उपकारपरायण: सिंह: पुरा यातायातसाधनानामभाव आसीत्। मणिपुरमस्ति पर्वतैरावृत: प्रदेश:। अत्र पदातिरेव यात्रा विधीयते पूर्वम्। तत्रत्‍य: तोमचानामको युवक: वस्‍तूनि विक्रीय पञ्चदशमासानन्‍तरं स्‍वगृहं प्रति आगच्‍छति। सम्‍प्रति स अतीव प्रसन्‍न:। विविधपर्वतोपत्‍यकामुल्‍लंघ्‍य स स्‍वनगरं भोइराडं प्रति गन्‍तुमना आसीत्। रात्रौ तत्र स्थित्‍वा प्रत्‍यूषे पुनर्गन्‍तुमारेभे स्‍वग्रामं प्रति। प्रभाते सूर्य: माईजिंगपर्वतात् स्‍वरक्‍तमुखं नि:सारयन् दृष्टवान् तोमचा। कुमकुमक्षोदक्षुरितं रक्‍ताभमन्‍तरिक्षं वीक्ष्‍य तोमचा नितरां प्रहृष्ट आसीत्। वसन्‍तवायु: प्रचलन्‍नास्‍ते। तस्‍य स्‍कन्‍धे आसीत्‍पोटलिका चैका, भाराक्रान्‍तश्‍चायं तां पोटलिकां स्‍कन्‍धात्‍स्‍कन्‍धं परिवर्तयति। वनमार्गेण एकाकी निर्गच्‍छन्‍नयं विविधानां खगानां मनोहरं कलरवमशृणोत् स सूर्यास्‍तात्‍पूर्वमेव विशनपुरग्रामं प्राप्तुमिच्‍छति। प्रचलन्‍नयमेकस्मिन्‍पर्वतीयनिर्झरे गत्‍वा किञ्चिद् भोक्‍तुमिच्‍छति जलञ्च पातुमिच्‍छति। तं पिपासा बाधते। स्‍वपोटलिकां भूमौ निधाय, खुखरी-कृपाणेन बंशदण्‍डं कर्तितुमारेभे। तस्मिन् बंशपात्रे जलं प्रपूर्यायं भूमौ समुपविष्‍ट:। पोटलिकात: सक्‍तून् नि:सार्य खादितवान् जलञ्च पपौ। तोमचा प्रचलितस्‍तस्‍मात्। अपराह्ने पर्वतशिखरमापेदे स:। निश्चिकायायं सायं विशनपुरं प्राप्‍स्‍यामि। तत्र वर्तते तस्‍य मातृस्‍वसुर्गृहम्। सहसा दृष्टवानयमविदूरे मार्गे समुपविष्ट आसीत्सिंहश्‍चैक:। स्थिरो भूत्‍वा कमपि पश्‍यन्‍नास्‍ते निर्निमेषदृष्टयायं सिंह:। तोमचा कि‍ञ्चिद्दूरे वनसूकरमपि दृष्टवान्। सिंह: सूकरश्‍च कलहार्थं समुद्यतौ चास्‍ताम्। शैशवावस्‍थायां श्रुतां सिंहसूकरयुद्धकथामस्‍मरदयम्। तोमचा जानाति स्‍म य: पूर्वमाक्रमणं करोति स विजयते। यदि सूकर: सिंहं मारयति तर्हि मामपि विदारयिष्‍यति, अत: तोमचा सिंहस्‍य साहय्यं कर्तुमैच्‍छत्। तोमचा बृहत्‍प्रस्‍तरमेकं सूकरशिरसि पातयामास येन स भूमौ निपतितोऽभूत्‍सहसा। सिंह: समाक्रमणं कृतवान् झटिति। चीत्‍कुर्वन् सूकर: समीपस्‍थे गर्ते निपतित:। सिंहोऽपि तस्‍योपरि न्‍यपतत्। संकटं निर्गतं वीक्ष्‍य तोमचा वेगेनाधावत्। तोमचा कियद् दूरं गत्‍वा दृष्टवान् यन्‍मार्गे रक्‍तर‍ञ्जितं मांसखण्‍डं पतितं वर्तते। सूकरस्‍य शिर: प्रतीयते। तोमचा इतस्‍तत: पश्‍यति, समीपस्‍थे कुञ्जे सिंह: उपविष्ट आस्‍ते। सिंहस्‍य नेत्रयो: कृतज्ञताया: भाव:। स्‍पष्टतया परिलक्ष्‍यते। सिंह जिह्वया मुखं लिह्यति प्रत्‍युपकारञ्च प्रदर्शयति। तोमचा प्रोवाच-महाशय! मनुष्‍योऽस्मि, इदं मदीयं खाद्यं न वर्तते। भवानेव भुनक्‍तु। सिंह: मार्गे तावत् प्रचलित यावत्तोमचा विशनपुरं प्राप्नोति। सिंहो विशनपुरात् प्रतिनिवृत्त:। उपकारस्‍य प्रतिफलं प्रदत्तवानयं बुद्धिमान् पशु: सिंह:। सत्‍यपरीक्षणम् मणिपुरराज्‍ये एको न्‍यायप्रियो राजा राज्‍यमकरोत्। तस्‍य मन्‍त्री चातीव बुद्धिमानास्‍ते। तस्‍य राज्‍ये प्रजा: सुखिनश्‍चासन्। राजा मन्त्रिणः समादरं कृतवान् तथा समये समये तस्याभिमतमपि लेभे। एकदा राजा मन्त्रिणमपृच्‍छत्, मन्त्रिन् ! मिथ्‍यासत्‍ययो: को भेद:? किं कर्णाभ्‍यां श्रुतं सत्‍यमथवा नेत्राभ्‍यां दृष्टम्? किञ्चित्‍कालानन्‍तरं मन्‍त्री प्रोवाच, कर्णाभ्‍यां श्रुतं तु मिथ्‍या भवत्‍येव नेत्राभ्‍यां दृष्‍टमपि कदाचिन्मिथ्‍या भवति। एतन्निशम्‍य राजा असन्‍तुष्ट: सन् व्‍यचारयत्-मन्‍त्री बुद्धिमान् वर्तते, तस्‍य कथने कापि सत्‍यता अवश्‍यं भवितुमर्हति। अवसरे समागते सति तस्‍य कथनस्‍य परीक्षा भविष्‍यति। मन्त्रिण: कथने सन्‍देह आसीत् यन्‍नेत्राभ्‍यां दृष्टं कथमसत्‍यं भवितुमर्हति? एकदा राजा राजद्वारे समाविष्ट आसीत् तदानीमेव तत्र भृत्‍यश्चैक आगत्‍य प्रोवाच प्रणमन्। भृत्‍यो राजानमेकान्‍ते चलितुमकथयत्। राजा प्रोवाच, यत्‍कथनमस्ति तद्राजद्वारे कथनीयम्। भृत्‍य: प्राह, किमपि रहस्‍यं निवेदनीयं वर्तते एकान्‍ते। राजा सिंहासनादुत्तीर्य कक्षमेकं प्राविशत्। भृत्‍योऽपि तत्र गतवान्। उद्विग्‍नो भृत्‍यो विनम्रतया प्राह, महाराज! यद्यहं सत्‍यं कथयेयं तर्हि भवान् मम कृपाणेन सिर: छेत्‍स्‍यति। नृपति: प्राह- सत्‍यं शीघ्रं कथय, नो चेद् हनिष्‍यामि। भयेन कम्‍पमानो भृत्‍य: प्रोवाच-महाराज! राज्ञी केनापि पुरुषेण सह पर्यंके शयाना वर्तते। श्रुत्‍वैतन्‍नृपति: स्‍वकक्षं प्रति धावित:। तत्रापश्‍यत् स चर्दरेण मुखमाच्‍छादितं भृत्‍यमेकं राज्ञीं च। भृत्‍यो मार्जन्‍या कक्षपरिष्‍कारक आसीत्। द्वावेव गाढनिद्रायां प्रसुप्तौ चास्‍ताम्। स्‍वशयने राज्ञा सह शयनं सेवकं वीक्ष्‍य राजा सत्‍वरमेव कृपाणमाकृष्‍य तौ हन्‍तुं हस्‍तमुद्तोलयत्-एतादृश: साहसो युवयो:? क्रोधेन मुखं तस्‍य रक्‍तमासीत्। तदैव राज्ञ: कर्णयो: मन्त्रिण: शब्‍दा गुञ्जन्‍त आसन्-नेत्राभ्‍यां दृष्टमप्‍यसत्‍यं भवति। रक्षापुरुषा भृत्‍यं कारागारे न्‍यक्षिपन्। राजा मन्त्रिणमाकार्य सर्वं वृत्तान्‍तमकथयत्। मन्‍त्री प्राह-राजन्, भवता सुष्ठु कृतम्। भवान् तौ पृथग् पृथगाकार्य शान्‍त्‍या पृच्‍छतु सर्वं रहस्‍यम्। तदा सत्यस्‍य रहस्‍योद्घाटनं भविष्‍यति। अन्‍यथा राजा भृत्‍यमाकार्य प्रोक्‍तवान् - कदाप्रभृति तव ईदृश: सम्‍बन्‍धो महाराज्ञा सह? भृत्‍य: प्राह, क्षमां कुर्वन्‍तु भवन्‍त:। न कीदृशोऽपि सम्‍बन्‍धो मम वर्तते महाराज्ञा सह। सा तु देवी मन्‍मातृसदृशी वर्तते। तर्हि युवां सहैव शयनं कथं करिष्‍यथ? नृपतिना पृष्टे भृत्‍य: प्रोवाच भगवन्! अहं भवत्‍कक्षं स्‍वच्‍छं कर्तुं समागत: प्रतिदिनमिव। चर्दरपरिवर्तनकाले मया विचारितम्, राज्ञ: शयनं कियन्‍मृदुलं वर्तते? इदानीं न कोऽप्‍यत्र वर्तते, कथन्‍न क्षणमात्रमत्र शयनं करोमि। इति विचार्य भवतां पर्यंकं गत्‍वा चर्दरेण मुखमाच्‍छादितं, न जाने कदा निद्रान्वितोऽभवम्। भवतां हुंकारेण निद्रा त्रुटिता। भृत्‍यवचनं श्रुत्‍वा राजा चकित: सञ्जात:। राजा राज्ञीमादातुमादिदेश। अपृच्‍छच्‍च ताम्-कदाप्रभृति भृत्‍येनानेन सह त‍व सम्‍बन्‍ध: राज्ञी प्रोवाच-राजन् नाहं किमपि जाने। मध्‍यान्‍हेऽहं यदा स्‍वकक्षं गता, मया विचारितं भवानेव चर्दरेण मुखमाच्‍छाद्य शयित:, इति विज्ञाय नाहं विबोधितवती भवन्‍तम् अहमपि शयनमकुर्वम्। तदा मम निद्रा भग्‍ना यदा भवान् कृपाणमाकृष्‍य स्‍वकक्षमागत:। रहस्‍यमेतत् निशम्‍य राजा प्रसन्‍न: सन् वृद्धमन्त्रिणं सत्‍कृतवान्। सरस्‍वत्‍या वरदपुत्र: काश्‍यां प्रतापी राजा जयन्‍तचन्‍द्र: राज्‍यमकरोत्। स स्‍वयमपि विद्वानासीत्। विदुषां समादरञ्चाकरोदयम्। तस्‍य सभायामनेके विद्वांस: न्‍यवसत्। विद्वान् हीरोऽपि जात्‍या ब्राह्मण:। तस्‍य पुत्र आसीत् श्रीहर्ष:। यदा हर्ष: शैशवावस्‍थायामेवासीत्तदा कोऽपि विद्वान् हर्षपितरं श्रीहीरं शास्‍त्रार्थे पराजितवान्। अनेन हीरो नितरां लज्जित आसीत्। स्‍वमृत्‍युकालं निकटं मत्‍वा हीरो स्‍वपुत्रं हर्षमाकार्य प्रोक्‍तवान्, अहं नश्‍वरात् संसारात् प्रयाणं करोमि। यो मां शास्‍त्रार्थे पराजितवान् तं शास्‍त्रार्थे पराजय, इयं ममान्तिमोऽभिलाष:। श्रीहर्षः अध्‍ययनार्थं गृहाद् विनिर्गत:। तस्‍य मनसि एक एव विचार आसीद् यदहं शास्‍त्राणि पठित्‍वा पितुश्‍चापमानस्‍य प्रतिशोधं करिष्‍ये। कालेन स शास्‍त्रेषु दक्षतामविन्‍दत। परं स अतिकठिनां काव्‍यरचनामकरोत्, न कोऽपि तामवबोद्धुमशक्नोत्। समाजे न कोऽपि तद्रचनामपठत् कठिनत्‍वात्। अनेन श्रीहर्ष: खिन्‍नोऽभवत्। तद् दोषं दूरीकर्तुमयं सरस्‍वत्‍या: शरणमगच्‍छत्। स श्रद्धया, निष्ठया सरस्‍वत्‍या उपासनां कर्तुं लग्‍न:। सरस्‍वती प्रसन्‍ना जाता अनया भक्‍त्‍या। सा श्रीहर्षं वरं याचितुमादिदेश। श्रीहर्ष: प्राह-मात:! भवत्‍कृपया मया ज्ञानं सम्‍प्राप्तं किन्‍तु मद्रचना समाजे काठिन्‍यदोषान्‍न समाद्रियते। सरस्‍वती प्रहसन्‍ती प्रोवाच, उपायं कथयामि। शीतर्तौ स्‍वशिर: शीतलेन जलेनार्द्रं कृत्‍वा दधिभक्षणं कुरु, तेन कफवृद्धि र्भविष्‍यति। कफेन जडता समुत्‍पत्‍स्‍यते। जडतया काठिन्‍यदोष: स्‍वमेव समाप्त: भविष्‍यति। श्रीहर्षस्‍तत्क्रियां कृतवान्, तेन तस्‍य बुद्धौ जडतादोष: समुत्‍पन्‍न:। स्‍वकवितायां सरलसरसोक्‍तीनां प्रयोगमकरोदयं सम्‍प्रति। स काशिराजं सन्‍देशं प्रेषितवान्। अहं सर्वा विद्या अधिगम्‍य समागतोऽस्मि। भवद्राज्‍यसभां प्रवेष्टुमर्हामि। काशीनरेश: विद्वद्भि: सह तस्‍य स्‍वागतं व्‍याजहार। श्रीहर्ष: काशिराजस्‍य सम्‍माने कविताम् अकरोत्। श्रीहर्षस्‍य वैदग्‍ध्‍यं विलोक्‍य काशिराजो नितरां प्रसन्‍न: सञ्जात:। यो विद्वान् हर्षपितरं पराजितमकरोत्। स नितरां लज्जित: सन् श्रीहर्षस्‍य विद्वत्तां विलोक्‍य स्‍वयमेव क्षमायाचनमकरोत्। बहूनि दिनानि व्‍यतीतानि। काशिराज: श्रीहर्षं सन्‍देशं प्रेषितवान्-सुकवे! कस्‍यापि काव्‍यस्‍य प्रणयनं कुरु। श्रीहर्षो नैषधनामकं महाकाव्‍यमलिखत्। काशिराज: काव्‍यमेतन्निभाल्‍य प्रोवाच, तावन्‍नास्‍य महाकाव्‍यस्‍य श्रेष्ठता प्रतिपादयितुं शक्‍यते यावत्‍सरस्‍वती स्‍वयमेवास्‍य श्रेष्ठतां न स्‍वीकुर्यात्। श्रीहर्ष: स्‍वमहाकाव्‍यं नीत्‍वा काश्‍मीरं गतवान् सरस्‍वतीमन्दिरे निधाय स्‍वकाव्‍यं प्रार्थितवान् मात:! महाकाव्‍यमेतत् श्रेष्ठं न वा, निर्णयं प्रकरोतु भवती। सरस्‍वती श्रीहर्षस्‍य काव्‍यं दूरं चिक्षेप। अनेन कविरुत्तेजित: सन्-प्राह-सरस्‍वती! वृद्धत्‍वात् तव मति: कुण्ठिता सञ्जातास्ति सरस्‍वती प्रोवाच-त्‍वं स्‍वकाव्‍ये मां विष्‍णुपत्‍नीं लिखितवान् अनेन रुष्टाऽस्मि। श्रीहर्ष: प्रोवाच, ब्रह्मकन्‍ये! किमिदमसत्‍यं यत्त्‍वमेकस्मिन्‍नवतारे नारायणस्‍य पत्‍नी सञ्जातासीत्! सरस्‍वती समादरपूर्वकं श्रीहर्षस्‍य काव्‍यं स्‍वहस्‍ते धारितवती। अनेन श्रीहर्षस्‍य कीर्ति: सर्वत्र प्रसृता। अनेन केचन पण्डिता: कवय: ईर्ष्‍यया विरोधिन: सञ्जाता श्रीहर्षस्‍य ते श्रीहर्षं राज्‍यसभायां प्रवेशं न दत्तवन्‍त:। एकदा प्रत्‍यूषकाल आसीत्। श्रीहर्ष: मन्दिरे पूजाकर्मणि संलग्‍न आसीत्। तन्‍नेदिष्ठे कूपश्‍चैक:। संयोगेन द्वे स्त्रियौ जलं भरितुं तत्र समाययौ। केनापि कारणेन ते विवदाते। शनै: शनै: तयोर्मध्‍ये कलह: सञ्जात:। वादो निर्णेतुं राज्‍यसभायां प्राप। राजा प्रोवाच, वादस्‍य प्रत्‍यक्षद्रष्टा क:? घटनास्‍थले श्रीहर्षं विहाय नान्‍य: कोऽप्‍यासीत्। श्रीहर्ष: तयो: स्त्रियो: भाषां न वेत्तिस्‍म, परं स कलहस्‍य प्रत्‍यक्षद्रष्टा आसीत्। राजा श्रीहर्षमपृच्‍छत्। किं दृष्टं त्‍वया। श्रीहर्ष: प्राह- राजन्! अहं स्‍थानीयां भाषां न जानामि परं कलहमानयो: तयो: शब्‍दानां यथायथमुच्‍चारणं कर्तुं शक्‍नोमि। राज्ञा अनुमति: प्रदत्ता। श्रीहर्ष: तयोर्वाक्यानामुच्‍चारणं यथायथमकरोत्। श्रीहर्षस्‍य मेधाशक्तिं प्रतिभाञ्च विलोक्‍य राजा चाश्‍चर्यचकित: सञ्जात:। राजा यदा श्रीहर्षस्‍य वास्‍तविकं परिचयं प्राप्तवान् तदा परं प्रहर्षित:, आनन्‍दमग्‍नश्‍च जात:। राजा श्रीहर्षस्‍यात्‍यधिकं सम्‍मानकरोत्। वस्‍तुत: श्रीहर्ष: सरस्‍वत्‍या वरदपुत्र आसीत्। पुरुषार्थस्‍य महिमा नरेशो यदा समुत्‍पन्‍नस्‍तदा तस्‍य पादौ नितरां कृशौ, निर्बलौ पक्षाघातेन वा समाक्रान्‍तौ चास्‍ताम्। उपरिस्‍थं शरीरं तु सुकान्‍तं, सबलं सुन्‍दरञ्चासीत्। पितरौ पुत्रस्‍य शरीरं वीक्ष्‍य नितरामुद्विग्‍नौ चास्‍ताम्। बालक: समुत्‍थातुमपि नाशक्‍नोत्। परिवारस्‍य जनास्‍तत्‍कृते चिन्तिताश्‍चासन्। शरीरेणासक्‍त: सन्‍नपि बालको बुद्धिमानासीत्। तस्‍य बुद्धेश्‍चमत्‍कारं वीक्ष्‍य सर्वे स्‍तम्भिताश्‍चासन् बाल्‍यावस्‍थायामेव धीमन्‍तं बालकं विलोक्‍य सर्वे चाशान्विता: सञ्जाता: यदयं भविष्‍ये भविष्‍यति महान् तेजस्‍वी। माता तस्‍य शिक्षणस्‍य सर्वां व्‍यवस्‍था विदधाति। तस्‍य बुद्धे: कौशलस्‍य चर्चा सुदूरप्रान्‍तेष्‍वपि प्रससार। विद्यालये कक्षायां प्रथम आसीत्‍बालक:। सरस्‍वती सर्वदा तिष्ठति तस्‍य जिह्वायाम्। निर्धनौ पितरौ उच्‍चशिक्षाप्राप्तये तं नगरं प्रति प्रैषयताम्। यदा विश्‍वविद्यालयस्‍य परीक्षाफलं प्रकाशितं तदा स स्‍वर्णपदकं प्राप्तवान्। तस्‍य विलक्षणां प्रतिभां विलोक्‍य जना तमपृच्‍छन्-किं रहस्‍यमस्ति तव बुद्धिकौशलस्‍य। नरेश: प्राह-यदि मानवस्‍तीव्रोत्‍साहेन श्रमं कुर्यात्तर्हि स सर्वं प्राप्तुं शक्‍नोति। मानवोन्‍नतेरिदमेव रहस्‍यं वर्तते। जीवनरत्‍नम् यदा विजयनगरे विनयकान्‍तो राज्‍यमकरोत्तदा तस्‍य राज्‍ये महान् व्‍यवसायी समुद्रमार्गात् विदेशे बहुमूल्‍यानि रत्‍नानि प्रैषयत्। सम्‍पूर्णे राज्‍ये धनिकतमोऽयं श्रेष्ठी नितरां प्रसिद्ध आसीत्। धनवानप्‍ययं कृपण आसीत्। सामाजिककार्येभ्‍यो धनन्‍न प्रायच्‍छत्। न कस्मिंश्चिदपि विश्‍वसिति। तस्‍य धन्‍नानामक: स्‍वामिभक्‍त: सेवक आसीत्। स च्‍छायावत्तस्‍य निकटमेव तिष्ठति। अन्‍यभृत्‍यापेक्षया श्रे‍ष्ठी तस्मिन् स्निह्यति, यदा कदा तस्‍मै पुरस्‍कारमपि प्रयच्‍छति। श्रेष्ठिनो जीवनस्‍याधिकांशो भाग: समुद्रे व्‍यतीयाय। तस्‍य जलयानं नाविकानां दयया निर्भरमासीत्। एकदा भीषणो झंझावात: समुत्थित:। भाग्‍येनैव जनानां जीवनं तस्मिन् दिने अवशिष्‍टम्। धन्‍ना सर्वदा श्रेष्ठिन: पार्श्‍वस्थित: तं समुत्‍साहितवान् निवृत्तो झंझावात:। धन्‍ना श्रेष्ठिनं प्राह, भवज्‍जीवनं सर्वदा समुद्रजलवीचिभि: खेलति, कथन्‍न भवान् जलसन्‍तरणस्‍य शिक्षणं गृह्णाति। तेन प्राणानां संरक्षणं कर्तुं शक्‍यते विपत्तिकाले। श्रेष्ठी विहस्‍य प्राह-कतिदिवसेषु सन्‍तरणं शिक्षयितुं शक्‍यते? धन्‍ना प्रोवाच-सप्ताहद्वये। श्रेष्ठी निजगाद-सप्ताहद्वये तु प्रभूतं व्‍यवसायं कर्तुं शक्‍यते मया। धन्‍ना प्राह-त्रिदिवसेषु शिक्षितुं शक्‍यते। श्रेष्ठी प्राह-नास्ति मत्‍पार्श्‍वे समय:। शिक्षणमप्‍यहं दातुं न शक्‍नोमि व्‍यर्थकार्येषु। धन्‍ना चाहर्निशं स्‍वामिन: प्राणरक्षार्थं प्रयतते स्‍म। एकदा धन्‍ना स्‍वामिनं प्राह, भवज्‍जीवने समस्‍याभावो वर्तते। समुद्रसंतरणायाहं कस्‍यापि साधनस्‍य व्‍यवस्‍थां करोमि येन कुसमये भवान् समुद्रजले संतरणं कर्तुं शक्‍नोति। धन्‍ना तुम्बिकानौकां निर्माय जलयाने श्रेष्ठिन: कक्षे स्‍थापयति। धन्‍ना प्रसन्‍नोऽभवत् स्‍वकृतेन प्रयत्‍नेन। एकदा सहसा झंझावात: समुपस्थित:। जलयानचालका: स्‍पष्टं विनिवेदयन् यत्‍सर्वे स्‍वस्‍वप्राणरक्षार्थं प्रयत्‍नं कुर्वन्‍तु। सम्‍प्रति न वयं किमपि विधातुं शक्‍नुम:। समुद्रजलेन पूर्यते जलयानम्। धन्‍ना प्राह, स्‍वामिन्। प्राणरक्षार्थं तुम्बिकानौकया जलेऽवतरतु भवान्। श्रेष्ठी प्रोवाच, एकतो मे चत्‍वारो हीरकपूरिता: काष्ठमञ्जूषा: सन्ति, अपरतस्‍तवेयं तुम्‍बी नौका। एता: मञ्जूषा विहाय तुम्बिकाग्रहणं किं मूर्खता न भविष्‍यति? इत्‍थं निगद्य श्रेष्ठी एकां काष्ठमञ्जूषां शिरसि निधाय समुद्रे चुकूर्द। श्रेष्ठिनो मूर्खतापूर्णक्रियया धन्‍ना नितरामुद्विग्‍नो जात:। स्‍वजीवनरक्षणस्‍यापि चिन्‍ताऽऽसीत्तस्‍य। सोऽपि तुम्‍बीनौकया समुद्रे संतरणं व्‍यधात्। तदैव जलयानं समुद्रस्‍योदरे विलीनम्। धन्‍ना समुद्रवीचिभि: सह खेलन् सुदूरं विनिर्गत:। द्वितीये दिवसे स एकस्मिन् द्वीपे मूर्छितो निपतित आसीत्। प्रत्‍यूषे तस्‍य मूर्छा त्रुटिता। बुभुक्षया चेतस्‍ततोऽभ्रमत्‍स:। नातिदूरे स काष्ठमञ्जूषामेकामपश्‍यत् तस्‍य स्‍वामिन आसीत्‍सा मञ्जूषा। श्रेष्ठी तु समुद्रे क्‍वापि विलीन:। स्‍वामिभक्‍तेन सम्‍प्राप्ता श्रेष्ठिनो हीरकमञ्जूषा। धन्‍ना मञ्जूषामादाय गृहमागत: सुखेन स्‍वजीवनं यापयामास। यथाशक्‍यं जीवनरत्‍नस्‍य रक्षा विधेया। अहंकार: अहंकारस्‍य प्रभावेण न कोऽपि समुन्‍नतिं कर्तुं शक्‍नोति। अस्‍योपयोगेन मानवता विनश्‍यति। भगवता बुद्धेन कथितमासीत् भो भिक्षुका:! यदि शाश्‍वतिकं निर्वाणमिच्‍छथ तर्हि अहंकारस्‍य सर्वतोभावेन परित्‍यागं कुरुत। अहंकारेण मानवो राक्षस इव सञ्जायते। अहंकारवान् ईश्‍वरमपि विस्‍मरति। बहूनि वर्षाणि व्‍यतीतानि। काबुलप्रान्‍ते नमरुदनामको नृपतिश्चैको न्‍यवसत्। वैभवयुक्‍तं विशालं स्‍वराज्‍यं वीक्ष्‍य तस्‍य मनस्‍यहंकार: समुत्‍पन्‍न:। स व्‍यचारयत्-अहमेव सर्वशक्तिमानीश्‍वरोऽस्मि। न मदृते कोऽपि समर्थ: संसारेऽस्मिन्। स आत्‍मनो विविधा मूर्ती निर्माय जनानादिदेश, अद्यप्रभृति मे पूजा विधेया न कस्‍याप्‍यन्‍यस्‍येश्‍वरस्‍य। प्रजा: भयेन तदर्चनां कर्तुं लग्‍ना:। किञ्चिद्दिनानन्‍तरं तस्मिन् राज्‍ये ज्‍योतिर्विदेको घोषयाञ्चक्रे, अस्मिन् वर्षे बालकश्चैक: समुत्‍पत्‍स्‍यते यो राज्ञ: सत्ताया विरोधं करिष्‍यति। तस्‍य घोषणां श्रुत्‍वा नृपति: क्रुद्ध सञ्जात:। सैनिकानाहूयादिदेश, अस्मिन् वर्षे समुत्‍पन्‍नान् बालकान् मारयत। सैनिका ये ये शिशव: समुत्‍पद्यन्‍ते तान् मारयन्ति। तस्‍य राज्‍ये एको महान् चित्रकारो न्‍यवसत् आजरनामक:। संयोगवशात् तस्‍य पत्‍नी अस्मिन्‍नेव वर्षे गर्भं दधार। पुत्रमारणभयात्‍स उद्विग्‍न अभवत्। किञ्चिद्दिनानन्‍तरम् एक: सुन्‍दरो बालक: समुत्‍पन्‍न:। तस्‍य पत्‍नी स्‍वशिशुं वस्‍त्रे आवेष्ट्य पर्वतस्‍य गुहायामेकस्‍यामस्‍थापयत्। तेजस्‍वी बालक गुहायामेवांगुष्ठपानं कुर्वन्‍नास्‍ते। माता व्‍याकुला सती पुनस्‍तत्रागच्‍छत् बालकं द्रष्टुम्। सा दृष्टवती, बालकस्‍यांगुष्‍ठाद् दुग्‍धं मधु च नि:सरति। सा व्‍यजानन्‍नायं साधारणो बालक:। सा प्रतिदिनं रात्रौ गुहायामगच्‍छत् शिशुं दुग्‍धं पाययित्‍वा प्रत्‍यागच्‍छत्। आजरस्‍य पत्‍नी गुहाभ्‍यन्‍तरे शिशुं सर्वं शिक्षितवती। सा बालकस्‍य ‘इब्राहिम’ इति नामकरणमपि कृतवती। शनै: शनै: शिशुः किशोर: संवृत:। स मातरं पृष्टवान्-किं संसारो गुहावदेव विशाल:? माता प्रोवाच संसारविषयिकीं सर्वां वार्ताम्। बालकस्‍याप्‍युत्‍सुकता वृद्धिं गता। बालक गुहाया बहिरागत्‍य सर्वप्रथममन्‍तरिक्षमपश्‍यत् विस्‍तृतं नीलवर्णञ्च अनिमेषाभ्‍यां नेत्राभ्‍याम्। बालकश्‍चाकाशे तारकमेकमपश्‍यत्। स व्‍यचारयत् किमयमेवेश्‍वर:? यो मां समुत्‍पादयत्। तत्‍कालमेव तारको विलुप्त:। आकाशे चन्‍द्रमा: समुदित:। बालक: चन्‍द्रमसं विलोक्‍य व्‍यचारयत् अस्‍तंगतस्‍तारको न ईश्वर:, ईश्वरस्‍तु वर्तते अयं चन्‍द्रमा:। व्‍यतीतायां रात्रौ चन्‍द्रोऽप्‍यस्‍तं गत:, आकाशे सूर्य: समुदित:। सूर्यं तस्‍य प्रकाशञ्च वीक्ष्‍य बालकश्चाश्चर्यचकित: सञ्जात:। सन्‍ध्‍यायां सूर्योऽप्‍यस्‍तं जगाम। ईश्‍वरविषये स आत्‍ममन्‍थनमकरोत्, य: समुत्‍पद्यते विनश्‍यति च स ईश्‍वरो न भवितुमर्हति। यो न समुत्‍पद्यते, यो न म्रियते स ईश्‍वर:। आत्‍मज्ञानेनानेन भृशं प्रसन्‍नोऽभवदयम्। स्‍वात्‍मज्ञानप्रसाराय नगरं प्रति गतवानयम्। तत्र गत्‍वायं ज्ञानस्‍य, सत्‍यस्‍य सदाचारस्‍य प्रचारमकरोत्। नमरुदो न ईश्‍वर:, तस्‍य पूजा, अर्चना न केनापि करणीया। सर्वे जना नमरुदभयेन त्रस्‍ताश्‍चासन्। ते बालकस्‍य विचारान् न स्‍वीचक्रु:। शनै: शनै: नमरुद इब्राहिमविषये सर्वं ज्ञातवान्। क्रुद्ध: सन्‍नयमिब्राहिमं समाकारितवान् राज्‍यसभायाम्। इब्राहिमो नम्रतया ईश्‍वरसम्‍बन्धिन: स्‍वविचारान् राज्ञ: समक्षं प्रस्‍तुतवान्। ज्‍वालामुखीवत्‍प्रकुपितो नमरुद इब्राहिममग्‍नौ ज्‍वालयितुमादिदेश। अग्निशालायां ज्‍वलितेऽग्नौ प्रक्षिप्तवानिब्राहिममसौ किन्‍तु देवानां साहाय्येन न कापि क्षतिर्जाता तस्‍य शरीरे। इब्राहिमस्‍याग्निप्रवेशेन सह एका ज्‍वाला निर्गत्‍याकाशे विलीना। जनैर्दृष्टं तत्‍समये स पुष्पमालाभिरावृत आसीत्। तस्‍य शरीरात्‍प्रकाशमरीचयो निर्गच्‍छन्ति। सर्वमेतद्विलोक्‍य नमरुदो भयात्‍प्रकम्पित: सञ्जात:। प्रोवाच च - अरे भिक्षुक! नाहं तव चमत्‍कारैर्बिभेमि। आनय तवेश्‍वरं तेन सह युद्धं करोमि। इब्राहिम: प्रोवाच प्रहसन्। हे सम्राट्! तव मम च ईश्‍वरो न पृथग्। स एक एव वर्तते। स प्रकाशमय:, शान्‍तेरिच्‍छुकश्‍च वर्तते। एकदा इब्राहिमो नमरुदमाकार्यावदम्, पश्‍येमां पि‍पीलिकाम्। मुखे चान्‍नकणमादाय गच्‍छति। सरोवरस्‍य मत्‍स्‍यान् पश्‍य। काक: स्‍वचञ्च्‍वा मांसखण्‍डमादाय धावति। इमान् को भोजनं भोजयति। स ईश्‍वर एव सर्वं प्रबन्‍धजातं करोति। ईश्वर: सर्वान् पालयति। स न कमपि मारयति। इयं धरा सर्वान् धारयति। सर्वान् पिपर्ति। वायु: प्रवहति, समीर: प्रचलति। सर्वान् जीवनं वितरति। इब्राहिमस्‍यामृतमयवचनानि श्रुत्‍वा नमरुदस्‍य दर्पो विगलितो ध्‍वस्‍तश्‍च। स भृशं पश्चात्तापमकरोत्। कङ्कणमूल्‍यम् सोनू यायावरजातेर्बालक आसीत्। तस्‍य पितरौ भ्रामं भ्रामं पशुव्‍यापारमकुर्वन्। सेव तस्‍याजीविका। वृषभशकटमेव तस्‍य गृहम्। पञ्चदशवर्षदेशीय: सञ्जात: सोनू। अद्यावधि स देशस्‍य विभिन्‍नभागानां भ्रमणमकरोत्। एकदा सोनूपरिवार: गहने वने निर्गच्‍छन्‍नास्‍ते। सोनू वनानां सौन्‍दर्यं विलोक्‍य प्रसन्‍न आसीत्। स एकाकी वने अभ्रमत्। पितरौ व्‍यचारयतां यत्‍सोनू युवा सञ्जात: काननं विलोक्‍य समागमिष्‍यति अस्‍माकं सविधे। सूर्यास्‍त: सञ्जात:। सर्वत्र चान्‍धकार: प्रसृत:। इति विलोक्‍य सोनू वेगेनाधावत् किन्‍तु गहनेऽन्‍धकारे स्‍वपरिवारस्‍य शकटं नालभत। दिग्ज्ञानाभावे स विपरीतायां दिशि प्राचलत्। यथा यथा च परिवारेण सह मिलितुमिच्‍छति तथा तथा सुदूरमगच्‍छत्। निशि प्रचलनादयं भृशं परिश्रान्‍त:। सञ्जाते प्रभाते कुञ्जेस्मिन् प्रसुप्त:। मध्‍याह्नं यावत्‍स प्रगाढ-निद्रायां शेते। जाग्रत: सन् बुभुक्षया भोजनमन्‍वेष्टुमितस्‍तत: पर्यटितुमारभत। प्रचलन्‍नयं