शिक्षया किन्न साध्यते निर्धने ब्राह्मणकुले जन्माभवन्नरेन्द्रस्य। बुभुक्षितः सन्नपि विद्यां प्राप्तवान् श्रमेण। मनसि व्यवाचरयदयं य़ुवकः पठनेन वृत्ति प्राप्स्य़ामि। सुखेन जीवनं यापयिष्यामि। बहूनि दिनानि व्यतीतानि स न कुत्रापि वृत्तिमलभत। गृहे पितरौ, स्त्री च न्यवसन्। स्त्री तु पितृगृहे वसति स्म। यतो हि श्वसुरगृहे दीनतायाः साम्राज्यमासीत्। सन्ध्यासमयः आसीत्। नरेन्द्रः पूर्णं दिनमभ्रमद् भृत्यर्थम्। बुभुक्षितः सन् स्वगृहं प्रविष्टः। तेन श्रुतम् – माता पितरम् कथयति स्म-श्रृणोतु-वधूः स्वपितृगृहे वर्तते, बहूनि दिनानि व्यतीतानि। तामत्रैवानयतु भवान्। यथा कथञ्चिदत्रैव स्वोदरं पूरयिष्यति। पिता प्रोवाच - तव कथनं युक्तियुक्तमस्ति परं वयं यथा कथञ्चित्स्वजीवनं यापयाम। वधूः कथमत्र निवसिष्यति बुभिक्षिता? व्यर्थमेव मया स्वसुतः पाठितः। यदि सुतः मूर्खोऽभविष्यत्तर्हि श्रमं कृत्वापि स्वोदरमपूरयिष्यत्। गृहे वयं बुभुक्षिताः, सुतः भृत्यर्थमटति प्रत्यहम्। उपजिलाधीशो भवितुं कल्पते। युवकः स्वपितृवचनमश्रृणोत् द्वारस्थः। मनसि व्यचारयत्- घिङ् माम्। स्वपरिवारस्य पोषणार्थमपि नाहं किमप्युपार्जयितुं क्षमः। ममानेन कुत्सितेन जीवनेन को लाभः? स गृहाभ्यन्तरमपि न गतः। प्रतिनिवृत्तः सन् शनैः शनैः चलितुमारभत। स कुत्र गच्छति, कथं गच्छति, स्वयमपि न जानाति स मनसि व्यचारयत्-अनेन रेलयानेन सुदूरं गच्छानि किन्तु चिटिकार्थं रूप्यकाणि न वर्तन्ते। प्रचलन् स विरराम। कलकलध्वनिना प्रवहन्ती चासीद् गंगा। तेन विचारितम् – गंगातरंगेषु जीवनं समापयिष्यामि। को लाभश्चानेन भारभूतेन जीवनेन। स शनैः शनैः गंगाजले प्रविवेश गंगायाः शीतलजलस्पर्शेन तस्याज्ञानं विनष्टम्। स व्यचारयत्, नाहं गंगायां देहत्यागं करिष्यामि। एतत्पापकर्म न करिष्यामि। युवको बहिरागतो जलात्। रात्रौ तत्रैव गंगातटे एकस्मिन्नुटजे न्यवसत्। प्रभाते सञ्जाते निरुद्देश्यमेव प्राचलत्। पूर्णं दिनं निरन्तरं प्रचलन्नास्ते। क्षुधया क्लान्तमासीच्छरीरम्। अक्ष्णोरग्रतश्चान्धकारः प्रसर्पति। इत्थं प्रदोषकाले कस्यचित्प्रासादस्य द्वारदेशमाससाद। सहसा प्रासादात्कोऽपि वृद्धो बहिर्निर्गतः। कमप्यपरिचितं युवकं वीक्ष्य तत्पार्श्वमागत्यौत्सुक्येन प्रोवाच, कोऽसि भ्रातः! किमर्थमत्र समागतोऽसि? तच्छ्रुत्वा युवकस्य नेत्रे सजले सञ्जाते। सोद्विग्नं युवकं पुनः पप्रच्छ वृद्धः कथय किन्ते कष्टम्? षड्त्रिंशद् होरात्मकः समयो व्यतीतः, न मया अन्नकणमपि सम्प्राप्तम्। वृद्धो दयार्द्रःसम्प्रोवाच, उतिष्ठ, गृहं चल। स्नेहादयं तं प्रासादाभ्यन्तरमानयत्। भोक्तुञ्च निवेदयाञ्चक्रे। बुभुक्षितोऽप्ययं भोक्तुं न चेष्टते, यतो हि गृहे तस्य पितरौ बुभुक्षितौ। निरन्तरं नेत्रयोरश्रुबिन्दवो निपतन्तश्चासन्। युवकः पुनः स्नेहादपृच्छत्- सत्यं वद पुत्र! किन्ते कष्टम्। भोज्यानि प्राप्यापि किमर्थं व्यर्थमेव रोदिषि? युवकः वृद्धस्य स्नेहपरिपर्णानि वचनानि श्रुत्वा सर्वां कथामश्रावयत्स्वकुटुम्बस्य। वृद्धो युवकस्य सत्यनिष्ठया प्रसन्नः सन् प्रेम्णा सान्त्वयाञ्चक्रे, सर्वं सम्पादयिष्यति भगवान् भूतभावनः। युवकः सन्तुष्टः सन् भोजनं चकार। वृद्धो युवकं तद्दिनादेव स्वगृहे एव शिक्षकपदे नियुक्तवान्। किञ्चित्कालानन्तरं स सर्वकारीयां भृतिमलभत। स्वयोग्यतया कुशलतया च युवकः शिक्षाविभागे प्रशासनिकाधिकारिपदम् प्राप्य सम्पन्नः सञ्जातः। आसीदसौ युवको भूदेवमुखोपाध्यायः। बंगप्रान्तस्य प्रतिष्ठितः सामाजिकोऽयं विभिन्नशिक्षणसंस्थानां सञ्चालकः सञ्जातः। मायाविनी पुरा स्वर्गे द्वे भगिन्यौ न्यवसताम्। ज्येष्ठा भगिनी कोमतरहप्नामिका तथा कनिष्ठा च जरथरहप्नामिका। एते द्वे एव रामदेवस्योद्यानपालिके। एकदा ते रात्रौ प्रगाढनिद्रायां शयनमकुरुताम्। कनिष्ठा भगिनी स्वप्नमेकमपश्यत्। स्वप्ने लयांगवारस्य मायाविनी तैंगप आगता सा तस्याः स्वर्णरजतमयं उपधानं निःसार्य नीतवती भयविह्वला समुत्थिता, स्वप्नस्य घटनां ज्येष्ठभगिनीमश्रावयत्। प्रतीयते यदस्माकं सुखस्य दिनानि निर्गतानि। सूर्योदयः सञ्जातः। तैंगपनाम्नी मायाविनी तस्य द्वारं समागता ब्रूते च-लयांगवारनगरं गन्तुं समुद्यते भवतम्। तत्रत्या नृपतिः युवां राज्ञोपदे नियोक्ष्यति। कोमतरहप् प्रत्यवदत् – नावां राज्ञोभवितुं योग्ये। मायाविनी प्राह- यदि युवां मया सह न चलिष्यथः तर्हि अहं बलान्नेष्यामि। भगिन्यौ भयेनाकम्पताम्। मायाविना तोषयितुं स्वादिष्टं भोजनं निर्मित्वत्यौ। भोजनं कृत्वा सा पुनः ते चलितुमकथयत्। मायाविनी तयोरवशिष्टं कार्यमपूरयत्। अन्ततस्ते मायाविन्या सह अचलताम्। प्रचलन्त्यस्ता दूरत एव लयांगवारस्य राजप्रासादमपश्यन्। राजप्रासादगमनात्पूर्वं मायाविनी भगिन्यौ स्नानमकारयत्। सा स्नानार्थं ते ग्यामचों चीम्नोंनद्यामनयत्। तत्र मायाविनी प्रथमं कोमतरहप्भगिन्याः शिरच्छेदमकरोत्। मृतशरीरस्य़ खण्डानि कृत्वा नद्यामक्षिपत्। तदनन्तरं सा जरघरहप्भगिन्याः समीपमागता। सा भयेन कम्पितुं लग्नाः सा स्वजीवनस्य भिक्षामयाचत। मायाविनी प्राह-न त्वया स्वभगिन्या हत्यायाः समाचारः कस्यापि आख्येयः। भगिनी सर्वं स्वीकृतवती। मायाविनी कोमतरहप्भगिन्याः वस्त्राणि परिधाय तया सह राजप्रासादमाससाद। राजा द्वयोरेव स्वागतमकरोत् ते राज्ञीपदे चाभिषिक्तवान्। मायाविनी प्रत्यहं गृह एवातिष्ठत्। जरथरहप्भगिनी गृहकार्यमकरोत् अजाश्चाचारयत्। मायाविनी अजानां गणनां कर्तुमागच्छति प्रत्यहमेकामजामखादयत्। जरथरहप्भगिन्यै खादितुं शुष्काः रोटिकाः प्रायच्छत् सा प्रत्यहं अजाश्चारयितुं तमेव नदीतटमागच्छति यत्र भगिनीं मारितवती मायाविनी। एकदा सा भगिनी दुःखेन भृशं विषण्णा रोदिति। प्ररुदन्ती सा नद्यामपश्यत् तत्र तस्या ज्य़ेष्ठभगिनी वस्त्राणि वयति। तस्याः अश्रूणि वस्त्रवयनयन्त्रे न्यपतन्। ज्येष्ठभगिनी एतन्निभाल्य भगिन्याः कृते स्वादिष्टं भोजनं आनयति। सायं ज्येष्टभगिनी नद्यामगच्छत् कनिष्ठभगिनी च राजप्रासादम्। सा एकं मांसखण्डमपि कनिष्ठभगिन्यै प्रायच्छत्। यदा मायाविनी अजाः गणयति तदा तत् मांसखण्डं प्रथिव्यामपतत्। अन्यदा मायाविनी जरथरहप्भगिनीं प्रासादे स्थापयित्वा स्वयमजाश्चारयितुं निर्गताः ज्येष्भगिनी व्यचारयत् आगताऽस्ति मे कनिष्ठभगिनी अजाश्चारयितुम्। सा जलादुपरि समागता। आगमनसमकालमेव मायाविनी तस्याः शिरच्छेदमकरोत् शरीरस्य च खण्डानि कृत्वा नद्यामपातयत्। अन्यदा मायाविनी जरथरहप्भगिनीम् अजाश्चारयितुं प्रैषयत्। सा ज्येष्ठभगिनीकृते भृशं रुरोद। सा नद्यां व्यलोकयत् तस्या भगिनी स्थूलतमा सञ्जातास्ति। सा जलाद् बहिरागता।डे सायं ते स्वस्थजीवनं विनिर्गते। राजा लयांगवारःव्यचारयत् यत् जरथरहप्भगिनी प्रत्यहं विषण्णचेता तिष्ठति। किं कारणमस्य वर्तते। एकदा मायाविनी राजप्रासादादन्यत्रगताऽऽसीत्। राजा ब्रूते, कथं त्वं विमनस्का सर्वदैव तिष्ठसि? सा स्वभगिन्याः वृत्तान्तं राज्ञे निवेदयति। राजा शीघ्रमेव भृत्यानाकार्य गर्तमेकं निर्मापितवान्। गर्तमास्तरणेनाच्छादितवान्। मायाविनी प्रतिनिवृत्ता। राजा तां तत्रोपविष्टुमादिशत्। प्रहर्षिता सा तत्रोपविशति गर्ते च निपतति। राजा कृपाणेन तस्याः शिरश्चिच्छेद। तस्या शरीरस्य खण्डानि कृत्वा तस्यामेव नद्यां न्यपातयत्। कोमतरहप्भगिनी नदीतः बहिरागता। एतद्वीक्ष्य कनिष्ठभगिनी भृशं प्रहर्षिता। स्वज्येष्ठभगिनीमानीय राजप्रासादमागता। तदनन्तरं राजा ते भगिन्यौ च राजप्रासादे सुखेन न्यवसन्। वेणुवादकः राजपुत्रः बहूनि दिनानि व्यतीतानि, सिक्किमप्रान्ते नृपतिश्चैकः राज्यमकरोत्। तस्य द्वौ पुत्रौ चास्तां ज्येष्ठपुत्रस्य नाम चेसप्पा तथा कनिष्ठस्य च चेमीसप्पा वर्तते। ज्येष्ठराजपुत्रः सरलः दयालुश्च वर्तते परं कनिष्ठः क्रूरः स्वार्थी च। एकदा राजा रुग्णो जातः। अपरराज्यादपि वैद्याः समाकारिताः परं राजा स्वस्थो नाभवत्। राज्ञः अंगानि प्रत्यहं क्षीयन्ते। एकदा कोऽपि बौद्धभिक्षुः राज्ञः रुग्णतायाः समाचारमश्रृणोत्। बौद्धभिक्षुः राजानं द्रष्टुमिच्छति। दर्शनसमकालमेव बौद्धभिक्षुः प्रोवाच-यदि राज्ञः मस्तके “नारेबु-हीरकम्” स्थाप्येत तर्हि राजा नीरोगः भविष्यति। चेसप्पा बौद्धभिक्षुमपृच्छत्-कुतः प्राप्यते हीरकमेतत्? हीरकमिदं समुद्रे मिलति, एतदर्थं भवता समुद्रयात्रा करणीया, इत्युक्त्वा बौद्धभिक्षुः राजप्रासादाद्विनिर्गतः। चेसप्पा स्वपित्रे अधिकमस्निह्यत्। सः शीघ्रमादिष्टवान् यात्रार्थं भृत्यान् भटान्। चेमीसम्पापि गन्तुमिच्छतिस्म परं ज्येष्ठभ्राता ब्रूते-आवयोरेकेनात्र भवितव्यम्। अतस्त्वमत्रैव तिष्ठ। परं चेमीसप्पा ज्येष्ठभ्रातुः वचनानि अनादृत्य तेन सह यात्रायां विनिर्गतः। प्रलम्बं मार्गम् अतिक्रम्य तौ समुद्र तटं प्रापतुः। चेप्सा समुद्राम्भसि प्रविष्ठः तस्मात् हीरकमन्विष्य बहिरागच्छति। चेमीसप्पा ज्येष्ठः भ्रातुःहस्ते हीरकं विलोक्य हीरकं हस्तगतं कर्तुमिच्छति। तत्रैव तयोः द्वन्द्वयुद्धमभवत्। अन्ते चेमीसप्पा चेसप्पां हत्वा हीरकमाच्छिद्य राजप्रासादं प्रति आजगाम। चेमीसप्पा विजयी-योद्धा इव राजप्रासादमागत्य हीरकं राज्ञः मस्तके न्यस्तवान्। तेन तत्कालमेव राजा संज्ञावान् सञ्जातः। राजा चेसप्पा-समाचारमपृच्छत्। चेमीसप्पा प्रोवाच-मार्गे स दस्युभिः हतः। महता काठिन्येनाहं हीरकमानेतुं समर्थोऽभवम्। चेसप्पा मृत्योः समाचारं श्रुत्वा राजा विषण्णःसञ्जातः। भाग्ये विधात्रा यल्लिखितं तन्मार्जितं कः क्षमः। इतः चेसप्पा शनैः शनैः ससंज्ञः सञ्जातः। उत्थितुमपि चाक्षमोऽयं अजापालकैः समुत्थापितः। तस्या दुर्दशां वीक्ष्य तेऽपि वृत्तान्तमपृच्छन् परं चेसप्पा “सर्वं भाग्याधीनं वर्तते” इति कथयामास। प्रजापालका चेसप्पां स्वगृहमनयन्। व्रणानामुपचारपूर्वकं दुग्धमपाययन्। कतिपयदिवसेषु चेसप्पा स्वस्थः सञ्जातः। स तैः सह अजाश्चारयितुमगच्छत्। अजापालका वेणुवादनमकुर्वन् वने। चेसप्पा तेभ्यः वेणुवादनमशिक्षयत्। शनैः शनैः स वेणुवादने प्रवीणः सञ्जातः। सम्प्रति चेसप्पा गृहं गन्तुमिच्छति। भगवतः लीला विचित्रा वर्तते। अजापालकाः भगवन्तं सम्प्रार्थयन् यदयं सकुशलं स्वगृहं प्राप्नोतु। अन्धोऽयं चेसप्पा मार्गे वेणुवादनं कुर्वन् प्रयाति। जनाः तस्मै भोजनं प्रयच्छन्ति। एकदा चेसप्पा तस्य प्रान्तस्य राजप्रासादसमीपं वेणुवादनमकरोत्! वेणुवादने समाकर्षिता राजपुत्री वेणुवादनमाकारितवती। सायं राजपुत्र्याः स्वयंवरः आसीत्। सा तं वेणुवादकमेव स्वपतिं वरयामास। राजा घटनामिमां स्वापमानं मत्वा स्वपुत्रीं राजप्रासादात् निष्कासयामास। राजकुमारी वेणुवादकेन सह काननं प्रति विनिर्गता। तौ द्वावेव परिश्रान्तौ वृक्षस्याधःसमुपविष्विष्टौ। चेसप्पा मनसि व्यचारयत्-एकदा मम पित्रा प्रतिज्ञातमासीत् अनया राजपुत्र्याः सह एव तव विवाहो भविता, किमियं सैव राजपुत्री वर्तते। द्रष्टुमपि न शक्नोमि। यदि मत्पित्रा इयमेव मदर्थे निर्वाचिता तर्हि भगवन्तं प्रार्थयामि यत् मदीये एकस्मिन् नेत्रे प्रकाशः समागच्छतु। तत्कालमेव तस्य नेत्रे ज्योतिः प्रादुर्भूता। राजकुमारी तथैव भगवन्तं प्रार्थनाञ्चक्रे तेन तस्य द्वितीये नेत्रेऽपि ज्योतिरुद्गता। द्वावेव तौ परं तुष्टौ सञ्जातौ। सा राजपुत्री पुनः वेणुवादकेन सह स्वपितुः राजप्रासादं प्राप। राजापि तत्कृतं विलोक्य प्रसन्नो जातः। चेसप्पा तस्मात् राजप्रासादात् स्वपितरं विस्तरेण पत्रमेकं लिलेख। पत्रे स्वगृहागमनस्य समाचारमपि लिलेख। यदा राजा चेमीसप्पाकृतं समाचारं पठति तदा तत्कृते मृत्युदण्डस्य घोषणामकारयत्। किञ्चित्कालानन्तरं चेसप्पा स्वपत्नीमादाय पितुः राजप्रासादमाजगाम। स्वकनिष्ठभ्रातुः अपराधं क्षमयितुमकथयत्पितरम्। चेमीसप्पा कुत्रचिन्नीलीय सर्वमश्रृणोत्। लज्जया स राज्याद् बहिः निर्जगाम। राजा वृद्धः सञ्जातः। सम्प्रति सर्वं राज्यकार्यं चेसप्पा सम्भ्रालयति। तस्य राज्ये प्रजाः सुखेन स्वकालमयापयत्। तस्य राज्ये सर्वे सुखिनश्चासन्। पशुपक्षिणां भाषा अफ्रीकादेशे पुरा भाग्यहीनश्चैको जनो न्यवसत्। तस्याभिधानमासीत् ओहिया। तस्य पत्नी अरीवेहू नाम्नी अवर्तत। स क्षेत्रे बीजानि अवपत् परं फलानि नालगन्। तौ बुभुक्षितौ चास्ताम्। अरीवेहू स्वपतिमुवाच-त्वं नदीपारं गच्छ, भूस्वामिनं सम्प्रार्थय यत् स तालवृक्षानुच्छेत्तुमादिशतु येनावां सुरां विक्रीय लाभभाजौ भवावः। भूस्वामी आयस्सार्धं प्रदातुमादिशत्। ओहिया श्रमेण वृक्षेषु रन्ध्रं विधाय रसनिष्पत्तये घटानि वबन्ध। यावत्प्रातःपश्यति तावत् वृक्षेषु सर्वाणि घटानि स्फुटितानि आसन्। स व्यचारयत्, कथं भग्नानि घटानि? अरीबेहू प्रोवाच-तालरसो भूमौ न पतित, नूनं कोऽपि चौरः रसं चोरयति। ओहिया व्यचारयत्, अहं रात्रौ निरीक्षणं करिष्यामि, रात्रौ स निकट एव निकुञ्जे निलीयोपाविशत्। रात्रौ तृतीये प्रहरे हरिणश्चैकः समागतः, स घटेभ्यः रसं स्वघटे निक्षिप्य घटानि स्फोटयति। ओहिया हरिणं निग्रहीतुं जवेन प्रधावन् पर्वतस्याधित्यकायां प्राप। तेनाधित्यकायां दृष्टं यत् वन्यपशुभिरावृतो चित्रकश्चैकः समुपविष्ट आस्ते। हरिणश्चित्रकस्य चरणयोः पतति। तत्र गत्वा ओहिया प्रोवाच, हरिणश्चायं चौरः, भाग्यहीनस्य तालरसं चोरयति। चित्रकः प्राह-दोषस्तु हरिणस्य वर्तते। मया तु तालसुरामानेतुमयं प्रेषितः, अयं तव घटेभ्य रसमानीतवान्। यज्जातं तज्जातम्। अस्मत्प्रतापेन त्वं पशुपक्षिणां भाषां ज्ञास्यसि। रहस्यमेतत् नाख्येयं कस्मैचित्, नो चेत्तत्रैव तव मृत्युर्भविता। ओहिया तस्मात्परावृतः। बहूनि दिनानि व्यतीतानि। एकदा स नद्यां स्नानमकरोत्। तत्रैव तटस्था कुक्कुटी स्वशावकानकथयत्। पश्यत, मूर्खौयं जनो नद्यां स्नाति, न जानात्ययं यदस्य गृहस्य पृष्ठभागे हीरकपरिपूर्णानि त्रीणि घटानि वर्तन्ते। ओहिया स्वगृहं प्रत्यागतः। स्वगृहपृष्ठे गर्तमखनत्। हीरकाणि नीत्वा गृहमागतः। पशुभाषाज्ञानस्य रहस्यं पत्नीमपि नाबोधयत्। ओहिया धनी सञ्जातः। सुसम्पन्नं तस्य गृहम्। ओहिया अपरमपि विवाहमकरोत्। तस्य द्वितीया पत्नी सुन्दरी तु आसीत्परं स्वभावेन चातिक्रूरा। एकदा विचारमग्नः ओहिया महानसे प्रथमभार्यया सह मूषकान् विलोक्य जहास। मूषकाश्चाकथयन् अद्य महानसं प्रविश्य यथेच्छं शाकफलं खादामः। स्वपतिं हसन्तं विलोक्य क्रूरा पत्नी प्रोवाच-कथं हसति? ज्ञातुमिच्छाम्यहम्। ओहिया मनसि प्रहसन् किमपि नावदत्। क्रूरा पत्नी तच्चेष्टितं सर्वं राज्ञे न्यवेदयत्। राजा ओहियामाकार्य चाज्ञापयत् सर्वं सत्यं सत्यं वद नो चेत् दण्डभाग्भविष्यति। ओहिया सर्वान् भोजनाय स्वगृहमामन्त्रयत्। भोजनानन्तरं ओहिया स्वकथामश्रावयत्। तत्क्षणमेव मूर्छितो भूमौ न्यपतत् प्राणरहितश्च सञजातः जनाः क्रूरां पत्नीं भर्त्सयन्तश्चासन्। त्चेष्टितं विलोक्य सर्वे क्रूरां त्त पत्नीं हतवन्त। तस्य मृतशरीरं ग्रामाद् बहिः भस्मसाच्चक्रुः। यत्र यत्र तच्चिताभस्म उड्डीय गतं तत्र घृणा, विद्वेषः, रोगः शोकः प्रासरत्। जनानां कथनमस्ति यदितः पूर्वं संसारे नासीत् घृणा, विद्वेषः रोगः शोकश्च बालकः कृषको नृपतिश्च एकस्मिन् ग्रामे बालकश्चैको न्यवसत्। तस्य पितरौ निर्धनौ वृद्धौ चास्ताम्। दैन्येन तौ बालकं पाठयितुमपि न शेकतुः। पितरौ गृहे एव कथाः श्रावयतः, येनायं बालको निर्भीकः साहसिकश्च सञ्जातः। एकदा बालकः प्रोवाच,अहं नगरं प्रति गत्वा किमपि कार्यं करिष्यामि, भवन्तौ वृद्धौ सञ्जातौ स्तः। मदीयमपि किमपि कर्तव्यं भवति। पिता प्रोवाच, नगरं गत्वा किं करिष्यसि? अपठितो नगरे किं कार्यं करिष्यसि। राजप्रासादेऽपि पठिता एव कार्यं लभन्ते। बालकः प्रोवाच, नाहं शिक्षितः परं मत्पार्श्वे वर्तन्ते गुणाः। अहमप्यर्जयित्वा समागमिष्यामि। इत्युक्त्वा बालको नगरं प्रति निर्गतः। मार्गे बालकेन दृष्टं यत्कृषकः कोऽपि क्षेत्रे हलं नीत्वा रोदिति। बालकः प्रोवाच-कथं तूष्णीं तिष्ठसि भ्रातः! कृषकः प्राह-राज्ञः सैनिकाः मद् वृषभौ आच्छिद्य नीतवन्तः। बालकः प्रोवाच, किमर्थम्? कृषकः प्रोवाच, दैन्येन मया राज्ञः करो न प्रदत्तः। बालकः प्राह, चिन्तां मा कुरु, अहमानयामि तव वृषभौ। त्वं सुखेन गृहं गच्छ, अहमागच्छामि तव गृहम्। इत्युक्त्वा बालकश्चाग्रे प्रचलितः। मार्गे सिंहो मिलितः। निर्भयं बालकं विलोक्य सिंहो निजगाद, भो भ्रातः! कुत्र गच्छसि एकाकी? बालकः सर्वां कथां व्यथां कथयामास। सिंहः प्रोवाच-मामपि नय, तव साहाय्यं विधास्यामि। बालकः सिंहं स्ववामकर्णे स्थापितवान् प्रचलितश्च तस्मात्। मार्गे व्याघ्रश्चैक अमिलत्। सोऽपि बालकमपृच्छत्,भ्रातः! कुत्र गच्छसि त्वम्? बालकः सर्वां घटनामश्रावयत्। व्याघ्रमपि स्वदक्षिणकर्णे स्थापयति, अग्रे च प्राचलत्। मार्गे चैकस्मिन् स्थाने अग्निश्चान्यस्मिन् स्थाने जलममिलत्। तावपि बालकेन सह गन्तुं समुत्सुकौ चास्ताम्। बालकश्चाग्निं वामनासिकायां तथा जलं दक्षिणनासिकायामस्थापयेत्। सायंकाले बालको राजप्रासादं प्रविवेश। प्रोवाच च-शीघ्रमेव तस्य कृषकस्य वृषभौ प्रयच्छ। क्रुद्धो नृपति र्बालकं गौशालायां निक्षेप्तुमादिदेश। रक्षका तथैवाकुर्वन्। किञ्चित्कालानन्तरं गौशालायां स्थिति र्विस्फोटका सञ्जाता। सिंहो बालकस्य वामकर्णान्निर्गत्य गौशालायामं भ्रमितुमं लग्नः। समाचारं श्रुत्वा नृपतिःक्रोधान्वितः सन् प्रोवाच,बालकमजाशालायां निक्षिपन्तु। तत्रापि बालकस्य दक्षिणकर्णात् व्याघ्रः निसृतः। व्याघ्र अजा एडकाँश्च खादितुमारेभे। राजाऽपि घटनयानया चकितः सञ्जातः, आदिदेश च यत्कारागारे क्षिपन्तु बालकम्। बालकः कारागारे प्रक्षिप्तः, किन्तु तत्र वामनासिकातश्चाग्नि र्निसृत्य राजप्रासादे प्रसृतः। एतद् वीक्ष्य राजा बालकपार्श्वमागत्य क्षमायाचनमकरोत्। तत्क्षणमेव बालकस्य दक्षिणनासिकातो जलं ववर्ष, तेन राजप्रासादस्याग्निः शान्तोऽभवत्। राजा प्रोवाच, अद्यप्रभृति त्वं मम प्रधानमंत्री अस्ति। बालकः प्राह-प्रथमं वृषभौ प्रयच्छ तस्य कृषकस्य। बालको वृषभौ नीत्वा कृषकस्य गृहं प्राप। वृषभौ दृष्ट्वा कृषको भृशं प्रहर्षितः। अहं तव किं प्रत्युपकारं कर्तुं शक्नोमि? बालकः प्राह-अहं राज्ञः सेवको भवितुं गृहान्निर्गतः किन्तु नाहं तस्याधमस्य सेवां कर्तुमिच्छामि। कृषकः प्राह-मया सह कृषिं कुरु। आवां मिलित्वा पुष्कलं धनमर्जयिष्याव। श्रमेण वसुन्धरेयं सर्वान् संभरति, प्रचुरमन्नञ्च प्रयच्छति। तौ सुखेन कृषिकार्यमकुरुताम्। न्यायस्य दुर्दशा एको भूस्वामी अश्वमारुह्य विनिर्गतः। कानने निर्गच्छन् मार्गं विस्मृतवान्सः। इतस्ततः परिभ्रमन् ग्रामाधिपपार्श्वमागत्य प्रोवाच-भ्रातः! मार्गं विस्मृतं चेतस्ततः परिभ्रमन् रात्रिं यापयितुं भवतां शरणमागतोऽस्मि। ग्रामाधिपः प्रोवाच-स्वागतं श्रीमन्! अत्र विश्रम्यतां ममोटजे। भूस्वामी प्राह-घोटकबन्धनार्थमपि स्थानं निरुपयतु। ग्रामाधिपः प्रोवाच, मम पशुशालायां बध्नातु घोटकम्। घोटकं बद्ध्वा भूस्वामी उटजमागत्य शयनं कृतवान्। प्रभाते यदा घोटकं पश्यति तदा पुच्छविहीनो घोटकस्तेन दृष्टः। कृतेऽन्वेषणे घोटकस्य पुच्छं कण्टकपुञ्जेषु विलग्नं दृष्ट्वान्। तेन विचारितं, कण्टकेषु विलग्नं पुच्छं घोटको वेगेनाकर्षन् त्रोटितवान्। स घोटकदशां विलोक्य नितरामुद्विग्नः सञ्जातः। भूस्वामी क्रुद्धः सन् ग्रामाधिपपार्श्वमागत्य प्रोवाच-विश्रमितुं स्थानं दत्वा त्वया न सुष्ठु कृतम्। पशुशालां परितः कण्टकारोपणेन मम घोटकस्य लांगूलं छिन्नम्। अहं काजी-न्यायालये तवोपरि चाभियोगं चालयिष्यामि। इत्युक्त्वा भूस्वामी अश्वमारुह्य तस्माद् विनिर्गतः। ग्रामाधिपो व्यचारयत्-काजी महान् धूर्तो वर्तते। धनलोभात्स न्यायमपि परिवर्तयति। काजी मृत्युदण्डेन मामवश्यं मारयिष्यतीति विचारयन्नासीत् ग्रामाधिपः। अन्येद्युः प्रभाते न्यायालयस्याह्वानं समागतम्। स वस्त्राञ्चले तीक्ष्णं प्रस्तरखंडमेकं बद्ध्वा न्यायालयं प्रति चलितः। स निश्चयं कृतवान्, यदि काजी उचितं निर्णयं न दास्यति तर्हि तीक्ष्णेनास्य प्रस्तरखण्डेन तस्य नासिकाच्छेदं करिष्यामि। गच्छन् मार्गे सेतुपृष्ठे समुपविश्य भयेन कम्पमानश्चाधो निपतितो घोटकयानोपरि। तेन घोटकयानस्थो वृद्धो मृतः। यं तस्य