अहङ्कारस्य हेतुः (08-06) साहसमेव श्वासं मन्यमानः त्रिविक्रमः पुनः अपि वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्, ततः मौनेन यथापूर्वं श्मशानदिशि प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् – ‘‘अये राजन् ! अर्धरात्रसमयः एषः। निर्निमेषदृष्ट्या दृश्यते चेदपि किमपि गोचरं न भवति। एवं सत्यपि भवान् एतस्मिन् घोरे अन्धकारे अग्रे गच्छन् अस्ति निश्चिन्ततया। भवतः एतस्य दृढप्रयत्नस्य दर्शनेन ज्ञायते यत् कस्यापि जटिलस्य कार्यस्य साधनाय भवान् उद्युक्तः स्यात् इति। केचन एतादृशाः अपि भवन्ति ये आत्मानं महान्तम् असाधारणं मन्यमानाः सामर्थ्यात् बहिर्भूतम् अपि कार्यं साधयितुं सङ्कल्पं कुर्वन्ति। ते न जानन्ति यत् आत्मनः अहङ्कारः एव स्वीकृते कार्ये सम्भ्रान्तिं जनयति इति। भवतः सावधानतायै कस्यचित् अहङ्कारिणः पण्डितस्य कथां श्रावयामि। श्रान्ततां विस्मृत्य कथां श्रृणोतु’’ इति। ततः वेतालः कथाम् आरब्धवान् – मुग्धरामः ब्रह्मपुरस्य कश्चित् सामान्यः कृषकः। श्रीचरणः तस्य अद्वितीयः पुत्रः। बाल्यात् आरभ्य सः आशुकविताः रचयति स्म। एतादृशीं प्रतिभां दृष्ट्वा परिमितनामकः आचार्यः तं शिष्यत्वेन स्वीकृतवान्। अन्यैः दशसु वर्षेषु अधीतवान् आसीत्। अतः गुरुः परिमितः शिष्यस्य सामर्थ्यं श्लाघमानः अवदत् – ‘‘मया यत् पाठनीयम् आसीत् तत्तु पाठितम्। इतः परं दण्डकारण्यं गत्वा भवान् गुरुकुले शिक्षणं प्राप्नोति चेत् भवता प्रगतिः प्राप्येत’’ इति। किन्तु श्रीचरणः गुरोः वचनं न अनुष्ठितवान्। यतः तस्य चिन्तनम् आसीत् - ʻ मम पिता महान्तं परिश्रमं करोति कुटुम्बपोषणाय। तस्य श्रमस्य निवारणं मम कर्तव्यम्। अतः मया गृहे एव तिष्ठता कृषिकार्ये तस्य साहाय्यं करणीयम् ʼ इति। अथ कदाचित् कश्चन राजास्थानीयः कविः तं ग्रामम् आगतवान्। आचार्यः परिमितः श्रीचरणविषयं तं निवेद्य उक्तवान् – ‘‘मयि शास्त्रज्ञानम् अस्ति एव। किन्तु कवितानां गुणावगुणज्ञानसामर्थ्यं मम नास्ति। अतः श्रीचरणस्य कवितां श्रुत्वा भवान् वदतु यत् एषः राजसम्मानं प्राप्तुं योग्यः भवेत् वा न वा इति’’ इति। राजास्थानीयः कविः श्रीचरणस्य कवितां श्रुत्वा तम् अवदत् – ‘‘भवदीयायां कवितायां व्याकरणालङ्कारादिसम्बद्धाः दोषाः केचन सन्ति। अतः भवता इतोऽपि अधिकेन अवधानेन काव्यादिकं लिखता कौशलं सम्पादनीयम्। तथापि राजसम्माननं प्राप्येत इति न निश्चयः। यतः