दूतघटोत्कचम् पात्रपरिचयः पुरुषाः धृतराष्ट्रः - दुर्योधनस्य पिता भटः - जयत्रातनामा दुर्योधनः - धृतराष्ट्रस्य ज्येष्ठपुत्रः कुरुराजः दुश्शासनः - दुर्योधनस्य भ्राता शकुनिः - दुर्योधनस्य मातुलः घटोत्कचः - हिडिम्बाभीमयोः पुत्रः स्त्रियः गान्धारी - दुर्योधनस्य माता दुश्शला - दुर्योधनस्य भगिनी, जयद्रथस्य पत्नी प्रतिहारी - द्वारपालिका दूतघटोत्कचम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः--- नारायणस्त्रिभुवनैकपरायणो वः पायादुपायशतयुक्तिकरः सुराणाम्| लोकत्रयाविरतनाटकतन्त्रवस्तु- प्रस्तावनप्रतिसमापनसूत्रधारः || 1 || (परिक्रम्य) एवमार्यमिश्रान् विज्ञापयामि| अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) भो भो निवेद्यतां निवेद्यतां तावत्| सूत्रधारः---भवतु| विज्ञातम्| एष खलु संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निपातितः कुमारोऽभिमन्युः| तथा हि - यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः| नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसंज्ञाः || 2 || (निष्क्रान्तः|) || इति स्थापना || (ततः प्रविशति भटः) भटः---भो भो निवेद्यतां तावत् पुत्रशतश्लाघ्यबान्धवाय विज्ञानविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय| एष खलु योधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं बालेनार्जुनकर्म येन समरे लीलायता दर्शितम्| सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः खे शक्रस्य पितामहस्य सहसैवोत्सङ्गमारोपितः || 3 || (ततः प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च|) धृतराष्ट्रः---कथं नु भोः! केनैतच्छ्रुतिपथदूषणं कृतं मे कोऽयं मे प्रियमिति विप्रियं ब्रवीति| कोऽस्माकं शिशुवधपातकाङ्कितानां वंशस्य क्षयमवघोषयत्यभीतः || 4 || गान्धारी-महाराअ! अत्थि उण जाणीअदि केवलं पुत्तसंखअकारओ कुलविग्गहो भविस्सिदि त्ति| [महाराज! अस्ति पुनर्ज्ञायते केवलं पुत्रसंक्षयकारकः कुलविग्रहो भविष्यतीति|] धृतराष्ट्रः---गान्धारि! ज्ञायते| गान्धारी---महाराअ कदा णु खु| [महाराज! कदा नु खलु|] धृतराष्ट्रः---गान्धारि! शृणु अद्याभिमन्युनिधनाज्जनितप्रकोपः सामर्षकृष्णधृतरश्मिगुणप्रतोदः| पार्थः करिष्यति तदुग्रधनुःसहायः शान्तिं गमिष्यति विनाशमवाप्य लोकः || 5 || गान्धारी-हा वच्छ अभिमञ्ञो! ईदिसे वि णाम पुरुसखअकारए कुलविग्गहे वत्तमाणे बालभावणिमज्जणं अम्हाणं भग्गकमेण करअंतो कहिं दाणिं पोतअ! गदोसि| [हा वत्स अभिमन्यो! ईदृशेऽपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जनमस्माकं भाग्यक्रमेण कुर्वन् कुत्रेदानीं पौत्रक! गतोऽसि|] दुःशलाः---जेण दाणि वहूए उत्तरा वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्सवेधव्वमादिट्ठ| (येनेदानीं वध्वै उत्तरायै वैधव्यं दापितं, तेनात्मनो युवतिजनाय वैधव्यमादिष्टम्|) धृतराष्ट्रः----अथ केनैष व्यसनार्णवस्य सेतुबन्धः कृतः| भटः---महाराज! मया| धृतराष्ट्रः---को भवान्| भटः---महाराज! ननु जयत्रातोऽस्मि| धृतराष्ट्रः---जयत्रात! केनाभिमन्युर्निहतः कस्य जीवितमप्रियम्| पञ्चानां