मध्यमव्यायोगः। पात्राणि। पुरुषाः--- वृद्धः---ब्रह्मणः केशवदासनामा। प्रथमः---वृद्धस्य ज्येष्ठः पुत्रः। द्वितीयः---वृद्धस्य द्वितीयः पुत्रो मध्यमनामा। तृतीयः---वृद्धस्य कनिष्ठः पुत्रः। घटोत्कचः---राक्षसो हिडिम्बाभीमसेनयोः सूनुः। भीमसेनः---मध्यमः कुन्तीपुत्रः। स्त्रियः--- ब्राह्मणी---वृद्धस्य भार्या। हिडिम्बा---राक्षसी भीमसेनस्य पत्नी। मध्यमव्यायोगः। (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः--- पायात्स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखड्गनीलः। यः प्रोद्यतस्त्रिभुवनक्रमणे रराज वैडूर्यसंक्रम इवाम्बरसागरस्य ॥ 1 ॥ एवमार्यमिश्रान्विज्ञापयामि। अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग पश्यामि। (नेपथ्ये) भोस्तात! को नु खल्वेषः। सूत्रधारः---भवतु, विज्ञातम्। भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः। त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ 2 ॥ (पुनर्नेपथ्ये) भोस्तात! को नु खल्वेषः। सूत्रधारः---हन्त दृढं विज्ञातम्। एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसंभूत राक्षसाग्निरकृतवैरं ब्राह्मणजनं वित्रासयति। भोः कष्टम्। कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः | अत्र हि भ्रान्तैः सुतैः परिवृतस्तरुणैः सदारैः वृद्धो द्विजो निशिचरानुचरः स एषः। व्याघ्रानुसारचकितो वृषभः सधेनुः सन्त्रस्तवत्सक इवाकुलतामुपैति ॥ 3 ॥ (निष्क्रान्ताः) स्थापना। (ततः प्रविशति सुतत्रयकलत्रपरिवृतो ब्राह्मणो पृष्ठतः घटोत्कचश्च।) ब्राह्मणः---भोः को नु खल्वेषः। तरुणरविकरप्रकीर्णकेशः भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः। स तडिदिव घनः सकण्ठसूत्रः युगनिधने प्रतिमाकृतिर्हरस्य ॥ 4 ॥ प्रथमः---भोस्तात! को नु खल्वेषः। ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाः कनककपिलकेशः पीतकौशेयवासाः। तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रो नव इव जलगर्भश्लीयमानेन्दुलेखः ॥ 5 ॥ द्वितीयः---क एष भोः! कलभदशनदंष्टो लाङ्गलाकारनासः करिवरकरबाहुर्नीलजीमूतवर्णः। हुतहुतवहदीप्तो यः स्थितो भाति भीमो त्रिपुरपुरनिहन्तुश्शङ्कुरस्येव रोषः ॥ 6 ॥ तृतीयः---भोस्तात। को नु खल्वयमस्मान्पीडयति। वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतत्रिणाम्। मृगेन्द्रो मृगसंघानां मृत्युः पुरुषविग्रहः ॥ 7 ॥ ब्राह्मणी---अय्य को एसो अम्हाअं सन्दावेइ। [आर्य! क एष अस्मान् सन्तापयति।] घटोत्कचः---भो ब्राह्मण! तिष्ठ तिष्ठ। किं यासि मद्भयविनाशितधैर्यसारो वित्रस्तदारसुतरक्षणहीनशक्ते! तार्क्ष्याग्र्यपक्षपवनोद्धतरोषवह्नितीव्रः कलत्रसहितो भुजगो यथार्तः ॥ 8 ॥ भो ब्राह्मण! न गन्तव्यं न गन्तव्यम्। वृद्धः---ब्राह्मणि! न भेतव्यम्। पुत्रकाः न भेतव्यम्। सविमर्शा ह्यस्य वाणी। घटोत्कचः---भोः! कष्टम्। जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम्। अकार्यमेतच्च मयाद्य कार्यं मातुर्नियोगादपनीय शङ्काम् ॥ 