राजसम्माननं तु योग्यतामात्रेण न प्राप्यते। शङ्खपुरे महानन्दो नाम कश्चित् महापण्डितः अस्ति। सः यदि प्रमाणपत्रं दद्यात् तर्हि भवतः राजसम्माननपात्रता अवश्यं भवेत् एव’’ इति। यदा श्रीचरणेन महानन्दपण्डितविषयकं विवरणं प्राप्तं तदा ज्ञातं यत् महानन्दः सञ्चारिनामकस्य ब्रह्मपुरस्वामिनः दूरबन्धुः एव अस्ति इति। अतः श्रीचरणः भूस्वामिना मिलित्वा प्रवृत्तं सर्वम् उक्तवान्। तदा सञ्चारिणा उक्तम् – ‘‘महानन्दस्य कश्चन विचित्रः स्वभावः अस्ति। यदि अहं भवतः समर्थनं कुर्यां तर्हि सः मां पृच्छेत् यत् कविताविषये भवान् किं जानाति इति। अतः भवान् उत्तमं काव्यं रचयित्वा तं श्रावयति चेदेव वरं स्यात्। तस्य प्रशंसापात्रता प्राप्ता चेत् कार्यं सिद्धं भवेत्। केचन् वदन्ति यत् सः महान् अहङ्कारी इति। सः अन्येषां दोषान्वेषणेन एव तुष्यति, तेन कदापि कस्यापि प्रशंसा एव न कृता इत्यपि श्रूयते’’ इति। एतत् श्रुत्वा श्रीचरणः दृढनिश्चयम् अकरोत् यत् मया किञ्चन काव्यं रचयित्वा महानन्दस्य श्लाघनं प्राप्तव्यम् एव इति। ततः वर्षाभ्यन्तरे एव तेन ʻ श्रीकृष्णलीलामृत ʼ नामकं काव्यं रचितम्। ʻ मया महानन्दस्य प्रशंसा प्राप्स्यते एव ʼ इति आत्मविश्वासेन सः शङ्खपुरम् अगच्छत्। तदवसरे महानन्दः गृहस्य पुरतः उपविश्य आरम्भनामकस्य युवकस्य कवितां श्रृण्वन् आसीत्। कवितायां विद्यमानान् दोषान् दर्शयन् तेषां च परिष्कारं च सूचयन् आसीत् सः। तत् दृष्ट्वा श्रीचरणः उच्चैः अहसत्। एतत् दृष्ट्वा पण्डितः अपृच्छत् – ‘‘भवतः हासस्य कारणं किम् ?’’ इति। तदा श्रीचरणः अवदत् - ‘‘श्रीमन् ! यत् स्वभावेन निकृष्टं , तत् कथं प्रयत्नेन उत्कृष्टं कर्तुं शक्येत् ? केवलेन दोषाणां समीकरणेन किं प्रयोजनम् ? भवान् महान् पण्डितः सन् अपि एवं व्यर्थतया समयं यापयति यत् तत् तु महते आश्चर्याय। भवतः एतं व्यर्थप्रयत्नं दृष्टवता मया हासम् अवरोद्धुम् एव न शक्तम्। अतः एव अहम् अहसम्। क्षन्तव्यः अहम् ” इति। तदा महानन्दः श्रीचरणं नखशिखान्तं दृष्ट्वा अपृच्छत् ‘‘यः कवितारचनां कर्तुं इच्छति तस्मिन् व्याकरणज्ञानं सम्यक् भवेत् एव। भवतः ज्ञानं तु असम्पूर्णम् अस्ति। तथापि उपहासचेष्टा भवतः। मम समयनाशकः भवान् कः ? इति। श्रीचरणः स्वनाम, ग्रामनामादिकम् उक्त्वा आगमनोद्देशं श्रावितवान्। तत् श्रुत्वा महानन्दः खिन्नः क्रुद्धः च सन् अवदत् – ‘‘मम सेवां कर्तुम् आगतेन भवता मम