बालकाण्डः 1.(01/06) महामुनेः वाल्मीकेः आश्रमः तमसानदीतीरे आसीत्। कदाचित् नारदः तम् आश्रमम् आगतवान्। वाल्मीकिः शास्त्रोक्तेन क्रमेण स्वागतीकृत्य अपृच्छत्- महात्मन्! एतस्मिन् युगे सकलसद्गुणसम्पन्नः महापराक्रमी कोऽपि पुरुषः किम् अस्ति? इति। तदा नारदः श्रीरामस्य कथां विस्तरेण श्रावितवान्। नारदः यावत् ततः निर्गतः तावता स्नानसमयः आसन्नः आसीत्। अतः वाल्मीकिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीतीरं प्रति प्रस्थितवान्। एवं गमनसमये ताभ्यां किञ्चन क्रौञ्चमिथुनं दृष्टम्। तौ क्रौञ्चपक्षिणौ आनन्देन उत्साहेन च व्यवहरन्तौ आस्ताम्। तावता केनचित् निषादेन प्रयुक्तः बाणः क्रौञ्चपक्षिणम् अमारयत्। भूमौ पतितः क्रौञ्चः प्राणैः वियुक्तः जातः। तस्मात् क्रौञ्ची विलपनम् आरब्धवती। एतत् दृष्टवतः वाल्मीकेः हृदये करुणा उत्पन्ना। व्याधस्य विषये च क्रोधः समुत्पन्नः। तस्य मुखात् अप्रयत्नेन कश्चन श्लोकः निर्गतः। मा निषाद प्रतिष्ठां त्वम् अगमः शाश्वतीः समाः। यत्क्रौञ्चमिथुनादेकम् अवधीः काममोहितम् इति।। एतस्मात् वाल्मीकिः स्वयम् आश्चर्यान्वितः जातः। आश्रमं प्रति गमनस्य अन्नतरम् अपि सः एव श्लोकः तस्य मनसि पुनः पुनः गुञ्जति स्म। एतावता ब्रह्मा तत्र प्रत्यक्षः जातः। तदा वाल्मीकिः तं स्वागतीकृत्य साष्टाङ्गं नमस्कृतवान्। तदा ब्रह्मा - मुनिवर्य! मम अनुग्रहस्य कारणतः एव भवतः मुखात् श्लोकः निर्गतः। भवता रामस्य कथा तु श्रुता एव। तां कथाम् अवलम्ब्य महाकाव्यं किञ्चन् रच्यताम्। यावत् पृथिवी स्थास्यति तावत् तत् काव्यम् अपि तिष्ठतु। यावत् तत् स्थास्यति तावत् भवतः नाम कीर्तिः चापि जनानां रसनासु विलसिष्यति इति उक्तवा ततः अन्तर्हितः जातः। ब्रह्मणः एतया प्रेरणया वाल्मीकिः रामायणं रचितवान्। तस्य पठनात् सर्वेऽपि अमन्दम् आनन्दम् अवाप्नुवन्। वैवस्वतः सूर्यस्य पुत्रः। इक्ष्वाकुः वैवस्वतस्य पुत्रः। वैवस्वतः सप्तममनुत्वेन शाशावतख्यातिं प्राप्तवान्। अतः एव इक्ष्वाकुवंशीयाः सर्वे राजानः सूर्यवंशीयत्वेन ख्याताः जाताः। सूर्यवंशीयेषु सगरः अपि अन्यतमः। स्वर्गतः गङ्गां भूलोकम् आनीतवान् भगीरथः सगरस्य पौत्रः। सूर्यवंशीयाः राजानः अयोध्यां राजधानीं परिकल्प्य कोसलदेशं पालितवान्। शत्रुभिः भेत्तुम् अशक्याम् अयोध्यां राजधानीं कृत्वा राजा दशरथः अपि कोसलदेशं पालितवान्। सः ऐश्वर्येण कुबेरसमानः, पराक्रमेण इन्द्रतुल्य़ः च आसीत्। दृष्टिः, जयन्तः, जय, सिद्धार्थः अर्थसाधकः, अशोकः, मन्त्रपालः, सुमन्त्रः चेति अष्टौ मन्त्रिणः दशरथस्य। महामुनिः वसिष्ठः तस्य कुलगुरुः। वसिष्ठवामदेवौ तस्य पुरोहितौ। देशस्य कस्मिन् कोणे किं प्रवर्तते इति सः गुप्तचराणां द्वारा ज्ञातुं प्रभवति स्म। मन्त्रिणां साहाय्येन सः न्याय्येन मार्गेण राज्यं पालयति स्म। तस्य शासनकाले प्रजाः सुखेन आसन्। देशे कोऽपि अन्याय्यं न आचरति स्म। सर्ववर्णीयाः अपि स्वीयं धर्मं श्रद्धया पालयन्ति स्म। अतः राज्ये दैन्यदुःखादयः न आसन्। दशरथः सर्वविधतया अपि सन्तुष्टः आसीत्। तस्य एकमेव दुःखं नाम अनपत्यता। एतत् दुःखं तं बहुधा पीडयति स्म। कदाचित् सः अचिन्तयत् यत् अश्वमेधयागं कृत्वा देवताः सन्तोषिताः चेत् मया सन्तानः प्राप्येत इति। अतः सः सुमन्त्रादीन् मन्त्रिणः, वसिष्ठवामदेवसुयज्ञजाबालिप्रभृतीन् ऋषिवरान्, प्राज्ञान् ब्राह्मणान् च मेलयित्वा तेषां मार्गदर्शनम् अयाचत्। सर्वे अश्वमेधयागप्रस्तावं सहर्षम् अङ्गीकृतवन्तः। सर्वेषां निर्गमनस्य अनन्तरं मन्त्री सुमन्त्रः अवदत् - महाराज! भवता अश्वमेधयागाचरणं यत् चिन्तितं तत् युक्तम् एव। एतं यागं निर्वविघ्नतया निर्वर्तयितुं महामहिमवतः ऋष्यश्रृङ्गस्य एकस्यैव सामर्थ्यम् अस्ति इति चिन्तयामि अहम्। ऋष्यश्रङ्गवृतान्तः श्रवणरमणीयः अस्ति। तं सङ्ग्रहेण श्रृणोतु तावत् - अङ्गदेशस्य राजा रोमपादः भवतः सुहृत एव। कदाचित् तस्मिन् देशे महान् क्षामः समुत्पन्नः। क्षामनिवारणं कथम् इति अजानन् रोमपादः नितरां चिन्ताक्रान्तः जातः। प्राज्ञान् आहूय सः क्षामनिवारणोपायम् अपृच्छत्। प्राज्ञाः अवदन् - महाराज! ऋष्यश्रृङ्गः विभाण्डकमुनेः पुत्रः। सः यत्र गच्छति तत्र सुभिक्षं भविष्यति। तस्मै पुत्रीं शान्तां दत्त्वा विवाहः निर्वर्त्यताम्। सः स्थिरतया यदि अङ्गदेशे एव निवसेत् तर्हि अत्र क्षामः न भवेत्। सुभिक्षं च सिद्धयेत् इति। राजारोमपादः पुरोहितान् मन्त्रिणः च आहूय आदिशत् - “भवन्तः गत्वा ऋष्यश्रृङ्गम् अत्र आनयन्तु” इति। एतत् श्रुत्वा मन्त्रिणः पुरोहिताः च नितरां भीताः। ऋष्यशृङ्गः पुनः पुनः निवेदनेनापि तपस्यां परित्यज्य अरण्यतः न आगमिष्यति इति ते जानन्ति स्म। यदि अनुरोधः क्रियते तर्हि शापं दद्यात् सः इति भीताः आसन् ते। तस्य आनयनाय मायामयः उपायः एव आश्रणीयः इति विचिन्त्य ते अवदन् - “महाराज्! आबाल्यात् अरण्ये एव वसन् ऋष्यश्रृङ्गः वेदाध्ययनं कृतवान्। इदानीं तु अरण्ये एव तपसि लीनः सः। प्राकृतिकसौन्दर्यस्य वीक्षणे महती आसक्तिः तस्य। पशुपक्षिणां तरुलतादीनां निसर्गस्य च दर्शनाय क्रोशं यावत् अपि सः गच्छति कदाचित्। कौटुम्बिकेषु विषयेषु सर्वथा अनासक्तः सः। स्त्रियः अद्यापि तेन न दृष्टाः। यदि वयं काश्चन नर्तकीः अरण्यं प्रति प्रेषयेम तर्हि ताः उपायेन तस्य मनः आकृष्य अत्र आनेतुम् अर्हेयुः” इति। रोमपादः एतं प्रस्तावम् अङ्गीकृतवान्। सम्यक् विभूषिताः काश्चन नर्तक्यः ऋष्यश्रृङ्गस्य आश्रमं प्रति प्रेषिताः। ऋष्यशृङ्गः प्रायः आश्रमात् अन्यत्र न गच्छति स्म। एकदा सः केनचित् कारणेन आश्रमात् किञ्चिद्दूरम् आगतवान्। नर्तक्यः गायन्त्यः नृत्यन्त्यः च तत्समीपम् आगताः। तासां नयनाभिरामं रूपं, मधुरं कण्ठम्, अपूर्वाणि आभऱणानि च दृष्ट्वा ऋष्यश्रृङ्गः नितराम् आश्चर्ययुक्तः जातः। तस्य मनसि तासां विषये आसक्तिः अपि उत्पन्ना। “भवान् कः? किमर्थम् अरण्ये अटन् अस्ति भवान्?” इति तम् अपृच्छन् नर्तक्यः। अहं विभाण्डकमुनेः पुत्रः अस्मि। यदि भवत्यः मम आश्रमम् आगच्छेयुः तर्हि अहं यथोचितं सत्कुर्याम् इति प्रार्थनास्वरेण अवदत् ऋष्यश्रृङ्गः। ताः तेन सह आश्रमं गत्वा कन्दमूलफलानि खादितवत्यः। ततः ताः आत्मना आनीतानि भक्ष्याणि तस्मै दत्त्वा उक्तवत्यः - “एतानि अपि फलानि एव। भवान् एतानि खादतु। वयं तपस्यायै गच्छामः तावत्” इति वदन्त्य ततः निर्गताः। ऋष्यश्रृङ्गः ताभिः दत्तानि भक्ष्याणि अभक्षयत्। तानि फलेभ्यः अपि अधिकरूचिपूर्णानि आसन्। अनन्तरदिने अपि सः तासां दर्शनाय तत् स्थलं गतवान्, यत्र ताः पूर्वस्मिन् दिने दृष्टाः आसन्। तत्र ताः दृष्टाः तेन। ताः तम् अवदन् - “महाशय! भवान् अपि अस्माकम् आश्रमम् आगत्य आतिथ्यं यदि स्वीकुर्यात् तर्हि वयं सन्तुष्टाः स्याम” इति। ऋष्यश्रृङ्गः एतं प्रस्तावम् अङ्गीकुर्वन् ताभिः सह प्रस्थितवान्। ताः तम् अङ्गदेशम् आनीतवत्यः। सः यदा अङ्गदेशे पदं स्थापितवान् तदा तत्र सुवृष्टिः जाता। रोमपादः तं स्वागतीकृतवान्, साष्टाङ्गं प्रणम्य एतेन क्रमेण यत् आनायितं तदर्थं क्षमाम् अयाचत्, पुत्रीं तस्मै दत्त्वा विवाहं निर्वर्तितवान् अपि। ऋष्यश्रृङ्गः शान्तया सह अङ्गदेशे एव वासम् अकरोत्। सुमन्त्रेण श्राविताम् एतां कथां श्रुत्वा राजा दशरथः नितरां सन्तुष्टः। वसिष्टमहामुनेः अनुज्ञां प्राप्य सः पत्नीभिः मन्त्रिभिः च सह अङ्गदेशं गतवान्। रोमपादः दशरथस्य भव्यं स्वागतं विहितवान्। ततः महता सन्तोषेण एव सः पुत्रीं जामातारं च अयोध्यां प्रति प्रेषितवान्। अयोध्यां प्रति ऋष्यश्रृङ्गः आगमनस्य अनन्तरं कानिचन दिनानि अतीतानि। वसन्त ऋतुः उपस्थितः। दशरथः ऋष्यश्रृङ्गम् अवदत् - “कृपया योग्ये मुहूर्ते यज्ञस्य आरम्भः भवतु। यज्ञस्य निर्विघ्नतया परिसमाप्तिः भवदधीनः” इति। अश्वमेधयागाय महता वैभवेन सन्नाहाः आरब्धाः। यज्ञस्य निर्वर्तनाय वेदज्ञाः सुयज्ञवामदेव-काश्यपादयः निमन्त्रिताः। सरयूनद्याः उत्तरतटे यज्ञवेदिका निर्मिता। शुभे दिने शुभे मुहूर्ते दशरथः यज्ञशालां प्राविशत्। यज्ञः आरब्धः। आदौ दशरथेन इन्द्राय हविर्भागः अर्पितः। ततः यागकार्यम् अनुवृत्तम्। अश्वमेधयागः त्रिदिवसीयः। यागसमाप्तेः अनन्तरं दशरथेन ऋत्विग्भ्यः विशाला भूमिः प्रदत्ता। तदा ते अवदन् - “महाराज! भूमिं प्राप्य वयं किं वा कुर्याम? यदि मणिसुवर्णादयः गावः च दत्ता स्युः तर्हि वयम् उपकृताः स्याम” इति। एतत् अङ्गीकुर्वन् दशरथः तेभ्यः दशलक्षं गाः, प्रभूतं सुवर्णरजताभरणादिकं च दत्तवान्। ऋत्विजः एवं प्राप्तं सुवर्णादिकं वसिष्ठाय समर्पितवन्तः। अत्रान्तरे कश्चन निर्धनः ब्राह्मणः आगत्य दशरथस्य पुरतः हस्तं प्रासारयत्। दशरथः झटिति आत्मना धृतं सुवर्णकङ्कणं प्रायच्छत् सर्वे दशरथस्य दानशीलतां प्रशंससितवन्तः। अश्वमेधयागस्य समाप्तेः अनन्तरं मुनिः ऋष्यश्रृङ्गः दशरथेन पुत्रकामेष्टिम् अपि कारितवान्। कदाचित् देवाः सर्वे स्वीये स्थाने उपविष्टाः आसन्। ते ब्रह्माणं रावणस्य पीडां विस्तरेण अश्रावयन्। सर्वं श्रुत्वा ब्रह्मा अवदत् - “दुष्टः रावणः वरं प्राप्तवान् अस्ति यत् देवदानवगन्धर्वयक्षादिभ्यः मम मरणं न स्यात् इति। तस्य दृष्ट्या मानवाः अकिञ्चित्कराः। ते मां अशक्तान् असहायान् च भावयति। ते मां पीडयितुं किं, धैर्येण द्रष्टुम् अपि नार्हन्ति इति सः अचिन्तयत्। मनुष्येभ्यः विपत्तिः सर्वथा असम्भवा इत्यतः सः तेभ्यः रक्षणं न अयाचत्। अतः महाविष्णुः दशरथपुत्ररूपेण जन्म प्रापस्यति। नररूपेण गत्वा रावणं संहरिष्यति” इति एतत् श्रुत्वा देवाः नितरां प्रसन्नाः जाताः। एतस्मिन् एव समये दशरथस्य यागशालायां यज्ञकुण्डे कश्चन दिव्याकारः प्रकटितः जातः। तस्य हस्ते कश्चन कलशः आसीत्। सः कलशः सुवर्णमयः आसीत्। रजतावरणेन आवृत्तः च आसीत्। सः दिव्यस्वरूपः दशरथम् अवदत् - “राजन्! देवाः पायसपूर्णम् एतं कलशं प्रेषितवन्तः। प्रजापतेः आज्ञया अहम् अत्र उपस्थितः। एतत् पायसं भवान् पत्नीभ्यः ददातु। तस्य पायसस्य सेवनात् ताः गर्भवत्यः भविष्यन्ति। पराक्रमशीलाः पुत्राः प्राप्स्यन्ते भवता” इति। दशरथः महता आनन्देन तं कलशं स्वीकृतवान्। तस्मै दिव्यपुरुषाय प्रदक्षिण नमस्कारान् समर्पितवान् च। दशरथः पायसस्य अर्धभागं कौसल्यायै दत्तवान्। तस्य अर्धं सुमित्रायै दत्तं तेन। तस्य अर्धं कैकेय्यै सः दत्तवान्। यत् अवशिष्टं तत् सुमित्रायै पुनः दत्तम्। तिस्रः अपि गर्भवत्यः जाताः। महाविष्णुः मानवरूपेण अवतारं प्राप्तुं यदा सन्नाहं कुर्वन् आसीत् तदा देवाः ब्रह्मणः आज्ञायाः अनुगुणं कामरूपिणः वानरान् सृष्टवन्तः। देवेन्द्रतः बाली, सूर्यतः सुग्रीवः, कुबेरतः गन्धमादनः, अश्वनीदेवताभ्यां मैन्दद्विविदौ, विश्वकर्मतः नलः, वरूणतः सुषेणः, पर्जन्यतः शरथः, वायुतः हनूमान् च जन्म प्राप्तवन्तः। ते सर्वे वानराः बलशालिनः श्रेष्ठाः च आसन्। अन्येभ्यः देवेभ्यः सहस्रशः वानराः जन्म प्राप्तवन्तः। ते सर्वे ऋष्यमूकपर्वतसमीपे स्थिते पर्वते वासम् आरब्धवन्तः। बालिनं सुग्रीवं च राजत्वेन परिगणित्वन्तः ते। नलनीलहनूमदादयः मन्त्रिणः जाताः। पुत्रकामेष्टेः समाप्तेः अनन्तरं द्वादशे मासे चैत्रशुक्लनवम्यां पुनर्वसुनक्षत्रयुक्ते दिने शुभे मुहूर्ते कौसल्या रामं प्रसूतवती। पुष्यनक्षत्रे कैकयी भरताय जन्म दत्तवती। आश्लेषानक्षत्रे भरतशत्रुघ्नौ सुमित्रायाः गर्भतः जन्म प्राप्तवन्तौ। अयोध्यावासिनः आनन्दोत्सवम् आचरितवन्तः। मार्गे मार्गे गाननृत्यादयः प्रवृत्ताः। समग्रे राज्ये सन्तोषमयः परिसरः प्रसृतः। निर्धनेभ्यः वस्त्राभरणादीनि दत्तानि। मासं यावत् एषः आनन्दोत्सवः आचर्यमाणः दृश्यते स्म। न केवलं राजभवने, अपि तु गृहे गृहे राजकुमाराणां जन्मनः निमित्तम् उत्सवाः आचरिताः। दशरथः महता प्रमाणेन दानकार्यं निर्वर्तितवान्। चत्वारः बालकाः दिने दिने प्रवृद्धाः। यद्यपि रामलक्ष्मणौ समानोदरो न आस्तां तथापि तयोः मैत्री तु असदृशी आसीत्। एवमेव भरतशत्रुघ्नयोः मैत्री अपि प्रगाढा आसीत्। ते चत्वारः अपि सर्वाः विद्याः अधीतवन्तः। धनुर्विद्यायां सुनिपुणाः जाताः। यदा ते युवकाः जाताः तदा तेषां विवाहविषये राजा दशरथः मन्त्रिपुरोहितादिभिः सह समालोचनम् आरब्धवान्। कदाचित् राजा यदा चर्चायाम् आसीत् तदा द्वारपालकः आगत्य निवेदितवान् - “महाराज! कुशिकसुतः गाधिवंशीयः महामुनिः विश्वामित्रः भवद्दर्शनार्थम् उपस्थितः अस्ति। द्वारि भवदाज्ञां प्रतीक्षते” इति। दशरथः झटिति पुरोहितैः सह निर्गत्य विश्वामित्रम् अर्घ्यपाद्यादिभिः सम्पूज्य सादरं स्वागतीकृतवान्। विश्वामित्रः अवदत् - “राजन्! भवतः देशे प्रजा कुशलिन्यः खलु, शत्रुभयं किमपि नास्ति खलु?” इति। ततः सः वसिष्ठेन सह अपि सम्भाषणं कृत्वा राजभवनं प्रविश्य दशरथेन दर्शिते आसने उपविशत्। “मुनिवर्यः! भवतः आगमनतः वयं धन्याः जाताः। कः आदेशः अस्मान् प्रतीक्षते? कृपया सूच्यताम्” इति अवदत् दशरथः। विश्वामित्रः प्रसन्नमुद्रया अवदत् - “राजन् अहं याम् अपेक्षां प्रकटयामि तां पूरयन् भवान् स्वस्य सत्यनिष्ठतां प्रमाणीकरोतु। मया कश्चन यज्ञः आरब्धः। किन्तु उभौ राक्षसौ आगत्य यज्ञभूमौ मांसखण्डपातनेन सर्वम् अपवित्रं कृतवन्तौ। अतः तयोः निग्रहणाय भवता रामः मया सह प्रेषणीयः। सः सुबाहुमारीचनामकौ तौ यज्ञविघातकौ राक्षसौ निवारयतु” इति। एतत् श्रुतवतः दशरथस्य हृदयं स्तब्धम् इव। भयदुःखातङ्कादयः उद्गताः। सिंहासनात् अवतीर्य सः कम्पमानेन स्वरेण अवदत् - “मुनिवर्य! राम इतोऽपि बालकः। तस्य षोडशवर्षाणि अपि न अतीतानि। सः धनुर्विद्यामपि सम्यक् न जानाति। तादृशः दुर्बलः बालः राक्षसान् कथं सम्मुखीकर्तुम् अर्हेत्? मत्समीपे अक्षौहिणीसेना एव अस्ति। अहं तया सेनया सह आगत्य युद्धं करिष्यामि। कृपया मया किं करणीयम् इति आदिश्यताम्” इति। तदा विश्वामित्रः अवदत् - “भवान् रावणनामकं राक्षसं जानीयात् एव। ब्रह्माणं तपसा सन्तोष्य अमोघाः शक्तीः सम्पादितवान् अस्ति सः। विश्रवसः पुत्रः सः कुबेरस्य अनुजः अपि। सः स्वयं यज्ञभङ्गम् अकुर्वन् बलशालिनौ सुबाहुमारीचौ तदर्थं प्रेषयति” इति। “रावणस्य सम्मुखीकरणम्! तत् तु मया अपि न शक्यते। एवं स्थिते बालः रामः किं वा कुर्यात्”? इति वदन् असहायकतां प्रकटितवान् दशरथः। एतत् श्रुतवतः विश्वामित्रस्य नेत्रे आरक्ते जाते। सः उत्थाय अकथयत् - “महाराज! किम् एषा एव भवतः सत्यनिष्ठा? अपकीर्तिः किं प्राप्तुम् इष्यते? कीदृशः एषः व्यवहारः भवतः?“ इति। तदा कुलगुरुः वसिष्ठः दशरथम् उद्दिश्य अवदत् - “राजन्! यत् न करणीयं तत् कुर्वन् अस्ति भवान्। सत्यनिष्ठताम् अप्रदर्शयन् भवान् इक्ष्वाकुकुलस्यैव कीर्तिं नाशयन् अस्ति। विश्वामित्रः सामान्यः इति किं भवता चिन्तितम्? तेन अज्ञातम् अस्त्रं शस्त्रं च प्रायः नास्ति एव। राक्षसानां संहारं कर्तुम् अशक्नुवन् सः भवतः साहाय्यं याचितुम् अत्र आगतः इति किं भवता चिन्तितम्? भवतः पुत्राणां हितं कल्पयितुम् एव सः आगतः। विश्वामित्रेण सह गमनात् एव भवतः पुत्राणां ज्ञानं पूर्णतां याति, भवता च कीर्तिः प्राप्यते। सर्वत्र तेषां कीर्तिः प्रसृता भविष्यिति। भवतः पुत्राः सामान्याः मानवाः न। भविष्यत्काले तैः बहूनि विशिष्टानि कार्याणि करणीयानि सन्ति। तस्य आधारं कल्पयितुम् इच्छन् विश्वामित्रः भवत्पुत्रान् नेतुम् अत्र आगतः अस्ति। अतः निश्चिन्ततया पुत्रान् प्रेषयितुम् अर्हति भवान्। यावत् तैः सह विश्वामित्रः स्थास्यति तावत् तेषां कोऽपि अपायः न भविष्यति” इति। वसिष्ठस्य कथनात् दशरथेन किञ्चिदिव धैर्यं प्राप्तम्। सः रामलक्ष्मणौ विश्वामित्रस्य अधीनौ कृतवान्। रामलक्ष्मणौ विश्वामित्रम् अनुसृतवन्तौ उभौ अपि धनुर्धारिणौ आस्ताम्। तयोः हस्ते खङ्गः अपि आसीत्। बालकाण्ड(2) वसिष्ठमुनेः वचनं श्रुत्वा सन्तृप्तः राजा दशरथः सन्तोषेण एव रामलक्ष्मणौ प्रेषितवान् विश्वामित्रेण सह विश्वामित्रम् अनुसरन्तौ प्रस्थितवन्तौ रामलक्ष्मणौ। क्रोशं यावत् गमनानन्तरं तैः सरयूनद्याः दक्षिणतीरं प्राप्तम्। “राम! भवान् नदीं गत्वा आचमनं कृत्वा आगच्छतु। अहं भवते बलम् अतिबलम् इत्येते विद्ये दास्यामि। एते विद्ये श्रमं, सर्वविधं रोगम्, आपदं च निवारयतः। यावत् भवान् एतान् मन्त्रान् जपति तावत् भवत्ततुल्यः सुन्दर, बुद्धिमान्, कुशलः, वाकपटुः अन्यः न भवति। एतयोः प्रभावतः भवता बुभुक्षा अपि न प्राप्यते। भवतः कीर्तिः सर्वासु दिक्षु अचिरात् एव प्रसरिष्यति इति रामम् अवदत् विश्वामित्रः। एतदनुगुणं रामः नदीं गत्वा स्नात्वा परिशुद्धः भूत्वा आचमनं कृत्वां प्रत्यागतवान्। ततः विश्वामित्रः बलम् अतिबलम् इत्येते विद्ये तं बोधितवान्। ततः ते सर्वे सरयूतीरे विश्रान्तिं प्राप्तवन्तः। प्रातःकाले विश्वामित्रः तौ उत्थापितवान्। सर्वे सरयूनद्यां स्नानं कृतवन्तः। अनुष्ठानादिकं समाप्य रामलक्ष्मणौ विश्वामित्रम् अनुसृतवन्तौ। ततः ते गङ्गासरयूसङ्गमस्थलं प्राप्तवन्तः। तत्र कश्चन आश्रमः आसीत्। पूर्वं शिवः यत्र तपः आचरति स्म तत्र आगत्य कामदेवः तस्य तपसः भङ्गाय प्रयासं कृतवान्। तस्मात् क्रुद्धः शिवः तृतीयं नेत्रम् उद्धघाटितवान्। ततः कामदेवः भस्मतां गतः। ततः आरभ्य तस्मिन् आश्रमे शिवभक्ताः मुनयः वसन्ति। तस्मिन् देशे कामदेवस्य अङ्गं (शरीरम्) विनष्टम् इत्यतः स च देशः अङ्गदेशत्वेन ख्यातः जातः। रामलक्ष्मणौ विश्वामित्रमुखात् एतां कथां ज्ञातवन्तौ अनन्तरदिने नौकया ते गङ्गानदीं तीर्णवन्तः। ततः ते घोरं किञ्चन अरण्यं प्राप्तवन्तः। तत्र मानवमात्रस्यापि सञ्चारः न दृश्यते स्म। सिंहव्याघ्रादीनां गर्जनं, गजानां बृंहणम् इत्यादयः निरन्तरं श्रूयन्ते स्म। हरिणाः शशाः इत्यादयः निर्बाधं सर्वत्र सञ्चरन्ति स्म। वन्याः महिषाः, कृष्णमुखाः वानराः, महासूकराः इत्यादयः अपि दृश्यन्ते स्म। सर्वत्र महावृक्षाः गुल्मलतादयः च दृष्टिगोचराः भवन्ति स्म। अतः तत्र सञ्चारः नितरां क्लेशकरः आसीत्। एतत् घोरम् अरण्यं दृष्ट्वा रामः विश्वामित्रम् अपृच्छत् – मुनिवर्यः एतस्य अरण्यस्य किं नाम? इति। तदा विश्वामित्रः अवदत्- पूर्वम् अत्र मलद-करूषदेशौ आस्ताम्। ताटका नाम यक्षी तस्याः पुत्रः मारीचः च तौ देशौ पूर्णतः नाशितवन्तौ। तस्मात् भीताः जनाः एतौ देशौ परित्यज्य अन्यत्र गताः। ताटका न सामान्या यक्षी, अपि तु सहस्रगजबलोपेता सा। सस्यश्यामलं देशं सा महारण्यं कृतवती” इति। तदा रामः अपृच्छत् - यक्षा अल्पशक्तिमन्तः इति श्रूयते। यक्षकुले एव जाता एषा ताटका कथम् एतावतीं शक्तिं प्राप्तवती?” इति। वत्स! राम! सा च काचित् महती कथा। पूर्वं सुकेतः नाम कश्चन यक्षः आसीत्। सन्तानप्राप्तयर्थं तेन घोरं तपः आचरितम्। ततः सन्तुष्टः ब्रह्मा वरं दत्तवान् यत् सहस्रगजबलयुक्ता पुत्री जायताम् इति। वस्तुतः सुकेतेन सहस्रगजबलयुक्तः पुत्रः प्रार्थितः आसीत्। किन्तु प्राप्ता आसीत् सहस्रगजबलयुक्ता पुत्री। एवं ब्रह्मणः वरस्य परिणामतः ताटकायाः जन्म जातम्। तारूणये सा महारूपवती एव आसीत्। सुकेतः सुन्दनामकाय यक्षाय तां दत्त्वा विवाहं निर्वर्तितवान्। किञ्चित्कालानन्तरं ताभ्यां दम्पतीभ्यां मारीचः नाम पुत्रः प्राप्तः। सः पराक्रमेण इन्द्रतुल्यः आसीत्। अतः एव महान् अहङ्कारः आसीत् तस्य। कदाचित् तपस्यन् अगस्त्यः ताटकायाः पतिं सुन्दं मारितवान्। अतः ताटका मारीचः च प्रतीकारे मतिं कृतवन्तौ। तौ गर्जन्तौ अगस्त्यस्य संहाराय निर्गतौ। तदा अगस्त्यः शापं दत्तवान् यत् भवन्तौ राक्षसौ भवताम् इति। तस्मात् ताटका सौन्दर्यहीना घेराकारा च जाता नरभक्षणप्रवृत्तिम् आरब्धवती सा। सा अगस्त्यं पीडयितुं समर्था न जाता। अतः इदानीं सा पुण्यभूमिः सर्वाः नाशयन्ती अस्ति। राम! सा ताटका भवता संहरणीया सा स्त्री इति तस्यां दया सर्वथा मास्तु। तस्याः दौष्ट्यं नितरां हानिकारकम्। अतः तस्याः मारणात् न किमपि पापम्” इति अवदत् विश्वामित्रः। रामः करौ योजयित्वा अवदत्- “मुनि वर्य! पित्रा निर्दिष्टम् अस्ति यत् भवतः आदेशः शिरसा वोढव्यः इति। अतः भवतः आज्ञायाः अनुसारं ताटकायां वधं करिष्यामि इति। एतदनन्तरं रामः धनुषि ज्यां योजयित्वा सकृत् टङ्कारं कृतवान्। तं ध्वनिं श्रुत्वा ताटका अन्ये अरण्यवासिनः च निरतराम् आश्चर्यचकिताः। तं ध्वनिम् अनुसरन्ति ताटका धावन्ती आगतवती। तां दूरात् दृष्ट्वा रामः लक्ष्मणम् अवदत् - लक्ष्मण! अहो विकृतः आकारः एतस्याः! एतस्याः दर्शनात् पराक्रमिणः अपि भीताः भवेयुः। एषा स्त्री इत्यतः एतस्याः मारणे न उत्सहते मम मनः। एषा समीपम् आगच्छतु नाम। एतस्याः नासिकां कर्णौ च कर्तयाव, येन तस्याः गर्वः चूर्णीकृतः स्यात्” इति। एतत् वचनं श्रुतवती ताटका नितरां कुपिता। सा उग्रतां प्राप्य धूलिं किरन्ती पाषाणखण्डैः रामलक्ष्मणौ ताडितवती। तदा रामलक्ष्मणौ बाणप्रयोगेण तस्याः हस्तौ कर्तितवन्तौ। लक्ष्मणः अग्रे गत्वा तस्याः नासिकां कर्णौ च कर्तितवान्। तथापि ताटकायाः अटाटोपः न स्थगितः। तदा विश्वामित्रः अवदत् - “राम! एषा पापिनी दयार्हा न सर्वथा। सजीवं स्थिता एषा यत्किमपि कर्तुम् अर्हेत। सन्ध्याकालात् पूर्वम् एव एषाः मारणीया भवता। प्रातः सायं च राक्षसानां बलम् अधिकं भवति। अतः तस्मिन् समये तेषां वधः सर्वथा दुष्करः इति। रामः झटिति बाणप्रयोगं कृतवान्। स च बाणः ताटकायाः उरोभागे लग्नः। तस्मात् सा अधः अपतत्, प्राणैः वियुक्ता अभवत् च। एतस्मात् महर्षि विश्वामित्रः नितरां प्रसन्नं जातः। सः रामम् आलिङ्ग्यं अवदत् वत्स! एतां मारयतां भवता महत् एव कार्यं कृतम्। एतां रात्रिं वयम् अत्रैव यापयाम्। श्वः प्रातः इतः निर्गच्छाम्” इति। प्रातः विश्वामित्रः स्नात्वा पूर्वाभिमुखम् उपविश्य रामं च पुरतः उपवेश्य विविधशास्त्रसम्बद्धान् मन्त्रान् बोधितवान्। रामः तेषां जपं यदा कृतवान् तदा सर्वाणि अस्त्राणि स्वीयेन रूपेण प्रत्यक्षीभूय रामं नमस्कृत्य अवदन्- वयं भवतः भृत्याः स्मः। यथादेशं व्यवहरिष्यामः च” इति। रामः तानि अस्त्राणि सकृत् स्पृष्ट्वा अवदत् इदानीं भवन्तः मम मनसि वासं कुर्वन्तु इति। एतदनन्तरं सः तेषाम् अस्त्राणाम् उपसंहारमन्त्रम् अपि विश्वमित्रमुखात् यथाविधिज्ञातवान्। ततः ते त्रयः अपि अग्रे प्रस्थितवन्तः। अचिरात् एव तैः पर्वतपार्श्वे स्थितम् एकं सुन्दरं वनं दृष्टम्। तत् पश्यन् रामः अपृच्छत् “श्रीमन् एतस्य वनस्य दर्शनात् महान् आनन्दः अनुभूयते मया। आश्रमः इव भासते एतत् वनम्। एतत्सम्बन्धिनी काचित् कथा किम् अस्ति? इति। तदा विश्वामित्रः तद्वनसम्बन्धिनीं कथाम् अश्रावयत्- वत्स प्राचीनकालीना कथा एषा। पूर्वं विरोचनो नाम राजा आसीत्। तस्य पुत्रः बलिः महापराक्रमी। त्रीन् अपि लोकान् विजित्य स्वर्गस्य आधिप्तयाय सः प्रयत्नम् आरब्धवान्। स्वर्गवासिनः देवाः एतस्मात् नितरां भीताः सन्तः विष्णुं शरणं गतवन्तः। विष्णुः तेभ्यः अभयं दत्त्वा अवदत् ‘अहं नूतनम् अवतारं प्राप्य तस्य संहारं करिष्यामि’ इति। ततः सः कश्यपपुत्रेण वामनः सन् जन्म प्राप्तवान्। बलेः यागस्थले सः स्वयम् उपस्थितः अभवत् याचकः सन्। बलिः तं सादरं स्वागतीकृतवान्। अर्घ्यपाद्यादिभिः तं सत्कृत्य आगमनकारणं पृष्टवान्। वामनस्य आगमनस्य उद्देश्यं ज्ञातवान् गुरुः शुक्राचार्यः बलिम् अवदत् - याचकरूपेण वामनः सन् स्वयं विष्णुः एव उपस्थितः अस्ति। एतः भवतः विनाशं करिष्यति निश्चयेन। अतः भवान् एतस्य याचनां न पुरुस्करोतु इति। किन्तु बलिः अत्र उपेक्षां दर्शितवान्। वामनः पदत्रयमितां भूमिम् अयाचत्। बलिः तावत्याः भूमेः दानं सहर्षम् अङ्गीकृतवान्। शुक्राचार्येण निषिध्यमानः अपि बलिः तावत्या भूमेः दानाय सङ्कल्पं कृतवान्। यतः सः विष्णोः परमभक्तः आसीत्। विष्णुः त्रिभिः पदैः त्रीन् अपि लोकान् अभिवाप्य बलिम् अधोलोकं प्रति प्रेषितवान्। एवं बलेः निग्रहः कृतः विष्णुना। वामनः तस्य पिता च एतस्मिन् एव आश्रमे वसन्तौ दीर्घकालं तपः कृतवन्तौ। तयोः तपसा पूतम् अस्ति एषः प्रदेशः। अतः मया अपि अत्रैव आश्रमः निर्मितः। पूर्वं तु एषः प्रदेशः तपसे नितराम् अनुकूलः आसीत्। किन्तु एषु दिनेषु तादृशी स्थितिः नास्ति। अत्र दुष्टाः राक्षसाः पुनः पुनः आगच्छन्तः सन्ति। अस्मान् बहुधा पीडयन्तः सन्ति ते। तेषां पीडाः सोढुम् अशक्याः जाताः सन्ति। वयम् अत्र इदानीं शान्त्या स्थातुं कष्टम् अनुभवामः। यज्ञयागादयः इदानीं निर्बाधं न प्रचलन्ति। अतः ते दुष्टाः राक्षसाः भवता संहरणीयाः। अस्मिन् प्रदेशे शान्तिः पुनः प्रतिष्ठापनीया च” इति। विश्वामित्रस्य आश्रमस्य नाम सिद्धाश्रमः इति। रामलक्ष्मणाभ्यां सह आश्रमं प्रविशन्तिं विश्वामित्रं दृष्ट्वा सर्वे मुनयः आगत्य नमस्कारं कृतवन्तः, रामलक्ष्मणौ च प्रीत्या स्वागतीकृतवन्तः च। कुशलवार्तालापस्य अनन्तरं विश्वामित्रेण किञ्चित्कालं विश्रामं कृतः। ततः रामलक्ष्मणौ तत्समीपम् आगत्य तं प्रणम्य अवदताम् - मुनिवर्य! इतःपरं यज्ञस्य सन्नाहस्य आरम्भः भवतु। आवां यज्ञस्य रक्षणं करिष्यावः इति। रात्रिः अतीता। अनुष्ठानं समाप्य रामलक्ष्मणौ विश्वामित्रसमीपम् आगतौ। विश्वामित्रं प्रणम्य तौ पृष्टवन्तौ महात्मन् राक्षसाः कदा आगच्छेयुः? कदा आवाभ्यां विशेषजागरूकता वोढव्या? इति। विश्वामित्रः उत्तरं किमपि न अवदत्। किन्तु यज्ञवेदिकायां स्थितां अन्ये मुनयः अवदन्- विश्वामित्रः यागदीक्षादीक्षितः अस्ति। दीक्षाकाले मौनाचरणं तस्य व्रतम्। अग्रिमेषु षट्सु दिनेषु अहोरात्रं रक्षणं करणीयं भवद्भ्याम् इति। यज्ञस्य अग्निः प्रज्वलति स्म। निरन्तरं मन्त्रोच्चारणं प्रचलति स्म। तदवसरे आकाशे घोरः ध्वनिः उत्पन्नः। सुबाहुः मारीचः च अन्यैः राक्षसैः सह आगत्य यज्ञवेदिकायां रक्तमांसवर्षणं कृतवन्तः। रामः शिरः उन्नीय अपश्यत्। राक्षसाः अट्टहासं कुर्वन्तं तेन दृष्टाः। क्रुद्धः सः मानवास्त्रं धनुषि संयोज्य प्रयुक्तवान्। तस्मात् मारीचः समुद्रे अपतत्। ततः रामः आग्नेयास्त्रं प्रयुज्य सुबाहुं मारितवान्। वाय्वस्त्रेण अन्ये राक्षसाः तेन मारिताः। एतस्मात् सः च प्रदेशः राक्षसपीडाविनिर्मुक्तः जातः। ततः विश्वामित्रस्य यागः निर्विघ्नं परिसमाप्तः। यागसमाप्तेः अनन्तरं विश्वामित्रः रामस्य पराक्रमं प्रशंसन उक्तवान् वत्स! महान् उपकारः कृतः भवता” इति। बालकाण्डः (3) ताटकायाः संहारं कृत्वा सुबाहु मारीचौ निगृह्य विश्वामित्रस्य यागस्य निर्विघ्नपरिसमाप्तौ साहाय्यं कृतवन्तौ रामलक्ष्मणौ। तस्यां रात्रौ तौ निश्चिन्ततया शयानौ सुखनिद्रां प्राप्तवन्तौ। प्रातः उत्थाय नित्यकर्माणि समाप्य तौ विश्वामित्रसमीपं गतवन्तौ। विश्वामित्रं नमस्कृत्य ताभ्याम् उक्तम्- “मुनिवर्यः! भवतः आज्ञा अनूचानतया पालिता अस्ति आवाभ्याम्। अन्यत् किमपि कर्तव्यं यदि आवाभ्यां निर्वोढव्यं स्यात् तर्हि कृपया आज्ञाप्यताम्” इति। तदा मुनयः उक्तवन्तः- “मिथिलायाः परिपालकः राजा जनकः कञ्चित् महान्तं यज्ञं कर्तुं सङ्कल्पितवान् अस्ति। वयं सर्वे तत्र गच्छन्तः स्मः। जनकः पूर्वं कदाचित् कमपि यज्ञम् अनुष्ठाय एकम् अपूर्वं धनुः प्राप्तवान् आसीत्। तत् धनुः प्रतिदिनं गन्धपुष्पादिभिः पूजयति सः। तत् धनुः उन्नेतुं न राक्षसाः समर्थाः, न वा देवाः। मानवेषु अपि केनापि तत् उन्नेतुं न शक्तम्। बहवः शक्तिशालिनः राजानः, राजकुमाराः च तत् उन्नेतुं बहुधा प्रयासं कृतवन्तः। किन्तु अद्यावधि केनापि साफल्यं न प्राप्तम्। आश्चर्यं नाम तस्य पुत्री सीता तत् धनुः लीलया उन्नयति। अतः राजा जनकः घोषितवान् अस्ति यत् यः तत् धनु उन्नीय ज्यां योजयिष्यति तस्मै एव मम पुत्री सीता दास्यते इति। सीतायाः स्वंयवरः इदानीं निश्चितः अस्ति। तस्मिन् च विविधेभ्यः देशेभ्यः आगताः राजानः राजकुमाराः च भागं ग्रहीष्यन्ति। अस्माभिः सह एव यदि भवद्भ्याम् आगम्येत तर्हि जनकस्य सः यज्ञः द्रष्टुं शक्येत, तत् धनुः अपि द्रष्टुं शक्येत” इति। ततः तेषां यात्रायाः सन्नाहः आरब्धः। विश्वामित्रः वनपालकान् उद्दिश्य –“अहं मुनिभिः सह इतः प्रस्थाय गङगानदीं तीर्त्वा उत्तरस्यां दिशि निर्गत्य हिमालय पर्वतं प्रति गमिष्यामि” इति उक्तवा सिद्धाश्रमस्य परिक्रमणं कृत्वान्, मुनिभिः रामलक्ष्मणाभ्यां च सह उत्तरस्यां दिशि प्रस्थितवान् च। आदिनं ते चलितवन्तः। सूर्यास्तसमये तैः शोणनदस्य तीरं प्राप्तम्। सर्वे नद्यां स्नात्वा सन्ध्यावन्दनादिकं कृतवन्तः। ततः रामलक्ष्मणौ विश्वामित्रस्य पादमूले उपविश्य पृष्टवन्तौ – “एषः वनावृत्तः देशः कः? एतस्य पृष्ठभूमिकायां किं कापि कथा अस्ति?” इति। तदा विश्वामित्रः तस्य प्रदेशस्य कथां, स्वस्य वंशस्य वृत्तान्तञ्च श्रावितवान्- “पूर्वं ब्रह्मणः पुत्रः कुशः नाम कश्चित् तपस्वी आसीत्। सः वैदर्भीनामिकां राजकुमारीं परिणीतवान्। तयोः दम्पत्योः चत्वारः पुत्राः- कुशाम्बः, कुशनाभः, अधूर्तरजाः, वसुः चेति। क्षत्रियधर्मस्य निर्वहणाय कुशः समग्रं भूमण्डलं चतुर्भ्यः पुत्रेभ्यः दत्त्वा तान् अवदत् यत् भवन्तः न्याय्येन मार्गेण शासनं कुर्वन्तु इति। ते चत्वारः एकैकं नगरं राजधानीं परिकल्प्य शासनं कृतवन्तः। कुशाम्बस्य राजधानीं कौशाम्बी। कुशनाभस्य राजधान्याः नाम धर्मारण्यमिति। वसोः राजधानी आसीत् गिरिव्रजः। तेन पालिते देशे स्मः वयम्। एतस्य देशस्य चतसृषु दिक्षु पञ्च पर्वताः सन्ति। एषः शोणः तेषु कस्माच्चित् पर्वतात् प्रवहति। एतस्य कारणात् एव एषः प्रदेशः सस्यश्यामलः जातः अस्ति। एषः पूर्वदिशि उत्पन्नः सन् पश्चिमायां दिशि प्रवहति। कुशस्य पुत्रेषु कुशनाभः अपि अन्यतमः इति मया उक्तं खलु? तस्य पत्न्याः नाम घृताची इति। घृताच्यां शतं पुत्र्यः जाताः। ताः सुन्दर्यः आसन्। यदा ताः नृत्यन्त्यः आसन् तदा वायुदेवः तत्र आगतः। ताः दृष्टवतः तस्य मनः तासु लग्नम् अभवत्। सः परिणयेच्छां प्रकटयन् ताः अवदत्- ‘यदि भवत्यः मम परिणयम् अङ्गीकुर्युः तर्हि अहं भवतीः सर्वाः वार्धक्यमरणरहिताः कुर्याम्’ इति। किन्तु ताः तस्य परिणयं न अङ्गीकृतवत्यः। ताः अवदन्- ‘अस्माकं विवाहं पिता एव निर्वर्तयिष्यति। वरम् अपि सः एव चेष्यति’ इति। एतत् श्रुत्वा वायुदेवः कुपितः। सः ताः अशपत् यत् भवतीभिः कुब्जत्वं प्राप्यताम् इति। एतत् श्रुत्वा रुदत्यः ताः पितुः समीपं गतवत्यः। पुत्रीणाम् ऐक्यं, वंशाभिमानं च दृष्टा कुशनाभः नितरां सन्तुष्टः जातः। एतासाम् अविवाहितत्वं न शोभते इति अचिन्तयत् सः। अतः सः ताः काम्पिल्यपुरीयाय ब्रह्मदत्ताय दत्त्वा विवाहं निर्वर्तितवान्। ब्रह्मदत्तस्य स्पर्शात् ताः पूर्वतनं सुन्दरं रूपम् एव प्राप्तवत्यः। पुत्रीणां विवाहस्य अनन्तरं कुशनाभस्य मनसि इच्छा उत्पन्ना यत् मया पुत्रः कश्चन प्राप्तव्यः इति। अतः सः पुत्रकामेष्टिम् आचरितवान्। तस्मात् तेन पुत्रः कश्चन प्राप्तः। तस्य नाम गाधिः इति। सः धर्मात्मा आसीत्। तस्य गाधेः पुत्रः एव अहम्। मम काचित् भगिनी आसीत्। तस्याः नाम सत्यवती इति। ऋचीकः नाम मुनिः तां परिणीतवान्। सा महापतिव्रता आसीत्। वयं कुशकवंशीयाः इत्यतः कौशिकशब्देन अपि अस्माकं निर्देशः। मम भगिन्याः कौशिक्याः नाम्ना काचित् पुण्या नदी अपि प्रवहति। भगिनीविषयकेण अभिमानेन अहं कौशिक्याः तीरे एव निवसामि। यज्ञनिमित्तम् एव अहं सिद्धाश्रमं गतवान् आसम्। अस्मासु सम्भाषमाणेषु मध्यरात्रः एव अतीतः। अतः इदानीं भवद्भ्यां शयनं क्रियताम्” इति। यात्राकारणतः रामलक्ष्मणौ अपि श्रान्तौ आस्ताम्। प्रातः उत्थाय स्नात्वा नित्यकर्मणि समाप्य ते शोणम् अतिक्रान्तवन्तः। शोणः न गभीरः। तस्य मध्ये मध्ये सिकताराशिः दृश्यते स्म। नदम् अतिक्रम्य ते अग्रे गताः। मध्याह्नसमये ते गङ्गातटं प्राप्तवन्तः। गङ्गां दृष्ट्वा सर्वे आनन्दपुलकिताः। तत्र स्नात्वा ते देवेभ्यः तर्पणं दत्तवन्तः। पितृभ्यः अपि तर्पणं विहितम्। भोजनानन्तरं सर्वे ऋषयः विश्वामित्रं परितः उपविष्टवन्तः। तदा विश्वामित्रः गङ्गायाः कथां श्रावितवान्। “हिमवतः उभे पुत्र्यौ गङ्गा उंमा चेति। हिमवतः अनुज्ञां प्राप्य देवाः ज्येष्ठां गङगां स्वर्गं नीतवन्तः। अनन्तरकाले शिवः उमां परिणीतवान्। गच्छता कालेन सगरस्य पौत्रः भागीरथः पूर्वजानां सद्गतिप्रापणस्य निमित्तं महता तपसा गङ्गां सन्तोष्य तां स्वर्गतः आनीय पातालं नेतुं प्रयासम् आरब्धवान्। मध्ये बहवः विघ्नाः तेन सम्मुखीकरणीयाः अभवन्। तथापि सः धैर्यच्युतः तु न जातः। प्रयत्नं निरन्तरम् अनुवर्तयन् सः अन्ते तां पातालं नीतवान् एव। तस्मात् सगरपुत्राः सद्गतिं प्राप्तवन्तः। एवंरूपेण विश्वामित्रः गङ्गावतरणकथां श्रावितवान्। षण्मुखजन्मवृतान्तः अपि तेन श्रावितः। गङ्गायाः नद्याः दक्षिणतटे वसन्तः ते सर्वे तां रात्रिं यापितवन्तः। प्रातः ते उडुपानां साहाय्येन उत्तरतीरं प्राप्तवन्तः। तत्र एकं विशालं नगरं तैः दृष्टम्। तत् दृष्ट्वा रामः विश्वामित्रम् अपृच्छत्- “मुनिवर्यः! एतत् नगरं कस्य वंशस्य राजा पालयति? एतत्सम्बद्धा काचित् कथा तु स्यादेव। तस्याः श्रवणे महदस्ति मे कुतूहलम्” इति। एतस्य उत्तररूपेण विश्वामित्रः दानवैः दैवेः च सम्भूय कृतं क्षीरसागरमंथनं, ततः प्राप्तस्य विषस्य शिवेन सेवनम्, अमृतप्राप्त्यनन्तरं तदर्थं जातस्य देवदानवयोः कलहः, मोहिनीरूपेण विष्णोः आगमनम्, अमृतस्य नयनं, विरोधिनां संहारः, शिष्टानां रक्षणम् इत्यादिकं सर्वं श्रावयित्वा अवदत्- इन्द्रेण यदा सर्वे पुत्राः मारिता तदा दितिः पत्युः कश्यपस्य समीपं गत्वा अवदत् यत् इन्द्रसंहारकः पुत्रः मम भवतु इति। “यदि भवति सहस्रं वर्षाणि श्रद्धया भक्त्या च तपः कुर्यात् तर्हि त्रिलोकविजयी पुत्रः प्राप्येत। सः इन्द्रम् अपि संहरेत्।” इति दितिम् अवदत् कश्यपः। एतस्मात् सन्तुष्टा दितिः कुशप्लवनामकं स्थलं गत्वा तपः आरब्धवती। इन्द्रः तस्याः समीपं तदा तदा आगच्छति स्म। सः भक्त्या तस्याः सेवां करोति स्म। कन्दमूलफलादीनि, क्षीरजलसमिधादयः च तेन आनीय दीयन्ते स्म। नवत्यधिकनवशतं वर्षाणि अतीतानि। दितिः गर्भवती जाता। ततः उत्पन्नः इन्द्रस्य संहारे सामर्थ्यं प्राप्तुम् अर्हति स्म। कदाचित् मध्याह्नसमये दितिः इन्द्रम् अवदत्- “वत्स! भवान् व्यजनेन वीजितवान्। मम पादसेवां बहुधा कृतवान्। भवतः एतया सेवया अहं नितरां सन्तुष्टा अस्मि। जनिष्यामाणं मम पुत्रम् अहं वदिष्यामि यत् भवता सह मैत्र्या एव व्यवहरणीयम् इति”। एतावत् उक्त्वा सा यत्र पादौ स्थापनीयौ तत्र शिरः संस्थाप्य निद्रां कृतवती। एतस्मात् तस्याम् अपवित्रता उत्पन्ना। इन्द्रः तु एतादृशम् एव अवकाशं प्रतीक्षमाणः आसीत्। सः झटिति तस्याः गर्भं प्रविष्टवान्। गर्भस्थं शिशुं वज्रायुधेन सप्तधा खण्डितवान् च। एतस्मात् दितेः गर्भतः सप्तपुत्राः उत्पन्नाः। एतस्मात् ते देवतासमानाः आसन्। ते मरुतः इति ख्याताः जाताः। “राम! दितिः यदा अत्र तपः कुर्वती आसीत् तदा इन्द्रः तस्याः सेवां कृतवान्। अनन्तरकाले इक्ष्वाकोः पुत्रः विशालः अत्र महानगरं निर्मितवान्। अतः एतस्य नगरस्य नाम विशाला इति जातम्। इदानीं तद्वंशीयः एव सुमतिः नाम कश्चन राजा एतत् नगरं न्याय्येन मार्गेण परिपालयन् अस्ति इति विवृतवान् विश्वामित्रः। अत्रान्तरे एव राज्ञा सुमतिना ज्ञातं यत् विश्वामित्रादयः बहवः मुनयः आगच्छन्तः सन्ति इति। अतः सः बन्धुमित्रपुरोहितादिभिः सह तेषां स्वागताय उपस्थितः। विश्वामित्रः रामलक्ष्मणौ परिचायितवान्। ते सुमतेः अतिथित्वेन तिष्ठन्तः तां रात्रिं तत्रैव यापितवन्तः। अनन्तरदिने तैः मिथिलां प्रति प्रस्थितम्। मिथिलानगरं यावत् आसन्नं तावता कश्चन जीर्णः आश्रमः दृष्टः तैः। सः च आश्रमः सुन्दरः सुस्थितः च एव आसीत्, किन्तु निर्जनः। जनसञ्चारः कोऽपि तत्र न दृश्यते स्म। एतत् दृष्ट्वा महत् आश्चर्यम् अनुभवन् रामः विश्वामित्रम् अपृच्छत्- “अत्र कोऽपि न दृश्यते एव। एवं किमर्थम्?” इति। तदा विश्वामित्रः अवदत्- “बहोः कालात् पूर्वम् एतस्मिन् आश्रमे गौतमः नाम महामुनिः निवसति स्म। तस्य पत्नी अहल्या। गौतमः तत्पत्नी च घोरे तपसि लीनौ। गौतमस्य तपस्यायाः भङ्गं कर्तुम् इच्छति स्म इन्द्रः। यदि केनचित् कारणेन गौतमे कोपः उत्पाद्येत तर्हि तस्य तपसः भङ्गः कर्तुं शक्येत। तदा एव तदीया शक्तिः क्षीणा भवितुम् अर्हति। अतः इन्द्रः कदाचित् मुनिवेषं धृत्वा गौतमस्य आश्रमम् आगतवान्। वस्तुतः इन्द्रः चन्द्रेण सह मिलित्वा कञ्चित् उपायं कृतवान् आसीत्। तदनुगुणं चन्द्रः मध्यरात्रे असमये उदितः सन् सर्वत्र कौमुदीं प्रसारितवान् आसीत्। एतत् द्रष्ट्वा प्रभातकालः आसन्नः इति मन्यमानः गौतमः स्नानाय नदीं गतवान्। इन्द्रश्च आश्रमं प्राविशत्। आगतम् इन्द्रं पतिं भावयन्ती अहल्या पत्नीवत् व्यवहरन्ती तदीयाम् इच्छां पूरितवती। स्नात्वा नदीतः प्रत्यागच्छन् गौतमः आश्रमतः निर्गच्छन्तम् इन्द्रम् अपश्यत्। तेन प्रवृत्तं सर्वम् अवगतम्। नितरां क्रुद्धः सः इन्द्रम् अशपत्। आश्रमं प्रत्यागत्य सः क्रोधेन अहल्याम् अपि अशपत्। शापकारणतः अहल्या वायुमात्रं सेवमाना अदृश्यरूपेण एव वसन्ती आश्रमे समाधिस्था जाता। गौतमः शापविमुक्तेः मार्गं वदन् अहल्याम् उक्तवान् आसीत् यत् भाविनि काले दशरथपुत्रस्य रामस्य दर्शनात् शापविमुक्तिः इति। अतः वयम् इदानीं तम् आश्रमं गच्छाम। अहल्या सर्वेषां दृष्टिगोचरतां यातु” इति। यदा आश्रमस्य अन्तः गतं तदा सूर्यतेजसा युक्ता मोहनाङ्गी देवतातुल्या सुन्दरी अहल्या दृष्टिगोचरतां गता। रामस्य दर्शनतः सा सर्वैः द्रष्टुं योग्या जाता। रामलक्ष्मणौ तां पादस्पर्शपूर्वकं नमस्कृतवन्तौ। पत्युः वचनं स्मरन्ती अहल्या रामलक्ष्मणौ अर्ध्यपाद्यादिभिः सत्कृत्य भक्त्या फलानि अर्पितवती। तद्वसरे महर्षिः गौतमः अपि तत्र उपस्थितः। ततः रामलक्ष्मणाभ्यां सह प्रस्थितवान् विश्वामित्रः मिथिलानगरं प्राप्तवान्। 