु गोधणत, जाव मादुलं उवषप्पिष्षं (उपसृत्य) मादुल! वन्दामि! [अहो महत् तृणजालं स्वामिनो नन्दगोपस्य| सुतजननदिनादारभ्याधिकतरमानन्दाद्भुतं वर्धते| भवतु, इह तिष्ठतु गोधनं, यावन्मातुलमुपसर्प्स्यामि| मातुल! वन्दे|] वृद्धगोपालकः---षन्ती होदु पन्ती होदु अम्हाण गोधणष्ष अ| [शान्तिर्भवतु शान्तिर्भवत्वस्माकं गोधनस्य च|] दामकः---मादुल! जदप्पहुदि नन्दगोवपुत्ते पषूदे, तदप्पहुदि अम्हाणं गोधणं वज्जिअरोअं षंवुत्तं| णं षव्वाणं गोवजणाणं पीदी वड्ढइ| अण्णं च, खादे खादे मूलाणि, फलाणि गुम्हे गुम्हे| मधु केत्तिअं दुद्धधदि खीरं तत्तअं एव्व घिदं| [मातुल! यदा प्रभृति नन्दगोपपुत्रः प्रसूतः तदा प्रभृत्यस्माकं गोधनं वर्जितरोगं संवृत्तम्| ननु सर्वेषां गोपजनानां प्रीतिर्वर्धते, अन्यच्च, खाते खाते मूलानि, फलानि गुल्मे गुल्मे| मधु कियद् दुह्यते क्षीरं तावदेव घृतम्|] वृद्धगोपालकः---अण्णं च इदं अच्छलिअं| दषरत्तप्पषूदे णंदगोववुत्ते पूतणा णाम दाणवी विषषम्पूरिदत्थणा णंदगोवीए रुवं गण्हिअ आआदा| तदे ताए दालअं गण्हिअ तष्ष मुहे थणं पक्खित्तं| तदो तं विजाणिअ पुविदा पाडिदा चम्मवषेषा दाणवी भविअ तत्तो एव्व मुदा| तदो माषमत्ते णंदगोववुत्ते षअडो णाम दाणवो षअडवेषं गण्हिअ आअदो| तं पि जापिअ एकपादप्पहारेण चुण्णीकिदो षो वि दाणवो भविअ तत्तो एव्व मुदो| तदो माषपरिवुत्ते नंदगोववुत्ते एकष्षिं गेहे गच्छिअ खीरं पिबइ, अण्णष्षिं गेहे गच्छिअ दधिं भक्खइ, एकष्षिं गेहे गच्छिअ णवणीदं गिलदि, अण्णष्षिं गेहे गच्छिअ पाअसं भुज्जइ, अपरष्षि गेहे गच्छिअ तक्कघटं पलोअदि| तदो लुट्ठाहि गोवजुवदीहि णन्दगोवीए उत्तं| दतो लुट्ठाए णन्दगोवीए दामं गण्हिअ तष्ष मज्झे वन्धिअ षेषं उलूहले बज्झं| तदो तं पि उलूहलं आघट्टअन्तं पेक्खिअ जमलज्जुणे णाम दाणवे णिक्खित्त| तदो दुवे एक्कोभूदे| तेषं अन्तलेण गच्छन्तेण णन्दगोववुत्तेण आघट्टअन्तेण षमूलविडवं चुण्णीकिदे ते वि दाणवे भविअ तत्तो एव्वमुदे| तदो गोवजणेहि उत्तं--महाबलपलक्कमी अज्जप्पहुदि भट्टिदामोदलो णाम होदु त्ति| तदो आहावणप्पहावणमत्ते णंदगोववुत्ते पलंबो णाम दाणवो णंदगोववेलसं गण्हिअ आअदो| तदो षंकलिषणं कण्ठे णिक्खिविअ गच्छन्तं तं विजाणिअ भट्टिणा षङ्कलिषणेण तष्ष दाणवष्ष षीषे मुट्ठिप्पहारो किदा| तेण प्पहारेण उक्खित्तचक्खु षो वि दाणवो भविअ तत्तो एव्व मुदो| गोवलजणेहि परिवदो तालहलाणि गण्हिदुं तालवणं गदो| तहिं तालवणे धेणुओ णाम दाणवो गद्दभवेसं गणिहअ आअदो| तदो तं पि जाणिअ भट्टिदामोदलेण तष्ष वामपादं गणिहअ उक्खिविअ पादिदाणि तालफलाणि| षो वि दाणवो भविअ तत्तो एव्व मुदो| तदो केसी णाम दाणवो तुलंगवेसं गण्हिअ आअदो| तदा तं पि जाणिअ भट्टिदामोदलेण तष्ष मुहे कोप्परो दिण्णो| तदो तेष दुवी(?) पाडिदो तुलंगो| षो वि दाणवो भविअ तत्तो एव मुदो| एदाणि अण्णाणि कम्माणि किदाणि भट्टिदामोदलेण| [अन्यच्चेदमाश्चर्यम्| दशरात्रप्रसूते नन्दगोपपुत्रे पूतना नाम दानवी विषसम्पूरितस्तना नन्दगोप्या रूपं गृहीत्वागता| ततस्तया दारकं गृहीत्वा तस्य मुखे स्तनः प्रक्षिप्तः| ततस्तां विज्ञाय सुप्ता पातिता चर्मावशेषा दानवी भूत्वा तत्रैव मृता| ततो मासमात्रे नन्दगोपपुत्रे शकटो नाम दानवः शकटवेशं गृहीत्वागतः| तमपि ज्ञात्वैकपादप्रहारेण चूर्णीकृतः सोऽपि दानवो भूत्वा तत एव मृतः| ततो मासपरिवृत्तो नन्दगोपपुत्र एकस्मिन् गेहे गत्वा क्षीरं पिबति अन्यस्मिन् गेहे गत्वा दधि भक्षयति, एकस्मिन् गेहे गत्वा नवनीतं गिलति, अन्यस्मिन् गेहे गत्वा पायसं भुङ्क्ते, अपरस्मिन् गेहे गत्वा