जीवनस्‍य पाथेयम् अङ्कुरोद्भेद: प्रलम्‍बाया: समुद्रयात्राया: पर्यन्‍ते गन्‍तव्‍यस्‍थलं प्राप्‍य समग्राया यात्राया: सिंहावलोकनं समीक्षणं वा सर्वे यात्रिण: कुर्वन्‍त्‍येव, किन्‍तु नाविका मध्‍येयात्रमपि तादृशं सिंहावलोकनं विदधति। मदीयाया जीवनयात्राया: प्राय: पूर्वार्धोऽयं समाप्‍यते इत्यहमनुभवामि। अस्‍यां यात्रायां किं मया लब्‍धं, किमं वा हारितं, किं सोढं, किं वितीर्णं, काऽसीन्‍मे जीवनयात्रायाः नौका, किमासीत्‍पाथेयं, सर्वमिदमद्य यदा विमृशामि, अपूर्वा काचन भावशबलता मामभिभवति। अनुवर्णयामि तां संस्‍कृतभाषयैव। मया संस्‍कृत-भाषा पठिता। भवन्‍त: कथयिष्‍यन्ति, पठिता स्‍यात्-किमेतेन? बहव: खलु पठन्ति संस्‍कृतम्। अस्मिन् कलियुगस्‍य कराले कालेऽपि सन्‍त्‍येव संस्‍कृतपाठशाला:, पठन्‍त्‍येव छात्रा:, पाठयन्‍त्‍येव पण्डिता:। त्‍वयाऽपि पठिता स्‍यात् संस्‍कृतभाषा? किमत्रापतितम्? किन्‍तु नैतावता विश्राम्‍यति मे कथा। मया संस्‍कृतभाषा पठिता-इत्‍येव न, विप्रकुलस्‍य एकया बालिकया मया, नैव-नैव ‘‘बालया’’ मया, संस्‍कृतभाषा सश्रमम् चूडान्‍तम् पठिता। ‘बालिकया’ इत्‍यस्‍य स्‍थाने ‘बालया’ इति प्रयुंजानाऽहम् लक्षणया कमर्थम्, व्‍यंग्‍यविधया च कमभिप्रायम् प्रकटीकर्तुमिच्‍छामि इति बोधनाय कथनीयम् स्‍याद् यत् कैशोरे वयसि मया भाषा सेयमधीता। तदेवाऽऽसीन्‍मे आयुर्यदा मया संस्‍कृताध्‍ययनमारब्‍धम्। इत्‍थम् मया सेयम् भाषा कौमार्यादेवाऽधीता। अस्‍याम् विंश्‍याम् शताब्‍द्याम्, अस्मिन् भारते कथमिदम् संभाव्‍यते इत्‍याशंका सहजा भवताम्। किन्‍तु नितान्‍तम् सत्‍यमिदम्। मदीय: परिवारो लघीयानासीत्, अधुना तु ‘‘मदीय:’‘परिवार’’ इत्‍यस्‍य अभिधेयार्थो भवेत् मदीयस्‍य पत्‍यु: परिवारो यस्मिन् ‘ते’, अहम्, शिशु: ‘‘राजीव:’’, एक: परिचारकश्‍चाऽस्ति, किन्‍तु तदा मदीय: परिवार: आसीत् पिता, माता, ज्‍यायान् भ्राता, कनीयसी स्‍वसा च। परिवार: सोऽयम् प्रकाममाधुनिक: सुप्रतिष्ठितश्‍चाप्‍यासीत्। पिता मे एकस्‍यांगलपद्धतेर्महाविद्यालयस्‍याध्‍यक्ष आसीत्। भ्राता द्राक्‍तरविद्यामपठत्। एम.बी.बी.एस. परीक्षाया अन्तिमे वर्षेऽनुत्तीर्णो भूत्‍वा तस्मिन् वर्षे परीक्षामुत्तरितुं तु बद्धपरिकरोऽभूत्। मया मातृभाषा हिन्‍दी पठिताऽभूत्, आंग्‍लभाषापि मया कौमारादेव शिक्षिता, किन्‍तु यदाऽहम् त्रयोदशे वर्षे पदम् निदधामि तथैव पितुरेकाऽभिलाषाऽभूत्। जनक उवाच - ‘‘कल्‍पने! अहमिच्‍छामि यत्त्‍वम् अस्‍यां परीक्षायामेकम् विषयम् संस्‍कृतम् गृहाण।’’ ‘किमिति?’ ‘‘यतो हि सेयमस्‍माकम् पुरातनी भाषा, न केवलमिदमेव, किन्‍तु प्रथमश्रेण्‍या: कृते संस्‍कृतम् सुमहत्‍सहायकम् भवति।’’ मया संस्‍कृतपठनमारब्‍धम्। कारणम् त्‍वत्राऽभूत् प्रथमश्रेणिलोभ:। किन्‍तु नासीदिदम् वास्‍तविकम् कारणमपि तु हेत्‍वाभास एव। प्रथम-श्रेण्‍या लाभलोभाद् बह्वयो बालिका: पठन्ति संस्‍कृतम्। किन्‍तु किम् ता: संस्‍कृतम् पठन्ति? ता रटन्ति, मया तु पठितम्। ‘‘त्‍वन्‍ताथादि न पूर्वभाक्।’’ पूर्वं सेयम् भाषा नितराम् जटिला, अमनोज्ञा च प्रतीताऽभूत्। भगवत: पाणिनेराचार्यस्‍य डमरुरवनिर्गताम् प्रेरणाम् ‘‘अइउण् ऋलृक्’’ इत्‍यादि रटन्‍त्‍या मम गृहे परिहास: प्रायो मासद्वयम् व्‍याप्‍य प्राचलत्। मदीया कनीयसी भगिनी या केवलम् दशवर्षदेश्‍याऽभूत्, रात्रौ स्‍वप्‍नेऽपि ‘जबगडदश्’ इत्‍यादयुत्‍स्‍वप्‍नायमाना मया कतिशो निवारिता। षाण्‍मासिक्‍याम् परीक्षायाम् मया शते त्रिंशदंका एव लब्‍धा:। एते अंका नासन् सन्‍तोषजनका: परन्‍तु नात्राश्‍चर्यम् मे बभूव। भवभूतेरुक्तिमधुनाऽहम् स्‍मरामि- ‘‘वितरति गुरु: प्राज्ञे विद्याम् यथैव, तथा जडे न तु खलु तयोर्ज्ञाने शक्तिं करोत्‍यपहन्ति वा।’’ मम मस्तिष्‍के भाषाया अस्‍या: स्‍वरूपम् व्‍याकरणम् च द्वारमेव नालभत्। अस्‍माकमाम्गलविद्यालये मदीयेषु विषयेषु आंग्‍लभाषा, आंग्‍लसाहित्‍यम् चाप्‍यासीत्। आंग्‍लाध्‍यापिका यदा शेले-महाकवे: ‘क्‍लाउड’ नाम्‍नीम् कविताम् पाठयति स्‍म तदा हृदये नवीनस्‍यैकस्‍य जगत: कल्‍पनांऽकुरिता भवति स्‍म। वारिदानाम् वृष्टि:, सस्‍यमयी धरा, सर्वम् चित्रितमिव भवति स्‍म। अतोऽहम् अन्‍यविषयेषु रुचिपूर्वकमपठम् किन्‍तु संस्‍कृतस्‍य मनो विवर्णमिव भवति स्‍म। संस्‍कृताध्‍यापिका नासीत्‍सुलभा, अत: षष्टिवर्षकल्‍पा एके गुरव: संस्‍कृतमपाठयन्। स्‍वभावस्‍तेषामुग्र एवाऽसीत् किन्‍तु बालिकानाम् श्रेण्‍याम् स्‍वकीयम् क्रोधम् संयम्‍य सस्‍नेहम् ते व्‍याख्‍यानमदु:, खण्डिकोपाध्‍याया भूत्‍वा अपि ते शिष्‍येभ्‍यश्‍चपेटादानस्‍य साहसम् नाऽकुर्वन्। तथापि प्रथमे वर्षे मदीयम् मनो व्‍याकरणे नाऽलगत्। हितोपदेशम्, पंचतंत्रम् रघुवंशम् च ते नाऽस्‍पृशन्। एवम् स्थिते यदि मया शते त्रिंशदेवांका लब्‍धास्‍तर्हि किमपराद्धम्? गृहे चिन्‍ताऽभूत्। अस्‍या: परिणामे स्‍वाभाविकतया गृहशिक्षकस्‍य (Tutor) कस्‍यचिन्नियुक्‍ते: प्रस्‍ताव: समागत:। शिक्षिका नासीत्‍सुलभा संस्‍कृते। अत: शिक्षकस्‍य चर्चाऽभूत्। अस्‍माकम् विद्यालयीयगुरव: प्रार्थिता: किन्‍तु ते प्रायो गव्‍यूति (4 मील) परिमितम् दूरस्‍था आसन्। नानुमेनिरे। मासमेकम् यावत्‍प्रस्‍तावो विचारपतितोऽस्‍थात्। पर्यन्‍ते च मद्गृहशिक्षायै संस्‍कृतविषमादाय एम.ए.परीक्षाम् दित्‍सुरेकश्‍छात्रो राकेश-नामा नियुक्‍तोऽभूत्। सुरुचिरदर्शनस्‍य गौरस्‍य युवकस्‍यास्‍य स्‍वभावमस्‍मत्पिता सम्‍यक् पर्यचिनोत्। अतीव सौम्‍य: सुभगश्‍चायमभूत्, तथापि स्‍वभावसरला मदीया माता अध्‍ययन-समये मया सहातिष्‍ठत्। युवकस्‍य वेषभूषा नितराम् सरला, मुखमुद्रा च सौम्‍याऽभूत्। शिक्षणक्षेत्रे स्‍यादयम् तस्‍य प्रथम एव प्रयास: किन्‍तु तेन व्‍याकरणम् कौमुदीमाधारीकृत्‍य न पाठितम्। व्‍याकरणस्‍य सरलान् नियमानसौ मामलेखयत्। अनुवादमहमकरवम्। पाठावलीमपठम्। तस्मिन् वर्षेहम् द्विषष्टिप्रतिशतमंकैरुत्तीर्णा। मदीया रुचिरधुना परिवर्तनमियेष। द्वितीये वर्षेऽहम् परीक्षायै प्रयत्‍नानारब्‍धवती। काव्‍यम् मया समारब्‍धम्। भगवत्‍या भारत्‍या वरदपुत्र: कविकुलगुरु: कालिदास:। तेन लिखितानि काव्‍यानि विश्‍वमूर्धन्‍यानि। तान्‍येव पाठ्यक्रमे नियतानि सन्ति। कविर्भूत्‍वा यदि रसराजम् शृंगारम् कश्‍चन न स्‍पृशति तर्हि धिगेव तस्‍य काव्‍यम्। ‘शृंगारी चेत्‍कवि: काव्‍ये जातम् रसमयम् जगत्। ’’इत्‍यधुनाऽहम् स्‍मरामि प्रशंसामि च। किन्‍तु तदानीं वराकेण कालिदासेन न कदापि चिन्तितं स्‍याद्यन्‍मदीयानि काव्‍यानि बालपाठ्यानि परीक्षापाठ्यक्रमे नियतानि च करिष्‍यन्‍ते। अहम् चाऽऽसम् पंचदशवर्षकल्‍पा। शृंगारकवीनामाराध्‍यदेवोऽयमासीन्‍मे ‘वय:-संधि:’। ‘‘असंभृतम् मण्‍डनमंगयष्‍टेरनासवाख्‍यम् करणम् मदस्‍य’’ इति कुमारसंभवे मयाऽधीतम्। रघुवंशस्‍य द्वितीय: सर्गो भगवत्‍कृपया शृंगारकथारहित:। तृतीये सर्गे च ‘‘तदाननम् मृत्‍सुरभि क्षितीश्‍वरो रहस्‍युपाघ्राय न तृप्तिमाययौ’’ इत्‍यादि रसिकराजस्‍य महाकवे: किंचिदीषद्गूढमि‍ङ्गितम् विद्यालयीयैरस्‍मद्गुरुभि: स्‍पृष्टमपि न, यतो नासीदिदमावश्‍यकम् परीक्षायै। ‘‘दिनेषु गच्‍छत्‍सु नितान्‍तपीवरम् तदीयमानीलमुखम् स्‍तनद्वयम्’’ इत्‍यादि प्रौढासुलभानि लक्षणानि मदीयायाः मतेरगम्‍यान्‍येवासन् किन्‍तु कुमारसम्‍भवे प्रथमसर्गस्‍थस्‍य पार्वतीवर्णनस्‍य क: किम् करोतु? अस्‍माकम् गुरवो जीवनस्‍य परे पारे स्थिता आसन्। संस्‍कृतस्‍य ते विद्वांसोऽभूवन्। अत: सरलैरनुग्रैश्‍च सामान्‍यपर्यायैस्‍ते सर्वमपीदमपाठयन्। अहम् स्‍मरामि कुमारसंभवस्‍य तृतीये सर्गे - ‘बालेन्‍दुवक्राण्‍यविकासभावाद् बभु: पलाशान्‍यतिलोहितानि। सद्यो वसन्‍तेन समागतानाम् नखक्षतानीव वनस्‍थलीनाम्।’’ इति श्‍लोक: पाठ्यमानोऽभूत्। श्रेण्‍या: सर्वा अपि किशोर्य: आधुनिकजीवनस्‍य सामान्‍यानाम् कतिपयप्रवृत्तीनामभिज्ञा आसंस्‍तथापि श्‍लोकस्‍यास्‍य कमप्‍यर्थम् प्रयत्‍यापि न बोद्धुमपारयन्। स्‍वाभाविकम् चेदमासीत्। अतो नितान्‍तमकपटेन मनसा एकया पुन: पृष्टम् ‘‘महोदय! नावगतम्’’ प्रयत्‍नशतमतिक्रम्‍य गुरुमहोदयस्‍य स्मितमधरपुटाद् बहिरभूत्। ततस्‍तैश्‍चातुर्येण भूयानर्थो बोधित:, अस्‍माभिश्चावबुद्ध:। किन्‍तु गृहशिक्षकस्‍य युवकस्‍य वराकस्‍योपरि सुमहती समस्‍या सेयमभूत्। भगवत्कृपयाऽस्मिन् वर्षे जनन्‍या मम पाठसमयसाहचर्यं परित्‍यक्तमासीत्। तथापि राकेश: कालिदासीयकाव्‍यानाम् पाठन-समये संकोचेन किम्भूतकिमाकार एवाऽभूत्। ‘नागेन्‍द्रहस्‍तास्‍त्‍वचि कर्कशत्‍वादेकान्‍त-शैत्‍यात्‍कदलीविशेषा:’ इति श्‍लोकम् पाठयतस्‍तस्‍य कपोलौ गाढरक्तवर्णौ समभूताम्। एतावता कालेन किम्चिदवगतवत्‍या ममापि साहसम् मुखमुत्‍थाप्‍य तन्‍मुखम् द्रष्टुम् नाभवत्। भगवानेव जानाति किमस्‍य युवकस्‍य संस्‍फुरितम् भवेत्तेषु तेषु समयेषु किन्‍तु इयदवश्‍यम् स्‍मरामि यन्‍मम वपुष: कणे कणे लज्‍जाया अरुणिमा, अन्‍तरे च कैशोर्यसुलभा उत्‍सुकता जागरुकाऽभूत्। राकेशस्‍य गांभीर्यमहमधुनापि प्रशंसामि। तस्‍य संस्‍कृतभारत्‍याम् भक्ति:, मयि च निश्‍छल: स्‍नेहो माम् संस्‍कृतम् प्रत्‍युन्‍मुखीम् सौत्‍सुक्‍याम् चाकरोत्। एतस्मिन् समये च तदिदम् लिखन्‍ती अहम् नाद्य संकोचमनुभवामि यन्‍मदीये हृदये अनुरागस्‍य प्रवेश: कविकुलगुरो: कालिदासस्‍य काव्‍यमाधुर्येण सहैवाभवत्। राकेशो युवकोऽभूत्। मदीय: शिक्षकोऽभूत्। सुशील: कमनीयश्‍चाभूत्। किन्‍तु तस्‍य कस्मिन्‍नपि वाक्‍ये, कस्‍यामपि चेष्टायाम्, कस्मिन्‍नपि भावे नानुरागस्‍य दर्शनम् मया कदापि कृतम्। मया विचारितम्, पुरुषजातेरेवायम् दोष:। अयमासीत्‍प्रभाव: संस्‍कृतभारत्‍या अथवा मदीयस्‍य भाग्‍यस्‍य यत् तप्तांगारस्‍य साहचर्येऽपि घृतकुम्‍भे न काऽपि विकृतिवरलोकिता। अधुनाऽहम् कतिश: कथयामि यद् ये संस्‍कृतसाहित्‍यस्‍य शृंगारमुग्रम् विभावयन्ति, अश्‍लीलताया: कृते संस्‍कृतसाहित्‍यम् च निन्‍दन्ति, ते संस्‍कृतभाषाया: स्‍वाभाविकीम् शुचिताम्, गंभीरताम् च न पश्‍यन्ति, न जानन्ति। ‘शृंगार: शुचिरुज्‍ज्‍वल:’ इति साहित्‍यम् मन्‍यते। अहमधुना कल्‍पयामि यद् यदि राकेश: संस्‍कृतसाहित्‍यस्‍य स्‍थाने उर्दू साहित्‍यमपाठयिष्‍यत्तर्हि किमहम् तथाविधाऽस्‍थास्‍यम्? ‘जाम, साकी, मैखाना,’ इत्‍यादिवातावरणे पुष्टस्‍य ‘इश्‍क’ देवताकस्‍य तत्‍साहित्‍यस्‍य हृदयम् यथा रसिकम् तथैव शुद्धस्‍नेहवत: संस्‍कृतसाहित्‍यस्‍य हृदयम् निसर्गत एव सात्त्विकम्। मया द्वितीय एव वर्षे संस्‍कृतभारत्‍याम् भूयान् रसो गृहीत:। सर्वाधिक: प्रियो मे विषयोऽयमेवाऽऽसीत्। ‘अशेषशेमुषीमोषम् माषमश्‍नामि’ इति कठिनजटिलम् वाक्‍यम् वार्तायामपि प्रयुक्तवतो नैषधीयकारस्‍य श्रीहर्षस्‍य कवितापि मया प्रारब्‍धा। माघकिरातयो: काव्‍ययो:, तत्त्‍वबोधिनी-दीपिका-सहितस्‍य अन्‍नंभट्टस्‍य (तर्कसंग्रहस्‍य), कादम्‍बर्या अमररचयितुर्बाणभट्टस्‍यापि परिचयो मेऽभूत्। तस्मिन् कैशोर्यकाले नूनम् कतिधा कालिदासीयकाव्‍यानि राकेशात् पठन्‍त्‍या मया लज्‍जा, अनुराग:, कम्‍प:, औत्‍सुक्‍यम्, तन्‍द्रा, सर्वमपि मनस्‍यनुभूतम्। एक: प्रशान्‍तशीतल: शुद्धोज्‍वल: चन्द्रिकाधवल:, स्‍नेहपूरो मदीये हृदये सर्वदा प्रावहत्, उन्‍मादस्‍येव स्थिति: सर्वदाऽस्‍थात्। किन्‍तु नाहम् प्रकटीकृतवती किमपि। एकदा मयावश्‍यम् साहसमनुष्ठितमासीत्। राकेश: पाठयन्‍नभूत् कुमारसंभवम्। मया नतनेत्रया पृष्टम्- ‘श्रीमन्-संस्‍कृतसाहित्‍ये इयती अश्‍लीलता किमित्‍यस्ति?’’ राकेश: स्मित्‍वा नतनेत्र एवोदतरत्- ‘‘समुपयाते समये भवती स्‍वयमेव ज्ञास्‍यति यन्‍नेयमश्‍लीलता। साहित्‍यसिद्धान्‍तेषु ‘अश्‍लीलता’ खलु का भवतीति नाद्यापि कुत्रचन व्‍याख्‍यातम्। अश्‍लीलताया: सम्‍बन्‍ध: शब्‍दैर्नास्ति, प्रकरणेन, भावनया चाऽस्ति। पुनश्‍च काव्‍यानीमानि सहृदयै रसिकैश्‍च रसनीयानीति बुद्धया निबद्धानि न बालपाठ्यत्‍वाबुद्धया। आसन् बालपाठ्यान्‍यपि पुस्‍तकानि बहूनि तत्‍तत्‍समयेषु, किन्‍त्‍वधुना विलुप्तानि, यतो युगधारानुसारम् बालानाम् मनोवृत्तिनियन्‍त्रकम् साहित्‍यम् सृज्‍यते-तद्गच्‍छता कालेन स्‍वयमेव विलीयते च। तथा च तत् ‘अस्‍थायि साहित्‍यम्’ इति अपदिश्‍यते। एतेषाम् काव्‍यानामाधार: अनादिनिधना मानवभावना: सन्ति या न कदाप्‍यपक्षीयन्‍ते, न च विपरिणमन्‍ते। अत एव कालिदासीयम् काव्‍यमद्याप्‍यमरम्। बालपाठ्यानाम् ग्रन्‍थानाम् निर्माणस्‍य भारस्‍तत्तद्युगीयशिक्षाशास्त्रिणाम् स्‍कन्‍धयोरुपरि भवति। सर्वमिदम् समुपयुक्‍ते काले भवती ज्ञास्‍यति।’’ न जाने को भवेत् स समुपयुक्‍त: काल: किन्‍तु तदात्‍वेऽहम् राकेशस्‍य गंभीराम् प्रतिभाम्, व्‍यापकम् विचारसामर्थ्‍यम् च दृष्टवा मनस्‍येव गौरवान्विताऽभूवम्। अद्य तु अहम् शकुन्‍तलाया:, ‘मुहुरंगुलिसंवृताधरोष्ठम् प्रतिषेधाक्षरविक्‍लवाभिरामम्। मुखमंसविवर्ति पक्ष्‍मलाक्ष्‍या: कथमप्‍युन्‍नमितम् न चुम्बितम् तु।’ इत्‍यत्राश्‍लीलताया अंशमपि न पश्‍यामि, इदम् हि विशुद्धाया: काव्‍यानुभूते: रसचर्वणायाश्‍च तत् स्रोतोऽस्ति येन तुलिता: सहस्रम् कीट्सशेलेशेक्सपीयरा: नितान्‍तम् नीरसा: प्रतीयन्‍ते। अनभ्रो वज्रपात: शनै: शनरैरहम् संस्‍कृते गतिम्, पूर्णाम् गतिम्, अलभे। ‘उपदिशति कमिनीनाम् यौवनमद एव ललितानि।’ यदा यौवनम् कृपाम् करोति-तदा हृदयम् विस्‍तीर्णम् भवति, ज्ञानेन सह मस्तिष्‍कम् विकसितम् भवति-हृदय-मस्तिष्‍कयोर्विकासेन काव्‍याभ्‍यासेन च भावुकता पदम् दधाति, भावुकताया: पृष्‍ठत: एव कवितासाम्राज्ञी समायाति। मयाऽपि मन्‍दम् मन्‍दम् कविता समारब्‍धा। किन्‍तु यदैव मया संस्‍कृतमादाय बी.ए. परीक्षा दत्ता, परीक्षापरिणामस्‍य पूर्वत एव अनभ्रवज्रपात एक: समभूत्। राकेशेन एम.ए. परीक्षा गते वर्ष एव समुत्तीर्णाऽभूत्। एकस्मिन् वर्षे अत्र स्थितेन तेन एकस्मिन् संस्‍कृतपत्रे संपादकत्‍वम् निर्व्‍यूढम्। किन्‍तु संस्‍कृतपत्राणि!! द्रव्‍याभावस्‍तु तेषाम् परिभाषैव!!! तस्‍याऽपि कृते तावदल्‍पपरिमाणा वृत्तिर्नाभूत् पर्याप्ता। अतस्‍तेन नगरम् परित्‍यक्तम्। सायंकाले भ्रमणायोद्यानम् गन्‍तुम् कनीयसी स्‍वसा मत्‍प्रकोष्‍ठे समागत्‍य आग्रहम् कृतवती। ‘चाय’-चषकम् तया‍ पितु:, मम च संमुखे स्‍थापितम्। ‘अद्य भवतो मुख-मुद्रा गंभीरा किमिव?’ ‘मया पृष्टम्। पित्रा उक्तम् ‘राकेश: विना सूचनामेव न जाने कुत्र गत:? तेन नगरम् परित्‍यक्‍तम्, तस्‍याभिभावकोऽद्य तदेव ज्ञातुम् महाविद्यालये मयाऽप्‍यमिलत्। मया कथितम्, वृत्त्‍यर्थम् कुत्रचन गत: स्‍यात्’। क्षणेनैव दृश्‍यम् विपरिवृत्तम्। मदीये शरीरे मन्‍ये प्राणा नासन्‍नेव। मदीयस्‍य शरीरस्‍य स्थिते: समवायिकारणम् किमपि भवतु-किन्‍तु असमवायिकारणम् राकेशस्‍य नगरेऽस्मिन् स्थितिरेव आसीत्। यद्यपि परीक्षानन्‍तरम्, परीक्षापरिणामस्‍य च पूर्वं स न माम् कदाऽप्‍यपश्‍यत्, न चाहम् तमपश्‍यम् किन्‍तु जीवनस्‍याधार एक: सर्वदाऽस्‍थात्। दर्शनेन किम् भवति? किम् दर्शनसमये सांनिध्‍ये वा मया किमपि कथितम्? किन्‍त्‍वासीत् सः कश्‍चन मूक: स्‍नेहजडिमा य: सर्वेषु भव‍ति, सर्वासाम् कुमारीणाम् हृदि वयसः आरंभे सकृदुदयते, किन्‍तु विस्‍मर्यते। यदि चेन्‍न विस्‍मर्यते तहि अपरजीवने तदीया स्‍मृति: एकमपूर्वम् कम्‍पम्, अपूर्वाम् मादकताम् च पुष्‍णाति। तद्धि अनिर्वचनीयम् भवति, केवलमनुभवगम्‍यम्। कर्कशजटिलान्‍त:करणा:। पुराणपंडिता: किमिदम् जानन्‍तु- ‘निर्वासनास्‍तु रंगान्‍तर्वेश्‍मकुड्याश्‍मसंनिभा:। ’यद्यस्‍यानुभवोऽपेक्ष्‍यते तर्हि मीमांसकाः, नैयायिकाः, वैद्याश्‍च च न पृच्‍छ्यन्‍ताम्,सहृदयस्‍य रसिकस्‍य कस्‍यचन कवेर्भावुकम् हृदयमापृच्‍छयताम्, कस्‍याश्‍चन नवलाया: किशोर्या मानसम् वा पृच्‍छ्यताम्। वय: संधिरयं तथाविध एव, अत्र हि सर्वासामपि नवयुवके हृदि स्‍नेहस्‍य दीपावली सकृत् प्रज्‍वलति किन्‍तु धर्मध्‍वजिनाम् धर्मधूमेन श्‍वासावरोधके वातावरणे पुष्टा: कन्‍यकास्‍तथाविधान् भावान् अपलपन्ति, गोपयन्ति, सरलमानसा आधुनिक्‍य: कन्‍यकाश्‍च तत्‍प्रकटीकुर्वन्ति यदुपरि पाखण्‍ड-प्रदर्शन-प्रिया: पुराणपण्डिता: कटुकम् समालोचयन्ति, निन्‍दन्ति।