4-बालकाण्डः(04/06) रामलक्ष्णाभ्यां सह विश्वामित्रः ईशान्यदिशि गतवान्। जनकः यत्र यागं करोति तत् स्थलं प्राप्तवन्तः ते। यज्ञशालायाः चतसृषु दिक्षु ऋषयः निवसन्ति स्म। विश्वामित्रः अपि आत्मनः वासाय किञ्चन स्थलं चितवान्। अत्रान्तरे महाराजेन जनकेन वार्ता ज्ञाता यत् विश्वामित्रः यागस्थलम् आगतवान् अस्ति इति। अतः सः पुरोहितेन शतानन्देन सह विश्वामित्रसमीपं गतवान्। अर्घ्यपाद्यादिभिः सः विश्वामित्रस्य पूजाम् अकरोत्। जनकः विश्वामित्रम् अवदत् यत् इतः द्वादशे दिने यज्ञः समाप्तः भविष्यति इति। तावता तेन रामलक्ष्मणौ दृष्टौ। तौ दृष्ट्वा सः अपृच्छत् – ‘‘एतौ राजकुमारौ कौ? कस्य पुत्रौ एतौ?” इति। विश्वामित्रः तं रामलक्ष्मणयोः परिचयं श्रावयित्वा अवदत् - ‘‘भवतः समीपे यत् धनुः अस्ति तत्र ज्यायोजनं शक्यते उत न इति ज्ञातुम् एव एतौ अत्र आगतौ स्तः’’ इति। पुरोहितः शतानन्दः अहल्यागौतमयोः ज्येष्ठः पुत्रः। रामलक्ष्मणयोः कारणतः मातुः अहल्यायाः शापस्य विमोचनं जातम् इत्यतः सः सन्तुष्टः आसीत्। शापदानानन्तरम् आश्रमतः निर्गतः पिता पुनरपि आश्रमम् आगतः अस्ति इति वार्ता तस्मिन् प्रसन्नतां जनितवती आसीत्। सः रामं पश्यन् अवदत् - ‘‘भवन्तौ विश्वामित्रस्य अनुग्रहं प्राप्य धन्यतां प्राप्तवन्तौ स्तः। एतस्य महात्मनः कथां श्रावयामि। श्रूयताम्’’ इति। ततः सः विश्वामित्रस्य जीवनवृत्तान्तं श्रावितवान् – ‘‘पूर्वं ब्रह्मणः कुशः नाम कश्चन पुत्रः आसीत्। तदीयस्य पुत्रस्य नाम कुशनाभः इति। कुशनाभस्य पुत्रः गाधिः। गाधेः पुत्रः एव एषः विश्वामित्रः। सः बहूनि वर्षाणि यावत् राज्यं परिपालितवान्। तदवसरे अक्षौहिणीसैन्येन सह पर्यटनं कुर्वन् सः कदाचित् महामुनेः वसिष्ठस्य आश्रमं प्रति आगतवान्। तस्मिन् आश्रमे बहवः तपस्विनः निवसन्ति स्म। स च आश्रमः ब्रह्मलोकस्य कश्चन भागः इव एव प्रतीयते स्म। आश्रमम् आगतान् तान् विश्वामित्रादीन् आतिथ्येन सत्कृतवान् वसिष्ठः। कुशलवार्तालापः प्रवृत्तः। किञ्चित्कालं सामान्यविषयान् अधिकृत्य वार्तालापः प्रवृत्तः। ततः वसिष्ठः अवदत् यत् भवन्तः अत्रैव भोजनं कुर्युः अद्य इति। तदा विश्वामित्रः अवदत्- ‘‘भवतः दर्शनभाग्येन एव वयं सन्तृप्ताः स्म। अतः भोजनस्य कापि आवश्यकता नास्ति इदानीम्’’ इति। किन्तु वसिष्ठः एतत् न अनुमतवान्। सः शबलानामिकां धेनुम् आहूय अवदत् -‘‘भक्ष्यभोज्यलेह्यचोष्यादिसहितं षड्रोसोपेतं भोजनं सज्जीक्रियताम्’’ इति। शबला तथैव अकरोत्। भूरिभोजनं प्राप्य सन्तुष्टः विश्वामित्रः वसिष्ठम् अवदत्- ‘‘महर्षे! एषा शबला मह्यं दीयताम्। अहं भवते लक्षं धेनूः ददामि। श्रेष्ठानि वस्तूनि राज्ञः एव भवन्ति। अतः एषा धेनुः ममैव भवेत्’’ इति। ‘‘भवान् कोटिशः धेनूः अपि दद्यात् कदाचित्। किन्तु मया एषा शबला न दीयते। एषा एव धनं मम। अस्माकम् एषः समग्रः आश्रमः एताम् एव अवलम्बते’’ इति अवदत् वसिष्ठः। विश्वामित्रः पुनः अवदत् - ‘‘भवान् यावतीः धेनूः इच्छति तावतीः धेनूः प्रभूतं धनं च अहं यच्छामि। अतः एषा शबला दीयताम्’’ इति। तथापि वसिष्ठः शबलायाः दानं निराकृतवान्। विश्वामित्रः शबलां बलात् नेतुं प्रयासं कृतवान्। तदा शबला आक्रन्दनं कुर्वती वसिष्ठसमीपम् आगत्य अवदत् - ‘‘किम् एतत् अन्याय्यम्?’’ इति। वसिष्ठः असहायकतां प्रकटयन् शबलाम् अवदत् - ‘‘विश्वामित्रसमीपे अक्षौहिणीसेना अस्ति। मम समीपे तादृशं बलं किमपि नास्ति। अहं किं वा कर्तुं शक्नुयाम्?’’ इति। ‘‘भवतः तपश्शक्तेः पुरतः विश्वामित्रस्य शक्तिः सर्वथा अकिञ्चित्करी। तस्य सेनायाः संहाराय अहं सेनां स्रष्टुम् अर्हामि। कृपया अनुज्ञायताम्’’ इति अवदत् शबला। ततः तया पप्लवाः, म्लेच्छाः इत्यादयः विविधाः जनाः सृष्टाः। ते विश्वामित्रसैन्यं निर्दयं संहृतवन्तः। एतत् दृष्ट्वा विश्वामित्रस्य शतं पुत्राः शस्त्राणि स्वीकृत्य वसिष्ठम् आक्रान्तुं प्रयासम् आरब्धवन्तः। तदा हुङ्कारमात्रेण वसिष्ठः तान् शतं जनान् अपि भस्मसात्कृतवान्। अल्पे एव काले विश्वामित्रस्य सेना अपि परास्ता जाता। विश्वामित्रः महत् अपमाननं प्राप्य अवनतशिरस्कः जातः। कर्तितपक्षः पक्षी इव असहायः जात आसीत् सः। ये सजीवं स्थितवन्तः आसन् तेभ्यः पुत्रेभ्यः राज्यं समर्प्य विश्वामित्रः हिमालयं प्रति प्रस्थितवान् तपश्चरणाय। केषाञ्चित् दिनानाम् अनन्तरं शिवः तस्य पुरतः प्रत्यक्षः अभवत्, ‘‘भवान् किम् इच्छति?’’ इति अपृच्छत् च। तदा विश्वामित्रः अवदत्- ‘‘मह्यं तादृशं दिव्यम् अस्त्रं ददातु, यस्य कारणतः देवगन्धर्वराक्षसादयः अपि मदधीनाः भवेयुः। धनुर्वेदस्य सम्पूर्णं ज्ञानं मया प्राप्तं भवतु’’ इति। ‘‘तथास्तु” इति उक्त्वा शिवः ततः अदृश्यः जातः। एतानि अस्त्राणि स्वीकृत्य विश्वामित्रः वसिष्ठस्य नाशाय निर्गतवान्। सः वसिष्ठस्य आश्रमं प्राप्य तम् आश्रमम् एव दग्धुम् उद्युक्तः जातः। तं तथाविधं दृष्ट्वा तस्मात् भीताः ऋषयः इतस्ततः धावितवन्तः। पशुपक्षिणः अपि आश्रमपरिसरं त्यक्तवन्तः। क्षणाभ्यन्तरे आश्रमः शून्यप्रायः जातः। एतत् दृष्ट्वा क्रुद्धः वसिष्ठः ब्रह्मदण्डं गृहीत्वा विश्वामित्रस्य पुरतः अतिष्ठत्। विश्वामित्रेण शतशः अस्त्राणि प्रयुक्तानि। तानि सर्वाणि ब्रह्मदण्डेन निगीर्णानि। वसिष्ठस्य शरीरात् ब्रह्मदण्डात् च अग्निज्वालाः निर्गच्छन्ति स्म। अग्निस्फुलिङ्गाः निस्सरन्ति स्म। एतस्मात् विश्वामित्रस्य बाणप्रयोगसामर्थ्यं विलुप्तम्। मुनयः वसिष्ठस्य समीपम् आगत्य अवदन्- ‘‘विश्वामित्रः जितः अस्ति भवता। अतः शान्तः अस्तु भवान्’’ इति। “एतस्मात् क्षत्रियबलात् अपि ब्रह्मतेजः एव गरीयः। अतः अहं तपः चरन् ब्रह्मर्षित्वं प्राप्स्यामि एव’’ इति संकल्प्य विश्वामित्रः पत्न्या सह तपश्चर्यानिमित्तं दक्षिणां दिशम् अनुसृतवान्। तदवसरे हविष्यन्दः, मधुश्छन्दः, दृढनेत्रः, महारथः चेति चत्वारः पुत्राः आसन् तस्य। कश्चन कालः अतीतः। ब्रह्मा कदाचित् तस्य पुरतः प्रत्यक्षीभूय अवदत् - ‘‘तपस्याकारणतः सर्वे राजानः एतावता एव भवतः अधीनाः जाताः सन्ति। अतः भवान् राजर्षिः अस्ति’’ इति। तेन उपाधिना विश्वामित्रः न सन्तुष्टः। सः तु ब्रह्मर्षिपदं प्राप्तुम् इच्छति स्म। अतः तेन पुनः अपि तपः आरब्धम्। एतदवसरे एव इक्ष्वाकुवंशीयः राजा त्रिशङ्कुः सशरीरं स्वर्गं गन्तुम् ऐच्छत्। सः स्वीयां इच्छां कुलगुरुं वसिष्ठम् अवदत्। वसिष्ठः एतं प्रस्तावं निराकृतवान्। त्रिशङ्कुः अचिन्तयत् यत् एतद्विषये दक्षिणदेशवासिनः वसिष्ठपुत्राः साहाय्यं कुर्युः इति। अतः सः तेषां समीपम् अगच्छत्। ते त्रिशङ्कोः इच्छां ज्ञात्वा क्रोधेन अवदन् यत् भवता इतः निर्गन्तव्यम् इति। तथापि त्रिशङ्कुः स्वस्य प्रयत्नं न अत्यजत्। सः अवदत् यत् अहं अन्यं कमपि शरणं यामि इति। तदा क्रोधम् असहमानाः वसिष्ठपुत्राः तम् अशपन् यत् चण्डालत्वं प्राप्यताम् इति। शापकारणतः त्रिशङ्कोः शरीरं कृष्णवर्णीयं जातम्। तस्य वस्त्राणि अपि मलिनानि जातानि। तदीयानि आभरणानि लोहमयानि अभवन्। सः वसिष्ठस्य शत्रुं विश्वामित्रं शरणं गतवान्। विश्वामित्रः त्रिशङ्कोः कथनं सर्वं श्रुत्वा अवदत् - ‘‘अहं भवन्तम् एतत्स्वरूपयुक्तम् एव स्वर्गं प्रापयिष्यामि’’ इति। ततः तेन यज्ञस्य योजना कृता। ऋषीणाम् आनयनाय शिष्याः आदिष्टाः। विश्वामित्रस्य निमन्त्रणं प्राप्य सर्वे ऋषयः उपस्थिताः। किन्तु महोदयः विश्वामित्रपुत्राः च न आगताः। ये न उपस्थिताः तान् अशपत् विश्वामित्रः। यज्ञः आरब्धः। किन्तु हविषः नयनाय देवाः न आगताः। तस्मात् क्रुद्धः विश्वामित्रः त्रिशङ्कुम् उक्तवान् - ‘‘अहम् एतावत्पर्यन्तं तपः कृतवान् अस्मि। तत् तपोबलम् उपयुज्य भवन्तं स्वर्गं गमयिष्यामि’’ इति। सर्वेषु मुनिषु पश्यत्सु त्रिशङ्कुः सशरीरम् उपरि स्वर्गस्य दिशि अगच्छत्। किन्तु इन्द्रादयः देवाः स्वर्गं प्रति त्रिशङ्कोः आगमनं निराकृतवन्तः। तं ते अधः पातितवन्तः। त्रिशङ्कुः अधोमुखतया पतन् उच्चशब्देन आक्रन्दनं कृतवान् - ‘‘महात्मन्! रक्ष्यताम्, रक्ष्यताम्’’ इति। क्रुद्धः विश्वामित्रः दक्षिणदिशि अपरं सप्तर्षिमण्डलं निर्मितवान्। नूतनाः ग्रहाः अपि तेन सृष्टाः। ‘‘अहं नूतनं स्वर्गम् अन्यान् एव देवान् च स्रक्ष्यामि’’ इति अवदत् सः। एतत् ज्ञात्वा ऋषयः देवाः च भीताः। ते विश्वामित्रसमीपम् आगत्य विनयेन अवदन्- ‘‘महाशय! शापग्रस्तः त्रिशङ्कुः कथं वा स्वर्गे स्थापयितुं शक्येत?’’ इति। ‘‘सशरीरं भवन्तं स्वर्गं गमयिष्यामि इति अहं त्रिशङ्कवे वचनं दत्तवान् अस्मि। अतः मया यत् सङ्कल्पितं तत् प्रचलेत् एव’’ इति अवदत् विश्वामित्रः। अन्ते उभयपक्षीयाभ्यामपि सन्धिमार्गः अङ्गीकृतः। सर्वैः सम्भूय निश्चितं यत् त्रिशङ्कुः नवनिर्मितेषु नक्षत्रेषु अधोमुखतया निवसेत्, विश्वामित्रः च नूतनानां देवानां सृष्टिं स्थगयेत् इति। ततः विश्वामित्रः दक्षिणदिशं परित्यज्य पश्चिमां दिशम् अनुसृतवान्, पुष्करनामके तपोवने तपस्याम् आरब्धवान् च। अत्रान्तरे अयोध्यायाम् अम्बरीषः कञ्चित् यज्ञम् आरब्धवान्। इन्द्रः तस्य यज्ञस्य पशुम् अपहृत्य गतवान्। राजपुरोहितः अवदत् यत् यज्ञपशुः कथञ्चित् अन्वेष्टव्यः एव, अन्यथा नरबलिः वा दातव्या इति। बहुधा अन्वेषणात् अपि यज्ञपशुः न लब्धः इत्यतः अम्बरीषः नरस्य अन्वेषणाय निर्गतः। भृग्रातुदनामके पर्वतप्रदेशे ऋचकः नाम कश्चन मुनिः पत्नीपुत्रैः सह निवसति स्म। अम्बरीषः तत्समीपं गत्वा प्रवृत्तं सर्वं निवेद्य अवदत् - ‘‘अहं भवते लक्षं धेनूः दास्यामि। भवान् स्वस्य पुत्रेषु अन्यतमं मह्यं ददातु’’ इति। ऋचीकः अवदत् - ‘‘अहं ज्येष्ठं पुत्रं तु दातुं न अर्हामि’’ इति। तस्य पत्नी अवदत् - ‘‘अन्तिमः पुत्रः दातुं न शक्यः’’ इति। मध्यमपुत्रस्य नाम शुनश्शेफः इति। सः राजानम् अवदत् - ‘‘एतस्मात् स्पष्टं यत् मम मातापितरौ माम् एव विक्रेतुं सज्जौ इति। गच्छाम तावत्’’ इति। अम्बरीषः शुनश्शेफेन सह ततः प्रस्थितवान्। घोरे आतपे तौ विश्वामित्रस्य आश्रमं प्राप्तवन्तौ। शुनश्शेफः विश्वामित्रं दृष्ट्वा तस्य अङ्के अपतत्, स्वस्य कथां समग्रां श्रावयित्वा रक्षणम् अयाचत च। विश्वामित्रः तस्मिन् करुणावान् जातः। सः स्वस्य चतुरः पुत्रान् दृष्ट्वा अवदत्-‘‘भवत्सु अन्यतमः बलिरूपेण गच्छतु, एतं च रक्षन्तु’’ इति। किन्तु ते एतं प्रस्तावं न अङ्गीकृतवन्तः। तेषां निराकृतिं दृष्ट्वा विश्वामित्रः नितरां क्रुद्धः। सः तान् सर्वान् अशपत्। ततः विश्वामित्रः शुनश्शेफम् उभौ मन्त्रौ उपदिश्य अवदत् - ‘‘यदा ते भवन्तः यूपस्तम्भे बध्नन्ति तदा भवान् एतौ मन्त्रौ पठतु। तदा अग्निदेवः प्रत्यक्षीभूय भवन्तं रक्षिष्यति’’ इति। ततः अम्बरीषः शुनश्शेफं यज्ञशालाम् अनयत्। रक्तचन्दनेन सः लिप्तः जातः। रक्तवर्णः धारितः। निम्बवृक्षस्य अधः सः स्तम्भे बद्धः। तदा सः मनसि विश्वामित्रबोधितौ मन्त्रौ भक्त्या अजपत्। इन्द्रः तस्मै दीर्घम् आयुः दत्तवान्। बालकाण्ड -5(05/06) पुष्करे विश्वामित्रेण कृतस्य तपसः कारणतः सन्तुष्टः सन् सृष्टिकर्ता ब्रह्मा तस्य पुरतः प्रत्यक्षीभूय तस्मै ऋषिः इति उपाधिं दत्तवान्। किन्तु तावता विश्वामित्रः सन्तुष्टः न जातः। अतः सः पुनः अपि तपसि लीनः जातः। तदवसरे तेन मेनका नाम अप्सराः कन्या दृष्टा। तस्याः दर्शनात् विश्वामित्रस्य मनः विचलितं जातम्। सः तपस्यां विस्मृत्य तां स्वस्य आश्रमं प्रति नीतवान्। दशवर्षाणि यावत् तया सह वसन् सः प्रभूतं सुखं अनुभूतवान्। अनन्तरकाले तेन स्वस्य दोषः ज्ञातः। मम तपस्यायाः भङ्गं कर्तुम् एव देवैः एषा प्रेषिता इति सः अवगतवान्। तस्मिन् जातम् एतत् परिवर्तनं लक्षितवती मेनका चिन्तितवती यत् क्रुद्धः एषः इदानीं शापं दद्यात् एव इति। किन्तु तथा तु न अभवत्। विश्वामित्रः ताम् अवदत् - ‘‘अत्र भवत्याः न कोऽपि दोषः। सर्वः दोषः मम एव। अतः इदानीम् उद्दिष्टं देशं गन्तुम् अर्हति भवती’’ इति। एतदनन्तरं सः उत्तरस्यां दिशि तपसः निमित्तं गतवान्। हिमालये कौशिकीनद्याः तीरे तेन घोरं तपः आचरितम्। अन्ते अन्य देवादिभिः सह आगतः ब्रह्मा तस्मै ʻमहर्षिʼ नामकम् उपाधिं दत्तवान्। तदा विश्वामित्रः ब्रह्माणम् अपृच्छत् - ‘‘किम् इदानीम् अहं जितेन्द्रियः जातः अस्मि?’’ इति। ‘‘एतावता अपि जितेन्द्रियत्वं न प्राप्तं भवता’’ इति अवदत् ब्रह्मा। ततः जितेन्द्रियत्वं प्राप्तुं विश्वामित्रः वायुमात्रं भक्षयन् पुनरपि घोरं तपः आरब्धवान्। तस्य एतत् तपः दृष्ट्वा इन्द्रः अन्यदेवाः च नितरां भीताः। इन्द्रः रम्भाम् आहूय अवदत् - ‘‘भवती गत्वा विश्वामित्रस्य तपस्यायाः भङ्गं करोतु। अहम् अपि मन्मथेन सह आगत्य भवत्याः साहाय्यं करिष्यामि। अहं कोकिलरूपेण आगमिष्यामि’’ इति। तपस्यां कुर्वता विश्वामित्रेण कोकिलकूजनं श्रुतम्। सः नेत्रे उन्मीलितवान्। पुरतः रम्भा तेन दृष्टा। देवैः एव प्रेषिता एषा इति अवगच्छन् सः ताम् उद्दिश्य ʻशिलात्वं प्राप्यताम्ʼ इति शापं दत्तवान्। अनन्तरक्षणे एव रम्भा शिलात्वं प्राप्तवती। भीतः इन्द्रः, सम्भ्रान्तः मन्मथः च अनन्यगतिकतया ततः धावितवन्तौ। ʻअहो! अनुचितं कृतं मया। शापः न दातव्यः आसीत् मया। क्रोधः मया जेतव्यः, संयमश्च संपादनीयःʼ इति विचिन्त्य विश्वामित्रः सङ्कल्पितवान् यत् मया जितक्रोधेन भवितव्यम् एव इति। तपसा कथञ्चित् ब्रह्मर्षित्वं प्राप्तव्यम् एव मया इति सः निर्णीतवान्। ततः सः पूर्वस्यां दिशि तपः आरब्धवान्। मौनव्रतं धृत्वा सः तपश्चरणं आरब्धवान्। तस्य तपसः तापस्य कारणतः त्रयः अपि लोकाः पीडाम् अन्वभवन्। देवाः ब्रह्माणं शरणं गतवन्तः। ततः ब्रह्मा विश्वामित्रसमीपं गत्वा अवदत्- ‘‘इदानीं ब्रह्मत्वं प्राप्तम् अस्ति भवता’’ इति। तदा विश्वामित्रः अवदत् - ‘‘किं भवतः कथनेन? वसिष्ठं मम ब्रह्मर्षित्वम् अङ्गीकुर्यात्। तदा एव तृप्तिः मम’’ इति। ततः वसिष्ठः अपि तत्र आगत्य विश्वामित्रस्य ब्रह्मर्षित्वं अङ्गीकृतवान्। एतस्मात् दीर्घकालात् अनुवर्तमानः विश्वामित्रवसिष्ठयोः कलहः समाप्तः जातः। तयोः मैत्री अपि ततः प्रतिष्ठापिता जाता।’’ एवं शतानन्दः विश्वामित्रस्य कथां यावत् श्रावितवान् तावता सूर्यास्तः जातः आसीत्। जनकमहाराजः विश्वामित्रस्य आगमनस्य विषये हर्षं प्रकटय्य ततः निर्गतवान्। अनन्तरदिने प्रातः सः विश्वामित्रं रामलक्ष्मणौ च आस्थानं प्रति निमन्त्रितवान्। सः विश्वामित्रं स्वसमीपे स्थितस्य धनुषः कथां सङ्ग्रहेण श्रावितवान् – ‘‘दक्षयज्ञसमये शिवः एतेन धनुषा सर्वाः देवताः मारयितुम् इच्छति स्म। अन्ते देवानां निवेदनं पुरस्कृत्य सः तत् धनुः तेभ्यः एव दत्तवान्। देवैः मत्पूर्वजाय तत् दत्तम्। ततः आरभ्य तत् धनुः मद्वंशीयानामधीनं जातम्। एतत् धनुः कोऽपि उन्नेतुं न शक्तवान्, न वा कम्पयितुम्। कदाचित् यज्ञसमये भूमेः कर्षणसमये कश्चन स्त्रीशिशुः भूमितः प्राप्तः। सीतायां लब्धा सा सीतानाम्ना एव निर्दिष्टा। औरसपुत्री इव सा पोषिता मया। मया निश्चयः कृतः यत् यः एतत् शिवधनुः उन्नेष्यति तस्मै एव सीता दातव्या इति। एतां वार्तां श्रुत्वा बहवः राजानः अग्रे आगताः। किन्तु तेषु कोऽपि धनुः उन्नेतुं न शक्तवान्। अन्ते पराजिताः सर्वे राजानः सम्भूय आगत्य वर्षं यावत् मिथिलाम् आक्रम्य स्थितवन्तः। तदा किं करणीयम् इति मया न ज्ञातम्। मया देवाः प्रार्थिताः। ते अत्र आगत्य आक्रामकान् दूरं प्रेषितवन्तः।’’ एतं वृत्तान्तं श्रुत्वा विश्वामित्रः जनकम् अवदत् यत् तत् धनुः रामाय दर्श्यताम् इति। जनकः तत् शिवधनुः आनेतुं कांश्चन भटान् प्रेषितवान्। अष्टभिः चक्रैः युक्तायां लोहपेटिकायां तत् धनुः स्थापितम् आसीत्। तत् यज्ञशालां प्रति आनीतम्। ‘‘एतस्य उन्नयनं मया शक्येत वा न वेति अहं परीक्षितुम् इच्छामि। अत्र ज्यायोजने अपि अस्ति आसक्तिः मम’’ इति वदन् रामः धनुः पेटिकाम् उद्घाटितवान्। धनुषः मध्यभागं गृहीत्वा तत् उन्नीतवान् च। ततः सः ज्यां बद्ध्वा बाणयोजनाय यदा उद्युक्तः जातः तदा तत् धनुः सशब्दं भग्नं जातम्। सर्वे महता आश्चर्येण एतत् दृश्यं दृष्टवन्तः। जनकः परमानन्दं प्राप्य अवदत् - ‘‘मया चिन्तितम् आसीत् यत् कश्चन शूरः एव सीतां परिणेष्यति इति। मम चिन्तनम् अवितथं जातम्। एषः अस्ति मम पुत्र्यै योग्यः वरः। एतयोः विवाहस्य निर्वर्तनाय अहं मत्प्रतिनिधीन् कांश्चन अद्य एव अयोध्यां प्रति प्रेषयिष्यामि’’ इति। जनकेन प्रेषिताः दूताः त्रीणि दिनानि प्रयाणं कृत्वा चतुर्थे दिने अयोध्यां प्राप्तवन्तः। ते दशरथं धनुर्भङ्गवार्तां निवेद्य प्रार्थितवन्तः यत् अचिरात् एव भवता विवाहनिमित्तं प्रस्थानं करणीयम् इति। एतां वार्तां श्रुतवतः दशरथस्य महान् आनन्दः। सः मन्त्रिभिः सह समालोचनं कृतवान्। सर्वे मन्त्रिणः एकमत्येन उक्तवन्तः यत् जनकस्य कुलस्य सम्बन्धः सर्वथा योग्यः एव इति। ततः वसिष्ठ-वामदेव-जाबालि-काश्यप-मार्कण्डेयादयः ऋषयः तस्मिन् एव दिने अयोध्यां प्रति प्रस्थितवन्तः। दशरथः परिवारेण सैन्येन च सह प्रस्थाय चतुर्थे दिने जनकस्य यज्ञशालायाम् उपस्थितः जातः। तावता यज्ञः समाप्तः जातः आसीत्। जनकः दशरथश्च सम्मिलितौ। जनकेन सह तदीयः अनुजः कुशध्वजः अपि आसीत्। दशरथस्य प्रतिनिधित्वेन वसिष्ठः स्वयं दशरथस्य वंशस्य समग्रं विवरणं जनकं श्रावितवान्। उभयोः अपि वंशः प्रशस्तः एव आसीत्। अतः तयोः सम्बन्धकल्पने कस्यापि विमतिः न उत्पन्ना। जनकस्य अपरा अपि पुत्री आसीत्। तस्याः नाम ऊर्मिला इति। तस्य अनुजस्य उभे पुत्र्यौ – माण्डवी श्रुतकीर्तिः चेति। अतः जनकः अवदत् - ‘‘सीतायाः रामस्य च विवाहावसरे एव ऊर्मिलालक्ष्मणयोः, माण्डवीभरतयोः, श्रुतकीर्तिशत्रुघ्नयोः चापि विवाहः यदि भवेत् तर्हि वरं स्यात्’’ इति। दशरथादिभिः अयं प्रस्तावः सहर्षम् अनुमतः। उत्तराफल्गुनीनक्षत्रयुक्तः मुहूर्तः विवाहार्थं निश्चितः। विवाहात् पूर्वं दशरथः चतुर्लक्षं गाः दानरूपेण वितीर्णवान्। तस्मिन् एव दिने भरतस्य मातुलः युधाजित् अपि मिथिलां प्रति आगतवान्। अभ्यग्नि चतुर्णाम् अपि विवाहः यथाविधि सम्पन्नः अभवत्। विवाहस्य अनन्तरं विश्वामित्रः हिमालयं प्रति गतवान्। दशरथः अपि ससैन्यम् अयोध्यां प्रति प्रस्थितवान्। सप्ताहं यावत् प्रयाणं प्रवृत्तम्। तदवसरे एव आकस्मिकतया अन्धकारः प्रसृतः। धूलिः समुद्भूता। शीतलः वायुः प्रवातः। अल्पे एव काले रौद्ररूपं धृतवान् परशुरामः तेषां पुरतः उपस्थितः। तस्य स्कन्धे परशुः आसीत्। हस्ते धनुर्बाणादयः विराजन्ते स्म। परशुरामः रामम् अवदत् - ‘‘मया श्रुतम् आसीत् यत् भवता शिवधनुः भञ्जितम् इति। दर्शनात् भासते यत् भवान् बुद्धिमान् धीरः च इति। किं भवान् एतत् वैष्णवे धनुषि बाणं योजयितुं शक्नुयात्?­ किं भवता मया सह युद्धं क्रियेत?’’ इति। ततः सः वैष्णवधनुषः वैशिष्ट्यम् एवं वर्णितवान् - ‘‘एतत् अपि विश्वकर्मणा एव निर्मितम्। विश्वकर्मणा धनुर्द्वयं निर्माय शिवाय विष्णवे च एकैकं दत्तम्। शिवकेशवयोः सामर्थ्यस्य परीक्षणाय देवाः तयोः युद्धं व्यवस्थापितवन्तः। उभयोः अपि हस्ते धनुः विराजते स्म। उभयोः अपि घोरं युद्धं प्रवृत्तम्। तत्र विष्णोः एव विजयस्य सम्भावना लक्षिता। ततः देवाः तौ प्रार्थितवन्तः यत् युद्धं स्थग्यताम् इति। देवैः विष्णोः एव बलशालिता पुरस्कृता इत्यतः क्रुद्धः शिवः स्वीयं धनुः विदेहदेशस्य राज्ञे देवरताय दत्तवान्। विष्णुः स्वीयं धनुः भृगुवंशीयाय ऋचीकाय दत्तवान्। ऋचीकतः जमदग्निः तत् धनुः प्राप्तवान्। ततः तत् मया प्राप्तम्’’ इति। युद्धप्रस्तावं श्रुत्वा दशरथः नितरां भीतः। सः पादग्रहणपूर्वकं परशुरामं प्रार्थितवान्- ‘‘श्रीमन्! एकविंशतिवारं भूप्रदक्षिणं कृत्वा भवता इन्द्रस्य पुरतः प्रतिज्ञातम् आसीत् यत् मया इतः परं शस्त्रं न ग्रहीष्यते इति। इदानीं यत् शस्त्रग्रहणं क्रियमाणमस्ति किं तत् उचितम्? कृपया मम पुत्रः रक्ष्यताम्। अन्यथा मम वंशस्य सर्वनाशः भवेत्’’ इति। परशुरामः दशरथस्य एतां प्रार्थनां न पुरस्कृतवान्। तस्मात् क्रुद्धः रामः परशुरामस्य हस्तात् धनुः स्वीकृत्य बाणं च संयोज्य अवदत् - ‘‘अये ब्राह्मण! अहम् एतेन बाणेन भवन्तं लीलया मारयितुं शक्नोमि। किन्तु ब्राह्मणहत्या मह्यं न रोचते। इदानीम् एषः बाणः मया कुत्र प्रयोक्तव्यः? एतेन भवतः पादं कर्तयानि, उत यत्र भवता तपस्या कृता तान् लोकान् ध्वंसयामि?’’ इति। सर्वथा शक्तिहीनतां गतः परशुरामः तपस्याश्रयभूतानां लोकानां ध्वंसनम् एव अङ्गीकृतवान्। ततः रामः बाणम् उपसंहृतवान्। अनन्तरं परशुरामः विना वचनं महेन्द्रगिरिं प्रति गतवान्। ततः रामः मूर्छां गतं पितरम् उपचारेण सचेतनं विधाय तेन सह सकुशलम् अयोध्यां प्राप्तवान्। कानिचन दिनानि अतीतानि। युधाजित् भागिनेयं भरतं स्वगृहं प्रति नेतुम् ऐच्छत्। दशरथेन एतत् अनुज्ञातम्। ततः भरतशत्रुघ्नौ मातुलगृहं गतवन्तौ। सीतारामौ परस्पर प्रेम्णा व्यवहरन्तौ महता आनन्देन गार्हस्थ्यजीवनं यापितवन्तौ। तयोः प्रेम बाह्यरूपेण आधिक्येन प्रकटितं न भवति स्म। परस्परावगतिः तयोः आसीत् विशेषतः। रामः राजकार्येषु पितुः साहाय्यं आचरति स्म। एवं दिनानि सुखेन गतानि। अयोध्याकाण्डः 1(06-06) भरतं तस्य मातुलः आगत्य नीतवान्। शत्रुघ्नं विना सः कथमपि आनन्दितः न भवति स्म। अतः तेन सह शत्रुघ्नः अपि नीतः। मातुलस्य गृहे तयोः आनन्देन समययापनाय कापि न्यूनता न आसीत्। किन्तु कदाचित् तयोः मनसि भावः भवति स्म यत् वृद्धं पितरं आवां दूरम् आगतौ इति। अयोध्यायां दशरथस्य अपि मनसि एषा एव चिन्ता आसीत् – मम उभौ अपि पुत्रौ मत्तः दूरं गतौ इति। किन्तु वस्तुतः तस्य प्रीतिः श्रीरामचन्द्रे एव अधिका आसीत्। यः रामचन्द्रे न स्यात् तादृशः सद्गुणः कोऽपि न आसीत्। प्रजानां अपि तस्मिन् महान् अभिमानः आसीत्। दशरथस्य उत्कटेच्छा आसीत् यत् अधुना अहं वृद्धः अभवम्, नेत्रनिमीलनात् पूर्वं मया सकृत् सिहांसनारूढः रामः द्रष्टव्यः इति। मन्त्रिभिः सह चर्चायां कृतायाम् अपि एषः एव निष्कर्षः अभवत्। अस्मिन् प्रसङ्गे प्रजानाम् अन्यराजानां च अभिप्रायः कः इति ज्ञातव्यः आसीत्। अतः दशरथेन सर्वेभ्यः राजभ्यः सूचना प्रेषिता। कैकेय्याः पित्रे केकयाय, सीतायाः पित्रे जनकमहाराजाय च निमन्त्रणं न प्रेषितं तेन। सः अचिन्तयत् यत् यथासमयं शुभवार्ताप्रेषणम् एव वरम् इति। दशरथस्य निमन्त्रणं प्राप्य सूचिताः सर्वे अपि राजानः निश्चिते दिने तस्य आस्थाने उपस्थाय यथोचितं स्थानम् अलङ्कृतवन्तः। नगरस्य गण्याः अपि तत्र केचन उपस्थिताः आसन्। राजा सर्वेषां समक्षं स्वाभिप्रायं प्रकाशितवान् - ‘‘इदानीम् अहं वृद्धः जातः अस्मि। मदङ्गानि पूर्ववत् कार्यं कर्तुं क्षमाणि न सन्ति। अधुना विश्रान्तिः आवश्यकी मम। यदि भवन्तः सम्मन्येरन् तर्हि अहं ज्येष्ठं पुत्रं रामचन्द्रं मम उत्तराधिकारिणं कृत्वा पट्टाभिषेकं कुर्याम्। रामः पराक्रमी अस्ति। सर्वस्मिन् अपि विषये सः मत्तः समर्थः एव। त्रयाणाम् अपि लोकानां प्रभुः भवितुम् अपि अर्हः सः। मम सम्पूर्णविश्वासः अस्ति यत् तस्य पट्टाभिषेकेण एव राज्यस्य कल्याणम् इति। अयं निर्णयः भवतां किं सम्मतः? स्वीयम् अभिप्रायं निस्सङ्कोचं सूचयितुम् अर्हन्ति भवन्तः’’ इति। एतत् श्रुत्वा सर्वेऽपि महता सन्तोषेण एककण्ठेन स्वसम्मतिं सूचयन्तः रामपट्टाभिषेकस्य समर्थनं कृतवन्तः। तैः निवेदितम् - ‘‘महाराज! यावच्छीघ्रं पट्टाभिषेकोत्सवस्य व्यवस्थां कारयतु भवान्’’ इति। तदा दशरथः किमपि अजानन् इव तान् अपृच्छत् - ‘‘रामस्य पट्टाभिषेकप्रस्तावः यावत् मया उपस्थापितः तावता एव भवन्तः सर्वे तम् एककण्ठेन अङ्गीकृतवन्तः। किं कारणम् अस्य? किं मम शासनम् समीचीनं नास्ति? अहमपि न्यायपूर्णं शासनं कुर्वन् अस्मि एव। एवं सति अपि रामः एव राजा भवेत् इति किमर्थं चिन्तयन्ति भवन्तः?’’ इति। तदा तत्रत्यैः सर्वैः सभासद्भिः दशरथेन निरीक्षितम् एव उत्तरम् उक्तम्। ते रामस्य प्रशंसां बहुधा कृतवन्तः। ‘‘रामस्य पट्टाभिषेकात् अपि अधिकसन्तोषकरः विषयः कः अन्यः स्यात्’’ इति उक्तवन्तः ते। तेषां वचनं श्रुत्वा - ‘‘अस्माकं सर्वेषाम् अभिप्राये महती साम्यता अस्ति इति अंशः महते सन्तोषाय एव’’ इति उक्तवान् राजा दशरथः। ततः वसिष्ठवामदेवादयः राजपुरोहिताः आहूताः, उक्ताः च - ‘‘महामुनयः! अस्मिन् चैत्रमासे बहूनि मङ्गलकार्याणि प्रवर्तन्ते। अतः कृपया श्रीरामस्य पट्टाभिषेकस्य सन्नाहः क्रियताम्। तदर्थं यानि वस्तूनि अपेक्ष्यन्ते तेषाम् आनयनं चिन्तयन्तु’’ इति। तदनु एव वसिष्ठः सम्बद्धान् जनान् सूचयित्वा सर्वाणि वस्तूनि आनाय्य पट्टाभिषेकमहोत्सवस्य सज्जताम् आरब्धवान्। दशरथस्य आज्ञां प्राप्य सारथिः सुमन्त्रः श्रीरामं रथेन तत्र आनीतवान्। उपस्थितं तम् उद्दिश्य दशरथः - ‘‘पुत्र! वयं भवन्तः पट्टाभिषेकेण सिंहासनारूढं कुर्मः, धर्माचरणं कुर्वन् भवान् समीचीनं शासनं करोतु’’ इत्युक्त्वा तं ततः प्रेषितवान्। तदनन्तरं सुदूरतः आगताः सर्वे राजानः ततः स्वं स्वं स्थानं प्रति प्रस्थिताः। रामस्य मित्रैः कैश्चित् कौसल्यां प्रति एषा वार्ता नीता। सा तेभ्यः आनन्दवार्ताम् आनीतवद्भ्यः रत्नवज्रादिकं वितीर्णवती। सर्वेषां निर्गमनस्य अनन्तरं मन्त्रिभिः सह पुनरपि समालोच्य - ‘‘श्वः एव पुण्यं नक्षत्रम् अस्ति। अतः श्वः एव पट्टाभिषेकस्य निर्वर्तनं वरम्’’ इति निश्चित्य दशरथः रामम् आनेतुं पुनरपि सारथिं प्रेषितवान्। सारथिः यदा रामम् एतं विषयं सूचितवान् तदा रामः तम् अपृच्छत् - ‘‘अहम् अधुना ततः एव आगतवान् खलु। राजा पुनः किमर्थं माम् आह्वयति?’’ इति। ‘‘राजा दशरथः भवन्तं द्रष्टुम् इच्छति इत्येतावदेव जानामि। तस्य विशेषकारणं तु न जानामि’’ इति अवदत् सारथिः। ततः रामः सारथिना सह प्रस्थितवान्। आगतं रामं प्रेम्णा आलिङ्ग्य उन्नते स्थाने उपवेश्य दशरथः अवदत् - ‘‘अहम् इदानीं वयोवृद्धः अभवम्। ज्योतिषिकाः अपि वदन्ति यत् मम कष्टकालः आसन्नः, इतः परं मम दुर्गतेः आरम्भः इति। मया दुःस्वप्नाः अपि बहुधा दृश्यन्ते। अतः मयि प्राणेषु सत्सु एव भवान् राज्यभारं निर्वहतु इति मम इच्छा। अद्य पुण्यं नक्षत्रं वर्तते। श्वः पुनर्वसुनक्षत्रं भविष्यति। शुभकार्यार्थम् अत्यन्तं समुचितं दिनम् एतत्। अतः अद्य रात्रौ सोपवासं शयातां भवान् सीता च। भरतस्य मातुलगृहतः आगमनात् पूर्वमेव अयमुत्सवः सम्पन्नः भवेत्। यद्यपि ज्येष्ठेषु तस्य आदरः अस्ति, तथापि मानवस्वभावः विचित्रः खलु भवति?’’ इति। पितुः अनुज्ञां प्राप्य रामः मातुः प्रासादं प्रविष्टवान्। तदा कौसल्या मौनेन राज्यलक्ष्याः प्रार्थनां कुर्वती आसीत्। रामस्य आगमनात् पूर्वमेव सुमित्रया पट्टाभिषेकवार्ता श्रुता आसीत्। अतः सा लक्ष्मणसीताभ्यां सह तत्र उपस्थिता आसीत्। रामः मातरं कौसल्यां प्रणम्य पट्टाभिषेकोत्सवस्य विषयं श्रावयित्वा अवदत् - ‘‘अम्ब, श्वः तस्मिन् मङ्गलप्रसङ्गे मया सीतया च किं कर्तव्यं भविष्यति इति वदतु। तथैव कारयतु अपि’’ इति। रामेण लक्ष्मणः उक्तः- ‘‘लक्ष्मण! भवान् अपि मया सह राज्यशासने सहकारं कुर्यात्। आवाम् अभिन्नौ स्वः। यदि अहं राजा तदा भवान् अपि राजा एव। आवां मिलित्वा एव सर्वसुखेषु समभागं स्वीकरवाव’’ इति। ततः सः मात्रोः अनुज्ञां प्राप्य सीतया सह स्वभवनं गतवान्। तस्यां रात्रौ दशरथस्य इच्छानुगुणं सीतारामौ उपवासादिकम् अनुष्ठितवन्तौ। रथेन आगत्य तौ दृष्ट्वा ततः प्रस्थितः वसिष्ठः वीथीषु जनानां समूहम् एव अवलोकितवान्। जनाः श्वस्तनस्य उत्सवस्य निमित्तं महता आनन्देन सज्जतां कुर्वन्तः आसन्। केचन मार्गेषु जलं सिञ्चन्ति स्म। अन्ये केचन मङ्लसूचकानि तोरणानि बध्नन्ति स्म। प्रतिगृहमपि ध्वजः विराजते स्म। पुरजनाः स्त्रियः बालाः वृद्धाः च श्रीरामपट्टाभिषेकस्य प्रतीक्षायाम् आसन्। वसिष्ठस्य गमनस्य अनन्तरं रामः स्नानं कृत्वा सीतया सह हवनं कृतवान्। निश्चलेन मनसा नारायणमन्दिरे भगवतः ध्यानं कृत्वा तत्रैव कञ्चित् कालं शयितं तेन। उषसि एव गायकाः समागत्य तम् उत्थापितवन्तः। ततः सः सन्ध्यादिकं यावत् समापयत् तावता सर्वत्र अरुणप्रकाशः प्रसृतः आसीत्। विप्राणां मङ्गलमन्त्रतरङ्गाः अयोध्यां प्रतिध्वनिम् उदपादयन्। सर्वे नागरिकाः स्वगृहस्य अलङ्कारं कृतवन्तः आसन्। गृहस्य पुरोभागं जलेन संषिच्य पुष्पाणि विकीर्णवन्तः आसन् अपि। सुगन्धद्रव्याणां प्रज्ज्वालनं कृत्वा समग्रं प्रदेशं सुगन्धमयं कृतवन्तः अपि आसन्। स्थाने स्थाने उत्सवविषये सम्भाषमाणाः, तं च उत्सवं द्रष्टुम् उत्कण्ठिताः च आसन् सर्वे। सर्वः अपि चिन्तयति स्म यत् मया एतस्मिन् उत्सवे भागः ग्रहीतव्यः एव इति। बालाः गृहस्य पुरतः क्रीडन्तः वदन्ति स्म यत् अहम् अद्य मातापितृभ्यां सह पट्टाभिषेकोत्सवदर्शनाय गच्छन् अस्मि इति। क्वचित् सन्नाहः। क्वचित् कूर्दनम्। पुनः क्वचित् गानम्। सर्वत्र पर्वोत्साहः दृश्यते स्म। किन्तु अन्यस्मिन् भागे कस्यचन अनूह्यस्य नाटकस्य आरम्भः अपि जातः। कैकेय्याः निकटे मन्थरा नाम काचित् वृद्धा दासी आसीत्। सा कैकेय्याः अन्तःपुरं प्रविश्य ततः अयोध्यायां प्रवर्तमानं सर्वं दृष्ट्वा आश्चर्यचकिता अभवत्। सा दुष्टा ईर्ष्यालुः च आसीत्। कैकेय्याः विषये परमा भक्तिः तस्याः। कैकेयीमात्रस्य हितम् इच्छति स्म सा। पार्श्वे श्वेतशाटिकां धृत्वा स्थितवतीं काञ्चित् दासीं सा पृष्टवती - ‘‘किम् एतत्? किं प्रचलति अत्र? किमर्थं ते सर्वे महता उत्साहेन सन्ति? कौसल्या किमपि व्रतम् आचरन्ती अस्ति किम्? सा उपायनानि वितरन्ती अस्ति, उत दशरथः कमपि उत्सवम् आयोजयितुम् उद्युक्तः प्रतीयते?’’ इति। तदा सा दासी उच्चैः हसन्ती उक्तवती - ‘‘श्वः प्रभाते रामस्य पट्टाभिषेकं कर्तुम् उद्युक्तः अस्ति दशरथमहाराजः। किम् एतत् न ज्ञायते भवत्या?’’ इति। मन्थरायाः कृते तु एषा वार्ता कट्वी एव आसीत्। तस्याः मनः नितराम् अस्वस्थं जातम्। सा झटिति अधः आगत्य शयनं कुर्वतीं कैकेयीं जागरय्य - ‘‘उत्तिष्ठतु आर्ये! भवत्याः गृहं ज्वलत् अस्ति। भवती तु सन्तुष्यति स्म – मयि दशरथस्य यावती प्रीतिः अस्ति तावती न अन्येषु इति। इदानीम् इतोऽपि सन्तोषम् अनुभवतु’’ इति उपहासमिश्रितेन स्वरेण अवदत्। कैकेयी झटिति उत्थाय तां पृष्टवती - ‘‘भवत्याः किमपि अभवत् इति भाति। सर्वं कुशलम् एव खलु?’’ इति। ‘‘श्वः रामस्य राज्याभिषेकः भविष्यति। इदं श्रुत्वा एव मम मतिः भ्रष्टा इव। हृदयं तु विदीर्णम् अभवत्। अहं भवत्याः हितम् एव चिन्तयामि। तदर्थमेव ततः धावन्ती आगतवती अस्मि’’ इति। ‘‘किं भवती सत्यमेव वदति? कियती सन्तोषदायिनी वार्ता एषा!’’ इति वदन्ती कैकेयी द्विगुणितोत्साहा अभवत्। ततः सा आभूषणं तस्यै ददती - ‘‘पुनः किमपि इच्छति चेत् याच्यताम्’’ इति उक्तवती। मन्थरायै स्वामिन्याः कैकेय्याः ईदृशः व्यवहारः सर्वथा न अरोचत। अतः सा ताम् अवदत् - ‘‘या आपत् सम्मुखीकरणीया भविष्यति तां सर्वथा न जानाति भवती। अन्यथा एवं सन्तोषः न भवेत् भवत्याः। यत्र महान् खेदः प्राप्तव्यः तत्र सन्तुष्यन्ती अस्ति भवती। यत्र भवत्याः रोदनीयम् आसीत् तत्र अहम् एव रोदिमि। श्वः राज्याभिषेकानन्तरं कौसल्या राजमाता भविष्यति। तदा भवती तस्याः परिचारिका भविष्यति। भवत्याः पुत्रपौत्रादीनां प्रसिद्धिः एव न भविष्यति। तेषाम् अस्तित्वं तु नाममात्रेण एव भविष्यति। मह्यम् उपायनं दातुम् इच्छति खलु भवती? तत् अहम् अवश्यं तदा स्वीकरिष्यामि यदा च भरतस्य राज्याभिषेकः भविष्यति। भरतः मातुलस्य गृहे अस्ति, अतः एव त्वरया अत्र रामस्य पट्टाभिषेकः प्रचलन् अस्ति। भरतं निवारयितुम् एव अयं सर्वोऽपि प्रयासः। रामः एव राजा भविष्यति चेत् तदनन्तरं भरतस्य अत्र आगमनस्य आवश्यकता एव न भविष्यति। ततः एव साक्षात् अरण्यं गन्तुम् अर्हति सः। यतः रामः तस्य जीवनार्थमपि अवसरं न कल्पयेत्। भवती चिन्तयति यत् दशरथः कौसल्याम् उपेक्ष्य मयि एव अधिकं प्रेम दर्शयति इति। सर्वम् एतत् मिथ्या। यदि भवती पुत्रवत्सला स्यात् तर्हि भरतं सिंहासनारूढं कृत्वा रामं वनं प्रति प्रेषयतु। अस्य विशालस्य साम्राज्यस्य चक्रवर्ती भरतः एव भवतु। भवती च राजमाता भवतु। रामः राजा भविष्यति चेत् भवत्याः पतनं निश्चितम् एव। ततः भवती अगण्या भविष्यति अत्र’’ इति। अस्याः वचनशराः कैकेय्याः हृदये विकृतिं जनयितुं समर्थाः अभवन्। महान्तं क्रोधं प्राप्य सा मन्थरां दृष्ट्वा - ‘‘आम्। सत्यम्। भरतः एव अस्य राज्यस्य राजा भवेत्। रामः अरण्यं गच्छेत्। किन्तु एतत् कथं साधयितुं शक्येत्?’’ इति अपृच्छत्। अयोध्याकाण्डः -1(07-06) ‘‘रामः वनं यथा गच्छेत्, भरतस्य राज्याभिषेकश्च यथा भवेत् तथा कञ्चन मार्गम् अहं सूचयामि। यथा अहं वदामि तथा क्रियते चेत् भवत्याः महान् लाभः भविष्यति’’ इति उक्त्वा मन्थरा उपायनिरूपणम् आरब्धवती। ‘‘पूर्वं कदाचित् सुरासुरयोः युद्धे देवानां साहाय्याय भवत्याः पतिः गतः आसीत्। पत्या सह भवती अपि आसीत्। दण्डकारण्ये मत्स्यध्वजराज्ये शम्बरनामकं बलशालिनं राक्षसं विरुध्य युध्यमानः भवत्याः पतिः व्रणितः सन् मूर्च्छितः जातः। तं भवती ततः दूरं नीत्वा तस्य प्राणानां रक्षणं कृतवती। अचिरात् एव सचेतनतां प्राप्तवान् दशरथः तुष्टः सन् अवदत् यत् भवत्यै वरं ददामि, अपेक्षितं याचतु इति। तदा भवत्या उक्तम् आसीत् यत् इदानीम् अहं किमपि न इच्छामि, अग्रे कदाचित् याचिष्ये अपेक्षितं वरम् इति। अधुना वरयाचनाय समयः आगतः अस्ति। चतुर्दश वर्षाणि यावत् वनं प्रति रामस्य प्रेषणं, पुत्रस्य भरतस्य राज्याभिषेकं च वरत्वेन भवती याचतु’’ इति। कैकेय्याः स्वभावः उत्तमः एव। तथापि मन्थरायाः एतेन उपदेशेन तस्याः मनः दूषितम् अभवत्। मन्थरा कैकेय्याः निर्मले मानससरोवरे तृष्णातरङ्गान् उत्पादितवती, तृष्णानिवारणस्य मार्गम् अपि सूचितवती। कैकेय्या मन्थरा उक्ता - ‘‘अये कुब्जे! भवती वस्तुतः बुद्धिमती एव अस्ति। यथा भवत्या मम हितं चिन्त्यते तथा न केनापि क्रियते’’ इति। ततः प्रतिफलरूपेण सर्वाणि आभूषणानि निष्कास्य सा दत्तवती तस्यै। अनन्तरं सा छिन्नां शाटिकां धृत्वा कोपगृहं प्रविश्य कटस्य उपरि शयितवती। शयितां तां मन्थरा अवदत् - ‘‘यदा भवत्याः पतिः भवतीं द्रष्टुम् आगमिष्यति तदा विना विरामं रोदनं क्रियताम्। राजा भवत्याः शोकं क्रोधं वा न सहते। यतः तस्य प्रिया पत्नी अस्ति भवती। भवत्याः दुःखस्य निवारणाय प्राणान् अपि पणीकरोति सः। रत्नानि वज्राणि वा दास्यामि इति आदौ वदेत् एव सः। तथापि भवत्या तु रोदनात् कथमपि न विरमणीयम्। वरप्राप्तिपर्यन्तं भवती दृढमनस्का भवेत्। चतुर्दश वर्षाणि यदि भरतः सिंहासनम् अधितिष्ठेत् तर्हि ततः तं निष्कासयितुं कोऽपि न शक्नुयात्। तावता जनाः अपि भरते प्रीतिमन्तः आदरवन्तः च भविष्यन्ति। अतः चतुर्दशानां वर्षाणाम् अनन्तरं रामः अयोध्यां प्रत्यागत्य अपि किमपि साधयितुं न अर्हेत्’’ इति। शम्बरासुरात् अपि भवती एव नितरां चतुरतरा अस्तिʼ इति तस्याः श्लाघनं कृतवती कैकेयी। तया निर्णीतं यत् दशरथः मम वरं न यदि अनुमन्येत तर्हि आत्महत्यां करिष्यामि इति तं वदिष्यामि इति। दशरथः रामस्य पट्टाभिषेकम् आज्ञप्य तां वार्तां कैकेयीं वक्तुं स्वयमेव अतःपुरं प्रविष्टवान्। तत्र ताम् अदृष्ट्वा सः - ‘‘कैकेयि! भवती क्व?’’ इति उच्चैः आहूतवान्। उत्तरं किमपि न प्राप्तं तेन। ततः बहिः आगत्य सः द्वारपालकं पृष्टवान् - ‘‘कैकेयी कुत्र?’’ इति। बद्धाञ्जलिना तेन सेवकेन उक्तं- ‘‘प्रभो! सा कोपगृहं गतवती अस्ति इति भाति’’ इति। आश्चर्यचकितः दशरथः झटिति कोपगृहं प्रति गतवान्। तत्र कटे शयाना कैकेयीं सः अपश्यत्। बहुमूल्यानि अपि बहूनि आभूषणानि तत्र भूमौ तथा विकीर्णानि आसन् यथा आकाशे रात्रिकाले विविधानि नक्षत्राणि विकीर्णानि भवेयुः। ताम् उपसर्य्य दशरथः प्रीत्या पृष्टवान् - ‘‘किमर्थं भवती क्रुद्धा दृश्यते? कस्मै क्रुध्यति भवती? केनापि किं तर्जितम्? किं केनापि अपमाननं कृतम्? भवत्याः स्वास्थ्यं समीचीनं नास्ति किम्? किम् अहं वैद्यान् आनयानि? निरपराधाय अपि दण्डनं दास्यामि यदि भवती अपेक्षेत। निर्धनम् अपि धनिनं करिष्यामि भवती इच्छति चेत्। किमर्थं रोदनं भवत्याः? कृपया उत्तिष्ठतु भवती। मम प्राणान् पणीकृत्य वा भवत्याः इच्छाम् अहं पूरयिष्यामि’’ इति। एतत् श्रुत्वा - ‘‘अहं न केनापि अपकृता, न वा अपमानिता। मम काचित् अपेक्षा अस्ति। तस्याः पूरणाय भवान् प्रतिजानीते चेत् अहं सन्तुष्टा भवेयम्। प्रतिज्ञा क्रियेत चेदेव ताम् अहं भवन्तं वदिष्यामि’’ इति उक्तवती कैकेयी। एतत् श्रुत्वा दशरथः सकृत् हसित्वा तस्याः वेणीं हस्तेन गृहीत्वा - ‘‘कैकेयि! अहं प्राणसमानस्य रामस्य नाम्ना शपे यत् भवत्याः अपेक्षाम् अवश्यं पूरयिष्यामि इति। किमर्थं मयि भवत्याः अविश्वासः यत् अहं भवत्याः इच्छां न पूरयेयम् इति? किं मया इतः पूर्वं कदापि एवं कृतम्? न खलु?’’ इति वदन् तस्याः प्रार्थनायाः पुरस्कारं प्रतिज्ञातवान्। ततः कैकेयी शम्बरयुद्धं, ततः कृतं तदीयं रक्षणं, वरयाचनप्रसङ्गं च तं स्मारयित्वा उक्तवती - ‘‘मम वरद्वयं वर्तते। प्रथमं तावत् मम औरसस्य पुत्रस्य भरतस्य एव पट्टाभिषेकः अचिरात् एव भवेत् इति। द्वितीयं च सः रामः सकलं राजवैभवं परित्यज्य वल्कलानि धृत्वा चतुर्दश वर्षाणि अरण्ये यापयेत् इति’’ इति। एतां विचित्राम् अपेक्षां श्रुत्वा तडिता ताडितः इव स्तम्भीभूतः अभवत् राजा। का प्राची, का च प्रतीची इति क्षणं यावत् तेन न ज्ञातम्। सः कैकेयीं बहुधा निन्दन् - ‘‘भवतीं राजकुमारीं मत्वा अहम् अन्तःपुरम् आनीतवान्। इदानीं भवती विषसर्पिणी जाता अस्ति। भवतीं मातरं मन्यते रामः। तथापि तस्य विषये एतादृशः व्यवहारः किमर्थं भवत्याः? तेन किम् अपराद्धम्? किमर्थं भवती तं वनं प्रति प्रेषयितुम् इच्छति? आग्रहं त्यक्त्वा अपेक्षा परिवर्त्यताम्। भरते मम प्रीतिः अस्ति उत न इति ज्ञातुमेव एवं करोति भवती। रामेण भवत्याः यावती सेवा कृता तस्याः चतुर्थांश-मात्रम् अपि भरतेन कृतं न स्यात्। भवत्याः वचनानि मयि पीडां जनयन्ति। वयसा वृद्धोऽहं यदाकदाचिदपि इहलोकयात्रां समापयेयम्। अपेक्ष्यते चेत् समग्रं जगत् एव भवती स्वीकरोतु। किन्तु रामाय मा क्रुध्यतु’’ इति बहुधा प्रार्थितवान्। यथा यथा दशरथस्य दैन्यप्रार्थना अधिका जाता तथा तथा कैकेय्याः क्रोधः अपि वर्धमानः जातः। ‘‘आदौ वरं ददामि इति आश्वास्य प्रतिज्ञाय च तदनन्तरं तस्य अपालनं न उचितम्। राजवंशस्य एव कलङ्काय एतत्। मम अपेक्षा यदि पूरिता न भवेत् तर्हि अहम् आत्महत्यां करिष्यामि’’ इति उक्तवती कैकेयी दृढस्वरेण एव। दशरथः मानसिकव्यथाग्निना दग्धः इव अभवत्। ʻअहो, कीदृशी विषमा स्थितिः एषा! पुत्र! भवान् वने वसेत् इति कथं रामम् अहं वदेयम्? कैकेय्याः इच्छानुसारं यदि रामस्य पट्टाभिषेकः स्थगितः भवेत् तर्हि अन्ये राजानः किं कथयेयुः? महता वैभवेन यस्य रामस्य पट्टाभिषेकोत्सवः आचरणीयः सः कथम् अरण्यं प्रति प्रेषितः इति किं मां न पृच्छेयुः ते? दशरथस्य मतिः विकला जाता अस्ति इति किं न उपहसेयुः ते? कौसल्यायाः मुखम् अहं कथं पश्येयम्?ʼ इत्येवं चिन्तयन् दशरथः बहुधा दुःखम् अनुभूतवान्। सः कैकेयीं बहुधा धिक्कृतवान्, निन्दितवान्, अन्ते निस्संज्ञः सन् प्रलपितवान् अपि। एवं सा रात्रि महता कष्टेन एव यापिता तेन। वस्तुतः सा रात्रिः प्रलयरात्रिवत् प्रतीयते स्म। वसिष्ठः शिष्यैः सह राजभवनं प्रविशन् अन्तःपुरद्वारे सुमन्त्रम् अपश्यत्। सः तम् अवदत् - ‘‘पट्टाभिषेकस्य सर्वाः सज्जताः समाप्ताः। राज्ञः आगमनस्य अनुक्षणम् एव अग्रिमस्य कार्यक्रमस्य आरम्भः’’ इति। एतं सन्देशं प्रापयितुं सुमन्त्रः राजनिकटं गच्छन् केनापि न अवरुद्धः। यतः सः महाराजस्य बाल्यसुहृद् आसीत्। अन्तःपुरं प्रविश्य राजसमीपे उपस्थितः अभवत् सः। राजा तत्र शयितः दृष्टः तेन। राज्ञः मानसिकस्थितिः न अवगता आसीत् खलु तेन? तेन तर्कितम् – राजा स्वपन् स्यात् इति। अतः तेन उक्तम्- ‘‘महाराज! जागरणम् प्राप्यताम्। सूर्योदयः जातः अस्ति। रामस्य पट्टाभिषेकं सर्वे अपि प्रतीक्षन्ते। भवतः आगमनमात्रम् अवशिष्टम् अस्ति इदानीम्’’ इति। शोकहेतोः दशरथस्य नेत्रे नितरां रक्ते जाते आस्ताम्। सः सुमन्त्रं पश्यन् विषादेन- ‘‘मित्र! एवं कथनेन मां किमर्थं सन्तापयति भवान्? इति पृष्टवान्। एतत् श्रुत्वा तस्य स्थितिं झटिति अवगत्य सुमन्त्रः तं प्रणम्य पदद्वयं प्रतिगतः। दशरथः सम्भाषणस्थितौ नासीत् इत्यतः कैकेयी अवदत् - ‘‘सुमन्त्रः! प्रातः श्रीरामपट्टाभिषेकः भविष्यति इति सन्तोषम् अनुभवन् आरात्रि सः निद्रां नालभत। इदमिदानीमेव सुप्तः सः। भवान् गत्वा रामं सूचयतु यत् अविलम्बेन अत्र आगन्तव्यम् इति। इदं राजाज्ञां मन्यताम्’’ इति। रामम् उद्दिश्य प्रायः आन्तरङ्गिकं किमपि राज्ञा वक्तव्यं स्यात् इति चिन्तयन् ततः निर्गतवान् सुमन्त्रः। वीथीषु उत्साहतरङ्गाः प्रसृताः आसन्। राजभवनं तु प्रजाभिः पूर्णम् आसीत्। सर्वविधाः सन्नाहाः पूर्णाः आसन्। राजानः अस्मिन् प्रसङ्गे उपहारीकर्तुं सज्जाः सन्तः मुहूर्तं प्रतीक्षमाणाः अचिन्तयन् यत् महाराजः दृष्टिपथं नायाति क्वापि, वयम् उपस्थिताः इति सः कथं सूचनीयः इति। सुमन्त्रः तान् सर्वान् सकृत् अवलोक्य अवदत् - ‘‘भवताम् आगमनम् अहं राजानं सूचयिष्यामि। इदानीं मया रामः तत्समीपं नीयते’’ इति। ततः राज्ञः अतःपुरं प्रविश्य सः दशरथम् अवदत् - ‘‘प्रभो! विजयः+अस्तु। प्रातःकालः आसन्नः। जागर्तु भवान्। नगरस्य गण्याः, अधिकारिणः, धनिकवरेण्याः इत्यादयः सर्वे भवद्दर्शनकामाः प्रतीक्षन्ते। कार्यताम् अग्रिमं कार्यम्’’ इति। तदा दशरथः तम् उद्दिश्य अवदत् – ‘‘रामः अविलम्बेन आहूयताम् अत्र इति खलु आज्ञापितं कैकेय्या? रामं विना एव भवान् कथम् अत्र आगतः? तस्याः आज्ञा मम आज्ञा नास्ति किम्? अहं स्वपन् नास्मि। जागरितः एव अस्मि। शीघ्रं गत्वा भवान् रामेण सह आगच्छतु’’ इति। सुमन्त्रः दशरथं नमस्कृत्य - ‘‘अत्र कापि अन्या एव सज्जता क्रियमाणा अस्ति इति प्रतीयते’’ इति स्वगतं वदन् ततः निर्गतः। महतीं दिग्भ्रान्तिम् अनुभवन् सः रामभवनं प्रति प्रस्थितः। मार्गेषु जनानां सम्मर्दः दृश्यते स्म। रामभवनस्य चतसृषु दिक्षु राजानः सैनिकाः मन्त्रिणः च स्थिताः आसन्। सुमन्त्रः सर्वान् वारयन् रामस्य भवनं प्रविष्टवान्। आगमनसूचनां प्रेषयित्वा अनुज्ञां प्राप्य सः रामनिकटं गतवान्। रामः अलङ्कृतः सन् एव सुमन्त्रेण सह प्रस्थितवान्। सिंहचर्मावृते रथे उपविष्टं रामम् अनुसृतवान् लक्ष्मणः अपि। एकेन हस्तेन छत्रं गृहीत्वा अपरेण व्यजनं चालयन् अवर्तत सः। सहस्रशः जनाः, अलङ्कृताः अनेके राजानः च शोभायात्रारूपेण रामस्य अनुसरणम् अकुर्वन्। सम्मर्दपूर्णे मार्गे श्रूयते स्म- ‘सः एव रामः। अद्य एतस्य एव पट्टाभिषेकः भविष्यति’ इति। रामस्य रथः दशरथस्य भवनस्य पुरतः अतिष्ठत् प्राकारत्रयं क्रान्त्वा। रामः अन्तःपुरं प्रविष्टवान्। एकस्मिन् सुन्दरे आसने कैकेयी दशरथः च अपविष्टौ आस्ताम्। रामेण तयोः पादौ स्पृष्टौ। ‘ राम .... ’ इत्येतावत् एव वक्तुं शक्तं दशरथेन। इतोऽपि अधिकं किमपि वक्तुम् इच्छति स्म सः। किन्तु तदीयः कण्ठः अवरुद्धः अभवत्। दृष्टिः मन्दा जाता। निरन्तरम् अश्रूणि स्रवन्ति स्म तदीयाभ्यां नेत्राभ्यां। किमपि वक्तुं सर्वथा अशक्तः सः स्वस्य मुखम् अन्यस्यां दिशि अकरोत्। अयोध्याकाण्डः– 3(08-06) तादृश्यां स्थितौ पितरं दृष्ट्वा व्याकुलः रामः कैकेयीम् अपृच्छत्- ‘‘मया कापि महती त्रुटिः अनुष्ठिता किम्­? पितुः एतादृश्याः स्थितेः किं कारणम्? ईदृशीं दशां गतः पिता इतः पूर्वं कदापि न दृष्टः मया’’ इति। तदा कैकेयी निरातङ्का सती अवदत् - ‘‘राजा न कुपितः। तस्य मनसि काचित् इच्छा अस्ति। तां वक्तुं सः सङ्कोचम् अनुभवति। कदाचित् तेन मह्यं वरप्रदानस्य आश्वासनं कृतम् आसीत्। मया वरद्वयं पृष्टम्। तदुभयस्य दाने सः कष्टम् अनुभवति। वरस्य दाने अनिच्छा। अदाने तु पापभीतिबाधा। अतः किङ्कर्तव्यतामूढः जातः अस्ति सः। पूर्वं यत् आश्वासनं दत्तं तद्विषये इदानीं पश्चातापः तस्य। दत्तस्य वचनस्य परिपालनं धर्मः। अतः इदानीं तस्य दायित्वं भवता निर्वोढव्यम् अस्ति। दायित्वनिर्वहणं करोमि इति भवान् प्रतिजानीते चेत् तत् किम् इति अहं वदिष्यामि। भवतः पिता एतत् वक्तुं न पारयति’’ इति। ‘‘मातः, मयि एवं संशयः किमर्थम्? तादृशं किम् अस्ति, यच्च निर्वर्तयितुं न शक्येत्? यदि पिता वदेत् तर्हि किम् अहम् अग्निप्रवेशं न कुर्याम्? प्राणत्यागः करणीयः भवेत् चेदपि न कापि चिन्ता मम। अतः पितुः का आकाङ्क्षा इति वदतु भवती। अवश्यं ताम् अहं करिष्यामि एव’’ इति अवदत् रामः। ततः कैकेयी देवासुरयुद्धं, दशरथस्य वरप्रदानं च विवृतवती। ‘‘तदा दत्तस्य वरस्य अनुसारं भवता चतुर्दश वर्षाणि यावत् वनवासः करणीयः। इयं राज्याभिषेकसज्जता व्यर्था न भवेत्। भरतः अभिषिक्तः सन् सर्वासु दिक्षु कीर्तिं प्रसारयेत्। भवान् यदि राज्यं हित्वा वल्कलानि धृत्वा वने निवसेत् तर्हि भवत्पिता वचनभ्रष्टः न भवेत्’’ इति उक्तवती सा। एतादृशं कठोरं विषयं सा कर्कशशैल्या यत् उक्तवती तत् रामात् अन्यः यदि श्रुतवान् स्यात् तर्हि सः क्रुद्धः उन्मत्तो वा अभविष्यत्। किन्तु रामः तु शान्तभावेन - ‘‘अवश्यं भवत्याः कथनवत् एव भविष्यति मातः! अहम् अधुना+ एव वल्कलानि धृत्वा वनं गच्छामि। एतां वार्तां भवन्तः भरतं प्रापयन्तु। पितुः इच्छा एवम् एव अस्ति चेत् कथम् राज्यं तस्मै न दद्याम्? पिता मां न उक्तवान् एव एतां वार्ताम्’’ इति अवदत् रामः। एतत् श्रुत्वा नितरां सन्तुष्टा कैकेयी - ‘‘सः वस्तुतः भवन्तं वक्तुम् इच्छति स्म। किन्तु तस्य महती भीतिः आसीत् यत् भवान् एतं प्रस्तावम् अङ्गीकुर्यात् वा न वा इति। अतः एव पूर्वं तेन विषयोऽयं न उक्तः। अहम् अद्य एव भरतम् अत्र आकारयिष्यामि। तस्य राज्याभिषेकादिकं च चिन्तयिष्यामि। किन्तु विना विलम्बं भवता वनं प्रति प्रस्थातव्यम्। यतः भवतः प्रस्थानं यावत् न भविष्यति तावत् भवतः पिता भोजनस्नानादिकं न करिष्यति सर्वथा’’ इति उक्तवती। अस्याः वचांसि श्रुत्वा दशरथः मूर्च्छितः अभवत्। रामः कैकेय्याः पितुः च प्रदक्षिणं कृत्वा प्रणम्य अन्तःपुरात् बहिः गतवान्। पट्टाभिषेकवेदिकायाः प्रदक्षिणं कृत्वा प्रस्थितं रामम् एव अनुसृतवान् दुःखितः क्रुद्धः च लक्ष्मणः। योगिनां मनोधारणाम् आत्मनि वहन् रामः रथारोहणम्, छत्रचामरादीनाम् उपयोगं च+अपि स्वयं निषिद्धवान्। स्वमातरं कौसल्यां सूचयितुं गतवान् रामः। दशरथस्य अन्तःपुरस्त्रियः रोदनम् अकुर्वन्। कौसल्याप्रासादं प्रति रामलक्ष्मणयोः गमनं दृष्टवन्तः जनाः किमपि न अवगतवन्तः यत् अत्र किं प्रवर्तते इति। द्वारपालकाः सजयघोषं तयोः स्वागतम् अकुर्वन्। अग्रे दृष्टान् वृद्धविप्रान् प्रणम्य प्रविशतोः रामलक्ष्मणयोः आगमनवार्तायाः सूचनार्थं काश्चन स्त्रियः ससन्तोषम् अन्तः अगच्छन्। अन्याः काश्चन् स्त्रियः उच्चैः जयनिनादं कृतवत्यः। हवनकर्मणि निरतया कौसल्यया अन्तः प्रविषटौ रामलक्ष्मणौ आलिङ्गितौ। एतां वार्तां मातरं कथं निवेदयेयम् इति रामः न जानाति स्म। अम्ब! सर्वं विपर्यस्तं जातम् अद्य। राज्यादिकं परित्यज्य चतुर्दश वर्षाणि यावत् कन्दमूलादिकं खादन् वनवासं कर्तुं गच्छन् अस्मि अहम् इदानीम्। सिंहासनं त्यक्त्वा अहं गच्छन् अस्मि। इतः परं दर्भासने एव मम उपवेशनं, न तु सिंहासने। पिता भरतस्य पट्टाभिषेकं कर्तुम् उद्युक्तः अस्ति’’ इति रामः उक्तवान्। एतस्य श्रवणमात्रेण एव निस्संज्ञा इव अभवत् कौसल्या। उत्थापितवन्तं रामम् अवदत् सा- ‘‘राम! मम जीवने सुखमेव नास्ति। भवते जन्म दत्त्वा कष्टराशिम् एव लब्धवती अहम्। एतादृशात् मातृत्वात् अपि वन्ध्यत्वम् एव वरम्। वन्ध्यायाः तु एका एव चिन्ता भवति – अपत्यं न जातम् इति। भवतः राज्याभिषेकेण वा स्वल्पं सुखं लभ्येत इति चिन्तितं मया। यद्यपि अहं राज्ञः महिषी तु अस्मि, तथापि सपत्न्योः अपकथनेन बाधिता भवामि स्म सदा अपि। मम पतिः सदापि मत्पक्षं विहाय कैकेयीम् एव प्रियतरां मन्यते स्म। अतः तस्याः सेवां कुर्वाणा अहं चेदीनाम् अपेक्षया हीना अभवम्। राजसिंहासनं अलङ्कृतवन्तं भवन्तं द्रष्टुम् एव पञ्चदशवर्षाणि यावत् सर्वविधानि अपमानानि सोढानि मया। सा अपि आशा इदानीं धूलिसात् जाता। इतः परं जीवनात् अपि मरणम् एव वरम्। किन्तु मरणं स्वयं न आयाति खलु? अतः अहम् अपि भवता सह आगमिष्यामि’’ इति। कौसल्यावचनानि श्रृण्वतः लक्ष्मणस्य मनसि उपायः स्फुरति। सः कौसल्याम् उद्दिश्य- ‘‘अम्ब! कैकेय्याः वचनम् अनुसृत्य वनं गन्तव्यम् इत्यत्र मम तु किमपि औचित्यं न भाति। वृद्धस्य राज्ञः मनः दुर्बलं वर्तते। मोहाविष्टमनस्का स्त्री किमपि अकार्यं करोति। तावता अस्माभिः तथैव करणीयम् इति नास्ति। तस्याः अविवेकवचनस्य न किमपि महत्त्वम्। सर्वथा धिक्कारार्हा सा’’ इति उक्तवान्। ततः सः रामम् उद्दिश्य अवदत्- ‘‘भ्रातः! स्त्रीवचनवशीकृतः राजा युक्तायुक्तविवेचनरहितः जातः अस्ति इति प्रजाः जानीयुः। राजा भवन्तं वनं प्रति प्रेषणाय प्रयासं कुर्वन् अस्ति चेदपि वयं तत् न अनुमतवन्तः इति जनाः जानन्तु नाम। स्वसामर्थ्येन सर्वान् विरोधिनः पराजित्य राज्यं वशीकरवाम वयम्। अहम् अनेन बाणेन शत्रुसंहारं करोमि। पिता अस्माकं वचनस्य विरोधी इत्यतः प्रथमं तमेव अहं मारयिष्यामि। अत्र लेशमात्रम् अपि पापं नास्ति। अस्मासु भवान् ज्येष्ठः। अतः राज्यम् एतत् भवतः एव। भवता किं वा अपराद्धम्, येन वनवासं कुर्यात्? एषः अहं युद्धाय सन्नद्धः अस्मि’’ इति। ततः कौसल्या रामम् उक्तवती - ‘‘पुत्र! यथा लक्ष्मणः वदन् अस्ति तथा करोतु। पितुः वचनं पालनीयम् एव इति नास्ति। यदि भवान् वनं गच्छेत् तर्हि भवतः माता अहं निरशनेन प्राणत्यागं कुर्याम्। ततः यत् पापं प्राप्येत तस्य फलं भवता एव अनुभोक्तव्यं भविष्यति’’ इति। तदा रामः मातरम् उक्तवान् - ‘‘अम्ब! पितुः वचनं धिक्कर्तुं न शक्यते। पित्राज्ञा पालनाय लोके कियन्तः कियन्ति घोरकृत्यानि अकुर्वन्। कण्डुनामकः मुनिः गोवधम्, परशुरामः मातृवधं च अकरोत्। सगरस्य पुत्राः पितुः आज्ञां पालयितुं पाताललोकं गताः। तत्रैव ते मरणं प्राप्तवन्तः अपि। भवत्याः कथनं श्रुत्वा यदि अहं वनं न गच्छेयं तर्हि महान् एव अनर्थः भवेत्। कैकेयी अपि मम माता एव। भरते यावती प्रीतिः ततोऽपि अधिका प्रीतिः मयि अस्ति तस्याः। सा एव मम वनगमनम् इच्छन्ती अस्ति। पिता अत्र सहमतः अस्ति अपि। अतः मया वनं प्रति गन्तव्यम् एव। कृपया भवत्या अनुज्ञा दातव्या’’ इति। पुनः तेन लक्ष्मणः उक्तः - ‘‘लक्ष्मण! भवतः प्रेमपौरुषौ अहं न जानामि किम्? सर्वश्रेष्ठस्य धर्मस्य निर्वहणाय भवान् अपि अहम् इव एव चिन्तयेत्। धर्मात् अनपेतः कोऽपि मार्गः न चिन्तनीयः’’ इति। मातुः सान्त्वनाय रामेण बहवः धर्माः उक्ताः। ‘वृद्धं चिन्ताग्रस्तं च पतिं परित्यज्य भवत्याः वनगमनं सर्वथा अनुचितम्’ इति अबोधयत् सः। ततः सः लक्ष्मणम् उक्तवान् - ‘‘एषः दैवसङ्कल्पः अस्ति। अन्यथा मयि प्रेमवती कैकेयी कथं मम अरण्यप्रेषणं चिन्तयेत्? मम पट्टाभिषेकः अवरुद्धः इत्यस्य श्रवणात् भवता महत् दुःखं प्राप्तम्। एवं स्थिते एतस्याः वार्तायाः श्रवणात् अस्मत्पितुः दशरथस्य दुःखं कियत् जातं स्यात् इति भवान् चिन्तयतु। मया कदापि पितुः हृदयं न तापितम्। इदानीम् अपि तस्मै कष्टं दातुम् अहं न इच्छामि’’ इति। रामेण पित्राज्ञापरिपालनाय दृढसङ्कल्पः कृतः अस्ति इति स्पष्टतया ज्ञातवती कौसल्या तस्य कल्याणाय विप्रैः हवनं कारयित्वा आशीर्भिः अनुगृह्य रामस्य वनगमनम् अनुज्ञातवती। रामः सीतायाः अन्तःपुरं गतवान्। तत्र तस्याः दर्शनस्य अनुक्षणं तस्य नेत्राभ्याम् अश्रूणि निर्गतानि। यस्य मुखे पट्टाभिषेकोत्साहः भवेत् तादृशस्य नेत्राभ्याम् अश्रूणां पतनं दृष्ट्वा सीता व्याकुला सती तम् अपृच्छत्- ‘‘आर्य! किम् एतत्? एतस्य रोदनस्य किं कारणम्?’’ इति। प्रवृत्तं सर्वं सङ्क्षेपेण श्रावयित्वा रामः अवदत् - ‘‘वनतः मम प्रत्यागमनपर्यन्तं राजा भरतः यथा वदति तथा करोतु भवती। तस्य प्राजावत्याः भवत्याः व्यवहारेण सः खिन्नतां न अनुभवेत्। मातापितरौ अपि भवत्या श्रद्धया सेवनीयौ’’ इति। तेन उक्तं सर्वं श्रुत्वा क्रोधमिश्रितेन स्वरेण सीता उक्तवती- ‘‘किम् एतत् वदति भवान्? किं भवता मम अपमाननं कर्तुम् इष्यते? स्त्रीणां कृते पतिः एव सर्वस्वम्। भवता वनवासः क्रियेत चेत् मया अपि सः एव क्रियते। वने भवतः मार्गे कण्टकानि अपसार्य सौविध्यं किं मया न कल्पनीयं ­ भवादृशः पराक्रमी मया सह भवति चेत् मम कस्मात् भयम्? यः अरण्ये वसतः जनान् रक्षति सः मां न रक्षेत् किम्? भवान् शतधा निवारयति चेत् अपि मम निर्धारे परिवर्तनं न भविष्यति’’ इति। आत्मना सह वनं प्रति सीतायाः आगमनम्, वने बहुविधानां कष्टानां सहनं च रामः सर्वथा न इच्छति स्म। सविस्तरं कष्टानि क्लेशान् च सः तस्याः पुरतः विवृतवान्। तथापि सीतायाः निर्णयः न परिवृत्तः। ‘‘यथा भवतः जीवने वनवासयोगः वर्तते इति ज्योतिषिकैः उक्तं तथैव मम जीवनेऽपि भविष्यति इति प्राज्ञैः उक्तं अस्ति एव। अतः भवता सह अहम् अपि वनवासार्थम् आगमिष्यामि एव’’ इति दृढेन स्वरेण उक्तवती सीता। तथापि रामः तस्याः अनुसरणं सर्वथा न अन्वमन्यत। तदा सीता क्रुद्धा दुःखिता च भूत्वा उक्तवती - ‘‘यदि मम पिता जनकमहाराजः जानीयात् तर्हि सः ‘‘मम जामाता पुरुषरूपेण विद्यमाना काचित् स्त्री’’ इति किं न चिन्तयेत्? सः भवन्तं शूरं मन्यते। भवान् कस्मात् बिभेति? अहं नीता चेत् कष्टं भवेत् इति खलु भवतः आतङ्कः? कष्टं भवतः भवेत् उत मम? अहं तु सर्वविधानि कष्टानि अनुभवितुं सज्जा एव। शूरः भवान् कथं कष्टात् भीतः भवेत्­? कः अपराधः कृतः मया? भवन्तं विना अन्यः कः अस्ति मदीयः? यत्र भवान् तत्रैव मम स्वर्गः इति उक्तम् आसीत् खलु?’’ इति वदन्ती रोदनम् आरभत। अन्ते रामः अनन्यगतिकतया वनं प्रति तस्याः नयनम् अङ्गीकृत्य तस्याः सान्त्वनं कृतवान्। यदा सा समाहितमनस्का जाता तदा रामः ताम् उक्तवान् - ‘‘भवती सत्वरं सिद्धा भवतु वनं प्रति गमनाय। वने राजोचितः व्यवहारः आचारः वा सर्वथा न शोभते। आभूषणादीनि तत्र न भवेयुः। अतः तानि अन्येभ्यः दत्त्वा, संन्यासिनः सज्जनान् च भोजयित्वा तेषाम् आशीर्वादं प्राप्नोतु। याचकेभ्यः प्रभूततया धनधान्यादीनां दानं करोतु’’ इति। यथा रामः उक्तवान् तथा कर्तुं ससन्तोषम् उद्युक्ता अभवत् सीता। अयोध्याकाण्डः- 4(09-06) लक्ष्मणः सीतारामयोः सम्भाषणं श्रुत्वा उक्तवान् - ‘‘भ्रातः! अहम् अपि भवन्तौ अनुसरामि’’ इति। रामः लक्ष्मणस्य अपेक्षां तिरस्कृतवान्। ‘‘वयं त्रयः अपि गच्छामः चेत् अस्माकं मातॄणां रक्षणं कोऽपि न करिष्यति। अतः भवान् अत्रैव भवतु’’ इति अवदत् सः। किन्तु लक्ष्मणः एतत् न अन्वमन्यत। ‘‘अहम् अहोरात्रं भवत्सेवां कर्तुम् इच्छामि। अतः मया भवद्भ्यां सह आगम्यते एव’’ इति उक्तं तेन। रामः ससन्तोषं लक्ष्मणस्य अनुसरणम् अङ्गीकृत्य- ‘वसिष्ठमहर्षेः दिव्यास्त्राणि आनीयन्ताम्’ इति आदिष्टवान्। दिव्यास्त्रेषु अक्षयतूणीरः, महाधनुः, अभेद्यकवचं च आसन्। तत्र स्वर्णकोशयुक्तं खड्गद्वयम् अपि आसीत्। एतानि अस्त्राणि वसिष्ठसान्निध्यात् आनीतवान् लक्ष्मणः। रामः यात्रावसरे करणीयं दानं कर्तुम् उद्युक्तः। सः वसिष्ठस्य पुत्रं सुमन्त्रम् आहूय, तत्पत्न्यै सीतायाः आभूषणानि, पर्यङ्कादिकं च दत्तवान्। शत्रुञ्जयनामकं गजम् अपि अददात्। अगस्त्यादीनां कृते, दशरथस्य विश्वासपात्राय रथसारथेः कृते, ब्रह्मचारिभ्यः च, वस्त्रमणिगवादिकं वितीर्णम्। अयोध्यायाः निकटे अरण्ये त्रिजटः नाम कश्चन वृद्धः ब्राह्मणः निवासं करोति स्म। बहुपुत्रवतः तस्य युवपत्नी आसीत्। अरण्ये कन्दमूलादिकं खादित्वा जीवननिर्वहणं करोति स्म सः। रामेण यात्रादानं क्रियमाणम् अस्ति इति तेन अपि ज्ञातम्। छिन्नवेषधारी सः रामस्य निकटम् आगत्य - ‘‘राजकुमार! बहून् पुत्रान् पोषयन्तं मां दारिद्र्यं बाधमानम् अस्ति। भिक्षाटनेन एव जीवन् अस्मि। अतः मयि कृपां प्रदर्शयतु भवान्’’ इति विनयेन याचनाम् अकरोत्। रामः तम् अवदत् - ‘‘भवान् एकं दारुखण्डं यावच्छक्यं दूरे क्षिपतु। सः यत्र पतेत् ततः एतावत्पर्यन्ते स्थले यावत्यः गावः स्थातुं शक्नुयुः तावतीः गाः भवते दास्यामि’’ इति। वृद्धः एतत् अङ्गीकुर्वन् समग्रां शक्तिम् उपयुज्य दारुखण्डम् अक्षिपत्। सः च दारुखण्डः सरयूनद्याः अपरस्मिन् तीरे न्यपतत्। रामः तं स्नेहेन आलिङ्ग्य अकथयत् - ‘‘आर्य! अन्यथा मा चिन्तयतु भवान्। मया तु भवतः तपश्शक्तिं ज्ञातुम् एव तथा उक्तम्। यावत्यः गावः दास्यन्ते इति उक्तम् आसीत् तावत्यः तु दीयन्ते एव। ततोऽप्यधिकं किमपि याचताम्। अवश्यं भवदपेक्षां पूरयिष्यामि’’ इति। अन्यां कामपि अपेक्षां प्रकटयितुम् अनिच्छन् सः त्रिजटः रामम् आशिषा अनुगृहीतवान्। ततः सः रामेण दत्ताः गाः आश्रमं प्रति अनयत्। एवं सर्वान् दानेन तोषयित्वा रामः लक्ष्मणेन सीतया च सह पितुः दशरथस्य प्रासादं प्रति प्रस्थितवान्। वीथ्यां पद्भ्यां गच्छतः तान् त्रीन्, गृहच्छदिम् आरुह्य, मार्गम् उभयतः स्थित्वा च पश्यन्तः जनाः क्रुद्धाः सन्तः परस्परं भाषन्ते स्म ‘‘तत्र पश्यतु मित्र! रामः लक्ष्मणः सीता च विभवं विहाय कथं नग्नाभ्यां पादाभ्यां चलन्तः सन्ति इति। दशरथस्य शिरसि कोऽपि प्रेतः आविष्टः अस्ति इति भासते। कश्चित् नितरां दुष्टः भवेत् चेदपि किं सः एतादृशान् जनान् वनं प्रति प्रेषयेत्? भवतु, दशरथः तु रामं वनं प्रेषयन् अस्ति एव। अतः वयं सर्वेऽपि तम् अनुसृत्य वनं गच्छेम चेत् तेन अवगम्येत वनं प्रति सज्जनस्य प्रेषणस्य किं फलम् इति’’ इति। एतादृशं वार्तालापं श्रृण्वन्तः एव ते त्रयः अपि दशरथस्य प्रासादं प्राप्नुवन्। ‘राजानं द्रष्टुकामाः वयम् उपस्थिताः’ इति तैः सुमन्त्रः द्वारा सन्देशः प्रेषितः। दशरथेन सुमन्त्रः सूचितः - ‘रामं सीतां लक्ष्मणं च अविलम्बेन प्रवेशयतु’ इति। यदा रामः अञ्जलिबद्धः सन् अन्तः प्रविष्टवान् तदा दशरथः, अन्तःपुरीयाः स्त्रीयः च उदतिष्ठन्। दशरथः रामस्य आलिङ्गनं कर्तुम् अग्रे गच्छन् अधः न्यपतत्। पतितः सः पुनः उत्थाप्य उपवेशितः। दशरथः यदा सहजस्थितिम् आप्तवान् तदा रामः तम् उद्दिश्य - ‘‘महाराज! अद्य अहं दण्डकारण्यं गच्छन् अस्मि। भवदनुज्ञायै आगतवान् अस्मि। मया बहुधा ज्ञापितौ चेदपि एतौ लक्ष्मणः सीता अत्र स्थितिं सर्वथा अनिच्छन्तौ माम् अनुसर्तुम् उद्युक्तौ स्तः। एतयोः अपि वनगमनम् अनुमन्यतां भवान्’’ इति सविनयम् अवदत्। दशरथः रामम् अकथयत् – ‘‘पुत्र! कैकेयी तु मत्तः वरं प्राप्य मां वञ्चितवती नितराम्। भवान् मम आज्ञाम् उल्लङ्घ्य अपि पट्टाभिषेकं प्राप्नोतु’’ इति। “मात्रे कैकेय्यै वचनं दत्तवन्तं माम् असत्यभाजं न करोतु पितः। वनगमने मम कापि आपत्तिः नास्ति। चतुर्दश वर्षाणि अरण्ये यापयित्वा प्रत्यागत्य अहं भवता मेलिष्यामि’’ इति उक्तं रामेण। ‘‘भवता अद्य एव गन्तव्यं किम्? अद्य रात्रौ अत्रैव उषित्वा अस्मद्द्वारा यत् कारणीयं तत् कारयित्वा श्वः प्रातः उत्थाय अरण्यं गन्तुम् अर्हति भवान्’’ इति उक्तं दशरथेन। “पितः! भवता अस्मदिच्छाः सर्वाः पूरिताः इत्येव मन्यताम्। आशिषं प्रदाय प्रेषयतु अस्मान्। अरण्ये कापि विपद् सम्मुखीकरणीया न भविष्यति। तत्र पर्वततडागादिकं द्रक्ष्यामः’’ इति रामः उक्तवान्। तेषां वनगमनेन दशरथः अतीव दुःखितः अभवत्। दुःखी जायमानं दशरथं दृष्टवतः सुमन्त्रस्य नेत्राभ्यां कोपाग्निः निस्सरन् आसीत्। सः कैकेयीम् उद्दिश्य - ‘‘दुष्टे! भवतीं यः स्वप्राणतुल्यां मन्यते स्म तस्मै महाराजाय एतावत् कष्टं प्रदत्तं भवत्या। इतः परं किं वा करणीयम् अवशिष्टम्? भवत्याः दर्शनेन प्रतीयते यत् भवती महाराजस्य समग्रनाशं वंशनाशं च कर्तुम् एव उद्युक्ता इति। रामस्य राज्याभिषेकेण भवत्याः का हानिः अभविष्यत्? भरतः अभिषिक्तः सन् राज्यं शासिष्यति चेत् वयम् अत्र भवेम किम्? अत्र केऽपि ब्राह्मणाः स्थास्यन्ति किम्? किमर्थम् एतादृशम् अकृत्यम् अनुष्ठितं भवत्या? अन्ततः गत्वा भवती अपि निरूपितवती यत् मातृगुणाः एव आत्मनि सन्ति इति। भवत्याः पिता अश्वपतिः अपूर्वशक्तिं प्राप्य पशुपक्षिणां भाषाम् अवगच्छति स्म। सः यदा पर्यङ्के शयानः आसीत् तदा जृम्भः नाम पिपीलकः किमपि प्रलपितवान्। तस्य श्रवणेन अश्वपतिः हसितवान्। एतत् दृष्ट्वा भवत्याः माता हासस्य कारणं पृष्टवती। ‘किमर्थं हसितम् इति उक्तं चेत् अहं मरिष्यामि’ इति सः अवदत्। ‘जीव्यतां म्रियतां वा। तेन न कापि हानिः मम। हासस्य कारणं तु वक्तव्यम् एव’ इति भवत्याः माता महता अनुरोधेन अवदत्। तदा सः मुनिसमीपं गत्वा परिहारोपायं पृष्टवान्। ‘भवतः पत्नी हासस्य कारणं पृच्छन्ती एव कदाचित् म्रियेत चेदपि भवता तु कारणं न वक्तव्यम्’ इति परिहारं सूचितवान् मुनिः। ततः राजा पत्नीं मातृगृहं प्रति प्रेषयित्वा सुखेन जीवितवान्। भवत्याः चिन्तनशैली अपि एतादृशी एव अस्ति। पितरं परित्यज्य रामः वनं गच्छति चेत् महती विपदेव आपतिष्यति। अतः दुरनुरोधं कृपया त्यजतु भवती’’ इति। सुमन्त्रस्य वचनानि कैकेयीं लज्जिताम् अकुर्वन्। तथापि सा तानि अश्रुतवती इव अन्यदिशि मुखं कृत्वा अतिष्ठत्। तदा दशरथः सुमन्त्रम् उक्तवान्- ‘‘रामेण सह चतुरङ्गसेनां, महाधनराशिं, सेवकान् च प्रेषयतु। वस्तूनि अपि प्रेषयतु। राज्यं नास्ति इति तेषाम् अनुभूतिः कदापि न भवेत् तत्र’’ इति। सुमन्त्रस्य वचनैः कैकेय्यां कोऽपि प्रभावः न उत्पन्नः। सा तूष्णीं स्थितवती असीत्। किञ्चिदिव भीता सा - ‘‘महाराज! यदि एते सर्वे अयोध्यायाः बहिर्गच्छेयुः तर्हि भरतः राज्याभिषेकं न अङ्गीकुर्यात्’’ इति अवदत् दशरथम्। “हे दुर्मते! माम् एतावता प्रमाणेन क्लेशितवती भवती वचनकशया अपि ताडयन्ती अस्ति। एवं पीडादानम् अपि वररूपेण एव प्रष्टव्यम् आसीत् भवत्या’’ इति क्रुद्धः सः प्रत्यवदत्। कैकेयी अपि द्विगुणितेन क्रोधेन अपृच्छत् - ‘‘किम् एतत् सर्वं मया पार्थक्येन एव याचनीयम्? वनगमनं नाम सर्वं भोगं त्यक्त्वा गमनम् इत्येव तात्पर्यम्। भवतां पूर्वजेन सगरेण स्वपुत्रः असमञ्जः यदा अरण्यं प्रति प्रेषितः, तदा तेन सह सेना अपि प्रेषिता आसीत् किम्?’’ इति। एतत् श्रुत्वा सिद्धार्थः नाम मन्त्री अवदत् - ‘‘किमर्थं भवती असमञ्जस्य विषयम् अत्र उल्लिखति? सः तु परमदुष्टः आसीत्। वीथीषु क्रीडतः बालान् नयति स्म, सरयूनद्यां क्षिप्त्वा म्रियमाणानां बालानां दर्शनेन सन्तुष्यति स्म। अतः लोकाः राजानम् अपृच्छन् - ‘अस्मान् वा नगरात् बहिः प्रेषयतु, अथवा तं दुष्टम् असमञ्जं वा बहिष्करोतु’ इति। राजा द्रोहिणं तं सपत्नीकं कर्मकरैः सह राज्यात् बहिः प्रेषितवान् सर्वविधाः अपि व्यवस्थाः कारयित्वा। यतः तस्य उद्देशः आसीत् – सः पुनः राज्यं न प्रविशेत् इति। तादृशेन द्रोहिणा जनप्रियं श्रीरामं कथं तोलयन्ती अस्ति भवती?’’ इति। एतेन तस्यां कोऽपि परिणामः न जातः। तदा दशरथः – ‘‘हितवचांसि भवत्याः मस्तकं न प्रविशन्ति। अहम् अपि रामेण सह अरण्यं गच्छामि। भवती पुत्रेण भरतेन सह सुखेन राज्यं शास्तु’’ इति अकथयत्। रामः एतेषां परस्परसम्भाषणं श्रुत्वा पितरम् अवदत् - ‘‘महाराज! अहम् अरण्ये कन्दमूलादिकं खादन् जीविष्यामि। एवं सति तत्र का आवश्यकता सेनायाः? कूष्माण्डानां वितरणानन्तरं सर्षपविषये कृपणता सर्वथा न करणीया खलु? अतः एवंविधं व्यवहारं त्यजतु भवान्। धर्तुं वल्कलानि, कन्दमूलम् उत्पाटयितुं खनित्रं, कण्डोलं च दापयतु। तावता अलम्’’ इति। कैकेय्याः मानः स्वाभिमानः च तावता एव निर्गतः आसीत्। सा अवदत् – “गृह्यन्ताम् वल्कलानि एतानि” इति। रामः लक्ष्मणः च स्ववस्त्राणि अपनीय वल्कलानि अधरताम् पितुः समक्षे एव। सीता लज्जमाना सती रामम् अवलोकयन्ती कण्ठे वस्त्रखण्डमेकं वेष्टयित्वा अपरं हस्तेन गृह्णती शिरः अवनमय्य स्थितवती। रामः ताम् उपसर्प्य वल्कलं धारितवान् धृतायाः शाटिकायाः उपरि एव। एतद् दृष्ट्वा तत्रत्याः स्त्रियः अवदन् - ‘‘राम! पितुः वचनानुसारं भवान् अरण्यं गच्छन् अस्ति। किन्तु सीता किमर्थं नीयते भवता? तया वने वासः न शक्यः। सा अस्माभिः सह एव तिष्ठतु’’ इति। अत्रान्तरे सीतायै वल्कलानि दत्तवतीं कैकेयीं वसिष्ठः उक्तवान् – ‘‘अयि गुणहीने! भवत्याः दुस्स्वभावः असीमः प्रतीयते। सीतायाः अरण्यगमनस्य का आवश्यकता? रामस्य पट्टाभिषेकाय या व्यवस्था कृता आसीत् तया एव व्यवस्थया एतस्याः सीतायाः अपि राज्याभिषेकः शक्यः आसीत्। इति किं भवती जानाति? सीतायाः वल्कलधारणस्य अपि नास्ति कापि आवश्यकता। अन्यच्च सा आत्मना सह वाहनं, दासीः, सामग्रीः च नेतुम् अर्हति एव। एतत् सर्वं दृष्ट्वा भरतः सन्तुष्टः भविष्यति इति भवती चिन्तयन्ती स्यात्। किन्तु भवत्याः दुष्टः व्यवहारः तस्मै अपि न रोचते। यदि सः पितुः पुत्रः स्यात् तर्हि अरण्यं गच्छन्तं रामं, व्यथमानं पितरं च द्रष्टुं न शक्नुयात् एव’’ इति। दशरथेन सर्वतः अपि तिरस्कारध्वनिः एव श्रुतः। सीताम् उद्दिश्य सः अवदत् - ‘‘वत्से! कोमलाङ्गी अल्पवयस्का भवती मुनिभार्या इव वल्कलं कथं धर्तुं शक्नुयात्? भवती तानि सर्वथा न धरेत्’’ इति। रामः पितरम् उक्तवान् – “आर्य! भवान् कौसल्यायाः रक्षणं करोतु” इति। दशरथः सुमन्त्रम् असूचयत् - ‘‘उत्तमैः अश्वैः युक्तेन रथेन एतान् नगरात् बहिः प्रापय्य आगच्छतु’’ इति। ततः सः कोशाधिकारिणम् आदिशत् - ‘‘चतुर्दशानां वर्षाणां कृते सीतायै यावत् अपेक्षितं तावत् भूषणशाटिकादिकं प्रेषयतु’’ इति। विवाहार्थं प्रस्थिता इव सीता आत्मानम् अलङ्कुर्वती आसीत्। कौसल्या सकृत् ताम् आलिङ्ग्य - ‘‘सीते! भवत्याः पतिः इदानीं निर्धनः। अतः अरण्ये भवती ततः वस्तूनाम् अपेक्षां मा करोतु’’ इति बोधितवती। प्रदक्षिणपुरस्सरं मातापितरौ नमस्कृत्य रामः मातरम् उक्तवान् - ‘‘अम्ब! भवती स्वदुःखं त्यक्त्वा शोकाकुलस्य पितुः विषये अवधानवती भवतु। चतुर्दशानां वर्षाणां यापनं न हि क्लेशाय। अतः अलं चिन्तया’’ इति। लक्ष्मणः अपि पितरौ प्रणम्य मातरं सुमित्राम् अनुज्ञाम् अयाचत। सुमित्रा लक्ष्मणस्य शुभप्रयाणम् आशंसन्ती - ‘‘सीता एव भवतः माता। अरण्यमेव अयोध्या। यथा कापि विपत् भ्रातरं न आवृणुयात् तथा रक्षणं भवतः कर्तव्यम्’’ इति उपदिष्टवती। ततः त्रयः अपि बहिः आगतवन्तः। वध्वाः इव आसीत् सीतायाः वस्त्रधारणम्। वनवासं मातृगृहवासं मन्यमाना सा सर्वप्रथमं ससन्तोषं रथे उपविष्टवती। तदनन्तरं रामलक्ष्मणौ रथम् आरूढवन्तौ। सुमन्त्रः दशरथेन दत्तं वस्त्रम् आभूषणं खनित्रं कण्डोलं रथे स्थापितवान्। तदनन्तरं रथः प्रस्थितः। विष्णुपुराणम् श्रीमत्याः स्वयंवरे भागग्रहणस्य विवेधभ्यः देशेभ्यः बहवः राजानः आगताः। विष्णुना दत्तेन हरिरूपेण नारदः अपि उपस्थितः तस्य तत् वानररूपं द्रष्ट्वा उपस्थिताः सर्वे हसितवन्तः। विष्णुः मां वानरं कृतवान् अस्ति इति यदा ज्ञातं तदा नारदः नितरां लज्जितः जातः। वरमालां गृहीतवती श्रीमती विष्णुं ध्यातवती। तत्समनन्तरम् एव विष्णुः तत्र प्रत्यक्ष जातः। श्रीमति तस्य कण्ठेवरमालां समर्पितवती तेन सह वैकुण्ठं गतवती च। एतत् दष्ट्वा नितरां क्रुद्धः नारदः पर्वतं स्वपक्षीय कृत्वा अम्बरीषसमीपं गतः। क्रोधान्धः सः यदा अम्बरीषाय शापं दातुम् उद्युक्तः तदा विष्णोः चक्रं तस्य प्रहाराय आगच्छत्। तदा प्राणरक्षणाय नारदः पर्वतः च वैकुण्ठं प्रति धावितवन्तौ। तत्र विष्णुना सह स्थिता श्रीमति तेन दृष्टा। तस्मात् महान् क्रोधः तेन प्राप्तः। सः विष्णवे शापं दत्तवान् यां श्रीमतीं भवान् वञ्चनया अपहृतवान् सा अपि अपहृता भवतु। तस्याः वियोगेन भवान् सन्तप्तः भवतु। म् अपमानानाय भवता मह्यं वारनरूपं यत् दत्तं तस्यैव वानरकुलस्य साहाय्यं भवता याचनीयं भवतु। इति। नारदस्य शापं श्रुत्वा विष्णु मन्दहासं प्रकटितवान्। श्रीमती च स्वस्य वास्तविकेन लक्ष्मीरूपेण तत्र तिष्ठन्ती नारदपर्वतयोः मायाजालम् अपनीतवती। यदा मायाजालम् अपगतं तदा नारदेन आत्मना कृतः प्रंमादः अवगतः। सः लज्जया विष्णोः पादौ गृहीत्वा क्षमां याचितवान्। शापं दत्तः यत् तदर्थं नितरां खिन्नः आसीत् नारदः सः पश्चात्तापम् अनुभवन् बहुधा रोदनं कृतवान्। तदा विष्णुं नारदस्य सान्त्वनं कुर्वन् उक्तवान् भवान् तु त्रिकालदर्शी अस्ति। भाविन् काले किं भविष्यति इति भवान् जानाति एव। अतः पश्चात्तापस्य न काऽपि आवश्यकता अत्र। भवतः शापः अपि मम संकल्पस्य अनुगुणतया एव प्रवृतः। भवतः वचनस् अनुगुणं रामावतारसमये सर्वं प्रवर्तिष्यते। तस्मात् लोककल्याणम् एव भविष्यति। इति। एतदनन्तरं विष्णुः अम्बरीषस्य रक्षणाय स्वस्य चक्रं नियुक्तवान्। दूर्वासोममहामुनिः स्वस्य तपोबलस्य विषये महान्तं गर्वं वहति स्म। तस्मिन् ईर्ष्याभावः अपि अधिकः एव आसीत्। कदाचित् सः स्वस्य आश्रमात् बहिः निर्गन्तुम् उद्युक्तः। तावता तत्र नारदमहर्षिः उस्थितः। तं दृष्ट्वा दूर्वासाः उक्त्वान् कलहरूपेण भोजनेन भवदुतरं पूर्णम्। अतः भवान् प्रसन्नचित्तः अस्ति इति। तदा नारदमुनिः दूर्वाससं प्रणम्य अवदत् भवदुक्तं भोजनम् एतावता अपि न लब्धम्। किन्तु तत् अचिरात् एव लभ्येत इति भाति। बुभुक्षा तु महती अस्ति। तदास्तां तावत्। मम प्रसन्नतायाः कारणं तु महाविष्णुभक्तस्य अम्बरीषस्य दर्शनम्। तस्य भक्तिं दृष्टवतः मम मनः आन्नदसागरे निमग्नम् अस्ति। इति। अम्बरीषप्रशंसां श्रुतवतः दूर्वासः मनः असूयाग्रस्तं जातम्। सः सन्देहेन अपृच्छत्। किं सः तादृशः महाभक्तः, येन भवान् आन्नदसागरे निमग्न भवेत्। किं वैशिष्ट्य़ं तस्य? इति। सः महाभक्तः इत्यत्र नास्ति सन्देहः। विष्णोः महान् अनुग्रहः अस्ति तस्मिन्। सः राजा सन् अपि ऋषिकल्पः अस्ति। सः नियततया द्वादशीव्रतम् आचरति। तस्य दर्शनात् भवान् स्वयं ज्ञास्यति यत् मम प्रशंसा मिथ्या न इति। विष्णुभक्तः सः ज्येष्ठेषु महान्तम् आदरं दर्शयति अपि। यदि भवान् तत्समीपं गच्छेत् तर्हि भवतः दर्शनेन सः आत्मानं धन्यं मन्येत् इति उक्त्वा नारायण नारायण इति विष्णोः नाम जपन् ततः अन्तर्हितः अभवत् नारदः। अम्बरीषः एकादश्याम् उपवासं कृत्वा द्वादश्यां पारणाम् आचरति स्म। एतत् तस्य व्रतम् आसीत्। द्वाद्श्यां दूर्वासाः तस्य दर्शनात् सन्तुष्टः सन् अम्बरीषः अर्घ्यपात्रादिभिः तं विशेषतः सत्कृत्य प्रार्थितवान् - भवान् अद्य अत्रैव भोजनं करोतु इति। भोजनाय निमन्त्रणम् अङ्गीकृत्य दूर्वासाः ततः स्थानार्थं गतवान्। महान् समयः अतीतः चेदपि सः न आगतः एव। द्वादशीव्रतस्य पारणासमयः अतिक्रममाणः आसीत्। यदि अम्बरीषः युक्ते समये पारणां न कुर्यात् तर्हि व्रतभङ्गः स्यात्। किन्तु अतिथिं भोजनाय निमन्त्रय तस्य अनुपस्थितौ भोजनसेवनम् अपि अनुचितं स्यात्। धर्मशास्त्रस्य विरोधः अपि स्यात्। एतादृश्यां स्थितो किं करणीयम् इति अजानन् सः चिन्ताग्रस्तः जातः। तदा पण्डिताः अवदन् – पारणारुपेण जलं सेव्यताम्। तेन पारणाव्रतम् अपि अनुष्ठितम् भवति। अतिथिना सह भोजनम् अपि शक्यते। एतेन उभयमपि सिद्धं भवति। पापलेपश्च न भवति इति। अम्बरीषः एतां सूचनां पुरस्कुर्वन् जलसेवनेन पारणाव्रतं समापितवान्। किन्तु किञ्चित्कालानन्तरं प्रत्यागतः दूर्वासाः महता क्रोधेन अम्बरीषम् अतर्जयत् - अये नीचराज पापिन् अधर्मवयसिनन्। आत्मानं विष्णोः महाभक्तं भावयतः भवतः महान् गर्वः। किन्तु सर्वमेतत् मिथ्या। भोजनाय मां निमन्त्रितवान् भवान् मम आगमनात् पूर्वम् एव भोजनं कृतवान् मम नाम्नः श्रवणमात्रेण एव त्रयः अपि लोका कम्पन्ते तादृशस्य मम अपमाननं न क्षेमाय। एषोऽहं भवते शापं दास्यामि इति। तदा अम्बरीषः तस्य पादौ गृहीत्वा मुनिवर्य व्रतभङ्गः न भवेत् इति उद्देशेन पण्डितानां सूचनायाः अनुगुणं, वेदनियमम् अनतिक्रममाणः जलपारणामात्रं कृतवान् अस्मि। भोजनाय अहं भवन्तं प्रतीक्षमाणः एव अस्मि। अतः कृपया भवान् शान्तः भवतु। मयि दयां प्रदर्शयतु इति प्रार्थितवान्। क्षमा दया इत्यादीन् शब्दान् अहं न जानामि। आत्मना कृतस्य पापस्य फलम् अनुभोक्तव्यम् एव भवता। आत्मनः भक्तिः एव गरीयसी इति खलु भवान् चिन्तयति? मम तपश्शक्तिः श्रेष्ठा, उत भवतः भक्तिः इति इदानीं जानातु भवान् इत्येवं गर्जन् दूर्वासाः अम्बरीषं पादेन प्रहृत्य स्वस्य जटाबन्धं शिथलीकृतवान्। दूर्वाससः तपश्शक्तिः सर्वाः सिद्धयः च तस्य जटासु निहिताः आसन्। यदा सः जटानां विधूननं करोति तदा तदीयाः शक्तयः जागरिताः भवन्ति स्म। तेन यथा उच्यते तथा कार्यं कुर्वन्ति स्म च। क्रुद्धः दुर्वासाः एकां दीर्घां जटां बलात् विधूय योगदण्डेन तस्याः स्पर्शं कृतवान् तस्याः जटातः अग्निकणानां वर्षणम् आरब्धम्। ते अग्निकणाः सर्वत्र प्रसृताः। आकाशः धूमेन व्याप्तः जातः। तस्मात् धूमराशितः कश्चन राक्षसः उत्पन्नः। तस्य नाम कृत्यः इति। प्रादूर्भूतः कृत्यः अम्बरीषस्य ग्रहणाय उद्युक्तः। यावत् सः अम्बरीषस्य समीपम् आगतः तावता सुदर्शनचक्रं तत्र प्रत्यक्षं जातम्। तत् अग्निवर्षणम् अकरोत्। तस्मात् कृत्यः दग्धः सन् भस्मात् जातः। एतत् दृश्यं दष्ट्वा दूर्वासाः आश्चर्यचकितः जातः। कृत्यराक्षसं मारितवत् चक्रं दूर्वाससम् अभिलक्ष्य आगच्छत्। क्रुद्धः दूर्वासाः अपरां जटाम् अपनीय सुदर्शनचक्रं लक्ष्यीकृत्य क्षिप्तवान्। जटातः काचित् विशाला शिला उत्पन्ना। सा चक्रस्य अवरोधम् अकरोत्। किन्तु चक्रस्य स्पर्शात् सा शिला चूर्णिता जाता। अग्रे आगच्छत् चक्र दृष्ट्वा दूर्वासाः अपरां जटां तदुद्दिश्य क्षिप्तवान्। एतस्मात् समग्रः आकाशः कालमेघैः आवृतः जातः। किन्तु अनन्तरक्षणे चक्रम् उग्रान् किरणान् उद्वमत् मेघान् ज्वालयित्वा अग्रे आगच्छत्। एतत् दृष्ट्वा दूर्वासाः नितरां भीतः। सः ततः पलायनं कर्तुम् आरब्धवान्। सुदर्शनचक्रं तस्य अनुसरणम् अकरोत्। चक्रात् निर्गताः किरणाः दूर्वाससः जटाः अदहन्। तस्मात् दूर्वासाः शक्तिहीनः जातः। तस्य समग्रं तपोबलम् अपि विनष्टम्। धावन् दूर्वासाः ब्रह्मलोकं प्रविष्टवान्। तत्र तेन नारदः दृष्टः। नारदः धावन्तं दूर्वाससम् अपृच्छत् एतावता वेगेन कुत्र वा गम्यते? इति किञ्चित् स्थित्वा उत्तरं दातुं दूर्वाससः समयः न आसीत्। अतः पृष्टतः आगच्छत् चक्रं हस्तसङ्केतेन प्रदर्श्य ब्रह्मणः समीपं गत्वा तदीयौ पादौ गृहीतवान्। आर्य ब्रह्मदेव मां रक्षतु कृपया सुदर्शनचक्रं मां मारयितुम् आगच्छत् अस्ति। इति ब्रह्माणम् अवदत् सः। तदा ब्रह्मा स्वस्य असहायकतां प्रदर्शयन् अवदत् - ऋषिवर! विष्णोः नाभिकमलात् एव मम उत्पत्तिः इति भवान् जानाति एव। यस्य नाभिकमलात् मम जन्म जातं तस्य चक्रं रोद्धुं मम सामर्थ्यं नास्ति इति। दूर्वासाः धावन् कैलासपर्वतं गत्वा शिवं प्रणम्य प्राणरक्षणं याचित्वान्। शिवः सुदर्शनचक्रं सकृत् दृष्ट्वा अवदत् - एतत् तु विष्णोः चक्रम। एतस्य स्वामी यः अस्ति तम् एव शरणं गच्छतु। ऋते विष्णोः अन्यः कोऽपि साहाय्यं कर्तुं न अर्हति इति। दूर्वाससः अहङ्कारः पूर्णतः विनष्टः आसीत्। तस्य समग्रा तपश्शक्तिः विनिष्टा आसीत्। अतः आत्मरक्षणार्थं स्वसामर्थ्यं तु न आसीत् तस्य। ब्रह्मा शिवः चापि यदा असहायकतां प्रदर्शितवन्तौ तदा अनन्यगतिकतया सः विष्णोः समीपं गतवान्। मया बहोः कालात् पूर्वम् एव अम्बरीषस्य रक्षणाय सुदर्शनचक्रं नियुक्तम् अस्ति। इदानीं तत् चक्रम् अम्बरीषस्यैव आज्ञा पालयति। अतः भवता अम्बरीषसमीपं गत्वा एव रक्षणं प्रार्थनीयम् इति वदन् विष्णुः अपि स्वस्य असहायकतां प्रकटितवान्। विष्णुः रक्षेत् एव इति दूर्वाससः विश्वासः आसीत्। किन्तु सः अपि भग्नः जातः। प्राणाः तु कथञ्चित् रक्षणीयाः आसन् एव। स्वस्य स्थितिं चिन्तयतः दूर्वाससः अहङ्कारः अपगतः। आत्मानं क्षुद्रं जीविनम् अमन्यत सः। गर्वस्य अपगमस्य अनन्तरम् अम्बरीषं रक्षणं प्रार्थयितुं संङकोचः न अनुभूतः तेन। बलहीनः सामान्यः पुरूषः इव सः अम्बरीषस्य चरणौ गृह्णन् रक्षणं प्रार्थितवान्। एतत् दृष्ट्वा सुदर्शनचक्रं ततः स्वयम् अदृश्यताम् अगच्छत्। एतस्याः घटनायाः अनन्तरम् अम्बरीषः विष्णोः परमभक्तेषु अन्यतमः जातः। सूर्यवंशीयेषु गाधिः प्रतापी कश्चन राजा। विश्वामित्रः तस्यैव पुत्रः आसीत्। विश्वामित्रः कृताश्वतः विद्यां गृहीतवान् आसीत्। अनेकानि दिव्यास्त्राणि प्राप्तानि आसन् तेन। दिव्यास्त्रप्रयोगे तस्य महत् प्रावीण्यम् आसीत्। राजत्वप्राप्तेः अनन्तरं कदाचित् वसिष्ठमहर्षेः आश्रमं गतवान् सः। वसिष्ठः कामधेन्वाः साहाय्येन विश्वामित्रस्य सह्स्राधिकेभ्य सैनिकेभ्यः भूरिभोजनस्य व्यवस्थाम् उपकल्पितवान्। एतत् दृष्ट्वा विश्वामित्रः वसिष्ठम् उक्तवान् एतां कामधेनुं मह्यं ददातु। अहं भवते दशलक्षं धेनूः दास्यामि इति। किन्तु वसिष्ठः कामधेन्वाः दानं निराकृतवान् एतस्मात् विश्वामित्रः नितरां कुपितः। सः सैनिकान् आज्ञापितवान् बलात्कारेण वा एतां कामधेनुं नयन्तु भवन्तः इति। तदवसरे काचित् विलक्षणघटना घटिता। सहस्रशः सैनिकाः उत्पन्नाः कामधेन्वाः कायात्। ते विश्वामित्रस्य सैनिकान् क्षणाभ्यन्तरे संहृतवन्तः। एतां घटनां दृष्टवन्तः अपि योगशक्तिः एव गरीयसी इति अवगतवान् सः। ततः कदाचित् तेन राज्यशासनं परित्यज्य तपसि लीनः जातः। अखण्डं घोरं तपः आचरितं तेन तस्य परिणामतः सः अपि वसिष्ठः इव ब्रह्मर्षिः जातः। कदाचित् तेन कश्चन महायज्ञः आरब्धः। राक्षसराजस्य अनुचरौ सुबाहुः मारीचश्च आकस्मिकतया यज्ञभूमिम् आगत्य सर्वं नाशयित्वा गच्छतः स्म। विश्वामित्रस्यापि यज्ञे तौ विघ्नम् उत्पादयतः स्म। एतस्मात् खिन्नः विश्वामित्रः तपसे हिमालयं गतवान्। समाधिस्थितौ विश्वामित्रेण ज्ञातं यत् लोककल्याणाय विष्णुः रघुवंशे रामरूपेण जन्म प्राप्तवान् अस्ति इति, धर्मनाशाय उद्युक्तानां राक्षसानां संहाराय एव सः एतम् अवतारं प्राप्तवान् इति च। रामस्य शस्त्रर्विद्याबोधनाय भवता गन्तव्यम् इति तेन तत्रैव आदेशः प्राप्तः। ततः सः अयोध्यां प्रति प्रस्थितः। विष्णुपुराणः (2) श्रीरामः लीलया धनुषि ज्यां बद्धवान्। तदा परशुरामः हे रघुराम इतः परम् अहं क्षत्रियेषु स्थितां द्वेषभावनां परित्यज्य शान्तिपूर्वकं तपस्यां करिष्यामि। मया दत्तं कोदण्डं भवदीयम् एव। भवान् कोदण्डरामः अपि” इति उक्त्वा ततः निर्गतवान्। अयोध्यानगरी नवदम्पत्योः आगमनेन विशेषतः शोभमाना जाता। सीता रामः च परस्परानुरागेण जीवनं यापयतः स्म। अथ कदाचित् रामः सीताम् उक्तवान्- “जानकि! राजभवने वासात् अपि वने विहारः अत्यानन्दकरः। वने भवती वन लक्ष्मीः इव विराजेत” इति। एतत् श्रुतवत्याः सीतायाः कपोले आरक्ते जाते। कानिचन दिनानि सुखेन गतानि। ततः दशरथेन दुश्शकुनानि दृष्टानि। उल्कापाताः अपि तेन दृष्टाः। वृद्ददम्पत्योः वचनानि तेन स्मृतानि। प्राणापायभीतिः तम् अबाधत। ‘रामचन्द्रस्य राज्याभिषेकः अचिरात् एव निवर्तनीयः’ इति सः सङ्कल्पितवान्। वसिष्ठद्वारा मुहूर्तमपि निश्चितवान् सः। सत्यलोके ब्रह्मा पद्मासनस्थः सच्चिदानन्दे लीनः आसीत्। सरस्वती वीणया रागमालाम् आलपन्ती आसीत्। नारदः अन्ये देवाः च चिन्ताग्रस्ततया ब्रह्मणः समीपं गत्वा उक्तवन्तः- “भगवन्! रामचन्द्रः सिंहासने उपविशति चेत् राक्षससंहारः कथं प्रवर्तते? एतम् अंशं चिन्तयन्तः सर्वे देवाः चिन्ताक्रान्ताः सन्ति इति। ब्रह्मा सरस्वतीम् अभिप्रायगर्भेण दृष्टिक्षेपेण अपश्यत्। तदा सरस्वती अवदत् - यत् भवेत् तत् भविष्यति एव। नारदवर्य! कलहप्रियः भवान् त्रिकालज्ञानी अपि। तत्र पश्यतु, कलहशीलतया भवतः भगिनी इव स्थिता मन्थरा कैकेय्याः भवनं प्रविशन्ती अस्ति” इति। एतत् श्रुत्वा देवाः नारदः च भूलोकस्य दिशि दृष्टिं प्रसारितवन्तः मन्थरा स्वगतम् इव किमपि वदन्ती गच्छन्ती आसीत्। नारदः सरस्वतीम् उद्दिश्य – वाग्देवि! जगतः कल्याणाय भवती मन्थरायाः मुखतः किम् वाचयिष्यति इति न ज्ञायते। सर्वं भवत्याः कृपाम इव अवलम्बते इति उक्त्वा ब्रह्माणं नमस्कृत्य ततः निर्गतवान्। देवाः अपि तम् अनुसृतवन्तः। कुब्जा मन्थरा कैकेय्याः मातृगृहात् आगता वृद्धा दासी। सा कैकेयीं सहानुभूतिपूर्णया दृष्ट्या पश्यन्ति स्थिता आसीत्। कैकेयी मन्थराम् अपृच्छत्- मन्थरे! का वार्ता? किमर्थं भवती खिन्नमनस्का स्थिता अस्ति?” इति। “आर्ये! किं वदानि? श्वः श्रीरामस्य राज्याभिषेकः भविष्यति इति श्रूयते। अवगतं खलु?” इति अवदत् मन्थरा। कैकेयी स्वस्य कण्ठे स्थितं रत्नखचितं हारं निष्कास्य मन्थरायाः कण्ठे अर्पयन्ती – “अहो, भवती कीदृशीं परमप्रियां विशेषवार्ताम् आनीतवती इत्युक्त्वा महान्तम् आनन्दं प्रदर्शितवती। तदा मन्थरा अवदत्- “अहो, कीदृशी मूर्खता भवत्याः!” इति। “मन्थरे! किं वदन्ती अस्ति भवती?” इति अपृच्छत् कैकेयी। “यदि सः रामचन्द्रः राजा भवेत् तर्हि कौसल्यायाः दास्यौ भवतः भवती सुमित्रा च। किम् एतत् कदापि चिन्तितं भवत्या? अलं विलम्बेन। भवती कोपगृहं प्रविशतु, दशरथमहाराजं वरद्वयं याचतु च। रामस्य पुरतः चामरेण वीजनार्थं किं भरताय जन्म दत्तं भवत्या?” इति अवदत् मन्थरा। अहगकारस्य हेतुः ततः कैकेयी कोपगृहं प्रविष्टवती। एतत् श्रुत्वा दशरथः तत्र आगतः। कैकेयी दशरथम् अवदत् - “मह्यं वरद्वयं दातव्यम्” इति। “यत् अपेक्षितं तत् याचतु” इति अवदत् दशरथः। “चतुर्दश वर्षाणि रामः वनवासं कुर्यात्। भरतस्य पट्टाभिषेकः प्रवर्तेत। एतदुभयम् इच्छामि अहम्” इति अवदत् कैकेयी। कैकेय्याः एताम् अपेक्षां श्रुत्वा दशरथः महता दुःखेन शय्यायाम् अपतत्। ‘पितुः आज्ञापालनं मम कर्तव्यम्। वचनपालनं कर्तुं न शक्तम् इत्येषा अपकीर्तिः मम पितुः न भवेत्। रघुवंशे अद्यावधि केनापि वचनभङ्गः न कृतः। अग्रे अपि एवं न भवेत्’ इति अचिन्तयत् रामः। अतः सः वल्कलं धृत्वा वनवासं प्रति गमनाय सन्नद्धः जातः। एतदवसरे एव नितरां क्रुद्धः लक्ष्मणः तत्र आगतवान्। सः कैकेय्याः दशरथस्य च संहाराय खङ्गम् उन्नीतवान्। तदा रामः तं बोधयित्वा तदीयं कोपं शापमितवान्। एतदनन्तरं रामः सीतां लक्ष्मणः च वनं प्रति निर्गतवन्तः। अयोध्याजनाः तेषां मार्गेषु शयानाः मार्गावरोधं कृतवन्तः। रामः तान् अपि बोधयित्वा सान्तवयित्वा च अग्रे गतवान्। गङ्गाम् अतिक्रम्य अरण्यमार्गेण गच्छन् सः भारद्वाजाश्रमं प्राप्तवान्। रामः लक्ष्मणः च वटवृक्षस्य रसेन केशान आद्रीकृत्य मुनयः इव जटां रचितवन्तौ। सचेतनतां गतः दशरथः वनवासाय रामस्य निर्गमनं श्रुत्वा नितरां शोकाकुलः जातः। रामनाम जपन् एव सः प्राणान् अत्यजत्। तदवसरे भरतः नन्दिग्रामे मातुलगृहे आसीत्। नन्दिग्रामतः आगतौ भरतः शत्रुघ्नः च दशरथस्य उत्तरक्रियां निर्वर्तितवन्तौ। भरतः मातुः मुखम् अपि द्रष्टुं न ऐच्छत्। शत्रुघ्नः मन्थरां प्रहर्तुम् ऐच्छत्। किन्तु सा कुत्रापि न द्रष्टा तेन। भरतः श्रीरामं प्रत्यानेतुम् इच्छन् परिवारसहिततया अरण्यं प्रति प्रस्थितवान्। अरण्ये रामः भरतम् अवदत् - “पितुः वचनस्य पालनं भवतः अपि धर्मः। भवान् मम अनुजः अस्ति। अतः मम आदेशः अपि भवता पालनीयः। भवान् इतः प्रतिगत्य राज्यं परिपालयेत् इति मम अपेक्षा” इति। तदा भरतः- “अस्तु नाम।" किन्तु अहं राज्यं पालयिष्यामि भवतः सेवकत्वेन प्रति निधित्वेन च” इत्युक्त्वा श्रीरामस्य पादुके स्वीकृत्य ततः निर्गतवान्। एतदनन्तरं रामः सीतालक्ष्मणाभ्यां सह अरण्यस्य मध्यभागं प्रति गतवान्। खरः दूषणः च दण्डकारण्ये रावणस्य प्रतिनिधी आस्ताम् ताभ्यां विन्ध्याचलस्य पार्श्ववर्तिनी समग्रा भूमिः वशीकृता आसीत्। राक्षसगणेन सह सञ्चरन्तौ तौ अरण्यं प्रविशतः - रामादीन् दृष्टवन्तौ। नितरां क्रुद्धौ तौ शूलखड्गादीनि आयुधानि गृहीत्वा रामादीनां संहाराय अग्रे आगतौ। रामः लक्ष्मणः च निरन्तरबाणप्रयोगेण राक्षसगणं ततः निवाररितवन्तौ। ततः रामः खरदूषणौ संहृतवान्। अन्ये अपि राक्षसाः तेन मारिताः। केचन कथमपि सजीवं तिष्ठन्तं ततः पलायितवन्तः। रामः लक्ष्मणः च वने वासाय योग्यस्य स्थलस्य अन्वेषणे मग्नौ आस्ताम्। तदा ताडवृक्षसदृशः कश्चन राक्षसः सीताम् उन्नीय स्कन्धे आरोप्य ततः निर्गन्तुम् उद्युक्तः। तावता एतत् ज्ञातवान् रामः बाणप्रयोगेण तं मारितवान्। तस्मात् प्रदेशात् पलायितवन्तः राक्षसाः शूर्पणखां खरदूषणयोः मरणवार्तां निवेदितवन्तः। शूर्पणखा रावणस्य भगिनी। खरदूषणौ तस्याः भ्रातरौ एव। तौ रावणस्य विमातुः पुत्रौ। दण्डकारण्ये निवसतां सर्वेषां राक्षसानाम् अधिनायिका आसीत् शूर्पणखा। भ्रार्त्रोः मरणं श्रुत्वा क्रुद्धा सा रामलक्ष्मणयोः संहाराय निर्गता। पञ्चभिः वटैः उपेतः पञ्चवटीप्रदेशः प्राप्तः रामेण। ततः अनतिदूरे एव ‘दक्षिणभारतस्य गङ्गा’ इति ख्याता गोदावरी प्रवहति स्म। सुन्दरीं पर्णकुटीं निर्माय रामः सीतया लक्ष्मणेन च सह वासम् आरब्धवान्। वनविहारेण समयं यापयति स्म सः। लक्ष्मणः अग्रजस्य भ्रातृजायायाः च सेवां कुर्यात् अहोरात्रं पर्णशालायाः रक्षणं करोति स्म। कदाचित् शूर्पणखा रामादीनां पुरतः प्रत्यक्षा जाता। सा रामम् अवदत्- “भवता अहं परिणेतव्या” इति। रामः तस्याः प्रार्थनां निराकृतवान्। शूर्पणखा बहुधा अनुरोधं कृतवती। सा सीतायाः संहाराय प्रयत्नम् आरब्धवती। एतत् दृष्ट्वा नितरां क्रुद्धः लक्ष्मणः तस्याः नासिकां कर्णौ च कर्तयित्वा तां ततः प्रतिप्रेषितवान्। शूर्पणखा लङ्का गत्वा आत्मना प्राप्तम् अपमाननं रावणं विस्तरेण निवेदवती। सीतायाः सौन्दर्यं वर्णयन्ती सा तस्मिन् सीताहरणेच्छाम् उत्पादितवती। प्रतीकारसाधनाय रावणः मारीचं सुवर्णहरिणरूपेण दण्डकारण्यं प्रतिप्रेषितवान्। सीतां तं मायाहरिणं दृष्ट्वा व्यामुग्धा जाता। रामः तं हरिणम् अनुसृत्य गत्वा बाणेन प्रहृतवान्। रामस्य बाणप्रहारं प्राप्य मारीचः स्वस्य वास्तविकं रूपं धृत्वा रामस्य कण्ठस्वरम् एव अनुकुर्वन्- ‘हा लक्ष्मण! हा सीते!’ इति उच्चैः आक्रोशनं कुर्वन् प्राणैः वियुक्तः जातः। एतं स्वरं श्रुत्वा सीता नितरां भीता। “एषा राक्षसानां माया। रामस्य कोऽपि अपायः न जातः”। इति लक्ष्मणः सीतां बहुधा बोधितवान् किन्तु सीता तस्य वचने विश्वासं न प्राप्तवती। सा लक्ष्मणं कठोरैः वचनैः बहुधा निन्दितवती। तदा अनन्यगतिकः लक्ष्मणः कुटीरस्य पुरतः तिस्रः रेखाः विलिख्य - एताः रेखाः न अतिक्रमणीयाः इति संसूच्य रामस्य अन्वेषणाय ततः निर्गतवान्। कुटीरे सीता एका एव आसीत्। तदवसरे रावणः वृद्धतपस्विवेषेण तत्र आगत्य भिक्षां याचितवान्। भिक्षायाः दानाय सीता लक्ष्मणेन लिखिताः रेखाः अतिक्रम्य गतवती। तदा रावणः ताम् उन्नीय ततः पलायितवान्। रामः लक्ष्मणः च सर्वत्र सीतायाः अन्वेषणं कृतवन्तौ। रामः सामान्यः मानवः इव बहुधा विलपनम् अकरोत्। अरण्ये अन्वेषणसमये कर्तितपक्षः जटायुः ताभ्यां दृष्टः। जटायुः रामम् उद्दिश्य- “मया रावणात् सीतायाः मोचनाय बहुधा प्रयासः कृतः। तदा रावणः मम पक्षौ कर्तयित्वा दक्षिणदिशि गतवान्” इति उक्त्वा तत्रैव प्राणान् अत्यजत्। जटायुषः अन्त्यक्रियां समाप्य रामलक्ष्मणौ ततः अग्रे प्रस्थितवन्तौ। तदा कबन्धः नाम राक्षसः स्वस्य दीर्घाभ्यां बाहुभ्यां रामलक्ष्मणौ गृहीत्वा आकृष्टवान्। कबन्धः कश्चन विलक्षणः जीवी। तस्य उदरं पर्वताकारकम्। द्रंष्टोपेतम् अपिहितं मुखम्। अग्निगोलसदृशे नेत्रे। योजनपर्यन्तम् अपि प्रसरन्तौ हस्तौ। तस्य न आसीत् शिरः। न पादौ, न वा अन्यानि अङ्गानि। रामः लक्ष्मणः च खङ्गेन प्रहृत्य तदीयौ बाहू कर्तितवन्तौ। कबन्धः शापवशात् एतादृशं रूपं प्राप्तवानं गन्धर्वः आसीत्। सः शापात् मुक्तिं प्राप्य स्वस्य लोकं गच्छन् अवदत् - “अग्रे वानराणां मैत्री प्राप्स्यते। तस्मात् हितं सेत्स्यति” इति। ऋष्यमूकपर्वते वानरवीरैः सह निवसन् सुग्रीवः रामसमीपं हनुमन्तं प्रेषितवान्। त्रिकोटिसङ्ख्याकाः देवाः वानररूपं प्राप्तवन्तः आसन्। हनूमतः जन्म शिवस्य अंशात् जातम् आसीत्। वायुदेवस्य अनुग्रहात् अञ्जनादेवी हनुमन्तं प्रसूतवती आसीत्। वायुपुत्रत्वेन ख्यातः आसीत् हनूमान्। ‘मारुतिः’ इत्यपि नाम आसीत् तस्य। बाल्ये एव सः सूर्यबिम्बं फलविशेषं मत्वा तस्य ग्रहणाय गतः आसीत्। तदा कुपितः इन्द्रः वज्रायुधेन तं प्रहृतवान् आसीत्। तेन आञ्जनेयः मूर्च्छाम् गतः। तस्मात् कुपितः वायुदेवः स्वस्य सञ्चारं स्थगितवान्। तदा देवाः विविधान् वरान् दत्त्वा उक्तवन्तः यत् एषः आञ्जनेयः चिरञ्जिवी भविष्यति इति। सुग्रीवस्य आदेशस्य अनुसारं हनूमान् ब्रह्मचारिवेषेण रामस्य समीपं गतवान्। तं दूरात् एव दृष्ट्वा रामः लक्ष्मणम् अवदत् – “अहो, सुन्दराकारकस्य एतस्य कर्णयोः कुण्डले विशेषतः शोभते इति। एतेन रामं विष्ण्वंशोपेतम् अवगतवान् हनूमान् तस्य विश्वासपात्रभूतः सेवकः जातः। रामेण सुन्दरत्वेन निर्दिष्टः हनूमान् वस्तुतः अपि सुन्दरः जातः। हनूमतः कारणतः सुग्रीवरामौ अग्निसाक्षितया सुहृदौ जातः। सुग्रीवस्य भ्राता वाली किष्किन्धायाः राजा आसीत्। अनुजस्य विषये मिथ्याभावनाम् प्राप्य तस्य मारणाय सः प्रयासं कृतवान्। एतस्मात् सुग्रीव ऋष्यमूकपर्वतं शरणं गतवान्। वाली अनुजस्य पत्नीं कारागारे अस्थापयत्। विपद्ग्रस्तस्य मित्रस्य रक्षणं स्वस्य कर्तव्यं भावयन् रामः सुग्रीवाय वचनं दत्तवान् यत् मया वालिनः वधं कृत्वा भवते किष्किन्धायाः सिंहासनं दास्यते इति। यः पुरतः युद्धाय तिष्ठति तस्य शक्तेः अर्धभागः वालिना प्राप्यते स्म। अतः एव वालिसुग्रीवौ यदा युद्धं कुर्वन्तौ आस्तां तदा वृक्षस्य पृष्ठतः स्थित्वा रामः उपयोगेन वालिनं हतवान्। अहङ्कारस्य हेतुः (08-06) साहसमेव श्वासं मन्यमानः त्रिविक्रमः पुनः अपि वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्, ततः मौनेन यथापूर्वं श्मशानदिशि प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् – ‘‘अये राजन्! अर्धरात्रसमयः एषः। निर्निमेषदृष्ट्या दृश्यते चेदपि किमपि गोचरं न भवति। एवं सत्यपि भवान् एतस्मिन् घोरे अन्धकारे अग्रे गच्छन् अस्ति निश्चिन्ततया। भवतः एतस्य दृढप्रयत्नस्य दर्शनेन ज्ञायते यत् कस्यापि जटिलस्य कार्यस्य साधनाय भवान् उद्युक्तः स्यात् इति। केचन एतादृशाः अपि भवन्ति ये आत्मानं महान्तम् असाधारणं मन्यमानाः सामर्थ्यात् बहिर्भूतम् अपि कार्यं साधयितुं सङ्कल्पं कुर्वन्ति। ते न जानन्ति यत् आत्मनः अहङ्कारः एव स्वीकृते कार्ये सम्भ्रान्तिं जनयति इति। भवतः सावधानतायै कस्यचित् अहङ्कारिणः पण्डितस्य कथां श्रावयामि। श्रान्ततां विस्मृत्य कथां श्रृणोतु’’ इति। ततः वेतालः कथाम् आरब्धवान् – मुग्धरामः ब्रह्मपुरस्य कश्चित् सामान्यः कृषकः। श्रीचरणः तस्य अद्वितीयः पुत्रः। बाल्यात् आरभ्य सः आशुकविताः रचयति स्म। एतादृशीं प्रतिभां दृष्ट्वा परिमितनामकः आचार्यः तं शिष्यत्वेन स्वीकृतवान्। अन्यैः दशसु वर्षेषु यत् पाठितुं शक्यं तत् श्रीचरणः अधीतवान् आसीत्। अतः गुरुः परिमितः शिष्यस्य सामर्थ्यं श्लाघमानः अवदत् – ‘‘मया यत् पाठनीयम् आसीत् तत्तु पाठितम्। इतः परं दण्डकारण्यं गत्वा भवान् गुरुकुले शिक्षणं प्राप्नोति चेत् भवता प्रगतिः प्राप्येत’’ इति। किन्तु श्रीचरणः गुरोः वचनं न अनुष्ठितवान्। यतः तस्य चिन्तनम् आसीत् - मम पिता महान्तं परिश्रमं करोति कुटुम्बपोषणाय। तस्य श्रमस्य निवारणं मम कर्तव्यम्। अतः मया गृहे एव तिष्ठता कृषिकार्ये तस्य साहाय्यं करणीयम् इति। अथ कदाचित् कश्चन राजस्थानीयः कविः तं ग्रामम् आगतवान्। आचार्यः परिमितः श्रीचरणविषयं तं निवेद्य उक्तवान् – ‘‘मयि शास्त्रज्ञानम् अस्ति एव। किन्तु कवितानां गुणावगुणज्ञानसामर्थ्यं मम नास्ति। अतः श्रीचरणस्य कवितां श्रुत्वा भवान् वदतु यत् एषः राजसम्मानं प्राप्तुं योग्यः भवेत् वा न वा इति’’ इति। राजास्थानीयः कविः श्रीचरणस्य कवितां श्रुत्वा तम् अवदत् – ‘‘भवदीयायां कवितायां व्याकरणालङ्कारादिसम्बद्धाः दोषाः केचन सन्ति। अतः भवता इतोऽपि अधिकेन अवधानेन काव्यादिकं लिखता कौशलं सम्पादनीयम्। तथापि राजसम्माननं प्राप्येत इति न निश्चयः। यतः राजसम्माननं तु योग्यतामात्रेण न प्राप्यते। शङ्खपुरे महानन्दो नाम कश्चित् महापण्डितः अस्ति। सः यदि प्रमाणपत्रं दद्यात् तर्हि भवतः राजसम्माननपात्रता अवश्यं भवेत् एव’’ इति। यदा श्रीचरणेन महानन्दपण्डितविषयकं विवरणं प्राप्तं तदा ज्ञातं यत् महानन्दः सञ्चारिनामकस्य ब्रह्मपुरस्वामिनः दूरबन्धुः एव अस्ति इति। अतः श्रीचरणः भूस्वामिना मिलित्वा प्रवृत्तं सर्वम् उक्तवान्। तदा सञ्चारिणा उक्तम् – ‘‘महानन्दस्य कश्चन विचित्रः स्वभावः अस्ति। यदि अहं भवतः समर्थनं कुर्यां तर्हि सः मां पृच्छेत् यत् कविताविषये भवान् किं जानाति इति। अतः भवान् उत्तमं काव्यं रचयित्वा तं श्रावयति चेदेव वरं स्यात्। तस्य प्रशंसापात्रता प्राप्ता चेत् कार्यं सिद्धं भवेत्। केचन वदन्ति यत् सः महान् अहङ्कारी इति। सः अन्येषां दोषान्वेषणेन एव तुष्यति, तेन कदापि कस्यापि प्रशंसा एव न कृता इत्यपि श्रूयते’’ इति। एतत् श्रुत्वा श्रीचरणः दृढनिश्चयम् अकरोत् यत् मया किञ्चन काव्यं रचयित्वा महानन्दस्य श्लाघनं प्राप्तव्यम् एव इति। ततः वर्षाभ्यन्तरे एव तेन ‘‘श्रीकृष्णलीलामृत’’ नामकं काव्यं रचितम्। ʻमया महानन्दस्य प्रशंसा प्राप्स्यते एवʼ इति आत्मविश्वासेन सः शङ्खपुरम् अगच्छत्। तदवसरे महानन्दः गृहस्य पुरतः उपविश्य आरम्भनामकस्य युवकस्य कवितां श्रृण्वन् आसीत्। कवितायां विद्यमानान् दोषान् दर्शयन् तेषां च परिष्कारं च सूचयन् आसीत् सः। तत् दृष्ट्वा श्रीचरणः उच्चैः अहसत्। एतत् दृष्ट्वा पण्डितः अपृच्छत् – ‘‘भवतः हासस्य कारणं किम्?’’ इति। तदा श्रीचरणः अवदत् - ‘‘श्रीमन्! यत् स्वभावेन निकृष्टं, तत् कथं प्रयत्नेन उत्कृष्टं कर्तुं शक्येत्? केवलेन दोषाणां समीकरणेन किं प्रयोजनम्? भवान् महान् पण्डितः सन् अपि एवं व्यर्थतया समयं यापयति यत् तत् तु महते आश्चर्याय। भवतः एतं व्यर्थप्रयत्नं दृष्टवता मया हासम् अवरोद्धुम् एव न शक्तम्। अतः एव अहम् अहसम्। क्षन्तव्यः अहम्” इति। तदा महानन्दः श्रीचरणं नखशिखान्तं दृष्ट्वा अपृच्छत् – ‘‘यः कवितारचनां कर्तुं इच्छति तस्मिन् व्याकरणज्ञानं सम्यक् भवेत् एव। भवतः ज्ञानं तु असम्पूर्णम् अस्ति। तथापि उपहासचेष्टा भवतः। मम समयनाशकः भवान् कः? इति। श्रीचरणः स्वनाम, ग्रामनामादिकम् उक्त्वा आगमनोद्देशं श्रावितवान्। तत् श्रुत्वा महानन्दः खिन्नः क्रुद्धः च सन् अवदत् – ‘‘मम सेवां कर्तुम् आगतेन भवता मम दर्शनानुक्षणं पादयोः पतित्वा प्रणामः कर्तव्यः आसीत्। अशीर्वादः च प्राप्तव्यः आसीत्। गुरोः आदरणं कथम् इति आदौ ज्ञातव्यं भवता। तदनन्तरम् एव मम शिष्यत्वप्राप्तिविषये चिन्तनं प्रयत्नो वा भवतु’’ इति। श्रीचरणः निराशः सन् ग्रामं प्रत्यागतः। भूस्वमी तस्य गमनपरिणामं ज्ञातुम् इष्टवान्। श्रीचरणः तम् अवदत् – ‘‘महाशय! भवता उक्तं सत्यमेव जातम्। सः महानन्दः महान् गर्वी एव। तस्य मुखात् मम प्रशंसायाः श्रवणम् अशक्यम् एव। इदानीं सा आशा मयि न वर्तते’’ इति। कतिपयेषु दिनेषु अतीतेषु महानन्देन सञ्चारिवर्याय पत्रं प्रेषितं, यस्मिन् – ‘‘भवद्ग्रामस्य श्रीचरणेन लिखिते श्रीकृष्णलीलामृतनामके काव्ये भवते ये श्लोकाः रोचन्ते ते प्रेष्यन्ताम्। एतत् प्रेषणं तेन न ज्ञातव्यम्’’ इति लिखितम् आसीत्। सञ्चारिवर्येण स्वयमेव महानन्देन मेलितुं शङ्खपुरं प्रति प्रस्थितम्। मिष्टान्नखाद्यैः भोजितः सञ्चारी महानन्देन। भोजनोत्तरं तस्य प्रशंसां कुर्वाणः सञ्चारी काञ्चित् कविताम् अश्रावयत्। तस्य तात्पर्यं तु एवम् – ‘‘भवतः पत्न्या कृतं मिष्टान्नं हरितकान्तिप्रसारकः पूर्णचन्द्रः इव अस्ति। तस्य अन्तः निहितम् अमृतं पातुम् उद्युक्तस्य मम कण्ठे तत् राहोः कण्ठे इव अवरुद्धम् अस्ति। यदा अहं मुखम् उद्घाटितवान् तदा भवतः पत्नी मां मृत्तिकाभक्षकं कृष्णं मतवती स्यात्। भवतः पत्नी यशोदा कृष्णस्य मातुः यशोदायाः सादृश्यम् आवहति’’ इति। एतत् श्रुत्वा महानन्दः आश्चर्यम् अनुभवन् ­– भवान् यथा उक्तवान् तथा किमपि न अभवत्। मम पत्नी अन्नमात्रं भोजितवती। भवता तु तस्यां मातृवात्सल्यं पश्यता भावचमत्कारेण या कविता श्राविता सा तु अपूर्वा एव। एषः श्लोकः श्रीचरणस्य काव्यात् स्वीकृतः तु न स्यात् खलु?’’ इति अपृच्छत्। ‘‘आम्’’ इति वदन् अङ्गीकारपूर्वकं शिरः चालयन् पुनः अवदत् सञ्चारी – ‘‘यदा श्रीचरणः भवन्निकटम् आगतः तदैव भवता तस्य काव्यस्य श्लोकाः श्रोतुं शक्याः खलु आसन्’’ इति। ततः हसता महानन्देन उक्तम् – ‘‘सा च अन्या एव कथा। तदीयम् अविनयं पश्यता मया तदीयं काव्यं न श्रुतम् एव। वस्तुतः तु श्रीचरणः राजास्थाने यदी काव्यं श्रावयेत् तर्हि निश्चयेन सम्मानं प्राप्नुयात्’’ इति। सञ्चारी ब्रह्मपुरं प्रत्यागत्य शङ्खपुरे प्रवृत्तं सर्वं श्रीचरणम् उक्तवान्। एतेन सन्तुष्टः श्रीचरणः किङ्कर्तव्यतामूढः इव जातः। स्वल्पसमयानन्तरं सः आत्मनःसंयमं कुर्वन् अचिन्तयत् - ʻशङ्खपुरं गत्वा महापण्डितं यदि अहं काव्यं न श्रावयेयं तर्हि अहम् अहङ्कारी इति परिगणितः भवेयम् ʼ इति। अतः तस्मिन् एव दिने सः शङ्खपुरं प्रति प्रस्थितः। तस्मिन् अपि दिने महानन्दः पूर्ववत् एव गृहस्य पुरतः उपविश्य कस्यचित् कवितां श्रृण्वन् आसीत्। श्रीचरणस्य दर्शनमात्रेण सः एव उत्थितवान्। श्रीचरणः तस्य पादयोः निपत्य अवदत् – ‘‘आर्य! कृपया मां स्वशिष्यं करोतु’’ इति। आशीर्भिः तम् अनुगृह्णता महानन्देन उक्तम् – ‘‘आयुष्मान् भव वत्स! कीर्तिमान् भव। मम वचनानुसारं शिष्यपरम्परा पालिता भवता। एतेन अहं नितरां सन्तुष्टः अस्मि। परश्वः पञ्चम्यां तिथौ भवतः काव्यस्य पठनं भवतु अत्र’’ इति। तेन स्वगृहे एव श्रीचरणस्य वासः व्यवस्थापितः। तस्य तेन व्यवहारेण श्रीचरणः नितरां सन्तुष्टः अभवत्। श्रीचरणस्य काव्यस्य पठनं श्रोतुं बहुदूरतः विद्वांसः कवयः च आगतवन्तः। तेषाम् उपस्थित्या श्रीचरणस्य उत्साहः अपि द्विगुणः जातः। काव्यपठनोत्तरं काव्यस्य वैशिष्ट्यं यदा महानन्दः विवृतवान् तदा तत्र उपस्थिताः सर्वे अपि करताडनैः समग्रां सभां प्रतिध्वनिताम् अकुर्वन्। एवं कथां श्रावयित्वा वेतालः उक्तवान् – ‘‘राजन्! महानन्दः अहङ्कारी इत्यत्र विप्रतिपत्तिः नास्ति कापि। सर्वे तं महान्तं विद्वांसं मन्यन्ते स्म इति तु सत्यम्। किन्तु सः अन्येषां दोषान्वेषणं कृत्वा अपमानयति स्म, कस्यापि प्रशंसां न करोति स्म इत्यपि सत्यम् एव। तथापि सः सर्वेषां समक्षं सभायां श्रीचरणस्य श्लाघनं किमर्थं कृतवान्? तस्मिन् एतादृशम् अनूह्यं परिवर्तनं किमर्थं प्रवृत्तम्? गर्वी इति अपख्यातिं निवारयितुं किं सः तथा कृतवान्? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् – ‘‘एतस्यां कथायां स्पष्टतया ज्ञायते यत् नैके विद्वांसः स्वकविताः श्रावयितुं महानन्दनिकटम् आगच्छन्ति स्म इति। प्रथमवारं यदा श्रीचरणः तस्य गृहं गतवान् तदा आरम्भनामकस्य कवेः कवितां श्रुत्वा तत्रत्यान् दोषान् निर्दाक्षिण्यं श्रावयन् आसीत् सः। तेनैव कारणेन सः गर्वी इति प्रचारः जातः। सः एव श्रीचरणस्य प्रशंसां कृतवान् इत्यत्र न किमपि आश्चर्यम्। यतः सः तु गुणपक्षपाती। तस्मिन् अकस्मात् परिवर्तनं जातम् इति कथनम् अनुचितम् एव। अविनयविषये एव तस्य असहना आसीत्। न तु गुणविषये’’ इति। एवं राज्ञः मौनभङ्गकरणे सफलः वेतालः ततः अदृश्यः भूत्वा पूर्ववत् वृक्षे अतिष्ठत्। विवेचनाशक्तिः (09-06) अन्धकारमय्यां घोरायां रात्रौ त्रिविक्रमः वृक्षात् शवम् अवतीर्य स्कन्धे संस्थाप्य यथापूर्वं श्मशानदिशि प्रस्थितवान्। भयङ्करे वातावरणे अपि ईषदपि भीतः न आसीत् सः। यतः निरन्तरप्रयासे एव विश्वासः तस्य। तदा शवान्तर्गतः वेतालः तम् अवदत् – ‘‘अये राजन्! मेघाः गर्जन्तः सन्ति। सौदामिन्यः अपि सर्वासु दिक्षु द्योतमानाः सन्ति। परितः भूतप्रेतादयः अट्टहासं कुर्वन्तः सन्ति। तथापि निर्भयः भवान् क्रियमाणं कार्यम् अत्यजत् इव भासते। लक्ष्यहीनः भवान् अनुचिते कार्ये मग्नः इति भाति मम। भवन्तम् आबहोः कालतः अहं कथयन् एव अस्मि। तथापि मम वचने सर्वथा अनादरः भवतः। राज्ञः भवतः बहूनि दायित्वानि भवन्ति। तानि विस्मृत्य मार्गच्युतः जातः अस्ति भवान्। एतत् कार्यं साधितं चेदपि अस्य फलं भवान् एव भोक्ष्यति इत्यत्र कः विश्वासः? क्रियमाणे कार्ये अवधानं भवतु इति उद्देशेन भवन्तं युवराजस्य जयन्तस्य कथां श्रावयामि, येन फलं प्राप्य अपि चित्तचाञ्चल्यात् लब्धं सुखं परित्यक्तम्। भवतः विषये एवं न सम्भवेत् इति मम अपेक्षा। कथाश्रवणतः भवतः मार्गायासपरिहारः तु भवेत् एव’’ इति। ततः वेतालेन कथा आरब्धा – चन्द्रगिरेः युवराजः जयन्तः। सः गुरुकुले योग्यं विद्याभ्यासम् अकरोत्। प्रवृद्धः सन् विवाहयोग्यः सञ्जातः अपि। या मह्यं रोचेत सा एव युवतिः मया परिणेतव्या इति तस्य महती अपेक्षा आसीत्। विवाहार्थं तस्य मातापितरौ बह्वीः कन्याः दर्शितवन्तौ। तथापि तासु कामपि न अङ्गीकृतवान् जयन्तः। कदाचित् सः सायङ्कालीनं विहारं समाप्य प्रत्यागतः। तदा तस्य माता कस्याश्चित् सुन्दर्याः कन्यायाः चित्रं दर्शयन्ती अवदत् – ‘‘एषा अस्ति प्रतापदुर्गस्य राजकुमारी। तद्देशस्य राज्ञः एकमात्रपुत्री एषा सर्वविधतया अपि भवतः अनुरूपा इति बन्धुवर्गस्य अपि अभिप्रायः। आवयोः अपि इष्टाय अभवत् एषा। अतः भवान् एतस्याः परिणये मतिं कर्तुम् अर्हति’’ इति। जयन्तः तस्मिन् चित्रे सकृत् दृष्टिक्षेपम् अपि अकृत्वा एव अवदत् – ‘‘एषा न इष्यते मया’’ इति। एतावत् उक्त्वा सः ततः वेगेन निर्गतवान्। तद्दिने रात्रौ निद्राम् अलभमानः सः चिन्तितवान् - ‘‘राजभवने एव स्थित्वा सुन्दर्याः कन्यायाः चयनं प्रायः कष्टकरम् एव भवेत्। अतः मया बहिः भ्रमता एतत् कार्यं साधनीयम्’’ इति। ततः सः झटिति वेषपरिवर्तनं कृत्वा अश्वम् आरुह्य रात्रौ एव प्रसादात् निर्गतवान्। सूर्योदयात् पूर्वं सः घनारण्ये कञ्चन पर्वतप्रदेशं प्राप्तवान्। रमणीयः परिसरः आसीत् सः। पर्वतशिखरात् निर्गतायाः निर्झर्याः जलं शिलायाः उपरि पतति स्म। तस्मात् तत्रत्या शोभा द्विगुणिततां गता आसीत्। जयन्तः तत्र तिष्ठन् सकृत् सर्वत्र दृष्टिम् अपातयत्। ततः अनतिदूरे एव कश्चन कुटीरः दृष्टः तेन। अश्वात् अवतीर्य सः कुटीरदिशि प्रस्थितः। तस्मात् कुटीरात् बहिः उभे सुन्दर्यौ कन्ये बहुविधानां वर्णमयानां पुष्पाणां मध्ये भ्रमन्त्यौ पुष्पाणि चिन्वत्यौ च सः दृष्टवान्। ते कन्ये दृष्टवतः जयन्तस्य मनसि अभासत- ‘‘किम् एतस्याम् भूमौ एतादृश्यः सुन्दर्यः अपि भवितुम् अर्हन्ति?’’ इति। सः तयोः निकटं गत्वा अवदत् – ‘‘भवत्यौ निश्चयेन सुन्दर्यौ। किन्तु भवत्यौ अरण्ये किमर्थं वसतः इति किम् अहं ज्ञातुम् अर्हेयम्?’’ इति। तस्य दर्शनात् क्षणं यावत् यद्यपि ते भीते, तथापि संयमेन ते उक्तवत्यौ – ‘‘सौन्दर्यस्य अर्थः कः इति केनापि न शक्यते वक्तुम्। सौन्दर्यं पश्यतः दृष्टेः अनुगुणं भवति। महाज्योतिषिकस्य आवयोः पितुः मतम् आसीत् यत् सुन्दरे वातावरणे कुटीरे वासः क्रियते चेत् आवयोः भविष्यत् उज्ज्वलं भविष्यति इति। अतः एतत् स्थानं वासाय चित्तम् अस्ति तेन। गतदिने आवयोः पिता सामन्तराजस्य निमन्त्रणं प्राप्य तदीयं राज्यं गतवान् अस्ति’’ इति। ʻभवान् कःʼ इति यावत् ते प्रष्टुम् उद्युक्ते ततः पूर्वमेव जयन्तः अवदत् – ‘‘मम नाम जयन्तः इति। अहम् आत्मना इष्टाम् एव सुन्दरीं प्राप्तुं गुप्तरूपेण आगतः अस्मि। विषयेऽस्मिन् मातापित्रोः हस्तक्षेपः न इष्यते मया। भवत्योः एकतरां परिणेतुम् अहं सिद्धः अस्मि। भवत्पितुः आगमनानन्तरं एतस्मिन् विषये चर्चां करिष्यामि’’ इति। तस्य कथनं श्रुत्वा ते उभे अपि विस्मिते अभवताम्। अनन्तरं ते परस्परं चर्चां कृत्वा तम् अवदताम् – ‘‘आवां यमले स्वः। अस्मत्पित्रा पूर्वमेव उक्तम् आसीत् यत् आवयोः विवाहः अभिन्नेन पुरुषेण सह भविष्यति इति’’ इति। ‘‘विना सङ्कोचं भवत्यौ उभे अपि पत्नीत्वेन स्वीकर्तुम् अहं सिद्धः अस्मि। मन्ये भवत्योः रूपं समानम् अस्ति चेदपि गुणाः भिद्यरेन् इति। एतावता मम परिचयः प्राप्तः स्यात् भवतीभ्याम्। स्वस्य मनसि यत् अस्ति तत् कृपया किञ्चित् वदताम्’’ इति उक्त्वा जयन्तः पार्श्वस्थायाः कस्याश्चित् शिलायाः उपरि सुखेन उपाविशत्। तस्य प्रश्नेन उभे अपि हसन्त्यौ उक्तवत्यौ - ‘‘यत् मनसि आगतं तत् साधनीयम् एव इति तु आवयोः स्वभावः। आवाम् उभे अपि आत्मानं श्रेष्ठतरां मन्यावहे। यत् साधनीयं तत् अवश्यं साधयावः एव। एतदर्थं यत्किमपि कर्तुं, सर्वस्वं त्यक्तुं वा आवां सिद्धे स्वः’’ इति। ‘‘एवम् अस्ति स्थितिः?’’ इति स्वगतम् इव उक्त्वा जयन्तः ते पुनः अपृच्छत् - ‘‘स्पष्टं कथ्यतां – मद्विषये भवत्योः अभिप्रायः कः?’’ इति। उभे अपि परस्परं सम्भाषणं कृत्वा अवदताम् – ‘‘पितुः कथनम् आसीत् यत् भवत्योः भावी पतिः बुद्धिमान् विवेकी च भवेत् इति। यदि भवान् आवयोः परिणयम् इच्छेत् तर्हि स्वीयां बुद्धिमत्ताम् अवश्यं प्रमाणीकुर्यात्। आवयोः नाम अस्ति मन्दारा चम्पा चेति। आवयोः का मन्दारा, का च चम्पा इति किं भवान् वक्तुं शक्नुयात्?’’ इति। ‘‘यमले भवत्यौ रूपेण अपि समाने। वर्णेन एका पाटलयुक्ता, अपरा च हरिता। वर्णाधारेण अभिज्ञानं सुकरं भवतु इति उद्देशेन मन्दारा चम्पा चेति भवत्योः नाम कृतं स्यात् इति मम चिन्तनम्। एतत् मम चिन्तनम् अवितथं स्यात् इति भावयामि अहम्’’ इति उक्तं जयन्तेन। ‘‘आवयोः वयसि अपि क्षणानां भेदः अस्ति। किं भवान् अभिज्ञातुं शक्नुयात् यत् का ज्येष्ठा, कतरा च कनिष्ठा इति?’’ इति अपृच्छताम् ते। क्षणं यावत् विचिन्त्य जयन्तेन उक्तम् – ‘‘कश्चन समयावकाशः दीयताम्। अहम् अवश्यं वदिष्यामि’’ इति। सायङ्काले ताभ्यां कदलीपर्णे व्यञ्जनपायसादिसहितं भूरिभोजनम् एव भोजितम्। भोजनोत्तरं जयन्तः ते उक्तवान् – ‘‘भवत्योः मन्दारा एव ज्येष्ठा, चम्पा च अस्ति कनिष्ठा’’ इति। ‘‘सत्यम् एतत्। भवान् समीचीनं निर्णयं कृतवान् अस्ति। एतत् कथं ज्ञातुं शक्तं भवता?’’ इति महता कुतूहलेन तं पृष्टवती मन्दारा। ‘‘प्रायः वयसा ज्येष्ठा या भवति सा एव पाककार्यं करोति। कनिष्ठा च साहय्यं करोति। भवती पाकं सज्जीकृतवती, चम्पा परिवेषणं कृतवती। एतद्विषये मया अवधानं दत्तम्। अतः अहं सुलभतया ज्ञातवान्’’ इति जयन्तः ताम् अवदत्। पुनः परस्परं समालोचनं कृत्वा आगत्य ते तं पृष्टवत्यौ – ‘‘भवान् महाबुद्धिमान् अस्ति। अद्भुतं तार्किकविश्लेषणसामर्थ्यम् अपि अस्ति भवतः इति तु सिद्धम्। आवयोः उभयोः पोषणसामर्थ्यम् अपि किं भवतः अस्ति?’’ इति। जयन्तः तयोः प्रश्नं श्रुत्वा उच्चैः हसित्वा आत्मनः राजकुलोत्पन्नत्वादिकम् उक्त्वा पुनः अपृच्छत् – ‘‘इतोऽपि किमपि प्रष्टव्यम् अस्ति चेत् इदानीम् एव प्रष्टुम् अर्हतः भवत्यौ’’ इति। तदा मन्दारा उक्तवती – ‘‘जन्मकुण्डल्याः अनुसारम् आवयोः विवाहः केनचित् एकेन सह भवेत्। समाने दिने एव आवां पुत्रं प्राप्स्यावः। किन्तु मम पुत्रस्य अपेक्षया चम्पायाः पुत्रः कतिभ्यश्चित् क्षणेभ्यः पूर्वम् एव जनिष्यते। एवं सति भवान् आवयोः कस्याः पुत्रं भवदुत्तरदायिनं कुर्यात्?’’ इति। एतत् श्रुत्वा जयन्तः अवदत् – ‘‘एतस्य प्रश्नस्य उत्तरदानाय मह्यं कश्चन समयः आवश्यकः’’ इति। ‘‘अस्तु, रात्रौ सम्यक् विचार्य प्रातः उत्तरं वदतु नाम भवान्’’ इति द्वाभ्याम् अपि उक्तम्। तस्यां रात्रौ जयन्तस्य शयनार्थं प्रकोष्ठः सज्जीकृतः। अनन्तरदिने प्रातः तयोः पिता प्रत्यागतः। चम्पा प्रकोष्ठं गत्वा जयन्तम् अन्विष्टवती। जयन्तः तत्र न आसीत्। सा प्रत्यागत्य भगीनीं पितरं च उक्तवती – ‘‘जयन्तः प्रकोष्ठे नास्ति। भावी राजा दिनं यावत् अतिथित्वेन सत्कृतः इत्येषा तृप्तिः एव अवशिष्टा इदानीम्’’ इति। एतदनन्तरम् अचिरात् एव मातापितृभ्यां चितां कन्यां परिणीतवान् जयन्तः। वेतालः एवं कथां समाप्य अवदत् – ‘‘राजन्! मन्दारया चम्पया च सह जयन्तेन कृतः व्यवहारः शोभावहः आसीत् इति न भासते। सः भाविनीं पत्नीम् अन्विष्यन् सुन्दरीद्वयम् अपश्यत्। ते तस्य इष्टाय अपि जाते। तथापि किमर्थं ते त्यक्त्वा मातापितृभ्यां चिता एव कन्या परिणीता तेन? तस्य निर्णयः अनुचितः इति किं न भासते? तेन दृष्टः स्वप्नः अक्षिसात् भवन् आसीत्। चञ्चलतावशं गतः सः किमपि अन्यद् एव कृतवान्। एषा त्रुटिः तस्य चित्तचाञ्चल्यं किं न द्योतयति? मम एतेषां प्रश्नानां उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा चूर्णीभूतं भवेत्’’ इति। तदा तूष्णीं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् – ‘‘मन्दराचम्पाभ्यां जयन्तस्य तार्किकं ज्ञानं ज्ञातुम् एव जटिलाः प्रश्नाः पृष्टाः। प्रश्नानां द्वारा ताभ्यां यत् परुष-कथनं कृतं, तद्द्वारा जयन्तेन अवगतं यत् उभाभ्याम् अपि स्वस्य इच्छायाः पूरणे कोऽपि अनुसन्धिः न अङ्गीक्रियते इति। स्त्रियाः अयं स्वभावः सर्वनाशनाय कल्पते। एतत् सत्यं सः जानाति स्म। ʻएतादृश्यौ यदि मम पत्न्यौ भवेतां तर्हि स्वपुत्रस्य एव राजत्वम् इच्छेताम् इत्यत्र न संशयः। तदा तु निवारयितुम् अशक्या समस्या उद्भविष्यति। ततः च न भविष्यति अन्तःपुरे शान्तिः, न वा राज्ये सुरक्षा। राज्यसुरक्षायाः, प्रजानां सुखस्य च विषये राज्ञः अवधानम् अधिकं स्यात्, न तु स्वकीयायाः इच्छायाः पूरणे। तदा एव राज्यं सुभिक्षं भविष्यति। एतत् सर्वं विचारमन्थनेन अवगत्य अन्ते तेन निर्णीतं यत् गृहजनैः यथा निर्णीतं तथा करणम् एव उचितं न्याययुतं च इति। अत्र तस्य विवेचनशक्तिः दूरदृष्टिः च दृष्टिगोचरतां याति, न तु कापि मानसिकी चञ्चलता’’ इति। एवं वदता राज्ञा मौनव्रतस्य भङ्गः कृतः आसीत्। अतः एव वेतालः ततः अदृश्यः भूत्वा यथापूर्वं पुनरपि वृक्षशाखायां लम्बमानः जातः। धर्मदासस्य शक्तयः (03-05) स्वीकृतं कार्यं त्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् – ‘‘अये राजन्! कार्यसाधनाय भवान् याम् आस्थां दर्शयति सा निश्चयेन अस्ति प्रशंसार्हा। किन्तु एतावता प्रयत्नेन भवता किं साधितम्? भवान् शक्तिशाली स्यान्नाम। तथापि धर्मदासः इव भवतः शक्तिशालिता अपि निष्प्रयोजिका इति भाति मम। धर्मदासः महाशक्तिशाली सन्नपि न शक्तवान् स्वस्य अनुजं शक्तिशालिनं कर्तुं, न वा मातुः इच्छां पूरयितुम्। भवतः मार्गायासपरिहाराय तस्य कथां श्रावयामि। तां श्रद्धया श्रृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा– वीरदासः शैलपुरस्य निवासी। सः विशालस्य कृषिक्षेत्रस्य स्वामी। तस्य त्रयः पुत्राः – धर्मदासः, रामदासः, कृष्णदासः चेति। रामदासः कृष्णदासः च न बुद्धिमन्तौ। ज्येष्ठः धर्मदासः वदति स्म यत् अहं गुरुकुलं गत्वा विद्याभ्यासं कर्तुम् इच्छामि इति। किन्तु पिता वीरदासः पुत्रस्य एताम् इच्छां प्रबलतया निराकृतवान्। एतस्मात् क्रुद्धः धर्मदासः गृहं परित्यज्य गतः। वीरदासः पुत्रस्य अन्वेषणाय बहुधा प्रयासं कृतवान्। किन्तु साफल्यं न प्राप्तं तेन। ततः केषाञ्चित् वर्षाणाम् अनन्तरं वीरदासः नितराम् अस्वस्थः जातः। तस्य वाक्शक्तिः विलुप्ता। महान्तः वैद्याः तं परीक्ष्य उक्तवन्तः यत् एतस्य रोगस्य निवारणाय न किमपि औषधम् अस्ति इति। ततः रामदासः कृष्णदासश्च गृहव्यवहारनिर्वहणम् आरब्धवन्तौ। येषु ताभ्यां विश्वासः कृतः ते तौ वञ्चितवन्तः। अतः ताभ्यां सर्वाभ्यः दिग्भ्यः हानिः अनुभूता। कृषिक्षेत्रस्य गृहस्य च विक्रयणात् ऋते नान्या गतिः इदानीम् इति तौ चिन्तितवन्तौ। गृहात् निर्गतः धर्मदासः सर्वश्रेष्ठनामकस्य गुरुकुले अध्ययनम् आरब्धवान्। गुरोः प्रीतिपात्रतां प्राप्य सः अनेकाः विद्याः विविधाः शक्तिः च सम्पादितवान्। तासां शक्तीनां साहाय्येन सः स्वस्य गृहस्य दुरवस्थाम् अवगतवान्। गुरुं गृहस्य स्थितिं विस्तरेण उक्तवान् सः। सर्वं श्रुत्वा सर्वश्रेष्ठः उक्तवान् – ‘‘भवतः विद्याभ्यासः एतावता समाप्तः अस्ति। यद्यत् शक्यं तत्सर्वं बोधितम् अस्ति मया। अन्येषां हिताय एव भवता स्वस्य शक्तेः उपयोगः करणीयः। माता गुरोः अपि श्रेष्ठा। मम आदेशस्य पालनं तदा एव भवितुम् अर्हति, यदा च एतदर्थं भवतः माता अनुज्ञां दद्यात्। अतः भवता शीघ्रम् एव इतः प्रतिगत्य गृहस्य कार्यभारः वोढव्यः। मातुः अनुज्ञाप्राप्तेः अनन्तम् एव भवता ग्रामपरित्यागः कर्तुं शक्यः। यावत् अन्यः जनः शक्तिप्राप्तिमार्गं न बोध्यते तावत् भवता गृहं न त्यक्तव्यम्’’ इति। गुरोः आदेशस्य अनुगुणं धर्मदासः शैलपुरं गतवान्, गृहजनेषु धैर्यं पूरयित्वा आशाभावं जनितवान् च। कृषिविषये रामदासस्य यथायोग्यं मार्गदर्शनं कृतवान्। कृष्णदासद्वारा धान्यापणस्य आरम्भः तेन कारितः। तस्मिन् वर्षे क्षेत्रे फलसमृद्धिः प्राप्ता, आपणे उत्तमं विक्रयणं जातम्। अतः लाभः प्राप्तः। तस्मात् ग्रामजनाः भावितवन्तः यत् धर्मदाससमीपे विशिष्टा शक्तिः अस्ति इति। धर्मदासस्य माता अपि ग्रामजनानां वचने विश्वासं प्राप्तवती। अतः कदाचित् सा पुत्रम् उक्तवती – ‘‘वत्स! गृहं परित्यज्य गतः भवान् अपूर्वाः शक्तीः सम्पाद्य आगतः। तासां शक्तीनां साहाय्येन भवता पितुः रोगः अपनेतव्यः। तेन वाक्शक्तिः पुनः प्राप्येत’’ इति। ‘‘अम्ब! पितुः रोगस्य अपनयनार्थं विद्युद्द्वीपे स्थितस्य तुलसीसस्यस्य मूलम् आवश्यकम्। मम गुरोः आज्ञा अस्ति यत् सकृत् ग्रामः परित्यक्तः चेत् पुनः ग्रामं प्रति न आगन्तव्यम् इति। अतः अहम् आत्मना सह कृष्णदासम् अपि नयामि। प्रयाणसमये तं शक्तिमन्तं करिष्यामि। तस्य द्वारा तुलसीमूलं प्रेषयिष्यामि। भवत्याः अनुज्ञा अस्ति चेत् एतदर्थं गमिष्यामि’’ इति अवदत् धर्मदासः। तदा माता अवदत् – ‘‘भवतः पितुः स्वास्थ्यलाभः यावत् न भवति तावत् महती सम्पत्तिः प्राप्ता चेदपि न किमपि प्रयोजनम्। अतः भवान् अनुजेन सह विद्युद्द्वीपं गच्छतु। अनन्तरम् अपि गुरोः आज्ञायाः पालनाय भवता अन्यत्र न गन्तव्यम्, अपि तु गृहमेव प्रत्यागन्तव्यम्’’ इति। ततः धर्मदासः कृष्णदासेन सह गृहात् निर्गतवान्। ग्रामात् बहिः आगत्य कृष्णदासः अवदत् – ‘‘अग्रज! भवति अपूर्वाः शक्तयः सन्ति। ताः मया अपि यथा प्राप्येरन् तथा करोतु कृपया’’ इति। ‘‘मम शक्तीनां विषये भवतः विश्वासः यदि स्यात् तर्हि विद्युद्द्वीपप्राप्तितः पूर्वं ताः भवता प्राप्येरन्’’ इति अवदत् धर्मदासः। अत्रान्तरे कश्चन वृषभशकटः तयोः समीपम् आगतः। शकटस्वामी जनकः शकटं स्थगितवान्। तदा धर्मदासः कृष्णदासम् उद्दिश्य – ‘‘विद्युद्द्वीपप्राप्तिपर्यन्तं भवता शकटस्य आरोहणं न करणीयम्। अतः पादाभ्याम् आगच्छतु भवान्’’ इति उक्त्वा शकटम् आरूढवान्। कृष्णदासः अर्धदिनं यावत् प्रयाणं कृतवान्। मध्येमार्गं वृक्षस्य अधः उपविष्टः अग्रजः तेन दृष्टः। सः नितरां श्रान्तः आसीत्। महती बुभुक्षा अपि आसीत् तस्य। अत्रान्तरे शैलपुरं प्रत्यागच्छन् वामनः तत्र आगत्य – ‘‘महती बुभुक्षा मम। एकाकी न खादामि अहम्। मिलित्वा भोजनं करवाम’’ इति वदन् स्कन्धस्थम् आहारबन्धम् अधः स्थापितवान्। तत्र विवधानि खाद्यानि दृष्टानि। तदा धर्मदासः अवदत् – ‘‘अहम् अनुजं महतः पुण्यकार्यस्य निमित्तं नयन् अस्मि। कार्यसमाप्तिपर्यन्तं तेन उपवासः करणीयः’’ इति। ततः सः वामनेन सह भोजनम् अकरोत्। किञ्चिदनन्तरं वामनः ततः निर्गतवान्। तदा धर्मदासः अनुजम् अवदत् – ‘‘अन्धकारप्रसारः आरब्धः अस्ति। पूर्णोदरम् आहारसेवनात् महती निद्रा मां बाधते। भवता कार्यसिद्धिपर्यन्तं निद्रा अपि न करणीया। अतः अहं निद्रां करोमि। भवान् जागरितः तिष्ठन् रक्षणकार्यं करोतु। एतेन एव उभयोः अपि श्रेयः’’ इति। कृष्णदासः आरात्रि जागरणं कृतवान्। धर्मदासः प्रातः जागरितः। उभौ अपि ततः निर्गतवन्तौ। किञ्चिद्दूरं गमनानन्तरं ताभ्यां काचित् नदी प्राप्ता। नद्यां नौका काचित् आसीत्। किन्तु नाविकः न आसीत्। नद्याः मध्ये अकस्मात् विद्युत् स्फुरिता। तां दर्शयन् धर्मदासः अवदत् – ‘‘सः एव विद्युद्द्वीपनाम। दिने बहुवारं सः विद्योतते। अतः विद्युद्द्वीपः इति तस्य नाम’’ इति। तावता नाविकः तत्र आगतः। सः तौ अवदत् – ‘‘अहं विद्युद्द्वीपं गच्छन् अस्मि। यदि इच्छा तर्हि भवन्तौ उभौ अपि मया सह आगन्तुम् अर्हतः’’ इति। तदा धर्मदासः अनुजम् अवदत् – ‘‘भवान् पितुः नाम स्मरन् तरन् आगच्छतु। अहं तत्र भवतः प्रतीक्षां करिष्यामि’’ इति। प्रतिवचनं किमपि अवदन् कृष्णदासः अग्रजस्य आदेशस्य अनुगुणं नदीं प्रविश्य तरणम् आरब्धवान्। द्वीपप्राप्तिसमये सः श्रान्तः, सम्भाषणासमर्थः च आसीत्। कृष्णदासः किञ्चित्कालं विश्रान्तिं प्राप्तावान्। ततः उभौ अपि तुलसीसस्यस्य अन्वेषणाय उद्युक्तौ। तत्र कुद्दालेन कस्यचित् सस्यस्य उन्मूलने उद्युक्तः शैलपुरवासी गोपीनाथः ताभ्यां दृष्टः। सः एतयोः आगमनस्य उद्देशं ज्ञात्वा सस्योन्मूलनाय कुद्दालं दत्तवान्। यदा कृष्णदासः कुद्दालं स्वीकर्तुं हस्तं प्रसारितवान् तदा धर्मदासः अवदत् -‘‘हस्ताभ्याम् एव खननं कृत्वा तुलसीसस्यं प्राप्तव्यम् अस्ति। एतस्य नियमस्य उल्लङ्घनं न उचितम्’’ इति। ताभ्यां तत्र बहूनि तुलसीसस्यानि दृष्टानि। हस्तयोः वेदना जायमाना अस्ति चेदपि ताम् उपेक्ष्य कृष्णदासः हस्ताभ्याम् एव खननं कृत्वा तुलसीमूलम् उन्मूलितवान्। अनुजस्य श्रमस्य प्रशंसां कुर्वन् धर्मदासः अवदत् – ‘‘भवतः पितृभक्तिः प्रशंसार्हा एव। यदि मयि स्थितासु शक्तिषु भवतः विश्वासः अस्ति तर्हि तासाम् अर्धभागः भवता प्राप्यस्ते। तदा भवान् वायौ डयमानः गृहं प्राप्तुम् अर्हति’’ इति। किन्तु बहुधा प्रयत्नेन अपि कृष्णदासः वायौ उड्डयने समर्थः न जातः। तदा धर्मदासः दीर्घं निश्श्वस्य अवदत् – ‘‘मयि स्थितासु शक्तिषु भवतः विश्वासः नास्ति इति भाति। सौभाग्यवशात् पितुः चिकित्सायाम् उपकारकं तुलसीमूलं भवता प्राप्तम् अस्ति। गृहं प्रतिगत्य एतत् पित्रे दत्त्वा तं रोगविमुक्तं, सम्भाषणसमर्थं च करोतु। अहं गुरोः आज्ञायाः पालनाय गच्छन् अस्मि’’ इति। ततः तौ पृथक् जातौ। कृष्णदासः उत्साहेन गृहम् आगतवान्। तुलसीमूलस्य सेवनात् वीरदासः रोगविमुक्तः सम्भाषणसमर्थं च जातः। कृष्णदासः अचिन्तयत् यत् तुलसीमूलस्य आनयनाय मया यत् कष्टम् अनुभूतं तत् जनकः, वामनः, गोपीनाथः च यदि स्वयं वर्णयन्ति तर्हि मम गौरवं वर्धिष्यते इति। अतः सः तान् त्रीन् अपि गृहं प्रति आनायितवान्। ‘‘धर्मदासः न सामान्यः। तेन कृतं वायौ सञ्चारम् अहं स्वयं दृष्टवान् अस्मि। मम प्राप्तितः पूर्वम् एव सः वृक्षमूलं प्राप्तवान् आसीत्’’ इति उक्तवान् जनकः। स्वस्य कष्टस्य विवरणं श्रोतुम् इष्टवान् कृष्णदासः धर्मदासस्य स्तुतिं श्रुत्वा आश्चर्यम् अनुभवन् यावत् किमपि वक्तुम् उद्युक्तः तावता वामनः अवदत् – ‘‘ग्रामं प्रति आगमनसमये मया वृक्षस्य अधः धर्मदासः दृष्टः। तस्य पुरतः मया आहारग्रन्थिः उद्घाटितः। तत्र मया अनानीतानि बहूनि खाद्यानि आसन्’’ इति। तदा गोपीनाथः अवदत् – ‘‘कृष्णदासः नौकया यदा प्रत्यागच्छन् आसीत् तदा धर्मदासः जलस्य उपरि चलन् आगच्छन् दृष्टः मया’’ इति। एतत्सर्वं श्रुत्वा कृष्णदासः नितराम् आश्चर्यचकितः। अन्यैः यत् अभिज्ञातं तत् मया न अभिज्ञातं खलु इति नितरां खिन्नः अभवत् सः। ‘मम स्वार्थस्य अहङ्कारस्य च कारणतः एतत्सर्वं प्रवृत्तम्’ इति स्वगतं वदन् पश्चातापम् अनुभूतवान् सः। तदनन्तरक्षणे एव आत्मनि कासाञ्चित् शक्तीनां प्रवेशः जायमानः अस्ति इति अनुभवः तेन प्राप्तः। वेतालः एवं कथां समाप्य अवदत् – ‘‘अये राजन्! कृष्णदासः अग्रजे स्थितां शक्तिं न अवगतवान् यत् तत्र तदीयः अहङ्कारः स्वार्थः च एव किं कारणम्? गृहं प्रत्यागच्छेत् पुत्रः इति आशयः आसीत् खलु मातुः? तथापि धर्मदासः किमर्थं न प्रत्यागतः ­ किमर्थं मातुः आदेशः तेन धिक्कृतः? धर्मदासः अन्यत्र किमर्थं निर्गतवान्? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा त्रिविक्रमः अवदत् – ‘‘धर्मदासः अनुजाय कृष्णदासाय शक्तेः अर्धभागम् अर्पयितुम् ऐच्छत्। तदर्थं सर्वविधाः प्रयत्नाः अपि तेन कृताः। किन्तु अग्रजस्य शक्तिषु कृष्णदासस्य विश्वासः न आसीत्। तुलसीमूलस्य आनयनाय यदा धर्मदासः तं चितवान् तदा एव तस्मिन् अहङ्कारः उत्पन्नः। अतः एव सः अग्रजे स्थितानां शक्तिनाम् अभिज्ञानं न प्राप्तवान्। गुरोः आज्ञां पालयता पुत्रेण दूरं न गन्तव्यम् इति मातुः इच्छा आसीत्। अतः सा तुलसीमूलस्य आनयनाय पुत्रं प्रेषयितुं सिद्धा सती अपि पुत्रस्य प्रत्यावर्तनं न इष्टवती। अतः एव ‘अवश्यं प्रत्यागन्तव्यम्’ इति सा पुत्रम् उक्तवती। किन्तु धर्मदासः लोककल्याणम् इच्छन् गृहात् निर्गतः। ततः पूर्वं सः गृहभारं सम्यक् एव निरूढवान् आसीत्। यद्यपि तेन मातुः इच्छा न पूरिता, तथापि तत् अपराधाय तु न। यतः उच्चं लक्ष्यं मनसि निधाय गृहात् निर्गतम् आसीत् तेन’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः सन् वृक्षशाखाम् अवलम्बितवान्। युवराजस्य निर्णयः – (07-05) दृढवती त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा वृक्षम् आरुढवान्। शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान् च। ततः सः यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् – ‘‘अये राजन्! दर्शनमात्रेण भवान् जनान् स्वाधीनीकर्तुम् अर्हति। भवतः नेत्रे रक्ते भवतः चेत् शत्रवः भयेन कम्पन्ते। एतादृशः भवान् दयनीयाम् अवस्थाम् आपन्नः सन् घोरे श्मशाने किमर्थम् एवम् अटति? का एषा दुर्गतिः भवतः? महाराजः भवान् कश्चन सामान्यः सेवकः इव जातः अस्ति। कियत्कालम् एषा दशा? राजा सर्वदा विवेकी भवेत्, पराक्रमशीलञ्च स्यात्। किन्तु क्व गता भवतः पराक्रमशीलता? क्व वा गतः भवतः विवेकः? उचितानुचितप्रज्ञा किं भवतः सर्वथा विनष्टा? किं भवान् अपि युवराजः दिनकरवर्मा इव व्यवहरेत्? सुन्दर्याः राजकुमार्याः कस्याश्चित् सौन्दर्येण वशीभूतः सः प्राज्ञेन आस्थानज्योतिषिकेण पित्रा च निषिध्यमानः अपि तस्याः परिणये मतिं कृतवान्। भवतः मार्गायासस्य परिहारार्थं तस्य युवराजस्य कथां श्रावयामि। श्रद्धया श्रृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – सञ्जीविनीराज्यस्य राजा कमलभद्रः। दिनकरवर्मा तस्य एकमात्रपुत्रः। सः क्षत्रियोचितासु विद्यासु इव अन्येषु शास्त्रेषु अपि निपुणः आसीत्। ’एतादृशः युवराजः अस्माभिः न दृष्टः, न वा श्रुतम् एतादृशस्य नाम’ इति जनाः तस्य प्रशंसां कुर्वन्ति स्म। अतः राजा अचिन्तयत् यत् राज्यस्य निर्वहणस्य भारम् एतस्मिन् आरोप्य मया तु विश्रान्तिजीवनं यापनीयम् इति। तेषु एव दिनेषु उषापुर्याः राजदूतः रञ्जितशर्मा राज्ञः दर्शनार्थम् आगतः। सिंहासनस्य पार्श्वे उपविष्टवन्तं युवराजं पुनः पुनः पश्यन् सः – ‘‘महाराज! उषापुर्याः राजा स्वस्य पुत्रीं मधूलिकां युवराजाय दिनकरवर्मणे दातुम् इच्छति। एतत् निवेदयितुम् एव अहम् अत्र आगतः अस्मि। अस्माकं राजकुमारी अनुपमसुन्दरी। सकृत् दृष्टवान् कोऽपि तरुणः तस्याः परिणयं न निराकुर्यात्। किम् अधिककथनेन मम? भवान् एव तस्याः सौन्दर्यं स्वयं पश्यतु तावत्’’ इति वदन् राजकुमार्याः मधूलिकायाः चित्रं जन्मकुण्डलीं च राज्ञे कमलभद्राय अर्पितवान्। चित्रस्थायाः मधूलिकायाः अपूर्वं सौन्दर्यं दृष्ट्वा राजा नितराम् आश्चर्यचकितः। तस्याः विशाले नेत्रे, चम्पकसदृशी नासिका, मुखे प्रसृतः मन्दहासः इत्यादयः चित्ताकर्षकाः आसन्। मानवरूपिणी गन्धर्वकन्या इव आसीत् सा। किञ्चित्कालं दृष्ट्वा सः तत् चित्रं युवराजाय दत्तवान्। जन्मकुण्डली च तेन आस्थानज्योतिषिकाय दत्ता। निर्निमेषं तत् चित्रमेव पश्यन्तं युवराजं दृष्ट्वा राजा मन्दहासं प्रकटितवान्। आस्थानज्योतिषिकः जन्मकुण्डलीं पूर्णतः परिशील्य दीर्घं निःश्वस्य अवदत् – ‘‘महाराज! क्षन्तव्यः अहम्। यदि अस्माकं युवराजः मधूलिकां परिणयेत् तर्हि मासाभ्यन्तरे सर्पदंशेन मरणं प्राप्नुयात्’’ इति। एतत् श्रुत्वा युवराजः क्षणकालं स्तब्धः। ततः सः आत्मानं निगृह्य अवदत् – ‘‘मृत्युकालः सन्निहितः चेत् केनचित् वा रूपेण मरणं भवेत् एव। जन्मकुण्डलीं निमित्तीकृत्य एतादृश्याः सुन्दर्याः परिणयस्य निराकरणम् अविवेकद्योतकं स्यात्’’ इति। महाराजः अवगतवान् यत् मधूलिकायाः सौन्दर्येण युवराजः वशीकृतः अस्ति इति। राजदूतः किङ्कर्तव्यतामूढः समतिष्ठत्। ‘स्वस्य निर्णयं यथाशीघ्रं ज्ञापयन्तु’ इति उक्त्वा ततः निर्गतवान् सः। कानिचन दिनानि अतीतानि। अथ कदाचित् युवराजः मृगयार्थम् अरण्यं गतवान् आसीत्। मध्याह्नपर्यन्तं मृगयां कृत्वा नितरां श्रान्तः सः सरोवरतीरे सर्वैः सह उपविश्य भोजनम् अकरोत्। भोजनानन्तरं कस्यचित् वृक्षस्य अधः सः शयनम् अकरोत्। अत्रान्तरे आहारान्वेषी शाखास्थः कश्चन महान् अजगरः युवराजस्य उपरि अपतत्, तं पूर्णतः आवृत्य अगृह्णात् च। एतत् घोरं दृश्यं दृष्ट्वा सर्वे सैनिकाः नितरां भीताः। ते उच्चै- हाहाकारम् अकुर्वन्। राजकुमारः कथं रक्षणीयः इति तैः सर्वथा न ज्ञातम्। यदि अजगरम् उद्दिश्य शूलादिकं क्षिप्येत्, बाणप्रयोगः वा यदि क्रियेत तर्हि प्रमादवशात् सः राजकुमारे लग्नः भवेत् अपि कदाचित्। तथा सति राजकुमारः प्राणैः वियुक्तः भवेत्। खङ्गप्रहारस्यापि एतत् एव फलं स्यात्। अतः ते सर्वे राजकुमारस्य अपायस्थितिं पश्यन्तः अपि अकिञ्चित्कराः जाताः। अत्रान्तरे कुतश्चित् केचन वेगेन बाणाः आगत्य अजगरे लग्नाः। एतस्मात् अजगरस्य शरीरं क्षतग्रस्तं जातम्। सः राजकुमारस्य ग्रहणम् अत्यजत्। इतस्ततः लुठन् मरणं प्राप्नोत्। एतस्मात् सर्वे भटाः नितरां सन्तुष्टाः जाताः। अल्पे एव काले सुन्दरः कश्चन रथः तत्र आगतः। धनुर्बाणहस्ता काचित् सुन्दरी तरुणी तस्मात् रथात् अवतीर्णा। तया सह काश्चन युवतयः अपि आसन्। तस्याः दर्शनमात्रेण एव युवराजः अवगतवान् यत् एषा सुन्दरी तरुणी एव मम प्राणान् रक्षितवती इति। सः कृतज्ञतापूर्णया दृष्ट्या ताम् अपश्यत्। चित्रे या मधूलिका दृष्टा तस्याः एतस्याः च विशेषसाम्यं दृश्यते स्म। ‘‘अहम् अस्मि उषापुरीराज्यस्य राजकुमारी मधूलिका। सखीभिः सह विहारार्थम् एतत् वनं प्रति आगतम् आसीत् मया। भवान् कः इति किमहं ज्ञातुं शक्नुयाम्?’’ इति अपृच्छत् सा तरुणी। ‘‘अहं सञ्जीविनीपुरस्य युवराजः दिनकरवर्मा अस्मि। अजगरात् अहं भवत्या रक्षितः यत् तदर्थं हार्दाः धन्यवादाः’’ इति मन्दहासपूर्वकम् अवदत् युवराजः। एतस्य श्रवणमात्रेण मधूलिका लज्जया शिरः अवनमय्य अतिष्ठत्। ततः परस्परं पौनःपुन्येन पश्यन्तौ तौ स्वराज्यं प्रति निर्गतवन्तौ। भाग्यवशात् युवराजः यद्यपि सर्पदंशात् संरक्षितः जातः, तथापि आस्थानज्योतिषिकस्य वचनानि महाराजस्य कर्णयोः गुञ्जन्ति स्म। मधूलिका यदि परिणीयेत् तर्हि सर्पदंशात् युवराजस्य मरणं भवेत् इत्येतत् वचनं राजानं चिन्ताक्रान्तम् अकरोत्। ततः सप्ताहानन्तरं युवराजः विदूषकेण सह राजोद्याने विहरन् आसीत्। सूर्यास्तस्य सौन्दर्यं पश्यन् सः अशोकवृक्षस्य शुष्कपर्णानां उपरि गच्छन् आसीत्। तेषां मध्ये कश्चन सर्पः स्थितः आसीत्। तत् अजानन् युवराजः तस्य सर्पस्य उपरि पादं स्थापितवान्। तस्मात् सः सर्पः क्रुद्धः सन् तम् अदशत्। दृष्ट्वा ततः वेगेन निर्गच्छन्तं तं सर्पं युवराजः खङ्गेन प्रहृत्य मारितवान्। तेन सह स्थितस्य विदूषकस्य हाहाकारं श्रुत्वा समीपस्थाः सैनिकाः धावन्तः आगतवन्तः। झटिति आस्थानवैद्यः अपि आनीतः। आस्थानवैद्यः विषनिवारकम् औषधं पाययित्वा युवराजस्य प्राणान् अरक्षत्। एतस्याः घटनातः महाराजेन पुनरपि ज्योतिषिकस्य वचनं स्मृतम्। मधूलिका यदि परिणीयेत तर्हि युवराजस्य मरणं भवेत् एव इति निश्चितवान् राजा। ततः पञ्चदशानां दिनानाम् अनन्तरम् अन्या घटना प्रवृत्ता। रात्रिभोजनं समाप्य शयनप्रकोष्ठं प्रविष्टवान् आसीत् युवराजः। तावता सेवकः क्षीरचषकम् आनीतवान्, युवराजस्य मञ्चस्य पार्श्वे स्थापिते पीठे तं स्थापितवान् च। युवराजः चषकस्य ग्रहणाय हस्तं प्रसारितवान्। ग्रहणं दृढं न आसीत् इत्यतः चषकः भूमौ पतितः। क्षीरम् अपि भूमौ पतितम्। पार्श्वे एव शयितवान् मार्जारः तत् क्षीरम् अपिबत्। क्षणाभ्यन्तरे सः धराशायी जातः। एतत् दृष्ट्वा तत्रत्याः सर्वे आश्चर्येण स्तब्धाः जाताः। झटिति एव आस्थानवैद्यः आनायितः। सः आगत्य क्षीरं परीक्ष्य अवदत् यत् सर्पस्य घोरं विषम् अत्र योजितम् अस्ति इति। क्षीरचषकस्य आनेत्रीं परिचारिकाम् आहूय राजा विचारणाम् अकरोत्। ततः ज्ञातं यत् सा शत्रुपक्षीया काचित् गूढचरी अस्ति इति, युवराजस्य मारणाय एव सा परिचारिकावेषेण प्रासादं प्रविष्टवती अस्ति इति च। ततः सा कारागारे स्थापिता। एतस्याः घटनायाः अनन्तरं पक्षाभ्यन्तरे उषापुर्याः दूतः रञ्जितशर्मा पुनरपि आगतवान्। सः महाराजं दृष्ट्वा युवराज-मधूलिकयोः विवाहस्य प्रस्तावं पुनरपि तस्य पुरतः उपस्थापितवान्। एतं प्रस्तावं श्रुत्वा नितरां क्रुद्धः महाराजः अवदत् – ‘‘युवराजमधूलिकयोः विवाहः कदाचिदपि भवितुं न अर्हति। भवता यस्मिन् दिने विवाहप्रस्तावः उपस्थापितः तदनन्तरकाले त्रिवारं युवराजः सर्पकण्टकात् ग्रस्तः जातः। किन्तु दैवम् अनुकूलकरम् आसीत्। अतः सः कथमपि रक्षितः जातः। एतस्मात् स्पष्टं यत् एतस्य सर्वस्य कारणं मधूलिकायाः जन्मकुण्डली एव इति। अतः मधूलिका मम स्नुषा भवितुं न अर्हति कदापि। कृपया एतं विवाहप्रस्तावं पुनरपि मा उपस्थापयतु’’ इति। तदा पार्श्वे उपविष्टः आस्थानज्योतिषिकः अवदत् – ‘‘महाराज! युक्तम् उक्तं भवता। विवाहात् पूर्वम् एव यस्याः जन्मकुण्डली एतादृशं घोरं परिणामं जनितवती सा एव यदि परिणीयेत तर्हि युवराजस्य मरणं निश्चयेन भवेत् एव। अतः एतस्य प्रस्तावस्य तिरस्कारः एव श्रेयसे’’ इति। राजदूतः रञ्जितशर्मा दीर्घं निःश्वस्य युवराजस्य मुखम् अपश्यत् – ‘भवतः अभिप्रायः अपि किम् एषः एव?’ इति पृच्छन् इव। युवराजः क्षणकालस्य मौनस्य अनन्तरम् अवदत् – ‘‘मधूलिका परिणेतव्या एव इति अहं निर्णीतवान् अस्मि’’ इति। तस्य कण्ठस्वरः दृढतापूर्णः आसीत्। वेतालः एवं कथां समाप्य अवदत् – ‘‘अये राजन्! युवराजः त्रिवारं सर्पाघाततः रक्षितः जातः। तथापि तेन ज्योतिषिकस्य वचने किमर्थम् विश्वासः न कृतः? तेन विवाहः अनुमतः इत्यस्य अर्थः ज्योतिषिकस्य वचने तस्य विश्वासः नास्ति इत्येव खलु? अनुभविना पित्रा विज्ञेन ज्योतिषिकेण च निवार्यमाणः अपि युवराजः किमर्थं मधूलिकायाः परिणये एव विशेषास्थाम् दर्शितवान्? सः मोहग्रस्तः इत्येव खलु वक्तव्यं भवति अस्माभिः? रागान्धः युक्तायुक्ततां न पश्यति इत्येतत् युक्तं खलु? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा त्रिविक्रमः अवदत् – ‘‘मधूलिकायाः चित्रस्य दर्शनमात्रेण एव युवराजः तस्याम् अनुरागवान् जातः। प्रत्यक्षदर्शनात् तु स च अनुरागः प्रवृद्धः। बाणप्रयोगनैपुण्यं तु तस्याः क्षत्रियकुलोचिततां दर्शयति स्म। एवं सर्वविधदृष्ट्या अपि सा युवराजस्य परिणयाय अर्हा एव। अतः एव युवराजः तस्याः परिणये मतिं कृतवान्। ज्योतिषिकस्य वचने तेन उपेक्षा दर्शिता यत् तस्यापि किञ्चन कारणम् अस्ति। प्रथमवारं तु तेन ज्योतिषिकस्य वचने आदरः एव प्रकटितः। अतः एव मधूलिकां परिणेतुम् इच्छन् अपि सः ज्योतिषिकस्य कथनं श्रुत्वा मौनम् आश्रितवान्। तदनन्तरं तेन ज्ञातं यत् ज्योतिषिकः स्वस्य कथनस्य समर्थनाय व्यर्थप्रयासं कुर्वन् अस्ति इति। त्रिवारं सर्पकण्टकं सम्मुखीकृतं यत् तस्य कारणम् अपि मधूलिकायाः जन्मकुण्डली एव इति ज्योतिषिकस्य आशयः। एतत् कथं विश्वासार्हं स्यात्? येन सर्पकण्टकत्रयम् अभ्यूहितुं न शक्तं तेन उच्यमानं जातकफलं कथं वा विश्वासयोग्यं भवेत्? अतः एव युवराजः ज्योतिषिकस्य वचनम् उपेक्षार्हं मतवान्। ज्योतिषिकस्य वचनम् एव प्रमाणत्वेन भावयतः पितुः वचनस्य अपालने अपि तेन मतिः कृता। सः विवेकी, धीरः सूक्ष्मचिन्तकः च। मोहावेशवशात् तेन न किमपि निर्णीतम्। रागान्धः सर्वथा नास्ति सः। तर्कसम्मतः एव अस्ति तस्य निर्णयः’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। देवनाथस्य दिव्यशक्तयः (08-05) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा वृक्षम् आरूढवान्। शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान् च। ततः सः यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् – ‘‘अये राजन्! घोरे श्मशानमार्गे निरन्तरं प्रयासं कुर्वतः भवतः दर्शनात् सर्वोऽपि जनः दयावान् भवेत् एव। महतः लक्ष्यस्य साधनाय एव स्यात् अयं प्रयासः। किन्तु मम प्रश्नः – यथा उद्देशः तथैव भवतः मार्गः अपि किं प्रशस्तः अस्ति इति। मार्गः प्रशस्तः चेदेव लक्ष्यं सेत्स्यति। पूर्वं देवनाथः नाम कश्चन आसीत्। धर्मसूत्राणि जानन् अपि सः यं निर्णयं कृतवान् सः सर्वथा असङ्गतः आसीत्। तस्मात् तस्य परिणामः अपि अशुभः एव अभवत्। भवन्तं जागरयितुं, भवतः मार्गायासस्य परिहाराय च तदीयां कथाम् अहम् इदानीं विस्तरेण श्रावयामि। तां श्रद्धया श्रृणोतु तावत्’’ इति। अनन्तरं वेतालेन कथा आरब्धा – समुद्रतीरे श्रृङ्गवरं नाम कश्चन ग्रामः आसीत्। ततः अनतिदूरे स्थिते अरण्ये देवनाथः नाम कश्चन योगी आश्रमं निर्माय वसति स्म। आवश्यकतायां सत्यां सः ग्रामजनानां साहाय्यं करोति स्म। जनाः वदन्ति स्म यत् सः योगी बह्वीनां दिव्यशक्तीनां स्वामी अस्ति इति। श्रृङ्गवरग्रामपरिसरे वृष्टिः काले काले भवति स्म। तस्मात् तत्रत्यैः उत्तमा फलसमृद्धिः प्राप्यते स्म। विशेषपरिश्रमं विना एव फलं प्राप्यते इत्यतः जनाः सन्तुष्टाः आसन्। कदाचित् बलराजः नाम कश्चित् स्वार्थी तस्य ग्रामस्य अधिकारी जातः। सः धनार्जनपरः। धनार्जनाय सः किमपि कार्यं कर्तुं सज्जः एव। धनसम्पादनेच्छया तेन ग्रामे कश्चन सुरापणः आरब्धः। आदौ जनाः विरलतया एव तत्र आगताः। किन्तु गच्छता कालेन तत्र बहूनां जनानाम् आगमनम् आरब्धम्। दिनेषु गतेषु, बलराजेन ग्रामे द्यूतकेन्द्रम् अपि उद्घाटितम्। एतस्मात् अल्पे एव काले ग्रामस्य तरुणाः दुरभ्यासस्य दासाः जाताः। एतत् असहमानाः ग्रामज्येष्ठाः केचन बलराजम् आक्षिप्तवन्तः। तदा बलराजः स्वस्य व्यवहारं समर्थयन् तान् अवदत् – ‘‘कालः परिवर्तते। तदनुगुणम् अस्माभिः अपि परिवर्तनं प्राप्तव्यम्। बहुभिः ग्रामीणैः अपेक्षा कृता इत्यतः मया एषा व्यवस्था कृता’’ इति। बलराजस्य व्यवहारेण असन्तुष्टेषु कृषिकेषु गिरिराजः अपि अन्यतमः आसीत्। मालती तस्य पत्नी। सहदेवरमानाथौ तस्य पुत्रौ। ज्येष्ठः पुत्रः सहदेवः उत्तमस्वभाववान्। ग्रामस्य सुशीलाः तरुणाः सर्वे तस्मिन् स्निह्यन्ति स्म। द्वितीयः पुत्रः रमानाथः अलसः। श्रमम् अनिच्छतां तरुणानां नायकः आसीत् सः। गिरिराजः मालती च रमानाथविषये सदा महतीं चिन्तां कुरुतः स्म। सहदेवः तौ समाश्वासयन् वदति स्म – ‘‘स तु अल्पवयस्कः एतावता अपि। तस्य वर्धनभारम् अहं निर्वक्ष्यामि। अलं चिन्तया’’ इति। सहदेवः मित्राणां साहाय्येन हरिकथादीनां व्यवस्थां करोति स्म। मदिरापानतः कीदृशाः घोराः दुष्परिणामाः भवन्ति इति जनान् अवगमयितुं प्रयासं करोति स्म। नाटकादीनां द्वारा विविधाः घटनाः उदाहृत्य जनान् बोधयति स्म सः। अग्रजस्य सहदेवस्य एतानि कार्याणि रमानाथाय न रोचन्ते स्म। सः एतद्विषये मित्रैः सह चर्चां कृतवान्। तदा ते सुहृदः उक्तवन्तः – ‘‘भवतः अग्रजः ग्रामे उत्तमां ख्यातिं सम्पादितवान् अस्ति। तद्विरुद्धं यदि वयं किमपि वदेम कुर्याम वा तर्हि जनाः अस्मद्विषये एव असन्तुष्टाः भवेयुः। एतद्विषये भवतः साहाय्यं कर्तुम् अर्हः ग्रामाधिकारी बलराजः एकः एव’’ इति। बलराजः अपि सहदेवस्य प्रचारं स्थगयितुं मार्गं चिन्तयन् आसीत्। यदा रमानाथः मित्रैः सह तं द्रष्टुम् आगतः तदा सः तान् अवदत् – ‘‘कण्टकं कण्टकेन यथा अपनीयते तथा वज्रं वज्रेण एव छेत्तव्यम्। सहदेवस्य सद्व्यवहारप्रवृत्तिम् एव उपयुज्य ग्रामीणाः तस्मिन् अनादरवन्तः यथा स्युः तथा अस्माभिः करणीयम्’’ इति। ततः तेन एतदर्थं कश्चन उपायः अपि सूचितः। रमानाथस्य सुहृत् कश्चन मुनिवेषेण सहदेवसमीपं गत्वा अवदत् – ‘‘भवत्कुटुम्बजनाः रमानाथे विशेषप्रीतिमन्तः इति मया श्रुतम्। रमानाथः महालसः, व्यर्थं कालं यापयति च इत्यपि मया ज्ञायते। तस्य परिष्काराय भवता एकं साहसकार्यं करणीयम्। किं भवान् तदर्थं सज्जः?’’ इति। एतत् श्रुत्वा सहदेवः झटिति स्वस्य सहमतिं सूचितवान्। ‘‘अद्य रात्रौ भवता एकाकितया राममन्दिरं प्रति गन्तव्यम्। गर्भगृहे मुकुटधारिणः श्रीरामस्य मूर्तिः अस्ति। मूर्तेः शिरसि स्थितं मुकुटम् आनीय अनुजस्य शिरसि किञ्चित् कालं स्थापनीयम्। अनन्तरं मुकुटं प्रत्यानीय यथास्थानं स्थापनीयम्। एतत्सर्वं रहसि प्रवर्तेत। एवं करणेन भवतः अनुजः रामचन्द्रः इव गुणसम्पन्नः भविष्यति’’ इति अवदत् सः मुनिः। सहदेवः तस्य कपटसंन्यासिनः वचने विश्वासं कृतवान्। रात्रौ राममन्दिरं प्रति गतं तेन। बलराजस्य योजनायाः अनुगुणं मन्दिरस्य द्वारम् उद्घाटितम् एव आसीत्। ‘भगवान् मम साहाय्यं कुर्वन् अस्ति’ इति चिन्तयन् सहदेवः गर्भगृहं प्रविश्य मूर्तिं प्रणम्य मुकुटं गृहीतवान्। तावता ग्रामाधिकारी बलराजः, रमानाथस्य सुहृदः च तत्र आगताः। मुकुटहस्तं सहदेवं ते गृहीतवन्तः। किमर्थम् एतत् क्रियते इति पृष्टः सहदेवः अवदत् – ‘‘सर्वं मम दौर्भाग्यस्य फलम्’’ इति। अनन्तरदिने बलराजेन मन्दिरे एव ग्रामसभा आयोजिता। बलराजः सहदेवं दोषिणं निर्णीय पञ्चाशत् कशाप्रहारान् दण्डत्वेन विहितवान्। एतां वार्तां ज्ञातवती सहदेवस्य माता मालती तत्र आगत्य – “वत्स! भवान् तु नितरां सज्जनः। निन्द्यं कार्यं कदापि न क्रियेत एव भवता। भगवतः मुकुटं स्वीकृतं यत् तस्य विशेषकारणं किमपि स्यात्। तत् कारणं किम्? भवतः कष्टम् अहं द्रष्टुं न शक्नोमि। कृपया वास्तविकं कारणं वदतु’’ इति रुदती अवदत्। तदा सहदेवः शान्तेन एव स्वरेण – ‘‘अम्ब! भगवतः मुकुटं मया किमर्थं स्वीकृतम् इति यदि उच्येत तर्हि ग्रामस्य अमङ्गलं सम्भवेत्। अतः अहं किमपि न वदामि’’ इति। एतत् श्रुत्वा बलराजः हसन् – ‘‘एतादृशैः मधुरैः वचनैः वञ्चनेन अलम्। गोमुखव्याघ्रः अस्ति भवान्’’ इति उक्त्वा कञ्चित् भटम् उद्दिश्य – ‘‘दण्डविधानम् अचिरात् एव व्यवहारपथम् आनीयताम्’’ इति वदन् तस्मै कशां दत्तवान्। तदा मालती अग्रे आगत्य सहदेवस्य पुरतः स्थित्वा – ‘‘मम पुत्रः यस्य ग्रामस्य मङ्गलं चिन्तयन् अस्ति सः एव ग्रामः तस्य दण्डनं कर्तुम् उद्युक्तः अस्ति। एतस्मात् ग्रामस्य महत् अमङ्गलं सेत्स्यति’’ इति भूमिं पादेन प्रहरन्ती उक्तवती। अनन्तरक्षणे एव तत्रत्या भूमिः कम्पिता जाता। जनाः भीताः सन्तः इतस्ततः धावितवन्तः। ग्रामस्य जनानां गृहाणि पतितानि। समुद्रः अपि उद्गतः सन् ग्रामं किञ्चित्कालं जलावृतं कृतवान्। यदा सर्वं शान्तं तदा ग्रामजनाः अवगतवन्तः यत् अस्माभिः विना विरोधं ग्रामाधिकारिणः दुर्व्यवहारः सोढः यत् तस्यैव फलम् एतत् इति। पश्चातापेन दग्धाः ते मालत्याः पुरतः अवदन् – ‘‘अस्माकं गृहाणि विनष्टानि। समुद्रः आगत्य भूमिम् आवृतवान् इत्यतः अस्माकं भूमिः लवणमयी जाता। सहदेवविषये अस्माभिः अन्याय्यं कृतम्। समुद्रे पतनात् प्राणत्यागः एकः एव उपायः इदानीम् अस्माकम्’’ इति। तदा मालती अवदत् – ‘‘एतस्यां विपत्तौ बहवः मृताः। वयम् एव सजीवं स्थितवन्तः। एतस्य किमपि विशेषकारणं स्यात्। विना कारणम् एतादृशं न सम्भवति। अतः वयं योगिनः देवनाथस्य समीपं गत्वा प्रवृत्तं सर्वं तं निवेदयाम। सः एव योग्यं मार्गं दर्शयेत्’’ इति। सर्वे एतस्मिन् विषये सहमतिं दर्शितवन्तः। ततः ते सर्वे योगिनः देवनाथस्य आश्रमं गतवन्तः। योगी देवनाथः तेषां करुणकथां श्रुत्वा अवदत् – ‘‘भवतां ग्रामं वासयोग्यं कर्तुम् अपेक्षिता शक्तिः मम सकाशे अस्ति। किन्तु तां प्राप्तुं कश्चन योग्यः जनः आवश्यकः। यः जीवने किमपि अनुचितं कार्यं न कृतवान् सः एव तां प्राप्तुम् अर्हति’’ इति। एतदर्थं सहदेवः एकः एव योग्यः। सः एव भवतां ग्राम् सुभिक्षं कर्तुम् अर्हति” इति। एतत् श्रुत्वा रमानाथः अग्रे आगत्य अवदत् – ‘‘मम अग्रजः राममन्दिरे मुकुटस्य चौर्यं कृतवान् अस्ति। एतत् चौर्यं तेन स्वार्थबुद्ध्या कृतम्। किं चौर्यं कदाचित् शिष्टसम्मतं भवेत्? एतत् जानन् अपि भवान् तम् उत्तमं जनं भावयति। किम् एतत् युक्तम्? किं भवतः एषः निर्णयः युक्तिसङ्गतः स्यात्?” इति। देवनाथः रमानाथं तीक्ष्णदृष्ट्या पश्यन् – ‘‘अहं सर्वम् अपि सम्यक् जानामि। दिव्यशक्तिं प्राप्तुं सहदेवस्य योग्यता अस्ति एव’’ इति उक्त्वा सहदेवं स्वसमीपम् आहूय तस्मै दिव्याः शक्तीः दत्तवान्। वेतालः एवं कथां समाप्य अवदत् – ‘‘अये राजन्! दिव्यशक्तेः दानविषये देवनाथः प्रमादं कृतवान् इति किं न भासते? अनुजं सन्मार्गे आनेतुं सहदेवेन चौर्यं यत् कृतं तत् स्वजनहितपक्षपातेन एव खलु? उत्तमकार्यस्य साधनाय अपि चौर्यरूपस्य मार्गस्य आश्रयणं किम् उचितम्? चौर्यम् अपराधाय न इति कथनं युक्तं न खलु? तथापि देवराजेन तदेव उक्तम्। एतत् किं देवराजस्य विवेकितां द्योतयति? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् – ‘‘सहदेवस्य अनुजं रमानाथं बलराजः स्वार्थसाधनाय उपयोक्तुम् ऐच्छत्। यदि रमानाथः सन्मार्गगामी स्यात् तर्हि तस्य तन्मित्राणां च रहस्यं प्रकटितं भवेत्। अतः तेन सहदेवस्य तेजोहननाय योजना कृता। एतत् सर्वथा अजानन् सहदेवः तेषां कुतन्त्रस्य बलिः जातः। रमानाथः सज्जनः यदि भवेत् तर्हि ग्रामे बहवः सज्जनाः स्युः इति सहदेवस्य चिन्तनम् आसीत्। ग्रामहितम् एव चिन्तितं तेन। स्वजनपक्षातः तस्य व्यवहारे सर्वथा नास्ति। यदि मुकुटस्वीकारस्य कारणम् उच्येत तर्हि ग्रामस्य अमङ्गलं स्यात् इति विचिन्त्य सः अकृतस्यापि दोषस्य पात्रतां स्वयम् अङ्गीकृतवान्। योगी देवनाथः एतत्सर्वं जानन् एव सहदेवाय शक्तिं दातुं सज्जः जातः। अतः न योगिनः देवनाथस्य व्यवहारे किमपि अनौचित्यं, न वा सहदेवस्य व्यवहारे पक्षपातबुद्धिः’’ इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। 15 रामराज्यम् (03-05) श्रीरामस्य पट्टाभिषेकः प्रवृत्तः। भरतशत्रुघ्नयोः साहाय्येन सुचारुतया राज्यशासनम् अकरोत् सः। तस्य शासनकाले जनाः सुखिनः धनसम्पन्नाः च आसन्। कदाचित् कश्चन ब्राह्मणः पञ्चवर्षीयस्य स्वस्य पुत्रस्य शवम् आत्मना सह आनीय रुदन् अवदत् – ‘‘यदि राज्ञः शासनं सम्यक् स्यात् तर्हि देशे एतादृशम् अकालमरणं न सम्भवेत्। इक्ष्वाकुवंशीयानां शासने प्रजानां न किमपि कष्टम् आसीत्। किन्तु रामस्य शासनकाले एषः देशः अनाथः इव परिदृश्यते’’ इति। तस्य एतानि वचनानि श्रुत्वा नितरां खिन्नः रामः मन्त्रिणः वसिष्ठादीन् च आनाय्य ब्राह्मणबालकस्य अकालिकमरणवार्तां निवेदितवान्। तदा नारदः अवदत् – ‘‘शम्बूकः नाम शूद्रतपस्वी सशरीरं स्वर्गगमनाय तपः कुर्वन् अस्ति। एतत् युगधर्मविरुद्धम्। अतः एव तस्य बालकस्य अकालमरणं जातम्’’ इति। एतत् श्रुत्वा रामः लक्ष्मणम् आज्ञापितवान् ­– ‘‘भवान् तं ब्राह्मणं सान्त्वयित्वा तस्य पुत्रस्य शवं तैलभाण्डे स्थापयतु’’ इति। ततः सः धनुर्बाणादिकं स्वीकृत्य पुष्पकविमानम् आरुह्य पूर्वस्यां, पश्चिमायाम्, उत्तरस्यां च दिशि अन्वेषणं कृत्वा अन्ते दक्षिणदिशं प्रति प्रस्थितवान्। तत्र कस्मिंश्चित् सरोवरे स्थित्वा तपः कुर्वन् कश्चन तेन दृष्टः। रामः झटिति पुष्पकविमानात् अवतीर्य खङ्गेन तस्य तपस्यतः जनस्य शिरसः छेदं कृतवान्। शम्बूकस्य शिरः प्रसन्नतापूर्वकं नेत्रे उन्मील्य रामं पश्यत् अवदत् – ‘‘हे रघुराम! जातस्य हि ध्रुवो मृत्युः इति वचनं लोके प्रसिद्धम्। वर्णाश्रमव्यवस्थापकः शासकः भवान् तु मम मरणस्य निमित्तमात्रम्। भवता स्वस्य धर्मः पालितः अस्ति। अतः अल्पः अपि खेदः न प्राप्तव्यः भवता। अहं कश्चन योगी अस्मि। विष्णुसान्निध्यं प्राप्तुम् इतः गच्छामि’’ इति। शम्बूकस्य पत्नी कपिला रामसमीपम् आगत्य – ‘‘सीतापते! राजधर्मपालनावसरे भवता भाविनि काले अनेकानि कष्टानि सम्मुखीकरणीयानि भविष्यन्ति। एतत् तादृशेषु अन्यतमम्। अहं पत्या सह सन्तोषेण गच्छन्ती अस्मि। भवान् मनसा दृढः सन् कर्तव्यपालनं करोतु’’ इति उक्त्वा स्वयमपि प्राणत्यागं कृतवती। ततः अयोध्यां प्रत्यागच्छन् रामः मध्यमार्गं कस्यचित् वृक्षस्य नीडे निवसतः उलूकस्य उपरि आक्रमणं कुर्वन्तं गृध्रं दृष्टवान्, दण्डरूपेण तस्य शिरसि प्रहृतवान् च। अनन्तरक्षणे एव गृध्ररूपेण स्थितः ब्रह्मदत्तः नाम कश्चित् शापात् विमुक्तः जातः। कदाचित् विश्वामित्रः रामचन्द्रस्य सभाम् आगत्य आज्ञापितवान् यत् मम अपमाननं कृतवतः सकुन्तनामकस्य राज्ञः वधं करोतु इति। गुरोः आदेशस्य पालनाय रामः शकुन्तस्य वधाय प्रस्थितः। शकुन्तः हनूमतः मातरम् अञ्जनादेवीं शरणं गतवान्। मातुः आदेशस्य पालनाय हनूमान् रामबाणानां सम्मुखीकरणे उद्युक्तः जातः। रामनाम जपन् सः श्रीरामस्य पुरतः स्थितवान्। रामेण प्रयुक्ताः सर्वे बाणाः हनूमतः हृदये विलीनाः जाताः। एतत् दृष्टवान् विश्वामित्रः स्वस्य दुराग्रहं परित्यज्य शकुन्तं क्षान्तवान्, आशीर्वादेन अनुगृहीतवान् च। कदाचित् मध्यरात्रसमये कश्चन शुनकः रामस्य शयनप्रकोष्ठस्य पुरतः स्थित्वा आर्तनादम् अकरोत्। एतस्मात् रामः जागरितः जातः। शुनकस्य शरीरात् रक्तधारा निर्गच्छति स्म। रामः अङ्गुल्या व्रणस्थलं दृढतया गृह्णन् रक्तधारां स्थगितवान्। शुनकः स्वस्य पूर्वजन्मनः वृत्तान्तम् अश्रावयत् – ‘‘पूर्वस्मिन् जन्मनि अहं कश्चन अर्चकः आसम्’’ इति। कदाचित् पामरजनस्य कस्यचित् मुखात् निर्गतं वचनं रामेण श्रुतम् – ‘‘अन्यस्मिन् गृहे वासं कृतवतीं पत्नीं गृहे स्थापयन् निर्लज्जव्यवहारं कर्तुं नाहं रामः’’ इति। एतत् श्रुत्वा नितरां खिन्नः रामः लक्ष्मणम् आदिष्टवान् यत् सीतां वने परित्यज्य आगच्छतु इति। लक्ष्मणः रामस्य आदेशस्य विरोधं कृतवान्। तदा रामः तं बोधितवान् – ‘‘हे लक्ष्मण! यत् सामान्यस्य जनस्य मुखात् निर्गतं तत्सम्बद्धः भावः प्रायः अनेकेषां जनानां मनसि गुप्तरूपेण स्थातुम् अपि अर्हति एव। राज्यं नाम न मृत्तिकामात्रम्, अपि तु मानवमयम्। विविधवर्णीयैः उपेतस्य राज्यस्य पालनम् असिधाराव्रतम् इव। अत्र स्वार्थस्य लेशः अपि नास्ति। प्रजानां मनोभावस्य अनुसरणं स्वस्य कर्तव्यं मत्वा राज्ञा पाषाणहृदयेन भवितव्यं भवति’’ इति। सीतायाः मनसि बहोः कालात् इच्छा आसीत् यत् वने मुनीनाम् आवासे आनन्देन विहारः करणीयः इति। इदानीं सा गर्भवती अस्ति। तस्याः इच्छायाः पूरणाय रामस्य आदेशस्य अनुगुणं लक्ष्मणः ताम् अरण्ये परित्यज्य – ‘‘रामरावणयोः युद्धावसरे यदा अहं मूर्च्छां गतः आसं तदा हनूमान् सञ्जीवनीमूलम् आनीय अत्रैव माम् उज्जीवितवान् आसीत्’’ इति वदन् विलपनं कृतवान्। एतदनन्तरं वाल्मीकिमहर्षिः सीताम् आश्रमं नीतवान्। तस्मिन् आश्रमे सीता उभौ पुत्रौ प्रसूतवती। तयोः नाम लवः कुशः चेति निश्चितम्। कदाचित् वृष्टेः अभावतः अयोध्यायां क्षामः सम्प्राप्तः। अतः प्राज्ञाः रामं बोधितवन्तः यत् अश्वमेधयागः क्रियताम् इति। एतस्मै यागाय सीतायाः उपस्थितिः अपेक्षिता आसीत्। अतः रामः सीतायाः स्वर्णप्रतिमां निर्माय स्वस्य पार्श्वे स्थापयित्वा यागम् आरब्धवान्। अश्वमेधयागस्य अश्वं रघुवंशीयाः एव निग्रहीतुम् अर्हन्ति स्म, न अन्ये। यदा सः अश्वः वाल्मीक्याश्रमसमीपं गतः तदा लवकुशौ तं गृहीत्वा वृक्षे बद्धवन्तौ। यज्ञाश्वस्य मोचनाय भरतशत्रुघ्नलक्ष्मणादयः ससैन्यं तत्र आगताः। किन्तु लवकुशौ तान् सर्वान् मूर्च्छितान् कृतवन्तौ। अन्ते तयोः सम्मुखीकरणाय रामः एव उपस्थितः। लवकुशौ मातरं स्मरन्तौ रामं लक्ष्यीकृत्य बाणान् प्रयुक्तवन्तौ। तेषां बाणानाम् आघाततः रामः अपि मूर्च्छां गतः। तदवसरे सीता तत्र आगत्य रामस्य चरणौ स्पृष्टवती। तस्मात् रामः, अन्ये चापि सचेतनाः जाताः। एतनन्तरं वाल्मीकिः सीतां लवकुशौ च रामाय अर्पितवान्। रामः सीताम् आत्मना सह सिंहासने उपवेशितवान्, लवकुशौ अङ्के उपवेश्य तयोः युवराजताम् उद्घोषितवान् च। ततः सः सीताम् उक्तवान् यत् स्वस्य पावित्र्यस्य प्रमाणीकरणाय यथायोग्यं प्रतिज्ञा क्रियताम् इति। तदनन्तरं सीता अयोध्यानगरस्य मध्यभागे स्थित्वा आकाशं पश्यन्ती प्रार्थितवती यत् अयोध्यायां काले काले वृष्टिः भवतु इति। तत्समनन्तरम् एव आकाशः मेघैः व्याप्तः जातः। ततः सा पृथिवीं पश्यन्ती उक्तवती – ‘‘मातः! रघुवंशस्य दीपकौ पितुः आश्रयं प्राप्तवन्तौ। मम जीवने इतः परं कापि इच्छा नास्ति। अतः कृपया भवती मां स्वीकरोतु’’ इति। अनन्तरक्षणे एव पृथिवी कम्पमाना जाता। भूमिः तत्र द्विधा विभक्ता। चतसृषु दिक्षु दिव्यः प्रकाशः प्रसृतः। रत्नखचिते सिंहासने उपविष्टा भूदेवी तत्र प्रत्यक्षा जाता, सीतां स्वस्य अङ्के स्वीकृत्य ततः अदृश्यतां गता। विभक्ता भूमिः पुनरपि यथापूर्वं संयुक्ता जाता। देवाः स्वर्गतः पुष्पवर्षणं कृतवन्तः। क्रुद्धः रामः सीतां नीतवतीं भूमिं भञ्जयितुं बाणादिकं गृहीतवान्। तदा अशरीरवाणी काचित् श्रुता – ‘‘रामभद्र! भूदेवीविषये क्रोधः मास्तु। सीता पृथिव्याः एव पुत्री। अतः सा स्वलोकं प्रति प्रतिगतवती अस्ति’’ इति। रामः पुत्राभ्यां सह वसन् युगानि यावत् राज्यशासनं कृतवान्। अथ कदाचित् कालः ब्राह्मणवेषेण आगत्य रामम् अवदत् – ‘‘अयि, महानुभाव! भवन्तम् एकं देवरहस्यं वक्तुम् अहम् आगतः अस्मि। राजभवनस्य द्वारे लक्ष्मणः रक्षकरूपेण तिष्ठतु। यदि लक्ष्मणः कमपि अन्तः प्रेषयेत् तर्हि तेन मरणदण्डनम् अनुभोक्तव्यं भवेत्’’ इति। रामस्य आदेशस्य अनुगुणं लक्ष्मणः द्वाररक्षणकार्ये प्रवृत्तः जातः। यमराजः स्वस्य वास्तविकरूपेण तिष्ठन् रामं स्मारितवान् – ‘‘भवतः एतस्य अवतारस्य उद्देशः सफलः जातः अस्ति। अतः विष्णुरूपेण वैकुण्ठं प्रति भवान् आगच्छतु इति प्रार्थये’’ इति। तस्मिन् एव समये दूर्वासाः तत्र उपस्थितः। सः लक्ष्मणम् अवदत् यत् मया एतस्मिन् एव क्षणे रामः द्रष्टव्यः एव इति। ‘‘यदि प्रवेशः न दीयेत तर्हि समग्रः रघुवंशः एव शापेन नाशयिष्यते मया’’ इति लक्ष्मणम् असूचयत् सः। अतः लक्ष्मणः अन्तः प्रवेशाय तस्मै अनुज्ञां प्रदत्तवान्, स्वयं च सरयूनद्यां शरीरं विसृष्टवान् च। रामः लवकुशयोः पट्टाभिषेकं निर्वर्त्य राज्यभारं तयोः कृते समर्पितवान्। श्रावणमासः सः। सरयूनद्यां प्रवाहः वेगेन प्रवहति स्म। तस्मिन् दिने चन्द्रग्रहणम् अपि आसीत्। रामः सरयूनदीं प्रति प्रस्थितवान्। तस्य उभयोः पार्श्वयोः भरतः शत्रुघ्नः च आस्ताम्। मङ्गलः तूर्यनादः सर्वासु दिक्षु प्रतिध्वनितः भवति स्म। असंख्याः प्रजाजनाः रामस्य अनुसरणं कुर्वन्तः आसन्। रामः जले पादौ स्थापितवान्। तम् अनुसरन्तौ सहोदरौ अपि तथैव कृतवन्तौ। तस्मिन् एव समये चन्द्रग्रहणं समाप्तम्। पूर्णः चन्द्रः आकाशे विराजमानः जातः। आकाशतः देवाः पुष्पवर्षणं कृतवन्तः। साम-देवगान्धार-हिन्दोलादीनां रागाणां मधुरः ध्वनिः सर्वत्र श्रूयते स्म। सर्वत्र कौमुदीकान्तिः प्रसृता आसीत्। क्षीरसागरः इव सरयूनदी पुष्पैः पूर्णा सती उच्चलत्तरङ्गैः उपेता वेगेन प्रवहति स्म। इतः पूर्वम् एव लक्ष्मणः शेषशय्यारूपं सीता लक्ष्मीरूपं च प्राप्य विष्णोः आगमनं प्रतीक्षमाणौ आस्ताम्। रामावतारं समाप्य विष्णुः स्वस्य वास्तविकरूपं प्राप्तवान्। भरतशत्रुघ्नौ शङ्खचक्ररूपं प्राप्य तस्य हस्ते विराजमानौ जातौ। मानवजन्म प्राप्तवान् पुरुषोत्तमः रामः पितृवचनपरिपालनाय वनवासं कृतवान्। कार्यसाधनाय सामान्यः मानवः इव व्यवहरन् सः वानराणां साहाय्येन सेतोः निर्माणं कृतवान्। आत्मानम् अजेयं भावयन्तं रावणं संहृत्य राक्षसकुलस्य अन्तं कल्पितवान्। लङ्कातः सीतां प्रत्यानीय एकपत्नीव्रतस्थः सन् उत्तमं राज्यशासनं कृतवान्। एतादृशानां घटनानां कारणतः विष्णोः दशसु अवतारेषु रामवतारः एव उत्कृष्टः महत्त्वोपेतः च इति परिभाव्यते। उत्तमं राज्यशासनं रामराज्यत्वेन ख्यातं जातम्। भगवान् महर्षिः सूतः रामावतारकथायाः श्रावणं समाप्य कृष्णावतारस्य कथायाः श्रावणम् आरब्धवान् – स्वस्य परमभक्तान् दानवान् विष्णुना संह्रियमाणान् दृष्ट्वा कदाचित् भगवान् शिवः स्वस्य भ्रुकुटिं वक्रीकृतवान्। तस्य भ्रुकुटितः सहस्रकवचः नाम कश्चन घोरः राक्षसः उत्पन्नः। तस्य शरीरं शतेन कवचैः आवृतम् आसीत्। स्वस्य कुण्डलस्य कारणतः सः अजेयः जातः आसीत्। अतः सः कदाचित् महान्तं गर्वं प्राप्य भीषणं गर्जनं कुर्वन् अवदत् – ‘‘अहं सामान्यः राक्षसः न, अपि तु रुद्रांशेन सम्भूतः अस्मि। यदि विष्णोः धैर्यं स्यात् तर्हि सः मम पुरतः आगच्छतु नाम’’ इति। एतत् श्रुतवान् विष्णुः नरनारायणनामकयोः ऋष्योः रूपेण जन्म प्राप्तवान्। नरनारयणौ सहस्रकवचं संहर्तुम् इच्छन्तौ तपस्यायाम् उद्युक्तौ जातौ। इन्द्रः तयोः तपस्यायाः भङ्गाय अप्सरसः प्रेषितवान्। तदा नारायणः स्वस्य ऊरुतः ऊर्वशीम् उत्पादितवान्। ऊर्वश्याः सौन्दर्यस्य पुरतः रम्भादीनाम् कान्तिः हतप्रभा जाता। इन्द्रः नरनारायणौ क्षमां सम्प्रार्थ्य भक्त्या नमस्कृतवान्। नारायणः इन्द्रम् अवदत् यत् भवान् ऊर्वशीम् आत्मना सह देवलोकं नयतु इति। एवम् ऊर्वशी अप्सरोभिः सह देवलोकं गतवती। नरनारायणयोः तपस्या अनुवृत्ता। एकः यदा तपः करोति स्म तदा अपरः धनुर्बाणादिकं गृहीत्वा सहस्रकवचेन सह युद्धं करोति स्म। एवं सहस्रं वर्षाणि यावत् युद्धं प्रवृत्तम्। एतस्मिन् युद्धे नरनारायणौ सहस्रकवचस्य नवनवत्युत्तरनवशतं कवचानि भञ्जितवन्तौ। अन्ते एकमात्रकवचः सः राक्षसः पलाय्य सूर्यं शरणं गतः। तदा विष्णुः अवदत् – ‘‘पूर्वं यः गर्वेण व्यवहृतवान् सः इदानीं भीरुः इव पलायनं कृतवान् अस्ति। प्राणरक्षणाय सूर्यं शरणं गतः अस्ति। कृष्णावतारसमये अहम् एतस्य अहङ्कारं भञ्जयिष्यामि’’ इति 19 भगवद्गीता (07-05) श्रीकष्णः अर्जुनस्य रथं युद्धभूमिं नीत्वा द्वयोः सेनयोः मध्ये स्थापितवान्। अर्जुनः सकृत् शत्रुसेनाम् अवलोकितवान्। युद्धार्थं पितामहाः, गुरुजनाः, पूज्याः आचार्याः, बान्धवाः, मित्राणि च सज्जीभूय उपस्थिताः सन्ति। एतान् सर्वान् दृष्टवतः अर्जुनस्य मनः शिथिलम् अभवत्। सः चिन्तितवान् – ‘राज्यार्थं किम् अहं प्रियजनानां वधं कुर्याम्? बान्धवानां रक्तैः लिप्तं राज्यं स्वीकृतं चेत् निश्चयेन नरकप्राप्तिः भविष्यति। एतादृशं राज्यं मह्यं मास्तु। अहं राज्यार्थं कदापि युद्धं न करिष्यामि’ इति। एवं चिन्तयन् सः रथे उपविष्टवान्। तस्य हस्ततः धनुर्बाणादीनि पतितानि। तस्य मनः किङ्कर्तव्यतामूढतां गतम्। अकाले आपतिताम् अर्जुनस्य दुरवस्थां दृष्ट्वा श्रीकृष्णः हसन् उक्तवान् – ‘‘हे अर्जुन! युद्धक्षेत्रे अविवेकेन शस्त्रत्यागः, क्षत्रियकुलोत्पन्नस्य भवतः न उचितः। देशकालानुसारं स्वकर्तव्यपालनम् एव युक्तः धर्मः। वस्तुतः परमेश्वरः एव अद्वितीयः जगतः कर्ता। मनुष्याः निमित्तमात्रभूताः। अधर्मान्यायादीनां दूरीकरणपूर्वकं धर्मन्याययोः स्थापने मनुष्यः भगवतः साधनमात्रम्। लोके यदा दुष्टाः प्रवलाः भवन्ति, यदा च सत्यस्य धर्मस्य च हानिः सम्भवति, तदा दुष्टानां नाशनार्थं धर्मसंस्थापनार्थं च नारायणः प्रत्येकस्मिन् अपि युगे युगानुगुणम् अवतारं करोति। भगवतः अवताररूपेण स्थितं मां स्मरतु। मां शरणं गच्छतु। मम आदेशम् अनुसरतु। भवान् श्रद्धया स्वस्य कर्तव्यम् आचरतु। फलविषये मा चिन्तयतु। उत्तमेन क्षत्रियेण यत् करणीयं तदेव करोतु भवान्। गाण्डीवं धनुः गृहीत्वा पुनरपि युद्धार्थं सज्जः भवतु’’ इति। एतादृशम् उपदेशं श्रुत्वा अपि ‘कृष्णः एव नारायणस्य अवतारभूतः’ इत्येतस्मिन् विषये अर्जुनस्य सन्देहं समूलं निवारयितुम् इच्छन् स्वकीयं विश्वरूपं धृतवान्। भगवतः विश्वरूपे अन्तर्गतं सृष्टिस्थितिलयादिकं सर्वं युगपत् एव दृष्टवान् अर्जुनः। जगतः सृष्टौ, पालने, संहारे च स्थिता अखण्डा एव प्रभुलीला तेन दृष्टा। सर्वाः अपि देवताः विश्वरूपे समाविष्टाः आसन्। एतस्य विश्वरूपस्य दर्शनात् अर्जुनस्य प्रक्षुब्धं मनः शान्तम् अभवत्। तस्य सन्देहाः निवृत्ताः। चिन्ताः परिहृताः। मनसि एकः एव भावः प्रतिध्वनति स्म – ‘श्रीकृष्णः सर्वेषाम् इव मम अपि प्रेरकः। अहं तदधीनः कश्चित् सामान्यः’ इति। इदानीम् अर्जुनस्य प्रत्येकस्मिन् अपि कणे स्फूर्तिः उद्भूता। सः उत्साहेन उत्थितवान्। गाण्डीवं सज्जीकृत्य बाणान् हस्तेन गृहीत्वा, शङ्खोद्घोषं कृतवान्। कौरवाणां पाण्डवानां च सेनयोः घोरं युद्धम् आरब्धम्। अष्टादशदिनपर्यतं तत् युद्धं प्रवृत्तम्। अन्ते पाण्डवैः एव जयः प्राप्तः। पूर्वं शान्तिदूतरूपेण गतः श्रीकृष्णः यत् उक्तवान् आसीत् तत् सर्वं सत्यम् एव संवृत्तम्। भीमः स्वप्रतिज्ञां पूरितवान्। द्रौपदी पुनरपि विकीर्णानां केशानां बन्धनं कृतवती। अभिमन्युरूपेण स्थितः कालनेमिः वीरस्वर्गं प्राप्तवान्। कर्णरूपेण स्थितः सहस्रकवचस्य अंशः पुनरपि शिवस्य अन्तः प्रविष्टः। अर्जुनकृष्णरूपेण स्थितयोः नरनारायणयोः अवतारः अपि समाप्तप्रायः आसीत्। कृष्णः भूदेव्याः कृते यत् वचनं दत्तवान् आसीत् तदनुसारं भूदेव्याः उपरि स्थितः पापभारः निवारितः अभवत्। पुत्रस्य दुर्योधनस्य मरणेन धृतराष्ट्रस्य मनः प्रक्षुब्धम् आसीत्। ‘पुत्रमरणस्य प्रतीकारः करणीयः’ इति चिन्तयन् सः भीमं द्रष्टुम् ऐच्छत्। कृष्णः धृतराष्ट्रस्य हृदयभावं जानाति स्म। अतः सः भीमस्य लोहप्रतिमां निर्माय धृतराष्ट्रस्य पुरतः स्थापितवान्। धृतराष्ट्रस्य आलिङ्गनेन सा प्रतिमा चूर्णीभूता। पुत्रशोकेन सन्तप्ता गान्धारी कृष्णम् उद्दिश्य शापं दत्तवती – ‘‘कौरवाणां वंशस्य इव यादवानां वंशस्य अपि सर्वनाशः अचिरात् एव भवतु’’ इति। श्रीकृष्णः मन्दहासं प्रकटयन् उक्तवान् – ‘‘गान्धारि! भवती पतिव्रता। भवत्याः वचनं कदापि व्यर्थं न भविष्यति। विधिनिर्णयः एव भवत्याः मुखेन प्रकटितः अस्ति’’ इति। पाण्डवानां वंशं निर्मूलयितुम् इच्छन् अश्वत्थामा उत्तरायाः गर्भे स्थितस्य शिशोः उपरि अपि अस्त्रप्रयोगं कृतवान् आसीत्। अतः उत्तरायाः गर्भतः शिशुः मृतः एव बहिः आगतः। श्रीकृष्णः तस्य शिशोः उपरि पादं स्थापयित्वा प्राणान् परिक्षितवान्, जीवदानं कृतवान् च। अतः तस्य शिशोः नाम ‘परीक्षित्’ इत्येव जातम्। एषः एव पाण्डववंशोद्धारकः सञ्जातः। निद्रावस्थायां स्थितान् द्रौपद्याः पञ्च पुत्रान् अपि द्रोणाचार्यस्य पुत्रः अश्वत्थामा मारितवान्। अतः कुपितः अर्जुनः कृष्णः च द्रौपद्याः वचनानुसारं अश्वत्थामानं बद्ध्वा आनीय द्रौपद्याः पुरतः स्थापितवन्तौ। ‘‘नरकवाससदृशं जीवनम् एव भवतः कृते उचितः दण्डः। मृत्युना मोक्षः सिध्यति। अतः भवान् चिरञ्जीवी भूत्वा पीडाम् अनुभवतु’’ इति शापं दत्त्वा द्रौपदी तं प्रेषितवती। श्रीकृष्णस्य वचनानुसारम् अर्जुनः अश्वत्थाम्नः शिरसि विद्यमानं मणिं निष्कासितवान्। एतेन अश्वत्थामा मानसिकरोगी सञ्जातः। सः भ्रान्तमतिः इव इतस्ततः अटनम् आरब्धवान्। शरशय्यायां शयितः इच्छामरणः भीष्मः उत्तरायणप्राप्तेः अनन्तरं देहत्यागं कृतवान्। भीष्मस्य प्राणाः भगवति लीनाः जाताः। युधिष्ठिरस्य राज्याभिषेकः जातः। अश्वमेधयागस्य सन्नाहः अपि विशेषतया प्रवृत्तः। श्रीकृष्णः यादवप्रमुखाः च यदा महाभारतयुद्धार्थं निर्गताः आसन्, तदा द्वारकायां समर्थः नायकः कोऽपि न आसीत्। अतः यादवाः गर्वशालिनः स्वेच्छाचारिणः च सञ्जाताः। युद्धस्य आरम्भतः पूर्वम् एव बलरामः तीर्थयात्रार्थं निर्गतः आसीत्। कदाचित् महर्षिः विश्वामित्रः द्वारकाम् आगतवान्। उद्दण्डस्वभावाः यादवाः साम्बेन गर्भिणीवेषं धारितवन्तः। तं विश्वामित्रसमीपं नीत्वा परिहासेन पृष्टवन्तः – ‘‘मुनिवर! एतस्याः गर्भतः पुत्रः जायेत, उत पुत्री? कृपया कथयतु’’ इति। तेषाम् असभ्यचेष्टया कुपितः विश्वामित्रः शापं दत्तवान् – ‘‘रे मूर्खाः दुष्टयादवाः! एतस्य गर्भतः मुसलः उत्पत्स्यते। तस्य कारणतः समग्रः यदुवंशः समूलं नष्टः भविष्यति। इति। अनन्तरम् अपि यादवाः विश्वामित्रम् उपहासेन बहु पीडितवन्तः। यदा साम्बः स्त्रीवेषं निष्कासितवान् तदा वस्तुतः एकः मुसलः उत्पन्नः आसीत्। एतत् दृष्ट्वा यादवाः सर्वे भीताः। युद्धं समाप्य श्रीकृष्णः द्वारकां प्रत्यागतवान्। तदा यादवाः कृष्णं सर्वं वृत्तान्तं निवेदितवन्तः। तदा कृष्णः उक्तवान् ‘‘मुसलं खण्डशः कृत्वा समुद्रे क्षिपन्तु’’ इति। एवं क्षिप्तम् एकं खण्डं कश्चन मीनः गीर्णवान्। तं मीनं व्याधः गृहीतवान्, मीनस्य उदरे स्थितं तं मुसलभागं स्वबाणाग्रे नियोजितवान् च। कालान्तरे तेन एव बाणेन कृष्णस्य देहान्त्यं सञ्जातम्। मुसलस्य अन्ये कणाः तीरं प्राप्तवन्तः। तेभ्यः एव कुशनामकानि तृणानि तत्र उत्पन्नानि। कानिचन वर्षाणि अतीतानि। एकदा यादवाः सर्वे विनोदविहारम् इच्छन्तः समुद्रतीरम् आगतवन्तः। तत्र ते यथेष्टं मदिरां पीतवन्तः। मत्ताः ते विवेकशून्याः सञ्जाताः। ते आत्मश्लाघनं कर्तुम् आरब्धवन्तः। एतद् निमित्तः परस्परविवादः ताडनपर्यन्तं प्रवृद्धः। विवेकरहिताः ते कुशतृणैः एव युद्धं कृतवन्तः। तेनैव सर्वे अपि मरणं प्राप्तवन्तः। एवंप्रकारणेन मुनिशापः सत्यः सञ्जातः। मुसलः एव समग्रस्य यदुवंशस्य नाशम् अकरोत्। यदुवंशनाशस्य वार्तां श्रुत्वा बलरामः अतीव खिन्नः। संसारात् एव विरक्तः सः अरण्यं गत्वा समाधिस्थः जातः। योगबलेन शरीरं त्यक्त्वा सः पुनः अपि आदिशेषरूपेण वैकुण्ठं प्राप्तवान्। द्वारकानिर्माणार्थं समुद्रराजेन या भूमिः दत्ता आसीत् सा सप्तभ्यः दिनेभ्यः पूर्वं कृष्णेन प्रत्यर्पणीया आपतिता। अतः श्रीकृष्णः अर्जुनाय वार्तां प्रेषितवान् – ‘‘भवान् शीघ्रण् एव आगत्य द्वारकानगरे स्थितान् बालान् वृद्धान्, स्त्रियः च इन्द्रप्रस्थं नयतु’’ इति। अनन्तरं श्रीकृष्णः उद्धवं तत्त्वम् उपदिष्टवान्, तस्मै स्वकीयं वास्तविकं रूपं प्रदर्शितवान् च। यदुकुलं यदा समाप्तं तदा एव कृष्णावतारे उद्दिष्टं सर्वं समाप्तं आसीत्। अन्ते श्रीकृष्णः समुद्रतटस्य समीपे उपविश्य दिव्यं वेणुवादनं कृतवान्। नादमाधुर्येण प्रकृतिः पुलकिता। समुद्रः शान्तः। अनन्तरं श्रीकृष्णः एकस्य वृक्षस्य अधः, शिलायाः उपरि विश्रान्तिमुद्रायां स्थितवान्। दूरतः पश्यन् कश्चित् व्याधः कृष्णं हरिणं मन्यमानः बाणप्रयोगं कृतवान्। बाणः कृष्णस्य पादाङ्गुष्ठे लग्नः। बाणस्य अग्रभागे मत्स्यस्य उदरात् प्राप्तः मुसलखण्डः योजितः आसीत्। यस्य मुसलस्य कारणेन यदुवंशस्य नाशः जातः, तेन एव मुसलेन कृष्णस्य अपि अन्त्यं जातम्। पूर्वं कदाचित् दुर्वासाः भ्रमन् द्वारकाम् आगतवान् आसीत्। ‘पायसेन मम शरीरं लिम्पतु’ इति सः कृष्णम् आज्ञापितवान्। श्रीकृष्णः तस्य शरीरं पायसेन लिप्तवान्। तदा प्रमादवशात् पादाङ्गुष्ठः एकः न लिप्तः आसीत्। तदा दुर्वासाः उक्तवान् – ‘अङ्गुष्ठः एव भवतः मरणकारणं भविष्यति ’ इति। बाणस्पर्शेन अङ्गुष्ठतः रक्तस्य स्रावः आरब्धः। व्याधः समीपम् आगत्य दृष्टवान्। वेदनया पीडाम् अनुभवन् श्रीकृष्णः तेन दृष्टः। एतत् दृष्ट्वा पश्चातापं प्रकटयन् व्याधः रोदनम् आरब्धवान्। तदा श्रीकृष्णः व्याधम् उक्तवान् – ‘‘भोः, भवान् मम विषये दुःखं न अनुभवतु। रामावतारसमये अहं वृक्षेषु निलीय वालिनं मारितवान्। तदा भवान् अङ्गदः आसीत्। अस्मिन् जन्मनि मया पूर्वकृतस्य फलं प्राप्तम्। कर्मफलं सर्वैः अनुभोक्तव्यम् एव। अतः भवान् चिन्तां न करोतु’’ इति। एवम् उक्त्वा श्रीकृष्णः व्याधाय स्वकीयं रामावतारं प्रदर्शितवान्। रामदर्शनेन व्याधः पूर्वजन्मस्मरणं प्राप्तवान्। भक्त्या परवशः सः तस्याम् एव स्थितौ शरीरत्यागं कृतवान्। श्रीकृष्णस्य सारथिः स्वस्य स्वामिनम् अन्वष्यन् तत्र आगतवान्। कृष्णस्य विकटपरिस्थितिं दृष्ट्वा सः विलपनम् अकरोत्। तदा कृष्णः तं सान्त्वयित्वा उक्तवान् – ‘‘भवान् शीघ्रं द्वारकां गत्वा सर्वान् यादवान् ‘नगरं त्यक्तव्यम्’ इति वदतु। ‘यादवस्त्रियः सर्वाः नेतव्याः’ इति अर्जुनं स्मारयतु। उद्धवम् अक्रूरं च मम आशीर्वादान् निवेदयतु’’ इति। सारथिः अश्रूणि विमुञ्चन् हृदयेन दुःखं वहन् ततः निर्गतः। श्रीकृष्णः पुनः एकवारं वेणुवादनं कृतवान्। गानमाधुर्यं तत्र सर्वत्र प्रसृतम्। श्रीकृष्णः स्वकीयां दैहिकलीलां समापितवान्। विष्णुरूपेण वैकुण्ठे शेषशय्याम् अधिरूढवान् च। श्रीकृष्णस्य मरणसमनन्तरम् एव सागरः उपरि आगतः। समग्रः द्वारकाप्रदेशः जले विलीनः अभवत्। एतदनन्तरं कलियुगम् आरब्धम्। कृष्णस्य मरणानन्तरम् उद्धवः सर्वत्र गत्वा कृष्णतत्त्वानां प्रसारं कृतवान्। विष्णोः अवतारभूतः श्रीकृष्णः स्वस्य लीलया सर्वान् बोधयितुम् एव अवतारं प्राप्तवान् आसीत्। तेन सर्वेषु मानवेषु ईश्वरभक्तेः उद्बोधनं कृतम्। दुष्टशिक्षणं, शिष्टपरिपालनम् इत्येतत् उभयम् अपि तस्य अवतारस्य उद्देशः आसीत्। तच्च साधितं कृष्णेन। तथैव लोके एकः नवीनः आदर्शः अपि तेन उपस्थापितः। सः उन्नतान् वाचारान् स्वीयेन आचारेण प्रदर्श्य, सर्वेषां मार्गदर्शकः जातः। तस्य निर्गमनस्य अनन्तरम् अत्र कलियुगस्य प्रवेशः जातः। कलियुगे पापस्य प्रभावः अत्यधिकः। तपःशक्तिः सर्वथा क्षीणा। अतः एव मनुष्याणां मुक्तये साधनरूपेण भक्तिबीजानि लोके आरोपितानि। कृष्णेन अनुगृहीतः एकः अमूल्यः ग्रन्थः ‘भगवद्गीता’। आकारेण अल्पः अपि एषः ग्रन्थः अपारं तत्त्वं सरलतया प्रतिपादयति। कृष्णार्जुनयोः संवादरूपेण लिखितः एषः ग्रन्थः समग्रेण प्रपञ्चेन पूज्यते। एषः दैनन्दिनजीवनस्य अपि मार्गदर्शकः। अतः इदानीम् अपि बालाः, वृद्धाः, गृहस्थाः, संन्यासिनः, मुमुक्षवः च प्रेरणां प्राप्नुवन्ति ततः। अत्र वेदवेदान्तरहस्यं निहितम् अस्ति। सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः। पार्थो वत्सस्सुधीर्भोक्ता दुग्धं गीतामृतं महत्। 