<4. Name of the book : “Bhasa-Nataka-Chakram”> प्रतिमा प्रतिमायाः नाटकीय-भूमिका (प्रधानपात्राणि) पुरुषाः 1. दशरथः---अयोध्याधिपतिः, नायकस्य पिता 2. रामः---नायकः ------- 3. लक्ष्मणः---अनुनायकः ------- दशरथस्य पुत्रः 4. भरतः ------- 5. शत्रुघ्नः ------- 6. सुमन्त्रः---दशरथस्य मन्त्री 7. सूतः---भरतस्य सारथिः 8. रावणः---प्रतिनायकः 9. कञ्चुकीयः स्त्रियः 10. कौसल्या---रामस्य माता ----- 11. कैकेयी---भरतस्य माता ----- दशरथस्य पत्नी 13. सुमित्रा---लक्ष्मणस्य माता ----- 14. सीता---रामस्य पत्नी नायिका 15. अवदातिका---सीतायाः सखी प्रतिमा (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः सीताभवः पातु सुमन्त्रतुष्टः सुग्रीवरामः सहलक्ष्मणश्च। यो रावणार्यप्रतिमश्च देव्या विभीषणात्मा भरतोऽनुसर्गम् ॥ 1 ॥ (नेपथ्याभिमुखमवलोक्य।) आर्ये, इतस्तावत्। (प्रविश्य।) नठी--अय्य इअम्हि। [आर्ये, इयमस्मि।] सुत्रधारः---आर्ये, इममॆवॆदानीं शरत्कालमधिकृत्य गीयतां तावत्। नटी---अय्य, तह। (गायति।) [आर्य, तथा।] सूत्रधारः---अस्मिन् हि काले चरति पुलिनेषु हंसी काशांशुकवासिनी सुसंहृष्टा। (नेपथ्ये) अय्य अय्य। [आर्य, आर्य।] (आकर्ण्य) सूत्रधारः---भवतु विज्ञातम् मुदिता नरेन्द्रभवने त्वरिता प्रतिहाररक्षीव ॥ 2 ॥ (निष्क्रान्तौ।) इति स्थापना। ------- अथ विष्कम्भकः (प्रविश्य।) प्रतिहारी---अय्य को इह कंचुईआणं संणिहिदो। [आर्य क इह कञ्चुकीयानां संनिहितः।] (प्रविश्य।) कञ्चुकीयः---भवति, अयमस्मि। किं क्रियताम्। प्रतिहारी---अय्य! महाराजो देवासुरसंग्रामेषु अप्पडिहदमाहरही दसरहो आणवेदि--सिग्घं भट्टिदारअस्स रामस्य रज्जप्पहावसंजोअकारआ अहिसेअसम्भारा आणीअन्तु त्ति। [आर्य, महाराजो देवासुरसंग्रामेष्वप्रतिहतमहारथो दशरथ आज्ञापयति---शीघ्रं भर्तृदारकस्य रामस्य राज्यप्रभावसंयोगकारका अभिषेकसंभारा आनीयन्तामिति।] कञ्चुकीयः---भवति, यदाज्ञप्तं महाराजेन, तत् सर्वमुपस्थापितम्। पश्य छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं न्यस्ता हेममयाः सदर्भकुसुमास्तीर्थाम्बुपूर्णा घटाः। युक्तः पुष्यरथश्च मन्त्रिसहिताः पौराः समभ्यागताः सर्वस्यास्य हि मङ्गलं स भगवान् वेद्यां वसिष्ठः स्थितः ॥ 3 ॥ प्रतिहारी---जई एव्वं, सोहणं किदं। [यद्येवं, शोभनं कृतम्।] कञ्चुकीयः---हन्त भोः इदानीं भूमिपालेन कृतकृत्याः कृताः प्रजाः। रामाभिधानं मेदिन्यां शशाङ्कमभिषिञ्चता ॥ 4 ॥ प्रतिहारी---तुवरदु तुवरदु दाणि अय्यो। [त्वरतां त्वरतामिदानीमार्यः।] कञ्चुकीयः---भवति! इदं त्वर्यते। (निष्क्रान्तः।) प्रतिहारी---(परिक्रम्यावलोक्य) अय्य! संभवअ! संभवअ! गच्छ तुवं पि महाराअवअणैण अय्यपुरोहिदं जहोपआरेण तुवारेहि। (अन्यतो गत्वा।) सारसिए! सारसिए! संगीदसालं गच्छिअ नाडईआणं विण्णवेहि---काल--संवादिणा णाडएण सज्जा होह त्ति। जाव अहं वि सव्वं किदं त्ति महाराअस्स णिवेदेमि। (निष्क्रान्ता।) [आर्य! सम्भवक! सम्भवक! गच्छ, त्वमपि महाराजवचनेनार्यपुरोहितं यथोपचारेण त्वरय। [अन्यतो गत्वा] सारसिके! सारसिके! सङ्गीतशालां गत्वा नाटकीयानां विज्ञापय---कालसंवादिना नाटकेन सज्जा भवतॆति। यावदहमपि सर्वं कृतमिति महाराजाय निवेदयामि] (ततः प्रविशत्यवदातिका वल्कलं गृहीत्वा।) अवदातिका---अहो अच्चाहिदं। परिहासेण वि इदं वक्कलं उवणअन्तीए मम एत्तिअं भअं आसी, किं पुण लोभेण परधणं हरन्तस्स। हसिदुं विअ इच्छामि। ण खु एआइणीए इसिदव्वं। [अहो अत्याहितम्। परिहासेनापीमं वल्कलमुपनयन्त्या ममैतावद् भयमासीत्, किं पुनःलोभेन परधनं हरतः। हसितुमिवॆच्छामि। न खल्वॆकाकिन्या हसितव्यम्। ] इति विष्कम्भकः अथ प्रथमोऽङ्कः (ततः प्रविशति सीता सपरिवारा) सीता---हंजे, ओददिआ परिसंकिदवण्णा विअ दिस्सइ। किं णु हु विअ एदं। [हञ्जे, अवदातिका परिशङ्कितवर्णॆव दृश्यते। किन्नु खल्विवैतत्।] चेटी---भट्टिणि! सुलहावराहो परिअणो णाम। अवरज्झा भविस्सदि। [भट्टिनी! सुलभापराधः परिजनो नाम। अपराद्धा भविष्यति।] सीता---णहि णहि। हसिदुं विअ इच्छदि। [नहि नहि, हसितुमिवॆच्छति।] अवदातिका---(उपसृप्य।) जैदु भट्टिणी! भट्टिणि ण खु अहं अवरज्झा। [जयतु भट्टिनी!भट्टिनि न खल्वहमपराद्दा।] सीता---का तुमं पुच्छदि। ओदादिए! किं एदं वामहत्थपरिगहिदं। [का त्वां पृच्छति। अवदातिके! किमॆतद् वामहस्तपरिगृहीतम्।] अबदातिका---भट्टिनि! इदं वल्कलं। [भर्त्रि! इदं बल्कलम्।] सीता---वक्कलं किस्स आणीदं। [वल्कलं कस्मादानीतम्।] अवदातिका---सुणादु भट्टिणी। णोवच्छपालिणी अय्यरेवा णिव्वुत्तरङ्गप्पओअणं असोअरुवस्वस्स एक्कं किसलअं अम्हेहि जाइदा आसि। ण अ ताए दिण्णं। तदो अरिहदि अवहाहो त्ति इदं गहिदं। [श्रृणोतु भर्त्रि! नेपथ्यपालिन्यार्यरेवा निवृत्तरङ्गप्रयोजनमशोकवृक्षस्यैकं किसलयमस्माभिर्याचितासीत्। न च तया दत्तम्। ततोऽर्हत्यपराध इतीदं गृहीतम्।] सीता---पावअं किदं। गच्छ, णिय्यादेहि। [पापकं कृतम्। गच्छ, निर्यातय।] अवदातिका---भट्ठिणि! परिहासणिमित्तं खु मए एदं आणीदं। [भर्त्रि! परिहासनिमित्तं खलु मयैतदानीतम्।] सीता---उम्मत्तिए! एवं दोसो वड्ढइ। गच्छ णिय्यादेहि, णिय्यादेहि। [उन्मत्तिके! एवं दोषो वर्धते। गच्छ, निर्यातय, निर्यातय।] अवदातिका---जं भट्टिणी आणवेदि। (प्रस्थातुमिच्छति।) [यद् भट्टिन्याज्ञापयति।] सीता---हला! एहि दाव। [हला! एहि तावत्। ] अवदातिका---भट्टिणि! इअम्हि। [भर्त्रि! इयमस्मि।!] सीता---हला! किं णु हु मम वि दाव सोहदि। [हला! किन्नु खलु ममापि तावद्शोभते।] अवदातिका---भट्टिणि! सव्वसोहणीअं सुरुवं णाम। अलङ्करोदु भट्टिणी [भर्त्रि! सर्वशोभनीयं सुरूपं नाम! अलङ्करोतु भर्त्रि।] सीता---आणेहि दाव। (गृहीत्वालंकृत्य।) हला! पेक्ख, किं दाणिसोहदि। [आनय तावत्। हला! प्रेक्षस्व । किमिदानीं शोभते।] अवदातिका---तव खु सोहदि णाम। सोवण्णिअं विअ वक्कलं संवुत्तं। [तव खलु शोभते नाम। सौवर्णिकमिव वल्कलं संवृत्तम्।] सीता---हंजे! तुवं किञ्चि ण भणासि। [हञ्जे! त्वं किञ्चिन्न भणसि।] चेटी---णत्थि वाआए पओअणं। इमे पहरिसिदा तणूरुहा मन्तेन्ति। (पुलकं दर्शयति।) [नास्ति वाचा प्रयोजनम्। इमानि प्रहर्षितानि तनूरुहाणि मन्त्रयन्ते।] सीता---हंजे आदंसअं दाव आणेहि [हञ्जे! आदर्शं तावदानय।] चेटी--जं भट्टिणी आणवेदि। (निष्क्रम्य प्रविश्य।) भट्टिणि! अअं आदंसओ। [यद् भत्र्याज्ञापयति। भर्त्रि! अयमादर्शः।] सीता--(चेटीमुखं विलोक्य।) चिट्ठदु दाव आदंसओ। तुवं किं वि वत्तुकामा विअ। [तिष्टतु तावदादर्शः। त्वं किमपि वक्तुकामॆव।] चेटी---भट्टिणि, एवं मए सुदं। अय्यबालाई कञ्चुई भ्णादि---अहिसेओ अहिसेओ त्ति। [भट्टिनि! एवं मया श्रुतम्। आर्यबालाकिः कञ्चुकी भणति---अभिषेकोऽभिषेक इति।] सीता---कोऽपि भर्ता राज्ये भविष्यति । (प्रविश्यापरा) चेटी---भट्विणि! पिअक्खाणिअं पिअक्खाणिअं। [भर्त्रि, प्रियाख्यानिकं प्रियाख्यानिकम्।] सीता---किं किं पडिच्छिअ मन्तेसि। [किं किं प्रतीष्य मन्त्रयसे।] चेटी---भट्टिदारओ किल अहिसिञ्चीअदि। [भर्तृदारकः किलाभिषिच्यते।] सीता---अवि तादो कुसली। [अपि तातः कुशली।] चेटी---महाराएण एव्व अहिसिञ्चीआदि। [महाराजेनैवाभिषिच्यते।] सीता---जइ एवं, दुदीअं मे पिअं सुदं। विसालदरं उच्छङ्गं करेहि। [यद्यॆवं, द्वितीयं मे प्रियं श्रुतम्। विशालतरमुत्सङ्गंं कृरु।] चेठी---भट्टिणि। तह। (तथा करोति।) [भर्त्रि! तथा।] (सीता आभरणान्यवमुच्य ददाति।) चेटी---भट्टिणि! पटहसद्दो विअ। [भर्त्रि! पटहशब्द इव।] सीता---सो एव्व। [स एव।] चेटी---एक्कपदे ओघट्टीअ तुण्हीओ पटहसद्दो संवुत्तो। [एकपदे अवघट्टिततूष्णीकः पटहशब्दः संवृत्तः ] सीता---को णु खु उग्घादो अहिसेअस्स। अहव बहुवुत्तन्ताणि राअउलाणिणाम। [को नु खलूद्धातोऽभिषेकस्य। अथवा बहुवृत्तान्तानि राजकुलानि नाम।] चेटी---भट्टिणि! एवं मए सुदं--भट्टिदारअं अहिसिंचिअ महाराओ वणं गमिस्सदित्ति। [भर्त्रि! एवं मया श्रुतम्--भर्तृदारकमभिषिच्य महाराजो वनं गमिष्यतीति।] सीता---जइ एव्वं, ण सो अहिसेओदओ, मुहोदअं णाम। [यद्यॆवं, न तदभिषेकोदकं मुखोदकं नाम।] (ततः प्रविशति रामः।) रामः---हन्त भोः! आरब्धे पटहे स्थिते गुरुजने भद्रासने लङ्घिते स्कन्धोच्चारणनम्यमानवदनप्रच्योतितोये घटे। राज्ञाहूय विसर्जिते मयि जनो धैर्येण मे विस्मितः स्वः पुत्रः कुरुते पितुर्यदि वचः कस्तत्र भो विस्मयः ॥ 5 ॥ विश्रम्यतामिदानीं पुत्रॆति स्वयं राज्ञा विसर्जितस्यापनीतभारोच्छ्वसितमिव मे मनः। दृष्ट्या स एवास्मि रामः महाराज एव महाराजः। यावदिदानीं मैथिलीं पश्यामि। अवदातिका---भट्टिणि! भट्टिदारओ खु आअच्छइ। णावणीदं वक्कलं। [भर्त्रि! भर्तृदारकः खल्ववगच्छति। नापनीतं वल्कलम्।] रामः---मैथिलि! किमास्यते। सीता---हं अय्यउत्तो। जेदु अय्य उत्तो [हं आर्यपुत्रः। जयत्वार्यपुत्रः।] रामः---मैथिलि! आस्यताम्। (उपविशति।) सीता---जं अय्यउत्तो आणवेदि। (उपविशति।) [यद् आर्यपुत्र आज्ञापयति] अवदातिका---भट्टिणि! सो एव्व भट्टिदारअस्स वेसो। अलिअं विअ एदं भवे। [भर्त्रि! स एव भर्तृदारकस्य वेषः। अलीकमिवैतद् भवेत्।] सीता---तादिमो जणो अलिअं ण मन्तेदि। अहव बहुवुत्तन्ताणि राअउलाणि णाम। [तादृशो जनोऽलीकं न मन्त्रयते। अथवा बहुवृत्तान्तानि राजकुलानि नाम।] रामः---मैथिलि किमिदं कथ्यते। सीता---न खलु किञ्चित् । इयं दारिका भणति अभिषेकोऽभिषेक इति । रामः---अवगच्छामि ते कौतूहलम्। अस्त्यभिषेकः। श्रूयताम्। अद्यास्मि महाराजेनोपाध्यायामात्यप्रकृतिजनसमक्षमॆकप्रकारसंक्षिप्तं कोसलराज्यं कृत्वा, बाल्याभ्यस्तमङ्कमारोप्य मातृगोत्रं स्निग्धमाभाष्य पुत्र राम प्रतिगृह्यतां राज्यमित्युक्तः। सीता---तदाणीं अय्युत्तेण किं भणिदं। [तदानीमार्यपुत्रेण किं भणितम्।] रामः---मैथिली त्वं तावत् किं तर्कयसि । सीता----तक्केमि अय्युत्तेण अभणिअ किञ्चि दिग्घं णिस्ससिअ महाराअस्स पादमूलेसु पडिअं त्ति। [तर्कयाम्यार्यपुत्रेणाभणित्वा किञ्चित् दीर्घं निःश्वस्य महाराजस्य पादमूलयोः पतितमिति।] रामः---सुष्ठु तर्कितम्। अल्पं तुल्यशीलानि द्वन्द्वानि सृज्यन्ते। तत्र हि पादयोरस्मि पतितः। समं बाष्पेण पतता तस्योपरि ममाप्यधः। पितुर्मे क्लेदितौ पादौ ममापि क्लेदितं शिरः ॥ 6 ॥ सीता---तदो तदो (ततस्ततः) रामः---ततोऽप्रतिगृह्यमाणेष्वनुनयेषु आसन्नजरादोषैः स्वैः प्राणैरस्मि शापितः। सीता---तदो तदो। ततस्ततः।] रामः---ततस्तदानीं, शत्रुघ्नलक्ष्मणगृहीतघटेऽभिषेके छत्रे स्वयं नृपतिना रुदता गृहीते। सम्भ्रान्तया किमपि मन्थरया च कर्णे राज्ञः शनैरभिहितं च न चास्मि राजा ॥ 7 ॥ सीता---पिअं मे। महाराओ एव्व महाराओ, अय्यउत्तो एव्व अय्यउत्तो। [प्रियं मे। महाराज एव महाराजः, आर्यपुत्र एवार्यपुत्रः।] रामः---मैथिलि, किमर्थं विमुक्तालङ्कारासि। सीता---ण खु दाव, आवज्झामि। [न खलु तावत्, आबध्नामि।] रामः---न खलु। प्रत्यग्रावतारितैर्भूषणैर्भवितव्यम्। तथाहि--- कर्णौ त्वरापहृतभूषणभुग्नपाशौ संस्रंसिताभरणगौरतलौ च हस्तौ। एतानि चाभरणभारनतानि गात्रे स्थानानि नैव समतामुपयान्ति तावत् ॥ 8 ॥ सीता---पारेदि अय्यउत्तो अलिअं पि सच्चं विअ मन्तेदु। [पारयत्यार्यपुत्रोऽलीकमपि सत्यमिव मन्त्रयितुम्।] रामः---तेन हि अलंक्रियताम्। अहमादर्शं धारयिष्ये। (तथा कृत्वा निर्वर्ण्य।) तिष्ठ। आदर्शे वल्कलानीव किमॆते सूर्यरश्मयः। हसितेन परिज्ञातं क्रीडॆयं नियमस्पृहा ॥ 9 ॥ अवदातिके, किमॆतत्। अवदातिका--भट्टा! किण्णु हु सोहदि ण सोहदित्ति सोदूहलेण आवज्भ्का। [भर्तः किन्नु खलु शोभते न शोबते इति कौतूहलेनाबद्धानि।] रामः---मैथिलि! किमिदम्। किमिदम्। इक्ष्वाकूणां वृद्धालङ्कारस्त्वया धार्यते। अस्त्यस्माकं प्रीतिः। आनय। सीता---मा खु मा खु अय्यउत्तो अमङ्गलं भणादु। [मा खलु मा खल्वार्यपुत्रोऽमङ्गलं भणतु।] रामः---मैथिलि, किमर्थं वारयसि। सीता---उज्झिदाहिसेअस्स अय्यउत्तस्स अमङ्गलं विअ मे पडिभादि। [उज्झिताभिषेकस्यार्यपुत्रस्यामङ्गलमिव मे प्रतिभाति।] रामः--- मा स्वयं मन्युमुत्पाद्य परिहासे विशेषतः। शरीरार्धेन मे पूर्वमाबद्धा हि यदा त्वया ॥ 10 ॥ (नेपथ्ये) हा हा महाराजः। सीता---अय्यउत्त! किं एदं। [आर्यपुत्र, किमॆतत्।] राम---(आकर्ण्य।) नारीणां पुरुषाणां च निर्मर्यादो यदा ध्वनिः। सुव्यक्तं प्रभवामीति मूले दैवेन ताडितम् ॥ 11 ॥ तूर्णं ज्ञायतां शब्दः। (प्रविश्य) कञ्चुकीयः---परित्रायतां परित्रायतां कुमारः रामः---आर्य! कः परित्रातव्यः। कञ्चुकीयः---महाराजः। रामः---महाराज इति। आर्य ननु वक्तव्यम्, एकशरीरसंक्षिप्ता पृथिवी रक्षितव्यॆति। अथ कुत उत्पन्नोयं दोषः। कञ्चुकीयः---स्वजनात्। रामः---स्वजनादिति। हन्त नास्ति प्रतीकारः। शरीरेऽरिः प्रहरति हृदये स्वजनस्तथा। कस्य स्वजनशब्दो मे लज्जामुत्पादयिष्यति ॥ 12 ॥ कञ्चुकीयः---तत्रभवत्याः कैकेय्याः। रामः---किमम्बायाः। तेन हि उदर्केण गुणेनात्र भवितव्यम्। कञ्चुकीयः---कथमिव। रामः---श्रूयतां, यस्याः शक्रसमो भर्ता मया पुत्रवती च या। फले कस्मिन् स्पृहा तस्या येनाकार्यं करिंष्यति ॥ 13 ॥ कञ्चुकीयः---कुमार! अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम्। तस्या एव खलु वचनाद् भवदभिषेको निवृत्तः। रामः---आर्य, गुणाः खल्वत्र। काञ्चुकीयः---कथमिव। रामः---श्रूयताम्--- वनगमननिवृत्तिः पार्थिवस्यॆव तावन्मम पितृपरवत्ता बालभावः स एव। नवनृपतिविमर्शे नास्ति शङ्का प्रजाना- मथ च न परिभोगैर्वञ्चिता भ्रातरो मे ॥ 14 ॥ कञ्चुकीयः---अथ च तयानाहूतोपसृतया भरतोऽभिषिच्यतां राज्य इत्युक्तम्। अत्राप्यलोभः। रामः---आर्य! भवान् खल्वस्मत्पक्षपातादॆव नार्थमवेक्षते। कुतः, शुल्के विपणितं राज्यं पुत्रार्थे यदि याच्यते। तस्या लोभोऽत्र नास्माकं भ्रातृराज्यापहारिणाम् ॥ 15 ॥ काञ्चुकीयः---अथ-- रामः---अतः परं न मातुः परिवादं श्रोतुमिच्छामि। महाराजस्य वृत्तान्तस्तावदभिधीयताम्। काञ्चुकीयः ततस्तदानीं, शोकादवचनाद् राज्ञा हस्तेनैव विसर्जितः। किमप्यभिमतं मन्ये मोहं च नृपतिर्गतः ॥ 16 ॥ रामः---कथं मोहमुपगतः। (नेपथ्ये) कथं कथं मोहमुपगत इति। यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दया रामः---(आर्क्ण्य पुरतो विलोक्य।) अक्षोभ्यः क्षोभितः केन लक्ष्मणो धैर्यसागरः। येन रुष्टेन पश्यामि शताकीर्णमिवाग्रतः ॥ 17 ॥ (ततः प्रविशति धनुर्बाणपाणिर्लक्ष्मणः।) लक्ष्मणः---(सक्रोधम्) कथं कथं मोहमुपगत इति। यदि न सहसे राज्ञो मोहं धनुः स्पृश मा दया स्वजननिभृतः सर्वोऽप्यॆवं मृदुः परिभूयते। अथ न रुचितं मुञ्च त्वं मामहं कृतनिश्चयो युवतिरहितं लोकं कर्तुं यतश्छलिता वयम् ॥ 18 ॥ सीता---अय्यउत्त! रोदिदव्वे काले सोमित्तिणा धणू गहीदं। अपुव्वो खु से आआसो। [आर्यपुत्र! रोदितव्ये काले सौमित्रिणा धनुर्ग्रहीतम्। अपूर्वः खल्वस्यायासः।] रामः---सुमित्रामातः! किमिदम्। लक्ष्मणः---कथं कथं किमिदं नाम। क्रमप्राप्ते हृते राज्ये भुवि शोच्यासने नृपे। इदानीमपि सन्देहः किं क्षमा निर्मनस्विता ॥ 19 ॥ रामः---सुमित्रामातः! अस्मद्राज्यभ्रंशो भवत उद्योगं जनयति। आः, अपण्डितः खलु भवान्। भरतो वा भवेद् राजा वयं वा ननु तत् समम्। यदि तेऽस्ति धनुःश्लाघा स राजा परिपाल्यताम् ॥ 20 ॥ लक्ष्मणः---न शक्नोमि रोषं धारयितुम्।भवतु भवतु। गच्छामस्तावत्(प्रस्थितः) रामः--- त्रैलोक्यं दग्द्धुकामॆव ललाटपुटसंस्थिता। भ्रुकुटिर्लक्ष्मणस्यैषा नियतीव व्यवस्थिता ॥ 21 ॥ सुमित्रामातः! इतस्तावत्। लक्ष्मणः---आर्य! अयमस्मि। रामः---भवतः स्थैर्यमुत्पादयता मयैवमभिहितम्। उच्यतामिदानीम्। ताते धनुर्नमयि सत्यमवेक्षमाणे मुञ्चानि मातरि शरं स्वधनं हरन्त्याम्। दोषेषु बाह्यमनुजं भरतं हनानि किं रोषणाय रुचिरं त्रिषु पातकेषु ॥ 22 ॥ लक्ष्मणः---(सबाष्पम्।) हा धिक्। अस्मान्अविज्ञायोपालभसे। यत्क्रुते महति क्लेशे राज्ये मे न मनोरथः। वर्षाणि किल वस्तव्यं चतुर्दश वने त्वया ॥ 23 ॥ रामः---अत्र मोहमुपगतस्तत्रभवान्। हन्त निवेदितमप्रभुत्वम्। मैथिलि! मङ्गलार्थेऽनया दत्तान् वल्कलाम्स्तावदानय। करोम्यन्यैर्नृपैर्धर्मं नैवाप्तं नोपपादितम् ॥ 24 ॥ सीता---गण्हदु अय्यउत्तो। [गृण्हात्वार्यपुत्रः] रामः---मैथिलि! किं व्यवसितम्। सीता---णं सहधम्मआरिणी क्खु अहं। [ननु सहधर्मचारिणी खल्वहम्।] रामः---मयैकाकिना किल गन्तव्यम्. सीता---अतो णु खु अणुगच्छामि। [अतो नु खल्वनुगच्छामि।] रामः---वने खलु वस्तव्यम्। सीता---तं खु मे पासादो। [तत् खलु मे प्रासादः।] रामः---श्वश्रूश्वशुरशुश्रूषापि च ते निर्वर्तयितव्या। सीता---णं उद्दिदसिअ देवदाणं पणामो करीअदि। [एतामुद्दिश्य देवतानां प्रणामः क्रियते।] रामः---लक्ष्मण वार्यतामियम्। लक्ष्मणः---आर्य नोत्सहे श्लाघनीये काले वारयितुमत्रभवतीम्। कुतः, अनुचरति शशाङ्कं राहुदोषेऽपि तारा पतति च वनवृक्षे याति भूमिं लता च। त्यजति न च करेणुः पङ्कलग्नं गजेन्द्रं व्रजतु चरतु धर्म भर्तृनाथा हि नार्यः ॥ 25 ॥ (प्रविश्य) चेटी---जेदु भट्टिणी। णेवच्छपालिणी अय्यरेवा पणमिअ विण्णवेदि--ओदादिआए सङ्गीदसालाओ अच्छिन्दिअ वक्कला आणीदा। इमा अवरा अणणुहूदा वक्कला। णिव्वत्तीअदु दाव किल पओअणं त्ति। [जयतु भट्टिनी। नेपथ्यपालिन्यार्यरेवा प्रणम्य विज्ञापयति---अवदातिकया सङ्गीतशालाया आच्छिद्य वल्कला आनीताः। इमेऽपरा अननुभूता वल्कलाः। निर्वर्त्यतां तावत् किल प्रयोजनमिति।] रामः---भद्रे! आनय, संतुष्टैषा। वयमर्थिनः। चेटी---गह्णदु भट्टा [गृण्हातु भर्ता।](तथा कृत्वा निष्कान्ता।) (रामो गृहीत्वा परिधत्ते।) लक्ष्मणः---प्रसीदत्वार्यः निर्योगाद् भूषणान्माल्यात् सर्वेभ्योर्धं प्रदाय मे। चीरमॆकाकिना बद्धं चीरे खल्वसि मत्सरी ॥ 26 ॥ रामः---मैथिलि! वार्यतामयम्। सीता---सोमित्ते! णिवत्तीअदु किल। [सौमित्रे! निवर्त्यतां किल।] लक्ष्मणः---आर्ये! गुरोर्मे पादशुश्रुषां त्वमॆका कर्तुमिच्छसि। तवैव दक्षिणः पादो मम सव्यो भविष्यति ॥ 27 ॥ सीता---दीअदु खु अय्यउत्तो। संतप्पदि सोमित्ती। [दयतां खल्वार्यपुत्र:। संतप्यते सौमित्रिः।] रामः---सौमित्रे! श्रूयताम्। वल्कलानि नाम, तपःसंग्रामकवचं नियमद्विरदाङ्कुशः।खलीनमिन्द्रियाश्वानां गृह्यतां धर्मसारथिः ॥ 28 ॥ लक्ष्मणः---अनुगृहीतोऽस्मि। [गृहीत्वा परिधत्ते।] रामः---श्रुतवृत्तान्तैः पौरैः संनिरुद्धो राजमार्गः। उत्सार्यतामुत्सार्यतां तावत्। लक्ष्मणः---आर्य! अहमग्रतो यास्यामि। उत्सार्यतामुत्सार्यताम्। रामः---मैथिलि अपनीयतामवगुण्ठनम्। सीताः---जं अय्यउत्तो आणवेदि। [यदार्यपुत्र आज्ञापयति।](अपनयति।) रामः---भो भो पौराः! शृण्वन्तु शृण्वन्तु भवन्तः। स्वैरं हि पश्यन्तु कलत्रमॆतद् बाष्पाकुलाक्षैर्वदनैर्भवन्तः। निर्दोषद्दश्या हि भवन्ति नार्यो यज्ञे विवाहे व्यसने वने च ॥ 29 ॥ (प्रविश्य) काञ्चुकीयः---कुमार न खलु न खलु गन्तव्यम्। एष हि महाराजः, श्रुत्वा ते वनगमनं वधूसहायं सौभ्रात्रव्यवसितलक्ष्मणानुयात्रम्। उत्थाय क्षितितलरेणुरूषिताङ्गः कान्तारद्विरद इवोपयाति जीर्णः ॥ 30 ॥ लक्ष्मणः---आर्य! चीरमात्रोत्तरीयाणां किं दृश्यं वनवासिनाम्। रामः--- गतेष्वस्मासु राजा नः शिरःस्थानानि पश्यतु ॥ 31 ॥ (इति निष्क्रान्ताः सर्वे) इति प्रथमःअङ्कः। ------- (ततः प्रविशति काञ्चुकीयः।) कञ्चुकीयः---भो भोः प्रतिहारव्यापृताः! स्वेषु स्वेषु स्थानेष्वप्रमत्ता भवन्तु भवन्तः। (प्रविश्य) प्रतिहारी---अय्य किं एदं [आर्य! किमॆतत्।] कञ्चुकीयः---एष हि महाराजः सत्यवचनरक्षणपरं राममरण्यं गच्छन्तमुपावर्तयितुमशक्तः पुत्रविरहशोकाग्निना दग्धहृदय उन्मत्त इव बहु प्रलपन् समुद्रगृहके शयानः मेरुश्चलन्निव युगक्षयसन्निकर्षे शोषं व्रजन्निव महोदधिरप्रमेयः। सूर्यः पतन्निव च मण्डलमात्रलक्ष्यः शोकाद् भृशं शिथिलदेहमतिर्नरेन्द्रः ॥ 1 ॥ प्रतिहारी---हा हा एव्वंगओ महाराओ। [हा हा एवंगतो महाराजः।] काञ्चुकीयः---भवति गच्छ। प्रतिहारी---अय्य! ततह। [आर्य तथा।](निष्क्रान्ता।) कञ्चुकीयः---(सर्वतो विलोक्य।) अहो नु खलु रामनिर्गमनदिनादारभ्य शून्यैवॆयमयोध्या संलक्ष्यते। कुतः नागेन्द्रा यवसाभिलाषविमुखाः सास्रेक्षणा वाजिनो हेषाशून्यमुखाः सवृद्धवनिताबालाश्च पौरा जनाः। त्यक्ताहारकथाः सुदीनवदनाः क्रन्दन्त उच्चैर्दिशा रामो याति यया सदारसहजस्तामॆव पश्यन्त्यमी ॥ 2 ॥ यावदहमपि महाराजस्य समीपवर्ती भविष्यामि। (परिक्रम्यावलोक्य) अये! अयं महाराजो महादेव्या सुमित्रया च सुदुःसहमपि पुत्रविरहसमुद्भवं शोकं निगृह्यात्मानमॆव संस्थापयन्तीभ्यामन्वास्यमानस्तिष्ठति। कष्टा खल्ववस्था वर्तते। एष एष महाराजः पतत्युत्थाय चोत्थाय हा हॆत्युच्चैर्लपन् मुहुः। दिशं पश्यति तामॆव यया यातो रघूद्वहः ॥ 3 ॥ (निष्क्रान्तः) इति मिश्रविष्कम्भकः अथ द्वितीयोऽङ्कः। (ततः प्रविशति यथानिर्दिष्ठो राजा देव्यौ च।) राजा हा वत्स राम जगतां नयनाभिराम हा वत्स लक्ष्मण सलक्षणसर्वगात्र हा साध्वि मैथिलि पतिस्थितचित्तवृत्ते हा हा गताः किल वनं बत मे तनूजाः ॥ 4 ॥ चित्रमिदं भोः यद् भ्रातृस्तेहात् पितरि विमुक्तस्नेहमपि तावल्लक्ष्मणं द्रष्टुमिच्छामि। वधु वैदेहि रामेणापि परित्यक्तो लक्ष्मणेन च गर्हितः। अयशोभाजनं लोके परित्यक्तस्त्वयाप्यहम् ॥ 5 ॥ पुत्र राम वत्स लक्ष्मण वधु वैदेहि। प्रयच्छत मे प्रतिवचनं पुत्रकाः शून्यमिदं भोः। न मे कश्चित् प्रतिवचनं प्रयच्छति। कौसल्यामातः क्वासि। सत्यसन्ध जितक्रोध विमत्सर जगत्प्रिय गुरुशुश्रूषणे युक्त प्रतिवाक्यं प्रयच्छ मे ॥ 