संस्कृत-कथा-कुञ्जः कश्चित्कविः [1] स्वर्गीयः महामहोपाध्यायः श्रीगिरिधरशर्म्मा चतुर्वेदः, वाचस्पतिः (अ0 भा0 संस्कृत-साहित्यसम्मेलनप्रतिष्ठापकः, संस्कृत- रत्नाकरस्य जन्मदाता सम्पादकश्च, भारतराष्ट्रपतिसम्मानितः) समापन्ना माध्याह्निकी वेला। नहीदानीम्पर्यन्तं प्रखरतरं प्रतपतिभगवान् मरीचिमाली, अथापि ग्रामे निरुद्धप्रायं गतागतं लोकस्य। केचित्प्रणयिनीभिः पाचितं सूपौदनादिदधिशाकादिभिः सम्मिश्र्य साभिनन्दमभ्यवहर्त्तुं प्रवृत्ताः, परे भोजनार्थमाह्वानं प्रतीक्षमाणाः पाकशालां दृष्टिभिरापिबन्तीव। अन्ये ‘‘गच्छामस्तात! भाक्तुम्, किं न चलसि?’’ इत्यादिभिः शिशूनां सुधामधुरैर्वचोभिः आवर्ज्यमानाः सन्नद्धा इव भोक्तुम्। इतरे क्षेत्रादिषु परिश्रममधुनैव समागता विश्राम्यन्ति। पशव+अपि तत इतः परिभ्रम्य घासेन जलेन च सन्तर्प्यात्मानमधुना छायावृक्षानेवाधिशेरते। एवंविध: एव समये सरसि सुस्नातश्चिरकृताह्निकक्रियः समर्चितदेवः अस्माकं कविः शिष्यवर्गेण परिवृतः प्राविशद् ग्रामम्। इतस्ततः स्मितमधुरां दृष्टिं किरन्, वृक्षादिच्छायायां विश्राम्यतः प्रणयिनः सम्भाषणेन प्रमोदयन्, यावदेषः गृहान् प्रविशति तावदेवागत्य मध्ये मार्ग एवोवाच बालः ‘‘तात! बलवदस्वस्थाद्य पितामही। न प्रातरारभ्य शय्यापि तया मुक्ता, तत्परिचर्यायामेव व्यापृता च जननीति पाकोप्यद्य न सम्पन्नः। श्रुतमात्र एव वचसि कविरसौ त्वरया प्रविष्टः मातुः सदनम्। अस्वस्थाया अपि मातुः पुत्रदर्शनाद्यत्सत्यं गलितमिव दुःखम्। आसीदेवमनयोः संल्लापः। नास्य कवेः किमपि नामगोत्रादिकमस्माकं परिचितमिति कविनाम्नैव एनं व्यवहरिष्यामः। प्रोवाच कविः – किमद्य सञ्जातं विशेषतो निमित्तमस्वास्थ्यस्य? माता- वत्स! वर्द्धत एव अन्वहं वार्धक्यकृता मे निर्बलता। क्षीयन्ते अङ्गानि, कतिपयानामेवाह्नां प्राघुणिकी । न चास्ति वाञ्छापि काचन मनसि। केवलमेकं एव खेदो मनसि शल्य इव । कविः- किं किं, को वा श्रीमत्या मनसि खेदः, किमिच्छति भवती । माता- नास्ति कोप्यात्मकृते खेदः। भवन्तमेव विमलाभिर्विद्याभिरिव शोभनाभिः सम्पद्भिः अप्युपेतं चेद्द्रष्टुं प्राभविष्यं, ननु सफलो मे जीवलोकः+अभविष्यत्। यदृच्छोपनतभोजिनस्तु ते अश्वस्तनिकता दुनोतीव माम्। बहुशश्च देशाधिपतिना कर्णेन राज्ञा समाहूतोपि भवान् न तमाश्रितवान्। कविः- अहो! सोयं खेदस्तत्र भवत्या मातुः। अपि जननि! सरस्वती-रसिकं मामिन्दिरादास्ये नियोक्तुमिच्छसि? अपि भवत्याश्चरणशुश्रूषां परित्यज्य धनोन्मदानाञ्चरणशुश्रूषां शिक्षयसि? माता- स एष ते दुराग्रहो यस्त्वां क्लिश्नाति । अनेनैव पिशाचेन समाविष्टस्त्वं सुखसाधनानि नाप्नोषि, एतत्कृत एव कुटुम्बभरणमपि दुःशक्यं ते । कविः- जननि! मैवं वादीः। विवेचय मनाक्, स्वातन्त्र्ये यत्सुखं तल्लवोपि सततमध्यक्षमुखप्रेक्षिभिश्चाटुकरणमात्रसमापितकर्तव्यैः तदुदितदुर्वचनशल्यपूरितकर्णकुहरैः आत्मविक्रयिभिर्जनैर्न नाम समासाद्यते स्वप्नेपि। भृतिकर्मणि वर्तमानस्य यो महान् क्लेशस्तल्लेशोपि यदृच्छोपनतमन्नादिफलादि वा यथेच्छं भुञ्जानस्य काले शयानस्य मे नास्ति। मातः! सर्वथाहं सुखी। तत्परित्यजतु चिन्तामिमां भवती। किमप्युत्तेजितेव जगाद जननी आस्ताम्, यथा तेदृष्टं वर्त्तस्व तथा। त्वदुपाश्रयाणामपि जनानामस्मदादीनां मनोमोषणमेव शरणम्। श्रुतमद्य ग्रामे कर्णाकर्णि- ‘स एव राजा कर्णो वृद्धां स्वमातरं काशीं लम्भयितुं सपरिजनः प्रयातीति। सैव ननु जननी यस्याः सुत एवं प्रभुः, कुतोस्मदादीनामीदृशं भागधेयम्। कविः- अहो! एतदर्थमियं भूमिका! प्रथममेव कुतः स्पष्टं नाज्ञप्तोऽस्मिकाशीं जिगमिषति श्रीमतीति। मातर्मा शुचः। अद्य+एव त्वां नयामि काशीम्। सन्ति मदीया अपि परिजनाश्छात्राः ये शिबिकां ते सुखेन वक्ष्यन्ति। क्षेत्रोत्पन्नमन्नादि चेह बालानां मार्गे चास्माकं कृते पर्याप्तं भविष्यति । शाकफलादिकं तत्र तत्र लप्स्यत एव। द्रक्ष्यति भवती स स्वदेश एव राजा, वयन्तु वीणापाणेर्देव्याः प्रसादात् सर्वत्रैवाप्रतिहतप्रसराः। एतावदुक्त्वा उत्तरमप्रतीक्षमाण एव प्रबन्धं विधातुं निर्गतः कविः। जनन्यपि हर्षविस्मयस्नेहशोकैर्युगपत् आक्रान्ता तस्थौ । [2] महता गजाश्वमनुजबलेन परिवृतः शिबिकाध्यूढनारीजनो वाद्यघोषपुरस्कृतो वन्दीभिरनुक्षणं स्तूयमानः प्रयाति कर्णो नरपतिः काशीम्। वृद्धा मातास्य तनुमपुनर्भवाय परित्यक्तुं काशीं वाञ्छति, तत एवायं समारोहः। मध्येमार्गं यतो यतः सङ्घ एष प्रयाति, तत्र तत्रैव दर्शनोत्सुकानां बालवनितादीनां सम्मुखीनमायात्यपरः सङ्घ। गजारूढो राजापि सर्वतः पथि दृष्टिं किरन् प्रमोदमानस्तैरभिनवैर्दृश्यैः, खर्वयन् ग्रामान्, नगराणि, पर्वतान्, नदीश्च, सोत्कण्ठं तांंस्तान् जनान् जनपदांश्च पश्यन्, सुहृद्भिः समालपन्, विस्मृतस्वराज्य-सुखः सुखं प्रयाति। धूमयानमारुह्य रात्रौ शयाना एव ये योजनाशतमतिक्रामन्ति, तेषां देशाटनं तीर्थयात्रां वाभिनयतामपि नैष गोचरः अनुभवस्यार्थः। तथाकृतपरिभ्रमणा एव तद्विज्ञातुं प्रभवन्ति। एकस्मिन्दिने यावत्प्रयात्यनेनैव प्रकारेण बलमिदं, तावदेव दृष्टं यत् पृष्ठतः शास्त्रसङ्कथा-मुखरितः, पद्यगीतप्रभृतिभिः आवर्जितलोकः, समालापचतुरो, धौतोत्तरीययज्ञसूत्रमात्रसर्वस्वानां ब्राह्मणानां कश्चिदपरः अपि सङ्घः शिबिकामेकां जरत्याधिरूढामुद्वहन् पादचारिशिशुनारीजनानुगतः समायातीति। ज्ञायताम्, किमेदिति राज्ञाज्ञप्तः कश्चिदनुचरः विदितवृत्तान्त आगत्योक्तवान् – ‘महाराज! कविरयमस्मद्देशीय एव ग्रामवास्तव्यः, यः श्रुतचरः श्रीमच्चरणैः। अयमपि नयति काशीं वृद्धां मातरम्। अन्तेवासिनः अस्य बहवः सहचराः, त एव शिबिकां वहन्ति, उपयुक्तं च मार्गे शुश्रूषन्ते। जनन्याः शुश्रूषणे बहुतराग्रहिलमन्तः पुरमपि सशिशुजनमनेन सहैवानीतम्। अन्येप्यस्य बहवः सम्बन्धिनः सहचराः’। आकर्ण्य प्रथमं चिन्तितं राज्ञा- ‘‘शौण्डीर्याद्राज्ये मयाहूतोपि नागत एष इदानीम्मार्गे अनन्यगतिको मामेव श्रयिष्यते’’। यदा तु चिरायालोकितम्-शार्दूल इव ग्रामं नैष स्वसङ्घबलमभ्यर्णमप्यनुपततीति, तदा दाक्षिण्यनिधिर्गुणैकगृह्यो नरपतिः सुयोग्यं परिजनं कविसमीपे प्रजिघाय। जगाद च तन्मुखेन- ‘‘चिरादह सुकवे! भवद्दर्शनाकाङ्क्षी, तदिदानीमिहैवागम्यताम्। पथि काव्यसुधाभिः परितर्पयत्वस्मान् भवान्। सहैव यात्रापि भवतो निर्वहतु। गजमश्वं रथं वा यथेष्टमारोहतु भवान्। ब्राह्मण्यपि भवतः शिबिकामेकामलङ्करोतु। तेषु तेषु तीर्थेषु यथाभिरुचितं प्रददातु च जननी भवतो द्रविणं ब्राह्मणेभ्यः’’। कविस्तु तथोक्तः पादचारखिन्नया प्रणयिन्या निगूढमभिनिरीक्ष्यमाणः अपि दृढव्रतः इत्थं प्रत्याह- ‘‘भवतो ममापि चावश्यकं कर्तव्यं इदानीं मातृशुश्रूषैव। न+एष समुचितोवसर आश्रयग्रहणस्य। विश्वासश्चैष मम यदन्‍यमनुव्रजतस्तदुपाश्रितस्य सुनिश्चिता भवत्यवज्ञा। नैष जनस्तां प्रभुः सोढम्। तेन खलु स्वतन्त्रमेवाहं प्रयास्यामि। भवतानुकम्पित इति कृतज्ञतां वहामि। आजन्मसमभ्यस्तश्चेति यात्रार्थं विहितश्चेति न पादचारः अस्मान् व्यथयति। यावच्च श्रीमतां जनन्या तावदेव द्रविणं ममापि जनन्या सङ्कल्पिष्यते प्रदातुम्’’। सासूयमिवालोकन्तः कविं कुटुम्बिनः। राजा–आकर्ण्य विस्मितश्चासूयम्श्च जगाम त्वरितम्। उपनगरं प्राप्तं राजबलम्। यावदवस्थितय उपकार्यादीन् प्रकल्पन्ति तावदेव प्राप्तस्तत्र कविरपि। दृष्टं राज्ञा- कवेर्विद्याविमुग्धा बहव एव विशिष्टा नगरनिवासिनः, अहमहमिकया स्वस्वगृहे निवासाय सम्प्रार्थयन्ते। कविना तु मधुरैर्वचोभिः सर्वानेव प्रत्याख्याय देवमन्दिर एकस्मिन् सुरम्ये रात्रौ वसतिः अगृह्यत। अकस्मात्ऱात्रौ प्रवाति झञ्झावाते वर्षति च देवे राजपरिजनाः इतस्ततो विकला भ्राम्यन्ति स्म। कविस्तु प्रणयिनीं कटाक्षयन्निव सस्मितमुवाच- ‘राजशिविर एव वयमप्यवत्स्यामश्चेत्शोभनं समपत्स्यत’। [3] अवर्णनीयं खलु भगवतो भूतभावनस्य विश्वेशितुर्नगर्या वाराणस्याः शोभासौभाग्यम्। सौन्दर्येण, विद्यया, विभवेन, विलासेन, वैदग्ध्येन, वाणिज्येन, शिल्पेन च सर्वथैव विजयत इयं लोके। अपरिमितमत्र जनाना गतागतम्। मध्येराजपथमभ्रंलिहेषु निबद्धोर्द्ध्वदृष्ट्यो वैदेशिका पतितमपि उष्णीषं नावबुध्यन्ते। विशेषतश्च चक्रपुष्करिण्यां मणिकर्णिकायां यात्रार्थमागतानामतुल एव समालोक्यते समारोहः। अद्य विशेष इव कश्चिदत्र प्रतीयते यद् द्वे जरत्यौ मरणोन्मुखे इव शिथिलतावयवे किञ्चिदन्तरेण तत्रावस्थिते। सानन्दमाभ्यां तत्र जनान्तरसाहाय्येन स्नातम्, पूजिता देवताः। उभयत्र द्वौ जनसङ्घौ ते आवेष्ट्य स्थितौ। एकोऽत्र राजसः सङ्घः, अपरस्तु सात्त्विकः। एकत्रापसरापसरेत्यपसार्यन्ते जनाः, शोभते छत्रचामरादि, जायते वाद्यघोषः, दीयन्ते दानानि, किन्तु सहैव निर्भत्स्यन्तेऽपि याचकाः। न सुलभप्रवेश एषः। अपरत्र तु श्रूयते ब्रह्मघोषः। पदे पद इति कर्तव्यतायां भवति धर्ममीमांसा। समुपतिष्ठन्ते सत्कृता विद्वांसः। सर्वमनुष्ठीयते सुचतुरैश्छात्रैः शोभनं कार्यम्। प्रत्यभिज्ञातं स्यात् पाठकमहाभागैः यत्तावेतौ सङ्घौ। एकत्र महाराजः कर्णः, अपरत्र तु रसिकोऽस्माकं कविः। परं विशेष एषोऽत्र साश्चर्यमालक्ष्यते–यद्राजा यावद् द्रव्यं दानायोपसङ्कल्पयति, कविरपि तावदेव सङ्कल्पयति मातुः कृते। यथा सङ्कल्पितं रथाश्वगजं रत्नादिकं वा राज्ञा, तथैवैतत्सङ्कल्पितं कविनापि। द्रष्टारः सर्वेऽप्याश्चर्यस्तिमिताः। राजापि चिरमिदमाकर्ण्य हसति, अन्ततो विस्मयाविष्टेन पृष्टमुच्चैर्नरपतिना- ‘सुकवे! अपि कुत इयद् द्रव्यं प्रदास्यते’? प्रत्युवाच कविरपि ‘धर्मावतार! कुतो वा श्रीमतापि प्रदास्यते’? राजा हसन्नाह–अस्ति मे कोशः, वर्तते राज्यम्, न किमु जानाति भवान्’? कविः- स एव ममापि कोशः, तत एव मयापि प्रदेयं सर्वमेतद् । राजा – अपि सम्पत्स्यते हीदम्? समाश्रयेन्मां तत्र भवान्? कविः- ननु केनोक्तं महाराज! समाश्रयणम्, का कथा समाश्रयणस्य। राजा – कथं तर्हि कोशान्मदीयाद् द्रविणं दद्याः? किं कर्णीसुतवृत्तिरालम्ब्येत? कविः- शान्तं पापं! ननु श्रीमानेव प्रदास्यते, अहं दापयिष्यामि । राजा- नाहं मदुपाश्रयणमन्तरेण कपर्दिकामपि, दद्याम्, द्रक्ष्यामि कथं वा दापयिष्यति भवान्? कविः- भवतु, द्रक्ष्यत एव सर्वं श्रीमता। येनैव निर्व्यूढा भीष्मप्रतिज्ञा, स एव ममापि प्रतिज्ञां पारयिष्यति। [4] स एव समासन्नो निशीथकालः। अविरलवर्षिभिर्गभीरतरं गर्जद्भिस्तमालवनसच्छायैर्निबिडतरैरावृतं घनैर्गगनतलम्। सूचीभेद्य तमः। करतलगतमपि नावलोक्यते वस्तु। कलौ सुकृतानीव लीनानि क्वचिन्नक्षत्राण्यपि। जडानां सम्पदिव चपला चपलं विद्योतते। कर्णस्य राज्ञः पुरमपि प्रसुप्तमिवास्मिन्नवसरे निःस्वनं निष्क्रियं चावलोक्यते। केचित्सुकृतिनः सुखमन्तर्गृहे शयाना नवनवोद्भिन्नानुरागाङ्कुरास्तरव इव लताभिः प्रेयसीभिरविश्लिष्टाः किमपि प्रमोदन्ते। परे तु विरहोत्तप्ता अपि जलप्रपातमसहमाना विद्विषन्तो घनालीं प्रबलयन्ति प्रभञ्जनमनवरतनिःसृतैर्निश्वासवातैः। न कोऽपि क्वचिदालोक्यते पर्यटन्, झिल्लीझाङ्कार एव निःस्तब्धतां भनक्ति। अस्मिन्नेव वचसामगोचरे सुरम्येऽवसरे किमप्युत्तालमाकर्ण्यत आरात् प्रवृत्तः पुरे सुमधुरो गीतिध्वनिः। अहो माधुर्य्यम्! अहो लयः!! अहो सौष्ठवम्!!! क्षणादाकृष्टान्यनेन ध्वनिना ध्वनिनेव सहृदयानां जनानां चेतांसि। प्रसह्य एवायमुदकण्ठयल्लोकान्। अहो! पतत्त्रिभिरपि दुष्प्रपनतमे सर्वतः सुगुप्ते कर्णस्य राज्ञोऽन्तःपुरेऽप्येषः परिश्रान्तिपरवशैर्निद्रादरिद्रीकृतकरणशक्तिभिः परिजनैरनुपलक्षितः प्रविष्ट एव। न केवलं प्रविष्टः, धूर्तेनानैव ध्वनिना तत्रैव विशेषतः प्रदर्शितं प्रभुत्वमात्मीयम्। कर्णकुहरप्रविष्टमात्रेऽस्मिन्नन्यादृशी एव दशा पट्टराज्ञाः सञ्जाता। सा हि कुरङ्गीवोत्तब्धकर्णा, भुजगीव शिरो धुनाना, मयूरीवोन्नमितगात्री, शफरीव लुठन्ती, यत्सत्यमतितमामुदकण्ठत। पुनरुत्तिष्ठति, पुनः शेते, श्रोत्रभावमेव सर्वेषामङ्गानामभिलषन्ती सर्वैरङ्गैः श्रोत्रयोर्निलीयत इव। कोऽप्येष मोहनो मन्त्रः सर्वामपि विचारशक्तिमस्या अहरत्। शय्यायां शयानेन राज्ञा निभृतमस्याः समालोकितं चरितम्, तत एव किमियं प्रतिपद्यत इति परीक्षिषुः स एष कृतकसुप्तोऽभवत्। राजपत्‍न्‍यापि निपुणं निरीक्ष्य, मुहुर्निर्वण्यं गाढसुप्तमेव राजानमवधार्य परायत्तं चेतो वशयितुमपारयन्त्या समुत्थितमेव। सज्जीकृतो नील-निचोलः, वर्षभयवारकमपवारकमुपरिकृतम्। भूषिता एव भूषणैर्भवन्ति राजमहिष्यः, अथाप्यपराण्यनया धृतानि भूषणानि। उद्घाट्य पेटिकां निष्कासितानि जनदुर्लभानि बहूनि मौक्तिकादीनि, रत्नानि, सुवर्णशकलानि च, सज्जीकृतान्येतानि पात्रे। सर्वमिदं निमिषैरेव परिसमाप्य प्रावृतदियं ध्वनिमनुसरन्ती मनोरथ-मात्रसहचरी प्रासादान्निष्क्रम्य पुराद्वहिर्गन्तुम्। राजापि निष्क्रान्तायां तस्यां द्रुतमुत्त्थाय खड्गसहायोऽनभिलक्षित एव तया पृष्ठतः पर्यसरत् । महता प्रयत्नेनच्छिद्रमभिलक्ष्य गच्छन्ताविमौ पाटवेन वा तमोबाहुल्येन वा अनवधानेन वा निद्राभिभवाद् वा भवितव्यगौरवाद् वा न केनापि प्रहरिणाभिज्ञातौ। निष्क्रम्य नगरात् ध्वनिमेवानुसरन्ती राज्ञी नातिदूरमेव सरस्तीरे शिवालयमेकमासाद्यातिष्ठत्। लक्षितं तया तत-एवाभ्यन्तरात् प्रकोष्ठात् सुधामधुरो गीतिध्वनिरेष निर्गच्छतीति। तत इयं प्रकोष्ठान्तः प्रवेष्टुं कृतमतिरपि- ‘‘कथं प्रविशामि? कमालपामि न चेत् प्रविशामि किमागत्यात्र कृतम्? व्यर्थीभवति सर्वोप्येष यत्नः’’। इति लज्जौत्सुक्यसाहसादीनामन्तर्वर्तमाना कतिचित् क्षणानि दोलासमा-रूढान्ततः साहसायैव जयपत्रमर्पितवती। स्थित्वा प्रकोष्ठकसमीपे मृदुचलाङगुलिना पाणिना कपाटौ शब्दाययन्ती मन्दमधुरमुवाच- ‘उद्घाट्यतां द्वारमिति’। राजापि यत्नेनात्मानं प्रच्छाद्य समीप एवावस्थितः। निष्क्रान्तोऽभ्यन्तरतो ध्‍वनि:– ‘‘आः क एष कालेऽस्मिन्’’? अहो! साश्चर्यं प्रत्यभिज्ञातः शब्दो राज्ञा-स एवैष महाशयः कविरिति। ततः साध्वसपरवशो यावच्छून्य इवावतिष्ठते, तावदुक्तं राजपत्‍न्‍या- ‘अहमस्मि महाराजस्य कर्णस्य महिषी, द्रष्टुमिच्छामि भवन्तम्’। आवृतद्वार एव कविरुवाच– ‘‘अहो किमिदम्? किमहमिदं शृणोमि? राजपत्‍न्‍यास्तत्रभवत्याः किमत्र कृत्यम्? क एष समयो दर्शनस्य’’? इत्थमाश्चर्यस्तिमितस्य कवेश्छन्दोरूपेण परिणता वागश्रूयत – उन्नादाम्बुदवर्धितान्धतमसप्रभ्रष्टदिङ्मण्डले, काले यामिकजाग्रदुग्रसुभटव्याकीर्णकोलाहले। कर्णस्यासुहृदर्णवाम्बुवडवावह्नेर्यदन्तः पुरा- दायातासि तदम्बुजाक्षि! कृतकं मन्ये भयं योषिताम्। प्रत्यभिज्ञातं स्यात् पाठकमहोदयैरपि- यत् स एव कविः कृतमातृसंस्कारो काश्या निवृत्तः, तदा सङ्कल्पितं द्रविणं प्रदापयितुं राजसकाशमुपागच्छत्। सायं पुरे प्राप्तः पुराद्वहिरेव सरस्तीरे शिवमन्दिरे विशश्राम। वर्षाकाले तेनैवोदीरिता गीतिः, यस्या घटितः परिणामः । राज्ञी तु तथा प्रत्याख्यायमानापि अवमानादधो नमन्त्यपि लज्जया निवार्यमाणापि, प्रेर्यमाणोत्कण्ठया पुनरेव जगौ- ‘‘नाहं भवन्तमात्मानं वा धर्मादपेते पथि पातयितुमिच्छामि, न किमप्यन्यद् ब्रवीमि। केवलमुद्घाट्य द्वारं दीयतां दर्शनम्। अङ्गीक्रियतां सुवर्णरत्नराशिरूपः स्वगुणगणस्य गुरोर्लघुरुपहारः। दयस्व ननु। इत्थमनर्थशतमनाशङ्क्य कृतसाहसां मां मा प्रत्याख्याहि’’। अहह! न तथाप्यपावृतं द्वारम्। पुनः पुनरुवाच कविः- ‘‘देवि! न मे त्वया, न चैवंविधेन धनेन कृत्यम्। अननुमतस्य राज्ञा, त्वयैकान्ते वितीर्णस्य धनस्याङ्गीकारमप्यहं महान्तमनर्थमाकलयामि। तद्भगवति, क्षम्यताम्! एषोऽञ्जलिः! ननु गच्छ, यथागतम्। मा च पुनः साहसमेवंविधं कार्षीः’’ इत्यादि। नान्ततः पारितं किमपि प्रतिविधातुं महिष्या। चिरं स्थित्‍वा निराशा निवृर्तेवैषा। राजाप्यनुपलक्षित एव कथमप्यग्रत एव न्यवर्तत। यथागतमागत्य प्रथमं राजा तथैवाशेत। तदनु महिष्यपि राज्ञा अविज्ञातमेव चरितमात्मीयमभिजानती विसृज्याभिसारवेषं प्रसुप्ता। राजा तु कृतकसुप्तोऽप्यन्तस्तदेव कवेः कलानैपुण्यम्, गीतिमाधुर्यम्, राज्ञीसाहसम्, कवेर्निलोभतां, धार्मिकादर्शं, कवित्वशक्तिञ्च चिरमनुध्यायन् ‘कृतकं मन्ये भयं योषिताम्’ इत्यसकृदावर्तयन् कथञ्चिन्निशां व्यनैषीत् । [5] सज्जा राजसभा। सामन्ताः सर्वे स्वस्वासने यथोचितमुपाविशन्। मन्त्रिणोऽन्ये च राजमान्या यथास्थानं स्थिताः। राजापि प्रातरेव कृताह्निकस्त्वरितमाससाद सभाम्। एषोऽद्य किमपि विचिन्तयन्निव, उत्कण्ठित इव च प्रतिभाति, किमिदमिति यावत्तर्कयन्ति सभास्ताराः, आज्ञप्तास्तावदेव राज्ञासाश्वगजरथपदातयः प्रधानाः सामन्ताः त्वरितं पुराद्बहिः शिवालयमुपेत्य तत्रावस्थितं विद्वांसं कविं गजारूढं शीघ्रं सादरमत्रानयन्त्विति। अनुष्ठितं सर्वै राजशासनम्। कियत्कालकलानन्तरन्तु समुपेत्य समभाषत नतशिराः सामन्तः ‘‘पृथिवीन्द्र! ननु श्रीमद्भिराज्ञप्ता गताः सर्वे वयं तत्र। स तु जगद्विलक्षणलक्षणः कविः किमपि नान्वमोदत। उक्तं तेन- ‘‘किं मे रथैरश्वैर्गजैर्वा कृत्यम्? केनाहमेतावन्तमध्वानमानीतः? यथाहमत्रायातोऽस्मि, तथैव निर्वृतशरीरयात्रः सभामप्यासादयिष्यामि। यान्तु भवन्तः। नाहं भवद्भिः सहागन्ता, तदेतदाकर्ण्य देवः प्रमाणम्’’। राजा औत्सुक्यपरवशोऽप्याकर्ण्य कथञ्चित् खिन्नमनास्तस्थौ । क्षणं क्षणन्तु तमेव प्रतीक्षते। नियुक्तास्तद्वार्तागवेषणाय चराः। पृष्टो मन्त्रिप्रभृतिभिस्तद्विषये तदागमनसमय एव सर्वं ज्ञास्यथ-इत्येवोत्तरं दत्तवान्। अथ सर्वैः सचमत्कृति प्रतीक्षमाणः कथञ्चिदाययौ कविः। पूर्वमेव निवेदिता वार्ता वार्ताहरैः। श्रुतमात्रं एव बहिर्द्वारपर्यन्तं प्रत्युज्जगाम सामन्तपरिवृतो राजा। महतादरेण च तमेतं कविं निनाय राजसभाम्। अर्घ्यादिभिः सम्पूजितं च चन्दनमाल्यादिविभूषितमेकस्मिन् महार्हे सिंहासने समुपावेशयत्। कृतार्थताञ्च स्वकीयां तद्दर्शनात् प्रकटयन् विश्रान्तमात्रमेवैनमुवाच- ‘सुकवे! कवितान्तरास्वादः पश्चाल्लप्स्यते, श्रुतं मया भवन्मुखात् कदाचित्–उकारोपक्रममेकं पद्यं ‘कृतकं मन्ये भयं योषिताम्’ इति पद्यस्यान्तिमो भागः! तत्पुनरपि श्रोतुमुत्कण्ठितं मां कृपयाऽऽश्राव्य कृतार्थीकुरु। आलोचितं राज्ञा–एतच्छ्लोकमुखेनैव सर्वमपि रहस्यमुद्घाटितं स्यादिति’। कविस्तु रहस्यं पारिरक्षन्नेव तत्कालस्फुरितमतिः प्रत्याह- आं श्रूयतां श्रीमन्! उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि भ्राम्यति दुर्गमक्षितिभृतां मूर्धानमारोहति । व्याप्तं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते मदनाभिराम! कृतकं मन्ये भयं योषिताम्॥ 1 ॥ अथ तथैतामप्रतिरुद्धप्रसरामस्य कवित्वशक्तिं तथा धर्मैकपरतां पररहस्योद्घाटनविधुरताञ्चालक्ष्य नितरां द्रुतान्तःकरणो राजा भूयो भूयोऽस्य पादतले लुलोठ। पृष्टः सामन्तैर्मन्त्रिभिश्च स्वयमेव सर्वं रात्रिचरितं जगाद। सर्वैः सह चैष कविं स्वातन्त्र्येण स्वसभामतितमामलङ्कर्तुं प्रार्थनयानुरुरोध। कविस्तु सर्वथैव सुमधुरं तत्प्रत्याचक्षाणो ग्रामे वसतिमेव स्वकीयां सुरदुर्लभां प्रतिपादयन् केवलं सङ्कल्पितं द्रव्यं ब्राह्मणेभ्यः प्रदातुं प्रत्ययाचत। गुणपरवशेन राज्ञा मूर्ध्विकृतं सर्वमपि कवेरनुशासनम्। कविस्तु न किमपि द्रव्यमात्मार्थमङ्गीचकार। अथ भूयोभूयोऽनुरुध्यमानश्च जगाद- ‘यदि किमप्यवश्यं प्रदेयं श्रीमता मह्यम्, तर्ह्येतदेव ददातु – न सा राज्ञी किमपि वक्तव्या। न तया किमप्यनार्यमाचरितम्। ननु भवानिव सापि गुणैकगृह्या, न तु दुष्टमतिः। तस्मान्मत्प्रार्थितः पूर्वमिव तां स्नेहेन पश्येद् भवान्। का गतिः। स्वीकर्तव्यमेव सर्वं विदुषोऽनुशासनम्। गुणग्राहितान्यथा भज्येत। स्वच्छन्दं यान्तमिदानीमस्माकं कविं गवाक्षेण कथमप्यालोक्येयमपि कृतार्थी भवतु राज्ञः कर्णस्य महाभिषिक्ता राज्ञी। प्रणय-पिपासा स्वर्गीयः म0म0 पं0 नारायणशास्त्री खिस्ते (काशिकराजकीयसंस्कृतमहाविद्यालयस्य भूतपूर्वः प्रधानाचार्यः, अनेकानां संस्कृतग्रन्थानां प्रणेता व्याख्याकारश्च, वाराणसीवास्तव्यः) कावेर्याः पश्चिमे तीरे सुन्दरपुरं नामान्वर्थाभिधानो ग्रामः शोभते। कुबेराचलाख्यस्य पर्वतस्योपत्यकायां विशाला सहकारवाटी, तामनु सुन्दरपुरग्रामः प्रतिष्ठितः। एकतः कावेरीतीरपरिसरप्रसृता तालतमालनारिकेलक्रमुकादिविशालवृक्षराजिपरिरक्षिता मध्यन्दिनेऽप्यर्कगभस्तिभिरनवाप्तप्रवेशा, झिल्लीझङ्कारनादिता गभिराऽरण्यानी, अपरतश्च मल्लिकायूथिकाजातीमालतीबकुलचम्पकपाटलादिविविधकुसुमद्रुमसमेधमानसौभाग्या विशालोपशल्यावलिः। कुबेराचलवर्तिनिर्झरसमुत्क्षिप्ताम्भः क्षोदसमुद्वहनजातजडिमा, भारभुग्न इव मन्दगतिः कल्यप्रफुल्लोपशल्यकुसुमसमूहपरिमलतस्करः पवनः सन्ततं सेवते सुन्दरपुरवासिसज्जनान्। ग्रामेऽस्मिन् विशेषतो राजन्या निवसन्ति, पञ्चषाण्येव विप्राणां गृहाणि, वैश्यानां शूद्राणां च मिलित्वा पञ्चाशदधिकानि सद्मानि, तावन्त्येव राजन्यानाम्। ग्रामाधिपतिर्वीरसिंहः प्रख्यातवीरक्षत्रियवंशालङ्कारभूतः प्रभूतभूसम्पत्तिमान् दर्शनीयाकृतिः प्रांशुर्विशालवक्षा वीराग्रणीर्वर्तते। ग्रामीणाः सर्वेऽपि आपन्नाभयदीक्षते तस्मिन् प्रगाढं स्निह्यन्ति, बिभ्यति च सुलभकोपात् प्रचण्डशासनात् तस्मात्। अग्रजातयो विप्राः किल पौरोहित्यवृत्तिमनुतिष्ठन्तः पञ्चमहायज्ञान् यथावद् वितन्वाना वेदानभ्यस्यन्तोऽग्न्याहिताः सुखेन निवसन्ति । इत्थंविधे तस्मिन् सुन्दरपुरे ग्रामाधिपतेर्वीरसिंहस्य सूनुः प्रतिकृतिरिव निजपितुः कुमारः शार्दूलसिंहो यौवनसुलभोत्कलिका समाकुलचेता एकदा प्रसूत्यै स्वपितुः सदनमुपगतां चिरपोषितां कावेरीपूर्वतीरवर्तिलक्ष्मणपुरग्रामाधिपतेस्तनूजां स्वप्रेयसीं दिदृक्षुरकष्टप्रसूतिपुत्रलाभप्रवृत्तिप्रहृष्टान्तरो मृगयाकपटेन गृहान्निष्क्रम्य श्वशुरालयं गन्तुमियेष। तदानीं प्रावृट्कालः प्रवृत्त आसीत्। कावेरीं समुत्तीर्यैव पूर्वतीरवर्ति लक्ष्मणपुरमासादयितुं सुशकम्। नान्यः पन्थाः। कावेरी समुत्तरणं विना नान्याः गतिः। अत्रान्तरे पयोदपटलैर्नीरन्ध्रितं नभः। झञ्झावायुर्वातुमारेभे। एकद्वित्रिक्रमेण पतन्तो वर्षाबिन्दवः क्षणादिव धारासारात्मना वर्षन्ति स्म। निमीलयन्तीव जगन्नयनानि विद्युन्मध्ये मध्ये व्यद्योतत। न कोऽपि नाविकस्तदानीं शतेनापि दित्सितेनान्तरेण तरणिं मोक्तुमियेष। शार्दूलसिंहश्चिरं तान्नाविकाननुनीयाप्यकृतार्थः प्रबलोत्कलिकापारवश्येन तत्क्षणमेव गन्तुं कृतनिश्चयः क्षत्रियसहजेन साहसेनाध्यातस्तुरगपृष्ठ एव कावेरीं तर्तुं निरचैषीत् । करे वल्गां धृत्वा प्रवेशितस्तेन कावेरीजले तुरङ्गमः । स्वामिनो भावं विदन्निव स पशुरविगणय्य विघ्नान् चचाल। यावत् स किञ्चिद्दूरं गच्छति, तावदेवैको महानावर्तो ददृशे। शार्दूलसिंहस्तु वल्गामाकृष्य जलभ्रमपरिजिहीर्षया किञ्चिदपसृत्य तिर्यग् गन्तुमियेष। किन्तु इदानीं पाकाभिमुखदुरदृष्टप्रभावान्नु शार्दूलसिंहायुः क्षयान्नु केनाप्यचिन्त्येन हेतुना जलौघप्रबलवेगाभिहतोऽवश इव स तुरङ्गमस्तस्मिन्नेव भयानकेऽम्भोभ्रमे न्यपतत्। तुरङ्गपर्याणपार्श्ववर्तिलोहपादिकासंयतसोपानत्कपादः शार्दूलसिंहोऽपि सहाश्वेन प्रणयिनीमिलनोत्कलिकाभिश्च सद्यः पातालमुपानीयत। इत्थं सतुरङ्गस्य तस्य जले पञ्चत्वं सम्पन्नम्। तमेव क्षणमारभ्य संस्कारदेहधारी स प्रबलः पिशाचो भूत्वा कावेरीतीरे परिसरारण्ये बभ्राम। तेन पथा जनानां यातायातं दुष्करं समपद्यत् । प्रायस्तेन पथा गच्छत्सु नैकोऽपि जीवन् परावर्तते स्म। अध्वगैरथ स मार्ग एव परित्यक्तः। न कोऽपि तेन पथा गच्छत्यागच्छति च। पिशाचोपद्रवस्य नानाविधाः किंवदन्त्यः सर्वतः प्रसृताः । कश्चिद् वदति-दृष्टो मया स पिशाचः, तालप्रांशुर्भीषणास्यः किल स इति। अपरो वदति विपर्यस्तौ तस्य पादौ, ललन्ती जिह्वा, भृकुटिभीषणं मुखम्, अध्वगान् दृष्ट्वा स मुखं व्यादाय धावति। इत्थंविधाः किंवदन्तीः श्रुत्वा भीतैः पथिकैः स मार्ग एव परित्यक्तः। न कोऽपि ततः परं तेन मार्गेण गच्छति। तन्मार्गपरिसरवर्तिषु क्षेत्रेषु कर्षणादिकार्यं कर्तुं न केऽपि कर्षका लभ्यन्ते। ग्रामाधिपतेस्तेन महती हानिः समजायत। तन्मार्गशोधनपुरस्सरं पिशाचोपद्रवनिराकृतये ग्रामाधिपतिना दशसहस्ररूप्यकात्मकं पारितोषिकमुद्घोषितम्। पारितोषिकलोभेन ये केचित् साहसेन पुरस्समुपागतास्तेऽपि जीवन्तो न पुनः परावृत्ताः। इत्थमेवातीते कियतिचित् समये दुःखितेन ग्रामाधिपतिना स्वकुलपुरोहितो भट्टसोमदेवः सानुनयं प्रार्थितः- भगवन्! आचार्य! किं नास्त्येव कश्चनोपायः तस्य परिशोधनाय पिशाचोद्धरणाय च? सत्सु भवादृशेषु तेजोराशिषु सिद्धमन्त्रेषु ब्राह्मणेषु किं नेदं लज्जास्पदम्? दशसहस्त्राणि मया दित्सितं पारितोषिकं किमल्पम्? मन्ये सम्प्रति ब्राह्मणानां सिद्धमन्त्रत्वं विडम्बनमेव। श्रुत्वेदं ग्रामाधिपतेर्वाक्यं विद्ध इव शरेण ब्राह्मण्याधिक्षेपमसहमानोऽन्तः क्रोधेन ज्वलन्नपि निगूह्य तं भट्टसोमदेवस्तमाह, राजन्! अहमस्मि भवत्पुरोहितः, भवदन्नं भुञ्जानस्यैव पलितं मे शिरः, न ममास्ति पारितोषिकप्राप्तेर्लोभः। भवता यद् ब्राह्मणानां सिद्धमन्त्रत्वं विडम्ब्यते, तदसहमान एवाहं पिशाचोद्धरणे मार्गपरिशोधने च प्रवृत्तो भवेयमिति। अथ विदितभट्टसोमदेवप्रभावस्तस्य पिशाचोद्धरणप्रवृत्ततां दृष्ट्वा हृष्टान्तरङ्गो ग्रामाधिपतिर्वीरसिंहः सपादोपग्रहं तमाह–गुरो! क्षम्यतां ममातिक्रमः पिशाचोद्धरणकार्ये प्रवर्तयितुमेव ब्राह्मण्याधिक्षेपमिषेण मया कोपितो भवान्। सिद्धं च मम समीहितम्। ब्राह्मणा हि मम पूज्यतमाः। तथापि कुलगुरुर्भवान् मम सर्वस्वमेव। यत्किञ्चन मम वैभवं यशश्च तत्सर्वं भवदनुग्रहादेव सम्पन्नमस्तीत्यहं जानामि। मम दुरुक्तं भवता न मनसि स्थाप्यम्– इति वदन् भूयो भूयः प्राणंसीत्। ‘प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम्’ इति नयेन ग्रामाधिपतिं प्रणतं दृष्ट्वैव दयालोर्ब्राह्मणस्य कोपः क्वापि पलायते स्म। अथान्येद्युर्भट्टसोमदेवः पाथेयस्रस्तरादिग्रन्थिं निबध्य ग्रामाधिपतिं वीरसिंहमापृच्छ्य च पिशाचोद्धरणाय प्रतस्थे। प्रतिष्ठमानश्च विघ्नहराणि सूक्तानि जपति स्म। क्रमेणासौ स्वग्रामसीमानमुल्लङ्घ्य पिशाचाधिष्ठितं वनमाससाद। तावता वियन्मध्यमुपतस्थे भगवान् भास्वान्। नैदाघोष्मा प्रकर्षेण ववृधे। वायोरनुष्णाशीतस्पर्शतां प्रतिपादयतस्तार्किकान् परिहसन्निव ज्वलदङ्गारसङ्काशताप उष्णो वायुर्वातुमारेभे। पक्षिणोऽपि नीडान्तर्निलीय निभृतं तस्थुः। कुत्राप्यलब्धावकाशेव छाया तरुमूलमवालम्बत। तथाविधे समये श्रान्तो भट्टसोमदेवो विशश्रमिषुर्दूरादेकं विशालाकारं सुदूरप्रसृतमूलं वटवृक्षं ददर्श। तद् दर्शनोत्पन्नहर्षप्रकर्षः कियन्तंचिदध्वानमतीत्य तस्य वटवृक्षस्य सुदूरप्रसृतासु शाखासु बद्धान् तुरङ्गमानद्राक्षीत्। ‘विशश्रमिषवः केचित् पान्था भवेयुः’ इत्यचिन्तयच्च। पुनरस्य चेतसि विकल्पः समुदभूत्– ‘‘पिशाचाधिष्ठतोऽध्वगैः परित्यक्तः प्रान्तरोऽयमध्वा, कथमत्र पान्थानामागमनं सम्भाव्यते। भवतु यत् किमपि समीपं गत्वैव सम्यक् परिलक्षयेयम्’ इति निश्चित्य तं वटवृक्षमनुलक्ष्य भट्टसोमदेवश्चचाल। उपगम्य समीपं सकुतूहलमपश्यत्-विशाले वटद्रुमतले शोभनोऽनेकवर्णविचित्रः कुथः समास्तीर्णः। तदुपरि दुग्धफेनधवलः प्रच्छदपटः हंसतूलकल्पितान्युपधानानि च सज्जानि। वीरासनोपवष्टास्तेजस्विनो वीरा इव लक्ष्यमाणा विंशत्यधिकाः शस्त्रधारिणः पुरुषा मण्डलाकारेण स्थिताः तेषु मध्ये सुबृहदुपधानालम्बितपृष्ठ एकस्तेषां स्वामीव लक्ष्यमाणस्तेजस्वी शस्त्रपाणिः पुरुषः। मध्ये राजतं धूमनलिकापात्रं विराजते। ततः समुद्भूतः सुगन्धिधूमपरिमलो मोदयतीव मनांसि। भट्टसोमदेवमुपायान्तं दृष्ट्वा स तेषां शस्त्रिणां स्वामी सोल्लासं प्रणमन्नाह ‘आगम्यतां पुरोहितमहाशयाः? अद्य सत्यमेव सुदिनं नः, इहास्यताम्’ इति स्वासनस्य दक्षिणे समुन्नतमासनान्तरं निरदीदिशत्। भट्टसोमदेवस्तु तन्मुखात् ‘पुरोहितमहाशय’ इति सम्बोधनमाकर्ण्य ‘कोऽयं मां पुरोहितं भणती’ति चिन्तयन् तन्मुखं निपुणं निरैक्षिष्ट। अलक्षयच्च स्वग्रामाधिपतेर्वीरसिंहपुत्रस्य शार्दूलसिंहस्य मुखच्छायाम्। सर्वेषां च तेषां नेत्राण्यपक्ष्मपातानि विभाव्य ‘नूनमेते न मानवाः किन्तु देवयोनय एवेति’ निश्चिन्वानो निर्भयचेताः प्रणमतस्तान् शुभाशीर्भिरभिवर्धयन् निर्दिष्टमासनमध्यरुक्षत्। अथ मुहूर्तं कुशलप्रश्नादिसंलापं विधाय स शस्त्रधारिस्वामी भट्टसोमदेवमपृच्छत् ‘पुरोहितमहोदय! षट्सु ऋतुषु कतमो भवता प्रशस्यते। ’ चतुरो भट्ट उत्तरयति स्म – भिन्नरुचयो जनास्तान् तान् ऋतून् प्रशंसन्ति अहन्तु शीतर्तुमेव सर्वश्रेष्ठं मन्ये यतः स हि सर्वविधोपभोगक्षमः। पुनरब्रूत् शस्त्रिस्वामी- ‘कथं वर्षर्तुर्न प्रशस्यते भवता? ‘भट्टः प्रत्याचष्ट-सपङ्को दुर्दिनान्धकारितो वर्षर्तुः केन गुणेन प्रशस्यताम्? किञ्च, वर्षर्तुः प्रियामिलनोत्कलिकाकुलानपि यूनो निर्दयं प्रवृद्धसरिदावर्ते मज्जयतीति घातकप्रकृतेर्वर्षर्तोवर्णनं न मनागपि रोचते मह्यम्। श्रुत्वेदं भट्टवचनं तत्क्षणमेव चकित इव स शस्त्रिस्वामी भट्टसोमदेवस्य करमादाय तन्मुखं निरवर्णयत्। अत्रान्तरे पुरुषं परिवेष्ट्यस्थिता शस्त्रपाणयः पुरुषास्तेषां तुरङ्गमाश्च क्षणादन्तर्हिताः। स पुरुषो भट्टसोमदेवश्चेति द्वावेवावशिष्टौ। अथ स पिशाचो दैन्यविवर्णवदनः सन् साञ्जलिबन्धं भट्टसोमदेवमाह–गुरो! प्रियामिलनोत्कण्ठः प्रबलसंस्काराहितपिशाचशरीरोऽहं पिशाचसमयनियन्त्रणात् नदीमुल्लङ्घयितुमप्रभुरस्मि। नद्याः परतीरे लक्ष्मणपुरे च मम प्रणयिनी वर्तते, तद्यथा साऽत्रागच्छेत् तथा प्रयतितुं प्रसीदतु भवान् तामनालोक्य न मे मुक्तिरस्याः पिशाचयोनेरिति। अथ भट्टसोमदेवस्तथेति पिशाचवचनं स्वीकृत्य ग्रीष्मसमयसुतरां कावेरीमुत्तीर्यं लक्ष्मणपुरं प्रातिष्ठत। तत्र च स्वग्रामाधिपतिसम्बन्धिनो गेहमासाद्य निहितस्रस्तरो गृहस्वामिना च सत्कृतो यथावत् स्नानाह्निकभोजनादिकं निर्वर्तयामास। अथ लब्धावसरो रहसि शार्दूलसिंहस्य भार्यामुपेत्य तद्भर्तुः पिशाचभावं तन्मुक्तये तस्यास्तत्र गमनस्यावश्यकतां च निपुणमवर्णयत्। पतिव्रता शार्दूलसिंहदयिता पत्युर्मुक्तये तत्र गमनं तत्क्षणमन्वमन्यत। भट्टसोमदेवोक्तं वृत्तं पित्रोर्निवेद्य पत्युर्मुक्तय आत्मनस्तत्र गमननिश्चयं च प्रकाशयामास। वात्सल्यात्ताभ्यां निवार्यमाणाऽपि दृढ़निश्चया पुत्रं तयोरङ्कपाल्यां निधाय साञ्जलिरभाषत-मातः! तात! युवां वात्सल्यादेव मां निवारयथः पतिव्रताया मम किंकर्तव्यमिति कथं न चिन्त्यते युवाभ्याम्? एष मम पुत्रो मया भवतोर्हस्ते निहितः, अहं भट्टसोमदेवेन साकं तद् वनं यास्यामि, यत्र मे पतिः पिशाचावस्थो मां प्रतीक्षते। तं च तदवस्थाया मुक्तं मयाऽपि निश्चितम्, एष एव पतिव्रताधर्मः न नाम युवाभ्यामेकमपि निषेधाक्षरमुच्चारयितव्यमित्युक्त्वा स्वपुत्रं पित्रोर्हस्ते निधाय भट्टेन सह सा प्रातिष्ठत। पूर्ववदेव समुत्तीर्य कावेरीं भट्टस्तां तत् पिशाचाधिष्ठितं वनमानिनाय। तस्य विशालस्य वटतरोरधस्तुरङ्गममधिरूढा शार्दूलसिंहच्छायामूर्तिर्ददृशे। हस्तसंज्ञया स्वप्रियां प्रवाहाभिमुखमागन्तुमादिश्य सा मूर्त्तिरन्तर्हिताऽभूत्। अथ तदादेशानुसारं प्रवाहमवतीर्णा शार्दूलसिंहपत्नी यावत् पश्यति तावत् प्रवाहान्तः स्थस्वचरणनिकट एव स्वभर्तुः शार्दूलसिंहस्य मुखच्छायां निरैक्षत। जलक्लिन्नं तस्याश्चेलाञ्चलमादाय बाढं पिपासितेव सा मूर्तिश्चेलाञ्चल-निष्पीडनोत्थं जलमधीरमपिबत्। अथ परित्यज्य तस्याश्चेलाञ्चलं स पिशाचो मध्येप्रवाहं विलीनो भवन् ददृशे। अश्रूयत च शब्दः – ‘पुरोहितमहोदय! बाढमुपकृतोऽस्मि भवता, भवतः शुभाशंसनेन पतिव्रताया अस्याः पुण्येन च सम्प्रति मुक्तोऽहमस्मि, इतः प्रभृति निर्भयमिदं वनं भवेदिति । इत्थं पिशाचीभूतस्य शार्दूलसिंहस्य प्रणयपिपासां शमयित्वा तद् वनं च निर्भयं विधाय भट्टसोमदेवः स्‍वग्रामं प्रत्यावर्तत। ग्रामाधिपतिना भृशं सत्कृतश्च पारितोषिकत्वेन लब्धानि दशसहस्ररूप्यकाणि सद्यो निर्धनेभ्यो भिक्षुकेभ्यो विभज्यार्पयत्। पश्यतोहरः स्वर्गीयः भट्टमथुरानाथशास्त्री, कविशिरोमणि: (संस्कृतरत्नाकरपत्रस्य भूतपूर्वः सम्पादकः, अनेकसंस्कृतकाव्यप्रबन्ध-प्रणेता, व्याख्याकारश्च, जयपुरवास्तव्यः) [1] वैशाखमासस्य भुवनभयानको नूनमातपः सम्प्रति व्याकुलीकरोति जनान् प्राणिनश्चान्यान्। साम्प्रतं पूर्णो मध्याह्नः। रवेरुत्तापः परां कोटिमारूढः। अस्मिन् समये मधुरपुरग्रामे धूमशकटिविश्रमस्थानसन्निधान एव नन्दरामवणिजः समुद्घाट्यमान आपणोऽस्ति। वणिगस्मिन् समये भोजनसम्पादन एव व्यग्रोऽवलोक्यते । एतावतैवापणोपरि वृद्ध एकः साधुमहाशयः समुपस्थितः। साधोरस्य पट्टायितललाटे विकटतया घटितं दूरतोऽपि दर्शनीयं तिलकं साम्प्रतं धर्मसलिलैः प्रवाह्य ‘‘न ते समुचितम्’’ इतीव निःसार्यते। लम्बशिखाभूषितं शिरः स्वेदभरक्लिन्नमस्ति। मुखञ्चातपसन्तापेन समधिकमरुणमालोक्यते। वृद्धसाधोः पादौ जानुपर्यन्तं निबिडया धूल्या धूसरितौ स्तः। साधोश्च पश्चाद्दण्डकमण्डल्वादिधारकः शिष्य एकोऽस्ति। आपणे आगत्यैव सवैक्लव्यं साडम्बरञ्च प्रोक्तं साधु महाशयेन– ‘‘अरे वत्स! किमु वृद्धब्राह्मणायापि न्यूनमिहावकाशं दास्यसि? सम्प्रति मच्छिष्यस्य गेहं दूरवर्ति। शरीरं च मे न सोढुं शक्नोति साम्‍प्रतं मार्गगमनखेदम्। तद्यदि न ते विमुखानि भाग्यानि तर्हि ब्रूहि अद्य रात्रावत्रैव विश्रम्य श्वः प्रातरेव शिष्यग्रामं प्रयास्यामि। कथय भाग्यवान् कस्ते आशयः? नन्दरामवणिक् सर्वाङ्गपूर्ण एको भक्तजन आसीत्। स हि प्रायशः समागतानां साधुसतां सत्कारे भृशमेव दत्तमना आसीत्। स चास्मिन् मध्याह्ने आपणकार्यनिवृत्तः पाकादिसमायोजनं कुर्वन्नासीत्। एतावतैव वृद्धेन साधुना दत्तं श्रीमुखवचनम्। वणिग्वराकः सर्वं परित्यज्य प्रणनाम साधुप्रवरम्। साधुमातपे क्लिश्यन्तमालोक्य सकरुणस्य वणिजो मनसि भक्तिश्रद्धायाः प्रावहत्स्रोतः। साधोर्मध्यकाये धौतवस्त्रं, नहि नहि सम्पूर्णं क्षतवस्त्रमेव संश्लिष्टमालोक्यते। स्कन्धे रामनामाङ्कितमुत्तरीयं पतितमस्ति। मुण्डिते स्वेदजलमसृणितेऽत एव जाज्वल्यमाने मस्तके शाद्वलशालिनी शिखा आर्द्रकर्पटाच्छादिताऽस्ति। हस्तयोश्छत्रं प्रकाण्डो दण्डश्च बाभाति। पादौ चोपानद्विरहितौ स्तः। गले तुलसीमाला, वक्षसि च पीतवर्णं यज्ञोपवीतं विराजते। साधोः प्रभावशालिनी मूर्ति दृष्टेव भक्तवणिक् ‘‘इमे पूर्णाः परब्रह्मसहचराः’’ इति मनसि कुर्वन् ससमादरं समभाषत्– ‘‘श्रीमन् कोऽत्र चिन्तावसरः! इदमपि श्रीमतां शिष्यस्यैव स्थानमस्तीति बुद्ध्या कृतार्थ्यताम्। प्रायो ये ये साधव आयान्ति ते ते दीनस्यास्य निवासे कुर्वन्ति कृपाम्, श्रीमन्तोऽपीह चरणरजो दत्त्वा पावयन्तु स्थानमिदम्’’ । इदमुक्त्वैव च वणिजा जलपूर्णं पात्रमेकं दत्तं साधवे। साधुनापि सर्वमात्मीयं वस्तु न्यस्तमापणे। शिष्येणापि सर्वं दण्डकमण्डल्वादिकमुत्तार्य स्कन्धकर्पटेन प्रोञ्छितौ पादौ। वृद्धसाधुना जलेन झटिति प्रज्ञाल्य पादौ प्रोक्तं वैश्याय- तर्हि वत्स! इदानीं साधूनां भोजनस्यापि कुरु सत्वरमायोजनम्। तुभ्यमपि चेद्रोचेत तर्हि ग्रहीष्यसि भगवत्प्रसादं तत एव। किमिति पृथक्पाकादि कृत्वा वृथा परिश्रमः सोढव्यः’’। ‘‘पुनः किमासीत्? नन्दरामस्तु साधूच्छिष्टाय नितान्तमेव लालायित आसीत्। इदानीमात्मनो मनोरथानुकूलं दृष्ट्वा शीघ्रमेव सर्वं वस्तु स्थापितं साधोरग्रे। पाकसम्पादनस्थलन्तु पूर्वत एवासीत्सम्यक्तया सज्जम्। साधुरपि सर्वं सुभगमालोक्य सरभसमेव पाकनिर्माणस्थलोपरि आक्रमणमकरोत् । साधुमहाशयस्त्वरितमेव सम्पादयामास मनोनुकूलं भोज्यम्। नन्दरामः साधुमहात्मनो निःसार्यमाणा नानाविधाः सामग्रीः मृदुमधुराश्च वार्ताः प्रत्यक्षीकृत्य कटककृतनिकेतनं भगवन्तं जगन्नाथं गृहोपस्थितं मेने । सम्पन्ने पाके सोन्नादं शङ्खवाद्यं कृत्वा ठणट्ठणदिति घण्टां ध्वनयामास साधुः। नानाविधानि च स्तोत्राणि सगलास्फालनं समारट्य भोज्यसामग्रीं धृतवान् ग्रन्थिनिष्कासितस्य नृसिंहस्याग्रे। विधिविधानेन च कृतवान् शङ्खोदकादि। तदनन्तरञ्च क्षुत्क्षामकण्‍ठायात्मनः शिष्याय, नन्दरामवणिजे च दत्तवान् भगवतः पावनं प्रसादम्। प्रातःकालादनाहारो वराको वणिक् तावता प्रसादेनैव कथमपि तुतोष। विशेषतश्च साधोर्दर्शनेनैव नन्दरामभक्तस्तृप्तः समभूत्। तृप्ते मनसि क्वावकाशोऽन्यविषयस्य। इतस्तु किञ्चिन्मात्रेण प्रसादेनैव भक्तं सन्तोष्य सशिष्येण साधुमहात्मना यथेच्छं संहार आरब्धः। सर्वमपि पदार्थजातं जठरकोषागारे सरभसं न्यक्षिप्यत् । अन्ततः प्रसादलोलुपो वणिक् प्रतिदिनभक्ष्यापेक्षया अर्द्धेनैव भक्ष्येण सन्तोष्य जठरं प्रक्षालितहस्तमुखः साधोः कृते धूमपानपात्रं सज्जीचकार। साधुरपि समापितसमस्तवस्तुस्तूपः कृत्वा च तदुत्तरकार्यं पृथगासने स्थितः साडम्बरं गडगडायमानं चकार धूमपानपात्रम्। इतः साधूच्छिष्टलोलुपो नन्दरामभक्तः पुनरपि साधोर्भुक्तावशिष्टं भक्ष्यमन्विष्यति स्म। परं तत्र श्रीमता साधुमहात्मनैव साधुकृपा कृताऽऽसीत्। अस्तु यत्किञ्चिदासीत्तदेव शक्तिभक्तिगद्गदो वणिक् अभ्यवहर्तुमारभत्। यावदयं भुङ्क्ते तावतैव श्रूयते स्म धूमशकट्या विकटश्चीत्कारः। शब्दं श्रुत्वा ससम्भ्रमं जगादापणस्थाय साधवे वणिक्– ‘‘यदि बहिः कश्चन ग्राहकः समायायात्तर्हि श्रीमद्भिस्तत्र देया दृष्टिः। न स परावर्तेत। अयमेव मे जीवनोपायः’’। यावदयं संलापो भवति तावतैव पूर्णतया शृङ्गारितसर्वशरीरो बाबूमहाशय एको नन्दरामापणोपरि, समापपात । शृङ्गारिणोऽस्य शरीरं खडखडायमानाग्रबाहुभूषिनेनाङ्गचोलकेन समाच्छादितम्। कट्यां कृष्णान्त्यरेखमुज्जवलं धौतवस्त्रम्। स्कन्धे च सचातुर्यराशीकृतं सद्योधौतमुत्तरीयमेकं विलसति। पादौ चास्य चाकचक्यशालिभ्यां कृणवर्णाभ्यां वैदेशिकोपानद्भ्यां गूढौ स्तः । ययोर्हि गमनसमये ‘‘चर् मर्’’ इति शब्दो मुखरयति मार्गोद्देशम्। हस्ते च बाबूमहाशयस्य चाकचक्यशाली ‘‘पटसम्पुटकः’’ द्वितीये च वेशगौरवभयादिव कम्पमाना सुभगा यष्टिरासीत्। वैश्यो बाबूमहाशयं दृष्ट्वैव अन्तःकोष्ठकादेव सादरमभाषत– ‘‘महाशयाः! क्षणं स्थित्वा गृह्यतां धूमपानपात्रम्। तावदहमायामि। साधोर्नाभवद्वागवसरः। सर्वं वणिजैव वक्तव्यमुक्तम्। वैश्यस्त्वरितमेव हस्तमुखं प्रक्षाल्य बहिरागतो बाबूमहाशयस्य शृङ्गारसुभगां मूर्तिमालोक्य गौरवमिवोद्वहन् समभाषत– ‘‘कथं बाबूमहाशयाः! भोजनादिकं निर्वृत्तम्’’। बाबू0- नैव। इदानीं तु विलम्बो जातः। सायंभोजनमेव साधुतया भविष्यति। इदानी नु किञ्चित् जलपानमात्रं’’ करिष्ये। “सम्यक् श्रीमन्! इत्युक्त्वा वणिक् कान्दविकापणाद् भक्ष्यमानीय बाबूमहाशयं भोजनाय सज्जीकृतवान्। बाबूमहाशयोऽपि नाममात्रेणैव ‘‘जलपानं’’ वस्तुतस्तु सर्वाङ्गपूर्णं भोजनं सानन्दमकार्षीत्। [2] सर्वेऽपि रात्रिं भुक्त्वा, पीत्वा, शयित्वा सानन्दमयापयन्। नाभूत्तत्र विशेषः। प्रातरेव जागरूकेण साधुमहात्मना दृष्टं यद्वणिगापणे नागदन्तिकोपरि पीतं कौशेयाम्बरमेकं लम्बते। जगाद चाथ वणिग्भक्तम्– ‘‘वत्स! यद्यनुमन्यते तर्हि पीताम्बरमिदं धृत्वा सन्ध्याह्निकादि विदधामि। शिष्यग्रामो दूरेऽस्ति न जाने कदा वा तत्र प्राप्नुमः। इत एवाह्निकादितो निवृत्तौ सुखं नो भविष्यति’’। वणि0- महाराज! क्रीतस्यास्य दिनद्वयमेव जातम्। नैकवारमपि परिहितं मया। श्रीमतां ‘‘प्रसादीभूतं’’ स्यात्तदा मे मनोऽभीष्टं भविष्यति। धारयतु श्रीमान्। पुनः किमासीत्? सानन्दं परिहित साधुमहात्मना। साडम्बरञ्च दण्डकमण्डल्वादि इतस्ततः प्रसार्य, ऊर्णासनोपविष्टोऽक्षिणी निमील्य धृतगोमुखीकः परे ब्रह्मणीव लीनतां गन्तुमारभत। इतो बाबूमहाशयेन सम्यकतया विभूष्याऽऽत्मानं स्वीयं च वस्तु गृहीत्वा प्रोक्तं वणिजे– ‘‘अयि वणिग्वर! ह्यस्तनजलपानस्य, सायंभोजनस्य च कियान् व्ययो जातः? कथयतु, इदानीमेवाऽहं सर्वं ददामि। आवश्यकं मे साम्प्रतमेव गमनम्”। वणिजा मनसि चिन्तितम्– ‘‘अतीव मे श्रमो जातः। व्ययोऽपि इतो भूयानभवत्। विना किमप्युपार्जनं न चलिष्यति’’। पुनर्मनसि गणितं कुर्वतेव प्रस्फुरिताधरेण प्रोक्तम्– ‘‘आम् एवम्। सर्वं मुद्राद्वयं सार्द्धपणपञ्चकं च जातम्। बाबू0- अयि भोः! स्फुटपणानां तु कथैव गच्छतु। इदं तु वणिग्जनानां प्राकृतं कल्पनपाटवम्। तर्हि अष्टौ रूप्यकाणि परावर्तयतु भवान्। अहं दशरूप्यकमूल्यं शुल्कपत्रं ददामि। प्रमुदितचेतसा वणिजा पेटिकातो रूप्यकाष्टकं निःसार्य समर्पितं बाबूमहाशयाय। धृतञ्च तत् पटसम्पुटकमध्ये बाबूमहाशयेन। अनन्तरञ्च यष्टिं गृहीत्वा प्रयातुमारभद् बाबूमहाशयः। तद् दृष्ट्वा अतीव विनयेन प्रोक्तं वणिजा- ‘‘बाबूमहाशयाः! शुल्कपत्रम्’’? बाबू0- आम् तदेव दशरूप्यकाणां यत्प्रदत्तम्! वणि0- महाशय! क्व प्रदत्तम्? दानायैव तु स्मारयामः श्रीमते! बाबू0- अरे कीदृश मानुषोऽसि? पूर्वं शुल्कपत्रं गृहीत्वा तदनन्तरं तु त्वया मुद्राः प्रदत्ताः! वणि0- नैव महाशयाः! विस्मरन्ति भवन्तः। स्वीयं पटसम्पुटकमुद्घाट्य पश्यन्तु! न वयं द्विवारं ग्रहीतारः। बाबू0- अरे न वयं द्विवारं प्रदातारः। भवानेव स्वीयां पेटिकां पश्यतु। भवतो वञ्चनापाटवमत्र न चलिष्यति। वणिजा मनसि चिन्तितम्– ‘‘अयं तु विचित्रवेषश्चौरः समायातः। हा तात! यः श्रोष्यति स मामेव मिथ्यावादिनं कलयिष्यति। गौरोज्ज्वलवेषिमिमं तु सभ्य इति सर्व एव सत्यवादिनं वदिष्यन्ति। यद्भवतु, तद्भवतु यादृशाय तादृश एवोपयुज्यते। अयमिदानीमतीव प्रवृद्धः। आत्मस्वरूपप्रदर्शनं विना नायं मामकं दास्यति द्रव्यम्। इत्याकलय्यैव आपणादुत्प्लुत्य पथि समाजगाम, जग्राह च करेण बाबूमहात्मनः पटसम्पुटकम्। उभयोर्बभूव कराकरि समाक्रमणम्। द्वयोरिमं भीषणसमाक्रमं दृष्ट्वा बहवो जनाः समाययुः चक्रुश्च प्रयत्नमस्य कारणावगमाय। साधुमहाशयः साम्प्रतमासने स्थितः प्रातः सन्ध्यामिव कुर्वन्नासीत्। स इमं लोककोलाहलं श्रुत्वा आसनादुत्त्थाय बहिराजगाम। लोकसङ्घाते प्रविश्य च किं किमिति वारं वारमुच्चैरगादीत्। वणिक् साधुमहाशयं समीपे दृष्ट्वा मनसि सुतरां प्रासीदत्। आसीच्चास्य विश्वासो यदवश्यं साधुमहाशयाः सत्यां वार्तां प्रकाशयन्तो भक्तस्य मे साहाय्यं करिष्यन्ति। परमितः सर्वा कथैव परावृत्ता। अपृष्ट एव साधुमहाशयस्तीव्रेण स्वरेण सर्वानवदत्- ‘‘हरे! हरे! एवं तु वणिक् धार्मिक इव दृश्यते स्म, परं हन्त! हन्त!! अयन्तु सुतरामेव वञ्चकः!!! पश्यतः सर्वस्वं हरति!! पूर्वं तु सभ्यं पुरुषं रात्रौ बलादस्थापयत्। तत एकवारभोजनस्य मुद्राद्वयं व्ययमयाचत्। तदपि वराकेण धार्मिकेणाङ्गीकृत्य दशमुद्रामूल्यं शुल्कपत्रं प्रदत्तम्। अनेनापि तद् गृहीत्वाऽष्टौ मुद्राः परावर्तिताः। परमिदानीं कथयति ‘‘न मे शुल्कपत्रं प्रदत्तम्’’ हरे! राम कथमस्य भगवान् भव्यं करिष्यति। रे पामर! धर्मतोऽपि मनाग् बिभिहि! कण्ठकर्तनेन न कुबेरो भविष्यसि। सर्वत्र धर्मं दृष्ट्वा कार्यं साधनीयम्। सर्वं खलु भूतभावनः परमात्माऽनिमिशमालोकते । साधुमहात्मनः कथामिमां श्रुत्वा सर्वेऽपि तदन्तिके समागत्य सर्वं वृत्तान्तं पप्रच्छुः। सभयकम्पमिव प्राब्रवीत्साधुः– ‘‘सर्ववृत्तान्तश्रवणात् पूर्वं भवन्तः पातकिनोऽस्य वणिजो द्वारात् प्रतिष्ठाविरहितं मां स्वभीष्टस्थलं यापयत! न जाने बकभक्तोऽयं बहुमूल्यं ममापि सर्वं वस्तुजातं चेदपहर्तुमुद्यतः स्यात्तर्हि व्यवहारानभिज्ञस्य विपरीतं मे पतेत्। हन्त! हन्त!! अनेन वराकेण तु मदग्र एव शुल्कपत्रं दत्तमासीत्। मया तु यदाऽमुष्मै रात्रौ मम भोजनमूल्यं दत्तमासीत्तदा तु साक्ष्यपि कोऽपि नासीत्। इदानीं सर्वे जना वराकं वणिजमेव सावहेलं धिक्चक्रुः– ‘‘अरे राम! इमे तु साधुजनाः सन्ति, एभिः साकं च तवाऽयं व्यवहारः! हा धिक्!’’ एकः प्रतिवेशी जगाद- ‘‘अरे नन्द! त्वमेव स्वयं निजमनसि विचारय इमे साधवः कदापि मिथ्या वदिष्यन्ति? प्रदत्तं शुल्कपत्रं तु किमित्यपलपसि? अन्योऽवदत्- ‘‘अस्तु साधुमहाशयसमक्षं प्रदत्तं शुल्कपत्रं तु त्वमधर्माद् गोपयसि। परं रात्रौ साधुमहाशयेन प्रदत्तं यद् भोजनमूल्यं तत्तु त्वया प्राप्तम्। उत तदपि न गृहीतम्? अधुना नन्दरामस्य आत्माराम एव उड्डीन इवाऽभवत्। वराकः किं वदेत्! यदा सर्वेऽपि तदीया एव प्रतिकूला जातास्तदा केन वा प्रकारेण वराक आत्मानं सत्यवादिनं कलयेत्? प्राप्तावसरेण चौरबाबूना प्रोक्तम्– ‘‘साधुमहाशयाः! इदानीमपि किमिति लुण्टाकस्यास्यापणे तिष्ठथ? राजमार्गे बहव आपणाः सन्ति। अस्मात्तु आत्मानं मोचयत! न जाने अग्रे किमयं कथयेत्? वराको वणिक् स्थूणायितः स्थित आसीत्। इतः साधुमहाशयस्य शिष्योऽपि आत्मनो दण्डकमण्डल्वादिकम्, तेन सहैव च वाणिग्वराकस्यापि स्थालीपात्रादीनि अन्यान्यपि च वणिजो वस्तुजातानि यथासुखमात्मनो ग्रन्थौ ग्रन्थयित्वा सर्वमेतत् स्कन्धे समारोप्य वणिगापणाद्बहिरभवत्। वराकेन वणिजा यावच्छक्यं सर्वाग्र एव वारं वारमुक्तम्– ‘‘हरे! राम! पश्यतो मम ‘‘धवलमध्याह्ने’’ लुण्टाकाः सर्वस्वं लुण्ठन्ति। यूयं च प्रतिवेशिनो भूत्वापि न मे शृणुथ, प्रत्युत वञ्चकानामेव साहाय्यं विधत्थ!! त्राहि मधुसूदन!!! परमिदं वणिजः करुणाक्रन्दनं के शृण्वन्ति? प्रत्युत ‘‘पुरातनः पातकी’’ इति बहुशो वणिजमेव सर्वे धिक्चक्रुः। सभयप्रदर्शनं च तं तूष्णीं कारयामासुः। ‘‘वणिजा बहुधा नानाप्रकारैर्बोधिताः सर्वे, उक्तञ्च वारं वारम्– ‘‘यदेतत्स्थालीपात्रादिकं मदीयमेव वस्तु स्तेना इमेऽपहरन्ति! परं फलमस्य विपरीतमासीत्। सर्वेऽपि सम्भूय तं ‘‘यद्वा तद्वा’’ कथयामासुः। आरोपितभ्रूचापाश्च ‘‘पामर! केयं तवौच्छृङ्खला वृत्तिः? इति बहुशस्तर्जयाञ्चक्रुः। कपटसाधुहतकस्य छद्मपाटवं तादृशं लोकेषु कृतकार्यमदभूद् यथा वराकेन वणिजा यदा आत्मनः कौशेयाम्बरविषये, ‘यद्धि कपटयतिना वणिजः सकाशाद् याचित्वा धारितमासीत्’ ‘‘ममेदम्’’ इति क्रन्दितं तदा सर्वेऽपि राजपथस्थाः, अन्येऽपि च तटस्थाः- ‘‘हा हा नन्द! किं तवाद्य जातम्? किन्नु वाताध्मातोऽसि हा! हन्त!! वराकस्य दीनसाधोः पीताम्बरमपि अपहर्तुमिच्छसि! तात! मनाक् धर्मभगवतोऽपि भयं कार्यम्। स हि सर्वेषां प्राणभूतः सहचरः। अथ वा लोकादेव बिभेहि! सर्वेषामेवाग्रे साधोर्वस्तुजातमात्मनो ब्रूषे? नैवं गर्हितैः कर्मभिर्जठरपूरणं पूरणं भवति। संसारे कति दिनानि जीविष्यसि! त्वमेव तावद्विचारय एवमधर्म्याणि कार्याणि कृत्वा कति दिनानि जीविष्यसि! त्वमेव तावद्विचारय एवमधर्म्याणि कार्याणि कृत्वा कति दिनानि भक्षयिष्यसि? अन्ततस्तु तस्मिन्नेव न्यायालये तवोत्तरं देयं भविष्यति यत्र नान्यस्य साक्षिणः साक्ष्यं फलति। येषां कृते पातकमिदमुपार्जयसि ते किमु परिवारजनास्तत्र साहाय्यं विधास्यन्ति? इत्यादि, इत्यादि। समुचितोऽयमवसर इति पर्यालोच्य साधुमहाभागेनापि कपाले समाकर्षिते अक्षिणी! स हि साभिमानमभाषत- ‘‘हा! राम! वयं पूर्वतो वणिजमिमं, ईदृशं लुण्टाकं वेदिष्यामस्तर्हि कस्मादस्य पातकिनो द्वारमायास्यामः! नारायण! नारायण!! अद्याऽनेन, अभागिना मम सर्वं सन्ध्यागायत्र्यादि आह्निकमपि च्यावितम्! हरे विष्णो! ? बाबूदेवो वदत्– ‘‘अरे! महाराज! गम्यते न वा लुण्टाकस्यास्य द्वारदेशात्। अथवाऽन्यत्किमपि अपहारयितुं काम्यते? अन्यथा इमे यदि सर्वेऽपि मिलित्वा भवतो दण्डकमण्डल्वादिकं सर्वमपहरिष्यन्ति तर्हि विना मृत्युमेव मरणं भविष्यति! बाबूमहाशयस्यारुन्तुदं वचनमिदं श्रुत्वा सर्वेपिऽसमवेताः समभाषन्त– ‘‘अयि बाबूमहाशयाः! इमां कीदृशीं कथां मुखे कुरुथ? ग्रामस्य एको मनुष्यो यद्येवंविधः स्यात्तर्हि किं सर्वमपि ग्रामं भवान् तादृशमेव विज्ञास्यति? बाबू0- अये प्रियसुहृत्! को जानीयात्! अयं हि युष्माकं प्रतिवेशी। यदि ग्रामपक्षपातमवलम्ब्य भवन्तः पूर्वोक्तं कुर्युस्तदा किमाश्चर्यम्! साक्षेपं द्वितीयोऽवदत्– ‘‘आम्! सत्यं बाबूमहाशयाः! सत्यम्! इदं जगदेव एतादृशम्। कोऽत्र वा मानुषस्यापराधः? साधु0– नैव वत्साः! नैव! इदं तु सर्वैरेव दृश्यते यद्यूयं स्वग्रामजनं विहाय नास्माकं सहाया भविष्यथ! लोकस्य चरितमेवैतादृशम्। तथापि धर्मोऽपि किञ्चन वस्तु भवति। तस्यैकवारमेव न लोके लोपो जातः? तृतीयोऽप्यस्मिन्नेव स्वरेऽगायत्– ‘‘साधुमहाशयाः! धर्मसेतोर्न सर्वथैव भङ्गो जातः। कुटिलेऽस्मिन् कलिकाले यद्यपि छलकपटादिभिर्जगत् परिपूर्णमथापि धर्मस्याङ्गमधुनापि वर्वर्ति। केषाञ्चिन्मानुषाणां प्रवृत्तिः कल्मषकलुषिता, तेनापि किं भवति? अधुनापि संसारे धर्मस्य जागर्ति सर्वतोमुखो जाज्ज्वल्यमानो मणिमयप्रदीप:, भगवान् जगदाधारो नाधुनापि क्वापि विलीनः। यदि सर्वेऽपि उत्सृष्टसाधुपथाः स्युस्तर्हि भूवलयः कथमिव कल्पयेत्स्थितिमात्मीयाम्। अस्मिन् समये कपटसाधुना, वञ्चकबाबूना च प्राप्तः समुचितोऽवसरः। उभावपि मन्दमन्दं हसन्तौ तत्स्थानाददर्शनमुपाजग्मतुः। वराको वणिक् आत्मनः कपालमास्फोट्य हृदयं कथञ्चिद् बलात्संस्थाप्य तयोः पन्थानमनिमेषं पश्यन् पाषाण इवाचलस्तस्थौ। दृष्टो धर्मपथमवलम्बमानानां समयेऽस्मिन् परिणामः? धन्यः पूज्यपादः साधुमूर्द्धन्यः सन्तजनभक्तिपरायणो वणिगपि च धन्यः!! धर्मपथस्थितो वराको नन्दरामवणिक् केवलं हाहाकार भागी बभूव। परमानन्दभागिनौ च बभूवतुः ‘‘लुण्टाकयतिः, वञ्चकबाबू च’’ । वीरमतिः स्वर्गीयः श्रीसूर्यनारायणाचार्यः (संस्कृतरत्नाकरस्य भूतपूर्वसम्पादकः, जयपुरवास्तव्यः) गुर्जरदेशे टुकटोडानामकमेकं राज्यमस्ति। कदाचिदत्र राजाजीनामकः कश्चिच्चावड़ावंशीयो नरपतिश्शासनमकरोत्। अमुष्य भूपतेरेकः पुत्रोऽभूद्, द्वितीया च पुत्री। पुत्रस्य वीरज इति कन्यायाश्च वीरमतिरिति नामाभवत्। एषा वीरमतिर्बाल्यादेव प्रभृति शस्‍त्रास्त्रसञ्चालनमभ्यस्यन्ती हयारोहणादिकासु वीरजनोपयुक्तासु सर्वास्वेव कलासु परां प्रौढिं प्राप्ता। यद्यप्येषा स्वज्येष्ठभ्रातुर्वीरजात् कनिष्ठाऽभवत्, तथापि बहुष्ववसरेषु लक्ष्यवेधविषये–ततोऽप्यधिकं हस्तलाघवमदर्शयत्। एवमियं स्वीयेन युद्धकलाकौशलेन स्वजनकं नितान्तमतोषयत्। अथैवं लालनपालनाभ्यां पोष्यमाणा वीरमतिः क्रमशः विवाहयोग्या बभूव। राजाऽपि च स्वकन्यानुरूपस्य वरस्य प्राप्तये महान्तं प्रयत्नमातिष्ठत्। अन्ततो मालवाधिपतेरुदयादित्यस्य जगद्देवनामानं कुमारं निजमनः संकल्पितैः सर्वैरपि गुणैर्भूषितमशृणोत्। ततश्च तेनैव सह तस्याः पाणिग्रहणसंस्कारमकरोत्। अस्मिन्‍नेव समये सुगृहीतनाम्नोर्भोजविक्रमयोः कुले जातः श्रीमानुदयादित्यनामा मालवाधिपतिरासीत्। तस्य च द्वे राज्ञावास्ताम्, प्रथमा बघेलनी द्वितीया च सोलङ्किनी। तत्र प्रथमायां बघेलन्यां राज्ञः परं प्रेमाभवत् सौलंकिन्यां च न। बघेलन्यां रणधवलनामा ज्येष्ठः सौलंकिन्यां च जगद्देवो नाम कनिष्ठः पुत्रो जातः। रणधवलो यद्यपि ज्येष्ठोऽभूत् तथापि बुद्धिमान् वीरश्च नासीत्। जगद्देवश्च कनिष्ठत्वेऽपि वीरो बुद्धिमान् कलाकुशलश्चासीत्। ततश्च यथा यथा सोऽवर्धत् तथा तथा तस्य गुणानां प्रशस्तिः प्रासरत् एकां तस्य विमातरं बघेलनीं विहायान्ये सर्वेऽपि जनास्तस्मिन्नस्निह्यन्। राज्ञोऽपि च तस्मिन् महाननुग्रहोऽभवत्। बघेलन्यै तु यथा निजतनयस्यायोग्यत्वं नारोचत तथैव ततोऽप्यधिकं वा स्वसपत्न्याः पुत्रस्य योग्यत्वमपि नारोचत। अतः सा तस्मै नितरामकुप्यत्। परं राजा तस्यामनुरक्तोऽभवत्। अतः सा समये पुत्रसहितायाः स्वसपत्न्याः मिथ्यापवादैस्तस्यै तमरोषयत्। एवं क्रमशो राजानं कोपयन्ती सा पुत्रसहितां तां सोलङ्किनी शुद्धान्तनामनि ग्रामे प्रैषयत्। यो जगद्देव सहितायै सौलङ्किन्यै राज्ञा निर्वाहार्थमदीयत। सोलङ्किनी तु धीरा साध्वी चाभूत्। अतः सा तत्रापि सुखं निवसति स्म। बघेलन्या तु दिने दिने तथा कपटबन्ध आरचितो यथा सौलङ्किन्याः पुत्रस्य जगद्देवस्य राजसभाप्रवेशोऽपि निषिद्धः। एवं कष्टदशायामपि वर्तमानो जगद्देवो विंशतिवर्षवयस्को बभूव। एकस्मिन् दिने निजन्यायालयोपविष्टायोदयादित्याय राज्ञे कश्चित् सामन्तो जगद्देवस्य हीनावस्थां व्यजिज्ञपत्। सोऽपि तदाकर्ण्य पुत्रप्रेमार्द्रहृदयः सन् तत्क्षणादेव जगद्देवमाजुहाव। समयातं च तं हीनवेषं विलोक्य सञ्जातकरूणो राजा तस्मै बहूनि महार्हाणि वस्त्राण्यदापयत्। स्वीयं खड्गं वाजिनं च स्वयं तस्मै प्रादात्, एष च सर्वोऽपि वृत्तान्तो बघेलन्या अपि कर्णगोचरो बभूव। सा तु तत् श्रुत्वा लब्‍धाहुतिरनलज्वालेव नितान्तमदीप्यत। सायं सामायातं स्वस्वामिनं चोवाच ‘‘स्वामिन् ज्येष्ठं विहाय कनिष्ठस्य पुरस्करणं सर्वथा राजनीतिविरुद्धम्। रणधवलश्च भवतो ज्येष्ठः पुत्रोऽस्ति। अतो भवतः खड्गाश्वयोस्‍तस्‍यैवाधिकारोऽस्ति। न तु जगद्देवस्‍य। अतस्‍त्‍वरितं त्‍वं स्‍वीयौ खड्गाश्वौ जगद्देवात्प्रत्यानय, नो चेत् प्रायोपवेशनं मे स्यात्’’ इति। तन्निशम्य नरपतिराह ‘‘प्रिये यदि कश्चित्क्षुद्रोपि जनः कस्मैचित् किञ्चित् ददाति तर्हि सोऽपि स्वहस्तदत्तं वस्तु प्रत्यादातुं लज्जते, अहं पुनर्नृपतिरस्मि, तत्कथमहं स्वहस्तदत्तं वस्तु प्रत्यानयेयम्’’। एवमुक्तवति राज्ञि हठसमारूढा सा राज्ञी सर्वथैव प्राणान् हातुमुद्यता बभूव। राजा तु तस्यास्तां दशामालोच्य विवशो भूत्त्वा पुरस्कारसहितं जगद्देवं पुनराकारयामास। पुनरुपस्थितं च तं जगाद– ‘‘पुत्र, चेत्त्वं मामनुरञ्जयितुमिच्छसि तर्हि मद्दत्तौ खड्गाश्वौ प्रत्यर्पय,’’। जगद्देवस्तु तदाकर्ण्य खिन्नमनाः सन्नुवाच– ‘‘तात नैवं भवदभिलाषः, किन्तु मम विमातुरेवस्तीत्यहं सम्यग्जानामि, अहं राजन्यसूनुरस्मि, नाहं धनाभावात्किञ्चिदपि बिभेमि। स्वखड्गस्य बाहोश्च प्रतापादहं यत्रैव गच्छेयं तत्रैव जीविकां लभेयेत्यस्ति मे सुदृढो विश्वासः। इदानीं यावद् विपदभिभूतोऽप्यहं भवदनुरागमनुस्मरन्नत्र न्यवसम्, अद्य च मया सम्यक् परीक्षिता भवत्प्रीतिः। तदद्य कर्मवशाद्यत्रैव मे गतिर्भविष्यति तत्रैवाहं गमिष्यामि। एष वः खड्गः, अयं चाश्वः,’’ इत्युक्त्वा खड्गं तत्रावस्थाप्य घोटकं च द्वारि विमुच्य जगद्देवस्ततः स्थानात् प्रचलितः। स्वयं राज्ञा तत्सामन्तैश्च बहुधा प्रबोधितोऽपि खड्गाश्वौ दातुं पुनरुक्तोऽपि च न कथंचिद् विरराम। एवं राजद्वारात् प्रस्थितो जगद्देवः प्रथमं स्वमातुः समीपे गतः। तत्र च सर्वोऽपि वृत्तान्तस्तस्यै निवेदितः। पुत्रस्य प्रवासोद्योगमाकर्णयन्त्या मातुः सर्वाणि गात्राणि श्लथानि जातानि, नेत्राभ्यां वाष्पविन्दवोऽपतन्। कण्ठो निरुद्धः मुखं शुष्कम्, शरीरे च वेपथुः सञ्जातः। यथा गहनवनमध्ये विचरतः कस्यचिदशरणस्यान्धस्य करात् कोऽपि यष्टिकामाहरेत् तथैव जीवनाधारभूतस्य तस्य पुत्रस्य विश्लेषस्तामखेदयत्। परं किं कुर्यात् सा मन्दभाग्या। नासीत् कश्चिदुपायो विपद् विनाशाय। अन्ततः सा कथंचिद् हृदयमवस्थाप्य वाष्पबिन्दुभ्यः प्रणमतः पुत्रस्य मूर्धानमभिषिञ्चन्ती जगाद ‘‘वत्स यद्यपि त्‍वद्विश्‍लेषज: शोक: काष्ठाग्निरिव दहति मे हृदयम्, तथाऽपि परमसम्‍मानसुखार्हो राजपुत्रस्‍त्‍वमनर्ह: खल्‍वमुष्‍य निरादरस्‍य। तद् गच्‍छ, भद्रं ते भूयात्। शिवास्‍ते सन्‍तु पन्‍थान:’’। एवं जननीमनुमान्‍य, शस्‍त्राणि संयोज्‍य, वाजिनं समारुह्य, देवता: प्रणम्‍य, वाष्‍पवर्षं वर्षन्‍त्‍या मातु: पुन: पुनर्मुखमवलोकयञ्जगद्देवष्‍टुकटोडाभिमधं श्वसुरपुरं प्रति प्रचलित:। तत्र नगरे गतश्च कस्मिंश्चिदुद्याने हयपृष्ठादवतीर्णस्‍तमश्‍वं वृक्षमूले बन्‍धनेन नियुज्‍य स्‍वयन्‍तत्रैवाशेत। विधिवशादस्मिनेव समये राजकुमारी वीरमतिस्‍तस्मिन्‍नेवोद्याने विजिहीर्षु: समागच्‍छत्। सा चाऽस्‍य पाणिगृहीती बभूव। आगतैव च सा काञ्चिद्दासीं कानिचित् फलान्‍यवचेतुं तत्रैव प्रदेशे प्रेषितवती यत्र जगद्देवोऽशयिष्ट। दृष्‍टमात्रं च तं दासी पर्यचिनोत्। द्रुततरं प्रतिनिवृत्ता च तं वृत्तान्‍तं स्‍वभर्तृदारिकामश्रावयत्। उद्विग्‍नमना अपि सा, असम्‍भवतया प्रतीयमानेषु तद्ववचनेष्वविश्वस्‍य स्‍वयं तत्र जगाम। तत्र च जीतिवेश्वरमेकाकिनं शयानं दृष्ट्वा वयोवृद्धा दासीर्दूरत: कृत्‍वा शनैस्‍तमजागरयत्। जागतिरतश्च स प्राणप्रियां तां तत्रोपविष्टामवलोक्‍य विस्मित इव तस्‍या: कुशलमापृच्‍छ्य तथा पृष्टश्च स्‍वीयं तत् तस्‍यै निवेद्य स्‍वागमनकारणामादित: सर्वमकथयत्। उवाच च ‘‘परदेशं यियासतो मे मनो भवत्‍या मुखचन्‍द्रनिरीक्षणाय नितान्‍तमेवोत्‍कण्ठितमभवदतोऽत्र समागतोऽध्‍वश्रमापयापनाय यथैवात्रोद्यानेऽस्‍वपं तथैव भवती मां जागरितवती। इदानीं च सम्‍पन्‍नमनोभिलाषं मामनुमन्‍यतां भव‍ती विदेशगमनाय’’। तदाकर्ण्‍य वीरमति: प्राह ‘‘नाथ न खलु कदाचिदपि मां विमुच्‍य भवता गन्‍तव्‍यम्, अहं भवतोर्द्धाङ्गिनी भवामि। तद्यदि दक्षिणबाहुसदृशं साहाय्यं कर्तुं न पारयेयं तथाऽपि वामसदृशमवश्‍यमेव भवत उपरकरिष्‍यामि। दर्शयिष्‍यामि च समये समुपस्थिते स्‍वीयं वीराङ्गनात्‍वम्। तदनुमन्‍यतां मां सहप्रवसनाय स्‍वामी। किं च भवच्‍छुभाऽऽगमनवृत्तविनिवेदनाय दास्‍यो राजप्रासादं गता: सन्ति। तद्भवत्‍स्‍वागताय समायातो मे भ्राता, तेन सह राजहर्म्‍येषु गत्‍वा द्वित्राणि दिनानि चात्र विश्रम्‍यावां सहैव प्रस्‍थास्‍यावहे’’। एवं ब्रुवत्‍यामेव तस्‍यां तस्‍या ज्‍येष्‍ठो भ्राता वीरजो बहुभिर्जनैर्विविधैश्च वाहनै: सह समायात:। तावुभावपि परेण प्रमोदेनान्‍योन्‍यमालिङ्गितवन्‍तौ। श्‍यालेन सह राजसदसि गतो जगद्देवो राजजीनामानं स्‍वश्वशुरमभिवाद्य कुशलप्रश्‍नानन्‍तरं सर्वं स्‍ववृत्तान्‍तं निगद्य ‘‘श्वोऽहमित: प्रस्थिताहे’’ इत्‍यपि न्‍यवेदयत्। स्‍वजामातुस्‍तानुच्‍चभावपरिपूर्णान् विचारानवबुध्‍य परम-प्रीतो राजा तमाह ‘‘इदमपि राज्‍यं भवति एवास्ति। अतो भवद्भिरत्रैवावस्‍थातव्‍यमित्‍यस्ति न: परमोऽभिलाष:’’। ततो जगद्देव: पुनरब्रवीत् ‘‘इदमपि गृहं ममैवास्‍तीति यद्यपि सत्‍यं वचस्‍तथापि विदेशगतेन मया स्‍वभाग्‍य परीक्षाऽवश्‍यमेव करणीया। अतो मामाज्ञापयतु तातो विदेशयानाय’’। एवमालप्‍य श्वशुरस्‍याग्रहवशाज्‍जगद्देव: कानिचिद्दिनानि तत्रैव निनाय। प्रस्थानात् पूर्वञ्च सहगमनाग्रहत्यागाय स वीरमतिं बहुशोऽबोधयत्। परं न सा कथमप्‍यमन्‍यत। प्रत्‍युत ‘‘चन्द्रिका चन्‍द्रस्‍येव, विद्युन्‍मेघस्‍येव, छाया पुरुषस्‍येव चाहं भवत्‍साहचर्यं विहातुं सर्वथैवासमर्थाऽस्मि। विशेषतश्‍चास्‍यां कष्टदशायामित्‍यब्रवीत्। एवं तां भक्तिमतीमाग्रहारूढां चावलोक्‍य श्वशुरश्‍यालप्रभृतीन् सर्वान् जनानापृच्‍छय, वीरमतिमश्वपृष्ठे समारोप्‍य स्‍वयं चारूह्य तत: प्राचलत्। राज्ञा प्रेषिता: केचिदन्‍ये जना राजसूनुर्वीरजश्च ताभ्‍यां दम्‍पतिभ्‍यां सह कियद्दूरं गता: निवर्तनकाले वीरज: स्‍वस्‍वसृपतिं प्राह ‘‘इत: स्‍थानात्, टोडडाग्राम एकेन पथा चतुर: क्रोशान् द्वितीयेन च विंशतिक्रोशानस्ति। परं लघु: पन्‍था दुर्गमो दुष्टपशुसमधिष्ठितश्चास्ति, तद् भवद्भयां दीर्घेणैवाध्‍वना गन्‍तव्‍यम्’’ इति। एवं वीरजेन बहुधा बोधितावपि तौ दम्‍पती बाहुबलाभिमानात् तद्ववचनमानादृत्‍य लघुनैव पथा प्रचलितौ। कियद्दूरं गतयोरेव तयोरेका व्‍याघ्री पुरत: समायात्। तामालोक्‍य जगद्देवो बाणेन तच्छिरोऽविध्‍यत्। विद्धशिराश्च सा व्‍याघ्री जगद्देवशिरसि प्रहारं दातुं तथा द्रुतमद्रवद्यथा स खड्गबहिष्‍करणायाऽप्‍यवसरं न लेभे। वीरमतिस्‍तु स्‍वस्‍वामिनं मृत्‍युमुखप्रविष्टमिव मत्‍वा मध्‍य एव तां तथाऽताडयद्यथा छिन्‍नमूला लतेव सा सहसैव भूमावपतत्। कालकवलान्निवारितो जगद्देवस्‍तु जगद्देवं परमेश्वरं तुष्टाव। स्‍वसहधर्मिण्‍या वीरतया च विस्मित: प्रसन्‍नश्चाभवत्। एवं पतितायामेव व्‍याघ्रयां वीरमत्‍यां स्‍वपतेरिव स्‍वभार्याया: साहाय्यं कर्तुकामो व्‍याघ्रो महतो जवात् तावभिहन्‍तुमभ्‍यद्रवत्। आगच्‍छतस्‍तस्‍य शरीरे वीरमत्‍या बाणे प्ररोपितेऽपि तं पुनरुत्तिष्ठन्‍तमलोक्‍य जगद्देवस्‍तं तथा प्राहरत् यथा न स पुन: सकृदप्‍युत्‍पतितुं प्राभवत्। एवमन्‍योन्‍यसंदृष्टशौर्यौ तौ जायापती तमध्‍वानमतिक्रम्‍य टोडडग्रामे सम्‍प्राप्तौ तत्र चैकस्‍य सरसस्‍तीरे विश्रमार्थं समुपविष्टौ। जगद्देवस्‍य श्‍यालो वीरजस्‍तु स्‍वनगरम्+ प्रतिनिवृत्‍य यदा तस्‍य लघुना मार्गेण गमनं पित्रे न्‍यवेदयत् तदा स राजाऽत्‍यन्‍तमभैषीत्। ‘‘हिंस्रपशुविहतयोर्मम पुत्री जामात्रार्दाहसंस्‍कारो वा कर्तव्‍य:। विहतहिंस्रपश्‍वोस्‍तयो: कुशलवृत्तान्‍तो वा शीघ्रमानेय:’’ इत्‍युक्‍त्‍वा च कांश्चिज्‍जनान् शीघ्रमेव तेनैव पथा प्रैषयत्। गच्‍छन्‍तश्च ते जना मार्गे व्याघ्रं व्‍याघ्रीं च मृते अपश्‍यन्, कञ्चित् पुरुषं काञ्चित् स्त्रियं वा न। तेन प्रमोदमानास्‍ते टोडडाग्रामे तावुभावपि सकुशलाववलोक्‍य ताभ्‍यां च मार्गेतिवृत्तं सम्‍यगवबुध्‍य पुनश्च प्रतिनिवृत्‍य तत्‍सर्वं राज्ञे न्‍यवेदयन्। स च स्‍वपुत्रीपराक्रमकथां निशम्‍य नितरामहृष्‍यत्। सानन्‍दं यात्रां कुर्वन्‍त्‍यौ जगद्देववीरमत्‍यौ तु कतिपयैरेव दिनै: पाटननगरे सम्‍प्राप्ते। तत्र च सहस्रलिङ्गनाम्‍न: सरसस्‍तटेऽश्वाभ्‍यामवरुह्य कांश्चित् क्षणान् वृक्षच्‍छायायां विश्रम्‍य तत्र पूरे कानिचिद्दिनान्‍यवस्‍थातुं निरणैष्टाम्। ततश्च जगद्देवो वीरमतिं प्राह ‘‘प्रिये! यावदहं नगरे गत्‍वा कस्‍यचिद् गृहस्‍य व्‍यवस्‍थां कृत्‍वा निर्वर्त्‍यामि, तावत्त्‍वमत्रैव सम्‍यगवहिता तिष्ठ’’। तदाकर्ण्‍य ‘‘ओम्’’ इत्‍युक्तवत्‍यां वीरमत्‍यां जगद्देवो पुरं प्रविष्टो वीरमतिश्च तुरगौ तरुमूले निबध्‍य स्‍वयं तत्रैवोपविष्टा। अस्मिंश्च पाटनपुरे डूंगरसिंहनामा कश्चित् सङ्करवर्ण: कोटपाल आसीत्। तस्‍य च परमदुराचारो लालकुमारो नाम पुत्रो जामोतीनाम्‍न्‍या कयाचिद् वेश्‍यया मैत्रीमबध्‍नात्। परमसुन्‍दर्या अपि तस्‍या लावण्‍येनासन्‍तुष्‍यन् स तामुवाच ‘‘दयिते यदि त्‍वं काञ्चित्त्‍वत्तोऽपि रूपवत्तरां बालां लभेथास्‍तर्हि तां मदर्थमानय, तथा कृते त्‍वामहं बहुलेन धनेन सन्‍तोषयिष्‍यामि’’ इति। तथैव परितोषिकावाप्तिसम्‍भावनया सा वेश्‍या कस्‍याश्चिद्वराङ्गनाया गवेषणाय नितान्‍तमवहिताभवत्। जलाहरणार्थं सहस्रलिङ्गसरस्‍तटं गता काचित्तस्‍या एव वेश्‍याया दासी तत्रोपविष्टां वीरमतिमपश्‍यत्। तत्‍सौन्‍दर्यसमाकृष्टहृदया च सा तस्‍या: समीपे गत्‍वाऽऽत्‍मानं पाटननृपते: सिद्धराजस्‍य महिष्‍या दासीं प्रख्‍याप्‍य: तस्‍या: सर्वमपि वृत्तान्‍तमवजगाम। द्रुततरं च गत्‍वा स्‍वस्‍वामित्‍यै जामोतीनाम्‍न्‍यै वेश्‍यायै न्‍यवेदयत्। सा तु श्रुत एव तस्मिन् वृत्तान्‍ते वञ्चनया वीरमतिं लालकुमारेण स‍ञ्जिगमयिषु: स्‍वरथमतिशीघ्रं सज्‍जयामास। स्‍वयं च महार्हाणि वस्‍त्राभरणानि परिधाय तस्मिन्‍नुपाविशत्। पञ्चविंशतिमश्‍वारोहांश्च स्‍वरथस्‍य पृष्‍ठतो नीत्‍वा तस्‍यैव सहस्रलिङ्गसरसस्‍तीरं जगाम। तत्र सम्‍प्राप्‍ता च सा दृष्टायामेव वीरमत्‍यां परिचितामिव तामुवाच ‘‘वत्‍से! तव पितुरुदयादित्‍यस्‍याहं स्‍वसास्मि। पाटनराजस्‍य सिद्धराजस्‍य च महिषी भवामि। जलार्थमागता मे दासी त्‍वदागमनवृत्तं मामकथयत्। तव पतिर्जगद्देवोऽपि च राजसदसि सम्‍प्राप्‍तोऽस्ति। अतस्‍त्‍वदर्थमागतया मया सहास्मिन् रथपृष्ठे समुपविश्‍य राजप्रसादेषु गच्‍छ। अस्‍मदीयमातिथ्‍यं चाङ्गीकुरु’’। एवमुक्तवत्‍यां तस्‍यां तस्‍या: सरलै: स्निग्‍धैश्‍च वचनेर्वञ्चिता वीरमतिर्वस्‍त्राभरणै: सेवकसंघैश्च तां राजमहिषीं मत्‍वा भाविवशात् तया सह तस्‍या: सदनं जगाम। तस्‍या वेश्‍याया: सदनमपि च राजसदनसदृशमेवासीत्। अतस्‍तत्र गताया अपि वीरमत्‍याश्चेतसि न कश्चित्‍सन्‍देह: समुदभूत्। परं महति विलम्‍बे जातेऽपि जगद्देवं तत्राऽनागतं दृष्टवा सा तद्विषये पप्रच्‍छ। ततश्च तस्‍या वेश्‍याया दासीनामेका दासी बहिर्गत्‍वा किञ्चित्‍कालानन्‍तरं च पुनरेत्‍य तामुवाच ‘‘राजकुमार: श्रीजगद्देवो राजसेवायां तिष्ठति। ततश्च कथाविच्‍छेदभयादवसरमनुपलभ्‍य नागन्‍तुं शक्नोति’’। एतेनोत्तरेणेषत्‍परितुष्टा वीरमतिर्भोजनकालपर्यन्‍तं पुन: प्रतीक्षमाणाऽतिष्ठत्। तस्मिन् समये तु महिषींमन्‍यया तया वेश्‍यया बहुश: प्रबोधिताऽपि न बुभुजे। तस्‍यास्‍तमाग्रहमपनेतुमसमर्था सा कपटमहिषी यदा न कञ्चिदुपायान्‍तरमपश्‍यत् तदा कपटमारचय्य पुन: काञ्चिद्दासीं जगद्देवमाकारयितुं प्राहिणोत्। कपटपटु: सा दासी तु स्‍वल्‍पकालानन्‍तरं प्रतिनवृत्‍य जगद्देवस्‍य राज्ञा सह भोजनं रात्रौ दशवादनसमये च तत्राऽऽगमनमख्‍यापयत्। रात्रौ तु दशवादनसमयेऽपि स्‍वस्‍वामिनोऽनागमनात्। खिद्यमानां वरीमतिं सा कपटमहिषी प्रोवाच- ‘‘तव शयनार्थमुपरितनं भवनं सज्‍जीकृतम्। तत्र च पृष्ठस्थितेन द्वारेण कुमारो जगद्देवोऽप्‍यागत:। तद् गच्‍छ सप्रमोदं स्‍वपिहि’’। तन्निशम्‍य पतिदर्शनपर्युत्‍सुका वीरमति: सहर्षं तत्र मन्दिरे प्रविवेश। तत्र च स्‍वामिनमनवलोक्‍य कञ्चिदन्‍यमेव च पुरुषं तत्रोपविष्टं विलोक्‍य तां वञ्चनामबुध्‍यत। परं न सा विभयाञ्चकार, नाऽपि चाधीराऽभवत्। परमात्‍न: पातिव्रत्‍यपरिपालनाय कञ्चिदुपायं पर्यालोचयन्‍तीं सा तस्‍य मद्यपत्‍वमवबुध्‍य कपटप्रपञ्चेन तं वञ्चयितुमैच्‍छत्। स्‍मयमानेव च मन्दिरे प्रविश्‍य मद्यभाण्‍डात् पानपात्रे मद्यं प्रपूर्य तस्‍मै प्रायच्‍छत्। तस्‍या: सुन्‍दर्या: करेण मदिरामुपलभ्‍याऽऽत्‍मानं धन्‍यं मन्‍यमान: स कामुक: झटिति तामपात्। एवं तद्दतं मद्यमितस्‍तत: प्रक्षिपन्‍ती स्‍वदत्तं च तं पाययन्‍ती सा बुद्धिमती बाला कतिपयैरेव क्षणैस्‍तममूर्च्‍छयत्। मूर्च्छितस्‍य च तस्‍य वक्षसि च्‍छुरिकां प्रावेशयत्। छुरिकाऽऽघातेन मृतं च तं केनचिद्वस्‍तेण प्रावृत्‍य वातायनद्वारा राजमार्गे न्‍यपातयत्। स्‍वयं च घण्‍टापथोपरिष्ठं वातायनं विहायान्‍यानि सर्वाणि तन्‍मन्दिरस्‍थानि द्वाराणि सम्‍मुद्रय तत्रैवोपाविशत्। मृतस्‍य तस्‍य खड्गं च स्‍वसमीपेऽस्‍थापयत्। अत्र च राजमार्गे परिभ्राम्‍यन् कश्चिद्रक्षापुरुषः प्रदेशे तत्र समागतस्‍तां वस्‍त्रग्रन्थिमुपलभ्‍यानुद्घाटितामेव तां कोटपालस्‍य समीपेऽनयत्। तस्‍या जामोतीवेश्‍याया मन्दिरस्‍याधस्‍तात् प्राप्तिं चाकथयत्। उद्घटितायां तस्‍यां स्‍वपुत्रशवं विलोक्‍य परमदु:खित: कोटपालस्‍तस्मिन्‍नेव क्षणे तस्‍या भवनमेत्‍य तां स्‍वपुत्रवार्तामपृच्‍छत्। तया च तस्‍योपरितनभवनशायित्‍वमवगत्‍य वीरमतिसमधिष्ठितस्‍य भवनस्‍य द्वारे गत्‍वा तदुद्घाटनाय शब्‍दमकरोत्। तन्‍मध्‍याच्‍च वीरमति: प्राह ‘‘मत्‍पातिव्रत्‍यमपजिहीर्षवेऽस्‍मै मया समुचितो दण्‍डो दत्त:। अहमेव चामुं शवं राजमार्गेऽक्षेप्‍सम्’’। वीरमत्‍यास्‍तानि सन्‍दीपनान्‍यक्षराण्‍याकर्ण्‍य पादाहतो भुजग एव निश्वसन् स कोटपाल: स्‍वभटानादिदेश ‘‘गच्‍छत वातायनद्वाराऽस्मिन् मन्दिरे प्रविशत। इमां च पतिव्रतामानिनीं केशग्राहं गृहीत्‍वाऽऽनयत’’। स्‍वामिसमादिष्टा सेवकाश्च मन्दिरमारोढुमयतन्‍त। तानारोहतो विलोक्‍य भ्रुकुटिविभूषितललाटतटा, शोणीभवन्‍नेपङ्कजा, स्‍वदेशकणसमलङ्कृतवदनसरोरुहा, वेपमानाधरा, शुष्‍यदास्‍या, सा वीरमति: रोमकण्‍टकाङ्किता, सति महिषमर्दनं कर्तुमिच्‍छन्‍त्‍या: कालिकाया इव रूपमास्‍थाय वातायनपार्श्‍वेऽतिष्ठत्। तत्र च समारोहत: पुरुषस्‍य शिर: प्रवेशं प्रतीक्षमाणा बाहुभ्‍यां दृढं गृहीत्‍वा खङ्गमुन्निनाय। आरोढुमूर्घ्नि वातायने प्रवृष्ट एव च सा वीरबाला खड्गेन तथा प्राहरद् यथा छिन्‍नो मूर्धा मन्दिरे कायश्चाधस्‍तात् पथि पपात्। एवं शिरोघातं घ्‍नती सा बाला सद्धर्मबलोद्भूतमिव बलमवाप्‍य कतिपयैरेव क्षणैर्विंशति पञ्चविंशति वा पुरुषान् जघान। ततश्च हस्‍तौ पादौ चास्‍फालयतामध: पतितानां कायानां शोणितै: शोणितां तां भुवं विलोक्‍य तस्‍य घोरतस्‍य कर्मण: साक्षिणां सर्वेषां शिरांसि भ्रान्‍तानि, नेत्राणि निमीलितानि, हृदयानि वेपितानि मनांसि च विस्मितान्‍यभवन्। विषविसर्पं विसर्पन्‍ती च सा वार्ता क्षणादेव सर्वस्मिन्‍नपि तस्मिन् पाटनपुरे प्रासरत्। सिद्धराजोऽपि च तां शुश्राव। श्रुत्‍वैव च वीरमत्‍या वीरतया सन्‍तुष्टो विस्मितश्च स कोटपालस्‍य समीपेऽमुं सन्‍देशं प्राहिणोत् ‘‘यावदहं तत्र नागच्‍छामि तावन्‍न किञ्चिदपि वक्तव्‍यं तस्‍यै’’। वीरमत्‍यास्‍तेन हत्‍याकाण्‍डेन सञ्जातवेपथु: कोटपालस्‍तु ध्‍वस्‍तधैर्योऽपि तयाऽऽज्ञया पुन: प्रतिबद्धो नात:परं किञ्चिदपि कर्तुमशकत्। वीरमतिरपि च मूर्तिमती वीरतेव तथैव तत्र तस्‍थौ। इदानीमयं वीरमतिवृत्तान्‍तोऽत्रैव तिष्ठतु। अग्रतोऽग्रत एव वर्णयिष्‍याम:। तस्‍या पत्‍युर्जगद्देवस्‍य वृत्तान्‍तावगमाय च स्‍यात् कुतुहलम् तदेव प्रथमं वर्णयाम:। जगद्देव सहस्रलिङ्गसरसस्‍तटान्‍नगरमच्‍छत्। आत्‍मनिर्वाहयोग्‍यं किञ्चित्‍स्‍थानं वासवेतनेन स्‍वायत्तं कृत्‍वा स्‍वपत्नीं तत्र नेतुकाम: पुनस्‍तत्रैव सरस्‍तटे प्रयात:, परं तत्र तां नालभत। केवलं तत्र रथनेमिलेखां पुरुषाणामाश्वासानां च चरणचिह्नान्‍यपश्‍यत्। ततश्च ‘‘केनचिच्‍छलिता मे मुग्‍धा वधू:’’ इति विचार्य तै: पदचिह्नैस्‍तस्‍यास्‍तस्मिन्‍नेव नगरे प्रवेशमवधार्य परमदु:खित: पुनर्नगरं ययौ। तत्र च सिद्धराजमुपस्‍थातुकाम: स सहसैव स्‍वस्‍य तत्‍सभाप्रवेशं दुष्‍करमिव मत्‍वा कांश्चित्तदध्‍यक्षानुपातिष्ठत्। तेषामन्‍यतमेन केनचित् वृत्त्‍या नियोज्‍य स स्‍वसेवायां गृहीतोऽपि। परं हृन्‍मर्मव्रण इव स वीरमतिवियोगस्‍तमपीडयत्। तत्रैव च ‘‘काचित्‍कुलवधू: स्‍वपातिव्रत्‍यपालनाय महान्‍तं जनसंक्षयं कृतवती’’ इति शुश्राव। श्रुत्‍वैव च तादृशं स्‍वपत्न्‍यामेव सम्‍भाव्‍य ‘‘अपि सा स्‍यान्‍मे प्रेय‍सी, अप्‍यहं तां तत्र द्रक्ष्‍यामि, अप्‍यनुकूला मे भाग्‍यदेवता:, अपि पुनरप्‍यहृतपत्‍नीकस्‍य मे विफलं जीवनं सफलं स्‍यात्’’ इत्‍येवमादीन् नानाविधान् विकल्‍पान् विकल्‍पयन् स द्रुततरं तत्र शोणितसिक्तभूतले स्‍थले ययौ। यावज्‍जगद्देवस्‍तत्र प्राप्‍तस्‍तावत् पाटनाधिपति: सिद्धराजोऽपि तत्राऽऽजगाम। तस्‍या वेश्‍याया: स्‍थाने, यस्मिन् भवने वीरमतिरभवत्तस्‍य द्वारदेशमासाद्य सिद्धराज: प्राह ‘‘अयि चावडावंशभूषणे राजकुमारि! त्‍वादृश्‍याः पतिव्रताया: समागमनान्‍मेदं पुरं पवित्रं जातम्। अहं तव विक्रमेणात्‍यन्‍तं सन्‍तुष्टोऽस्मि। अहममुष्‍य नगरस्‍य राजा सिद्धराजोऽस्मि। अद्यारभ्‍याहं त्‍वयि स्‍वसुतायामिव व्‍यवहरिष्‍यामि। सम्‍प्रति ते भयं नास्ति। तद् ब्रूहि त्‍वं कुत: कस्‍मात्‍कदा चागताऽसि? कानि च धन्‍यान्‍यक्षराणि ते नामालङ्कुर्वन्‍तीति’’ तदाकर्ण्‍य भवनाभ्‍यन्‍तरवर्तिनी वीरमति: प्राह ‘‘देव! अहं राजजीनाम्‍नष्टुकटोढाऽधिपते: पुत्री राजकुमारस्‍य वीरजस्‍य च स्‍वसाऽस्मि। प्रमारकुलदीपकस्‍य धरानगरनायकस्‍योदयादित्‍यस्‍य कनिष्ठपुत्रस्‍य भार्याऽस्मि। मम स्‍वामी भृत्त्‍यर्थमत्र समायातस्‍तेनैव च सह ममाप्‍यागमनं जातम्। मां सहस्रलिङ्गतटे विमुच्‍य मम स्‍वामी वासगृहान्‍वेषणाय पुरे ययौ। अत्रान्‍तरे चेयं गणिका जामोती मत्‍समीपे गत्‍वाऽऽत्‍मानं राजमहिषीं व्‍याचख्‍यौ। विविधैश्च प्रकारै: प्रत्‍ययं जनयित्‍वा मामत्रानिनाय। रात्रौ च मम व्रतस्‍य भङ्गं कर्तुं कोटपालपुत्रं प्राहिणोत्। स च मया स्‍वधर्मरक्षार्थं हत:, इदानीं यावदत्र मम पतिर्नागच्‍छेत् तावदहं कथमपि भवनाद् बहिर्नागमिष्‍यामि, अथ चेत् कश्चिन्‍मामितो बलान्निस्‍सारयिष्‍यति तर्हि तेन सह युद्धयमानाहमत्रैव प्राणान् त्‍यक्षामि। एतदाकर्ण्‍य प्रथमम एव तत्रोपस्थितो जगद्देवो राज्ञ: सिद्धराजस्‍याग्रतो भूत्‍वा तं प्राणमत्, स्‍वपत्नीं चावोचत ‘‘चावढि! अहमत्रैव तिष्ठामि। सम्‍प्रति त्‍वं बहिरेहि। वेश्‍याव‍ञ्चितया त्‍वया महद्दु:खमनुभूतम्। परमिदानी काचिद् भयसम्‍भावना नास्ति’’ इति। तन्निशम्‍य ‘‘इयमागच्‍छामि’’ इत्‍यभिधाय सा सत्‍वरमेव बहिरागता। तावुभावपि दम्‍पती तत्रान्‍योन्यं निरीक्ष्‍य वाष्‍पपूरप्‍लुतलोचनौ क्षणं सिद्धराजस्‍य पुरतस्‍तस्‍थतु:। तौ विलोक्‍य सुप्रसन्‍नमना: सिद्धराजस्‍तयो: स्‍थानभेजनादिप्रबन्‍धाय स्‍वसेवकानादिश्‍यं तं कोटपालं प्राह ‘‘त्‍वमस्‍य नगरस्‍य रक्षार्थं विनियुक्तोऽसि, त्‍वं च स्‍वकर्त्तव्‍यात् प्रमाद्यसीत्‍येव न, किन्‍तु स्‍वपुत्रं दुर्वृत्तं विधाय तद्द्वारा कुलवधूनां धर्मं ध्‍वंसयसीत्‍युचित एव तव प्रमादिन: पुत्रवध:’’ एवमभिधाय तस्‍य गृहस्थितं द्रव्‍यपहृत्‍य तं स्‍वसीम्‍नो बहिश्‍चकार। दासीसहितायास्‍तस्‍या गणिकाया नासिकां कर्णौ च कर्त्तयित्‍वा तामपि तथैव निरगमयत्। एवं यथोचितं दण्‍डविधानं कृत्‍वा स्‍वप्रसादं प्रतिनिवृत्त: सिद्धराजो जगद्देवमाहूय तं वास: प्रभृतिभिर्बहुभिर्वस्‍तुभि: प्रसादयामास। तस्‍मै महत् पदं प्रदाय तं स्‍वसामन्‍तेषु नियुयुजे। सोऽयं वीरमत्‍या एव धर्मस्‍य पराक्रमस्‍य प्रभावोऽस्ति यदचिरादेव जगद्देवस्‍तादृशमुच्‍चपदमवाप। पृष्ठतस्‍तु तेनापि स्‍वसेवाभि: सिद्धराजस्‍तथा परितोषितो यत्‍क्रमशस्‍तस्‍याधिकारं वर्धयन् स स्‍वल्‍पैरेव दिनैस्‍तं स्‍वसामन्‍तेषु सर्वोत्‍कृष्टे पदे नियुयुजे। आगन्‍तुकं तं तादृशे महति पदे विलोक्‍य सर्वे सामन्‍तास्‍तस्‍मै महतीमसूयामकुर्वन्। तादृशीं स्थितिं दृष्टवा तस्‍य तत्‍पदयोग्‍यतां साधयितुमिच्‍छु: सिद्धराज: कतिपयदिनान्‍यवसरं प्रतीक्षणामोऽतिष्ठत्, एकदा कृष्‍णपक्षस्‍य तमिस्रायां प्रासादपृष्ठमधिष्ठित: स क्षणे क्षणे कासा‍ञ्चित् स्‍त्रीणां क्रन्‍दनस्‍य हसनस्‍य च शब्‍दं शुश्राव। श्रुत्‍वा तदनुसरणाय वास्‍तविकेतिवृत्तज्ञानाय च सर्वान् सामन्‍तानादिदेश। तेषु स्‍वकार्यार्थं प्रस्थितेषु स स्‍वयमपि सुनिभृतं ताननुससार। नगराद् दूरं गत्‍वा स केवलं जगद्देवमेव यान्‍तमपश्‍यदन्‍यांस्‍तु न कांश्चिदपि। जगद्देवस्‍तु यस्‍माद्दिग्‍देशात्‍स ध्‍वनिरायात् तमेव देशं गत्‍वा श्‍मशाने सम्‍प्राप्‍त:। तत्र च कांश्चिद् हसन्‍ती रुदतीश्च स्‍त्रीर्दृष्टवा तासां रोदनस्‍य हसनस्‍य च कारणमपृच्‍छत्। तत्र रुदत्‍य: स्त्रिय एवं प्रत्‍यूचु: ‘‘वयममुष्‍य पाटननगरस्‍य देवता: स्‍म:। श्वो दशवादनसमये राज्ञ: सिद्धराजस्‍य मृत्‍युर्भविता। तेन चास्‍माकं हानि: स्‍यात्। ततो वयं रुदिम:। ‘‘ततो हसन्‍त्‍य: स्त्रिय ऊचु:। ‘‘वयं देहल्‍या देवता: स्‍म:। श्वश्च वयमेतादृशं सर्वविधस्‍वामिगुणोपेतं राजानं लप्‍स्‍यामहे इत्‍यस्ति न: परम: प्रमोद:’’ तदाकर्ण्‍यात्‍यन्‍तं विषण्‍णे जगद्देवस्‍ता इत्‍थमनुयुक्तवान् – ‘‘किं कश्चिद् राज्ञो वयोवृद्धेरप्‍युपायोऽस्ति। ’’ तदुत्तरे ‘‘तादृशस्‍यैव कस्‍यचिद्वीरस्‍य शिरोबलिना पुनस्‍तस्‍यायुर्द्वादशवर्षाणि वर्धे‍तेति’’ तमूचु:। स्‍वशिरोदनाय समुद्युक्तो जगद्देव: सकृत् स्‍वस्त्रिया मुखमवलोकयितुं तां आपृच्‍छय स्‍वगृहं ययौ। तत्र च स्‍ववधूं प्रबोध्‍य सर्वं वृत्तान्‍तं व्‍यजिज्ञपत्। सा तु तदाकर्ण्‍य ‘‘यद्ययं सन्निहितोपाय: काय: कस्‍मैचित् सत्‍कार्यायोपयुक्तो भवेत् तर्हि नात: परोऽपरो लाभ:। तदानीमुभावपि स्‍वशिरसोर्बली दास्‍याव:’’। एवमाकर्ण्‍य ‘‘त्‍वयि मृतायां बालकयोर्जीवनोपाय: क: स्‍यात्’’ इत्‍युक्तवति जगद्देवे सा पुनराह ‘‘यथैकस्‍य बलिदानाद्द्वादशवर्षाण्‍यायुर्वर्धते तथैव यदि चतुर्णां बलिदानादष्टचत्‍वारिंशद्वर्षाणि वर्धेत तर्हि प्रष्टव्‍यास्‍ता देव्‍य:’’ इति। तदा जगद्देव: श्‍मशानं गत्‍वा ता देवीस्‍तस्मिन् विषयेऽपृच्‍छत्। ताश्‍चाष्टाचत्‍वारिंशद्वर्षाण्‍यायुषो वर्धनमन्‍वमन्‍यन्‍त। तत: स स्‍वगृहं प्रतिनिवृत्त्‍य पुत्रौ पत्नी च नीत्‍वा पुन: श्‍मशाने गत:। तत्र च ज्‍येष्‍ठपुत्रस्‍य शिरश्‍छेदनाय जगद्देवेन खङ्गे उन्‍नीते देव्‍य: प्राहु: ‘‘अलमलमेतावता साहसेन। तव सत्त्‍वं वीर्यं स्‍वामिभक्तिश्च परीक्षिता’’। अथ द्वितीये दिने तस्‍य सर्वस्‍य वृत्तान्‍तस्‍य साक्षाद् द्रष्टा सिद्धराज: सर्वान् सामन्‍तान् तं वृत्तान्‍तमपृच्‍छत्। तेषां च कृत्रिमाणि भि‍न्‍नभिन्‍नान्‍युत्‍तराण्‍याकर्ण्‍य स स्‍वयं तं सर्वं वृत्तान्‍तं निगद्य तेषां सर्वेषां मिथ्‍यावादित्‍वं जगद्देवस्‍य च महोच्‍चपदयोग्‍यत्‍वमाचख्‍यौ। तत: प्रभृति जगद्देवो राज्ञ: सिद्धराजस्‍य महती कृपामुपलभ्‍य बहूनि वर्षाणि तत्र ससुखं तस्‍थौ। पुन: कदाचित्सिद्धराजमापृच्‍छय स्‍वपितरौ द्रष्टुं स्‍वाश्रयं धारानगरं सपुत्रदारो निववृते। तत्र च स्‍वविमातुर्वघेलन्‍या महान्‍तं प्रसादममन्‍यत। यतो यदि सा तं तथा न निरवासयिष्‍यत् तर्हि स तां महतीं श्रियं कदापि नालप्‍स्‍यत। मलेथा ग्राम: स्‍वर्गीय महामहोपाध्‍याय: पं. परमेश्वरानन्‍दशास्‍त्री (राष्‍ट्रपतिसम्‍मानित:) अस्ति गढवालप्रान्‍ते मलेथा नाम कश्चिद् ग्राम:, यमनेके राजपुत्र-वीरा: स्‍वजन्‍मनालञ्चुक्रु:। तेषु वीरेषु माधवसिंहो नायकायते, यस्‍य यशांस्‍यद्यापि सुमधुरमेवं गीयन्‍ते – एक सिंहो वनं गाहते, मृगसमुदायं भक्षति, अपर: सिंहस्‍तनयं दत्त्‍वा ग्रामजनान् परिरक्षति। कोऽसौ सिंहो माधवसिंह: स हि दुर्भिक्षं तक्षति श्रम-महिमानं ज्ञपयति लोके सदा सुभिक्षं धुक्षति॥ इति। अथैकदा माधवसिंहस्‍य भ्रातृजाया सोल्‍लुण्‍ठं तमुवाच – ‘धिगिमं ते ग्रामम्, यत्र पातुं पर्याप्‍तं पानीयमपि नास्ति, दूरे तूदरपूर्तिक्षमं सदन्‍नम्, नास्‍त्‍यत्र तादृशं वनमपि यत्रेन्‍धनं घासश्च सुलभं स्‍यात्। यवसाभावे कुत: पशव:, दूरे तु पयसां कथा, ग्रामान्‍तरेषु वधूजनं सुखिनं शृणोमि, अयं च ग्रामो वीराणां जन्‍मभूरपि नरकायते’, इति। प्रजावत्‍या मुखात् स्‍वग्रामस्‍य वीरप्रसूत्‍वं श्रुत्‍वा माधवसिंहो वीरशिरोमणेर्गढवालराज्‍यसेनापते: स्‍वपितु: सस्‍मार। माधवसिंहस्‍य जनको भाण्‍डारिकुले प्रसूत: स्‍वप्रान्‍ते ‘कालोभण्‍डारि’ इति नाम्‍ना प्रथते स्‍म। तदवदानगाथा गढवालसीमानमतिलङ्घ्‍य तदुपान्‍तवर्तिषु सिरमोरादिराज्‍येष्‍वपि प्रसिध्‍यन्ति स्‍म। ‘कालोभण्‍डारि:’ युद्धेषु नैकश: शत्रून् पराजिग्‍ये। यच्‍छौर्यकीर्तय: क्रमशस्‍तदानीन्‍तनदिल्‍लीश्वरकर्णावप्‍यस्‍पृशन्। एकदा मुमूर्षुणा तेन स्‍वपुत्रं प्रति बोधितम्- ‘‘वत्‍स माधव! सिरमौरराज्‍याधिपतिर्मूलचन्‍द्र: चम्‍पावत्‍या अधिपतिर्ज्ञानचन्‍द्रश्च मिलित्‍वा दिल्‍लीपतिं सम्राजमकबरं प्रलोभयाञ्चक्रतु:- उत्तरापथे द्रोणाश्रमस्‍य (देहरादूनस्‍य) तपोवननाम्नि भूभागे एकमेतादृशं सुरभि स्‍वादुतमं च धान्‍य (धान) मुत्‍पद्यते यदेकेनैव सप्‍ताहेन परिपच्‍यते। मूलचन्‍द्रज्ञानचन्‍द्रावपि तद् भूभागं प्रति लोलुपौ स्‍त:। दिल्लीपतिसाहाय्येन तत्र तयोराक्रमणं सम्‍भाव्‍यते। अत इदमत्‍यन्‍तमपेक्षितं यद् गढवालराज्‍ये तादृशं किमपि स्‍थानमन्‍वेष्टव्‍यं निर्मातव्‍यं वा यत्र तादृशं ततोऽप्‍युत्तमं वा धान्‍यं भूय: परिमाणं समुत्‍पादयितुं शक्‍येत’’। अथ ‘कालोभण्‍डारि:’ अचिरात् स्‍व:प्रयाणमकरोत्। पितरि प्रमीते माधवसिंहो गढवालराज्‍यस्‍य सेनापतिपदं प्राप्‍नोत्। शूराणामग्रणीर्भियामभूमिरसौ वीरो नीतिद्रोणीमार्गेण तिब्‍बतं विजिग्‍ये। तेन तदानीं राज्‍यसीमाया महान् विस्‍तार: कृत:। तत्र तत्र सीमाचिह्नान्‍यपि स्‍थापितानि। उच्‍चेषु पर्वतशृङ्गेषु च बृहन्ति दुर्गाणि निर्मापितानि। तन्‍नाम्‍नैव शत्रवो ग्रीष्‍मेऽपि हैमनं कम्‍पनमन्‍वभवन्। गढदेशाधिपतिरपि स्‍वचमूपतेस्‍तस्‍य पराक्रमातिशयेन प्रसन्‍नस्‍तं दानमानाभ्‍यां बहु सच्‍चकार। स तस्‍मै माणकनाथशिखरं माँगराप्रदेशस्‍योर्वराणि क्षेत्राणि च प्रददौ। माधवसिंह: प्रजावत्‍या प्रतिपादितानां स्‍वजन्‍मभूमिदोषाणां नाद्यापि विस्‍मरति स्‍म। मृत्‍योः प्रागुक्तानि स्‍वपितुर्वचांस्‍यपि तस्‍य स्‍मृतेर्नापेतान्‍यभूवन्। देहरादूनवसुन्‍धरां प्रतिगृध्‍नव: शत्रव: कदाचिदपि तत्राभिषेणयेयुरिति विचार्य स श्रेष्ठतण्‍डुलाढ्यव्रीहिकृषिक्षमान् जलबहुलान् भूभागान् अन्‍वेष्‍टुं सकलं गढवालराज्‍यं परिबभ्राम। एकदा स स्‍वग्रामस्‍य अधित्‍यकाया: शिखरमारुह्य चतसृषु दिक्षु दृष्टिं निचिक्षेप। ग्रामं वामेनैका लघुर्गिरिनदी वहति, याग्रे गत्‍वा गङ्गामुपतिष्ठते। नदीग्रामयोर्मध्‍ये एको लघुतम: पर्वतो वर्तते - स तदानीमात्‍मानं प्रति प्रश्‍नमेकमकरोत् – अपि शक्‍यमस्‍या: सरितो जलं मलेथा ग्राममानेतुम्? एवं विचारयतस्‍तस्‍य दृष्टिरेकस्‍याखोरुपरि पतिता, य: पर्वते बिलं खनति स्‍म। स एवं मनस्‍यकरोत् - यद्येष लघुकायो जीव एकाकी पर्वतं खनित्‍वा स्‍वावासं परिकल्‍पयितुं प्रयतते, तर्हि शरीरेण महान् मानवस्‍तादृशां स्‍वग्रामवासिनां साहय्येन शैलेऽस्मिन् बृहद् विवरं विधाय तेन पथा सरितोऽस्‍या:-सलिलं स्‍वग्राममानेतुं किं न प्रयतेत? स निरचिनोद् ग्रामसमृद्धये कुल्‍यानिर्माणम्। स्‍वयोजनामनुचिन्‍त्‍य तत्‍प्रपूर्तौ भविष्‍यन्तीं स्‍वग्रामसमृद्धिंचानुमाय माधवसिंहो हर्षेणोत्‍फुल्‍लवदनो बभूव। यदर्थं स इयदभ्रमत् स प्रयोगस्‍तस्‍यैव ग्रामे विधास्‍यत इति मन्‍ये स न जानति स्‍म्। अथ चमूपतिर्माधवसिंह: सर्वान् ग्रामवृद्धान् एकत्र सङ्गमय्य तदग्रे स्‍वयोजनामुपस्‍थापयति स्‍म। परं तां श्रुत्‍वा सर्वेऽपि तमुच्‍चैर्जहसु:, तं च विकृतमस्तिष्‍मविदु:। तन्‍मतेन पर्वतं विवृत्‍य सरित्‍सलिलस्‍य ग्रामानयनप्रयासो व्‍योमतलात् तारानयनप्रयास इवाभूत्। सेनापतिर्ग्रामवृद्धानां प्रत्‍ययाय मूषकदृष्टान्‍तमुपन्‍यसति स्‍म। परं न सोऽपि तेषां प्रत्‍ययाय प्राभवत्। ते प्रोचु: - आखव: प्रकृतिदान्‍तया शक्‍त्‍याऽनुगृहीतास्‍तथा कुर्वन्ति, त्‍वं तु तादृशो न भवसि, इति। न ते माधवसिंहस्‍य योजनामन्‍वमोदन्‍त, बालचापलमिव तदखिलममन्‍यन्‍त। न च तत्र तत्‍सहकारं कर्तुमकामयन्‍त। ग्रामवासिनामसहयोगो वीरं दृढसङ्कल्‍पं सेनापतिं न मनागपि स्‍वनिश्‍चयाद् अच्‍यावयत्। स केवलं स्‍वपरिवारमादाय स्‍वसङ्कल्‍पसिद्धये प्रववृते। इयमर्थं सूचयन्ति तद्यशोगीतान्‍यद्यापि गढवालग्रामे प्रतिग्रामं सामजिकोत्‍सवेषु सस्‍वरं सानन्‍दमुद्गीयन्‍ते, तेष्‍वेकमिहोदाहराम: - माधव आनेष्‍यति जलकुल्‍याम्, मलेथा द्रक्ष्‍यति घृतफुल्‍याम्। विविधै: सस्‍यै: स्‍वादुशालिभि: कन्‍दमूलफलजालै: हरितां प्रचितां ग्रामभुवं नो जनयन्‍तीं स्‍वस्‍तुल्‍याम्। माधव आनेष्‍यति जलकुल्‍याम्, मलेथो द्रक्ष्‍यति घृतकुल्‍याम्। अथ सेनानायकं माधवसिंहः सपरिवारं गिरिखननकर्मणि व्‍यापृतं दृष्ट्वा सर्वेऽपि ग्रामवासिनो बाला युवानो वृद्धाश्चानाहूता अपि, प्रकाशितचरारुचयोऽपि कयाप्‍यदृश्‍यया शक्‍त्‍या प्रेरिता: खनकसेनाभटा इव कुठारम्, खनित्रम्, लवित्रम्, कु‍टलिकाम्, महाघनम्, कुद्दालम्, आरवानम् यत्किमप्‍युपकरणं महल्‍लघु वा येन यल्‍लब्‍धं तदादाय शैलविवरनिर्माणे तस्‍य (माधवसिंहस्‍य) सहाया अभवन्। वृक्षा अवृश्‍च्‍यन्‍त, ग्रावाण उदश्‍वन्यन्‍त, शिखराच्छिला व्‍यलोठ्यन्‍त, सर्वत्र गडगडायितं खडखडायितं चाश्रूयत। विपत्‍सागरमथनेन सम्‍पदमृतं कामयमाना मलेथाग्रामवास्‍तव्‍या जनास्‍तदानीं पुरा रत्नाकरमथनेनामृतमिच्‍छत: सुरानप्‍यतिशेरते स्‍म। तदानीं च ग्रामवन्दिभि: (चारणै:) डमरुकम्, कांस्‍यस्‍थालकम्, पटहं च नादयद्भिरुत्‍साहवर्धनानि पराक्रम-प्ररोचकानि शौर्यगीतान्‍यगीयन्‍त। इत्‍थमष्टौ मासान् रात्रिन्दिवं श्राम्‍यद्भिर्मलेथावासिभि: पादोनं स्‍वलक्ष्‍यमभिपूरितम्। अथैकदा श्रमदाने प्रवर्तमाने दुर्दैववशाच्‍चमूपतेर्माधवसिंहस्‍यैकमात्र आत्‍मजो गिरिशिखराल्‍लुठतो गण्‍डशैलस्‍याधस्‍ताद् आयात: पिपिषे, प्राणाँश्च जहौ, लोकाविषादाश्रूणि वयमुञ्जन्, समस्‍तो ग्राम: शोकसागरे निमज्‍ज। समीपवर्तिग्राम-वासिनोऽपि हा हन्‍त, माङ्गलिके कर्मणि किमिदममङ्गलमजनि’, इति सगद्गदं ब्रुवाणा इमां दुर्घटनां मलेथाभ्‍युदये महान्‍तमन्‍तरायं मेनिरे। परं धीर: साहसी च माधवो विपदानया न मात्रयापि विचचाल। स हि स्‍वसहकारिणो ग्रामवासिन इत्‍थं समबूबुधत् - ‘त्‍यजेदेकं कुलस्‍यार्थे ग्रामस्‍यार्थे कुलं त्‍येजत्’ ‘तद् भ्रातर:! अलं विषादेन। तदिदमस्‍मत् कर्तव्‍यनिष्ठाया: परीक्षणमुपतिष्ठते। अत्र प्रथमश्रेण्‍यां साफल्‍यमुपलभ्‍यैवास्‍माकं जीवनं सफलम्। तदिदं गिरिखननकर्म प्रारब्‍धमाफलोदयं निरन्‍तरं प्रवर्तताम्। कर्तव्‍यनिष्ठायां हर्षविषादावुपेक्षणीयावेव’ इति। इत्‍थं तद्बोधिता ग्रामवासिन: पुनरपि कर्मणि सोत्‍साहं व्‍यापप्रिरे। एवं च मध्‍ये किञ्चिदिव विहतं कुल्‍यानिर्माकर्म पूर्वतोऽप्‍यधिकवेगेन प्राचरत्। अथ कतिभिश्चिन्मासे: कुल्‍यानिर्माणकर्म सम्‍पन्‍नम्। मलेथावासिन: स्‍वभूमौ जलधारां दृष्टवा हर्षवर्षमिवानुभवन्‍त: कमप्‍यलौकिकं सुखमन्‍वभूवन्। तथा हि – यत्र दुर्भिराक्षस: सदैव भीषणं ताण्‍डवनृत्‍यमनृत्‍यत, यत्रत्‍यान् जनान् बुभुक्षामहामारी क्षणमपि नात्‍यजत् अद्य तत्र स्‍थास्‍नु सुभिक्षं राजति। तत्रत्‍या: केदारा अद्य किं किं न प्रसुवते। गोधूमा:, शालय:, माषा:, मुद्गा:, मसूरा:, शिम्बिका:, मकाय:, राजिका:, सर्षपा:, तिला:, पालङ्की, मेथि:, अलाबु:, भिण्‍डा, वृन्‍ताका: रक्तवृन्‍ताका:, कोशातकी, मूलकम, घोषक:, पलाण्‍डु:, रसोन:, जीरक:, धान्‍याकम् इत्‍यादि सर्वं तत्रेदानीं भूयसा समुत्‍पद्यते। कुल्‍यातटे स्‍थाने पेषण्‍य: स्‍थापिता: सन्ति, या जलेन चलन्ति; याभिर्गोधूमादिकं पिष्ट्वा पिष्टं निर्मीयते। सम्‍प्रति तत्र गोचरभूमिरप्‍यस्ति, यत्र गोमहिष्‍यादयो ग्राम्‍यपशव: स्‍वच्‍छन्‍दं चरन्ति। अद्य नास्ति कोऽप्‍येतादृशो मलेथावास्‍तव्‍य: यस्‍य गावो महिष्‍योऽजा अवयो वा न सन्ति। यत्र दुग्‍धबिन्‍दुरपि दुर्लभोऽभवत्, साम्‍प्रतं तत्र दुग्‍धेनैवाभ्‍यागतानामातिथ्‍यं क्रियते। समीप एव ग्रामवासिनां कृते सुरक्षितमेकं वनमप्‍यस्ति यत इन्‍धनं दारु वा सङ्गृह्यते। सोऽयं दृढस्‍य सङ्कल्‍पस्‍य, आत्‍मविश्‍वासस्‍य, श्रमस्‍य च महिमा यदद्य मलेथाग्राम: सर्वथा सुखी ग्राम: कथ्यते। तत् साधूक्तं केनचिदनुभविना कविना - सङ्कल्‍प: सुदृढो यस्‍य यस्‍य विश्वास आत्‍मनि। व्‍यसनेऽप्‍यचलो यस्‍य श्रमस्‍तं वृणुते श्रिय:॥ बाल-सम्राट् स्‍कन्‍दगुप्‍त: स्‍व. श्रीकेदारनाथशर्मा सारस्‍वत: विक्रमसंवत्‍सरादारभ्‍य शक-पह्लव-हुणादि-विदेशीय-बर्बराणां भारते प्राय: बहूनि आक्रमणानि सञ्जातानि। विक्रमस्‍य तृतीयशतकान्‍ते हूणानां भयङ्करमितिहासप्रसिद्धमाक्रमणं समभूत्। दुर्दान्‍तैर्लुण्‍ठाकैर्हूणैस्‍तदानीं महतीशक्ति: समासादिता। योरुपदेशं विजित्‍य रोमसाम्राज्‍यमपि छिन्‍नभिन्‍नमिव कृतम्। चीनदेशोऽपि तेषां पादाक्रान्‍त आसीत्। एवं प्रवर्धमानबलैर्लुण्‍ठाकैर्विजयमदोन्‍मत्तै: स्‍वर्णभारतं लुण्ठितं समुपक्रान्‍तं महता बलेन। भारतीयस्‍वतन्‍त्रताकाम्‍यमाना सन्दिहाना भारतीयवीराणां मुखानि भय-सन्‍त्रस्‍त-लोचनैर्प्रेक्षन्‍ती चकितेवासीत्। तदानीं भारते गुप्‍तसाम्राज्‍यमासीत्, यमैतिहासिका: भारतस्‍य स्‍वर्णयुगं कथयन्ति। गुप्‍तसाम्राज्‍यसंस्‍थापकेन सम्राजा समुद्रगुप्‍तेन, तत्‍पुत्रेण च सम्राजा चन्‍द्रगुप्‍तेन (द्वितीयेन) निरन्‍तरमविरतं च प्रयतमानेन सुदृढं सुस्थिरञ्च भारतं सम्‍पादितमासीत्। हूणाक्रमणकाले चन्‍द्रगुप्‍तकुमार: कुमार इव कुमागुप्‍तो महता बलेन मागधशासनं सञ्चालयति स्‍म। यस्‍य पुत्र: स्‍कन्‍द इवापर: स्‍कन्‍दगुप्‍तस्‍त्रयोदशवर्षदेशीयो यौवराज्येऽभिषिक्त आसीत्। युवराजेन श्रुतं यद् हूणाक्रमविषये महाराजो मन्‍त्रणागृहे सचिवै: सेनापतिभिश्च सह मन्‍त्रणां कुर्वन्‍नास्‍ते। अनाहूत एव युवराज: मन्‍त्रणागारं प्रविष्टो हूणाक्रमणिविषये जायमानां मन्‍त्रमशृणोत्- यदस्मिन् युद्धे के के गमिष्‍यन्ति? कस्‍य नेतृत्‍वं स्‍यात्? कथञ्च युद्धसञ्चालनं विधेयमित्‍यादि। तद‍स्मिन् विचारप्रसङ्गे बालो युवराज: सम्राजं प्रणम्‍य सविनयं सोल्‍लासञ्च प्रावोचत्। यत् महाराज! अहमपि हूण-युद्धेऽस्मिन् गन्‍तुमीहे। सम्राट् प्रोवाच – ‘भवान्? भवानिदानीं बाल: युद्धमिदं भयङ्करं निर्णायकञ्च भविष्‍यति। न भवत् साध्‍यमिदं दुष्‍करं कर्म। अत्र मृत्‍युना सह योद्धव्‍यम्। युवराजेन प्रोक्तम्- ‘तात! किं तेन? अहमपि मृतयुना सह युद्धं कृत्‍वा द्रक्ष्‍यामि- कीदृशो मृत्‍युरिति। महानयमुत्‍सवावसर: क्षत्रियाणाम्। विस्‍मय-पुलकित: सम्राट् कुमारगुप्‍तो हर्षनिर्भरां दृष्टिं कुमारस्‍य मुखमण्‍डलेऽपातयत्। तदोजस्विताञ्चालोक्‍य हर्षगद्गद: समुत्‍थाय तं रभसा समाश्लिष्‍यत्। सभासदश्च हर्षविस्‍फा‍रितलोचना प्रमोदाश्रूणि व्‍यमुञ्चन्। कियत् कालानन्‍तरं पाटलिपुत्रस्‍य सेनाङ्गणं विजययात्राघोषेण समापूरितम्। विजयगानं गायन्‍तो वैजयन्‍तीमान्‍दोलयन्‍तो गरुडध्‍वजमुद्द्धूय हर्षनिर्भरा द्विलक्षसंख्‍याका: सैनिका: भारतभूमे: स्‍वतन्‍त्रतायै रक्तं प्रवाहयितुं मातृभूमेश्चरणेषु प्रियान् प्राणान् समर्पयितुं युवराजस्‍य स्‍कन्‍दगुप्‍तस्‍य नेतृत्‍वे सोल्‍लासं प्रस्‍थानमकुर्वन्। एतस्मिन् काले भारते वीराणां दारिद्रयं नासीत्। देशरक्षायै धर्मरक्षायै, गोब्राह्मणरक्षायै च स्त्रिय: पतीन्, भगिन्‍यो भातॄन्, मातर: पुत्रान्, बन्‍धवो बन्‍धून्, रणक्षेत्रे सोत्‍साहं सोल्‍लासञ्च प्रे‍षयन्ति स्‍म। तदानीं भारतीया: कर्तव्‍यपरायणा:, निर्भया: सुखिन:, सोल्‍लासाश्चासन्। अत एव दुर्दान्‍तदानवानामिव दस्‍यूनां दर्पदलनाय स्‍वतन्‍त्र्यरक्षायै भारतीया: सैनिका: सोत्‍साहं विजयगीतानि गायन्‍तो पञ्चनदाभिमुखा: प्रयान्ति स्‍म। पञ्चनद-प्रान्‍तीय-पर्वत-परम्‍परा-पृष्ठे मध्‍य-एशियाप्रदेशस्‍य विशालविस्‍तृता मरुभूमिर्विद्यते, यतो भारताक्रमणकारिणो यवन: (ग्रीक), शका: हूणाश्च भारते प्रवेष्टुं सम्मिलिता भवन्ति। इत एव वैदेशिका: वर्बरा: लुण्‍ठाका दस्‍यवो नन्‍दनवनायितामिमां स्‍वर्णभूमिं विलुण्ठितुं बहुशो कृतयत्ना अभूवन्। तस्‍या एव हिमधवलाया: पर्वतमालाया: पृष्ठभमौ विजयोन्‍मत्तानां यवनानामसंख्‍याता: सैनिका: समाक्रमणयोजनायां संलग्ना अतिष्ठन्। इतश्च तदुपत्‍यकायां मगधसैनिका: प्राणान् करतले धृत्‍वा, मातृभूमिरक्षायै स्‍कन्‍दगुप्‍तनेतृत्‍वे समुपस्थिता अभवन्। आसीत् प्रभातकाल:। अरुणरश्‍मयो हिमधवलां पवतमालां लोहितां कुर्वन्‍त्‍य: भीषण-रक्त-पात-सूचनां ददति स्‍म। भारतीया: सैनिका: गरुडध्‍वजमुत्तोल्‍यन्‍त: ढक्काध्‍वानेन शत्रूणां हृदयपटलानि पाटयन्‍त इव युवराजस्‍य स्‍कन्‍दस्‍येव स्‍कन्‍दगुप्‍तस्‍य विजयघोषेण भारतीयसैनिकानां मनांसि प्रोत्‍साहयन्‍त: सेनानीमिव सेनापतिं सामरिकप्रणतिभिरभ्‍यर्थयाञ्चक्रु:। सेनामध्‍ये चामरध्‍वले श्वेतवाहे स्थितस्‍य स्‍कन्‍दगुप्‍तस्‍य ललितान्‍यलकानि लालयन् तुषारशीतल: प्रभातवायु: स्‍फूर्तिमिव प्रदातुं धीरं समवहत्। गम्‍भीरं निश्चलं स्थितो युवराज: सम्‍मुखे पर्वतमालाया: धवलामधित्‍यकां कृष्‍णपिपीलिकापुञ्जैरिव नीलवेषै: दस्‍युसैनिकैर्धूसरितामिवापश्‍यत्। कटितटे प्रलम्‍बमानं खड्गं कोषान्निसार्य हस्तमुद्यम्‍य युवराजो मातृभूमे: शत्रूणां निर्दयदलनाय मगधसैनिकानादिदेश। क्षणेन च पर्वतोपत्‍यकायां रणचण्डिकाया: प्रलयङ्करं ताण्‍डवं प्रादुरभूत्। महता ससैन्‍यघोषेण शरवर्षेण हृदयविदारिणा भेरीझङ्कारेण, खङ्गानां चकचकायितेन च सन्‍त्रस्‍तानां हूणतुरङ्गानां गतिरवरुद्धा। हिमशुभ्रा पर्वतमाला, हूणरक्तर‍ञ्जिता, अकालसन्‍ध्‍याशोभां विभ्रती रेजे। श्वेताश्वसमारूढ: श्‍मश्रुरहितो बालसेनानी: स्‍कन्‍दगुप्‍त: समक्षिकै: माक्षिकपटलैरिव श्‍मश्रुलैर्हूणमुण्‍डैर्महीमाच्‍छादयन् साक्षात् स्‍कन्‍द एव सैन्‍यसमुत्‍साहं समेधयन् शुशुभे। तस्‍य खरधार: खड्ग:, कदलीस्‍तम्‍भानामिव दस्‍युगलानां निर्दयं कदनं कुर्वन्। समरगगने विद्युदिवाद्युतत। किम्‍बहुना। एष भारते चरम: संग्राम: समभवत्; यस्‍येतिवृत्तं भारतीयेतिहासे स्‍वर्णाक्षरैरङ्कितमद्यापि भारतीयं शौर्यं स्‍मारयति। कियन्‍मासानन्‍तरं दुर्दान्‍तानां दानवानामिव दस्‍यूनां दर्पदलनं विधाय तुषार-शिशिर-समीर-समीरितां मगध-सम्राजो यशोधवलां विजयवैजयन्‍तीमान्‍दोलन्‍ती भारतीय सेना, पञ्चनदपर्वतपरिसरात् पाटलिपुत्रं प्रत्‍यावर्तत। हूणविजयस्‍य प्रमोदभरं धारयितुमपारयन्‍ती जनता, मध्‍येमार्गं न केवलं भारतीययुवराजस्‍य; परं भारतीयजनताहृदयाधिराजस्‍य स्‍कन्‍दगुप्‍तस्‍य स्‍थाने स्‍थाने स्‍वागतमकरोत्। अद्य पाटलिपुत्रस्‍त्रय दृश्‍यमवर्णनीयमस्ति। आबालवृद्धस्‍त्रीजनं सर्वोऽपि हर्षोन्‍मत्त:; गसर्वोन्‍मत्त:, विजयोन्‍मत्तश्च समालोक्‍यते। हूणविजयी अथवा मृत्‍युविजयी प्रथमे वयसि वर्तमानो युवराज: स्‍कन्‍दगुप्‍त: ससैन्‍यं परावृत्त:। सिंहद्वारे सुसज्जिते प्रेमाश्रुधारां प्रवाहयन्‍ती महाराज्ञी, तस्‍य स्‍वागताय समुपस्थिता। अपरेद्युश्च सम्राट् कुमारगुप्‍त: स्‍कन्‍दगुप्‍तं भारतसम्राज्‍यसिंहासने समारोप्‍य बालकं पुरस्‍कृतवान्। सेयं नातिपुराणी प्रसिद्धा वीरगाथा। किं स्‍वतन्‍त्रं भारतं पुनरपीदृशान् बालकानुत्‍पादयितुं प्रभवेत्। प्रेमरसोद्रेक: पण्डिता क्षमा राव ‘‘मा स्‍म भैषी: पितामह, मा स्‍म भैषी:। नाहं शिशुरस्मि। त्रयोदशवर्षीयाद्यास्मि खलु। समर्थास्मि रक्षितुमात्‍मानम्’’ इति जगादास्‍मानाम्‍नी बालिका काचित्। ‘‘किन्‍तु वत्‍से! दिवसोऽवसितप्राय:। सूर्यास्‍तमनं चेदानीमचिराद्भविष्‍यति। ‘‘पितामह! क्षेत्रबटवे चिरव्‍यवसायिने किञ्चिद्विश्रान्तिं दातुमिच्‍छामि। आ भानूदयोन्‍मेषमजं पालयन्, कृत्‍स्‍नं दिनं तिष्ठत्‍येष क्षेत्रे। तत्र गत्‍वा मेषेभ्‍य ईषद्दीर्घतरं चरितुमवकाशमपि दास्‍यामि। ततश्च मेषयूथं गोष्ठकं नीत्‍वा द्वारं पिधाय च शीघ्रमेव पुनरागमिष्‍यामि। ‘‘यातु यथेच्‍छम्। आत्‍मानं रक्षितुमलमस्ति सा। नास्‍त्‍येषा स्‍तनन्‍धयी। ’’ इत्‍यभाणीत् कृषीवलस्‍य वृद्धा भार्या। ‘‘अये मा विस्‍मर यत्तपस्विन्‍या हामिदयायममूल्‍यनिधिरित्‍यावयो: सर्वथा विश्वस्‍याजन्‍मतो रक्षणार्थमावाभ्‍यां समर्पितासीद्दारिकेयं किल। पितुर्गेहे न कदापि सा गच्‍छेदिति हामिदया निर्दिष्टं मृत: पूर्वम्। अपि नाम वत्‍साया: पितेहायात्। हामिदा गर्भिण्‍यासीदित्‍यपि स न व्‍यजानात्। ’’ इति स्‍थविरेण प्रत्‍युक्तम्। उपरि, निर्दिष्टसंलाप: कयोश्चिद्वृद्धदम्‍पत्‍यो: कश्‍मीरेषु कस्मिंश्चिद् ग्रामे पान्‍पुरनामनि कृतावासायोर्मध्‍ये समवर्तिष्ट। तदाश्रयार्थमागता हामिदाभिधा काचिदङ्गना परित्‍यक्ता पत्‍येति षण्‍मासान् स्‍वगेहे ताभ्‍यां निवासितासीत्। वर्षार्धोत्तरं सा प्रासूत कन्‍यामेकाम्। द्वादशदिनानन्‍तरे च तां स्‍वपालकाभ्‍यां समर्प्‍य प्रणाञ्जहौ। सा च बालिका मातृप्रेमामृतरसानभिज्ञा दम्‍पतिभ्‍यां प्राणिनिर्विशेषं लालिता, सप्रेम संवर्धिता च पौत्रीनिर्विशेषम्। सेयं सरोजलोचना कुन्‍दकुड्मलदन्‍तपङक्ति: प्रवालाधरा चञ्चलालका शिरीषकुसुमकोमला शारदकौमुदीव रुचिरा धैर्यशीलापि मृदुवचना, धीरापि स्थिरमति: स्‍नेहनिर्झरसम्‍प्‍लुता दमयन्‍तीव परदमनशीला क्षमातलागता सुरसुन्‍दरीव कमनीया कृषीवलस्‍य क्षेत्रादिकार्येषु मुदा प्रयस्‍यन्‍ती सुखमास्‍त। कश्‍मीरीयाणामितरासां बालिकानामिव पान्‍पुरपल्लिका सुपरिचितासीत्तस्‍या अपि। विलक्षणोऽभूत्तस्‍या अनतिक्रान्‍तशैशवाया अपि स्‍वान्‍तर्बोध: किल। भाविविषयं पूर्वमेव सहजकल्‍पबुद्धया सा व्‍यजानात्, न च कदापि लुप्‍तधैर्यासीत्। दारिकामिमां सकृदेवावलोक्‍य तदीयहृदयङ्गमगुणरत्‍नसम्‍पत्तिं जन: क्षणादेवोपलक्षितवान्। जायापती स्‍थविरौ बालिकेयमतिशयितप्रेम्‍णानवरतं सेवते स्‍म। प्रतिदिनं परिणतवयस्‍केन कृषीवलेन सार्धमस्‍मा मेषव्रजं रक्षितुं क्षेत्रं याति स्‍म। परमद्य सन्धिवातकारणाद् गेहान्निर्गन्‍तुं नाशकद्वृद्ध:। यदा यदा हि स स्‍तोकमात्रमप्‍यस्‍वस्‍थोऽभूत्तदा तदा वत्‍सेयं मृदुवचसा तस्‍य बहिर्गमनमरुणत्। क्षेत्रबटुं विश्रमयितुं तावदहमेव क्षेत्रं यास्‍यामीत्‍यभ्‍यधात्। पुन: सा सनिश्चयम्, जोषं स्थितस्‍य पितामहस्‍यानुमतिर्लब्‍धा मयेति च सीवनकर्ममञ्जूषामादाय निर्जगाम मन्दिरात्। शैशवे मातामह्या मुखादाकर्णितां निद्रागीतिकां मन्‍दं मन्‍दमध्‍वनि गायन्‍ती क्षेत्रं प्रति सा प्राचलत्। अपराह्णसमये तस्मिन् मृदुलहैमन्‍तार्करश्मिभिर्विस्‍तीर्णशालिक्षेत्रं तप्‍तसुवर्णसवर्णं परितो विरेजे। निरभ्रं नि:शेषतो गगनतलं बृहत्‍कासार इव समलक्ष्‍यत। गन्‍धवाहोऽपि मान्‍द्यशैत्‍यसौरभ्‍ययुतो विशेषतो बभूवाह्लादक:। न चिरादस्‍मा मार्गवति पुरातनमार्तण्‍डसुरमन्दिरमतिचक्राम। विध्‍वस्‍तं देवायतनमिदं क्रूरजाल्‍मानामवस्‍कन्‍दाद्रक्षितुमिव भगवान्‍मरीचिमाली स्‍वरश्मिजालं परित: प्रसारयामास। प्राक्तनस्‍यास्‍य देवालयस्‍यान्‍तर्गताङ्गने चित्रविचित्रच्‍छायाचित्राणि विच्छिन्‍नस्‍तम्‍भानां दर्शं दर्शं दारिका किञ्चित्‍कम्‍पमाना प्रवारकेण कमनीयावंसौ समाच्‍छादयामास। ‘‘अलं भिया। प्रतिच्‍छाया एवैता:। ’’ इत्‍यात्‍मानं सस्मितमाश्‍वास्‍य सा क्षेत्रं प्रति तत्‍वरे। तस्‍याश्च स्निग्‍धकोमलमाननकमलं शीतमरुता प्रफुल्‍लतां ययौ। न चिरात्‍सा क्षेत्रमाससाद। पितामहस्‍य मेषयूथं शाद्वले तृणं भक्षयत्। सुखमास्‍त। जृम्‍भमाणं क्षेत्रबटुमभ्‍युपेत्‍य साऽब्रवीत्‍सस्मितम्। ‘‘याहि गेहम् श्रान्‍तोऽसि क्षुत्‍क्षामकण्‍ठश्च। मेषरक्षणं स्‍वयं करिष्‍यामि। सूर्यास्‍तमने च तान् गोष्ठकं नेष्‍यामी’’ति। ‘‘कथं नाम भवतीमेकाकिनीमत्र विजने देशे विसृज्‍य गच्‍छेयमिति माणवकेन मृदुगिरा सविरोधं प्रत्‍युक्तम्। सास च प्रोच्‍चै: प्रहस्‍य पुनरवादीत्– ‘‘नास्मि किमात्‍मरक्षणक्षमा। चिराय त्‍वयात्रावस्थितम्। परिश्रान्‍तोऽसि। क्षुधार्तोऽपि स्‍या:। याहि गेहं, याहि शीघ्रम्। तवाम्‍बा त्‍वदागमनोत्‍कणता त्‍वां प्रतीक्षमाणाऽसहाया स्थिता स्‍यात्। नास्ति कोऽप्‍यन्‍यस्‍त्‍वां विनान्‍धायास्‍तस्‍या: साहाय्यं कर्तुमपूपादिपाकनिष्‍पत्तौ। ’’ इत्‍युक्त्‍वा समीपवर्तिनश्चिनारनामकपादपविशेषस्‍य मूले स्‍थापितं तस्‍यायतदण्‍डमुद्धृत्‍य तस्‍मै प्रददौ। स्थिरबुद्धिरस्‍मा न शक्‍या निश्चयाच्‍चालयितुमिति जानन् क्षेत्रबटुरनिच्‍छन्‍नपि निजालयं गन्‍तुमुदतिष्ठत्। ‘‘प्रातर्मार्तण्‍डोदयसमये गोष्ठमागच्‍छे’’ति सा तमस्‍मारयत्। तदापि विलम्‍बमानं बटुं पुन: साऽभ्‍यधात् सस्मितम्। ‘‘मा चिरयाध्‍वनि। गृहं याहि सत्‍वरम्। विलम्‍बं मा कार्षी: प्रातरागमने। वर्तते कार्यबाहुल्‍यं मेषाणां क्षेत्राण्‍यानयनात्‍प्रागि’’ति। तदाज्ञां शिरसा प्रतिपद्य माणवक: स्‍मेरानन: प्राचलत्‍प्रति गेहम्। अथैकाकिनी सा चिनारवृक्षविशेषस्‍याध: शिलायां किलिञ्जं प्रसार्य मञ्जूषां चोद्घाट्यार्धसमाप्‍तपलालपादुकाग्रथनोद्यताभूत्। अद्यापि समीपस्‍थे क्षेत्रे काश्चिद्योतित: प्रयस्‍यन्ति स्‍म। ताभिरस्‍मामवलोक्‍य धान्‍यसंग्रहणे साहाय्यं नो दीयतामिति समभ्‍यर्थितम्। शीघ्रं च सा ता अभ्‍युपायासीत् कार्ये समाप्‍ते च न्‍यवर्तते सा निजासनं द्रुमस्‍य मूले। अत्रान्‍तरे प्रदोष: प्रत्‍यासन्‍नप्राय:। वनिता: सर्वा: स्‍वस्‍वगेहं वव्रजु:। अद्वितीया च बालिकेयं स्‍थलस्‍य विविक्ततां न मनागपि व्‍यचिन्‍तयत्। विश्रब्‍धं पादुकागुम्‍फनोद्यता गायन्‍ती मन्‍दं मन्‍दं सुखमास्‍त। समीपवर्तिनि जलाशये सरोजवृन्‍दं निशागमनाशङ्कया सामिम्‍लानत्‍वमधात्। क्‍लान्‍तकूजत्‍कपोतकुक्‍कुटादिपतत्रिण: स्‍वस्‍वकुलायान् सान्‍द्रविटपगतान् समाश्रयन् दिनमणि: प्रतीचीं सञ्जिगमिषुः प्रसारितकोमलकरैर्मार्दवं भेजे। सर्वत्र शनै: शनैर्निर्मक्षिकं सञ्जातम्। हेमन्‍तर्तुवशाद्भूयिष्ठा: प्रवासिनो ग्रामनिवासिनश्च शैत्‍यस्‍यातिरूक्षतामसहमाना देशान्‍तरं प्रायेण व्रजन्ति स्‍म। तस्‍मात् पांसुलमार्गेऽस्मिन् ग्रीष्‍मर्तुवद् यानानि नावालोक्‍यन्‍त सम्‍प्रति। अथेस्‍लामबादनाम्‍नो ग्रामस्‍य दिश: समायान्‍तमस्‍मा सहसा कस्‍यचित् पुरुषस्‍याकारमद्राक्षीत्। कृत्रिमसन्‍त्रासेनोद्विग्‍नेन विनोदयितुमात्‍मानमिव च सपदि गुल्‍मान्‍तरितविग्रहा तस्‍थौ। अनुकूलस्‍थानात्तस्‍मात् समीपमागच्‍छतोऽध्‍वगस्‍याकृतिमधिकाधिकस्‍फुटीभूतामपश्‍यत्‍सा सकुतूहलम्। नचिरात्‍स पुरुषोऽन्तिकं सम्‍प्राप्‍तवान्। निबिडगुलमवृतां मां द्रष्टुं न प्रभवेदेष इति प्रतीता वर्त्‍मनो मध्‍ये तमुपविशन्‍तं ददर्श विश्रब्‍धं च स्थितवती सा। पञ्चत्रिंशतद्वर्षीय: पथिक: परितो दृष्टिमाक्षिप्‍य कञ्चुककोषतो नाणककोशमपाकर्षत्। पुनश्चेतस्‍ततो वीक्ष्‍य धनराशिहस्‍तो गणयितुमारब्‍ध:। क्‍व नाम हस्‍तगतधनराशि: प्रत्‍यासन्‍नरजन्‍यां गन्‍तुं प्रवृत्त: स्‍यात्‍पुरुषोऽयमिति दारिका व्‍यचिन्‍तयत्। नचिराद्धसनञ्चयं कटिबन्‍धने गोपयामास पान्‍थस्‍तत: सोच्‍छ्वासं समुत्‍थाय पुरश्चचाल। शीर्णसुरालयकोणपर्यन्‍तं दृष्टिगोचरो भूत्‍वा क्षणाददृश्‍यतां गत:। म्‍लानप्रभायां तस्‍यां जर्जरायतनमिदमीषद्धूसरपिशाचसादृश्‍यं भेजे। तदनु विश्रब्‍धमस्‍मा शिलासनं प्रत्‍ययासीत्‍पुनश्च ग्रथनकर्मणि निमग्‍नाऽभूत्। स्निग्‍धस्‍थविरौ क्षेत्रादिकार्याणि च ध्‍यायन्‍त्‍यास्‍तस्‍या: कस्‍याचिन्‍मेषशावकस्‍य रेभणं सहसा श्रुतिपथे न्‍यपतत्। सपदि सोत्‍थाय क्‍लान्‍तशावकं स्‍वबाहुभ्‍यां समुद्धृत्‍य चुकूज समार्दवं प्रेमास्‍पदीभूतं तं मानुषनिर्विशेषमिव। ‘‘अपि निद्रालुस्‍त्‍वं वत्‍स। अलं रुतेन। नेष्‍यामि सत्‍वरं त्‍वां शयनम्। ’’ इत्‍युक्‍त्‍वा मृदुलवाचाऽवशिष्‍टान्‍मेषान्। एकीकर्तुं शीशशब्‍दमकरोत्। समीपवर्तिनं गोष्ठकं प्रतियान्‍तीं तामन्‍ये मेषा अन्‍वगु:। नचिरात्तया विश्रान्तिस्‍थमिदं निवेशितकृत्‍स्‍नमेषवृन्‍दं तालकबन्‍धेन पिहितम्। अथापराह्णात्‍प्रतीक्षमाणो रजनीनाथो रजन्‍या समगंस्‍त। दिष्ट्यासीद्दारिकाया मञ्जूषायामग्निशलाकापेटिका। यावच्‍च सा मार्तण्‍डदेवतालयमुपागात्। तावत्‍पुरुषयोर्द्वयो: सवेगं विवदमानयो: स्‍वरध्‍वनिस्‍तस्‍या: श्रुतिपथे न्‍यपतत्। केनाप्‍यनर्थेनावश्‍यं भवितव्‍यमत्र तथापि न मया धैर्यं त्‍याज्‍यम्। उद्देशस्‍यास्‍य परिचयास्‍समीपवर्तिन: कस्‍यचित्‍पुराणचिनारतरोरवस्‍थानं तस्‍या: स्‍मृतिपथं समायात्। विशालद्रुमस्‍यास्‍य प्रचण्‍डकोटरस्‍तदाकृतिसमानं वपुस्‍त्रयमपि सम्‍यग्‍गोपयितुं पर्याप्त इति व्‍यजानात् सा। नि:शब्‍दं च तस्मिन् कोटरे ससर्प। अपि भवेतामिमौ भयङ्करौ पुरुषधमौ। प्राय: वायव्‍यप्रान्‍तवर्तिनौ पापिनौ स्‍यातामिमौ। एतादृशो दुष्टात्‍मनोऽधिकृत्‍य पितामहोऽसकृदभाषतेति स्‍मरन्‍त्‍या: कोटरस्थितायास्‍तस्‍या: श्रुतिपथे न्‍यपतत्‍पुरुषयोरेकस्‍य वचनं यथा- ‘‘अत्रैव खनित्‍वा निधेयमेतद् यथान्‍ये न पश्‍येयुरि’’ति। कम्‍पमाना दारिका व्‍यचिन्‍तयत्‍कुतोऽमू नाम संरम्‍भेण कलहं कुरुत:। प्राय: कस्‍यापि ताभ्‍यां निहतस्‍यार्भकस्‍य वपुरुद्दिश्‍य विवादेनाने भवितव्‍यम्। अनयो: पुरुषयोर्नेदिष्ठापि सुरक्षितेत्‍यात्‍मानमभ्‍यनन्‍दत् सा। स्‍वरक्षणार्थं च परमात्‍मनि धन्‍यवादपुर:सरं कृतज्ञतां मुहुर्मुहुर्हृदन्‍तरे समुदैरयत्। नचिरात् सर्वत्र नि:शब्‍दता व्‍यराज्। कल्‍काच्‍छादिते कोटरे प्रह्वीभूता कुमारिकेयमपसरत्‍पादशब्‍दमाकर्णयदचिन्‍तयच्‍च। अप्‍येतौ नु चलत: प्रति मद् गेहम्। नहि नहि व्रजतोऽमू प्रतीपदिशेति प्रतीता निरुच्‍छ्वासं कि‍ञ्चित्‍प्रत्‍यैक्षिष्ट। ततश्च निपुणं कोटरतो नि:सृत्‍य देवालयं यावत्‍प्रतिवशति तावदवगुण्ठितार्तनादम श्रौषीत्‍सा। तस्‍थौ च स्‍तब्‍धा मुहूर्तं विचिन्‍तयन्‍ती। कस्‍यचिदसह्यवेदनार्दितस्‍य स्‍वनेनानन भवितव्‍यम्। पितामहो मे न मर्षयिष्‍यति दु:खितजनाय साहाय्यं न दीयते चेन्‍मया। स हि नित्‍यमेवाज्ञातजनपरिचरणपरोऽस्ति। इति विमृश्‍याप्रमत्ता तमुद्देशं निभृतं प्रत्‍यागमनोद्यता सामिश्वासनिरोधकं रुतमश्रौषीत्। आर्तनादोऽप्‍यभूदुच्‍चादुच्‍चतर:। प्रज्‍वलितदीपशलाकयाद्राक्षीत्‍सा पञ्चत्रिंशद्वर्षीयं पुरुषमेकमग्रत:। धनमुद्रापत्राणि गणयन्‍नचिराद्योऽवलोकितस्‍तया स एवासीत्। पान्‍थोऽसौ। चीवरेण मुखमस्‍य निरुद्धं शरीरं च देवागारस्‍य स्‍तम्‍भे स्‍थूलरज्‍ज्‍वा गाढं निबद्धमासीत्। अप्‍येष परमार्थत एव दु:खार्त: स्‍यादाहोस्विद्दस्‍युरिति विशङ्कमाना मुहूर्तं निस्‍पन्दं तस्‍थौ सा। तत: क्षणमात्रं विमृश्‍य शङ्कां च दूरीकृत्‍य निबद्धपुरुषविमोचनपराभूत्। रज्‍ज्‍वा ययायं स्‍तम्‍भे न्‍यबध्‍यत तस्‍या ग्रन्‍थीन्निपुणं स्‍वकररुहाग्रैर्विश्‍लथयितुं प्रायतत। बहुलायासवशात्। पान्‍थस्‍य गुरुकाय: सरभसं भूमौ न्‍यपतत्। अपि मृतोऽयमिति जिज्ञासया सा विनतवपुस्‍तदुच्‍छ्वासं श्रुतवती। यद्ययं दस्‍यु: स्‍यात् तदस्‍मद्गृहे भयावहजनस्‍य प्रवेशो न खलु शुभावहो भवेदिति श्वासं निरुध्‍य विमर्शयोर्मध्‍ये दोलायमाना मुहूर्तं चिन्‍ताकुला स्थितवती। प्राय: किञ्चित् स वक्ष्‍यतीति प्रत्‍यैक्षत। परं तदार्तरवमेवाशृणोत् सा केवलम्। परमवेदनया ध्रुवं पीडितोऽतीति प्रतीता च तत्‍क्‍लेशं प्रशमयितुं निश्चिकाय। अथ तं निपुणमुत्‍थाप्‍य शनै: शनैर्मार्गे प्रवर्तयितुमुपाक्रमत धैर्यशीला दारिकेयम्। स्‍निग्‍धौ पितामहौ। संक्षोभवृत्तमिदं सकौतुकमाकर्णयिष्‍यत इति मनसा कल्‍पयन्‍ती भूयिष्ठमहसत् सा। इत: परं पितामहो न कदापि मामेकाकिनीं बहिर्गन्‍तुमनुमंस्‍यते पितामही च मत्‍साहसगुणागुणं विजानती शिर: कम्‍पयिष्‍यति केवलमिति वितर्कयन्‍ती‍ चिरेणासदन्निजावसथं कथमपि क्षताङ्गेन पान्‍थेन सह। चिरात् प्रवया: कृषिक: स्‍वनिकेतनस्‍य द्वारि चिन्‍तापरस्तिष्ठन्‍नास्‍त पर्यन्‍ते तमिस्रायां पथिकं कञ्चिदाकर्षन्‍तीं वत्‍सां निशाम्‍य तस्‍य गलदङ्गानि स्‍थैर्यमापु:। अथाध्‍वग: समार्दवं वत्‍सया शुश्रूषित: परिसान्त्वितश्च वृद्धाभ्‍यां कृतातिथ्‍य: खट्वायां स्थितवान्निश्चलो निशि। परेद्यव्‍यमस्‍मां दर्शं दर्शं साक्षात्। कामप्‍यमानुषीं पश्‍यन्निव क्षणं स स्‍तब्‍धोऽभूत्। वत्‍साया मृदुवाचं श्रावं श्रावं सहसा च प्रोच्‍चैरुदगिरद् ‘‘अयि हामिदे! हामिदे’’ इति। भ्रान्तिचेतसं तं मन्‍वाना तस्‍य तत्‍प्रामादिकं वच: सोपहासं वृद्धाभ्‍यां बालिका निवेदितवती। अनर्थपरम्‍पराभिभूत: सङ्कटाद्दारिकयाभिरक्षितो द्वित्रैर्दिनै: प्रकृतिमापन्‍न: परमकृतज्ञताकुलस्‍तस्‍यै धन्‍यवादान्‍मुहुर्मुहुर्व्‍यतानीत्। धनविनाशं न मनागपि व्‍यचिन्‍तयदध्‍वगोऽयम्। वत्‍साया अपरिमितगुणाकृष्टहृदयस्‍तथामितोपकारभारान्‍नतो विस्‍मयस्‍य परां कोटिमारूढस्‍तामालोकयन् सामिपरिम्‍लानस्‍मृतिपरम्‍परया भृशमाकुलोऽभूत्। इतो निर्गमात्‍प्राङ् मयावश्‍यं बालिकायै किमपि पारितोषिकं प्रदेयमिति मनसि कृत्‍वा स्‍वमहानुभावं दर्शयितुं वृद्धकृषीवलायासावाचख्‍यौ। श्रीनगरमागम्‍यतां तावद् भवद्दर्शनसुखं च मे दीयताम्। गुग्‍लुनाम्‍नो नाविकस्‍य मे गृहनौका सर्वनागरिकाणां विदितास्ति खलु। तस्‍य सङ्केतस्‍थानं प्रष्टव्‍यम्। भवदीयपौत्री यथार्हमुपग्राह्यं प्रदास्‍यते मया। अथास्‍मया शीघ्रं प्रत्‍युक्तम्। श्रीनगरमतिदूरस्‍थं चरितुमक्षमोऽस्ति मे पिमामह इति। पथिकस्‍तामपाङ्गदृशा विलोकयन्‍नवदद् भवतीं भवत्पितामहं च नगर्यामानयनाय तरणीं प्रेषयिष्‍यामीति। तन्निमन्‍त्रणमवगणय्य प्रवयसि तूष्‍णीं स्थिते पान्‍थो व्‍याहरत्‍पुन:। गतभार्योऽस्मि। अनपत्‍यासीन्‍मद्गेहिनी। तस्‍या वन्‍ध्‍यतयातिकुपितस्‍तां सार्धत्रयोदशवर्षेभ्‍य: प्राग्‍गृहान्निष्‍कासितवानहम्। नान्‍यां च कन्‍यां परिणीतवान्। सन्ति मत्‍सविधे द्वे गृहनौके पञ्च तरण्‍यश्चेति। पान्‍थस्‍यावशिष्‍टकथानिवेदनं नावश्‍यकम्। सोऽयं सार्धत्रयोदशवत्‍सरेभ्‍य: प्राक् शरणागताया हामिदाया भर्ता पौत्रीकृताया अस्‍मायाश्च जनितेति झटिति स्‍थविरौ तर्कयामासतु:। अनेन च तावुभौ किञ्चित् सम्‍भ्रान्‍तौ बभूवतु:। तदनु गग्‍लु: सानुग्रहं स्‍मेराननो बभाण। भवत्‍पौत्रीं नियमेन रूप्‍यकाणां शतद्वयं प्रदातुमिच्‍छामीति। कोपाविष्टेन कृषीवलेन प्रत्‍युक्तम्। दीयतां तद्धनं गोक्रयमूल्‍यार्थमिति। पथिकस्‍य सुस्थितिं क्षणात्तर्कयामास कृषक:। तदनु प्रवासी पुनर्वक्तुमारभत। मा कुप्‍य: कन्‍येयमवाप्‍स्‍यति सर्वमेव स्‍वाभीष्टम्। न कदापि तस्‍या अपकरिष्‍ये। मिष्टान्‍नेन तां पोषयिष्‍ये बोखारादेशोत्‍पादितदुकूलैर्नवरत्‍नखचिताभरणैश्च तद्वपुरलङ्करिष्‍ये। अनपत्‍यस्‍य नयनयुग्‍मं मे नन्दिनी तव प्रायो जनितनन्‍दनेनान्‍दयिष्‍यतीति। सञ्जातकुतूहला निरूपयन्‍ती प्रवासिनमेष एव मे पितेति न खलु व्‍याजानादस्‍मा। कृषीवलस्‍य पत्नी तस्‍य वचनमाकर्ण्‍यं भर्तु: कर्णेऽजपत्। कथं परिणयेन्निजात्‍मजाम्। अयुक्तमेवेति कथय तस्‍मा इति। स्‍थविरो दोलायमानमानस: स्थि‍त:। व्‍यचिन्‍तयच्‍च वत्‍साया: प्रभव एतस्‍मै निवेदनीयो न वेति। परमासन्‍नमृत्‍यवे हामिदायै प्रतिश्रुतमासीदावाभ्‍यां यन्‍न कदापि बालिकेयं तत्पितृसकाशं प्रेषयिष्‍याव इति। तथापि वत्‍साया अन्‍वयो यदि पान्‍थाय न कथ्‍यते तर्हि तस्‍या यावज्‍जीवं सुस्थितजीवनसौख्‍यमपहरष्यिते खलु। इति विमृश्‍य कृषीवलोऽवादीत्। नेयं भवते देया। केनचित्‍कुमारेण हि तस्‍या विवाहवाङ्निश्चय: कृतोऽस्‍तीत्‍युक्‍त्‍वा भार्याया बाहुं कूर्परेणेषत्‍समचालयत्। अथ स्‍वहृदयौदार्यमाविश्चिकीर्षुणा पान्‍थेनाभिहितम्। निवसतु सा तर्हि दुहितृभावेन मद्गेहे। पञ्चशतं रूप्‍यमुद्रा दास्‍यामि भवते। मृत्‍युवक्‍त्रात्‍परित्रातोऽस्मि तया। तस्‍या भावी भर्ता मन्‍नाविको भवत्विति। प्रवया कृषीवल: पुनर्विममर्श मनसि। उपन्‍यासोऽयं प्रशस्‍त: खलु:। सर्वथा नोचितं भाविसौख्‍यमहपर्तुं बालिकाया:। अथात्‍मगेहिनीं पुनस्‍तत्कर्णे जपिष्‍यन्‍तीं कूर्परेणास्‍पृशत् तूष्‍णीं तिष्ठेति च तां व्‍यजिज्ञपत्। अन्‍तत: सदसद्विवेकनिपुणोऽपि स्‍थविरो वत्‍सामेव निर्णेतुमाज्ञापयत्। अथात्‍यन्‍तगाढप्रशान्‍तता व्‍यराजत प्रकोष्ठेऽस्मिन्। कृषिको भार्याद्वितीयो निरुद्धश्वासो मुहूर्तं जोषं तस्‍थौ। पान्‍थश्च सोत्‍कण्‍ठं पुरोऽवलम्‍बमानो दारिकाया वचोऽशृणोत्। दीयतां रूप्‍याणमर्हते जनायान्‍यस्‍मै। यत्र मे पितामहस्‍य पितामह्याश्च निवासस्‍तत्रैव समुचितो ममापि। विद्यते हि दिष्‍ट्या पर्याप्‍तं धनमेतयो: सविधे मत्‍पोषणार्थमिति सनिश्चयं प्रोच्‍याग्रे च सपदि संप्‍लुत्‍योच्‍चै: स्‍थविरकृषीवलस्‍याङ्के सुखमुपाविशत्। सहसा विस्‍मापितो गुग्‍लुस्तां निरीक्षमाणस्‍तस्‍थौ। विलोलालका बालिका साभियोगं च पथिकमालोकयत्। अनेकसङ्कल्‍पविकारपरम्‍परया तस्‍य चेत: संग्रथितमभूत्। विवर्णवदन: शिर: कम्‍पयंश्च द्वारं प्रति चलिष्‍यन्‍नभ्‍यधात्। पथिक:। अयि भो: परवस्‍तुलोभेन किम्। मदीयभार्या हामिदा यदि वन्‍ध्‍या नाभविष्‍यत्तदावयोरप्‍यस्‍मासमानरूपगुणादिसम्‍पन्‍नाभविष्‍यद्दारिका। इति सदर्पं समुदीर्य श्रीनगरस्‍य विजनेनाध्‍वना स्‍वगेहं प्रति सायासं प्राचलदध्‍वग:। चम्‍पा स्‍वर्गीय: श्रीद्विजेन्‍द्रनाथमिश्र: ‘निर्गुण:’ श्रूयते सैषा कथा। कस्‍यचिद् गिरेरुपत्‍यकायामासीदेकं लघु राज्‍यम्। राज्‍ये यत्कि‍ञ्चिदप्‍यपेक्षितं भवति तत्‍सर्वमासीत्, किन्‍त्‍वतिसामान्‍यरूपेण। राजा आसीत् राज्ञी आसीत्, राजभवनमासीत्, आसन् सेना:, सामन्‍ताश्च। किन्‍तु नासीद् युवराज:। नासीत्‍कोऽपि राजपुत्र:। अपि तु केवलैका राजपुत्री। नाभवत्किल तत्‍पश्चादन्‍या कापि सन्‍तति:। राजसुता नाम आसीच्‍चम्‍पाकुमारी। चम्‍पाकुसुमं तस्‍यै बहु रोचते स्‍म। राजभवनस्‍य निकटस्‍थगृहारामेषु चम्‍पाया अगणिता: नवपादपा आसन्। राजभवनस्‍य निकटस्‍थगृहारामेषु चम्‍पाया अगणिता: नवपादपा आसन्। तेष्‍वगणितानि कुसुमानि विकसन्ति, तेषां सुगन्‍धेन समीरोऽपि ससुगन्‍धोऽभवत्। सुगन्‍धेनानेन राजकुमार्या हृदयं विह्ललं भवति स्‍म। अत एव यदा कन्‍यका अजायत, राजा तां चम्‍पभिधेयामकरोत्। एतन्‍नाम राज्ञै बह्वरुचत्। चम्‍पाकुमार्या जन्‍मदिवसे राज्‍ये प्रतिवर्षं महानुत्‍सवो भवति स्‍म। अस्मिन्‍नवसरे प्रजाजनाश्चम्‍पापुष्‍पभारभरा: शाखा राजकुमार्यै ददति स्‍म। आसीत् सैषा राजाज्ञा। एभिर्जन्‍मदिवसै: सहैव चम्‍पाकुमार्या वयोऽप्‍यवर्द्धत्, वयसा सहैव सौन्‍दर्यं, सौन्‍दर्येण सह रूपश्री:। श्‍वो दिवसे या अबोधा बालिका आसीद् अद्य सा किशोरी सञ्जाता। पुन: क्रमश: उष: कालिकपद्मकलिका इव नवयौवनस्‍य लालिमा सन्निविष्‍टोऽभवन्‍मुखे तस्‍या:। [2] आसीदेष षोडशतमो जन्‍मदिवस:। अनावृते राजमण्‍डपे राजदम्‍पत्‍योर्मध्‍ये राजकुमारिका चम्‍पा शुभ्रापरिधानैराच्‍छन्‍ना अन्‍नपूर्णा इव सिंहासने संस्थिता। आसीदधस्‍तले रजतस्‍यैका लघ्‍वी पादपीठिका। पादपीठिकाया उपरि रक्तकमलकौमलौ चरणौ विराजेते। सामान्‍यस्‍तरीया जना एव चरणेषु स्‍वोपहाराणि उपस्‍थापयन्ति स्‍म। आसीदेषा राजाज्ञा। स्‍वच्‍छसरोवरे सहस्रदलमिव स्‍वक्रोडे राजकुमारी हस्‍तौ निधायतिष्ठत्। यदा कोऽपि प्रजाजन: आगत्‍य स्‍वोपहारं समर्ययति तदा सा तद्दिशामवलोक्‍य साचिस्मिता भवति स्‍म। राजमण्‍डलस्‍य महाजना यज्ञधूपमिव पावनयो:, देवताप्रसाद इव अप्राप्‍ययो: करकमलयोरेतयोरेव स्‍वोपहाराणि ददति स्‍म। आसीदेषा राजाज्ञा। शरदर्तो: पूर्णचन्‍द्र इव राजकुमार्या अनवद्यमाननमासीत्, सैषा अवर्णनीया छवि:। मुखे तस्‍या एकताननेत्रेण द्रष्टुं न कोऽपि साहसमकरोत्। राज: सुता, राजकुमारी चम्‍पा!! एतस्‍या: स्‍वर्गीयसौन्‍दर्यं जनसामान्‍यदृष्टया कलुषितं भवितुं शक्‍नोति। शङ्ख इवास्ति चम्‍पाकुमार्या ग्रीवा, ग्रीवायां च चम्‍पापुष्‍पाणां हारा विलसन्ति स्‍म, हारानेतांश्च राजस्‍योपकर्मचारिजनास्‍तां परिवेशयन्ति स्‍म। राजकुमारी सर्वेषां लघूनां महतां वोपहारान् शिरो नमयित्‍वा रक्ताधरेणेषद् विहस्‍य स्‍वीकरोति स्‍म। अस्मिन्‍नेवावसरे विचित्रैका घटनाघटत्। पूजाकर्तृणां मध्‍यत: एको युवाऽग्रे आगतवान्। स पूजामालिकां कराभ्‍यां गृहीत्‍वा, राजकुमार्या: समक्षमागत्‍य तस्‍या मुखं निर्निमेष: सन् विलोयति स्‍म। उभे अपि राजदम्‍पत्‍यौ चकितचकितावास्‍ताम्। मन्‍त्री किंकर्तव्‍यविमूढतां गत:। राजकुमार्या अधरेण च स्मितमलोपि। मन्‍त्री झटिति समीपे आगत्‍य युवानमुक्तवान् ‘‘समर्पय, समर्पय’’ युवाऽग्रसरोऽभूत्। किन्‍त्‍वाश्चर्यम्!! स: स्‍वीयां मालिकां राजकुमार्या: पाणै समर्पयितुमैच्‍छत्। पितरौ चकितावास्‍ताम्, मन्‍त्री विकलस्‍तथा राजकुमार्या: स्मितदृष्टतां गतम्। मन्‍त्री निरुद्धय अकथयत् – ‘‘महान् असभ्‍योऽसि। ’’ पुनरि‍ङ्गितेनाकथयत् ‘‘चरणेषु...........। किन्‍तु निर्भीक: स युवा कर्णमेव नाददत्। स सत्‍यमेव स्‍वीयां मालिकां राजकुमार्या हस्‍तयोरेव निक्षिप्‍तवान्। महदसमञ्जसमजायत्। राजाज्ञाया उल्‍लङ्घनम्। क्रुद्ध: सन् मन्‍त्री पृष्टवान् – ‘‘कोऽसि त्‍वम्?’’ मालिका राजकुमार्या हस्ते एव स्थिता! युवाऽवदत् - ‘‘वैदेशिकोऽस्मि। योजनानां शतं दूरे स्थितो मदीयो ग्राम:। अस्‍म्‍यहं तत्रत्‍य: राजसेवक: आगतोऽस्मि देशाटनायेति। पुन: सङ्क्षेपेणैव स्‍वकीयराज्‍यस्‍य रीतिपरम्‍परामावेद्योक्तवान् – अस्‍मदीये राज्‍ये राज्ञ: पूजामाला निजहस्‍तगु‍म्फितैव भवति- स्‍वर्णकार: स्‍वर्णस्‍य मालिकां गुम्‍फति, लौहमालिकां गुम्‍फति- काष्ठकार: काष्ठपुष्‍पाणाम्.............। सर्वे चकितचकिता आसन्। युवाऽवदत्। तथा सर्वे स्‍वकीयां मालिकां राज्ञो गलप्रदेश एव निक्षिपन्ति- महती स्‍याल्‍लघुर्वा...............। सर्वे शृण्‍वन्ति। पुन: सोऽवदत्- ‘‘मदीयेयं मालिका निजहस्‍तनिर्मिता-इमानि कुसुमान्‍यपि मदीयहस्‍तविरचितानि तथा च स्‍वेनैव सुगन्धितान्‍यपि। सर्वे एव स्‍तम्‍बा: सन्ति। स्‍वहस्‍तनिर्मितानि पुष्‍पाणि!!! राजा हस्‍तौ प्रसार्य मालिकां तां जग्राह। साम्राज्ञी नम्रीभूय पश्‍यति, मन्‍त्री निर्निमेष:। अवितथमवितथम्, इमानि चीरविनिर्मितानि कुसुमानि। किन्‍तु कथं कया रीत्‍या वा विनिर्मितानि-बहुकलाभराणि!’’ इति सर्वेऽवदन्। राजा मालिकां राजकुमार्या हस्‍ते परावर्तयत्, तथा युवकं पश्‍यन्‍नवोचत् – ‘‘मालाकार! वयं तवानेनोपहारेणातिप्रसन्‍ना: स्‍म:। पुन: कोषाध्‍यक्षं नेत्रविषयीकृत्‍य आदिष्टवान् – ‘‘दीयतां पारितोषिकम्’’ युवकेनाभिनन्‍दनम‍कारि। राजकुमारी मालामादाय स्‍वत: ग्रीवायां परिवेशितवती। युवक: स्मितमकरोत्। राजकुमार्या मुखे लज्‍जारुण्‍यं स्‍फुटमभवत्। [3] सन्‍ध्‍या वेला। राजप्रासादं संस्‍पृश्‍य नीचैरगाद्दिवसपति:। प्रासादस्‍य पृष्ठभागे आसीदेक: सुन्‍दरगृहाराम:। उद्यानेऽस्मिन्‍नानाविधफलपुष्‍पभारभरा वृक्षलतानिकुञ्जा आसन्। उद्याने शान्तिसाम्राज्‍यमस्ति अधुना। शाखिनां शिखरेषु आसीत्किरणानां जालवितानम्। प्रवहति स्‍म मदिरमन्‍दवायु:। सद्यो विकसिता: कलिका: शनै: शनै: स्‍पन्‍दते स्‍म। एतादृशे मधुरमधुरे अवसरे राजकुमारी विहर्तुमागता। विरहन्‍ती सा उद्यानस्‍य प्रकारसान्निध्‍ये समायाता। राजकुमारी विरम्‍य बहिर्निस्‍सरत: प्रजाजनान् विलोकयन्‍ती आसीत्। सहसा न जाने कुत: कुसुममेकमपतच्‍चरणे। राजकुमारी तं समादाय अजिघ्रत्- कीदृशोऽसौ मोहक: सुगन्‍ध:! चम्‍पाया: कुसुममिदं किल!! गलप्रदेशे सैव मालाकारस्‍य मालिका। न जाने किमागच्‍छत् राजकुमार्याश्चेतसि। सा तां मालिकां जिघ्रति, किन्‍तु नासीत्‍कोऽपि गन्‍ध:। सुगन्‍ध: कथं विलुप्‍त:, मालाकारस्‍य हस्‍तनिर्मितकुसुमानां रागोऽपि न दृश्‍यते। राजकुमारी झटिति मालिकां कण्‍ठान्निस्‍सारितवती। तस्मिन्‍नेवावसरे अवलोकितं तया पुरत: राजमार्गे स एव युवा मालाकारो गच्‍छति। अनायासेनैव राजकुमार आहूतवती- ‘‘मालाकार!’’ मालाकार: समागत:। राजकुमारीमभिवाद्य प्राकारस्‍योपरिभागे तस्‍या: समक्षमतिष्ठत्। राजकुमारी अवदत् – ‘‘तव मालिकासुरभिस्‍तु नास्‍त्‍येवाधुना, इमानि कुसुमानि कथं कालिमाभृतानि सञ्जातानि? युवाऽवदत्। राजकुमारि, हस्‍तनिर्मितेयं माला कियत्‍कालं यावत् तिष्ठेत् भवदीयोद्यानकुसुमानि तु दिवसेकमात्रमेव जीवन्ति। मदीया माला कियत्‍कालं यावन्‍नवीना स्‍यात्? तत: स: राजकुमार्याश्चन्‍द्रानने दृ‍ष्टिं स्थिरीकृत्‍य स्मितं कर्तुमारेभे। राजकुमारी लज्‍जया अक्षिणी निमील्‍य शनैरवदत् - दास्‍यामि किमपरामप्‍येकां मालिकाम्? तादृशीं मालिका तु नास्ति मत्‍पार्श्‍वे राजकुमारि, तादृश्‍या: मालिकाया: गुम्‍पनेऽपि नात्राहं समर्थ:। अस्‍त्‍येकान्‍या मालिका मत्‍पार्श्‍वे आज्ञापयसि चेत् तामर्पयामि युवावदत्। कौतूहलेनाक्रान्‍ता राजकुमारी पृष्टवती – ‘‘कीदृशी सास्ति मालिका? मालाकार! केन सा गुम्फिता? किं मौक्तिकै:......। आम्, मौक्तिकैरेव राजकुमारि, किन्‍तु न सन्ति ते सागरीया, ते मौक्तिकास्‍तु मदीयमानसशुक्तिसमुद्भवा: सन्ति। ते एवमेव.......। अनुग्रहीष्‍यसि राजकुमारि? स्‍वीकरिष्‍यस्‍येतां मालिकाम्? राजकुमारी नखशिखान्‍तं कम्‍पमाना विनतदवदना न किञ्चिदप्‍यूचे प्रतिवचनम्। [4] राजकुमार्याश्चम्‍पाया: शयनकक्षे दक्षिणस्‍यां दिशि अस्‍त्‍येको गवाक्ष:। तस्‍योपरि विनता: सन्ति कदम्‍बविटपा:, मन्‍ये ते कक्षस्‍य दृश्‍यं दिदृक्षन्ति। गवाक्षमुद्घाटय राजकुमारी मृदुशैय्यायां शयाना आसीत्, शुक्‍लपक्षीया रजनी, समुदितो निशानाथ:। पथभ्रान्‍त एक: शशिरश्मि: कदम्‍बशाखासंलग्‍न: कक्षान्‍तप्रदेशे सम्‍पतित:। राजकुमारी स्‍वपत्‍नी सती विचारयति- तस्‍य युवकमालाकारस्‍य चरितम्, उत्‍सवदिवसस्‍य दृश्‍यम्, प्राकारास्‍य परभागम्, ‘‘अनुग्रहीष्‍यसि राजकुमारि, स्‍वीकरिष्‍यसि मालिकाम्?’’ ‘‘राजकुमारी दुग्‍धधवलायां शय्यायां शयाना स्‍वगतमुक्तवती..............। ’’ कदम्‍बविटपतो ध्‍वनिरश्रूयत् ‘‘आम् राजकुमारि। ‘मालाकार! त्‍वमत्रागतोऽसि, अस्‍यां वेलायाम्। ’ ‘आम् राजकुमारि’, ‘‘कथमागतोऽसि?’’ ‘मालां समर्पयितुं राजकुमारि!’ राजकुमारी निर्वचना सञ्जाता। ‘राजकुमारि। ’ ‘आम् मालाकार!’ ‘स्‍वकरिष्‍यस्‍येतां मालिकाम्!’ राजकुमारी तु निर्वचना सञ्जाता। प्रासादस्‍य सिंहद्वारस्‍थप्रहरिणा समुद्घोषिता प्रहरसमाप्ति: घण्‍टानादसंसूचनानन्‍तरमेव। पुनरपि नैस्‍तब्‍ध्‍यं प्रासरच्‍चतुर्दिक्षु। तदा राजकुमारी शनैरवदत् – ‘‘मालाकार! याहि‘, ‘किन्‍तु मालिका?’ कदम्‍बविटपत: प्रश्‍न: सञ्जात:। ‘मालिका राजकुमारि!’, राजकुमारी नमयित्‍वा शनैरवदत् - ‘‘कथयिष्‍यामि। [5] ए एव कदम्‍‍बविटप: स एव गवाक्ष:। युवकमालाकारस्‍य प्रतिदिनं राजकुमार्या सम्मिलनं भवति, भवन्ति च दैनन्दिन्‍यो वार्ता:, न जाने कियत्‍य: मधुरवार्ता: सन्ति ता:! अन्‍ते युवकमालाकारोऽवदत् – ‘‘अधुना तु त्‍वया स्‍वीकरणीययेयं मालिका राजकुमारि!’’ राजकुमारी पूर्ववन्‍मौनमालम्बितवती। युवको वक्तुमारेभे – ‘‘अद्याहं निर्णयं वाञ्छामि, यदि मदीयेयं मालिका अस्‍वीकृतास्ति, सूर्योदयात्‍पूर्वमेव राज्‍यमिद त्‍वदीयं त्‍यक्‍त्‍वा गन्‍तुकामोऽस्मि, अधुना नास्मि समर्थोऽधिकं प्रतीक्षितुम्। कुत्र गमिष्‍यसि! राजकुमारी दु:खभारभरेण स्‍वरेण पृष्टवती। स्‍वदेशे परावर्तिष्‍यामि। मदीयो देश.........कीदृशी तत्र सुखशान्तिरस्ति, कियदानन्‍दोल्‍लास-, बहुदिनानि व्‍यतीनानि स्‍वदेशपरित्‍येगेन। शनैरुक्तवती राजकुमारी ‘मालाकार। उक्तवान् युवा – ‘‘आम् राजकुमारि!’’ ‘त्‍वदीयाया मालिकाया अस्‍त्‍यधिकाधिकं मूल्‍यम्। जानासि त्‍वत्‍कृते मया सर्वस्‍वमेव दातव्‍यम्?’ ‘राजकुमारि’, अवदन्‍मालाकार: करुणस्‍वरेण– ‘‘किमेतत्‍कृते नाहं परिगणितोऽस्मि योग्‍य:?’’ ‘मालाकार मत्पिताऽस्ति राजा, अहं च राजपुत्री, तुभ्‍यं सर्वस्‍वं दत्त्‍वा राज्ञोऽपमानं करिष्‍यामि, पितरं च पीडां दत्त्‍वा सुखं प्राप्‍तुं नैव शक्ष्‍यामि’। ‘मालाकार!’ तदा राजकुमारी शनैरस्‍पष्टशब्‍देष्‍ववदत् – ‘‘यदि त्‍वमपि राजकुमार: स्‍या............। मालाकार: शृणोति। तेनोक्तम् – ‘‘राजकुमारि, विदितमिदमासीत्, किन्‍तु मया विचारितं यत्तद्रहस्‍यं न पूर्वं कथयामि। अहं तु पश्चात् सर्वमपि श्रावयित्‍वा त्‍वां सुखितां कर्तुमैच्‍छम्। राजकुमारि माला तु मदीया नो त्‍वया अस्‍वीकृता। पितुरपमानस्‍याशङ्कापि नैव कार्या। अधुना नैव गोप्‍स्‍यामि। सुखिनी भव, नास्‍म्‍यहं मालाकार:, वस्‍तुत: राजकुमारोऽहम्। ‘राजकुमार:!’, चम्‍पाकुमारी चकिताभवत्। आम्, राजकुमारि, राजकुमार: - अहमस्मि स्‍वलघुराज्‍यस्‍य राजा। वेषं परिवर्त्‍य, त्‍वां पूजयितुं, प्रसादं च प्राप्तुमागतवानासम्। राजकुमारी उत्‍थाय अतिष्ठत्। स्‍नेहपूरकण्‍ठेनावादीत्- ‘‘तत्किं मां परीक्षितुं समागतो राजन्?’’ राजकुमारेण तथैवोत्तरितम्– ‘‘नहि राजकुमारि, सत्‍यमहमर्घ्‍यं समर्पयितु.....................। किन्‍तु राजकुमार्या नैव श्रुतेयं वाक्। विद्रुमरक्ताधरोष्ठेन सा च स्मितं विधाय ग्रीवां च वक्रीकृत्‍य उक्तवती – वञ्चक!!! [6] ‘‘इयद् दूरं चलितुं कथं पारयिष्‍यामि?’’ ‘‘अश्वो मे वर्तते। ‘‘आपतेन देहस्‍तपिष्‍यति। ‘‘अहं स्‍वतनुच्‍छायां करिष्‍यामि। ‘‘पथि पिपासया कण्‍ठ: शोषमेष्‍यति। ‘‘अहं पानीयमन्विष्‍य आनेष्‍यामि। ‘‘देहं धूलिरावरिष्‍यति। ‘‘अहं शिरोवेष्टनेन प्रोञ्छिष्‍यामि। ‘‘रात्रौ कुत्र शयिष्‍ये?’’ ‘‘ममाङ्के शयिष्‍यसे?’’ ‘‘वने सिंहहस्तिप्रभृतयो भवेयु:। ‘‘शस्‍त्राणि मे वर्तन्‍ते। किमपि वक्तुमथ नावशिष्‍यते। तदापि राजकुमार्योक्तम्– ‘‘राजन्, कञ्चित् कालमिहैव ननु निवस। शरदि समागतायां ते राज्‍ये चलिष्‍याम:। ‘‘न हि राजकुमारि’’, युवाऽकथयत् – ‘‘नेत: परं निवसितुं शक्‍यते। राज्‍येऽव्‍यवस्‍था सञ्जाता भवेत्। राजकुमारी मौनमगृह्णात्। सविनयं राजकुमारोऽकथयत् – ‘राजकुमारि!’ ‘‘राजन्’’ ‘‘चलिष्‍यसि?’’ ‘‘चलिष्‍यामि राजन्’’ अतिविस्‍तृतः पन्‍था: क्रीडाभिरेव समाप्‍त:, कष्टस्‍य लेशोऽपि राजकुमार्या नानुभूत:, यावद्दिनं तौ चलत:। रात्रौ परस्‍परमङ्के शिरो निधाय शयाते, क्षुधि समुत्‍पन्‍नायां फलानि अदाय भुञ्जाते, खादत:, पिपासायां नद्या जलं सेवेते। बहुभिर्दिनैर्निजराज्‍यसीमाऽलभ्‍यत। राजकुमार: प्रसन्‍न आसीत्, राजकुमारी च ततोऽप्‍यधिकम्। [7] तस्‍मादप्‍यल्‍पमिदं राज्‍यम् किञ्चिदस्ति, किञ्चिन् नास्ति। विलक्षणे राज्‍यप्रबन्‍ध:। सर्वत्र ‘हा-हन्‍त’ श्रूयते। पश्‍यत एव चौर्यं, लुण्‍ठनं क्रियते। राज्ञा च ज्ञायत एव न हि। राजपुरुषा अनीत्‍या ‘करान्’ गृह्णन्ति, सेनापति: पीडयति। कोऽपि नियन्‍ता नासीत्। राजाऽविदितवृत्तो वर्त्तते। स्‍वल्‍पवया हि राजा। स रूपवानस्ति, परं बुद्धिर्न तदनुरूपा। देव इव दृश्‍यमानो, मनसा न तादृश:। विचित्रा तदीया प्रकृति:, राज्‍यस्‍य, प्रजाया वा चिन्‍ता तं न स्‍पृशति, सर्वदा स रागमत्तस्तिष्ठति,- मृगयां करोति, सुदूरतरप्रान्‍तेभ्‍य: सुन्‍दरीरन्विष्‍य युवतीर्निजप्रासादमलङ्करोति। बह्वयस्‍तस्‍य राज्ञ्य:, सर्वा: सुन्‍दर्य:, सर्वा अनुपमा:। राजकुमारी चम्‍पा सर्वमिदं न जानाति। सा परं प्रसन्‍ना वर्त्तते, राज्ञा तस्‍यै स्‍वहृदयशुक्तिमौक्तिकमालाऽर्पिता– नेदं साधारणं किञ्चित्। तस्‍या: सर्वस्‍वं तन्‍मायया विक्रीतम्, तदापि सा प्रसन्‍नाऽऽसीत्। प्रासादस्‍योपरितने भागे स्‍फटिकमयी धवलाऽट्टालिका। तत्र प्रधानराज्ञी निवसति। एतावत: पूर्वं निवसन्‍त्‍या: कृते राजाऽऽज्ञाऽभूत् – अधस्‍तनप्रासादे गम्‍यताम्। अध: - यत्र एकैकश: बह्व्‍यो राज्ञ: उपरितोऽवतीर्य आगता:। भृकुटिमुन्‍नमय्य प्रधानराज्ञी अपृच्‍छत् – ‘‘कुत:?’’ सन्‍देशवाहिकाऽकथयत्– ‘‘पूर्णस्‍तेऽवधिरिह निवासस्‍य। अभिनवेह ‘महाराज्ञी’ निवत्‍स्‍यति। राजकुमारी चम्‍पा सर्वमिदं न जानाति। स्‍फटिकाट्टालिकायां निवसति। हन्‍त! कियदिह सुखम्! चतुर्दिक्षु श्‍वेतिमा-श्‍वेतिमा। प्रतिक्षणमागत्‍य राजा पृच्‍छति–‘‘कष्टं तु नानुभयते?’’ आनन्‍दमग्‍ना राजकुमारी चम्‍पा कथयति- ‘‘न हि राजन्। रात्रौ राजा इहैव निवसति। व्‍याप्‍तायां ज्‍योत्‍स्‍नायां टिमटिमायमानासु तारिकासु, राज्ञो वक्षसि शिरो निधाय संसारस्‍य सुखवार्ता: राजकुमारी चम्‍पा आकर्णयति, आकर्ण्‍य च साश्‍चर्यं पृच्‍छति ‘‘एवम्’’। [8] इहाप्‍युद्यानमस्ति। परं तत्र ‘चम्‍पा’ कुसुमानि न समुल्‍लसन्ति। कस्‍य देशस्‍य एतानि कुसुमानि। यदैतानि विकसन्ति, उद्यानमालोकितं भवति; परमेषु सुवासो न विद्यते। कीदृशानि एतानि। ........... ...........सूर्यास्‍तात् पश्‍चाद् –राज्ञाऽऽगन्‍तव्‍यमासीत्। तं विना राजकुमारी शून्‍यतामनुभवति। अट्टालिकातोऽवतीर्य सा उद्याने भ्रमितुमागच्‍छत्। कुसुमेषु मुखं निधाय जिघ्रती आसीत्। हन्‍त, कोऽपि न सुवास:। कथमेते राज्ञे रोचन्‍ते। चम्‍पाया एकोऽपि तरुर्नास्ति। सा मनस्‍येवाचिन्‍तयत्, अद्यागते राजनि चम्‍पार्थं निवेदयिष्‍यामि। स्‍वपाणिभ्‍यामेव चम्‍पातरुकमारोपशयिष्‍यामि। पुष्पिते च तस्मिन् मालां ग्रथित्‍वा तस्‍मै समर्पयिष्‍यामि। -समीपवर्तिकुञ्जे कश्चिद् मन्‍दं व्‍याहरति, राजकुमारी कर्णं दत्त्‍वाऽशृणोत्– कश्चिद् कथयति ‘‘परिणीय तामानीतवानसि?’’ ‘‘न हि राज्ञि’’ – कश्चिदुदतरत्। अरे नन्‍वयं राज्ञ: स्‍वर:! – राजकुमारी शृणोति - ‘‘तन्‍मम कृते सपत्नीमानीतवानसि?’’ ‘‘न हि’ देवि!’’ अरे, तद्विषयकमेवोच्‍यते किमु? – राजकुमारी शृणोति। ‘‘तत्‍का सा?’’ ‘‘सा?’’ राजाऽकथयत्– ‘‘देवि, सा निर्धनस्‍यैकस्‍य अकिञ्चनस्‍य पुत्री, अनाथेति कृत्‍वाऽऽनीता मया। हा हन्‍त! – राजकुमारी शृणोति। राजा पुनरकथयत्– ‘‘देवी, मा कुप्‍य:, सा त्‍वदर्थं कवेलमानीता। तव कृते यत्‍सुन्‍दरी दासी समपेक्षिताऽऽसीत्। सा तव सेविकाऽस्ति। सा तव शिशून् विनोदयिष्‍यति। ............ चम्‍पा संज्ञाशून्‍येवाभवत्। अधिकमाकर्णयितुं नास्‍थात्, वेगात् ततो न्‍यवर्तत। राजा निशायामागच्‍छत्, परं राजकुमारी तस्‍यै कमपि शब्‍दं नाकथयत्। राजऽपृच्‍छत्– ‘‘किमस्‍वस्‍थाऽसि?’’ ‘‘आम्!’’ महता काठिन्‍येन राजकुमारी उदतरत्। राजा निद्रितोऽभवत्। राजकुमारी जाग्र‍ती अतिष्ठत्। हन्‍त! अधुना किं सा कुर्यात्। हाटके एकत: विषयस्‍य विपणि:। तत्र राजकुमार्यागत्‍यातिष्ठत्। स्‍वकर्णाभूषणं चावतार्य तमापणस्‍वामिन: पुरो निधाय, सकरुणविनतं प्रावोचत्– ‘‘भ्रात:, अनेन कर्णभूषणेन विषं मे प्रयच्‍छ। ‘‘विषम्। ’’ वणिगपृच्‍छत्- ‘‘तेन किं करिष्‍यसि पुत्रि!’’ ‘‘भ्रात:, अपेक्षा मे वर्तते। तत: वणिगकथयत् – ‘कर्णभूषणेन विषं न दीयते। मुद्राभि: तद् विक्रीयते। किं कुर्यात्? राजकुमारी दु:खेन वाष्‍पमुदसृजत्, तदीयं म्‍लानकमलवदाननमालोक्‍य वणिजो दयोत्‍पन्‍ना। स भूषणेन सममूल्‍यं विषमदात्। स्‍वर्णपात्रे विषं निधाय राजकुमार्यपिबत्। कश्चिदन्‍य उपायो नासीत्। राज्ञ: पुत्री साऽऽसीत्। अपमानं विरोद्धुमपि शक्ता नासीत्। कश्चिदन्‍य उपायो नासीत्। स्‍वर्णपात्रे विषं निधाय राजकुमार्यपिबत्। निशि राजाऽऽगच्‍छत्। दुग्‍धधवलशय्यायां स्‍वच्‍छपरिच्‍छदा राजकुमारी शयानाऽऽसीत्। उपान्‍त उपविश्‍य राजा प्रेम्‍णाऽऽमन्‍त्रयत् – ‘‘राज्ञि। ’’ उत्तरं न लब्‍धम्। ‘‘राज्ञि, चम्‍पे। उत्तरं न लब्‍धम्। सञ्जातसन्‍देहो राजाऽवनम्‍यापश्‍यत्, अस्‍पृशत, .......। सर्वं शान्‍तं – सर्वं ननु शान्‍तम्। किञ्चित्‍कालात् पश्चाद् राजकुमार्या: चम्‍पाया: पिता सैन्‍येनाक्रामत्। युवकस्‍य राज्ञ: सैन्‍यमव्‍यवस्थितम्, सेनाध्‍यक्षश्च मदोन्‍मत्त आसीत्। राजा पराजितोऽभवत्। राजकुमार्या: चम्‍पाया: निगृहीतस्‍य युवकस्‍य राज्ञ: शिर: कर्त्तित्‍वाऽनयत्। राज्‍यमलुण्‍ठत्। अतिपुरातनं खल्विदं वृत्तम्। तत एतावद् बहूनि परिवर्तनानि सञ्जातानि, परं राजकुमार्या: चम्‍पाया: करूणकथा राज्‍ये तथैव गुञ्जति। ........