दूतवाक्यम् नाटकीयभूमिका काञ्युकीयः - दुर्योधनभृत्यः दुर्योधनः - धृतराष्ट्रस्य ज्येष्ठपुत्रः वासुदेवः - श्रीकृष्णः सुदर्शनः - श्रीकृष्णचक्रायुधाभिमानिदेवः धृतराष्ट्रः - पाण्डोर्ज्येष्ठभ्राता दूतवाक्यम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः--- पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः| व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे || 1 || एवमार्यमिश्रान् विज्ञापयामि| अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति| सूत्रधारः---भवतु, विज्ञातम्| उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह| मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया || 2 || (निष्क्रान्तः|) || इति स्थापना || (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः---भो भोः प्रतिहाराधिकृताः! महाराजो दुर्योधनः समाज्ञापयति--- अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि| तदाहूयन्तां सर्वे राजान इति| (परिक्रम्यावलोक्य) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते| य एषः, श्यामो युवा सितदुकूलकृतोत्तरीयः सच्छत्रचामरवरो रचिताङ्गरागः| श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गो नक्षत्रमध्य इव पर्वगतः शशाङ्कः || 3 || (ततः प्रविशति यथानिर्दिष्टो दुर्योधनः|) दुर्योधनः - उद्धूतरोषमिव मे हृदयं सहर्षं प्राप्तं रणोत्सवमिमं सहसा विचिन्त्य| इच्छामि पाण्डवबले वरवारणाना- मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् || 4 || काञ्चुकीयः---जयतु महाराजः| महाराजशासनात् समानीतं सर्वराजमण्डलम्| दुर्योधनः---सम्यक् कृतम्| प्रविश त्वमवरोधनम्| काञ्चुकीयः---यदाज्ञापयति महाराजः| (निष्क्रान्तः) दुर्योधनः---आर्यौ वैकर्णवर्षदेवौ! उच्यताम्---अस्ति ममैकादशाक्षौहिणीबलसमुदयः| अस्य कः सेनापतिर्भवितुमर्हति| किं किमाहतुर्भवन्तौ महान् खल्वयमर्थः| मन्त्रयित्वा वक्तव्यमिति| सदृशमेतत्| तदागम्यतां मन्त्रशालामेव प्रविशामः| आचार्य! अभिवादये| प्रविशतु भवान् मन्त्रशालाम्| पितामह! अभिवादये| प्रविशतु भवान् मन्त्रशालाम्| मातुल! अभिवादये| प्रविशतु भवान् मन्त्रशालाम्| आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ| भो भोः सर्वक्षत्रियाः! स्वैरं प्रविशन्तु भवन्तः| वयस्य! कर्ण! प्रविशामस्तावत्| (प्रविश्य) आचार्य! एतत् कूर्मासनम्, आस्यताम्| पितामह! सिंहासनम्, आस्यताम्,| मातुल! एतच्चर्मासनम्, आस्यताम्| आर्यौ वैकर्णवर्षदेवौ! आसातां भवन्तौ| भो भोः सर्वक्षत्रियाः! स्वैरमासतां भवन्तः| किमिति महाराजो नास्त इति| अहो सेवाधर्मः! नन्वयमहमासे| वयस्य कर्ण! त्वमप्यास्स्व| (उपविश्य) आर्यौ वैकर्णवर्षदेवौ! उच्यताम्---अस्ति ममैकादशाक्षौहिणीबलसमुदयः| अस्य कः सेनापतिर्भवितुमर्हतीति| किमाहतुर्भवन्तौ-अत्रभवान् गान्धारराजो वक्ष्यतीति| भवतु, मातुलेनाभिधीयताम्| किमाह मातुलः---अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति| सम्यगाह मातुलः| भवतु भवतु पितामह एव भवतु| वयमप्येतदभिलषामः| सेनानिनादपटहस्वनशङ्खनादै- श्चण्डानिलाहतमहोदधिनादकल्पैः| गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैः सार्धं पतन्तु हृदयानि नराधिपानाम् || 5 || (प्रविश्य) काञ्चुकीयः---जयतु महाराजः| एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः| दुर्योधनः---मा