पितुरुपदेश: अस्‍ताचलं चुचुम्बिषति भगवान् मरीचिमाली। कुलायाभिमुखमुड्डीयन्‍ते विहगा:। भगवतो विश्‍वनाथस्‍य पुर्यां काशीनगर्यां राजमार्गे सर्व एव प्रायेण गङ्गातटाभिमुखा विलोक्‍यन्‍ते। केचित् सन्‍ध्‍यामुपासितुम्, अन्‍ये गङ्गातरङ्गसीकरशीतलं समीरमासेवितुम् परे सुरसरिद्वीपिषु प्‍लवमानामिव शोणवर्णां भगवतो भुवनभास्‍करस्‍य प्रतिमामालोकितुम्, इतरे परिश्रमक्लिन्‍ना: स्‍नानेन शान्तिमाप्तुम्, बहवो विदुषां दर्शनेनात्‍मानं पावयितुम्, अनेके च संस्‍कृतच्‍छात्राणां प्रवहन्‍तीं सुरसरस्‍वतीधारां श्रवणपुटेन पातुं प्रचलन्‍तो दरीदृश्‍यन्‍ते। यूथशश्‍छात्राश्च विजययोत्‍सुका यश: श्रवणलालसाश्च अतितमामु-त्सुका धावन्त इव दृष्टाः। वर्णनातीता खलु चक्रपुष्करिणीतटस्य शोभा। तत्र तत्र छात्राणां संघा: शास्त्रविचारसंलग्‍ना: समुपयान्ति दर्शनार्थम्। केचित् व्याप्तिं विचारयन्ति परे हेत्वाभासं परिकुर्वन्ति। स्‍वत: प्रामाण्‍यं केचन दृढीकुर्वन्ति। प्रातिपदिकार्थं केचन लक्षयन्ति। आख्‍यातशक्तिं करे विवृण्‍वते। उपमारूपकयोर्भेदमपरे पृच्‍छन्ति। वाङ्मनसातीतं ब्रह्मापि बहवो वाग्विषयतां नयन्ति। प्रौढा विद्वांसश्च तत्र तत्र सस्मितमुत्‍साहयन्तिच्‍छात्रान्। विलक्षणं वातावरणमिह प्रतीयते सर्वत:। नवागत एकश्‍छात्रस्‍तत्र विशेषेण पराक्रम्‍यन् दृग्गोचरीभवति। व्‍याकरणे प्रचलति तस्‍य प्रतिभा। न्‍यायविचारेऽपि जागरूक:। साहित्‍येऽप्‍यद्भुतोऽस्‍य सहभाव:। मीमांसायामपि न मलीमस:। सर्वेऽपि दर्शका: सादरातिशयं तन्‍मुखं पश्‍यन्ति। विद्वांसश्च पुन: पुनस्‍तमेव श्‍लाघन्‍ते। प्रतिपक्षस्थिता अपि सबहुमानमाद्रियन्‍ते। परितश्चमत्‍कुर्वन् स एव लोक्‍यते। एवंविधमस्‍य प्रभावमसहमाना बहवो धूर्ता: कोपज्वलितामपि दृष्टिं तत्र निक्षिपन्ति। स तु स्मितपूर्वमेव सर्वानभिभाषते। न दृष्टस्‍तस्‍य भ्रुकुटिभङ्ग:। ‘अहो! अन्‍नक्षेत्रेऽन्‍नं भुञ्जानोऽयं सर्वानप्‍यतिशयितुं प्रवृत्त:, ‘कोऽयं वराकोस्‍माकमग्रे’ ‘कर्णाकर्षणेन सरलीकरिष्‍याम:’ इत्‍याद्या अश्रूयन्‍त धूर्तदले शब्‍दा:। जनता तु तान् विनिन्‍दन्‍ती तस्‍यैव पक्षपातिनी दृष्टा। अथैवं तस्‍य पराभवमपश्‍यतां विचारे प्रवृत्त: समूह:। ‘अपि ज्ञायते कुत्रत्‍योऽयम्’ ‘आम्, अहं जानामि अस्‍याभिजनम्’, पिताप्‍यस्‍य मत्‍परिचित:, अस्‍मद्ग्रामसमीपं एव प्रतिवसति’ ‘भवतु तर्हि, अयमेव युक्‍त उपाय:। पितरमस्‍य प्रतार्य इत एनं ‘निष्‍कासयिष्‍याम:’ इत्‍येवं स्थिरीकृत्‍य प्रचलिता धूर्तमण्‍डली। अन्‍येऽपि तमिस्रातम: परिसरदवलोक्‍य सहर्षं स्‍वस्‍वस्‍थानं प्रस्थिता:। ‘गतो मे पुत्र: काशीं विद्याध्‍ययनाय। न लभे तस्‍य प्रवृत्तिम्-इत्‍युत्‍सुकं चेत:। अपि न भवेत् तस्‍य कार्ये कोऽपि प्रत्‍यूह:? अहह! धन्‍योऽस्मि, कीदृश: सदाचाररतो विनयी च मे पुत्र:। बलवत्‍यपि प्रसङ्गे न कदाचिदपि कुप्‍यन् कस्‍मैचिद् दृष्ट:। शिक्षाया: प्रागपि स्‍वभावेनैव निर्मलमासीत्तदन्‍तरङ्गम्। बाल्‍येऽपि न स केनचित् कलहायते स्‍म। सर्वे प्रतिवेशिनोऽपि जीवित इव तस्मिन् स्निह्यन्ति। अतिचमत्‍कृता च तस्‍य प्रतिभा। रक्षतु तं तदीयामेवमनुत्तमां वृत्तिं च भगवान्। ’इत्‍येवं विचिन्‍तयति कश्चित्‍पण्डित:। तदैवागत्‍य पत्रवाहकेनोक्तम् ‘विद्वन्! अस्ति भवन्‍नाम्‍ना पत्रम्, गृह्यताम्’ इति। अत्‍युत्‍सुक: पत्रमुद्रामपनीय वाचयति पण्डित:। हन्‍त! वाचयत एव तस्‍य विवर्णमभूद्वदनम्। चिन्‍ताकुल: पुन: पठति - ‘भवतां पुत्रोऽत्र परं पातित्‍यमापन्‍न:। अहोरात्र वेश्‍यालयेषु परिभ्रमति। कुलस्त्रियोऽपि दूषयितुं सन्‍नह्यति। सर्वैरपि शिष्टैर्वैरायते। न कोऽपि तस्‍याध्‍ययनोत्‍साह:। नेदृशो दुराचार: कोऽपि काश्‍यामवलोकित:। किमर्थमयं भवतात्र संप्रेषित:? यदीष्‍यते तच्‍छ्रेया:, तर्हि सपद्येव स इत: परावर्त्‍यताम्’ इत्‍यादि। ‘अहो किमिदं शृणोमि? अपि सत्‍यमिदम्? लेखक: कश्चित्‍परिचितस्‍तु नैवास्ति। निर्व्‍याजकृपया तेनाहं प्रबोधित:? उतास्ति कि‍ञ्चित्षड्यन्‍त्रम् इति भूयो भूय: परामृष्टं मनसि पण्डितेन। ‘भवतु, पुत्रमेव पत्रं विलिख्‍य प्रबोधयामि पूर्वम्, मन्‍ये तत एव सत्‍यासत्‍यनिर्णयोऽपि स्‍यात्।’ निश्चित्‍यैवं लेखनीमादाय प्रवृत्त: पण्डित: पत्रलेखन। परं पुत्रस्‍नेहात्, प्राप्तपत्रे अविश्‍वासाद्वा स्‍पष्टं प्रष्टुमाक्षेप्‍तुं वा नाशकत् स:। कुशलवृत्तादिकं सर्वं शिष्टमर्यादया विलिख्‍य, तत्‍कुशलं च पृष्ट्वा अवसाने एका जलान्‍योक्तिस्‍तेन पद्यस्‍वरूपेण‍ निर्माय लिखिता, यां छायावाद इत्‍याधुनिका व्‍यवहरन्ति - “शैत्‍यं नाम गुणस्‍तवैव सहज: स्‍वाभाविकी स्‍वच्‍छता किं ब्रूम: शुचितां भवन्ति शुचय: स्‍पर्शेन यस्‍यापरे। किं चात: परमं तव स्‍तुतिपदं त्‍वं जीवनं जीविनां त्‍वं चेन्‍नीचपथेन गच्‍छसि पय: कस्‍त्‍वां निरोद्धुंम क्षम:?॥” ‘अहो! भगवत: कृपा विश्‍वनाथस्‍य, यदहमप्रत्‍यूहं विद्यासम्‍पदमर्जयामि। अहो! अत्र वाराणस्‍यां गुरुणां वात्‍सल्‍यम्। पुत्रनिर्विशेषमेते महाभागा: शिष्‍येषु स्निह्यन्ति। अतिप्रेम्‍णा दुरूहानप्‍यर्थान् मतौ निखनन्‍तीव। सर्वविधामप्‍यसुविधां छात्राणां निवारयितुमिमे सततं सन्‍नद्धा:। अस्ति चात्र छात्राणां महान् समवाय:, क्‍व वान्‍यत्र लभ्‍यतामीदृश: मणिकर्णिकादिस्‍थलेषु प्रत्‍यहं सर्वेऽपि संघीभूय शास्‍त्रविचारं यद्विदधति, तेन सर्वेशामेव प्रतिभात्‍यर्थं जागर्ति। नहीदृश: सुसंयोग: कुत्राप्‍यन्‍यत्र सुलभ:। युक्‍तमेव मयानुष्ठितमिहागमने त्‍वरमाणेन। पितृचरणैरपि कथंचिद्वात्‍सल्‍यं निरुद्ध्‍य हितप्रेप्‍सयैव इहागन्‍तुमाज्ञप्तोऽस्मि। तत एव च शास्‍त्रमात्रैकरतेर्मम भोजनादिकष्टमपि नानुत्‍साहजनकम्। न हि पितृचरणानां तादृशी सम्‍पदस्ति - यया दूरस्‍थमपि मां निपुणं पोषयेयु:। अत्‍यन्‍तं पुण्‍यशालिनोऽत्र अन्‍नक्षेत्रपरिचालका: येषां स्‍थानकृतेन द्रव्‍यव्‍ययेन शतशश्‍छात्रा दीना अपि विद्यामर्जयन्ति। पाचकास्‍तु दूषितान्‍तरङ्गा: अन्‍नकदर्थनां विदधति। भवतु नाम नास्‍वादने मम प्रवृत्ति:। उदरदरीपूरणं कार्ये प्रवृत्त्‍यर्थमावश्‍यकम्, तत्तु संपद्यत एव। परं हन्‍त! धूर्तानामपीयमावासभूमि:। एते छात्रच्‍छद्मना विचरन्‍त: सर्वेषामहितमेवेहन्‍ते। यं यं पश्‍यन्ति प्रतिभावन्‍तम्, तत्र तु नैसर्गिक एषां विरोध: क्रमेण बद्धमूलो भवति। येन केनापि प्रकारेण तं दूषयितुमनवरतं प्रयतन्‍ते। अहमप्‍यस्मि कतिभ्‍यश्चिद्दिवसेभ्‍य एषां लक्ष्‍यभूत: कृपाभाजनम्। ममापि निन्‍दा इतस्‍तत: प्रसार्यते एभि:। भवतु नाहं बिभेमि, य: स्‍वयं दूषित: स एव बिभीयात्। सत्‍यस्‍य सदैव भवति विजय:। परं मा नाम प्रविक्षत् पितृचरणानां कर्णयोरियं किंवदन्‍तीत्‍येव चिन्तयामि। ते हि अत्‍यर्थं सरला: मिथ्‍यावादेपि विश्‍वस्‍यातितमामाकुला: स्‍यु:। एकान्‍ते समुपविष्टश्चिन्‍तयत्‍येवं छात्र:। तावदेव समुपनत: पत्रवाहक: अर्पितं च तेन पत्रम्। उद्घाट्य कुशलादिवृत्तेन, वात्‍सल्‍यस्निग्‍धेनोपदेशेन च संतुष्‍यदन्‍तरङ्ग: पूर्वोक्‍तं पद्यं पठंश्‍चकित: स्तिमितोऽभूत्। हन्‍त! तदेवेदम्, यन्‍मया शङ्कितम्। धूर्तैर्ममानाचारवार्ताप्रबोधिता: पितृचरणा: खिन्ना इव मामुपदिशन्ति। अहो उपदेशप्रकार:, मनागपि कोपस्‍यासंस्‍पर्श:, अतीव सारलयम्। मर्मग्राहिणी च व्‍यंग्योक्ति:। कुतो वा न स्‍यात्तथाविधानां वत्‍सलानां महानुभावानाम्। हा धिग् जाल्‍मान्। गगनेऽपि कुसुममारोपयन्ति। अहं तु यदुद्दिश्‍य समागत:, तत्रैव मे नास्‍त्‍यद्यापि तृप्ति:। कुतो भवतु दुराचरणे प्रवृत्ति:। शास्‍त्रपिपासानुक्षणं मां व्‍याकुलयति। अज्ञानजस्‍ताप: सततं बाधते। भोजनादिकमपि न रोचते मह्यम्। भवतु नाम अहमपि तथैव लिखाम्‍युत्तरम्। तदैव गृहीत्‍वा लेखनीं लिखति। कुलादिकं सविनयमावेद्य सोप्‍यन्ते गजान्‍योक्तिं निक्षिपति। तापो नापगतस्‍तृषा न च कृशा धौता न धूली तनो- र्न स्‍वच्‍छन्‍दमकारि कन्‍दकवलं का नाम केलीकथा। दूरोन्‍मुक्तकरेण हन्‍त करिणा स्‍पृष्टा न वा पद्मिनी प्रारब्‍धो मधुपैरकारणमहो झांङ्कारकोलाहल:॥ यथासमयमुपलभ्‍य पितापि पठति पत्रम्। ‘अहो वैदग्‍ध्यं सुतस्‍य। सामयिकी गजान्‍योक्ति:। अत्र पद्मिनीशब्‍द: मधुपशब्‍दश्च काञ्चिदलौकिकीं सुषमां पुष्‍णीत:। स्‍वयं कलङ्किभिर्मिथ्‍यैव कृत कलङ्कस्‍यारोप इति वदति पुत्र:। परं मिथ्‍याभूत:। कलङ्कोऽपि महिमानमुत्‍सारयति। लोको हि गतानुगतिक:। न परमार्थं सर्वेप्‍यन्विष्‍यन्ति। तस्‍मात्तथा सर्वजनानुकूलं प्रवर्तितव्‍यं सद्भि: - यथा मिथ्‍याकलङ्कोद्भावनापि न भवेत्। भवतु तथैव पुनरप्‍युपदिशामि। इत्‍थं विचिन्‍त्‍य पुनरपि स्‍वीये पत्रे सामान्‍येनैव रूपेण सचमत्‍कृति लिखति पिता। परोवादस्‍तथ्‍यो भवति वितथो वापि महतामतथ्‍यस्‍तथ्‍यो वा हरति महिमानं जनरव:। तुलोत्तीर्णस्‍यापि प्रकटनिहताशेषतमसो रवेस्‍तादृक्तेजो न हि भवति कन्‍यां गतवत:॥ प्राप्तं पत्रं पुत्रेण। अद्भुतोऽयं दृष्टान्‍त:। रवि: कन्‍यां गच्‍छति इति मिथ्‍यैव कलङ्क:। स तु स्‍वीये मार्गे परिभ्राम्‍यति। न हि कन्‍यायां गमनं तदभीप्सितम्। अथापि कन्‍यागमनप्रवादानन्‍तरं सूर्यस्‍य तेजो हृसति। कलङ्कापचयनाय दिव्‍यपरीक्षां कारयितुमिवैष तुलामारूढ:, तमश्च तेन यथापूर्वं प्रकटं हन्‍यते। तथापि न पूर्ववत्तेज: प्रसर इति विलक्षण: परीवादमहिमा। सत्‍यम्। अथापि किं करोमि, असत्‍यमपि परीवादं य उत्‍थापयन्ति, त एव दुष्टा:। अस्‍मदादेस्‍तु जन्‍मान्तरीयः कच्शिद् भवतु नाम, येन परीवादनिपात:। इदानीन्‍तु न कश्चन दोष:। न वा सर्वेऽपि मिथ्‍यादूषित अपकर्षन्‍त्‍येव। मयापि तादृशो दृष्टान्‍त उद्भाव्‍य:- यत्र मिथ्‍याकलङ्कितस्‍य न कापि हानि: भवतु, यत्र सत्‍यपि परीवादेन दृश्‍यते हानि: तथाविधमहमुदाहरामि।’ एवं विचार्य लिखितं पुत्रेण - सुधांशोर्जातेयं कथमपि कलङ्कस्‍य कणिका विधातुर्दोषोयं न तु गुणनिधेस्‍तस्‍य किमपि। स किं नात्रे: पुत्रो न किमु हरचूड़ार्चनमणि- र्न वा हन्ति ध्‍वान्‍तं जगदुपरि किं वा न वसति॥ अत्रापि ‘विधातु:’ इति “स किं नात्रे: पुत्र:?” इति च चमत्‍कृती सहृदयहृदयमावर्जयत:। कथमपि- न तु स्‍वदोषादिति च स्‍पष्टीकृतम्। परितुष्ट: प्रवाच्‍य पिता। इति। चपण्‍डुक: चूडामणिमिश्रो विलक्षणप्रकृतेर्विद्वान् दुरुहाणामप्रचलितानां च शब्‍दानां विचित्‍य विचित्‍य प्रयोगे तस्‍य महानभिनिवेश:। हेमचन्‍द्र-हारावली-वैजयन्‍तीप्रभृतयो ये प्राचीना: कोषास्‍तेषामद्भूताद्भुतशब्‍देषु तेन रक्तचिह्नमेव कृतमासीद् यदिमे तत्तदवसरेषु प्रयोज्‍या इति। अभिधानसंग्रहो हि मिश्रमहाभागस्‍य सदा सहचर एव बभूव, यो नानाविधटिप्‍पणीभिश्चित्रितस्‍तस्‍य चेतस्‍तरङ्गं बहुधा सूचयांचकार। किं बहुना, भोगीन्‍द्र-कात्‍यायनप्रभृतयो ये चिरन्‍तना अप्रकाशिता: कोषास्‍तेषामपि शब्‍देषु बहुधा मिश्रमहाभागस्‍य प्रयोगानुग्रहोऽभूत्। व्‍याकरणस्‍याद्भुताद्भुतेषु धातुरूपेषु सन्धिषु समासेषु तस्‍य प्रतिभा तथा प्रववृते येन हि लोकविलक्षणानां वाक्‍यानां स हि सृष्टिमकार्षीत्। प्रगल्‍भा अपि पण्डितास्‍तत्‍प्रयुक्तवाक्‍यानां किञ्चिद्विचिन्‍त्‍यैवाऽर्थं बुबुधिरे। वैयाकरणोऽपि वराक: शब्‍दानां सन्‍धौ बहुधा बभ्राम। अखिलभारते सुप्रसिद्धोऽयं राजकीय: संस्‍कृतमहाविद्यालय:। महाविद्यालयेऽस्मिन् दूरदूरतस्‍ते शिक्षार्थिन: समाजग्‍गुर्येषां हि सुदृढपाण्डित्‍यमभीष्टं न केवलमुपाधिपत्रप्राप्तिमात्रम्। परन्‍तु विद्यालयस्‍य प्रायो बहव एव विद्वांसो मिश्रमहाभागाद् बिभ्‍यति स्‍म। न कदाचिद्दुरुहप्रयोगेण दुरवसरेऽयं दु:खयेदिति। विद्यालयस्‍य वार्षिकोत्‍सवे विहितवक्तृताय वासुदेवविद्याविशारदाय प्रशंसन् प्रावोचन्मिश्रमहाशय:- ‘निर्भरमचकादाहो।’ ’विशारदवराकोऽर्थे व्‍यामुह्यन्नपि ‘श्रीमतानुग्रह:’ इति गोलार्थं गदन् स्‍वासने निषसाद। पृष्ठत: स्थितैर्विद्यार्थिभिस्‍तु पृष्टमेव वराकै: - ‘मिश्रमहोदया:! वाक्‍यस्‍यास्‍य तात्‍पर्यं न ज्ञातम्। ‘निर्भरमचका’ इत्‍यस्‍य कोऽर्थ:? मिश्र- आहो (अहो) निर्भरम् अचकाद् अशोभत (भवान्)। आसीत्‍पण्डितानां प्रमोदगोष्ठी। भोजनसमये सहसा प्रावदन्मिश्रमहोदय: - ‘बृबूकमानीयताम्।’ विस्‍मयमिश्रहास्‍यमनुभवत्‍सु सर्वेषु सकौतुकमप्राक्षीत्‍पाण्‍डेय:- ‘महाशय:! किमिदं बृबूकम्?, स्‍वर्गतानां श्रीमधुसूदनविद्यावाचस्‍पतिमहाभागानां ‘वैदिककोषशोधक: शाण्डिल्‍यो मध्‍य एव प्रत्यूचे- ‘जलवाचकोऽयं शब्‍द:, किन्‍तु सोऽयं वैदिक:, न लोके प्रयुज्‍यते।’ मिश्र:- तर्हि इरा-उदकमित्‍यादय: शब्‍दा अपि वेदे प्रयुक्ता:। अत एव बहिष्क्रियन्‍तामिमेऽपि लोकगोष्ठीत:? जनार्दनो जनान्तिकमुवाच शाण्डिल्‍यम्- ‘किमिति मुधा प्रगल्‍भसे, नायमाग्रहिलो जातु मन्‍येत। बालानां सरलसंस्‍कृतशिक्षणाय लिखिते पुस्‍तके ‘रई’ (मन्‍थदण्‍ड) इत्‍यस्‍य संस्‍कृतानुवादमाह मिश्र: - ‘क्षुब्‍धमिति।’ मार्मिकै: पृष्टमपि-भाव! बालानां कृते नायं शब्‍द: सरल: स्‍यात्। न चायं तथा प्रसिद्धोऽपि। अमरोऽपि - वैशाखमन्‍थमन्‍थानमन्‍थानो मन्‍थदण्‍डके’ इत्‍येव तन्‍नामान्‍याह, नेदम्। किन्‍तु मिश्रमहाराज: सहुंकारं प्रत्‍यूचे - क्षुब्‍धस्‍वान्‍तध्‍वान्‍तेत्‍यादिपाणिनीयसूत्रे क्षुब्‍धमिति मन्‍थनदण्‍डस्‍य नाम किमिति तर्हि निर्दिष्टम्? स हि सविस्‍तरं समर्थयते स्‍माऽपि यत् सरलानां प्रचलितानां च शब्‍दानां प्रयोगोपि किं पाण्डित्‍यं नाम? प्रौढिस्त्वियमेव यद्वयं वदामो लोकास्‍तु अस्‍मन्‍मुखप्रतीक्षिणो भवेयुरिति। मिश्रमहाशयो यत्र क्वचिन्‍नवीनं शब्‍दमश्रौषीत्त्‍वरितमिमं टिप्‍पणपुस्‍तकेऽलेखीत्। यावच्‍च शब्‍दस्‍यास्‍य प्रयोगं नाऽकरोत्तावन्‍नायं निर्वृतिमलभत। अध्‍यापनसमयेऽपि एवंविधानामेकद्विशब्‍दानां प्रयोगो मिश्रमहाभागस्‍याऽनिवार्य आसीत; यदा हि वराका विद्यार्थिन: केवलं परस्‍परं मुखनिरीक्षणमेवाकार्षु:। अर्थे जिज्ञासिते तु मिश्रमहोदयस्‍तान् सोत्‍प्रासं भर्त्‍सयामास - ‘हन्‍त ईदृशा अपि विद्यार्थिन: संस्‍कृतपण्डितानां संप्रति भाग्‍ये लिखिता:, इत्‍यादि।’ सर्वेऽपि विद्यालयस्‍य विद्यार्थिनो वराका दु:खमतिष्ठन्। एकदा सदानन्‍द: कैलाशनाथश्चण्‍डीप्रसादश्चेत्यिमे संभूय मन्‍त्रणामाकार्षुर्यन्मिश्रमहोदयायाऽस्मिन् विषये काचन शिक्षाऽवश्‍यं देया स्‍यादन्‍यथा विद्यालयेऽस्मिन् वासो दुर्घट:। कैलाशनाथेनोक्तम्- ‘अहमस्‍मै शिक्षां त्‍वेवंविधां दद्यां यदयमाजन्‍मापि न विस्‍मरेत्, किन्‍तु भवदादीनां सहयोगोऽपेक्ष्‍यते। नैवं भवेद् यदयमभियोग: अध्‍यक्षमहोदयपर्यन्‍तं गच्‍छेत्, अहं च वराको निर्वासनपुरस्‍कारं लभेय। अध्‍यक्षो हि विदेशिषु पूर्वमेव वक्रदृष्टि:।’ चण्‍डी - सदानन्‍दाभ्‍यां साग्रहं प्रतिज्ञातम्- ‘आवां ते सहकारिणाविति।’ कैलाश: - तर्हि अवसर: प्रतीक्ष्‍यताम्। इत्‍थमहं शिक्षयेयं येन अप्रचलितशब्‍दप्रयोगस्‍य शपथमेव कुर्यात्। आमरणं च दुरूहं शब्‍दं न प्रयुञ्जीतैव वराक:। (2) हस्‍तगतोऽभूदवसर:। तृतीयमन्‍तरमसृच्‍यत घण्‍टाघोषेण। समाजगाम मिश्रमहाशयस्‍याऽध्‍यापनकाल:। श्रेण्‍यां स्थितो मिश्रमहाशयोऽध्‍यानमकरोत्। कैलाशस्‍त्‍वाकाशं पश्‍यति स्‍म, यथा नाऽस्‍य संबन्‍ध: स्‍यादध्‍यापनेन। मिश्रमहोदय: - सोत्तेजनमाह्वयत् - ‘कैलाश!’ कैलाश: - (आकाशाद्दृष्टिं प्रत्याहरन्) ‘श्रीमन्!’ मिश्र: - त्‍वं गगने किं पश्‍यन्‍नभू:? कैलाश: - भवदध्‍यापनं शृण्‍वन्‍नभूवम्। मिश्र: - मिथ्‍या त्‍वं भाषसे। कैलाश: - (निर्विशङ्कं तथैव तिष्ठन्) सत्‍यमहं निवेदयामि। मिश्र: - तर्हि वद, किं मयोक्तम्? कैलाश: - श्रीमद्भिः प्रतिपादितमभिधामूला व्‍यञ्जना सा भवति, यत्र अभिधावृत्ति: अभिधावृत्ति:। मिश्र: - अभिधावृत्ति: किम्? कैलाश: - (सवैलक्ष्‍यम्) मम चित्तवृत्ति: क्षणमात्रमन्‍यत्र ------------- मिश्र: - भो: सत्‍यं वद---------------------- कैलाश:- अहं क्षमां याचे। मिश्र: - हन्‍त त्‍वमद्यावधि सर्वेषु कर्मसु एडमूक एव निरीक्षित:। कैलाश: - भविष्यत्‍यहं भवदुपदेशेन चपण्‍डुक: सेत्‍स्‍यामि। मिश्रो नवीनं शब्‍दमाकर्ण्‍य चकितोऽभूत्। साभिनिवेशं प्रत्‍यवादीत्- ‘किमुक्तं भवता ?’ कैलाश: - अहं भविष्‍यति चपण्‍डुको भविष्‍यामि। मिश्र: - कोऽस्‍य शब्‍दस्‍याऽर्थ:? कैलाश: - य: चातुर्यपुरस्‍सरं स्‍वकर्मणि निविष्ट: स्‍यात्। छात्रेषु दूरस्‍था मुखं परावृत्त्‍य, समीपस्‍थाश्च पुस्‍तकं व्‍यवधानीकृत्‍य हास्‍यवेगं गोपयांचक्रु:। मिश्रमहाभागो हस्‍तस्थितं पाठ्यपुस्‍तकं संमुखस्‍थे पुस्‍तकाधारे न्‍यक्षिपत्, उच्‍चैरवदच्‍च- ‘चपण्‍डुक इति कोपि शब्‍द: संस्‍कृते नास्ति।’ कैलाश: - श्रीमतामविदितश्चेत्किमन्‍यो वराक: कुर्यात्। मया ह्यं शब्‍द: कोषे दृष्टोऽस्ति। मिश्रमहाभागो महताऽवधानेन मेधां परिचालयामास साहित्‍यसागरे, किन्‍तु निरूद्धप्रतिभ: प्रोक्तवानन्‍ते- ‘नाद्यावधि मया सोयं शब्‍द: श्रुत:? कैलाशस्‍य पुनरधिकं साहसमभूत्। प्रोक्तवानयम्- ‘काशीतो महापण्‍डतैर्नवप्रचारितं ‘दिव्‍यज्‍योति:‘ पत्रं ह्य: पठन्‍नासम्, तत्रैवायं शब्‍दो मया व्‍यलोकि।’ मिश्रमहोदय: सैव लक्ष्‍यक्रुधं शब्‍दमिमं निजटिप्‍पणपुस्‍तके व्‍यलिखत्, अपृच्‍छच्‍च - तस्‍य कोषस्‍य किं नाम?’ कैलाश: - वाचस्‍पत्‍यं बृहदभिधानम्! तृतीयान्‍तरस्‍य समाप्तौ त्रयोऽपि सुहृद: सममिलन्। चण्‍डी - भवताऽयं चपण्‍डुक: सम्‍यगन्‍विष्ट:। कैलाश: - (हस्‍तस्थितं पुस्‍तकमास्‍फाल्‍य) अथ किम्। स जानाति नवनवान् शब्‍दानहमेव जाने। इदानीं कीदृशमुत्तरं प्राप्तम्? सदान - स शब्‍दो लिखित्‍वा गृहं नीतोऽस्ति। अवश्‍यं कोषेष्‍वन्‍वेषणं भवेत्। कैलाश: - क्रियतां गवेषणम्। वयमपि प्रगल्‍भामहे यदैक: शब्‍दोऽस्‍माभिरपि तेभ्‍य: शिक्षित:। आजीवनकालं कोषपृष्ठानि कामं परिवर्तयन्‍तु नाम। अहमपि पश्‍यामि कुतोऽयमन्विष्‍यते? अयं तु ममैव तावदाविष्‍कार:। सदान - अये! भवता ईदृश: शब्‍द: निर्दिष्टो यो नास्‍त्‍येव संस्‍कृतभाषायाम्? तर्हि त्‍ववश्‍यं निग्रहो भावी। किं तदा उत्तरं प्रतिपत्‍स्‍यसे? कैलाश: - अलं चिन्‍तया। तूष्‍णीं स्थिता: कौतुकं पश्‍यत। चण्‍डी - कदाचित्‍पाशपतितो न भवे:? अतीवाऽऽग्रहिलोऽसौ। कैलाश: - यदि भवतां सर्वविधं साहाय्यं स्‍यात्तर्हि अस्‍पृष्टो बहिर्मुच्‍येय। सदा - एतत्‍कृते तु न चिन्‍ता कार्या। (3) अपरस्मिन्दिने श्रेण्‍यामागत्‍यैव कैलाशं सम्‍बोध्‍य प्रोक्तं मिश्रमहाभागेन- ‘वाचस्‍पत्‍यं बृहदभिधानं तु मत्‍सविधे नास्ति, किन्‍त्‍वन्‍येषु सर्वेष्‍वपि कोषेषु मया भूयोऽन्विष्टम्, स हि शब्‍दो नास्‍त्‍येव। वाचस्‍पत्‍यमभिधानं ते द्रष्टुमिच्‍छामि।’ कैलाश:- यद्गृहे तत्‍पुरस्तकमासीत्तत्‍पण्डितस्‍य पुत्र: संस्‍कृतं विहाय संप्रति वैदेशिकभैषज्‍यं प्रयागेऽधीते। स मे मित्रम्, तदागमने एव तत्‍पुरसतकमानेतुं शक्‍येत। मिश्र: - न किल जीर्णं तत्‍पुस्‍तकं तेन सहैव नीतं स्‍यात्। अत: किं गृहै तन्‍न शक्येत द्रष्टुम्? अस्‍तु कदा तद् द्रष्टुं शक्येत? कैलाश:- दुर्गापूजाया अवकाशे, यस्‍य हि साम्‍प्रतमप्‍येकमासोऽवशिष्‍यते। मिश्र: - कैलाश! अहं सर्वं ते भाषितं सम्‍यगवगच्‍छामि। चपण्‍डुक: कोपि शब्‍द: कोषे नास्ति। एकवारं मिथ्‍या समुदीर्य तत्‍कृते मिथ्‍याशतमिदं स्‍पष्टं कल्‍पयसि। कैलाश: - (दृढतया) मैवं श्रीमन्। मिश्र: - अस्‍तु, दशहराऽवकाशोऽप्‍यागमिष्‍यत्‍येव। तत्‍समये तत्‍पुस्‍तकं तस्‍मात्‍संग्राह्यम्। मिश्रमहोदयस्‍य मनसि महान् क्षोभ आसीत्। विजयदशम्‍याः अवकाशे समाप्ते, द्वितीयस्मिन्‍नेव दिनेऽप्राक्षीत्‍स:- ‘अप्‍यागत: स ते सुहृत्? क्व तानि कोषस्‍य पत्राणि?’ कैलाश: - पत्राणि मयाऽवश्‍यमानीतानि, किन्‍तु मन्‍ये महेन्‍द्रस्‍य प्रकोष्ठके तानि विस्‍मृतानि। मिश्र: - तर्हि छात्रावासो न विद्यालयाद्योजनान्‍तरित:। गत्‍वा त्‍वरितमेवानीयताम्। कैलाश किञ्चिद्विलम्‍ब्‍यैव पराववृत्ते तत्र। मिश्र: - प्राप्तानि तानि पत्राणि? कैलाश: - न। प्रकोष्ठकं तन्निबद्धतालकम्। निरोधयत्‍ने कृतेपि जहसु: सर्वे छात्रा:। मिश्रमहोदयो विषदिग्‍धोऽभवत्। दुग्‍धमुख एकश्‍छात्र: श्रेणीस्‍थानां सर्वेषां संमुखे एव मामयं प्रतारयति। अत एव क्रोधेनाऽवादीत्- ‘भिन्धि तालकमिदम्।’ कैलाश: - तालकमूल्‍यं को दद्यात्? मिश्र: - अहम्। कैलाशः - तर्हि गच्‍छानि? तालकयन्‍त्रं त्रोटयानि? कैलाश उत्त्‍थाय ततोऽगच्‍छत्। मिश्रमहाभाग: क्रोधाविष्टो नाऽऽसने स्‍थातुमशकत्। क्षोभेण श्रेणीभवने इतस्‍ततश्‍चङ्क्रमणमकार्षीत्। कैलाश सहसैव पत्‍त्राणि तान्‍यादाय तत्राऽऽगच्‍छत्। त्रोटितं च तत्तालकं पुस्‍तकाधारे न्‍यधात्। मिश्रमहाभागो बृहदभिधानस्‍य पत्‍त्रेषु तेषु सावधानां दृष्‍टिं प्राहिणोत्। इतश्छात्रास्‍तु सर्वे निर्निमेषदृष्टयो मिश्रमहाभागमभ्‍यलोकयन्। कैलाश: - श्रीमन्! अपि दृष्ट: स शब्‍द:? मिश्र: - (आश्चर्येण) आम्, अर्थोपि च स एव दत्तोऽस्ति। कैलाश: - श्रीमद्भिरुक्तम्-अहं मिथ्‍याभाषीति। मिश्र:- किन्‍त्‍वाश्‍चर्यम्। अन्‍येषु कोषेषु काव्‍यादिषु वा नाद्याप्‍ययं शब्‍द: कुत्रचिद् दृष्ट:। मिश्रमहाभागेन तालकस्‍य मूल्‍यं सार्धं रूप्‍यकं तदैव तस्‍मै वितीर्णम्। विद्यालयस्‍याऽवकाशे जाते सर्वेऽपि छात्रा: कैलाशं पर्यवारयन्। अकथयंश्च- ‘त्‍वयाऽद्य दर्शितो विचित्रश्चमत्‍कार:।’ कैलाश: - नायं चमत्‍कार:, अयमप्‍येको ममाविष्‍कार:, किन्‍तु साम्प्रतं सर्वेषामपि व: साहाय्यस्‍याऽऽवश्‍यकता। सर्वेऽपि सोत्‍साहमवदन्- ‘वयं सर्वेऽपि भवन्‍तमनुसरेम।’ कैलाश: - अलमन्‍येन। अस्‍य शब्‍दस्‍य विषये यदि कश्चिद्भवत: पृच्‍छेत्तर्हि स्‍पष्टं निषिध्‍यत। इयं घटना यथा जातैव न, तथा सर्वमपि विस्‍मरत। सर्वैरुक्तम् - ‘वयं सर्वेऽप्‍यस्‍यां प्रतिज्ञायां सुदृढा:।’ (4) मिश्रमहाभाग: साम्‍प्रतं नवीनस्‍यास्‍य शब्‍दस्‍य प्रयोगार्थमत्‍युत्‍कण्ठितोऽभवत्। दैवयोगात्तेषु दिनेषु महाविद्यालयस्‍यास्‍य वार्षिकोत्‍सव: संनिहित आसीत्। तदुपरि नाट्यसंघेन नाटकाभिनयस्‍याप्‍यायोजनमक्रियत। तस्‍य च प्रबन्‍धो मिश्रमहोदयस्‍यायत्तोऽभूत्। अत एवैकदा कालेजाध्‍यक्षमहाभागश्‍चूडामणिमिश्रमपृच्‍छत्- ‘नाटकस्‍य विषये साम्‍प्रतं का परिस्थिति:? मिश्र: - आशास्‍यते- श्रीमतामुपालम्भस्‍याऽवसरो न स्‍यादिति। अध्‍यक्ष: - अपि सुरेन्‍द्रेण स्‍वीयोऽभिनय: सर्वोपि सज्‍जीकृत:? प्रगते ह्यभ्‍यासाभिनये स एव सर्वत: कुण्‍ठ शि‍थिलश्चाऽवलोकित:। नाधुना मिश्रमहाभागेन धैर्यं रक्षितुमपार्यत। सः हि त्‍वरितं प्रत्‍यूचे - साम्‍प्रतं स एव चपण्‍डूक: प्राप्‍येत। अध्‍यक्षश्‍चकित: सन्नपृच्‍छत् - ‘किमुक्तं भवता, स कीदृश: प्राप्‍येत ?’ मिश्रेणाऽऽम्रेडितम् - ‘चपण्‍डुक:।’ अध्‍यक्ष: - कोऽस्‍यार्थ:? मिश्र: - यो हि चातुर्यपुरस्‍सरं स्‍वकर्मणि निविष्ट:। अध्‍यक्ष: - अपि कश्मिंश्चित्‍पुस्‍तकेऽयं दृष्टो भवता? मिश्र: - नैव। वाचस्‍पत्‍ये बृहदभिधाने विलोकित:। अध्‍यक्ष: - तदभिधानमहमपि द्रष्टुमिच्‍छामि। मिश्र: - अहं श्‍वस्‍तदानयेयम्। मिश्रमहाभाग: स्‍वस्‍थानं समुपेत्‍यैव कैलाशमाह्वयत्, प्रावदच्‍च - ‘बृहदभिधानस्‍य तानि पत्राणि श्वोऽत्राऽऽनेयानि।’ कैलाश: - परं तानि पत्राणि तु मनोहरेण सह गतानि। मिश्र: - स क्‍व गत:, कदा च परावर्तिष्‍यते? कैलाश: - अध्‍ययनाय शार्मण्‍यदेशं गत: चतुर्वर्षान्नतरं परावर्तेत। मिश्र: - अरे! एतत्तु विषममुपस्थितम्। (पुन: किञ्चित्‍कालं विचार्य) तद् ‘दिव्‍यज्‍योति:’ पत्रं यस्मिन्‍स शब्‍द: पठितस्‍तदेवाऽऽनय। कैलाश: - तत्‍कृते तु मद्गृहे महान् कलहोऽप्‍यभूत्। तद्धि बालकै: खण्‍डश: कृत्‍वा प्रक्षिप्‍तम्। मिश्र: - भद्र! यथैव भवेत्तथा त‍दभिधानस्‍य पुस्‍तकमन्‍यत: कुतोऽपि संग्राह्यं भवता। अध्‍यक्षस्‍तद् द्रष्टुं काङ्क्षति। कैलाश: - यदाज्ञापयन्ति श्रीमन्‍त:। यावच्‍छक्‍यमहं यतेय। श्रीमद्भिरपि चेष्टितव्‍यम्। नगरे सर्वतोऽप्‍यन्विष्‍यंश्‍चूडामणिमिश्रो वङ्गीयपण्डितस्‍यैकस्‍य गृहे वाचस्पत्‍यमभिधानमलभत। अहो ईश्‍वरेण संकटो निवर्तित इति, स हि परमं प्रासीदत्। किन्‍तु यदा तत्स्‍थलं दृष्टं तदा विस्‍मयस्‍य नाऽऽसीत्‍परिसीमा। सर्वोपि पूर्वदृष्टो विषयस्‍तत्रेवासीत् किन्‍तु चपण्‍डुकशब्‍द: स तत्र नासीत्। अतीव व्‍यामोहे न्‍यपतद्वराक:। प्रसङ्गस्‍याऽसंभवेऽपि पुस्‍तकस्‍य प्रत्‍येकपत्रं निरैक्ष्‍यत। विद्यालये समागत्‍यैव कैलाशमन्‍यान्‍यांश्‍च विद्यार्थिनस्‍तदेतस्‍य शब्‍दस्‍य विषये बहुतरमपृच्‍छत्, किन्‍तु सर्वेऽप्‍यभूतपूर्वं विस्मयं प्रकाशयन्‍त: प्रत्‍यवदन् ‘नैवंविध: शब्‍दोऽस्‍माभिर्ज्ञात:, न वा पठित:, न श्रुत:।’ मिश्रमहाशय: क्रोधेऽग्निशर्माऽभवत्, किन्‍त्‍वासीत्‍परवश:। कस्‍य किं कुर्यात्? विद्यालयस्‍य संपूर्णेऽपि कार्यकाले अध्‍यक्षस्‍य सांमुख्‍यं यत्‍नेन पर्यहरत्। मनसि सभयमचिन्‍तयत्- ‘चेदध्‍यक्षमहोदयो वृहदभिधानं तद्याचेत्तर्हि किमहं कुर्याम्? (5) विद्यालयस्‍य मध्‍यविश्रामे पुण्‍डरीकपाण्‍डेयोऽपृच्‍छत् - ‘अयं चपण्‍डुक: कुत: समाहूत:? अस्‍मदादिभिस्‍तु नायं शब्‍द: कदाचिदा‍कर्णित:।’ मिश्रमहोदयोऽतीव चकित: सन्‍नपृच्‍छत्। ‘केनाऽयं शब्‍दो भवते सूचित:?’ पाण्‍डेय: - बहवो विद्यार्थिन: समागत्‍याऽपृच्‍छन् प्रावदंश्‍च यदयं शब्‍दो भवत्‍सकाशाच्‍छ्रुत इति। मम विचारे नायं शब्‍द: संस्‍कृतभाषायां कुहचित्‍प्राप्‍येत। भवता क्वायं दृष्ट:? मिश्रस्‍तूष्‍णीमासीत्। एतावतैव, अध्‍यापकश्चिन्‍तामणिचतुर्वेदस्‍तत्राऽऽगमत्। सोप्‍यपृच्‍छत्- ‘अहह मिश्रमहोदय! चपण्‍डुकाख्‍या केयं नवीनाऽऽपत्?’ मिश्रमहोदयो रूक्षतयाऽवदत्- ‘नाहं जानामि।’ चतुर्वेद: - अतीव विस्‍मयकरमिदम्। भवान्‍नवीनमेकं शब्‍दं पूर्वं जल्‍पति पश्चाच्‍च निषिध्‍यति-नाहं जानामीति। मिश्र: - क: कथयति यदयं शब्‍दो मया प्रवर्तित इति? चतुर्वेद: - आचार्यश्रेण्‍या विद्यार्थिनो वदन्ति। मिश्रमहोदयस्‍य नेत्राभ्‍यां स्‍फुलिङ्गा इव वर्षिता:। सोऽवदत् - ‘ते सर्वे धूर्ता: सन्ति। मुधाऽपवदन्ति माम्।’ मिश्रमहोदय: संकटादस्‍माद्यथाकथंचिदात्‍मानमवमोच्‍याऽवकाशसमये गृहं गच्‍छन्‍नासीत्। एतावतैवाऽध्‍यक्षमहोदय: संमुखेऽमिलत्, किन्‍तु अनुकूलदैववशान्‍न किञ्चिदप्राक्षीदसौ। यथैव मिश्रो विद्यालयाङ्गणं गच्‍छति तथैव उपाध्‍यायश्रेण्‍या ग्रामीण: कश्चिद्विद्यार्थी समागत्‍याऽपृच्‍छत् ‘माननीया:! चपण्‍डुकपदस्‍य कोऽर्थ:? मिश्र: सिंहगर्जनयाऽवादीत् - तव शिर:।’ परप्रेरणाया समागतो विद्यार्थ्‍यसौ ह्रीत-भीतोऽभवत्। मिश्रमहोदयो यथैव गृहमुपागच्‍छत्तथैव भृत्‍य: पत्रमेकं तद्धस्‍तेऽदात्। आसीत्तत्र लिखितम्- ‘प्रिय चपण्‍डुकमहोदय!’ इतोऽग्रे नाऽशक्‍नोत्‍पठितुमयम्। पत्रस्‍य खण्‍डखण्‍डान्‍यकरोत्। महाविद्यालयस्‍याऽस्‍य विद्यार्थिभिर्नवीनमिदं कौतुकं हस्‍तगतमक्रियत। यत्र यत्रैव मिश्रमहाभागोऽव्रजत्तत्र तत्रैव परस्‍परमि‍ङ्गितेनाऽसूचयन्- ‘इमे चपण्‍डुकमहोदया गच्‍छन्ति।’ विद्यालयभवनस्‍य कापि भित्तिरेवंविधा नासीद्यत्र चपण्‍डुकशब्‍दो नाङ्कित: स्‍यात्। शनै: शनैरन्‍येषां विद्यालयानां छात्रा अपि वृत्तमिदमविदन्। एकदा कस्‍यचिद्विद्यार्थिन: पत्रमध्‍यक्षस्‍य सविधे समागच्‍छत् - ‘अहम् अध्‍यापकचपण्‍डुकमहोदयस्‍य सेवायां पुस्‍तकमिदमुपहर्तुमिच्‍छामि’ इति। एकदा चलच्चित्रपटदर्शनाय समगच्‍छत् मिश्रमहोदय:। तत्र मध्‍येभवनमेव सर्वैरेव विद्यार्थिभिर्हर्षनादोऽक्रियत - ‘धन्‍यवाद: श्रीचपण्‍डुकमहोदयाय।’ वराकस्‍य मिश्रस्‍य गृहाद्हिर्नि:सरणमपि दुष्‍करमभूत्। अन्‍ते कण्‍ठागतप्राणेन मिश्रमहोदयेनैकदा रहसि कैलाशमाहूय प्रोक्तम् - कैलाश! त्‍वं मे शिष्‍य:, अहं च ते गुरु:। एवं सत्‍यपि साम्‍प्रतं मित्रभावेन त्‍वां पृच्‍छामि - किमिदं रहस्‍यम्। बृहदभिधानस्‍य पुरातनेषु तेषु पत्रेषु मया स्‍वयं निजनेत्राभ्‍यां स शब्‍द: स्‍पष्टं विलोकितोऽभूत्। परमिदानीं कस्मिन्‍नपि तत्‍पुस्‍तके स शब्‍दो नाऽऽलोक्‍यते। किमिदमिन्‍द्रजालम्?’ मिश्रमहोदयस्‍य दैन्‍यभावेनानेन कैलाशस्‍य चित्तं संप्रति बलाद्दयापरवशमक्रियत। स हि निर्व्‍याजभावेनाऽवादीत्- ‘सत्‍यं त्विदमस्ति यद् बृहदभिधाने न कोपि चपण्‍डुकशब्‍दोऽस्ति। मया ह्येकस्मिन् मुद्रायन्‍त्रालये प्रबन्‍धं कृत्‍वा एकपुटका(फार्म)त्‍मक: स कोषो नवीनतया मुद्रापितो येन हि प्रकरणानुसारी स शब्‍द: संनिविष्ट: स्‍यात्। पुस्‍तकस्‍य अक्षरं ‘संचिकादिकं सर्वमपि प्राचीनपुस्‍तकवन्‍न्‍यवेश्‍यत येन स: संदेहो न स्‍यात्।’ मिश्र: - एकमन्‍यदपि ज्ञातुमिच्‍छामि--------------------- कैलाश: - (विनयेन नतवदन एव) तदपि निवेदयामि इदं सर्वमेतदर्थमायोज्‍यत यद् वयं सर्वेऽपि नवनवशब्‍दान्‍वेषणव्‍यसनितया भवतामतीवाकुला अभूम। मिश्र: - कथय कथय। किमिति मध्‍ये विरमसि। एतदर्थं यदहं व्‍यसनमिदं परित्‍यजेयम्? कैलाश: - आम्, श्रीमन्! संप्रति क्षम्‍यताम्। नाग्रे कदाचिदेवमविनय: स्‍यात्। मिश्र: - अस्‍तु, प्रतिपदवकाशदिने मद्गृहे भोजगोष्ठया: प्रबन्‍धोऽस्ति। भवानपि तत्र संगच्‍छताम्। कैलाश:- अहमेकाकी नागन्‍तुं शक्‍नुयाम्। चण्‍डीप्रसादसदानन्‍दावपि सहचरौ स्‍याताम्। मिश्र: - किमर्थम्? कैलाश: - अस्मिन्‍कर्मणि तावपि समस्‍ततत्त्‍वाधिकारिणौ। मुद्रणव्‍ययोऽपि ताभ्‍यां सोढ:, श्रेण्‍या अन्‍ये विद्यार्थिनोऽपि ताभ्‍यां वशीकृता:। चिन्‍तापगमेन लघूकृतचित्तश्‍चूडामणिमिश्र: सस्मितमवोचत्- ‘भवत्‍वेवमपि। किन्‍त्‍वपूर्वमिदं शिखित्रयं निजगृहे स्‍वयमहमामन्‍त्रयामि। शिव: शिवं विधेयात्।’ आदर्श-दम्‍पती अनुमानत: पञ्चविंशतिवर्षवयस्‍क:, गौरवर्ण:, शोभनानन: किं बहुना, तस्‍य सौम्‍याकृतिदर्शनमात्रेणैव सहृदयस्‍य चेतसि प्रेम्‍ण: प्रवाह: समुपपद्यत एतादृश: कोपि वैश्‍यपुत्र:, प्रातरारभ्‍य रात्रे: सप्तवादनपर्यन्‍तं धान्‍यविपण्‍यां गोधूमादिधान्‍यानि विक्रीणान उपविष्ट आस्‍ते। तस्‍य नाम आसीत् ‘मोहनदेव:।’ पथिकास्‍तं दृष्टवा परस्‍परं कथयन्ति - ‘पश्‍यन्‍तु दुर्भाग्‍यविलसितम्। तस्‍य पूर्वजा लक्षाधीशा आसन्, तेषामेवायं बाल: कीदृशीं परिस्थितिमनुभवति इति।’ पाठका:, सत्‍यमेवैतत् अयं खलु मोहन-देव: करनाल-नगरस्‍य प्रसिद्धश्रेष्ठिन: श्रीदलपतरायमहोदयस्‍य आसीदेक: पुत्र:। अस्‍य पूर्वजा: कस्मिँश्चित् समये वस्‍तुत: समृद्धिशालिनो बभूवु:। यत्र तत्र तीर्थस्‍थानेषु तै: संस्‍थापिता धर्मशालास्‍तेषां स्‍फुटं प्रकटयन्ति समृद्धिमत्‍वम्। श्रूयते किल दलपतरायमहोदयस्‍य द्वारि मुखरशृङ्खलकर्षी गजराजो वृंहितं कुर्वन्‍नास्‍त। देशे विदेशे च प्रसिद्ध-प्रसिद्ध-स्‍थानेषु श्रेष्ठिमहोदयस्‍यास्‍यासन् भवनानि निषद्याश्च। स्‍वकीयद्रव्‍यपरिक्रीताया भूमेरपि ननु बाहुल्‍यं कथ्‍यते, सप्‍ततिग्रामाणामधीशत्‍वं स भेजे। परन्‍तु महाशया:, पुराण-पुरुष-पत्‍नीयं लक्ष्‍मी:, या स्‍वीयं भर्तारमपि विहाय पुरुषान्‍तरं गच्‍छति, सा चिरकालं कमपि भजेतेति न विश्‍वसनीयम्। अस्‍याश्‍चाञ्चल्‍यं विज्ञायैव मन्‍ये नारायण: क्षीरसागर-शायी। अस्‍या: कटाक्षक्षेपणमात्रेणोन्‍मादं भजमाना न जाने, कति मानवा अनर्थपरम्‍परां भजन्‍ते। अनर्थस्‍य मूलभूतापीयं न खलु केनापि - नेष्‍यत् इति हि प्रकृतिवैचित्र्यम् अस्‍तु, मन्‍ये येषां जीवनं कुदशायामपरिवर्तितं ते खलु जगति धन्‍या: कालकरालत्‍वं केन वा शक्‍यते वर्णयितुम्? कविकुलगुरुणा श्रीकालिदासेन साधूक्तम् - ‘नीचैर्गच्‍छत्‍युपरि च दशा चक्रनेमिक्रमेण।” किं कथयाम:! समापन्‍नविपत्तिकाले सुचरितस्‍यापि पुरुषस्‍य धियो मलिना भवन्‍तीति नीतिविदो जानन्‍त्‍येव। दुर्दैव-प्रेरितेन दलपतरायमहाशयेन सट्टाख्‍ये व्‍यापारे दत्ता दृष्टि:। एक: स समय: समागत:, यस्मिन् सर्वा खलु संपत् विलयं गता। अवशिष्टा केवलं तस्‍य प्रसृमरा कीर्ति:, विपत्तिमसहमानो दलतपराय: रुदन्‍तं मोहनदेवमेकाकिनं परित्‍यज्‍य स्‍वर्गत:। मोहनदेवस्‍य पाणिगृहीती संजाता, सुन्‍दरी, सुशीला, सरला, शिक्षिता चासीत्। अभिधानमासीत्तस्‍या: किशोरी। भारतीय-रमणीनामादर्श: क: कीदृशश्चेति सा सम्‍यग् जानाति स्‍म। अस्मिन् विषये तया पर्याप्तमधीतमासीत्। श्रेष्ठि-महोदये श्रीदलपतराये दिवंगते मोहनस्‍यावशिष्टं द्रविणमपि पितुरौर्ध्‍यदैहिक-क्रियायामवसन्‍नम्। ब्राह्मणानां दश-साहस्री भोजनार्थमाहूता। स्‍वजातिबान्‍धवास्‍तु इत: पृथगेव। यद्यपि मोहनदेवस्‍य नासीदिच्‍छा तादृशस्‍य महासंभ्रमकरणस्‍य, येन च सर्वा खलु संपत् नश्‍येत्, किन्‍तु किं कुर्यात् स वराक:! गार्हस्‍थ्‍ये निवसन्‍नेव नरो जानाति, यत् समाजेऽस्मिन् निवसतो मानवस्‍य स्‍वसिद्धान्‍तरक्षणं कीदृक् कठिनम्। मित्रै:, सम्‍बन्धिभिर्ग्रामस्‍य प्रतिष्ठितैश्च पुरुषैरभिहितम् - “नैतावदन्‍तरेण तव पूर्वजानां स्‍वरूपयोग्‍यं भवेत् श्राद्धम्। द्रव्‍यस्‍य का चिन्‍ता, पुरुष एव द्रव्‍यमर्जयति। प्रतिष्ठां रक्षता त्‍वया किं न रक्षितं स्‍यात्। तन्निघ्‍नता किमनेन धनेन ते! तस्‍माद् न्‍यूनातिन्‍यूनमेतावत्तु भवेदेव।” तत्रत्‍यै: पण्डितप्रकाण्‍डैरप्‍युक्तम् - ‘क्षयाहे भूरिभोजनादेव पितृपितामहादीनाम् ऋणैर्मुच्‍यसे।’ तात्‍पर्यमिदमेव - तत्सविधे यत् किञ्चिदपि भूषणाद्यवर्तिष्ठ तत् सर्वं विक्रीय कृतं पितु: श्राद्धीयं भोजनं तेन। इदानीं निर्वाहप्रबन्‍ध: कथं कर्तव्‍यः इति समुत्‍पन्‍ना तस्‍य मनसि चिन्ता। व्‍यापारार्थं भवति द्रविणराशेरावश्‍यकता। न च कृता सेवावृत्ति: कदापि मया। तदर्थमपि च कथं प्रबन्ध: कर्त्तव्‍य:? केवलमायव्‍यय-लेखनमन्‍तरा न कस्मिन्‍नपि विषये योग्‍यता मम कार्यकरणे। एवं विचारपरम्‍परायां तस्‍य पञ्च-षाणि दिनानि व्‍यतीतानि। दैवादेक: शीघ्रमेव सुयोग: समागत:। तत्रत्‍य एकस्मिन् तूल-ग्रन्थि-ग्रन्‍थन-कार्यालये (रूईपेच) आय-व्‍ययलेखकस्‍यैकस्‍य संजातावश्‍यकता। श्रेष्ठि-कुमारेण कृते प्रयत्‍ने ईश्‍वरानुकम्‍पया लब्‍धं तत्‍स्‍थानम्। रूप्‍यकाणां विंशतिर्मासिकवेतनं प्रथमतस्‍तत्र प्राप्स्‍यते इति निर्वाह-चिन्‍ता तु कथमपि शान्‍ता। (2) श्‍व: किं भवितेति न शक्‍यते ज्ञातुं केनापि किशोरी हरिदाससदृशो धनिकस्‍यैकाकिनी दुहिता। तस्‍या: पालनं शिक्षणं च बाल्‍ये सुतनिर्विशेषं न संजातमिति क: शक्‍नुयाद् वक्‍तुम्। हरिदासमहोदयस्‍य गृहे मृत्तरयानान्‍युपवनञ्चासन्। दासीदासादयश्च यानि खलु धनिकगृहस्‍थस्‍यावश्‍यकानि वस्‍तूनि, आसन् तानि सर्वाणि। भाविनि जीवन-कालेपि मा भूयस्‍या दु:खलेशोपीति सुसम्‍पन्‍नायैव कस्‍मैचिद्दास्‍यामीति तस्‍यासीत् संकल्‍प:। निर्वोढोऽपि तेन स दलपतरायमहोदयस्‍य पुत्राय समर्पयता ताम्। किन्‍तु महाशया:, ‘लिखितमपि ललाटे प्रोज्झितुं क: समर्थ:। ‘अद्य किशोर्या: श्‍वशुरालये वारद्वयमुदरपूर्तिमात्रभोजनस्‍य कथापि खलु कठिना। तस्मिन् सुविशाले भवने विहाय चैकं मोहनदेवं नास्ति द्वितीय: कश्चित्। किं ब्रूम:! समये दीपप्रज्‍वलनमपि न दृश्‍यत इति - अहो दौरात्म्‍यं भागधेयस्‍य! वराक: स प्रातरुत्‍थायं यथाकथंचिद् भोजनादिकार्यैर्निवृत्‍य याति कार्यालये। आसायं सपरिश्रमं कार्यं विधाय गृहमायाति, भुक्‍त्‍वा किमपि श्रान्‍त: स खट्वादेव्‍या: शरणमुपयाति। एषा दिनचर्या श्रेष्ठिकुमारस्‍य! एकस्मिन् दिवसे निवृत्‍य कार्यालय-कार्यात्, आगम्‍य स्‍वसद्म पक्‍त्‍वा भुक्‍त्‍वा चौदासीन्‍येन तस्‍या एवाशरणशरणदाया: खट्वाया गृहीत्‍वा शरणं निद्रा-देव्‍या उपासनायै चक्षुषी निमील्य तदागमनकामुक आस्‍ते किन्‍तु चिन्‍तामग्‍नमानसं तं न सा समुपागमच्चिराय। ‘एकाकी न रमते’- इति श्रौतसिद्धान्‍तमनादृत्‍य कियान् समय: स यापयेद् वराक:। जीवनक्षेत्रेऽस्मिन्निवसतो मानवस्‍य सहयोगिन: कीदृशी भवत्‍यावश्‍यकतेति स एव जानीयाद् येनाध्‍युषितमेकाकिना कदाचित्। यद्यपि भवत्‍यावश्‍यकतेति स एव जानीयाद् येनाध्‍युषितमेकाकिना कदाचित्। यद्यपि बाल्‍ये तस्‍यासन् बहूनि मित्राणि, किन्‍तु महोदया: किं तैरधुनापि तथैव निर्वोढव्‍यं सख्‍यमिति विचार्यते श्रीमद्भि:? नहि, “यस्‍यार्थास्‍तस्‍य मित्राणि, यस्‍यार्थास्‍तस्‍य बान्‍धवा:-।” अद्यास्ति सोऽकिञ्चन:। बिभ्‍यति सुहृद: मिलितेष्‍वस्‍मासु कदाचिद्याचेत किमपि सोस्‍मत्‍त:। व्रीडाशङ्कितमानस: सोपि न नि:सरति गृहात्, कार्यालयगमनमन्‍तरा। केवलं प्रतिवेशिन: सुवर्णकारस्‍य गेहे स कदाचिदयते। एतादृश्‍यां परिस्थितौ कथं नाम समययापनं भवेत्तस्‍य भो:। तद्दिने चिन्तितं तेन वर्षत्रयात्‍मक: कालो व्‍यतीतो जातो ममोद्वाहे। किशोरी पञ्चदशहायनमुपभुङ्क्ते। तया शक्‍यतेऽधुना गृहकार्यं निर्वोढ़ुम्। गत्वा किं न मया नेतव्‍या सा? येन कार्यभारोपि मे लघुतामियात्। वार्तालापादिभि: समययापनेपि न भवेत् काठिन्‍यम्। आर्य-धर्मे श्रूयते किल पत्‍नी त्‍वव्‍याजमित्रं पुरुषस्‍य। मा भूवन्‍नन्‍यानि मित्राणि! तया सहैव कथंचित् काल-यापनं करिष्‍ये। क्षणं स्थित्‍वा पुन: स चिन्‍तयितुमारेभे ‘न जाने मामकिञ्चनं मन्‍वाना सा न मया सह समीयात्। अथवा तस्‍या मातापितरावेव न प्रेषयेतां तामागमनका‍ङ्क्षिणीमपि। भवतु नाम, ‘विपत्तौ सुपरीक्षणीया: सुहृद:।’ गन्‍तव्‍यं त्‍ववश्‍यमेवैकवारम्। श्‍व: स्‍वामिन: सकाशादवकाशं ग्रहीष्‍यामीति निश्चित्‍य सुप्त: स:। अन्‍येद्यु: पूर्वनिश्चयानुसारं कृता तेन श्वशुरालययात्रा श्‍वशुराभ्‍यां तत्रैव निवासार्थं कृत आग्रह:, किन्‍तु तेन न कथमपि स्‍वीकृतं तत् मोहनदेवसदृशो मनस्‍वी जन: कथं वा स्‍वीकुर्यात् श्‍वशुरगृहनिवासम्? किशोरी-द्वितीय: स स्‍वसद्म परावर्तिष्ट। एषु दिवसेषु वयं मोहनं न तादृशमुदासीनं पश्‍याम:। किशोर्या: अतिसरलं स्‍वभावं प्रसादोन्‍मुखं मुखं च वीक्ष्‍य मोहनो मोहमुपगत:। किशोरी पितुर्गृहे तादृशं विलास-भावमनुभवन्‍ती समागता, किन्‍तु न तं मनसापि सा सस्‍मार। अहर्निशं गृहकार्य-व्‍यापृतयैव तयाऽभूयत। स्‍वामिनो गृहागमनानन्‍तरं तं नियतमुपचचार। यत् किञ्चिदपि गेहे वर्तते तेनैव सुसंतुष्टा सती निवसति। (3) एतादृश्‍यां परिस्थितौ नीत्‍वापि तम्, न तस्‍य दुर्भागधेयेन विश्रान्‍तम्। कार्यालयस्‍वामिनो नृशंसता वर्णनातीता। करे गृहीत्‍वा कशां परिभ्राम्‍यति। यत्र कुत्रापि कश्चित् जृम्‍भामपि गृह्णीयात् तस्‍मै स भृशमकुप्‍यत्। अगदन् “नीच! आलस्‍यं प्रसारयसि कार्यालये! निस्‍सार्यसेऽनेन लक्षणेन। नायं व्‍यवहारस्‍तस्‍य साधारणेषु कर्मकरेषु अपितु उच्‍चाधिकारिष्‍वपि निरर्गलं प्रावर्तिष्ट। न हि कस्‍यापि कर्मकरस्‍यैतादृशं दिनं व्‍यतीयात्, यस्मिन् दिने स तं न भर्त्‍सयेत। आप्रहरनिशं सपरिश्रमं कार्यं कृत्‍वापि मोहनो न कदाचिद‍भर्त्सितो गेहमुपयाति। एकत्र परिश्रमजन्‍या ग्‍लानि:, अपरत्र भर्त्‍सन-जन्‍या चेतसो विकलतेति। औदासीन्‍येन हि व्‍यत्‍येति तस्‍य काल-कलाप:। परं किशोर्या: स्‍वान्‍ते नासुखस्‍य रेखापि समुदियादिति न तत्सविधे यावच्‍छक्‍यं प्रकट्यति चेतसो भावम्। किशोरी यथासाध्‍यं स्‍वादु पचति, किन्‍तु मोहन: त्‍वरितं भुक्‍त्‍वोत्तिष्‍ठति। एकस्मिन् दिने प्रणयभरेण मधुर-स्‍वरेणावोचत् किशोरी “आर्यपुत्र! नाधुना भवति कार्यालयगमनत्‍वरा, कथं पुनर्भवान् शान्‍तचेतसा न करोति भोजनम्? अस्‍वादु रूक्षमपि शान्‍त्‍या कृतं भोजनं स्‍वास्‍थ्‍य-प्रदं भवतीति वैद्या वदन्ति। भवत: शरीरं प्रत्‍यहं कार्श्‍यं भजमानमवलोक्‍य खिद्यते मे चेत:। का खलु प्रभो! भवच्‍चेतसि चिन्‍तेति।” स मन्‍दस्मितमवादीत् - ‘प्रिये, न कापि चिन्‍ता त्‍वयि दृष्टायां चेतसि मे पदं निदधाति, किन्‍तु जगन्नियन्‍त्रा यादृशं दीयते वस्‍तु तत्तथैवोपभुञ्जीत। व्‍यर्थाडम्‍बरेण किम्? आसने उपविश्‍य चतुरस्रे निधाय राजतं भोजनपात्रं स्‍वादग्रहणपुरस्‍सरं भोजनं धनिकेषु शोभते। केवलमुदरभरिष्‍वमस्‍मासु किं तेन!’ करुणोत्‍पादकमिदं मोहनीयं वाक्‍यमाकर्ण्‍य किशोर्या हृदि बाल्‍यकालिकास्‍मृतिरजागरीत्। तस्‍या लोचने अश्रुनिमग्ने संजाते। किन्‍तु तत्‍क्षणमेव स्‍वामिन: कष्टमनुध्‍यायन्‍ती शनैरञ्चलेन प्रमृज्‍याश्रूणि, सधैर्यमिदमवादीत् - ‘नाथ! केयं चिन्‍ता! जीवन्‍नरो भद्रशतानि पश्‍येत्।’ अस्‍माकं सुदिवसा अपि आगच्‍छेयुरेव। धीरेण भाव्‍यं मनुजेन। ‘त्‍याज्‍यं न धैर्य्यं विधुरेऽपि दैवे धैर्य्यात् कदाचित् स्थितिमाप्‍नुयात् स:।’ इति नीतिवचनं च न विस्‍मरणीयम्।’ इत्त्‍थं समाशिश्‍वसत् सा मधुरया गिरा तम्। विचित्रा खलु गतिर्जगदीश्‍वरस्‍य। यद् यदेव वाञ्छति स:, तत्तदेव कारयति। किं ब्रूमो वयम्! अन्‍तत: स्‍वामिन: क्रूरतया कार्यालये कर्मकरै: कृताऽवकाश: (हड़ताल)- कारणमासीत्। तस्‍य कार्यं कुर्वन्‍तमेवैकं नरं दुरात्‍मा स कशाघातमहन्। कर्मकरैस्‍तद् दृष्ट्वा क्रुद्धम्। किमियं मनुष्‍यता! वयं दारिद्रयपरवशा: स्‍म। अस्‍थ्‍नां चूर्णं कृत्‍वापि धनिषु धनिकत्‍वं निदध्‍म:। किन्‍तु वयमपि मनुष्‍या: स्‍म:, हृदयमपि वर्ततेऽस्‍मासु! अद्य तमताडयत्, श्वोऽस्‍माकमवसर:। अद्य कशाघातो विहित:, श्वोसिघातं हनिष्‍यति। नैतत् सोढुं शक्‍ता वयम्। न वयं कार्यं करिष्‍याम:। तद् दृष्ट्वा क्रूरेण कार्यालयाध्‍यक्षेण समाज्ञप्तो मोहन: ‘कार्यं परित्‍यज्‍य जिगमिषव: समुचितं दण्‍डनीया भवतेति।’ मोहनस्‍य करुणार्द्रहृदयं न तत् कर्तुमशकत्। आज्ञाभङ्गेन द्विगुणितजातरोषोध्‍यक्षस्‍तस्‍यावमानं चक्रे। मनस्‍वी जन: हसन् सिंहासने स्‍वं निदध्‍यात्, वैश्‍वानरे पातयेत् शरीरं स्‍वस्‍य, उदधौ निक्षिपेदात्‍मानम्। किं बहुना कठिनात् कठिनमपि कुर्यात् कार्यम्; किन्‍तु नात्‍मावमाननां सहेत। तदवमानेन मोहनस्‍य शान्‍तगम्‍भीरेपि स्‍वान्‍ते विक्षोभेण पदं निहितम्। चिन्तितं तेन “नाहंऽविंशत्‍या रूप्‍यकैरात्‍मानमक्रीणाम्। किमनेनोदरभरणमात्रमपि कर्तुमशक्‍तेन पारतन्‍त्र्यबन्‍धनेन? येन पूर्वजानां निर्मलं यशोपि कालुष्‍यमुपेयात्। पारतन्‍त्र्य-बन्‍धन-मुमुक्षा तस्‍य चेतसि महता वेगेन समुत्‍पन्‍ना। तूर्णं स स्‍वस्‍यां कार्यालय-कक्षायां प्रविश्‍य, एकस्मिन् पत्रे किमपि लिखित्‍वा, गृहाणेदं महाशय, यदस्‍माकमद्यावधि वर्तते वैतनिके द्रव्‍यम्, देयं तदिति ब्रुवता निक्षिप्‍तं तत्त्‍यागपत्रं तेनाध्‍यक्षकरे। तस्मिन् दिने यदासौ गृहमागत:, तदा तस्‍य मुखेऽद्भुतमेकं ज्‍योतिर्दरीदृष्टं जनै:, यद्यपि स गभीरायां चिन्‍तायां निमग्न आसीत्। किशोर्या सरलभावेन पृष्टम्। स्‍वामिन्, अद्य भवतोऽभूतपूर्वमुखमण्‍डलाकृतिदर्शनेन समुत्‍पन्‍न: संदेह-संदोहो मां मुखरीकरोति। धाष्टर्यं मे क्षन्‍तव्‍यम्। योषिद्भावादुपपन्‍नचापलाहं यदि किञ्चिदनुचितमपि पृच्‍छेयं नाथ, क्षन्‍तव्‍यो मेऽपराध-इत्‍युक्‍त्‍वा सा प्रश्‍नपरम्‍परामुद्गिरन्‍तीव किमद्य वेतनवृद्धि: संजाता? परिश्रमभरेण तुष्टेन स्‍वामिना किमुन्‍नतं पदं प्रदत्तम्? कार्यभारो वा लघुतामियात्? प्रफुल्‍लमाननमवलोक्‍य भवत एषु - एकतममनुमिनोमि। किन्‍तु नाथ, कथमहमकस्‍मादौदासीन्‍येनाकलितं भवन्‍तं पश्‍यामि? किमद्य काचिद्धानि: संजाता? पदं वेतनं वा न्‍यूनतामभजत? केयं वार्ता? यया प्रतिक्षणं भवदाननं विलक्षणभावान् प्रकाशयति। तूर्णं मे संदेहो निराकरणीयः इत्‍युवाच। मोहन: शून्‍येन चेतसा किञ्चिद् विचारयन्‍नेवावतिष्ठत। किमयं वराक: प्रत्‍युत्तरं दद्यात्? अन्‍धकारमयं भविष्‍यदस्‍य सम्‍मुखे नृत्‍यपि। तेन क्रोधाविष्टेन प्रत्तमवश्‍यं त्‍याग-पत्रम्, किन्‍तु शान्‍ते क्रोधे चिन्तितं तेन श्‍व: कथं मया निर्वाह: करणीय:। यद्यहं भवेयमेकाकी न कापि चिन्‍ता किन्‍तु किशोरीयं किं भोक्ष्‍यते? सत्‍यमेव ‘नास्ति कोपात् समो रिपु:।’ कोपेन वस्‍तुत: आन्‍ध्‍यमुपयाति जन: स्‍वकीयां स्थितिमपि विस्‍मरति। अहो मे दौर्भाग्‍यम्! एवं बहुचिन्‍तयन्‍तं तमवलोक्‍य तया ज्ञातमद्य कापि पूर्वतोऽपि विशेषघटना समजनीति जाने। मन्‍ये, मम प्रश्नपरम्‍परया जातवृत्तस्‍मरण: स्‍वामी चेखिद्यते। मयेदमनुचित्तं कृतं यद् भोजनात् प्रागेव प्रपञ्चोयं प्रारब्‍ध:। एवमनुशोचन्‍ती सा जगाद आर्यपुत्र, न कथनीयं चेत् कारणमस्‍य मा च कथ:। न मे आग्रह: श्रोतुम्। चिन्तितं तु भवन्‍तं न द्रष्टुं शक्‍नोमि। तेन ज्ञातम् एतावत्‍कालमनुक्‍त्‍वा प्रकोपितेयं मयेत्‍येवं वदतीति प्रोक्तं तेन, प्रिये, मुग्‍धासि। न हि मे जगति निर्व्‍याज-मित्रं त्‍वदृते कश्चित्, यत्‍पुरो मनसो भावं प्रकटयेयम्। त्‍वं मेऽभिन्‍नं हृदयम्। वार्ता केवलमियती यत्‍कार्यालयाध्‍यक्षदुर्व्‍यवहारेण संजात-क्रोधोऽहमद्य त्‍यागपत्रं दत्त्‍वाभ्‍यागाम्। अधुना विचारयामि श्व: कथं भविताऽवयोर्निर्वाहः इति।’ पारतन्‍त्र्यबन्‍धनमोक्षेण संजाता प्रसन्‍नता यथा मामाह्लादयति तथैव गृहपरिस्थितिजनिता चिन्‍ता चिन्‍तयति च, किमहं करवाणि? किं मया कृतमिति। किशोरी धैर्य्येण प्रत्‍युत्तरयति स्‍म। प्राणनाथ, केयं चिन्‍ता भवादृशां ज्ञानिनां मनसि समुत्‍पन्‍ना? अद्य कथं विस्‍मृतं भवद्भि:- ‘येन शुक्लीकृता हंसा: शुकाश्च हरितीकृता:। मयूराश्चित्रिता येन स मे वृत्तिं विधास्‍यतीति।’ चिरपरिचितं पद्यम्। शंभु: स जगदीश्वर: कथ्‍यते। किं स आवयोश्चिन्‍तां न विधास्यति? स सर्वत्र व्‍यापकोऽस्ति भवान् एव तु मामनेकवारमेवं वदति इति। पाठका:, स्‍त्रीहृदयं कीदृशं कोमलं भवतीति न किं श्रीमन्‍तो जानन्ति! तत्रापि किशोर्या कदावलोकिता वराक्‍या विपत्ति:। तस्‍या: स्‍वान्तं मोहनहृदयादपि मोहाक्रान्तमधिकमासीत् तदुदन्‍तं श्रुत्‍वा, किन्‍तु शिक्षिता सा इदमपि जानाति - स्‍वामिनो धैर्य्यप्रदानमपि मे प्रधानं कर्तव्‍यम्। अन्‍यथा तस्‍य का गति: संभविता? त्‍वरितं पुनस्‍तयोक्तं कस्‍य धनिनो द्वारे भूयो द्रक्ष्‍यसि। अन्‍यस्‍य कस्‍याज्ञायां पुनर्मनो बध्‍नासि। स्‍वतन्‍त्रोद्योग एव त्‍वया खलु कर्तव्‍य:। अस्‍माकं पूर्वजा: स्‍वतन्‍त्रोद्योगेनैव समृद्धिमन्‍तश्चासन्। यदि परमेश्वर इच्‍छेत्, वयमपि तेनैव समुद्योगेन संपत्तिशालिनो भविष्‍याम:। ‘व्‍यापारे वर्धते लक्ष्‍मी:’ इति हि अर्थशास्‍त्र-सिद्धान्‍त:। तदर्थं द्रव्‍यमपेक्षते चेद्, गृहाण मे भूषणमेकम्। तन्निधाय विक्रीय वा यत्‍समागच्‍छेत् तेन यद् रोचते तत् कार्यं कुरु इति। मोहनेनापि किशोर्या: संमतिरङ्गीकृता। धान्‍यं क्रीतम्। तत: प्रभृत्‍येव स धान्‍यविपण्‍यां समुपविष्टो धान्‍यं विक्रीणीते। मोहन: सूर्योदयात् प्रागेवोत्त्‍थाय धान्‍यविपण्‍या: पन्‍थानं गृह्णाति। मध्‍याह्ने भोजनमात्रकरणाय गृहानागत्‍य पुनर्गत: स रात्रे: सप्तवादनपर्यन्‍तमुपविष्ट: पण्‍ये ग्राहकान् प्रतीक्षते। न स वार्ताभि: प्रमोह्य ग्राहकान् वशीकर्तुं जानाति। तस्य साख्यं सधुत्वं च परिजानन् यदि कश्चिदागच्छति ग्रहीता आगच्‍छतु। एवमासायं तत्र स्थित्‍वा पिधाय पण्‍यं गृहं प्रस्थित:, पथि वर्तमानाया: सरित: सेतुमुल्‍लंघ्‍य तत्समीप एव वर्तमानं शिवमन्दिरं प्रविश्‍य किञ्चित्‍कालं भगवन्‍तमाशुतोषं श्रीचन्‍द्रार्द्धचूडामणिं ध्‍यात्‍वा समायाति सद्म। समागम्‍य सद्मनि भोजनादिभिर्निवृत्‍य स्‍वपिति-इति तस्‍य दैनिकं कार्यम्। एकस्मिन् दिने विपण्‍या: परावृत्‍य गेहं प्रविष्टः एव तस्मिन् एकेनापरिचेतेन पुरुषेणोक्तं शुश्राव-स: मोहनदेव: श्रेष्ठी किमस्मिन्नेव भवने निवसति इति। तेनोत्तरितम्-महाशय, किं कार्यं तेन तव? अयमहमस्मि मोहन:। आगन्‍तुनोक्तं महाराजस्‍त्‍वामाकारयति। त्‍वरितमायाहि। पाठका:, आगन्‍तुक: स आसीद् राजपुरुष:। राजाज्ञया मोहनमानेतुमागत:। अभूतपूर्वामिमां घटनां दृष्ट्वा साध्‍वसमिव चेतसि तस्‍य संजातम्। न किमप्‍यपराद्धं मया, न चाचोरयं कस्‍याप्‍यहं धनम्, किमर्थं मदीयमावाहनमिति? भवतु, गन्‍तव्‍यन्‍त्‍ववश्‍यमेवेति विचार्य, शिरस्‍युष्‍णीषं निधाय, ‘राजपुरुषो मामाकारयितुं समागत:, राजद्वारि समागत्‍य तूर्णमेवागच्‍छामि’- इति किशोरीम‍भिधाय पुरुषेण तेन सह गृहान्निसृत:। कतिपयकलाभिरेवानेकद्वाराणि समुल्‍लङ्घमान: स राजसभायां प्रविष्ट:। तत्र विशिष्टे राजप्रासादे कतिपयै: पिशुनै: परिवेष्टितं वेत्रासने स्थितं राजानमपश्‍यत्। प्रणामादिकं विधाय सोऽपि एकस्मिन् कोणे समुपाविशत्। महाराजेन किञ्चित्‍कालानन्‍तरं वक्रदृष्टया मोहनं पश्‍यता, स पुरुष:, यो मोहनेन सार्द्धमागत:, पृष्ट:- किमयमेव मोहनदेव: श्रेष्ठी? समुपस्थितोऽयं महाराजाज्ञयेत्‍युक्‍त्‍वा तूष्‍णीं बभूव स:। तत: महाराजेङ्गितेन समीपस्‍थ एको राजकर्मचारी कथयति मोहनदेवम्: - “श्रेष्ठिन्! त्‍वं कूटतुलामानेन विक्रीणीसीति जनश्रुति: कर्णाकर्णिकया श्रीमतां श्रवणगोचरीभूतेति त्‍वमाहूत:। श्रीमतां राज्‍ये एतादृशमनुचितं कार्यं करोषीति दण्‍ड्यस्‍त्‍वमसि।” "मोहनदेवेन विचित्रमिदं दोषारोपणं श्रुत्‍वावाचि “महाशय, सर्वथा काल्‍पनिकीयं सूचना केनाऽपि श्रीमत्‍सविधे प्रापितेति निस्‍संदेहं शक्‍यते मया वक्‍तुम्। सत्‍य-व्‍यापारेण यत्किञ्चिदपि लभे तेनैव निर्वाहं कुर्वाणोऽहं निवसामि। न मया स्‍वप्‍नेऽपि अधार्मिकमाचरितं कर्म।” तदेतन्‍मोहनीयं वचनं श्रुत्‍वा द्वितीयेन पार्श्‍वस्‍थेन राजकृपापात्रेण क्षौरकर्मिणोक्तं सत्‍यं त्‍वमसि वणिक्पुत्र:। न तव तथ्‍यातथ्‍यव्‍यवहारनिर्णय: सारल्‍येन सम्‍भवतीति मन्‍ये किन्‍तु जानासि-इदमपि राजद्वारम्! चारैरत्र सर्वं निवेद्यते-इति किमविदितं ते? न च ते मिथ्‍योदन्‍तं दद्यु:। परन्‍तु प्रथमापराधं मत्‍वा क्षम्‍यते श्रीमद्भि:। नात: परं कदाचित् करणीयमीदृशं कर्म। परं कृतज्ञेन त्‍वया विधेयं कार्यमेकं श्रीमताम् इत्‍युक्‍त्‍वा कर्णे प्रजल्पितं तेन तव गृहे बहुधा मणिरामाख्‍यस्‍य सुवर्णकारस्‍य दुहिता समायाति सा यथा श्रीमत्सेवायामुपतिष्ठेत् तथा त्‍वया यतितव्‍यम्। नेदं कठिनतरं कार्यम्। नापितस्‍यारुन्‍तुदानि वचनान्‍याकर्ण्‍य श्रेष्ठी सः काष्ठ इव स्‍तब्‍ध: संजात:! तादृशं विचारमग्नं तमवलोक्‍य भूयोप्‍यभाणि तेन धूर्तधुरंधरेण कथं शीतात् संकुचित इव संजातोऽसि! न त्‍वं हननाय कस्‍यचित् प्रेरितोऽसीति बिभेषि। न त्‍वया किञ्चित्करणीयमत्र। केवलं तदागमनसूचना मम समीपे प्रेषणीया। तत: परं सर्वं करिष्‍यामो वयम्। अपि च कार्यसाफल्‍ये पारितोषिकञ्चापि प्राप्‍स्‍यसि। किं त्‍वं श्रीमतामौदार्येणापरिचितोऽसि। बालिश, तव दारिद्र्यं क्षणाद् विलेष्‍यते। यदि अन्‍य: कश्चिद् वाणिक्पुत्रो भवेदवश्‍यं तस्‍य वाग्‍वागुरासु पतेत्, किन्‍तु मोहनदेवसदृश: पुरुष: कथं तादृशं कार्यं कुर्यात्! मधुरेण वाग्‍जालेन क्रुद्ध: सः वक्‍तुमारेभे “यदि महाराज इच्‍छेत् कठिनात् कठिनमपि कार्यं कर्तुं सर्वथाहं संनद्ध:”- इत्‍यर्द्धोक्त एव तेन, स्‍वकार्यं सफलं मन्‍यमानोऽयं दिवाकीर्तिस्‍तस्‍मै धन्‍यवादान् वितीर्य, “साधु! एतादृश एव राजभक्तान् दिदृक्षामहे”- इत्‍युक्‍त्‍वा तूष्णीं स्थिते तस्मिन् मोहन: पुनर्वक्तुमारेभे - महाशय, सत्‍यमहं राजभक्त:, किन्‍तु एतादृशं कार्यं मया न कर्तुं पार्येत। रामा मम स्‍वसृतुल्यास्ति। हरदेवेन नापितेन किञ्चिद् गर्वाविष्टेन पुनरुक्तम् - अस्‍माभिस्‍तु त्‍वामकिञ्चनं मत्‍वोक्तम् - राजकृपयास्‍य सुदिनानि पुनरागच्‍छेयुरिति, किन्‍तु तव भागधेयं क्वैतादृशम्। मोहनस्‍य मनसि कृशानु: प्रज्‍वलित इव। सः तान् भर्त्‍सयन्निव जगाद: -“स्‍वयमन्‍यायकरणे यदि राज्ञामपि प्रवृत्तिस्‍तदा प्रजानां तु कथैव का? भवन्‍त: तस्‍या: सौन्‍दर्येण मुग्‍धा: कामशरपीडिता: कर्तव्‍याकर्तव्‍यज्ञान-शून्‍या: संजाता इति प्रतीयते। सत्‍यमेवोक्तम् - ‘कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु।’ अन्‍यथा कथमिदं वदेयु:? भवतां बुद्धिसरणौ न किं समायाति राज्ञां कृते प्रजा: पुत्रसमा:। तदा किं न सापि श्रीमतां पुत्री? पुत्र्यां पापाचरणकाङ्क्षिणो न भवन्‍तो लज्‍जन्‍त इति महत्‍खेदास्‍पदम्।” तदुपदेशेन जातसंकोपो राजा प्राह - नैते वणिज: सरलेन प्रकारेण पथि आगच्‍छन्ति। किमरे! ‘जले वसतो मकरेण वैरं स्‍वं कीदृग् धार्मिकोऽसीति वयमपि द्रक्ष्‍याम:। ‘गच्‍छतु भवान्’, इत्‍यक्ते तस्मिन् मोहनो गृहं गत:। अद्यापि तस्‍य कार्यालयत्‍यागदिवसे या परिस्थितिरासीत् सैव। कुपितो राजा न जाने किं करिष्‍यतीति-अज्ञातभिया हृदयं तस्‍याकम्‍पत। पाठकमहाभागा:, कदाचिदाकस्मिकेनानेन घटनाव्‍यापारेण चकितचकिता: संजाता: स्‍युः - अतस्‍तस्‍य रहस्‍यनिवेदनं किञ्चिदावश्‍यकम्। इदं तु पूर्वकथाप्रसंगेनोक्तमस्‍माभिर्यदयं मोहन: केवलं प्रतिवेशिन: सुवर्णकारस्‍य गृहमन्‍तरा न कुत्रापि गच्‍छति स्‍म इति। तस्‍यैव दुहिता रामा किशोर्या: प्रिय-व्‍यवहारेण जातस्‍नेहा तस्‍या: सविधे समागच्‍छति बहुधा। अस्मिन् समये अनुमानेन सा पञ्चदशवर्षीयासीत्। तदर्थमेतत्‍सर्वं कुचक्रं नापितेन हरदेवेन प्रवर्तितम्। अयं महाराजश्च क्षुद्रस्‍यैकस्‍य राज्‍यस्‍याधिपति:? नामासीत् तस्‍य महेन्‍द्रसिंह:। बाल्‍ये एव पितरि परलोकं गते इयं परिस्थिति: संजाता। यौवनं धनसंपत्ति: प्रभुत्‍वमविवेकितेत्‍यस्‍य चतुष्टयस्‍य वर्तते तत्र समावेश:। यौवनारम्‍भे च राजानो धनिकाश्च खलैर्विटैश्च संसेव्‍यमाना: कामपि अनिर्वचनीयामवनतिं भजन्‍त इत्‍यहरह: संप्रेक्ष्‍याम:? सैव दशा महेन्‍द्रसिंहस्‍य। तस्‍य तादृशमण्‍डलीषु हरदेवाख्‍यो नापितोप्‍यासीदेक:, यो दुराचारी नृशंसश्चासीत्। तस्‍य गृहं मोहनदेवस्‍य गृहसीमीपः एव वर्तते इति न विस्‍मर्तव्‍यम्। तेनैव राज्ञे निवेदितं नाथ, “रामा सुन्‍दरी युवती च” सा एवं एवं प्रापणीयेति। मोहनेन कदाचित् स्‍वप्‍नेऽपि न चिन्तितमासीत्, मयीयं द्वितीया विपत्तिरपि समापतितेति। साधूक्तम् - ‘छिद्रेष्वनर्था बहुलीभवन्ति।’ गृहगमनानन्‍तरं सर्वं तेन किशोर्यै निवेदितम्। तयोक्तं नाथ, केयं चिन्‍ता! न हि कश्चित् कमपि संतापयितुं समर्थो भगवन्तमन्‍तरा। क्रुद्ध: सोऽस्‍माकं किं करिष्‍यति वराक:। धार्मिकस्‍यास्ति रक्षक: स्‍वयं भगवान् धर्म एव। ‘धर्मो रक्षति रक्षित:। यद्यस्‍माकमनिष्टमपि स्‍यात्तदपि धर्मार्थमिति। किन्‍तु तत: प्रभृति तयोरुभयोश्चेतसि चिन्‍ता पदमकरोत्। यदाकदापि मोहन: कालातिक्रमणं कुर्यात् कार्यवशात्, किशोर्याश्चित्तमज्ञातभयेन चिन्तितमभवत् एवं बहुकालो व्‍यतीत:। एकस्मिन् दिने किशोरी रामां गृहीत्‍वा सरितोऽपरभागे कस्‍यचित् सम्‍बन्धिनो गृहे गतासीत्। कार्यवशात्तत्र विलम्‍ब: समजनि। पुनरागमनसमये अन्‍धकारस्‍य साम्राज्‍यं सर्वत्राविद्यत। यथैव सेतुमुल्‍लंघ्‍य इमे शिवालयस्‍य पार्श्‍वे संप्राप्ते, तथैवाकस्‍मात् केनाप्‍यागत्‍य हस्‍तौ प्रसार्योक्तम् - अत्रैव स्‍थीयताम्।’ किशोरी रामा चाकस्मिकीं दुर्घटनामेनां दृष्ट्वाऽभैष्टाम्, किन्‍तु क्षणादेव धैर्य्यं दधाना किशोरी क्रोधं नाटयन्‍ती जगाद: - “कोऽयं मार्गं निरुद्धय संस्थित: दूरमपसर अबलास्‍वीदृग्व्‍यवहारकरणे न ते मनसि समुदेति लज्‍जा? किं तव गृहे न सन्ति योषित:? येनापरस्‍त्रीषु सकामं पश्‍यसि पशो!” किशोर्या क्रोधयुक्तमपि वचनममृतमिव स मेने। ईषत्‍प्रकाशे तस्‍या: सुन्‍दरमाननमवलोक्‍य तस्‍य चेतसि चाञ्चल्‍यमुदभूत्। सानुरागं वक्तुं च तेन प्रारब्‍धम्। “अयि सुन्‍दरि, दासोऽयं तव पादपद्मयो: पतित्‍वा भिक्षां याचते। न हि तं नैराश्‍ये पातये:। मन्‍दस्मितावलोकनमात्रेण कृतकृत्‍यमिवात्‍मानं मन्‍यमानस्‍येयं राजलक्ष्‍मीस्‍तव चरणे लुठिष्यति। वरवर्णिनि दयां कुरु।” अयं हि पुरुषो महेन्‍द्रसिंह एवेति न वक्तुमावश्‍यकता। रामाद्य केनापि कारणेन मार्गेण तेन गता प्रत्‍यागमिष्‍यतीति श्रुत्‍वा तां पथ्‍येव जिघृक्षु: स तत्र प्राप, किन्‍तु किशोरीमवलोकयतोऽस्‍य चेतसा रश्मिष्विवादाय रामाननासक्तदृष्टि: किशोर्या: शरच्‍चन्‍द्रप्रतिमवदने निपातिता। उक्तं च पूर्वाक्तं चाटुवचनम्। एतच्‍छ्रुत्‍वा तृणसमूहेन प्रवर्द्धमानोग्निरिव कोपस्‍तस्‍या भयंकररूपमदधात्। तस्‍या मुख्‍यं बालतरणिरिवारुण्‍यं भेजे। भ्रुवौ वक्रतां प्राप्नुत:। रदनच्‍छदौ कम्‍पमधाताम्। रागारुणितलोचने पद्मपूर्णोपमानं दधतु:। अपूर्वेयं छटावलोकनार्हा तस्‍या मुखारविन्‍दस्‍य। सत्‍यं हि वीराङ्गना: ‘काली कराला कुटिलेषु सन्ति। अभाणि च तया - ‘परिचितोऽसि राजन्, अस्‍मत्परिपालकेन त्‍वयेदममानुषिकं कार्यं क्रियते, तदा को नाम न्‍यायमार्गे गमिष्‍यति। दुर्जनसहवासेन न भवता कुमार्गे पातनीय आत्‍मा। सदा सन्‍मार्गगामिना त्‍वया भवितव्‍यमिति। महाशया: कामाशीविषविषव्‍याप्तमानसे न तिष्ठन्ति सदुपदेशा इति को वा न जानाति मतिमान्। महेन्‍द्रस्‍यापि सैव परिस्थिति:। स पुनस्‍तथैव नर्मोक्तानि वक्तुमारेभे। एवमसाध्‍यव्‍याधिं मन्‍वाना सा भगवन्‍तं हृदये ध्‍यायन्‍ती पुनरप्‍युवाच: - “दुरात्‍मन्! एकतोऽपसर, ईश्‍वरादपि भयममन्‍वानस्‍त्‍वं न जाने कस्मिन् नरके पतिता। अलमनयात्र चेष्टया - इत्‍युक्‍त्‍वा हठाद्गन्‍तुकामां तां बलान्निरुद्धय पार्श्‍ववर्तिनं नरं प्रत्याह - उत्‍थायैनां मृत्तरयाने न: स्‍थापय, पश्‍याम: किं करिष्‍यतीत्‍युक्तवत्‍येव तस्मिन् पुरुषेण तेन बलाद् गृह्णीता सा भृशं चुक्रोश। भगवन् दयानिधे! पाहि मामनाथाम्। त्रायतां त्रायतां रे जना:! खला: खलु मां त्रासयन्ति इति। तस्मिन्‍नेव समये मोहनदेव: शिवालये - शिवाकान्‍त! शम्‍भो! शशाङ्कार्द्धमौले, महेशान! शूलिन्! जटाजूटधारिन्! त्‍वमेको जगद्व्‍यापको विश्‍वरूप! प्रसीद प्रसीद प्रभो पूर्णरूप॥ इत्‍येवं प्रकारेण अनन्‍यमनसा भगवन्‍तमाराधयन्‍नतिष्ठत्। अनन्‍यमनस्‍कतया तेन समीपवर्तिन्‍या अस्‍या दुर्घटनाया लेशोऽपि न ज्ञात:। क्रन्‍दनमेतच्‍छ्रुत्‍वा समीपवर्तिवर्त्‍मगामिभ्‍यामागम्‍य पुरुषाभ्‍यामाक्रोशन्‍तीं स्त्रियमाकर्षति मनुष्‍ये कृतो बलेन लगुडप्रहार:। हस्‍ताभ्‍यां च्‍युता सा रमणी। यावत्‍स सन्‍नद्धो भवेत्तावद् द्वितीयेन लगुडेन सम्‍यक् पतित:। स तत्रैव भिन्‍नस्‍कन्‍धो द्रुम इव भूमौ पपात। तादृशं तमवलोक्‍य कदाचिन् मृतोऽसौ। अनायासेन विपदस्‍माकं शिरसि समेयादिति शीघ्रमलक्षितौ तौ। किन्‍तु तस्मिन् समये रजनी न विशेषतो व्‍यतीतासीत्। इतस्‍ततो जना: प्रपलाय्य - कोऽयं कोलाहल:? कोऽस्ति अबलास्‍वक्रमणकारीति ब्रुवन्‍त: सम्‍भूतास्‍तत्र चेतनाहीनं नि:श्‍वसन्‍तं पुरुषमेकं ददृशु:। नान्‍यत् किमपि, यतो हि इतो धावमानानवलोक्‍य जनान् महेन्‍द्र: केनापि मार्गेण पलायित:। ते अपि योषे लज्‍जया स्‍वमात्‍मानं गोप्तुकामनया समीपवर्ति प्रतोल्‍यां प्रविश्‍य गृहगमनमार्गेण स्‍ववेश्‍म समागते। तं जनरवमाकर्ण्‍य मोहन: शिवालयाद् बहिरागतो हरदेवं तथा पतितमवलोक्‍य ‘अनेन दुरात्‍मना स्‍वकर्म-फलं भुक्तम्। नायमनुकम्‍पार्ह इति जनताकोलाहलमशृण्वन्निव नादेयं सलिलमानीय तस्‍य मुखेऽपातयत्। जलाद्युपचारेण जातः-चेतनो हरदेव: संमुखे मोहनमवलोक्‍य अनेनैव दुष्टेन मम शिरसि पातितो दण्‍ड:। न यावदस्‍य प्रतिक्रियां विधास्‍ये, तावन् मे मनसि न शान्ति: समुदियादिति मनसि चिन्‍तयन् यथाकथंचिदुत्त्‍थाय गृहं प्रति प्रस्थित:। मोहनदेवाऽपि गृहमागत:। गृहागते तस्मिन् किशोर्या स्‍वकीयो वृत्तान्‍तस्‍तस्‍मै निवेदित:। तदाकर्ण्‍य मोहनेन सर्वं तद् रहस्‍यं विज्ञातम्। जगदाधारेण कृता ते रक्षा। भक्तान् हरिरेवं पालयतीति प्रब्रुवन् भुक्‍त्‍वा परिश्रान्‍त: स निद्रापरवशोऽभूत्। तृतीये दिवसे मोहनदेवस्‍य गृहे राजाज्ञापत्रं (वारण्‍ट) गृहीत्‍वा राजपुरुष एक: संप्राप्त:। मया तु न किमपि एतादृशं कार्यं विहितं येन मयि वारण्‍ट: समागच्‍छेत् इति मोहनदेवेनोक्तम्। त्‍वमसि साधु! न त्‍वत्समोऽन्‍य: कश्चित् सरल:! परं परह्य: केन बलात्‍प्रविश्‍य हरदेवगृहं तस्‍य शिरसि प्रहतो दण्‍ड:? प्रसह्य केनावमर्दिता तस्‍यानुजा? तत्तु कदाचिद् विस्‍मृतं भवता? ‘नाहं हरदेवस्‍य द्वारदेशमप्‍यध्‍यतिष्ठम्। न चास्‍यानुजायां दृष्टिपातोऽपि कृत:। प्रत्‍युत तेनैव दुष्‍कर्मणैतादृशमाचरितमस्‍मासु, किन्‍तु सर्वव्‍यापिना भगवतैवास्‍माकं पूर्वजन्‍मपुण्‍यैस्‍तस्‍मान्‍मोचिता वयमिति कोऽयं विपरीतन्‍यायो महाशय!’ ‘त्‍वया तु न किमपि विहितम्, स एव दुर्जनोस्‍तु, किन्‍तु विशेषप्रजल्‍पनेनालम्। अज्ञापत्रं पश्‍य, अस्‍माभि: सह चायाहि। इदं वक्तव्‍यं न्‍यायाधीशसम्‍मुखे’ इत्‍युक्‍त्‍वा तदाज्ञापत्रं प्रदर्श्‍य हस्‍तयोर्लोहशृङ्खलां पातयित्‍वा नीत: स न्‍यायालयम्। अदृष्टपूर्वदृश्‍यमिदमवलोक्‍य किशोर्या हृदयमकम्‍पत। एकस्मिन् पार्श्‍वे बद्धकरो मोहन: स्थित:, अपरपार्श्‍वे च हरदेव:। हरदेवस्‍य स्‍वसा भामापि आसीत्तत्र वर्तमाना। साक्षिणश्चानेके विद्यमाना आसन्। न्‍यायाधीशेन पृष्टो हरदेव: किं ते वक्तव्‍यम्? त्‍वरितमेवादीत् स: - भगवन् परह्यो दिनेऽस्‍तंगते भगवति दिवाकरे त्रीन् पुरुषान् गृहीत्‍वायं मम वेश्‍मसमीपनिवासी मोहनो गेहे मे समुपाविशत्। ममेयमनुजा प्राङ्गणे पात्राणि प्रक्षालयन्‍ती स्थिता। तस्‍या बलादाक्रान्‍तमनेन। भीतयानया चुक्रुशे। अहमासमन्‍तर्वेश्‍म। आकस्मिकमाक्रोशं श्रुत्‍वा बहिरागते मयि अनेनास्‍य सहचरेण च लगुडप्रहार: कृत:। तेन विगतचेतनो भूत्‍वा धरानिपतितो यावच्‍चैतन्‍यं लभे, तावद्राजकीयांग्‍लौषधालये स्‍वमदर्शम्। डाक्तरमहोदयेन यल्लिखितं तद् वाचितमेव श्रीमता। नात: परं किमप्‍यहं जाने। तूष्‍णीं स्थिते तस्मिन् भामा जगाद - यदि दीनबन्‍धो! पार्श्‍वस्‍था: समुपस्थिता एते जनाः न तत्रागच्‍छेयु:, न जाने मम कीदृशी परिस्थिति: स्‍यात् इति कल्‍पनापि चेतसि मे भयमुत्पादयति भगवतैव रक्षिता। साक्षिभिरपि सर्वैरस्‍यैव पुनरुक्ति: कृता। तदा मोहनेनोक्तम् - “हरे, हरे, हरदेव! सर्वव्‍यापकोऽसौ देव: सर्वान् सदा पश्‍यतीति मत्‍वा, विद्युच्‍चलं जीवनं च ज्ञात्‍वा किञ्चित्‍सत्‍यं त्‍वया वक्तव्‍यम्। निरर्थकं मयि दोषारोपं किं करोषि तात! तवेयमनुजा, ममापि भगिनी। त्‍वयि कृतस्‍योपकारस्‍य किमीदृशी प्रतिक्रिया क्रियते त्‍वया?” न्‍यायाधीशेनोक्तम्-अलमनेन व्‍यर्थजल्‍पनेन। किमस्ति तव तादृशं वक्तव्‍यम्, येन हरदेवोक्तमसत्‍यं स्‍यात्? तूष्‍णीं स्थिते तस्मिन् न किमपि केनापि श्रुतम्, मासषट्कस्‍य कारावास: समजनि कठिन:। बहिरागते मोहने हरदेवेन श्मश्रूणि हस्‍ते दधता प्रोक्तम् - किं जाता न तव मनसि शान्तिः? पुनरेवं करिष्‍यसि? मोहनेन न सम्‍यगवबुद्धं तदीयवचनस्‍य तात्‍पर्यम्। अस्‍तु, कारागृहं गच्‍छता मोहनेनाभिहितम् निर्धनानां प्रार्थना वासुदेवमन्‍तरा क: शृणुयात्? पथि समागता तत् पत्नी किशोरी। तस्‍या अचकथत् स: धैर्यमनवलोपयन्‍त्‍या धर्ममनुगच्‍छन्‍त्‍या भगवति जातश्रद्धया त्‍वयात्र प्रतीक्षणीय: काल: षाण्‍मासिक:। यदि तव सौभाग्‍याज्‍जीवितोऽहं परावर्तिष्‍ये, मिलिष्‍याव आवाम्। अश्रूणि परिमार्जयन्‍ती किशोरी निर्मिमेषं तस्‍यानन एव क्षणं चक्षुषी पातयन्‍ती निस्‍तब्‍धं स्थिता। कारायां गते मोहने किशोरी यदि वाञ्छेत्, पितुर्गृहं गच्‍छेत्, किन्‍तु पत्‍यौ कारायां तिष्ठति मया किं पितृवेश्‍म गत्‍वा सुखमनुभूयताम्? नैवं भविष्‍यति इति विचार्य पत्रमेकं पितु: समीपे प्रेषितम् एकं रक्षापुरुषं दासीं चैकां मत्‍सविधे प्रेषयेति। तथैव संजातम्। भर्तृचरणकमलं ध्‍यायन्‍त्‍या तथा कथमपि नि:सारित: सोऽवधि:। एषु दिवसेषु बहु यतितं महेन्‍द्रसिंहेन किशोरी मे हस्‍तगता स्‍यादिति’ किन्‍तु सर्वं तदूषरे बीजारोपणमिव नैष्‍फल्‍यमभजत। अद्य केवलमेकमेव दिनमवशिष्टम्। परश्‍वो मोहनस्‍य कारागृहान्‍मुक्ति: स्‍यात्। हर्षोत्‍फुल्‍लमानसा सा गृहं परिमार्जयति, सम्भारान् सम्यक् सम्पादयति, प्रसन्नवदना सती गेहे इतस्ततः परिभ्रमति। दिवसो व्‍यतीत: भगवान् मरीचिमाली वारुण्‍या सह संगत्‍यारुणिमानं दधत् शनै: शनै: स्‍वस्‍थानमगमत्। रजनी समायाता। अन्‍धतमसेन व्‍याप्ता दशदिश:। सा खट्वामारूढा चिन्‍तयति - किं स्‍वामिनापराद्धं हरदेवस्‍य? कस्‍य जन्‍मनो वैरं नि:सारितं तेन। नार्यपुत्रेण न च मया कदापि तस्‍य मनसाप्‍यशुभं चिन्तितम्! भवतु नाम। भवितव्‍यं नाभूत्‍वा तिष्ठति। किं विशेष-विचारितेन? (क्षणं स्थित्‍वा) स्‍वामिन: शरीरयष्टिर्न जाने कां दशामनुभवति? दुष्टैस्‍तत्रत्‍यकर्मचारिभिर्न जाने कीदृक् कष्टं दत्तमार्यपुत्राय! कुशलं मे समागच्‍छतु भर्तेति-सुबहुविचिन्‍तयन्‍त्‍यास्‍तस्‍या: क्षणं निद्रया नेत्रे निमीलिते। अकस्‍मात् तस्‍या समीपवर्तिगृहादाक्रोश-ध्‍वनिरुदभूत्। तेन च किशोर्या निद्रा भग्ना। तयोत्त्‍थाय गवाक्षमार्गेणावलोकितं तस्‍यां दिशि तु ज्ञातं हरदेवगृहादयं प्रादुर्भूत:। सा सहसा नीचैरागता। कवाटमुद्घाटय तस्‍य गेहं प्रविष्टा किं विलोकयति स एव महेन्‍द्रसिंह: सहचरद्वितीयस्‍तत्र स्थितो भामां प्रत्यवोचन् - “मा क्रन्‍दनं कार्षी: अन्‍यथा मे शतघ्‍नीधेनुकायाः गुलिका हृदि ते प्रविष्टा स्‍यात्।” किशोरी पृष्ठतो गत्‍वाऽकस्‍मात्तस्‍य करात्तामाक्षिपत्, उवाद च नराधम! न जाने त्‍वं कति गृहान् नाशयिष्‍यसि पशुवदाचरणेनानेन। गेहाद् बहिर्गच्‍छ। नोचेत्त्‍वामधुनैव शमननिकेतनातिथिं विधास्‍यामि। भीतो राजा दूरमपसृत्‍य स्थित:। इयता समयेन भामाया मातापि, या पूर्वमेव प्रबुद्धा साध्‍वसाक्रान्‍ता नात: पूर्वं वक्तुं समर्था, भृशं चुक्रोश। प्रतिवेशिन: प्रधाव्‍य तत्र समेवता:। तत्र महेन्‍द्रसिंहमवलोक्‍य - राजन्! हरदेवस्‍तव कृपापात्रसेवक: अभिन्‍नमित्रञ्च। तस्‍यैवानुजायां सानुरागं पश्‍यन्‍न त्‍वं लज्‍जसे? महत् खेदास्‍पदम्। महेन्‍द्रेण तूर्णमेवोत्तरितम्-नहि नहि, अनया दुष्टया सर्वोऽयमनर्थ: कृत:। न जाने कुत: पुरुषेणानेन सह समागच्‍छन्‍ती गेहमिदं प्रविष्टा मयानुसृता। अधुनैतां निगडेन बध्‍वा नेष्‍यामि। समुचितदण्‍डेन दण्डिता भवितेयमिति ब्रुवता वाक् कीलिता तेन जनताया:। घटनास्‍थलप्राप्तं नगररक्षिणं (पुलिस)‘ एषा रक्षाप्रबन्‍ध-कायार्लये (कोतवाली) नेया, अयं पुरुषश्‍चेत्‍युक्‍त्‍वा मृत्तरमुपविश्‍य स्‍वभवनं प्रति गत:। जनतापि वस्‍तुस्थितं विचिन्‍वती स्‍व-स्‍वगृहं प्रस्थिता। हरदेव: ग्रामान्‍तराद् यदा परावृत्तस्‍तदा तस्‍य मात्रा स्‍वस्रा च तस्‍मै सर्वं नैशं वृत्तं निवेदितम्। तस्‍य जननी जगाद पुत्रक! तव स्‍वसु: प्रतिष्ठां रक्षयित्री त्‍वया कथमपि मोचनीया बन्‍धनात्। तस्‍या: साहसमावां प्रशंसाव:। स्‍वस्राप्‍यभाणि “भ्रात:! यदि किशोरी तस्‍य करात् शतध्‍नीधेनुकामाक्षिप्‍य नाग्रहीष्‍यत्, न जाने मातुर्मम च का परिस्थितिरभविष्‍यत्। सत्‍यं सा देवी।” ताभ्‍यामेवमुक्ते तस्‍य नेत्रे अरुणिमानं दधाते। क्रोधस्‍तस्‍य सर्वाङ्गं व्‍याप्नोत्। सोऽवादीत् मनसा - "महेन्‍द्र, मम नृशंसतां जानतापि त्‍वया यद् भुजङ्गबिले पाणि: प्रक्षिप्‍त: - इति मन्‍ये मृत्‍युस्‍त्‍वामाकारयति। यमसदनगमनाय सज्जो भव। नाहं त्वां नामशेषमकृत्वा शान्तिं भजिष्ये? रे नरपिशाच, तव कामपिपासापूर्त्‍यर्थं मया किं किं न दुश्चरितं कृतम्? उपकारकर्तरि वराके मोहनेऽपि दापित: कारादण्‍ड:। अनेकासां योषितां नाशिता धर्मा:। बहव: खलु प्रत्‍यवायभूता: परेतराज्‍यस्‍य प्राघुणिका: कृता: पुरुषा:। स एव त्‍वं मदीये गेहे निर्विशङ्कं पापवासनया प्रविश्य दुष्‍कर्मकर्तुं प्रवृत:? गृहमेकं तु डाकिन्‍यपि परित्‍यजतीति’ लोकोक्तिरपि विस्‍मृता। अस्‍तु, नाधुना चिरं जगति स्‍थास्‍यते त्‍वया। एवं बहु प्रललाप पुरस्‍तात्तयो: किल क्रुद्ध: स:। ततो मातरं प्रत्‍याह मात:, हृदयं मे पापाग्निना संदह्यते। लज्‍जया मे मुखं नोत्तिष्ठति। निरर्थकं दु:खमहमददामस्‍यै, सैव किशोरी मयि सौहार्दं कुरुणां च करोति! अस्‍तु, गच्‍छामि, किं विलम्‍बेन इति वदन् हस्‍ते च तमेव पूर्वपरिचितं लगुडं गह्वन् राजप्रसादोन्‍मुख: संजात:। यद्यपि हरदेवो महेन्‍द्रसिंहस्‍याभिन्‍नमासीद् मित्रं किन्‍तु तस्‍य स्‍वकीयगृह एव तादृशमत्‍याचारं दृष्ट्वा तस्‍य चेतसि रक्त-पिपासा समुत्‍पन्‍ना। ‘क्रुद्धो हन्‍याद् गुरुनपि’ अपि च क्षुद्राशया मानवा: स्‍वल्‍पेन तुष्‍यन्ति, स्‍वल्‍पेनैव च हेतुना क्रुद्ध्‍यन्‍तीति प्रतिदिनं पश्‍यामो लोके। स एव हेतुरत्रापि जिघांसायाम्। आसन्‍द्यां समुपाविष्टो महेन्‍द्रसिंह:। समीपे च शान्‍त-गम्‍भीर-मुद्रया किशोरी स्थिता एकश्च रक्षापुरुष: किशार्या: पृष्ठदेशमध्‍यास्‍ते। महेन्‍द्र: - “किशोरि किं मदीयोक्तिं स्‍मरसि?”