तक्रघटं प्रलोकते| ततो रुष्टाभिर्गोपयुवतीभिर्नन्दगोप्यै उक्तम्| ततो रुष्टया नन्दगोप्या दाम गृहीत्वा तस्य मध्ये बद्ध्वा शेषमुलूखले बद्धम्| ततस्तदप्युलूखलमाघट्टयत् प्रेक्ष्य यमलार्जुनयोर्नाम दानवयोर्निक्षिप्तम्| ततो द्वावेकीभूतौ| तयोरन्तरेण गच्छता नन्दगोपपुत्रेणाघट्टयता समूलविटपं चूर्णीकृतौ| तावपि दानवौ भूत्वा तत एव मृतौ| ततो गोपजनैरुक्तं- महाबलपराक्रमोऽद्यप्रभृति भर्तृदामोदरो नाम भवतु इति| तत आधावनप्रधावनमात्रे नन्दगोपपुत्रे प्रलम्बो नाम दानवो नन्दगोपवेषं गृहित्वागतः| ततः संकर्षणं कण्ठे निक्षिप्य गच्छन्तं तं विज्ञाय भर्त्रा संकर्षणेन तस्य दानवस्य शीर्षे मुष्टिप्रहारः कृतः| तेन प्रहारेणोत्क्षिप्तचक्षुः सोऽपि दानवो भूत्वा तत्रैव मृतः| गोपजनैः परिवृतस्तालफलानि ग्रहीतुं तालवनं गतः| तत्र तालवने धेनुको नाम दानवो गर्दभवेषं गृहीत्वागतः| ततस्तमपि ज्ञात्वा भर्तृदामोदरेण तस्य वामपदं गृहीत्वोत्क्षिप्य पातितानि तालफलानि| सोऽपि दानवो भूत्वा तत एव मृतः| ततः केशी नाम दानवः तुरङ्गवेषं गृहीत्वागतः| ततस्तमपि ज्ञात्वा भर्तृदामोदरेण तस्य मुखे कूर्परो दत्तः| ततस्तेन द्वितयं पाठितस्तुरङ्गः| सोऽपि दानवो भूत्वा तत एव मृतः| एतान्यन्यानि (च) कर्माणि कृतानि भर्तृदामोदरेण|] दामकः---मादुल! षव्वं दाव चिट्ठदु| अज्ज भट्टिदामोदलो इमष्षिं वुंदावने गोवकण्ण आहि षह हल्लीषअं णाम पकीलिदु आअच्छदि| [मातुल! सर्वं तावत् तिष्ठतु| अद्य भर्तृदामोदरोऽस्मिन् वृन्दावने गोपकन्यकाभिः सह हल्लीसकं नाम प्रक्रीडितुमागच्छति|] वृद्धगोपालकः---तेण हि सव्वेहि गोवजणेहि षह भट्टिदामोदलष्ष हल्लीषअं पेक्खम्ह| [तेन हि सर्वैर्गोपजनैः सह भर्तृदामोदरस्य हल्लीसकं प्रेक्षामहे] दामकः---जं मादुलो आणवेदि| [यद् मातुल आज्ञापयति|] (निष्क्रान्तौ|) (प्रविश्य) वृद्धगोपालकः--- अणुदिअमत्ते षुय्ये पणमह षव्वादलेण षीषेण| णिच्चं जगमादूणं गोणाणं अमिदपुण्णाणं || 1 || अहो अम्हाणं पक्कणाणं षमिद्धी| आडोवषज्जाओ पडहरूववेसाओ वाहलिदुं गच्छामो| अम्हाअं गोवकण्णआओ! घोषषुन्दलि! वणमाले! चन्दलेहे! मिअक्खि! आअच्छह आअच्छह षिग्घं| [अनुदितमात्रे सूर्ये प्रणमत सर्वादरेण शीर्षेण| नित्यं जगन्मातॄणां गवाम् अमृतपूर्णाः || 1 || अहो अस्माकं पक्कणानां समृद्धिः| आठोपसज्जाः पटहरूपवेषा व्याहर्तुं गच्छामः| अस्माकं गोपकन्यकाः! घोषसुन्दरि! वनमाले! चन्द्रलेखे! मृगाक्षि! आगच्छतागच्छत शीघ्रम् || ] (ततः प्रविशन्ति सर्वाः|) सर्वाः---मादुल! वन्दामो| [मातुल! वन्दामहे|] वृद्धगोपालकः---दालिआ! एषो भट्टा दामोदलो गोक्खीरपण्डरेण भट्टिणा षंकलिषणेण षह गोवालएहि अ परिवुदो गुहाणिक्खितो षिंहो विअ इदो एव्व आअच्छदि [दारिकाः! एष भर्ता दामोदरः गोक्षीरपाण्डरेण भर्त्रा सङ्कर्षणेन सह गोपालकैश्च परिवृतः गुहानिक्षिप्तः सिंह इवेत एवागच्छति|] (ततः प्रविशति गोपजनपरिवृतो दामोदरः सङ्कर्षणश्च|) || इति प्रवेशकः || दामोदरः---(सविस्मयम्) अहो प्रकृत्या रमणीयानां गोपकन्यकानां वेषग्रहणविशेषः| एताः प्रफुल्लकमलोत्पलवक्त्रनेत्रा गोपाङ्गनाः कनकचम्पकपुष्पगौराः| नानाविरागवसना मधुरप्रलापाः क्रीडन्ति वन्यकुसुमाकुलकेशहस्ताः || 2 || सङ्कर्षणः---एते गोपदारकाः समागताः| रक्तैर्वेणुकडिण्डिमैः प्रमुदिताः केचिन्नदन्तः स्थिताः केचित् पङ्कजपत्रनेत्रवदनाः क्रीडन्ति नानाविधम्| घोषे जागरिमा(?) गुरुप्रमुदिता हुम्भारशब्दाकुले वृन्दारण्यगते समप्रमुदिता गायन्ति केचित् स्थिताः || 3 || वृद्धगोपालकः---आम भट्टा! षव्व षण्णद्धा आअदा| [आम् भर्त! सर्वे