अस्‍तु। चायचषकाय प्रहितो मदीयोऽग्रहस्‍तश्चित्रार्पितारंभ इवावतस्‍थे। कालिदासीयायाम् कवितायाम् ‘मार्गाचलव्‍यतिकराकुलितेव सिन्‍धु: शैलाधिराजतनया न ययौ न तस्‍थौ’ इति दशा स्‍मृतिपथमारुढा। तस्मिन् दिने नाहमगाम् भ्रमणाय, रात्रिर्मे विचारचक्रपतितायाः नेत्रयोरेव निर्जगाम। राकेशस्‍य सांनिध्‍ये मया सर्वम् साहित्‍यमधीतम्, तस्‍य सांनिध्‍य एव मया कौमारम् परित्‍यज्‍य द्वितीये वयसि पदम् निहितम्। तस्‍य कृते मम हृदयस्‍य गंभीरतमे प्रदेशे स्‍थानम् निर्मितमासीत्। एक: श्रद्धाऽऽप्‍लुत: स्‍नेहमधुरिमा जनिम् लेभे। अधुना तस्‍य दर्शनमसंभवम् संवृत्तमासीत्। न जाने तस्‍य जीवननौका काम् दिशम् गृह्णीयात्? कस्मिन् तटे सा लग्‍ना भवेत? सर्वस्‍यापि ग्रीष्‍मावकाशस्‍योत्‍साहो मत्‍कृते विलीन:। तप्तकुंभ इव गृहे खरकिरणस्‍य तीव्रै: करैस्‍ताप्‍यमाना निदाघस्‍य दीर्घा दिवसा: शून्‍या व्‍यतीता:। दिवसानन्‍तरम् प्रदोष:, प्रदोषानन्‍तरम् रजनी, रजन्‍या अनन्‍तरम् प्रभातम्, पुनर्दिनम्, सायम्, रजनी, सर्वम् विरसमिव व्‍यतीयाय। परीक्षापरिणामो निर्गत:। मया द्वितीयश्रेणी लब्‍धा। समीचीना: अंका: अधिगता:। किन्‍तु परीक्षापरिणामस्‍य दिनेऽपि राकेशस्‍य स्‍मृतिरत्‍युग्राऽभूत्। यदि तदा सोऽभविष्‍यत् तर्हि मम स्‍नेहस्‍य, प्रेमपीडाया मूकभावना धैर्यबंधमतिभिद्य मुखराऽभविष्‍यत्। मया हि स्‍मृतिपटस्‍थायै राकेशस्‍य मूर्त्‍ये श्रद्धापुष्‍पाणि समर्पितानि। अग्रिमे वर्षे पुनरपि मयाध्‍ययनम् न परित्‍यक्‍तम् यस्‍याशंका मे पूर्वतश्चिरादभूत्। स्‍वाभाविकमिदम् भवति यदाधुनिककन्‍यका बी.ए. पर्यन्‍तम्, यथाकथंचित्- अभिभावकानाम् सहमत्‍या असहमत्‍या वा अधीयते यस्‍योद्देश्‍यमपि नैव ज्ञानार्जनम्, न वा विद्याप्रेम, न च जीविकाया: साधनमेव किन्‍तु अधिकतरम् विवाहस्‍य, सुयोग्‍यवरेण सह विवाहस्‍य, संभावनासु वृद्धिरित्‍येव। आधुनिकभारतीयसमाजे तदिदमेव परम्‍परागतम्। यदि बालिकाऽत्‍यन्‍तम् मनोज्ञा, सुन्‍दरी च तर्हि सामान्‍यशिक्षितायाः अपि तस्‍या विवाहस्‍य संभावना: सन्ति-यदि न सा सुन्‍दरी तर्हि तत्रोपायद्वयम्’ अत्‍युच्‍चशिक्षयोद्वाह: पुष्‍कलेन धनेन वा। त्रयमेतत् संभाव्‍यते-‘चतुर्थोक्‍तं न विद्यते’अत एव मध्‍यवित्ताः गृहस्‍था: कन्‍यकानां शिक्षां तावदेव प्रचालयन्ति यावत् कश्‍चन सुयोग्‍यो वरस्तासां शिक्षया संतुष्‍याल्‍पेनापि यौतुकेन ता: परिणेतु न संमन्‍यते-तदनन्‍तरं शिक्षायाः उद्देश्‍यं पूर्णं मन्‍यते-इदमेव तु शिक्षायाः उद्देश्‍यम्! अवश्‍यं शते चतस्र: पंच वा भारतीयमहिला: स्‍वतंत्रं जीवनमपि यापयितुं कटिबद्धा: उच्‍चशिक्षामधिगत्‍य वृत्तिमारभन्‍ते परं तास्वपि काश्‍चन तासां मासिकेन आयेन लुब्‍धं कंचन मनुष्‍याभासं परिणयन्‍ते। एतद्धि रामायणम्। अहम् नासम् समधिक-मनोहराकृति:। यद्यपि दर्पणम् बहुधा दृष्ट्वाऽप्‍यद्यावधिः मया मम गात्रयष्टौ किमप्‍यमनोहारित्‍वम् नावलोकितम्। यद्यपि तदा मम मन: स्थिति: सन्‍तुलिता नासीत्-अतोऽहमध्‍ययनम् त्‍यक्‍तुमपि अवांछम्-किन्‍तु मत्पिता नाऽसीत् कश्‍चन मन्‍त्री, सचिवो वा यस्‍य सत्तातंकाक्रान्‍त: कश्‍चन युवा मामुद्बोढुमाकृष्ट: स्‍यात्। मम शिक्षा-धनमेव मद्विवाहाय यौतकम् भावि, अतो विविधम् विचार्य ममाऽध्‍ययनम् प्रचलतु इति सर्वैरनुमतम्। संस्‍कृते एव मयाऽग्रिममध्‍ययनमारब्‍धम्। प्राप्तवयस्‍काम् माम् विलोक्‍य पिता मे योग्‍यम् कंचन जीवनसहचरम् मदर्थमन्‍वेष्टुम् निभृतमारब्‍धवानस्‍तीति अहमजानाम्। किन्‍तु मया अध्‍ययने भूयान् रसो गृहीत:। कुमारीणाम् जीवने पदे पदे समाशंकितो विवाहाख्‍यो विध्‍नोऽस्मिन् वर्षे नाजगाम्। अहम् विश्‍वविद्यालयेऽध्‍ययनमस्मिन् वर्षे आरब्‍धवती। अत्र हि सहशिक्षाऽभूत्। अध्‍ययनस्‍य अध्‍यापनस्‍य च स्‍तरोऽपि वृद्धिम् गत: वाल्‍मीकि-कालिदास-भारवि-भवभूतीनाम् कवितासरित् मदन्‍त:करणे प्रावहत्। पाणिनिकात्‍यायनपतंजलीनाम् व्‍याकृतिसरणिमहम् परिचितवती। तर्कपंचाननजगदीशभट्टादीनाम् तर्कवाणी मयाऽवगता। किन्‍तु सर्वस्‍याप्‍येतस्‍य पृष्‍ठभूमौ राकेशस्‍य कृपाऽभूत्-येन मह्यम् संस्‍कृतस्‍य सुदृढम् ज्ञानम् प्रदत्तमासीत्। यदा यदा ‘नागेन्‍द्रहस्‍तास्‍त्‍वचि कर्कशत्‍वादेकान्‍तशैत्‍यात् कदलीविशेषा:’ इत्‍याद्यहमपठम्-तदा तदा राकेशेन सह संस्‍कृतसाहित्‍यस्‍याश्‍लीलताया उपरि विहितानि प्रश्‍नोत्तराणि मम स्‍मृताववतरन्ति स्‍म। अधुनाऽहम् सर्वमपि तदिदमजानाम्। ‘सद्यो वसन्‍तेन समागतानाम् नखक्षतानीव वनस्‍थलीनाम्’ इत्‍येतस्‍य पद्यस्‍य मर्मापि मया साध्‍ववबुद्धम्। शाकुन्‍तलस्‍य तृतीयांके दुष्‍यन्‍तशकुन्‍तलयोर्वार्तालापे यत् किल भावुकम् मार्दवम्, तदपि परिज्ञातम्। अकस्‍मादेव’- तदाननम् मृत्‍सुरभि क्षितीश्‍वरो रहस्‍युपाघ्राय न तृप्तिमाययौ।’ इति श्‍लोकगतम् रहस्‍यमपि किंचित् किंचिन्‍मयाऽबुद्धम्। एवंविधेषु स्‍थलेषु कौमार्यसुलभेनाज्ञानेनोत्‍पादिताऽसुविधा शनै: शनैः अपगता। किन्‍तु राकेशस्‍य धूमिला स्‍मृति: सर्वाधिका सहचरी आसीत्-सा नापजगाम। विश्‍वविद्यालयस्‍य प्राध्‍यापकमहोदया: संस्‍कृतभाषाया मर्मवेदिनस्‍त्‍वासन्‍नेव, आंग्‍ल-फ्रांसीसीसाहित्‍ययोरपि परिज्ञानम् तेषामासीत्। ‘स्‍त्रीशूद्र-द्विजबन्‍धूनाम् त्रयी न श्रुतिगोचरा’ इत्‍यादि पुराणपण्डितानाम् प्राचीनविचारान्‍न ते अभ्‍यरोचयन्। संस्‍कृतभाषाया: परिज्ञानम् भारतीयस्‍यैकस्‍य विद्यार्थिन: कृते सुसंस्‍कृतनागरिकस्‍य च कृते यावदावश्‍यकम् तावत्-ततोऽप्‍यधिकम् वा, परिज्ञानम् भारतीयानाम् शिक्षितमहिलानाम् कृते आवश्‍यकमिति तेषाम् सिद्धान्‍तोऽभूत्। अतस्‍ते स्‍नातकोत्तर (Post-graduate) कक्षासु अधीयानानाम् बालिकानामध्‍ययने व्‍युत्‍पत्तिसम्‍पादने च सुतराम् सावधाना अभूवन्। बहुधा तै: कथितम्- ‘स्‍त्रीणाम् बुद्धि: पुरुषेभ्‍यो न्‍यूना न भवति। किन्‍तु यावताऽवधानेन पितरौ पुत्रम् पाठयतस्‍तावदवधानम् पुत्री न शक्‍नोति प्राप्तुम्। अतएव तासाम् प्रतिभा कुण्ठिता भवति। यदि बुद्धिमत्‍या बालिकाया अध्‍ययनस्‍य वातावरणम्-अध्‍यापनस्‍तर:, पुस्‍तकानाम् संग्रह:, दिशानिर्देशश्‍च व्‍यवस्थितो भवेत्तर्हि नात्र सन्‍देहो यत् गार्गी-भारती-विज्जिकासदृश्‍यो विदुष्‍यो भारते पुन: प्रादुर्भवेयु:। अर्थो हि कन्‍या परकीय एव। मया सह एकाऽन्‍यापि छात्राऽऽसीत्। नलिनी। किन्‍तु सा विवाहिताऽभूत्। एकत्राध्‍यापिका चाऽऽसीत्। अवकाशस्‍य समय: शुभकर्मण्‍येव नियुक्‍त: स्‍यादित्‍युद्देश्‍यमादाय तया एम.ए. परीक्षायै संस्‍कृत-विषयो निर्वाचितोऽभूत्। मम तया सह घनिष्‍ठता नाऽऽसीत्, किन्‍तु पुस्‍तकादीनामानयनाय कदाचिदहम् तस्‍या गृहमपि अगच्‍छम्। नलिनी स्‍वभावादेव प्रतिभाशालिनी अभूत्। किन्‍तु तस्‍या दाम्‍पत्‍यम् शान्तिपूर्णं नासीत्। पतिमहोदस्‍य स्‍वभाव: कर्कशस्‍तु नासीत् तथापि ते नलिन्‍या: अध्‍यापिकात्‍वम्, तदनन्‍तरमपि संस्‍कृताध्‍ययनाय विश्‍वविद्यालये गमनम् नाभिरोचयन्ति स्‍म। एनमेव विषमादाय बहुधा ते नलिनीम् अपमन्‍यमाना अपि मया दृष्टा:। ते सचिवालये कर्मचारिणोऽभूवन्। कार्यालयात् परावृत्‍य तेऽवांछन् यत् तेषाम् पत्‍नी, पुत्र:, पुत्री, सर्वेऽपि तेषामेव शुश्रूषायाम्, आलापे, सहगमने, भ्रमणे च अनन्‍यास‍क्‍तचित्ता भवेयु:। नलिन्‍याम् तदिदम् संभावितम् नाऽसीत्। अतएव तयोर्जीवनम् भृशम् कलहपूर्णम्, अशांतम् चाभवत्। मया ए‍तद्विषये तै: सह विवादोऽपि कृत:। किन्‍तु तेऽकथयन्, ‘त्‍वमधुना कुमारी अल्‍पवयस्‍का चाऽसि। त्‍वम् सर्वमपि स्‍वाधीनम् पश्‍यसि। किन्‍तु विवाहानन्‍तरम् नार्या अर्धाधिकम् जीवनम्, आचररणम्, स्‍वातन्‍त्र्यम् च जचकस्‍मैचन समर्पणीयम् भवति। तदनन्‍तरम् पतेरिच्‍छाया विरुद्धम् सा स्‍वकीयम् स्‍वतंत्रमध्‍ययनम्, स्‍वतंत्रान् विचारान्, शिक्षाम्, दीक्षाम् च न परिचालयितुम् प्रभु:। नलिन्‍या सर्वमपि तत् परित्‍याज्‍यम् स्‍याद्यदहम् न वांछामि। अध्‍ययनमपि।’ सर्वमपीदम् श्रुत्‍वा ममाश्‍चर्यम्, खेदश्‍च भवत: स्‍म। एकाऽपीयसी आशंकापि समभूत्। यदि विवाहानन्‍तरम् मदीयम् दाम्‍पत्‍यमपि एवमेव स्‍यात् तर्हि किम् भवेत्? अहम् स्‍त्रीणाम् स्‍वातंत्र्यस्‍य पक्षपातिनी नास्मि किन्‍तु तदिदम् विश्‍वसिमि यद् दम्‍पत्‍यो: शिक्षा, वृत्ति: कर्म च समानमेव भवेद् येन द्वयोरेकतरोऽपि विषयविभेदम् नानुभवेत्। मम सख्‍या दाम्‍पत्‍यजीवनम् विलोक्‍य मे विवाहस्‍य यावती अनिच्‍छा मम हृदयेऽभूत् तावतैवाऽऽटोपेन मे विवहास्‍य पूर्वरंग: समुपातिष्‍ठत्। एकदा सायंकाले यदाऽहम् मत्‍सख्‍या गृहात् परावर्तमानाऽभूवम्, मत्पिता मात्रा सह एकम् महत्त्‍वपूर्णम् विषयम् विवेचयन्‍नासीत्। अयम् विषयोऽभून्‍मम विवाहस्‍य प्रभावशाली भूत्‍वा अपि मत्पिता मद्विवाहस्‍य विज्ञापनम् समाचारपत्राणाम् वैवाहिक (Matriomonial) स्‍तंभेषु नाकरोत्। केवलम् तेन पंचषस्‍थानेषु निवसताम् मित्राणाम् सकाशम् मद्विवाहयोग्‍यवरस्‍यान्‍वेषणाय सुहृत्सम्मितोपदेशस्‍य पात्राणि प्रहितानि। मित्रवर्यैर्यथासंभवम् स्‍वपरिचितेषु मद्योग्‍यानाम् वराणाम् परिचय:, यथासंभवम् चित्राणि च प्रेषितानि। अद्य प्रथमम् पत्रम् दूरदेशस्‍थस्‍य कस्‍यचित् मित्रस्‍याऽऽसीत्। अनिच्‍छन्‍त्‍याऽपि मया मातृ-पितृ-संवादस्‍य कियानंश: श्रुत:। मातोवाच ‘‘यत्किमपि भवतु, कल्‍पनाया विवाहोऽतिदूरम् नैव कर्तव्‍य:। अहम् अष्‍टपुत्रा तु नास्मि, इदमेव अपत्‍यत्रयम् मम चिरम् जीवतु। तस्‍मादपि यदि एका सेयम् कन्‍या कुत्रचन द्वीपान्‍तरे परिणेष्‍यते, तर्हि किम् भावि? एक एव सुतो द्राक्तरोऽपि दूरप्रदेशे पदस्‍थापितोऽस्ति।’ पित्रा तूक्तम्-‘हन्‍ता स्त्रियोऽपि कियत्‍य: अदूरदर्शना भवन्ति। अयि भाग्‍यवति, मा भूत् कश्‍चन् दूरदेशस्‍थो वर:। अस्‍माकमेवास्मिन् नगरे किम् वा अस्मिन्‍नेव प्रतिवेश-हतके यदि कश्‍चन वरोऽन्विष्‍येत, विवाहश्‍च भवेत्, किन्‍तु विवाहानन्‍तरम् सर्वकारसेवा-प्रसंगेन तस्‍य दूरगमनम् यदि समापतेत्-तदा कस्‍तत्र प्रभु: स्‍यात्?’ माता निरुत्तराऽस्‍थात्। इयोनेवांशो मया श्रुत:। कर्णाकर्णिकया इदमपि श्रुतम् यत्‍पंचषाणाम् विवाहप्रतियोगिनाम् छायाचित्राण्‍यपि मातु: पेटके लब्‍धस्थितीनि सन्ति। इदम् मया श्रुतचरमासीन्‍मत्‍सख्‍या: सकाशात्, यत् सामान्‍यतो ज्ञातयौवना मुग्‍धा: कन्‍यका: भाविनम् नायकम् चित्रे दृष्‍ट्वा उषोऽनिरुद्धलीलाया: पूर्वाभ्‍यासम् विधातुम् मातृसकाशस्‍थानाम् तेषाम् चित्राणाम् निभृतम् दर्शनानि कृत्‍वा तत्रैकतमम् हृदयेश्‍वरम् निर्माय सुगुप्तमेव तस्मिन् पूर्वरागस्‍य निष्‍पत्तिम् विदधति। मत्‍सख्‍या कथितम् यत् सा स्‍वयमपि तथैव कृतवती। वर्तमानस्‍यायैव पतिदेवस्‍य चित्रम् विलोक्‍य तया हृदयम् चित्रगतायाऽस्‍मै समर्पितमासीत्। परम् मया चिन्तितम्-परस्‍तात् किम् जातम्? विवाहोऽपि सौभाग्‍यत्तेनैव सह जात:, पूर्वरागस्‍य मंजिष्‍ठारागवत् दार्ढयानन्‍तरम् संयोग-शृंगारस्‍य निष्‍पत्तिरभूत्। किन्‍तु तदनन्‍तरमपि किम् जातम्? दाम्‍पत्‍य-कलह:, कटूक्‍तय:, ईर्ष्‍या, द्वेष:, उद्वेग:-।’ मम हृदयम् सर्वमिदम् विचिन्‍त्‍य घृणया, वितृष्‍णया च पूरितमभूत्। सर्वमिदम् प्रवंचनम्। मिथ्‍याचार:। मृगतृष्‍णा। मया न कस्‍यचन भाविनो नायकस्‍य चित्रम् दृष्टम्, न वा पत्रम् पठितम्। अहमिदम् अवांछमेव न। विवाह-विषयिणी चर्चाऽपि न मया शुश्रूषिता। एतद्विपरीतम् मन्पितरौ यदेवाऽवांछताम्, या च योजना परिणाममुखी आसीत्-तस्‍या: विरोधम् कर्तुमपि नाहम् पुरोऽसरम्। तूष्‍णीका भूत्‍वा ‘यद्भविष्‍या’ सती, यदेव संजायते तस्‍य निष्‍कामतया प्रतीक्षामहम् कृतवती। अहमजानाम् तदिदमपि, यत्‍सम्‍भवतो न कश्‍चनाऽपि मद्योग्‍यो वरो लप्‍स्‍यते, लब्‍धे च तस्मिन् स माम् तद्योग्‍याम् न मंस्‍यते अतएव पर्यन्‍ते विवाह: स्‍थगित एव स्‍थास्‍यति। किन्‍तु भवितव्‍यम् किंचनान्‍यदेव अवर्णनीयमभूत्। मया चिन्तितमासीत् यद् यावदहम् एम.ए. परीक्षाम् नोत्तरामि तावत् विवाहोऽपि स्‍थगित: स्‍यात्। तदनन्‍तरम् स्‍वतंत्राम् जीवनयात्राम् वोढुमहम् समर्था स्‍याम्, ततश्‍च दाम्‍पत्‍यस्‍य, मातृत्‍वस्‍य वा क्‍लेशकलहादिकम् सर्वम् व्‍यपहृतम् स्‍यात्। किन्‍तु एम.ए. परीक्षाया: पूर्वमेव एकदा पित्राऽहमुक्ता ‘कल्‍पने! अहम् चिन्‍तयामि यदधुना ते परिणय-संबंधी विषयस्‍त्‍वाम् विहस्‍ताम् न विदध्‍यात्। त्‍वम् प्रकामम् परिज्ञानवती असि। एम.ए. परीक्षाम् त्‍वम् पूर्णाम् कुर्या:, तदनन्‍तरमेव ते विवाहो भवेत् इति मम पूर्ण: प्रयत्‍नोऽभूत्। किन्‍तु दैववशात् एम.ए. परीक्षाया: पूर्वमेव ते विवाहस्‍य प्रसंग: समुपतिष्‍ठति। विवाहानन्‍तरम् त्‍वम् परीक्षाम् पूरयितु प्रभु: स्‍या: इति वरपक्षीयै: प्रतिश्रुतम्। तदन्‍तरम् मुहूर्तो न मिलति।’ एतदनन्‍तरम् पित्रा प्रतीक्षितम् यदहम् किम्चन वक्ष्‍ये। किम्चन प्रक्ष्‍यामि। किन्‍तु प्रत्‍याशाया विपरीतम् न मया किमपि पृष्टम्। तूष्‍णीम् स्थित्‍वाऽहम् कतिपयक्षणानन्‍तरम् स्‍थानात्तस्‍मान्निर्गतवती। पितृचरणैरिदम् ‘मौनम् संमतिलक्षणमवबुद्धम् स्‍यात्-न वा इति नाहमद्यावधि जानामि। भवन्‍तोऽपि तदिदम् सर्वम्। ‘एवंवादिनि देवर्षो पार्श्‍वे पितुरधोमुखी। लीलाकमलपत्राणि गणयामास पार्वती।’ इतिवत् लज्‍जासंचारिभावस्‍य विलसितम् जानीयुश्‍चेज्‍जानीरन्, किन्‍तु मद्धृदये सेयमुपेक्षैवाऽऽसीत्। संस्‍कृतच्‍छात्रसुलभा ‘यद् भावि तद् भवतु’ इति भावना वाऽऽसीत्। निष्‍कामयोगेन, किम्कर्तव्‍य-विमूढतया वा मया सर्वमपि भविष्‍यत् प्रतीक्षितम्। विवाहस्‍य मुहूर्त: कोऽभून्निर्धारित:, वरयात्रा कस्‍मान्‍नगरात् समागच्‍छति, पतिमहोदय: किम् करोति, कियतीम् विद्यामर्जितवान्, सर्वमपि ममाज्ञातमासीत्। अध्‍ययने विवाह-विषयिकाश्‍चर्चा बाधिका भवन्‍तीति श्रुतमासीत्-किन्‍तु मे मनसि अध्‍ययन-व्‍याघात-कारका विचारा एव नागच्‍छन्। ममाध्‍ययनगृहम् सदनस्‍य सर्वोच्‍चकक्ष्‍यायामासीत्। रात्रौ तत्रैव मया एकाकिन्‍या शयेनमारब्‍धम्। दिने विश्‍वविद्यालय:, रात्रावध्‍ययनगृहम्, कालिदासकाव्‍यानि, शाबरभाष्‍यम्, काव्‍यप्रकाश:, पातंजलमहाभाष्‍यम् सर्वेषामेषाम् विचारवीचीनाम् मध्‍ये विवाहप्रस्‍तावस्‍य नौका न जाने कुत्र निमग्‍नाऽभूत्? किन्‍तु यदा कदापि गृहे विवाहावसरे यौतुके देयानां वस्‍तूनाम् विषये विवाद: प्रचलति स्‍म, आमन्‍त्रणसूचीसंबन्‍धे चर्चा वा भवति स्‍म, तदा पुष्‍करपलाशवन्निर्लेपा भूत्‍वाऽप्‍यहम् तदिदममवश्‍यम् निभृतम् विचारितवती यत्‍सर्वमिदम् मे भविष्‍यदन्‍धकारमयम् विधास्‍यति। नलिन्‍या उदाहरणम् मत्‍सम्‍मुखे एवाऽऽसीत्। काटव-काठिन्‍य-कार्कश्‍यपूर्णाद् दाम्‍पत्‍यात्‍कौमार्यमेव वरम्। आसीत्‍कदाचन मे कल्‍पना यदेकदा अहमपि ‘नवोढा’ भवेयम्। सिन्‍दूरसरण्‍या शोधीकृतम् शिर:, कुंकुमतिलकविलसितमलिकमम्, मौक्तिकललामलुलिता पत्रपाश्‍या, नूपुरराजितम् चरणयुगलम्-हृदये च स्‍नेहस्‍य चिरप्रकाशवान् दीप:, सर्वमिदम् सकृन्‍मयापि परिकल्पितमासीत्। कल्‍पनयाऽनया सहैव चैकान्‍यापि मनोहारिणी मूर्ति: शनै: शनैरुद्गता भवति स्‍म-संभवतो राकेशस्‍य। तस्‍यैव तु मूर्तिरियमासीन्‍मे भावमंचे। तदेव तु गम्‍भीर्यम्, सौकुमार्यम्, आहतकांस्‍यरणितस्‍पर्धिनी वाणी, सुरुचिरा देहलता। किन्‍तु अद्यत्‍वे सर्वोऽयम् काल्‍पनिक: सुरम्‍य: सौधोऽन्‍तर्हितोऽभूत्। यस्‍य स्‍मृतेरवलम्‍बनमादाय इयदवधि मयाऽध्‍ययनम् कृतमभूत् यस्‍य पदार्पणेन सहैव मन्‍म‍नसि अनुरागस्‍य चेतना प्रादुर्भूताऽऽसीत्, यस्‍य मनोहारिणीम् मूर्तिं ध्‍यायम् ध्‍यायम् हृदयेऽरुणिम्‍न: संचार: कृतोऽभून्‍मया, येन सह कालिदासकाव्‍यानाम् तादात्‍म्‍यम् विधाय-एकस्मिन्‍नदृश्‍यसंसारे मया मधुमन्दिरम् स्‍थापितमभूत्-तस्‍याद्य नामापि, मन्‍ये, मत्‍कृते विलुप्तमिवासीत्। मन्‍ये जीवनपर्यन्‍तमधुना न तम् कदापि द्रक्ष्‍यामि। किन्‍तु तदात्‍वे तदिदमहम् सुदृढम् वक्‍तुमपारयम् यत्तस्‍य स्‍मृति: चेतने, विचेतने, उपचेतने वा कस्मिंश्‍चन कोणे आप्रलयम् स्‍थास्‍यति। इयम् स्‍मृतिरेव जाग्रत्‍या:, सुषुप्ताया:, चलन्‍त्‍यास्तिष्‍ठन्‍त्‍याश्‍च मे श्‍वासक्रियाया:, प्राणानामन्‍त: करणस्‍य च स्‍पन्‍दनात्‍मकसमवायिकारणमभूत्। भगवान् जानाति यन्‍ममान्‍त: करणस्‍यान्तिमा प्रार्थना तदा सेयमेवाऽभूत् यत् आमरणम् मे हृदये तस्‍य स्‍मृतिरक्षुण्‍णा तिष्‍ठेत् यस्‍य दर्शनसमकालमेव मम कैशौर्ये चिरन्‍तनमेकम् ज्‍योति: प्रज्‍वलितमभूत्। एतस्मिन् विचारसमाधौ सततमग्‍नया मे सर्वमपि निर्विकल्‍पकमासीत्। विसंज्ञेव, विचेतनेव, मूर्छितेव सर्वदाऽहमतिष्‍ठम्। मम मूर्छा तदा भग्‍ना यदाऽवितर्कितमेव सुकृन्‍नलिन्‍याऽहमुक्‍ता-कल्‍पने, ननु वर्धसे। अचिरादेव ते हृदयेश्‍वर: समागच्‍छति। अग्रिमे गुरुवासरे एव तु ते पाणिग्रहणमुहूर्तो निश्चित:। मच्‍चरणयोरधस्‍ताद् भूमिरपसृता। किम् केवलम् दश दिवसाः एव मे विवाहस्‍याऽवशिष्‍टा:? किं दशदिनानन्‍तरमहम् नगरमिदम् परित्‍यक्ष्यामि? किम् मदीयस्‍य कल्‍पनासौधस्‍य एवम् निर्मममवसानम् भविष्‍यति? एकक्षणार्थमहम् विचेतनेवाभूवम्। अपरस्मिन्‍नेव क्षणे चेतना प्रत्‍यागता। इदम् मम महत्‍पातकमासीद्यन्‍मया मद्विवाहस्‍य विषये न किमपि जनकाज्‍जनन्‍या वा जिज्ञासितम्। न वा तदिदमुक्‍तम् यद्विवाहस्‍य विषये ममापि तु सम्‍मतिरावश्‍यकी। यद्यहम् मात्रे प्रार्थनामकरिष्‍यम् यदस्मिन् वर्षे मदीयो विवाहो नितान्‍तमसामयिकस्‍तर्हि सा मम प्रार्थनाम् न कदापि विफलामकरिष्‍यत्। यद्यहम् विवाहस्‍य विषये जिज्ञासामकरिष्‍यम्, राकेशस्‍य कौतस्‍कुत्‍यम् किंचनावगतम् न वेति विषयेऽप्राक्ष्‍यम्, तदन्‍वेषणस्‍य प्रयत्‍नानाम् विषये किंचित्‍प्रास्‍तौष्‍यम् तर्हि मन्‍ये पितृचरणैर्बहुकृतमभविष्‍यत्। किन्‍तु मया केवलम् मौनमाचीर्णम्। तटस्‍थयैव च सम्मितिरपि प्रदत्‍तेव। अधुनाऽऽत्‍मनैव कृतेऽपराधे कम् कमभियुंजे? तथापि मया नलिनी पृष्‍टा-‘वरयात्रा कुत: समागच्‍छति?’ ‘किम् त्‍वम् न जानीषे? किमिति मिथ्‍या भाषसे? न जानीषे यत्‍प्रयागाद्वरयात्रिका: समागच्‍छन्ति?’ ‘वर: किम् करोति?’ मया पृष्‍टम्। नलिनी एतदुपरि प्रलम्‍बहासमकार्षीत्। धन्‍यासि देवि! मन्‍ये अन्‍यस्‍या: कस्‍याश्‍चन वरविषये प्रश्‍नोऽयम् क्रियते कौतुकेन। भाग्‍यवति! वर: किमपि न करोति।’ अपरोऽयम् गण्‍डस्‍योपरि स्‍फोटोऽभूत्। वर: किमपि न करोति चेत् किम् केवलमध्‍ययनम् करोति? हन्‍त! कियती भवेत्तस्‍याऽवस्‍था? विद्यालयस्‍य केनचन छात्रेण सह मम विवाहो जायते? अनर्थमिमम् नाहम् कदापि शंकितवत्‍यासम्। यदि च पूर्णवयस्‍को भूत्‍वाऽपि केवलमध्‍ययनमेवाद्यत्‍वे करोति तर्हि अनेनैवास्‍य बुद्धिवैभवम् व्‍याख्‍यातम्। एककलार्थमहम् तूष्‍णीकाऽस्‍थाम्। पर्यन्‍ते मया नाम पृष्‍टम्। नलिनी तस्‍येतिहासविषये बहु नाऽजानात्। इदमेव तयोक्‍तम् यन्‍नाम ‘भारद्वाज’ इति वर्तते। आंग्‍लशिक्षाया अयम् प्रभावो यन्‍नाम्‍नाम् विलोप एव संजात:। सर्वे जातिनाम्‍ना अवटंकेन वा व्‍यपदिश्‍यन्‍ते। अयम् ‘श्री पन्‍त:’ अयम् श्रीगुप्त:, अयम् श्री शर्मा, अयम् श्री माथुर:। ममापि भाग्‍ये कश्‍चन भारद्वाजो लिखितोऽभूत्। सौभग्‍य-सूर्योदय: गृहे लोकानाम् संकुलता, कलकलश्‍च मम मनसो विकल्‍पै: सह निरन्‍तरमवर्धन्‍त। शनै: शनै स समयोऽपि समागतो यस्‍य चिरप्रतीक्षा सर्वेषामपि परिवारजनानामभूत्। वेदघोषै: सह मम हृदयस्‍य धमनध्‍वनिरपि उदग्रतर: समभूत्। लग्‍नशुद्धिर्वेदिकै: कृता। वैवाहिकविधय: समारब्‍धा:। प्राय: पंचषदिनानाम् कृते ममाध्‍ययनम् सुतराम् स्‍थगितमभूत्। अस्‍माकम् समाजरीत्‍यानुसारम् वरवध्‍वो: पूर्वदर्शनम् नानुमतम्। वाग्‍दानसमये केवलम् वशुर: श्‍वश्रू: अन्‍ये च वरस्‍य सम्‍बन्धिन: कन्‍यामीक्षन्‍ते-न वर: स्‍वयम्। केवलम् लग्‍नसमये अन्‍त:पटस्‍योद्घाटनानन्‍तरम् ‘वरोपरि वधूदृष्टि:’, वध्‍वा उपरि च वरदृष्टि:’ वैदिकसंस्‍कारानुमता पतति। इदम् खलु मनस्‍ता‍त्त्‍विकम् विज्ञानमस्‍तीति आर्याणाम् व्‍यपदेश:-अघोरेण चक्षुषा मेत्रेण द्वावपि परस्‍परम् पश्‍यत:। ‘परस्‍परम् समञ्जेथाम्।’ इति मन्‍त्रोच्‍चार: क्रियते। ममायमासीदाक्रोशो यत् ‘यद् भावि तद् भवतु’ इति कृत्‍वा मया न वरस्‍य आकार: प्रकार: चेष्टा, शिक्षा च जिज्ञासिता:, न स स्‍वयम् दृष्ट:, एतेन सहैव तस्‍य ‘भारद्वाज’ महोदयस्‍य पूर्णम् नामापि नाहमजानाम्। किन्‍तु बृहत्तर: आक्रोश: सोऽयमभूत् यत् विवाहदिनात्। पंचषदिवसपूर्वमेव मदीयमध्‍ययनम् सर्वम् स्‍थगितमभूत्-एतदनन्‍तरम् किम् भावि? किन्‍तु मयाऽऽक्रोशो न कथमपि प्रकटीकृत:। वाग्‍दानसमये दानीया गौरिव सुसज्जिता कृत्‍वा अहमानीता। मम काचन श्‍वश्रूर्माम् दृष्‍ट्वा नितराम् प्रासीददिति मयाऽनुमितम्। मया सर्वे, सर्वाश्‍च नमस्‍कृता:, कतिपयक्षणानन्‍तरहम् पुनरपि मदीयमध्‍ययनकक्षमागतवती। व्‍यवहाराचारै: प्रतीतमभूत् यद्वरपक्षीया: सर्वे सुस्‍वभाविन: सन्ति। वर: स्‍वयम् कीदृशोऽस्‍तीति जिज्ञासा मे तदैव किम्चिज्‍जागृतवती। शनै: शनैर्लग्‍नदिवस: समायात:। अस्‍मत्‍समाजे गौरीपूजा कन्‍यकायै विहिताऽस्ति। कन्‍या सुस्‍नाता सती गौरीमावाह्य ताम् पूजयति-ततश्‍चानुपदमेव सा विवाहमण्‍डपे समानीयते-सप्तपदी च भवति। नवशिक्षिता: अर्धदग्‍धा: कन्‍यका एतदुपरि आपत्तिम् कुर्वन्ति। इदम् खलु पुरातनमिति। मया तु नात्राक्षेप: कृत:। यतोऽहम् कालिदासीयानामन्‍येषाम् च काव्‍यानाम् सश्रद्धम् ससमादरम् चाध्‍ययनम् कृतवती अभूवम्- मम अन्‍तर्मनसि गौरीम् प्रति अभूतपूर्वा श्रद्धा जागृताऽभूत्। भगवती गौरी एव भारतीये समाजे तादृशम् दाम्‍पत्‍यप्रतीकमस्ति- ‘‘उग्रेण तपसा क्रीतो यया पशुपति: पति:।" मया सश्रद्धमियम् गौरी पूजिता। ‘भगवति। ‘अहमद्य अनिच्‍छन्‍त्‍यपि जीवनस्‍य तादृशे प्रान्‍ते पदम् निदधामि यस्मिन् मम जीवनम् नितराम् परिवृत्तम् भविता। एतस्मिन् प्रसंगे यस्‍य साहचर्यम् मया कल्पितमासीत्- स न जाने कुत्राद्य भवेत् किन्‍तु मदीया इयमेव प्रार्थना यत्‍स कामम् कुत्रापि भवेत्, सुखी भवेत्-स कामम् कामपि वधूम् परिणयेत्-आजीवनम् सुखी स्‍यात्। अहमपि तमेव स्‍मरन्‍ती यादृशम् तादृशमपि मदीयम् दाम्‍पत्‍यजीवनम् ससुखमतिवाहयेयम् इति मह्यमार्शीवादम् देहि भगवति! इयमेवाऽऽसीन्‍मदीया प्रार्थना। मम दक्षिणम् चक्षु: सहसाऽस्‍पन्‍दत यदस्‍मत्समाजे शुभम् लक्षणम् परिगण्‍यते। तदैव मदीयो मातुलो माम् लग्‍नमण्‍डपे नेतुम् गौरी-मन्दिरे समाजगाम। अयमस्‍माकमाचार:। गौरीम् सश्रद्धम् नमस्‍कृत्‍याहम् मण्‍डपे समागतवती। नितान्‍तमनिच्‍छया, उदासीनतया चाहम् अन्‍त:पटस्‍यैकतरे भागे स्थिता। वैदिकैः कन्‍यादानसङ्कल्‍प: समुद्घोषित:, मन्‍त्राश्‍चोच्‍चारिता:। वरस्‍य हस्‍ते मद्धस्‍त: समर्पित:-अनिच्‍छन्‍त्‍या अपि मम गात्रे काचन स्‍फूर्ति:, रोमोद्गम:, अन्‍ये च तत्तादृशा: सात्विका भावा: समुद्गता:। सर्वमिदम् न जाने किमासीत्? स्‍पर्शोऽयम् परिचित इव, मूर्च्‍छयन्निव, मादक: प्रतिभात:। सर्वासामेव कन्‍यकानामियम् साधारणी प्रतिक्रिया भवति। किन्‍तु ममापि सेयमेवाभूदिति अहम् नितराम् चित्रिताऽभूवम्। मङ्गलश्‍लोका: पठिता:। गोतगोविन्‍दस्‍यारम्भिकम् पद्यम् पंडितैरुच्‍चार्यमाणम् (राधामधवयोर्जयन्ति यमुनाकूले रह:केलय:) श्रुत्‍वा मम हृदये आवेग इवोदियाय। विवाह: खल्‍वेतादृश एव मादक: कश्‍चन संस्‍कारविशेष:। अहमधुना यादृशेन तादृशेनैव ‘दयितेन’ संतोषम् करिष्‍यामीति मया प्रतिश्रुतम्। राकेशस्‍य मूर्ति: पुनरपि नेत्रयोरुदियाय। जीवनस्‍य समग्रायामपि यात्रायाम् पाणिग्रहणस्‍य तत् क्षणद्वयम् सर्वतोधिकम् रोमाम्चकम् भवति, यस्मिन् वरवध्‍वो: परस्‍परम् दृष्टिर्भवति, मालयो: परस्‍परमादानप्रदाने वा भवत:, यदा हि जीवनयात्रायाश्चिरन्‍तनौ ,द्वौ पथिकौ परिचयम् कुरुत:। मया येन सह पूर्वम् परिचय: कृतोऽभूत्। तेन सह मदीय: सम्‍बन्‍धो न जाने विधात्रा लिखितोऽभूत् न वा, किन्‍त्‍वधुना य एव माम् परिणीतवान् तस्‍मै एव सर्वस्‍वम् समर्पयितुम् मया हृदयम् सहमतम् कृतम्। राकेशस्‍य स्‍मृतिमधुनाऽहम् घृणादृष्ट्या तिरस्‍कृतवती। तेन सह मम नाऽऽसीदधुना कोऽपि सम्‍बन्‍ध:। सहसैव वैदिकैर्घण्‍टाघोष: कृत:। ‘‘अघोरचक्षुरपतिध्नी एधि-शिवा पतिभ्‍य: सुमना: सुवर्चा:।’’ इति मन्‍त्रध्‍वनिरुदियाय। अन्‍त: पट: सहसाऽपसारित:। अहमाज्ञप्ता यदहम् सम्‍मुखस्‍थस्‍य दयितस्‍य नेत्रयोरन्‍त: पश्‍येयम्। मया मे भाग्‍यविधातु: प्रथमम् दर्शनम् कर्तुम् नेत्रे उन्‍मीलिते-किन्‍तु वरोपरि दृष्टे: समकालमेव मम समग्रेऽपि गात्रे विस्‍मयभराद्रोमहर्ष: सञ्जात:। आश्‍चर्यस्‍य पराकाष्‍ठा सेयमभूत्। सहसा समग्रेऽपि गात्रे भीषण: कम्‍प: समुद्गत: मुखाच्‍च विस्मितिजन्‍य: चीत्‍कारोऽपक्रामन् मया सयत्‍नम् निरुद्ध:। अहम् नेत्रयोरुपरि विश्‍वासमेव नाकरवम्। अयम् तु राकेश एवाऽभूत्!! राकेश:!!! किमिदम् पश्‍यामि? क्षणद्वयम् यावत् विचेतनेव, विसंज्ञेव अतिष्‍ठम्। चेतनायामुद्गतायाम् न जाने एकस्मिन् पलार्धे एव कथम् समग्रमपि वातावरणपरिज्ञानम् ममाऽभूत्-अहमजानाम् यन्‍ममाश्‍चर्यम् यदि सर्वेषा ज्ञातम् भवेत्तर्हि न जाने किम् जना कथयिष्‍यन्ति? वरपक्षीया:, कन्‍यापक्षीयाश्‍च सर्वेऽत्र स्थिता:। किम् ते ज्ञास्‍यन्ति? सर्वमेतन् मम मनसि समुद्भासितम्-क्षणेनैकेनैव। किन्‍तु राकेशस्‍य नयनयोरन्‍तर्या दृष्टिमर्या क्षिप्ताऽभूत् सा वज्रलेपनद्धेव तत्रैवानुस्‍यूताऽभूत्। राकेशस्‍य भूयान् विस्‍मयोऽभविष्‍यत्-किन्‍तु मया न किमपि विचारितम्। चेतना पुनस्‍तदा प्रत्‍यावृत्ता यदा माम् विस्मिताम्, निर्निमेषाम् च वीक्ष्‍य राकेशेन सस्‍नेहम्, सकरुणम् सुमधुरम् स्मितम् कृतम्-मदुपरि तदैव मन्‍ये लज्‍जा, व्रीडा, त्रपा, ह्री:-सर्वासामपि पर:-सहस्रम् जलकलशा: पतिता:। पुन: सकृद्रोमर्षोऽभूत्, मया च दृष्टि: अधोमुखी कृता, मदीयचरणनखेषु रक्तिमाऽपि मन्‍ये व्रीडाया एवासीत्। एतदनन्‍तरम् न जाने किम् किमभूत्-नाहम् किञ्चिदपि स्‍मरामि। विवाहस्‍य होमोऽप्‍यभूदेव, अग्निसाक्ष्‍ये पतिपत्न्‍यो: प्रतिश्रुतयश्‍चापि संजाता भवेयु:, किन्‍तु नाऽहम् किमपि स्‍मरामि। कश्‍चन उन्‍माद इवाभूत्। सततमहम् चिन्‍तयन्‍ती रात्रिमत्‍यवाहयम्। न जाने कदा मदीयेन हस्‍तेन राकेशस्‍य ललाटे कुंकुमतिलकं कृतम्, कदा माला तस्‍य कण्‍ठे क्षिप्‍ता? कोऽधुना माम् बोधयेत्-किमिदम् संजातम्? कथमिदम् संजातम्? कथमिदम् सर्वम् सम्‍पन्‍नमिति प्रश्‍नम् यदि नलिन्‍या: करवाणि, सा किम् बुध्‍येत्? गुरुजनेषु चापलमिदम् न तदवधि शिक्षितमासीत्। ‘पुटपाकप्रतीकाशोऽयम्’ मेऽद्भुतरसोऽभूत्। मया चिन्‍तितम् यदागते समये राकेशमेव प्रक्ष्‍यामि, ‘‘कथम् त्‍वमेव य: कौमारहर: स एव हि वर:’ इति श्‍लोकम् सर्वप्रथमम् मामुपदेष्टा, मदीयहृदयस्‍यैकाधिकारी सर्वदार्थम् मदीय: प्राणेश: संपन्‍नोऽभू:?’’ किन्‍तु प्रक्ष्‍यामि, ‘यदि तम् पश्‍यन्‍ती आत्‍मन: प्रभविष्‍यामि’ इति व्‍यचारयम्। तदैव राकेशस्‍य स्‍वसा माधुरी अस्‍माभि: सह सग्‍धये समागता। अस्‍माकमासीन्नियमो यद् विवाहानन्‍तरम् सर्वेपि कन्‍यापक्षीया: पुरुषाः वरपक्षीयै: पुरुषै: सह, कन्‍यापक्ष-महिलाश्‍च वरपक्षीय-महिलाभि: सह भुञ्जते। भोजनसमये मया माधुरी पृष्टा, ‘भगिनि! ते भ्राताऽद्यत्‍वे किम् करोति?’ ‘‘किम् करोति? - सर्वकारस्‍य सेवाम् करोति!’’ ‘तत्तु अहमपि जानामि’ (यद्यपि तदाऽहम् तदिदमपि नाऽजानाम्) ‘अरे त्‍वमियती मुग्‍धा मा भू:। मामेव वाक्‍छलम् मा दर्शय। लज्‍जस्‍व किञ्चित्।’ परिहासे तयोक्तम्। अहम् लज्जिता त्‍वासम्, तथापि मया प्रश्‍न: कृत:। माधुरी च शप्ता यन्‍नाहम् किमपि वेद्मि। तया प्रोक्‍तम् यदेष भारतप्रशासकीयसेवायाम् अधिकारी अस्ति- (आई.ए.एस.)। आश्‍चर्याह्लादाम्‍याम् मन्‍मुखम् विवृतमेवाऽस्‍थात्। ’हे भगवन्-सर्वमिदम् सौभाग्‍यविलसितम् मह्यमकिञ्चनायै मुक्‍तहस्‍तम् वितीर्य कीदृशी छलना त्‍वया मयि चिकीर्षिता? किमिदम् श्रृणोमि? किमिदम् पश्‍यामि? मम दुर्भाग्‍यान्‍धकारे सहसैवायम् सौभाग्‍यसूर्यो न जाने कस्‍मादुदयाद्रेरुदियाय? मादृशी गंभीरप्रकृति:, शान्‍तनिश्‍चलमना अपि तरुणी तद्दिनादारभ्‍य तावत्‍प्रभृति मदघूर्णिता, मदिरहृदया, आनन्‍दसमाधिमग्‍नेवाऽस्‍थात् यावत्‍प्रभृति मम पितृगृहाद् गमनदिनम् न निश्चितम्। यद्यपि मत्पित्रा वरपक्षीया: सूचितचरा अभूवन् यत् ‘कल्‍पनाया: परीक्षानन्‍तरमेव सा गृहादस्‍माद् गमिष्‍यति-’ किन्‍तु न जाने कथम् घटना एकैकामनुधावमाना आसन्? पित्राऽहमाहूता। सलज्‍जनयनाऽहम् तत्‍समीपगमनम्। तन्‍नयनयोरेका विनोदाल्‍हादयोरिव रेखा मया दृष्टा। तदैव मनस्‍येव मया पृष्टम्।‘‘पितृचरणा:,‘राकेशः एवायम् माम् परिणेतुमागच्‍छतीति जानानेनापि भवता अकिञ्चनाया मे हृदयेन सह किमिदमकरुणम् क्रीडितम्? किमित्‍यहम् नोक्‍ता?’’ किन्‍तु बहि: कथनस्‍य मे नाभूत्‍साहसम्। पित्रोक्‍तम्, ‘‘मन्‍येऽधुना सकृत् मसूरी-नगरम् गन्‍तुम् न भवेत्ते विप्रतिपत्ति:। राकेशेनोक्‍तमस्ति-यद्दशदिनानन्‍तरम् त्‍वम् परावर्तिष्‍यसेऽत्र। परीक्षानन्‍तरम् राकेशस्‍त्‍वाम् यत्र वाञ्छति तत्रैव नयतु।’’ ‘‘राकेश’’ इति श्रवणयो: पतितमात्रेणैव पदेन न जाने कीदृशी मे मन:स्थिति: संपादिता। स एवायम् राकेश:-यस्‍य नाम पितुर्मुखान्‍मया असकृत् श्रुतम्। किन्‍तु अद्य तस्मिन् नाम्नि, तन्‍नाम्‍न: ‘‘स्‍फोटे’’, न जाने कीदृश उन्‍माद आसीत्। अद्य मत्पिता राकेशम् जामातृरूपेणोच्‍चारयन्‍नभूत्। नामग्रहणेभूतपूर्वा आत्‍मीयता-अश्रुतपूर्व: अधिकार: प्रत्‍यक्षम् गोचरीभवति स्‍म। स राकेशो माम् दशदिनार्थम् मसूरीनगर, पार्वत-प्रदेशम् नयति। हिमालचाञ्चले ‘‘मधुरजनी:’’ यापयितुम्। न जाने किमिव, तदिदम् सर्वम् मे सहनशक्‍तेर्बहिर्भूतमासीत्। तूष्‍णीकैव, किम्चिदनुक्‍त्‍वाऽहमारक्‍तकपोला बहिर्निरगाम्। राकेशोऽधुना मच्‍छरीरस्‍य, मनस:, आत्‍मन: सर्वाधिकारी। सर्वमिदम् तस्‍यैव। ‘‘प्रियेषु सौभाग्‍यफला हि चारुता’’ इति कालिदासोक्‍तेर्वास्‍तविकम् रहस्‍यमधुनाहमवबुद्धवती। कुत्रापि स नयतु माम्। ‘‘तदनन्‍तरम् राकेशस्‍त्‍वाम् यत्र कुत्रापि नयतु’’ इति पितृवचनेषु ममावचेतनेन मनसा कालिदासस्‍य तत्‍पद्यम् सहसा स्‍मृतम्- ‘‘अर्थो हि कन्‍या परकीय एव तामद्य संप्रेष्‍य परिग्रहीतु:। जातोऽस्मि सद्यो विशदान्‍तरात्‍मा चिरस्‍य निक्षेपमिवार्पयित्‍वा। मत्पित्राऽपि मन्‍ये राकेशस्‍य तमिमम् ‘‘चिरस्‍य निक्षेपम्’’ परावर्त्‍य महत: कश्‍चन ऋणस्‍य परिशुद्धि: कृताऽभूत्। ‘‘निक्षेपस्‍य’’ कोऽस्‍त्‍यधिकारो यत् स कथयेन्‍नाहमनेन सह गमिष्‍यामीति? मम जनन्‍याऽपि मत्‍सखी नलिनी पृष्टा, ‘‘कल्‍पना राकेशम् प्राप्‍य प्रसन्‍नाऽस्ति, विषण्‍णाऽस्ति, चकितास्ति अथवा भीताऽस्ति?’’ मन्‍ये तया विचारितम् स्‍याद् राकेशोऽस्‍या गुरु:, अध्‍यापकोऽभूत्। तम् परिणेतृरूपेण प्राप्‍य मन्‍ये मुग्‍धाया अस्‍या भीतिरुदिता स्‍यात्। किन्‍तु कथमहम् ताम् बोधयेयम् यद् भीति:, चकितता च कस्‍मात्? यो मद्हृदयस्‍याभिन्‍नमेवाङ्गम् संजातोऽभूत्-तस्‍मात्? नलिन्‍योक्तम्- ‘‘किम् कथयति भवती मात:? भारतवर्षस्‍य प्रशासनाधिकारिणम् पतिरूपेण प्राप्‍य का खलु अप्रमत्ता विषण्‍णा स्‍यात्?’’ सर्वमिदम् श्रुत्‍वा मया निश्चितम् यत् उच्‍चमधिकारमुपेयुषम् राकेशम्, माम् परिणेतुम् यथाकथंचित्‍सहमतम् विधाय असूचितमेव, सहसैव, माम् चकितीकर्तुम् पित्रोरयम् षड्यन्‍त्र एवाऽभूत्। न जाने ताभ्‍याम् कथमिदम् ज्ञातम् यद्राकेशाय अध्‍ययनसमकालमेव गुरुदक्षिणायाम् मया हृदयमर्पितमासीत्। इदम् सर्वम् स्‍मारम् स्‍मारम् पित्रो: समक्षम् गमनस्‍य मम साहसमेव नाऽभूत्। मम गृहे सर्वत: कोलाहलोऽभूत्‍प्रसृत:। इदमेव दिनम् मम प्रस्‍थानस्‍य। पितुर्दशा विक्‍लवेवाभूत्। ‘‘यास्‍यत्‍यद्य शकुन्‍तलेति हृदयम् संस्‍पृष्‍टमुत्‍कण्‍ठया।’’ ‘‘पीड्यन्‍ते गृहिण: कथम् न तनयाविश्‍लेषदु:खैर्नवै:।’’ सत्‍यमासीत्। नलिनी नितराम् विषण्‍णा मम पुस्‍तकानि, वस्‍त्राणि च पेटिकायामस्‍थापयत्। मम शरीरम् तु मन्‍ये विचेतनमिवाऽऽसीत्। पतिगृहे गच्‍छन्‍त्‍या अपि मे मन:- वारम् वारम् प्रबोधितमपि न जाने कथम् व्‍यस्‍मार्षीत्तदिदम् तथ्‍यम्? मन्‍ये राकेश: कश्चन चिरसहचरो गृहस्‍यास्‍यैव सदस्‍य:। सेयम् भावना न केवलम् मच्चित्तम् निराकूतमकरोत् किन्‍तु ‘‘अहम् क्‍वचन गच्‍छामि’’-इति संज्ञामपि विलोपयामास। असंप्रज्ञातसमाधिरयम् तदैव विघटितो यदा राकेश: सहसैव मत्‍प्रकोष्‍ठे समागत्‍य शनै: पप्रच्‍छ-‘किमहम् मन्‍त्रणामेकाम् कर्तुमनुमतो भवत्‍या?’ दर्शनसमकालमेव मे गात्रयष्टि: पुलकिताऽभूत्। अभ्‍युत्‍थाय मया वेत्रासने स्‍थातुम् राकेश: सं‍केतित:। सुतराम् व्‍यस्‍त इव एषोऽभूत्। ‘‘कल्‍पने! नितान्‍तमावश्‍यकमि मन्‍त्रणमस्ति। भवती जानात्‍येव यदहम् प्रशासकीयसेवायाम् सेवकोऽस्मि।’’ जीवने सर्वप्रथमम् मया रहस्‍यमिदमवबुद्धम् यदाधुनिके भारते ‘‘प्रशासका’’ अपि सेवका भवन्ति। ‘अत एव अहम् विवाहार्थं केवलम् दशदिवसावकाशमादायागतोऽभवम्। चत्‍वारो दिवसा व्‍यतियान्ति षडदिवसार्थम् मसूरीनगरमस्‍माभिर्गन्‍तव्‍यमस्ति। किन्‍त्‍वद्य तडित्‍पत्रेणावगतम् यन्‍मन्‍नगरे यत्राहम् सेवक: -साम्‍प्रदायिककलह: सहसैवोद्बुद्ध:। एतदर्थम् दिवसद्वयाय तत्र ममोपस्थितिरावश्‍यकी। भवती वाञ्छती तर्हि मया सह तत्रैव चलतु-अन्‍यथा मत्‍परिजनेषु कश्‍चन भवतीम् मसूरीनगरम् नेष्‍यति, तत्राहमनुपदमेवागच्‍छामि।’ मया शब्‍दानामर्थस्‍त्‍वबुद्ध: किन्‍तु किमत्र मया वक्‍तव्‍यमित्‍यहम् बोद्धुम् नापारयम्। केवलमिदमेव चिन्तयन्‍ती अस्‍थाम् यद्राकेशो यदा मामपाठयत्तद्दिनादारभ्‍य युवकेऽस्‍मन्‍नेषदपि परिवर्तनम् लक्ष्‍यते। सैव मधुरा मूर्ति:-सैव वाणी' ‘‘सैवोष्‍ठमुद्रा, स च कर्णपाश:।’’ किन्‍त्‍वद्यायम् प्रशासकोऽस्ति। तथापि माम् ‘‘भवती’’ इति संबुध्‍यति। तदाऽहम् शिक्ष्‍याऽऽसम्-अधुना ‘‘पत्नी’’ अस्मि। कियत् परिवर्तनम्- सर्वमिदम् चिन्‍तयन्‍त्‍या मया नलिनी तूष्‍णीकैव प्रकोष्‍ठाद् बहिर्यान्‍ती दृष्टा। सहसैवामरुकस्‍य पद्यमिदम् स्‍मृतिमारुढम् - ‘‘त्‍वम् मुग्‍धाक्षि विनैव कंचुलिकया धत्‍से मनोहा‍रिणीम् लक्ष्‍मीमित्‍यमिधायिनि प्रियतमे तद्वीटिकासंस्‍पृशि,। शय्योपान्‍तनिविष्टसस्मितसखीनेत्रोत्‍सवानन्दितो निर्यात: शनकैरलीकवचनोपन्‍यासमालीजन:॥ स्‍मृतिसमकालमेव मत्‍कपोलावधिकरक्‍तौ समभूताम्। तथापि राकेशम् प्रत्‍युत्तरयन्‍त्‍या मयोक्‍तम्-‘किमिदम्? ‘‘भवती’’ इति अतिपुरातनम् संबोधनमाकर्णयन्‍ती न प्रभवामि किमपि वक्‍तुम्। किम् भवता विस्‍मृतम् यन्‍न्‍नाहमधुना भवच्‍छात्रा, किन्‍तु..........।’’ ‘‘किन्‍तु का?’’ ‘‘किन्‍तु.........किन्‍तु छात्रा नास्मि।’’ श्रुत्‍वेदम् राकेशो भृशम् जहास। पुनरकस्‍मादेव गंभीरतया तेन पृष्टम्- ‘तर्हि किम् निश्चितम् भवत्‍या? मया सह गमनम्, आहोस्वित् मसूरीनगरम् प्रति?’’ मम हृदयमन्‍तरेव भृशम् चुक्रोश - ‘‘त्‍वया सह गमनम्, मदीयेन त्‍वया सह।’’किन्‍तु जिह्वया तदिदमुक्‍तम्- ‘‘यथा भवान् वाञ्छति। अहम् कुत्रापि चलितुम् सन्‍नद्धास्मि। ममेच्‍छाया मूल्‍यम् किमस्ति? मन्‍ये तदिदम् श्रुत्‍वा राकेशो विहस्‍त इवाऽभूत्। तथापि तेनोत्तरितम् - ‘‘यदि भवदिच्‍छाया मूल्‍यम् नाभविष्‍यत्तदा किमित्‍यहम् प्रष्टुमत्रागमिष्‍यम्? तथापि एवम् भवतु, पूर्वम् भवती देहरादूननगरमेव प्रयातु। त्‍वरितमेवाऽहम् तत्रागमिष्‍यामि। तदा वयम् सर्वे मसूरीम् प्रति प्रस्‍थास्‍यामहे’’। नतनेत्रया मया सर्वम् स्‍वीकृतम्। राकेशस्‍य भ्रातृव्‍यो रतिकान्‍त: माम् देहरादूननगरम् प्रति नेतुमादिष्‍टोऽभूत्। नाहमेकाकिनी अपरिचितकल्‍पेनैकेन पुंसा सह इयद् दूरम् गच्‍छेयमिति राकेशस्‍य स्‍वसा माधुरी मत्‍साहचर्याय नियुक्‍ता। मम वस्‍तुजातम् सर्वमपि सन्‍नद्धमासीत्। तस्मिन्‍नेव दिने मया प्रस्‍थानम् कर्तव्‍यमभूत्। समयो नाऽऽसीत्। परश्‍व: प्रातरस्‍माभिर्देहरादूननगरम् प्राप्तव्‍यमासीत्। राकेश: सपद्येव तत्र समागच्‍छेदिति कार्यक्रम आसीत्। न जाने ‘‘मधुरजन्‍या:’’ सेयम् कीदृशी वैदेशिकी प्रथास्ति या संक्रामकव्‍याधिवद् भारतीयानप्‍याक्रान्‍तवती। विवाहानन्‍तरम् प्रथमश्‍चान्‍द्रमास:, पक्ष:, सप्ताहो वा दम्‍पतिभ्‍याम् स्‍वस्‍थानाद् बहि:-दूरतरे देशे, पार्वतप्रदेशे, जल-बहुले सस्‍यहरिते-प्रकृतिरामणीयकमनोहरे वा प्रदेशे याप्‍यते। अमेरिकायाम् विवाहानन्‍तरम् नवदम्‍पतिभ्‍याम् ‘नायगरा’ नद्या रोमाञ्चकरश्चित्रविचित्रो जलप्रपातो यदि न दृष्टस्‍तर्हि न किमपि कृतम्। आंग्‍लदेशे दम्‍पती यदि समुद्रतटम्, ह्रदप्रान्‍तम्’’, पर्यटनाय देशान्‍तरान् वा न गतौ तर्हि तयोर्दाम्‍पत्‍यस्‍य स्‍थायित्‍वम् नानुमीयते। विशेषश्‍चायम् यत् दम्‍पती विहाय नान्‍य: कश्‍चन सार्द्धम् भवेत्। अन्‍यथा प्रेम्‍णो ‘‘मा‍ञ्जिष्‍ठराग:’’ परिपक्‍वो न जायते। ‘मधुरजन्‍या:’ सेयम् प्रथा भारतीयैरपरिचिता स्‍यादिति नास्ति। उपवनप्रदेशे, ‘‘चन्‍द्रचन्‍दन-रोलम्‍बादिभिरुद्दीपनकारणै:’’ स्‍थायिभावस्‍योद्दीपनम् यत्र सुसंभवम्, एवंविधे क्‍वचन एकान्‍तस्‍थले - ‘‘मालापंच: श्‍मशानम् च नद्यादीनाम् तटम् तथा ‘‘इत्‍यादि देशे वा प्रेम्‍ण: परिपक्‍वताम् भारतीया: सहृदया: साहित्‍यमनीषिणोऽनुभूतवन्‍त:। सहृदयसुमूर्धन्‍या श्रीशिलाभट्टारिका ‘‘कौमारहरम् वरम्’’ चैत्रक्षपा, उन्‍मीलितमालतीसुरभीन् प्रौढान् कदम्‍बानिलान्, सर्वमिदम् प्राप्‍यापि रेवारोधसि वेतसीतरुतले रन्‍तुम् किमित्‍युत्‍कण्ठिताऽभूत्? इन्‍दुमत्‍या: स्‍वयंवरे ‘‘हेमाङ्गदम् नाम कलिङ्गनाथम्’’ परिचाययन्‍ती इन्‍दुमत्‍या: सखी सुनन्‍दा विवाहानन्‍तरम्- ‘‘अनेन सार्धम् विहराम्‍बुराशेस्‍तीरेषु तालीवनमर्मरेषु। द्वीपान्‍तरानीतलवङ्गपुष्‍पैरपाकृतस्‍वेदलवा मरुद्भि:।’’ इति पयोधितटविहारेण किमिति ताम् प्रलोभायितुमैच्‍छत्? किमिति च सा पांड्यराजम् प्रति- ‘‘ताम्‍बूलवल्‍लीपरिणद्धपूगास्‍वेलालतालिङ्गितचन्‍दनासु। तमालपत्रास्‍तरणासु रन्‍तुम् प्रसीद शश्‍वन्‍मलयस्‍थलीषु।’’ इत्‍यादिभिर्वाक्‍यैस्‍तामुन्‍मुखीकर्तुमचेष्‍टत? किमिति नटनागरो भगवान् वासुदेव: ‘‘शिशुपाल-वधम्’’ विधातुम् युधिष्ठिरस्‍य राजसूययागमण्‍डपम् प्रतिष्‍ठासु: मध्‍ये रैवतकम् गिरिम् प्राप्‍य तत्र विविधैर्विलासै: स्‍वमहिषीभि: सार्धम् विजहार? किमेतान्‍यखिलानि मधुरजन्‍या: उदाहरणानि न सन्ति? किन्‍तु मन्‍ये भारतीयसंस्‍कृतौ दम्‍पतिभ्‍याम् सह नान्‍य: कश्‍चन भवेदिति द्रढीयान् नियमो नास्ति। पाश्‍चात्‍यसंस्‍कृतौ तादृश एव नियम:। अत: रतिकान्‍त:, माधुरी च द्वे अपि राकेशगमनानन्‍तरम् देहरादूननगरात् परावर्तिष्‍येते इति निश्चितमभूत्। देहरादूननगरम् मया सुतरामभिरोचितम्। स्‍वच्‍छसुन्‍दरा राजमार्गा:, पर्वतमालानामुपत्‍यकासु प्रलम्‍बानि भ्रमणस्‍थलानि, आयाताकारा: वन्‍यप्रदेशा:- सर्वतोऽधिकम् च ग्रीष्‍मेऽपि समशीतोष्‍णत्‍वम्। राकेशस्‍यादेशेन सुविशाले पान्‍थावासे (होटल) एकस्मिन् वयम् न्‍यवात्‍स्‍म। संस्‍कृतस्‍य कानिचन काव्‍यानि मया सहैव नीतानि यतो मया वर्षेऽस्मिन्‍नेव परीक्षा देयाऽभूत्। यद्यपि माधुरी मत्‍पुस्‍तकानि दृष्ट्वा भृशम् जहास-तयोक्‍तम्- ‘‘उन्‍मत्तिके! विवाहानन्‍तरम् प्रथमे मासे किमध्‍ययनम् क्रियते?’’ ‘‘किमिति न क्रियते? नात्र किमपि कारणम्।’’ ‘‘मुग्‍धे! सर्वम् जानानाऽप्‍यज्ञा भवसि? किम् त्‍वाम् बोधयामि, अध्‍ययनम् यदि कर्तु‍मिष्‍यते- तथापि तन्‍न संभवति। असंभवमेतत्।’’ ‘‘यदि च संभवेत्तदा?’’ ‘‘तदा केवलमध्‍ययनमेव संभवति। प्रेम न संभवति। जानासि त्‍वाम् यत्‍प्रेमा निशाकरवद् भवति।’’ ‘‘कथम्?’’ मयोत्‍सुकया पृष्टम्। ‘‘यदि प्रेमा न वर्धते तर्हि स क्षयितुमारभते। न स स्थिरस्तिष्‍ठति। यथा चन्‍द्रो वर्धते वा- अपक्षीयते वा। न स निस्‍पन्‍दस्तिष्‍ठति, एवमेव।’’ भूयो भूयो विचार्य मया प्रहेलिकाया अस्‍या अर्थोऽवबुद्ध:। किन्‍तु मदीये हृदये कश्‍चन उवाच- कालिदासस्‍य काव्‍यानि, भरतस्‍य नाट्य-शास्‍त्रम्, संस्‍कृतस्‍य नाटकानि जीवनात् पृथग्भूतानि न सन्ति। तानि हृदयस्‍य सजीवानि शकलानि। एषामध्‍ययनम् शुष्‍को बुद्धिव्‍यायामो नास्ति-मानसी प्रक्रियाऽस्ति। एतेषामध्‍ययनम् प्रेम्‍णो बाधकम् न संभवति। इदमध्‍ययनम् च, गार्हस्‍थ्‍यम् च, दाम्‍पत्‍यम् च, जीवनम् च, बुद्धिश्‍च, क्रिया च, ज्ञानम् च, प्रतिक्रिया च, सर्वमिदम् साहचर्येण चलितुम् शक्‍नुते, त्‍वमेतदनुभूय ज्ञास्‍यसि।’’ देहरादूननगरस्‍य सुविशाले शीतले च बाष्‍पयानविश्रमस्‍थले (Railway platform) वयम् सर्वे राकेशम् प्रतीक्षमाणा आस्‍म। यथैव दूरत: कुज्‍झटिकाया: विस्‍तृतम् वितानम् विदारयन् बाष्‍पयानस्‍य तीव्र: प्रकाशो दृष्टिगोचरोऽभूत्, मम हृदयस्‍य गतिस्‍तीव्रा समभूत्। राकेशोऽद्य समायाति। अद्यैव तद्दिनम् यदा मम विवाहितम् जीवनमारभ्‍यते। सहसैव बाष्‍पयानस्‍य त्‍वरिता गतिरकस्‍मात् मन्‍दा समजायत। प्रथमश्रेण्‍या एकस्मिन् प्रकोष्‍ठे राकेशस्‍य मन्‍दम् स्‍मयमानम् मुखमदृश्‍यत। माधुरी रतिकान्‍तश्‍च तस्‍यामेव दिशि सरभसम् प्रासरताम्। अहमपि मन्‍दम् मन्‍दमचलम्। तृतीयश्रेण्‍या: प्रकोष्‍ठाद् राकेशस्‍य परिचारको निर्गत:। एनमेव परिचारकमादाय राकेशो विवाहेऽपि समागतोऽभूत्। एनमेव सहादायात्रापि स समागत:। राकेशोऽवतीर्येव सस्मितम् सर्वे: सहामिलत्। माम् प्रेक्ष्‍य पृष्टवान्- ‘‘सर्वम् समीचीनम्?’’ विद्यालये पठन्‍त्‍या मया अध्‍यापकेभ्‍य:, सहपाठिनीभ्‍य:, मित्रेभ्‍यश्‍च न जाने कतिवारम् स एवायम् कुशलप्रश्‍न: श्रुतोऽभूत्। न जाने कियन्ति चास्‍य सुन्‍दरसुन्‍दराण्‍युत्तराणि मया दत्तानि यतो हि सोऽयम् सभ्‍यताया: प्रथम आचार:। किन्‍तु राकेशस्‍य तमिमम् प्रश्‍नम् श्रुत्‍वा मस्तिष्‍कममूर्तमिव, जिह्वा स्‍तब्‍धेव, मनोमुग्‍धमिव, बुद्धिर्मूर्च्छितेवानुभूता। नूनम् प्रश्‍नेस्मिन् काचिदननुभूतपूर्वा मधुरता, अननुमितपूर्वमाकूतम् चाभविष्‍यत्। अत एव नाहम् किमपि वक्‍तुमपारयम्। ‘‘संख्‍य:’’ शपामि यदि किञ्चिदपि स्‍मरामि। ’’अस्‍मान् सर्वानादाय राकेश: स्‍टेशनस्‍य निरामिषाहारगृहे प्राविशत्। अतिप्रलम्‍बान् वैदेशिकान् परिधेयान् धारयन्‍तो बहवो जना उष्‍णपेयानि पिबन्‍त उपविष्टा अभवून्। तेष्‍वेकोऽपि विदेशीयो नासीदिति दृष्ट्वा राकेश: सस्मितम् माधुरीमवोचत्।‘‘ अस्‍मत्‍सहकर्माण: प्रशासका: कथयन्ति यद्वयम् निरामिषभोजिनो भूत्‍वापि उष्‍णपेयपानार्थम् सामिषाहारगृहेष्‍वेव गच्‍छाम:।’’ ‘‘किमिति?’’ रतिकान्‍तेन साश्‍चर्यम् पृष्टम्। ‘‘यतो हि विदेशीया यात्रिण:, आङ्गलाश्‍च सामिषाहारगृहेष्‍वेव मिलन्ति। ते तत्रामिषमभ्‍यवहरन्ति-वयम् च केवलमुष्‍णजलम् पिबाम: तथापि तै: सह संलापे सभ्‍यताया अभ्‍यासो भवतीति तेषाम् तर्क:। गुरुभ्‍यस्‍तेभ्‍य: सदाचारम् शिक्षित्‍वा तेऽन्‍येषामुपरि प्रभावम् पातयितुम् क्षमन्‍ते।’’ वयम् सर्वे मुक्‍तकण्‍ठमहसाम। आहारगृहस्‍य कोणे कौचिन्‍नवदम्‍पती स्थितावास्‍ताम्। तौ वीक्ष्‍य राकेशो माम् प्रति निभृतमस्‍मयत। अस्‍माभिरुष्‍णपेयस्‍य चषकम् समापितमपि नासीत्, राकेशस्‍य परिचारकेन सूचितम् यत् पण्‍यशकटि: (Taxi) बहि: सन्‍नद्धाऽऽस्‍ते। सर्वमिदम् वीक्ष्‍य नाऽस्‍माकमाश्‍चर्यमभूत्। परिचारका अमी एवम् विधातुम् प्रशिक्षिता भवन्ति। वस्‍तुतो राकेशस्‍य योजनानुसारम् तयैव पण्‍यशकट्या वयम् देहारादूनस्‍य पान्‍थावासात्‍स्‍ववस्‍तून्‍यादाय समीपस्‍थम् पार्वतनगरम् मसूरीत्‍याख्‍यम् प्रातितास्‍तत्र चैकस्मिन् पान्‍थावासे समवतारिता:। राकेशे नपान्‍थावासस्‍यास्‍मदीय: प्रकोष्‍ठ: सुतराम् परीक्षित:। मदीयानि पुस्‍तकानि वीक्ष्‍य स प्रसन्‍न एवाऽभूदिति मया तन्‍मुखमुद्रयाऽनुमितम्। अपरस्मिन्‍नेव दिवसे माधुरी रतिकान्‍तश्‍च परावर्तेताम् पितृगृहम् प्रति। अहम्, राकेश:, परिचारकश्‍च केवलमास्‍म। मसूरीनगरे तस्मिन् ग्रीष्‍मे सेनासंनिवेशस्‍य महान् संभार आसीत्। सेनाया बृहदधिकारिण:- तेषाम् पत्‍न्‍यश्‍च वैदेशिकरीत्‍या विहारम् चिकीर्षन्ति स्‍मेति तत्र पाश्‍चात्‍यपद्धतेर्बहव: उपाहारगृहा:, गोष्‍ठीगृहा: (Clubs) मनोरंजनालयाश्‍च तस्मिन् वर्षे विशिष्‍य सज्‍जा आसन्। एषु खलु सीधुपानस्‍य, द्वन्‍द्वनृत्‍यस्‍य (Ball Room Dance) च प्रथा नितराम् लोकप्रिया सामान्‍या चाभूत्। शनिवासरेषु, रविवासरेषु च एवंविधेषु मनोरंजनस्‍थलेषु भूयस्‍तराम् संकुलता, विद्युच्‍चाकचक्‍यम्, वैदेशिकवाद्यानाम् चीत्‍कारा:, सीधुपात्राणाम् (काचमयानाम्) चणत्‍काराश्‍च सायंकालम् मुखरयन्ति स्‍म। ‘‘सत्‍पुष्‍करद्योतितरङ्गशोभिन्‍यमन्‍दमारब्‍धमृदङ्गवाद्ये। उद्यानवापीपयसीव यस्‍यामेणीदृशो नाट्यगृहे रमन्‍ते।’’ इत्‍यस्‍य नवीनतमम् संस्‍करणम् मसूरीनगरे द्रष्टुम् शक्‍यम्। तस्मिन्‍नेव नगरे प्राप्तप्रशिक्षण: प्रशासनिकसेवाया अधिकारीति कृत्‍वा यदि राकेशस्‍तथाविधेषु मनोरंजनालयेषु बद्धरति: स्‍यादित्‍यत्र नाश्‍चर्यम्। किन्‍तु अस्‍मत्‍पान्‍थावासस्‍य संमुखमेव स्थिते मनोरंजनालये यदाऽऽवाम् प्रविष्टौ तदनन्‍तरम् केवलम् पञ्चकला एव व्‍यतीता: स्‍यु:- यद्राकेशेन कृतम् तद् दृष्ट्वा मादृश्‍या: कन्‍यकाया: प्रसाद: स्‍वाभाविक एवाऽभूत्। यदाऽऽवाम् नृत्‍यालयम् प्रविष्टौ, कतिपये आङ्गलभारतीया: स्‍वरमणीभि: सार्धम् काचकूपिकाभ्‍याम् मदिराम् पिबन्‍त: स्‍वयंचालितध्‍वनियन्‍त्रस्‍य संमुखे (Juke Box) कतिपयनाणकान् प्रवेश्‍य स्‍वयंवादितध्‍वनिचक्‍कलिकानाम् (Records) संगीतम् रसयन्‍तो दृष्टा:। राकेशेन क्षणम् स्थित्‍वा सर्वमिदम् दृश्‍यमवलोकितम्। अहम् निस्‍पन्‍दाऽस्‍थाम्। राकेशस्‍य पूर्वपरिचितो नृत्‍यालयस्‍य प्रबन्‍धकस्‍त्‍वरितमेव कर्गदलेखनीरादायास्‍मत्‍सविधमुपातिष्‍ठत्। राकेशस्‍तेनानुयुक्‍त:, किम् ‘रम’ नामिका मदिरा, शंपेनाख्‍या आहोस्विदन्‍यादृशी? राकेश: किमपि नावोचत्। किमिदम् प्रलपतीति सूचिकाम् दृशमेवाऽपातयत्। क्षणानन्‍तरम् तेनोक्‍तम् ‘‘अहम् नवविवाहितोऽस्मि। अत्र मधुयामिनीर्यापयितुमागत:।’’ ‘‘सम्‍यक्-अधुनैव नृत्‍यालयम् प्रविशतु भवान्। तत्र बहवो दम्‍पतय:। परस्‍परम् परिचय........’’ ‘‘अहमत्र मत्‍पत्‍न्‍या सह भ्रमणायागत: परेषाम् पत्‍नीभि: साकम् नृत्‍यम् विधातुम् न।’’ ‘‘तदपि जाने। किन्‍तु साम्‍प्रतम् भवताम् तादृश: परिचयस्‍तु नितरामावश्‍यक:। अस्मिन् शीतबहुले प्रदेशे-सीधुसुधाया उष्‍णतायाम् न कोऽप्‍यनुभवति स्‍वपत्‍नी-परपत्‍नी-विवेकम्।’’ ‘‘अहमत्र विवेकहीनो भवितुम् नायात:। अन्‍यत्र कुत्रचन व्‍यतियापयिष्‍यामि समयम्। यद्यत्र काफीत्‍याख्‍यमुष्‍णपेयम् लभ्‍येत चेद्विश्राम्‍यामि।’’ ‘‘नैव श्रीमन्! इदम् तु सीधुगृहम् (Bar)। उष्‍णपेयम् त्‍वत्र, श्रीमन्, कुत्र?‘‘ जानामि। तदा हि मदीयपान्‍थावासस्‍य भोजनालय: समितिकक्षश्‍चैव मे पर्याप्त: स्‍यात्। धन्‍यवादा:।’’ एतदनन्‍तरम् विद्युद्वेगेनाऽऽवाम् बहिरायातौ। पूर्वपरिचितम् जनमेनम् विनोदविधयाप्‍येवम् निरुत्तरीकृतवति राकेशे मम चेतसि प्रसन्‍नताया: सुबोध्‍य: प्रभावोऽभूत्। पान्‍थावासम् परावृत्‍य-ऊर्णाया: सुस्‍थूलानि वस्‍त्राण्‍याकण्‍ठम् आपादतलम् च परिधायाऽऽवाम् मसूरीनगरस्‍य दीर्घमार्गेषु एकान्‍तभ्रमणाय निर्गतौ। स्‍मृत्‍यालोक: प्रथमायामेव निशि भ्राम्‍यतोरावयोरानिशीथम् संलाप: समभूत्। यद्यप्‍यहम् नितान्‍तम् सलज्‍जा-रुद्धकण्‍ठेवाऽभूवम्-तथापि औत्‍सुक्‍येन कृतत्‍वराऽहम् पृष्टवती राकेशम्-समग्रमपि वृत्तांतम्। यथा हि अनन्‍तचतुर्दश्‍या: कथायाम् भक्तिरसमत्त: कौण्डिन्‍यब्राह्मण: अनन्‍तव्रतदोरकम् तिरस्‍कृत्‍य जातदारिद्रय:, पश्‍चात्तप्‍यमान: अनन्‍तम् द्रष्टुम् वनम् प्रति निर्गतस्‍तत्रैकम् वृषभम्, गर्दभम्, कुंजरम्, गाम्, पुष्‍करिणीद्वयम् च दृष्टवान् पृष्टवांश्‍च ताननन्‍तस्‍य विषये.......वृद्धब्राह्मणरूपधारिणाऽनन्‍तेन स्‍वगुहाम् प्रति नीत:, स्‍वरूपम् दर्शितश्‍च सर्वविधसाफल्‍यानन्‍तरम् भगवन्‍तमेव पृष्टवान् - ‘‘का गौ: को वृषभस्‍तथा?...................... मया दृष्टम् महारण्‍ये किम् तत्‍पुष्‍करिणीद्वयम्? क: खर: कुंजर: कीऽसौ कोऽसौ वृद्धो द्विजोत्तम:?’’, भगवांश्‍चोत्तरितवान् - ‘‘वृषो धर्मस्‍त्‍वया दृष्ट:............... खर: क्रोधस्‍त्‍वया दृष्ट: कुंजरो मद उच्‍यते। ब्राह्मणोऽसावनन्‍तोऽहम्।’’ इत्‍यादि- तथैव साम्‍प्रतम् मया राकेशो रहस्‍यम् पृष्ट:- ‘‘कोऽयम् भारद्वाज:? -येन सह मदीयम् वाग्‍दानमभूत्- कथम् भवान् प्रशासनिकसेवाम् प्रविष्ट:? नगरम् परित्‍यज्‍य किम् किम् भवता कृतम्?’’ राकेशेन-नितान्‍तम् स्निह्यता-सर्वमपि पुरागतम् वृत्तम् व्‍याख्‍यातम्। रात्रौ प्रलम्‍बतरुपंक्तिगामिन: सर्वेऽपि दूरस्‍था राजमार्गा: शून्‍या अदृश्‍यन्‍त। रथ्‍यासु कुत्रचन काचदीपा: मन्‍दम् मन्‍दम् प्रज्‍वलन्‍त: स्‍वसत्ताया: संकेतमिवादु:, कदाचन तीव्रम् नि:सरन्‍ती काचन मरुत्तरगन्‍त्री आवाम् दृष्ट्वा मन्‍दवेगाऽभूत्-(तत्र हि अपरिचितानामपि मरुत्तरद्वारा यथेष्‍टस्‍थानप्रापणस्‍य शिष्‍टाचारोऽप्‍यस्ति किन्‍तु स्‍वल्‍पेष्‍वेव मार्गेषु यानान्‍यनुमतानि।)-अनन्‍तरम् च निभृतमेकान्‍तमभूत्-निर्मक्षिकम्। राकेशेन तस्मिन् समये स्‍वजीवनवृत्तान्‍तकथने यो रसो निक्षिप्त:- मम चान्‍तरे तमिमम् श्रावम् श्रावम् यादृशी तन्‍मयता उदिता सर्वमिदमनुभवसाक्षिकमेव, न वर्णयितुम् शक्‍यम्। राकेशस्‍य जीवनवृत्तमिदम्-यदद्यत्‍वे मम सुपरिचितम् संजातमस्ति-संक्षिप्‍य एवम् कथयितुम् शक्‍यते- एम.ए. परीक्षामुत्तीर्य-राकेशेन अस्‍माकम् नगरे एव एकस्मिन् संस्‍कृतपत्रे वृत्तिर्लब्‍धाऽऽसीत्। प्राय: पञ्च-ष-घण्‍टा: प्रतिदिनम् कार्यम् करणीयमभूत्। लेखानाम् शोधनम्, ‘प्रूफ’ पठनम्-पत्राणामुत्तराणि-सर्वमिदम् राकेशस्‍य स्‍वास्‍थ्‍योपरि प्रतिकूलायितम्। बह्वी: प्रा‍र्थना: श्रुत्‍वाऽपि यदा प्रकाशकेन राकेशस्‍य वेतनम् न परिवर्धितम्, तदाऽनेन स्‍वपरिवारस्‍य निम्‍नामार्थिकीम् स्थिति जानानेनापि पितरं प्रति पत्रम् लिखितम्-यत्किम् स भृतिलाभपर्यन्‍तम् राकेशम् गृहे निवासयितुम् स्‍वीकुरुते? पितुरुत्तरम् निषेधात्‍मकमेवागतम्। राकेशो भृशमखिद्यत। भारतम् परित्यज्‍यान्‍यत्र गन्‍तुम् दृढम् निश्‍चयमकरोत्। पित्रे चान्तिमम् (?) पत्रमलेखीत्-यदहमद्य भारतम् त्‍यक्त्‍वा विदेशान् गच्‍छामि-अस्मिन् जीवने य‍दि पुनर्दर्शनम् भवेत्तदा कृतार्थो भविष्‍यामि। अन्‍यथाऽयम् मदीयश्‍चरम: प्रणाम:। किन्‍तु विदेशयात्रा तदात्‍वे न तावती सरलाऽभूत्। केवलम् नगरम् परित्‍यज्‍य राकेशो नगरान्‍तरमयासीत्, यस्‍य सूचना मयाऽपि पितुर्मुखाल्‍लब्‍धा। एतदनन्‍तरम् विद्युद्वेगेनेव, राकेशस्‍य जीवने परिवर्तनस्‍य चित्रपटदृश्‍यं समागतम्। भिक्षुकः इव दीनो मलिनश्‍च राकेशो भारत-राजधान्‍या मुख्‍यासु वसतिषु गृहाद् गृहम् गृहाध्‍यापन (ट्यूशन) वृत्तिम् गवेषयमाण: आहिण्‍डते स्‍म। सर्वत्रैव प्राय:- अतिसंक्षिप्तमुत्तरम् लभ्‍यते स्‍म- ‘‘नैव।’’ ‘‘नाधुना। ’’ खेदोऽस्ति-भवत: आवश्‍यकता नास्ति।’’ ’’इत्‍यादि। एकत्र वस्‍त्रापणे विक्रयकर्मचारिण: (Salesman) आवश्‍यकताऽऽसीत्। राकेशेन तदपि स्‍वीकृतम्। पञ्चदश दिवसा व्‍यतीता:। राकेशेन आपणस्‍य समाचारपत्रे एकत्र संस्‍कृताध्‍यापकस्‍यावश्‍यकताविज्ञापनम् पठितम्। साक्षात्‍कारोऽभूत्। एकमासानन्‍तरम् राकेशेनाध्‍यापकपदम् लब्‍धम्। वस्‍त्रापणस्‍वामिना एकमासस्‍यैव वेतनम् दतम्-पञ्चदशदिवसानाम् श्रमदानमेवाऽभूत्। तदा हि भारतस्‍य स्‍वातन्‍त्र्यम् नूतन: शिशुरेवाऽऽसीत्। नवीनसंविधानान्‍तर्गत-धारानुसारम् स्‍थापितेन जनसेवायोगेन भारतस्‍य प्रशासनिकसेवा (I.A.S) या: प्रतियोगिता-परीक्षा: नवीनतया आरब्‍धा:। सहकर्मणामनुरोधेन राकेशोऽपि परीक्षासु प्रविष्‍ट:। संस्‍कृतम् खलु दैवी वाग् देव इव निग्रहानुग्रहयो: समर्था!! वरोऽपि दातुम् शक्‍यते-शापोऽप्‍यनया। परीक्षासु यदि विद्यार्थी संस्‍कृतविषयमादत्ते-स वरमिव लभते। विशेषत: प्रतियोगितापरीक्षासु। राकेशेन भूयांसोंऽका लब्‍धा:। साक्षात्‍कारोऽभूत् (Interview) यदा च राकेशेन समाचारपत्रे सफलानाम् प्रतियोगिनाम् नामसु स्‍वकीयम् नाम ‘‘भारद्वाज, राकेश’’ इति पठितम् तदा हर्षोन्‍मादातिरेकेण नयनयोरश्रुप्रवाह:-मुखात् चीत्‍कारश्‍च निर्गत: सहसा। राकेशस्‍य पिता-येन विदेशम् प्रेषितम् सुतम् जीवने कदाचन द्रष्टुम् प्रत्‍याशितमपि नाऽभूत्, समाचारपत्रे तस्‍य नाम पठितवान्-आह्लाद-विस्‍मयजडता-ऽऽवेगानाम् भावशबलतायामयम् स्‍वात्‍मानम् व्‍यस्‍मार्षीत्। तद्दिन एव राकेशस्‍य तडित्‍पत्रम् पित्रा‍ऽधिगतम्- ‘‘प्रशासनिकसेवायामहम् स्‍वीकृत:। दर्शनम् कर्तुमागच्‍छामि।’’ भारद्वाजमहोदयेन महान्‍तम् विजयमधिगत्‍योपेयुष: पुत्रस्‍य शिर: आघ्राय हार्दिक्‍य आशिष: प्रदत्ता:। राकेशस्‍य शरीरपरीक्षाऽभूत्-तदनन्‍तरमस्मिन्‍नेव मसूरीनगरे प्रशिक्षणमभूत् (Training)। तदैव प्रशिक्षणात्‍परावृत्तेन राकेशेन पितुर्मुखाच्‍छ्रुतम् यत्तव पाणिग्रहणस्‍य मदीयाऽन्तिमाऽभिलाषाऽस्ति, कदा ताम् पूरयिष्‍यसि? ‘‘संकटसाफल्‍ययो: समग्रेपि सुदीर्घेऽस्मिन् संघर्षे प्रयतमानस्‍य मे हृदये त्‍वदीय: स्‍नेहदीप: सर्वदैव प्राज्‍वलत्। पावनस्‍यास्‍य प्रेम्‍ण: काचन ओजस्विनी प्रेरणा साभूत्-यया ममाऽऽत्‍माऽजस्रम् संघर्षाय प्रेरित:। इदम् खलु किंचिदनिर्वचनीयम् सूत्रमभूत्-येन सर्वमिदम् दर्शितम्। संकटग्रस्‍तस्‍यापि ममाऽऽसीदिदमनुमानम् यत्त्‍वाम् कश्‍चनाऽन्‍यो नेतुम् न पारयिष्‍यति। ममैवायमधिकार:।’’ तस्‍याम् निशि आवेगपूर्वकम् यदा राकेशेन तदिदमुक्‍तम्, मम समग्रेऽपि गात्रे रोमहर्ष: समभूत्। शाकुन्‍तलस्‍य तत्‍सर्वं दृश्‍यम् नयनयोरनृत्‍यत्- यदा शकुन्‍तला शंकते- ‘‘तव नहि जाने हृदयम्-मम खलु कामो दिवापि रात्रिमपि, निर्घृण, तपति बलीयस्‍त्‍वयि वृत्तमनोरथानि गात्राणि।’’ दुष्‍यन्‍तश्‍चापि तथाविधमेव स्‍नेहतापमनुभवन्‍नुत्तरयति- ‘‘तपति तनुगात्रि मदनस्‍त्‍वामनिशम्, माम् पुनर्दहत्‍येव। ग्‍लपयति यथा शशांकम् न तथा हि कुमुद्वतीम् दिवस:।’’ स्‍वपितुर्मुखाद्विवाहप्रस्‍तावम् श्रुत्‍वा राकेशेन-अधिकारिसुलभया स्‍पष्टतयोक्‍तम् यन्‍मम प्रथमो दोहद: ‘‘कल्‍पनायाम् (मयि) वर्तते। सा मया बहुवर्षपूर्वम् पाठिताऽभूत्-इत्‍यादि। मद्विवाहम् पुरस्‍कृत्‍य भृशम् चिन्तितेन मत्पित्रा सहसैव भारद्वाजमहोदयस्‍य पत्रम् प्राप्तम् यस्मिन्निदम् पृष्‍टमभूत्, यत्किमधुनाऽपि कल्‍पनाऽविवाहिताऽस्ति? किमधीते?’’ सर्वस्‍य पत्रव्‍यवहारस्‍यान्‍तरम् यज्‍जातम् तदद्य चक्षुषोरग्रे। प्रशासनाधिकारिणा सह स्‍वकन्‍यकाया विवाहमद्य को नाभिलषति? किन्‍तु मत्पितृभ्‍याम् सर्वमिदम् मयि न प्रकटितमित्‍याश्‍चर्यमासीत्। अस्‍तु, तदिदमपि ताभ्‍याम् युक्ततरमेव कृतम्। ‘‘भारद्वाज’’ इति नाम श्रुत्‍वा अन्‍यम् कंचनाऽऽशंकमानया मया यस्‍य कस्‍चनापि ‘‘पाणिग्रहीतु:’’ चरणयोर्जीवनार्पणस्‍य या प्रतिज्ञा कृता तदनन्‍तरम् विवाहमण्‍डपे राकेशम् वीक्ष्‍य मदन्‍तस्‍तले विस्‍मयोद्वेगेन यत्‍खलु कृतम् तत्‍सर्वम् लज्‍जानम्रमुख्‍या मया राकेशाय निवेदितम्। अन्‍योन्‍यस्‍य विदितरहस्‍याभ्‍यामावाभ्‍याम् परिज्ञातमपि न, यद्रात्रे: प्रथमो यामो व्‍यतीत:, द्वितीयोऽपि। शीतम् प्रवृद्धम्-आवाम् च स्‍वपान्‍थावासाद् गव्‍यूतिपर्यन्‍तम् (क्रोशद्वयम्) समागतौ। प्रकोष्‍ठबद्धाम् घटिकाम् वीक्ष्‍य राकेशस्‍त्‍वरितमेव पान्‍थावासमार्गम् प्रति परावृत्त:। त्‍वरितम् पादन्‍यासमारभ्‍याप्‍यावाभ्‍याम् पान्‍थावासम् प्रति पुन: परावर्तने सार्धहोरा समापिताऽभूत्। पान्‍थावासमागत्‍यावाभ्‍याम् ज्ञातम् यद्रात्रे: केवलमेक एव यामोऽवशिष्‍ट:। किन्‍तु सर्वप्रथमेऽस्मिन् सहभ्रमणे-अनिर्वचनीयमननुभूतपूर्वम् यत्तादात्‍म्‍यम्, याऽऽत्‍मनोस्‍तल्‍लीनता, हृदययोस्‍तन्‍मयता, अचिन्‍त्‍यश्‍च मधुरिमाऽनुभूतस्‍तमधुनापि स्‍मरामि। मानवहृदयमर्मज्ञेन भवभूतिना यदुक्‍तम् तत्तदा मे स्‍मृतिमारुरोह। मया शनकैरवनतमुख्‍या मदीयाम् घटिकाम् वीक्ष्‍य सोऽयम् श्‍लोकार्ध: पठित: - ‘‘किमपि किमपि मन्‍दम् मन्‍दमासक्तियोगा- दविरलितकपोलम् जल्‍पतोरक्रमेण.......’’ राकेश: स्‍नेहगद्गद इवाऽजायत। तस्‍यापि संस्‍कृत-ग्रन्‍थानाम् स्‍मृतिस्‍तीव्राऽऽसीत्। तेन स्‍मयमानेन शलेकार्धम् पूरितम्- ‘‘अशिथिलपरिरम्‍भव्‍यापृतैकैकदोष्‍णो- रविदितगतयामा रात्रिरेव व्‍यरंसीत्’’ जीवनस्‍य दिशा: - मसूरीनगरस्‍य सप्ताहान्‍तेनावासेन राकेशश्‍चाहम् च एतावन्निकटमायातौ यन्‍नूनमावाम् जन्‍मजन्‍मान्‍तरसहचरौ। एतस्मिन् सप्ताहे न खल्‍वावाम् सुरापानगृहम् गतौ न वा द्वन्‍द्वनृत्‍यालयम्। तस्मिन् प्रवासभवने'लम्‍बलम्‍बासु निर्जनवीथीषु-कालिदासम्,भवभूतिम्, अमरुकम्, भारविम्, माघम्, क्षेमेन्‍द्रम् च स्‍मरन्‍तावावाम् सप्ताहमिमम् सप्तक्षणानिव व्‍यत्‍यवाहयाव। न जाने क: खलु सोऽभूदावेशो यदहम् व्‍यस्‍मार्षम् यदस्मिन्‍नेव वर्षे मया परीक्षा प्रदेया, राकेशश्‍च व्‍यस्‍मरद्यत्‍सः प्रशासनाधिकारी वर्तते। सेयमात्‍मविस्‍मृतिर्विलीना यदा सप्ताह: समाप्त:, किन्‍तु किमहम् कथयानि यदिमम् सप्ताहम् जीवनपर्यन्‍तमावाम् विस्‍मर्त्तु शक्ष्‍याव:? मया मदीयानि संस्‍कृतकाव्‍यानि नाटकपुस्‍तकानि च पुन: पेटिकान्‍तस्‍थानि विहितानि। सहसैव माधुर्या वाक्‍यम् स्‍मृतिपथमारुरोह ‘‘उन्‍मत्तिके! विवाहानन्‍तरम् प्रथमे मासे किमध्‍ययनम् क्रियते?’’ मम चोत्तरम् यत् ‘‘कालिदासीयकाव्‍यानि जीवनान्‍न भिन्‍नानि’’ कियत्‍सत्‍यमासीत्। मयाऽनुभूय ज्ञातम् यत्‍कालिदासेन भवभूतिना च यत्किमपि लिखितम् तदेव प्राणितम्-तदेवोच्‍छ्वसितम्, तदेव जीवितम्, यदेव जीवितम्-यदेव प्राणितम् यदुच्‍छ्वसितम् तदेव लिखितम्। जीवने च काव्‍ये च तयोर्न कोऽपि भेदोऽभूत्। अत एव वास्‍तविककवीनाम् काव्‍येषु मर्मस्‍पर्शिनी काचन अलौकिकी संवेदना वर्त्तते या चर्वणासमकालमेव हृदयस्‍य तासु तासु भावनासु तादात्‍म्‍यम् सम्‍पादयति। आवाभ्‍यामिदमनुभूतम्। एतदनन्‍तरम् तु जीवनस्‍य दिशा परिवृत्ता। राकेशो मासे दशदिवसान्। प्रवासी एवास्‍थात्। तस्‍य प्रशासनसेवा सर्वमिदमावश्‍यकमकरोत्। किन्‍तु तस्‍य संस्‍कृतस्‍नेह: कवितानुरागश्‍च न किंचिदपि अपक्षीणौ। किम् भवन्‍तो विश्‍वसिष्‍यन्ति यत्‍सोऽद्यापि ‘‘कवयति’’। अहमपि ‘‘कवयामि’’। इदमेवावयोर्जीवनम्। इदमेव हृदयस्‍यान्‍नम्। प्रशासकस्‍य पत्‍नीति कृत्‍वा न जाने मदीयप्रदेशस्‍य नगरस्‍य च कतिकतिषु संस्‍थासु सदस्‍यात्‍वेन पदाधिकारित्‍वेन च पुरस्‍कारप्रदानाय, भाषणाय चाहमामन्त्रिताऽस्मि। राकेशोऽपि तत्र गच्‍छति। किन्‍तु बहुधाऽध्‍यक्षत्‍वेन। यदा राकेशोऽध्‍यक्षतामवलम्‍बते, तदाऽहम् पुरस्‍कारान् वितरामि। सेयम् परम्‍परेव संजाताऽस्ति। जना विस्‍मयन्‍ते यद् राकेशो भाषणम् संस्‍कृतपद्येनैवाऽऽरभते, संस्‍कृत-पद्येनैवोपसंहरति। एतस्‍मादप्‍यधिकमाश्‍चर्यकरमिदमस्ति-यदहमपि संस्‍कृतपद्येन भाषणमारभे-संस्‍कृतेनैव चोपसंहरामि। ते मन्‍ये तदिदमपि जानन्ति यदावयोर्विवाहो गान्‍धर्वविवाह: (Love Marriage) अस्ति। किन्‍तु मन्‍ये तदिदम् ते न जानन्ति यदेतस्‍य गान्‍धर्वविवाहस्‍य सूत्रम् संस्‍कृतमेवास्ति। विवाहस्‍य ऋचा संस्‍कृतकाव्‍यानि, मङ्गलहोमस्‍य च ऋत्विक् कालिदास एवाऽभूत्॥ विवाहस्‍य वर्षत्रयानन्‍तरम् ललाटलिप्‍या यत्किमपि कृतम् तेन कविकुलगुरो: रघुवंशतृतीयसर्गस्‍थम् - ‘‘शरीरसादादसमग्रभूषणा मुखेन साऽलक्ष्‍यत लोघ्रपाण्‍डुना। तनुप्रकाशेन विचेयतारका प्रभातकल्‍पा शशिनेव शर्वरी॥’’ पद्यमिदम् प्रत्‍यक्षमनुभावितम्। राकेशो मामन्‍तर्वत्‍नीम् विज्ञाय परिहासानाम् पराम् काष्‍ठाम् प्राप। दैनन्दिनेन ‘‘तव को दोहद:’’ इति प्रश्‍नेन स मामुपजहास। वस्‍तुस्थितौ, न मे कोऽपि दोहदोऽभूत्। तथापि न जाने किमिदमासीत्? एकदा कार्यालयात् परावर्त्तमानेन राकेशेन स्‍वभृत्‍यस्‍य शिरसि एका महती पोट्टलिकाऽऽनीता। किमस्‍याम् पोट्टलिकायाम् भवेदित्‍यहम् चिरम् व्‍यचारयम्। मया पृष्टम्- ‘‘राकेश! पोट्टलिकायामस्‍याम् किम् वा तादृशम् बहुमूल्‍यम् वस्‍तु वर्तते यत्त्‍वम् मदीये शयनकक्षे ताम् स्‍थापयितुम् परिचारकमादिशसि?’’ राकेश: केवलम् मन्‍दहासम् व्‍यसृजत्, ‘‘तत्त्‍वम् स्‍वयमेव ज्ञास्‍यसि।’’ सायम् शयनकक्षे गतया मया दृष्टम् यत्‍पोट्टलिकायाम् वस्‍तुत एव बहुमूल्‍यम् किंचन वस्‍तु वर्त्तते। तदिदम् वस्‍तु जगत: सर्वेषाम् वस्‍तूनाम्, प्राणिनाम् च समवायिकारणमस्ति। सर्वेऽस्‍मादेव प्रादुर्भवन्ति-अस्मिन्‍नेव विलीयन्‍ते। आसीत् ददिदम् वस्‍तु- ‘‘मृत्तिका।’’ पोट्टलिकायाम् स्‍वच्‍छसुरभिमृत्‍स्‍नाया: बहूनि खण्‍डान्‍यासन। एतदुपरि राकेशहस्‍तलिपीकृतम् पद्यमासीत्- ‘‘तदाननम् मृत्‍सुरभि क्षितीश्‍वरो रहस्‍युपाघ्राय न तृप्तिमाययौ’’ प्रयत्‍नशतेऽपि कृतेऽहम् हास्‍यम् न रोद्धुमपारयम्। राकेशेनापि तस्मिन्‍नट्टहासे स्‍वकीयो योग: प्रदत्त:। तदैव मया ज्ञातम् यद् यस्‍य कालिदासीयपद्यस्‍य वास्‍तविकम् तात्‍पर्यमहम् च, मत्‍सहपाठिन्‍यश्‍च विद्यालये पुन: पुन: प्रयत्‍यापि नाजानीम, तदेव पद्यमधुना जीवनस्‍य विद्यालयेन स्‍वत एव, अनायासमेव बोधितम्। मया प्रोक्तम् यन्‍मया न कदापि मृद्भक्षणेच्‍छा कृताऽभूत्-न चाद्य सा वर्तते। भवेत्तादृशी काचनाभिलाषा सुदक्षिणाया:। अहम् तु ‘‘दिवम् मरुत्‍वानिव भोक्ष्‍यते भुवम् दिगन्‍तविश्रान्‍तरथो हि मत्‍सुत:’’ इत्‍यपि न चिन्‍तयामि। अहमेव किमुकाऽपि माताऽद्य स्‍वकीयम् सुतम् दिगन्‍तविश्रान्‍तरथम् न कल्‍पयति। कुत्राद्य रथा:, कुत्र दिगन्‍तसाम्राज्‍यम्? मत्‍सुतस्‍य मरुत्तरशकटि:, वायुशकलम् (Bicycle) वा विश्‍वस्‍य कस्मिन्‍नपि प्रदेशे नावरुद्धम् भवेदिति कामम् नवयुगीना मातर आशासन्‍ताम्! गच्‍छता कालेन ‘‘राजीवस्‍य’’ पदार्पणम् मद्गृहाङ्गणे समभूत्। जीवनस्‍य बह्वयश्चिन्‍ता:, बहूनि कार्याणि समृद्धानि। शिशो: पालनम्, ‘‘कौमारभृत्‍या’’, शिक्षा च न तावत्‍सरलम् कर्म। सप्तमम् वर्षमुपेयुषि राजीवे नवीना खल्‍वेका समस्‍या उदिता। राकेशस्‍य प्रशासनसेवायाम् सुमहती समस्‍या खल्‍वेका सेयमभूत् यत् प्रतिवर्षद्वयम् तस्‍य स्‍थानान्‍तरणमभूत्। समग्रमपि गृहम् स्‍थानान्‍तरणीयमभूत्। किन्‍तु द्वावप्‍यावाम् नात्र किमपि काठिन्‍यमनुभूतवन्‍तौ पूर्वम्। अधुना सुमहती कठिनता राजीवस्‍य शिक्षाया अभूत्। शिक्षाया: प्रच‍लति सत्रे (Session) यदि राकेशस्‍य स्‍थानान्‍तरणम् भवति, तर्हि राजीवस्‍य शिक्षाया: किम् भावि? किम् स विद्यालयम् मध्‍य एव परित्‍यजतु? अन्‍यस्मिन् वा विद्यालये प्रवेशम् विधाय, नवीनायाम् शिक्षापद्धतौ नवीने वा वातावरणे प्रविश्‍य, मासद्वयम् मासत्रयम् वा परिचये एव यापयेत्? यद्यपि स्‍थानान्‍तरितेष्‍वधिकारिषु तदपत्‍यानाम् शिक्षाया विद्यालय-प्रवेशस्‍य च भूयसी सुविधा सर्वकारेण (शासनेन) प्रदत्ताऽस्ति तथापि बालकानाम् शिक्षाया दृष्टिकोणेन अधिकारिणाम् स्‍थानान्‍तरणम् हानिकरमेव भवति। किन्‍तु क: शृणोतु? सर्वमिदम् विचार्य निश्चितम् यद् राजीवस्‍य प्रचलति शिक्षासत्रे (Academic Session) यदि राकेशस्‍य स्‍थानान्‍तरम् भवेत्तर्हि राजीवेन सहाहमपि तस्मिन्‍नेव स्‍थाने तिष्‍ठेयम्, केवलम् राकेश एवाऽन्‍यस्मिन्‍नगरे गच्‍छेत्। सोऽयम् नवीन एवाऽनुभवोऽभूत्। मेघदूतस्‍य ‘‘शापेनास्‍तंगमितमहिमा वर्षभोग्‍येण भर्त्तु:’’ इति स्थिति: प्रत्‍यक्षमनुभूता। राजीवस्‍य सत्रान्‍तम् यावत् सोऽयं यक्षस्‍य यक्षपत्‍न्‍याश्‍चेव शापोऽभूत्। मदीयो यक्ष: रामगिर्याश्रमेऽस्‍थात्। अहमत्र राजीवेन सह अलकायाम् स्थिता - ‘‘शापान्‍तो मे भुजगशयनादुत्थिते शाङर्गपाणौ-शेषान्‍मासान् गमय चतुरो लोचने मीलयित्‍वा’’ इतिवत् राजीवस्‍य सत्रान्‍तम्, परीक्षासमाप्तिम् च प्रतीक्षमाणाऽभूवम्। भेदस्त्वियानभूत् यन्‍मेघदूतस्‍य यक्ष: संचार (Comunication) साधनाऽभावात् स्‍वकीयम् संदेशम् मेघेन वाहयितुम् विवशोऽभूत्, मदीयो यक्षस्‍तु भारतसर्वकारस्‍य प्रेषणाविभागस्‍य (Postal Deptt.) साहाय्यमेव पर्याप्तममन्‍यत। यदा-कदाचिदवकाशमादाय यक्षपत्‍न्‍या सह सङ्गन्‍तुम् सुविधाऽपि मदीयस्‍य यक्षस्‍याऽभूत्। किन्‍तु दौर्भाग्यमिदमेवाऽऽसीत् यत्‍कालिदासीयो यक्ष: कुबेरेण सकृदेव वर्षभोग्‍येण शापेन शप्तोऽभूत्-सोऽपि जनानाम् कथनानुसारम् - ‘‘श्रुत्‍वा वार्ताम् जलदकथिताम् ताम् धनेशोऽपि सद्य: शापस्‍यान्‍तम् सदयहृदय: संविधायार्द्रचित्त:। संयोज्‍यैतौ विगलितशुचौ दम्‍पती हृष्‍टचित्तौ भोगानिष्टानविरतसुखान् भोजयामास शश्‍वत्।’’ इति सुखान्‍तपरिणतिम् बुभुजे-परन्‍तु अत्र प्रतिवर्षद्वयानन्‍तरम्, वर्षत्रयानन्‍तरम् वा मदीयो यक्ष: विविधै: कुबेरायितैरधिकारिभि: विविधविभागानामाधिपत्‍यम् प्रदाय विविधेषु स्‍थानेषु प्रेषितोऽभवत्। एवम् तस्‍य रामागिर्याश्रमा: समये समये परिवर्त्तन्‍ते स्‍म, मदीयाऽलकानगरी चापि यथासमयम् परिवर्त्तिताऽभूत्। परन्‍तु आधुनिकयुगस्‍यार्वाचीनोऽयम् शाप: कुबेरशापादप्‍यधिकतरम् दारुणो मयाऽनुभूत:। एषु दिवसेषु-विप्रयोगसमये-वसन्‍तावतारवेलासु-शरदुज्‍जृम्‍भणकाले सर्वदैव ‘‘मेघदूतम्’’-उत्तरचरितम्’’, ‘‘भमिनीविलास’’ इत्‍यादयोऽमरकृतयो मम च राकेशस्‍य च मन:-संतर्पणसाधनान्‍यभूवन्। रात्रौ शयनात्‍प्राक् यदा राजीवोऽपरस्मिन् प्रकोष्‍ठे पठन्‍नभूत् तदा काव्‍यानाममीषाम् नाटकानाम् च रसास्‍वादो मम कर्त्तव्‍योऽभूत्। राकेशोप्‍येतानि न व्‍यस्‍मरदिति मया हेतुनानेनानुमितम् यत्तस्‍य प्रत्‍येकम् पत्रे - ‘‘नितराम् परुषा सरोजमाला न मृणालानि विचारपेशलानि। यदि कोमलता तवाङ्गकानामथ का नाम कथापि पल्‍लवानाम्।’’ ‘‘अद्यापि ताम् (माम्) रहसि दर्पणमीक्षमाणाम् संक्रान्‍तमत्‍प्रतिनिभम् मयि पृष्‍ठलीने। पश्‍यामि वेपथुमतीम् च ससंभ्रमाम् च लज्‍जाकुलाम् समदनाम् च सविभ्रमाम् च।’’ इत्‍यादिभि: संचारिभावै: सह मदाया प्रशंसा, मदीया स्‍मृतिर्वा उल्लिखिताऽभूत्। शनै: शनैर्मयाऽनुमितम् यदद्य मम राकेशस्‍य च यो व्‍यासङ्गोस्ति, प्राचीनकाव्‍यानि ग्रन्‍थांश्‍च प्रति, स मन्‍ये दशवर्षानन्‍तरम् नावशिष्‍येत। यदि राजीवस्‍य कनीयान् अरविन्‍द:, अथवा कनीयसी सरोजिनी कदाचन समायाता तर्हि सर्वमिदम् शशशृङ्गवद्विलीनम् भविता। राकेशाय मया मदीया शंका लिखिता। सोऽपि किंचन तथैव चिन्‍तयन्‍नासीत्। तेन प्रस्‍तुतम् यद्यदि मया यत्र कुत्रापि, विद्यालये, महाविद्यालये, विश्‍वविद्यालये वा अध्‍ययनस्‍याध्‍यापनस्‍य च क्रम: प्रारभ्‍यते, तदा सर्वमिदम् सरलम् भवेत्, समयस्‍य पूर्णोपयोग:, मस्तिष्‍कस्‍य च पूर्णो व्‍यायाम: स्‍यात्। मया निश्चितम् तत्‍कुत्रापि महाविद्यालये प्राध्‍यापकपदम् लभेय चेत्‍समग्रापि आशालता पुनर्हरिता स्‍यात्। विद्यार्थिजीवने अध्‍यापकान् अध्‍यापिकाश्‍च वीक्ष्‍य तान् प्रति काचन श्रद्धा समुदिताऽभूत-त एव मम जीवनस्‍य आदर्शा अभूवन्। एम.ए. परीक्षामुत्तीर्य अहमपि प्राध्‍यापिका भवेयमिति मदीया चरमा महत्त्‍वाकांक्षाऽऽसीत्। सर्वमिदम् वर्षद्वयानन्‍तरमेव भूयादिति राकेशेन सूचितम् यतस्त्रिंशद् वर्षाण्‍यतीत्‍य न कोपि राजकीये महाविद्यालये प्राध्‍यापकपदम् लब्‍धुम् शक्‍नुते स्‍म। मया सर्वत्र राजकीयशिक्षाविभागेषु लोकसेवायोगस्‍य विज्ञप्तीनामुत्तरे, स्‍वतन्‍त्रमहाविद्यालयेषु, विश्‍वविद्यालयेषु च संस्‍कृताध्‍यापकपदाय प्रार्थनापत्राणि प्रहितानि। यदि सर्व: स्‍वमनोवाञ्छितम् वाञ्छासमकालमेव प्राप्‍नुयात्तर्हि लोकस्‍य गतिर्विपरीता भवेत्। वर्षमेकम् यावन्‍मया चातकव्रतिन्‍या प्रतीक्षिता मदीया विधिलेखा। न किमप्‍यागतम्। किन्‍त्‍वेकदा राकेशस्‍य तडित्‍पत्रमधिगतम्- (Telegram) ‘‘अभिनन्‍दनानि।’’ अकस्‍मादेव, अप्रासंगिकमिदम् कीदृशमभिनन्‍दनमस्‍तीति नाहम् ज्ञातुमपारयम्। तत एकमपरम् तडित्‍पत्रम्-‘‘अहमागच्‍छामि।’’ आगत्‍यैव तेन सूचितम् यत्तस्‍य सहयोगिनाऽपरेण शिक्षाधिकारिणा यदा ज्ञातम् यत्तस्‍य पत्‍नी वर्षेणैकेन प्राध्‍यापकपदम् वाञ्छति किन्‍तु न सफलीभवति तदा तेन मासेनैकेनैव स्‍वविभागे प्राध्‍यापकपदम् मत्‍कृते सुरक्षितीकृतम्। स मदीयानि योग्‍यतापत्राणि वाञ्छति। सोयम् खलु लोकस्‍य क्रम:। अद्यत्‍वे योग्‍यताम् पंगुतामापन्‍ना, शक्तिप्रयोगम्, साहाय्यम् च विना नासावग्रे प्रसरति। सर्वमिदम् दर्शम् दर्शम् मया लोकसरणि: सम्‍यगनुभूता, सम्‍यगालोचिता। यदीदमहमज्ञास्‍यम् यद् यस्‍मात् सर्वमिदम् समीप्सितम् प्राप्‍स्‍यामि स कल्‍पतरुर्मत्‍पार्श्‍वे, मद्हृदये एवम् वर्त्तते तर्हि किमित्‍येतावन्ति प्रयत्‍नशतान्‍यकरिष्‍यम्? किन्‍तु नेदमहमवाञ्छम्-यदहम् मदीययोग्‍यताबलस्‍यापेक्षया मत्‍पत्‍युर्योग्‍यताबलेन (पदबलेन) पदम् प्राप्‍नुयाम्। किन्‍तु पर्यन्‍ते यज्‍ज्ञातं तदैव सत्‍यम्, नग्‍नसत्‍यम्, भीषणम् सत्‍यमस्ति। अद्य राजीवस्‍य सत्रान्‍त:। मद्विद्यालयस्‍यापि सत्रान्‍त:। राकेशेन तस्मिन्‍नेव नगरे राजकीयमहाविद्यालये मम नियुक्ति: कारिताऽस्ति यत्राऽऽवाम् तिष्‍ठाव:, यत्र च न्‍यूनान्‍न्यूनम् वर्षत्रयम् यावत् स्‍थास्‍याव:। अधुना स वरिष्‍ठसेवाशृंखलायामायात इति तस्‍य सम्‍मान:,आयः, परिकर: सर्वमपि समेधितम्। मदीयम् जीवनमहमद्यत्‍वे भृशम् स्निह्यामि। प्राध्‍यापकस्‍य जीवनम्, शान्‍ते:, ज्ञानस्‍य, मननस्‍य च मन्दिरम्। मद्विद्यालये परीक्षा: समाप्ता:। सत्रम् समाप्तिम् गन्‍तुकाममस्ति। अधुना मासद्वयमहम् अग्रिमसत्राय किंचन पठिष्‍यामि। राजीवम् किंचन पाठयिष्‍यामि। राकेशम् सेविष्‍ये। यस्‍य जीवनस्‍य मधुर: स्वप्‍नो मया छात्रावस्‍थायाम् दृष्‍ट: तदद्याविकलम् मत्‍संमुखे सत्‍यायितमिति मम चक्षुषी विश्वासमेव न कुरुत:। कीदृशोऽयम् स्‍वप्‍नोभूत्? कीदृशमिदम् जीवनमभूत्? जीवनयात्राया: किमभूत् पाथेयम्? सर्वमिदम् विमृशन्‍तो भवन्‍तोऽवयास्‍यन्‍त्‍येव यदस्‍या नौकाया: कर्णधारो भवेत्‍कामम् राकेशो वा, परमेशो वा, हृदयेशो वा जगदीशो वा किन्‍तु पाथेयमभूत् संस्‍कृत-भाषा, तस्‍या भावप्रवणम् साहित्‍यम्, भावना-तरलानि कालिदासकाव्‍यानि, हृदयावर्जकानि नाटकानि-यानि जीवनस्‍य मोदम्, प्रमोदमानन्‍दम् च अजरामरीकुर्वन्ति। अनेनैव पाथेयेन मया राकेशेन च व्‍यतियापिताऽर्धाधिका जीवनयात्रा। किमग्रे भावीति को जानाति? इदमेव पाथेयमादाय व्‍यतियापयिष्‍याव उत्तरार्धमपि। किन्‍तु किमग्रे भावीति को जानाति? मानवस्‍य जीवनम् साफल्‍यस्‍य वैफल्‍यस्‍य च गाथामात्रम्। गाथा एता: लोक: परस्‍तात्‍पठति, इतिहास: पठति, तदनन्‍तरमेता अनन्‍ते शून्‍ये विलीयन्‍ते। अद्याहम् जीवनस्‍य गाथानाम् संकलनपुस्‍तकस्‍य तृतीयम् पृष्‍ठम् परिवर्त्तयितुकामाऽस्मि। जीवनग्रन्‍थस्‍य द्वे पृष्‍ठे निर्गते। यत्र नीलवर्णा:, पीतवर्णा:, कलुषा:, समुज्‍ज्‍वला विविधा रेखा: विविधानि चित्राणि निर्मितवत्‍य:। यदाहम् तानि चित्राणि पश्‍यामि, हृदयम् सहसैव अननुभूतपूर्वया अवर्णनीयया कयाचन ‘‘द्रुत्‍या’’ द्रवति। कश्‍चनानुभवमधुरो भावोद्रेक: प्रतीयते। शत्रू, मित्रे वा? औषधालयान्‍महेन्‍द्रो यथैव गेहम् परावर्त्तिष्ट, तथैव संवादमिममश्रौषीद् यत् राकेशस्‍तस्मिन्‍नेव विद्यालये प्राध्‍यापक: संवृत्तो यस्मिन् सुरेन्‍द्रोऽधीते। सहसैवासूयाविष्टस्‍य तस्‍य हस्‍ताद् हृदयगतिश्रवणयन्‍त्रम् (स्‍टेथोस्‍कोप) त्रिपादिकायाम् (टेबल) अस्रंसत। भृशमुत्तेजितोऽसौ समग्रेऽपि प्रकोष्‍ठे कोणात्‍कोणम् कतिवारम् बभ्राम। अतीतस्‍य मर्मस्‍पृशो घटना: प्रास्‍फुरँस्‍तस्‍य स्‍मृतौ। किम् कदापि क्षम्‍यो राकेशस्‍याऽपराध:? समाजस्‍य समक्षम् नरहत्‍याया: कलङ्क:! सोऽपि चिकित्‍सकस्‍य कृते!! भीषणोऽपराध:!! अक्षम्‍यमाग:!!! तस्‍य चक्षुषी सकृत् स्‍फुलिङ्गानुदवमताम्। तद्दिनम्-यस्मिन् हि महेन्‍द्रस्‍य पिता प्रापत् प्राड्विवाकपदम्। प्रीतिभोजस्‍याऽऽयोजनमासीदस्‍य गृहे। घोषमहाशय:, मिश्रपादा:, नलिनकुमार:, मुंशी, चतुर्वेदी, अन्‍ये चाऽगणिता: सुहृद: समवायन्‍त समभिनन्दितुमस्‍य पितरम्। परम् स क्षुद्रो वाक्‍कील:, अभिभाषक:-राकेशस्‍य पिता। नाऽऽसौ स्‍ववदनमप्‍यदर्शयत्। सोऽपि तु प्रतिवेश्‍यासीत्? आसीन्‍महेन्‍द्र: स्वयं लघीयाँस्‍तदा। वयस्‍यकल्‍पो राकेशस्‍य। राकेशस्‍तेन पृष्टोऽभूत ‘राकेश, त्‍वमागमिष्‍यसि प्रीतिभोजेऽद्य?’ कथम् स विरूपाम् मुद्राम् प्रदर्शयन्-प्राह, ‘‘न वयम् लालायिता: प्रीतिभोजेभ्‍य:। नैवापरस्‍य गेहाङ्गणे प्रवेशलाघवम् लिप्‍सामहे।’’ राकेशस्‍य पितुश्‍चित्तवृत्तिर्न जाने किंभूतकिमाकाराऽऽसीत्? आरम्‍भादेव स परोन्‍नतिमसूयते स्‍म। प्रीतिभोज-दिवसे स नगरादेव बहिर्जगाम। किमन्‍यत्, महेन्‍द्रस्‍य पितुरौर्ध्‍वदैहिकेऽपि स न समाजगाम। किन्‍त्‍वेतद्विपरीतम्; यदा राकेशस्‍य पिता विषूचिकाग्रस्‍तोऽभूत्, तदा सर्वानपि पापापराधान् विस्‍मृत्‍य राकेशस्‍य प्रार्थनोपरि त्‍वरितमेव महेन्‍द्रस्‍तत्पितरम् समुपचचार। कियती करुणाजनिकाऽऽसीन्‍मुखमुद्रा राकेशस्‍य तदा। निर्निमेषम् महेन्‍द्रो राकेशस्‍य पितु: पार्श्‍वेऽस्‍थात् समग्रामपि रात्रिम्। किन्‍तु चरमायाम् स्थितौ जीर्णे तस्मिन्‍नरकङ्काले किमासीत् काऽप्‍याशा जीवितस्‍य? समग्रामपि रात्रिम् समग्रम् च दिनमयम् जीवन्‍नस्‍थात्, किम् नासीदि‍दमेव भूयस्‍तरम्? किन्‍तु राकेश:? ईर्ष्‍याकषायितोऽसौ पितुर्मृत्‍योरनन्‍तरम् निजगाद सर्वेषाम् समक्षम्-‘हन्‍त, नूनम् सम्‍यक् चिकित्सितं भवता। नासीदाश‍ङ्कितम् मया यदेवम् विश्‍वासघातम् करिष्‍यति भवान्।’ कीदृशोऽयम् मर्माघातोऽभूत्! किमेतस्‍यैव कृते राकेशो महेन्‍द्रम् चिकित्‍सायै प्रार्थितवान्? ‘‘किम् कठोरतमेनाऽपि यत्‍नेन भवत्पिताऽऽसीज्‍जीवयितुम् शक्‍यो राकेश!’’ ‘‘मैवम्, चिकित्‍सकशिरोमणे! सम्‍पादितम् भवता सर्वमपि। श्रीमत: पिता यन्‍नाऽशकत् कर्तुम्, भवता सम्‍पादितम् तत्।’’ भयङ्करमवमाननमिदमासीत्! मर्माहतो महेन्‍द्रस्‍तदैव परावर्त्तत गृहम्। एतावानपमान:? प्रतिशोध:! प्रतिहिंसा!! महेन्‍द्रस्‍य दन्‍ता: कटकटाशब्‍दमकुर्वन्। सर्वा अपि जीवनस्‍य घटना: प्रस्‍फुरन्‍त्‍य इवाऽऽसन्। तद्दिनम् यदा तत्पत्‍नी अरुणा मृत्‍युशय्यायामासीत्। नगरस्‍य वरिष्‍ठचिकित्‍सकस्‍य पत्‍नी। कियदासीद्वराक्‍यास्‍तस्‍या आयुरेव? केवलम् सप्तविंशति:! सुरेन्‍द्र: शिशुरासीद् दुग्‍धमुख:। सूचीवेधैस्‍तस्‍या: सर्वमपि गात्रम् विवरपूर्णमभूत्। परन्‍तु सा-सौम्‍यमूर्ति: सुरेन्‍द्रम् विहाय सर्वदार्थम् नेत्रे निमिमील। सर्वेऽपि भृत्‍या मुक्तकण्‍ठम् रुरुदु:। सर्वेऽपि प्रतिवेशिनो विषण्‍णा:। किंकर्तव्‍यविमूढोऽभून् महेन्‍द्र:। परन्‍तु हा, राकेशस्‍तस्‍य पत्‍नी च। मन्‍ये प्रमोददिनमिदमासीत्तयो:। केनचनोक्तमासीदयोर्मध्‍ये- ‘‘यदि द्राक्तराणाम् पत्‍न्‍योऽप्‍युपचारैर्जीवेयुस्‍तदा को वा देयादेभ्‍य: स्‍वकर्मणाम् फलम्? महेन्‍द्रस्‍य चक्षुषी रुक्तमिवाऽवर्षताम्। किम् कदाऽपि स प्रतिशोधे क्षमो भविष्‍यति? तदैव सुरेन्‍द्रो विद्यालयात् परावृत्त:। ‘‘किम् सुरेन्‍द्र! राकेश: प्राध्‍यापक: संजात:?” ‘‘अथ किम्, अस्‍मत्‍कक्षामपि सोऽयमध्‍यापयिष्‍यति श्‍व:।’’ ‘‘त्‍वत्‍कक्षामप्‍यध्‍यापयिष्‍यति? राकेश:?’’ क्रोधान्‍धोऽयम् निरसरद् बहि:। समयस्‍त्‍वरितया गत्‍या नि:सरति। तद्दिने बालातपस्‍यारुणिम्‍ना सदैव सुरेन्‍द्र: समुदतिष्‍ठत्। अद्य महेन्‍द्र: प्रभातादेव श्रान्‍त इवाऽदृश्‍यत॥ नायमजानात् किमित्‍येतावान् श्रमोऽद्य। यदा सुरेन्‍द्रो बहिर्गन्‍तुम् वस्‍त्राणि परिधातुमारभत, तदाऽप्राक्षीन्‍महेन्‍द्र:- ‘‘अद्य त्‍ववकाशदिनम् सुरेन्‍द्र! किमित्‍ययम् गमनोद्योग: प्रातरेव?’’ ‘‘अद्य सरित्तटेस्‍मत्‍कक्षाया: सग्धि: समायोजिता। सर्वमपि दिनम् तस्‍यामेव व्‍यत्‍येष्‍यति।’’ ‘‘सरित्तटे? के के गमिष्‍यन्ति तत्र? प्राध्‍यापका अपि?’’ ‘‘नैव, केवलम् विद्यार्थिन एव।’’ ‘‘गच्‍छ। परम् प्रावृषो दिनानि सन्ति। सरित: प्रवाहो वेगवान् स्‍यात्। सतर्क: स्‍नाया:।’’ सर्वाम् सामग्रीम् सहादाय निरगात्‍सुरेन्‍द्र:, तस्‍यैक एव सुत: किशोर:, किन्‍त्‍वतीव मेधावी। सर्वप्राथम्‍यम् कक्षायामस्‍य विशेष: स्‍वभाव:। हन्‍त! यद्येतस्‍याद्य माताऽभविष्‍यत्। महेन्‍द्रोऽद्यापि स्‍मरति तत् दिनम् यदा सा दुग्‍धमुखमिमम् शिशुम् तस्‍मै समर्प्‍य सर्वदार्थम् सुष्‍वाप। तद्दिनादारभ्‍य महेन्‍द्र एवाऽस्‍य माताऽस्ति। मित्रैर्दत्तम् द्वितीयविवाहप्रस्‍तावमेतदर्थमेवाऽसौ नानुमेने। कियता काठिन्‍येनाऽसौ पालित: शिशुरद्य कैशोर्यम् व्‍यतिगमय्य+यौवने पदम् निदधाति। व्‍यतिगत: सोऽपि समय:। दीर्घमुष्‍णम् च नि:श्‍वस्‍य महेन्‍द्रश्चिकित्‍सायन्‍त्रमुत्‍थाप्‍य बहिरायात्। मरुत्तरयन्‍त्रमादाय निरगान्‍महेन्‍द्र:। समग्रमपि दिनम् नित्‍यनवीनानाम्, पांसुलानाम्, दुर्गन्‍धमुद्वमताम् कंकालशेषाणाम् रोगिणाम् दु:खगाथाम् निशम्‍य मध्‍याह्ने त्रिवादनसमये पुन: परावर्तत गेहम् महेन्‍द्र:। अद्यैकाकिनाऽनेन भुक्तम्। केवलम् सुरेन्‍द्रो यदा कदा भोजनसमये उपस्थितो भवति। अन्‍यथा एकाक्‍येवासौ भुङ्क्‍ते। अरुणायाश्चित्रम् समुखे एव लम्‍बमानम्। अद्येदमतिविषण्‍णमिवाऽवालोक्‍यत। सायम् पुनर्निरगान्‍महेन्‍द्र:। मार्गे राकेशो दृष्‍ट:। एतस्‍य स्‍वास्‍थ्‍यमद्य सुन्‍दरतरमिवाऽऽसीत्। सरभसम् वायुशकल (बाइसिकल) मारुढोऽसौ मरुत्तरशकटिसमीपान्निर्जगाम। महेन्‍द्रम् दृष्‍ट्वा घृणा-क्रोध-तिरस्‍कारा-दिभावशबलाम् सभ्रूकुंचनाम् फूत्‍कृतिमिव विसृज्‍याऽयम् मुखम् परावर्तितवान्। महेन्‍द्रस्‍य विद्रोहि हृदयम् चीत्‍कारमकरोत्। क्रोधाविष्‍टोऽसौ न शशाक गन्‍तुमौषधालयम्। गृहमयम् परावर्तत। शकटिम् शकटकोष्‍ठे (गैरेज) विसृज्‍याऽयम् कतिपयक्षणपर्यन्‍तम् चिन्‍तयन्‍नस्‍थात्। गृहस्‍यालिन्‍दे भृत्‍य: शयानोऽभूत्। साश्‍चर्यमयम् समपश्‍यत्‍कोपकलुषम् महेन्‍द्रस्‍याननम्-गद्गदगिराऽयमपृच्‍छत्- ‘‘अद्य न गमिष्‍यति भवानौषधालयम्?’’ ‘‘नैव।’’ दीर्घदीर्घै: पदन्‍यासैरयम् गृहाद् बहिर्निरगात्। मार्गे राकेशस्‍य गृहमपतत्। गृहकोणाद्राकेशस्‍य पत्‍न्‍या अव्‍यक्तनाद: समागच्‍छन्‍नासीत्। क्रोधान्‍धो महेन्‍द्रो गृहस्‍यास्‍योपरि जुगुप्सिताम् दृशमेकामवपात्‍य धूमवर्त्तिकामज्‍वालयत्। भ्रमणेऽप्‍ययम् नाऽधिकम् समयम् प्रदातुमशकत्। शीघ्रमेव गृहम् परावृत्‍य प्राचीनानि पत्राणि द्रष्‍टुमारेभे। प्रकामम् परिश्रान्‍तो राकेश: सायम् गृहम् परावर्तमानोऽभूत्। तस्‍याऽऽननोपरि विलक्षणता मूर्तिमतीव नृत्‍यति स्‍म। परीक्षाभवनान्नि:सारित: परीक्षार्थीव स शनै: शनैर्मन्दया गत्‍या गृहम् प्रति रिङ्गमाणोऽभूत्। अस्‍ताचलम् चुम्‍बतो मरीचिमालिनोऽरुणिमेव तस्‍य मुखमुद्राऽपि मन्‍दमन्‍दम् मालिन्‍यमस्‍पृशत्। सेऽयमभूतपूर्वा विलक्षणता कञ्चन गूढम् पश्‍चात्तापम् पिशुनयति स्‍म। अद्य रथ्‍यायाम् स कोलाहलमिवाऽश्रौषीत्। पश्चिमम् व्‍योम प्रगाढ़म् लोहितमिवाऽऽलोक्‍यत। इतस्‍ततो लोका धावन्‍त इवाऽदृश्‍यन्‍त। नवीना काचन घटना जातेत्‍यनुमानमकरोदसौ। तस्‍यैव प्रतिवेशात्‍स्‍वल्‍प: कलकल इवाश्रूयत। सहसा तस्‍य हृदयमात‍ङ्कितम् समजायत। काचन महती दुर्घटना जातेति तस्‍यान्‍तरम् चीत्‍कारमकरोदतर्कितमेव। दीर्घदीर्घतरेण पादन्‍यासेनायम् गृहम् प्रति मुखमावर्जयत्। तस्‍य नयने आवेगभराद् विस्‍फारिते एवातिष्‍ठताम्। स स्‍वात्‍मनि विश्‍वासमपपि कर्तुम् नाशकत्। धू-धू-कृत्‍य तस्‍यैव गृहम् प्रज्‍वलदासीत्!! दूरादेवाऽऽसौ गात्रस्‍तम्‍भमन्‍वभवत्। सकृत्‍सातङ्कोऽसौ दीनाम् विहङ्गमदृशम् भवनोपर्यपातयत्। वह्निशिखाश्‍चन्‍द्रशालामस्‍पृशन्। उपरिखण्‍डे रथ्‍याभिमुखस्‍य प्रकोष्‍ठस्‍य वातायनम् भक् भगिति धूममुद्वमदासीत्। भित्तीनाम् भेदस्‍य कटुशब्‍देन सह कपाटानाम् प्रज्‍वलनस्‍य हृदयविदारको रवोऽपि श्रूयमाणोऽभूत्। रथ्‍यायाम् संभूता बहव: प्रतिवेशिनो राकेशम् प्रति हस्‍तावुत्तानीकृत्‍यात्रस्‍पष्‍टया गिरा यत् कि‍ञ्चित् प्रजल्‍पन्‍त: समदृश्‍यन्‍त। तेषामस्‍पष्‍ट: शब्‍दो राकेशस्‍य श्रुतिगोचरो नाऽभूत्। सोऽयमद्भुतस्‍यास्‍यानुभवस्‍य प्रत्‍यक्षीकरणम् कुर्वन्‍नासीत्। तस्‍य गृहम् तत्‍समक्षमेव दह्यमानमासीत्। अद्य-यावत्‍सः नाद्राक्षीत्‍कस्‍याऽपि भवनम् दह्यमानम्। गृहाणाम् दहनसमये किम् वा कर्त्तव्‍यमिति नाऽपारयदयम् निर्धारयितुम्। चक्षुषी विस्‍फारिते, श्‍वासोच्‍छवासौ वेगितौ, वह्निशिखानाम् शोणिमा तद्वदने, वस्‍त्रेषु च प्रतिबिम्बित:। स्‍तम्भित इवाऽसौ स्थितोऽभूत्। मस्तिष्‍के कस्‍यचन तीव्रविषस्‍येव प्रभावोऽभूत्। किङ्कर्तव्‍यविमूढोऽसौ स्तिमितम् स्थितो वातायनात्‍सरभसं निर्गच्‍छन्‍तम् धूमम् वीक्षमाणोऽभूत्। सहसाऽस्‍य स्‍मृतिपथमुपारोहत्-यद् वातायनस्‍याध एव सर्वाण्‍यस्‍य पुस्‍तकानि निहितानि सन्ति। सवेगमसौ तानि संरक्षयितुमधावत्। कतिपयपदानि पुर: प्राचलत्‍स:। परम् तस्‍य पादावकम्‍पताम्। पुनरस्‍थादसौ तत्रैव। बहिर्द्वारस्‍य तोरणम् चटात्‍कृत्‍य भूमावपतत्। धूमेन सर्वमपि द्वारमाच्‍छाद्यत। तस्‍य सुहृद् राजेन्‍द्र: स्‍वभवनस्‍योपरि सवेगमारुह्य राकेशम् प्रति किञ्चिदव्‍यक्तमक्रन्‍दत्। परम् राकेश: श्रुत्‍वाऽपि नाशृणोत्। सहसैव स स्‍वपत्‍न्‍या अस्‍मरत्। सहसाऽस्‍य वदनात्तीव्रश्‍चीत्‍कारो निरसरत्। स क्रन्दितुमैच्‍छत्- ‘‘हन्‍त! रक्षत मत्‍पत्‍नीम्’’ परम् स निर्णेतुम् नाऽपारयद्यत् कम् वा शब्‍दम् समुच्‍चारयेत्‍सः प्रथमम्। सोऽयमन्‍वभवद्यन्‍नाधुनाऽहम् स्‍थातुम् शक्‍नुयाम्। व्‍यतिकरग्रस्‍तोऽसौ निर्भरमुपाऽविशत्तत्रैव रथ्‍यायाम्। तस्‍य संमुखमेव स्‍फुलिङ्ग एक: सशब्‍दम् धरणावपतत्। तमिममुत्‍थापयितुमवाञ्छदसौ। अयमपश्‍यद्यत् पृष्‍ठतो भूयांस: प्रतिवेशिन: संभूतास्‍तारस्‍वरेण राकेशम् संबोध्‍य किंचिदुदीरयन्ति। राकेशो न किमप्‍याकर्णयत्। मन्‍ये श्रवणशक्तिरेव विलीना तस्‍य। जनसम्‍मर्देऽस्मिन् पृष्‍ठत: सातङ्कमेकम् मुखमयमपश्‍यत्। विदारितनेत्रेणाऽनेन बहुकालाऽनन्‍तरम् स्‍मृतम् यन्‍महेन्‍द्रस्‍यासीदिदम् मुखम्। कतिपये जना महेन्‍द्रम् पर्यवारयन्। स नितान्‍तम् शोकाकुल: किमपि समवोचत्। सर्वे दह्यमानस्‍य तस्‍य गृहादवधानम् विकृष्‍य महेन्‍द्रेण सह वार्त्तालापमारभन्‍त। तारघण्‍टारवम् प्रकुर्वन्‍तुम् मरुत्तर-शकटमेकमयमपश्‍यत्तत्र। लोकान् कर्णयोर्नेत्रयोश्‍च यन्‍त्राणि परिधाय तस्‍य गृहोपर्यारोहणाय प्रयतमानानपश्‍यदयम्। सकरुणम् करमुत्‍थाप्‍य तेभ्‍य: प्रावोचदसौ मनस्‍येव- “उपरि पत्‍नी मे शयानाऽस्ति। कृपया संरक्षत ताम्। ”परम् सोऽनुबभूव यत्‍कोऽपि नाऽशृणोत्तस्‍य वाणीम्। उद्विग्‍नतरम् तस्‍य चेत: सम्‍प्रत्‍यपरस्मिन् कस्मिश्‍चन भुवने प्रस्थितम्। स व्‍यस्‍मरदात्‍मनो भवनम् दह्यमानम्। अतीतस्‍य घटना: स्‍मृतिपथमुपारोहन्ति स्‍म। आत्‍मनो विवाहमसावस्‍मरत्, पत्‍नीम्, पितरम्। विवाहानन्‍तरम् प्रायो वत्‍सरद्वयम् व्‍यतीतमासीत्। एकदाऽस्‍य पत्‍न्‍या उक्तमभूत्- “राकेश, अन्विष्‍टम् मया नामधेयम् बुभूषो: शिशो:। यद्ययम् बालकस्‍तर्हि नामधेयम् ‘रजनीकान्‍त:’, यदि बालिका तर्हि ‘रजनी’। “तदैव तस्‍या: कपोलतले प्रेम्‍णा प्रहृतवानयम्। किन्‍तु साम्‍प्रतम् नासौ निर्णेतुमपारयत् को वा समुत्‍पत्‍स्‍यते, बालो वा बाला वा। पृष्‍ठतो दीर्घमेकस्‍य स्‍वरम् श्रुत्‍वा भावजगत: प्रत्‍यवर्ततायम्। आसीत्‍कश्चित् पृच्‍छन्- “किम् सुरेन्‍द्रो नद्याम् निममज्‍ज?” “कीदृशम् दुर्भाग्‍यपूर्णमिदम् दिनम्?” राकेशो मुखम् प्रत्‍यावर्त्तयत् पृष्‍ठत:। महेन्‍द्रो दूरम् स्थितोऽभूत्, नि:स्‍पन्‍दो, विषण्‍ण:। सर्वेऽपि प्रतिवेशिन: एकत्र संभूता: समालपन्। - लोकानाम् भग्‍नशेषाम् वाचमयशृणोत्- “सग्‍धये गत:। सरित्तटे। नद्याम् प्रवाहो वेगवान्। तरणाय बहवश्‍छात्रा:- वेगेन पदम् अस्‍खलत्- न जाने कथम्? तरणम् नाऽजानात्-कश्‍चन प्रत्‍यभिघातम् अदात्-प्रयत्‍ना असफलता अभूवन्। न्‍यमज्‍जत्।” सुरेन्‍द्रस्‍याऽऽकृतिस्‍तस्‍य चक्षुषोरनृत्‍यत्। कांचन घटना पुनरस्‍मरदयम्। अतीवोत्‍पाती सुरेन्‍द्र:। कक्षायाम् वह्निं वमद्भ्‍याम् नयनाभ्‍यामयम् तम् पश्‍यति। तस्‍याज्ञाम् सर्वदाऽवहेलयति। दह्यमानस्‍य भवनस्‍योपरि-प्रकोष्‍ठात्तत्‍पत्‍नीमानयन्‍त: केचन जना दृष्टा अनेन। किन्‍तु सा मृतेव प्रतीयते। किमियम् जीविष्‍यति? “कालिन्‍दी जीवन्‍ती अ‍ऽस्ति किम्?” अयमपृच्‍छत्। सर्वे जनास्‍ताम् द्रष्टुम् गता:। न कोऽपि शृणोति। भूयान् समयो व्‍यतियाति। पृष्‍ठत: कस्‍यचन पदध्‍वनिरुत्तिष्‍ठति। “कोऽयम्? राकेश:?” मन्‍दया विषण्‍णया च वाचा कश्‍चन पृच्‍छति। “त्‍वम्? महेन्‍द्र!” अपरा छाया शनैरुपसृज्‍य महेन्‍द्रस्‍य निकटे निषीदति। द्वयोरेव हृदये शान्‍ते स्‍त:। प्रतिहिंसाया: कृशानुरधुना भस्‍मशेष:। “सुरेन्‍द्रोऽस्‍यामेव नद्यां निममज्‍ज, राकेश। त्‍वम् जानासि, स एव मम एकमात्रम्.....” कण्‍ठो गद्गदो भवति। “सर्वमपि मद्गृहं वह्निसादभूत्। महेन्‍द्र, कालिन्‍दी तस्मिन्‍नेव गृहे। तामहम् जीवयितुम् नाऽपारयम्। तया सहैव मदीय: शिशुरपि दग्‍ध:। किन्‍तु स न तदानीम् जन्‍मापि लब्धवानासीत्। विषण्‍णा छाया किंचिद्विचारयति। शब्‍दा न नि:सरन्ति। कतिपयक्षणानन्‍तरम्, श्रूयते- “तव गृहम् मयैव दग्‍धमासीत् राकेश। आसीत्‍सः प्रतिशोधवह्नि:। माम् दृष्ट्वा त्‍वया फूत्‍कृतमासीत्। तदाऽहमौषधालयमपि गन्‍तुम् नाऽपारयम्। भ्रमणाय निर्गतेन मया त्‍वद्गृहस्‍य पृष्‍ठतो बहूनि वस्‍त्राणि लम्‍बमानानि दृष्टानि। नाऽऽसीत्तत्र कश्‍चन। मया धूमवर्त्तिकया सहैव तेष्‍वप्‍यग्निसंयोजनमकारि।” “हन्‍त! प्रतिहिंसाया वैशसम्। त्‍वदीय: सुरेन्‍द्रो महान् धूर्त्तौऽवलिप्तश्‍चाऽभूत्। उद्धतस्‍त्‍वेतावान्........।” राकेश: सर्वा अपि घटना: स्‍मरति। कथम् सुरेन्‍द्रस्‍ततकक्षायाम् प्रतिदिनमौद्धत्‍यमनुष्ठितवान्। कथम् तेन सर्वेऽपि छात्रा राकेशस्‍य विरोधिनो विहिता:। कथम् तेन राकेशस्‍य विरोधे लिखितम् स्‍मृतिपत्रमध्‍यक्षाय प्रेषितम्। कथम् च बहुधा तेन सकटाक्षमुदीरितम्- “अहम् मत्पितु: कलङ्कस्‍य पूर्णम् प्रतिशोधम् ग्रहीष्‍यामि। एतस्‍य नरपिशाचस्‍य सेवातो निष्‍कासनम् दृष्‍टृवैव मम शान्तिर्भवेत्।” कथम् राकेशस्‍य निकटसम्‍बन्‍धी एकश्‍छात्रोऽपि तस्‍यामेव कक्षायामधीयानोऽभूत्। कथम् तस्‍य सुरेन्‍द्रेण सह कलह: संजात:। तमेव प्रतिबोध्‍य सग्धिदिवसे सुरेन्‍द्रम् नद्याम् पातयितुम् योजना कथम् राकेशेन विहिता। कथम् तेन सुरेन्‍द्र: पातितो नद्याम्। कथम् च तम् संपात्‍य स स्‍वयमपि संभ्रमविमूढ: समभवत्। किन्‍तु सुरेन्‍द्रो निममज्‍जैव। “मम सुरेन्‍द्रो नास्ति साम्‍प्रतम् संसारे। तस्‍य भविष्‍यत्-उज्‍जवलमासीत्,राकेश।” “अहमपि जानामि। किन्तु, आसीन्मे क्रूरो व्यामोहः। अपराधस्य दण्‍डोऽत्रैव मिलति। शीघ्रम्, अवश्‍यमेव मिलति। मया विस्‍मृतमासीत्।” निशीथिन्‍या अवदाते चन्द्रिकाचये द्वावपि शत्रू मित्रत्‍वमापन्‍नौ स्‍त:। अतीतस्‍य घटनाः सजीवा भूत्‍वा संस्‍फुरन्ति। शैशवस्‍य सख्‍यम् पुन: स्‍थापितमस्ति। दु:खगाथामन्‍योन्‍यम् श्रावयित्‍वा हृदयम् शान्तिमनुभवति। “सम्‍प्रति सर्वथैवाऽऽवाम् विषण्‍णौ किन्‍त्‍वनृणौ द्वावपि।” - महेन्‍द्रो ब्रूते। राकेश: शुष्‍कम् मन्‍दहास्‍यम् हसति। हास्‍येऽस्मिन् सर्वनाशस्‍य करुणक्रन्‍दनमिव निलीनम्। “अधुना द्वावपि निश्चिन्‍तौ, निर्भयौ,”.........