पाण्डवाग्नीनामात्मा केनेन्धनीकृतः || 6 || भटः--महाराज! बहुभिः किल पार्थिवैः समागतैर्निहतः कुमारोऽभिमन्युः| स्यात्तु जयद्रथो निमित्तभूतः| धृतराष्ट्रः---हन्त जयद्रथो निमित्तभूतः| भटः---महाराज जयद्रथो निहतः| (तच्छ्रुत्वा दुःशला रोदिति|) धृतराष्ट्रः---कैषा रोदिति| प्रतीहारी---महाराअ! भट्टिदारिआ दुस्सला| (महाराज! भर्तृदारिका दुःशला|) धृतराष्ट्रः---वत्से अलमलं रुदितेन| पश्य, भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते| येन गाण्डीविबाणानामात्मा लक्षीकृतः स्वयम् || 7 || दुःशला---तेण हि अणुजाणादु मं तादो, अहं वि गमिस्सं वहूए उत्तराए सआसं| [तेन ह्यनुजानात् मां तातः, अहमपि गमिष्यामि वध्वा उत्तरायाः सकाशम्|) धृतराष्ट्रः---वत्से किमभिधास्यसि| दुःशला---ताद! एवं च भणिस्सं-अज्जकालिअं च दे वेसग्गहणं अहं वि उवधारइस्सामि त्ति| (तात! एवं च भणिष्यामि--अद्यकालिकं च ते वेषग्रहणमहमप्युपधारयिष्यामीति|) गान्धारी---पुत्तिए! मा खु मा अमंगलं भणाहि| जीवदि खु दे भर्ता (पुत्रिके! मा खलु, मा खल्वमङ्गलं भण| जीवति खलु ते भर्ता|) दुःशला---अम्ब! कुदो मे एत्तिआणि भाअधेआणि| जणद्दणसहाअस्सधणंजअस्स विप्पिअं करिअ को हि णाम जीविस्सदि| (अम्ब! कुतो मे एतावन्ति भागधेयानि| जनार्दनसहायस्य धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति|] धृतराष्ट्रः---सत्यमाह तपस्विनी दुश्शला| कुतः, कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरं यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः| पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनं तं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् || 8 || जयत्रात! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीवधन्वना| भटः---महाराज! किं वार्जुनसमीपे वृत्तमेतत्| धृतराष्ट्रः---कथमर्जुनोऽपि न तत्रासीत्| भटः---महाराज! अथ किम्| धृतराष्ट्रः---कथमिदानीं वृत्तमेतत्| भटः---श्रूयताम्--संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये स बालभावाददृष्टदोषः संग्राममवतीर्णः कुमारोऽभिमन्युः| धृतराष्ट्रः---हन्त युक्तरूपोऽस्य वधः| को हि संनिहितशार्दूलां गुहां धर्षयितुं शक्तः| अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति| भटः---महाराज! श्रूयताम्| चितां न तावत् स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम्| तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः || 9 || धृतराष्ट्रः---गान्धारि! तदागम्यताम्| गड्गाकूलमेव यास्यावः| गान्धारी---महाराअ! णं तहिं गाहामो| (महाराज! ननु तत्र गाहावहे|) धृतराष्ट्रः---गान्धारि! शृणु| अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः| न त्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् || 10 || (ततः प्रविशति दुर्योधनो दुश्शासनः शकुनिश्च|) दुर्योधनः---वत्स दुश्शासन! यातोऽभिमन्युनिधनात् स्थिरतां विरोधः प्राप्तो जयः प्रचलिता रिपवो निरस्ताः| उन्मूलितोऽस्य च मदो मधुसूदनस्य लब्धो मयाद्य सममभ्युदयेन शब्दः || 11 || दुश्शासनः---अहो नु