गुहामेकानामाससाद। गुहायां भवेत्‍कोऽपि मानव, इति निश्चित्‍य गुहायां प्रविवेश। अन्‍धकार आसीद् गुहायां पुनरपि प्रचलन्‍नास्‍ते सोनू। किञ्चित्‍कालानन्‍तरं गुहाभ्‍यन्‍तरे प्रकाशस्‍य रेखा दृष्टा तेन। स्‍वसाफल्‍यं वीक्ष्‍य तस्‍य गतिस्‍तीव्रा सञ्जाता। साहसिक आसीत्‍सोनू, अत: निर्भय: सन् प्रचचाल गुहामार्गे। किञ्चित्‍कालानन्‍तरं तेनाग्रतो विशाल: कक्षो दृष्ट:। कक्षं विलोक्‍यायमाश्चर्यचकित: सञ्जात:। कक्षे दृढं द्वारमासीद् द्वारे च तालकम्। स प्रस्‍तरप्रहारेण तालकमुद्घाटितवान् कक्षं विलोक्‍याश्‍चर्यचकित: सञ्जात: यत्तत्र अनेका: काष्ठमञ्जूषा: सुसंस्‍थापिता: सन्ति। उपरिस्‍थां काष्ठमञ्जूषामेकामुद्घाट्य नीराश: सञ्जातश्‍चायम्। तस्‍यां शीशकानि भरितानि आसन् इति ज्ञातवान् सोनू। स प्रत्‍येकं काष्ठमञ्जूषामुद्धाटितवान्। अन्तिमायां काष्ठमञ्जूषायामपश्‍यदयम्। कंकणद्वयमादाय कक्षाद् बहिर्निर्गत:। शीशकखण्‍डान्‍यपि तेनानीतानि कानिचित्। स वायुवेगेनाधावत्तस्‍मात्। द्वितीये दिने नगरसमीपे एकस्मिन् ग्रामे समागतोऽयम्। बुभुक्षया नितरां पीडितश्‍चायम्। सर्वप्रथमं स कंकणद्वयं विक्रयाय रत्‍नविक्रेतासमीपमागत:। प्रभूतं धनं प्राप्‍य नितरां प्रासीदतायम्। प्रथमं मिष्‍ठान्‍नापणं गत्‍वा मिष्ठान्‍नमभक्षयद् यदृच्‍छया। तस्‍य द्रव्‍यपुटकं भरितमासीद् रुप्‍यकै:। सोनू व्‍यचारयत्-कथन्‍न शीशकखण्‍डानि विक्रीयापि प्रभूतं धनमर्जयामि? स रत्‍नपरीक्षकाय निवेदयामास शीशकखण्‍डानि क्रेतुम्। प्रत्‍युपकार: पुरा साकीपुरग्रामे एको निर्धन: काष्ठविक्रेता न्‍यवसत्। स काष्ठानि विक्रीय यथाकथञ्चिद्दिनान्‍यतिवाहयति। तस्‍यैका पुत्री विवाहयोग्‍या सञ्जाता परं धनेन विना किं कर्तुं शक्‍नोति स:। हस्‍ते कुठारमादाय काष्ठानि छेत्तुं वनं प्रति निर्जगाम। सहसा सिंहश्‍चैक: सम्‍मुखमागत:। तं विलोक्‍यायं भयत्रस्‍तो भूमौ न्‍यपतत्। मनसि व्‍यचारयदयं, मरणन्‍तु निश्चितम्, कथन्‍न सिंहं प्रणमानि? तत्‍कालमेवायं मित्र! नमस्‍ते, इत्‍यवदत्। सिंह: प्रोवाच-त्‍वं मां मित्रमकथयत्, अत एव त्‍वां त्‍यजामि। काष्ठविक्रेता प्राह-भक्षयतु वा त्‍यजतु वा, भवतां शरणमागतोऽस्मि। सिंहस्‍तमभयदानं दत्तवान्। तयो: प्रगाढा मैत्री सञ्जाता। प्रत्‍यहं तौ कानने मित्रभावेन न्‍यवसताम्। काष्‍ठविक्रेता काष्ठान्‍यानीय सायं स्‍वगृहमागच्‍छत्। एकदा काष्ठविक्रेता विषण्‍ण आसीत्। सिंह: कारणमपृच्‍छत्। काष्ठविक्रेता प्राह- धनेन विना कन्‍याया विवाहमपि कर्तुं न शक्‍नोमि। सिंह: प्राह- त्‍वं पूर्वं नाकथय:, कियद्धनं वांछसि, सर्वं दास्‍यामि। शीघ्रमेव कन्‍याया विवाहं कुरु। इत्‍युक्‍त्‍वा सिंह: स्‍वमित्रं वृक्षस्‍येकस्‍याधो नीतवान् प्रोवाच च-वृक्षमूलं खनित्‍वा यथेप्सितं धनं गृहाण। स वृक्षमूलं खनति, तत्र रत्‍नराशिं वीक्ष्‍य विस्मितोऽभवत्, प्रभूतं धनमानीय स्‍वगृहमागच्‍छत्। पत्‍नीमुवाच, मन्मित्रेण प्रदत्तं सर्वं धनमेतत्। ईश्‍वरेण श्रुता मे प्रार्थना। किञ्चिद्दिनेषु विवाहस्‍य सर्वां व्‍यवस्‍थामकरोदयम्। विवाहादेकदिनं पूर्वं काष्ठविक्रेता स्‍वमित्रं निमन्‍त्रयितुं काननमागत:। प्रोवाच नम्रतया, श्‍वः मद्गृहमागन्‍तव्‍यं भवता, अन्‍यथा विवाहो न भविष्‍यति। सिंह प्राह- तत्र ममागमनं नोचितम्। यतोहि मदागमनेन जना भीता भविष्‍यन्ति। कृते अत्‍याग्रहे सिंह: प्राह- मत्‍कृते ग्रामाद् बहिरुटजं निर्मापय। स तथैवाकरोत्। यदा सर्वे कन्‍यापक्षीया: भोजनमकुर्वन् तदा काष्ठविक्रेता स्‍वमित्रस्‍य कृते पात्रे भोजनादिकं निक्षिप्‍य स्‍वपत्‍नीं प्राह- ग्रामाद् बहि: मन्मित्रस्‍य कृते भोजनं नय, अहं जलमानयामि। पत्‍नी प्रोवाच-लज्‍जावशादहं उटजाभ्‍यन्‍तरे गन्‍तुमक्षमा। भवानेव भोजनसामग्रीं नयतु। काष्ठविक्रेता सिंहं भोजयितुं लग्‍न:। तत्‍पत्‍नी उटजाद्वहिरेव स्थिताऽऽसीत्। किञ्चित्‍कालानन्‍तरं सा प्रोवाच, कीदृशोऽस्ति तव मित्रम्? दुर्गन्‍धश्‍चात्रापि समायाति। अपसारय, अस्‍मादिमम्। मित्रपत्‍नीवचनानि श्रुत्‍वा सिंह: क्रुद्धः सन्‍प्रोवाच- क्षणमात्रमप्‍यहमत्र न स्‍थास्‍यामि। मदीयमेव धनं नीत्‍वा विवाहं करोति तव पत्‍नी, मामेवात्रत: अपसारयति। रुष्‍ट: सिंहो मित्रकथनानन्‍तरमपि तस्‍मात्‍प्रस्थित:। अन्‍यदा पुन: काष्ठविक्रेता काननं गत:। क्षमायाचनाञ्चाकरोत्। सिंह: प्राह, पूर्वं मदेकं कार्यं कुरु, तदनन्‍तरं काष्ठसञ्चयम्। स प्राह-वदतु किं कार्यं वर्तते। सिंहः प्रोवाच, मच्छिरसि कुठारेण प्रहरतु भवान्। काष्ठविक्रेता प्राह- कथमेतत्‍सम्‍भवम्? सिंह: पुन: पुन: आग्रहमकरोत्। काष्ठविक्रेता तच्छिरसि कुठारघातमकरोत्। सिंहकथानुसारं पट्टिकामबध्‍नात्। पञ्चदिनानन्‍तरं व्रणो न परिपूर्ण:। पञ्चदशदिनेषु व्रण: पूर्णो जात:। सिंह: पृष्टवान् किं व्रण: पूरित:? काष्ठविक्रेता प्रोवाच-व्रणः पूर्णतया परिपूर्ण:। सिंह: प्राह- मित्र! वाक्‍क्षतं पूरयितुं न शक्‍यते। तव पत्नी वाक्‍प्रहारैर्मामघातयत्, तस्‍य व्रणस्‍तु न कदापि पूरयितुं शक्‍यते। काष्ठविक्रेता रोदितुं लग्न:। पत्नीद्वययुतो नर: एकस्मिन्‍नगरे धनाढ्य एक: श्रेष्ठी न्‍यवसत्। गृहे एका पत्नी तु पूर्वत एवासीद् दुर्भाग्‍यादयं द्वितीयां पत्‍नीं वरयामास। तस्‍य जीवनं कथं सुखपूर्णं स्‍यात्। गृहे धनस्‍य नैयून्‍यन्‍नासीत्तस्‍य। यदाऽयं एकपत्‍नीव्रतस्‍तदा तु सुखने स्‍वकालमनयत्‍परं यदा द्वितीया पत्‍नी गृहे समायाता तदाप्रभृति श्रेष्ठिनो जीवनं संकटे निपतितमासीत्। कानिचिद्दिनानि श्रेष्ठी सुखेनात्‍यवाहयत् परं किञ्चित्कालानन्‍तरं तयो: कलहेन श्रेष्‍ठी नितरां विषण्‍ण: सन् समयमयापयत्। श्रेष्ठी गृहे यानि वस्‍तून्‍यानयति तानि समानरूपे तयोर्विभजति स्‍म। किञ्चित्‍कालानन्‍तरं श्रेष्ठी पृथक् पृथक् तयोर्व्‍यवस्‍थामकरोत्। एका पत्‍नी प्रथमतले निवसति द्वितीया द्वितीयतले श्रेष्ठी एकस्मिन्दिने प्रथमतले निवसति तत्रैव भोजनञ्च करोति द्वितीयदिने द्वितीयतले निवसति तत्रैव भोजनं करोति। पुनरपि ते स्त्रियौ चान्‍योन्‍यस्‍य कक्षं प्राप्य कलहायेते स्‍म। श्रेष्ठी सोपानमार्गमपि त्रोटितवानेतदर्थम्। स्‍वयं यदा स द्वितीयतलं गच्‍छति तदा काष्ठसोपानेन गच्‍छति। एकस्मिन्‍नुत्‍सवदिवसे श्रेष्ठिनो वारश्‍चाधोभागे आसीत् भ्रमवशादयं काष्ठसोपानेनोपरिभागं गच्‍छन्‍नास्‍ते। ऊपरिभागस्‍था पत्नी प्रसन्‍ना सती तस्‍य स्‍वागतं कृतवती। एतद् वीक्ष्‍याधोभागस्थिता पत्‍नी तस्‍य पादौ गृहीत्‍वा स्थिता उपस्थिता पत्नी च तमुपर्याकर्षति स्‍म। श्रेष्ठी प्रोवाच-अद्य मम वारस्‍त्‍वधोभागे वर्तते भ्रमादहमुपर्यागन्‍तुकामो वर्ते। उपरिस्थिता पत्नी प्राह- उत्‍सवदिवसे नाहं भवन्‍तमधोभागे प्रेषयानि - इत्‍थं मध्‍ये चाखुरिवाभाति पत्‍नीद्वययुतो नर:, इयं स्थितिर्जाता तस्‍य श्रेष्ठिन:। श्रेष्ठी चाधोभागस्थितां पत्नीमपि संप्रार्थयाञ्चक्रे भद्र! नाहमुपर्यधिकं स्‍थास्‍यामि। एकदा उपरि गत्‍वा शीघ्रमेव त्‍वत्‍सकासमागमिष्‍यामि, पुनर्द्विदिनं यावदत्रैव स्‍थास्‍यामि, चिन्‍तां मा कुरु। परं कृतेऽप्‍याग्रहे सा तच्‍चरणौ न त्‍यक्‍तवती। इत्‍थं संकटे निपतितोऽयं श्रेष्‍ठी। उपरिस्‍था हस्‍तौ संग्रह्य तिष्‍ठति अधोभागस्थिता च पादौ। यदि श्रेष्ठी हस्‍तौ पादौ समुन्‍मुच्‍य गच्‍छति तर्हि सोपानमार्गे निपतनादाहतो भवति। इत्‍थमाकर्षणविकर्षणेन श्रेष्ठिन: शरीरं रक्‍तर‍ञ्जितमभवत्। निशा समागता, प्रमुखद्वारमप्‍यनावृतमासीत् रात्रौ गृहे चौरा: प्रविष्टा: महार्हं वस्‍तु चोरयित्‍वाऽपि चौरा तन्‍नाटकं द्रष्टुं लग्‍ना:। चौरा मनसि व्‍यचारयन्-पश्‍याम:, का विजयं प्राप्नोति का च पराजयम्। विलाभ्‍यन्‍तरे सर्पो भवेद् बहिश्‍च बिडाल:, मध्‍ये चाखुरिव पत्‍नीद्वययुतस्‍य नरस्‍य गतिर्भवति, नात्र संशय:। इत्‍थं प्रात:काल: सञ्जात: जना जलानयनाय कूपं प्रति गच्‍छन्ति। उपरिस्थिता पत्‍नी समागतान् जनान् विलोक्‍य तस्‍य हस्‍तौ त्‍यक्‍तवती। सहसा श्रेष्‍ठी चाधो निपतित:। चौरा: पलायितुं लग्‍ना:। जनाश्चौरान् निगृह्य राज्ञ: समीपमानयन् राजा चौरानपृच्‍छत् वदत निकृष्टचौर्यकार्यस्‍य कृते कीदृशं दण्‍डमिच्‍छथ? चौरा: प्रावोचन्-राजन्! यथा भवानिच्‍छति तथा दण्‍डयतु परं पत्‍नीद्वयस्‍य दण्‍डं मा प्रयच्‍छतु। राजा प्रोवाच-पत्‍नीद्वयप्रसंगस्‍य कोऽभिप्राय:? चौरा विस्‍तरेण तां पत्नीद्वययुतस्‍य श्रेष्ठिनो विस्‍मयोत्‍पादिकां सम्‍पूर्णां कथामश्रावयन्। कथां श्रुत्‍वा राजाऽपि प्रहर्षित:। सर्वा: प्रजाश्‍चापि पत्नीद्वययुतस्‍य श्रेष्ठिन: कथां श्रुत्‍वा नितरां जहसु:। अमृतमपि विषमपि कस्‍यचिद्राज्ञो राज्‍ये शत्रुराक्रमणं कृतवान् अप्रत्‍याऽशितेनाक्रमणेन नृपतिश्चातीव चिन्तित: सञ्जात:। सीमान्‍ते चाद्यावधि कदापि युद्धमपि नाभूदेतदर्थ राज्ञ: सेना सुसज्जिता नासीत्। चिन्तितो राजा तत्‍कालमेव मन्त्रिमण्‍डलमाहूय विचारविमर्शमकरोत्। संकटनिवारणार्थं सर्वेभ्‍य: स्‍वसम्‍मतिं दातुमकथयत्। सर्वे स्‍वानुभवानुसारं समाधानं प्रदत्तवन्‍त:। एकेनानुभविना वृद्धेन मन्त्रिणा निगदितं यदहं समस्‍याया: समाधानं जानामि। शत्रुसेनया सह अधुना वयं विजयं प्राप्तुन्‍न शक्‍नुम:, यतो हि अस्‍माकं सेना सुसज्जिता न वर्तते। एक एवोपायो वर्तते यत् नगरस्‍य बहिर्भागे ये जलाशया वर्तन्‍ते तेषु विषमिश्रणेन शत्रुसेना जलपानेन सह मरिष्‍यति निश्‍चप्रचम्। स्‍वयमेव संघर्षस्‍य समाप्तिर्भविष्‍यति। सर्वे तस्‍य प्रस्‍तावस्‍य एकेन स्‍वरेणानुमोदनं कृतवन्‍त:। परं प्रश्‍नोऽयं जागर्ति सत्‍सर्वे जलाशया सहसा सविषा: कथं भवितुं शक्‍नुवन्ति। राजा घोषणां कृतवान् यद्यस्‍य कस्‍यापि पार्श्वे विषं भवेत् स विक्रीणातु विषं, क्रेष्‍याम्‍यहं सर्व विषम् अनेके जना विषं विक्रेतुमानीतवन्‍त:। राजा यथेप्सितं धनं दत्‍वा विषं क्रीतवान् पुनरपि विषं सर्वेषां सरोवराणां कृते पर्याप्तन्‍नासीत्। एकदा कोऽपि स्‍थविरो वैद्यो राजानमेत्‍योदासीनं विलोक्‍य पप्रच्‍छ चिन्‍ताया: कारणम्। राजा सर्वमकथयत्‍स्‍वमनोगतम्। स्‍थविरो वैद्य: प्राह- राजेन्‍द्र! चिन्‍तां मां कुरुत। अहं सर्वं तत्‍करिष्‍यामि यदभीष्‍टम्। मत्‍पार्श्‍वे तीव्रमेकं विषं वर्तते यच्‍चणकमात्रमप्‍येकस्‍य सरोवरस्‍य पर्याप्तमस्ति। किन्‍तु तस्‍य मूल्‍यं वर्तते सपादलक्षस्‍वर्णमुद्रा। वैद्यस्‍य कथनं श्रुत्‍वा सर्वे आश्‍चर्यचकिता: सञ्जाता:। परं राज्‍यरक्षाया: प्रश्‍नो वर्तते, स्‍वर्णमुद्राणां किमपि मूल्‍यन्‍न वर्तते राज्‍यस्‍य कृते। राजा विषयस्‍य प्रभावमपि परीक्षितुमीहते। राजानं चिन्‍तातुरं विलोक्‍य स्‍थविरो वैद्य: प्रोवाच-राजन्! कथं पुनश्चिन्तितो भवान्? राजा प्राह- पूर्वमुग्रविषस्‍य प्रयोगं प्रदर्शयतु भवान्! वैद्य: प्राह- यस्मिन् प्राणिनि प्रयोगमहं करिष्‍ये स मृतो भविष्‍यति। राज्ञो गजशालायामेका जराजीर्णो वृद्धगजश्‍चासीत्। राजा तस्मिन्‍प्रयोगायाज्ञां प्रदत्तवान्। स्‍थविरवैद्य: सर्वेषां समक्षमेव तत्‍प्रयोगं प्रदर्शितवान्। वैद्यो गजस्‍य केशमेकमुत्‍पाटिवान्। केशे विषस्‍पर्शं कृत्‍वा पुनर्गजस्‍योत्पाटितप्रदेशे केशं न्‍यस्‍तवान्। विषस्‍य स्‍पर्शमात्रेणैव गजो मूर्च्छितोऽभूत्। सर्वे दर्शका: स्‍तब्‍धा रोमा‍ञ्चिताश्‍च सञ्जाता: प्रयोगेणानेन। प्रसन्‍नो नृपति: पुनश्चिन्‍तामापेदे। राजानं चिन्तितं विलोक्‍य वैद्य: प्राह-पुन: किमर्थं भवाँश्चिन्‍ताग्रस्‍त:? राजा प्राह उग्रविषस्‍य प्रभावेण शत्रुसेना तु यमलोकातिथिर्भविष्‍यति परं पुनर्देशस्‍य नागरिका जलपानं कुत्र करिष्‍यन्ति। नूतनजलाशयानां निर्माणमपि तत्‍कालं कर्तुन्‍न शक्‍यते मया। चिन्तितं राजानं वीक्ष्‍य स्‍थविरो वैद्य: प्राह भवतां कथनं सत्‍यं वर्तते। विषवैद्योऽहम्, मया जीवनपर्यन्‍तं विषस्‍य प्रयोगा: कृता:। विषममृतमपि भवति। तस्‍य चमत्‍कारमपि दर्शयामि सम्‍प्रत्‍येव। इत्‍युक्‍त्‍वा वैद्यस्‍तत्‍कालमेव स्‍वद्रव्‍यपुटकादेकं विषमारणौषधं निष्‍कासितवान्। तस्मिन्‍नेव वृद्धमृतगजे तत्‍प्रयोगञ्च प्रदर्शितवान्। तस्‍यैकं केशुमुत्‍पाट्य विषमारणौषधौ संमिश्र्य तत्र योजितवान्। तत्‍कालमेव मृतगजो जीवित: सन् समुत्तस्‍थौ। सर्वे दर्शका आश्‍चर्यचकिता: सञ्जाता:। वस्‍तुतो भीषणतमविषस्‍य प्रभावनाशकममृतमपि संसारे विद्यमानं वर्तते। राजा वैद्यादमृतमपि क्रीतवान्। विषप्रयोगेण शत्रुसेनाया विनाशं कृतवान्‍नृप: पुनर्विषमारणौषधेन जलाशयानां शुद्धिं कृतवान्। मंगलसिंहस्‍य तीर्थयात्रा मारवाडप्रान्‍तस्‍य राजपुत्रो मंगलसिंहो महान् दुर्व्‍यसनी दुराग्रही चासीत्। तस्‍य भूस्‍वामिन: पार्श्‍वे न कस्‍यापि वस्‍तुनोऽभावो वरीवृत्‍यते। धनं, धान्‍यं भृत्‍या: कर्मकरा: सर्वे तेषामादेशमनुतिष्‍ठन्ति। अनुगामिनो भृत्‍यास्‍तेषां प्रशंसामेव कुर्वन्ति स्‍वोदरञ्च प्रपूरयन्ति स्‍म। बहवश्‍चारणास्‍तस्‍य वंशस्‍य यशोगानमकुर्वन् राजद्वारे प्रत्‍यहं प्रात:काले। एकदा मंगलसिंहेन विचारितम्- जना: प्रतिवर्षं तीर्थयात्रार्थ गच्‍छन्ति। अहमपि कथन्‍न तीर्थयात्रां करवाणि? इति विचार्यायं तीर्थयात्रार्थं विनिर्गत:। विविधेषु तीर्थेषु स्‍नानमकरोत् विविधानि दानानि च दत्तवानयं तीर्थयात्राप्रसंगे एकदाऽयं प्रयागं प्राप। तत्र त्रिवेण्‍यां स्‍नानं कृत्वा गंगायमुनासरस्‍वतीनदीनां पूजनमप्‍यकरोत्, तत्रत्‍या गंगापुत्रा मंगलसिंहस्‍य हस्‍तात्‍संकल्‍पमकारयन् यद् भाविजीवने मद्यन्‍न पास्‍यामि मांसञ्च न भक्षयिष्‍यामि। प्रतिज्ञाकरणन्‍तु सरलं भवति, प्रतिज्ञाया निर्वाहश्‍चातीव कठिनं वर्तते। अन्‍ततो गत्‍वा तीर्थयात्रां परिसमाप्‍य मंगलसिंह: स्‍वदेशं प्रत्‍यागत:। भृत्‍या:, स्त्रिय:, चारणा:, राजद्वारस्‍य सदस्‍या: सर्वे मारवाडप्रदेशं समागता:। मंगलसिंहस्‍य महानसे सात्त्विकं भोजनमेव विपाच्‍यते पाचकैरिदानीम्। मंगलसिंहोऽपि प्रतिज्ञापरवश: सात्त्विकमेव भोजनं करोति। शाकं, भक्‍तं, रोटिकां, मिष्‍ठान्‍नं, दधि, दुग्‍धं, क्षीरादिकं स्‍वादिष्टं भोजनं पाचयन्ति स्‍म पाचका:। परं दुर्मुखस्‍यास्‍य मंगलसिंहस्‍येच्‍छा मांसादिभोजनान्‍न विरता चाद्यावधि। कृतायामपि प्रतिज्ञायामन्‍यमनस्‍कोऽयं सात्त्विकं भोजनमकरोत्। एकदा यदा पाचको भोजनं पर्यवेषयति तदा मंगलसिंहो बभाषे- किं सर्वदा सात्त्विकमेव भोजनं विपाच्‍यते भवद्भि:? पाचक: प्राह-भवता प्रयागे प्रतिज्ञापितमासीदत् अत एव वयं सात्त्विकमेव भोजनं महानसे पाचयाम:। मंगलसिंह: प्राह- मांसभोजनस्‍य कृते मदीया समीहा तीव्रा सञ्जातास्ति। मया तु तत्र गंगापुत्राणां वञ्चनाय सर्वमेतत्‍कृतमासीत्। मत्‍कृते तदेव भोजनं निर्मापयितव्‍यम्-इत्‍यादिदेश। पाचका: पुनर्मांसांदिकं पाचयितुमारभन्‍त:। मंगलसिंह: पुनर्मांसभोजनं कुर्वन् सुखेन स्‍वकालमयापयत्। एकदा चारण: कोऽप्‍यागत्‍य दृष्टवान् यन्‍मंगलसिंहेन स्‍वप्रतिज्ञा परित्‍यक्‍ता। स तु पूर्ववदेव मांसं मद्यं सेवमानश्‍चास्‍ते। चारणेन झटिति दोहा छन्‍दसि कथितम्- मंगलियो तीरथ गयो, करी कपट मन चोर। नौ मण पाप आगे हुतो, सौ मण ल्‍यायो और॥ पापस्‍य घट: ए‍कस्मिन्‍नगरे द्वौ श्रेष्ठिनौ न्‍यवसताम्। एको लक्षाधीशश्‍चापर: कोट्यधीश:। बाल्‍यकालादेव तौ मित्रभावमापन्‍नौ। द्वयोर्न कोऽपि भेद: सदैवान्‍यान्‍ययो: साहाय्यमकुर्वन्। अवसरेषु समागतेष्‍वेव वस्‍तुतो मैत्रीभावस्‍य परीक्षा भवति। लक्षपते: श्रेष्ठिन: पुत्रो विवाहयोग्‍य: समजनि। एकदा स: स्‍वमित्रेण मिलितुं समागत:। लक्षपति: स्‍वपुत्रस्‍य परिग्रहणस्‍य वार्तामकथयत्। अमु‍कतिथौ वरयात्रा समागमिष्‍यति। सर्व: कार्यक्रम: सुनिश्चित: सञ्जात:। कोटिपति: प्राह-मित्र! एका मदीया वार्ताऽपि श्रोतव्‍या। मम पार्श्‍वे नवलक्षरूप्‍यकाणामेको हीरकहारो वर्तते। यदा तव पुत्रस्‍य वरयात्रा निर्गमिष्‍यति तदा तव पुत्रस्‍य गले हारोऽयं योजनीय:। अयं मे हार्दिकोऽभिलाष:। तव शोभा मम शोभा वर्तते। पुत्रविवाहस्‍य सु-अवसर: प्रथमवारमेव समागत:। अतो हारं नयतु भवान्। हारस्‍य सन्‍दर्भे लक्षपति: प्रोवाच-मित्र! अहं लक्षपतिर्वर्ते न कोटिपति:। स्‍वस्थितेरनुसारमेव मया विवाहो करणीय:। हारादस्माद्यद्येकोऽपि कणो निर्गमिष्‍यति चेदहं तस्‍य प्रतिपूर्तिं कर्तुन्‍न शक्‍नोमि। शोभा तु स्‍वस्थितेरनुकूला एवोचिता। अतो नाहं हारं नेतुं शक्नोमि। आग्रहपूर्वकं प्रथमेन मित्रेण कथितं यद्वस्‍तु शुभावसरे न प्रयुज्‍यते तस्‍य क उपयोग:? इति कथयन् लक्षपति: कोषागाराद् हारमानीतवान्। वस्‍तुतो हारश्‍चाद्भुतो महार्हश्‍चासीत्। परं प्रथमेन मित्रेण तन्‍न गृहीतम्। श्रेष्ठिन: कर्मकरा इतस्‍ततो निर्गता:। तौ द्वावैव तत्रास्‍ताम्। लक्षपतिर्हारं विनैव स्‍वगृहं विनिर्गत:। हारं वीक्ष्‍य लक्षपतिर्मनसि व्‍यचारयत् यन्मित्रं साग्रहं हारं प्रयच्‍छति। अत्रान्‍य: कोऽपि द्वितीय: साक्षीभूतोऽपि न वर्तते। प्रेमसम्‍बन्‍धे लेखपत्रस्‍याप्‍यावश्‍यकता नास्ति। एतादृशे सुअवसरे यदि हारं नयेयं पुनर्न प्रत्‍यावर्तयेयं तर्हि क: द्रक्ष्‍यति। स्‍वर्णिमस्‍यावसरस्‍य मया लाभो गृहीतव्‍य:। इति विचार्य लक्षपति: प्राह-मित्र! वस्‍तुतश्‍चाहं हारं नेतुन्‍नेच्‍छामि, परं तवाग्रहं वीक्ष्‍य स्‍वीकरोमि। आनयतु हारं। कपटमित्रेण हारो स्‍वीकृत:। कुत्रापि पेटिकायां सुगुप्तं निधाय, हारं स्‍वकीयमेव मन्‍वानो नितरां प्रासीदत्। लक्षपते: पुत्रस्‍य विवाह: सुसम्‍पन्‍न:, सुविशाला वरयात्रा निर्गता। विवाहकार्यसम्‍पन्‍नम्, अतिथयोऽपि स्‍वस्‍वगृहं विनिर्गता:। परं तन्मित्रं हारं नीत्‍वा द्वितीयवारं मित्रेण मिलितुमपि नागत:। कोटिपतिना मनसि विचारितं यत्‍कार्यबाहुल्‍यान्‍मम मित्रं नागत:। पुञ्चषड्दिनानि पुनर्व्‍यतीतानि मित्रस्‍य साक्षात्‍कारो न जात:। कोटिपतिना स्‍वभृत्‍य: प्रेषित:, तदा लक्षपतिर्मिलितुमागत:। स्‍वागतं कुर्वन् कोटिपति: प्राह-विवाहस्‍य व्‍यस्‍ततया स्‍वमित्रमपि विस्‍मृतवान् किम्? वरयात्राकालेऽपि भवता हार: पुत्रगले नारोपित:। अहमाग्रह्रपूर्वकमेव हारं दत्तवान् परं त्‍वया अवसरस्‍य लाभो न गृहीत:। लक्षपति: प्राह-विवाहे व्‍यस्‍ततातु भवत्‍येव। सम्‍बन्धिनो गृहं समागता:, तेषां व्‍यवस्‍था तु करणीया भवत्‍येव। भवता या हारस्‍य वार्ता कृता, मया न भवतां हारो गृहीत:। पूर्वमेव मया निवेदितमासीद्यदहं हारं नेच्‍छामि। भवतां मनसि भ्रम: कश्चित्‍समुत्‍पन्‍नो हारविषये। स्‍वगृहे पश्‍यतु तत्रैव कुत्रापि हारो भवेत्। मत्‍पार्श्‍वे तु भवतां हारो न वर्तते। कर्मकराणां सम्‍मुख एव मया हारस्‍य निषेध: कृत:। एतच्‍छ्रुत्‍वा कोटिपति: स्‍तब्‍ध: सञ्जात:। स प्राह:-पूर्वं त्‍वया निषेध: कृत: पदं मदाग्रहं स्‍वीकृत्‍य त्‍वया हारो गृहीत:। मित्रेण सह विश्‍वासघातो नोचित:। ईश्‍वरं साक्षीकृत्‍याहं ब्रवीमि यत्त्‍वया हारो गृहीत:। क्रोधाविष्ट: सन् लक्षपतिर्ब्रूते-त्‍वत्‍समा लोभाविष्‍टा जना एव विश्‍वासघातं कृत्‍वा लक्षपतयो भवन्ति। त्‍वं सम्‍यक्‍तया वेत्ति यन्निर्धनानां ग्रीवा कथं त्रोटयितुं शक्‍यते? अहन्‍तु त्‍वां सत्‍यवक्‍तारममन्‍यं त्‍वन्‍तु नितरां वञ्चकोऽसि-इति यथाकथञ्चिद् वक्‍तुमारेभे। कोटिपति: स्‍तब्‍ध: सञ्जात:। तस्‍य तु नवलक्षमुद्राणां हारो विलोपितस्‍तेन मित्रेण। स पञ्चनागरिकानाहूय हारसम्‍बन्धिनं सर्वं वृत्तमश्रावयत्। लिखितसाक्ष्‍यभावे कोऽपि किमपि कर्तुन्‍नाशक्रोत्। एकेन वृद्धमन्त्रिणा दिव्‍यपरीक्षाकरणाय राज्ञे स्‍वसम्‍मति: प्रदत्ता। नगराद्वहि: प्रभावतीदेव्‍या मन्दिरमासीत्। तस्‍या: पुरुषाकारा विशाला मूर्ति सद्य: फलदायिनी आसीत्। सत्‍यवादी जनस्‍तस्‍या: पादयोरधो निर्गन्‍तुं शक्‍नोति। मिथ्‍यावादिन: पादौ तत्रैव स्‍‍तम्भितौ भवत: स्‍म। राजा घोषणां कारितवान् यत्परश्‍व: सोमवासरे लक्षपतिश्रेष्ठिनो दिव्‍यपरीक्षा भविष्‍यति। नागरिका दर्शनाय समागच्‍छन्‍तु। दम्भिनो विचित्रा भवन्ति। ते स्‍वमायां निगूहितुं विभिन्‍नमार्गाणामन्‍वेषणं कुर्वन्ति। मनुष्‍याणान्‍तु का कथा ते देवानपि वञ्चयितुं शक्‍नुवन्ति। अनेन दम्भिना श्रेष्ठिनापि देवीं छलयितुमेका युक्‍ती रचिता। एकस्मिन् लघुघटे हारं निक्षिप्‍य तं जलेन पूरयित्‍वा घटमुखे वस्‍त्रमावेष्‍ट्य दिव्‍यपरीक्षार्थं प्रचलितोऽयं लक्षपति:। जना ह्यपृच्‍छन्-घटे किमस्ति? स प्रोवाच -जलं विद्यते, ग्रीष्‍मकालो वर्तते, अहमन्‍यस्‍थानस्‍य जलन्‍न पिबामि। राजा स्‍वादेशं श्रावयामास-लक्षपति: प्राह- अहं सर्वं करिष्‍यामि यद्भवतोक्‍तम्। सर्वे जनाश्‍चकिता: सञ्जाता:। लक्षपतिश्‍चतुर आसीत्- स्‍वमित्रं कोटिपतिं प्राह-मित्र! किञ्चित्‍कालं मद्घटं धारय। लक्षपति: देवीं सम्‍प्रार्थयन्‍प्राह देवि! मया कोटिपतेर्हारो गृहीत:, तत्‍कालमेव प्रत्‍यावर्तित:। यदि मम कोऽपि दोषो वर्तते तर्हि तस्‍य फलं मह्यं प्रदेयम्। इत्‍युक्‍त्त्‍वायं देव्‍या: पादयोरधोभागात्‍पारं निर्गत:। जनानां समक्षं तस्‍य सत्‍यवादिता स्‍पष्टा सञ्जाता। स्‍वापमानेन खिन्‍नो लक्षपतिर्निश्‍चेष्टौ भूमौ निपपात। तस्‍य हस्‍ताद् घटो भिन्‍न:। राज्ञ: सम्‍मुखमेव हारो निर्गतो घटात्। देवीमपि स्‍वमायया छलितवानयमिति मत्‍वा राजा लक्षपतिमदण्‍डयत्। राज्ञ: पापं प्रजा भुङ्क्‍ते एकदा दिल्‍लीप्रदेशस्‍य राजा वेषं परिवर्त्‍य रात्रौ भ्रमणार्थं विनिर्गत:। पूर्वं नृपा: प्रजानां वस्‍तुस्थितिं ज्ञातुं स्‍वयमेव गच्‍छन्ति स्‍म। शीतकाल आसीत्। रात्रौ नृपो रथ्‍यासु विचरन्‍प्रभाते नगराद् बहि: प्राप। तेन तत्र दृष्टं यदेका कृषक-महिला इक्षुपेषणयन्‍त्रे इक्षुरसं