राकेशो बाहू प्रसारयति। सुदूरम् तरुतलादुकूलस्‍य गंभीरो ध्‍वनिरुत्तिष्‍ठति। मन्दिस्‍य दीपकम् साम्‍प्रतमपि प्रज्‍वलितमस्ति। सरित्तथैव सशब्‍दम् वहति। नद्या नीरे प्रतिफलन् विशदवदन: कलानाथ: शनै: शनै: कम्‍पते। दिग्भ्रान्ति: धूमशकटि-प्रतीक्षांगणे शीतम् समधिकमासीत्। गिरीशेन सकृत् प्रकोष्‍ठबद्धा घटिका दिदृक्षिता, किन्‍तु नाडिन्‍धमे तमसि न सा दृष्टिगोचराभवत्। निशीथस्‍य समयोस्ति, लघुतरम् चेदम् धूमशकटिस्‍थलम्, विद्युत्प्रकाशस्‍य तावती व्‍यापक-व्‍यवस्‍था कथम् सुलभा स्‍यादत्र? गिरीशेन चिन्तितम्। तथापि समग्रम् दृश्‍यम् विलोक्‍य तेनाऽनुमितम् यद् धूमशकटेरागमने न्‍यूनान्‍न्‍यूनम् एका होरा त्‍ववशिष्‍यत एव। तदैव तु निर्मक्षिकमिव दृश्‍यते। यदा कदा कर्मकराणाम् धृतकाचदीपिकानाम् पादत्राणध्‍वनि: सूदूरम् श्रूयते, विलीयते च। द्वित्रा यात्रिणो धूमशकटिम् प्रतीक्षमाणा: प्रतीक्षांगणेन सहैव संश्लिष्टे यात्रिविश्रमकक्षे गिरीशेन सहैव वेत्रासन्‍दीषु समुपविष्टा:। अवकाशदिनेषु स्‍वगृहान् प्रत्‍यागतस्‍य गिरीशस्‍य सर्वोऽपि समय: कियत् त्‍वरितम् व्‍यतियात:!! श्‍व: पुनरपि विश्‍वविद्यालये कक्षासु गन्‍तव्‍यम् स्‍यात्। तान्‍येव पुस्‍तकानि, काव्‍यप्रकाश:, तुलनात्‍मकम् भाषाविज्ञानम्, भारतीयदर्शनम् भवभूति:, मृच्‍छकटिकम्..........। संस्‍कृतविभागस्‍य प्राध्‍यापका:, केचन प्राचीनपद्धत्‍यनुयायिन:, अपरे नितरामाधुनिकाः, एवमेव छात्रा:, कतिपये पुराणपद्धतिप्रिया:, धौतवस्‍त्रसाधारणकंचुकनिचिता:, अपरे तु पाश्‍चात्‍यवस्‍त्रवेष्टिता आधुनिका:। संस्‍कृतविषयस्‍य स्‍नातकोत्तरकक्षा एवं-विधा एव भवन्ति संमिश्रा:। यथा हि छात्राध्‍यापकादीनामाचार-विचारेषु संमिश्रता दृश्‍यते, कक्षास्‍वपि संमिश्रता प्रकटा, युवकाश्‍च युवत्‍यश्‍च सर्वे स्‍नातकोत्तरकक्षासु अधीयते। स्‍नातककक्षासु पुरुषमहिलानाम् पृथक्-पृथक् महाविद्यालया भवन्‍तु नाम। भगवत्‍कृपया छात्रावासा नात्र भवन्ति संमिश्रा:। कन्‍याछात्रावास: पृथगस्ति, कामम् भवतु स विश्‍वविद्यालयपरिसरे एव। गिरीशेन चिन्तितम् यद् यदि विदेशेष्विव संमिश्राश्‍छात्रावासा अत्राभविष्‍यंस्‍तर्हि मनोज-नवनीतसदृशास्‍तस्‍य रसिका: सहपाठिनस्‍तु सर्वमपि दिवसम् सहपाठिनीनाम् कक्षेष्‍वेव व्‍यतियापयितुमचेष्टिष्‍यन्‍त। नाऽयम् प्रयत्‍यापि बोद्धुमपारयद् यत् स्‍वाध्‍याये समयम् न प्रदाय किमिति मनोजो नवनीतश्‍च कन्‍याछात्रावासस्‍याधो भ्रमणे प्रभूतम् समयम् यापयत:? किमिति ताववकाशदिवसेषु नूतनानि वस्‍त्राणि परिधाय स्‍वीकायाभ्‍यासपुस्तिकानामादानप्रदानमिषेण कदाचिदनिताया:, कदाचिच्‍च सुधाया: प्रकोष्‍ठे यातुम् कन्‍याछात्रावासप्रतीहारेण सह सख्‍यमापादयत:? तस्‍य तु मनसि न कदापि तादृशी समुदिताऽऽकांक्षा। सोऽयम् सुरुचिरदर्शनो, युवा, बुद्धिमान्, विश्‍वविद्यालये प्राप्तप्रशंसोऽप्‍यस्ति, उच्‍चश्रेण्‍याम् सर्वदैवोत्तीर्णो भवतीति सर्वे तस्‍मै स्निह्यन्‍त्‍यपि, किन्‍तु न तेन कदाप्‍यभीष्‍टम् यदेवंविधेषु रसिकोचितेषु निरर्थकेषु व्‍यासंगेषु समयम् व्‍यतियापयेदि‍ति। कुतो न स्‍यादेवम्? तस्‍य परिवारः एव तादृश: सदाचारपरम्‍परानुयायी, लब्‍धप्रतिष्‍ठश्‍च। भवतु स कामम् ग्रामवासी, किन्‍तु किम् ग्रामे तस्‍य परिवारो न सुशिक्षितो न वा मूर्धन्‍यम् स्‍थानमधितिष्‍ठ‍ति? ग्रामवासित्‍वे सत्‍यपि किम् सः निर्धनोऽथवा नागरिकसभ्‍यताऽनभिज्ञ:? किम् सः न जानात्‍यांगलीम् भाषाम्? अथवा किम् स न वेत्त्‍याधुनिकाऽऽचारान्? छात्रावासे, यत्र हि स समादृतम् स्‍थानम् धारयति, स बहुधा कार्यपालकपदेषु निर्वाचितोऽपि। किन्‍तु न तेन कदाऽपि स्‍वाध्‍यायमतिरिच्‍यान्‍यस्मिन् कस्मिंश्‍चन व्‍यतिकरेऽधिक: समयो यापित:। इतस्‍तु तस्‍यैव छात्रावासस्‍याऽऽवासिनस्‍तस्‍य सहाध्‍यायिनो मनोज-नवनीताऽदयोऽध्‍ययने स्‍वल्‍पम्, सामाजिक-संबंधस्‍थापने च समधिकम् समयम् प्रददति। अस्मिन्नेव शीतावकाशे गृहान् प्रत्‍यागत: स धर्मप्रायेण पित्रा सगाम्‍भीर्यं पृष्‍टोऽभूदिति सहसा तस्‍य स्‍मृतावागच्‍छत्। सप्ताहोऽपि तु नातीत:, किमिति न स्‍मरेत्‍सर्वं सुस्‍पष्‍टम्? “गिरीश! किम् चिन्तितम् त्‍वया कदापि विवाहविषये? अचिरादेव त्‍वम् स्‍नातकोत्तरपराक्षोत्तीर्णो भवितासि। तदनन्‍तरम् तु विवाहो न भवेदकालिक:? किन्‍तु कश्‍चन समशील: परिवारस्‍तु पूर्वतः एव निर्धारितो भवत्वित्‍येतदर्थम् मया दृष्टचरः एक: परिवार:। कन्‍यका सुशीला सुशिक्षिता च। स्‍नातिका तु पूर्वतः एवाऽस्ति। सुदर्शना सेयम् कन्‍या न तिष्‍ठेदविवाहिता चिरकालाय। अतो यावदन्‍य: कश्‍चन वरो निर्वाच्‍यते तैस्‍तत्‍पूर्वमेव यदि वयम् स्‍वीकृतिम् दद्याम तर्हि ते वराकाः निश्चिन्‍ता: स्‍यु:। कतिधा तु पत्राणि तै: प्रेषितानि। त्‍वन्‍माता तु कन्‍याम् दृष्टवत्‍यपि। त्‍वम् वांछसि तर्हि पश्‍य ताम् त्‍वमपि।” उक्तम् पित्रा। “नैव तादृशम् किमपि। पंचषवर्षाणि तु चर्चाऽपि न विवाहस्‍य।” तेन साटोपम् त्‍वरितमुत्तरितमासीत्। मध्‍य एव मातोक्तवती- “किन्‍तु पूर्वं निश्‍चयो, वाग्‍दानम् वा भवत्वित्‍यत्र का ते विप्रतिपत्ति:? भवतु विवाह: पंचवर्षानन्‍तरमेव। कन्‍यापक्षीयाः अपि न त्‍वरन्‍ते तावत्तु।” “भवतु तत् किमपि, किन्‍तु वाग्‍दानादेरपि चर्चा ममाध्‍ययने विघ्नायेत। लिख्‍यताम् कन्‍यापक्षीयेभ्‍यो यदन्‍यम् कंचन वरम् कृतार्थयन्‍तु ते।" सधार्ष्टयमनेन पुनरुत्तरितम्। एतदुपरि विद्यावता, प्रकाममनुभववता च पित्रा भूयान् वैचारिको विमर्शस्‍तेन सह कृतोऽभूत्। पाश्‍चात्‍यमनस्‍तत्त्‍वज्ञा: फ्रायड-एडलर-प्रभृतयोऽपि मध्‍ये समानीता:, याज्ञवल्‍क्‍य-मन्‍वादयोऽपि, वर्णाश्रमव्‍यवस्‍थाऽपि, सुभृशम् विचारिता:, समधिकम् समयमविवाहितस्तिष्‍ठन् न किंचन विशिष्टम् प्रयोजनम् साधयति कश्चिदिति जनकेन साधयितुमिष्‍टम्, तद्विपरीतम् गिरीशस्‍तु ब्रह्मचर्याश्रमस्‍याधारम् सतर्कं प्रतिष्‍ठाप्‍य यावदार्थिको, मानसिक:, शारीरश्‍च विकासो न भवति पूर्णो, यावच्‍च पर्याप्तम् विद्याध्‍ययनम् न संपद्येत, तावत्तादृशी चर्चाऽप्‍यरुचिकरी स्‍यादित्‍यादि सहैतुकम् प्रतिपादयितुमैच्‍छत्। सुतस्‍य तार्किकाभिव्‍यक्तिकौशलम् मनस्‍येव प्रशंसताऽपि पित्रा प्रकटम् केवलमिदमेवोक्तम्- “सर्वम् तदहमपि मन्‍ये, किन्‍तु प्राचीनानामाश्रमाणाम् युगम् तद् व्‍यतियातम्। चलचित्राणामिदम् युगम्। अद्य हि प्राप्तकैशोर्या:, प्राप्तयौवना वा बालका ऋष्‍यशृंगा इव तिष्‍ठेयुरित्‍यसंभवम्। बह्वयो मेनका विश्‍वामित्राणाम् कृतेऽमित्रायन्‍ते। किन्‍तु त्‍वम् नाधुना ताम् चर्चाम् रोचयसि चेत्तिष्‍ठतु तदिदमग्रिमम् ग्रीष्‍मावकाशम् यावत्।” सहसैव तीव्रो धूमशकटिशृंगप्रकाशो गिरीशस्‍य स्‍मृतिसमाधिम् भग्‍नमकरोत्। परिधान-पेटकमादाय त्‍वरितमसावुदतिष्‍ठत्। आयाता धूमशकटि:। ‘शाकुन्‍तल’- नाटकमंचनस्‍य पूर्वाभ्‍यासानाम् दशमोऽद्य दिवस: किन्‍त्‍वद्य यावान् विलम्‍ब: समजायत, न तावान् पूर्वम् कदाऽप्‍यभूत्। रात्रिरेव संवृत्ता। प्रकोष्‍ठबद्धाम् घटिकाम् वीक्ष्‍य समखिद्यत गिरीश: सार्धाष्टवादनम्। कथम् समयस्‍य निरर्थको नाश:। समयनाशस्‍य नैरर्थक्‍यमिदम् तेन तदाऽप्‍यनुभूतमासीद् यदा ‘शाकुन्‍तलस्‍य मंचनमस्मिन् वार्षिकाधिवेशने भवत्विति’ विनिश्‍चित्‍य विभागाध्‍यक्षेण नाटकस्‍यास्‍य मंचोपयुक्तम् रूपान्‍तरणम् विधाय तदालेखस्‍य संपादनभारो गिरीशोपरि निक्षिप्त:, तत्‍सहायकत्‍वेन च सुधा समनुरुद्धा, तत्‍प्रसंगेन च सप्ताहादप्‍यधिकोऽवधि: शाकुन्‍तलस्‍याऽऽलेखसंपादने व्‍यतीत:। किन्‍तु न जानात्‍यसौ किम् तत्‍कारणमभूद् येन प्रेरितोऽयम् सप्ताहावधि भृशम् परिश्रम्‍य आलेखममुम् पूर्णमकरोदेव! सुधयाऽपि तु भूयान् परिश्रमो विहित:। सा वराकी संकोचम् विहाय बालकानाम् छात्रावासे, तस्‍य कक्षे प्रत्‍यहम् समागत्‍य द्वित्र-होरापर्यन्‍तमस्‍थात्, तस्‍य च श्रुतिलेखमलिखत्। त्‍वरितम् लिखित्‍वाऽपि मौक्तिकवत्‍सुन्‍दरैरक्षरै: सर्वोऽप्‍यालेखस्‍तया संपादित इति दृष्‍ट्वा चकितोऽभवद् गिरीश:। निभृतमलज्‍जत स:, तेन हि पुरुषदम्‍भाभिभूतेन न कदाप्‍यनुमितमासीद् यन्‍महिला अपि तावत्‍सुन्‍दरम्, त्‍वरितम् च लिखितुम् क्षमा: स्‍यु:। न केवलम् सुन्‍दरमेव, शुद्धमपि। सुधाया व्‍याकरणज्ञानमवबुध्‍यापि तु गिरीशश्‍चकित एवाऽभूत्। असकृत्तया, विनम्रतापूर्वकम्, गिरीश: प्रतिबोधित: पाणिनीयव्‍याकरणाननुरूपम् प्रयोगम् परिवर्तयितुम्। कालिदासीयानाम् समस्‍तानाम् प्राचीनपरिवेशोपयुक्तानाम् च वाक्‍यानाम् नवीनेषु साम्‍प्रतिकपरिवेशोपयुक्तेषु च वाक्‍येषु रूपान्‍तरणम् कार्यमित्‍यस्‍येच्‍छाऽभूत्। किन्‍तु स्‍वल्‍पमपि व्‍याकरणस्‍खलनम् सुधा त्‍वरितमेव सूचयतीति पश्‍यता तेन शनै: शनै: कालिदासीयवाक्‍यानामेवाधिकाधिकम् तथैव स्‍थापनम् समारब्‍धमभूत्। किन्‍तु न कदापि दम्‍भस्‍य, घमण्‍डस्‍य वा लेशमपि सुधा प्रदर्शितवतीति सः साश्‍चर्यमस्‍मरत्। कथम् सलज्‍जया तया प्रोक्तमासीदेकदा- “भवांस्‍तु कन्‍याछात्रावासम् नाऽऽगच्‍छेदेवेत्‍यहम् जानामि। अत एव संकोचम् विहायाहमेव भवच्‍छात्रावासे समागच्‍छमेतावन्ति दिनानि। अन्‍यथाऽऽलेखो ना‍ऽभविष्‍यत् पूर्ण:, प्राध्‍यापकमहोदयाश्‍च मामेवापराधिनीम् प्रासेधयिष्‍यन्, ‘स्‍त्रीशूद्रद्विजबन्‍धूनाम् त्रयी न श्रुतिगोचरा’ इत्‍यादिना वयम् महिला एवाऽज्ञानदोषभाज:। किन्‍तु अद्याऽऽलेखस्‍य समय-परीक्षणाय यदि भवान मत्‍प्रकोष्‍ठे समायातुम् कष्टम् विदध्‍यात्तर्हि महत्‍सौविध्‍यम् मे भवेत्। आलेखो मन्‍ये होरात्रयम् ग्रहीष्‍यति, एतावन्‍तम् च समयम् नाऽहम् परत्र स्‍थातुम् शक्ष्‍यामि।” लज्‍जया, पश्‍चात्तापेन च गिरीशस्‍तारल्‍यमनुभूय विलक्ष एव संवृत्त:। सक्षमाप्रार्थनमयम् त्‍वरितम् कन्‍याछात्रावासम् गन्‍तुमन्‍वमन्‍यत। सुधाया: शालीन्‍यम्, कुशाग्राम् बुद्धि, विनयम् च दृष्ट्वा विहस्‍तोऽसौ संवृत्त:। मन्‍ये तदिदमेव कारणमभूद् यदनेन नाट्यप्रयोगे दुष्‍यन्‍तस्‍य भूमिकामपि कर्तुमनुमतम्, यदाऽसावजानात् यच्‍छकुन्‍तलायाः भूमिकाम् सुधा निर्वहेदिति। ततश्‍च पूर्वाभ्‍यासेषु भूयांसम् समयमतिवाह्य सर्वदैवासौ समयनाशपश्‍चात्तापाकुलो भवति स्‍म, किन्‍तु नायमजानात्‍कीदृशी सा प्रेरणाऽभूद् यया सायम् पंचवादनसमकालमेवास्‍य पादौ विश्‍वविद्यालयप्रेक्षागृहम् प्रति स्‍वत एव जिगमिषू समभवताम्। वार्षिकोत्‍सवानन्‍तरमयं सर्वम् तदिदम् नाटकमंचनादिकम् विहाय केवलमध्‍ययने एव समयम् प्रदास्‍यतीति सुदृढम् निश्चितमनेन। मनोजनवनीतादयस्‍तु नाटक-पूर्वाभ्‍यासेषु कियन्‍तम् रसमगृह्णन्निति स पश्‍यति स्‍म, उपहसति स्‍म च तान् मनस्‍येव। एवंविधास्‍तथाकथित-सामाजिकाश्‍छात्रा: सर्वदैव तेनोपहसिताः अभूवन्। ते त्‍वसकृदमुम् प्रत्‍यबोधयन् “सखे गिरीश, तपोवनस्‍य ऋषिकुलस्‍य वा पुस्‍तककीटायितश्‍छात्रस्‍त्‍वम् कि जानीया जीवने कीदृशो रसो भवतीति। अरे, कुमारसंभवस्‍य, भामिनीविलासस्‍य च पाठका भूत्‍वाऽपि यदि वयम् खदिरवृक्षवद्रूक्षा: स्‍याम तर्हि धिगस्‍माकम् साहित्‍यपठनम्। एष च सर्वदैवैतान् समुपादिशत्- “बन्‍धव:, स्‍वपित्रो: समधिकम् द्रव्‍यम् वस्‍त्रपुटकेष्‍वादाय छात्रावासानाम् जीवनम् रसयन्‍तो वयम् न जानीमो यदाधुनिकजीवने कियत्‍य: प्रतियोगिता अस्‍माभिर्योद्धव्‍या इति। अद्य हि प्रतियोगितायुगम्। विश्‍वविद्यालये प्राथम्‍यम् वा समधिकानंकान् वा यदि वयम् न लभामहे, भृत्‍यर्थम् च द्वाराद् द्वारमाहिण्‍डनम् कर्तव्‍यम् भवेत्तदा कुमारसंभवो, भामिनीविलासश्‍च न भोजनमस्‍यभ्‍यम् प्रदास्‍यत:। अस्‍माकम् नियोक्ता नेदम् प्रक्ष्‍यति यद् भवताम् सख्‍यम् कतिकन्‍याभि: सहास्ति, स भवतामंकतालिकामेव द्रक्ष्‍यति।” इत्‍यादि। कक्षासु प्राथम्‍यम् लब्‍धवान्, गंभीर: समादरणीयश्‍च छात्रोऽयमभूदिति सर्वे तस्‍य गौरवम् रक्षन्ति स्‍म। ततश्‍च तथाविधा रसिका: सहपाठिनो नैनम् प्रकटमुपाहसन्, किन्‍त्‍वनेन ज्ञातमासीद् यत्तैस्‍तस्‍य नाम “नैयायिक:” इति रक्षितमभूत्। पर्यन्‍ते तदिदमपि तेन ज्ञातमासीद् यन्‍नैयायिकत्‍वम् तस्मिन् केन कारणेनाऽऽरोपितमभूत्। यथा नाट्यगृहे सहृदयास्‍तु रसनिष्‍पत्तिमधिगच्‍छन्ति, “नैयायिकास्‍तु रंगान्‍तर्वेश्‍वमकुड्याश्‍मसन्निभा:” (“निर्वासनास्‍तु” इत्‍यस्‍य पाठान्‍तरम् “नैयायिकास्‍तु” इति कृत्‍वा) न किचिद्रसयन्ति, तथैवायम् जीवनरंगमंचे “नैयायिक” एवाभूदिति तस्‍यौचित्‍यमेभिर्दत्तमभूत्। सर्वमिदम् ज्ञात्‍वा विनोदमेवाऽसावन्‍वभवत्, न कदाप्‍यकुप्‍यत्, यतो न तेनाऽऽत्‍मनि सहृदयत्‍वाभाव: कदाप्‍यनुभूत:। किन्‍तु नाटकस्‍य पूर्वाभ्‍यासैरस्‍य मानसेऽज्ञातम् किंचनाऽऽन्‍तरिकम् परिवर्तनमिव विधीयते इत्‍याशंकते स्‍मायम्। क्षणेनैव चाऽऽशंकामिमाम् दूरमक्षिपदसौ। कथम् तदिदम् संभवति? क्षणिकोऽसौ व्‍यासंग:, सुदीर्घ-परिश्रमानन्‍तरम् विश्रामवन्‍मनोविनोदोऽयम् काम् वा हानिम् संपादयेत्? नाऽयम् तत्र कामपि हानिमन्‍वभवत्। सुधाऽपि तु प्रथमश्रेणिका छात्रैवाऽभूत्। साऽपि तु नाटकेऽस्मिन् भूयांसम् समयम् यापयति। सापि गंभीरा, समादृता च छात्राऽस्ति। द्वयोस्‍तथाविधम् साम्‍यम् सुस्‍पष्‍टमेव तर्हि सायंकालीने होराद्वये पूर्वाभ्‍यासैर्व्‍यतियापिते को वा दोष: समापतित:? सर्वमिममन्‍तर्द्वन्‍द्वम् निरन्‍तरमन्‍वभवदसौ। किन्‍तु स्‍वकीये व्‍यवहारेऽपि तु ईषत्‍परिवर्तनमयमनुभवति। किमिदम्? यो हि गिरीश: अनितया, ऋचया, अन्‍यया वा कयाचन सहपाठिन्‍याभ्‍यासपुस्तिकाम् प्रदातुम्, कस्‍यचन पुस्‍तकस्‍य नाम लेखितुम् वा पृष्टोऽपि वाक्‍येनैकेनैवोत्तरमदात्, सोऽधुना पूर्वाभ्‍याससमयेऽनितया, माधुर्या चाभिवादित: किमिति सस्मितमुत्तरम् प्रददाति? अनिता माधुरी च अनसूयाप्रियंवदयोर्भूमिके अस्मिन् नाटके निर्वाहयत:। किमिति सर्वा एता: स्‍व-स्‍व भूमिका: शिक्षयन्‍नपि स प्रमोदमनुभवति? वर्षपूर्वम् क्रीतस्‍य पादत्राणयुगस्‍य प्राचीनताम् दृष्‍ट्वा किमित्‍यनेन नूतनोपानत्‍क्रयणमिष्‍यते? न केवलमिष्‍यते एव, पूर्वाभ्‍यासस्‍य तृतीये एव दिवसे क्रीतमप्‍यनेनोपानद्युगम्। नाटकेऽस्मिन् नवनीतोऽप्‍येकाम् भूमिकाम् वहति, मनोजोऽपि। द्वापवि सुघटितगात्रौ युवकौ। सामाजिकौ, लोकप्रियौ चाऽपि। कन्‍याछात्रावासस्‍य सोपानै: सह तयोर्यावान् परिचयस्‍तावान् नान्‍यस्‍य भवेत्। किन्‍तु द्वयोरप्‍यनयोर्वाणी न तावती गभीरा, उच्‍चारणम् च न तावत्‍स्‍फुटमिति विभागाचार्येण गिरीश एव दुष्‍यन्‍तस्‍य भूमिकायै वृतोऽभूत्। पूर्वाभ्‍यासानाम् संचालनस्‍य