प्रतिवर्षं वर्षर्तुरायाति। मेघाच्‍छन्‍नं भवति नभ:, निलीयन्‍ते च चन्‍द्रतारिका:, तदा राज्‍ये प्रतिगृहं दोलामाबद्धय, चम्‍पाकुसुमै: केशान् प्रसाध्‍य, राज्‍यस्‍य कुमारी दोलयन्ति, राज्ञ: पुत्राश्च चम्‍पाया: करुणापूर्णामिमां कथां गायन्ति। कथामिमामाकर्ण्‍य मेघा गर्जन्ति, व्‍योम रोदिति, पवन: कम्‍पते, वसुधा चाप्‍लाविता भवति। धूमधकटयात्रा स्‍व. ‘पद्मभूषण’ आचार्यपट्टाभिरामशास्‍त्री एकदा प्रात: परिभ्रमणाय धूकशकटावरोध (स्‍टेशन) स्‍थानपर्यन्‍तमगमम्, तत्र महानासीज्‍ज्‍नसम्‍मर्द:। तदन्‍त: प्रविश्‍य यावदवलोकयामि, तावन्‍मत्‍पुरत: भुषुण्‍डीकौक्षेयकादिधारिणश्चतुरस्‍सां युगीनान् पुरुषान् उष्‍णीषेण महता वेष्टितशिरस: कञ्चुकादिना आवृतगात्रांश्चावलोकयम्। पश्चाच्‍च तेषां वर्षीयांसो युवानो बालाश्च संख्‍यातीता उपविष्टा: परिभ्रमन्‍तो हसन्‍त: क्रीडन्‍तश्चासन्। तेषां च मध्‍ये कश्चन युवा सुषमया विजितशम्‍बरारि:, अनितरसाधारणेन ब्राह्मेण तेजसा समुज्‍ज्‍वलन् पीताम्‍बरधारी, प्रसाधितसंहननोऽलक्तकर‍ञ्जितपादयुगलो बृहत्‍या: पेटिकाया उपर्यासीनो धूमशकटागमनदिशं मुहुर्मुहुर्वीक्षमाण: प्रफुल्लितवदनारविन्दो नितरां शुशुभे। अपर: कश्चन युवा धृतोपनेत्र: करधृतचिटिक इतस्‍तत: परिभ्रमन् गणयंश्च सर्वान् भृशं जङ्गम आसीत्। ममापि चेतस्‍युदभूद्विकल्‍प:- किमिमे योद्धुं कुत्रचित्‍प्रस्थिता:, उत विवाहार्थमिति। द्वेधाप्‍यत्र पुरुषा विलोक्‍यन्‍ते सांयुगीना पीताम्‍बरधारिणश्च। एवमुदितविचिकित्‍स: तेष्‍वेव कञ्चन पुरुषधौरेयमप्राक्षम्– भो महाभाग:! क्‍व वेमे गच्‍छन्ति। किं युद्धाय? उतान्‍यस्‍मै कार्यायेति। सोऽपि महाभाग: मामक इत्‍यवगत्‍य युद्धायैव वयं प्रस्थिता: स्‍म, अत एव योद्धारोऽपि सहास्‍माभिर्गच्‍छन्ति। यद्यभिलषति भवान् साकमस्‍माभिर्गच्‍छतु, अवलोकयतु च कीदृशमस्‍माकं रणपाण्डित्‍यमिति। एतावत्‍येव तत्र महानुदभूत्‍कलकल:। अहो किमत्रैवायोधनं प्रक्रान्‍तम्? मयापि सन्‍नद्धेन भाव्‍यमिति यावदचिन्‍त्‍यं, तावदेव नक् बुक् नक् बुक् नक् बुक् इति शब्‍दायमानो धूमशकटस्‍समागत: सर्वेऽपि स्‍वीयं स्‍वीयं सामग्‍यादिकमुत्‍थाप्‍य शकटमधिरोढुमुत्‍क्रान्‍ता:। अहमप्‍यायोधनावलोकनकुतुको गृहीतचिटिकोऽपि महाभागेन तेन निमन्त्रित इति शकटमारोढुमुदचलम्। तदा तत्रत्‍योऽरि:? पिनद्ध आसीत्। चिटिकापरीक्षक (टी.टी.ई.) माहूयारिमुद्घाटयितुं समयो नावर्तत। शकटनिर्गमनवेला प्रत्‍यासन्‍ना, अत उत्प्‍लुत्‍य वातायनद्वारान्‍त: प्रवेष्टुमैच्‍छम्। तदन्‍तर्वतिनो भृशं रोषरुषिता: ऐककण्‍ठ्येन नान्‍त: प्रवेष्टव्‍यम् (स्‍वैकतन्‍त्रीकृतम्) ‘रिजर्वड रिजर्वड’ इति चुक्रुशु:। आरेभिरे चार्धचन्‍द्रं दत्‍वा बहिर्निस्‍सारयितुम्। अहन्‍तु सर्वमिदमविगणय्यैव कथ‍ञ्चित्‍स्‍वेदजलाभिषिक्तगात्रोन्‍त: प्राविशम्। मत्‍पश्चाच्‍च बहवोऽन्‍त: प्रविविशु:। धूमशकटोऽपरि ‘पी पी’ इति निनदन् प्रतस्‍थे। अन्‍त: प्रविष्टाश्च पुरुषा: क‍थमिमे मूर्खा अस्‍मीदयां वाचमविगणय्यैव शकटमधिरुरुहु:। ग्रामीणा: खल्विमे प्रतिभान्ति, सभ्‍यताया अनुभव: कथममीषां भवतु? अपरत्र सत्‍यपि पर्याप्‍ते स्‍थाने गडडुरिकाप्रवाहन्‍यायेनास्मिन्‍नेव प्रविष्टा:, तिष्ठन्‍त एव गच्‍छन्‍तु स्‍वस्‍वाभिलषितं स्‍थानममीवराका: इत्‍यन्‍यदपि बहु कथयन्‍त: परिहसन्‍तश्चासमान्, उपवेशनार्थकल्पितेषु फलकेषु शय्यामासतीर्य उत्तानपादास्‍तस्‍यामशयिषत। एतस्मिन् व्‍यतिकरे विश्‍वविद्यालयतोऽधिगतविद्य: पवित्रमस्‍य भारतदेशस्‍य स्‍वातन्‍त्र्यलक्ष्‍मीकाङ्क्षी, स्‍वदेशवस्‍त्रै: (खद्दर) विभूषित: प्रागेव तत्र कोणे कथञ्चिदुपविष्ट: कश्चन महाभागो मामवलोक्‍य किमिति तत्र भवन्‍तस्‍तत्रैव तिष्ठन्ति, स्‍वानुयायिभिस्‍सहात्रागच्‍छन्‍तु, स्‍थानमिदमुपवेशनेनाऽलङ्कुर्वन्‍तु, अपवरकमिदं (डिब्‍बा) षट्त्रिंशज्‍जनानां कृते परिकल्पितमस्ति, दश व्‍यक्तय एव वर्तन्‍ते इति सूनृतां वाचमभिदधे। अहमवदम्-इमे च महाशया: परां कोटिं सभ्‍यताया आटीकमाना इव वर्तन्‍ते। वयन्‍त्‍वत्‍यन्‍तमनाघ्रातसभ्‍यतागन्‍धा: कथममीभिस्‍सह निषीदेम। सुखं शयाना यान्‍तु। भावतवर्षनिवासिनां समेषामप्‍यस्‍मद्भातॄणां सर्वथा सुखमेवाहं कामये। कथमप्‍यमी पारतन्‍त्र्यपिशाचग्रहाद्वियुक्ता:, स्‍वातन्‍त्र्यश्रिया च संवलिता: शाश्‍वतिकं सुखमनुभवन्‍तु। परमस्‍थानेऽमीभि: कोप: प्राकाटि, इति नितान्‍तं दुनोमि। यद्यत्र कश्चन यवनोऽन्‍त: प्रविष्ट: स्यात् मन्‍ये सर्वेऽपीमे महाशया: ससाध्‍वसास्‍तस्‍मै स्‍वागतं ब्रुयुरिति। छाग: खलु हन्‍तारमेवावलोक्‍य लाङ्गूलादिचालनेन स्‍वान्‍तर्गतां प्रीतिमुपदर्शयति, न तु रक्षितारं दृष्ट्वा इति लो‍कोक्ति: किमवितथा भवेत्? हा हन्‍त! यवनानामाक्रमणैस्‍सर्वतस्‍समाप्‍लुताऽस्‍माकं भारतावनि:। कियन्‍तोऽस्‍मद्भ्रातरो भगिन्‍यश्च प्रतिदिनं प्रसभं यवना यवन्‍यश्च क्रियन्‍ते। आर्यमहाशया:! किञ्चिदिव हैदराबादप्रान्‍ते दृष्टिं निक्षिपन्‍तु। तत्रत्‍यश्‍शासकवर्गो भ्रातॄनस्‍मदीयान् कियत्‍क्‍लेशयति। ह ह ह। परकीयां स्त्रियं बलात्‍कारेण यवनीं कृत्‍वा तत्‍पतिं शास्ति-त्‍वत्‍पत्नी यवनी कारिता त्‍वमपि यवनो भूत्‍वा तामुपभुङ्क्ष्‍व, नो चेत्‍सा यवनान्‍तराय दीयत इति। इतोप्‍यधिकं दु:खं किमिव स्‍याद्भारतीयानाम्। यत्र चाऽस्‍मद्भ्रातॄणां संख्‍यया भूयस्‍त्‍वं, तत्रैव चेदियमवस्‍था, का कथा विरलेषु प्रदेशेषु। हैदराबादप्रान्‍तेषु सङ्ख्‍यातीता हिन्‍दव: प्रतिदिनं कारागारं प्रेष्‍यन्‍ते विनैव दोषेण। उच्‍चै रामकृष्‍णादिभगवन्‍नामोच्‍चारणेन दण्‍ड: पात्‍यते। देवालयेषु पूजावसरे घण्‍टावादनं प्रतिषिद्धम्। तत्रत्‍यैर्हिन्‍दुभि: कथमप्‍युत्‍सवादिकं न कर्तव्‍यम्। कारागारनिवासिनां सन्‍ध्‍यादिकरणे कठिनो दण्‍ड: तेषां यवनाहृतान्‍नभक्षणे निर्बन्‍ध:। पुण्‍ड्रादिधारणे भर्त्‍सनम्। ये च यवना भारतवर्षीयाणामनुपमयानुकम्‍पयाऽस्‍मद्देशनिवासादिषु सौलभ्‍यमलभन्‍त, त एवाद्यास्‍मान् भृशं बाधन्‍ते। मञ्चेषु मत्‍कुणेभ्‍यो यद्यवकाशो दीयेत, कथं न मञ्चस्‍थान् दङ्क्ष्‍यन्ति? न ह्यत्‍यन्‍तं भेदो मत्‍कुणेभ्‍यो यवनानाम्। अयि भगवन् सर्वलोकशरण्‍य! किञ्चिदिवास्‍मासु दयादृष्टिं निक्षिप्‍यास्‍माननुगृह्णीष्‍व। अथ वा कृतमत्‍यन्‍तविगर्हितदैन्‍यावलम्‍बेन। भगवानपि किं करोतु उद्यमेन विहीनाश्‍चेद्वयमास्‍महे। किं कर्षणादिसंस्‍कारमकृत्‍वैव केदाराद्धान्‍यादिकं फलमनुभवेयुर्मानवा:? यत्र च पुरुषोद्यमो विरतस्‍तत्रैव खलु दैवं साह्यमादध्‍यात्। अस्‍माकं समाजे नास्‍त्‍यैकमत्‍यम्, न वा सङ्घटनं विलोक्‍ये। भ्रातरोऽपि भूत्‍वा परस्‍परं विवदन्‍ते। न कोऽपि विषमास्‍ववस्‍थासूपस्थितासु हितं वक्ति, नापि सदुपदेशो शृणोति। समाजसङ्घटनोपदेष्टृन् परिहसन्‍त एव यापयन्ति कालम्। अहो दौर्भाग्‍यं भारतीयानाम्। इदानीमपि यदि वयमेवमेव तिष्ठेम न कदाप्‍यस्‍माकं दु:खोदधौ निमग्‍नानामुद्धारो भविता। ‘शठे शाठ्यं समाचरेत्’ इति न्‍यायानुसरणस्‍यायमेवावसर:। किमस्‍माकं समाजे नास्ति बलम्? किमस्‍माकं शरीरेषु रुधिरप्रवाहो विरत:? किं परैर्भृशं पीड्यमानैरपि जोषंभावस्‍समाश्रयणीयोऽस्‍माभि:? पशवोऽपि खलु नरैर्हन्‍यमाना आत्‍म्‍नो रक्षितु यतन्‍ते। किं पशुभ्‍योऽपि वयमधमा:? अलमलं दयया, कृतं साध्‍वसेन। रावणे राज्‍यं शासितरि नेदमन्‍याय्यं पिशिताशना अप्‍यकार्षु:। निर्घृणं क्‍वचन शिशवोऽपि सन्‍तो मार्यन्‍ते। क्‍वचनाऽबलानां स्‍तनहस्‍तापादं कृन्‍त्‍यते। नैकविधै: प्रकारै: वृद्धास्‍तुद्यन्‍ते, बालिका अपह्रियन्‍ते, दन्‍दह्यन्‍ते गृहा: नात्र श्रीमद्भिर्महाशयै: कोप: प्रकटित:। मुधैवास्‍मासु भवद्भि: क्रोध आविष्‍कृत:। ‘अन्‍यैस्‍सह विरोधे तु वयं पञ्चोत्तरं शतम्’ इति नीतिमनुसरन्‍तो भवन्‍त: परितस्‍सुदुस्‍सहयवनापसदानिलेन दन्‍दह्यमानान् भारतीयान् परिपालयत। प्रमाणबलाबलापेक्षया साम्‍प्रतं धर्मिरक्षणमेवात्‍यावश्‍यकम्। धर्मिणश्‍चेद्विलीना: क्‍वाऽवतिष्ठन्‍तां धर्मा:। अतो यद्यत् अस्‍मत्‍समाजाभ्‍युदयाया सङ्घटनाय वा कल्‍पेत्। तस्‍य तस्‍य सर्वस्‍यापि सम्‍पादने कृतप्रतिज्ञा भवत। तदर्थं ग्रामे ग्रामे नगरे नगरे सभा: कुरुत कारयत वा। तत्र तत्र क्‍लेशेन परिपीडितेभ्‍यो भारतीयेभ्‍य: कायेन वाचा मनसा वित्तेन च साह्यमाचरत इति। एतस्मिन्‍नवसरे साकं मयोत्‍प्‍लुत्‍य वातायनद्वारान्‍त: प्रविष्ट: कश्‍चन स्‍थविर:, पूर्वमेव शय्यामास्‍तीर्य तत्र शयानं कञ्चन स्‍थविरमपसार्योपाविशत्। तदा स शनादुत्‍थायातिवेलं क्रुद्ध उपविष्‍टं महाशयमवादीत्-अधुनैव त्‍वामुत्‍थाप्‍य वातायनद्वारा वहि: प्रक्षिपामि। स्‍थविरापसद! इयान् तेत्‍याचार:? शयानं मामपसार्य मदीयशय्यामेवोपविष्टोऽसि? जाल्‍मन्! एष न भविष्‍यसि? इत्‍युत्‍थाय बद्धपरिकरस्‍तेन सह योद्धुं प्रावर्तते। उपविष्टो वर्षीयानपि अतिमात्रं रोष-रुषित:-अयि क्षुल्‍लक! किं ते पितु: पितामहस्‍य वा शकटोऽयम्। यथा क्रीतचिटिकस्‍त्‍वं, तथाऽहमपि। यादृशं स्‍वातन्‍त्र्यं ते तादृशं ममापि। किं शय्यामास्‍तीर्य तत्र शयनार्थमिमे फलका: परिकल्पिता? यदि शिशयिषसे, तर्हि प्रथमवर्गस्‍थं द्वितीयवर्गस्‍थं वाऽपवरकं याहि। तत्र यातुं समर्थो दुर्विधस्‍त्‍वं मामुत्‍थाप्‍य वातायनद्वारा बहि: प्रक्षेप्‍तुमिच्‍छ‍सि? किञ्चिदवलोकयामि ते शक्तिं, इत्‍युक्‍त्‍वोत्‍थाय दृढतरनिबद्धमुष्टिस्‍तमाजघान। सोऽप्‍येवमेवैनम्। एवमनयो: प्रवयसो: कतिचन, निमेषपर्यन्‍तं प्रवृत्तमास्‍कन्‍दनमत्‍यन्‍तं प्रेक्षणीयमासीत्। अत्रान्‍तरे विश्‍वविद्यालयीयो महाभाग उत्‍थाय अहो! भारतीयानां प्रवयसामपि शरीरेषु अनल्‍पो रुधिरप्रवाहोऽद्यापि जागर्ति! नास्ति संशीतिर्भारतीयानां स्‍वातन्‍त्त्र्याधिगमने, यदि स्‍थाने स्‍वीयामतुलां शक्तिं प्रकटयेयु:। सर्वेऽपीमे हैदराबादसत्‍याग्रहाय पेषणार्हा इति कथयन् द्वापव्‍येतौ पर्यवारयत। धूमशकटोऽपि कुदरास्‍थानं प्राप्‍त:। सर्वेऽपि सांयुगीनैस्‍साकमवतेरु:। यश्‍च महाभागो मां राजघट्टं न्‍यमन्‍त्रयत् सोऽपि ‘पण्डित जी’ पण्डित जी, उतरिये उतरिये, हमारे रणपाण्डित्‍य को देखिये! देखिये। इति ममाह्वयामास। अहमप्‍यवातरम्। उमा स्‍वर्गीय: श्रीवृद्धिचन्‍द्रशास्‍त्री (व्‍याकरणधर्म्‍मशास्‍त्राचार्य:, जयपुरम्) आसीत् शारदी राका। सायाह्न एव भगवत: कुमुदिनीनायकस्‍य सुविपुलं वर्तुलं च बिम्‍बं घनीभूत: सुमनसामाह्लादराशिरिव पूर्वक्षितिजे समुदियाय। यथा यथा पश्चिमक्षितिजोपरि प्रसृता: कमलिनीनायकस्‍यारक्ता रश्‍मयो गगनं पर्यत्‍यजन् तथा तथा कलापरिपूर्णस्‍य कलानाथस्‍य शीतला: शुभ्राश्च कान्तिमन्‍त: किरणा: समस्‍तेऽपि विहायसि यथेच्‍छं प्रासरन्। स्‍वयमानन्‍दाप्‍लावितो यथासौ चन्‍द्रो जगदिदमाह्लादयति चिरं च रजन्‍या साकं निवसति, तथैव चिरपरिणीतया पाणिगृहीत्‍या श्रीमत्‍या उमया मधुयामिनी: सेवमानश्‍चन्‍द्रमौलिरपि दिवसेष्‍वेषु सुचिरं तस्‍या: सन्निकट एव स्थितिमकरोत्। उभावपि हर्म्‍यपृष्ठे आस्‍तां समुपविष्टौ। तस्मिन्‍नैव काले कथाप्रसङ्गेन मन्‍दस्मितमभाणि उमया– प्रियतम, भवगत्‍या गङ्गायास्‍तरङ्गा: समाह्वयन्‍तीव मां स्‍नेहेन। ते तरङ्गा:, यै: सर्वत: पूर्वं त्‍वदीय: सुकोमल: स्‍पर्श: प्रापितो मत्‍सविधे, ये ह्यावां प्रणयसूत्रे ह्यबध्‍नन्, येषां च सविधे क्रीडां कुर्वतो:- ‘‘को जानीते निभृतमुभयोरावयो: स्‍नेहसारम्’’। ‘‘संवत्‍सरा: व्‍यत्‍यगुर्नार्थ! किन्‍तु तद्दिनमद्यैव व्‍यतिगतमिति प्रतीयते! आवाभ्‍यां कियत्‍यश्चन्द्रिकाचुञ्चुव: सुशान्‍ता रजन्‍य: सुरसरितोऽस्‍या रूप्‍यप्रतिमासु रेणुकासु अनीयन्‍त। अहो, कीदृश्‍यस्‍ता: समभवन् मधुरा:, अद्य पुनरपि समागता सा मधुमयी शारदी सुकौमुदी। हृदयवल्‍लभ, चलाव, किञ्चित् कालं भगवत्‍यास्‍तस्‍या भागीरथ्‍यास्‍तीरे’’। मन्‍ये, नैतद् वक्तव्‍यं यदुमा च चन्‍द्रमौलिश्चास्‍तां दम्‍पती। आसीदनयो: परस्‍परमतिशय: प्रेमा। आनन्‍देनाचलदनयो: सुचारु गार्हस्‍थ्‍यम्। गेहेऽभूदाभ्‍यामतिरिक्‍ता केवलमर्भकद्वयी चन्‍द्रमौलेर्वृद्धा जननी च। सा हि निवृत्ततर्षा सती स्‍वकीये परिणते वयसि भगवन्‍तं यदुनन्‍दनमेवाराधयन्‍ती प्रायेण पूजागृह एव समयाकरोति स्‍म! बालकावास्‍तां शिशू। चन्‍द्रमौलेर्वेश्‍म वाराणस्‍य एकस्‍यां वीथिकायां विद्यमानमासीत्। सौभाग्‍यात्। तस्‍य श्‍वशुरालयोऽपि तस्‍यामेव नगर्यां ततो नातिदूर एवावर्तते। उभावचलतां गङ्गायां दिशिमुद्दिश्‍य। तयोर्गेहादासीद् गङ्गाप्रवाह: किञ्चिद्दूरे। समवालोक्‍यत जाह्नव्‍या जगत्‍पावनी जलधारा। चन्द्रिकया चमत्‍कृतायां धवलतमबालुकायामेतौ सुदूरं चलन्‍तावास्‍ताम्। पादतत्रयो: सिकताया मृदुमृदु: स्‍पर्शोऽतीव सुखद इति कृत्‍वा उमया स्‍वकीयौ चपलोपानहौ गृहीतौ स्‍वीये करे। मध्‍येमार्गं चन्‍द्रमौलेर्मुखकमले स्निग्‍धां चलापाङ्गां च दृष्टिं निक्षिपन्‍ती जगाद उमा – मन्‍मानसमराल! अस्‍या: सुरसरित: शर्कराया: सुकोमल: स्‍पर्श: कियान् खल्‍वाह्लादक:! उत्तरितं चन्‍द्रमौलिना-चरणौ गुद्गुदयत्‍ययम्। हर्षातिरेको रोमाञ्चश्चानेन सञ्जायेते। जगत्‍पावयित्री श्रद्धास्‍पदमावयोरियं सुरसरित्। अस्‍यास्‍तटे समुपविष्टेनैकाकिना असकृन्‍मयका विचारितं प्रिये, यदावां सकलमपि वैवेशिकं परित्‍यज्‍य सुदूरे कस्मिंश्चिदेकान्‍ते निवसाव अस्‍यास्‍तटे, यत्रावयो: प्रेम्‍णो न भवेत् कश्चिदीर्ष्‍यालु:। यत्र भवती प्रेरणां प्रदद्यात्, अहं गीतानि रचयेयम्, उपवीणयाव चावाम्। अत्र बालुकामये प्रदेशे रजन्‍यां मदीया सा मनोहारिणी वीणा नानेतुं शक्‍या। अन्‍यथा वीणावादनसुखं चिरमनुभवाव:। किन्‍तु तस्‍या: सुमधुरं स्‍वरमाकर्ण्‍य जना: समापतेयुरिति एवेति मन्‍ये तेषु बहूनामक्षिणी ईर्ष्‍यया भवेतां कलुषिते। को लाभ:? ‘‘कान्‍त!’’ मध्‍य एव वार्ताया रसभङ्गं विदधती समुवाच उमा। ‘‘अनुचितं न मन्‍तव्‍यम्। विचारयामि। कदाचित् यद्यहं स्‍मृतिशेषतां गच्‍छेयम्?’’ चन्‍द्रमौलिना सुदृढमालिङ्गय सुचिरं हृदि प्रवेशितासौ। प्रोक्तं च तत:, ‘नहि नहि प्रिये, आवामेवमेव निवत्‍स्‍याव:’। अन्‍येनैवाभिप्रायेण निवेदयामि नाथ! मान्‍यताम्- भवानेव कदाचित् कथा शेषतां व्रजेत्? अहमेकाकिनी जातैव न खलु तदा। ब्रवीतु, नश्‍वरेऽस्मिन् संसारे एवं सम्‍भवति न वा? चन्‍द्रमौलिना शिरश्‍चालनपूर्वकमुररीकृतम्। उक्तं च अघटितघटनास्‍थलीभूतायामस्‍यां धरित्र्यां किं न सम्‍भवति प्रिये। स्‍वामिन्, भवत: कथाशेषतायां शोकसागरनिमज्‍जनं केवलं मामकीनमेव। अथवा विपत्‍पर्वतस्‍तदा मय्येव निपतेदिति कृत्‍वा नु? कीदृशीं निष्ठुरतां दर्शयसि कठिनहृदये! मया सह तवेदृशो व्‍यवहारो न कदाचिदनुभूत:। स्‍नेहार्द्रदृष्टया समवलोकयन्‍ती तमुवाच उमा - प्रियतम जीवनस्‍य भवन्‍त्‍यनेका: खलु दिश:। न हि सदैव विद्यते पूर्णिमा। कदाचिदमावस्‍याप्‍युपसर्पति। अस्‍तु, अहमेवं कथयन्‍त्‍यभूवम् – यदेकस्‍याभावे दम्‍पत्‍योरपरेण किं विधेयम्। जानकीजानिर्न विदध्‍यात्। परं कदाचिदेवं भवेत्, तदा भवतोऽभावे जानाति भवान् किमहं करिष्‍यामीति। ग्रीवां किञ्चित् पातयित्‍वा दीर्घमुच्‍छ्रवस्‍यावोचच्‍चन्‍द्रमौलि.............भणतु भवती, मदभावे किं विधास्‍यतीति? उमा वक्तुमारेभे, भाव, स्‍वजीवनस्‍यान्‍तं न सर्वथा विधास्‍यामि। न हि विद्यते आत्‍महत्‍यासदृशं मूर्खतापूर्णं निन्‍दनीयं च दुष्‍कर्मेह जगति। भवता विलोकितं नु, दिवसेष्‍वेषु मयका वीणावादने कीदृक् साफल्‍यमासादितं भवत: प्रसादात्। अवश्‍यम् अवश्‍यम् प्रिये दर्शनीयं ते हस्‍तकौशलम्। अनेकवारं त्‍वदीयकरे वीणां समर्प्‍य निश्चिन्‍ततामनुभवामि उमे! जगाद चन्‍द्र:। आम्, कराले तस्मिन् सुविषमे काले मदीयोऽशाश्‍वतश्‍चन्‍द्रमौलिरवश्‍यं मतश्छिन्‍नो भवेत्, किन्‍त्‍वहं शाश्‍वतं युगयुगीनकविं स्‍वस्‍थं चन्‍द्रमौलिमाराधयिष्‍यामि। तवेमां वीणां गृहीत्‍वा तवोपज्ञानि गीतानि गास्‍यामि, तावद् यावदावयोर्जीवनप्रवाह: कस्मिश्चिदन्‍यस्मिन् देशे काले च साकारो भूत्‍वा न पुन: सम्मिलेत्। किन्‍तु पृच्‍छामि नाथ मदभावे भवता किं विधास्‍यते? एतान् स्‍वरत: सुकोमलानपि अर्थतो वज्रोपमान् शब्‍दानाकर्ण्‍य चन्‍द्रमौलेरन्‍तस्‍तलादारभ्‍य सकलो हि काय: प्रवाते वेत्रलतेव भृशं प्राकम्‍पतेति स्‍वयमक्षिगोचरीकृतमुमया। चन्‍द्रमौलिरुत्तरणे यत्नवानासीत्, किन्‍त्‍वसीदन् तस्‍य गात्राणि मुखं च पर्यशुष्‍यत्। लोचने तस्‍य आसतां वर्षितुकामे। चिरं प्रत्‍यय, साहसं चैकीकृत्‍य क्षीणक्षीणस्‍वरेण सगद्गदं सोऽवादीत्, अहो, कीदृशी निष्ठुरतमा स्‍यात् सा वेला! परमुमे, आत्‍महननं त्‍वहमपि न विधास्‍यामीति प्रतिजाने। त्‍वदीयया प्रणयप्ररेणया मदीयेऽन्‍तरस्‍थले यानि प्रादुर्भविष्‍यन्ति गीतानि, तानि गास्‍यामि जीवनान्‍तम्। अहमपि तव चन्‍द्रमौलेवि..........इति ब्रुवन्‍नेव तस्‍य कण्‍ठोऽभवत् रुद्ध:। जीवनस्‍यानित्‍यतां प्रकटयन्‍तीव पतितानि भुवि चक्षुषोर्मौक्तिकानि द्वित्राणि। अन्‍यत्र तमाक्षिपन्‍ती अवादीदुमा- अनुमिनोमि, मन्‍मानसमराल! दयितेयमावयोर्जाह्नवीधारा शयितेव। आवामपि चलाव गेहम्। गच्‍छता कालेन समायातो वसन्‍त:। सोऽपि क्षणं स्थित्‍वैव विनिर्गत:। वस्‍तुत: सुखस्‍य दिनानि न ज्ञायन्‍ते पलायमानानि। तानि खलु अणोरणीयस्‍त्‍वं भजन्‍ते। तत: प्राप्‍त: किल प्रचण्‍डो ग्रीष्‍म:। चण्‍डांशुना बुभुक्षितस्‍य शार्दूलस्‍येव विकटं किमपि चेष्टितं समारब्‍धम्। क्षामीकृता: क्षपा:, अपहृता: प्रसन्‍नसरितामाप:, प्रतापिता हि पृथिवी, तरवो गहनानि च सम्‍यगुच्‍छोषितानि। तद्भयादेव न नि:सरति गेहान्‍मनुजो नीडाच्‍च पतत्री। दिनान्‍तं परं भवति किञ्चिदुच्‍छ्वासयोग्‍यं, लोकान्‍तरं गते हि तस्मिन्। चन्‍द्रमौलेर्जननी यशोदा बभूव रुग्‍णा। चन्‍द्रमौलिरहिर्नशं मातुश्‍चरणयोरेव निवसति। उमापि रात्रिंदिव सेवमाना श्‍वश्रूं न जागम मध्‍ये कदापि पितृगृहम्। अनेका: खलु कृताश्चिकित्‍सा:। न तासां किञ्चिदपि प्रभाव: समवालोक्‍यत्। यशोदाया: स्थितिश्चिन्‍तनीयैव जाता। समागता ज्‍येष्ठमासस्‍य पूर्णिमा। दुग्‍धधारेव ज्‍योत्‍स्‍ना सर्वत्र प्रासरत्। यशोदयां शनै: प्रोक्तम्–अद्य किञ्चित् कालं हर्म्‍यपृष्ठे नयत माम्। चन्द्रिकायामुपवेष्टुकामस्मि, तस्‍या: पर्याङ्किकाहर्म्‍यपृष्ठे प्राप्‍यत्। विसूचिकया तस्‍या: शरीरं केवलमस्‍थनां कङ्कालभूतमेवावातिष्‍ठत। तद् दृष्‍ट्वा चन्‍द्रमौलेरन्‍तस्‍तले भवति स्‍म वेदना वारं वारम्। किन्‍तु विवशतैव। सुचिरं विश्रम्‍य मात्रा निगदितम्-चन्‍द्र! चन्द्रिकेयं कियती मन: - प्रसादयित्री! सुखाकरोति मां विशेषरूपेण। तस्मिन्‍नेव समये चन्‍द्रमौले: कर्णकुहरयोरुमायास्‍ते शब्‍दा अगुञ्जन्। तस्‍य स्‍वान्‍तं निष्क्रियमिव सञ्जातम्। पूर्वं तयापि तेऽप्रिया: शब्‍दा ज्‍योत्‍स्‍नायामेवोपविष्टया कथिता आसन्। क्षणं मौनावलम्बिनं तं पुनरुवाच जननी, उमाद्य क्‍व वर्तते वत्‍स? झटिति चन्‍द्रमौलिनावाचि-मात:, त्‍वदीयं स्‍वास्‍थ्‍यं किञ्चित्‍प्रगतिशीलमिति त्‍वदाज्ञां गृहीत्‍वैव सा चिरादद्य पितृगृहं गतवती। किं विस्मृतवती भवती? आदिवसावसानं तु सात्रैवासीत्, आम् मात:। ‘व्‍यस्‍मरमहम्, अहह उमा मम प्रियपुत्री। न तस्‍यै कदापि कुप्‍ये:, पुत्रक इयमेव मेऽन्तिमा समीहा। नोमया सदृश्‍यो मिलन्ति सर्वत्र गुणवत्‍य: स्‍नुषा:। कीदृशं सौजन्‍यम्। कीदृशोऽनुरागस्‍तस्‍या मयि। अहोऽहं महाभाग्‍यवती वत्‍स! यस्‍येदृशी सुमङ्गली वधू:। वाक्‍यमसमाप्तमेवासीत्। मध्‍य एव किञ्चित् कस: समायात: हिक्‍के च द्वे। यशोदाया: शरीरं निश्‍चलमभवत्। माता सुयाता दिवं विहाय नश्‍वरं भुवम्, सुतस्‍य स्‍वान्‍तं व्‍यदीर्यत इव। आसीत् स गृहे एकल:। रुदत एवैतस्‍य-अक्ष्‍णो: प्रातरासीत्। प्रातरुमा यदा स्‍वगृहमायात् तदा श्वश्र्वा: पञ्चत्‍वप्राप्‍तेर्वृत्तं ज्ञात्‍वाऽभवदधीरा, किन्‍तु चन्‍द्रमौलेस्‍तादृशीं विह्वलतामवलोक्‍य धैर्येण तं बोधयन्‍ती सकलमप्यौर्द्ध्वदेहिकं सुचारु तेन न्‍यर्वयत्। आसीत् चन्‍द्रमौलिर्विमना अन्‍यस्मिन्‍नहनि। उमया चिरमाश्वासित: कथं कथमपि शरीरकार्याणि व्‍यदधात्। श्रद्धया मातु: श्राद्धादिकं च सकलमकरोत्। व्‍यतिगतं वत्‍सरम्। निवृत्तं मातु: वार्षिकं श्राद्धम्। शनै: शनै: मातृवियोगदु:खं शैथिल्‍यं प्राप चन्‍द्रमौले:। कस्‍य खलु मातापितरौ सुचिरं तिष्ठत:। एतादृशो दिवसो जीवने समायात्‍येव यस्मिन् मातृपितृवियोगजन्‍मा हृदयदाही शल्‍यतुल्‍य: शोकविपाक: सोढव्‍य एव। किन्‍तु को जानीते कस्‍य कीदृश: प्राक्तनसंस्‍कारः। मातृवियोगदु:खं हृदयान्नि:सृतमेव न हि तत: प्रागेव चन्‍द्रमौलेरपरमिव हृदयमुमा रुग्‍णतामगात्। कारणान्‍मे कि‍ञ्चिदपि त्रासो मा भूत् हृदयवल्‍लभस्‍येति हेतोस्‍तया सुचिरं न किमपि प्रकटितं तस्मिन्। हन्‍त! कस्मिंश्चित् सामाजिके कर्मणि तन्‍मयतया प्रवृत्ते चन्‍द्रमौलिना सुचरिं नैतत्। किमपि ज्ञातम्। पुनरप्‍यागत शारदी राका, गता च। जगत: सामान्‍योऽयं क्रम:। ‘शिशिरवसन्‍तौ पुनरायात:’, सम्‍यगेवोक्तं भगवता शङ्कराचार्येण, ‘काल: क्रीडति, गच्‍छत्‍यायु:’। न हीतस्‍तत: किमप्‍यवलोकयति कर्त्तव्‍यनिष्ठ:। स वीरप्रेरित: शर इव महता संरम्‍भेण स्‍वकार्यसाधन एव भवति संलग्‍न:। येन केनापि प्रकारेण सामाजिकं साहित्यिकं च तत्‍कार्यं साफल्‍यमगात् तस्‍य। तेन सुखस्‍य श्‍वासो गृहीत:। क्‍लेश: फलेन हि पुनर्नवतां विधत्ते। किन्‍तु चन्‍द्रमौले: शरीरं सततपरिश्रमेण जर्जरितमिवाऽभवत्। प्रतिदिनं क्षीणतां गच्‍छन्‍त्‍या उमाया: तनूमवलोक्‍य च सोऽधुना विशेषेण चिन्तितोऽभूत्। जलवायुपरिवर्तनाय सा पितृगृहमानीता। त्रिचतुर्दिवसानन्‍तरमेव दैवदुर्विपाकात् चन्‍द्रमौले: सा, बालापत्‍यानि विहाय तत्रैव स्‍व: प्रयाता। निर्वृत्तं सकलमौर्द्ध्वदेहिकं तस्‍या:। तस्मिन्‍नैवाहनि स उमाया: शयनकक्षे प्राविशत्। तत्र सर्वाणि वस्‍तूनि व्‍यवस्‍थया सन्ति रक्षितानि। एकं स्‍वीयं छायाचित्रमपि तत्रावालोकितम्। उमया चित्रमिदमेकेनागन्‍तुना चित्रकारेण निर्मापितम्। आसीत् भावूपर्णं तत्। तस्मिन् यूथिकासुमनसां विम्‍लानैका माला विराजते। तस्‍य चित्रस्‍य पार्श्‍वे उमाया मुद्रयाङ्कितमेकं पत्रं सम्‍प्राप्‍तम्। चन्‍द्रमौलिना तदाश्चर्येण स्‍वकरे गृहीतम्। तदुपरि लिखितमासीत्-श्रीमतश्चन्‍द्रमौले: करकमलयोर्मिलिन्‍दायतामिदम्। चन्‍द्रमौलिना विचित्रेण भावावेशेन समुद्घाटितं तत्। उमाया: सुन्‍दराक्षरैस्‍तत्रेदं लिखितमासीत् - प्रियतम, उमेयं भवतश्चिराय वियुज्‍यते। मामाह्वयन्ति देवदूता:। नाहं चिरं प्राणान् धारयिष्‍यामीति सुदृढो मे विश्‍वास:। गच्‍छामि नाथ, यादृशो मयि भवतोऽतिशयित: प्रेमा तमहं सम्‍यग् जानामि। यावच्‍छक्‍यं निर्वोढव्‍य: स:। मत्‍सम्‍मुखे कृता प्रतिज्ञा न त्‍वया विस्‍मर्तव्‍या। किमधिकं वच्मि। अहमुमायाश्चिरं तारुण्‍यं तस्‍या: सदैकरसं सौन्‍दर्यं च भवते समर्प्‍य गच्‍छामि। विश्‍वसिमि, भविष्‍यति भवदीये नेत्रे वलीपलितयुक्‍तं त्रुटितरदनं कान्तिहीनं च उमाया वदनं न कदापि विलोकयिष्‍यत:। ममेदं प्रेम, ममेदं शाश्‍वतं यौवनञ्च भवन्‍तं कर्तव्‍यपथे प्रेरयिष्‍यति, विनम्रं विनिवेदयामि नाथ त्‍वया एतस्‍या: प्रेरणाया न विधेयमवहेलनम्। न कदाचिन् मनसि समानेयं यन्‍मध्‍येमार्गं मां परित्‍यज्‍य पलायितेयमुमा। स्‍वामिन्! भवतोऽन्तिमं मे मानसिकमालिङ्गनं ममान्तिमोऽयं प्रणाम:। भवदीयैव-उमा असकृत अक्ष्‍णोरश्रुधारा: सम्‍प्रोच्‍छ्य चन्‍द्रमौलिनां पत्रं समापितम्। ततस्‍तद्धस्‍तात्। तत्‍स्‍खलितम्। उपविष्‍ट: स तस्‍यास्‍तस्मिन्‍नेव पर्यङ्के। तस्‍य स्‍वान्‍तं शून्‍यमिव समजायत्। हृदयगतेरवरोधं त तन्‍मयतयाप्रत्‍यैक्षत्। पाषाणमूर्तिरिव निर्निमेषाभ्‍यामक्षिभ्‍यां पश्‍यन्‍नातिष्ठत्। ‍कित्‍यकालपर्यन्‍तं स तत्रैवमुपविष्ट इति क: कथयितुं शक्त:। सायमभवत्, रात्रिरागता किन्‍तु सम्‍भाव्‍यते स तथैव चिरं निश्‍चेष्टमुपविष्ट:। तस्‍याश्रूणि शुष्‍काणि, हृदयं काष्ठतामाप। एकैकश: कानिचिन् मित्राणि समागतानि, तस्‍यां विचित्रायां परिस्थितौ तमवलोक्‍य तूष्‍णीमेव तत: परावृत्तानि। चिररात्राय स तथैवोपविष्टो न जाने कदा निद्रादेव्‍या: शरणमगात्। अपरेद्यु: महामहान्‍तो गुरव: सम्‍प्राप्‍ता:। धैर्य्यधारणस्‍योपदेशं दत्‍वैव प्रतिनिवृत्ता:। समाचारपत्रेषु समवेदनां प्रकटयितुं शोकप्रकाशकानाम्- ‘‘नव एव वयसि बालापत्‍यानि विहाय चन्‍द्रमौले: पत्नी दिवं गतेति दु:खास्‍पदम्’’ प्रकाशमागता टिप्‍पणी। सुदूरदूरत: शोकं प्रकटयितुं प्राप्‍तान्‍यनेकानि पत्राणि तेष्‍वेकतमे इदमपि लिखितमासीद् यदधुना त्‍वया मातृत्‍वमपि निर्वाह्यमिति। अन्‍येद्यु: प्रातरुमाया जननी समायाता! तया विलोकितश्‍चन्‍द्रमौलि: किञ्चित् प्रकृतिस्‍थ: किन्‍तु चिन्‍तामग्‍न इवास्ते। तया पृष्‍ट; वत्‍स, कीदृशी खलु मानसिकी परिस्थिति:। मात:! सर्वथा स्‍वस्‍थोऽस्मि। उमया यत्‍कार्यं मयि निहितं तदेवाहमधुना विधास्‍यामि। मया न कदापि चिन्तितं न चावबुद्धं यदीदृश: पटाक्षेप: स्‍याज्‍जीवने मे। किन्‍तु अजानादुमा। तया मम कर्तव्‍यं चिरपूर्वमेव निरर्धायत। उमया नात्‍महननमपि त्‍वात्‍मदानं वितीर्णमस्‍मै जनाय। आम्, तदात्‍मदानमात्‍महत्‍यायां परिणमयितुं शक्‍यं किन्‍तु एवं कृते विश्वासघात: कृतघ्‍नता च मच्छिरसि समायाति। अतो नैवं करिष्‍यामीति मे विनिश्‍चय:। उमाया: मात्रा चन्‍द्रमौलेरात्‍मभाव: परिज्ञात:। सा किञ्चित् तूष्‍णीकातिष्ठत्। न जाने किम्, चन्‍द्रमौलिरकस्‍मादुत्थित: स्‍वस्‍थानात्। श्‍वश्रू: शनै: पृष्टवती क्‍व गम्‍यते वत्‍स! उमां विलोकयितुमित्‍युत्तरितं तेन। अहमपि त्‍वया सह चलिष्‍यामि चन्‍द्र। कदाचित् ममापि सा नयनपथगामिनी भवेत्। इति वदन्‍त्‍या एव तस्‍या: कण्‍ठावरोध: समजनि। नेत्राभ्‍यामश्रुधारा निरगलन्। चन्‍द्रमौलिर्गृहान्नि:सर्तुमियेष परं माताऽब्रवीदुमाया:, वत्‍स न कुत्रापि दृष्टिपथे समायादुमा। मौले, वैक्‍लव्‍यं त्‍यज, धृतिं बधान। किं व्‍यस्‍मार्षी: प्रतिज्ञामेकपद एव। ‘विकारहेतौ सति विक्रियन्‍ते येषां न चेतांसि त एव धीरा:’। किमियं कालिदासभणितिर्न स्‍मर्यते त्‍वया। जागरणमिव समजनि चन्‍द्रमौले:। उपविष्ट: स पुन: स्‍वासने। किञ्चित्‍कालं स्थित्‍वा जननी उमाया: स्‍वगृहान् प्रति न्‍यवर्तत। चन्‍द्र: स्‍वस्‍थवत् सकलानि करोति शरीरकार्याणि, किन्‍तु कान्‍तागृहीतमनस:, मनसोऽस्ति दैन्‍यम्। तद्दैन्‍यं क: कथं दूरीकुर्यात्? विमना: स कदाचित् कलानिधिमवलोक्‍य चिन्‍तयति ‘‘श्रूयते किल ‘‘मनश्चन्‍द्रे निलीयते। ’’ प्रियोमा मे मन: सत्‍यमत्रैव निलीनं स्‍यात्। मन्‍ये, तद् गृहीत्‍वैवायं जगदाह्लादयति स्‍वयं च नन्‍दति। किन्‍तु हन्‍त, कथं मामयं न प्रसादयति? आम्, ज्ञातं, न मे कान्‍ताया: कान्‍तं स्‍वान्‍तमत्र कल‍ङ्किनि कलितम्, अन्‍यथा कथमयं मां न कलयेत्। तत् किं श्रुतिरपि स्‍वप्रामाण्‍यं परित्‍यजति, कोऽयंव्‍यामोह:? न हि न हि, अत्र महाकवे: श्रीहर्षस्‍य दृष्टिकोणस्‍तथ्‍यतामावहतीति मन्‍ये। ‘‘तस्‍या: किल श्रुतिमाह तदर्थिकां प्रियमुखेन्‍दुपरां विबुध: स्‍मर:। ’’ सत्‍यं तदेव जातम्। उमाया मनो मय्येव न्‍यलीयत। अन्‍यथा कथं मे स्‍वस्‍थवृत्तं सम्‍भाव्‍येत। किन्‍तु रे कङ्किन्, कुत्सितस्‍वान्‍त, कतीनां पुन: सतीनां चित्तमनुकूलयितुं त्‍वया न चेष्टितम्? परं कथय रे कथय कुत्र कुत्र साफल्‍यमवाप्‍तं त्‍वयका? ‘‘सतीव योषित् प्रकृति: सुनिश्‍चला पुमांसमभ्‍येति भवान्‍तरेष्‍वपि। ’’ किमिदं सिद्धान्‍तवाक्‍यं त्‍वया विस्‍मृतम्? मम मनो यातं, सुदूरे यातम्। न जाने क्‍व यातम्, यातु नाम। निश्चितं पुनरायास्‍यति, वृद्धिं गृहीत्‍वा आया‍स्‍यति। परं पृच्‍छामि रे तव हस्‍तेऽनेन किमायातम्? व्‍यर्थमेवायास्‍यते। अनेन फल्‍गुकर्मणा तव जडत्‍वमेव प्रत्‍यक्षं मयकानुभूतं दौरात्‍म्‍यं चेति-न जाने स कतिधा कतिवारमुपालभत भगवन्‍तं जगदाह्लादकं शशिनम्। कदाचिदेकान्‍ते समुपविष्‍ट: सोऽनुभवति यत्तस्‍य हृदयं स्‍फुटतीव। विना मृगशावाक्ष्‍यास्‍तमोभूतमिवेदं जगत् परिलक्ष्‍यते। अन्‍तरात्‍मा तस्‍य घोरान्‍धकारे निमज्‍जतीव। किन्‍तु हन्‍त, मन्‍दभाग्‍ये वराक: स किं विदध्‍यात्। शोकसागरे मग्‍नस्‍य तस्‍य परि‍स्थितिमवलोक्‍य स्‍मृतिपथमायान्ति महाकवेर्भवभूते: शोकसदीपनान्‍यक्षराणि - हा हा देवि, स्‍फुटति हृदयं ध्‍वंसते देहबन्‍ध: शून्‍यं मन्‍ये जगदविरलज्‍वालमन्‍तर्ज्‍वलामि। सीदत्‍यन्‍धे तमसि विधुरो मज्‍जतीवान्‍तरात्‍मा, विष्‍वङ्मोह: स्‍थगयति कथं मन्‍दभाग्‍य: करोमि॥ किं बहूना, शून्‍ये स्‍थाने विकलकरणैस्‍तस्‍य तैस्‍तैश्‍चरितै: - मन्‍ये - ‘‘अपि ग्रावा रोदित्‍यपि दलति वज्रस्‍य हृदयम्। धन्‍यासि उसे, धन्‍यासि, यया गुणैरुदारैरेवं समाकृष्‍यत चन्‍द्रमौलि:। अपाला आत्रेयी श्रीबलदेव-उपाध्‍याय: (सुप्रसिद्धो विद्वान् ग्रन्‍थकाश्च, वाराणसेयसंस्‍कृतविश्‍वविद्यालये अनुसन्‍धानविभागाध्‍यक्षचर:) अहमस्मि अपालाभिधाना दुहिता महर्षेरत्रे:। मम पित्रोरासीन्‍महत्‍यभिलाषा यत्तयो: शून्‍यं सदनं सन्‍ततिलाभ: सनाथं कुर्यादिति। समस्‍तं सद्म विषादस्‍य गभीररेखयाक्रान्‍तमासीत्। जातायां मयि तदाश्रये प्रवाहिताऽभूत्। प्रसन्‍नतास्रोतस्विनी। प्रज्‍वलितो बभूव हर्षप्रदीप: येन प्रतिकोणं प्रकाशेनोद्भासितमभवत्। व्‍यतीतं मे शैशवं मुनिबालकै: सह। बाल्‍ये प्रविष्टायां मयि पितृदेवस्‍य चेतश्चिन्‍ताकुलमभवद् यदा तेन मम शोभने शरीरे श्वित्रस्‍य दृष्टा लघुबिन्‍दव:। हा, रमणीयं हि रूपमेभि: श्वित्रविन्‍दुभि: सर्वथा लाञ्छितं जातम्। पित्रा विन्‍दुनेतानपनेतुं यथाशक्ति कृतो निर्वच: श्रम:। विहितश्‍च कुशलभिषजामनुलेपनैर्लेप:। फलं तु नितरां विपरीतमभूत्। औषधप्रयोगेण सहैव प्रतिकूलानुपातेन मे व्‍याधिरेधमान आसीत्। लघु बिन्‍दवो महच्चिह्ने परिणता इव नयनगोचरा: सञ्जाता:। अन्‍तत: परित्‍यक्तो मम तातपादेनौषधप्रयोग:। मामकीनं बाह्यं वपुर्निर्मलीकर्तुमक्षम: पितृदेवो मम शिक्षादीक्षयो: स्‍वदृष्टिपातं कृतवान्। सस्‍नेहं मम पाठनमारब्‍धवान्। आश्रमस्‍य पवित्रं वायुमण्‍डलम्, मुनिबालकानां निश्‍छल: सहवास:, पितुर्लोकोत्तराऽध्‍यापनकुशलता, इत्‍येतानि सर्वाणि मिलित्‍वा ममाध्‍ययने कृतवन्ति प्रभूतं साहाय्यम्। अभूत् केवलं विद्याग्रहणमेव मम जीवनव्रतम्। मया शनै: शनै: समधीता: साङ्गा: वेदा:। प्रसृतो मन्‍मुखात् सप्तसिन्‍धुमण्‍डलस्‍य पवित्रतमाया: सरस्‍वत्‍या विमल: प्रवाह इव देवगिरो विशुद्ध: प्रवाह:। सुकोमलबालिकाया: पिकविनिन्दितकण्‍ठप्रदेशाद्यदा वेदमन्‍त्राणां ध्‍वनिर्मुखरितस्‍तदा कोकिलरव: कर्कशतां गत:, केकिकेका भेकीस्‍वर इव विरसतामुपगता। मम शास्‍त्रचिन्‍तनमाकर्ण्‍य मदीयगम्‍भीरवैदुष्‍येण परिचित: सन् विस्मित: सञ्जात: तपोवनजन:। समुदितं शनै: शनैस्‍तदाश्रमे वसन्‍तस्‍य माङ्गलिकं प्रभातम्। हरिता: कुसुमभरभरिता लता: सानन्‍दमान्‍दोलिता: सत्‍य: सहकारतरुमाश्रित्‍य सनाथा: जीवनं कृत्‍यकृत्‍यं मन्‍यमानाश्च बभूवु:। तदानीमेवाभून्‍मम जीवनेऽपि यौवनस्‍योदय:। निरस्‍तं बाल्‍यप्रयुक्‍तं चापल्‍यम्। न्‍यस्‍तं तत्र पदं गाम्‍भीर्येण। मदीयं शारीरिकपरिवर्तनमिदं समवलोक्‍य मदर्थमनुकूलगुणशालिपात्रान्‍वेषणपरा बभूवुस्‍तातपादा:। नाऽभूदनुरूपवरान्‍वेषणे विलम्‍ब:। आरब्‍धो यथावसरं मे विवाहोपक्रम:। आश्रमस्‍यैक आम्रनिकुञ्जो निर्वाचितो वैवाहिकविधेरनुष्ठानाय। निर्मिता वेदी। प्रदत्तं यथाविधि ॠत्विग्भिर्हविर्जवतिलयो:। होमगन्‍धेनाश्रमस्‍य वायुमण्‍डलमेकामाद्भुतां पवित्रतामनुभवदासीत्। तस्मिन्‍नेव लतागृहे दृष्‍टो मया प्रथमं पतिदेव: - सुगठितगात्र: उन्‍नतभालो ललितत्रिपुण्‍ड्र: साक्षान्‍मूर्तिर्विनयस्‍य, मनोरमागारो विद्याया:। तस्‍य प्रथमप्रथमदर्शने हि मयाऽवबुद्धो लज्‍जान्वितादर:। व्रीडाकुला मे दृष्टिर्नीचैरानमिता, किन्‍तु स्‍त्रीत्‍वस्‍य मर्यादामभिरक्षितुं मल्‍ललाटमद्यापि उत्थितमेवासीत्। आसीत्तस्‍य लज्जितनयनयोर्यौवनसुलभकौतुकभावमिलिता गाम्‍भीर्यमुद्रा। उपस्थितमुनिमण्‍डलसमक्षमग्निं साक्षित्‍वेन प्रमाणीकृत्‍य तेन सह सम्‍पादितो मत्‍पाणिग्रहणोत्‍सव: पितृदेवेन। सम्‍यक् स्‍मर्यते मया यदग्निप्रदक्षिणावसरे औत्‍सुक्‍यवशात्तस्‍योत्तरीयं वसनं किञ्चित् स्‍खलितम्। मम च केशकलापे गुम्फिता यूथिकामाला शिथिलबन्‍धना भूत्‍वा धराचुम्बिनी जाता। नासीन्‍मत्‍कृते पतिगृहेऽपि कश्चित् प्रतिबन्‍ध:। प्राप्‍ता मया पितृभवनसमा स्‍वातन्‍त्र्यशान्तिरत्रापि विराजमाना। वृद्धश्‍वसुरयो: सपर्यायामेव मम जीवनधारा कृतार्थतातटीमाश्रित्‍य चारुतया प्रवाहिताऽभूत्। किन्‍तु अस्‍थलकमले कण्‍टकमिवास्मिन् सुखमये स्‍वतन्‍त्रे जीवने वस्‍त्‍वेकं हृदये शूलमभूत्, तच्‍चासीन्‍मम देहे जाज्‍वल्‍यमानं श्वित्रचिह्नम्। प्रिय: कृशाश्‍वो मयि प्रकाममप्रीयत। किन्‍तु शनै: शनैरेभि: श्वित्रलक्ष्‍णैस्‍तस्‍यान्‍त:करणे मां प्रत्‍युत्‍पादित: श्‍यामाङ्क:। स ह्युदासीनाकृति: सन् वैराग्‍ये निमग्‍न इव प्रतीत:। दूरङ्गता आश्रमस्‍य चेतनता आसीत्। सर्वत्र विराजमाना जडताया: कृष्‍णा जवनिका बहिराश्रमद्रुमेप्‍यन्‍त:कृशाश्‍वस्‍य चेतसि च। बहूनि दिनानि यावन्‍मया विषपानमिवापीतोऽयमुपेक्षाभाव:। किन्‍तु भवति काचित्‍सीमा सहिष्‍णुताया:। तदियं तिरस्‍कृतिस्‍तां सूक्ष्‍मरेखामतिक्रान्‍तवती या मित्रतोदासीनयोर्भावात् पृथक् करोति, तदाऽहं शिथिलसहनशक्तिरभवम्। मम सहनशक्ति: श्‍लथबन्‍धना सञ्जाता, ममान्‍तर्वर्तिनी जीवन्‍ती नारीत्‍वमर्यादा व्‍यापारेणानेन विक्षुब्‍धाऽभूत्, अपालाया अन्‍तस्‍तले निहितं भारतीयललनाया: स्‍त्रीत्‍वं स्‍ववैशिष्टयं प्रकटयितुं पादमर्दिता फूत्‍कारविधायिनी भुजङ्गीव स्‍व भीमं रूपं दर्शयितुमाकुलमभूत्। उग्रमिदं रूपमवलोक्‍य कृशाश्‍व: सकृत् त्रासेन कम्पितो जात:। ‘भगवन्! कियत्‍कालं यावदहं भवत इममुपेक्षाभवं स्‍ववक्षसि वहिष्‍यामि?’ एकदाऽऽवेशाकुलाऽहमपृच्‍छम्। ‘‘ममानादरभाव:’’? चकित: कृशाश्वोऽवदत्। आम्। प्रेमोन्‍मादेन इदानीं यावन्‍नोपलक्षितो मयाऽस्‍य निगूढौदासीन्‍यस्‍य भाव:। स्‍नेहचक्षुभि: सर्ववस्‍तुष्‍वेका मोहिनी सरसतैव दृष्टा, किन्‍तु शनै: शनै: परिणतौ प्रेम्‍ण: बाह्याडम्‍बरस्‍य स्‍वयमेव जाते न्‍यूनत्‍वे भवच्‍चरित्रेऽनुभूयते मया स्‍पष्टमुपेक्षाया: श्‍यामत्‍वरेखा। ‘अस्‍य परिवर्तनस्‍य रहस्‍यं मम त्‍वग्‍दोषेऽन्‍तर्हितं किम्?’ अहमपृच्‍छम्। स्‍वीकृतिं सूचयता कृशाश्‍वेन क्‍लेशयुतै: शब्‍दैरेव वक्तुमारब्‍धम् ‘मम मानसे वासनास्‍नेहयोस्‍तुमुलं युद्धं प्रवृद्धं प्रवर्तते, प्रेम कथयति ‘स्‍वजीवनं स्‍नेहवेदिकायां समर्पयन्‍ती ब्रह्मवादिन्‍यपाला दिव्‍या योषिदस्ति’ किन्‍तु रूपवासना वक्ति त्‍वग्‍दोषेणास्‍या: शरीरमेतावल्‍ला‍ञ्छितं यन्‍नेत्रेषु रूपवैराग्‍यमुत्‍पादयितुं प्रमुखसाधनमभूत्। न विद्यते तत्र रूपस्‍य माधुरी, लावण्‍यस्‍य चाकचिक्‍यं च। अन्‍यच्‍चास्ति कायो विद्रूपताया महानागार: सुन्‍दरताया विशाला विभ्रान्ति:। अद्यावध्‍युपेक्षितं मया वासनावच:। श्रुतं च सर्वं स्‍नेहकथितम्। किन्‍तु द्वन्‍द्वयुद्धेनानेन मे हृदयमेतावद् विदीर्यते यत् सूक्ष्‍मवस्‍त्रावृतव्रणमिवास्‍य वैरुप्‍यस्‍य दीर्घकालं यावद् गोपनमसम्‍भवं प्रतीयते। कृशाश्‍वस्‍येतानि न्‍यायरहितानि वचांसि श्रुत्‍वा हृदयं मे प्रज्‍वलितमिव सञ्जातम्। बाणविद्धभीषणकेसरिण्‍या: गर्जनमिव मन्‍मुखात। क्रुद्धवचसां प्रवाह: स्‍वत: एव प्रवहितोऽभूत्- ‘पुरुषहस्‍तै: स्‍त्रीजातेरियती तिरस्‍कृति:? प्रेम्‍णो वेदिकायां सर्वस्‍वं समर्पयन्‍त्‍या नार्या: एतावती धर्मणा? कामनाकलुषितपुरुषरूपेणेत्‍थं मर्दनं नार्या हृदयसुमनस:? अन्‍याय्यम्! महदन्‍याय्यम्। भगवन्! स्‍त्रीजातेर्भावप्रवणं सात्त्विकभावसुरभितं विमलं हृदयं कदाऽवगमिष्‍यति पुरुषजाति:? कदा विधास्‍यत्‍यादरम्? नारीजीवनं हि स्‍वार्थत्‍यागपराकाष्ठाया: समुज्‍ज्‍वलं निदर्शनम्। स्त्रिया: हृदयं कोमलकरुणाया:, विशुद्धमैत्रीपारमिताया भव्‍यो निधि:। चिन्‍ताविषादयो: दु:खतिरस्‍कारयोर्वा विपुलराशिमुरस्‍युद्वहन्‍ती नारीजाति: स्‍वक्षुद्रस्‍वार्थसिद्धये न कदापि पुरोगामिनी भवति। किन्‍तु पुरुषाणां कृत्‍यं कैर्वचोभिर्वाच्‍यं भवेत्? रूपलुब्‍धास्‍ते बहिराडम्‍बरानुरागिण: क्षणभङ्गुरचाकचिक्‍यस्‍याभिलाषिणो भूत्त्‍वा योषित: सुकोमलमपि हृदयं तिरस्‍कुर्वन्ति। न विदधाम्‍यात्‍मश्‍लाघाम्, किन्‍तु समधीता मया साङ्गा वेदा:। प्राप्‍तो गुरुप्रसादात् सरसकाव्‍यमाधुर्यस्‍यास्‍वादनावसर:, अस्ति अपालासम: समुन्‍नतबुद्धे: सरसहृदयस्‍य च मणिकाञ्चनसंयोग: सर्वथा विरल:। किन्‍तु दैवस्‍योपहास:? केवलमेकं गुणं विना भवति ममेदृशी दुरवस्‍था। सुधांशोर्विपुले गुणसन्निपाते निमज्‍जति कलङ्ककार्ष्ण्यम्, परन्‍तु न निमज्‍जत्‍यपालाया विशाले गुणराशौ श्वित्रस्‍य श्‍वेतचिह्नम्। एवं निगदन्‍त्‍या मम रोषारक्‍तलोचनद्वन्‍द्वान्नि:सृता रक्तस्‍फुलिङ्गा:। प्रतारितनार्याः क्षुब्‍धवचांस्‍याकर्ण्‍य कृशाश्‍व: सहसा स्‍तब्‍धोऽभूत्। स्‍वमौनसङ्केतैरेव तेन स्‍फोटिता स्‍वीया हार्दिकी स्‍वीकृति:। अनेन दृश्‍येन विचलिताऽहमभूवम्। परित्‍यक्तो मया एष आश्रम:। स्‍वतातपादानां तपोवनागमनमन्‍तरा नावशिष्ट: कश्चिदन्‍योपाय:। स्‍वीकृत: सबलपुरुषसमक्षं स्‍वपराजयोऽबलया। अत्रेराश्रमेऽद्य प्रभातवेला नयनाभिरामा न प्रतीयते स्‍म। अभूदागमनमुषस: प्राच्‍याम्। प्रसारितस्‍या सर्वत्र प्रव‍ञ्चितललनारोषपूर्णनेत्रकान्तिरिव स्‍वरश्मिजाल:। न दूरङ्गता तथाप्‍याश्रमस्‍य मलिनता। निर्वासितामपालामवलोक्‍य मे पित्रोर्विषमाकुलहृदयस्‍य कारुण्‍यभावेनाश्रयमस्‍थेषु सर्वेषु जड़चेतनपदार्थेषु विराजते स्‍म विचित्रमौदासीन्‍यम्। नयनगोचरीभूता रश्‍मयो भगवतो दिवाकरस्‍य, किन्‍तु मानसेनाऽऽलस्‍येन सह न किञ्चिदपि स्‍खलितं कायिकमालस्‍यम्। किन्‍त्‍वासीन्‍मदीयं विचित्रं वृत्तम्। नासीन्‍मयि विशादस्‍य छाया, न वाऽलसताया लेखा। पादमर्दिता प्रदर्शितफणा सर्पिणीव परित्‍यागक्षोभेन नार्या: सत्‍यं स्‍वरूपं दर्शयितुमुद्यताऽभवम्। त्‍वग्‍दोषं निवारयितुं भौतिकमुपायमकिञ्चित्‍करं मत्‍वा मयाऽऽधिदै‍विकोपायस्‍योपयोगित्‍वपरीक्षणं निर्णीतम्। कायिकामानसिकदौर्बल्‍यानां दूरीकरणस्‍य, कलुषितप्रवृत्तीनां भस्‍मीकरणस्‍य च प्रकृष्टं साधनं वरीवर्तते तप:। तपोऽग्‍ने: पुरस्‍तात् सर्वे क्षुद्रा मानवभावा: क्षणमेव भस्‍मीभवन्ति। तप्तकार्तस्‍वर इव तपोऽनलतप्तं मानवहृदयं नैर्मल्‍यमुपैति। द्विगुणितचाकचिक्‍येन चमत्‍कृतं च भवति। आश्रितो मयाऽपि स एवोपाय:, वृत्रहन्‍तुर्मघवतोऽर्चनायामेव मया स्‍वकालयापनमारब्‍धम्। प्रभाते सत्‍येव समित्‍समिद्धानिकुण्‍डे होमकर्मपरा, मघवत्‍पूजनपरा चाभवम्। कुशासनाधिष्ठितया मयाभिनन्‍दनमुषसो हिरण्‍मयै रश्मिभि: सम्‍पादितम्। प्राभातिको मन्‍दसमीरणो मे गात्रे सञ्चारयति स्‍म नूतनमुत्‍साहं नवीनां च शक्तिम्। मध्‍याह्नस्‍य प्रचण्‍ड उष्‍णांशुर्मम पञ्चाग्निसाधने पञ्चाग्‍ने: कृत्‍यमकरोत्। सान्‍ध्‍यमारुण्‍यं ममोन्‍तललाटफलके सलावण्‍यं ललितकेलीन् विस्‍तारयामास। निशातिमिरान्‍धता चिरं निमज्‍जयति स्‍म मां कार्ष्ण्यतरङ्गितसागरे। अन्‍तत: प्राचीललाटे तिलकायमानस्‍य सुधांशो रश्‍मयो मे वपुषि सुधासेचनमकार्षु:। प्रचलति स्‍म दिनान्‍ते निशा, निशान्‍ते च दिनं पश्‍यतो मे, अनेकानि वर्षाण्‍यागतानि गतानि च, किन्‍त्‍वद्यावधि भगवद्वज्रपाणेर्दर्शनाभिलाषा मम हृदयान्नैव दूरङ्गता। सोमरसस्‍य दानमिन्‍द्रप्रसादस्‍य सर्वोत्तमं साधनमिति मया ज्ञातमासीत्। गोदुग्‍धमिश्रितस्‍य सोमरस्‍य चषकपानेन यथा मघवतो मनो मोदते न तथाऽन्‍येन वस्‍तुना केनापि। आशुगामिनोऽश्‍वा:, तीवग्रतयो वायव इव सोमरसा इन्‍द्रहृदयमुत्क्षिपन्ति। सोमपानोन्‍मत्तो वज्रपाणि: प्रबलतमानसुरान् विनाश्‍य स्‍वभक्तानां कल्‍याणं साधयति। किन्‍तु कुत्र प्राप्ति: सोमस्‍य? मुञ्जवति गिरावुत्‍पद्यमाना सौषधिरितो दुर्लभेव बभूव। इत एव कुत्रापि कदाचित् सोम: प्राप्‍तो भवेदिति विचार्य सायं स्‍वघटमुत्‍थाप्‍य जलमानेतुं सर: प्रति प्रस्थिता, जलमादाय यावदेव प्रत्‍यावृता, मार्गे समुत्‍पन्‍नो लताविशेषोऽवलोकितो मया। उपरि नभोमण्डले स्वषोडशकलाभिर्भगवान् सोमः प्रकाशमान आसीत्। सोमस्‍य प्रकाशे सोमलताया अभिज्ञाने नाभून्‍मे विलम्‍ब:। क्षिप्रमुन्‍मूलिता मया सा लता। तस्‍याञ्च माधुर्यमास्‍वादयितुं स्‍वदन्‍तैस्‍वतच्‍चर्वणा प्रारब्‍धा। दन्‍तघर्षणघोषमाकर्ण्‍येन्‍द्रः स्‍वयमेवोपस्थित:। अभिषवकार्ये प्रयुक्तशिलाशकलानामयं शब्‍द इति तेनावगतम्। पश्‍यन्‍त्‍यैव मयाऽभिज्ञात: स्‍वर्गस्‍य देव:। पृष्टाऽहमिन्‍द्रेण त्‍वया तु सोमरसस्‍य दानं प्रतिज्ञातम्। ‘आम्, किन्‍तु माधुर्यमपरीक्ष्‍य सोमपानं कथं सम्‍पद्येत? अत: स्‍वयमेवास्‍वाद्यते सोम:’। ‘तथाऽस्‍तु’— मधवा प्रस्‍थातुमुद्यत:। ‘भगवन्! भक्तैराहूतो भवान् स्‍वयमेव तानुपगच्‍छति। आगम्‍यतामत्रैव मया सत्क्रियते भवान्’। स्‍वदन्‍तघर्षितान् सोमविन्‍दूनभिलक्ष्‍य ते मयोक्ता:- ‘भवन्‍त: प्रवहन्‍तु शनै: शनैर्येन भगवतो मघवत: सोमपाने न कथमपि कष्टं भवेत्’। पीतो मघवता सोमरस:। गृहीत: प्रसाद: भगवता। उत्‍फुल्लिता भक्तस्‍य कामनालता। ‘वरं ब्रूहि’ — भवगत: प्रसादो वैखर्य्या मुखरित:। ‘मम वृद्धपितु: खल्‍वाटे शिरसि पुनरपि जायन्‍तां केशा:’ ‘तथाऽस्‍तु। ‘अपरो वर:’? ‘मम तातपादस्‍यानुर्वरा धरा उर्वरा भवेत्’। ‘एवमसतु। तृतीयो वर:’? ‘देवाधिदेव! यदीयान् प्रसादो भवतस्‍तदाऽस्‍या: सेविकापदं भजन्‍त्‍या अपालायास्‍त्‍वग्‍दोष आमूलं विनष्टो भवेत्’। ‘शोभनम्। ममोपासिकाया मनोरथतरुरवश्‍यं पुष्‍पफलान्वितो भविष्‍यति’ इत्‍युक्‍त्‍वा मां हस्‍ताभ्‍यां परिगृह्यं मच्‍छरीरं वारत्रयं रथयुगछिद्रान्निष्‍कास्‍य बहि: कृतवान्। मम प्रथमेन चर्मणा शल्‍यको द्वितीयने गोधा तृतीयने च कृकलासेऽजायत्। इत्‍थं हि मे वपुषस्‍त्रीण्‍यावरणानि निराकृतानि। त्‍वग्‍दोष: समूलं विनष्ट:। मघवतोऽनुकम्‍पया मम कायो दिनकर इव सप्रभो जात:। मयि दृष्टिपातं कुर्वतां जनानां नेत्राणि चमत्‍कृतानि। यो मामपश्‍यद् स एव विस्‍मयाकुलोऽभवत्। सबलयोषितस्‍तपोबलं विलोक्‍य हठादेव स्‍‍तम्भित: संसार:। आसीदद्य मे नवजीवनस्‍य मङ्गलमयी प्रभातवेला। उषसो हरिद्राभैरंशुभिराश्रमस्‍य प्राङ्गणे पीतमास्‍तरणं प्रसारितम्। प्रियतमो मे कृशाश्‍वो मत्‍काञ्चनकायं समवलोक्‍य किञ्चिद् हतप्रतिभ इव सञ्जात:। मदीयवपुषीत्‍थं परिवर्तनं सङ्गटिष्‍यतीति स्‍वप्नेऽपि तस्‍य नासीद् विश्‍वास:। स्त्रिया: शक्तिमवलोक्‍य तस्‍य हृदयमानन्‍दातिरेकेण विह्वलमभूत्। ममाश्‍लेषकाले तस्‍य नेत्राभ्यां निपतिता वर्तुलाकार अश्रुकणा मे कपोलयो:। तस्‍य हृदयं करुणापूर्णमनुभूयाऽहं चमत्‍कृताऽभवम्। स्‍वनारीजीवनं धन्‍यं मन्‍यमानाया मे वपुर्हर्षेण रोमा‍ञ्चितं बभूव। वासन्‍ती श्रीबटुकनाथशास्‍त्री खिस्‍ते (वाराणसेयसंस्‍कृतविश्‍वविद्यालये साहित्‍यविभागाध्‍यक्षचर:) ‘को नाम पाकाभिमुखस्‍य जन्‍तुर्द्वाराणि दैवस्‍य पिधातुमीष्टे’। (भवभूति:) [1] ‘पुत्रि! किमित्‍यत्र मौनमालम्‍बमाना शून्‍यदृष्टिर्मनसि भ्रमता विचारेण व्‍याकुलीकृतेवाद्य प्रतिभाससे?’ एतदाकर्ण्‍य सहसैव विचारनिद्राया: प्रबुद्धा वासन्‍ती समीरणोल्‍लासितं दूकूलावृण्‍वती समुत्‍थाय पितरं दीनानाथशर्माणमवादीत्। ‘तात! अद्य प्रात:- कालादारभ्‍य वसन्‍तविषये रणरणकचेखिद्यमानमानसा तदीयं भागधेयं कष्टकरमेवावलोकयामि’। वसन्‍त: किल वासन्‍त्‍या ज्‍यायान् भ्राताऽऽसीत्। अथ दीनानाथशर्मा किञ्चिद्गम्‍भीरमिव स्‍वाकारं विधाय भूयोऽप्‍यवोचत् — ‘पुत्रि! अलं तदीयचिन्‍तया। स खलु मया बहुशो विनिवारितोऽपि न तां व्‍यसनितां त्‍यजति। सम्‍प्रति मया भाषणमपि परित्‍यक्तम्। अद्यैव पश्‍य कीदृशं कलहं कृत्‍वा बहिर्निगत:। भगवता पुत्रस्‍त्‍वेक एव दत्त:, किन्‍तु सोऽप्‍येवंविध:। विधेर्विलसितमेतत्। किमन्‍यद् ब्रूमहे’ इत्‍येवं वादिनो दीनानाथशर्मणो वदनमान्‍तरविषादजनितेन कालिम्‍ना समाच्‍छादितमभूत्। अथ वासन्‍ती तां पितुरवस्‍थां विलोक्‍य विषयपरिवर्तनेच्‍छया वातायनादुत्‍थाय जगाद- ‘षड्वादनसमयो दृश्‍यते, भवतोऽपि सन्‍ध्‍योपास्‍ते: कालोऽयम्। पक्‍वप्रायमेव भवेदशनम्’ इत्‍युक्‍त्‍वाऽभ्‍यन्‍तरे प्रविवेश। [2] दीनानाथशर्मणो गृहं लक्ष्‍मणपुरे नगरमध्‍य एवाऽऽसीत्। एतेषां गृहे पत्नी, एक: पुत्र:, एका कन्‍या चेति परिवार आसीत्। कन्‍या वासन्‍ती बुद्धिमती, सदाचारसम्‍पन्‍ना, युक्तायुक्तविवेकाऽभिज्ञा चाऽभूत्। सम्‍प्रति सा शैशवं समाप्‍य यौवने पदमाधातुं सन्नद्धैवाऽऽसीत्। दीनानाथशर्मा तस्मिन्‍नैव नगर एकस्मिन्‍नांग्‍लविद्यालये संस्‍कृताध्‍यापक आसीत्। वेतनं चासौ अशीतिमुद्रात्‍मकं लभते स्‍म। तेनैव द्रव्‍येण गार्हस्‍थ्‍यशकटं यथाकथमपि चलति स्‍म। पुत्रस्‍य दुराचरणेन सर्वदैवैतस्‍य चेत: परितप्‍यते स्‍म। कन्‍यायाश्च विवाहकालमुपस्थितमालोक्‍य वरान्‍वेषणे सप्रत्‍यत्न आसीदसौ ब्राह्मण:। साम्‍प्रतिकेषु दिवसेषु दीनानाथशर्मणो मनसि ‘दत्ता सुखं प्राप्‍स्‍यति वा न वा’ इत्‍येव विचारो नक्तन्दिवं भ्रमति स्‍म। सूनोर्दुरवस्‍थया दीनानाथस्‍य कन्‍यैव पुत्रप्रेम्‍णो भाजनमासीत्। दीनानाथस्‍य पत्नी नवीनाचारानभिज्ञा सरलस्‍वभावा सदाचारपरायण मनोरमाऽऽख्‍यासीत्। तस्‍या एव चरितं वासन्‍त्‍यामपि प्रतिबिम्‍बतमासीत्। वसन्‍त: प्रथमं मातु: शिक्षया सुशीलो बभूव। किन्‍तु पश्चान्‍नागरिकविटानां सङ्गत्‍या कुमार्गमवततार। एतदेवैकं शल्‍यमासीद्दीनानाथमनस: एतदभावे तदीयं गार्हस्‍थ्‍यं सुवर्णमयमभविष्‍यत्। [3] शनै: शर्नर्भगवान् भास्‍करो भुवनतलं स्‍वकीयभाविर्भासयन्‍नयोऽङ्गणमभजत्। प्राभातिक: पवनोऽपि सलीलं विलसन् रुचिपुरुष इव कुसमसौरभमाघ्राय तनुलतांसदेशमालम्‍ब्‍य वहति स्‍म। प्राची तस्मिन् काले सकलेभ्‍यो जनेभ्‍य उत्‍साहसम्‍पदमर्पयन्‍ती दानशीला सीमन्तिनीव दृश्‍यते स्‍म। अस्मिन्‍नैव काले दीनानाथशर्मणो गृहे मङ्गलवाद्यध्‍वनिरुदतिष्ठत्। आम! ज्ञातम्, अद्य वासन्‍त्‍या विवाहोत्‍सव आसीत्। अनवरतमन्‍तर्वहि: प्रविशता निर्गच्‍छता च जनसम्‍मर्देन समाकुलमासीद्दीनानाथगृहद्वारम्। सर्वत: सम्‍प्रवृत्तेऽपि प्रमोदप्रवाहे वासन्‍त्‍या: पितरौ कयाचिद् वेदनयाऽऽक्रान्‍ताविव दृश्‍येते स्‍म। अद्य विवाहोत्‍सवे वसन्‍तो नागत आसीत्। न जाने स क्‍व पलायित आसीत्। एतदेव तयोर्दम्‍पत्‍योर्दु:खकारणभूत्। वासन्‍त्‍या: पतिर्माधवनाय: सच्‍छीलो धनवान् रूपगुणसम्‍पन्‍नो वासन्‍त्‍या अनुरूप एवासीत्। वासन्‍ती जनसम्‍मर्दे कथमपि सहजलज्‍जाजडया दृशा तमवेक्ष्‍य तदयीगुणगरिमाणं वयस्‍याभ्‍य: समाकर्ण्‍य स्‍वात्‍मानं धन्‍यममन्‍यत। किन्‍तु को जानाति स्‍म तदा यदस्‍य विवाहस्‍य कीदृशो विपाको भवितेति। अथ व्‍यतीते विवाहोत्‍सवे वासन्‍ती साश्रुनेत्रोत्‍पला कथमपि पितरौ नमस्‍कृत्‍य स्‍वगृहं प्रातिष्ठत्। वासन्‍त्‍यां गतायां मनोरमेदमवदत्- ‘अस्‍माकमेक एवाधार आसीज्‍जीवनस्‍य, सोऽपि गत:। पुत्रस्‍तावत् कीदृशीं पीडामाधत्त इति वयमेव वेत्तुं पारयाम:। हन्‍त! दौर्भाग्‍यमस्‍माकं न जाने कियद् वर्तते। पुत्र एवास्‍माकं वंशधूर्धर:। तस्मिन्‍नेवासद्वृत्ते किमिवास्‍माकं सुखं भवेदिति। [4] पतिगृहे वर्षद्वयं व्‍यतीतं समागताया वासन्‍त्‍या:। एतावति काले सेव्‍यमानश्वशुरादिगुरुजनाया गृहकर्मसम्‍पादननिपुणाया वासन्‍त्‍या: सुखेनैव कालो जगाम। पत्‍युरपि समधिकं प्रेम वासन्‍ती लेभे। कदाचित् पित्रो: स्‍मृतिराकुलयति स्‍म तदीयं चेत:। किन्‍तु पतिप्रेम्‍ण: प्रभावेण नाधिकं कष्टोत्‍पादिनी जनकयो: स्‍मृतिरभूत्। किन्‍तु नहि सर्वदा सुखमविच्छिन्‍नमवतिष्ठते। कुमित्रसंसर्गान्‍नु, स्‍वात्‍मनोऽविमृश्‍यकारित्‍वान्‍नु, वासन्‍त्‍या दुर्भाग्‍यस्‍य नियतत्‍वान्‍नु, माधवनाथो मदिरापानसातत्‍यमाललम्‍बे। प्रथमत: कियन्तिचिद् दिनानि सुगुप्‍तमसावनुतिष्ठति स्‍म तत् कर्म। किन्‍तु चतुरतरा वासन्‍ती सद्य एव तदलक्षयत्। न प्रत्‍यक्षमुच्‍चार पत्‍युर्मन: क्‍लेशोदयभिया। भृशमसौ दु:खसागरे निपतिता पत्‍युरुद्धरणायाहोरात्रं विचारयन्‍त्‍येवातिष्ठत्। अथैकस्मिन् दिने विलम्‍बेनायातं मदबलघूर्णमानचक्षुर्युगलं माधवानाथमवेक्ष्‍य वासन्‍ती सद्य एव शयनीये तमवस्‍थाप्‍य तालवृन्‍तेन शनै: शनैर्वीजयन्‍ती पत्‍यु: क्रोधाशङ्कया निवार्यमाणेव मन्‍दमन्‍दाक्षरा परिप्रच्‍छ —‘नाथ! कोयमद्यत्‍वे समवलम्बितो भवता पन्‍था:? अति गर्हणीय: परिहरणीयश्चायम्’ इति। अथैतदाकर्ण्‍य सापरा‍धमिव स्‍वात्‍मानं मन्‍यमान: शिरोऽप्‍युन्‍नमयितुं न शशाक माधव:। किन्‍तु सद्य एव तादृशमात्‍मनो विकारमुपसंहृत्‍य धार्ष्टयमिवावलम्‍ब्‍य जगाद- ‘यद् वयं कुर्मस्‍तत्‍समीचीनमेव। न कोऽप्‍यत्र भवतीनां वाचामवसर:’। एवमभिधाय तत्‍क्षणं माधवो गृहाद् बहि: कुत्रचिन्निरगात्। वासन्‍ती तु तत्रैव स्थिता लालाटीं लिपिं प्रमार्ष्टुमिवाश्रुजलसङ्ग्रहे तत्‍पराऽभवत्। [5] ‘समानशीलव्‍यसनेषु सख्‍यम्’ इति न्‍यायेन दैवयोगान्‍माधवनाथस्‍य विटमण्‍डलीषु वसन्‍तेन सह स्‍वनगरे पानगोष्ठीसौहार्दमुदपद्यत। किन्‍तु वसन्‍त: ‘भगिनी तिरस्‍करिष्‍यति’ इति भयेन माधवनाथस्‍य गृहं कदा‍ऽपि न गच्‍छति स्‍म। एकदा माधवनाथो वासन्‍त्‍या भूयो भूयोऽनुनीयमान: सकोपमभाणीत्– ‘प्रथमं गत्‍वा स्‍वबन्‍धुराजं निवर्तय। पश्चान्‍मामुपदेक्ष्‍यसि’। एतदाकर्ण्‍य तत: प्रभृति ‘कथं वसन्‍तोऽपि सहैवैतेषाम्? इति द्विगुणमौन्‍मत्‍यमनयोर्भविष्‍यतीति समधिकया चिन्‍तया समाक्रान्‍ताऽभूत्। सकलेऽपि गृहोपकरणे विक्रीते सति, शनै शनैर्वासन्‍त्‍या आभूषणान्‍यपि मदिरागृहोपहारतां जग्‍मु:। दिनद्वयादारभ्‍य गृहे लेशोऽपि नासीदशितव्‍यस्‍य वस्‍तुन:। चिरन्‍तनया वृद्धया परिचारिकया वासन्‍त्‍या अवस्‍थां परिकल्‍प्‍य स्‍वगृहात् किञ्चिदशितव्‍यमानीतमासीत्। तच्‍च कथमपि वासन्‍त्‍या दुस्‍त्‍यजतया बुभुक्षाया: निगीर्णम्। माधवस्‍तु बहो: कालादेव बहिरेव यथाभिलषितं भोजनं विधत्ते स्‍म। वसन्‍तस्‍य समागमेन माधवनाथस्‍य स्‍वेच्‍छाचारित्‍वं भृशमवर्धत। प्रथमं दिवसान्‍तर एकवारमपि माधवनाथो गृहमायाति स्‍म। इदानीं तु साप्‍ताहिकमपि गृहागमनं कृच्‍छ्रेण भवति स्‍म। माधवनाथस्‍य चरितं श्रुत्‍वा सपत्नीको दीनानाथशर्मा समाधिकमखिद्यत। प्रथमत एव पुत्रविषयक: क्‍लेश आसीदेव, पुनरेतेन दुहितुदौर्भाग्‍यगरिम्‍णा स ववृधे। एवमुभयत: कष्टमनुभवन्। समेधनाधिपरिपीडयमान आत्‍मनो गार्हस्‍थभविष्‍यमन्‍धकारमयमवलोक्‍य शयनीयमभजत्। माधवनाथोऽपि स्‍ववपुषि बहुलदुराचारविधानेन तनिमानमतिसूक्ष्‍मतया समागमत् संलक्ष्‍य, चैतद् वासन्‍ती कयाचिन् नूतनया चिन्‍तया दु:सागर आकण्‍ठं ममज्‍ज। पुरन्‍ध्रीणामियमेव चिन्‍ताऽतिदुर्विषह्या भवति। यद्धि वासन्‍त्‍या शङ्कितमासीत्, तच्‍छनै: शनै: सत्‍यतामुपगन्‍तुमिव सन्‍नद्धं ददृशे। माधवनाथो रोगशय्यां सुष्‍वाप। वासन्‍त्‍या: सदाचारपरायणत्‍वं सकलकष्‍टसहत्‍वं च माधवनाथो न वेत्ति स्‍मेति न, किन्‍त्‍वात्‍मनो गर्वप्रदर्शनार्थमेकदाऽपि तस्‍या आदरं न विदधे। वासन्‍ती तु कर्मणा, चेष्टया सकलमप्‍यवमानं सहमाना कदापि न खेदयामास माधवीयं मन:, वाचा कर्मणा, चेष्टयाऽपि वा। अथैकस्मिन् दिने वासन्‍ती नित्‍यक्रमानुसारं माधवनाथमुपचरन्‍ती गृहकर्मणि संलग्‍नाऽऽसीत्। माधवनाथस्‍तां तादृशीमवेक्ष्‍य, शनकै: ‘प्रिये! वासन्ति!’ इत्‍येवं सगद्गदं शनैराकारयामास। वासन्‍ती तु निद्राप्रबुद्धेव तं तादृशमश्रुतपूर्वं तदीयं व्‍याहारमाकर्ण्‍य साश्रुलोचना पर्यङ्कस्‍य समीपमागत्‍य तूष्‍णीं तस्‍थौ। सा तदीयाह्वानस्‍य प्रत्‍युत्तरमपि विसस्‍मार। माधवनाथस्‍तामागतामवेक्ष्‍य मुहुर्त्तं यावत् किमपि वक्तुं न शशाक। अथासौ मस्‍तकमुन्‍नमय्योत्‍थातुं प्रयत्नमकरोत्। वासन्‍तीं झटिति तदभिसन्धिं लक्षयित्‍वा, स्‍वहस्‍तावलम्‍बेन तमुत्‍थाप्‍यास्‍थापयत्। अथ माधवनाथो वासन्‍त्‍या: पाणिं रोगकृशे स्‍वपाणावादाय साश्रुनेत्रो बभाषे – ‘दयिते! बह्वपराद्धं मया, क्षम्‍यताम् त्‍वादृशी गृहलक्ष्‍मीर्मया दुराचारेण पद्भ्‍यामताडयत! धिङ्माम्! मादृशं- ‘मध्‍य एव तस्‍य वचनमाक्षिप्‍य वासन्‍ती ‘नैवमहं नरकगामिनी विधेया’ इति वचनमाभाष्‍य पत्‍युर्वदने स्‍वपाणिपल्‍लवं व्‍यधात्। वासन्‍त्‍यास्‍तप: साफल्‍यमुपययौ, किन्‍तु सा रोगराक्षसदंष्ट्राया माधवनार्थं रक्षितुं नाशकत्। एकस्मिन् दिने विलपन्‍तीं वासन्‍तीं परित्‍यज्‍य माधव: शाश्वतं पदं प्राविशत्। वसन्‍तोऽपि माधवनाथस्‍य मरणवार्तया समुन्‍मीलितलोचनोऽभवत्। कतिपयदिवसानन्‍तरं वसन्‍त: कथमपि साहसमवलम्‍ब्‍य स्‍वभगिन्‍या गृहमाजगाम। किन्‍तु तत्रत्‍यै: प्रतिवेशिभिरिदमुक्तं ‘यत् पत्‍युर्मरणानन्‍तरमल्‍पीयसैव कालेन सा कुत्राप्‍यगम्’ इति। अथ वसन्‍त: खिन्‍नमानस: पितरौ सेवमानो मनस आश्‍वासनाय तीर्थयात्रायै सहैव पितृभ्‍यां निर्जगाम। अथ क्रमेणासौ हरिद्वारतीर्थे समाययौ। तत्रैकस्मिन् दिने गङ्गातीरे तेन काऽपि योगिनी दूरत: समायान्‍ती दृष्टा। तां च समीपमागतां सम्‍यग् निर्वण्‍यं सहसैव वसन्‍तवदनात् ‘किं वासन्ति!’ इत्‍यक्षराणि निर्ययु:। साऽपि वसन्‍तमवेक्ष्‍य ‘किं भ्रात:! इत्युक्त्वा पादयोरपतत्। अथ वसन्त आचरणमूलात्तामवेक्ष्य ‘भगिनि! किमिदम्? ‘इत्‍यपृच्‍छत्। वासन्‍ती तु सहसैव विहस्‍याकथयत् - ‘को नाम पाकाभिमुखस्‍य जन्‍तुर्द्वाराणि दैवस्‍य पिधातुमीष्टे’। भ्रान्तिदर्शनम् डॉ. भागीरथप्रसादत्रिपाठी ‘वागीशशास्‍त्री’ (सम्‍पूर्णानन्‍दसंस्‍कृतविश्‍वविद्यालय-शोधसंस्‍थानस्‍य निदेशकचर:) यो यत्र विश्‍वसिति, श्रद्दधाति, तत्रैव सुखमनुभवति, परमानन्‍दं च समुपलभते। अयं सहजो मनुजस्‍वभाव:। किन्‍तु नेह जगति दृश्‍यते कस्‍यापि सुखमैकान्तिकम्, अविरामम्, ध्रुवम्, अचलं कूटस्‍थं वा। योऽद्य सुखशीतलताम् अनुभवन् प्रसीदति, स एव परेद्युर्दु:खदानावले दन्‍दह्यमानो विषीदति। चक्रवत् परिवर्तन्‍ते सुखानि च दु:खानि च। कस्‍यात्‍यन्‍तं सुखमुपनतं दु:खमेकान्‍ततो वा। मृगमरीचिकायाश्‍चाकचिक्‍यमनुवर्तमाना हरिणा इव मानवा अपि भौतिकसुखचाकचिक्‍यमनुधावमाना: परमानन्‍दमनुभवन्ति। पर्यन्‍ते तु ते पलाण्‍डुशल्‍कगर्भे किमप्‍यन्‍यद् अनासादयन्‍त इव विषण्‍णाश्‍चपेटाताडिता बालका इव निवर्तन्‍ते। भौतिकसुखनिस्‍सारतामवगच्‍छन्‍तोऽपि क्‍वचिदन्‍यत्र मानवेषु सौख्‍यं पश्‍यन्‍तो लुभ्‍यन्ति, पुनश्च तत्र प्रवर्तन्‍ते। कालान्‍तरे तत्रापि परिणामादि- दु:खमनुभवन्‍तो निवर्तन्‍ते। पुनस्‍ततोऽन्‍यत्र तावत् सुखाप्‍तये गवेषणानिरता जायन्‍ते। इयमेव पौन:पुन्‍येन प्रवृत्तिश्च निवृत्तिश्च। अस्मिन्‍नैव जीवने भूयो भूयो जननं मरणं च मानवानां दरीदृश्‍येते। निर्मलानन्‍दो नाम ब्रह्मचारी विदिशानगरीनिकटे वीणानदीतटान्‍नातिदूरे समवस्थिते बिल्‍वग्रामे हनूमद्देवालये निवसति। हनूमन्‍तमर्चयन् परमानन्‍दनिमग्‍नो भौतिकसुखदु:खे पराभवन्निव, संसारसागरोत्तालतरङ्गान् समीकुर्वन्निव दिनानि यापयति। स साधक:, न तु सिद्ध:। हनूमन्‍तमुपासीनेन नैष्ठिकी शान्ति: समधिगता वा न वेति सोऽपि न जानाति, परन्‍तु कौपीनमात्रवसनस्‍य भिक्षाटनं कुर्वत:, उपासनायां ध्‍याने च निरतचित्तस्‍य तस्‍य चेतसि सिद्धिभूमिकामुपलभमानस्‍य सिद्धस्‍येव कदापि नोदेति विक्षेप:। अलब्‍धभूमिकानां परकीयं सुखमधिकं मन्‍यमानानां केषा‍ञ्चिदृषीणामपि वित्त-पुत्र-लौकेषणाभिर्मनो दोलायितम्। आत्‍मदर्शनानन्‍दपारावारमनवगाहमानानामपि तत्तटस्थितानामेव तदानन्‍दानुभवाहङ्काराणां भौतिकचाकचिक्‍यमवलोक्‍य स्‍वकीये मनसि न्‍यूनताया अनुभवो जाजायत एव। सुखेन दिनानि, मासान्, हायनांश्च यापयतो ब्रह्मचारिणो निर्मलानन्‍दस्‍य हनूमद्देवालयं समुपेतो नगराद् एकदा कोऽपि महाधनिक:। तदीयं वैभवं दासवर्गं च विलोक्‍य ब्रह्मचारिणा निर्मलानन्‍देन तत्‍सुखतुलनया स्‍वसुखनैयून्‍यमिव प्रतीतम्-हनूमन्‍मन्दिरभक्‍तास्‍तदाज्ञां तथा न परिपालयन्ति यथा महाधनिकस्‍यास्‍य सेवका:। वसनाभरणैर्विभूषितस्‍यास्‍य मुखाकृतौ परमानन्‍दरेखा विराजते। परमसन्‍तोषमनुभवन्‍नयं प्रसीदति। ‘प्रसादे सर्वदु:खानां हानिरस्‍योपजायते’ इति निर्मलानन्‍देन विचारितम्। ‘अतितरां सुखी भाति भवान्’ इति प्रणमन्‍तं महाधनिकमपृच्‍छद् ब्रह्मचारी निर्मलानन्‍द:। ‘कुतोऽहं सुखी! नाहं सुखी ब्रह्मचारिन्! महता दु:खेन चेखिद्यते मे चेतो निरन्‍तरम्। निरपत्‍योऽहम्! अपुत्रस्‍य गतिर्नास्ति। इह लोकेऽपि सामाजिका न कामयन्‍ते प्रातरुत्‍थाय मन्‍मुखमवलोकितुम्। ‘मठिका’ इत्‍याख्‍यायां ग्रामटिकायां जगदानन्‍दो नाम धनिको निवसति। तस्‍य खलु चत्‍वार: पुत्रा:। स सुखं जीवति, प्रमोदतेतरां च। तस्‍यास्ति यथार्थं सुखम्। भवांश्चेद् अस्ति दिदृक्षु: सुखिनं जनम्, दृश्‍यतामसौ महाभाग्‍य:’ इत्‍याह महाधनिको निर्मलानन्‍दम्। निर्मलानन्‍दो ब्रह्मचारी परमसुखसमृद्धं समृद्धं विलोकितुकामो ग्रामटिकां प्रस्थितो मठिकाख्‍याम्। ‘भवान् परमसुखी जन इति दिदृक्षया समुपेतोऽस्मि भवदन्तिके’ इति तं न्‍यवेदयद् ब्रह्मचारी निर्मलानन्‍द:। ‘अयि भो:! कुतोऽहं सुखी!! नाहं सुखी मनागपि। सत्‍यामपि विपुलसमृद्धौ, सत्‍स्‍वपि चतुर्षु पुत्रेषु नितरां विषीदामि। पुत्रा मे न मदाज्ञां परिपालयन्ति। चत्‍वार एव मूर्खा: सन्‍तीति मां जीवन्‍तमेव दहन्ति ते। येषां पुत्रा वश्‍यास्‍तस्‍य स्‍वर्ग इहैव विद्योतते। अवश्‍येषु, अनाज्ञाकारिषु च पुत्रेषु सत्‍सु नरकगमनं विनैव तावन्‍नरकगामिता। अपण्डितो वा मूर्खो वा पुत्र: परमशत्रु: समाम्‍नायते। तदुक्तं चाणयक्‍येन - ‘भार्या क्रोधमुखी शत्रु: पुत्र: अपिण्‍डत: शत्रुरपण्डित:’॥ इति। गृहे विद्यमानेषु चतुर्षु शत्रुषु कुतो मे सुखलेश:? विद्याया विदुषां च सर्वत्र सम्‍मानो भवति। विद्या ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्‍वाद्धनमाप्‍नोति धनाद्धर्मं तत: सुखम्॥ इति। मत्तोऽधिकतर: सुखी तु ‘क्षुरप्रिका’ इत्‍याख्‍ये पुरे निवसन् बोधानन्‍दो नाम कोविदो विलसति। तेन विद्यया परमानन्‍दोऽपि समनुभूयते, अमृतत्‍वमपि प्राश्‍यते। अन्‍ते सा विद्या मोक्षाय कल्‍पते। यदि भवान् यथार्थं सुखं द्रष्टुकामस्‍तर्हि साक्षात्क्रियतां बोधानन्‍द:’ इत्‍यवोचद् जगदानन्‍द:। ब्रह्मचारी निर्मलानन्‍दो बोधानन्‍दमुपेत: प्राह – ‘आत्‍मानं भाग्‍यवन्‍तं कृतकृत्‍यं च मन्‍ये तावत् परमसुखिनमत्रभवन्‍तं साक्षात्‍कुर्वन्‍नहम्। धन्‍यधन्‍योऽहम्, कृतार्थोऽहम्’ इति। ‘क्‍वाहं सुखी! कुतो मे सुखम्!! अतिक्‍लेशेन लब्‍धविद्योऽहं साम्‍प्रतमपि क्लिश्‍यामि। न मे भौतिकं सुखम्, न चाध्‍यात्मिकमेव तत्। अस्थिमात्रावशेषो मे कलेवर:। प्राणयात्रार्थमपि पर्याप्‍तमन्‍नं नासादयामि। कुतो विद्याया अध्‍ययनेन मे सुखम्?’ ‘यथार्थं सुखमयं जीवनं तु बिभर्ति वटोदकनगरनिवासी नेता श्रीमान् देशिकानन्‍दो नाम। समग्रा एषणा: खलु तेन पूर्यन्‍ते। आत्‍मानं धन्‍यं कृतकृत्‍यं च कर्तुकामो भवांस्‍तद्दर्शनवञ्चितो मा भवतु। ’ इत्‍युक्‍त्‍वा तूष्‍णीमास्थितो बोधनन्‍द:। ब्रह्मचारी निर्मलानन्‍दो देशिकानन्‍दमुपेत्‍य सादरं प्रण्‍यपप्‍तद् अवोचच्‍च- ‘अन्‍ततो धन-धान्‍य-विद्या-सम्‍मान-सन्‍तान-कीर्ति-सभाजितस्‍य परमसुखिनो भवतो दर्शनं मया प्राप्तमेव। भवता तावद् इहैव स्‍वर्गसुखमधिगतम्। तदुक्तं नीतौ - यस्‍य पुत्रा वशीभूता भार्या छन्‍दानुगामिनी। विभवे यश्च सन्‍तुष्टस्‍तस्‍य स्‍वर्ग इहैव हि॥ इति। ब्रह्मचारिणो निर्मलानन्‍दस्‍य भाषितं समाकर्ण्‍य देशिकानन्‍दो विललाप- ‘‘कुतो मे परमं सुखम्! ‘धन-धान्‍य-सम्‍मान-कीर्ति-भागहम्’ इति यदुक्तं श्रीमता तद् यथार्थम्। किन्‍तु जना मां निन्‍दन्‍तो न शिथिलायन्‍ते। किं करवाणि! अनेन निन्‍दाव्‍यतिकरेण मदीया कीर्तिरकीर्तौ परिवर्तते। अयशस्‍करी निन्‍दा नितान्‍तम्। सम्‍भावितस्‍य चाकीर्तिर्मरणादतिरिच्‍यते। जीवन्‍नप्‍यहं म्रियमाण इव तिष्ठामि। नाहं सोढुं पारये निन्‍दाम्। अन्‍तर्दहामि भो:! अस्मिन् मण्‍डले वस्‍तुतो यदि कश्चन सुखी परमप्रसन्‍नश्च, भवितुमर्हति, तर्हि सोऽस्ति बिल्‍वग्रामे हनूमन्‍मन्दिरनिवासी ब्रह्मचारी निर्मलानन्‍द:। भिक्षाटनेन जीविकां निर्वहन्‍नसौ सुखं परमात्‍मानं ध्‍यायति। ध्‍याननिमग्‍नो नैष्ठिकीम्, शाश्वतिकीम्, निर्वाणपरमां च परां शान्तिम्, अक्षय्यं च सुखमधिगच्‍छति। तदुक्तं भगवता श्रीकृष्‍णेनापि श्रीमद्भगवद्गीतायाम् – युक्त: कर्मफलं त्‍यक्‍त्‍वा शान्तिमाप्‍नोति नैष्ठिकीम्। अयुक्त: कामकारेण फले सक्तो निबध्‍यते॥ 5।12। क्षिप्रं भवति धर्मात्‍मा शश्वच्‍छान्तिं निगच्‍छति।19।31। शान्तिं निर्वाणपरमां मत्‍संस्‍थामधिगच्‍छति।6।15। तत्‍प्रसादात् परां शान्तिं स्‍थानं प्राप्‍स्‍यसि शाश्वतम्॥ 18।62। बाह्यस्‍पर्शेष्‍वसक्तात्‍मा विन्‍दत्‍यात्‍मनि यत् सुखम्। स ब्रह्मयोगयुक्तात्‍मा सुखमक्षयमश्‍नुते॥ 5।21। प्रशान्‍तमनसं ह्येनं योगिनं सुखमुत्तमम्। उपैति शान्‍तरजसं ब्रह्मभूतमकल्‍मषम्॥ 6।27। अत एव यथार्थं परमानन्‍दं भजते स ब्रह्मचारीति। निर्मलानन्‍दस्‍तु स्‍वस्‍यैव सर्वातिशायिन: परमसौख्‍यस्‍य वर्णनं समाकर्ण्‍य लज्जित: सन् स्‍वस्‍थानं प्रत्‍यागतनिश्चिन्‍तयितुं प्रारब्‍ध:- ‘साधनायामुपतिष्ठ- मानाश्चित्तविक्षेपा मया न विजिता:। तेषु नवसंख्‍याकेषु चित्तविक्षेपेषु सप्‍तमो विक्षेप: खलु भ्रान्तिदर्शनम्। अनात्‍मसु तावदात्‍मदर्शनम्, असत्‍सु च सद्दर्शनं नाम भ्रान्तिदर्शनम्। विश्वासेन श्रद्धया भ्रान्तिदर्शनाख्‍यविक्षेपविघ्‍ननिरसनपूर्वकं यथापूर्वं परमानन्‍देन जीवनं यापयामास ब्रह्मचारी निर्मलानन्‍द:। शत्रु, मित्रे वा? श्रीकलानाथशास्‍त्री (राजस्‍थानभाषाविभागे, जयपुरस्‍थे, पूर्वनिदेशक:) औषधालयान्‍महेन्‍द्रो यथैव गेहं परावर्तिष्ट, तथैव स संवादमिममश्रौषीद् यद् राकेशस्‍तस्मिन्‍नेव विद्यालये प्राध्‍यापक: संवृत्तो यस्मिन् सुरेन्‍द्रोऽधीते। सहसैवासूयाविवशस्‍य तस्‍य हस्‍ताद् हृदयगतिश्रवयन्‍त्रं (स्‍टेथोस्‍कोप) त्रिपादिकायाम् (टेबल) अस्रंसत्। भृशमुत्तेजितोऽसौ समग्रेऽपि प्रकोष्ठे कोणात्‍कोणं कति वारं बभ्राम। अतीतस्‍य मर्मस्‍पृशो घटना: प्रास्‍फुरंस्‍तस्‍य स्‍मृतौ। किं कदापि क्षम्‍यो राकेशस्‍याऽपराध:? समाजस्‍य समक्षं नरहत्‍याया: कलङ्क:! सोऽपि चिकित्‍सकस्‍य कृते!! भीषणोऽपराधः!! अक्षम्‍यमाम:!!! तस्‍य चक्षुषी सकलस्‍फुलिङ्गानुवदवमताम्। तद्दिनं-यस्मिन् हि महेन्‍द्रस्‍य पिता प्रापत् प्राड्विवाकपदम्। प्रीतिभोजस्‍याऽऽयोजनमासीदस्‍य गृहे। घोषमहाशय:, मिश्रपादा:, नलिनकुमार:, मुंशी, चतुर्वेदी, अन्‍ये चाऽगणिता: सुहृद: समवायन्‍त समभिनन्दितुमस्‍य पितरम्। परं स क्षुद्रो वाक्‍कील:, अभिषाक: - राकेशस्‍य पिता। नाऽऽसौ स्‍चवदनमप्‍यदर्शयत्। सोऽपि तु प्रतिवेश्‍यासीत्। आसीन्‍महेन्‍द्र: स्‍वयं लघीयांस्‍तदा। वयस्‍यकल्‍पो राकेशस्‍य। राकेशस्‍तेन पृष्टोऽभूत् ‘राकेश, त्‍वमागमिष्‍यसि प्रीतिभोजेऽद्या?’ कथमपि विरूपां मुद्रां प्रदर्शयन्-प्राह ‘‘न वयं लालायिता: प्रीतिभोजेभ्‍य:। नैवापरस्‍य गेहाङ्गणे प्रवेशलाघवं लिप्‍सामहे। राकेशस्‍य पितुश्चित्तवृत्तिर्न जाने किं भूतकिमाकाराऽऽसीत्? आरम्‍भादेव स परोन्‍नतिमसूयते स्‍म। प्रीतिभोजदिवसे स नगरादेव बहिर्जगाम। किमन्‍यत् महेन्‍द्रस्‍य पितुरौर्ध्‍वदैहिकेऽपि स न समाजगाम। किन्‍त्‍वेतद्विपरीतम्, यदा राकेशस्‍य पिता विषूचिकाग्रस्‍तोऽभूत्, तदा सर्वानपि पापापराधान् विस्‍मृत्‍य राकेशस्‍य प्रार्थनोपरि त्‍वरितमेव महेन्‍द्रस्‍तत्पितरं समुपचचार। कियती करुणाजनिकाऽऽसीन्‍मुखमुद्रा राकेशस्‍य तदा। निर्निमेष महेन्‍द्रो राकेशस्‍य पितु: पार्श्‍वेऽस्‍थात् समग्रामपि रात्रिम्। किन्‍तु चरमायां स्थितौ जीर्णे तस्मिन्‍नरकङ्काले किमासीत्। काऽप्‍याशा जीवितस्‍य? समग्रामपि रात्रिं समग्रं च दिनमयं जीवितोऽस्‍थात्-किं नासीदिदमेव भूयस्‍तरम्? किन्‍तु राकेश:? ईर्ष्‍याकषायितोऽसौ पितुर्मृत्‍योरनन्‍तरं निजगाद सर्वेषां समक्षम् -‘हन्‍त, नूनं सम्‍यक् चिकित्सितं भवता। नासीदाशङ्कितं मया यदेवं विश्वासघातं करिष्‍यति भवान्’। कीदृशोऽयं मर्माघातोऽभूत्! किमेतस्‍यैव कृते राकेशो महेन्द्रं चिकित्‍सायै प्रार्थितवान्? ‘‘किं कठोरतमेनाऽपि यत्‍नेन भवत्पिताऽऽसीज्‍जीवयितुं शक्‍यो राकेश’’! ‘‘मैवं, चिकित्‍सकशिरोमणे! सम्‍पादितं भवता सर्वमपि। श्रीमत: पिता यन्‍नाऽशकत् कर्तुं, भवता सम्‍पादितं तत्’’। भयङ्करमवमानमिदमासीत्! मर्माहतो महेन्‍द्रसतदैव परावर्त्तत गृहम्। एतावानपमान:? प्रतिशोध:! प्रतिहिंसा!! महेन्‍द्रस्‍य दन्‍ता, कटकटा शब्‍दमकुर्वन्। सर्वा अपि जीवनस्‍य घटना: प्रस्‍फुरन्‍त्‍य इवाऽऽसन्। तद्दिनं यदा तत्‍पत्नी अरुणा मृत्‍युशय्यामासीत्। नरगस्‍य वरिष्ठचिकित्‍सकस्‍य पत्नी। कियदासीद्वराक्‍यास्‍तस्‍या आयुरेव? केवलं सप्‍तविंशति:! सुरेन्‍द्र: शिशुरासीद् दुग्‍धमुख:। सूचीवेधैस्‍तस्‍या: सर्वमपि गात्रं विवरपूर्णमभूत्। परन्‍तु सा सौम्‍यमूर्ति: सुरेन्‍द्रं विहाय सर्वदार्थं नेत्रे निमिमील। सर्वेऽपि भृत्‍या मुक्तकण्‍ठं रुरुदु:। सर्वेऽपि प्रतिवेशनो विषण्‍णा:। किंकर्त्तव्‍यविमूढोऽभून् महेन्‍द्र:। परन्‍तु हा, राकेशस्‍तस्‍य पत्नी च। मन्‍ये प्रमोददिनमिदमासीत्तयो:। केनचनोक्तमासीदनयोर्मध्‍ये- ‘‘यदि द्राक्ताराणां पत्‍न्‍योऽप्‍युपचारैर्जीवेयुस्‍तदा को वा देयादेभ्‍य: स्‍वकर्मणां फलम्’’? महेन्‍द्रस्‍य चक्षुषी रक्तमिवाऽवर्षताम्। किं कदाऽपि स प्रतिशोधे क्षमो भविष्‍यति? तदैव सुरेन्‍द्रो विद्यालयात् परावृत्त:। ‘‘किं सुरेन्‍द्र! राकेश: प्राध्‍यापक: सञ्जात:’’? ‘‘अथ किम्, अस्‍मत्‍कक्षामपि सोऽयमध्‍यापयिष्‍यति श्व:’’। ‘‘त्‍वत्‍कक्षामप्‍यध्‍यापयिष्‍यति? राकेश:’’? क्रोधान्‍धोऽयं निरसरद्बहि:। समयस्‍त्‍वरितया गत्‍या नि:सरति। तद्दिने बालातपस्‍यारुणिम्‍ना सदैव सुरेन्‍द्र: समुदतिष्‍ठत्। अथ महेन्‍द्र: प्रभातादेव श्रान्‍त इवाऽदृश्‍यत। नायमजानात् किमित्‍येतावान् श्रमोऽद्य। यदा सुरेन्‍द्रो बहिर्गन्‍तुं वस्‍त्राणि परिधातुमारभत्, तदाऽप्राक्षीन्‍महेन्द्र: - ‘‘अद्य त्‍ववकाशदिनं सुरेन्‍द्र! किमित्‍ययं गमनोद्योग: प्रातरेव’? ‘‘अद्य सरित्तटेऽस्‍मत्‍कक्षाया: सग्धि: समायोजिता। सर्वमपि दिनं तस्‍यामेव व्‍यत्‍येष्यति’’। ‘‘सरित्तटे? के के गमिष्‍यन्ति तत्र? प्राध्‍यापका अपि’’? ‘‘नैव, केवलं विद्यार्थिन एव’’। ‘‘गच्‍छ। परं प्रावृषो दिनानि सन्ति। सरित: प्रवाहो वेगवान् स्‍यात्। सतर्क: स्‍नाया:’’। सर्वां सामग्रीं सहादाय निरगात्‍सुरेन्‍द्र: तस्‍यैक एव सुत: किशोर:, किन्‍त्‍वतीव मेधावी। सर्वप्राथम्‍यं कक्षायामस्‍य विशेष: स्‍वभाव:। हन्‍त! यद्येतस्‍याद्य माताऽभविष्‍यत्। महेन्‍द्रोऽद्यापि स्‍मरति तद् दिनं यदा सा दुग्‍धमुखमिमं शिशुं तस्‍मै समर्प्य सर्वदार्थं सुष्‍वाप। तद्दिनादारभ्‍य महेन्‍द्र एवाऽस्‍य माताऽस्ति। मित्रैर्दत्तं द्वितीयविवाहप्रस्‍तावमेतदर्थमेवाऽसौ नानुमेने। कियता काठिन्‍येनाऽसौ पालित: शि‍शुरद्य कैशोर्यं व्‍यतिगमय्य यौवने पदं निदधाति। व्‍यतिगत: सोऽपि समय:। दीर्घमुष्‍णं च नि:श्‍वस्य महेन्‍द्रश्चिकित्‍सायन्‍त्रमुत्‍थाप्‍य बहिरायात्। मरुत्तरयन्‍त्रमागतम्। निरगान्‍महेन्‍द्र:। समग्रमपि दिनं नित्‍यनवीनानां, पांसुलानां, दुर्गन्‍धमुद्वमतां कङ्कालशेषाणां रोगिणां दु:खगाथां निशम्‍य मध्‍याह्ने त्रिवादनसमये पुन: परावर्तत गेहं महेन्‍द्र:। अद्यैकाकिनाऽनेन भुक्तम्। केवलं सुरेन्‍द्रो यदा कदा भोजनसमये उपस्थितो भवति। अन्‍यथा एकाक्‍येवासौ भुङ्क्ते। अरुणायाश्चित्रं सम्‍मुखे एव लम्‍बमानम्। अद्येदमतिविषण्‍णमिवाऽलोक्‍यते। सायं पुनर्निरगान्‍महेन्‍द्र:। मार्गे राकेशो दृष्ट:। एतस्‍य स्‍वास्‍थ्‍यमद्य सुन्‍दरतरमिवाऽऽसीत्। सरभसं वायुशकल (बाइसिकल) मारुढोऽसौ मरुत्तरशकटिसमीपान्निर्जगाम। महेन्‍द्रं दृष्टवा घृणा-क्रोध-तिरस्‍कारादिभावशबलां सभ्रू कुञ्चनां फूत्‍कृतिमिव विसृज्‍याऽयं मुखं परावर्त्तितवान्। महेन्द्रस्‍य विद्रोहि हृदयं चीत्‍कारमकरोत्। क्रोधाविष्टोऽसौ न शशाक गन्‍तुमौषधालयम्। गृहमयं परावर्त्तत। शकटिं शकटकोष्ठे (गैरेज) विसृज्‍याऽयं कतिपयक्षणपर्यन्‍तं चिन्‍तयन्‍नस्‍थात्। गृहस्‍यालिन्‍दे भृत्‍य: शयानोऽभूत्। साश्चर्यमयं समपश्‍यत्‍कोपकलुशं महेन्‍द्रस्‍याननम्- गद्गदगिराऽयमपृच्‍छत्- ‘अद्य न गमिष्‍यति भवानौषधालयम्’’? नैव। दीर्घदीर्घै: पदन्‍यासैरयं गृहाद् बहिर्निरगात् - मार्गे राकेशस्‍य गृहमपतत्। गृहकोणाद्राकेशस्‍य पत्‍न्‍या अव्‍यक्तनाद: समागच्‍छन्‍नासीत्। क्रोधान्‍धो महेन्‍द्रो गृहस्‍यास्‍योपरि जुगुप्सितां दृशमेकावपात्‍य धमवर्त्तिकामज्‍वालयत। भ्रमणेऽप्‍ययं नाऽधिकं समयं प्रदातुमशकत्। शीघ्रमेव गृहं परावृत्‍य प्राचीनानि पत्राणि द्रष्टुमारेभे। प्रकामं परिश्रान्‍तो राकेश: सायं गृहं परावर्त्तमानोऽभूत्। यस्‍याऽऽननोपरि विलक्षणता मूर्त्तिमतीव नृत्‍यति स्‍म! परीक्षाभवन्‍नानि: सारित: परीक्षार्थीव स शनै: शनैर्मन्‍दया गत्‍या गृहं प्रति रिङ्गमाणोऽभूत्। अस्‍ताचलं चुम्‍बतो मरीचिमालिनोऽरुणिमेव तस्‍य मुखमुद्राऽपि मन्‍दमन्‍दं मालिन्‍यमस्‍पृशत्। सेऽयमभूतपूर्वाविलक्षणता कञ्चन गूढं पश्चात्तापं पिशुनयति स्‍म। अथ रथ्‍यायां स कोलाहलमिवाऽश्रौषीत्। पश्चिमं व्‍योमप्रगाढं लोहितमिवाऽऽलोक्‍यत्। इतस्‍ततो लोका धावन्‍त इवाऽदृष्‍यन्‍त। नवीना काचन घटना जातेत्‍यनुमानमकरोदसौ। तस्‍यैव प्रतिवेशात्‍स्‍वल्‍प: कलकल इवाश्रूयत। सहसा तस्‍य हृयमात‍ङ्कितं समजायत। काचन महती दुर्घटना जातेति तस्‍यान्‍तरं चीत्‍कारमकरोद‍तर्कितमेव। दीर्घदीर्घेतरेण पादन्‍यासेनायं गृहं प्रतिमुखमावर्जयत्। तस्‍य नयने आवेगभराद् विस्‍फारिते एवातिष्ठताम्। स स्‍वात्‍मनि विश्वासमपि कर्त्तुं नाशकत्। धू-धू- कृत्‍य तस्‍यैव गृहं प्रज्‍वलदासीत्!! दूरादेवाऽऽसौ गात्रस्तम्‍भमन्‍वभवत्। सकृत्‍सातङ्कोऽसौ दीनां विहङ्गमदृशं भवनोपर्यपातयत्। वह्निशिखाश्चन्‍द्रशालामस्‍पृशन्। उपरिखण्‍डे रथ्‍याभिमुखस्‍य प्रकोष्ठस्‍य वातायनं भक् भगिति धूममुद्वमदासीत्! भित्तीनां भेदस्‍य कटुशब्‍देन सह कपाटानां प्रज्‍वलनस्‍य हृदयविदारको रवोऽपि श्रूयमाणोऽभूत्। रथ्‍यायां सम्‍भूता बहव: प्रतिवेशिनो राकेशं प्रति हस्‍तावुत्तानीकृत्‍याऽस्‍पष्टतया गिरा यत् किञ्चित् प्रजल्‍पन्‍त: समदृश्‍यन्‍त। तेषामस्‍पष्ट: शब्‍दो राकेशस्‍य श्रुतिगोचरो नाऽभूत्। सोऽयमद्भुतस्‍यास्‍यानुभवस्‍य प्रत्‍यक्षीकरणं कुर्वन्‍नासीत्। तस्‍य गृहं तत्‍समक्षमेव दह्यमानमासीत्। अद्य यावत्‍स नाद्राक्षीत्‍कस्‍यापि भवनं दह्यमानम्। गृहाणां दहनसमये किं वा कर्त्तव्‍यमिति नाऽपारयदयं निर्धारयितुम्। चक्षुषी विस्‍फारिते, श्‍वासोच्‍छ्वासौ वेगितौ; वह्निशिखानां शोणिमा तद्वदने, वस्‍त्रेषु च प्रतिबिम्बित:। स्‍तम्भित इवाऽसौ स्थितोऽभूत्। मस्तिष्‍के कस्‍यचन तीव्रविषस्‍येव प्रभावोऽभूत्। किङ्कर्त्तव्‍यविमूढोऽसौ स्तिमितं स्थितो वातायनात्‍सरभसं निर्गच्‍छन्‍तं धूमं वीक्षमाणोऽभूत्। सहसाऽस्‍य स्‍मृतिपथमुपारोहत्-यद् वातायनस्‍याध इव सर्वारायस्‍य पुस्‍तकानि निहितानि सन्ति। सवेगमसौ तानि संरक्षयितुमधावत्। कतिपयपदानि पुर: प्राचलत्‍स:। परं तस्‍यां पादावकम्‍पताम्। पुनरस्‍थादसौ तत्रैव। बहिर्द्वारस्‍य तोरणं चटात्‍कृत्‍य भूमावपतत्। धूमेन सर्वम‍पि द्वामाच्‍छाद्यत। तस्‍य सुहृत् राजेन्‍द्र: स्‍वभवनस्‍योपरि सवेगमारुह्यं राकेशं प्रति किञ्चिदव्‍यक्तमक्रन्‍दत्। परं राकेश: श्रुत्‍वाऽपि नाशृणोत्। सहसैव स स्‍वपत्‍न्‍या अस्‍मरत्। सहसाऽस्‍य वदनात्तीव्रश्चीत्‍कारो निरसरत्। स क्रन्द्रितुमैच्‍छत्-‘‘हन्‍त! रक्षत मत्‍पन्‍नीम्’’ परं स निर्णेतुं नाऽपारायद्यत् किं वा शब्‍दं समुच्‍चारयेत्‍स प्रथमम्। सोऽयमन्‍वभवद्यन्‍नाधुनाऽहं स्‍थातुं शक्‍नुयाम्। व्‍यतिकरग्रस्‍तोऽसौ निर्भरमुपाऽविशत्तत्रैव रथ्‍यायाम्। तस्‍य सम्‍मुखमेव स्‍फुलिङ्ग एक: सशब्‍दं धरणावपतत्। तमिममुत्‍थापयितुवाच्‍छदसौ। अयमपश्‍यद्यत् पृष्ठतो भूयांस: प्रतिवेशिनः सम्‍भूतास्‍तारस्‍वरेण राकेशं सम्‍बोध्‍य कि‍ञ्चिदुदीरयन्ति। राकेशो न किमप्‍याकर्णयत्। मन्‍ये श्रवणशक्तिरेव विलीना तस्‍य। जनसम्‍मर्देऽस्मिन् पृष्ठत: सातङ्कमेकं मुखमयमपश्‍यत्। विदारितनेत्रेणाऽनेन बहुकालाऽनन्‍तरं स्‍मृतं यन्‍महेन्‍द्रस्‍यासीदिदं मुखम्। कतिपये जना महेन्‍द्रं पर्यवारयन्। स नितान्‍तं शोकाकुल: किमपि समवोचत्। सर्वे दह्यमानस्‍य तस्‍य गृहादवधानं विकृष्य महेन्‍द्रेण सह वार्तालापमारभन्‍त। तारघण्‍टारवं प्रकुर्वन्‍तं मरुत्तरशकटमेकमयमपश्‍यत्तत्र। लोकान् कर्णयोर्नेत्रयोश्च यन्‍त्राणि परिधाय तस्‍य गृहोपर्यारोहणाय प्रयतमानानपश्‍यदयम्। सकरुणं करमुत्‍थाप्‍य तेभ्‍य: प्रावोचदसौ मनस्‍येव- ‘‘उपरि पत्नी मे शयानाऽस्ति। कृपया संरक्षत ताम्’’। परं सोऽनुबभूव यत्‍कोऽपि नाऽशृणोत्तस्‍य वाणीम्। उद्विग्‍नतरं तस्‍य चेत: सम्‍प्रत्‍यपरस्मिन् कस्मिंश्चन भुवने प्रस्थितम्। स व्‍यस्‍मरदात्‍मनो भवनं दह्यमानम्। अतीतस्‍य घटनाः स्‍मृतिपथमुपारोहन्ति स्‍म। आत्‍मनो विवाहमसावस्‍मरत्, पत्नीम्, पितरम्। विवाहानन्‍तरं प्रायो वत्‍सरद्वयं व्‍यतीतमासीत्। एकदाऽस्‍य पत्‍न्‍या उक्तमभूत्- ‘‘राकेश, अनिवष्टं मया नामधेयं बुभूषो: शिशो:। यद्ययं बालकस्‍तर्हि नामधेयं ‘रजनीकान्‍त:’, यदि बालिका तर्हि ‘रजनी’ तदैव तस्‍या: कपोलतले प्रेम्‍णा प्रहृतवानयम्। किन्‍तु साम्‍प्रतं नासौ निर्णेतुमपारयत्- को वा समुत्‍पत्‍स्‍यते, बालो वा बाला वा। पृष्ठतो दीर्घमेकस्‍य स्‍वरं श्रुत्‍वा भावजगत: प्रत्‍यावर्त्ततायम्। आसीत्‍कश्चित् पृच्‍छन्- ‘‘किं सुरेन्‍द्रो नद्यां निममज्‍ज?‘‘ कीदृशं दुर्भायपूर्णमिदं दिनम्’’? राकेशो मुखं प्रत्‍यावर्त्तयत् पृष्ठत:। महेन्‍द्रो दूरं स्थितोऽभूत, नि:स्‍पन्‍दो, विषण्‍ण:। सर्वेऽपि प्रतिवेशनि: एकत्र सम्‍भूता: समालपन्। -लोकानां भग्‍नशेषां वाचमयमशृणोत्- ‘सग्‍धये गत:। सरित्तटे। नद्यां प्रवाहो वेगवान्। तरणाय बहवश्‍छात्रा: - वेगेन पदम् अस्‍खलत् - न जाने कथम्? -तरणं नाऽजानात् - कश्चन प्रत्‍यभिघातम् अदात्-प्रयत्ना असफलता अभूवन्। न्‍यमज्‍जत्’’। सुरेन्‍द्रस्‍याऽऽकृतितस्‍य चक्षुषोरनृत्‍यत्। काञ्चन घटनां पुनरस्‍मदयम्। अतीवोत्‍पाती सुरेन्‍द्र:। कक्षायां वह्निवमद्भयां नयनाभ्यामयं तं पश्‍यति। स तस्‍याज्ञां सर्वदाऽवहेलयति। दह्यमास्‍य भवस्‍योपरि प्रकोष्ठात्तत्‍पत्नीमानयन्‍त: केचन जना दृष्टा अनेन। किन्‍तु सा मृतेव प्रतीयते। किमियं जीविष्‍यति? ‘‘कालिन्‍दी जीविताऽस्ति किम्’’? अयमपृच्‍छत्। सर्वे जनास्‍तां द्रष्टुं गता:। न कोऽपि शृणोति। पृष्ठत: कस्‍यचन पदध्‍वनिरुत्तिष्ठति। ‘‘कोऽयम्? राकेश:’’? मदन्‍या विषण्‍णया च वाचा कश्चन पृच्‍छति। त्‍वम्? महेन्‍द्र! अपरा छाया शनैरुपसृत्य महेन्‍द्रस्‍य निकटे निषीदति। द्वयोरेव हृदये शान्‍ते स्‍त:। प्रतिहिंसाया: कृशानुरधुना भस्‍मशेष:। ‘‘सुरेन्‍द्रोऽस्‍यामेव नद्यां निममज्‍ज, राकेश। त्‍वं जानासि, स एव मम एकमात्रम्.............’’ कण्‍ठो गद्गदो भवति। ‘‘सर्वमपि मद्गृहं वह्निसादभूत्। महेन्‍द्र, कालिन्‍दी तस्मिन्‍नेव गृहे। तामहं जीवयितुं नाऽपारयम्। तया सहैव मदीय: शिशुरपि दग्‍ध:। किन्‍तु स न तदानीं जन्‍मापि लब्‍धवानासीत्’’। विषण्‍णा छाया किञ्चिद्विचारयति। शब्‍दा न नि:सरन्ति। कतिपयक्षणनन्‍तरं श्रूयते - ‘‘तव गृहं मयैव दग्‍धमासीत् राकेश। आसीत्‍स प्रतिशोधवह्नि: मां दृष्ट्वा त्‍वया फूत्‍कृतमासीत्। तदाऽहमौषधालयमपि गन्‍तुं नाऽपारयम्। भ्रमणाय निर्गतेन मया त्‍वद्गृहस्‍य पृष्ठतो बहूनि वस्‍त्राणि लम्‍बमानानि दृष्टानि। नाऽऽसीत्तत्र कश्चन। मया धूमवर्त्तिकया सहैव तेष्‍वप्‍यग्निसंयोजनमकारि’। ‘‘हन्‍त! प्रतिहिंसाया वैशसम्। त्‍वदीय: सुरेन्‍द्रो महान् धूर्त्तोऽवलिप्‍तश्चाऽभूत। उद्धृतस्‍त्‍वमेतावान्.........’’। राकेश: सर्वा अपि घटना: स्‍मरति। कथं सुरेन्‍द्रस्‍तत् कक्षायां प्रतिदिनमौद्धत्‍यमनुष्ठितवान्। कथं तेन राकेशस्‍य विरोधे लिखितं स्‍मृतिपत्रमध्‍यक्षाय प्रेषितम्। कथं बहुधा तेन सकटाक्षमुदरीरितम् - ‘‘अहं मत्पितु: कलङ्कस्‍य पूर्णं प्रतिशोधं ग्रहीष्‍यामि, एतस्‍य नरपिचासस्‍य सेवातो निष्‍कासनं दृष्ट्वैव मम शान्तिर्भवेत्। ’’ कथं राकेशस्‍य निकटसम्‍बन्‍धी एकश्‍छात्रोऽपि तस्‍यामेव कक्षायामधीयानोऽभूत्। कथं तस्‍य सुरेन्‍द्रेण सह कलह: सञ्जात:। तमेव प्रतिबोध्‍य सग्धिदिवसे सुरेन्‍द्रं नद्यां पातयितुं योजना कथं राकेशेन विहिता। कथं तेन सुरेन्‍द्र: पतितो नद्याम्। कथं च तं सम्‍पात्‍य स स्‍वयमपि सम्‍भ्रमविमूढ: समभवत्। किन्‍तु सुरेन्‍द्रो निममज्‍जैव। ‘‘मम सुरेन्‍द्रो नास्ति साम्‍प्रतं संसारे। तस्‍य भविष्‍यत्-उज्‍ज्‍वलमासीत्, राकेश’’। ‘‘अहमपि जानामि। किन्‍तु आसीन्‍मे क्रूरो व्‍यामोह: अपराधस्‍य दण्‍डोऽत्रैव मिलति शीघ्रम्, अवश्‍यमेव मिलति। मया विस्‍मृतमासीत्’’। निशीथिन्‍या अवदाते चन्द्रिकाचये द्वावपि शत्रू मित्रत्‍वमापन्‍नौ स्‍त:। अतीतस्‍य घटना: सजीवा भूत्‍वा संस्‍फुरन्ति। शैशवस्‍य सख्‍यं पुन: स्‍थापितमस्ति। दु:खगाथामन्‍योन्‍यं श्रावयित्‍वा हृदयं शान्तिमनुभवति। ‘‘सम्‍प्रति सर्वथैवाऽऽवां विषण्‍णौ द्वावपि’’। महेन्द्रो ब्रूते। राकेशः शुष्को मन्दहास्यं हसति। हास्येऽस्मिन् सर्वनाशस्य करुणक्रन्दनमिव निलीनम्। अधुना द्वावपि निश्चिन्तौ, निर्भयो”, ................राकेशो बाहू प्रसारयति। सुदूरं तरुतलादुलूकस्‍य गम्‍भीरो ध्‍वनिरुत्तिष्ठति। मन्दिरस्‍य दीपकं साम्‍प्रतमपि प्रज्‍वलितमस्ति। सरित्तथैव सशब्‍दं वहति। नद्या नीरे प्रतिफलन् विशदवदन: कलानाथ: शनै: शनै: कम्‍पते। अभिनन्‍दनम् डॉ. राधावल्‍ल्‍भत्रिपाठी (सागरविश्‍वविद्यालये संस्‍कृताध्‍यक्ष:) रामदयालुर्लेखपीठस्‍य कोणे व्‍यवस्‍थापितं पत्रराशिमपश्‍चत्, शनैश्च पत्राणि सारयित्‍वा एकैकमपठत्। क‍स्मिंश्चिदपि पत्रे किमप्‍यवधेयं नासीत्। पत्रेषु यदि परीक्षकत्‍वप्रस्‍ताव:, कस्‍या‍ञ्चित् समितौ नामाङ्कनस्‍य सूचना, पारिश्रमिकचैकपत्रं कस्‍यचिदुपवेशनस्‍यामन्‍त्रणं वा भवति, तदा रामदयालवे तद् रोचते। अन्‍यथा प्रतिदिनमेवंविधानि पत्राण्‍यनेकश आयान्ति डाकद्वारेण कुत्रचिदायोजितस्‍य संस्‍कृतसम्‍मेलनस्‍य विवरणम्, पाठ्यक्रमविषये कस्‍यचित् स्‍वाध्‍यायिनश्‍छात्रस्‍य जिज्ञासा, कस्‍यचित् पण्डितस्‍याभिनन्‍दनमित्‍यादि वस्‍तु तेषु भवति। एतादृशानि पत्राणि न पत्राणि, पत्राभासभूतानि तानि। तैर्वृथा पत्रैश्चेखिद्यते कुसुमपेलवं चेतो रामदयालो:। अद्य समागतेषु पत्रेष्‍वपि पत्रद्वयं तु अभिनन्‍दनग्रन्‍थाय शोधलेखविसर्जनानुरोधपरकमासीत्। तयोरुपर्युड्डीयमानामेव दृष्टिं त्‍वरया निपात्‍य खण्‍डश: कृत्‍वाऽवकारिकायां निपात्‍य भूयोऽपि केनापि कामेन कर्षित इव चेतसि चकार रामदयालु:- ‘गज्‍जनसिंहवर्मणोऽभिनन्‍दनग्रन्‍थ: प्रकाशमायाति, तथैव कालूलालशास्त्रिणोऽपि! मम तावत् कदाभिनन्दनग्रन्थज्ञ प्रकाशमेष्‍यति’’! पुनरपि स्‍वाभिनन्‍दनग्रन्‍थं मुद्रितं दिदृक्षुस्‍तत्‍प्रकाशनायाशेषसमुद्यमं चिकीर्षुरसति तन्‍मुद्रणे मुमूर्षुरिव रामदयालु: कार्यं वा साधयामि, देहं वा पातयेयम्’ इति निश्‍चयेन प्रफुल्लितासु: ‘‘अद्यैव स्‍वशिष्‍येभ्‍यो विलिखामि पत्रं यत् ते समुद्यता भवेयुर्ममाभिनन्‍दनग्रन्‍थप्रकाशनायेति विचार्य कमलाकरं रविकुमारं केशवप्रसादं च समं पत्रमिदं विलिख्‍य विससर्ज। प्रियवर (डॉ. मिश्र/डॉ.रविकुमार/डॉ. श्रीवास्‍तव), भवादृशै: सच्छिष्‍यैर्ममाभिनन्‍दनग्रन्‍थनिर्माणाय तन्‍मुद्रणाय तत्‍प्रकाशनाय च य: सङ्कल्‍पो धारितस्‍तेन ‘‘नायं ममाभिनन्‍दनमपि तु सुरसरस्‍वत्‍या’’ इति विचार्य मोमुद्यते मे मन:। यद्यप्‍यहमुदासीनोऽस्मि विरक्तोऽस्मि एतादृशेभ्‍य: प्रपञ्चेभ्‍यस्‍तथापि अभिनन्‍दनग्रन्‍थसमिते: सदस्‍यानामयमाग्रहो वर्तते यद् भवान् ग्रन्‍थस्‍यास्‍य सम्‍पादकमण्‍डले तिष्ठतु। आशासे भवान् प्रस्‍तावमिमं स्‍वीकरिष्‍यतीति। कुशलमन्‍यत् सर्वम्। सर्वथा स्‍वस्‍थ: प्रसन्‍नोऽस्ति भवानिति मन्‍ये। भावत्‍क: रामदयालु:। इत्‍थं च कपोलकल्पिताया अभिनन्‍दनग्रन्‍थसमितेरनुत्‍थानोपहतं तथा- कथतनिर्णयं शिष्‍यत्रयशिरसु समारोप्‍य तथैव च दाण्‍डेकर-वेङ्कटाचलम्-सदृशान् मूर्धन्‍यान् कांश्चिद् विद्वत्तल्‍लजान् तत्‍परामर्शदातृसमितौ व्‍यवस्‍थाप्‍य निरूपादानसम्‍भारमभित्ति महच्चित्रमसौ कलाश्‍लाघ्‍यो निर्ममे। शिष्‍याश्च ते पत्रसम्‍बोध्‍या: विश्‍वविद्यालयद्वये महाविद्यालये वा प्राध्‍यापकपदमलङ्कुर्वाणा न नासन् गुर्वृणनिर्यातनपराङ्मुखा असमर्था वा। तथापितेषु गुवाहाटीविश्‍वविद्यालये नियुक्तिभाक् कमलाकरमिश्रस्तु मद्गृहनगरस्‍थगोरखपुरीयविश्‍वविद्यलाये सम्‍भाव्‍यमाना मन्नियुक्ति: प्रियतरस्‍य शिष्‍यस्‍य रविकुमारस्‍य कृते गुरुवर्येण रामदयालुनाऽन्‍तर्घातं विधाय मद्धस्‍ताच्छिन्‍नेति गोपनीयमपि सर्वत्र प्रकाश्‍यमानं गुरोर्दुराचरणवृत्तान्तं जज्ञौ। परं गुरुचरणास्‍तथापि गुरुचरणा एवेति सन्‍धार्य सम्‍प्राप्तं रामदयालोः पत्रमसावित्‍थमुदतरत् - ‘‘सम्‍मान्‍या ‘डॉक्‍टरसाहिब्- वर्या:, सादरं नम:। श्रीमताम्। अभिनन्‍दनग्रन्‍थस्‍य सम्‍पाकदमण्‍डले मन्‍नामनिवेशनप्रस्‍तावं विज्ञायातितरां प्रसन्‍नोऽस्मि। परन्‍तु अतितरां विप्रकृष्टे बोडोलैण्‍डप्रभृत्‍यान्‍दोलनसङ्कुलेऽतितरां विषमे अस्मिन् असमप्रान्‍ते गोष्‍पद एव मग्‍न: सीदामि। सुदूरस्‍थ: सन् एतादृशमहत्‍कार्येषु साहाय्ये अलं नास्मि। अत एव मम स्‍थानेऽपर: समर्थतर: रविकुमारादिसदृश: सुयोग्‍यशिष्‍यो यदि नियोज्‍येत, शोभनं स्‍यादिति। ‘‘धृष्टताया: कृते क्षमां याचमानो भवतां शिष्‍य: कमलाकर:’’। गोरक्षपुरविश्‍वविद्यालये प्राध्‍यापकोऽपर: शिष्‍यो रविकुमारो रामदयालो: पत्रं प्राप्‍य उत्तरं प्रेषयामि वा न वेति ऊह - प्रत्‍यूह-निर्यूह-कुहर-संविष्टो मासमेकं क्षपयामास। गुरोरेव रामदयालोर्दयालुतया तदीयवरदहस्‍तक्षेपेणह स्‍वनियुक्तिं तदानीं सञ्जातामसावजानात्। किन्‍त्‍वत्रत्‍यप्रोपेश्वरविभागाध्‍यक्षस्‍यानिच्‍छया तां नियुक्तिमसौ प्राप्तवान्, रामदयालुं प्रति वर्तते तस्‍य प्रोपेश्वरवर्यस्‍य श्रीमत: कालूलालशास्त्रिणोऽहिनकुलम्। शत्रोर्मित्रं प्रीतिपात्रं शिष्यो वा स्ववैरीमन्तव्य इति सिद्धान्तं स्वीकृत्यासौ रविकुमारं न स्निग्धदृशा पश्‍यति, रविकुमारस्‍तु प्रवाचकपदे नियुक्तये तदीयकृपाकटाक्षमीहमानस्‍तथापि तमनुकूलयितुं प्रयतत एव। रामदयालोरभिनन्दनग्रन्थसमितौ स्वनाम्नः समावेशेन कालूलालस्य कालकराल: क्रोधो मयि समिद्ध: स्‍यादिति धिया रामदयालुं प्रति कृतवेदितामधर्मणातामात्‍मनो विदन्‍नपि तदभिनन्‍दनग्रन्‍थं प्रत्‍यन्‍यमनस्‍कतामेवासावभजत्। अन्‍यच्‍च तेषु दिवसेषु गुरुपुत्रान् मर्कटानिवोत्‍पातनिपातविघातविहितविषमसङ्कटान् द्विचक्रवाहने संस्‍थाप्‍य विद्यालयं प्रापणै: तत आनयनै: गुरुपत्‍न्‍या स्‍वैरं समादिष्‍टस्‍य शाककन्‍दादिवस्‍तुजातस्‍यापणाद् आनयनैरित्‍यादिभिरुपचारैरन्‍तेवासिदशायां वा सेवित एव गुरू रामदयालुरिति नेदानीन्‍तनी गुरुविमुखता तदीयां चेतनामतुदत्। तृतीयस्‍तु शिष्‍य: केशवप्रसादश्रीवास्‍तव: प्रियंवद: प्रसन्‍नवदनोवाक्‍पटुरतिचतुर: संस्‍कृतविद्याध्‍ययनं विहायेतरेषु सर्वविधकार्येष्‍वबाह्यो गुरुमुखलग्‍नस्‍तद्भालदर्शी दूरदर्शी पिशुनश्चासीत्। प्राप्तमात्र एव गुरुपत्रेऽसौ व्‍यचिन्‍तयत् केयं योजना श्रीरामदयालो: कीदृशी अत्र राजनीति:, को नाम लाभोऽस्‍माकमनेनाभिनन्‍दनग्रन्‍थसम्‍पादनदुर्व्‍यवसायेनेति। अनन्‍तरमसौ रामदयालुं प्रति प्रतिपत्रमिदं विससर्ज- ‘‘श्रद्धेया गुरुचरणा:, तत्र भवतां गुरुपादानामभिनन्‍दनग्रन्‍थ: सङ्कल्पित इति विज्ञाय परमं प्रमोदमञ्चतिचेत:। किन्‍तु कथमयं जन: प्राङ् नैव सुचितोऽस्मिन् विषये। अभिनन्‍दनसमितिर्निर्मिता। तत्र के के सन्ति? ग्रन्‍थस्‍य परामर्शदातृमण्‍डले के के सन्ति? ग्रन्‍थस्‍य प्रकाशक: क: स्‍यात्? लोकार्पणं कस्‍य करकमलेन कारणीयम्? इति सर्वं विचार्यैवाभिनन्‍दनग्रन्‍थप्रकाशनोलूखले शिरोदेयमस्‍माभि:। मम तावदयं प्रस्‍ताव:। अभिनन्‍दनग्रन्‍थलोकार्पणाय राष्ट्रपतयो वा प्रधानमन्त्रिणो वा प्रार्थनीया:। प्रकाशकस्‍तु मोतीलालबनारसीदास एव स्‍यात्। अभिनन्‍दनग्रन्‍थस्‍य कति प्रतय: केन्‍द्रीयशासनेन कति प्रतय: राज्‍यशासनेन क्रेष्‍यन्‍त इति निर्धार्यम्। काचन अर्थव्‍यवस्‍थापि करणीया। सर्वं व्‍यवस्‍थाप्‍योपक्रम: कार्य:। मत्‍कृते ये: सहयोगोऽपेक्ष्‍यते स निर्देष्टव्‍यो नि:सङ्कोचमित्‍यलं विस्‍तरेण। सादरं भवतां शिष्‍य:-केशव:। कमलाकरमिश्रस्‍य ननु न च परायणं पत्रं प्राप्‍य विषण्‍णो रविकुमारस्‍यानुत्तरेण खिन्‍नो रामदयालुरेतत् पत्रमधिगत्‍य शुष्‍कमरुस्‍थले स्रोत: सञ्चारमनुभवन् तत्‍क्षणमुत्तरमित्‍थं प्रेषयामास केशवप्रसादाय- ‘‘प्रियशिष्‍य, सर्वं त्‍वयैव करणीयम्। त्‍वं तु सर्वं जानासि। मद्विदभागीया अत्रत्‍यास्‍तु सर्वे विप्रतीपा:, सर्वे द्विषन्ति, न मे मानसम्‍मानादिकं कथमपि सहन्‍ते। त्‍वमेव ग्रन्‍थस्‍य प्रधानसम्‍पादक:, त्‍वमेवाभिनन्‍दनसमिते: संयोजक:, त्‍वयैव सर्वं निर्धार्यं कार्यं च। यथोचितमाकलय्य प्रवर्तनीयम्। नायं मम सम्‍मान: अपि तु सरस्‍वत्‍या: सम्‍मान इति कृत्‍वा अहमपि आर्थिकसहयोगमिह कथं न करिष्‍यामि। करिष्‍याम्‍येव। मन्‍येऽयमभिनन्‍दनग्रन्‍थ: आवयोर्गुरुशिष्‍ययो: सम्‍पर्काय सेतुरिवोभयोरुत्‍थानाय नि:श्रेणी इव भविता। शिष्टं स्‍वयमवगच्‍छस्‍येवेति। ’’ विसृज्‍य च पत्रमिदमभिनन्‍दनाय स्‍वीयाय बद्धपरिकर: सन्‍नद्धोऽभवद् रामदयालु:। अभिनन्‍दनग्रन्‍थसमिते: संयोजकस्‍य केशवप्रसादस्‍य नाम्‍ना अभिनन्‍दनग्रन्‍थाय शोधलेखान् वा श्रीमद्रायमदयालोर्व्‍यक्तित्‍वकृतित्‍वसमीक्षणपरकान् वा निबन्‍धान् प्रेषयितुं पत्रमेकं मुद्राप्‍य आसेतुहिमाचलं तेभ्‍यस्‍तेभ्‍यो विद्वद्भ्‍यस्‍तद् विसृष्टवान्। अथ स्‍वयस्‍यैव विभागस्‍य प्राध्‍यापकेभ्‍योऽभिनन्‍दनग्रन्‍थवृत्तान्‍तं प्रच्‍छादयन्, नयनापाङ्गैस्‍तदीयाननानि लक्षयन् तेषामि‍ङ्गिताकारचेष्टा: समीक्षमाण:, अपि नामैतेऽस्‍मद्विभागीया विदिताभिनन्‍दनग्रन्‍थवृत्तान्‍ता इति सन्दिहान: अपि नामैते ममाभिनन्‍दने विघ्‍नमुत्‍पादयेयुरिति पर्याकुलचित्तवृत्तिस्‍तृणेऽपि चलति चकित इव स्‍वभार्यापुत्रादिभ्‍योऽप्‍यभिनन्‍दनग्रन्‍थवत्तान्‍तं रक्षन् केवलं केशवप्रसादमेव शव इव स्‍वजीवने केशवकृपाप्राप्‍तममृतं मन्‍यमान: कथञ्चित् कृच्‍छ्रेण कालं निनाय रामदयालु:। अथ गच्‍छत्‍सु दिवसेषु तस्‍मादपि केशवप्रसादादनवाप्‍याभिनन्‍दनग्रन्‍थप्रगतिवार्तां मुहुरुत्‍सुक इव व्‍यथित इव प्रतिसप्‍ताहं तस्‍मै पत्रं विसृजति स्‍म। एवमतीता: पञ्च मासा:। अभिनन्‍दनग्रन्‍थविषये सर्वथा हताश: सञ्जातो रामदयालु: केशवप्रसादोऽपि शत्रुपक्षे सम्मिलित