20 विष्णुः कलियुगदेवतात्वेन (08-05) शौनकादयः मुनयः सूतमहर्षिं प्रार्थितवन्तः – ‘‘मुनीन्द्र! विष्णुः कृष्णरूपेण गोलोके निवसति इति वयं श्रृणुमः। कृष्णस्य वृत्तान्तं समग्रं श्रोतुम् इच्छामः। कृपया वदतु’’ इति। ततः सूतमुनिः कृष्णकथाम् आरब्धवान् – ‘‘सत्यलोकस्य उपरि गोलोकः अस्ति। तत्र सर्वदा नक्षत्राणि प्रकाशन्ते, कौमुदी विराजते च। तत्र विष्णुः गाढनीलवर्णसहितः सन् कृष्णः इति नाम्ना विलसति। तस्मिन् लोके पुण्या विरजानदी प्रवहति। तस्याः तीरे तुलसीवने उपविश्य कृष्णः वेणुं वादयति। वेणुवादनतः उत्पन्नः मञ्जुलध्वनिः एव राधास्वरूपेण प्रत्यक्षः अस्ति। प्रकृतिरूपिणी राधा, पुरुषरूपः कृष्णः च सर्वदा सहैव निवसतः। राधां विना कृष्णः नास्ति। कृष्णं विना राधा न जीवति। सुदामा सदा कालं कृष्णस्य सेवायां निरतः अस्ति। राधादेव्याः शरीरतः असङ्ख्याः गोपिकाः समुत्पन्नाः। विरजानदी स्त्रीवेषं धृत्वा वृन्दारूपेण प्रेम्णा कृष्णस्य आराधनं करोति स्म। एकदा कृष्णः राधा च परस्परम् अनुरागबद्धौ एकान्ते उपविष्टौ आस्ताम्। तदा कृष्णम् अन्विष्यन्ती विरजा तत्र आगता। एतत् दृष्ट्वा नितरां कुपिता राधा – ‘‘भवती भूलोके जन्म प्राप्नोतु’’ इति शापं दत्तवती। ‘‘एतत् शापदानं सर्वथा अनुचितम्’’ इति अवदत् सुदामा। कुपिता राधा सुदामानमपि शप्तवती – ‘‘भवान् अपि राक्षसत्वेन भूलोके जन्म प्राप्नोतु’’ इति। राधया शप्ता विरजा भूलोके राजकुमारी भूत्वा तुलसी, वृन्दा चेति नाम प्राप्तवती। एकदा देवेन्द्रः कैलासं गतवान्। तत्र शिवः एव रुद्रभटरूपेण द्वारपालनं करोति स्म। एतत् अजानन् इन्द्रः तस्य उपरि वज्रायुधस्य प्रयोगं कृतवान्। तदा शिवः स्वकीयं वास्तविकं रूपं धरन् तृतीयं नेत्रम् उन्मीलितवान्। तदा भीतः देवेन्द्रः शिवस्य पादयोः पतित्वा आत्मनः रक्षणं प्रार्थितवान्। तदानीं शान्तः शिवः क्रोधं संहरन् क्रोधाग्निं समुद्रे क्षिप्तवान्। तस्मिन् समये राधायाः शापवशात् सुदामा गोलोकतः अग्निक्षेत्रे पतितः सन् समुद्रे बालकरूपेण जन्म प्राप्तवान्। तेन शिरसि श्वेतः शङ्खः धृतः आसीत्। कृष्णः सुदामा च मैत्र्या अभिन्नौ। कृष्णः स्वसहचरस्य सुदाम्नः विषये अनुकम्पवान् आसीत्। अतः सः तं बालकम् अभेद्येन कृष्णकवचेन अनुगृहीतवान्। तस्मिन् काले दम्भनामकः राक्षसः पुत्रप्राप्तये समुद्रतटे घोरं तपः आचरन् आसीत्। एषः दम्भः समुद्रे प्लवमानं बालकं दृष्ट्वा सन्तुष्टः। सः तं बालकं गृहं नीत्वा पुत्ररूपेण पोषितवान्। सः बालकः जलन्धरनाम्ना निर्दिष्टः। तस्य अपरं नाम शङ्खचूडः इति। तुलसी विष्णुम् एव पतिं मन्यमाना विष्णोः आराधने तत्परा तपसी लीना आसीत्। एकदा जलन्धरः तपस्यन्तीम् एतां दृष्टवान्। जलन्धरः साक्षात् तुलसीदेव्याः पितुः धर्मध्वजस्य समीपं गत्वा उक्तवान् – ‘‘अहं तुलसीं परिणेतुम् इच्छामि’’ इति। धर्मध्वजः एतं प्रस्तावम् अङ्गीकृतवान्। अल्पे एव काले तुलसीदेवी – जलन्धरयोः विवाहः सम्पन्नः। तुलसीदेवी तु जलन्धरं देवं मन्यमाना भक्त्या पतिसेवां करोति स्म। जलन्धरः तुलसीदेव्याः सौन्दर्येण आकृष्टः आसीत् इति तु सत्यम्। किन्तु तामसगुणयुताय तस्मै तुलसीदेव्याः सात्त्विकाः गुणाः सर्वथा न अरोचन्त। अतः सः विवाहानन्तरं कदापि तुलसीदेवीं प्रीत्या न दृष्टवान्। तुलसीदेवी तु सर्वदा पतिदेवं स्मरन्ती तस्य चरणचिह्नानि एव पूजयन्ती आसीत्। जलन्धरः राक्षसानां सम्राट् जातः। सः कृष्णकवचस्य प्रभावेण त्रिषु अपि लोकेषु विजयं प्राप्तवान्। अथ कदाचित् कलहप्रियः नारदमुनिः जलन्धरस्य समीपं गत्वा पार्वतीदेव्याः अनुपमसौन्दर्यस्य वर्णनं कृतवान्। तस्मात् शिवं युद्धार्थम् आह्वयन् जलन्धरः उक्तवान् – ‘‘विना विरोधं पार्वतीं मह्यम् अर्पयतु। अथवा युद्धेन भवन्तं परीजित्य अहमेव तां नेष्यामि’’ इति। एतेन कुपितः शिवः जलन्धरस्य उपरि त्रिशूलं प्रयुक्तवान्। जलन्धरस्य वक्षस्स्थलेन घट्टितं त्रिशूलम् अधः पतितम्। एतत् दृष्ट्वा भीता पार्वती राधादेवीं शरणं गतवती। तदा राधादेवी पार्वतीम् उक्तवती – ‘‘जलन्धरः शिवस्य नेत्राग्निना समुत्पन्नः। अतः शिवेन एकेन एव तस्य मारणं शक्यम्। किन्तु जलन्धरेण विष्णुकवचं प्राप्तम् अस्ति। यावत् विष्णुकवचं तस्य समीपे तिष्ठति, तावत् तस्य मारणम् अशक्यम् एव। तुलसीदेव्याः पातिव्रत्यम् अपि तं रक्षति। अतः भवती विष्णुं शरणं गच्छतु। सः एव परिहारमार्गम् उपदिशति’’ इति। पार्वत्या प्रार्थितः विष्णुः वृद्धब्राह्मणवेषं धृत्वा जलन्धरसमीपं गत्वा तं बहुधा प्रशंसितवान् – ‘‘भवान् तु वीराग्रेसरः। एतादृशस्य भवतः कृते पुनः कवचं किमर्थम्? दुर्बलशरीराय मह्यं तत् दत्तं चेत् अहं किञ्चित् कालं सुखेन जीवेयम्’’ इति। प्रशंसया सन्तुष्टः जलन्धरः – ‘‘भवतः वचनं सत्यम्। समर्थाय मह्यं कृष्णकवचं किमर्थम्? इति वदन् तस्मै कवचं दत्तवान्। एतदनन्तरं विष्णुः जलन्धरस्य रूपं धृत्वा तुलसीदेव्याः अन्तःपुरं प्रविष्टवान्। जलन्धरः तु कैलासे शिवेन सह घोरं युद्धं कुर्वन् आसीत्। पूर्वं कदाचित् गण्डकी नाम देववेश्या भूलोकम् आगत्य विष्णुं घोरतपसा पूजितवती आसीत्। प्रसन्नः विष्णुः ताम् उक्तवान् आसीत् यत् वरः याच्यताम् इति। तदा गण्डकी विनयेन विष्णुं प्रार्थितवता आसीत् – ‘‘भगवान्! यथा जनाः स्वीयेषु गृहेषु रत्नादीन् निधीन् गुप्तरूपेण स्थापयन्ति, तथैव अहमपि भवन्तम् आत्मनि गोपयितुम् इच्छामि’’ इति। तदा विष्णुः उक्तवान् – ‘‘भवती भूलोके नदीरूपेण प्रवहतु। अहं शालग्रामः भूत्वा भवत्याः अन्तः निवत्स्यामि’’ इति। अनन्तरं गण्डकी नदीरूपेण भूलोकम् अवतीर्णा। मायाप्रभावतः तुलसीदेवी आगतं विष्णुम् एव पतिं भावितवती। ‘मम पतिः बहोः कालात् अनन्तरम् अन्तःपुरम् आगतः’ इति चिन्तयन्ती सा नितरां सन्तुष्टा। भ्रमाधीना सा पतिरूपेण स्थितस्य विष्णोः चरणयोः प्रणामं कृतवती। तस्मिन् एव समये शिवः त्रिशूलेन जलन्धरस्य शिरश्छेदं कृतवान्। ततः उत्प्लुतं शिरः तुलस्याः हस्तं स्पृशत् भूमौ अपतत्। तदा विष्णुः स्वकीयं निजरूपं धृतवान्। एतत् दृष्ट्वा तुलसी आश्चर्यचकिता। कोपेन सा शापं दत्तवती – ‘‘हे विष्णो! भवान् मां वञ्चितवान्। एतस्य अपराधस्य कारणतः भवान् शिलास्वरूपं प्राप्नोतु’’ इति। तदा विष्णुः मन्दहासं प्रकटयन् उक्तवान् – ‘‘अये तुलसीदेवी! भवत्याः शापम् अहं सन्तोषेण एव अङ्गीकरोमि। भवत्याः पतिः जलन्धरः अन्यः न। मदंशसम्भूतस्य सुदाम्नः अंशेन युक्तः एव सः। विवाहातः पूर्वं भवती मां पतित्वेन प्राप्तुं तपः आचरितवती आसीत्। विवाहानन्तरं पातिव्रत्यधर्मम् आचरन्ती भवती स्त्रीणाम् आदर्शः सञ्जाता। इतः परं भवती पातिव्रत्यद्योतकस्य तुलसीसस्यस्य रूपेण भूलोकम् अवतरिष्यति। मम अत्यन्तं प्रीतिपात्रं च भविष्यति। अहं शालग्रामरूपेण भवत्याः सान्निध्ये स्थास्यामि’’ इति। अनन्तरं विष्णुः शालग्रामरूपेण गण्डकीनद्याम् अवतारं कृतवान्। तुलसी सस्यरूपेण भूलोकम् अवतीर्णा। एतदनन्तरं गण्डकीनदीमात्रे प्राप्यमाणां शालग्रामशिलां जनाः तुलसीसस्यस्य मूले स्थापयित्वा पूजां कर्तुम् आरब्धवन्तः। कदाचित् महर्षीणां मध्ये एका चर्चा उत्पन्ना – ‘‘त्रिमूर्तिषु कः श्रेष्ठः?’’ इति। निर्णयं कर्तुम् अशक्ताः ते एतदर्थं भृगुमहर्षिं प्रेषितवन्तः। भृगुः आदौ सत्यलोकं गतवान्। तत्र ब्रह्मा सरस्वत्याः वीणावादनस्य श्रवणे मग्नः आसीत्। अतः सः भृगुमहर्षेः आगमनं न ज्ञातवान्। अनन्तरं भृगुः कैलासं गतः। तत्र पार्वत्या सह नृत्यं कुर्वन् स्थितः शिवः भृगुमहर्षिम् अनादरभावेन दृष्ट्वान्। उभयत्रापि अपमानितः भृगुः कोपाविष्टः जातः। भृगुमहर्षेः पादे एकं विशिष्टं नेत्रम् आसीत्। अतः सः गर्वितः अपि आसीत्। कुपितः एव सः वैकुण्ठं प्रविष्टवान्। तस्मिन् समये विष्णुः लक्ष्मीदेव्या सह शेषशय्यायां विराजमानः आसीत्। एतद् दृष्ट्वा भृगुमहर्षेः कोपः प्रवृद्धः। सः असहनीयेन कोपेन विष्णोः वक्षस्स्थलं पादेन प्रहृतवान्। तदा विष्णुः झटिति एव उत्थाय महर्षिं नमस्कृतवान्। सः महर्षेः चरणौ शिरसि स्थापयित्वा – ‘‘महात्मन्! भवदीयौ सुकोमलौ एतौ चरणौ मदीयस्य कठिनतमस्य वक्षसः आघतेन न जाने, कियतीं पीडाम् अनुभूतवन्तौ इति’’ इति वदन् भृगुमहर्षेः पादौ मृदु आमृशन् पादतले स्थितं नेत्रम् अङ्गुल्या नुन्नवान्। एतेन भृगोः अहङ्कारः समग्रः अपगतः। सः विष्णोः स्तुतिं कुर्वन् भूलोकं गतवान्। तत्र सः सर्वान् मुनीन् विष्णुमहत्तवं बोधितवान्। यदा लक्ष्मीः विष्णोः वक्षः आलम्ब्य स्थितवती आसीत् तदा एव भृगुः तत्र पादेन ताडितवान् आसीत्। एतत् अपमानकरम् इति लक्ष्मीः चिन्तितवती। ‘मुनेः पादप्रहारेण विष्णुः अपवित्रः जातः’ इत्यपि सा चिन्तितवती। अतः सा वैकुण्ठं परित्यज्य भूलोकम् आगत्य तपसि लीना जाता। लक्ष्मीम् अन्विष्यन् विष्णुः श्रीनिवीसनाम्ना वकुलादेव्याः आश्रमं प्राप्तवान्। वकुलादेवी कृष्णावतारसमये यशोदा आसीत्। पूर्वं कदाचित् गोकुले यशोदा कृष्णम् उक्तवती आसीत् – ‘‘पुत्रस्य विवाहं द्रष्टुं माता सर्वदा इच्छति इति भवान् प्रायः न जानाति। मम इच्छा अद्यावधि पूर्णा न जाता’’ इति। कृष्णः उक्तवान् – ‘‘आगामिनि जन्मनि भवत्याः इच्छा सफला भविष्यति’’ इति। अस्मिन् जन्मनि वकुलादेवी श्रीनिवासं पुत्ररूपेण प्राप्य आनन्दिता जाता। श्रीनिवासः अपि वकुलादेवीं मातृरूपेण प्राप्य सन्तुष्टः। एकदा श्रीनिवासः वने विहरन् आसीत्। तदा आकाशराजस्य पुत्री पद्मावती वनविहारम् इच्छन्ती सखीभिः सह तदेव वनम् आगतवती। तस्मिन् समये एकः मदगजः घीङ्कुर्वन् तत् वनं प्रविष्टवान्। राजकुमार्याः सख्यः भीताः सत्यः सुदूरं धावितवत्यः। अस्मिन् कोलाहले राजकुमारी पद्मावती धावन्ती श्रीनिवासस्य समीपे पतितवती। श्रीनिवासः गजस्य आक्रमणं निरुन्धन् गज-पद्मावत्योः मध्ये स्थितवान्। तदा मदगजः तत्रैव स्थित्वा शण्डाम् उन्नीय श्रीनिवासं नमस्कृतवान्। श्रीनिवासः हस्तसाहाय्यं यच्छन् पद्मावतीम् उत्थापितवान्। पद्मावती वेदवतीनाम्ना पूर्वजन्मनि विष्णुम् पतिरूपेण प्राप्तुं घोरं तपः आचरन्ती आसीत्। रावणस्पर्शात् प्रक्षुब्धा सा योगाग्निं प्रज्वाल्य आत्मानम् आहुतिं दत्तवती आसीत्। अस्मिन् जन्मनि तया आकाशराजस्य पुत्रीभूय पद्मावतीनाम्ना जन्म प्राप्तम्। पद्मावतीश्रीनिवासयोः मध्ये परस्परानुरागः समुत्पन्नः। एतं विषयं ज्ञात्वा वकुलादेवी अरुन्धतीसहितैः सप्तर्षिभिः सह आकाशराजस्य प्रासादं गत्वा पद्मावतीश्रीनिवासयोः विवाहस्य प्रस्तावं कृतवती। इतः पूर्वम् एव श्रीनिवासः भविष्यकथकस्य वेषं धृत्वा पद्मावतीसमीपं गत्वा उक्तवान् आसीत्। ‘‘भवती यं परिणेतुम् इच्छति, तेन सह भवत्याः विवाहः निश्चयेन भविष्यति’’ इति। पद्मावतीश्रीनिवासयोः विवाहः सवैभवं सम्पन्नः। ‘श्रीनिवासः पद्मावतीं परिणीतवान्’ इत्येतां वार्तां नारदः लक्ष्मीं निवेदितवान्। एतेन कुपिता लक्ष्मीः आश्रमं प्रस्थितवती। आगच्छन्तीं लक्ष्मीं दूरतः एव दृष्ट्वा श्रीनिवासः पद्मावतीं तत्र एव त्यक्त्वा सप्तशिखरोपेतं शेषाद्रिम् आरूढवान्। सप्तमं शिखरं प्राप्य लक्ष्म्याः आगमनं प्रतीक्षमाणः सः तत्र स्थितवान्। लक्ष्म्याः आगमनसमनन्तरम् एव श्रीनिवासः मन्दहासं प्रकटयन् श्यामशिलारूपेण परिवृत्तः। तस्य विग्रहस्य कण्ठे दिव्या तुलसीदलमाला विराजते स्म। अस्यां मूर्तौ विष्णोः, शिवस्य, शक्त्याः च अंशाः एकीभूताः। लक्ष्मीः विग्रहस्य वक्षस्स्थले अन्तर्हिता जाता। भक्तानाम् अभीष्टं पूरयन् अपेक्षितरूपेण दर्शनं यच्छन् एषः श्रीनिवासः वेङ्कटरमणवेङ्कटेश्वरादिभिः नामभिः अपि ख्यातः। पद्मावती सप्तगिरेः समीपे एव ‘आलुमेलुमङ्गम्मा’नाम्ना विराजमाना वर्तते। यत्र पूर्वं तपः आचरितम् आसीत्, तत्र एव लक्ष्मीः महालक्ष्मीनाम्ना निवासं कृतवती। भक्तानाम् आपदः क्षणमात्रेण निवारयन्, स्मरणमात्रेण सद्यः एव प्रत्यक्षीभवन्, वेङ्कटेशनाम्ना विष्णुः शेषाद्रिशिखरे वसति। ‘कलियुगस्य देवता’ इति जनाः एतं मानयन्ति। उच्चकोटिकं प्रेम कार्यं कथं साधनीयम् इति पुनः पुनः चिन्तयन् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शवं स्कन्धे आरोप्य यथापूर्वं मौनेन शमशानाभिमुखं प्रस्थितवान्। तदा शवन्तर्गतः वेतालः अवदत् अये राजन् भवता महान् परिश्रमः क्रियते, महत् कष्टं च अनूभूयते। तथापि साफल्यं तु न प्राप्यते। एवं स्थिते अपि भवतः कार्यसाधनेच्छा तु न क्षीणा। एवं करिष्यते इति कस्मै वचनं दत्तम् अस्ति भवता? साधकबाधकादिकं विचार्य वचनं दत्तं किम्? अन्यथा भवता महत् कष्टम् अनुभोक्तव्यं भवेत। पूर्वं चन्दनेन तादृशी एव स्थितिः अनुभूता। भवतः जागरणाय मार्गायासपरिहाराय च तस्या श्रावयामि। श्रद्धया श्रणोतु तावत् इति। अहम् भवत्याम् अनुरागवान् अस्मि” इति। अनन्तरं वेतालेन कथा आरब्धा - भाग्यनाथः श्वेताश्वनामकस्य गन्धर्वराजस्य आस्थाने उद्योगं करोति स्म। सः सुप्रियानामिकायाम् अप्सरसि अनुरक्तः आसीत्। कदाचित् सुप्रिया दन्तनिर्मिताम् एकां पेटिकां तस्मै दत्त्वा अवदत् श्वेताश्वस्य कोषागारे स्थितैः अमूल्यैः रत्नैः एतत् प्रपूर्य आनयतु। तदा अहं भवन्तं परिणेष्यामि इति। भाग्यनाथः स्वामिनं श्वेताश्वम् एतम् अंशम् अवदत्। श्वेताश्वः किञ्चित् विचिन्त्य अवदत् मम् कोषागारे स्थितैः रत्नैः अहं भवन्तं प्रहरिष्यामि। यावतां प्रहारः भवता सह्यते तावन्ति रत्नानि भवतः एव भविष्यन्ति इति। भाग्यनाथः एतत् अङ्गीकृतवान्। किन्तु श्वेताश्वेन कृतं प्रथमं प्रहारम् एव सः सोढुं न शक्तवान्। महतीं वेदनाम् अनुभवन् सः प्रार्थितवान्- कृपया प्रहारं स्थगयतु इति। तदा श्वेताश्वः हसन् अवदत् मम सम्पत्तिः कदापि भवता प्राप्तुं न शक्या। भवतः अनुरागः यदि वास्तविकः स्यात् तर्हि भवान् रत्नप्रहारं सोढवान् स्यात्। भवतः अनुरागः न चिष्कपटः। अतः भवान् सुप्रियां विस्मरति चेदेव वरम् इति। भवता वञ्चना कृता। प्रेमपरीक्षणस्य अयं क्रमः सर्वथा अनुचितः। भवान् महाधूर्तः इति वेदनाम् अनुभवन् एव अवदत् भाग्यनाथः। तदा नितरां क्रुद्धः श्वेताश्वः स्वयम् अपराधं कृत्वा मां वञ्चकं धूर्तं च वदति खलु भवान्? धिक् भवन्तम्। रत्नैः पूर्णा पेटिका इष्टा खलु भवता? तादृशीम् एव पेटिकां दास्यामि भवते। यावत् भवान् ततः विमुक्तिं न प्रापस्यति तावत् एकस्मिन् लोके भवतः वासाय नास्ति अवसरः” इति। श्वेताश्वस्य शापं श्रुत्वा नितरां भीतः भाग्यनाथः तस्य पादौ गृहीत्वा प्रार्थितवान् दैन्येन मम अपराधः क्षन्तव्यः कृपया एतस्मात् शापतः मम मुक्तिः करणीया इति। तदा उपशान्तकोपः श्वेताश्वः अवदत् भूलोकः प्रेममयः अस्ति। तत्र गतं चेत् उच्चकोटिकप्रेमवन्तः भवता प्राप्यन्ते। ते एव भवन्तं शापात् मोचयिष्यन्ति। इति। अनन्यगतिकः भाग्यनाथः तया पेटिकया सह भूलोकं गतवान्। विरागिणः वेषं धृत्वा उच्चकोटिकप्रेमवतः अन्वेषणम् आरब्धवान् च। तेन बहुत्र अटनं कृतम्। एवम् अटनसमये तेन ज्ञातं यत् जनकपुरे चन्दनः नाम कश्चन उच्चकोटिकप्रेमवान् अस्ति इति। चन्दनः कृषिकस्य रामनाथस्य अन्तिमः पुत्रः। रामनाथः आदिनं कृषिक्षेत्रे परिश्रमं करोति। तस्य पत्नीं मातापितरौ च ग्रहस्य सर्वाणि कार्याणि निर्वहन्ति। रामस्य ज्येष्ठः पुत्रः वीरः ग्रामे दैनन्दिनोपयोगिनां वस्तूनाम् आपणं चालयति। परन्तु चन्दनः तु विशिष्टं दायित्वं किमपि अवहन् सुखेन जीवति। ज्येष्ठैः बोधितेनापि तेन स्वव्यवहारः न परिष्कृतः। नगरे निवसन् विशालः नाम कश्चन धनिकः स्वपुत्रीं मल्लिकां रामस्य पुत्राय वीराय दातुम् ऐच्छत्। तस्य निमन्त्रणस्य अनुगुणं रामः नगरं प्रति सकुटुम्बं गतवान्। मल्लिकायाः परिणयः वीरेण अङ्गीकृतः। अतः वीरमल्लिकयोः विवाहः योग्ये मुहूर्ते सम्पन्नः। एतदवसरे एव चन्दनः मल्लिकायाः भगिनीं मनोहरीम् अपश्यत्। सा तु अग्रजातः अपि अधिकसुन्दरी। अतः चन्दनः तां परिणेतुम् ऐच्छत। एषा वार्तां मनोहर्या ज्ञाता। मनोहरी जानाति स्म यत् चन्दनः कार्यहीनः सन् अटति इति। अतः सा तं कटाक्षेण अपि न अपश्यत्। कदाचित् चन्दनः एकान्ते मनोहरीं दृष्ट्वा अवदत् – अहं भवतीं परिणेतुम् इच्छामि। अहं भवत्याम् अनुरागवान् अस्मि” इति। तदा मनोहरी अवदत् - “यदि भवान् मह्यं नूतनं ग्रहं क्रीत्वा दद्यात् तर्हि एव अहं भवतः परिणयम् अङगीकुर्याम्” इति। “भवतु। नूतनं गृहं क्रीत्वा दास्यामि। तावत् भवत्या अन्यस्य परिणय न अङ्गीकरणीयः” इति अवदत् चन्दनः। “नूतनस्य गृहस्य क्रयणाय कियान् कालः अपेक्ष्यते? इति अपृच्छत् मनोहरी। चन्दनः क्षणकालं विचन्त्य – भवती तिष्ठतु। अहं मम पितरं पृष्ट्वा आगत्य उत्तरं वदिष्यामि” इति अवदत्। मम् निमित्तं गृहस्य क्रयणाय भवता पिता किमर्थं प्रष्टव्यः? इति अपृच्छत् मनोहरी। गृहस्य क्रयणाय धनम् आवश्यकं खलु? तदर्थं मया पिता प्रष्टव्यः एव भवति इति अवदत् चन्दनः। एतद् न युक्तम्। यत् गृहं भवान् मह्यं क्रेतुम् इच्छति तत् अन्यधनेन न, अपि तु स्वधनेन एव क्रेतव्यम्। पितुः समीपे यत् धनं स्यात् तत् तस्य परिश्रमस्य फलम्। भवान् स्वस्य परिश्रमेण यत् सम्पादयेत् तदेव भवतः धनं भवितुम् अर्हति इति अवदत् मनोहरी। चन्दनः अनन्यगतिकः जातः। सः स्वस्य दुःखं भ्रातृजायां मल्लिकां निवेदितवान्। मल्लिका जानाति स्म यत् परिणयेच्छाया आगतान् त्रिचतुरान् धनिकयुवकान् मनोहरी निराकृतवती आसीत् इति। एतं विषयं चन्दनं निवेद्य सा अवदत् – “धनिकतरूणानां निराकरणं तया कृतम् इत्यतः स्पष्टं यत् सा धनमोहवती न इति। सा भवन्तं मनसा इच्छति। किन्तु भवान् परिश्रमं कुर्यात् इत्यपि इच्छति सा। अतः भवान् ताम् एव यदि परिणेतुम् इच्छति तर्हि परिश्रमेण धनं सम्पादयेत्। एतदर्थम् अन्य कोऽपि मार्गः नास्ति इति एतत् श्रुत्वा चन्दनः सङ्कल्पम् अकरोत् यत् धनं सम्पाद्य नूतनं गृहं क्रीत्वा तां परिणेष्यामि एव इति। धनसम्पादनाय कः मार्गः इति चिन्तयन् आसीत् सः। तेषु एव दिनेषु विरागिवेषेण स्थितः गन्धर्वः भाग्यनाथः तत्समीपम् आगतवान्। तस्य गृहे भोजनं कृतं तेन इष्टार्थसिद्धिरस्तु इति आशीर्वादः तेन कृतः। तदा चन्दनः स्वसमस्यां तं निवेदितवान्। विरागी तं कुतूहलेन पश्यन् – “दृढः अनुरागः भवतः। आगच्छतु मया सह। अहं त्रीणि कठिनानि कार्याणि वदामि। तानि करोतु भवान् ततः दिनाभ्यन्तरे अहं भवन्तं कोट्यधीशं करिष्यामि इति अवदत्। चन्दनः विरागिणम् अनुसृतवान्। ग्रामात् बहिः स्थितां पर्वतगुहां प्रति गतवन्तौ तौ। गुहा अन्धकारमयी आसीत्। विरागी चन्दनम् अवदत्- अत्र पद्मासने उपविश्य हनूमतः जपः करणीयः। क्षणमात्रम्” अपि निद्राम् अकृत्वा एकं दिनं यापनीयं भवता। एकस्य दिनस्य समाप्तेः अनन्तरम् अहम् आगत्य भवन्तम् आह्वयामि। तदा नेत्रे उद्धाटयितुम् अर्हति भवान्। अग्रे किं करणीयम् इति तदा अहं वदिष्यामि इति। चन्दनः एतत् अङ्गीकृत्य ध्यानम् आरब्धवान्। ध्यानसमये कश्चनः घोरः अट्टहासः तेन श्रुतः। केनचित् क्रियमाणः प्रहारः अपि तेन अनुभूतः। तथापि पद्मासन्स्थः सः विचलितः न जातः। अनन्तरदिने विरागी आगत्य यावत् आहूतवान् तावत् ध्यानमग्नः एव आसीत् सः। विरागिणः ध्वनिं श्रुत्वा नेत्रे उन्मीलिते तेन। यदा तेन नेत्रे उन्मीलिते तदा गुहा प्रकाशेन पूर्णा आसीत्। विरागी तं प्रशंसन् अवदत्- “साधु चन्दन साधु! पुरतः भित्तौ एकं राक्षसचित्रम् अस्ति। तत् चित्रं यथा आदिशति तथा करोतु” इति। तत् राक्षसचित्रं घोराकारम् आसीत्। यदा चन्दनः चित्रस्य समीपम् अगच्छत् तदा चित्रस्थः राक्षसः अवदत् – भवान् स्वस्य वामहस्तं मम मुखे स्थापयतु इति। चन्दनः धैर्यैण चित्रस्थस्य राक्षस्य मुखे वामहस्तं स्थापितवान्। तत्समनन्तरम् एव राक्षस्य मुखं पिहितं जातम्। चित्रस्थः राक्षसः दन्तैः तस्य हस्तस्य चर्वणम् अकरोत्। महती वेदना प्राप्ता चन्दनेन। तथापि सः क्रन्दनः तु न कृतवान्। किञ्चित्कालानन्तरं चित्रस्थः राक्षसः मुखम् उद्घाट्य अवदत् – मम् उदरभागे एका कुञ्चिका अस्ति। तां मम नाभौ स्थापयतु इति। चन्दनः राक्षस्य उदरभागतः कुञ्चिकां निष्कास्य नाभौ स्थापितवान्। तदननन्तरक्षणे एव गुहायाः द्वारं सशब्दम् उद्घाटितं जातम्। विरागी चन्दनः च गुहायाम् अग्रे गतवन्तौ तत्र एका लोहमयी पेटिका प्राप्ता। तां दर्शयन् विरागी चन्दनम् अवदत्- एतस्याः अन्तः कोट्यधिकरुप्यमूल्यकानि वज्ररत्नादीनि सन्ति। यस्यां भवान् अनुरक्तः अस्ति तस्याः नाम्ना प्रतिज्ञां कृत्वा मुष्ट्या बलात् प्रताड्य पेटिकायाः आवरणं भञ्जनीयं भवता। एतदवसरे भवतः अङ्गुलयः भग्नाः भवेयुः। रक्तधारा प्रवहेत् अपि। तथापि प्रयत्नात् विरतिः न भवेत् इति। चन्दनः मनोहर्याः नाम्ना प्रतिज्ञां कृत्वा पेटिकायां आवरणं बलात् मुष्ट्या प्रहृतवान्। लोहमयम् आवरणं सुदृढम् आसीत्। अतः चन्दनः पुनः पुनः मुष्ट्या प्रहृतवान्। तस्मात् तदीयः हस्तः व्रणितः जातः। रक्तधाराः निर्गताः सः तत्रैव मूर्च्छा गतः। तत्समनन्तरम् एव पेटिका उद्धाटिता जाता। विरागी च भाग्यनाथरूपं प्राप्तवान्। तस्य स्पर्शनात् चन्दनः सचेतनः जातः। ततः भाग्यनाथः चन्दनः प्रेम्णां पश्यन् वत्स भवत्कारणतः मम शापविमोचनं जातम्। एतस्य प्रतिफलरूपेण पेटिकायां स्थितां समग्रां सम्पदम् अहं भवते ददामि। इति उक्त्वा स्वस्य कथां श्रावितवान्। भाग्यनाथस्य कथां श्रुत्वा आश्चर्यम् अनुभवन् चन्दनः पेटिकायां दृष्टिम् पातितवान्। तत्र तेन फूत्कुर्वन्तः सर्पाः दृष्टाः। एतम् अंशं सः भाग्यनाथम् अवदत्। तदा भाग्यनाथः अवदत् पेटिकायाः उद्धाटने भवता शक्तम् इत्यतः स्पष्टं यत् भवतः अनुरागः उच्चकोटिकः एव भवति। भवतः उपरि कोऽपि ऋणभार अस्ति इति भासते। अतः एव भवता पेटिकायां सर्पाः दृष्टाः। भवान् इतः गत्वा अविलम्बेन स्वगृहसदस्यान् अत्र आनयतु इति। चन्दनः ततः निर्गतः। अचिरात् एव तद्गृहसदस्याः सर्वे तत्र उपस्थिताः। चन्दनस्य उपरि कस्य ऋणस्य भारः अस्ति इति वक्तुं तेषु केनापि न शक्तम्। तदा भाग्यनाथः अवदत् भवत्सु एकैकः अपि पेटिकायाः अन्तः दृष्टिं प्रसारयतु। यस्य प्रीतिः चन्दनस्य प्रीतितः अपि श्रेष्ठासः पेटिकायां सम्पदं द्रष्टुम् अर्हति” इति। ततः ते एकैकशः पेटिकायाः अन्तः दृष्टिं प्रसारितवन्तः। सर्वैः अपि सर्पाः एव दृष्टाः तत्र। अन्ते वीरः स्वदृष्टिं तत्र प्रासारयत्। तेन वज्ररत्नमुक्तादयः द्रष्टाः। भाग्यनाथः तस्य प्रशंसां कृत्वा- भवन्तः सर्वे ऐकमत्येन जीवन्ति। अतः एषा सम्पत् भवताम् एव इति सर्वान् उद्दिश्य उक्त्वा अदृश्यतां गतः। वेतालः एवं कथां समाप्य अवदत् – “अये राजन् चन्दनस्य अनुरागस्य उच्चकोटितां बहुधा परीक्षितवान् भाग्यनाथः। सर्वासु अपि परीक्षासु चन्दनः उत्तीर्णः अपि। तथापि पेटिकायां किमर्थं सर्पाः दृष्टिगोचराः जाताः? वीरेण तत्र रत्नवज्रमुक्तादयः यत् दृष्टाः तस्य किं वा कारणम्? तस्य तु पत्न्यां सामान्यः अनुरागः। तथापि तेन रत्नवज्रमुक्तादयः कथं दृष्टाः? किम् एतत् असङ्गतं न? किं गन्धर्वेण भाग्यनाथेन मायाजालं किमपि प्रासरितम् आसीत्? मम एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत् इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् – यत् प्रवृत्तं तत्र न कापि असङ्गतिः प्रियायाः निमित्तं प्राणान् अपि अर्पयितुं सिद्धात् अपि जनात् कोटुम्बिकदायित्वानि यथायोग्यं निर्वहन् जनः एव श्रेष्ठः। तादृशस्य सामान्यस्य प्रेम एव उच्चकोटिकम्। अतः एव वीरेण एकेन एव पेटिकायां सम्पत् दृष्टा इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। ज्योतिषकस्य ज्योतिषम् आरब्धस्य परित्यागेन नार्थः इति चिन्तयन् इव त्रिविक्रमः पुनरपि वृक्षसमीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथा पूर्वं मौनेन शमशानं प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत्- अये राजन् एतादृशे घोरे श्मशाने मध्यरात्रे भवान् सधैर्यं यत् सञ्चरति, पौनः पुन्येन विफलता प्राप्ता चेदपि अल्पम् अपि खेदम् अप्रापनुवन् पुनरपि प्रयत्ने उद्युक्तः भवति यत् तदर्थं भवान् निश्चयेनास्ति श्लाघनीयः। केचन तादृशीम् इच्छां वहन्ति। तस्याः साधनायै ते शास्त्रम् अवलम्बन्ते। शास्त्रवचनानि वदन्तः ते विलक्षणेन तर्केण स्ववादं समर्थयन्ति। वस्तुतः तु तेषु तर्कदृष्टिः, मानवस्वभावस्य अवगमने सामर्थ्यं वा न भवति। अतः एव ते जीवने कदाचित् निराशतां प्राप्नुवन्ति। एतस्य उदारहणरूपेण कस्यचित् ज्योतिषिकस्य कथां श्रावयामि। तां श्रद्धया श्रृणोतु तावत् इति। अनन्तरं वेतालेन कथा आरब्धा- श्री रामपुरे निवसतः सीतारामस्य पुत्रः भास्करः। सः सर्वजनप्रियः, सुन्दरः, सुशीलः च। अत एव, तस्मिन् एव ग्रामे निवसन् महेन्द्रः तं स्वस्य जामातरं कर्तुम् ऐच्छत्। किन्तु भास्करः तस्य प्रस्तावं निराकुर्वन् अवदत्- अहं तु इदानीं वराटिकामात्रम् अपि न सम्पादयामि। यावत् सम्पादनं न भवति तावत् विवाहचिन्तनं न वरम्। अतः धनसम्पादने यदा मम सामर्थ्यं भविष्यति तदा एव अहं विवाहविषये चिन्तनं करिष्यामि इति। महेन्द्रः तादृशः धनिकः अपि न, यश्च जामातारं गृहे एव स्थापयित्वा पोषयेत्। तथापि भासकराय पुत्री दत्त्वा इत्येताम् इच्छां परित्यक्तुं न सिद्धः सः। सः अचिन्तयत् यत् ज्योतिषिकः मृत्युञ्जयः एतां समस्यां परिहर्तुं शक्नुयात् इति। तस्मात् सः मृत्युञ्जयसमीपं गत्वा सर्वं विवृत्य अपृच्छत् भास्करः कदा धनसम्पादने समर्थः भवेत् इति किं ज्योतिषस्य आधारेण वक्तुं शक्येत? इति। मृत्युञ्जयः सीतारामगृहीयाणां महेन्द्रगहीयाणां च जन्मकुण्डलीम् आनाय्य सम्यक् परीक्ष्य अवदत् यदि भास्करः भवतः पुत्रीं सन्ध्यां परिणीय मतङ्गपुरं गच्छेत् तर्हि प्रभूतं धनं सम्पादयितुं शक्नुयात् इति फलज्योतिषे विशेषश्रद्धया न आसीत् भास्करस्य किन्तु सीतारामस्य तत्रैव विशेषश्रद्धा। अतः सः पुत्रं सानुरोधम् उक्तवान् यत् सन्ध्या परिणेतव्या एव इति। तदा भास्करः अवदत् – महेन्द्रेण, ज्योतिषियेण मृत्युञ्जयेन च सम्भूय कृतं नाटकम् एतत्। एतस्मिन् मम श्रद्धा नास्ति। अहम् एतं विवाहं न अङ्गीकरोमि इति। वत्स मम वचनं श्रृणोतु सन्ध्यां परिणीय मतङ्गपुरं गच्छतु। यदि ज्योतिषिकस्य कथनानुगुणं भवता तत्र धनं सम्पादयितुं न शक्येत तर्हि भवान् प्रत्यागच्छतु। भवन्तं भवत्पत्नीं च अहं पोषयिष्यामि। भवता एषः विवाहः निराक्रियते चेत् पुनः मम मुखं द्रष्टव्यं नास्ति इति कोपेन अवदत् सीतारामः। पितुः आज्ञां तिरस्कर्तुम् अशक्नुवन् भास्करः सन्ध्यां परिणीतवान्। विवाहानन्तरं मतङ्गपुरं प्रति गतं तेन। निवासाय स्थलम् अन्विष्यन् सः कस्यचित् गृहस्थस्य गृहं गत्वा अवदत् – महोदय मया ऐदम्प्राथम्येन एतत् नगरं प्रति आगतम्। यदि भवत गृहे वासाय अवकाशः दीयेत तर्हि अहम् उपकृतः भवेयम्। यदा अहं धनसम्पादनार्थः भविष्यामि तदा यथायोग्यं भाद्रकम् अवश्यं दास्यामि इति। तदा सः गृहस्थः भास्करं नखशिखान्तं दृष्ट्वा- मम गृहं सुविशालम् अस्ति। अतः अत्र भवते वासस्य दानं न क्लेशाय। किन्तु मम इच्छा यत् विवेकिने एव वासावकाशः दातव्यः इति। तस्मात् अहं भवतः विवेकस्य बुद्धिमत्तायाः च परीक्षां कर्तुम् इच्छामि। मया चतुर्भ्यः ऋणं दत्तम् अस्ति। तेषां नाम अस्ति रामः, सोमः, नागः, किरणश्चेति। ते चत्वारः अपि ऋणम् अप्रत्यर्पयन्तः मां बहुधा पीडयन्तः सन्ति। कस्य समीपं गतं चेत् अद्य अवश्यं धनं प्राप्येत इति किं भवान् वक्तुं शक्नुयात्? इति अपृच्छत्। किमपि उत्तरं दातव्यम् एव आसीत् भास्करेण। अतः सः तेषां चतुर्णाम् अपि स्वभावादिविवरणं प्राप्तवान्। सर्वं श्रुत्वा क्षणं विचिन्त्य सः अवदत् महोदय भवान् नागस्य गृहं गच्छतु। अद्य धनं सम्पूर्णं प्राप्स्यते भवता इति। सः गृहस्थः नागस्य गृहं गतवान्। नागः करौ योजयित्वा गृहस्थम् उद्दिश्य श्रीमन् भवता स्वयम् आगतम्। धनस्य प्रत्यर्पणाय अहम् एव भवतः गृहं गन्तुम् उद्युक्तः आसम् इति उक्त्वा सर्वं धनं प्रत्यर्पितवान्। भास्करेण तस्य गृहस्थस्य गृहे आश्रयः लब्धः तेनैव सह, तेन कृतस्य कार्यस्य वार्ता अपि सर्वत्र प्रसृता। जनाः भावितवन्तः यत् भास्करः महाज्योतिषिकः अस्ति, सः यत् वदति तत् मिथ्या न भवति इति। तस्मात् जनाः बहवः तत्समीपम् आगताः। भास्करः विविधान् प्रश्नान् पृष्ट्वा आवश्यकस्य विषयस्य संग्रहं कृत्वा लोकज्ञानस्य आधारेण किमपि वदति स्म। तेन यत् उक्तं तत् सत्यम् एव जातं बहुधा। अतः तस्य ख्यातिः प्रवृद्धा। एतेन मतङ्गपुरे भास्करस्य जीवनं निरातङ्कं जातम्। कदाचित् पत्नी सन्ध्या पतिम् अवदत् ज्योतिषे भवतः ज्ञानम् असाधारणम् इति