खलु, रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य शत्रोर्बलं सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने| प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवे तीव्राः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् || 12 || शकुनिः--- जयद्रथेनाद्य महत्कृतं रणे नृपैरसंभावितमात्मपौरुषम्| प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः || 13 || दुर्योधनः---मातुल! इतस्तावत्| दुश्शासन! इतस्तावत्| तत्रभवन्तं तातमभिवादयिष्यामः| शकुनिः---वत्स दुर्योधन! मा मैवम्| कामं न तस्य रुचितः कुलविग्रहोऽयमस्मांश्च गर्हयति स प्रियपाण्डवत्वात्| युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपं एवं प्रहृष्टवदनैरभिगन्तुमेनम् || 14 || दुर्योधनः---मातुल! मा मैवम्| यथा तथा भवतु| तत्रभवन्तं तातमभिवादयिष्यामः| उभौ---बाढम्| (परिक्रामतः|) दुर्योधनः---तात! दुर्योधनोऽहमभिवादये| दुश्शासनः - तात! दुश्शासनोऽहमभिवादये| शकुनिः---शकुनिरहमभिवादये| सर्वेः---कथमाशीर्वचनं न प्रयुज्यते| धृतराष्ट्रः---पुत्र! कथमाशीर्वचनमिति| सौभद्रे निहते बाले हृदये कृष्णपार्थयोः| जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते || 15 || दुर्योधनः--तात! किंकृतोऽयं संभ्रमः| धृतराष्ट्रः---किंकृतोऽयं संभ्रम इति| एका कुलेऽस्मिन् बहुपुत्रनाथे लब्धा सुता पुत्रशताद्विशिष्टा| सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति || 16 || दुर्योधनः---तात! किं चात्र जयद्रथस्य| धृतराष्ट्रः---तेन किल वरविदग्धेन रुद्धाः पाण्डवाः दुर्योधनः---आः, तेन रुद्धाः| बहुभिः खल्वन्यैः. धृतराष्ट्रः---भोः! कष्टम्| बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम् बाले पुत्रे प्रहरतां कथं न पतिता भुजाः || 17 || दुर्योधनः---तात! वृद्धं भीष्मं छलैर्हत्वा तेषां न पतिता भुजाः| हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् || 18 || धृतराष्ट्रः---वत्स! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः| दुर्योधनः---तात! कथं न समः धृतराष्ट्रः---पुत्र! श्रूयताम्, स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्मतुष्टिः. अयं तु बालः कुरुवंशनाथश्छिन्नोऽर्जुनस्य प्रथमः प्रवालः || 19 || दुश्शासनः---तात! बालो न बाल इति| अभिमन्युना, धृतराष्ट्रः---किं किं दुश्शासनो व्याहरति| दुश्सासनः---अथ किम् सर्वेषां नः पश्यतां युध्यतां च व्यायामोष्णं गृह्य चापं करेण| सूर्येणेवाभ्यागतैरंशुजालैः सर्वे बाणैरङ्किता भूमिपालाः || 20 || धृतराष्ट्रः---कष्टं भो! बालेनैकेन तावद्भोः! सौभद्रेणेदृशं कृतम्| पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति || 21 || दुर्योधनः---किं करिष्यति| धृतराष्ट्रः---तत्करिष्यति, यत्सावशेषायुषो द्रक्ष्यथ| दुर्योधनः---तात! कस्तावदर्जुनो नाम| धृतराष्ट्रः---पुत्र! अर्जुनमपि न जानीषे| दुर्योधनः---तात! न जाने| धृतराष्ट्रः---तेन हि अहमपि न जाने. किन्तु| अर्जुनस्य बलवीर्यज्ञाः बहवः सन्ति| तान् पृच्छ| दुर्योधनः---तात! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः| धृतराष्ट्रः---पुत्र! श्रूयताम्| शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं पृच्छास्त्रैः परितोषितं बहुविधैः कैरातरूपं हरम्| पृच्छाग्निं भुजगाहुतिप्रणयिनं यस्तर्पितः खाण्डवे विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्राङ्गदम् || 22 || दुर्योधनः---यद्येतद्वीर्यमर्जुनस्य किमस्माकं बले न सन्ति प्रतियोद्धारोऽर्जुनस्य| धृतराष्ट्रः---पुत्र! के ते| दुर्योधनः---ननु कर्ण एव तावत्| धृतराष्ट्रः---अहो हास्यः खलु तपस्वी कर्णः| दुर्योधनः---केन कारणेन| धृतराष्ट्रः---श्रूयताम् शक्रापनीतकवचोऽर्धरथः प्रमादी व्याजोपलब्धविफलास्त्रबलो घृणावान्| कर्णोऽर्जुनस्य किल यास्यति तुल्यभावं यद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः || 23 || शकुनिः---प्रभवति भवानस्मानवधीरयितुम्| धृतराष्ट्रः--शकुनिरेष व्याहरति| भोः शकुने! त्वया हि यत्कृतं कर्म सततं द्यूतशालिना| तत् कुलस्यास्य वैराग्निर्बालेष्वपि न शाम्यति || 24 || दुर्योधनः---अये, भूमिकम्पः सशब्दोऽयं कुतो नु सहसोत्थितः| उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् || 25 || धृतराष्ट्रः---पुत्र! एवं मन्ये, सुव्यक्तं निहतं दृष्ट्वा पौत्रमायस्तचेतसः| उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः || 26 || दुर्योधनः---जयत्रात! गच्छ, पाण्डवशिबिरे शङ्खपटहसिंहनादरवोन्मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम्| भटः---यदाज्ञापयति| (निष्क्रम्य प्रविश्य) जयतु महाराजः| संशप्तकानीकनिवाहितप्रतिनिवृत्तेन धनञ्जयेन निहतं पुत्रमङ्कस्थमश्रुभिः परिषिच्य जनार्दनावभर्त्सितेन प्रतिज्ञातं किलानेन| दुर्योधनः---किमिति किमिति| भटः--- तस्यैव व्यवसायतुष्टहृदयैस्तद्विक्रमोत्साहिभिस्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रहर्षात्कृतः| आक्रान्ता गुरुभिर्धराधरवरैः संक्षोभितैः पार्थिवैर्भूमिश्चागतसंभ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता || 27 || धृतराष्ट्रः--- प्रतिज्ञासारमात्रेण कम्पितेयं वसुन्धरा| सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति || 28 || दुर्योधनः---जयत्रात! किमनेन प्रतिज्ञातम्| भटः--- येन मे निहतः पुत्रस्तुष्टिं ये च हते गताः| श्वः सूर्येऽस्तमसम्प्राप्ते निहनिष्यामि तानहम् || 29|| इति| दुर्योधनः---प्रतिज्ञाव्याघाते किं प्रायश्चित्तम्| भटः---चितारोहणं किल गाण्डीवेन सह| दुर्योधनः---मातुल! चितारोहणं चितारोहणम्| वत्स दुश्शासन! चितारोहणं चितारोहणम्| वयमपि तावत् प्रतिज्ञाव्याघाते प्रयत्नमनुतिष्ठामः| धृतराष्ट्रः---पुत्र! किं करिष्यसि| दुर्योधनः---ननु सर्वाक्षौहिणीसन्दोहेन च्छादयिष्ये जयद्रथम्| अपि च, द्रोणोपदेशेन यथा तथाहं संयोजये व्यूहमभेद्यरूपम्| खिन्नाशयास्ते सगजाः सयोधा अप्राप्तकामा ज्वलनं विशेयुः || 30 || धृतराष्ट्रः--- अपि प्रविष्टं धरणीमप्यारूढं नभस्थलम्| सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः || 31 || भटः - क्रूरमेवं नरपतिं नित्यमुद्यतशासनम्| यः कश्चिदपरो