किमुत्तरं ददासि तस्‍या:? एवं पृच्‍छति हरदेवस्‍तत्र प्राप्त:। “संनद्धो भव पामर! हरदेवहस्‍तादात्‍मानं मोचय। अद्यापि तव किशोरीविषया तृषा न शान्‍ता?” इत्‍युक्‍त्‍वा यावत् स उत्त्‍थाय लगुडं महेन्‍द्रसिंहस्‍य शिरसि पातयेत् तावत् अनर्थोऽयं भविष्‍यतीति मन्‍यमानया आसन्‍द्या: पुर: आगत्‍य किशोर्या स रुद्ध:। महेन्‍द्रस्‍य प्राणा रक्षिता। तेन बहु यतितं लगुडं हस्‍ताभ्‍यां तस्‍या मोचयेदिति किन्‍तु न साफल्‍यं भेजे स:। तदोवाच हरदेव: -“किशोरि, किमर्थं वैरिणि ते करुणा? स्‍वामिद्रोहके दया? किञ्चिद् विचारय। नैतदुचितं ते प्रतिभाति।” किशोर्या शान्‍तमुद्रया कथितम् -“भवतु नाम मम रिपुरयम्, किन्‍तु तव तु स्‍वामी। किं स्‍वामिघातं करोषि हरदेव!” शत्रौ तादृशं व्‍यवहारमवलोक्‍य चकितेन तेन पुनरुक्तम् - स्‍वामिना किमेतादृशमनुचितं कार्यं विधेयम् यदनेन पापेन कृतम्? सोवाच “उचितं तु नाहं मन्‍ये, किन्‍तु क्षणं विचारय तवैव प्रज्ञापराधोऽयम्। त्‍वयैवास्मिन् मार्गे पातितोऽयम्। अभ्‍यस्‍ततया यद्येवं कुर्यात् किमत्र चित्रम्! स्‍वस्‍वसृवत् परदारेषु अपि धर्म‍हानिरिति किं त्‍वया कदापि चिन्तितम्?” महेन्‍द्रो हरदेवश्च मनसि ग्लानिमन्‍वभूताम्। क्षणं स्‍तब्‍धो राजा औदार्यं साहसं चावलोक्‍य तस्‍या:, स्‍वप्राणरक्षां च स्‍मृत्‍वा उवाच - “किशोरि, सत्‍यं त्‍वमसि समादरणीया। अत: किमिच्‍छसि मत्त इति ब्रूहि अद्य-प्रभृति त्‍वमसि मे भगिनी।” राज्ञा कदाचित् स्‍वमनसि विचारितमासीत् यदियं धनं याचिष्‍यते पतिमोक्षणाय वा निवेदयिष्‍यते। न सोऽद्यावधि जानाति भारत-रमणीयहृदयं कीदृशमुदारभावं भजत इति। साऽसीदादर्शरमणी। तयोक्तम् - राजन्! यद्यपि त्‍वं मयि प्रसन्नस्‍तदा, यथा त्‍वया मयि भगिनीत्‍वमुररीकृतम्, तथा परस्त्रीषु स्रर्वासु मातृवद् भगिनिवद् दृष्टिः पातनीया। इतः परं परस्त्रीषु त्‍वया न कदाचिदपि दुर्दृष्टिर्विधेया। एकवारं तु महेन्‍द्रस्‍य दृष्टिरवनताऽभूल्‍लज्‍जया। कथमपि शिर उन्‍नमय्य तेन प्रतिज्ञातम् ‘एवमेव भविष्‍यति।’ हरदेवं ‘प्रत्‍युक्तवती सा हिंसाभावं हृदयान्नि:सारय। नात: परं दुराचारे कस्‍यापि साहाय्यं करिष्‍यसि। राज्ञि च पूर्ववन्‍मैत्री परिपालनीया। राजन्, त्‍वयाऽपि सुतनिर्वेशेषं द्रष्टव्‍यो हरदेव:।’ उभाभ्‍यामुतं साधु! वरवर्णिर्नि, साधु! संतुष्टा सा गृहं गता। तस्मिन्‍नेव दिने मोहनस्‍य कारान्‍मुक्तिर्भविता। कारागृहाधिपतिना बन्‍धनाद् विमोच्‍य सः अज्ञाप्त: -“मा भविष्‍यत्‍येवं कार्षी:।” निरपराधेन मोहनेन सर्वं तच्‍छ्रुतम्। स गृहमागत:। किशोर्या सर्वं घटनाकाण्‍डं निवेदितं तस्‍मै। तस्‍या अपूर्वं साहसं दयाभावं च ज्ञात्‍वा संतुष्टो मोहन: तां प्रशसंस। ईश्वराय च धन्‍यवादान् विततार। मोहनस्‍य कारान्मुक्तिं श्रुत्‍वा तस्‍यौदार्यं जानान: स्‍वापराधं च मन्‍वानो हरदेव: लज्‍जयावनत: सन् क्षमा-याचनार्थं तत्‍समीपमागत:। तस्‍य च मित्रनिर्विशेषं व्‍यवहारं दृष्ट्वा जात-संतोषश्चिरं तत्र तस्‍थौ। रामापि धावन्‍ती तत्र समागता यावद् हरदेवं दृष्ट्वा परावृत्ता भवेत्, तावदेव किशार्या आगत्‍य हस्‍तं तस्‍या: स्‍वहस्‍ते गृहीत्‍वा मोहनदेवसमीपमानीतवती। इयं रामा भवद्दर्शनार्थमागतेत्‍युक्ता ‘मा भैषी: मुग्‍धे! न चायं हरदेव:। स हरदेव:, य: पुरा त्‍वयावलोकित:, अधुना स आवयोर्भ्राता इति रामां प्रति जगाद। हरदेवेनापि ‘आयाहि भगिनि रामे! उपविश आवयोर्भ्राता चिराद्दु:खमुपयुज्य समागतस्‍तेन सह वार्तालापान् कुर्व:। इत्‍युक्तम्। राज्ञा यदा श्रुतं मोहनस्‍य कारान्मुक्ति: संजातेति तदा स्‍वसमीपमाहूत: स:। सबहुमानं स्‍वसमीप उपवेश्‍य प्रोक्तम्। ‘श्‍व: प्रभृति राज्‍यस्‍यास्‍य कोशाध्‍यक्षपदमलङ्कृत्‍वा मां संतोषयिष्‍यसीति।’ मोहनेन सधन्‍यवादमङ्गीकृतं तत्। मोहनस्‍य पुन: सुदिवसा: समागता:। राजकृपया व्‍यापारादिभिश्च स पूर्वावस्‍थां प्राप। असहाया वराकी किशारी अथैकदा वनपवनमुपसेव्‍य वैनतेयमन्दिरात् प्रात: प्रत्‍यावर्तमानोऽहं क्‍वचित्तरङ्गिणीतीरभ्‍यासे वनपवनकम्‍पनलुलिताङ्गीं कदलिकामिव, मृगयु-शर-शख्‍यभूतां कलहंसिकामिव, तुहिनाविलामिन्‍दुलेखामिव, तुषारासारशिथिलां मलिनीमिव, निदाघदाहदग्‍धां वनवल्‍लरीमिव, मरुमध्‍यमितां मरालीमिव, निजकुटुम्‍बनिकुरम्‍बभ्रष्टां कुङ्गीमिव, पञ्जरपतितां सारिकादारिकामिव, पतिविरहितां रतिमिव, दिवश्‍च्‍युतां सुरसुन्‍दरीसहोदरीमिव वा काञ्चन कृशोदरीं किशोरीं मुखमालिन्‍येन मनसो विषमां दशां प्रकटयन्‍तीं विलोक्‍य चित्रितचेता न किमपि निश्चेतुमपारयम्। परमसौ त्‍वरुन्‍तुदाधिनिपीडिताऽपि कथ‍ञ्चिलेनाश्रूणि प्रमृज्‍य ससम्‍मानमभ्‍युत्‍थाय मां प्राणमत्। अहन्‍तु तां प्रष्टुकमोऽपि चेतस्‍यचिन्‍त्‍यं यत्‍कथमिवं सर्वथाऽपरिजातपरिचयलेशां सुवेषामेनां सम्‍बोधयानि? यत: सुन्‍दरत्‍यशालीनत्‍वम्, सुभगे - इत्‍यश्‍लीलत्‍वम्, श्रीमतीति व्‍यवहारबाह्यम्, आर्ये इति पत्नीसम्‍बोधनम्, रमणीति प्रणयदर्शनम्, भामिनीति दोषारोपणम्, देवीत्‍यशोभनम्, वरारोहे - इति चाटुकारित्‍वम्, भगिनीति मनोविपरीतम्, मातरिति वयोऽननुकूलत्‍वम्, पुत्रीति वात्‍सल्‍यातिशायित्‍वम्, बाले इति बालिशताप्रकटनम्, कुटुम्बिनीति वार्धक्‍यस्‍थापनम्, किमभिधानं ते इत्‍यप्रच्‍छनीयं परकलत्रम्, कुत: समायातासीत्‍यनधिकारचेष्टत्‍वम्, समाश्वसिहीत्‍यधिकारपूर्णं वच:, किमु भर्त्रा परिक्यक्तासीत्‍यसत्‍कल्‍पनाकथनम् इत्‍येवं चिरं चिन्‍तयत्‍येव मयि भर्तुकामाभिरामाऽपि सा वामाक्षी वाङ्माधुरीदूरीकृतकलकण्‍ठा साश्रुकण्‍ठा भूमिमभिवीक्षमाणाऽभाणीत् - महात्‍मान:! श्रीमतां वरीयसा वयसा, निरंहसा मनसा सौजन्‍यजुषा वपुषा, कारुण्‍यस्‍पृशा दृषा च समुत्‍पादितो विस्रम्‍भो मां स्‍वतः एवात्‍मनश्चेतोरुजं निवेदयितुं नोदयति। किन्‍तु कथमहं कथयानि मन्‍दभागा? कथयित्‍वाप्‍यायासयित्र्यैव मया भविष्‍यते भवताम्। परमकथितमपि कष्टं परां काष्ठां प्रापयति प्राणिनं पीडाया:, कथितञ्च सत्‍यवेदनं भव‍ति तत्। भगवन्‍त:! अहमस्‍म्‍येकस्मिन् प्राप्त‍प्रतिष्ठे लब्‍धगरिष्ठे द्विजान्‍वये समुत्‍पन्‍नाऽधन्‍या कन्‍या। नाहं स्‍वल्‍पमपि जनन्‍या: शोभनाङ्कशयनसौभाग्‍यं स्‍मरामि। मम जन्‍मकालः एव प्रसवपीडया सतीलोकं गतवत्‍यां प्रसवित्र्यां जीवनावनीसहसिषिक्षया पुनरागतदारभारे पितृपादे तु विमातुराधिपत्‍ये कथमपि युगसाहस्रीमिव वर्षाणामेकविंशतिमुल्‍लङ्घय पुण्‍येन पूर्वजानाम् एम.ए.पर्यन्‍तं मया शास्‍त्राध्‍ययनं कृतम्। साम्‍प्रतञ्च मध्‍यमे वयसि पदं निक्षिप्‍यमाणाऽप्‍यद्यत्‍वे कौमारमापन्‍ना पित्रो: कष्टकारणताङ्गता जीवामि। इदानीमिह गङ्गास्‍नानापदेशेनागतौ ते पितरौ विना कष्टं गीताभवनमधिवसन्‍तावपि मद्धेतोर्नित्‍यं कलहेन कालं यापयत:। हन्‍त, हन्‍त, भारतेऽस्‍मत्‍सदृशीनां कन्‍यानां जन्‍मैव पित्रो: कष्टनिदानम्। कन्‍याजनिमाकर्ण्‍यैव हृदयं विदीर्यते, मस्‍तकं घूर्णते, जगदखिलं शून्‍यमिव प्रतीयते चरणतलाच्‍च भूमि: स्‍खलितेव ज्ञायते। परं कन्‍यामरणन्‍तु पित्रो: कृतेऽनल्‍पस्‍य तपस: फलम्। गेहे मार्जार्या: कुक्‍कुर्या: कुरङ्ग्याश्‍छाग्‍या: शुक्‍या वा मृत्‍यौ हृदयमुद्विजते, परं कन्‍यामरणे तु नेषदपि वाष्‍पपृषत् स्‍पृशति दृशं, प्रत्‍युत चेतो वैशद्यमनुभवतीति पशुपक्षिभ्‍योऽपि परं हीनं जीवनं कन्‍यानाम्। विद्वत्‍प्रवरा:! भवन्‍तस्‍तु सारस्‍वतसहोदरा इदन्‍तु जानन्‍त्‍येव यदस्‍माकं शास्‍त्रकारा अपि कन्‍याजनाय द्रुहान्‍तस्‍तं कृपणकारणं कथयन्ति, धनापहारकं ज्ञापयन्ति, बहुदोषनिदानं निगदन्ति, हृदयविदारकञ्च समामनन्ति। अहो निर्वचनकारिणो मनीषिणोऽपि कन्‍याशब्‍दं ‘क्‍वेयं - नेतव्‍या भवति’ इत्‍येवमुपहस्‍यास्‍य पर्यायवाचिनो दुहितृशब्‍दस्‍यापि “दुर्हिता, दूरे हिता, दोग्धेर्वा” इति निर्वचनं प्रकटयन्‍तो न लज्‍जन्‍ते। आश्चर्यं, सहृदया: कविमहोदया अपि कन्‍याजनं परकीयं धनं प्रदर्शयन्ति। महतामपि कन्‍यानां महद् दु:खं कथयन्ति, कन्‍या-पितृत्‍वञ्च गृहमेधिनामधिकतरं दु:खं निर्दिशन्ति। श्रीमन्‍त:! भवन्‍त एव भणन्‍तु, कन्‍योत्‍पत्तौ वराक्‍या जन्‍मग्रहीत्र्या: कन्‍याया: को दोष:? अत्र तु पितरावेव प्रमाणम्। नैव स्‍थाणोरपराधो यदेनमन्‍धो न पश्‍यतीत्‍यभियुक्ता अपि कथयन्ति। मन्‍ये, सर्वस्‍यास्‍य वैमनस्‍यस्‍य निदानं कन्‍यकानां पाणिपीडनमेव। समाजे पारस्‍परिकप्रतिस्‍पर्धाऽऽवर्त्तशतपरिपतिता: कष्टदारिद्रया बह्वपत्‍या लोका मिथ्‍यायशोलिप्‍सयाऽऽत्‍मस्थितेरधिकं धनव्‍ययं चिकीर्षन्‍त: कन्‍याजनाय द्रुह्यन्ति कुप्‍यन्‍त्‍यसूयन्ति च। किं कदापि कथयति वराकी भारतीया तनया यन्‍ममोद्वाहे इयद्धनं व्‍ययीकरणीयम्? मह्यं वा इयद्देयम्। सा तु पित्रा युवकाय निष्‍कलाय वा, धनिकाय निर्धनाय वा, कुलीनाय अकुलीनाय वा, विज्ञाय अज्ञाय वा, कुब्‍जाय खञ्जाय वा, काणाय बधिराय वा, भोगिने रोगिणे वा यस्‍मै कस्‍मैचिदपि दीयते, तमेव विवशोरीकरोति किशोरी। नैव च काकणीमात्रमपि याचति। अत: स तु यद्ददाति यञ्च व्‍ययीकरोति तत्‍सर्वं समाजे आत्‍मानं सर्वोच्‍चं प्रतिष्ठापयितुमेव विदधाति। अस्‍यां स्थितौ कन्‍यकाजनस्य कुतस्‍तावद् भाविजीवने दूराधिरोहिण्‍याशा, कौमार्ये एव न सुखसंवास:। मनस्वि-महाभागा:! अचिरप्रसूतया जनन्‍या विना वर्धिताऽहमप्‍यस्मिन्‍नैव विपत्‍ययोधौ पतिता रात्रिन्दिवं कलहेन पितृजनस्‍य, अभावेन द्रव्‍यजातस्‍य, बाहुल्‍येन स्‍वानुजौघस्‍य, नैष्ठुर्ये समाजस्‍य, मौर्ख्‍येण बन्‍धुवर्मस्‍य, दु:शासनेन च विमातुर्नितरामात्‍मनोमरणमेव श्रेय: कलयन्‍तीह समागतास्‍मीति गदित्‍वा स्‍वानि भाग्‍यानि निन्‍दन्‍ती पटाञ्चले मुखं निधाय रोदसी रोदयन्‍ती मुक्तकण्‍ठं प्रारोरुदीत् सा किशोरी? येन लोललोचनाभ्‍यां विगलन्‍ती नयनाम्‍बुबिन्‍दुमाला मुक्तावलीव बालाया गोलगौरकपोलयुगलमलङ्कृतवती। विलोक्‍यैतत् समुपजातकरुणया मद्दयितयाऽभिहितम्-सत्‍यं सत्‍यं सैवेयं वराकी मन्‍दभागिनी मन्‍दाकिनी कन्‍या? यत्‍कृते ह्यस्‍तत्र दम्‍पत्‍योर्विपुल: कलहकोलाहलोऽजञ्जनिष्ट। कथमपि संरक्षणीया अस्‍या: प्राणा:। न प्राणरक्षादपरं परं पुण्‍यं गदन्ति जगन्ति। प्रकृत्‍यैव दयाभूमयो भवन्ति युवतयो नितरां, किं पुन: कृच्‍छ्रगस्‍त:ॽ कन्‍याजन: इति। एवमनवसित एव तत्‍कथने तदन्‍वेषणपरौ तत्पितरौ तत्रागतवन्‍तौ? यावलोक्‍य परमान्‍तर्वेदनातुन्‍नाऽपि सा कन्‍या सहसैव संवृतात्‍मवदनभावभङ्गतर मनोव्‍यथां सङ्गोप्‍य विहसनं नाट्यन्‍ती “प्रातर्भ्रमन्‍तीत: समायातास्‍मीति” वदन्‍ती ताभ्‍यां सह प्राचालीत्। ततोऽहमपि वराक्‍या भारतीयकन्‍याया विशेषतो विमातृशासिताया विवशतां शोचन् स्‍वाश्रममुपेत्‍य दैनिककार्ये व्‍यापृतोऽभवम्। किन्‍तु परेद्यु: श्रुतं यत् सा प्रात: कुत्रापि गता न पुन: प्रत्‍यावर्तितेति। भग्‍न-मनोरथा सतत-सलिल-प्रवाह-सुभगे, दाडिमी-रसाल सजले प्रदेशे जाता, मधुवनकञ्ज-विहरणपरायणा कोकिला, बदली-करीर-शमी-कण्‍ट-काकीर्णे मन्‍दारमूर्च्छिते रज: पुञ्जवलयिते मरुप्रदेशे पञ्जरनिबद्धप्राणेव अवर्तत भारती मरुग्रामे। विनिमय-विवाह-व‍ञ्चिता वराकी अमुदिते एव भास्‍करे तल्‍पं विहाय, ग्रामवधूटीभि: सह, शिरसि करण्‍डं निधाय करीषकाष्ठ-चयनाय ग्रामाद् बहिर्गच्‍छति। ततो निवृत्‍य नदीतटे वर्तमानात् गंभीरगर्भात् कूपात् सलिलमानयति। ततो विरता गृहमार्जनादिकार्यं सम्‍पादयति। भाम‍ती विधेर्विधानं यथाकथमपि स्‍वीकृत्‍य, असाधुचरितमपि भर्तारं स्‍वसाधुना व्‍यवहारेण, विनोदयन्ती कलत्रोचितेन कार्यकलापकौशलेन च कुटुम्बिजनानपि, प्रभावयन्‍ती, स्‍वकीयेन मधुरेण व्‍यवहारेण कृषककामिनी: अपि आत्‍मीयत्‍वमुपनयन्‍ती सर्वेषामपि प्रशस्तिपात्रतां जगाम। गृहस्‍य वित्तव्‍यापारमपि सैव विलोकयति। सद्मन: श्रमसाध्‍ये गोदाहनादिकार्येऽपि न श्राम्‍यति। रन्‍धनपेषणादिलेपनादि व्‍यापारेऽपि सा नात्‍मन: अपटुतां दर्शयति। गीताप्रसंगेष्वपि स्‍वकीयेन मधुरेण कण्‍ठेन ग्रामवधूटीनां हृदयमाहरति। आधिव्‍याधिनिवारकोपचारेष्‍वपि दाक्षिण्‍यं भजते इयं गृहविज्ञानविदुषी। प्राप्‍हे अवसरे बालानपि प्रेरयति साक्षरताव्‍यापाराय। अस्‍य ग्रामस्‍य प्रतिष्ठापदं भजमाना सामन्‍तसुता रम्‍भापि एतद् गुणौघमुगधा इमामेव स्‍वकीयां परामर्शदात्रीं प्रियसखीं मन्‍यते। अद्य गृहे किमपि देवकार्यं सम्‍पादनीयमस्ति इति कृत्‍वा भामती उषस्‍येव उत्‍थाय गृहमार्जनादिकं परिसमाप्‍य, स्‍नात्‍वा धौते वाससी परिधाय ग्रामान्तिके वर्तमानात् जलाशयात् जलमानेतुं प्रस्थिता। एकाकिनी एव सा कासारकूलमुपेता। सहसैव सास तत्र मन्‍दं मन्‍दं प्रवहति शीतले समीरे स्‍यूतमुपधानीकृत्‍य शयानं कमपि पुरुषं ददर्श। मनसि किञ्चिद् भीतभीतेव क्षणं तडागोपानते एव स्‍तब्‍धपदा बभूव। पुनः विलोक्‍य स्‍वस्‍थमनसा सविस्‍मयं सोत्‍कण्‍ठं विवेद एव शयानं युवानं - कुतोऽत्र श्रीकण्‍ठ:? सा द्रुतमेव इतस्‍तत: दृष्टिं प्रसारयन्‍ती तत्र अन्‍यं कमपि जनमनवलोक्‍य तमुपाययौ। जलबिन्‍दुप्रोक्षणेन प्रबोधयन्‍ती उवाच - कथं श्रीकण्‍ठ:? श्रीकण्‍ठोऽपि मार्गोल्‍लंघनश्रमोपलब्‍धां निद्रां परिहरन्, प्रभातसुषमामिव समीपे समुदितां भामतीं वीक्ष्‍य, सविस्‍मयमुवाच - अये! भामति! कथमुषसि अत्र निर्जने एकाकिनी प्राप्तासि? भामती - जलम् आनेतुम्। किन्निमित्तकं ते अत्रागमनम्। श्रीकण्‍ठ, प्रियजनदर्शनोत्‍कण्‍ठैव मां अत्र आनीतवती। सप्ताहं यावत् अत्र स्‍थास्‍यामि। भामती दूरत: कमपि आगच्‍छन्‍तं विलोक्‍य कृतावगुण्‍ठना नाधिकं किमपि प्रष्टुं पारितवती। श्रीकण्‍ठोऽपि मौनमवलम्‍ब्‍य पूर्वामेव स्थितिं समवाप। भामती अपि द्रुतमेव जलकुम्‍भं शिरसि निधाय गृहं प्रति प्रस्थिता। पथि प्रयान्‍त्‍या भग्नमनोरथाया भामत्‍या: स्‍मृतिपटलं समाययु: कालव्‍यवधानेन मन्‍दतामुपेतानि प्रणयमनोरथचित्राणि। श्रीकण्‍ठोऽपि सहसैव अतर्कितं भामत्‍या: रहसि सङ्गमं समवाप्‍य अदृष्टैव विप्रलब्‍ध इव कामपि विषमां दशां जगाम। प्रसुप्ता: स्‍मृतय: सहसेव प्रबुद्धा:। चिरात् प्रशमिता: भग्‍नमनोरथस्‍य तस्‍य प्रणयवेदनाप्रसंगा: विदधुस्‍तं अचिरं कुण्ठित-कलेवरम्। मुखरितं च तस्‍य मनसा - अहो! निष्ठुरोऽयं विधाता। अकरुणोऽयं विधि:, न जाने किमर्थं कस्‍यापि अभीष्टहनने अकस्‍मादेव उपस्‍थापयति अतर्कितान् उपप्‍लवान्। कस्‍यापि अनुकूलतां, प्रतिकूलताञ्च पुरस्‍कुर्वतोऽपि नास्‍य क्रूरस्‍य मनसि समुदेति मनागपि दयालुत्‍वम्। इति विविधविचारणाव्‍यग्रमानस: श्रीकण्‍ठ एकपदे एव समागच्‍छन्‍तं कृषकसमुदायं वीक्ष्‍य तत: उत्‍थाय गृहं प्रति प्रस्थित:। भामती अपि श्रीकण्‍ठस्‍य आकस्मिकेन संगमेन कालव्‍यवधाननिशमितं प्रणयवेदनावह्निं पुनरुद्दीप्‍तमिव अनुभवन्‍ती, कलिलतां गतेन, मनसा कथंकथमपि गृहं प्राप्ता। प्रातरेव समागतां भामतीं वीक्ष्‍य रम्‍भा पर्यङ्के एव जृम्‍भमाण उक्तवती - अये! कथं रात्रौ निद्रां न लबधवती। नहि नहि! किमपि प्रियं ते श्रावयितुमागता। रम्‍भा - किमस्ति तत् प्रियं श्रावय सखि! भामती - श्रीकण्‍ठ: समागत:। रम्‍भा - किं स्‍वप्‍ने? भामती - नहि प्रत्‍यक्षं दृष्टो प्रभाते। रम्‍भा - कुत्र! भामती - कासारतटे। प्रियजनान् द्रष्टुमागत:। रम्‍भा - अत्र त्‍वत्त: प्रियतर: क: स्‍याद्दर्शनीय:। भामती - आत्‍मन: पितृव्‍यपुत्रं द्रष्टुमागत: इति स उक्तवान्। रम्‍भा - त्‍वमपि बालसखी असि। तवापि सभाजनीयोऽयं भद्रजन:। भामती - तवापि इत्‍युक्‍त्‍वा द्रुतमेव ततो निर्गता। श्रीकण्‍ठपितृव्‍यपुत्र: चन्‍द्रशेखर: श्रीकण्‍ठ: बहो: कालात् इमां भूमिं प्राप्त: इति प्रसन्‍नेन चेतसा तस्‍य स्‍वागतं चकार। चन्‍द्रशेखरस्‍य भार्या तु विद्याविनयोपेताय देवराय भूयांसि आशीर्वचनानि अर्पितवती। श्रीकण्‍ठस्‍य सर्वत: क्षेमं पृच्‍छन्‍ती सा तस्‍य अनपत्‍यतामुद्दिश्‍य साश्रुकण्‍ठेव बभूव। उक्तवती च - श्रीकण्‍ठ! न भवादृशो विद्वान्, गुणी अस्‍माकं कुले अद्यावधि जात:। तव पूर्वजास्तु अशिक्षिता: भिक्षाजीविन: एव आसन्। विद्याविषये तु अस्ति भगवत: त्‍वय्येव भूयसी कृपा! परं सन्‍ततिविषये स: पराङ्मुख इव लक्ष्‍यते। भगवान् भवते एकं पुत्ररत्‍नं दद्यात् इत्‍येव प्रत्‍यहं प्रार्थते कुलदेवताम्। एतावतैव चन्द्रशेखरः श्रीकण्ठस्य कृते चायचषकं नीत्वा आगतः। श्रीकण्ठः चायं पीत्‍वा जलपात्रमादाय गृहाद्बहिः निर्गत:। ग्रामाद् बहिर् गच्‍छत: श्रीकण्‍ठस्‍य मार्गे एव सामन्‍तसुता रम्‍भा श्रीण्‍ठं प्रतीक्षमाणेव स्‍वगृहस्‍य बहि: शालास्थण्डिले उपविष्टा आसीत्। श्रीकण्‍ठम् उपेतं दृष्ट्वा प्रथमं स्मितेन, तत: प्रणामेन स्‍वागतं व्‍याजहार। पप्रच्‍छ च प्रसन्‍नानना रम्‍भा कुशलं पण्डितप्रवरस्‍य। भो! भो! पण्डितमहाशय! कथमेकान्‍तत: विस्‍मृता: वयं ग्रामबन्‍धव:। बाल्‍ये बहु क्रीडितमस्मिन् प्रांगणे। कच्चित् स्‍मर्यते न वा। ननु नगरवैभवमुग्‍धानां कुत: स्‍मृतिपथम् आयान्ति ग्राम्‍या:। श्रीकण्‍ठ: जलपात्रं दूरे निधाय शालावेदिकायामुविष्ट:। राजदारिकाया: सविनोदमभिनन्‍दनं कुर्वन्‍नुवाच - भगिनि! कथं विस्‍मरामि भवत्‍या: बालक्रीडा विनोदसुखानि। भवत्पित्रो: वात्‍सल्‍यं तु विशदं विराजते मे मनसि। काल: एव संगमयति, स एव च वियोजयति। यत्र ओदनं नयति, तत्रैव गन्‍तव्‍यं भवति मानवेन। रम्‍भा - सत्‍यं भणसि भ्रात:! विधेर्विधानमेव विशिष्‍यते। श्रीकण्‍ठ: - भगिनि! नगरेषु तु केवलं बाह्यं चाकचिक्‍यमेव नहि हार्दं माधुर्यम्, यदत्र ग्रामे अनुभूयते। ग्रामोपमं निर्मलं सौहार्दं सहकारित्‍वञ्च न पत्तनेषु परिलक्ष्‍यते। भवत्‍या: सामन्‍तवैभवशालिनि प्राङ्गणे एव धान्‍यपुञ्जोपरि उन्‍मत्तं क्रीडतामस्‍माकं मनसि यादृशं सौहार्दमासीत्, तादृशं न क्‍वापि तत्र दृष्टिपथमायाति। बाह्यतो रमणीयेषु पत्तनेषु दुर्लभा: व्‍याजविरहिता: व्‍यापारा:। नूनं ते हि नो दिवसा: गता:। रम्‍भा - भाव! सत्यं वदसि। परं पुरा यदासीत् ग्रामेषु नास्ति तत् साम्‍प्रतम्। अत्रत्‍या: भद्रव्‍यवहारा: अपि पूर्वजै: सह दिवंगता:। अत्रापि प्राप्तास्ति पत्तन-प्रतिच्‍छाया। साम्‍प्रतं वित्तविमूढा: ग्राम्‍या: अपि न स्‍मरन्ति गुरुलघुभावम्। श्रीकण्‍ठ: - अस्‍तु भगिनि! अस्मि अत्र सप्ताहं यावत्। पुनर्मिलामि। रम्‍भा - बन्‍धो! मध्‍याह्ने भवत: विश्रामव्‍यवस्‍था अत्रैव पितृकक्षे विधास्‍यते। श्रीकण्‍ठ: - यथा भवती कामयते। इत्‍युक्‍त्‍वा ग्रामाद् बहिर्गत: श्रीकण्‍ठ:। भामती तु मयूरीव मेघं प्रतीक्षमाणा, श्रीकण्‍ठदर्शनोत्‍सुका परिसमाप्य शीघ्रमेव गृहकार्यजातं प्रस्थिते च भर्तरि ग्रामान्‍तरं भिक्षार्जनाय मध्‍याह्ने रम्‍भागृहं प्राप्तासीत्। श्रीकण्‍ठोऽपि विश्रमाय रम्‍भया आमन्त्रितो व्‍यवसायहेतवे गृहान्निर्गते पितृव्‍यपुत्रे, भुक्‍त्‍वा प्रसुप्तायाञ्च पितृव्‍यपुत्रभार्यायाम्, शान्‍ततामुपेते च जनानां गमनागमनव्‍यापारे रम्‍भागृहं प्राप्त: श्रीकण्‍ठ:। रम्‍भया पूर्वमेव श्रीकण्‍ठस्‍य कृते अभिनवपरिच्‍छदाच्‍छादितं पर्यङ्कं स्‍वपितु: कक्षे साधितमासीत्। रम्‍भा बालवैधव्‍यमुपगतापि अधिकारपूर्णां पितृच्‍छायामवाप्य स्‍वपितृग्रामे एव, दिवङ्गते पितरि तस्‍य केदारकृषिकोशादिकार्यं पुत्रवत् सम्‍पादयति। सा पितु: एकमेव अपत्‍यमासीत्। स्त्रियोऽपि तस्‍या: परिजनेषु अस्ति पुरुषोपमं प्रशासनानुशासनम्। ग्रामजनोऽपि सामन्‍तोचितं सम्‍मानं तस्‍यै प्रयच्‍छति। मध्‍याह्ने दासा: दास्‍यश्च कृषिकार्यार्थं क्षेत्रभूमिं गता:, एका वृद्धा दासी एव गृहे अस्ति। भामती रम्‍भया सह महिलामण्‍डपे एव स्थिता अस्ति। प्राप्ते च श्रीकण्‍ठे रम्‍भया साधितं पुरुषकक्षं, पूर्वं प्राप्ता रम्‍भा, तत: प्रविष्टा भामती। ग्राममर्यादां परिपालनपरायणा भामती अवगुण्‍ठनावृतवदना, रम्‍भायां समुपविष्टायां पीठे, भूतले एव उपविष्टा। भामत्‍या: अवगुण्‍ठनवारणे आग्रहं विदधाना रम्भा सोपहासमुवाच - अयि! अस्‍थाने खलु इदं ते वदनावरणम्। साम्‍प्रन्‍तु असूर्यपश्‍या: राजदारा: अपि विवृतवदना: आहिण्‍डन्‍ते पत्तनेषु। उदिते स्‍वतन्‍त्रतायुगे किमिदं प्रियजनानां पुरत: वदनावरण-व्‍यवधानम्। श्रीकण्‍ठस्‍तु अवगुण्‍ठनवारणापरायणां रम्‍भां मध्‍ये एव निरुध्य उक्तवान् - भगिनि! कथं वारयसि सख्‍या: अवगुण्‍ठनम्? बाल्ये कैशोरकाले च सम्‍यक् अवलोकितमस्‍या: वदनकमलम्। विजृम्भिते कालप्रभञ्जने पत्तनेषु इव पल्‍लविकास्‍वपि समुदेष्‍यति अवगुण्‍ठनवारणम्। रम्‍भा भामत्‍या: मुखं विलोकयन्‍ती वार्तोपक्रमं प्रतीक्षते। भामत्‍या: वार्ता प्रवर्तनाय संकेतमिव लब्‍ध्‍वा रम्‍भा एव प्रथमं प्रवर्तयामास वार्तापल्‍लवितम्। रम्‍भा - श्रीकण्‍ठ! अत्‍याहितं खलु त्‍वया अस्‍या: तपस्विन्‍या: उपरि। तव प्रणय-प्रतिज्ञा-भङ्गेनैव इयं वरटा मानसरोवरात् मरुधरं प्रापिता। तस्मिन् काले साम्‍प्रतिकानामिव एव किमपि साहसिक्‍यमभविष्‍यच्‍चेत् न व्‍यपहतम् अभविष्‍यत् युवयो: जीवनम्। श्रीकण्‍ठ: - (निश्‍वस्‍य) भगिनि! किमतीतस्‍य संस्‍मरणेन। आवयो: भाग्‍ये एतदेव लिखितमासीत्। रम्‍भा - भवादृश: पण्डित: अपि शिरसि पाषाणं प्रहृत्‍य भाग्‍यमेव निन्‍दति चेत् कुत्र स्‍थास्‍यति पौरुषम्। तव अवहेलनया इहोपेता इयं वराकी कानि कानि कष्टानि सहते, इति न त्‍वं जानासि। पतिरेव स्‍त्रीणां गति: इति तु जानासि एव। अस्‍या: वल्‍लभः+तु कल्‍मषपरायण: इमाम्+ देवकन्‍याम्+ ग्रामशूकरीः सेवते। इतःपरम् किम्+अस्याः भवेत् व्यथावज्रपातः। पश्यतु भवान्, अस्याः हिमहताया: पद्मिन्‍या: वदनम्। अकाले एव वार्धक्‍यमिव समुपेता इयं युवती। इत्‍युक्‍त्‍वा रमभया बलादपावृते भामत्‍या वदनावगुण्‍ठने श्रीकण्‍ठ: विगतलावण्‍यवैभवं भामत्‍या: वदनं वीक्ष्‍य, विनतवदनो मौनमेव तस्‍थौ किञ्चित्‍कालम्। रम्‍भया प्रेरित: प्रोवाच श्रीकण्‍ठ: - किं भणामि सामन्‍तसुजाते! मन्‍दभाग्‍यस्‍य मे जीवनस्‍य। शैशवे एव पितृच्‍छायाया व‍ञ्चितोऽभवम्। वैधव्‍यविपन्‍नया मात्रा कथमपि पालित: इति सम्‍यक् जानाति ते सखी। मदीयं सर्वमपि जीवनवृत्तम् अनया स्‍वमातृमुखात् श्रुतमेव। साम्‍प्रतं ये अत्रत्‍या: मम पितृपक्षीया मामभिनन्‍दन्ति, त एव पुरा यातुधानोपमा: मम मातरं निन्‍दन्ति स्‍म। ये ये व्‍यथावज्रपाता: तया सोढा: इति तु भवत्‍यपि जानाति मम बालकाय साक्षिणी। मम भगिनीद्वयमासीत्। उभेऽपि मातु: निर्धनतया कन्‍याविनिमयकल्‍पे अयोग्यपाणिपतिते अकाले एव दिवं गते। एकश्च भ्राता अप्राप्य रोगोपचारं रुग्‍णावस्‍थायामेव दिवंगत:। अहं मन्‍दभाग्‍य: स्‍वशिक्षाया: कृते यायावरत्‍वं गत:। इयं त्‍वयदीया सखी अपि अस्मिन् एव कन्‍याविनिमयकुरीतिकल्‍पे निपतिता विषीदति इति तु सुविदितमेव भवत्‍या:। दुर्दैवात् अस्‍या: भवत्‍सख्‍या: गुणशीलशालिनी रूपवती जननी अपि अनयैव कुरीतिकषयाविकर्षिता कूपे निपातिता कति कति विपद: सोढवती अहं जाने। दिष्‍ट्या तया समुपलब्‍धमिदं कन्‍यारत्‍नम्। परं दुर्दैवात् सापि तृतीयकलत्रकामस्‍य भ्रातु: कृते अस्‍या: कुरङ्ग्या: बलिदानं कृतवती। किं कुर्यात् कालवशंवदो मानवा:। एतावदेव अपसारितवदनावरणा, भामती पावकज्‍वालेव प्रज्‍वलन्‍ती प्रोवाच - तर्हि प्रणयं प्रतिज्ञा पौरुषं भजमानेन भवता कथं न रक्षिता? यदा मम जननी भवत्‍याश्च जननी उभेऽपि आवयो: सम्‍बन्‍धकृते सम्‍मते अभूताम्, तदा क आसीत् बाधक:, विहाय भवत: सासहसिक्‍यम्। भवत: अन्‍तरङ्गसखिना मकरन्‍देन तु माधवस्‍य इव मालत्‍या: कृते, भवद् विषयेऽपि बहु भणितमासीत्। तेन अनेकश: श्रावितानि भवद् विरचितानि विरहवेदना गीतान्‍यपि। अनेन अहमपि आश्‍वस्‍ता आसं यद् भवत: प्रणयपौरुषं समुपस्थिते काले दर्शयिष्‍यत्‍येव स्‍वप्रभावम्। परं हा हन्‍त! इत्‍युक्‍त्‍वा रम्‍भाया: अंके शिरो निपात्‍य भृशं रुरोद। श्रीकण्‍ठ: भामत्‍या: प्रणयवेदनाप्रहारेण विखण्डितगर्वितो लज्‍जाविलम्बितानन इव मौनं तस्‍थौ। मनस्‍येव अनुपतन् उवाच - हा! हन्‍त वञ्चितोऽहं नूनं विधिना। पुरा न केनापि आत्‍मीयेन प्रकटिता अस्‍या: प्रणयवेदना मत्‍पुरत:। नापि यौवने अनया सह विश्रम्‍भालापस्‍य अवसरोऽप्‍यधिगत:। पराश्रिततया प्रतिहतसाहसिक्‍येन मयापि न प्रत्‍यक्षं प्रयतितं अस्‍या: कृते। मनस्‍येव प्रज्‍वलन्‍तं प्रणय - वेदनापावकं सहमानेन विवशतापरवशेन हस्‍तोपगतामपि हापितं हतविधिना अमूल्‍यं रत्‍नम्। इति चिन्‍तयत: श्रीकण्‍ठस्‍यापि हृदयमतीव अनुतापतप्‍तमभूत्। रम्‍भा उभयोरपि वेदनाव्‍याकुलं वदनं वीक्ष्‍य वेदनोपचाराय किमपि शीतलपेयमानेतुं गता। तदा श्रीकण्‍ठ: भामतीं सान्‍त्‍वयन् उवाच - भामति! नहि शपथेन आत्‍मन: दौर्बल्‍यं गोपयितुं कामये। वस्‍तुतस्‍तु अहमपि त्‍वन्‍मातुल-निर्बन्‍ध-निगडिताया: तव जनन्‍या: परवर्ती परिस्थितिं परिलक्ष्‍य साहसक्यिं न कर्तुं पारितवान्। तत्‍कृते अद्यावधि दूये। भामती - श्रीकण्‍ठाभिमुखं भूत्‍वा निवर्तिताननावरणा उक्तवती - तव सखा - मकरन्‍द: मम पाणिग्रहणकालस्‍य मासात्‍पुर्वमेव मामुपेत्‍य उक्तवान् - “अहं पाणिग्रहणकालात्‍पूर्वमेव युवयो: मंगलव्‍यवस्‍थां कृत्‍वा छद्मवेषेण त्‍वां हृत्‍वा श्रीकण्‍ठाय समर्पयिष्‍यामि” इति। अहमपि पाणिबन्‍धं यावत् रुक्मिणीव माधवं प्रतीक्षमाणा विस्‍फारितनयना स्थिता आसम्। श्रीकण्‍ठ: - तत्‍कृते अद्यावधि अनुतापं कुर्वन्‍नस्मि कल्‍याणि! किं कुर्याम्, आत्‍महत्‍यां पापं मन्‍यमान: ततो विरते। किमस्ति ममापि जीवने सुखम्। भार्यापि मन्‍दभाग्‍या एव उपलब्‍धा। सापि वन्‍ध्‍येति घोषिता वैद्येन। मातु: आग्रहेणैव विवाहं स्‍वीकृतवान्। त्‍वत्‍पाणिग्रहणादारभ्‍य वर्षपर्यन्‍तं मरणासन्‍नां स्थितिमेव भजमान: आसम्। अहं कस्‍यां दशायां वर्ते इति तु अहमेव जाने। त्‍वं तु पुत्रसुखेन वर्धसे। तेन सर्वा: अपि विपदो विस्‍मृतिं नेष्‍यन्‍ते। मम जीवने तु सम्‍पदां स्‍वप्नदर्शनमपि न सम्‍भवति। त्‍वदनुस्‍मृतिरेव धारयति मे जीवनम्। त्‍वद्दर्शनव्‍याजेनैवात्रागतोऽस्मि। रम्‍भा प्रसादादेव च त्‍वया सह अ‍तर्कितोऽयं संभाषण-संगम-प्रसंग: समुपलब्ध इत्‍यपि आत्‍मन: सौभाग्‍यं मन्‍ये। अन्‍यथा निराशावलयिते मम जीवने किमस्ति आशाम्‍पदम्। एतावतैव रम्‍भा शीतपेयमादाय समागता भामतीमुवाच - आर्ये! भामति! मन्‍ये बहिस्‍तव कान्‍त: क्रन्‍दति। भामती - किमागत:? इति उक्‍त्‍वा ततस्‍त्‍वरितमेव निर्गता। श्रीकण्‍ठ: रम्‍भाया: आग्रहेण सायं संगीतमयीं भागवतीं कथां श्रावयति। तस्‍य संगीतमाधुर्येण आकृष्टा: आबलवृद्धा: ग्रामजना: चत्‍वरे समवेता: भवन्ति। रासलीला-प्रसंगेन विप्रलम्‍भशृङ्गारमुद्दीपयन् सर्वेषामपि जनानां मनांसि स: आवर्जयति। गोपिका भावं गता इव अङ्गना: नात्‍मन: अश्रुप्रवाहं रोद्धुं प्रभवन्ति। भामती रहसि उपविष्टा उन्‍मुग्धा इव निषण्‍णा न रोदिति, न हसति, नापि विचलति। श्रीकण्‍ठमेव अनिमेषं वीक्षमाणा तिष्ठति। भग्‍नमनोरथा भारती एतावता आत्‍मन: वेदनाविषये एव चिन्तितवती आसीत्। परं यदा प्रभृति तया श्रीकण्‍ठस्‍य मुखात् तदीया स्थिति: श्रुता, तदारभ्‍य सा तस्‍य कृते एव चिन्‍तापरायणा दृश्‍यते। मनसि चिन्‍तयति - किमिति मयैव स्‍त्रीहठमाश्रित्‍य कथं न वृत: श्रीकण्‍ठ:? आत्‍महत्‍याभयं दर्शयित्‍वा कथं न निष्‍फलीकृतो मातुलस्‍य निर्बन्‍ध:। पाणिग्रहणकालात्‍पूर्वमेव कथं न पलायिता अनिर्दिष्टं स्‍थानम्। एवंविधा: बहवो विकल्‍पा:। श्रीकण्‍ठलाभाय साम्‍प्रतं तस्‍या: मनसि उदभवन्। चिन्‍तयति च सा भूयो भूय: अहं तु गच्‍छता कालेन सन्‍ततिसुखं लब्‍ध्‍वा शनै: शनै: विस्‍मरिष्‍यामि स्‍वकीयां मनोरथविशसनव्‍यथाम्। परं किं भविष्‍यति तपस्विन: श्रीकण्‍ठस्‍य? अस्‍य जीवने तु नास्ति कलत्रसौख्‍यं, नापि तु सन्‍ततिसौख्‍यम्। उभयतो हतस्‍तपस्‍वी कां दशां गमिष्‍यतीति नाहं जानामि स्‍वार्थवाहिनी। समागता श्रीकण्‍ठस्‍यापि ग्रामात् प्रस्‍थानवेला। इयच्चिरं ग्रामजनोपहृतं गोसर्पिषा स्निग्‍धं मधुरञ्च भुञ्जत:, पिच्‍छलानि दधीनि, सशर्करं पयश्च पिबत:, कथं सप्‍तदिनानि व्‍यतीतानि इति तेन न ज्ञातम्। परमद्य तु गोकुलं विहाय मथुरां प्रस्थितवतो माधवस्‍य विरहे व्‍याकुला: गोपिका इव ग्रामवधूटिका: अपि श्रीकण्‍ठस्‍य विरहमनुभवन्‍त्‍यो लक्ष्‍यन्‍ते। पुन: कदा आ‍गमिष्‍यन्ति महाराजा: - इति भूयोभूय: पृच्‍छन्ति ग्रामटिकावासिन्‍योऽपि। आश्वेव आगन्‍तास्मि इति आश्‍वासयति श्रीकण्‍ठोऽपि। प्रायेण ग्रामवासिभि: परिवेष्टितस्‍य श्रीकण्‍ठस्‍य प्रथमदिवसात्‍परं भामत्‍या सह न सावकाशं समधिगत: संगमावसर:। अत: प्रस्‍थानकाले प्रव्‍यथितमासीत् तस्‍य मन:। स: अनेकश: भामतीं पश्‍यति परम् अवगुण्‍ठनसंवृतवदना सा न तस्‍य तृषां शामयति। श्रीकण्‍ठस्‍य तत: प्रस्‍थानं भामत्‍या: कृते प्राणानां प्रयाणमिव आसीत्। किं कुर्यात् तपस्विनी कुत्र मिलेत्? रम्‍भाया: गृहमपि अतिथिसंकुलम्। यदा श्रीकण्‍ठ: उषस्‍येव उत्‍थाय यावत् यात्रावाहनम् आयाति, तत: पूर्वमेव तडागतटं प्रति प्रस्थित:, तदा भामती अपि जलकुम्‍भमादाय तस्‍य प्रस्‍थानात्‍पूर्वमेव तत्र प्राप्ता। परं श्रीकण्‍ठमनुधावद्भि: जनै: एषोऽपि संगमावरो व्‍यवच्छिन्‍न:। रथमारोपित: श्रीकण्‍ठ: तडागतटस्‍य वटवृक्षस्‍य पृष्ठे विलीनां विवृतवदनां भामतीं भूयो भूय: पश्‍यति तृषिताभ्‍यां नेत्राभ्‍याम्। भामती अपि स्‍वमनोरथमिव बलादाकृष्‍य प्रयान्‍तं रथं पश्‍यन्‍ती कां दशां गता इति सापि न वेद। सहसा पृष्ठत: उपेतयां रम्‍भया संस्‍पृष्टा संज्ञामवाप। वीराङ्गना पल्‍लवी चन्‍दनपुरराज्‍यं राजस्‍थानस्‍य पश्चिमोत्तरभूभागे बालुकाभि: समाकीर्णं राराज्‍यते। एकतस्‍तस्‍य पाकिस्‍तानप्रदेश: अपरतश्च हरियाणाप्रान्त:। सघनतरुणां तत्राभाव एव वर्तते। यत्रैव दृश्‍यते, तत्रैव सर्वत्र बालुकामयी धरित्री दृष्टिपथमायाति। एतद्देशीया: पराक्रमशालिनो वीराग्रगण्‍या: स्‍वीयां संस्‍कृतिमेवं निरमायिषत। प्रदेशे तत्रत्‍यानां क्षत्रियाणामूर्जस्‍वल: प्रताप: निखिलेऽपि मरुभागे चन्‍द्रचन्द्रिकेव प्रसरन्‍नवर्तत। चन्‍दनपुरस्‍य क्षत्रिया: युद्धप्रिया: स्‍वातन्‍त्र्यभावनयाऽऽप्‍यायिता:। न केवलं पुरुषाणामपितु नारीणां कृतेऽपि रणशिक्षा परमावश्‍यकी आसीत्। पुरुषा: स्त्रियश्चोभेऽपि कठोरश्रमसाध्‍यां अस्‍त्रशस्‍त्रदीक्षां सोल्‍लासं गृहीतवन्‍त:। देशस्‍य सकलेऽपि भूखण्‍डे तेषां वीरताया गाथा: साभिमानमगीयन्‍त। राजस्‍थानं नैकेषां क्षत्रियप्रवराणां जन्‍मभूमि:। स्‍थाने स्‍थाने तेषां राज्‍यानि तानि च युद्धोन्‍माद-प्रधानै: क्षत्रियै राजपूताभिधैराकीर्णानि। चन्‍दनपुरराज्यन्‍तेष्‍वन्‍यतमम्। समीपवर्तिभि: राजभिस्‍तस्‍य प्रतापमङ्गीकृत्‍य अधीनत्‍वञ्च स्‍वीकृतम्। इमे वीरराजपुत्रा: प्रेमाणं युद्धकौशलञ्च सर्वस्‍वममन्‍यन्‍त। प्रेम्‍ण: कारणात् युद्धं जनसंहारश्च तेषां स्‍वभाव:। स्‍वराजन्‍मभूमेर्गौरवस्‍य स्‍वातन्‍त्र्यस्‍य च रक्षार्थं ते स्‍वीयान् प्राणानपि सहर्षमुत्‍सृष्टवन्‍त:। चन्‍दनपुरनाम्नि राज्‍ये यशोधर्मा नाम परमकारुणिक: प्रजापालको राजा राज्‍यशासनमकार्षीत्। पल्‍लवी तस्‍यैकाकिनी सन्‍तति:। यशोधर्मा तत्रत्‍यानां राज्ञां महासेनाधिपस्‍तत: राजराजेश्‍वर इत्‍युपाधिरपि तमलञ्चकार। प्रजास्‍तस्‍य राज्ञ: शासनेन ससुखं जीवन-यापनं व्‍यदधात्। जनानां स्‍वान्‍ते राजानमभिलक्ष्‍य