पुत्राश्चिकित्सार्थं चिकित्सालयं नयन्ति स्म। ते तं ग्रामाधिपं गालिकाप्रदानपुरस्सरं न्यबध्नन् प्रोक्तवन्तश्च वयं त्वां काजीन्यायालयं नीत्वा दण्डं दापयिष्याम। ग्रामाधिपः प्रोवाच-युष्माकं पिता परोपकारी पुण्यशाली च आसीत्। तेन मरणं प्राप्यावयोर्लाभ एव कृतः। भवतान्तु चिकित्सायां धनव्ययो न भविता, अहमपि चाश्वयानमारुह्य न्यायालयं गच्छामि। काजी-न्यायालये तस्य पूर्वाभियोगः प्रारब्धः। द्वितीयस्याप्यभियोगस्य सूचना प्रदत्ता तैः पुत्रैः काजी क्रोधरक्ताभ्यां नेत्राभ्यां ग्रामाधिपं पश्यति। ग्रामाधिपस्तु–मम मृत्यु र्निश्चिता, इति मत्वा तस्य नासिकाच्छेदार्थं वस्त्राञ्चले निबद्धं प्रस्तरखण्डं सम्भालयति। काजी व्यचारयत्–अभियोगी उत्कोचाय सुवर्णखण्डं वस्त्राञ्चले बद्धवा चानीतवानतो न्यायस्तस्य पक्षे मया करणीयः। काजी निर्णयः श्रावितवान्-यावत् घोटकस्य नवलांगूलोत्पत्ति र्न भविष्यति तावत् ग्रामाधिपो भूस्वामिनो घोटकं पालयतु। काजीकृतेन निर्णयेन सर्वे स्तब्धाः सञ्जाताः। काजी द्वितीयं निर्णयमित्थं श्रावयामास-भवतां पिता मृतः। तमहं प्रत्यावर्तयितुं न शक्नोमि। पुनरपि न्यायं करोमि। अयं ग्रामाधिपो घोटकयानेन तस्य सेतोरधो निर्गच्छतु। भवन्तश्चत्वारः सेतुपृष्ठस्थास्तदुपरि निपतन्तु, येनायमवश्यं मृत्युं प्राप्स्यति। एकस्यास्य निपतनेन भवतां पिता मृतः, भवतां सहैव निपतनेन किन्नायं मरिष्यति। भूस्वामी प्राह-यदि भवान् मम घोटकं नेष्यति तर्हि महती हानिर्मे भविता। अतः गृह्णातु भवान् द्विशतं रुप्यकाणि। मदीयमश्वं मह्यं प्रयच्छतु इत्युक्त्वा स्वघोटकं नीत्वा प्रचलितः भूस्वामी स्वगृहं प्रति। ते चत्वारः पुत्राः ग्रामाधिपसमीपमागत्य प्रोचुः-ग्रामाधिप! क्षमस्वास्मान्। तव न्यायस्तु विचित्रः। त्वन्तु मायावी लक्ष्यसे। यज्जातं तज्जातम्। ग्रामाधिपः प्रोवाच-नास्मिन् ममापराधः। काजी यन्निर्णयं श्रावितवान् तस्य पालनमेव मम धर्मः। इत्थं ते पुत्रा पञ्चशतं रुप्यकाणि दत्वा तं ग्रामाधिपं प्रणम्य तस्मात्प्रस्थिताः। इत्थं सप्तशतं रुप्यकाणि प्राप्य नितरां प्रहृष्ट आसीत् ग्रामाधिपः। स धन्यवादं प्रदातुं काजीपार्श्वमागतः, प्रोवाच च–भवान् मत्पत्क्षे न्यायं कृत्वा उपकृतवानस्ति। भवतां कृतज्ञोऽस्मि। भगवान् भवतां शुभं विद्धातु। काजी कुटिलतया स्मयमानः प्राह, न्यायो मया न कृतः। तव वस्त्राञ्चले निबद्धेन स्वर्णखण्डेन कृतः। ग्रामाधिप प्राह-काजी-महोदय! मम वस्त्राञ्चले तु तव नासिकाच्छेदार्थं प्रस्तरखण्डमेकं निबद्धमस्ति, इत्युक्त्वा ग्रामाधिपस्तस्योपरि तत् प्रस्तरखण्डं निक्षिप्य तस्मात्पलायितः। दुःखानां मञ्जूषा ग्रीकदेशस्य देवानां राजा जिउसः सर्वप्रथमं एकां स्त्रियंप्रैषयत्पृथिव्याम्। स्त्रिया नामासीत्पानडोरा। पानडोरा प्रथमा स्त्री आसीत् प्रथिव्याम्। जिउसः यदा तामप्रैषयत्प्रथिव्यां तदा मञ्जूषामेकामपि प्रायच्छत्तस्यै। तालकयुक्ता मंजूषा आसीदियं, जिउसः कुञ्जिकामपि पानडोरायै प्रायच्छत्। मंजूषामादाय पानडोरा पृथिव्यां प्राप। सा पृथिव्यामागत्य युवकेनैकेन सह विवाहं कृत्वा सानन्दं न्यवसत्। सा मञ्जूषां कुञ्चिकाञ्च स्वामिनं समर्पितवती। स्वामी तां मञ्जूषां गृहस्यैकस्मिन् कोणे चास्थापयत्। बहूनि दिनानि व्यतीतानि। तौ सुखेन स्वकालं यापयामासतुः। गृहस्वामी सोल्लासं सर्वाणि कार्याणि संपाद्य सायं गृहमागच्छति। पानडोरा सस्मिता प्रत्यहं तस्य स्वागतं व्याजहार। सा भोजनानन्तरं स्वस्वामिनं विविधा देवकथाः श्रावयामास। द्वित्रिवर्षाणि व्यतीतानि। पानडोरा चान्वभवत् यत्तस्या शरीरं प्रत्यहं शिथिलं जायते, मनसि च विरक्तिरुत्पद्यते सा स्वामिनः पृथक् भूत्वा सुखमनुभवति। एकदा पानडोरा व्यचायत्, यदा सा स्वर्गात्प्रचलिता तदा जिउसस्तस्यै मञ्जूषामेकां कुञ्जिकाञ्च प्रायच्छत्। सा उत्कण्ठिताऽऽसीत् यत् किमस्ति मञ्जूषाभ्यन्तरे? सा मञ्जूषामुद्धाटयितुमिच्छति। सा मञ्जूषापार्श्वमागता, ध्यानपूर्वकं मञ्जूषाञ्चापश्यत्। अन्वभवत्सा यन्मञ्जूषाभ्यन्तरे कोऽपि मन्दं मन्दं व्याहरति, कातरस्वरेण प्रार्थयति च, मां बहिरानयतु। दयार्द्रा पानडोरा कुञ्जिकया मञ्जूषामुद्घाट्य पश्यति। आश्चर्यमासीत् मञ्जूषातः विविधाः कीटाः निःसृता, ते पानडोरामदशन्। पानडोरा व्याकुला सती पुनर्मञ्जूषां निबद्धां कृतवती। कीटाः समुड्डीय इतस्ततः प्रासर्पन्। भयद्रुताः पानडोरा रहस्यमेतन्न ज्ञातवती। किञ्चित्कालानन्तरं पुनर्मञ्जूषातो मन्द्रः स्वरः समुद्भूतः, मां बहि र्निःसारयतु। इत्थं प्रतीयते यत्कापि बालिका वदति। पानडोरा पूर्वमेव मञ्जूषोद्घाटनफलं भुक्तवती नाहं पुनः त्रुटिं करिष्ये, इति मनसि व्यचारयत्। परन्तु विनीतस्वरेण दयार्द्रा सञ्जाता पानडोरा। पुनः मञ्जूषामपावृतामकरोत्। सम्प्रति मञ्जूषातः एका सुरुपा बालिका निर्गता। पानडोरा तां विलोक्य आश्चर्यचकिताः सञ्जाता। प्रसन्ना सती सा नर्तितुमारेभे। पानडोरां विलोक्य देवबाला प्रोवाच, पानडोरे! त्वमेकां त्रुटिं कृतवती। विस्मयान्विता पानडोरा प्रोवाच, पुत्रि कथय, का त्रुटिः सञ्जाता? देवबाला प्राह, पूर्वं मञ्जूषातः ये कीटाः निर्गतास्ते वस्तुतः कीटा नासन्। पानडोरा रहस्यमेतन्न जानन्ती चाश्चर्यचकिता सञ्जाता। पुनः पुनः पप्रच्छ, यदि ते कीटाः न सन्ति तर्हि के ते? प्रहसन्ती देवकन्या न्यबोधयत्, पानडोरे! न ते कीटाः, ते तु रोगशोकदुःखादयश्चासन्। ते समस्तसंसारे प्रासर्पन्। संसारस्य प्राणिनो दुःखमनुभविष्यन्ति। तच्छ्रुत्वा पानडोरा-मनसि विषादः परिव्याप्तः। साश्रुनेत्रा सा विललाप। मत्कारणेन संसारे दुःखं व्याप्तम्। पानडोरा प्रार्थयाञ्चक्रे, कोप्युपायः कथ्यतां दुःखनिवृत्तये। देवकन्या प्रोवाच-जिउसेनाहं पृथिव्यां प्रेषिता तेषां दुःखितानां दुःखनिवारणाय। अहमुत्साहेन प्रेरणया च मानवेषु प्रविश्य दुःखानां विनाशाय सर्वदा प्रेरणां दास्यामि, येन ते जीवनस्याशां न परित्यक्षन्ति। जम्बोलायाः राजकुमारः पुरा सिक्किमप्रान्ते रयोथुबसंगनामक बालकः न्यवसत्। तस्य पितरौ पूर्वमेव मृतौ। सः स्वज्येष्ठभ्रात्रा सह निवसति। भ्रातृजाया सुष्ठु न व्यवहरति। इत्थं बालकः दुःखेन जीवनं यापयति। एकदा भ्रातृजाया बालकमताडयत्। बालकः गृहकोणे समुपविष्टः रोदिति स्वपितरौ च स्मरति। प्ररुदन् बालकस्तत्रैव प्रसुप्तः। सायं तत्र सिंहः समागतस्तं बालकं काननं प्रत्यनयत्। कानने कियद्दूरे विनिर्गते सति सिंहः व्यचारयत्, कथं खादामि बालकमेनम्? सः बालकमुत्तारयति किन्तु पश्यति यत् केवलं बालकस्य वस्त्राणि एव तत्र विद्यन्ते, बालकस्तु क्वचिन्मार्गे एव निःसृतः। सिंहस्तमन्वेष्टुं प्रतिनिवृतः। वस्तुतः रयोथुवसंगः मार्गे एव अपतत् सिंहः पूर्वस्यां प्राचलत्। कियद्दूरे गते सति गोशालामेकामपश्यत्। तत्र कतिचन गावस्तथा तर्णकाश्चासन्। प्रभूतमात्रायां तत्र नवनीतं, दुग्धं, दधि च संस्थापितमासीत्। बुभुक्षितोऽयं बालकः प्रभूतमात्रायां नवनीतं भक्षितवान्। पुनरयं गोशालायाः बहिः वृक्षे समारुढः। किञ्चित्कालानन्तरं तत्रैव निद्रावशंगतः बालकः। सायंकाले श्रृंगवन्तः वृषभाः स्वस्थानमागताः। गोशालायाः स्वच्छतां नवनीतञ्च भक्षितं विलोक्य ते व्यचारयन्-अवश्यमद्यात्र कोऽपि समागतः। वृषभाध्यक्षः बालकस्य चरणचिह्नान्यनुसरन् तस्य वृक्षस्याधः समागतः यस्मिन् बालकः समुपविष्टः आसीत्। इतः सिंहोऽपि तमन्वेष्टुं तत्रैव समागतः। यदा सिंहः बालके आक्रमणं कर्तुमिच्छति तदा वृषभः श्रृंगाभ्यां सिंहं हतवान्। एतद्वीक्ष्य बालकः भयेन कम्पते। वृषभाध्यक्षः प्रोवाच, नाद्यावधि केनापि गोशालायाः स्वच्छता कृता। त्वमस्माकं हितकारी अतएवास्माकं राजा त्वमेवासि, इत्युदीर्य बालकं श्रृंगयोरारोप्य गोशालायामानयत्। बालकाः सिंहासनं निर्माप्य बालकं तत्रास्थापयन्। बालकाः रात्रौ उत्सवं चक्रिरे। वृषभाध्यक्षः बालकाय स्वर्णवेणुं प्रायच्छत् अकथयच्च समागतायां विपदौ वादयतु एनम्। एकदा शर्बूनामको व्याधः गोशालां प्रत्यागतः। बालकस्य हस्तयोः स्वर्णवेणुं विलोक्य व्यचारयत् निश्चितमयं राजकुमारो भविष्यति। मम प्रान्तस्य राजकुमार्याः कृते श्रेष्ठोऽयं वरः प्रतीयते। व्याधस्तं स्वप्रान्तं नेतुमिच्छति बलात्। बालको वेणुवादनमकरोत्। सर्वे वृषभाः गौशालां समागताः। श्रृंगाभ्यां व्याधं बहिः निरसारयन्। व्याघ्रः स्वप्रान्तमागत्य राज्ञे सर्वं वृत्तं न्यवेदयत्। राजा स्वकन्यार्थं बालकमानेतुं मायाविनीमेकां प्रैषयत्। बालकस्तदा वेणुवादनमकरोत्। मायाविनी वृषभमारुह्य काकरुपं धृत्वा कां-कामकरोत्। कर्णकटुशब्दं श्रुत्वा बालकः काकोपरि ज्वलदुल्मकं चिक्षेप। प्रस्तरखण्डानि चन्यपातयत् परन्तु विचित्रोऽयं काकः। तं काकमपा कर्तुंक्षमः बालकः स्ववेणुमेव तस्योपरि चिक्षेप। चतुरः काकः स्वर्णवेणुं नीत्वा स्वराजप्रासादं प्रति विनिर्गतः। मायाविनी राजानमकथयत् नाधुना वेणुना विना बालकः किमपि कर्त्तुं न शक्नोति। बालकं गृहीत्वा अत्र समानयतु भवान्। राजा बालकं तत्रैवाक्षिपत् यत्र राजकुमारी निबन्धिताऽऽसीत्। बालकस्तत्र निक्षिप्तं स्वर्णवेणुं नीत्वा वादयितुं लग्नः। वेणुवादनप्रभावेण तत्र शतशः वृषभाः समुपस्थिताः। ते प्रोचुः बालकं प्रत्यर्पयतु, अन्यथा वयं श्रृंगाभ्यां तव प्रासादं विनक्ष्यामः। राजकुमार्या विवाहमपि बालकेन सह कुरुत। तस्य प्रान्तस्य राजा बालकेन सह राजकुमार्या विवाहं कृत्वा स्वार्द्धराज्यमपि तस्मै प्रायच्छत्। तौ सुखेन गोशालामागत्य राज्यं बुभुजे। वनदैत्यः एकस्मिन् ग्रामे द्वौ भ्रातरौ न्यवसताम्। तयोः एकः धनी अपरश्च निर्धनः। धनी भ्राता तु अन्यैः सह सुष्ठु व्यवहरति किन्तु स्वभ्रात्रा सह अपरिचित इव ध्यानं न ददाति। निर्धनो भ्राता आपत्कालेऽपि किमपि किमपि याचितुं नागच्छत्। एकदा निर्धनस्य पत्नी स्वपतिमुवाच,नाद्य गृहे किमपि वस्तु विद्यते। श्वः उत्सवदिवसो वर्तते। श्रुतं मया यत्तव भ्राता श्व उत्सवार्थं महिषमेकं कर्तितवान् याचित्वा किमपि मांसमानीयताम्। अयं अनिच्छन्नपि भ्रातृगृहमागत्य प्रोवाच भ्रातः। उत्सवार्थं किमपि मांसं प्रदेयं मह्यम्। तस्य मूल्यं प्रयच्छामि किञ्चिद्दिनानन्तरम्। विकृताननो भ्राता मृतपशोः क्षुरं प्रक्षिपन् प्रोवाच, वनदैत्यसकासं गच्छ। निर्धनो भ्राता व्यचारयत् मदीयो भ्राता दैत्याय क्षुरं दातुमकथयत् इति विचार्य स काननं प्रति प्रचलितः। मार्गे काष्ठभारमानीय आयान्तं भिल्लं अपृच्छत् कुत्र निवसति अयं वनदैत्यः? भिल्लः प्रत्यवदत् अतः कियद्दूरे पूर्वस्यां दिशि एकस्मिन्नुटजे निवसत्ययम्। किन्तु भवता ध्येयं स गोक्षुरं गृहीत्वा रजतमुद्रां प्रतियच्छति, स्वर्णमुद्रामपि प्रयच्छति। भवान् कथयतु मह्यं तु भवान् तत् प्रस्तरपट्टं प्रयच्छ यत् तव पार्श्वे वर्तते। भिल्लवचनं निशम्य निर्धनः प्रचलन् तदुटजं प्राप, सहसा तदुटजं प्रविवेश। अकस्मादागतं तं वीक्ष्य वनदैत्यः स्तब्धः सन् प्रोवाच, वद शीघ्रं किमानीतवानसि। निर्धनःप्रत्यवदत् गोक्षुरमानीतवानस्मि। प्रसन्नः सन् वनदैत्य़ः गोक्षुरमभक्षयत् अवदच्च। अहं तुभ्यं अस्य मूल्यं ददामि इति उक्त्वा, मुष्टिपरिमितां रजतमुद्रां दातुमिच्छति। निर्धनः प्रत्यवदत् नाहं रजतमुद्रां गृहीतुमिच्छामि मह्यं प्रस्तरपट्टं प्रयच्छ। वनदैत्यः अवदत् किमपि अन्यत् याचस्व। निर्धनः नान्यत् किमपि गृहीतुमिच्छति। अन्ते वनदैत्यः प्रस्तरपट्टं प्रयच्छन् कथयति, पट्टमेतत् चमत्कारयुक्तमस्ति। भवान् यत्किमपि याचिष्यति तदेव प्रयच्छति किन्तु याचनात् पूर्वं “चल मम प्रस्तरपट्टम्” इति कथनीयम्। कार्ये सञ्जाते सति “क्षणं तिष्ठ” इति कथनीयं तत् विरमिष्यति। प्रस्तरपट्टसम्बन्धिनं सर्वं रहस्यं ज्ञात्वा निर्धनपुरुषश्चायं गृहं प्रति प्रचलितः। जलसन्निपातेन रात्रिं यावत् इतस्ततः भ्रमन् मार्गमपि न प्राप्तवान्? प्रभाते सञ्जाते स गृहं प्राप। गृहिणी प्रोवाच, कुत्र गतो भवान्? पतिः प्रोवाच किमपि वस्तु चानीतवानस्मि, पश्य, तस्य चमत्कारं दर्शयामि। इत्युक्त्वा प्रस्तरपट्टं भ्रामयितुं लग्नः तस्मात् भोजनसामग्र्यः निःसरन्ति। पर्याप्ते भोजने सञ्जाते तत् पट्टं विरतं निर्धनोऽयं आनन्देनोत्सवं कृतवान्। सम्पृति स निर्धनः धनवान् च सञ्जातः। तस्य गृहं धनधान्येन पूर्णं जातम्। यदा तस्य ज्येष्ठो भ्राता स्वनिर्धनभ्रातुः ऐश्वर्यस्य वृत्तान्तमश्रृणोत्तदा तस्य गृहं प्रति प्रचलितः। तत्र गत्वा स सहसा प्रश्नमकरोत्-अकस्मात् त्वं कथं धनवान् सञ्जातः? निर्धनः सर्वं रहस्यं स्पष्टमाख्यातवान्। सः प्रस्तरपट्टं अपि प्रदर्शितवान्। तस्मान्निर्गतानि पक्वान्नानि स दृष्टवान् ज्येष्ठो भ्राता कनिष्ठं प्रस्तरपट्टं विक्रेतुमकथयत् परं स न प्रतिजज्ञे निर्धनो भ्राता किञ्चित्कालाय प्रस्तरपट्टं प्रदत्तवान्। सः प्रस्तरपट्टं स्वगृहमानीतवान्। ज्येष्ठो भ्राता स्वगृहे सर्वाणि वस्तूनि एकत्रितानि अकरोत्। सः मनसि व्यचारयत् समुद्रात् लवणं निष्कासयिष्यामि–इति कृत्वा प्रस्तरपट्टं समुद्रे प्रचिक्षेप। समुद्रात् लवणं बहिर्निर्गच्छति। सः लवणं नौकायां भरति। लोभाविष्टेन तेन नौः भरिता। अधिकभारेन नौ जले निमग्ना। समस्तं लवणं समुद्रे निमग्नम्। प्रस्तरपट्टं तदापि प्रचलन्नास्ते। केषाञ्चिज्जनानां तु अयं विश्वासः यत् अद्यापि तत् प्रस्तरपट्टं समुद्रे निरन्तरं प्रचलति येन समुद्रस्य जलं लवणयुक्तं भवति। कलहप्रिया भार्या एकस्मिन् नगरे कस्यापि नागरिकस्य क्रुद्धा भार्या आसीत्। सा अतीव चञ्चला, असमीक्ष्यकारिणी वर्तते सर्वदा कलहप्रिया सा वैपरीत्येन पथा प्रचलति। एकदा गृहकलहेन विषण्णः पतिः काननं प्रति प्रचलति। तत्र बदरीफलानि एकत्रितानि अकरोत्। बदरीवृक्षस्याधः गर्तं विलोक्य व्यचारयदयं यदस्मिन् गर्ते विनिपातयिष्यामि कलहप्रियामेनाम्। वनान्निवृत्य स कलहप्रियां प्रोवाच कानने बदरीफलानि आनेतुं मा गच्छ। सा प्रोवाच-अवश्यमेव गमिष्यामि। पतिः प्रत्युवाच-परं मदीयबदरीवृक्षे मा गच्छ। सा तु तत्रैव गन्तुं प्रतिजज्ञे। पतिः काननं प्रति प्रचलितः कलहप्रियापि तदनु प्राचलत्। प्रधावन्ती सा तस्मिन् गर्ते निपतिता। पतिः स्वगृहमागतः। त्रीणि दिनानि यावत्सुखेन न्यवसत्स्वगृहे। चतुर्थे दिने पार्श्वमागत्य तां निष्कासयितुं प्रलंबामेकां रज्जुं पातयामास। परं तस्माच्चैकः पिशाचः निर्गतः। भयभीतोऽयं पिशाचं पुनः गर्ते निपातयितुमैच्छत् किन्तु पिशाचः प्रोवाच, मां तस्मिन् गर्ते न निपातय यतो हि तत्र वर्तते चैका कलहप्रिया स्त्री। सा सर्वान् तुदति। अहं तवाभिलाषं पूरयिष्यामि। पिशाचः प्रोवाच-मां नगरं प्रति नय। अहं जनेषु भयमुत्पादयिष्यामि त्वं तान् मत्तः प्रतिपालय। इत्थं पिशाचः धनिकानां गृहेषु गत्वा तान् तुदति। सः तेषां पीडितानां भूतमुत्तारयति। इत्थं तयोः ख्यातिः तेषु प्रदेशेषु परिव्याप्ता। यः कोऽपि रुग्णो भवति स अभिचारक्रिययां तं परिचरति। जनाः तस्मै प्रभूतं धनं प्रायच्छन्। तेनायं धनिकः सञ्जातः। किञ्चित्कालानन्तरं पिशाचः प्रोवाच-सम्प्रति त्वं धनी सञ्जातः। अधुनाहं भूस्वामिनः पुत्रमभिचरिष्यामि। यदि त्वं तत्रागमिष्यामि चेत् त्वां खादिष्यामि, इत्युक्त्वा पिशाचः तस्मान्निर्गतः। भूताभिचरितां तां विलोक्य जना तं भूतवैद्यमन्वेष्टुं निर्गताः भूतवैद्यः प्रोवाच, यदि सर्वे नागरिका चत्वरे गत्वा-कलहप्रिया समागता, कलहप्रिया समागता-इति कथयिष्यन्ति तदेवाहं भूस्वामिनः पुत्र्याः चिकित्सां करिष्यामि। इत्युक्त्वा स तत्र प्राप। तमागतं विलोक्य कोपाविष्टः पिशाचः प्रोवाच-त्वमत्र कथमागतः निवारितोऽपि। भूतवैद्यः प्रोवाच-नाहं तां चिकित्सितुं समागतः अपि तु सा कलप्रिया अत्रापि समागता। इति श्रुत्वा पिशाचः चीत्कुर्वन् हा! क्व गमिष्यामि? किं करिष्यामि? भूतवैद्यः प्रोवाच-भो पिशाच, त्वं तस्मिन्नेव गर्ते गच्छ। नेयं कलहप्रिया तत्रागमिष्यति। इति श्रुत्वा कलहप्रिया पुनस्तदनु तस्मिन्नेव गर्ते समागता। इतः भूस्वामिनः पुत्र्या विवाहः भूतवैद्येन सह सञ्जातः। भूस्वामी स्वराज्यमपि तस्मै प्रदत्तवान्। वराकी कलहप्रिया सम्प्रत्यपि तस्मिन्नेव गर्ते स्वदिनानि यापयतीति बल्गेरियावासिनां विश्वासः। ग्रामस्य पुरस्कारः प्राचीनकाले वर्मादेशस्य नृपतिः कानने आखेटं कुर्वन् सुदूरं विनिर्गतः। तस्य सहयोगिनः पृष्ठतः आसन्। ग्रीष्मकाल आसीत्, पिपासया व्याकुलाश्चाभवत् राजा। न कुत्रापि कूपः सरोवरो वा दृश्यते। नृपतेरश्वोऽपि अग्रे चलितुं नाशक्नोत्। समीप एव नृपतिः ग्राममेकमपश्यत् नृपतिः कुटीरमेकं ददर्श। समीपस्थं जनमेकमकथयत् जलपानार्थम्। सः प्रोवाच, जलं तु न विद्यते, परं भवान् पिपासितो न स्थास्यति,अत्र खट्वायामुपविशतु, विश्रम्यताम् अश्वं वृक्षे बद्ध्वा। तदनन्तरं स अजादोहनं अकरोत्। नृपतिः दुग्धं पीत्वा नितरां तुष्टो सञ्जातः। तस्य पिपासाऽपि शान्ता सञ्जाता। नृपतिस्तमेकं कर्गजमानेतुमादिशत्। परं कृतेऽप्यन्वेषणे नामिलत् कर्गजखण्डमपि। नृपतिः पिप्पलपत्रमेकमानेतुमादिशत्। राजा पिप्पलपत्रे चालिखत् अस्मै द्वौ ग्रामौ पुरस्कारे प्रदीयते। नृपे निर्गते सति पिप्पलपत्रं एकस्मिन् सुरक्षिते स्थाने अरक्षत्। एकदा अजा तत्पत्रमखादयत्। इति श्रुत्वा जनोऽयं प्रमत्त इवाभवत् प्रोच्चैः स्वरेण चावदत् “अजा द्वौ ग्रामौ चाखादयत्”। अस्य वाक्यस्यार्थस्तु न कोऽपि वेत्ति। समीपस्थेनैकेन बुद्धिमता जनेन कथितम्-यदा राजा नमाजपठितुमागच्छति। तदा त्वं “अजा द्वौ ग्रामौ चाभक्षयत्” कथय। शुक्रवासरे नृपतिः नमाजपठनाय चागच्छत् तदा अजापालकः “अजा द्वौ ग्रामौ चाभक्षयत्” इति प्रोच्चैः स्वरेण वदति। यदा नृपतिः नमाजं पठति तदा अजापालकः पृच्छति अयं नृपतिः हस्तौ संहतौ कृत्वा किं याचते? जनः ईश्वरं किमपि याचते । अजापालक व्यवारयत् यः स्वयं याचते सः कस्मैचित् किं दातुं प्रभवति? इति विचार्य “दाता दास्यति तदा ग्रहीष्यामि” इत्युक्त्वा काननं प्रति विनिर्गतः। जनाः प्रोचुः अजापालकः परिव्राट् सञ्जातः। एकदा अजापालकः स्वप्ने चापश्य़त् यत्र स उपविष्टः तत्र अतुलाधनराशिः वर्तते। स रटन् आसीत् दाता यदा स्वयं दास्यति तदैव ग्रहीष्यामि। एकदा चौरा तस्मात् विनिर्गच्छन्ति स्म। ते व्यचारयन् कोऽपि रजकः परिव्राट् सञ्जातः। स चौरान् आह्वयत् अपृच्छच्च-किमर्थं चौर्यं कुरुथ? ते प्रोचुः, धनार्थम्। स कथयति, अत्र अतुला धनराशिः वर्तते, एनां नयतु, पुनः चौर्यं मा कुरुत। चौराः भूमिमखनन्। भूमौ स्वर्णमये द्वे विशाले पात्रे चामिलिते। परं तयोः पात्रयोः वृश्चिकाः सर्पाः कीटपतंगादयश्चासन्। चौराः क्रुद्धाः सन्तः व्यचायन् रजकेनास्मान् मारयितुं कृतेयं व्यवस्था। अस्य गृहं गत्वा एनं पाठं पाठयिष्यामि। इति विचार्य ते तस्य गृहं प्रति प्रचलिताः। खट्वायां निषण्णः सः कथयति स्म-यदा दाता हर्म्यपृष्ठं विदार्य दास्यति तदा ग्रहीष्यामि। सर्वे जनाः आश्चर्यचकिता सञ्जाताः यत् तत्र आकाशात् स्वर्णमुद्राणां वृष्टिः भवति। अजापालकः महाधनी सञ्जातः। नृपतिः तं अजापालकं न व्यस्मरत्। तमन्वेष्टुं तत्र समागतो नृपतिः। नृपतिः तद्वैभवं विलोक्य चकितः सञ्जातः। नृपः पृच्छति-तस्मिन् शुक्रवासरे त्वं तस्मात्कथं पलायित? अजापालको ब्रूते तत्र भवान् हस्तौ संहतौ कृत्वा स्वयं भगवन्तं अयाचत्। इति विचार्य मयापि भगवतः प्रार्थना कृता। तेनैव प्रभावेणाहं धनवान् संवृतः। नृपस्तस्य स्पष्टवादितां विलोक्य भृशं प्रहर्षितः सन् द्वौ ग्रामौ पुरस्कारे प्रदत्तवान्। मातुंगा एकः कृषकः धनवान् आसीत्। सः भृतेभ्यः पारिश्रमिकं न प्रायच्छत्। एकदा स अजापालकाय भृत्याय वत्सं दातुं प्रतिजज्ञे किन्तु न प्रायच्छत्। स न्यायार्थं पञ्चायतनं जगाम। पञ्चः प्रावोचत् मम त्रयः प्रश्नाः सन्ति। यः त्रयाणां प्रश्नानां ऊत्तरं दास्यति तस्मै वत्सं प्रयच्छामि। प्रश्नाश्चासन्-१. सर्वाधिका तीव्रा गतिः कस्य वर्तते? २. सर्वाधिकं मधुरं वस्तु किम्? ३. सर्वाधिकं बहुमूल्यं वस्तु किम्? कृषकः वेत्ति स्म, नाहं प्रश्नानामुत्तराणि दातुं क्षमः गृहे उदासीनं कृषकं पत्नी प्रोवाच, किमद्य चिन्तितो भवान्? भवतां प्रश्नानामुत्तराणि अहं प्रयच्छामि। १. सर्वाधिका तीव्रा गतिः अस्माकं अश्वस्य वर्तते। द्वितीयस्य