ब्रूयान्न तु जीवेत् स तत्क्षणम् || 32 || (ततः प्रविशति घटोत्कचः|) घटोत्कचः---एष भोः! प्रयामि सौभद्रविनाशचोदितः दिदृक्षुरद्यारिमनार्यचेतसम्| विचिन्तयंश्चक्रधरस्य शासनं यथा गजेन्द्रोऽङ्कुशशङ्कितो बलिम् || 33 || (अधो विलोक्य) इदमस्योपस्थानगृहद्वारम्| यावदवतरामि| (अवतीर्य) आत्मनैवात्मानं निवेदयिष्ये| भोः! हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतो द्रष्टव्योऽत्र मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम्| दुर्योधनः--- एह्येहि प्रविशस्व शत्रुभवनं कौतूहलं मे महत्| धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः || 34 || घटोत्कचः---(प्रविश्य) अये अयमत्रभवान् धृतराष्ट्र| अनार्यशतस्योत्पादयिता| अयं ननु ललितगम्भीराकृतिविशेषः| आश्चर्यमाश्चर्यम्| वृद्धोऽप्यनाततवलीगुरुसंहतांसः श्रद्धेयरूप इव पुत्रशतस्य धृत्या| मन्ये सुरैस्त्रिदिवरक्षणजातशङ्कैस्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः || 35 || (उपसृत्य) पितामह, अभिवादये घटोत्क--- (इत्यर्धोक्ते) न न अयमक्रमः| युधिष्ठिरादयश्च मे गुरवो भवन्तमभिवादयन्ति| पश्चाद्धटोत्कचोऽहमभिवादये| धृतराष्ट्रः---एह्येहि पुत्र! न ते प्रियं दुःखमिदं ममापि यद् भ्रातृनाशाद् व्यथितस्तवात्मा| इत्थं च ते नानुगतोऽयमर्थो मत्पुत्रदोषात्कृपणीकृतोऽस्मि || 36 || घटोत्कचः---अहो कल्याणः खल्वत्रभवान्| कल्याणानां प्रसूतिं पितामहमाह भगवांश्चक्रायुधः| धृतराष्ट्रः---(आसनादुत्थाय|) कमाज्ञापयति भगवांश्चक्रायुधः| घटोत्कचः---न न न| आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः| धृतराष्ट्रः---यदाज्ञापयति भगवांश्चक्रायुधः| (उपविशति|) घटोत्कचः---पितामह! श्रूयताम्| हा वत्स अभिमन्यो! हा वत्स कुरुकुलप्रदीप! हा वत्स यदुकुलप्रवाल! तव जननीं मातुलं च मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि| पितामह एकपुत्रविनाशादर्जुनस्य तावदीदृशी खल्ववस्था, का पुनर्भवतो भविष्यति| ततः क्षिप्रमिदानीमात्मबलाधानं कुरुष्व| यथा ते पुत्रशोकसमुत्थितोऽग्निर्न दहेत् प्राणमयं हविरिति| धृतराष्ट्रः-- सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम्| पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे धृतः || 37 || सर्वे---अहो हास्यमभिधानम्| घटोत्कचः---किमेतद्धास्यते| दुर्योधनः---एतद्धास्यते| देवैर्मन्त्रयते सार्धं स कृष्णो जातमत्सरः. पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् || 38 || घटोत्कचः--- हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना| श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु || 39 || अपि च, भवतापि श्रोतव्यो जनार्दनसन्देशः| दुश्शासनः---मा तावत् भोः! क्षत्रियावमानिन्! पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः| सन्देशः श्रोष्यतेऽप्यन्यो न राज्ञस्तस्य सन्निधौ || 40 || घटोत्कचः---कथं दुश्शासनो व्याहरति| अरे दुश्शासन! अराजा नाम भवतां चक्रायुधः| हे भोः! मुक्ता येन यदा पुरा नृपतयः प्रभ्रष्टमानोच्छ्रयाः