6 ॥ हा क्वासौ सर्वजनहृदयनयनाभिरामो रामः क्वासौ मयि गुर्वनुवृत्तिः। क्वासौ शोकार्तेष्वनुकम्पा। क्वासौ तृणवदगणितराज्यैश्वर्यः। पुत्र राम वृद्दं पितरं मां परित्यज्य किमसम्बद्देन धर्मेण ते कृत्यम्। हा धिक्। कष्टं भोः! सूर्य इव गतो रामः सूर्यं दिवस इव लक्ष्मणोऽनुगतः। सूर्यदिवसावसाने छायॆव न दृश्यते सीता ॥ 7 ॥ (ऊर्ध्धमवलोक्य।) भोः कृतान्तहतक अनपत्या वयं रामः पुत्रोऽन्यस्य महीपतेः। वने व्याघ्री च कौकेयी त्वया किं न कृतं त्रयम् ॥ 8 । कौसल्या---(सरुदितम्) अलं दाणि महाराओ अदिमत्तं सन्तप्पिअ परवसं अत्ताणं कादुं। णं सा ते अ कुमारा महाराअस्स समआवसाणे पेक्खिदव्वा भविस्सन्ति। [अलमिदानीं महाराजोऽतिमात्रं सन्तप्य परवशमात्मानं कर्तुम्। ननु सा तौ च कुमारौ महाराजस्य समयावसाने प्रेक्षितव्या भविष्यन्ति।] राजा---का त्वं भो! कौसल्या---असिणिद्धपुत्तप्पसविणी खु अहं। [अस्निग्धपुत्रप्रसविनी खल्वहम्।] राजा---किं किं सर्वजनहृदयनयनाभिरामस्य रामस्य जननी त्वमसि कौसल्या। कौसल्ला---महाराअ! सा एव मन्दभाइणी खु अहं। [महाराज सैव मन्दभागिनी खल्वहम्।] राजा---कौसल्ये सारवती खल्वसि। त्वया हि खलु रामो गर्भे धृतः। अहं हि दुःखमत्यन्तमसह्यं ज्वलनोपमम्। नैव सोढुं न संहर्तु शक्नोमि मुषितेन्द्रियः ॥ 9 ॥ (सुमित्रां विलोक्य ) इयमपरा का। कौसल्या---महाराअ! वच्छलक्खण-। [महाराज! वत्सलक्षमण-।] (इत्यर्धोक्ते) राजा---(सहसोत्थाय) क्वासौ क्वासौ लक्ष्मणः। न दृश्यते। भोः कष्टम्। (देव्यौ ससंभ्रममुत्थाय राजानमवलम्बेते।) कौसल्या---महारअ! वच्छलक्खणस्स जणणी सुमित्तत्ति वत्तुं मए उवक्कन्दं। [महाराज! वत्सलक्ष्मणस्य जननी सुमित्रॆति वक्तुं मयोपक्रान्तम्।] राजा---अयि सुमित्रे तवैव पुत्रः सत्पुत्रो येन नक्तन्दिवं वने। रामो रघुकुलश्रेष्ठश्छाययॆवानुगम्यते ॥ 10 ॥ (प्रविश्य) कञ्चुकीयः---जयतु महाराजः। एष खलु तत्रभवान् सुमन्त्रः प्राप्तः। राजा---(सहसोत्थाय सहर्षम्।) अपि रामेण। कञ्चुकीयः----न खलु, रथेन। राजा---कथं कथं रथेन केवलेन। (इति मूर्च्छितः पतति।) दव्यौ---महाराअ! समस्ससिहि समस्ससिहि। (गात्राणि परामृशतः।) [महाराज! समाश्वसिहि समाश्वसिहि!] काञ्चुकीयः---भोः। कष्टम्। ईद्रग्विधाः पुरुषविशेषा ईदृशीमापदं प्राप्नुवन्तीति विधिरनतिक्रमणीयः। महाराज! समाश्वसिहि समाश्वसिहि। राजा---(किञ्चित् समाश्वास्य।) बालाके! सुमन्त्र एक एव ननु प्राप्तः। काञ्चुकीयः---महाराज! अथ किम्। राजा---कष्टं भोः! शून्यः प्राप्तो यदि रथो भग्नो मम मनोरथः। नूनं दशरथं नेतुं कालेन प्रेषितो रथः ॥ 11 ॥ तेन हि शीघ्रं प्रवेश्यताम्। काञ्चुकीयः---यदाज्ञापयति महाराजः। (निष्क्रान्तः।) राजा--- धन्याः खलु वने वातास्तटाकपरिवर्तिनः। विचरन्तं वने रामं ये स्पृशन्ति यथासुखम् ॥ 12 ॥ (ततः प्रविशति सुमन्त्रः।) सुमन्त्रः---(सर्वतो विंलोक्य सशोकम्।) एते भृत्याः स्वानि कर्माणि हित्वा स्नेहाद्रामे जातबाष्पाकुलाक्षाः। चिन्तादीनाः शोकसंदग्धदेहा विक्रोशन्तं पार्थिवं गर्हयन्ति ॥ 13 ॥ (उपेत्य।) जयतु महाराजः। राजा---भ्रातः सुमन्त्र क्व मे ज्येष्ठो रामः--- नहि नहि युक्तमभिहितं मया। क्व ते ज्येष्ठः रामः प्रियसुत! सुतः सा क्व दुहिता विदेहानां भर्तुर्निरतिशयभक्तिर्गुरुजने। क्व वा सौमित्रिर्मां हतपितृकमासन्नमरणं किमप्याहुः किं ते सकलजनशोकार्णवकरम् ॥ 14 ॥ सुमन्त्रः---महाराज! मा मैवममङ्गलवचनानि भाषिष्ठाः। अचिरादॆव तान् द्रक्ष्यसि। राजा---सत्यमयुक्तमभिहितं मया। नायं तपस्विनामुचितः प्रशनः। तत् कथ्यताम्। अपि तपस्विनां तपो वर्धते। अप्यरण्यानि स्वाधीनानि विचरन्ती वैदेही न परिखिद्यते। सुमन्त्रः---सुमन्त्र! बहुवक्कला अलङ्किसरीरा बाला वि अबालचरित्ता भत्तुणो सहधम्मआरिणि अम्हे महाराअं च किञ्चि णालवदि। [सूमन्त्र! बहुवल्कलालंकृतशरीरा बालाप्यबालचरित्रा भर्तुः सहधर्मचारिणी अस्मान् महाराजं च किञ्चिन्नालपति। सुमन्त्रः---सर्वं एव महाराजम्। राजा---न न। श्रोत्ररसायनैर्मम हृदयातुरौषधैस्तेषां नामधेयैरॆव श्रावय। सुमन्त्रः---यदाज्ञापयति महाराजः। आयुष्मान् रामः। राजा- राम इति। अयं रामः। तन्नामश्रवणात् स्पृष्ट इव मे प्रतिबाति। ततस्ततः। सुमन्त्रः---आयुष्मान् लक्ष्मणः। राजा---अयं लक्ष्मणः। ततस्ततः। सुमन्त्रः---आयुष्मती सीता जनकराजपुत्री। राजा---इयं वैदेही। रामो लक्ष्मणो वैदेहीत्ययमक्रमः। सुमन्त्रः---अथ कः क्रमः। राजा---रामो वैदेही लक्ष्मण इत्यभिधीयताम्। रामलक्ष्मणयोर्मध्ये तिष्ठत्वत्रापि मैथिली। बहुदोषाण्यरण्यानि सनाथैषा भविष्यति ॥ 15 ॥ सुमन्त्रः---यदाज्ञापयति महाराजः। आयुष्मान् रामः। राजा---अयं रामः। सुमन्त्रः---आयुष्मती जनकराजपुत्री। राजा---इयं वैदेही। सुमन्त्रः---आयुष्मान् लक्ष्मणः। राजा---अयं लक्ष्मणः। राम! वैदेहि! लक्ष्मण! परिष्वजध्वं मां पुत्रकाः! सकृत् स्पृशामि वा रामं सकृत् पश्यामि वा पुनः। गतायुरमृतेनॆव जीवामीति मतिर्मम ॥ 16 ॥ सुमन्त्रः---श्रृङ्गिवेरपुरे रथादवतीर्यायोद्याभिमुखाः स्थित्वा सर्व एव महाराजं शिरसा प्रणम्य विज्ञापयितुमारब्धाः। कमप्यर्थं चिरं ध्यात्वा वक्तुं प्रस्फुरिताधराः। वाष्पस्तम्भितकण्ठत्वादनुक्त्वैव वनं गताः ॥ 17 ॥ राजा---कथमनुक्त्वैव वनं गताः (इति द्विगुणं मोहमुपगतः।) सुमन्त्रः---(ससम्भ्रमम्) बालाके! उच्यताममात्येभ्यः---अप्रतीकारायां दशायां वर्तते महाराज इति। कञ्चकीयः---तथा। (निष्क्रान्तः।) देव्यौ---महाराज! समस्ससिहि समस्ससिहि। [महाराज! समाश्वसिहि समाश्वसिहि] राजा---(किञ्चित् समाश्वस्य।) अङ्गं मे स्पृश कौसल्ये! न त्वां पश्यामि चक्षुषा। रामं प्रति गता बुद्धिरद्यापि न निवर्तते ॥ 18 ॥ पुत्र! राम! यत् खलु मया सन्ततं चिन्तितम्, राज्ये त्वामभिषिच्य सन्नरपतेर्लाभात् कृतार्थाः प्रजाः कृत्वा त्वत्सहजान् समानविभवान् कुर्वात्मनः सन्ततम्। इत्यादिश्य च ते तपोवनमितो गन्तव्यमित्यॆतया कैकेय्या हि तदन्यथा कृतमहो निःशेषमॆकक्षणे ॥ 19 ॥ सुमन्त्र! उच्यतां कैकेय्याः गतो रामः प्रियं तेऽस्तु त्यक्तोऽहमपि जीवितैः। क्षिप्रमानीयतां पुत्रः पापं सफलमस्त्विति ॥ 20 ॥ सुमन्त्रः---यदाज्ञापयति महाराजः। राजा---(ऊर्ध्वमवलोक्य।) अये रामकथाश्रवणसन्दग्धहृदयं मामाश्वासयितुमागताः पितरः। कोऽत्र। (प्रविश्य) कञ्चुकीयः---जयतु महाराजः। राजा---आपस्तावत्। कञ्चुकीयः---यदाज्ञापयति महाराजः। (निष्क्रम्य प्रविश्य।) जयतु महाराजः। इमा आपः। राजा---(आचम्यावलोक्य।) अयममरपतेः सखा दिलीपो रघुरयमत्रभवानजः पिता मे। किमभिगमनकारणं भवद्भिः सह वसने समयो ममापि तत्र ॥ 21 ॥ राम! वैदेहि! लक्ष्मण! अहमितः पितॄणां सकाशं गच्छामि। हे पितरः! अयमयमागच्छामि। (मूर्छया परामृष्टः।) (काञ्चुकीयो यवनिकास्तरणं करोति) सर्वे---हा हा महाराओ।[हा हा महाराजः।] (निष्क्रान्ताः सर्वे।) इति द्वितीयोऽङ्कः (ततः प्रविशति सुधाकारः।) सुदाकारः---(सम्मार्जनादीनि कृत्वा।) भोदु, दाणि किदं एत्थ कय्यं अय्यसम्भवअस्स आणत्तं। जाव मुहुत्तं सुविस्सं। [भवतु, इदानीं कृतमत्र कार्यमार्यसंभवकस्याज्ञप्तम्। यावन्मुहूर्तं स्वप्स्यामि।](स्वपिति।) भटः---(प्रविश्य चेटमुपगम्य ताडयित्वा।) अंघो दासीएपुत्त! किं दाणि कम्मं ण करेसि। (ताडयति।) [अङ्घो दास्याः पुत्र किमिदानीं कर्म न करोषि।] सुधाकारः---(बुद्ध्वा।) तालेहि मं तालेहि मं [ताडय मां ताडय माम्।] भटः---ताडिदे तुवं किं करिस्ससि। ताडिते त्वं किं करिष्यसि।] सुधाकारः---अहण्णस्स मम कत्तवीअस्स विअ बाहुसहस्सं णत्थि। [अधन्यस्य मम कार्तवीर्यस्यॆव बाहुसहस्रं नास्ति।] भटः---बाहुसहस्रेण किं कय्यं। [बाहुसहस्रेण किं कार्यम्।] सुधाकरः---तुवं हणिस्सं। [त्वां हनिष्यामि।] भटः---एहि दासीए पुत्त! मुदे मुंचिस्सं। ( [एहि दास्याः पुत्र मृते मोक्ष्यामि।]पुनरपि ताडयति।) सुधाकारः---(रुदित्वा।) सक्कं दाणि भट्टा मे अवराहं जाणिदुम्। [शक्यमिदानीं भर्तः मेऽपराधं ज्ञातुम्।] भटः---णत्थि किल अवराहो णत्थि। णं मए संदिट्ठो भट्टिदारअस्स रामस्स रज्जविब्भट्ठकिदसन्दावेण सग्गं गदस्य भट्टिणो दसरहस्स पडिमागेहं दट्ठुं अज्ज कोसल्लापुरोएहि सव्वेहि अन्तेउरेहि इह आगन्तव्वं त्ति। एत्थ दाणि तुए किं किदं। [नास्ति किलापराघो नास्ति। ननु मया सन्दिष्ठः भर्तृदारकस्य रामस्य राज्यविभ्रष्टकृतसन्तापेन स्वर्गे गतस्य भर्तुर्दशरथस्य प्रतिमागेह द्रष्टुमद्य कौसल्यापुरोगैः सवैरन्तःपुरैरिहागन्तव्यमिति। अत्रॆदानीं त्वया किं कृतम्।] सुधाकारः---पेख्खदु भट्टा। अवणीदकवोदसन्दाणअं दाव गब्भगिहं। सोहवण्ण्दत्तचन्दणपंचांगला भित्तीओ। ओसत्तमल्लदामसोहीणि दुवाराणि। पइण्णा वालुआ। एत्थ दाणि मए किं ण किदं। [पश्यतु भर्ता। अपनीतकपोतसन्दानकं तावद् गर्भगृहम्। सौधवर्णकदत्तचन्दनपञ्चाङ्गुलाः भित्तयः। अवसक्तमाल्यदामशोभिनि द्वाराणि। प्रकीर्णा वालुकाः। अत्रॆदानीं मया किं न कृतम्।] भटः---जइ एवं, विस्सत्थो गच्छ। जाव अहं वि सव्वं किदं त्ति अमच्चस्स णिवेदेमि। [यद्यॆवं, विश्वस्तो गच्छ यावदहमपि सर्वं कृतमित्यमात्याय निबेदयामि।] (निष्क्रान्तौ।) इति प्रवेशकः ------ तृतीयोऽङ्कः (ततः प्रविशति भरतो रथेन सूतश्च।) मरतः---(सावेगम्।) सूत! चिरं मातुलपरिचयादविज्ञातवृत्तान्तोऽस्मि। श्रुतं मया दृढमकल्यशरीरो महाराज इति। तदुच्यताम् पितुर्मे को व्याधिः सूतः---हृदयपरितापः खलु महान् भरतः---किमाहुस्तं वैद्याः सूतः---न खलु भिषजस्तत्र निपुणाः। भरतः---किमाहारं भुङ्क्ते शयनमपि सूतः---भूमौ निरशनः भरतः---किमाशा स्याद् सूतः---दैवं भरतः---स्फुरति हृदयं वाहय रथम् ॥ 1 ॥ सूतः---यदाज्ञापयत्यायुष्मान्। (रथं वाहयति।) भरतः---(रथवेगं निरूप्य) अहो नु खलु रथवेगः। एते ते द्रुमा धावन्तीव द्रुतरथगतिक्षीणविषया नदीवोद्वृत्ताम्बुनिपतति मही नेमिविवरे। अरव्यक्तिर्नष्टा स्थितमिव जवाच्चक्रवलयं रजश्चाश्वोद्धूतं पतति पुरतो नानुपतति ॥ 2 ॥ सूतः---आयुष्मन् सोपस्नेहतया वृक्षाणामभितः खल्वयोध्यया भवितव्यम्। भरतः---अहो नु खलु स्वजनदर्शनोत्सुकस्य त्वरता मे मनसः। सम्प्रति हि, पतितमिव शिरः पितुः पादयोः स्निह्यतेवास्मि राज्ञा समुत्थापितः त्वरितमुपगता इव भ्रातरः क्लेदयन्तीव मामश्रुभिर्मातरः। सदृश इति महानिति व्यायतश्चॆति भृत्यैरिवाहं स्तुतः सेवया परिहसितमिवात्मनस्तत्र पश्यामि वेशं च भाषां च सौमित्रिणा ॥ 3 ॥ सूतः---(आत्मगतम्) भोः कष्टं यदयमविज्ञाय महाराजविनाशमुदर्के निष्पलामाशां परिवहन्नयोध्यां प्रवेक्ष्यति कुमारः। जानद्भिरप्यस्माभिर्न निवेद्यते। कुतः पितुः प्राणपरित्यागं मातुरैश्वर्यलुब्धताम्। ज्येष्ठभ्रातुः प्रवासं च त्रीन् दोषान् कोऽभिधास्यति ॥ 