सन्नद्धा आगतः|] दामकः---जेदु भट्टा| [जयतु भर्ता|] सङ्कर्षणः---दामक! सर्वे गोपदारकाः समागताः| दामकः---आम भट्टा! षव्वे षण्णद्धा आअदा| [आम् भर्तः! सर्वे सन्नद्धा आगताः|] दामोदरः---घोषसुन्दरि! वनमाले! चन्द्रलेखे! मृगाक्षि! घोषवासस्यानुरूपोऽयं हल्लीसकनृत्तबन्ध उपयुज्यताम्| सर्वाः---जं भट्टा आणवेदि| [यद् भर्ताज्ञापयति!] सङ्कर्षणः---दामक! मेघनाद! वाद्यन्तामातोद्यानि| उभौ---भट्टा! तह| [भर्तः! तथा|] वृद्धगोपालकः---भट्टा! तुम्हे हल्लीसअं पकीलह| सहं एत्थ किं करोमि| [भर्तः! यूयं हल्लीसकं प्रक्रीडथ| अहमत्र किं करोमि|] दामोदरः---प्रेक्षको भवान् ननु| वृद्धगोपालकः---भट्टा! तह| [भर्तः! तथा|] (सर्वे नृत्यन्ति|) वृद्धगोपालकः---ही ही षुट्ठु गीदं| षुट्ठु वाइदं| षुट्ठु णच्चिदं| जाव अहं वि णच्चेमि| परिस्सन्तोक खु अहं| [ही ही सुष्ठु गीतम्| सुष्ठु वादितम्| सुष्ठु वर्तितम्| यावदहमपि नृत्यामि| परिश्रान्तः खल्वहम्|] (प्रविश्य) गोपालकः---हा हा भट्टा अवक्कमदु इमादो देसादो| [हा हा भर्ता अपक्रामत्वस्माद् देशाद्|] दामोदरः---दामक किमसि सम्भ्रान्तः| गोपालकः---एषो अलिट्ठवषबो णाम दाणवो पिण्डीकिदणिग्घादरूवो भूमिदलं खुरपुडेहि लिहन्तो, जष्ष घोणो मेघरवत्ति षंकिदो जादो| [एषोऽरिष्टवृषभो नाम दानवः पिण्डीकृतनिर्घातरूपो भूमितलं खरपुटैर्लिखन्, यस्य घोषो मेघरव इति शङ्कितो जातः|] दामोदरः---एवं, प्राप्तोऽरिष्टवृषभः| इमा नो गोपदारिका दारकाश्च गृहीत्वैतत् पर्वतशिखरमारुह्य दुरात्मनो मम च युद्धविशेषं पश्यत्वार्यः| अहमस्य दर्पप्रशमनं करोमि| (सङ्कर्षणस्तैः सह निष्क्रान्तः) दामोदरः - एष एष दुरात्मारिष्टर्षभः| कृत्वा खुरैर्भूमितलं प्रभिन्नं शृङ्गैश्च कूलानि समाक्षिपंश्च| भयार्तगोपः प्रसमीक्ष्यमाणो नदन् समाधावति गोवृषेन्द्रः || 4 || (ततः प्रविशत्यरिष्टर्षभः|) अरिष्टर्षभः---एष भोः! शृङ्गाग्रकोटिकिरणैः खमिवालिखंश्च शत्रोर्वधार्थमुपगम्य वृषस्य रूपम्| वृन्दावने सललितं प्रतिगर्जमानमाक्रम्य शत्रुमहमद्य सुखं चरामि || 5 || हुङ्कारशब्देन ममेह घोषे स्रवन्ति गर्भा वनिताजनस्य| खुराग्रपातैर्लिखितार्धचन्द्रा प्रकम्पते सद्रुमकानना भूः || 6 || क्व नु खलु गतो नन्दगोपपुत्रः| भो नन्दगोपपुत्र! क्वासि| दामोदरः---भो गोवृषाधम! इत इतः| एष स्थितोऽस्मि| अरिष्टर्षभः---(दृष्ट्वा) अहो, सारवान् खल्वयं बालो यो मां दृष्ट्वा महाबलम्| उग्ररूपं महानादं नैव भीतो न विस्मितः || 7 || दामोदरः--- किमेतद् भो! भयं नाम भवतोऽद्य मया श्रुतम्| भीतानामभयं दातुं समुत्पन्नो महीतले || 8 || अरिष्टर्षभः---भो! बालस्त्वम्| अतः खलु भयं न जानासि| दामोदरः---भो गोवृषाधम! किं बाल इति मां प्रधर्षयसि| किं दष्टः कृष्णसर्पेण बालेन न निहन्यते| बालेन हि पुरा क्रौञ्चः स्कन्देन निधनं गतः || 9 || भवितव्यम्| अपीदं शृणु मूर्ख! त्वं कठिनोपलसञ्चयः| किं न पल्लवमात्रेण शैलो वज्रेण पातितः || 10 || अरिष्टर्षभः---भो नन्दगोपपुत्र! किं व्यवसितम्| दामोदरः---त्वं निधनमुपनेतुम्| अरिष्टर्षभः---समर्थो भवान्| दामोदरः---कः संशयः| अरिष्टर्षभः---तेन हि गृह्यतां स्वजातिसदृशं प्रहरणम्| दामोदरः---प्रहरणमिति| हं भोः! गिरितटकठिनांसावेव बाहू ममैतौ प्रहरणमपरं तु त्वादृशां दुर्बलानाम्| अथ मम भुजदण्डैः पीड्यमानश्च शीघ्रं यदि न पतसि भूमौ नास्मि दामोदरोऽहम् || 11 || अरिष्टर्षभः---तेन हि प्रवर्ततां युद्धम्| दामोदरः---भो गोवृषाधम! यदि ते शक्तिरस्ति, मां पादेनैकेन स्थितं स्थानात् कम्पय| अरिष्टर्षभः---कोऽत्र