तावद् भो बादरायण! किं कि कंसभृत्यो दामोदरस्तव पुरुषोत्तमः| गोपालकस्तव पुरुषोत्तमः| बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः| अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचारः| सगर्वं खल्वस्य वचनम्| आः अपध्वंस| काञ्चुकीयः---प्रसीदतु महाराजः| सम्भ्रमेण समुदाचारो विस्मृतः| (पादयोः पतति|) दुर्योधनः---संभ्रम इति| आः मनुष्याणामस्त्येव संभ्रमः| उत्तिष्ठोत्तिष्ठ| काञ्चुकीयः---अनुगृहीतोऽस्मि| दुर्योधनः---इदानीं प्रसन्नोऽस्मि| क एष दूतः प्राप्तः| काञ्चुकीयः---दूतः प्राप्तः केशवः| दुर्योधनः---केशव इति| एवमेष्टव्यम्| अयमेव समुदाचारः| भो भो राजानः! दौत्येनागतस्य केशवस्य किं युक्तम्| किमाहुर्भवन्तः अर्घ्यप्रदानेन पूजयितव्यः केशव इति| न मे रोचते| ग्रहणमस्यात्र हितं पश्यामि| ग्रहणमुपगते तु वासुभद्रे हृतनयना इव पाण्डवा भवेयुः! गतिमतिरहितेषु पाण्डवेषु क्षितिरखिलापि भवेन्ममासपत्ना || 6 || अपि च योऽत्र केशवस्य प्रत्युत्थास्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः| तदप्रमत्ता भवन्तु भवन्तः| को नु खलु ममाप्रत्युत्थानस्योपायः| हन्त दृष्ट उपायः| बादरायण! आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम्| (अपवार्य) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य| काञ्चुकीयः---यदाज्ञापयति महाराजः| (निष्क्रम्य प्रविश्य) जयतु महाराजः| अयं स चित्रपटः| दुर्योधनः---ममाग्रतः प्रसारय| काञ्चुकीयः---यदाज्ञापयति महाराजः| (प्रसारयति|) दुर्योधनः---अहो दर्शनीयोऽयं चित्रपटः| एष दुःशासनो द्रौपदीं केशहस्ते गृहीतवान्| एषा खलु द्रौपदी, दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना| राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते || 7 || एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति| एष युधिष्ठरः, सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः| करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् || 8 || एष इदानीमर्जुनः, रोषाकुलाक्षः स्फुरिताधरोष्ठ- स्तृणाय मत्वा रिपुमण्डलं तत्| उत्सादयिष्यन्निव सर्वराज्ञः शनैः समाकर्षति गाण्डिवज्याम् || 9 || एष युधिष्ठिरोऽर्जुनं निवारयति| एतौ नकुलसहदेवौ, कृतपरिकरबन्धौ चर्मनिस्त्रिंशहस्तौ परुषितमुखरागौ स्पष्टदष्टाधरोष्ठौ| विगतमरणशङ्कौ सत्वरं भ्रातरं मे हरिमिव मृगपोतौ तेजसाभिप्रयातौ || 10 || एष युधिष्ठिरः कुमारावुपेत्य निवारयति-- नीचोऽहमेव विपरीतमतिः कथं वा रोषं परित्यजतमद्य नयानयज्ञौ| द्यूताधिकारमवमानममृष्यमाणाः सत्त्वाधिकेषु वचनीयपराक्रमाः स्युः || 11 || इति| एष गान्धारराजः, अक्षान् क्षिपन् स कितवं प्रहसन् सगर्वं सङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या| स्वैरासनो द्रुपदराजसुतां रुदन्तीं काक्षेण पश्यति लिखत्यभिखं नयज्ञः || 12 || एतावाचार्यपितामहौ तां दृष्टवा लज्जायमानौ पटान्तान्तर्हितमुखौ स्थितौ| अहो अस्य वर्णाढ्यता| अहो भावोपपन्नता| अहो युक्तलेखता| सुव्यक्तमालिखितोऽयं चित्रपटः| प्रीतोऽस्मि| कोऽत्र| काञ्चुकीयः---जयतु महाराजः| दुर्योधनः---बादरायण! आनीयतां स विहगवाहनमात्रविस्मितो दूतः| काञ्चुकीयः---यदाज्ञापयति महाराजः| (निष्क्रान्तः) दुर्योधनः---वयस्य कर्ण! प्राप्तः किलाद्य वचनादिह