निष्‍कासयति स्‍म। नृपस्‍तत्र गत्‍वा समुपविष्ट:। वृद्धा स्‍त्री प्रेम्‍णा तमिक्षुरसं पातुमकथयत्। राजापि दृष्टवान् यत्‍स्‍त्री सद्योजातं रसं निष्‍कासयितुं प्रेषणयन्‍त्रस्‍याधश्‍चार्धसेटकपरिमितं पात्रं स्‍थापयामास। एकमिक्षुदण्‍डं यन्‍त्रे प्रावेशयत्। राज्ञा दृष्टं यत्तस्‍य दण्‍डस्‍य रसेन पात्रं परिपूरितम्। राजा इक्षुरसं पीतवान्। राजा स्‍वादिष्टरसं निपीय नितरां सन्‍तुष्ट: सञ्जात:। स वृद्धामपृच्‍छत्- कियान् कर: प्रदीयते इक्षुरसस्‍य राजशासनस्‍य कृते। वृद्धा सर्वमकथयत्। राज्ञा मनसि विचारितम्-अस्‍य स्‍वादिष्टवस्‍तुन: करस्‍तु न्‍यून एव वर्तते। श्‍वस्‍तनाद्दिवसादहं द्विगुणितं कराधानं करिष्‍याम्‍यस्मिन् वस्‍तुनि। इति विचार्य राजा पुनर्वृद्धां रसं पाययितुमकथयत्। वृद्धा पुन: यन्‍त्रे इक्षुदण्‍डं प्रावेशयत्परमधुना तत्पात्रमर्धमेव प्रपूरितमेकेनेक्षुदण्‍डेन। राजा पृष्टवान् पूर्वन्‍तु दण्‍डेनैकेन पात्रं प्रपूरितमासीदधुना कथमर्धमात्रमेव भरितम्? वृद्धा प्राह-राज्ञो मनसि कापि कपटभावना प्रविष्टा। स निर्धनप्रजाया: शोषणाय मनसि विचारयति, इति प्रतीयते। वृद्धायाश्‍चान्‍तर्भेदिनीं दृष्टिं विभाव्‍य राजा चाश्‍चर्यचकित: सन् व्‍यचारयत् यन्‍मम दुर्भावनाया: परिणामश्‍चायम्। मया नेत्‍थं विचारणीयमासीत्। वराका: कृषका रात्रिन्दिवं श्रमं कुर्वन्ति, एकवर्षपर्यन्‍तमिक्षुदण्‍डानां परिपालनं कुर्वन्ति तदा यत्किमपि फलं प्राप्नुवन्ति। इति विचार्य राजा पुन: वृद्धां रसं पाययितुमादिशत्। वृद्धा पुनरिक्षुदण्‍डमेकं पेषणयन्‍त्रे दत्तवती। एकनैव इक्षुदण्‍डेन तत्‍पात्रं पुन: प्रपूर्णं जातम्। राजा प्राह-वृद्धे! इदानीन्‍तु एकेनैवक्षुदण्‍डेन पात्रं भरितम्। वृद्धा प्रोवाच- अस्‍माकं राज्ञो मनसि कापि शुभ-भावना समागता भवेत्। राजा व्‍यचारयत्- अहो, मम चिन्‍तनमात्रेणेयदन्‍तरं जायते। कथन्‍नाहं निर्धनानां कराधानमर्धमेव करवाणि? इति विचार्य नृपो वृद्धां पुन: रसं पाययितुमकथयत्। वृद्धा पूर्ववद्रसं निष्‍कासयितुं लग्‍ना। इदानीन्‍तु अर्धेनेक्षुदण्‍डेनैव तत्‍पात्रं प्रपूर्णं सञ्जातं पुन राजा वृद्धामपृच्‍छत्- वृद्धा प्राह- इदानीं राज्ञो भावना पवित्रा सञ्जातास्‍तीति प्रतीयते। राष्ट्रस्‍य राजा यथा विचारयति तथैव तत्‍फलं प्रजासु निपतति। प्रत्‍यक्षप्रमाणं विलोक्‍य राजापि तत्‍स्‍वीचकार। वृद्धानां वचनं ग्राह्यम् कस्मिश्चिद् वृक्षे हंसा न्‍यवसन्। एकस्मिन् पितामहहंसस्‍य परिवारे पुत्रा:, पौत्रा: प्रपौत्राश्‍चासन्। वृद्धहंसस्‍य वार्तामधुना न कोऽपि शृणोति। पदे पदे वृद्धहंसस्‍यापमानमेवाकुर्वन् परिवारसदस्‍या:। पुनरपि सर्वं सहमानो वृद्धहंस: समययापनमकरोत्। एकदा वृक्षस्‍य मूले लतैका चांकुरिता सञ्जाता। वृद्धहंस: प्रोवाच- लतेयं समग्रं वृक्षमावृतं करिष्‍यति, अत: पूर्वमेवास्‍या मूलोच्‍छेदनं वरम्। प्रहसन्‍त: प्रपौत्रा: प्रावोचन् - अधुना तु लता पल्‍लवितापि न वर्तते कथमद्यैव तस्‍या: प्रसरस्‍यावकाश:? पुनर्द्रक्ष्‍याम। अधुनैव का चिन्‍ता? तावत्‍पर्यन्‍तं भवान् जीविष्‍यति किम्? वृद्धस्‍तूष्‍णीमेव तस्‍थौ। कतिचिन्‍मासेष्‍वेव लतेयं सम्‍पूर्णे वृक्षे प्रससार। केवलमन्‍तर्गमनस्‍य मार्गश्‍चैक अवशिष्ट आसीत्। वृद्धहंस: प्राह- किन्‍न पश्‍यथ नूनं कष्टकरेयं स्थितिर्विलक्ष्‍यते। वृद्धं प्रति प्रहसन्‍त: प्रपौत्रा: प्रोचु:-अनेनास्‍माकं स्थितिस्‍तु सुदृढा सञ्जातास्ति। बहिर्भागत: कोऽप्‍याक्रमणमपि कर्तुन्‍न शक्‍नोति, यदि भवान् बिभेति तर्हि कुत्राप्‍यन्‍यत्र गच्‍छतु। वराको वृद्धहंसस्‍तं वृक्षं परित्‍यज्‍य समीपस्‍थे एकस्मिन् वृक्षे स्‍ववसतिञ्चकार। एकस्मिन् दिने व्‍याधश्‍चैकस्‍तत्र प्राप। तस्‍य वृक्षस्‍य तादृशीं स्थितिं विलोक्‍य तत्र हंसानां वसतिञ्च दृष्ट्वा तेन विचारितम् - रात्रौ समागत्‍य लतामुखे जालं निबध्‍य गमिष्‍यामि। प्रात: सर्वे हंसा जाले निबद्धा भविष्‍यन्ति। इति विचार्य व्‍याधो रात्रौ जालं न्‍यबध्‍नात्। प्रात: काल: सञ्जात:। सर्वे खगा: समुड्डीय भोजनार्थमाकाशमार्गेण विनिर्गता:। अस्‍य वृक्षस्‍य हंसा निर्गन्‍तुमीहन्‍ते परं जाले निबद्धा: सर्वे। समीपस्‍थे वृक्षे वृद्धहंस: सर्वं पश्‍यति स्‍म। सर्वे हंसा: भृशं क्रन्‍दनमकुर्वन्, तद्वीक्ष्‍य वृद्धहंसस्‍तत्रागत्‍य प्रोवाच- मया पूर्वमेव कथितम्। अधुनापि उपायश्‍चैको वर्तते प्राणत्राणस्‍य। यदा प्रात र्व्‍याधोऽयं समागमिष्‍यति जालाकर्षणाय तदा सर्वै र्मृतवद् भवितव्‍यम्। स हंसान् सर्वान् मृतान् मत्‍वा तान् जालादध: पातयिष्‍यति, तदाहं शब्‍दं करिष्‍यामि। मम शब्‍दं श्रुत्‍वा सर्वे समुड्डीयन्‍ताम्। व्‍याधो जाले निबद्धान् हंसान् मृतान्‍मत्‍वा शनै: शनै: जालग्रन्थिमत्रोटयत्। तेन निबद्धा: सर्वे हंसाश्‍चाधो निपातिता:। निपतनसमकालमेव वृद्धहंस: शब्‍दमकरोत्। सर्वे हंसास्‍तत्‍कालमेवाकाशं प्रति समुत्‍पतिता:। चकितश्‍चासीदयं व्‍याधो हंसानामैक्‍यं विलोक्‍य। स्‍वमूर्खताञ्च विलोक्‍य पौन: पुन्‍येन पश्‍चात्तापमकरोदयम्। तेन वृद्धहंसस्‍य वचसां समादरेण पुनरपि हंसानां प्राणयात्रा प्राचलत्। अजा ग्रामानभक्षयत् एकदा राजद्वारे अश्‍वविक्रेतार: समागता:। येषां सन्निधौ विविधजातीयाश्‍चाश्‍वा आसन्। तस्मिन्‍काले राजानश्‍चाश्‍वारोहणमकुर्वन्। राजा कतिपयानश्‍वानक्रीणात् एकस्‍याश्‍वस्‍य परीक्षणार्थं राजा स्‍वयमश्‍वमारुह्य काननं प्रति विनिर्गत:। अश्‍वो वायुवेगेनाधावत्। राजा हयस्‍य वेगं न्‍यूनीकर्तुं यावद्वल्‍गामाकर्षति तावदश्‍वश्‍चाधिकेन वेगेन धावति स्‍म। यतोहि अश्‍वो वक्रशिक्षितश्‍चासीत्। एकाकी राजा गहनं वनं प्रविष्ट:। अन्‍ततो गत्‍वा राजा वल्‍गां शिथिलामकरोत्। तत्‍कालमेवाश्‍वस्‍तत्रैव स्थित:। वक्रशिक्षितानामश्‍वानामेष एव क्रम:। अश्‍वादवतीर्य राजा हयं वृक्षशाखायामबध्नात्। मध्‍याह्नकाल: समागत:। राजा पिपासया नितरां व्‍याकुलश्‍चासीत्। सन्निकटे कुत्रापि जलं नासीत्। राजा जलस्‍यान्‍वेषणं करोति परं कुत्रापि जलन्‍न लेभे। तदैव तत्र अजापालस्‍य बालको दृष्टिगतोऽभूत्। राज्ञो मनस्‍याशाया: सञ्चार: सञ्जात:। नद्यां निमज्‍जन् जनस्‍तृणस्‍याश्रयं लभते-इत्‍याभाणकमाश्रित्‍य राजा तत्‍समीपं गत: प्रोवाच-अहं पिपासितोऽस्मि जलमानीय पाययतु माम् इत्‍थं राजा स्‍वदयनीयतामदर्शयत्। ग्‍वालबालकश्‍चापृच्‍छत्, को भवान्? कथमस्मिन्निर्जने वने समुपागत:? राजा प्राह-अहमस्‍य देशस्‍य नृपोऽस्मि। वायुवेगेन प्रधावन्‍नश्‍वो मामत्र निर्जने वने समानीतवान्। यदि त्‍वं मां जलं पास्‍यति तर्हि तुभ्‍यमहं षष्टिग्रामान् प्रदास्‍यामि पुरस्‍काररूपे। बालकस्‍य जलपात्रे शीतलं सलितमासीत्। राजा तृप्तिपर्यन्‍तं जलमपिबत्। जलपानानन्‍तरं राजा सजीव इवान्‍वभवदात्‍मानम्। नितरां तृप्तिमन्‍वभवदयम्। राजा मनसि व्‍यचारयत् यन्निश्‍चप्रचं मत्‍कृते जीवनदानमकरोदयं बालक:। राजा प्रसन्‍नेन चेतसा प्रोवाच-तव कृते षष्टिग्रामदानपत्रं लिखामि। बालक: प्राह- परमत्र तु लेखनसामग्री न वर्तते। राजा अर्कपत्रमेकमत्रोटयत्। तस्मिन् कृष्‍णांगारेणालिखत्। यद् बालकाय षष्टिग्रामा: प्रदीयन्‍ते। इति विलिख्‍यान्‍ते हस्‍ताक्षरमकरोद्राजा। बालकोऽयमतीव हर्षित: सञ्जात:। राजापि स्‍वनगरं प्रति निर्गत:। स्‍वमनसि बालको भाविजीवनस्‍य -कल्‍पनामकरोत्। वृक्षच्‍छायायामवस्थितो बालको निद्रां भेजे। तत्‍क्षणमेव अजा काप्‍यागत्‍य तत्‍पत्रं निगलितवान्। किञ्चित्‍कालानन्‍तरं बालक: समुत्‍थाय यावत्‍पश्‍यति तावन्‍नासीत् तत्‍पत्रम्। एतद् वीक्ष्‍य बालको विक्षिप्‍त: सञ्जात:। प्रलपन् केवलमेतदेव वदति - मेरी मन की मन में रह गई। साठ गाँव बकरी चर गई॥ इति प्रलपन्‍नयं बालको ग्रामेऽस्मिन् भ्रमति स्‍म। तत्‍प्रलापं श्रुत्‍वा जनाश्‍चकिताश्‍चासन् यदजा षष्टिग्रामान् कथमचरत्। बालकस्‍य सरलता एकस्मिन् ग्रामे महिला चैका स्‍वपुत्रेण सह न्‍यवसत्। तस्‍या: पुत्रश्‍चातीव चञ्चलो मोहकश्‍चासीत्। सर्वे जनास्‍तस्मिन् स्निह्यन्ति। बालकस्‍य निश्छलता गम्‍भीरता सहजता च सर्वानाकर्षयतिस्‍म कापि माता स्‍नेहेन तं स्‍वांके समुपावेशयत्। बालकस्‍य मातृस्‍वसा तस्मिन्‍नेव नगरे विवाहिताऽऽसीत्। तस्‍या: पतिर्दिवंगत:। तस्मिन् काले बालकोऽयं पञ्चवर्षदेशीय:। प्राय: शोकयुक्‍तेषु दिनेषु उत्‍सवानामायोजनं न भवति गृहस्‍थानाम्। संयोगेन तस्मिन् समये दीपोत्‍सव: समागत:। प्रत्‍येकं गृहेषु मिष्ठान्‍नानि विपाच्‍यन्‍ते। माता पुत्रं कथितवती-पुत्र! अस्मिन् वर्षे उत्‍सवोऽयं न भविष्‍यति नो गृहे। यतोहि अस्मिन्‍नेव वर्षे तव मातृस्‍वसृपतिर्मृत:। शोकदिवसेषु मिष्‍टान्‍नानि विपाचयितुं कथं शक्‍यते? पुत्रश्‍चाग्रहेणाकथयत् मन्मित्रगृहेषु मिष्‍टान्‍नानि विपाच्यन्‍त किमपि स्‍यादहन्‍तु मिष्टान्‍नं खादितुमिच्‍छामि। यदि तव मातृस्‍वसा ज्ञास्‍यति तर्हि किं भविष्‍यति? सा स्‍वमनसि विचारयिष्‍यति यन्‍मम शोकदिवसेषु इमे मिष्टान्‍नानि विपाचयन्ति। पुत्र: प्रोवाच-मात:! मत्‍कृते तु मिष्टान्‍नं विपाचनीयमेवाहं मातृस्‍वसारं किमपि न कथयिष्‍यामि। माता प्रोवाच-त्‍वन्‍तु मिष्‍टान्‍नं भुक्‍त्‍वा स्‍वमातृस्‍वसृगृहं गत्‍वा कथयिष्‍यसि नूनं यदहं मिष्‍टान्‍नं खादित्‍वा समागतोऽस्मि। पुत्र: प्राह- विश्‍वासं कुरु, नाहं तत्र गत्‍वा किमपि कथयिष्‍यामि। भवती मिष्टान्‍नं विपाचयतु। पुत्रस्‍याग्रहं वीक्ष्‍य जननी तूष्‍णीमेव मिष्टान्‍नं विपाचयितुमारेभे। बालक: सतृष्‍णदृष्ट्या पश्‍यति स्‍म। किञ्चित्‍कालानन्‍तरं माता बालकस्‍य कृते मिष्टान्‍नं लावणिकं वस्‍तुजातं पर्यवेषयति, बालको रुचिपूर्वकं मिष्टान्‍नापि खादति स्‍म। मध्‍ये मात्रा कथितं त्‍वन्‍न वेत्सि यत्तव मातृस्‍वसा विधवा सञ्जाताऽस्ति। मया तव कृते मिष्टान्‍नानि विपाचितानि, त्‍वं तानि भक्षयस्‍यपि। किन्‍तु मातृष्वस्रे न कथनीयं किमपि वृत्तजातम्। बालको नाहं किमपि कथयिष्‍ये, इति प्रतिजज्ञे। बालको मिष्‍टान्‍नानि खादित्‍वा उत्थित:। माता तामेव वार्तां तं पुन: स्‍मारयति। बालक: प्रोवाच-नाहं कदापि कथयिष्‍यामि। अहमद्य तद्गृहं न गमिष्‍यामि। हस्‍तौ प्रक्षाल्‍य बहिर्भागैः बालकै: सह क्रीडितुमारब्‍धवान्। यत्किमप्‍यद्यावधि सञ्जातं सर्वं विस्‍मृतवानयं बालक:। क्रीडन्‍नयं किञ्चित्‍कालानन्‍तरं मातृष्वसृगेहं प्राप्तवान्। मातृष्‍वसा स्‍वस्‍वसृपुत्रमङ्के समुपावेश्‍य तच्छिरसि हस्‍तं प्रसार्य प्रावोचत् प्राह च - त्‍वया भोजनं कृतन्‍न वा? पुत्र: प्राह-अहन्‍तु मिष्‍टान्‍नं खादित्‍वा समागतोऽस्मि। परमहं त्‍वां न कथयिष्‍यामि किमपि। मम माता मां पुनर्ज्ञापितवती यन्‍न तस्‍यै किमपि वृत्तमाख्‍येयम्। अत एवाहं किमपि कथयिष्‍यामि। मातृस्‍वसा बारम्‍बारं पृष्टवती परं बालकस्‍तु तथैव प्रोक्‍तवान् यन्‍मदीया माता प्रोवाच यत्तव मातृष्‍वसा विधवा सञ्जाताऽस्ति परन्त्‍वन्‍तु मिष्‍टान्‍नानि खादतु-परमहं तुभ्‍यन्‍न किमपि कथयिष्‍यामि। न कथयामि, न कथयामि-इति कथयन्‍नपि सरलो बालक: सर्वमकथयत्। साधुरपि बालकवच्‍छरल: स्‍यात्। सारल्‍येनैवात्‍मालोचनस्‍यावसरश्चरितार्थो भवति। वृक्षरक्षिका पितामही कश्‍मीरस्‍योपत्‍यकायां कृषकस्‍य पुत्र: केसरसिंहो न्‍यवसत्। केवलमन्‍नेन तस्‍याजीविका न चलति स्‍म अतोऽस्‍य पितरौ पशून् पालयित्‍वा फलानि विक्रीय च कार्यमचालयताम्। केसरसिंहस्‍यैका पितामही सर्वदा कार्ये व्‍यापृता तिष्‍ठति। वृक्षरोपणमासीत्तस्‍या अभिरुचि:। शीतर्तौ सा वृक्षाणामुपरि घासमाच्‍छादयति येन हिमकणेभ्‍यो वृक्षाणां रक्षा भवति स्‍म। पशुभ्‍यो वृक्षान् रक्षितुमपि सा सर्वदा प्रयतते। इत्‍थं वृक्षेभ्‍य: सा फलान्‍यविन्‍दत। यदा कदा केसरसिंहो वृक्षेभ्‍यो लघुशाखा: पृथक् करोति स्‍म। तद्वीक्ष्‍य पितामही दु:खिता सती तं निर्भर्त्‍सयति स्‍म। सा कथयति स्‍म-यथा मया तव पालनं कृतं तथैव वृक्षाणामेतेषामपि। केसरसिंह: प्रत्‍युवाच-त्‍वन्‍तु वृक्षफलानां विक्रयं करोसि। अस्‍मत्‍कृते तु पक्षिणामुच्छिष्टफलान्‍यवशिष्‍यन्‍ते। पितामही ब्रूते-केवलं फलेभ्‍यः+ उदरं पूरयितुन्‍न शक्‍यते, फलानि विक्रीयान्‍नमेतदर्थमेव क्रियते चास्‍माभि:। त्‍वं युवा भूत्‍वा यदा अन्‍नोत्‍पादने समर्थो भविता तदा प्रभृति नाहं फलानां विक्रयं करिष्‍यामि। यदि त्‍वं फलानि खादितुमिच्‍छसि चेत् तर्हि स्‍वजीवने वृक्षारोपणं कुरु। अनेन त्‍वं पुण्‍यभागपि भविता पृथिवी माताप्‍यनेन प्रसन्‍ना भवति। इत्‍थं फलानि, पुष्‍पाणि, काष्ठान्‍यपि प्राप्‍यन्‍ते। वृक्षच्‍छायायां परिश्रान्‍तो जन: सुखं लभते। केसरसिंह: पितामहीवार्तां निशम्‍य नितरां प्रभावितोऽभवत्। स वृक्षाणां पर्यवेक्षणे तस्‍या: साहाय्यमप्‍यकरोत् नवीनान् वृक्षानप्‍यारोपयत्। पञ्चवर्षान्‍तरं पितामही दिवंगता। तदा स षोडशवर्षदेशीयश्‍चासीत्। पितामहीं स्‍मृत्‍वा स रोदिति स्‍म। एकदा स्‍वप्‍ने स पितामहीमपश्‍यत् तामालिंग्‍य स भृशं रुरोद। तस्‍य नेत्राभ्‍यामश्रूणि न्‍यपतन्। इत्‍थं प्ररुदन्‍तं केसरसिंहं विलोक्‍य पितामही प्राह-पुत्र! अलं रुदितेन। पश्‍य, नाहं मृता, मम शरीरं जर्जरमभूदतो मया नूतनं शरीरं धारितम्। केसरसिंहेन दृष्टं यन्‍नास्‍य पितामही युवती दृश्‍यते सम्‍प्रति। स प्राह-पितामहि! गृहं चल, त्‍वया विना शून्‍यमिव प्रतीयते मम गृहम्। तव कराभ्‍यामारोपिता वृक्षा: सर्वदा तव स्‍मृतिं कारयन्ति। पितामही प्रोवाच-सम्‍प्रति यत्राहं निवसामि तस्‍मान्‍नाहमागन्‍तुं शक्‍नोमि। यदि त्‍वं मद्वृक्षेषु स्‍नेहं करिष्‍यसि तर्हि प्रसन्‍नाहं तत्र स्‍थास्‍यामि। त्‍वं प्रत्‍यहं नूतनान् वृक्षानारोपय, येन त्‍वं मां विस्‍मरिष्‍यसि। अयमेव संसारस्‍य क्रम:। इत्‍युक्‍त्‍वा पितामही तिरोहिताऽभवत्। केसरसिंहस्‍य निद्राभंगो जात:। उत्‍थाय तेन वृक्षाणां परिचर्या प्रारब्‍धा। अन्‍यदा पितामही स्‍वप्‍ने पुनरागता। तया सह द्वे देवदास्‍यौ चास्‍ताम्। पितामही रजतस्‍थाल्‍याम् अनेकविधान्‍यद्भुतानि फलानि तत्‍समक्षमुपस्‍थापितवती। केसरीसिंह: प्राह-कुतस्‍त्‍वया समानीतानि फलानि। पितामही कथितवती- ये अन्‍नफलवृक्षाण्‍यारोपयन्ति ते सर्वत्र फलानि लभन्‍ते। केसरसिंह: फलमेकमादाय खादितुं लग्‍न:। तेनाद्यावधि सुस्‍वादुफलं न भक्षितमासीत्‍कदाचिदपि। तदैव तस्‍य निद्रा भग्‍ना। बहि: सूर्योदय: सञ्जात:। माता तमबोधयद् वृक्षेषु जलं पाययेति। भूयान् समयो व्‍यतीत:। फलानि विक्रीयायं प्रभूतं धनमर्जितवान्। स भृशं श्रममप्‍यकरोत्। स व्‍यचारयत् बहूनि दिनानि व्‍यतीतानि स्‍वप्ने न दृष्टा पितामही। तस्‍यामेव रात्रौ पितामहीं दृष्टवानयम्। सा हिमवच्छ्वेतवस्‍त्रावृता श्वेतसिंहासने समुपविष्टा देवकन्‍येव प्रतीयते स्‍म। केसरसिंहस्‍तं प्रणनाम। सा स्‍नेहेन प्रावोचत्-अतीव प्रसन्‍नाहं सम्‍प्रति। वृक्षारोपणं कृत्‍वा त्‍वया सुकर्म कृतम्। अद्यावधि ग्रामेऽस्मिन् रोगा नागमिष्‍यन्ति। केसरसिंह: प्राह- पितामहि! न मया भैषजवृक्षा: समारोपिता:, कथं तर्हि रोगा न भविष्‍यन्ति। पितामही प्रोवाच-पुत्र! वृक्षेभ्‍यो वयं शुद्धं वायुं प्राप्‍स्‍याम:। येन स्‍वास्‍थ्‍यलाभो भवति। सहसा सा तालिकावादनमकरोत् तदैव द्वे देवकन्‍ये समुपस्थिते। सा प्रोवाच-दर्शय मत्‍प्रपौत्रं हरितनगरं श्‍वेतपर्वतञ्च। देवकन्‍ये तालिकावादनमकुरुताम्। सहसा तत्र श्‍वेताश्‍वसंयुत: श्‍वेतरथ: समुपस्थित:। केसरसिंह: समारुढस्‍तस्मिन् रथे, वेगेनाधावद् रथ: देवकन्‍ये सहैव प्राचलताम्। मार्गे स्‍वच्‍छा: नद्यो निर्झरा: प्रावहन्। सर्वत्र पुष्‍पफलसंकुला वृक्षा हिमाच्‍छादिता: पर्वताश्‍चासन् तत्र। केसरसिंहश्चातीव प्रसन्‍न आसीत्। पितामही पुनस्‍तमवदत्-अस्मिन् संसारे वृक्षाणामेव प्राधान्‍यं वर्तते। वृक्षा एवास्‍मभ्‍यं स्‍वच्‍छां मृत्तिकां, स्‍वच्‍छं जलं वायुञ्च प्रयच्‍छन्ति। यदि वयं यथेच्‍छं वनानां कर्तनं करिष्‍यामस्‍तर्हि पृथिवी उष्‍णा भविष्‍यति, हिमानी द्रविता भविष्‍यति। समुद्रस्‍योद्वलज्‍जलं पृथिव्‍यां प्रसरिष्‍यति। संसारस्‍य जना: संकटग्रस्‍ता भविष्‍यन्ति। अध्‍ययनबलेनैव त्‍वं सर्वं रहस्‍यं ज्ञास्‍यसि। अत: पठनमप्‍यावश्‍यकं वर्तते। स: पितामहीं प्रणनाम। पुन: श्रद्धया वृक्षारोपणे संलग्‍न: केसरसिंह:। दृढनिश्‍चयमकरोत्‍स:, यदहं वृक्षसंवर्धनेन संसारस्‍य संरक्षणं विधास्‍यामि। सम्‍मीलिते नयनयोर्नहि किञ्चिदस्ति योधपुरमहाराजो जसवन्‍तसिंहमहोदया: स्‍वयं ज्ञानिनो योगिनश्‍चाप्‍यासन्। तेषां शासनं प्रजाहितार्थमेवासीत्। तेषां शासने प्रजा: सुखिनश्‍चासन्। एकदा ते स्वमृत्‍योरनन्‍तरं स्‍वशवोपरि बहुमूल्‍यं काश्‍मीरजं कौशेयवस्‍त्रस्‍य व्‍यवस्‍थामकुर्वन्। वस्‍त्रे मुक्‍तामणयो ग्रथिताश्चासन्। सर्वे राज्‍याधिकारिणो राजपुत्राश्‍च निर्दिष्टा यन्‍मम पार्थिवशरीरे बहुमूल्‍यं वस्‍त्रमेनमाच्‍छादयन्‍तु तदनन्‍तरं दाहक्रियां कुर्वन्तु। सर्वे चैकस्‍वरेण प्रोचु:- भवतामिच्‍छानुसारमेव सर्वं करिष्‍यतेऽस्‍माभि:। एकदा महाराजस्‍य हृदये सन्‍देह: समुत्‍पन्‍नो यज्‍जनाः प्राणान्‍ते सति बहुमूल्‍यं वस्‍त्रं धारयिष्‍यन्ति न वा। अस्‍य प्रकरणस्‍य परीक्षणमहं करोमि। यतो हि संसारस्‍य गतिर्विचित्रा वर्तते। ज्ञानिजनानां कथनमस्ति “सम्‍मीलिते नयनयोर्नहि किञ्चिदस्ति” यथार्थतेयं निकषे परीक्षणीया। योगाभ्‍याससमप्‍यकुर्वन् महाराजान:। श्वासारोहणे श्वासावतारणे ते सिद्धहस्‍ताश्चासन्। प्राणायामसाधनया ते प्राणान् स्‍वमस्तिष्‍के संगोप्‍य मृतवत्‍स्‍थातुं शक्‍नुवन्ति स्‍म। इति विचार्य एकदा ते प्राणान् ब्रह्मरन्‍ध्रे संस्‍थाप्‍य समाधिस्‍था: सञ्जाता:। राज्ञश्चैतादृशीं स्थितिं विलोक्‍य पूर्णं राजद्वारमेव तत्र संघटितम्। तेषां शववन्निश्चेष्टशरीरं निभाल्‍य जना राजानं मृतं विभाव्‍य सर्वमौर्ध्‍वदैहिकं कर्तुं सन्‍नद्धा: अजायन्‍त। अन्‍त:पुरे हाहाकार: समजनि। राजपुत्रा: दाहक्रियार्थं सन्‍नद्धा: सञ्जाता:। ‘महाराजो दिवं गत’ समाचारोऽयं समस्‍ते नगरे वायुवेगेन प्रासरत्। नगरस्‍य नरनार्यौ राज्ञश्‍चान्तिमदर्शनार्थमाययू राजप्रासादम्। अन्तिमसंस्‍कारस्‍य सर्वा सामग्री तत्र समायोजिताऽऽसीत्। महार्हवस्‍त्रस्‍य या व्‍यवस्‍था महाराजेन कृताऽऽसीत्तत्‍सम्‍बन्‍धे युवराज: प्रधानामात्‍यस्‍य कर्णे चाकथयत् भवाननुभवती अमात्‍यो वर्तते। प्राणपरित्‍यागे सति महार्हवस्‍त्रपरिधानेन को लाभ:? साधारणेन वस्‍त्रेणैव यदि कार्यं चलति चेत्तर्हि व्‍यर्थमेव वर्तते मृतशरीरे महार्हवस्‍त्रसंधारणम्। महामात्‍य: प्रोवाच-यथार्थमेव वर्तते भवतां चिन्‍तनम्। अहमपि व्‍यर्थमेवापव्‍ययमेव मन्‍ये महार्हवस्‍त्रधारणम्। राज्ञी मतस्‍यास्‍य समर्थनमेव कृतवती। तत्‍कालमेव साधारणवस्‍त्राणां व्‍यवस्‍था कृताऽविद्यत। मृतकस्‍नानं विधाय यावत्‍साधारणवस्‍त्राणि परिधारितानि राज्ञ: शरीरे तावद्राजा प्राणायामेन ब्रह्मरन्‍ध्रात्‍स्‍वप्राणान् समाचकर्ष। अक्षिणी विस्‍फार्य दृष्टवान् राजा यत्तस्‍य शरीरे साधारणवस्‍त्राणि धारितानि वर्तन्‍ते। राजा प्रोवाच-तन्‍महार्हं वस्‍त्रं क्‍व वर्तते यन्‍मया मदर्थे निर्मापितमासीत्। सर्वे जना लज्‍जावनतमुखा तूष्‍णीमेव तस्‍थु:। महाराजस्‍य मुखात्‍सहसा वाक्‍यमेतद् विनिर्गतम्। खाया सो तो खो दिया, दीघा चाल्‍या सत्‍य। ‘जसवंत’ घर पोढावियाँ, माल विराणे हत्‍थ॥ जीवनस्‍य मूल्‍यम् यस्‍य कस्‍यापि वस्‍तुनो मूल्‍यं भवति। यदि कोऽपि पृच्‍छति भवन्‍तं यद् भवज्‍जीवनस्‍य किं मूल्‍यं? तद् भवान् किमुत्तरं प्रदास्‍यन्ति। अयमेव प्रश्‍नो मया एकदा विद्यालयच्‍छात्रेभ्‍यः पृष्ट:। छात्रा: विविधानि उत्तराणि दत्तवन्‍त:। मया कथितं, द्वौ मनुष्‍यौ स्‍त:। एको वणिगपरश्च भिक्षुक:। व्‍यवसायी प्रासादे निवसति। तत्‍पार्श्‍वे सन्ति मृत्तरवाहनानि चानेकानि। स रात्रिन्दिवं स्‍वसुखेष्वेव निमग्‍नो जीवनं यापयति। भिक्षुकस्‍य पार्श्‍वे न किमपि वर्तते। भिक्षान्‍नैरुदरं प्रपूरयति, रात्रौ वृक्षतले शेते। यदा स कमपि बुभुक्षितं पश्‍यति तदा व्‍याकुलो भूत्‍वा स्‍वभिक्षान्‍नं सर्वं तस्‍मै प्रयच्‍छति। कथयत, तयोर्क: जीवनस्‍याधिकं मूल्‍यमर्जयति? छात्रा: प्रोचु:- व्‍यवसायी। कथम्? ते प्रोचु:-व्‍यवसायिन: पार्श्‍वे धनं वर्तते, जनास्‍तस्‍य समादरं कुर्वन्ति। स उद्योगपतिर्भवितुमर्हति। मन्‍त्री प्रधानमन्‍त्री वा भवितुमर्हति। तेषामुत्तरं श्रुत्‍वा अहमपि संशयजाले निमग्‍नो निर्णयं कर्तुं नापारयम्। एकदा प्रत्‍यूषे भ्रमणाय विनिर्गतोऽहम्। पर्वतस्‍योपरि मन्दिरमेकं सुन्‍दरं विनिर्मितमासीत्। मन्दिरस्‍य स्‍वर्णकलशो दूरादेव विद्योतते चापर: सूर्य एव। मन्दिरस्‍याभ्‍यन्‍तरे निरन्‍तरं घंटाध्‍वनिर्मन्दिरस्‍यास्तित्‍वं सूचयति स्‍म। विद्यते तत्र कापि विलक्षणा शान्ति:। मन्दिरस्‍य प्र‍घर्षिता: सोपानपंक्‍तयस्‍तस्‍य पुरातात्त्विकं महत्त्‍वं प्रत्‍यपादयन्। मन्दिरं सोपानपंक्‍तयश्च परस्‍परं वार्तालापमकुरुताम्। अहमपि तयोर्वार्तालापमशृण्‍वम्। मन्दिरं कथयति स्‍म सोपानपंक्तिम्- त्‍वया पूर्वस्मिन् जन्‍मनि पापकर्माणि कृतानि, जनानां चरणाघातैरहर्निशं व्‍यथसे। तव दु:खं संस्‍मृत्‍य विषीदामि। मन्दिरस्‍य वार्तां निशम्‍य सोपानपंक्तिर्हसन्‍ती प्रोवाच-देव! पूर्वजन्‍मन: पुण्‍यप्रभावादेव मदुपरि भक्‍तजनानां चरणानि निपतन्ति, ये अपंगा: सन्ति ते मदाश्रयेणैव भवन्‍तमभियान्ति। दु:खिन: पीडिता: मदुपरि चरणानि निक्षिप्‍य भवत्‍साक्षात्‍कारं कुर्वन्ति। अन्‍येषां सुखार्थं ये आघातं सहन्‍ते ते सौभाग्‍यशालिनो भवन्ति। वास्‍तविकं जीवनमूल्‍यमेतदेव वर्तते। सोपानस्‍य वार्तां श्रुत्‍वा मन्दिरं तूष्‍णीमस्‍थात्। स्‍वमस्‍तकं सोपानपंक्तिं प्रति विनतमकरोत्। मन्‍मनश्‍चानन्‍देन विकसितमभूत्। ज्ञातं मया जीवनस्‍य वास्‍तविकं जीवनमूल्‍यरहस्‍यम्। ब्रह्मणो माया सूर्योदय: सञ्जात:। सर्वत: पक्षिण: कलरवमकुर्वन्। बालकृष्‍ण: गोपवृन्‍दैरावृतो गोवृन्‍दं वनं प्रत्‍यनयत्। सर्वे गोपाश्‍चानन्दिता आसन्। वृक्षमारुह्य शाखासु पर्यटितुं लग्‍नो वानरमिव कश्चिद् बकमिवाचरति। श्रीकृष्‍ण: गोपानुवाच, गच्‍छाम्‍यहं, गच्‍छाम्‍यहं सघनवनं प्रति भ्रमणार्थम्। यूयमत्रैव तिष्ठत। किञ्चित्‍कालानन्‍तरं गोपा अपि तमन्‍वधावन्। श्रीकृष्‍ण: कन्‍दरामेकामपश्‍यत्। कन्‍दराया मुखं विवृतमासीत्। स ध्‍यानपूर्वकं कन्‍दराया मुखमपश्‍यत्। सर्वे गोपा: गावश्च तत्र समुपागताश्चासन्। स्थितिमिमां विलोक्‍य श्रीकृष्‍ण: प्रोवाच-एकैकशश्‍चलन्‍तु सर्वे कन्‍दरायाम्। वस्‍तुत: किमियं कन्‍दरा आसीत्? नहि, नासीदियं कन्‍दरा। सर्पासुरस्‍य मुखविवरमासीदिदम्। सर्पासुर: सर्वान्निगरितुं प्रयतते। बालकृष्‍णोऽपि सर्वै: सह कन्‍दरायामस्‍यां प्रविष्ट:। तस्‍योदरविवरं प्राप्‍यापि श्रीकृष्‍णो भयद्रुत: न सञ्जात:। किञ्चित्क्षणानन्‍तरं सर्पासुरस्‍य मुखविवरसमीपमागत:। सर्पासुर: श्रीकृष्‍णं चर्वितुमैच्‍छत्। श्रीकृष्‍णयोगशक्‍त्‍या स्‍वशरीरस्‍य विस्‍तारमकरोत्। येन सर्पासुरस्‍य शरीरं स्‍फुटितुमलगत्। निष्‍प्राणो भूत्‍वा तत्रैवापतत्। श्रीकृष्‍णस्‍य सहचरा: सर्पासुरमुखात् बहिरागच्‍छन्। ते स्‍वविजयेन नृत्‍यन्‍त आसन्। सर्वे विश्रान्‍ता: सञ्जाता:। ते यमुनातटे भोजनस्‍य प्रबन्‍धमकुर्वन्। यमुनातटे शीतलो वायु: प्रावहत्। श्रीकृष्‍ण: गौपै: सह भोजनमामोदप्रमोदञ्चाकरोत्। तस्मिन्‍नेव काले विचित्रैका घटना अघटत। भगवत: श्रीकृष्‍णस्‍य विचित्रां लीलां विलोक्‍य ब्रह्मा संशयमापेदे। किं श्रीकृष्‍णो भगवतो विष्‍णोरवतार:? श्रीकृष्‍णं परीक्षितुं समुद्यतोऽभवद् ब्रह्मा। श्रीकृष्‍णो बालुकामये तटे भोजनं कुर्वन्‍नासीत्। गावो वने व्‍यचरन्। ब्रह्मा अवसरं प्राप्‍य गवामपहरणमकरोत्। गा: पर्वतकन्‍दरायामनयत्‍स्‍वमायया। श्रीकृष्‍णेन-विलोकितम्-यद् गाव: कुत्र गता:? श्रीकृष्‍णो गोपानवदत्, दु:खं मां कुरुत, अधुनैव गावश्‍चान्विष्‍यागच्‍छामि। तद् विलोक्‍य ब्रह्मा गोपानप्‍यदृश्‍यानकरोत्। बालकृष्‍ण इतस्‍ततश्‍चाभ्रमत् परं गा न अविन्‍दत। गोपा अपि अदृश्‍याश्‍चासन्। बालकृष्‍णो मनसि व्‍यचारयत्-ब्रह्मणा स्‍वमाया विनियोजिता। श्रीकृष्‍ण: स्‍वमायया सर्वान् गोपान् सर्वा गाश्च अरचयत्। ता गाव: ते सहयोगिन: तादृशा एवासन्। सन्‍ध्‍यायां सर्वे स्‍वस्‍वगृहमागच्‍छन्। पितरौ पुत्रान् दृष्ट्वा आह्लादिताश्‍चासन्। द्वादशवर्षाणि व्‍यतीतानि। श्रीकृष्‍णविरचिता गाव: गोपाश्‍च स्‍वस्‍वरूपे चावस्थिताश्चासन्। श्रीकृष्‍णस्‍य लीलां विलोक्‍य ब्रह्मा विस्मितोऽभवत्। स निश्चिकाय यत् श्रीकृष्‍णो वस्‍तुतो विष्‍णोरवतारो वर्तते। ब्रह्मा सादरं श्रीकृष्‍णस्‍य समर्चनमकरोत्। दर्शनञ्चाकरोत् शंखचक्रधारिणो विष्णोरवतारस्‍य श्रीकृष्‍णस्‍य। भिक्षुकस्‍य क्षुधा एको भिक्षुक आसीत्। प्रातरारभ्‍य सायं यावत् याचनमेव कुरुते। कदाचित्तु उदरपूर्त्‍यर्थमपि भोजनं न लभते। जीवनस्‍यान्‍यत्‍साधनं न विलोक्‍यायं याचनं कुरुते। कदाचित्तु याचने घोरमपमानमपि सहते। आत्‍मग्‍लानिना सन्‍तप्तोऽयं विचारयति यत्किमप्‍यन्‍यत्‍कार्यं लभेयं तर्हि मदीयं जीवनं परिवर्तितं भवेत्। एकदा स भिक्षां नालभत। नितरामुद्विग्‍न: सन् वटवृक्षस्‍याध: समुपविश्‍य व्‍यचारयत्‍कथं जीवनयापनं भवेत्? जनानामग्रे हस्‍तौ प्रसार्य कियन्ति दिनानि जीविष्‍यामि। अकस्‍मात्‍पश्‍यत्‍ययं समीपस्‍थे खर्जूरवृक्षे वयापक्षिण: स्‍वनीडनिर्माणे प्राणपणेन संलग्‍ना: सन्ति। ते प्रसन्‍नेन चेतसा कलरवं कुर्वन्ति नीडं च निर्मान्ति। नीडस्‍थान् स्‍वशावकानपि चञ्च्वा भोजनमानीय पालयन्ति। निर्भयं सन्‍तश्‍चान्‍तरिक्षे उड्डीयन्‍ते। भिक्षुकश्‍चैकतानेन चेतसा घटनामिमां पश्‍यति। तेषां खगानां दिनचर्यां विलोक्‍य भिक्षुकस्‍यास्‍य क्षुधा, तन्‍द्रा दूरमपगता। सञ्जाते सायंकाले खगा आगत्‍य स्‍वनीडेषु विश्रमन्ति। भिक्षुकोऽपि उत्‍थाय तस्‍मात्‍प्रचलति। रात्रिपर्यन्‍तं स खगानां विषये चिन्‍तनमकरोत्। सञ्जाते प्रत्‍यूषे तस्‍य मनसि प्रसुप्तं पौरुषं जाग्रतमभूत्। बुभुक्षित: सन्‍नप्ययं शौचक्रियया निवृत्तस्‍तस्मिन्‍नैव वटवृक्षस्‍याध: प्राप। तत्र पश्‍यति, सर्वे पक्षिण: स्‍वनीडं विहाय स्‍वस्‍वकार्येषु संलग्‍ना: सन्ति। भिक्षुको व्‍यचारयत् मानवो भूत्‍वाऽपि न मया चाद्यावधि किमपि कृतम्। तेन स्‍वमनसि परित्‍यक्‍तो भिक्षाटनस्‍य भाव:। स किमपि प्राप्तुं निरुद्देश्‍यमेव तस्मात्‍प्रचलित:। तस्मिन् क्षणे तस्‍य पादौ स्‍वयमेव प्रचलन्‍तौ चास्‍ताम्। तस्‍य नेत्रे चाधिके प्रकाशयुक्‍ते सञ्जाते। तस्‍य भुजयोरधिका शक्तिरिव समागता। कियद्दूरे गते सति सहसा शब्‍दमशृणोत्‍स: कस्‍याप्‍याह्वानस्‍य। तस्‍यां दिशि प्रचलितोऽयं भिक्षुक:। अपश्‍य तत्र कश्चित्‍कृषकश्‍चान्‍नपूरितं वृषभशकटं गर्तान्निष्‍कासयितुं नाशक्‍नोत्। तस्मिन्निर्जने स्‍थाने नासीत्तस्‍य कोऽपि सहायक:। स्‍वसमीपमागतं भिक्षुकं वीक्ष्‍य विनम्रशब्‍देषु निवेदयाञ्चक्रे साहाय्यार्थम्। भिक्षुक: सद्यस्‍तत्‍परोऽभूत्‍साहाय्यार्थम्। आभ्‍यां द्वाभ्‍यां प्रयासेनान्‍नशकटमेतन्निर्गतं तस्‍माद् गर्तात्। कृषक: प्रहृष्‍ट: सन् भिक्षुकमालिलिङ्ग। भिक्षुको व्‍यचारयत्, किं कृतं मया येनायं इयानुपकृतो जात:? मया तु तदेव कृतं यन्‍मानव: केनापि मानवेन सह करोति। कृषकस्‍तदनन्‍तरं स्‍वस्‍तूपात्‍पञ्चरूप्‍यकाणि निष्‍कास्‍य तस्‍मै प्रयच्‍छति। भिक्षुक: रूप्‍यकाणि प्राप्‍य भृशं प्रहर्षित:। यथा स संसारस्‍य समस्‍तां सम्‍पदं प्राप्तवान्। कृषको यदा स्‍वगृहं प्रति प्रचलितस्‍तदा भिक्षुकं स्‍वगृहमागन्‍तुं निमन्‍त्रयामास। निर्गते तस्मिन् भिक्षुक: पुन: पुन: पञ्चरूप्‍यकाणि विलोकयति। तस्‍माद् दिनात् भिक्षुक: परिश्रमं कृत्‍वा रुप्‍यकाण्‍यर्जयति। यदि मार्गे कोऽपि भिक्षुको मिलति, तमपि नीत्‍वा कार्यं कारयति, वेतनञ्च दापयति। इत्‍थं स बहूनां जीवनं सार्थकमकरोत्। तस्‍य मनसि दृढोऽयं विचार: पल्‍लवित: पुष्पितश्च, य: श्रमं करोति स न कदापि बुभुक्षितस्तिष्ठति। सत्‍यमेतत् “श्रमेण सिद्धिं लभते मनुष्‍य:”। अनौरस: पुत्र: एकस्मिन् ग्रामे वृद्धो कश्चिद् न्‍यवसत्। न तस्‍य कापि सन्‍तति:। अत: स दु:खेन जीवनं यापयति स्‍म। स्‍वमनस्‍तोषाय स विविधान् पशूनपालयत्। स्‍वकृषिकार्यं कृत्‍वा स विश्रामं करोति तथा एभि: पशुभि: क्रीडति। अनेन स सुखमन्‍वभवत्। स एकदा कानने इतस्‍ततो भ्रमन्‍नास्‍ते। तत्रैको वानरपालको वानरान् पञ्जरे निधाय भ्रमन्‍नास्‍ते। तस्‍य पञ्जरे आसीदेको वानरशावको यो म्रियमाण इवासीत्। तं वानरशावकं विलोक्‍य कृषको दयार्द्र: सञ्जात:। तं शावकं नीत्‍वाऽयं कृषको गृहं प्रति प्रचलित:। कृषको दुग्‍धमपाययत् शावकम्। शावको दुग्‍धपानेन प्रफुल्लित: सञ्जात:। इतस्‍तत: पर्यटितुमारभत। शनै: शनैर्वानरशावको वृद्धिं गत:। स कृषकेण सह भोजनमकरोत् कार्यमपि। कृषकस्‍य निदेशेन शावकोऽयं सर्वं कार्यमकरोत्। स तस्मिन् नितरां स्निह्यति। कृषकस्‍य रुग्‍णावस्‍थायां वानरशावकश्‍चायं गृहस्‍यावशिष्टं कार्यमप्‍यकरोत्। तस्‍यानेनाचरणेन कृषको नितरां प्रसन्‍न: सञ्जात:। कृषक: स्‍ववृद्धावस्‍थाया: कृते यत्किमपि संरक्षति तेन जना व्‍यचारयन् यत् कृषकस्‍यास्‍य पार्श्‍वे प्रभूतं धनं वर्तते। कृषकं प्रति केचन ईर्ष्‍यालवोऽपि सञ्जाता:। एकदा रात्रौ श्रान्‍त: कृषक: प्रसुप्त आसीत्। चत्‍वारश्‍चौरास्‍तद्गृहं प्रविष्टा:। एकश्‍चौर: कृषकस्‍योपरि चाक्रमणमकरोत् अन्‍ये च धनान्‍वेषणे लग्‍ना:। एतत्‍सर्वं वीक्ष्‍य वानरशावको हर्म्‍यपृष्ठमारुह्य उच्‍चैश्‍चीत्‍कुर्वन्‍नास्‍ते। तच्‍चेष्टितं विलौक्‍य रथ्‍यास्थिता जना: कृषकगृहं प्रति प्रस्थिता:। वानर: स्‍वयमपि कृषकवक्षस्‍थलोपरि समुपविष्टं चौरं दन्‍तैरदशत्। अनेन चौरस्‍तस्‍मात् पलायितुं कामयते। एतस्मिन्‍नन्‍तरे रथ्‍यास्थिता जनास्‍तत्र समागता:। तानागतान्विलोक्‍य चौरा: पलायितुं चेष्टन्‍ते परं चौरा जनैर्निगृहीता:। वानरस्‍य चेष्टितं विलोक्‍य सर्वे जनाश्‍चाश्‍चर्यचकिताश्‍चासन्। तस्मिन् वानरशावके स्निह्य‍न्ति सर्वे जना:। जना: कथयितुं लग्‍ना: पशवोऽपि प्रत्‍युपकरणे समर्था: भवन्ति। अनेन वानरशावकेन कीदृश: प्रत्‍युपकार: प्रदर्शित:? यदि पशुरपि प्रत्‍युपकर्तुं शक्‍नोति तर्हि मानवा: मानवान् प्रति कथन्‍न प्रत्‍युपकर्तुं शक्‍नुवन्ति? स्‍नेहेन प्रेम्‍णा वा सर्वे वशंगता भवन्ति नात्र संदेह:। मदोन्‍मत्तः गज: प्रातरारभ्‍य जना: गतागतं कुर्वन्ति ग्रामे। यतोहि तस्मिन्‍नैव दिने नरेशस्‍य लघुभगिन्‍या उपमाया विवाह आसीत्। महता समारोहेण वरयात्रा तस्मिन् ग्रामे समागच्‍छति स्‍म। नरेशस्‍तथोपमा द्वे सन्‍तती आस्‍तां पित्रो:। द्वे एव स्‍वस्‍थे सुन्‍दरे चास्‍ताम्। ग्रामस्‍य बालकै: सह तयोर्घनिष्ठा मैत्री अवर्तत। महति कुले समुत्‍पन्‍नौ न गर्वाभिभूतौ चास्‍ताम्। सर्वे जनास्‍तयो: स्निह्यन्ति। सायं गोधूलिवेलायां वरयात्रा समागता। वरयात्रा नद्यास्‍तटे एकस्मिनन्‍नुद्याने चावस्थिता। वाद्यवृन्‍दानि नदितानि। कौतूहलयुक्‍ता बालका: समवेताश्‍चासन्। गजा:, अश्‍वा:, उष्ट्रा: समागताश्चासन् वरयात्रायाम्। मतमत्तो मतंगजश्चैक: बालकानां विनोदाय समभवत्तत्र। गजस्‍य संरक्षणार्थं द्वौ हस्तिपकौ नियुक्‍तौ वर्तेते। गजो वटवृक्षस्‍यच्‍छायायां समुपविष्ट आस्‍ते। अयं वटवृक्षस्‍य शाखायां निबद्धो वर्तते। तन्‍नेदिष्ठे छायायां हस्तिपकोऽपि प्रसुप्तोऽवर्तत। परितो बालका: समुत्थिता: कोलाहलमकुर्वन्। केचन गजराजे प्रस्‍तरखण्‍डानि क्षिपन्ति, केचन काष्ठखण्‍डैस्‍तस्‍य दन्‍तौ स्‍पृशन्ति। इत्‍थं प्रशान्‍तोऽपि गज: क्रोधान्वित: सञ्जात:। किञ्चित्‍कालानन्‍तरं गजो प्रमत्त: सञ्जात:। स्‍वबन्‍धनरज्‍जुं त्रोटयित्‍वा धावितुं लग्‍न:। द्वारपूजाया: समय: समागत:। प्रमत्तं गजं धावन्‍तं विलोक्‍य सर्वे पलायितुं लग्‍ना:। प्रमत्तगजस्‍य वृत्तान्‍त: सर्वत्र प्रसृत:। हस्‍तपकावपि गजं नियन्‍त्रयितुं नाशक्‍नुताम्। मत्तगज: वृक्षान्निपातयन्, उटजानि त्रोटयन्, सर्वान् भयार्दितान् कुर्वन् सरोवरं विवेश। सरोवरे प्रभूतं जलमासीत्। गज: जलक्रीडां कर्तुं लग्‍न:। शीतलेन जलेन शान्‍त: सञ्जातो गज:। शनै: शनै: सरोवराद् बहिरागत:। सम्‍मुखमागतं बालकमेकं सुण्‍डायां धृतवानयम्। गजस्‍तं यावत्‍पादाभ्‍यां मर्दितुमैच्‍छत्तावद् बालको वेगेन पृष्ठभागान्निर्गत्‍य वृक्षशाखामारुरोह। तावत् हस्तिपकावपि तत्र समायातौ। बालक: शनैरवतीर्य गजपृष्ठमारुरोह। बालकस्‍य साहसं वीक्ष्‍य सर्वे चाश्‍चर्यचकिता: सञ्जाता:। बालको वेगेनांकुशेन शृंखलामाबध्‍य चाधो निपातितवान्। हस्तिपक: शृखलां वृक्षशाखायामबध्नात् वेगेन। गजो यथा यथा शृंखलातश्‍चात्‍मानं विमोक्‍तुमिच्‍छति तथा तथांकुशेनाधिकं प्रपीड्यते। पूर्णां रात्रिं बालकस्‍तस्‍य गण्‍डस्‍थलोपरि समुपविष्ट आसीत्। यदांकुश: पूर्णरूपेण तस्‍य गण्‍डस्‍थले निगडितस्‍तदा गज: पीडया चीत्‍कारमकरोत्। शान्‍त: सञ्जातोऽयं गज:। हस्तिपकौ तत्‍समीपमागतौ, तं वशयाञ्चक्रतु:। बालकश्चावततार गजपृष्ठतात्। किञ्चित्‍कालानन्‍तरं वशग: सञ्जात: प्रमत्तगज:। वीरबालकस्‍य गाथा समग्रे प्रान्‍ते प्रसृता। य: शौर्येण साहसेन वा जीवति इतिहासे तस्‍य नाम स्‍वर्णाक्षरैर्विलिख्‍यते। अश्रुमुक्‍ताफलानि एकदा कश्‍मीरप्रदेशे जलाभावेन दुष्‍काल: संवृत:। सहस्त्रशो जना: बुभुक्षया मृता:। रणधीरसिंहोऽपि गृहान्निर्गत्‍य राजमार्गे प्राचलत्। मार्गे साधुना पृष्ट: वत्‍स, उद्विग्‍नो दृश्‍यते, तव कृते अहमपि किमपि कर्तुं शक्‍नोमि। रणधीर: स्‍वकथामश्रावयत्। साधु: प्राह- अस्मिन्‍नेव राजामार्गे गच्‍छ। पञ्चक्रोशानन्‍तरं वामभागे एकया पगडंडिकया मदुव्‍जं प्राप्‍स्‍यसि। तत्र वर्तते मम पुत्री हेमा। सा तव साहाय्यमवश्‍यं करिष्‍यति। रणधीर: क्‍लेशेन विना तदुटजं प्राप। तत्र हेमां स्‍वकथामश्रावयत्। तच्‍छ्रुत्‍वा हेमा रोदितुं लग्‍ना। तस्‍या अश्रुबिन्‍दवो भूमौ पतित्‍वा मुक्ताफलरूपे परिणता:। हेमा मुक्‍ताफलानि प्रयच्‍छन्‍ती प्रोवाच, एतानि विक्रीय परिवारस्‍य पालनं करोतु भवान्। रणधीरश्‍चापणं प्रति चचाल। पण्‍याजीवा: प्रावोचन् बहुमूल्‍यानि वर्तन्‍ते मुक्‍ताफलान्‍येतानि। त्‍वया कुत: समासादितानि? ते राजानं सूचितवन्‍त:। रणधीरो नृपतिं सर्वां घटनामश्रावयत् राजा प्राह- तां कन्‍यामहमपि द्रष्टुमिच्‍छामि, नय मां तदुजटं प्रति। राजानमागतं श्रुत्‍वा हेमा नोटजान्निर्गता किन्‍तु रोदितुं लग्‍ना। रुदनसमकालमेवाश्रुबिन्‍दवो मुक्‍ताफलरूपे परिणता:। रणधीरस्‍तानि मुक्‍ताफलानि राजानं दर्शयामास। नृपतिश्‍चाश्‍चर्यचकित: सञ्जात:। स साधो: सम्‍मुखं हेमायां विवाहस्‍य प्रस्‍तावमकरोत्। नृपतेर्विवाह: सञ्जात:। कतिपयदिवसानन्‍तरं राजा स्‍वसैवकै: सह राजप्रासादं प्रति प्राचलत्। वितस्‍तातटं प्रचलन्‍नयमरण्‍यमेकं प्राविशत्। तत्रैव रात्रिरभवत्। अर्धरात्रौ सेविका चैका नववधूमुखे वस्‍त्रं दत्‍वा, नेत्रे निष्‍कास्‍य, तद्वस्त्राणि स्‍वयं परिधाय, तां काष्ठमञ्जूषायां निक्षिप्‍य नद्यां प्राक्षिपत्। न कोऽपि किमप्‍यजानात्। प्रत्‍यूहे राजशिविरमग्रे प्राचलत्। द्वितीये दिने काष्ठविक्रेता जलात्‍काष्ठमञ्जूषामुद्घाट्य कन्‍याञ्च विलोक्‍य चकित: सञ्जात:। अपत्‍यरहितोऽयं कन्‍यामन्‍धामपि भगवत्‍कृपां मत्‍वा प्रेम्‍णा पुपोष। यदा सा रुदनं करोति, तस्‍याश्चाश्रु‍बिन्‍दवः मुक्‍ताफलरूपे परिणता:। हेमा पितरं प्रोवाच, मुक्‍ताफलानि विक्रीय वस्‍तून्‍यानयतु। कतिपयवर्षानन्‍तरं काष्ठविक्रेता धनिक: सञ्जात:। स्‍वोटजं विहाय नगरं गत्‍वा प्रसादे न्‍यवसदयम्। भृत्‍या: कृषिकार्यमकुर्वन् पशूंश्चापालयन्। तस्‍य पालिता पुत्री अन्‍धा वर्तते, अत: कन्‍यामपृच्‍छदयम्-पुत्री, प्रश्नद्वयं पृच्‍छामि। केन तव नेत्रे निष्‍कास्‍य काष्ठमञ्जूषायां क्षिप्ता? तव दृष्टि: पुन: कथं प्राप्तुं शक्‍यते? हेमा विनम्रतया प्रोवाच-केवलं द्वितीयस्‍य प्रश्नस्‍योत्तरं दास्‍यामि, पित:! मुक्‍ताफलानि नीत्‍वा राजप्रासादं गच्‍छतु भवान्। मुक्‍ताफलानि दत्‍वा सेविकाया नेत्रे निष्‍कास्‍य आनयतु येनाहं पुनर्दृष्टिवती भविष्‍यामि। काष्ठविक्रेता राजप्रासादं प्राप, तत्र चतुरायै वृद्धसेविकायै मुक्‍ताफलानि प्रायच्‍छत्। अन्‍यदा प्रत्‍यूषे सा सेविका तन्‍नेत्रे चानीय प्रायच्‍छत्। काष्ठविक्रेता हर्षित: सन्स्‍वगृहमागच्‍छत् हेमा नेत्रे परिधाय चीत्‍कृत्‍य प्रोवाच, सर्वमवलोकयितुं शक्‍नोमि। काश्‍मीरोपत्‍यकायामयमेवासीत् धनिक: पुरुष:। एकदा राजा तं राजप्रासादमाकारयत् अपृच्‍छच्‍च-त्‍वं धनिक: कथं सञ्जात:। काष्ठविक्रेता सर्वं रहस्‍यं राजानमकथयत्। राजा प्राह-अत्रानय तव पुत्रीम्। हेमा राजप्रासादं प्राप, स्‍वसर्वां कथामादित: कथितवती। श्रुत्‍वैतद्राजा रोदितुं लग्‍न: प्रोवाच च-वस्‍तुतस्‍त्‍वं मदीया पत्नी वर्तसे। नाद्यावधि त्‍वमन्‍यत्र गन्‍तुं शक्ष्यसि। प्रधानराज्ञीरूपे अस्मिन् प्रासादे ससुखं जीवनयापनं कुरु। ससुता सा दुष्टसेविका राज्ञा कारागारे निक्षिप्ता। नवराजमहिषीवृत्तं श्रुत्‍वा चोपत्‍यकावासिनो भोजनवस्‍त्रधनादिकं प्राप्‍य भृशं प्रहर्षिता:। राजापि तया सार्धं राज्‍यसुखानि भुञ्जन् स्‍वजीवनं सफलयाञ्चक्रे। लोलुप: पूजक: पुरा मद्रपुरप्रान्‍तस्‍य एकस्मिन् लघुग्रामे एक: पूजको न्‍यवसत्। ग्रामस्‍य सर्वे जना: तस्‍माद् भीता आसन्। पूजकस्‍यानुमतिं विना कोऽपि पुत्र्या: विवाहमपि कर्तुं नाशक्‍नोत्। जना: प्रतिमासं तस्‍मै उपहारं प्रयच्‍छन्ति स्‍म। तस्मिन्‍नेव ग्रामे सज्‍जनो नवयुवकश्‍चैको न्‍यवसत्। स एकदा स्‍वमातरं तीर्थयात्रार्थमनयत्। तत्रान्‍येऽपि यात्रिणश्‍चागता आसन्। एकस्‍तीर्थयात्री जगाद, तव पुत्रेण सह कन्‍याया विवाहं कर्तुमिच्‍छामि। वृद्धया कन्‍यादर्शनानन्‍तरमनुमति: प्रदत्ता। अन्‍यदा नवयुवकस्‍य विवाह: सञ्जात:। वृद्धा तदनन्‍तरं स्‍वग्रामं प्रति प्रचलिता। तत्रोत्‍सवे तेन सर्वे ग्रामवासिन: पूजकश्‍च समामन्त्रिता:। पूजक: पूर्वत एव क्रुद्ध आसीत्। तेन विचारितं वृद्धयानया ममानुमतिं विना विवाह: कृत: सर्वनाशमस्‍य करिष्‍यामि। वृद्धा पूजकस्‍य चरणौ चास्‍पृशत् तदनन्‍तरं सा पूजकं वधूकक्षे चानयत् प्रोवाच, इयं मम वधू र्वतते, शुभाशीर्वादेन कृतार्थयतु भवान्। पूजक: प्राह, नाहमेनामाशीर्वादेन कृतार्थयिष्‍यामि। यतो हि वधूशरीरे दुष्टात्‍मान: प्रविष्टा: सन्ति। ते तव गृहस्‍य सर्वनाशं करिष्‍यन्ति। नि:सारय गृहादेनाम्। वृद्धा प्रोवाच, भवान् स्‍वशक्‍त्‍या प्रेतान् नि:सारयतु। पूजक: प्राह- प्रेता: शक्तिमन्‍त: सन्ति। पूजक: स्‍वानुयायिन: प्रोवाच-कन्‍यकामिमामाभूषणै: सह काष्ठमंजूषायां निक्षिप्‍य रात्रौ नद्यां निपातय। अनेनैव प्रेतात्‍मनां शान्तिर्भविता। रात्रौ ग्रामजनास्‍तां बलात् नद्यामक्षिपन्। कन्‍या चीत्‍कृत्‍य प्राह, न मम कोऽपि दोषो वर्तते, न मच्‍छरीरे प्रेतात्‍मान: प्रविष्टा: सन्ति। परं तत्‍कथनं न केनापि श्रुतम्। वधू: परमात्‍मानं प्रार्थयति केवलम्। जले तरन्‍ती काष्ठमञ्जूषा वायुवेगेन नद्यास्‍तटे सिकतायां निमग्‍ना। तटेऽस्मिन् ग्रामस्‍यास्‍य कृषक: कश्चित् श्रान्‍त: सन् हुक्‍कापानमकरोत्। तेन दृष्टा सा काष्ठमञ्जूषा। चकित: सन्‍नयं तामुद्धाट्य रुदन्‍तीं बालिकां प्रोवाच-केन तवेयं दुर्दशा कृता? सर्वं विवरणं श्रावयतु, तव साहाय्यं विधास्‍यामि पुत्री!। रुदती बालिका सर्वां घटनां निजगाद। ग्रामीण: प्राह, धूर्त: स्‍वकृतस्‍य फलमवश्‍यं प्राप्‍स्‍यति। नाद्यावधि तव हानिप्रदायको भविष्‍यति पूजको भविष्‍ये। स ग्रामीणो वानरान् निगृह्य विक्रीणाति स्‍म। स: काष्ठमंजूषात: वधूमाभूषणानि न निष्‍कास्‍य तस्मिन् कृष्‍णवर्णमेकं वानरं क्षिप्तवान्। काष्ठमंजूषाञ्च नद्यां प्रावाहयत्। ग्रामीणो वधूं नीत्‍वा तद्गृहं प्रति प्रचलित: प्राह च कन्‍यकाम् तव पति: वृद्धा माता च विलपन्‍तौ भविष्‍यतस्‍तत्र। तौ कदाचिदात्‍महत्‍यां कर्तुं प्रभवेतामेतत्‍पूर्वमेवावां तत्र प्राप्‍स्‍याव। किञ्चित्‍कालानन्‍तरं तौ तत्र प्रापतु: वधूं विलोक्‍य माता पुत्रस्‍तथा सम्‍बन्धिन: प्रसन्‍ना: सञ्जाता:। परं किमभूत्‍काष्ठमञ्जूषाया:, शृण्‍वन्‍तु भवन्‍त:, धूर्त: पूजकश्चायं द्वाभ्‍यां पुरुषाभ्‍यां सह काष्ठमंजूषां प्रतीक्षमाणः नद्यास्‍तटे तिष्ठति। प्रवहन्‍तीमागच्‍छन्‍तीं काष्ठमंजूषां विलोक्‍य भृशं सन्‍तुष्ट: सञ्जातस्‍तर्षितोऽयम्। आभरणान्‍याहर्तुं निभृतमुद्घाटयितुमारेभे काष्ठमंजूषाम्। परं कृष्‍णवानर: स्वतीक्ष्णदन्‍तै: पूजकं कर्तितुमारेभे सर्वत:। रक्‍तलिप्तदेहं पूजकं विधाय वानरस्‍तूर्णमेव गहनं वनं विवेश। ग्रामीणा: पूजकस्‍य दुष्कृत्‍यं तथा विधात्रा प्रदत्तं फलञ्च विलोक्‍य भृशं प्रहृष्टा: सञ्जाता:। पूजक: स्‍वापमानेन ग्राममेव त्‍यक्‍त्‍वान्‍यत्र निर्गत:। तेन त्रस्‍ता जना निर्भया: सन्‍त: स्‍वजीवनं यापयामासु:। शुभाशुभं कर्मफलम् बंगप्रान्‍तस्‍य एकस्मिन् ग्रामे द्वौ कुक्‍करौ न्‍यवसताम्। गंगास्‍नानस्‍येच्‍छा तयोर्हृदि बलवती सञ्जाता। तौ परस्‍परं विचारविमर्शमकुरुताम्। सुदूरमासीद् ग्रामाद् गंगा। तौ निश्चयमकुरुतां गंगां गन्‍तुम्। तौ तस्‍माद् ग्रामात् प्राचलताम्। मार्गे रात्रिरजायत। परिश्रान्‍तौ कुक्‍कुरौ बुभुक्षितावेव वृक्षाध: प्रसुप्तौ प्रगाढनिद्रायामेकस्‍य कुक्‍कुरस्‍य वर्ण: श्वेतश्चान्‍यस्‍य च कृष्‍ण:। प्रातरेव तौ पुन: प्रस्थितौ स्‍वयात्रायाम्। बुभुक्षित: कृष्‍णकुक्‍कुर: मूषकान् विलोक्‍य श्वेतकुक्‍कुरं प्राह- भ्रात:! किमेतान्निहत्‍य भक्षयानि? श्वेतकुक्‍कुर: प्रोवाच-नैतद्युज्‍यते, आवां तीर्थयात्रिणौ, नावयो: कृते प्राणिहिंसनं श्रेयस्‍करम्। द्वावेव तौ एकस्मिन् चत्‍वरे समुपविष्टौ। तत्र नेदिष्ठे मन्दिरमेकमासीत्। भोजनान्‍वेषणाय भिन्‍नभिन्‍नस्‍थानं गत्‍वा पुनस्‍तत्रैव मिलितुं निश्‍चयमकुरुताम्। श्वेतकुक्‍कुरश्चैकस्मिन् ग्रामे प्राप। तत्र ब्राह्मणस्‍य गृहमासीदेकम्। भगवत्‍पूजां विधाय यावद् ब्राह्मणो भोक्‍तुमारभत तावदेव कुक्‍कुरेण स्‍थाल्‍यां मुखं क्षिप्तम्। विप्र: स्‍वपत्नीं प्रोवाच- बुभुक्षितोऽयं कुक्‍कुर: खादतु समग्रं भोजनम्। तदनन्‍तरं कुक्‍कुरोऽपि तृप्त: सन् शुभाशिष: प्रदत्तवान्। इत: कृष्‍णकुक्‍कुरोऽपि कस्‍यापि कृषकस्‍य क्षेत्रं प्राप। तत्र कृषको मध्‍याह्नभोजनार्थं यावद् रोटिकां पश्‍यति तावदेवायं कुक्‍कुरो झटिति रोटिकामेकां नीत्‍वा पलायित:। क्रोधान्‍ध: कृषकोऽपि लगुडमादाय तमनुप्रधावन् तस्‍योपरि प्रहारमकरोत् येनार्धमृतमिव प्रसर्पन् यथाकथ‍ञ्चित्तत्र प्राप। श्वेतकुक्‍कुरस्तद्दशां विलोक्‍य पप्रच्‍छ सर्वं वृत्तजातम्। स्‍वभोजनवृत्तान्‍तमपि तस्‍मै न्‍यवेदयत्। स अश्रुलोचन: कृष्‍णकुक्‍कुर: प्रतिजज्ञे यत्तस्‍य कृषकस्‍यास्थिभंगं करिष्‍यामि। श्वेतकुक्‍कुर: प्रोवाच, अहमपि तस्‍य ब्राह्मणस्‍य प्रत्युपकारं करिष्‍यामि। तस्‍मै शुभाशिष: प्रदाय ऋणान्‍मुक्‍तो भवामि। इत्‍थं तौ द्वावेव निश्चयमकुरुतां यदावां प्राणत्‍यागं कृत्‍वा