संशयः| (तथा कर्तुं चेष्टयित्वा मूर्छितः पतति|) दामोदरः---भो गोवृष! समाश्वसिहि समाश्वसिहि| अनेन वीर्येण भवान् गर्वितः| अरिष्टर्षभः---(आश्वस्य, आत्मगतम्) अहो दुष्प्रसह्योऽयं बालः| रुद्रो वायं भवेच्छक्रो विष्णुर्वापि स्वयं भवेत्| अमिथ्या खलु मे तर्कः स एव पुरुषोत्तमः || 12 || आः, यत्र यत्र वयं जाता- स्तत्र तत्र त्रिलोकधृत्| दानवानां वधार्थाय वर्तते मधुसूदनः || 13 || भवतु| विष्णुना हतस्याप्यक्षयो लोको मे भविष्यति| तस्माद् युद्धं करिष्यामि| (प्रकाशम्) भो नन्दगोपपुत्र! पुनरपि जातो मे दर्पः| दामोदरः---हम्| तिष्ठ तिष्ठेदानीम्| किं गर्जसे भुजगतो मम गोवृषेन्द्र! पातप्रवृद्ध इव वार्षिककालमेघः| एहि क्षिपामि धरणीतलमभ्युपेहि वज्राहतस्तट इवाञ्जनपर्वतस्य || 14 || (तथा कृत्वा) एष एष दुरात्मारिष्टर्षभः, विसृतरुधिरधाराक्लिन्ननासास्यनेत्रं चलितककुदवालः प्रस्फुरत्पादकर्णः| निपतति विगतात्मा भूतले वज्रभिन्नो गिरिरिव शिखराग्रैर्गोवृषो दानवेन्द्रः || 15 || (प्रविश्य) दामकः---जदु भट्टा| एषो भट्टा षंकलिषणो पव्वदादो जमुणाहदे कालिओ णाम महाणाओ उट्ठिदो त्ति षुणिअ तं पडिगओ| वालेहि वालेहि भट्टा! षङ्कलिषणं| [जयतु भर्ता| एष भर्ता संकर्षणः पर्वताद् यमुनाहृदे कालियो नाम महानाग उत्थित इति श्रुत्वा तं प्रति गतः| वारय वारय भर्तः! संकर्षणम्|] दामोदरः---कालियो नाम मयापि श्रूयते सदर्पः पन्नगपतिः| भवत्वहमस्य दर्पप्रशमनं करोमि| गोब्राह्मणादयस्तेन सुजूष्यन्ते किल प्रजाः| अद्य प्रभृति शान्तात्मा निष्प्रभः स भविष्यति || 16 || (निष्कान्तौ|) || इति तृतीयोऽङ्कः || || अथ चतुर्थोऽङ्कः || (ततः प्रविशति दामोदरः|) दामोदरः - एता मत्तचकोरशावनयनाः प्रोद्भिन्नकम्रस्तनाः कान्ताः प्रस्फुरिताधरोष्ठरुचयो विस्रस्तकेशस्रजः| सम्भ्रान्ता गलितोत्तरीयवसनास्त्रासाकुलव्याहृता- स्त्रस्ता मामनुयान्ति पन्नगपतिं दृष्ट्वैव गोपाङ्गनाः || 1 || (ततः प्रविशन्ति गोपकन्यकाः|) सर्वाः---मा खु मा खु भट्टा! एदं जलासअं पविसिदुं| एसो खु दुट्ठमहोरअकुलावासो| [मा खलु मा खलु भर्तः! एतं जलाशयं प्रवेष्टुम्| एष खलु दुष्टमहोरगकुलावासः|] दामोदरः---न खलु न खलु विषादः कार्यः! पश्यन्तु भवत्यः| निष्पक्षिव्यालयूथं भयचकितकरिव्रातविप्रोक्षिताम्भो- गम्भीरं स्निग्धनीरं ह्रदमुदधिनिभं क्षोभयन् सम्प्रविश्य| गोपीभिः शङ्किताभिः प्रियहितवचनैः पेशलैर्वार्यमाणः कालिन्दीवासरक्तं भुजगमतिबलं कालियं धर्षयामि || 2 || सर्वाः---भट्टा! षङ्कलिषण! वालेहि वालेहि भट्टिदामोदलं| [भर्तः! संकर्षण! वारय वारय भर्तृ दामोदरम्|] (प्रविश्य) सङ्कर्षणः---अलमलं भयविषादाभ्याम्| दर्शितोऽनुरागः| पश्यन्तु भवत्यः| विषदहनशिखाभिर्यन्मुखात् प्रोद्गताभिः कपिशितमशिवाभिश्चक्रवालं दिशानाम्| सरभसमभियान्तं कृष्णमालक्ष्य शङ्की नमयति शिरसान्तर्मण्डलं चण्डनागः || 3 || सर्वाः---हं भट्टिदामोदलो वि तादिसो एव| [हं भर्तृदामोदरोऽपि तादृश एव|] दामोदरः---सर्वप्रजाहितार्थं द्रुततरं नागं मे वशं करोमि| (इति ह्रदं प्रविष्टः|) सर्वाः---हा हा धूमो उट्ठिदो| [हा हा धूम उत्थितः|] दामोदरः---अहो ह्रदस्य गाम्भीर्यम्| इह हि, सितेतराभुग्नदुकूलकान्ति- द्रुतेन्द्रनीलप्रतिमानवीचिम् इमामहं कालियधूमधूम्रां सान्तर्विषाग्निं यमुनां करोमि || 4 || (निष्क्रान्तः|) (ततः प्रविशति वृद्धगोपालकः|) वृद्धगोपालकः---हा भट्टा! एषो कण्णआहि वालिअमाणो जमुणाहलं पविट्ठो| मा खु मा खु षाहषं कलिअ पविषिदु| एत्थ वग्धा वराहा हत्थिणो पाणीअं पिबिअ तहिं तहिं एव्व विमरन्ति| कहं ण दिस्सदि| किं दाणिं करोमि| होदु, इमं दाव कुम्भवलाअं आलुहिअ णिज्झआमि| (आरुह्यावलोक्य) हा हा धूमो उट्ठिदो| [हा भर्तः! एष कन्यकाभिर्वार्यमाणो यमुनाह्रदं प्रविष्टः| मा खलु मा खलु साहसं कृत्वा प्रविशतु| अत्र व्याघ्रा वराहा हस्तिनः पानीयं पीत्वा तत्र तत्रैव विम्रियन्ते| कथं न दृश्यते| किमिदानीं करोमि| भवतु, इमं तावत् कुम्भवलयमारुह्य निध्यायामि| हा हा धूम उत्थितः|] सङ्कर्षणः---पश्यन्तु भवत्यः| दामोदरोऽयं परिगृह्य नागं विक्षोभ्य तोयं च समूलमस्य| भोगे स्थितो नीलभुजङ्गमस्य मेघे स्थितः शक्र इवावभाति || 5 || वृद्धगोपालकः---ही ही षाहु भट्टा! षाहु| [ही ही साधु भर्तः साधु|] (ततः प्रविशति कालियं गृहीत्वा दामोदरः|) दामोदरः---एष भोः! निर्भर्त्स्य कालियमहं परिविस्फुरन्तं मूर्धाञ्चितैकचरणश्चलबाहुकेतुः| भोगे विषोल्बणफणस्य महोरगस्य हल्लीसकं सललितं रुचिरं वहामि || 6 || सर्वाः---अच्छलीअं भट्टा! अच्छलीअ| कालिअस्स पंच फणाणि अक्कमन्तो हल्लीषअं पकीलदि| [आश्चर्यं भर्तः! आश्चर्यम्| कालियस्य पञ्च फणानाक्रामन् हल्लीसकं प्रक्रीडति|] दामोदरः---यावदहमपि पुष्पाण्यवचिनोमि| कालियः---आः, लोकालोकमहीधरेण भुवनाभोगं यथा मन्दरं शैलं शर्वधनुर्गुणेन फणिना यद्वच्च यादोनिधौ| स्थूलाखण्डलहस्तिहस्तकठिनो भोगेन संवेष्टितं त्वामेव त्रिदशाधिवासमधुना सम्प्रेषयामि क्षणात् || 7 || वृद्धगोपालकः---हा हा भट्टा! एसो भट्टिदामोदलो पुप्फाणुकारेहि पदेहि आआरवन्तं विअ जमुणाहलं महाणागं पादेण परिघट्टअन्तो पुप्फाणि अवइणोदि| (अवतीर्य) षाहु भट्टा! पाहु| फल्लेहि फल्लेहि| अहं वि षहाओ होमि| अहो भाआमि भट्टा! भाआमि| जाव इमं वुत्तन्तं णन्दगोवष्षणिवेदेमि| (निष्क्रान्तः|)[हा हा भर्तः! एष भर्तृदामोदरः पुष्पानुकाराभ्यां पदाभ्यामाकारवन्तमिव यमुनाह्रदं महानागं पातेन परिघट्टयन् पुष्पाण्यवचिनोति| साधु भर्तः! साधु| फालय फालय| अहमपि सहायो भवामि| अहो बिभेमि भर्तः! बिभेमि| यावदिमं वृत्तान्तं नन्दगोपाय निवेदयामि|] दामोदरः--- विध्वस्तमीनमकरोद् यमुनाह्रदान्ताद् दर्पोच्छ्रयेण महता दृढमुच्छ्वसन्तम्| आशीविषं कलुषमायतवृत्तभोगमेष प्रसह्य सहसा भुवि विक्षिपामि || 8 || कालियः---एष भोः! रोषेण धूमायति यस्य देहस्तेनैव दाहं पृथिवी प्रयाति| ज्वालावलीभिः प्रदहामि सोऽहं रक्षन्तु लोकाः समरुद्गणास्त्वाम् || 9 || दामोदरः---कालिय! यदि ते शक्तिरस्ति दह्यतां ममैको भुजः| कालियः--हहह, चतुःसागरपर्यन्तां ससप्तकुलपर्वताम्| दहेयं पृथिवीं कृत्स्नां किं भुजं न दहामि ते || 10 || हं, तिष्ठेदानीम्| एष त्वां भस्मीकरोमि| (विषाग्निं मुञ्चति) दामोदरः--हन्त दर्शितं ते वीर्यम्| कालियः---प्रसीदतु प्रसीदतु भगवान् नारायणः| दामोदरः---अनेन वीर्येण भवान् गर्वितः| कालियः---प्रसीदतु भगवान्| गोवर्धनोद्धरणमप्रतिमप्रभावं बाहुं सुरेश! तव मन्दरतुल्यसारम्| का शक्तिरस्ति मम दग्धुमिमं सुवीर्यं यं संश्रितास्त्रिभुवनेश्वर! सर्वलोकाः || 11 || भगवन्! अज्ञानादतिक्रान्तवान् सान्तःपुरः शरणागतोऽस्मि| दामोदरः---कालिय! किमर्थमिदानीं यमुनाह्रदं प्रविष्टोऽसि| कालियः--भगवतो वरवाहनाद् गरुडाद् भीतोऽहमिह प्रविष्टोऽस्मि| तदिच्छामि गरुडादभयं भगवत्प्रसादात्| दामोदरः---भवतु भवतु| मम पादेन नागेन्द्र! चिह्नितं तव मूर्धनि| सुपर्ण एव दृष्ट्वेदमभयं ते प्रदास्यति || 12 || कालियः---अनुगृहीतोऽस्मि| दामोदरः---प्रविशतु भवान्| कालियः---यदाज्ञापयति भगवान् नारायणः| दामोदरः---अथवा एहि