प्रश्नस्य उत्तरं वर्तते, मक्षिकाणां मधु मधुरं वर्तते। तृतीयस्य उत्तरं तु स्वर्णदीनारैः प्रपूरिता अस्माकं काष्ठमञ्जूषा बहुमूल्या वर्तते। अजापालकोऽपि चिन्तितः आसीत्। तस्य पुत्री मातुंगा बुद्धिमती अवर्तत। सा पितरं प्रश्नानानामुत्तराणि कथयामास। द्वितीये दिने कृषकः स्वकीयानि त्रीणि उत्तराणि कथयामास। पञ्चः अजापालकं पप्रच्छ। अजापालकः प्रोवाच, १. संसारे सर्वाधिकं शीघ्रगामि वस्तु विचारः वर्तते, २. सर्वाधिकं मधुरं वस्तु निद्रा वर्तते। ३. सर्वाधिकं बहुमूल्यं वस्तु भूमिः वर्तते। प्रश्नानामुत्तराणि श्रुत्वा पञ्चः प्रोवाच-एतानि उत्तराणि तव न वर्तन्ते। सत्यं वद, केन कथितानि उत्तराणि? अजापालकः सर्वं रहस्यं कथितवान्। पञ्चः अजापालकाय दशकुक्कुटाण्डानि दत्वा प्रोवाच-तव पुत्री अण्डानि एतानि रक्षतु, यदा एतेषां शिशवः समुत्पत्स्यन्ते तदा शिशवः आनेतव्याः। मातुंगा उच्चैर्हसित्वा मुष्टिपरिमितं धान्यं पित्रे दत्वा कथितवती, पञ्चं धान्यं दत्वा कथय-एतत् धान्यं वप, श्व एव धान्यं कर्तय तदा अहमपि कुक्कुटाण्डानि प्रस्तोष्यामि। पञ्चः एतत् श्रुत्वा जहास प्रोवाच च, तव पुत्री बुद्धिमती वर्तते सुन्दरी चापि। अहं तया सह विवाहं करिष्यामि परं सा मत्पार्श्वे न रात्रौ समागच्छेत् न दिने, न वस्त्राणि धारयित्वा न नग्ना, न वाहने चारुह्य न पदातिः। मातुंगा निर्वस्त्रा सती प्रत्यूषे मत्स्यबन्धनजाले स्वशरीरमावेष्ट्य, एकं पादं अजायां धृत्वा एकञ्च भूमौ निक्षिपन्ती पञ्चगृहं प्राप प्रोवाच च श्रीमन्! इयमहमागता न दिने न रात्रौ, न वस्त्राणि धारयित्वा न निर्वस्त्रा। पञ्च मातुंगां प्रोवाच, त्वं मत्कार्ये हस्तक्षेपं न करिष्यसि। ओमिति कृत्वा सा गृहकार्ये संलग्ना। बहूनि दिनानि व्यतीतानि एकदा कृषकः निर्णयं कारयितुं पञ्चसमीपमागतः। कृषकस्य एका घोटका आसीत् सा शिशुमसूत। अश्वसुतः कृषकवाहनस्याधः प्रविष्टः। कृषकस्य कथनमासीत् यदयं अश्वशावकः मदीयो भवति। तौ विवदन्तौ पञ्चसमीपं गतौ। पञ्चः अविचारयन्नेव निर्णयं कृतवान् यत् अश्वशावकः कृषकस्यास्ति। अश्वरक्षकः मातुंगपार्श्वमागत्य निर्णयमश्रावयत्। मातुंगा प्रोवाच, त्वं सिकतामय्यां भूमौ मत्स्यजालं विस्तारय। पञ्चः पृक्ष्यति-सिकतायां किं मत्स्यान् प्राप्यसि? त्वं कथय यदि वाहनास्याधः अश्वशावकः प्राप्यते तर्हि सिकतायां मत्स्याः अपि प्राप्यन्ते। पञ्चः प्रोवाच, मातुंगा एव एतत् सर्वं कर्तुं शक्नोति। गृहमागत्य सा मातुंगां प्राह, त्वं पितुः गृहं गच्छ, त्वं अस्मात् गृहात् एकं प्रियं वस्तु नेतुं शक्नोषि। मातुंगा प्राह-अहमिच्छामि यदद्य रात्रौ त्वया सह भुक्त्वा पितुः गृहं गन्तासि। इत्युक्त्वा सा स्वादिष्टं भोजनं पाचितवती। पतिः स्वादिष्टं भोजनं अधिकं भुक्त्वान्। भोजनाधिक्येन आसिन्दकायामेव प्रसुप्तः। मातुंगा स्वपतिं यानमारोप्य पितुर्गहमानयत्। द्वितीये दिने यदा पञ्चः जागृतः तदा स चकितः अभवत्। मातुंगा पतिं प्रोवाच, भवता एव कथितमासीत् यदेकं प्रियं वस्तु त्वया नेयम्। पञ्चः तस्याः प्रतिभया पुनः चञ्चितः तां वाहनमारोप्य स्वगृहमानयत्। तदनन्तरं स मातुंगाकथनानुसारं निर्णयं कृतवान्। गुमचेनश्चटकाश्च पुरा गुमचेन-तेजजिंग-टाबुकनामकश्चैको बौद्धभिक्षुः न्यवसत्। स तोरमुदेवस्य भक्त आसीत्। स पक्वतण्डुलकणैः तोरमुदेवं निर्माप्य प्रत्यहं तस्य पूजनमकरोत्। तोरमुदेवस्य पूजनेन स प्रतिष्ठितः सिद्धपुरुषश्च सञ्जातः। तत्रत्याः जनाः तस्य भक्तिभावेन नितरां प्रभाविताश्चासन्। एकदा गुमचेनः गुम्फापार्श्वतः निर्गच्छति तदा तोरमुदेवे कृष्णचिह्नमपश्यत्। समीपे गत्वा तेन दृष्टं यत्तोरमुदेवे चटकाः नवनीतं खादन्ति। क्रोधाविष्टोऽयं भिक्षुः सहसा तान् हन्तुमैच्छत् परं द्वितीय एव क्षणे व्यचारयदयं यदहं बुद्धस्यानुयायी भूत्वापि जीवहत्यां कर्तुमिच्छामि। स मनसि प्रादुर्भूतान् विकारान्दूरीकर्तुं अक्षिणी निमील्य बुद्धस्य ध्यानमकरोत्। स व्यचारयत्- अहमेनां चटकां हन्तुं न शक्नोमि परं तोरमुरक्षणाय कोऽप्युपायः करणीयः। इति विचार्य स चटकां गृहीत्वा कानने क्षिप्तवान्। चटका गुमचेनं मनसि गालिकाप्रदानपुरस्सरं कानने विलीना, परन्तु किञ्चिकालानन्तरं सा चटका त्रिभिश्चटकाभिः सार्धं पुनरागत्य नवनीतं खादितुं लग्नाः। पुनः गुमचेन चटकाः कानने विसर्जयामास। किञ्चित्क्षणानन्तरं अगणिताः चटकाः तत्र समागताः। ताः गुमचेनं निर्भत्सयन्तः प्रोचुः-दयाधर्मस्य समुपदेष्टा भूत्वाऽपि निर्दोषान् जीवान् तुदसि! भिक्षुकवस्त्राणि परिधायमपि अधर्मं चरसि। उत्तारय एतानि वस्त्राणि। इत्थं तं भिक्षुकं निर्भर्त्सयन्तं चटकाः तोरमुपार्श्वमागच्छन्। गुमचेनः चटकाध्य़क्षं विनम्रतया ब्रूते-चटकाभिर्नवनीतं न भक्षितम्। तास्तु सम्मानेन तोरमुमपश्यन्। त्वं स्वयमपराधी भूत्वा दुःसाहसं करोषि। चटकास्तं गालिकां वदन्ति परं गुमचेनः तूष्णीमेव भूत्वा शान्तभावेन सर्वमसहत। गुमचेनः प्राह-मया चटका न मारिता नापमानिताः केवलं ता अहं कानने व्यसर्जयम्। चटकास्तु तस्य भिक्षुकस्यानादरं कर्तुमिच्छन्ति, अत एव ताः गुमचेनशरीरे आक्रमणं कृतवत्यः। चटकाभिः भृशं पीडितश्चायम्। गुमचेनः भगवतः प्रार्थनां प्रारेभे। हे भगवन्! चटकाभिः मां रक्ष। गुमचेन निरपराध आसीदतः तस्य शरीरादग्निः निर्गच्छति। तत्क्षणमेव चटकाः पलायितुमारेभिरे। चीटिकाध्यक्षः स्वजीवनं सम्प्रार्थयन् पलायितः। तस्माद्दिनात् चटकाः तोरमुपार्श्वन्नाजग्मुः। हीरकहारः जीवनस्य मार्गो निर्जनारण्य़ेषु निर्गच्छति। कट्वनुभूतयो जीवने भवन्त्येव। गृहस्थाश्रमेऽपि विपरीताः परिस्थितयः समागच्छन्ति। द्वारकाधीशस्य श्रीकृष्णस्य पट्टमहिषीं सत्यभामामधिकृत्य विविधा हास–परिहासदन्तकथाः प्रचलिताः सन्ति, तासु कथासु किम्प्युद्देश्यन्तु निहितं वर्तते। एकदा श्रीकृष्णः स्वराजमहिषीभिः सह समुपविष्ठा आसन्नुद्याने। एकतः सत्यभामा अन्यतश्च रुक्मिणी समुपविष्टाऽऽसीत्। रुक्मिणी प्रकृत्या शान्ता गंभीरा चासीत्। सत्यभामा तु प्रकृत्या कठोरा स्वाभिमानिनी च वर्तते, अत एव विविधाः प्रसंगा घटिता भवन्ति स्म। तस्मिन्नेव समये कोऽपि मालाकारः पुष्पमालाभिः सह तत्रोपस्थितः। सुरभिता माला मनोरमाश्चासन्। श्रीकृष्णश्चैकां मालां गृहीत्वा पार्श्वस्थानां रमणीनां गले न्यक्षिपत्। श्रीकृष्णस्य हस्ते एका विशाला सुरभिता मालाऽऽसीत् परं ते कस्यापि गले न न्यक्षिपन्। सत्यभामा इच्छति स्म यत् श्रीकृष्णे मत्कण्ठे क्षिपतु सुरभितामिमां चम्पकपुष्पमालाम्। सत्यभामा तत्क्षणमेव प्रोवाच यस्याः कण्ठे निक्षेप्तुमिच्छति तस्याः कण्ठे क्षिपतु शीघ्रम् स्वकृपाञ्च दर्शयतु। श्रीकृष्णस्तत्क्षणमेव मालामिमां रुक्मिणीकण्ठे न्यक्षिपत्। रुक्मिणी नितरां पुलकिता सञ्जाता। परं सत्यभामा तु मनसि क्रुद्धा ततः समुत्थायान्यत्र निर्गता। श्रीकृष्णस्तद् रहस्यं वेत्तिस्म। अन्ततः सा स्वकोपभवनं गत्वा शयनं कुरुते। तस्या मनसि विविधा विकल्पाः समुत्थिताः। सर्वा महिष्यः स्वस्वभवनं गताः। एकान्तं वीक्ष्य रुक्मिणी प्राह-हरिवर भवता किमर्थमित्थं कृतम्। भवान् जानात्येव सत्यभामास्वभावं स्मयमानः श्रीकृष्णः प्राह – तस्याः क्रोधस्तु क्षणिको वर्तते। उद्वलद्दुग्धमिव जलबिन्दुनाशान्तो भविष्यति। किञ्चित्कालानन्तरं श्रीकृष्णः सत्यभामाभवनमाजगाम। तया स्वकपाटद्वारमावृतमासीत्। श्रीकृष्णः प्रोच्चैः प्राह सत्यभामे! द्वारमनावृतं कुरु। कोपारुणा सत्यभामा स्वरेण पर्यचाययत् यत् श्रीकृष्णः समागतः। पुनरपि सा उत्तरं ददाति-कः कोऽस्ति। श्रीकृष्णः प्राह नाथोऽस्मि। सत्यभामा प्रोवाच यदि नाथोऽस्ति तर्हि स्वासनं गच्छ, नाथानान्तु आसनानि भवन्ति। अहं लालोऽस्मि, अहं श्यामोऽस्मि, अहं केशवोऽपि, अहं हरिरस्मि। सर्वेषां प्रश्नानामुत्तराणि सत्यभामा प्रादात् परं तस्य क्रोधः शान्तो नाभवत्। श्रीकृष्णस्तूष्णीमेव तस्मात्प्रतिनिवृत्तः। सत्यभामासखिभिः सर्वं नाटकं दृष्टम्। सख्यः सत्यभामामवदन्- त्वया न सुष्ठु कृतम्। परं सत्यभामा तासामपि कथनं न स्वीकृतवती। सा सर्वाः निरभर्त्सयत्। इत्थं तस्या पूर्णा रात्री व्यतीयाय। प्रातः श्रीकृष्णो बहुमूल्य हीरकहारं नीत्वा सत्यभामागले न्यक्षिपत्। सत्यभामायाः क्रोधः शान्तोऽभवत्। अन्तर्वेदनया सा व्यथिताऽऽसीत्। केवलं हीरकहारस्य महत्त्वन्न वर्तते, महत्त्वं वर्ततेऽवसरे प्रदत्तस्य वस्तुनः। तस्य क्षतिपूर्तिः बहुमूल्येन हारेण भवितुन्न शक्यते। मूल्यन्तु वस्तुनो न भवति, अपितु अवसरस्य भवति। भूस्वामिनः कूष्माण्डफलम् एकदा कस्यापि कृषकस्य क्षेत्रे प्रभूतानि कूष्माण्डफलानि समुत्पन्नानि। स तानि विक्रेतुं विपणिं गच्छन्नास्ते। मार्गे कोऽपि भूस्वामी चामिलत्। भूस्वामी प्रोवाच, भो तव वृषभशकट्यां किमस्ति? कृषकः ब्रूते-न पश्यति किं अण्डानि वर्तन्ते। आश्चर्यचकितः सञ्जातः भूस्वामी। प्रथमवारमेव एतादृशानि अण्डानि अपश्यत्। भूस्वामी प्रोवाच-जनाः किं कुर्वन्ति एतेषामण्डानाम्। कृषकः प्राह-नेतानि साधारणानि अण्डानि। इमानि तु धरणी-अण्डानि। एतेभ्यः अश्वाः समुत्पद्यन्ते। पूर्वं नीडेषु अण्डानि रक्षितव्यानि भवन्ति तदनन्तरं अण्डेभ्यः अश्वाः समुत्पद्यन्ते। नीडनिर्माणमपि कठिनं वर्तते। भूस्वामी प्रोवाच-नीडनर्माणस्य विधिं तथा अण्डानि रक्षणस्य विधिञ्च उपवर्णय। भूस्वामी स्वप्रासादपार्श्वमागतः। कृषकोऽपि कूष्माण्डफलानि नीत्वा तत्र समुपस्थित आसीत्। भूस्वामी ब्रूते कुत्र भविष्यति नीडस्य निर्माणम्? कृषको ब्रूते-पूर्वं रूबलानां व्यवस्था कर्तव्या, यतो हि एकविंशतिदिनानि यावत् नीडं विहाय नान्यत्र गन्तुं शक्यते भवता। भूस्वामी समादिष्टवान् मत्कृते भोजनस्य व्यवस्था नीडपार्श्व एव कर्तव्या। कृषकः भूस्वामिनं कानने समानीतवान्। कृषकः एकस्मिन् विशाले वृक्षे नीडस्य निर्माणमकरोत्। भूस्वामी वृक्षमारुह्य नीडे प्रसुप्तः। त्रीणि दिनानि व्यतीतानि। चतुर्थे दिने भूस्वामी निद्राभिभूतः सन् प्रगाढनिद्रायां निमग्नः। गाढनिद्रायां यदा स पार्श्वं परिवर्तयति तदा भूमौ पतति। तत्पतनसमकालमेव कूष्माण्डफलान्यपि पतितानि। भूस्वामी निपातशब्देन वृक्षाधः स्थितः शशकशावकः पलायितुमारब्धः। एकं कूष्माण्डफलमपि स्फुटितमासीत्। भूस्वामी व्यचारयत्-अहो, चतुर्थे एव दिने अश्वशावकः समुत्पन्नः। यदि एकविंशति-दिनानि अण्डानि सुरक्षितानि स्युः तर्हि द्रुतगामिनः अश्वाः समुत्पद्येरन्। तस्य विश्वास आसीत् यत् तस्य कृषकपार्श्वे अन्यानि अपि धरणी-अण्डानि भविष्यन्ति। सः कृषकमन्वेष्टुं विनिर्गतः। मायावी मुद्रिका एकस्मिन् राज्ये वृद्धदम्पती निवसतः स्म। तयो मर्तीन्कानामक एक एव पुत्र आसीत्। पिता यावज्जीवमाखेटं कुर्वन् वृद्धावस्थायां मृतः। मातुः पार्श्वे रूबलानां द्विशतमवर्तत। सा रूबलानामेकशतं मर्तीन्काय प्रयच्छन्ती प्रोवाच-अनेन भोजनाय गोधुमानानय। मर्तीन्का प्रतिवेशिनश्चाश्वरथमारुह्य नगरं प्रति प्रचलितः। तेन दृष्टं यत् बहवो जनाः मांसविपणिकायां कुक्कुरं ताडयन्ति। दयालुरयं रूबलानां शतं दत्वा कुक्कुरमानीय स्वगृहं प्रतिनिवृत्तः। माता पप्रच्छ किमानीतवानसि गोधूमान्? मर्तीन्का प्रोवाच, कुक्कुरं क्रीत्वा समागतोऽस्मि। माता नितरां रुष्टाऽभवत्। किञ्चित्कालानन्तरं माता पुनः रुबलानां शतं गोधूमानं क्रेतुं प्रायच्छत् परं मर्तीन्का बिडालमक्रीणात्। किञ्चित्कालानन्तरं मर्तीन्का कार्यमन्वेष्टुं निर्गतः। मार्गे गिरिजागृहपूजकः प्राह वर्षानन्तरमेव किमपि वेतनं दास्यामि। मर्तीन्का तत्रैव कार्यकरणे लग्नः। त्रीणि वर्षाणि व्यतीतानि। एकस्यां पोटलिकायां रजतमन्यस्याञ्च सिकतां प्रदर्शयन् गिरिजागृहपूजकः प्राहः यथेच्छं गृहाण। मर्तीन्का सिकतापोटलिकां कार्यान्वेषणाय अन्यत्र प्रचलितः। स गच्छन् वने प्रज्वलितमग्निं तस्मिन् उपविष्टां कन्यकां ददर्श। सा कन्या प्रोवाच, यदि त्वं सुखमिच्छसि तर्हि ममोपरि सिकतां निपातय। मर्तीन्कां सिकतया अग्निं शमयामास। तत्क्षणमेव सा कन्या नागकन्यारूपं धृत्वा प्रोवाच, मया सह मम पितुः भूगर्भराज्ये चल। मम पिता तुभ्यं अमूल्यानि रत्नानि दास्यति परं त्वं केवलं करमुद्रिकामेव याचस्व। मिद्रिकया प्रभावेण तव सम्मुखे द्वादश नवयुवका कार्यकरणाय सर्वदा समुद्यताः स्थास्यन्ति परं मुद्रिकाया रहस्यं न कोऽपि जानातु। मर्तीन्का तया सार्धं प्राचलत्। बहूनि दिनानि व्यतीतानि, सा नागकन्या सप्तसमुद्राभ्यन्तरे भूगर्भगृहे स्वपितृराज्यं दर्शयामास यस्मिन् विशालानि उद्यानानि, मणिमयानि भवनानि चासन्। नागकन्या मर्तीन्काकृतमुपकारं पित्रे निवेदयामास। पिता प्रोवाच–यथेच्छं रत्नाभूषणानि गृहाण। मर्तीन्का तत्करमद्रिकामेवायाचत। किञ्चित्कालानन्तरं तत्करमुद्रिकां नीत्वा मर्तीन्का मातरमन्वेष्टुं विनिर्गतः। माता तस्य विवाहं कर्तुमैच्छत्। मर्तीन्का प्रोवाच-अस्य प्रान्तस्य राजकुमार्या सह विवाहं करिष्यामि। माता राजद्वारं गत्वा सर्वं राजानं निवेदयामास। राजा प्रोवाच-यदि तव पुत्रः एकस्मिन्नेवदिने नूतनं राजभवनं निर्मातुं शक्ष्यति तर्हि राजकुमारी तेन सह विवाहं करिष्यति। अन्यथा अहं तस्य शिरः छेत्स्यामि। नृपतेरिमां असम्भाव्यां प्रतिज्ञां श्रुत्वा माता रुदती स्वगृहं प्रतिनिवृत्ता। पुत्र प्रोवाच –मातः ! मा शुचः। स करमुद्रिकां हस्ते धारयति, तत्क्षणमेव द्वादशनवयुवकाः तस्य सम्मुखमागताः। ते तत्क्षणमेव राजभवनं निर्मितवन्तः। इतः राजकुमारी वस्त्राभूषणानि परिधाय विवाहार्थं सुसज्जिता वर्तते। गिरिजागृहे घंटानादपूर्वकं तयोर्विवाहः समजनि। सर्वे सम्बन्धिनः भोजनपाने संलग्नाः। मर्तीन्का-माता स्वसुतस्य कौशलं विलोक्य भृशं तुष्टा सञ्जाता। मर्तीन्का तदनन्तरं सुखेन कालं यापयामास। चन्द्रमानवः साइबेरियाप्रान्तस्य हिमवत्प्रदेशे ये जनाः निवसन्ति ते चुकचीनाम्ना व्यवह्रियन्ते। पुरा चुकचीजात्याम् एका वीरबालिका जनिमलभत। सा स्वपितुश्चैकाकिनी सन्ततिरासीत् तथा स्वपितुः कार्येषु साहाय्यम् अकरोत्। ग्रीष्मर्तौ सा कानने हरिणानचारयत्। सा स्वावासे भोजनाय “स्लेज-वाहन” मारुह्य आगच्छति। तत् वाहनं हरिणः आकर्षति। एकदा रात्रौ प्रत्यागच्छन् हरिणः गगनं प्रति वीक्ष्य चीत्कारं कुर्वन् प्राह, पश्य, पश्य। बालिका गगनं प्रति पश्यति यत् कोऽपि चन्द्रमानवः भूमौ चावतरति। आश्चर्यचकितां बालिकां हरिणः प्राह-अयं भवतीमुपरि नेतुमागच्छति। मया किं करणीयम्? इति तया उक्ते सति हरिणः तूष्णीं तस्थौ। केवलं स्वखुरेण हिमं खनति। किञ्चित्कालानन्तरं हरिणः प्रोवाच, गर्तेऽस्मिन् तिरोहिता भव। सा तथैव कृतवती। शीघ्रमेव हरिणः गर्तं पूरितवान्। चन्द्रमानवः प्रथिव्यामवातरत् सः परितः व्यलोकयत् किन्तु बालिकां नाविन्दत। पुनरागमिष्यामि-इति विचार्य चन्द्रमानवः प्रतिनिवृत्तः। चन्द्रमानवे गते सति हरिणः गर्तस्य हिमम् अपाकरोत्। सहसा बालिका बहिरागत्य पितुः उटजं विवेश किन्तु तस्य पिता तत्र नासीत्। हरिणः प्राह, यदि चन्द्रमानवः पृष्टतः समागतो भवेत्? अहं तव रूपं परिवर्तयानि? त्वां प्रस्तरमयीं, काष्ठमयीं वा विधास्यामि। बालिका प्राह,नहि,इत्थं स मां परिज्ञास्यति। हरिणः प्राह-त्वां काचनदीपे परिवर्तयानि। हरिणः झटिति भूमिं खनति। तस्य पश्यत एव सा काचनदीपे परिणता। तेन उटजमेतत् प्रकाशितमभूत्। किञ्चित्क्षणानन्तरं पुनः चन्द्रमानवस्तत्र प्रपेदे बालिकाञ्चान्वेषयति। तेन तत्र प्रत्येकं विलोकितम् किन्तु बालिकां नालभत चन्द्रमानवः पुनः स्ववाहनमारुह्य उत्पतितुमारेभे तदैव तेन ध्वनिः श्रुता अहम् अत्रास्मि, अहम् अत्रास्मि। चन्द्रमानवः पुनः उटजं प्रविश्यावलोकयति किन्तु बालिका न लेभे। पुनः उत्पतितुमारेभे। तत्क्षणमेव, अहम् अत्रास्मि, ध्वनिरियं निर्गता। इत्थं बालिकामन्वेषयन् चन्द्रमानवः दुःखितः, नितरां कृशश्च सञ्जातः, कार्श्यात् सः इतस्ततश्चलितुमपि न शशाक। इति विलोक्य बालिका निर्भया सञ्जाता। सा स्ववास्तविकं रूपं धृतवती। सा मुष्टिकया चन्द्रमानवं भुवि न्यपातयत् चन्द्रमानवञ्च रज्जुना न्यबध्नात्। चन्द्रमानवः पीडया क्रन्दितुमारेभे। सः प्रतिवेदनं चकार। मत्कृतस्य फलं मया प्राप्तम्। शीतेनाहं मरणोन्मुखः सञ्जातः। तस्य प्रतिवेदनं श्रुत्वा बालिका प्रोवाच, अहा त्वं तु वितते गगने स्वच्छन्दं विचरसि, किं तत्र शीतार्तो न भवसि ? चन्द्रमानवः प्ररुदन् प्रार्थनामकरोत् अहम् एकाकी, गृहविहीनः गगने पर्यटामि इति सत्यम्। किन्तु अहं तत्रैव गन्तुमिच्छामि। तत्र गत्वा अहं धरावासिनां सेवां करिष्ये। तेभ्यः प्रकाशं वितरिष्यामि, तिमिराच्छन्नेभ्यः मार्गं दर्शयिष्यामि रात्रिन्दिनस्य विभागं करिष्यामि। मासानां तिथीनाञ्च ज्ञानेन जनानुपकरिष्यामि। पुनः कदापि कामप्यनुकुर्वन् पृथिव्यां नावतरिष्यामि। चन्द्रमानवस्यानुतापं विलोक्य बालिका तस्य बन्धनानि विच्छेद। तस्माद्दिनात् चन्द्रमानवः गगनं गत्वा पृथिव्यां स्वचन्द्रिकां वितरति इति साइबेरियाप्रदेशवास्तव्यानां विश्वासः। वानरस्य चातुर्यम् एकः वानरः स्तथा एकः वकः परस्परं मित्रभावमुपगतौ। वकस्तु कपटमित्रमासीत्। वानरः सर्वं सत्यमकथयत् सः स्वमित्रस्य कृते प्राणानपि त्यक्तुमिच्छति। परं वकस्तु समययापनाय एव मैत्रीमकरोत्। एकदा वृक्षस्थौ मित्रे व्यचारयताम् आवां उच्चस्वरेण शब्दं कुर्वः यः प्रोच्चैः शब्दं करिष्यति स विजयमवाप्स्यति। रुचिहीनोऽपि वकः शब्दकरणाय वानरमकथयत्। वानरः प्रोच्चैः शब्दमकरोत् तेन वृक्षः प्रकम्पितः। वानरस्य कथनेन वकश्चापि शब्दमकरोत् परं तेन वृक्षस्य पत्रमपि न अकम्पत। वानरः पुनः शब्दकरणाय अकथयत् वकः अधुना प्रोच्चस्वरेण शब्दमकरोत्, वृक्षकम्पनेनाधुना वानरः अधः अपतत्। वकस्तु उड्डीय सुदूरं विनिर्गतः परं वानरः पंके विषीदति, चीत्करोति, उत्थातुमपि नाशक्नोत्। स व्यचारयत् यदि मम सहातार्थं कोऽपि न समागतश्चेत्तर्हि म्रिये, इत्थं सः विषण्णवदनः सञ्जातः। एतावत् तस्मादेको वन्यगजः विनिर्गतः। स हस्तिनं सम्प्रार्थयत् परं हस्ती शीघ्रतरं विनिर्गतः। किञ्चित्कालानन्तरं समुद्रस्थ अश्वः तत्र आजगाम। वानरस्तमपि सम्प्रार्थयत्, परं सोऽपि द्रुतं निर्जगाम। बहवः वन्यपशवः तस्माद्विनिर्गता परं नैकेनापि तस्य समुद्धारः कृतः। अन्ते व्याघ्रश्चैकः समागतः। तं विलोक्य वानरः प्राह-अहं पंके विषीदन् म्रिये। मां निःसार्य विपाच्य भवान् खादतु। व्याघ्रः अवदत्-सर्वे पशवः अग्रे विनिर्गता सन्ति, अहमपि धावामि-इत्युक्त्वा व्याघ्रोऽपि निर्गतः। वानरः व्यचारयत् अस्मिन् पंके एव रात्रौ मम मृत्युर्भविता। किञ्चिदग्रे गत्वा व्यचारयत्-कथन्न वानरं विपाच्य भक्षयानि, इति विचार्य व्याघ्रः प्रतिनिवृत्तः। वानरः समायान्तं व्याघ्रं ददर्श। समागत्य व्याघ्रः प्रोवाच, त्वां पंकादुद्धृत्य खादामि। वानरः प्राह-पंकेन मम शरीरं मलिनं सञ्जातमस्ति, मां संस्नाप्य शुष्कप्रस्तरखण्डे स्थापय। मां विपाचनाय अग्नेः प्रबन्धं कुरु। व्याघ्रः प्रसन्नः सन् वानरं स्नापयित्वा प्रस्तरखण्डे स्थापयति स्वयञ्च चुल्लिकानिर्माणाय प्रस्तराणि आनयति। वानरः वंशवृक्षमाह्वायति, तच्छ्रुत्वा व्याघ्रो ब्रूते-किं कथयसि रे दुष्टवानर! वानरः प्रत्यवदत्। तव चुल्लिकाकृते इन्धनस्य व्यवस्थां करोमि। व्याघ्रः चुल्लिकां निर्मापयति। वानरः पुनः वंशवृक्षं प्रार्थयति, हे सखे! स्वशाखामधोनिपातय। तच्छ्रुत्वा शंकितो व्याघ्रो ब्रूते। वानरः कथयति सम्प्रति मम शरीरं शुष्कं सञ्जातं, अग्निं ज्वालय, जलमानय मां विपाचनाय। व्याघ्रः जलानयनाय गच्छति। वानरः पुनः वंशवृक्षं प्रोच्चैराह्वयति-वानरस्य व्यथां निभाल्य वंशवृशः सम्प्रति स्वशाखामधो निपातयति, वानरः कूर्दित्वा तामारोहति। व्याघ्रो दूरात्सर्वं पश्यति परं किमपि कर्तुं न शक्नोति। सम्प्रत्यपि व्याघ्रः वानरमनुधावति परं वानरो वृक्षमारोहति। तद्दिनात् वानरः वकस्य मिथ्यामैत्रीभावेन शिक्षागृह्णात्, यत् स्वसुरक्षार्थं स्वयमेव प्रयतितव्यम्। नान्येन केनापि स्वसुरक्षा सम्भावनीया। इवानस्य भाग्योदयः एकस्मिन् ग्रामे इवाननामकः सरलश्चैको जनः न्यवसत्। स आखेटं कृत्वा उदरं विभर्ति स्म। एकदा जम्बुकस्तस्य पाशे न्यपतत्। हर्षितः इवानो