पाण्डवानां दौत्येन भृत्य इव कृष्णमतिः स कृष्णः| श्रोतुं सखे! त्वमपि सज्जय कर्ण! कर्णौ नारीमृदूनि वचनानि युधिष्ठिरस्य || 13 || (ततः प्रविशति वासुदेवः काञ्चुकीयश्च) वासुदेवः---अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया चाहवदर्पमनुक्तग्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽनुष्ठितः| अद्य च, कृष्णापराभवभुवा रिपुवाहिनीभ- कुम्भस्थलीदलनतीक्ष्णगदाधरस्य| भीमस्य कोपशिखिना युधि पार्थपत्‍त्र चण्डानिलैश्च कुरुवंशवनं विनष्टम् || 14 || इदं सुयोधनशिबिरम्| इह हि, आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिता विस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः || हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिण ऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् || 15 || भोः ! दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः| सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति || 16 || भो बादरायण! किं प्रविष्टव्यम् | काञ्चुकीयः---अथ किमथ किम्| प्रवेष्टुमर्हति पद्मनाभः| वासुदेवः---(प्रविश्य) कथं कथं मां दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः| अलमलं संभ्रमेण| स्वैरमासतां भवन्तः| दुर्योधनः---कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः| अलमलं संभ्रमेण| स्मरणीयः पूर्वमाश्रावितो दण्डः| नन्वहमाज्ञप्ता| वासुदेवः---भोः सुयोधन! किमास्से| दुर्योधनः---(आसनात् पतित्वा आत्मगतम्) सुव्यक्तं प्राप्त एव केशवः| उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः| केशवस्य प्रभावेण चलितोऽस्म्यासनादहम् || 17 || अहो बहुमायोऽयं दूतः| (प्रकाशम्) भो दूत! एतदासनमास्यताम्| वासुदेवः---आचार्य! आस्यताम्| गाङ्गेयप्रमुखा राजानः! स्वैरमासतां भवन्तः| वयमप्युपविशामः| (उपविश्य) अहो दर्शनीयोऽयं चित्रपटः| मा तावत्| द्रौपदीकेशघर्षणमत्रालिखितम्| अहो नु खलु, सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात्| को नाम लोके स्वयमात्मदोष- मुद्धाटयेन्नष्टघृणः सभासु || 18 || आः अपनीयतामेष चित्रपटः| दुर्योधनः---बादरायण! अपनीयतां किल चित्रपटः| काञ्चुकीयः---यदाज्ञापयति महाराजः| (अपनयति|) दुर्योधनः---भो दूत! धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः| यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः || 19 || वासुदेवः---सदृशमेतद् गान्धारीपुत्रस्य| अथ किमथ किम्| कुशलिनः सर्वे| भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः--- अनुभूतं महद् दुःखं संपूर्णः समयः स च| अस्माकमपि धर्म्यं यद् दायाद्यं तद् विभज्यताम् || 20 || इति| दूर्योधनः---कथं कथं दायाद्यमिति| वने पितृव्यो मृगयाप्रसङ्गतः कृतापराधो मुनिशापमाप्तवान्| तदा प्रभृत्येव स दारनिस्पृहः परात्मजानां पितृतां कथं व्रजेत् || 21 || वासुदेवः---पुराविदं भवन्तं पृच्छामि| विचित्रवीर्यो विषयी विपत्तिं क्षयेण यातः पुनरम्बिकायाम्| व्यासेन जातो धृतराष्ट्र एष लभेत राज्यं जनकः कथं ते || 22 || मा मा भवान् एवं परस्परविरोधविवर्धनेन शीघ्रं भवेत् कुरुकुलं नृप! नामशेषम्| तत् कर्तुमर्हति भवानपकृष्य रोषं यत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति || 23 || दुर्योधनः---भो दूत! न जानाति