तावत्| कालियः---भगवान्! अयमस्मि| दामोदरः---अद्यप्रभृति गोब्राह्मणपुरोगासु सर्वप्रजास्वप्रमादः कर्तव्यः| कालियः--भगवन्! मद्विषदूषितमिदं जलम्| तदिदानीमेव विषं संहृत्य यमुनाह्रदान्निष्क्रामामि| दामोदरः---प्रतिनिवर्ततां भवान्| कालियः---यदाज्ञापयति भगवान् नारायणः| (सपरिजनो निष्क्रान्तः|) दामोदरः---यावदहमपि ह्रदाद् गृहीतानि पुष्पाणि गोपकन्यकाभ्यः प्रयच्छामि| सर्वाः---एसो भट्टा अम्हाणं हिअआणन्दं करन्तो अक्खदसरीरो इदो एवआअच्छदि| जेदु भट्टा| [एष भर्तास्माकं हृदयानन्दं कुर्वन् अक्षतशरीर इत एवागच्छति| जयतु भर्ता|] सङ्कर्षणः---दिष्ट्या गोब्राह्मणहितं कृतम्| दामोदरः---गृह्यन्तां पुष्पाणि| सर्वाः---भट्टा! एदाणि मुणि सङ्घेहि अणवइदपुव्वाणि पुप्फाणि पलामिट्ठाणि चन्दादिच्छकिरणेहि अपरिमद्दिदाणि| भाआमा भट्टा!| [भर्तः! एतानि मुनिसङ्घैरनवचितपूर्वाणि पुष्पाणि परामृष्टानि चन्द्रादित्यकिरणैरपरिमर्दितानि| बिभीमो भर्तः!] दामोदरः---पूर्वं दृष्टभया वित्रस्तास्तपस्विन्यः| न भेतव्यं न भेतव्यम्| इदानीं खलु मत्करस्पर्शनात् सौम्यभावमुपगतानि गृह्यन्ताम्| सर्वाः---जं भट्टा आणवेदि| [यद् भर्ताज्ञापयति|] (प्रविश्य) भटः ---भो गोपालक! क्व गतो नन्दगोपपुत्रः| गोपालकः---एषो भट्टा कालिअं णाम महाणाअं परिपीडिअ गोवकण्णआहि परिवुदो ट्ठिओ| [एष भर्ता कालियं नाम महानागं परिपीड्य गोपकन्यकाभिः परिवृतः स्थितः|] भटः---(उपगम्य) भो नन्दगोपपुत्र! अनुगतार्थनामधेयस्य महाराजस्योग्रसेनस्य पुत्रः कंसराजो भवन्तमाज्ञापयति| दामोदरः---कथमाज्ञापयतीति| भटः---मथुरायां धनुर्महो नाम महोत्सवो भविष्यति| तमनुभवितुं सपरिजनाभ्यां भवद्भ्यामागन्तव्यमिति| दामोदरः---आर्य! अयं ननु देवरहस्यकालः| सङ्कर्षणः---शीघ्रमिदानीं गमिष्यावः| दामोदरः---बाढम्| प्रथमः कल्पः| एष भोः! प्रभ्रष्टरत्नमुकुटं परिकीर्णकेशं विच्छिन्नहारपतिताङ्गदलम्बसूत्रम्| आकृष्य कंसमहमद्य दृढं निहन्मि नागं मृगेन्द्र इव पूर्वकृतावलेपम् || 13 || (निष्क्रान्ताः सर्वे|) || इति चतुर्थोऽङ्कः || || अथ पञ्चमोऽङ्कः || (ततः प्रविशति राजा|) राजा--- श्रुत्वा व्रजे विपुलविक्रमवीर्यसत्त्वं दामोदरं सह बलेन समाचरन्तम्| आदिश्य कार्मुकमहं तमिहोपनीय मल्लेन रङ्गगतमद्य तु घातयामि || 1 || ध्रुवसेन! ध्रुवसेन! (प्रविश्य) भटः---जयतु महाराजः| राजा---ध्रुवसेन! किमागतो नन्दगोपपुत्रः| भटः---श्रोतुमर्हति महाराजः---प्रविशन्नेव दामोदरः ससङ्कर्षणो गोपजनपरिवृत्तो रजकेभ्यो वस्त्राण्याच्छिद्य गृहीतवानिति श्रुत्वा महामात्रेणोत्पलापीडो नाम गन्धहस्ती सञ्चोदितस्तमभिघातयितुम्| ततः, तमापतन्तं सहसा समीक्ष्य सभीतगोपालकवृन्दमध्ये| बालो बलेनाद्रिनिभं गजेन्द्रं दन्तं समाकृष्य जघान शीघ्रम् || 2 || राजा---कथं जघानेति| गच्छ| भूयो ज्ञायतां वृत्तान्तः| भटः---यदाज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| एष इदानीं नन्दगोपपुत्र उत्सवाधिकारोच्छ्रितध्वजपताकमवसक्तमाल्यदामालङ्कृतमुत्थापितागुरुधूपसमाकुलं राजमहापथं प्रविश्य राजकुलद्वारे गन्धसमुद्रावसक्तहस्तां मदनिकां नाम कुब्जिकां दृष्ट्वा तस्या हस्ताद् गन्धमादाय स्वगात्रमनुलिप्य तेनैव हस्तेन कुब्जस्यानुमार्जनेन विगतकुब्जभावां तां कृत्वा मालाकारापणेभ्यः पुष्पाण्याहृत्यावबध्य धनुःशालाभिमुखो गतः| राजा---किन्नु खलु तेन व्यवसितम्| तेन हि शीघ्रं गच्छ| भूयो ज्ञायतां वृत्तान्तः| भटः--यदाज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| धनुःशालारक्षकेण सिंहबलेन वार्यमाणस्तं