भाति मम। अतः आवाम् एतत् नगरं परित्यज्य राजधानीं गच्छाव। तत्र बहवः धनिकाः वसन्ति। तान् उद्दिश्य भविष्यफलम् उक्तं चेत् अमूल्यानि उपायनानि प्राप्यन्ते। यदि राज्ञः कृपादृष्टिः अपि भवत उपरि पतेत् तर्हि अल्पे एव काले वयं धनिकाः स्याम् इति। पत्न्याः एतत् वचनं श्रुत्वा भास्करः हसन् अवदत् मया ज्योतिषं सर्वथा न ज्ञायते। तत्र मम विश्वासः अपि नास्ति। भाग्यं मदनुकूलं आसीत्। अतः मया उक्तं सत्यं जातम्। सर्वदा एवमेव भवेत् इति नास्ति। अतः ज्योतिषस्य अवलम्बनं न इच्छामि अहम्। राजधानीं तु अवश्यं गच्छाम। किन्तु वाणिज्याय। दैवं यदि अनुकूलं स्यात् तर्हि धनम् अवश्यं प्राप्येत इति। सन्ध्या एतं विचारं निराकुर्वती उक्तवती- हनूमान् इव भवान् अपि स्वशक्तिं न जानाति। ज्योतिषिकः मृत्युञ्जयः एव भवतः शक्तिम् अभिज्ञातवान् अस्ति। तस्य सम्मत्तिं विना ज्योतिषस्य परित्यागः। सर्वथा न करणीयः भवता इति। भास्करः मृत्युञ्जयेन मेलनाय ग्रामं प्रति गन्तुम् उद्युक्तः जातः तावता मृत्युञ्जयः एव भास्करस्य गृहम् आगत्य मित्रं ज्योतिषक्षेत्रे भवता यत् अपूर्वं ज्ञानं प्रदर्श्यमानम् अस्ति। तत् तु नितरां श्लाघार्हम्। कदाचित् गंभीरशास्त्राध्ययनं कृतवता अपि यत् वक्तुं न शक्यते तत् अपि भवान् स्वज्ञानबलात् वदति इति वदन् भास्करं प्रंशसितवान्। आर्य यावत् अहं भवतः गृहं गन्तुम् उद्युक्तः तावता भवान् एव मम गृहम् आगतः। भवतः आगमनस्य कारणं किम्? इति अपृच्छत् भास्करः। तदा मृत्युञ्जयः अवदत् – भवान् महाप्रज्ञावान् अस्ति। अतः एव भवत्समीपम् आगतं मया। मम ग्रामे लक्ष्मणः नाम कश्चन कृषिकः अस्ति। तस्य पुत्रः राजास्थाने कार्यं करोति। लक्ष्मणः पुत्रेण सह राजधान्याम् एव वासं कर्तम् इच्छति। अतः सः स्वस्य भूमिं विक्रेतुम् इच्छति। एकरमितायाः भूमेः मूल्यं सहस्रमुद्रां इति वदित सः। वस्तुतः तु एकरमितायाः तस्य भूमेः मूल्यं शतं मुद्रां भवेयुः। तस्मात् कोऽपि तां भूमिं क्रेतुम् उत्सुकः न जातः। अतः भवान् एव एतां भूमिं क्रीणातु इति लक्ष्मणः मां सानुरोधं वदति इति। तावता अधिकेन मूल्येन तस्याः भूमेः क्रयणं हानिकरम् एव सा भूमिः क्रेतव्या भवता। इति अपृच्छत् भास्करः। सा तु काचित् कथा। पूर्वं लक्ष्मणस्य उपरि महान् ऋणभारः आसीत्। तस्मिन् धैर्य पूरयितुम् अहम् उक्तवान् यत् अचिरात् एव ऋणात् मुक्तिः भविष्यति। आर्थिकस्थितौ प्रगतिः अपि भविष्यिति। भवत्पुत्रः राजस्थाने उद्योगं प्राप्स्यति। क्षेत्रे च दश सहस्रमुद्रात्मकं जीवने प्रवृत्तम्, ऋते गुप्तनिधेः। इदानीं तदुक्तेन मूल्येन अहं कथं वा तत् क्षेत्रं क्रेतुं शक्नुयाम्? एतदवसरे मया किं करणीयम् इति न ज्ञायते। अतः एव भवतः मार्गदर्शनात् प्राप्तुम् अहम् अत्र आगतः इति अवदत् मृत्युञ्जयः। मया कीदृशं मार्गदर्शनं कर्तुं शक्येत्? अहमस्मि अल्पज्ञः इति अवदत् भास्करः। तस्मिन् क्षेत्रे गुप्तनिधिः अस्ति इति मया यत् उक्तं तत् यदि भवता दृढीक्रियते तर्हि अहं तत् क्षेत्रम् क्रीणीयाम् इति अवदत् मृत्युञ्जयः। महोदयः धनसम्पादनस्य कोऽपि मार्गः यदा मम पुरतः न आसीत् तदा भवता ज्योतिषद्वारा जीवनमार्गः दर्शितः। यत् भवान् एव सम्यक् न जानाति तत् अहं कथं वा ज्ञातुं शक्नुयाम् इति आश्चर्येण अवदत् भास्करः। पुत्र भवतः वाणी अपूर्वा भवत्समीपे ज्ञानं न स्यात्, किन्तु भवत्समीपे भाग्यस्य आनुकल्यम् अस्ति। भवतः वचने मम महती श्रद्धा अतः भवान् स्वनिर्णयं श्रावयतु इति दैन्येन प्रार्थितवान् मृत्युञ्जयः। किमपि उत्तरं वक्तव्यम् एव आसीत् भास्करेण। अतः सः मृत्यञ्जयः अवदत्- भवान् तत् क्षेत्रं क्रीणातु इति। अस्तु इति उक्त्वा मृत्युञ्जयः ततः निर्गतवान्। यत् प्रवृतं तत्सर्वं दृष्टवती सन्ध्या भास्करम् उक्तवती। इतः परं भवान् ज्योतिषफलम् कथनं परित्यजतु। राजधानीं गत्वा किमपि वाणिज्यं करोतु इति। तदा भास्करं हसन् अवदत् – इदानीं वा ज्योतिषविषये भवत्याः अन्धश्रद्धा अपगता इत्यतः अहं सन्तुष्टोऽस्मि इति। एतत् श्रुत्वा सन्ध्या अवद्त – ज्योतिषस्य विषये मम श्रद्धा अपगता इति न। वाणिज्यात् यदि दशसहस्रं मुद्राः सम्पादयितुं शक्याः तर्हिः तावत् धनं मृत्युञ्ज्याय दत्त्वा तत् क्षेत्रम् अस्माभिः क्रेतुं शक्यम्। तदा क्षेत्रस्थम् तत् गुप्तधनम् अस्मदीयम् भविष्यति” इति। ततः भास्करः सपत्नीकः राजधानीं गतवान्। अल्पे एव काले वाणिज्येन दशसहस्रं मुद्राः सम्पादिताः तेन। दशसहस्रं मुद्राः स्वीकृत्य तौ ग्रां प्रति आगतौ। तयोः आगमनं दृष्ट्वा पिता सीतारामः उक्तवान्। योग्ये समये आगतम् अस्ति। भवता अद्य मृत्युञ्जयगृहे भोजोत्सवः व्यवस्थापितः अस्ति। तेन स्वक्षेत्रदशसहस्रं मुद्रात्मकं धनराशिः प्राप्तः अस्ति। अतः सर्वे तस्याः प्रशंसां कुर्वन्ति सन्ति। निधिप्राप्तिं सः पूर्वम् एव ज्योतिषबलात् जानाति स्म। अतः एव एकरपरिमाणिकायै भूम्यै सहस्रं मुद्राः दत्त्वा तां भूमिं क्रीत्वा सः दशसहस्रं मुद्रां प्राप्तवान् इति। एतत् श्रुत्वा भास्करः स्तबधः जातः। मृत्युञ्जयः ज्योतिषशास्त्रे सुनिपुणः इत्यत्र नास्ति एव सन्देहः। तथापि भूमिक्रयण विषये सः भास्करस्य अभिप्रायं किमर्थं पृष्टवान्? किं स्वस्य ज्योतिषज्ञानविषये तस्य विश्वासः न आसीत्? भास्करः ज्योतिषशास्त्रं न जानाति। तथापि तदीया वाणी किमर्थं। सत्या भवति स्म? भास्करेण किमर्थं वा ज्योतिषशास्त्रम् अवलम्बितम्? किमर्थं वा परित्यक्तम्? एतेषां प्रश्नानाम् उत्तरं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत् इति। तदा त्रिविक्रमः अवदत्- महावैद्यः अपि स्वस्य बान्धवानां चिकित्सायै अन्यस्य वैद्यस्य साहाय्यं स्वीकरोति। एवमेव ज्योतिषिकः अपि। स्वसम्बद्धः निर्णयः यदा करणीयः भवति तदा सः अपि अन्यस्य ज्योतिषिकस्य साहाय्यं याचते। मृत्युञ्येनापि एतदेव कृतम्। स्वज्ञानविषये अविश्वासः अस्ति इति एतस्य तात्पर्यं न। भास्करः ज्योतिषशास्त्रज्ञः न चेदपि तदीयं वचनं फलितं भवति स्म यत् तत्र भाग्यम् एव कारणम्। भाग्यं यदि अनुकूलं तर्हि सर्वं सेत्स्यति। किन्तु भाग्यम् एव अवलम्ब्य दीर्घकालं यावत् जीवनं न उचितम्। अतः भास्करः ज्योतिषिकवृत्तिं परित्यक्तवान्। तद् उचितम् अपि आसीत् इति। एवं वदता त्रिविक्रमेण मौनभङगः कृतं आसीत्। अतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वं वृक्षस्य शाखाम् अवलम्बितवान्। धर्मासनम् त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्। तत सः यथापूर्वं मौनेन श्मशानं प्रति प्रस्थितवान् तदा शवान्तर्गतः वेतालः अवदत् -“अये राजन्! भवतः निरन्तरपरिश्रमं दृष्ट्वतः मम सन्देहः यत् भवान् राजा अस्ति, उत सामान्यः कर्मकरः कश्चन इति। राजा तु शासनकार्ये मतिं कुर्यात्, प्रजाहितं चिन्तयेत् देशस्य रक्षणविषये अवधानवान् भवेत च। न कदाचिदपि सः एवं स्वकर्तव्यं विस्मृत्य कर्मकरवत् परिश्रमं कुर्यात्। भवतः एतस्य परिश्रमस्य किं रहस्यम् इति अहं सर्वथा न अवगच्छामि। किं महिमयुक्तस्य कस्यचन वस्तुनः प्राप्तये भवता एवं कठोरः परिश्रमः क्रियते? तादृशं महिमान्वितं वस्तु प्राप्तं चेदपि तस्य उपयोगार्थं विवेकः आवश्यक- एव, यश्च भवति न्यूनतया दृश्यते। भवता अपि नवीनवर्मणा इव मूर्खता न आचरणीया, यश्च हस्तागतम् अपि महिमान्वितं वस्तु परित्यक्तवान्। अतः भवतः मार्गायासस्य परिहाराय तदीयां कथां विस्तरेण श्रावयामि इदानीम्। तां श्रद्धया श्रृणोतु तावत्” इति। अनन्तरं वेतालेन कथा आरब्धा- प्रणवगिरेः युवराजः नवीनवर्मा विवेचनशर्मनामकस्य गुरोः सकाशात् विद्याः अधिगृहीतवान्। विद्याभ्याससमाप्तेः अनन्तरं गुरुः तम् आशिषा अनुगृह्य – “वत्स! गुरुकुले वसता भवता योग्येन क्रमेण विद्याभ्यासः कृतः। तस्मात् अहं सन्तुष्ट अस्मि। अचिरात् एव भवान् प्रणवगिरेः सिंहासनम् आरोक्ष्यति। राज्ञा शासनावसरे विविधाः समस्याः सम्मुखीकरणीयाः भवन्ति। न्यायनिर्णयावसरे तदीया बुद्धिमत्ता व्यवहारज्ञानं चैव उपकरोति। यदा इति कर्तव्यतामूढता आगच्छति तदा साहाय्यम् इच्छति राजा सहजतया। किन्तु मन्त्रिणः अपि योग्यं साहाय्यं दातुम् असमर्थाः एव भवन्ति कदाचित्। अतः भवतः उपकाराय अहम् एकं ताम्रासनं दास्यामि। तत् तु महिमान्वितम्। यदा अपरिहार्या समस्या उपस्थिता भवति तदा समस्यासम्बद्धं जनं भवान् एतस्मिन् आसने उपवेशयतु। तदा समस्यापरिहारमार्गः भवता स्वयं ज्ञायते। यदा एतस्य आवश्यकता भवतः न भवति तदा तु एतत् गुरूकुलं प्रति प्रेषयतु” इति उक्त्वा ताम्रासनं तस्मै दत्तवान्। नवीनवर्मा तेन ताम्रासनेन सह राजधानीं प्रतिगतवान्। अल्पे एव काले तदीयः पिता तस्य पट्टाभिषेकं निर्वर्त्य शासनभारम् अर्पितवान्। राजा नवीनवर्मा स्वस्य सिंहासनस्य पार्श्वे एव गुरुणा दत्तं तत् महिमान्वितं ताम्रासनं स्थापितवान्। योग्येन क्रमेण राज्यशासनम् आरब्धं तेन। उत्तरराजत्वेन कीर्तिः अपि तेन प्राप्ता। कदाचित् सेनापतिः धीरमल्लः बीहबाहुनामकं लुण्ठाकं बन्धिनं कृत्वा राज्ञः पुरतः उपस्थापितवान्। वीरबाहुः आबहुभ्यः वर्षेभ्यः धनिकानां लुण्ठने मग्नः आसीत्। तं ग्रहीतुं न शक्तम् आसीत् रक्षकभटैः। तादृशः लुण्ठाकः प्राप्तः इत्यतः राजा सन्तुष्टः। किन्तु केन दण्डेन एषः दण्डनीयः इति राजा बहुधा चिन्तनेन अपि न ज्ञातम्। अतः सः भटान् आज्ञापितवान् यत् एतं ताम्रासने उपवेशयन्तु इति। वीरबाहुः यदा सिंहासने उपविष्टः तदा ध्वनिः श्रुतः- “एषः महालुण्ठाकः अस्ति। आजीवनकारागारवासः एव एतस्य उचितः दण्डः” इति। तावता गुप्तचरप्रमुखः तत्र उपस्थाय राजानं विनयेन प्रणम्य – “महाराज! वीरबाहुना बहूनां धनिकानां लुण्ठनं कृतम् इति तु सत्यं किन्तु तेन कस्यापि हननं तु न कृतम्। ये अन्याय्येन धनं सम्पादितवन्तः आसन् तेषाम् एव लुण्ठनं कृतं तेन। सामान्यानां तु लुण्ठनं कदापि न कृतम्। अन्यच्च लुण्ठनेन यत् धनं प्राप्तं तत् समग्रं तेन दरिद्रेभ्यः वितीर्णम् इति उक्त्वा स्वस्य कथनस्य पोषणाय एकं विस्तृतं पत्रम् अपि महाराजस्य पुरत- उपस्थापितवान्। पत्रं समग्रततया पठित्वा राजा चिन्तने मग्नः जातः। क्षणकालं विचिन्त्य सः सभासदः पश्यन् दृढस्वरेण अवदत्- “एतम् अहं भ्रष्टाचारनिरोधविभागस्य मुख्यं कृतवान् अस्मि” इति। राज्ञः निर्णयं श्रुत्वा सभ्याः सर्वे क्षणकालं स्तब्धाः.। वीरबाहुः शिरः अवनमय्य राजानं प्रणम्य अवदत्- “महाराज! मम निष्कपटताम् अभिज्ञाय भवता यत् कार्यं मह्यम् अर्पितं तत् तु निष्ठया करिष्यामि। भवन्तं च कृतज्ञतापूर्वकं स्मरामि” इति। एतदनन्तरं कदाचित् राज्ञः जन्मदिनम् आगतम्। तदवसरे विविधाः मनोरञ्जनकार्यक्रमाः आयोजिताः। युद्धविद्यासु स्पर्धाः अपि आयोजिताः। मल्लयुद्धे खड्गयुद्धे च विजेतुः नाम घोषितम्। किन्तु धनुर्युद्धे तथा कर्तुं न शक्तम्। यतः तत्र उभौ तरुणौ समानसामर्थ्यवन्तौ दृष्टौ। पुरस्कारः तु एकस्मै एव दीयते। अतः वृक्षस्य उन्नताशां शाखायां काचित् पाञ्चालिका उत्तोलिता। उभौ अपि सूचितौ यत् तां लक्ष्यीकृत्य बाणः प्रयोक्तव्यः इति। उभौ अपि लक्ष्यभेदेनं कृतवन्तौ एव। तयोः अन्यतरः राजबन्धुः विजयः। अपरः भिल्लयुवकः भैरवः। एतस्यां स्पर्धायां विजेता कः इति निर्णेतुम् अशक्तः राजा निर्णयाय ताम्रासनस्य साहाय्यस्य स्वीकारे मतिं कृतवान्। आदौ विजयः ताम्रासने उपवेशितः। तस्यः उपवेशनस्य अनन्तरं तत् ताम्रासनं निर्णयम् अश्रावयत् यत् धनुर्विद्यायां विजेता एषः अभिनन्द्यते इति। सभायां स्थिताः सर्वे करताडनेन विजयं सहर्षम् अभिनन्दितवन्तः। राजा नवीनवर्मा भैरवम् असूचयत् यत् भवान् अपि ताम्रासने उपविशतु इति। राज्ञः एषा सूचना सर्वेषु आश्चर्यम् अजनयत्। जनाः न ज्ञातवन्तः यत् एतादृशे प्रसङ्गे कीदृशं निर्णयं श्रावयेत् इति। भैरवम् अपि ताम्रासने उपवेशनाय आदिशतः राज्ञः आशयः कः इति अजानन्तः ते मौनेन स्थितवन्तः। भैरवेण यदा उपविष्टं तदा अपि ताम्रासनात् स्वरः श्रुतः धनुर्विद्यायां विजेता एषः अभिनन्द्यते इति। विजयित्वेन उभयोः अभिनन्दनं ताम्रासनेन यत् कृतं तत् दृष्ट्वा जनाः आश्चर्यम् अनुभूतवन्तः। किन्तु राजा नवीनवर्मा तु मन्दहासपूर्वकं शिरः अचालयत्, भैरवमेव विजयित्वेन अघोषयत् च। ततः सः सेनाध्यक्षम् उद्दिश्य अवदत्- श्वः प्रातः एव एतत् ताम्रासनं विवेचनशर्मणः गुरुकुलं प्राप्यतु इति। वेतालः एवं कथां समाप्य अवदत्- राजन् तत् ताम्रासनं महिमान्वितम् इत्यत्र सन्देहः एव नास्ति। किन्तु राजा लुण्ठाकस्य वीरबाहोः विषये तस्य आसनस्य निर्णयम् उपेक्ष्य वीरबाहुं भ्रष्टाचारनिर्मूलनविभागस्य अध्यक्षं कृतवान्। किम् एतत् उचितम्? धनुर्विद्यायां विजयः भैरवश्चापि समानौ इति तु धर्मासनस्य निर्णयः। तथापि राजा किमर्थं भैरवम् एव विजयिनम् अघोषयत्? किम् एतत् अनुचितं न? महिमान्वितस्य तस्य धर्मासनस्य प्रत्तयर्पणेन नवीनवर्मा किं महत् अनौचित्यं न आचरितवान? मम एतेषां प्रश्ननाम् उत्तरं जानन् अपि यदि भवान् न वदेत् भवतः शिरः सहस्रधा भग्नं भवेत्” इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् – “गुरुणा दत्तं धर्मासनं महिमान्वितम् इति तु सत्यम् एव किन्तु तत् परिमितसामर्थ्योपेतम्। एतत् राजा जानाति स्म। वीरबाहुविषये धर्मासनस्य निर्णयः न पालितः यत् तस्य प्रमुखं कारणं गुप्तचरप्रमुखेण प्रदर्शितं पत्रम्। तत्र विवृत्तम् आसीत् यत् वीरबाहुः भ्रष्टाचाराणां विषये सिंहः दरिद्राणां कृते भगवान् च इति। तस्य जीवने स्वार्थस्य लेपः कोऽपि न आसीत्। अतः राजा तं भ्रष्टाचारनिर्मूलनविभागस्य प्रमुखम् अकरोत्। एतत् तु राज्ञः परिशीलनशक्तेः द्योतकम् अस्ति। धनुर्विद्याविषये धर्मासनेन यः निर्णयः श्रावितः सः तु प्रशस्तः न आसीत्। उभयोः अपि सामर्थ्यमात्रं परिशीलितं तेन। तयोः पूर्वापरं न मनसि स्थापितम् एव, यच्च निर्णय प्रक्रियायां मुख्यं भवति। विजयः राजवंशीयः, भैरवश्च भिल्लवंशजः। शास्त्रीयशिक्षणं प्राप्तुं भैरवस्य कोऽपि अवसरः न आसीत्। तथापि तेन तादृशम् अपूर्वं कोशलं प्रदर्शितम्। अतः एव राजा तं विजयिनम् अघोषयत्। धर्माधर्मानिर्णयः सूक्ष्मः भवति। तत्र मानवमस्तिष्कम् एव नितराम् उपकारकम्। बाह्यं साधनं तत्र अकिञ्चित्करम्। स्वस्य व्यवहारज्ञानविषये विवेकविषये च पूर्णः विश्वासः आसीत् राज्ञः। अतः एव सः विना विवेचनं धर्मासनस्य निर्णयं न अङ्गीकृतवान्। धर्मासनं निर्णयावसरे बाह्यं मुखमात्रं पश्यति इति ज्ञातवान् राजा समग्रं चिन्तनं विना क्रियमाणः निर्णयः अनुचितः एव भवति इति निर्णीये गुरवे धर्मासनस्य प्रत्यर्पणे मतिं जकृतवान्। तस्य व्यवहारे अनुचितता अविवेकिता वा कापि नास्ति” इति। एवं वदता राज्ञा मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः विजयगर्वेण ततः अदृश्यः भूत्वा यथा पूर्वं वृक्षस्यशाखाम् अवलम्बितवान्। सुसेनस्य समस्या परिहारक्रमः त्रिविक्रमः स्वीकृतं कार्यं त्यक्तुम् अनिच्छन् पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनेन शमशानं प्रति प्रस्थितवान् तदा शवान्तरर्गतः वेतालः अवदत्- अये राजन् भवान् कस्यचित् लक्ष्यस्य साधनाय बद्धकटिः अस्ति इति तु स्पष्टम् एव। भवतः एतस्य परिश्रमस्य दर्शनात् मम मनसि भावना उदेति यत् राज्ञः सुसेनस्य कथा श्रावणीया इति तेन लक्ष्यसाधनाय यादृशः मार्गः आश्रितः तादृशः एव मार्गः यदि भवता अपि आश्रीयेत तर्हि भवान् अपि सफलतां प्राप्नुयात् कदाचित्। अतः अहं तस्य कथां श्रावयामि। तस्याः श्रवणात् भवतः मार्गायासः अपि परिहृतः भवेत्। तां श्रद्धया श्रृणोतु तावत् इति। अनन्तरं वेतालेन कथा आरब्धा सुसेनः पुष्पकदेशस्य राजा। सः स्वस्य समस्यानां निवारणाय कञ्चित विलक्षणं मार्गम् आश्रयति स्म। तेन सूचितम् उपायम् अवलम्ब्य परिहारमार्गं प्राप्नोति स्म सः। यः योग्यम् उपायं सूचयति तस्मै यथायोग्यम् उपायनम् अपि ददाति स्मः सः। कदाचित् राममाता रुक्मिणी तीव्रतया अस्वस्था जाता। श्वश्र्वाः अस्वास्थ्यसमये तस्याः सेवां स्नुषां कुर्यात् इति तु परम्परा। राजवंशीया सर्वे एतां परम्परां पालयन्तीं स्म। किन्तु राज्ञी नन्दिनी वृद्धायाः श्वश्र्वा सेवां कर्तुम् न इच्छति स्म। अतः सा अस्वास्वास्थ्यम् अभिनयन्ती शय्याम् आश्रितवती। राजवैद्यः पुण्डरीकः एव उभयोः अपि चिकित्सां करोति स्म। अल्पकाले तेन अवगतं यत् राज्ञी नन्दिनी वस्तुतः अस्वस्था न इति। अतः सः बलवर्धकम् औषधं किमपि तस्यै दत्त्वा अविलम्बेन ततः निर्गच्छति स्म। किन्तु राजमातुः चिकित्सावसरे सः औषधं दत्त्वा तस्य परिणामं निरीक्षमाणं दीर्घकालं तत्र तिष्ठति स्म। वैद्यस्य चिकित्सायाः कारणतः राजमाता अल्प एव काले ज्वरमुक्ता जाता। वैद्यः राजानम् असूचयत् यत् विश्रान्त्यर्थं राजमाता शीतले प्रदेशे यदि वसेत् तर्हि वरं स्यात् इति। एतदनुगुणं राज्ञा माता हिमनगरीं प्रति प्रेषिता। राजमातुः सेवार्थं माम् अपि हिमनगरीं प्रेषयेयुः इति चिन्तयन्ती राज्ञी अस्वास्थ्यस्य अभिनयं न परित्यक्तवती एव। दीर्घः कालः अतीतः चेदपि राज्ञयाः अस्वास्थ्यं न अपगतम् इत्यतः राजा वैद्यम् एतस्य कारणं पृष्टवान्। तदा राजवैद्यः अवदत् – “प्रभो! राज्ञी मानसिकरोगेण पीडिता स्यादिति मम सन्देहः। अतः तस्याः मनः सन्तुष्टं यथा स्यात् तथा किमपि कृपया। तस्मात् एव तस्याः अस्वास्थ्यम् अपगच्छेत् इति। राज्ञा राज्ञीं नन्दिनीं वैद्यस्य आशयम् उक्त्वा अपृच्छत् – किं कृतं चेत् भवत्याः मनः सन्तुष्टं भवेत? इति। तदा राज्ञी राजवैद्यस्य पुण्डरीकस्य विषये महान्तं कोपं कुर्वती असन्तोषमिश्रितेन स्वरेण अवदत् – पुण्डरीकः मम अस्वास्थ्यविषये अवधानं न दत्तवान् एव। अतः एव सः मां मानसिकरोगिणीं कथयति। अतः अन्यं कञ्चित् वैद्य मम चिकित्सा कार्ये नियोजयतु। तेन मम मनः सन्तुष्टं भवेत् इति। सुसेनस्य विश्वासः आसीत् यत् पुण्डरीकः उत्तमः वैद्यः इति। पुण्डीरकं चिकित्सातः अपनीय अन्यस्य वैद्यस्य नियोजनं समुचितं न भवेत् इति कथं ज्ञापनीयम् इति न ज्ञातं तेन। तेषु एव दिनेषु हिमनगरीतः राजमाता वार्तां प्रेषितवती यत् पुण्डरीकः धनवन्तरि सदृशः, अतः अमूल्यानि दत्त्वा यथायोग्यं सः सत्करणीयः इति। पत्न्याः कथनं पालयता यदि पुण्डरीकं राजवैद्यपदात् च्याव्येत् तर्हि माता असन्तुष्टा भवेत्, मातुः वचनं पालयता पुण्डरीकः सत्कृतः चेत् पत्नी कुपिता भवेत्। अतः किं करणीयम् इति राजा न ज्ञातम्। एतस्याः समस्यायाः निवोरणोपायं प्राप्तुं कदाचित् सः रात्रौ भूस्वामिवेषेण जनैः सह मेलनाय नगरं गतः। नगरे दिनपालनामकस्य वणिजः परिचयः जातः. सुसेनः तं स्वसमस्यां निवेदितवान्। दिनपालः क्षणकालं विचिन्त्य अवदत्- एतादृशी समस्या यदा उपस्थिता भवति तदा असत्यवक्तुः उपकारः करणीयः। तदीयः उपकारः क्रियमाणः अस्ति इत्यंशः तेन अवगतः स्यादपि इति। अनन्तरदिने सुसेनः नन्दिनीसमीपं गत्वा अवदत् अस्माकं राजवैद्यस्य पृष्ठतः मया गुप्तचराः प्रेषिताः। तस्मात् अवगतं यत् सः भवत्यां विशेषादरवान् एव इति। भवती श्वश्र्वाः सेवां कुर्यात् इत्येतत् तस्य सम्मतं न आसीत्। अतः एव सः किमपि कारणम् उक्त्वा भवत्याः श्वश्रूं दूरप्रदेशं प्रति प्रेषितवान्। तेन यत् कृतं तत् भवत्याः हितं मनसि निधाय एव इदानीं नन्दिनीं अवगतवती यत् वैद्यः उत्तमः एव इति। आत्मना तद्विषये यत् चिन्तितं तत् अनुचितम् इति सा अवगतवती। पश्चातापं प्रकटय्य सा पतिम् अवदत् यत् राजवैद्याय यथायोग्यम् उपायनानि दातव्यानि इति। एवं समस्या परिहृता इत्यतः राजा नितरां सन्तुष्टः पुनः कदाचित् भूस्वामिवेषेण गत्वा वणिजा दिनपालेन मिलित्वा सः अवदत्- भवतः उपायस्य अनुसरणात् उत्तमम् एव फलं प्राप्तम्। भवादृशः यदि राज्ञः मार्गः दर्शकः भवेत् तर्हि वरं स्यात्। राजास्थाने मम परिचिताः बहवः सन्ति। तेषां द्वारा किम् अहं राज्ञः आस्थाने भवतः नियुक्तिं कारयेयम्? इति। गुणशीलस्य उपवासः दृढवती त्रिविक्रमः पुनरपि वृक्षस्य समीपं गत्वा शाखायां लम्बमानं शवं स्कन्धे आरोप्य यथापूर्वं मौनं श्मशानाभिमुखं प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् – “अये राजन्! एतस्मिन् घोरे श्मशाने भीकरे मध्यरात्रे भवान् यत् एतत् कार्यं कुर्वन् अस्ति तस्य प्रतिफलं कीदृशं प्राप्येत् इति अहं तु न जानामि। कदाचित् फलं कथमपि न सिद्धयेत् एव। पुनः कदाचित् अनुहितरुपेण फलं प्राप्येत अपि एतादृशस्य कारणं किम् इति महाबुद्धिमान् अपि न जानाति। अत्र उदाहरणरुपेण गुणशीलनामकस्य कथां श्रावयामि। मार्गायासपरिहार्थं तां कथां श्रद्धया श्रृणोतु तावत्” इति। अनन्तरं वेतालेन कथा आरब्धा रामनाथः अमृतपुरनिवासी। जनाः परस्परं वदन्ति स्म यत् रामनाथस्य गृहस्य पृष्ठतः स्थितायां वाटिकायां गुप्तनिधिः अस्ति इति। तस्य निधेः प्राप्तयर्थं रामनाथः बहुधा प्रयत्नं कृतवान् आसीत्। किन्तु निधिः तेन न प्राप्तः आसीत्। कदाचित् कश्चन संन्यासी तस्य गृहम् आगतः। निधिविषये रामनाथेन पृष्टः सः उक्तवान् – “सन्यासिनं सज्जनं वा भवान् दिनत्रयं यावत् गृहे भोजयतु। चतुर्थदिने सः उपवासम् आचरतु। तदनन्तरदिने तस्य हस्ते कुद्दालं ददातु। सः यत्र खनति तत्र निधिः प्राप्यते” इति। तदनन्तरदिने एव उत्तमानाम् अन्वेषणम् आरब्धवान् रामनाथः। यं सः उत्तमं भावयति स्म तं गृहं प्रति निमन्त्रयति स्म। एवम् आगताः रामनाथस्य गृहे वसन्तः ते दिनत्रयं समीचीनभोजनं प्राप्य चतुर्थे दिने उपवासव्रतम् आचरन्ति स्म। पञ्चमे दिने ते कुद्दालेन यदा खननं कुर्वन्ति स्म तदा निधिः तु न प्राप्यते स्म। ‘अहम् उत्तमः न’ इति भावयन्तः ते खेदेन प्रतिगच्छन्ति स्म। केचन तु ‘संन्यासी मिथ्यावचनम् उक्तवान् स्यात्’ इति वदन्ति स्म। दिनेषु गतेषु रामनाथस्य निमन्त्रणम् अङ्गीकुर्वतां सङ्ख्या न्यूना जाता। अथ कदाचित् सज्जनसत्कारं सूचितवान् संन्यासी एव पुनरपि रामनाथस्य गृहम् आगतवान्। तं रामनाथः प्रवृत्तं समग्रं निवेदितवान्। सर्वं श्रुत्वा संन्यासी गम्भीरस्वरेण- “मया उक्तम् आसीत् यत् अतिथिद्वारा निर्जलोपवासः कारणीयः इति। भवता निमन्त्रिताः अतिथयः तथा कृतवन्तः आसन् वा?” इति पृष्टवान्। रामनाथेन निमन्त्रिताः निर्जलोपवासं न कृतवन्तः आसन्। केचन क्षीरं पीतवन्तः आसन्। पुनः केचन जलं पीतवन्तः आसन्। निर्जलोपवासः अतिथिभिः न अङ्गीक्रियते इति चिन्तयित्वा रामनाथः संन्यासिनम् पृष्टवान् – “श्रीमन्! मया प्राप्यमाणनिधेः निमित्तम् अन्ये निर्जलोपवासं न कुर्युः इति भाति मम। अतः अहम् एव उपवासे प्रवृत्तः भवामि चेत् कथम्?” इति। “स्वप्रयोजनार्थं निर्जलोपवासव्रतं यदि भवान् आचरेत् तर्हि तत् स्वार्थाय एव भवेत्। तेन न किमपि प्रयोजनम्। इतः अनतिदूरे लघुनगरम् अस्ति। तत्र गुणशीलः नाम कश्चित् अस्ति। तं गृहम् आनाय्य तस्य द्वारा निर्जलोपवासव्रतं कारयतु। तेन भवतः इष्टं सेत्स्यति” इति उक्तवा संन्यासी ततः निर्गतवान् अनन्तरदिने रामनाथः आदिनं प्रयाणं कृत्वा सायङ्कालसमये लघुनगरं प्राप्तवान्। गुणशीलस्य गृहं तु तेन विनायासं प्राप्तम्। तत् दृष्ट्वा रामनाथः आश्चर्यचकितः। सः चिन्तितवान् आसीत् यत् गुणशीलः निर्धनः स्यात् इति। किन्तु गुणशीलस्य ग्रहम् इन्द्रभवनायते स्म। महता वैभवेन युक्तं तत् दासदासीभिः पूर्णम् आसीत्। गुणशीलः तत्र महातेजसा विराजते स्म। आजानुबाहुः सः उन्न्तः दृढकायः च आसीत्। कौशेयवस्त्राणि, बहूनि आभरणानि च धृतवान् सः आलयस्य महाविष्णुः इव शोभते स्म। रामनाथं दृष्ट्वा आसनात् उत्थाय आगतः गुणशीलः महता आदरेण स्वागतीकृत्य आगमनकारणं पृष्टवान्। ‘एतादृशं महाधनिकं मम अपेक्षा कथं वदेयम्?’ इति चिन्तयन् रामनाथः मौनम् आश्रितवान्। तदा गुणशीलः एव – “आगमनकारणं निसङ्कोचं वदतु भवान्” इति द्वित्रवारम् अनुरोधपूर्वकम् उक्तवान्। अन्ते रामनाथः संङ्कोचम् अनुभवन् एव स्वस्य अपेक्षाम् उक्तवान्। गुणशीलः रामनाथस्य प्रार्थनां सहर्षम् अङ्गीकुर्वन् – “अद्य रात्रौ भवान् अत्रैव विश्रान्तिसुखम् अनुभवतु। श्वः प्रातः गच्छाम। तदभ्यन्तरे अहं सर्वसन्नाहं करिष्यामि इति उक्तवान्। एतत् श्रुत्वा रामनाथः नितरां सन्तुष्टः। गुणशीलस्य आतिथ्यस्य कारणतः सः रात्रौ सम्यक् निद्रां प्राप्तवान् अपि। अनन्तरदिने प्रातः गुणशीलस्य सेवकाः रामनाथम् उत्थाप्य स्नानं कारितवन्तः। तत्समये रामनाथः गुणशीलस्य स्वभावदिविषये तान् पृष्टवान्। तैः यत् उक्तं तत् रामनाथे आश्चर्यम् अजनयत्। गुणशीलः सेवकेभ्यः उत्तमवेतनं ददाति स्म। किन्तु कदाचित् विचित्रव्यवहारेण तान् खेदयति स्म। क्वचित् हसन्मुखतया वार्तालापं कृतवान् सः पुनः क्वचित् विना कारणं तर्जयति स्म अपि। “एवं तर्हि गुणशीलः सज्जनः उत दुर्जनः?” इति तान् पृष्टवान् रामनाथः। “तस्मिन् सद्गुणाः यथा तथा, दुर्गुणा अपि सन्ति। किन्तु सः स्वदोषान् गोपयितुं प्रयत्नं न करोति इति तु वैशिष्टयम्” इति उक्तवन्तः ते सेवकाः। एतत् श्रुत्वा रामनाथः आत्मनि उत्पन्नम् आतङ्कं निरोद्धुम् अशक्नुवान् – “न जाने सः सन्यासी एतस्य सत्कारं कृत्वा एतस्य द्वारा उपवासः करणीयः इति किमर्थम् उक्तवान् इति। एतस्य व्रताचरणात् मम प्रयोजनम् अस्ति वा न वा इत्यपि न ज्ञायते” इति उक्तवान्। तदा सेवकाः- “एतस्य उपवासव्रताचरणवार्ता अस्माभिः अपि श्रुता एव। उपवासव्रताचरणार्थं भवता एषः कथं चित्तः इति वयं सर्वे आश्चर्यम् अनूभूतवन्तः। यतः अन्ये प्रतिदिनं त्रिवारम् आहारं सेवन्ते चेत् एषः तु दिने षड्वारं षड्रसोपेतं भोजनं करोति। एतादृशं अस्माकं स्वामी उपवासव्रतम् आचरितुं किं शक्नुयात् इत्येव आश्चर्यम् अस्माकम्” इति उक्तवन्तः। एतत् श्रुत्वा रामनाथस्य आतङ्कः इतोऽपि प्रवृद्धः। तथापि संन्यासिनः वचने विश्वासं स्थापयन् मौनम् आश्रितवान्। ततः अल्पे एव काले प्रयणार्थं शकटः सिद्धः। शकटे बहवः बन्धाः आसन्। रामनाथगुणशीलाभ्यां सह कश्चन पाचकः अपि शकटे उपविष्टः आसीत्। गुणशीलः पाचकं प्रदर्शयन् - “अहं भोजनप्रियः। एषः यं पाकं करोति सः एव मह्यं विशेषतः रोचते। अतः एव अहं यत्र यत्र गच्छामि तत्र सर्वत्र मया सह एषः अपि भवति” एव इति रामनाथम् उक्तवान्। ततः प्रयाणम् आरब्धम्। मध्ये प्रयाणं पाचकेन दत्तः उपाहारः रामनाथगुणशीलाभ्यां खादितः। रामनाथः यावत् खादितवान् ततोऽपि द्विगुणितं खादितवान् गुणशीलः। पुनः अल्पे एव काले फलाहारः सज्जीकृतः पाचकेन। रामनाथः एकं फलम् अपि खादितुं न शक्तवान् चेत् गुणशीलः तु विविधानि बहूनि फलानि आतृप्ति खादितवान्। किञ्चिद्दूरं यदा गतं तेन मार्गेण गच्छन् कश्चन पुरूषः गुणशीलेन दृष्टः। सः शकटं स्थगयित्वा तेन पुरूषेण सह वार्तालापं कृतवान्। “मम पत्नी अस्वस्था अस्ति। चिकित्सार्थं वैद्येन सूचितानि मूलसस्यादीनि आनेतुं पार्श्वग्रामं गच्छन् अस्मि” इति उक्तवान् सः पूरुषः। गुणशीलः तस्य गृहस्य परिस्थितिं ज्ञात्वा अनुकम्पवचनानि उक्तवान्। तदा सः प्रयाणिकः प्रार्थितवान्- “श्रीमन्! मम पतन्याः तीव्रम् अस्वास्थ्यम् अस्ति। यावच्छीघ्रम् औषधमूलानि अहं यदि गृहं नयेयं तर्हि मम पत्नीं शीघ्रं स्वस्था भवेत्। अतः भवान् यदि शकटेन पार्श्वग्रामपर्यन्तं माम् अपि नयेत् तर्हि अहम् उपक्रतः भवेयम्” इति। तस्याः प्राणापायः तु नास्ति किल? अस्वास्थ्यं तु जीवने सहजम्। प्राप्तम् अनुभोक्तव्यम् एव। पञ्चवर्षेभ्यः पूर्वं नवनीतं चोरितवान् स्यात् इति शङ्कया भवतः पत्नीं मम पुत्रं सम्यक् ताडितवती आसीत्। तस्य फलम् अनुभवन्ती अस्ति सा। अनुभवतु नाम” इति तम् उक्तवा तस्मै शकटे स्थलम् अदत्त्वा शकटचालकम् उक्तवान् “शकटम् अग्रे नयतु” इति। गुणशीलस्य व्यवहारं दृष्ट्वा राननाथः आश्चर्यचकितः। पुनः किञ्चिद्दूरं यदा गतं तदा मार्गस्य पार्श्वे रूदन् उपविष्टः कश्चन दृष्टः। गुणशीलः शकटं स्थगयित्वा शकटात् अवतीर्य तं पश्यन् “भवान् नरसिंहः खलु? किमर्थं रूदन् उपविष्टवान् भवान्”? इति पृष्टवान्। नरसिंहः रूदन् एव - “मम पिता देवराजः चतुर्भ्यः दिनेभ्यः पूर्वं दिवङ्गतः। इदानीं पितृवियोगं सोढुम् अशक्नुवन् किङ्कर्तव्यतामूढः सन् अत्र उपविष्टः अस्मि” इति उक्तवान्। “किम् देवराजः दिवङ्गतः? हा हन्त! सर्वं दैवाधीनम्। यदा अहं बालः आसं तदा सः वाटिकास्थम् आम्रफलम् आनीय मह्यं ददाति स्म”। इति वदन् गुणशीलः अपि अश्रूणि स्रावितवान्। तदा नरसिंहः एव आत्मानं निगृह्य गुणशीलं सान्तवनवचनानि उक्तवान्। किन्तु अत्रान्तरे गुणशीलः उच्चैः हसन् - “भवतः पिता दुष्टः आसीत्। यावज्जीवं सः वञ्चनाम् एव करोति स्म। कर्मकरान् वञ्चनया पीडयति स्म। मदीयाम् अल्पां भूमिं वञ्चनया स्वायत्तीकृतवान् आसीत् सः। अतः सः दुष्टः मृतः यत् तत् मम सन्तोषाय एव” इति उक्तवा शकटम् आरूह्य ततः प्रस्थितवान्। ‘नरसिंहस्य पिता वञ्चकः एव स्यात् नाम। तथापि एवं निष्ठुरतया कथनं तु न उचितम्’ इति रामनाथः अचिन्तयत्। प्रयाणम् अग्रे अनुवृत्तम्। मध्याह्नसमये गुणशीलः शकटं स्थगयित्वा सम्यक् भोजनं कृतवान्। रामनाथः किञ्चिदेव भोजनं कर्तुं शक्तवान्। “अत्रैव किञ्चित् विश्रान्तिं अनुभावाम्। पुनः भोजनं समाप्य एव प्रयाणम् अनुवर्तयाम्” इति उक्तवान् गुणशीलः। “हा हन्त! कीदृशी बुभुक्षा एतस्य!” इति स्वगतम् उक्तवान् रामनाथः। विश्रान्तेः अनन्तरं गुणशीलस्य भोजनं प्रवृत्तम्। ततः प्रस्थितौ तौ सायङ्कालसमये रामनाथस्य गृहं प्राप्तवन्तौ। रामनाथगृहे गुणशीलस्य व्यवहारः विचित्रः आसीत्। आदौ सः रामनाथपत्न्याः सौन्दर्यं सद्गृहिणीत्वं च प्रशंसितवान्। पुनः अल्पे एव काले - “एषा गृहस्य शुचिताविषये सर्वथा अनवधानवती” इति निन्दितवान्। रामनाथस्य पुत्रान् दृष्ट्वा सुन्दराः बालाः एते इति प्रशंसितवान् सः क्षणकालानन्तरम् – “सर्वथा दुश्चेष्टापराः बालाः एते” इति निन्दितवान्। “रामनाथ! भवतः निधिनिमित्तम् अहं सहायकः अभवं यत् तत् तु महते सन्तोषाय” इति उक्तवान् गुणशीलः किञ्चित्कालानन्तरं-“ भवतः निमित्तं मया सकलवैभोगं परित्यज्य आगत्य कष्टम् अनुभोक्तव्यम् अभवत् अत्र” इति कोपेन उक्तवान्। एवम् एव प्रथमं दिनम् अतीतम्। पुनः दिनद्वयं यावत् रामनाथगृहे सन्तोषेण एव तिष्ठन् आतृप्ति भोजनं कृतवान् गुणशीलः। तृतीयदिने रात्रौ गुणशीलः रामनाथस्य पत्नीम उक्तवान्- “श्वः मम जलसेवनम् अपि नास्ति। तादृशः कठिनोपवासः पाककरणक्लेशः नास्ति भवत्या” इति। चतुर्थे दिने उपवासः किन्तु गुणशीलः पाचकद्वारा भक्ष्याणि कारयित्वा त्रिवारं भोजनं कृतवान्। “उपवासदिने एवं भोजनं करोति खलु भवान्!” इति यदा रामनाथः उक्तवान् तदा गुणशीलः - “षडवारं भोजनकरणं मम नित्यप्रवृत्तिः। अद्य तु मया त्रिवारम् एव भोजनं कृतम्। मम एतत् कृत्यं निर्जलोपवासयते एव” इति उक्तवान्। “यः निधिं प्राप्यते तत्र पादभागः मह्यं दात्व्यः भवता” इत्यपि उक्तवान् सः। एतत्सर्वं दृष्टवतः रामनाथस्य आतङ्कः प्रवृद्धः। अनन्तरदिने यदा गुणशीलः खनित्रेण खननं कृतवान् तदा ‘ठण्’ इति शब्दः श्रुतः। पुनः किञ्चित् खननं यदा कृतं तदा सुवर्णनाणकैः पूर्णः कलशः प्राप्तः। वेतालः एवं कथां समाप्य अवदत् – “अये राजन्! गुणशीलः निर्जलोपवासं न कृतवान् चेदपि रामनाथः निधिं कथं प्राप्तवान्? गुणशीले उत्तमपुरुषलक्षणानि तु न दृश्यन्ते। मरणावस्थाम् आपन्नायाः पत्न्याः विषये अनुकम्पायां प्रदर्शनीयायां कोपं प्रदर्शितवान् सः। मृतपितृकस्य नरसिंहस्य पुरतः निष्ठुरवचनानि उक्तवान्। ‘यः निधिः प्राप्यते तत्र चतुर्थांशः दातव्यः’ इति वदन् प्रतिफलापेक्षाम् अपि प्रकटितवान्। एतस्य सर्वस्य परिशीलनात् ज्ञायते खलु- निधि प्राप्तिः काकतालीयन्यायेन अभवत्, न तु व्रतादीनाम् प्रभावतः इति? किं गुणशीले सद्गुणाः सन्ति इति वयं वक्तुं शक्नुयाम्? किम् सन्यासिनः वचनं मिथ्या आसीत्? एतेषां सन्देहानां समाधानं जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नं भवेत्” इति। तदा मौनं स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् – “जगति केवलसद्गुणवान् कोऽपि न भवति यः उत्तमः भवति सः यदि स्वस्य दुर्गुणान् गोपयति तर्हि तस्य प्रगतिः कुण्ठिता भवति। गुणशीलः तु सद्गुणान् दुर्गुणेभ्यः पृथक्कृतवान् आसीत्। अतः एव तस्य सद्गुणाः दुर्गुणाः चापि सर्वैः ज्ञायन्ते स्म। तस्मिन् द्विविधं व्यक्तित्वम् आसीत्। अतः एव सः दिने षडवारं भोजनं करोति स्म। सज्जनत्वकारणतः सः अन्येषाम् उपकारं करोति स्म। दुर्जन्त्वकारणतः अन्यान् द्विषन् स्वार्थगुणं प्रदर्शयति स्म। सज्जनत्वकारणतः सः रामनाथस्य साहाय्यं कर्तुम् इष्टवान्। रामनाथस्य पत्न्या कृतं भोजनं कृतवान् च। दुर्गुणत्वकारणतः सः पाचकद्वारा पाकं कारयित्वा भोजनं कृतवान्। उपवासदिने दुर्जनव्यक्तित्वेन भोजनं कृतम् आसीत्। किन्तु सज्जनव्यक्तित्वेन निर्जलोपवासः एव कृतः आसीत्। सः तस्मिन् त्रिवारम् एव भोजनं कृतवान्, न तु षड्वारम् इत्येतत् एव अत्र प्रमाणम्। एतस्मात् एव निधिः प्राप्तः। निधिप्राप्तिः काकतालीया तु सर्वथा न” इति। एवं वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः अदृश्य भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्।