इत्‍यसौ कलयामास। एकदा तु अतिदूरोदिते नवनलिनदलानामभावात्। ‘लिली’ पुष्‍पविकासभाजि भगवति गभस्तिमालिनि, मध्‍याह्नप्रखरे समये तपन्‍त्‍यां धरित्र्यां विभागीयकार्यं पूर्वाह्ण एव सत्त्‍वरं सावहेलं सम्‍पाद्य कक्षा उज्झित्‍वा स्‍वगृहे घूत्‍कारघोरनासारवापूरितभुवनाभोग इव स्‍वपिति रामदयालौ सहसा द्वारि पत्रवाहको घण्टिकामवादयत्। आदिवसं प्रतिक्षणं पत्रवाहकमेव प्रतीक्षणमास्‍य रामदयालोरतिगहनामपि निद्रामच्छिनद् घण्टिकाध्‍वनि:। ‘‘अये कदाचित् पत्रवाहक: स्‍यात्’’ इति निद्रालसकषायस्‍वरेण निगदन्‍नसौ गृहद्वारमधावत्। समागतानि पत्राणि पत्रवाहकस्‍तादाच्छिद्य तेषु सूर्पतुषन्‍यायेन निरर्थकानि पत्राणि अपाकृत्‍य केशवप्रसादस्‍य पत्रमसौ गवेषयामास। अवाप्‍य च तत् आनन्‍दीहरिचन्‍दनेन्‍दुशिशिरमिव स्‍वहृदयेन लगयित्‍वा एकान्‍ते प्रकम्‍पमानेन करेण लघुलघुभिरुच्‍छ्वसितै: समुद्घाटय पपाठ। लिखितमासीत् केशवेन शवे चेतनामिव रामदयालावादधता- ‘‘श्रद्धेया गुरुवर्या:, अभिनन्‍दनग्रन्‍थप्रकाशनाय केचन शोधलेखा: सम्‍प्राप्‍ता:। तत्र भवतां व्‍यक्तित्‍वं कृतित्‍वं चाधिकृत्‍य लेख एको मयैव लिखित्‍वा सन्निवेश्‍यते। इदानीं प्रकाशनाय धनमपेक्षितम्। अभिनन्‍दनग्रन्‍थसमित्‍या कियान् धनसङ्ग्रहो व्‍यधायि? अभिनन्‍दनग्रन्‍थस्‍य लोकार्पणाय कश्चन सम्‍पर्कितो न वा? भवतां पञ्चाशदब्‍दपूर्तौ समारोह: स्‍यात्। केवलं पञ्चमासा एवावशिष्टा इति सर्वं निश्चित्‍य आज्ञापनीयोऽयं जन इति। भवतां शिष्‍य: केशव:। पठित्‍वेव च सुप्तोत्थित इव महासागरसमुत्थिततरङ्गव्रजे व्रजन्निव नभसि ड्यमान इव रामदयालुश्चिरमास। अन्‍येद्युरेव स्‍वनिर्देशने कार्यरतान् द्वित्रान् शोधच्‍छात्रानाहूय स्‍वाभिनन्‍दनग्रन्‍थप्रकाशनवार्ताया रहस्‍यभाण्‍डमसावुद्बिभेद, आदिदेश च तान् धनसङ्ग्रहं विधातुं स्‍वव्‍यक्तित्‍वकृतित्‍वादिविषये लेखांश्च निबद्धुम्। आगामिनि सप्ताह एव राष्ट्रियसंस्‍कृतसंस्‍थानस्‍य कस्मिंश्चिदुपवेशने तेन गन्‍तव्‍यमासीत्। ‘‘देहल्‍यां सर्वां व्‍यवस्‍थां साधयित्‍वा सूचयिष्‍यामि सद्य एव’’ इत्‍यसौ केशवप्रसादं पत्रेणासूचयत्। देहल्‍यां रामदयालु: त्रीणि दिनानि उपवेशनान्‍तरं न्‍यवसत्। राष्ट्रपतिना प्रधानमन्त्रिणा च साकं सम्‍पर्कं साधयितुमसौ भृशमयतत, परं सचिवानां दुर्भेद्यं व्‍यूहं भेत्तुं न प्राभवत्। अनन्‍तरमसौ देहलीस्‍थान् प्रकाशकान् कांश्चित् गत्‍वा स्‍वाभिनन्‍दनग्रन्‍थं मासत्रयावधौ प्रकाशयितुमनुरुध्‍यते स्‍म। वरिष्ठा: श्रेष्ठाश्च प्रकाशका रामदयालोर्नाम्‍नाप्‍यपरिचिता दूरादेव तं पर्यहरन्। केचन क्षुद्रा: प्रकाशकास्‍तु पञ्चाशत्‍सहस्रं चत्‍वारिंशत्‍सहस्रं वा मुद्रा: प्रदेयास्‍ततोऽभिनन्‍दनग्रन्‍थं षण्‍मासावधौ प्रकाशयिष्‍याम इत्‍यवादिषु:। सर्वथा परास्त इव पराहत इव हताश इव रामदयालुर्लोकार्पणोद्घाटनादिकृते सर्वदा लालायितेन निजग्रामबन्‍धुना घूरेलालाख्‍येनोपमन्त्रिणा सम्‍पर्कं विधाय स्‍वाभिनन्‍दनग्रन्‍थस्‍य लोकार्पणमहोत्‍सवे मुख्‍यातिथित्‍वेन तं न्‍यमन्‍त्रयत्। सोऽपि श्रीमान् घूरेलाल: प्रस्‍तावममुं स्‍वीचकार। रामदयालुर्लोकार्पणमहोत्‍सवस्‍य तिथिं तस्‍य व्‍यक्तिगतसचिवायासूचयत्। इत्‍थं च नैराश्‍यमहातमिस्राया बहिरागतो रामदयालुर्दिनमणिसमिवाभिनन्‍दनग्रन्‍थलोकार्पणमहोत्‍सवं नेदीयांसं पश्‍यन् प्रमुदित इव, महोत्‍सवावसरे भाषमाण इत्‍थमित्‍थं वदिष्‍यामि, अनेन चानेन तेन तया वा पुष्‍पमाला मत्‍कण्‍ठोपहारतां नेष्‍यन्‍त इति मनोरथसहस्रसमारूढो भुवमपहाय नभसि डयमान इव ‘‘सोऽयमिषोरिव दीर्घदीर्घतरो व्‍यापार इति सिद्धान्‍ते श्रद्धालू रामदयालुरनयैव यात्रया मध्‍येमार्गमागरानगरमवतीर्य किमर्थं न केशवप्रसादोऽपि मिलित्‍वाभिनन्‍दनमहोत्‍सवविषये सन्‍नाह्येतेति सन्‍धार्य स्‍वमानसेऽन्‍येद्युरेवागरां प्राप। केशवप्रसादस्‍तु अकालवातावलीमिव सहसोद्गतामनभ्रविद्युन्निपातमिवानाकलितोपस्‍थानं स्‍वगुरुचरणं निजसद्मनि समागतं प्राप्‍य चकितोऽपि बहि: सर्वाकारप्रकटरमणीयतां दधौ, मनसि सहसा विद्धचरणतलमिव कण्‍टकं गुरुचरणमसौ कलयामास। मिथ्‍याप्रपञ्चरचनापटू रामदयालुस्‍तु देहल्‍यां मन्‍त्रालये कि‍ञ्चिदतीवावश्‍यकमुपवेशनमासीत्। तत्रोपस्‍थाय मध्‍येमार्गमिह द्वित्रा होरा यापयित्‍वा निवर्तयिष्‍य इति समायातोऽस्मि, त्‍वत्‍कृते पोलैण्‍डदेशेऽतिथिप्राध्‍यापकत्‍वेन निमन्‍त्रणं व्‍यवस्‍थापितवानस्मि तत्र देहल्‍यामित्‍यादिवचोभि: केशवप्रसादं फणधरमिव मान्त्रिक: सुषिरवीणया, व्‍याध इव शकुन्‍तं जालेन, गोपीव हरिणं गीतमाधुर्येण वशीकर्तुमचेष्टत। केशवप्रसादोऽपि पोलैण्‍डीयनिमन्‍त्रणविषये पूर्वमेव विदितवेदितव्‍य: गुरोर्गुरुघण्‍टालतां जानन्‍नपि महतीं गुरुभक्तिं विनयं प्रकटीकुर्वन्‍नुवाच- ‘‘अहो सौभाग्‍यम् अनुग्रहो मयि गुरुचरणानां शिष्‍यवात्‍सल्‍यं चास्मिन् क्षुद्रातिक्षुद्रे तृणमिव लघुनि जन इत्‍यादिवचोवितानप्रतानसन्‍तानिनीं गिरं निजगाद। रामयालुस्‍तु - ‘वत्‍स, मैवं वादी:। त्‍वमेव मदीयशिष्‍यसमाजे योग्‍यत्‍वेन धुरं वोढासि अपगतगौरवेऽस्मिन् गुरुतरवैषम्‍यविमर्दिते काले। इदानीन्‍तनेषु शिष्‍येषु के न: पृच्‍छन्ति। ते तु नाभिमुखं गुरो: पदौ निपीडयन्ति, प्रत्‍युत पृष्ठत: पादौ कर्षन्ति धूलिसात्‍सकर्तुं स्‍वगुरुम्। यद् भवतु तद् भवतु। अस्‍माभिस्‍तु स्‍वकर्त्तव्‍यं साधनीयम्। गुरुवर, अहं तु सर्वथा सन्‍नद्ध एवास्मि तद्विषये केशवप्रसाद आह- केवलं व्‍यवस्‍था-----‘व्‍यवस्‍था तु भविष्‍यत्‍येव’ मध्‍ये छित्‍वा त (आघात) कथनं रामदयालुरवदत् - ‘न कापि चिन्‍ता कार्या। ’ इति कथयित्‍वा स्‍वमञ्जूषाया निस्‍सार्य पञ्चसहस्रराशिं केशवप्रसादस्‍य करयोस्‍तमर्पयित्‍वा पुनरुवाच- ‘वित्तविषये मा क्लिश्‍नातु भवान्। अन्‍यदपि दास्‍याम्‍येव। अयं राशिस्‍तु ग्रन्थस्य मुद्रणार्थं दीयते। ’ मुद्रणार्थम्! केशवप्रसाद आकाशाद् भुवमापतन्निवाभणत्। रामदयालुस्‍तु पुनरपि स्‍वसूतकेशाद् ‘‘मम गुरुचरणानां व्‍यक्तित्‍वम्’’, ‘‘गुरुचरणानां संस्‍कृतशोधक्षेत्रेऽवदानम्’’ ‘‘मम गुरो: रामदयालो: काव्‍ययात्रे’ (आघात) त्‍यादिलेखान् कैश्चित् शोधच्‍छात्रैर्लेखापितान् तस्‍य करे निधाय प्राह- इयं काचनसामग्री मत्‍सकाशमपि समागता। काचन सामग्री इव वर्तत एव। इहैव मुद्रणं भवेदागरायाम्। एतानि पञ्चसहस्रं रुप्‍यकाणि मुद्राणार्थं कमपि प्रकाशकमन्विष्‍य तस्‍मै देयानि। प्रकाशितेऽभिनन्‍दनग्रन्‍थे तद्विक्रये प्रकाशकस्‍य साहाय्यं करिष्‍याम एव। शतं वा द्विशतं वा प्रतय: शासनेन क्रेष्‍यन्ते। निखिले भारते विश्‍वविद्यालयेषु संस्‍कृतविभागध्‍यक्षं प्रत्‍येकं पत्रं प्रेषयिष्‍यामो यत् द्वित्रा: प्रतय: क्रीणातु स्‍वसंस्‍थाया: कृते। अभिनन्‍दनमहोत्‍सवस्तु अत्रैव आयोजनीय आगरायाम्’’। केशवप्रसादस्‍तु गुरुणा सरभसं सबलात्‍कारं दीयमानं वित्तजातं पत्रजातं चानिच्‍छया गृहीत्‍वा यावत् किमपि वक्ति तावदेव रामदयालु: पुनरपि निष्‍कास्‍य स्‍वसूतकेशाद् पञ्चसहस्रं रुप्‍यकाणि तस्‍मै प्रयच्‍छन्‍नाह- ‘लोकार्पणमहोत्‍सवेऽयं राशिर्मह्यमर्पणीय:। अहं तत्रैव घो‍षयिष्‍यामि यदस्‍य राशे: सुदपयोगमहं एकस्‍य शोधसंस्‍थानस्‍य स्‍थापनार्थं करिष्‍य इति। उक्‍त्‍वा चैतत् - ‘किं बहुना, विज्ञो भवान्। लोकव्‍यवहारज्ञो भवान्। कालोऽयमेतादृश:। एवमेव प्रवर्तनीयं भवति। स्‍थापिते शोधसंस्‍थाने तत्रापि भवानेव धूर्वह:। संस्‍थानस्‍य न्‍यासरूपेण पञ्जीकरणं कारयिष्‍याम:, तेन ये तत्र धनं ददति, तैरायकरान्‍मुक्ति: प्राप्‍येत। शासकीयमनुदानं त्‍ववश्‍यमेव ग्रहीतव्‍यम् अन्‍यथा कथं शोधसंस्‍थानं चलेत्’’ इत्‍थं केशवप्रसादं बहुश उच्‍चं नीचं च शिक्षयित्‍वा, ‘इदानीं कृतकृत्‍योऽस्मि, दिग्विजयी भवामि, अनेन संरम्‍भेण आस्‍कन्दिता मया विरोद्धार:, परास्‍ता वैरिण:, ध्‍वस्‍ता:, शत्रव:। किं बहुना, अभिनन्‍दनमहोत्‍सवे केशवप्रसादेन महतोत्‍साहेन समायोजिते स्‍थापिते मम महिमनि वर्चस्‍वे च क्‍वचिद् विश्‍वविद्यालये कुलपतिपदं वा राष्ट्रियसंस्‍कृतसंस्‍थानस्‍य निदेशकपदं वापि न दुर्लभमित्‍यनल्‍पकल्‍पनाकवलितस्‍वान्‍त आपृच्‍छ्य केशवप्रसादमागरतो गृहनगरमाजगाम रामदयालु:। यथा यथाऽभिनन्‍दनदिनं निकटायते स्‍म तथा तथोत्‍कायते स्‍म रामदयालोश्चेत:। केशवप्रसादाय प्रतिसप्ताहमासौ पत्रं विसृजति। तस्‍य पत्रोत्तरं प्रतीक्षते। उत्तरं नायाति। तथापि अङ्गीकृतं परिपालयिष्‍यति केशव इति विश्‍वसिति रामदयालु:। यद्यहं अस्मिन् वा यस्मिन् कस्मिन् वा विश्‍वविद्यालये कुलपति: स्‍यां तर्हि केशवप्रसादं अत्रैव तत्रैव वा नियोज्‍य व्‍यवस्‍थापयेयम् इत्‍यसौ निश्चिनोति। महुर्मुहु: पत्राङ्कुशै: प्रणोदित: केशवप्रसाद एकं प्रतिपत्रं प्रेषयन् सन्दिदेश प्रकाशनाय दत्तो मया प्रकाशकायाभिनन्‍दनग्रन्‍थ:। किन्‍तु प्रकाशकोऽसौ भूयोऽपि वाच्‍छति मुद्रणार्थं धनम्। अन्‍यच्‍च- अभिनन्‍दनावसरे माइकविद्युत्-सज्‍जादिव्‍यवस्‍थायै पुनरपि धनमपेक्ष्‍येत। तत्‍कृते भवन्‍त एव प्रमाणमिति। किं क्रियेत? एष खलु महार्घ: पण: संवृत्त:! दशसहस्रं पूर्वमेव प्रदाय रामदयालुरिदानीमर्थकार्श्‍यमनुभवति। मनाक् खिन्‍नौऽसौ उत्तरयति- ‘‘प्रिय केशव, समग्रेऽपि भारते मम शिष्‍यमण्‍डली प्रसृता। सर्वेभ्‍य: पत्रं लिखित्‍वा धनसञ्चयं कुरु। अहमपि भूयोऽपि धनं प्रेषयितुं यतिष्‍य’’ इति। रामदयालु: स्‍वयमपि स्‍वाभिनन्‍दनमहोत्‍सवाय दानं दातुं कांश्चित् शिष्‍यान् पत्रं लिखितवान् अभिनन्‍दनावसरे चोपस्‍थातुं सर्वान् अन्‍वरुध्‍यत। तेषु कमलाकरमिश्रेण एकोत्तरशतं, रविकुमारेण एकोत्तरसार्धशतमन्‍यैश्च एकपञ्चाशद् रुप्‍यकाणि प्रत्‍येकं प्रेषितानि। सर्वमपि धनराशिं रामदयालु: केशवप्रसादाय विससर्ज। अनन्‍तरं च प्रत्‍यासन्‍नेऽभिनन्‍दनदिने स्‍वयमेव निमन्‍त्रणपत्राणि मुद्राप्‍य समग्रेषु भारतेषु विद्वत्‍समाजे पत्रालयद्वारेण रामदयालुस्‍तानि वितरितवान्। त्रिशतं च निमन्‍त्रणपत्राणि केशवप्रसादं प्रति प्रेषयामास स्‍थानीयवितरणार्थम्। अभिनन्‍दनं नितरां भव्‍यं जातम्। सर्वमपि केशवप्रसादेन समीचीनं व्‍यवस्‍थापितमभूत्। कापि सज्‍जा, कापि शोभमाना भव्‍या शाला, रम्‍यो मञ्च: सुश्राव्‍यो ध्‍वनिप्रसार:। रामदयालुर्हर्षातिरेकाद् गद्गदनदध्धृदय: केशवप्रसादं तत्रैवालि‍ङ्गितुमुत्‍कण्ठितोऽभवत्। यथाकालं सम्‍प्राप्तो मन्‍त्री अपि रामदयालुना सहग्रामे व्‍यतीतस्‍य स्‍वबाल्‍यस्‍य स्‍मरन् बाल्‍यभाषणं बहुकालं यावद् विदधान: सोऽयं मम बालसखा मम कौपीनमित्रं सम्‍प्रति महाब्राह्मणो महानाचार्यो महाविद्वांश्च सञ्जात:, अहं च मन्‍त्री सञ्जातोऽस्‍मीति सूचनया स्‍वभाषणं समाप्तिमनयत्। अन्‍यैश्च कैश्चित् केशवप्रसादस्‍यानुरोधेन सामगतैर्विद्वद्भिश्चाटुप्रवीणै रामदयालो: प्रशंसायां द्यावापृथिव्‍यौ एकीकृते। रामदयालोश्चित्तमतिमात्रमधडधडायत। अभिनन्‍दनग्रन्‍थस्‍य लोकार्पणं केशवप्रसादेन कारयिष्‍यते वा न वेति संशयितजीवित इव कण्‍ठागतप्राण इवासौ मुहुर्मुहु: सौत्‍सुक्‍यं निध्‍यायति तम्। ह्य: स सम्‍प्राप्त आगराम्। आगतमात्र एवानुयुनक्ति स्‍म- ‘अपि मुद्रितोऽभिनन्‍दनग्रन्‍थ:?’ केशवप्रसादस्‍तु ‘सर्वं सज्‍जं, ग्रन्‍थस्‍य मातृकात्रयं सपुटवस्‍त्रबन्‍धाय (क्‍लाथबाइण्डिगकृते) बन्‍धकस्‍यापणे प्रेषितम्, अद्य सायं यावत् तेन सावरणं सपुटवस्‍त्रबन्‍धं तद् दास्‍यत’ इत्‍युक्‍त्‍वा तच्‍छङ्कापिशाचीं शमयाञ्चकार। आसायमामध्‍यरात्रं केशवप्रसादेन सहाभिनन्‍दनमहोत्‍सवविषयकचर्चासंसक्‍तेन तेन यदाऽभिनन्‍दनग्रन्‍थस्‍य दर्शनं नावाप्तम, तदा पुनरपि तन्‍मनसि शङ्कापिशाची समुदियाय। अभिनन्‍दनग्रन्‍थस्‍यास्तित्‍वविषयेऽप्‍यसौ सन्‍देहकवलितस्‍वान्‍त: सञ्जात:। यतो हि- अहं स्‍वयमेवान्तिमप्रूफसंशोधनं विधास्‍य इति केशवप्रसादमसकृदुक्‍त्‍वाप्‍यसौ न प्रूफमातृकामेतावताधिगतवान्। अन्‍यच्‍च - समयाभावात् प्रूफप्रेषणजनितविलम्‍बेन कार्यहानिं चिन्‍तयित्‍वा सर्वं मयैवेह साधितमिति कथयन् केशवप्रसाद उदासीन इवालक्ष्‍यत, अभिनन्‍दनग्रन्‍थवार्तायाश्च निलीयमान इव प्रत्‍यभात्। इदानीं सम्‍प्रवृत्तेऽप्‍यभिनन्‍दमहे ग्रन्‍थोऽसौ क्‍व विलुप्‍त: प्रकटीभवति वा वेति पर्याकुलमासीन्‍मनो रामदयालो:। इदानीं तु पृच्‍छाया अप्‍यवसरो नास्ति। अथ कौशेयवस्‍त्रबद्धं मञ्जूषाकृति किमपि वस्‍तु स्‍वयंसेवकेषु कश्चन यदाधिमञ्चमानीय केशवप्रसादस्‍य करे समर्पितवान्, तदा समुच्‍छ्वसितं चेतो रामदयालो:। प्रत्‍यागता: प्राणा:। दिष्टया तेन बन्‍धकेन इदानीमपि सपुटवस्‍त्रबन्‍धं विधाय प्रदत्तोऽभिनन्‍दनग्रन्‍थ:। मान्‍या:, बहुभिर्विद्वद्वर्यैरस्‍मद्गुरुचरणानां श्रीरामदयालूनां श्रीरामस्‍येव दयालूनां कीर्तिकथा, पाण्डित्‍यं, महनीयं कृतित्‍वमिह समुद्घाटितानि’’ केशवप्रसादो ध्‍वनिविस्‍तारकयन्‍त्रसमक्षं स्थित उद्घोषयन्‍नासीत्....अहं तु मन्‍ये यदेतेषामौदार्यस्‍य विद्यानुरागस्‍य सीमैव नास्‍तीति। यतो हि एतेषामभिनन्‍दनावसरे समर्पणाय पञ्चसहस्ररूप्‍यकमितो राशिर्य एतेषां शिष्‍यै: प्रशंसकै: सङ्गृहीतस्‍तस्‍य सुदपयोगं स्‍वकोशेनापरमपि पञ्चसहस्रात्‍मकं राशिं संयोज्‍य एकस्‍य शोधसंस्‍थानस्‍य स्‍थापनां करिष्‍यामीति सद्य: एतै: सङ्कल्‍प: प्रकटीकृत:। केशवप्रसाद: श्रोतृमण्‍डल्‍यै तालिकावादनस्‍यावसरं दातुं क्षणं विरराम। श्रोतृषु मन्त्रिणोऽनुयायिनः पश्चाशत्‍प्राया राजपुरुषा नेतृब्रुवा वा बभूवु:। ते तु अधिमञ्चं यत् किमपि भवति, तस्‍य शतांशमपि नावगच्‍छन्ति। शतप्राया अध्‍यापकाश्‍छात्रा ये तत्र केशनप्रसादस्‍यानुरोधेन समागतास्‍तेऽपि रामदयालोरतिरञ्जितां प्रशस्तिं श्रावं श्रावं विरक्‍ता निद्रान्ति स्म। अतो न ते केशवप्रसादस्‍य विरामचिह्नमवागच्‍छन्। तथापि तेषु केनचित् प्रबुद्धेन यदा तालिकावादनं कृतं तदा गड्डरिकाप्रवाहन्‍यायेन सर्वे कारणमविज्ञायापि सोत्‍साहं सझम्‍पं तालीर्वादयाम्‍बभूवु:। रामदयालुस्‍तु पूर्वमेव पञ्सहस्रात्‍मकं राशिं केशवप्रसादायार्पितवानस्मि, योऽस्मिन्‍नवसरे मह्यमर्पणीय: पुनरपि पञ्चसहस्रं योजनीयमिति केयं वार्तेति प्रश्‍नेन सम्‍भ्रान्‍त ‘आस्‍तां तावत्, कीदृशं शोधसंस्‍थानं, कस्‍तत् स्‍थापयिष्‍यति, यद्येवं तर्हि इत उपह्रियमाणं पञ्चसहस्रं केशवप्रसादेन मन्‍नाम्‍ना घोषितमपरं च पञ्चसहस्रं स्‍वकक्ष एव क्रोडीकरिष्‍या‍मीति दशसहस्ररूप्‍यकाणां मे लाभ इति हर्षनिर्भर: इदानीमपि को विलम्‍बोऽभिनन्‍दनग्रन्‍थसमर्पण इत्‍युत्‍सुकश्चुलुकितचेताश्चिरं तस्‍थौ। ‘‘इमं च एकोत्तरपञ्चसहस्ररूप्‍यकराशिमभिनन्‍दनसमिते: स्‍थानीयाध्‍यक्षा अस्‍माकं संस्‍थानस्‍य निदेशका: श्रीमन्तो देवलीकरमहोदया गुरुवर्याणां करकमलयोरर्पयिष्‍यन्ति’’। एकोत्तरपञ्चसहस्ररूप्‍यकराशिगर्भितमावरणपत्रं हस्‍ते गृह्णन् रामदयालुरचिन्‍तयत्-कथमिदमावरणपत्रमियद् भारहीनम्। मन्‍य एकोत्तरपञ्चसहस्ररूप्‍यकाणां ड्राफ्टं निर्माप्‍येह सन्निधापितं केशवप्रसादेनेति। ‘‘इदानीं केन्‍द्रीयशासन उपमन्त्रिपदमलङ्कुर्वाणा: परमश्रद्धेया: श्रीघूरेलालमहोदया: श्रीरामदयाल्‍विभिनन्‍दनग्रन्‍थस्‍य लोकार्पणं विधास्‍यन्ति, तस्‍यैकां मातृकां च गुरुवर्येभ्‍योऽर्पयिष्‍यन्ति’’। अभ्रङ्कषमुदच्‍छलद् रामदयालोर्हृदयम्। अयं स क्षण: प्राप्त एव। इदानीं सोऽजरोऽमरश्च सञ्जात:। नश्वरमिदं शरीरं नाशमुपेष्‍यति, परमभिनन्‍दनग्रन्‍थस्‍तु आसेतुहिमाचलं तेषु तेषु ग्रन्‍थागारेषु यावत् स्‍थास्‍यन्ति गिरय: सरितश्च महीतले तावत् स्‍थास्‍यति। हर्षातिरेकात् तस्‍य नयनेऽश्रुपरिप्‍लुते सञ्जाते। ‘‘अस्मिन् महति ग्रन्‍थे न केवलं गुरुवर्याणां व्‍यक्तित्‍वं कृतित्‍वं चाधिकृत्‍य गम्‍भीरा लेखा अपि तु येषु येषु क्षेत्रेषु डॉ. रामदयालुपादानामवदानं वर्तते, तेषु नूतनानुसन्‍धानदिश उन्‍मीलयन्ति शोधपत्राण्‍यप्‍यत्र विदुषां सङ्कलितानि’’। इति कथयन् केशरवर्णकौशेयवस्‍त्रावरणबद्धं विशालं ग्रन्‍थं केशवप्रसादो घूरेलालस्‍य मन्त्रिण: पुरतोऽनयनत्। मन्‍त्री तु सुरतानभिज्ञो यथा नीवीग्रन्थिं मोचयितुं न जानाति, तथाऽभिनन्‍दनग्रन्‍थस्‍य वस्‍त्रावरणग्रन्थिं न विवेद। केशवप्रसादस्‍ततोऽग्रेसृत्‍य ग्रन्थिमोचनं विधाय आवरणपत्रमपसार्य ग्रन्‍थं तस्‍य करे निदधौ। अधरोष्ठमध्‍ये विलम्बितां स्मितरेखां सज्‍जयित्‍वाऽभिनन्‍दनग्रन्‍थस्‍य बाह्यावरणं श्रोतृसमाजसम्‍मुखं विधाय घूरेलालश्‍छायाचित्रग्राहकाय सानुग्रहमवसरं ददौ। विद्युत्प्रकाश इव तस्मिन्नेव क्षणे रामदयालुना दृष्टं ग्रन्थस्य सम्‍मुखावरणेऽतीव भव्‍यं स्‍वचित्रं, ‘‘श्रीमद्रामदयालु-अभिनन्‍दनग्रन्‍थ’’ इति विशदाक्षरमुद्रिता च लिपि:। अथासौ ‘अहो अद्य सफलं मे जन्‍म, सन्‍तर्पिता: पितर:, गु‍ञ्जितो डिण्डिमघोषो मत्‍कीर्त्तेरनयाऽभिनन्‍दनग्रन्‍थजयघण्‍टयेति कलयन् घूरेलालेन निजकराभ्‍यां स्‍वकरयोरर्प्‍यमाणमभिनन्‍दनग्रन्‍थं जिघृक्षुस्‍तदावरणपृष्ठमुद्घाटयान्‍तर्दिदृक्षु: पिपासुरिव सतृष्‍णोऽपहस्तितपानीयपात्र इव सहसैवान्‍तरा स्‍वं च घूरेलालं चोत्‍पत्‍येव समागतेन केशवप्रसादेनाच्छिद्याभिनन्‍दनग्रन्‍थं विप्रलम्भितस्‍तस्‍थौ। भवतु हस्‍तान्निपतितो निधि: पुनरपि हस्‍तगत: स्‍यादेवेति मनस्‍तोषयन् ‘‘इदानीमभिनन्दिता विद्वांसो गुरुवर्या: सभामेनां सम्‍बोधयिष्‍यन्‍तीति केशवप्रसादघोषणां श्रुत्‍वा वाष्पवृत्या कषायितकण्‍ठ: कथमपि गद्गदस्‍वरेण भाषणं विहितवान्। अभिनन्‍दनमहोत्‍सव: सम्‍पन्‍न:। रात्रावेव प्रतिष्ठातव्‍यमासीत्। गमनात् प्राक् केशवप्रसादस्‍य महदवदानं शिरसा वहन् सङ्कुचितोऽपि रामदयालु:’’ असावभिनन्‍दनग्रन्‍थो न मयाऽवलोकित:, एका प्रतिर्देयेति तमाह। केशप्रसाद: वस्‍तुतो एकैव प्रतिरभिनन्‍दनग्रन्‍थस्‍य वस्‍त्रपुटबन्‍धकेनान्तिमे क्षणे आनीता। अत एव रामदयालु:-आस्‍तां तावत्। सा तु इहैव वर्तते एव भवत्‍सकाशम्। भवद्भिस्‍त्‍वपरा: प्रतयोऽवाप्‍स्‍यन्‍त एव। मया त्‍वभिनन्‍दनग्रन्‍थस्‍य एकमपि पृष्ठं न परावर्तितम्। रामदयालो: स्‍वरे प्रसृतं दैन्‍यमभिलक्ष्‍य केशवप्रसादस्‍याधरोष्ठयो: सूक्ष्‍मा स्मितरेखोदियाय। ‘‘भवतु ‘सर’! तामेव प्रतिं भवते दास्‍यामि। सम्‍प्रति किमपि अश्‍नन्‍तु। वाष्‍पगन्‍त्र्या गमनकालो नेदीयान् वर्तते। अनिच्‍छन्‍तमपि रामदयालुमभिनन्‍दनमहसि चाटुक्तिभिरतिशयोक्तिमयप्रशंसाभिश्च पूरितोदरमिव पुनरुक्तवदाचरन् बलाद् भोजयामास सुशिष्‍य: केशवप्रसाद:। अथ प्रस्‍थानसमय आपृच्‍छमानस्‍य तथा चाभिनन्‍दनग्रन्‍थं पुनर्याचमानस्‍य रामदयालो: करयो: कौशेयवस्त्रनिबद्धामभिनन्दनग्रन्थस्य प्रतिं समर्पयन्नाह – समयो नास्ति। सूतकेशे इदं ग्रन्थं स्थापयन्तु सम्प्रति तु पश्चादवलोकयन्‍तु तत्र गत्‍वा’ इति। केशवप्रसादेन वाष्‍पगन्‍त्र्यां सायासं स्‍थानं लम्भित उपवेशितो रामदयालुर्गते तस्मिन् प्रतिष्ठितायां च वाष्‍पगन्‍त्र्यां सूतकेशमुद्घाटय स्‍वाभिनन्‍दनग्रन्‍थं निस्‍सारयामास। सोत्‍कण्‍ठं नवकौशेयवस्‍त्रावरणमपसारयामास। अभिनन्‍दनग्रन्‍थस्‍य मुखपृष्ठे स्वकीयं भव्यं चित्रं मुहूर्तं स्तिमितनयनाभ्यां विस्मयस्तब्ध इव ददर्श। अनन्तरं मुखपृष्ठं परावर्तयामास। अभिनन्‍दनग्रन्‍थसमिते: सदस्‍यानां नामानि, सम्‍पादकत्‍वेन केशवप्रसादस्‍य नाम सर्वं सुन्‍दरं मुद्रितम्। प्रथमं पृष्ठं परावर्तयामास स:। अनन्‍तरं पृष्ठं रिक्तमासीत्। तत्‍पृष्ठमपि परावर्तयामास। पुनरपि रिक्तं पृष्ठम्। अये कितेतत्? रामदयालुर्भयसन्‍न इव एकाकी वने व्‍याघ्रेणाक्रान्‍त इव कम्‍पमानेन करेण सत्‍वरं दश पञ्चदश पृष्‍ठानि परावर्तयाम्‍बभूव। सर्वाणि पृष्ठानि रिक्‍तानि। समग्रोऽपि ग्रन्‍थ: रिक्तै: शुभ्रश्‍वेतै: अच्‍छाच्‍छै: रिक्तपृष्ठेर्ग्रथित आसीत्। -अये क्‍व गता इतो मद्व्‍यक्तित्‍व-कृतित्‍वादिविषयका लेखास्‍तानि तानि शोधपत्राणि, किमयं स्‍वप्‍न उत कापि माया मदीयो मतिभ्रम एव वा, अथवा रात्र्यन्‍धकत्‍वान्‍मे नेत्रे कृष्‍णाक्षराणि नेव पश्‍यत:, श्‍वेतमेव केवलं सर्वत्रावलोकयत: इति-शङ्का-संशय-सन्‍त्रास-समारुढहृदय उपनेत्रं धारयित्‍वा पुन: पुन: ग्रन्‍थमालोडयन् रिक्तपृष्ठव्‍यूह एव केवलं करतलं स्‍वं सारयन्‍नासीद् रामदयालु:। प्रायश: सहस्रं पृष्ठानि रिक्तानि सर्वाणि। अपि नाम च्‍छलितोऽस्मि केशवेन? शवायतां केशव इति शपन् सहसासौ पञ्चसहस्ररूप्‍यकसंवलितं सस्‍मार प्रावरणं, यत् केशवप्रसादेनाभिनन्‍दनावसरे ‘‘त्‍वदीयं वस्‍तु.......तुभ्‍यमेव समर्पय’ इति न्‍यायेन प्रदत्तमभूत्। सूतकेशमुद्घाटय सत्‍वरं तत् प्रावरणं निस्‍सार्यापावृत्‍य तन्‍मुखमन्‍तर्ददर्श। एकरूप्‍यकस्‍य कर्गदमुद्रा पत्रमेकं च तत्र निहिते आस्‍ताम्। मम पञ्चसहस्ररूप्‍यकाणि’’! इति सहाहाकारं सचीत्‍कारं प्ररुरोद रामदयालोरन्‍त: करणम्। अन्‍ततश्‍च केशवप्रसादाय गालीसहस्रं ददन् कथमप्‍यवष्टभ्‍यासौ स्‍फुटत्‍स्‍वहृदयं, पत्रं पपाठ। लिखितमासीत् तत्र - गुरुवर्या:, अभिनन्‍दनमहोत्‍सवसमायोजनार्थं प्राप्तस्‍य राशेरायव्‍ययविवरणमित्‍थं वर्तते - आय: - 1. अभिनन्‍दनग्रन्‍थप्रकाशनाय भव (आघात) प्रदत्तानि 5000.00 रू. 2. अभिनन्‍दने समर्पणाय भवत्‍प्रदत्तानि 5000.00 रू. 3. अभिनन्‍दनग्रन्‍थाय प्राप्तं दानम् 625.00 रू. 4. अभिनन्‍दनमहोत्‍सवाय स्‍थानीयसङ्ग्रह: 750.00 रू. सकलयोग- 11,375.00 रू अय राशेर्व्‍ययो मया इत्‍थं विहित: - 1 अभिनन्‍दनार्थं गृहीताया: शालाया भाटकम् 2000.00 रू 2 माइक्-व्‍यवस्‍था 500.00 रू 3 पुष्‍पहारा: 100.00 रू 4 आमन्त्रितानां कृते चायपानादिकम्। 1374.00 रू 5 अभिनन्‍दनग्रन्‍थमुद्रणार्थं प्रकाशकाय दत्तमग्रिमम् 5000.00 रू 6 अभिनन्‍दनग्रन्‍थस्‍यावरणं, एकसहस्ररिक्तकर्गदानि, वस्‍त्रपटुबन्‍धादिकञ्च 2400.00 रू सकलयोग- 11374.00 अवशिष्टम्- 1.00 एकरूप्‍यकस्‍यावशिष्टो राशिरत्र प्रावरणे स्‍थापित एव। अभिनन्‍दनग्रन्‍थस्‍य मुद्रणाय यस्‍मै प्रकाशकायाग्रिमो राशि: पञ्चसहस्रात्‍मको दत्त:, स ततोऽपि पञ्चसहस्रं काङ्क्षति स्‍म। अभिनन्‍दनतिथि: निकटायते स्‍म। दिवसत्रयपूर्वं यावन्‍न भवत्‍सकाशादपेक्षितं धनमागतं तेन प्रकाशकेन ग्रन्‍थो मुद्रणय दत्त:। अत एव भवतां सम्‍मानरक्षार्थं मया एकसहस्ररिक्तपृष्ठानि सवस्‍त्रपुटबद्धानि कारयित्‍वा भव्‍यमावरणं अन्‍तरावरणं च मुद्रापितम्। दिष्‍टया नैतत् वृत्तान्‍तं ऋते भवन्‍तं मां च कोऽपि जानाति। यदि तस्‍मै प्रकाशकाय अपरमपि पञ्चसहस्रं भवान् ददाति, तर्हि सोऽवश्‍यं ग्रन्‍थं प्रकाशयिष्‍यति। अन्यथा तस्मात् पञ्चसहस्ररूप्यकाणि गृहीत्वाऽहं भवद्भ्यः प्रेषयिष्यामि। यदि कश्चन ममापराध: स्‍यात् तर्हि मर्षणीयोऽयं जन:। भवतां शिष्‍य: केशवप्रसाद:’’। छलितोऽस्मि केशवप्रसादेनाथवा तमहं छलितवानिति न विवेद रामदयालु:। अभिज्ञानम् डॉ. प्रभुनाथद्विवेदी म.गा.काशीविद्यापीठ:, वाराणसी तस्मिन् दिने न जाने कुत: कथमिव तादृशः सम्‍मर्द: समायात:। रेलशकट्या: सर्वाणि यानानि महता सम्‍मर्देनाकुलान्‍यासन्। तत्र सर्षपस्‍यापि गतिर्नासीत्। यदपि विश्रामस्‍थानं सा रेलशकटी समायाति स्‍म, तत्रत्‍या रेलयात्रिण: तां साश्चर्यं दृष्टवा भृशं भयकम्पिता भवन्ति स्‍म कथं कोऽपि यानमारुह्यान्‍त: प्रविशेदिति। किन्‍तु तत्रागत्‍य यावत्‍सा मन्‍दगतिर्भूत्‍वा शनै: शनैरुपरमेत् तावदेव यात्रिणां समूह: यानद्वारमुपसर्प्‍य यथाकथञ्चिदन्‍तर्वर्ती भवितुं सर्वात्मना प्रयतते। कुत्रचिद्द्वारदेश एवं सङ्घर्षस्य घोरा स्थितिरुत्पद्यते स्म। केचन सङ्घट्टमाना अन्‍त:प्रविष्टा: अपि जनाक्रोशस्‍य लक्ष्‍यतामुपयाता व्‍यथन्‍ते। केचन द्वादेशाद्बहिरेव कथमपि दत्तहस्‍तावलम्‍बा: पादैकस्‍तम्‍भायमाना महत्‍कष्टमनुभवन्‍तोऽपि यानारोहणसोपान एव लम्बिता: तिष्ठन्ति। केचन प्राणानविगणय्य यानोपरि तिष्ठन्ति। रिक्तहस्‍ता जना: कथमपि शरीरमात्रेण तत्र स्‍वस्थितिं विधातुं महतायासेन कृतोद्योगा: किन्‍तु ये भारसनाथास्‍तेषां कथैव का? समुपलभ्‍याऽप्‍यन्‍येषां साहाय्यं ते यानारोहणे नासन् समर्था:। शक्तिमन्‍तो बलवन्‍तो युवानो बलादेव यानं प्रवेष्टुं परेषां पीडने सङ्कोचं नाकुर्वन्। प्रबलानां सङ्कटं विलोक्‍य निर्बला अबलाश्च यानं द्रष्टुमपि नोत्‍साहन्‍ते स्म। ये बालका ये च वृद्धास्‍तेऽपि सम्मर्दभीतास्‍त्रस्‍ता मनागपि यानं प्रति पदक्रमणाय नोत्‍सहन्‍ते स्‍म। ये नित्‍ययात्रिण: कार्यस्‍तत्र तत्र गत्‍वा सायङ्काले पुनरावर्तन्‍ते तेऽप्‍यद्य यात्राभङ्गमवबुद्धयाकस्मिकावकाशसङ्कल्‍पमानसा बभूवु:। एको दधिपूर्णं मृद्भाण्‍डं करकलितं शिरसि विधृत्‍य यानप्रवेशाय यदोद्योगपरोऽभवत्तदैव द्वारशीर्षसङ्घट्टेन भग्‍नाद् भाण्‍डात् सर्वं दधि तस्‍यान्‍येषां च शरीरे पतितम्। दधिनाशात्तस्‍य वेदनाविकृतं वक्‍त्रं दधिलेपशबलञ्च वस्‍त्रं दर्शं दर्शं सर्वे हास्‍यनिर्झरताङ्गता:। तं परिवृत्‍य ये जना आसन् तेषामपि वस्‍त्राणि दधिभद्रतां गतानि। सरोषास्‍ते दधिधारकमपवदन्ति स्‍म। एक: प्रसेवे पक्‍वानि रक्तवृन्‍ताकफलानि (लोके टमाटर इति) समादाय तस्मिन् यानसम्‍मर्दे गन्‍तुमीहते स्‍म। स तु नैव गत: किन्‍तु फलानि गतानि। प्रसेवात् फलरसनिष्‍यन्‍द: तस्‍य विगलितं हृदयमिवादाय बहिरागत:। कस्‍यचित्‍पोट्टलिका सम्‍मर्दपिष्टा पर्पटिकाऽभूत्। एकस्‍योपनेत्रं कर्णाभ्‍यां च्‍युतं चूर्णताङ्गतम्। एतादृशीं विषमावस्‍थां विसहमाना सा रेलशकटी भूरिभारभराक्रान्‍ताऽपि वुद्धा हस्‍तनीव शनैश्‍शनैस्‍तस्‍माद् विश्रामस्‍थलादपसर्तुमारब्‍धवती। एतस्मिन्‍नन्‍तरे यानस्‍था जना: पश्‍यन्ति वृद्धमेकं यो दूरादपि करेण स्‍थगनमुद्रां विधाय तां रेलशकटीमभिलक्ष्‍य यथाशक्ति धावन्निव समागच्‍छति स्‍म। तं तथागच्‍छन्‍तं वपुर्वृद्धं विलोक्‍य सर्व एव सदया अभवन्नियं रेलशकटी विरमेदिति। पिपीलिकागतिमपि विलज्‍जयन्‍ती सा रेलशकटी न जाने कथं निरुद्धा! मन्‍येऽहं, रेलशकटीचालकेनाभिरक्षकेन वा केनापि यात्रिणा वा साऽवरुद्धा। एतद्दृष्टवा समाश्‍वस्‍तोऽपि नातिविश्वस्‍त: स वृद्धस्‍तथैव त्‍वरितपद: शकटीं सम्‍प्रात:। क्‍वेदानीं गच्‍छतु, कस्मिन् याने समारोहत्विति समस्‍या तत्‍समक्षं प्रादुरासीद्यतो हि सर्वाणि यानानि बुसभाण्‍डारनिभानि एकतृणायाऽपि रिक्तानि नासन्। ततो मदीययानस्‍य द्वारवर्तिर्भि: यात्रिभि: दोर्भ्‍यां निगृह्य स कथ‍ञ्चिदुद्दोहविधिना जनानां स्‍कन्‍धेशु परिसर्पन् यानान्‍तर्भागे प्रापित:। यानस्‍यान्‍तर्वृत्तमनिर्वचनीयमासीत्। तिलमात्रमपि स्‍थानं नासीत्तत्र रिक्तम्। आसनेषु परस्‍परं संसक्ता यात्रिण: क्षेत्रेषु सघनसस्‍यपादपा इति प्रतिभान्ति स्‍म। आसनानामुपरिवर्तिषु भारस्‍थानेष्‍वपि जना उदुम्‍बरशाखासु फलानीव संसक्ता आसन्। आसनानां मध्‍यवर्तिस्‍थानेष्‍वपि केचिदूर्ध्‍वबाहव: केचिदेकपादावलम्बिन: केचिदुन्‍नतग्रीवा: केचिदासनपृष्‍ठाश्रिता: कथं कथञ्चित् स्थितिं विधाय नैजान्‍यवतरणस्थलानि प्रतीक्षन्‍ते स्म। सम्‍मर्दावरोधवशाद् गवाक्षादपि किञ्चिद् बहिर्गतं दृश्‍यं नावालोक्‍यत। याने विचित्रं कोलाहलं व्‍याप्‍तमासीत्। आसनेष्‍वास्थिता जना अपि सौख्‍यं नावहन्। केवलं तत्रैकस्मिन्‍नेवासने गृहीतपर्याप्तावकाशा: स्थिताश्चत्‍वारो यात्रिण: ससुखं स्मितपूर्वकमुत्‍फुल्‍लगल्‍लैरालापं कुर्वन्ति स्‍म। अविदितयानसम्‍मर्दविषमविषया इव ते स्‍वीया एव चर्चानन्‍दसागरे निमग्‍ना आसन्। तेषां निरपेक्षतां वीक्ष्‍यानुमीयते यत्ते शकट्या अन्तिमविश्रामस्‍थानपर्यन्‍तं यास्‍यन्ति। चतुर्षु तेषु यात्रिष्‍वेकाऽनवद्यरूपराशिराजिता रुचिरालङ्कारभ्राजिता भव्‍यभावभूषिता कोकिलकलकूजिता सुदती युवती युवानश्चान्‍ये चारुचिकुरचया: कमनीयकलेवरा:। वचोवेशविन्‍यासेन ते भद्रवर्गीया इव प्रतीयनते स्म। मन्‍ये, अन्‍येभ्‍यो यात्रिभ्‍यस्‍तेषां हृदये सहानुभूतिर्नासीत्। न जाने कथमिव कष्टमनुभवन्‍नपि कश्चित्तान् स्‍थानमुपवेशनाय नायाचत। तेऽपि स्‍वयमेवं कर्तुमप्रवृत्ता आसन्। इदानीं रेलशकटी वेगेन धावति स्‍म। तस्‍या वेगप्राभावाज्‍जना: परस्‍परं संसक्ता अपि क‍थञ्चिल्‍लब्‍धावकाशा: स्‍वे स्‍वे स्‍थाने स्‍थाने तथैव सुस्थिता अभवन् यथा भाण्‍डप्रणोदनैर्निष्ठानानि। सोऽपि वृद्ध: प्रयत्‍नेन यात्रिणां करुणासाहाय्येन तदासनमुपस्‍थापितो यत्र ते चत्‍वारो युवानो यात्रिण: ससुखं परिचर्चामनुतिष्ठन्ति स्‍म। महता कष्टेन तत्र गतो वृद्धो दृष्ट्वा हर्षमवाप तत् सुलभावकशमासनम्। वृद्धस्‍य प्रश्वास इदानीमपि लौहकारस्‍य भस्‍त्रेव प्रचलति स्‍म। क्षीणकाय: स खिन्‍न: स्‍वेदक्लिन्‍न: कामपि सुखावस्‍थामीहमानस्‍तान् निवेदयामास- ‘‘प्रिया युवान:! अस्‍त्‍येव तादृशोऽवकाशस्‍तत्रासने येनैको जन: ससुखं तत्र स्‍थातुं शक्‍नोति। अतो यदि भवन्‍तो मामनुमन्‍यन्‍ते, तत्राऽहं स्‍थातुमिच्‍छामि। ममावस्‍थानाद् भवतां कष्टं नोत्‍पत्‍स्‍यते। भवन्‍त: पश्‍यन्‍त्‍येव यादृशोऽहं जराजीर्ण:। रेलशकटीं प्राप्तुं धावनवशान्‍मे शक्ति: क्षीणताङ्गतैव। मदीयपादयोर्महती वेदना वेपथुश्च जायते। भवतां कृपाकणिकाऽपि मामस्‍या: दुरवस्‍थाया उद्धृत्‍य त्रातुं समर्था। अतो दीयतां मेऽवकाश:’’। ते युवानस्‍तस्‍य दीनवचसि कर्णमकृत्‍वैव तथैवालापरसनिमग्‍नास्‍तस्‍थु:। तेषामुपेक्षामभिलक्ष्‍यापि स वृद्ध: परं कष्टं सोढुमसमर्थ: पुनरपि तांस्‍तथैवार्त्तस्‍वरेण प्रार्थयामास। ततस्‍तेषामेको, ‘‘रे वृद्धापसद! तूष्‍णीं तिष्ठ। एकतोऽस्मिन् सम्‍मर्ददूषिते यानेऽस्‍माकं श्‍वसनमपि कृच्‍छ्रसाध्‍यमपरत: कटुरटनेन शिरोवेदनां वर्धयसि। अत्र कुत्र त्‍वया रिक्तं स्‍थानं दृश्‍यते? एहि, शिरांस्‍यारुह्यास्‍माकं तिष्ठ’’- इत्‍युक्त्‍वा तं वृद्धं नेत्राग्निना दाहयन्निव सरोषं क्रूरमवलोकयामास। वृद्धो वराकोऽप्रत्‍याशितं परुषवचनं वज्राघातनिभमुत्तरं निशम्‍य हताशया कृतकदनं निमीलितनयनं दीनवदनमधश्चकार। स युवा तस्‍य मित्राणि च विजयमुद्रामिव प्रदर्शयन्‍त: परस्परमवलोक्‍य स्मितानना बभूवु:। तेषां युवजनानां तादृशं क्रूरं रूक्षञ्चामानवीयं व्‍यवहारं विलोक्‍य समानान्‍तरसम्‍मुख आसन उपविष्ट एक: प्रौढो यात्री उत्‍थाय महतादरेण तं वृद्धं स्‍वस्‍थाने निवेशयामास। सुस्‍थ: स वृद्धस्‍तस्‍मै प्रसन्‍नमनसा बहून्‍याशीर्वचांसि प्रयोजयामास। समुत्थित: प्रौढस्‍तान् युवजनानभिलक्ष्‍यान्‍योक्तिभङ्ग्‍या सर्वान् श्रावयन्निवौच्‍चैर्वक्तुमारेभे- ‘‘यस्मिन् समाजे वृद्धजनानां समादरो न स्‍यात्‍स समाजोऽचिरमेव गर्ते पतति। अद्य ये युवान: कालान्‍तरे त एव वृद्धा: सञ्जायन्‍ते। तदानीं सभाजनमवाप्तुमिदानीं तदनुरूपो व्‍यवहारो युवजनैर्विधेय:। स्‍वयं भगवता श्रीकृष्‍णेन गीतायामुक्तम्- ‘‘यद्यदाचरति श्रेष्ठस्‍तत्तदेवेतरो जन:। स यत्‍प्रमाणं कुरुते लोकस्‍तदनुवर्तते’’॥ यदि मानव एव मानवस्‍य साहाय्यं न विधास्‍यति किं पशवो वनस्‍पतयो वा तथा करिष्‍यन्ति? निरर्थका सा शक्तिर्व्‍यर्थं च तद्बलं चेत्‍कस्‍यचिद्रक्षणाय न प्रयुक्तम्। इदं रेलयानं नास्ति कस्‍यचिदेकस्‍य। सार्वजनिकमेतत्। आगते सति स्‍वाभीष्टे स्‍थले किं वयं यानमेवादाय गच्‍छाम:? अरे, कियन्‍मात्रं समयमत्र व्‍यतीत्‍य सर्व एवैतत्‍परित्‍यज्‍य गमिष्‍यन्ति। अतोऽत्र परस्‍परं सौहार्देन साहाय्येन भाव्‍यम्। एष एव मानवधर्म:। किञ्चित्‍कष्टमनुभूय कस्‍मैचित्‍सुखं सौविध्‍यं वा दातुं प्रयतनीयमेतद्वरमवश्‍यमेव कार्यम्’’। एतच्‍छ्रुत्‍वा तेष्‍वेको युवा तं प्रौढमधिक्षिपन् सक्रोधं जगाद- ‘‘स्‍वीयमुपदेशं स्‍वयमेव स्‍थापय। अनभ्‍यस्‍ता: खलु वयं यस्‍य कस्‍यचिदुपदेशश्रवणस्‍य। यो यत्‍करोति तत्‍फलं स एव भुङ्क्ते। त्‍वमसि धर्मात्‍मोदारहृदय: परोपकारी, नैतादृशा वयम। यद्येतादृशी सहानुभूतिरस्‍माभिरङ्गीकृता तदा वयं रेलयात्रां कर्तुं न पारयाम:। न जाने कियन्‍तो वृद्धास्‍सन्‍त्‍येतादृशा अस्मिन् याने। कस्‍य कस्‍य दु:खमपाकर्तुं शक्‍नुम:! संसारस्तु दुःखालय एव। अत: खलु स्‍वार्थमूलं सुखं जीवेदिति ह्यस्‍माकं सिद्धान्‍त:। अस्‍माकं रसालेऽस्‍थीनि मा विनियोजय’’। ततश्च स प्रौढ: पुनरपि किञ्चिद् वक्तुकामस्‍तं युवानं सम्‍बोधयामास, किन्‍तु कश्चिदपर: ‘‘अलं विवादेन। उपदेशो हि मूर्खाणां प्रकोपायैव भवति। नोचिता पाषाणहृदयैस्‍सह वचोबद्धता’’ इति प्रौढं निषिद्ध्यं माध्‍यस्‍थ्‍यं निर्व्‍यूढवान्। ते युवान: पुनर्वाग्‍व्‍यापारे संलग्‍ना बभूवु:। यद्यपि शकटीरवेण बाधितो जनकोलाहलेन च मन्‍दीकृतस्‍तेषामालापस्‍वर: सर्वेषां कर्णानां विषयो नासीत्तथापि विश्रब्‍धं कर्णं दत्त्‍वा कश्चिदपि श्रोतुं शक्‍नोति। ते त्रयोऽपि युवान: कमपि कथाग्रन्‍थमाश्रित्‍य परस्‍परमालापलीलया मनोविनोदं कालक्षेपञ्च कुर्वन्ति स्‍म। तेष्‍वेकस्‍य करे स कथाग्रन्‍थोऽभूद्यस्‍य मनोरम आवरणे ‘अग्निशिखा’ इति नाम सुमुद्रितमासीत्। एकस्‍तत्‍कथावैशिष्टयं विवृण्‍वन्‍नहा- ‘‘अहो वस्‍तुयोजना! असकृत्‍पठनादपि तृप्तिर्नैव जायते। पौराणिकं वस्‍त्‍वादाय यदाधुनिकैस्‍सन्‍दर्भै: विशदीकृतं तन्‍मेऽद्भुतं प्रतिभाति। कथाया यानि मूलतत्त्‍वानि तानि सर्वाण्‍येवात्र विराजन्‍ते। संवादास्‍तु श्रुतिसिद्धान्‍तवाक्‍यतां यान्ति। नायिकाया उद्दामयौवनाग्निशिखायां बहवस्‍तरुणा शलभायिता:, किन्‍तु नायकस्‍तामग्निशिखां स्‍वायत्तीकृत्‍य तयैव वासनां निर्दाह्य प्रेम्‍णस्‍तप्तावदातवर्णं स्‍वर्णमाविष्‍करोति। भोग्‍य वासनामूर्ती रमणी कथमनवद्यप्रेम्‍णा समुपास्‍या देवी भवतीति ज्ञातुमयं कथाग्रन्‍थ उपनिषदेव। घटनासु काप्‍यपूर्वाऽन्वितिरत्र विराजते। कोऽप्‍यभिनव: कथारसो विलसति काचिद् विलक्षणा विच्छित्ति: समुदेति। विश्‍वस्‍य कश्चिदपि श्रेष्‍ठतम: पुरस्‍कारोऽस्‍मै कथाकाव्‍याय न्‍यून एव’’। ततस्‍तेषु तृतीयस्‍तं प्रशंसाभाजनं ग्रन्‍थरत्‍नं हस्‍ते समादाय तोलयन्निवि प्रीतिविस्‍फारितनेत्र: सन् सद्भावभावितान्‍त: करणादुद्धृत्‍येव स्‍वीयां प्रशस्तिं व्‍याहृतवान्- ‘‘पात्राणां चरित्रचित्रणे महत्‍कौशलं कलितं लेखकेन विशेषतो नायकस्‍य चरित्रं त्‍वपूर्वं महनीय कल्‍पनातीतम्। स्‍वयं लेखक एव नायकत्‍वमङ्गीकृत्‍य नैजं जीवनदर्शनमत्र संरोपितवानिति मे प्रतिभाति। धीरोदात्ततायाः परा कोटि: समुल्‍लसति। यथा कोऽपि चित्रकारो महता मनोयोगे सकल कलाकलापलावण्‍येन किमपि विचित्रं चित्रं निर्माय तूलिकाया तद्विविधवर्णानुयोगेन नितान्‍तैकान्‍तकान्तं करोति, मन्‍ये तथैवायं कथाकार: स्‍वीयं कथाशिल्‍पं वैशिष्टयस्‍य तदुच्‍चशिखरं प्रापयति यत्र गन्‍तुं न कोऽप्‍यन्‍त: कथाकृत् प्रभवति। यद्ययं महनीयो लेखकशिरोमणिर्मिल‍ति, यस्‍य चरणयो: निपत्‍य तमभिनन्‍दामि’’। यथा यथा ते युवान: कथाग्रन्‍थवैशिष्टयं प्रशंसन्ति तत्‍कर्तृत्‍वं चाभिनन्‍दन्ति तथा तथा समक्षमुपविष्टस्‍य तस्‍य वृद्धस्‍य नेत्रयोरुल्‍लासप्रकाशविलासो विद्योतते स्‍म। तस्‍य वदनं प्रसादसदनं विलोक्‍य स्‍पष्टं ज्ञायते यत् सम्‍मर्दावसादोऽवमाननाविषादोऽन्‍त: करणमुन्‍मुच्‍य न जाने क्‍व गतौ। तस्‍य यात्राश्रम: कृतार्थतां गत इव। जराजीर्णेशु शिथिलेषु तस्‍याङ्गेषु काचिदनिर्वचनीया स्‍फूर्ति: समुज्‍जृम्‍भति स्‍म। अधरौष्ठयो: स्मितिविलासो ललास। आगते सति कस्मिंश्चिद् विश्रामस्‍थले तस्‍माद्यानात् बहवो यात्रिणोऽवातरन्। अतस्‍तयोरासनयोर्मध्‍ये स्थितानां जनानां पदप्राकारो विगलित:। अथ द्वयोरासनयोर्यात्रिण: परस्‍परं साम्‍मुख्‍यमवापु:। तत्र कियन्‍मात्रं विश्रम्‍य रेलशकटी पुनर्धावितुमारब्‍धवती। शकटीवेगारम्‍भाघातप्रभावात्। स कथाग्रन्‍थस्‍तस्‍य युवजनस्‍य कराद् विभ्रष्‍टो यानकुट्टिमे वृद्धस्‍य च तस्‍योपचरणं पपात्। यावत् स युवा तं ग्रन्‍थमादातुं करं प्रसार्यावनमति तावत्तस्‍य दृष्टि: वृद्धस्‍याननं स्‍पृशन्निव ग्रन्‍थस्‍य पृष्ठावरणे मुद्रितस्‍य लेखकचित्रस्‍योपरि गत्‍वा स्‍थगिता। ततश्च स स्‍वीयं मुखमुन्‍नमय्य वृद्धस्‍याननं पश्चाच्च ग्रन्थावरणे लेखकचित्रं भूयो भूयः पश्यति। पुनश्च ग्रन्थमादाय सुस्थः स वृद्धस्य वक्‍त्रे दत्तदृष्टिरभवत्। तस्‍य सर्वाणि मित्राणि साश्चर्यमुत्‍फुल्‍लनेत्राणि विवृत्तमुखानि च बभूवु:, यदा ते तस्मिन् चित्रे वृद्धस्‍य च मुखे निरतिशयं साम्‍यमवलोकयामासु:। ‘‘किं नामायमेव लेखकोऽस्‍य कथाग्रन्‍थस्‍य यो विगतक्षणेष्‍वस्‍माभिर्निराकृत:। आ: दैव, किं कृतं त्‍वया? कोऽयमस्‍माकं प्रज्ञापराध:? मुखावरणाय न कुत्रचिदवकाश’’ इति तेषां सर्वेषां मन:स्थितिर्जाता। तेषां मनोभावमनुभवमहिम्‍ना विज्ञाय स वृद्ध स्‍वयमेव महता स्‍नेहेन तेषां व्रीडां निवारयामास-‘‘अलं पश्चात्तापेन लज्‍जया वा वत्‍सा: एष संसार:। अभिज्ञानं विना क: कं ज्ञातुं प्रभवति? अहमेवास्‍या: कथासृष्टे: प्रजापति:’’। वृद्धस्‍य वचनविरामसमनन्‍तरमेव सर्वे युवान: पश्चात्तापविगलितान्‍त: - करणास्‍तस्‍य चरणयोर्निपेतु:। हन्‍त हा भारते नित्‍यं जनसङ्ख्‍याऽभिवर्धनम्। सर्वकालेषु सर्वत्र सम्‍मर्द: परिदृश्‍यते॥ 1॥ जनसङ्ख्‍यातिभारेण सततं पीड्यते धरा। अतो हि न्‍यूनातामेति कश्चिदप्‍युत्तमो विधि:॥2॥ मार्गेषु सर्वयानेषु संस्‍थानेष्‍वापणेषु वा। यत्र पश्‍यतु सर्वत्र सम्‍मर्दस्‍य विडम्‍बना॥3॥ दि त्‍वेवं भविष्‍येऽपि जनसङ्ख्‍या प्रवर्धते। वैनाशिकी समुत्‍पन्‍ना स्थितिर्नूनं भयावहा॥4॥ कथायां रेलयाने यद् दृश्‍यं सर्वैर्विलोकितम्। तत्करोति मनुष्‍याणामभिज्ञानविनाशनम्॥5॥ अतो हे मानवा: सर्वे क्रियतां स तथा‍विधि:। यथा जीवा: सुखं लोके समाजं विचरन्‍तु वै॥6॥ यो वा को वा भवेद् वृद्ध: श्रान्त आर्त्तो विशेषत:। सर्वथा सर्वकालेषु सर्वै: सेव्‍य: सुपूजित:॥7॥ पन्‍थाः डॉ. केशवचन्‍द्रदाश: (अध्‍यक्ष:, न्‍यायदर्शनविभागे, श्रीजगन्‍नाथसंस्‍कृतविश्‍वविद्यालये, पुरी) क्‍व पन्‍था.......? क्‍व पन्‍था इति गुञ्जामथिता सावित्री गम्‍भीरतया नदीकूलं प्राप्तवती। पूर्णतोया स्रोतस्विनी अन्‍धा प्रतीयते। बुद्बुदशरीरा सा आवर्त्तमयी। स्‍वरूपतो यथा सा भीषणा तथा साक्षाद् उन्‍मादिनी अन्‍त:करणेन। अग्रे धूमाभो दिग्‍भाग:। परिपार्श्‍वे आकाशस्‍य भाराक्रान्‍ता परिमिति: मेदुरा......। नदीगर्भे उत्‍प्‍लुतिं निश्चित्‍य सावित्री पुनरात्‍मानं सज्‍जीकृतवती। गभीरतमप्रदेशं च अ‍न्‍वमिनोत्। पश्चात् कूलप्रान्‍ते दण्‍डायमानाऽभवत्। तत: सा हस्‍तद्वयमुपरि उत्‍थापितवती, समयेऽस्मिन् सहसा कश्चित् तां धृतवान्। -अयि.....किमत्र क्रियते? किम् आत्‍मघात:? चीत्‍कारामुखरा आसीत् सावित्री। -न....हि....मुञ्च माम् ....... मुञ्च माम्.....नाऽहं जीवितुमिच्‍छामि। -किमर्थम्? कथं व्‍याकुला......? किमभूत्........? -नहि........। एतादृशजीवनं धारयित्‍वा नाऽहं जीवितुमिच्‍छामि। सावित्री दृढतया आत्‍मानं मोचयितुमयतत्। किन्‍तु तरुणस्‍य करकवलत: सा मुक्तिं न प्राप्तवती। अन्‍तत: तस्‍य भुजबन्‍धे सा प्रकृतिस्‍थाऽभवत्। निरन्‍तरं च व्‍यलपत्। तरुण: बोधयितुं प्रवृत्त:। -अहं तव समस्‍याया: समाधानं करिष्‍यामि। मा रुदिहि........। यदिच्‍छसि तन्‍नूनमहं सम्‍पादयिष्‍यामि। वद.........। सावित्री स्थिरा सञ्जाता। तरुणस्‍य मुखं च निपुणतरं निरैक्षत। मुखमण्‍डलं तस्‍या लज्‍जारुणमभवत्। सा किञ्चिदधोवदना अपृच्‍छत्। -भवत: परिचय:.........? -नाम्‍नाऽहं मधुकर:। वास:.......अस्मिन्‍नेव जनपदे। सावित्री निरुत्तरा। मधुकर: आश्‍वासयति। -आगच्‍छ.......। अहं ते दु:खं दूरीकर्त्तुं प्रतिशृणोमि। अद्य प्रभृति मम गृहं तव आश्रय:। सावित्री चकिता। उदारवचनेऽस्मिन् कियती न करुणा? कियान्‍न स्‍नेह आवेदने? अहो, माधुरी विनिमये? किन्‍तु एवमेतादृश: कश्चित् वदान्‍य: एकदा सहयात्री अभूत्। मनोमुक्तं सर्वं स न्‍यवेदयत्। बहुविधं च प्रत्‍यशृणोत्। उपभोगसम्‍भोगप्रसरे स कर्त्तव्‍यं व्‍यस्‍मरत्। तथापि तस्‍य सङ्केतं गर्भे निधाय इयं सावित्री कालमनयत्। प्रतीक्षया दीर्घीभूता दिवसा: सम्‍प्रति आत्‍मघात: परिणामायते। पुनस्‍तादृश: पुरुषः..............?? चिन्‍तामग्‍ना सावित्री दीर्घतरं न्‍यश्‍वसीत्। -नहि......., नाऽहमाश्रयमिच्‍छामि, मम मार्गरोधं न करोतु। मधुकर आशृणोत्। तव दु:खमहं सम्‍यक् अनुभवामि। अत्राविश्वासस्‍य प्रसङ्गो न विद्यते, यदि बाधा नास्ति तर्हि सद्योऽहं ते पाणिग्रहणं करिष्‍यामि। पुनश्चमत्‍कृता सावित्री ‘परमनुभवस्‍य’ तिक्‍तलेप: व्‍यथामजनयत् मनसि। सा विभाव्‍यावदत्। पश्‍यतु, अहं न पवित्रा। भवत: प्रस्‍तावमङ्गीकर्त्तुं न शक्‍नोमि। चिन्‍तय......, पुनश्चिन्‍तय........, इदानीमपि समयो वर्त्तते। विभाव्‍य वद......। अहं तवाभिलाषं पूरयितुं सन्‍नद्ध:। सावित्री चिन्‍तयित्‍वावदत्। किं भवान् सद्यो मां परिणेतुं शक्‍नुयात्? सद्य एव.......। आगच्‍छ मया सह मन्दिरम्। सात्रिवी आश्वस्‍ता कृतकृत्‍या चाभवत्। मन्दिरे सावित्री आत्‍मानं पवित्रीकृतवती। मालाविनिमयेन विवाह: सम्‍पन्‍न:। मधुकरस्‍य पादयुगले निपत्‍य सावित्री सानन्‍दमात्‍मानं समर्पयत्। कार्त्तज्ञ्यमनोभूमौ सावित्री ईश्वरं मधुकरं च समीकृतवती। प्रहरो विलम्बितः। श्‍यामा प्रतीक्षते। भोजनवेला अतिक्रान्‍ता। बालकौ सुप्तौ। तथापि पतिः न प्रत्‍यावर्त्तते। सा नितरां विक्षुब्‍धा। यदा प्रभृति सा मधुकरस्‍य पत्नीरूपेण आगता तदारभ्‍य हि तस्‍या दु:खं द्विगुणितम्। पत्‍यु: उपार्जनं किमिति सा इदानीमपि न जानाति। यत् स आनयति तत् कदाचिदपि पर्याप्तं न भवति। कदाचित् सा उपोषिता कदाचिच्‍च अर्धभुक्ता इति यथा कथञ्चित् कालं यापयति। क्‍व वा अन्‍य: पन्‍था.......? रात्रि: अर्धोत्तराऽभवत्। मधुकर उपस्थित:। पार्श्‍वे सावित्री। उभयस्‍य साहचर्यं विलोक्‍य श्‍यामा अगर्जत्। किमर्थमागत:? अत्र किमस्ति? याहि......., तया सह निवस। याहि......., दूरमपसर......। सावित्री म्‍लाना। गृहमिदं विलोक्‍य यथा सा विस्मिता तथा च भीता। तस्‍या मनसि यावान् स्‍नेह उदित आसीत् सहसा तत् सर्वं निह्नुतम्। मधुरं प्रति तस्‍या घृणाभाव: क्रमश: सान्‍द्र: सञ्जात:। परं सा निरुपाया आसीत्। अश्रुतले तस्‍या: सकलमपि दृश्‍यं जालायितम्। मधुकर: श्‍यामामबोधयत्। -अयि......! किमर्थं कुप्‍यसि? इयं नि:सहाया..... मद्यपै: आक्रान्‍ता जीवनहानिभयेन मयि शरणं गता। किम‍हं वाकरिष्‍यम्........? दिष्टया सा तेभ्‍यो मुक्ता। श्व: प्रात: गृहं गमिष्‍यति। इयं स्थिति:। श्‍यामा तु सन्‍देहान्‍न मुक्‍ता। परमनन्‍यगत्‍या किञ्चित् शान्‍ताऽभवत्। आतिथ्‍यं च पुरोऽकरोत्। लघुप्रकोष्ठे एकाकिनी स्‍वपिति सावित्री। निशीथस्‍पर्शे त्रस्‍यति मन:। अकल्‍पनीयघटनतले हृदयं तु विमथ्‍यते। कामनायां नानायते पन्‍था:। इत: अस्‍फुटं श्रूयते श्‍यामाया मधुकरं प्रति भर्त्‍सना। सावित्री न श्रोतुं शक्‍नोति न वा किमपि चिन्‍तयितुं प्रभवति। निमीलने तु घटना नदीगर्भस्‍थभ्रमिरिव वैचित्र्यं तनोति। मधुकर: येन केन प्रकारेण शय्यायां श्‍यामां प्राबोधयत्। अन्‍तत: श्‍यामा शान्‍ताऽभवत्। सावित्रीनिकटे प्रभातस्‍य औपचारिकमुपस्‍थापयत् श्‍यामा। सावित्री कृतज्ञतां न्‍यवेदयत्। मधुकरो बाह्यकर्माणि समाप्‍य गृहमुपगत:। सौप्रस्‍थानिकं व्‍याहर्तुं स सावित्रीं निरदिशत्। सावित्री तथा कृतवती। एकस्मिन् नवीनगृहे सावित्री उपस्थिता। मधुकरोऽवदत्। -अद्य प्रभृति गृहमिदं त्‍वदीयम्। अत्रैव आवयो: साक्षात्‍कारो भविष्‍यति। इदं मिलनक्षेत्रम्। सावित्री निरुत्तरा। मधुकरोऽवर्णयत्। गृहं मे दृष्टम्। गृहिणी च दृष्टा। गृहस्थितिश्च आकलिता। इत: परं विचारः तवैव। जीवनधारणार्थं ते सामाजिकी मर्यादा मया प्रदत्ता। इत: रुचि: तवैव। अग्रे समाजः........