1. अपूर्वः दर्पणः(01/96) साहसकार्यकरणम् एव स्वस्य जीवनस्य लक्ष्यं मन्यमानः त्रिविक्रमः पुनरपि वृक्षस्य समीपं गतवान्। शाखायां लम्बमानं शवं स्कन्धे आरोप्य मौनं श्मशानाभिमुखं प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवान् कस्य अपूर्ववस्तुनः निर्मितं मध्यरात्रसमये अस्मिन् श्मशाने महान्तं परिश्रमं वहन् अस्ति इति न ज्ञायते मया। अपूर्वाणि वस्तूनि अपि कदाचित् शक्तिरहितानि भवन्ति इत्यस्य निदर्शनार्थं कस्यचित् राजकुमारस्य कथां श्रावयामि, यश्च अपूर्वं दर्पणं प्राप्य अपि तस्मात् प्रयोजनप्राप्तौ विफलः जातः। श्रद्धया तां कथां शृणोतु तावत्, येन भवतः मार्गायासः परिहृतः स्यात्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – पूर्वं गजेन्द्रनामकः कश्चित् मुनिवर्यः पर्वतप्रदेशे निवसति स्म। सकलशास्त्रपारङ्गतस्य तस्य आश्रमे बहवः युवकाः शिष्यत्वेन स्थितवन्तः आसन्। तस्य शिष्येषु सिंहपुरस्य राजकुमारः शिवदत्तः अपि अन्यतमः। शिवदत्तः चतुर्भ्यः वर्षेभ्यः गजेन्द्रस्य आश्रमे वसन् सर्वाः विद्याः अभ्यस्तवान्। विद्याभ्याससमाप्तेः अनन्तरं शिष्याणां प्रतिगमनसमयः सन्निहितः। तेषां गमनसमये गुरुः गजेन्द्रः स्वशिष्याणां योग्यतानुगुणं किमपि वस्तु उपायनरूपेण ददाति स्म। शिवदत्तस्य प्रस्थानसमये गजेन्द्रः वात्सल्येन तस्य शिरः आमृशन् - ‘‘वत्स! इदानीं भवतः विद्याभ्यासः पूर्णः जातः अस्ति। सिंहपुरस्य युवराजाय भवते अहम् अपूर्वम् उपायनमेकं दास्यामि’’ इति वदन् स्वस्य प्रसेवात् गोलाकारकं दन्तनिर्मितं दर्पणं निष्कास्य शिवदत्ताय दत्त्वा उक्तवान् - ‘‘एषः अपूर्वः दर्पणः। यः एतस्य पुरतः तिष्ठति, तद्विषये विवरणं वदति एषः। भवान् एतस्मात् दर्पणात् स्वकार्ये प्रयोजनं प्राप्नोतु। अपि च ‘दक्षः राजा’ इति कीर्तिं सम्पादयतु। यदा एतस्य दर्पणस्य आवश्यकता नास्ति इति भवान् चिन्तयिष्यति, तदा एतं मह्यं प्रत्यर्पयतु’’ इति। राजकुमारः शिवदत्तः गुरुणा दत्तं दर्पणं स्वीकृत्य तस्मै कृतज्ञताः समर्प्य ततः सिंहपुरं गतवान्। कांश्चन मासान् यावत् सुखेन कालयापनं कृतवान् च। केषाञ्चित् मासानाम् अनन्तरं सः पितुः इच्छानुसारं सिंहासनम् आरूढवान्। कदाचित् सिंहलदेशतः वीरभूपतिनामकः मल्लयोधः, धीरसिंहनामकः खड्गविद्यानिपुणः, भूपालसिंहनामकः धनुर्विद्यानिपुणः च सिंहपुरम् आगतवन्तः। ते राज्ञः शिवदत्तस्य दर्शनं प्राप्य प्रार्थितवन्तः - ‘‘महाराज! अस्मासु त्रिषु कः शक्तिमान् इति वक्तुं कोऽपि न शक्तः। ‘भवतः सकाशे अपूर्वः दर्पणः अस्ति। तस्य दर्पणस्य साहाय्येन भवान् क्लिष्टाः अपि समस्याः परिहरिष्यति’ इति ज्ञात्वा वयम् अत्र आगताः स्मः। अस्मासु कः बलवान् इति कृपया वदतु भवान्’’ इति। युद्धविद्याः आयोज्य तेषां त्रयाणाम् अपि अपूर्वं नैपुण्यं प्रत्यक्षं दृष्टवान् शिवदत्तः। अनन्तरं सः तान् त्रीन् अपि दर्पणस्य पुरतः स्थापयित्वा दर्पणम् उद्दिश्य उक्तवान् - ‘‘एतेषु त्रिषु शूरतमः कः इति वदतु भवान्’’ इति। किन्तु दर्पणतः किमपि उत्तरं न आगतम्। एतस्मात् शिवदत्तः नितरां चकितः अभवत्। ‘अपूर्वः दर्पणः अपि अस्माकं समस्यां परिहर्तुम् अशक्तः’ इति चिन्तया एव ते त्रयः अपि ततः निर्गताः। कानिचन दिनानि अतीतानि। कोसलदेशतः सोमसुन्दरः विजयदेवः च शिवदत्तस्य समीपम् आगतवन्तौ। तौ उभौ अपि मल्लयुद्धनिपुणौ आस्ताम्। तयोः कः निपुणतरः इति समस्या। यतः मल्लयुद्धस्पर्धायां ताभ्यां बहुवारं भागः ऊढः आसीत्। सर्वदा उभौ अपि समानशक्तिमन्तौ इत्येव निर्णयः जातः आसीत्। शिवदत्तः अपूर्वं दर्पणम् उद्दिश्य पृष्टवान् - ‘‘हे दर्पण! सोमसुन्दर-विजयदेवयोः शूरतरः कः?’’ इति। अपरक्षणे एव दर्पणः उत्तरम् उक्तवान् - ‘‘विजयदेवः’’ इति। अपूर्वस्य दर्पणस्य सामर्थ्यं किञ्चिदपि न्यूनं न जातम् इति सन्तुष्टः शिवदत्तः पुनरपि दर्पणं पृष्टवान् - ‘‘विजयदेवः कथं सोमसुन्दरात् शक्तिमान्?’’ इति। तदा दर्पणेन उक्तम् - ‘‘केनचित् मान्त्रिकेण दत्तं तायकं स्वभुजे बद्धवान् अस्ति सोमसुन्दरः। अतः सः सर्वविषयेषु अपि जयं प्राप्नुवन् अस्ति’’ इति। एतस्य वचनस्य श्रवणमात्रेण दर्पणस्य पुरतः स्थितवतः सोमसुन्दरस्य मुखं कान्तिविहीनं जातम्। वस्तुस्थितेः ज्ञानात् कुपितः विजयदेवः सोमसुन्दरस्य भुजे बद्धम् तायकम् बलात् निष्कास्य क्षिप्तवान्। अनन्तरं तयोः मल्लयुद्धार्थं सर्वाः व्यवस्थाः कल्पितवान् शिवदत्तः। अपूर्वस्य दर्पणस्य वचनानि वास्तविकानि इति निरूपयन् इव विजयदेवः बलात् सोमसुन्दरं प्रताड्य अधः पातितवान्। रत्नपुरं वज्रपुरं च सिंहपुरस्य प्रतिवेशिराज्यद्वयम्। तत् राज्यद्वयं सिंहपुरस्य सामन्तराज्यम् अपि। रत्नपुरस्य राजकुमारी विजयमाधवी, वज्रपुरस्य राजकुमारी चन्द्रकला च अप्रतिमसुन्दर्यौ इति श्रुतवान् आसीत् शिवदत्तः। सः तयोः उभयोः अपि भावचित्रम् आनाय्य दृष्टवान्। उभे अपि सौन्दर्येण समाने आस्ताम्। तयोर्मध्ये सुन्दरतरा का इति निर्णेतुम् अशक्तः शिवदत्तः तयोः मातापितृभ्यः वार्तां प्रेषितवान् यत् – पुत्र्या सह सिंहपुरम् आगच्छन्तु इति। अनन्तरदिने एव सामन्तराजौ उभौ अपि राजकुमारीभ्यां सह सिंहपुरम् आगतवन्तौ। शिवदत्तः अतिथिगृहे तेषां वसतिव्यवस्थां कल्पितवान्। कदाचित् सायङ्कालसमये शिवदत्तः सामन्तराजौ दृष्ट्वा उक्तवान् - ‘‘मम आह्वानं पुरस्कृत्य भवन्तौ अत्र आगतवन्तौ इति यत् तेन अहं सन्तुष्टः अस्मि। भवतोः अत्र आह्वानस्य कारणम् एतावता एव भवद्भ्याम् ऊहितं स्यात् अपि। तथापि स्पष्टज्ञानार्थम् अहं वदिष्यामि। राजकुमार्योः विजयमाधवी-चन्द्रकलयोः भावचित्रदर्शनात् अपि सुन्दरतरा का इति अहं निर्णेतुम् अशक्तः जातः अहम्। इदानीं अहं विजयमाधवीं चन्द्रकलां च प्रत्यक्षं पश्यन् अस्मि। तथापि एतयोः का सुन्दरतरा इति अहं निर्णेतुं न शक्नोमि। अतः एतस्याः समस्यायाः परिहारम् अपूर्वदर्पणस्य साहाय्येन प्राप्तुं शक्नुमः वयम्। राजकुमार्योः दर्पणस्य पुरतः तिष्ठतः चेत् सौन्दर्यवती का इति अपूर्वदर्पणः वदिष्यति’’ इति। अनुक्षणं चन्द्रकला - ‘‘अहं स्पर्धार्थं सिद्धा अस्मि’’ इति वदन्ती गत्वा दर्पणस्य पुरतः स्थितवती। किन्तु विजयमाधवी मन्दहासं प्रकटय्य उक्तवती - ‘‘युवराजः अन्धः इति इदानीं ज्ञातं मया। अन्धस्य परिणयापेक्षया अविवाहिततया स्थितिः एव श्रेयस्करी’’ इति। क्षणं यावत् शिवदत्तः विजयमाधव्याः वचनात् कुपितः चेदपि अनन्तरं तस्याः कथनस्य भावम् अवगत्य मन्दहासपूर्वकं तस्याः पितरम् उक्तवान् - ‘‘भवतः पुत्रीं विजयमाधवीम् अहम् इष्टवान् अस्मि। यदि तस्याः अपि सम्मतिः अस्ति, तर्हि इदानीम् एव विवाहसन्नाहः भवतु’’ इति। शिवदत्तस्य एतत् वचनं श्रुत्वा विजयमाधव्याः मातापितरौ, तत्रत्याः राजोद्योगिनः च नितराम् आश्चर्यचकिताः। कानिचन दिनानि अतीतानि। शिवदत्तविजयमाधव्योः विवाहः सवैभवं सम्पन्नः। मासः अतीतः वीरभद्रनामकः राजभवनस्य रक्षकः राज्ञ्याः विजयमाधव्याः आरक्षणपेटिकायाः उपरि स्थापितं चन्द्रहारं चोरयित्वा उद्यानस्थानस्य अशोकवृक्षस्य कोटरे स्थापितवान्। ‘हारस्य अदृश्यताकारणात् राजभवने कोलाहलः भविष्यति एव। यदा कोलाहलः शान्तः भविष्यति, तदा हारं गृहं नेष्यामि’ इति चिन्तितवान् आसीत् वीरभद्रः। किन्तु वीरभद्रेण वृक्षकोटरे हारस्थापनं मल्लिकानामिकया दास्या दृष्टम् आसीत्। वीरभद्रस्य निर्गमनानन्तरं मल्लिका तं हारं स्वीकृत्य गृहं गतवती। राज्ञी विजयमाधवी चन्द्रहारस्य अदर्शनविषयं पतिं निवेदितवती। अन्तःपुरस्य दासीषु कयाचित्, रक्षकभटेषु केनचित् वा हारः चोरितः स्यात् इति विचिन्त्य शिवदत्तः तान् सर्वान् आनीय अपूर्वदर्पणस्य पुरतः स्थापयित्वा दर्पणम् उक्तवान् - ‘‘हे अपूर्वदर्पण! चन्द्रहारस्य चोरः कः इति वदतु’’ इति। भटाः दास्यः च एकैकशः अपूर्वदर्पणस्य अग्रभागतः अपरपार्श्वं गतवन्तः। दर्पणस्य पुरतः गमनसमये मल्लिका चातुर्येण वीरभद्रस्य पृष्ठतः स्थितवती। स्वस्य पर्यायः यदा आगतः तदा वीरभद्रस्य शरीरे भयात् कम्पनम् आरब्धम्। तावता दर्पणः उक्तवान् - ‘‘वीरभद्रः चोरः’’ इति। एतत् श्रुत्वा मल्लिका उरसि हस्तं स्थापयित्वा - ‘‘हा, रक्षिता अहम्’’ इति मन्दस्वरेण स्वगतम् उक्तवती। एतत् अकस्मात् राज्ञ्या विजयमाधव्या दृष्टम्। सा तत्क्षणं भटान् आज्ञप्तवती यत् मल्लिकायाः बन्धनं कुर्वन्तु इति। एतस्मात् आश्चर्यचकितः शिवदत्तः - ‘‘माधवि! किमिदम्? हारस्य चोरः वीरभद्रः इति दर्पणेन एव उक्तं खलु। एवं सति निरपराधिन्याः मल्लिकायाः बन्धनं किमर्थम्?’’ इति पृष्टवान्। ‘‘अत्र मल्लिका अपि सहभागिनी इति मम सन्देहः’’ इति उक्तवती विजयमाधवी। तदा शिवदत्तः तर्जनस्वरेण मल्लिकाम् उद्दिश्य - ‘‘कोऽपि अपराधी सुलभतया अस्मान् वञ्चयितुं न शक्नोति। वस्तुतः किं प्रवृत्तम् इति वदतु भवती’’ इति उक्तवान्। एतस्मात् भीता मल्लिका शिवदत्तस्य पादयोः पतित्वा प्रवृत्तं सर्वं निवेदितवती, गृहतः हारम् आनीय शिवदत्ताय दत्तवती च। शिवदत्तः चन्द्रहारं विजयमाधव्याः कण्ठे स्थापयित्वा तस्याः चातुर्यम् अभिनन्दितवान्। अनन्तरं शिवदत्तः पत्नीम् उद्दिश्य - ‘‘एतस्मात् अपूर्वदर्पणात् लाभः यथा तथा हानिः अपि अस्ति। एतस्य प्रयोजनं सीमितम् इति इदानीं प्रमाणितम् अभवत्। अतः एतं दर्पणम् अद्य एव मम गुरवे प्रत्यर्पयिष्यामि’’ इति उक्तवान्। वेतालः एवं कथां समाप्य अवदत् - ‘‘अये राजन्! मुनिवर्येण गजेन्द्रेण शिवदत्ताय यः दर्पणः दत्तः, सः केषुचित् सन्दर्भेषु समाधानकरम् उत्तरं न दत्तवान्। एतस्मात् दर्पणस्य सामर्थ्यविषये सन्देहः उत्पद्यते। त्रिषु वीरेषु शूरतमः कः इति कथने विफलः जातः दर्पणः। किन्तु मल्लयोधयोः सोमसुन्दर-विजयदेवयोः विषये समाधानकरं निर्णयम् उक्तवतः दर्पणस्य स्वभावः विचित्रः इव भासते। राजकुमार्योः सौन्दर्यनिर्णयसन्दर्भे विजयमाधवी दर्पणस्य पुरतः स्थातुं किमर्थं न इष्टवती इति तु न ज्ञायते। ‘राजकुमार्या चन्द्रकलया सह स्पर्धायां जयं प्राप्तुं न शक्नोमि’ इति विजयमाधव्याः चिन्तनं स्यात् वा? तदास्तां तावत्। सर्वाङ्गसुन्दरः मन्मथसदृशः शिवदत्तः न विकलाङ्गः। एवं सत्यपि ‘सः अन्धः’ इति तस्य उपहासं कुर्वत्या विजयमाधव्या यत् उक्तं तत् अविवेकिनां लक्षणं खलु! उपहासं कृतवतीम् अपि तां शिवदत्तः मनसा इष्टवान्। एषः मूर्खतायाः परमावधिः खलु! अपूर्वदर्पणात् लाभः हानिः चेति उभयम् अपि सम्भवति इति किमर्थं चिन्तितं शिवदत्तेन? अपूर्वस्य अपि दर्पणस्य गुरवे प्रतिदानम् अविवेकिनां लक्षणं खलु! एतेषां सन्देहानां समाधानं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘दर्पणः अपूर्वः महिमयुतः च इत्यत्र नास्ति सन्देहः। किन्तु तस्यापि काचित् सीमा अस्ति इत्यपि वास्तविकः अंशः एव। सिंहलदेशतः आगताः वीरभूपतिः, धीरसिंहः भूपालसिंहः च शौर्ये साहसे च समानाः इत्यत्र नास्ति सन्देहः। अतः एव तेषां मध्ये स्पर्धा न युज्यते। एतस्मात् कारणात् एव दर्पणः त्रिषु शूरतमं न सूचितवान्, अपि तु मौनम् आश्रितवान्। किन्तु सोमसुन्दर-विजयदेवयोः विषये निर्णयं श्रावयितुं शक्तः जातः दर्पणः। राजकुमारी विजयमाधवी सौन्दर्यनिर्णयार्थं दर्पणस्य पुरतः स्थितिं निराकृतवती इति यत्, तत् पराजयभीत्या न। पुरतः स्थितवत्योः राजकुमार्योः सौन्दर्यनिर्णयं शिवदत्तः स्वयं कर्तुं न शक्तवान्, अपि तु तत् दायित्वं दर्पणे आरोपितवान्। एतस्मात् विजयमाधवी कुपिता। अतः एव सा ‘शिवदत्तः अन्धः’ इति उक्तवती। तस्याः वचनस्य भावम् अवगत्य एव शिवदत्तः तां परिणीतवान्। अपूर्वदर्पणस्य शक्तिः परिमिता अस्ति इति विषयं ज्ञात्वा मल्लिका चौर्यं कृत्वा अपि आत्मानं रक्षितुम् इष्टवती। किन्तु विजयमाधव्याः सूक्ष्मपरिशीलनेन चातुर्येण च प्रमाणितः अभवत् यत् मल्लिका एव चौर्यं कृतवती इति। एतां घटनां परिलक्ष्य शिवदत्तः चिन्तितवान् यत् अपूर्वदर्पणस्य वचनात् कदाचित् सत्यस्थितिः अपि न ज्ञायते इति। अपूर्वस्य साधनस्य अपेक्षया बुद्धिशक्तेः उपयोगेन समस्यापरिहारः एव वरम् इति विचिन्त्य शिवदत्तः निश्चितवान् यत् गजेन्द्रस्य दर्पणः प्रतिदातव्यः इति। शिवदत्तस्य निर्णयः सन्दर्भोचितः अस्ति’’ इति। एवं वदतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 2.राक्षस्याः मोक्षः(02/96) आरब्धं कार्यं परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गतवान्। वृक्षम् आरुह्य शवं स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वं मौनं श्मशानाभिमुखं प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘हे राजन्! आरब्धं कार्यं साधनीयमेव इत्येतां भवतः प्रवृत्तिं, धैर्यं, साहसं च दृष्ट्वा अतीव सन्तुष्टः अहम्। परन्तु एतादृशं कठोरं कार्यं कर्तुं भवान् मुनितः वा, मान्त्रिकतः वा प्रेरणां प्राप्नुवन् स्यात् इति सन्देहः अस्ति मम। यतः मान्त्रिकाः क्षुद्रदेवातानाम् आराधकाः। कदाचित् आत्मना क्रियमाणे कार्ये असाफल्यं प्राप्य सरलान् जनान् बलिपशून् कुर्वन्ति ते। मुनयः तथा न कुर्वन्ति चेदपि आत्मनः तपोबलेन दुष्टान् अपि स्वर्गं प्रेषयितुं प्रयतन्ते। तत्समये कदाचित् तेषां प्रयत्नः विपरीतम् एव फलं ददाति। एतस्य निदर्शनार्थम् असुराम्बिकानामिकायाः कथां श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – पूर्वकाले दण्डकारण्ये असुराम्बिकानामिका राक्षसी वसति स्म। नरमांसं सा विशेषतः इच्छति स्म। काचित् विशाला गुहा तस्याः वासस्थानम् आसीत्। तत् स्थलं कोऽपि प्रयाणिकः आगच्छति चेत् सा गुहातः बहिः आगत्य तं लीलया गृहीत्वा खादति स्म। एकदा असुराम्बिका गुहायां निद्रां कुर्वती आसीत्। तदा एव विवाहार्थं प्रस्थितः गणः तत्र आगतः। अनुक्षणमेव राक्षसी गुहातः बहिः आगतवती। तां दृष्ट्वा गणे विद्यमानाः बहवः भीत्या धावितवन्तः। तेषु कांश्चन जनान् खादितवती सा राक्षसी। अनन्तरम् असुराम्बिका एकसप्ताहं यावत् निद्रितवती। यदा जागरणं जातं तदा सा बुभुक्षया आहारान्वेषणार्थम् अरण्यं गतवती। एकस्मिन् स्थले विनयशीलः नाम कश्चन मुनिः तपः कुर्वन् आसीत्। असुराम्बिका तं दृष्टवती। आहारः लब्धः इति सा सन्तोषम् अनुभवन्ती तस्य समीपं गन्तुम् उद्युक्ता। तदा तं मुनिं परितः सा वृत्ताकारेण अग्निज्वालां दृष्टवती। तस्मिन् क्षणे मुनिः नेत्रे उद्घाट्य उक्तवान् - ‘‘असुराम्बिके किमर्थं मानवान् खादति भवती? एतस्मात् हीनकार्यात् मुक्तिं प्राप्तुं मार्गम् अन्विष्यतु भवती। श्वः पवित्रा शिवरात्रिः। भवती यं कमपि मानवम् अखादित्वा भगवन्नामस्मरणं करोतु। कश्चन मानवः सर्वपापनिवारकं गङ्गाजलं भवत्यै दास्यति। तस्य जलपानस्य अनुक्षणमेव राक्षसजन्मतः भवत्याः मुक्तिः भविष्यति’’ इति। असुराम्बिका मुनिं नमस्कृत्य - ‘‘महास्वामिन्! भवतः आज्ञानुसारं करोमि’’ इति उक्त्वा स्वगृहं गतवती। तत्र बुभुक्षया अधिकं कष्टम् अनुभूतवती। अनन्तरशिवरात्रिदिने नागभैरवः नाम प्रसिद्धः चोरः अश्वम् आरुह्य तेन मार्गेण आगच्छन् आसीत्। तं दृष्ट्वा असुराम्बिका बुभुक्षां सोढुम् अशक्ता गुहातः बहिः आगतवती, तं मुष्ट्या गृहीतवती च। तदा नागभैरवः प्राणभयेन कम्पमानः प्रार्थितवान् यत् मां मा मारयतु इति। तत् वचनं श्रुत्वा मुनेः वचनं राक्षसी स्मृतवती। अतः नागभैरवं भूमौ अवतारयन्ती सा पृष्टवती - ‘‘भवान् कः? सत्यं वदतु’’ इति। नागभैरवः प्रार्थितवान् - ‘‘अहं नागभैरवः नाम कश्चन चोरः। एतस्मात् पूर्वम् अहं कस्माच्चित् विवाहगृहात् वस्तूनि चोरयित्वा आगतवान्। तानि वस्तूनि इदानीं भवत्यै दास्यामि। मां मुञ्चतु कृपया’’ इति। असुराम्बिका चोरस्य वचनं श्रुत्वा उच्चैः हसन्ती - ‘‘भोः मानव! भवतः आभरणानि मम किमर्थम्?’’ इति उक्त्वा तं गृहीतवती। मुनेः वचनं स्मृतवती चेदपि तं चोरं खादितवती च। तावति काले सा अन्यं मनुष्यं दृष्टवती। राक्षसी अनुक्षणमेव एकस्य वृक्षस्य पृष्ठतः निलीय स्थितवती। सः मनुष्यः- यदा समीपम् आगतवान् तदा उच्चस्वरेण सा पृष्टवती - ‘‘भवान् कः?’’ इति। राक्षसीं दृष्ट्वा सः मानवः भयेन उक्तवान् - ‘‘मम नाम वीरदासः इति। अहं कलिङ्गराजस्य आस्थाने पाचकः। महाराजः संशयेन माम् आस्थानात् बहिः प्रेषितवान्। अहम् इदानीम् अनाथः इति।’’ असुराम्बिका तमेव पश्यन्ती - ‘‘महाराजः वृता किमर्थं भवन्तं प्रेषितवान्। भवान् सत्यं वदतु। कम् अपराधं कृतवान् भवान्?’’ इति पृष्टवती। वीरदासः भीत्या मन्दस्वरेण उक्तवान् - ‘‘सत्यं वदामि। मां मुञ्चतु। पार्श्वराज्यस्य महाराजः मह्यं धनं दत्त्वा उक्तवान् आसीत् यत् भवता महाराजस्य आहारे विषं योजनीयम् इति। तथा कर्तुम् उद्युक्तं मां रक्षकभटाः गृहीतवन्तः’’ इति। तस्य उत्तरं श्रुत्वा असुराम्बिका उच्चैः हसितवती। ‘‘महाराजतः विमोचनं प्राप्य अपि भवान् मम जाले पतितवान् एव’’ इति वदन्ती तं खादितवती। तथापि सा राक्षसी बुभुक्षां सोढुम् अशक्ता सती गुहायाम् उपविश्य कालयापनं कुर्वती आसीत्। तदा शिवताण्डवः नाम युवकः तेन मार्गेण आगतवान्। तं दृष्ट्वा राक्षसी उत्थाय पदचतुष्टयम् अग्रे आगत्य उक्तवती - ‘‘भोः, भवतः कथा समाप्ता’’ इति। भयङ्करीं राक्षसीं दृष्ट्वा अपि भीतिम् अप्राप्नुवन् शिवताण्डवः धैर्येण पृष्टवान् - ‘‘किमर्थं मम मार्गस्य अवरोधं करोति भवती?’’ इति। तदा उच्चैः हसन्ती राक्षसी - ‘‘भवतः मार्गस्य अवरोधं किमर्थं करोमि इति न जानाति वा भवान्? तावती मूर्खता वा भवतः? प्रातःकालतः अहं द्वौ पुरुषौ खादितवती चेदपि मम बुभुक्षा किञ्चिदपि न शान्ता। अतः अहं भवतः मार्गस्य अवरोधं कृतवती’’ इति उक्तवती। तदा शिवताण्डवः निर्भयेन - ‘‘एवं तर्हि भवती मां मारयित्वा स्वस्य बुभुक्षां निवारयतु। मम शरीरेण भवत्याः बुभुक्षा निवारिता भवति चेत् तदपेक्षया अधिकं श्रेयस्करं किम् अन्यत् स्यात्?’’ इति उक्तवान्। तस्य वचनं श्रुत्वा आश्चर्यं प्रकटयन्ती असुराम्बिका पृष्टवती - ‘‘मरणात् भीतिः नास्ति वा भवतः?’’ इति। ‘‘किमर्थं भयम्? जातः सर्वोऽपि मरणं प्राप्नुयात् एव। केनचित् रोगेण अहं यदि मृतः भवेयं तर्हि ततः किं वा प्रयोजनं स्यात्? इदानीं भवत्याः आहारः भूत्वा मरणं प्राप्नोमि चेत् परोपकारः वा कृतः भवेत्। अतः मां खादतु कृपया’’ इत्युक्तवान् शिवताण्डवः। एतत् श्रुत्वा असुराम्बिका ज्ञातवती यत् एषः सामान्यः न इति। तथापि एषः मिथ्यागाम्भीर्यं प्रदर्शयन् स्यात् इति सन्देहं प्राप्य सा तम् उन्नीतवती। तदा शिवताण्डवः उक्तवान् - ‘‘क्षणकालं तिष्ठतु। मम पत्नी केभ्यश्चित् वर्षेभ्यः अस्वस्था अस्ति। तस्याः निमित्तं महता कष्टेन काशीं गत्वा गङ्गाजलम् आनीतवान् अस्मि। कथञ्चित् तत् तां प्रापयितुं न शक्नोमि। भवती वा तत् गङ्गाजलं पिबतु। अनन्तरं वा भवत्याः उत्तमं जन्म लभ्येत’’ इति। तत्क्षणमेव असुराम्बिका तम् अवतार्य - ‘‘स्वामिन्! तत् गङ्गाजलं भवतः पत्न्यै ददातु’’ इति वदन्ती साष्टाङ्गं तं नमस्कृतवती। शिवताण्डवस्य पादस्पर्शस्य समनन्तरमेव तस्याः मोक्षः जातः। वेतालः एवं कथां समाप्य अवदत् - ‘‘अये राजन्! मुनिः विनयशीलः असुराम्बिकाम् उक्तवान् आसीत् - ‘शिवरात्रौ मानवान् न मारयतु। भगवन्नामस्मरणं करोतु। कस्माच्चित् मानवात् लभ्यमानस्य पवित्रगङ्गाजलस्य सेवनं करोतु। तेन राक्षसीजन्मतः मोक्षः लभ्यते’ इति। परन्तु असुराम्बिका तस्य वचनम् उल्लङ्घ्य मानवद्वयं खादितवती। शिवताण्डवं प्राणसहितं मुञ्चितवती चेदपि गङ्गाजलं न स्वीकृतवती सा। तथापि तस्याः मोक्षप्राप्तिः जाता। कथम् एतत्? एतस्य समाधानं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘असुराम्बिका यौ द्वौ मारितवती तयोः अन्यतरः महान् चोरः, अपरः स्वामिद्रोही च आसीत्। यः स्वामिद्रोही भवति, यश्च लुण्ठकः भवति, सः नरराक्षसः भवति, न तु उत्तममानवः। अतः शिवरात्रिपर्वदिने असुराम्बिका तौ खादितवती चेदपि पापलेपं न प्राप्तवती। परन्तु शिवताण्डवः आसन्नमरणः चेदपि असुराम्बिकायाः द्वेषं न कृतवान्। अग्रिमजन्मनि वा उत्तमजन्म प्राप्नोतु इति तां वदन् सः पत्न्याः निमित्तम् आनीतं गङ्गाजलं तस्यै दातुम् उद्युक्तः अभवत्। तादृशत्यागिनः देवतासमानाः भवन्ति। गङ्गाजलस्य अपेक्षया तेषां पादस्पर्शः एव श्रेष्ठः भवति। असुराम्बिका मुनेः वचनं स्मृतवती चेदपि गङ्गाजलम् अस्वीकृत्य ‘भवतः पत्न्यै ददातु’ इति उक्तवती। अतः तया मोक्षः प्राप्तः’’ इति। एवं वदतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 3.वचनभङ्गः(03/96) ‘मया एतावता बहवः उपायाः आश्रिताः। तथापि एषः धूर्तः वेतालः कथमपि मां पराजितं कुर्वन् एव अस्ति। एवं तर्हि एतस्य वशीकरणार्थं कं वा उपायं कुर्याम्?’ इति चिन्तयन् दृढव्रतः त्रिविक्रमः पुनश्च वृक्षस्य समीपं गत्वा वृक्षे स्थितं शवं स्कन्धे आरोप्य श्मशानाभिमुखं प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘हे राजन्! भवान् कस्मैचित् किञ्चन वाग्दानं कृतवान् अस्ति इति मम भाति। तस्य वाग्दानस्य पूरणार्थम् एव कष्टानि सहमानः इव दृश्यते भवान्। यदि मया ऊहितं समीचीनं स्यात् तर्हि मम प्रश्नः यत् भवान् अन्तिमक्षणं यावत् वचनभङ्गं विना स्थातु शक्नोति वा? इति। अत्यन्तं प्रज्ञावन्तः सन्मार्गिणः मानवाः अपि कदाचित् स्वार्थप्रेरिताः सन्तः कृतं वाग्दानं स्वयं विस्मरन्ति। कीर्तिमती इति काचित् विद्यावती महाराज्ञी चन्द्रमुखीनामिकायै गन्धर्वकन्यकायै कृतं वाग्दानं कथम् उल्लङ्घितवती इति निरूपयितुम् एकां कथां वदामि। तस्य श्रवणतः भवतः मार्गायासः अपि परिहृतः भवेत्। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालः कथाम् आरब्धवान् – पूर्वं चन्द्रदेवः चोलदेशस्य राजा आसीत्। तस्य प्रतिवेशिराज्यस्य राजकुमारी कीर्तिमती। सा चन्द्रदेवस्य मातुः दूरबन्धुः एव। यदा कीर्तिमती बालिका आसीत् तदा एव चन्द्रदेवस्य माता ‘कीर्तिमतीं स्नुषात्वेन स्वीकरिष्यामि’ इति कीर्तिमत्याः पित्रे वाग्दानं कृतवती आसीत्। तदारभ्य कीर्तिमती तत्रैव आसीत्। चन्द्रदेवस्य माता ताम् अत्यन्तं प्रीत्या पालयन्ती आसीत्। एवं बाल्यादारभ्य सहैव वर्धितवन्तौ इति कारणतः यथा यथा तौ प्रवृद्धौ तथा तथा कीर्तिमती-चन्द्रदेवयोः मध्ये स्नेहः अपि प्रवृद्धः। यदा गृहे तयोः विवाहविषये चिन्तनम् आरब्धं तदा कीर्तिमती किञ्चिदिव खिन्ना। यतः तयोः रूपे स्पष्टः भेदः आसीत्। चन्द्रदेवस्य रूपं सुन्दरं मोहकं च आसीत्। किन्तु कीर्तिमती न अपूर्वरूपवती। स्फुरद्रूपी चन्द्रदेवः कीर्तिमतीं परिणयति इति ज्ञात्वा कीर्तिमत्याः सख्यः ‘मातुः वाग्दानस्य पूरणार्थं चन्द्रदेवः इदानीं कीर्तिमतीं परिणयेत्। किन्तु अग्रे काञ्चित् गन्धर्वकन्यकाम् एव परिणयेत् सः।’ इति रहसि परस्परं वार्तालापं कुर्वत्यः आसन्। तदा तदा एतादृशं सम्भाषणं कीर्तिमत्याः कर्णपथम् अपि आगच्छति स्म। एतस्मात् नितरां खिन्ना सा कदाचित् चन्द्रदेवम् उद्दिश्य - ‘‘अहं भवतः अनुरूपा वधूः नास्मि। अतः भवान् अनुरूपां काञ्चित् सौन्दर्यवतीं परिणयतु’’ इति प्रार्थितवती। तदा चन्द्रदेवः मन्दहासपूर्वकं - ‘‘कीर्तिमति! विवेकरहिताः केचन मूर्खाः आवयोः विषये असम्बद्धं प्रलपन्ति। तत् भवती श्रुतवती इति भाति। कालः एव यथायोग्यं निर्णयं करिष्यति’’ इति उक्तवान्। चन्द्रदेवस्य एतैः निष्कल्मषवचनैः कीर्तिमत्याः सङ्कोचः अपगतः। अग्रे सा चन्द्रदेवं परिणीय सन्तोषेण आसीत्। वर्षाणि अतीतानि। किन्तु कीर्तिमत्याः अपत्यं न अभवत्। अतः कीर्तिमती मनसि एव खेदम् अनुभवन्ती आसीत्। अथ कदाचित् सुन्दर्यां पूर्णिमायां रात्रौ चन्द्रदेवः कीर्तिमत्या सह नदीतीरे विहरन् आसीत्। तस्मिन् एव क्षणे आकाशमार्गेण गच्छन्ती चन्द्रमुखीनामिका काचित् गन्धर्वकन्या तौ दृष्टवती। चन्द्रमुखी गन्धर्वराजस्य विद्युन्मयस्य पुत्री। परमसुन्दरी इति ख्यातिं प्राप्तवती आसीत् सा। गन्धर्वेषु कोऽपि सुन्दरः नास्ति इति तस्याः मनसि असमाधानम् आसीत्। चन्द्रदेवस्य सौन्दर्येण आकृष्टा अभवत् चन्द्रमुखी। तत्क्षणे एव अदृश्यरूपेण तौ अनुसृतवती सा। सन्तानं नास्ति इति दुःखेन स्तः तौ इति अपि सा ज्ञातवती। तदा मौनं ततः निर्गता चन्द्रमुखी पुनः कदाचित् एकाकितया वृन्दावने विहरतः चन्द्रदेवस्य पुरतः प्रत्यक्षीभूय स्वस्य विषये विवरणं वदन्ती, ‘मां वृणोतु’ इति प्रार्थितवती। अनूह्याम् एतां घटनां दृष्ट्वा चकितः चन्द्रदेवः विनयपूर्वकं चन्द्रमुख्याः अपेक्षां निराकृतवान्। तथापि चन्द्रमुखी निरुत्साहं न प्राप्तवती। एकान्ते कदाचित् सा कीर्तिमत्या मिलित्वा चन्द्रदेवेन कृतं निराकरणं विवृत्य - ‘‘चन्द्रदेवः भवत्याम् अतिशयेन अनुरागवान् अस्ति। अतः एव तस्य अनुरूपां सौन्दर्यवतीं माम् अपि तिरस्कृतवान् अस्ति सः। मया तु स्वयं प्रार्थना कृता आसीत्। भवतीं सर्वस्वं मन्यते चन्द्रदेवः। सौन्दर्यस्य विषयः दूरे तिष्ठतु नाम। किन्तु भवत्याः अनपत्यतायाः कारणतः सः अपि महान्तं खेदम् अनुभवन् अस्ति। किम् एतत् उचितम्? भवती एव चिन्तयतु’’ इति उक्तवती। चन्द्रमुख्याः वचनैः जातं खेदम् अप्रकटयन्ती कीर्तिमती - ‘‘भवतु। अत्र भवत्याः आगमनस्य उद्देशः कः इति एतावता अपि न अवगतं मया’’ इति उक्तवती। तदा चन्द्रमुखी - ‘‘सर्वं विवृणोमि। शृणोतु तावत्। यदि भवती पत्युः आनन्दम् अपेक्षमाणा निःस्वार्थिनी पत्नी अस्ति, तर्हि चन्द्रदेवस्य अङ्गीकारं प्राप्य तेन सह मम विवाहं निर्वर्तयतु। वर्षाभ्यन्तरे जनिष्यमाणेन पुत्रेण सह क्रिडिष्यन् आनन्देन कालं यापयेत् सः। अपत्यप्राप्त्या भवती अपि सन्तोषं प्राप्नुयात् एव। मम परिणयात् अपि भवतीं न विस्मरिष्यति सः। प्रत्युत भवत्याः निःस्वार्थबुद्धिं ज्ञात्वा भवत्याः विषये अधिकं गौरवं प्राप्य श्लाघमानः स्थास्यति। अतः सम्यक् चिन्तयतु’’ इति उक्तवती। कीर्तिमती बहुकालं यावत् मौनं चिन्तयति आसीत्। अन्ते चन्द्रमुखीम् उद्दिश्य - ‘‘किन्तु मम एकः नियमः अस्ति’’ इति उक्तवती। ‘‘किं तत्?’’ इति आश्चर्येण पृष्टवती चन्द्रमुखी। ‘‘अद्य चैत्रकृष्णपञ्चमी। अद्य आरभ्य एकं वर्ष यावत् समयावकाशं ददातु। तावति काले अपि अहं मातृत्वं न प्राप्स्यामि चेत् चन्द्रदेवः भवतीम् एव यथा वृणुयात् तथा प्रयत्नं करिष्यामि’’ इति वाग्दानं कृतवती कीर्तिमती। ‘‘अस्तु, तथैव भवतु’’ इति उक्त्वा ततः निर्गतवती चन्द्रमुखी। कदाचित् देवदर्शनं कृत्वा मन्दिरतः प्रत्यागच्छन्ती आसीत् कीर्तिमती। मन्दिरस्य कस्मिंश्चित् कोणे कश्चन वृद्धः सन्न्यासी उपविष्टवान् आसीत्। सः कीर्तिमतीं हस्तसंज्ञया स्वसमीपम् आहूतवान्। कीर्तिमती सन्न्यासिनः समीपं गत्वा श्रद्धया तं नमस्कृतवती। सन्न्यासी हसन् आशीर्वादं कृत्वा - ‘‘सन्तानः नास्ति इति निरन्तरं महत् दुःखम् अनुभवन्ती अस्ति अम्ब?’’ इति पृष्टवान्। कीर्तिमती अङ्गीकारपूर्वकं शिरः चालितवती। ‘‘कृपया भवत्याः हस्तं प्रदर्शयतु तावत्’’ इति उक्त्वा कीर्तिमत्याः वामहस्तं परिशीलितवान् सन्न्यासी। हस्ते विद्यमानाः रेखाः परिशील्य सः खेदमिश्रितेन स्वरेण - ‘‘भवत्याः हस्ते सन्तानप्राप्त्यर्थं रेखाः एव न सन्ति’’ इति उक्तवान्। पुनः क्षणं यावत् आलोच्य सः - ‘‘किन्तु सन्तानः नास्ति चेदपि उज्ज्वलभविष्यतः चिह्नानि स्फुटं दृश्यन्ते। अतः एकं कार्यं कर्तुं शक्नोति वा भवती?’’ इति पृष्टवान्। ‘‘वदतु स्वामिन्’’ इति आनन्देन उक्तवती कीर्तिमती। ‘‘एतस्य राज्यस्य उत्तरदिशि विन्ध्यपर्वतावली अस्ति इति भवत्या ज्ञातम् एव अस्ति। पर्वतानां मध्यभागे एकं खातम् अस्ति। तेन मार्गेण अपरं तीरं प्राप्नोति चेत् वैकुण्ठेश्वरमहर्षेः आश्रमः अस्ति। भवती पत्या सह चैत्रमासस्य शुक्लपक्षस्य प्रथमातिथौ सूर्योदयात् पूर्वं तत्र उपस्थिता भवतु। शरदृषेः कथनानुसारम् आवाम् अत्र आगतवन्तौ स्वः इति भवती वैकुण्ठेश्वरमहर्षिं वदतु। अग्रे किं करणीयम् इति सः एव विस्तरेण भवतीं सूचयिष्यति’’ इति उक्तवान्। सन्न्यासिनः वचनैः पुनश्च चैतन्यं प्राप्य कीर्तिमती - ‘‘तथैव भवतु स्वामिन्। निश्चयेन तत्र गमिष्यावः’’ इति उक्त्वा सन्न्यासिनं नमस्कृत्य ततः राजगृहं प्रत्यागतवती। तस्मिन् दिने रात्रौ पत्युः समीपे उपविश्य सर्वमपि विस्तरेण विवृत्य - ‘‘आवयोः भाग्यस्य परीक्षणार्थम् एषः एकः एव अवसरः अवशिष्टः अस्ति। तस्मिन् सन्न्यासिनि मम प्रबलः विश्वासः अस्ति अपि। अतः कृपया भवान् अपि मया सह किञ्चित् परिश्रमं यदि कुर्यात्...’’ इति उक्त्वा मौनम् आश्रितवती। पत्न्याः उद्वेगं ज्ञात्वा चन्द्रदेवः - ‘‘भद्रे! पतिपत्न्यौ आवां सुखेन सह दुःखं, सौख्येन सह श्रमं च विभज्य स्वीकुर्वः चेत् एव जीवनं सुखमयं भवति। अपेक्षा केवलं भवत्याः न, अपि तु आवयोः। अतः द्वौ अपि गमिष्यावः। कष्टं भवतु नाम’’ इति उक्तवान्। सन्न्यासिनः वचनानुसारं कीर्तिमती-चन्द्रदेवौ प्रस्थाय चैत्रमासस्य शुक्लपक्षस्य प्रथमायां तिथौ सूर्योदयात् पूर्वम् एव वैकुण्ठेश्वराश्रमं प्राप्तवन्तौ। वृद्धः करुणामयः सः ऋषिः तौ आदरपूर्वकं स्वागतीकृत्य आहारपानीयादिदानेन तौ सत्कृत्य कुशलप्रश्नान् पृष्टवान्। तदा चन्द्रदेवः मन्दिरे स्थितेन सन्न्यासिना उक्तं सर्वं निवेद्य सन्तानापेक्षां प्रकटितवान्। सर्वं श्रद्धया श्रुत्वा वैकुण्ठेश्वरः - ‘‘चन्द्रदेवमहाराज! कृपया भवतः दक्षिणहस्तं दर्शयतु’’ इति उक्तवान्। किञ्चित्कालं हस्तं परिशील्य सः ऋषिः - ‘‘भवतः हस्ते अपि सन्तानरेखाः न सन्ति राजन्, किन्तु शरदृषेः कथनानुसारं चमत्कारः कोऽपि भवेत् एव’’ इति उक्तवान्। ‘‘चमत्कारः वा? तत् कथम्?’’ इति आश्चर्येण पृष्टवान् चन्द्रदेवः। तदा वैकुण्ठेश्वरमहर्षिः - ‘‘आम्, चमत्कारः एव। कथम् इति विवृणोमि। इतः त्रियोजनपरिमिते दूरे अतिप्राचीनः कश्चन शिवालयः अस्ति। तत्रैव कश्चन प्राचीनः आम्रवृक्षः अपि अस्ति। सः वृक्षः वर्षे सकृत् एकं फलं ददाति। अपेक्षावान् यः कोऽपि आत्मशुद्ध्या प्रार्थयन् यदि वृक्षस्य अधः तिष्ठति तर्हि सः तत् फलं प्राप्नोति। किन्तु अपेक्षा न्यायपरा एव भवेत्। नो चेत् तत् फलं भूमौ पतति। अधः पतितं फलं खादति चेदपि प्रयोजनं नास्ति। तत् अञ्जलौ पतति चेत् एव अपेक्षा पूर्णा भवति। रात्रौ चन्द्रोदयसमये तत्र गत्वा स्वभाग्यस्य परीक्षां कुरुताम्’’ इति विवृतवान्। महर्षेः वचनं श्रुत्वा कीर्तिमती त्वरया - ‘‘अहम् अन्यत् किमपि न इच्छामि स्वामिन्। विवाहितस्त्रिया सत्या मया सन्तानापेक्षाकरणं न्यायपरं न वा?’’ इति पृष्टवती। महर्षिः तस्याः वचनं श्रुत्वा मन्दहासपूर्वकम् - ‘‘अम्ब अहं किम् उत्तरं ददामि? धर्मशास्त्रस्य विचारः अत्यन्तं सूक्ष्मः। तस्य गभीरतां देवः एव जानाति’’ इति उक्तवान्। अनन्तरं महर्षेः वचनानुसारं कीर्तिमती-चन्द्रदेवौ प्रयाणं कृत्वा चन्द्रोदयात् पूर्वं शिवालयं प्राप्तवन्तौ। वृक्षे सुवर्णकान्त्या प्रकाशमानं फलं दृष्ट्वा कीर्तिमती श्रद्धापूर्वकं वृक्षं नमस्कृत्य वृक्षस्य अधः अञ्जलिं प्रसार्य स्थितवती। आश्चर्यं नाम चन्द्रदेवः अपि अञ्जलिं प्रसार्य ततः किञ्चिद्दूरे स्थितवान् आसीत्। चन्द्रोदयः अभवत्। वृक्षे विद्यमानं फलम् अधः अवतरत् साक्षात् चन्द्रदेवस्य अञ्जल्यां पतितम्। अनिरीक्षिताम् एतां घटनां दृष्ट्वा चकिता कीर्तिमती क्षणं यावत् विचिन्त्य चन्द्रदेवेन दत्तं फलस्य अर्धभागं सहर्षं स्वीकृतवती। ततः द्वाभ्याम् अपि तत् फलं खादितम्। तावत्पर्यन्तं मौनं स्थितवती कीर्तिमती - ‘‘प्रभो, भवतः अपेक्षा का इति ज्ञातुं शक्नोमि वा?’’ इति पृष्टवती। तदा चन्द्रदेवः किञ्चिदिव गाम्भीर्येण - ‘‘कीर्तिमति! विद्यावती विवेकिनी च भवती मम वचनानि अवगन्तुं शक्नोति इति विश्वसिमि। एतस्य पवित्रस्य वृक्षस्य समीपे क्रियमाणा प्रार्थना न्यायपरा स्यात् इति यत् महर्षिणा उक्तं तत् स्मरति खलु भवती? सन्तानं नास्ति इत्येषः विषयः अस्माकं जीवने लोपरूपेण स्यात्। किन्तु एषः विषयः प्रकृत्याः दृष्ट्या वैपरीत्यं वा अधर्मः वा न। प्रकृतिनियमाः न उल्लङ्घनीयाः इत्यत्र गौरवं प्रदर्शयन्तः वयं विधिलिखिते परिवर्तनम् अपेक्षामहे चेत् किं तत् उचितं भवेत्? तादृशी अपेक्षा पूर्णा भवेत् वा? एवं सन्देहं प्राप्तवान् अस्मि। दरिद्रः कश्चित् चौर्यं कृत्वा धनं सम्पादयति। अग्निसाक्षिपूर्वकं काञ्चित् परिणीय तां तिरस्कृत्य अन्यां परिणयति। एवं चेत् तस्य व्यवहारः धर्मविरुद्धः न भवेत् वा? एवं मम मनसि विविधाः सन्देहाः सन्ति। अतः एव किमपि निर्णेतुम् अशक्नुवन् अहं पवित्रवृक्षम् उद्दिश्य - ‘हे धर्मदेव, अग्निसाक्षितया परिणीतवन्तौ आवां यावज्जीवम् आनन्देन जीवनं यथा कुर्याव तथा आशीर्वादं करोतु’ इति प्रार्थितवान्’’ इति उक्तवान्। पत्युः वचनं श्रुत्वा दिङ्मूढा कीर्तिमती - ‘‘सन्तानं नास्ति चेदपि चिन्ता नास्ति। गुणवान् पतिः तु अस्ति’’ इति हृष्टा। ततः प्रस्थाय अनन्तरदिने तौ राजधानीं प्रत्यागतवन्तौ। केषाञ्चित् दिनानाम् अनन्तरं चैत्रकृष्णपञ्चम्यां तिथौ चन्द्रमुखी आगत्य कीर्तिमत्या मिलितवती। तदा कीर्तिमती ताम् आदरेण स्वागतीकृत्य सत्कृतवती। अनन्तरं - ‘‘चन्द्रमुखि, वाग्दानम् उल्लङ्घयन्तीं मां क्षाम्यतु कृपया। मम पतिः एकपत्नीव्रतस्थः’’ इति उक्तवती। प्रवृत्तं सर्वं निवेदितवती च। सर्वं श्रुत्वा चन्द्रमुखी - ‘‘कीर्तिमति! भाग्यशालिनी भवती शीघ्रमेव पुत्रवती भविष्यति’’ इति उक्त्वा ततः निर्गतवती। वैचित्र्यं नाम गच्छता कालेन कीर्तिमती सुन्दरस्य शिशोः कृते जन्म दत्तवती। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजन्! कीर्तिमती स्ववाग्दानम् उल्लङ्घितवती इति कारणात् स्वार्थपरा जाता। तथापि सन्तानभाग्यमेव तस्याः न आसीत्। तादृशी सा पुत्रवती अभवत्। किम् एतत् विचित्रं न? एतस्य सन्देहस्य समाधानं जानन् अपि यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः - ‘‘कीर्तिमती स्वार्थप्रेरिता वाग्दानं न उल्लङ्घितवती। ‘मम सन्तानभाग्यं नास्ति’ इति भावनाया उत्पत्तेः पूर्वमेव चन्द्रदेवः धर्मसूक्ष्मम् उक्त्वा तस्याः सन्देहं निवारितवान् आसीत्। तया वाग्दानम् अनुसृतं चेत् चन्द्रदेवस्य कथनानुगुणं धर्मः उल्लङ्घितः इति भवति। चन्द्रदेवस्य प्रार्थनायाम् अपि द्वन्द्वार्थः अस्ति। एकः अर्थः - ‘विधिलिखितं परिवर्त्य सन्तानदानेन एव अनुगृह्य आनन्देन जीवनं यापयितुम् अवसरं कल्पयतु’ इति। अपरः अर्थः - ‘सन्तानभाग्यं नास्ति चेदपि आनन्देन जीवितुम् आशीर्वादं करोतु’ इति। एतस्यां प्रार्थनायां विद्यमानः गूढार्थः अनुपमः एव। अतः तयोः विधिलिखितं परिवर्तितम् अभवत्। सुन्दरं शिशुं दृष्ट्वा तौ सन्तोषम् अनुभूतवन्तौ। धर्माधर्मयोः विषये सूक्ष्मज्ञानम् आसीत् इति कारणतः एव चन्द्रदेवस्य प्रार्थनातः असाध्यम् अपि सिद्धम् अभवत्’’ इति उक्तवान्। एवं वदता राज्ञा यदा मौनभङ्गः कृतः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा पुनश्च वृक्षे लम्बमानः स्थितवान्। 4.विजयस्य साहसम्(05/96) दृढचित्तः त्रिविक्रमः पुनरपि वृक्षस्य समीपम् आगतवान्। वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोपितवान्। ततः अधः आगत्य पूर्ववत् मौनेन श्मशानं प्रति प्रस्थितवान् च। तदा शवे विद्यमानः वेतालः अवदत् - ‘‘अये राजन्, अस्यां घोररात्रौ, अस्मिन् भयङ्करे श्मशाने, भवतः कष्टसाध्यस्य श्रमस्य दर्शनेन ज्ञायते यत् भवान् विधिवञ्चितः इति। भवादृशाः पुरुषाः साहसवन्तः स्युः चेत् अपि भवतां प्रयत्नस्य परिणामः शून्यः एव भवति। यतः भवन्तः फलप्राप्तिसमये योग्यं निर्णयं न स्वीकुर्वन्ति। तस्य परिणामतः श्रमस्य साहसस्य च योग्यः फलितांशः न प्राप्यते। उदाहरणार्थम् अपूर्वात् सौभाग्यात् वञ्चितस्य विजयस्य कथां श्रावयामि, येन भवतः मार्गायासः परिहृतः भवेत्। श्रद्धया शृणोतु तावत्’’ इति। ततः वेतालेन कथा आरब्धा – पूर्वं धीरसेनः नाम कश्चित् महाराजः चन्द्रपुरं पालयति स्म। तस्य पुत्री कमलमुखी रूपवती आसीत्। यः तां परिणयति सः अग्रे तस्य राज्यस्य राजा भवितुम् अर्हति स्म। अतः तां परिणेतुं बहवः राजकुमाराः विशेषतः प्रयतमानाः आसन्। राजकुमारी कमलमुखी स्वभावतः धीरा आसीत्। तस्याः एका इच्छा आसीत् यत् धीरः एव मां परिणयेत् इति। अतः सा पितरम् उक्तवती - ‘‘स्पर्धायां जितवन्तम् एव अहं परिणेष्यामि’’ इति। ततः स्वस्य मनसि स्थितायाः स्पर्धायाः स्वरूपं विवृतवती च। पुत्र्या सूचितं स्पर्धायाः स्वरूपं श्रुतवतः धीरसेनस्य आघातः अभवत्। अतः स पुत्रीम् उक्तवान् - ‘‘वत्से, एषा स्पर्धा सामान्या न। एतस्यां स्पर्धायां कोऽपि भागं वोढुं न अर्हति। अतः अन्यां काञ्चित् स्पर्धायं सूचयतु भवती’’ इति। ‘‘तात! अलं चिन्तया। यः मयि विशेषानुरागवान् भवति सः स्वप्राणान् तृणाय मन्यते एव। तादृशः कश्चित् मया सूच्यमानायां स्पर्धायां भागं गृह्णीयात् एव’’ इति मन्दहासपूर्वकम् उक्तवती कमलमुखी। पुत्र्याः अचलम् अभिमतं ज्ञात्वा निरुत्तरः धीरसेनः - ‘‘तथैव भवतु’’ इति अवदत्। ‘यदि स्पर्धायाः नियमः पूर्वम् एव ज्ञायेत तर्हि कोऽपि स्पर्धायां भागं न गृह्णीयात्। अतः दिननिश्चयमात्रम् उद्घोषयामि’ इति चिन्तितवान् धीरसेनः। तदनुगुणम् - ‘आगामिपूर्णिमायां स्पर्धा भविष्यति। स्पर्धायां यः जयं प्राप्स्यति तं राजकुमारी परिणेष्यति’ इति समग्रे देशे सडिण्डिमघोषं वार्तां प्रसारितवान् सः। चन्द्रपुरस्य पार्श्वे एव श्रीरङ्गपुरं नाम कश्चन ग्रामः आसीत्। तस्मिन् ग्रामे विजयः नाम कश्चित् विकलाङ्गयुवकः आसीत्। तस्य द्वौ अपि हस्तौ न आस्ताम्। बाल्ये एव तदीया माता दिवङ्गता आसीत्। तस्य पिता अन्यां काञ्चित् परिणीतवान् आसीत्। विमाता विजयं सर्वदा पीडयति स्म। ‘किमपि कार्यं कर्तुम् असमर्थः भवान् निष्प्रयोजकः, भूमेः भारभूतः च। भवादृशानां जीवनं मरणं चापि समानम् एव। धिक् भवतः जीवनम्’ इत्यादिभिः कटुवचनैः सर्वदा विजयं निन्दति स्म सा। पुत्रस्य एतादृशीं स्थितिं दृष्टवतः पितुः महान् खेदः भवति स्म। किन्तु पत्न्याः धार्ष्ट्यस्वभावं स्मरन् सः पत्नीं किमपि न वदति स्म। अस्मिन् समये विजयः कमलमुख्याः स्वयंवरवार्तां श्रुतवान्। स्वयंवरं द्रष्टुं विजयस्य इच्छा अभवत्। साहसस्पर्धाम् अपि द्रष्टुम् इष्टवान् सः। अतः सः पूर्णिमायाः प्रभाते एव गृहतः प्रस्थाय चन्द्रपुरं प्राप्तवान्। स्पर्धायाः दिने विविधदेशेभ्यः समागताः राजकुमाराः, साहसिनः युवकाः च चन्द्रपुरस्य आस्थाने उपस्थिताः आसन्। स्वयंवरस्य वेदिकायां महाराजः धीरसेनः, राजकुमारी कमलमुखी महामन्त्री मल्लिकवर्मा च उपविष्टाः आसन्। स्वयंवरस्य समयः यदा सन्निहितः तदा महामन्त्री आसनात् उत्थाय सभासदः उद्दिश्य - ‘‘राजकुमार्याः स्वयंवरस्य अङ्गतया स्पर्धा अस्ति इत्येतावन्मात्रं जानन्ति भवन्तः। किन्तु स्पर्धायाः नियमं न जानन्ति। तं नियमम् अहम् इदानीं वदामि। स्पर्धायां यः भागं वोढुम् इच्छति तेन दुर्गस्य उपरि गन्तव्यम्। दक्षिणदिशि गोपुरम् आरुह्य ततः अधः लङ्घनं करणीयम्। अधः त्रयाणां खड्गयुक्तवलयानां मध्ये विद्यमाने स्थले सः पतेत्। खड्गानां मध्ये विद्यमानस्य स्थलस्य वैशाल्यं पादचतुष्टयपरिमितमात्रम् अस्ति। अतः दुर्गशिखरात् कूर्दनस्य प्रयत्नः प्राणापायाय अपि भवेत् इति मया पुनः कथनीयं नास्ति। राजकुमार्याः परिणयं यः इच्छति तेन एतावत् वा साहसं करणीयम् एव। अतः यः कमलमुख्यां विशेषानुरागवान् अस्ति सः अग्रे आगत्य स्पर्धायां भागं वहतु नाम’’ इति उद्घोषितवान्। स्पर्धायाः नियमश्रवणेन तत्र सम्मिलिताः सर्वे स्तम्भीभूताः अभवन्। किञ्चित्कालं सभायां मौनं प्रसृतम् आसीत्। क्रमशः सभायां परस्परं सम्भाषणम् आरब्धम्। ‘‘एषा कीदृशी स्पर्धा? दुर्गस्य उपरिष्टात् खड्गवलयानां मध्ये लङ्घनं मरणाय भवति। खड्गयुद्धं मल्लयुद्धं च वीराणां साहसिनां च निकषस्थानम् अस्ति। एषः महाराजः राजकुमारान् मारयितुम् इच्छति इति भाति। अतः एव एतादृशीं प्राणहारिणीं स्पर्धाम् आयोजितवान् अस्ति राजा। एतस्यां स्पर्धायां प्रविश्य मरणप्राप्तिः तु सर्वथा मूर्खतायै’’ इति परस्परं सम्भाषणम् आरब्धवन्तः राजकुमाराः। परन्तु कुतूहलेन स्पर्धां द्रष्टुम् आगतस्य विजयस्य चिन्तनं तु स्पर्धानियमश्रवणात् परिवृत्तम्। सः आसनतः उत्थाय महाराजस्य पुरतः आगतवान्। उक्तवान् च - ‘‘महाराज, अहं स्पर्धायां भागं वोढुं सिद्धः अस्मि’’ इति। महाराजः धीरसेनः हस्तद्वयविहीनं विजयम् आपादमस्तकं दृष्टवान्। ‘यदि एषः स्पर्धायां जयं प्राप्स्यति तर्हि मम पुत्र्याः स्थितिः शोचनीया भविष्यति’ इति चिन्तयन् सः खेदम् अनुभूतवान्। तथापि अनन्यगतिकतया क्षणकालस्य मौनस्य अनन्तरं सः उक्तवान् - ‘‘तथैव भवतु’’ इति। अनेकेषु राजकुमारेषु सत्सु अग्रे आगतवन्तं विजयं दृष्टवती राजकुमारी महान्तं खेदम् अनुभूतवती। ‘स्पर्धायाः नियमस्य अनुसारं विजयी एव मया परिणेतव्यः। अतः यदि एषः विकलाङ्गः विजयं प्राप्नुयात् तर्हि एषः एव मया परिणेतव्यः भवेत्’ इति चिन्तयन्ती सा भीता। किन्तु ‘विकलाङ्गः कदापि एतस्यां स्पर्धायां विजयं प्राप्तुं न अर्हति’ इत्येतत् चिन्तनं तस्याः आतङ्कं न्यवारयत्। सामान्यः कश्चित् स्पर्धायां भागं वहति इति ज्ञातवन्तः सर्वे राजकुमाराः अवमानिताः अभवन्। तेषु कश्चित् विजयम् उद्दिश्य उच्चस्वरेण उक्तवान् - ‘‘भोः, भवान् कः? भवतः मातापितरौ कौ? दुर्गस्य उपरिष्टात् अधः पतनेन मरणं निश्चितम् एव। एतत् दुःसाहसं भवतः मातापितृभ्यां किम् अनुमन्येत? किमर्थं भवान् मृत्युमुखं स्वयं प्रविशति? पूर्वापरम् अनालोच्य एतादृशे असाध्ये कार्ये प्रवेशः किं विवेकितां द्योतयति? विकलाङ्गः भवान् क्रीडास्पर्धादिषु भागं वोढुम् अपि असमर्थः। एवं स्थिते दुस्साध्ये एतस्मिन् कार्ये भवतः प्रवर्तनं कथं वा लाभाय भवेत्? एतद्द्वारा आत्महत्या करणीया इति भवतः इच्छा वा? कार्ये प्रवर्तनात् पूर्वं कृत्याकृत्यं लाभालाभं च परिशीलनीयम् एव। अतः अग्रे गमनात् पूर्वं सर्वं चिन्तयतु कृपया’’ इति। विजयः एतत् वचनं श्रुतवान्। तथापि सः ततः पलायनं कर्तुं सिद्धः न आसीत्। सः दुर्गं प्रति गतवान्। दुर्गस्य उपरि गन्तुं तत्र एका निःश्रेणी आसीत्। ‘एतस्याः आरोहणं कथम्?’ इति चिन्तयन् विजयः तत्रैव मौनं स्थितवान्। तदा महामन्त्री भटौ आदिष्टवान् - ‘एतस्य साहाय्यं कुरुताम्’ इति। भटौ जागरुकतया विजयम् उन्नीय दुर्गस्य उपरि नीतवन्तौ। विजयः उपरिष्टाद् यदा अधः दृष्टवान् तदा तस्य पादौ कम्पितौ जातौ। भयेन तस्य शरीरे स्वेदः उत्पन्नः। रक्तगतेः वेगः अधिकः अभवत्। अधः स्थिताः खड्गवलयाः यमपाशाः इव अभासन्त। ‘एतत् स्पर्धास्थानम् उत वधस्थानम्?’ इति सन्देहः अपि तस्य मनसि उत्पन्नः। ‘स्पर्धायां भागग्रहणं परित्यज्य गच्छामि चेत् कथम्’ इत्यपि विचारः तस्य मनसि क्षणकालम् आगतः। परन्तु विजयः सङ्कल्पं स्मरन् आत्मानं निगृहीतवान्। सकृत् शिरश्चालनेन मनसः दौर्बल्यं निवारितवान् सः। सर्वेषां दृष्टिः विजयस्य उपरि एव आसीत्। विजयः इष्टदेवं स्मरन् दुर्गतः खड्गवलयानां मध्ये लङ्घनं कृतवान्। एतत् अदृष्टपूर्वं साहसं दृष्ट्वा सर्वे राजकुमाराः स्वयंवरं द्रष्टुम् आगताः सामान्याः जनाश्चापि रोमाञ्चिता अभवन्। परन्तु अपरक्षणे एव सर्वे आनन्देन करताडनं कृतवन्तः। यतः अदृष्टवशात् विजयः अपायात् रक्षितः आसीत्। सः खड्गवलयानां मध्ये विद्यमाने रिक्ते स्थले पतितवान् आसीत्। अतः सः विशेषतः व्रणितः जातः न आसीत्। एतेन राजकुमारी स्तम्भीभूता अभवत्। ‘एतादृशः विकलाङ्गः कश्चित् स्पर्धायां जयं प्राप्नुयात्, सः मया परिणेतव्यः भवेत्’ इति सा कदापि न चिन्तितवती आसीत्। सा पूर्वं चिन्तितवती आसीत् - ‘कश्चित् साहसी राजकुमारः स्पर्धायां जयं प्राप्स्यति, मम पतिः भविष्यति च’ इति। क्षत्रियाणां नियमानुसारं राजकुमार्या विजयः एव परिणेतव्यः आसीत्। धीरसेनः पुत्र्याः स्थितिं दृष्ट्वा दुःखितः अभवत्। राजकुमारी कमलमुखी अपि विषण्णवदना अभवत्। एतयोः स्थितिं ज्ञात्वा विजयः वेदिकायां स्थितस्य महाराजस्य पुरतः आगतवान्। महाराजं नमस्कृत्य - ‘‘महाराज! अहं राजकुमारीं परिणेतुं सिद्धः न अस्मि। अतः अहं क्षन्तव्यः। स्पर्धायां भागग्रहणे राजकुमार्याः परिणयः कारणं न। स्पर्धायां जयस्य प्राप्तिः एव कश्चन विशेषः पुरस्कारः। स च पुरस्कारः अद्य मया प्राप्तः अस्ति’’ इति उक्त्वा ततः निर्गतवान्। वेतालः एवं कथां समाप्य - ‘‘महाराज, विजयस्य व्यवहारः कस्यचित् उन्मत्तस्य इव अस्ति किल? राजकुमार्याः विवाहः यदि तस्य उद्देशः न आसीत् तर्हि सः तादृश्याम् अपायकर्यां स्पर्धायां किमर्थं भागं गृहीतवान्? ‘स्पर्धायां जयेन एव मया कश्चित् अमूल्यः पुरस्कारः प्राप्तः अस्ति’ इति यत् तेन उक्तं तत् कस्यचित् उन्मत्तस्य प्रलपनम् इव भासते खलु? सुखेन प्राप्तां राजपदवीं किमर्थं परित्यक्तवान् सः? किम् एतत् सर्वं विधेः विलसितम् इति अस्माभिः परिचिन्तनीयम्? यदि विजयः राजकुमारीं कमलमुखीं परिणीतवान् स्यात् तर्हि चन्द्रपुरस्य राजा अभविष्यत्। राज्यप्राप्तिः च पुरस्कारप्राप्तिः इव अभविष्यत्। किन्तु विजयः राज्यप्राप्रिं निराकृत्य अपि उक्तवान् यत् मया कश्चन पुरस्कारः प्राप्तः इति। तेन प्राप्तः सः पुरस्कारः कः? लाभालाभयोः भेदम् एव न अवगतवान् वा सः? मम एतेषां सन्देहानां जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति अवदत्। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘विजयः विकलाङ्गः सन् जन्म प्राप्तवान्। बाल्ये एव तस्य माता दिवङ्गता। तस्य विमाता तं निन्दति स्म - ‘भवान् निष्प्रयोजनकः, भूमेः भारभूतः, भवतः जीवनेन कोऽपि लाभः नास्ति’ इति। प्रतिदिनं तं निन्दन्ती सा तस्य अवमाननं करोति स्म। एतादृशाः चिन्तयन्ति यत् - ‘अवसरे प्राप्ते यत्किमपि महत् कार्यं कृत्वा सर्वेषां पुरतः श्रेष्ठत्वं सम्पादनीयम्’ इति। तादृशः अवसरः विजयस्य जीवने राजकुमार्याः स्वयंवररूपेण आगतः। राजकुमार्याः विवाहः एव तस्य लक्ष्यं न आसीत् एव। विजयः जानाति स्म यत् अहं राजकुमार्याः अनुरूपः न इति। ‘राज्यपरिपालनं तु सामान्यं कार्यं न, स्पर्धायां जयप्राप्तिः इव सुलभम् अपि न’ इति सः जानाति स्म। हस्तद्वयेन विहीनः कथं वा खड्गं गृहीत्वा युद्धं कुर्यात्? एतत् सर्वं जानन् सः राजकुमार्याः विवाहं निराकृतवान्। अत्र विधेः विपर्यासः कोऽपि नास्ति। सर्वेषां पुरतः श्रेष्ठः भवितुम् एव सः स्पर्धायां भागं गृहीतवान्। सर्वेषां श्लाघनरूपः पुरस्कारः तेन प्राप्तः आसीत्। अतः सः राजकुमार्याः विवाहं तिरस्कृत्य ततः गतवान्। अतः विजयः उन्मत्तः इति कथने किञ्चिदपि सामञ्जस्यं नास्ति इति।’’ एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखायां लम्बमानः स्थितवान्। 5. कः दुष्टः? कः सज्जनः?(08/96) आरब्धं कार्यं परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं श्मशानाभिमुखं प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! एतस्मिन् मध्यरात्रे घोरे श्मशाने भवान् यत् एतत् कार्यं करोति तस्य प्रेरयिता कः? पिता गुरुः वा न स्यात् खलु? यद्यपि गुरुः पिता वा पूज्यौ एव तथापि क्वचित् तौ अविचिन्त्य व्यवहरन्तौ अमार्गे प्रेरयितुम् अपि अर्हतः। अत्र कारणं युक्तायुक्ततानिर्णये तयोः असामर्थ्यम्। अत्र उदाहरणरूपेण विश्वदत्तनामकस्य कथां श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – हरप्रियपुरे विश्वदत्तः नाम कश्चन वणिक् आसीत्। तस्य पुत्रस्य नाम धनदत्तः इति। धनदत्तः बुद्धिमान् एव। किन्तु विचिन्त्य निर्णये असमर्थः। अतः पित्रा श्रमेण सम्पादितं धनं सः विना विवेचनं व्ययीकरोति स्म। पुत्रस्य एतादृशप्रवृत्तेः कारणतः विश्वदत्तः महान्तं खेदम् अनुभवति स्म। कदाचित् विश्वदत्तः पुत्रम् आहूय - ‘‘वत्स! मया सम्पादितं धनं सुखेन व्ययीकुर्वता भवता अद्यावधि विवेकः एव न प्राप्तः। अतः इतः परं भवतः व्ययार्थम् अहं धनं न दास्यामि। जीवननिर्वहणार्थं यत् धनम् आवश्यकं तत् स्वश्रमेण एव सम्पादयतु भवान्’’ इति। पितुः वचनम् अवमाननाय मन्यमानः धनदत्तः वाणिज्यं कर्तुम् इच्छन् मित्राणि साहाय्यं प्रार्थितवान्। तदा तैः उक्तं - ‘‘मूलधनविनियोगे भवतः अपि यदि भागः स्यात् तर्हि वयं किञ्चिद्धनसाहाय्यं कुर्याम। रिक्तहस्तस्य तु भवतः साहाय्यं कर्तुं न शक्नुमः वयम्’’ इति। अतः अन्ते अनन्यगतिकतया धनदत्तः पितरम् एव धनं याचितवान्। तदा विश्वदत्तः उक्तवान् - ‘‘अपेक्षामात्रेण कोऽपि वणिक् भवितुं न अर्हति। यस्य सामर्थ्यं भवति सः तु धनं विना अपि बुद्धिबलम् एव मूलधनत्वेन उपयुज्य वाणिज्यारम्भं कृत्वा साफल्यं प्राप्तुम् अर्हति’’ इति। ‘‘किं बुद्धिबलादिप्रस्तावेन। यदि मयि विश्वासः अस्ति तर्हि भवान् मह्यं सहस्रं सुवर्णनाणकानि ऋणरूपेण ददातु। ऋणस्वीकरणम् अहं पत्रद्वारा दृढीकरिष्यामि। वर्षाभ्यन्तरे वृद्धिसहितम् ऋणं प्रत्यर्पयिष्यामि च’’ इति उक्तवान् धनदत्तः। ‘‘बुद्धिमत्तायाः अभावे धनस्थितितः अपि न किमपि प्रयोजनम्। अतःभवतः बुद्धिपरीक्षा आदौ भवेत्। तदर्थम् एका परीक्षा आयोजयिष्यते मया’’ इति उक्तवान् विश्वदत्तः। हरप्रियपुरात् अनतिदूरे रमणपुरनामके ग्रामे अभिरामः बलरामश्चेति उभौ वसतः स्म। जनाः भावयन्ति स्म यत् तौ मान्त्रिकशक्तिन्तौ इति। यः नूतनकार्यस्य आरम्भं कर्तुम् इच्छति सः यदि एतयोः अन्यतरस्य सेवां करोति तर्हि तस्य कार्यं सिद्धं भविष्यति इति प्रतीतिः आसीत्। एतत्सर्वं पुत्रं निवेद्य विश्वदत्तः उक्तवान् - ‘‘भवान् इतः रमणपुरं गच्छतु। षट् मासान् यावत् अभिरामस्य, पुनः षट् मासान् यावत् बलरामस्य च सेवां कृत्वा तयोः आशीर्वादं प्राप्नोतु। जनाः वदन्ति यत् अभिरामः दुष्टः, जनानां निन्दकः च इति। बलरामः तु सज्जनः जनहितकाक्षीं च इति जनानाम् आशयः अस्ति। अतः तयोः विषये भवतः अभिप्रायः कः इति अहं ज्ञातुम् इच्छामि’’ इति। धनदत्तः पितुः वचनम् अङ्गीकुर्वन् रमणपुरं प्रति प्रस्थितवान्। विश्वदत्तः पुत्राय वराटिकामात्रम् अपि धनं न दत्तवान् आसीत्। किन्तु पुत्रः यदा पितुः नाम उक्त्वा धनं याचते तदा धनं कश्चित् यथा दद्यात् तथा व्यवस्थां तु कृतवान् आसीत्। धनदत्तः आदौ अभिरामस्य गृहं गतवान्। तस्य आगमनोद्देशं ज्ञात्वा अभिरामः - ‘‘वत्स! भवान् मम मित्रम् इव। यः कोऽपि सन्देहः आगतः चेदपि भवान् मां निस्सङ्कोचं पृच्छतु। किन्तु एकं तु स्मर्तव्यं यत् भवता कदापि मयि कोपः न उत्पादनीयः। कोपसमये अहं यत् वदामि तत् तथैव भविष्यति एव। अतः मम कोपनेन भवतः हानिः एव सम्भवेत्’’ इति उक्तवान्। अभिरामस्य रामप्रियः नाम पुत्रः, दमयन्ती नाम पुत्री च आस्ताम्। तौ वयसा धनदत्तात् अपि कनिष्ठौ। तौ बहून् विषयान् धनदत्तात् जानीतः स्म। गच्छता कालेन धनदत्तः यत् वदति तदेव वेदवाक्यं जातम्। अभिरामः धनदत्तं बहूनि वाणिज्यरहस्यानि बोधयति स्म। सर्वाणि वाणिज्यतन्त्राणि श्रद्धया श्रुतवान् धनदत्तः कदाचित् अभिरामं पृष्टवान् - ‘‘श्रीमन्! भवतः मया बहवः विषयाः ज्ञाताः। भवता उक्तः मार्गः अनुसरणीयः चेत् प्रामाणिकता, सत्यनिष्ठा इत्यादयः परित्यक्तव्याः भवेयुः। अधर्मः च आचरणीयः भवेत्। एतत् युक्तं न खलु?’’ इति। तदा अभिरामः उक्तवान् - ‘‘वाणिज्यं सदापि असत्यादिसम्मिश्रितम् एव भवति। वाणिज्यक्षेत्रे न्याय-धर्म-प्रामाणिकतादयः आधिक्येन न चिन्तनीयाः। किन्तु राज्ञः कोपः कथमपि यथा न स्यात् तथा जागरुकता आश्रयणीया। राज्ञः उच्चाधिकारिणां च तोषः यावत् भवति तावत् वाणिज्ये न कोऽपि क्लेशः’’ इति। धनदत्तः एतत् बोधनं गृहीतवान्। सायं तदेव रामप्रियं दमयन्तीं च बोधितवान्। तौ अपि उत्साहेन एतत् बोधनं श्रुतवन्तौ। प्रतिदिनं धनदत्तः एतादृशम् एव बोधयति स्म इति कारणतः तौ निर्णीतवन्तौ यत् आवाभ्याम् अपि भाविजीवने वाणिज्यम् एव करणीयम् इति। अतः वाणिज्यव्यवहारज्ञाने तौ विशेषकुतूहलिनौ जातौ। एतां वार्तां कथमपि ज्ञातवान् अभिरामः। धनदत्तम् आहूय असन्तोषमिश्रितेन स्वरेण उक्तवान् - ‘‘अहम् उत्तमानि वाणिज्यतन्त्राणि बोधयामि। भवान् तु मम पुत्रौ दुर्मार्गोपदेशेन नाशयन् अस्ति। किम् एतत् उचितम्?’’ इति। तदा धनदत्तः शान्तस्वरेण पृष्टवान् - ‘‘आर्य! भवान् मां यत् बोधितवान् तदेव अहं तौ बोधितवान्। एवं स्थिते मया किं वा अपराद्धम्? तयोः नाशनार्थं कुत्र वा प्रयत्नः कृतः?’’ इति। ‘‘वाणिज्यं नाम असत्यकथन-वञ्चनादीनाम् असूयायाः च क्षेत्रम्। तादृशे अनुचिते क्षेत्रे मम पुत्रयोः आसक्तिं जनयन् भवान् घोरम् अपराधम् एव कुर्वन् अस्ति’’ इति कोपेन उक्तवान् अभिरामः। ‘‘यत् वाणिज्यम् अस्माकं जीवनं नाशयति तत् मां किमर्थं बोधितवान् भवान्? किं भवान् मम प्रगतिं न इच्छति?’’ इति पृष्टवान् धनदत्तः। ‘‘तत्र कारणम् अपि अस्ति। वाणिज्यं यद्यपि अप्रशस्तमार्गावलम्बितं भवति तथापि लोके तत् अपरिहार्यम्। अतः जनान् अहं वाणिज्ये प्रेरयामि। किन्तु मम पुत्रौ वाणिज्ये आसक्तौ न भवेताम् इति मम इच्छा। अतः तौ उद्दिश्य वाणिज्यतन्त्रस्य बोधनम् अहं न इच्छामि’’ इति उक्तवान् अभिरामः। ‘‘तन्नाम यदि हानिः भवति तर्हि अन्येषाम् एव भवतु, न तु मत्परिवारस्य इति खलु भवतः चिन्तनम्? एतादृशं चिन्तनं किम् उचितम्? सर्वथा असामञ्जसपूर्णः व्यवहारः भवतः’’ इति धैर्येण उक्तवान् धनदत्तः। एतत् श्रुत्वा अभिरामः नितरां क्रुद्धः सन् - ‘‘अये, गुरोः मम व्यवहारस्य एव युक्तायुक्ततां विमृशतः भवतः कियत् धार्ष्ट्यम्? धिक् भवन्तम्। मम कोपं वर्धितवतः भवतः प्रतिदिनम् अशुभं भविष्यति। निर्गच्छतु इतः’’ इति उक्तवान्। धनदत्तः तु उपेक्षया हसन् ततः निर्गतवान्। यावत् सः किञ्चिद्दूरं गतवान् तावत् कदलीत्वचः उपरि पादस्य स्थापनात् पतितवान्। ततः उत्थातुम् अशक्नुवन् सः यावत् कष्टम् अनुभवन् आसीत् तावत् कश्चन आगत्य तम् उत्थाप्य वैद्यसमीपं नीतवान्। वैद्यः तस्य योग्यां चिकित्सां कृत्वा व्रणस्य कारणं पृष्टवान्। तदा धनदत्तः प्रवृत्तं समग्रं निवेदितवान्। ‘‘अये अभिरामस्य शापः प्राप्तः वा भवता? एवं तर्हि भवान् प्रतिदिनं किमपि अनिष्टं सम्मुखीकरिष्यति एव। किं विपदः स्वागतीकरणेन? अद्यैव तं शरणं गत्वा क्षमां प्रार्थयतु’’ इति बोधितवान् वैद्यः। ‘‘शापादिषु विश्वासः नास्ति मम। आधुनिके काले अपि यः शापादिषु विश्वसिति सःनिश्चयेन मूर्खः एव। ममापि युक्तायुक्तविवेकः अस्ति। यदि आवश्यकता भविष्यति तर्हि प्रतिदिनं भवत्समीपम् आगत्य चिकित्सां प्राप्नुयां, किन्तु कदापि तं वराकम् अभिरामं शरणं न गमिष्यामि’’ इति उक्तवान् धनदत्तः। वैद्यः क्षणकालम् आलोच्य - ‘‘वत्स! भवतः चिकित्सार्थम् अहं यावन्तं व्ययं करोमि तावत् हरिहरपुरीयः विश्वदत्तः दास्यति। अतः चिकित्साकरणे मम न कोऽपि क्लेशः। जानद्भिः अस्माभिः दिने दृष्टे कूपे रात्रौ न पतनीयम्। स्वास्थ्यं हि अमूल्यं लोके। तस्य नाशः सर्वथा अनुचितः। अभिरामः शरणं गतः चेत् सर्वं सुष्ठु भविष्यति। अथवा बलरामं वा शरणं गच्छतु। ततः अपि भवान् अपायात् मुक्तः भवेत् कदाचित्’’ इति सूचितवान्। ‘‘बलरामस्य गृहं प्रति एव अहं प्रस्थितवान् आसम्। बलरामः किं मम आगमनं सन्तोषेण स्वागतीकुर्यात्?’’ इति पृष्टवान् धनदत्तः। ‘‘वस्तुतः मार्गे पतितं भवन्तम् अत्र बलरामः एव आनीतवान्। परोपकारी सः। सर्वान् अपि प्रीत्या आदरेण च पश्यति सः’’ इति उक्तवान् वैद्यः। ततः धनदत्तः बलरामस्य गृहं गत्वा स्वपरिचयम् उक्त्वा प्रवृत्तं समग्रं निवेदितवान्। सर्वं श्रुत्वा बलरामः उक्तवान् - ‘‘वाणिज्यं प्रजाहितार्थं परोपकारार्थं च स्यात्। तदुभयं वाणिज्यात् कथं सम्पादनीयम् इति तु स्वानुभवात् एव ज्ञातव्यम्। अतः भवान् अद्यैव वाणिज्यस्य आरम्भं करोतु। मूलधनं तु अहं दास्यामि। प्राप्ते लाभे उभयोः अपि समभागः भवतु। एतत् अनुमतं खलु भवतः?’’ इति। तदा धनदत्तः आश्चर्यम् अनुभवन् पृष्टवान् - ‘‘श्रीमन्! भवान् सज्जनः इति मया श्रुतम्। एवं स्थिते वञ्चनाबहुले वाणिज्ये मां किमर्थं प्रवर्तयितुं प्रयत्नं करोति भवान्?’’ इति। ‘‘वत्स! वैद्यः चिकित्सार्थं यथा धनं प्राप्नोति, गायकः गानस्य निमित्तं यथा धनं प्राप्नोति तथा वणिक् कृतस्य वाणिज्यस्य निमित्तं धनं प्राप्नोति। अतः न्यायेन मार्गेण वाणिज्ये प्रवर्तनं न पापाय। अतिलाभाशाया दुर्मिश्रणे प्रवर्तनं, वञ्चनमार्गस्य आश्रयणम् इत्यादयः न करणीयाः। भवन्तं मार्गे योजयितुम् एव भागहरत्वेन अहम् अपि वाणिज्ये प्रवृत्तः अस्मि’’ इति उक्तवान् बलरामः। धनदत्ताय एतानि वचनानि अरोचन्त। अतः सः झटिति वाणिज्यम् आरब्धवान्। बलरामस्य आशीर्वादात्, दैवबलात् वा तस्य वाणिज्यं मासचतुष्टयाभ्यन्तरे एव प्रवृद्धम्। बलरामः मूलधनरूपेण सहस्रं रूप्यकाणि दत्तवान् आसीत्। प्रथमे मासद्वये एव पञ्चसहस्रं रूप्यकाणि लाभरूपेण प्राप्तानि। तत्र अर्धभागं बलरामाय दत्तवान् धनदत्तः। अग्रे प्रतिमासं लाभः प्रवृद्धः एव। प्रतिमासं लाभस्य अर्धभागं बलरामाय यच्छति स्म धनदत्तः। यदा पञ्चमः मासः अतीतः तदा धनदत्तः चिन्तितवान् - ‘बलरामः यावत् धनं मूलधनरूपेण दत्तवान् ततः बहुगुणितं धनं लाभरूपेण सः एतवता एव प्राप्तवान् अस्ति। यदि वृद्धिव्यवहारं सः कुर्यात् तर्हि वर्षानन्तरम् अपि एतस्य अर्धभागम् अपि वृद्धिरूपेण प्राप्तवान् न स्यात्’ इति। अतः सः कदाचित् बलरामम् उक्तवान् - ‘‘आर्य! भवान् मह्यं मूलधनरूपेण यावत् दत्तवान् तस्य वृद्धिम् अनन्तगुणितं लाभं च प्राप्तवान् अस्ति। अतः इतः परं लाभे भागं मा पृच्छतु’’ इति। तदा कुपितः बलरामः - ‘‘वाणिज्ये आवाम् अंशभागिनौ। अहं मूलधनस्य विनियोगं कृतवान्। ततः भवान् वाणिज्यं कृतवान्। उभयोः अपि लाभे समभागः इति तु आवयोः सन्धिः आसीत् एव। इदानीं धनाशया सन्धेः भङ्गः न उचितः’’ इति उक्तवान्। ‘‘आवयोः सन्धिः आसीत् इति तु सत्यम् एव। किन्तु सः च सन्धिः वञ्चनापूर्णः आसीत्। तत् इदानीं मया ज्ञातम् अस्ति। अन्यच्च सः च सन्धिः पत्रलेखनदानेन प्रमाणीकृतः तु न। तत्कारणतः तस्य सन्धेः पालनम् इतः परं मया न क्रियते। यदि भवान् एतत् न अङ्गीकरोति तर्हि मया भवतः सहवासः एव परित्यज्यते’’ इति। ‘‘भवान् यथा इच्छति तथैव भवतु। किन्तु इतः परं यत् प्रवर्तिष्यते तस्य मम च कोऽपि सम्बन्धः न भविष्यति’’ इति उक्तवान् बलरामः। एतदनन्तरं धनदत्तः विना वचनं ततः निर्गत्य मार्गम् आगतवान्। तत्र सः स्खलनात् पतितः सन् उत्थातुम् एव न शक्तवान्। दयालुः कश्चित् तः चिकित्सालयं नीतवान्। वैद्यः यथोचितचिकित्सां कृत्वा - ‘‘अये, अभिराम-बलरामयोः वाक्सिद्धिः अस्ति। बाल्यात् एव ताभ्याम् एषा शक्तिः प्राप्ता अस्ति। प्रायः दैवानुग्रहः एव अत्र कारणम्। किन्तु तयोः वाक्सिद्धिः एतद्ग्रामपरिसरमात्रे कार्यकारिणी, न अन्यत्र। यदि इतः परम् अपि भवान् अत्र भविष्यति तर्हि प्रतिदिनं भवतः विपत्तिः निश्चिता। अतः भवान् अद्यैव एतं ग्रामं परित्यजतु’’ इति सूचितवान्। धनदत्तः तस्मिन् एव दिने तं ग्रामं परित्यज्य गत्वा गृहं प्राप्य पितरं प्रवृत्तं समग्रं निवेद्य - ‘‘अभिरामः बलरामः च दुष्टौ एव। उभौ अपि शापम् एव दत्तवन्तौ’’ इति उक्तवान्। तदा विश्वदत्तः - ‘‘भवतः बुद्धिमत्ता कियती इति मया ज्ञातम्। भवान् वाणिज्यार्थम् अर्हः न। यतः वाणिज्ये महती बुद्धिमत्ता अपेक्षिता। कृष्यर्थं पशुपालनार्थं वा अर्हः भवान्’’ इति उक्तवान्। वेतालः एवं कथां समाप्य अवदत् - ‘‘अये राजन्! पुत्रः वाणिज्यार्थम् अर्हः न इति विश्वदत्तः निर्णीतवान् तत् किम् उचितम्? धनदत्तः स्वानुभवबलात् ज्ञातवान् आसीत् यत् अभिरामः बलरामः च दुष्टौ इति। यदा धनदत्तात् स्वप्रयोजनं नास्ति इति तौ ज्ञातवन्तौ तदा कुपितौ तौ शापं दत्तवन्तौ। अतः तयोः दुष्टता तावत् सिद्धा। किन्तु विश्वदत्तस्य आशयः अस्ति यत् तयोः अन्यतरः सज्जनः अस्ति इति। अन्यच्च धनदत्तः वाणिज्यम् आरभ्य प्रभूतं लाभं सम्पादितवान् आसीत्। तादृशम् अपि पुत्रं विश्वदत्तः किमर्थम् उक्तवान् यत् भवान् वाणिज्यार्थम् अनर्हः इति? केन आधारेण अभिराम-बलरामयोः अन्यतरः सज्जनः इति विश्वदत्तः निर्णीतवान्? मम एतेषां प्रश्नानाम् उत्तराणि भवान् जानन् अपि यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘अभिरामः दुष्टः इत्यत्र नास्ति सन्देहः। यतः यत् अनुचितम् इति सः जानाति तदेव सः अन्यं कर्तव्यत्वेन बोधयति स्म। किन्तु बलरामः न तथा। धनदत्तस्य सामर्थ्यम् अजानन् अपि सः तस्य सामर्थ्ये विश्वस्य मूलधनं विनियुक्तवान्। एतत् एव तस्य सज्जनतां द्योतयति। तस्य आशीर्वादस्य फलतः धनदत्तस्य वाणिज्यं दिने दिने प्रवृद्धम्। धनदत्ताय शापं दत्तवान् तु अभिरामः। बलरामस्य परिचयः यदा धनदत्तेन प्राप्तः तदा अभिरामस्य शापः शक्तिहीनः जातः आसीत्। अतः धनदत्तः ततः अग्रे विपदं न प्राप्तवान् आसीत्। किन्तु अविवेकी धनदत्तः एतत् सर्वं ज्ञातुम् अशक्नुवन् ‘भवते लाभं न दास्यामि’ इति बलरामम् उक्तवान्, भवतः सहवासं न इच्छामि इत्यपि सूचितवान् सः। एवं धनदत्तात् अपमानितः बलरामः स्वस्य अनुग्रहं प्रतिस्वीकृतवान्। तस्मात् अभिरामस्य शापस्य शक्तिः उज्जीविता अभवत्। किन्तु एतस्य कारणं किम् इति न अवगतवान् धनदत्तः। बलरामस्य कोपः एव कारणम् इति निर्णीतवान् सः। अतः गृहं प्रत्यागत्य सः ‘उभौ अपि दुष्टौ’ इति पितरं निवेदितवान्। एतत् श्रुत्वा विश्वदत्तः निर्णीतवान् यत् वाणिज्यार्थम् आवश्यकं नैपुण्यं विचक्षणता वा धनदत्तस्य सर्वथा नास्ति इति। धनदत्तः वाणिज्ये लाभं यत् प्राप्तवान् तत् बलरामस्य आशीर्वादात् एव इति मया किं पुनर्वक्तव्यम्?’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 6.अगोचरशक्तयः (09/96) स्वीकृतं कार्यं यदि अहं परित्यजामि तर्हि तत् मम राजत्वस्य एव अपमाननाय इति विचिन्त्य दृढव्रतः त्रिविक्रमः पुनरपि वृक्षस्य समीपं गतवान्। वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वं मौनं श्मशानाभिमुखं प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘भोः राजन्! भवान् अमानुषीम् अगोचरीं काञ्चित् शक्तिं सम्पादयितुं यतमानः स्यात्। तथा चेत् एतस्यां भयङ्कररात्रौ अस्मिन् घोरे श्मशाने विविधानि कष्टानि भवता सम्मुखीकरणीयानि भवेयुः इति भाति मम। विभिन्नाः कथाः घटनाः च श्रुत्वा केचन भ्रमम् अनुभवन्ति यत् अनायासेन अगोचरशक्तिः लब्धुं शक्या इति। पुनः केचन काकतालीयघटनानाम् आधारेण ऊहां कुर्वन्ति यत् मम अगोचरशक्तिबलम् अस्ति इति। अपरे केचन भ्रमम् अनुभवन्ति यत् गुर्वादीनाम् अनुग्रहेण मया अगोचरशक्तिः प्राप्ता अस्ति इति। तादृशं भ्रमं भवान् मा अनुभवतु इति उद्देशेन हिमकरनामकस्य राजकुमारस्य कथां विस्तरेण श्रावयामि। मार्गायासपरिहारार्थं तां कथां श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – तुङ्गभद्रानदीतीरे कमलापुरं नाम लघु राज्यम् आसीत्। तस्य राज्यस्य युवराजः आसीत् हिमकरः। युवराजः हिमकरः, मन्त्रिणः पुत्री चारुमती, सेनाधिपतेः पुत्रः भद्रवर्मा च बाल्यतः एव स्नेहिताः आसन्। हिमकरः भद्रवर्मा च दश वर्षाणि यावत् मिलित्वा गुरुकुले विद्याभ्यासं कृतवन्तौ। तौ श्रद्धया विद्याभ्यासं कुरुतः स्म। सर्वेषु अपि विषयेषु तयोः एव अग्रगण्यता भवति स्म। एतौ सदा सहैव आधिक्येन भवतः स्म इति कारणतः सहाध्यायिनः वदन्ति स्म यत् एतौ रामलक्ष्मणौ एव इति। केचन अल्पमतयः एतयोः उपहासं कुर्वन्ति स्म। तथापि तौ एतादृशं सर्वम् अपरिगणयन्तौ परस्परस्नेहेन व्यवहरन्तौ अध्ययने निरतौ भवतः स्म। अथ कदाचित् तयोः अध्ययनं समाप्तम्। गुरुकुलतः स्वराज्यं प्रति आगमनसमये यथा भद्रवर्मा न जानीयात् तथा गुरुकुलस्य प्रधानाचार्यः हिमकरं विशिष्टां परकायप्रवेशविद्यां बोधितवान्। आचार्यस्य आशीर्वादं प्राप्तवन्तौ उभौ अपि स्वराज्यं प्रतिगतवन्तौ। प्रासादस्य प्रधानद्वारस्य पुरतः विद्यमाने क्रीडाङ्गणे प्रतिदिनं सायङ्काले युवकानां मध्ये विविधाः स्पर्धाः प्रचलन्ति स्म। कदाचित् धावनस्पर्धायां कस्यचित् सेनानायकस्य पुत्रः हिमकरं पराजितवान्। सः अहङ्कारेण विविधवचनैः हिमकरं निन्दितवान्। परन्तु हिमकरः कामपि प्रतिक्रियाम् अप्रकटयन् मौनं ततः गतवान्। परन्तु तस्मिन् दिने रात्रौ एव सेनानायकस्य पुत्रं कश्चित् विषजन्तुः दृष्टवान्। अतः सः मासं यावत् शय्याम् आश्रितवान्। पुनः कदाचित् वृन्दावने आस्थानवैद्यस्य पुत्रः विनाकारणं हिमकरेण सह कलहं कृत्वा तस्य उपरि शिलाखण्डं क्षिप्तवान्। एतस्मात् हिमकरस्य अधिकः व्रणः न जातः। परन्तु वैद्यस्य पुत्रः तस्मिन् दिने एव यदा सस्यानां जलसेचनं कुर्वन् आसीत् तदा सर्पः तं दष्टवान्। तस्य पितुः वैद्यकीयसाहाय्येन सः जीवितवान्। एषः विषयः हिमकरेण ज्ञातः। चारुमती अतीव सुन्दरी आसीत्। तस्याः विषये हिमकरस्य, भद्रवर्मणः च अनुरागः आसीत्। कदाचित् ते त्रयः अपि महाराजस्य उद्याने विहारार्थं गतवन्तः। तत्र विचित्रं नाम अकाले आम्रवृक्षस्य उपरि एकं फलम् आसीत्। तत् फलं दृष्टवती चारुमती - ‘‘तत् फलम् आनीय ददातु इति तौ उभौ अपि सूचितवती।’’ अनुक्षणम् एव भद्रवर्मा वृक्षम् आरोढुम् उद्युक्तः। हिमकरः अपि तत् फलं चारुमत्यै दातुम् इच्छन् वृक्षम् आरोढुम् उद्युक्तः। तस्मिन् क्षणे सः किञ्चिद्दूरे मृतं शुकम् एकं दृष्टवान्। अनुक्षणम् एव सः आत्मना अधीतायाः परकायप्रवेशविद्यायाः साहाय्येन शुकस्य शरीरं प्रविश्य वृक्षम् आरुह्य फलम् आनीतवान्। पुनः स्वशरीरं प्रविश्य फलं चारुमत्यै दत्तवान्। एतत् सर्वं क्षणार्धे एव प्रवृत्तम्। एतत् दृष्टवान् भद्रवर्मा कोपम् असहमानः - ‘‘भोः राजकुमार! एतत् तु अन्याय्यम् अस्ति। वृक्षम् आरोढुं भवतः सहना नास्ति। अतः मन्त्रतन्त्रम् आश्रित्य भवान् फलम् आनीतवान्। एतादृशं अनुचितं कार्यं कर्तुं किं भवतः लज्जा न भवति? क्षत्रियकुलजाताः कदापि कार्यसाधनार्थं वाममार्गं न आश्रयन्ति। किन्तु भवता तदेव कृतम्। धिक् भवन्तम्। यदि धैर्यम् अस्ति तर्हि रणरङ्गे स्थित्वा युद्धं करोतु। तदा एव क्षत्रियाणां महत्त्वं प्रमाणितं भवति। परन्तु कुयुक्त्या यत् क्रियते तत् वीरस्य शोभाकरं न’’ इति क्रोधमिश्रितस्वरेण उच्चैः वदन् वृक्षतः अवतरन् अधः पतितवान्। तदा भद्रवर्मणः पादस्य अस्थिभङ्गः जातः। एतस्मात् कारणात् मासत्रयं यावत् सः चलितुं न शक्तवान्। एतादृशघटनानन्तरं हिमकरः ज्ञातवान् यत् - ‘काचित् अदृष्टशक्तिः मम साहाय्यं करोति। तस्मात् ये मां निन्दन्ति तेषां दण्डनं भवति। एतावत्पर्यन्तं प्रवृत्ताः घटनाः एव अत्र प्रमाणम्’ इति। याः घटनाः घटिताः ताः सर्वाः काकतालीयाः न इति तस्य मनः वदति स्म। ‘मां ये द्विषन्ति ते सर्वे कष्टम् अनुभविष्यन्ति’ इति दृढविश्वासः हिमकरे उत्पन्नः। राजकुमारः मन्त्रिणः पुत्र्यां चारुमत्याम् अनुरक्तः इति ज्ञातवान् राजा एकदा हिमकरम् उक्तवान् - ‘‘भवतः पट्टाभिषेकः करणीयः इति चिन्तितवान् अस्मि अहम्। तस्मिन् समये एव भवतः विवाहः भविष्यति चेदपि वरम् एव। एतस्मिन् विषये मन्त्रिणा सह चर्चां करोमि किम्?’’ इति। स्वपिता स्वस्य मनोभिलाषं अवगतवान् इति ज्ञात्वा हिमकरः सम्मतिपूर्वकं मन्दहासं प्रकटितवान्। अन्यां राजकुमारीं परिणयतु इति पिता अनुरोधं न कृतवान् इत्यतः हिमकरः अतीव सन्तुष्टः अभवत्। एतां शुभवार्तां चारुमतीं श्रावयितुम् इच्छन् हिमकरः - ‘‘सायङ्काले नदीविहारार्थम् आगच्छतु’’ इति वार्तां चारुमत्यै प्रेषितवान्। एतां वार्तां प्राप्तवती चारुमती सायङ्काले निश्चितसमये नदीसमीपम् आगतवती। परन्तु अनिरीक्षितरूपेण भद्रवर्मा अपि तया सह नदीविहारार्थं प्रस्थितवान् आसीत्। अतः त्रयः अपि उडुपेन लघुद्वीपं प्रति प्रस्थितवन्तः। विहारं समाप्य प्रत्यागमनसमये उभौ अपि स्वपितुः निर्णयं श्रावितवान् हिमकरः। एतं विषयं ज्ञात्वा भद्रवर्मा नितरां सन्तुष्टः भविष्यति इति हिमकरः भावितवान् आसीत्। यतः भद्रवर्मा अपि चारुमत्याम् अनुरक्तः अस्ति इति सः न जानाति स्म। यदि तथा अज्ञास्यत् तर्हि तस्मिन् समये स्वविवाहविषयं सः न अवदिष्यत् एव। भद्रवर्मा शीघ्रकोपी निर्भयः च। सः आघातकरम् एतं विवाहप्रस्तावं श्रुत्वा महता कोपेन हिमकरं दूषितवान् - ‘‘भवान् राजकुमारः इति कारणतः स्वस्य अधिकारस्य दुरुपयोगं कुर्वन् अस्ति। अहं चारुमत्याम् अनुरक्तः इति भवान् जानन् अपि तां परिणेतुम् उद्युक्तः अस्ति। भवान् मित्रद्रोही। भवतः पिता राजा। चारुमत्याः पिता मन्त्री। अतः भवतः इच्छा पूरिता भविष्यति। भवान् एतादृशः दुष्टः इति मया न ज्ञातम् आसीत्। यदि भवति क्षात्रधर्मः अस्ति तर्हि इदानीम् एव भवान् मया सह बाहुयुद्धं करोतु। अधिकारबलात् तरुण्याः परिणयेन किं वा साध्यते भवता? न किमपि। मया सह युद्धं कृत्वा स्वबाहुबलं प्रमाणीकृत्य तां परिणयतु’’ इति वदन् युद्धार्थम् आहूतवान्। चारुमती एतत् सर्वं पश्यन्ती अपि अपश्यन्ती इव निर्लिप्ता सती उपविष्टवती आसीत्। हिमकरः कोपस्य निग्रहणं कुर्वन्, ‘अल्पे एव काले भद्रवर्मणः कोपः शान्तः भवेत्’ इति चिन्तयन् मौनं स्थितवान्। परन्तु भद्रवर्मा क्रोधेन खड्गं कोषात् आकृष्य युद्धार्थं सिद्धः अभवत्। ‘इतः परं तूष्णीं स्थित्वा न किमपि प्रयोजनम्’ इति विचिन्त्य हिमकरः पूर्वतनघटनाः सर्वाः स्मरन् भद्रवर्मणः मणिबन्धं दृढं गृहीतवान्। परन्तु भद्रवर्मा अपि आवेशेन तस्य उपरि आक्रमणं कर्तुं प्रयत्नं कृतवान्। तदा उडुपः जले निमज्जितः। प्रथममेव नद्यां पतिता चारुमती पृष्ठतः अदृष्ट्वा तीरं प्रति तरितुम् उद्युक्ता। हिमकरेण सह भद्रवर्मा अपि जले पतितवान्। भद्रवर्मणः कारणतः एव एतत्सर्वं प्रवृत्तम् इति हिमकरः यदा चिन्तयन् आसीत् तदा उडुपस्य अग्रभागे तस्य शिरसः घट्टनं जातम्। एतस्मात् सः मूर्च्छितः जातः। यदा सः सचेतनः जातः तदा भद्रवर्मा हिमकरस्य उदरं नुदन् तेन पीतं जलं बहिः आनेतुं प्रयतमानः आसीत्। तस्य पार्श्वे एव चारुमती आसीत्। हिमकरः यदा उत्थितवान् तदा भद्रवर्मा कोपेन तं दृष्ट्वा वेगेन ततः निर्गतवान्। तदा चारुमती हिमकरम् उक्तवती - ‘‘भवान् उत्तमं तरणं जानाति चेदपि किमर्थं शिरसः घट्टनं प्राप्तवान् इत्यस्य कारणं विवृण्वन् भद्रवर्मा रहस्यमेकं माम् उक्तवान् - ‘मयि विद्यमानया कयाचित् अगोचरशक्त्या मम शत्रवः कष्टम् अनुभवन्ति’ इति। कदाचित् शत्रूणां मरणम् अपि भवेत् इति सः माम् उक्तवान्’’ इति। एतत् श्रुत्वा हिमकरः चारुमतीं किमपि प्रष्टुं यदा उद्युक्तः तावता एव सा ततः वेगेन गतवती। एतदनन्तरं हिमकरः पुनः अन्तःपुरं गत्वा पितरम् उक्तवान् - ‘‘इदानीं विवाहस्य इच्छा नास्ति। किञ्चित्कालं यावत् देशपर्यटनं करोमि’’ इति। अनन्तरं पितुः अनुज्ञां प्राप्तवान् सः देशपर्यटनार्थं गतवान्। वेतालः एवं कथां समाप्य अवदत् - ‘‘भोः राजन्! हिमकरस्य एतादृशविचित्रव्यवहारस्य अन्तरङ्गं किम् अस्ति? किमर्थं सः विवाहार्थं अनुमतिं दत्त्वा अपि अन्ते देशपर्यटनार्थं गतवान्? ‘यदि अहं चारुमतीं वृणोमि तर्हि भद्रवर्मणः अगोचरी शक्तिः मां बाधेत’ इति चिन्तयन् सः भीतः वा? अथवा भद्रवर्मा मां रक्षितवान् इति कृतज्ञताभावनया चारुमत्याः परिणयविचारं परित्यक्तवान् वा सः? अथवा परिणयप्रस्तावनिराकारस्य अन्यत् एव विशिष्टं कारणं स्यात् वा? एतादृशसन्देहानाम् उत्तरम् भवान् जानन् अपि यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा त्रिविक्रमः मौनं स्थातुम् अशक्तः सन् - ‘‘अत्र अन्यत् किमपि कारणं नास्ति। पूर्वं हिमकरः स्वस्मिन् विद्यमानायाम् अगोचरशक्त्यां विश्वसितवान् आसीत्। अतः भद्रवर्मणा सह यदा कलहः प्रवर्तमानः आसीत् तदा हिमकरः चिन्तितवान् आसीत् यत् भद्रवर्मा जले निमज्जेत् इति। परन्तु स्वयमेव जले निमज्जितः अभवत्। अतः अगोचरशक्त्याः विषये तस्य विश्वासः अपगतः। यः अगोचरशक्तौ एव न विश्वसिति सः कथं वा भावयेत् यत् अन्यस्मिन् सा अस्ति इति? अतः एतत् तु सिद्धं यत् भद्रवर्मतः हिमकरः भीतः न इति। ‘चारुमती मयि अनुरागवती’ इति हिमकरः चिन्तितवान् आसीत्। किन्तु नौकातः पतिता चारुमती कस्यापि अपायम् अचिन्तयन्ती स्वप्राणरक्षार्थं तीरं यदा गतवती तदा हिमकरः निर्णीतवान् यत् चारुमती मयि अनुरागवती न इति। अतः सः चारुमत्याः परिणयविचारं परित्यक्तवान्। पितरम् उक्तवान् यत् अहं देशपर्यटनं कर्तुम् इच्छामि इति। एवं चारुमत्यां तस्य अनुरागः एव न आसीत् इत्यतः ‘प्राणान् रक्षितवतः भद्रवर्मणः निमित्तं चारुमतीविषयकम् अनुरागं परित्यक्तवान्’ इति चिन्तनम् अपि सर्वथा अयुक्तम् एव’’ इति। एवं वदतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 6.गन्धर्वगानम् (10/96) आरब्धं कार्यं परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं श्मशानाभिमुखं प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘हे राजन्! एतादृशे अन्धकारे भवता किं साधनीयम् इति कठोरदीक्षा स्वीकृता इत्यंशः मया तु न ज्ञायते। राज्यपालकः भवान् स्वस्मात् अधिकं शक्तिशालिनम् अपरं महाराजं सम्मुखीकर्तुम् इच्छन् अगोचरशक्तिसम्पादनार्थं प्रयत्नं करोति, उत अन्यान् महाराजान् सर्वान् जित्वा चक्रवर्ती भवितुम् इच्छति? यः लौकिकसुखं, ख्यातिं च इच्छति तेन वास्तविकजीवनम् अपि चिन्तनीयम् अस्ति। हितं किम्, अहितं किम् इति ज्ञातुं तस्य विवेचनाशक्तिः आवश्यकी। अन्यथा यः अध्यात्मचिन्तने, तात्त्विकविषये च आसक्तः भवति सः आत्मना कष्टेन सम्पादितम् अपि अन्येभ्यः दत्तवान् भवति कदाचित्। अत्र उदारणरूपेण देवशर्मनामकस्य युवकस्य कथां श्रावयामि। मार्गायासपरिहारार्थं तां श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – देवशर्मा नाम युवकः विशालदेशे कस्मिंश्चित् कुग्रामे आसीत्। तस्य सङ्गीतविदुषां परिवारः आसीत्। तस्य पितामहः वीणावादने, पिता गीतगाने च प्रसिद्धौ आस्ताम्। अतः बाल्यतः एव देवशर्मणः सङ्गीते आसक्तिः वर्धिता। तस्य बाल्ये एव मातापितरौ दिवङ्गतौ। अतः देवशर्मा स्वगृहे स्थितानां ताडपत्राणाम् अध्ययनं, सङ्गीताभ्यासं च कुर्वन् अपारं सङ्गितज्ञानं सम्पादितवान्। एवं सति अनिरीक्षिततया विशालदेशस्य आस्थानसङ्गीतविद्वान् दिवङ्गतः। सङ्गीतस्पर्धाम् आयोज्य, तत्र एतावत्पर्यन्तम् अपि येन केनापि अश्रुतं रागं यः गायति सः आस्थानपण्डितस्थाने योजनीयः इति महाराजः निर्णीतवान्। अतः ‘राजधान्याम् आयोजितायां सङ्गीतस्पर्धायां सर्वे भागं वहेयुः’ इति राजा देशे सर्वत्र उद्घोषणं कारितवान्। उद्घोषणस्य वार्तां ज्ञात्वा देवशर्मा चिन्तितवान् यत् जनानां पुरतः मम प्रतिभां प्रदर्शयितुम् एषः योग्यः अवकाशः प्राप्तः इति। अतः सः राजधानीं प्रति प्रस्थितवान्। अनन्तरदिने मध्याह्नसमये कञ्चित् आहारं प्राप्तवान् च। तत्र सः कश्यपनामकस्य कस्यचित् वृद्धस्य गृहे आश्रयं प्राप्तवान्। तस्य वृद्धस्य पौत्री काचित् आसीत्। सः वृद्धः अपि सङ्गीतविद्वान् एव। सङ्गीतस्पर्धार्थं देवशर्मा राजधानीं प्रति प्रस्थितः इत्यंशं ज्ञात्वा ‘गायतु’ इति तम् उक्तवान् कश्यपः। तदनुगुणं गीतवान् देवशर्मा। देवशर्मणः गीतं श्रुत्वा नितरां सन्तुष्टः कश्यपः तम् आलिङ्गितवान्। ‘‘अहं भवतः पितामहस्य विषयं श्रुतवान् अस्मि। सङ्गीतक्षेत्रे तत्सदृशः विद्वान् अपरः कोऽपि नास्ति’’ इति उक्त्वा क्षणं यावत् विचिन्त्य - ‘‘अहम् अपि कञ्चित् अपूर्वं रागं जानामि’’ इति उक्तवान् कश्यपः। अनन्तरं तस्य रागस्य कथाम् आरब्धवान् च – ‘‘अहं गुरुकुले पठामि स्म। एकदा समिधः निमित्तम् अहम् अरण्ये अटन् आसम्। तदा अहं कस्यचित् मधुरं स्वरं श्रुतवान्। आरम्भे कस्यचित् पक्षिणः स्वरः इति अहं चिन्तितवान्। अनन्तरम् अभासत यत् सहस्रभ्रमराणां झेङ्कारस्वरः एषः इति। अहं कुतूहलेन तं स्वरम् अनुसृत्य गच्छन् कस्यचित् मुनेः आश्रमं प्राप्तवान्। तत्र मुनेः पुत्री पुष्पमालां रचयन्ती तन्मयतया गायन्ती आसीत्। मम आगमनं दृष्ट्वा सा गानं स्थगितवती।’’ मम जीवने कदापि तादृशम् अपूर्वं सङ्गीतं मया न श्रुतम् आसीत्। अतः अहं मुनिं नमस्कृत्य ‘तं रागं मां पाठयतु’ इति प्रार्थितवान्। तदा मुनिः मां गानविषयम् उक्तवान् - ‘‘वत्स! एषः लोकातीतः अपूर्वः रागः अस्ति। सामान्यतः पञ्चषेभ्यः शतकेभ्यः पूर्वम् अस्माकं पूर्वजः कश्चित् गन्धावृतपर्वतस्य उपरि तपः कर्तुं गतवान् आसीत्। एकदा तपः कुर्वता तेन अश्रुतपूर्वस्य रागस्य गीतं श्रुतम्। प्रजापालनामकः कश्चित् गन्धर्वः तत् गीतम् गायन् आकाशात् तत्रैव स्थितस्य सरोवरस्य समीपम् अवतीर्णवान्। अस्माकं पूर्वजः तत् श्रुत्वा तन्मयः सन् गन्धर्वम् उक्तवान् - ‘‘महानुभाव! इदानीं येन रागेण भवता गीतं सः रागः अपूर्वः अस्ति। एकवारम् एव श्रुत्वा अहं तं रागं कण्ठस्थीकृतवान्। कृतज्ञः अहम्।’’ इति। एतस्मात् कुपितः गन्धर्वः - ‘‘भवान् यत् उक्तवान् तत् सत्यम् अस्ति। परन्तु एतं रागम् अन्यं यदि भवान् पाठयिष्यति तर्हि तत्क्षणे एव भवता सः रागः विस्मृतः भविष्यति’’ इति शापं दत्त्वा ततः अदृश्यतां गतः। एवम्प्रकारेण तं गन्धर्वरागं मम वंशे पारम्परिकक्रमेण कश्चित् जानाति एव।’’ एवं कथाम् उक्त्वा कश्यपः - ‘‘वत्स! अहं यं रागं जानामि तं ज्ञातुम् अन्यस्य कस्यापि अवकाशः एव नास्ति। एतं रागं यः गायति तं महाराजः निश्चयेन आस्थानसङ्गीतपण्डितस्थाने नियोजयिष्यति’’ इति वदन् गन्धर्वरागस्य किञ्चित् आलापनं कृत्वा स्थगितवान्। तस्य रागालापनसमये देवशर्मा तन्मयः आसीत्। तादृशं मधुरं सङ्गीतं देवशर्मा इतः पूर्वं कदापि न श्रुतवान् आसीत्। सः कश्यपं नमस्कुर्वन् - ‘‘स्वामिन्! भवान् मध्ये एव किमर्थं गानं स्थगितवान्? एतस्य रागस्य लक्षणं किम्? स्वरयोजनं कथम्? सम्पूर्णम् आलापनं करोतु तावत्’’ इति प्रार्थितवान्। ‘‘वत्स! त्वरां मा करोतु। यदि तं रागं भवन्तं बोधयिष्यामि तर्हि अनुक्षणम् एव अहं तं रागं विस्मरिष्यामि। सङ्गीतम् एव मम सम्पत्तिः अस्ति। मम पौत्र्याः विवाहदायित्वं मम अस्ति’’ इति वदन् कश्यपः दूरे स्थितां पौत्रीं दर्शितवान्। तदा लज्जिता पौत्री गृहस्य अन्तः गतवती। देवशर्मा क्षणं यावत् विचिन्त्य - ‘‘स्वामिन्! राजधानीगमनार्थं त्रीणि दिनानि अवशिष्टानि सन्ति। अहं कञ्चित् विषयं विस्मृतवान्। अतः मम ग्रामं गत्वा आगमिष्यामि’’ इति वदन् ग्रामं प्रति प्रस्थितवान्। कश्यपस्य रागालापनम् एव देवशर्मणः कर्णयोः गुञ्जति स्म। तस्य रागस्य लक्षणं कुत्रापि लभ्यते वा इति सः गृहे सर्वत्र अन्विष्टवान्। पुरातनताडपत्राणि सर्वाणि दृष्टवान्। परन्तु तस्य प्रयत्नः व्यर्थः जातः। कश्यपः एकः एव तम् अपूर्वं रागं जानाति स्म। देवशर्मा पुनः कश्यपस्य समीपम् आगतवान्। कश्यपः देवशर्माणं पुरतः उपवेश्य यदा पौत्रीं वाद्यं वादयन्ती आसीत् तदा गन्धर्वरागेण गीतवान्। तस्य रागस्य लक्षणं बोधितवान् च। देवशर्मा पुनः प्रयत्नं कृत्वा तेन रागेण गीतवान्। तत् श्रुत्वा कश्यपः, तस्य पौत्री च स्तम्भीभूतौ। देवशर्मणः अपि पुनर्जन्म प्राप्तम् इव अभवत्। तस्य मुखम् अपि प्रकाशमानं दृश्यते स्म। देवशर्मणः आनन्दम् उद्वेगम्+ च दृष्ट्वा कश्यपस्य पौत्री उक्तवती - ‘‘मम पितामहः मम निमित्तम् एव सङ्गीतसम्पत्तिं रक्षितवान् इव, ‘मम पौत्रीं यः वरिष्यति तमेव अपूर्वं रागं बोधयिष्यामि’ इति सूचयन् इव च भवता सह सम्भाषणं कृतवान् अस्ति। भवान् यदा ग्रामं प्रति गतवान् आसीत् तदा ‘मम विवाहविषयं मा गोपयतु’ इति पितामहम् अहम् उक्तवती। तत् वचनं पितामहः अङ्गीकृतवान् अस्ति। अतः भवान् मां परिणयेत् एव इति नियमः नास्ति’’ इति। ‘‘भवत्याः परिणये मम कापि आपत्तिः नास्ति। भवत्याः तादृशी आपत्तिः अस्ति चेत् सूचयतु। यतः अहं तु सङ्गीतस्पर्धार्थं राजधानीं न गमिष्यामि इति निश्चितवान्’’ इति हसन् उक्तवान् देवशर्मा। वेतालः एवं कथां समाप्य अवदत् - ‘‘हे राजन्! लौकिकसुखार्थं, कीर्तेः प्राप्त्यर्थं च देवशर्मा सङ्गीतस्पर्धायां भागं गृहीत्वा आस्थानविद्वान् भवितुम् इष्टवान् खलु? अतः एव सः कश्यपस्य द्वारा अपूर्वं गन्धर्वरागं ज्ञातवान्। पितामह रागं बोधितवान् इति कारणतः कश्यपस्य पौत्री अपि स्वविवाहविषये देवशर्मणः निर्बन्धं न कृतवती। तथापि देवशर्मा राजधानीगमनविचारं किमर्थं परित्यक्तवान्? गृहस्थजीवनस्य साधकबाधकं विस्मृत्य मानसिकदौर्बल्यकारणतः विशिष्टं रागं ज्ञात्वा अपि स्पर्धार्थं गमनस्य विचारं देवशर्मा परित्यक्तवान् यत् तत् अज्ञानम् एव खलु द्योतयति? मम एतेषां सन्देहानाम् उत्तरं ज्ञात्वा अपि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः - ‘‘यः उत्तमः कलावित् सः लौकिकसुखार्थं, धनसम्पत्तेः निमित्तं वा स्पर्धायां भागं न वहति। देवशर्मणः सङ्गीतविदुषां वंशः। तस्य पितामहः प्रपितामहः अपि राजाश्रयं न इष्टवन्तौ आस्ताम्। तादृशकुटुम्बे देवशर्मा जन्म प्राप्य सङ्गीतस्पर्धायां भागं गृहीत्वा आस्थानविद्वान् भवितुं यत् इष्टवान् तत् तस्य बलहीनतां दर्शयति इति तु सत्यम् एव। परन्तु कश्यपद्वारा गन्धर्वरागं श्रुत्वा अपूर्वानन्दं यदा सः अनुभूतवान् तदा सः चिन्तितवान् यत् अपूर्वरागेण स्पर्धायां गीत्वा अन्येषां कृते तस्य दानम् अपराधः इति। कलोपासकः आत्मानन्दम् एव सर्वश्रेष्ठं भावयति। यदा आत्मानन्दः प्राप्यते तदा सः अन्यविधलाभान् सर्वान तृणाय मन्यते। देवशर्मा तु श्रेष्ठः कलावित्। अतः एव सः आत्मानन्दस्य प्राप्तेः अनन्तरम् अन्यप्रयोजनानां प्राप्तौ अनिच्छां प्रकटितवान् यत् तद् सर्वथा उचितम् अस्ति। देवशर्मणः मानसिकदौर्बल्यम् इति चिन्तनं तु अनुचितम् एव’’ इति उक्तवान्। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा पुनः वृक्षस्य शाखाम् अवलम्बितवान्। 7.वेणुगानम् (11/96) अङ्गीकृतं कार्यं समापनीयम् एव इति दृढसङ्कल्पं कृत्वा त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा वृक्षे स्थितं शवम् अवतार्य स्कन्धे आरोप्य मौनं श्मशानाभिमुखं प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘भोः राजन्! सुखमयम् अन्तःपुरवासं परित्यज्य कष्टं सहमानः भवान् श्मशानम् एव अपेक्षते। एतस्मात् अहं भावयामि यत् भवतः विचित्रं मनःसत्त्वम् अस्ति इति। महाराजः ‘चक्रवर्ती भवेयम्’ इति अपेक्षां करोति यत् निर्धनः कृषिकः भूस्वामी भवितुं परिश्रमं करोति। यत् तत्र असहजं किमपि नास्ति। परन्तु केचन जनाः स्वबुद्धिमत्तया, देवकृपया वा अपेक्षायाः पूर्तिः यावत् भवति तावता एव ताः अपेक्षाः दूरीकुर्वन्ति। एषः मनोभावः तेषां जडत्वं, मनोवैकल्यं च द्योतयति। एतस्य उदाहरणत्वेन मोहननामकस्य कथां विस्तरेण श्रावयामि। मार्गायासस्य परिहारार्थं तां कथां श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – गोकुलपुरे मोहनः नाम कश्चित् युवकः आसीत्। सः गुरुकुले विद्याभ्यासं समाप्य गृहं प्रत्यागतवान्। तस्य पितुः मोहनः एकः एव पुत्रः। तस्य भूसम्पत्तिः अपि अधिका आसीत्। ‘अध्ययनानन्तरं पुत्रः मम साहाय्यं करिष्यति’ इति पिता दिवाकरः अपेक्षां कृतवान् आसीत्। परन्तु गुरुकुलात् प्रत्यागतः मोहनः पितुः साहाय्यं किमपि न कृतवान् एव। कृषिकार्येषु सर्वथा अनासक्तिः अनादरः च आसीत् तस्य। पितुः धनं व्ययीकुर्वन् मित्रैः सह विनोदेन कालं यापयति स्म सः। पुत्रस्य एतादृशेन व्यवहारेण खिन्नः दिवाकरः मासानन्तरं मोहनम् उक्तवान् - ‘‘पुत्र! आदिनं विना कार्यं भवान् किमर्थं समययापनं करोति? मम अपि वयः जातम्। भवान् क्षेत्रकार्ये मम साहाय्यं करोतु’’ इति। पितुः वचनं श्रुत्वा मोहनः - ‘‘तात! कृषिकार्यं महता कष्टेन कुर्मः चेदपि किं प्रयोजनम्? कृषितः प्राप्यमाणः आयः अत्यल्पः एव। ततः न आतृप्ति भोजनं कर्तुं शक्यते, न वा सर्वविधाः अपेक्षाः पूरयितुं शक्यन्ते। अतः किम् एतादृशेन जीवनेन? मह्यं मासं यावत् समयं ददातु भवान्। अहम् अरण्यं गत्वा तत्र तपः करिष्यामि। तत्रत्यानां मुनीनाम् आशीर्वादं प्राप्य प्रत्यागमिष्यामि। अनन्तरं वयम् अधिकां सम्पत्तिं प्राप्य सुखेन जीवनं करिष्यामः’’ इति उक्तवान्। गुरुकुलस्य पठनकारणतः पुत्रस्य इच्छाः अधिकाः जाताः इति चिन्तयित्वा मोहनस्य पिता दिवाकरः अनन्यगतिकः सन् - ‘तथैव भवतु’ इति उक्तवान्। माता तु मौनेन सर्वं सोढवती। अनन्तरदिने प्रातः मोहनः भोजनं कृत्वा मार्गे खादनार्थं काश्चन रोटिकाः वस्त्रेण बद्ध्वा स्वीकृतवान्। गृहात् प्रस्थितवान् च। सः मध्याह्नसमये अरण्ये कस्यचित् सरोवरस्य समीपं गतवान्। तदा अनिरीक्षिततया कश्चित् वानरः वृक्षात् उत्पतितवान्। तस्य हस्ते रजतरेखायुक्तः विचित्रः वेणुः आसीत्। मोहनः आश्चर्यचकितः सन् वानरः यावत् पश्यन् आसीत् तावता सः वानरः वेणुं भूमौ स्थापयित्वा रोटिकां स्वीकृत्य ततः पलायितवान्। मोहनः कोपेन वानरं दृष्ट्वा तस्य गमनानन्तरं दीर्घं निःश्वस्य भूमौ पतितं वेणुं स्वीकृतवान्। सरोवरे जलं पीत्वा अग्रे प्रस्थितवान् च। किञ्चिद्दूरं यदा गतं तदा वृद्धः कश्चित् मुनिः तस्य पुरतः आगतवान्। सः दीर्घकेशी, श्वेतश्मश्रुधारी च आसीत्। तस्य नेत्रद्वयम् अपि प्रकाशमानम् आसीत्। मोहनः तस्य कान्तियुक्तं मुखं दृष्ट्वा प्रभावितः सन् तं वृद्धं साष्टाङ्गं नमस्कृतवान्। मुनिः मोहनम् आत्मीयतया उत्थापितवान्। मोहनः किमपि वक्तुं यावत् उद्युक्तः तावता मुनिः - ‘‘वत्स! अहं सर्वं जानामि। अत्रत्यानां मुनीनाम् आशीर्वादं प्राप्य भवान् स्वस्य अपेक्षाः पुरयितुम् इष्टवान् अस्ति। भवतः हस्ते स्थितः वेणुः सामान्यः नास्ति। तस्य महत्त्वम् अधिकम् अस्ति। तस्य वादनं यः करोति तं विहाय अन्ये श्रोतारः सर्वे निद्रां कुर्वन्ति। तत्र पशुपक्षिणः राक्षसाः च अन्तर्भवन्ति। अन्यम् एकं विचारं वक्तुम् इच्छामि। मनुष्यस्य अपेक्षा तस्य शक्तिसामर्थ्यं, बुद्धिविवेकं च अतिक्रम्य न गच्छेत्। यदि तथा भवति तर्हि सः अन्येषाम् उपहासस्य अपमानस्य च पात्रतां प्राप्नोति। भवान् जागरूकः भवतु’’ इति उक्त्वा ततः निर्गतवान्। मोहनः सन्तोषेण ग्रामं प्रति प्रस्थितवान्। ततः सः किञ्चिद्दूरं यदा गतवान् तदा कस्यचित् सिंहस्य गर्जनं श्रुतवान्। तत्र कश्चित् सिंहः हरिणस्य ग्रहणार्थं प्रयत्नं कुर्वन् आसीत्। तदा मोहनः कम्पमानः पार्श्वे एव स्थितं वृक्षम् आरूढवान्। तावति काले तेन हस्ते स्थितः वेणुः स्मृतः। अनुक्षणं सः वेणुवादनं कृतवान्। तत् श्रुत्वा सिंहः हरिणः च निद्रां कर्तुम् उद्युक्तौ। सः किञ्चित्कालं वेणुवादनं कृत्वा श्रमनिवारणार्थं क्षणं यावत् स्थगितवान्। तदा सिंहः हरिणः च जागरितौ। झटिति उत्थितः हरिणः धावनम् आरब्धवान्। धावन्तं हरिणं अनुसृत्य सिंहः अपि अरण्यं प्रति धावितवान्। तावता एव महावटवृक्षस्य उपरिष्टात् काचित् राक्षसी आगत्य मोहनस्य पुरतः स्थितवती। तां राक्षसीं दृष्ट्वा मोहनः प्राणभयेन कम्पमानः अभवत्। तदा राक्षसी - ‘‘किं भोः! मम तु महती बुभुक्षा अस्ति। भवान् वृथा कालहरणं मा करोतु। यदि भवान् शीघ्रम् अचेतनः भवति तर्हि भवन्तं खादित्वा बुभुक्षां निवारयिष्यामि।’’ इति उक्तवती। तस्याः वचने किमपि रहस्यं स्यात् इति विचिन्त्य मोहनः धैर्येण - ‘‘अहम् अचेतनः न भविष्यामि चेत् मां न खादिष्यति वा?’’ इति पृष्टवान्। तदा राक्षसी दीर्घं निःश्वस्य - ‘‘एकदा अहं कञ्चित् वृषभं खादित्वा तस्य अस्थिपञ्जरं स्वशक्त्या दूरे क्षिप्तवती। तत् कस्यचित् मुनेः आश्रमे पतितम्। तदा मुनिः कोपेन - ‘सचेतनं यं कमपि प्राणिनं भवती खादति चेत् भवत्याः शिरः सहस्रधा भग्नं भविष्यति’ इति शापं दत्तवान्’’ इति उक्तवती। अनुक्षणम् एव मोहनः स्वसमीपे स्थितं वेणुं स्मृत्वा तं वादयितुम् उद्युक्तः अभवत्। तावता राक्षसी तं वेणुम् आकृष्य - ‘अहो सुन्दरः वेणुः’ इति वदन्ती वादनम् आरब्धवती। तदा यथा वेणुनादः न श्रूयेत तथा हस्तद्वयेन कर्णौ गृहीतवान् मोहनः। एतत् दृष्ट्वा राक्षसी - ‘‘अवमानकरम् एतत्। अहं वेणु वादयन्ती भवामि चेत् भवान् किमर्थं कर्णौ पिदधाति? भवान् कथं वादयति इति द्रक्ष्यामि’’ इति वदन्ती वेणुं दूरे क्षिप्तवती। मोहनः ‘अहं रक्षितः’ इति चिन्तयन् वेणुम् उन्नीय वादितवान्। तदा राक्षसी ‘अद्भुतम्! अद्भुतम्!’ इति उक्त्वा भूमौ पतित्वा निद्रां कृतवती। एषः एव पलायनार्थं सुसमयः इति विचिन्त्य मोहनः ततः धावितवान्। अनुक्षणम् एव जागरिता राक्षसी - ‘‘भोः! तिष्ठतु, तिष्ठतु’’ इति उच्चस्वरेण वदन्ती तस्य पृष्ठतः धावितवती। तदा मोहनः सुन्दरीं काञ्चित् शिबिकां दृष्टवान्। तां शिबिकाम् उन्नीय चत्वारः आगच्छन्तः आसन्। दश रक्षकाः अपि तत्र आसन्। तान् सर्वान् दृष्ट्वा राक्षसी - ‘‘अदृष्टं नाम एवं भवेत्। एकं जनम् अनुसृत्य आगतया मया अद्य खादनार्थम् एतावन्तः जनाः प्राप्ताः’’ इति वदन्ती उच्चैः हसितवती। राक्षसस्याः हासध्वनिं श्रुत्वा शिबिकायाः जवनिकाम् अपसार्य काचित् सुन्दरी शिरः बहिः प्रसारितवती। तस्याः मुखं तु बहु सुन्दरम् आसीत्। तत् दृष्ट्वा मोहनः झटिति निर्णीतवान् यत् एषा एव मया परिणेतव्या इति। राक्षसीं दृष्ट्वा सर्वे भयेन कम्पमानाः आसन्। एककाले एव एतावन्तः जनाः प्राप्ताः इति सन्तोषेण हसन्ती राक्षसी एकैकं पदं स्थापयन्ती अग्रे आगतवती। पार्श्वे एव एकः कूपः आसीत्। किन्तु राक्षसी तं कूपं न लक्षितवती एव। तत्रैव स्थितस्य कूपस्य समीपं यदा सा आगतवती तदा मोहनः वेणुं वादितवान्। वेणोः ध्वनिं श्रुत्वा राक्षसी - ‘अद्भुतम्! अद्भुतम्!’ इति वदन्ती निद्रामत्ता सती कूपे पतितवती। तस्मिन् समये एव रक्षकाः, अश्वाः, युवतिः चेति सर्वेऽपि निद्राम् आरब्धवन्तः। मोहनः वेणुवादनं स्थगितवान्। तत्क्षणमेव सर्वे निद्रातः जागरिताः इव उत्थितवन्तः। कूपे पतिता राक्षसी अपि जागरणं प्राप्य उच्चैः आक्रोशनं कृतवती। किं प्रवृत्तम् इति अजानतः रक्षकान् प्रवृत्तं सर्वं विवृतवान् मोहनः। ‘‘इदानीं राक्षसी कूपात् बहिः आगन्तुं न शक्नोति। भवन्तः के? कुत्र प्रस्थितवन्तः?’’ इति पृष्टवान् च। तदा रक्षकेषु कश्चन - ‘‘स्वामिन्! अस्माकम् अदृष्टम् एव तथा अस्ति। वयं सूर्यगिरिराज्यीयाः। अस्माकमं पार्श्वेस्थस्य मकरगिरिराज्यस्य महाराजः अस्माकं राज्यस्य उपरि आक्रमणं कृतवान्। सप्ताहं यावत् युद्धं प्रवृत्तम्। युद्धे अस्माकं सैनिकाः सहस्रशः मृताः। अस्माकं पराजयः निश्चितः इति ज्ञात्वा रहस्यमार्गेण अस्माकं युवराज्ञीम् आनयन्तः वयम् अत्र आगताः’’ इति उक्तवान्। मोहनः तान् स्वपरिचयम् उक्त्वा - ‘‘मां भवतां महाराजस्य समीपं नयन्तु। तेन सह युद्धतन्त्रविषये त्वरया चर्चा करणीया अस्ति’’ इति उक्तवान्। युवराज्ञ्याः अनुमतिं प्राप्य रक्षकाः मोहनेन सह स्वराजधानीं प्रति प्रस्थिताः। प्रातःकालाभ्यन्तरे ते राजधानीं प्राप्तवन्तः। रहस्यमार्गेण ते दुर्गं प्रविष्टवन्तः। रक्षकाः मोहनः च अन्तःपुरात् बहिः स्थितवन्तः। युवराज्ञी अन्तः गतवती। महाराजः आसने व्याकुलतया उपविष्टः आसीत्। पुत्रीं दृष्ट्वा आश्चर्यचकितस्य महाराजस्य प्रश्नात् पूर्वम् एव पुत्री अरण्ये प्रवृत्तं सर्वम् उक्त्वा - ‘‘मोहननामकः युवकः युद्धे जेतुं मार्गं दर्शयामि इति उक्तवान् अस्ति। सः बहिः भवतः प्रतीक्षां कुर्वन् अस्ति’’ इति उक्तवान्। सर्वं श्रुत्वा महाराजः उक्तवान् - ‘‘कश्चित् सामान्यः मया सह युद्धतन्त्रविषये चर्चां कर्तुम् इच्छति? कथं युज्यते एतत्? युद्धतन्त्रविषये किं वा जानीयात् सः? कः अनुभवः तस्य? अथवा.......... सः अन्तः आगच्छतु नाम। राक्षसीतः भवतः सर्वान् रक्षितवान् इति भवती वदति इत्यतः भाति यत् सः महावीरः एव स्यात् इति। तम् अन्तः प्रेषयतु’’ इति। यदा मोहनः महाराजस्य पुरतः आगतवान् तदा महाराजः संशयेन तं दृष्ट्वा - ‘‘भवान् युद्धतन्त्रं वदिष्यति इति अहं श्रुतवान् खलु। तत् किम्?’’ इति पृष्टवान्। राजकुमार्याः सौन्दर्येण परवशस्य मोहनस्य प्रबला इच्छा आसीत् यत् राजकुमारी एव परिणेतव्या इति। परन्तु ताम् इच्छां प्रकटीकर्तुं सः न शक्तवान्। अतः सः स्ववेणोः महत्त्वं महाराजं विवृण्वन् - ‘‘महाराज! मया सूच्यमानः उपायः अनुसृतः चेत् युद्धे वयं निश्चयेन जयं प्राप्स्यामः। तस्य प्रतिफलरूपेण मम काचित् अपेक्षा भवता पूरणीया। तथा भवान् वचनं ददातु’’ इति उक्तवान्। महाराजः क्षणकालं यावत् मौनं स्थित्वा अनन्तरं शान्तस्वरेण - ‘‘मोहन! यदि मम शत्रवः पराजिताः भविष्यन्ति तर्हि भवता अहं, मम परिवारः, प्रजाः, सूर्यगिरिदेशः च रक्षिताः इव। तादृशस्य भवतः अपेक्षां निश्चयेन पूरयिष्यामि एव। तथा मम कुलदेवस्य पुरतः प्रतिज्ञां करोमि’’ इति उक्तवान्। अनन्तरदिने यदा युद्धम् आरब्धं तदा युद्धभूमौ कस्मिंश्चित् रथे उपविष्टवान् मोहनः वेणुवादनम् आरब्धवान्। सूर्यगिरिमहाराजः, सेनाधिपतिः, अन्ये सैनिकाः च मोहनस्य पूर्वसूचनानुसारं कर्णयोः कार्पासं स्थापितवन्तः आसन्। अतः ते वेणुवादनं न श्रुतवन्तः। परन्तु मकरगिरिराजः, तत्सेनाधिपतिः, तत्सैनिकाः च वेणुगानं श्रुत्वा परवशाः सन्तः निद्रितवन्तः। एषः एव उत्तमः समयः इति विचिन्त्य सूर्यगिरिसैन्येन शत्रुसैन्यं पराजितम्। सूर्यगिरिराजः मकरगिरिमहाराजं बन्धयित्वा कारागृहे स्थापितवान्। तस्मिन् दिने सायं मोहनस्य सम्मानसमारम्भे महाराजः, आस्थानपण्डिताः, नगरगण्याः, मन्त्रिणः च ‘महाशूरः’ इति मोहनं बहुधा श्लाघितवन्तः। परन्तु कश्चित् सेनाधिपतिः मौनं सर्वं पश्यन् आसीत्। अनन्तरं महाराजः युद्धात् पूर्वं मोहनाय दत्तं वाग्दानं स्मारयन् तम् उक्तवान् - ‘‘अये वीराधिवीर! भवती वयं रक्षिताः। देशश्च रक्षितः। यदि भवान् न स्यात् तर्हि प्रायः अस्माकरं शोचनीया स्थितिः अभविष्यत्। अतः भवतः नितराम् उपकृताः वयम्। भवान् यत् इच्छति तत् दास्यामि। भवान् स्वस्य अपेक्षां वदतु’’ इति। मोहनः विनयेन महाराजं नमस्कृत्य - ‘‘महाराज! मां क्षाम्यतु। मम अपेक्षाम् अहं श्वः भवन्तं वदिष्यामि’’ इति वदन् अतिथिगृहं गतवान्। अनन्तरदिने सूर्योदयात् पूर्वम् एव उत्थाय सः महत्त्वपूर्णं स्ववेणुं भञ्जयित्वा दुर्गस्य परिखायां क्षिप्त्वा स्वग्रामं प्रति प्रस्थितवान्। एवं वेतालः कथां समाप्य - ‘‘भोः राजन्! मोहनः अरण्ये प्रथमवारं यदा युवराज्ञीं दृष्टवान् तदा तस्याः सौन्दर्येण परवशः सन् तां परिणेतुम् इष्टवान्। ‘युद्धानन्तरं मम अपेक्षा पूरणीया’ इति उक्त्वा महाराजात् वाग्दानम् अपि स्वीकृतवान् आसीत् सः। परन्तु यदा सभायां राजा ‘अपेक्षां वदतु’ इति मोहनं सूचितवान् तदा मोहनः - ‘श्वः वदिष्यामि’ इति उक्त्वा दुर्गम् एव त्यक्त्वा किमर्थं ग्रामं गतवान्? तावत् एव न, महत्त्वपूर्णं वेणु भञ्जयित्वा किमर्थं परिखायां क्षिप्तवान् सः? अपेक्षापूरणस्य अन्तिमसमये तस्य तादृशव्यवहारस्य कारणं तस्य बुद्धिहीनता, उत मानसिकदौर्बल्यम्? मम एतादृशसन्देहानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति अवदत्। तदा त्रिविक्रमः - ‘‘मुनेः आशीर्वादं प्राप्तुं यदा अरण्यं गतवान् ततः ज्ञायते यत् मोहनेन गुरुकुले अधीतया विद्यया जीवनस्य वास्तविकतां ज्ञातुं न शक्तम् इति। अरण्ये तेन मिलितः मुनिः अपि तस्य स्वभावं ज्ञात्वा एव - ‘मानवस्य अपेक्षाः तस्य शक्तिसामर्थ्यम् अतिरिच्य न भवेयुः’ इति जागरितवान् आसीत्। तदा एव मोहनः वेणोः महत्त्वं ज्ञातवान्। अनन्तरं सौन्दर्यवतीं युवराज्ञीं परिणेतुम् इष्टवान् मोहनः। शत्रूणां संहारात् पूर्वम् एव सः स्वापेक्षां महाराजम् उक्त्वा तस्मात् वाग्दानं स्वीकर्तुम् अशक्ष्यत्। परन्तु मुनेः वचनं सः न विस्मृतवान् आसीत्। सभायां सर्वे ‘महाशूरः’ इति यद्यपि तस्य श्लाघनं कुर्वन्तः आसन्, तथापि कश्चित् सेनाधिपतिः मौनी आसीत्। एतस्मात् मोहनेन स्वशौर्यं, सामर्थ्यं च कियत् इति ज्ञातम्। मन्त्रतन्त्रेण शत्रूणां निद्रां कारयित्वा तेषां संहारः यः क्रियते सः शौर्यद्योतकः न भवति। सः युद्धधर्मः अपि न इत्यपि सः ज्ञातवान्। शौर्यविहीनः राजकुमारीं परिणेतुं सर्वथा अनर्हः इति मोहनः जानाति स्म एव। यतः यः राजकुमारीं परिणेष्यति सः एव भाविनि काले राजा भविष्यति। राज्ञः शौर्यहीनता अशोभावहा देशस्य एव हानिकारणभूता च। एतस्मात् एव कारणात् सः राजकुमारीं परिणेतुं न इष्टवान्। वेणोः सदुपयोगः यथा तथा दुरुपयोगः अपि भवितुम् अर्हति इति विचिन्त्य मोहनः वेणुं क्षिप्तवान्। अतः तस्य व्यवहारे बुद्धिहीनता मानसिकदौर्बल्यं वा न दृश्यते। तथा च सः ज्ञानि इत्यपि वक्तुं शक्यते’’ इति उक्तवान्। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा पुनरपि वृक्षम् आरुह्य लम्बमानः स्थितवान्। 8. यथार्थं चित्रम् (01/06) त्रिविक्रमः तु स्वीकृतं कार्यं त्यक्तुम् अनिच्छन् वृक्षस्य समीपं गतवान्। वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान् सः। तदा शवान्तर्गतः वेतालः तदीयं मौनं भञ्जयितुम् इच्छन् अवदत् - ‘‘अये राजन्! भवान् कस्य सङ्कल्पस्य निमित्तम् एवं महान्तं परिश्रमं कुर्वन् अस्ति? राजानः अधिकारमदेन आवृताः सन्तः कदाचित् किमपि निर्णयन्ति। किन्तु तेषाम् एतस्य निर्णयस्य कः आशयः इति तु केनापि न ज्ञायते। न केवलं राजोद्योगिनां विषये, अपि तु स्वतन्त्राणां कलाकाराणां विषये अपि तैः दुर्व्यवहारः क्रियते कदाचित्। तैः कः सत्क्रियते, कश्च दण्ड्यते इति तु न ज्ञायते केनापि। उग्रसिंहः नाम राजा अधिकारमदमत्तः सन् विवेकहीनतया परस्परविरुद्धान् निर्णयान् पूर्वं श्रावितवान् आसीत्। भवतः जागरणाय मार्गायासपरिहाराय च तस्य कथां विस्तरेण श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – उग्रसिंहः जयन्तपुरस्य राजा। यद्यपि सः शासने दक्षः, किन्तु महाशीघ्रकोपी। अतः एव लघुनः अपराधस्य निमित्तम् अपि महान्तं दण्डं विदधाति स्म सः। अतः राजोद्योगिनः सर्वदा भयम् अनुभवन्ति स्म – अस्माकं राजा कदा कं कीदृशेन दण्डेन दण्डयिष्यति इति तु न ज्ञायते इति। कदाचित् उग्रसिंहस्य मनसि इच्छा उत्पन्ना – मया मदीयं चित्रं लेखनीयम् इति। एतां वार्तां ज्ञात्वा बहवः कलाकाराः राजधानीं प्रति आगताः। तावता राजा अघोषयत् यत् यः उत्तमं चित्रं रचयति तस्मै सहस्रं सुवर्णनाणकानि दास्यन्ते, यस्य चित्रं मम प्रीत्यै न भवति सः दशभिः कशाप्रहारैः दण्ड्यते च इति। चित्रकाराः जानन्ति स्म एव यत् राजा क्रोधशीलः इति। अतः भीताः सन्तः तैः प्रतिगताः। किन्तु नागवर्मा नाम कश्चन चित्रकारः एतादृशः न आसीत्। सः धैर्येण राज्ञः चित्रं निर्मातुम् अग्रे आगतः। राजभवनसमीपे एव तस्य वासाय राज्ञा व्यवस्था कल्पिता। चित्रस्य रूपदर्शित्वेन सः प्रतिदिनं किञ्चित्कालं कलाकारस्य पुरतः उपविशति स्म। नागवर्मा एकाग्रचित्ततया तदीयं चित्रं रचितवान्। यदा चित्रं सिद्धं तदा सः तत् आस्थानं प्रति आनीतवान्। जवनिकाम् अपसार्य राजा चित्रं दृष्टवान्। नितरां क्रुद्धः सः - ‘‘किम् एतदपि चित्रम् इत्युच्यते? किं भवान् चित्रकारः? एतत् चित्रं मम सर्वथा न’’ इति अवदत्। सभासदः अपि एतमेव आशयं प्रकटितवन्तः। महाचित्रकारः एषः किमर्थम् एतादृशं चित्रं रचितवान् इति न ज्ञायते इति ते परस्परम् अवदन्। पुरस्कारः प्राप्तव्यः इत्येषा नागवर्मणः इच्छा भग्ना। तेन दश कशाप्रहाराः प्राप्ताः। अपमानं प्राप्य सः विना वचनं ततः प्रगतिवान्। कानिचन दिनानि अतीतानि। अथ कदाचित् विजयः नाम चित्रकारः राजानं दृष्ट्वा अवदत् - ‘‘महाराज! भवतः चित्रं लेखनीयम् इति इच्छया सुदूरात् प्रदेशात् अहम् आगतवान् अस्मि। कृपया मह्यम् एतदर्थम् अवकाशः दीयताम्’’ इति। ‘‘असमर्थैः कलाकारैः क्रियमाणायाः चित्रनिर्माणेच्छायाः विषये मम तु नितराम् असन्तोषः। अतः एव योग्यं चित्रं यः न निर्माति तं कठोरतया दण्डयामि अहम्। पूर्वं तादृशः दशभिः कशाप्रहारैः दण्ड्यते स्म। इदानीं तु अयोग्यः चित्रकारः विंशत्या कशाप्रहारैः दण्ड्यते मया। किम् एतत् अनुमन्यते भवता? विचिन्त्य वदतु तावत्’’ इति अवदत् राजा। ‘‘अङ्गीकरोमि महाराज!’’ इति अवदत् विजयः। तस्मिन् एव दिने सः कार्यारम्भम् अकरोत् अपि। सप्ताहाभ्यन्तरे एव तदीयं चित्रनिर्माणं समाप्तम्। सः आत्मना निर्मितं तत् चित्रं राज्ञः पुरतः उपास्थापयत्। चित्रे राज्ञः मुखं क्रूरतया दृश्यते स्म। तत् चित्रं दृष्ट्वा उग्रसेनः महता क्रोधेन अवदत् - ‘‘किम् अहम् एवं क्रूरः अस्मि? कियत् धार्ष्ट्यं भवतः?’’ इति। ‘‘क्षन्तव्योऽहं महाराज! भवतः यथार्थचित्रं निर्मातव्यम् इति एकमात्रम् उद्देशः आसीत् मम। हरिणः जलपानसमये अपि भीत्या इतस्ततः दृष्टिं प्रसारयन् भवति। व्याघ्रः शान्तमुखः भवति। तथापि तस्य अन्तरङ्गे क्रूरता भवति एव। चञ्चलनेत्रता हरिणस्य स्वभावः। क्रूरदृष्टिता व्याघ्रस्य स्वभावः। चित्रकारः कदापि एतां सहजतां न विस्मरेत् महाराज!’’ इति अवदत् विजयः। ‘‘एतस्य एतत् तात्पर्यं न सिद्धं यत् मम चित्रम् एवं क्रूरतायुक्तम् एव निर्मातव्यम् इति। यदि अहम् इच्छेयं तर्हि भवन्तं कठोरतया दण्डयेयम्। एतत् स्मर्यते खलु भवता?’’ इति हुङ्कुर्वन् अवदत् राजा। ‘‘जानामि एव महाराज! कलाकारः सदापि सत्यवादी एव भवेत्। यः सत्यवादी भवति सः कुतश्चित् अपि भीतः न भवति। अतः भीतिः तु सर्वथा नास्ति मम। किन्तु मम किञ्चन निवेदनम् अस्ति एतद्विषये। एतत् चित्रं सभासद्भ्यः प्रदर्शयितुम् अनुज्ञा दातव्या भवता। तेषाम् आशयः अपि एतद्विषये मया ज्ञातव्यः’’ इति विनयेन निवेदितवान् विजयः। राजा सभासदः पश्यन् उच्चेन स्वरेण अपृच्छत् - ‘‘किम् एतत् चित्रं मम स्वरूपं द्योतयति?’’ इति। चित्रे क्रुद्धः राजा यथावत् दृश्यते स्म। अतः सभासदः निराकरणवचनं वक्तुं न शक्ताः। अङ्गीकारं सूचयितुं तु धैर्यं नास्ति तेषाम्। तदा वृद्धः मन्त्री उत्थाय अवदत् - ‘‘महाराज! एतत् चित्रं चित्रयतः चित्रकारस्य उद्देशः कः इति तु न ज्ञायते। किन्तु एतत् भवतः स्वभावविशेषं सम्यक् एव अभिव्यञ्जयति इत्यत्र नास्ति सन्देहः। भवतः हावभावादिकं, भवदीयं व्यक्तित्वं च सम्यक् एव अभिव्यञ्जयति एतत्’’ इति। मन्त्रिणः कथनं श्रुत्वा सभासदः करताडनं कृतवन्तः। एतत् दृष्ट्वा राजा क्षणकालं स्तब्धः। ततः सः विजयाय सहस्रं सुवर्णनाणकानि दत्त्वा चित्रं तत् स्वीकृत्य स्वस्य प्रकोष्ठे स्थापितवान्। राजा प्रतिदिनं प्रातः उत्थाय तत् चित्रम् आसक्त्या पश्यति स्म। चित्रे यादृशं क्रोधयुक्तं मुखं दृश्यते तादृशं मुखं मम न स्यात् इति चिन्तयन् सः शान्तमुखार्थं प्रयतते। यदा कोपः प्राप्यते तदा तेन चित्रं स्मर्यते स्म। अतः सः विनम्रः भवति स्म। एवम् अल्पे एव काले तदीया कोपशीलता अपगता। सः विजयं पुनरपि आहूय अवदत् यत् मम अपरं चित्रं निर्मीयताम् इति। तदा विजयः अवदत् - ‘‘महाराज! एतदवसरे नागवर्मा भवतः चित्रं निर्मायात्, न तु अहम्। यदि भवतः अनुज्ञा स्यात् तर्हि तम् अहम् अत्र आनाययामि। तेन रचितं पूर्वतनं चित्रं पुनरेकवारं परिशीलयतु भवान्। तत्रत्यं प्रशान्तगम्भीरं भवतः मुखं चित्रकारस्य नैपुण्यं प्रमाणीकरोति’’ इति। अपरस्य कलाकारस्य विषये विजयः यम् आदरभावं दर्शितवान् तस्मात् राजा नितरां सन्तुष्टः। सः विजयम् अभिनन्द्य नागवर्मणा रचितं चित्रम् आनायितवान्। नागवर्मणः कौशलं पुनः पुनः प्रशंसन् सः तम् आस्थानकलाकारत्वेन नियुक्तवान्। तस्य सत्कारम् अपि कृतवान् सः। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजा उग्रसिंहः पूर्वं तु नागवर्मविषये नितरां क्रुद्धः आसीत्। यतः तेन रचितं चित्रम् अनुत्कृष्टम् अपमानकरं च भावितवान् आसीत् सः। तथापि तमेव किमर्थं पुरस्कृतवान् सः? तं पूर्वं कदाचित् दण्डितवान् अपि आसीत् खलु राजा? तादृशः चित्रकारः किमर्थं पुरस्कृतः? किमर्थं वा सः आस्थानकलाकारत्वेन नियुक्तः च? विजयः तु वस्तुतः अप्रियं चित्रं रचितवान् आसीत्। तथापि तस्मिन् राज्ञः आदरभावः किमर्थम्? किं चित्रम् उत्तमं, किं च अनुत्तमम् इति निर्णये राज्ञः सामर्थ्यं नास्ति इति खलु एतस्मात् सिद्धं भवति? उभयोः अपि सत्कारः तु महते आश्चर्याय खलु? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत् अचिरात् एव’’ इति। तदा त्रिविक्रमः अवदत् - ‘‘राजा उग्रसिंहः आदौ तु अन्वर्थनामा एव आसीत् इति तु सत्यम्। किन्तु गच्छता कालेन तस्मिन् परिवर्तनं जातम्। सः विजयम् अपि दण्डयितुम् इष्टवान् आसीत्। किन्तु वृद्धस्य मन्त्रिणः सभासदां च अभिप्रायं तिरस्कर्तुं सः न शक्तवान्। यदा दिने दिने तस्य चिन्तनं प्रवृद्धं तदा तेन अवगतं यत् दोषः न चित्रे, अपि तु मयि अस्ति इति। अतः एव तेन अपरं चित्रं निर्मापयितुम् इष्टम्। यदा नागवर्मणः चित्रं दृष्टं तदा अवगतं – तस्मिन् चित्रे दर्पः दम्भः वा नास्ति इति। पूर्वं सभासदः तदेव चित्रं दृष्ट्वा अपि सन्तोषं न प्रकटितवन्तः आसन्, यतः राज्ञः तादृशं रूपं न दृष्टम् एव आसीत् तैः। किन्तु राज्ञः व्यवहारे यदा परिवर्तनं दृष्टं तदा शान्तमुखयुक्तं तदेव चित्रं तेषां प्रियं जातम्। अतः एव राजा नागवर्माणं सत्कृतवान्। क्रोधशीलता यदा पूर्णा आसीत् तदा राजा चित्रस्य श्रेष्ठतां न अवगतवान् आसीत्। यदा तस्मात् स च दोषः अपगत तदा एव चित्रस्य वैशिष्ट्यं तेन ज्ञातम्। चित्रकारौ उभौ अपि श्रेष्ठौ एव। व्यक्तेः वास्तविकचित्रस्य निर्माणे विजयः दक्षः। नागवर्मा तु व्यक्तेः दोषान् अपरिगणयन् तदीयां श्रेष्ठतां मनसि निधाय अपूर्वं चित्रं रचयितुं समर्थः। अतः एव विजयः तम् एव श्रेष्ठं भावितवान्। उभयोः अपि सत्कारं कुर्वता राज्ञा उचितम् एव कृतम्’’ इति। एवं वदता राज्ञा मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 9. नास्तिककृता देवप्रार्थना(02/06) अङ्गीकृतं कार्यं परित्यक्तुं सर्वथा अनिच्छन् इव त्रिविक्रमः पुनः अपि वृक्षस्य समीपं गत्वा वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगत्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवान् आस्तिकः उत नास्तिकः इत्येव न ज्ञायते मया। आस्तिकः अपि कश्चित् दानादिपुण्यकार्याणि कृत्वा अपि दरिद्रः भवितुम् अर्हति। नास्तिकः अपि कदाचित् पुण्यकार्ये अनासक्तः सन्नपि कोट्यधिपतित्वं प्राप्य सर्वविधसुखानि अनुभवति। अतः पापपुण्यादयः एव प्रगत्यादीनां कारणानि न भवन्ति सर्वदा अपि। एतस्य अवगमनाय आस्तिकस्य पितुः नास्तिकस्य पुत्रस्य च कथां श्रावयामि। तेन भवतः मार्गायासः अपि परिहृतः भवेत्। तस्मात् तां श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – भाग्यपुरनिवासी धनपालः परम्पराप्राप्तं महत् ऐश्वर्यं प्राप्तवान् आसीत्। तस्मिन् दया दैवभक्तिः इत्यादयः अधिकतया आसन्। तस्य गृहं गतः कोऽपि याचकः रिक्तहस्ततया न प्रत्यागच्छति स्म। तस्य पत्नी सुरुचिः दानदैवपूजादिषु यद्यपि आसक्ता एव, तथापि पत्युः एषा अतिदानशीलता तस्यै न रोचते स्म। सा सदा पतिं स्मारयति स्म - ‘पूर्वजैः अर्जिता सम्पत्तिः अस्माभिः संरक्ष्य अस्मदनन्तरीयेभ्यः दातव्या। एतत् अस्माकं कर्तव्यम्’ इति। किन्तु धनपालः तस्याः एतस्मिन् वचने आदरवान् न आसीत्। श्रीपालः, गोपालः, गुणपालः चेति तस्य त्रयः पुत्राः। द्वितीयः तृतीयः च पुत्रौ पितुः व्यवहारम् अनुमन्येते स्म। किन्तु ज्येष्ठः पुत्रः न तादृशः। सः बाल्यात् एव नास्तिकः। महाकृपणः अपि। धनपालः कदाचित् पत्नीम् अवदत् - ‘‘धनं न शाश्वतम्। तत् सन्तोषमूलं न। मानवाय सन्तोषं दातुम् अर्हति सन्तृप्तिमयं जीवनम् एकम् एव। यस्मिन् दैवभक्तिः दयागुणः च न भवति सः कदाचिदपि सन्तोषेण जीवितुं न अर्हति’’ इति। किन्तु पत्नी एवं वादं खण्डयन्ती अवदत् - ‘‘यदा धनं भवति तदा तस्य मूल्यं न ज्ञायते। धनाभावदशायाम् अस्माकं सद्गुणाः अस्मान् न पोषयन्ति। ये उपयोगाय न भवन्ति तेषाम् आश्रयणेन किम्?’’ इति। पुत्राः यावत् प्रौढाः जाताः तावता धनपालस्य समग्रं धनं व्ययितं जातम्। विंशति-एकर्-मिता भूमिः अवशिष्टा। भूमितः यः आयः प्राप्येत ततः कुटुम्बपोषणं भवितुं न अर्हति स्म। अतः सः भूमेः कञ्चित् भागं विक्रेतुम् ऐच्छत्। तदा सुरुचिः अवदत् - ‘‘पुत्राः प्रौढाः जाताः सन्ति। तेषां भागं तेभ्यः आदौ ददातु। ततः स्वीयं भागं यथेष्टम् उपयोक्तुम् अर्हति भवान्’’ इति। धनपालः पत्न्या यथा सूचितं तथा भूमिं चतुर्धा विभक्तवान्। पुत्रान् उक्तवान् च - ‘‘अस्मासु एकैकः अपि एकैकस्य भूभागस्य स्वामी अस्ति। यः व्ययविषये मम व्यवहारे सम्मतिं न भजते सः स्वीयं भागं स्वीकर्तुम् अर्हति। ये मम व्यवहारं समर्थयन्ति ते एव मया सह तिष्ठतु नाम’’ इति। द्वितीयतृतीयौ पुत्रौ तु निश्चितवन्तौ यत् आवाभ्यां पित्रा सह एव वासः करणीयः इति। ज्येष्ठः पुत्रः श्रीपालः पार्थक्येन वासम् इष्टवान्। कृषौ तस्य विश्वासः न आसीत्। अतः सः वाणिज्यक्षेत्रं प्रविष्टवान्। अल्पे एव काले सः प्रभूतं धनं सम्पादितवान् अपि। द्वित्राः सुहृदः ततः अर्थसाहाय्यं याचितवन्तः। किन्तु सः कस्मैचिदपि धनं न दत्तवान्। जनाः तं महाकृपणः भावितवन्तः। अल्पे एव काले धनपालः भूमि विक्रीतवान्। ततः प्राप्तं धनम् अपि समाप्तम्। सः अन्यान् साहाय्यम् अयाचत। किन्तु कोऽपि साहाय्यं न कृतवान्। तदा धनपालः अवगतवान् यत् सामर्थ्यम् अतिरिच्य धनस्य दानम् अनुचितम् इति। यदा मार्गान्तरं न दृष्टं तदा सः सकुटुम्बं ज्येष्ठस्य पुत्रस्य गृहं गत्वा अवदत् - ‘‘वत्स! भवति या दूरदर्शिता आसीत् सा मयि न आसीत्। भवान् इदानीं मह्यं किञ्चित् धनं ददातु ऋणरूपेण। अहं ततः वाणिज्यस्य आरम्भं करोमि। तेन कुटुम्बपोषणं कुर्वन् काले भवतः ऋणम् अपि प्रत्यर्पयिष्यामि’’ इति। तदा श्रीपालः अवदत् - ‘‘इदानीं भवतः हस्ते धनं नास्ति। अतः भवता एवम् उच्यते। धनं यदि हस्तगतं स्यात् तर्हि यथापूर्वं व्यवहरेत् अपि भवान्। अतः भवान् मया सहैव निवसतु। भवन्तं यथायोग्यं पोषयिष्यामि अहम्। एकः एव नियमः यत् यावत् भवन्तः मया सह निवासं करिष्यन्ति तावत् भवत्सु केनापि देवपूजा दानं वा न करणीयम् इति’’ इति। पुत्रस्य एतं नियमं श्रुत्वा धनपालः नितरां कुपितः। सः क्रोधेन एव - ‘‘यावत् अहं जीवामि तावत् पूजादित्यागः मया सर्वथा न करिष्यते’’ इति उक्त्वा कुटुम्बजनैः सह ततः निर्गतवान्। नास्तिकः सन् अपि पुत्रः मयि गौरवं प्रदर्शितवान्, विनयेन च व्यवहृतवान् इति धनपालस्य सन्तोषः तु आसीत् एव। किन्तु धनस्य दाने तेन निराकृतिः दर्शिता, वासाय नियमः सूचितः च इत्यतः सः नितरां खिन्नः जातः। एतम् आघातम् असहमानः सः अस्वस्थः जातः। योग्यायाः चिकित्सायाः अभावतः तदीया शरीरस्थितिः दिने दिने नितरां दुर्बला जाता। एषु एव दिनेषु अङ्गदः नाम कश्चन रामभक्तः तं ग्रामम् आगतवान्। सः भगवतः रामस्य महत्त्वं कथादिद्वारा बहुधा प्रतिपादयति स्म। जनानां भावना आसीत् यत् सः यस्मिन् गृहे पदं स्थापयति तत्र शुभं भविष्यति एव इति। गोपालः गुणपालः च कर्णाकर्णिकया एतत् ज्ञातवन्तौ। अतः तौ अङ्गदं गृहं प्रति निमन्त्रितवन्तौ। तत्र आगतः अङ्गदः शय्याम् आश्रितवन्तं धनपालं दृष्ट्वा अवदत् - ‘‘रामविषये भवता अन्याय्यं कृतम्। तस्मात् भवतः एषा दशा’’ इति। धनपालः दैन्येन अङ्गदम् अवदत् - ‘‘मम ज्येष्ठः पुत्रः नास्तिकः। तस्मै योग्यस्य संस्कारस्य दाने अहम् असमर्थः जातः। अतः एतस्य उत्तरदायी अहमेव। एतस्य परिहाराय मया किं करणीयम् इति वदतु’’ इति। ‘‘भवता पुत्राणां सम्पत्तिः तेभ्यः एव अदत्त्वा स्वयं व्ययीकृता। तस्मात् भगवान् रामः असन्तुष्टः अस्ति। भवान् सम्पत्तिं नाशयन् अस्तीत्यतः भवतः ज्येष्ठः पुत्रः नास्तिकः जातः, कृपणश्च संवृत्तः। किम् एतत्सर्वम् अवगतं भवता?’’ इति अपृच्छत् अङ्गदः। तदा गुणपालः अवदत् - ‘‘महोदय! मम पिता पुण्यकार्याणां निमित्तं धनव्ययं कृतवान्। तथापि तेन कष्टम् अनुभूतम्। मम अग्रजः तु नास्तिकः। तथापि कोट्यधिपतिः जातः, वैभवजीवनं यापयति च। किम् एतत् न्याय्यम्?’’ इति। तदा अङ्गदः तस्य स्कन्धे हस्तं संस्थाप्य अवदत् - ‘‘भवतः अग्रजः नास्तिकः स्यात्, किन्तु तेन देवनिन्दनं तु न कृतम्। कृपणः स्यात् सः, तथापि अपात्रे तेन दानं न कृतम्। अतः एव सर्वेषां पुण्यस्य फलं प्राप्नुवन् सुखेन जीवति सः’’ इति। तावता सुरुचिः अवदत् - ‘‘अग्रे अस्माभिः कथं व्यवहरणीयम् इति सुचयतु। मम पत्युः स्वास्थ्यप्राप्त्यर्थं किं करणीयम् इति वदतु’’ इति। ‘‘वज्रभस्म सेवितं चेत् भवत्याः पत्युः स्वास्थ्यं यथापूर्वं भवेत्। किन्तु तदर्थं लक्षं रूप्यकाणि व्ययीकरणीयानि’’ इति अवदत् अङ्गदः। एतत् श्रुत्वा गोपालः, गुणपालः, सुरुचिः च आश्चर्येण स्तब्धाः। तावतः धनस्य व्ययीकरणं स्वप्ने अपि असाध्यम् आसीत्। तेषां भावम् अवगत्य अङ्गदः अवदत् - ‘‘धनं व्ययीकर्तुं न शक्येत चेत् अपरः कश्चन उपायः आश्रयितुं शक्यः। भवत्सु कोऽपि भगवति पूर्णतः विश्वस्य धनपालस्य स्वास्थ्यलाभं प्रार्थयेत् समग्रां काञ्चित् रात्रिं राममन्दिरे एव यापयन्। एतस्मात् अपि धनपालः स्वस्थः भवेत्। भवत्सु कश्चित्, ग्रामीणेषु कश्चित् वा एवं प्रार्थनां कर्तुम् अर्हति’’ इति। एतदनुगुणं गोपालः, गुणपालः च रात्रौ राममन्दिरे स्थित्वा प्रार्थनां कृतवन्तौ। सुरुच्या अपि अनन्तरदिने प्रार्थना कृता। तथापि कोऽपि लाभः न जातः। ग्रामीणैः बहुभिः एवमेव प्रार्थना कृता। तथापि धनपालेन तु स्वास्थ्यं न प्राप्तम्। एतदवसरे श्रीपालः अङ्गदं दृष्ट्वा अवदत् – ‘‘आर्य! पितुः विषये मम विशेषादरः अस्ति। अहं भवते लक्षं रूप्यकाणि दास्यामि। कृपया वज्रभस्म सज्जीकृत्य तं स्वस्थं करोतु’’ इति। तदा अङ्गदः हसन् अवदत् - ‘‘भवान् तु कृपणः अस्ति। हृत्पूर्वकं धनं दत्तं चेदेव वज्रभस्मकार्यं करिष्यति। अतः भवान् रात्रौ राममन्दिरं गत्वा भगवति पूर्णविश्वासं कृत्वा प्रार्थनां करोतु। तस्मात् भवतः पिता स्वस्थः भविष्यति’’ इति। श्रीपालः एतत् अङ्गीकृतवान्। किन्तु ग्रामजनाः अवदन् यत् नास्तिकः सः अस्माकं मन्दिरं न प्रविशेत् इति। रात्रौ ते मन्दिरस्य द्वारं पिहितवन्तः अपि। श्रीपालः मन्दिरस्य पुरतः एव स्थित्वा प्रार्थनां कृतवान् - ‘‘हे राम! श्रूयते यत् पितृवाक्यपरिपालनाय भवता राज्यं त्यक्त्वा अरण्यं प्रति गतम् इति। यदि एतत् सत्यं स्यात् तर्हि पितुः स्वास्थ्यस्य निमित्तं प्रार्थनां कर्तुं मह्यम् अवसरं ददातु’’ इति। अनन्तरक्षणे मन्दिरस्य द्वारं स्वयम् एव उद्घाटितं जातम्। श्रीपालः अन्तः गत्वा मूर्तेः पुरतः उपविश्य प्रार्थनां कृतवान्। एतस्मिन् एव काले धनपालः स्वस्थः जातः। सः सकुटुम्बं मन्दिरम् आगत्य श्रीपालं प्रीत्या आलिङ्गितवान्। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजन्! भगवद्भक्तः सम्पत्तिहीनः जातः, नास्तिकः श्रीपालः कोट्यधिपतिः अभवत्। किम् एतत् विलक्षणं न? धनपालस्य पत्नी, उभौ पुत्रौ च प्रार्थनां कृतवन्तौ। तथापि धनपालः किमर्थं स्वस्थः न जातः? नास्तिकः श्रीपालः यदा प्रार्थितवान् तदा धनपालः स्वास्थ्यलाभं यत् प्राप्तवान् तत् किम् अस्वाभाविकं न? मम एतेषां प्रश्नानाम् उत्तराणि जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। त्रिविक्रमः वेतालस्य प्रश्नानाम् उत्तररूपेण अवदत् - ‘‘दैवभक्तेः आर्थिकसुस्थितेः च न कोऽपि सम्बन्धः। पूर्वजन्मनः कर्म एव एतस्य वास्तविकं कारणम्। कष्टकारणतः धनपालस्य पत्नीपुत्रेषु भगवद्विषयकः विश्वासः अपगतः। अतः एव तेषां प्रार्थना न फलिता। पितुः व्यवहारं पश्यतः श्रीपालस्य मनसि भावना आसीत् यत् भगवद्भक्तिः धनव्ययकारिणी इति। अतः एव दैवभक्तिहीनः जातः सः। सः पितरं विशेषतः इच्छति स्म, तम् आदरेण पश्यति स्म अपि। अतः एव वज्रचूर्णनिर्माणाय लक्षं रूप्यकाणि दातुं सज्जः जातः सः। यस्य चित्तशुद्धिः भवति, यश्च सत्कार्याय सन्नद्धः भवति तस्मिन् भगवान् प्रसीदति। श्रीपालस्य विषये एतदेव प्रवृत्तम्’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 10. रत्नमाला (03/06) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवान् कस्यचित् मान्त्रिकस्य अपमानं कृतवान् स्यात्, तस्मात् कुपितः सः शापं दत्तवान् स्यात् इति भावयामि अहम्। सन्न्यासिनः मन्त्रतन्त्रादिशक्तेः उपयोगेन किमपि कर्तुमि अर्हन्ति। तेषाम् एतत् बलम् अजानन् गौरवः नाम कश्चित् शापं प्राप्य जीवने बहूनि कष्टानि अनुभूतवान्। सः कः, तेन किमर्थं कीदृशं कष्टम् अनुभूतम् इत्यादिकं ज्ञातुं भवतः महत् कुतूहलं स्यात् एव। भवतः कुतूहलस्य शमनाय अहं तदीयां कथां श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – श्रीनिवासः श्रीपुरस्य वणिक्षु अन्यतमः। तस्य पत्नी सुजाता विनयवती, सुशीला, गुणवती च। तयोः उभौ पुत्रौ। ज्येष्ठः भैरवः। अपरः गौरवः। भैरवः स्वभावेन शान्तः विनयशीलः च। किन्तु गौरवः न तथा। सः रूक्षः अशिष्टः च। कदाचित् कश्चन सन्न्यासी तेषां गृहम् आगतवान्। सुजाता तम् आदरेण स्वागतीकृत्य भोजनं पर्यवेषयत्। भैरवः तं विनयेन नमस्कृतवान्। किन्तु गौरवः तस्य पुरतः एव अवदत् - ‘‘एतादृशस्य भिक्षुकस्य सम्मानः किमर्थम्?’’ इति। एतत् श्रुत्वा सन्न्यासी कुपितः। तथापि सः शान्ततया अवदत् - ‘‘अन्नस्य याचितरि एतादृशः कोपः अनुचितः। भवता अपि भाविनि काले कदाचित् भिक्षा याचनीया भवेत्’’ इति। ‘‘मम गृहस्य अन्नं खादित्वा किं माम् एव भाययति भवान्? भवादृशात् न काऽपि भीतिः मम। भवान् आदरसत्कारयोः पात्रं सर्वथा न’’ इति उक्त्वा गौरवः ततः निर्गतवान्। श्रीनिवासः, सुजाता, भैरवः च सन्न्यासिनः कोपात् भीताः। ते सन्न्यासिनं प्रार्थितवन्तः यत् कोपेन शापः न दातव्यः इति। तदा सन्न्यासी हसन् अवदत् - ‘‘तं विषयं त्यजन्तु नाम, भवन्तः यत् इच्छन्ति तत् याचन्तु’’ इति। ‘‘अस्माकम् अन्या इच्छा काऽपि नास्ति। गौरवस्य दुष्टता अपगच्छतु इति एका एव अपेक्षा अस्माकम्’’ इति उक्तवती सुजाता। तदा सन्न्यासी अवदत् - ‘‘आश्चर्यस्य विषयः नाम दुष्टतापिण्डं गौरवः भवतां गृहे कथं जातः इति। सः स्वीयं मार्गम् अनुसरतु नाम। तद्विषये चिन्ता मा क्रियताम्’’ इति। ‘‘तस्य भविष्यम् उज्ज्वलम् भवतु इति एका एव इच्छा अस्माकम्’’ इति अवदन् गृहजनाः। ‘‘तस्य बुद्धेः वक्रतां परिमार्जयितुं मम शक्तिः नास्ति’’ इति वदन् संन्यासी क्षणकालानन्तरं प्रकाशमानां काञ्चित् रत्नमालां काञ्चित् श्रीनिवासाय दत्त्वा अवदत् - ‘‘एषा माला महिमान्विता। एतां पूजामन्दिरे स्थापयित्वा प्रतिदिनं पूजां कुर्वन्तु भवन्तः। तस्मात् भवतां हितं सेत्स्यति। किन्तु एतां यदि अयोग्यः धरेत्, यदि वा एषा अन्यस्मै दीयेत तर्हि एतस्याः महिमा विनष्टः भविष्यति’’ इति। गौरवस्य जीवनं परिष्कृतं भवेत् इति आशया तां मालां स्वीकृत्य पूजामन्दिरे स्थापितवान् श्रीनिवासः। सन्न्यासी गृहसदस्यान् आशिषा अनुगृह्य ततः निर्गतवान्। कानिचन वर्षाणि अतीतानि। कदाचित् श्रीनिवासः पुत्रौ आहूय अवदत् - ‘‘अहं वृद्धः जातः अस्मि। अतः भैरवः मम वाणिज्यव्यवहारं निर्वहतु। गौरवश्च तस्य साहाय्यं करोतु’’ इति। पितुः एषः निर्णयः गौरवेण न अङ्गीकृतः। सः पितरम् अवदत् यत् एषः व्यवहारः अन्याय्यः पक्षपातोपेतः च इति। ‘‘मह्यं किञ्चित् धनं दीयताम्। अहं तत् धनं स्वीकृत्य निर्गमिष्यामि, वाणिज्यं च करिष्यामि’’ इति सः अवदत्। अनन्यगतिकः श्रीनिवासः गौरवाय धनं दत्तवान्। गौरवः तत् स्वीकृत्य गृहात् निर्गतवान्। सः बहुविधानि वाणिज्यानि कृतवान्। कस्माच्चिदपि तेन लाभः न प्राप्तः। महतीं हानिं प्राप्य सः निर्धनः जातः। गौरवः गृहं प्रत्यागतवान्, पितरम् अवदत् च - ‘‘वाणिज्ये महती हानिः प्राप्ता मया। इदानीम् अहम् अकिञ्चनः जातः अस्मि। मम अग्रजः वाणिज्ये प्रगतिं साधितवान् यत् तत्र न तस्य श्रेष्ठता कारणम्। एवमेव मया महती हानिः अनुभूता यत् तत्र मम असामर्थ्यम् एव वा न कारणम्। पूजामन्दिरे या रत्नमाला अस्ति सा एतत्सर्वं कारयति। अतः सा माला मह्यं दीयताम्। अहम् उत्तमां स्थितिं प्राप्य प्रत्यागमिष्यामि’’ इति। ‘‘रत्नमाला पूजामन्दिरतः अपनीता चेत् महत् कष्टं सम्मुखीकरणीयं भवेत्। मालायाः विषये पालनीयाः नियमाः भवता अविदिताः न। तथापि तां मालां प्राप्तुम् इच्छति भवान्। भवतः विवेकः सर्वथा नष्टः अस्ति’’ इति अवदत् श्रीनिवासः। पितुः कथनं श्रुत्वा गौरवः नितरां कुपितः। तस्यां रात्रौ सर्वे यदा निद्रायाम् आसन् तदा सः उत्थाय किञ्चित् धनं रत्नमालां च स्वीकृत्य गृहात् निर्गतवान्। अनन्तरदिने तेन कश्चन महाग्रामः प्राप्तः। सः च ग्रामः समीपस्थानां बहूनां ग्रामाणां केन्द्रम् आसीत्। एतस्मिन् ग्रामे वस्त्रवाणिज्यम् आरब्धं चेत् महान् लाभः प्राप्येत इति चिन्तितं गौरवेण। अतः सः वासाय एकं गृहं भाटकरूपेण प्राप्तवान्। समीपस्थं नगरं गत्वा बहूनि वस्त्राणि क्रीत्वा शकटे आरोप्य तं ग्रामं प्रति प्रस्थितवान् सः। मध्येमार्गं महती वृष्टिः आरब्धा। अतः प्रयाणं मन्दगत्या प्राचलत्। अत्रान्तरे केचन लुण्ठाकाः आगत्य छुरिकां दर्शयन्तः भायितवन्तः। शकटस्थानि सर्वाणि वस्त्राणि ते स्वायत्तीकृतवन्तः। स्वस्य दौर्भाग्यं निन्दन् गौरवः यावत् गृहं प्राप्तवान् तावता अशनिपातात् तत् गृहं दग्धं जातम्। एतस्य सर्वस्य कारणम् एषा रत्नमाला एव इति गौरवः अचिन्तयत्। इतः मोक्षं प्राप्तुं सः यावत् उपायं चिन्तयन् आसीत् तावता सः एव मालादाता सन्न्यासी तत्र उपस्थितः। सः गौरवम् अवदत् - ‘‘अये पापिन्! भवान् स्वीयानां दुर्व्यवहाराणां फलम् इदानीम् अनुभवन् अस्ति। इतः परम् एतस्मिन् एव ग्रामे भिक्षा याचनीया भविष्यति भवता। या कन्या हृत्पूर्वकं भवतः विवाहम् इच्छेत् तस्यै एषा माला दत्ता चेत् भवान् दुर्गतितः विमुक्तः भवेत्’’ इति। तस्मात् दिनात् गौरवः तस्मिन् ग्रामे भिक्षायाचनम् आरब्धवान्। या कन्या दृश्यते सः स्वीयां दुरवस्थां निवेद्य वदति स्म यत् भवत्या मम परिणयः अङ्गीकृतः चेत् एषा रत्नमाला प्राप्यते इति। द्वित्राः कन्यकाः तस्य परिणयम् अङ्गीकृतवत्यः। ताभ्यः सः रत्नमालां दत्तवान् अपि। तथापि अल्पे एव काले सा माला तस्य हस्तं प्रति एव आगता। सर्वत्र अटन् गौरवः कदाचित् मार्कण्डेयपुरम् आगतवान्। तत्र देवः नाम कश्चित् आसीत्। बाल्ये एव सः मातापितृवियोगं प्राप्तवान् आसीत्। परिश्रमेण कार्यं कुर्वन् सः भगिनीं शिवानीं पोषयति स्म। भ्राता भगिनी च महता प्रेम्णा जीवतः स्म। तस्मिन् एव ग्रामे निवसन्त्यां देवक्यां देवः अनुरागवान् आसीत्। देवकी पञ्चषेषु गृहेषु कार्यं करोति स्म। तस्याः बन्धुः कोऽपि न आसीत्। सा इच्छति स्म यत् कोऽपि धनिकः मया परिणेतव्यः, सुखमयं जीवनं यापनीयं च इति। तस्याः एताम् इच्छां जानन् देवः तस्याः पुरतः स्वस्य इच्छां न प्रकटितवान् एव। शिवानी अग्रजस्य इच्छां जानाति स्म। अतः सा कदाचित् देवकीं दृष्ट्वा अवदत् - ‘‘मम अग्रजः भवत्याम् अनुरागवान् अस्ति। सः धनिकः न स्यात्, किन्तु गुणवान् तु अस्ति एव’’ इति। ‘‘किं गुणराशिना? भवती मह्यम् एकां रत्नमालाम् आनीय ददातु। तदा अहं भवत्या अग्रजेन परिणीता भविष्यामि’’ इति अवदत् देवकी। ‘‘रत्नमालां प्राप्तुम् अहं यत्किमपि कर्तुं सिद्धा। किन्तु धनेन विना रत्नमाला न प्राप्येत खलु?’’ इति विषादेन अवदत् शिवानी। तावता भिक्षायाचनाय गौरवः तत्र आगतवान्। सः देवकीशिवान्योः सम्भाषणं श्रुतवान् आसीत्। सः शिवानीम् अपृच्छत् - ‘‘विना धनम् अहं भवत्यै यदि रत्नमालां दद्यां तर्हि किं भवती मां परिणयेत्?’’ इति। रत्नमालायाः दर्शनमात्रेण शिवान्याः नेत्रे आनन्दपूर्णे जाते। सा विना विशेषचिन्तनं, स्वस्य अङ्गीकारम् असूचयत्। गौरवः रत्नमालां शिवान्यै दत्तवान्। शिवानी तां देवक्याः कण्ठे अर्पितवती। गौरवः महता आनन्देन अवदत् - ‘‘अद्य अहं सन्न्यासिनः शापात् मुक्तः। मम परिणयं हृत्पूर्वकम् इच्छन्ती लब्धा अस्ति मया’’ इति। शिवानीम् अन्विष्यन् देवः तावता तत्र आगतः। प्रवृत्तं सर्वं ज्ञातं तेन। गौरवः उत्तमकुले जातः एव इत्यपि तेन ज्ञातम्। ततः अनन्तरदिने एव देवदेवक्योः गौरवशिवान्योः च विवाहः सम्पन्नः। वेतालः एवं कथां समाप्य अपृच्छत् – ‘‘राजन्! सन्न्यासी उक्तवान् आसीत् यत् रत्नमालायाः पूजातः गृहजनानां हितं भविष्यति इति। तथापि गौरवः किमर्थं शापग्रस्तः सन् भिक्षायाचनस्थितिं प्राप्तवान्? रत्नमालया श्रीनिवासकुटुम्बस्य किं वा साहाय्यं कृतम्? गौरवः अपि ततः लाभं कमपि न प्राप्तवान्। विशेषलाभः तु देवेन प्राप्तः। एवं ननु? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा त्रिविक्रमः अवदत् - ‘‘सन्न्यासिना यः शापः दत्तः ततः रत्नमालाहेतुना गौरवः लाभान्वितः एव जातः, अन्ये अपि लाभं प्राप्तवन्तः। गौरवेण कष्टानि अनुभूतानि स्युः, तथापि अन्ते तेन सज्जनता प्राप्ता एव। श्रीनिवासादीनाम् इच्छा ततः पूर्णा जाता। गौरवेण गुणवती शिवानी पत्नीत्वेन प्राप्ता। एषः महान् लाभः एव खलु? देवः अनुरागपात्रभूतां पत्नीं प्राप्तवान् यत् तत्रापि रत्नमालायाः प्रभावः एव कारणम्। एतस्मात् स्पष्टं यत् शापः लाभाय एव जातः इति’’ इति। एवं राज्ञः मौनभङ्गं साधयितुं शक्तः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षशाखाम् अवलम्बितवान्। 11.वृत्तौ समादरः (05/06) आरब्धं कार्यं परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! अहं सर्वदा वदन् एव अस्मि यत् भवता क्रियमाणं कार्यं शोभावहं न इति। भवान् अस्ति कश्चन राजा। राज्ञः कार्यं राज्ये स्यात्, न तु श्मशाने। सामान्यानां जनानां दुःखस्य अवगमनं, कष्टस्य निवारणाय यत्नः च राज्ञः कार्यम्। तत् परित्यज्य भवान् अत्र व्यर्थपरिश्रमे किमर्थं लग्नः? यत् कार्यं क्रियमाणम् अस्ति तस्य इष्टं फलमेव किं भवता प्राप्येत? विपरीतफलप्राप्तिः बहुधा दृश्यते लोके। विषयस्य स्पष्टतायै अहं चक्रिनामकस्य कथां श्रावयामि। मार्गायासपरिहाराय तां कथां श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – भोगपुरे श्रीकान्तः नाम कश्चन रत्नवणिक् आसीत्। तस्य त्रयः पुत्राः। ज्येष्ठौ उभौ अपि वाणिज्ये पितुः साहाय्यं कुरुतः स्म। किन्तु तदीयः तृतीयः पुत्रः चक्री तु साहित्ये विशेषासक्तिमान् आसीत्। वाणिज्ये तस्य अल्पा अपि अभिरुचिः न आसीत्। नगरे पण्डितस्य ब्रह्मवर्मणः गृहे प्रतिदिनं सायं काव्यगोष्ठी प्रचलति स्म। तस्याः पुरुषाः महिलाः चापि भागं वहन्ति स्म। बहून् विषयान् अधिकृत्य तत्र चर्चा प्रचलति स्म। तासु चर्चासु सोत्साहं भागं वहति स्म चक्री। साहित्यशास्त्रे तस्य विशेषाध्ययनम् आसीत्। अतः जनाः तस्य विद्वत्तायाः प्रशंसां कुर्वन्ति स्म। कदाचित् विमला नाम तरुणी तस्य प्रशंसां कृतवती। तस्मात् दिनात् चक्रिणः मनः तस्यां लग्नम्। विमला तस्मिन् नगरे जाता न। तस्याः पिता वीराङ्गः मोहनपुरस्य प्रमुखः कश्चन वणिक्। कदाचित् सः अस्वस्थः जातः। वैद्यः अवदत् यत् भोगपुरे वासात् स्वास्थ्यं सम्यक् भविष्यति इति। अतः सः पुत्र्या सह भोगपुरम् आगत्य बन्धोः गृहे वासम् आरब्धवान्। विमला प्रतिदिनं ब्रह्मवर्मणः गृहे काव्यानि अधिकृत्य चक्रिणा सह चर्चां करोति स्म। कदाचित् वैयक्तिकविषयम् अधिकृत्य अपि तयोः सम्भाषणं प्रचलति स्म। विमला कदाचित् चक्रिणम् अवदत् - ‘‘मम पितुः स्वास्थ्यम् इदानीं सम्यक् जातम् अस्ति। अतः श्वः आवां मोहपुरं प्रति गमिष्यावः’’ इति। एतत् श्रुत्वा चिन्तामिश्रितेन स्वरेण चक्री अवदत् - ‘‘विमले! भवत्या विना अहं जीवितुं न शक्नोमि। यदि भवत्याः अनुमतिः स्यात् तर्हि अहं भवतीं परिणेतुम् इच्छामि’’ इति। तदा विमला लज्जया अवदत् - ‘‘भवान् तु रत्नवणिजः पुत्रः। अतः आवयोः विवाहं मम पिता सहर्षम् अङ्गीकुर्यात् एव। विवाहप्रस्तावं कर्तुं भवान् ज्येष्ठैः सह मोहपुरम् आगच्छतु। तत्रैव विवाहस्य निर्णयः भवतु’’ इति। चक्री एतं विषयं पितरं वक्तुम् इच्छन् अपि न उक्तवान्। ‘अग्रजयोः विवाहे अजाते अहं स्वस्य विवाहप्रस्तावं यदि कुर्यां तर्हि अनौचित्यं स्यात्’ इति चिन्तनम् आसीत् तस्य। चक्रिणः पिता तेषु एव दिनेषु कार्यनिमित्तं ध्रुवपुरं गतवान्। तत्र जयगुप्तनामकस्य बाल्यमित्रस्य मेलनं जातम्। जयगुप्तः चक्रिणः पितरं स्वगृहं नीतवान्। जयगुप्तः कोट्यधिपतिः। तस्य तिस्रः पुत्र्यः। तिस्रः अपि महता आदरेण श्रीकान्तं सत्कृतवत्यः। श्रीकान्तः तासां सौन्दर्यं, विनयं, व्यवहारं च दृष्ट्वा नितरां सन्तुष्टः। सः एतम् अंशं जयगुप्तम् अवदत् अपि। तदा जयगुप्तः मन्दहासं प्रकटयन् अवदत् - ‘‘मया भवतः पुत्राः तु न दृष्टाः। तथापि भवतः दर्शनात् एव अहम् अनुमिनोति यत् ते भवान् इव योग्याः दक्षाः च स्युः इति। तान् त्रीन् अहं मम जामातॄन् कर्तुम् इच्छामि। भवता तु मम पुत्र्यः दृष्टाः, तासां प्रशंसा कृता च। किं मम पुत्रीः एताः भवान् स्नुषात्वेन अङ्गीकुर्यात्?’’ इति। एतत् श्रुत्वा श्रीकान्तः सन्तोषं प्रकटयन् उक्तवान् - ‘‘मम पत्नी वदति यत् याः परस्परस्नेहेन भवन्ति ताः देवकन्यकायन्ते इति। यदि भवतः पुत्र्यः मम स्नुषाः भवेयुः तर्हि तत् मम परमं सौभाग्यम्। किन्तु मम पुत्रैः भवतः पुत्र्यः न दृष्टाः। परस्परदर्शनम् आदौ भवेत् खलु?’’ इति। ‘‘भवतः गृहम् इतः सुदूरे अस्ति। परस्परदर्शनानन्तरम् एव विवाहः इति यदि चिन्त्येत तर्हि सद्यः विवाहः न भवेत्। अहं यत् वदामि तत् अङ्गीकुर्वन्ति एव मम पुत्र्यः। भवतः पुत्राः अपि भवद्वचनम् अङ्गीकुर्युः एव इति चिन्तयामि अहम्। यदि केनचित् अस्वीकृतिः प्रदर्श्येत तर्हि परस्परदर्शनं चिन्तनीयं भवेत्’’ इति अवदत् जयगुप्तः। तदनन्तरदिने एव ततः प्रस्थाय गृहं प्राप्तवान् श्रीकान्तः प्रवृत्तं समग्रं पुत्रान् निवेद्य अवदत् - ‘‘जयगुप्तः मम बाल्यमित्रम्। तस्य पुत्र्यः सुन्दर्यः विनयवत्यः च। ताः अदृष्ट्वा एव भवन्तः तासां परिणयं यदि अङ्गीकुर्युः तर्हि अहं जयगुप्तस्य पुरतः साभिमानं स्थातुं शक्नुयाम्’’ इति। ज्येष्ठौ उभौ अपि श्रीकान्तस्य प्रस्तावम् अङ्गीकृतवन्तौ। किन्तु चक्री एतं प्रस्तावं निराकुर्वन् विमलायाः परिणयेच्छां पितरम् अश्रावयत्। तत् श्रुत्वा श्रीकान्तः क्रोधेन अवदत् - ‘‘सः वीराङ्गः मम शत्रुः। अतः भवान् विमलायाः परिणयेच्छां परित्यजतु’’ इति। चक्री एतत् न अनुमतिवान्। तदा श्रीकान्तः पुनरपि क्रोधेन अवदत् - ‘‘भवान् मम मित्रस्य पुत्र्याः परिणयं निराकुर्वन् शत्रोः पुत्रीं परिणेतुम् इच्छति। यदि एषः एव भवतः अन्तिमः निर्णयः, तर्हि इतःपरम् अत्र वासाय नास्ति अनुमतिः भवतः’’ इति। चक्री झटिति ततः निर्गतवान्, मोहपुरं गत्वा विमलां प्रवृत्तं सर्वम् अश्रावयत् च। तदा विमला सातङ्कम् अवदत् - ‘‘भवतः पितुः मम पितुः च शत्रुता अस्ति इति मया न ज्ञातम् आसीत्। एवं चेत् मम पिता अपि आवयोः विवाहप्रस्तावं न अङ्गीकुर्यात् एव’’ इति। ‘‘भवत्याः निमित्तं मया गृहं परित्यज्य आगतम्। अतः भवती मया सह आगच्छतु गृहं परित्यज्य। परिणयं प्राप्य आवां सुखेन जीवाव’’ इति अवदत् चक्री। ‘‘पिता कोपेन भवन्तं गृहात् निष्कासितवान् अस्ति। इदानीं भवान् सर्वथा अकिञ्चनः। एवं स्थिते भवतः परिणयात् मया सुखं कथं प्राप्येत? यावत् भवान् धनवान् न भविष्यति तावत् आवयोः परिणयः न उचितः’’ इति अवदत् विमला। विमलया उच्यमानं युक्तम् इति अचिन्तयत् चक्री। अतः तस्मिन् एव दिने सः सङ्कल्पितवान् यत् मया कथमपि धनं सम्पादनीयम् एव इति। किन्तु उदरपूरणाय अपि धनं न आसीत् तस्य समीपे। तदा वज्रपुरीयः कश्चन तम् अवदत् - ‘‘एतस्मिन् परिसरे उत्तमः रजकः कोऽपि नास्ति। यदि भवान् मम गृहस्य वस्त्राणि क्षालयेत् तर्हि अहं भवतः कृते भोजनं व्यवस्थापयेयम्। प्रतिमासं पञ्च मुद्राश्च दद्याम्’’ इति। अन्या गतिः न आसीत् इत्यतः चक्री तस्य कथनम् अङ्गीकृतवान्। अल्पे एव काले अन्ये अपि क्षालनाय तस्मै वस्त्राणि दत्तवन्तः। अतः तदीयः मासिकः आयः प्रवृद्धः। कदाचित् तं ग्रामं प्रति कश्चन सन्न्यासी आगतः। सः चक्रिणे क्षालनाय वस्त्राणि दत्तवान्। क्षालितं वस्त्रं यदा प्रतिदत्तं तदा सन्न्यासी अवदत् - ‘‘भवता मम वस्त्रं तु क्षालितम्। किन्तु वस्त्रस्य मालिन्यं पूर्णतः न अपगतम्। यदि एवमेव प्रवर्तेत तर्हि भवान् वृत्तौ प्रगतिं न साधयेत्’’ इति। एतत् श्रुतवतः चक्रिणः नेत्राभ्याम् अश्रूणि निर्गतानि। सः सन्न्यासिनं स्वस्य प्रेमप्रसङ्गं निवेद्य अवदत् - ‘‘अनन्यगतिकतया मया एषा वृत्तिः आश्रिता। वस्त्रक्षालनं मम वास्तविकी वृत्तिः न’’ इति। तदा सन्न्यासी तस्मिन् दयां वहन् अवदत् - ‘‘यस्यां वृत्तौ अभिवृद्धिः इष्यते तस्यां प्रीतिः आदौ स्यात् भवतः। अन्यथा तत्र प्रगतिः न भवेत्’’ इति। ‘‘वृत्तिप्रीतिः नाम का?’’ इति आश्चर्येण अपृच्छत् चक्री। ‘‘वृत्तिकारणतः यदि भवतः गौरवं वर्धेत तर्हि तत्र वृत्तेः श्रेष्ठता। भवत्कारणतः यदि वृत्तेः गौरवं वर्धेत तर्हि श्रेष्ठता भवतः। सा श्रेष्ठता प्राप्तव्या भवता। वृत्तेः मर्माणि ज्ञात्वा नूतनानि तन्त्राणि आश्रितानि चेत् सा प्राप्यते’’ इति अवदत् सन्न्यासी। चक्रिणे तस्य सन्न्यासिनः एतत् वचनम् अरोचत। सः दूरस्थं ग्रामं गत्वा स्वस्य वृत्तेः रहस्यानि अधीतवान्। ततः वज्रपुरं प्रत्यागत्य नूतनेन तन्त्रेण वस्त्रक्षालनम् आरब्धवान् सः। यानि वस्त्राणि सः क्षालयति स्म तानि परमशुभ्राणि भवन्ति स्म। प्राचीनेषु वस्त्रेषु सः नूतनं वर्णं योजयति स्म। ग्राहकस्य इच्छायाः अनुगुणं वस्त्रस्य वर्णं परिवर्तयति स्म अपि। एतस्मात् वज्रपुरीयाः नितरां सन्तुष्टाः जाताः। चक्रिणः गौरवं ग्रामे प्रवृद्धम्। चक्रिणः आयः अपि प्रवृद्धः। वर्षाभ्यन्तरे तेन कीर्तिः धनं च सम्पादितम्। अत्रान्तरे चक्रिणः पिता ध्रुवपुरं गत्वा जयगुप्तं चक्रिणः वृत्तान्तम् अश्रावयत्। तदा जयगुप्तः अवदत् - ‘‘मम कारणतः पितापुत्रयोः वियोगः जातः यत् तदर्थम् अहं नितरां खिन्नः अस्मि। विमलायाः पिता मत्तः बहुधा उपकृतः अस्ति। सः मम वचनं न निराकरिष्यति। अतः अहं विमलाचक्रिणोः विवाहं कारयिष्यामि। तेन भवतोः मनस्तापः अपि दूरं गच्छतु नाम’’ इति। जयगुप्तस्य प्रयत्नतः श्रीकान्तवीराङ्गयोः मैत्री स्थापिता जाता। त्रयः अपि कुटुम्बाः वज्रपुरं गत्वा चक्रिणा अमिलत्। चक्री स्वस्य कथाम् अश्रावयत्। तदा तस्य माता अवदत् - ‘‘भवता महता परिश्रमेण प्रगतिः साधिता। तत् तु सन्तोषाय। किन्तु भवतः एषा वस्त्रक्षालनवृत्तिः मह्यं न रोचते। भवान् स्वस्य रत्नवणिक्पुत्रत्वं न विस्मरेत्’’ इति। पार्श्वे एव स्थिता विमला अपि चक्रिणम् उक्तवती - ‘‘यस्यां वृत्तौ श्रमस्य एव भागः अधिकः तां वृत्तिम् अहम् अपि न इच्छामि। यदि भवान् एतां वृत्तिं न परित्यजेत् तर्हि अहं भवतः परिणयं न अङ्गीकुर्याम्। अतः अहम् आवश्यकी उत वृत्तिः इति भवान् निर्णयतु’’ इति। तदा चक्री क्रोधेन अवदत् - ‘‘या मम वृत्तौ आदरवती न, ताम् अहं परिणेतुं न इच्छामि। एषः एव मम स्पष्टः निर्णयः’’ इति। एतत् श्रुत्वा जयगुप्तः चक्रिणः स्कन्धे हस्तं स्थापयित्वा अवदत् - ‘‘वत्स! मम तृतीया पुत्री भवता सह वस्त्रक्षालनाय सज्जा अस्ति। किं भवान् तां परिणेतुम् अर्हेत्?’’ इति। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजन्! चक्री प्रेयस्याः विमलायाः निमित्तम् एव गृहं परित्यज्य गत्वा विविधानि कष्टानि सोढवान्। सामान्या वस्त्रक्षालनवृत्तिः अपि तदर्थम् एव तेन आश्रिता आसीत्। विमलायाः इच्छायाः अनुसारं रत्नवाणिज्ये प्रवृत्तिं प्रदर्श्य सुखेन जीवितुम् अशक्ष्यत् खलु सः? तथापि तेन विमला किमर्थं निराकृता? कथं वा सः जयगुप्तस्य पुत्र्याः परिणये मतिं कृतवान्? मम एतेषां प्रश्नानां समाधानं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘काश्चन वृत्तयः आकर्षिकाः न भवन्ति। यः जनः ताम् अवलम्बते तस्य प्रतिभायाः आधारेण एव तासु आदरणीयता सिद्धा भवति। सन्न्यासिनः बोधनस्य कारणतः चक्री वृत्तौ प्रीतिं प्राप्तवान्। वस्त्रक्षालनवृत्तिः अधमा न इति प्रमाणीकर्तुम् ऐच्छत् सः। किन्तु एतत् अजानती विमला तस्यां वृत्तौ अनादरवती जाता। अतः चक्री तस्याः परिणयं निराकृतवान्। या वस्त्रक्षालनवृत्तिम् इष्टवती ताम् एव परिणेतुं सज्जः जातः सः’’ इति। राज्ञः मौनस्य भङ्गे समर्थः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 12. शिवालयः – (06/06) कृते सङ्कल्पे लेशमात्रम् अपि शैथिल्यम् अनिच्छन् त्रिविक्रमः पुनः अपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवम् अधः अवतार्य स्कन्धे आरोप्य यथापूर्वं श्मशानदिशि मौनेन प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘राजन्! भवता स्वस्य लक्ष्यं ज्ञायते खलु? अथवा किं तत् विस्मृतम्? भवान् शापग्रस्तः स्यात् इति भावयामि अहम्। इदानीं वा भवान् लक्ष्यप्राप्तये उचितं मार्गं चिनोतु, अन्यथा शिवनामकस्य युवकस्य या दुःस्थितिः अभवत् सा एव भवतः अपि भवेत्। सः युवकः सद्गुणैः सम्पन्नः साहसी च आसीत्। भयम् अपि तस्मात् बिभेति स्म। एतादृशेन तेन महत् कार्यम् अपि किञ्चन साधितम्। किन्तु अहङ्कारेण मत्तेन तेन बुद्धिहीनेन फलं प्राप्तुं न शक्यम्। परिश्रमस्य फलस्य प्राप्तिः यदा आसन्ना भवति तदा मूढत्वम् आचरितं चेत् तत् फलं हस्तच्युतं भवेत् एव। भवतः जागरणाय तस्य युवकस्य कथां श्रावयामि। श्रद्धया शृणोतु’’ इति। सुगन्धिपुरनामकस्य ग्रामस्य निकटे उन्नते पर्वते किञ्चन विशालं मन्दिरम् आसीत्। किन्तु ग्रामजनैः न ज्ञातम् आसीत् यत् तस्मिन् मन्दिरे कः भगवान् प्रतिष्ठापितः इति। यतः पर्वतस्य शिखरपर्यन्तं गमनाय कोऽपि मार्गः न आसीत्। सर्वत्र विषसर्पाः कण्टकानि गुल्माः च आसन्। तस्मिन् ग्रामे शिवनामकः युवकः निवसति स्म। आबाल्यात् भक्तानां कथां श्रुतवान् आसीत् सः। अध्ययने अपि महती अभिरुचिः आसीत् तस्मिन्। सः बुद्धिमान् तु आसीत् एव। तथैव साहसी अपि आसीत् सः। बाल्यात् आरभ्य अपि पर्वतस्य उपरि स्थितं मन्दिरं, तत्र प्रतिष्ठापितं भगवन्तं च द्रष्टुं तस्य उत्कटा इच्छा आसीत्। कदाचित् मातुः समक्षं सा इच्छा प्रकटिता तेन। तदा दिग्भ्रान्ता सती सा अवदत् - ‘‘पुत्र! एतादृशे दुस्साहसे भवतः प्रवृत्तिः मा भवतु। अस्माकं ग्रामस्य शिवालयस्य विरागी तादृशं प्रयत्नं कृत्वा काणत्वं प्राप्तवान्। किं भवता अपि तादृशी गतिः इष्यते? न खलु? अतः अत्र प्रवृत्तिः मास्तु भवतः’’ इति। तदनन्तरदिने एव शिवः विरागिणा मिलित्वा स्वस्य मन्दिरदर्शनेच्छां प्रकटितवान्। सः विरागी शिवस्य स्कन्धयोः हस्तं स्थापयित्वा प्रमोदं प्रकटय्य अवदत् - ‘‘पर्वतस्य शिखरस्य प्राप्तिः असाध्या तु न। अहमपि तावत्पर्यन्तं गतवान् आसम्। किन्तु कस्यचित् यक्षस्य क्रोधस्य कारणीभूतः सन् शापं प्राप्य अहम् एकाक्षः अभवम्। तत्र गमनाय कञ्चन उपायं वदामि। यदि भवतः भाग्यं स्यात् तर्हि उत्तमं फलम् एव प्राप्नुयात् भवान्’’ इति। विरागिणः मेलनं यत् कृतं तत् माता यथा न जानीयात् तथा जागरूकता आश्रिता आसीत् शिवेन। ततः सप्ताहानन्तरं प्रातः सः स्वस्य प्रबलेच्छां पूर्णां कर्तुम् उद्युक्तः अभवत्। महाशिवस्य प्रियाणि बिल्वपत्राणि स्वीकृत्य सः प्रस्थितवान् तत् दुर्गमं स्थानं प्राप्तुम्। विरागिणः कथनानुसारम् एकत्र शिलायाः उपरि महाशिवस्य स्वरूपं दृष्टिगोचरं जातम्। शिवः तां प्रतिमां प्रणम्य आनीतानि बिल्वपत्राणि तदङ्घ्रितले समर्प्य तं भक्त्या सम्प्रार्थ्य, एकं बिल्वपत्रं शिरसि स्थापितवान्। ‘पत्रमहिम्नः कारणतः दुर्गमे मार्गे कण्टकपीडा सर्पाणां बाधा वा न भविष्यति’ इति तं सूचितवान् आसीत् विरागी। रहस्यम् एतत् महापरिश्रमानन्तरं विरागी ज्ञातवान् आसीत्। यावत् अपराह्णः सन्निहितः तावता पर्वतस्य मध्यभागपर्यन्तं गतम् आसीत् शिवेन। तावता कस्याञ्चित् शिलायां क्रियमाणः शिल्पनिर्माणध्वनिः तेन श्रुतः। शिवः परिवृत्य तस्यां दिशि दृष्टिं प्रसारितवान्। शिवलिङ्गम् उत्किरन्तं कञ्चन देवपुरुषं सः तत्र दृष्टवान्। सः देवपुरुषः अनर्घ्यैः आभूषणैः विभूषितः आसीत्। शिलायां विच्छेदाः भवन्ति स्म तदा तदा। शिवः ज्ञातवान् यत् एषः सः एव यक्षः अस्ति, यस्य विषयं विरागी उल्लिखितवान् आसीत् इति। ततः सः मन्दं मन्दम् उपसर्य तं यक्षं नमस्कृतवान्। यक्षः शिरः उन्नमय्य क्रोधेन तं पश्यन् - ‘‘साधारणमानवस्य सतःअपि भवतः धैर्यं कियत्? अत्र आगमनस्य दुस्साहसं कृतं भवता। किं भवता ज्ञायते यत् अहं देवपुरुषः अस्मि इति? भवत्सदृशः एव कश्चित् विरागी अत्र आगत्य मच्छापग्रस्तः अभवत्। सामान्याः जनाः अत्र आगत्य अस्माकं कार्ये विघ्नं न उत्पादयेयुः इत्यतः एव मार्गः कण्टकैः, शिलाखण्डैः, विषसर्पैः च आकीर्णः यथा स्यात् तथा कृतम् अस्माभिः। तथापि भवान् अत्र आगमने कथं समर्थः जातः? अत्र आगमनेन एव कस्यचित् विरागिणः एकं नेत्रं दृष्टिशक्तिहीनं जातम् इति किं भवान् न जानाति?’’ इति। एतत् श्रुत्वा अपि शिवः अविचलितः सन् धीरतया - ‘‘यक्षश्रेष्ठ! भवत्कारणतः यः शापग्रस्तः अभवत् सः एव उक्तवान् मां यत् भवन्तः शिवे कियन्तीं निरादरभावं प्रकटयन्ति इति। बहोः कालात् पूर्वं कश्चन व्याधः मृगयां कुर्वाणः अत्र आगत्य लिङ्गाकारिकां शिलां दृष्ट्वा प्रणम्य पुष्पैः च पूजनं कृत्वा प्रार्थनां कर्तुम् आरभत। भवन्तः यक्षाः एतत् अवलोक्य - ‘अरे मूर्ख! भवान् शिलां शिवं मत्वा प्रणमति खलु! धिक् तव मौढ्यम्। महापचारः क्रियते भवता’ इति वदन्तः तम् इतः प्रेषितवन्तः, शिलां भञ्जितवन्तः च...’’ इति यावत् अग्रे किमपि वक्तुम् उद्यतः तावता यक्षः तम् अवरुध्य - ‘‘येषां यक्षाणां विषये भवान् कथयन् अस्ति तेषु अहम् अपि अन्यतमः अस्मि। मम नाम यशोधरः इति। यदा सः वनवासी इतः धावितः तदनु एव अपमानकारणतः क्रुद्धः महाशिवः गम्भीरस्वरेण अस्मान् अवदत् - ‘सः मुग्धः मदीयः भक्तः आसीत्। तम् इतः गमयद्भिः भवद्भिः महान् अपराधः कृतः। यस्मिन् स्वरूपे सः मां पश्यति स्म तत् भञ्जितवन्तः अपि भवन्तः। अतः अस्य अपचारस्य उपशमनाय अस्मिन् पर्वते भव्यम् एकं मन्दिरं निर्माय गर्भगृहे मदीया तादृशी प्रतिमा भवद्भिः प्रतिष्ठापनीया यस्यां काऽपि न्यूनता न स्यात्। एतत् कार्यं निःस्वार्थं मम भक्तः एव साधयितुं शक्नुयात्। यावत् कार्यसिद्धिः न भविष्यति तावत् भवन्तः एतं पर्वतं त्यक्त्वा स्वलोकं गन्तुं न अर्हन्ति’ इति’’ इति उक्तवान्। एतत् श्रुत्वा शिवः आश्चर्यं प्रकटयन् पृष्टवान् - ‘‘यक्षोत्तम! लोपरहितं लिङ्गं निर्मातुं तावत् कष्टं किम्?’’ इति। तदा स्वस्य असहायकतां प्रकटयन् यक्षः अवदत् - ‘‘मन्दिरनिर्माणं तु कृतम्। किन्तु लोपरहितस्य लिङ्गस्य निर्माणम् अशक्यम् इति प्रतिभाति। भवता अपि दृश्यते खलु – मया उत्कीर्यमाणे एतस्मिन् शिवलिङ्गे कियन्तः विच्छेदाः सन्ति इति’’ इति। शिवः यक्षेण उत्कीर्यमाणं भगवतः शिवस्य लिङ्गं सकृत् अपश्यत्। ततः सः अञ्जलिबद्धः सन् शिवं प्रार्थितवान् - ‘‘हे भगवन्! महादेव! अहं भवतः भक्तः साधारणः कश्चन मानवः। मद्ग्रामीणाः बहवः भक्ताः भवत्पूजां कर्तुं नितरां समुत्सुकाः सन्ति। अतः अहं भक्त्या प्रार्थये यत् कस्यापि हस्तक्षेपं विना स्वयमेव भवान् प्रतिष्ठापितः भवतु मन्दिरे इति’’ इति। अनुक्षणं क्षतग्रस्तं तत् शिवलिङ्गं दिव्यकान्त्या भासमानं सत् गर्भगृहं प्रविश्य स्वयमेव प्रतिष्ठितः अभवत्। शिवः यक्षश्च मन्दिरदिशि धावितवन्तौ। अचिरात् एव पर्वते विद्यमानाः सर्वे अपि यक्षाः मन्दिरे सत्वरम् उपस्थाय शिवलिङ्गस्य अभिषेकं कृतवन्तः। तदनन्तरं यशोधनः अन्यान् यक्षान् प्रवृत्तं सर्वम् अवदत्। सर्वे महत् आश्चर्यं प्रकटितवन्तः। ततः सः यक्षः शिवम् अवदत् - ‘‘शिववर्य! भगवति भवतः भक्तिः अपूर्वा अस्ति। यक्षाणाम् अस्माकं वासः अत्र उचितः न, शास्त्रसम्मतः अपि न। भवान् भगवतः प्रीतेः पात्रम्। अतः अद्य आरभ्य अस्य मन्दिरस्य पूजादिदायित्वं भवता एव निर्वोढव्यम् इति अस्माकं प्रार्थना’’ इति। एतत् निराकुर्वन् शिवः - ‘‘मयि भवद्भिः यः आदरः प्रदर्श्यमानः अस्ति तदर्थम् अहं कृतज्ञतां प्रकटयामि। भवद्भिः निर्मितस्य एतस्य मन्दिरस्य दर्शनभाग्यं सर्वेषां भवतु इति मम अपेक्षा। तथैव भवतां कारणात् एकाक्षतां गतः विरागी पूर्वस्थितिं यदि प्राप्नुयात् तर्हि वरं भवेत्। किन्तु भवताम् अपेक्षानुगुणं मन्दिरदायित्वं निर्वोढुम् अहं न इच्छामि। इतः मम निर्गमनम् अनुमन्यताम्’’ इति उक्त्वा ततः प्रस्थितः एव। एवं कथां श्रावयित्वा वेतालः अवदत् - ‘‘महाराज! ते यक्षाः मन्दिरे शिवलिङ्गप्रतिष्ठापनं कर्तुम् अशक्ताः आसन्। किन्तु तत् कार्यं शिवेन साधितम्। किन्तु मन्दिरदायित्वनिर्वहणं यदा प्रार्थितं तदा शिवः तत् तिरस्कृतवान्। मया शिवलिङ्गप्रतिष्ठापनं कृतम् इत्यतः अहं महात्मा अस्मि इति किं सः अमन्यत? अथवा तस्मिन् अवसरे तस्य बुद्धिशक्तिः किं शिथिला अभवत्? कदाचित् तस्मिन् स्वार्थः कोऽपि किम् उद्भूतः स्यात्? मम एतेषां प्रश्नानां समीचीनम् उत्तरं जानता अपि भवता यदि उत्तरं न दीयेत तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा त्रिविक्रमः अवदत् - ‘‘शिवः बाल्यात् आरभ्य अपि भक्तानां कथाः शृणोति स्म। शास्त्राणाम् अध्ययने अपि महती आसक्तिः तस्य आसीत् एव। किन्तु सः धीरः अपि आसीत् इत्यतः पर्वतारोहणे समर्थः अभवत्। पर्वतं गतः सः यक्षेण सह महता धैर्येण व्यवहृत्य निष्कल्मषभक्त्या शिवं सम्प्रार्थ्य लिङ्गस्य प्रतिष्ठापनस्य कारणं जातः। गभीरम् आध्यात्मिकज्ञानं प्राप्तुं तस्य मानसे इच्छा आसीत् एव। अतः सः मन्दिरदायित्वनिर्वहणं गौणम् अमन्यत। एतादृशप्रवृत्तिमत्सु मानवेषु बुद्धेः शिथिलता स्वार्थभावना वा कदापि न भवति। मन्दिरे शिवदर्शनप्राप्त्यनन्तरं ततः निर्गमनं शिवस्य आध्यात्मिकोन्नतिशिखरस्य आरोहणस्य प्रथमं सोपानम्। तस्य प्रयासः लोकहितसम्बद्धः उत्तमः च।’’ इति। एवं राज्ञः मौनभङ्गं कर्तुं समर्थः वेतालः ततः अदृश्यः भूत्वा पुनरपि यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 13. राज्ञः स्नुषा (07/06) अङ्गीकृतं कार्य कथमपि परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! अभीष्टस्य साधनाय भवान् महान्तं प्रयत्नं करोति यत् तत् तु श्लाघार्हम् एव। किन्तु एतदत्र स्मर्तव्यं यत् केवलेन श्रमेण, केवलया सहनया च कार्यं न सिद्ध्यति इति। कार्यसिद्धये विवेकः लोकज्ञानं च आवश्यके। वाक्चातुर्यम् अपि अत्र उपकरोति। एते गुणाः आत्मनि सन्ति उत न इति भवता स्वयं निर्णेतव्यम्। अत्र उपकाराय तिसृणां राजस्नुषाणां कथाम् अहं श्रावयामि। तां श्रद्धया शृणोतु, येन मार्गायासपरिहारः अपि भवेत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – महेन्द्रपुर्याः राजा महेन्द्रवर्मा। विवाहानन्तरं महान् कालः अतीतः चेदपि तेन अपत्यं किमपि न प्राप्तम्। सन्तानप्राप्त्यर्थं राजा राज्ञी च विविधानि व्रतानि अनुष्ठितवन्तौ, बहूनि तीर्थक्षैत्राणि गतवन्तौ च। तथापि अपत्यं तु न प्राप्तम्। अन्ते तौ निर्णीतवन्तौ यत् सन्तानप्राप्तिभाग्यम् आवयोः ललाटे लिखितं नास्ति इति। एवं स्थिते कदाचित् राज्ञी रात्रौ कञ्चित् स्वप्नं दृष्टवती। स्वप्ने तया पञ्चमुखः सर्पः दृष्टः। सर्पः राज्ञीम् अवदत् - ‘‘भवती मम मन्दिरस्य पुरतः कृष्णशिलया नागप्रतिमां निर्माप्य प्रतिष्ठापयतु। चत्वारिंशद्दिनानि यदि भवती तां प्रतिमां क्षीरेण अभिषिञ्चेत् तर्हि भवत्या सन्तानः प्राप्स्यते’’ इति। प्रातः जागरणं प्राप्य राज्ञी राजानं स्वप्नवृत्तान्तं निवेद्य अवदत् - ‘‘अस्माकम् इष्टदेवः यथा उक्तवान् तथा करवाम’’ इति। ततः सप्ताहाभ्यन्तरे एव राजा राज्ञी च पर्वतस्य उपरि नागेन्द्रमन्दिरस्य प्राङ्गणे नागप्रतिमां प्रतिष्ठापितवन्तौ। श्रद्धया भक्त्या च क्षीरेण तौ तस्याः प्रतिमायाः अभिषेकं कृतवन्तौ। चत्वारिंशत्तमे दिने कश्चन विचित्रः जनः तयोः समीपम् आगतः। सः कृशः, उन्नतः, कृष्णवर्णीयः च आसीत्। इतःपूर्वं कुत्रापि न दृष्टः आसीत् सः। सः स्वस्य स्यूततः त्रीणि आम्रफलानि निष्कास्य राज्ञ्यै दत्त्वा अवदत् - ‘‘मन्दिरस्य अन्तः गत्वा एतानि फलानि भवती खादतु। तेन भवत्या सुन्दराः त्रयः पुत्राः प्राप्स्यन्ते’’ इति। राज्ञी भक्त्या श्रद्धया च तानि स्वीकृत्य नेत्राभ्यां स्पर्शं कारितवती। तस्य पुरुषस्य आदेशं शिरसा वहन्ती सा मन्दिरस्य अन्तः गत्वा तानि फलानि खादितवती अपि। नवानां मासानाम् अनन्तरं तया त्रयः पुत्राः प्राप्ताः। तेषां नाम कृतं – जयः विजयः अजयः चेति। महत्या प्रीत्या तान् पोषितवन्तौ राजा राज्ञी च। त्रयः अपि राजकुमाराः सौन्दर्येण बुद्धिमत्तया पराक्रमेण च समानाः आसन्। विंशतितमं वर्षं यावत् प्राप्तं तवता ते सर्वासु विद्यासु पारङ्गताः जाताः। समाने एव मुहूर्ते त्रयाणाम् अपि विवाहः निर्वर्तितः राज्ञा। तिस्रः स्नुषाः अपि सामन्तकुले जाताः। गच्छता कालेन राज्ञः स्वास्थ्यं विनष्टम्। वार्धक्यकारणतः सः शक्तिहीनः जातः। राजवैद्यः अवदत् यत् एतस्य स्वास्थ्ये विशेषप्रगतिः न भविष्यति इति। अतः राज्ञः पुरतः समस्या उद्भूता यत् कः राजपदे नियोक्तव्यः इति। यतः त्रयः अपि सामर्थ्येन बुद्धिमत्तया पराक्रमेण च समानाः एव आसन्। राजा बहुधा विचिन्त्य अपि कमपि परिहारमार्गम् अप्राप्य तत् दायित्वं मुख्यमन्त्रिणे चन्द्रशेखराय दत्तवान्। अनन्तरदिने एव प्रधानमन्त्रिणा युवराजेभ्यः विविधाः परीक्षाः आयोजिताः। विशेषतया राजनीतिविषये परीक्षा कृता तेन। किन्तु तासु परीक्षासु त्रिभिः अपि समाना एव प्रतिभा दर्शिता। यत् प्रवृत्तं तत् राजानं निवेद्य चन्द्रशेखरः अवदत् - ‘‘महाराज! त्रयः अपि सिंहासनस्य उत्तराधिकारितां प्राप्तुम् अर्हाः एव। त्रयाणाम् अपि योग्यता समाना। एवं स्थिते, कश्चित् एकः राजत्वेन घोषितः चेत् अपरयोः अन्याय्यं भविष्यति’’ इति। राजा वर्धितचिन्तः सन् मन्त्रिणम् उक्तवान् - ‘‘मन्त्रिवर्य! समस्या इतोऽपि जटिला एव जायमाना अस्ति। इदानीं किं करवाम?’’ इति। क्षणं विचिन्त्य मन्त्री अवदत् - ‘‘महाराज! एतदर्थम् अस्ति कश्चन उपायः। यदि भवतः अनुज्ञा स्यात् तर्हि अहं भवतः स्नुषाभिः सह एकान्ते मिलेयम्। मम प्रश्नानाम् उत्तरं यत् ताभिः दीयेत तदाधारेण निर्णेतुं शक्यं स्यात् यत् भाविनि काले कः राजा करणीयः इति’’ इति। तदा राजा अवदत् - ‘‘यत् यत् इष्यते तत् सर्वं शीघ्रम् एव करोतु भवान्। मम एषा समस्या तु अचिरात् निवारिता भवेत् एव’’ इति। राज्ञः अनुज्ञां प्राप्य मन्त्री आदौ जयस्य पत्नीं प्रकोष्ठम् आनाय्य अपृच्छत् - ‘‘देवि! भवत्याः पतिः राजा यदि न क्रियेत तर्हि किं कुर्यात् भवती?’’ इति। एतत् श्रुत्वा जयस्य पत्नी निराशा सती क्षीणस्वरेण अवदत् - ‘‘राजत्वं तु भाग्यवशात् प्राप्यते। यदि तत् भाग्यं मम पत्युः ललाटे लिखितं न स्यात् तर्हि मौनेन स्थितिः एव गतिः मम’’ इति। एतदनन्तरं विजयस्य पत्नी प्रकोष्ठम् आगता। मन्त्री ताम् अपि पूर्वतनम् एव प्रश्नम् अपृच्छत्। एतत् श्रुत्वा विजयस्य पत्नी अपि खेदेन अवदत् - ‘‘किं करवाणि? भगवान् मम प्रार्थनां न पुरस्कृतवान् इति चिन्तयन्ती अहं पश्चात्तापम् अनुभविष्यामि। मम श्रद्धायां भक्त्यां च कोऽपि लोपः अस्ति इति अहं चिन्तयिष्यामि’’ इति। अन्ते अजयस्य पत्नी आगता। अन्ये इव एताम् अपि मन्त्री यदा अपृच्छत् तदा झटिति एव सा अवदत् - ‘‘मम पत्युः राजत्वस्य अप्राप्तेः प्रसङ्गः एव नास्ति। अहं मम पत्युः शक्तिं सामर्थ्यं कौशलं च सम्यक् जानामि। जीवने तस्य पराजयः कदापि न भविष्यति इत्यत्र मम दृढः विश्वासः अस्ति। एवं स्थिते अपि सः राजा न भवेत् इति चिन्तनं भवतः मनसि कथं समुद्भुतम् इति अहं तु न जानामि’’ इति। तस्याः निर्गमनस्य अनन्तरं मन्त्री राजानम् अवदत् - ‘‘महाराज! अजयः एव राजा क्रियताम्’’ इति। वेतालः एवं कथां समाप्य अवदत् - ‘‘ राजन्! मन्त्री चन्द्रशेखरः यं मार्गं दर्शितवान् सः विवेकहीनः राजनीतिचातुर्यरहितः च किं न आसीत्? पत्नीः प्रश्नान् पृष्ट्वा पतीनां सामर्थ्यस्य निर्णयः किं योग्यः? ज्येष्ठे स्नुषे यत् उत्तरम् उक्तवत्यौ तत् सौम्यतापूर्णम् आसीत्। भगवति तयोः विश्वासः स्फुटतया भासते स्म। तृतीया स्नुषा तु धार्ष्ट्येन उत्तरम् उक्तवती। ज्येष्ठेषु अनादरः अपि तस्याः आसीत्। तस्याम् अहङ्कारः आसीत् इति तु स्पष्टम्। सा वाक्चातुर्येण सूचितवती यत् मत्पतिसदृशः अन्यः नास्ति इति। यदि मम पतिः राजा न क्रियेत तर्हि देशे सङ्घर्षः भवेत्, अशान्तिः च उपद्येत इति तया परोक्षतया सूचितम् अपि। तथापि मन्त्री राजानं यत् उक्तवान् तत्र भयं किं कारणम्? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘त्रयः अपि राजकुमाराः समानयोग्यतावन्तः। ते त्रयः अपि सिंहासनारोहणे अर्हाः एव इति तु स्पष्टम् एव। सिंहासनारोहणविषये तेषु स्पर्धा न आसीत्। मया एव सिंहासनम् आरोढव्यम् इति तेषु कोऽपि न चिन्तयति स्म। किन्तु पुरुषाणां यः व्यवहारः भवति तत्र पत्नीनां प्रभावः अपि कश्चन भवति एव। राज्ञां जीवने अपि एतत् भवति एव। अतः एव मन्त्री चिन्तितवान् यत् राज्ञः स्नुषाणां प्रतिस्पन्दम् अवलम्ब्य युवराजानां वैशिष्ट्यं किमपि ज्ञातव्यम् इति। राज्ञः स्नुषाः अपि गुणवत्यः एव। ज्येष्ठा जयस्य पत्नी सहनशीला। भाग्ये यत् लिखितं तत् सहनया सोढव्यम् इत्यत्र तस्याः विश्वासः। परिस्थितेः विरोधं कर्तुं न इच्छति सा। विजयस्य पत्नी भगवद्भक्ता। सर्वं भारं भगवति आरोप्य जीवति सा। भगवान् एव सर्वस्य कारणम् इति चिन्तयति सा। तृतीया अजयस्य पत्नी एतादृशस्वभावयुक्ता न। सा पत्युः धैर्यम् आत्मविश्वासं च वर्धयितुम् इच्छति। राजा आत्मविश्वासवान् भवेत् एव। एतया दृष्ट्या अजयस्य पत्नी विशिष्टा इव भासते। एवं त्रिषु अपि राजकुमारेषु गुणेन साम्यता अस्ति चेत् अपि पत्नीसहकाररूपः विशेषांशः अजयस्य एव अस्ति, न तु जयविजययोः। अतः एव मन्त्री राजानम् असूचयत् यत् अजयः एव राजा भवतु इति। देशे अशान्तिः भवेत्, अजयः शासनविरोधं कुर्यात् इत्यादीनि तु कारणानि न आसन् मन्त्रिणः निर्णयस्य’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् आलम्बितवान्। 14. निराकरणस्य कारणम् (11/06) ‘आरब्धम् उत्तमजनाः न परित्यजन्ति’ इत्यस्याम् उक्तौ श्रद्धावान् त्रिविक्रमः पुनः अपि वृक्षस्य समीपं गत्वा शवं स्कन्धे आरोप्य श्मशानदिशि प्रस्थितवान्। तदा वेतालः अवदत् - ‘‘अये राजन्! येषु विवेकः, लोकानुभवः च अद्वितीयः भवति तादृशाः बहवः भवन्ति लोके। तथापि तेषु केचन क्षणिकेन भावोद्वेगेन अन्तिमस्तरे सिद्धिं न अधिगच्छन्ति। भवान् अपि किं तादृशः एव? कस्यचित् साहाय्यं कर्तव्यम् इति धिया भवान् मध्यरात्रे एतस्मिन् घोरारण्ये भ्रमन् अस्ति इति भाति मम। ‘येषां हितं कृतं ते कृतज्ञतापूर्वकं मम अपेक्षां पूरयेयुः’ इति इच्छा भवतः अस्ति चेत् भवता युवराजेन वसन्तसेनेन इव न व्यवहरणीयम्। भवन्तं जागरयितुम् अहं तस्य कथां विस्तरेण श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – गन्धर्वलोके चित्रवर्णिका नाम काचित् आसीत्। अद्भुतसुन्दर्याः तस्याः सुन्दरता सर्वैः अपि श्लाघ्यमाना आसीत्। स्वर्णमञ्जरी गन्धर्वराजस्य शक्तितेजस्कस्य एकमात्रपुत्री। चित्रवर्णिकायाः सौन्दर्यम् अधिकृत्य प्रचलतः वार्तालापस्य श्रवणेन सा महत्या असूयया ग्रस्ता जाता। अतः सा चित्रवर्णिकां द्विषति स्म सदापि। कदाचित् स्वर्णमञ्जरी पितरम् अवदत् - ‘‘मया भूलोकः द्रष्टव्यः’’ इति। शक्तितेजस्कः पुत्र्याः एताम् अपेक्षाम् अनादर्तुम् अनिच्छन् तां भूलोकं प्रति अनयत्। तत्रत्यानि विचित्राणि वैशिष्ट्यानि, दर्शनीयानि स्थानानि च तस्यै सः अदर्शयत्। ततः प्रतिगता स्वर्णमञ्जरी भूलोकस्य विषये सर्वान् अपि रञ्जकतया अवदत्। अतः चित्रवर्णिकायाः मनसि अपि भूलोकदर्शनेच्छा प्रबला अभवत्। शक्तितेजस्कः एतं विषयं पुत्र्याः द्वारा ज्ञात्वा, चित्रवर्णिकां सभां प्रति आकार्य अवदत् - ‘‘चित्रे! मम अनुमतिं विना भूलोकं प्रति गमनम् अपराधाय। मां धिक्कृत्य यदि भवती भूलोकं गच्छेत् तर्हि गन्धर्वकन्यायाः भवत्याः सर्वाः अपि शक्तयः विनष्टाः भवेयुः। किन्तु भूलोकस्य अत्यन्तमहत्त्वभूतानि सर्वाणी स्थानानि पक्षाभ्यन्तरे यदि भवती द्रष्टुं शक्नुयात् तर्हि ताः शक्तयः भवत्या पुनः प्राप्येरन्। तथा शक्तयः प्राप्ताः चेदेव भवती पुनः गन्धर्वलोके पदं स्थापयितुम् अर्हा भवेत्’’ इति। गन्धर्वराजस्य कथनं श्रुतवत्याः चित्रायाः भूलोकदर्शनेच्छा इतोऽपि अधिका जाता। सा शक्तिनाशसम्भावनाम् अपि उपेक्ष्य सत्वरम् एव भूलोकं प्रति प्रस्थितवती। आकाशमार्गेण यात्रां कुर्वत्या तया अरण्ये गभीरे खाते प्रवहन्ती काचित् नदी अवलोकिता। तस्यां नद्यां यथेष्टं स्नानं कृत्वा सा पुनः आकाशं प्रति उड्डयितुं प्रयत्नं कृतवती। किन्तु तथा कर्तुं न शक्तं तया। ‘एतवता मम शक्तयः विनष्टाः सन्ति’ इति तदा तया अवगतम्। तस्मिन् एव समये तेन मार्गेण गच्छन् कश्चन अश्वारोही युवकः चित्रवर्णिकां दृष्ट्वा उक्तवान् - ‘‘सुन्दरि! भवदीयम् एतत् अद्भुतं सौन्दर्यं पश्यामि चेत् प्रतीयते यत् भवती भूलोकवासिनी न इति। मम दर्शनानन्तरम् अपि भवती अदृश्या न अभवत् इत्यनेन ज्ञायते – भवती सङ्कटे पतितवती अस्ति इति। मया उक्तं सत्यम् एव खलु?’’ इति। ‘‘भोः भूलोकवासिन्! भवतः बुद्धिमत्ता अद्वितीया। अहं चित्रवर्णिका नाम गन्धर्वकन्या। भवतां लोकं द्रष्टुम् आगता अहं दिव्यशक्तिभिः रहिता अभवम्’’ इति उक्तवती चित्रवर्णिका। सः युवकः स्वस्य परिचयं वदन् - ‘‘मम नाम वसन्तसेनः इति। अहं कीर्तिचन्द्रिकाराज्यस्य युवराजः अस्मि। राज्याभिषेकतः पूर्वं देशभ्रमणं करणीयम् इति निर्णीय अहं देशसञ्चारं कुर्वन् अस्मि। अहं भूलोकस्य महत्त्वपूर्णानि स्थानानि दर्शयिष्यामि। तस्य प्रतिफलरूपेण भवती मां गन्धर्वलोकं दर्शयेत्। यतः तत्रत्याः शासनपद्धतीः अस्माकं राज्येऽपि अनुष्ठानपथम् आनेतुम् इच्छामि अहम्’’ इति उक्तवान्। ‘‘युवराज! भवतः विचारः श्लाघनीयः एव। किन्तु गन्धर्वलोकं प्रति गमनाय मया पुनः शक्तयः प्रतिप्राप्तव्याः भविष्यन्ति’’ इति उक्त्वा गन्धर्वराजेन सह प्रवृत्तां चर्चां समग्रां श्रावयित्वा - ‘‘शक्तितेजस्कः अस्माकं राजा। मम दिव्यशक्तीनां प्रतिप्राप्तये तेन कश्चन उपायः सूचितः अस्ति। पञ्चदशसु दिनेषु एतस्य लोकस्य महत्तराणि स्थलानि यदि अहं द्रष्टुं शक्नुयां तर्हि शापात् मुक्ता भवेयम्। तादृशानां स्थानानां विवरणं भवान् वक्तुं शक्नुयात् किम्?’’ इति पृष्टवती चित्रवर्णिका। तदा वसन्तसेनः अवदत् - ‘‘पुण्यस्थानानि कुत्र सन्ति इति अस्माकं देशस्य पण्डिताः जानन्ति। अन्तिमं स्थानं कैलासगिरिः अस्ति। तत्रैव पार्वतीदेव्या सह शिवः विहारं करोति। ततः निकटे एव मानससरोवरः अस्ति। ततः कैलासगिरिः द्रष्टुं शक्यः’’ इति। एतत् श्रुत्वा चित्रवर्णिका महता उत्साहेन उक्तवती - ‘‘पक्षाभ्यन्तरे आवां तत्र गन्तुं शक्नुयाव किम्?’’ इति। ‘‘आम्। पञ्चदशभ्यः दिनेभ्यः पूर्वम् एव आवयोः तत्र गमनं शक्यं स्यात्। गमनावसरे मध्येमार्गं प्राप्यमाणानां स्थानविशेषाणां दर्शनम् अपि भवितुम् अर्हति’’ इति उक्तवान् वसन्तसेनः। ततः उभौ अपि प्रस्थानं कृतवन्तौ। तौ विविधानि स्थानानि पश्यन्तौ दशसु दिनेषु मानससरोवरं प्राप्तवन्तौ। पूर्णिमारात्रिः आसीत् सा। कौमुद्यां कैलासगिरिः स्वर्णराशिवत् शोभते स्म। कैलासगिरिं दृष्ट्वा तौ शिरः अवनमय्य भक्त्या प्रणामं कृतवन्तौ। तत्समनन्तरम् एव चित्रवर्णिकायाः शरीरं दिव्यकान्त्या शोभमानम् अभवत्। सा पुनः गन्धर्वशक्तीः प्राप्तवती। सन्तुष्टा सती सा वसन्तसेनम् अवदत् - ‘‘युवराज! भवता यत् साहाय्यं कृतं तत् अहं जीवने कदापि न विस्मरिष्यामि’’ इति। प्रवृत्तं सर्वम् अदृश्या सती पश्यन्ती आसीत् स्वर्णमञ्जरी। सा झटिति एव चित्रवर्णिकायाः वसन्तसेनस्य च विषयं पितरम् असूचयत्। एतत् ज्ञातवान् शक्तितेजस्कः शीघ्रमेव तत्र उपस्थितः अभवत्। चित्रवर्णिका विनम्रभावनया गन्धर्वराजम् अवदत् - ‘‘एषः कीर्तिचन्द्रिकाराज्यस्य युवराजः वसन्तसेनः। एतेन अहं बहुधा उपकृता। गन्धर्वलोकं दर्शयिष्यामि इति अहं प्रतिज्ञातवती अस्मि। एतं वयम् अतिथिरूपेण नयाम’’ इति। एतत् श्रुत्वा शक्तितेजस्कः क्रोधं प्रकटयन् - ‘‘अस्माकं लोके मानवानां प्रवेशः निषिद्धः इति किं भवत्या विस्मृतम्?’’ इति तां तर्जयित्वा ततः अदृश्यः अभवत्। ततः चित्रवर्णिका वसन्तसेनम् उक्तवती - ‘‘अस्माकं गन्धर्वराजस्य कथनं श्रुतं खलु भवता? गन्धर्वलोकं प्रति भवतः नयनेन अहं क्लेशकूपे पतेयं निश्चयेन। तथापि अस्मल्लोकदर्शने भवतः प्रबला इच्छा यदि स्यात् तर्हि अहं भवन्तम् अस्मल्लोकं नेष्यामि अवश्यम्’’ इति। तदा वसन्तसेनः उक्तवान् - ‘‘भवत्याः एवंविधस्य कथनस्य श्रवणस्य अनन्तरम् अपि गन्धर्वलोकं द्रष्टुं कथम् अहम् उत्सहेय? भवत्याः राजा एव मनः परिवर्तनं प्राप्य स्वलोकं प्रति यदि मां निमन्त्रयेत् तर्हि अपि अहं तत्र पदं न निक्षिपेयम्’’ इति। वसन्तसेनस्य एतेन वचनेन हृष्टा चित्रवर्णिका ततः अदृश्या अभवत्। एवं कथां श्रावयित्वा वेतालः अवदत् - ‘‘महाराज! कष्टं सोढ्वा वसन्तसेनः चित्रवर्णिकायाः साहाय्यं कृतवान्। तेन एव कारणेन सा दिव्यशक्तिं पुनः प्राप्तवती। गन्धर्वलोकं गत्वा तत्रत्याः शासनपद्धतीः दृष्ट्वा ताः स्वशासने अनुष्ठातव्याः इति वसन्तसेने प्रबला इच्छा आसीत् एव खलु? तथापि चित्रवर्णिका यदा तं स्वलोकं प्रति नेतुं सज्जा अभवत् तदा तेन किमर्थम् उपेक्षाभावः दर्शितः? सः तात्कालिकेन भावोद्वेगेन ग्रस्तः अभवत् किम्? तेन महान् अविवेकः खलु प्रदर्शितः? मम एतेषां प्रश्नानाम् उत्तरं जानता अपि भवता यदि न उच्येत तर्हि भवतः शिरः शतधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘वसन्तसेनः चिन्तयति स्म यत् गन्धर्वाः उत्तमाः भवन्ति इति। अतः एव तत्रत्यानां शासनपद्धतीनाम् अनुसरणस्य इच्छा उद्भुता तस्मिन्। तदनन्तरं तेन ज्ञातं यत् गन्धर्वराजस्य निष्कारणकोपस्य कारणं स्वर्णमञ्जर्याः ईर्ष्या एव। चित्रवर्णिकायाः शापवृत्तान्तः अपि तेन ज्ञातः आसीत् एव। ततः सः अवगतवान् यत् गन्धर्वलोके अनुसरणयोग्याः गुणाः न सन्ति इति। अतः एव गन्धर्वलोकं प्रति गमनं तेन निराकृतम्। अन्यच्च, ‘भवतः नयनेन मम कष्टं भविष्यति’ इति वदन्ती चित्रवर्णिका ‘भवतः इच्छा तीव्रा अस्ति चेत् अहं भवन्तं नेष्यामि एव’ इति अवदत्। चित्रवर्णिकायाः कष्टं न ऐच्छत् वसन्तसेनः। अतः एव सः स्वनिर्णयं परिवर्तितवान्। शान्ततया एव तेन एषः निर्णयः कृतः। अत्र भावावेशस्य न काऽपि प्रसक्तिः’’ इति। एवं राज्ञः मौनभङगं कर्तुं शक्तवान् वेतालः ततः अदृश्यः भूत्वा पुनरपि वृक्षस्य शाखाम् अवालम्बत। 15. निन्दाराक्षसः (02/02) घोरान्धकारः। भयजनिका रात्रिः सा। शृगालादीनां रवः दूरतः श्रूयते स्म। मेघाः उच्चैः गर्जनं कुर्वन्ति स्म। विद्युतः तैक्ष्ण्येन दृष्टिशक्तिं पीडयन्ति स्म। तथापि त्रिविक्रमः स्वस्य प्रयत्नं त्यक्तुम् अनिच्छन् पुनरपि वृक्षस्य समीपं गतवान्। वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्। ततः मौनेन यथापूर्वं श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवतः लक्ष्यं किं वा स्यात्? किमर्थं वा भवान् एतादृशं महान्तं परिश्रमं करोति? मध्यरात्रम्, अन्धकारः, पिशाचादिरवः, मेघगर्जनम् इत्यादिषु एकम् अपि भवति भीतिं न जनयति? किमर्थं वा भवान् स्वप्राणान् अपायगर्ते पातयितुम् इच्छति? कः वा भवन्तम् एतादृशे कार्ये प्रवर्तितवान्? अन्ते फलप्राप्तिसमये सः स्वस्य उद्देशं विस्मृतवान् चेत् भवतः सर्वोऽपि अयं प्रयासः व्यर्थः खलु? अविचिन्तितव्यवहारः किं शोभते? पूर्वम् अरुणानामिका काचित् महर्षितः वरं प्राप्यापि अन्ते तं वरं स्वनिमित्तं न उपयुक्तवती, प्रत्युत अन्यस्य निमित्तम् उपयुक्तवती अविचिन्त्य। तस्याः कथा अविवेकव्यवहारतः भवन्तं निवर्तयेत्। अतः तस्याः कथां श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – पूर्वं गङ्गा नाम वाचाटा कोपशीला निन्दाप्रवृत्तिमती काचित् गृहिणी आसीत्। अन्यनिन्दार्थं प्राप्तम् एकम् अपि अवसरं सा न परित्यजति स्म। तस्याः पतिः बलरामः। सः पत्न्याः कोपशीलतां शान्ततया सहते स्म। तयोः पुत्रः भीमः। सोऽपि पितृसदृशः सहनशीलः एव। अतः माता निरन्तरं तर्जयति चेदपि प्रतिवचनं किमपि न वदति स्म सः। एकदा भीमः मातुः निमित्तं शाटिकां क्रेतुं गङ्गापुरं प्रति गतवान्। गङ्गापुरे कौशेयशाटिकानिर्माणं विशेषतः प्रचलति स्म। जनाः कौशेयशाटिकां क्रेतुं तं ग्रामं गच्छन्ति स्म बहुधा। गङ्गा तस्मात् एव ग्रामात् एकां कौशेयशाटिकां क्रेतुम् इच्छति स्म। अतः सा अपेक्षितं वर्णं विन्यासं च सूचयित्वा पुत्रं गङ्गापुरं प्रति प्रेषितवती। गङ्गापुरं गत्वा भीमः बहून् शाटिकानिर्मातॄन् दृष्टवान्। किन्तु मात्रा यादृशी शाटिका सूचिता आसीत् तादृशी तेन कुत्रापि न लब्धा एव। शाटिकाम् अक्रीत्वा गतं चेत् किं भवेत् इति सः जानाति स्म। अवाच्यशब्दैः मातुः निन्दनं श्रोतुं न इच्छति स्म सः। अतः किङ्कर्तव्यतामूढः सः नद्याः तीरे कस्यचित् वृक्षस्य अधः उपविष्टवान्। ततः अनतिकाले कासाञ्चित् तरुणीनां गणः तत्र आगतः। ताः तरुण्यः प्रतिदिनं स्नानार्थं नदीम् आगच्छन्ति स्म। स्नानं समाप्य प्रतिगमनसमये जलं नयन्ति स्म ताः। तासु अन्यतमा अरुणा। सा तर्जनस्वरेण भीमं पृष्टवती - ‘‘रे, किमर्थम् उपविष्टम् अत्र? वयं बालिकाः अत्र स्नानं कुर्मः इति किं भवान् न जानाति?’’ इति। एतत् श्रुत्वा म्लानवदनः भीमः स्वस्य आगमनस्य उद्देशं, निराशतायाः कारणं च ताम् उक्तवान्। सर्वं श्रुत्वा अरुणा उच्चैः हसन्ती उक्तवती - ‘‘कीदृशी अविवेकिनी भवतः माता? शाटिकां क्रेतुं तया स्वयम् आगन्तव्यम् आसीत्, अन्या महिला वा प्रेषणीया आसीत्। सा तु सर्वथा लोकिकज्ञानरहितं भवन्तं प्रेषितवती अस्ति। तथापि अलं चिन्तया। अहं भवतः साहाय्यं करिष्यामि। भवान् ग्रामं प्रविश्य शिवराजस्य गृहम् अन्विष्य तत्र मम प्रतीक्षां करोतु। अचिरात् एव अहं स्नानं समाप्य तत्र आगमिष्यामि। भवतः मात्रे यादृशी रोचेत तादृशीम् एव शाटिकाम् अहं चित्वा दास्यामि। भवतः माता भवन्तं यथा प्रशंसेत् तथा करिष्यामि’’ इति। भीमः ततः निर्गत्य शिवराजस्य गृहं प्राप्य तत्र प्रतीक्षां कृतवान्। अल्पे एव काले अरुणा तत्र आगतवती। ‘भवतः माता कीदृशी अस्ति?’ इति भीमं पृष्टवती। ततः एकां सामान्यां शाटिकाम् आनीय भीमाय दत्तवती च। ‘‘गृहं गत्वा एतां शाटिकां मात्रे ददातु। एतादृशी एव शाटिका राज्ञ्या अपि वर्षात् पूर्वं क्रीता आसीत् इति आपणिकः उक्तवान् इति वदतु। उभे महिले समानाम् आसक्तिं वहतः इति तु आश्चर्याय इति आपणिकः उक्तवान् इत्यपि वदतु। एतेन भवतः माता सन्तुष्टा भविष्यति। राज्ञ्या सह तोलनं तस्यै हर्षं ददाति। अतः भवतः माता भवता नीतां शाटिकां दृष्ट्वा निश्चयेन तुष्टा भविष्यति’’ इति उक्तवती अरुणा। भीमः ग्रामं प्रत्यागत्य अरुणा यथा उक्तवती तथैव मातरम् उक्तवान्। तत् श्रुत्वा गङ्गा नितरां सन्तुष्टा। भीमं बहुधा श्लाघितवती सा। भीमः पितरं प्रवृत्तं सर्वं निवेदितवान्। तदा पिता चिन्तितवान् - ‘यदि अरुणा मम पुत्रं परिणयेत् तर्हि गङ्गायाः स्वभावं परिवर्तयितुं शक्नुयात्’ इति। पितुः सूचनायाः अनुगुणम् अनन्तरदिने भीमः पुनरपि गङ्गापुरं गतवान्। अरुणायाः प्रतीक्षां कृतवान् च। अल्पे एव काले मिलिता अरुणा पृष्टवती - ‘‘किं भवतः मात्रे सा शाटिका अरोचत? सा भवन्तं तर्जितवती तु न स्यात् खलु?’’ इति। ‘‘मम मात्रे सा शाटिका अरोचत बहुधा। मया अन्यस्य कार्यस्य निमित्तम् आगतम् अद्य। किं भवती मां परिणयेत्?’’ इति पृष्टवान् भीमः। ‘‘विवाहः ज्येष्ठैः खलु निश्चीयते? अतः भवता मम मातापितरौ प्रष्टव्यौ एतद्विषये’’ इति उक्तवती अरुणा। ‘‘तत् तु करिष्यते एव। किन्तु ततः पूर्वम् अहं भवत्याः आशयं ज्ञातुम् इष्टवान्। अतः एव अद्य आगतं मया’’ इति अवदत् भीमः। अरुणा क्षणकालं विचिन्त्य अवदत् - ‘‘भवान् सरलः मृदुस्वभावः च। एषः स्वभावः मह्यम् अरोचत। अतः शाटिकाचयने मया भवतः साहाय्यं कृतम्’’ इति। ततः भीमः स्वस्य मातुः स्वभावादिकं निवेद्य अपृच्छत् - ‘‘किं भवती स्वचातुर्येण मम मातुः स्वभावे परिवर्तनम् आनेतुं शक्नुयात्?’’ इति। अरुणा किञ्चित् चिन्तितवती। तया महर्षिः विलम्बनः स्मृतः। देशसञ्चारं कुर्वन् कदाचित् सः गङ्गापुरम् अपि आगतवान् आसीत्। नदीतटे गच्छन् सः स्खलनात् पतितवान्। पादे अस्थिव्यावर्तनं प्राप्य सः उत्थातुं न शक्तवान्। तदा नदीं स्नानार्थम् आगताः सर्वाः तरुण्यः तस्य उपहासं कृतवत्यः। किन्तु अरुणा अग्रे गत्वा तस्य साहाय्यं कृतवती। एतस्मात् सन्तुष्टः ऋषिः अवदत् - ‘‘भवत्याः सेवया अहं सन्तुष्टः अस्मि। अपेक्षितं याचतु। ददामि’’ इति। अरुणा झटिति निर्णेतुं न शक्तवती। अतः सा समयावकाशं प्रार्थितवती। तदा ऋषिः अवदत् - ‘‘यदा किमपि साहाय्यम् आवश्यकं तदा नेत्रे निमील्य त्रिवारं मम नाम उच्चारयतु। अहं तदा प्रत्यक्षीभूय वरं दास्यामि’’ इति। अरुणा एतत्सर्वं भीमम् उक्त्वा - ‘‘सामान्येन जनेन भवतः मातुः स्वभावस्य परिवर्तनं कर्तुं न शक्यम् इति भाति। अतः महर्षेः विलम्बनस्य साहाय्यस्वीकारः एव वरं स्यात्’’ इति उक्त्वा महर्षेः नाम त्रिवारम् उच्चारितवती। विलम्बनः झटिति प्रत्यक्षीभूय अरुणायाः मुखात् भीमस्य वृत्तान्तं समग्रतया श्रुतवान्। ततः सः भीमम् अवदत् - ‘‘वत्स! आगच्छतु, भवतः मात्रा मेलयतु माम्’’ इति। ततः तौ ततः निर्गत्य भीमस्य गृहं प्राप्तवन्तौ। मञ्चे शयानां गङ्गां महर्षिः भिक्षां याचितवान् - ‘‘अम्ब! भिक्षां ददातु’’ इति। तदा गङ्गा झटिति उत्थाय - ‘‘किं भिक्षायाचनार्थम् आगतं भवता? कोऽयं क्रमः भवतः?’’ इति वदन्ती अवाच्यशब्दैः सन्न्यासिनः निन्दनम् आरब्धवती। ‘‘अम्ब! यदि इष्यते तर्हि भिक्षां ददातु। अन्यथा - ‘प्रतिगच्छतु’ इति वदतु। विना कारणम् उक्ताः निन्दाशब्दाः राक्षसरूपेण परिवर्तिताः सन्तः भवतीं पीडयिष्यन्ति’’ इति शान्ततया अवदत् महर्षिः। “आ बाल्यात् मम एषैव प्रवृत्तिः। मातापितरौ अपि मया एवम् एव तर्जितौ। पतिः पुत्रः चापि एवम् एव तर्ज्येते। अद्यावधि मया कोऽपि दुष्टपरिणामः न दृष्टः। एवं स्थिते किम् एतत् उच्यते भवता?” इति कोपेन एव पृष्टवती गङ्गा। “यदि मया कोऽपि अपराधः कृतः स्यात् तर्हि भवत्याः निन्दनं युज्येत। किन्तु कारणं विना यदि भवती मां मादृशम् अन्यं कञ्चित् वा यदि तर्जयेत् तर्हि तानि निन्दावचनानि भवत्याः सकाशम् एव प्रत्यायान्ति। एतत् भवत्या न विस्मर्तव्यम्। इतः परं भवती कमपि यदि विना कारणं तर्जयेत् तर्हि निन्दावचनानि राक्षसरूपेण प्रत्यक्षीभूय भवतीं पीडयिष्यन्ति” इति अवदत् महर्षिः। तथापि गङ्गा महर्षेः निन्दनम् अनुवर्तितवती। तदा झटिति कश्चन राक्षसः तस्याः पुरतः प्रत्यक्षीभूय अवदत् - ‘‘अहम् अस्मि निन्दाराक्षसः। चतुर्भ्यः वर्षेभ्यः अहम् अवकाशं प्रतीक्षमाणः आसम्। अद्य महर्षेः अनुग्रहेण एवं रूपं धृत्वा उपस्थितः अस्मि। मया कस्य नाशनं करणीयम् इति झटिति वदतु। अन्यथा भवतीम् एव नाशयिष्यामि’’ इति। एतत् दृष्ट्वा गङ्गा नितरां भीता। सा संन्यासिनः पादौ गृहीत्वा क्षमायाचनं कुर्वती उक्तवती - ‘‘महात्मन्! मया प्रमादः कृतः। कृपया क्षन्तव्या अहम्’’ इति। तदा महर्षिः अवदत् - ‘‘राक्षसः भवत्याः प्रियम् एव कञ्चित् नाशयितुम् इच्छति। अतः गृहाङ्गणे स्थितम् आम्रवृक्षं नाशयतु इति तं वदतु। सः तं नाशयित्वा निर्गमिष्यति’’ इति। गङ्गा तथैव उक्तवती। अतः राक्षसः आम्रवृक्षं दग्ध्वा ततः अदृश्यः अभवत्। गङ्गा दीर्घं निश्श्वसितवती। तदा महर्षिः गम्भीरस्वरेण अवदत् - ‘‘इतः परं भवती कमपि विना कारणं न तर्जयेत्। यदि तर्जयेत् तर्हि निन्दाराक्षसः भवत्याः पुरतः प्रत्यक्षीभूय दण्डयिष्यति। यदि भवत्याः व्यवहारः उत्तमः भविष्यति तर्हि सः राक्षसः कदापि भवतीं न पीडयिष्यति। गङ्गापुरे अरुणा नाम काचित् तरुणी अस्ति। सा बुद्धिमती विवेकिनी गुणवती च। तां स्नुषां करोतु। यदि भवती तस्याः विषये उत्तमव्यवहारं दर्शयेत् तर्हि सः निन्दाराक्षसः शक्तिहीनः सन् विलयं यास्यति। भवत्याः जीवनं च सुखमयं भविष्यति’’ इति। एतदनन्तरम् अल्पे एव काले अरुणा-भीमयोः विवाहः यथाविधि सम्पन्नः। वेतालः एवं कथां समाप्य अवदत् - ‘‘अये राजन्! अरुणा मुनेः अनुग्रहस्य योग्यम् उपयोगं न कृतवती इति भाति मम। मुनेः वरस्य बलात् सा धनिककुलीयायाः स्नुषा भवितुम्, अपारम् ऐश्वर्यं प्राप्तुं, सुखम् अनुभवितुं वा अशक्ष्यत्। किन्तु सा तथा न कृतवती। स्वबान्धवानां हिताय अपि वरस्य उपयोगं न कृतवती, अपि तु सामान्यस्य भीमस्य निमित्तं कृतवती। किं तया युक्तं कृतम्? किं सा अविवेकिनी न? भीमस्य साहाय्यं कुर्वत्या तया किं वा साधितम्? एवं मम अनेके सन्देहाः सन्ति। एतेषां सन्देहानां समुचितम् उत्तरं यदि भवान् जानन् अपि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘विवाहानन्तरं पुत्री सुखेन भवतु इति सर्वे मातापितरः इच्छन्ति। अरुणायाः मातापित्रोः अपि तादृशी इच्छा आसीत् एव। अतः अरुणा तयोः इच्छायाः पूरणं कुर्वती स्वसुखम् अपि साधितवती। तरुणाः प्रायः सहनावन्तः न भवन्ति। किन्तु भीमः सहनशीलः गुणवान् च। अतः अरुणा तं परिणेतुम् इष्टवती। भाविन्याः श्वश्र्वाः स्वभावस्य परिवर्तनार्थं वरस्य उपयोगः कृतः च। वरबलात् धनं सम्पादयितुं शक्यम् आसीत्। किन्तु ततः सुखं प्राप्येत इति कः निश्चयः? अतः अरुणा सुखम् एव प्राप्तुं निश्चितवती। बुद्धिमत्ता यदि स्यात् तर्हि धनप्राप्तिः न क्लेशाय खलु? अतः तस्याः निर्णयः योग्यः बुद्धिमत्तापूर्णः च’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 16. स्वार्थी (03/02) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वं मौनेन श्मशानाभिमुखं प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! ‘श्मशानमार्गे क्रूरजन्तवः सन्ति, मध्यरात्रसमये भूतप्रेतादयः सञ्चरन्ति, अन्धकारबहुले एतस्मिन् काले अपायः यदा कदाचित् अपि सम्भवेत्’ इति अहं बहुधा भवन्तं स्मारितवान्। तथापि भवान् मम वचने श्रद्धावान् न जातः इति तु खेदस्य विषयः। अहं भवतः हितचिन्तकः। भवतः स्थितिः उत्तमा भवतु इत्येषा एव इच्छा मम्। भवतः जागरणार्थं कवेः स्पन्दनदासस्य कथां श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – स्पन्दनदासः दुर्गापुरस्य निवासी। सः युवकः। कवितारचने सः सिद्धहस्तः। यत्किञ्चित् वस्तु अधिकृत्य क्षणाभ्यन्तरे काव्यं रचयति स्म सः। तस्य एतत् सामर्थ्यं दृष्ट्वा जनाः आश्चर्यचकिताः भवन्ति स्म। तस्य कवितां श्रद्धया शृण्वन्ति स्म अपि। आनन्दस्य प्रतिफलरूपेण तस्मै धनं यच्छन्ति स्म ते। अतः तस्य जीवनं सुखेन यापितं भवति स्म। ग्रामे सुन्दरं गृहम् आसीत् तस्य। समृद्धा कृषिभूमिः अपि आसीत्। प्रभूतं धनं सम्पादितवान् आसीत् सः। यदा जीवनं सुव्यवस्थितं जातं तदा विवाहे मतिं कृतवान् सः। सुन्दरी कन्या परिणीता अपि। अथ कदाचित् तस्मिन् ग्रामे क्षामः आगतः। वर्षद्वयतः अनावृष्टिः बाधते स्म तत्र। धनिकाः तु विना क्लेशं जीवन्ति स्म। किन्तु निर्धनानां दशा शोचनीया जाता आसीत्। उदरं कथं पूरणीयम् इति तेषां समस्या। केचन ग्रामत्यागविचारम् अपि चिन्तयन्तः आसन्। जगदीशः नाम युवकः अनेकान् ग्रामान् दृष्ट्वा आगत्य जनान् अवदत् - ‘‘एतस्मिन् ग्रामे किम् अस्ति इदानीम्? पत्रपुरनामकः ग्रामः समृद्धः, अस्माकं वासार्थं योग्यः च अस्ति। तत्र कोऽपि उद्योगः प्राप्येत। अतः वयं सर्वे एतं ग्रामं परित्यज्य तम् एव ग्रामं गच्छाम’’ इति। ग्रामस्य ज्येष्ठाः ग्रामत्यागविचारं न अङ्गीकृतवन्तः। ते जगदीशम् उक्तवन्तः - ‘‘भवतः वचनं युक्तम् एव स्यात्। किन्तु वयं तु एतं ग्रामं त्यक्तुं न इच्छामः। स्पन्दनदासस्य कवितानां श्रवणस्य भाग्यम् अन्यग्रामे कथं प्राप्येत? यदि स्पन्दनदासः अस्माभिः सह आगच्छेत् तर्हि वयं ग्रामत्यागं चिन्तयेम’’ इति। तदा जगदीशः स्पन्दनदासं दृष्ट्वा प्रवृत्तं सर्वं निवेद्य अवदत् - ‘‘भवान् अपि अस्माभिः सह आगच्छतु। तेन ग्रामस्य ज्येष्ठाः अपि ग्रामत्यागम् अङ्गीकुर्युः’’ इति। जगदीशस्य वचनं श्रुत्वा स्पन्दनदासः दिग्भ्रान्तः। सः झटिति ग्रामप्रमुखसमीपं गत्वा - ‘‘ग्रामजनाः ग्रामत्यागं चिन्तयन्तः सन्ति। एतस्य निवारणार्थं भवान् किमपि करोतु’’ इति प्रार्थितवान्। तदा ग्रामप्रमुखः असहायकतां प्रदर्शयन् उक्तवान् - ‘‘वयं किं कर्तुं शक्नुयाम? अहं महाराजम् अत्रत्यस्थितिं निवेदितवान्। किन्तु कोऽपि परिणामः न जातः। अतः गन्तुम् इच्छवः गच्छन्तु नाम। तान् प्रतिरोद्धुं वयम् असमर्थाः’’ इति। प्रतिवचनं किमपि वक्तुम् असमर्थः स्पन्दनदासः जगदीशसमीपं प्रत्यागत्य - ‘‘भवन्तः आहत्य द्विशतं जनाः सन्ति खलु? भवतां भोजनादिनिमित्तम् अहं प्रतिदिनम् एकैकस्मै यावत् आवश्यकं तावत् धनं ददामि। एतं व्ययभारम् अहं निर्वक्ष्यामि। केनापि ग्रामः न परित्यक्तव्यः’’ इति। एतत् श्रुत्वा आश्चर्यम् अनुभवन् जगदीशः अवदत् - ‘‘भवतः दानबुद्धिः निश्चयेन प्रशंसार्हा। किन्तु भवान् कति दिनानि एवं दातुं शक्नुयात्? अन्यः कोऽपि परिहारोपायः चिन्तनीयः एव खलु?’’ इति। तदा स्पन्दनदासः अवदत् - ‘‘तद्विषये अपि चिन्तितं मया। दिनद्वयम् अहं ग्रामे सर्वत्र अटिष्यामि। जनानां कष्टानि स्वयं द्रक्ष्यामि। ततः तानि अधिकृत्य कविताः लेखिष्यामि। ताः कविताः महाराजं श्रावयिष्यामि। तासां श्रवणात् महाराजस्य हृदये अवश्यं करुणा उत्पद्येत। यदि मया साफल्यं न प्राप्येत तर्हि अहं कवितालेखनप्रवृत्तिम् एव परित्यक्ष्यामि। एतं ग्रामम् अपि पुनः न प्रवेक्ष्यामि’’ इति। स्ववचनस्य अनुसारं सः ग्रामे दिनद्वयम् अटितवान्। प्रजानां कष्टस्य दर्शनात् तस्मिन् कवितारचनस्फूर्तिः उद्गता। सः भावपूर्णाः कविताः रचितवान्। तासु प्रजानां दुर्दशा सर्मस्पर्शितया चित्रिता आसीत्। कठोरहृदयस्यापि अन्तरङ्गस्य विद्रावणे समर्थाः आसन् ताः। ताः स्वीकृत्य सः राजधानीं प्रति प्रस्थितवान्। मार्गे अपि तेन दारुणस्थितयः दृष्टाः। ताः अधिकृत्यापि सः कविताः रचितवान्। राजधानीं प्राप्य राजास्थानं प्रवेष्टुम् उद्युक्तः सः द्वारपालेन अवरुद्धः। तदा स्पन्दनदासः - ‘‘अहं विष्णुभक्तः अस्मि। राजा विष्णुस्वरूपी। जयविजयौ इव किमर्थं मां राजदर्शनात् निवारयति भवान्? यदि अहं क्रुद्धः स्यां तर्हि शापेन भवन्तं राक्षसं कुर्याम्। जागरूको भवतु’’ इत्येतं भावं पद्यरूपेण उक्तवान्। रक्षकभटाः तस्य श्रेष्ठतां ज्ञात्वा झटिति अन्तः गत्वा राजानं प्रवृत्तं सर्वम् उक्तवन्तः। राजा तान् आज्ञापितवान् - ‘अविलम्बेन तम् अन्तः प्रवेशयन्तु’ इति। स्पन्दनदासः राजसभां प्रविष्टवान्। सः राजानं नमस्कृत्य दुर्गापुरग्रामवासिनां दुर्गतेः परिचायिकाः कविताः श्रावितवान्। तासां श्रवणतः राज्ञः, आस्थानिकानां च हृदयं करुणया पूर्णं जातम्। राजा झटिति मन्त्रिणम् आहूय आज्ञापितवान् - ‘‘दुर्गापुरं प्रति अपेक्षितं साहाय्यं प्रापयतु’’ इति। ततः सः स्पन्दनदासं दृष्ट्वा अवदत् - ‘‘कविवर्य! भवतः कविताः मां योग्यक्रमेण अजागरयन्। दुर्गापुरं यथा तथैव अन्ये ग्रामाः अपि दुरवस्थाग्रस्ताः स्युः। तेषां कृते अपि योग्यं साहाय्यादिकम् अद्यैव प्रेषयिष्यामि’’ इति। एतस्य श्रवणात् स्पन्दनदासः सन्तृप्तः। ततः सः प्राकृतिकदृश्यानि अधिकृत्य रचितानि कानिचित् पद्यानि श्रावितवान्। तस्मात् राज्ञः आस्थानिकानां च मनः प्रसन्नं जातम्। सर्वे हर्षध्वनिम् उत्पादितवन्तः। राजा उक्तवान् - ‘‘भवान् आस्थानकविपदम् अलङ्करोतु’’ इति। स्पन्दनदासः अवदत् -‘‘मद्ग्रामवासिनां सम्मतिः अस्ति चेदेव एतत् सम्भवेत्’’ इति। जगदीशः श्रुतवान् यत् राजा स्पन्दनदासस्य विज्ञप्तिम् अङ्गीकृतवान् अस्ति, तस्य सत्कारम् अपि कृतवान् अस्ति। अतः सः झटिति एव राजधानीं प्रति गतवान्। राजानं दृष्ट्वा सः अवदत् - ‘‘प्रभो! स्पन्दनदासस्य कविताः अस्मद्ग्रामवासिनां प्राणेभ्योऽपि प्रियाः सन्ति। कविताश्रवणभाग्यार्थं ते बुभुक्षया अपि स्थातुं सिद्धाः। अस्मत्तः एतादृशस्य महात्मनः दूरीकरणं न युक्तम्। स्पन्दनदासम् एव अस्मद्ग्रामस्य प्रमुखं करोतु। सः अस्माकं योगक्षेमादिकं निर्वक्ष्यति’’ इति। किन्तु स्पन्दनदासः जगदीशस्य वचनं खण्डयन् -‘‘मम अनुपस्थितौ अपि दुर्गापुरीयाः सुखेन स्थातुम् अर्हन्ति एव। मम जीवनम् अशाश्वतम्। मम अवलम्बनेन किम्? तेषां तु आवश्यकता अन्नवस्त्रनिद्रादीनाम्। तन्निमित्तं ते प्रयत्नं कुर्वन्तु। अहं राजास्थाने एव स्थास्यामि। कदाचित् दुर्गापुरं प्रति गच्छन् कविताः श्रावयिष्यामि’’ इति उक्त्वा जगदीशं प्रेषितवान्। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजन्! दुर्गापुरवासिनः क्षेमकाले अपि बुभुक्षया मरणं प्राप्तुं सिद्धाः, किन्तु स्पन्दनदासस्य सहवासं त्यक्तुं न सिद्धाः। स्पन्दनदासः राज्ञः पुरतः स्वग्रामस्य दुस्स्थितिं हृदयस्पर्शितया वर्णितवान्, ग्रामस्य रक्षणम् अपि कृतवान्। एतादृशः स्पन्दनदासः राजास्थाने एव स्थातव्यम् इति किमर्थं निर्णीतवान्? मम तु भासते यत् सः स्वार्थी इति। सुखभोगेच्छया सः तथा कृतवान् इति किं न भासते? यदा आस्थानकवित्वसम्भावना उपस्थिता तदा सः दुर्गापुरप्रीतिं परित्यक्तवान्, तृणीकृतवान् वा एष एवं ननु? किं तस्य व्यवहारः समर्थनयोग्यः? मम एतेषां सन्देहानां समाधानं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘स्पन्दनदासस्य कविताः दुर्गापुरीयाः शृण्वन्ति स्म। आनन्दं च प्राप्नुवन्ति स्म। किन्तु ताः एव कविताः राजा यदा श्रुतवान् तदा अपूर्वं फलं प्राप्तम्। दुर्गापुरीयाणां, दुरवस्थानां सर्वेषां ग्रामाणां जनानां च हितं ततः सिद्धम्। एतत् स्पन्दनदासः लक्षितवान्। ततः सः निर्णीतवान् यत् दुर्गापुरीयाणाम् आनन्दमात्राया मम कविताः न भवेयुः, प्रत्युत राज्यस्य सर्वे नागरिकाः अपि ततः लाभं प्राप्नुयुः इति। आस्थाने स्थितः सः राजानं कविताद्वारा जागरयितुं शक्नोति। अतः सः राजास्थाने स्थातव्यम् इति निर्णीतवान्। तस्य निर्णयः स्वार्थप्रेरितः सर्वथा न, प्रत्युत लोकहितोद्देशकः सः। स्वसुखार्थं सः एवं निर्णीतवान् इति चिन्तनं सर्वथा अयुक्तम्’’ इति। राज्ञः कथनं यदा समाप्तं तदा वेतालः ततः अदृश्यः भूत्वा शवसहिततया निर्गत्य यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 17.राज्ञः वानप्रस्थः (04/02) राजा त्रिविक्रमः पूर्ववत् पुनः वृक्षस्य समीपं गत्वा वृक्षात् शवम् अवतार्य स्कन्धे संस्थाप्य श्मशानदिशि प्रस्थितः। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘एतत् श्मशानं भूतप्रेतादीनाम् आवासभूमिः। अत्र स्थितिः एव अपायकरी। तथापि अत्रैव सञ्चारे उत्सुकस्य भवतः एतत् कार्यं दृष्ट्वा मम मनसि सन्देहः जायते – ‘भवतः लक्ष्यं किं स्यात्?’ इति। भवतः सर्वोऽपि व्यवहारः मौर्ख्योपेतम् इव भासते। कदाचित् सर्वशास्त्रपारङ्गतस्यापि मानवस्य बुद्धिः मलिना भवति। तदा सः ‘अहं किं कुर्वन् अस्मि? मया अग्रे किं करणीयम्?’ इति ज्ञातुं न प्रभवति। उदाहरणार्थं सत्यकीर्तिनामकस्य राज्ञः कथां श्रावयामि। मार्गायासपरिहारार्थं तस्य कथां श्रद्धया शृणोतु’’ इति। ततः वेतालः कथाम् आरब्धवान् – पूर्वं सत्यकीर्तिनामकः राजा वरालदेशं पालयति स्म। सः उत्तमः राजा। बुद्धिमान् सः योग्यरीत्या प्रजानां परिपालनं करोति स्म। प्रजानामपि तस्य विषये महती प्रीतिः आसीत्। किन्तु काले अतीते, वयःकारणात् शासनव्यवहारे राज्ञः आसक्तिः न्यूना अभवत्। तस्य शरीरं विश्रान्तिसुखम् इच्छति स्म। अतः सः राज्यभारात् मुक्तिं प्राप्तुम् इष्टवान्। सत्यकीर्तेः चत्वारः पुत्राः आसन्। ते चत्वारः अपि बुद्धिमन्तः पण्डिताश्च। अतः राजा मन्त्रिभिः सामन्तराजैः च सह मन्त्रयित्वा ज्येष्ठपुत्रं रामभद्रं राजानं कृतवान्। ततः तेन स्वमनः ध्याने संलग्नं कर्तुं प्रयत्नः कृतः। किन्तु मनः ध्यानस्थितौ लीनं नाभवत्। तदा राज्ञः चिन्ता आरब्धा - ‘किमर्थं मम मनः चञ्चलम् अस्ति? ध्याने मम मनः स्थिरत्वं कुतः न प्राप्नोति?’ इति। अस्मिन् विषये बहुधा विचिन्त्य राजा निर्णीतवान् यत् सन्न्यासिनां सङ्गे शेषजीवनं यापयन् अहं मुक्तिमार्गम् अन्विष्यामि इति। एतं विषयं सः बृहस्पतिभट्टनामकं पण्डितम् उक्तवान्, यश्च प्रतिदिनं तस्य सभां प्रति आगच्छति स्म। बृहस्पतिभट्टः राज्ञः वचनेन अतीवसन्तुष्टः सन् अवदत् - ‘‘भवता योग्यं चिन्तनं कृतम्। संसारमोहात् मुक्तः भवितुं सन्न्यासिसङ्गः उचितः श्रेयोदायकश्च मार्गः’’ इति। तदा राजा अवदत् - ‘‘भवता सत्यम् उक्तम्। तथापि आ जन्मना सुखेन तिष्ठताम् एषः मार्गः कठिनः इति भासते। यतः आश्रमस्य नियमाः कठिनाः। तेषां पालनं कष्टकरं स्यात्। आहारविषये अपि नियन्त्रणम् आवश्यकम्। एतत्सर्वं कर्तुं प्रायः मया न शक्येत इति भाति’’ इति। एतत् श्रुत्वा बृहस्पतिभट्टः हसन् अवदत् - ‘‘प्रभो, भयं मास्तु। आरम्भे कानिचन दिनानि कष्टं भवेत्। क्रमेण तद्विषये आदरः भवेत् एव। तेन ध्याने मनः अपि संलग्नं भविष्यति। अस्मिन् विषये निश्चयेन साफल्यं प्राप्स्यते इति मम दृढः विश्वासः’’ इति। तस्य वचनं राज्ञि परिणामम् अजनयत्। तथापि स्वस्मिन् पूर्णः विश्वासः न आसीत् तस्य। अतः तेन उक्तम् - ‘‘अस्माकं राजधान्याः समीपे स्थिते चम्पकवने कार्तिकेयः नाम कश्चन सन्न्यासी तपसि मग्नः अस्ति। तत्र अहं कतिचन दिनान् स्थास्यामि। तत्र जायमानाः अनुभवाः मयि स्थैर्यं जनयेयुः। अहम् आश्रमे स्थातुं शक्नोमि उत न इत्येतत् तत्र ज्ञायेत’’ इति। बृहस्पतिभट्टाय अपि राज्ञः एषः विचारः अरोचत। अतः सः स्वस्य अङ्गीकारम् असूचयत्। ततः राज्ञा आश्रमं गन्तुं सन्नाहः आरब्धः। पितुः एषः क्रमः चतुर्भ्यः अपि पुत्रेभ्यः न अरोचत। ते विरोधं प्रकटितवन्तः। तदा राजा तान् सान्त्वयन् अवदत् - ‘‘यदि अहं तत्र सोढुं न शक्नुयां तर्हि अवश्यं प्रतिनिवृत्तः भविष्यामि’’ इति। पितुः एतत् वचनं श्रुत्वा ते अङ्गीकारं सूचितवन्तः। ततः राजा सत्यकीर्तिः कर्मकरेण कर्मकर्या च सह तत् चम्पकवनं गतः। सन्न्यासिनः कार्तिकेयस्य आश्रमसमीपे एव राज्ञः निमित्तं पर्णकुटीरस्य निर्माणं कृतम् आसीत्। तस्मिन् शय्या प्रसारिता आसीत्। शय्यायाः पार्श्वे फलानि, नानाविधाहारपदार्थाः चापि आसन्। पर्णकुटीरस्य एकस्मिन् पार्श्वे पूजामन्दिरस्य निर्माणमपि जातम् आसीत्। पूजामन्दिरे एकम् आसनं, रुद्राक्षजपमाला च आसीत्। सत्यकीर्तिः एतां सर्वां व्यवस्थां दृष्ट्वा सन्तोषेण तान् सेवकान् अभिनन्दितवान्, यैः च राज्ञः आगमनात् पूर्वमेव एतादृशी व्यवस्था कृता आसीत्। रात्रौ तेन भोजनानन्तरं विश्रान्तिः स्वीकृता। प्रातःकाले एव सः सन्न्यासिनः दर्शनाय प्रस्थितः। आश्रमं गत्वा सः तत्र कस्यचित् आम्रवृक्षस्य अधः तपोमग्नं सन्न्यासिनं दृष्टवान्। राजा तस्य तपोभङ्गं कर्तुम् अनिच्छन् अनतिदूरे स्थितायां शिलायाम् उपविष्टवान्। समयः महान् अतीतः। किन्तु सन्न्यासी तपसः विमुक्तः नाभवत् एव। अतः राजा ततः प्रस्थाय परितः स्थितं प्रकृतिसौन्दर्यं पश्यन् तस्मिन् एव मग्नः जातः। किञ्चित्समयानन्तरं ‘राजन्’ इति सम्बोधनं यदा श्रुतं तदा सः पृष्ठतः दृष्टवान्। तस्य पुरतः शान्तः हसन्मुखः सन्न्यासी कार्तिकेयः स्थितः आसीत्। सत्यकीर्तिः शिरः अवनमय्य तस्मै प्रणामान् समर्पितवान्। कार्तिकेयः ‘सुखी भव’ इति आशिषा अनुगृह्य - ‘आगच्छतु अस्यां शिलायाम् उपविशाव’ इति तम् अवदत्। उभौ अपि शिलायाम् उपविष्टौ। तदा कार्तिकेयः हसन् पृष्टवान् -‘‘भवतः सेवकाः सर्वे गताः किम्?’’ इति। अनेन प्रश्नेन लज्जितः राजा मन्दस्वरेण अवदत् - ‘‘पर्णकुटीरे मदर्थं व्यवस्थां सर्वां समाप्य ते राजधानीं गताः। इदानीं मया सह एकः सेवकः एका सेविका च स्तः। यदा अहं वानप्रस्थाश्रमं स्वीकरिष्यामि तदा एतौ अपि राजधानीं प्रतिगमिष्यतः। भवान् जानाति एव यत् मम जीवनं सदा सुखमयम् एव आसीत् इति। अतः इदानीम् एतौ अत्र स्तः’’ इति। एवम् उक्त्वा राजा स्वस्य आगमनकारणं सन्न्यासिनं विस्तरेण अवदत्। सन्न्यासी राज्ञः कथनं श्रुत्वा पृष्टवान् - ‘‘तर्हि भवतः अत्र आगमनस्य अनन्तरं महान् समयः अतीतः। एतावत्पर्यन्तं भवान् अत्र किं कृतवान्? नीरसता न अनुभूता किम्?’’ इति। सत्यकीर्तिः सङ्कोचम् अनुभवन् उक्तवान् - ‘‘सत्यं, किञ्चित् नीरसता अभवत्। किन्तु अहं चम्पकवनं परितः स्थितं परिसरं पश्यन् तां नीरसताम् अपनीतवान्। वनदर्शनसमये मम मनसि अनेके विचाराः उत्पन्नाः’’ इति। ‘‘मया अपि ते विचाराः ज्ञातुं शक्यन्ते किम्?’’ इति सन्न्यासी राजानं पृष्टवान्। ‘‘स्वामिन्! अस्मिन् वने फलैः पुष्पैश्च युक्ताः वृक्षाः सन्ति। तैः सह औषधगुणयुक्ताः लताः औषधीयसस्यानि च अत्र सन्ति। अहं राजवैद्यं भीष्माचार्यम् आहूय तं पृष्ट्वा अत्र औषधगुणयुक्ताः लताः औषधीयसस्यानि च कियन्ति सन्ति इति ज्ञातुम् इच्छामि। रोगनिरोधकानि औषधानि कर्तुं तं वैद्यं प्रेरयिष्यामि’’ इति अवदत् राजा। राज्ञः वचनं श्रुत्वा सन्न्यासी अवदत् - ‘‘राजन्! भवान् ज्ञानी अस्ति। इदानीं मया यत् श्रुतं तेन ज्ञायते – भवान् सकलशास्त्रपारङ्गतः अस्ति इति। केवलं नेत्रे निमील्य ध्यानकरणेन, जपेन, तपसा वा मुक्तिः लभ्यते इति भवतः अभिप्रायः किम्?’’ इति। सत्यकीर्तिः निर्वचनः अभवत् तत् श्रुत्वा। तदा कार्तिकेयेन उक्तम् - ‘‘राजन्! भवान् शीघ्रं राजधानीं गच्छतु। सुखेन जीवनं यापयतु। राजा भूत्वा भवतः विचारान् सर्वान् आचरणे आनयतु। अनेन प्रजानां हितं सिद्ध्यति। चम्पकवनस्य विषये ये विचाराः भवति सन्ति ते उत्तमाः’’ इति। राजा सत्यकीर्तिः तदा किमपि अवदन् सन्न्यासिनः चरणौ नमस्कृत्य ततः प्रस्थातुम् अनुज्ञां प्राप्य ततः प्रस्थितः। परेद्यवि एव सः राजधानीं प्रतिनिवृत्तः। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजन्! सन्न्यासी राजानं सत्यकीर्तिं सकलशास्त्रपारङ्गतम् उक्तवान्। वानप्रस्थविषये, तपसः विषये च ये उपदेशाः तेन दातव्याः आसन् तान् अदत्त्वा एव राजधानीं गन्तुं सूचनां दत्तवान् सः। अहं चिन्तयामि यत् तेन समीचीनतया न व्यवहृतम् इति। सन्न्यासिनः सर्वसङ्गपरित्यागिनः भवन्ति। आध्यात्मिकचिन्तनेन साकं ते तपः अपि कुर्वन्ति। अतः एतादृशानां सन्न्यासिनां मनसि सहजतया एव अहङ्कारः भवति। अतः एव तेन सन्न्यासिना तादृशी सूचना राज्ञे दत्ता। एवं ननु? राज्ञा अपि विवेकेन न व्यवहृतम्। मार्गदर्शनं कर्तुं, तपः कर्तुं वा अनुज्ञा प्रष्टव्या आसीत् तेन। तत् अकृत्वा सन्न्यासिनः वचनेन अनन्तरदिने एव राजधानीं प्रस्थितः सः। एषः क्रमः अविवेकयुतः न वा? कीदृशं वैराग्यं तस्य? किं सः मूर्खः न? मम एतेषां सन्देहानाम् उत्तरं जानन् अपि भवान् यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा त्रिविक्रमः उक्तवान् - ‘‘आर्योक्तिः काचित् अस्ति यत् जनतासेवा एव जनार्दनसेवा इति। सत्यकीर्तिः दीर्घकालं यावत् प्रजासेवायामेव निरतः आसीत्। किन्तु वार्धक्यकारणात, शरीरे जातायाः बलहीनतायाः कारणात् च राज्यभारं वोढुम् असमर्थः सन् सः ततः मुक्तिं प्राप्तुम् इष्टवान्। अत एव तस्य मनसि वानप्रस्थस्य तपसश्च विचारः उत्पन्नः। अनेन मुक्तिः साध्या इति तस्य मनः चिन्तयितुम् उद्युक्तं जातम्। किन्तु तत् ज्ञानं मिथ्या एव। सन्न्यासी तु एतत् सर्वं जानाति स्म एव। राज्ञः मनः प्रजानां हितम् एव इच्छति सर्वदा। अतः एव राजा तपः कर्तुम्, उपदेशं प्राप्तुं च यद्यपि आगतः, तथापि चम्पकवने औषधीयसस्यानि, लताः च दृष्टवति तस्मिन् चिन्तनम् आरब्धं यत् एतानि कथं जनोपयोगीनि स्युः इति। स्वसेवानिमित्तं परिचारकद्वयं येन आनीतं तेन आश्रमजीवनकष्टं सोढुं न शक्यते इति सन्न्यासी ज्ञातवान्। राज्ञः प्रवृत्तिम् अपि सः जानाति स्म। अत एव सः राजानं सूचितवान् - ‘राजधानीं प्रतिगच्छतु, राज्यभारमेव वहतु’ इति। सत्यकीर्तिः सन्न्यासिनः वचसि स्थितं गूढार्थं ज्ञातवान्। अत एव सः द्वितीयदिने राजधानीं प्रस्थितः। अत्र सन्न्यासिनः अहङ्कारः राज्ञः सत्यकीर्तेः अज्ञानं वा सर्वथा नास्ति’’ इति। राज्ञः मौनभङ्गं कर्तुं समर्थः सन् वेतालः शवेन सह अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 18. सिद्धेन्द्रस्य हितबोधः (10/02) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्वस्य स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानाभिमुखं प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘राजन्! प्राणापायम् अपि अविगणय्य यदेतत् साहसं क्रियते भवता तत् केन उद्देशेन? राज्ञः भवतः सकाशे किं वा नास्ति? अपारम् ऐश्वर्यं, यशः, जनानुरागः, शक्तिः इत्यादयः भवतः सन्ति एव। तथापि एषः उद्यमः किमर्थम्? किं भवान् काञ्चित् मन्त्रतन्त्रादिविद्यां स्वाधीनीकर्तुम् इच्छति? तथा चेत् जागरूकतया स्थितिः वरम्? यतः तादृश्याः विद्यायाः प्राप्तिः उपयोगः वा न सुकरः। उपयोगशब्दः यदा स्मृतः तदा काचित् कथा मम स्मृतिपथम् आगता। पूर्वं सिद्धेन्द्रः नाम गुरुः स्वशिष्ययोः रविवर्मविजयसिंहयोः कृते मन्त्रतन्त्रशक्तिं दत्त्वा उक्तवान् आसीत् यत् एतस्याः उपयोगः स्वार्थाय न स्यात् इति। विजयसिंहः स्वार्थाय तस्याः उपयोगं कृतवान्। तथापि अपरः कश्चित् पण्डितः तदीयं कृत्यं समर्थितवान्। एतत्सर्वम् एवं सङ्ग्रहेण उक्तं चेत् भवता किं वा ज्ञायेत? अतः तां कथां विस्तरेण श्रावयामि। मार्गायासपरिहारार्थं तां श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – पूर्वं कदाचित् महापण्डितः सिद्धेन्द्रः अरण्ये गुरुकुलं चालयति स्म। कदाचित् सः विद्याभ्यासं समापितवतः छात्रान् उद्दिश्य अवदत् - ‘‘मया यद्यत् ज्ञायते तत्सर्वं बोधितम्। भवद्भिः सर्वेः एकं मुख्यं धर्मसूत्रं स्मर्तव्यम्। भवन्तः स्वस्य परिश्रमेण, बुद्धिमत्तया, कौशलेन च अपेक्षितं सर्वं सम्पादयेयुः। क्वचित् महान् परिश्रमः कृतः चेदपि कार्यं न सिध्यति। तदा एव भवद्भिः मन्त्रशक्तेः उपयोगः करणीयः, या च भवद्भिः ज्ञाता अस्ति। एतदत्र स्मर्तव्यं यत् प्रयत्नम् एव अकृत्वा विनायासेन फलं प्राप्तुं यदि मन्त्रविद्यायाः प्रयोगः क्रियते तर्हि अहितं भविष्यति इति’’ इति। विजयसिंहः रविवर्मा च सुहृदौ। तयोः गाढा मैत्री। तौ गौतमीपुरनिवासिनौ। दशाधिकवर्षाणि गुरुकुले विद्याभ्यासं कृत्वा तौ गुरोः प्रीतिं सम्पादितवन्तौ आस्ताम्। स्वस्थानं गन्तुम् इच्छन्तौ तौ गुरुं साष्टाङ्गं नमस्कृतवन्तौ। आशीर्वादं कुर्वन् गुरुः सिद्धेन्द्रः मन्दहासं प्रकटितवान्। सः मन्दहासः सूचयति स्म यत् मया उक्तं भवद्भिः न विस्मरणीयम् इति। गुरुकुलात् प्रत्यागच्छन्तौ तौ गोपुरनामकं ग्रामं प्राप्तवन्तौ। ग्रामे काचित् धर्मशाला आसीत्। तस्यां तौ वासं कृतवन्तौ। भोजनं कृत्वा तौ यदा बहिः उपविष्टवन्तौ आस्तां तदा ग्रामीणानां वार्तालापतः ताभ्यां ज्ञातं यत् तद्दिने सायं ग्रामे मल्लयुद्धं भविष्यति इति। तस्मिन् ग्रामे त्रिणेत्रः नाम कश्चन बलाढ्यः पुरुषः आसीत्। तस्य विश्वासः आसीत् यत् मां पराजेतुं कोऽपि न शक्नोति इति। ग्रामाधिकारी घोषितवान् आसीत् यत् यः त्रिणेत्रं जेष्यति तस्मै सहस्रं सुवर्णनाणकानि दास्यन्ते इति। एतत् ज्ञात्वा रविवर्मा विजयसिंहम् अवदत् - ‘‘विजय! आवां गुरुकुले मल्लयुद्धम् अधीतवन्तौ स्वः। पुरस्कारप्राप्त्यर्थम् एव न, अपि तु मल्लयुद्धे कियत् प्रावीण्यम् अर्जितम् इति ज्ञातुं वा अस्माभिः अत्र भागः ग्रहीतव्यः। गुरुकुले गुरुवर्येण आयोजितासु स्पर्धासु सर्वासु अपि मया एव विजयः प्राप्तः। अतः अहं त्रिणेत्रेण सह मल्लयुद्धं करिष्यामि’’ इति। तदा विजयसिंहः अवदत् - ‘‘मित्र! भवान् तु धनिककुले जातः। अतः धनस्य आवश्यकता नास्ति भवतः। अहं नितरां निर्धनः अस्मि। सहस्रस्य सुवर्णनाणकानां सम्पादनाय स्थितम् एतम् अवसरं मह्यं ददातु कृपया’’ इति। रविवर्मा सहर्षम् एतं प्रस्तावम् अङ्गीकृतवान्। ततः तौ मल्लयुद्धस्थलं प्राप्तवन्तौ। तत्र जनानां महान् सम्मर्दः आसीत्। ग्रामाधिकारी, अन्ये ग्रामस्य ज्येष्ठाः च वेदिकायाम् उपविष्टाः आसन्। मल्लयुद्धम् आरब्धम्। सर्वेषु पश्यत्सु त्रिणेत्रः सर्वान् मल्लान् पराजितवान्। अन्ते विजयसिंहः मल्लाङ्गणं प्रविष्टवान्। किञ्चित्कालं विजयसिंहत्रिणेत्रयोः मल्लयुद्धं प्रवृत्तम्। आदौ यद्यपि उभयोः अपि समानं सामर्थ्यं दृष्टं, तथापि अल्पे एव काले विजयसिंहस्य प्राबल्यं दृष्टिगोचरं जातम्। तस्य प्रहारेभ्यः त्रिणेत्रः भीतः। पञ्चनिमेषाभ्यन्तरे विजयसिंहः त्रिणेत्रं हठात् भूमौ पातितवान्। त्रिणेत्रस्य उरसः उपरि स्वस्य दक्षिणपादं स्थापयित्वा विजयगर्वेण मन्दहासं प्रकटितवान्। जनाः हर्षध्वनिं कृतवन्तः। ग्रामाधिकारी विजयसिंहाय एव सहस्रं सुवर्णनाणकानि दत्तवान्। जनानां प्रशंसा महती प्राप्ता विजयसिंहेन। ततः सः रविवर्मणा सह धर्मशालायां रात्रिं यापितवान्। प्रातः धर्मशालातः प्रस्थाय सायङ्कालसमये तौ एकम् अरण्यं प्रविष्टवन्तौ। तयोः मनसि भावना आगता यत् अन्धकारे अग्रे गमनं न श्रेयसे इति। अतः तौ एकस्य वृक्षस्य अधः शयानौ निद्रामग्नौ जातौ। मध्यरात्रे कश्चित् तौ उत्थापितवान्। यदा तौ नेत्रे उन्मीलितवन्तौ तदा तयोः पुरतः त्रयः दृढकायाः लुण्ठाकाः हस्तेन खड्गं गृहीत्वा स्थितवन्तः आसन्। तान् दृष्ट्वा विजयसिंहः कठोरस्वरेण पृष्टवान् - ‘‘किम् अपेक्ष्यते? के भवन्तः?’’इति। ‘‘किं वयं के इति भवता न ज्ञायते? ग्रामाधिकारिणा दत्तानि सुवर्णनाणकानि अस्मभ्यं ददातु। अन्यथा वयं भवन्तौ उभौ अपि खण्डशः कर्तयिष्यामः’’ इति तेषु अन्यतमः उच्चस्वरेण अवदत्। विजयसिंहः अङ्गुलीभ्यां शब्दं कृतवान्। तावता ख़ड्गहस्तः कश्चित् चोरः रक्तं वमन् भूमौ पतितवान्। एतत् दृष्ट्वा अपरौ चोरौ ‘‘अहो, मान्त्रिकः! मान्त्रिकः एषः’’ इति वदन्तौ ततः पलायितवन्तौ। एतत् दृष्ट्वा आश्चर्यम् अनुभवन् रविवर्मा अपृच्छत् - ‘‘विजयसिंह! भवता तस्य चोरस्य विषये मन्त्रप्रयोगः कृतः खलु?’’ इति। एतत् श्रुतवतः विजयसिंहस्य मुखं कान्तिहीनं जातम्। सः अवदत् - ‘‘न केवलं चोरविषये, अपितु मल्लयुद्धसमये अपि मया मन्त्रप्रयोगः कृतः आसीत्’’ इति। ‘‘एतस्य तात्पर्यं सिद्धं यत् स्वार्थप्रेरितः सन् भवान् मल्लयुद्धे जयं प्राप्तवान् इति। गुरुवर्यस्य वचनं विस्मृतं भवता’’ इति क्रोधेन अवदत् रविवर्मा। ‘‘मित्र! मन्त्रशक्तेः उपयोगः कदा करणीयः इत्यत्र आवयोः मतभेदः अस्ति। अतः किम् अधिकचर्चया? आवां ग्रामं प्रतिगत्य तत्रत्यं पण्डितम् आवयोः पूर्वतनगुरुं विश्वनाथशास्त्रिणम् एतद्विषये पृच्छाव। तस्य कथनानुगुणं व्यवहराव’’ इति अवदत् विजयसिंहः। रविवर्मा प्रतिवचनं किमपि न उक्तवान्। अनन्तरदिने प्रातः तौ विश्वनाथशास्त्रिणः आश्रमं प्राप्तवन्तौ। आश्रमः नद्याः तीरे आसीत्। विश्वनाथशास्त्री आश्रमस्य पुरतः वृक्षस्य अधः उपविश्य ताडग्रन्थं परिशीलयन् आसीत्। रविवर्मा विजयसिंहः च पादस्पर्शपूर्वकं तं नमस्कृतवन्तौ। तौ आशीर्वादेन अनुगृह्य विश्वनाथशास्त्री अपृच्छत् - ‘‘भवतोः पित्रोः द्वारा ज्ञातं यत् भवन्तौ विद्याभ्यासं समाप्य गुरुकुलात् प्रत्यागच्छन्तौ स्तः इति। अपि सिद्धेन्द्रवर्यः कुशली?’’ इति। उभौ अपि गुरुकुलवार्तां सङ्क्षेपेण निवेद्य सिद्धेन्द्रस्य हितबोधवार्ताम् अपि श्रावितवन्तौ। तदा विश्वनाथशास्त्री अवदत् - ‘‘सिद्धेन्द्रवर्यस्य हितवचनम् आजीवनं स्मर्तुं योग्यम् अस्ति’’ इति। ‘‘किन्तु गुरुवर्य! खेदस्य वार्ता एषा अस्ति यत् एषः विजयसिंहः तत् हितवचनं विस्मृतवान् अस्ति। स्वार्थी सन् एषः स्वधर्मं विस्मृतवान्’’ इति अवदत् रविवर्मा। ततः गोपुरग्रामे प्रवृत्तां मल्लयुद्धकथां, अरण्ये प्रवृत्तं चोरप्रसङ्गं च विवृतवान्। सर्वं श्रुत्वा विश्वनाथशास्त्री आश्चर्येण स्तब्धः सन् मन्दहासपूर्वकं विजयसिंहं दृष्टवान्। तदा विजयसिंहः अवदत् - ‘‘मम व्यवहारे किम् अनौचित्यम् अस्ति इति रविवर्मा विवृणोतु तावत्’’ इति। विश्वनाथशास्त्री शिरः चालितवान्। तदा रविवर्मा उक्तवान् - ‘‘स्वार्थकारणतः एषः विजयसिंहः मल्लस्य त्रिणेत्रस्य, चोराणां च विषये मन्त्रशक्तेः प्रयोगं कृतवान्। किम् एतत् अनुचितं न? किम् एतत् गुरोः आज्ञायाः तिरस्करणं न?’’ इति। तत् श्रुत्वा विश्वनाथशास्त्री रविवर्माणम् उक्तवान् - ‘‘वत्स! विजयस्य व्यवहारे स्वार्थः अनौचित्यं वा किञ्चिदपि न दृश्यते। चिन्तनात् भवान् एव एतत् स्वयं ज्ञास्यति’’ इति। वेतालः एवं कथां समाप्य अवदत् - ‘‘अये राजन्! विजयसिंहः गुरोः हितबोधं न पालितवान् इत्यत्र नास्त्येव सन्देहः। धनाशाग्रस्तः सन् सः त्रिणेत्रविषये चोरविषये च मन्त्रशक्तेः प्रयोगं कृतवान्। किम् एतत् अनुचितं न? विश्वनाथशास्त्री किमर्थं तस्य व्यवहारं समर्थितवान्? किं विश्वनाथशास्त्री पक्षपातम् आचरितवान्? अथवा तस्य निर्णयसामर्थ्यम् एव दुर्बलम्? विजयसिंहः किमर्थं रविवर्माणं विश्वनाथशास्त्रिसमीपं नीतवान्? विश्वनाथशास्त्री स्वपक्षं समर्थयेत् इति किं सः पूर्वम् एव जानाति स्म? मम एतेषां प्रश्नानाम् उत्तराणि जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘विश्वनाथशास्त्रिणः वचनं युक्तम् एव अस्ति। मल्लः त्रिणेत्रः बलेन गर्वितः आसीत्। तादृशः मन्त्रशक्त्या जितः यत् तत्र न कोऽपि दोषः। यदि सः एतदवसरे अपि जितवान् स्यात् तर्हि सः अचिन्तयिष्यत् यत् अहम् अजेयः इति। तस्य अहङ्कारः द्विगुणितः अभविष्यत्। तदा सः सर्वविधान् अत्याचारान् कर्तुम् उद्युक्तः अभविष्यत्। विजयसिंहः एतत् सर्वं जानन् एव तं पराजित्य एतां सम्भावनाम् उन्मूलितवान्। एतदर्थं यदि तेन मन्त्रशक्तिः प्रयुक्ता स्यात् तर्हि तत्र न किमपि अनौचित्यम्। लुण्ठकविषये अपि एवम् एव। लुण्ठकाः स्वभावतः क्रूराः भवन्ति। हिंसा एव तेषां साधनम्। धनदानात् अपि ते रविवर्माणं विजयसिंहं च त्यजेयुः इत्यत्र न कोऽपि विश्वासः आसीत्। ते रविवर्मणः प्राणान् अपि अपहरेयुः। मित्रस्य रक्षणाय विजयसिंहः मन्त्रशक्तेः प्रयोगं कृतवान्। एतेन समाजहितम् अपि तेन साधितम्। अवसरद्वये अपि जयः सुलभः तु न आसीत्। जये सुलभलभ्ये अपि यदि मन्त्रप्रयोगः कृतः स्यात् तर्हि तत् निश्चयेन अनुचितम् अभविष्यत्। किन्तु विजयसिंहेन तथा तु न कृतम्। तेन अपरम् अपि विवेकपूर्णं कार्यं कृतम्। उचितानुचितनिर्णयाय सः मित्रं रविवर्माणं गुरोः समीपं नीतवान्। गुरोः निर्णयः रविवर्मणः अपि सम्मतः स्यात् खलु? यदि सः स्वपक्षं स्वयं समर्थितवान् स्यात् तर्हि प्रायः रविवर्मा तत् सर्वथा न अङ्ग्यकरिष्यत्। अतः सः तं गुरुसमीपं नीतवान्। एवं विजयसिंहस्य सर्वे व्यवहाराः विवेकेन कृताः एव’’ इति। एवं वदन् त्रिविक्रमः मौनभङ्गं कृतवान् आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। स्वास्थ्यरहस्यम् (06/03) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवतः परिश्रमं दृष्टवति मयि महती दया उत्पद्यते। स्वलाभार्थं परिश्रमं कृतवन्तः बहवः दृष्टाः मया। केचन अन्यस्य कस्यचित् निमित्तं कार्यम् आरब्धवन्तः दृष्टाः, किन्तु ते फलप्राप्तितः पूर्वम् एव कार्यात् निवृत्ताः जाताः। भवान् तु अन्यस्मै वचनं दत्त्वा तस्य पालनाय एतादृशं घोरं कष्टं वहति इति भाति मम। अपात्रे धनस्य दानम् इव अपात्रे वचनस्य दानम् अपि हानिकरम्। पूर्वं पुष्करः अपात्रे दानात् हानिम् अनुभूतवान् आसीत्। भवतः मार्गायासस्य परिहाराय पुष्करविलासयोः कथां श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – पूर्वं पुष्करः नाम कश्चन तरुणः आसीत्। सः महान्तं परिश्रमं तु करोति स्म, किन्तु उदरम् भरणाय अपि क्लेशम् अनुभवति स्म। स्वस्य हीनजीवनं स्मरन् सदा दुःखम् अनुभवति स्म सः। कदाचित् विवाहमण्डपे तेन कार्यं प्राप्तम्। कूपात् जलस्य उद्धरणं, पात्रप्रक्षालम् इत्यादिकं तेन करणीयम् आसीत्। आदिनं तेन श्रमः करणीयः आसीत्। ये ये विवाहगृहम् आगच्छन्ति ते गृहजनैः सादरं स्वागतीक्रियन्ते स्म, भोज्यन्ते स्म च। भोजनपदार्थाः स्वादयुक्ताः भवन्ति स्म। यः तान् खादति स्म सः तेषां प्रशंसां करोति स्म एव। पुष्करेण अपि क्वचित् ते भोजनपदार्थाः प्राप्यन्ते स्म। अतः स्वस्य कार्यं महता उत्साहेन कृतवान् सः। सः पाचकान् प्रशंसन् उक्तवान् - ‘‘भवन्तः स्वादूनि खाद्यानि निर्मान्ति। प्रतिदिनं कुत्रचित् वा भवद्भिः पाककार्यं प्राप्येत एव। माम् अपि आत्मना सह नयन्तु भवन्तः। भवन्तः यत् कार्यं वदन्ति तद् अहं श्रद्धया करिष्यामि। पूर्णोदरं भोजनं मया सदा प्राप्स्यते। किम् एतत् अनुमन्यते भवद्भिः?’’ इति। तदा पाचकप्रमुखः हसन् अवदत् - ‘‘भवान् भोजनप्रियः इव भाति। अस्माभिः सह आगमनेन भवतः इच्छायाः पूर्तिः न भवेत्। यतः प्रतिदिनं वयं पाककार्यं न प्राप्नुमः। अन्यच्च, यदा पाककार्यं प्राप्यते तदा साहाय्यार्थं स्थानीयान् एव कर्मकरान् स्वीकरिष्यामः। अतः भवतः आवश्यकता नास्ति अस्माकम्। स्वादुभोजनं प्राप्तव्यं चेत् धनिकगृहे जन्म प्राप्तव्यम्’’ इति। धनिकानां गृहे प्रतिदिनं स्वादु भोजनं भवति इति ऐदम्प्राथम्येन श्रुतवान् आसीत् पुष्करः। अतः सः एतत् श्रुत्वा महत् आश्चर्यं प्राप्तवान्। तस्य मुखभावं दृष्ट्वा पाचकप्रमुखः अवदत् - ‘‘किं भवता कदापि धनिकगृहे कार्यं न कृतम्? ते बहुमूल्यकम् एव वस्त्रं धरन्ति। स्वादुपदार्थान् खादन्ति। मृदुले तल्पे स्वपन्ति। सर्वविधानि सुखानि अनुभवन्ति च’’ इति। एतत् सर्वं श्रुतवतः पुष्करस्य मनसि भावना आगता यत् एतादृशम् एकम् अपि स्वप्नेऽपि अप्राप्नुवतः मम जीवनं व्यर्थम् एव इति। ‘केनचित् वा मार्गेण मया तादृशं सुखम् अनुभोक्तव्यम्’ इति सङ्कल्पं कृतवान् सः। ग्रामात् बहिः कश्चन सन्न्यासी निवसति स्म। पुष्करः तं दृष्ट्वा स्वस्य व्यथां निवेदितवान्। सर्वं श्रुत्वा सन्न्यासी मन्दहासपूर्वकम् उक्तवान् - ‘‘वत्स! एकैकेन एकैकं कर्तव्यं निर्वोढव्यं भवति लोके। भवान् यत् सुखं भावयति तत् वस्तुतः सुखं न। यत् कष्टं भावयति तदपि वस्तुतः कष्टं न। एकं तु सत्यं यत् इह प्रपञ्चे विना परिश्रमं किमपि न प्राप्यते। सर्वं भगवतः इच्छायाः अनुगुणं प्रवर्तते’’ इति। एतस्य वचनस्य अल्पः अपि परिणामः पुष्करे न जातः। सः दैन्येन सन्न्यासिनं प्रार्थितवान् यत् धनिकगृहे मम वासः जन्म वा यथा स्यात् तथा करोतु इति। तदा सः सन्न्यासी एकं मूलं दत्त्वा अवदत् - ‘‘समीपस्थे ग्रामे विलासः नाम कश्चन धनिकः निवसति। वर्षद्वयात् पूर्वं तेन पत्नीवियोगः प्राप्तः अस्ति। तस्य उभौ पुत्रौ स्तः। तौ च विदेशे वाणिज्यं कुरुतः। पितृव्यपुत्री काचित् इदानीं तस्य गृहे निवसन्ती तदीयं योगक्षेमं निर्वहति। भवान् तं विलासं पश्यतु। एतत् मूलम् उभाभ्याम् अपि गृहीत्वा मनसि वक्तव्यं यत् आवां परस्परदेहविनिमयं कर्तुम् इच्छावः इति। तदा विलासस्य शरीरं भवता प्राप्यते, भवतश्च शरीरं तेन प्राप्यते। एषा क्रिया उच्यते – परकायप्रवेशः इति’’ इति। ‘‘श्रीमन्! भवता उच्यते – विलासः धनाढ्यः भाग्यवान् च इति। एवं स्थिते अपि किं सः मम शरीरस्य स्वीकारम् अङ्गीकुर्यात्?’’ इति पृष्टवान् पुष्करः। ‘‘निश्चयेन। भवादृशस्य कस्यचित् तरुणस्य अन्वेषणं सः कुर्वन् अस्ति आ बहोः कालतः। अतः सः भवतः शरीरम् अङ्गीकुर्यात्। भवान् तरुणः। सः मध्यवयस्कः। परकायप्रवेशः नाम स्वस्य वयसः अपि समर्पणम्। अतः एतस्य अङ्गीकारविषये पुनः चिन्तयतु’’ इति बोधितवान् सन्न्यासी। ‘‘यौवनात् अपि सुखं प्रधानम् इति चिन्तयामि अहम्। काकः इव दीर्घकालजीवनात् अपि हंसः इव अल्पकालजीवनम् एव वरं खलु?’’ इति अवदत् पुष्करः। ‘‘रूपं दृष्ट्वा भवता भ्रान्तिः न प्राप्तव्या। काकेन तादृशं किं न प्राप्तं, यच्च हंसेन प्राप्तम्? अतः सम्यक् विचिन्त्य निर्णयतु’’ इति अवदत् सन्न्यासी। तथापि तस्य वचने विशेषादरम् अप्रकटयन् पुष्करः अनन्तरदिने एव विलासस्य गृहं गतवान्। तं दृष्ट्वा स्वस्य इच्छां प्रकटितवान् च। एतत् श्रुत्वा सन्तोषं प्रकटयन् विलासः अवदत् - ‘‘अहं भवादृशम् एव प्रतीक्षमाणः आसम्। भवतः शरीरम् अहं स्वीकरिष्यामि, भवान् च मम शरीरं स्वीकरोतु। यावत् एतत् शरीरपरिवर्तनम् उभयोः सम्मतं भवति तावत् एतत् अनुवर्तताम्’’ इति। एतदनन्तरं तौ सन्न्यासिना दत्तस्य मूलस्य साहाय्येन शरीरविनिमयं कृतवन्तौ। तस्मात् पुष्करः तस्य गृहस्य स्वामी जातः, विलासश्च सेवकः जातः। शरीरपरिवर्तनतः पुष्करः नितरां सन्तुष्टः। मधुरं खादनीयम् इति तस्य मनसि इच्छा उत्पन्ना। अतः सः विलासस्य भगिनीम् अवदत् - ‘‘अद्य मधुरखाद्यं कारयतु’’ इति। विलासस्य भगिनी पाचकद्वारा विंशतिं ल़ड्डुकानि कारितवती। तानि पुष्करशरीरे स्थितस्य विलासस्य पुरतः संस्थाप्य - ‘‘भोः, यस्मिन् दिने भवान् कार्यम् आरब्धवान् तस्मिन् एव दिने भवता सौभाग्यं प्राप्तम्। यावन्ति इच्छति तावन्ति लड्डुकानि खादतु भवान्। एतत् खादनकार्यं भवता स्वामिनः पुरतः एव करणीयम्। भवतः स्वामी एषु दिनेषु अस्वस्थः अस्ति। तस्य कापि चिकित्सा फलकारिणी न जाता। यत् सः स्वयं न खादति तत् सेवकैः खाद्यमानं दृष्ट्वा सः नितरां सन्तोषम् अनुभवति’’ इति अवदत्। पुष्करशरीरे स्थितः विलासः चत्वारि लड्डुकानि खादित्वा सन्तोषम् अनुभवन् अवदत् - ‘‘एतादृशानि मया इतः पूर्वं न खादितानि एव आसन्’’ इति। तदा विलासस्य शरीरे स्थितः पुष्करः - ‘यत् शरीरं मया प्रविष्टम् अस्ति तत् रोगाणाम् आगरम् एव अस्ति चेदपि मया लड्डुकानि तु खादनीयानि एव’ इति स्वगतं वदन् लड्डुकद्वयं खादितवान् एव। विलासस्य भगिनी तस्य खादनं निवारयन्ती अवदत् - ‘‘अग्रज! हन्त, किम् एतत् कृतं भवता? गतं तु गतम् एव। इदानीं नदीपर्यन्तं वेगेन गत्वा प्रत्यागच्छतु। वैद्यः वदति यत् निरन्तरं व्यायामः कृतः चेत् यथेच्छं खादितुं शक्येत इति’’ इति। ततः तौ नदीतीरपर्यन्तं गत्वा प्रत्यागतौ। ततः आरभ्य पुष्करेण विलासस्य शरीरे स्थितानां रोगाणां परिचयः एकैकस्य प्राप्तः। इतः पूर्वं महान्तं परिश्रमं कृत्वा अपि सः पूर्णोदरम् आहारं न प्राप्नोति स्म। इदानीं यत् इष्टं तत् खादनीयं चेत् तदर्थं स्थितः एकमात्रोपायः नाम व्यायामः। अतः सः प्रतिदिनं व्यायामम् आरब्धवान्। त्रिचतुरेषु मासेषु गतेषु पुष्करेण आश्रिते शरीरे स्थिताः रोगाः क्रमशः दूरं गताः। पुष्करस्य शरीरम् आश्रितवता विलासेन अपि बह्व्यः समस्याः सम्मुखीकरणीयाः अभवन्। शरीरसामर्थ्यम् अस्ति चेदपि कर्मकरत्वेन कार्यं कर्तुं तस्य मनः न आसीत्। विना परिश्रमं सुखेन उपविश्य खादनम् इच्छति स्म सः। किन्तु विलासस्य शरीरम् आश्रितवान् पुष्करः विलासद्वारा बहूनि कार्याणि कारयति स्म। स्वस्य सेवाम् अपि कारयति स्म सः। एकस्मिन् दिने पुष्करस्य शरीरम् आश्रितवान् विलासः आक्रोशमिश्रितेन स्वरेण अवदत् - ‘‘मम कारणतः भवान् धनिकः जातः अस्ति। कृतज्ञतां वहता भवता मयि आदरः प्रदर्शनीयः आसीत्। गृहस्य कार्याणां निर्वहणाय अन्यं कमपि सेवकं नियोजयतु। अहं सुखी यथा तथा तिष्ठेयं तथा करोतु’’ इति। पुष्करः तस्य प्रार्थनां तिरस्कुर्वन् अवदत् - ‘‘अहं यथा वदामि तथा व्यवहरणीयं भवता। अन्यथा आवां शरीरपरिवर्तनं करवाव। ततः स्वस्य इच्छायाः अनुगुणं जीवनं कर्तुं समर्थः भविष्यति भवान्’’ इति। गृहकार्यादीनां करणे यद्यपि कष्टं भवति स्म, तथापि पुष्करस्य शरीरं त्यक्तुं विलासस्य इच्छा न आसीत्। यतः पुष्करस्य शरीरे तारुण्यम् आसीत्। एवमेव वर्षम् अतीतम्। सन्न्यासी तौ द्रष्टुम् आगतवान्। उभौ अपि सन्न्यासिनं भक्त्या प्रणम्य स्वकीयम् अनुभवं श्रावितवन्तौ। सर्वं श्रुत्वा सन्न्यासी पुष्करम् अवदत् - ‘‘वर्षं यावत् विलासस्य शरीरे तिष्ठता विविधानि सुखानि अनुभूतानि। अतः इदानीं भवता विलासस्य शरीरं परित्यज्य स्वकीयं शरीरम् आश्रयणीयम्’’ इति। तदा पुष्करः अवदत् - ‘‘अहम् एतदर्थं सन्नद्धः अस्मि। किन्तु मम नियमः यत् एतस्य अनन्तरं विलासः मां स्वगृहे कर्मकरत्वेन नियुक्तिं कुर्यात् इति’’ इति। एतत् श्रुत्वा विलासः कोपेन - ‘‘श्रीमन्! एतं कर्मकरत्वेन नियोजयेयम् एव। किन्तु मम शरीरं प्राप्तवता एतेन महती कृतघ्नता आचरिता। गृहस्वामिनः दर्पं प्रदर्शयन् एषः मद्द्वारा बहूनि कार्याणि कारितवान्। विविधाः सेवाः अपि कारिताः। विविधैः प्रकारैः एतेन अहं पीडितः। एतादृशं कृतघ्नं कथं वा मम सेवकं कुर्याम्?’’ इति अवदत्। तदा सन्न्यासी कठोरस्वरेण - ‘‘कर्मकरत्वेन तस्य स्वीकारः सर्वथा न्यायोचितः अस्ति। भवन्तौ शरीरपरिवर्तनकारणतः विशेषलाभं प्राप्तवन्तौ स्तः एव। पुष्करः कृतघ्नः न’’ इति विलासम् उक्त्वा मूलस्य साहाय्येन तयोः शरीरपरिवर्तनं कारयित्वा आशीर्वादेन अनुगृह्य ततः निर्गतवान्। वेतालः एवं कथां समाप्य अवदत् – ‘‘राजन्! सन्न्यासिनः कथनं किं युक्तिसङ्गतम् अस्ति? किं तत्र नैतिकमूल्यम् अस्ति? पुष्करः कृतघ्नः न इति तस्य कथनं किं युक्तिसङ्गतम् अस्ति? विलासपुष्करयोः या वास्तविकी समस्या आसीत् तस्याः परिहारं विस्मृत्य सन्न्यासी कमपि मार्गम् उपदिष्टवान्। एवं ननु? मम एतेषां सन्देहानां समाधानं जानन् अपि भवान् यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘सन्न्यासी न केवलं महत्या शक्तेः आश्रयः, अपि तु मानवस्वभावस्य ज्ञाता अपि अस्ति सः। पुष्करः कृतघ्नः न इति तेन यत् चिन्तितं तत् युक्तम् एव। मध्यवयस्कस्य विलासस्य शरीरं प्रविष्टवान् पुष्करः अवगतवान् यत् विलासस्य शरीरे के के रोगाः सन्ति, तेषां कारणं च किम् इति। विलासः विलासमयजीवनस्य दासः जातः आसीत्। अल्पम् अपि परिश्रमं न करोति स्म सः। व्यायामं कटाक्षेण अपि न पश्यति स्म। तस्य रोगस्य कारणम् एतत् एव आसीते। पुष्करः एतत् अवगतवान्। यौवनपूर्णं शरीरम् अपि रोगग्रस्तं न स्यात् इति चिन्तयन् सः विलासद्वारा बहूनि कार्याणि कारितवान्। एतस्मात् सः स्वस्य शरीरस्य रक्षणं कर्तुं शक्तवान्, विलासेन श्रमजीवनस्य अभ्यासं कारितवान् च। एवं पुष्करेण विलासस्य हितम् एव चिन्तितम्। अतः पुष्करे कृतघ्नतारोपः सर्वथा अनुचितः’’ इति। विकृतघ्नः दृढव्रतः त्रिविक्रमः स्वीकृतं कार्यं परित्यक्तुम् अनिच्छन् पुनरपि वृक्षस्य समीपं गतवान्। वृक्षम् आरूह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वं मौनं श्मशानाभिमुखं प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवतः एषः महान् परिश्रमः स्वनिमितम् उत अन्यनिमित्तम् इत्येव न ज्ञायते मया। भवान् कश्चित् देशपालकः इत्यतः अन्यः देशपालकः भवन्तम् एतादृशे कार्ये प्रवर्तयितुं न अर्हति। कदाचित् पण्डिताः भवन्तम् एतस्मिन् कार्ये प्रवर्तितवन्तः स्युः। यतः पाण्डित्येन पदजालेन वा अन्यस्य बन्धने तेषां विशेषरुचिः भवति। भवान् अपि रामशास्त्री इव अन्येन प्रयुक्ते पदजाले पतितः स्यात् इति भाति मम। रामशास्त्री कः, तस्य कथा का इति ज्ञातुं कुतूहलं स्यात् खलु भवतः? तस्य कथां विस्तरेण श्रावयामि, श्रद्धया श्रृणोतु तावत्’’ इति। अनन्तरं वेवालेन कथा आरब्धा - पूर्वं रामशास्त्री नाम कश्चित् आसीत्। सः अल्पे एव वयसि शास्त्रादीनि अधीत्य ‘पण्डितः’ इति ख्यातिं प्राप्तवान् आसीत्। तस्य अपेक्षा आसीत् यत् मया तादृशं पाण्डित्यं प्राप्तव्यं, येन मत्तः श्रेष्ठः पण्डितः कोऽपि न भवेत् इति। सः कदाचित् गृहम् आगतवन्तं पितुः बाल्यस्नेहितं शम्भुशर्माणं स्वस्य आशयं निवेदितवान्। सः पितुः बाल्यस्नेहितः शास्त्रम् अधीतवान् आसीत्। अतः कांश्चन शास्त्रसम्बद्धान् प्रश्नान् पृष्ट्वा उतरं च ज्ञात्वा सः ‘‘पाण्डित्यम् अस्ति इति तु सत्यम् एव। तत्रापि अल्पे वयसि एतादृशस्य पाण्डित्यस्य प्राप्तिः नितराम् अपूर्वा। तथापि असदृशपाण्डित्यं प्राप्तव्यं चेत् नूतनपदानां सृष्टिः भवता करणीया, तानि पदानि व्यवहारे आनेतव्यानि च’’ इति उक्तवान्। ‘‘तथा नूतनशब्दानां सृष्टौ अतिसमर्थः एतावता एव कोऽपि अस्ति वा’’ इति पृष्टवान् रामशास्त्री। ‘‘कुतो न। अस्माकं ग्रामे देवशास्त्री नाम कश्चित् अस्ति। सः नूतनशब्दानां निर्माणे अर्थावगमने च नितरां समर्थः। किन्तु कदाचित् तेन प्रयुज्यमानानां पदानाम् अर्थम् अवगन्तुं पण्डिताः अपि क्लेशान् अनुभवन्ति। राज्ञः सम्माननम् अपि प्राप्तम् अस्ति तेन। भवतु नाम। अहं तस्य परिचयं कारयामि। यदि गूढार्थगर्भितस्य वाक्यस्य प्रयोगं भवान् करोति, तर्हि सः भवन्तं शिष्यत्वेन अङ्गीकुर्यात्’’ इति उक्तवान् शम्भुशर्मा। रामशास्त्री तेन सह प्रस्थितः। मार्गे तस्य मनसि एका एव चिन्ता - देवशास्त्रिणा कीदृश्या शैल्या सम्भाषणं करणीयम् इति। शम्भुशर्मणः अनुपमा नाम पुत्री आसीत्। सा रूपेण बुद्धिमत्तया च अनुपमा एव। ‘यदि मम पुत्र्याः रामशास्त्रिणः च परस्परपरिचयः भवेत्, ततः च तयोः विवाहः निर्वर्तनीयः’ इति चिन्तनम् आसीत् शम्भुशर्मणः। अत: रामशास्त्रिणः अनुचरणार्थम् अनुपमां नियोजितवान् आसीत् सः। रामशास्त्री तु स्वपाण्डित्यस्य प्रदर्शनं कथम् इत्येव सदा चिन्तयन् भवति स्म। अतः सः अनुपमायाः सौन्दर्यं पाण्डित्यं वा द्रष्टुं न शक्तवान् एव। तां सामान्यसेविकां भावयन् सः सर्वाणि कार्याणि ताम् आदिशति स्म। द्वित्राणां दिनानाम् अनन्तरं रामशास्त्री आतङ्कमिश्रितेन स्वरेण स्वगवम् इव उक्तवान्-‘‘श्वः मया देवशास्त्री द्रष्टव्यः’’ इति। ‘‘स तु इदानीं ग्रामे नास्ति। दिनद्वयानन्तरं प्रत्यागच्छेत् सः’’ इति उक्तवती अनुपमा। ‘‘इतोऽपि दिनद्वयस्य प्रतीक्षा करणीया वा मया। अहो, दिनानि युगायन्ते अत्र’’ इति खेदेन उक्तवान् रामशास्त्री। ‘‘किमर्थं तावती चिन्ता भवतः? दिनद्वयात्मके अवधौ नूतनानि पदानि सृष्ट्वा व्यवहारे प्रयुज्य अनुभवं सम्पादयतु भवान्’’ इति उक्तवती अनुपमा। ‘‘सर्वाणि अपि नूतनपदानि मया झटिति अवगम्यन्ते एव। यतः तादृशम् अपूर्वं पाण्डित्यम् अस्ति मम। देवशास्त्री अपि येषां पदानाम् अर्थं न जानीयात् तादृशानि पदानि प्रयोक्तुम् अपि सामर्थ्यम् अस्ति एव मम। अत: किम् अभ्यासेन’’ इति सगर्वम् उक्तवान् रामशास्त्री। तदा अनुपमा मन्दहासपूर्वकम् उक्तवती - ‘‘भवान् तु महापण्डितः। भवता सह सम्भाषणं कुर्वती कालं यापयाव’’ इति। ‘‘पण्डितस्य मम पण्डितेन सह एव समभाषणं शोभते। कि सामान्यै: सह व्यवहारेण’’ इति पुनरपि गर्वेण एव उक्तवान् रामशास्त्री। ‘‘भवादृशानां निमित्तम् एव ‘विकृतघ्नः’-नामकं पदं सृष्टम् अस्ति’’ इति कोपमिश्रितेन स्वरेण उक्त्वा खेदेन तत: निर्गतवती अनुपमा। अनुपमया प्रयुक्तं विकृतघ्न: इत्येतत् पदं रामशास्त्रिणः पीडायै अजायत। बहुधा चिन्तनस्य अनन्तरम् अपि तेन न ज्ञातं यत् अनुपमया किमर्थं मयि ‘विकृतघ्नः’ इत्येतत् पदं प्रयुक्तम् इति। मया ‘‘कामपि कृतघ्नताम् अकृतवति मयि विकृतघ्नः इति शब्दः प्रयुक्तः भवत्या। मया का कृतघ्नता आचारिता’’ इति। ‘‘यदा भवान् अस्मद्गृहम् आगतवान् तदा आरभ्य मया भवतः सेवा कृता। भवत: प्रशंसा अपि कृता। एतस्य प्रतिफलं मया किं प्राप्तम्? सेवा ससन्तोषं स्वीकृता भवता। न मम सौन्दर्यातिशय: लक्षित:। मम बुद्धिमत्ताम् अपरीक्ष्य एव भवता निर्णीतं यत् अहं सेवामात्रार्थम् अर्हा इति। उपकारस्मरणप्रवृति: एव नास्ति भवत:। अत: भवान् विकृतघ्नः एव’’ इति उक्तवती अनुपमा। ‘‘पुनरपि मयि विकृतघ्नपदस्य प्रयोगः। एतादृशं पदं लोके व्यवहारे नास्ति। कृतम् उपकारं यः विस्मरति सः उच्यते कृतघ्नः इति। विकृतघ्नः इति पदं तु न प्रयुक्तपूर्वम्’’ इति उक्तवान् रामशास्त्री। ‘‘भवान् कृतघ्नमात्रं न। अतः एव मया विकृतघ्नपदं प्रयुक्तम्। भवादृशानां निमित्तम् एव देवशास्त्रिणा एतत् पदं सृष्टम् अस्ति’’ इति उक्तवती अनुपमा। विकृतघ्नशब्दः देवशास्त्रिणा सृष्टः इति श्रुत्वा रामशास्त्री निर्णीतवान् यत् एतस्य पदस्य विशिष्टार्थः कोऽपि अस्ति एव इति। अतः सः तस्य पदस्य अर्थस्य अवगमनार्थं बहुधा प्रयत्नं कृतवान्। तथापि अर्थः तु न अवगतः। अतः सः पुनरपि अनुपमां प्रार्थितवान् - ‘‘कृपया एतस्य पदस्य अर्थं वदतु’’ इति। तदा अनुपमा उक्तवती - ‘‘महापण्डितः भवान् एतस्य पदस्य अर्थम् इतोऽपि अवगन्तुं न शक्तवान्? न हि सर्वः सर्वं जानाति इति श्रूयते। अतः भवतः साहाय्यार्थं वदामि। विरूपम् उद्दिश्य एतत् पदम् ऐदम्प्राथम्येन प्रयुक्तम्। अतः विरूपं यदि भवान् द्रक्ष्यति तर्हि तस्य पदस्य अर्थस्य अवगमनं सुकरं स्यात्’’ इति। ‘‘कोऽयं विरूपः नाम जनः?’’ इति पृष्टवान् रामशास्त्री। ‘‘विरूपः नाम कश्चन कृषिकः। सः कदाचित् निश्चितवान् यत् अल्पेन मूल्येन क्षेत्रं क्रेतव्यम् इति। तस्य समीपे धनं न आसीत्। तदा प्रतिवेशी शिवरामः ऋणरूपेण धनं दत्तवान्। तेन क्षेत्रं क्रीतवान् विरूपः। तस्मिन् क्षेत्रे तेन निधिः प्राप्तः। ततः शिवरामस्य ऋणं प्रत्यर्पितवान् विरूपः। अत्रान्तरे शिवरामस्य पुत्र्याः विवाहः निश्चितः। पुत्रीविवाहस्य निर्वर्तनार्थं विरूपम् ऋणं याचितवान् शिवरामः। तदा विरूपः दर्पेण उक्तवान् - ‘‘निर्धनाय मया ऋणं न दीयते। निर्धनेन ऋणस्वीकारचिन्ता न करणीया अपि’’ इति। पुनः कदाचित् क्षेत्रे कार्यं कुर्वाणः विरूपः सर्पेण दंष्टः अभवत्। अनतिदूरे क्षेत्रे कार्यं कुर्वाणः शम्भुशरणः धावन् आगत्य विरूपं स्कन्धे आरोप्य मान्त्रिकस्य समीपं नीतवान्। ‘यदि अल्पः विलम्बः कृतः स्यात् तर्हि एतस्य प्राणाः अपगताः अभविष्यन्’ इति वदन् मान्त्रिकः योग्यया चिकित्सया विरूपम् उज्जीवितवान्। अनन्तरदिने शम्भुशरणः अपि सर्पेण दंष्टः अभवत्। तत्समये विरूपः तेन एव मार्गेण गच्छन् आसीत्। यदा मान्त्रिकसमीपं शम्भुशरणस्य नयनस्य प्रस्तावः आगतः तदा – ‘शम्भुशरणं स्कन्धे आरोप्य नेतुं मम सामर्थ्यं नास्ति’ इति उक्तवान् विरूपः। तदा शम्भुशरणस्य पत्न्या सूचितं यत् मान्त्रिकं विषयं निवेद्य तम् अत्र आनयतु इति। तदा विरूपः उक्तवान् ‘अहम् उत्तरदिशि प्रस्थितवान् अस्मि। मान्त्रिकस्य गृहं तु दक्षिणदिशि अस्ति। अतः अहम् एतत् कार्यं कर्तुं न शक्नोमि’ इति। तदा शम्भुशरणस्य पत्नी उक्तवती - ‘एवं तर्हि भवान् अत्र रक्षकत्वेन तिष्ठतु। अहम् एव गत्वा मान्त्रिकम् आनेष्यामि’ इति। ‘न शक्यते एतत्। मया त्वरया अन्यत्र गन्तव्यम्’ इति वदन् ततः निर्गतवान् विरूपः। ततः सौभाग्यवशात् मान्त्रिकः कस्माच्चित् वार्तां श्रुत्वा धावन् आगत्य शम्भुशरणस्य प्राणान् रक्षितवान्। एवम् अस्ति विरूपस्य पृष्ठभूमिका’’ इति उक्तवती अनुपमा। ‘‘एतं मनसि निधाय एव कृतघ्नपदं निर्मितम् इति भाति’’ इति उक्तवान् रामशास्त्री। ‘‘कृतघ्नपदं न, अपि तु विकृतघ्नपदम्’’ इति उक्तवती अनुपमा। ‘‘कृतम् उपकारं ये न स्मरन्ति ते कृतघ्नाः। विकृतघ्नः इत्यस्य पदस्य न कोऽपि अर्थः’’ इति उक्तवान् रामशास्त्री। ‘‘किम् अधिकचर्चया? सकृत् भवान् तं विरूपं दृष्ट्वा आगच्छति चेत् सुष्ठु भवेत्’’ इति सूचितवती अनुपमा। रामशास्त्री विरूपं द्रष्टुं ततः प्रस्थितवान्। ‘विरूपस्य गृहं कुत्र’ इति प्रष्टव्यम् इति यावत् सः चिन्तयन् आसीत् तावता मार्गपार्श्वे कलहायमानौ उभौ दृष्टौ। तयोः एकः दृढकायः मल्लः इव दृश्यते स्म। अपरः क्षीणकायः। दृढकायः क्षीणकायं कण्ठे गृहीत्वा प्रहरन् आसीत्। रामशास्त्री तयोः कलहं निवारयितुम् इच्छन् कलहस्य कारणं पृष्टवान्। तदा दृढकायः उक्तवान् - ‘‘श्रीमन्! एषः नद्यां पतितः सन् मज्जनं प्राप्नुवन् आसीत्। अहं प्राणापायम् अविगणय्य नद्यां तरन् एतस्य रक्षणं कृतवान्। एतत् सर्वं दिनद्वयात् पूर्वं प्रवृत्तम्। अद्य अहम् - ‘आरोग्यं कथम् अस्ति?’ इति प्रष्टुं यदा एतस्य समीपम् आगतवान् तदा एषः माम् अनभिजानन् - ‘कः भवान्?’ इति पृष्टवान्। अहं दिनद्वयात् पूर्वं प्रवृत्तं स्मारितवान्। ‘मया सा घटना एव न स्मर्यते’ इति उक्तवान् एषः। ‘भवान् सर्वथा बुद्धिहीनः’ इति वदन् माम् उपहसितवान् अपि। एतादृशस्य अपि उपकारं कृतवान् अहं निश्चयेन बुद्धिहीनः एव। एतस्मिन् विवेकम् उत्पादयितुं मम बुद्धिमत्ता अपर्याप्ता। अतः एव देहदण्डनपूर्वकम् एतं विवेकं बोधयन् अस्मि’’ इति। रामशास्त्रिणा सर्वम् अवगतम्। ‘एषः कृशकायः एव विरूपः स्यात्’ इति चिन्तितवान् सः दृढकायम् उद्दिश्य - ‘‘मान्यवर! किम् एतादृशे क्षीणकाये जने देहबलस्य प्रयोगेण? एषः केनचित् विशेषकारणेन एवं व्यवहृतवान् स्यात्। तत् कारणं किम् इति ज्ञात्वा आगत्य अहं वदिष्यामि। अतः इदानीम् एतं परित्यज्य गच्छतु भवान्’’ इति उक्वान्। रामशास्त्रिणः मुखस्य तेजस्वितां दृष्ट्वा समाहितः सन् सः दृढकायः ततः निर्गतवान्। तदा रामशास्त्री तं क्षीणकायं पृष्टवान् - ‘‘भवान् एव खलु विरूपः?’’ इति। तं क्षीणकायं पृष्टवान् - ‘‘भवान् एव खलु विरूपः?’’ इति। ‘‘भवान् मत्तः किम् इच्छति इति अहं न जानामि। अहं कः इति भवान् जानाति। किन्तु भवान् कः इति अहं न जानामि। तथा ज्ञातव्यम् इति इच्छा अपि नास्ति मम’’ इति वदन् विरूपः ततः निर्गतवान्। दीर्घं निःश्वस्य प्रतिगतवान् रामशास्त्री। ‘‘विरूपः दृष्टः खलु भवता?’’ इति पृष्टवती अनुपमा। ‘‘आम्। वार्तालापः अपि कृतः’’ इति उक्तवान् रामशास्त्री। ततः सः प्रवृत्तं सर्वं निवेद्य अनुपमां पुनः उक्तवान् - ‘‘विरूपस्य निन्दनार्थं कृतघ्नपदम् अपर्याप्तम्। अतः एव देवशास्त्रिणा विकृतघ्नपदं सृष्टम् अस्ति। विशेषेण यः कृतघ्नः भवति सः एव विकृतघ्नः। ‘वि’ इत्येतस्य उपसर्गस्य योजनात् कृतघ्नतायाः परा काष्ठा द्योतिता भवति। एवं ननु?’’ इति। ‘‘शब्दार्थविषये सम्यक् एव चिन्तितं भवती। किन्तु विकृतघ्नपदस्य वास्तविकः अर्थः तु इतोऽपि न अवगतः’’ इति हसन्ती उक्तवती अनुपमा। तावता तत्र आगतः शम्भुशर्मा रामशास्त्रिणम् उक्तवान् - ‘‘पाण्डित्येन अनुपमाम् अन्वर्थनामधेयाम् एतां मम पुत्रीम् एतावता भवान् अवगतवान् स्यात् इति अहं चिन्तयामि। वस्तुतः देवशास्त्री नाम कोऽपि नास्ति। भवतोः मेलनार्थम् एव मया देवशास्त्री सृष्टः आसीत्’’ इति। एतत् श्रुतवान् रामशास्त्री आश्चर्येण स्तब्धः सन् क्षणकालं मौनम् आश्रितवान्। ततः अनुपमाम् उद्दिश्य ‘‘भद्रे, विकृतघ्नपदस्य वाच्यत्वं प्राप्तुम् अहं न इच्छामि। कृपया क्षाम्यतु माम्’’ इति उक्तवान्। वेतालः एवं कथां समाप्य अवदत् - ‘‘राजन्! शब्दाः स्वेच्छया स्रष्टुं शक्याः कदाचित्। किन्तु तत्पदवाच्यः कोऽपि पदार्थः अस्ति चेदेव तस्य सार्थकता। अन्यथा निरर्थकता। अनुपमा निरर्थकं कञ्चित् शब्दं सृष्ट्वा तत् रामशास्त्रिणि प्रयोज्य ‘भवान् पण्डितः न’ इति परोक्षतया ज्ञापितवती। विकृतघ्नपदस्य प्रयोगं कुर्वती रामशास्त्रिणि भ्रमम् उत्पादितवती। किम् एतत् उचितम्? अनुपमायाः व्यवहारः किं न्याय्यः? किम् अनुपमा पाण्डित्येन रामशास्त्रिणम् अतिशेते? रामशास्त्री किमर्थं क्षमायाचनं कृतवान्? मम एतेषां सन्देहानाम् समाधानं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘अनुपमा-रामशास्त्रिणोः पाण्डित्ये तारतम्यभावं न पश्यामि अहम्। रामशास्त्री पण्डितः, स्फुरद्रूपी, बन्धुश्च इत्यतः तस्य सेवां श्रद्धया कृतवती अनुपमा। किन्तु रामशास्त्री तस्याः वैशिष्ट्यम् अवगन्तुं न शक्तवान्। देवशास्त्रिणः पाण्डित्येन आत्मनः पाण्डित्यं तोलयन् सः अनुपमायाः पाण्डित्यं न लक्षितवान् एव। ‘रामशास्त्रिणः पाण्डित्यम् अस्ति चेदपि लौकिकव्यवहारज्ञानं नास्ति’ इति जानती अनुपमा तं परिष्कर्तुम् इच्छन्ती विरूपसमीपं प्रेषितवती। विरूपस्य व्यवहारं दृष्ट्वा तदीयां कृतघ्नतां ज्ञातवान् अपि रामशास्त्री स्वस्य कृतज्ञतारहितं व्यवहारं न अवगतवान् एव। ‘यः कृतम् उपकारं केषाञ्चित् दिनानाम् अनन्तरं विस्मरति सः कृतघ्नः। यः कृतम् उपकारं तत्क्षणे एव विस्मरति सः विकृतघ्नः’ इति अनुपमायाः चिन्तनम्। अतः एव सा विकृतघ्नपदं सृष्टवती, रामशास्त्रिणि प्रयुक्तवती च। देवशास्त्री नास्ति इति वदन् शम्भुशर्मा यदा आनयनोद्देशं विवृतवान् तदा रामशास्त्री कृतज्ञतारहितं स्वस्य व्यवहारम् अवगतवान्। ततः लज्जितः सः अनुपमां क्षमां प्रार्थितवान्’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्।