भवान् राज्यव्यवहारम्| राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून् भुज्यते तल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते| काङ्क्षा चेन्नृपतित्वमाप्तुमचिरात् कुर्वन्तु ते साहसं स्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम् || 24 || वासुदेवः---भोः सुयोधन! अलं बन्धुजने परुषमभिधातुम्| पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम्| वञ्चयेद् यः सुहृद्बन्धून् स भवेद् विफलश्रमः || 25 || दुर्योधनः - स्यालं तव गुरोर्भूपं कंसं प्रति न ते दया| कथमस्माकमेवं स्यात् तेषु नित्यापकारिषु || 26 || वासुदेवः---अलं तन्मद्दोषतो ज्ञातुम्| कृत्वा पुत्रवियोगार्तां बहुशो जननीं मम| वृद्धं स्वपितरं बद्ध्वा हतोऽयं मृत्युना स्वयम् || 27 || दुर्योधनः---सर्वथा वञ्चितस्त्वया कंसः| अलमात्मस्तवेन| न शौर्यमेतत्| पश्य, जामातृनाशव्यसनाभितप्ते रोषाभिभूते मगधेश्वरेऽथ| पलायमानस्य भयातुरस्य शौर्यं तदेतत् क्व गतं तवासीत् || 28 || वासुदेवः---भोः सुयोधन! देशकालावस्थापेक्षितं खलु शौर्यं नयानुगामिनाम्| इह तिष्ठतु तावदस्मद्गतः परिहासः| स्वकार्यमनुष्ठीयताम्| कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः| सम्बन्धो बन्धुभिः श्रेयान् लोकयोरुभयोरपि || 29 || दुर्योधनः--- देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत्| पिष्टपेषणमेतावत् पर्याप्तं छिद्यतां कथा || 30 || वासुदेवः---(आत्मगतम्) प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति| हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः || 31 || (प्रकाशम्) भो सुयोधन! किं न जानीषेऽर्जुनस्य बलपराक्रमम्| दुर्योधनः---न जाने| वासुदेवः---भोः! श्रूयतां, कैरातं वपुरास्थितः पशुपतिर्युद्धेन सन्तोषितो वह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता| देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलया नन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः || 32 || अपि च, तवापि प्रत्यक्षमपरं कथयामि| ननु त्वं चित्रसेनेन नीयमानो नभस्तलम्| विक्रोशन् घोषयात्रायां फल्गुनेनैव मोक्षितः || 33 || किं बहुना, दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज!| अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः || 34 || दुर्योधनः---कथं कथम्| हरिष्यन्ति हि पाण्डवाः| प्रहरति यदि युद्धे मारुतो भीमरूपी प्रहरति यदि साक्षात् पार्थरूपेण शक्रः| परुषवचनदक्ष! त्वद्वचोभिर्न दास्ये तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये || 35 || वासुदेवः---भोः कुरुकुलकलङ्कभूत! अयशोलुब्ध! वयं किल तृणान्तराभिभाषकाः| दुर्योधनः---भो गोपालक! तृणान्तराभिभाष्यो भवान्| अवध्यां प्रमदां हत्वा हयं गोवृषमेव च| मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः || 36 || वासुदेवः---भोः सुयोधन! ननु क्षिपसि माम्| दुर्योधनः---आः, अभाष्यस्त्वम्| अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा| अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भाषे || 37 || वासुदेवः---न व्याहरति किल मां सुयोधनः| भोः! शठ! बान्धवनिःस्नेह! काक! केकर! पिङ्गल!