तयोर्गृहयोर्जन्‍मपरिग्रहं कुर्व:। संयोगात्तयोर्वंशे नासीत्‍कापि सन्‍तति:। श्वेतकुक्‍कुर: स्‍वदेहं परित्‍यज्‍य ब्राह्मणगृहे समुत्‍पन्‍न:। कृष्‍णकुक्‍कुरस्‍तु कृषकस्‍य पुत्रः सञ्जात:। कृषकगृहे पुत्रजन्‍मसमकालमेव वृषभौ मृतौ, पत्नी रुग्‍णा सञ्जाता, शलभाक्रमणेन कृषिर्विनष्टा। इतो ब्राह्मणगृहे पुत्रजन्‍मसमकालमेव राजद्वारे ब्राह्मणस्‍य पदोन्‍नति: सञ्जाता, राजा च युद्धे विजयं प्राप्तवान्। पुत्रोऽयं पितृवत्तेजस्‍वी, स्‍वल्‍प एव वयसि शास्‍त्रपारदृश्वा सञ्जात:। येन तस्‍य यश: सर्वत्र प्रसृतम्। कृषकस्‍य पुत्रस्‍तु मद्यपो द्यूतसंसक्‍त: सर्वां सम्‍पदं विक्रीतवान्। दु:खित: कृषक: पण्डितपार्श्‍वमागत्‍योपायं पप्रच्‍छ येन तस्‍य पुत्र: सन्‍मार्गगामी भवेत्। पण्डित: प्राह-अस्‍य विवाहं कुरु। ब्राह्मणपुत्रस्‍यापि विवाह: सञ्जात:। सुमधुरभाषिणी तस्‍य पत्नी, तद्गृहञ्च स्‍वर्गोपमम्। कृषकोऽपि विवाहं कृतवान् स्‍वपुत्रस्‍य। प्रथम एव दिने तस्‍य पुत्रो मृत:। समाचारं श्रुत्‍वा कृषक: प्राह-हा, अयन्‍तु मम कटिमेवात्रोटयत्-इत्‍युक्‍त्‍वा मूर्छितो न्‍यपतत्‍पृथिव्‍याम्। संसारेऽस्मिन् “यथा कर्म करोत्‍यात्‍मा तथा तत्‍फलमश्नुते।” कृपाणजीवी विप्रपल्‍ली वीर: प्रतापी दानवीरश्च राजा आसीत्। तस्‍य दानवीरताया: कथा: सुदूरं यावत् प्रथिता अवर्तत। तस्‍य सभायां कवयो विद्वांस: समये समये पुरस्‍कारान् लेभिरे। भौमवासरे याचकाश्‍चापि राजप्रासादे समागच्‍छन्ति स्‍म। एकदा राजा याचकेभ्‍यो भोजनं प्रायच्‍छत्। भोजनार्थं समागतं युवकमेकं विलोक्‍य राजा चाश्‍चर्यचकित: सञ्जात:। राजा प्रोवाच- हे युवक! तव भुजयोरतुला शक्तिर्वर्तते, कथं भिक्षां याचमानोऽसि? युवक: प्राह- भवान् राजा वर्तते, अस्‍योत्तरन्‍तु भवानेव वेत्ति। तच्‍छ्रुत्‍वा राजा सैनिकानादिदेश- अतिथिं ससम्‍मानं नयन्‍त्‍वतिथिशालायाम्। युवकस्‍तत्र स्‍नानं कृत्‍वा वस्‍त्राणि परिदधे। तस्‍य सौन्‍दर्यं विलोक्‍य सर्वे मुग्‍धाश्चासन्। युवको भित्तौ कृपाणमेकं दृष्‍टवान्। स सैनिकान् प्राह- युद्धाय समागच्‍छन्‍तु सर्वे। सैनिकाश्चकिता: सञ्जाता: तस्‍य घोषणां श्रुत्‍वा। तेन सह सैनिकानां भीषणं जन्‍यं सञ्जातम्। तस्‍य क्रमणेनानेके सैनिका मृताश्‍चान्‍ये पलायिता:। श्रुत्‍वैतत् सेनापतिश्चातिथिशालां प्रति प्राप, तदा तेन दृष्‍टं यद् युवक: शनै: शनै: भोजनं कुर्वन्‍नास्‍ते। सेनापतिं विलोक्‍य युवको हसितुं लग्‍न:। एतद् वीक्ष्‍य सेनापति र्भृशं चुकोप। युवकश्चान्‍यद्वारेण वाटिकां प्रति विनिर्गत:। तत्रान्‍ये अतिथयो विश्राममकुर्वन्। तस्‍य वीरतायाश्‍चर्चा सर्वत्र प्रसृता। मध्‍याह्ने युवको राजसभायां प्रविश्‍य राजानं प्रणिपत्‍य प्राह- राजन्! भवतामादेशेनात्र सम्‍प्राप्तोऽस्मि। राजा प्रोवाच, तव परिचयं कथय। युवक: प्राह, मम परिचयस्‍तु करवाल: वर्तते। क्षणेनैव स राज्ञ: समक्षमेव सेनापति-करवालं खण्‍डश: कृतवान्। युवकस्‍य वीरतां विलोक्‍य राजा युवकाय दशसहस्त्ररूप्‍यकाणां पुरस्‍कारं प्रदत्तवान्। सायंकाले राजा वाटिकायां विचरन्‍नास्‍ते। तस्‍या पृष्ठत: राजकुमार्या: प्रासाद आसीत्। राज्ञ: समक्षमेवयुवकस्‍तस्‍या: प्रासादं विवेश। एतद् वीक्ष्‍य राजा क्रुद्ध: सन् सैनिकानादिदेश। युवको राजपुर्त्री प्राह-वीरोऽहं, त्‍वया सह विवाहार्थं समागतोऽस्मि। परश्व: नीत्‍वा त्‍वां गमिष्‍यामि। तदनन्‍तरं प्रहसन्‍नयमतिथिशालां प्रति गत:। नृपति: सभासदै: सह युवकस्‍य सम्‍बन्‍धे विचारं कृतवान्-प्रतीयते यदयं कोऽपि राजपुत्रो वर्तते। राजास्‍वयं तस्‍य परिचयं पप्रच्‍छ। युवक: प्राह- वीरस्‍य प‍रिचयस्‍तु करवाल: वर्तते। द्वितीये दिने युवक: श्वेताश्वमारुह्य राजपुत्रीप्रासादं प्रति निर्गत:। राजपुत्रीं चलितुमादिदेश। राजा द्वारेषु सैनिकान् सन्‍नद्धानकरोत्‍पूर्वमेव। युवको राजपुत्रीं नीत्‍वा प्रधावन्‍नास्‍ते। राजा स्‍वयमेवाश्‍वस्‍य वल्‍गां गृहीतवान् प्राह च-मया कृता तव वीरताया परीक्षा। मत्‍सुताया: कृते एतादृशो वरश्चापेक्ष्‍यते। अहं ससम्‍मानं प्रयच्‍छामि स्‍वसुतां तुभ्‍यम्। युवकश्चाश्वादवतीर्य नृपतेश्चरणकमलमस्‍पृशत्। तदनन्‍तरं राजप्रासादं प्रति प्राचलत्। महिष्‍या बुद्धिचातुर्यम् एको नृपो न्‍यवसदेकस्मिन् देशे। तस्‍य राज्ञी चासन्‍नप्रसवा, तत्‍कृते सर्वं प्रबन्‍धजातमकुर्वन् कर्मचारिणो राजाज्ञया। प्रशिक्षितपरिचारिकाणां व्‍यवस्‍था सम्‍पादिता। पाचका: प्रत्‍यहं स्‍वास्‍थ्‍य-प्रदानि भोजनानि पाचयन्ति स्‍म। भाविन: शिशो: कृते प्रशिक्षिता धात्री समाकारिता। मन्‍त्री प्रत्‍यहमागत्‍य सूचयति राजानं यत्कियत् प्रबन्‍धजातं सम्‍पन्‍नं कियच्‍च सम्‍पाद्यमानं वर्तते। एकदा राजा वेषं परिवर्त्‍य प्रजाया वस्‍तुस्थितिं विलोकयितुं भ्रमन्‍नास्‍ते। राज्ञा दृष्टं यद् राजकघट्टे जनसम्‍मर्दो वर्तते। राजा मन्त्रिणं प्राह-दृश्‍यतामत्र किं भवति? विज्ञाय मन्‍त्री राजानमब्रवीत्-रजकस्‍य पुत्र: समुत्‍पन्‍नो घट्टे, अत: सर्वे प्रसन्‍ना दृश्‍यन्‍ते। किञ्चित्‍कालपूर्वन्‍तुं सा चात्रैव वस्‍त्राणि प्रक्षालयति स्‍म, राजामार्गस्‍थेन मयापि दृष्टम्। मन्त्रिणा पुन: क‍थितम् - अस्‍माभिस्‍तस्‍या: साहाय्यं करिष्‍यते किन्‍तु रजकस्‍य पत्‍नी तु पुनर्वस्‍त्रप्रक्षालने संलग्‍ना, मन्‍त्री राजानमिंगितेन निवेदयाञ्चक्रे। राज्ञा द्रष्टं-शिशु: साधारणवस्‍त्रोपरि शयानो वर्तते, रजकस्‍य पत्नी वस्‍त्राणि क्षालयति। राजा स्‍वप्रासादं प्रतिनिवृत्त:। तस्‍य मनश्‍चाशान्‍तं वर्तते। द्वितीयदिने राजा मन्त्रिणमाहूय निर्दिदेश, यद् राज्ञ्याः कृते प्रसवार्थं न कापि व्‍यवस्‍था सम्‍पादनीया। यत्‍प्रबन्‍धजातं कृतं तदपि नापेक्षितम्। मन्त्रिणा कथितं महिष्‍या किमपराद्धं येन रुष्टो भवान्? राजा गभीरमुद्रायां प्रत्‍युवाच- किं रजकस्‍य गृहे पुत्रो न सञ्जात:? केन तस्‍य व्‍यवस्‍था सम्‍पादिता? मदाज्ञा पालनीया। मन्‍त्री तूष्णीमेव तस्‍मान्निर्गत: सर्वां व्‍यवस्‍थाञ्चारुणत्। दिनद्वयं व्‍यतीतम्। राज्ञी मन्त्रिणमाहूय प्रोवाच, किं सर्वा व्‍यवस्‍था सम्‍पादिता। द्विनद्वयं यावन्‍नागतो भवान्। मन्‍त्री राज्ञीं सर्वं वृत्तमश्रावयत्। राज्ञी चकिता सञ्जाता, मन्त्रिणं गन्‍तुमादिदेश। अन्‍येद्युर्महिषी मालाकारमाह्वयत्-आदिदेश च - उद्याने त्‍वया यत्किमपि-क्रियते तद् रुध्‍यताम्। राज्ञी क्रुद्धा चासीत् मालाकार ओमित्‍युक्‍त्‍वा तस्‍मान्निरगात्। उद्यानकार्यञ्चात्‍यजत्। पञ्चदिनानन्‍तरं राजा भ्रमितुमुद्यानं प्रति गतवान्। तत्र तेन दृष्टं यत्‍सर्वाणि पुष्‍पाणि शुष्‍कप्रायाणि सञ्जातानि वर्तन्‍ते। उद्यानस्‍य दुर्दशां वीक्ष्‍य राजा क्रुद्ध: सञ्जात:। सत्‍वरं मालाकारमाहूय उद्यानस्‍य सर्वनाशकारणमपृच्‍छत्। मालाकार: शिरो नमयित्‍वा प्रत्‍युवाच-महाराज! राजमहिषी मामेवं कर्तुमादिदेश। क्रुद्धो राजा राजप्रासादमागत्‍य गर्जन् राज्ञीमपृच्‍छत् किं त्‍वं मालाकारमुद्यानं विनाशयितुमादिदेश? राज्ञी प्रत्‍यूचे न महाराज! मयोद्यानविनाशाय नादिष्टं किन्‍तु केवलमुद्यानमन्वेक्षितुमादिष्टम्, यतो हि काननस्‍य वृक्षाणां कृते न कस्‍यापि प्रबन्‍धस्‍यावश्‍यकता भवति। राजा महिष्‍या बुद्धिचातुर्यमज्ञासीत् झटिति। राज्ञी सुखपर्यंके पालिता चासीत्, उद्यानवृक्षानिव तस्‍याश्चावेक्षणस्‍यावश्‍यकताऽपेक्षिताऽऽसीत्। राजा मन्त्रिणमाहूय पुन र्महिष्‍या: कृते सर्वां व्‍यवस्‍थां सम्‍पादयितुमादिदेश तथा मालाकारमपि उद्याननिरीक्षणार्थम्। दयारामस्‍य कथा दयारामो यदा कमपि दीनं बालकमपश्‍यत्तदा स स्‍वबाल्‍यकालं स्‍मरति स्‍म। अत: स दीनेषु निर्धनेषु दयां प्रदर्श्‍य-सुखमन्‍वबभूव। दयालोर्नाम दयाराम आसीद्य: सेनायां सूबेदारपदमलमकरोत्। यदा स शिशुरेवासीत्तदा तस्‍य माता चात्‍याचारप्रपीडिता दु:खिता सती ग्रामान्‍नगरं प्रति समायाता। तत्रेयं कस्‍यचिद्धनिनो गृहे भृत्‍यां कृत्‍वा स्‍वस्‍य तथा पुत्रस्‍योदरपोषणं करोति स्‍म। धनिन: पुत्र आसीदेक: सुरेश:। सुरेशो यदावसरं लभते तदा दयालुना सह क्रीडति। द्वावेव तौ मित्रभावमुपगतौ। सुरेशस्‍य माता यदा सुरेशं दयालुना सह खेलन्‍तं दृष्टवती तदा तं निर्भर्त्‍सयति। सुरेश: किञ्चित्‍कालानन्‍तरं व्‍यजानाद्यत् मया सह खेलनेन तस्‍य सम्‍मानश्चापचीयते। दयालुर्दु: खितश्चासीत्किन्‍तु किमपि कर्तुन्‍नाशक्‍नोत्। सुरेशोऽपि काले व्‍यतीते सर्वं रहस्‍यं ज्ञातवान्। विद्यालयजीवने तेन सुरेशमुखाद्या या: कथा: श्रुतास्‍तासु निर्धनानां कृते भेदभावस्‍य गन्‍धमात्रमपि नासीत्। परिमिता वर्तते समयसीमा। एकदा सुरेश: प्रच्‍छन्‍न एव दयालुकक्षं प्राप। दयालुना कथितम्- भ्रात:। पित्रो राज्ञा पालनीया। मातुराज्ञया विना कथन्‍त्‍वमत्रागत:? सुरेशस्‍त्‍वतीव लज्जित: सन् प्राह-मातृस्‍वभावेनाहमतीव व्‍यथितोऽस्मि, इति कथयन् तस्‍य नेत्रयोश्‍चाश्रूणि प्रावहन्। सर्वं विलोक्‍य दयालुर्दयार्द्र: सञ्जात:। सुरेश: कक्षं प्रविश्‍य मलीमसचर्दरेणाच्‍छादितायां खट्वायामुपविशन्‍प्रोवाच - आवां द्वावेव समानौ। निर्धनपरिवारे समुत्‍पन्‍नस्‍त्‍वमधिकमध्‍ययनं कर्तुन्‍न शक्‍नो:, अत: सुभृत्‍यान्‍नाप्राप्नो:, त्‍वं पुनर्विद्यालयं प्रविश, अहं तव साहाय़्यं करिष्‍यामि। दयालु: प्राह- मदीया माता तु भवद्गृहे भृत्‍यां स्‍वोदरपूर्तिं विदधाति। कथं सा मां पाठयितुं शक्ष्यति? सुरेशस्‍याग्रहेण दयालुर्विद्यालयं प्रविवेश स्‍वनाम तत्र दयाराम इति समुद्धृतवान्। सुरेश: प्रतिमासं तस्‍मै शुल्‍कराशिं प्रायच्‍छत्। श्रमेण पठन् दयारामश्‍चाष्टमीं कक्षां समुत्तीर्णवान् स भगवन्‍तमप्रार्थयत् यत्‍सुरेशस्‍य जीवने ममापि सहयोग: स्‍यात्तदैवाहं तस्‍य कृतज्ञो भवानि। दयारामश्चाधुना पठनेन सह किमपि कार्यजातमपि सम्‍पादयति। स मनसि व्‍यचारयन्‍नाहं भविष्‍ये सुरेशस्‍य साहाय्यं स्‍वीकरिष्‍यामि। एकदा सुरेशो दयारामस्‍य हस्‍ते महताग्रहेण रूप्‍यकाणि निक्षिपन्‍नास्‍ते तदैव सुरेशस्‍य पिता दयारामस्‍य कपोलयोश्चपेटिकामेकां निहितवान् सुरेश: काठिन्‍येन स्‍वपितरं न्‍यवारयत् दयारामस्‍य माता झटिति तत्रायाता, स्‍ववस्‍तुजातानि दयारामञ्च नीत्‍वा नगरं प्रति प्रतस्‍थे। दयाराम: स्‍तस्मिन्‍नगरेऽपि पठति, गृहकार्यजातमपि कृत्‍वा मातु: साहाय्यं करोति। स सुरेशकृतं साहाय्यं कदापि न विस्‍मरति। तस्‍य माताऽधुना चान्‍यदीयस्‍य धनिनो गृहे भृत्‍यां करोति, दयाराम: सायंकाले शिशून् पाठयति। तस्‍य जीवनस्‍तरमपि परिवर्तितं सञ्जातम्। किञ्चित्‍कालानन्‍तरं दयाराम: सेनायां प्रविष्ट:। स्‍वसाहसेनाध्‍यवसायेन तत्रापि अनेकान् पुरस्‍कारानविन्‍दत किन्‍तु तस्‍य मनसि तीव्रैका व्‍यथाऽऽसीद्यत्‍सुरेशेण मत्‍कृते यत्‍कृतं नाहं तत्‍कृते कृतज्ञतामपि ज्ञापयितुन्‍न प्राभवम्। एकदा दयाराम: कार्यवशात्तन्‍नगरं गतो यत्र पूर्वं सुरेशो न्‍यवसत्किन्‍तु तेन ज्ञातं यत्तेऽपि तन्‍नगरं त्‍यक्‍तवन्‍त:। दयाराम: सम्‍प्रति पदोन्‍नतिं प्राप्‍य देहल्‍यामागत:। तस्‍य माता रुग्‍णा सञ्जाताऽऽसीत्। स तत्‍कृते रक्‍तदानार्थं पङ्क्‍त्त्‍यां सन्‍नद्धम् आसीत्, तदैव प्ररुदन् वृद्धश्चैकस्‍तत्रागत्‍य जनान् रक्‍तं याचते यतो हि तस्‍य एकल एव पुत्रो मृत्‍युशय्यायां शयान आसीत्। दयार्द्र: सन् दयाराम: पूर्वं तत्‍कृते रक्‍तदानमकरोत्। वृद्धोऽयं यदा रुप्‍यकाणि तदर्थं प्रयच्‍छन्‍नासीत्तदा दयारामेण द्रष्टं यद् वृद्धस्‍य करे षडंगुलयश्चासन्। सहसा तस्‍य मुखान्नि:सृतं किं भवान् सुरेशस्‍य पिता? आम् इत्‍युक्‍तवति तस्मिन् दयारामस्‍तत्‍क्षणमेव सुरेशस्‍य पर्यंकपार्श्‍वमापेदे प्राह च - अहमद्य चानृण्‍यं भेजे। इयमेव व्‍यथासीन्‍मदीयमानसे। भवतां दर्शनेन धन्‍याऽस्मि सञ्जात:। इत: सुरेशस्‍तु दयारामस्‍य रक्‍तदानेन नवजीवनं सम्‍प्राप्तवान्। सहसा पार्श्‍व एव दयारामो रोदनध्‍वनिमशृणोत्। दयारामस्‍य पुत्रा: रुदन्‍तश्चासन् यतो हि तेषां पितामही स्‍वर्गतासीत्। दयाराम: स्‍वयमपि चीत्‍कुर्वन्‍नासीत्। दयाराम: स्‍वपुत्रान्‍सम्‍बोधयति पुत्रा:! मदीया माता सम्‍प्रति न वर्तते संसारेऽस्मिन् किन्‍तु सा वस्‍तुतश्‍चाद्य ऋणमुक्ता सञ्जाता। सा स्‍वपुत्रस्‍य रक्तदानव्‍याजेनानृण्‍यं प्राप्य स्‍वर्गसुखमनुभवन्ति। सुरेशस्‍य पिता हस्‍तौ संहतौ कृत्‍वा स्रम्प्रति तत्र समुपस्थितश्‍चासीत्। अस्‍मत्‍कृते य: साहाय्यं करोति तत्‍कृतेऽपि साहाय्यं करणीयमेतदेव वर्तते श्रेष्ठजीवनस्‍योद्देश्‍यम्। पुष्‍पाणामुपत्‍यका पुरा हिमालयस्‍योपत्‍यकायामेको महर्षिर्न्‍यवसत्। तपस्‍यायामेव तस्‍य समयो व्‍यतीयाय। हिमाच्‍छादितेषु पर्वतेषु तैषामौदासीन्‍यमवर्धत। कदाचित्ते प्रोच्‍चस्‍वरेण चीत्‍कारमकुर्वन् किन्‍तु हिमानीं विवाहाय न किमपि दृग्‍गोचरमभूत्तेषाम्। एकदा ध्‍यानमग्‍नो महर्षिर्भगवन्‍तं प्रार्थयत्- भगवन्! अस्‍यामुपत्‍यकायामहमेकाकी सन् नीरसं जीवनं यापयामि, मयि दयां कुरुत। म‍हर्षि: ध्‍यानमग्‍न एवासीत् तदैव नूपुराणां ध्‍वनिरश्रूयत-महर्षिणा दृष्‍टम्, यदेका हिमवत् श्‍वेता श्‍वेतवस्‍त्रावृता बालिका सम्‍मुखमुपस्थिता वर्तते। प्रधावन् महर्षि र्बालिकां स्‍वाङ्के समुपाविष्टवान्। महर्षेर्हृदयं पुलकितं सञ्जातम्। नेत्राभ्‍यामश्रूणि प्रामुञ्चन्। रुदन्‍तं महर्षि विलोक्‍य बालिका प्रोवाच, पितामह! कथं रोदिति भवान्! नाहं रोदनं करोमि, हर्षाश्रूणीमानि। वद त्‍वं कस्‍मात्‍समागता। किं तवाभिधानम्, क्‍व तव पितरौ? बालिका प्राह- उपत्‍यकात: समायातास्मि, मदीया जननी मामत्र प्रेषयामास। तस्‍या अभिधानमस्ति प्रकृति:, मम नाम वर्तते सुषमा। ऋषि: प्रोवाच, पुत्रि! कदा पर्यन्‍तं त्‍वं मत्‍सविधे स्‍थास्‍यसि, इत्‍थं प्रतीयते यदहं त्‍वया विना स्‍थातुन्‍न शक्ष्‍यामि। कदाचित्त्‍वं मां विहाय निर्गमिष्‍यसि किम्? पितामह! भवता सहैव वासं करिष्‍यामि सर्वदा। मम जननी मां प्रावोचत्-नैराश्‍यमग्‍नं महर्षिं विनोदय, येन कोऽपि जन: कदाचिद् हिमालये दु:खस्‍यानुभवन्‍न कुर्यात् भवन्‍तं विहाय नाहं कुत्रापि गमिष्‍यामि। हिमालये मम गृहम्। महर्षि: परं प्रसन्‍न: सन् बालिकाहस्‍तं निगृह्य हिमालये व्‍यचरत्। द्वावेव तौ भृशं प्रहर्षितौ। म‍हर्षिर्बालिकां प्रत्‍यहं कथामश्रावयत्। एकदा महर्षिर्बालिकां मनोरञ्जिनीं कथामश्रावयत्। कथां श्रुत्‍वा बालिका भृशं प्राहसत्। यदा यदा बालिका विहसति तदा तदा पुष्‍पाणि हिमान्‍यामपतन्। मन्‍दानिलेन पुष्‍पाणि सुदूरं प्रासरन्। यदा बालिकाया हसनं परिसमाप्तं तदा धरणौ पुष्‍पाणि समुद्गतानि। सुदूरं यावत्पश्‍यन् महर्षि: प्रोच्‍चैरुवाच-इयमेव वर्तते पुष्‍पाणामुपत्‍यका, इयमेव वर्तते पुष्‍पाणामुपत्‍यका। पुष्‍पाणां सौन्‍दर्यं विलोकयन्‍नेकदा महर्षिर्बालिकया सह भ्रमन्‍वर्तते। सहसा बालिकाया: पादश्चिक्‍कणहिमस्‍थण्डिलात् प्रस्‍खलित:। बालिका रोदितुं लग्‍ना। मुक्‍तासदृशानि तस्‍याश्रूणि धरणौ न्‍यपतन्। यदा बालिका तूष्‍णीं गता तदा महर्षिणा दृष्टं यत्र यत्राश्रूणि न्‍यपतँस्‍तत्र तत्र जलोद्गम: सञ्जात:। निर्झराणां कलकल: सर्वत्र हिमालये श्रूयमाण आस्‍ते। हिमालये सर्वत्र सौन्‍दर्यस्‍य साम्राज्‍यं प्रसृतम्। भूयान् समयो व्‍यतीत:। शनै: शनै: सुदूरस्थितैर्जनै: हिमालयस्‍यापूर्वस्‍य सौन्‍दर्यस्‍य वर्णनं कर्णाकर्णि श्रुतम्। ते मार्गान्‍वेषणं कृत्‍वा हिमालयमनुप्राप्ता:। मार्गे ते भृशं कष्टमप्‍यन्‍वभवन् किन्‍तु हिमालयं प्राप्य ते प्रमुदिता: सन्‍तस्‍तत्र विचेरु:। तत्र सुगममार्गाणां निर्माणमप्‍यकुर्वन् कुद्दालिकया। धरणी सर्वमसहत किन्‍तु कदाचिद् रुष्टा सती पाषाणखण्‍डान्‍यपातयत्। हिमालयस्‍य हरीतिमा विलुप्ता। मानवस्‍य निर्दयताया: कथामश्रावयत्‍स्‍वयं हिमालय:। जनानामाधिक्‍येनागमनेन महर्षिर्बालिका च हिमालयस्‍य प्रोन्‍नतेषु भागेष्‍वारुरुहतु:। तौ यत्र कुत्राप्‍यगच्‍छतां तत्रैव पर्वता: सौन्‍दर्यपूर्णा: सञ्जाता:। इत्‍थं महर्षि: सुषमया सह हिमालयं स्‍वर्गसदृशमकरोत्। सम्‍प्रति न वर्तते तत्र महर्षि: किन्‍तु सम्‍प्रत्‍यपि वर्तते तत्र सुषमाया: साम्राज्‍यम्। सर्वतस्‍तत्र सुषमा सम्‍प्रत्‍यपि प्रहसन्‍ती स्‍वसौन्‍दर्यकथां श्रावयन्‍ती च दृश्‍यते प्रत्‍यक्षम्। मूकस्‍य विवाह: असमप्रदेशस्‍य एकस्मिन् ग्रामे न्‍यवसत्‍कोऽपि निर्धन-कृषक:। पर्वतस्‍योपत्‍यकायामासीत्तस्‍य सामान्‍यं गृहम्। सोपान-सदृशेषु क्षेत्रेषु यत्किञ्चित्‍कृषिं कृत्‍वा स्‍वोदरं पालयति स्‍म कृषक:। तस्‍य एक एव पुत्र: सोऽपि जन्‍मत एव मूको बधिरश्च। केवलमिंगितेन स सर्वं व्‍यवहारजातमकरोत्। ग्रामेऽस्मिन् सप्तमूकाश्चान्‍येऽप्‍यासन्। ग्रामवासिनामयं विश्वास आसीद्यदत्रत्‍येन जलपानेन जना मूका जायन्‍ते। प्रायो जना मूकं बालकं प्राप्य तस्‍योपेक्षां कुर्वन्ति किन्‍तु कृषकोऽयं स्‍वमूकपुत्रं प्रेम्‍णा ह्यपालयत्। गृहस्‍य सर्वं कार्यजातं सम्‍भालयति स मूक: पशूनप्‍यचारयत्‍स:, क्षेत्रेष्वपि कार्यमकरोत्। मूको भूत्‍वाप्‍ययं सुशील: सुन्‍दरश्चास्‍ते हास्‍याभिनेतेव स ग्रामीणानां कृते कौतूहलस्‍य पात्रमभूत्। स ग्रामस्‍य सर्वान् समाचारान् इंगितेनैवाकथयत्। तस्‍य कार्यकलापेन पितरौ प्रसन्‍नौ चास्‍ताम्। एकदा मूकस्‍य माता रुग्‍णा सञ्जाता। मूक: सर्वेषां कृते भोजनमपाचयत्। एकदा मात्रा कथितं यद् वृद्धावस्‍थायां आधिक्‍येन रुग्‍णत्‍वादहं भोजनं पाचयितुमसमर्था। त्‍वं यदि सर्वदा भोजनं पाचयिष्‍यसि तर्हि कृषिकार्यं क: करिष्‍यति। तव पिताऽपि वृद्ध: सञ्जात:। मातुर्वचनं निशम्‍य मूको गम्‍भीरोऽजायत। इंगितै र्मातरमबोधयत्-यत्‍स विवाहं करिष्‍यति तदा सर्वासां समस्‍यानां समाधानं भविष्‍यति। मूकस्‍य मन्‍तव्‍यं ज्ञात्‍वा माता प्रसन्‍ना सञ्जाता किन्‍तु पित्रा विचारितम्-मत्‍सुतेन मूकेन सह का विवाहं विधास्‍यति, तस्‍य मातुलस्‍य ग्रामे एका सुशीला कन्‍या न्‍यवसत्। कन्‍या स्‍वमात्रा सह न्‍यवसत्। तस्‍य पिता कुष्ठरोगी आसीदतो गृहं त्‍यक्‍त्‍वा कुत्रापि निर्गत:। न पुन: स्‍वगृहं प्रति न्‍यवर्तत। पूर्वं तु पितरौ तया सह तस्‍य विवाहं कर्तुं नैच्‍छताम्। किन्‍तु मातुलस्‍तौ प्रत्‍यबोधयत् कुष्ठरोगो नास्ति कुलानुगतो रोग:। कन्‍या शिक्षिताप्‍यासीत्‍सुशीलापि। मईमासस्‍य प्रथमविसे मूकस्‍य विवाहोऽपि सुसम्‍पन्‍न:। मूकश्चातीव प्रसन्‍नोऽस्ति। द्वारपूजानन्‍तरं मूक: स्‍व-सद्योद्वाहितां वधूं महानसमानाय्य प्रत्‍यबोधयत् यत्त्‍वमत्रान्‍नं पाचयिष्‍यसि। त्‍वया कूपात् जलमप्‍यानेतव्‍यं भविष्‍यति। पशुशालां नीत्‍वा स प्रोवाच- त्‍वयात्र प्रत्‍यहं पशुचर्यापि विधेया। सर्वे जना: प्रसन्‍ना: परस्‍परं मन्‍त्रणां कुर्वन्‍तश्‍चासन् अरे! को जानाति स्‍म यन्‍मूकस्‍यास्‍य विवाहो भविता। द्वितीय: प्राह- सर्वाणि कार्याणि करोति, कथन्‍नास्‍य विवाहो भविता। तृतीय: प्राह- मूको भूत्‍वाप्‍ययं सर्वाणि कार्याणि कथमशिक्षयत्? चतुर्थ: प्रोवाच - अस्‍य पितरौ न कदापि व्‍यचारयतां यन्‍नायं किमपि कार्यं कर्तुं शक्‍नोति। निरन्‍तरमभ्‍यासेन किं दुष्‍करमत्र लोके। विवाहकर्त्ता पुरोहित: प्रोवाच- क: कथयति यदयं मूक: सर्वाणि कार्याणि सम्‍यक्‍तया करोति। ग्रामस्‍य बालका: परस्‍परं बद्धहस्‍ता मूकस्‍य विवाहोपलक्ष्‍ये नृत्‍यरता वर्तन्‍ते। मूकोऽपि तस्मिन्‍नृत्‍ये सम्मिलितोऽभवत्। सहस्राणि कार्षापणानि एको भिक्षुको विदेशं गत्‍वा भिक्षाटनं कृतवान्। किञ्चित्‍कालानन्‍तरं तस्‍य पार्श्वे सहस्राणि कार्षापणानि एकत्रितानि जातानि। तेन विचारितं कथन्‍न स्‍वदेशं प्रति चलानि? इति विचार्य पान्‍थै: सहायं स्‍वदेशं प्रति प्रचलित:। तस्मिन् काले स्‍थलमार्गेण जना: पदातिरेव गच्‍छन्ति स्‍म। पञ्चकार्षापणानि नि:सार्य भिक्षुकोऽयं स्‍वकटिभागेऽवशिष्टानि कार्षापणानि न्‍यबध्नात्। मार्गे स एकस्‍मादापणाद् वस्‍तूनि क्रीतवान्। अग्रे गत्‍वा भोजनमपाचयत्। तदा तेन विचारितं व्‍यापारिणा कार्षापणमेकमधिकं गृहीतमस्ति। स पान्‍थानमकथयत् अहं गच्‍छामि तमापणं स्‍वकार्षापणमानयामि। पान्‍था: प्रावोचन्-किमर्थमेकस्‍य कार्षापणस्‍य कृते तत्र गच्‍छसि, परं स भिक्षुकस्‍तस्‍मादेकाकी प्रतिनिवृत्तस्‍तमापणं प्रति। स एकाकी पदातिरेव गच्‍छन्‍नासीत् तस्मिन् भीषणे वनमार्गे। भिक्षुकेण मनसि विचारितम्-कथन्‍न कटिनिबद्धानि कार्षा‍पणानि गर्तेऽस्मिन्निक्षिप्‍य तत्रापणं गच्‍छामि, आगमनकाले ग्रहीष्‍यामि। इत्‍थं स: कार्षापणानि तत्रैव गर्ते निक्षिप्तवान् अग्रे प्रचलित:। एकस्मिन्‍वृक्षे कोऽपि गोपाल: सर्वमेतद् दृष्टवान्। भिक्षुके तस्मिन्निर्गते गोपालो वृक्षादवतीर्य कार्षापणानि नीत्‍वा प्रधावित:। इतो भिक्षुकस्‍तत्रापणं प्राप। वणिजं यथावृत्तं सर्वं कथितवान्। वणिगपि कार्षापणमेकं तस्‍मै प्रायच्‍छत्। स्‍वकार्षापणमादाय भिक्षुक: प्रतिनिवृत्त: सन् तमेव काननमागत: किन्‍तु गर्तं रिक्‍तं विलोक्‍य मूर्छितोऽभवत्। किञ्चित्‍कालानन्‍तरं लब्धसंज्ञ: स व्‍यचारयत् केन हृतानि मम कार्षापणानि? एककार्षापणस्‍य कृते मया सहस्रकार्षापणानि हापितानि। रिक्‍तहस्‍तोऽयं स्‍वग्रामं प्रतिनिवृत्त:, जीवनपर्यन्‍तं पश्‍चात्तापमकरोत् तुच्‍छवस्‍तुन: कृते मूल्‍यवद् वस्‍तु मया विनाशितम् इति विचारयन् स भृशमतप्‍यत। इत्‍थमेव ये जना मानव-जीवनं दुष्‍करं प्राप्‍य विषयासक्‍ता: सन्‍त: स्‍वर्गीयसुखैर्वञ्चिता भवन्ति। तद्वदेवायं भिक्षुकश्चैककार्षापणस्‍य कृते सहस्रकार्षापणानि हापितवान्। जिह्वालौल्‍यान्‍मृतो राजा पंचज्ञानेन्द्रियेषु