9 ॥ वृद्धः---ब्राह्मणि! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तमनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति। तदेवोत्पन्नं भयम्। ब्राह्मणी---किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि। [किमिदानीमार्यो मध्यस्थवर्ण इव दृश्यते।] वृद्धः---किं करिष्यामि मन्दभाग्यः। ब्राह्मणी---णं विक्कोसामो। [ननु विक्रोशामः। ] प्रथमः---भवति कस्य वयं विक्रोशामः। इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम्। खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥ 10 ॥ वृद्धः---ब्राह्मणि! न भेतव्यम्, न भेतव्यम्। मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे संत्रासः। शङ्के नातिदूरेण अत्र पाण्डवाश्रमेण भवितव्यम्। पाण्डवास्तु, युद्धप्रियाश्च शरणागतवत्सलाश्च दीनेषु पक्षपतिताः कृतसाहसाश्च। एवंविधप्रतिभयाकृतिचेष्टितानां दण्डं यथार्हमिह धारयितुं समर्थाः ॥ 11 ॥ प्रथमः---भोस्तात! न तत्र पाण्डवा इति मन्ये। वृद्धः---कथं त्वं जानीषे। प्रथमः---श्रुतं मया तस्मादागच्छता केनचिद् ब्राह्मणेन शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति। वृद्धः---हन्त हताः स्मः। प्रथमः--तात! न तु सर्व एव। आश्रमपरिपालनार्थमिह स्थापितो किल मध्यमः। वृद्धः--- यद्येवं सन्निहिताः सर्वे पाण्डवाः। प्रथमः---स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थरिति श्रूयते। वृद्धः---हन्त निराशाः स्मः। भवतु पुत्र व्यपाश्रयिष्ये तावदेनम्। प्रथमः---अलमलं परिश्रमेण। वृद्धः---पुत्र! निर्वेदप्रत्यर्थिनी खलु प्रार्थना। भवतु पश्यामस्तावत्। भो भोः पुरुष! अस्त्यस्माकं मोक्षः। घटोत्कचः---मोक्षोऽस्ति समयतः। वुद्धः---कः समयः। घटोतकचः---अस्ति मे तत्रभवती जननी। तयाहमज्ञप्तः---पुत्र! ममोपवासनिसर्गार्थमस्मिन् वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्यः इति। ततो मयासादितो भवान्। पत्न्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि। बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ 12 ॥ वुद्धः---हं भो राक्षसापसद! किमहमब्राह्मणः। ब्राह्मणः श्रुतवान् वृद्धः पुत्रं शीलगुणान्वितम् ॥ पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ 13 ॥ घटोत्कचः---यद्यर्थितो द्विजश्रेष्ठ! पुत्रमेकं न मुञ्चसि। सकुटुम्बः क्षणेनैव विनाशममुपयास्यसि ॥ 14 ॥ वृद्धः---एष एव मे निश्चयः। कृतकृत्यं शरीरं मे परिणामेन जर्जरम्। राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ॥ 15 ॥ ब्राह्मणी---अय्य! मा मा एवं। पदिमत्तधम्मिणी पदिव्वदत्ति णाम। गहीदफलेण एदिण सरीरेण अय्यं कुलं च रक्खिदुमिच्छामि। [आर्य, मा मैवम्। पतिमात्रधर्मिणी पतिव्रतेति नाम। गृहीतफलेनैतेन शरीरेणार्थं कुलं च रक्षितुमिच्छामि।] घटोत्कचः---भवति! न खलु स्त्रीजनोऽभिमतो तत्रभवत्या। वृद्धः---अनुगमिष्यामि भवन्तम्। घटोत्कचः---आः वृद्ध त्वमपसर। प्रथमः---भोस्तात! ब्रवीमि खलु तावत्किंचित्। वृद्धः---ब्रूहि ब्रूहि शीघ्रम्। प्रथमः---मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम्। रक्षाणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ 16 ॥ द्वितीयः---आर्य मा! मैवम्। ज्येष्ठः श्रेष्टः कुले लोके पितृणां च सुसंप्रियः। ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ 18 ॥ तृतीयः---आर्यो! मा मैवम्। ज्येष्टो भ्राता पितृसमः कथितो ब्रह्मवादिभिः| ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् | आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते। ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ 19 ॥ वृद्धः---ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम्। ब्राह्मणी---जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि। [यथार्यः ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि।] द्वितीयः--पुत्रोऽनिष्टः कस्येदानीं प्रियः। घटोत्कचः---अहं प्रीतोऽस्मि। शीघ्रमागच्छ। द्वितीयः---धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः। बन्धुस्नेहाद्धि महतः कायस्नेहस्तु दुर्लभः ॥ 20 ॥ घटोत्कचः---अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः। द्वितीयः--भोस्तात! अभिवादये। वृद्धः---एह्येहि पुत्र। विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल। अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥ 21 ॥ द्वितीयः---अनुगृहीतोऽस्मि। अम्ब! अभिवादये। ब्राह्मणी---जाद्! चिरं जीव। [जात! चिरं जीव।] द्वितीयः---अनुगृहीतोऽस्मि। आर्य! अभिवादये। प्रथमः---एह्येहि वत्स। परिष्वजस्व गाढं मां परिष्वक्तः शुभैर्गुणैः। कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ 22 ॥ द्वितीयः---अनुगृहीतोऽस्मि। तृतीयः---आर्य! अभिवादये। द्वितीयः---स्वस्ति। तृतीयः---अनुगृहीतोऽस्मि। द्वितीयः---भोः पुरुष! किंचिद् ब्रवीमि। घटोत्कचः---ब्रूहि ब्रूहि शीघ्रम्। द्वितीयः---एतस्मिन् वनान्तरे जलाशय इव दृश्यते। तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारं करिष्यामि। घटोत्कचः---दृढव्यवसायिन्! गम्यताम्। अतिक्रामति मातुराहारकालः। शीघ्रमागच्छ। द्वितीयः---भोस्तात! एष गच्छामि। (निष्क्रान्तः।) वृद्धः---हा हा परिमुषिताः स्मः भोः! परिमुषिताः स्मः। योऽत्रिशृङ्गो मम त्वासीन्मनोज्ञो वंशपर्वतः। सो मध्यशृङ्गभङ्गेन मनो तपति मे भृशम् ॥ 23 ॥ हा पुत्रक! कथं गत एव। तरुण! तरुणतानुरूपकान्ते नियमपराध्ययनप्रसक्तबुद्धे! कथमिव गजराजदन्तभग्नस्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ 24 ॥ घटोत्कचः---चिरायते खलु ब्राह्मणबटुः। अतिक्रामति मातुराहारकालः। किं नु खलु करिष्ये। भवतु दृष्टम्। भो ब्राह्मण! आहूयतां तव पुत्रः। वृद्धः---आः अतिराक्षसं खलु ते वचनम्। घटोत्कचः---कथं रुष्यति। मर्षयतु भवान्मर्षयतु। अयं मे प्रकृतिदोषः। अथ किं नामा तव पुत्रः। वृद्धः---एतदपि न शक्यं श्रोतुम्। घटोत्कचः---युक्तं भोः! ब्राह्मणकुमार! किंनामा ते भ्रता। प्रथमः---तपस्वी मध्यमः। घटोत्कचः---मध्यम इति सदृशमस्य। अहमेवाह्वयामि। भो मध्यम! मध्यम! शीघ्रमागच्छ। (ततः प्रविशति भीमसेनः।) भीमः---कस्यायं स्वरः। खगशतविरुते विरौति तारं द्रुमगहने दृढसंकटे वनेऽस्मिन्। जनयति च मनोज्वरं स्वरोऽयं बहुसदृशो हि धनंजयस्वरस्य ॥ 25 ॥ घटोत्कचः---चिरायते खलु ब्राह्मणबटुः। अतिक्रामति मातुराहारकालः। किं नु खलु करिष्ये। भवतु दृष्टम्। उच्चैः शब्दापयामि। भो मध्यम! शीघ्रमागच्छ। भीमः---भो! को नु खल्वेतस्मिन् वनान्तरे मम व्यायामविघ्नमुत्पाद्य मध्यम इति मां शब्दापयति। भवतु पश्यामस्तावत्। (परिक्रम्यावलोक्य सविस्मयम्) अहो दर्शनीयोऽयं पुरुषः। अयं हि, सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठो बभ्रुभ्रूः श्येननासः द्विरदपतिहनुर्दीप्तविश्लिष्टकेशः। व्यूढोरा वज्रमध्यो गजवृषभगतिर्लम्बपीनांसबाहुः सुव्यक्तं राक्षसीजो विपुलबलयुतः लोकवीरस्य पुत्रः ॥ 26 ॥ घटोत्कचः---चिरायते खलु ब्राह्मणबटुः। उच्चैः शब्दापयामि। भो भो मध्यम! शीघ्रमागच्छ। भीमः---भोः! प्राप्तोऽस्मि। घटोत्कच---न खल्वयं ब्राह्मणवटुः। अहो दर्शनीयोऽयं पुरुषः। यो एषः--- सिंहाकृतिः कनकतालसमानबाहुः मध्ये तनुर्गरुडपक्षविलिप्तपक्षः। विष्णुर्भवेद् विकसिताम्बुजपत्रनेत्रः नेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥ 27 ॥ भो मध्यम! त्वां खल्वहं शब्दापयामि। भीमः---अतः खल्वहं प्राप्तः। घटोत्कचः---किं भवानपि मध्यमः। भीमः---न तावदपरः। मध्यमोऽहमवध्यानामुत्सिक्तानां च मध्यमः। मध्यमोऽहं क्षितौ भद्र भ्रातॄणामपि मध्यमः ॥ 28 ॥ घटोत्कचः---भवितव्यम्। भीमः---अपि च, मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः। भवे च मध्यमो लोके सर्वकार्येषु मध्यमः ॥ 29 ॥ वृद्धः---मध्यमस्त्विति संप्रोक्ते नूनं पाण्डवमध्यमः। अस्मान्मोक्तुमिहायातः दर्पान्मृत्युरिवोत्थितः ॥ 30 ॥ (प्रविश्य) मध्यमः---अस्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम्। आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥ 31 ॥ (उपगम्य) भोः पुरुष! प्राप्तोऽस्मि। घटोत्कचः---भवानिदानीं खल्वसि मध्यमः। मध्यम! इतो इतः। वृद्धः---(भीमसेनममुपगम्य) भो मध्यम! परित्रायस्व ब्राह्मणकुलम्। भीमः---न भेतव्यम् न भेतव्यम्। मध्यमोऽहमभिवादये। वृद्धः---वायुरिव दीर्घायुर्भव। भीमः---अनुगृहीतोऽस्मि। कुतो भयमार्यस्य। वृद्ध---श्रूयताम्। अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः केशवदासो नाम ब्राह्मणः। तस्य ममोत्तरस्यां दिश्युद्यामकग्रामवासी मातुलः कौशिकसगोत्रः यज्ञबन्धुर्नामास्ति। तस्य पुत्रोपनयनार्थं सकलत्रोऽस्मि प्रस्थितः। भीमः---अरिष्ठोऽस्तु पन्थाः। ततो ततः। वृद्धः---ततो मामेषः हि-- सजलजलदगात्रः पद्मपत्रायताक्षः मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः। जगति विगतशङ्को त्वद्विधानां समक्षं ससुतपरिजनं भो! हन्तुकामोऽभ्युपैति ॥ 