कर्णभारम् पात्रपरिचयः सूत्रधारः - प्रधाननटः भटः - सैनिकः कर्णः - दुर्योधनस्य मित्रम् शल्यः - कर्णस्य सारथिः शक्रः - देवेन्द्रः देवदूतः - देवेन्द्रस्य दूतः कर्णभारम् (नान्द्यन्ते ततः प्रविशति सूत्रधारः|) सूत्रधारः---नरमृगपतिवर्ष्मालोकनभ्रान्तनारी नरदनुजसुपर्वव्रातपाताललोकः| करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरोस्तु श्रिये वः || 1 || एवमार्यमिश्रान् विज्ञापयामि| (परिक्रम्य, कर्णं दत्त्वा|) अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते| अङ्ग! पश्यामि| (नेपथ्ये) भो भो! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय| सूत्रधारः---भवतु विज्ञातम्| संग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः| निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया || 2 || (निष्क्रान्तः) || इति प्रस्तावना || (ततः प्रविशति भटः|) भटः---भो भोः! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति| करितुरगरथस्थैः पार्थकेतोः पुरस्तात् मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य| त्वरितमरिनिनादैर्दुस्सहालोकवीरः समरमधिगतार्थः प्रस्थितो नागकेतुः || 3 || (परिक्रम्य विलोक्य) अये अयमङ्गराजः समरपरिच्छदपरिवृतः शल्यराजेन सह स्वभवनान्निष्क्रम्येत एवाभिवर्तते| भोः किं नु खलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः| एष हि अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः शौर्ये च संप्रति सशोकमुपैति धीमान्| प्राप्ते निदाघसमये घनराशिरुद्धः सूर्यः स्वभावरुचिमानिव भाति कर्णः || 4 || यावदपसर्पामि| (निष्क्रान्तः) (ततः प्रविशति यथानिर्दिष्टः कर्णः शल्यश्च) कर्णः--- मा तावन्मम शरमार्गलक्षभूताः संप्राप्ताः क्षितिपतयः सजीवशेषाः| कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद्धनञ्जयो मे || 5 || शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः| शल्यः---बाढम् (चोदयति|) कर्णः---अहो नु खलु अन्योन्यशस्त्रविनिपातनिकृत्तगात्र योधाश्ववारणरथेषु महाहवेषु| क्रुद्धान्तकप्रतिमविक्रमिणो ममापि वैधुर्यमापतति चेतसि युद्धकाले || 6 || भोः कष्टम्| पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः| युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः || 7 || अयं स कालः क्रमलब्धशोभनो गुणप्रकर्षो दिवसोऽयमागतः| निरर्थमस्त्रं च मया हि शिक्षितं पुनश्च मातुर्वचनेन वारितः || 8 || भोः शल्यराज! श्रूयतां ममास्त्रस्य वृत्तान्तः| शल्यः---ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम्| कर्णः---पूर्वमेवाहं जामदग्न्यस्य सकाशं गतवानस्मि| शल्यः---ततस्ततः| कर्णः---ततः, विद्युल्लताकपिलतुङ्गजटाकलाप- मुद्यत्प्रभावलयिनं परशुं दधानम्| क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि || 9 || शल्यः---ततस्ततः| कर्णः---ततो जामदग्निना ममाशीर्वचनं दत्त्वा पृष्टोऽस्मि| को भवान् किमर्थमिहागत इति| शल्यः---ततस्ततः| कर्णः---ततः भगवन् अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि| शल्यः---ततस्ततः| कर्णः---ततः उक्तोऽहं भगवता ब्राह्मणेषूपदेशं करिष्यामि न क्षत्रियाणामिति| शल्यः---अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम्| ततस्ततः| कर्णः---ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धं मया| शल्यः---ततस्ततः| कर्णः---ततः कतिपयकालातिक्रमे कदाचित् फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि| शल्यः---ततस्ततः| कर्णः---ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः| शल्यः---ततस्ततः| कर्णः---ततः| कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये निद्राच्छेदभयादसह्यत गुरोर्धैर्यात्तदा वेदना| उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो बुद्ध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति || 10 || शल्यः---अहो कष्टमभिहितं तत्रभवता| कर्णः---परीक्षामहे तावदस्त्रस्य वृत्तान्तम्| (तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते| अपि च| इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः| गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् || 11 || शङ्खदुन्दुभयश्च निःशब्दाः| शल्यः---भोः कष्टं किं नु खल्विदम्| कर्णः---शल्यराज! अलमलं विषादेन| हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः| उभे बहुमते लोके नास्ति निष्फलता रणे || 12 || अपि च इमे हि युद्धेष्वनिवर्तिताशा हयाः सुपर्णेन समानवेगाः| श्रीमत्सु काम्बोजकुलेषु जाता रक्षन्तु मां यद्यपि रक्षितव्यम् || 13 || अक्षयोऽस्तु गोब्राह्मणानाम्| अक्षयोऽस्तु पतिव्रतानाम्| अक्षयोऽस्तु रणेष्वपराङ्मुखानां योधपुरुषाणाम्| अक्षयोऽस्तु मम प्राप्तकालस्य| एष भोः प्रसन्नोऽस्मि| समरमुखमसह्य पाण्डवानां प्रविश्य प्रथितगुणगणाढ्यं धर्मराजं च बद्ध्वा| मम शरवरवेगैरर्जुनं पातयित्वा वनमिव हतसिंहं सुप्रवेशं करोमि || 14 || शल्यराज! यावद्रथमारोहावः| शल्यः---बाढम्| (उभौ रथारोहणं नाटयतः|) कर्णः--शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः| (नेपथ्ये) भो कण्ण! महत्तरं भिक्ख याचेमि| [भोः कर्ण! महत्तरां भिक्षां याचे|] कर्णः---(आकर्ण्य) अये वीर्यवान् शब्दः| श्रीमानेष न केवलं द्विजवरो यस्मात्प्रभावो महा- नाकर्ण्य स्वरमस्य धीरनिनदं चित्रार्पिताङ्गा इव| उत्कर्णस्तिमिताञ्चिताक्षवलितग्रीवार्पिताग्राननास्तिष्ठन्त्यश्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः || 15 || आहूयतां स विप्रः| न न| अहमेवाह्वयामि| भगवन्नित इतः| (ततः प्रविशति ब्राह्मणरूपेण शक्रः|) शक्रः---भो मेघाः! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः| (कर्णमुपगम्य) भो कण्ण! महत्तरं भिक्खं याचेमि| [भोः कर्ण! महत्तरां भिक्षां याचे|] कर्णः---दृढं प्रीतोऽस्मि भगवन्! यातः--- कृतार्थगणनामहमद्य लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः| विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तमहमेष नमस्करोमि || 16 || शक्रः---(आत्मगतम्) किं नु खलु मया वक्तव्यं, यदि दीर्घायुर्भवेति वक्ष्ये दीर्घायुर्भविष्यति| यदि न वक्ष्ये मूढ इति मां परिभवति| तस्मादुभयं परिहृत्य कि नु खलु वक्ष्यामि| भवतु दृष्टम्| (प्रकाशम्) भो कण्ण! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, रागले विअ, चिट्ठदु दे जसो| [भोः कर्ण! सूर्य इव, चन्द्र इव, हिमवान् इव, सागर इव तिष्ठतु ते यशः|] कर्णः---भगवन्! किं न वक्तव्यं दीर्घायुर्भवेति| अथ वा एतदेव शोभनम्| कुतः--- धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्वाचपला नृपश्रियः| तस्मात् प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणा धरन्ते || 17 || भगवन्, किमिच्छसि| किमहं ददामि| शक्रः--महत्तरं भिक्ख याचेमि| [महत्तरां भिक्षां याचे|] कर्णः---महत्तरां भिक्षां भवते प्रदास्ये| श्रूयन्तां मद्विभवाः| गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर! रुचितं ते तृप्तवत्सानुयात्रम्| तरुणमधिकमर्थिप्रार्थनीयं पवित्रम्| विहितकनकशृङ्गं गोसहस्रं ददामि || 18 || शक्रः---गोसहस्सं त्ति| मुहुत्तअं खिरं पिबामि| णेच्छामि कण्ण! णेच्छामि| [गोसहस्रमिति| मुहूर्तकं क्षीरं पिबामि| नेच्छामि कर्ण! नेच्छामि|] कर्णः---किं नेच्छति