4 ॥ (प्रविश्य) भटः---जयतु कुमारः। भरतः---भद्र! किं शत्रुध्नो मामभिगतः। भटः---अभिगतः खलु वर्तते कुमारः। उपाध्यायास्तु भवन्तमाहुः--- भरतः---किमिति किमिति। भटः---एकनाडिकावशेषः कृत्तिकाविषयः। तस्मात् प्रतिपन्नायामॆव रोहिण्यामयोध्यां प्रवेक्ष्यति कुमारः। भरतः---बाढमॆवम्। न मया गुरुवचनमतिक्रान्तपूर्वम्। गच्छ त्वम्। भटः---यदाज्ञापयति कुमारः। (निष्क्रान्तः।) भरतः---अथ कस्मिन् प्रदेशे विश्रमिष्ये। भवतु, दृष्टम्। एतस्मिन् वृक्षान्तराविष्कृते देवकुले मुहूर्तं विश्रमिष्ये। तदुभयं भविष्यति दैवतपूजा विश्रमश्च। अथ च उपोपविश्य प्रवेष्टव्यानि नगराणीति सत्समुदाचारः। तस्मात् स्थाप्यतां रथः। सूतः---यदाज्ञापयत्यायुष्मान्। (रथं स्थापयति।) भरतः---(रथादवतीर्य) सूत! एकान्ते विश्रामयाश्वान्। सूतः---यदाज्ञापयत्यायुष्मान्। (निष्क्रान्तः।) भरतः---(किञ्चिद् गत्वावलोक्य) साधुमुक्तपुष्पलाजाविष्कृता बलयः, दत्तचन्दनपञ्चाङ्गुला भित्तयः, अवसक्तमाल्यदामशोभीनि द्वाराणि, प्रकीर्णा वालुकाः। किन्नु खलु पार्वणोऽयं विशेषः अथवा आह्निकमास्तिक्यम्। कस्य नु खलु दैवतस्य स्थानं भविष्यति। नॆह किञ्चिद् प्रहरणं ध्वजो वा बहिश्चिह्नंं दृश्यते। भवतु, प्रविश्य ज्ञास्ये। (प्रविश्यावलोक्य)। अहो क्रियामाधुर्यं पाषाणानाम्। अहो भावगतिराकृतीनाम्। दैवतोद्दिष्टानामपि मानुषविश्वासतासां प्रतिमानाम्। किन्नु खलु चतुर्दैवतोऽयं स्तोमः। अथवा यानि तानि भवन्तु। अस्ति तावन्मे मनसि प्रहर्षः। कामं दैवतमित्यॆव युक्तंं नमयितुं शिरः। वार्षलस्तु प्रणामः स्यादमन्त्रार्चितदैवतः ॥ 5 ॥ (प्रविश्य) देवकुलिकः--भो! नैत्यकावसानप्राणिधर्ममनुतिष्ठति मयि को नु खल्वयमासां प्रतिमानामल्पान्तराकृतिरिव प्रतिमागृहं प्रविष्टः। भवतु, प्रविश्य ज्ञास्ये। (प्रविशति।) भरतः---नमोऽस्तु। देवकुलिकः---न खलु न खलु प्रणामः कार्यः। भरतः---मा तावद् भोः! वक्तव्यं किञ्चिदस्मासु विशिष्टः प्रतिपाल्यते। किंकृतः प्रतिषेधोऽयं नियमप्रभविष्णुता ॥ 6 ॥ देवकुलिकः---न खल्वॆतैः कारणैः प्रतिषेधयामि भवन्तम्। किन्तु दैवतशङ्कया ब्राह्मणजनस्य प्रणामं परिहरामि। क्षत्रिया ह्यत्रभवन्तः। भरतः---एवम्। क्षत्रिया ह्यत्रभवन्तः। अथ के नामात्रभवन्तः। देवकुलिकः---इक्ष्वाकवः। भरतः---(सहर्षम्) इक्ष्वाकव इति। एते तेऽयोध्याभर्तारः। एते ते दैवतानामसुरपुरवधे गच्छन्त्यभिसरी-- मॆते ते शक्रलोके सपुरजनपदा यान्ति स्वसुकृतैः। एते ते प्राप्नुवन्तः स्वभुजबलजितां कृत्स्नां वसुमतीमॆते ते मृत्युना ये चिरमनवसिताश्छन्दं मृगयता ॥ 7 ॥ भोः! यद्दच्छया खलु मया महत् फलमासादितम्। अभिधीयतां कस्तावदत्रभवान्। देवकुलिकः---अयं खलु तावत् सन्निहितसर्वरत्नस्य विश्वजितो यज्ञस्य प्रवर्तयिता प्रज्वलितधर्मप्रदीपो दिलीपः। भरतः---नमोऽस्तु धर्मपरायणाय। अभिधीयतां कस्तावदत्रभवान्। देवकुलिकः---अयं खलु तावत् संवेशनोत्थापनयोरनेकब्राह्मणजनसहस्रप्रयुक्तपुण्याहशब्दरवो रघुः। भरतः---अहो बलवान् मृत्युरॆतामपि रक्षामतिक्रान्तः। नमोस्तु ब्राह्मणजनविदितराज्यफलाय। अभिधीयतां कस्तावदत्रभवान्। देवकुलिकः---अयं खलु तावत् प्रियावियोगनिर्वेदपरित्यक्तराज्यभारो नित्यावभृथस्नानप्रशान्तरजा अजः। भरतः---नमोऽस्तु श्लाघनीयपश्चात्तापाय। (दशरथस्य प्रतिमामवलोकय़न् पर्याकुलो भूत्वा।) भोः! बहुमानव्याक्षिप्तेन मनसा सुव्यक्तं नावधारितम्। अभिधीयतां कस्तावदत्रभवान्। देवकुलिकः---अयं दिलीपः। भरतः---पितृपितामहो महाराजस्य। ततस्ततः। देवकुलिकः---अत्रभवान् रघुः। भरतः---पितामहो महाराजस्य। ततस्ततः। देवकुलिकः---अत्रभवानजः। भरतः---पिता तातस्य। किमिति किमिति। देवकुलिकः---अयं दिलीपः, अयं रघुः, अयमजः। भरतः---भवन्तं किञ्चित् पृच्छामि। धरमाणानामपि प्रतिमाः स्थाप्यन्ते। देवकुलिकः---न खलु, अतिक्रान्तानामॆव। भरतः---तेन ह्यापृच्छे भवन्तम्। देवकुलिकः---तिष्ठ। येन प्राणाश्च राज्यं च स्त्रीशुल्कार्थे विसर्जिताः। इमां दशरथस्य त्वं प्रतिमां किं न पृच्छसे ॥ 8 ॥ भरतः---हा तात(मूर्छितः पतति। पुनः प्रत्यागत्य।) हृदय भव सकामं यत्क्रुते शङ्कसे त्वं शृणु पितृनिधनं तत् गच्छ धैर्यं च तावत्। स्पृशति तु यदि नीचो मामयं शुल्कशब्दस्त्वथ च भवति सत्यं तत्र देहो विशोध्यः ॥ 9 ॥ आर्य! देवकुलिकः---आर्यॆति इक्ष्वाकुकुलालापः खल्वयम्. कच्चित् कैकेयीपुत्रो भरतो भवान् ननु। भरतः---अथ किमथ किम्। दशरथपुत्रो भरतोऽस्मि न कैकेय्याः। देवकुलिकः--तेन ह्यापृच्छे भवन्तम्। भरतः---तिष्ठ। शेषमभिधीयताम्। देवकुलिकः---का गतिः। श्रूयताम्। उपरतस्तत्रभवान् दशरथः। सीतालक्ष्मणसहायस्य रामस्य वनगमनप्रयोजनं न जाने। भरतः---कथं कथम्, आर्योऽपि वनं गतः। (द्विगुणं मोहमुपगतः।) देवकुलिकः---कुमार! समाश्वसिहि समाश्वसिहि। भरतः---(समाश्वस्य।) अयोध्यामटवीभूतां पित्रा भ्रात्रा च वर्जिताम्। पिपासार्तोऽनुधावामि क्षीणतोयां नदीमिव ॥ 10 ॥ आर्य! विस्तरश्रवणं मे मनसः स्थैर्यमुत्पादयति। तत् सर्वमनवशेषमभिधीयताम्। देवकुलिकः---श्रूयतां, तत्रभवता राज्ञाभिषिच्यमाने तत्रभवति रामे भवतो जनन्याभिहितं किल। भरतः---तिष्ठ। तं स्मृत्वा शुल्कदोषं भवतु मम सुतो राजॆत्यभिहितं तद्धैर्येणाश्वसत्या व्रज सुत! वनमित्यार्योऽप्यभिहितः। तं दृष्ट्वा बद्धचीरं निधनमसदृशं राजा ननु गतः। पात्यन्ते धिक्प्रलापा ननु मयि सदृशाः शेषाः प्रकृतिभिः ॥ 11 ॥ (मोहमुपगतः) (नेपथ्ये) उस्सरह अय्या! उस्सरह।[उत्सरतार्याः! उत्सरत।] देवकुलिकः---(विलोक्य।) अये, काले खल्वागता देव्यः पुत्रे मोहमुपागते। हस्तस्पर्शो हि मात्रुणामजलस्य जलाञ्जलिः ॥ 12 ॥ (ततः प्रविशन्ति देव्यः सुमन्त्रश्च।) सुमन्त्रः---इत इतो भवत्यः। इदं गृहं तत् प्रतिमानृपस्य नः समुच्छ्रयो यस्य स हर्म्यदुर्लभः। अयन्त्रितैरप्रतिहारिकागतैर्विना प्रणामं पथिकैरुपास्यते ॥ 13 ॥ (प्रविश्यावलोक्य।) भवत्यः! न खलु न खलु प्रवेष्टव्यम्। अयं हि पतितः कोऽपि वयस्थ इव पार्थिवः। देवकुलिकः--- परशङ्कामलं कर्तुं गृह्यतां भरतो ह्ययम् ॥ 14 ॥ (निष्क्रान्तः) देव्यः---(सहसोपगम्य।) हा जाद! भरद!। [हा जात! भरत!] भरतः----(किञ्चित्समाश्वस्य।)आर्य सुमन्त्रः---जयतु महा---(इत्यर्घोक्ते सविषादम्।) अहो स्वरसादृश्यम्। मन्ये प्रतिमास्थो महाराजो व्याहरतीति। भरतः---अथ मातॄणामिदानीं कावस्था। देव्यः---जाद! एसा णो अवत्था। ( [जात! एषा नोऽवस्था।]अवगुण्ठनमपनयन्ति।) सुमन्त्रः---भवत्यः! निगृह्यतामुत्कण्ठा। भरतः---(सुमन्त्रं विलोक्य।) सर्वसमुदाचारसन्निकर्षस्तु मां सूचयति। कच्चित् तात! सुमन्त्रो भवान् ननु। सुमन्त्रः---कुमार! अथ किम्। सुमन्त्रोऽस्मि। अन्वास्यमानश्चिरजीवदोषैः कृतध्नभावेन विडम्ब्यमानः। अहं हि तस्मिन् नृपतौ विपन्ने जीवामि शून्यस्य रथस्य सूतः ॥ 15 ॥ भरतः---हा तात! (उत्थाय।) तात! अभिवादनक्रममुपदेष्टुमिच्छामि मातॄणाम्। सुमन्त्रः---बाढम्। इयं तत्रभवतो रामस्य जननी देवी कौसल्या। भरतः---अम्ब अनपराद्धोऽहमभिवादये। कौसल्या---जाद। णिस्संदावो होहि। [जात! निःसंतापो भव।] भरतः---(आत्मगतम्।) आक्रुष्ट इवास्म्यनेन। (प्रकाशम्।) अनुगृहीतोऽस्मि। ततस्ततः। सुमन्त्रः---इयं तत्रभवतो लक्ष्मणस्य जननी देवी सुमित्रा। भरतः---अम्ब! लक्ष्मणेन अतिसन्धितोऽहमभिवादये। सुमित्रा---जाद! जसोभाई होहि। [जात! यशोभागी भव।] भरतः---अम्ब! इदं प्रयतिष्ये। अनुगृहीतोऽस्मि। ततस्ततः। सुमन्त्रः---इयं ते जननी। भरतः---(सरोषमुत्थाय।) आः पापे! मम मातुश्च मातुश्च मध्यस्था त्वं न शोभसे। गङ्गायमुनयोर्मध्ये कुनदीव प्रवेशिता ॥ 16 ॥ कैकेयी---जाद। किं मए किद। [जात! किं मया कृतम्।] भरतः---किं कृतमिति वदसि। वयमयशसा चीरेणार्यो नृपो गृहमृत्युना प्रततरूदितैः कृत्स्नायोध्या मृगैः सह लक्ष्मणः। दयिततनयाः शोकेनाम्बाः स्नुषाध्वपरिश्रमैर्धिगिति वचसा चोग्रेणात्मा त्वया ननु योजिता ॥ 17 ॥ कौसल्या---जाद! सव्वसमुदाआरमज्झत्थो किं ण वन्दसि मादरं। [जात! सर्वसमुदाचारमध्यस्थः किं न वन्दसे मातरम्।] भरतः---मातरमिति। अम्ब! त्वमॆव मे माता। अम्ब! अभिवादये। कौसल्या---णहि णहि! इअं दे जणणी। [नहि नहि। इयं ते जननी।] भरतः---आसीत् पुरा। न त्विदानीम्। पश्यतु भवती, त्यक्त्वा स्नेहं शीलसंक्रान्तदोषैः पुत्रास्तावन्नन्वपुत्राः क्रियन्ते। लोकेऽपूर्वं स्थापयाम्यॆष धर्मं भर्तृद्रोहादस्तु माताप्यमाता ॥ 18 ॥ कैकेयी---जाद! महाराअस्स सच्चवअणं रक्खन्तीए मए तह उत्तं। [जात! महाराजस्य सत्यवचनंरक्षन्त्या मया तथोक्तम्।] भरतः---किमिति किमिति। कैकेयी---पुत्तओ मे राजा होदु त्ति [पुत्रको मॆ राजा भवत्विति।] भरतः---अथ स इदानीमार्योऽपि भवत्याः कः। पितुर्मे नौरसः पुत्रो न क्रमेणाभिषिच्यते। दयिता भ्रातरो न स्युः प्रकृतीनां न रोचते ॥ 19 ॥ कैकेयी---जाद! सुक्कलुद्दा णणु पुच्छिदव्वा। [जात! शुल्कलुब्धा ननु प्रष्टव्या।] भरतः--- वल्कलैर्हृतराज्यश्रीः पदातिः सह भार्यया। वनवासं त्वयाज्ञप्तः शुल्केऽप्यॆतदुदाहृतम् ॥ 20 ॥ कैकेयी---जाद! देसकाले णिवेदेमि। [जात! देशकाले निवेदयामि।] भरतः--- अयशसि यदि लोभः कीर्तयित्वा किमस्मान् किमु नृपफलतर्षः किं नरेन्द्रो न दद्यात्। अथ तु नृपतिमातॆत्यॆष शब्दस्तवॆष्टो वदतु भवति सत्यं किं तवार्यो न पुत्रः ॥ 21 ॥ कष्टं कृतं भवत्या त्वया राज्यैषिण्या नृपतिरसुभिर्नैव गणितः सुतं ज्येष्ठं च त्वं व्रज वनमिति प्रेषितवती। न शीर्णं यद् दृष्ट्वा जनकतनयां वल्कलवतीमहो धात्रा सृष्टं भवति हृदयं वज्रकठिनम् ॥ 22 ॥ सुमन्त्रः---कुमार! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं पुरस्कृत्य भवन्तं प्रत्युद्गतौ विज्ञापयतः। गोपहीना यथा गावो विलयं यान्त्यपालिताः। एवं नृपतिहीना हि विलयं यान्ति वै प्रजाः ॥ 23 ॥ भरतः---अनुगच्छन्तु मां प्रकृतयः। सुमन्त्रः---अभिषेकं विसृज्य क्व भवान् यास्यति। भरतः---अभिषेकमिति। इहात्रभवत्यै प्रदीयताम्। सुमन्त्रः---क्व भवान् यास्यति। भरतः--- तत्र यास्यामि यत्रासौ वर्तते लक्ष्मणप्रियः। नायोध्या तं विनायोध्या सायोध्या यत्र राघवः ॥ 24 ॥ (निष्क्रान्ताः सवें) इति तृतीयोऽङ्कः (ततः प्रविशतश्चेट्यौ) विजय--हला णन्दिणिए! भणेहि भणेहि। अज्ज कोसल्लापुरोगेहि सव्वेहि अन्तेवुरेहि पडिमागेहं दट्ठुं गदेहि तहिं किल भट्टिदारओ भरदो दिट्ठो। अहं च मन्दभाअ दुवारे ट्ठिदा। [हला नन्दिनिके! भण भण। अद्य कौसल्यापुरोगैः सर्वैरन्तःपुरैः प्रतिमागेहं द्रष्टुं गतैस्तत्र किल भर्तृदारको भरतो दृष्टः। अहं च मन्दभागा द्वारे स्थिता। नन्दिनिका-हला! दिट्ठो अम्हेहि कोदूहलेण भट्टिदारओ भरदो। [हला! दृष्टोऽस्माभिः कौतूहलेन भर्तृदारको भरतः।] विजया---भट्टिणी कुमारेण किं भणिदा। [भट्टिनी कुमारेण किं भणिता।] नन्दिनिका---किं भणिदं। ओलोइदुं वि णेच्छदि कुमारो। [किं भणितम्। अवलोकितुमपि नॆच्छति कुमारः।] विजया---अहो अच्चाहिदम्। रज्जलुद्दाए भट्ठिदारअस्स रामस्स रज्जविब्भट्ठं करन्तीए अत्तणो वेहव्वं आदिट्ठं। लोओ वि विणासं गमिओ। णिग्घिणा हु भट्टिणी। पापाअं किदं। [अहो अत्याहितम्। राज्यलुब्घया भर्तृदारक्स्य रामस्य राज्यविभ्रष्टं कुर्वन्त्यात्मनो वैधव्यमादिष्टम्। लोकोऽपि विनाशं गमितः। निर्घृणा खलु भट्टिनी। पापकं कृतम्।] नन्दिनिका--हला! सुणाहि। पइदीहि आणीदं अभिसेअं विसज्जिअ रामतवोवणं गदो कुमारो। [हला! श्रृणु। प्रकृतिभिरानीतमभिषेकं विसृज्य रामतपोवनं गतःकुमारः। विजया---(सविषादम्) हं। एवं गदो कुमारो। णन्दिणिए! एहि, अम्हे भट्टिणिं पेक्खामो। [हम्। एवं गतः कुमारः। नन्दिनिके! एह्यावां भट्टिनीं पश्यावः।] (निष्क्रान्ते।) इति प्रवेशकः। अथ चतुर्थोऽङ्कः (ततः प्रविशति भरतो रथेन सुमन्त्रः सूतश्च।) भरतः--- स्वर्गं गते नरपतौ सुकृतानुयात्रे पौराश्रुपातसलिलैरनुगम्यमानः। द्रष्टुं प्रयाम्यकृपणेषु तपोवनेषु रामाभिधानमपरं जगतः शशाङ्कम् ॥ 1 ॥ सुमन्त्रः---एष एषः आयुष्मान् भरतः, दैत्येन्द्रमानमथनस्य नृपस्य पुत्रो यज्ञोपयुक्तविभवस्य नृपस्य पौत्रः। भ्राता पितुः प्रियकरस्य जगत्प्रियस्य रामस्य रामसदृशेन पथा प्रयाति ॥ 2 ॥ भरतः---भोस्तात! सुमन्त्रः---कुमार, अयमस्मि। भरतः---क्व तत्रभवान् ममार्यो रामः। क्वासौ महाराजस्य प्रतिनिधिः। क्व सन्निदर्शनं सारवताम्। क्वासौ प्रत्यादेशो राज्यलुब्धायाः कैकेय्याः। क्व तत् पात्रं यशसः। क्वासौ नरपतेः पुत्रः। क्वासौ सत्यमनुव्रतः। मम मातुः प्रियं कर्तुं येन लक्ष्मीर्विसर्जिता। तमहं द्रष्टुमिच्छामि दैवतं परमं मम ॥ 3 ॥ सुमन्त्रः---कुमार! एतस्मिन्नाश्रमपदे। अत्र रामश्च सीता च लक्ष्मणश्च महायशाः। सत्यं शीलं च भक्तिश्च येषु विग्रहवत् स्थिता ॥ 4 ॥ भरतः---तेन हि स्थाप्यतां रथः। सूतः---यदाज्ञापयत्यायुष्मान्। (तथा करोति) भरतः---(रथादवतीर्य।) सूत! एकान्ते विश्रामयाश्वान्। सूतः--यदाज्ञापयत्यायुष्मान्। (निष्क्रान्तः) भरतः---भोस्तात! निवेद्यातां निवेद्यताम्। सुमन्त्रः---कुमार! किमिति निवेद्यते। भरतः---राज्यलुब्धायाः कैकेय्याः पुत्रो भरतः प्राप्त इति। सुमन्त्रः---कुमार! अलं गुरुजनापवादमभिधातुम्। भरतः---सुष्ठु न न्याय्यं परदोषमभिधातुम्। तेन हि उच्यतामिक्ष्वाकुकुलन्यङ्गभूतो भरतो दर्शनमभिलषतीति। सुमन्त्रः---कुमार! नाहमॆवं वक्तुं समर्थः। अथ पुनर्भरतः प्राप्त इति ब्रूयाम् भरतः---न न। नाम केवलमभिधीयमानमकृतप्रायश्चित्तमिव मे प्रतिभाति। किं ब्रह्मघ्नानामपि परेण निवेदनं क्रियते। तस्मात् तिष्ठतु तातः। अहमॆव निवेदयिष्ये। भो भोः! निवेद्यतां निवेद्यतां तत्रभवते पितृवचनकराय राघवाय--- निर्घृणश्च कृतघ्नश्च प्राकृतः प्रियसाहसः। भक्तिमानागतः कश्चित् कथं तिष्ठतु यात्वित्ति ॥ 5 ॥ (ततः प्रविशति रामः सीतालक्ष्मणाभ्याम्।) रामः---(आकर्ण्य सहर्षम्।) सौमित्रॆ किं श्रृणोषि। अयि विदेहराजपुत्रि। त्वमपिश्रृणोषि। कस्यासौ सदृशतरः स्वरः पितुर्मे गाम्भीर्यात् परिभवतीव मेघनादम्। यः कुर्वन् मम हृदयस्य बन्धुशङ्कां सस्नेहः श्रुतिपथमिष्टतः प्रविष्टः ॥ 6 ॥ लक्ष्मणः---आर्य! ममापि खल्वॆष स्वरसंयोगो बन्धुजनबहुमानमावहति। एष हि, घनः स्पष्टो धीरः समदवृषभस्निग्धमधुरः कलः कण्ठे वक्षस्यनुपहतसञ्चाररभसः। यथास्थानं प्राप्य स्फुटकरणनानाक्षरतया चतुर्णां वर्णानामभयमिव दातुं व्यवसितः ॥ 7 ॥ रामः--सर्वथा नायमबान्धवस्य स्वरसंयोगः। क्लेदयतीव मे हृदयम्। वत्सलक्ष्मण! दृश्यतां तावत्। लक्ष्मणः---यदाज्ञापयत्यार्यः। (परिक्रामति) भरतः---अये कथं न कश्चित् प्रतिवचनं प्रयच्छति। किन्नु खलु विज्ञातोऽस्मि कैकेय्याः पुत्रो भरतः प्राप्त इति। लक्ष्मणः---(विलोक्य अये अयमार्यो रामः। न न। रूपसादृश्यम्। मुखमनुपमं त्वार्यस्याभं शशाङ्कमनोहरं मम पितृसमं पीनं वक्षः सुरारिशरक्षतम्। द्युतिपरिवृतस्तेजोराशिर्जगत्प्रियदर्शनो नरपतिरयं देवेन्द्रो वा स्वयं मधुसूदनः ॥ 8 ॥ (सुमन्त्रं दृष्ट्वा) अये तातः। सुमन्त्रः---अये कुमारो लक्ष्मणः। भरतः---एवं, गुरुरयम्। आर्य, अभिवादये। लक्ष्मणः---एह्यॆहि। आयुष्मान् भव। (सुमन्त्रं वीक्ष्य।) तात! कोऽत्रभवान्। सुमन्त्रः---कुमार! रघोश्चतुर्थोऽयमजात् तॄतीयः पितुः प्रकाशस्य तव द्वितीयः। यस्यानुजस्त्वं स्वकुलस्य केतोस्तस्यानुजोऽयं भरतः कुमारः ॥ 9 ॥ लक्ष्मणः---एह्यॆहीक्ष्वाकुकुमार! वत्स स्वस्त्यायुष्मान् भव। असुरसमरदक्षैर्वज्रसंघृष्टचापैरनुपमबलवीर्यैः स्वैः कुलैस्तुल्यवीर्यः। रघुरिव स नरेन्द्रो यज्ञविश्रान्तकोशो भव जगति गुणानां भाजनं भ्राजितानाम् ॥ 10 ॥ भरतः---अनुगृहीतोऽस्मि। लक्ष्मणः---कुमार! इह तिष्ठ। त्वदागमनमार्याय निवेदयामि। भरतः---आर्य! अचिरमिदानीमभिवादयितुमिच्छामि। शीघ्रं निवेद्यताम्। लक्ष्मणः---बाढम्। (उपेत्य।) जयत्वार्यः। आर्य! अयं ते दयितो भ्राता भरतो भ्रातृवत्सलः। संक्रान्तं यत्र ते रूपमादर्श इव तिष्ठति ॥ 11 ॥ रामः---वत्स लक्ष्मण! किमॆवं भरतः प्राप्तः लक्ष्मणः---आर्य! अथ किम्। रामः---मैथिलि! भरतावलोकानार्थं विशालीक्रियतां ते चक्षुः। सीता---अय्यउत्त! कि बरदो आआदो। [आर्यपुत्र। किं भरत आगतः।] रामः---मैथिलि! अथ किम्! अद्य खल्ववगच्छामि पित्रा मे दुष्करं कृतम्। कीदृशस्तनयस्नेहो भ्रातृस्नेहोऽयमीदुशः ॥ 12 ॥ लक्षअमणः---आर्य! किं प्रविशतु कुमारः। रामः---वत्स लक्ष्मण! इदमपि तावदात्माभिप्रायमनुवर्तयितुमिच्छसि। गच्छ सत्कृत्य शीघ्रं प्रवेश्यतां कुमारः। लक्ष्मणः---यदाज्ञापयत्यार्यः। रामः--अथवा तिष्ठ त्वम्। इयं स्वयं गच्छतु मानहेतोर्मातॆव भावं तनये निवेश्य। तुषारपूर्णोत्पलपत्रनेत्रा हर्षास्रमासारमिवोत्सृजन्ती ॥ 13 ॥ सीता- अय्यउत्तो आणवेदि। हं तदो तं वेलं दाणि णिक्कन्तो अय्यउत्तो। णहि णहि। रूपसादिस्सं [यदार्यपुत्र आज्ञापयति। (उत्थाय परिक्रम्य भरतमवलोक्य।) हं ततस्तां वेलामिदानीं निष्क्रान्त आर्यपुत्रः! न हि न हि। रूपसादृश्यम्।] सुमन्त्रः---अये वधूः। भरतः--अये इयमत्रभवती जनकराजपुत्री। इदं तत् स्त्रीमयं तेजो जातं क्षेत्रोदराद्धलात्। जनकस्य नृपेन्द्रस्य तपसः सन्निदर्शनम् ॥ 14 ॥ आर्ये! अभिवादये भरतोऽहमस्मि। सीता---(आत्मगतम्।) णहि रूवं एव्व। सरजोओ वि सो एव्व। वच्छ! चिरं जीव। [नहि रूपमॆव। स्वरयोगोऽपि स एव। (प्रकाशम्) वत्स! चिरं जीव। ] भरतः---अनुगृहीतोऽस्मि। सीता---एहि वच्छ। भादुमणोरहं पूरेहि। [एहि वत्स! भ्रातृमनोरथं पूरय।] सुमन्त्रः---प्रविशतु कुमारः। भरतः---तात! इदानीं किं करिष्यसि। सुमन्त्रः--- अहं पश्चात् प्रवेक्ष्यामि स्वर्गं याते नराधिपे। विदितार्थस्य रामस्य ममॆतत् पूर्वदर्शनम् ॥ 15 ॥ भरतः--- एवमस्तु। (राममुपगम्य) आर्य!अभिवादये भरतोऽहमस्मि। रामः----(सहर्षं)एहि एहि इक्श्वाकुकुमार----स्वस्ति । आयुष्मान् भव वक्षः प्रसारय कवाटपुटप्रमाणमालिङग मां सुविपुलेन भुजद्वयेन। उन्नामयाननमिदं शरदिन्दुकल्पं प्रह्लादय व्यसनदग्धमिदं शरीरम् ॥ 16 ॥ भरतः---अनुगृहीतोऽस्मि। सुमन्त्रः---(उपेत्य।) जयत्वायुष्मान्। रामः---हा तात। गत्वा पूर्वं स्वसैन्यैरभिसरिसमये खं समानैर्विमानैर्विख्यातो यो विमर्दे स स इति बहुशः सासुराणां सुराणाम्। स श्रीमांस्त्यक्तदेहो दयितमपि विना स्नेहवन्तं भवन्तं स्वर्गस्थः साम्प्रतं कि रमयति पितृभिः स्वैर्नरेन्द्रैर्नरेन्द्रः ॥ 17 ॥ सुमन्त्रः---(सशोकम्) नरपतिनिधनं भवत्प्रवासं भरतविषादमनाथतां कुलस्य। बहुविधमनुभूय दुष्प्रसह्यं गुण इव बह्वपराद्धमायुषा मे ॥ 18 ॥ सीता---रोदन्तं अय्य उत्तं पुणो वि रोदावीअदि तादो। [रुदन्तमार्यपुत्रं पुनरपि रोदयति तातः। ] रामः---मैथिलि! एषा पर्यवस्थापयाम्यात्मानम्। वत्स लक्ष्मण! आपस्तावत्। लक्ष्मणः---यदाज्ञापयत्यार्यः। भरतः---आर्य! न खलु न्याय्यम्। क्रमेण शुश्रूषयिष्ये। अहमॆव यास्यामि। (कलशं गृहीत्वा निष्क्रम्य प्रविश्य।) इमा आपः। रामः---आचम्य। मैथिलि। विशीर्यते खलु लक्ष्मणस्य व्यापारः। सीता---अय्यउत्त। णं एदिणा पि सुस्सूसइदव्वो। [आर्यपुत्र! नन्वॆतेनापि शुश्रूषयितव्यः।] रामः---सुष्ठु खल्विह लक्ष्मणः शुश्रूषयतु। तत्रस्थो मां भरतः शुश्रूषयतु। भरतः---प्रसीदत्वार्यः। इह स्थास्यामि देहेन तत्र स्थास्यामि कर्मणा। नाम्नैव भवतो राज्यं कृतरक्षं भविष्यति ॥ 19 ॥ रामः---वत्स! कैकेयीमातः! मा मैवम्। पितुर्नियोगादहमागतो वनं न वत्स! दर्पान्न भयान्न विभ्रमात्। कुलं च नः सत्यधनं ब्रवीमि ते कथं भवान् नीचपथे प्रवर्तते ॥ 20 ॥ सुमन्त्रः---अथॆदानीमभिषेकोदकं क्व तिष्ठतु। रामः---यत्र मे मात्राभिहितं, तत्रैव तावत् तिष्ठतु। भरतः---प्रसीदत्वार्यः। आर्य! अलमिदानीं व्रणे प्रहर्तुम्। अपिसुगुण! ममापि त्वत्प्रसूतिः प्रसूतिः स खलु निभृतधीमांस्ते पिता मे पिता च। सुपुरुष! पुरुषाणां मातृदोषो न दोषो वरद! भरतमार्तं पश्य तावद् यथावत् ॥ 21 ॥ सीता---अय्यउत्त! अदिकरुणं मन्तेअदि भरदो। किं दाणिं अय्यउत्तेण चिन्तीअदि। [आर्यपुत्र! अतिकरुणं मन्त्रयते भरतः। किमिदानीमार्यपुत्रेण चिन्त्यते।] रामः---मैथिलि! तं चिन्तयामि नृपतिं सुरलोकयातं येनायमात्मजविशिष्टगुणो न दृष्टः। ईदृग्विधं गुणनिधिं समवाप्य लोके धिग् भो! विधेर्यदि बलं पुरुषोत्तमेषु ॥ 22 ॥ वत्स कैकेयीमातः! यत्सत्यं परितोषितोऽस्मि भवता निष्कल्मषात्मा भवांस्त्वद्वाक्यस्य वशानुगोऽस्मि भवतः ख्यातैर्गुणैर्निर्जितः। किन्त्वॆतन्नृपतेर्वचस्तदन्नृतं कर्तुं न युक्तं त्वया किञ्चोत्पाद्य भवद्विधं भवतु ते मिथ्याभिधायी पिता ॥ 23 ॥ भरतः--- यावद् भविष्यति भवन्नियमावसानं तावद् भवेयमिह ते नृप! पादमूले। रामः--- मैवं नृपः स्वसुकृतैरनुयातु सिद्धिं मे शापितो न परिरक्षसि चेत् स्वराज्यम् ॥ 24 ॥ भरतः---हन्त! अनुत्तरमभिहितम्। भवतु समयतस्ते राज्यं परिपालयामि। रामः---वत्स! कः समयः। भरतः--मम हस्ते निक्षिप्तं तव राज्यं चतदुर्दशवर्षान्ते प्रतिग्रहीतुमिच्छामि। रामः---एवमस्तु। भरतः---आर्य! श्रुतम्। आर्ये! श्रुतम्। तात! श्रुतम्। सर्वे---वयमपि श्रोतारः। भरतः---आर्य! अन्यमपि वरं हर्तुमिच्छामि। रामः--वत्स! किमिच्छसि। किमहं ददामि। किमहमनुष्ठास्यामि। भरतः-- पादोपभुक्ते तव पादुके मे एते प्रयच्छ प्रणताय मूर्ध्नां। यावद् भवानॆष्यति कार्यसिद्धिं तावद् भविष्याम्यनयोर्विधेयः ॥ 25 ॥ रामः--(स्वगतम्) हन्त भोः ! सुचिरेणापि कालेन यशः किञ्चिन्मयार्जितम्। अचिरेणैव कालेन भरतेनाद्य सञ्चितम् ॥ 26 ॥ सीता---अय्य उत्त। णं दीयदि खु पुडमजाअणं भरदस्य। [आर्यपुत्र! ननु दीयते खलु प्रथमयाचनं भरताय।] रामः---तथास्तु। वत्स! गृह्यताम्। (पादुके अर्पयति। ) भरतः---अनुगृहीतोऽस्मि। (गहीत्वा) आर्य! अत्राभिषेकोदकमावर्जयितुमिच्छामि। रामः---तात! यदिष्टं भरतस्य तत् सर्वं क्रियताम्। सुमन्त्रः---यदाज्ञापयत्यायुष्मान्। भरतः---(आत्मागतम्) हन्त भोः, श्रद्वेयः स्वजनस्य पौररुचितो लोकस्य दृष्टिक्षमः स्वर्गस्थस्य नराधिपस्य दयितः शीलान्वितोऽहं सुतः। भ्रातॄणां गुणशालिनां बहुमतः कीर्तेर्महद् भाजनं संवादेषु कथाश्रयो गुणवतां लब्धप्रियाणां प्रियः ॥ 27 ॥ रामः---वत्स कैकेयीमातः! राज्यं नाम मुहूर्तमपि नोपेक्षणीयम्। तस्मादद्यैव विजयाय प्रतिनिवर्ततां कुमारः। सीता---हं अज्ज एव्व गमिस्सदि कुमारो भरदो। [हम्, अद्यैव गमिष्यति कुमारो भरतः।] रामः---अलमतिस्नेहेन। अद्यैव विजयाय प्रतिनिवर्ततां कुमारः। भरतः---आर्य! अद्यैवाहं गमिष्यामि। आशावन्तः पुरे पौराः स्तास्यन्ति त्वद्दिदृक्षया। तेषा प्रीतिं करिष्यामि त्वत्प्रसादस्य दर्शनात् ॥ 28 ॥ सुमन्त्रः---आयुष्मन्! मयॆदानीं किं कर्तव्यम्. रामः---तात! महाराजवत् परिपाल्यतां कुमारः। सुमन्त्रः---यदि जीवामि, तावत् प्रयतिष्ये। रामः--वत्स कैकेयीमातः! आरुह्यतां ममाग्रतो रथः। भरतः----यदाज्ञापयत्यार्यः। (रथमारोहतः।) रामः---मैथिलि! इतस्तावत्। वत्स लक्ष्मण! इतस्तावत्। आश्रमपदद्वारमात्रमपि भरतस्यानुयात्रं भविष्यामः। (इति निष्क्रान्ताः सर्वे।) इति चतुर्थोऽङ्कः ------- अथ पञ्चमोऽङ्कः (ततः प्रविशति सीता तापसी च।) सीता---अय्ये! उवहारसुमणाइण्णो सम्मज्जिदो अस्समो। अस्समपदविभवेण अणुट्ठिओ देवसमुदाआरो। ता जाव अय्यउत्तो ण आअच्छदि दाव इमाणं बालरुक्खाणं उदअप्पदाणेण अणुक्कोसइस्सं। [आर्ये! उपहारसुमनाकीर्णः संमार्जित आश्रमः। आश्रमपदविभवेनानुष्ठितो देवसमुदाचारः। तद् यावदार्यपुत्रो नागच्छति, तावदिमान् बालवृक्षानुदकप्रदानेनानुक्रोशयिष्यामि।] तापसी---अविग से होदुं। [अविघ्नमस्य भवतु।] [ततः प्रविशति रामः] रामः---(सशोकम्) त्यक्त्वा तां गुरुणा मया च रहितां रम्यामयोध्यां पुरीमुद्यम्यापि ममाभिषेकमखिलं मत्सन्निधावागतः। रक्षार्थं भरतः पुनर्गुणनिधिस्तत्रैव सम्प्रेषितः कष्टं भो नृपतेर्धुरं सुमहतीमॆकः समुत्कर्षति ॥ 1 ॥ (विमृश्य) ईदृशमॆवैतत्। यावदिदानीमीदृशशोकविनोदनार्थमवस्थाकुटुम्बिनीं मैथिलीं पश्यामि। तत् क्व नु खलु गता वैदेहि। (परिक्रम्यावलोक्य) अये इमानि खलु प्रत्यग्राभिषिक्तानि वृक्षमूलानि अदूरगतां मैथिलीं सूचयन्ति। तथाहि, भ्रमति सलिलं वृक्षावर्ते सफेनमवस्थितं तृषितपतिता नैते क्लिष्टं पिबन्ति जलं खगाः। स्थलमभिपतन्त्यार्द्राः कीटाः बिले जलपूरिते नववलयिनो वृक्षा मूले जलक्षयरेखया ॥ 2 ॥ (विलेक्य) अये इयं वैदेही। भोः कष्टम्। योऽस्याः करः श्राम्यति दर्पणेऽपि स नैति खेदं कलशं वहन्त्याः। कष्टं वनं स्त्रीजनसौकुमार्यं समं लताभिः कठिनीकरोति ॥ 3 ॥ (उपेत्य) मैथिलि! अपि तपो वर्धते। सीता---हं अय्यउत्तो। जेदु अय्यउत्तो। [हम्, आर्यपुत्रः जयत्वार्यपुत्रः।] रामः---मैथिलि! यदि ते नास्ति धर्मविघ्नः, आस्यताम्। सीता---जं अय्यउत्तो आणवेदि। (उपविशति) [यदार्यपुत्र आज्ञापयति। ] राम---मैथिलि प्रतिवचनार्थिनीमिव त्वां पश्यामि। किमिदम्। सीता---सोअसुण्णहिअअस्स विअ अय्यउत्तस्स मुहाराओ। किं एदं। [शोकशून्यहृदयस्यॆवार्यपुत्रस्य मुखरागः। किमॆतत् ] रामः---मैथिलि स्थाने खलु कृता चिन्ता। कृतान्तशल्याभिहते शरीरे तथैव तावद्हृदयव्रणो मे। नानाफलाः शोकशराभिंघातास्तत्रैव तत्रैव पुनः पतन्ति ॥ 4 ॥ सीता---अय्यउत्तस्स को विअ अन्दावो। [आर्यपुत्रस्य क इव सन्तापः] रामः---श्वस्तत्रभवतस्तातस्यानुसंवत्सरश्राद्दविधिः। कल्पविशेषेण निवपनक्रियामिच्छन्ति पितरः। तत् कथं निर्वर्तयिष्यामीत्यॆतच्चिन्त्यते। अथवा। गच्छन्ति तुष्टिं खलु येन केन ते एव जानन्ति हि तां दशां मे। इच्छामि पूजां च तथापि कर्तुं तातस्य रामस्य च सानुरूपाम् ॥ 5 ॥ सीता---अय्यउत्त! णिव्वत्तइस्सिदि सद्धं भरदो रिद्धीए, अवत्थाणुरूवं फलोदएण वि अय्यउत्तो। एदं तादस्य बहुमदअरं भविसस्दि। [आर्यपुत्र निर्वर्वर्तयिष्यति श्राद्धं भरत ऋद्ध्या, अवस्थानुरूपं फलोदकेनाप्यार्यपुत्रः। एतत् तातस्य बहुमततरं भविष्यति।] रामः--मैथिलि फलानि दृष्ट्वा दर्भेषु स्वहस्तरचितानि नः। स्मारितो वनवासं च तातस्तत्रापि रोदिति ॥ 6 ॥ (ततः प्रविशति परिव्राजकवेषो रावणः।) रावणः---एष भोः। नियतमनियतात्मा रूपमॆतद् गृहीत्वा खरवधकृतवैरं राघवं वञ्चयित्वा। स्वरपदपरिहीणां हव्यधारामिवाहं जनकनृपसुतां तां हर्तुकामः प्रयामि ॥ 7 ॥ (परिक्रम्याधो विलोक्य) इदं रामस्याश्रमपदद्वारम्। (यावदवतरामि) (अवतरति।) यावदहमप्यतिथिसमुदाचारमनुष्ठास्यामि। अहमतिथिः। कोऽत्र भोः रामः--(श्रुत्वा स्वागतमतिथये।) रावणः---साधु विशेषितं खलु रुपं स्वरेण। रामः---(विलोक्य) अये भगवान्। भगवन्! अभिवादये। रावणः---स्वस्ति। रामः---भगवन्! एतदासनमास्यताम्। रावणः---(आत्मगतम्।) कथमाज्ञप्त इवास्म्यनेन। (प्रकाशम्) बाढम्। (उपविशति।) रामः---मैथिलि! पाद्यमानय भगवते। सीता---जं अय्यउत्तो आणवेदि। इमा आवो। [यदार्यपुत्र आज्ञापयति। (निष्क्रम्य प्रविश्य।) इमा आपः।] रामः---शुश्रुषय भगवन्तम् सीता---जं अय्यउत्तदो आणवेदि। [यदार्यपुत्र आज्ञापयति।] रावणः---(मायाप्रकाशनपर्याकुलो भूत्वा)भवतु भवतु इयमॆका पृथिव्यां हि मानुषीणामरुन्धती। यस्या भर्तॆति नारीभिः सत्कृतः कथ्यते भवान् ॥ 7 ॥ रामः---तेन हि आनय, अहमॆव शुश्रूषयिष्ये। रावणः---अयि छायां परिहृत्य शरीरं न लङ्घयामि। वाचानुवृत्तिः खल्वतिथिसत्कारः पूजितोऽस्मि। आस्यताम्। रामः---बाढम्। (उपविशति।) रावणः---(आत्मगतम्।) यावदहमपि ब्राह्मणसमुदाचारमनुष्ठास्यामि। (प्रकाशम्) भोः। काश्यपगोत्रोऽस्मि। साङ्गोपाङ्गं वेदमधीये मानवीयं धर्मशास्त्रं, माहेश्वरं योगशास्रं, बार्हस्पत्यमर्थसास्त्रं, मेधातिथेर्न्यायशास्त्रं, प्राचेतसं श्राद्धकल्पं च। रामः---कथं कथं श्राद्दकल्पमिति। रावणः---सर्वाः श्रुतीरतिक्रम्य श्राद्धकल्पे स्पृहा दर्शिता। किमॆतत्। रामः---भगवन्! भ्रष्टायां पितृमत्तायामागमः इदानीमॆषः। रावणः---अलं परिहृत्य। पृच्छतु भवान्। रामः---भगवन्! निवपनक्रियाकाले केन पितॄंस्तर्पयामि। रावणः---सर्वं श्रद्धया दत्तं श्राद्धम्। रामः---भगवन्! अनादरतः परित्यक्तं भवति। विशेषार्थं पृच्छामि। रावणः---श्रूयताम्। विरूढेषु दर्भाः, ओषधीषु तिलाः कलायं शाकेषु, मत्स्येषु महाशफरः, पक्षिषु वार्ध्राणसः, पशुषु गौः, खड्गो वा इत्यॆते मानुषाणां विहिताः। रामः---भगवन्! वाशब्देनावगतमप्यन्यदस्तीति। रावणः---अस्ति प्रभावसम्पाद्यम्। रामः---भगवन्! एष एव मे निश्चयः। उभयस्यास्ति सान्निध्यं यद्यॆतत् साधयिष्यति। धनुर्वा तपसि श्रान्ते श्रान्ते धनुषि वा तपः ॥ 9 ॥ रावणः---सन्ति। हिमवति प्रतिवसन्ति। रामः---हिमवतीति। ततस्ततः। रावणः---हिमवतः सप्तमे श्रृङ्गे प्रत्यक्षस्थाणुशिरःपतितगङ्गाम्बुपायिनो वैदूर्यश्यामपृष्ठाः पवनसमजवाः काञ्चनपार्श्वा नाम मृगाः, यैर्वैखानसवालखिल्यनैमिषीयादयो महर्षयश्चिन्तितमात्रोपस्थितविपन्नैः श्राद्धान्यभिवर्धयन्ति। तैस्तर्पिताः सुतफलं पितरो लभन्ते हित्वा जरां खमुपयान्ति हि दीप्यमानाः। तुल्यं सुरैः समुपयान्ति विमानवास--- मावर्तिभिश्च विषयैर्न बलाद्ध्रियन्ते ॥ 10 ॥ रामः---मैथिलि आपृच्छ पुत्रकृतकान् हरिणान् द्रुमांश्च विन्ध्यं वनं तव सखीर्दयिता लताश्च। वत्स्यामि तेषु हिमवद्गिरिकाननेषु दीप्तैरिवौषधिवनैरुपरञ्जितेषु ॥ 11 ॥ सीता---जं अय्यउत्तो आणवेदि। [यदार्यपुत्र आज्ञापयति।] रावणः---कौसल्यामातः! अलमतिमनोरथेन। न ते मानुषैर्द्रुश्यन्ते। रामः---भगवन्! किं हिमवति प्रतिवसन्ति। रावणः अथ किम्। रामः---तेन हि पश्यतु भवान्। सौवर्णान् वा मृगांस्तान् मे हिमवान् दर्शयिष्यति। भिन्नो मद्बाणवेगेन क्रौञ्चत्वं वा गमिष्यति ॥ 12 ॥ रावणः---(स्वगतम्।) अहो असह्यः खल्वस्यावलेपः। रामः---(दिशो विलोक्य) अये विद्युत्सम्पात इव दृश्यते। रावणः---(प्रकाशम्।) कौसल्यामातः इहस्थमॆव भवन्तं पूजयति हिमवान्। एष काञ्चनपार्श्वः। रामः---भगवतो वृद्धिरॆषा। सीताः--दिट्टिआ अय्यउत्तो वड्ढइ। [दिष्ट्यार्यपुत्रो वर्धते।] रामः--- न न, तातस्यैतानि भाग्यानि यदि स्वयमिहागतः। अर्हत्यॆष हि पूजायां लक्ष्मणं ब्रूहि मैथिलि ॥ 13 ॥ सीता---अय्यउत! णं तित्यअत्तादो उवावत्तमाणं कुलवदिं पच्चुग्गच्छेहित्ति सन्दिट्ठो सोमित्ती। [आर्यपुत्र ननु तीर्थयात्रात उपावर्तमानं कुलपतिं प्रत्युद्गच्छॆति सन्दिष्टः सौमित्रिः।] रामः---तेन हि अहमॆव यास्यामि। सीता---अय्यउत्त! अहं किं करिस्सं। [आर्यपुत्र अहं किं करिष्यामि।] रामः---शुश्रूषयस्व भगवन्तम्। सीता---जं अय्यउत्तो आणवेदि। [यदार्यपुत्र आज्ञापयति। ] (निष्क्रान्तो रामः।) रावणः---अये, अयमर्ध्यमादायोपसर्पति राघवः। एष इदानीं पूजामनवेक्ष्य धावन्तं मृगं दृष्ट्वा धनुरारोपयति राघवः। अहो बलमहो वीर्यमहो सत्त्वमहो जवः। राम इत्यक्षरैरल्पैः स्थाने व्याप्तमिदं जगत् ॥ 14 ॥ एष मृगः एकप्लुतातिक्रान्तशरविषयो वनगहनं प्रविष्टः। सीता---(आत्मगतम्।) अय्यउत्तविरहिदाए भअं मे एत्थ उप्पज्जइ। [ आर्यपुत्रविरहिताया भयं मेऽत्रोत्पद्यते। ] रावणः--(आत्मगतम्।) माययापहृते रामे सीतामॆकां तपोवनात्। हरामि रुदतीं बालाममन्त्रोक्तामिवाहुतिम् ॥ 15 ॥ सीता---जाव उडजं पविसामि। [यावदुटजं प्रविशामि।] (गन्तुमीहते) रावणः---(स्वरूपं गृहीत्वा।) सीते तिष्ठ तिष्ठ। सीतां----(सभयम्।) हं को दाणि अअं। [हं क इदानीमयम्।] रावणः---किं न जानीषे। युद्धे येन सुराः सदानवगणाः शक्रादयो निर्जिता दृष्ट्वा शूर्पणखाविरूपकरणं श्रुत्वा हतौ भ्रातरौ। दर्पात् दुर्मतिमप्रमेयबलिनं रामं विलोभ्य च्छलैः स त्वां हर्तुमना विशालनयने प्राप्तोऽस्म्यहं रावणः ॥ 16 ॥ सीता---हं लावणो णाम। ( [हं रावणो नाम।]प्रतिष्ठते।) रावणः---आः, रावणस्य चक्षुर्विषयमागता क्व यास्यसि। सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्तो! परित्ताआहि परित्ताआहि मं। [आर्यपुत्र परित्रायस्व परित्रायस्व। सौमित्रे परित्रायस्व परित्रायस्व ] रावणः---सीते श्रुयतां मत्पराक्रमः। भग्नः शक्रः कम्पितो वित्तनाथः कृष्टः सोमो मर्दितः सूर्यपुत्रः। धिग् भोः स्वर्गं भीतदेवैर्निविष्टं धन्या भूमिर्वर्तते यत्र सीता ॥ 17 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्ती। परित्ताआहि परित्ताआहि मं। [आर्यपुत्र परित्रायस्व परित्रायस्व । सौमित्रे परित्रायस्व परित्रायस्व माम्।] रावणः--- रामं वा शरणमुपेहि लक्ष्मणं वा स्वर्गस्थं दशरथमॆव वा नरेन्द्रम्। किं वा स्यात् कुपुरुषसंश्रितैर्वचोभिर्न व्याघ्रं मृगशिशवः प्रधर्षयन्ति ॥ 