व्यचारयत् एवं विक्रीय आनन्देन समयमतिवाहयामि। यदि इत्थमेव प्रत्यहं जम्बुका मिलिष्यन्ति चेत् तर्हि विक्रीय एतान् विवाहार्थं धनमुपार्जयिष्यामि। चतुरः जम्बुकः प्राह-भ्रातः इवान! मां त्यज, त्वां धनिनं विधास्यामि। इवानस्तं पर्यत्यजत्। जम्बुकः निर्गत्य जारोद्यानं गत्वा क्रीडितुमारेभे। तदैव व्याघ्रश्चैकः उपागत्य प्रोवाच मातृस्वसः! कथमद्य प्रसन्ना दृश्यते, कथन्न प्रसन्ना स्याम, अद्य जारप्रासादे आकण्ठं भुक्त्वा समागतवती। पुनर्भोजनाय गमिष्यामि। व्याघ्र उवाच, एकदा मामपि तत्र नय भोजनाय। जम्बुकः प्रोवाच-यदि त्वं जाराय उपायने चत्वारिंशत् व्याघ्रान् समर्पयिष्यसि तर्हि भोजनाय चलितुं शक्ष्यषि। व्याघ्रः कानने भ्रान्त्वा भ्रान्त्वा चत्वारिंशत् व्याघ्रान् एकत्रितान् अकरोत् जारप्रासादमागत्य प्रोवाच-महाराज! इवानः भवते चत्वारिंशत् व्याघ्रान् प्रैषयत् भवतां कुशलं च कामयते। जारः प्रसन्नः सञ्जातः व्यचारयच्च, इवानः काननस्य राजा स्यात्। जम्बुकं धन्यवादं समर्पयन् जारः व्याघ्रान् ररक्ष। जम्बुकः इवानपार्श्वमागत्य प्रोवाच पश्यतु, किं किं करवाणि? इत्युक्त्वा जारोद्यानमागत्य कूर्दितुमारेभे। तदैव तत्र भल्लूकश्चैकः समागतः। जम्बुकः भोजनस्य वार्तां भल्लूककमश्रावयत् भल्लूकस्य मुखे लाला समुत्पन्ना। भल्लूकः प्राह, मामपि तत्र भोजनाय नय। जम्बुकः प्राह-त्वं जाराय उपायने समर्पयितुं पञ्चाशत् भल्लूकानानय तदा त्वां भोजनाय तत्र ऩेष्यामि। लोभाविष्टो भल्लूकः पञ्चाशत् भल्लूकान्, एकत्रितान् अकरोत्। जारप्रासादमागत्य प्रोवाच, इवानेन उपायेन प्रेषिता इमे भल्लूकाः। जारो व्यचारयत् इवानस्तु मत्तोऽपि बलवत्तरो दृश्यते। स जम्बुकं प्राह, एकदा इवानं राजप्रासादमानय। जम्बुकः प्रोवाच, अस्माकं इवानस्तु कानने वसति, सिंहचर्मनिर्मितानि वस्त्राणि धारयति। सिंहारूढो यदात्रागमिष्यति तदा तव प्रजाः भयविह्वला भविष्यति। अतस्तमानयनाय नूतनानि वस्त्राणि वाहनं च प्रेषयतु भवान्। जम्बुकः इवानं नूतनवस्त्राणि परिधाप्य वाहने समारोप्य तेन सह स्वयमपि राजप्रासादे सुखपूर्वकं न्यवसत्। जारस्तु इवानस्य स्वागतमकरोत्। इवानेव सह स्वकन्यायाः विवाहं कृतवान्। एकदा जारः जम्बुकं प्रोवाच, स्वजामातृराज्यं द्रष्टुमिच्छामि। कतिचिद्दिनानि यावत्तत्रैव निवासं करिष्यामि। जम्बुको विचारयति अधुना किं भविष्यति? इति विचारयन् जम्बुकः प्रधावन् अग्रे निर्गतः। मार्गे अजापालकश्चामिलन्। जम्बुकः प्राह-कस्य अजाश्चारयथ? ते प्रोचुः इमे पशवः नागराजस्य सन्ति। जम्बुकः प्राह किञ्चित्कालानन्तरं अस्मात् अग्निदेवः निर्गमिष्यति यदि स पृक्ष्यति चेत् तर्हि कथय भवन्तः यत् इमे पशवः इवानस्य वर्तन्ते, अग्निदेव भस्मसात्करिष्यति। इत्युक्त्वा जम्बुकः अग्रे प्रचलितः। अग्रे गोपालाः गावश्चारयन्ति स्म। जम्बुकः गोपालानपि तथैवाकथयत्। तदनन्तरं जम्बुकः नागराजस्य प्रासादं प्राप, अवदच्च शीघ्रं गच्छ अस्मात् नो चेदग्निः प्रज्वालयिष्यति। नागदेवः प्रोवाच, जम्बुकः प्राह-उद्याने वर्तते जीर्णवृक्षः, तस्य कोटरं प्रविश। भयद्रुतो नागराजस्तथैवाकरोत्। पृष्ठतः जारः समागच्छन् प्रोवाच, कस्य इमे पशवः? ते इवानस्य इत्यवदन्। प्रचलन् जारः नागराजप्रसादपार्श्वमाजगाम। जम्बुकस्तत्र पूर्वत एव हस्तौ संहतौ कृत्वा जारस्य स्वागतं व्याजहार। राजप्रासादे सर्वे भोजनं कृत्वा विश्राममकुर्वन्। किञ्चिद्दिनानन्तरं जम्बुकः इवानं प्राह-येन केनाप्युपायेन वृक्षकोटरस्थं तं नागराजं व्यापादाय नो चेत् अस्माकं रहस्यं ज्ञास्यत्यहं जारः। एकदा जारेण सह इवानोऽपि भ्रमणाय उद्यानं प्रति विनिर्गतः। इवानः जारं प्राह-बहूनि दिनानि व्यतीतानि, शरसन्धानस्य अभ्यास न्यूनीभूतः। सम्प्रति शरसन्धानं करोमीति कथयित्वा इवानः जीर्णतरुकोटरे बाणान् चिक्षेप, तेन नागराजो मृतः। तद्दिनात् इवानः तस्मिन् प्रासादे ससुखं न्यवसत्। वाचाला तत्याना एकस्मिन् उपनगरे कृषकदम्पती निवसतः स्म। कृषकः परिश्रमशीलश्चास्ते। तस्य पत्नी नितरां वाचाला वर्तते। अत्र घटितां वार्तां ता सर्वत्र प्रसारयति स्म। एकदा कृषकः आखेटाय वनं गतः। तत्र व्याघ्रं ग्रहीतुं यावत् गर्तं खनति तावत् गर्ते स्वर्णघटः निर्गतः। कृषकः व्यचारयत् यदि स्वर्णघटं गृहं नेष्यामि तर्हि सा इमां वार्तां सर्वत्र प्रसारयिष्यति तेन भूस्वामी मां प्राणदण्डेन दण्डयिष्यति। इति विचार्य कृषकः स्वर्णघटं तत्रैव भूमौ निखातवान्। स्वगृहञ्च प्रत्यागतः। मार्गे नद्यां पाशमेकं व्यलोकयत् यस्मिन् पाशे श्चूका-मत्स्यः निबद्ध आसीत्। कृषकः मत्स्यं निष्कास्य स्वहस्ते निधाय अग्रे प्रचलितः। तत्रापि मार्गे एकस्मिन् पाशे शशकः निबद्ध आसीत्। स पाशात् शशकमुन्मोच्य तस्मिन् मत्स्यं, मत्स्यपाशे च शशकं न्यपातयत्। पुनरग्रे प्राचलत्। सायं स्वगृहं प्राप्य स्वपत्नीं प्रोवाच-तत्याने! सम्प्रति अपूपान् पाचय। तत्याना प्राह-अपूपास्तु केवलं हर्षावसरे पाच्यन्ते, किं कोऽपि हर्षस्य समाचारः वर्तते? कृषको ब्रूते, आम्, अद्य मया भूमौ स्वर्णघटः सम्प्राप्तः। प्रहर्षिता सा बहून् अपूपान् पाचितवती। कृषकश्चापूपान् भक्षयितुमारब्धः। स बहूनपूपान् वस्त्रे निबध्नाति। तत्याना प्रोवाच, भवता प्रभूता अपूपा भक्षिताः किमुदरं न भरितम्? कृषकः प्रोवाच, मदीयमुदरं न भरितम्? त्वमपि शीघ्रं खादय, आवां स्वर्णघटं नेतुं यास्यावः। तत्याना शीघ्रं भुक्त्वा तेन सार्धं काननं प्रति प्रचलिता। अन्धकारावृते मार्गे कृषकः अग्रे गत्वा वृक्षेषु अपूपान् अवलम्बयामास। एतदवलोक्य तत्याना प्रोवाच, पश्यतु, पश्यतु, वृक्षेषु अपूपाः अवलम्बन्ते। कृषकः कथयति-त्वया न विलोकितं, सम्प्रत्येव अपूपानां मेघाः समुड्डीय निर्गताश्चासन्। कृषकः प्रोवाच-इतस्तावद् विलोकय शशकपाशम्। तत्याना यावत् शशकपाशपार्श्वमागच्छति तदा पश्यति यत् तस्मात् पाशात् श्चूका निर्गता। सा प्रोच्चैः वदति, कथं श्चूकामत्स्यः शशकपाशात् निर्गता। कृषकः प्रोवाच त्वं न जानासि, केचन ईदृशा श्चूका अपि सन्ति ये भूमौ निवसन्ति। यदा कृषकः नदीतटमागतः तदा तत्यानां ब्रूते-स्वकीयं पाशमपि पश्य। तत्याना यावत् स्वकीयपाशे पश्यति तावत्तस्मिन् शशकः निबद्ध आसीत्। आश्चर्यचकिता तत्याना कथयति-मत्स्यपाशे शशकः कथम् निबद्धः? कृषकः प्रोवाच, किं त्वया समुद्रस्थः शशकः न दृष्टः कदापि। तदनन्तरं तौ तत्र समायातो यत्र स्वर्णघट आसीत्। तौ स्वर्णघटं नीत्वा स्वगृहं प्रति प्रचलितौ। मार्गे भूस्वामिनः गृहं समागतम्। तत्र एडकाः “में-में” शब्दं कुर्वन्त आसन्। शब्दं श्रुत्वा तत्याना प्रोवाच, शीघ्रं गृहं चल, ईदृशः शब्दः कस्मान्निर्गच्छति। कृषको ब्रूते-पिशाचाः भूस्वामिनं ताडयन्ति। इत्थं व्यतीता रजनी। तौ प्रत्यूषे स्वगृहमागतौ। स्वर्णघटं भूमौ मृत्तिकया प्रच्छाद्य कृषकः तत्यानां ब्रूते-स्वर्णघटस्य वृत्तान्तो नाख्येयः कस्यापि। प्रभाते सञ्जाते तत्याना जलमानेतुमद्य विलम्बेन गता। स्त्रियः प्रोचुः-अद्य विलम्बेन कथमागता। वाचाला तत्याना स्वमनोभावानवरोद्धुं न शक्ता। सा स्वर्णघटप्राप्ते वृत्तान्तं श्रावयामास। क्षणेनेयं वार्ता भूस्वामिनः पार्श्वमागता। भूस्वामी कृषकमाकार्य वाचा प्राताडयत् कथं न त्वया स्वर्णघटस्य सूचना प्रदत्ता। कृषकः प्रोवाच-नाहं स्वर्णघटमवाप्तवान् भूस्वामी तत्यानामाकारयामास। कृषको ब्रूते-तत्याना तु प्रमत्तमेव यत्किमपि कथयति,नाहं तस्यां वचसि विश्वसिमि। भूस्वामी तत्यानां पृच्छति किं तव पतिः स्वर्णघटं प्राप्तवान्? सा ब्रूते-आम्। युवां स्वर्णघटं नेतुं रात्रौ गतौ, सर्वं विस्तरेण वद। तत्याना कथयति-पूर्वं आवां काननं प्रति निर्गतौ। तत्र वृक्षेषु अपूपा अवलम्बन्ते स्म। भूस्वामी ब्रूते-कानने अपूपाः कस्मादागताः? सा कथयति आकाशात्। तदनन्तरं शशकपाशात् श्चूकामत्स्यः निर्गतः, मत्स्यपाशे च शशकः। पुनरावां स्वर्णघटं नीत्वा गृहं प्रति समागतौ। मार्गे भवतां गृहपार्श्वे पिशाचाः भवन्तं ताडयन्ति स्म। तत्यानावचनं श्रुत्वा भूस्वामी भृशं प्रकुपितः सन् तां प्रमत्तां मन्यमानः स्वप्रासादान्निष्कासयामास। तदनन्तरं तौ दम्पती सुखेन स्वकालं यापयामासतुः। अतिमानवः पुरा अफ्रीकादेशे एको बलवान् मानवो न्यवसत् तस्य विचार आसीत् मत्समो नास्ति संसारे कोऽपि बलवान्। तेनानीतं काष्ठभारं न कोऽप्युत्थापयितुं क्षमः। एकदा काष्टभारं द्वारदेशे निक्षिप्य पत्नीं प्रोवाच-नाहं मानवः प्रत्युत चातिमानवः। प्रहसन्ती पत्नी प्रोवाच-त्वत्तोऽपि बलवन्तः संसारे विद्यन्ते। बहूनि दिनानि व्यतीतानि। एकदा तस्य पत्नी जलमानेतुं कूपसमीपमगच्छत्। सा कूपे पात्रं प्रक्षिपति परं जलमुद्धर्तुं चाक्षमा। सा रिक्त हस्ता गृहं प्रति निवर्तमानासीत्, मार्गे चामिलत् चैकास्त्री सपुत्रा। सा प्रोवाच, कथं रिक्तहस्ता प्रतिनिवर्तते? सा सर्वमाख्यातवती। स्त्री स्वपुत्रमादिदेश जलमुद्धर्तुम्। पुत्रः क्षणेनैव जलपात्रमुद्धृतवान्। सा प्राह – कथमनेन जलमुद्धृतुम् ? सा प्रोवाच, वर्तते चास्य पिता तस्यायं पुत्रः। सा स्वगृहमागत्य सर्वां घटनां कथयति। अतिमानवः शेटू पत्नीं प्राह, अहं तज्जलमुद्धर्तुं क्षमः। तत्र गत्वा कृतेऽपि प्रयत्ने शेटू जलमुद्धर्तुं न शशाक। शेटू अतिमानवमन्वेष्टुं तत् प्रति चलितः। नायमतिमानवः गृहे तस्मिन् समये आसीत्। तञ्च प्रोवाच-किं करिष्यसि तं दृष्ट्वा? दृष्टमात्रमेव चर्वयिष्यति तम्, गच्छ शीघ्रं तत्क्षणमेव झंझावातः प्रसृतः। प्रचण्डेन वातेन वृक्षाः निपतिताः गृहं प्रविश्यायं प्राह-मानवस्य गन्धः समायाति, बुभुक्षितोऽहं, प्रयच्छ मह्यं भोजनम्। भयभीतं समागतमतिमानवं सा प्राह-अत्रैव कोणे निलीनः तिष्ठ। अतिमानवश्चायं तस्य कर्कशध्वनिमेव श्रुत्वा प्रकम्पितः सन् स्वगृहं प्रति प्रचलितः। अतिमानवो मनुष्यगन्धं ध्रात्वा तमनु प्रधावितः। तत्क्षणमेव आकाशवाणी सञ्जाता, कथं पलायसे? क्षणं तिष्ठत। अतिमानवः प्राह, एकश्चातिमानवो मामनुधावति, किं भवान् मां रक्षितुं क्षमः? आकाशवाणी सञ्जाता, अत्र अनेके अतिमानवाः सन्ति, कस्त्वामनुगच्छति? त्वं पलायनं कुरु। पुनः झंझावातः प्रसृतः, ध्वनिरभवत्, कस्त्वं, कथं पलायसे? अतिमानवः सर्वं कथयामास। तत्क्षणमेव आकाशवाणी स़ञ्जाता-नाहमतिमानवः, अहं तु अतिदानवः। तत्क्षणमेवातिमानव-अतिदानवौ परस्परं क्रोधान्वितौ द्वन्द्वयुद्धमकुरुताम्। आत्मानमतिमानवं मन्यमानो जनः तौ कलहायमानौ विलोक्य द्रुतं स्वगृहं प्रति पलायितः। काननमार्गेण शीघ्रं स्वगृहं प्राप। तमागतं विलोक्य तस्य स्त्री प्राह-मिथ्यात्मप्रशंसया न कोऽपि महान् भवितुमर्हति। मानव एव श्रेष्ठो न चातिमानवः। तद्वचनं श्रुत्वा मानववद् व्यवहारं कुर्वाण आसीदयं सम्प्रत्यपि तौ अतिमानव-अतिदानवौ गगने कलहायमानौ वर्तेते। तयोः गर्जनध्वनिः सम्प्रत्यपि मेघगर्जने श्रूयते, इति जनानां विश्वासः। अद्भुतं वस्तु पुरा तिब्लिसीप्रदेशे एकः व्यवसायी न्यवसत्। स महामूल्यानि वस्तूनि विक्रीय धनमर्जयामास। एकदा वस्तूनि विक्रेतुकामश्चायं विदेशं गन्तुमनाः जलयानमारुह्य यात्रार्थं सज्जितः। गमनकाले स पत्नीमपृच्छत्, विदेशात् तव कृते किं वस्तु आनयानि? पत्नी प्रोवाच-मत्पार्श्वे सर्वाणि वस्तूनि वर्तन्ते यदि आनेतुमिच्छति चेत् किमपि अद्भुतं वस्तु आनय। आम्, अवश्यमानेष्यामि। व्यवसायी सप्तसमुद्रपारं गत्वा स्ववस्तूनि विक्रीय नववस्तूनि क्रीत्वा स्वदेशमागन्तुमिच्छति। स भार्यायै अद्भुतं वस्तु अन्वेष्टुं निर्जगाम। मार्गे वृद्धश्चैकः अमिलत् अपृच्छच्च कथं चिन्तितो भवान्?। व्यवसायी ब्रूते-किमपि अद्भुतं वस्तु क्रेतुमिच्छामि। वृद्ध प्राह-मत्पार्श्वे वर्तते अद्भुतं वस्तु, चलतु। वृद्ध व्यवसायिनं स्वगृहमानीय ब्रूते, पश्य तदद्भुतं वस्तु उद्याने भ्रमति। स उच्चैरवदत् रे हंस, इतः आगच्छ। हंसः तत्क्षणमेव तत्र समागतः। वृद्धः प्राह-अरे हंस! कटाहे शयनं कुरु। हंसः कटाहे निपतति। वृद्धः हंसं कटाहे भर्जयित्वा उत्तारयामास। तौ हंसस्य मांसं खादितुं लग्नौः। वृद्धः हंसस्यास्थीनि एकत्रितानि अकरोत्। वृद्धः तानि अस्थीनि भूमौ निक्षिप्य प्राह-अरे हंसः! उतिष्ठ। हंसः तत्क्षणमेव उत्तिष्ठति। व्यवसायी अवदद् वस्तुतः तव पार्श्वे अद्भुतं वस्तु वर्तते। व्यवसायी वृद्धात् तं हंसं क्रीत्वा स्वदेशं प्रति प्रस्थितः। गृहमागत्य पत्नी कथयति। हंसमेनं प्रतिदिनं भर्जयित्वा, खादित्वापि पुनर्जीवति। इदमद्भुतं वस्तु त्वत्कृते विदेशादानीतवानस्मि। व्यवसायिनः पत्नी नितरां प्रसन्ना सञ्जाता। एकदा व्यवसायी स्वविपणिमागतः। इतः तद्गृहे तस्य भार्यायाः प्रेमी समागतः। सा व्यचारयत् अद्य प्रेमिणं हंसस्य मांसं खादितुं कथयामि। सा गवाक्षात् चीत्कूर्वन्ती ब्रूते-अरे हंस! इत आगच्छ, कटाहे शयनं कुरु। हंसस्तु समागतः किन्तु कटाहसमीपमपि न गच्छति। तद्वीक्ष्य भार्य़ां नितरां क्रुद्धा सञ्जाता। सा हंसस्योपरि कटाहमेव प्राक्षिपत्। कटाहः हंसेन संलग्नः सञ्जातः। सापि कटाहेन संलग्ना। अरे, अरे, मां रक्षतु–इत्थं चीत्कुर्वन्ती सा व्यलपत्। भार्याया प्रेमी बाहुभ्यां तामाकर्षयितुमिच्छति परं सोऽपि कटाहेन संलग्नः सञ्जातः। यः कोऽपि नागरिकः तान् पृथक् कर्तुं चेष्टते स कटाहे संलग्नः दृश्यते। दृश्यमिदं द्रष्टुं नगरे जनसम्मर्दःसञ्जातः। विपणिस्थः व्यवसायी विचारयति, मम भार्यायाः इयन्त प्रेमिणः कुतः समायाताः। व्यवसायी ब्रूते-सर्वं सत्यं सत्यं कथय, नो चेत् जीवनपर्यन्तं कटाहे संलग्ना भविष्यसि। सा सर्वं रहस्यं कथयामास। तदा व्यवसायी सर्वान् पृथक् अकरोत्। गृहमागत्य तस्या प्रेमिणताडयत् स्वभार्याञ्च ब्रूते–दृष्टं त्वया कियदद्भुतं वस्तु त्वदर्थे समानीतवानस्मि। पण्डितोऽपि वरं शत्रुः पुरा एकस्मिन् वने एकः सरोवरश्चासीत्। अनेके पशुपक्षिणस्तत्रागत्य जलमपिबन् जलविहारञ्चाकुर्वन्। तेषु पक्षिषु वर्तकश्चैक आस्ते। स पक्षिषु वृद्धतमः। बुद्धिमानयं सर्वेषां रक्षणे तत्परस्तिष्ठति। सर्वे पक्षिणश्चास्य समादरञ्चाकुर्वन् बुद्धिमतः। सरोवरस्य पक्षिषु तथा मत्स्येषु विरोधः स़ञ्जातः। मत्स्या नैच्छन् यत्पक्षिणो यावद्दिनं सरोवरे तिष्ठेयुस्तेन सरोवरस्य जलं मलिनं सञ्जायते। किन्तु वर्तककारणात्पक्षिणो निर्भयं विचरन्ति जलाशये। यदा कोऽपि मृगयुः समागच्छति तदा वर्तकः सर्वान् कों-कों शब्दं कृत्वा सावधानान् करोति। पक्षिणः समुड्डीय पर्वतोपत्यकायां पलायाञ्चक्रुः। मृगयुर्नीराशो भूत्वा प्रतिनिवर्तते। मत्स्याः वाञ्छन्ति स्म यत् पक्षिणो मृगयुजाले निबद्धाः स्युर्येन जलाशये तेषामेव साम्राज्यं भवेत्। वर्तको यदा जलेऽवतरति तदा मत्स्यास्तमदशन्। भयद्रुतो वर्तकस्तीरमागत्य विषण्णस्तिष्ठति स्म। प्राज्यं भोजनमपि न लभते। बुद्धिमान् वर्तकः कस्मैचिदपि वृत्तान्तमिमं नाकथयत् यतो हि तेन तयोः परस्परं विरोधस्याशंका सम्भाव्यते। एकदा प्रत्यूषे कोऽपि व्याधः सरोवरमाजगाम। सर्वे पक्षिणो निर्भयाः सन्तः क्रीडाकरणे लग्नाश्चासन्। मत्स्याः प्रसन्नाश्चासनद्य। वर्तकः कों-कों शब्दं कृतवान् भटिति सर्वे पक्षिणः समुड्डीय पर्वतोपत्यकायां प्राविशन्। वस्तुतो व्याधः पक्षिणामाखेटाय समागतोऽभूत्। व्याधः शीघ्रमेव स्वजालं जले प्राक्षिपत्। शीघ्रमेव जालस्य रज्जुं समाचकर्ष। सहस्त्रशो मत्स्याः तस्मिन् जाले निबद्धाः। वर्तकस्तेषां दशा विलोक्य चिन्तितः स़ञ्जातः वर्तको मनसि व्यचारयत् स्वकर्मणः फलं प्राप्तं मत्स्यैः। किन्तु द्वितीये क्षणे व्यचारदयम्-वयमस्मिन् सरोवरे सहैव निवासं कृतवन्तः। अहं यद्येतेषां साहाय्यं नाकरिष्यं तर्हि मम जीवनं व्यर्थं भवेत्। अनेन मम कुटुम्बस्येव विनाशो भविष्यति। वर्तकः शीघ्रमेव व्याधसमीपमागत्य मत्स्यानां कृते विलपन्नास्ते। व्याधेन विचारितं कथन्न वर्तकमेव हस्ताभ्यां गृह्णामि समीपमागतम्। सहसा स वर्तकं ग्रहीतुं हस्तौ प्रासारयत्। तेन तस्य हस्ताज्जालरज्जुर्निपतिता। तत्क्षणमेव मत्स्याः जालान्निर्गत्य गभीरे जले प्रविष्टाः। वर्तकस्तु उड्डीय पक्षिभिः सह मिलितः। व्याघ्रः प्ररुदन् स्वगृहं प्रतिनिवृत्तः। एतद्वीक्ष्य वर्तको जलाशयतटमाससाद। सर्वे मत्स्याः वर्तकस्य कृते भोजनमानयन् क्षमायाचनञ्चाकुर्वन्। पक्षिणोऽपि समुड्डीय तत्रागताः सर्वे मत्स्याः प्रतिज्ञावन्तो यत्ते भविष्ये वर्तकपितामहस्य कृते भोजनस्य व्यवस्थामपि करिष्यन्ति। तद्दिनात्पक्षिणो मत्स्याश्च तस्मिन्सरोवरे प्रेम्णा न्यवसन् अन्योन्ययोः प्राणसंरक्षणार्थं समुद्यताश्चातिष्ठन्। वर्तकस्यादेशं पालयन्तः स्वजीवनं सुखेनायापयन्। अत एव केनापि कथितम् “पण्डितोऽपि वरं शत्रुः”। देशसेवाव्रतम् सुमनः पञ्चमकक्षायाश्चाध्ययनं परिसमाप्य ग्रीष्मावकाशे स्वपितुः पार्श्वे लखनउ-नगरं प्रतस्थे। स तत्र दर्शनीयानि स्थलानि पित्रा सह अपश्यत्। लखनऊ-नगरस्य सम्बन्धे तेन यत्पठितमासीत्तत्सर्वमेवायं स्वनेत्राभ्यामपश्यत्। तन्नगरं विलोक्य स गृहं गन्तुमपि नैच्छत्, परं तत्र तत्पितामह रुग्ण आसीत्। पित्रा कथितमासीद्यत्र तवेच्छा वर्तते तत्र पठतु। सुमनः स्वनिर्णयं श्रावितवान्-यावत्पितामहो मे स्वस्थोनाभविष्यत्तावदयं तस्य सेवायामेवास्थास्यत्, तदनन्तरमुच्चशिक्षार्थमत्रागमिष्यति। पिता तं ग्रामं प्रति प्रेषितुं रेलयानस्थासकं प्राप, तत्र रेलयानं प्रतीक्षते। किञ्चित्कालानन्तरमकस्मात् रेलगन्त्री समायातः। सुमनः प्रविवेशोपाशिच्चैकस्यामासन्दिकायाम्। गन्त्री तीव्रगत्या प्राचलत्। उपविष्टः सन् सुमनो बालभारतीपत्रिकां पठन्नास्ते। पत्रिकायां वीरबालकानां कथां पठने दत्तचित्तोऽयं विनिद्रित आसीत्। अन्ये कक्षस्था यात्रिणः सर्वे प्रसुप्ताः। सहसा तस्मिन्कक्षे विद्युद् व्यवधानेनाग्निः प्रसृतः। धूमेनावृतो कक्षः। मध्यरात्रिसमयः सञ्जातः। केनापि तीव्रतमेन प्रज्वलितगन्धेन विचलितः सन् सुमनो यावत्पश्यति तावदग्निः समस्तं कक्षमावृणोत्स्वर्चिषा। झटिति सुमनो गन्त्रीनिरोधश्रृंखलायां ललम्बे। गन्त्री सहसा तीव्रध्वनिना सह स्थिरा सञ्जाता। तदैव सुमनश्चीत्कुर्वन् सर्वानुत्थापयामास। सर्वे जनाः स्वस्ववस्तुजातं गवाक्षाद् बहिश्चक्रुः। गवाक्षेभ्यो बहिश्चाकूर्दन्। क्षणेन सर्वे बहिरागच्छन्। कक्षोऽयं भस्मसाज्जातः। सुमनस्य सावधानजागरूकतया च एका महती दुर्घटना विनष्टा। सुमनस्य साहसं वीक्ष्य कक्षस्थिता यात्रिणस्तं स्कन्धे समुत्थाय ननर्तुः। अन्येद्युः समाचारपत्रेषु सचित्रं समाचाराः प्रकाशिताः। तेषु तस्य साहसस्य समुल्लेखः आसीत्। सर्वकारेण रेलप्रशासनेन च तस्मै पुरस्कारोऽपि प्रदत्तः। तस्माद् दिनात्सुमनः स्वमनसि निश्चयमकरोद् यत् यावज्जीवं मानवतायाः सेवां करिष्यामि। देशसेवया मानवो महान् भवति। ये बालकाः स्वदेशस्य स्वजातेश्च सेवां कुर्वन्ति तेषामितिहासे सादरं समुल्लेखः क्रियते। ते मानवमनःसु जीवितास्तिष्ठन्ति सर्वदा। अतिलोभो न कर्तव्यः एकः कृषकः आसीत्। तस्य ज्येष्ठः पुत्रः प्रलम्बः धनलोलुपः तथा चतुरः आसीत्। कनिष्ठः पुत्रः ह्रस्वः प्रसन्नमुखः तथा न्यायप्रियश्चासीत्। दुर्भाग्यात्कृषकस्य मृत्युः अभवत्। ज्येष्ठो भ्राता सम्पदश्चाधिकर्तुं कनिष्ठभ्रातरं यात्रार्थमप्रैषयत्। कनिष्ठभ्राता परिश्रमी तथा न्यायप्रिय आसीत्। स यत्र कुत्रापि अगच्छत् तत्रैव धनमर्जयन्नास्ते। किञ्चिद्दिनानन्तरं स विवाहमकरोत्। तस्य द्वौ पुत्रौ जातौ। जन्मभूमिं स्मरन् अयं गृहं प्रतिनिवृतः। ज्येष्ठभ्राता कनिष्ठमालिंगन् प्रोवाच, एतावद्दिनानि कुत्र अस्थाः, कियद्धनमानीतवानसि। सः स्वपुत्रौ प्रति संकेतयन् प्रोवाच, एतौ मम धनम्। किञ्चिद्दिनानन्तरं तव कृषिकार्ये साहाय्यं करिष्यन्ति। ज्येष्ठो भ्राता सहसा चकितः सन् प्रोवाच-तूष्णीं अस्मान्निर्गच्छ। तव न कोऽप्यधिकारः मम सम्पदि। कनिष्ठभ्राता स्तब्धः सञ्जातः। शीतकालः आसीत्। कनिष्ठभ्रातुः पत्नी रुग्णा सञ्जाता। स ज्येष्ठभ्रातरमसूचयत्। स तस्य परिवारं गृहात् निष्कासयामास। कनिष्ठभ्राता दुःखितः सन् आत्मघातं कर्तुं नदीतटमागतः। सः रोदनध्वनिमश्रृणोत् मामस्मात् स्वर्णघटान्निष्कासय। स मध्यधारायां प्रवहन्तं स्वर्णघटमपश्यत्। स नद्यामकूर्दत्। नदीतटमानीतवान् स घटम् तस्मिन् दैवश्चैकः तं प्रणमन् प्रोवाच। त्वया मह्यं जीवनं प्रदत्तम्, वद तव किं कार्यं करोमि ? कनिष्ठभ्राता किमपि याचितुं नैच्छत्। देवः प्रोवाच, गृहाण स्वर्णघटमेतत् यदा कस्यापि वस्तुनः आवश्यकता भवेत् तदा घटं भूमौ स्थापयित्वा “स्वर्णघट! “कर्मठो भव” इति कथयतु। कार्ये सञ्जाते “स्वर्णघट! आग्रहं त्यज” इति कथिते सति फलानि, मिष्ठान्नानि बहिरागतानि। कनिष्ठभ्राता प्रोवाच ‘आग्रहं त्यज’ इत्युक्ते विरतः स घटः भोजनदानात्। सः सर्वान् भोजनं कारयामास। किञ्चित्कालानन्तरं घटं प्रोवाच ‘’कर्मठोभव’’इति कथिते घटः कम्पितुं लग्नः। कनिष्ठभ्राता भवनस्य कृते धनं याचितवान्। धनेनानेन स भवनं क्रीतवान् वस्त्राणि च निर्मापितवान्। तस्य ऐश्वर्ययुक्तं जीवनं निभाल्य ज्येष्ठभ्राता रहस्यं ज्ञात्वा कनिष्ठभ्रातरमुवाच “एकदिनाय घटं मह्यं प्रदेहि” दयालुः कनिष्ठभ्राता घटं प्रयच्छन् प्रोवाच, यदा यत्किमपि इच्छसि तदा कथय “स्वर्णघट !