सामाजिकी च विपणी। भूषणमत्र पर्याप्तम्। वेशश्च नानाविध:। जीवनस्‍य धाराऽपि पुष्‍कला........। सावित्रीनयने दिवासा नवीभूता:। सा चिकित्‍सालये परसङ्केतं परित्‍यज्‍य अतीतं व्‍यसृजत्। इदानीं सा विमुक्‍ता.............स्‍वाधीना........पुनश्च स्‍वतन्‍त्रा......। आरम्‍भस्‍य माङ्गल्‍यमभिलष्‍य एकदा उपस्थितो मधुकर:। करे तस्‍य नूतनानि आभूषणानि ....वसनानि.....अपि च कानिचन आधुनिकपरिधेयानि। मुखे स्मितम्...। सर्वमगृह्णात् सावित्री। तत: केचन मधुकरस्‍य बन्‍धुरूपेण उपस्थिता:। तेषामपि शुभागमनं स्‍वीकृतवती सावित्री। सावित्री अभिजाता सम्‍पन्‍ना। गलत्‍कालतले सा बहुश: परिवर्त्तिता। सम्‍प्रति मधुकरसदृशा: केचन तरुणा: तस्‍या: द्वारबद्धा:। केचन राजपुरुषा: तस्‍या एव सहयात्रिण:। सा हि समाजसेविका। सा अनन्‍या........। परमनुभवसमाहारे आत्‍मनि सैका विपणी। तथापि सा मधुकरस्‍य पत्नी.......इयमेव तस्‍या आश्वस्ति:। मधुकर: सुखी। तस्‍य दुरितं हि दूरीभूतम्। अभावो विगत:। परिवार: परिपुष्ट: वैपणिकस्‍पर्धासु तन्निकटे पन्‍था: समुज्‍जवल:। किन्‍तु कदाचित् श्‍यामां मानसमानीय सावित्री आत्‍मग्‍लानिमनुभवति। कदाचिच्‍च हसति सा वस्‍तुत: समाजस्‍य शिखरमागतवतीति। सत्‍यम्........ अद्यत्‍वे तां विलोक्‍य कुलाङ्गना कियत्‍यो न ईर्ष्‍यापरायणा:? जनपदमार्गे गम्‍भीरगत्‍या पुन:सरति सावित्री। सहसा काचित् समबोधयत् सावित्री पश्चादपश्‍यत्। अपरिचितानि परिचिता प्रतीयते तरुणी। तरुणी अपृच्‍छत्। सावित्री! परिचेतुं न प्रभवसि? कथं वा सम्‍भवेत् त्‍वं तु अभिजाता। कथं वा इयं ग्रामसखी कामिनी तव मानसमागच्‍छेत्? अयि कामिनि.....! अत्र कथमागता? कि‍ञ्चित् कर्म आसीत्। अत: परिवारेण सह आगता। त्‍वमिदानीं कुत्र निवससि? कथं प्रवर्त्तसे......? किं पुन: कर्म.......?? सावित्री अहसत्। नारीजीवने किमन्‍यत् कर्म? क्‍व वा पन्‍था:.........? भवतु, आगच्‍छामि। ते प्रतीक्षारता: स्‍यु:। चकितनयना कामिनी आत्‍मग्‍लान्‍या तस्‍या: पन्‍थानं पश्‍यति। गतिशीलेषु आत्‍मगतिं समीकृत्‍य सावित्री क्रमशो दृष्टित: तिरोभवति। कुण्‍ठा डाकिनी श्रीदेवीदत्तशर्मा चतुर्वेद: (विद्यानिधि:, जयपुरम्) मावलीपत्तनाधिपत्ति: श्रीरायकृष्‍णसिंह: स्‍वभावगम्‍भीरो विद्वाँश्चासीत्। मावलीपत्तनं हि परितो योजनद्वयमिते पर्वतप्रान्‍तदेशे वसतिरेका। प्रायशस्त्रिंशत्- सहस्रमानवामात्रासीन्निवास:। पत्तनाधिपतिना रायकृष्‍णसिंहेन वार्षिक-आयरूपेण लक्षद्वयात्‍मकं धनमित: प्राप्‍यते। मध्‍ये पत्तनमस्‍याधिपतेर्विशाल: सुमनोहरश्चास्‍त्‍येक: सौध:। सेवकानुसेवकैर्नानाविधवाहनै:, अश्‍वै:, गोमहिषीभिश्च परिवृतो रायकृष्‍णसिंह: समृद्धिमानासीत्। मावलीपत्तनं चैकतो हरितहरितेनोच्‍चतरेण पर्वतेन समावृतमन्‍यतश्च पर्वतं संस्‍पृशतैकेन महता सरसा सुशोभितं कामप्‍यनन्‍यकमनीयतां धत्त। सरश्चैतत् परितोऽपि योजनमितविस्‍तृतं, फुल्‍लकमलयुतं नानाविधजलचरयतुं च। न केवलं मीनानामेवात्र सरसि निवास: प्रत्‍युत नक्रा अप्‍यत्र प्राप्‍यन्‍ते। मावलीपत्तनत: विंशतिक्रोशान्‍तराले वर्तमानस्‍य महाजनपदस्‍य धनिनो यदा कदा रायकृष्‍णसिंहस्‍याज्ञां सम्‍प्राप्‍य मकरमृगयार्थमत्र समागच्‍छन्ति। पर्वतप्रान्‍तभागत्‍वात् सरसस्‍त‍टवर्तित्त्‍वाच्‍च सुप्रसिद्धिमाप स्‍थानमेतत्। प्रजाश्चात्रत्‍या रायकृष्‍णसिंहमनुरक्ता सुप्रसन्‍ना च। स्‍वयं कृष्‍णसिंहश्च प्रजाजनैरस्ति सन्‍तुष्ट:। सर्वत: समृद्धिमापन्‍ने रायमहोदयस्‍य जीवने एकैव रिक्‍तता आसीत्। पञ्चपञ्चाशद्वर्षदेशीयस्‍याप्‍यस्‍य नासीत् सन्‍तति:। रायमहोदयस्‍य विवाहद्वयं सञ्जातम्। पूर्वमहिषी तु विवाहाद्दशवर्षानन्‍तरं दिवंगता, नितान्‍तं सन्‍तानविरहितैव। ततश्च परिजनवर्गस्‍य हठप्रार्थनापरवशेन रायमहोदयेन द्वितीय उद्वाह आरचित:। एताद्विवाहानन्‍तरमपि बहुवर्षाण्‍यतीतानि। परं नाभवत्‍सन्‍ततिलाभ:। सन्‍ततिप्राप्तये च यज्ञयागदिकं, देवपूजनम्, ग्रहयागः, तान्त्रिकमनुष्ठानमित्‍यादि नानाविध उपाय: प्रचलति स्‍म। एको विद्वान। मैथिलस्‍तान्त्रिक: सदानन्‍दझा प्रत्‍यहं सौधस्‍येवैकस्मिन् प्रकोष्ठे भगवतीं प्रतिष्ठापनाद्युपचारै: षोडशै: पूजयति स्‍म। अथ देवतानां प्रसाद: समजनि। राजमहिषी प्रासूतैकं सुन्‍दरं कुमारम्। एकवर्षं यावत् बालस्‍यास्‍य नानाविधरक्षणोपायान् साधयन् रायमहोदयो बालं संरक्षितवान्। जन्‍मकाले चातिसामान्‍यतयैव जन्‍मोत्‍सव: स्‍नान-सूर्यपूजादिभिरत्‍यावश्‍यककार्यजातैरेव समापूर्यत। नातिसमारोहेण कश्चन उत्‍सवप्रबन्‍धो विहित:। अत्रासीन्‍महत् कारणम्। ग्रामे हि कुण्‍ठाख्‍या नितान्‍तं भयानकरूपैका वृद्धा प्रतिवसति। या‍ हि सायं प्रातर्मध्‍याह्ने वा ग्रामे यत्र यत्र मलिनवेशधारिणी, मुक्तमूर्धजा, आरक्तनेत्रा, दन्‍तान्‍दर्शयन्‍ती यदृच्‍छया विचरन्‍ती विलोक्‍यते। तद्दर्शनसमकालमेव सुवासिन्‍य: स्‍वीयान् बालकानङ्के निधायातित्‍वरया स्‍वगृहमाविशन्ति। स्‍वगृहं यदि दूरे स्‍यात् तर्हि समीपस्‍थस्‍य गृहस्‍थस्‍य कस्‍यापि गृहमाविशन्ति। कुण्‍ठा डाकिनी, कुण्‍ठा डाकिनीति किशोरकाणां रवेण तदानीं समपूर्यत ग्राम:। श्रूयते हि कुण्‍ठाया विषये-वैकुण्‍ठीति नामिका सैषा काचन राजपरिवारस्‍यैव योषिदासीत्। सप्‍तदशवर्ष एवेयं वयसा विधवा सञ्जाता। परलोकगतस्‍य भर्तु:, मासद्वयानन्‍तरमेवास्‍या एक: पुत्र: समजनि, इति पत्‍युर्विरहजं महच्‍छोकं दधानानीयं पुत्रलाभेनात्‍मानमुपलालयति स्‍म। बालं प्रेम्‍णा पोषयन्‍ती च कालं सुखेन यापितवती। शरीरकान्तिरस्‍या मनोहरा, वर्णो गौर:, सुन्‍दरीति वक्तुं युज्‍यते। राजपरिवारसदस्‍यत्‍वात्, अकाल एव च दु:खसागरे वैधव्‍यरूपे पतित्‍वाच्‍चेयं सर्वस्‍यापि ग्रामवासिजनस्‍यासीद् दयापात्रम्। सर्व एवास्‍यां सहानुभूतिं समादरं च दधते स्‍म। बालपोषणे दत्तचित्ताया अस्‍या: कथञ्चित् समभवत् कालक्षेप:। परं हन्‍त! दैवेन तदपि न सोढम्। शिशुरपि वर्षद्वयानन्‍तरमेव सहसा क्रूरेण कालेन कवलित इत्‍यहो दु:खगिरिरेवापतित:। शिशोर्मृत्‍युसमकालमेवैषा भ्रान्‍तचित्ता प्रमत्ताऽभवत्। मृतं शिशु कराभ्‍यां धृत्त्‍वाऽऽट्टाहसं विमुञ्चन्‍ती सैषा गृहात् पलायन्‍ती, ग्रामे विचरन्‍ती सम्‍भ्रान्‍तैर्ग्रामजनै: कथं कथमपि गृहीता। मृत: शिशुश्चाङ्कादस्‍या आच्छिद्यान्‍तर्भूमौ समाधिं नीत:। तत आरभ्‍यैवेयं भ्रान्‍ता, प्रमत्ता मुक्तमूर्धजा ग्रामे यत्र तत्र विचरन्‍ती प्रायश: पञचवर्षाणि ग्राम एव निर्वाहयति स्‍म। यस्‍मात् कस्‍माद् गृहाद् यदप्‍यशनादिकं प्राप्‍यते तदेव गृह्णाति। स्‍वीये राजपरिवारे न कदाचिद् गच्‍छति, ततश्च किमप्‍यशनादिकं न कदापि स्‍वीकरोति। ग्रामवासिजनस्‍तु दयापरवश एवैनां भिक्षादानै: पोषयति। किशोरकाणां बालकबालिकानां च कृते सेयं क्रीडनकमभवत्। कुण्‍ठा कुण्‍ठेति समाह्वयन्‍त:, तां हसन्ति, आक्रोशन्ति, धूलिक्षेपादिकं तां प्रति समाचरन्ति, इयं च ताननुधावन्‍ती सर्वान् वो भक्षयिष्‍यामीत्‍युच्‍चैर्वदति स्‍म। एकदा च श्रुतं कुण्‍ठा ग्रामात् क्‍वचिद् गतेति। तत: कोलाहलविरहितो ग्राम: शून्‍य इव प्रतीतयते स्‍म। ततश्च श्रुतं क्‍वापि वनान्‍तरे कुण्‍ठा केनाप्‍यघोरिणा सिद्धेन सम्मिलिता, तस्‍य शिष्‍यत्‍वमापन्‍ना। तेन हि अघोरिणा सिद्धपुरुशेण विक्षिप्‍तताऽस्‍या अपनीता, कान्‍यपि वर्षाणि स्‍वपार्श्‍वे रक्षिता, तन्‍त्रादिसाधने शिक्षिता। विशेषतश्च श्रूयते स्म, मृतशिशूनामामकलेवरसेवनक्रम अनया विज्ञात इति। अथ गतदशवर्षेभ्‍य इयं पुनर्ग्रामे समागता। आगमनकाले विलोक्‍यते स्‍म, भ्रान्‍तत्‍वमस्‍या नासीत्। परं सौन्‍दर्यमस्‍यास्तिरोऽभवत् गौरो वर्णश्च नष्ट:, तत्‍स्‍थाने ताम्रवर्ण: सञ्जात:। मलिनवेशधारिणी, मुक्तमूर्धजा चास्‍त्‍येवेति। सर्वथा मौनालम्‍बना ग्रामस्‍यैकदेशे वृक्षाधस्‍तात्तिष्ठन्‍तीयं ग्रामजनै: प्राप्ता। अथ तत्रैवैका पर्णकुटी निर्मापिता लोकैस्‍तत्रैवेयं निवासमकरोत्। समतीत: कश्चन काल:। परं ग्रामे भयमेकमागतम्। अल्‍प वयस्‍का: शिशव अकाल एव मृत्‍युमुपयान्‍तोऽधिकसंख्‍यायां दृष्टा, ग्रामे घोष एव सञ्जात:, ‘कुण्‍ठा डाकिनी’ अस्ति। अनयैव शिशवो हन्‍यत इति। परं प्रत्‍यक्षतस्तु न कि‍मपि विलोक्‍यते, केवलमेतदेव श्रुतं यद् अल्‍पवयस्‍कं कमपि शिशुं यदि कुण्‍ठालोकयति, दर्शनानन्तरमेव स शिशू रक्ताभावमापन्‍न: क्रमश: क्षीयते, द्वित्रदिनाननतरं च पञ्चत्‍वमापद्यते। एतदेव कारणं यत् सुवासिन्‍यस्‍तां श्रुत्‍वैवागच्‍छन्‍तीं स्‍वकान् बालानङ्के कुर्वन्‍त्‍यो गृहमाविशन्‍तीति। अपवादभीतेन रायकृष्‍णसिंहपरिजनेनापि एकवर्षं यावत् तादृश: प्रबन्‍धो विहित: यत् सौधपार्श्‍वेऽपि कदाचित् कुण्‍ठा न समागच्‍छेदिति। ग्रामे शिशूनां बहु संख्‍यायां मरणं चावलोक्‍य कुमारस्‍य जन्‍मकाल उत्‍सवादिकं च नाऽकरोत्। दिनद्वयानन्‍तरं कुमारस्‍य प्रथमवर्षपूर्त्तिरभिनववर्षप्रवेशश्च भविष्‍यति। इदानीं रायमहोदयस्‍य परिजनैर्गृहसदस्‍यैर्विशेषतश्‍च कुमारजनन्‍या श्रीरायमहोदय: प्रार्थितो यत् - जन्‍ममहोत्‍सव: कुमारस्‍य महता समारोहेण सम्‍पादनीय:। परमेश्वरकृपया चरमेऽस्मिन् षष्टिवर्षदेशीये वयसि कुमारोऽयमुपलब्‍ध:। सर्वेषां व्‍यवहारिजनानामाह्वानेन, भोजन-पान-विनोदादि-सत्‍कारेण च सम्‍मानयित्‍वा समादरणीयानामाशीर्वचोभिर्बालो राय अलङ्करणीय इति। सोल्‍लासं स्‍वीकृतोऽयं प्रस्‍तावो रायमहाशयेन। मन्त्रिणमाहूय सामाज्ञप्‍तम्, उत्‍सवसम्‍भार: सम्‍भृयतामिति। महानगरे टेलीफोनयन्‍त्रद्वारा सर्वे व्‍यवहारभाज: प्रियजना आहूयन्तामिति च। समारब्‍धो जन्‍मोत्‍सवसम्‍भारसङ्गठनव्‍यापार:। सेवका: कार्यनियुक्ता यत्र तत्र परिधावन्ति। अनेके सेवका: सौधमार्जने संलग्‍ना:, केचन सौधपरिलेपने। सौधसीमान्‍तर्गत एकस्मिन् महन्‍महानसप्रकोष्ठे नगरादहूता: पाचका विविधानि मिष्टान्‍नानि क्षारान्‍नानि च निर्मापयन्ति। नगरस्‍य प्रसिद्धा नर्तकी समाहूता। अनेके गायका नर्तका, गायिकाश्च समागता:। तेषां, तासां चावास: सौधसीमान्‍तर्गतमहदुद्याने कार्पटिकगृहेषु (टैण्‍टेषु) विहित:। क्रमशो दिनद्वयं क्षणादिव व्‍यतीतं कार्यरतानां मावलीपत्तनवासजिनानाम्। अद्य तत् शुभदिनम्। अपूर्वैव काचन शोभास्ति-अद्य पत्तनस्‍य सर्वोऽपि ग्राम: सम्‍यक् मार्जित:, प्रत्‍येकं रथ्‍यासु जलसेचनं कृतम्। उदपूर्णा: कुम्‍भा नैकवर्णरञ्जिता यत्र तत्रोस्‍थलेशु निहिता: सुशोभन्‍ते। ग्राममुखादाभ्‍य सौधपर्यन्‍तं कदलीस्‍तम्‍भनिर्मितानि द्वाराण्‍यनेकानि निर्मितानि। सुधाधवलितस्‍य सौधस्‍य छविस्‍त्‍वन्‍यतमैव। एकवेशधारिणां सेवकानां स्‍व स्‍व कार्ये नियुक्तानामनुधावतां पङ्क्तिं विलोक्‍य रायमहोदयस्‍य परमप्रतापस्‍य कल्‍पना साकारतां धत्ते। सौधस्‍यैकस्मिन् महत्‍प्रकोष्ठे महार्हसिंहासनासन्‍दीनां च व्‍यवस्‍था विहिता। उत्‍सवसम्‍बन्‍धी जनस्‍तत्रैवोपवेशनीयो भविष्‍यति। सौधद्वारे दुन्‍दुभिघोषस्‍तु उष:कालादेव समारब्‍ध:। रायमहोदयस्‍य श्‍याल: श्रीनरेन्द्रसिंह: सपरिजन: समागतो भागिनेयजन्‍मोत्‍सवे। महार्हाणि चानीतान्‍यनेनोपायनानि। पत्तनं प्राप्तेनानेन यदा जन्‍ममहोत्‍सवस्‍य सुमहान् सम्‍भारोऽवलोकितस्‍तदा रहसि तेन स्‍वभगिनी प्रोक्ता ‘भगिनि! यदि पुना रायमहोदयस्‍यापत्तिजनकं न स्‍यात् तर्हि उत्‍सवस्‍यास्‍य व्‍ययभारो मयैव वोढूं शक्‍यते। मदीया तादृशीच्‍छा वर्तते, यदि भवती सहायपरा रायमहाशयमनुकूलयेदिति। ‘अहं तथा यत्नपरा भवामी’ त्‍युक्‍त्‍वा, राज्ञा सेवक आहूत:, आज्ञप्‍तश्च रायमहोदयेन मिलसूचनार्थम्। रायमहाशयपार्श्‍वगतेन राज्ञ्या: सेवकेनोक्तं दर्शनमभिलषन्‍ती तत्रभवती भवत् समीपमुपसर्पतीति। श्रुत्‍वैव रायमहोदयेन निर्मक्षिकत्‍वं सम्‍पादितम्। अथ भ्रात्रा सह प्रविष्टया राज्ञोक्तम् - श्रुतं भवता ममायं भ्राता किं चिकीर्षतीति? नरेन्‍द्र: सविनयं कथितवान् समादरणीय! न किमप्‍यन्‍यत्, यदि भवतामापत्तिजनकं न स्‍यात् तर्हि जनमोत्‍सवे निष्‍पाद्यमान: सर्वोऽपि व्‍ययो मर्मव भवेदिति। रायमहोदयेन सस्मितमुक्तम्, युक्तं हि भागिनेयजन्‍मोत्‍सवे भवतो व्‍ययकरणम्-मातुलो भवान्, न काचन हानि:। परमेवं क्रियताम्, यथा मम सम्‍मानं रक्षितं भवेत्, भवतामिच्‍छापूर्त्तिश्च जायेत्। अद्यैवोत्‍सवे समागतानां प्राघुणिकानां पुरतो घोषणीयम्, यदुत्‍सवोऽयं दिनद्वयं यावत् भविष्‍यति, अद्यासिमन्‍नस्‍माकमेव व्‍ययो भवेत्, अग्रिमे दिने च भवताम्। श्रुत्‍वा नरेन्‍द्र: प्रसन्‍न: सञ्जात:। नववादनात् प्रातरारभ्‍य एव नगरात् मरुत्तरयानानामागमनं प्रारब्‍धम्। सम्‍भ्रान्‍ता व्‍यवहारिण: समागच्‍छन्ति। कुमारमातुल: श्रीरायमहोदयश्च समागतानां सत्‍करणाय द्वादेश एवावतिष्ठेते। रायमहाशयेन प्राप्तागमनसत्‍कारा: प्राधुणिका: श्रीनरेन्‍द्रसिंहेन प्रदर्शितमार्गा: सुसज्जिते हर्म्‍यप्रकोष्ठे सम्‍प्राप्ता महार्हासनान्‍यलङ्कृतवन्‍त:। पर: शतानि समागतानि मरुत्तरयानानि। ग्रामस्‍था: सम्‍भ्रान्ता जनाश्च सहैव श्रीरायमहाशयेन आगन्‍तुकानां सत्‍कारकरणे दत्तचित्ता द्वारदेशे समुपस्थिता आसन्। मावलीपत्तनस्‍य पार्श्‍वभूतेभ्‍योऽनेकग्रामेभ्‍य: समागतैर्ग्रामवासिजनै: पत्तनमेतत् परिपूरितमिव, न क्‍वापि रिक्तं किमपि स्‍थानं विलोक्‍यते। अथाभिजिद्वेलायां सञ्जात उत्‍सवारम्‍भ:। वैदिकैर्माङ्गलिकै रक्षापरैर्वेदमन्‍त्रैर्बालस्‍याभिषेको मार्जनरूपेण कृत:। तन्‍त्रविदुषा श्रीसदानन्‍दझा महोदयेनानेकविधं तान्त्रिकमारक्षणं विहितं बालस्‍य। गणपतिपूजनादि-मार्कण्‍डेयपूजनं यावत् सम्‍पादित: सर्वोऽपि शास्‍त्रविधि:। सुवासिन्‍यश्च यथाविधमारार्त्तिक्‍यं विहितवत्‍य:। प्राधुणिकैश्चानेकविधमहार्घोपायनप्रदानैराशीर्वचोभिश्च कुमार: समलङ्कृत:। ततश्च विश्रामार्थं बाल: प्रापितोऽन्‍त:पुरे। समागतानां भोजनादिव्‍यवस्‍थायां श्री नरेन्‍द्रसिंहमहोदयेन तादृशो विहित: प्रबन्‍ध: येन न क्‍वचित् कापि त्रुटिर्विलोक्‍यते। सुप्रसन्‍न: सर्वोऽपि समागतजन:। स्‍वग्रामवासिनामन्‍यग्रामेभ्‍य आगतानां च कृते रायमहाशयेन मन्‍त्री आज्ञप्त आसीद्यत् कश्चिदपि मम गृहागत: क्षुधितो न गच्‍छेदिति सर्वै: सेवकैस्‍तथा प्रबन्‍धो विहितो यत् सुखेन सर्वोऽपि जनो भोजनादिकं प्राप्तवान्। जयकारश्च रायमहाभागस्‍य ग्रामजनैर्बहुवारं विहित:। भोजनसमाप्तावपराह्णकाल: समभवत्। इदानीं नृत्‍यगायनादिविनोद‍ आरब्‍ध:। ग्रामवासिभिर्लोकगीतान्‍युपन्‍यस्‍तानि, विविधानां व्‍यायामकलानां प्रदर्शनं जातम्। ग्रामवासिभि: सामूहिकं नर्तनमुपन्‍यस्‍तम्। तदेतत्‍सर्वं नागरिकाणां कृतेऽपि विनोदपरं जातमित्‍यहो ग्रामवासिनां कलाभिज्ञता। नगरादागताया गायिकाया: शास्‍त्रीयं रागगायनं श्रुत्‍वा तु स्‍तब्‍ध इवाभवल्‍लोक:। सुप्रसिद्धाया नर्तक्‍या नृत्‍यमवलोक्‍य तु सभाजन आत्‍मावस्थितिमेव विस्‍मृतवान्। विद्युद्वेगसवेगाया नर्तक्‍या: पादक्षेपरीतिमवलोक्‍य तु चकितचकितो लोक: साधु: साधुरिति बहुतरमुक्तवान्। अन्‍त:पुरे च सुवासिन्‍यो मङ्गलगायनै: समघोषयन्। सर्वत: सुमहदानन्‍दस्‍यान्‍दोलनमिव सञ्जातम्। परं हन्‍त! मध्‍ये कोऽयं व्‍याघात: समुपस्थित: कुण्‍ठा डाकिनी, कुण्‍ठा डाकिनीति रवेण परिव्‍याप्तमन्‍त:पुरम्। अस्मिन्‍नुत्‍सवविषये व्‍यापृतै: सेवकजनै:, मन्त्रिणा, स्‍वयं रायमहोदयेन वा कुण्‍ठा विषये न किमपि विचारितं न च कश्चन तादृशो दृढतर: प्रबन्‍ध एव तस्‍या अवरोधाय विहित इति प्राप्तावकाशा सा कुत्राप्‍युपलब्‍धेन चीनांशुकेन मुखमाच्‍छाद्य, सौधे प्रविष्‍य, सुवासिनीभिस्‍तदा विलोकिता यदा सा दोलाधिगतस्‍य बालकस्‍य समीप एव तिष्ठन्‍ती साटृटहासं प्रोक्तवती, अहह कियान् सुन्‍दरोऽयं बालक इति। सर्वासां पादेभ्‍यो भूमि: प्रस्‍खलितेव। कुण्‍ठेति ध्‍वनिश्रवणसमकालमेव प्रस्खलन्‍ती कुमारजननी सत्‍वरं बालस्‍य दोलासमीप आगतवती, दोलासमीपे तीष्ठन्‍तीमेनामद्राक्षीत्। सदानन्‍दझा महोदयश्चान्‍त:पुर एव तदानीमासीत्। स श्रुत्‍वैव कुण्‍ठेति ध्‍वनिं सत्‍वरं सदसि यत्र विराजते रायमहोदय: तत्‍समीपे गत्‍वा कर्णेऽकथयत्। महराज! अनर्थ: सञ्जात:, भवद्भि: सत्‍वरमन्‍त:पुरे गन्‍तव्‍यमिति। रायकृष्‍णसिंह: सहसोदतिष्ठत्-अन्‍त:पुराभिमुखं च प्राचलत्, मध्‍ये सदानन्‍द: पृष्ट:, किं जातमिति। तेनोक्तम्- चीनांशुकेन मुखमाच्‍छाद्य कुण्‍ठाऽन्‍त:पुरे प्रविष्टा, बालकस्‍य दोलासमीपे बालकं लोकयन्‍ती तिष्ठति। श्रुतिसमकालमेव रायमहोदयस्‍य हृदये प्रहार इवाभवत्-कण्‍ठश्चास्‍य शुष्कतां गत:। अथ कथं कथमपि प्रयासेन रायमहोदय आत्‍मानं द्रढीकृत्‍यान्‍त:-पुरे प्रविष्ट:। सुचतुरेण तेनैकस्‍यां स्‍थाल्‍यां मिष्ठान्‍नफलादिकं संस्‍थाप्‍य हस्‍ते गृहीतम्। कुण्‍ठाया: समीपे गत्‍वा च सादरं प्रोक्तवान्, देवि! अहोभाग्‍यं मदीयं यदत्रभवती समागतवती। गृह्यतामेतन्मिष्ठान्‍नं फलानि च। शुभाशीर्वचोभिश्च बाल एष सम्‍भावनीय:। ‘आम्, आम्, किमिति नहीति’ उक्‍त्‍वा गृहीतं तया, मिष्ठान्‍नादिकं शनै: शनैश्च सौधाद्विनिर्गता। परं किमेतत्। बालकस्‍य मुखं परिम्‍लानं, शरीराल्‍लालिमा गच्‍छतीव, श्वेतिमा च तत्‍सस्‍थाने प्रसृतवती। तत्‍कालमाहूतो वैद्य:। प्राघुणिकेषु चैको द्राक्तर: सिविलसवर्जनोपाधिधारी सप्रार्थनं समाहूतो बालकस्‍य रोगनिदानार्थं सयन्‍त्रो दत्तचित्त: समजायत। परीक्ष्‍य तेनोक्तं रोगस्तु न कश्चन प्रतीयते परं रक्तलोप: शरीरात् कथमभवदिति न निश्चीयते। अस्‍तु, ‘इन्‍जैक्‍शन’ ददामि, तेन भवेत् कश्चन लाभ इति। वैद्यमहोदयश्च नाडीपरीक्षानन्‍तरमुक्तवान् - नास्‍त्‍येव कश्चन रोग:, परं क्रमश: क्षीयतेऽयं बाल इति। तान्त्रिकै: सदानन्‍दझामहोदयैश्च विहितोऽनेकविध: तान्त्रिको रक्षणोपाय:, परं क्रमक्रमशो मृत्‍युमुपसर्पतो बालकस्‍य रक्षायै समर्थो नाभवत्। मावलीपत्तनं हि तदानीं दु:खसमुद्रे मग्‍नमिव शून्‍यं प्रतीयते स्‍म, राजसौधे हि बालकस्‍य जननी इदानीमपि मूर्च्छितैवास्‍ते। वैद्यद्राक्तरसहयोगोपचारश्च क्रियते मूर्च्‍छा व्‍यपनोदाय, द्राक्तरमहोदयेनोक्तं च प्रातरस्‍य मूर्च्‍छाहानिर्भवित्रीति। सौधस्‍येकस्मिन् प्रकोष्ठे रायमहाशय: शोकसंविग्‍नो निषण्‍ण:। तत्‍पार्श्‍वासने च नरेन्‍द्रसिंह:, मन्‍त्री, श्रीसदानन्‍दझामहोदयश्च योऽहि रायमहोदयेऽत्‍यनतं कृतस्‍नेह:। चत्‍वारोऽपि जना: शोकसंविग्‍ना मौना अधोमुखाश्‍चोपविष्टा:। नरेन्‍द्रसिंहमहोदयेननोक्तम्-माननीय आउत्त, किमेतदभवत्, क्षणैरेव कतिपयै: सर्वा परिस्थितिरन्‍यामेव दु:खतरां दशां प्रापिता। बुद्धिस्‍तु ममेदानीमपि घटनामिमां न स्‍वीकरोति यत् कस्‍यापि योषितो दर्शनमात्रेण बालस्‍य मृत्‍युरभवदिति। मम मनसि तु वर्तते महान् क्रोध:, यदि तत्र भवतामापत्तिर्न स्‍यात्तर्हि डाकिनीमिमां कुण्‍ठां सपदि गत्‍वा हन्‍यामिति। नन्‍वेतादृश्‍या बालघातिन्‍या वधे नास्ति दोष:। सनि:श्‍वासं रायमहाशयेनोक्तम्, मित्र! यदि तस्‍या मारणेन मृतकुमारस्‍य जीवनं पुनर्भवेत्तदा तु मारणं तस्‍या: समुचितमिदानीमेव सा हन्‍तव्‍या, परं निरर्थकं तस्‍या वधेन को लाभ:? किमस्ति प्रमाणम्, भवत्‍समीपे यत्तयैव बालोऽयं हत इति। सदानन्‍दझामहोदयं प्रति रायमहाशयेनोक्तम्, ननु विद्वन्! कुतूहलपरवशेन मया जिज्ञास्‍यते यदिदानीं सा कुण्‍ठा किं करिष्‍यति, बालस्‍य मृत्‍युरभवदेतावतैव तस्‍या: कार्यं सम्‍पन्‍नमुत् कर्तव्‍यशेषस्‍तस्‍या: कश्चनावशिष्‍यत इति। सदानन्‍द: - अस्मिन् विषये बहुतरं तु न जानामि, यत् किमपि श्रुतं तन्निवेदयामि। बालस्‍य मरणमात्रेण तस्‍या इष्टं पूर्णमिति तु न वक्तु‍मुचितम्, यतो हि बालस्‍य मरणमात्रेण तया किमपि नोपलब्‍धम्, अद्यारभ्‍य त्रिरात्रपर्यन्‍तकाले मध्‍यरात्रे सैषा श्‍मशाने गमिष्‍यति, बालस्‍य शवं गर्तान्निष्‍कास्‍य सिद्धैर्मन्‍त्रप्रयोगैर्बालं पुनरुज्‍जीवयिष्‍यति। ततश्चामकलेवरं तं मन्‍त्रै: पुन: साधयिष्‍यति, निजाज्ञापालनयोग्‍यं संसाध्‍य पुन: शस्‍त्रहतस्‍य तस्‍य रक्तपानं करिष्‍यति, एतावत् पर्यन्‍तमस्ति तस्‍या: कार्यशेष:। श्रुत्‍वा सनि:श्‍वासं रायमहाशय: कथितवान्-यादृशी भवगत इच्‍छेति। परं गूढेन केनापि विचारेण रायमहाशयस्‍य नेत्रयो: प्रकाशरेखा काचन आगता, नोपलक्षिता केनापि। तेन हि स्‍वीयो विश्‍वस्‍त: सेवक: श्‍याम: समाहूत:। तं रहसि कर्णे किमपि कथयित्‍वा स्‍पष्टमुक्तवान्- ‘श्‍याम! ममैतत् कर्यं सम्‍पत्‍स्‍यते चेत् पारितोषिकप्रदानेन तव तथा पूर्तिं करिष्‍ये यथा जीवने तव न्‍यूनता कापि न भविष्‍यति। सर्वमप्‍येतत्तव साहसिके कर्मण्‍यवलम्‍बते’। श्‍याम: सचरणस्‍पर्शमुक्तवान्- स्‍वामिन्, पारितोषकलोभो नावश्‍यक:। न केवलं मयैवापि तु मत्‍पूर्वजैरपि तत्रभवतामन्‍नपानाभ्‍यामात्‍मा सम्‍पूरित:। मदीयधमनीषु भवदन्‍नप्रभवो रक्त: प्रसरति, शङ्का मयि स्‍वामिन् नैव कर्तव्‍येति’। ‘अस्‍तु, गच्‍छ, साधय, भगवान्। तव साहाय्यं करोतु’- इति समादिष्ट: श्‍यामो निष्‍क्रान्‍त:। मध्‍यरात्रे घोरनिशायां सहायकेनैकेन सह श्‍मशानं प्राप्त: श्‍याम:। यामद्वयात् पूर्वं यत्र मृतशिशो: कृते गर्तो निर्मित आसीत्तत्रैव गत्‍वा श्‍याम: सहचरमेकस्मिन् पार्श्‍वस्थिते वृक्षे समारोढुमादिष्टवान्, स्‍वयं चापरत्र वृक्ष आरुह्य तूष्‍णीमुपाविशत्। स्‍वभावभयङ्करेयं श्‍मशानभूमिरिदानीं घोरनिशायां सर्वत: संस्‍तब्‍धेव घोरतरा प्रतीयते। रायमहोदयेनोक्तमासीत्, अद्य कस्‍यापि घटनाया: सम्‍भावना नास्ति, श्‍व: परश्‍वो वा किमपि भविष्‍यति। परं नोपेक्षणीय: काल:, त्‍वयाद्यारभ्‍यैव त्रिरात्रं यावत् श्‍मशानो रक्षणीय इति। तत्तस्‍य कथनं महाशयस्‍य सत्‍यमेवासीत्। अद्य नक्तं न कश्चित् श्‍मशान आगत:। उष:काले वृक्षादवतीर्य सह सहचरेण श्‍यामो ग्राम आगत:। प्रात:काले राज्ञ्या: मूर्च्‍छा तु निवृत्ता, परं चैतन्‍यमाप्तया तया विलपन-पुरःसरं रोदनमेवाङ्गीकृतम्। अशनपानादिकमावश्‍यकमपि तया परित्‍यक्तम्। तद्दु:खदु:खितो ग्रामवासी महिलावर्गश्च सौधे समागत:, प्रसृतोऽयं महारोदनध्‍वनि:। परमदु:खसम्मिश्रेऽस्मिन् समये नरेन्‍द्र: सवाष्‍प: स्‍वगतमवादीत्-‘हन्‍त! मया विचारितमासीत्। जन्‍मोत्‍सवोऽयं द्वितीयदिने मां पुरस्‍कृत्‍य प्रचलिष्‍यतीति, को जानीते अद्य वयं रोदनपरा भविष्‍याम’। रायमहोदयस्‍तु नितरां गभीरः स्वप्रकोष्ठ एवोपविशति, न बहिरागत:, न च कश्चन सेवक एव तेनाहूत:। अशनपानस्‍य तु कथैव का आवश्‍यकविनिवर्तनादिकमपि तेन न सम्‍पादितम्। दिवा कालेऽनेके सम्‍भ्रान्‍ता ग्रामवासिन: समागता:, परं केनापि स न मिलितो नालपितश्च। व्‍यतीत: कथमपि दिवसकाल:। समागता सान्‍ध्‍यवेला। गतदिनमिवाद्यापि शून्‍यस्‍तब्‍ध इव संलक्ष्‍यते ग्रामवासिजन:। सर्वे परस्‍परं विलोयन्ति तु परं न कश्चित् केनाप्‍यालपति। सन्‍ध्‍याकालोऽप्‍येष य: सर्वेषां शान्तिदायक: पत्तनवासिनां शान्तिसम्‍पादको नाभवत्। पत्तनाधिपतेर्दु:खेन सहोद्विग्‍ना जना स्‍व स्‍व कर्मस्‍वद्य न रमन्‍ते। शोकसम्‍मूढा इव सर्वेऽवातिष्ठन्‍त। अथ प्रवत्ता रजनी। श्‍यामस्‍तु गतदिनवत् सहचरेण सह श्‍मशानाभिमुखोऽभवत्। उभावपि सतर्कौ वृक्षयोरारुह्य नि:शब्‍दाववातिष्ठताम्। क्रमशो व्‍यतीत: काल:, समागता घोरा निशा। कदाचिज्झिल्‍लीरवेण कदाचिच्‍च गोमायुशब्‍देन श्‍मशानशान्तिरियं व्‍याहन्‍यतेऽन्‍यथा सर्वत: सुस्‍तब्‍धं शून्‍यं घोरतरं प्रतीयते। प्रायशो द्वादशवादनकाले ग्रामात् श्‍मशानाभिमुखी नि:शब्‍दं छाया ह्येका समुपासर्पत्। क्रमक्रमशः सावधानतया आगच्छन्ती सा बालस्य समाधेः समीप अतिष्ठत्। वृक्षोपरिस्थितेन श्‍यामेनाधो विलोकयता ज्ञातम्, समीपस्‍थाया अर्धसमितायाश्चिताया: अल्‍पप्रकाशोऽपि तस्‍य सहायकोऽभवत्। तेन मुक्तमूर्धजा कुण्‍ठा विलोकिता, तस्‍या हस्‍तगतां कांस्‍यस्‍थालीं चापश्‍यत्। स्‍थालीपात्रं तया भूमौ स्‍थापितम्। सहानीतया लौहकुद्दालिकया सास बालस्‍य समधिस्‍थलं खनितवती। बालकस्‍य शवश्च तया बहिरानीत:। तत् शरीरलग्‍नां मृदं वस्‍त्रेण सम्‍प्रोञ्छ्य, स्‍थानं चावमार्ज्‍य शवो भूमौ स्‍थापित:। सहानीतेन सिन्‍दूरेण स्‍थाल्‍यां चक्ररूपेण यन्‍त्रं किमपि लिखितम्। शाबरशब्‍दगर्भितानां केषामपि मन्‍त्राणामुच्‍चारणं सशब्‍दमुच्‍चै: कुर्वत्‍या तया शवस्‍य मार्जनं विहितम्। अथ जीवनमाप्तो बाल: शनैररोदीत्। साट्टहासमुक्तवती, तिष्ठ रे तिष्ठ, इदानीमेव त्‍वां तया शाययिष्‍यामि यथा न कदापि पुना रोदिष्‍यसीति। बालस्‍य रोदनश्रवणसमकालमेव श्‍याम: शनैर्नि:शब्‍दं वृक्षादवतीर्ण: पदशब्‍दमकुर्वन् कुण्‍ठाया: पृष्ठदेशे तयानवलोकित: सम्‍प्राप्त:, सहचरश्च तथा। कुण्‍ठा तु स्‍वपार्श्‍वस्‍थानात् तीव्रधारां छुरिकां निष्‍कास्‍य, मन्‍त्रान् प्रोच्‍चरन्‍ती बाले दत्तावधानाऽसीत्। ततश्च सन्‍तुलिताभ्‍यां हस्‍ताभ्‍यां श्‍यामेन स्‍वोपवस्‍त्रं कुण्‍ठाया: पृष्ठतस्‍तथा नि:क्षिप्‍तं यथा मुखमस्‍या: सम्‍यगाबद्धम्। सहचरस्‍तु बालं रुदन्‍तमङ्के कृत्‍वा ग्रामाभिमुखं प्राचलत्। रक्षकभक्षकयो: प्रतीतिमापन्‍नो बालश्च तदङ्क आश्‍वस्‍तो जात:। केशपक्षे परामृष्टा कुण्‍ठा श्‍यामेन बलात् कुर्वन्‍ती ग्रामं नीता, अन्‍येषां सहचरसेवकानां हस्‍ते दत्ता। अन्‍य: सहचरस्‍तु बालमङ्के कृत्‍वा द्वारदेशे श्‍यामं प्रतीक्षमाण आसीदिति तद्धस्‍ताद्बालं सङ्गृह्य श्‍यामोऽन्‍त:पुरे गत:। उच्‍चैरुक्तवान्, मात:! देवि! गृहाणैनं मम प्रियतमं भ्रातरमिति। राज्ञी तु विस्मिता सबाष्‍पगद्गदं वत्‍स, वत्‍सेत्‍युच्‍चारयन्‍ती बालं सङ्गृह्यालि‍ङ्गितवती। हर्षपरिपूर्णै: स्‍वाश्रुजलैश्च बालस्‍याभिषेचनं कृतवती परमानन्‍दं प्राप्ता। रात्रेरयमुत्तर: काल:, ग्रामे कोलाहल: सञ्जात:। अनेके जना: सौधद्वारे सम्‍प्राप्ता: कुण्‍ठां तथा निगडितां विलोक्‍य क्रोधाविष्टा लोष्ठैर्मुष्टिपातैश्च तस्‍या वधमकुर्वन्। श्रीरायमहोदयेन तु श्‍यामो बाहुभ्‍यां गृहीत्‍वा समालिङ्गित:। उक्तं च तेन मित्र! भ्राताऽपि तथा न कर्तुं शक्नोति यथा त्‍वया मे कार्यं सम्‍पादितम्। अस्मिन् जन्‍मनि त्‍वत्तोऽहं ऋणनिर्मुक्तो न भविष्‍यामि। समाप्ता कुण्‍ठा डाकिनी। पत्तनं हि अमङ्गलरहितं जातम्। सर्वत: सुप्रसन्‍नो जन:। सर्वै: परस्‍परमुच्‍यते- अहो रायमहोदयस्‍य गाम्‍भीर्यम्, अहो तस्‍य नीतिनिष्णातत्‍वम्। सपत्नी डॉ. अभिराजो राजेन्‍द्रमिश्र:, शिमला जीवनं ससुखमनवसितप्रायमासीद् बुधन्‍या:। विवाहानन्‍तरं व्‍यतीतं दशकद्वयम्। पतिगृहं समागताऽसौ विंशतिवर्षदेशीयाऽऽसीत्। इदानीन्‍तावच्‍चत्‍वारिंशीं समधिरुढा। उत्तिष्ठन्‍ती निषीदन्‍ती शयाना प्रबुद्धा वा बुधनी प्रतिक्षणमेतावन्‍मात्रं चिन्‍तयति स्‍म - ‘किं भविष्‍यति सम्‍प्रति? पाषाणे कुतो नु दूर्वा प्ररोक्ष्‍यति? हा मात:, एवास्मि मन्‍दभागिनी यत्‍स्‍ववल्‍लभवंशप्ररोहमपि भक्षितवती? धिङ् मम गर्भमजागलस्‍तनकल्‍पम्! कथं स्‍वमुखं दर्शयानि? अपृच्‍छन्‍नपि स्‍वामी बहु पृच्‍छन्निव प्रतिभाति। किं प्रतिवचनीकरवाणि? एवमपराद्धाऽपि वल्‍लभेन नितरां काम्‍ये। सततमेवालाल्‍ये। निरन्‍तरमेव सान्‍त्‍व्‍ये! तदिदं दुस्‍सहतमं कष्टम्’। एवमादि चिन्‍तयमानाया बुधन्‍या: कपोलमण्‍डलद्वयं प्रतिनिशमेव भूरिक्लिन्‍नतामुपयाति स्‍म। वन्‍ध्‍यादोषोऽपि नाम स्‍त्रीणां नयननिद्राहर:। कारागृहायते स्‍वभवनमपि। न क्‍वचिज्‍जायते जिगमिषा। न किञ्चिज्‍जागर्तिं चिकीर्षा। पलायते हास:। आकाशकुसुमायते मानसोल्‍लास:। महोत्‍सवे कस्मिंश्चित् विद्यमानायामभित: परित: सन्‍दृश्‍यन्‍ते आरभटीमुपस्‍थापयन्‍त: प्रतिवेशिनीतिर्यक्‍कनीनिकोद्गता: शूलदप्रश्‍ना:। एवं सति नोपस्थिती रोचते, नो वा प्रस्‍थानमार्गोऽवाप्‍यते। सर्पगन्‍धमूषिकयोरिव दुर्दशाऽनुभूयते। एतत्‍सर्वं भृशं सोढं सोढमेव बुधनी सम्‍प्रति पाषाणशिलेव असंवेदनवती जाता। नासौ सम्‍प्रति प्रतिवेशं याति, न वा विपणिं, न चापि ज्ञातिजनगृहोत्‍सवमभिलषते। आत्‍मकल्पिततन्तुजालनिविष्टा लूतेव सा एकाकिन्‍येव यापयति दिनम्। आत्‍मानमात्‍मनैवावलम्‍बते। आदिवसं गृहकार्याणि सम्‍पादयन्‍ती, कार्यालयादुपावर्तमानं पतिं प्रतिसन्‍ध्‍यं साकाङ्क्षं प्रतीक्षते। स्‍वामिन्‍यागते सति मरुवणायमाने तज्‍जीवने सञ्जायतेऽकस्‍मादेव काचिदकालजलदवर्षा। विस्‍मरति सा समग्रमपि दैन्‍यं सन्‍तापम्! बुधन्‍या: पति: सुखराम: कर्णपुरनगरस्‍थायां वस्‍त्रनिर्माणकर्मशालायां लिपिकपदे नियुक्त आसीत्। तच्‍छैशवे भारतराष्‍ट्रं पराधीनमासीत्। उत्तर प्रदेशीयजानैपुरजनपदस्‍थे लखेसरनाम्नि ब्राह्मणबहुले ग्रामे धृतजनि: सुखरामो नातिशिक्षित आसीत्। तथापि समवयस्‍कानां सुशिक्षितद्विजपुत्राणां नियतसाहचर्यवशादक्षरज्ञानमसौ वेद। सुदाम्‍ना शुक्‍लेन सह आसीत्तस्‍य प्रगाढा मैत्री। तत्‍कृपयैव सुखरामोऽपि प्रारम्भिकपाठशालायां प्रविष्टस्‍सन् पञ्चमीं कक्षां समुत्तीर्ण:। ब्रिटिशशासनकाले उर्दू-फारसीभाषयोर्वर्चस्‍वमासीत् सर्वास्‍वपि शिक्षासंस्‍थासु। अत एव सुखरामो निष्‍प्रयासमेव तयोरपि भाषयोर्दाक्ष्‍यमवाप। पण्डितानां संस्‍कृतज्ञानामग्रहार आसील्‍लेखसर: (लक्षेश्‍वर इति) तत एव भृशमुच्‍चार्यमाणानां श्रीमद्भगवद्गीताश्‍लोकानां कतिपये सुखरामस्‍यापि स्‍मृतिपिटके यत्‍नत: सुरक्षिता आसन्। स्‍वविनयार्जववृद्धोपसेवनादिसद्गुणै: समेषामेव शुभाशिषं प्राप्‍नुवन् सुखरामोऽन्‍त्‍यजकुलोत्‍पन्‍नोऽपि गुणगरिष्ठ: प्रतिभावरिष्ठ: व्‍यवहारवरिष्ठश्च प्रतीयते स्‍म। कर्णपुरनगरे बहुतिथं कालं यापयित्‍वा सुखरामोऽधुना नागरजनोचितसुरुचिसम्‍पन्‍न: समजायत। दशहराद्यवकाशे तस्मिन् ग्राममुपागते सति वसन्तोत्‍सव: समजनि। द्वाराद् द्वारं पर्यटन्, ग्रामवृद्धाभ्‍यो ब्राह्मणीभ्‍यसादरं पादलग्निकां समपर्ययन्, पितृकल्‍पेभ्‍य: पण्डितेभ्‍य: प्रणमाञ्जलिमुपकल्‍पयन्, शैशवमित्रै: कैश्चनातिप्रीतै: सार्धं मार्त्तिकमल्‍लकेन चायपेयं पिबन् तास्‍ताश्च विचित्रा महानगरकथानिका: कुर्वन् सुखराम: प्रायेण प्रभाते निष्‍क्रम्‍य सायंकाल एव गृहं प्रत्‍यागच्‍छति स्‍म। निर्भर्त्‍सनोन्‍मुखीं जननी दृष्ट्वैव सुखराम: कृतापराधो माणवक इव बिभेति स्‍म। कबूतरीत्‍येवासीन्‍नाम सुखराममातु:। तज्‍जीवने न किञ्चिन्‍महत्‍परिवर्तनं जातम्। एतावदेव किल यत्तृणाच्‍छादितशालाऽधुना पुत्रार्जितैर्धनै: खर्पराच्‍छादिता सञ्जाता। प्राक् समागते सति वर्षर्तौ वराकी कबूतरी पुत्रं सुखरामं पुत्रीं सोनियाञ्चोत्‍सङ्गे समाकुञ्च्‍य, तृणच्‍छदिरन्‍ध्रपतज्‍जलबिन्‍दुनिवहै: स्‍वयमेव क्‍लेद्यमाना, दारकौ वारयति स्‍म। एव कुर्वाणाया एव तस्‍या: क‍दाचिद्रजनी नयनयोरेव प्रभाता। परन्‍तु न तादृशं सम्‍प्रति। खर्पराच्‍छादितगृहे परमां सुरक्षामनुभूतवती कबूतरी। वर्षंर्तु जाल्‍मो मेघ:। कियद् वर्षिष्‍यति? तद्वृष्टयम्‍बुनिधानं वस्‍तुतो द्रष्टुकामाऽऽसीदिदानीं कबूतरी। जलवृष्टिमुपहसति स्‍वगृहेऽधिपर्यङ्कं शयानाऽसौ सम्‍प्रति मन्‍दं मन्‍दं गायति स्‍म चिरसंस्तुतं सुखरामस्‍य वैवाहिकं सूतगृहगीतम् - अयि भो कृष्‍णकलेवर मधुकर! स्‍वीकुरु मम विनयव्‍यवहारम् हर निमन्‍त्रणं, प्रापय बन्‍धो ज्ञातिजनं तदुदारम् सम्‍प्रति मम पुत्रस्‍य विवाह: प्रवर्तते तत्‍कुरु साहाय्यम् याहि, निमन्‍त्रय परिजननिवहं मातृकुलं प्रतिवेशम् अरिजनमपि सादरं निमन्‍त्रय किन्‍तु सहोदरवर्जम्! तेनाऽहं रुष्टाऽस्मि मधुव्रत! न ततोऽसौ प्रष्टव्‍य:!! स्‍ववैधव्‍यदु:खमपि विसस्‍मार कबूतरी पुत्रस्‍य भाग्‍योदयात्। सुखसमृद्धिसंरक्षणप्रद: पुत्र: प्रकारान्‍तरेण पतिरेव भवतीति लोकव्‍यवहार:। कबूतरी तत्‍सत्‍यं साध्‍वन्‍तभूत्! हन्‍त, चर्मकारवसतौ समुत्‍पन्‍नोऽपि तत्‍पुत्रोऽधुना महाजनोचितं जीवनं जीवति! धवलधवलानि वस्‍त्राणि परिधत्ते। कांस्यपित्तलपात्रेषु भोजनं करोति। तद्गृहेऽपि वर्तन्‍ते प्रच्‍छदोत्तरीयकम्‍बललम्‍बरादीन्‍यनेकानि श्रैष्‍ठयसूचकान्‍युपादानानि! किमितरदपेक्ष्‍यतेऽधुना? न किमपि। सुखिनी सर्वतोऽपि कबूतरी! किञ्च, मृत्‍युवेलायां सुखरामस्‍तत्‍समीपं स्‍यात्, सुखरामहस्‍ताभ्‍याञ्च तच्चिताग्निः प्रज्‍वाल्‍येत इति मात्रमिषाञ्चकार सा। अयमासीदेकः पक्षः कबूतर्या जीवनस्‍य। परन्‍तु पौत्रमुखदर्शनेच्‍छा कां स्‍थविरां नान्‍दोलयति? कबूतर्यपि अशान्‍तरत्नाकरतटीव सततमेवान्‍वभवत् आकाङ्क्षावेलानां पतनोत्‍थानपरम्‍परां स्‍वचेत‍सि। यथा क्षीरं विना पात्रं, कज्‍जलं विना नेत्रं, कोकलं विना सहकारवनं न शोभते, तथैव खल्‍वश्रीकं नन्‍दनं विना भवनम्! एकतस्‍तु स्‍नुषाया बुधन्‍या अनवरतसेवाभि: प्रह्वीभूता कबूतरी तामपमन्तुं न कदाचिदियेषु, अपरतश्च पौत्राऽवाप्तेः दुर्वारयेच्‍छया गृहीता सती क‍ञ्चिदुपायमुरीकर्तुमपि सा बद्धपरिकराऽऽसीत्। नैराश्‍यपराकाष्ठामधिरूढा बुधन्‍यपि सम्‍प्रति निर्बन्‍धपरायणापरिलक्ष्‍यते स्‍म। कस्‍या‍ञ्चिद्रात्रौ सुप्ते: प्रागवादीदसौ पतिम्- भो सुप्तोऽसि किम्? किञ्चिद् भणितुमिच्‍छामि। भण तावत् शृणोमि। सुखरामोऽवदत्। प्रथमं तावत्‍पार्श्वं परिवर्त्‍य मत्‍सम्‍मुखीनो भव। साधु। एष त्‍वदुन्‍मुषोऽस्मि। भण सम्‍प्रति मत्‍कृते त्‍वमेकां सपत्नीमानय या मम पुत्रस्‍य जन्‍मदात्री भवेत्! एकश्‍वासेनैव बभाण बुधनी। किं किं किमुदितं त्‍वया? त्‍वत्‍कृते सपत्नीमेकामानयानि? बुधनि! चेतनाऽसि न वा? कथनात्‍प्राक् चिन्‍तनीयमिदं यत्किमभिप्रायकं मद्वच:। विद्युच्‍छलाकासंस्‍पर्शाघातविकल इव सुखराम: पूर्वकायेनोत्‍थाय पर्यङ्कोपरि निषषाद। द्वाभ्‍यां करतलाभ्‍यामसौ स्‍वशीर्षं जग्राह। क्षणं यावन कोऽपि प्रत्‍यवदत्। तावदेवाश्रूयत बुधन्‍या। अस्‍फुटव्‍यक्तरोदनध्‍वनि:। नारीणां रोदनं बलम्! जयस्‍स्‍यात्‍पराजयो वा। सर्वोऽपि व्‍यवहारस्‍तासां नेत्रजलेष्‍वेव पर्यवस्‍यति। किं जातमधुना? रोदिषि कथम्? विमनायमान इवापृच्‍छत् सुखराम:। त्‍वं न जानासि मम दु:खम्। अश्रूणि प्रमृज्‍य, धैर्यञ्चालवलम्‍ब्‍य बुधनी कथमियतुमारभत। भो शिक्षितोऽसि, बहुमतोऽसि। दशमितेशु विंशतिमितेशु वा श्रेष्‍ठजनेषु नितरां तिष्ठसि, लपसि, व्‍यवहरसि। त्‍वत्‍कृते वर्तन्‍ते कार्यालयमित्रगृहसभामहोत्‍सवादीनि। अयत्‍नोपनतं ते सर्वविधं मनोरञ्जनम्। यद्वेदनाविमर्शार्थं क्‍व तेऽवकाश:? गृहिणी किमिच्‍छति इत्‍यवगन्तुं क्‍व तेऽभिनिवेश:? भो पश्‍य, विंशतिवर्षाणि व्‍यतीतानि विवाहस्‍य। नाद्यापि मे जीवनं सफलं जातं कयाचित्‍सन्‍तत्‍या। इयति विशाले गृहे कथमेकाकिन्‍यहं निवसानि? दारककेलिकलरवमनाकर्ण्‍य सम्‍प्रति म्रियते मे जिजीविषा। मयि मृतायानतु परिणेष्‍यस्‍येव। तर्हि क‍थं न मयि जीवन्‍त्‍यामेव परिणीयते। स्‍वामिन्! अलं मम चिन्‍तया। बुधनी व्‍यथिता भविष्‍यति विवाहान्‍तरेणेति विचारो व्‍यर्थ:। कियन्‍तमाह्लादं परितोषं सौभाग्‍यञ्चाहमनुभविष्‍यामीति न त्‍वमनुमातुं शक्‍नोषि। पुत्रमहं वाच्‍छामि। त्‍वद्वंशदीपमहमभिल‍षामि। मदाकाङ्क्षापूरणी पुत्रप्रसविनी मत्‍सपत्नी कियदप्‍यकरुणा स्‍यात् कियदपि नृशंसा स्‍यात् कियदपीर्ष्‍याद्वेषविकला स्‍यात् - सर्वं सोढुं क्षमे। तत्‍पूरय मे मनोरथम्। हतप्रभो जातस्‍सुखरामो बुधन्‍या वचनानि श्रावं श्रावम्। सजलनयनोऽसौ जात:। सजलजलधर इवाऽनुरागसम्‍भारतस्‍य मनोऽम्‍बरे समुद्ययौ। आसीत्तस्‍य चेतसि-हन्‍त भो सपत्‍नीति नाममात्रमनुश्रुत्‍य स्‍फुरितप्राया भवन्ति गृहिण्‍य:। सन्‍ततिर्भवेन्‍न वा। भवनेऽन्‍धकारस्‍स्‍यात्‍प्रकाशो वा? परन्‍तु जानन्‍नपि को नु खलु विषं भुङ्क्ते? सपत्नीरूपां दुर्वारविपदं का नु खलु रमणी प्रसह्य आमन्‍त्रयते? इयं बुधनी नाक्षरं परिचिनोति। न चापि सखीजनसमवायपरिवृता। मदेकमित्रेयम्। तत्‍कुतोऽयं सत्त्‍वसम्‍पन्‍न: संस्‍कारोऽजनि मानसेऽस्‍या: पल्‍वलकर्दमे कुवेलकल्‍प:? स्‍वोत्‍सङ्गमधिशयानां तूष्‍णीमुपगतां बुधनीं वाग्भि: समुपलालयन् पुनरवदत् सुखराम:। बुधनि! मम राज्ञि! किम्‍मया सह नासि सुखिनी? काऽऽवश्‍यकता पुत्रस्‍य पुत्र्या वा? जगति सहस्रमिता लक्षमिता जना निष्‍परिणया एव वर्तन्‍ते। किं ते न सन्ति मनुष्‍या:? रहस्‍यमिदं स्‍वजननीं पृच्‍छतु भवान् नाऽजनिष्‍यत्तर्हि कीदृशमसावन्‍वभविष्‍यत्। भवतैव जीवति सा। भवतैव बहुमता सा। भवतैव दीर्घायुष्‍या सा। सन्‍ततेर्महत्त्‍वं प्रसूरेव जानाति। अनुत्‍थाप्‍यैव पत्‍युत्‍सङ्गनिलीनं शीर्षं प्रत्‍यवदद् बुधनी। भवतु। स्‍वपिहि तावत् द्रक्ष्‍यते! एतत्‍पुरोवर्तिनी कथा न शब्‍दश आख्‍येया। केवलमेतदेव विज्ञापनीयं यद् बुधन्‍या: सतताऽनुरोधनिर्बन्‍धादिभि: समुद्विग्‍न: सन् सुखरामस्‍तत्‍प्रीत्‍यर्थं स्‍वकार्यालयसहचरीं काञ्चिच्‍चम्‍पाभिधां परिणीय गृहमानिनाय। चम्‍पापितरौ कर्णपुरनगरस्‍यैव निवासिनावास्‍ताम्। चम्‍पा दशमकक्षोत्तीर्णाऽप्‍यासीत्। सर्वं समञ्जसं प्रावर्तत। बुधनी सम्‍प्रत्‍यासीन्‍मोदविसंष्ठुला। स्‍वहस्‍ताभ्‍यामेवासौ चम्‍पाया शय्यां कृतवती। सर्वोत्तमं प्रच्‍छदमास्‍तीर्य शीर्षोपधानद्वयमप्रयुक्तं स्‍थापितवती। शय्यासमीपं जलमल्‍लकं ताम्‍बूलकरङ्कं तालपत्रव्‍यजनं सुप्तप्रायैव व्‍यचिन्‍तयत्‍सा- ‘हे परमेश्वर! द्रुतं यापय मासगणनाम्। श्रावय शीघ्रं चम्‍पाया गर्भधारणवृत्तम्! कियत्‍सुखवन्ति भविष्‍यन्ति दिनानि तानि! चन्‍द्रकल्‍प उद्भविष्‍यति कश्चित्‍पुत्र:। अहमेव तं पालयिष्‍यामि। चम्‍पा तु स्‍वामिना सह कार्यालयं यास्‍यति। आदिवसमहमेव स्‍वनन्‍दनं द्रक्ष्‍यामि। स्‍वोत्‍सङ्गमधिरोप्‍य हृदयसन्‍तापं शिशिरयिष्‍यामि। उद्वर्तनै: संवाहनैरभ्‍यङ्गै: प्रेङ्खोलनै: पुत्रं लालयन्‍त्‍या मे दिनं निमिषकल्‍पं भविष्‍यति’। परन्‍तु भवितव्‍यं को नु खलु वारयति? मध्‍यकण्‍टकोऽयं न चम्‍पायै मनागप्‍यरोचत। निष्‍कण्‍टकं, निष्‍प्रत्‍यवायं निस्‍तृतीयमसौ वाच्‍छति स्‍म स्‍वजीवनम्। सुखरामेण सार्धं बुधन्‍या निभृतवार्तालाप: हासपरिहास: पृच्‍छा ता तिलमात्रमपि न चम्‍पायै अरोचन्‍त। एतत्‍सर्वं निरीक्ष्‍यैव सा रुद्राक्षबीजमिव शर्करिला सञ्जायते स्‍म। आत्‍मन: कृतेऽपि बुधन्‍या क्रियमाणानि कार्याणि नासावभिननन्‍द। शोटिका त्‍वया दीर्णा। सिन्‍दूरपिटकं त्‍वयाऽन्‍यत्र स्‍थापितम्! गन्‍धतैलगोलं त्‍वयाऽवशेषितमिति तत्‍क्षणोत्‍थापितैर्निर्भत्‍सनव्‍याजैरसौ बुधनीं न्‍यक्‍कर्तुमारेभे। अनपेक्षिताममन्‍यतासौ बुधनीं स्‍वगार्हस्‍थ्‍यपरिधौ। अनवबुद्धाऽनुपजाशङ्का प्रेमाऽनुरक्तहृदया बुधनी चम्‍पावचोभिर्न दुर्मनायते स्‍म। अनुभवति सा यदसौ शिक्षिता, नागरसंस्‍कारसम्‍पन्‍ना नवयौवना च वर्तते। अहं पुनर्निसर्गत एव मूढा। ग्राममृत्तिकायां समुत्‍पन्‍ना। नाक्षरं प्रत्‍यभिजानामि। न वा व्‍यवहारनैपुण्‍यं परिचिनोमि। शिवशीर्षस्‍थापिता धत्तूरपुष्‍पकलिकेव सौभाग्‍यवती जाताऽस्मि। व्‍यतीत: किञ्चिदपरोऽपि कालखण्‍ड:। परन्‍तु सुखरामो नितरामनाश्वस्‍त एवाऽसीत्। प्रवातझम्‍पेयं निश्चप्रचं कदाचित् प्रचण्‍डझञ्झानिलतामेष्‍यतीति सुष्ठ्वसौ जानाति स्‍म। भोगतृप्‍तस्‍तस्‍य मनोऽद्यापि बुधन्‍यामेव विश्राम्‍यति स्‍म। पुत्रकामनयाऽप्‍यसौ न तथा सन्‍तप्‍त आसीद्यथा बुधनी। चम्‍पाया जीवनपद्धतिरपि सुखरामाय नातितरामरोचत। परन्‍तु किं कुर्यादसौ? न निगरणं वरं न वोद्गरणम्। विलक्षण एवासीदुभयत: पाशस्‍सुखरामस्‍य। कस्‍याञ्चित्‍सन्‍ध्‍यायां कार्यालयाद् गृहमुपावर्तमाना चम्‍पा पतिं प्राह- कथं न बुधनीं ग्रामं प्रापयसि? तत्रापि श्वश्रूरेकाकिन्‍येव निवसति। तत्‍समीपेऽपि कयाचिद् भवितव्‍यमेव! बुधनीति कथम्? शिक्षिताऽसि त्‍वम्। सा खलु मत्‍पूर्वपत्नी तवापि च ज्‍येष्‍ठाऽऽर्या भवति! शीलसमुदाचारमपि विस्‍मृताऽसि? सरौक्ष्‍यमवदत् सुखराम:। अस्मिन् गृहे त्‍वद्गृहस्‍वामिनीभूय समागताऽस्मि न पुनस्‍त्‍वत्‍पूर्वपत्‍न्‍या: परिचारिकारूपेण। प्रतिरौक्ष्‍यं प्रदर्शयन्‍ती चम्‍पा प्राह। मत्‍पूर्वपन्‍त्‍या: परिचारिकासि त्‍वमिति केन कथितम्? अहं तु सम्‍बन्‍धोचितसम्‍बोधनपदमभिलक्ष्‍य ब्रवीमि। त्‍वं बुधन्‍या: सदाशयतां प्रणयञ्च नावगच्‍छसि। भो तत्‍सर्वं त्‍वमेवावगच्‍छ। मम संस्‍कारा भिन्‍ना:। स्‍वकार्येषु तद्व्‍यापृतता न मह्यं रोचते। निर्विघ्‍नं समीहेऽयं स्‍वकीयं जीवनम्। तत्किमसौ त्‍वज्‍जीवने विघ्‍नभूता? अथ किम्? किं त्‍वमपि बुधनीजीवने विघ्‍नभूता नाऽसि? किं त्‍वां विघ्‍नमेव मन्‍यमानाऽसौ स्‍वसपत्नीत्‍वेनाङ्गीकृतवती? यद्यहं विघ्‍नभूतैव, तत्‍कथं मां परिणीतवानसि? सा खलु मां सपत्नीत्‍वेन स्‍व्‍यकरोदात्‍मकलङ्कप्रक्षालनार्थम्। स्‍ववन्‍ध्‍यात्‍वकौलीनशमनार्थम्! अति क्षुद्रासि त्‍वम्। हीनसत्त्‍वासि। ईर्श्‍याद्वेषकषायिताऽसि। त्‍वत्तो लक्षगुणाऽधिकं सहृदयत्‍वं बिभर्ति बुधनी या त्‍वद्दृष्‍टया ग्राम्‍याऽशिक्षिता पामरी वा वर्तते। ज्‍वलन्निव प्रोवाच सुखराम:। द्वावपि गृहं समासादितौ। सर्वथा निर्वाचौ, निष्‍प्रतिक्रियौ, निश्चातुरक्षिकौ। बधनी निपुणं सर्वमप्‍यवलोकितवती। किञ्चिदसाधारणं घटितं वर्ततेऽद्येति रम्‍यगवगतं तया। परन्‍तु नासौ पप्रच्‍छ कमपि किञ्चित्। महानसं प्रविश्‍य पचति स भोजनं सा। भृशं निवेदिताऽपि चम्‍पा न जग्राह किञ्चित्। सुखराम: खलु मनस्‍कोऽपि सन् बुधन्‍या सह यथारुचि शाकं द्विदलं रोटिकाश्‍च द्वित्रा क्षितवान्। व्‍यतीतप्रायेष्‍वेव केषुचिद् दिवसेषु हस्‍तामलकमिव सर्वं स्‍पष्टं जातं बुधन्‍या:। सम्‍प्रत्‍यसौ सुखरामवचनं स्‍मृतवती। तथापि न सा धैर्यं तत्‍याज। समुत्थिते किल वात्‍याचक्रे क्‍वचिदवस्‍थानमेव वरम्। बुधन्‍यपि स्‍वचेतसि चिन्तितवती-हन्‍त, सिद्धो मे मनोरथ: अद्य चम्‍पा समागता। श्‍वो मम चिराकाङ्क्षितो वंशदीपोऽपि समागमिष्‍यति। सम्‍प्रति नात्र ममावश्‍यकता। अत एव केनचिद् व्‍याजेन मयाऽपसरणीयमेव। मय्यपसृतायां चम्‍पाऽपि स्‍वामिन्‍यतितरामनुरक्ता भविष्‍यति। सत्‍यमेव तत्‍सुखप्रवाहे द्वीपकल्‍पाऽहं तिष्ठामि। कस्‍मान्‍न मया प्रागेवेदं चिन्तितम्? श्‍वश्रूसेवाव्‍याजेन बुधनी कतिपयदिवसानन्‍तरमेव लखेसरग्राममाससाद। निखिलेऽपि द्विजाग्रहारे तदागमनवार्ता कर्णात्‍कर्णं प्रसरन्‍ती संव्‍याप्ता। यावन्ति मुखानि तावन्ति वचनानि। स्‍वयमेवागता बुधनीत्‍येका:। सपत्‍न्‍या सन्‍ताड्य निष्‍कासिता इत्‍यपरा:। सुखराम एव बुधनीं तत्‍याजेत्‍यन्‍या:। लखेसरग्रामे प्रतिमहिलामण्‍डलं बुधन्‍या एव चर्चा प्रामुख्‍यं भेजे। या: खलु निम्‍बाधिरूढतिक्तालाबुकल्‍पा गृहिण्‍यो बुधनीवृतं सविस्‍तरं समीक्षितवत्‍यस्‍तासां स्थिति: स्‍वयमपि शोचनीयाऽऽसीत्। काचिद् भाण्‍डसंरक्षितघृतभक्षणदोषात् पशुमारं मारिताऽऽसीत्‍कर्कशया श्‍वश्र्वा। काचिद् वल्‍लभेन परित्‍यक्ता सती कलङ्कितं जीवनं यापितवती। काचित्‍सततमेव सप्तमिता: कन्‍यका: प्रसूय कुटुम्बिनां वैरस्‍यहेतुसञ्जाता। काचिदन्‍नं विक्रीय तमालपत्रं क्रीणाति निभृतनिभृतम्। तस्‍माच्‍च पत्‍याऽनवरतं ताडयते स्‍म। एवं हि, प्रायेण सर्वा अपि ग्रामस्त्रिय: सङ्कटापन्‍ना एवासन्। तथापि बुधनीसमीक्षाप्रसङ्गे तासामुत्‍साहो दर्शनीय आसीत्। कदाचिदुपलभ्‍येत