जिह्वासंयमश्चातीव दुष्‍कर: प्रतिकूलवस्‍तूनि खादति, भोजनमात्रायाश्चाप्‍यतिक्रमणं करोति। तेन स भीषणरोगैराक्रान्‍तो भवति। कदाचिज्‍जीवनलीलामपि समापयति। यथात्रापथ्‍याम्रभक्षी राजा कालकवलितो जात:। एको राजा जि‍ह्वालोलुपश्चासीत्। नानावस्‍तूनि भक्षयित्‍वापि स तृप्‍तो नाभवत्। विशेषतश्चाम्रफलं तस्‍मै रोचते स्‍म। स चाम्रफलं प्रचुरमात्रायामभक्षयत्। आम्रर्तुर्भवेन्‍नवा भवेत्तस्‍य कृते आम्रफलानि सुरक्षितानि क्रियन्‍ते स्‍म। इत्‍थमधिकमात्रायामाम्रफलभक्षणेन स आमातिसाररोगेण ग्रस्‍तोऽभवत्। वैद्यास्‍तस्‍योपचारमप्‍यकुर्वन् किन्‍तु अपथ्‍यसेवनान्‍न स स्‍वस्‍थोऽभवत्। तस्‍य शरीरमतीव क्षीणं सञ्जातम् परिवारजनाश्चाधिकारिणश्चिन्तिता आसन् परं राजानमाम्रभक्षणात्‍को निवारयेत्। मन्त्रिणश्चान्‍यदेशात् चिकित्‍सार्थं वैद्यमेकमनुभविनमाह्वयन्। वैद्येन निदानं कृतम्। तेनाधिकारिणो निर्दिष्टा यद् राज्ञ: कृते आम्रभक्षणस्‍य कापि व्‍यवस्‍था न कृता भवेत्। राजा जीवनपर्यन्‍तमाम्रफलभक्षणं न करिष्‍यति तदैव स जीविष्‍यति। वैद्यस्‍य स्‍पष्टां घोषणां श्रुत्‍वा राज्‍याधिकारिण: सर्वां व्‍यवस्‍थामकुर्वन्। उद्यानेषु ये आम्रवृक्षाश्चासन् तेषामामूलमुच्‍छेदनमकारयन् राज्‍ये न कोऽपि आम्रफलानां विक्रयं कर्तुं शक्‍नोति-येन राजा भक्षणाय चाम्रफलं न प्राप्नुयात्। वैद्यवरश्चोपचारं प्रारेभे। शनै-शनैश्चौषधिसेवनेन राज्ञ: स्‍वास्‍थ्‍ये सुधारोऽभवत्। दु:साध्‍यो रोग: सुसाध्‍योऽभवत्। क्रमानुसारमुपचारेण नृप: पूर्णरूपेण स्‍वस्‍थोऽभवत्। तस्‍य जीवने नवा स्‍फूर्ति: नूतनोत्‍साह: समुत्‍पन्‍न:। राजा स्‍वयमप्‍यनुभवमकरोत् यत्‍स: पूर्णरूपेण स्‍वस्‍थ: संजात:। स जीवनपर्यन्‍तं कदाप्‍याम्रफलं न भक्षयिष्‍यती-त्‍यासीन्निर्देशो वैद्यस्‍य। समयो व्‍यतीयाय। एकदा चाश्‍वविक्रेतारो राज्ञ: कृते तीव्रगामिनोऽश्वानुपायने दत्तवन्‍त:। तेषां परीक्षणाय राजा मन्त्रिभि: सह अश्वमारुह्य बहिर्निर्गत:। गतिमन्‍तश्चाश्वा तीव्रगत्‍या राजानं सुदुरमनयन् विविधवृक्षैरुपशोभितमासीत्। तत् स्‍थानम्। ग्रीष्‍मकाल आसीदतश्चाम्रवृक्षेषु सुपक्‍वान्‍याम्रफलानि वृक्षेष्‍ववलम्बितान्‍यासन्। राजा तानि फलानि वीक्ष्‍यातुर: सञ्जातश्चाम्रफलास्‍वादनाय। आम्रफलगन्‍धेन विमोहितो राजा नात्‍मानं वशीकर्तुमशकत्। नृपस्‍तत्‍क्षणमेव स्‍वमश्‍वमाम्रवृक्षाभिमुखमकरोत्। हितैषी मन्‍त्री प्रोवाच राजन् - इत: किमर्थं गम्‍यते भवता? भवतां कृते त्‍वाम्रस्‍य च्‍छायापि निषिद्धा वर्तते। मन्त्रिणो हितावहं वच: राजा तिरश्चकार। नृप: प्राह-वैद्यस्‍य वचसि न विश्वसितव्‍यम्। किं वृक्षस्‍य च्‍छायापि कदाचिदनिष्‍टकारिणी भवितुमर्हति? ग्रीष्‍मेण सन्‍तप्ता वयं छायायामस्‍यामेव विश्रमिष्‍याम:। इत्‍युक्‍त्‍वा राजा चाम्रवृक्षस्‍य च्‍छायायामुपविष्ट:। एतद्वीक्ष्‍य मन्त्रिणो मनसि खिन्‍नाश्चासन्। परं राजानं को निवारयितुं शक्‍नुयात्? आम्रगन्‍धं ध्रात्‍वा ध्रात्‍वा राजा फलास्‍वादनाय व्‍यग्र: सञ्जात:। तदैवाकस्‍माज्‍झञ्झावात: प्रसृत:। बहूनि फलानि राज्ञ उत्‍संगे निपतितानि। राजा आम्रफल- भक्षणस्‍य लोभसंवरणं कर्तुनाशकत्। मन्त्रिणो राजानं न्‍यवारयन् किन्‍तु राजा प्रोवाच-क्‍वाधुना मम शरीरे रोग:? किमहं जीवनपर्यन्‍तमाम्रफलेन व‍ञ्चित: स्‍यामि? जिह्वालौल्‍यान्‍नृपश्चाम्रफलभक्षणं कर्तुमारेभे। आम्रफलभक्षणसमकालमेव राज्ञो भीषणो रोग: पुनरुज्‍जीवित: किञ्चित्‍कालानन्‍तरमेव राजा पूर्ववदसाध्‍यरोगेण ग्रस्‍त: सञ्जात: मन्त्रिण: पुनर्वैद्यमाकारयन् परन्‍तु नृपस्‍योपचारन्‍नाकरोत्। किञ्चितकालानन्‍तरं राजा कालकवलित: सञ्जात:। तुच्‍छवस्‍तुनश्चासक्तिर्नृपस्‍यामूल्‍यजीवनस्‍य विनाशमकरोत्। स्‍वार्थी राक्षस: अवकाशानन्‍तरं विद्यालयस्‍य सर्वे बालका: राक्षसस्‍य उद्याने गच्‍छन्ति स्‍म क्रीडन्ति स्‍म च तत्र। इदमुद्यानं सुन्‍दरमासीत्। सस्‍यपरिपूरितेऽस्मिन् उद्याने पुष्‍पाणि विकसितानि आसन्। खगा: मधुराणि गीतानि गायन्ति स्‍म। खगानां गीतानि श्रुत्‍वा बालका: क्रीडनमपि विस्‍मरन्ति स्‍म। राक्षस: स्‍वमित्रपार्श्वात्‍प्रत्‍यागत:। सप्तवर्षानन्‍तरं स तत्र समायात:। तस्मिन् काले तत्र बालकाश्चाक्रीडन्। स रूक्षेण स्‍वरेण प्रोवाच, यूयमत्र किं कुरुथ। बालका: पलायिता:। राक्षस: अवदत् इदमुद्यानं मदीयं वर्तते। नान्‍य: कोऽपि अस्मिन् क्रीडिष्‍यति। राक्षस: उद्यानं परित: प्राचीरं कृतवान्। सूचनापट्टमपि अवलम्बितवान्, तस्मिन् लिखितमासीत् य: कोऽपि अस्मिन् प्रविशिष्‍यति स: दण्‍डभाग्‍यविष्‍यति। अधुना तत्र बालका: नागच्‍छन् न खगा: गीतमगायन्। वृक्षेष्‍वपि पुष्‍पाणि न विकसितानि। सर्वत्र हिममेव प्रसृतमासीत्। एकदा वातायने समुपविष्‍ट: राक्षस: चिन्‍तयामास वसन्‍त-ऋतु: नागच्‍छति, कारणं अस्‍य? एकदा शयने शयान: स: मधुरसंगीत-ध्‍वनिमशृणोत्। एक: गीतं गायति स्‍म। राक्षस: समुत्‍थाय बहिरपश्‍यत् यत् प्राचीरछिद्रात् केचन शिशव: उद्यानं प्रविष्टा:। ते बालका: वृक्षशाखाषु समुपविष्टाश्‍चासन्। वृक्षाणां शाखा: पुष्‍पै र्भरिता: केवलमुद्यानस्‍य एकस्मिन् कोणे शिशिर-ऋतु: आसीत्, तत्र बालक: न प्राप। वृक्ष: मन्‍द्रेण स्‍वरेण अवदत् आगच्‍छ, आगच्‍छ लघुबालक! इत्‍युक्‍त्‍वा वृक्ष: स्‍वशाखामधश्‍चावलम्बितवान्। किन्‍तु शिशुरयं तस्‍यामारोढुं नाशक्‍नोत्। इदं सर्वं विलोक्‍य राक्षसहृदयं द्रवीभूतम्, तेन विचारितम् हंहो! अहं स्‍वार्थपरायण:। उद्यानस्‍य प्राचीरं अद्यैव निपातयिष्‍यामि। अस्मिन् उद्याने केवलं शिशव: क्रीडिष्‍यन्ति। पूर्वकृतस्‍य कृते राक्षस: पश्‍चात्तापमकरोत्। राक्षस: उद्यानं प्राविशत्। भयेन सर्वे बालका: पलायिता:। शिशूनां निर्गमनात् पुन: तत्र शिशिर-ऋतु: समागत:। राक्षस: शनै: बालकं उत्‍थाप्‍य वृक्षशाखायामस्‍थापयत्। तत्‍क्षणमेव तस्मिनुद्याने पुन: पुन: वसन्‍त-ऋतु: समागत:। राक्षस: घोषयाञ्चक्रे-भो शिशव:! अद्यप्रभृति उद्यानमिदं भवतां विद्यते। राक्षस: स्‍वयमपि बालकै: सह क्रीडितुं लग्‍न:। एकदा सायंकाले राक्षस: लघुशिशुं नावलोकयत्। राक्षस: बालकान् प्रोवाच् - अन्‍वेष्‍य अत्र आनीयताम् अयं लघु-बालक:। शिशव: तद्दिनानन्‍तरं शिशुमेनं नावलोकितवन्‍त:। सम्‍प्रति राक्षस: वृद्ध: अशक्‍तश्च सञ्जात:। स बालकै: सह क्रीडितुमपि नाशक्‍नोत्। एकदा वातायनस्‍थ: राक्षस: वृक्षशाखायां श्वेतपुष्‍पाणि व्‍यलोकयत् तदध: लघुशिशुरयं समुत्थितः आसीत्। तं विलोक्‍य अयं भृशं प्रसन्‍न: अभवत्। शिशुरपि प्रहसन् राक्षसमुवाच, एकदा भवान् मां अस्मिन् उद्याने क्रीडितुमादिशत् अधुना मदुद्याने स्‍वर्गे प्रचलतु भवान्। द्वितीये दिने शिशव: राक्षसं वृक्षाध: मृतमपश्‍यन्। त्‍यजेदेकं कुलस्‍यार्थे एकस्मिन् ग्रामे स्‍थपतिरेको न्‍यवसत्। तस्‍य परिवारे बहवो जनाश्‍चासन्-पुत्रा:, पौत्रा:, प्रपौत्रा: पुत्रवध्‍वश्‍च। स्‍वगृह एव कार्यमकरोदयम् गृहे सर्वे कार्यमकुर्वन्। कार्याधिक्‍याद् व्‍यस्‍त: स्‍थपतिर्दुर्गुणेनैकेन युक्तश्चासीत्। स पूर्णं दिनं कार्यमकरोद् रात्रौ च चौर्यं कृतवान्। चौर्यकरणे चातीव कुशलोऽयम्। स स्‍वजीवने चानेकानि चौर्यकार्याणि कृतवान्। परन्‍न कदापि रक्षापुरुषैर्निग्रहीत: स गर्वित आसीद् यन्‍नाहं कदापि निगृहीत:। तस्‍य पुत्रा: पौत्रा: स्‍वस्‍वकार्यं कुर्वन्‍त: सुखेन स्‍वजीवनमयापयन्। परन्‍तु वृद्धोऽयं तान् चौर्यकलां शिक्षयितुमिच्‍छति स्‍म। एकदा वृद्ध: पिता तानेकान्‍ते नीत्‍वा प्रोवाच-पुत्रा:! स्‍वकार्ये तु निपुणा: परं जीवने एका गुप्तकला विद्यते तामहं युष्‍मान् शिक्षयितुमिच्‍छामि। पुत्रा: प्रावोचन्-का सा गुप्तकला? अवश्‍यमेव शिक्षयतु भवान्। पिता प्राह- गुप्तकलायाः रहस्‍यं वर्तते यदेकस्मिन् दिवसे कार्यकरणं, एकोनत्रिंसद्दिवसस्‍य भोजनम्। आश्चर्यचकिता: पुत्रा: प्रावोचन्-अद्भुतेयं कला, अवश्‍यमेव शिक्षयतु भवान्। वृद्ध: पिता प्राह-चौर्यकरणमेव मम गुप्तकला वर्तते। चौर्ये कौशलस्‍यावश्‍यकता वरीवृत्‍यते। पितुर्वचनं निशम्‍य पुत्रा: स्‍तम्भिता: सञ्जाता:। किं सज्‍जनानां कृते चौर्यकरणं समुचितम्? न कदापि समुचितम्। वयन्‍तु स्‍वश्रमेण धनमर्जयाम:। सुखेन स्‍वजीवनं यापयाम:। किमर्थं गर्हितमार्गेण गमनम्? परं ते पितु: समक्षं किमपि न प्रावोचन्। एकदा चान्‍धकारायां निशीथिन्‍यां वृद्ध: स्‍वपुत्रानाहूय प्रोवाच- चलन्‍त्‍वद्य, स्‍वगुप्तकलां शिक्षयिष्‍यामि। इत्‍यभिधाय मध्‍यरात्रौ स पुत्रानादाय प्राचलत्। एकस्‍यां तमोबहुलायां वीथ्‍यां पृष्‍ठत: प्रविश्‍य धनाढ्यस्‍यैकस्‍य गृहभित्तौ छिद्रकरणं प्रारेभे। भित्तौ चातुर्येण प्रस्‍तरमत्रोटयत् कमलाकारमुत्‍कीर्य छिद्रं स्‍वपुत्रान्‍प्राह पुत्रा:! पूर्वमस्मिन् छिद्रे स्‍वपादौ प्रक्षेप्तव्‍यौ तदनन्‍तरं हस्‍ताभ्‍यां सहाय्येन पूर्णं शरीरमभ्‍यन्‍तरे प्रवेष्टव्‍यम्। शंकिताः पुत्रा: प्रावोचन्-कथमेतदस्‍माभिर्विधातुं शक्‍यते? संकुचितेन छिद्रेणाभ्‍यन्‍तरे कथं प्रवेष्टुं शक्‍यते? भयेन शंकिता वयम्। एकदा भवान् प्रविश्‍य दर्शयतु तदनन्‍तरं वयमनुकरणं विधास्‍याम:। शिरो घूर्णयन् पिता प्रोवाच, यदि साहसं नास्ति तर्हि कथं चौर्यं करिष्‍यथ? इत्‍युक्‍त्‍वा वृद्ध: पूर्वं स्‍वपादौ छिद्रे निक्षिप्तवान् पुनर्हस्‍ताभ्‍यां कटिपर्यन्‍तमभ्‍यन्‍तरं प्रविष्ट:। दुर्भाग्‍यवशादितो गृहपति: परिवारसदस्‍याश्च जागृता:। तैर्विचारितम् यत्‍कोऽपि चौरो गृहं प्रविष्ट:। ते वृद्धस्‍य पादौ रज्‍जुना बद्घ्‍वा रज्‍जुं नागदन्‍ते न्‍यबध्‍नन्। परिवारजना: व्‍यचारयन् यद्रात्रिपर्यन्‍तमयं चौरश्चात्रैव तिष्ठतु-इति विचार्य ते शयनमकुर्वन्। इत: पिता पुत्रानवोचत्-अरे, मां बहि: प्रदेशमाकर्षयन्‍तु। पुत्रास्‍तत्‍कालमेव पितु: पूर्वकायमाकर्षितुं लग्‍ना:। दृढतरबन्‍धनान्‍न निर्मुक्‍तोऽयं वृद्ध: कृतेऽपि प्रयत्‍ने। उत्‍कीर्णविवरे तस्‍य शरीरं रक्‍तरञ्जितमभूत्। पुत्रा: प्रधावन्‍त: स्‍वगृहमागच्‍छन् स्‍वमातरं सर्ववृत्तान्‍तमश्रावयन्। वृद्धा माता प्रोवाच-हन्‍त, वृद्धस्‍य बुद्धिर्विनष्टा। वृद्धावस्‍थायां पुत्रान् चौर्यकलां शिक्षयितुं निर्गत:। यदि वृद्धश्चेत्‍थमेव रज्‍जुना बद्धस्‍थास्‍यति तर्हि प्रत्‍यूषे रक्षापुरुषै र्निगृहीतो भविष्‍यति! सर्वे ग्रामजनास्‍तं परिचिन्‍वन्ति। सहैव वयमपि चौर्यापराधे दण्डिता भविष्‍याम:। तस्‍य वृद्धस्‍य शिरश्छित्‍वा प्रत्‍यूषात्‍पूर्वमेवानेतव्‍यम्। शिरसा विना तस्‍य शरीरन्‍न कोऽपि परिचाययिष्‍यति। भययुता: पुत्रा: प्रावोचन्-स्‍वहस्‍तेन पितु: शिरच्‍छेदं कथं करिष्‍याम:? माता प्राह- अन्‍यथा जीवनपर्यन्‍तमस्‍माभिरपि तस्‍य फलं भोक्‍तव्‍यं भविष्‍यति। नीतिशास्‍त्रे कथितं वर्तते- “त्‍यजेदेकं कुलस्‍यार्थे”। अन्‍ते पुत्रा दु:खिता: सन्‍तोऽपि स्‍वपितु: शिरश्‍छेदमकुर्वन्। तस्‍य ग्रीवामादाय स्‍वगृहमागच्‍छन्। पापी वृद्ध: स्‍वकर्मफलमत्रैव प्राप्तवान्। लोभ: सर्वविनाशक: एकस्मिन्‍नगरे मित्रद्वयं प्रतिवसति स्‍म। एकस्‍याभिधानं वामदेवश्चान्‍यस्‍य च रूपसेन:। द्वावेव परस्‍परं प्रीतिभाजौ यत्र कुत्रापि सहैव गच्‍छत: स्‍म। जना जानन्ति स्‍म यदिमौ प्रगाढमित्रे स्‍त:। एकदा द्वे मित्रे व्‍यचारयताम् यत्‍कथन्‍न विदेशं गत्‍वा धनमर्जयाव? विदेशगमनेन मनुष्‍यस्‍य योग्‍यता प्रवर्धते। किमपि नूतनं साहसं हृदि समुत्‍पद्यते। शुभे मुहूर्ते पित्रोरनुज्ञामवाप्‍य मित्रे विदेशयात्रार्थं प्रचलितौ। सुदूरं विदेशं गत्‍वा द्वावेव व्‍यापारं प्रारेभाते। व्‍यापारे चोत्तरोत्तरं लाभान्वितौ संजातौ तौ। ताभ्‍यां प्रथमे वर्षे लक्षरूप्‍यकात्‍मको लाभश्‍चार्जित:। तौ विचारितवन्‍तौ कथन्‍न स्‍वगृहं प्रति चलाव:? पितरौ प्रतीक्षमाणौ वर्तेते। तयोराशा पूरणीया। इति विचार्य तौ तस्‍मात्‍प्रचलितौ। तस्मिन्‍काले यातायातस्‍य साधनानि नासन्। सर्वत्र पदातिरेव गमनं भवति स्‍म। मार्गे निर्जनानि व्‍याघ्रभल्‍लूकयुक्‍तानि वनानि आसन्। तत्र गमनागमनं सुकरन्‍नासीत्। तौ विचारितवन्‍तौ-आवयो: पार्श्‍वे प्रभूतं धनमपि वर्तते। आवयोरेको रात्रौ निद्रां विहाय जाग्रतस्तिष्ठेदन्‍यो निद्रां भजेत। इत्‍थं धनस्‍यापि संरक्षणं भविष्‍यति। इत्‍थं तौ मार्गे प्रचलन्‍तौ चास्‍ताम्। यस्मिन् दिने वामदेवस्‍य पार्श्वे धनमागच्‍छति स्‍म तदा लोभाविष्टोऽयं विचारयति स्‍म यदहं कथन्‍न रूपसेनं हत्‍वा पुष्‍कलधनवान् भवेयम्? अन्‍यथा मद्भागे तु पञ्चाशतसहस्रमेव धनमागमिष्‍यति। इत्‍थं लोभदानवेन समाक्रान्‍तो वामदेवो यथाकथञ्चित्तां निशां व्‍यतिचक्राम। पुनस्‍तृतीये दिने तस्‍य वार: समागत:। लोभाविष्टोऽयं व्‍यचारयदहमद्य निशीथिन्‍यां रूपसेनं निर्जने वने हत्‍वा सर्वं धनं नीत्‍वा सुखेन कालं यापयिष्‍यामि। पुन: स्‍वमनसि विचारयति- कथमेनं हनिष्‍यामि? अयन्‍तु मम घनिष्ठमित्रं वर्तते। मम दुष्‍कृत्‍यमेतन्‍महदनिष्टकारकं भविष्‍यति। इत्‍थं विचारयन्‍नपि तस्‍य मनसि लोभेन पदं कृतम्। हिताहितं सर्वं विस्‍मृतवानयं धनलोभेन। एकदा भीषणे कानने गच्‍छन्‍तौ तयो: सूर्यश्चास्‍तंगत:। अन्‍धकारे सञ्जाते चाग्रे चलनं नोचितम्, इति विचार्य ताभ्‍यां सुरक्षितं स्‍थानमेकं सम्‍प्राप्तम्। तस्मिन् दिने धनं वामदेवपार्श्वे चासीत्। रूपसेनस्‍तु निर्जनेवनेऽपि गाढं सुष्‍वाप। वामदेवेन विचारितम्-अद्य स्‍वर्णिमाऽवसरो वर्तते। अत्र निर्जनं वनमपि वर्तते, समीपे न कोऽपि ग्रामो वर्तते। रोदनस्‍य ध्‍वनिमपि न श्रोष्‍यति कोऽपि। रूपसेन: पूर्णरूपेण निद्रापरवशीभूतो वर्तते, मत्‍पार्श्‍वे तीक्ष्‍णा छुरिकापि वर्तते, तर्हि विलम्‍बेन किम्-इत्‍थं लोभाविष्‍टोऽयं वामदेवश्छुरिकां निष्‍कास्‍य तस्‍योरसि समुपविष्‍ट:। रूपसेन: सहसा चीत्‍कुर्वन् समुपविष्ट:। अरे रे! कोऽयं घोरे तमसि ममोर‍सि समुपविष्ट:। भो मित्र वामदेव! कुत्र गतोऽसि, मां रक्ष। उरसि समुपविष्टो वामदेव: प्रोवाच-अहमेवास्मि वामदेव:। सत्‍यं किं त्‍वमेवासि वामदेव:, रूपसिंहश्चीत्‍कुर्वन् प्रोवाच-अधम वामदेव! किमर्थं त्‍वं मां हन्‍तुमिच्‍छति, त्‍वं मम समस्‍तां सम्‍पदं नय। पुनरहं विदेशं गत्‍वा धनमुपार्जयिष्‍यामि। त्‍वं निश्चिन्‍तो भूत्‍वा मम धनं नय, ईदृशमकृत्‍यं मा कुरु। मम वृद्धौ पितरौ मां प्रतीक्षमाणौ तिष्‍ठत:। अहन्‍तु त्‍वां हत्‍वैव विरमिष्‍यामि। ग्रीवायां धुरिकां निवेश्‍य वामदेव: प्रोवाच-त्‍वं स्‍वपितरौ किमपि कथयितुमिच्‍छसि किं, शीघ्रं वद, का वर्तते तवान्तिमेच्‍छा? रूपसेन: प्राह:कथनीयन्‍तु बहु वर्तते। शीघ्रं केवलं चतुरक्षरेषु वद, नो चेत्त्वामधुनैव हन्मि। रूपसेन: प्राह केवलं चतुरक्षराणि क‍थयिष्‍यामि। कृपया मम पितरौ निवेदयतु वामदेव: प्राह-कानि तानि चतुरक्षराणि? शीघ्रं वद। रूपसेन: प्रोवाच-वा-रु-घो-ल, एतानि चतुरक्षराणि वर्तन्‍ते। इति वदन्‍नेव रूपसिंह: परलोकातिथिर्जात:। वामदेव: सर्वं धनमादाय सकुशलं स्‍वनगरं प्राप। सर्वे कुटुम्बिजनाश्चापृच्‍छन् तव मित्रं रूपसिंहस्‍त्‍वया सह कथन्‍नागत:। वामदेवं समागतं श्रुत्‍वा रूपसिंहस्‍य पितरौ समागत्‍य पृष्टवन्‍तौ- क्‍वास्ति रूपसिंह:? पूर्वन्‍तु तेन पत्रं लिखितमासीद्यदावां मित्रे शीघ्रमेवागमिष्‍याव। वामदेव: प्रोवाच- स तु धनमर्जयितुं तत्रैव स्थितो वर्तते। अहमेकाकी गृहं समागतोऽस्मि। पिता प्राह-तेन कोऽपि सन्‍देश: प्रेषित:? वामदेव: प्रोवाच-तव पुत्र: केवलं चतुरक्षराणि लिखित्‍वा दत्तवान् गृह्णातु भवान्। मनसि शंकित: पिता प्राह-कानि तानि चतुरक्षराणि? वामदेवस्‍तत्‍पत्रं समर्पितवान्। तानि पठित्‍वा पिता चाश्‍चर्यचकित: सञ्जात:। यत्र तत्र पत्रं प्रदर्शितवान् किन्‍तु न कोऽपि तेषामक्षराणामुत्तराणि दत्तवान्। बुद्धिमन्‍तो जना अपि तेषामुत्तराणि कथयितुमसमर्थाश्चासन्। पिता तत्‍प्रदेशस्‍य राज्ञ: समक्षं प्रार्थयाञ्चक्रे। राजापि तान्‍यक्षराणि पठित्‍वा चकित: सञ्जात:। स्‍वमन्त्रिपरिषदमाकार्य स्‍पष्टीकरणं कर्तुमैच्‍छत् परं न कोऽपि तेषामक्षराणामर्थं वेद। राज्ञश्चैको बुद्धिमानासीद् भूतपूर्वमुख्‍यमन्‍त्री। राजा तमामन्‍त्रयद्राज्‍यसभायाम्। मन्त्रिरयं स्‍वप्रज्ञाया: प्रदर्शनमित्‍थमकरोत्- वा - वामदेवेन मित्रेण, रु - रूपसेनो वनान्‍तरे। घो - घोरनिद्रावशीभूतो, ल - लक्षलोभान्निपातित:॥ अर्थात् निद्रायां शयानं रूपसेनं वामदेवो लक्षरूप्‍यकलोभेन हतवान्। रहस्‍यपूर्णमर्थं विज्ञाय राजाप्‍याश्चर्यचकित: सञ्जात:। राजा तत्‍कालमेव वामदेवमेकान्‍ते नीत्‍वा सर्वं पृष्टवान् परं वामदेवो न समीचीनमुत्तरं दत्तवान्। अन्‍ते राजा स्‍वारक्षीपुरुषानादिदेश सत्‍यस्‍य प्रतिपादनाय। आरक्षिपुरुषैरयं वामदेवो दृढं प्रताडित:। अन्‍ते स यथावृत्तं सर्वमकथयत्। स्‍वापराधं स्‍वीचकार। राजा सार्वजनिकामेकां सभामाह्वयत्। यस्‍यां वरिष्ठा नागरिका: सम्मिलिताश्चासन्। वामदेवस्‍य रूपसेनस्‍य च पितारावपि स्‍तम्भिताश्चासन्। चतुर्णामक्षराणां रहस्‍यमुद्घाटितम्। सर्वे जना वामदेवस्‍य घोरं तिरस्‍कारमकुर्वन्। राजापि वामदेवं स्‍वराष्‍ट्रान्निर्वासयाञ्चक्रे। राज्ञा तस्‍य सर्वं धनं रूपसिंहस्‍य पितृभ्‍यां प्रदत्तम्। लोहवणिक् एकस्मिन्‍नगरे चत्‍वारो वणिक्‍पुत्रा न्‍यवसन्। ते विदेशयात्रार्थं विनिर्गता:। प्रचलन्‍तस्‍ते वनमार्गे एकां लोहखनिमविन्‍दन्‍त। ते व्‍यचारयन् - यदनायासेनात्र लौह: प्राप्‍यते, कथन्‍न लोहं नीत्‍वा प्रचलाम, इत्‍युक्‍त्‍वा ते यथाशक्ति लोहभारमनयन्। अग्रे प्रचलन्‍तस्‍ते तदनन्‍तरमेकां ताम्रखनिं प्राप्तवन्‍त:। तेषु त्रयो लोहभारं परित्‍यज्‍य ताम्रभारं गृहीतवन्‍त:। ते चत्‍वारो वाणिक्‍पुत्राश्‍चाग्रे प्राचलन्। मार्गे रजतखनिं नीत्‍वा त्रयस्‍ते चाग्रे प्रचलिता:। तेषु चतुर्थो मूर्खो नाद्यापि लौहभारमत्‍यजत्। त्रयस्‍ते प्रार्थनामकुर्वन् भ्रात:! गृहाण रजतभारं, त्‍यज लौहभारम्। परं स पूर्ववदेव तमनुचचाल। कि‍ञ्चिद् दूरं गत्‍वा पुनस्‍ते सुवर्णखनिमविन्‍दन्‍त। भृशं प्रहर्षितास्‍ते रजतभारमपि प्रक्षिप्‍य स्‍वर्णभारमगृह्णन्। परं मूर्खोऽयं पुनरपि लौहभारमेव नीत्‍वा प्राचलत्। वनमार्गेण चाग्रे गच्‍छन्‍तस्‍ते पुनर्हीरकखनिं दृष्टवन्‍त:। तैर्विचारितं यद् हीरकाणां मूल्‍यं सुवर्णादधिकं भवति। अतस्‍ते सुवर्णभारं परित्‍यज्‍य हीरकभारं स्‍वीकृतवन्‍त:। किञ्चिद् दूरं गत्‍वा तै र्दृष्टं यदग्रे वज्रहीरकखनि र्वर्तते। ते भृशं प्रहर्षिता: सन्‍त: तं मूर्खाधिपं प्रावोचन् अरे भ्रात! गृहाण वज्रहीरकाणि। वज्रमूर्खोऽयं प्राह - नाहं बारम्‍बारं स्‍वविचारेषु परिवर्तनं करोमि। एकदा मया यद् गृहीतं तद् गृहीतम्। न मां प्रति चाग्रहिला भवन्‍तु भवन्‍त:। ये चास्थिरचेता भवन्ति ते स्‍वविचारेषु परिवर्तनं कुर्वन्ति। वज्रहीरकभारं नीत्‍वा त्रयस्‍ते प्रचलिता: स्‍वगृहं प्रति तमनुप्राचलत्‍स लौहभारवाहको मूर्खोऽपि। त्रयस्‍ते व्‍यचारयन् यदयं मूर्खो जीवनपर्यन्‍तं पश्चात्तापं करिष्‍यति। त्रयस्‍ते स्‍वनगरमागत्‍य वज्रहीरकाणां विक्रयमकुर्वन्। तेन ते किञ्चित्‍समयानन्‍तरमेव कोटिपतय: सञ्जाता:। ते तस्मिन्‍नगरे नूतनानां विशालानां प्रसादानां निर्माणमकुर्वन्। सुखमयं जीवनमयापयन्। इतो लोहवणिगपि स्‍वलोहभारस्‍य विक्रयमकरोत्। तेन यत्किञ्चिद्धनमधिगतं तेनैव काष्ठापणमेकं निर्माय वस्‍तूनि विक्रेतुं रथ्‍यासु चाभ्रमत्‍प्रत्‍यहम्। स प्राप्तेन धनेनैव स्‍वजीवनमयापयत्। इतस्‍ते त्रय: कोटिपतयश्‍चैकस्मिन्‍नुद्याने सुहृद्गोष्ठीं कर्तुमारभमाणाश्‍चासन्। तदैव स चतुर्थो मूर्खो स्‍ववस्‍तूनि विक्रेतुं स्‍वकाष्ठापणेन सह तत्र सम्‍प्राप्त:। त्रयस्‍ते स्‍वमनसि व्‍यचारयन् यदयन्‍तु स एव मूर्खो वणिग् वर्तते यो लौहभारमेवानयदस्‍माभि: सह। त्रयस्‍ते तत्र गत्‍वा पप्रच्‍छु: सर्ववृत्तजातम्। तेषां त्रयाणां सम्‍पदो विलोक्‍य स वणिकं नितरां लज्जित: सञ्जात: स भृशं पश्‍चात्तापमकरोत्। इत्‍थं स तत्रैव मूर्छितोऽभवत्। त्रयस्‍ते तं जलमपाययन्। लब्‍धसंज्ञोऽयं सायंकाले विलम्‍बेन स्‍वकुटीरं प्राप। तस्‍य पत्‍नी चाद्य विलम्‍बेनागमनस्‍य कारणमपृच्‍छत्। स लौहवणिगादित: सर्वं वृत्तान्‍तं श्रावयामास। तन्निशम्‍य पत्‍नी भृशं कुपिता: सञ्जाता:, वेल्‍लनेन तं कुट्टितवती। वणिगपि सर्वं प्रारब्‍धघटितं विलोक्‍य भृशमतप्‍यत् पत्‍नी प्राह- धिक् त्‍वाम्, एतादृशं शुभावसरं प्राप्‍यापि वज्रहीरकाणि नानीतवान्। अन्‍यथा अहमपि कोटिपतिपत्‍नी चाभविष्‍यम्। हा हन्‍त! अज्ञानस्‍यापि पराकाष्ठा वर्तते। क्रोधस्‍तपनिरोधक: मुनिरेको महॉस्‍तपस्‍वी। तपश्‍चर्या तस्‍य जीवनव्रतमासीत्। तस्‍याधिक: समयस्‍तपस्‍येव व्‍यतीयाय। पतस्‍ययमानन्‍दस्‍यानुभवमकरोत्। उग्रतप: साधनाप्रभावेण दिव्‍यशक्तिधरो देवोऽपि तस्‍य सेवामकरोत्। स्‍वयं मुनिरपि स्‍वमनसि तप: प्रभावेण गर्वितोऽभवत्। एकदा मुनिरयं जनसंकुलमार्गेण गच्‍छन्‍नास्‍ते। इतश्‍चैको रजक: पृष्ठे वस्‍त्रभारमारोप्‍य तीव्रगत्‍या गच्‍छन्‍नासीत्। सहसा मुनिना तस्‍य साम्‍मुख्‍यमभवत्। रजकस्‍याघातेन मुनिर्भूमौ निपतित:। तपसा शरीरं क्षीणं सञ्जातमासीत्। अत: शरीरं तस्‍याघातन्‍नासहत। अद्य: पतन्‍नेव मुनि: क्रोधान्वित: सञ्जात:? अरे कथं मदोन्‍मत्त: प्रचलसि? मार्गे प्रचलन्‍तं तपस्विनमपि अवमन्‍यसे। किमन्‍धोऽसि, मत्तवृषभ इव केवलं धावसि, न पश्‍यसि इतस्‍तत:। इति शृण्‍वन्‍नेव रजक: क्रोधेन प्रज्‍वलन्‍नास्‍ते। स प्रोवाच-अहमन्‍धोऽस्मि, अथवा त्‍वमन्‍धोऽसि। स्‍वयं मम शरीरेण संघर्षति:, मामेव अन्‍धोऽस्‍तीति कथयति। शीघ्रं गच्‍छ चास्‍मात्‍स्‍थानात्। नो चेदस्‍थीन्‍यपि न मिलिष्‍यन्ति। इति श्रुत्‍वा मुनि: पुन: क्रोधेनाज्‍वलत्। अरे मूर्ख! दोषस्‍तु तव वर्तते, मयि दोषस्‍यारोपणं करोषि। यदि तपस्विभि: सह साम्‍मुख्‍यं करिष्‍यसि चेद् भस्‍मसाद् भविष्‍यसि। रजक: प्रोवाच-बहवो दृष्टा मया त्‍वत्‍समास्‍तपस्विन:। पश्‍याधुनैव त्‍वां निपातयामि। इत्‍युक्‍त्‍वा रजकस्‍तपस्विनं भूमौ न्‍यपातयत् भूमौ सुदूरञ्चाघर्षयत् प्रोवाच च-यदि अधिकं वक्ष्‍यसि तर्हि चात्रैव कपालक्रियां विधास्‍यामि। तत्‍कालमेव मुनि: स्‍वात्‍मस्‍थ:, सन् विचारयति-अरे, अहन्‍तु साधुरस्मि। कथं मया व्‍यर्थमेव कलह: कृत:। महानपराध: सञ्जात:। मुनी रजकं प्रोवाच- क्षमस्‍व माम्। भवतो विजय: सञ्जातो मम च पराजय:, रजक: प्रोवाच-नहि, नहि-यद्यधुनापि त्‍वयि कोऽपि चमत्‍कारो वर्तते तर्हि प्रदर्शयतु। मुनि: प्राह-नहि नहि, क्षमस्‍व माम्। रजक: तस्‍मात्‍प्रचलित:। मुनि: स्‍वमनसि पश्चात्तापमकरोत्। अहो! चाद्य केयं घटना घटिता। तदैव सहसा मुनिसेवातत्‍परो देवो मुनिचरणौ स्‍पृष्टवान्। अनामयञ्चापृच्‍छत्। खिन्‍नो मुनि: प्रोवाच, देवानुप्रिय! भवान् कुत्रासी:, अद्य तु अहं विपन्‍नावस्‍थायां निपतित:। हस्‍तौ संहतीकृत्‍य देव: प्रोवाच-भगवन्! अहन्‍तु भवत: सेवायामोवासम्। एको रजकस्‍तथा चाण्‍डालो युयुधाते। केवलं तयो: कलहस्‍य नाटकमपश्‍यम्। मुनि: प्राह- रजकेण सह तु मम कलह: सञ्जात:। तत्र चाण्‍डालश्‍चाहमेवासम् देवो गम्‍भीरस्‍वरेण प्रोवाच्-भवता सह कलहं कर्तुं क: शक्‍नोति-अहं भवतां सेवायां समुपस्थित आसम्। पुनर्मुनिब्रवीत्-नहि देवानुप्रिय! भवान् विस्‍मरति, चाण्‍डालस्‍तत्र नासीत्। स मामपशब्‍देन निर्भस्य पृथिव्‍यां न्‍यपातयत्। देव: प्रोवाच-तस्मिन् क्षणे भवान् क्रोध-चाण्‍डाले समारूढ़ आसीत्, अहमपश्‍यं यदद्य विजयो भविता? सम्‍प्रति भवान् स्‍वात्‍मस्‍थ:। मुनि: देवस्‍य तात्‍पर्यं ज्ञातवान्। आत्‍मप्रशंसा एकस्मिन् ग्रामे वणिगेको न्‍यवसत्। तस्‍य हृदये साहसन्‍तु नासीत्परमयं वावदूक आसीत्। निर्धनोऽप्‍ययं चात्‍मप्रशंसामकरोत्‍प्रत्‍यहम्। समीपस्‍थेषु ग्रामेषु गत्‍वा, वस्‍तूनि विक्रीय स्‍वाजीविकामचालयत्। प्रात: किञ्चित्‍प्रातराशं कृत्‍वा गृहान्निर्गच्‍छतिस्‍म। सायं स्‍वगृहमागच्‍छत्। यदा विलम्‍बो भवति स्‍म तदा पत्‍नी तस्‍य कारणमपृच्‍छत्। वावदूकोऽयं कामप्‍यप्रत्‍याशितां घटनामश्रावयत्। परं पत्नी तु तस्‍य स्‍वभावं सम्‍यक्‍तया व्‍यजानात्, यदयं भयद्रुतो जनो वर्तते। कदाचित्‍पत्‍नी चाकथयत् किमर्थं व्‍यर्थमेवात्‍मप्रशंसां करोति। मूषकेभ्‍यो भीतोऽपि दस्‍यूनां साम्‍मुखस्‍य वार्तां करोति। पति: कथयति स्‍म, यदि कदाचित्त्‍वं मम साहसस्‍य कार्याणि द्रक्ष्‍यसि चेत्तदाश्‍चर्यचकिता भविष्‍यति। एकदा पत्नी स्‍वमनसि व्‍यचारयत्, एकदा पतिमहोदयस्‍य परीक्षा चावश्‍यमेव करणीयास्ति। प्रात: काले पत्नी पतिं प्रोचे-भवानद्य कं ग्रामं गच्‍छति? स ग्रामश्‍चातीव दूरे आसीत्। पत्‍नी व्‍यचारयदद्य गृहागमने चावश्‍यमेव विलम्‍बो भविता। पते: शौर्यस्‍याद्य परीक्षां करोमि। इति विचार्य सा वेषं परिवर्त्‍य एकाकी विनिर्गता। अन्‍धकार: परिव्‍याप्त आसीत्। ग्रामाद् बहिर्गत्‍वा सा पुरुषवेषं धारितवती। शिरसि महोष्‍णीषनिबद्ध:, मुखे पट्टिका निबद्धा। हस्‍तौ यष्टिकां गृहीत्‍वा गहनकुञ्जे निलीय समुपविष्टा स्‍वपतिं प्रतीक्षते। सा दूरादेव पतिमागच्‍छन्‍तमवालोकयत्। समीपे समागते सति तीव्रेण स्‍वरेण प्रोवाच-अरे वणिक्, मदविह्वलो भूत्‍वा कुत्र गच्‍छसि? स्‍थापयात्र सर्वाणि वस्‍तूनि, नो चेत्त.........। वणिजा विचारितम्-हा, हा, समस्‍येयं नूतना चाद्य कुत: समागता? दस्‍युरयं कदाचिन्‍मम प्राणान्‍तं करिष्‍यति, अत: समस्‍तानि वस्‍तून्‍यत्रैव क्षिपामि, इत्‍थं पोटलिकामेव न्‍यक्षिपत्। अस्‍मात् शीघ्रं पलायनं कुरु। इति निगद्य दस्‍युवेषधारिणी पत्नी पोटलिकां स्‍वहस्‍ते कृत्‍वा स्‍वपतिं चपेटिकामेकां दत्तवती। एकहोरापर्यन्‍तमत्रैव तिष्ठ। इत्‍युक्‍त्‍वा सा तस्‍मात्‍प्रचलिता। वणिग्भयेन कम्‍पमान आसीत्। मनसि व्‍यचारयच्‍च-भाग्‍येनाहमद्य जीवितश्चा‍तिष्ठम्। कदाचिद्दस्‍यु र्मयि पुनरपि प्रहरेदिति विचार्य स द्विहोरापर्यन्‍तं तत्रैवास्‍थात्। भयभीत: सन् रात्रौ द्वादशवादने स्‍वगृहं प्राप। गृहे प्रविश्‍यैव स्‍मयमाना पत्‍नी प्रोवाच, पतिदेव! कथमद्य भृशं विलम्‍बेन समायातो भवान्? वस्‍तूनां पोटलिका कुत्र वर्तते। पति: प्रोवाच- प्रिये! अद्य तु विचित्रैका घटना घटिता। तव पातिव्रत्‍येनैवाहमद्य जीवित:। अद्याहं दस्‍युभि: परिवृतश्चासं होरापर्यन्‍तं संघर्ष: प्राचलत्। अहमेतादृशं जन्‍यमकुर्वं, ते सर्वे पलायिता:। प्रधावन्‍तस्‍ते मदीयां पोटलिकामनयन्। अद्य मदीये शरीरे कापि महाशक्ति: प्राविशदन्‍यथा चानर्थ: सम्‍भाव्‍यते। स्‍वात्‍मप्रशंसां श्रुत्‍वा हसन्‍ती पत्नी प्रोवाच, किमर्थं मिथ्‍याप्रलापं करोति? कति दस्‍यवश्चासन्। अहमेवासं तत्र तु एकाकी। मया तव वीरताया: परीक्षा कृताऽऽसीत्। भयभीतो वणिक् प्राह-भवतु, त्‍वमेवासी: किं चपेटिकादानावसरे तव कौमलौ हस्‍तौ मामुपकृतवन्‍तौ। स्‍वर्णपुरुष: उज्‍जयिनी विक्रमादित्‍यस्‍य राजधानी। तत्र सम्‍पन्‍ना: जना न्‍यवसन्। एकेन श्रेष्ठिना सप्तनक्षत्रात्‍मकं भवनं निर्मापितमासीत्। तत्र सर्वविधं सौविध्‍यं सुसम्‍पादितम्। भवनमेतद् दर्शनीयमासीत्। श्रेष्‍ठी शुभे मुहूर्ते तस्मिन् भवने प्रवेशमकरोत्। प्रथमरात्रौ श्रेष्ठी तस्मिन्‍भवने प्रसुप्त आसीत्। मध्‍यरात्रौ तत्र ध्‍वनिरेक: समुद्भूत:- पतामि, पतामि, इति। पुन: साहसं कृत्‍वा श्रेष्ठी शयनमकरोत् किन्‍तु किञ्चित्‍कालानन्‍तरं पुनस्‍तथैव ध्‍वनिर्निर्गत:। हृत्‍कम्‍पेन व्‍यथित: श्रेष्ठी तस्‍माद गृहान्निर्गत:। दु:खितोभूत्‍वा श्रेष्‍ठी राज्ञो विक्रमादित्‍यस्‍य सभां प्राप, रात्रौ घटितां समस्‍तां घटनामवर्णयत्। इयता परिश्रमेण भवनस्‍य निर्माणं कारितवान् परं सर्वं निरर्थकं सञ्जातम्। राजन्! भवानेव वदतु-मया किं करणीयमिति। मदीयेच्‍छा तस्मिन् भव्‍यभवनेऽपि निवसितुन्‍न वर्तते। राजा पृष्टवान्-किं भवानिच्‍छति, भवनमेतत् स्‍पष्टं वदतु। कति रुप्‍यकाणि व्‍ययितान्‍येतस्‍य निर्माणे? श्रेष्ठी सत्‍यं सत्‍यं कथितवान्। राज्ञा कोषाध्‍यक्ष: समादिष्ट:- तत्‍कालमेव श्रेष्‍ठी सर्वं धनं प्राप्तवान्। प्रसन्‍नतया श्रेष्ठी स्‍वगृहमागत:। निर्भीकेण विक्रमादित्‍येन निश्चितं यदहं स्‍वयमेव रात्रौ तस्मिन् भवने शयनं करिष्‍यामि, पश्‍यामि किमस्ति तत्र। इति निश्चित्‍य नृपतिस्‍तत्रैकाकी शयनमकरोत्। मध्‍यरात्रौ स एव ध्‍वनिर्निर्गत:। अहं पतामि, अहं पतामि इति। अकम्‍पहृदयेन नृपति: प्राह-पततु, पततु इति। पुना रात्रौ द्वित्रिवारमित्‍थमेव ध्‍वनिरागत:। नृपतिरपि तथैवोत्तरं दत्तवान्। पुरुषस्‍यास्‍य वर्णनं प्राप्‍यते। कथ्‍यते यन्‍महता साधनाबलेन स्‍वर्णपुरुषस्‍य सिद्धि: क्रियते। सञ्जातायां सिद्ध्यामधोभागतो यावतो भागस्‍य कर्तनं क्रियते तावन् भागो रात्रावस्‍यां परिपूर्यते। इत्‍थमेव प्रतिरात्रिं कर्तुं शक्‍यते। यदा शिरोभागतस्‍तस्‍य स्‍वर्णपुरुषस्‍य कर्तनं क्रियते तदा स पुरुष: परिसमाप्‍यते। इयं कथा वर्तते स्‍वर्णपुरुषस्‍य। तत्त्‍वविद् राजा विधिवत्तस्‍य स्‍वर्णपुरुषस्‍य पूजनमकरोत् समुचित-स्‍थाने च प्रस्‍थापयत्। प्रातर्वायुरिवेयं वार्ता सर्वत्र प्रसृता। श्रेष्ठी यदा वार्तामिमां ज्ञातवॉस्‍तदा नितरां दु:खितोऽभवत्। राज्ञ: समीपे स्‍वभाग्‍यं निन्‍दन् सन्‍तप्तश्चातीव सञ्जात:। निर्मितं भवनमपि गतं स्‍वर्णपुरुषोऽपि। विक्रमादित्‍येन कथितम्-यदि भवतामिच्‍छा वर्तते तर्हि गुह्णातु स्‍वभवनं स्‍वर्णपुरुषमपि। श्रेष्ठी प्राह-नहि नरेन्‍द्र! एतत्‍सर्वन्‍तु भवतामेव भाग्‍यस्‍य वर्तते। भवान् सत्‍यवादी नरेश:। मूढानां शास्‍त्रार्थ: ब्राह्मणश्चैको वाराणस्‍यां गत्‍वा विद्याभ्‍यासमकरोत्। द्वादशवर्षाणि तत्र स्थित्‍वा चानेकशास्‍त्राणां प्रकाण्‍ड: पण्डित: सञ्जात:। सर्वा: परीक्षा: समुत्तीर्य, स्‍वपुस्‍तकान्‍यश्वे समारोप्‍य सानन्‍दं स्‍वगृहं प्रति प्रचलित:। स्‍वग्रामस्‍य सन्निकट एव विश्रामार्थं कूपपार्श्‍वे न्‍यवसत्। नागरिका: कुशलक्षेमपृच्‍छन् कुत: भवतामागमनमभूत् इत्‍यप्‍यपृच्‍छन्। पण्डित: प्रोवाच - काश्‍यां द्वादश-वर्षाण्‍यध्‍ययनं कृत्‍वा प्रतिनिवृत्तोऽस्मि। ग्रामीणा: प्रोचु: - किं भवान् शास्‍त्रार्थमपि कर्तुं शक्‍नोति? यद्यस्मिन् ग्रामे कोऽपि पण्डितो भवेत्तर्हि शास्‍त्रार्थो भवितुमर्हति। ग्रामीणा व्‍यचारयन्-स्‍वग्रामस्‍थं पण्डितमाकारयन्‍तु, पश्‍याम, अयं किं पठित्‍वा समायातोऽस्ति। पण्डितस्‍तत्‍कालमेव ग्रामादाकारित:। ग्रामस्‍थ: पण्डितो जडवल्‍लक्ष्‍यते स्‍म। समागतेन पण्डितेन कथितम्-कमपि प्रश्नं पृच्‍छतु। पण्डित: प्राह- यदि कोऽपि मध्‍यस्‍थो भवेत्तर्हि वरं स्‍यात्। यदि भवान् पराजितो भविष्‍यति तर्हि अयं भवत: पुस्‍तकानि घोटकञ्च नेष्‍यामि। यद्यहं पराजितो भविष्‍यामि तर्हि भवान् मद्गृहस्‍थं श्रेष्ठं वस्‍तु नेतुं शक्‍नोति। नागरिका: प्रोचु: - क्रियतां प्रश्‍न:? ग्रामीण: पण्डित: प्राह- “तुम्‍बक तुम्‍बक तुम्‍बा है जी, तुम्‍बक तुम्‍बा तुम्‍बा है” - अस्‍य तात्‍पर्यं ब्रूहि। नवपठित: पण्डित: किमप्‍युत्तरमस्‍य प्रश्‍नस्‍य दातुमसमर्थ: सन् निरुत्तरो जात:। ग्रामीणा: प्रोचु-ग्राम्‍यपण्डितस्‍तु विजयं प्राप्तवान्, नवागतं पण्डितं पराजितवान्। तस्‍य पुस्‍तकानि घोटकञ्च नीत्‍वा ग्रामीण: पण्डित: स्‍वगृहं प्राप्त:। पण्डिस्‍यापमानं कृत्‍वा तस्‍मान्निष्‍कासितवन्‍तस्‍ते। उदासीनोऽयं पण्डित: स्‍वगृहं प्राप-पित्रा पृष्टम् - किमभूत्, कथमुदासीनोऽसि। पण्डित: तस्मिन् ग्रामे यद् घटितं तत्‍सर्वं कथितवान्। पिता प्राह- चिन्‍तां मा कुरु, अहं जानामि तं पण्डितं सम्‍यक्‍तया। तव पुस्‍तकानि घोटकश्चात्र आगमिष्‍यति। तस्‍य शास्‍त्रार्थस्‍योत्तरमहं दास्‍यामि। किञ्चिद्दिनान्‍तरं पिता धौतवस्‍त्रं तिलकादिकञ्च धृत्‍वा श्वेतवृषभमारुढ: सन् तस्मिन्‍नेव कूपसमीपे प्राप। नवागतं पण्डितं विलोक्‍य ग्रामीणाश्चैकत्रिता: सञ्जाता:। सर्वे अपृच्‍छन्-कुत: समागमनमभूद् भवताम्? पण्डित: प्राह-शास्‍त्रार्थं कुर्वन्‍नत्र समागतोऽस्मि सुदूरात्‍प्रदेशात्। इयं मम दिग्विजययात्रा वर्तते। पूर्ववज्‍जयपराजयस्‍य निर्धारणं सञ्जातम्। ग्रामीण: पण्डितोऽपि समागत:। ग्रामीण: पण्डित: स्‍वप्रश्नं समुपस्‍थापयत् - “तुम्‍बक तुम्‍बक तुम्‍बा है जी, तुम्‍बक तुम्‍बक तुम्‍बा है जी”! समागतेन पण्‍डितेन समुत्‍थाय झटिति चपेटाद्वयं ग्रामीणपण्डितस्‍य मुखे प्रदत्तम्, प्रोवाच च- अरे मूर्ख! पूर्वं “तुम्‍बक तुम्‍बक तुम्‍बा है” कथं भविष्‍यति पूर्वन्‍तु भविष्‍यति ' “खेतम खेतम खेता है जी” पुन: “मेहस मेहस मेहा है जी” पुन: बाहत बाहत बाहा है जी, तत्‍पश्चात् “ऊगत ऊगत ऊगा है जी,” पुन: “नालस नालस नाला है जी,” तदनन्‍तरं भविष्‍यति “तुम्‍बक तुम्‍बक तुम्‍बा है जी” इति कथयित्‍वा पुनश्‍चपेटिकाद्वयमपातयत्तस्‍य कपोलयो:। ग्रामीणा जना: नवागतस्‍य पण्डितस्‍य जयं घोषितवन्‍त:। ते प्रावोचन् -वस्‍तुत: अस्‍माकं ग्रामस्‍य पण्डितश्चेयन्‍त: पाठान् खादितवान्। क्षेत्रेण जलेन च विना कथं तुम्‍बानां समुत्‍पत्ति: सम्‍भाव्‍यते? गवागत: पण्डितो ग्रामीणपण्डितस्‍य गृहात् तानि पुस्‍तकानि, घोटकञ्चान्‍यानि श्रेष्ठवस्‍तून्‍यपि नीत्‍वा प्रचलित: स्‍वग्रामं प्रति। स्‍वपुत्रं सर्वां शास्‍त्रार्थचर्चामश्रावयत्। प्रहसन् पुत्र: प्रोवाच- एतादृशं शास्‍त्रार्थं भवानेव कर्तुं शक्‍नोति। जन्‍मान्‍ध: सन्‍यासी कस्मिश्चिद् वणिम्‍बहुले ग्रामे जन्‍मान्‍धश्चैक: संन्‍यासी न्‍यवसत्। अनेकान् श्लोकानयं कण्‍ठस्‍थानकरोत्। ग्रामात् प्रतिदिनं तत्‍कृते भोजनञ्चा-गच्‍छति स्‍म। तद्भोजनं भगवन्‍तं समर्प्‍य भक्षयति स्‍म। समये समये जनास्‍तत्‍कृते दक्षिणामपि प्रायच्‍छन्। एवं बहूनि रूप्‍यकाण्‍यप्‍ययमेकत्रितान्‍यकरोत्। रुप्‍यके-भ्‍यश्‍चायं दीनारानक्रीणात्। दीनारानयं सर्वदा कटिमध्‍ये ह्यबध्‍नात्। विषयेऽस्मिन्‍कस्‍यापि विश्वासं नाकरोदयम्। एकदा पञ्वचञ्चकास्‍तत्र समागता:। ते व्‍यजानन् यत्‍संयासिन: पार्श्वे दीनारा वर्तन्‍ते। तेऽब्रुवन् वयं मोहमयीनगरस्‍य रत्नपरीक्षकास्‍तीर्थयात्रार्थं विनिर्गता:। अद्यतनं दिनं धन्‍यमस्ति यत्‍कस्‍यापि सन्‍तपुरुषस्‍य दर्शनं सञ्जातम्। महाराज! सम्‍प्रति तु भोजनमस्‍मदीयमेव स्‍वीकरणयीयम्। संन्‍यासिना सादरं प्रदत्तं भोजनं ग्रहीतम्। भोजनान्‍ते रत्नपरीक्षका दीनारमेकं प्रायच्‍छन् सन्‍यासिने। इत्‍थं त्रीणि दिनानि यावत्ते तत्र न्‍यवसन्। एकदा तेऽकथयन्-वयं तीर्थायात्रार्थं विनिर्गता: किन्‍तु मार्गे चास्‍माभि: काठिन्‍यमनुभूयते। अस्‍माकं तु नियमो वर्तते यत्‍कमपि सन्‍तपुरुषं भोजनं कारयित्‍वा दीनारं दत्‍वा तदनन्‍तरमेव भोजनं कुर्म:। परं कदाचिद् द्वित्रिदिनानि यावत्‍सन्‍तपुरुषस्‍य दर्शनमेव न भवति, अतो वयमपि निराहारास्तिष्ठाम:। वयं सादरं निवेदयामो यद्भवानस्‍माभि: सह रथे समुपविश्य प्रचलतु तर्हि सुष्ठु स्‍यात्। रत्नपरीक्षकाणां विनयपूर्णेनाग्रहेण लोभाविष्ट: संन्‍यासी स्‍वस्‍वीकृतिं दत्तवान्। अन्‍धसन्‍यासिना विचारितं यत्तीर्थयात्रापि भविष्‍यति, स्‍वर्णदीनाराश्चापि लप्‍स्‍यन्‍ते, भोजनमपि सम्‍मानपूर्वकं मिलिष्‍यति। वञ्चका मनसि प्रसन्‍ना: सञ्जाता:। वृषभौ समायोज्‍य स्‍वामिनं रथ उपाविश्‍य ते यात्राया: शुभारम्‍भं कृतवन्‍त:। इतश्चान्‍धसंन्‍यासी वाटिकाया: कुञ्चिकां रक्षकाय दत्तवान्। स्‍वदीनारान् कटिबन्‍धे बद्ध्‍वा प्राचलत्। द्वित्रिदिनेषु ते सुदूरं विनिर्गता:। प्रतिदिनं ते संन्‍यासिनं भोजनं कारयित्‍वा दीनारमेकं प्रायच्‍छन्। मार्गे गहनं वनं समागतम्। वञ्चका: प्रोचु:- सन्‍यासिन्! भवानुत्तरतु। इतश्चैक: पदातिमार्ग: गच्‍छति, अनेन मार्गेण भवान् प्रचलतु। शीघ्रमेव वयमग्रे मिलिष्‍याम:। वयं राजमार्गेणागच्‍छाम:। प्रयच्‍छतु भवान् दीनारान्, लुण्‍ठका भविष्‍यन्ति तस्मिन्‍पदातिमार्गे। मार्गे धूर्ता: कथयिष्‍यन्ति भवान् इत: किमर्थं गच्‍छन्ति। इतस्‍तु परिखा वर्तते। अत: भवान् प्रस्‍तरखण्‍डैस्‍तान् ताडयन्‍तु। वराकश्चान्‍धसंन्‍यासी प्राचलदेकाकी तस्मिस्तिर्यग्‍मार्गे। एकेन शुभेच्‍छुना ग्रामीणेन दूरादेव कथितम्-स्‍वामिन् नायं मार्ग:, अग्रे परिखा वर्तते। स्‍वामी स्‍वझोलिकात: प्रस्‍तरखण्‍डान्निष्‍कास्‍य तं प्रति प्र‍क्षिपति। अन्‍ये जनाश्चापि स्‍वामिनं न्‍यवारयन्किन्‍तु संन्‍यासी दुर्भाग्‍यवशाद्धितकारि वचनमपि नाशृणोत्। परिणामत: संन्‍यासी परिखायां न्‍यपतत्। लोभाविष्टस्‍य जनस्‍य चानेन प्रकारेण निधनं जायते। विक्रमादित्‍यस्‍य न्‍यायप्रियता विक्रमादित्‍यस्‍य शासनं सुव्‍यवस्थितं तथा न्‍यायसम्‍प्न्‍नमासीत्। तत्रोज्‍जयिनीनगरे द्वौ श्रेष्ठिनौ न्‍यवसताम्। तयो: परस्‍परं प्रगाढ़ा मैत्री चासीत्। अस्‍माकं प्रीतिर्भविष्‍येऽपि तिष्‍ठतु-इति विचार्य तौ व्‍यचारयताम्, यदावयो: स्त्रियौ गर्भवत्‍यौ स्‍त:। तौ निर्णीतवन्‍तौ-यदि एकस्‍य पुत्रो भवेत्तथान्‍यस्‍य पुत्री भवेत्तर्हि तयो: परस्‍परं विवाहं करिष्‍याव:। तेनावयोर्मैत्री प्रगाढ़तरा भविष्‍यति। तौ लिखितानुबन्‍धनं कृतवन्‍तौ चास्‍य प्रस्‍तावस्‍य। भाग्‍यवशादेकस्‍य पुत्र: सञ्जातश्चान्‍यस्‍य च पुत्री। तौ परस्‍परं भृशं मुमुदाते। विधेर्विधानं विचित्रं वर्तते। नरश्चान्‍यद् विचारयति विधिश्चान्‍यत्। अदृष्टं दैवं यत्किमपि कर्तुं शक्‍नोति। यदा बालोऽयं पञ्चवर्षस्‍य सञ्जातस्‍तदा तस्‍य पितुर्निधनं सञ्जातम्। वराकी माता यथाकथञ्चित्‍पुत्रस्‍य पालनं कृतवती। यथासमयं तं विद्याध्‍ययने समायोजितवती। इत: कन्‍याया: पितु: स्थिति: सुदृढा सञ्जाता। कालक्रमेणायं कोटिपतिर्जात:। उद्योगपतिरयं स्‍वसुताया विवाहार्थं कमपि श्रेष्ठिवर्यमन्‍वेषयति स्‍म। स व्‍यचारयत्‍तस्‍य निर्धनस्‍य गृहे मत्‍पुत्र्या निर्वाह: कथं भविष्‍यति? अत एव स तेन परिवारेण समं सम्‍ब‍न्‍धविच्‍छेदं कृतवान्। इत: श्रेष्ठिन: पुत्री युवती सञ्जाता। श्रेष्ठिना विचारितम्-कथन्‍न विक्रमादित्‍येन सह स्‍वपुत्र्या विवाहं करिष्‍यामि? विक्रमादित्‍यसमीपं गत्‍वा स्‍वप्रस्‍तावं प्रास्‍तौत्। राज्ञा विक्रमेणोररीकृतोऽयं प्रस्‍ताव:। सर्वे नागरिकास्‍तथ्‍येनानेवागताः सञ्जाताः। विवाहदिवस: समागत:। राजा वरयात्रार्थं हस्तिनं समारूढश्चासीत्। वरयात्रा वेगेन श्रेष्ठिगृहं प्रति प्राचलत्। जना: सम्‍पूर्णे नगरे हर्म्‍यपृष्ठेष्‍वारुह्य वरयात्रां पश्चन्‍तश्चासन्। इतो निर्धनश्रेष्ठिन: पत्नी रुदती, दीर्घ निश्वसन्‍ती व्‍यलोक्‍यत जनै:। मातुरीदृशीमवस्‍थां वीक्ष्‍य पुत्र: प्रोवाच-भवती किमर्थमधुना सन्‍तप्ता दृश्‍यते? कोटिपति-श्रेष्ठिन: पुत्र्या विवाहो वर्तते। माता प्रोवाच-पुत्र! यदि तव पिताद्य जीवितो ह्यभविष्‍यत्तर्हि वरयात्रेयमस्‍मद्गृहं समागमिष्‍यत्। एतच्‍छ्रुत्‍वा पुत्रश्चाश्चर्यचकित: सञ्जात:। कपोलयोश्चाश्रूणि प्रोञ्छन्‍ती माता सर्वरहस्‍यं प्रकटीचकार। लिखितानुबन्‍धनपत्रञ्च पुत्राय प्रदत्तवती। अनुबन्‍धपत्रं पठित्‍वा पुत्रो विस्मित: सञ्जात:। तस्मिन् पत्रे कतिचन नागरिकाश्चापि साक्षिणश्चासन्। पुत्रो मनसि व्‍यचारयत्-मया किमपि प्रयतनीयम्। न्‍यूनातिन्‍यूनमस्मिन् विषये राजा तु जानीयात्- इति विचार्य प्रधावन् युवकोऽयमेकस्‍योच्‍चभवनस्‍य पृष्ठमारुरोह। यस्‍माद्राज्ञो वरयात्रा निर्गच्‍छती चासीत्। यदा गजपृष्ठस्थितो राजा सन्निकटमागच्‍छत्तदा युवकोऽयं प्रोच्‍चस्‍वरेण प्रोवाच-राजन्! दयालुर्भवान् युवकास्‍यास्‍य व्‍यथां शृणोतु। सहसा विक्रमस्‍य कर्णकुहरयोर्ध्‍वनिरयं पतित: प्रजावत्‍सलो नृपतिर्युवानमेनं स्‍वाङ्के समुपावेशयत्। प्रोवाच-भो साहसिन्! किं कथयितुमिच्‍छसि? का तवान्‍तर्व्‍यथा? युवा तदनुबन्‍धपत्रं दर्शितवान्। पत्रं पठित्‍वा राजा स्‍तब्‍ध: सञ्जात:। सहसा वरयात्रेयं श्रेष्ठिनो गृहनिर्मिते विवाहमण्‍डपे प्राप। कन्‍यापिता स्‍वागतार्थं सम्‍मुखे समुपस्थित आसीत्। सहसा राजा पृष्टवान्-श्रेष्ठिन्! पत्रमेतत्किं भवद्धस्‍तलिखितं वर्तते? पत्रं विलोक्‍य कम्‍पमान: श्रेष्ठी भयद्रुत: सञ्जात:। नृपति: प्राह-सत्‍यस्‍य सर्वदा विजयो भ‍वति, नासत्‍यस्‍य। शीघ्रं वद, कस्‍य हस्‍तलिखितं वर्तते चानुबन्‍धपत्रमेतत्? कम्‍पमान: श्रेष्ठी प्रोवाच-पत्रमेतत्तु मम हस्‍तलिखितं वर्तते। राजा प्राह-तर्हि लिखितानुसारं कार्यं कथन्‍न कृतम्? श्रेष्ठी प्रोवाच-अस्‍य पिता स्‍वर्गवासी सञ्जात:, आर्थिकी स्‍थितिरपि शोच्‍या सञ्जाता। एतदर्थमेवैतत्‍संवृत्तम्। नृपति: प्राह-किमयमसहायो मित्रपुत्रस्‍तव सुतो नास्ति? मानवता चिरञ्जीविनी विद्यते न भौतिकं धनं सम्‍पदश्च। इत्‍युक्‍त्‍वा राजा स्‍वांगस्‍थानि वस्‍त्राणि समुत्तारितवान् तस्‍मै युवकाय परिधानार्थं दत्तवान्। तत्रस्‍थं सम्‍पूर्णं परिदृश्‍यं परिवर्तितमासीत्। विक्रमादित्‍यो जयतु-ध्‍वनिरयं सर्वत्र प्रससार। न्‍यायप्रियो नृपतिर्वस्‍तुत: प्रजापालको भवति। विक्रमेण विचारितं यज्‍जना: धनलोभेन समाजे वैषम्‍यं समुत्‍पादयन्ति। समाजे सुस्थिरां व्‍यवस्‍थां विधातुमेवायं नियमं कृतवान् यद् भविष्‍ये ब्राह्मणस्‍य पुत्र्या: विवाहो ब्राह्मणेन सह, क्षत्रियस्‍य क्षत्रियेण सह, वैश्यस्‍य वैश्येण सह, शूद्रस्‍य च शूद्रेण सह भविष्‍यति। सर्वा: प्रजा व्‍यवस्‍थामिमां हृदयेन स्‍वीचकार। लियू-वीर: पर्वतस्‍योपत्‍यकायां ट्रबुआंगसाननामको ग्राम आसीत्। तस्मिन् प‍रिवारश्चैको न्‍यवसत्। वीरतायामजेयश्चायं परिवार:। अस्‍य परिवारस्‍य लियूनामको बालको लक्ष्‍यभेदेन निपुण:। गगने चोड्डीयमानं खगमपि स बाणेन भुवि निपातयति इति वीक्ष्‍य लुब्‍धकाश्चापि चकिता जायन्‍तेस्‍म। एकदा लियू स्‍वज्‍येष्ठभ्रातरं ननं प्रोवाच, अहं गजस्‍योपरि चारोहणं कर्तुमिच्‍छामि। नन: प्रोवाच अधुना त्‍वं लघीयान् गजं वशीकर्तुं न पारयिष्‍यसि। इति निशम्‍य लियू प्रहसन् प्रोवाच, न दृष्टं किं भवता मदीयं कौशलम्। नन: प्रोवाच, मदीया चाज्ञा वर्तते परं........। लियू प्रतिज्ञां चकार स्‍ववचनस्‍य परिपूर्त्‍यर्थम्। रात्रौ परिवारस्‍य सदस्‍या अग्निं प्रज्‍वाल्‍योपविष्टाः। वार्ताकरणे च संलग्‍ना:। लियूमहोदयस्‍य पिता प्रोवाच, त्‍वदीय: पितामहो महान् योद्धा चासीत् फ्रांसस्‍य सैनिकै: सह तेन भयंकरं जन्‍यमायोजितमासीत्। स्‍वपितामहस्‍य शौर्यपूर्णां गाथां श्रुत्‍वा लियू व्‍यचारयत् अहमपि स्‍वपितामहवत् भवितुमिच्‍छामि। इत्‍थं परिवारस्‍य सर्वे सदस्‍या निद्रापरवशीभूता: किन्‍तु लियू स्‍वप्नमिव पश्यन्‍नास्‍ते, यदयं हस्तिमस्‍तकमुपविष्टोऽस्ति। तस्‍य शरीरं स्‍वर्णपदकैर्मण्डितमासीत्। समीपस्‍था गजा: शब्‍दं कुर्वाणाश्चासन्। नन: प्रोवाच, सम्‍भवतश्चैते बुभुक्षिता: सन्ति। इति निशम्‍य लियू स्‍वप्नाज्‍जाग्रतो भ्रातरं ननं प्रोवाच, स्‍ववचनं परिपूरय, अहं गजोरोहणं करिष्‍यामि। नन: स्‍वभ्रातरं लियूं गजमुपावेश्‍य प्रोवाच-एते विषमूर्छिता नाराचा: सन्ति। अस्‍य ग्रामस्‍य वीरा त्रिवारमेव बाणं चालयन्ति नाधिकवारम्। लियू गजमारुढश्चाखेटार्थं विनिर्गत:। स उड्डीयमानं खगमेकं हतवान्। तस्‍योदरे कदलीबीजं नि:सृतं विलोक्‍यानुमानमकरोत्, यन्निश्चप्रचं समीपस्‍थे वने कदलीवनं भविष्‍यति। द्वितीयदिने लियू गजमारुह्य निर्गत:। भीषणे वने बहवो