गहानादरोऽवर्तिष्ट। पल्‍लव्‍या जननी स्‍वस्‍या एव जायमानाया: सुताया: पीडाया: कारणात् परलोकमगात्। यशोधर्मण: एकमात्रं सन्‍तति: कन्‍या पल्‍लवी गुरुणापत्‍यस्‍नेहेन पित्रा पालिता पोषिता परिवर्धिता च। तस्‍या अल्‍पोऽपि अभिलाष: सत्त्‍वरं सावहितया धिया पूरित:। शुक्‍लपक्षे चान्द्रमसी कलेव पल्‍लवी समयेन यौवनमापेदे। परिपूर्णकलावतश्चन्‍द्रमस: चन्द्रिका इव नैसर्गिक-सौन्‍दर्यगरिम्‍णा आकण्‍ठभरिता सा युवावस्‍थायां पदमादधे। पित्रा निखिलकलाकलापस्‍य शास्‍त्राणाञ्च शिक्षया सहैव शस्‍त्रेष्‍वपि निरूपमानं कौशलमक्षिक्ष्‍यत। अश्‍वारोहणे, शस्‍त्रसञ्चालने बाणप्रहारे, रणकौशले च अप्रतिहताऽप्रतिरूपा च तस्‍या: गति:। न केवलन्‍तया युद्धचातुरी एवाधिगता परन्‍तस्‍या: राज्‍यप्रशासनेऽपि अव्‍याहता गतिरासीत्। वार्धक्‍यं प्रति अभिजिगमिषू राजराजेश्‍वरो यशोधर्मा तस्‍यै राज्‍यशासनभारं समर्पितवान्। तस्‍या: सिंहासनारोहणेन सकला अपि प्रजा: प्रीतास्‍तस्‍या: यश: पताकापि सर्वत्र प्रासरत्। एकदा पल्‍लवी स्‍वीयाभिरन्‍तरङ्गसखीभि: सह गिरिजामन्दिरमगमत्। तस्मिन् मन्दिरे महानुत्‍सव: आमोदप्रमोदश्च प्रजानामवर्तत। तत्रत्‍यानाञ्जना-मामियमवधारणा आसीद् यत् तस्मिन् दिने पार्वत्‍या शिवं प्रसादयितुमतिकठोरा तपश्चर्या अक्रियत। तस्मिन्‍नेव दिवसे शङ्करोऽपि तस्‍या तपश्चर्यया तां परमप्रीत: उवाच - अद्य प्रभृत्‍यवनताङ्गि तवास्मि दास: तव तपोभि: क्रीतदासस्‍तवैवाहमिति। केनापि राजस्‍थानीकविना कथैषा श्‍लोकमयी विरचिता च। तस्‍या: पद्यमय्या आख्‍यानिकाया: सङ्गीतमयं रसानुभवं विधातुं सकला अपि जनास्‍तन्‍मन्दिरमागता:। तस्‍या: प्रेममयी गाथा आबालवृद्धं जनान् रसभरनिर्भरानकार्षीत्। निकटवर्तिनो राज्‍यस्‍य कुन्‍दनपुरस्‍य युवा राजा ऋतुसेनोऽपि तमुत्‍सवमवलोकयितुं तद्गीतरसरसायनञ्चास्‍वादयितुं तत्राजगाम। ऋतुसेन: कन्‍दर्प इव रम्‍याकृति: स्‍वीयप्रभावानुभावादिभिरतितरामाकर्षक: कामिनीजनमनोमोहकश्चावर्तत। प्रथमदृष्टिरेव तौ प्रेमपाशेऽबध्‍नात्। यशोधर्मा साशीर्वचोभिरभिनन्‍द्य तयोर्विवाहं सोल्‍लासं सोत्‍साहं विहितवान्। समुपस्थिते विवाह-महोत्‍सवे समेऽपि प्रजाजना: समामन्त्रिता:। समस्‍तमपि नगरमुल्‍लास-पारावारे निमग्‍नमासीत्। उभावपि पल्‍लवी ऋतुसेनौ परमया प्रीत्‍या हर्षोल्‍लासेन च स्‍वजीवनं धन्‍यतरमकुरुताम्। किन्‍तु हर्षोऽयं सप्तदिनावधिरभूत्। शीतकाले करकावृष्टिरिव तयोर्जीवनं विषमेण संकटने समाकीर्णमभवत्। कुन्‍दनपुरत: समाचारा: सम्‍प्राप्ता: यत् पार्श्‍ववर्ती देशस्‍य नृप: कन्‍दर्पकेतु: स्‍वसेनया सह कुन्‍दनपुरराज्‍ये आक्रमणं विहितवान्। अन्‍येऽपि क्षुद्रराजान: सम्‍भूय तस्‍य साहाय्यकरा अजायन्‍त। ऋतुसेन: स्‍वनगरं प्रातिष्ठत। शीघ्रं प्रत्‍यावर्तनस्‍याशां पल्‍लवितां विधाय पल्‍लवीं तत्रैव पितु: संकाशं संस्‍थाप्‍य युद्धाय कृतोद्यमो ययौ। ऋतुसेन: स्‍वश्‍वशुरं विदितवृत्तान्‍तं विधाय निरदिशत् यदयं समाचार: पल्‍लव्‍यै न प्रदेय:। अन्‍यथा सा दु:खदु:खिता चिन्तिता च भवेत्। स: यशोधर्माणं विग्रहस्‍य भीकरतामपि संसूचितवान्। ऋतुसेनस्‍याभ्‍यर्थनां प्रतिश्रुत्‍य यशोधर्मा स्‍वपुत्र्यै पल्‍लव्‍यै न किमपि निरदिशत्। शनै: शनै: गच्‍छति काले स्‍वामिनो ऋतुसेनस्‍य प्रवृत्तिमजांनन्‍ती सुतरां समुत्‍सुका जाता पल्‍लवी। प्रेमप्रवणस्‍य पत्‍यु: मौनमसह्यं कष्टकरञ्चाजायत। तस्‍या: मनसि नैका: शङ्का, प्रादुरभूवन्। तस्‍य मौनताया कारणं निश्चेतुमसमर्था सा पत्‍यु: विषये चिन्‍ताकातरमानसा अवर्तिष्ट। सा तु केवलमन्‍धकार एव जीवनमात्‍मनोऽधन्‍यं मन्‍वाना शोकाकुलितचित्ता समवर्तते। तस्‍या: जनको यद्यपि तां प्रति सहानुभूतिपूर्णस्‍तथापि तस्‍यै न किमपि व्‍याहरत्। सा वराकी बाला केवलं दु:खायैव समपद्यत। सा भृंशं व्‍यचिन्‍तयत् - तस्‍य किं संवृत्तम्? किं तेन सा विस्‍मृतिं प्रापिता? किन्‍तस्‍य प्रेमा वास्‍तविको न आसीत्? एवं काले बहुतिथे गते सा विह्वला जाता। सकलन्‍तस्‍योदन्‍तं परिज्ञातुं चेष्टितुमियेष परं सकलमपि निष्‍प्रयोजनम्। चन्‍दनपुरराज्‍ये गुणगौरीमहोत्‍सव आपतित:। समारोहोऽयं चैत्रमासस्‍य शुक्‍लपक्षे तृतीयायां समायोज्‍यते। महोत्‍सवस्‍यास्‍य दम्‍पत्‍यो: जीवने सुमहन्महत्‍वम्। दिवसेऽस्मिन् पूर्वतराजदुहिता पार्वती समर्चातिशयेनाशुतोषं शङ्करमप्रीणात्। गिरिजा यथा शिवस्‍य प्रेमाणमलभत - तथा च तस्‍यार्द्धाङ्गे स्‍थानं समुपलभ्‍य प्रेम्‍ण: पराकाष्ठां प्राप्नोत्, तथैव समा अपि स्त्रिय: स्‍वपत्‍यु: प्रीतिलाभाय पूजामिमां विदधति। दिनेऽस्मिन् पुरुषा: स्‍वप्रियपत्‍नीभ्‍य आभूषणानि, वस्‍त्राणि नानाविधोपहारांश्च प्रदाय स्‍वीयं प्रेमाणं प्रदर्शयन्ति। दिवसोऽसावपि समायात:, ऋतुसेनस्‍य कुशलमयी प्रवृत्तिरपि नासादिता तया। तस्‍या: सहना भृशमजीर्यत। सा च मुक्तकण्‍ठं रोदितुमारेभे। पितरं निकषा समुपस्थिता सा स्‍वीयां चिन्‍तां प्राकटयत्। पत्‍युः मौनीभावस्‍योदन्‍ताभावस्‍य च कारणं जिज्ञासमाना सा पितुरग्रे रुरोद। सा पितरमवादीत्। यत् किमर्थं मम पति: मां व्‍यस्‍मरत्। किमर्थं स एतादृक् निष्‍कृपो निर्ममश्च सञ्जात:, यत् स स्‍वीयां पत्‍नीमपि न स्‍मरति। किन्‍तस्‍य प्रणय: मृषा आसीत्। मया तस्‍य किमपराद्धम्? किं स कामप्‍यन्‍यामुद्ववाहयत् कारणभूतं किमपि मया न ज्ञायते। ईदृशे महोत्‍सवेऽपि एकाकिनी एवाहं वर्ते? अस्मिन् समारोहे तु दूरदेशस्‍य प्रिया दूरान्‍तरेभ्‍य: स्‍थानेभ्‍योऽपि समागत्‍य स्‍वपत्नीं नानाविधोपहारैरभिनन्‍दयन्ति। अहमस्मि अधन्‍यतरा। विशेषत इदं खेदजनकं यन्‍नाहमधिगच्‍छामि तस्‍य वृत्तान्‍तं, न च तमधिकृत्‍य किमपि ज्ञातुं प्रभवामि। यशोधर्मा तस्‍या मनसि समुपजातामाशङ्कां शमयितुकाम: निखिलमपि तस्‍योदन्‍तं प्रकटयितुं निश्चितवान्। सोऽचिन्‍तयद् यदि तस्‍या: स्‍वान्‍ते एवम्‍भूता विचारा: पुन: पुन: विचरिष्‍यन्ति, तर्हि महान् अनर्थ: स्‍यात्। यतो हि पल्‍लवी स्‍वीयस्‍य पत्‍यु: विषये चारित्रिक-दूषणान्‍याशङ्क्यमाना स्‍वजीवनमपि नाशयेत्। स्थितिरियं स्‍पष्टीकरणीया। स आह - तव पतिस्‍त्‍वां प्रति पूर्णं प्रेमाणं समादरञ्च धारयति। अतएव स मां किमपि वक्तुं न्‍यवारयत्, येन तव स्‍वान्‍तं चिन्‍ताविह्वलं न भवेत्। तव कुसुमसुकुमारं हृदयं रक्षितुमेव स एवमवादीत्। स अन्‍येन राज्ञा सह युद्धव्‍यापृत आस्‍ते। पल्‍लवी पितुर्मुखादाद्यन्‍तं तस्‍य वृत्तान्‍तमश्रौषीत्। संशयस्‍य, उत्‍सुकतायाश्च स्‍थाने दु:खेन तस्‍या हृदयमाक्रान्‍तम्। सा पश्चात्तेपे यत्तया निष्‍कलुषस्‍य आत्‍मन: स्‍वामिनो विषये किमिदमाशक्ङितम्। तस्‍या: प्रणयपरवश: ऋतुसेन: युद्धे कष्टान् सहते, सा च हर्म्‍येषु सुखान्‍यनुभवतीति स्‍वामपराधिनीं मन्‍यमाना भृशं पर्यतप्त। कतिचन दिनानि व्‍यतीतानि। ऋतुसेनस्‍य पत्रं समायातम्। पिता तत्‍पत्रं तामपाठयत्। तत्रे लिखितमासीत् यद्युद्धे तस्‍य दशसहस्रमिता सेना सेनापतिना सह युद्धे वीरगतिमलभत। तस्‍य राज्‍यं, जीवनं प्राणाश्च संकटे आसन्। स आत्‍मन: श्‍वशुरं प्रार्थयामास यत् कश्चन एक: सुयोग्‍य: सेनापति: प्रेषणीय:, य: सैन्‍यसञ्चालनं कुर्यात्। अन्‍ते च तेन लिखित: यदस्‍य वृत्तान्‍तस्‍य कृते पल्‍लवी न बोद्धव्‍या। क्षणं सा स्‍वप्रियतमस्‍य गुणगणान् मनसा प्रशशंस। अपरस्मिन् क्षणे एव तया स्‍वकर्तव्‍यस्‍य निर्धारणं कृतम्। तया च पत्‍यु: संकटमयी स्थितिरवगता। सा संकटमय्यामस्‍यां वेलायां पत्‍यु: साहाय्यकं विधातुं युद्धे च तस्‍य सहभागिनी भवितुमैच्‍छत्। जनकोऽपि न किञ्चिदपि ब्रुवाणस्‍तूष्‍णीमास्‍त। पिता व्‍यचिन्‍तयत् यदियं दृढनिश्चया क्षणेऽस्मिन्‍नात्‍मान-मवरोद्धुं कथमपि अक्षमा। पल्‍लवी स्‍वकर्तव्‍यसरणिं निषचैसीत्। तया जनकोऽभ्‍यर्थित:। तात! आशीर्वचोभिर्मामनुगृह्णातु। अस्मेव ऋतुसेनस्य सैन्यसंचालनं कर्तुं सेनापतिपदं निर्वोढ़ुमभिलषामि। अहं सेनापतिकृत्‍यं सम्‍पादयिष्‍यामि। मम कृते चिन्‍ता कापि न विधेया। अहं स्‍वात्‍मानमात्‍मन: प्रियतमं ऋतुसेनञ्च जितशत्रुं विधाय भवत: चरणकमलयोरभ्‍यासे समागमिष्‍यामि। आज्ञां देहि क्षणमपि विरामो मास्‍तु। सेनापतित्‍वेन मां सम्‍प्रेषितुमर्हति भवान्। पितुराज्ञां शिरसा धारयित्‍वा तया पुरुषोचिता वेशभूषा स्‍वीकृता। सेनासन्‍नाहेन च सह सा सेनापतिरूपेण ऋतुसेनस्‍य पुरत: समुपस्थिता। नवागन्‍तुकस्‍य सेनापते: सुकुमारतां विलोक्‍य ऋतुसेन: भृशं विश्‍वस्‍तो न बभूव। तथापि श्‍वशुरस्‍य पत्रेण आश्‍वस्‍त: स: नवयुवकस्‍य स्‍वागतं व्‍याजहार। युवा सेनानी सैन्‍यसञ्चालनस्‍य कार्यव्‍यापृत अबोभवीत्। अग्रिमे दिवसारम्‍भे एव नव: सेनानी आत्‍मन: कार्यक्षेत्रे सन्‍नद्धो ददृशे। सेनाव्‍यूहस्‍तेन सुतरां सम्‍पादित:। व्‍यूहरचनायां तेन सहस्रसंख्‍याका: कुन्‍ता: (कुन्‍तधारिण:) अग्रिमपंक्‍त्‍यां सहस्रं च खङ्गधारिण: पृष्ठत: स्‍थापिता:। शत्रुसेनां प्रति प्रस्‍थातुं स स्‍व बलानादिदेश। सेनानायक: स आत्‍मानं युद्धक्षेत्रस्‍य मध्‍ये प्राक्षिपत्। विद्युद् गतिना प्रसरन् स: शत्रुसैन्‍यस्‍य संहारं कर्तुमारेभे। स: सर्वत्र विचचार कुत्रचित् प्रोत्‍साहयन्, क्‍वचन साहाय्यं विदधान: कुहचित् सैन्‍यं रक्षन् कुत्रचिच्च शिव इव युयुधान: समदृश्‍यत सैन्‍यबलै:। सायं यावत् स्‍वदेशस्‍य समधिकभूभाग: समाक्रान्‍त:। ऋतुसेनस्‍य सेना सुयोग्‍यसेनान्‍या: निर्देशने स्‍वीयं पराक्रमं प्रादर्शयत्। कानिचन दिनानि व्‍यतीतानि युध्‍यमानस्‍य तस्‍य। निखिलमपि राज्‍यं स्‍वायत्तीकृतं शत्रुरपि पराजित:। प्रतिरात्रं सः स्‍वसैन्‍यबलं विश्रमयितुमादिदेश। स्‍वयञ्च कुत्रापि कक्षे विलीन: प्रातकालं यावत् अदृश्‍यः अवर्तत। सप्तदिनेषु शत्रु: पूर्णतया पराजित:। तेन पराजयोऽङ्गीकृत:। ऋतुसेनस्‍य विजय: सानन्‍दं सोल्‍लासञ्च सर्वैरपि प्रजाजनैरभिनन्दित:। युवा वीरवर: राज्ञो ऋतुसेनस्‍य पुरत उपस्‍थाय स्‍व गृहगमनमयाचत। तस्‍य पराक्रमस्‍य चर्चा सर्वत्र प्रसृता आसीत्। ऋतुसेनस्‍यानुजा तस्‍य पराक्रमान् अनुश्रुत्‍य तं प्रति प्रणयपरवशा अभवत्। राज्ञा ऋतुसेनेन समायोजिते समारोहे युवा वीरवरं सेनानायकं सा समवालोकयत्। भृशं प्रार्थितोऽपि वीरवर: राज्ञा किञ्चित् कालं यत्र तत्र स्‍थातुमनुयुक्त:। राजकुमार्या: सहचर्या: सकाशात् तस्‍या: प्रणयनिवेदनमुपश्रुत्‍य स तत: केनापि व्‍याजेन गृहं गन्‍तुमियेष। अनिच्‍छन् राजा तं वीरवरं गृहं गन्‍तुमनुमतिमयच्‍छत्। अधिगतविजयां गृहमागतां पल्‍लवीं दृष्ट्वा पिता यशोधर्मा भृशं मुमुदे। तस्‍य मनसि हर्षपारावार: विजजृम्‍भे। परमपराक्रमप्रतिरूपां स्‍वदुहितरं विलोक्‍य स स्‍वजीवनं सफलं मन्‍यमानोऽतितरां हर्षोत्‍फुल्‍लनयन: सञ्जात:। दुहितरं शिरसा समुपाघ्राय बहुभिराशिभिस्‍तां प्राशंसत्। कुन्‍दनपुनगरात् राज्ञो ऋतुसेनस्‍य दूत: संप्राप्त: युद्धविजयस्‍य वृत्तान्‍तञ्च निवर्णयत्। आत्‍मन: हृदयान्नि:सृतं धन्‍यभावाञ्च प्राकटयत्। राजा प्रेषितो युवासेनानी एव तस्‍य विजयस्‍य निमित्तभूत: इति कृत्‍वा हार्दिकानाभारान् पौन:पुन्‍येन प्राकाशयत्। यशोधर्मा मोमुद्यमानश्चेतसि दूतस्‍य सर्वं सत्‍कारादिकं विधाय तं स्‍वनगरं प्रास्‍थापयत्। बहूनि उपहारादिकानि प्रदाय विजयोत्‍सवं समारोहपूर्वकं सममानयत्। राजा ऋतुसेन: स्‍वराज्‍यस्‍य व्‍यवस्‍थां सुचारू विधाय बहो: कालाद् विरहविकलां दयितां द्रष्टुं ताञ्च अभिनन्दितुं आत्‍मन: श्वशुरराज्यमाजगाम। यशोधर्मा एकान्‍ते ऋतुसेनं सकलमपि वृत्तान्‍तमपि वृत्तान्‍तमवेदयत् यत् ममैवाज्ञया पल्‍लवी तस्‍य साहाय्यकं विधातु तत्र गता आसत्। सा खलु आजन्‍मन: युद्धकलायां शिक्षिता समरसैन्‍यसञ्चालने नितरां दक्षा च। अपरञ्च सा पतयु: साहाय्यकाय नैजान् प्राणानपि समुत्‍स्रष्टुं समुत्‍सुकां दृढ़निश्चयां तामवरोद्धुं कथमपि नाहं प्रभु: आसम्। ऋतुसेन: श्‍वशुरमुखात्‍सर्वमुदन्‍तजातमुपश्रुत्‍य विस्‍मयस्तिमितनयन आश्चर्यभर निर्भरोऽवर्तत। तस्‍या: वीरताया विस्मितिजनकानि कृत्‍याश्चर्याणि स्‍मारं स्‍मारं भृशं मुमोद। एकान्‍ते च तं प्रतीक्षमाणा पल्‍लवी तदात्‍मन: कर्तव्‍यमेव मन्‍वाना पत्‍यु: कुशलप्रश्‍नान् पप्रच्‍छ। ऋतुसेन: आत्‍मन अहोभाग्‍यं मन्‍यमान: तस्‍या: पतिपरायणतां, प्रणयप्रवणतां वीराग्रगण्‍यताञ्च मुक्तकण्‍ठं प्रशशंस। सहसा तस्‍य मुखात् एवं प्रकारा गिर: विनिसृता: धन्‍योऽहं, धन्‍यभाग्‍योऽहं यस्‍यैवंविधा ललना-ललामभूता ललितलावण्‍यमूर्ति: पत्नी विराजते। त्‍वया क्षत्रियाणामस्‍माकं सकलमपि कुलं सम्‍यक् तारितम्। वयं धन्‍या:, इयं धरित्री धन्‍या, धन्‍या भारत भूमि:, यस्‍यामेतादृश्‍यो ललना: कुलस्त्रिय:। कर्करा भ्रमणयष्टिमादायाहं पिकाडलीनामधेयाज्जनावासान्निर्गत एवासम्। मनालीनगरस्‍य देवदारुतरुच्‍छायाशीतले राजपथे विहारानन्‍दमनुभवितुमासीन्‍मे समीहा। सुरभितमास सकलं वातावरणम्। कमला नाम मज्‍जायेत: षण्‍मासपूर्वमेव पञ्चतत्‍वं गताभूत्। दिल्‍लीवर्तिनि ग्रेटरकैलासाभिधोपनगरस्‍थे मद्गेहे व्‍याप्तं रहो नितरामसह्यमासीत्। मामकौ पुत्रौ सुता च स्‍वपरिवारेण सह प्रसन्‍ना: सम्‍पन्‍नाश्चासन्। परं विधुरजीवनयापनं मत्‍कृते सुदुश्‍शकं जातम्। तदुपरि दिल्‍ल्‍याश्चण्‍डो धर्म:। अहं मनोविनोदाय मनालीं गन्‍तुमेकपदे निश्चयमकार्षम्। मदीया स्‍नुषा मञ्जूषायां मे वासांसि निहितवती, अहं च दिल्‍लीत: प्रस्थितवान्। निष्‍प्रत्‍यूहासीद् यात्रा मदीया। जनावासे (होटले) भव्‍यमागारमप्‍येक लब्‍धम्। उषसि पञ्चवादने वसिष्ठकुण्‍डश्लिष्टाद् राममन्दिरान्निर्गच्‍छता स्‍तोत्रध्‍वनिना मे निद्रापगता। प्रायेण धर्मे धार्मिके कस्मिंश्चिद् वा कर्मणि मे रुचिर्नास्ति। कमला धर्मानुगासीन् मामपि तेषु तेषु कर्मसु हठात् सहभागिनमकरोत्। अधुना कमलापि व्‍युपरता मम धर्मपरायणतापि विरता। अहं निश्‍शेषेण मुक्तो जात:। अहं विद्युद् घण्टिकया संकेतमकरवम्। चायस्‍य शरावं पीत्‍वा यष्टिं च गृहीत्‍वा विहाराय निरंगसि। देवदारुषु प्रवहमान: सौरभोपेतो वातो मामसकृद् अस्‍पृशत्। मृदुना तेन स्‍पर्शेण मम वपुषि पुलको जात:। भ्रमणपरिधानधारिणौ द्वौ युवानौ युवत्‍यैकया सार्धं धावन्‍तौ प्रायेण मां स्‍पृशन्‍तौ पार्श्‍वतो निस्‍सृतौ। तेषां मधुरो हासो मे कर्णयोरपतत्। दृष्टिलोभनाय यावदहं नदीरोधसि स्थितस्‍तावदेकया कर्करया पाद आहत:। परिवृत्‍य यावत्‍पश्‍यामि तावदेकापरा कर्करा पादे पतिता। भवनपृष्ठे स्थित एक: श्वेतवर्णोऽभिरामो बालो कर्करा निक्षिपति स्‍म। नाहं वेद, किमर्थमेकतानं स कर्करा आस्‍यत्। अहं तद्गेहं प्रति प्रचलित:। भवनं निकषा राजपथे आइसक्रीमयानमस्‍थात्, तत्र च निचोलधारिण्‍यौ वैदेशिक्‍यौ युवत्‍यौ, आवरणावृतम् आईसक्रीमं स्‍पृहयास्‍वादयन्‍त्‍यावतिष्ठताम्। अहमांग्‍ल्‍या वाचा मन्‍दमपृच्‍छं युवामत्रैव वसथ:? आम्, अस्मिन्‍नेवाश्रमे। ‘कस्‍येदमाश्रमम्?‘ स्‍वामिन: केशवानन्‍दस्‍य। ‘अहं तं द्रष्टुमीहे।’ ’मुहूर्तं प्रतिपालयतु भवान्, अहं स्‍वामिवर्य्यं पृष्ट्वा सपदि आयामि। यथा सा शरवदगच्‍छत्तथैव शरवत् प्रतयागच्‍छत्। श्‍वासावरोधेन सावादीत्, नूनमागच्‍छतु भवान् इति मे गुरोर्वच:। सा कृताञ्जलिर्मम पुरत: स्थिता। अहमीक्षणसहायं व्‍यवस्थितं कृतवान् सोपानमार्गेण च भवनोपरिभागं गतवान्। इदानीमपि स बालो वितर्दिकां समयातिष्ठत् कर्कराक्षेपेणे च व्‍यग्र आसीत्। अहं तमभ्‍येत्‍यापृच्‍छम् - वत्‍स! किं तेऽभिधानम्? मामदृष्ट्वैव स न्‍यगादीत् ‘आशीषानन्‍द:’ इति। किमत्र कुरुषे मयेति पृष्टे तेन भणितम् - ‘ध्‍यानम्’। मम प्रश्‍नात्‍प्रागेव स त्‍वरितमभाषत - ‘मम मातुर्नाम शान्तिदेव्‍यस्ति। वयं कनाडात: समायाता:। मम तातो नियमेनावाभ्‍यां धनं प्रहिणोति।’ ’इत्‍युक्‍त्‍वा स पुनरेकां कर्करां राजपथेऽक्षिपत्। अनिच्‍छन्‍नप्‍यहमवोचम् - ‘कर्करया कोऽप्‍याहतो भवेत्।’ ’तदैव शान्तिदेवी मामकथयत् - गुरुचरणा भवन्‍तं प्रतीक्षन्‍ते। बालो मद्वच: शृण्‍वन्‍नपि नाशृणोत्। अहं शान्तिदेवीमनुसृत्‍य कक्षामेकां प्रापम्। प्रकोष्ठक उपानहो विकीर्णा आसन्। तत्र प्रार्थनास्‍वरा अश्रूयन्त धूपगन्धश्च सर्वत्र प्रासरत्। यावदहं, प्रकोष्ठकं प्राविशम्, धूम्रो मे घ्राणे तथा प्रविष्टो यथाहं क्षुद्बाहुल्‍येन कदर्थित:। आगारं हि तद् वैदेशिकै: संकुलमासीत्। सर्वे त एकैकं गरुं केशवानन्‍दं प्रणन्‍तुं कृतत्‍वरा अभूवन्। केशवानन्‍दोऽब्रवीत् - शान्तिदेवि! अतिथये शर्करां देहि। अयं क्षुद्धिर्विक्‍लवीकृत:। शान्तिश्च सपदि कान्चिच्‍छर्कराकणान् मदर्थं समानयत्। मया केचिन्‍मुखे निहिता: क्षुधश्च विरता:। मामनतिचिरं विलोक्‍य केशवानन्‍द: पुनरवादीत् - प्रीतिदेवि! अतिथय आसनं देहि। एकापरा गौराङ्गी तूलभरितमासनम् - (कुशनं) आनैषीत्, गुरोरासनस्‍य सविधे च न्‍यधत्त। अहमासनमध्‍यतिष्ठम्। तत्र स्‍थातुं नासीन्‍मे कोऽपि निश्चयोऽभिलाषो वा, परमिदानीं तत उत्‍थानं दुष्‍करमजनि। भजनकीर्तनप्रसादादूर्ध्‍वमपि केशवानन्‍दो मां साग्रहं न्‍यवेदयत् ‘कञ्चित्‍कालं तिष्ठतु भवानत्रेति।’ ’गतेषु सर्वेषु केशवानन्‍द: स्‍ववृत्तं श्रावयामास, अहं चावधानेन न्‍यशाम्‍यम्। केशवानन्‍देन सह मे मैत्त्यमजायत। सोऽपि भूतपूर्वो राजकीयोऽधीकारी अस्ति। साम्‍प्रतमाश्रमसंनिकृष्टे भव्‍ये भवने सपरिच्‍छदो न्‍यवात्‍सीत्। मायाजाले पतितोऽपि न मायया कलुषित:। नाहं धार्मिको न च कस्‍यचित्‍प्रेरणया पूजापाठक्‍लेशेन कदाचिदाक्रान्‍त:। परं केशवानन्‍दं प्रति कथमहमाकृष्ट इति दुर्ज्ञेयं मेऽभूत्। तत: परमहं प्रायेण तस्‍याश्रममगच्‍छम्। एकदासन् केचिद् दिवसा मम तत्र गतस्‍य। रात्रा एकादशवादनसमये केनचिन्‍ममागारस्‍य कपाट आहत:। अहं द्वारमपावृतवान्। श्‍यामसर्जस्‍य वैदेशिकगन्‍ध-संस्‍कृतं परिधानं लोहितवर्णं गलबन्‍धनं च दधानं केशवानन्‍दं सम्‍मुखमद्राक्षम्। सोऽवादीत् - मां दृष्ट्वाश्‍चर्यमापन्‍नो भवान्? इदमप्‍यस्ति ममैकं रूपम्। स हस्‍तमेलनमकरोत्। मम हस्‍तं परिमुञ्चन् केशवानन्‍दस्‍तं विचित्रविधिनापीडयत्। नाहं विचित्रस्‍य तस्‍य पीडनविधेरभिप्रायं परिज्ञातुं सपदि प्राभवम्। स्‍पर्शस्‍य नैकानि रूपाणि भवन्ति, परमिदं रूपमवगाढुं नाहमपारयम्। केशवानन्‍दस्‍य नेत्रे अदृष्टपूर्वया द्युत्‍या कदाचित् परीते जाते। तेनोक्तम् - आसनग्रहणाय न कथयिष्‍यसि। मया भणितम् - ‘यथाकामम् आस्‍स्‍व, परं कृष्‍णायामस्‍यार्द्धरात्र्यां कथं त्‍वमागत:? अपि कुशलं ते? ‘इत्‍थमेवेदम्। प्रायेण विदेशजानां युवतीनामनुपपद्यमानान् प्रश्‍नान् परिहरामि, परं कादिचत्तेषां परीहारो न सुशक:।’ ‘किं वक्तुमीहसे’ मया पृष्टम्। महति धर्मसंकटे पतितोऽस्मि। गृहस्‍थोऽहम्। अस्ति तत्रैका महिला। तां ते प्रेषयानि? ‘किमहं तया करिष्‍यामीति साश्‍चर्यं मयोक्तम्।’ ’भ्रात:! इदानीं तां स्‍त्रीं गृहाण। महत्‍याशयागतोऽस्मि। गृहिणी मां प्रतिपालयति।’ मया तद्वचोऽभ्‍युपेतम्। धर्मसंकटस्‍य स्‍वीयं कम्‍बलं मयि निक्षिप्‍य केशवानन्‍द एकपदे ततो निरगच्‍छत्। अहं क्षणं किंकर्त्तव्‍यविमूढोऽभवम्। तदनन्‍तरं यथार्थमात्‍मानं सन्‍नद्धमकरवम्। तदैव केनापि द्वारमाहतम्। सितनि-चोलम् असितप्रावारकं च दधाना प्रीतिदेवी केशवानन्‍देन सार्धं तत्र स्थितासीत्। मामंगुल्‍या निर्दिश्‍य केशवानन्‍दोऽब्रवीत् - ‘अयं मम सुहृद् श्रीमान् सिन्‍हा, इयं च प्रीतिदेवी। मम मित्रं ते क्‍लेशं हरिष्‍यतीत्‍युक्‍त्‍वा स नौ विमुच्‍य वात्‍यावन्निरगमत्। प्रीतिदेवी साम्‍प्रतं ममागारं प्राविशत्। केनापि वैक्‍लव्‍येन भरितमभून्‍मम मन:। सा गौराङ्गी उपसृत्य मां हस्‍तेऽगृह्णात्। साहाय्यं मे विधेहीत्‍युदीर्य च सा मां पर्यङ्क उपावेशयत्। गुरुचरणैर्मे शान्तिर्दत्ता। स्‍मरामि तद्वच:। कामक्रोधलोभमोहा: मनुष्‍यस्‍यान्‍तरा अरय:, परं ब्रूहि काममहं कथं शत्रुं मन्‍ये विचित्रेयं क्षुधा। किं वयं भोजनं साकल्‍येन हातुमलम्? किमहं करवाणि कामक्षुधां शमयितुम्? भणतु ननु भवान्। ‘नाहं वेद’ इति मितं मया कथितम्। सावादीत् - “गुरुचरणानप्‍यहमिमं प्रश्‍नमपृच्‍छम्। तैरुक्‍तम् - अभ्‍यासेनैव कामक्षुधापाकर्तुं शक्‍या। नैकपदे क्षुधाविराम सम्‍भाव्‍यते। पूर्वं ‘भोजनं’ कुरु ततस्‍तेऽपरं किञ्चित्‍कथयिष्‍यामि। साम्‍प्रतं साहाय्यं त आकांक्षे” इति भाषमाणा सा कृष्‍णप्रावारकमासन्‍द्यां प्राक्षिपन् निचोलं चान्‍यत्रास्‍यत्। क्षणान्‍तरे गाढं सा मां पर्यष्‍वजत्। अहं मोहे न्‍यमज्‍जं विचित्रभावस्‍य च गमनीयोऽभवम्। आ:, अनुगृहीतास्‍मीति सास ससन्‍तोषमभणत्। सा मां ललाटेऽचुम्‍बद् उदतिष्ठच्‍च। निचोलं परिधाय सात्‍मानं प्रावारकेणावतवती, द्वारं चापावृत्‍य आगारान्निष्‍क्रान्‍ता। अहं वञ्चितमिवात्‍मानमन्‍वभवम्। यद् वात्‍याचक्रमुत्थितं तदशाम्‍यत् परं मां भृशमाचूलं चाकम्‍पयत। मम निद्रा विलीना, अहं चात्‍मग्‍लानिसागरे निमग्‍न:। नैका: प्रश्‍ना मे हृदि उद्गता यान् समाधातुं नाहं प्रभविष्‍णुरासम्। जन: स्‍वीयं व्‍यवहारं विविधं व्‍याख्‍याति समादधाति वा। ममापि तदेव विहितं, परं केशवानन्‍दं द्रष्टुमल्पिष्ठापि समीहा नावशिष्टा। परेद्युर्दिल्‍लीं प्रत्‍यागन्‍तुं निश्‍चयमकुर्वि। मञ्जूषायां मया वस्‍तुजातं न्‍यस्‍तं प्रथमगामिना बसयानेन च तत: प्रस्थितम्। निश्चितकार्यक्रमात्‍सप्ताह पूर्वमेवाहं स्‍वं गेहं प्रापम्। स्‍वीयं नीडं प्राप्य किमपि सुखमन्‍वभवम्। यथासमयं भोजनमकरवम्, शिशुभि: सार्धमक्रीडम्, तेषां विवादानां शमनमाचरम्, सति समये च पुस्‍तकान्‍यपठम्। शान्‍तनदीवज्‍जीवनं मे प्रवहति स्‍म। न तत्र किमप्‍युत्‍थानमासीन्‍न च पतनम्। आगामिनि वत्‍सरे नैदाघेऽवकाशे ज्‍येष्ठो मामक: सुत: भार्यया शिशुभिश्च सह भ्रमणाय दक्षिणभारतम् अयासीत्। कनिष्ठस्‍तनयस्‍तस्‍य जाया च मम शुश्रूषार्थं तत्रैवातिष्ठताम्। तयो: शिशवोऽपि ज्‍येष्ठया स्‍नुषया साकं गता:। प्रयातेषु बालेषु जीवनमतिमात्रं नीरसं जातम्। सायं मालाकार: शाद्वलानां संस्‍कारायायाति स्‍म। तं प्रतिपालयन्‍नहं स्थित:। तदैव केनापि मुख्‍यद्वारमपावृतं यस्‍य शब्‍दं सहसा श्रुत्‍वाहं विचलित:। एका गौराङ्गी शिशुशिविकां प्रणुद्य प्रविष्टा। ताभ्‍यां सहैको बालकोऽप्‍यासीत्। अहं तान् प्रत्‍यभिज्ञातुं यावत् प्रयत्‍नवान् भवामि, तावत् सा मम समीपमागता। श्रीमन्! नमस्‍ते। अहं प्रीतिदेवी अस्मि इत्‍युक्‍त्‍वा सा मन्‍दं स्‍मयमाना मामुपेता, मया सार्धं च हस्‍तमेलनमकरोत्। अहं शिबिकामुत्‍थाप्‍य वितर्दिकायां न्‍यदधाम्। ज्‍यायांसं बालमहमपृच्‍छम् - कथमसि, आशीषानन्‍द! स च कुशलीत्‍युदीर्य तूष्‍णीकोऽभूत्। अहं कनिष्ठां स्‍नुषां रेणुकामाकारयामास, च चाञ्चलं शिरसि कुर्वाणा सद्य: प्राप्ता। प्रीतिदेव्‍या सहाहं रेणुकाया: परिचयमकारयम्। रेणुका मधुरं पेयमानेतुं गता, आशीषानन्‍दश्च वितर्दिकाम्। प्रीतिदेवी स्‍वामासन्‍दीं मम समीपम् आनैषीत्। रक्तिमासीत्तस्‍या वदनम्। अवोचि तया - ‘श्रीमन्! पूर्वमप्‍येकदा भवता मम साहाय्यमाचरितम्। तदर्थं साधुवादानर्हति भवान्। अहं तदैव गर्भिणी जाता। अयं शिशुर्भवतो मयि जात:। सम्‍प्रति कनाडादेशो मम गमनीय:। शिशुरयं भवता रक्षणीय:।” “नाहमेनं रक्षितुमलम्”, मया सपदि कथितम्। सा तूर्णमुदतिष्ठत् शिबिकां च मां समया समानयत्। ततश्चाशीषनन्‍दं करेणादाय तां च तत्र परिमुच्‍य द्रुतपदं निरगच्‍छत्। द्वारपिधानस्‍य रवमहं स्‍पष्टमशृणवम्। अहं मुहूर्तं स्‍तब्‍धो हतबुद्धिश्चाभवम् ‘आत्‍मानं पर्यवस्‍थाप्‍य च मुख्‍यद्वारं प्रति प्राधावम्। तत: पूर्वमेव प्रीतिदेवी टैक्‍सीयानेन गतवती। अहं प्रवञ्चित इव तत्र स्थित:। मालाकारो नालिकां विमुच्‍य मामभ्‍युपैत्, अपृच्‍छच्‍च - श्रीमन्! शिशुमत्र परिहाय किमर्थमियं सहसा प्रयाता। अहमुत्तरमदत्त्‍वैव स्‍वां कक्षामायात:। पेयपात्राणि पात्रधान्‍यां निहितान्‍यासन्, आक्रन्‍दन् शिशुश्च रेणुकाया उत्‍सङ्गे। शिशुस्‍तारस्‍वरेण रोदिति स्‍म। रेणुकाया: निर्व्‍याजं प्रश्‍नं निशम्‍याहं गतचैतन्‍य इवाजाये। ‘केयमासीत्, तात!” दीर्घमुच्‍छ्वसन्‍नहमाह - ‘किं वदानि, वत्से? अनन्‍त: धृतिं निधृत्‍याहं न्‍यगदम् - रेणुके! त्‍वां किमपि विवक्षामि। नासीन्‍मे साहसस्‍तां द्रष्टुम्। कथं मया सकलानि रहस्‍यानि तस्‍यां विवृतानीति नाहं वेद। कृतापराध इव बालोऽहमधोदृष्टिरतिष्ठम्। मदीयं वृत्तं श्रुत्‍वा रेणुका चिररात्राय तूष्णीं स्थिता। तदा च सैकपदेऽवादीत् - तात! नाधुना भवतोऽयं क्‍लेश:, आस्‍माकीनोऽयम्। तद्वचो निशम्‍य मयि स्‍फूतिर्जाता। मम धनं सम्‍पद् भवनं चेदं सर्वं त्‍वदर्थमेवास्ति। वत्‍से! चिन्‍तयामि, संन्‍यासमादाय कंचिदाश्रमं गच्‍छेयम्। रेणुकयाभाणि - संन्‍यासस्‍य नामापि न ग्रहीतव्‍यम् तात! अत्रैव तिष्ठतु भवान्। अहं भवतो न्‍यासं रक्षितुमलम्। भवच्‍छत्रछायायामेवायं शिशुर्वर्धिष्‍यते। अहमन्‍वभवम् - रेणुकया मामके वदने तीव्रा चपेटैका दत्ता। शिशुरिदानीं निद्रित आसीत्। तं तदीयं वस्‍तुजातं च परिगृह्य रेणुकान्‍तर्गृहं प्राविशत्। अहं वितर्दिकायां विहर्तुं प्रारेभे। तदैव रेणुकाया पतिर्मम कनीयान् सुतोऽविनाशनामधेयोऽप्‍यागत:। तात! अपि कुशलं भवत:? अद्य किं किं भवता विहितम्? इति परिपृच्‍छ्य ममोत्तरं चाशृण्‍वन् सोऽप्‍यन्‍तर्गृहं प्राविशत्। रेणुकाया: समक्षमहं न तथा व्रीडितोऽभवं सर्वं च तामकथयम्। परं सुतसन्निधौ किं करिष्‍यामि - किं विधास्‍यामि? बहि: स्थित एवावदम् - अविनाश! विहाराय यामि। मंक्षु च तत: प्राचलम्। झटिति समयो गत: साहसं गृहीत्‍वा भीत भीत इव पुनर्गृहमायासिषम्। पटले भोजनं सज्‍जमासीत्। वयं यथास्‍वम् आसन्‍द्यामुपविष्टा:। अशेषं वातावरणं भाराक्रान्‍तमिवासीत्। अविनाश एव मौनमपाकरोत् तात! किं भवता निश्चितम्? कथमयं शिशु: पाल्‍य: रेणुकाया निश्चियान्‍न भिद्यते मामकीनो निश्चय:। अविनाशस्‍य वदनं लोहितं जातम्। रेणुकयोक्तम् - तूष्‍णीं तिष्ठ, अविनाश! शिशुरयं मम सविधे स्‍थास्‍यति। अहमेवं पालयिष्‍यामि। अहमस्‍य माता त्‍वं चास्‍थ पिता। मां संबोध्‍य च सा न्‍यगादीत् तात! गतं न विचारणीयम्, परमित:परं स्‍वैरं नाचरणीयम्। सम्‍भ्रान्‍त इवाविनाशोऽक्रन्‍दत् रेणुके! किं करोषि? तया प्रत्‍यभाणि - यत्+न्निरवद्यं तदेव करोमि। रेणुका मत्तोऽवरा स्‍नुषा च ममासीदिति नाहं तस्‍या: पादयोर्न्‍यपतम्। “आदर्शसिन्‍हा”- नामधेयोऽहं तस्‍या: श्‍वसुर: कर्करयैकया हेलया पराजित:। पितामही मिलिता पितरि दिवं गते माता स्‍वपुत्रं त्रिलोचनं येन केन प्रकारेण आर्थिक-कष्टानि सहित्‍वा अपि पालितवती, पोषितवती, वर्धितवती च। तं पाठयित्‍वा लेखयित्‍वा विद्वांसं निर्मातुं सा काम् अपि न्‍यूनतां न अरक्षत्। तस्‍य परिश्रमित्‍वात् गुरुजनानाम् अपि तस्मिन् महान् स्‍नेह: आसीत्। ते आत्‍मीयं सर्वम् अपि ज्ञानं तस्मिन् सत्‍पात्रे निहितवन्‍त:। सत्‍यम् एव एक: विनय-सम्‍पन्‍न: सदाचारी शिष्‍यः गुरुं सर्वथा प्रसन्‍नं कृत्‍वा तत: दुर्लभाम् अपि विद्यां सुलभते। विवाहयोग्‍याम् अवस्‍थां प्राप्तवता तेन सह स्‍वात्‍मजाया: विवाहं कर्तुम् इच्‍छुका: दूर-दरत: अनेके सम्‍पन्‍ना: जना: उपस्थिता: मातु: अग्रे च स्वकीयं मनोगतं प्रस्‍तावं रक्षितवन्‍त:। किन्‍तु अपरिचितेन सम्‍बन्‍ध-स्‍थापनं शोभनं नैव, इदं विचार्य सा तान् केन अपि मिषेण निषिद्धवती। अन्‍ते तस्‍या: एव पितृकुलस्‍य परिचितस्‍य जनस्‍य माध्‍यमेन प्रतिवेशिन: ग्रामस्‍य पटवारिण: केन्‍यां स्‍वपुत्रवधूं निर्माय गृहम् आनीतवती। अधुना गृहे त्रय: प्राणिन: आसन् - एका सा स्‍वयं, द्वितीय: पुत्र: त्रिलोचन:, तृतीया इन्‍दुमती पुत्रवधू च। त्रिलोचनस्‍य वैदुष्‍येण सन्‍तुष्ट: शिक्षाविभाग: तस्‍मै स्‍वकीये एव ग्रामे बालकबालिका: शिक्षयितुं विद्यालये शिक्षकपदे नियुक्तिं दत्तवान् आसीत्। पुत्रवधू: अपि स्‍वगृहे एव बालिकाभ्‍य: जीवनोपयोगि-कलानां शिक्षणं दातुं प्रारब्‍धवती। शिक्षार्थिनाम् अभिभावका: अपि अनेन सन्‍तुष्‍टा: तस्‍यै प्रतिमासम् आर्थिकं पुरस्‍कारं दत्त्‍वा स्‍वकीयं कर्त्तव्‍यं पालितवन्‍त:। पुत्रवधू: शनै: शनै: बालिकानां माध्‍यमेन तासां सम्‍बन्धिनीषु प्रौढ-गृह-महिलासु शिक्षां प्रति रुचिं जागरितवती। ता: महिला: अपि स्‍वबालिकाभि: सह तत्र एव उपस्थिता: भूत्‍वा तत: पठन-लेखन-शिक्षां प्राप्तां कर्तुं प्रवृत्ता:। केषुचित् एव वर्षेषु सर्व: एव ग्राम: स्‍त्रीशिक्षाया: सम्‍बन्‍धे समृद्ध: सञ्जात:। दूर-दूरे तस्‍य बहु-प्रसिद्धि: आसीत्। विदुषी इन्‍दुमती अधुना एका आदर्श-शिक्षिका मन्‍यते स्‍म। राज्‍यसर्वकारेण अपि सा शिक्षक-दिवसे सम्‍मानिता आसीत्। एवं पुत्रस्‍य त्रिलोचनस्‍य, पुत्रवध्‍वा: इन्‍दुमत्‍या: च यशश्चितया समृद्धिमत्तया च मातु: शकुन्‍तलाया: चित्तम् अपि प्रसन्‍नम् आसीत्। सा पत्‍यु: वियोगं तथा अतीतां विपन्‍नाम् अवस्‍थाम् अपि कस्मिंश्चित् अंशे विस्मृतवती आसीत्। इदानीं तस्‍या: एका एव कामना अवशिष्टा यत् सा पौत्र-मुखं दृष्ट्वा एव दिवं गच्‍छेत्। एतदर्थं सा प्रतिदिनं प्रात: जलाभिषेकं कुर्वन्ती उमाशङ्करं प्रार्थयते स्‍म। तस्‍या: प्रार्थना सफला जाता। यथासमयं इन्‍दुमती एकं सुन्‍दरं शिशुपं प्रसूतवती। शिशु: सर्वथा स्‍वं पितरम् एव अनुहरति स्‍म। तदीयं मुखचन्‍द्रं विलोकयन्‍त्‍या: पितामह्या: शकुन्‍तलाया: मन: तृप्‍यति स्‍म एव न। शिशु: एव तस्‍या: वंश-वर्धक: आसीत्। यथा हि सर्वेषु परिवारेषु भवति, शिशो: लालन-पालनयो: रतायै इन्‍दुमत्‍यै श्वश्रुसेवां कर्तुं पर्याप्त: समय: न मिलति स्‍म। शिक्षाया: यद् दायित्‍वं सा स्‍वेच्‍छया सम्‍भालिवती आसीत्, तत्र अपि शैथिल्‍यम् उपस्थितम् एव। इदानीं इदं सर्वं जानती अपि वृद्धावस्‍थां प्राप्ता शकुन्‍तला स्‍वकीयान् रोषमयान् उद्गारान् प्रकटयति स्‍म एव। किन्‍तु अस्मिन् आत्मकृत्‍ये सा अवश्‍यं पश्चात्पत्ति स्‍म। श्‍वश्रा: कटु-व्‍यवहारं इन्‍दुमती भर्तु: त्रिलोचनस्‍य अपि सम्‍मुखे वर्णयति स्‍म। पूर्वं तु स: ताम् एव धैर्येण मातु: व्‍यवहारं सहितुं प्रेम्‍णा प्रबोधितवान्। किन्‍तु यदा अनेन समस्‍याया: समाधानं न अभवत् तदा स: अपि चिन्तित: स्‍थातुं प्रवृत्त:। तस्‍य स्‍वास्‍थ्‍यम् अपि शिथिलम् अजायत। एकस्‍मिन् दिने इन्‍दुमती भर्तारं त्रिलोचनम् उपायं दर्शितवती, यत् सर्वकार: अधुना वृद्धाश्रमान् सञ्चालयति, तत् किं न तत्र एव मातरं प्रापय्य निश्चिन्‍तताया: अनुभव: क्रियेत। अनेन तत्र स्‍वसमवयस्‍काभि: सह माता अपि सुखिनी स्‍थास्‍यति, वयम् अपि इह दु:खोन्‍मुक्ता: भविष्‍याम। स्‍वार्थ: किं किं न कर्तुं प्रेरयति? स्‍वार्थी कर्त्तव्‍यम् अकर्त्तव्‍यं सर्वं विस्‍मरति। त्रिलोचन: इन्‍दुमत्‍या: प्रस्‍तावेन तत्‍कालम् एव सहमत: अजायत। अवसरं दृष्ट्वा स: मातरं तदर्थम् अनुकूलाम् अपि कृतवान्। न क: अपि वृद्ध: स्‍वात्‍मीयेभ्‍य: अपमानं सहितुम् इच्‍छति। त्रिलोचन: मातरं वृद्धाश्रमे प्रापय्य आगत:, किन्‍तु तस्‍य मन: नैव रमते स्‍म। यदि स: एकाकी अभविष्‍यत्, तर्हि मातु: प्रत्‍येकम् इच्‍छां पूरयित्‍वा तां प्रसन्‍नाम् अरक्षिष्‍यत्, किन्‍तु परगृहत: आयातया पत्‍न्‍या सह तिष्ठन् एवं कर्तुं स: समर्थ: न आसीत्। पत्‍न्‍या: अपि मन: तेन रक्षणीयम् आसीत् एव। इदानीं तयो: आत्‍मज: त्रिचतुर-वर्षात्‍मक: जात: आसीत्। पितु: मातु: उपस्थितौ अपि स: पितामहीम् एव विशेषरूपेण इच्‍छति स्‍म। पशु-पछिणः एव यदा प्रेमवशीभूताः भवन्ति, तदा बालकानां सरले मनसि किं न प्रेम स्‍वं प्रभावं दर्शयेत्? पितामही स्‍वं पौत्रं पुत्रस्‍य एव अन्‍यरूपं मत्‍वा सविशेषं तस्मिन् स्निह्यति स्‍म। अत: यदा बालक: स्‍वकीयां पितामहीं गृहे न दृष्टवान्, तदा स: दु:खीभूत्‍वा बहु-बहु रुदितवान्। मातु: पितु: प्रबोधनम् अपि स नैव अमन्‍यत। स: न किञ्चित् अखादत्, न किञ्चित् अपिबत्। निरन्‍तरं तस्‍य मुखे ‘पितामहि! पितामहि!!’ इदम् एव रटनम् आसीत्। रुदत: रुदत: तस्‍य कण्‍ठ: शुष्‍यति स्‍म। स: कान्‍त: भूत्‍वा किञ्चित्‍समयाय स्‍वपिति स्‍म। परन्‍तु जागरणोत्तरं पूर्ववत् एव सकरुणं रोदिति स्‍म। आत्‍मजस्‍य एतां दुरवस्‍थां द्रष्टुम् असमर्थो दम्‍पती अन्‍ते वृद्धां वृद्धाश्रमत: आनेतुं निश्चयं कृतवन्‍तौ एव। तत्र ताभ्‍यां सह गत: बालक: स्‍वकीयां पितामहीं दृष्ट्वा तत्‍क्षणम् एव तस्‍या: अङ्कम् आरूढ:, तां सोपालम्‍भं पर्यपृच्‍छत् च - पितामहि! त्‍वं मां त्‍यक्‍त्‍वा किम् अत्र आगतवती? अहं त्‍वां विना नैव जीविष्‍यामि। चल गृहे चल, दम्‍पती अपि तस्‍य एव कथनं समर्थितवन्‍तौ। अन्‍ये वृद्धाश्रमवासिन: चिन्‍तयन्ति स्‍म यत् अस्‍मान् अपि नेतुं गृहत: कश्चित् आगच्‍छेत् इति। त्‍वं तु साक्षान्‍महेश्‍वर: धनिकेषु केचन “योगक्षेमं वहाम्‍यहम्” इत्‍युक्तिं सत्‍यमेव शिरसि धारयन्ति। अर्जितेन धनेन साकं यो हि तदीयो योग: संयोगो वा जायते, स खलु महत: परिश्रमस्‍य परिणतिरिति तु स्‍पष्टम्। लक्षाधिपत्‍यप्राप्‍तये दिवसा: मासा: संवत्‍सराश्च व्‍यतीता: भवन्ति, परं तस्‍यार्जितस्‍य व्‍यय: एकस्मिन्‍नेव दिने विधातुं शक्‍यते। अतएव योगेन साकं क्षेमस्‍यापि महत्त्‍वं श्रीमद्भगवद्गीतायां प्रतिपादितं भगवता श्रीकृष्‍णेन। श्रेष्ठिवर: कपर्दिकामल्‍ल: (करौडीमल इति भाषायाम्) अस्मिन्‍नेव सिद्धान्‍ते समग्रतया विश्‍वसिति स्‍म। तत्‍कृते यो ह्यायास उपार्जने करणीय: स हि तत् क्षेमाय द्विगुणतया विधेय:। न केवलं तस्‍य जन्‍मपत्र्यां व्‍ययस्‍वरूपो द्वादशगृहो नीचग्रहणे संक्रान्‍त:, अपितु स एकामपि कपर्दिकामनायासमेव व्‍ययीचकार, यतो हि स्‍वनाम सर्थकत्‍वं रक्षणीयमासीत्। ‘त्‍वग् जातु यातु, परं कपर्दिका नेव यातुं (चमडी जाय पर दमडी न जाय) इत्‍यस्‍य सिद्धान्‍तस्‍य परिपालने तु स दृढप्रतिज्ञ आसीत्। मितव्‍ययमपि स अपव्‍ययमेव मनुते स्‍म। सन्‍ततिर्भोजनादिकं नित्‍यामेव याचते लोके, इति मनसि निश्चित्‍य स प्रौढिं यावत् विवाहमेव वर्जयामास, परं ‘प्रजातन्‍तुं मा व्‍यवच्‍छेत्‍सी:’ इति गुरूपदिष्टं संस्‍मरन् स्‍वोपार्जितं धनं कस्‍मै प्रदेयो भविष्‍यति इति चिन्‍ताविषण्‍ण: विवाहं स्‍वीचकार। विवाहानन्‍तरं तदीया भार्या प्रथमपञ्चवर्षीययोजनायामेव सन्‍ततिपञ्चकं जनयामास। दूरदर्शने प्रदर्शिता जनसंख्‍याघटिका तु श्रेष्ठिगृहिणीं “राष्ट्रजननीति” कमपि पुरस्‍कारमवाप्तुमिव लुलोभ। श्रेष्ठिगेहेऽन्‍नं त्‍वधमर्णै: कृषकैरेवाऽनीयते सम। घृतं चैकस्मिन् काचपात्रे दशवर्षत: संरक्षितम्, अत: खलु दर्शनीयतां गतम्। वस्‍त्रक्रयस्‍य रजतजयन्‍ती तु गत एव वर्षे सम्‍पन्‍नतां गता। गृहिणी तु पितृगृहदानीतैरेव वासोभिर्जीवनं यापयति स्‍म। श्रे‍ष्ठी कपर्दिकामल्‍ल: तैलसंश्लिष्टं स्‍वजीर्णवसनं “नैतद् विनष्टं स्‍याद्” इति कृत्‍वा न कदापि प्रक्षालयामास। उत्तरीयादिकं तु तदीये गेहे “अदर्शनं लोप:’ इत्‍युनसारं विलुप्तमेवासीत्। आतिथ्‍येन साकं तु श्रेष्ठिन: परिचय एव नासीत्। पर्वोत्‍सवाश्च तद्गृहाभ्‍यासं तथैव तत्‍यजु:, यथा हि मज्‍जतो जलयानाद् मूषका:। पितृश्राद्धे कोऽपि द्विज: कदापि आमन्‍त्रणं न लेभे। तत्‍कृते गोधूमचूर्ण-द्विदलादिरूपं सिद्धान्‍नमेव कदाचित् द्विजातय दीयते स्‍म। अनेन विधिना पाकक्रियापेक्षितमिन्‍धनमपि नैव प्रज्‍वालनीयम्। पुत्राणां उत सन्‍ततीनां शिक्षापि लक्ष्‍मणरेखयेवं संकीलिताऽऽसीत्। अक्षरज्ञानादारब्‍धस्‍तेषामध्‍ययनयज्ञ: शतलक्षादिगणनामेत्‍य समाप्तिं गच्‍छति। न तै: सेवाकार्यार्थं कुत्रापि गन्‍तव्‍यमासीत्। किं तत: समधिकेनाऽध्‍ययनेन? बालिकास्‍तु शिक्षा-ग्रहणाय अधिकृता एव नासन्। तास्‍तु ‘परकीयं धनमिति’ कृत्‍वा यथाकथंचित् पालनीया आसन्। ततश्च यस्‍य कस्‍यचिदपि दारिद्रयवार्धक्‍य-रुजादिग्रस्‍तस्‍य हस्‍ते समर्पणीया इति कृत्‍वा तासां कृते न कोपि व्‍ययोऽनिवार्यतां भेजे। परं परमकार्पण्‍यसूचकै: सकलैरप्‍येभिरुपायै: गृहसदस्‍यानां बाहुल्‍येन संवर्धनसातत्‍येन च गार्हस्‍थ्‍य-व्‍ययो न कामपि न्‍यूनतामाप। विंशतिसंख्‍याकानां गृहसदस्यानां क्षुद्रयाचनाकृतेऽपि व्‍ययोऽपेक्ष्‍यत एव। किंच भारतीयधर्मपरायणै: नैमित्तिकैरनैमित्तिकैर्वा व्रतोपवासादिभि: किमपि पुण्‍यं तु समवाप्‍यते न वेति निश्चेतुमशक्‍यं, परं संप्रेरिता: प्रणोदिताश्च प्राय: सर्वे एव गृहसदस्‍या: प्रायश: प्रतिदिनमेव व्रतादिहेतुना एकाशनमनशनं वाऽऽचरन्‍तोऽपि भाग्‍यचक्रपरिवर्तनं नाऽवरोधयामासु:। एवं यथाकथञ्चिद् कालं यापिष्‍णो: कपर्दिकामल्‍लस्‍य गण्‍डस्‍योपरि पिटक: संवृत्त:। न जाने कथं व्‍यापारेऽकस्‍मादेव शैथिल्‍यमाजगाम। क्रये विक्रये च निरन्‍तरं हानिरेव प्रारेभे। तेन स्‍पृष्टं स्‍वर्णमपि मृत्तिकात्‍वमेव भेजे। सम्‍मुखमानीता भोज्‍यसामग्रीपरिपूर्णा स्‍थाली केनापि अदृष्टेन हस्‍तेन झटिति अपर्सायत इवानुभूयते। संमुद्रित-मुष्टिकाऽभ्‍यन्‍तरे दृढं धारिताऽपि स्‍वर्णमुद्रा न जाने कुत्र विलीयते स्‍म। अन्‍नवस्‍त्रादि सामग्री-परिपूर्णस्‍तदीया विपुलभण्‍डारा अल्पकाल एव कथं रिक्ततां जग्‍मुरिति न कोऽपि ज्ञातवान्। रजतशिलापट्टिका निर्मिता कक्षभित्तय: कुत्र व्‍यलीयन्‍त इति न ज्ञातं केनापि पत्ररुप्‍यक- (‘नोट’ इति भाषायां) संग्राहिकाभि: पेटिकाभिरपि रिक्‍तताहेतुना विजृम्‍भणमिवाऽभ्‍यस्‍यते स्‍म। एकस्मिन्‍नेव वर्षे एतादृशी दु:स्थितिस्‍तद् गृहे समाजगाम यत् समस्‍तेऽप्‍यापणे श्रेष्ठिन: कपर्दिकामल्‍लस्‍य विश्वसनीयता रसातलमेव ययाविति महदाश्‍चर्यकरम्, परं नात्र काचन संशीति:। तदा हि दुश्चिन्‍तया भृशं संताडित: श्रेष्ठि-कपर्दिकामल्‍ल: प्रथमं स्‍वधर्मपत्‍न्‍या साकं विचारयामास, परं तौ न किमपि निर्णेतुं शक्तौ बभूवतु:। ततश्च श्रेष्ठिवर्य: नैजं व्‍यवस्‍थापकं आयव्‍ययायदिसंधारकं (‘मुनीम’ इति भाषायां) बुद्धिमल्‍लमाहूय मन्‍त्रणामारेभे। परिस्थित्‍यवलोकनेन जडीभूत इव सोऽपि न कामपि युक्तिं प्रस्‍तुतीचकार, परं तथापि तेन विज्ञापितं यद् भास्‍कराचार्याभिध: स्‍थानीयो दैवज्ञोऽस्मिन् विषयेऽवश्‍यं प्रष्टव्‍य:। शक्‍यते, स ग्रहाणां शुभाशुभत्‍वमाकलय्य कमप्‍युपायं संसूचिष्‍यति। व्‍यवस्‍थापकस्‍य प्रस्‍ताव: श्रेष्ठिना स्‍वीकृत:। श्रेष्ठिन: स्‍वीकृतिमवाप्‍य स हि व्‍यवस्‍थापक: आगामिनि दिवसे दैवज्ञं श्री भास्‍कराचार्यं श्रेष्ठिसम्‍मुखमानीतवान्। तज्‍जन्‍मपत्रिकां विमृशन् दैवज्ञो भणितवान् - ‘श्रेष्ठिन्, भवदीये वर्षलग्‍ने धनेशो गुरुर्लाभस्‍थाने मकरराशिस्‍थो नीचत्‍वमावहति। व्‍ययेशश्च स्‍वगृहस्‍थो व्‍ययातिरेकं संकेतयतीति। “कोऽप्‍युपाय एतयोर्ग्रहयो: शमनाय?” श्रेष्‍ठी पप्रच्‍छ। “शास्‍त्रकारै: ब्राह्मणो गुरुरूप: प्रोक्त:। गुरुर्दोषशमनाय कश्चन विप्रो भोजनाय आमन्‍त्रणीय:। यदि स सन्‍तुष्टो भविष्‍यति, सर्वं सुस्‍थं भविष्‍यति। अत: तस्‍य सर्वतोभावेन शुश्रूषा कर्तव्‍या। प्रसादनीय: स:। विप्रप्रीणनेन ग्रहप्रीणनं संभाव्‍यते।” श्रुत्‍वैतत् श्रेष्ठिन: कपर्दिकामल्‍लस्‍य प्राणा: देहान्निसर्तुमिव प्रायतन्‍त। न स व्‍ययस्‍य वार्तामपि श्रोतुमियेष। परं यथाकथञ्चिद् धैर्यं धारयामास स:। विचारयामास च यन्‍नान्‍य: पन्‍था विद्यते एतदतिरिक्तं, ब्राह्मणभोजनमन्‍तरा कथं दूरीस्‍यात् अर्थचिन्‍ता। एवं संचिन्‍त्‍य स नैजं व्‍यवस्‍थापकमादिदेश- “अन्विष्‍यतां कोऽपि कृशतनुरर्द्धबुभुक्षितो विप्र:। केवलमेकाकी स एव निमन्त्रणीय:। न कश्‍चन तदङ्गुलिधरस्‍तेन साकमागच्‍छेदिति समवलोकनीय:। आगामिनि गुरुवासने मध्‍याह्न-भोजनाय निमन्‍त्रणीय: स: विप्रवर:। “वाढम्”- व्‍यवस्‍थापक: प्राह। प्राप्तानुज्ञ: स व्‍यवस्‍थापक: नगरवीथीसु तादृशं भूसुरमन्‍वेष्टुं प्रायतत, यादृशं श्रेष्ठिवर: आमन्‍त्रणाय निर्दिष्टवान्। परं नैतत् कार्यं सुगममासीत्, यतो हि प्रायश: सर्वेऽपि ब्राह्मणा: न केवलं स्‍थूलकाया महाप्राणास्‍तुन्दिला: पीवराश्च दृष्टिपथमायाता:। ते तु निमन्‍त्रणाशया सान्‍ध्‍यभोजन-परिज्‍यागेन डाकिन्‍या बुभुक्षया समग्रभावेन आविष्टा इवाऽदृश्‍यन्‍त। एको विप्रवरस्‍तु स्‍पष्टं पृष्टवान् - “किं श्‍वः एव आगन्‍तव्‍यम्?” भोजने कानि कानि व्‍यञ्जनानि समुपस्थापनीयानि? श्रेष्ठिगृहे दक्षिणा तु भूयसीति नात्र मया चिन्‍त्‍यते। किन्‍नु सत्‍यमेतत्?” श्रुत्‍वैतद् व्‍यवस्‍थपक-महोदयेनानुमितं यत्तदीया: प्रश्‍ना: न केवलमब्राह्मण्‍यं यनक्ति, अपितु आनुवंशिकीं बुभुक्षां निर्वसनत्‍वमिवानयति। एतादृग् विप्रस्‍तु श्रेष्ठिगेहे नेव नेय:। निश्चित्‍यैतत् स क्षमायाचनपुरस्‍सरं तत: प्रस्‍तथे। बहुकालं यावदितस्‍तत: परिभ्रमता तेन ग्रामाभ्यासे शिवमन्दिरप्रांगणस्थितो दुर्बलतनुः यज्ञोपवीतेन ब्राह्मण इति प्रत्‍यभिज्ञातो जन: साक्षात्‍कृत:। स्‍वात्‍मनि धन्‍यं मन्‍यमानेन व्‍यवस्‍थापकेन कथमपि दीर्घमुच्‍छ्वसता पृष्ट: स विप्र:। “विप्रोऽसि?” “आम्।” तेन प्रत्‍युत्तरितम्। “कुत: समायातोऽसि?” कुत्र भवदीय आवसथ:?” अत्रत्‍योऽहम्। साम्‍प्रतमेकाकी एव। साम्‍प्रतमेव मातुर्निधनं जातम्। अतो हेतो: शिवमन्दिराङ्गणे अत्रैव निवसामि।” “किं करोषि?” व्‍यवस्‍थापकेन जिज्ञासितम्। “न किमपि। केवलं शिवाराधनम्।” विप्रेण निगदितम्। “तदा जीवन-निर्वाह: कथं सम्‍भवति?” “प्रभो: कृपया। जलपानमात्रं कामये। यदा कदा पवनसेवनेनापि तृप्तिमनुभवामि। कदाचिच्‍च श्रेष्ठिजनानुकम्‍पया प्राप्तेनाहारेण जीवामि।” तदीयं कृशकलेवरं दृष्ट्वा न तदसंभाव्‍यमिति व्‍यवस्‍थापकेन संप्रधारितम्। स्‍वाम्‍यपेक्षानुपूर्तये सर्वथैवोपयुक्त एष ब्राह्मण इति विचार्य व्‍यवस्‍थापकेन निगदितम्। भो विप्रवर, मदीय: श्रेष्ठिवर्य: प्रतिगुरुवासरमेकं विप्रं भोजयितुमिच्‍छति। भवता मया साकं श्रेष्ठिगृहे चलनीयम्। स चेत् भवन्‍तमङ्गीकरिष्‍यति, श्‍वो भवदीयं निमन्‍त्रणं सुदृढम्। नो चेत् मा कुप्‍या: क्षन्‍तव्‍योऽयं जन:। विप्रेण विचारितं - “श्रेष्ठिगृहे गमनं न दोषाय। यदि सौभाग्‍यात् अंगीकरणं भविष्‍यति चेत् शोभनमेव भविता।” एवं स व्‍यवस्‍थापकेन साकं श्रेष्ठिगृहं प्रति जगाम। व्‍यवस्‍थापकेन बुद्धिमल्‍लेन सर्वमपि वृत्तजातं संश्रावितं निगदितञ्च - “स्‍वयमेव विप्रवरं प्रत्‍यक्षं कृत्‍वा निश्चिनोतु। यदि भवते रोचते चेत् निमन्‍त्र्यतां श्‍वो भोजनाय।” आकर्ण्‍यैतत् सर्वमाभाणकं सुचिरं निर्वर्ण्य निरीक्षित: परीक्षित: प्रत्‍यक्षीकृत: स विप्रवर:। ओमित्‍युक्‍तवति च श्रेष्ठिवर्ये परमसन्‍तोषमिवान्‍वबभूवु: व्‍यवस्‍थापक: विप्रवर: कार्पण्‍यावतार: श्रेष्ठिताकलङ्कस्‍वरूप: कपर्दिमल्‍लश्च। ततश्च स श्रेष्ठी स्‍वीयां भार्यां समाहूय भोजनव्‍यवस्‍थायै समादिष्टवान् - “आगामिनि दिवसे गुरुवासरोऽस्ति। एको विप्र: भोजनाय निमन्त्रित:। तत्‍कृते भाण्‍डारगृहादावश्‍यकानि वस्‍तूनि संगृह्य सुष्ठुतया सर्वं मिष्टान्‍नादिकं लावण्‍यमयत्‍वं च भोज्‍यं भक्ष्‍यं पक्‍तव्‍यम्।” “कियन्‍मात्रायां तावत्?” सभयं पृष्टवती श्रेष्ठिनी। “किमेष: प्रथमोऽवसरस्‍तव कृते। किमद्यैव पाककला अधिगन्‍तव्‍या त्‍वया। मन्‍ये कृशकायोऽसौ ब्राह्मणो नाधिकमत्‍स्‍यति। परं विप्रभोजनात् पूर्वं न कोऽप्‍यन्‍यो भोजनार्थं महासने प्रविशतु नाम, यतो हि “परदृष्टिस्‍पर्शनेनोच्छिष्टमिव जायते सर्वमेव भोज्‍यम्। उच्छिष्टं च तत् खलु न कस्‍मैचिद् विप्राय समुपस्‍थापनीयम्।” परं विलम्बिते सति ब्राह्मण-भोजने कथमेते शिशव: भोजनान्निवारणीया:?” भीतया गृहिण्‍या उक्तम्। “स्‍तम्‍भय स्‍वमुखम्। अलं विवदितेन। न किमपि श्रोतुमिच्‍छामि अस्मिन् विषये। न कोऽपि बालो बालिका वा महानससान्निध्‍यं प्राप्नुयात् गुरुवासरे। विप्रविसर्जनानन्‍तरमेव गृहसदस्‍यैर्भोक्‍तव्‍यम्। विलम्बिते च भोजने न कोऽपि परलोकं गन्‍तेति ध्‍यातव्‍यम्। श्रेष्ठिनोद्घोषितम्। ततस्‍तु श्रेष्ठिनी मौनधारणमेवोचितं मेने। आगते च गुरुवासरे सा पाककर्मणि संलग्‍ना। अन्‍याश्च पुत्रवध्‍वोऽपि पाककर्मणि साहाय्यं चक्रु:। सर्वेऽपि शिशवश्‍चकित-चकिता एव पाककार्यं दूरतो दृष्टवन्‍त:। बहो: कालात् तै: सुमधुरान्‍नस्‍य दर्शनमपि न कृतमिति संचिन्‍त्‍य तेषां जिह्वया रसक्षरणमप्‍यासरब्‍धम्। परं गृहिणी तदुपेक्ष्‍य सर्वतोभावेन पाकसमापने व्‍यापृताऽजायत। त्‍वरातिरेकं प्रदर्शयन्‍ती सा बहुविधं भोज्‍यं लेह्यं पेयादिकं च संसाधयामास। यदा च श्रेष्ठी तत्राऽऽगत: तदाऽऽवृत्तां भोज्‍यसामग्रीं निरीक्ष्‍यैव तदीया भृकुटिर्वक्रतामापेदे। दूरस्‍थानपि बालान् स हुंकारेण भर्त्स्ययामास। बुभुक्षिता अपि वराका इमे बाला: तत: पलायनमेव श्रेयस्‍करं मत्‍वा यत्र कुत्रापि व्‍यलीयन्‍त। कपर्दिकामल्‍लेन तदैव ज्ञातं यत् निमन्त्रितो विप्रवर: सम्‍प्राप्त:, ततस्‍तु तेन समादृत: स विप्रवरो गृहान्‍त: भोजनकक्षे समानीत: आसनं च गृहीतुमभ्‍यर्थित:। हस्‍तपादप्रक्षालनान्‍तरं सुखोपविष्टाय विप्रराय सम्‍मुखं संस्‍थापिता स्‍थाली। सत्‍यमेव स्‍थाल्‍यां समुपस्‍थापितं व्‍यञ्जनवैविध्‍यं दृष्ट्वा विप्रवरो विस्‍मयमाजगाम, परं यथाकथं स न तत् प्रकटीचकार। श्रेष्ठिना तु सर्वं निरीक्ष्‍य गृहिणी संबोधिता - कथं तावत् निखिलैव भोज्‍यसामग्री युगपदेव समुपस्‍थापिता। एकैकश एतत् समानेतव्‍यमासीत्। यथा यथा विप्रपर: कामयते, तथैवोपस्‍थापनीयम्। अथवा अद्य तु अहमेव पर्यवेषणं करोमि। विप्रवरस्‍तु भोजनकर्मणि व्‍यापृतो न किमपि शुश्राव। स तु सर्वप्रथमं मोदक-भक्षणे व्‍यापृत:। ततश्च घृतप्‍लुतानपूपान्, परतश्च जलवलिवलयानां स्‍तोमेन जठराग्नि-संतर्पणं कृतवान्। अन्‍ते च क्षीर-भोजनाय बद्धपरिकर इवालक्षित:। रिक्तास्‍थाली वारं वारं प्रपूरितापि रिक्ता एव संलक्ष्‍यते। स भूसुरस्‍तु जठराग्निं प्रशमयितुं प्रज्‍वालयितुं वा हविप्रदानकर्मणि एवं संलग्‍न: यत् प्रपूरिका-सुपुष्टिका-शाकादीनां तु स्‍पर्शनमेव नाचरितम्। यथाकथंचित् संप्रेरितेन तेन मिष्टान्‍नभक्षणं विधाय लावण्‍यमयान्नभक्षणे रुचि: प्रदर्शिता। श्रेष्ठी तु तदवलोक्‍य किंकर्तव्‍यविमूढ आसीत्, यतो हि विप्रस्‍य स्‍थाल्‍या साकं महानसपात्राणि रिक्तानि जातानि। साम्‍प्रतं किं करवाणि? समग्रपरिवार-कृते यत्किमपि पाचितं तत्तु केवलमनेन एकेन विप्रेण जठरान्‍त: कृतम्। साम्‍प्रतमपि पुनरेष न तृप्त इवाऽऽभाति। कीदृशो भूसुर: समानीत: व्‍यवस्‍थापकेनेति तमपि स भर्त्स्ययामास। श्रेष्ठिनी जगाद - “श्रेष्ठिन्! नायमवसरो भर्त्‍सनस्‍य। उपायश्चिन्‍त्‍यतां, येन बुभुक्षितो विप्र: कोपं नालम्‍बयेत्। मम मते तु सोऽयं राजस्‍थानप्रदेश-वास्‍तव्‍य:। आकृत्‍या तु शेखावाटी-जनपदस्‍याऽऽभाति। राजस्‍थानीया हि पर्पटसेवनेन भोजनावसानं मन्‍यन्‍ते। यदि तेभ्‍य: पर्पटपर्यवेषणं क्रियेत, ते स्‍वत एव भोजनावकाशं कुर्वन्ति। अतश्चेत् भवदनुज्ञाज्ञा पर्पट-सेकनव्‍यवस्‍था क्रियेत। चकितचकित: श्रेष्ठी श्रेष्ठिनीमाह - त्वं वस्‍तुत: बुद्धिमती अन्‍वर्थनामासि। परं भवत्‍या उपायनिर्देशने एतावान् विलम्‍ब: कथं कृत:? साम्‍प्रतमपि त्‍वर्यताम्। श्रेष्ठिनी शीघ्रमेव पर्पटद्वयमानीतवती, श्रेष्ठिना च झटिति तयोर्पर्यवेषणं कृतम्। विप्रवरेण स्‍वस्‍थाल्‍यां पूर्णचन्‍द्र-सदृशौ अकस्‍मात् सम्‍प्राप्तौ तौ सम्‍यक् भृशं चावलोकितौ पर्पटौ। एकवारं स पुनरपि पर्पटावलोकनं चकार, ततश्च स्‍वसम्‍मुखे स्थितस्‍य श्रेष्ठिवर्यस्‍य निरीक्षणं चकार आचूडान्‍तम्। एवं तेन द्वित्रिवारं कृतम्। श्रेष्ठिवर्यस्‍तु हस्‍तौ संयोज्‍य शान्‍तभावेन तत्र स्थित आसीत्। अकस्‍मादुच्छिष्ट हस्‍ताभ्‍यामेव स विप्रवर: श्रेष्ठिन: पादौ जग्राह। ‘आ: किमेतत् क्रियते भवता? भवन्‍तस्‍तु सर्वतोभावेन मे पूज्‍या:। विपरीतं कथमाचर्यते भवता। भवतां पादोपसंग्रहणं तु अस्‍माकं कृते निर्दिष्टं शास्‍त्रकारै:। कृपया मे पादौ मुच्‍येताम्।” विप्रवरो जगाद - “त्रिकालज्ञोऽसि भो श्रेष्ठिन्! विप्रपूजापरायण। नात्र काचन संशीति: त्‍वं तु साक्षान्‍महेश्‍वर:॥” कथं कथं कथमिति सर्वेषामपि समुपस्थितानां श्रेष्ठिगृहसदस्‍यानां व्‍यवस्‍थापकमहोदयस्‍य च मनसि जिज्ञासा प्रादुरभूत्। वारं वारं सानुनयं सप्रश्रयं पृष्ट: स विप्रवर: प्रोवाच - श्रेष्ठिन् एतत्तु वस्‍तुत: रहस्‍यमेव। न कोऽपि जानाति समस्‍तेऽपि भूलोके। या हि जानातिस्‍म सा मदीया माता दिवंगता। रहस्‍यज्ञानेनाहं भवन्‍तं साक्षान्‍महेश्‍वरं मन्‍ये। नात्र मनागपि लेशमात्रमप्‍यलीकम्। भो श्रेष्ठिन्, त्‍वं वस्‍तुत: त्रिकालज्ञ:। सर्वत: पूर्वं तु यन्‍मह्यं रोचते, तत्‍सर्वमपि भवता समुपस्‍थापितं मत्‍पुरत: स्‍थाल्‍याम्। अतश्च ‘अहं भोजनमध्‍ये पर्पटद्वयं गृह्णामीति’ मदुक्तिं विनैव भवता पर्यवेषणं कृतमिति संचिन्‍त्‍य विचिन्‍त्‍य मयाऽनुभूतं- “त्‍वं तु साक्षान्‍महेश्वरोऽसि।” पदोपसंग्रहणकारणं विबुध्‍य श्रेष्ठिवर: कपर्दिकामल्‍ल: अवाक्मना न तत्र क्षणमपि स्‍थातुं प्रभु:। शयनमालभ्‍य तत्र पपात। विप्रवरस्‍तु पर्पटसेवनानन्‍तरं तत्रैवार्द्धभोजनं प्रतीक्षमाण आसनमध्‍यास्‍ते। आपत्तिकाले मर्यादा नास्ति “इदानीं समागतासि। होराद्वयं व्‍यतीतम् तृष्‍णया कण्‍ठ: शुष्‍कतां गच्‍छन् अस्ति।” इति रामनाथेन कमला सगर्जनया अभिहिता। “आर्ये! तदा किं करणीयम् आसीत् मया। तत्र बहवो जना: स्‍नानं कुर्वन्‍त आसन्। एक: प्रत्‍यायाति, अपर: समायाति। यदा सर्वे स्‍नानं विधाय गतवन्‍त:, तदा जलं समादाय आगतास्मि। इति ब्रुवन्‍त्‍या कमलया पूरितं जलपात्रं श्वसुर-महाभागस्‍याग्रे प्रस्‍तुतम्। “तस्‍मात् कूपात् अपेक्षया तु नद्या जलमानयनमेव श्रेष्ठं स्‍यात्।” रामनाथस्‍य स्‍वरे तन्‍वाक्रोश: जलग्रहणानन्‍तरमपि आसीत्। “किन्‍तु आर्ये! नदी तु अर्धक्रोशपर्यन्‍तदूरं वर्तते। तस्‍या जलमानयने तु विलम्‍बविशेषो भवेत्” इति स्‍पष्टं कृत्‍वा कमला पाकशालां गतवती। “एक: कपूश्चेत् इतस्‍तावत् भवेत् तर्हि न कापि आवश्‍यकता स्‍यात् तत्र गमनस्‍य” रामनाथो मन्‍दस्‍वरेण अवदत्। “आर्ये! कथनं तु सरलम्, किन्‍तु कार्यपरिणति: कठिनतरास्ति” यतो हि इष्टकाद्युपकरणानि कुत: समागमिष्‍यन्ति” रघुनाथोऽब्रवीत्। रामनाथो दृढ़तया अवोचत् “इष्टिकाप्रस्‍तराणां वा न स्‍यात्, किन्‍तु मृत्तिकाकूपस्‍तु भवितुमर्हति। वाशिष्ठ्या नद्या निकटमेव ईश्वरद्वारग्राम आसीत्। स्‍वतन्‍त्रतायाश्‍चतुर्दशाब्‍द्यानन्‍तरमपि ग्रामेऽस्मिन् आधुनिकी प्रगति:, न जाता। ग्रामस्‍य उदीच्‍यां सवर्णा वसन्ति स्‍म, दक्षिणायाञ्च अस्‍पृश्‍या:। अखिलेऽस्मिन् ग्रामे एक एव कूप आसीत्। तत्र जलग्रहणं कस्‍मै अपि निषिद्धं नासीत्, किन्‍तु इयत् प्रतिबन्‍धनम् अवश्‍यमेवासीत् यत् यदा कोऽपि सवर्णो जलं गृह्णाति, स्‍नाति वा तदा अस्‍पृश्‍यजलं न गृह्णीयात्। रामनाथो यद्यपि प्रकृत्‍या सरल आसीत्, किन्‍तु न जानेऽस्मिन् प्रसंगे कथं हठी जात:। हठात् तस्‍य वृद्धभुजयोरपि शक्ति: समायाता। स प्रातररुणोदयकाल एव निजग्रामे स्‍थानम् अन्‍वेषयामास, कुदालं च समादाय खननकार्यं प्रारब्‍धवान्। वृद्धं खननकार्ये संलग्‍नं दृष्ट्वा बालका अपि तत्रागत्‍य मृत्तिकाम् उत्‍क्षेपणे संलग्‍ना:। कमला इदं दृष्ट्वा चकितचकिता अभूत्। हठात् तया उक्तम् - “आर्ये! इदं किं क्रियते?” कर्त्तव्‍ये परिपालयामि। पूर्णतां यास्‍यति चेत् तर्हि अधिकारो मिलिष्‍यति। अभिहतमेतादृशं गुरुजनै:” कुदालं संचालयन् भणितमिदं रामनाथेन। सायं पर्यन्‍तं जात: किञ्चित् गर्त: जनैर्यदा वृद्धरामनाथस्‍योत्‍साह: दृष्टस्‍तदा तेऽपि साहाय्येन तस्मिन् कार्ये संलग्‍ना:। परिणामोऽयं समागतो यत् दिवसे क्षेत्रेषु श्रमरता: श्रमिकजना रात्रौ कूपखनने सहायता अभवन्। केवलं दशदिवसेषु एव श्रमस्‍य परिणामोऽमिलत्। जलधारा समुच्‍छलिता। तत: परम् अपक्‍वकुड्डी अपि सुयोजिता। साम्‍प्रतं सवर्णानां कूपस्‍य आवश्‍यकता नाभवत्। जलग्रहणार्थं प्रतीक्षापि नापेक्षिता। यावत्तु जलमपि मधुरतरमासीत्। एकस्मिन् दिवसे सवर्णानां कूपात् दुर्गन्‍ध: समुस्थित:। कूपेऽस्मिन् दृष्टिपातेन ज्ञातं यत् जलमुपरि शुन: शवस्‍तरति। तस्‍मादेव कारणात् दुर्गन्‍ध आयाति स्‍म। अनेन कोलाहलोऽभवत् तत्र। किञ्चित्कालपर्यन्‍तं क्षुधा तु सोढुं शक्‍यते, किन्‍तु तृष्‍णासंयमनम् असम्‍भवम्। वृद्धदैवज्ञानहरिणा मार्ग: सन्‍दर्शित:। “आपतिकाले सर्वं समुचितं जायते। यावत् कूपस्‍य स्‍वच्‍छीकरणं जायते तावत् हरिजनानां कूपादेव जलं ग्राह्यमस्ति, प्राणरक्षार्थम् आपत्तिकाले यत् किञ्चित् क्रियते स एव धर्मस्‍तदा। भेदोऽयं जात: केवलं यत् सवर्णानां कूपे जलं ग्रहीतुम् अस्‍पृश्‍यै: प्रतीक्षा विधेया आसीत्। साम्‍प्रतं हरिजनानां कूपे सवर्णा: प्रतीक्षां करिष्‍यन्ति।” सवर्णानां कूपस्‍य स्‍वच्‍छीकरणमपि हरिजनैर्विहितम्। यतो हि अस्मिन् सन्‍दर्भे सवर्णा अकर्मण्‍या भवन्ति। एकस्मिन् दिवसेऽकस्‍मात् हरिजनानां कूपे प्रस्‍तरपतनप्रारब्‍धमभूत्। तस्मिन्‍नेव काले ग्रामप्रधानेन सह शिवरामोऽपि आगच्‍छत्। प्रधानेन उक्तम् “प्रत्‍येकस्मिन् ग्रामे कूपद्वयं भवेत् येन यदा कदा एकस्मिन् चेत् कापि विकृतिस्‍स्‍यात् तदा अपरस्‍य सदुपयोगो भवितुं शक्‍नोति। तस्‍मादेव मया चिन्तितं यत् अपक्‍वोऽयं कूप: पक्‍वतां गच्‍छेत्” इति। कूपस्‍य पक्‍वीकरणम् आरब्‍धम्। अन्‍ध: किं वाञ्च्‍छति केवलं चक्षुद्वयम्। तस्‍मात् अस्‍पृश्‍यवर्ण: प्रधानस्‍य अनेन कार्येण अति प्रसन्‍नोऽभूत्। सायंकाले सर्वे तत्र सम्मिलिता:। कल्‍याणोऽवदत् “अन्‍ततोगत्‍वा प्रधानमहोदयस्‍य कृपा अस्‍माकं कूपोपरि जाता एव।” “यदा पानीयं पीत्‍वा प्राणरक्षा कृता तदा चिन्तितं यत् अयं कूपोऽपि पक्‍वतां गच्‍छेत्। न जाने कदा आवश्‍यकतानुसारम् उपयोगिताम् आगच्‍छेत्।” कृतमिदं स्‍पष्टं रघुवीरेण। बालूरामेण रघुवीरस्‍य कथनं न स्‍वीकृतम्। स: तर्जनीं समुत्‍थाय अवदत् “विवशता तु तदैव निर्गता, यदा तेषां कूपस्‍य स्‍वच्‍छीकरणम् अभूत्। इदानीं कीदृशी इयं कृपा? विवशतानन्‍तरं न कोऽपि कृपां करोति।” युक्तियुक्तवार्तां श्रुत्‍वा जनै: परस्‍परं मुखावलोकनं कृतम्। दूरदर्शी रामनाथेऽनुभवस्‍याधारे जगाद “प्रतीयते यत् नूतननिर्वाचनकाल: समागत:। प्रधानमहाभागस्‍य विवशता पुन: समापतिता। बन्‍धुवर्या: श्रूयतां तावत् अस्‍माकं कृते गान्धिमहोदयोऽपि तत् प्रापयितुं सफलो नाभवत्, यत् अस्‍माभिर्निर्वाचनाधिकारेण प्राप्तम्। नूनमेव समुचितस्‍थानं तु अस्‍माकं कृते हस्‍ते मताधिकारप्रापणेन एव उपलबधम्, यतो हि ये जना अस्‍मान् विलोक्‍य मुखानि परावर्तन्‍ते स्‍म, त एव निर्वाचनकाले मतं प्राप्तुम् अस्‍मान् समादरदृष्ट्या प्रेम्‍णा च ब्रुवन्ति चौधरीमहोदय! पितृव्‍य! पितामह! भ्रात:! इत्‍यादय:। तेषु दिवसेषु ते नावगच्‍छन्ति अस्‍पृश्‍यान् अस्‍मान्। आगच्‍छेत् निर्वाचनकाल:। अहं युष्‍मभ्‍यं नवीनकौतुकं दर्शयिष्‍यामि।” रामनाथस्‍य कथनं सत्‍यमासीत्। प्रधान: तुलसीराम एकस्मिन् अहनि रामनाथस्‍य द्वारम् उपागतवान्। रामनाथ: खट्वाम् अधिष्ठाय धूम्रपानं कुर्वन् आसीत्। प्रधानं दृष्ट्वा उत्‍थातुं यत्‍नवान् अभूत्, किन्‍तु प्रधानेन स उत्‍थातुम् अवरुद्ध:। तं तत्रैव संस्‍थाप्‍य सोऽपि तत्रैव उपातिष्ठत्। सर्वास्‍पृश्‍यवर्गस्‍तत्रैव समागच्‍छत्। रामनाथस्‍तदा प्रेम्‍णा प्रधानाय निवेदितवान् “निर्धनानामपि चायपानं तु क्रीयतामेव।” “आनीयताम् आनीयताम्। प्रतिश्‍यायाय इदमेव सरलं साधनम्।” प्रधानस्‍य विवशता सकारात्‍मकत्‍वेन साकारतां समागच्‍छत्। प्रधानेन यदा चायपानं कृतं तदा तस्‍य अनुगामिभिरपि तत् कृतमेव। यदा ते गतवन्‍त: तदा रामनाथो मन्‍दं मन्‍दं हसन् आह “विलोक्‍यतां जनस्‍य स्‍वार्थलिप्साम्। इदानीं कुतो वयं अस्‍पृश्‍या:।” सवर्णैर्यदा एकस्‍य हरिजनस्‍य गृहे चायपानेन असम्‍मति: प्रकटिता, तदा प्रधानत एकाधिकशतं रूप्‍यकाणि दक्षिणारूपे संप्राप्य वृद्धदेवज्ञनरहरिणा धर्मस्‍य व्‍याख्‍या प्रस्‍तुता “आपत्तिकाले मर्यादा नास्ति।” निर्वाचनकालोऽपि आपत्तिकाल एव वर्तते। अतस्‍तदा मर्यादानाशोऽपि धर्म एव भवति न तु अधर्म:।” परमं दैवतं पति: कतिपयदिवसेभ्‍य: पूर्वं यदाऽहं प्रात:काले मम गृहस्‍य उद्याने बालपादपान् सिञ्चन्‍ती द्वारं प्रति प्रस्थिता, तदा मया पथि प्रसरन्‍ती, धूम्रदण्डिकया धूम्रवर्तुलानुद्वमन्‍ती पुरुषाकृतिरेका दृष्टा। तामाकृतिं दृष्ट्वा मम मनसि तस्‍य नरस्‍य समग्रमपि हृदयविदारि पातोत्‍पातात्‍मकं असामान्‍यं जीवनवृत्तं चलचित्रमिव साकारं जातम्। आसीदसौ अवकाशदिवस:। वृक्षसेचनकं परित्‍यज्‍य दीर्घकालाद् मनसि शल्‍यमिव पीडयन् तस्‍य पुरुषस्‍य व्‍यक्तित्‍वं कर्तृत्‍वं च अभिव्‍यञ्जयितुं मन: विवशं जातम्। अविलम्‍बेन तत्रोद्याने पादपच्‍छायायां लेखिन्‍या पत्रे यत् मया आरोपितं तत् एवम् अस्ति। बाल्‍यकाले मम पितुर्गृहस्‍य अभिमुखं नूतनमेकं गृहं निर्माणाधीनं आसीत्। तस्‍य गृहस्‍य आकारप्रकारेण वास्‍तुशिल्‍पेन च प्रातीयत, यत्तस्‍य स्‍वामी कोऽपि वैभवशाली श्रेष्ठी भवेत्। अस्‍माकं तु एकमेव कुतूहलमासीत् यत् कदा अस्मिन् निर्जने गृहे जनसम्‍मर्द: भविष्‍यति? कदा अस्‍माकं क्रीड़ादलस्‍य सदस्‍यानां संख्‍या वर्धिष्‍यते। दिष्ट्या अस्‍माकमियमाशा नाऽतिदूरवर्तिनी आसीत्। एकदा यदाऽहं मम गृहस्‍य अट्टालिकायां स्थिता आसम्, तदा मया अभिमुखस्‍य गृहस्‍य अट्टालिकायां एकं रमणीमुखं चन्‍द्रबिम्‍बमवतरितमिव दृष्टम्। अहं तु निर्निमेषं कञ्चित्कालं तत्रैव स्थिता मञ्जुलरमणीयाकृतिं तामपश्‍यम्। एतत्‍पूर्वं मया कदाऽपि ईदृशी लावण्‍यमयी नारी न दृष्टा। तस्‍या: सर्वाङ्गसुन्‍दरं अनिन्‍द्यं रूपं तत् दिनं च अद्यापि मे रोमहर्षं जनयति। क्‍व नव-दशवर्षदेशीया अहं बालिका, क्‍व च रूपोल्‍लासेनोल्‍लसन्‍ती सा तरुणी; तथापि दृष्टमात्रायास्‍तस्‍या परिचयमवगन्‍तुं मम मन: लालायितं जातम्। केयम्? के वा अस्‍या: परिवारजना:? कुत इयमागता? को वा उपायो भवेत् परिचयाधिगमस्‍य? इति विचिन्‍तयन्‍ती अहं यथा कथञ्चिद्दिनं अतिवाह्य रात्रौ निद्रा सुखं लेभे। अपरेद्यु: अपराह्णसमये यदाऽहं समवयस्‍कै: बालकै: सह आमोदे प्रमोदे व्‍यापृता आसम्, तदैव सोपानेभ्‍य: नूपुररणनध्‍वनिरुदतिष्ठत्। सहैव गतदिवसे दृष्टा मम मनोरथानां भूमि: सा तरुणी चतु:शालं प्राविशत्। प्रथमदर्शने अट्टालिकायां स्थितायास्‍तस्‍या लावण्‍यं दूरात् तथा सुस्‍पष्टं न जातं, किन्‍तु अधुना पदमात्रान्‍तरेण स्थिता सा रमणी कालिदासस्‍य शकुन्‍तला इव दिव्‍यरूपधरा समदृश्‍यत। चकितचकिता मृगीव तस्‍या अक्षिणी, घनघटा इव अरालं केशकलापं, विटपानुकारिणौ बाहू, कम्‍बुग्रीवा, किम्‍बहुना रूपशील-सम्‍पन्‍ना सा साक्षाद् दिव्‍यगुणविभूषिता देवी इव प्रातीयत। कक्षे प्रविष्टमात्रैव सा परिवारजनान् प्रति यां नमस्‍कारमुद्रां व्‍यरचयत्, तया तस्‍या: शीलं मार्दवं च अभिव्‍यञ्जितम्। आत्‍मन: मधुरेण व्‍यवहारेण निवयेन च सा शीघ्रमेव उपस्थितानां सर्वेषां मनांसि समाकर्षत्। परिचयक्रमे ज्ञातं यत् सा तरुणी आरक्षीविभागस्‍य कस्‍यापि उच्‍चाधिकारिण: पत्नी कुलीनपरिवारस्‍य कन्‍या वर्तते। भर्त्तु: स्‍थानान्‍तरणमेव जयपुरागमनकारणमभवत्। अत: परस्‍तात् सा अस्‍माकं सरलसंयुक्तपरिवारस्‍य संस्‍कारै: अतीव प्रभाविता जाता। अनेकश: सा येन केनापि व्‍यपदेशेन आत्‍मन: पितृगृहात् आनीताभ्‍यां दासीभ्‍यां परिवृता अस्‍माकं युक्ता साक्षालक्ष्‍मीव शोभां दधौ। वयं समेऽपि बाला तस्‍य रूपशील-गुणैराकृष्टा जिज्ञासव इव तस्‍यां गृहं गतागतिकं अकुर्म। तस्‍या गृहं अभिनवभोगोपभोगै: आपूरितमासीत्। एकस्मिन् कक्षे मयूरादिभि: पक्षिभि: उत्‍कीर्णानां आसन्‍दीनां सम्‍भार आसीत्। एकत: धातुनिर्मित: स्‍तम्‍भाकारो विशालदीप: स्‍थापित:, भित्तौ चित्ताकर्षकाणि चित्राणि समागन्‍तुकानां चेतांसि समावर्जयन्। एकस्मिन् कक्षे नागदन्तिकासु लम्‍बमाना अगणिततारिका घटिता: चीनांशुकनिर्मितानां शाटिकानां पंक्तय: अधिकारिण: वैभवं उद्घोषयन्। एवं सर्वत: सुसज्जितै: कक्षै: तयोर्गृहं अपरं स्‍वर्गमिव चकास्‍ते स्‍म। यदा अस्‍माकं बालकानां सेना तस्‍या गृहं अगच्‍छत्, तदा सा तरुणी हर्षनिर्भरमानसा, इदं गृह्णीत, अत्र तिष्ठत, इदं भुंक्‍त इति सुमधुरेण व्‍यवहारेण अस्‍मासु अस्निह्यत्। यदा कदा सा सरला मुगधा तरुणी कैमराख्‍येन विदेशीयन्‍त्रेणं अस्‍माकं बालकानां छायाचित्राणि गृहीत्‍वा अस्‍मभ्‍यम् प्रादात्। समेऽपि बालका: आनन्‍दसागरे निमज्‍जन्‍त उन्‍मज्‍जन्‍त इव पुन: पुन: तस्‍या गृहे गतागितिकं समाचरन्। सत्‍स्‍वपि सुखसम्‍भारेषु अहं तस्‍या मुखे सर्वदा प्रच्‍छन्नं शून्‍यमपश्‍यम्। अहं व्‍यचिन्‍तयं यत् सम्‍भवत: अस्‍या: पति: कार्यालयात् विलम्‍बेन समागच्‍छति, अनेन हेतुना इयं एकाकिनी अन्‍यमनस्‍का च वर्तते। अहं प्राय: सर्वेषां बालकानां गमनानन्‍तरपि न जाने किं, यदा कदा किञ्चित्कालं तत्रैव अतिष्ठम्। एकदा यदा मध्‍याह्ने असमये अहं तस्‍या गृहं अगच्‍छम्, तदा तस्‍या: पति: गृह एव आसीत्। दूरादेव तस्‍य आक्रोशस्‍वर: श्रवणीय: आसीत्। अहं भीतेव कपाटयो: पार्श्‍वे अतिष्ठम्। मम कृते इदं तस्‍य प्रथम दर्शनमासीत्। स: पुरुष: आकृत्‍या अति कठोर: भयहेतुश्चासीत्। सहसा स दुष्ट: मम सख्‍या: मयूरपिच्‍छानुकारिणीं आजानुलम्बिनीं घनघटा इव कृष्‍णकेशराशिं कर्तरिकया बलात् कर्तित्‍वा तां रूपहीनामकरोत्। असहाया सा रोदितुं प्रावर्तत। स्‍फुटितहृदया अहं अश्रूणि अवरुध्‍य वेगात् गृहं प्रत्‍यावर्ते। अपरेद्यु: तस्‍या उच्‍छूनं आलोहितं दीर्घ-नयनयुगलं तस्‍या: प्रच्‍छन्‍नपीडाया: साक्षी आसीत्। एकस्मिन् दिने यदा अहं तां सखीं द्रष्टुं अगच्‍छम्, तदा सम्‍भवत: तौ दम्‍पती कस्मिन्‍नपि समारोहे गन्‍तुं सन्नद्धौ आस्‍ताम्। स: पुरुष: तान् स्‍त्रीं सरलपादत्राणे परिहाय अत्‍याधुनिके नवे नतोन्‍नते पादत्राणे परिधातुं दृढ़परिकर: आसीत्। ते पादत्राणे धारयित्‍वा यदा सा पदमेकमचलत् तदा सोपानेभ्‍य: अध: न्‍यपतत्, व्रणिता च जाता। अहं गृहं गत्‍वा अनिच्‍छन्‍त्‍यपि तस्‍या दुरवस्‍थां मात्रे न्‍यवेदयम्। किञ्चिद् कालानन्‍तरं ज्ञातं यत् अयं रक्षाधिकारी अतीव भ्रष्ट: अस्ति। पितृपितामहादिभि: अर्जिता: सम्‍पद: प्राप्‍यापि असन्‍तुष्ट इव वर्त्तते। अधिकाधिकं धनं अंधिगन्‍तुं उचितानुचितानि साधनानि आश्रयते। उत्‍कोचरूपेण नवनवानां प्रभूततराणां उपायनानां सम्‍भार: कार्यं सिसाधयितुभिर्जनै: प्रादीपत्। गृहाद्वहि: अर्धरात्रिं अतिवाह्य सुरां संसेव्‍य अर्धविक्षिप्तरूपेण गृहमागत्‍य येन केनापि व्‍याजेन कलहकरणं आत्‍मन: पत्नीं सरला ग्रामवासिनी रूपे द्रष्टुमैच्‍छत्। कदा तु अत्‍याधुनिकयुवती रूपेण गोष्ठीषु समारोहेषु जनानां आकर्षण-केन्‍द्रं निर्यातुमियेष। मम परिवारजना अनया स्थित्‍या भृंश दु:खिता आसन्। परं मौनमेव आश्रयितुं विवशा: जाता:। सा तरुणी अपि सर्वमपि अन्‍यायं दुराचारं च मौनमवलम्‍ब्‍य असहत। अथैवं गच्‍छति काले सा साध्‍वी पुत्रमेकं सुषुवे। तस्‍य पोषणे व्‍यस्‍तीभूय सा आत्‍मन: दु:खं व्‍यस्‍मरत्। किन्‍तु इयता तस्‍या पीड़ा न निष्‍क्रामति, श्रुतं मया यत् कोऽपि अपराधो दण्‍डेन बिना न शाम्‍यति, निरन्‍तरं पापाचारेण तस्‍य अधिकारिण: पापघट: पूरिपूर्णो जात:। एकदा प्रात: आरक्षिदलस्‍य केचन पुरुषा: तस्‍य गृहं छद्मवेशेन प्राविशन्। तैश्च अयं अधिकारी उत्‍कोचं स्‍वीकुर्वन् गृहीत:। अनेन अपराधेन एष अधिकारी कारागृहं प्रापित:, महता प्रयत्‍नेन च तत: विनिर्मुक्त:। न्‍यायालयेन राजसेवात: अस्‍य निलम्‍बनं आदिष्टम्। शनै: शनै: अस्‍य समग्रमपि ऐश्‍वर्यं क्षीणं जातम्। गृहस्‍य शोभावर्धिका: सामग्र्य: यथा आगता तथैव क्रमश: गता:। गृहस्‍य सकलाऽपि व्‍यवस्‍था छिन्‍ना भिन्‍ना जाता। एवं परमां शोच्‍यां दशां प्राप्य अधिकारिण: व्‍यवहार: पूर्वापेक्षया असंयतो जात:। परिवारस्‍य ईदृशीं दुरवस्‍थां दृष्ट्वापि स: किमपि अध्‍यवसायं कर्तुं नाचेष्टत। सायं समये सुरापानं, धूम्रपानं, कलहकरणं तस्‍य पूर्वक्रम: आसीत्। शनै: शनै: पत्‍न्‍या: आभरणानि अपि तेन विक्रीतानि। अर्थाभावेन तेषां प्रेष्ठं गृहमपि अन्‍येषां सम्‍पत्ति: आसीत्। अस्मिन् अन्‍तराले सा सन्‍ततिद्वयं प्रासोष्ट। एकतो द्रारिद्र्यदानवस्‍य ताण्‍डव:, अपरत: पञ्चजनानां पोषण-भार:, तदुपरि पत्‍यु: क्रूरव्‍यवहार इति सर्वथा भृशं समतप्त सा। किन्‍तु सत्‍यमिदं अस्ति यत् महतीनां क्षमाशीलानां नारीणां चरित्रं न कोऽपि वेद। सा न हि आत्‍मन: कृते, अपितु परिवारस्‍य श्रेयसे आत्‍मानं शोकसागरादुन्‍ममज्‍ज। सा समस्‍तान् पूर्वसुखसम्‍भारान् विस्‍मृत्‍य जीवननिर्वाहाय कठोरं श्रमं कर्तुमुद्यता समभवत्। नानालघुगृहोद्योगै: सा यत्किञ्चिद् धनमप्राप्नोत्, तेन आत्‍मन: परिवारस्‍य पोषणमकरोत्। मध्‍याह्ने प्रखरमातपं सहन्‍ती गृहाद्गृहं कार्यवशाद् परिभ्रमन्‍ती सा कस्‍य सचेतसो मन: न दुनोति। यदा इदं सर्व दुर्दैवं घटितं, तदा अहं कतिपयानि वर्षाणि यावत् जयपुरनगरात् बहिरासम्, किन्‍तु समये समये परिवारजनानां सम्‍पर्केण तस्‍या दुर्भाग्‍यकथा मम प्रत्‍यक्षा आसीत्। जयपुर आगमने यदा अहं तां द्रष्टुं अगच्‍छम्, तदा एकस्मिन् जीर्ण शीर्णे भवने तारका यथा छिद्रयुतां शाटिकां धारयन्‍ती म्‍लानकुसुमवल्‍लरीव सैव मम मनोरथानां प्रियसखी मत्‍समक्षं उपस्थिता आसीत्। कैमरा इति यन्‍त्रेण अन्‍येषां चित्राणि साकारं कुर्वन्‍ती इयं स्‍वयं चित्रलिखिता इव समदृश्‍यत। यथा कथञ्चिद् शोकावेगं निरुध्‍य, औपचारिकीं वार्तां विधाय बहिरागत्‍य उच्‍चै: रुदित्‍वैव मया शान्तिर्लब्‍धा। तदनन्‍तरं पुन: तस्‍या दुरवस्‍थां द्रष्टुं तद् गृहं प्रति मम चरणौ न प्रावर्तताम्। कालप्रवाहेण तस्‍या धीराया: परिश्रमेण च तेषां आर्थिकी स्थिति: पूर्वापेक्षया सुस्थिता अस्ति, किन्‍तु स: पापाचारी अधुनाऽपि न किञ्चिदपि कुर्वाण: गहावस्थित: पत्‍न्‍यापार्जितेन धनेन जीवनं यापयति। गगने धूम्रवर्त्तुलान् विरचयति, यदा वाल्‍मीकि रामायणस्‍य अयं श्लोक: चरितार्थभवति। यत् - दु:शील: कामव्रतो वा धनैर्वा परिवर्जित:। स्‍त्रीणामार्यस्‍वभावानां परमं दैवतं पति:॥ बधिरा न केनाऽपि स्‍मर्यते यत् कदा सा वेधव्‍येन संग्रस्‍ता। न सा पतिसाहचर्यं भजन्‍तीव स्‍मर्यते। किं तावत् सा बालवैधव्‍यपीडिताऽऽसीत्? न हि, पुत्रद्वयातिरिक्तमेका कन्‍याऽपि तद्गृहेऽवसन्। वस्‍तुतस्‍तस्‍या: पतिर्भार्याग्रे गौणत्‍वमेव भजते स्‍म, इत्‍येव कल्‍पनीयम्। समग्रे तस्मिन् नगरकोणक्षेत्रे वसन्‍तो जना: कार्यवशात्तामेवाऽऽकारयामासु:। तत्र च कर्मसाधनसमक्षमत्‍वमेव हेतुभूतं भवति स्‍म। अतिसाधारणाय कर्मणेऽपि तद् भर्तृसाहाय्यं नापेक्षते स्‍म। नैतच्चिन्‍तनीयं यत् स: सर्वथैवाऽकर्मण्‍यभूत आसीत्। सत्‍यं त्‍वेतद् यत् तत्‍क्षेत्रनागरिका: सर्वदैव तामाकारयन्‍तोऽभ्‍यस्‍ता इव बभूवु:। सर्वविधकार्य-सम्‍पादनकुशला, आह्वानाऽऽमन्‍त्रणनिमन्‍त्रणमस्‍वीकुर्वन्‍ती, स्‍वत एव कस्मिन्‍नपि गृहे प्रविशन्‍ती, गृहसदस्‍यानां प्रहृष्टाकृतिमाभालयन्‍ती बधिरत्वेन आक्रान्‍ता च स न किमप्‍यभिधानं दधौ। सा तु “बधिरा” इत्‍यनेन नाम्‍नैव परिचीयते स्‍म। न सा स्‍नाम श्रोतुं क्षमते स्‍म। “बधिरा” इत्‍यभिधानगतमनादरं चाऽऽभालयितुमक्षमैवासीत्। परं कस्‍तावन्नाम्‍नैव प्रभवति? व्‍यक्तेस्‍तु कर्मकौशलमेव दृष्टिपथमवतरति। बधिराया: कर्मकौशलं तु वर्णनामेवातिशेते। स्‍याच्‍चेत्‍कस्‍यापि गृहे प्रसू‍तिकार्यं, सा बधिरा स्‍वत एव सर्वमेव कार्यमधिगृह्णाति स्‍म। न काऽपि प्रशिक्षिता धात्री तदुपस्थितावाजगाम। तया च सम्‍पन्‍ने प्रसूतिकार्ये न काऽपि त्रुटि: संदृश्‍यते स्‍म। प्रसूतिकायै प्रदेया भोज्‍यपेयादिसामग्री तयैव संसाधनीया, नान्‍येन केनाऽपि गृहसदस्‍येन। प्रसूतिगृहेऽन्यप्रवेशोऽपि तया निषिद्ध्यते स्‍म। मासान्‍तव्‍याप्येतत् समग्रं कार्यं विधाय सा न किमपि याचते स्‍म, न च प्रतिगृह्णाति स्‍म। रोटिकाद्वयमेव तया प्रतिदिनं स्‍वीक्रियते स्‍म। कार्यसमापनं यावन्‍न सा स्‍वगृहकार्ये न चान्‍यस्‍य कस्‍यापि कार्यं स्‍वीकार। विवाहकार्ये तु तस्‍या आगमनं सर्वैरेव प्रतीक्षते स्म। न चामन्‍त्रणनिमन्‍त्रणं तत्‍सविधे प्रेष्‍यते स्‍म। आमन्‍त्रणेन तु सा न कदाप्‍याजगाम। अनामन्त्रिता च यदाऽऽयाति, तदा तस्‍या: स्‍वागते चक्षूंष्‍येव तच्चरणयोरवपातमिव विदधति स्‍म। तस्‍या आगमनमात्रेण सर्वेषां कृते कष्टनिवारणं संजायते स्‍म। जातु तावत् सर्वे गृहसदस्‍या विश्रमं लभेयु:, परं सा बधिरा क्षणायाऽपि विश्रमं न स्‍वीकरिष्‍यति। साम्‍प्रतमेतत् करणीयं, ततश्चाऽन्‍यत् किमपि। न कोऽपि विश्रम: तत्‍कृते आवश्‍यक:। न जाने केन धातुना निर्मितस्‍तदीयो देह:? पञ्चाशदुत्तरं तदीयमायु:, परं वृहदाकारेण सुस्‍वास्‍थ्‍येन च सम्‍पन्‍ना सा प्रौढानां तु वार्तैव का, युवतीनां कृतेऽपि सर्वथैवाऽपराजेयाऽऽसीत्। यत्‍कार्यं सा विदधौ, न तत् पञ्चजना अपि विधातुं क्षमन्‍ते स्‍म। तस्‍यास्‍त्‍वागमनमेव स्‍वेच्‍छाधृतमासीत्। आगमनानंतर तु योजना:, पूर्त्‍यापूर्त्तय:, आमंत्रणसंप्रेषणं स्‍वागतादिकं च निखिलं कार्यं तस्‍या एव दायित्‍वमासीत्। तया च निश्चिते कस्मिंश्चिदप्‍यायोजने न कोऽपि प्रतिरोध: परिवर्तनं संशोधनं वा विधेय: केनापि। परिहासादिकेन तु तस्‍या: परिचय एव नासीत्। न कोऽपि तां सम्‍बन्‍धेन, ऋणेन, भयेन वा कार्यसंपादनार्थमाह्वयते स्‍म। अनिच्‍छया तु सा स्‍वगृहेऽपि क्षुद्रमपि कार्यं सम्‍पादयामास। सा तु कर्तव्‍यबोधेनैव यत्र तत्र गच्‍छति स्‍म। न केवलं गृहे एव, सा तु यदा कदा यस्‍य कस्‍यापि खेत्रे प्रविश्‍य कार्याणि निष्‍पादयामास। कार्यानन्‍तरं न किमपि याचते स्‍म। क्षेत्रपतिना प्रदत्तं सा स्‍वीकरिष्‍यति न वेति न निश्चितम्। श्व आगमिष्‍यति न वेत्‍यपि सर्वथैवाऽज्ञातमासीत्। तत्‍कृते प्रश्‍ना अनावश्‍यका:। आगमिष्‍यति चेत्, तत्तु स्‍वेच्‍छाधृतमिति मंतव्‍यम्। बालकेन प्रौढेन वा कार्यार्थं प्रार्थिता सा चेत् कथयति “श्‍व: करिष्‍यामि”, तत् कथनं पुनरागमनस्‍य संपुष्टिरिव मन्‍यते स्‍म। न केनाप्‍येकेन गृहेण सह तस्‍या मोहसंबन्‍ध:। न कोऽपि लोभ:, उपालम्‍भो वा। सा तु यन्‍त्रवत् कार्यसम्‍पादनमेव बहु मनुते स्‍म। रोटिकाद्वयमेव प्रात: सायं संगृह्य स्‍वगृहं प्रयाति स्‍म। तत्क्षणे यत्किंचिदपि केनाऽपि प्रदत्तं, तस्‍या: कृते संतोषावहं भवति स्‍म। चेत् केनापि न किमपि प्रदत्तं, तदापि तदाकृतौ अपरितोषस्‍योपालंभस्‍य वा भावा नागच्‍छन्ति स्‍म। सन्‍तोष: परमं सुखमिति तु तस्‍या जीवने समग्रतया प्रतिबिम्बितमासीत्। शुद्धात्‍मना कार्यं सम्‍पादयन्‍त्‍या: तस्‍या आचरणे न कोऽपि परिवाद: केनापि संश्रुत:। यदि कस्‍यचन गृहे किमपि वस्‍तु, आभूषणं, रुप्‍यकादिकं वा लुप्‍यते, तदा न सा बधिरा कदाप्‍यारोपिता, न चाशंकिता। आरक्षिजनैरपि सा न कदापि चौर्यादिकृते पृच्‍छ्यते स्‍म। सर्वे जनास्‍तस्‍या चरित्रं निष्‍कलङ्कमिति विश्‍वसन्ति स्‍म। गृहात् क्षेत्राद् वा निष्‍क्रमन्‍त्‍यास्‍तस्‍या झोलके न किमपि दृष्टिपातमावश्‍यकमासीत्। परमन्‍येद्यु: प्रातरेव बधिराया गृहे कोऽपि कोलाहल इव संजात:। एतद्धि विस्‍मयावहं सर्वेषां कृते। यतो हि तस्‍या गृहे न कोऽपि विवाद: श्रुतिगोचरो बभूव। तदा किं तावत् कोलाहलस्‍य हेतु:? पार्श्‍ववर्तिन: जनास्‍तद्गृहं गन्‍तुं वाऽयतन्‍त, यतो हि अनाहूतास्‍तेऽतिक्रमणकर्तार इति कृत्‍वा बधिराया: क्रोधभाजनत्‍वं यास्‍यन्‍तीति निश्चितमासीत्। परं शनै: शनैर्बालकबालिकाभिरानीतो वृत्तान्‍त:, यद् दशरूप्‍यकमितं मुद्रापत्रं (“दश रूपये का नोट” इति भाषायां) बधिराया: पुत्रवध्‍वा संरक्षितमासीत् एकस्‍योपधानस्‍याधस्‍तात्। तच्‍च मुद्रापत्रं सांप्रतं नोपलभ्‍यते। पुत्रवधू: कथयति यदेतत् स्‍तेनकार्यं न केनाप्‍यन्‍येन जनेनाऽपितु बधिरया एव विहितमिति। परं बधिरा तु क्रन्‍दनपुर:सरमेनमारोपं सर्वथैव खण्‍डयति। तस्‍या: पुत्रश्च कलत्रपक्षपातेन मातरमेवाऽपराधिनीति घोषयति। श्रुत्‍वैतद् वृत्तान्‍तं सर्वे जना: स्‍तब्‍धा इव संजाता:। कथमेतत् संभाव्‍यते? बधिरा न कदापि स्‍तैन्‍यकर्मणि, संप्रवृत्तेति तु शपथपूर्वकं कथयितुं सन्‍नद्धास्‍ते। परं यदा पुत्र: पुत्रवधूश्च तामपराधिनीति घोषयत:, तदा सन्‍देहस्‍तु जायते एव। बधिरां प्रति सहानुभूतिप्रवणा अपि केचन जनास्‍तत्रासन्, परं तेऽप्‍यतिक्रमणदोषभयाद् मौनमेव भेजु:। बधिरागृहे च कोलाहलोपशम: श्रुतिपथं नाऽऽयात:। उच्‍चै: स्‍वरेणाऽऽरोपप्रत्‍यारोपादिभि: सार्द्धं क्रन्‍दनाऽऽक्रन्‍दनध्‍वनिर्वृद्धिमेव जगाम। परं यदा न कोऽपि प्रतिवेशी बधिराया अनवद्यतां ख्‍यापयितुं तत्र गत:, तदा पराजितेव बधिरा गृहाद् बहिरागता। भृशं क्रन्‍दन्‍ती सा गृहद्वारान्निष्‍क्रम्‍य एकस्‍यां वेदिकायां समुपविष्टा। पार्श्‍ववर्तिनां गेहान् प्रति करुणदृष्टिं निक्षिपन्‍ती सा नैकमपि जनं आत्‍मरक्षायै आकारयामास। न च कोऽपि भृशमिच्‍छन्‍नपि तत्र समायात:। यस्‍य समाजस्‍य सेवायां तया समग्रमेव जीवनं निर्लोभवृत्तिपूर्वकं व्‍यतीतं, स एव समाज: साम्‍प्रतं सर्वथैवाऽसंपृक्तो जात:? नैतत्तयाऽनुमितमासीत्। किं ते सत्‍यमेव तामपराधिनीति चिन्‍तयन्ति? यद्येवं, तदा किं सा पुनरपि तेषां गृहेषु सेवाभावनयाऽपि गन्‍तुं सक्षमा? न हि तावत्। सेवाकार्यं तु सदासर्वदायै विलुप्तम्। परं साम्‍प्रतं किं करणीयमिति बधिरया चिन्तितम्। निदाघस्‍य काल:। गृहाद् बहि: छायाऽपि नाऽदृश्‍यत। पानीयमपि दुर्लभं संजातम्। परं सा न तत्र बहुकालं यावत् स्‍थातुं क्षमेति विचिन्‍त्‍य सा निकटवर्तिन: पिप्‍पलस्‍याध: स्‍वासनं जग्राह। मध्‍याह्न: शनै: शनैरपराह्णे सायंतने च काले परिवर्तित:। परं तां सांत्‍वयितुमपि न कोऽप्‍याजगाम। पिपासया व्‍याकुला सा इतस्‍ततो दृष्टवती, परं न कोऽपि तत्पिपासां शमयितुमियेष। तदा सा कीदृग्विधं खिन्‍नत्‍वमनुबभूवेति कथयितुं न शक्‍यते। पिपासया तत्‍कण्‍ठ: सर्वथैव शुष्‍कतां भेजे। ओष्ठयोरपि शुष्‍कताऽऽजगाम। जिह्वाया आर्द्रताऽपि लोपं गता। किं कुर्यात् वराकी सा बधिरा? तदैव तया दृष्टं पक्षिपिपासाशमनाय संरक्षितमेकमर्धघटकाकारं मृत्तिकापात्रम्, तस्मिन् पात्रे प्रतिदिनं दयाभावनया संप्रेरिता जना: जलनिवेशं विदधति स्‍म। पात्राच्‍च तस्‍मात् न केवलं पक्षिण:, अपितु गो-महिष-कुक्‍कुरादयो जलं पिबन्ति स्‍म। पात्रस्‍य स्‍वच्‍छता त्‍वकल्‍पनीयैवासीत्। तस्मिन् पात्रे सांप्रतं जलं कथमवशिष्टमि‍ति कथयितुं न पार्यते, परं जलं तु तत्राऽविद्यत। बधिरया प्रथमं त्वितस्‍ततो दृष्टिपातो विहित:, ततश्च सा शनै: शनै: भाण्‍डं प्रति प्रससार। पुनश्च सर्वतो दृष्ट्वा सा करतलयोर्जलं गृहीत्‍वा पातुमारेभे। ततश्च सा तत्रैव प्रसृता। जलार्थिना केनाऽपि कुक्‍कुरेण तया विहितमवरोधं संदृश्‍य बुक्‍कनमारब्‍धं, परं सा न ततो दूरं गता। निशीथे संजाते बधिराया दशवर्षीया रमा-नाम्नी पौत्री पिप्पलाध: आजगाम। शनैश्च पितामहीं किमपि भक्षयितुमनुरुरोध। सा रोटिकाद्वयं वृद्धाया हस्‍ते संरक्ष्‍य जलमप्‍यादातुं प्रत्‍यावर्तिता। बुभुक्षिताऽपि सा बधिरा न सत्‍वरं खादितुमारेभे, परं जलमानीय तदीया पौत्री स्‍वहस्‍तेन तां पितामहीं भोजयितुं समारेभे। मध्‍ये च काले तया शनै: शनैर्बधिराया: कर्णे निवेदितं यत् तस्‍या मात्रा एव मुद्रापत्रं गृहीतं, तच्‍च लवणभाण्‍डे गोपायितमस्ति। निगद्यैतत् सा बालिका गृहं संजगाम। बधिरया येन केन प्रकारेण रात्रिर्व्‍यतीता। प्रात:काले यदा जनानां गमनागमनं प्रारब्‍धं, तदा तया तुमुलस्‍वरेणाऽऽक्रन्‍दनमारब्‍धम्। श्रुत्‍वैतत् जनास्‍तत्रैकत्रिता: संजाता:। तदा सा तान् स्‍वगृहाभ्‍यन्‍त:, समानीय पुत्रं पुत्रवधूं चाकारयामास - “आगच्‍छ रे दुष्टा:। सांप्रतं ज्ञास्‍यति यद् दशरूप्यकमितं मुद्रापत्रं केन कया वा चौरायितम्।” कथयित्‍वैतत् सा पौत्रीं कथयामास - “गच्‍छ तावत् लवणभाण्‍डमानय।” बालिकया तदादेशपालनं सत्‍वरमेव कृतम्। ततस्‍तु बधिरया लवणान्‍त: सुगुप्तं मुद्रापत्रं बहिराकृष्टम्। एतदनु सा पौत्रीं पप्रच्‍छ, “इदं मुद्रापत्रं केन कया वाऽत्र गोपायितम्?” बालिकोदतरत्- “मम जनन्‍या।” श्रुत्‍वैतत् सर्वे पार्श्‍ववर्तिनो जना बधिराया, पुत्रवधूं भृशं निन्‍दयामासु:। बधिरां च ते स्‍वस्‍वगृहं नेतुं प्रार्थयामासु:। परं तया न कस्‍यचनाऽनुरोध: स्‍वीकृत:। सा तु सत्‍वरमेव गृहान्निष्‍क्रम्‍य ग्रामाद् बहिराजगाम। नाऽजानात् सा यत् कुत्र सा गन्‍ता? अविचिन्‍त्‍यैव सर्वमेतत् अग्रे एव पदानि विचक्रमे। न केनाऽपि ज्ञायते कुत्र सा गता, परं तदीय: सेवाधर्मो मिथ्‍याकलङ्कश्च न केनापि विस्‍मर्यते। उपेक्षिता आसीत्‍सा सुललिता साधुशीला सुवदना निजपित्रोश्चतुर्थसन्‍ततिर्विभाविनी नाम बाला। जगद्वन्‍द्याया: परमपरिपूतायास्‍सरयूतर‍ङ्गिण्‍या: नातिदूरे साकेतनगर्य्या:, कस्मिंश्चिन्‍यायगे द्विजकुले विनयप्रतियपस्‍य नितान्‍तोदारचरित्रस्‍य सर्वदेवाभिधस्‍य कन्‍यात्‍वेन लब्‍धजनिर्विभाविनी महता संरम्‍भेण सुपालिता समुपलालिता च निखिलैर्कुलजनै:। शिक्षितस्‍यापि तस्‍या: पितुराजीविकाया: दृढाधाराभावत्‍कृछ्रेनायापयत्‍सा स्‍वबाल्‍यावस्‍थाम्। नासीत्तस्‍यास्‍तीक्ष्‍णमतिरतः कथङ्कथमपि हाईस्‍कूलपरीक्षां समुत्तीर्य गृहे एव गृहचर्यां विदधती कदाचिद् गाने कदाचित्‍स्‍यूतकर्मणि कदाचिच्‍च स्‍ववंशीय-पूर्ववृत्तश्रवणादिकार्येषु स्‍वचेत: प्रसादयतिस्‍म विभाविनी। विभाविन्‍या: पितामहो रामाश्रयमिश्र: कलिकातायां स्‍थानीयस्‍य श्रेष्ठिवर्यस्‍यैकस्‍य व्‍यापारकार्ये संगणकपदे नियुक्तस्‍सन् समुपार्जयामास प्रभूतं चित्तं कीर्तिश्च। सदाचारपरायणो वाक्‍कुशलो व्‍यवहारपटुश्च स: स्‍वीयेन दाक्ष्‍येनाभूत्प्रियो विश्वासभाजनञ्च समग्रस्‍य श्रेष्ठिकुटुम्‍बस्‍य, किन्‍तु दैववशादेकदा सञ्जातविमति: श्रेष्ठिवर्येणातो विहाय भृत्‍यतां स्‍वाभिमानम्‍परिपालयन् रामाश्रय: परावर्त्तितोऽभूत्‍स्‍वावास-गृहे, नैकधा विनिवेदितोऽपि नाङ्गीचकार भूय: भृत्‍यताम्। संवत्‍सरेऽस्मिन्‍नेव विभाविन्‍या: ज्‍येष्ठभगिन्‍या: मञ्जुभाषिण्‍यास्‍सुदूरे मध्‍यप्रान्ते सोत्‍साहेन सवैभवेन च परिणयमपि व्‍यधायि तेन। देवेशो द्विजेशो धीरेशश्च त्रयस्‍सुता:, द्वे सुते चेति सर्वदेवस्‍य समजायन्‍त पञ्चसन्‍ततय:। लब्‍धयोग्‍यतापदक: परमधीयान् देवेशो लक्ष्‍मणपुरविश्‍वविद्यालयत: कृताधीति: आई.ए.एस. परीक्षां परे कृत्‍वाऽऽजीविकाग्रहणपरायणो व्‍यग्रश्चासीत् तदानीम्। इत: विभाविन्‍या: भ्रातॄणामध्‍ययनव्‍ययमन्‍यतो दैनन्दिनगार्हस्‍थ्‍यव्‍ययभारस्‍ततोऽपि गुरुतरं दायित्त्‍वं विभाविन्‍या: परिणयचिन्‍तनमेतस्मिन्‍नेव क्रमे कनिष्ठभ्रातु: धीरेशस्‍य जन्‍मप्रभृति समस्‍यासु समुद्भूतासु रामाश्रयमिश्र: खलु चिन्‍तया रुग्‍णो जात:। विभाविन्‍या: जननी क्रमेण स्‍वाभूषणासन्दिकापात्र-कपाट-फर्नीचरादि विक्रयेण व्‍ययभारं सञ्चालितवती। मेधाविनं देवेशं माभूत् कापि गार्हिकचिन्‍तेति कृत्‍वा निखिलं व्‍ययजातं तूष्णीम्‍भावेन सञ्चालयन्‍ती तस्‍य जननी प्रत्‍यहं विचिन्‍तयतिस्‍म, यद्यदा देवेशस्‍योच्‍चपदे कुत्रापि नियुक्तिर्भविता तदा नूनमचिरेणैव समेषां समस्‍यानां निदानं भविष्‍यति। क्रमेऽस्मिन् विभाविन्‍या अध्‍ययनमवरुद्धं शनै: शनैश्च सा समेषाङ्कृते भारभूता सञ्जाता। सौभाग्‍यवशाद्देवेशस्‍य नियुक्ति: काशीविश्‍वविद्यालये इण्‍डोलाजी महाविद्यालये प्राध्‍यापकपदे समभूत्। देवेशो हि नामातिव्‍ययभारं वहन्नपि स्‍ववेतनादर्धांशं गृहेऽनवरतं सम्प्रेषयामास। एवं वर्षद्वयमतीतम्‍परं देवेशस्‍य पितामहः स्‍मारं स्‍मारं स्‍वदैन्‍योदन्‍तं पूर्वविभवञ्चैकदा दिवङ्गतो जात:। एवं समतिक्रामत्‍सु कतिपय-दिवसेषु देवेशस्‍य पिता सर्वदेवो निजपैतृकस्‍तोककृषिक्षेत्रात् बढाई-माध्‍यमेनाल्‍पमेव अन्नादिकव्‍यवस्‍थां विदधातिस्‍म। देवेशस्‍तु स्‍व-स्‍तरानुरूपं यदा जीवनसरणिं यापयितुं नाशक्‍नोत् तदा जनकं गृहव्‍यवस्‍थायां विनियुज्‍यानयज्‍जनन्‍या साकं भगिनीभ्रात्रादिकम् काश्‍याम्। विश्‍वविद्यालये आवासव्‍यवस्‍थापि विहिता तेन। अनुजभगिन्‍यादीनां तत्तद् विद्यालयेषु नामाङ्कनं विधाय सर्वं दैनन्दिनकृत्‍यं सामान्‍यं शान्तिमयञ्च व्‍यधायि देवेशेन, किन्‍तु व्‍ययाधिक्‍यात्‍सततं काठिन्‍यमन्‍वभवत् स:। जनक: सर्वदेवोऽपि समये समये तत्रागत्‍य निखिलं समीहितं विलोक्‍य मोदान्वितोऽपि दुहितु: परिणय-चिन्‍तया भृंश ग्‍लपयामास, न चाप्‍ययतत्‍कदापि विषयेऽस्मिन्निजव्‍यवहारशून्‍यतटस्‍थ-साधुवृत्‍या। पारिवारिकविचारोपक्रमे प्रायशो विभाविनी विवाहविषय एवाभवच्‍चर्चा बिन्‍दु:। विषण्‍णो भूत्त्‍वा देवेश: काले काले जननीं जनकञ्चापि सरोषं संतर्ज्‍य वरान्‍वेषणेऽसकृच्‍चेष्टमानोऽपि नावाप साफल्‍यम्। एकदा प्रयागत: साकेतयात्रावसरे वाष्‍पयाने एव तस्‍य स्‍वविवाहविषयिणी वार्त्ता जाता सजातीयेन यशस्विना वाक्‍कीलेन सिद्धराजेन सह। एल.एल.बी. प्रथमवर्षेऽधीयानां सङ्गीतानाम्नी कृशकायां गृहकर्मणि निष्‍णातां वाक्‍कुशलां बालां वार्त्तोपक्रमे देवेशेन साकं परिणयाय न्‍यवेदयत् सिद्धराज: स्‍वीकृतिञ्चालभदन्‍यूनेनायासेन। उद्वाहानन्‍तरं वध्‍वागमने सर्वे हृष्टा अभूवन् परं षण्‍मासाभ्‍यन्‍तरे एव गृहस्‍य स्‍वरूपमन्‍यदेव सञ्जातम्। सङ्गीता तु प्राक् भ्रातॄणां मध्‍ये कलहबीजारोपणं तदनु विभाविनीविवाहवितण्‍डा, श्वश्रूमानमर्दनं दम्‍पत्‍योर्मध्‍ये च वाग्‍युद्धादिकं सर्वं सुविचारितं चरित्रं प्रसार्य नरकायितं गृहमकरोत्। वराकी विभाविनी साम्‍प्रतं पञ्जरस्‍था सारिकेव वाङ्निगडबद्धा विवशा विहिता तया नववध्‍वा। इदानीं सा बी.ए. परीक्षां समुत्तीर्यातीव चिन्‍ताकुला जाता। भ्रातरौ द्विजेशधीरेशावपि नववध्‍वा: सुकल्पितयोजनानुसारं बहिष्कृतौ, किन्‍तु जननीममतावशात्तावपि मन्दिरे, उद्याने, मालवीयभवने वा समागत्‍य मात्रा सह वार्त्तालापमकुरुताम्। जनन्‍यापि सुतस्‍नेहात् प्रतिदिनमल्‍पाहारादिकं निर्माय ताभ्‍यां प्रादात्। विज्ञायैतन्निखिलं वृत्तान्‍तं देवेशो विभाविनी-सहितां जननीमपि द्विजेशसविधे सरोषं प्रेषितवान्। खिन्‍नहृदया विभाविनी द्विजेश-पार्श्‍वे गतापि तयोरवस्‍थां विपन्‍नताञ्चाकलय्य नावाप निशायां निद्रा। प्रातरेव यदा पठनाय विभाविनी कन्‍यामहाविद्यालये आगता, तदैव देवेशस्‍तत्रागत्‍य समाश्‍वास्‍य तां समानयत्‍स्‍वगृहे भूय:। श्‍वश्रद्विवरादीनामभावे सङ्गीतायास्‍तु पूर्णमेवाधिपत्यं प्रसृतम्। यद्यपि देवेश-स्‍नेह: विभाविनीम्‍प्रति प्रकाममासीत्तथापि सङ्गीतानुराग-पारवश्‍येन मूकदर्शकत्‍वमेवाङ्गीकृतं तेन। विभाविनी यदा स्‍वप्रकोष्ठे किमपि पुस्‍तकं अपठत्तदा सङ्गीता तूर्णमेवागत्‍य विद्युत् पिधानं करोतिस्‍म। भोजन-निर्माणं, कूर्चिकाप्रदानं, वस्‍त्रक्षालनं सङ्गीतायाश्च शिशूनां परिपालनं विभाविन्‍या: नित्‍यचर्यैव जाता। विभाविनी कदापि स्‍वजननी-भ्रात्रादीनां चर्चापि कर्त्तुं नाशक्‍नोत्। एकदा हाटके द्विजेश: विभाविनीममिलत् तस्‍याश्च दैन्‍यदशामाकर्ण्‍य नितरां परितप्तोऽपि साहाय्यकर्मणि नाशकत् किञ्चित्‍कर्त्तुम्। सङ्गीतात्‍वनुदिनमेव चलचित्र-विलोकनं, हाटकभ्रमणं, प्राध्‍यापकानां निलयेषु गमनागमनव्‍याजेन बहिरेवाव्रजत्, न कदापि गृहकार्यं विलोकयतिस्‍म, किन्‍तु साधिकारतया विभाविन्‍यै मानसिकयातनां प्रायच्‍छत्। बहुप्रयासे कृते विभाविन्‍या अपि मध्‍यदेशीयेन शोधच्‍छात्रेणैकेन कमलाकरेण सह काशीविश्वविद्यालय एव विवाहो सुस्थिरो जात:। इत: स्वतनयानां कलहातिशयेन, पत्‍यु: वियोगेन, वध्‍वा: दुर्व्‍यवहारेण च हार्दिकीं वेदनातिशयमनुभूय सुतरां जाता रुग्‍णा विभाविनी-माता, स्‍वदुहितृपरिणयचिन्‍तातुरा च सती पञ्चत्‍वमधिगता। सम्‍भूय सर्वे, और्ध्‍वदेहिकं कृत्‍यं विधाय स्‍वमातु: पितरञ्च देवेशनिकटे संस्‍थाप्‍य पूर्ववदेव पृथक् पृथगभूवन् भ्रातर:। सर्वदेवोऽपि काशीवास-व्‍याजेन कदापि देवेशसकाशे कदापि वा द्विजेशनिकटे, एवं क्रमेण यापयतिस्म जीवनकालम्। मासद्वयानन्‍तरं देवेश: विभाविनी-परिणयमपि चकार, किन्‍तु वित्तकार्श्‍येन न ददौ यथेष्टं वस्‍त्राभूषणं विभाविन्‍यै न वा कमलाकराय। येन केन प्रकारेण तु तेन हरिद्राभकरावकारि विभाविन्‍या अवमाननाञ्चातितरां वरपक्षीयानाम्। नूनं नववधूरूपेण प्रविश्‍य विभाविनी श्‍वसुरालये समेषाञ्च यथायोग्‍यं स्‍नेहादरातिशयां विलोक्‍य नाल्‍पं मुमुदे। उन्‍मुक्ताकाशे श्‍वसन् सा स्‍वल्‍पीय एव काले प्रफुल्‍लयौवनाभां अवक्रविभ्रमां सुसंहृष्टलावण्‍यां नवनवायमानां कान्तिं संदधे। परं हन्‍त! कमलाकरस्‍यानुराग-पात्रतां कार्त्स्न्येनाप्राप्योपेक्षावह्नौ सातितरामतप्‍यत्। स्‍वल्‍पेनैव कालेन प्रतयग्दिग्‍भागे तस्‍या: पत्‍युर्नियुक्तिरपि जाता। वरपक्षीयानां तिरस्‍कारात् नवसम्‍बन्‍धतरुर्नावर्द्धत न वा चतुर्वर्षमितं कोऽपि भ्रातापिता वा समागच्‍छत् विभाविनीवृत्तान्‍तोपलम्‍भाय। पितुस्‍सर्वदेवस्‍य रुग्‍णतोदन्‍तं यथाकथञ्चिदाकर्ण्‍य दुहितृमिलनाकांक्षाञ्च पत्रेण पितुरवगत्‍य सा स्‍व-गुरुजनाज्ञया कमलाकरेण सह देवेश-गृहे गतवती। तत्र पितरं भ्रातरं भ्रातृजायां वा विलोक्‍य विभाविनी अन्‍यूनं प्रारोदीत् समोदा चाभवत्। सर्वदेवोऽपि बहुकालाद् वियुक्तां सपुत्रां स्‍वतनयां वीक्ष्‍य प्रसन्‍नताब्‍धौ निमग्‍नोऽभूत्। दुर्योगात्‍कमलाकरेण सह देवेशस्‍य तस्मिन्नेव दिने सानुरागवाक्‍कलहेने परेद्युरेव विभाविनी, भ्रातृजायावाक्सायकैस्‍सम्‍पीडिता परावर्तिताऽभूत्। गुरुतरावज्ञापाथेयं हृदि निधाय सा बहुकालपर्यन्तं सामान्‍यस्थितिं नालभत्। व्‍यतीतानि पञ्चविंशतिर्वर्षाणि विवाहस्‍य विभाविन्‍या:, सुयोग्‍यसन्‍ततित्रयाणां सद्भावेऽपि, सत्‍यपि च बहुवित्तमानपदादीनां स्‍वपत्‍यु:, सदैव सा विमनायमाना नितरां खिन्‍ना क्लिन्ना म्‍लाना विषण्‍णा च सती न जाने किं किं विचिन्‍तयन्‍त्‍येव अनवरतम्। समग्रं गृहकार्यं दत्तावधानेन विहितेऽपि तयान्‍यमनस्कतया, कमलाकस्‍य कोपभाजनं प्रायश: भवत्‍येव विभाविनी, त्रुटिरपि पदे पदे करोति। न जाने विधाता किं वाञ्छति? विहिते दोषे पत्युरवमाननां पुत्रादीनाञ्च तिरस्‍कारं, श्‍वसुरालये भ्रातृवधूनामवज्ञां, मातृकुलीय-सहोदराणां भ्रातृजायायाश्चाऽवाच्‍यवचनं, सम्भावित-वधूनामपि एवमेव व्‍यवहारं मनसि विमृश्‍य नितरां दूयते विभाविन्‍याश्चित्तम्। पितु: महाप्रयाणे कृतेऽपि विभाविनी नाधिगतवती कामपि वार्त्ताम्। पञ्चवर्षानन्‍तरं केनापि सम्‍बन्धिना स्‍व-पितुर्वृत्तान्‍तमवगत्‍य भृंश रुरोद। एतावतापि न शममेति तस्‍या: हृदयम्। सा यस्मिन् कस्मिन्‍नपि शिक्षालये शिक्षिकापि भवितुमीहते परन्‍तु सामाजिकदुर्वासनां विचार्य नाग्रे वर्द्धेते पादौ तस्‍या:। यदा कदा सा प्रकोष्ठे वा गृहोपरि स्थित्‍वा नीरवं नभ: सुचिरं विलोकयति दीर्घञ्च नि:श्‍वसिति। हा दैव! किं ममाभिशप्तजीवनेनेति मन्‍दं व्‍याहरति। कर्मफलम् एकदा पार्वती शिवश्च मृत्‍युलोके विचरत: स्‍म। तस्मिन्‍नेव काले पार्वत्‍या: दुष्टिरेकस्‍य जनस्‍योपरि गता। तस्‍य जनस्‍य शारीरिकदुर्दशां दृष्ट्वा पार्वती करुणार्द्रा सञ्जाता। पादेन खञ्ज:, पृष्ठे वक्षस्‍थले च कुब्‍जक: नेत्रेण काण:, दर्शनेऽतीवकुरूप: च स जन: आसीत्। ईदृशं तं जनं दृष्‍ट्वा पार्वत्‍या: पादावरुद्धौ सञ्जातौ। अवरुद्धे तस्‍या: शिवोऽपि स्थितवान्। पार्वत्‍या: मनसि किं, इति अवगत्‍यापि सोऽपृच्‍छत् - प्रिये, कथमवरुद्धा? पार्वती अवदत् - स्‍वामिन्, अस्‍य जनस्‍य जीवनदशामवलोक्‍य मनो मे द्रवीभूतम्। अस्‍य कथं ईदृशी अवस्‍था, कृपया कथ्‍यताम्। श्रुत्‍वैतत् महादेवोऽवदत्, उपेक्षापूर्वकम् - प्रिये, असारेऽस्मिन् संसारे ईदृग्भि: विकृतिभि: पीडिता: जना: बहव: विचरन्ति। अत: केभ्‍य: केभ्‍य: दु:खिता भविष्‍यसि, इति। आगच्‍छतु, चलतु च। किन्‍तु पार्वती अवोचत् - नैव, स्‍वामिन्! मम पादौ तु जडवत् संजातौ नैवाग्रे प्रसरत:। अत: कृपया कथयतु भवान्, जनोऽयमीदृश: कथमभवत्। किं कारणमत्र जिज्ञासा च मे वर्तते। पार्वत्‍या: मन: स्थितिं दृष्ट्वा महादेवो गम्‍भीरतया अवोचत् - एष: पूर्वजन्‍मनि एकदा षड्यन्त्रमेकं विरचय्य धर्मनामकमेकं ब्राह्मणविद्वांसं प्रति असत्‍यारोपेणारोपितमपमानितं तिरस्कृतं च कृतमासीत्। अन्‍ते च ग्रामाद् बहिर्निगमनाय विवशोऽपि कृत: स: जनोऽनेन। इदानीं तस्‍यैव स्‍वकुकर्मण: फलं भुज्‍यतेऽनेन। कौटिल्‍यमेतदयं अस्मिन् जन्‍मनि अपि स्‍वदुष्टकर्म-करणै: दूरीकर्तुं न शक्नोत्, इत्‍यर्थं प्रारब्‍धकारणेनैवास्मिन् जन्‍मनि अपि अयमतीव घृणितानि, निन्दितानि च कर्माणि करिष्‍यति, येनाग्रिमे जन्‍मनि एष: ईदृशमेव शरीरं प्राप्स्‍यति। एतत्‍सर्वं श्रुत्‍वा करुणार्द्रा पार्वती अवदत् - स्‍वामिन्, किमेषा कुरुपता कदापि अस्‍मात् नैव दूरीभवि‍ता, इति। महादेवोऽवदत् - नैव, यदि एष: कदापि, कमपि जनं शारीरिकमानसिकं च क्‍लेशं न दास्‍यति जन्‍मनि अस्मिन्, अनेन संकल्‍पेन, प्रतिदिनं च घृणारहितो भूत्‍वा एकस्‍य कुष्ठरोगिण: सेवाकरणेन, कदापि कस्‍यापि अनिष्टं न करिष्‍यामि, इति संकल्‍पेन च जनस्‍यास्‍य सर्वाणि कल्मषानि प्रक्षालितानि भविष्‍यन्ति, तेनाग्रिमे जन्‍मनि सुन्‍दरं बलिष्ठं शरीरं च प्राप्स्‍यति एष: जन:। इत्‍युक्‍त्‍वा शिव: पार्वती च स्‍वमार्गे अगच्‍छताम्। अनयो: द्वयोरेनां वार्तां तत्रैव वृक्षे स्थिता एका सारिका शृणोति स्‍म। सा शीघ्रमेव तस्‍य जनस्‍य समीपे अगच्‍छत् अवदत् च - त्‍वं दुष्टोऽसि, ईर्ष्‍यालुरसि, कुकर्मी च, अनेनैव ईदृशोऽसि। एतत् सर्वं परित्यज, कुष्ठरोगिणं सेवस्‍व, सर्वं प्रति प्रेम कुरु। कदापि कस्‍याप्‍यनिष्टं मा कुरु। अनुचितं मा चिन्‍तय, इति। तस्‍या वचनं श्रुत्‍वा स: कुद्धोऽभवत्, सारिकां मारयितुं चाधावत्, किन्‍तु सारिका उड्डयित्‍वा एवमवदत् - “त्‍वं यादृशोऽसि तादृशो वै भविष्‍यसि।” अभिनन्‍दन-समारोह: प्रतिदिनमिव अद्यापि निखिल: सितारवादकस्‍याभ्‍यासे लग्‍न:, परं तस्‍य मन: समाचारपत्रे प्रकाशितया “यशोदानिकेतने कलासौरभसंस्‍थया प्रसिद्धसितारवादकस्‍य सुधाकरस्‍य कार्यक्रम: सम्‍मानसमारोहश्च” इति सूचनया व्‍यथित: आसीत्। सितारवादने तस्‍य प्रावीण्‍यं न केवलं प्रशस्‍यतरमासीदपितु स नगरस्‍य अन्‍यान् सितारवादकान् अतिशेते स्‍म, इति न कस्‍यापि कृते गोपनीयम्। तथाप्‍यद्यावधि स कया संस्‍थया नैव सम्‍मानित:। दर्शकानां मध्‍ये स्‍वकलाप्रदर्शनं तस्‍य स्‍वप्नम्। सुधाकरस्‍तु सितारवादने तत्‍समकक्षं न कुत्रापि तिष्ठतिस्‍म। तदा किमर्थं आयोजकानां दृष्टि: तद्दिशि कथं न गच्‍छति, इति कृत्‍वा विचाराणि तस्‍य हृदयेऽन्‍तर्व्‍यथां जनयामासु:। तदैव तस्‍य विचारतंद्रा पत्‍न्‍या: आगमनेन भग्‍ना। रमा अपि समाचारपत्रं पठित्‍वा निखिलस्‍य व्‍यथामनुबभूव। अत: भर्तृकरं स्पृष्ट्वा सा अवदत् - निखिल! किमनुध्‍यायन् त्‍वं मौनमाश्रितोऽसि। अस्मिन् युगे स्‍वप्रयासं विना किञ्चिदपि प्राप्तुं न शक्‍यते। सितारवादने प्रवीणमपि त्‍वामायोजका विस्‍मरन्ति चेत्, तदा त्‍वं स्‍वयमेव गच्‍छ तत्‍सान्निध्‍ये। प्रेरय च तान् स्‍वकार्यक्रमं समायोजयितुम्। अहं विश्वसिमि यत् एकलोऽपि कार्यक्रम: त्‍वत्‍कृते साफल्‍यसोपानमार्गमुद्घाटयिष्‍यति। वर्त्तमानयुगस्‍य सरणिमनुसरन् त्‍वं कलाक्षेत्रे उत्‍कर्षमवाप्‍स्‍यसि, तदा एते सर्वे आयोजका: त्‍वदग्रे पृष्ठे च भ्रमिष्‍यन्ति। रमाया: वचांसि निखिलस्‍य कृते नवीनानि नासन्। सा बहुधा तम् आयोजकानां समीपे गन्‍तुं प्रेरयति स्‍म, परं सर्वदैव तस्‍य स्‍वाभिमानिमन: एतदर्थं प्रस्‍तुतं नासीत्। अद्य स मनसि व्‍यचारयत् - रमा सत्‍यमेव कथयति। गतोऽवसरो न परावर्तते। कस्‍यापि कला तावत् न प्रशस्‍यते यावदन्‍ये लोका: तां न प्रशंसन्ति। अत: कलासौरभसंस्‍थाया: अध्‍यक्षं साक्षात्‍कर्तुं तेन निश्चितम्। निखिलं दृष्ट्वा दूरत एव अध्‍यक्ष: स्निगधमधुरं सम्‍बोधयामास - “स्‍वागतम्, सुस्‍वागतम्। आगम्‍यताम्, भवतां दर्शनमेव दुर्लभम्। अपि कुशलं सर्वम्।” सोऽपि तदभिमुखो भूत्‍वा कन्‍धराम् ईषदुन्‍नमय कथयामास - “आम्+ युष्‍मादृशेसु शुभचिन्‍तकेषु सत्‍सु कथमनिष्टमापतेत्। अध्‍यक्ष: विहस्‍य प्राह - वयं तु भवत: प्रशंसका:। अस्मिन् नगरे सितारवादने भवत: स्‍थानं तु सर्वोपरि, इति को न जानाति? निश्चयमेव तेन व्‍यंग्‍येन निगदितम् - एषा मम सितारवादनकला अधुना तु केवलं स्‍वान्‍त: सुखाय, यतो हि भवत: संस्‍था सर्वदा अन्‍यकलाकाराणामेव कार्यक्रमान् आयोजयति।” तदाकर्ण्‍य अध्‍यक्ष: झटिति अवदत् - “आज्ञापयतु महोदय! सेवकोऽहम्, अस्‍माकं कार्यं तु कलाकारकार्यक्रमायोजनमेव विद्यते। जगति प्रतिपदम् अवलोक्‍यते एव यत् प्रचारेण कार्यसिद्ध: सम्‍पद्यते। अस्‍माकं संस्‍था पंजीकृता अन्‍ताराष्ट्रीया चेति सुविज्ञातम्। चेद् भवत्‍कार्यक्रमायोजनं कलासौरभसंस्‍थया, तदा निश्चितं यत् भवत: प्रसिद्धि: नगरे नगरे भविष्‍यति। सत्‍यमेव वर्त्तमानयुगे प्रचारकार्यमेव प्रभवति।” “किं तात्‍पर्यम्?” निखिल: साश्चर्यमपृच्‍छत्। “अल्‍पज्ञो नास्ति भवान्” इति वदता अध्‍यक्षेन तेन प्रचारकार्यमहत्त्‍वं विशदीकृतम् - “पश्‍यताम्! जानेऽहं यदस्मिन् नगरे सितारवादने भवान् प्रामुख्‍यं भजते, परं यदा अनया संस्‍थया सुधाकरमहोदयस्‍य कार्यक्रमं सम्‍मानं च समायोजयिष्‍यते, तदा स: कलाक्षेत्रे नितरां साफल्‍यं प्राप्‍स्‍यति, तस्‍य नाम च नगरे नगरे प्रसरिष्‍यति।” निखिल: आहतो भूत्‍वाव अब्रवीत् - “यदा भवद्भि: मदीयं कलापण्डित्‍यं सर्वथैवोरीक्रियते, तदा भवदीयसंस्‍थया मत्‍स्‍थाने सुधाकरस्‍य कार्यक्रम: कथं समायोजनीय:? अध्‍यक्ष: तस्‍य खिन्‍नमुद्रामवलोक्‍य प्रत्‍युदतरत् - “किमस्‍मान् सम्‍भृतदोषैरधिक्षिपसि? पक्षपातिनो वयमिति न भवता शंकनीयम्। साम्‍प्रतिके युगे कलाकारा: प्रारम्भिकं कार्यक्रमं स्‍वयमेवायोजयन्ति, इदं तु भवता श्रुतमेव भवेदिति चिन्‍तये। “किं कथयसि?” निखिल: चीत्‍कारं कृतवान्। अध्‍यक्ष: तदवबोधनाय कथितवान् - “भवान् पृच्‍छति, अत: वर्णयामि। अस्‍माकं संस्‍थया तु कलाकाराणां कृते दिशाबोध एव विधीयते। अस्‍मत् प्रयासेन यदा कोऽपि कलाकारो दर्शकानां मध्‍ये कलाप्रदर्शनं विदधाति, तदा समाचारपत्रेषु तदीयं नाम प्रथितं जायते। ततस्‍तु तत्‍कृते संस्‍थाभिरपि कार्यक्रमा: आयोज्‍यन्‍ते, सवाक्चित्रपटनिर्माणमपि संभवम्। एवं स: समुन्‍नते: शिखरमधिगच्‍छति। परं स्‍मरणीयमेतद् यत् संस्‍थास्‍तु विज्ञापनं, निकेतनस्‍य व्‍यवस्‍थां, और्णपट्टं मुद्राद्युपहारान् कार्यकृर्तॄणां पारिश्रमिकं च प्रदातुं दायित्‍वं निर्वहन्ति। परं एतत् सर्वं कलाकारस्‍य हिताय एव विधीयते। समयगृहीतवान् एव महोदयेन आशासे यद् भवता सुविज्ञातमेतत् सर्वम्।” तात्‍पर्यमिदम् यत् भवत्‍कृते यदपि आयोजनं क्रियेत्, तस्‍य मयैव वाह्यम्। मम रुप्‍यकै: एव मदीय: सम्‍मानसमारोह: आयोजयिष्‍यते। इत्‍यपि स: वार्तामध्‍ये स्‍पष्टत: संकेतयामास। तदा हि कुतूहलेन तस्‍य चेतसि पदं कृतम्। कथं तावदध्‍यक्षेण प्रोक्तम् - “भवते हितायेति।” अध्‍यक्षस्‍य वचनैर्निखिलस्‍य हृदये शल्‍यं जातम्। न कदापि स: स्‍वप्नेऽपि एवंविधस्‍य सम्‍मानसमोरोहायोजनस्‍य कल्‍पनां कृतवान्। साम्‍प्रतं तु तत्‍कृते तत्र एकक्षणमपि स्थिति: दुष्‍करा संजाता। गमनायोद्यत: स: अपृच्‍छत् - कथ्‍यतां कार्यक्रमाय तावत् व्‍ययो कियान् अपेक्ष्‍यते? “इदं तु कार्यक्रमायोजनस्‍वरूपेण निश्चीयते। यथा कार्यक्रम: तथा व्‍यय:। साधारणतया कार्यक्रमायोजने अयुतव्‍ययो भवति एव”, अध्‍यक्ष: प्रत्‍युदतरत्। ‘अयुतव्‍यय:?’ निखिल: पुन: साश्चर्यं पृष्टवान् श्रुत्‍वैतदध्‍यक्षो झटिति प्राह - “अपि व्‍ययादस्‍मात् काचिद्राशि: तु तत्‍कालमेव प्राप्‍स्‍यसि। “कथम्” स अपृच्‍छत्। अध्‍यक्षोऽब्रवीत् “यथा और्णपट्टं रूप्‍यकाणि च। एतदतिरिक्तं मम परिचिता: कार्यक्रमसमापने भवता वादनेन मुग्धा: सन्त: पञ्चलक्षमितानि रूप्‍यकाणि समर्पयितुं घोषयिष्‍यन्ति। एतेन प्रेरिता: अन्‍ये समुपस्थिजना: अपि यत्किंचित् समर्पयिष्‍यन्ति। भविष्‍ये चेत् सवाक्चित्रपटं विमोचनमपि निर्मीयते, तदा आयांशमपि प्राप्स्‍यसि एव।” निखिल: व्‍यचारयत् यत् क्षणमपि स चेत् स्‍थास्‍यति तदा निश्चयमेव भूम्‍यां पतिष्‍यति। अत: स तत्र मध्‍ये एव अवदत् - “महोदय: अनुजानीहि मां गमनाय।” स: गृहं प्रत्‍यागमत् रमाम् च सर्वं वृतान्‍तमवर्णयत्। रमा तु “न जाने निखिल: क्रुद्धो दु:खी च भूत्‍वा किं विधास्‍यति” इति विचार्य तूष्णीं बभूव। द्वितीयदिने रमा अवसरमुपलभ्‍य निखिलं प्राह - “वर्तमानकालस्‍य सरणिं तावत् प्रेक्षस्‍व। यदि कलाक्षेत्रे उन्‍नति: अभ्‍यर्थनीया, तदा कार्यक्रमस्‍यायोजनं आवश्‍यकम्। यदा सर्वे एनां पद्धतिमनुसरन्ति, तदा त्‍वमपि तामेव अनुसर। कियन्‍तं कालं यावदावां कार्यक्रमायोजनं प्रतीक्षावहे। नाऽत्र दोष: कोऽपि। ‘न ते वचोऽभिनन्‍दामि’ इत्‍युक्‍त्‍वा सन् आग्नेयदृष्टिं रमोपरि पातयामास। तस्‍य स्‍वाभिमानिमन: एतदर्थं प्रस्‍तुतं ना‍सीत्। परं रमाया: सतताग्रहेण कार्यक्रमस्‍य बलवदिच्‍छया च स अन्‍तत: सज्‍जीबभूव। अद्य समाचारपत्रे दीर्घाक्षरेषु एका सूचना प्रकाशितासीत् - नगरस्‍य सुप्रसिद्ध-सितारवादकस्‍य निखिलस्‍य सितारवादनकार्यक्रम: सम्‍मानसमारोहश्च। ततस्‍तु न जाने कानि कानि विशेषणानि तत्र वर्णितान्‍यासन् येषां विषये स्‍वयं निखिलोऽपि अनभिज्ञ: आसीत्। किन्‍तु स हर्षमनुबभूव, यतोहि अद्य तस्‍य स्‍वप्न: साकरोऽजायत। सायंकाले यशोदानिकेतनं श्रोतृभि: पूर्णमासीत्। तत्र नगरस्‍य गणमान्‍यनागरिका: परिचिता: परिजना: उपस्थिताश्चासन्। सर्वेषां दृष्टि: तमेव लक्ष्‍यीकरोति स्‍म। स सरस्‍वतीं प्रणम्‍य वादनमारेभे। कार्यक्रमस्‍य शुभारम्‍भे तेन रागकल्‍याणं प्रस्‍तुतीकृतम्, तत्‍पश्चात् रागजैजैवन्‍तीं वादयामास। कार्यक्रमस्‍य समापनं च आसावरीरागेण कृतम्। अद्य तेन सितारवादनस्‍योत्‍कृष्टं प्रदर्शनं कृतम्। स सितारवादनस्‍य (समस्‍तान् लाघवान्) स्‍ववादने प्रास्‍तौत्। कलाया: अत्‍यन्‍तद्रुतगत्या तु सर्वे जना: मंत्रमुगधा: इव संजाता:। कार्यक्रमसमापने सम्‍पूर्णकक्ष: करतलध्‍वनिभि: गुञ्जित:। स आनन्‍दपरिवाहिणा चक्षुषा श्रोतॄन् दृष्टवान्। निश्चयमेव अद्य तस्‍य स्‍वप्न: साकरोऽजायत। तदैव अध्‍यक्षेण तस्‍मै और्णपट्टं रूप्‍यकाणि च उपहारस्‍वरूपे प्रदत्तानि। एतद् दृष्ट्वा निखिल: आकाशाद् धरातले आगत:। शोकेन तदीयं चित्तं क्षुब्‍धमजायत। तदैव कक्षमध्‍ये कोऽप्‍येक: स्‍वर: गुञ्जित: - “अहं निखिलमहोदयस्‍य वादनेन विमुग्‍ध: सन् तस्‍मै पुरस्‍काररूपेण पञ्चशतरूप्‍यकाणि प्रयच्‍छामि। तत् पश्चात् इतरे जना अपि निखिलाय पुरस्‍कारान् दत्तवन्‍त:। कक्षे बारम्‍बारं करतलध्‍वनि: समुत्थिता। स्‍थानीयान्‍यसंस्‍थानां अध्‍यक्षा अपि तादृशे कार्यक्रमायोजनाय संप्रेरिता: सञ्जाता:। एकेन संगीतापट्टिकानिर्मात्रीसंस्‍थाध्‍यक्षेण तदीय सितारवादनमाधृत्‍य पट्टिकानिर्माणस्‍य घोषणापि विहिता। किन्‍तु निखिलस्‍य तु किञ्चिदपि कर्णपथं नायापातम् एव। स रंचमात्रं हर्षं नानुबभूव। किंकर्त्तव्‍यविमूढ़ इव तत्र स्थित्‍वा स श्रोतॄन् दृष्ट्वान्। तदैव कालसौरभसंस्‍थाया अध्‍यक्षस्‍तं किञ्चिद् वक्तुं प्रार्थयामास। स उत्‍थाय ध्‍वनिविस्‍तारकयंत्रसमीपं गत्‍वा अवदत् - “महानुभावा: अहं सर्वेभ्‍यो युष्‍मभ्‍यं धन्‍यवादं ज्ञापयामि। कलासौरभसंस्‍थया यदेतदायोजनं विहितं, अन्‍यसंस्‍थाभिश्च य: सहयोग: प्रदत्त:, तत्‍कृते कृतज्ञोस्मि यत्तैरहं अभिनन्‍दनीय इति प्रत्‍यभिज्ञात:। कित्‍वहं किमपि वक्तुं कामये। वस्‍तुतोऽद्यैतत् समस्‍तमभिनन्‍दनं ममाग्रहवशादेव कलासौरभसंस्‍थया समायोजितमिति संभवतो भवन्‍तो न जानन्ति। एतत् और्णपट्टं रूप्‍यकाणां एष उपहार: यद् मया प्राप्तं, तत्‍खलु सर्वं पूर्वतो मयैव प्रदत्तमस्ति। एतस्‍य सर्वस्‍यैव कृतेऽहमेव स्‍वयं दायित्‍वं वहामि। मया कलासौरभसंस्‍थां प्रति कृतज्ञता त्‍ववश्‍यमेव ज्ञाप्‍यते यद् मदिच्‍छामनुसरता एतया संस्‍थया भवतां समक्षमुपस्‍थातुं मह्यं साहाय्यं विहतम्। यद्यपि मम स्‍वाभिमानिमन: एतदर्थं प्रस्‍तुतं नासीत्, परं कर्यक्रमस्‍य बलवदिच्‍छया अहं अन्‍तत: सज्जीबभूव। मम सितारवादनस्‍य प्रवीण्‍यं भवद्भि: सर्वथैवोरीक्रियते, किन्‍तु सर्वदैव संस्‍थाभि: मत्‍स्‍थाने अन्‍यस्‍य कार्यक्रम: समायोजित:। संस्‍थया मम कार्यक्रम: कथं न समायोजनीय: इति विचारीणय:। कियन्‍तं कालम् अहं कार्यक्रमायोजनं प्रतीक्षामहे अन्‍तत: अहम् एव स्‍वप्रयासेन युष्‍मत्‍संमुखे उपस्थित:। चेदद्य सत्‍योद्घाटनं न करोमि, तदा मदीयात्‍मा न कदापि मह्यं क्षमां प्रदास्‍यति। भवन्तं प्रति अहमपराद्धोऽस्मि दण्‍डप्राप्त्‍यै च अहं सन्‍नद्धोऽस्मि। साम्‍प्रतमहं क्षमां याचे। दण्‍डप्राप्त्‍यै च सन्‍नद्धोऽस्मि। समस्‍तेऽपि तस्मिन् बृहत्कक्षे निस्‍तब्धता सञ्जाता। निखिलस्‍य पत्नी रमा, अध्‍यक्ष: सर्वे च श्रोतार: किंकर्त्तव्‍यविमूढा: सञ्जाता:। अध्‍यक्षेण स्‍वशिर: हस्‍तयोर्मध्‍ये धृतम्? तदैव दर्शकदीर्घायामुच्‍चै: करतलध्‍वनि: समुत्थिता। तदनन्‍तरं करतलध्‍वनि:, पुनश्च करतलध्‍वनि: सततं वर्धमानासीत्। निखिलस्‍य अक्षिणी अश्रुपूरिते संजाते। रमापि रोदनं प्रारेभे। सत्‍यमेव एष: कार्यक्रम: साफल्‍यं लेभे इति कथयितुं शक्‍यते। कण्‍ठाभरणम् अतीवरूपलावण्‍यसम्‍पन्‍ना कोमलगात्री धात्री दैवेन अभिशप्ता अतीव अकिञ्चनकुले उत्‍पन्‍ना आसीत्। अभावे वर्धिता सा विवाहिता एकेन लिपिकेन सह। रमणीयासु रमणीसु गण्‍यमाना सा मनसि चिन्‍तयति स्‍म “किं मया एवमेव दारिद्रयभावे जीवनं यापयिष्‍यते। तस्‍या पति: यथासम्‍भवं तस्‍या: प्रीतये प्रयत्नं करोति, परं सा तेन असंतुष्टा क्षोभसागरे निमग्‍ना एव प्रतीयते स्‍म। एकदा तस्‍या: भर्ता नगरे समायोजितस्‍य मनोरञ्जनसमारोहस्‍य निमन्‍त्रणपत्रं प्राप्तवान्। तत् लब्ध्वा स: अतीव प्रसन्‍न: अभवत्। समारोहे गन्‍तुं स: स्‍वभार्यां न्‍यवेदयत्। परं तस्‍य भार्या निमन्‍त्रणं पठित्‍वा प्रथमं तु प्रसन्‍ना अभवत्, परं सा स्‍वकीयां दृशां दृष्ट्वा दु:खिता अभवत्। अहो! अस्मिन् महोत्‍सवे धनिकानां रमण्‍य: समलंकृतकलेवरा: आगमिष्‍यन्ति, तासु अहम् निराभरणा उपहास्‍यतां गमिष्‍यामि इति विषण्‍ण सा निमन्‍त्रणपत्रम् उपेक्षाभावेन पीठे प्राक्षिपत्। अस्‍या: एवंविधेन व्‍यवहारेण विस्मितो जात: स: उक्तवान् - स्‍वप्रियाम्, अये! महता प्रयत्नेन प्राप्तमिदं निमन्‍त्रणम्। त्‍वया तत् उपेक्षया प्रक्षिप्तम्। तस्‍य भार्या अवदत् - अस्मिन् धनिकानां समारोह अकिञ्चनाया: मम किमस्ति स्‍थानम्। नास्ति मम सविधे तु परिधानाय उत्‍सवयोग्‍या एकापि शाटिका। किं धारयित्‍वा गमिष्‍यामि? भर्ता - कथं चिन्तितासि। सन्ति मम समीपे कतिचन रूप्‍यकाणि द्विनालिकां क्रेतुं सञ्चितानि। तै रूप्‍यकै: द्विनालिकां न क्रेष्‍यामि। आनय यथेष्टं वस्‍त्रम्। भार्या - एतत्तु साधु। समागतः समारोहस्य दिवसः। सज्जीभूता सा अभिनवाम् शाटिकाम् धारयित्वा। अपश्यच्च स्वकीयां रमणीयां तनुं दर्पणे। तद् दृष्टा खिन्ना भूमौ स्थिता उक्तवती च भर्तारम् – ‘न+अहं चलिष्यामि। भर्ता – साम्प्रतं किं जातम् ? भार्या - आभरणै: विना अपूर्ण: शृङ्गार:। भर्ता अचिन्‍त्‍यत् साम्‍प्रतम् आभरणानि कुत: आनयामि। सहसा उक्तवान् - अये! कथं चिन्तितासि पुष्पाभरणैरेव ते मनोरथं पूरयामि। भार्या - अचिरादेव म्‍लानताम् उपेष्‍यमाणानां कुसुमानाम् आभरणै: अहं धनिकदाराणां मध्‍ये उपहास्‍यतां गमिष्‍यामि। कुरूपा: अपि स्त्रिय: सुवर्णाभरणै: रमणीयतां भजन्‍ते। इति श्रुत्‍वा तस्‍या: भर्ता चिन्तित: अभवत्। अधुना किं करणीयम्? परं क्षणानन्‍तरमेव स: प्रसन्‍नो भूत्‍वा अवदत् - प्रिये! अत्र प्रभूता: सन्ति तव सख्‍य:। काचिदपि उत्‍सवस्‍य कृते तुभ्‍यम् दास्‍यति एव आभरणम्। इति श्रुत्‍वा प्रसन्‍ना सा अवदत् - साधु चिन्तितवान् असि। ननु भाग्‍यशालिनी अहम् त्‍वादृशं सद्योधियं भर्तारं प्राप्तवती। सा शीघ्रमेव स्‍वसखीगृहं गत्‍वा स्‍वागमनस्‍य कारणं निर्दिष्टवती। तस्‍या: सखी अपि तस्‍यै बहूनि आभरणानि अदशर्यत्। परं सा एकं कण्‍ठहारमेव ततो विचिन्‍वती। अतीव रमणीयं रत्नखचितमासीत् तत् कण्‍ठाभरणम्। रात्रौ दम्‍पती समारोहं प्राप्तौ। सा कण्‍ठाभरणभूषिता रमणी स्‍वकीयेन सौन्‍दर्येण सर्वेषामपि मनो जहार। सर्वे परस्‍परं पृच्‍छन्ति। कस्मिन् राजकुले जाता इयं भामिनी। न कदापि पूर्वमेषा दृष्टिपथं समायाता। देवाङ्गनासमानया अनया सह नृत्‍यं कर्तुं राजकुमारा: अपि उत्‍कण्ठिता: अभूवन्। सा तत्र अतीव आनन्‍दमनुभूतवती। रात्रौ तौ उत्‍सवामोदं गृहीत्‍वा गृहं प्रत्‍यागतौ। गृहमागत्‍य सा पश्‍यति गले कण्‍ठहार: नास्ति। व्‍याकुला सा कण्‍ठाभरणमार्गणाय बहुप्रयत्‍नं कृतवती, परं तन्‍न लब्‍धम्। अन्‍यस्‍य कण्‍ठाभरणं शीघ्रमेव प्रत्‍यर्पणीयम् इति चिन्‍ताकुला सा आपणं गत्‍वा हारस्‍य प्रतिकृतिं अन्विष्टवती। परं तस्‍य मूल्‍यं षट्त्रिंशत् सहस्रमितमासीत्। सा कथमपि ऋणं कृत्‍वा तत् क्रीतवती स्‍वसख्‍यै च यथासमयं प्रत्‍यर्पयत्। परं हारं क्रीत्‍वा तौ अतीव निर्धनौ जातौ। त्ऋणशोधनाय सा भृत्‍यमपि सेवानिवृत्तं कृतवती। स्‍वयमेव गृहकार्यं करोति। गृहकार्यभारेण चिन्‍तया च तस्‍या: सौन्‍दर्यमपि विगलितम्। विलुप्त: लावण्‍यगर्वोऽपि महता परिश्रमेण दशवर्षानन्‍तरं तौ ऋणभारमुक्तौ जातौ। सा सुन्‍दरी अपि प्रौढ़तां गता। कदा समुद्रतटे पर्यटन्‍ती सा स्‍वसख्‍या दृष्टा। सा तामुपेत्‍य अवदत्। सखि! किं त्‍वमेवासि या मत्त: कण्‍ठाभरणं गृहीतवती। सा अवदत् - आम् सैवास्मि। कथं तव तत् सौन्‍दर्यम् एकपदे विलुप्तम्? कथं जाता ते एतादृशी दशा। सा सदु:खम् अवदत् सखि! किं भणानि। दशवर्षेभ्‍य: पूर्वमहं त्‍वत्त: कण्‍ठाभरणं गृहीतवती आसम्। तत् कण्‍ठाभरणम् समारोहे केनापि अपहृतम्। त्‍वत्‍कृते अपरं कण्‍ठहारं आपणात् क्रीत्‍वा तुभ्‍यं दत्तवती। तस्‍य मूल्‍यं षट्त्रिंशत् सहस्रमितमासीत्। तच्‍च ऋणं कृत्‍वा प्रत्‍यर्पितम्। तस्‍य कण्‍ठाभरणस्‍य ऋणशोधनाय सर्वमपि सुखं विक्रीतम्। अत: इयं दशा जाता। तस्‍या: सखी अवदत् - अये! तत् कण्‍ठाभरणं तु सामान्‍यमासीत्। तस्‍य मूल्‍यं तु पञ्चशतरुप्‍यकाणि एव आसीत्। सूत्रद्वयम् पुरतश्चायं कदम्‍बवृक्ष: सद्योजातकुसुमस्‍तबकै: श्वेतांशुकावगुण्‍ठनेनाच्‍छादितवदनाम्‍बुजा नववधूरिवानतमूर्धा सानुदेहयष्टि: समन्‍तात् प्रसारितसुरभितसमीरस्तिष्ठति। अधस्‍ताद्दूर्वादलजालश्च विकीर्णतुषारबिन्‍दुभि: जटितमुक्ताहीरककान्तिं दधानो दीव्‍यद्भी रवि‍रश्मिभि: प्रसृतकुथ: इव विराजते। वायुश्चायं सावधानतया न्‍यस्‍तपादा आधत्तगर्भा मातेव शनै: शनै: व्‍यक्तशर्मजवेन चलति। क्‍वचिच्‍च चटका उड्डीय पुन: पुन: कदम्‍बशाखा अध्‍यासते। अधुनैव महानसं गच्‍छन्‍ती यां कदम्‍बशाखां त्‍वमचालय: साधुनापि प्रकम्‍पते। शाखाग्रसन्‍नद्धानि पुष्पाण्‍यपि च वेपन्‍ते। शिशिरकाले गृहोद्याने आतपतापोपभुंजान आसन्दिकामधिशयान:, करेण पादमामृशन् पुष्पावलोकनसंलग्‍नदृष्टिरस्मि। इदानीमषि प्रकम्‍पते सा कदम्‍बशाखा मे मनसि च तव स्‍मृतिश्चलचित्रवत् प्रचलति। त्‍वं महानसे स्‍वकार्यव्‍यापृताऽसि। गोधूमप्रताडनं, वस्‍त्रप्रक्षालनं, सांध्‍यपाकप्रवर्तनं अनन्‍तानि गृहकार्याणि कुर्वन्‍त्‍यां घटिकाया इमे सूचिके कथं त्‍‍वरितमिव चलत:। क्षिप्रतायाममी धृष्टकेशा अपि तु न सज्‍ज्‍यन्‍ते। साटिकान्‍तमपि च यथावदंसस्‍याधो नागच्‍छति। शृंगारोऽपि नैव पूर्ण:। अद्य तु निश्चितसमयात्‍पूर्वमेवागतोऽहं विद्यालयात्। सकौतुकं विस्‍तरितमत्‍प्रतिलोचनाभ्‍यां स्‍वागतमिव कृतवती त्‍वम्। बहिर्गच्‍छन्‍ती मदभिमुखं त्‍वं शर्मोत्‍सुक्‍यपूर्णदृष्टि निक्षिप्तवती तवास्‍येऽरुचेरीषद्रुषश्च भाव आसीत्। किन्‍नु प्रणयकोपोऽयं? परं नेत्रयोर्भावस्‍त्‍वयमेवासीत् - ‘कथमहं प्रतीये?’ त्‍वमधुनैव महानसे गतासि। कदम्‍बशाखेदानीमपि प्रकम्‍पते। मे मनश्चानेकैभावैर्मधुरस्‍मृतिभिश्च पूर्णं जातम्। सर्वमिदं कथञ्जातं तदवाच्‍यमस्ति। परं सत्‍यमिदं यत्‍कापि घटना मनुष्यमाकुलीकरोति। किमपि क्षणञ्च मन: प्रकम्‍पयते। अहं किंचिद्वक्तुकाम: आसम्। पुरा त्‍वचिन्‍तयम् किंचिदपि वक्तुं युक्तं न वर्त्तते। परं नभस्‍युदितं पूर्णचन्‍द्रमसमवलोक्‍योदधौ तरंगायमाने उत्थितोर्मिजाल इव विचारधारा: मे मनसि तूष्णीं भवितुं नोद्यता:। या: वार्त्ताश्चाहं शब्‍दैरभिव्‍यक्तुं नेष्टवान् ता एव वार्त्ता पुन: पुन: प्रस्‍फुरन्ति। यच्‍च वक्तव्‍यमासीन्न शक्तोऽहं वक्तुम्। अतस्‍त्‍वयि अनुपस्थितायामपि सर्वं निवेदयामि। कथ्‍यते न हि किंचिन्नश्वरमिह जगत्‍यां विशेषेण तु शब्‍द:। सत्‍यमिदं चेन्‍मयोक्तमपि तु कुत्रापि स्‍थास्‍यत्‍येव। कदाचित्तु तव कर्णयो: पतिष्‍यति। कश्च जानाति त्‍वं पूर्वमेवावगच्‍छसि तत्। यावदेव कथयितुमारभे तावदेव विचारसंमूढो मन्‍त्रमुग्धोऽभिचारप्रयोगस्‍तम्भितवागवृत्तिर्भवामि। हृदयस्‍था: भावा हृदयस्‍था: एव जायन्‍ते। प्रतिहतमनोगतिर्जडीभूतोऽहं तथैव तिष्ठामि, परितोऽवलोकयामि च। भ्रमति मे मन: वाति वात: समन्‍तात्। चित्रमेवैतद् यन्‍मूर्त्तादमूर्त्त: सुन्‍दरतर:, परं तदाप्‍यमूर्तो मूर्तयितुमातुर: उत्‍सुकश्चापि। स्‍वकटिलम्बितां वेणीमपसारयन्‍तीं स्‍वयौवनभरेण्‍ वक्रगतिना चलन्‍तीं प्रथमं त्‍वां विद्यालयप्रांगणेऽहमपश्‍यम्। तव केशपाशे नीलं मादकमिवासीत्। नेत्रयोश्च सम्‍मोहनं वशीकरणमन्‍त्रवद् सगांभीर्यगगनमिवानन्‍तमासीत्। ते सानुशरीराच्‍च कल्‍पमञ्जर्या: सुरभिरिव प्रसरति स्म। व्‍यवहारे कीदृशी स्‍वच्‍छन्‍दताऽऽसीत्। त्‍वां दृष्ट्वैव मन्‍त्रमुग्‍धस्‍य मे परदोषदर्शनप्रकतिर्न जाने क्‍वापगता। तव हस्‍ते कंकणं क्‍वणितवत्। मे मनो विचलितम्। व्‍यग्रोऽहं जात:। स्‍वरक्ताभनखाग्रै: कपोलपतितं केशजालं त्‍वमूर्ध्‍वं कृतवती। मे मनश्चाधिकतरं वैकल्‍यमन्‍वभवत्। त्‍वं स्‍वदीप्तगभीरनेत्राभ्‍यां मामवलोकय:। अहं च स्‍वमनोभावानेव ज्ञातुं नाशक्नुवम्। केन ज्ञातं त्‍वमेवाभीप्सितासि। दृष्टिपथादपगतायां त्‍वयि व्‍यग्रतरोऽहं जात:। तस्मिन्‍मे पीड्यमाने मनसि कीदृशं वैकल्‍यं केनानुभूतमिदम्? क्‍वापगता परिच्छिद्रान्‍वेषणप्रवृत्तिः मे। अहमुपनेत्रेण त्‍वां दृष्टुमारभे परन्‍तु ऋद्धोपनेत्रमपि तव दोषान् अन्‍वेष्टुं नाशन्‍कवम्। सौन्‍दर्यदृष्टेरेव परं निर्माणं जातम्। किमिदम्? अहन्‍तु तव सौन्‍दर्यस्‍य विशेषता: दृष्टुमारब्‍धवान्। त्‍वं कथं मयैवमभिलाषिता, ज्ञातुमिदं सतर्कोऽहमभवम्। तव कवरीके नीलं मादक्‍यमासीत्। कृष्‍णकेशेषु नीलच्‍छाया कथमागता नाहं दृष्ट्वापि चेदं ज्ञातुं समर्थ:। यच्‍चांचल्‍यं कृत्रिमदुर्बलसौन्‍दर्यं विद्यालयस्‍य अन्‍यकन्‍याषु न तत्त्‍वय्यासीत्। अमन्‍दीभूतमाकर्षणमासीत्ते नयनयो:। यदा कदा तु अकुप्‍यमपि ते सौन्‍दर्याय। परं तेनैव सौन्‍दर्येणाकृष्टोऽस्मि। जीवने कश्चिदभाव इवानुभूत:। असत्‍यामपि त्‍वयि तवास्तित्‍वं मे सहचरोऽभूत्। कथं मयाभीप्सिता त्‍वम्? कथमयं पारस्‍परिकोऽनुरागो जायते न वक्‍तुं शक्‍यते तत्। अनुभवगम्‍यमिदं केवलम्। सत्‍यं, तवाकर्षणेन भृशं पीडितो मेऽहङ्कार:। अतस्‍त्‍वं मयाऽभिलषितासि नेदं स्‍वीकर्त्तुमुद्यतोऽहमभवम्। अहं युष्‍मादपसर्पितुमारब्‍धवान्। परं त्‍वमपि तु मय्यनुरक्तासी:। कथमेतज्‍जातम्? नाद्यावधि ज्ञातमिदम्। जानामि यत्त्वमपि न जानासि। पुस्‍तकालये आवां सहैवागच्‍छाव। अहमकथयम् - ‘वर्णोऽयं मह्यं रोचते।’ अपरेद्युश्च तद्वर्णामेव साटिकीं दधानां त्‍वामपश्‍यम्। मम प्रियपुस्‍तकानामध्‍ययने त्‍वं संलग्‍ना। ज्ञातं मया मम पक्षपातेन त्‍वमन्‍यै: सहपाठिभि: विवादमपि कृतवती। परं सर्वमेवंविधेन चातुर्येण कृतं यदावयो: प्रेम न प्रकाशितम्। न केनाप्‍यवगतमिदम्। अनायासमेव त्‍वं पृष्टवती “त्‍वं मह्यं रोचसे, कथमिदं ज्ञातुं त्‍वया?” अहसमहम्। “प्रभात: संवृत्त: कथं ज्ञायते? प्रकाशं दृष्ट्वा। शिशिरोऽयधुना कथमवगम्‍यते? शैत्‍यमनुभूय हि।” अनया सरलतयाऽकृत्रिमव्‍यवहारेणैव त्‍वं मह्यं रोचसे। यदा कदा च तव मन्‍युमपाकर्त्तुं कृत्रिममप्‍यहं व्‍यवहरामि। परमेवङ्कृते मनो मे गद्गदायते। स्‍नेहश्चाधिकतरङ्गाभीर्यं गच्‍छति। तत्‍समये त्‍वं सर्वं मे मनोऽनुकूलमेव कृतवती। कया सरलतया व्‍यवहृतवती। प्रेम्णि ताल्‍लीन्‍यं, प्रेम्‍णोऽर्थ: किञ्चिद्दानं, तत्‍समर्पणे च यदानन्‍दमजस्रं, तदुपभुंजस्‍व सर्वमिदं ज्ञातं त्‍वया। यद्यपि अन्‍येषामपि सहानुभूतिमहमपश्‍यम, परं तव मनस्तु निर्व्याजसहानुभूतिनाऽऽपूपूरितमासीत। प्रथममहं त्वां वक्तुमिष्टवान् परं नाशक्नुवम्। यदापि स्‍वपार्श्‍वोपविष्टां त्‍वामलोकयम्, तदैव किञ्चिद्वक्‍तव्‍यतेच्‍छेयमुत्थिता मे मनसि? त्‍वय्यपि किमपि कौतूहलं भावविशेषं वाहमपश्‍यम्। मयैवेदमनुमतं सत्‍यमेव वेदम्। आरुढसंशयोऽहं जात:। त्‍वयापि न किंचिदुक्तम्। आसीत्तत्र दृष्टिविनिमयो हि। प्रवाचक: तस्मिन्‍नहनि किंचिद्भणति स्‍म, वयं चालिखाम। परं किमिदं यत्‍प्रतिवाक्योपरान्‍तं त्‍वं मां दृष्टवती। अहमपि चोपजातकौतूहल: त्‍वां दृष्टुमारब्‍धवान्। तदैव प्रवाचक: आवयोर्नेत्रव्‍यापारमिदमपश्‍यत् तस्मिंश्‍चैव दृष्टेऽपराधिनमिवात्‍मानं मन्‍यमानो लज्‍जारक्तमुखोऽहमभवम्। कांचिद् मस्‍तकपीडामहमनाटयम्। अपरेद्युस्‍त्‍वमपृच्‍छ: :- “तवाध्‍ययनं तु सम्‍यग्‍वर्तते?” “किं नाम सम्‍यक, एकमप्‍यक्षरं नाधिगतम्। त्‍वं पुन: एकात्‍मीयभावेनोक्तवती - “त्‍वया तु सर्वपाठ्यक्रम: परिसमापनीय:, आवर्त्तनीयश्चाधुना। “किं करोमि? अस्‍वस्‍थोऽहं, न च शरीरं साहाय्यं विदधाति नैव मनश्च। परीक्षापि मासान्‍तरमेव। “अलमनया चिन्‍तया। प्रथमन्‍तु स्‍वारोग्‍यविषये दत्तावधानेन भवता भवितव्‍यम्। ”उक्त्‍वेदं निवर्तितवती त्‍वं, परमहमिदमेवाचिन्‍तयम् - ‘यत्‍कीदृशी महती सहानुभूतिरियम्। तव मनो विमलमासीत्, व्‍यवहारश्चार्जवपूर्ण:। इदमेव च कारणमासीत् यन्‍मया तव प्रणयाश्रये आत्‍मनोऽहङ्कार: पोषित:। त्‍वयैवावनतीभवितव्‍या कृतनिश्चयोऽहं जात:। त्‍वमतिचिरं मे प्रतीक्षामकरोरहञ्चैकमानन्‍दमुपभुक्‍तवान् तत्‍प्रतीक्षायाम्। यदा कदा सशंकोऽहमभवम्। नैवं यत्त्‍वयि ममानुरागोऽल्‍पतामभजत्। परं पूर्वं सर्वदानुभूतदु:खैकवृत्तिर्जनोऽयं नेदं विश्वसितवान् यन्‍मय्यनुरक्तासि त्‍वम्। सर्वं जीवनं व्‍याकुलम्। प्रणये त्‍वयापि सर्वं सोढम्। परमनुरागस्‍तथैव ध्रुवोऽवर्तत। अद्यापि स्‍मरामि तान् दिवसान्। ममागमनोत्‍सुका त्‍वं कथं चिरं मे मार्गमवलोकय:। ते वदनमौदास्‍यमभजत् तत्‍क्षणे तु। कोपोऽपि त्‍वामधिचकार। परं मय्यागते न जाने तद्रोष: क्‍वापगत:। सत्‍वरमेव मां दृष्ट्वा त्‍वं पुन: विकचवदना संजाता। सर्वं धैर्यं व्‍यकत्‍वा मां वक्तुमारब्‍धम्। मद्रुच्‍यनुकूलां साटिकां दधानां त्‍वं स्‍वयमेवादर्शय:। स्‍वस्‍वप्ना अपि निवेदिता: मह्यम्। अन्‍येश्‍छात्रै: कीदृश उपहास: कृत: सूचितमिदमपि मधुरशब्‍दै:। किमिदमासीत्? परस्‍परं सुखदु:खसाहचर्यभाव:। यदा कदापि चावयोर्मध्‍ये कोऽपि विवादोऽभूत्, प्रतीयते स्‍म विच्छिन्‍नं प्रणयसूत्रं परमनन्‍तरन्तु.........। अनन्‍तरन्‍तु ये द्वे सूत्रे विकीर्णे आस्‍ताम्, तयोर्ग्रन्थिरेका ईदृशी निबद्धा अजरा अमरा या। तव प्रणयो जयी जात:। महानसाद् धूमो निस्‍सरति। पात्राणां परस्‍परसंघर्षणसमुद्भूतस्‍वननमपि श्रूयते। त्‍वं महानसेऽसि तव स्‍मृतिश्च मे मनसि। कदम्‍बशाखाऽधुनापि प्रकम्‍पते, शाखाग्रसन्‍नद्धानि पुष्‍पाण्‍यपि च प्रकम्‍पन्‍ते। इतिहास आवर्तते नाधिकं गतं निशाया:। दशवादनमात्रमेव। परं दारुणोऽयं शिशिर: चर्म इव भित्‍वा अन्‍त: प्रविशति शरीरस्‍य। गृहञ्चागत्‍य पश्‍यामि सर्व एव स्‍वजना: निद्रिता: प्रतीक्षमाणा यात्रिणा इव। ‘तटस्‍था:’ इत्‍यादि वक्तुं न युक्तं यतोऽत्र तु उपेक्षा एवाधिका दृश्‍यते। वस्‍त्राणि परिवृत्‍य शेतुं चेष्टे। परं क्‍व निद्रा? पुन: पुन: कफपीडा बाधते। एकैकं कृत्‍वा मनस्‍यनेकानि दृश्‍यानि चलचित्रपटे इवागच्‍छन्ति। तत्र चाहमात्‍मानं कस्‍यापि परोक्षनिर्देशकस्‍येंगितै: क्‍वचिद्हसन्‍तं क्‍वचिद्रुदन्‍तं पश्‍यामि त्रासद्याम्। हासस्‍त्रासदी च? आम्, एवमेव यथा कापि मेघघटा निर्जने नीरवे च मरुस्‍थले सहसैव वायुप्रेरिता आगच्‍छेत्। तस्‍याञ्च तडिद्दीव्‍येत् क्षणमेकम्। अभिव्‍यक्तेर्मानवसुलभतृष्‍णा नापयाति। अत: मन: कुण्‍ठामपाकर्तुं किञ्चिल्‍लेखितुमेवारभे। आसायन्‍तु औषधालये एव पर्यभ्रमम्। क्‍वचिद्रक्तपरीक्षा, क्‍वचिच्‍च “क्षर” किरणचित्रणम्। अत्र च क: पृच्‍छति कुत्राहमासम्। मित्राणि ननु यदा कदा जिज्ञासया विवरणं पृच्‍छन्ति। अनेकधा कथयन्‍त्‍यपि अन्‍यत्र गत्‍वा सम्‍यक् चिकित्‍सा कथं न क्रियते? अत्र तु चिकित्‍सका अपि न तथा कुशला: कुत्रचिदन्‍यत्रैव गच्‍छे:। गृहमागच्‍छामि तदेव श्‍वासरोधिवातावरणम्। मन्‍ये सर्वे मम अस्तित्‍वमेव रोद्धुं प्रयतन्‍ते। कस्‍य कोऽस्मि? सर्वं दिनं तु विद्यालये पाठयामि। रात्रौ च कांश्चिच्‍छात्रान् तेषां गृहेषु पाठयामि। परं कस्‍मै? कस्‍मै करोम्‍येतत्‍सर्वम्। येभ्‍यश्च सर्वेयं तपश्चर्या ते एव सर्वे किं चिन्‍तयन्ति? भार्यापि कामं न सुप्ता परं निमीलिताक्षा निद्रामभिनयत्‍येव। एवं च ममास्तित्‍वमेव नकारयितुं प्रयतते। कदाचिद्यदि निर्लज्‍जो भूत्‍वाव उपेक्षाजातपीडां कथयामि यदि, प्रत्‍युत्तरो भवति “त्‍वान्‍तु सर्वदैवमेव रुग्‍णमेव दृष्टवती। नैकदिन-रोगोऽयम्। शिर: पीडाकफरोग:। अहं किं करवाणि। ते स्‍थाने अहन्‍तु रोगिणी भवितुं न शक्नोमि।” चिकित्‍सका: कथयन्ति - “रात्रौ क्षारोष्‍मजलेन गण्‍डूषं कुरु। रिंक्‍चरवाष्पश्‍वसनं कुरु। परन्‍तु अधुना को मे जलं दद्यात्? यदि कदाचिद्दीयतेऽपि- एतादृशी उपेक्षा वदने तस्‍या: दृष्टिगोचरा भवति यामहं सोढुं न शक्‍नोमि। वरं रोगो भवेत्। इदानीन्‍तु किमपि कथयामि नैव। चिकित्‍सकान् कथयामि - “औषधं तु भक्षयितुं शक्‍नोमि परमेतद्बाष्‍पक्रियाकलापं तु कर्त्तुं न शक्नोमि।” बाल्‍यकाले पितामहमेकं दृष्टवान्। सर्वस्‍यैव प्रतिवेशिमण्‍डलस्‍य पितामह आसीत्‍स:। जराभिभूतो यदा स जातस्‍तदा गृहाद्वहि: कोष्ठ एकस्‍तस्‍मै निश्चित:। एका खट्वा एका च आसन्दिका तत्र स्‍थापिते। प्रात: सायं वा कोऽपि स्‍मरेत् चेज्जलमानयेत् भोजनञ्च। एकदा च पितामहीमहं कथयन्‍तीं श्रुतवान् - “मरणकालस्‍तु अधुना आसन्‍न एव, वय: परिपाको वर्त्तते।” श्रुत्‍वा चेदमवाक् विस्‍मयस्‍तब्‍ध: मुखं तस्‍या: दर्शं दर्शं तूष्णीं जात:। भार्यापि एवं निर्लिप्तभावेन वक्तुं शक्‍नोति, न मे कल्‍पनामगात्‍पूर्वम्। प्रतिवेशिनो ननु यदा तदा सहानुभूतिं प्रादर्शयन् - परं पितामह्या: परोक्षमेव। को विवदेत्। सा चेच्‍छृणुयात् - “प्रतिवेशिनो यद्येवं सहानुभूतिवन्‍त: संवेदनशीलाश्च सन्ति, तर्हि ते एव कुर्वन्‍त्‍वस्‍य वृद्धस्‍य सेवाम्। ते एवास्‍य मलमूलत्रप्रक्षालनं कुर्वन्‍तु। वक्तुं तु कोऽपि किमपि वदेत्। अरे चर्मचिह्वां तु कोऽपि दग्‍धमुखश्चारयेत्-”............ स्‍वरस्‍तस्‍या: तीव्रतरो भवेत् “..........सा तु अहमेवास्मि यैवं सेवापरास्मि। कापि अन्‍याभवत् मम स्‍थाने ................अस्‍य मुखमपि न पश्‍येत्। किमयमकरोत्। मेऽद्यावधि।” आह! किं जीवनस्‍य एवंविधेषु संवेदनशीलेषु सम्‍बन्‍धेषु अपि अर्थशास्‍त्रस्‍य उपयोगितावादस्‍य सिद्धान्‍तो नियोज्‍यते। स्‍वयमेव प्रस्‍फुरामि, “बिट्टू, त्‍वं किं दृष्टवानसि? तव सम्‍मुखं तु इतिहासोऽन्‍यस्मिन्‍नेव रूपे आवर्त्तते। इतिहास: पुनरावर्त्तते श्रुतमेव, परमधुना तु प्रत्‍यक्षमनुभवामि। कथं सोऽस्मिन्‍नेव जीवने मे स्‍वनिकृष्टतमे रूपे सम्‍मुखमायाति। निकृष्टतममेव मन्‍ये। अस्‍मादधिकं किं भवेत्। यौवनमपि नातिक्रान्‍तम्। दूरं जरा च। सेवानियुक्तोऽस्मि, दूरे चावकाशकाल:। परमित एवोपेक्षा। मनोऽपि व्‍यंग्‍यबाणकर्कशप्रहारै: प्रहृत्‍य जर्जरीकृतम्। यदि मन एव जर्जरं स्‍यात् तदा यौवनं क्‍व स्‍थास्‍यति। अकाले एव जरानिक्षेपितोऽस्मि- “बिट्टू! पश्‍येदानीम्--------” आम्, एवमेव मे तातो मामाकारयति स्‍म। इदानीन्‍तु मे तन्‍नामापि तेनैव सह स्‍मृतिशेषं जातं परिवारे तु अन्‍येऽपि ज्‍येष्ठा: सन्ति, परं कोऽपि य एवं मां ‘बिट्टू’ इति नाम्‍नाऽऽकारयति। ‘बिट्टू’ तु अहं तस्‍मै एवासम्। ’प्रतिवेशिपितामहस्‍य जीवनमपश्‍यम्, परं तातस्‍य जीवनन्‍तु तस्‍मादपि दु:खतरां परिणतिं जगाम। पितामहस्‍तु वर्षमेव तस्‍यामुपेक्षायामजीवत्। परं तातस्‍य तु पूर्वार्द्धमेव उत्तरार्द्धं जातम्। सर्वं समाप्तम्। वयं च सर्वे जातदर्शका एव पश्‍यन्‍तोऽतिष्ठाम। स च.....। “बिट्टू, तव वारमस्ति साम्‍प्रतम्। भूमिका तु प्रारब्‍धा। इतिहास: पुनरावर्तते। स्‍वनिकृष्टतमे रूपे। यदा नारी यन्‍त्रणाग्रस्‍ता जायतेऽथवा तस्‍यामत्‍याचारो भवति तदा सा तु सर्वेषां दयापात्रं सहानुभूतिपात्रं भवति, परं पुरुषश्चेत् नार्या प्रा‍ञ्चितो भवति यन्‍त्रणात्रस्‍तो वा, तदा स तु सर्वेषामुपहासपात्रं जायते। अतीतं परिभ्रमति नयनयो: सम्‍मुखम्। तितृचरणानां जीवनं अनुद्रष्टुं चेष्टे। परं सर्वं धूमिलमेव दृष्टिगोचरं भवति। एवं प्रतीयते यथा पुरातत्त्‍वसङ्ग्रहालये कामपि जीर्णशीर्णामतिप्राचीनां पाण्‍डुलिपिं पठामि। आम्, तस्‍य जीवनमपि अनागतप्रकाशम् पाण्‍डुलिपिरिवैव परिणतम्। अद्यापि केचन पृष्ठा: स्‍मृतिशेषा एव सन्ति धूमिला:, जर्जरा:, स्‍पर्शशीर्णाः, कीटावलीढाश्च। म्‍लाना मसिरपि। क्‍वचित् कानिचन अक्षराण्‍येव दृश्‍यन्‍तेऽवगम्‍यन्‍ते च। नैकमपि च पूर्णवाक्‍यमधिगम्‍यते। तान्‍येवाक्षराण्‍याश्रित्‍य पूर्णं वाक्‍यं बोद्धुं चेष्टे। तैर्वाक्‍यैश्च पृष्ठं पठितुं प्रयते। परं हस्‍तागतास्‍ते पृष्ठास्‍तुं................., खर्र...........खर्र’............. इति ध्‍वनिं कुर्वाणा: चूर्णचूर्णिताऽध: पतन्ति। ‘खर्र.............खर्र.......’ यथाश्रुतं स्‍वप्रयाणकाले स एवमेव दीर्घं दीर्घं श्वासं मुमोच। कालकरालप्रहारैस्‍तु उत्‍कट-जिजीविषाऽपि छिन्‍नमूलविटपीव ध्‍वस्‍ता। मरणपूर्वम् अन्तिमकाले यदाऽपश्‍यम् जीवनस्‍तु सन्दिग्‍धमेवासीत्। एकाधिकपंचाशद्वर्षवयस्‍येव ईदृशी दुर्दशा...........शरीरं ककंलमात्रम्.............. निर्मांसं ........नीरुधिरञ्च। कपोलौ संविष्टौ गहराविव। केशाश्च हिमधवलचीनसूत्रमिव। यदा चिकित्‍सकाय तस्‍यायु: कथितं तदा सो विश्वासमेव न चकार मे वचसि। तदनुसारं तु तस्‍य वय: पंचसप्ततिवर्षेभ्‍यो न्‍यूनं नासीत्। स: कथं जानीयात् यदेवमल्‍पवयसि पुटपाक इव ज्‍वालं ज्‍वालं एतादृशीं परिणतिं जगाम। आम्! कामं स तु ‘जायते’ इत्‍यादिषु ‘षडवस्‍थासु’ ‘नश्‍यति’ इतीमामेव भुनक्ति स्‍म। जीवनस्‍य त्रासद्यां कापि सुखदप्रकरीव वायुप्रवाह इवागता क्षणायैकाय तदन्‍यत्। अहं य त्रासद्या अपितु तावदेवापश्‍यम्। यदा यवनिकापातो निकटमेवासीत्। बीजबिन्‍द्वादयस्‍त्‍वन्‍ये सर्वे उपक्रमा अपारदर्शियवनिकापृष्ठे रहस्‍यमेव जाता:। रोग: क आसीत्? अवचेतनमनसि निगूढात्‍महननप्रक्रियामात्रम्। आपणं गत्‍वा प्रतिदिनं चायपानन्‍तु तस्‍मै अतिरुचिकरमासीत्। यत्राप्‍येकदा स्‍वादानुकूलं ‘चायं’ पक्‍वम् तत्‍स्‍थानमेव निश्चितम्। गृहे तु ‘चायं’ तस्‍मै नैव स्‍वदते स्‍म। कथं जायेत! यथा भावनया किमपि वस्‍तु उपाह्रियते, गृहे कस्मिन् आसीत्? स्‍वादस्‍तु मन्‍ये भावाश्रितोऽधिकतरम्। तस्‍मै तु गृहमेव गृहं नासीत्, तदा क: स्‍वाद:? का च भावना? गृहन्‍तु एको नीडो भवति। स्‍नेहतृणानि मिलित्‍वा तन्निर्माणं कुर्वन्ति। कर्त्तव्‍यशाखां चालम्‍बते। परमत्र तु सर्वे स्‍वस्‍वरागं स्‍वतन्‍त्रीषु आलपन्‍ते। माता तु सदैव स्‍वपितृगृहगुणगाने एव स्‍वमहिमानं व्‍यजानात्। वयं बालका: किमबोधाम। गृहे च पिता यमधिकारं व्‍यवहर्त्तुमवाञ्छत्, अन्‍येषाम् उच्‍छृंखलताया: सम्‍मुखं नैव तत्‍कर्त्तुमशक्‍नोत्। दुर्दिनानि चानुभूय यदाध्ययनम् मे समाप्तं तदा प्रतीतं समस्याः समाप्ताः। सर्वमुत्तरदायित्‍वं मम स्‍कन्‍धयो: समापतत्। परं तातस्‍तु सर्वदैवमेव अकथयत् “वत्‍स! त्‍वं तु किमपि कुरु, परमद्यापि गौरवगुणगानस्‍तु” तव मातामहस्‍यैव गीयते। प्रचलितमत्र तु स एव सर्वेषां पालनपोषणं करोति। स स्‍वाभिमानं कस्‍यचिदपि सम्‍मुखं पराभूतं द्रष्टुं नासहत। तस्‍यैव स्‍वाभिमानस्‍य स्‍वप्रतिष्ठायाश्च रक्षायै आजीवनं संघर्षरतोऽभवत्। तस्मिन्‍नेव च संघर्षे स: छिन्‍नद्रुम: इव पपात। प्रतिष्ठायां तु य उपराग आचक्रमे राहुच्‍छाया तथैव अद्यापि वर्तते। अपर: उपराग: आगत: केतोखि गोपालस्‍य यस्‍य दीनामसहायां चावस्‍थामवलोक्‍य स तस्‍मै प्रश्रयमयच्‍छत्। सर्वत्र खलवृत्तिः........दुराचार...... तस्‍यापि प्रवञ्चना.......प्रवञ्चना च। स चासहायदर्शकमात्रो जात:। यदा व्‍यक्ति: स्‍वाधिकारं व्‍यवहर्तुं नैव क्षमो भवति तदा स आत्‍मयन्‍त्रणामेव करोति। अशक्‍यैव च परिणामो भवति उन्‍माद:। स कदापि स्‍वशिरस्‍ताडयति स्‍म, किमपि च निरर्थकम् प्रलापं वा करोति स्म। कदाचिच्‍च स्‍वशरीरमेव रज्‍जुवत् आंकुचति स्‍म। औषधमपि नैव अभक्षयत्। चिकित्‍सक: शामकगुटिकानां मात्रामवर्धयत्। परं सर्वं व्‍यर्थम्। उन्‍मादस्‍तु अवर्धत एव। तस्मिन्नेव चोन्‍मादे जीवनमेव विराममगात्। तस्‍य मृत्‍युसमये कीदृश: विलाप आसीत्। सम्‍बन्धिनाम्। कोऽपि स्‍वभ्रातृजमरोदीत्, कोऽपि स्‍वभ्रातरञ्च, योऽपि स्‍वभागिनेयं कोऽपि स्‍वजामातरञ्च। यस्‍य कोऽपि स आसीत्। अद्य यदा स न वर्तते स सर्वेषामेतेषां कोऽपि अस्ति। परं यदा स आसीत् यदा स कस्‍यापि कोऽपि नासीत्। अहं जड: स्‍तब्‍ध: सर्वाम् लीलामपश्‍यम्। सर्वं च नाटकस्‍य संवाद इव आसीत्। निशाया अर्द्धं गतम्। द्वादशवादनं घटिका टनटनायते। अतीतं चलचित्रमिवाधुनापि परिभ्रमति। आवाम् पितापुत्रौ अनेकधा सहैव गीतवन्‍तौ। तस्‍य गानं “विकीर्णानि तृणानि, छिन्ना च शाखा, नीडश्च भग्न:....... क्‍व विरामो मेऽधुनाऽऽमेऽधुना........’ हृदयमेवास्‍पृशत्। तदाहं कि ज्ञातवान् यदेवं व्‍यक्ति: गीतेषु आत्‍मानमेव अभिव्‍यनक्ति। सोऽपि स्‍यात् स्‍वमनोभावमेवाभिव्‍यक्‍तवान्। अद्याहं अर्थं जानामि, कानि, तृणानि का शाखा, को नीडश्च? अद्य तु आत्‍मानमेव तृणमिव क्‍वचित् पृथक् पातितं पश्‍यामि। पितृचरणास्‍तु तदोपेक्षिता जाता: यदा उन्‍मादावस्‍थायाम् कस्‍मै अपि उपयोगी नासीत्! परमहम्....... परमहन्‍तु अधुनैव तृणीकृतोऽस्मि इतिहास: पुनरावर्तते। यथाशक्ति स्‍वमन: सन्‍तोलनं विधातुं यत्‍नशीलोऽस्मि। किं जाने कदा पतेयम्। सप्‍तपदी “ऊँ उद्बुध्‍यस्‍वाग्ने..............” जातवेदा, त्‍वत्‍साक्षात्‍कारेण सह कृतसंस्‍कारो जनोऽयं चोद्गुद्धवान्। परं ते शिखा आलोकेन सह कदाचिदसह्यं तापमपि जनयिष्‍यति, नेदमवाबोधम्। तेजश्च तापश्च अनयो: समवायोऽयं जीवनमिव व्‍याप्नोति सर्वम्। ऋतं स्‍मर। जीवनं च यज्ञ:। यज्ञे च किं सर्वदा धूमाकुलितेक्षणो यजमान: भृशं तापमेव सहमान आस्‍ते। आह! तापत्रयमिदम्। वैश्‍वानर, त्‍वमेव भोक्ता किं साक्षी एव वा? कुतोऽहमागत इह। नैर्जन्‍यमेव सत्‍स्‍वपि सर्वेषु जनेषु। सर्वं शुष्‍कम्। निर्वृन्‍ता: पादपा:, कण्‍टकाकीर्णा: शाखाः, धूलिमयमुटजाङ्गनम्, रेणुमयो वातस्‍तापोद्वहोऽयं सर्वमिदं करोति मे मन: स्‍पन्‍दरहितमिव। जिगमिषुरन्‍यत्र क्‍व यामि? यथात्र सर्वतस्‍तथैव दृश्‍यते। बाल्‍यकाले चित्रपतंगान् दृष्ट्वा तानन्‍वधावम्। ते च चित्रविचित्रवर्णेषु कुसुमेषु परागं पिबन्‍त:, उड्डीयेतस्‍ततो व्‍यचरन्‍तो मनो मे भृशमाचकर्षु:। द्रोणगिरौ कलकलायमाना वहन्‍ती चपलबालेव सरितां, शाद्वलाच्‍छादिता भू:। हरिताऽम्‍बरा नरा इव विनन्‍दतो वायुवेगप्रचलिता: पादपा:, मनोहारी गन्‍ध:। तत्र समवयस्‍कै: सह वयस्‍यै: क्रीडन् स्‍वच्‍छन्‍दञ्च व्‍यचरन् कीदृक्‍सुखमन्‍वभवम्। कदाचित् तातेन सह गायनमपि मनोविनोदमपि। क्‍व च तत्रासम् क्‍वात्र चास्मि साम्‍प्रतं मरुस्‍थले। जीवनस्‍य लघुकालश्च स: गन्‍धमय: क्षणिकवायुरिवागत्‍य निर्गत:। अत्र तु प्रतिकणं भृशं पीडयति वह्ने: तापमिवोररीकृत्‍य। परमवचेतनं मे मन: अद्यापि स्‍वप्नेषु तत्‍सौन्‍दर्यमेव अवलोकयति। एकरस्‍यं यन्‍त्रचलितमिव कलमिव बद्धं जीवनं न भजते शम्। कदा कल्‍पनायां स्‍वप्नेषु वा स्‍वमनोनिर्मिताकाराम्, अकृत्रिमसौन्‍दर्यसारां सद्य: प्राप्तयौवनां त्‍वामपश्‍यम्। मृगनयनयोस्‍ते यदार्जवं, वचसि माधुर्यं मधु इव य‍त्‍कल्पितमासीत् नाद्य कुत्रापि दृष्टिपथमायाति। जीवने च पुनस्‍तदेवाग्नि: तस्‍या आस्‍ये रौद्रभावो जुगुप्सामात्रमेव जनयति। वचांसि कठोराणि विस्‍फुल्लिंगा इवाग्‍ने: मनस्‍तापमेव सृजन्ति। सा च “धूम्रपानोऽयं पुनस्‍तदेव, आह! दुर्व्‍यसनी जनोऽयं पतिर्मे भविष्‍यति। कोऽचिन्‍तयत्?” किं विवादेन तूष्‍णीं तिष्ठामि। परमिदमेव नितरां चिन्‍तयामि- ‘किं सौन्‍दर्यमिदं देहाश्रितमेव शीलाश्रितं वा? किं वा मन एव प्रतिबिम्बितं भवति मूर्तरूपे एवम्?” कीदृशी सौन्‍दर्यपिपासेयं नाद्यापि तृप्तिं याति। अनलङ्कृतशरीरौ जीर्णशीर्णवसनावृतौ ग्रामीणौ पश्‍यामि। न तस्‍या: नयनयो: कज्‍जलं, वदने नाङ्गरागलेप: श्‍यामलवपु:, कान्तिहीनौ कपोलौ, अस्निग्धा त्‍वक्, न किमपि विशेषाकर्षणकरम्। का नाम शिक्षा परं तौ परस्‍परं कीदृशेन स्‍नेहेन कालं नयत:। दाम्‍पत्‍यजीवनम्, अहो, स्‍वर्ग इव तयो:। सायं प्रात: पृथुकठोररोटिका: सशाकम् ससूपं वा अघृतमेव रसनारसं कुरुत:। भागस्‍यैव विडम्‍बनेयम्। नाद्यापि अवागच्‍छम्। मृगतृष्‍णेव भ्रामयति मां सौन्‍दर्यबाधो मे। अधिवासगंध:, वस्रवर्णं वाक्स्‍वर:, सर्वमेव आयाति मे दृष्टिपथम् कर्णावपि संगीतमिव अन्‍वेषयन्‍तौ बधिरत्‍वं वाञ्छत:। नेत्रयो: सौन्‍दर्यबुभुक्षा अन्‍धत्‍वमेव इच्‍छत्‍यद्य। महानसन्‍तोष:। दिष्ट्या सर्वजातम्। कविहृदयं विप्रलुब्‍धं प्रवञ्चितम्। अद्य तु इदमेव कामये प्राप्नुयात् निश्‍चैतन्‍यं हृदयमिदम्। भारीकृतं जीवनमनेनैव। ‘द्वावेव सुखमेधेते यश्च मूढतमो लोके।’ नाहं मूढतमो मन्‍ये, न चेव ज्ञानी। त्रिशङ्कुरिव अन्‍तरिक्षे निलम्‍बमानोऽनालम्‍बो जीवनस्‍य दुस्‍सहां व्‍यथामावहामि। क्‍व माधुर्यम्? क्‍स सौन्‍दर्यम्? अलब्‍धसमाजसंसर्गेव सा किमपि ककर्शं जल्‍पन्‍ती अध्‍ययनकक्षे आगच्‍छति। कर्णप्रहारोऽयं कर्कशं स्‍वनन् शिरोवेदनामेव जनयति। पात्रसंघ- र्षणम्, वस्‍त्रप्रक्षालनम्-सर्वं जनयति तत्‍कर्कशं ध्‍वनिमेव। आरामकक्षे चित्रेषु धूलि:। महानसाद् धूमो निर्गत्‍य अभिभवति माम्। श्‍वास इवावरुद्ध:। गृहान्निर्गत्‍य रथ्‍यां तिष्ठामि। प्रतिवेशिनो हसन्‍तो जल्‍पन्‍तो गच्‍छन्ति। व्‍यस्‍ता: सर्वे स्‍वकर्मसु। साभिवादनं मां कुशलं पृच्‍छन्ति। कृत्रिमं हास्‍यञ्च अधरयोरुपस्‍थाप्‍य कुशलं सर्वम्। कथं भवान्, कथं बाला:? निवेदयामि। परं दीर्घो नि:श्‍वास: कञ्चिदन्‍यदिव कथयति। पलायितुकामं मनो मे विचलितं भृशम्। कथमिमे जना: हसन्ति? ननु उपहसन्ति माम्। मूर्खोऽहम्। नूनं मूर्खोऽहम्। व्‍यवहारपटुरयं लोकः। एक गतिस्‍ते भवात्‍माराम:। कक्षे एव तिष्‍ठ। क: श्रोष्‍यति ते कथाम्? गुञ्जति गुरुदेवस्‍य गीतम् - “न विरमति यदा कोऽपि श्रुत्‍वाऽऽह्वानं तव तदा। चलैकाकी चलैकाकी चलैकाकी त्‍वं सदा।” अग्निमेव साक्षिणं कृत्‍वा परिणयपाशबद्धोऽहं जात:। अपरोऽयमासीत् अग्ने: साक्षात्‍कार:। आशा जागरिता शिखेयं पावकस्‍य दूरीकरिष्‍यति ते जीवनतम:। आलोकेन सह आनन्‍दं विसृज्‍य अपरमिव जीवनमुद्भावयिष्‍यति। परं किमभूत्। स एवाग्नि:। स एव धूमश्च परित:। पुन: स्‍वनतेन पुरोहितेन उच्‍चै: उच्‍चारित: तद् ध्‍वनि: - “इदं नार्य्युपब्रूते लाजानावपन्तिका। आयुष्‍मानस्‍तु मे पतिरेधन्‍तां ज्ञातयो मम।” सप्तपदी-संस्‍कारोऽयमासीत्। भ्रात्रोपहृता: लाजा आहुता:। पत्‍युरायुष्‍यकामनेयं आत्‍मनोऽपि जिजीविषामभिव्‍यनक्ति। क्‍व मज्‍जीवनम्? मज्जितं तत्ते। असह्यशिरोवेदनया पीडितोऽहम् आप्रात: पर्यङ्कमेवाधिशयानोऽस्मि। कस्‍मै कथयामि, कमाह्वयामि, कमाह्वयामि? एकाकी स्‍वकक्षे नेत्रे निमील्‍ये पीडानिवारकलेपमवलेपयामि ललाटे। नाहं प्रकाशं द्रष्टुक्षमोऽधुना, ध्‍वनिस्‍तु कुलिशपातसदृशं प्रहरति कर्णयो:। साक्रोशं कक्षं प्रविश्‍य ता पुन: पूर्ववदेव अशिष्टं वक्तुमारभते, मृतोऽयम्, अधुनापि शेते। न चिन्‍तयति यदवकाशोऽद्य किमपि करणीयं वर्तते न वा। आपणं किं ते भृत्‍यो गमिष्‍यति, पिता वा ते स्‍वर्गादवतीर्य वस्‍तूनि आनेष्‍यति? यदि चेन्‍मृतस्‍त्‍वं तर्हि सन्‍तोषस्‍तु स्‍यात् मृतो मे पति: किं करवाणि?” तूष्‍णीं तिष्ठामि। परं पुन: सा आरभते- “ मे पितृगृहे सर्वं सौख्‍यमासीत्। सर्वम् ऐश्‍वर्यम्। स्‍वकराभ्‍यां न किमपि कृतवती। यौतुके प्राप्ता: साटिका एव अधुनापि धारयामि। किमत्रास्ति दैन्‍यमेव। कङ्कालवद्वपुस्‍ते।” “देवि, असह्या मे शिरोवेदना। यदि सेवाभा‍वो नास्ति तर्हि एभि: स्‍वमधुरशब्‍दैस्‍तु मा उपचारं कुरु। कृपया वेदनान्‍तु मा वर्धयस्‍व।” सपटपटा-शब्‍दं किमपि तथैव सा अशिष्टं जल्‍पन्‍ती निर्गच्‍छति। आह! अग्निदेव! श्रुतवान् त्‍वम् “आयुष्‍मानस्‍तु मे पति:।” इयमेव विडम्‍बना व्‍याप्नोत् सर्वं जीवनम्। यातं दशकाधिकं तया सह निवसत:। परं किमभूत् प्रतिकूलं सर्वम्। शिलाखण्‍डवत् तस्‍या अहङ्कारेण जीवनधारा द्विधा विभक्ता। अद्य तु एवमवगम्‍यते संध्‍येयं जीवनस्‍य निशायां निलीयते शनै: शनैः घने तमसि। जलतैलयोरिव मेलनमावयो:। पृथक्तैलं पृथगुदकम्। पर्युषितं तदधुना तु दुर्गन्‍धमिव जनयति। कीदृशं व्‍यक्तित्‍वं तस्‍या:। न तस्‍या: ‘अहं’ मामात्‍मीयमकरोत्। कण्‍टकमिव पादलग्नं पुन: पुन: व्‍याकुलीकरोति माम्। किमभीप्सितम्। का महत्त्‍वाकांक्षा। किं जीवनम्। नष्टप्रायमिव सर्वम्। पुन: कर्णयोरापतति- “इमॉंल्‍लाजानावपाम्‍यग्नौ समृद्घिकरणं तव। मम तुभ्‍यं च संवननं तदग्निरनुमन्‍यतामिय स्‍वाहा॥” ‘स्‍वाहा’ इत्‍येवावशिष्टम्। समृद्धिकरणं तव...... मम तुभ्‍यं च संवननम्.... गतं सर्वमग्निनेव स्‍वीकृतम्। किं मुहुर्मुहुरेतदेव रटनं करवाणि, ‘भृंशं मे मनोऽरुज्‍यते त्‍वयि। प्राणेभ्‍योऽपि प्रियतरा त्‍वम्। न त्‍वां विना मे जीवनम्। किमिदमेव प्रमाणं प्रेम्‍ण:? शब्‍दैर्व्‍यक्‍तं प्रेम किं दृढतरं जायते? परं सा नाधुनापि अधिगच्‍छति प्रेम्‍ण: भाषाम्? जननी जनयित्‍वापि यं नावागच्‍छत् तदा कथं त्‍वं प्राप्ततदल्‍पसंसर्गा अवगमिष्‍यसि? सन्‍देह: प्रेतवत् आवसति तन्‍मन:। तदेव च विषाम्‍बु अस्‍मज्‍जीवनवल्‍लरीमभिषिच्‍य विषाक्तं करोति सर्वम्। प्रणयसम्‍पादने दाम्‍पत्‍यजीवनस्‍य च प्रगाढगंभीरस्‍नेहे कीदृशोऽन्‍तर:। एकस्मिन् वाङ्मनोव्‍यापारै: परस्‍पराकर्षणवर्धनेप्‍सा वर्तते। अन्‍यत्र च एकीभूतं जीवनमपेक्ष्‍यते। तज्‍जीवनं तु पुण्‍यं तप: संजायते। जीवने किं तप: न सा ज्ञातवती। तस्‍या सन्देहोऽयमज्ञानस्‍यैव परिणाम:। कथं कथं सन्‍देहोऽयम् अभिव्‍यनक्ति आत्‍मानम्। यात: कियान् काल:। अनले ज्‍वलनं दहनं सर्वम्। वायुव्‍यजनम्। भस्‍मावशेष:। दंदह्यते पुनस्‍तदेवाग्नि:। ‘ऊँ क्रतो स्‍मर, कृतं स्‍मर’ स्‍मरस्‍मरणमात्रा त्रासदीयं समाप्यते। स्‍मरं स्‍मारं संस्‍मरणमात्रमेव अवशिष्टम्। अग्‍ने! यजमान: विषीदति। उदबुद्धयस्‍व त्‍वम्। परोपकाराय यापितं जीवनमेव सत्‍यजीवनमस्ति। निष्‍क्रान्ति: दिश: सर्वा: प्रसुप्ता आसन्। शशी नभसि स्‍वकिरणजालं क्षितितले विकिरन् सस्मितमिवोद्दीप्तचक्रवाकोर: स्‍मर: धवलीकृत दिङ्मण्‍डलो दीप्‍यमान: आसीत्। तारका अपि स्‍नेहपेशलदृष्टिं विक्षेपयन्‍त: समन्‍तत: ससृजिरे मोहकमेकं दृश्‍यम्। वायुरपि कोऽपि प्राप्तयौवनर्द्धि: सौन्‍दर्यगर्वित: उद्दाममदोल्‍लासखर्वगति: कुसुमनिचयसंसर्गलब्‍धमादकगंध: कुंकुमाद्यंगरागसुरभितवपू रसिकराज इव धीरलीलितो वहति। विटकङ्कविटपिनश्च रसालाद्याश्चाटुकारविटा इव तत्‍सेवा‍ञ्चिकीर्षव: पंचबाणाहतिविसंज्ञा: भ्रांन्‍तमना: चन्‍द्रावलोकनमात्रसंलग्नेक्षणा: तत्‍सौन्‍दर्यविप्रलब्‍धा: प्रणयाभिलाषिण इव सर्वतोऽवनतशिरोभि: प्रचलितपल्लवैश्च तस्‍य स्‍वागतभिवाचरन्। तत्‍परिसरे एवासीत् श्वेताश्‍मविनिर्मित: सत्त्‍वातिरेकोद्भूतशान्‍तरस इव मूर्तिमान् इन्‍दुकलेव स्‍वर्णकलशचाकचिक्‍यचकितायमानलोकदृष्टि: आन्‍दोलितोर्ध्‍वध्‍वजो मकरध्‍वजप्रेषिताप्‍सर:- सरसविलासेक्षणाभग्नसमाधि: अप्रतिहतमनोजरभससंक्रमणात्‍मरति: वसन्‍तप्रभावपरिभावी मन्‍मथारिरिव पयोधाराप्‍लावितो हिमधवलो भक्तार्तजनसम्‍पादितमनोरथ: दीप्‍तदी‍पशिख: गोपीजनवल्‍लभदेवालय:। स्‍वर्णावरणवेष्टितास्‍तत्र स्‍तम्‍भा येषु केचन श्लोकाश्चाप्‍युत्‍कीर्णा:। गर्भगृहे चासीत् कृष्‍णप्रस्‍तरनिर्मिता भगवत: कृष्‍णस्‍य मूर्ति:। नातिदूरमेव तद्वामे विराजते भगवत्‍या राधाया अप्रतिमसौन्‍दर्यसारा प्रतिमैका। प्राङ्गणमपि च मणिजटितं तत्र। यत्रापि गच्‍छति दृष्टिरवलोक्‍यते पवित्रताया आलोको राज्‍यञ्चैश्वर्यस्‍य। इदानीन्‍तु न दृश्‍यते कोऽपि जागरित:। यामिनीकामिनीसंसर्गे निद्रोत्‍संगे लब्‍धविश्रमो लोक:। सुप्तो मठाधीश: कृष्‍णानन्‍द: स्‍वकोष्ठे। तस्‍य पट्टशिष्‍यमतिरिच्‍य शेखराभिधानं सर्वेऽन्‍ये शिष्‍या: स्‍वकक्षेषु कुशसंस्‍तराण्‍यधिशयाना अपगतलोकतापत्रया आसन्। नित्‍यमेव सांध्‍यकाले कदाचित् सामूहिकपूजनं कदाचित्‍संकीर्तनं नीराजनं कदाचिच्च प्रवचनं कृष्‍णानन्‍दस्‍य भक्‍तगणान् आकर्षयति स्‍म तत्र। नैके श्रद्धान्विताश्च भक्ता: तत्र पूजां कृत्‍वा प्रसादञ्च गृहीत्‍वाऽऽत्‍मन: धूतकल्‍मषान् धन्‍याश्च मन्‍यमाना: न्‍यवर्त्तन्‍त। यातौ यामौ यामिन्‍या:। परमधुनापि जागरित: शेखरस्‍तत्र। तन्निद्रा तु अवमानिता प्रियेव क्‍वचिदन्‍यत्र दूरंगता। ननु यदा कदापि कोऽपि विविक्तं सेवते स्‍मृतयस्‍तन्‍मनो व्‍याप्नुवन्ति। उन्निद्रस्‍य शेखरस्‍य मनस्‍यपि चातीतस्‍मृतयश्चलचित्रवत् पर्यभ्रमन्। अहो कथमयं क्रीडति कालोऽहर्निशं लोकेऽष्टापदे शारैरिव पुरुषभाग्‍यै :- अक्षै: किं च करोति नित्‍यनियतिर्द्यूतात्‍मकं क्रीडनं कृष्‍णै रात्रिचयै सितैश्च दिवसै: क्षेत्रं कृतं शोभनम्। चाल्‍यन्‍ते गुटिका: प्रतिक्षणमहो तस्‍या किमप्‍याग्रह: सर्वा: संख्‍यहता: करङ्कनिहता: शून्‍यञ्च खेलाङ्गनम्॥ आसीदयं ग्रीष्‍मर्तु:। प्रचण्‍डातपतापतातप्‍यमाना स्‍वेदाकीर्णवदना: जनाः धृतातपत्रा: केचन वद्धोष्‍णीशाश्‍च केचन विपणौ व्‍यचरन् - कदाचिच्‍च कोऽपि विक्रेता उच्‍चैर्वदति स्‍म “गृहाणेदं गृहाणेदं द्विपणकमात्रञ्च मूल्‍यम् अत्‍यल्‍पार्घमेतत् क्‍वान्‍यत्र लप्‍स्‍यसे?” क्‍वचिच्‍च क्रीडनकानि क्‍वचिच्‍च मिष्टान्‍नानि। तत्र जना सर्वे क्रीतोल्‍लासा इवासन्। तदैव सहसा कौतुहलमभूदेकम्। नैके पुरुषास्‍तत्र सम्मिलिता:। “कोऽयं, कोऽयं, कस्‍यायं दारक:?” ध्‍वनिरयं सर्वत्र उत्थित:। एतस्मिन्‍नेवासरे गतेषु केषुचित् क्षणेषु धृतचीरचीवरो दण्‍डहस्‍त आनाभिविलम्‍बमानकूर्च: तप: पूतगभीरधीराकृति: देदीप्‍यमानत्रिपुंड्रा‍ङ्कितललाट: साधुस्‍तत्र समागत:। “किं किं! को विवाद:?” इति पृच्‍छता तेन साधुना जनसम्‍मर्देनावृतो धेनुविसृष्टवत्‍स इव दीनाकृति: वेपमानतनुः अश्रुबिन्‍दुभि: क्‍लेदितास्‍यो बालक: एको दृष्ट:। अथ तेन साधुना पृष्ट: कोऽपि तद्विषयेऽऽवादीत् -“स्‍वामिन्, कोप्‍ययं विस्‍मृतगृहपथो दारकोऽस्ति। पृष्टश्च न किञ्चिदपि भणति, रोदित्‍येव, रोदनेन तु मुखमप्‍यस्‍य रक्तवर्णं संजातम्। नेदमपि ज्ञायते कोऽस्‍य जनक: का च जनन्‍यस्‍य। किमपि समाधानं न दृश्‍यते किं करवाम” इति। तथोक्त: स साधुश्च तस्‍य मुखं परिचुम्‍ब्‍य यावत्तं बालकं स्‍वाङकमारोपयति तावदेव तस्‍य वस्‍त्रान्‍तरात् पत्रमेकं न्‍यपतत्। साधुश्चोपजातविस्‍मय: तत्‍पत्रमुत्‍थाप्‍यापठत् - “प्रिय पुत्र, पाषाणहृदयेन दारिद्रयपरवशेन मया त्‍यक्तोऽसि। अनिच्‍छन्‍नपि कालैकनियन्त्रितगतिर्गच्‍छामि त्‍वां परित्‍यज्‍य न च निर्गच्‍छन्‍त्‍यमी प्राणा:। खला: खल्विमे। तव माताऽपि पश्‍यतो मे सम्‍मुखं दारिद्रयैकदोषा अकालकालकवली जाता। ईश्वर: एव ननु रक्षकस्‍ते स्‍वस्ति दैवदुर्विपाकहतस्‍ते पिता पत्रमिदं पठित्‍वा द्रवीभूतहृदयोऽश्रूपूर्णाकुलितेक्षणो गद्गदस्‍वरेण अवरुद्धकण्‍ठ: स जगाद “बालकमेनं अहं पालयिष्‍यामि। मा भैषी: पुत्र। शिवं भूयात्। बालकञ्च उत्‍थाप्‍य स्‍वाभीष्टां दिशं प्रति प्रचक्रमे। तस्‍यैव बालकस्‍य मठाधीशेन कृष्‍णानन्‍देन “शेखर:” इत्‍यभिधानं कृतम्। तं तत्रैव देवायतने गुरुरूपेण अध्‍याप्‍य पित्रोर्वात्‍सल्‍येन परिपालितवान्। सोऽपि च स्‍वदिव्‍यमेधया नातिचिरमेव सर्वाणि शास्‍त्राणि वेदांश्चाधिचकार। कृष्‍णानन्‍द एव तस्‍य माता पिता सर्वस्‍वञ्चासीत्। मातृवात्‍सल्‍यं पितृसंरक्षणं सर्वं स तत्र प्राप। वियति रविस्‍यन्‍दनं संचक्राम। नोऽभूत् किमपि विशेषम्। परमेकस्मिन्‍नहनि यदा स पूजोपरान्‍तं प्रसादवितरणं कृतवान् तदा तस्‍य दृष्टि: मन्दिरस्‍य चत्‍वरस्‍याध: पतिता यत्र च बहवोऽस्‍पृश्‍या: जना स्थिता आसन्। तेषु च पंक्‍त्‍यग्रे लज्‍जया वेष्टिता धृतश्‍वेतपरिधाना सरलताया मूर्तिरिव प्रस्‍फुटितयौवनांगी धूर्जटेराराधने तपोलीनापर्णेव बालाऽऽसीत्। सा चाञ्जलिं बद्ध्वा यावदेव शेखरं दृष्‍टवती तदैव तस्‍य तेन नयनमेलनमभूत्। विद्युदिव च स्‍फुरिता तस्‍या: अंगेषु। शेखरस्‍यापि काचिद्विशिष्टा दशाऽभूत्। हृदये एक उद्वेगो जात:। शरीरे सरोमांचं वेपथुश्च। सा बाला च तत्‍सम्‍मुखे मन्‍दस्‍वरेण ‘भगवन्’ इत्‍युक्‍त्‍वा स्‍वशाटिकाग्रं प्रसारितवती। जडीभूत: किंकर्त्तव्‍यविमूढ: शेखरोऽपि स्‍नेहधाराप्रवाहित: गतसंज्ञ: पूजाया: पवित्रपुष्‍पमेकं तस्‍या: शाटिकायामपतयत् तावदेव दीर्घरवोऽभूदेक: सकला च जनता क्रोधपरिपूर्णा विकला च जाता। “भ्रष्टोऽयं शेखर:, भ्रष्टोऽयं देवालयो देवालयस्‍य पवित्रपुष्‍पमस्‍या: अस्‍पृश्‍याया: कन्‍यायाः अङ्के पातितमनेन। किं नैतच्चित्रं महत्?” “कलेशगमनमिदम्” “परं देवालयेषु तु नैतद् भवितव्‍यम्” “ननु देवालयस्‍तु देवालयो हि” “किमिदमेतादृगत्र जातम्” इत्‍यादीनि वाक्‍यानि च स जनसमूहो वक्तुमारब्‍धवान् महता कोलाहलेन च गुंजितं त्स्‍थलम्। मठाधीश: कृष्‍णानन्‍द: कोलाहलमिममाकर्ण्‍य बहिरागच्‍छत् अपृच्‍छच्‍च सर्वं वृत्तान्‍तम्। तै: विज्ञापित: कृष्‍णानन्‍दो जगाद - “ननु विचारणीयमिदं यत्किंचिदपि घटितमद्य विषयेऽस्मिन् सुविचार्य श्वोऽहं न्‍यायं करिष्यामि। ” इत्‍युक्तवा स तूष्‍णीं बभूव स्‍वकोष्ठं च प्रविवेश। समस्तजनसमूहश्च शान्‍तीकृत:। शेखरस्‍य विषये एव जल्‍पन्‍त: सर्वे अन्‍यवर्त्तन्‍त। कोऽप्‍यभणत् - “ननु कामी शेखरोऽयं, तेन तु जालेऽस्मिन् न पतितव्‍यम्।” “शेखर: किं कुर्यात्। सैव अस्‍पृश्‍यता कन्‍या विप्रमेनं भ्रष्‍टं चिकीर्षति एवं स्‍वचक्रं च प्रसारयति।” भ्रात:, न कस्‍यापि दोषोऽयं, कलियुगोऽयम्। अस्‍माभिस्‍तु कदापि नैतद्दृष्टम्।” अथैवं वदत्‍सु गतेषु तेषु जनेषु शेखरोऽपि स्‍वकोष्ठं गतवान्। तत्र च गत्‍वा सोऽचिन्‍तयत् विषयेऽस्मिन् गुरुर्मे किं वदिष्‍यति येनाहं पालित: संवर्धितश्च। तदैव तस्‍या: बालाया: मुखं तस्‍य कल्‍पनायां समागतम्। अन्‍तर्द्वन्‍द्वमासीत्तत्र। तदैव अ‍तर्कित एव कृष्‍णानन्‍दः+ तस्‍य समीपेऽगच्‍छत्। स्‍वगुरुञ्चागतं वीक्ष्‍य शेखरस्‍तं प्रणम्‍य तस्‍य पादयोश्चापतत्। स्‍नेहेन कृष्‍णानन्‍दस्‍तमुत्‍थाप्‍य अवदत् “वत्‍स, त्‍वमेव मे उत्तराधिकारी पुत्रश्चासि। सर्वा: मे आशा: त्‍वय्येव निहिता सन्ति। येन प्रगाढस्‍नेहेन त्‍वं मया पालित: संवर्धितश्च तदहमेव जानामि, त्‍वं वा। अत: मां निराशं मा कुरु वत्‍स। क्षणिकमिदं यौवनं क्षणिका ते वासना च। परमीश्वरस्‍य चरणयो: सेवायां यत्‍सौख्‍यमस्ति शाश्‍वतं तत्। अत: त्‍यैजनां बालां मांसपिण्‍डजाम्। कृष्‍णं शरणं व्रज। अथैवमुक्तवति कृष्‍णानन्‍दे स तूष्‍णीं बभूव। गुरुश्चावदत् “वत्‍स, श्वोऽहं त्‍वां तद्बालासम्‍पर्कापवित्रीभूतं सप्रायश्चित्तविधानं पवित्रीकरिष्‍यामि। ” उत्तरञ्चाप्रतीक्ष्‍यैव एवमुक्‍त्‍वा स बहिरगच्‍छत्। शेखरस्‍य हृदय‍मतिखिन्‍नमासीत्। उद्विग्न: स शान्तिं लब्‍धुकामो देवालयाद्बहिरगच्‍छत्। अमावस्‍यासीत्। सर्वत्र च घनान्‍धकारो व्‍यापृत:। व्‍योम्नि तारका स्‍वज्‍योति: प्रसार्य तद्दूरीकत्तुं वृथैव प्रायतन्‍त। यदा कदा मरुजवेन वृक्षा: प्रचलन्ति स्‍म। शेखरस्‍तु तत्रोद्विग्नो व्‍यचरत्। तदैव काचिच्‍छाया तेन दृष्टा। समीपे आगतायां तस्‍यां का त्‍वम्” इति पृष्टा साऽवदत् “अहं पुष्‍पा नाम्‍न्‍यस्‍पृश्‍यकन्‍यास्मि, यस्‍या: संसर्गात् पतित: घोषितत्त्‍वम्। नन्‍वगाध: स्‍नेहोऽस्ति मयि तव। परमहं नीचज्ञातिसंभवा त्‍वां न पातयिष्‍यामि। क्षमस्‍व मे धृष्टताम्। शेखरोऽवदद् “आस्‍ताम् सर्वम्। अहन्‍तु त्‍वां स्‍वीकरिष्‍यामि। “नन्‍वहं महत्‍पुण्‍यवती यत्त्‍वयैवं स्‍वीकृताहं, परमेवं तव पतनं न भवितुमर्हति। अहन्‍तु भवतोऽन्तिमदर्शनलालसया समागताऽत्र। एवमुक्‍त्‍वा सा तस्‍य पादावस्‍पृशत्। शेखरस्‍तामुत्‍थाप्‍य तां परिरब्‍धुं भुजौ प्रसारितवान्। परं तदैव सा विद्युज्‍जवेन तद्वंधनादात्‍मानं विमोच्‍याधावत्। शेखरस्‍तां दीर्घस्‍वरेणाकारयत् पुष्‍पे......पुष्‍पे......। जीवितेनैवात्‍मन: शपामि ते। विरम क्षणमेकन्‍तु अतिद्रुतगतिना चानुधाव्‍य वेपमानां तामनतिदूरमेव गत्‍वा जग्राह। अश्रुबिन्‍दुचर्चितवदनां अरुणपयोजकपोलां परिष्‍वज्‍य अभाषत - “पुष्‍पे, किं पतनं किञ्चोत्‍थानं, किं कर्त्तव्‍यमकर्त्तव्‍यं वा मयाप्‍यधीतमत्र किञ्चिद्। विसृष्टो मद्विवेक:। कोऽस्‍पृश्‍य: पॉंचभौतिकोऽयं देह:, सच्चिद्रूपी देही वा। केनेयं कृता जाति व्‍यवस्‍था। किं जानासि त्‍वं यै: जनैरभियुक्तोऽहं ये च नित्‍यमत्र आगत्‍य भगवन्‍तं श्रीकृष्‍णमुपासते गीतापाठं कुर्वन्ति- ते एव पठन्ति: “शुनि चैव श्‍वपाके च पण्डिता: समदर्शिन:। ” क्‍वाद्य तत्‍समदर्शित्‍वम्? क्‍व च गुणकर्मविभागश: कृता तद्व्‍यवस्‍था। अत: माऽविचार्यैव साहसमिमं कुरु। गच्‍छाव, एहि, विस्‍तृता वसुधेयं क्‍वचित्तु आश्रयं दास्‍यत्‍येव। सूचीभेद्ये तमसि अन्‍तर्हिते आकृती ते। मरुतो जवेन प्रसारितो गंध: समन्‍तत:। विकचा रजनीगंधा। पटाक्षेप: “अम्‍बे! अहं किमपि न जानामि, परं अहं लक्ष्‍म्‍या: गृहं न गमिष्‍यामि। न कदापि गमिष्‍यामि! शृणोषि त्‍वं?” मम पञ्चदशवर्षीया पुत्री अदिति: अवदत्। अहं तु आश्चर्येण जड़ाऽभवम् इदं किं भणति अदिति:? मम विस्‍फारिते नेत्रे दृष्ट्वा, मन्दस्मितेन किञ्चित् रहस्‍योद्घाटनं इव कुर्वन्‍ती, साऽवदत् - “लक्ष्‍म्‍या सह नास्ति मम मैत्री साम्‍प्रतम्।” अतीवाश्चर्येण अहं आसंदिकाया उत्थितुमुद्यता। अपृच्‍छं च “आ:! अदिति! को विवादस्‍तयो: तदपि वद। परं अदितिस्‍तु मम प्रश्‍नैः व्‍यथितेव संजाता। ततस्‍तु “कॉलोन्‍या” पुरोद्यानं प्रति स्‍वक्रीडापरिष्‍करं गृहीत्‍वा धावमाना अभवत्। अहं “अदिति! अदिति!” इति अकथयम्, किन्‍तु सा न किमपि शुश्राव। अहं तु अदितिमिदमेव अपृच्‍छम् यत् सा लक्ष्‍म्‍या: गृहं गत्‍वा “बैडमिण्‍टनक्रीड़ाप्रतियोगिताया:” अभ्‍यासं कथं न करोति? किन्‍तु सा लक्ष्‍म्‍या: गृहं गन्‍तुं कथमपि तत्‍परा नासीत्। सा तु रहस्‍योद्घाटनेन मां विस्मितां विधाय गृहान्निष्‍क्रान्‍ता। सुरलक्ष्‍म्‍या सह अदितेर्मैत्री अस्‍माकं सर्वेषां कृते विश्रुताऽऽसीत्। सुरलक्ष्‍मीं वयं वात्‍सल्‍येन लक्ष्‍मीति नाम्‍ना सम्‍बोधितवन्‍त: एकवर्षपूर्वमेव मद्रासनगरात् पितु: स्‍थानान्‍तरणहेतुना सा अस्‍माकं लघुनगर्यामागच्‍छत्। अस्‍माकं ‘कॉलोन्‍या:' विविधजातिप्रदेशानां बालकबालिकाभि: सह मिलनाय सा अल्‍यल्‍पं समयव्‍ययं चकार। तस्‍या: पितरौ तदीयाग्रजा च मलयालमभाषामेव अजानन्। अस्‍माकं गृहात् एकाद्विगृहसमूहान्‍तरालमेव तस्‍या: गृहमासीत्। अहं अद्यापि स्‍मरामि यत् कथं अदितिर्लक्ष्‍म्‍या: हस्‍तं गृहीत्‍वा तां हिन्‍दीवाक्‍यानि लिखितुं प्रेरयति स्‍म। आंग्‍लभाषामाध्‍यमविद्यालये यद्यपि हिन्‍दीशिक्षाया: काऽपि महत्‍यावश्‍यकता नाऽसीत्, किन्‍तु अस्‍माकं स्‍वभावतो नेतृत्‍वशालिनी पुत्री तु कामप्‍येकां कनिष्ठां शिष्‍यामिव अप्राप्नोत्, यत: अदिति: सदैव नेतृत्‍वमेव कृतवती। अद्य विद्यालये, श्‍व: मञ्चे, परश्‍वे च क्रीड़ाङ्गणे, एवमेव सदा सर्वदा सर्वासाम् सखीनां नेतृत्‍वमेव अकरोत्। केवलं एक एव दोष: आसीत् तस्‍या: स्‍वभावे। सा कदापि पराजयं न स्‍वीचकार। कतिवारं अहं तां उपादिशम् यत् “गुणा: विनयेन शोभन्‍ते!” किन्‍तु अस्मिन् विषये साऽतीव असहिष्‍णु दधार। स्‍वमित्रै: सह वस्‍तूनां विभाजनं कदापि न स्‍वीकरोति स्‍म। किन्‍तु लक्ष्‍म्‍या: आगमनेन तस्‍या इयं दुष्‍प्रवृत्ति: अपि नष्टप्राया बभूव। अदिति: प्रत्‍येकानि निजकार्याणि लक्ष्‍म्‍या सहैव करोति स्‍म। स्थितौ किं वोत्‍थाने, स्‍वप्ने किं वा जागृतौ प्रत्‍येकस्मिन् कार्ये लक्ष्‍म्‍यै अदिति:, अदित्‍यै च लक्ष्‍मी: अवश्‍यमेव साहचर्यं ददौ। बहु किं कथयामि, गतेभ्‍यो वर्षत्रयेभ्‍य: ‘बैडमिण्‍टनस्‍य, नगरस्‍तरीयप्रतियोगितासु विजयित्री अदिति: लक्ष्‍मीकृते ‘बैडमिण्‍टन, प्रशिक्षणं अपि प्रारभत। दिनद्वयपूर्वस्‍यैव वार्ता प्रतीयते, यदा कोमलाङ्गिनी, विशालनेत्राभ्‍यामश्रूणि निपातयन्‍ती, श्‍यामवर्णा लक्ष्‍मी: अदित्‍या सदैव पराजिता क्‍लांता श्रान्‍ता च भूत्‍वा मम समीपे आगच्‍छति स्‍म। अदितिस्‍तु स्‍वगुरुसुलभां गरिमामपि धारयति स्‍म, किन्‍तु हर्षातिरेकेण मुखात् हर्षध्‍वनिमपि निस्‍सारयति स्‍म। न जाने कतिवारं तयो: ‘बैडमिन्‍टन-क्रीडा, परिसमाप्तौ अहं शीतलफलानि, मिष्‍ठान्‍नं, पक्‍कवटिकां च ताभ्‍याम् जलपानार्थं अददाम्। इमे द्वे उभयोरेव गृहसमूहयो: ‘सीता गीता च’ इति जल्‍पनामेव धारयामासतु:। कथं तावद् अनयो: मैत्री अधुना नास्ति? इत्‍येषा मम विचारशृंखला कर्पटार्गलध्‍वन्‍या भग्‍नेव संजाता। अहं द्वित्रिदिवसेषु व्‍यतीतेष्‍वपि अस्‍यामेव असामञ्जस्‍यस्थित्‍यां आसम्। अदितिमनेकवारं अहं अपृच्‍छम् “मनुष्‍या: स्‍वभावेन स्‍खलनशीला: जायन्‍ते। वद तावत् किं निमित्तं लक्ष्‍म्‍या सह ते विवाद:?” किन्‍तु सा तु अस्मिन् विषये मौनमेव अधारयत्। अहं तु विश्वसितुं न शक्नोमि, यत् पुरा तु अदितिर्लक्ष्‍मीं विना कदाचित् आपणं अपि नाऽगच्‍छत्। अधुना सा लक्ष्‍मी अकस्‍मात् कमपराधं विहितवती यदधुना अदिति: तस्‍या नामाऽपि श्रुत्‍वा इत्‍थं कुप्यति। एतादृश्‍यां परिस्थित्‍यां न मे बुद्धि: कमपि निश्चयमधिगच्‍छति। केन कारणेन अदिति: साम्‍प्रतं लक्ष्‍मीं न तु मिलति, न च संभाषते, इति त्‍वहं न ज्ञातवती। व्‍यतीते तु तृतीयदिवसे लक्ष्‍म्‍या: सहोदरा सौदामिनी अस्‍माकं गृहे आगच्‍छत् अवदच्‍च “बहुकालाद् भवत्‍या दर्शनं नैव जातम्।” अहम् अत्‍यौत्‍सुक्‍येन ताम्+ अपृच्‍छम् - “सौदामिनि! पुत्री लक्ष्‍मी: अस्‍माकं गृहे केन कारणेन नागच्‍छति? वद पुत्रि! मे हृदयं तु भृशं सीदति.........।” सा किञ्चित्‍कालं विरम्‍य सस्मितं अवदत् “किं न जानाति भवती? लक्ष्‍मी: विद्यालयस्‍तरीय-बैडमिन्‍टनप्रतियोगितायां अदितिं पराजितवती। तस्‍मात् एव कालाद् अदिति: तया सह न संभाषते।” अहो! इदं तावत् कारणं उभयो: मैत्र्या: पटाक्षेपस्‍य। मम अनुदारहृदया पुत्री लक्ष्‍म्‍या विहितं गुरुपदगरिमोल्‍लङ्घनमसह्यमेव पराजयमीहते। अपरं च क्रीड़ाभावनाऽपि पराजयवेदनां सह्यामिव विदधाति, इत्‍यापि विसस्‍मार साऽहंकारिणी मदीया कैशोर्ये संप्रविष्टा दुहिता। नन्दिनी रामलाल: सर्वदा गौ-संरक्षणं करोति स्‍म। अस्मिन् समये दुर्भिक्षे अस्‍य द्वौ गावौ मृतौ। भौरी अस्‍य भार्या अनथा क्षतमा उद्विग्ना आसीत्। गो: क्षतिना बालकानां प्रात: सायं दुग्‍ध-व्‍यवस्‍था विकला जाता। भौरी अन्‍यमनस्‍का मनसि खिन्‍नासती न कार्यं करोति स्‍म। एकदा पत्‍न्‍या: नेत्रयो: अश्रुकणान् विलोक्‍य रामलाल: उवाच - भौरी त्‍वं कां चिन्‍तां करोषि? देहि मे रजतवलयं त्‍वां शीघ्रमेव श्रेष्ठं गां नयामि। रजतवलया: एव तस्‍य भर्याया: श्रेष्ठा सम्‍पत्ति: आसीत्। सा इमां सम्‍पत्तिं दातुं न इच्‍छति स्‍म। किन्‍तु बालकानां कष्टमवलोक्‍य सा कथनमात्रेणैव गृहान्‍त: प्रविष्टा, निर्गत्‍य पत्‍यु: हस्‍ते तान् समर्पितवती। उवाच च गच्‍छ सत्‍वरमेव अतिश्रेष्ठां गामानय। रामलालो नैकटिके ग्रामे अगच्‍छत् तत्र शुभनामधेय: एक: तस्‍य सुपरिचित: ग्रामीण: निवसतिस्‍म। तस्‍य समीपे एका श्रेष्‍ठा गौरासीत्। किन्‍तु यदा तेन रामलालो अवलोकित: तदा अधिकं धनं प्रातुकाम: सन् मिथ्‍यामुद्रां आनयन् प्रोवाच। अरे रामलाल! ह्य: एव एक जाट: समागत:। तेन शतद्वयं रूप्‍यकं गोमूल्‍यं निर्धारितम्। यदि श्वः स न समागमिष्यति तर्हि त्वं इमां नय। रामलालेन विचारितं यदि स: आगमिष्‍यति तर्हि नेष्‍यसि, कथमहं अधिकमूल्‍यं दत्‍वाऽपि आत्‍मीयभार्याया: कष्टं निवारयानीति। इत्‍थं विमर्श्य तेन कथितं भो पितृव्‍य! त्‍वया पूर्वं तु सार्धैकशतमेव कथितम्, अद्य तु बहुमूल्‍यं वाञ्छसि। इनं नोचितम्। शम्‍भुना कथितम् भ्रात:! त्‍वं मा गृहाण। यदि समीपस्‍थ: जाट: न समागमिष्‍यति तर्हि अहं त्‍वां पूर्वोक्तमूल्‍ये दास्‍यामि। रामलालेन विचारितं यद्यहं साम्‍प्रतं गां न क्रेष्‍यामि तर्हि श्‍व: स समागत्‍य अवश्‍यमेव इमां नेष्‍यति। तर्हि अवसरे अधिकमपि प्रदानं श्रेष्ठं भविष्‍यति। इत्‍थं निश्चित्‍य रामलाल: प्रोवाच गृहाण पितृव्‍य! इदं मूल्‍यं। अहं तु गां नेष्‍याम्‍येव। अनया युक्‍त्‍या शम्‍भुना पञ्चाशत रूप्‍यकाणि अधिकं गृहीतानि। कथितं यदि तुभ्‍यं रोचते तर्हि नय इमां। श्‍व: तं कमपि उत्तरं दास्‍ये। मार्गे चलता ग्रामवासिभिः+पृष्ट:। भो मित्र कुत: गां आनीतवानसि? किं चास्‍या: मूल्‍यम्? रामलालाय यद्यपि नेदं रोचतेस्‍म किन्‍तु मन्‍द-स्मितं कृत्‍वा उत्तरं दत्‍वा अग्रेचलित:। अपरेण गदितं गौ तु श्रेष्ठा अस्‍यै तु शतमपि अल्‍पम्। अन्‍येन गोपृष्ठे हस्‍तं निधाय भो मित्र! कुत: आनीतवानसि इमां नन्दिनीं? इयं तु त्‍वां कृतकृत्‍यं करिष्‍यति। इत्‍थं हृदयस्‍पर्शभि: उक्‍तिभि: मनसि मुदित: सन् रामलाल: गृहं समागत:। स विचारितवान् यदा भौरी इमां अवलोकयिष्‍यति तदा स्‍वयमेव प्रशंसयिष्‍यति। द्वारे खटखट-ध्‍वनिं श्रुत्‍वा धावमाना भौरी समागता गामवलोक्‍य स्‍पर्शञ्च कृत्‍वा परमं प्रमोदमाप्तवती। कथितवती, इयं तु अतिसरला शृङ्गप्रहारमपि न करोति। वास्‍तविकरूपेण गौरियम्। “भौरी इयं साम्‍प्रतं तु पञ्चकिलो परिमितं दुग्‍धं ददाति किन्‍तु सम्‍यग् भोजनं प्राप्य सप्त अष्ट किलोपरिमितं दुग्धं दास्‍यति। नास्‍त्‍यत्र संदेह:। ”भौरी प्रात:कालादेव गौसेवायां संलग्ना जाता गृहे सौख्‍यपूर्णं वातावरणं जातम्। अत्रान्‍तरे गोदुग्‍धं वृद्धिगतं भौरी 5 किलोदुग्‍धं विक्रीय अवशिष्टं गृहे प्रयोजयतिस्‍म। कतिपयैर्मासैरेव तया गोमूल्‍यमधिगतम्। बालका: हर्षिता: सन् गोपुच्‍छं गृहीत्‍वा क्रीडन्तिस्‍म। बालकानां मुखात् नंदिनी-शब्‍द: यादृश: सुवरवकर: आसीत् न तादृश: वयस्‍कमुखान् नंदिनी-शब्‍दः। प्रात:कालात् सायंकालपर्यन्‍तं अनेकेजना: नन्दिनीं प्रशंसन्तिस्‍म। भौरीरामलालौ नन्दिन्‍या: प्रशंसा श्रुत्‍वा नितरां प्रसन्‍नौ भवत: स्‍म। द्वावेव स्‍वकीयेन व्‍यवहारेण आचरणेन जनान् संतोषयत: स्‍म। रामलालस्‍य पत्नी निषण्‍णा दुग्‍ध-विक्रयं कृतवती। तया कदापि दुग्‍धे जलं न मेलितम्। सर्वे क्रेतार: तस्‍या: अनेन व्‍यवहारेण सन्‍तुष्टा: आसन्। तया गोमूल्‍यं तु अधिगतम्। किन्‍तु दुर्भाग्‍यात् एकदा तस्‍य: गौ अरण्‍यात् नागता। दुग्‍धक्रेतार: पृच्‍छन्तिस्‍म किं नन्दिनी नागता। पुनश्च अपर: पृच्‍छतिस्‍म किं साम्‍प्रतमपि नागता। रामलाल: लालटेनं करे गृहीत्‍वा निशायामितस्‍तत: गो-अन्‍वेषणाय तत्‍परो भूत्‍वा भ्रमतिस्‍म। किन्‍तु गौ कुत्रचिदपि नोपलब्‍धा। श्रान्‍त: रामलाल: जात:। तदा एव गौ: शनै: शनै: पादप्रक्षेपं कृत्‍वा समागतवती। दुर्भाग्‍यात् यदा सा सन्निकटे समागता, तदा ज्ञातं यत् तया किमपि विषमयं वस्‍तु जातं भक्षितम्। सा गृहे आगत्‍य तिष्ठतिस्‍म। रामलालेन तस्‍य पत्‍न्‍या च यथोपपादित-वस्‍तुना देशजोपचारेण तस्‍या: बहुसंरक्षणं कृतम्। इत्‍थं निशा अतीता। प्रात: सूर्योदये गवा प्राणा: त्‍यक्ता:। भौरी पूर्ववत् महत्खिन्‍ना जाता। तस्‍या: नेत्राभ्‍यां अश्रुविन्‍दव: पतन्तिस्‍म। बालका: अपि मातु: मुखात् मरणस्‍य समाचारान् ज्ञात्‍वा अस्‍माकं लंदिनी मृता: इति कथयित्‍वा रूदन्तिस्‍म। रामलालोऽपि मनसि खिन्‍न: सन् तूष्‍णीं स्थित:। अस्मिन्‍नेव समये रजतवलये नीत्‍वा शंभुकाका कुसीदं मूल्‍यञ्च प्राप्त्‍यर्थं समागत: किन्‍तु शोकमयं वातावरणं दृष्ट्वा उत्‍थाय चलित:। भौरीदेव्‍या गोस्‍मृतौ एकं चत्‍वरं निर्मापितम्। तस्‍या: नन्दिन्‍या: स्‍मृतिचिह्नस्‍वरूपं चत्‍वरं साम्‍प्रतमपि सन् अद्यापि विद्यते। ललनालोप्यम् (भारत-पाक संघर्षारम्‍भो भारतविभाजनेन सह समभवत्। यद्यपि काश्‍मीरप्रदेशो भारतभिन्‍नाङ्गत्‍वेन समुद्घोषित: परं पाकिस्‍तानदेश: तदधिकृत्‍य सदैव संघर्षरतो दृश्‍यते। तत्रत्‍या: दुर्धर्षा: सैनिका युद्धाय सन्नद्धा: अथवा पाकप्रशिक्षिता: युवका: काश्‍मीरे भारतीयप्रदेशेषु वा प्रवेष्टुं धनजनहानिं च कर्तुं सततं प्रयतन्‍ते, परं भारतीयजागरुकसैनिका: तेषां प्रयासं विफलीकुर्वन्ति। वारत्रयं युद्धमपि समाक्षिप्‍तम्। यद्यपि तत्र ते नितरां पराजिता:, परं युद्धविभीषिकया विनाशलीलया च नूनं जनता पीडिता भवतीत्‍यत्रेतिहासस्‍य पृष्ठमेकं समुद्घाटयते-) अन्‍तराष्ट्रियसीमावर्ति ‘छम्‍ब’ क्षेत्रम्। 1965 ख्रिष्टाब्‍दे सितम्‍बरमास:। अत्रत्‍या: कर्मकरा: कृषका: सबाला: सस्‍त्रीका: स्‍वस्‍वकार्येषु रता: प्राय: स्‍मेरवदना: दृश्‍यन्‍ते, परं केनाप्‍यनागत-भयेनाक्रान्‍ता इव कदाचित् सशङ्किता अपि लक्ष्‍यन्‍ते। मृदुल: शान्‍तश्च सायन्‍तन: समय:। पश्चिमदिशि मरीचिमाली मार्तण्‍डोऽस्‍ताचलं गन्‍तुकाम:। वनान्‍तेभ्‍य: समागच्‍छतां पालितपशूनां खुराग्रै: समुदभूतानि रजांसि निशामुखं प्रगाढं कर्तुमिव परितो व्‍याप्तानि। ललना: गृहकार्येषु व्‍यापृता:। पुरुषा: युवका: युवत्‍यश्च दैनिकश्रम-दूरीकरणाय मनोरञ्जनासक्ता: किंवा गल्‍पादिषु, संवादेषु, लोकगीतवाद्यादिषु संसत्‍या: अथवा सकलकलं प्रवहन्‍त्‍या नद्यास्‍तीरे पर्यटन्‍त आसन्। एवाविम्धे हि समये सहसा समुद्भूत: कोलाहल:। ‘अल्लाहो अकबर’ इत्‍यस्‍य तुमुलो घोष: कर्णकुहराणि स्‍फोटयन् निकट एवागच्‍छन् प्रतीयते स्‍म। ‘भारय भारय’ ‘ताडय ताडय’ ‘त्रोटय त्रोटय’ इति सैन्‍य-स्‍वर: इतस्‍तत: भुशुण्‍डीगोलिकानां ध्‍वनिश्च समुदचरत्। मुग्‍धा: ग्रामीणास्‍तु किंकर्तव्‍यविमूढा इतस्‍तत: पलायन्‍त: गेहेषु गर्तेषु वनेषु शरणमन्विष्‍यमाणा: स्‍वरक्षां कामयमाना: ईश्‍वरं स्‍वमिष्‍टदेवं स्‍मरन्‍त: चकितचकिता: सञ्जाता:। पाकदेशीयै: आक्रमणकारिभि: न बाला: दृष्टा: न वृद्धा:, न मन्दिरं दृष्टं नापि मस्जिदगिरिजागृहं वा। पशुमारं व्‍यवहारमाचरन्‍तस्‍ते लुण्‍ठने व्‍यापृता:। अस्त्रशस्त्रधारिभिस्‍तै: सार्वत्रिकं ध्‍वंसनं प्रारब्‍धम्। क्‍वचिच्छिशव: गलं निष्‍पीडय मारिता:, क्‍वचिन्‍नार्य: श्‍लथीकृता:। रक्तपानवधादिकस्‍य अमानुषिकतायाश्च पराकाष्ठा समभवत्। तदैव श्रुतिपथमायात एक: स्‍वर:। ‘अस्‍तु, विरमतावत्। वयं तु केवलं प्रियदर्शना: ललना: ग्रहीष्‍याम:’ पाकसैन्‍याधिकारी साट्टहासमुदघोषयत्। यत: तस्‍य सैनिकै: बलादाक्रमणं विधाय छम्‍ब’-क्षेत्रीय-भारतीय-ग्रामाणां प्रतिगृहमाक्रान्‍तम्। गृहाद्गृहं च गत्‍वा तत्रत्‍या: सिक्‍खललना: गृहीता:। ‘अथ किम्। केवलं ललना: प्रामुख्‍येन गृहीतव्‍या:’ इति सैनिका अपि सहर्षमाक्रन्‍दन्। तेषां नेत्राणि लोलुपतया चमत्‍कृतानि। ‘..........किं सैनिकानां कृते ललना: पुरस्‍कार-भाजनानि न भवन्ति?’ अथ च ते सैनिका: तेषु ग्रामेषु खेटकेषु भ्रामं भ्रामं ललना: प्रति अभिदुद्रुव:। ‘कति प्राप्ता:?’ पाकसैन्‍याधिकारी पर्यपृच्‍छत्। ‘अशीतिप्राया:’ इति प्रत्‍युत्तर आसीत्। ‘शोभनम् शोभनम्’ लम्‍बकूर्चं स्‍पृशन् सोऽवदत्। ‘सम्‍प्रति न कोऽप्‍यस्‍मद्देशे परिहासविजल्‍पनं कर्तुं समर्थो भविष्‍यति। समर्जितं ललनालोप्‍त्रम् नाम। इत: पशव इव युवत्‍यो ललना: स्थिता: याश्चावलोक्‍य सूर्यरश्‍मयोऽपि लज्जिता: संजाता:। तदैव सेनाधिकारिणा आज्ञप्‍तम्- ‘भो भो सैनिका:! किं क्रियते? प्रक्षिपत एता: ललना: भारवाहकयन्‍त्रेषु ट्रकेषु वा। लुण्ठितां सामग्रीमेतां स्‍वदेशं नयत.........।” अबोधमुग्‍धललनानां प्रतिरोधा: प्रतियत्नाश्च निष्‍फला अभवन्। सर्वास्‍ता: लम्‍पटै: भारवाहकेषु पशुवत् बलात् प्रक्षिप्ता: जीवितनरकाय च नीता:। गतेषु कतिपय-क्रोशेषु ट्रका: ते एकस्मिन् पाकिस्‍तानरक्षिनिवासे व्‍यरमन्। ‘पश्‍यास्‍माकं लोप्त्रम्’ जगाद सेनाधिकारी सगर्वम्। रक्षिनिवासाधिकारिण: पाकिस्‍तानप्रहरिण: ललनास्‍ता अपश्‍यत्। तेषां नेत्रेषु कामज्‍वाला: प्रज्‍वलिता:। स्‍वान्‍तर्निहितभावं संगोप्‍याकथयत्- ‘पश्‍यत, वयमत्र दशसं ख्‍याका:। अतोऽस्‍मभ्‍यं केवलं दश ललना: पृथक्‍करणीया:, दातव्‍याश्च। अवशिष्टास्‍तु नेतुं शक्‍या नाम...............।” आदेशं पालयन् अनुग्रहभावञ्च प्रदर्शयत् सेनाधिकारी स: दशललना: तत्रैव नीचै: विकृष्‍य समुतार्य चाग्रे प्रचलित:। वनप्रान्‍ते कुत्रापि विश्रमस्‍थले निवेश: कृतस्‍तेन सदलबलम्। इतस्‍तु रक्षिनिवासे हर्षप्रकर्ष आसीत्। सर्वे ता अवलोक्‍य स्‍मेर-मुखा आसन्। ‘सुहृद्वर्या:! अस्‍मभ्‍यमत्र एष समागत: ललनासमुदाय:। इत्‍यवदद् रक्षिनिवासाधिकारी सकटाक्षम्। अस्‍पृशच्‍च हस्‍तेन एकस्‍या: कचान् ओष्ठञ्च। ललना: विचलिता:। लज्‍जाक्रोधभावं गोपयन्‍त्‍यश्चकितचकिता आसन्। न कोऽप्‍यासीत् रक्षोपाय:। स्‍वमिष्टदेवं प्रार्थयन्‍त्‍यस्‍ता: नेत्राणि निमील्‍यावस्थिता:। पाकरक्षका: नहि नहि भक्षकास्‍ते कामग्रस्‍ता इव ललना: गृहीतुं शनै: शनै: प्रचलिता:। ‘जयतु अल्‍लः......प्रसीदतु अल्‍लः.....’ इत्‍यर्धोक्ते एव तै: आकाशे नटविमानयुग्‍मस्‍य गर्जना श्रुता। अरे! शत्रुविमानम्!! इति क्रन्‍दन्‍तस्‍ते कुत्रापि परिखासु निलीना:। शत्रुगवेषणायामुड्डीयमानं तद् विमानयुग्‍मम् अतिनीचै: समागतम्। धूर्तास्‍ते भूमिगह्वरेषु पलाय्यान्‍तर्निहिता:। एका ललना सहर्षमुच्‍छलिता। ‘सख्‍य:’ अयमेवोपयुक्तोऽवसर: पलायनस्‍य’ इति सा क्रन्‍दन्‍ती पलायितुमारेभे। अन्‍याअपि ‘वाढम् वाढम् - नरकादस्‍मात् त्राणस्‍यायमेवावसर:’ इति कथयन्‍त्य: तामनुधावितुमारेभिरे। निकटवर्तिन्‍यां परिखायां निलीन: एक: पाकिस्‍तानीय: ता: धावन्‍ती: अपश्‍यत् आक्रन्‍दच्‍च- ‘हा!हा! उपहारीभूता: ललनास्‍तु पलायन्‍ते।’ अस्मिन्‍नेव समये भारतीयविमानचालकै: दृष्‍टम् - कश्चित् नार्य: पाकिस्‍थानीयरक्षिनिवासाद् धावन्ति, मन्‍ये आत्‍मन: रक्षितुं वाञ्छन्ति। मुहूर्तेनैव सर्वमवगतम्। दुष्टैरपहृता: भारतीयनार्य: आत्‍मनस्रातुं प्रयतन्‍ते इति। “आगच्‍छन्‍तु, वयमेता बलादनुधाव्‍य ग्रहीष्‍याम:” घोषितं रक्षिनिवासाधिकारिणा। अपि च तेन परिखोपरि आरोहणमारब्‍धम्। परमहो! तत्‍काल एवैकमद्भुतं दृश्‍यं दृष्‍ट्वा स विरत:। भारतीयविमानयुगलमत्‍यधिकं नीचै: आगत्‍य धावन्‍तीनां तासां रक्षायै परित: भ्रमति स्‍म। पामरपाकाधिकारिण: एका दृष्टिरासीद व्‍योमयाने अपरा च पलायन्‍तीषु ललनासु। विमानगोलिकाया भीतोऽशक्त: स: बहिर्नागच्‍छत् नापि तस्‍य सहचरा: बहि: नि:सृता:। ललना: धावन्‍त्‍य..........धावन्‍त्‍य आसन्, विमानौ च रक्षन्‍तौ उड्डीयमानावास्‍ताम्। श्रान्‍तास्‍ता वराका:। मुखेषु फेन उत्थित:, नि:श्‍वासोच्‍छ्वासा: प्रवर्धिता:, वक्ष:स्‍थलानि विदीर्णप्रायानि, परं सम्‍प्रति तु पलायनमेव तासां बलम्। अन्‍तत: समागता शतद्रुनदी भारतपाकसीमानं द्योतयन्‍ती एतासां मनोभावमुत्‍साहञ्च वर्धयन्‍ती सोत्‍साहं समुच्‍छलन्‍ती। अकूर्दन्‍त ता: तस्‍याम्। नद्या: पारे आसीत् भारतम्............... सङ्केतं प्राप्‍य भारतीयरक्षिनवासाद् रक्षासैनिका: केचितत्र समागता:। अर्द्धं निमज्‍जन्‍ती:.............अर्द्धं तरन्‍ती.............अदर्धं प्रस्‍खलन्‍ती: ललना: स्‍वकौशलेन पर्यत्रायन्‍त ते। जीवनरक्षां प्रदातॄन् तान् देवदूतान् मन्‍यमानास्‍ता: यत्‍सुखमन्‍वभवन्, तद्वर्णनातीतम्, केवलं तासां मुखाकृतिभिरनुमानगम्‍यमेव। पारङ्गतास्‍वेतास्‍वेका दुष्टैरपहृतानामन्‍यासां कृते विशेषत: चिन्तितासीत्। रक्षासैनिकै: आश्‍वस्‍ता: सा अन्‍याश्च। भारतीयरक्षाधिकारिभि: पूर्वमेव संसूचिता भारतीयसेना। साऽपि सस्‍थलबलं सव्‍योमबलं सन्नद्धा भूत्‍वाऽऽश्‍वेव सक्रिया जाता। व्‍योममार्गीयविभिन्‍न-साधनै: सञ्चारसाधनान्‍याश्रित्‍य तया तद्विश्रमस्‍थलस्‍यान्‍वेषणा कृता यत्र श्रान्‍ता: क्‍लान्‍ता: दुष्टात्‍याचारिण: अपहृतबालानामपि निद्रा: सञ्चोर्येव सुषुप्ता:। सैन्‍यनीत्‍याऽवसरं लब्‍ध्‍वा, भारतीयसैनिकै: सहसाऽऽक्रम्‍य ता: संरक्षिता:, हेलीकोप्‍टर-संज्ञकव्‍योमयानै: भारतसीम्नि आनीता:। व्‍यक्तिश: परिचयं प्राप्य ता: स्‍वस्‍वस्‍थानेषु च सम्‍प्रेषिता:। धन्‍या: धन्‍यतमा: भारतीयवीरा: यै: पाकिस्‍तानीयात्‍याचारिणां प्रयासा: निष्‍फलीकृता। एतेषां त्‍वरितक्रियया तथाकथितं तल्ललनालोप्‍त्रं तेषामेव विनाशकारणं सञ्जातम्।