दर्शनानुक्षणं पादयोः पतित्वा प्रणामः कर्तव्यः आसीत्। अशीर्वादः च प्राप्तव्यः आसीत्। गुरोः आदरणं कथम् इति आदौ ज्ञातव्यं भवता। तदनन्तरम् एव मम शिष्यत्वप्राप्तिविषये चिन्तनं प्रयत्नो वा भवतु’’ इति। श्रीचरणः निराशः सन् ग्रामं प्रत्यागतः। भूस्वमी तस्य गमनपरिणामं ज्ञातुम् इष्टवान्। श्रीचरणः तम् अवदत् – ‘‘महाशय ! भवता उक्तं सत्यमेव जातम्। सः महानन्दः महान् गर्वी एव। तस्य मुखात् मम प्रशंसायाः श्रवणम् अशक्यम् एव। इदानीं सा आशा मयि न वर्तते’’ इति। कतिपयेषु दिनेषु अतीतेषु महानन्देन सञ्चारिवर्याय पत्रं प्रेषितं , यस्मिन् – ‘‘भवद्ग्रामस्य श्रीचरणेन लिखिते श्रीकृष्णलीलामृतनामके काव्ये भवते ये श्लोकाः रोचन्ते ते प्रेष्यन्ताम्। एतत् प्रेषणं तेन न ज्ञातव्यम्’’ इति लिखितम् आसीत्। सञ्चारिवर्येण स्वयमेव महानन्देन मेलितुं शङ्खपुरं प्रति प्रस्थितम्। मिष्टन्नखाद्यैः भोजितः सञ्चारी महानन्देन। भोजनोत्तरं तस्य प्रशंसां कुर्वाणः सञ्चारी काञ्चित् कविताम् अश्रावयत्। तस्य तात्पर्यं तु एवम् – ‘‘भवतः पत्न्या कृतं मिष्टान्नं हरितकान्तिप्रसारकः पूर्णचन्द्रः इव अस्ति। तस्य अन्तः निहितम् अमृतं पातुम् उद्युक्तस्य मम कण्ठे तत् राहोः कण्ठे इव अवरुद्धम् अस्ति। यदा अहं मुखम् उद्घाटितवान् तदा भवतः पत्नी मां मृत्तिकाभक्षकं कृष्णं मतवती स्यात्। भवतः पत्नी यशोदा कृष्णस्य मातुः यशोदायाः सादृश्यम् आवहति’’ इति। एतत् श्रुत्वा महानन्दः आश्चर्यम् अनुभवन् ­– भवान् यथा उक्तवान् तथा किमपि न अभवत्। मम पत्नी अन्नमात्रं भोजितवती। भवता तु तस्यां मातृवात्सल्यं पश्यता भावचमत्कारेण या कविता श्राविता सा तु अपूर्वा एव। एषः श्लोकः श्रीचरणस्य काव्यात् स्वीकृतः तु न स्यात् खलु ?’’ इति अपृच्छत्। ‘‘आम्’’ इति वदन् अङ्गीकारपूर्वकं शिरः चालयन् पुनः अवदत् सञ्चारी – ‘‘यदा श्रीचरणः भवन्निकटम् आगतः तदैव भवता तस्य काव्यस्य श्लोकाः श्रोतुं शक्याः खलु आसन्’’ इति। ततः हसता महानन्देन उक्तम् –‘‘सा च अन्या एव कथा। तदीयम् अविनयं पश्यता मया तदीयं काव्यं न श्रुतम् एव। वस्तुतः तु श्रीचरणः राजास्थाने यदी काव्यं श्रावयेत् तर्हि निश्चयेन सम्मानं प्राप्नुयात्’’ इति। सञ्चारी ब्रह्मपुरं प्रत्यागत्य शङ्खपुरे प्रवृत्तं सर्वं श्रीचरणम् उक्तवान्। एतेन सन्तुष्टः श्रीचरणः किङ्कर्तव्यतामूढः इव जातः। स्वल्पसमयानन्तरं सः आत्मनः संयमं कुर्वन् अचिन्तयत् - ʻ शङ्खपुरं गत्वा महापण्डितं यदि अहं काव्यं न श्रावयेयं तर्हि अहम् अहङ्कारी इति परिगणितः भवेयम् ʼ इति। अतः तस्मिन् एव दिने सः शङ्खपुरं प्रति प्रस्थितः। तस्मिन् अपि दिने महानन्दः पूर्ववत् एव गृहस्य पुरतः उपविश्य कस्यचित् कवितां श्रृण्वन् आसीत्। श्रीचरणस्य दर्शनमात्रेण सः एव उत्थितवान्। श्रीचरणः तस्य पादयोः निपत्य अवदत् – ‘‘आर्य ! कृपया मां स्वशिष्यं करोतु’’ इति। आशीर्भिः तम् अनुगृह्णता महानन्देन उक्तम् – ‘‘आयुष्मान् भव वत्स ! कीर्तिमान् भव। मम वचनानुसारं शिष्यपरम्परा पालिता भवता। एतेन अहं नितरां सन्तुष्टः अस्मि। रश्वः पञ्चम्यां तिथौ भवतः काव्यस्य पठनं भवतु अत्र’’ इति। तेन स्वगृहे एव श्रीचरणस्य वासः व्यवस्थापितः। तस्य तेन व्यवहारेण श्रीचरणः नितरां सन्तुष्टः अभवत्। श्रीचरणस्य काव्यस्य पठनं श्रोतुं बहुदूरतः विद्वांसः कवयः च आगतवन्तः। तेषाम् उपस्थित्या श्रीचरणस्य उत्साहः अपि द्विगुणः जातः। काव्यपठनोत्तरं काव्यस्य वैशिष्ट्यं यदा महानन्दः विवृतवान् तदा तत्र उपस्थिताः सर्वे अपि करताडनैः समग्रां सभां प्रतिध्वनिताम् अकुर्वन्। एवं कथां श्रावयित्वा वेतालः उक्तवान् – ‘‘राजन् ! महानन्दः अहङ्कारी इत्यत्र विप्रतिपत्तिः नास्ति कापि। सर्वे तं महान्तं विद्वांसं मन्यन्ते स्म इति तु सत्यम्। किन्तु सः अन्येषां दोषान्वेषणं कृत्वा अपमानयति स्म , कस्यापि प्रशंसां न करोति स्म इत्यपि सत्यम् एव। तथापि सः सर्वेषां समक्षं सभायां श्रीचरणस्य श्लाघनं किमर्थं कृतवान् ? तस्मिन् एतादृशम् अनूह्यं परिवर्तनं किमर्थं प्रवृत्तम् ? गर्वी इति अपख्यातिं निवारयितुं किं सः तथा कृतवान् ? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् – ‘‘एतस्यां कथायां स्पष्टतया ज्ञायते यत् नैके विद्वांसः स्वकविताः श्रावयितुं महानन्दनिकटम् आगच्छन्ति स्म इति। प्रथमवारं यदा श्रीचरणः तस्य गृहं गतवान् तदा आरम्भनामकस्य कवेः कवितां श्रुत्वा तत्रत्यान् दोषान् निर्दाक्षिण्यं श्रावयन् आसीत् सः। तेनैव कारणेन सः गर्वी इति प्रचारः जातः। सः एव श्रीचरणस्य प्रशंसां कृतवान् इत्यत्र न किमपि आश्चर्यम्। यतः सः तु गुणपक्षपाती। तस्मिन् अकस्मात् परिवर्तनं जातम् इति कथनम् अनुचितम् एव। अविनयविषये एव तस्य असहना आसीत्। न तु गुणविषये’’ इति। एवं राज्ञः मौनभङ्गकरणे सफलः वेतालः ततः अदृश्यः भूत्वा पूर्ववत् वृक्षे अतिष्ठत्।