32 ॥ भीमः---एवम्। अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः। भवतु निग्रहिष्यामि तावदेनम्। भोः पुरुष! तिष्ठ तिष्ठ। घटोत्कचः---एषः स्थितोऽस्मि। भीमः---किमर्थं ब्राह्मणजनमपराध्यसि। पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च। वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ 33 ॥ घटोत्कचः---अथ किम्। राहुरेव! भीमः---आः, निवृत्तव्यवहारोऽयं सदारो तनयैः सह। सर्वापराधैरवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ 34 । घटोत्कचः---न मुच्यते। भीमः---(आत्मगतम्) भोः! कस्य पुत्रेणानेन भवितव्यम्। भ्रातृणां मम सर्वेषां कोऽयं भोः! गुणतस्करः। दृष्ट्वैतद् वालशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥ 35 ॥ (प्रकाशम्) भोः पुरुष! मुच्यताम्। घटोत्कचः--न मुच्यते। मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता। न मुच्यते तथा ह्येषः गृहीतो मातुराज्ञया ॥ भीमः---(आत्मगतम्) कथं मातुराज्ञेति। अहो गुरुशुश्रूषुः खल्वयं तपस्वी। माता किल मनुष्याणां दैवतानां च दैवतम्। मातुराज्ञां पुरुस्कृत्य वयमेतां दशां गताः ॥ 36 ॥ (प्रकाशम्) भोः पुरुष! प्रष्टव्यं खलु तावदस्ति। घटोत्कचः---ब्रूहि ब्रूहि, शीघ्रम्। भीमः---का नाम भवतो माता। घटोत्कचः---श्रूयतां, हिडिम्बा नाम राक्षसी, कौरव्यकुलदीपेन पाण्डवेन महात्मना सनाथा या महाभगा पूर्णेन द्यौरिवेन्दुना ॥ 37 ॥ भीमः---(सहर्षमात्मगतम्) एवं हिडिम्बायाः पुत्रोऽयम्। सदृशोह्यस्य गर्वः। रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु। प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ 38 ॥ (प्रकाशम्) भोः पुरुष! मुच्यताम्। घटोत्कचः---न मुच्यते। भीमः---भो ब्राह्मण! गृह्यतां तव पुत्रः। वयमेनमनुगमिष्यामः। द्वितीयः---मा मा भवानेनम्। त्यक्ता प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया। युवा रुपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ 40 ॥ भीमः--आर्य! मा मैवम्। क्षत्रियकुलोत्पन्नोऽहम्। पूज्यतमाः खलु ब्राह्मणाः। तस्माच्छशरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि। घटोत्कचः---एवं क्षत्रियोऽयम्। तेनास्य दर्पः। भवतु, इममेव हत्वा नेष्यामि। अथ केनायं वारितः। भीमः---मया। घटोत्कचः---किं त्वया। भीमः---अथ किम्। घटोत्कचः---तेन हि भवानेवागच्छतु। भीमः---एवमतिबलवीर्यान्नानुगुच्छामि। यदि ते शक्तिरस्ति बलात्कारेण मां नय। घटोत्कचः---किं मां प्रत्यभिजानीते भवान्। भीमः---मत्पुत्रो इति जाने। घटोत्कचः---कथं कथं तव पुत्रोऽहम्। भीमः---कथं रुष्यति। मर्षयतु भवान्। सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देनाभिधीयन्ते। अत एवं मयाभिहितम्। घटोत्कचः---भीतानामायुधं गृहीतम्। भीमः---शपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे। किम्रूपमेतद्वद भद्र तस्य गुणागुणाज्ञः सदृशं प्रपत्स्ये ॥ 