दैत्‍या वृक्षेषु न्‍यवसन्। तेषामेव दैत्‍यानां कोऽपि पूर्वजस्‍तस्‍य पितामहेन निहत आसीत्। स लियूपरिवारं पराजेतुमिच्‍छतिस्‍म। अद्य लियू नामकं बालकमेकाकिनं विलोक्‍यायं प्रश्‍नान् प्रष्टुं लग्‍न:। लियू चोत्तराणि प्रयच्‍छन् वनस्‍याभ्‍यन्‍तरमागत:। तदैव सहसा भीषण: सर्प: स्‍वफणामुन्‍नमय्य चाक्रमणामकरोत् किन्‍तु लियूग्रीवालग्‍नेन ताबीजयन्‍त्रेण प्रज्‍वलितो भस्‍मसादभूत्। तदनन्‍तरमुलूका: स्‍वचञ्चुभिस्‍तदुपरि चाक्रमणं चक्रु:। लियू स्‍वकृपाणघातेन तेषां पक्षच्‍छेदनमकरोत्। तत्‍क्षणमेव सहसा दैत्‍यगण: समुपस्थित:। दैत्‍यान् वीक्ष्‍य लियू व्‍यचारयत् यन्‍मदीयेन भ्रात्रा यत्‍कथितं तत्‍सत्‍यमासीत्। दैत्‍यान् विलोक्‍य बालकोऽपि धनुषि नाराचमारोपयति। दैत्‍या व्‍यचारयन् क्रीडनायायं बालकश्चेत्‍थं करोति। ते तं बालकं ग्रहीतुमैच्‍छन् परमयमेकैकश: सर्वान् दैत्‍यान् जघान। केवलमेक एव दैत्‍यश्चावशिष्ट:। भयकम्पित: सन् दैत्‍योऽयं प्रोवाच, मां मा घ्‍नन्‍तु, अहं तव पितामहस्‍य सिंहासनं प्रत्‍यर्पयिष्‍यामि। स्‍वपितामहस्‍य सिंहासनमानीयायं बालक: प्रहर्षित: सन् स्‍वग्रामं प्रतिनिवृत्त:। ज्‍येष्ठभ्राता ननश्चाश्चर्यचकित: स्‍वग्रामवासिभि: सह तस्‍याभिनन्‍दनं कृतवान्। सम्‍प्रत्‍यपि ग्रामस्‍यास्‍य बालका: लियूगाथां संस्‍मृत्‍य गौरवमनुभवन्ति। राजप्रासादस्‍य अजगर: पोरैतोन: शैशवादेव कथां अशृणोत्। वृद्धजनानां पार्श्वं गत्‍वा तेषां सेवां कृत्‍वापि स कथा अशृणोत्। कथाश्रवणं प्रति तस्‍य प्रवृत्तिरेव सञ्जाता। तस्‍य पितरौ व्‍यर्थितौ आस्‍ताम्। किन्‍तु तं निवारयितुं न समर्थौ। एकदा पोरैतोन: कथां श्रोतुं एकस्‍य वृद्धस्‍य पार्श्‍वमागत:। वृद्धो जानातिस्‍म यदयं बालक: कथां श्रोतुमागत:। स वृद्धस्‍य कार्यमप्‍यकरोत्। तदनन्‍तरं स कथां कथयितुं प्रार्थयत्। वृद्ध: कथा अश्रावयत् पोरैतोन: प्राह- इयं कथा तु भवता पूर्वं श्राविता। द्वितीयतृतीयवारमपि स तथैवाकथयत् तेन वृद्धश्चातीव क्रुद्ध: सञ्जात:। स दण्‍डं नीत्‍वा तमन्‍वधावत्। धावन् वृद्ध: श्रान्‍त: सञ्त: सञ्जात:। स लगुडं प्राक्षिपत्तस्‍योपरि। बालको लगुडमादाय पलायित:। स अपश्‍यदेकस्‍माद् ग्रामाद् बहि बहवो जना: समवेता: सन्ति। स तत्र प्राप, तेन श्रुतं यत्तस्‍य देशस्‍य राज्ञो मृत्‍युरभवत्। जनास्‍तस्‍य दाहसंस्‍कारार्थं समवेताश्चासन्। पौरेतोनो मृत्‍युकारणमपृच्‍छद्राज्ञ:। परं सर्वे भयद्रुताश्चासन्। न कोऽपि कारणमवबोद्धुं समुद्यतश्चासीत्। अन्‍ततो गत्‍वा एको जनो बालकमेकान्‍तं नीत्‍वा सर्वं रहस्‍यमाख्‍यातवान्। स प्राह- भ्रात:! त्‍वमन्‍यदेशवासी असि। अस्‍मद् देशस्‍य सिंहासने य: कोऽपि उपविशति स तस्‍यामेव रात्रौ मृतो जायते। मृत्‍यो: कारणं न कोऽपि वेत्ति। इति श्रुत्‍वा पोरैतोनश्चाश्चर्यचकित: सञ्जात:। एक: प्रोक्तवान्-य: कोऽपि रहस्‍यं ज्ञातुं चिचेष्ट स एव मृत:। केवलं राजकुमारीं पानथोइवीं विहाय नैतद्रहस्‍यं कोऽपि जानाति। बालक: प्राह-किमहं राजप्रासादे स्थित्‍वा रहस्‍यं ज्ञातुं शक्‍नोमि। जन: प्राह- भो युवक! व्‍यर्थमेव प्राणान् संकटे पातयसि। शीघ्रमेव गृहं गच्‍छ। तव पितरौ तव प्रतीक्षापरायणौ भविष्‍यत:। युवक: प्राह- महाशय! रहस्‍यमेतद् ज्ञात्‍वैव गृहं गमिष्‍यामि। जन: प्रोवाच-राजप्रासादं तु अहं त्‍वां प्रापयिष्‍यामि किन्‍तु व्‍यर्थमेव प्राणान् संकटे पातयसि। युवक: प्राह-महाशय जीवनं मृत्‍युश्च ईश्वराधीनम्। जन: प्रोवाच- समस्‍यैका वर्तते अस्‍मत्‍समक्षे। न कोऽपि राजसिंहासनमलंकर्तुमिच्‍छति। सर्वेषां प्राणा: प्रिया वर्तन्‍ते। त्‍वं मृत्‍योर्न विभेषि, अत: राज्‍याभिषेकार्थं तत्‍परो भव। युवक: स्‍वीकृतिं दत्तवान्। पुरोहिता युवकस्‍य राज्‍याभिषेकमकुर्वन्। पौरैतोन: नूतनानि वस्‍त्राणि परिधाय सिंहासनमारुरोह। दिवसो व्‍यतीत:। भीषणा यामिनी समुपगता। राजप्रासादे दीपका ज्‍वलन्ति स्‍म। पोरैतोनौ मृत्‍युं प्रति प्रतीक्षमाणो रहस्‍यं ज्ञातुमिच्‍छति स्‍म। हस्‍तौ कृपाणमाकृष्‍य युवको जाग्रतं: सन् प्रतीक्षते भाविनीं घटनाम्। द्वितीय: प्रहर: प्रारब्‍धो यामिन्‍या:। दीपा: क्षीणप्रभा: सञ्जाता:। सर्वे नागरिका: प्रसुप्ता:। सर्वतो निस्‍तब्‍धता आसीत्। पोरैतोन: कृपाणमाकृष्‍य बहिरागत:। बहि: प्रकृतिरपि भयभीता प्रतीयते स्‍म। स प्रासादस्‍योपवने भ्रमन्‍नासीत्। उपवनस्‍य पूर्वस्‍यां दिशि सरोवरस्‍श्चैक आसीत्। तस्‍य जलं स्‍वच्‍छं शान्‍तमासीत्। किञ्चित्‍क्षणानन्‍तरं जलान्निर्गतो भयंकर: सर्प:। अजगरसदृश आसीदयं सर्प:। अजगर: प्रासादं प्रति प्रचलित:। पोरैतोन: कृपाणमाकृष्‍य तं हन्‍तुमधावत्। प्रासादद्वारे खण्‍डं खण्‍डं कृतवान् विशालकायमजगरम्। जनता वृत्तान्‍तमिमं श्रुत्‍वा पोरैतोनस्‍य विवाहं पाइथोइवी सह कृतवन्‍त:। स तया सह तत्रैव राज्‍यमकरोत् सुखेन। प्रजा आनन्दिता: सञ्जाता। महिषीचौर: प्रतिवेशी कस्मिश्चिद् ग्रामे एक: श्रेष्ठी न्‍यवसत्। स्‍वभावेन दयालुरयम्। स्‍वसौजन्‍येनायं सर्वेषां श्रद्धास्‍पदम्। तस्‍य श्रेष्‍ठनश्चैक: प्रतिवेशी क्षुद्रवृत्तिवानीर्ष्‍यालुश्चासीत्। श्रेष्ठिनो दिनानुदिनं प्रवृद्धिं वीक्ष्‍यायं दु:खमनुभवति स्‍म। केनापि प्रकारेण प्रतिवेशिनो हानि: स्‍यादिमामेव दुष्‍कल्‍पनां कृतवानयम्। परं तस्‍य पत्नी सरला सौम्‍या चासीत्। सा स्‍वपतिमकथयत्‍पुन: पुन: किमर्थं भवान् प्रतिवेशिनं प्रति व्‍यर्थमेव वैरभावं विभर्ति? श्रेष्ठिपत्नी मां प्रति सुष्ठु व्‍यवहरति-पुनर्भवान् किमर्थं ईर्ष्‍यां करोति? स्‍वपत्नीकथनं खण्‍डयन्‍नयं प्रोवाच अहं सम्‍यग् जानामि, लोलुपत्‍वं, अतएव मत्‍कथनस्‍य तिरस्‍कारं करोषि। अहन्‍तु प्रत्‍यहं भगवन्‍तं प्रार्थयामि यत्तस्‍य महिषी म्रियतात्, तस्‍य धनं विनश्‍यतु परं भगवानपि बधिर: सञ्जातोऽस्ति। मम वार्तां न शृणोति। इत्‍यादिप्रसंगेषु दम्‍पती परस्‍परं कलहायेताम्। एकदा श्रेष्ठिनो महिषी कूपे जलं पीत्‍वा सायंकाले स्‍वगृहं प्रति प्राचलत्। प्रथमं तस्‍य प्रतिवेशिनो गृहमागच्‍छति स्‍म। गृहपतिर्गृहाद्बहि: समुपविष्ट आसीत्। रथ्‍यायां न कोऽप्‍यन्‍यश्चासीत्। अनुकूलावसरं वीक्ष्‍य महिषीं स्‍वगृहस्‍य तलगृहमानाय्य बबन्‍ध सायं दुग्‍धं निष्‍कास्‍य पीतवान्। गृहस्‍याग्रे महिषीचरणचिह्नानि विलोपितवान्। इत: श्रेष्ठिनो गृहे महिषी कथन्‍नागता? जनाश्चिन्तिताश्चासन्। इतस्‍ततश्चान्‍वेषणं कृतं परन्‍न कुत्रापि महिषी सम्‍प्राप्ता। महिषीचारकमाहूय पुन: पृष्टवन्‍त:, तस्मिन्‍नेव क्रमे चरणचिह्नानामनुसरणं कुर्वन्‍तस्‍ते प्रतिवेशिगृहं प्रापु:। महिषी, निर्गच्‍छन्‍तु शीघ्रं मद्गृहात्। श्रेष्ठी प्राह-भ्रात:! इत्‍थं रुष्टो भूत्‍वा कथं वदसि? विलोपितस्‍य वस्‍तुनश्चान्‍वेषणन्‍तु कर्तव्‍यमेव भवति। श्रेष्ठी स्‍वगृहं प्रत्‍यागत:। द्वितीये दिने पञ्चषड्जना: पुनश्चान्‍वेषणं कृतवन्‍त:। महिषीचरणचिह्नानि विलोक्‍य पुन: प्रतिवेशिगृहं प्रापु:। श्रेष्ठिना कथितम्-मम मनसि सन्‍देहो वर्तते यन्‍मम महिषी चात्रैव कुत्रापि वर्तते। स्‍वस्‍वामिन: स्‍वरं श्रुत्‍वा महिषी रेभितुमारब्‍धा। जना: स्‍वरानुसारं तलगृहं प्राप्‍य महिषीं व्‍यलोकयन्। महिषीं बन्‍धनरहितां विधाय स्‍वगृहमानयत् श्रेष्‍ठी। रक्षापुरुषा प्रतिवेशिनं बन्दिनं विधाय कारागरे न्‍यक्षिपन्। ये जना: प्रतिवेशिना सह विवदन्‍ते तेषामियमेव गतिर्भवति। आत्‍मन: पीडा यदि कोऽपि नृपतिर्भवन्‍तं कथयेत् यद् भवान् सत्‍याहिंसामार्गं परित्‍यजतु, अन्‍यथा तव शिरच्‍छेदं करिष्‍यामि तदा भवान् किं करिष्‍यति? यदि भवानात्‍मानं मनुते तर्हि आत्‍मानं भयान्‍मुक्‍तो वर्तते। न कोऽप्‍येनं हन्‍तुं शक्‍नोति, नायं म्रियते। हन्‍यमाने शरीरे नायं हन्‍यते। जावा देशवासिनां दृढ़ो विश्वासो वर्तते यद् आत्‍मवानेव विजयं लभते। आसीज्‍जावाप्रान्‍ते कोऽपि दस्‍युसम्राट्। जनान् हत्‍वा तेषां सम्‍पदश्‍चालुष्ठदयम्। कतिचन वर्षानन्‍तरं रक्षकैर्निगृहीतोऽयम्। सम्राड् न्‍यायाधीशस्‍यादेशेन मृत्‍युदण्‍डमश्रावयत्। सैनिको राज्ञश्चादेशं नीत्‍वा चाण्‍डालवसतीं गत्‍वा प्रोवाच-भो चाण्‍डाल! अद्य सायं निग्रहीतस्‍य दस्‍युराजस्‍य वधस्‍त्‍वया करणीयो वर्तते। राजाऽपि तत्र समुपस्थितो भविष्‍यति। चाण्‍डालश्चाधोमुख: सन् नम्रतया प्राह, मया हिंसा परित्‍यक्‍ता। केवलमुदरपूर्तये न राज्‍यप्राप्तिरपि भवेत्तर्ह्यपि कस्‍यापि हत्‍यां न करिष्‍यामि। तच्‍छ्रुत्‍वा राजा क्रुद्धो जात:। स भयेन, छलेन, प्रवञ्चनया चाण्‍डालस्‍य परीक्षणमकरोत् परं चाण्‍डालो दस्‍युं हन्‍तुं समुद्यतो नाभूत्। राजानं प्रणमन् प्राह चाण्‍डाल: अन्‍नदात:! भवान् प्रजापालक:। भवद्दत्तेनान्‍नेन मया परिवारस्‍य पोषणं कृतं, परं मदात्‍मनि यस्‍याधिकारो वर्तते स सम्राजामपि सम्राट् वर्तते। भगवान् तथागतो मम हृदयसम्राड् वर्तते। क्रोधेन रक्तमुख: सञ्जात: सम्राट्। प्राह च-दुष्ट! दु:साहसं प्रकुरुषे। चाण्‍डाल: प्राह, अन्‍नदात:! सत्‍साहसं करोमि। दु:साहसं तु उदरपूर्त्‍यर्थमन्‍येषां प्राणहरणं वर्तते। भगवान् तथागतः मम हृदयं समालोकितं कृतवान्। तेषां कृपया दयया च मया हिंसाया: परित्‍याग: कृत:। सर्पमिव सम्राट् क्रुद्ध: सन् बभाषे। पामरस्‍यास्‍य मत्‍समक्षं शिरच्‍छेदं कुरु। सेनापतिश्चाण्‍डालस्‍य शिरच्‍छेदं कृतवान् तस्‍य शिर: भूमौ निपतितम्। पृथ्‍वी रक्तरञ्जिता सञ्जाता। सम्राड् मनसि जहर्ष। चाण्‍डालस्‍य नाम उत्‍पल आसीत्। राज्ञा दस्‍युवधार्थं तस्‍य लधुभ्रातरमाकारयामास। सोऽपि राज्ञ: प्रस्‍तावस्‍य विरोधं कृतवान्। राजा तस्‍यापि शिरच्‍छेदं कारितवान्। इत्‍थमेव तस्‍य षडनुजानां वधं कारितवान् सम्राट्। अन्‍ते सप्तमस्‍य भ्रातु: वार: समायात:। सोऽपि हत्‍यां कर्तुं नैच्‍छत्। गणकस्‍य भाग्‍यम् मणिपुरराज्‍यस्‍य नम्‍बोलग्रामे एकः कार्तान्तिको न्‍यवसत्। आत्‍मानं गणकममन्‍यत स: तस्‍य भविष्‍यवाणी सर्वदा मिथ्‍याऽभूत्। एतद् वीक्ष्‍य न कोऽपि जन्‍मपत्रिकां नीत्‍वा तस्‍य पार्श्वमागत:। अनेकानि वर्षाणि व्‍यतीतानि, न कोऽपि धनलाभ: सञ्जात:। तस्‍य गृहे दरिद्रताया: साम्राज्‍यं आसीत्। गणकस्‍य पत्नी प्रोवाच, विहाय ज्‍योतिषं किमपि अन्‍यत् कार्यं कुरु, येनोदरपूर्तिर्भवेत्। पत्नी सीवनकर्तनादिकर्म कृत्‍वा गृहस्‍य कार्यं चालयति। गणकश्चैकदा व्‍यचारयत्-ज्‍योतिषविद्यया धनं यशश्चोपार्जयिष्‍यामि। तेन दृष्टं यत् कृषका: क्षेत्राणि कृष्‍ट्वा स्‍वगृहं समायान्ति। स्‍वहलानि क्षेत्रेष्‍वेव परित्‍यज्‍य गृहमागच्‍छन्ति कृषका:। तेषां हलानि चोरयितुं योजनामेकां निर्मितवान्‍स:। रात्रौ भोजनं कृत्‍वा शयनं कृतवानयं गणक:। अस्‍य पत्नी प्रगाढ़निद्रायां शेते। स: शनैरुत्‍थाय ग्रहाद्बहिरागत:। क्षेत्रेषु गत्‍वा सर्वेषां हलानि चोरयित्‍वा, समीपस्‍थे वंशवने स्‍थापयित्‍वा स्‍वगृहमागत:। पत्‍नी तदापि सुप्तैवासीत्। स्‍वयमपि सुष्वाप स्‍वविष्ठरे प्रगाढ़निद्रायाम्। प्रभाते कृषका: वृषभै: सह स्‍वस्‍वक्षेत्रेषु गता: किन्‍तु नासंस्‍तत्र तेषां हलानि। ते इतस्‍ततश्चान्‍वेषणमकुर्वन् परं हलानि न लब्‍ध्‍वा परिदेवनं चक्रु:। क्‍व गतानि सर्वेषामस्‍माकं हलानि? पूर्वं न कदाप्‍येतादृशी घटना अजीघटत। सर्वे हलानि प्राप्तुमुपायानि कथयन्ति। एक: कृषक: प्रोवाच-गणकपार्श्वं कथन्‍न प्रष्टुम् गच्‍छाम? अपरस्‍तस्‍यानुमोदनं करोति। सर्वे कृषका: मिलित्‍वा गणकगृहं प्रति प्रचलिता। गणकपत्नी समीपस्‍थात् कूपाज्‍जलमाहरति स्‍म, तस्मिन् समये। गणकस्‍तस्मिन्‍कालेऽपि प्रगाढ़निद्रायां शयान आसीत्। पत्नी पतिं प्रतिबोधयामास। मनसि भीतोऽयं गणकश्चिन्‍तयति किमेते मत्‍कृतं ज्ञातवन्‍त इति। तदैव वृद्ध: कृषकश्चैक: प्रोवाच, गणकमहोदय! अस्‍माकं हलानि कुत्र मिलिष्‍यन्‍तीति गणयित्‍वा कथयन्‍तु भवन्‍त:। गणक: स्‍वभार्यामाकार्य कथयति, गृहाभ्‍यन्‍तरत: ज्‍योतिषपुस्‍तकानि आनयतु शीघ्रम्। गणक: गणनाब्‍याजेन अक्षिणी निमील्‍य कथयति- भो भो यजमाना:! भवन्‍तो मद्विद्याया: सम्‍मानं नाकुर्वन् किन्‍तु अहं स्‍वविद्यायाश्चमत्‍कारं दर्शयामि। भवन्‍त: पश्चिमायां दिशि वंशवृक्षकुञ्जेषु स्‍वहलानि प्राप्‍स्‍यन्ति। कृषकास्‍तत्र गता: स्‍वहलानि प्राप्‍य भृशं प्रहर्षिता:। गणकस्‍य यश: तस्मिन् क्षेत्रे प्रासरत्। तस्‍य गृहे आसीत्‍सम्‍प्रति जनसम्‍मर्द:। पुष्‍कलं धनं सम्‍मानञ्च प्राप्‍य प्रहर्षिता तत्‍पत्नी। एकदा पार्श्‍ववर्तिराज्‍ये दुष्‍कालेन प्रपीडिता: जना राजानमेत्‍य प्रोचु: हलगणकमाकार्य पृच्‍छतु भवान् वर्षाविषये। राजा मन्त्रिणमाकार्यादिदेश, सैनिकै: सह गच्‍छ, शीघ्रमानय हलगणकम्। मन्‍त्री गणकगृहद्वारमागत्‍य प्रोवाच, भो हलगणक! अस्‍मद्राज्‍ये दुष्कालेन प्रपीडिता: सन्ति प्रजा:। भवान् सिद्धपुरुष:। राजा भवन्‍तमानेतुं प्रेषितवान् शिविकाम्। अस्‍यामुपविश्‍य चलतु, वर्षां कारयितुम्। एतन्निशम्‍य हलगणको नितरामुद्विग्‍न: सञ्जात:। किं भविष्‍यति, प्राणा: संकटे निपतिता:। शिविकायामुपविश्‍यायं चिन्‍तामापेदे। मार्गे गहनं वनं विलोक्‍य गणक: प्रोवाच, अवतारयन्‍तु मामत्रैव, अहं शौचं कृत्‍वा आगमिष्‍यामि। इत्‍युक्‍त्‍वायं प्रचलित:, सुदूरञ्च विनिर्गत:। एकस्मिन् वृक्षस्‍य जीर्णकोटरं प्रविश्‍य व्‍यचारयत्। नात्रागमिष्‍यन्ति सैनिका: आगत्‍यापि प्रतिनिवर्तयिष्‍यन्‍ते। नान्‍य: कोऽपि जीवनस्‍यान्‍य उपाय:। तस्मिन्‍नेव कोटरे निवसत: स्‍म भेदकम्‍पती। तौ परस्‍परं वार्तालापमकुरुताम्। भेकी कथयति-स्‍वामिन्! देशेस्मिन् दुष्‍कालो वर्तते। जलाभावेन जना म्रियमाणा: सन्ति। किं भवान् वर्षाया: कम्‍प्‍युपायं जानाति? भेक: प्राह:-दुरात्‍मा वर्तते प्रदेशस्‍य नृपति:। तस्‍य पापफलानि भुञ्ज‍न्ति प्रजा:। प्रिये! उपायस्‍तु वर्तते परं आवयो जीवनत्‍यागेन वर्षा भवितुमर्हति। भेकी प्राह अस्‍मज्‍जीवनत्‍यागेन यदि वर्षा भवति तर्हि तत्‍परास्मि देहत्‍यागाय। भेक: प्रोवाच-यद्यस्‍मत्त्‍वचा ढक्‍के क्रियेतां चेत्तर्हि ताभ्‍यां शब्दाभ्‍यां शीघ्रं वर्षा भवितुं शक्‍यते। हलगणकस्‍तयोर्वार्तालापं श्रुत्‍वा भृशं प्रहर्षित:। भेकदम्‍पतीं हस्‍तयोर्गृहीत्‍वा कोटराद् बहिरागत:। प्रधावन् शिविकामारुरोह। प्रतीक्षमाणा: सैनिका: प्राचलन् नगरं प्रति। नगरे जनसम्‍मर्द आसीत्। राजापि हलगणकस्‍य चमत्‍कारं द्रष्टुं राजसभायामुपस्थि आसीत्। हलगणकस्‍याज्ञया भेदकदम्‍पतीचर्मणा ढक्‍के विनिर्मिते। ते वादयितुञ्च लग्‍नो हलगणक:। ढक्‍कावादनसमकालमेव वर्षा प्रारेभे तस्मिन्‍प्रदेशे। प्रजा: भृशं प्रहर्षिता:। हलगणकस्‍य चमत्‍कारेण सर्वमिदं संवृतम्। राजा हलगणकस्‍य सम्‍मानमकरोत् धनानि च बहूनि प्रदाय तद्गृहमानिनाय स्‍वयमेव गणकम्। हलगणकस्‍य ख्‍याति: सर्वत्र प्रसृता तेन प्रकरणेन। ‘अन्‍धस्‍य हस्‍ते तित्तिर:’ इयं लोकोक्ति: तस्‍माद्दिनादेव प्रचलिताभूल्‍लोके, इति मणिपुरवासिनां विश्वास:। प्रस्‍तरशय्या समद्रष्टा मनुष्‍यो वन्‍दनीयो धन्‍यश्‍च। संसारे विरला एव भवन्ति एतादृशा जना:। ये स्‍वनैतिकेनाचरणेन युगपुरुषा: सञ्जाता: सन्ति। अद्यापि जनास्‍तेषां स्‍मरणं कुर्वन्ति, तान् श्रद्धया नमन्ति तेषां समर्चनञ्च कुर्वन्ति। एवंविध एवासीज्‍जडभरतो महापुरुष: स यत्किमपि कृतवानपरेषां कृते। यत्किमपि मिलति तत् खादति स्‍म। मानापमानं परित्‍यज्‍य परोपकारनिरत: सन् यत्र कुत्रापि स्‍वजीवनं यापयति स्‍म स पदातिरेव निर्गच्‍छति, खण्‍डे शेतेस्‍म सर्वान् समृदृष्ट्या पश्‍यतिस्‍म न विद्वेषं कुरुते न मैत्री एवंविधा महापुरुषा एव संसारस्‍य कल्‍याणं कर्तुं शक्‍नुवन्ति। जडभरतो वस्‍तुतो जड एव। समद्रष्टाऽयं महापुरुष:। यत्किमपि कार्यं कृत्‍वा स्‍वोदरं पूरयति। रागद्वेषविरहित: सन् यथेच्‍छं विचचारायं सर्वत्र। जनास्‍तं सरलं मत्‍वा स्‍वकार्ये नियोजयन्ति। तस्‍मै यत्‍किञ्चित् कुत्सितं भोजनञ्च प्रयच्‍छन्ति, स भोजनं न निन्‍दति, न प्रशंसति, यत्किमपि जना: प्रयच्‍छन्ति तत्‍प्रेम्‍णा स्‍वादतिस्‍म। भोजनमतिरिच्‍य न किमपि याचते। भोजनमपि न याचते। कण्‍टकान् सहित्‍वाऽपि परहिते संलग्‍नो दृश्‍यते सततम्। तस्‍य पितरौ, भ्रात: परिजनाश्चासन्। गृहे सम्‍पदश्चासन् परं तासामधिकारिणो भ्रातर: सञ्जाता:, यतो हि जडभरतो न किमपि वाञ्छति, न भ्रातृभि: विद्वेषं तनुते। स धनसम्‍पदं जीवननिर्वाहस्‍य साधनममन्‍यत। जडभरतस्‍य एवंविधां प्रवृत्तिं विलोक्‍य भ्रातरो व्‍यचारयन्- भ्रातुश्चैवंविधेनाचरणेनास्‍माकं निन्‍दा जायते। अयमस्‍माकं भ्राता चान्‍येषां क्षेत्रेषु कार्यं करोति। गर्हितं जीवनं जीवति। कथन्‍न वयं तं स्‍वकार्ये नियोजयाम, येनास्‍माकं निन्‍दा न भविष्‍यति। ते जडभरतं स्‍वक्षेत्रसंरक्षणार्थं न्‍ययोजयन्। जडभरतस्तत्रापि तथैव कार्यमकरोत्। इदं स्‍वक्षेत्रं चान्‍यक्षेत्रं वा, जडभरतस्‍य दृष्टौ सर्वाणि क्षेत्राणि समानान्‍यासन्। खगाश्चान्‍नकणान् खादन्ति, पशव: क्षेत्रं चरन्ति। जडभरतस्‍तान्‍न न्‍यवारयत्। एकदा रात्रिरासीदन्‍धकारावृता। मेघै: समाच्‍छादितमन्‍तरिक्षम्। प्रतिक्षणं विद्युत विद्योतते। प्रातीयत यच्‍छीघ्रं वृष्टिर्भविता। तस्‍यामेव रात्रौ कोऽपि देवीभक्तो बलिदानार्थं कस्‍यापि पुत्रं नीत्‍वा देवीमन्दिरं प्रति गच्‍छति। बलिदानार्थं नीयमानो बालक: सहसा अवसरं प्राप्‍य चान्‍धकारे पलायित:। देवीभक्तो व्‍याकुल: सञ्जात:। स रात्रौ बलिदानं कर्तुमैच्‍छत् पुत्रप्राप्तये। रात्रौ बलिदानार्थं कमप्‍यन्‍वेषयति। भ्रमन्‍नयं जडभरतं प्राप्तवान्। जडभरतं वद्ध्‍वा देवीमन्दिरमानयत्। जडभरत: पुनरपि पूर्ववन्निरीहो निश्चिन्‍तश्चासीत् कृपाणमाकृष्य, तच्छिरश्‍छेत्तुमिच्‍छति परमकस्‍मात् विद्युत्गर्जनेन सह देवी प्रकटिता। देवीभक्तस्‍य शिरश्चिच्‍छेद। जडभरते किमपि परिवर्तनं नासीत्। प्रसिद्धा वर्तते जडभरतस्‍य समदर्शिता। यादृशी भावना यस्‍य सायंकाल आसीत्। कोऽपि निर्धनो वृद्ध: ग्रामपार्श्‍वान्निर्गच्‍छन्‍नास्‍ते। कापि स्‍त्री स्‍वगवाक्षात्‍पश्‍यन्‍ती आसीत्। तां विलोक्‍य वृद्ध: प्रोवाच, भाग्‍यवति, रात्रीं यावत् अत्र निवसितुमिच्‍छामि। क्रोधमुखी सा प्रलपन्‍ती “अपसर अस्‍मात् शीघ्रम् नो चेत् कुक्‍कुरान् आक्रमणाय त्‍यक्षामि। वृद्ध: तां ऐश्‍वर्ययुक्तां क्रोधमुखीं अपि शुभाशीर्वादं वितरन् अग्रे प्रचलित:। किञ्चिद् दूरं गत्‍वा तेन दृष्टं यदेका अन्‍या स्‍त्री गवाक्षम् उद्घाटितवती। सा स्‍त्री निर्धना प्रतीयते। तां विलोक्‍य वृद्ध: प्रोवाच भाग्‍यवति, रात्रीं यावत् अत्र निवसितुमिच्‍छामि। सा प्रत्‍यवदत् अहो, कथं न, आगच्‍छतु भवान्। मे परिवार: एकस्मिन् एव कक्षे निवसति, भवतां अपि तत्र स्‍वागतं वर्तते। वृद्ध: तद्गृहम् अगच्‍छत्। तेन तत्र तस्‍या: दैन्‍यं विलोकितम् पृष्टञ्च कथं भवत्‍परिवार: मलिन:? बालकेभ्‍य: नूतनानि वस्‍त्राणि कथं न प्रयच्‍छति? सा प्रत्‍यवदत् मे पति: पूर्वमेव दिवं गत:, गृहस्‍य समस्‍तो भार: मयि समापतित:। मत्‍पार्श्‍वे परिवारस्‍य भोजनाय अपि व्‍यवस्‍था नास्ति। वृद्ध: तस्‍या: करुणकथां श्रुत्‍वा न किमपि प्रोवाच। किञ्चित्‍कालानन्‍तरं परिवारस्‍य सदस्‍या: स्‍व-स्‍वकार्येषु संलग्‍ना:। बालका: क्रीडन्‍तश्चासन्। क्षणानन्‍तरं गृहिणी स्‍थाल्‍यां भोजनं परिवेश्‍य अतिथे: सम्‍मुखं अस्‍थापयत्। अतिथि: प्रोवाच, मया तु पूर्वमेव भुक्‍तम्। तस्‍य पार्श्‍वे अपि गृहात् आनीतं भोजनं आसीत् तत् भोजनं अपि स बालकेभ्‍य: प्रायच्‍छत्। बालका: प्रसन्‍ना: सन्‍त: उत्‍सवं मेनिरे। रात्रौ वृद्ध: तत्रैव सुप्त:। प्रभाते सञ्जाते स्‍वगन्‍तव्‍यं प्रति चचाल। गच्‍छन् असौ वृद्ध: धन्‍यवादपुरस्‍सरं वृद्धां अवदत् यत् कार्यं भवती प्रात: प्रारभताम् तत् सायं यावत् प्रकरोतु। वृद्धा वाक्‍यस्‍यास्‍य रहस्‍यं न ज्ञातवती। प्रतिदिनम् इव सा कार्यं कृतवती। परं सा स्‍वबालकानां वस्‍त्राणां विषये चिन्तितवती कथं अहं बालकानां वस्‍त्राणि निर्मापयामि? मत्‍पार्श्‍वे तु एकमेव वस्‍त्रं विद्यते तदपि लघु। वस्‍त्रमापनयष्टिकां आनाय्य तत् वस्‍त्रं मापयति। यथा यथा सा वस्‍त्रं मापयति तथा तथा वस्‍त्रं अधिकं अधिकं प्रवर्धते। इमां घटनां सा अतिथे: आशीर्वादं मन्‍यमाना भृशं प्रसन्‍ना सञ्जाता। यदा तत्‍प्रतिवेशिन: तद्रहस्‍यं श्रुतवन्‍त:। तदा ते तं वृद्धं अन्‍वेष्टुं विनिर्गता: सा धनवती वृद्धापि स्‍वभृत्‍यं अश्‍वमारोप्‍य प्रेषितवती तमन्‍वेषणाय। भ्रमन् स: तं वृद्धं अन्‍वेषयामास। स बलात् तं प्रगृह्य आनीवान्। अश्‍वमारुह्य वृद्ध: तत्र समागत:। यदा धनवती वृद्धा अश्वे वृद्धमानीयमानं ददर्श तदा नितरां प्रहृष्टा। सा वृद्धस्‍य स्‍वागतं कृतवती। वृद्धः मनसि प्रहसन् तस्‍या: स्‍वार्थपरायणतां निनिन्‍द। स्‍वार्थपरायणा: जगति किं किं न कुर्वन्ति। स वृद्ध: अपि उपरित: प्रसन्‍नः सन् धनवतीवृद्धाया: गृहे पक्‍वान्‍नानि भक्षयामास। स्‍वार्थपरवशा सा मनसि व्‍यचारयत् वृद्धोऽयं रात्रौ चात्र वसित्‍वा प्रभाते शुभाशीर्वादं दत्‍वा निर्गमिष्‍यति। पञ्चमे दिने वृद्ध: तस्‍मात् गृहान्निर्गत:। तस्‍य निर्गमनकाले वृद्धा स्‍वयं पप्रच्‍छ, मत्‍कृते का आज्ञा वर्तते भवताम्? वृद्ध: प्रोवाच यत् कार्यं भवती प्रात: आरभताम् तत् सायं पर्यन्‍तं प्रकरोतु। धनी वृद्धा गृहाभ्‍यन्‍तरं आगत्‍य वस्‍त्रमापने लग्‍ना किन्‍तु छिक्‍का समागता। तस्‍य छिक्‍कां निशम्‍य सर्वे आश्‍चर्यचकिता: सञ्जाता:। गृहस्‍य सदस्‍या: वृद्धाया: कक्षमागता: किन्‍तु सा निरन्‍तरं सायंपर्यन्‍तं छिक्‍कामेव विहितवती।