कर्मठो भव” अनेन इच्छितं वस्तु प्राप्स्यसि। कार्ये सञ्जाते सति कथय.... ज्येष्ठभ्राता अश्रृण्वन् एव घटमानीय गृहं प्रति प्रचलितः। गृहमागत्य स घटं अवदत् “कर्मठो भव” प्रयच्छ मह्यं प्रभूतं दुग्धं क्षीरं मिष्ठान्नञ्च। घटः प्रयच्छन् एवास्ते। स घटं विरमयितुं चिचेष्ट किन्तु घटः न विरमति। ज्येष्ठभ्राता क्षीरे निमग्नः सन् मृतः। कनिष्ठभ्राता सुखेन स्वजीवनयात्रामचालयत्। किञ्चित् कालानन्तरं इयं घटना विश्वविश्रुता सञ्जाता। सर्वे कथयामासुः “अति लोभो न कर्तव्यः।” दयाधर्मस्योपदेशः पुरा सिक्किमप्रान्ते नृपतिश्चैकः राज्यमकरोत्। क्रूरोऽयं जीवहत्या व्यसनी आसीत्। जीवहत्यां कृत्वा स प्रसन्नतामन्वभवत्। तस्यातंकः प्रजासु व्याप्त आसीत्। भगवानपि तस्य हिंसावृत्तिं निभाल्य दुःखितःसन् राज्ञः हृदयपरिवर्तनाय व्यचारयत्। एकदा नृपतिश्चाखेटान्निवर्तमान आसीत्। भगवान् गृद्धरूपं धृत्वा तस्य सम्मुखमाजगाम। तत्कालमेव नृपतिः संज्ञाहीनःसञ्जातः। तदनन्तरं भगवान् युवकरूपं धृत्वा अश्ववल्गामाकृष्टवान्। राजा ससंज्ञः सञ्जातः अपृच्छच्च, रे युवक! कोऽसि त्वम्। नृपतिः ब्रूते-अहं अस्मान्मार्गान्निर्गच्छन्नासम्। तदैव कोऽपि गृद्धः भवतां सम्मुखमायातः येन भवान् संज्ञाहीनः सञ्जातः। तदनन्तरं मया अश्ववल्गा ग्रहीता। सम्प्रति भवान् ससंज्ञःसञ्जातः तर्हि गृहाण वल्गां, चलाम्यहम्। नहि युवक! त्वया मम साहाय्यमाचरितं पुरस्कारेणोपकरोमि त्वामिति वदन् नृपतिस्तमश्वपृष्ठ उपावेशयत् तस्य नाम च अपृच्छत्। युवको ब्रूते कारथक-उदेक नामाहं राजा तेन युवकेनातीव प्रभावितः सन् तं युवकं मन्त्रिपदे नियुक्तवान्। कारथकः योग्यमंत्री सञ्जातः। सः न्यायेन, करुणया राज्यं शशास। प्रजाः मंत्रिणः बुद्धिमत्तां न्यायप्रियताञ्च विलोक्य भृशं प्रहर्षिताः। एकदा नृपतिना राजप्रासादे भोजस्यायोजनं कृतम्। जनाः नूतनवस्त्राभूषणानि परिधाय भोजे सम्मिलिता अभूवन्। नृपते र्द्वे राज्ञावास्ताम्। ज्य़ेष्ठराज्ञी राजानं हीरकहारं सम्प्रार्थयत्। राजा हारं कनिष्ठराज्ञे प्रदत्तवान्। विमनस्का ज्येष्ठराज्ञी प्रासादात् न निश्चक्राम्। कनिष्ठराज्ञी राज्ञा सह भोजनं करोति स्म। सहसा ज्येष्ठराज्ञी समागत्य हीरकहारं तथा समाकृष्टवती येन हीरकाणि इतस्ततः प्रसृतानि। एतद्विलोक्य नृपतिः मंत्रिणं क्रोधेनादिष्टवान्। वधार्हा वर्तते राज्ञी। मन्त्री सम्प्रार्थयत्-क्रोधे भवान् निर्णीतवान् नास्य परिणामः सुखकरः। ज्येष्ठराज्ञी क्षमायाचनां कृतवती परं नृपतिशासनस्यावहेलनां कः कर्तुं पारयति। कारथकः ज्येष्ठराज्ञीं वधाय काननाभिमुखं नीतवान्। एकस्यां गुहायां तद्रक्षणस्य व्यवस्थामकारयत्। राजप्रासादमागत्य संसूचितवान् राजानं यत् भवतामाज्ञायाः पालनं कृतवानहम्। अन्यदा कारथकः राजानं कथयति, महाराज! जीवहत्या महत्पापं वर्तते। करुणा तथा दया मानवजीवनस्याधारः। ज्य़ेष्ठराज्ञी वर्धाहा नासीत् परं क्रुधा भवान् तस्यै मृत्युदण्डं प्रदत्तवान्। भवता तस्य कुक्कुटस्य कथा न श्रुता। राज्ञ आग्रहेण कारथकः कथां श्रावयितुं लग्नः। एकस्मिन् वने कुक्कुटदम्पती निवसतः स्म। तौ शीतकालाय पूर्वत एव द्विदलकणान् एकत्रितान् कृत्वा गृहकोणे स्थापयाञ्चक्रतुः। कुक्कुटी अण्डानि रक्षितुं गृहे तिष्ठति कुक्कुटस्तु भोजनार्थं इतस्ततः भ्रमति। एकदा कुक्कुटेन दृष्टं यत् द्विदलकणाः तत्र न वर्तन्ते स कुक्कुटीमपृच्छत्, क्व गताः द्विदलकणाः। निश्चितं त्वया खादिताः स्युः। कुक्कुटी विनम्रेण स्वरेण बहुशः ज्ञापयाञ्चक्रे परं कुक्कुटस्तु क्रोधाविष्टः स्वचञ्चवा तां हतवान्। तदनन्तरं एकाकी कुक्कुटोऽपि अन्यत्र जगाम। वस्तुतः द्विदलकणाः भूमौ निपतिताः वर्षर्तौ पुनरुद्भूताः। एकदा कुक्कुटः स्वगृहं द्रष्टुं समागतः तत्र द्विदलुपे बीजान् पश्यति व्यचिन्तयच्चायम्। अहो, ते द्विदलकणा एवांकुरिताः सन्ति। क्रोधावष्टेन मया महाननर्थः कृतः। इत्थं स बहुविधं पश्चात्तापमकरोत्। यदि अहं कस्मैचित् जीवनदाने असमर्थः तर्हि तस्य जीवनहरणे कथं क्षमः। कुक्कुटः भृशं रोदिति परमधुना किं कर्तुं शक्यते। कथामेतां श्रुत्वा सञ्जातपुलको राजापि नितरां विव्यथे। मयापि वृथा मृत्युदण्डं प्रदत्तं राज्ञे। कारथकः प्रोवाच-महाराज! क्रोधं, घृणां, मत्सरञ्च विस्मृत्य दयाधर्मस्य पालनं भवता कर्तव्यम्। इत्थं शान्तिमवाप्स्यति भवान् ज्येष्ठमहिषीवृत्तान्तं स्मरन्नयं मोहमुपगतः। कारथकः राज्ञे सर्वं न्यवेदयत् ज्येष्ठराज्ञीं च काननादीवान्। तत्कृतं विलोक्य राजा भृशं सन्तुष्टः सञ्जातः। कारथकं ब्रूते-त्वमेव राज्यकार्यं सम्भालय। कारथको निवेदयाञ्चक्रे-महाराज! दयाकरुणायुक्तो भवान् सम्प्रति राज्याधिकारी संवृतो वस्तुतः। एतादृशः प्रजाहितकरो नृपतिः दुर्लभः। इत्युक्त्वा कारथकः तस्मादकस्मात् विनिश्चक्राम। रंगितस्तथा तिस्ता पुरा हिमालयस्य शिखरे एको देवस्तथा एका देवी न्यवसत्। देवस्य नाम रंगितस्तथा देव्या नामासीत् तिस्ता। तौ परस्परं स्नेहेन न्यवसताम् तयोर्मध्ये एकं विशालं पाषाणखण्डमासीत् येन तौ मिलितुमशक्तौ। केवलं वार्तालापेनैव कालमत्यवाहयताम्। तौ व्यचारयताम् कदाऽऽगमिष्यति स शुभदिवसः यदा आवामेकीभवावः। रंगितः प्रोवाच, इत्थं तु अस्माकं जीवनमेव समाप्तं भविष्यति। सम्भवतः अत्र आवां कदापि न मिलिष्यामः। एकदा तिस्ता रंगितं प्राह–आवां अधस्तात् गत्वा मिलिष्यावः। रंगितः इंगितेन पर्वतस्य पृष्ठभागं दर्शयित्वा कथयति, चल तत्र मिलिष्याव। आवां धावावः, परमावां अधः भागे कथं धावावः? रंगितः प्रोवाच, आवामेकैकं पथप्रदर्शकं नेष्यामः अहं सर्पराजं सम्प्रार्थयामि त्वं तु पक्षिराजम्। द्वावेव तथैवाकुरुताम्। सर्पराजस्तु तिस्तां नीत्वा प्राचलत् दुर्गममार्गेषु। प्रचलन्नयं नियतस्थानं प्राप। रंगितः पक्षिराजेन सह प्रचलति। पक्षिराजः विचारयति अहं तु समुड्डीय शीघ्रमेव तत्र प्राप्स्यामि। यदा पक्षिराजः धावति स विपरीतां दिशं प्रतस्थे। मार्गे पक्षिराजः भोजनान्वेषणे लग्नः। रंगितः आश्चर्यचकितः सञ्जातः। रंगितः पक्षिराजं ब्रूते-भवान् जानाति यत् आवां प्रतियोगितायां भागं गृहीष्याव। यदि भवान् इत्थमेव चलिष्यति तर्हि अहं पराजितो भविष्यामि। पक्षिराडवदत् अहं बुभुक्षितोऽस्मि। उदरे भरिते सति गन्तुं शक्नोमि पक्षिराड् मार्गमपि न वेत्ति स्म। किञ्चित्कालानन्तरं रंगितः पाषाणखण्डे समुपविष्टां तिस्तां ददर्श। तिस्ता रंगितं प्रतीक्षते स्म। रंगितस्तु पराजितो जातोऽस्ति। क्रोधाविष्टोऽयं विनाशस्य लीलामकरोत्। सर्वतः हाहाकारः समजनि। तिस्ता रंगितस्य क्रोधं तथा प्रकृतेविनाशलीलां वीक्ष्य नितरां विषणा सञ्जाता। सा व्यचारयत् यदि रंगितस्य क्रोधः शान्तो न भविष्यति चेत् सर्वं विनश्यति सा विनयेन रंगितं प्राह क्रोधं मा कुरुत, पक्षिराजस्य कारणात् विलम्बो जातः। शीघ्रमागच्छतु भवान्। मामालिंगतु। तिस्तायाः वचनानि श्रुत्वा रंगितस्य क्रोधः शान्तोऽभवत्। यस्मिन् स्थाने तयोः मिलनमभूत् तस्मिन् स्थाने सम्प्रत्यपि प्रतिवर्षं मेलापको लगति। जनाः तस्मिन् स्थले गत्वा विवाहिताः भवन्ति। कूष्माण्डफलम् सांयकाल आसीत्। अफ्रीकादेशस्य जननी स्वसुतया सह कार्यं समाप्य प्रत्यागच्छत्। सुताया नामासीत् ताइरा। मार्गेण प्रलम्बायामेकस्यां लतायां कूष्माण्डफलमवलम्बितमासीत्। फलं विलोक्य सुता तत् ग्रहीतुमाग्रहमकरोत्। जननी प्रोवाच–वन्यकूष्माण्डफलमेतत्। किमनेन करिष्यसि? नाहमेतत् नेष्यामि। सुता पितरं प्रोवाच-पिता तस्याः आग्रहं निभाल्य सुतया सह कूष्माण्डलतासमीपं प्राप कर्तनिकया तत् फलं विच्छेद। फूराइरा कूष्माण्डफलमुत्थापयितुमैच्छत् किन्तु तत् फलं स्वयमेव चलितुँ लग्नं सुतायाः अग्रे –अग्रे। पिता आश्चर्यचकितः सञ्जातः। कूष्माण्डफलप्रचलनस्य समाचारं श्रुत्वा सर्वे ग्रामवासिनः तत्र समुपस्थिताः सञ्जाताः। किञ्चित्कालानन्तरं कूष्णाण्डफलं कथयितुं लग्नं यदहं मांसं खादिष्यामि, इति कथयित्वा तत् सुतायामाक्रमणं कृतवत्। सुता भयकम्पिता गृहाभ्यन्तरे प्रविष्टा। पिता व्यचारयत् नूनमेष कोऽपि दैत्यः। स सुतां प्रोवाच-भो फूराइरे! त्वं धावन्ती अजागोष्ठं प्रविश येन कूष्माण्डफलमपि तत्र प्रवेक्ष्यति। कूष्माण्डफलं सुतामनु अजागोष्ठं विवेश तत्र अजामेकां न्यगिरत्। एतन्निभाल्य फूराइरा स्वगृहं प्रत्यधावत्। कूष्माण्डफलमपि तामनु चचाल प्रोवाच च – मांसं भक्षयितुमिच्छामि। पिता प्रोवाच-फूराइरे! धावित्वा पशुगोष्ठं प्रविश। कूष्माण्डफलमपि तदनु चचाल। गामेकां न्यगिरत् विशालरूपञ्च दधौ। फूराइरा स्वगृहमागच्छत्। कूष्माण्डफलमपि प्रोवाच, मह्यं भोजनं प्रयच्छ। तस्य तच्चेष्टितं वीक्ष्य सर्वे विस्मितास्चासन्। पिता स्वसुतां प्राह-क्रमेलकपार्श्वं गच्छ कूष्माण्डफलं क्रमेलकमपि न्यगिरत्। किञ्चित्क्षणानन्तरं बुभुक्षितमेतत् सुतामेव खादितुमैच्छत्। एतद् वीक्ष्य क्रोधान्वितः पिता तस्योपरि पादप्रहारमकरोत्। पादप्रहारेण स्फुटितं तत् कूष्माण्डफलम्। स्फुटितमात्रमैव तस्मात् निर्गता गौः, अजा, क्रमेलकः जीवितदशायामेव। एतद् वीक्ष्य सर्वे विस्मिताः कूष्माण्डफलस्य दाहसंस्कारमकुर्वन्। यत् कूष्माण्डफलं सर्वान् खादितुमैच्छत् तत् क्षणेन भस्मसादभवत्। जीवनस्य सार्थकता पुरा एकस्मिन् ग्रामे अजापालकश्चैको न्यवसत्। एका अजा पुत्रजनानन्तरं मृता। स तमजासुतमपालयत्प्रेम्णा। शनैः शनैः सुतश्चायं मेषरूपे परिणतः। एकदा अजापालको व्यचारयत् कथन्न मेषं हत्वा खादामि ? अजापालकश्चैकदा प्रातरुत्थाय कृपाणमाकृष्य अजासमीपमागच्छत्। कृपाणहस्तमजापालकं विलोक्य मेषो व्यचारयत् किमयं मां हन्तुं समुद्यतः। स्वमृत्युं निकटं वीक्ष्य मेष समृद्विग्नःसञ्जातः। अजापालको मेषं हन्तुमिच्छति सम्प्रत्येव किन्तु तेन विचारितम्-अद्य एकादशीव्रतं वर्तते। अद्य मांसमपि विक्रेतुं न शक्यते। अद्य न हनिष्यामि मेषम्। इति विचार्य विररामायमजापालकः। एकदा पुनश्चाजापालको मेषं हन्तुमियेष परं केनापि छिक्का कृता। तस्य मनसि शंका समुत्पन्ना। तस्मिन् दिनेऽपि मेषस्य वधं न कृतवानयम्। चिन्तया प्रत्यहं दुर्बलः सञ्जातो मेषः। न स घासं चरति, न प्रसन्नेन चेतसा जलं पिबति। स अजाबन्धनस्थले सर्वदा चिन्तितस्तिष्ठति। तस्य तादृशीं दुर्दशां वीक्ष्य काननस्थः कोऽपि शशकस्तच्छमीपमागत्य प्रणमन्प्रोवाच, भ्रातः! किमर्थं व्याकुलोऽसि? मेषः पूर्वन्तु न किमप्यवदत् परं शशकेन पुनः पुनः पृष्टे प्रत्युवाच सर्वं वृत्तान्तम्। अजापति र्मा हन्तुमिच्छति, तेनाहं समुद्विग्नोऽस्मि। न भोजनं मे रोचते, न निद्रा, कथं शेषं जीवनं यापयेयम् शीघ्रमेव मरणं स्यात्तर्हि वरम्। मेषवचनं श्रुत्वा शशकः प्राह-मित्र! चिन्तां मां कुरु। उपायमेकं कथयामि। येन त्वं सुखेन जीवनं यापयिष्यसि। अजापालकस्त्वया सह प्रेम्णा व्यवहरिष्यति। शशकवचनं श्रुत्वा पुर्वन्तु मेषो न विश्वसिति किञ्चित्क्षणानन्तरं मेषः प्रोवाच, मित्र! यद्येवं भवेत्तर्हि जीवनपर्यन्तं तवोपकारं न विस्मरिष्यामि। उपायं शीघ्रमेव कथय, न जाने कदा मां मारयेन्मम पालकः। शशकश्चोपायं कथयन्नास्ते-मित्र! अद्य रात्रौ द्वादशवादने त्वमुच्चैः मैं, मैं, शब्दं कुरु, येन अजापति र्विनिद्रितः स्यात् कृतेनानेनानुष्ठानेन अजापतिस्त्वां पुत्रवत्प्रेम्णा पालयिष्यति। सूर्यास्तः सञ्जातः। मेषश्चान्तर्मनसि शुशोच कदाचिच्छशको मां छलयेत? यद्यहं रात्रौ स्वामिनं विनिद्रितं करिष्यामि तर्हि स ममोपरि भृशं कुपितो भविष्यति। किञ्चित्कालानन्तरं तेन विचारितं मन्मरणन्तु निश्चितमेव वर्तते, कथन्नाद्य शशकस्योपायं करवाणि। स मध्यरात्रौ मैं-मैं चीत्कुर्वन्नास्ते अजापालस्तस्य शब्दं श्रुत्वा यावद् विनिद्रितः सञ्जातस्तावत्पश्यति चौरास्तत्कक्षे प्रविष्टाः सन्ति। तं समुत्थितं वीक्ष्य चौराः पलायिताः। मेषकृतमुपकारं स्मरन्नयं नितरां प्रहृष्टः सञ्जातः। तस्य वधस्य विचारस्तेन परित्यक्तः। अधुना स पुत्रवत्तं पालयति। किञ्चिद्दिनानन्तरं मेषः शशकं प्रणमन्प्राह-भ्रातः! त्वया मम प्राणाः रक्षिताः शशकः प्रोवाच, परेषां प्राणसंरक्षणे एव जीवनस्य सार्थकता वर्तते। मेषः प्रतिजज्ञे-अहमपि स्वजीवनं सार्थकं करिष्यामि परेषामुपकारेण। फू-श्याङ्गः फू-श्यांङ्गः निर्धनः पितृविहीनश्चासीत्। माता तस्य पालनमकरोत्। सा निर्धना, यथाकथञ्चित् कार्पाससूत्रं निर्माय स्वजीविकामचालयत्। दीर्घसूत्री श्यांङ्गः शीतकाले सूर्यातपे तथा ग्रीष्मकाले पाकशालायां समयमतिवाहयति स्म। सा बहुप्रयत्नमकरोत् किन्तु श्यांगः किमपि कार्यं न कृतवान्। एकदा माता श्यांगं प्रोवाच परश्वः सोमवासरतः त्वं स्वयमेव स्वाजीविकायाः चिन्तां कुरु। नाहं किमपि कर्तुं सक्षमा। श्यांङ्गः कार्यं कर्तुं विवशः सञ्जातः। स भृतिकार्ये रूप्यकमेकं सम्प्राप्तवान्। गृहागमनकाले यदा स नदीं तरति रूप्यकं तस्य हस्तात् निपतति। अज्ञः स न व्यजानात् रूप्यकविषये। मात्रे सर्व वृत्तं न्यवेदयत्। माता प्रोवाच, प्रसेवके कथं न स्थापितं त्वया रूप्यकम्। “भविष्ये स्थापयामि” इत्युक्तवान् श्यांगः। द्वितीये दिने दुग्धविक्रेतुश्चापणे कार्यमकरोत्। स तस्मै दुग्धं प्रायच्छत्। श्यांगः दुग्धपात्रं प्रसेवके निक्षिप्तवान्। गृहागमने सर्वं दुग्धं निपतितम्। मात्रा कथितं–शिरसि धृत्वा चानेतव्यमासीत्त्वया दुग्धम्। श्यांगः प्रोवाच, भविष्ये धारयामि। अन्यदा श्यांगः कृषकस्य गृहे कार्यंमकरोत्। कृषकस्तस्यै पनीरनामकं भोज्यं प्रायच्छत। स पनीरं शिरसि धृत्वा गृहमागच्छन्नास्ते। पनीरं सूर्यातपे विगलितं। सा प्रोवाच पनीरं हस्ते धृत्वा चानेतव्यमासीत। श्यांगः कथयति भविष्ये धारयामि। अन्यदा यत्र स कार्यं कृतवान् तत्र एकः मार्जारः अमिलत्। स मार्जारं हस्ते धृत्वा आगच्छन्नस्ति। मार्जारः सर्वतस्तं व्यदारयत्। स विडालं परित्यक्तवान्। माता प्रोवाच-ग्रीवायां बद्ध्वा आनेतव्यमासीद् विडालः। श्यांगः प्रोवाच-भविष्ये आनयामि। अन्यदा स व्याधगृहे कार्यमकरोत्। व्याधः तस्मै अजामांसखण्डं प्रायच्छत्। तत् खण्डं स रज्वा बद्ध्वा चानीतवान्। मात्रा कथितं-स्कन्धे धृत्वा कथं नानीतवान्। भविष्ये चानेष्यामीति प्रत्युवाच श्यांगः। अन्यदा स पशुपालकगृहे कार्यमकरोत् सः श्यांगाय गर्दभं प्रायच्छत्। श्यांगः गर्दभं स्कन्धयोश्चारोप्य आगच्छन्नास्ते। मार्गे धनिकस्यैकस्य गृहमासीत्। तस्य पुत्री मूका चाभवत्। चिकित्सकाश्चाकथयन् यदेयं हसिष्यति तदा वदिष्यति। सा श्यांगं गर्दभं स्कन्धयोः नीयमानं विलोक्य प्रजहास वदितुञ्च लग्ना। एवं ज्ञात्वा गृहपतिः नितरां प्रसन्नोऽभवत्। स्वसुतायाः विवाहञ्च श्यांगेन सह कृतवान्। अनेन श्यांगः धनवान् सञ्जातः। सः स्वजीवनं सुखेन अत्यवाहयत्। न्यायाधिपतिः पुरा पाञ्चालदेशेनृपश्चैको न्यवसत्। तस्य गृहे, एका कन्या जनिं लेभे। नामासीत्केशिनी। सा चन्द्रकलावत्प्रत्यहं प्रवर्धमाना सर्वगुणसम्पन्ना चासीत्। तस्या रूपं गुणान् दृष्ट्वा प्रतीयते यत्सा कापि देवी स्वर्गात्पृथ्वीक्रोडे निपतिता। केशिनी सदा विवाहयोग्या सञ्जाता तदा सा निश्चिकाय यत्सा योग्यवरेण सह विवाहं करिष्यति। कामं वरो निर्धनः कथन्न भवेत्। युवको गुणी धर्मनिष्ठश्च स्यात्। अन्ततोगत्वा केशिनी स्वविवाहार्थं वरमेकमन्वेषयामास। वरश्चासीदंगिरापुत्रः सुधन्वा। धनिका राजपुत्राश्च केशिन्या सह विवाहं कर्तुमैच्छन् परं बुद्धिमती केशिनी व्यचारयत् न वर्तते क्षणिकेऽस्मिन् संसारे धनानां मूल्यम्। गुणानामेव सज्जयः कार्यो न धनानाम्। सुधन्वागुणेषु प्रभाविता सती केशिनी राजप्रासादानां सुखमपि तत्याज्य। प्रह्लादपुत्रोविरोचनोऽपि विवाहस्य प्रस्तावमकरोत् विरोचनो निरंकुश आसीत्। विरोचनस्य सत्तां निरंकुशतां च विलोक्य केशिनी न विव्यथे। सा निश्चयमकरोत् प्रोवाच-दैत्यराज! नाहं धनाभिलाषिणी। अहं गुणानामेव समादरं करोति। अहं गुणवता अंगिरापुत्रेण सह विवाहस्य निश्चयमकुर्वम्। केशिनीवचनं श्रुत्वा विरोचनः प्रोवाच,राजकन्यके ! नाहं न्यूनगुणस्तस्मात्। तच्छ्रुत्वा सा किंकर्तव्यविमूढा सञ्जाता। किञ्चित्कालानन्तरं केशिनी प्रोवाच-दैत्यकुमार! प्रभाते भवान् मद्गृहमागच्छन्तु। सुधन्वापि समागमिष्यति। भवन्तौ परस्परं मिलित्वा स्वगुणावगुणसम्बन्धे निर्णयं कुरुताम्। विरोचनस्तत्स्वीचकार। प्रभाते विरोचनः केशिनीगृहमागतः। स स्वयमेव सिंहासनमारूढः। मनसि विवाहसम्बन्धे ऊहापोहमकरोत्। किञ्चित्कालानन्तरं सुधन्वापि तत्रागतः। सुधन्वां विलोक्य विरोचनः प्रोवाच-मया सह सिंहासने उपविशतु भवान्। सुधन्वा तत्प्रस्तावं न स्वीचकार। प्रोवाच-विरोचन! त्वया सह सिंहासने कथमुपविशानि? द्वौ समानौ गुणवन्तौ एव सहैव सिंहासने समवेष्टुमर्हन्ति। विरोचनश्चाश्चर्यचकितः सन् प्रोवाच-विरोचन! पितापुत्रौ, द्वौ ब्राह्मणौ, द्वौ क्षत्रियौ, द्वौ वृद्धौ, द्वौ शूद्रौ, एकस्मिन् आसने समुपवेष्टुमर्हन्ति। यदाहं तव पितुः राजद्वारमागच्छामि तदा तव पिता मामुच्चासने उपावेश्य स्वयमधश्चोपविशति। विरोचनः क्रोधेन संतप्तः सञ्जातः। को गुणवान् कश्च निर्गुणः? इति निर्णेतुं तौ न्यायाधिपमन्वेष्टुं लग्नौ। सुधन्वा प्रस्तावमकरोन्न्यायाधिपानां परं विरोचनो न स्वीचकार। यतो हि ते सर्वे ब्राह्मणाश्चासन्। विरोचनः स्वपितुर्नाम्नः प्रस्तावमकरोत्। सुधन्वा जानाति स्म यत्प्रह्लादस्य पिता न्यायप्रियो धर्मनिष्ठश्च वर्तते। द्वावेव तौ न्यायप्राप्तये प्रह्लादस्य सेवायां समुपस्थितौ। न्यायार्थञ्च समप्रार्थयन्। प्रह्लादः स्वमनसि व्यचारयत्-विरोचनस्तस्य पुत्र आसीत् सुधन्वा च गुणवत्तरो वर्तते। परं स्वपुत्रस्य विरुद्धं निर्णयं कृत्वा पुत्रो मे विषादं प्राप्स्यति। इति विचार्य प्रह्लादोऽपि विव्यथे। परं किञ्चित्क्षणानन्तरं स निश्चिकाय, नाहं सम्प्रति विरोचनस्य पिता प्रत्युत न्यायाधिपतिरस्मि। सुधन्वा प्रोच्चैरुवाच-न्यायं करोतु भवान् यो लोभेन, मोहेन विचिकित्सया वा अन्यायं कुरुते स निरयं याति। प्रह्लादस्य हृदये न्यायस्य शंखध्वनिरभवत्। साहसं कृत्वा घोषयाञ्चक्रे-विरोचन! सुधन्वा त्वतः श्रेष्ठतरो गुणवन्तश्च वर्तते। सुधन्वा प्रह्लादस्य न्यायप्रियतां विलोक्य नितरां प्रासीदत् प्रोवाच च-राजन्! तव न्यायप्रियताया यशोगाथा युगयुगान्तरेष्वपि प्रतिध्वनिता भविष्यति। ये मोहं विस्मृत्य न्यायं कुर्वन्ति त एव वस्तुतो न्यायाधिपतयो वर्तन्ते। श्रमिकस्य पुत्री वर्मादेशस्य निर्जने ग्रामे श्रमिकश्चैकः स्वपत्न्या सह न्यवसत्। तस्य न कापि सन्ततिः संजाता। स भगवन्तं बुद्धं सम्पार्थयत्। सन्तानार्थमसौ तीर्थयात्रामपि कृतवान्। अन्ततः तस्य गृहे भेकी चैका जनिं लेभे। तौ स्नेहेन तस्याः पालनमकुरुताम्। श्रमिकदम्पती सन्ततेरभावं विस्मृतवन्तौ। परं पार्श्ववर्तिनो जनाः तां वीक्ष्य प्रहसन्तश्चासन्। तौ स्वपुत्रीं संगोप्य अरक्षताम्। तेन सा बालकैः सह क्रीडनात् वंचिता सञ्जाता। श्रमिकश्चोद्याने प्रतिदिनं कार्यमकरोत्। मध्याह्ने तस्य पत्नी उद्याने भोजनमानयत्। पुत्री यावद्दिनं तत्रैव क्रीडन्ती कालमयापयत्। शनैः शनैः श्रमिकस्य पत्नी अशक्ता सञ्जाता। एतद्वीक्ष्य पुत्री मातरं ब्रूते,मातः! त्वं वृद्धा सञ्जाता, त्वं गृह एव तिष्ठ, पितुः कृते भोजनं अहमानेष्यामि। सा