41 ॥ घटोत्कचः---एष ते भयममुपदिशामि। गृह्यतामायुधम्। भीमः--आयुधमिति, गृहीतमेतत्। घटोत्कचः---कथमिव। भीमः---काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः। अयं तु दक्षिणो बाहुरायुधं सदृशं मम ॥ 42 ॥ घटोत्कचः---इदमुपपन्नं पितुर्मे भीमसेनस्य। भीमः---अथ कोऽयं भीमो नाम। विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः। एतेषु कथ्यतां भद्र केन ते सदृशः पिता ॥ 43 ॥॥ घटोत्कचः---सर्वैः। भीमः---धिगनृतमेतत्। घठोत्कचः---कथं कथमनृतमित्याह । क्षिपसि मे गुरुम्। भवत्विमं स्थूलं वृक्षममुत्पाट्य प्रहरामि। (उत्पाट्य प्रहरति।) कथमनेनापि न शक्यते हन्तुम्। किं नु खलु करिष्ये। भवतु, दृष्टम्। एतद्गिरिकूटममुत्पाट्य प्रहरामि। शैलकूटं मयाक्षिप्तं प्राणानादाय यास्यति। भीमः---रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद्वने ॥ 44 ॥ घटोत्कचः---(प्रहृत्य) कथमनेनापि न शक्यते हन्तुम्। किं नु खलु करिष्ये। भवतु दृष्टम्। नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः। तिष्ठेदानीं सुसन्नद्धः नियुद्दे नास्ति मत्समः ॥ 45 ॥ (इत्युभौ नियुद्धं कुरुतः) घटोत्कचः---(भीमसेनं बद्ध्वा) व्रजसि कथमिह त्वं वीर्यममुल्लङ्घ्य बाह्वोः- गज इव दृढपाशैः पीडितो मत्भुजाभ्याम्। भीमः---(आत्मगतम्) कथं गृहीतोऽस्म्यनेन। भोः सुयोधन! वर्धते ते शत्रुपक्षः। कृतरक्षः भव। (प्रकाशम्) भोः पुरुष! अवहितो भव। घटोत्कचः---अवहितोऽस्मि। भीमः---(नियुद्धबन्धमवधूय) व्यपनय बलदर्पं दृष्टसारोऽसि वीर! न हि मम परिखेदो विद्यते बाहुयुद्धे ॥ 46 ॥ घटोत्कचः--कथमनेनापि न शक्यते हन्तुम्। किं नु खलु करिष्ये। भवतु, दृष्टम्। अस्ति मातृप्रसादलब्धः मायापाशः। तेन बध्वैनं नेष्यामि। कुतः खल्वापः। भो गिरे! आपस्तावत् हन्त स्रवति। (आचम्य मन्त्रं जपति।) भोः पुरुष! मायापाशेन बद्धस्त्वं विवशोऽनुगमिष्यसि। राजसे रज्ज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ 47 ॥ (इति मायया बध्नाति।) भीमः---कथं मायापाशेन बद्धोऽस्मि। किमिदानीं करिष्ये। भवतु दृष्टम्। अस्ति मे महेश्वरप्रसादाल्लब्धः मायापाशमोक्षः मन्त्रः। तं जपामि। कुतः खल्वापः। भो ब्राह्मणकुमार! आनय कमण्डलुगता आपः। वृद्धः---इमा आपः। (भीमः --- आदायाचम्य मन्त्रं जप्त्वा मायामपनयति।) घटोत्कचः---अये पतितः पाशः। किमिदानीं करिष्ये। भवतु, दृष्टम्। भोः पुरुष! पूर्वसमयं स्मर। भीमः--- समयमिति। एषः स्मरामि। गच्छाग्रतः। (उभौ परिक्रामतः।) वृद्धः---पुत्रकाः किं कुर्मः। अयं गच्छति वृकोदरः। आक्रम्य राक्षसमिमं ज्वलतमुग्ररूपमुग्रेण बाहुबलवीर्यगुणेन युक्तम्। एषः प्रयाति शनकैरवधूय शीघ्रमसारवर्षमिव गोवृषभः सलीलम् ॥ 48 ॥ घटोत्कचः---इह तिष्ठ। त्वदागमनमम्बायै निवेदयामि। भीमः---बाढम् गच्छ। घटोत्कचः---(उपसृत्य) अम्ब! अयमभिवादये। चिराभिलषितो भवत्या आहारार्थमनीतः मानुषः। हिडिम्बा---जाद! चिरं जीव। [जात! चिरं जीव। ] घटोत्कचः---अनुगृहीतोऽस्मि। हिडिम्बा---जाद! कीदिसो माणुसो आणीदो। [जात, कीदृशः मानुष आनीतः।] घटोत्कचः---भवति रूपमात्रेण मानुषः। न वीर्येण। हिडिम्बा---किं बम्हणो। [किं ब्राह्मणः।] घटोत्कचः---न ब्राह्मणः। हिडिम्बा---आ थेरो। [अथवा स्थविरः।] घटोत्कचः---न वृद्धः। हिडिम्बा---किं बालो। [किं बालः।] घटोत्कचः---न बालः। हिडिम्बा---जइ एव्वं, पेक्खामि दाव णं। (उभौ परिक्रामतः।) [यद्येवं पश्यामि तावदेनम्।] हिडिम्बा---किं एसो माणुसो आणीदो। [किमेषः मानुष आनीतः।] घटोत्कचः---अम्ब! कोऽयम्। हिडिम्बा---उम्मतअ दइव्वदं खु अम्हाअं। [उन्मत्तक दैवतं खल्वस्माकम्।] घटोत्कचः---आः कस्य दैवतम्। हिडिम्बा---तव अ, मम अ। [तव च, मम च।] घटोत्कचः---कः प्रत्ययः। हिडिम्बाः---अअं पच्चओ। जेदु अय्यउत्तो। [अयं प्रत्ययः! जयत्वार्यपुत्रः।] भीमः--(विलोक्य) का पुनरियम्। अये देवी हिडिम्बा। अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने। जातकारुण्यया देवि! संतापो नाशितस्त्वया ॥ 49 ॥ हिडिम्बे! किमिदम्। हिडिम्बा---(कर्णे) अय्यउत्त! ईदिसं विअ। [आर्यपुत्र! ईदृशमिव।] भीमः---जात्या राक्षसी, न समुदाचारेण। हिडिम्बा---उत्मत्तअ! अभिवादेहि पिदरं। [उन्मत्तक! अभिवादयस्व पितरम्।] घटोत्कचः---भोस्तात! अज्ञानात्तु मया पूर्वं यद्भवान्नाभिवादितः। अस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ 50 ॥ अहं सो धार्तराष्ट्रवनदवाग्निर्घटोत्कचोऽभिवादये। पुत्रचापलं क्षन्तुमर्हसि। भीमः---एह्येहि पुत्र व्यतिक्रमकृतं क्षान्तमेव। (इति परिष्वज्य) अयं सो धार्तराष्ट्रवनदवाग्निः। पुत्रापेक्षीणि खलु पितृहृदयानि। पुत्र, अतिबलपराक्रमो भव। घटोत्कचः---अनुगृहीतोऽस्मि। वृद्धः---एवं भीमसेनपुत्रोऽयं घटोत्कचः। भीमः---पुत्र! अभिवादयात्रभवन्तं केशवदासम्। घटोत्कचः---भगवनभिवादये। वृद्धः---पितृसदृशगुणकीर्तिर्भव। घटोत्कचः---अनुगृहीतोऽस्मि। वृद्धः---भो वृकोदर! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च। गच्छामस्तावत्। भीमः---अनुग्रहात्तु भवतः सर्वमासीदिदं शुभम्। आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥ 51 ॥ वृद्धः---कृतमातिथ्यमनेन जीवितप्रदानेन। तस्माद्गच्छामस्तावत्। भीमः---गच्छतु भवान् सकुटुम्बः पुनोदर्शनाय। वृद्धः---बाढम् । प्रथमः कल्पः। (सपुत्रत्रयकलत्रः निष्क्रान्तः केशवदासः।) भीमः---हिडिम्बे! इतस्तावत्। वत्स घटोत्कच! इतस्तावत्। तत्रभवन्तं केशवदासं आश्रमपदद्वारमात्रमपि संभावयिष्यामः। यथा नदीनां प्रभवः समुद्रः यथाहुतीनां प्रभवः हुताशनः। यथेन्द्रियाणां प्रभवं मनोऽपि तथा प्रभुर्नः भगवानमुपेन्द्रः! ॥ 52 ॥ (निष्क्रान्ताः सर्वे।) ॥ मध्यमव्यायोगं नाम नाटकं समाप्तम् ॥