कर्णमूले प्रहृत्य हत्वा धनुः समादाय द्विखण्डं कृत्वा साम्प्रतमुपस्थानाभिमुखो गतः| स हि, आपीडदामशिखिबर्हविचित्रवेषः पीताम्बरः सजलतोयदराशिवर्णः| अभ्येति रोषपरिवृत्तविशालनेत्रो रामेण सार्धमिह मृत्युरिवावतीर्णः || 3 || राजा---सावेगमिव मे हृदयम्| गच्छ, यथानिर्दिष्टौ चाणूरमुष्टिकौ प्रवेशय, वृष्णिकुमाराणां सन्नाहमाज्ञापय| भटः--यदाज्ञापयति महाराजः| (निष्क्रान्तः|) राजा---यावदहमपि प्रासादमारुह्य चाणूरमुष्टिकयोर्युद्धं पश्यामि| (आरुह्य) मधुरिके! विघाट्यतां द्वारम्| प्रतिहारी--जं भट्टा आणवेदि| [यद् भर्ताज्ञापयति|] (राजा प्रविश्योपविशति|) (ततः प्रविशतश्चाणूरमुष्टिकौ|) चाणूरः - एसो म्हि जुद्धसज्जो मत्तो हत्थीव दप्पसम्पुण्णो| भञ्जेमि अज्ज बालं दामोदलं लंगमज्झम्मि || 4 || [एषोऽस्मि युद्धसज्जो मत्तो हस्तीव दर्पसम्पूर्णः| भनज्म्यद्य बालं दामोदरं रङ्गमध्ये|| 4 ||] मुष्टिकः--- लोहमयमुट्ठिहत्थो णामेण अ मुट्ठिओ लुट्ठि| पादेमि अज्ज लामं गिलिवलकूटं जहा वज्जो || 5 || [लोहमयमुष्टिहस्तो नाम्ना च मुष्टिको रुष्टः| पातयाम्यद्य रामं गिरिवरकूटं यथा वज्रः|| 5 ||] भटः---एष महाराजः| उपसर्पेतां भवन्तौ| उभौ---(उपेत्य) जेदु भट्टा| [जयतु भर्ता|] राजा---चाणूरमुष्टिकौ! सर्वप्रयत्नेन युवाभ्यामानृण्यं कर्तव्यम्| उभौ---सुणादु भट्टा| अड्ढिदकरणसन्धाबन्धप्पहारेहि जुद्धविसेसेहि सिद्धिं गच्छामो| हं पेक्खदु भट्टा| [शृणोतु भर्ता| आकृष्टकरणसन्धाबन्धप्रहारैर्युद्धविशेषैः सिद्धिं गच्छावः| हं प्रेक्षतां भर्ता|] राजा---बाढमेवं क्रियताम्| ध्रुवसेन! प्रवेश्येतां गोपदारकौ| भटः---यदाज्ञापयति महाराजः| (निष्क्रान्तः|) (ततः प्रविशतो दामोदरसङ्कर्षणौ ध्रुवसेनेन सह|) दामोदरः---आर्य! मर्त्येषु जन्म विफलं मम तानि घोषे कर्माणि चाद्य नगरे धृतये न तावत्| यावन्न कंसहतकं युधि पातयित्वा जन्मान्तरासुरमहं परिकर्षयामि || 6 || सङ्कर्षणः--- प्रविश्य रङ्गं कृतलोहमुष्टिं तं मुष्टिना मुष्टिकमद्य रुष्टम्| हत्वा चरिष्याम्यनिलप्रचण्डः प्रलम्बमम्भोदमिवान्तरिक्षे || 7 || भटः---एष महाराजः| उपसर्पेतां भवन्तौ| उभौः--आः कस्य महाराजः| भटः---सर्वस्य जगतोऽस्माकं च| दामोदरः---अद्य प्रभृति न भविष्यति| भटः---जयतु महाराजः| एतौ तौ| राजा---(विलोक्य) अयं स दामोदरः| अहो, श्रीमान् मदान्धगजधीरविलासगामी श्यामः स्थिरांसभुजपीनविकृष्टवक्षाः| पूर्वं श्रुतानि चरितानि न चित्रमस्य लोकत्रयं हि परिवर्तयितुं समर्थः || 8 || अयं नु ललितगम्भीराकृतिः पूर्वजोऽस्य राम इति श्रूयते| अभिनवकमलामलायताक्षः शशिनिभमूर्तिरुदारनीलवासाः| रजतपरिघवृत्तदीर्घबाहु- श्चलदसितोत्पलपत्रचित्रमालः || 9 || दामोदरः--आर्य! एतावेवावाभ्यां युद्धसन्नद्धाविति मन्ये| सङ्कर्षणः---भवितव्यम्| राजा---ध्रुवसेन! प्रवर्ततां युद्धम्| भटः---यदाज्ञापयति महाराजः (मालां क्षिपति|) मल्लौ---अङ्घो! वादेथ वादेथ सङ्खपटहाणि| [अङ्घो! वादयत वादयत सङ्ख्यपटहान्|] चाणूरः---एहि दामोदाल! अज्ज मे भुजजुअल्लेहि सिद्धिं गच्छ| [एहि दामोदर! अद्य मे भुजयुगलेन सिद्धिं गच्छ|] दामोदरः- प्राप्तोऽस्मि तिष्ठ मम वेगमिमं सहस्व मुष्टिकः---ए ए लाम! अज्ज मे मुट्ठिपिट्ठिगत्तगलिअलुहिलपडलमज्जो जीविअं उज्झसि| [ए ए राम! अद्य मे मुष्टिपिष्टगात्रगलितरुधिरपटलमज्जो जीवितमुज्झसि] सङ्कर्षणः - त्वामद्य मुष्टिक! यमाय निवेदयामि| (सर्वे नियुद्धं कुर्वन्ति|) दामोदरः---(चाणूरं निहत्य) भग्नास्थिरेष निहतो सङ्कर्षणः---निहतो मयापि दामोदरः---कंसासुरं च यमलोकमहं