| त्वदर्थात् कुरुवंशोऽयमचिरान्नाशमेष्यति || 38 || भो भो राजानः ! गच्छामस्तावत्| दुर्योधनः---कथं यास्यति किल केशवः| दुःशासन! दुर्मर्षण! दुर्मुख! दुर्बुद्धे! दुष्टेश्वर! दूतसमुदाचारमतिक्रान्तः केशवो बध्यताम्| कथमशक्ताः| दुःशासन ! न समर्थः खल्वसि| करितुरगनिहन्ता कंसहन्ता स कृष्णः पशुपकुलनिवासादानुजीव्यानभिज्ञः| हृतभुजबलवीर्यः पार्थिवानां समक्षं स्ववचनकृतदोषो बध्यतामेष शीघ्रम् || 39 || अयमाशक्तः| मातुल! बध्यतामयं केशवः| कथं पराङ्मुखः पतति| भवतु, अहमेव पाशैर्बध्नामि| (उपसर्पति|) वासुदेवः--- कथं बद्धुकामो मां किल सुयोधनः| भवतु, सुयोधनस्य सामर्थ्यं पश्यामि| (विश्वरूपमास्थितः|) दुर्योधनः---भो दूत! सृजसि यदि समन्ताद् देवमायाः स्वमायाः प्रहरसि यदि वा त्वं दुर्निवारैः सुरास्त्रैः| हयगजवृषभाणां पातनाज्जातदर्पो नरपतिगणमध्ये बध्यसे त्वं मयाद्य || 40 || आः तिष्ठेदानीम्| कथं न दृष्टः केशवः| अयं केशवः| अहो ह्रस्वत्वं केशवस्य| आः तिष्ठेदानीम्| कथं न दृष्टः केशवः| अयं केशवः| अहो दीर्घत्वं केशवस्य| कथं न दृष्टः केशवः| अयं केशवः| सर्वत्र मन्त्रशालायां केशवा भवन्ति| किमिदानीं करिष्ये| भवतु, दृष्टम्| भो भो राजानः ! एकेनैकः केशवो बध्यताम्| कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः| साधु भो जम्भक! साधु! मत्कार्मुकोदरविनिःसृतबाणजालै- र्विद्धक्षरत्क्षतजरञ्जितसर्वगात्रम् पश्यन्तु पाण्डुतनयाः शिबिरोपनीतं त्वां बाष्परुद्धनयनाः परिनिःश्वसन्तः || 41 || (निष्क्रान्तः) वासुदेवः---भवतु, पाण्डवानां कार्यमहमेव साधयामि| भोः सुदर्शन! इतस्तावत्| (ततः प्रविशति सुदर्शनः|) सुदर्शनः---एष भोः| श्रुत्वा गिरं भगवतो विपुलप्रसादा- न्निर्धावितोऽस्मि परिवारिततोयदौघः| कस्मिन् खलु प्रकुपितः कमलायताक्षः कस्याद्य मूर्धनि मया प्रविजृम्भितव्यम् || 42 || क्व नु खलु भगवान् नारायणः| अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः| एकोऽनेकवपुः श्रीमान् द्विषद्बलनिषूदनः || 43 || (विलोक्य) अये अयं भगवान् हस्तिनापुरद्वारे दूतसमुदाचारेणोपस्थितः| कुतः खल्वापः, कुतः खल्वापः| भगवति आकाशगङ्गे! आपस्तावत्| हन्त स्रवति| (आचम्योपसृत्य) जयतु भगवान् नारायणः| (प्रणमति|) वासुदेवः---सुदर्शन! अप्रतिहतपराक्रमो भव| सुदर्शनः---अनुगृहीतोऽस्मि| वासुदेवः---दिष्ट्या भवान् कर्मकाले प्राप्तः| सुदर्शनः---कथं कथं कर्मकाल इति| आज्ञापयतु भगवानाज्ञापयतु| किं मेरुमन्दरकुलं परिवर्तयामि संक्षोभयामि सकलं मकरालयं वा| नक्षत्रवंशमखिलं भुवि पातयामि नाशक्यमस्ति मम देव! तव प्रसादात् || 44 || वासुदेवः---भोः सुदर्शन! इतस्तावत्| भोः सुयोधन! यदि लवणजलं वा कन्दरं वा गिरीणां ग्रहगणचरितं वा वायुमार्गं प्रयासि| मम भुजबलयोगप्राप्तसंजातवेगं भवतु चपल! चक्रं कालचक्रं तवाद्य || 45 || सुदर्शनः---भोः सुयोधनहतक! (इति पुनर्विचार्य) प्रसीदतु प्रसीदतु भगवान् नारायणः| महीभारापनयनं कर्तुं जातस्य भूतले| अस्मिन्नेवं गते देव! ननु स्याद् विफलः श्रमः || 46 || वासुदेवः---सुदर्शन! रोषात् समुदाचारो नावेक्षितः| गम्यतां स्वनिलयमेव| सुदर्शनः---यदाज्ञापयति भगवान् नारायणः| कथं कथं गोपालक इति| त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्रभवान्| शरणं व्रजन्तु भवन्तः| यावद् गच्छामि| अये एतद भगवदायुधवरं शार्ङ्गं प्राप्तम्| तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नं हरिकरधृतमध्यं शत्रुसङ्घैककालः| कनकखचितपृष्ठं भाति कृष्णस्य पार्श्वे नवसलिलदपार्श्वे