18 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। सोमित्ती। परित्ताआहि परित्ताआहि मं। [आर्यपुत्र परित्रायस्व परित्रायस्व। सौमित्रे परित्रायस्व परित्रायस्व माम्] रावणः--- विलपसि किमिदं विशालनेत्रे विगणय मां च यथा तवार्यपुत्रम्। विपुलबलयुतो ममैष योद्धुं ससुरगणोऽप्यसमर्थ एव रामः ॥ 19 ॥ सीता---(सरोषं) सत्तो सि। [शप्तोऽसि] रावणः---हहह। अहो पतिव्रतायास्तेजः। योऽहमुत्पतितो वेगान्न दग्धः सुर्यरश्मिभिः। अस्याः परिमितैर्दग्धः शप्तोऽसीत्यॆभिरक्षरैः ॥ 20 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। [आर्यपुत्र परित्रायस्व परित्रायस्व।] रावणः---(सीतां गृहीत्वा।) भो भो जनस्थानवासिनस्तपस्विनः श्रृण्वन्तु श्रृण्वन्तु भवन्तः। बलादॆष दशग्रीवः सीतामादाय गच्छति। क्षात्रधर्मे यदि स्निग्धः कुर्याद् रामः पराक्रमम् ॥ 21 ॥ सीता---अय्यउत्त! परित्ताआहि परित्ताआहि। [आर्यपुत्र परित्रायस्व परित्रायस्व।] रावणः---(परिक्रामन् विलोक्य।) अये स्वपक्षपवनोत्क्षेपक्षुभितवनषण्डश्चण्डचञ्चुरभिधावत्यॆष जटायुः। आः तिष्ठॆदानीम् मद्भुजाकृष्टनिस्त्रिंशकृत्तपक्षक्षतच्युतैः। रुधिरैरार्द्रगात्रं त्वां नयामि यमसादनम् ॥ 22 ॥ (निष्क्रान्तौ।) इति पञ्चमोऽङ्कः। ------ (ततः प्रविशतो वृद्धतापसौ।) उभौ---परित्रायतां परित्रायतां भवन्तः। प्रथमः--- इयं हि नीलोत्पलदामवर्चसा मृणालशुक्रोज्वलदंष्ट्रहासिना। निशाचरेन्द्रेण निशार्धचारिणा मृगीव सीता परिभूय नीयते ॥ 1 ॥ द्वितीयः---एषा खलु तत्रभवती वैदेही विचेष्टमानॆव भुजङ्गमाङ्गना विधूयमानॆव च पुष्पिता लता। प्रसह्य पापेन दशाननेन सा तपोवनात् सिद्धिरिवापनीयते ॥ 2 ॥ उभौ---परित्रायतां परित्रायतां भवन्तः। प्रथमः---(ऊर्ध्वमवलोक्य।) अये वचनसमकाल एव दशरथस्यानृण्यं कर्तुं मयि स्थिते क्व यास्यसीति रावणमाहूयान्तरिक्षमुप्ततितो जटायुः। द्वितीयः---एष रोषातदुद्वृत्तनयनः प्रतिनिवृत्तो रावणः। प्रथमः---एष रावणः। द्वितीयः---एष जटायुः। उभौ---हन्तैतदन्तरिक्षे प्रवृत्तं युद्धम्। प्रथमः---काश्यप! काश्यप! पश्य क्रव्यादीश्वरस्य सामर्थ्यम्। पक्षाभ्यां परिभूय वीर्यविषयं द्वन्द्वं प्रतिव्यूहते तुण्डाभ्यां सुनिघृष्टतीक्ष्णमचलः संवेष्टनं चेष्टते। तीक्ष्णैरायसकण्टकैरिव नखैर्भीमान्तरं वक्षसो वज्राग्रैरिव दार्यमाणविषमाच्छैलाच्छिला पाट्यते ॥ 3 ॥ द्वितीयः---हन्त संक्रुद्धेन रावणेनासिना क्रव्यादीश्वरः स दक्षिणांसदेशे हतः। उभौ---हा धिक्! पतितोऽत्रभवान् जटायुः, प्रथमः---भोः कष्टम्। एष खलु तत्रभवान् जटायुः, कृत्वा स्ववीर्यसदृशं परमं प्रयत्नं क्रीडामयूरमिव शत्रुमचिन्तयित्वा। दीप्तं निशाचरपतेरवधूय तेजो नागेन्द्रभग्नवनवृक्षः इवावसन्नः ॥ 4 ॥ उभौ---स्वर्ग्योऽयमस्तु। प्रथमः---काश्यप! आगम्यताम्। इमं वृत्तान्तं तत्रभवते राघवाय निवेदयिष्यावः द्वितीयः---बाढम्, प्रथमः कल्पः। (निष्क्रान्तौ।) (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः---क इह भोः काञ्चनतोरणद्वारमशून्यं कुरुते। (प्रविश्य) प्रतिहारी---अय्य! अहं विजया किं करीअदु। [आर्यं अहं विजया। किं क्रियताम्।] काञ्चुकीयः---विजये! निवेद्यतां निवेद्यतां भरतकुमाराय--एष खलु रामदर्शनार्थं जनस्थानं प्रस्थितः प्रतिनिवृत्तस्तत्रभवान् इति। प्रतिहारी---अय्य! अवि किदत्थो तादसुमन्तो आअदो। [आर्य अपि कृतार्थस्तातसुमन्त्र आगतः।] काञ्चुकीयः---भवति! न जाने। हृदयस्थितशोकाग्निशोषिताननमागतम्। दृष्ट्वैवाकुलमासीन्मे सुमन्त्रमधुना मनः ॥ 5 ॥ प्रतिहारी---अय्य! एदं सुणिअ पय्याउलं विअ मे हिआअं। [आर्य! एतच्श्रुत्वा पर्याकुलमिव मे हृदयम्।] काञ्चुकीयः---भवति! किमिदानीं स्थिता। शीघ्रं निवेद्यताम्। प्रतिहारी---अय्य। इअं णिवेदेमि। [आर्य! इयं निवेदयामि।](निष्क्रान्ता।) काञ्चुकीयः---(विलोक्य।) अये! अयमत्रभवान् भरतकुमारः सुमन्त्रागमनजनितकुतूहलहृदयश्चीरवल्कलवसनश्चित्रजटापुञ्जपिञ्जरितोत्तमाङ्ग इत एवाभिवर्तते। य एषः, प्रख्यातसद्गुणगणः प्रतिपक्षकालस्तिग्मांशुवंशतिलकस्त्रिदशेन्द्रकल्पः। आज्ञावशादखिलभूपरिरक्षणस्थः श्रीमानुदारकलभेभसमानयानः ॥ 6 ॥ इति मिश्रविष्कम्भकः अथ षष्ठोऽङ्कः। (ततः प्रविशति भरतः प्रतिहीरी च) भरतः---विजये! एवम् उपगतस्तत्रभवान् सुमन्त्रः। गत्वा तु पूर्वमयमार्यनिरीक्षणार्थं लब्धप्रसादशपथे मयि सन्निवृत्ते। दृष्टा किमागत इहात्रभवान् सुमन्त्रो रामं प्रजानयनबुद्धिमनोभिरामम् ॥ 7 काञ्चुकीयः---(उपगम्य।) जयतु कुमारः। भरतः---अथ कस्मिन् प्रदेशे वर्तते तत्रबवान् सुमन्त्रः। काञ्चुकीयः---असौ काञ्चनतोरणद्वारे। भरतः---तेन हि शीघ्रं प्रवेश्यताम्। काञ्चुकीयः---यदाज्ञापयति कुमारः। (निष्क्रान्तौ।) (ततः प्रविशति सुमन्त्रः प्रतिहारी च।) सुमन्त्रः---(सशोकम्) कष्टं भोः कष्टम्। नरपतिनिधनं मयानुभूतं नृपतिसुतव्यसनं मयैव दृष्टम्। श्रुत इह स च मैथिलीप्रणाशो गुण इव बह्वपराद्दमायुषा मे ॥ 8 ॥ प्रतीहारी---(सुमन्त्रमुद्दिश्य।) एदु एदु अय्यो। एसो भट्टा। उपसप्पदु अय्यो। [एत्वॆत्वार्यः। एष भर्ता। उपसर्पत्वार्यः।] सुमन्त्रः---(उपसृत्य।) जयतु कुमारः। भरतः---तात! अपि दृष्टस्त्वया लोकाविष्कृतपितृस्नेहः। अपि दृष्टं द्विधाभूतमरुन्धतीचारित्रम्। अपि दृष्टं त्वया निष्कारणावहितवनवासं सौभ्रात्रम्। (सुमन्त्रः सचिन्तस्तिष्ठति।) प्रतिहारी---भट्टिदारओ खु अय्यं पुच्छदि। [भर्तुदारकः खल्वार्यं पृच्छति।] सुमन्त्रः---भवति किं माम्। भरतः---(स्वगतम्।) अतिमहान् खल्वायासः। सन्तापात् भ्रष्टहृदयः। (प्रकाशम्) अपि मार्गात् प्रतिनिवृत्तस्तत्रभवान्। सुमन्त्रः---कुमार! त्वन्नियोगाद् रामदर्शनार्थं जनस्थानं प्रस्थितः कथमहमन्तरा प्रतिनिवर्तिष्ये। भरतः---किन्नु खलु क्रोधेन वा लज्जया वात्मानं न दर्शयन्ति। सुमन्त्रः---कुमार! कुतः क्रोधो विनीतानां लज्जा वा कृतचेतसाम्। मया द्रृष्टं तु तच्छून्यं तैर्विहीनं तपोवनम् ॥ 9 ॥ भरतः---अथ क्व गता इति श्रुताः। सुमन्त्रः---अस्ति किल किष्किन्धा नाम वनौकसां निवासः। तत्र गता इति श्रुताः। भरतः---हन्त! अविज्ञातपुरुषविशेषाः खलु वानराः। दुःखिताः प्रतिवसन्ति। सुमन्त्रः---कुमार! तिर्यग्योनयोऽप्युपकृतमवगच्छन्ति। भरतः---तात! कथमिव। सुमन्त्रः--- सुग्रीवो भ्रंशितो राज्याद् भ्रात्रा ज्येष्ठेन वालिना। हृतदारो वसन्छले तुल्यदुःखेन मोक्षितः ॥ 10 ॥ भरतः---तात! कथं तुल्यदुःखेन नाम। सुमन्त्रः---(आत्मगतम्।) हन्त सर्वमुक्तमॆव मया। (प्रकाशम्।) कुमार! न खलु किञ्चित्। ऐश्वर्यभ्रंशतुल्यता ममाभिप्रेता. भरतः---तात! किं गूहसे। स्वर्गं गतेन महाराजपादमूलेन शापितः स्याः, यदि सत्यं न ब्रूयाः। सुमन्त्रः---का गतिः। श्रूयताम्, वैरं मुनिजनस्यार्थे रक्षसा महता कृतम्। सीता मायामुपाश्रित्य रावणेन ततो हृता ॥ 11 ॥ भरतः---कथं हृतॆति। (मोहमुपगतः।) सुमन्त्रः---समाश्वसिहि समाश्वसिहि। भरतः---(पुनः समाश्वस्य।) भो! कष्टम्। पित्रा च बान्धवजनेन च विप्रयुक्तो, दुःखं महत् समनुभूय वनप्रदेशे। भार्यावियोगमुपलभ्य पुनर्ममार्यो, जीमूतचन्द्र इव खे प्रभया वियुक्तः ॥ 12 ॥ भोः! किमिदानीं करिष्ये। भवतु, दृष्टम्। अनुगच्छतु मां तातः। सुमन्त्रः---यदाज्ञापयति कुमारः। (उभौ परिक्रामतः।) सुमन्त्रः---कुमार! न खलु न खलु गन्तव्यम्। देवीनां चतुश्शालमिदम्। भरतः---अत्रैव मे कार्यम्। भोः! क इह प्रतिहारे। (प्रविश्य।) प्रतिहारी---जेदु भट्टिदारओ। विजआ खु अहं। [जयतु भर्तृदारकः। विजया खल्वहम्।] भरतः---विजये! ममागमनं निवेदयात्रभवत्यै। प्रतीहारी---कदमाए भट्टिणीए णिवेदेमि। [कतमस्यै भट्टिन्यै निवेदयामि।] भरतः---या मां राजानमिच्छति। प्रतिहारी---(आत्मगतम्।) [हं किन्नु खलु भवेत्। हं किं णु खु भवे। (प्रकाशम्।) भर्तः तथा।] भट्टा! तह। (निष्क्रान्ता।) (ततः प्रविशति कैकेयी प्रतिहारी च।) कैकेयी---विजए! मं पेक्खिदुं भरदो आअदो। [विजये! मां प्रेक्षितुं भरत आगतः।] प्रतिहारी---भट्टिणि! तह। भट्टिदारअस्स रामस्स सआसादो तादसुमान्तो आअदो। तेण सह भट्टिदारओ भरदो भट्टिणिं पेक्खिदुं इच्छदि किल। [भर्त्रि! तथा। भर्तृदारकस्य रामस्य सकाशात् तात सुमन्त्र आगतः। तेन सह भर्तृदारको भरतो भर्त्रीं प्रेक्षितुमिच्छति किल।] कैकेयी---(स्वगतम्।) केण खु उग्घादेण मं उवालम्भिस्सदि भरदो। [केन खलूद्धातेन मामुपालप्स्यते भरतः।] प्रतिहारी---भट्टिणि!किं पविसदु भट्टिदारओ। [भर्त्रिं! किं प्रविशतु भर्तृदारकः।] कैकेयी---गच्छ। पवेसेहि णं। [गच्छ प्रवेशयैनम्।] प्रतिहारी-- [भत्रि! तथा। भट्टिणि! तह। (परिक्रम्योपसृत्य) जयतु भर्तृदारकः। प्रविशतु किल।] जेदु भट्टिदारओ। पविसदु किल। भरतः---विजये! किं निवेदितम्। प्रतिहारी---आम् [आम्]। भरतः---तेन हि प्रविशावः। (प्रविशतः) कैकेयी--जाद! विअआ मन्तेदि---रामस्स सआसादो सुमन्तो आअदोत्ति। [जात! विजया मन्त्रयते---रामस्य सकाशात् सुमन्त्र आगत इति।] भरतः---अतः परं प्रियं निवेदयाम्यत्रभवत्यै। कैकेयी---जाद! अवि कोसल्ला सुमित्ता अ सद्दावइदव्वा। [जात! अपि कौसल्या सुमित्रा च शब्दापयितव्या।] भरतः---न खलु ताभ्यां श्रोतव्यम्। कैकेयी---(आत्मगतम्।) हं किं णु हु भवे। (प्रकाशम्)। भणाहि जाद! [हं किन्नु खलु भवेत्। भण जात!] भरतः---श्रूयताम्--- यः स्वराज्यं परित्यज्य त्वन्नियोगात् वनं गतः। तस्य भार्या हृता सीता पर्याप्तस्ते मनोरथः ॥ 13 ॥ कैकेयी--हं। [हम्] भरतः--- हन्त भोः! सत्त्वयुक्तानामिक्ष्वाकूणां मनस्विनाम्। वधूप्रधर्षणं प्राप्तं प्राप्यात्रभवतीं वधूम् ॥ 14 ॥ कैकेयी---(आत्मगतम्।) भोदु, दाणि कालो कहेदुं। जाद! तुवं ण आणासि महाराअस्स सावं। [भवतु, इदानीं कालः कथयितुम्। (प्रकाशम्।) जात! त्वं न जानासि महाराजस्य शापम्।] भरतः---किं शप्तो महाराजः। कैकेयी---सुमन्त्र! आअक्ख वित्थरेण। [सुमन्त्र! आचक्ष्व विस्तरेण।] सुमन्त्रः---यदाज्ञापयति भवती। कुमार! श्रुयताम्---पुरा मृगयां गतेन महाराजेन कस्मिंश्चित् सरसि कलशं पूरयमाणो वनगजबृंहितानुकारिशब्दसमुत्पन्नवनगजशङ्कया शब्दवेधिना शरेण विपन्नचक्षुषो महर्षेर्चक्षुर्भूतो मुनितनयो हिंसितः। भरतः---हिंसित इति। शान्तं पापं शान्तं पापम्। ततस्ततः। सुमन्त्रः---ततस्तमॆवंगतं दृष्ट्वा, तेनोक्तं रुदितस्यान्ते मुनिना सत्यभाषिणा। यथाहं भोस्त्वमप्यॆवं पुत्रशोकात् विपत्स्यसे ॥ 15 ॥ इति। भरतः---नन्विदं कष्टं नाम। कैकेयी---जाद! एदण्णिमित्तं अवराहे मं णिक्खिविअ पुत्तओ रामो वणं पेसिदो, ण हु रज्जलोहेण। अपरिहरणीओ महरिसिसावो पुत्तविप्पवासं विणा ण होइ। [जात! एतन्निमित्तमपराधे मां निक्षिप्य पुत्रको रामो वनं प्रेषितः। न खलु राज्यलोभेन। अपरिहरणीयो महर्षिशापः पुत्रविप्रवासं विना न भवति।] भरतः---अथ तुल्ये पुत्रविप्रवासे कथमहमरण्यं न प्रेषितः। कैकेयी---जाद! मादुलकुले वत्तमाणस्स पइदीहूदो दे विप्पवासो।[जात! मातुलकुले वर्तमानस्य प्रकृतीभूतस्ते विप्रवासः।] भरतः---अथ चतुर्दश वर्षाणि किं कारणमवेक्षितानि। कैकेयी---जाद! चउद्दस दिअस त्ति वत्तुकामाए पय्याउलहिअआए चउद्दस वरिसाणि त्ति उत्तं। [जात! चतुर्दश दिवसा इति वक्तुकामया पर्याकुलहृदयया चतुर्दश वर्षाणीत्युक्तम्।] भरतः---अस्ति पाण्डित्यं सम्यग् विचारयितुम्। अथ विदितमॆतद् गुरुजनस्य। सुमन्त्रः---कुमार! वसिष्ठवामदेवप्रभुतीनामनुमतं विदितं च। भरतः---हन्त त्रैलोक्यसाक्षिणः खल्वॆते। दिष्ट्याऽनपराद्धात्रभवती। अम्ब! यच् भ्रातृस्नेहात् समुत्पन्नमन्युना मया दूषितात्रभवती, तत् सर्वं मर्षयितव्यम्। अम्ब! अभिवादये। कैकेयी---जाद! का णाम मादा पुत्तअस्स अवराहं ण मरिसेदि। उट्ठेहि उट्ठेहि। को एत्थ दोसो। जात! का नाम माता पुत्रकस्यापराधं न मर्षयति। उत्तिष्ठोत्तिष्ट। कोऽत्र दोषः] भतरः---अनुगृहीतोऽस्मि। आपृच्छाम्यत्रभवतीम्। अद्यैवाहमार्यस्य साहाय्यार्थं कृत्स्नं राजमण्डलमुद्योजयामि। अयमिदानीं, वेलामिमां मत्तगजान्धकारां करोमि सैन्यौघनिवेशनद्धाम्। बलैस्तरद्भिश्च नयामि तुल्यं ग्लानिं समुद्रं सह रावणेन ॥ 16 ॥ अये शब्द इव। तूर्णं ज्ञायतां शब्दः। (प्रविश्य।) प्रतिहारी---जेदु कुमारो। इमं वुत्तन्तं सुणिअ जेट्ठभट्टिणी मोहं गआ। [जयतु कुमारः। इमं वृत्तान्तं श्रुत्वा ज्येष्ठभर्त्री मोहं गता।] कैकेयी---हं! [हम्] भरतः---कथं मोहमुपगताम्बा। कैकेयी---एहि जाद! अय्यं अस्सासइस्सामो। [एहि! जात! आर्यामाश्वासयिष्यावः।] भरतः---यदाज्ञापयत्यम्बा। (निष्क्रान्ताः सर्वे।) इति षष्ठोऽङ्कः। (ततः प्रविशति तापसः।) तापसः---नन्दिलक! नन्दिलक! (प्रविश्य) नन्दिलकः---अय्य! अअं म्हि। [आर्य अयमस्मि।] तापसः---नन्दिलक! कुलपतिर्विज्ञापयति--एष खलु स्वदारापहारिणं त्रैलोक्यविद्रावणं रावणं नाशयित्वा राक्षसगणविरुद्धवृत्तं गुणगणविभूषणं विभीषणमभिषिच्य देवदेवर्षिसिद्धविमलचारित्रां तत्रभवतीं सीतामादाय ऋक्षराक्षसवानरमुख्यैः परिवृतः सम्प्राप्तस्तत्रभवान् शरद्विमलगगनचन्द्राभिरामो रामः। तदद्यास्मिन्नाश्रमपदेऽस्मद्विभवेन यत् सङ्कल्पयितव्यं तत् सर्वं सज्जीक्रियतामिति। नन्दिलकः---अय्य! सव्वं सज्जीकिदं। किन्तु---[आर्यं! सर्वं सज्जीकृतम्। किन्तु-] तापसः---किमेतत्। नन्दिलकः---एत्थ विबीसणकेरआ रक्खसा। तेसं भक्खणणिमित्तं कुलवदी पमाणं। [अत्र विभीषणसम्बन्धिनो राक्षसाः। तेषां भक्षणनिमित्तं कुलपतिः प्रमाणम्।] तापसः---किमर्थम्। नन्दिलकः---ते खलु खज्जन्ति। [ते खलु खादन्ति।] तापसः---अलमलं सम्भ्रमेण। विभीषणविधेयाः खलु राक्षसाः। नन्दिलकः---णमो रक्खससज्जणाअ। [नमो राक्षस सज्जनाय](निष्क्रान्तः।) तापसः---(विलोक्य।) अये अयमत्रभवान् राघवः। य एष जय नरवर! जेयः स्याद् द्वितीयस्तवारिस्तव भवतु विधेया भूमिरेकातपत्रा। इति मुनिभिरनेकैः स्तूयमानः प्रसन्नैः क्षितितलमवतीर्णो मानवेन्द्रो विमानात्॥ 1 ॥ जयतु भवान् जयतु (निंष्क्रान्तः।) इति मिश्रविष्कम्भकः। अथ सप्तमोऽङ्कः। (ततः प्रविशति रामः।) रामः---भोः! समुदितबलवीर्यं रावणं नाशयित्वा जगति गुणसमग्रां प्राप्य सीतां विशुद्धाम्। वचनमपि गुरूणामन्तशः पूरयित्वा मुनिजनवनवासं प्राप्तावानस्मि भूयः ॥ 2 ॥ तापसीनामभिवन्दनार्थमभ्यन्तरं प्रविष्टा चिरायते खलु मैथिली। (विलोक्य।) अये इयं वैदेही, सखीति सीतॆति च जानकीति यथावयः स्निग्धतरं स्नुषॆति। तपस्विदारैर्जनकेन्द्रपुत्री सम्भाष्यमाणा समुपैति मन्दम् ॥ 3 ॥ (ततः प्रविशति सीता तापसी च।) तापसी---हला! एसो दे कुकडुम्बिओ। उवसप्प णं। ण सक्कं तुमं एआइणिं पेक्खिदुं। [हला! एष ते कुटुम्बिकः। उपसर्पैनम्। न शक्यं त्वामॆकाकिनीं प्रेक्षितुम्!] सीता---हं! अज्ज वि अविस्ससणीअं विअ मे प़डिभादि।जेदु अय्यउत्तो। [हम्! अद्याप्यविश्वसनीयमिव मे प्रतिभाति। (उपसृत्य।) जयत्वार्यपुत्रः।] रामः---मैथिलि! अपि जानासि, पूर्वाधिष्ठानमस्माकं जनस्थानमासीत्। अप्यत्र ज्ञायन्ते पुत्रकृतका वृक्षाः। सीता---जाणामि जाणामि। ओलोइदपत्तआ अल्लोअइदव्वा दाणिं संवुता। [जानामि जानामि। अवलोकितपत्रका उल्लोकयितव्या इदानीं संवृत्ताः।] रामः---एवमॆतत्। निम्नस्थलोत्पादको हि कालः। मैथिलि अप्युपलभ्यतेऽस्य सप्तपर्णस्याधस्तातच्छुक्लवाससं भरतं दृष्ट्वा परित्रस्तं मृगयूथमासीत्। सीता---अय्यउत्त! दिढं खु सुमरामि।[आर्यपुत्र! दृढं खलु स्मरामि।] रामः---अयं तु नस्तपसः साक्षिभूतो महाकच्छः। अत्रास्माभिरासीनैस्तातस्य निवपनक्रियांचिन्तयद्भिः काञ्चनपार्श्वो नाम मृगो दृष्टः। सीता---हं अय्यउत्त! मा खु मा खु एवं भणिदुं। [हम्, आर्यपुत्र! मा खलु मा खल्वॆवं भणितुम्] (भीता वेपते।) रामः---अलमलं सम्भ्रमेण। अतिक्रान्तः खल्वॆष कालः (दिषो विलोक्य।) अये कुतो नु, रेणुः समुत्पतति लोध्रसमानगौरः सम्प्रावृणोति च दिशः पवनावधूतः। शङ्खध्वनिश्च पटहस्वनधीरनादैः सम्मूर्च्छितो वनमिदं नगरीकरोति ॥ 4 ॥ (प्रविश्य।) लक्ष्मणः---जयत्वार्यः। आर्य! अयं सैन्येन महता त्वद्दर्शनसमुत्सुकः। मातृभिः सह सम्प्राप्तो भरतो भ्रातृवत्सलः ॥ 5 ॥ रामः---वत्स लक्ष्मण! किमॆवं भरतः प्राप्तः। लक्ष्मणः---आर्य! अथ किम्। रामः---मैथिलि! श्वश्रूजनपुरोगं भरतमवलोकयितुं विशालीक्रियतां ते चक्षु। सीता---अय्यउत्त! इच्छिदव्वे काले भरदो आआदो। [आर्यपुत्र! एष्टव्ये काले भरत आगतः।] (ततः प्रविशति भरतः समातृकः।) भरतः--- तैस्तैः प्रवृद्धविषयैर्विषमैर्विमुक्तं मेघैर्विमुक्तममलं शरदीव सोमम। आर्यासहासमहमद्य गुरुं विदृक्षुः प्राप्तोऽस्मि तुष्टहृदयः स्वजनानुबद्धः ॥ 6 ॥ रामः---अम्बाः अभिवादये। सर्वाः---जाद! चिरं जीव। दिट्ठिअ वड्ढामो अवसिदपडिण्णं तुमं कुसलिणं सह बहूए वेक्खिअ। [जात! चिरं जीव। दिष्ट्या वर्धामहे अवसितप्रतिज्ञं त्वां कुशलिनं सह वध्वा प्रेक्षय।] रामः---अनुगृहीतोऽस्मि। लक्ष्मणः---अम्बाः अभिवादये। सर्वाः---जाद! चिरं जीव। [जात! चिरं जीव।] लक्ष्मणः---अनुगृहीतोऽस्मि। सीता---अय्या! वन्दामि। [आर्याः! वन्दे।] सर्वाः---वच्छे! चिरमङ्गला होहि। [वत्से! चिरमङ्गला भव।] सीता---अणुग्गहिदम्हि। [अनुगृहीतास्मि।] भरतः---आर्य! अभिवादये भरतोऽहमस्मि। रामः---एह्यॆहि वत्स! इक्ष्वाकुकुमार! स्वस्ति, आयुष्मान् भव। वक्षः प्रसारय कवाटपुटप्रमाणमालिङ्ग मां सुविपुलेन भुजद्वयेन। उन्नामयाननमिदं शरदिन्दुकल्पं प्रह्लादय व्यसनदग्धमिदं शरीरम् ॥ 7 ॥ भरतः---अनुगृहीतोऽस्मि। आर्ये! अभिवादये। भरतोऽहमस्मि। सीता---अय्यउत्तेण चिरसञ्चारो होहि। [आर्यपुत्रेण चिरसञ्चारी भव।] भरतः---अनुगृहीतोऽस्मि। आर्य! अभिवादये। लक्ष्मणः---एह्यॆहि वत्स! दीर्घायुर्भव। परिष्वजस्व गाढम्। (आलिङ्गति।) भरतः---अनुगृहीतोऽस्मि। आर्य प्रतिगृह्यतां राज्यभारः। रामः---वत्स! कथमिव। कैकेयी---जाद! चिराहिलसिदः खु एसो मणोरहो। [जात! चिराभिलषितः खल्वॆष मनोरथः।] (ततः प्रविशति शत्रुघ्नः।) शत्रुघ्नः--- विविधैर्व्यसनैः क्लिष्टमविलष्टगुणतेजसम्। द्रष्टुं मे त्वरते बुद्धी रावणान्तकरं गुरम् ॥ 8 ॥ (उपगम्यः।) आर्य! शत्रुघ्नोऽहमभिवादये। रामः--एह्यॆहि वत्स! स्वस्ति, आयुष्मान् भव। शत्रुघ्नः---अनुगृहीतोऽस्मि। आर्ये अभिवादये। सीता---वच्छ! चिरं जीव। [वत्स! चिरं जीव।] शत्रुघनः---अनुगृहीतोऽस्मि। आर्य! अभिवादये। लक्ष्मणः---स्वस्ति, आयुष्मान् भव। शत्रुघ्नः---अनुगृहीतोऽस्मि। आर्य! एतौ वसिष्ठवामदेवौ सह प्रकृतिभिरभिषेकं पुरस्कृत्य त्वद्दर्शनमभिलषतः। तीर्थोदकेन मुनिभिः स्वयमाहृतेन नानानदीनदगतेन तव प्रसादात्। इच्छन्ति ते मुनिगणाः प्रथमाभिषिक्तं द्रष्टुं मुखं सलिलसिक्तमिवारविन्दम् ॥ 9 ॥ कैकेयी---गच्छ जाद! अभिलसेहि अभिसेअं। [गच्छ जात! अभिलषाभिषेकम्।] रामः---यदाज्ञापयत्यम्बा। (निष्क्रान्तः।) (नेपथ्ये) जयतु भवान्। जयतु स्वमी। जयतु महाराजः। जयतु देवः। जयतु भद्रमुखः। जयत्वार्यः। जयतु रावणान्तकः। कैकेयी---एदे पुरोहिदा कञ्चुइणो पुत्तअस्स मे विजअघोसं वड्ढअन्तो आसीहि पूजअन्ति। [एते पुरोहिताः कञ्चुकिनः पुत्रकस्य मे विजयघोषं वर्धयन्ति आशीर्भिः पूजयन्ति। ] सुमित्रा---पइदीओ परिचारअ सज्जणा अ पुत्तअस्स मे विजअं वढ्ढअन्ति। [प्रकृतयः परिचारकाः सज्जनाश्च पुत्रकस्य मे विजयं वर्धंयन्ति।] (नेपथ्ये) भो भो जनस्थानवासिनस्तपस्विनः! श्रृण्वन्तु श्रृण्वन्तु भवन्तः। हत्वा रिपुप्रभवमप्रतिमं तमौघं सूर्योऽन्धकारमिव शौर्यमयैर्मयूखैः। सीतामवाप्य सकलाशुभवर्जनीयां रामो महीं जयति सर्वजनाभिरामः ॥ 10 ॥ कैकेयी---अम्महे, पुत्तस्स मे विजअघोसणा वड्ढइ [अम्महे पुत्रस्य मे विजयघोषेणा वर्धते।] (ततः प्रविशति कृताभिषेको रामः सपरिवारः।) रामः--(विलोक्याकाशे।) भोस्तात! स्वर्गेऽपि तुष्टिमुपगच्छ विमुञ्च दैन्यं कर्म त्वयाभिलषितं मयि यत् तदॆतत्। राजा किलास्मि भुवि सत्कृतभारवाही धर्मेण लोकपरिरक्षणमभ्युपेतम् ॥ 11 ॥ भरतः--- अधिगतनृपशब्दं धार्यमाणातपत्रं विकसितकृतमौलिं तीर्थतोयाभिषिक्तम्। गुरुमधिगतलीलं वन्द्यमानं जनौघैर्नवशशिनमिवार्यं पश्यतो मे न तृप्तिः ॥ 12 ॥ शत्रुघ्नः---एतदार्याभिषेकेण कुलं मे नष्टकल्मषम्। पुनः प्रकाशतां याति सोमस्यॆवोदये जगत् ॥ 13 ॥ रामः--वत्स लक्ष्मण! अधिगतराज्योऽहमस्मि। लक्ष्मणः---दिष्टया भवान् वर्धते। (प्रविश्य) काञ्चुकीयः---जयतु महाराजः। एष खलु तत्रभवान् विभीषणो विज्ञापयति, सुग्रीवनीलमैन्दजाम्बवद्धनूमत्प्रमुखाः च अनुगच्छन्तो विज्ञापयन्ति--दिष्ट्या भवान् वर्धत इति। रामः---सहायानां प्रसादात् वर्धते इति कथ्यताम्। कञ्चुकीयः---यदाज्ञापयति महाराजः। कैकेयी---धण्णा खु म्हि। इमं अब्भूदअं अओज्झाअं पेक्खिदुं इच्छामि। [धन्या खल्वस्मि। इममभ्युदयमयोध्यायां प्रेक्षितुमिच्छामि।] रामः---द्रक्ष्यति भवती। (विलोक्य।) अये। प्रभाभिर्वनमिदमखिलं सूर्यवत् प्रतिभाति। (विभाव्य।) आ ज्ञातम्। सम्प्राप्तं पुष्पकं दिवि रावणस्य विमानम्। कृतसमयमिदं स्मृतमात्रमुपगच्छतीति तत् सर्वैरारुह्यताम्। (सर्वॆ आरोहन्ति।) रामः---अद्यैव यास्यामि पुरीमयोध्यां सम्बन्धिमित्रैःअनुगम्यमानः। लक्ष्मणः---अद्यैव पश्यन्तु च नागरास्त्वां चन्द्रं सनक्षत्रमिवोदयस्थम् ॥ 14 ॥ (भरतवाक्यम्।) यथा रामश्च जानक्या बन्धुभिश्च समागतः। तथा लक्ष्म्या समायुक्तो राजा भूमिं प्रशास्तु नः ॥ 15 ॥ (निष्क्रान्ताः सर्वे।) इति सप्तमोऽङ्कः। प्रतिमानाटकं समाप्तम्। -----------