प्रत्यहं पितुः कृते भोजनमानयत्। पिता भोजनं करोति, सा गायति। एकदा सा उद्याने गीतं गायति स्म तदा तस्य देशस्य राजकुमारः तस्या गीतं श्रुत्वा विमुग्धः सञ्जातः। राजकुमारः उद्यानं प्रति गीताकृष्टः प्रचलितः। तदागमनध्वनिं श्रुत्वा श्रमिकः स्वपुत्रीं गोपायति। राजपुत्रो ब्रूते-क्व गता सा बालिका या गीतं गायति स्म? श्रमिकः प्रत्युवाच, नात्र कापि बालिका। द्वितीये दिनेऽपि राजपुत्रः अश्वारूढः तस्यामेव दिशि निर्गच्छन् संगीतध्वनिमश्रृणोत्। पप्रच्छ चायं, कुत्र वर्तते सा बालिका ? श्रमिकः प्राह –नात्र कापि बालिका। राजपुत्रः प्रोवाच-अहमश्रृण्वं संगीतध्वनिम्। तया सह विवाहं करिष्याम्यहम्। श्रमिकः प्रत्यवदत्-किं भवान् सत्यं कथयति, राजपुत्रो विवाहं कर्तुं प्रतिज्ञातवान्। इति श्रुत्वा श्रमिकः स्वपुत्रीमाकारयामास। राजपुत्रः प्राह, श्वः कन्या राजद्वारि हस्ते पुष्पं गृहीत्वा समागच्छेत्। सा राजपुत्रस्य विवाहप्रस्तावं स्वीकुर्वती प्रोवाच, नाहं पदातिः राजद्वारमागमिष्यामि। मदर्थं श्वेतकुक्कुटमेकं प्रेषयतु भवान् तस्मिन्नारूढा समागमिष्ये। प्रत्यूष एव श्वेतकुक्कुटः समुपस्थितः श्रमिकस्य प्रांगणे। सा सवितारं सम्प्रार्थितवती हे सवितः! मदर्थे समुज्वलानि वस्त्राणि समर्पयतु भवान् येन राजपुत्रः लज्जितो न भवेत्। भगवान् भास्करः सन्तुष्टः सन् तस्यै स्वर्णवस्त्रं प्रायच्छत्। श्रमिकपुत्री कुक्कुटमारुह्य राजद्वारं प्रति प्रचलिता। यावत् सा राजद्वारं सम्प्राप्ता तावत् प्रहरिणः प्रोचुः, क्व गन्तुकामा त्वम्। सा ब्रूते राजपुत्रेण सह मद् विवाहो भविता। ते विस्मिताः सन्तः गन्तुमादिशन्। प्रासादाभ्यन्तरे गत्वा सा भेकीस्वरूपं विहाय युवतीरूपं दधार कुक्कुटश्च श्वेताश्वरूपम्। राजप्रासादे द्वे राजवध्वौ पूर्वत एवासन्। राजा नवागतां राजकुमारीं वीक्ष्य भृशं प्रहर्षितः स़ञ्जातः। स सर्वानाहूय घोषयाञ्चक्रे, मदीयोऽयं तृतीयो राजपुत्रः अस्य राज्यस्य राजा भविता इयं पुत्रवधूः च राज्ञी। तदनन्तरं राजपुत्रस्य विवाह महता समारोहेण सञ्जातः। श्रमिकः स्वपुत्रीभाग्यं विलोक्य भृशं प्रहर्षितः सन् स्वजीवनमयापयत्। पूजायाः फलम् हेशो यथा नाम तथा गुण आसीत्। स प्रतिदिनं शिवस्यार्चनमकरोत्। सत्यस्य न्यायस्य मार्गे अचलदयम्। सायंकालस्य समय आसीत्। महेशः स्वक्षेत्रात्प्रतिनिवर्तते। शनैः शनैः स्वगृहं प्राप। मार्गे कोऽपि मिलति स कथयति, किं तव नाम महेशो वर्तते। महेशः प्रोवाच-आम्, वर्तते मम नाम महेशः। कोऽसि त्वं कस्मात्समागतः? स प्राह-तव लघुभ्राता नगरे निवसति, तस्य नाम गणेशो वर्तते तेनाहं सम्प्रेषितोऽस्मि। आश्चर्यान्वितो महेशस्तमपृच्छत्-कीदृशो वर्तते मदीयो लघुभ्राता गणेशः स प्रोवाच –रुग्णो वर्तते तव लघुभ्राता ज्वरग्रस्तोऽस्ति। स भवन्तमाकारयति। महेशः प्राह–मे गृहं प्रति प्रचलतु भवान्। अहमपि भवता सह नगरमागच्छामि। महेशो भोजनं कृत्वा वस्त्राणि परिधाय तमनुचचाल। तस्मात्स्थानात् सप्तकिलोमीटरपरिमितमासीन्नगरम्। प्रचलन् मार्गे चान्धकारः संवृत्तः। न किमपि दृश्यते। सहसा तत्सहयोगी जनश्चादृश्यः सञ्जातः। महेशश्चेतस्ततः पश्यन् आश्चर्येणावदत्-अरे भ्रातः! कुत्र अदृश्यः सञ्जातोऽसि? महेशः स्वप्रश्नस्य न किमप्युत्तरं सम्प्राप्तवान्। स एकाकी शनैः शनैः नगरं प्रति गच्छति। तस्य मनसि पुनः पुनः प्रश्नोऽयं जागर्ति-कः आसीत्स यः सहसा अदृश्यः सञ्जातः। यदि स लुण्ठकः स्यात्तर्हि मां नालुण्ठत्। इति विचारयन् स लघुभ्रातुः समीपं प्राप। सर्वं वृत्तन्तञ्चाश्रावयत् महेशः प्रसन्नोऽभवत् यतो हि तस्य लघुभ्राता नासीज्ज्वराक्रान्तः। गणेशः प्रोक्तवान्-भवान् अपि कीदृशः सरलः पुरुषः। येन केनापि सह गृहात्प्रचलितः। निश्चितमेव स कोऽपि दस्युर्लुण्ठको वा भवेत्। गणेशस्य वार्तां श्रुत्वा महेशः कदापि न स्वीकरोति यदयं पुरुषः कोऽपि दस्युर्लुण्ठको वा। महेशस्तस्मिन्नेव दिने गृहमागन्तुमिच्छतिस्म परं गणेशो न्यवारयत्। सञ्जाते प्रत्यूषे स गृहं प्रति प्रचलति। गृहं गत्वा स दृष्टवान् यत्तस्य प्रतिवेशिनो गृहे दस्यवः जनान्निहत्य सर्वमलुण्ठन्। सम्पूर्णे ग्रामे जना भयद्रुताश्चासन्य़ स मनसि व्यचारयत् यदि अहं रात्रौ नगरं प्रति नागच्छं तर्हि ममापि हत्या चाभविष्यन्निश्चितम्। यो मां नगरं प्रति नीतवान् स नासीत्साधारणः पुरुषः। स कोऽपि देवता आसीत्। ग्राम्यजनानपि घटनामिमामश्रावयदयम्। ग्रामीणाः प्रोचुः-महेश! त्वं शिवपूजापरायणः। प्रत्यहं शिवार्चनं करोषि। सत्यस्य न्यायस्य च मार्गे चलसि। अतः स्वयं भगवान् शिवस्तव सहायको भूत्वा तस्यां रात्रौ त्वां नगरं प्रत्यनयत्। येन तव प्राणाः सुरक्षिताः। महेशो हर्षेण गद्गदः सञ्जातः। स नर्तितुमारेभे। सर्वे जना महेशं प्राशंसन्। ईशकृपया सर्वं भवति संसारेऽस्मिन्। आत्मविश्वासः एकदा व्याघ्रश्चैकःसूर्यास्तात्पूर्वमेव स्वावासान्निःसृतः। मेघावृतमासीदन्तरिक्षम्। अनेन कारणेन समयस्य ज्ञानमेव न जायते। व्याघ्रो बुभुक्षित आसीत्। भोजनमन्वेष्टुमितस्ततः प्रचलति। कश्चिद् व्याधस्तं व्याघ्रमपश्यत्। व्याधो मृगमन्वेष्टुं विनिर्गत आस्ते, अत एव स सायंकालात्प्रागेव एकस्मिन् गर्ते समुपविष्ट आसीत्। एकदा व्याधो व्यचारयत् कथन्न व्याघ्रमेव हन्मि ? परं तस्य विचारः परिवर्तितः। किञ्चित्कालानंतरं तेन दृष्टं यत्कोऽपि कृषकसुतः स्वामजां स्वगृहं प्रति नयति स्म। अजाबन्धनरज्जुं हस्ते धृत्वा प्रशान्तेन चेतसा निर्गच्छन्नासीत्बालकः। व्याघ्रश्चाजा विलोक्य तं खादितुमैच्छत्परं प्रकाशकारणात्साहसन्नाकरोत्सः। व्याघ्रो निरन्तरं बालकमनुचलति परं बालको न वेत्ति स्म यद् व्याघ्रश्चाजां खादितुमिच्छति। सहसा गन्धेनाजा व्यजानात् यत्कोऽपि व्याघ्रस्तस्य वधार्थ प्रयतते। अजा कर्णै समुत्थाय चतुर्षु दिक्षु विलोकयति, परं व्याघ्रं न ददर्श। व्याघ्रो व्यचारयत् पूर्वं बालके चाक्रमणं करोमि किम्वा अजायाम्। व्याघ्रोऽपि सर्व घटनाचक्रं विलोकयन्नास्ते। सांयकालः समागतः। व्याधो बालकमपश्यत् विलपन्तीमजाञ्च। विवशामजां विलोक्य व्याघ्रस्तन्निकटमाजगाम। बालको व्यचारयत् यदयं कोऽपि लुण्ठको वर्तते। मम अजां नेतुमिच्छति। बालको व्याघ्रं सन्देहदृष्ट्या चापश्यत्। किञ्चित्कालानन्तरं व्याघ्रस्तस्य बालकस्योपरि चाक्रमणमकरोत्। व्याघ्रो बालकस्य दक्षिणबाहुं स्वमुखे न्यदधात्। बालकोऽपि तस्य मुखे स्वहस्तं चिक्षेप। व्याधः किञ्चिद्दूरे स्थितः सर्वं विलोकयति। बालकस्य साहसेन स प्रसन्नः सञ्जातः। स प्रधावन् तत्र प्राप, स्वभुषुण्डिकया व्याघ्रोपरि प्रहरन्नास्ते, तेन प्रहारेण व्याघ्रो मूर्छितः सञ्जात। बालकोऽपि मूर्छितोऽभवत्। किञ्चित्कालानन्तरं बालकः सचेष्टः सन् पश्यति यत्स व्याधस्तस्य परिचर्यां कुर्वन्नस्ति। बालकः कृतज्ञतया व्याधं पश्यति मूर्छितं व्याघ्रञ्चासूयया। व्याधो बालकस्य साहसेन नितरां प्रहृष्ट आसीत्। स व्याधं शिरो नमयित्वा प्रणनाम्। व्याधो बालकं तस्य ग्रामं प्रत्यनयत् तत्र तस्य साहसस्य चर्चामकरोत्। बालकस्य साहसगाथा सम्पूर्णे प्रान्ते प्रसृता। बालकेऽपि चातुलितश्चात्मविश्वासः समुत्पन्न आसीत् घटनयानया। अयमेव बालकः स्वभाविजीवने सेनाधिकारी भूत्वा देशसेवामकरोत्। परपोदने वर्माप्रदेशे वन्यजीवा आधिक्येन मिलन्ति। काननस्येकस्मिन् भागे सरोवरश्चासीत्। सरोवरस्य तटे गर्तानि आसन् येषु शशकाः, नकुलाः, मूषकाः प्रभृतयः जन्तवः न्यवसन्। सरोवरस्य तटे अनेके वृक्षाश्चासन् तेषु खगाः नीडेषु न्यवसन्। एकदा ग्रीष्मकालः आसीत्। रात्रौ चन्द्रमसः चन्द्रिका प्रसृतासीत्। अकस्मात् गजयूथमेकं सरोवरे समागतम्। गजानां चरणध्वनिं श्रुत्वा सरोवरस्य भेका-शब्दायमानाश्चासन्। खगशावकाश्च चीत्कर्तुमारेभिरे। शशकाः विलान्निर्गत्य इतस्ततः पलायितुं लग्नाः। तस्मिन्नैव वृक्षे लम्बतुण्डः परपोदना-नामकः खगः निवसति। परपोदना सम्प्रत्येवास्मिन् वृक्षे समागतम् आसीत्। स न वेत्तिस्म यद् हस्तिपदैः कति शशका न विमर्दिताः वृक्षाणां विमर्दनेन खगानामण्डान्यवमर्दितानि, कति भेकाः हस्तिपदैः र्मताः। सर्वे प्रतिवेशिनः व्याकुलाः सन्तीति विचार्य परपोदने सर्वानकारयामास। खगाः प्रोचुः मूर्ख, पलायनं कुरु, नो चेत् हस्तिपदैः मारितो भविष्यसि। परपोदने प्राह, किं हस्तिनो निरोद्धुं न शक्यन्ते? खगाः प्रत्यवदन्, हस्तिबलं कःनिरोद्धुं शक्नुयात्? परपोदने प्राह, सम्प्रति संसारे बुद्धिबलेन सर्वं कर्तुं शक्यते। अहं गजान् हन्तुमुपायं निर्दिशामि। वयं सर्वे संघीभूय गजान् हन्तुं समर्थाः। “संघे शक्तिः कलौ युगे” सर्वे खगा-ध्यानपूर्वकं तस्य साहसं प्रशशंसुः। गजराजः सरोवरं प्रति प्रचलितः। भेकाः तं सम्प्रार्थयन् यद् भवन्तः प्रतिनिवृत्ताः सन्तः स्वगृहं गच्छन्तु। इति श्रुत्वा गजराजः क्रुधा दन्तान् पिषन् अग्रे प्रचलितः। परपोदने स्वचञ्चवा कण्टकं आदाय गजराजे समाक्रमणाय समुद्यतोऽभवत्। अन्ये खगाः भेकाः, शशकाः,नकुलाः सर्वे सन्नद्धाश्चासन्। परपोदने सर्वान् खगानादिशत्। एक एक पर तीन आँखे फोडो बीन-बीन कान फोडो तीन-तीन निर्देशं प्राप्य केचन खगाः हस्तिकर्णौ प्रविष्टाः कर्णौ स्फोटयामासुः केचनाक्षिणी स्फोटयामासुः। इत्थं गजाः पलायितुकामाः परस्परमेवाजघ्नुः। अवशिष्टाः गजाः पलायिताः। एतन्निभाल्य सरोवरस्य पार्श्ववर्तिनः खगाः परपोदने-महाशये पुष्पवर्षामकुर्वन्। परपोदने वृक्षशाखायामुपविश्य सर्वान् सान्त्वयन् प्रोवाच संघटनबलेन किं कर्तुं न पार्यते? साहसेन संघठनेन बुद्ध्या सर्वं कर्तुं शक्यते। प्रस्तरखण्डम् पुरा लैंगशिपग्रामस्य बहवः जनाः यात्रार्थं विनिर्गता। ते मार्गे प्रस्तरखण्डमेकमपश्यन्। प्रस्तरखण्डमिदमन्यस्मात्प्रस्तरखण्डाद्भिन्नमासीत्। तदतीव चिक्वणमाकर्षकञ्च। किन्न पाषाणखण्डमिदं स्वगृहं नेष्यामीति विचारितमेकेन पदातिना। सः पाषाणखण्डमुत्थापयितुमैच्छत्। परं विचालयितुमपि नाशक्नोत्। तद्वीक्ष्य सर्वे यात्रिणः तत्पाषाणखण्डं स्वग्रामं नेतुमैच्छन् परं सर्वे असफलाः सञ्जाताः। इदं लघुपाषाणखण्डं दर्शने तु चिक्वणं, आकर्षकं परं तत् विचालयितुमपि कोऽपि न शक्तः। जनाः व्यचारयन् नेदं साधारणं पाषाणखण्डं भवितुमर्हति। अयं तु साक्षात् शिवः इति विचार्य जनाः तस्य पूजां कर्तुं लग्नाः। केचन जनाः जलेन दुग्धेन वार्चयन्ति तत् शिवलिंगं मत्वा केचन पुष्पाणि समर्पयन्ति। समीपस्थाः ग्रामवासिनः सर्वे समागत्य समर्चयन्ति। किञ्चित्कालानन्तरं तु सुदूरस्थिताः जनाः दर्शनार्थमागताः। अयं समाचारः पैम्पागचीननामके बौद्घमठेऽपि प्रसृतः। तस्मादपि लामागुरवः तद्दर्शनार्थं समागताः। ते बौद्धभिक्षवः धर्मात्मान् आसन्। तत्प्रस्तरखण्डं दृष्टमात्रमेव ते व्यचारयन् यत् पवित्रमिदं प्रस्तरखण्डम्। नैतद्युक्तं यदिदमस्मिन् एकान्ते स्थाने निपतितं स्यात्। अस्य समुचितं स्थानं तु गुम्फायां बौद्धमठे वा वर्तते। सर्वे बौद्धभिक्षवः मिलित्वा मन्त्रपाठमकुर्वन् प्रस्तरखण्डञ्च समुत्थापयाञ्चक्रुः। प्रस्तरखण्डमानीय सायं ते पैम्पागचीनामके बौद्धमठे समाययुः। ते रात्रौ प्रस्तरखण्डं गुम्फायां अरक्षन्। ते व्यचारयन्-पवत्रस्यास्य प्रस्तरखण्डस्य विधिवत् पवित्रस्थले स्थापना करिष्यते। गुम्फां प्रस्तरखण्डेनाच्छाद्य ते स्वस्वमठमाययुः। अकस्मात् रात्रौ झंझावात् प्रसृतः। बौद्धभिक्षवः व्यचारयन्, अद्य झंझावातेन सर्वं विनष्टं भविष्यति। गुम्फायां गत्वा ते अपश्यन् नासीत् प्रस्तरखण्डमेतत्तत्र। इतस्ततश्चान्वेषणं कृतम्। तत्प्रस्तरखण्डं लैंगशिपनामके पूर्वस्मिन् स्थाने एव समुपस्थितमासीत्। आश्चर्यचकिताः सर्वे तत्रैव शिवमन्दिरस्य निर्माणमकुर्वन्। सुदूराज्जनाः दर्शनार्थं तत्र समागच्छन्ति। प्रतिवर्षं तत्र अद्यापि मेलापकः लगति। इयं प्रस्तरखण्डस्य घटना तस्मिन् प्रान्तस्य सुप्रसिद्धा घटना वर्तते। मानवस्य विजयः पुरा अल्ताई-पर्वतश्रेणीषु आल्मिसनामको वनमानवो न्यवसत्। स्वप्नेऽपि जनाः तं संस्मृत्य कम्पन्ते स्म। तस्य नृशंसलीला सर्वत्र प्रसृता आसीत्। यदि कोऽपि व्याधः आखेटप्रसंगेन तत्र गच्छति स्म तदा स तस्माज्जीवितो न निर्गच्छति स्म। रात्रौ आल्मिसः समीपस्थेषु ग्रामेषु जनान्निहत्य खादतिस्म। नवयुवकाश्चापि तेन सह योद्धुं नापारयन्। किन्तु तस्मिन्नेव प्रदेशे एको युवा एतादृश आसीत् यः कदापि पराजयं न स्वीचकार। तस्याभिधानमासीत् बोरोलदोई। सः प्रत्यहं आखेटाय निरगच्छत्। वीरोऽयं आखेटे निपुणः बुद्धिमाँश्चास्ते। एकदा आल्मिसः पर्वतेभ्यः निःसृत्य वोरोलदोइनः ग्रामं प्रति प्राप। ग्रामीणाः पलायितुं लग्नाः केवलमेकः असहायः बालकः तत्रैव स्थितः तस्मान्निर्गन्तुं नाशक्नोत्। आल्मिसः बालकेऽस्मिन्नाक्रमणमकरोत् परं न कोऽपि आल्मिसात् बालकं ररक्ष। बोरोलदोई तस्मिन् समये आखेटाय वनं गत आसीत्। यदा स ग्राममागत्य घटनामिमामश्रृणोत् तदा क्रुद्धः सन् सर्वान् ग्रामीणानाकारयामास, प्रत्यवदच्च। भो भो ग्रामवासिनः! भवन्तः तं बालकमपि रक्षितुमक्षमाः। अस्माकं कृते लज्जायाः विषयोऽयम्। तच्छ्रुत्वा सर्वे शिरांसि अवनम्य तस्थुः केवलमेको वृद्धः प्रत्यवदत्। वयं तु साधारणा मानवाः न तस्य साम्मुख्यं कर्तुं क्षमाः। स्वग्रामवासिनां कदर्यपूर्णवचनानि श्रुत्वा बोरोलदोई चिखेद। स्वपुत्रमाकृष्य भावावेशे चावदत् यथायं मदीयः सुतः तथैव ग्रामस्य सर्वे सुताः अस्माभिः संरक्ष्याः, अतोऽस्माभिः आलिम्मसस्य अन्तः करणीयः। बोरोलदोई अहर्निशं तस्य वधाय व्यचारयत्। एकदा स स्वसुतमुवाच, पुत्र! मा भैषीः तव बलिदानेन यदि अन्येषां हितं स्यात् तर्हि अवश्यं करणीयम्। बालकः निर्भयः सन् सर्वं कर्तुं प्रतिजज्ञे। पितापुत्रौ गृहान्निर्गतौ। निर्जने वने बोरोलदोई शुष्कं वृक्षमेकमपश्यत्। स्ववस्त्राणि उत्तार्य स वृक्षशाखायामाललम्बे। समीप एव स अग्निं प्राज्वालयत् सुतं च प्रोवाच, निर्भयश्चात्र तिष्ठ। बालकस्तथैव कृतवान्। बोरोलदोई पृष्ठतः सघनपादपच्छायासु तिरोहितः। भूयान् कालो व्यतीतः तौ तत्रैव उपाविष्टौ। सहसा दानवाकार आल्मिसस्य आगमनस्य ध्वनिरश्रूयत। किञ्चित्क्षणानन्तरं ज्वलदंगारवत्सः स्वयमेवोपस्थितः। आल्मसः तत्सुतं समीपस्थं विलोक्य गर्जन्नुवाच, अहा, अद्य तु अत्रैव भोजनं प्राप्तम्। शुष्कवृक्षशाखासु अवलम्बितानि वस्त्राणि सः व्याधं मन्वानः प्रोवाच, हंहो! पश्य मम कौशलं, तव सम्मुख एव तव सुतं भक्षयामि। दानवो वायुवेगेन बालकं प्रति दुद्राव। बालकः प्रधावन् शुष्कवृक्षं परितः धावति दानवश्चापि बालकमनुष बोरोलदोई तत्क्षणमेव बाणान् क्षेप्तुमारभत्। दानवस्योरसि बाणाः विविशुः। चीत्कुर्वन्नसौ क्रोधाविष्टः सन् शुष्कवृक्षशाखायां स्वहस्तौ चिक्षेप। दन्तान् पिषन् शाखां विदारयितुं लग्नः, किन्तु रक्तवहनात् शिथिलश्चायं दानवः पृथिव्यामपतत् यथा विचलितः पर्वतः। आल्मिसे मृते सति बोरोलदोई पृष्ठतः निर्गतः। पितापुत्रौ तूष्णीमेव स्वग्रामं प्रतिनिवृत्तौ। ग्रामं प्राप्य बोरोलदोई सर्वान् ग्रामवासिनः एकत्रितान् अकरोत् अवदच्च। सम्प्रति सर्वे निर्भयाः सन्तः वचरन्तु। आल्मिसस्तु मया मारितः। आश्चर्यचकिताः ग्रामीणाः तत्कृतं प्रशशंसुः। निर्भयाः नराः नर्तितुमारभन्त। मातरः प्रमुदिताः सन्त्यः उत्सवं मेनिरे। बोरोलदोई तेषां कृते देववत्पूज्यः सञ्जातः। हन्तकोपाख्यानम् बर्मादेशस्य काननेषु मृगयुश्चैको न्यवसत्। स पक्षुपक्षिणां व्यापारमकरोत्। एकत्र पशून् क्रीत्वा चान्यत्र विक्रीतवान्। एकदा म़ृगयुः र्गृहशूकरशावकमानयत् तस्य नाम हन्तक आसीत्। सुन्दरतममिमं गृहप्रांगणे पर्यत्यजत्। तत्रैव मलिनजलस्य कुण्डकमेकमासीत्। हन्तकः तस्मिन् कुण्डे क्रीडन्नास्ते। यदा स तस्माद्विविर्गतः तदा पंकपूरितमासीत्तस्य शऱीरम्। बहिरागत्य हन्तको व्यचारयत्, किं करोमि, मित्रैः सह क्रीडितुमिच्छामि, इत्थं स मित्राणि अन्वेष्टुं विनिर्गतः। तेन दृष्टं कुक्कटाण्डेभ्यः सद्यो विनिर्गता लघुकुक्कुटाः मात्रा सह क्रीडन्ति। हन्तकस्तेषां समीपमागतः परं हन्तकस्य मलिनं शरीरं वीक्ष्य ते समुड्डीय हर्म्यपृष्ठे समुपविष्ठाः। हन्तकः प्राह नाहं हनिष्यामि भवतः। युष्माभिः सह क्रीडितुमिच्छामि। लघुकुक्कुटाः प्रोचुः-त्वं मलिनोऽसि, त्वया सह क्रीडितुं नेच्छामः। वराको हन्तकश्चाग्रे प्रचलितः। तत्र वर्तकी स्वापत्यैः सह भ्रमणार्थं विनिर्गतासीत्। वर्तकी दूरादेव निर्भर्त्सयन्ती, कथं शिरसि समारूढो भवसि, यत्किमपि कथनीयं तत्कथय। हन्तकः प्राहः मातः! तवापत्यैः सह क्रीडितुमिच्छामि। इति श्रवणसमकालमेवापत्याः प्रोचुः-त्वं मलिनोऽसि, पंकलिप्तं तव शरीरं वर्तते, न वयं त्वया सह क्रीडिष्याम। वराको हन्तकः अग्रे प्रचलितः तत्र अजापुत्राः क्रीडन्तश्चासन्। हन्तकः प्रोवाच, अहमपि भवद्भिः सह क्रीडितुमिच्छामि। ते प्रोचुः-तव शरीरात् दुर्गन्धः निःसरति, कथं त्वया सह खेलनं सम्भवम्? शीघ्रं दूरमपसर, नो चेत् त्वां हनिष्याम। हन्तकः पुनरग्रे प्रचलितः। किञ्चित्कालं इतस्ततः भ्रमति। पुनः स क्रीडांगणे क्रीडतः बालकानपश्यत्। स दूरत एव तानवलोकयति। केचन बालकाः हन्तकमवलोक्य तमभ्यगच्छन्। भयभीतः हन्तकः प्राह-अहं मलिनोऽस्मि अस्मात्कारणात् दूरमवस्थितोऽस्मि। कृपया मां न हन्यताम्। इति श्रुत्वा लघुबालकश्चैकः प्रोवाच, हन्तक! मा भैषीः। वयं त्वां हन्तुं न समागताः। मम पार्श्वे फेनिलः वर्तते। अहं त्वां फेनिलेन स्नापयिष्यामि। इति श्रुत्वा हन्तकश्चातीव प्रसन्न सञ्जातः। फेनिलेन स्नानं कृतवान्। सुन्दराणि वस्त्राणि परिधाय हन्तकः बालकैः सह क्रीडितुं लग्नः। सर्वे बालकाः सम्प्रति प्रेम्णा व्यवहरन्ति। हन्तकोऽपि बालकैः सह निर्भरमक्रीडत्। स्वर्णपर्वतः एकः व्यवसायिनः पुत्र आसीत्। स स्वीकायां सम्पदं व्यर्थमेव व्ययीचकार। तस्य पार्श्वे भोजनायापि धनं नासीत्। कुठारमादाय स चत्वरे समुपविष्टः परं किमपि कार्यं नामिलत्। किञ्चित्कालानन्तरं तत्र स्वणरथमारुह्य व्यवसायी चैकः समागतः यः मेलापकं द्रष्टुं गच्छति स्म। तं विलोक्य विपणिस्थाः सर्वे जनाः इतस्ततः प्राद्रवन्, केवलं स एव बालकस्तत्रातिष्ठत्। व्यवसायी प्रोवाच-त्वं कार्यं कर्तुमिच्छसि, कार्यार्थं कति रूबलानि ग्रहीष्यसि? बालकः प्रत्यवदत्, शतं रूबलानि। व्यवसायी ब्रूते-शतं रूबलानि तु अधिकानि वर्तन्ते। बालकः प्राह, न पश्यति भवान्, अत्र नैकोऽपि जनः सम्प्रति वर्तते, भवन्तं विलोक्य सर्वे पलायिताः। श्वः कार्यकरणाय समागच्छ, व्यवसायी प्रोवाच। बालकः प्रभाते समुद्रोपकण्ठे व्यवसायस्थलं प्राप यत्र पूर्वत एव व्यवसायी तं प्रतीक्षते स्म। ते सर्वे जलयानमारुह्य निर्गताः। गच्छन्नयं बालकः समुद्रे द्वीपमेकं दृष्टवान्। द्वीपे प्रोच्चाः पर्वताश्चासन्। दीपस्य तटे अग्निरिव ज्वलति स्म। बालकः चीत्कुर्वन् ब्रूते–अरे, अग्निः दृश्यते। व्यवसायी ब्रूते, नहि, नहि-मम स्वर्णप्रासादोऽयं दृश्यते। यदा ते प्रासादसमीपमाययुस्तदा व्यवसायिनः पत्नी तथा पुत्री तेषां स्वागतं चक्रतुः। कुशलक्षेमानन्तरं ते सर्वे मिलित्वा भोजनं चक्रुः। व्यवसायी ब्रूते-अद्य नास्ति किमपि कार्यं, प्रातरारभ्य नवीनं कार्यं प्रारभ। बालकश्चायं सुगठितशरीरः सुन्दरश्चास्ते। व्यवसायिनः कन्या तं विलोक्य विमुग्धाः सञ्जाता सा इंगितेन युवानं स्वकक्षे आकारयामास। एकं प्रस्तरखण्डं तस्मै दत्वा ब्रूते, अनेन तव कार्यसंसिद्धिः भविष्यति। अन्यथा व्यवसायी तं बालकं नीत्वा पर्वतशिखरं प्रति प्रचलितः। व्यवसायी बालकं ब्रूते-पर्वतारोहणात्पूर्वं किमपि पेयं पिब। पेयप्रभावेण बालकः प्रसुप्तः। व्यवसायी क्षुरेण द्रुतं अश्वस्योदरं विदारयामास। अश्वस्यान्त्रे कुद्दालिकासहितं तं बालकं निसीव्य तत्रैव क्षिप्तवान्। किञ्चित्कालानन्तरं कृष्णवर्णाः काकाः अश्वमुत्थाप्य पर्वतशिखरं नीतवन्तः। पूर्वं काकाः अश्वमभक्षयन् तदनन्तरं अश्वान्त्रस्थं बालकम्। तेषां चञ्चुप्रहारेण बालकः जाग्रतः सन् समुत्थितः। पर्वताधः समुपविष्टः व्यवसायी बालकं कथयति, त्वं स्वर्णपर्वते समुपस्थितोऽसि। कुद्दालिकया स्वर्णपर्वतं खन। बालकः स्वर्णं खनित्वा पर्वताधः निपातयति। व्यवसायी स्वाश्वरथं स्वर्णेन पूरयित्वा गृहं प्रति गन्तुमारभते। बालकश्चीत्कुर्वन् ब्रूते-अहं