चारुविद्युल्लतेव || 47 || भो भोः! प्रशान्तरोषो भगवान् नारायणः| गम्यतां स्वनिलयमेव| हन्त निवृत्तम्| यावद् गच्छामि| अये इयं कौमोदकी प्राप्ता| मणिकनकविचित्रा चित्रमालोत्तरीया सुररिपुगणगात्रध्वंसने जाततृष्णा| गिरिवरतटरूपा दुर्निवारातिवीर्या व्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा || 48 || हे कौमोदकि! प्रशान्तरोषो भगवान् नारायणः| हन्त निवृत्ता| यावद् गच्छामि| अये अयं पाञ्चजन्यः प्राप्तः| पूर्णेन्दुकुन्दकुमुदोदरहारगौरो नारायणाननसरोजकृतप्रसादः| यस्य स्वनं प्रलयसागरघोषतुल्यं गर्भा निशम्य निपतन्त्यसुराङ्गनानाम् || 49 || हे पाञ्चजन्य! प्रशान्तरोषो भगवान्| गम्यताम्| हन्त निवृत्तः| अये नन्दकासिः प्राप्तः| वनिताविग्रहो युद्धे महासुरभयङ्करः| प्रयाति गगने शीघ्रं महोल्केव विभात्ययम् || 50 || हे नन्दक! प्रशान्तरोषो भगवान्| गम्यताम्| हन्त निवृत्तः| यावद् गच्छामि| अये एतानि भगवदायुधवराणि| सोऽयं खड्गः खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यः सेयं कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा| सैषा शार्ङ्गाभिधाना प्रलयघनरवज्यारवा चापरेखा सोऽयं गम्भीरघोषः शशिकरविशदः शङ्खराट् पाञ्चजन्यः || 51 || हे शार्ङ्ग! कौमोदकि! पाञ्चजन्य! दैत्यान्तकृन्नन्दक! शत्रुवह्ने!| प्रशान्तरोषो भगवान् मुरारिः स्वस्थानमेवात्र हि गच्छ तावत् || 52 || हन्त निवृत्ताः| यावद् गच्छामि| अये अत्युद्धूतो वायुः| अतितपत्यादित्यः| चलिताः पर्वताः| क्षुब्धाः सागराः| पतिताः वृक्षाः| भ्रान्ता मेघाः| प्रलीना वासुकिप्रभृतयो भुजङ्गेश्वराः| किन्नु खल्विदम्| अये अयं भगवतो वाहनो गरुडः प्राप्तः| सुरासुराणां परिखेदलब्धं येनामृतं मातृविमोक्षणार्थम्| अच्छिन्नमासीद् द्विषतो मुरारे- स्त्वामुद्वहामीति वरोऽपि दत्तः || 53 || हे काश्यपप्रियसुत! गरुड! प्रशान्तरोषो भगवान् देवदेवेशः| गम्यतां स्वनिलयमेव| हन्त निवृत्तः| यावद् गच्छामि| एते स्थिता वियति किन्नरयक्षसिद्धाः देवाश्च संभ्रमचलन्मुकुटोत्तमाङ्गाः| रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तं श्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः || 54 || यावदहमपि कान्तां मेरुगुहामेव यास्यमि| (निष्क्रान्तः|) वासुदेवः---यावदहमपि पाण्डवशिबिरमेव यास्यामि| (नेपथ्ये) न खलु न खलु गन्तव्यम्| वासुदेवः---अये वृद्धराजस्वर इव| भो राजन्! एष स्थितोऽस्मि| (ततः प्रविशति धृतराष्ट्रः|) धृतराष्ट्रः---क्व नु खलु भगवान् नारायणः| क्व नु खलु भगवान् पाण्डवश्रेयस्करः| क्व नु खलु भगवान् विप्रप्रियः| क्व नु खलु भगवान् देवकीनन्दनः| मम पुत्रापराधात् तु शार्ङ्गपाणे! तवाधुना| एतन्मे त्रिदशाध्यक्ष! पादयोः पतितं शिरः || 55 || वासुदेवः---हा धिक् पतितोऽत्रभवान्| उतिष्ठोत्तिष्ठ| धृतराष्ट्रः---अनुगृहीतोऽस्मि| भगवन्! इदमर्घ्यं पाद्यं च प्रतिगृह्यताम्| वासुदेवः---सर्वं गृह्णामि| किं ते भूयः प्रियमुपहरामि| धृतराष्ट्रः---यदि मे भगवान् प्रसन्नः, किमतः परमिच्छामि| वासुदेवः---गच्छतु भवान् पुनर्दर्शनाय| धृतराष्ट्रः---यदाज्ञापयति भगवान् नारायणः| (निष्क्रान्तः|) (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम्| महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः || 56 || (निष्क्रान्ताः सर्वे) || दूतवाक्यं समाप्तम् ||