बुधनी प्रत्‍यक्षमिति सर्वा एवं चिन्‍तयन्ति स्‍म। चर्मकारवसतावकारणमेव तासां गमनं सर्वथाऽसम्‍भवमेवाऽऽसीत्। चिराय कर्णपुननगरमध्‍युषिता बुधनी स्‍वजातिविशिष्टाऽप्‍यासीत्। वस्‍त्रेण, व्‍यवहारेण, वार्तालालेन, भाषया, शीलसौजन्‍याभ्‍याञ्चासौ ग्रामद्विजस्त्रिय: सर्वथाऽतिक्रमते स्‍म। तत्‍कथं साक्षात्क्रियेत सा? परन्‍त्‍ववसर: समुपलबध एव। द्विजाग्रहारे पण्डितबलरामस्‍य गृहे नवजातस्‍य तत्‍पौत्रस्‍यासीत् षष्ठी। महिलानां महान् समवायस्‍तत्रोपस्थित:। श्वश्र्वा क‍बूतर्या सार्धं बुधन्‍यपि तत्रागता। तां दृष्ट्वैव महिलाकदम्‍बके सम्‍भ्रम इव सञ्जात:। सर्वाभिर्वृद्धाभि: श्वश्र्वा च साग्रहमनुरुद्धा सती बुधनी गीतानि जगौ। यथाकथञ्चित् नृत्‍यमपि विदधे। समारोहेऽवसितप्राये ताम्‍बूलवीटिका विभक्ता:। मिष्ठान्‍नं वितीर्णम्। बलरामगृहिणी स्‍वयमेव बुधन्‍यै ताम्‍बूलं समुपाहरत्। शनैर्विहाय काश्चन प्रगल्भा धृष्टा इन्‍द्रजालनिपुणा: पतिन्‍तुदा अन्‍या रमण्‍य: स्‍वगृहं गता:। ततश्च समारब्‍धा दक्षप्रजापतिपुत्रीणामनितरसाधारणी सभा। नेतृत्‍वं सम्‍पादयन्‍ती बहिरागतदन्‍तमुखी रामराजस्‍य पत्‍नी प्रोवाच- बुधनि! चिरकालानन्‍तरं ग्राममुपावृत्तासि। त्‍वन्‍तु सर्वथाऽस्‍मान् विस्‍मृतवती। किं कथयानि मात:? यद्यहमत्राभविष्‍यं तर्हि स्‍वामिन: महत्‍कष्टमासीत्। न कदापि भुङ्क्तेऽसौ विपणिस्थिते भोजनालये। मद्धस्‍तनिर्मितमेव भोजनं रोचते तस्‍मै। आं ज्ञातम्। साम्‍प्रतमागतासि। यतस्‍त्‍वत्‍सपत्‍नी वर्तते तत्र पत्‍युर्भोजनव्‍यवस्‍थायै! आस्तां तावदिदम्। बुधनि! श्रुतमस्‍माभिर्यत्त्‍वयैव सुखरामस्‍य विवाहान्‍तरं कारितम्? किमिदं सत्‍यम्? कोऽत्र सन्‍देह आर्ये! निमग्‍नप्राय आसीन्‍मम स्‍वामिनो वंश:। अयमेवोपायोऽवशिष्‍ट आसीत्। सस्मितं प्रोवाच बुधनी। अयि मुग्‍धे! कथं त्‍वयात्‍महस्‍तेनैव गृहं सन्‍दीप्‍तम्? सपत्‍नी नाम कस्‍या: पूर्वोढाया: सुखकरी? पश्‍य तावत्। आत्‍मस्थितिमेव पश्‍य। किं त्‍वामसौ सुखयति स्‍म? रामराजस्‍य गृहिणी स्थिरतयाऽवदत्। भो मात:! सर्वं जानामि। प्रागपि सर्वं ज्ञातमासीत्। नाहं कुण्ठितबुद्धि:। परन्‍तु स्‍वप्राणनाथस्‍य कल्‍याणार्थं मया सर्वमिदं स्‍वीकृतम्। मम सपत्‍नी सा। मह्यं कुप्‍यति सा। मह्यं द्रुह्यति सा। मामसौ तिरस्‍कुरुते। मामसावपमनुते। नात्र कश्चित्‍सन्‍देह:। तथापि मम जीवनसूत्रधरं सुखयति, रमयति, रञ्जयति च सा। अहमेतावतैव कृतार्थाऽस्मि। मात: आशिषं देहि, यच्‍चम्‍पा मम पत्‍युर्वंशदीपकं जनयेत्। भवतु। प्रणमामि सर्वा भवती:। सम्‍प्रति गमिष्‍यामि। एवं कथयन्‍त्‍येव बुधनी समुत्‍थाय प्रचलितुमुपचक्रमे। सर्वा द्विजस्त्रियो हतप्रभा: सञ्जाता:। मुखानि तासां दग्‍धमुखीनां कालुष्‍ययुक्तानीव सञ्जातानि। बुधन्‍या: पतिकल्‍याणकामनां, सपत्नीस्‍नेहं, शीलसमुदाचारं, धैर्यसंयमादिकं च निपुणमवेक्ष्‍य विस्‍फारितनेत्रा सर्वा एव शालभ‍ञ्जिका इव निश्‍चेष्टास्‍तस्‍थु:। बुधनी कबूतर्या सहैव स्‍वकुटीरं प्रस्थिता। अयमासीच्‍चैत्रमास:। मधूकपुष्‍पगन्‍धै: सर्वोऽपि लोक: क्षीब इव प्रतीयते स्‍म। सहकारपरिमलनिचित इवासीद् गन्‍धवह:। रक्तरक्तं पलाशवनं कन्‍दर्पशरविद्धं प्रणयियुगलहृयमिव प्रदर्शयदासीत्। फाल्‍गुनिकं गीयते स्‍म नक्तन्दिवम्। समग्राऽपि धरित्री पीतसर्षपपुष्‍पशाटिकां परिधाय प्रसह्य चित्तमाचकर्ष दर्शकाणाम्। कर्णपुरादुपावृत्ताया बुधन्‍या लखेसरग्रामे प्रायेण सप्‍तमासा व्‍यतीता। तावदेवाकस्‍मात्। सुखरामस्‍य पत्रमेकं समागतम्। तत्‍पत्रं वाचयितुं बुधनी पुनरेकवारं द्विजवसतौ श्वश्र्वा सार्धं समागच्‍छत्। बलरामपण्डितस्‍य पौत्र: पत्रं वाचयति स्‍म- स्‍वस्ति। इत: कर्णपुरात् सुखराम: स्‍वजनन्‍यै पादलग्निकां प्रेषयते। ततश्च बुधनीं विज्ञापयति यद् ग्रामं गत्‍वा मां सुखरामं परमार्थतो विसमृताऽसि? किम्‍मयाऽपराद्धं यन्‍मां विहाय तत्र निश्चिन्‍तं निवससि। बुधनि! यत: प्रभृति गताऽसि भोजनमस्‍वादु जातम्। कदाचिल्‍लवणाधिक्‍यं कदाचिच्‍च जलप्राचुर्यम्। अपक्‍वा ईषत्‍पक्‍वा वा रोटिका निश्‍शब्‍दं निगीर्यन्‍ते। चम्‍पाया रहस्‍यमपि नावगम्‍यते। न जानेऽहं, यत् कीदृशस्‍तस्‍या रोग:? अनेकभिषजां पार्श्‍वे तामनयम्। सर्वेऽपि रोगमनाख्‍याय केवलं स्‍वस्‍वप्रयोगं साधयन्ति। पञ्चदशदिवसेभ्‍यसतु खट्वाश्रितैव। न कार्यालयं गतवती न हट्टम्। अहमेव सर्वं सहे। कार्यालयगमनात्‍प्राक् समग्रदिवसोपयोगि किञ्चित्‍पचामि। भुक्‍त्‍वा, चम्‍पां भोजयित्‍वा च गच्‍छामि। बुधनि! अत्‍यन्‍तमेव परिश्रान्‍तोऽस्मि। अस्‍माज्‍जीवनात्तु व्‍यतीतप्रायमेव सुखसन्‍तोषावहमासीत्। परन्‍तु तवैव वंशदीपलोभेनावयो: सर्वमपि सामञ्जस्‍यं खलीकृतम्। सम्‍प्रति भण त्‍वमेव। को लाभो जात:? त्‍वमपि व्‍यथिताऽहमपि व्‍यथित:। एवं सति किं करवाणीति न वेद्मि। केवलं तवैव स्‍मृतिर्वारं वारं चित्तमान्‍दोलयति। कथं वर्तसे तत्र? जननी कीदृशी वर्तते। चम्‍पा नोद्गिरति किञ्चिन्‍मुखात्। तथापि त्‍वां दूरीकृत्‍य पश्चात्तपतीत्‍यहमनुमन्‍ये। किमपरम्? यदि सकृदागत्‍य स्‍वगृहं निभालयसे तर्हि विश्‍वसिमि, सर्वं समञ्जसं निष्‍कण्‍टकश्च भविष्‍यति। सप्रणयम्। तव स्‍वामी सुखराम: पत्रमाकर्ण्‍य स्‍वकुटीरश्चागत्‍य संवृतद्वारे स्‍वकक्षे बुधनी स्‍फुरितकण्‍ठेन रुरोद। हन्‍त! कियदनार्यमाचरितं तया? चम्‍पया निर्भत्‍स्‍यमानाऽपि कथमसौ गृहं त्‍यक्तवती? धिक्‍तस्‍या जीवनं यत्‍स्‍वामी स्‍वयं भोजनं पचति? महापुरुषोऽसौ। शतसहस्रबहुमतोऽसौ। बुधनी पुनस्‍तच्‍चरणधूलिकल्‍पा। तादृशं सहृदयोत्तमं नररत्‍नं विहाय साऽत्र ग्रामं समागता? अहो नृशसमाचरितं तया। चम्‍पाया: किम्? कियद्वर्षदेशीयाऽसौ? दुग्‍धमुखी एव। अपरिपक्‍वबुद्धिरेव। तस्‍या अधरोत्तरं वचनं तु सोढव्‍यमेव। तत्र का हानि:? तस्‍यां रात्रौ न बुधनी सुप्तवती। किञ्च, प्रत्‍यक्षरं पत्रस्‍य विवृण्‍वती नयनयोरेव निशामनैषीत्। प्रातरैव श्वश्रूं परितोष्‍य, तदपेक्षां यां काञ्चित्‍प्रपूर्य सा कर्णपुरं प्रतस्‍थे। पदातिरेव लखेसरात्। मछलीशहरमासाद्य इलाहाबादं प्रति प्रस्थिते बाष्‍पयाने सा निषण्‍णा। रात्रावष्टवादनकाल एव बुधनी स्‍वभवनमाससाद। सुखरामस्‍तावता कालेनापि गृहं नोपावर्तत। गृहद्वारमपावृतमासीत्। वायुवेगाद् बुधनी चम्‍पासमीपमुपाययौ। क्षणं यावत्तस्‍या: कृष्‍णपक्षेन्‍दुकल्‍पं निष्‍प्रभं मुखमण्‍डलमपश्‍यत्। ततश्च तां क्रोडे कृत्‍वा निर्भरं रुरोद। चम्‍पाऽसि मातृवियुक्ता दुहितमेव तदुरसि संलग्‍ना तारस्‍वरं विललाप। आर्ये! बह्वपराद्धम्‍मया। पश्‍य, त्‍वां सम्‍पीडय कां दशामुपगताऽस्मि? चम्‍पा साश्रुपातं प्रोवाच। मुग्‍धे! किमिदं भणसि? किं त्‍वयापराद्धम्? अहमेव जननीं द्रष्टुं ग्रामं गतवती। जनन्‍यपि चिन्‍तनीयाऽस्‍माभि:। परन्‍तु किं जातं ते? कस्‍ते रोग:? राजयक्ष्मग्रस्‍तेव क्षीणासि। अस्थिपञ्जरावशेषा ते तनु:। स्‍वामिपत्रादिदं ज्ञात्‍वैव विक्षिप्‍ताऽस्मि सञ्जाता। वात्‍येव धावन्‍ती समायाताऽस्मि। भवतु। चम्‍पे भगिनि! अलं मनागपि चिन्‍तया। अहं स्‍वसेवया त्‍वां स्‍वस्‍थशरीरां विधास्‍ये। बुधनी मन्‍त्रमुग्‍धेव सततं प्रोवाच। तिष्ठ तावदार्ये! अहं चायपेयमानयामि। चम्‍पावदत्। त्‍वं किमानेष्‍यसि? उत्तिष्ठन्‍त्‍येव पतिष्‍यसि। उपविश तावत्। रसवतीमहमेव गच्‍छामि। कस्‍मादद्य स्‍वामी विलम्‍बते? बुधनी सस्‍नेहमपृच्‍छत्। अद्य कार्यालये कश्चित्‍समारोह आसीत्। मन्‍ये, सम्‍प्रत्‍यागच्‍छत्‍येव। चम्‍पाऽऽख्‍यातवती। पुनरेकवारं सर्वं समञ्जसं जातम्। शुष्‍कप्रायं धान्‍यक्षेत्रं धारासारवर्षया हरितं सञ्जातम्। शनै: शनैश्चम्‍पा स्‍वास्‍थ्‍यं लेभे। सम्‍प्रति नासीत्तस्‍या अमर्षलेशोऽपि बुधनीं प्रति। ज्‍येष्ठा भगिनी सा। आर्या सा। इदानीं चम्‍पा बुधन्‍या: सहृदयतां साधु वेद। सुखरामस्‍यापि मनस्‍तापोऽधुना सान्‍ध्‍यरविरिव गलित:। मासद्वयमतिक्रान्तम्। सर्वे प्रसन्‍ना आसन्। परन्‍तु मध्‍ये-मध्‍ये बुधनी अचैतन्‍यमिवानुभवति स्‍म। स्‍वोदरे किञ्चिद्दोलायमानमिव सञ्चरिष्‍णु इवाऽसावन्‍वभवत्। ततश्चैकस्‍यां सन्‍ध्‍यायां तदुदरेऽसह्यशूलमिवोत्थितम्। सर्वेऽपि शूलशमनोपाया वैयर्थ्‍यमुपागता। सुखरामो बुधनीमादाय पार्श्‍ववर्तिनि औषधालये प्रविष्ट:। सौभाग्‍यवशात्तत्रासन् महिलाभिषजोऽपि। अर्धहोरां यावत्‍परीक्षणं प्राचलत्। ततश्च भिषग्‍वरा काचिद्वरिष्ठा बहिरागत्‍य सस्मितं प्रावदत्- भो सुखराम! परिपक्‍वगर्भा ते भार्या। परन्‍तु शल्‍यक्रियां विना प्रसवो न सम्‍भाव्‍य:। अतिजटिलञ्च प्रतिभाति सर्वम्। तथापि प्रयतामहे वयम्। त्‍वं तावत् रक्तप्रबन्‍धं कुरु। अत्रैव सततं स्‍थातव्‍यम्। किंकर्तव्‍यविमूढ इव सञ्जातस्‍सुखराम:। किमसौ शुश्रावेति सम्‍प्रत्‍यपि न विश्‍वसनीयं प्रतिभाति। बुधनी गर्भं वहतीति महदाश्चर्यम्! परन्‍तु तद्वृतं निशम्‍य चम्‍पा चाम्‍पेयपुष्‍पमिव प्रत्‍यङ्गं हर्षामोदसम्‍भारनिर्भराऽलक्ष्‍यत। सर्वेऽपि प्रबन्‍धा यथायथं निर्व्‍यूढा:। शल्‍योपचारः प्रारभत। गतागतं परिचारिकाणां पश्‍यन्‍तौ दम्‍पती बहिरलिन्‍दस्‍थासन्दिकायामुपविष्टौ। ततश्चाकस्‍मादेव नावजातशिशुक्रन्‍दनमश्रूयत। धावन्‍ती परिचारिका बहिरागताऽवदच्‍च- ‘वर्धापनं वर्धापनं भद्र! पुत्रस्‍ते सञ्जात:!’ तद्वाक्‍यं श्रुत्‍वैव चम्‍पा प्रगाढमालिलिङग सुखरामम्। सुखरामस्‍तु सम्‍प्रत्‍यपि प्रकृतिस्‍थो नासीत्। नियतिलीलां विमृशन्‍नसौ हर्षविषादानुभवशून्‍यतामिव प्रपेदे। महिलाभिषक् समागता तावत्। दीनमुखी सा समदृश्‍यत। सदयं प्रावोच- भद्र! प्रसवानन्‍तरं त्‍वपत्‍न्‍या: स्थितिर्न खलु निर्विघ्‍ना प्रतीयते। प्रचुरं रक्तं देहान्निष्‍क्रान्‍तम्। भवतु, कक्षं प्रविश्‍य पश्‍य ताम्। सुखरामोऽवाक् सञ्जात:। चम्‍पया सार्धं धावन्निव कक्षं प्राविशत्। अर्धमूर्च्छिता समदृश्‍यत बुधनी। उभावलोक्‍यापि किञ्चिद् वक्तुं न शशाक। केवलं पातयामास नयनाश्रुणि। आर्ये! पुत्रोऽस्ति सञ्जात:। सर्वथा स्‍वामिनमनुहरति। सहर्षं चम्‍पाऽवदत्। श्रुत्‍वेदं बुधनी सकृत् स्मितकञ्चकार विलिल्‍ये च चिरनिद्रायाम्। परिवर्तनम् श्रीशिवदत्तशर्मा चतुर्वेद: (काशी-हिन्‍दूविश्‍वविद्यालयस्‍थे संस्‍कृतमहाविद्यालये, साहित्‍यविभागस्‍य पूर्वाऽध्‍यक्ष) प्रभातवेलेयमागता, भगवान् अंशुमाली प्राचीं सनाथीकर्तुमिच्‍छति। सम्‍प्रति तु लालिमा विलोक्‍यते तस्‍यां दिशि। परितो तरुकोटरान्निर्गता: पक्षिण: प्रात:-कालिकं समीरं सेवितुमिच्‍छन्‍तो नभसि उड्डीयन्‍ते। सर्वत: विशुद्धं वातावरणं प्रतीयते। समीप एव पवित्रा सरित् प्रवहति। तस्‍यास्‍तटे द्वौ ब्राह्मणबटू सन्‍ध्‍यामुपासाते। यदा भगवान् भुवनभास्‍कर: स्‍वकीयं प्रथमं किरणं प्राक्षिपत्, तदैव एताभ्‍यां तस्‍मै अर्घ्‍यं दत्तम्, पुनश्‍च अर्घ्‍योत्तरं कर्म आरब्‍धम्। पार्श्‍व एव ब्रह्मनिष्ठस्‍य साक्षात्तपोमूर्त्ते ऋषिवरस्‍य वसिष्ठस्‍य आश्रमो दृश्‍यते। एतौ तेजस्विनो बटू अस्मिन्‍नेव आश्रमे निवसत:। आश्रममिमं दृष्ट्वा स्‍वर्गस्‍य कल्‍पना सपद्येव हृदि जागर्ति। समन्‍तान्‍नानाविधानां कुसुमानां सौरभं समायाति। आश्रमनिकटे सर्वतस्‍तेजस्विनस्‍तपस्विन एव दृश्‍यन्‍ते। अहो तप: प्रभाव एतेषाम्। सर्वतोऽपि शान्‍ते: साम्राज्‍यं दरीदृश्‍यन्‍ते। प्रकृतिपरिवर्तनं प्रत्‍यक्षमत्र दृश्‍यते यद् एकस्मिन्‍नेव जलाशये गजेन्‍द्रो मृगेन्द्रश्च जलं पिबत:। अहो शान्‍तमाश्रमपदम्। उपासिता सन्‍ध्‍या बटुभ्‍याम्, अधुना एतौ अग्निहोत्राय आश्रमं प्रस्थितौ। किञ्चिद्दूरे गत्‍वा तौ साश्चर्यं पुलकितगात्रौ विविधानश्‍वान् मत्तगजेन्‍द्रान् मनुष्‍यसमूहांश्चापश्‍यताम्। कुत्रचित्‍सुप्ता:, कुत्रचिदुत्थिता:, केचिद्वाद्यानि वादयन्‍त:, अपरे शस्‍त्रसज्जिता: नानाविधवस्‍त्रधारिण: पुरुषा: ताभ्‍यां दृष्टा:। अथ तत्‍सर्वं दृष्ट्वा श्रुतिश्रवा: सोमपीथिनमुवाच। श्रुतिश्रवा: - अहो सोमपीथिन्, पश्‍यसि एतत्‍सर्वम्? कुत एते समायाताः? क इमे सन्ति? मन्‍ये राजपुरुषा: सन्ति। सोमपीथी- पश्‍यामि मित्र? ममापि चेतसि महत् कुतूहलमुत्‍पन्‍नम्। कश्चित् प्रष्टव्‍योऽस्मिन्विषये। यतो हि एत अस्‍मादाश्रमे आयाता: अतिथयोऽस्‍माकं सञ्जाता:। अतस्‍तत्र प्रात: स्‍मरणीयं महर्षिं विनिवेदयिष्‍याव:। एवं चलति कौतुहलात्‍मके वार्तालापे पुरत: एको राजपुरुष आगच्‍छन् दृष्ट:। एतावपि तदभिमुखं चलितौ। तेनागत्‍य सादरं प्रणम्‍योक्तम् - यद् भो ब्रह्मचारिण: चक्रवर्ती सम्राट् विश्वामित्र: भवन्‍तौ प्रणतिपुरस्‍सरमाह्वयति। एतावपि साशीर्वादं- किं किं महाराजो विश्‍वासमित्र:? अपि महाराज - विश्वामित्रस्‍य एतत्‍सर्वं सैन्‍यादिकं वर्तते? राजपुरुष: - आम्! भगवन्‍तौ। श्रुतिश्रवा: - कस्मिन्‍समये समायातो महाराज:? ह्य: सायंकाले तु अत्र किमपि नासीत्। इदानीमेवास्‍माभिर्विलोकितमेतत्‍सर्वम्। वयं तु चकिता: सञ्जाता:। राजपु. - भगवान्! राजराजेश्वर: दिनत्रयात्‍पूर्वमेव राजधानीत: प्रस्थितो मृगयार्थम्, बहव: क्रूरजन्‍तवो व्‍यापादिता:। ह्य: सायमेको भयङ्कर: सिंह: दृष्टो महाराजेन। परं सपद्येव स निबिडे वने परोक्षोऽभवत्। आज्ञप्ता वयं सर्वे तस्‍यान्‍वेषणाय। सर्वमपि अरण्‍यमस्‍माभिरन्विष्टम्। मार्गे चान्‍ये बहवो हिंस्रजन्‍तव: यमपथपथिका: कृता:। परमस्‍माभिस्‍तस्‍याकृति: परिचीयते, स तु न दृग्‍गीचरीभूत:। अहो भयङ्करस्‍तस्‍य सटाबन्‍ध:! ईदृश: सिंहस्‍तु नावलोकित: कुत्राप्‍यस्‍माभि:। श्रुतिश्रवा: - (सकुतूहलम्) तत: किं जातम्? अग्रे कथय तावत्। राजपु. - अग्रे श्रूयताम्। तस्‍यैव सिंहस्‍य पदचिह्नान्‍यनुगच्‍छन्‍तो वयं प्रगाढेऽस्मिन्‍नरण्‍ये इतस्‍तत: परिभ्रान्‍ता: किञ्चित्‍समयानन्‍तरमेव च अश्रौष्‍म तस्‍यैव हृदयद्रावकं सिंहनादम्। यदा तस्‍य स्‍मरणं कुर्म:, तदा जायते हृदि कम्‍प:। सोपपीथी - ततस्‍तत:। राजपु.- ततस्‍तु भयभीता: सर्वे स्‍वमनसि, अयमागत इति कम्‍पमाना अत्रैव शिविरनिर्माणस्‍य महाराजाय सम्‍मतिं प्रददिम। नरेन्‍द्रोऽपि प्रस्‍तावमिदं स्‍वीचकार। तदाज्ञयात्रैवास्‍माकं रा‍त्रिनिवास: समजायत। सम्‍प्रत्‍येव स शयनादुत्थित:, दृष्टाश्‍च तेन भवन्‍त:। अतो मां श्रीमतां सबहुमानमाह्वानाय आज्ञापयत्। श्रुतिश्रवा: - अवश्‍यं लोककल्‍याणकारकस्‍य राज्ञ: दर्शनं करिष्‍याम:। इत्‍युक्‍त्‍वा ते त्रयोऽपि राजाधिष्ठानं प्रति प्रस्थिता:। अत्र कुत्रचित् स्‍वोच्‍चतया उच्‍चै: श्रवसमपि तिरस्‍कुर्वन्‍तो हया:, कुत्रचिनिर्झरद्दानवारयो मत्तदन्तिन:, कुत्रचित्तेषां पादाघातेन शुण्‍डक्रीडया वा उत्‍पाटिता तरव:, एकतो मृगयाहता: भयङ्कराकृतयो जन्‍तव:, अपरतो जीविता एव बद्धा: नानाविधा: पशव:, क्‍वचित्‍सुदीर्घाणां वृक्षाणामुपरि सुप्ता बहव: सैनिका:, क्‍वचिन्नित्‍यक्रियानिर्वृत्‍यर्थं प्रस्थिता जना: तै: मार्गे दृष्‍टा:। सपद्येव प्रविविशुस्‍ते राजाधिष्ठानम्। अत्र एकस्मिन्‍नुच्‍चसिंहासने प्रबलप्रतापी महाराजविश्‍वामित्र: उपविष्ट:। नह्यं राजा अपि तु शरीरबद्धा वीरतैवास्मिन् रूपे समागता प्रतिभाति। एतयो: सुदृढबाह्वो संरक्षकत्‍वे किं वर्तते भयलेशोऽपि आसमुद्रक्षितिनिवासिन: प्रजाजनस्‍य? परितश्च राज्ञ: उपविष्टा: मन्त्रिणो अङ्गरक्षकाश्च। यदा एतौ द्वावपि वटू तत्र प्रविविशतु: तदा सर्वे स्‍वासनादुत्थिता:, राज्ञा च उत्‍थाय प्रणामाञ्जलिर्बद्ध:। उभाभ्‍यामपि मङ्गलमयवेदवाक्यैराशीर्वाद: कृत:। अथ सम्राड् आश्रमवासिनां कुशलं पप्रच्‍छ। ‘‘सर्वं कुशलं भवतां संरक्षकत्‍वे’’ ताभ्‍यामुत्तरितम्। ‘अत्रागत्‍य तु चेतसि एक: अलौकिक आनन्‍द उत्‍पन्‍न:। सेयं शान्तिस्‍तु लोकोत्तरैव या मानसं सर्वभावेन पवित्रयति। कस्‍य तावन्‍महर्षेराश्रमोऽयम्? इति पृच्‍छति राजनि अत्रभवान् सप्तर्षिष्‍वेकतम: स्‍वतपोबलेन समूलोन्‍मूलिताशेषभुवनक्‍लेशो महर्षि: वसिष्ठ इममाश्रममधितिष्ठतीति-तौ ऊचतु:। ‘अहो सौभाग्‍यमहो सौभाग्‍यम् - पूर्वोपार्जितानां पुण्‍यकर्मणां विपाकेनैव अवसरोऽयं प्राप्त: यत्तस्‍य तोपमूर्तेर्दर्शनेनात्‍मानं पवित्रयिष्‍यामि’ अपारानन्‍दप्रसन्‍नवदन: सम्राट् प्रोवाच। ‘आवामपि गत्‍वा महर्षिं विनिवेदयाव:’ इत्‍युक्‍त्‍वा तौ बटू आश्रमाय प्रस्थितौ। राज्ञा चाज्ञप्ता: सर्वे यन्नित्‍या स्‍नानादिक्रियया सर्वे निर्वृत्ता भवन्त्विति। सर्वेऽपि नद्यां स्‍नात्‍वा नित्‍यक्रियां च निरवर्तयन्। साम्राडपि विहिताशेषधर्मकार्य: ऋषिदर्शनार्थममात्‍यादिभि: सह प्रस्थित:। नानापुष्‍पकदलीपत्रादिभिर्मण्डितमाश्रमद्वारं प्रविश्‍य ते ऋषिसविधे चलिता: सर्वेऽपि। अथ कुत्रचिदाम्रपनसादिवृक्षेषूपविष्टानां कूजतां शुकसारिकाणां रव: तैराकर्णि, कुत्रचिदितस्‍ततो भ्रमन्‍तो मृगा: तैरवलोकिता:। समस्‍त आश्रमप्रदेशो यज्ञकुण्‍डोद्भूतेन सुगन्धिना धूमेन पवित्रीक्रियते। एकतो ब्रह्मचारिणां वेदध्‍वनि: श्रूयते, अपरतो नानाविधानां पक्षिणां कूजितम्। गच्‍छद्भि: सवैरेव सम्‍मुखे एकोऽतीव रमणीयस्‍तडाग: अवलोकित:। अवर्णनीया खलु सरस: शोभा। अकस्‍मादेव निपपात तडागतटे स्थितस्‍य सिंहस्‍योपरि सर्वेषां दृष्टि:। तं दृष्ट्वा तु सर्वे स्‍तम्‍बा जाता:। सर्वैरपि ज्ञातं यदयमेव स सिंह:, य: अस्‍माभि: ग‍तदिनेऽवलोकित:। नासीत्‍कस्‍यापि समीपे किमपि शस्‍त्रम्। सर्वेऽपि भयकम्पिता: सञ्जाता:। नरेन्‍द्रस्‍तु तं दृष्ट्वा किञ्चिद् ओजस्विवदन: सन् शस्‍त्रजिघृक्षया प्रधानसेनापतिमुखमवलोकयन् तस्‍थौ। ‘वीरा: सदृशविक्रमं दृष्ट्वा उत्‍साहिन: एव भवन्ति न तु भीता:’ इत्‍येषा भावना नृपतौ मूर्तिमती आसीत्। एतस्मिन्‍नेव क्षणे श्रुतिश्रवा: सम्‍मुख आयात:। सर्वानपि भयभीतान् सम्राजं च सिंहस्‍योपरि प्रहर्तुमुद्यतं दृष्ट्वा श्रुतिश्रवा: अवदत्, यन्‍नायं वनराज: कस्‍यापि किमपि कर्तं शक्‍नोति। राजानमुद्दिश्‍य चोक्तवान्, यत् - राजन्! अत्र तु एवमेव जन्‍तवस्तिष्ठन्ति। आरमे कोऽपि जीवो न व्‍यापाद्यते। निश्‍शङ्कमागम्‍यतां भवद्भि:। अनेन वचनेन सर्वेऽपि किञ्चिन्निर्भीकतां प्रापु:। अग्रे तैरवलोकिताऽतीव मनोहरा वृक्षावली। तत्रैव एकस्‍य सघनवृक्षस्‍याधस्‍तात् विजितकामक्रोधाद्यरिक:, निरस्‍तरागद्वेष:, मूर्तिरिव प्रसन्‍नताया: पद्मासनेनोपविष्टो ब्रह्मर्षिर्वसिष्ठस्‍तैरवलोकित:। सम्राट् विश्वामित्र: ऋषिं साष्टाङ्गं प्रणम्‍य अर्घ्‍यादिकमददत्। एवं सविधि पूजां कृत्‍वा सर्वैरपि ऋषेश्चरणामृतग्रहणेन आत्‍मा पवित्रित:। यथास्‍थानं सर्वेप्‍युपविष्टा:। अस्मिन्‍नेव समये स एव सिंह: पुरसतादागच्‍छन् सर्वैरवलोकित:। स तु शान्‍तमुखमुद्र आगत्‍य ऋषे: वामभागे उपविष्‍ट: - ऋषिश्च स्‍वहस्तं तच्छिरसि निधाय स्‍वप्रेम प्राकटयत्। सवै: आश्चर्येणावलोकितमेतत्‍सर्वम्। कुशलप्रश्‍नानन्‍तरं नैकानां धार्मिकाणां राजनैतिकानां च विषयाणां प्रश्‍नोत्तराणि जातानि। यदा वार्तालापेन राजा सन्‍तुष्टो बभूव, तदा महर्षितो गमनस्‍याज्ञां ययाचे। ऋषि: - अद्य तु अस्मिन्‍नेवाश्रमे ग्रहीतव्‍या सपर्या भवद्भिरातिथेयी। विश्‍वामिश्र: - भगवन्! नाहमेकाकी। महान् जनसमूह:, अनेके दन्तिन:, बहवोऽश्‍वा: मत्‍सहचरा: सन्ति। ऋषि: - अस्‍य काऽपि चिन्‍ता भवद्भिर्न करणीया। अत्र परमेश्‍वरस्‍य कृपया कस्‍यापि वस्‍तून: न्‍यूनता नास्ति। एतदाकर्ण्‍य तु विश्वामित्र: स्‍वमनसि अतीवासूयां बभार। ‘किमस्‍माकमतिथिसत्‍कारं करिष्‍यत्‍येष वृद्ध:’ इति रजोगुणजनितोऽहङ्कार: तस्‍य चिते व्‍याप्त:। असूयतया तेनाज्ञप्ता: सर्वे-यदद्य अस्मिन्‍नेवाश्रमे सर्वेऽपि भोजनादिकं कुर्युरिति। महर्षिणाऽपि सर्वे शिष्‍या: तेषां सत्‍काराय आज्ञप्ता:। सर्वेऽपि शिष्‍या: महर्षिवचनं श्रुत्‍वा झटिति तेषामातिथ्‍याय सन्‍नद्धा: बभूवु:। यद् वस्‍तु यस्‍मै रोचते, तस्‍मै तदेव वस्‍तु दीयते स्‍म एभि:। ‘केसरसुरभितमेलामिश्रितं घृताप्‍लुतं संयावमहमभिलष्‍यामि’ ‘कोमलकोमला अपूपा मह्यं रोचन्‍ते, ‘कवोष्‍णा: कचोर्य इह दीयन्‍ताम्’ ‘तप्ततप्ता: शष्‍कुल्‍यो (जलवलिका:) मया प्राप्ता:’ अहं मोदकं भोक्ष्‍ये’ ‘मह्यन्‍तु अमृततुल्‍यं प्रगाढं पायसं प्रदेयम्’, इत्‍यश्रूयत कोलाहल:। अन्‍ये सर्वेऽपि नानाविधानि व्‍यञ्जनानि याचन्‍ते। शिष्‍याश्च सर्वैरपि याचितै: पदार्थैस्‍तान् सत्‍कुर्वन्ति। अन्‍ये फलाहारा: विविधानि फलानि इच्‍छन्ति तान्‍यपि ते प्राप्‍नुवन्ति। केचिद्भ्‍यक्षयन्तो वर्णयन्ति यदहो स्‍वादिष्टा मोदका:। सन्ति संसारे विविधानि मधुराण्‍यन्‍नानि परं मोदकस्‍यास्‍य सम्‍मुखे तु न सन्ति तानि किमपि। एवमेव केचिदपूपान्, केचित् क्षीरौदनं प्रशंसन्‍त: ततद्रसमनुभवन्ति। केचिदश्‍वानां कृते सस्‍यादिकं केचिद्दन्तिनामुपयुक्तं रोटिकादिकं गृह्णन्ति। येन यदिष्‍यते तदेव तेन प्राप्‍यते। निषेधवाचकशब्‍दस्‍तु तत्रत्‍ये कोश एव न लिखित:। राज्ञो मन्त्रिणां च यदुत्तमोत्तमं वस्‍तु अपेक्षितमासीत् तत्‍सर्वं यथास्‍थानं यथासमयं यथापरिमाणं तै: प्राप्‍यत। सर्वे चकितचकिता: समतिष्ठन्‍त तस्मिन्‍नाश्रम एतादृशं विचित्रं सत्‍कारं दृष्ट्वा। नासीदेतादृशं किमपि वस्‍तु, यद् याचित्‍वा तैर्न प्राप्तम्। निर्वृत्ता सर्वाप्‍यातिथेयी। सर्वे भृशमप्रीयन्‍त। राजाऽपि नितरां सन्‍तुष्टो जिगमिषुरासीत्। परमेका जिज्ञासा तद्हृदये शूलभूता आसीत्। आज्ञाप्राप्त्‍यै सम्राट् ऋषिसमीपेऽगमत्। प्रणम्‍य ऋषिं स उपविष्ट:- तं दृष्ट्वा प्रेमवर्षां कुर्वन् ऋषि: प्रोवाच ‘‘अपि निर्वृत्तं भोजनादिकं भवद्भि:’’। विश्‍वा - आम् भगवन्! सर्वमपि यथावज्‍जातम्। साम्‍प्रतं जिगमिषुरस्मि। परमेका जिज्ञासा वर्तते। य‍दि आज्ञा स्‍यात्तर्हि पृच्‍छेयम्। ऋषि: - राजन्! अत्र तु कापि गोपनस्‍य वार्ता नास्ति। या भवतां जिज्ञासा सा सानन्‍दं प्रकाशनीया। विश्‍ववा: - ब्रह्मर्षे! केवलमिदमेव कुतूहलं वर्तते यद् न दृश्‍यते कोऽपि महान् अन्‍नभाण्‍डागार: अत्र कुत्रापि। महती च मे सेना। एतादृश: आश्चर्यजनकोऽतिथिसत्‍कार: भवद्भि: कथं कृत:। कुत: कुत एतत्‍सर्वमायातम्। इयमेवैका जिज्ञासा मां मुखरीकरोति। ऋषि: - मया पूर्वमेव ज्ञातो भवतां प्रश्‍न:। नात्र किमप्‍याश्‍चर्यम्। कामधेनुसुता अस्मिन्‍नेव आश्रमे तिष्ठति, तत्‍सकाशाद् विश्वस्मिन् यत् किमपि वस्‍तु वा‍ञ्छितम्, तत्‍सर्वं प्राप्तुं शक्‍यते। विश्‍वामित्र: - (सहर्षम्) एवम्? साक्षात्‍कामधेनुसुता वर्तते भवतामाश्रमे? तर्हि भगवन्! तस्‍या: अत्र का आवश्‍यकता? सा तु अस्‍माद्राजप्रासादेषु उचिता। यत् किमपि आश्रमवासिनामावश्‍यकं भविष्‍यति, तत्‍सर्वं राज्‍यत आयास्‍यति। कामधेनुरस्‍मत्‍सहगमनायाज्ञाप्‍यताम्। किमपि कष्टं तस्‍या न भविष्‍यत्‍यस्‍मद्राज्‍ये। वसिष्ठ: - राजन्! भवान् सानन्‍दं तां गृह्णातु। नास्ति मे लेशतोऽपि विप्रतिपत्तिरस्मिन्विषये। परं तदैव सा भवद्भिर्नेतुं शक्‍यते यदा सा भवता सह गमनं वाञ्छेत्। विश्वामित्र: स्‍वीचकार मतमिदम्। राजा कामधेनुसुतां नेतुमैच्‍छत्। सा तु एतत्‍सर्वं श्रुत्‍वा महर्षे: समीपे आगत्‍य तस्‍य पादयोरुपविष्टा- ‘‘महर्षे! कथमहं विसृष्टा भवता’’ इत्‍यभिव्‍यञ्जितं च तया आर्तस्‍वरेण। ‘‘नैव विसृष्टासि। नरेन्‍द्रस्‍त्‍वामिच्‍छति। यदि त्‍वदिच्‍छा स्‍यात्तर्हि गच्‍छ। अन्‍यथा न त्‍वां कोऽपि बलाद् ग्रहीतुं शक्‍नोति। इति महर्षिस्‍तामुववाच। ‘‘अहं तु श्रीमत्‍पादपद्मयोरेव निवत्‍स्‍यामि’’। इति सा दृढ़तया व्‍यनक्ति स्‍म। एतज्‍ज्ञात्‍वा महर्षी राजानमुवाच यदियं नन्दिनी अत्रैव निवस्‍तुमभिलषति। अतो वयमस्मिन्विषय अशक्ता:। श्रुत्‍वा रजोगुणाभिभूत: सम्राट् क्रोधेन रक्तनेत्र: समस्‍तसैनिकान् वसिष्ठसहितां कामधेनुसुतां बद्भुमादिदेश। आज्ञां प्राप्‍य सर्वेऽपि सैनिका: स्‍वस्‍वशस्‍त्रै: सज्‍जीभूय कामधेनुसुतां बलाद् बद्भुं गता:। सपद्येव पुनरागत्‍य सेनापतिना निवेदित: सम्राट् यद् यदा वयं तयोर्बन्‍धनार्थं तत्र गता: तदा ऋषिशरीरत उदभूदेको महान् तेजोराशि:, तत्र वयं द्रष्टुमेव न अशक्‍नुम् यत्‍कुत्र महर्षि: कुत्र च नन्दिनी। तेन तु तेजसाऽपि वयमन्‍धीकृता:। महान् क्रोध: समजायत एतच्‍छ्रुत्‍वा राज्ञ:। ‘धनुर्धनु:’ इति वदन् धनुर्गृहीत्‍वा ‘‘अहं पश्‍यामि तस्‍य वृद्धस्‍य शक्तिम्’’ इति क्रोधोत्तोलितनेत्र: स महर्षे: सम्‍मुखं जगाम। महता क्रोधेन निक्षिप्तानि तेन अनेकानि भयङ्कराण्‍यस्‍त्राणि महर्षेरुपरि, परमहो आश्‍चर्यम्? महर्षिणा उत्‍थापित: केवलं स्‍वकीयो ब्रह्मदण्‍ड:। यानि अस्‍त्राणि राज्ञा निक्षिप्तानि, सर्वाण्‍यपि तेज: पुञ्जेऽस्मिन् ब्रह्मदण्‍डे व्‍यलीयन्‍त। सर्वाण्‍यपि तेन ब्रह्मदण्‍डेन भक्षितानि। ऋषेरुपरि न दृष्ट: कोऽपि प्रभावस्तेषाम्। पुन: पुन: प्रकुप्‍य अग्निवाय्वादिविविधास्‍त्राणां प्रयोग: राज्ञा कृत:, परं सर्वमपि तद् म‍हर्षे ब्रह्मदण्‍डे अन्‍तर्हितम्। राजा समस्‍तमपि बलप्रयोगं कृत्‍वा यदा न शशाक किमपि कर्तुं महर्षे: तदा महता वैलक्ष्‍येण तेन धनुर्भङ्क्‍त्‍वा निक्षिप्तं भूमौ। मन्त्रिण आहूय प्रोवाच राजा - यद् ‘‘गम्‍यताम्, राज्‍यं परिपाल्‍यतां भवद्भि:। अहं त्‍वनेन वृद्धेन या शक्ति: प्राप्ता तां लब्‍ध्‍वैव निवर्तिष्‍ये। ’’ एतावदुक्‍त्‍वाऽरण्‍ये तपस्‍तप्तुं प्रस्थितो रा‍जर्षि:। उग्रवादी पं. श्रीशिवजी-उपाध्‍याय: (सम्‍पूर्णानन्‍दसंस्‍कृतविश्‍वविद्यालये साहित्‍यविभागेऽक्ष:) ‘एहि मित्र शेरसिंह! चिराद् दृष्टोऽसि, व्‍यपगत: सकलोऽपि ग्रीष्‍मावकाश:, एतन्‍मध्‍ये नैकदापि त्‍वद्दर्शनं सुलभमभूत्, मात्राऽपि नैकधा पृष्टम्- ‘देवेश! शेरसिंहो नायाति, किमसौ क्‍वचिद् गत:’? मयोत्तरितम्-‘मातुलगृहं प्रस्थितोऽसौ सम्‍प्रति ततो न प्रत्‍यागत इत्‍यनुमीयते’। पित्रापि त्‍वद्विषये जिज्ञासितम्, सोऽपि तथैव समाहित:। रञ्जना तु प्रत्‍यहं कतिवारं त्‍वद्विषयिणीं चर्चां चालयति। मित्र! कदा किलागतोऽसि मातुलगृहात्’ इति देवेशो मासद्वयानन्‍तरं समागतं प्रियवयस्‍यं सहाध्‍यायिनं च शेरसिंहं सस्‍नेहमालिङ्गय पप्रच्‍छ। शेरसिंहो मन्‍दस्मितिपूर्वकं प्रत्‍यवोचत्- ‘मातुलो मां शीघ्रमागन्‍तुं नान्‍वमन्‍यत, विश्‍वविद्यालयोऽपि सम्‍प्रत्‍यातङ्कोपद्रुतो विघ्निताध्‍ययनाध्‍यापनक्रमोऽनुद्घाटित एव। अदत्तानुत्तीर्णपरीक्षाणामस्‍माकं समेषां छात्राणां भविष्‍यदन्‍धकराच्‍छन्‍नं प्रतिपन्‍नम्। वयं नु खलु किं कुर्याम? क्‍व गच्‍छेम? किं निर्णयाम आत्‍मनो जीवनपथोद्देश्‍यविशेषनिविश्चयायेति चिन्‍ता मामहर्निशं बाधते’। देवेशस्‍तद्वच: समाकर्ण्‍य क्षणं विचिन्‍त्‍योच्‍चैर्विनिःश्‍वस्‍य च वयस्‍य! सम्‍यगुच्‍यते त्‍वयेति प्रत्‍यवद्। योऽयमस्‍माकं पाञ्चालप्रान्‍त: सर्वसम्‍पत्सम्‍पन्‍न: सस्‍यश्‍यामलावनिसमृद्धिसमेधित: परस्‍परसुहृज्‍जनसामुदायिकसौहार्दस्‍नेहसंवलितश्चासीत् सोऽयमधुना जातिद्वेषरोषाग्निज्‍वालावलीढो विद्रोहभावनोद्भावितपार्थक्‍यवाददूषितो मिथोऽविश्‍वासपाशपाशितापकृष्टमनोमालिन्‍यमूर्च्छितश्चात्‍मानं कापथं प्रापयतीति सुमहद् दु:खास्‍पदमिदमापतितम्। किमत्र कुर्याम? वयमिति निर्णेतुं निश्चेतुं च मयापि नैव पार्यते। इमौ देवेशशेरसिंहौ पाञ्चालविश्‍वविद्यालये स्‍नातकोत्तरकक्षायामन्तिमे वर्षे सहैवाधीयानावास्‍ताम्। परीक्षासमये अकस्‍मादेव पाञ्चालप्रान्त उग्रवाद उदभवत्। तेनातङ्कोपद्रवहिंसाग्निज्‍वालाप्रसर: सर्वत्र प्रासरत्। तत्‍कुप्रभावेण सर्वा: शिक्षणसंस्‍था उद्योगालया कार्यालयाश्च विनिरुद्धा अभूवन्। उग्रवादिन: खालिस्‍ताननाम्‍ना पाञ्चालं पृथग्‍देशं स्‍थापयितुं भारतराष्ट्रमुच्‍छेत्तुं च हिंसकमान्‍दोलनं विद्रोहं विलुण्‍ठनं निरीहाणां निरागसां च स्‍त्रीबालवृद्धयुवकानां हत्‍याचरणं सर्वेषां सर्वस्‍वापहरणं च प्रारभन्‍त। अनेनाकाण्‍डोद्भूतेनातङ्कोग्रताण्‍डवेन पाञ्चालधरणी समन्‍तादकरणीयदुष्‍कृत्‍यक्‍लेशक्रान्‍ता शान्तिक्षान्तिक्षामक्षामा क्षपितात्‍मसौख्‍यसम्‍भारा परितोऽपि महाविपदगाधाकूपा आपारोत्तालतरङ्गावर्ते निमग्‍ना+अन्ववर्तत। यच्च स्‍वर्णमन्दिरं सिक्‍खजनानां तथाऽन्‍येषां श्रद्धानिबद्धादराणां भक्तिभाजां भारतीयानां परमप्रतिष्ठास्‍पदमास्‍पदम्, अकालिनां च सर्वोच्‍चमञ्चाञ्चितं प्राचां सिक्‍खगुरुणां गोविन्‍दसिंहप्रभृतीनां सिक्‍खनेतॄणां च गौरवस्‍मारकं सिक्‍खवीराणां रणजीतसिंहादीनां शौर्यकीतिस्‍तम्‍भभूतं चाभिमन्‍यते, तदिदानीं दुर्दैवादुग्रवादिनां पार्थक्‍यपथोन्‍मादिनां लोकजीवनोद्बाधकानां दिग्भ्रान्‍तानां युवकानां शरणस्‍थलं समजायत। तत्रातङ्कवादिन: सम्‍भूय शस्‍त्राणि, आग्‍नेयास्‍त्राणि लुण्‍ठनद्रव्‍याणि निक्षिपन्ति रक्षन्ति च। स्‍त्रीबालयुवजनान् बलादपहृत्‍य पशुमारं निघ्‍नन्ति, बाला विधूय बलात्‍कुर्वन्ति, राष्ट्रद्रोहौपयिकयोजना: कूटकौटिल्‍यकपटाचारनीतीश्च परिचालयन्ति। तत्रोपद्रवायोजने राष्ट्रविखण्‍डने देशद्रोहाचरणे भारते समन्‍ततोऽप्‍यशान्तिसर्जने च प्रतिवेशिपाकादिदेशशासका अन्‍ये विदेशीयाश्चैतेषां मार्गभ्रष्टानामशिष्टानां दुष्टभावनादूषितानामुग्रवादियुवकानां लक्षाधिकद्रव्‍यशस्‍त्रादिप्रदानपूर्वकं साहाय्यं भीषणाग्‍नेयास्‍त्रसञ्चालनप्रशिक्षणं च विदधति। तदुद्देश्‍यं चैकमात्रमखण्‍डभारतराष्ट्रस्‍य विखण्‍डनं सर्वदिक्कं विकासं प्रबाध्‍य गृहयुद्धजर्जरीकरणद्वारेण पुन: पारतन्‍त्र्यवशीकरणं नाम प्रतीयते। अनेन खलु सहसाऽसामयिकोपजा‍तविप्‍लवविशेषेण सम्‍पूर्णोऽपि पाञ्चालप्रान्‍तो नितान्‍तमुत्‍पीडितो दु:खातिशयगभीरगर्ते निपतितो नो मनागपि शान्तिमाकलयति। शेरसिंहो देवेशस्‍य प्रियतर: सखा सहाध्‍यायी चेत्‍युभयो: परस्‍परं परमा प्रीतिरस्ति। देवेशनिर्विशेषं शेरसिंहं तदीयौ पितरौ सस्‍नेहबहुमानमामन्‍येते। देवेशस्‍य जननी तस्‍मै देवेशादप्‍यधिकं स्निह्यति। तस्‍य भगिनी रञ्जना प्रत्‍येकं रक्षापूर्णिमायां देवेशेन भ्रात्रा समं शेरसिंहमपि निजं सोदरं बन्‍धुं जानाना रक्षासूत्रं निबन्‍ध्‍नाति। सोऽपि शेरसिंहो रञ्जामौरसीं भगिनीं मन्‍यमानस्‍तस्‍यै सुभृशं स्‍पृहयति। उभयोर्मित्रयो: स्‍नेहाधिक्‍यात्तयो: पारिवारिक: स्‍नेहसम्‍बन्‍ध: सातिशयं व्‍यवर्धत। शेरसिंहस्‍य काचित्‍सोदरा भगिनी नासीत्, तेन तस्‍थानपूर्त्‍यै रञ्जनामेवात्‍मीयां लघीयसीं भगिनीमङ्गीचकार। देवेशशेरसिंहौ देहमात्रभिन्‍नौ मन:प्राणादिना वस्‍तुतो नितरामपृथग्‍भूतौ सुहृदावभूताम्। कतिचिद्दिनानि यावदुभौ परस्‍परमुभयोर्दर्शनं विना अत्‍युद्विग्‍नौ जायेते स्‍म। किमधिकेन सोदरयोर्यावती प्रीतिर्नानुभूयते ततोऽप्‍यतिशयमनितरसाधारणं सौभ्रात्रमुभयोरभूत्। तयो: शेरसिंहात् षण्‍मासाधिकवयसा ज्‍येष्‍ठो द्वाविंशतिवर्षदेशीयो हृष्‍टपुष्टबलिष्ठकायकमीनयो नातिप्रलम्‍बो यौवनाचितोत्‍साहसाहसश्‍लाघ्‍यबलविक्रमो देवेश: समवयस्‍केषु स्‍पृहणीयशीलस्‍वभावशौर्यशेमुषीको नितान्‍तमादरभाजनं बभूव। प्रतिश्रेणि सर्वा: परीक्षा: सर्वप्राथम्‍येनोदतरत्। यथायं देवेशो युवजनललामस्‍तथैवास्‍य हृदयाभिन्‍न: सुहृदुत्तम: शेरसिंहोऽपि निखिलगुणगणनिलयो बलबुद्धिविद्याविवेकविकस्‍वर: शीलसौजन्‍यधन्‍य: सुहृत्‍सु स्‍ववर्गेषु च सर्वत्र स्‍नेहसम्‍मानार्ह: समभवत्। द्वयोरनयोर्मैत्री तु समेषां स्‍पृहेर्ष्‍याश्चर्यविषया विशेषेणासीत्। शेरसिंहो देवेशापेक्षया किञ्चिदुग्रस्‍वभाव: क्रीडास्‍पर्धाद्यनेकबाह्यकर्मोदग्रमानसश्‍छात्रराजनीत्‍युन्‍मुखो नैकविधान्‍यसामाजिककार्यव्‍यापृतो बहुव्‍यस्‍ततया शिक्षणे मित्रादीषदून: पराक्रमप्रदर्शने परमप्रवीण: सक्थिभुजवक्षोबलभरापीन: प्रशस्‍तनिटिलराजितोष्‍णीक: समुचितविवर्धितकूर्चक: श्‍यामलाङ्ग: केशकटकच्‍छुरिकादिसिक्‍खजनलक्षणोपेतो व्‍यपेतभीर्भीमकर्मा युवा असमानपौरुष: समासीत्। पाञ्चालोपद्रवेण शिक्षणसंस्‍थानामवरोधाद् विश्‍वविद्यालयो ग्रीष्‍मावकाशादनन्‍तरमप्‍यनिश्चितकालं यावदनुद्घाटित एवावर्तत। विद्यार्थिनामध्‍ययनं निरुद्धम्, कक्षा: क्षपिता:, पाठाः कुण्ठिता:, पुस्‍तकानि परिहृतानि, अध्‍यापका गृहमध्‍यवात्‍सु:, छात्रा: पठनपथच्‍युता विपथमुरीचक्रु:। इत्‍थं पाञ्चालप्रान्‍ते समग्रं जनजीवनं विशिष्‍य विद्यार्थिनां भविष्‍यत्‍कालस्‍तमसाच्‍छन्‍नश्छिन्‍नभिन्‍नो बभूव। देवेश: सौम्‍यो युवा पितुराज्ञावंशवदस्‍तदादेशान्निजे पेतृके व्‍यवसाये कृषिकर्मणि च प्रदत्तावधानो व्‍यलगत्। स्‍वस्‍य पितुरेकमात्र: पुत्रोऽसौ गार्हस्‍थभारं वोढुं पित्रा न्‍ययोज्‍यत। तेनापि यथानिर्दिष्टिं स्‍थविरस्‍य पितु: कुलक्रमागतं कर्माविरामं कर्तुं तच्चिन्‍तामुक्तं च तं विधातुं तदनुकूलं कार्यानुष्‍ठानमास्‍थीयत। एवं जननीजनकभगिनीपरिमितो देवेशपरिवार: सुखसौहार्दसमृद्धिसम्‍पन्‍नोऽपि पाञ्चालदुरुपद्रवजन्‍यदुष्‍परिस्थितेर्दारुणे काले कथञ्चित्‍समयं यापयन् सकष्टं न्‍यवसत्। शेरसिंहो मध्‍ये मध्‍ये देवेशगृहमागच्‍छति स्‍म। देवेशगृहात् तद्गृहं ग्रामान्तरे नातिदूरमतिष्‍ठत्। देवेशोऽपि शेरसिंहमालपितुमुत्‍कस्‍तदागमनविलम्‍बमनुभूय कदाचित्तद्गृहं याति स्‍म। एवं गच्‍छति काले नन्‍वेकदा शेरसिंह: स्‍वग्रामात् सुदूरं नगरान्‍तरं व्‍यवसायचिकीर्षया तद्व्‍याजेन गन्‍तुकाम: पित्रादीनापृच्‍छय प्रययौ। अतिकालं यावन्‍नाययौ नापि च तद्वृत्तं किमपि प्रत्‍यागमत्। एतदर्थं नक्तन्दिवं चिन्‍ताकुलस्‍तज्‍जनको शोकार्ता तज्‍जननी तथाऽन्‍ये च परिजना अजायन्‍त। देवेशोऽपि तद्विषये अहर्निशं शुशोच - शेरसिंह: क्‍व गत:? तस्‍य किं जातम्? कस्मिन् सङ्कटे पतित:? जीवति वा न वा? केनापि अपहृतो वञ्चि‍तो वा? इत्‍यादिचिन्‍तापरवशो देवेश: शेरसिंहविषयिणीं वार्तामलभमानो व्‍यचिन्‍तयत्। एवमेव तदीया: पित्रादयोऽपि परिजना: पर्यचिन्तयन्। इतश्च सुदूरे नगरान्‍तरे शेरसिंहो विद्रोहिभिरातङ्कवादिभिरुत्‍पथगामिभि: हिंसादिदुष्‍कर्मकारिभी राष्ट्रविखण्‍डनोन्‍मुखै: सिक्‍खयुवकै: कतिपयै: प्रतारितो द्रव्‍यादिना प्रलोभित:, सिक्‍खजाते: प्रशासनोत्‍पीडनेन परिरक्षणं कार्यमस्‍माभिरिति, मिथ्‍यावचोभिस्‍तन्‍मतिं विमोह्य हिंसकोग्रवादिसमूहे सम्‍मेलित:। अल्‍पीयस्‍येव काले शस्‍त्रादिप्रशिक्षणं शेरसिंह: सम्‍प्राप्‍योग्रवादिनां नेतृत्‍वमध्‍यग्रहीत्। सुशिक्षित: सुदर्शन: सौशलील्‍यसद्भावभूषितो बलपराक्रमख्‍यातो युवजनशीर्षाभिषिक्तो युवकोत्तमो राष्ट्रपेमाविष्टोऽपि सोऽयं शेरसिंहो हिंसकोग्रवादिनां समूहे बहुप्रलोभाकृष्ट: सम्मिलित: शनै: शनै: क्रूरकर्माभ्‍यस्‍तो निर्दयो निर्घृणो दारुणं भयावहं दैनन्दिनं हिंसादिदुष्‍कृत्‍यमाचरितुमारेभे। सर्वाधिकप्राणवत्तया बुद्धिबलपौरुषप्रकृष्टतया च तेषामुग्रवादिनां शीर्षस्‍थानमाससाद। शतादिधिकोग्रवादियुवसमूह: शेरसिंहस्‍य नेतृत्‍वे प्रत्‍यहं हत्‍याचरणद्रव्‍यादिविलुण्‍ठनापहरणादिदुष्‍कर्मणि कर्तुं प्रावर्तत। शेरसिंहपरिचालितं सङ्घटनमिदं विद्रोहिणां श्‍लाघ्‍यतरं मूर्धाभिषिक्तं स्‍वल्‍पसमय एव चतुरस्रचर्चाविषयीभूतमभूत्। तेन खलु प्रबलतरेण साहसिकेन क्रूरतरकर्माभिमुखेनोग्रवादिना शेरसिंहस्‍य सङ्घटनेन प्रशासनं प्रबाधितम्, जनजीवनं विच्छिन्‍नम्, जनता वित्रस्‍ता, पाञ्चालभूमिरुपद्रूता समभवत्। सर्वत्रातङ्कराज्‍यं प्राज्‍यमजायत। प्रत्‍यहमत्‍याहितं हत्‍यादिकं निरपराधानां जनानाम्, विलुण्‍ठनं कोषागाराणाम्, बलादपहरणं निरीहाणम्, बलात्‍करणं स्‍त्रीणाम्, उपद्रवणमारक्षिणाम्, पङ्गूकरणं प्रशासकाधिकारिणाञ्चेत्‍थमन्‍यदपि भीषणतरं दुष्‍कर्म कुर्वाणं शेरसिंहस्‍य प्रबलतरं सङ्घटनं सर्वथा सुरक्षितमप्रभाविमक्षतं सदहर्निशं ववृधे। प्राप्‍तवैदेशिकप्रचुरतरवित्तशस्‍त्रादिसाहाय्यं तदद्वितीयं दुर्जयं चात्‍मानमगणयत्। तत्र शेरसिंहस्‍यादेश एव नियामको विधि:, तदतिरिक्तं कश्चित् किमपि कर्तुं मनागपि न शक्‍नोति। तस्मिन् सङ्घटने शेरसिंह: सर्वाराध्‍य: सङ्घाध्‍यक्ष: सर्वोच्‍चसिंहासनासीनो राजवत् पर्यपूज्‍यत। तदाज्ञया तदुग्रवादिनां सङ्घटनं नैकविधानि दुष्‍कराणि दुष्‍कर्माणि योजनापूर्वकमसकृद् विदधानं निभृतं गूढस्‍थलं शरणीकृत्‍यावर्तत। सीमान्‍तक्षेत्रे प्रबलं निगूढं निवसदिदं हिंसकोग्रयुवजनसङ्घटनं प्रभूततरविदेशीयसाहाय्यमधिगम्याधिसंख्‍यभीषणाग्‍नेयास्‍त्रबलमासाद्य केन्‍द्रीयं प्रान्‍तीयञ्च प्रशासनं परितोऽपि पङ्गूचकार। एकस्मिन्‍नहनि प्रात:कालिके वृत्तपत्रे एकं सचित्रं वृत्तमवलोक्‍य देवेशो नितरामाश्चर्यचकितो विस्‍फारितेक्षणो जात:। तत्र सविशेषशीर्षकेण मुखपृष्‍ठ एवेदं प्रकाशितं वृत्तं मुहुर्मुहु: साश्चर्यमपाठीत्- ‘सीमान्‍तक्षेत्रे उग्रवादिनां नायक: शेरसिंहो हिंसादिशताधिकापराधान् कुर्वाणो लोकजीवनं प्रशासनं च व्‍याकुलीकृतवानस्ति, मृतं वा जीवितं वा तमानेतुं तदावासङ्केतस्‍थलं संसूच्‍य ग्राहयितुं च य: कोऽपि जनो लक्षरूप्‍यकपुरस्‍कारेण प्रशासनेन पुरष्‍करिष्‍यते’ इति। देवेशो बहुशोऽपि वृत्तमिदं प्रपठ्य तदेव परिशील्‍यमानो विचारमग्‍नोऽभूत्- किमिदं चित्रं वार्तापत्रे प्रकाशितं ममाभिन्‍नमित्रस्‍य शेरसिंहस्‍य? आहोस्वित्तदाकृतिसदृशस्‍य कस्‍यचिदन्‍यस्‍य? शेरसिंह: क्रूरकर्मोग्रवादिनां नेता हिंसाद्यपराधव्‍याप्‍तमनस्‍को भवेदिति स्‍वप्‍नेऽपि विश्‍वसितुमनीशोऽस्मि। हन्‍त! दैव! किमिदमापपितम्? किमघटितं घटते, किमश्रुतं श्रूयते, किमदृष्टं दृश्‍यते - इत्‍येवं बहुधा विचिन्‍तयन् निशि निद्रां नावाप्‍नोत्। अथ गच्‍छत्‍सु केषुचिद् दिवसेषु प्रतिदिनं वार्तापत्रेषु दूरदर्शनाकाशवाणी- प्रभृतिसञ्चारसाधनेषु सहस्रधा चर्चितेषु शेरसिंहनामकर्मसु पूर्वपठितस्‍य वृत्तस्‍य पुष्टि: स्‍पष्टमभूत्। अनेन दुर्वृत्तेन देवेशो नितान्‍तं खिन्‍नमानस: पर्याकुलीभावमापन्‍न: स्‍वमित्रविषय एव प्रतिक्षणमाशोचन्‍नास्‍त। शनै: शनैरातङ्कोग्रवादज्‍वाला समन्‍तात् पाञ्चालप्रान्‍ते प्रज्‍ज्‍वाल। तत्‍प्रभावश्च देवेशस्‍य नगरग्रामभूमिमप्यस्पृशत्। तत्रापि हिंसादिदुष्कृत्यमुग्रवादिनां प्रवृत्तम्। एतदतर्कितं पुरस्‍तादनायासोपनतं हिंसाचरणमवरोद्धुम्, उग्रवादिनामातङ्कं प्रशमयितुं तत्‍कृतमन्‍यायं प्रतिकर्तुं स्‍वग्रामनगरसीमारक्षणं संविधातुं च देवेशेन सच्‍चारित्र्यसमुदाचारशौर्यसम्‍भृतानां राष्ट्रियभावनाभावितानां भारतीयताभिमानवतां राष्ट्रैक्‍यवादिनां यूनामेका शान्तिसेना सङ्घटिता। अनया शान्तिसेनया प्रशासनस्‍यापि संरक्षणमधिगतम्। देवेश: सर्वत्र क्षेत्रे समुदघोषयत्- ‘उग्रवादिनां सर्वविधमन्‍याय्यं दुष्‍कृत्‍यं विरोद्धुं तत्‍प्रतीकारमाचरितुं चेयं शान्तिसेना प्रपीडितस्‍य सर्वस्‍य सहायतार्थमहर्निशमुद्यता प्रतितिष्ठति, सत्‍यामावश्‍यकतायां झटित्‍येव घटनास्‍थलमुपगत्‍योग्रवादिनामाततायिनां दमनं प्रशमनं च विधास्‍यतीति’। इत्‍थं देवेशकृतोद्घोषणायां जातायां सत्‍यां क्षेत्रवासिन: कथं कथमपि शान्तिमन्‍वभूवन्। देवेशश्च शान्तिसेनाया: समविभक्तेन दलेन सह सर्वदा जागरुक: स्‍वग्रामनगरक्षेत्ररक्षणं कर्तुमुद्युक्तो दिवानिशं व्‍यचरत्। एतन्‍मध्‍ये शेरसिंहसङ्घटनस्‍यातङ्कोऽतितरां प्रसृतिमापत्। तेन सङ्घटनेनोग्रवादिनां विरोधमाचरतां तत्‍प्रतीपपुरुषाणां राजनेतॄणां समाजशीर्षस्‍थसज्‍जनानामन्‍येषां धार्मिकाणां विशिष्टानामधिकारिणां च नामावलिं सूचीनिबद्धां विधाय एकैकश: क्रमेण पूर्वसूचनाप्रदानपूर्वकं तद्गृह एव ते निहन्‍यन्‍ते स्‍म। एवमातङ्कशङ्कोद्भावितभयार्तानां प्राय: समेषां तादृक्षाणां विशिष्टपुरुषाणां सुरक्षार्थं प्रशासनेनारक्षिणो नियोजिता:, तेषां निर्विघ्‍नं जीवनरक्षणं तेभ्‍य उग्रवादिभ्‍य: कर्तुमशक्‍यमेवाभूत्। देवेशस्‍तदीया शान्तिसेना च तदर्थमत्‍यर्थमाकुलीभावेन तदुपशमनं विधातुं सुभृशमचेष्टत। देवेशस्‍य ग्रामक्षेत्रात्‍समीपवर्तिनि नगरप्रायसासौविध्‍यसङ्कुले एकस्मिन् समृद्धे ग्रामे एक: सुख्‍यातनामा धार्मिको विशिष्ट: सिक्‍खसमाजस्‍य गुरु: प्रतिवसति स्‍म। स ह्यातङ्कवादस्‍यातङ्कवादिनां च हिंसाया अन्‍यायस्‍य च प्रबलप्रतिरोधकस्‍तदुन्‍मूलनाय कृतप्रयत्न आसीत्। उग्रवादिनस्‍तं सिक्‍खगुरं सपरिवारं निहन्तुं तदावासे पूर्वसूचनां प्रैषयन्। तदारक्षका आरक्षिणस्‍तत्‍प्राणरक्षणे तत्‍परा अभूवन्। देवेशोऽपि वृत्तमिदमभिज्ञायात्‍मन: शान्तिसेनया सह सन्‍नद्ध: शस्‍त्रादिना बद्धपरिकरस्‍तदावासमयासीत्। सर्वेऽपि रक्षका निगूढमात्‍मगोपनपुरस्‍सरं तत्र तस्‍थु:। तेषु कृतसन्‍नाहेषु बहुकालं प्रतीक्षमाणेषु सत्‍सु निविडे मध्‍ये निशीथे प्रायशो विंशतिसंख्‍याका उग्रवादिन: आधुनिकभीषणास्‍त्रपाणयस्‍तत्राजग्‍मु:। ते च निपुणं निरीक्ष्‍य स्‍वीयं यानं सूदूरं संस्‍थाप्‍य तस्‍य धार्मिकस्‍य सिक्‍खगुरोर्गृहाभ्‍यन्‍तरं प्रवेष्टुमैच्‍छन्। पूर्वमाग्‍नेयबमाख्‍यशस्‍त्रप्रहारेण तद्गृहं भस्‍मीकृत्‍य तत: सर्वान् परिजनान् व्‍यापदयितुमुद्यतास्‍तेऽभूवन्। उग्रवादिनां क्रूरकर्मणां प्रबलं भयानकं तत् सैन्‍यमवलोक्‍य आरक्षिणो भीतभीतास्‍तदाक्रमणं प्रतिरोद्धुमशक्ता अजायन्‍त। एतस्मिन्‍नन्‍तरे भीतांस्‍तानात्‍मगुप्तिपरान् रक्षकान् संवीक्ष्‍य देवेश: शान्तिसेनाया विश्वस्‍तबलिष्‍ठवयस्‍ययुवकोपेत: पुर:-सरीभूय तानुग्रवादिन आह्वयाञ्चकार। उग्रवादिनां नायकस्‍तत्‍प्रतिरोधकं सशस्‍त्रं सबलं युवसमूहमवलोक्‍य उच्‍चैरवोचत्- ‘भो मूढा युवान:! यूयमपसरत, अन्‍यथा अनेनास्‍मद्वैरिणा सिक्‍खगुरुणा समं यूयमपि पशुमारं हतिमवाप्‍स्‍यथ’ इति। देवेशश्चिरात्‍परिचितं ध्‍वनिमाकर्ण्‍य चकित: सन् चिन्‍तयन्‍नास्‍त- ‘अये एष तु शेरसिंस्‍य ध्‍वनि: प्रतीयते! किमनेनैव सह योद्धुमद्याहमत्र सन्नद्धोऽस्मि! एष तु मम प्राणप्रियः सखा, एनं वचोभिरेव परिसान्त्वयितुमर्हामि, मद्वचनपश्रुत्‍य शेरसिंह: प्राणानपि निजान् मह्यमर्पयितुं नैव विमुखीभवेदित्‍यहं विश्वसिमि’। यावदित्‍थं विचिन्‍तयन् देवेश: क्षणं व्‍यरमत् तावदेवोग्रवादिनां नायक:- एकं द्वि: त्रिरिति दशाङ्कान् गणयित्‍वा स्‍वास्‍त्रेण गुलिकाप्रहारमकार्षीत्। सा च गुलिकाऽग्रेसरीभूय पुर:स्थितं देवेशं वक्षोविदारणपूर्वकं भूमौ न्‍यपातयत्। सञ्जातगभीरघातो देवेशो महीमधिपतन् प्रोच्‍चैश्चक्रन्‍द-अये! मम प्राणेभ्‍योऽपि प्रियतरसखे! शेरसिंह….. किं कृतवानसि? किं मामभिन्‍नं मित्रं देवेशमपि विस्‍मृतवानसि? शेरसिंहस्‍तदीयं चीत्‍कारध्‍वनिं संश्रुत्‍य परिचीय चात्‍मन: शस्‍त्रपरिहारपूर्वकं सवेगं समेत्‍य देवेशस्‍योपरि-हा! मित्र! त्‍वमिह कुत आगतोऽसीति साक्रन्‍दं व्‍याहरन् निपपात। मुहुर्मुहुस्‍तमालिङ्ग्य सोरस्‍ताडं तत्रासौ रोदितुमुपचक्रमे। इदं विचित्रं द्वयोर्मित्रयोरुपगूहनात्‍कं सङ्गमं परिदृश्‍य सर्वेऽपि तत्रत्‍या उपस्थिता उग्रवादिन आरक्षिणश्च चकितचकिता बभूवु:। शेरसिंह: सर्वास्‍तान् सम्‍बोध्‍य प्रत्‍यवदत्- यूयं पलायध्‍वम्, अहमिमं स्‍वीयं सुहृदं परिहृत्‍य क्‍वापि नेतो गच्‍छामि। देवेशश्च अचेतन: सन्‍नातिघातमासाद्य जीवितं न जहौ। क्रूरतम: शेरसिंह: परमोग्रवादी मित्रस्‍य समक्षं शिशुसदृशं रुदन् आरक्षिभिर्निगृहीत:। कतिपयमासानन्‍तरं चिकित्‍सालये देवेश: स्‍वास्‍थ्‍यलाभमवाप्‍य कारागारे स्‍वकीयं हृदयाभिन्‍नं मित्रं शेरसिंहं साक्षात्‍कर्तुमसकृदगमत्। वार्तापत्रेषु प्रकाशितम्- ‘उग्रवादी शेरसिंहो निगृहीत:, देवेशो लक्षरूप्‍यकपुरस्‍कारेण सभाजयिष्‍यते’। इति।