भवान्| इदमपि श्रूयताम्| रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम्| सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहुसहस्रं वाजिनां ते ददामि || 19 || शक्रः---अस्स त्ति| मुहुत्तअं आलुहामि| णेच्छामि कण्ण! णेच्छामि| [अश्व इति| मुहूर्तकमारोहामि| नेच्छामि कर्ण! नेच्छामि|] कर्णः---किं नेच्छति भगवन्| अन्यदपि श्रूयताम्| मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनिचयाभं मेघगम्भीरघोषम्| सितनखदशनानां वारणानामनेकं रिपुसमरविमर्दं वृन्दमेतद्ददामि || 20 || शक्रः---गअ त्ति| मुहुत्तअं आलुहामि| णेच्छामि कण्ण! णेच्छामि| [गज इति| मुहूर्तकमारोहामि| नेच्छामि कर्ण! नेच्छामि|] कर्णः---किं नेच्छति भवान्| अन्यदपि श्रूयताम्| अपर्याप्तं कनकं ददामि| शक्रः---गह्णिअ गच्छामि| (किंचिद् गत्वा) णेच्छामि कण्ण! णेच्चामि| [गृहीत्वा गच्छामि| नेच्छामि| कर्ण! नेच्छामि|] कर्णः---तेन हि जित्वा पृथिवीं ददामि| शक्रः---पुहुवीए किं परिस्सम्| [पृथिव्या किं करिष्यामि|] कर्णः---तेन ह्यग्निष्टोमफलं ददामि| शक्रः---अग्गिट्ठोमफलेण किं कय्यं| [अग्निष्टोमफलेन किं कार्यम्|] कर्णः---तेन हि मच्छिरो ददामि| शक्रः---अविहा अविहा| [अविहा अविहा|] कर्णः---न भेतव्यं न भेतव्यम्| प्रसीदतु भवान्| अन्यदपि श्रूयताम्| अङ्गैः सहैव जनितं मम देहरक्षा देवासुरैरपि न भेद्यमिदं सहस्रैः| देयं तथापि कवचं सह कुण्डलाभ्याम्| प्रीत्या मया भगवते रुचितं यदि स्यात् || 21 || शक्रः---(सहर्षम्|) देदु, देदु| [ददातु, ददातु|] कर्णः---(आत्मगतम्) एष एवास्य कामः| किं नु खल्वनेककपटबुद्धेः कृष्णस्योपायः| सोऽपि भवतु| धिगयुक्तमनुशोचितुम्| नास्ति संशयः| (प्रकाशम्) गृह्यताम्| शल्यः---अङ्गराज! न दातव्यं न दातव्यम्| कर्णः---शल्यराज! अलमलं वारयितुम्| पश्य शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः| जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति || 22 || तस्माद् गृह्यताम्| (निकृत्य ददाति|) शक्रः---(गृहीत्वा आत्मगतम्|) हन्त गृहीते एते| पूर्वमेवा(हम?)र्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं तदिदानीं मयानुष्ठितम्| तस्मादहमप्यैरावतमारुह्यार्जुनकर्णयोर्द्वन्द्वयुद्धं पश्यामि| (निष्क्रान्तः|) शल्यः---भो अड्गराज! वञ्चितः खलु भवान्| कर्णः--- केन| शल्यः---शक्रेण| कर्णः---न खलु| शक्रः खलु मया वञ्चितः| कुतः अनेकयज्ञाहुतितर्पितो द्विजैः किरीटिमान् दानवसङ्घमर्दनः| सुरद्विपास्फालनकर्कशाड्गुलि- र्मया कृतार्थः खलु पाकशासनः || 23 || (प्रविश्य ब्राह्मणरूपेण) देवदूतः---भोः कर्ण! कवचकुण्डलग्रहणाज्जनितपश्चात्तापेन पुरन्दरेणानुगृहीतोऽसि| पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं प्रतिगृह्यताम्| कर्णः---धिग्, दत्तस्य न प्रतिगृह्णामि| देवदूतः---ननु ब्राह्मणवचनाद् गृह्यताम्| कर्णः---ब्राह्मणवचनमिति| न मयातिक्रान्तपूर्वम्| कदा लभेय| देवदूतः---यदा स्मरसि तदा लभस्व| कर्णः---बाढम्| अनुगृहीतोऽस्मि| प्रतिनिवर्ततां भवान्| देवदूतः---बाढम्| (निष्क्रान्तः|) कर्णः---शल्यराज! यावद्रथमारोहावः| शल्यः---बाढम्| (रथारोहणं नाटयतः) कर्णः---अये शब्द इव श्रूयते| किं नु खल्विदम् शङ्खघ्वनिः प्रलयसागरघोषतुल्यः कृष्णस्य वा न तु भवेत्स तु फाल्गुनस्य| नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् || 24 || शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः| शल्यः---बाढम्| (भरतवाक्यम्) सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा| राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः || 25 || (निष्क्रान्तौ|) || कर्णभारमवसितम् ||