येनार्घ्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद्धृतम्| श्रीर्यस्याभिरता नियोगसुमुखी श्रीवक्षशय्यागृहे श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः || 41 || दुर्योधनः---दुश्शासन! अलं विवादेन| राजा वा यदि वाऽराजा बली वा यदि वाऽबली| बहुनात्र किमुक्तेन किमाह भवतां प्रभुः || 42 || घटोत्कचः---अथ किमथ किम्| प्रभुरेव त्रैलोक्यनाथो भगवांश्चक्रायुधः| विशेषतोऽस्माकं प्रभुः| अपि च, अवसितमवगच्छ क्षत्रियाणां विनाशं नृपशतविनिचित्या लाघवं चास्तु भूमेः| न हि तनयविनाशादुद्यतोग्रास्त्रमुक्तैः समरशिरसि कश्चित्फल्गुनस्यातिभारः || 43 || शकुनिः--- यदि स्याद्वाक्यमात्रेण निर्जितेयं वसुन्धरा| वाक्ये वाक्ये यदि भवेत् सर्वक्षत्रवधः कृतः || 44 || घटोत्कचः---शकुनिरेष व्याहरति| भोः शकुने! अक्षान् विमुञ्च शकुने! कुरु बाणयोग्यमष्टापदं समरकर्मणि युक्तरूपम्| न ह्यत्र दारहरणं न च राज्यतन्त्रं प्राणाः पणोऽत्र रतिरुग्रबलैश्च बाणैः || 45 || दुर्योधनः---भो भोः! प्रकृतिं गतः| क्षिपसि वदसि रूक्षं लङ्घयित्वा प्रमाणं न च गणयसि किञ्चिद् व्याहरन् दीर्घहस्तः| यदि खलु तव दर्पो मातृपक्षोग्ररूपो वयमपि खलु रौद्राः राक्षसोग्रस्वभावाः || 46 || घटोत्कचः---शान्तं पापम्| राक्षसेभ्योऽपि भवन्त एव क्रूरतराः| कुतः, न तु जतुगृहे सुप्तान् भ्रातॄन् दहन्ति निशाचराः शिरसि न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः| न च सुतवधं सङ्ख्ये कर्तुं स्मरन्ति निशाचराः विकृतवपुषोऽप्युग्राचारा घृणा न तु वर्जिता || 47 || दुर्योधनः--- दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः| गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः || 48 || घटोत्कचः---(सरोषम्) किं दूत इति मां प्रधर्षयसि| मा तावद् भोः! न दूतोऽहम्| अलं वो व्यवसायेन प्रहरध्वं समाहृताः| ज्याच्छेदाद् दुर्बलो नाहमभिमन्युरिह स्थितः || 49 || महानेष कैशोरकोऽयं मे मनोरथः| अपि च, दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः| उत्तिष्ठतु पुमान् कश्चिद्गन्तुमिच्छेद्यमालयम् || 50 || (सर्वे उत्तिष्ठन्ति|) धृतराष्ट्रः---पौत्र घटोत्कच! मर्षयतु मर्षयतु भवान्| मद्वचनावगन्ता भव| घटोत्कचः---भवतु भवतु पितामहस्य वचनात्| दूतोऽहमस्मि| तथापि हि न शक्नोमि रोषं धारयितुम्| किमिति विज्ञाप्यः| दुर्योधनः---आ कस्य विज्ञाप्यम्| मद्वचनादेवं स वक्तव्यः, किं व्यर्थं बहु भाषसे न खलु ते पारुष्यसाध्या वयं कोपान्नार्हसि किञ्चिदेव वचनं युद्धं यदा दास्यसि| निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृतस्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः || 51 || घटोत्कचः---पितामह! एष गच्छामि| धृतराष्ट्रः---पौत्र! गच्छ, गच्छ| घटोत्कचः---भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमः सन्देशः| धर्मं समाचर कुरु स्वजनव्यपेक्षां यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ| जात्योपदेश इव पाण्डवरूपधारी सूर्यांशुभिः सममुपैष्यति वः कृतान्तः || 52 || इति | (निष्क्रान्ताः सर्वे|) || दूतघटोत्कचं नामोत्सृष्टिकाङ्कं समाप्तम् ||