नयामि || 10 || (प्रासादमारुह्य कंसं शिरसि निगृह्य पातयित्वा) एष एष दुरात्मा कंसः, विस्तीर्णलोहितमुखः परिवृत्तनेत्रो भग्नांसकण्ठकटिजानुकरोरुजङ्घः| विच्छिन्नहारपतिताङ्गदलम्बसूत्रो वज्रप्रभग्नशिखरः पतितो यथाद्रिः || 11 || (नेपथ्ये) हा हा महाराजः| (पुनर्नेपथ्ये) भो भो वृष्णियोधाः! अनावृष्टिशिबकहृदिकपृथुकसोमदत्ताक्रूरप्रमुखाः| अयं खलु भर्तृपिण्डनिष्क्रयस्य कालः| शीघ्रमागच्छन्तु भवन्तः| दामोदरः---आर्य! संवार्यतां सैन्यम्| सङ्कर्षणः---अयमहं वारयामि| द्रुततुरगरथेभभ्रान्तयोधोग्रनादं विलसदमलखड्गप्रासशक्त्यष्टिकुन्तम्| पवनबलविकीर्णं फेनजालोर्मिमालं जलनिधिमिव दोर्भ्यां क्षोभयाम्येष सैन्यम् || 12 || (ततः प्रविशति वसुदेवः|) वसुदेवः--भो भो मधुरावासिनः| अलमलं साहसेन| ज्येष्ठोऽयं मम तनयस्तु रौहिणेयो देवक्यास्तनयमिमं च किं न वित्थ| सन्नाहं त्यजत किमायुधैश्च कार्यं कंसार्थं स्वयमिह विष्णुराजगाम || 13 || सङ्कर्षणः---(विलोक्य) अये तातः| तात! सङ्कर्षणोऽहमभिवादये| दामोदरः---तात! दामोदरोऽहमभिवादये| वसुदेवः---अक्षयविजयिनौ भवेतां भवन्तौ| सत्पुत्रजन्मफलमद्य प्राप्तवानस्मि| उभौ---अनुगृहीतौ स्वः| वसुदेवः---कोऽत्र| (प्रविश्य) भटः---जयत्वार्यपुत्रः| वसुदेवः---अपविध्यन्तां कलेवराणि| भटः---यदाज्ञापयत्यार्यपुत्रः| गोपालकाः सर्वे---ही ही गोवालआणं रज्जं संवुत्तं| [ही ही गोपालकानां राज्यं संवृत्तम्|] वसुदेवः---कोऽत्र| भटः---जयत्वार्यपुत्रः| वसुदेवः---गच्छ, शीघ्रं दामोदरस्यादेशादनावृष्टिमाज्ञापय---महाराजमुग्रसेनमपनीय निगडान्निर्वृत्ताभिषेकं कृत्वा प्रवेशयेति| भटः---यदाज्ञापयत्यार्यपुत्रः| (निष्क्रान्तः|) वसुदेवः---अये, नदन्ति सुरतूर्याणि वृष्टिः पतति कौसुमी| कंसान्तकस्य पूजार्थं प्रायो देवाः समागताः || 14 || (नेपथ्ये) श्रीमानिमां कनकचित्रितहर्म्यमालां विस्तीर्णराजभवनापणगोपुराट्टाम्| पायात् सदैव मधुरः कमलायताक्ष स्त्रैलोक्यजित् सुरवरस्त्रिदशेन्द्रनाथः || 15 || वसुदेवः---भो भो मधुरावासिनः! शृण्वन्तु शृण्वन्तु भवन्तः| अस्य खलु दैत्येन्द्रपुरार्गलोत्पाटनपटोः सर्वक्षत्रपराङ्मुखावलोकिनो वसुदेवसम्भवस्य वासुदेवस्य प्रसादात् पुनरधिगतराज्यस्योग्रसेनस्य शासनमिदानीमवघुष्यते| सर्वे---प्रतिष्ठितमिदानीं वृष्णिराज्यम्| वसुदेवः---प्रवेश्यतां महाराजः| भटः---यदाज्ञापयत्यार्यपुत्रः| (निष्क्रान्तः|) (ततः प्रविशत्युग्रसेनः) उग्रसेनः--- चिरोपरोधसम्प्राप्तः क्लेशो मे केशिसूदनात्| अपनीतः स्ववीर्येण यथा विष्णोः शतक्रतोः || 16 || भगवत्प्रसादाद् व्यसनार्णवादुत्तारितोऽस्मि| (ततः प्रविशति नारदः|) नारदः--- कंसे प्रमथिते विष्णोः पूजार्थं देवशासनात्| सगन्धर्वाप्सरोभिश्च देवलोकादिहागतः || 17 || दामोदरः---अये देवर्षिर्नारदः| देवर्षे स्वागतम्| इदमर्घ्यं पाद्यं च| नारदः---सर्वं गृह्णामि| गन्धर्वाप्सरसो गायन्ति| नारायण! नमस्तेऽस्तु प्रणमन्ति च देवताः| अनेनासुरनाशेन मही च परिरक्षिता || 18 || दामोदरः---देवर्षे! परितुष्टोऽस्मि| किं ते भूयः प्रियमुपहरामि| नारदः--- प्रहृष्टो यदि मे विष्णुः सफलो मे परिश्रमः| गमिष्ये विबुधावासं सह सर्वैः सुरोत्तमैः || 19 || दामोदरः - गच्छतु भवान् पुनर्दर्शनाय| नारदः - यदाज्ञापयति भगवान् नारायणः| (निष्क्रान्तः|) (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम्| महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः || 20 || (निष्क्रान्ताः सर्वे) || इति पञ्चमोऽङ्कः || || अवसितं बालचरितम् ||