कथमवतरिष्यामि पर्वतात् ? व्यवसायी प्राह अवतरण सम्भवम् त्वादृशा नव नवति जनाश्चाद्यावधि तत्र मृतास्तिष्ठन्ति अधुना तेषां संख्या शतं सञ्जातास्ति। इत्युक्त्वा व्यवसायी स्वगृहमागतः। बालकोऽयं व्यचारयत्–तया बालिकया पाषाणखण्डमेकं प्रदत्तमासीत्। सः पाषाणखण्डं घर्षति। घर्षणसमकालमेव तत्र नवयुवानः समुत्थिताः सन्तः प्रोचुः-का आज्ञा वर्तते भगवन्! बालको ब्रूते पर्वतादस्मान्मां समुत्तार्य समुद्रतटं नयन्तु भवन्तः। स तत्कालमेव समुद्रतटं प्राप। कतिपयदिनानन्तरं युवकोऽयं तस्मिन्नेव नगरे गतः पुनः श्रमिको भूत्वा चत्वरे समुपविष्टः। किञ्चित्कालानन्तरं स एव व्यवसायी स्वर्णरथमारुह्य तत्रोपस्थितः। तमागतं विलोक्य विपणिस्थाः सर्वे जनाः पलायिताः केवलं बालकोऽयं निर्भयस्तत्र तिष्ठति। व्यवसायी बालकेन सह पूर्ववत् अनुबन्धं विधाय प्रातःसमुद्रतटमागमनाय समादिष्टवान्। प्रातरेव बालकः समुद्रतटं प्राप्तः। व्यवसायी बालकाय पेयं प्रयच्छति। बालकः ब्रूते–नहि नहि भवान् मम स्वामी, अहं भवतां सेवकोऽस्मि, सम्प्रति मदीयं किमपि पेयं पीत्वा अनुग्रहीष्यन्तु माम्। व्यवसायी पेयं पीत्वा निद्रां गतः। बालकः अश्वस्योदरं विदार्य, तस्मिन् व्यवसायिनं क्षिपति। काकाः पूर्ववत् तं पर्वतपृष्ठमानीतवन्तः। व्यवसायी चीत्करोति, बालकः कथयति, पूर्वं स्वर्णं प्रक्षिप तदनन्तरं अवतरणस्योपायं निर्दिशामि। व्यवसायी तथैव करोति। बालकोऽयं रथे स्वर्णमारोप्य स्वगृहं प्रति गन्तुमारभते। व्यवसायी चीत्कुर्वन् ब्रूते,अहं कथमवतरिष्यामि पर्वतात् ? बालकः प्राह अवतरणमसम्भवम्। कर्मविपाकं विचारयन्तु नगरस्य एकस्मिन् उद्याने मालाकारश्चैको न्यवसत्। मालाकारो वृद्धोऽभवत्। संसारे न तस्य कोऽपि स्वजनः। उद्यानं सर्वकारीयमासीत्, उपायुक्तस्य प्रसादसमीपे च। आयुक्तश्चांग्ल आसीत् महान् दम्भी न गणयति भारतीयम्। उद्यानपालः प्रत्यहं पुष्पकरण्डिकामानयदायुक्तप्रसादे प्रत्यूषकाल आसीत्। खगाः कलरवमकुर्वन्। मालाकारो पुष्पचयने संलग्न आसीत्। सहसा कोऽपि युवकस्तत्सम्मुखमाजगाम। स धौतवस्त्रं कञ्चुकश्चाधारयत्। स मालाकारमाह-अहमपि कार्यमेतत्। शिक्षितुमिच्छामि। मालाकारो युवकमपश्यत्। युवकः सत्यवादी विश्वासयुक्तश्चासीत्। स अपृच्छत् कोऽसि, कस्मादागतः ? युवकः प्रोवाच- दिलशादपुरागतोऽस्मि, मालाकारपुत्रोऽस्मि, कार्यमन्वेष्टुं समागतः। मालाकारः व्यचारयत्-वृद्धः सञ्जातोऽस्मि। अयं युवको मम सहायको भविष्यतीति विचार्य तं कार्ये न्ययोजयत्। इत्थं तयोः प्रगाढा मैत्री सञ्जाता। किञ्चिद्दिनानन्तरं युवको वृद्धं प्रोवाच, मदीया जननी रुग्णा वर्तते। गृहं गत्वा मातुः परिचर्यां विधाय पुनरागमिष्यामि। सप्ताहानन्तरमेकदा प्रातर्मालाकारः पुष्पचयने संलग्न आसीत्, सहसा गोलिकाचलनस्य ध्वनिमश्रृणोत्। समीपं गत्वा तेन दृष्टं यत्कोऽपि युवको गोलिकां चालयति, आयुक्तश्च भूमौ निपतितो वर्तते। मालाकारस्तं युवकं दृढः स्वबाहुभ्यां बबन्ध। स युवक एवासीत् गोलिकाचालकः। स युवको मालाकारादात्मानं मोक्तुं प्रयत्नमकरोत् परं साफल्यं नाप। युवकः प्राह-राष्ट्रहिताय एव मया गोलिका चालिता, यद्यहं निगृहीतः स्यां तर्हि प्राणदण्डं प्राप्स्यामि। आयुक्त्स्तु अत्याचारनिरतो वर्तते, तं निहत्य मया धर्म एव कृतो नाधर्मः। वृद्धः प्राह-किमपि भवतु, मया तस्य लवणमुपभुक्तम्, नाहं त्वां त्यक्षामि। युवको यथाकथञ्चित्तस्मादात्मानं विमोच्य तं मालाकारमपि गोलिकया हतवान्। आयुक्तश्च चिकित्सालये स्वस्थः सञ्जातः। मालाकारस्य कर्तव्यनिष्ठया प्रसन्नो भूत्वा आयुक्तो घोषणामकरोत् मालाकारस्य यः कोऽपि पुत्रः पौत्रः सम्बन्धी वा भवेत् स दशसहस्त्ररुप्यकाणि गृह्णातु। परं मालाकारस्य न कोऽप्यासीत्। बहूनि दिनानि व्यतीतानि, स एव युवको धौतवस्त्रं परिधाय पुरस्कारं प्राप्तुं समागतः अहं मालाकारस्य सम्बन्धी अस्मि। आयुक्तो युवकं पुरस्कारं दत्वा उद्यानपालकार्यमपि कर्तुमादिदेश। युवकश्चोद्याने कार्यकरणे लग्नः मनसि व्यचारदयं-मया पुण्यं कृतमथवा पापः। मालाकारः पुण्यं कृतवानथवा पापम्। युवको नास्य प्रश्नस्योत्तरं लब्धवान् स्वजीवने। किन्तु ये तयोः साहसस्य कथामश्रृण्वन् ते चाब्रुवन्-द्वाभ्यामेव स्वस्वकर्तव्यस्य पालनं कृतम् अमूल्यं शरीरम् पञ्चतत्त्वविनिर्मितमस्माकं शऱीरं क्षणभंगुरं वर्तते। शरीरेऽस्मिन् क्षणे क्षणे परिवर्तनं जायते। शरीरं क्षणभंगुरं मत्वा वयं तस्योपेक्षां कर्तुं न प्रभवामः। यावच्छरीरं तावज्जीवनम्। अस्माकं मनः, अस्माकं प्राणाः अस्माकमात्मा अस्मिन्नेव शरीरे निवसति। यथा वर्तिकायुक्तः तैलप्रपूरितो दीपः स्वयं प्रकाशितो न भवति, ज्वालिते सति प्रकाशितो भवति तथैव नात्मना विना शरीरं सचेष्टं सन्तिष्ठते। यथा मन्दिराभ्यन्तरे देवपूजा भवति तथैव शरीरे चात्मदेवस्य पूजा क्रियते। मन्दिरे भग्ने सति देवप्रतिमपि विनष्टा जायते तथैव शरीरे नष्टे आत्माऽपि तस्मान्निर्गच्छति। एकदा विनष्टं शरीरं न पुनर्मिलति। अतः शरीरं रत्नवद्रक्षणीयम् ब्रह्मचर्येण, सात्विकाभोजनेन, व्यायामेन, सद्विचारेण च शरीरं दीर्घकालं यावद्रक्षितुं शक्यते। काचे स्वच्छे कृते सति काचदीपः (लालटेन) स्निग्धं प्रकाशते तद्वच्छरीरमपि सबलं स्वस्थं स्यात्तर्हि तस्मिन्नात्मा विद्योतते। रमणो महर्षिः सन्दर्भेऽस्मिन्कथामेकामकथयत्। एकस्मिन् ग्रामे मत्स्याजीवी न्यवसत्। प्रत्यहं जालं नीत्वा मत्स्यानगह्णात् सः। एकदा सूर्यास्तपर्यन्तं नैकोऽपि मत्स्यो जाले निपतितः द्वितीये दिनेऽपि जालमक्षिपत् परं तस्मिन् पोटलिका चैका संलग्नाऽऽसीत्। मत्स्याजीवी पोटलिकां पश्यति,तस्यां प्रस्तरखण्डानि विलोक्य नितरां विव्यथे। दुःखितः सन्नयं नौकायामुपविष्टः आसीत्। प्रस्तरपोटलिकापि आसीत्तस्य करे। नदीतटे शीतवायुः प्राचलत्। परितः सन्ध्याया रक्तिमा प्रासरत्। प्रकृतिसौन्दर्यं विलोक्य तस्य मनसि आशायाः सञ्चारः सञ्जातः। नैराश्यमपगतं तस्य हृदयात्। श्वश्चान्यस्मिन्तटं गमिष्यामि। तत्र प्राप्स्यामि बहून् मत्स्यान्। मत्स्यान् विक्रीय प्रभूतं धनमर्जयिष्यामि। येन सपरिवारस्य मम जीवनं सुखकरं भविष्यति। इत्थं सः आनन्दमग्नः सन् नौकया द्रुततरं प्रधावति। सहैव एकेन करेण पोटकिकाप्रस्तरखण्डानि एकैकशः जले प्रक्षिपति। तेन शब्देनानन्दितो भवति। स न व्यजानात् यत्स किं कुर्वन्नस्ति। शनैः शनैः पोटलिका रिक्ता सञ्जाता। पोटलिकायामेक एव प्रस्तरखण्डमवशिष्टमासीत्। सहसा तस्य दृष्टिस्तस्य प्रस्तरखण्डे न्यपतत्। स पुनः पुनस्तत् निपुणं पश्यति। वस्तुतस्तत् नीलम-प्रस्तरखण्डमासीत्। चीत्कुर्वन्नयं पश्चात्तापाग्निना ज्वलति स्वयमेव सम्प्रति किं कर्तुं शक्नोत्ययं वराकः। य़था मत्याजीवी मणिं प्रस्तरखण्डं मत्वा जले प्रक्षिपति तथैव मनुष्यः शरीररत्नमपि विनाशयति। मत्स्याजीवीज्जनाः पश्चात्तापं न कुर्युः, एतदर्थं महर्षिः जनान् प्रत्यबोधयत्। मानसायाः महिषी वर्मादेशस्य एकस्मिन् ग्रामे एकः गोपालो न्यवसत्। तस्य गृहे एडकाः अजाः तथा विशालश्रृंगवती महिषी चैका वर्तते। दुग्धं विक्रीय परिवारमपालयत् गोपालः। गोपालस्य नाम मानसा आसीत्। तस्य एक एव पुत्र झिंगरुः नामकः। मानसाया महिषी बलशालिनी तथा साहससम्पन्ना अवर्तत। सा अनेकदा सिंहेभ्यः अजावर्गमरक्षत्। मानसा खट्वायां विषण्णःसन् स्वपुत्रं महिष्याः साहसस्य कथामश्रावयत्। एकदा महिषी सहसा रुग्णा सञ्जाता। मानसा अजैडकवर्गं चारयितुं न नयति। बहूनि दिनानि व्यतीतानि एतद् वीक्ष्य सिंहः प्रहर्षितः सञ्जातः। अधुना महिषीविरहितं मानसां वीक्ष्य तस्योपरि समाक्रमणं कृतवान् सिंहः मानसा चीत्कारमकरोत्। पार्श्ववर्तिनो जनास्तत्रागच्छन् किन्तु सिंहः पूर्वमेव मानसामखादत्। झिंगरुः भृशं रुरोद। किञ्चिद् दिनानन्तरं स्वमहिषीं नीत्वा अजैडकवर्गं चारयितुं काननं प्रति प्रचलितः। सिंहः नररक्तभक्षकः सञ्जातः। स अन्यानपि जनानखादत्। स्वमहिष्यां जातविश्वासः झिंगरुः निर्भयः सन् वने गत्वा विचरति। सिंहः सहसा तस्योपरि समाक्रमणं कृतवान्। महिषी श्रृंगाभ्यां तस्याक्रमणं विफलं चकार। एकदा झिंगरुः त्रिशूलं करे कृत्वा महिष्यां समारुढः अजैडकवर्गं चारयितुं विनिर्गतः। सहसा सिंहस्य रोदनध्वनिमश्रृणोत्। झिंगरुः यावन्निरूपयति तावत् सिंहः निकुञ्जे निषण्णः पीडया विलपन्नास्ते। तस्यैकस्य पादतले काष्ठकीलकं निगडितमास्ते। तेन रक्तप्रवाहोऽप्यभवत्। एतदवस्थं सिंहं विलोक्य झिंगरुः दयार्द्रःसञ्जातः। स त्रिशूलेन सिंहं मारयितुं क्षमः किन्तु झिंगरुः अपकारपरस्यापि तस्योपकारं कर्तुं वाञ्छति। स तस्य काष्ठकीलकं निःसारयामास। व्रणस्थाने स्ववस्त्रं निक्षिप्य निकुञ्जात् विनिर्गतः। सिंहः कृतज्ञः सन् झिंगरुं विलोकयन् ससुखं तस्माद्विनिर्गतः। अनेकानि वर्षानि व्यतीतानि झिंगरुः युवा सञ्जातः वर्षणस्य अभावेन नद्य शोषमुपगताः। गोपालाः पशून् चारयितुमितस्ततः भ्रमितुं लग्नाः। एकदा मानसायाः महिषी जलं पातुकामा पंके निमग्नाः। मानसा महिषीं निष्कासयितुं प्रयत्नमकरोत् किन्तु सफलो न जातः। सः साहाय्यार्थं जनानाह्वयत् जनाश्चापि किमपि कर्तुमक्षमाः स्वगृहं न्यवर्तन्त। मानसा स्वमहिषीं विहाय कथं गृहं गच्छेत्? समुपविष्टः सन्नयं रोदितुं लग्नः। रोदनध्वनिं सिंहः श्रुतवान् तस्यां दिशि च प्राचलत्। सिंहः महिषीं तथा झिगरूं पर्यचिनोत्। सिंहः स्वशक्त्याः महिषीं बहिर्निक्षिप्तवान् महिषी अवसरं प्राप्य सिंहस्योपरि समाक्रमणं कृतवती। तेनाक्रमणेन सिंहः पञ्चत्वं गतः दुःखितः झिगरुः किमपिकर्तुं न शशाक। स्वमहिषीं आनीय ग्रामं प्रति प्रतस्थे। इत्थं महिषी स्वस्वामिवधस्य प्रायश्चित्तं कृतवती, सिंहोऽपि कृतज्ञतां प्रदर्शयत् महिषीं निष्कास्य कृतज्ञतां प्राचकटत्। अविवेकी गर्दभः एकस्मिन् भीषणे वने दुर्दान्तश्चैकः सिंहः प्रतिवसतिस्म। स वन्यपशून हत्वा प्रतिदिनं तेषां मांसं खादति स्म। एकदा सर्वैर्वनचरै र्मिलित्वा सिंहः प्रतिबोधितः। वयं प्रतिदिनमेकैतमागत्य भवतां कृते भोजनस्य सुव्यवस्थां विधास्यामः। सिंहस्तेषां योजनां स्वीकृतवान्। इत्थं स्वगुहायामेव वारक्रमेण पशूनां सुललितं मांसं सम्प्राप्तवान्। अस्मिन्नेव क्रमे चैकदा श्रृगालस्य वारः समागतः। श्रृगालः स्वभावैनेव धूर्तः भवति। स व्यचारयत् स्वस्थाने कमपि मूढं प्रेषयामि तत्र । इत्यवधार्य चतुरश्चायं श्रृगालो गर्दभस्यैकस्य समीपं गत्वा प्रोवाच- गर्दभराज ! भवतां कृते सु-अवसरश्चैको विद्यते। अवसरस्य लाभो ग्रहीतव्यः। गर्दभश्चौत्सुक्येनापृच्छत्-मत्कृते कश्चावसरः? श्रृगालः प्राह वयं सर्वे मिलित्वा सिंहं वनराजं स्वीकृतवन्तः परं महामन्त्रिपदे कस्याभिषेको भवेदेतदर्थ तत्र समस्योत्पन्ना मया भवतां योग्यतायाः सामर्थ्यस्य च वर्णनं कृतं, सर्वे भवतां निर्वाचनं सहर्ष कृतवन्तः। भवतां स्वीकृत्यर्थं समागतोऽस्मि। मूर्खो गर्दभः स्वमनसि नितरां प्रसन्न आसीत्। आह-यदि मम निर्वाचनं सर्वसम्मत्या कृतं तर्हि स्वीकरोम्यहं महामन्त्रिपदम्। श्रृगालः प्राह-अहमेकवारं वनराजं सूचयित्वा समागच्छन्नस्मि। सिंहसमीपमागत्य श्रृगालः प्राह-वनराज ! अद्याहं भवतां सेवायां समुपस्थितोऽस्मि। अहं शरीरेण कृशो लघुकायश्च भवतः क्षुधा मच्छरीरेण सम्यक् शान्ता न भविष्यति मया भवतां कृते हृष्टपुष्टस्यैकस्य व्यवस्था कृता वर्तते, आज्ञा चेत्समुपस्थापयामि। क्षुधापीडितेन सिंहेन भणितं शीघ्रमानय, नितरां बुभुक्षितोऽस्मि। तत्क्षणमेव श्रृगालो गर्दभसन्निधौ गतः। गर्दभं सिंहगुहासमीपमानीतवान्। श्रृगालेन समं गर्दभमागतं विलोक्य सिंहो झटिति गर्जनापूर्वकं गर्दभं प्रत्यभिद्रवत्। गर्जनश्रवणसमकालमेव गर्दभो भयद्रुतः सन् धावितः, स्वग्रामपार्श्वमागत्य विरराम। श्रृगालः प्राह-स्वामिन्! न कृतं भवता समीचीनं, अहं तु विश्वास्य तमत्रानीतवान्-चिन्तां मा करोतु, अहं पुनस्तं विश्वास्यानयामि यदा स भवतः समक्षमागत्य प्रणामं करिष्यति तदा प्रहर्तव्यम्। इत्युक्त्वा गर्दभसविधे प्राप्तवान् श्रृगालः प्रोवाच-भवान् सहसा कथं पलायितः? सिंहस्तु भवतां स्वागतार्थं किमपि वदन् तीव्रगत्या समागच्छति स्म। भवतां पलाययनानन्तरं सिहो मामवदत् त्वं कीदृशमनभिज्ञं महामन्त्रिपदार्थमानीतवान्। इत्थं भयद्रुतो मन्त्रिपदं कथं सम्भालयिष्यति? मया कथितं स्वामिन्! नैतादृशी वार्ता, स तु महान्तं भारमपि वोढुं क्षमः। भवतां गर्जनशब्दं श्रुत्वा स पलायितः। पुनर्भवतां पादयोः समुपस्थितं करोमि तं मूढसत्वम्, सिंहेन कथितं आनयतु शीघ्रम्। श्रृगालः प्रोवाच-चलन्तु भवन्तः,नाधुना सिंहः भवतां प्रत्युत्थानाय समागमिष्यति मन्त्रीपदलोलुपोगर्दभः पुनः श्रृगालेन समं गन्तुमुद्यतोऽभवत्। तौ सिंहगुहां सम्प्राप्तौ। सिंहः पूर्वन्तु तूष्णीमेव भेजे यदा गर्दभः प्रणमति तदा सिंहो गलहस्तं दत्वा तत्क्षणमेव हतवान्। सिंहः श्रृगालं ब्रवीति-अहं नद्यां स्नात्वा समागच्छामि, तावत्त्वं मम भोजनं रक्ष। सिंहे गते सति श्रृगालः गर्दभस्य कोमलं हृदयं नेत्रभागस्य मांसं भक्षितवान्। सिंह आगत्य प्रोचे-केनोच्छिष्टं नीतं मम मांसं? श्रृगालः प्राह-वनराज! न केनाप्युच्छिष्टं नीतं। सिंह प्राह-केन भक्षितस्य हृदयं? श्रृगालो विश्रब्धः सन्प्रत्युवाच-वनराज! यदि गर्दभे हृदयं नेत्रे च भविता तर्हि स एकवारं भवन्तं दृष्टवान् पुनर्द्वितीयवारं कथामाच्छेत्? अयं तु हृदय-नेत्ररहितो वर्तते भवान् विश्रब्धं भक्षयत्वेनम् श्रृगालस्य कथनं सत्यं मत्वा सिंहो गर्दभं भोक्तुमारेभे। दानशीलः श्रेष्ठी राजधानी मगधराजस्यासीद् राजगृहनगरी। तत्र पूर्वस्मिन् जन्मन्येकदा भगवान् बुद्धः सम्पन्नव्यवसासिगृहे जनिं लेभे। पितुर्मृत्योरनन्तरं समस्तं कार्यजातं स्वयमेवाकरोदयम्। शंखश्रेष्ठिनाम्ना विश्रुतः संजातोऽयम्। श्रेष्ठिपार्श्वे चान्यसम्पदतिरिक्तं अष्टकोटिस्वर्णमुद्राश्चासन्। तस्मिन्नेव काले वाराणस्यां पीलियाश्रेष्ठी न्यवसत्। तौ मित्रे चास्ताम् अपचीयमानेन व्यवसायेन पीलियाश्रेष्ठी निर्धनः सञ्जातः। सस्त्रीकोऽयं स्वमित्रस्य शंखश्रेष्ठिनो गृहं गतः। शंखश्रेष्ठी स्वमित्रस्य स्वागतं व्याजहार। सम्प्रति तस्य दारिद्रयं विलोक्य स्वचतुः शतं स्वर्णमुद्रा पीलियाश्रेष्ठिने प्रायच्छत्। स्वदुःखं विस्मृत्यायं प्रसन्नः सन् स्वगृहं प्रतिनिवृतः। किञ्चित्कालानन्तरं पुनरयं धनिकः सञ्जातः। सहस्त्रशो जनास्तस्य सेवायां संलग्नाश्चासन्। अस्मिन्नेवान्तराले शंखश्रेष्ठी निर्धनः सञ्जातः। सपरिवारोऽयं स्वमित्रपार्श्वं वाराणस्यामाजगाम। तस्य दढो विश्वास आसीद्यन्मम मित्रं साहाय्यमवश्यं करिष्यति। शंखश्रेष्ठी स्वपत्नीं प्रोवाच, यद्यहं जीर्णवस्त्रपरिवृतां त्वां स्वमित्रस्य गृहं नेष्यामि तर्हि तस्यापमानं भविष्यति। त्वमत्रैव धर्मशालायां तिष्ठ। अहं तव कृते मित्रगृहाद् वस्त्राभूषणान्यानेष्यामि। शंखश्रेष्ठी पीलियाश्रेष्ठीतो द्वारद्वेशं प्राप। असूचयच्च स्वागमनवृत्तान्तम्। मित्रं समागतं वीक्ष्य गर्वितोः पीलिया नोत्थितः केवलं पप्रच्छ, कथमत्र समागमनमभूत्? शंखश्रेष्ठीस्वदारिद्र्यस्य समस्तं वृत्तं न्यवेदयत्। पीलिया अपृच्छत्,क्व वर्तते तव गृहणी ?स सर्वं वृत्तान्तं न्यवेदयत्। पीलिया स्वसेवकमकथयत् मन्मित्रार्थे तण्डुलानि प्रयच्छ, व्यस्तोऽस्मि सम्प्रति तत्र गन्तुमसमर्थः। श्रेष्ठी पुनः स्वभृत्यमाकार्य कर्णे चाकथयत् तण्डुलस्थाने तुषान् प्रयच्छ। शंखश्रेष्ठी स्वमित्रकृतमपमानम् प्रकाश्य स्वपत्नीं प्राह, तव कृते मन्मित्रेण पोटलिका प्रेषिता श्रेष्ठिपत्नी यावदवलोकयति पोटिलिकां तावत्तुषान् वीक्ष्य स्तम्भिताः सञ्जाता। कथं कृतस्तव मित्रेणेदृशो व्यवहारः? किं भवता न कृतं तस्यापमानम्? शंखः प्रोवाच, नहि प्रिये, पवित्रं वस्तु वर्तते मैत्री, नाहं तस्य तिरस्कारं कर्तुमीहे। शंखश्रेष्ठिनः पत्नी रोदितुं लग्ना। तस्मिन्नेव काले तत्र समुपागतस्तस्य कोऽपि सेवकः। स्वस्वामिनमापद्गतं विलोक्य नितरां विव्यथे प्राह च, एभिस्तुषैः किं करिष्यति भवान्? शंखश्रेष्ठी तुषप्राप्तिसम्बन्धिनं समस्तमितिवृत्तं श्रावयामास। सेवकः स्वस्वामिनं स्वामिनीञ्च स्वगृहमानयत्। स्नानभोजनान्‍तरं सेवकश्चासेवकानप्‍याकारयामास स्‍वगृहे। ते पीलियाश्रेष्ठिनं प्रति क्रुद्धाश्चासन्। ते सर्वे मिलित्‍वा राजानं न्‍यवेदयन् पीलियाश्रेष्ठिवृत्तम्। राजा शंखश्रेष्ठिनं तथा पीलियाश्रेष्ठिनमाकारयामास। प्रथमं राजा शंखश्रेष्ठिनमपृच्‍छत्। यदा पीलियाश्रेष्ठी निर्धन- सञ्जातस्‍तदा त्‍वया कियत्‍साहाय्यं कृतं तस्‍य। शंख: प्राह-मया चतु: शतं स्‍वर्णमुद्रा: स्‍वर्णाभूषणानि च तस्‍मै प्रदत्तानि। तदन्तरं पीलिया श्रेष्ठिनं प्राह राजा त्वया कियत्सहाय्यं प्रदत्तं शंखश्रेष्ठिने। पीलिया रुदन्‍प्रोवाच मया स्‍वमित्राय तुषपोटलिका प्रदत्ता। राजा चादिदेश, नीचतमस्‍त्‍वं मम राज्‍ये। तव समस्‍तं धनं शंखश्रेष्ठिने प्रदाय बहिर्निगच्‍छ मम राज्‍यात्। शंख: सम्‍प्रार्थयत् राजन्! नाहमन्‍यद्धनमभिलषामि। केवलं पूर्वं मम प्रदत्तं चतु: शतं स्‍वर्णमुद्रा: प्रदापयतु भवान्। शंखश्रेष्‍ठी स्‍वधनं नीत्‍वा राजगृहं प्रतिनिवृत्त:। पुनरप्‍ययं शंखश्रेष्ठी निर्धनेभ्‍यो वस्‍त्राभूषणानि प्रयच्‍छन् दानवीरनाम्‍ना परां ख्‍यातिमवाप। स्‍थूलेषु क: प्रत्‍यय: एकस्‍य राज्ञो राजप्रसादस्‍य पार्श्वे एका तैलकारपत्‍नी न्‍यवसत्। राज्ञी तस्‍या‍मधिकं स्निह्यति स्‍म। सा कदाचिदकथयत् भवत्‍या महाराजो दुर्बलः-क्षीणश्‍च वर्तते। किं भवती तस्‍मै भोजनं न यच्‍छति? पश्‍यतु मम पति: स्‍थूल: बलिष्ठश्च वर्तते। राज्ञी प्रोवाच-स्‍थूलेन किं भवति? बलस्‍यावश्‍यकता वर्तते। एकदा राज्ञी राजानं प्राह-समीपस्‍थ स्‍तैलकार: स्‍थूलोबलिष्ठश्च वर्तते। तस्‍य पत्‍नी मुहुर्मुहु: भवन्‍तं कृशं दुर्बलञ्च कथयति। एकदा तस्‍य बलस्‍य परीक्षा कर्त्तव्‍या। राजा प्राह-समये समागते तस्‍य परीक्षां करिष्‍यामि। समयो व्‍यतीत:, एकदा कापि सेना तस्मिन् ग्रामे चाक्रमणार्थं समागता। इमं समाचारं श्रुत्‍वा राजा रोषान्वित: सञ्जात:। मयि जीविते सति चाक्रमणं कथं भवितुमर्हति? राजा स्‍वसेनां सज्‍जयितुमादिदेश। राजा स्‍वयमहिफेनं नीत्‍वा चाश्वमारुह्य युद्धाय विनिर्गत:। स्‍थाने स्‍थाने जना राज्ञ: साहसं, द्रष्टुमातुराश्चासन्। मार्गे तस्‍य तैलकारगृहमप्‍यागत:। तैलकारोऽप्‍यंकुशं हस्‍तेनकृत्‍य स्‍वगृहद्वारे सन्नद्ध आसीत्। राजा तमंकुशं वर्तुलीकृत्‍य तस्‍य ग्रीवायामेव न्‍यपातयत्। तैलकार: प्रयत्नमप्‍यकरोत् परं लोहार्गलां ग्रीवातो निष्‍कासयितुमसमर्थ: सञ्जात:। एतद्वीक्ष तैलकारपत्नी स्‍तब्धा सञ्जाता। साऽब्रवीत्-इयद्बलं वर्तते, मया तु विचारितमासीद् यद्राजा दुर्बलोऽस्ति। परं तस्‍य तैलकारस्‍य ग्रीवायां निवद्धा लौहशृंखला कथं निष्‍कासयितुं शक्‍यते? उदासीना तैलकारपत्नी पुना राजप्रासादमागता। राज्ञीसमीपं प्राप्‍याश्रूणि न्‍यपातयत्-मया यत्किमपि राज्ञ: सम्‍बनधे कथितं तदनृतमासीत्। क्षम्‍यताम्-मम भर्तुग्रीवातो लौहशृंखलां निष्‍कासयतु। अन्‍यथा भारेणायं मरिष्‍यति। हसन्‍ती राज्ञी प्राह-इयद् बलमपि नास्ति। तैलकारस्‍य पत्नी पादयो: पपात। राज्ञी सर्वं वृत्तं राज्ञे न्‍यवेदयत्। राजा प्राह-तस्मिन्‍समये त्‍वहं संग्रामभूमिं प्रति गच्‍छन्‍नासम्। मम हृदि साहसेन पदं कृतमासीदधुना तु अहमपि तां निष्‍कासयितुं न शक्नोमि। पुन: कदाचिदेतादृशोऽवसरश्चागमिष्‍यति चेत्तदा कार्यमेतत् करिष्‍यामि। राज्ञी सर्वं वृत्तं तस्‍यै कथितवती। सौभाग्‍येन सप्तदिनानन्‍तरमेव स्थितिरेषा समागात। राजा पूर्ववत्‍साहसेन युद्धार्थं विनिर्गत:। मार्गे स तैलकार: स्‍वद्वारे हस्‍तौ संहतीकृत्‍य समुपस्थित आसीत्। राजा वेगेन तत्र गत्‍वा तस्‍या ग्रीवात: शृंखलां निष्‍कासितवान्। राजा युद्धभूमौ शत्रून् पराजितवान्। सर्वत्र जना: प्रहर्षिताश्चासन्। तैलकारपत्नी राज्ञीपार्श्‍वमागत्‍य चाभारप्रदर्शनं कृतवती। मौनं सर्वार्थसाधनम् मौनशब्‍दस्‍यार्थो वर्तते मुनेर्भाव: कर्म वा मौनम्” जीवनस्‍य लक्ष्‍यप्राप्तये मौनमाश्चयन्‍ते जना:। सर्वाणि शास्त्राणि मौनस्‍य वैशिष्टयं निगदन्ति। एकेन मार्मिकेन निदर्शनेनात्र मौनस्‍य महत्त्‍वं प्रतिपाद्यते। एकस्‍य देशस्‍य राजा सन्‍ततिरहित आसीत्। कृतेऽप्‍युपचारे तस्‍य कामनापूर्तिर्नजाता। वैद्यानां सिद्धयोगिनां शरणमप्‍यगच्‍छत्, देवस्‍तुतिमप्‍यकरोत् किन्‍तु नेच्‍छापूर्तिं विलोक्‍य दु:खदु:खेन कालमयापयत्। इयद् विशालराज्‍यस्‍य संरक्षक: को भविता-इति विचारयन्‍नासीन्नृपति:। एककदा नृपदम्‍पती विचरन्‍तौ काननं प्रति गतौ। तस्मिन् गहने वने कोऽपि तपस्विराजो द्वादशवर्षान्‍मौनव्रतंचरँ स्‍तत्र समागच्‍छति स्‍म। एकदा चौकान्‍तं विलोक्‍य राजा स्‍वदु:खं न्‍यवेदयत्-महाराज! भवॉंस्‍तु साधुपुरुष:, सर्वेषां मनोव्‍यथां वेत्ति, परकार्याणि च साधयति। भवतां वचनसिद्धि: सुदूरं यावत् प्रथिता। भवन्‍तो ममोपर्यनुग्रहं कुर्वन्‍तु येन मम कुलस्‍य पुत्रपौत्रप्रपौत्रपरम्‍परा वृद्धिं यायात्। भवत्‍कृते न किमप्‍यशक्‍यम्। द्वादशवर्षान्‍मौनव्रती साधुरयं तस्‍य निष्‍कपटप्रार्थनया द्रवित: सञ्जात:। साधुमुखात् सहसा निरगच्‍छत्तव गृहे कुलभानु: समुत्‍पस्‍यते। जना व्‍यचारयन्-अकस्‍मान्‍मुने र्मुखाद् वाक्‍येमेतन्निर्गतम्, न कदापि मिथ्‍या भविष्‍यति। राजा चातीव हर्षित: सञ्जात:। प्रफुल्लितौ नृपदम्‍पती स्‍वनगरं प्रत्‍यागतौ। इतो योगिराजश्चिन्‍तातुर: सञ्जात:, अहो मया किमर्थं मौनव्रतं त्‍यक्‍तम्? मया महाननर्थ: कृत:। मया स्‍ववचनानां पूर्तये तस्मिन्‍नेव राजगृहे जन्‍म गृहीतव्‍यम्। नो चेन्महाननर्थ: स्‍यात्, क: प्रत्‍येस्‍यति साधुवचनेषु। अनशनव्रतं संकल्‍प्‍य प्राणांस्‍तज्‍याज महर्षि:। इतो राजभवने पुत्राशया हर्षोल्‍लास: समजनि। सर्वत्र सिद्धयोगिप्रदत्ताशीर्वादस्‍य चर्चा प्रसृता। न महर्षिवचनानि मिथ्‍या भवितुमर्हन्ति। गर्भकाल: सानन्‍दं परिपूर्ण: पुत्ररत्‍नस्‍य सम्‍प्राप्ति र्जाता। अन्‍धकारमयं वातावरणं पुत्रभानुना प्रकाशितं सञ्जातम्। राजभवने उत्‍सवानां परम्‍परा समारब्‍धा। राजा महर्षे: कृपां विलोक्‍य मनसि निश्चयमकरोत् यच्‍चन्‍द्रदर्शनानन्‍तरं सर्वप्रथमं पुत्रं महर्षेराश्रमं नेष्‍यामि। यस्‍याशीर्वादेन पुत्रस्‍य प्राप्ति र्जाता। वस्‍तुस्थित्‍यानभिज्ञो राजा पुत्रेण सह सपरिवार: साधुदर्शनाय प्रस्थित:। शून्‍यं कुटीरं वीक्ष्‍य नृप: स्‍तम्भितो जात:। सिद्धपुरुष: कुत्र गतवानिति व्‍यचिन्‍तयद्राजा। ग्रामवासिन: प्रावोचन् सिद्धपुरुषोऽयं प्राणांस्‍त्‍यक्‍तवान् योगिकदर्शनस्‍येच्‍छा न पूर्तिमगात्तस्‍य। वृद्धपुरुषा: प्रावोचन्-बालकस्‍य शरीरं भस्‍मचये निक्षिपतु येनारोग्‍ययुक्तो भविष्‍यति बालक:। भस्‍मनि स्‍पर्शसमकालमेव शिशुर्जातिस्‍मरणज्ञानमवाप्तवान्। स व्‍यचारयदहन्‍तु महर्षिरासम्, मुनिरासम्। मौनं परित्‍यज्‍य मया नृपतिगृहे जन्‍मावाप्तम्। व्‍यर्थमेव घोरसंकटे निपतितोऽहम्। अस्मिन् जन्‍मनि न मौनं विस्‍मरिष्‍यामि। इति विचार्य शिशुर्जीवनपर्यन्‍तं मौनधारणस्‍य निश्‍चयमकरोत्। शनै: शनैः बालको वृद्धिमवाप्तवान्। कुमार: क्रीडति, कूर्दति, खेलति परं न किमपि वदति। नृपो वृद्धवैद्यानपृच्‍छत्। ते शिशो: परीक्षणमकुर्वन्, बालकस्‍य बुद्धौ न कोऽपि दोष:। केचन बालका विलम्‍बेनापि वदन्ति। इयमपि धारणा वर्तते जनानाम्। बालक: सप्तवर्षवयस्‍क: समजनि, क्रीडति, सर्वमवगच्‍छति परं न किमपि वदति। एकदा बालक: राजकुमारै: सहाश्‍वमारुह्य भ्रमणार्थं गच्‍छन्‍नासीत् तदा दक्षिणभागे तित्तिरो वदति। अपशकुनमेतन्निभाल्‍य राजकुमारेणैकेन भुशुण्डिकया तित्तिरोऽयं मारित:। एतद्वीक्ष्‍य राजकुमारमुखान्नि:सृत: “कथमवदत्” राजकुमारमुखात् शब्‍दं श्रुत्‍वा सर्वे आश्‍चर्यचकिता अभूवन्, नगरं प्रत्‍यागत्‍य नृपदम्‍पतीं सर्ववृत्तं श्रावयामासु:। नृपति: प्रसन्‍नस्‍त्‍वासी‍त्किन्‍तु बालकस्‍तदापि न किमपि वदति। राज्ञा विचारितम्-इमे पुरस्‍कारलोभेन सर्वमेतच्‍चक्रु:। राजाज्ञया सर्वे दण्‍डभाजो भवन्त्विति निर्देशेन सर्वेषां कृते सप्त-सप्तकोडादण्‍डं दातुमाज्ञापयत् नृपति:। राजकुमारस्‍य सहयोगिनो यदा कोडादण्‍डप्रहारेण भृशं प्रपीडिताश्चासन् तदा बालकमुखान्निसृतं तदेव वाक्‍यं “कथमवदत्”। नृपदम्‍पती बालकमुखात् शब्‍दं श्रुत्‍वा भृशं प्रहर्षितौ। बालकेन विचारितम्-मया मुखं व्‍यादायानिष्टमेव कृतम्। मौनज्‍यागस्‍य परिणामस्‍तु भौतव्‍य एव। बालकोऽयं स्‍वातीतस्‍य समस्‍तां घटनां यथायथश्रावयत्। मौनत्‍यागेनैव मया जन्‍म गृहीतं अत एव मया मोनधारणस्‍य निश्चय: कृत:। साम्‍प्रतन्‍तु व्‍यवहारनिर्वाहार्थं भवद्भि: सह मौनत्‍यागं करोमि। गुप्‍तदानं महादानम् कोऽपि कथाव्‍यास: प्रतिदिनं राजानं धार्मिक-कथा: श्रावितवान्। तस्‍य कथाशैली सरला रोचका चावर्तते। कथायाश्‍चान्‍ते स प्रतिदिनं ‘गुप्तदानं महादानम्’ इति वाक्‍यं वदति स्‍म। अस्मिन्‍नेव समये बहि: प्रदेशात्‍कोऽपि पण्डितोऽपि समागत:। राजसभायां प्रतिदिनं कथा शृणोति। कथासमाप्तौ वदति स्‍म-‘फलति कपालो न भूपाल:’। तात्‍पर्यश्चासस्‍य वर्तते- यदि राजा दातुमपीच्‍छेत् किन्‍तु भाग्‍येन विना किमपि न प्राप्‍यते। राजा विचारितम्-यदि कपाल एव फलति तर्हि पण्डितोऽयं किमर्थं राजभवनमागच्‍छति? कि‍ञ्चित्‍कालानन्‍तरं व्‍यासमहोदयेन राज्ञादेशेन राजभवेन भागवती-कथा कारिता। कथान्‍ते व्‍यास: कथयति ‘गुप्तदानं महापुण्‍यम्’। राज्ञा गुप्तदानस्‍य योजराज्ञेना निर्मिता। स: कूष्‍माण्‍डफलमेकमानीतवान्। फलाभ्‍यन्‍तरस्‍थबीजानिष्‍कास्‍य तस्मिन् महार्हाणि रत्‍नानि पूरितवान्। सप्ताह: समाप्त:। कथसमाप्तौ राजा दक्षिणारूपे व्‍यासमहोदयाय कूष्‍माण्‍डफलं प्रदत्तवान्। अन्‍यमनस्‍क: व्‍यासमहोदयश्चनानिच्‍छन्‍नपि तत्‍कूष्‍माण्‍डफलं स्‍वीचकार व्‍यासो व्‍यचारयत् किमनेन कूष्‍माण्‍डेन करिष्‍यामि। विवेकहीनोऽयं नृपति: प्रतिभाति। इति विचारयन् कूष्‍माण्‍डफलं नीत्‍वा स्‍वगृहं प्रति प्रचलित:। मार्गे शाकापण: समागत: व्‍यासेन विचारितम् कूष्‍माण्‍डफलं विपरिवर्त्‍य शाकमन्‍यत् कथन्‍न क्रेतव्‍यम्? कूष्‍माण्‍डफलं प्रदान्‍यायानि शाकानि क्रीतवान्। स स्‍वगृहमागत:। राज्ञो दानस्‍य गर्हहणां करोति इत: पण्डितश्चापर: शाकं क्रेतुं तत्रैव प्राप यत्र कूष्‍माण्‍डफलं निक्षिप्‍यमासीत्। स तत्‍कूष्‍माण्‍डमेवाक्रीणात्। गृहमागत्‍य स्‍थालयां यदा कूष्‍माण्‍डं कर्तयति तदा कूष्‍माण्‍डोदराद् रत्नानि निर्गतानि। तद् वीक्ष्‍य भाग्‍यशाली पण्डितोयं भृशं सन्‍तुष्ट: सन् आपणान्‍महार्हवस्‍त्राणि वस्‍तुजातानि च क्रीत्‍वा श्रेष्ठी सञ्जात:। अकस्‍मात्‍परिवर्त्तितां स्थितिं विलोक्‍य सर्वे विस्मिता तद्रहस्‍यं ज्ञातुमैच्‍छन् सरल: पण्डितोऽयं सर्व याथातथ्‍यमवर्णयत्। ये वस्‍तुतश्‍चेश्‍वरे विश्‍वसन्ति सर्वान्‍तर्यामीश्‍वरोऽपि तेषां मनोकामनां पूरयति। दाता यदा ददाति तदा हार्म्‍यपृष्ठं विदार्य ददाति। पण्डितोऽयं पूर्वमेव श्रुतवान् यद व्‍यासमहोदय: कथायाश्‍चान्‍ते कथयति स्‍म ‘गुप्तदानं महादानम्’ राज्ञा तत्‍कथानानुसारं गुप्तदानं प्रदत्तं स्‍थात्‍कूष्‍माण्‍डे‍ऽस्मिन् परं भाग्‍यहीनो व्‍यासमहोदयो रहस्‍यमेतन्‍नाज्ञास्‍यत्। कूष्‍माण्‍डमत्र विसर्ज्‍य शाकमन्‍यत् क्रीत्‍वा स्‍वगृहमागच्‍छत्। पण्डितोऽयं नूतनानि वस्‍त्राणि परिधाय स्‍वर्णाभूषणानि च धृत्‍वा राजसभामगच्‍छत्। धनमासाद्य मानवस्‍य स्‍वरूपपरिवर्तनमेव सञ्जायते। सर्वा सभा चाश्‍चर्यचकिता सञ्जाता राज्ञा पृष्टं कथं विपरिवर्तितं भवतां जीवनम्? पण्डित: प्रोवाच-राजन्! प्रतिदिनन्‍त्‍वहं सभान्‍ते श्‍लोकस्‍य चरणमेकमेवाश्रावयम्, अधुना सम्‍पूर्णं श्‍लोकं श्रावयामि- आरोहतु गिरिशिखरं समुद्रमुल्‍लंघ्‍य प्रयातु पातालम्। विधिलिखिताक्षरमाल: फलति कपालो न भूपाल:॥ राजन् भवता मह्यन्‍नं किमपि प्रदत्तं, भाग्‍येन मह्यं सर्वं प्रदत्तम्। विस्मितो राजा प्राह-मया भवद्भ्‍य किमपि न प्रदत्तम्। पण्डित: प्रोवाच-भवान् व्‍यासमहोदयं पृच्‍छतु। व्‍यास: प्राह-राजन् सप्ताहकथानन्‍तरं भवता मह्यं कूष्‍माण्‍डमेकं प्रदत्तमासीन्‍मया कूष्‍माण्‍डविपरिवर्तनेनान्‍यानि शाकानि क्रीतानि। तत्रान्‍तरे पण्डित: प्राह-राजन् तदेव कूष्‍माण्‍डं सौभाग्‍यान्‍मया क्रीतम्। राजा प्रोवाच व्‍यासमहोदयम् भवतामेवोक्तिं ‘गुप्तदानं महादानं सार्थकं कर्तुं मयैतत्‍सर्वं कृतम्, परं भवतां भाग्‍ये नैतत् सर्वं, किमहं कर्तुं शक्‍त:। पण्डित वचनमेतत्‍सत्‍यं सञ्जातम् ‘फलति कपालो न भूपाल:’। स्‍वधर्मं पालयेद्धीमान् त्रय: सहोदरा: कृषका स्‍वोद्याने न्‍यवसन्। उद्याने नानाविधानि फलान्‍यासन्। फलानां विक्रयेण यत्किमपि लभ्‍यते तेनेव ते सानन्‍दं स्‍वजीवनमयापयन्। ज्‍येष्ठो भ्राता रतन: मध्‍यमो भ्राता मदनस्‍तथा कनिष्ठो भ्राता प्रवीणश्चासीन्‍नाम्ना। एकदा ते त्रयश्‍चोद्याने कार्यमकुर्वन् तदैव उद्यानस्‍य द्वारे एको भिक्षुक: समागत:। स वदति स्‍म-बुभुक्षितोऽहं किमपि भोजनं प्रयच्‍छन्‍तु। त्रयो भ्रातरस्‍तं भिक्षुकं प्रेम्‍णा स्‍वकुटीरमानयन्। फलानि दत्‍वा पानार्थं निर्झरजलमपि दत्तवन्तः। तृप्तः सन् भिक्षुकः प्राह,अद्यप्रभृचयति त्वं दुग्धवान् श्रेष्ठी लोके प्रसिद्धो भविष्‍यति तव गृहे सर्वविधा सम्‍पद् स्‍थास्‍यति। यदि त्‍वं स्‍वार्थवशात् मदान्‍धो भविष्‍यति तर्हि सर्वं विनश्‍यति। तदनन्‍तरं मदन: साधो: समक्षमागत:। मदन: प्राह-भगवन्! अहमज्ञोऽस्मि बुद्धिहीनोऽस्मि। अहमिच्‍छामि यन्‍मम गणना नगरस्‍य बुद्धिमत्‍सु विद्वत्‍सु स्‍यात्। भिक्षुक: प्रोवाच-तथास्‍तु, तव कथनं सर्वथा सत्‍यं भविष्‍यति। अतुलसम्‍पत्तिवान् भविष्‍यति। पूर्वावस्‍थां मा विस्‍मरतु। असहायानां सेवां कुरु। यदि मदान्‍धो भविष्‍यति तर्हि सर्वं विनश्‍यति। प्रवीण: प्राह-कयापि राजकन्‍यया सह मम विवाहो भवतु। यद्यपि कृषकपुत्रस्‍येमिच्‍छा चासम्‍भवा पुनरपि शक्तिसम्‍पन्‍नेन भवता सर्वं कर्तुं शक्‍यते। भिक्षुक: प्राह तौ द्वावेव प्रचलन्‍तौ चैकस्मिन्‍नगरं प्रापतु:। तत्रैका रूपवती, विदुषी, चिन्‍तनशीला च कन्‍या वरीवृत्‍यते। यदा सा विवाहयोग्‍य सञ्जाता तदा तया प्रतिज्ञैका कृता यो मत्‍प्रश्‍नानामुत्तराणि प्रयच्‍छति स एव मत्‍पतिर्भविष्‍यति। राजकुमार्या: प्रश्‍ना: मार्मिका: तात्विका: सूक्ष्‍मदृष्टिवन्‍तश्चासन्। साधारणो जन: प्रश्‍नानामुत्तराणि दातुमक्षम:। अन्‍यराजकुमारै: सह कृषकपुत्रोऽपि तत्रोपस्थित:। भिक्षुकेण सह कृषकपुत्रमागतं वीक्ष्‍यं सर्वेषां मनसि कौतूहलमासीत्। राजकुमारी स्‍वप्रश्‍नान् समुपस्‍थापयत् - कहा न तिरिया कर सकै, कहा न सिन्‍धु समाय? कहा न पाव में जरै, कहा काल नहीं खाय? सर्वे सभासद: तात्त्विकप्रश्‍नानामुत्तराणि मनसि विचारयन्ति। भिक्षुक: प्रवीणमुत्तराणि दातुमकथयत्। भिक्षुकस्‍य दिव्‍यशकत्‍या प्रवीण: नि:संकोचमवदत्- पुत्र न तिरिया कर सकै, यश ना सिन्‍धु समाय। धर्म न पावलक में जरै, नाम काल नहीं खाय॥ स्‍त्री सर्वं कर्तुं शक्‍नोति परं पुरुषेण विना पुत्रं नोत्‍पादयितुं शक्‍ता। समुद्रजलेषु सर्वाणि वस्‍तूनि समाविशन्ति परं महापुरुषाणां यश: समुद्रपारं गच्‍छति। मनुष्‍यस्‍य देहश्चितायां दन्‍तदह्यते परं कृतो धर्मो न ज्‍वलति चितायाम्। काल: सर्वाणि वस्‍तूनि खादति परं महापुरुषाणां नामानि ह्यमराणि जायन्‍ते। प्रश्‍नानां समाधानं निशम्‍य विद्वन्‍मण्‍डली नितरां सन्‍तुष्टा:। सा राजकुमारी ग्रामीणेन युवकेन सह गन्‍तुमुद्यता सञ्जाता। राजपुत्रीं प्राप्‍य कृषकपुत्र: सन्‍तुष्ट आसीत्। भिक्षुकस्‍य चरणौ संस्‍पृश्‍य दम्‍पती स्‍वकुटीरे सुखेन जीवनमयापयताम्। तयो: सुमधुरेण व्‍यवहारेण सर्वे प्रसन्‍नाश्चासन्। एकदा भिक्षुकेण विचारितम्-कथन्‍न त्रयाणां शिष्‍याणां परीक्षा करणीया? सर्वप्रथमं भिक्षुक: रतनस्‍य कुटीरमागत्‍य प्राह-रुग्‍णोऽस्मि, एकमासं यावत्‍प्रस्‍थपरिमितस्‍य दुग्‍धस्‍यावश्‍यकता वर्तते, परं मदान्‍धेन रतनेन न्‍यक्कृतोऽयं भिक्षुक:। स श्रापं दत्तवान् तद् दुग्धनदी जलरूपे परिणता भवतु। तथैव सञ्जात:, एतद्वीक्ष्‍य रत्‍नो मूर्छित: सञ्जात:। परं भिक्षुकश्‍चाक्ष्‍णोरदृश्‍य: सञ्जात:। मदनस्‍य पार्श्‍वे गत्‍वा भिक्षुक: प्राह-मत्‍खेत्रं केनाप्‍यधिकृतं-भवान् मम प्रतिवेदनं लिखतु। मदनस्‍तं भिक्षुकं निर्भर्त्‍सयन् बहिष्‍कृतवान्। भिक्षुक स्‍तदननतरं प्रवीणस्‍य कुटीरं प्राप। शीतेन सीत्‍कारं कुर्वतोमत्‍कृते जीर्णं-शीर्णं कम्‍बलञ्च प्रयच्छतु। दम्पती भिक्षुकं दुग्धमपायतां कम्‍बलञ्च दत्तवन्‍तौ नूतनम्। केवलं सेवाभावनया प्रेरित: सन्‍नयं कृतवान् परिचर्याम्। दिव्‍यशक्‍त्‍या भिक्षुक: प्रवीणं कस्‍यचिद्द्वीपस्‍य राजानं कृतवान्। स्‍वधर्मं न परित्‍यजेन्‍मानव:। जीवनस्‍यानुभवा: एकस्‍य राज्ञो वृद्धमन्‍त्री सेवानिवृत्त: सञ्जात:। तस्‍याधिकांशसमयो गृह एव व्‍यतीयाय। स यदा कदा विशेषकार्यवशात् राजसभायामगच्‍छत्। राजा तस्‍य सम्‍माननमकरोत्। सेवानिवृत्तेरनन्‍तरं तस्‍य आयस्‍य नियमितसाधनानि नासन्। धनेन बिना मानवस्‍य यश: क्षीयते। राजसभं गन्‍तुं केवलमेकं वस्‍त्रयुगलमासीत् तस्‍य पार्श्‍वे। गृहे तु सामान्‍यवस्त्रैरेव कार्यं प्रचाल्‍यते। स्‍वयं गेधूमचूर्णं निर्माय स्‍वहस्‍ताभ्‍यामेव रोटिका: पाचयित्‍वा खादति स्‍म। एकदा महामन्‍त्री स्‍वगृहद्वारं पिधाय गोधूमचूर्णं निर्माति सम। राजा सामन्‍तै: सह अश्‍वेष्‍वारूढ़ो भ्रमाणार्थं गच्‍छति स्म। प्रातरेव गृहद्वामावृतं वीक्ष्‍य राजा एकं सामन्‍तं प्रेष्‍य महामन्त्रिणमाकारयामास महामन्‍त्री द्वारप्रदेशमागत्‍य दृष्टवान् यद महाराजस्तिष्‍ठति। तस्‍य शरीरे वस्‍त्राण्‍यपि नासन् पूर्णानि। हस्‍तौ पादौ गोधूमचूर्णेन लिप्तानि सन्ति। राज्ञश्चाभिवादनमकरोन्‍महामन्‍त्री सेवानिवृत्तस्‍य स्थितिं वीक्ष्‍य राजा विस्मितोऽभवत्। केवलं हस्‍तौ भ्रामयित्‍वा राजा सांकेतिकभाषायामपृच्‍छत्। महामंत्री विवेकशीलश्चासीत्। मुखात्किमप्‍युत्तरमदत्‍वा हस्‍तेनोदरं प्रति संकेतमकरोत्। अग्रे राजा प्राचलत्। सर्वे सामन्‍ताश्चाश्चाश्‍चर्ये निपतिता। ते संकेतयोराशयं नाजानन् किमर्थं महाराजश्चानेन मार्गेणागत:, किमर्थं राजा महामन्त्रिणं बहिराकारयामास, किमर्थं महामन्‍त्री स्‍वहस्‍तमुदरं प्रति नीतवान्। राज्ञो महामन्‍त्री व्‍यचारयत्-निश्चितमेव महामन्त्रिण: संकेते किमपि रहस्‍यं वर्तते। वृद्धोऽयं तावद् रहस्‍यम्-इति विचार्यायं प्रातरेव तद्गृहमगच्‍छत् महामन्‍त्री आसनपाद्यादिभिरभ्‍यर्च्‍च तं सत्‍कृतवान्। आगमनकारणञ्चापृच्‍छत्। महामन्त्रिणा विचारितम्-अवसरस्‍य लाभो गृहीतव्‍य:। स: गम्‍भीरमुद्रायामवदत्-पश्‍यतु भवान् अनेकानि राजनीतिकार्याणि भवन्ति, अहं वयोवृद्धोऽसिम राजा मयि विश्‍वसिति, अत: विषमपरिस्थितिषु विचारविमर्शं कुरुते। महामातय: प्राह-सम्‍प्रति राज्‍यस्‍य समस्‍तकार्यभारो ममोपरि वर्तते। भवान् तद् रहस्‍यं मां वदतु। यथासम्‍भवमहं भवतां सेवां विधास्‍ये। काठिन्‍येनायं सहमतोऽभूद् रहस्‍यं विज्ञापितुम्। महामन्‍त्री प्रोवाच-स्‍वहस्‍तं भ्रामयित्‍वा राजा मामपृच्‍छत्-सर्वत: कीदृग्‍वातावरणं विद्यते। सामन्‍ता: कथं कार्यं कुर्वन्ति, तेषां व्‍यक्तिगतं जीवनं कीदृशं वर्तते, तेषां कार्यनिष्ठा च कीदृशी? कर्मचारिण उत्‍कोचं गृह्णन्ति न वा? एभ्‍यो रहस्‍येभ्‍योऽहं सम्‍यक्‍तया परिचितोऽस्मि, क: कार्यकर्ता कीदृशो वर्तते-सम्‍यक्‍तया वेद्म्‍यहम्। एतच्‍छ्रुत्‍वा महामात्‍यश्चिन्‍तासागरे निमग्‍न:, स पृच्‍छति-मद्विषये भवतां को विचार:? महामन्‍त्री प्राह-स्‍वयमेव भवान् स्‍ववृत्तं जानाति। अहन्‍तु राज्‍यस्‍य स्‍वामिभक्‍त: सेवकोऽसिम-यद् वस्‍तु यसिमन् रूपे वर्तते तस्‍य याथातथ्‍येन वर्णनं मदीयं कर्त्तव्‍यं वर्तते। महामात्‍यो हस्‍तौ संहतीकृत्‍य प्राह-भवान्तु सर्वं वेत्ति-पूज्‍यवर! उत्‍कोचेन विनोदरपूर्ति: सम्‍यक्‍तया न भवति। स्‍वल्‍पवेतनेन समस्‍तं गृहकार्यं न चलति। महामात्‍य: प्रचुरं धनं दत्‍वा महामंत्रिणं स्‍वपक्षे कृतवान् स्‍वपक्षे प्रतिवेदनं दातुम्। इत्‍थं दिनानुदिनं राज्‍यकर्मचारिण: पूर्वमहामन्त्रिपार्श्‍वे यथोचितं सपर्यां प्रापयन्ति स्‍म। इत्‍थं महामन्‍त्री धनाढ्य: सञ्जात:। एकदा पूर्वमहामन्‍त्री महार्हाणि वस्‍त्राणि परिधाय कतिपयसेवकै: सह राजसभां प्राप। राजा पुन: हस्‍तं भ्रामयित्‍वा सांकेतिकभाषायां पृच्‍छति-महामन्‍त्री कथयति-बहूनि दिनानि यावन्‍मया निर्धनावस्‍थायामेव जीवनं यापितं सम्‍प्रति अवसरमनुकूलं प्राप्‍य केवलं संकेतमात्रेणैव पृथुलं धनमर्जितम्। जीवने अनुभवानां महन्‍महत्त्‍वं वर्तते। प्रतिशोध: एकस्‍य राज्ञो भोजनालये दासी चैका महानस्‍य सर्वं कार्यजातं सम्‍भालयति स्‍म। राजा मेषमेकं पालितवान्। राजा तस्मिन् प्रेम्‍णा व्‍यवहरति स्‍म। अत एव सर्वतन्‍त्रस्‍वतन्‍त्रोऽयं मेषो भोजनालये हानिमुत्‍पादयति। किं करोतु सा दासी? कथं राज्ञ: कोपभाजनं भवेत् सा। दासी मेषयो र्मध्‍ये द्वन्‍द्वमेतन्नित्‍यं प्रचलति स्‍म। भोजनालयस्‍य पृष्ठभागे फलवृक्षाणामुद्यानमासीत्। वानरा उद्यानेऽसिमन् भ्रमन्ति स्‍म। यूथाधिपतिर्वृद्धो वानरो दासीमेषयोर्मध्‍ये द्वन्‍द्वयुद्धमेतन्नित्‍यं पश्‍यति स्‍म। स स्‍वपरिवारस्‍य वानरानेकत्रितान्‍कृत्‍वाऽकथयत्‍मित्र तत्र न वस्‍तव्‍यं यत्र वैरं परस्‍परम्। अतोऽस्‍माभिरन्‍यत्र सुरक्षितस्‍थाने गन्‍तव्‍यम्। वानरा: प्रोचु: - दासीमेषयो: संघर्षेणास्‍माकं किं प्रयोजनम्। यूथपतिस्‍तस्‍मादन्‍यत्र गतवान् एकाकी च न्‍यवसत्। एकदा मेषोऽयं बहुदिनानन्‍तरं दैत्‍य इव महानसे प्राविशत्। उत्‍पातं कर्तुमारेभे। क्रोधावेशे दासी चुल्‍लीतो ज्‍वलदुल्‍मुकं निष्‍कास्‍य मेषस्‍योपरि प्रचिक्षेप। ऊर्णरोमान्वितोऽयं मेष ज्‍वलितुं लग्‍न:। दिङ्मूढोऽयमश्‍वशालायां प्रविष्टो घासनिकरे। अश्‍वशालायामग्निर्व्‍याप्‍त:। शतशश्‍चाश्‍वा मृताश्‍चान्‍ये दग्‍धदेहाश्‍चेतस्‍तत: पलायितुं लग्‍ना: दुष्टो मेषश्च मृत:। काठिन्‍येनाग्निशमनं कृतवन्‍तो राज्‍यकर्मचारिण: राजापि घटनास्‍थलमागत:। अर्द्धदग्‍धानामश्‍वानां दशां विलोक्‍य राजा कुशलानश्‍ववैद्यानाकार्यापृच्‍छत्मर्मज्ञा वैद्याश्चाब्रुवन्। वानराणां वसामर्दनेनाश्‍वानां व्रणा: प्रपूर्यन्‍ते। राज्ञाप्तम्-समीपस्‍थान् वानरान् गृहीत्‍वा नयन्‍तु तेषां वसाभिरश्‍वानामुपचारो भविष्‍यति। तत्रत्‍या: सर्वे वानरा: समाप्ता:। किञ्चित्‍कालानन्‍तरं स वृद्धो वानरश्‍चेतस्‍तत: पर्यटन् तत्र सम्‍प्राप्त:। मनसि दु‍:खितोऽयं व्‍यचारयत् यदनेन दुष्टेन राज्ञा मम वंशस्‍य समूलोच्‍छेद: कृत:। अहमप्‍यस्‍य परिजनानां समूलोच्‍देदं विधास्‍यामि। स युक्तिमेका व्‍यचारयत्। गहनाद् वनात् अपरिचितफलमेकमानीय राज्ञ: समक्षं प्रास्‍तौत्। विनम्रस्‍वरेणाह-अमर-फलमेकमानीतवानस्मि। राजा ब्रूते-किं रहस्‍यं वर्तते चामृतफलस्‍य। वृद्धवानर: प्राह-अस्‍य भक्षणेनामरत्‍वमेति प्राणी। दुर्लभफलमेतन्‍महता श्रमेण मया भवत: कृते समानीतम्। राजा प्राह-यदि सत्‍यमेतत्तर्हि मत्‍समस्‍तपरिवारस्‍य कृते चामरफलान्‍यानयतु येन सर्वे अमरा भवेयु:। महतोत्‍साहेन वानर: प्रोवाच राजन्! वर्तन्‍ते तस्मिन् वृक्षे सहस्राणि फलानि। तानि फलानि प्राप्‍त्‍यर्थं समुद्रयात्रा करणीया भवति। प्रलम्‍बेयं यात्रा! तस्मिन् द्वीपे वर्तते ह्यमरफलानां वृक्ष:। समस्‍ते चान्‍त:पुरे वार्तेयं प्रभृता। वानरो राजानं न्‍यवारयत्‍समुद्रयात्रार्थम्। भवानत्र राज्‍यव्‍यवस्‍थामपि सम्‍भालयिष्‍यन्ति। वानरस्‍य कथनं विश्‍वस्‍त सन् राजा एकाकी तत्रैव स्थित:। अन्‍ये परिजना समुद्रयात्रार्थं निर्गता:। सहसा चैकदा तेषां जलयानं झञ्झावातेन छिन्‍नभिन्‍नमभवत्। समस्‍तो राजपरिवार: समुद्रस्‍यागाधे जले निमग्न:। राजा जलयानं प्रतीक्षते परमनेके मासा व्‍यतीता:। एकदा राजा वानरं पृष्टवान्-वानर! जलयानमद्यावधि कथन्‍न प्रतिनिवृत्तम्? वानरो झटिति प्रोवाच राजन्! न कापि सम्‍भावना विद्यते जलयानस्‍य प्रत्‍यागमनस्‍य। एतत्‍सर्वन्‍तु मया प्रतिशोधार्थमेव कृतम्। यथाहमेकाकी भ्रमन्‍नस्मि यूथेन विना तथैव भवानापि एकाकी भ्रमतु। ध्‍यानपूर्वकं सर्वेऽशृण्‍वन् राजा किंकर्तव्‍यविमूढो जात:। भयंकरप्रतिशोधस्‍यायं परिणाम:। मित्र! तत्र न वस्‍तव्‍यं यत्र वैरं परस्‍परम्।