प्रभूतो भारोऽपि तेन गिरीशस्‍यैवोपरि प्रक्षिप्त:, आलेखोऽपि तेनैव लिखितोऽभूदिति कृत्‍वा। नवयुगीना: अनिता-माधुरी-प्रभृतयश्‍छात्रा: प्राचीनपरिपाटीपटो: पुस्‍तककीटस्‍येवाऽस्‍य दुष्‍यन्‍तत्‍वेन चयने मन्‍ये निराशामनुभविष्‍यन्‍तीत्‍याशंकितमनेन। किन्‍तु किमिदम् विपरीतम् संजातम्? तम् दुष्‍यन्‍तत्‍वेन वृतम् वीक्ष्‍य यथा सुधा प्राऽसीदत्, तत्तु प्रत्‍याशितमेवाभूत्, किन्‍तु नवयुगीना: कन्‍यका अपि चयनेनानेन प्रासीदन्‍न्‍नेवेति तेन श्रुतम्। तदैव न जाने केन कारणेन, गिरीश: प्रस्‍तावितवान्, यन्‍नवनीत: कण्‍वनस्‍य, मनोजश्‍च विदूषकस्‍य भूमिकाम् निर्वहेदिति। त्‍वरितमेवेदम् समनुमतमाचार्येण। किन्‍तु प्रस्‍तावस्‍यास्‍यान्‍त: काचनेर्ष्‍या तु नाऽभूत्? नैव, नैव। किमिति स्‍यादेवम्? माघीयशीतस्‍य निशीथे यदा प्रेक्षागृहाद् दर्शका: शकुन्‍तलस्‍य मंचनम् प्रत्‍यक्षीकृत्‍य प्रत्‍यावर्तमाना अभूवंस्‍तदा सर्वेषाम् मुखादेकैव वाणी निरसरत्। “दुष्‍यन्‍त-शकुन्‍तलयोर्भूमिके निर्वहता कलाकार-द्वयेन तु चमत्‍कार एव कृत:। सजीव इव तैर्विहित: कालिदास:।” दर्शकेषु कुलपति:, प्राध्‍यापका:, संभाविता नागरिका:, वरिष्‍ठा: प्रशासका:, पत्रकारा:, कलाकारा: सर्वेऽप्‍यासन्। कुलपतिना, प्रशासकैश्‍च विभागीयाचार्य: स्‍वप्रशंसाम् कलाकारयो: सकाशम् प्रापयितुमनुरुद्ध: किन्‍तु पत्रकारास्‍तु नेपथ्‍यान्‍तरेव प्राविशन्। सहस्‍तपीडनम् तैर्गिरीशोऽभिनन्दित:। तदिदमनुमातुम् सुशकमासीत्। श्‍वस्‍तनेषु समाचारपत्रेषु गिरीशस्‍य मुक्तकण्‍ठम् प्रशंसानाम् स्‍तम्‍भा द्रक्ष्‍यन्‍ते। केयूरमण्डित-बाहुरयम् सस्मितम् सविनयम् चाभिनन्‍दनानि स्‍वीकुर्वन्‍नासीत्, एकवेणीधरा, शुभ्रवस्‍त्रावृता, स्‍वकीयमनिन्‍द्यम् सौन्‍दर्यम् द्विगुणमिव कृत्‍वा प्रसारयन्‍ती सुधाऽपि तेषामभिनन्‍दनानि विनयावनता भूत्‍वा स्‍वीकुर्वाणाऽभूत्। विभागीयाचार्यो हर्षगद्गदो भूत्‍वा समभ्‍यनन्‍दद् द्वावपि। तदैव शैत्‍यापनोदनिपुणा चैतन्‍यपर्णी उष्‍णपेया समायाता। आचार्येण, प्राध्‍यापकै:, कलाकारैश्‍च तस्‍याः रसास्‍वादो गृहीत:। न ज्ञातम्, कतिवारम् सतडिच्‍चाकचक्‍यम् छायाचित्रग्राहकैस्‍तेषाम् चित्राणि गृहीतानि, कतिपयैश्‍छात्रैस्‍तु तस्‍य स्‍मृतिहस्‍ता-क्षराण्‍यपि जिघृक्षितानि। अपूर्व: कश्चिदयमनुभवोऽभूद् गिरीशस्‍य। कतिधा विश्‍वविद्यालयीयपरीक्षास्‍वनेन प्राथम्‍यम् लब्‍धमभूत्, तदाऽपि जनानामभिनन्‍दनान्‍यसौ स्‍वीचकार, वाद-विवादप्रतियोगितासु प्रथम्‍यम् लब्‍ध्‍वाऽप्‍यभिनन्‍दनान्‍यनेनाऽर्जितान्‍यभूवन्, किन्‍त्‍वस्‍याः रात्रेरभिनन्‍दनेषु कीदृशमभूद् वैलक्षण्‍यम् यदनेन चायचषकम् सीधुचषकमिवानुभूतम्। केन कारणेनाद्यतनम् साफल्‍यमियद् गरिमास्‍पदमनुभूयत इति विचिन्‍तयितुमवसरोऽप्‍यनेन न लब्धो यदा केनचन सूचितम् यन्‍मरुत्तरशकटि: कलाकारान् स्‍व-स्‍वगृहान् प्रापयितुम् प्रतीक्षते॥ चाय-पानम् समाप्‍य नगरस्‍थैश्‍छात्रा-वासीयैश्‍छात्रैर्गमनानुमतिर्याचिता। छात्रावासा: सर्वे निकटस्‍था एवाऽभूवन्। अत: सुधाम् विहाय माधुरी, अनितादयोऽन्‍याश्‍छात्राश्‍च तस्‍यामेव शकट्याम् प्रयाता:। आचार्यादयोऽपि निरगमन्। मनोजनवनीतादय: स्‍वकीयैर्द्विचक्रैर्निर्गता भवेयुरिति सर्वे जानन्ति स्‍म। दुष्‍यन्‍त-शकुन्‍तलाभिनायकयो: कृतेऽभिनन्‍दनानाम् पूर: इयानभूद् यत् ताम्‍याम् स्‍ववेषवतावरणाय समय एव न लब्‍धोऽभूत्। अत: शीघ्रम् नाट्यवेषावतारणमाभ्‍यामारब्‍धम्। स्‍व-परिधानानि परिधाय यदा तौ बहिरागतौ तदा मंचप्रबंधका विद्युत्‍प्रबंधाद्युपसंहारे संलग्‍ना अभूवन्। प्रेक्षागृहाद् बहिरागत्‍य द्वाभ्‍यामपि परस्‍परम् दृष्टिपात: कृत: किन्‍तु नैकेनाप्‍यपरोऽभिनन्दित:। मनसि परस्‍परमभिनन्‍दनप्रदानस्‍य सत्‍यामपि तीव्रायामाकांक्षायाम् किमित्‍येतयोर्वैखरी नात्र प्रसृतेति नैकोऽप्‍यजानात्। विचित्रा समभूद् द्वयोरपि मन:स्थिति:। गिरीशेन स्‍पष्‍टमनुभूतम् यत्‍साफल्‍येऽस्मिन् सुधाया: साहचर्यस्‍यापि वर्तते कश्‍चन भाग:। किम् तदिदमेव साऽप्‍यनुभवति? “सर्वे गता:। शीतम् च प्रबलम्। अहम् भवतीम् छात्रावासम् प्रापयाणि, तत: परावर्तिष्‍ये।” गिरीशेनोक्‍तम्। गिरीशस्‍य छात्रावास: पूर्वमागच्‍छ‍ति स्‍म, तदनन्‍तरम् कन्‍याछात्रावासोऽभूत्। “चायपानमेतावदभूद् यत्तत्र त्‍वा निद्राऽऽगमिष्‍यति इत्‍यत्र सन्‍देहः एव।” स्‍मयमानमुखाम्‍बुजया सुधयोक्‍तम्। द्वावपि स्‍फुटमहसतामेतदुपरि। “अद्यतनी सफलता भवतीमेवाधारीकुरुते इत्‍यहमनुभवामि। सर्वोऽप्‍यालेखो भवत्‍या:, नायिकाया: प्रमुखी भूमिका भवत्‍या...........” गिरीशेन वक्‍तुमारब्‍धम्। “अहो विनय:! आलेखे किमभून्‍मदीयम्? भवता तु सर्वम् लेखितमासीत्।” “समग्रमपि नगरम् श्‍वो भवत्‍या: प्रशंसायाम् व्‍यापृतम् स्‍यात्। पत्रकाराणाम् प्रतिक्रियया किम् भवती नानुमाति?” गिरीशेन किंचिन्निकटमागत्‍य कर्णान्तिकमिव जल्पितम्। “प्रथमम् तु प्रशंसा भवत एव स्‍यात्। भवतामभिनयम् वीक्ष्‍य तु मयाऽप्‍यात्‍मा विस्‍मृतोऽभूत्। यदि मदीया काचन प्रशंसाऽपि भवेत्तर्हि तस्‍यामपि भावत्‍कीमेव प्रशंसामहम् द्रक्ष्‍यामि।” “किमिति?” “यतो हि मदीयायाम् भूमिकायामपि प्रतिवाक्‍यम् भवतामेव तु मार्गदर्शनमासीत्।” द्वाभ्‍यामप्‍यनुभूतम् यत्‍स्‍वल्‍पीयानपि छात्रावासपर्यन्‍तो मार्ग: कियान् प्रलम्‍ब: समभूद् यत्तयोर्वार्तालाप: समाप्तिमेव नायाति स्‍म। वार्तालापेऽस्मिन्‍नननुभूतपूर्वो मधुरिमा कथमनुभूयते स्‍मेति द्वाभ्‍यामपि ज्ञातम् न वेति न वक्‍तुम् पार्यते। कन्‍याछात्रावासस्‍य प्रमुखद्वाराद् बहिर्वेत्रासन्‍दी पतिताऽभूत्। किंचन जल्‍पन्‍नेव गिरीशस्‍तदुपरि निषण्‍णोऽभूत्। “किम् भवानत्रोपवेक्ष्‍यति?” सुधया साऽऽश्चर्यम् पृष्‍टम्। ”क्षणायाऽत्रोपविश्‍य चिन्‍तयितुम् वांछामि कथम् तदिदम् सर्वम् संजातम्?” “किम् सर्वम्?” “मा पृच्‍छ तत्। क्षणम् चिन्‍तयानि तदा वक्ष्‍यामि,” न जाने किमिति तादृशमद्भुतमुत्तरम् गिरीश: प्रादात्। “चिन्‍तय, तदा वदे:। अहमप्‍यत्रैव तिष्‍ठामि तावत्”-परिहासपूर्वकम् सर्वदा सहज-गम्‍भीरयाऽनया छात्रया समुत्तरितम्, तत्रैव च स्थितवती। किमिदमभूद् येन निशीथे तस्मिन् शीतस्‍य प्रकोपम् नैतयो: कतरोऽप्‍यन्‍वभवत्? मन्‍ये तदिदमपि कतिपयक्षणानन्‍तरम् ताभ्‍याम् नानुभूतम् स्‍याद् यत् तौ किमालपत इति। तस्मिन् परिवेशे तदिदम् तु कथमनुभूतम् भवेद् यत्‍कश्‍चन तौ तत्र स्थितौ पश्‍यन्‍नपि स्‍यात्!!! किन्‍तु हन्‍त! किमिदम्? होरार्धानन्‍तरम् ताभ्‍यामनुभूतम् यत्‍संमुखमेव प्रलम्‍बतरुपंक्‍ते: पृष्‍ठतोऽन्‍धकारे कश्‍चन जन: शनै: शनैरपसरति। द्वाभ्‍यामपि सावधानम् द्रष्टुम् प्रयतितम्। नैक:, न द्वावपि तु त्रयो जना अनुमिता:। गिरीशेन गतिशैल्‍या, गात्रयष्‍ट्या चानुमितम् यत्तेषामेको नवनीत: स्‍यात्, अपरो मनोज:, तृतीयश्‍च राजपाल इवानुमित:। छात्रावासस्‍येमे छात्रा निशीथेऽस्मिन्‍नत्र किम् कुर्वन्ति? अस्मिन् शीतेऽत्र किमिति समायाता:? किन्‍तु तावता कालेन सुदूरम् प्रयातास्‍ते सर्वेऽपि। ततश्‍च किमिदम्? सुदूरात् संमिलितस्‍याट्टहासस्‍य ध्‍वनि: कथम् श्रूयते? पुनरप्‍येकोऽट्टहास:!! अधुना तु सुनिश्चितमेव यदेते त एव छात्रावासीयाश्‍चछात्रा:। ध्‍वनिरयम् तस्‍य सुपरिचित:। तेन न ज्ञातम् कदा तत्‍पार्श्‍वात् सुधा समुत्‍थाय, केन द्वारेण कन्‍याछात्रावासम् प्रविष्टा भवेत्? किम् किंचिद् द्वारम् तदाऽप्‍युद्घाटितम् भवेत्? मन्‍ये किंचित्-समय-पूर्वमेवाऽऽयाताभिश्‍छात्रार्भिर्द्वारमुद्घाटितम् रक्षितम् स्‍यात्। अट्टहासैर्भग्‍नसमाधिर्गिरीश: कदा समुदतिष्‍ठत्, कदा कुत्र प्रचलित:, कुत्र च प्राप्त:, इति नायमजानात्। अपर इव कश्‍चनायम् समाधिर्भवेत्। छात्रावासीय-घटिकया यथैव नववादितानि तथैव गिरीश: स्‍वपरिधानपुटकमादाय निभृतम् छात्रावासाद् बहिरसरत्। सोऽजानात् यत् छात्रावासीयानाम् कृते नैशभोजनस्‍यायम् समयोऽभूत्। ततश्‍च सर्वेऽपि भोजनकक्षे पृष्‍ठतो भोजनव्‍यापृता भवेयु:। किन्‍तु मिमिद्? रणवीर: कुतश्‍चन समागच्‍छन्, छात्रावासस्‍य प्रमुखप्रवेशद्वारि दृष्‍टस्‍तेन। “कथम् गिरीश:? कुत्रचन गच्‍छसि किम्? किमितीदम् वस्‍त्रपेटकम्?” तेन पृष्टम्। “आम् भ्रात:। कतिपयदिवसानाम् कृते गृहम् गच्‍छामि। तूर्णमेव प्रत्‍यावर्तिर्ष्‍ये।” उत्तरितम् गिरीशेन। “गृहम्? एषु अवकाश-दिवसेषु न गत: किम् त्‍वम् गृहम्? अग्रे त्‍ववकाशोऽपि नास्ति। वार्षिकोत्‍सवशृंखलानन्‍तरम् सम्‍प्रति पठनस्‍य क्रमस्‍तीव्रतरो भवेत्। त्‍वम् कथमस्मिन् वारेऽध्‍ययनम् त्‍यक्‍त्‍वा गच्‍छसि? किम् तत्र कश्‍चन विशिष्ट: कार्यव्‍यासंग:? कुशलम् तु सर्वमस्ति?” “सर्वम् कुशलम्। किन्‍तु विशिष्टम् कार्यमेकमापतितम्। तदर्थम् पित्रा सह कश्‍चन विमर्शो विधेयोस्ति। तम् विधाय पुन: प्रत्‍यावर्तिष्‍ये। शृणु, द्रव्‍यमिद्रम् गृहाण। श्‍व: छात्रावासभोजनालये मासिकशुल्‍कम् देयम् स्‍यात्। मया पूर्वमस्‍य निधानम् विस्‍मृतम्। त्‍वम् मदर्थम् तत्र तदिदम् विलेखये:। अहम् सप्ताहादधिकम् समयम् न ग्रहीष्‍यामि परावर्तने। तथापि यथासमयम् द्रव्‍यप्रेषणम् भवत्विति त्‍वाम् कथयामि।” इति कथयता गिरीशेन रणवीरस्‍य हस्‍ते मुद्रा निहिता:। “इदं त्‍वपरम् मदर्थम् कुर्यश्‍चेत्‍साधुः भवेत्। पुस्‍तकालयस्‍य पुस्‍तकद्वयम् मया गृहीतमासीत्। तत्‍प्रत्‍यावर्तनस्‍यापि समय: श्‍व एव निर्गच्‍छेत्। वार्षिकोत्‍सवानन्‍तरम् दिनत्रयस्‍य निरन्‍तरमवकाशोऽभूत्। एतस्मिंश्‍चावकाशेऽध्‍ययनव्‍यापृतेन मया न बहिर्गन्‍तुमपि पारितम्। तत्त्‍वमिदम् पुस्‍तकद्वयमपि पुस्‍तकालये मन्‍नाम्‍ना परावर्तये:। पूर्वं त्‍वहम् गृहे एव तदिदम् नेतुमवाञ्छम्। किन्‍तु द्वारि त्‍वम् मिलित एव, अत: किमिति न तुभ्‍यमेव तदिदम् प्रददे? अतस्‍तदिदमपि त्‍वया कर्तव्‍यम्, कृपया”, इति ब्रुवाणेन गिरीशेन तत् पुस्‍तकद्वयम् रणवीराय स्‍ववस्‍त्रपेटकान्निष्‍कास्‍य प्रदत्तम्। रणवीरो नाऽमिलिष्‍यच्‍चेत्। स पुस्‍तकद्वयमिदम् गृहानेव नेतुम् विवशोऽभविष्‍यत्। रणवीराय “दिनत्रयावकाशे मया बहिर्गन्‍तुमपि न पारित” मिति कथयन्‍नयम् मनस्‍यजानाद् यत् स सत्‍यम् न वक्ति। दिनत्रयमिदम् न तेन छात्रावासस्‍थेन व्‍यतियापितमभूत्, किन्‍तु लज्‍जाभरेण स्‍वग्रामस्‍यैकस्‍य मित्रस्‍य नगरस्‍थे गृहे, यत्र निवसन्‍नयम् तस्‍य सुहृत् नगरस्‍य निर्माण्‍यामेकस्‍याम् कर्मकरोऽभूत्, निभृतम् व्‍यतिवाहितम्। मित्राय चानेन कथितमभूद् यत् ‘छात्रावासे भृशम् व्‍यवधानमेषु दिवसेष्‍यध्‍ययनस्‍य स्‍यादिति नाहम् तत्र स्‍थातुम् वांछामि। तत्र मदीया अन्‍ये सहपाठिन: समयम् व्‍यतियापयेयुरित्‍यत्रैकान्‍ते किंचन पठिष्‍यामि।’ सत्‍यमेव च तेनैषु दिवसेषु नान्‍यत् कृतम्। अध्‍ययने, एकाकिचिन्‍तने, मनने, सिंहावलोकने, निदिध्‍यासने च दिनत्रयम्, दिनचतुष्टयम् वा कथम् निरगादित्‍यनेन गणितमपि न। समाचारपत्रेषु कदा किम् प्रकाशितमित्‍यपि द्रष्टुम् नास्‍य वांछा समुदिता। भोजनमप्‍ययम् पार्श्‍वस्‍थे पान्‍थावासे निभृतमसाधारणेषु समयेषु गत्‍वाऽकरोत्। ग्रामसुहृत्तु एकाक्‍येवाऽऽसीत्। स प्रायश: स्‍वनिर्माणी-भोजनालये एव भोजनम् करोति स्‍म, स्‍वल्‍पीयसे एव च समायायाहोरात्रे सकृत्‍स्‍वप्रकोष्‍ठमायाति स्‍म। अत: प्रकोष्‍ठस्‍य तालिका गिरीशस्‍य सविधे एवाऽतिष्‍ठदेषु दिवसेषु। अद्यैव स ताम् स्‍वसुहृदे परावर्त्‍य निभृतम् छात्रावासमागत:, स्‍ववस्‍तून्‍यादातुम्, नायम् कंचनात्र द्रष्टुमवांछत्। इदमपि साध्‍वेव जातम् यद् द्वारि रणवीर एव मिलित:, न मित्रेषु तेषु कश्‍चन येषामट्टाहसैस्‍तस्‍य समाधिस्‍तस्मिन् निशीथे भग्‍नोऽभूत्। तदैव तेन चित्रक्रा पण्‍यशकटिरेका राजमार्गे यान्‍ती दृष्टा। न तस्‍याम् कश्‍चन यात्री स्थितोऽभूत्। द्रुतमेनामाकारयदसौ। तस्‍याम् स्थित्‍वा निरदिशत् सोऽयम्-“द्रुतम् धूमशकटिस्‍थलम् प्रति चल। बाष्‍पयानस्‍य समयो निकटागत एव।” रभसम् यानमिदम् राजमार्गे धावितुम् प्रारभत। अस्‍पृश्‍यता पण्डित-गरुडध्‍वजमिश्रस्‍य नगरेऽस्मिन् संमानितम् स्‍थानमस्ति। संस्‍कृतस्‍य हिन्‍दीभाषायाश्‍च विद्वांस्‍तु सोयमस्‍त्‍येव, राज्‍यस्‍य प्रतिष्ठिते संस्‍कृतमहाविद्यालये विभागाध्‍यक्षपदे स्‍थापितस्‍यास्‍य वेतनमपि पुष्‍कलम् संजातमस्‍त्‍येषु दिनेषु। एतदतिरिक्तम् नगरस्‍य प्रतिष्ठिता नागरिका: संस्‍थाश्‍च कदाचित्‍कथाप्रवचनाय, कदाचित्‍स्‍वजन्‍मपत्रम् प्रदर्श्‍य भाग्‍यस्‍य भविष्‍यद्रह- स्‍योद्घाटनाय, कदाचिद्यज्ञसमायोजनाय चैनम् ससम्‍मानमाह्वयन्ति। “हतम् यज्ञमदक्षिणम्” इति शास्‍त्रोक्तिमनुरुध्‍य ते सर्वदैव यत्किंचन पत्रम् पुष्‍पम् फलम् वाऽस्‍मै समर्पयन्‍त्‍यपि येनायम् पुष्पित:, फलितश्‍च सन् अल्‍पज्ञानामिमाम् भ्रान्‍तोक्तिम् मिथ्‍यापयति यत्‍संस्‍कृतम् पठित्‍वा तु जना दारिद्र्यस्‍य चिर-सहचरा एव संजायन्‍ते। गते एव वर्षे गरुडध्‍वजमिश्रेण सुविशालम् नवीनम् भवनमपि निर्मापितम्, पुत्र्या विवाहोऽपि कृत:। केवलमयमेवास्‍य खेदो यदस्‍य भवनस्‍य संमुखे एव रामदत्तेनापि स्‍वगृहम् निर्मितम्। रामदत्तो राज्‍यसेवायामधिकारी वर्तते किन्‍तु वर्णव्‍यवस्‍थानुसारमयमन्‍त्‍यज:। एषु दिवसेषु अन्‍त्‍यजत्‍वम् लाभकरम् भवतीत्‍येव कारणम् यद् रामदत्तेन स्‍व-विशिष्टजातिबलाद्राज्‍यसेवाऽपि द्रुतम् लब्‍धा, लिपिकात् अधिकारी अपि त्‍वरितम् संजात:, इति बहुधा मिश्रमहाभाग: कथयत्‍यपि। किन्‍त्‍वेकस्‍य अस्‍पृश्‍यस्‍य प्रतिवेशे निवास: पण्डिताय कण्‍टकायते। मिश्रमहाभाग: सायम् यदा स्‍वकीये कक्षे जन्‍मपत्रमेकस्‍य धनाढ्यस्‍य लिखन्‍नासीत्, सहसैव रामदत्त: स्‍वसुतम् संजयमादाय पंडितमहाभागान् द्रष्टुमागत:। प्रार्थितमनेन यत्‍संजयो दशमकक्षायामधीते, हिन्‍दी संस्‍कृतम् चानिवार्यौ विषयावस्‍य। अयम् द्वयोरप्‍यनयो: किंचन दुर्बल:, काठिन्‍यमनुभवति। यदि सप्ताहे दिनद्वयम् वा त्रयम् वा मिश्रमहोदयोऽस्‍य सन्‍देहनिवारणम् कृत्‍वा किंचन मार्गदर्शनम् कुर्यात्तर्हि तस्‍य जीवनम् समुज्‍ज्‍वलम् भवेत्। “कोऽयमपरो गण्‍डस्‍योपरि स्‍फोट:” इति चिन्‍तयन् मिश्रोऽभिभ्रुवम् संकोच्‍यावदत्- “भ्रात:, एषु दिनेषु तु मह्यम् समय एव न मिलति, तादृशी कार्यव्‍यस्‍तताऽस्ति।” अन्‍ते आवेशवशादयमेवंविधमपि किंचन वाक्‍यमवदत् यत् “पुन: अस्‍माकम् परम्‍परानुसारं संजयम् पाठयित्‍वा स्‍नानमपि कर्तव्‍यम् भवेद् यत् शीतकाले कष्टावहम् सम्‍पद्यते।” कशाघातमिवैनमुद्गारम् श्रुत्‍वा सकृत्तु रामदत्त: कुपित: समजायत किन्‍तु तूर्णमेवात्‍मानम् संयम्‍यावोचत्- “यदि भवान् जातिवादादिकस्‍य प्रसङ्गे तदिदम् कथयति तर्हि केवलमिदमेव मया बोधनीयम् यदेषु दिनेषु तथाविधौ व्‍यवहारो दण्‍डनीयोऽस्ति देशस्‍य विधाने।” पण्डितोऽपि तथाविधेषु वादविवादेषु कृताऽभ्‍यासोऽभूत्। तेनाऽपि मुखमुद्रकमुत्तरम् दत्तम्- “विधानेन यत्किमपि भवति तत्तु भवान् जानान: स्‍यादेव, राज्‍याधिकारित्‍वेन। किन्‍तु इदमहमपि जानामि यद् विधाने तदिदमपि स्‍वीकृतम् यत्‍प्रत्‍येकम् जन: स्‍वकीये व्‍यक्तिगते जीवने स्‍वकीय-धर्म-शिष्टाचारानुसारम् व्‍यवहर्तुम् स्‍वतन्‍त्र: स्‍यात्। ततश्‍च मम गृहेऽहम् कम् पाठयामि, कम् वा प्रवेशयामि इति तु मदिच्‍छाधीनमेव।” तदुपर्यधिक-चर्चाया अवकाश एव नाऽऽसीत्। तूर्णमेव रामदत्त:, संजयश्‍च पण्डितगृहाद् बहिरागतौ। रामदत्तो नाभूच्चिन्तितो यत्तस्‍यावमानना संजाता, किन्‍तु किशोरस्‍य संजसस्‍य हृदि का प्रतिक्रिया भवेदित्‍येवासीदस्‍य चिन्‍ता। राज्‍यसेवातो निवृत्तस्‍य गरुडध्‍वजमिश्रस्‍य योगक्षेमादिकम् तथैव निरुढमभवत् यथा राज्‍यसेवासमये समभूत्। कथा-प्रवचनेषु, पौरोहित्‍यकर्मसु च वृद्धिरेव समजायत। जनसंख्‍या-वृद्धिवशाद् भोज्‍यपदार्थानाम्, भवनानाम् भूमेश्‍चाभावस्‍य संकटो भवेत्‍प्रबल: प्रकामम्, किन्‍तु विपुला जनाश्‍चेत्, विपुला विवाह-संख्‍या, विपुलाश्‍च पौरोहित्‍यावसरा: सम्‍पद्यन्‍ते, विपुला च दक्षिणा लभ्‍यते इति पण्डितो विनोदेषु कथयति स्‍म। एवम् च पेंशनाख्‍यवृत्त्‍या सह तथाविधा दक्षिणा: पण्डितस्‍य चरमे वयसि सानन्‍दम् जीवनयापनस्‍येश्‍वरप्रहितानि साधनानीव लक्ष्‍यन्‍ते स्‍म। पुत्र्या विवाहः पूर्वमेव सम्‍पादितोऽभूत्तेन। पुत्रद्वयमपि राज्‍यसेवायामभूदिति निश्चिन्‍तता तेनाऽनुभूयते स्‍म। एकाऽपरा निश्चिन्‍तता सेयमप्‍यभूद् यत् रामदत्तो, यस्‍य प्रतिवेशे निवासवशात्‍पण्डितोऽप्रसन्‍नस्तिष्‍ठति स्‍म, विपुलवर्षावधे: पूर्वमेव स्‍वगृहम् विक्रीय तस्‍मान्‍नगरात् नगरान्‍तरम् प्रस्थितोऽभूत्। तस्‍य स्‍थानान्‍तरणम् नगरान्‍तरे संजातमभूत्, तत्रैव च तेनापरम् भवनमेकम् निर्मितमभूदिति श्रुतमासीत्। तदनन्‍तरम् नगरेऽस्मिन् समागमनम् विरलम् विज्ञाय तस्मिन्‍नगरे निर्मितम् तद् भवनम् तेन कस्‍मैचन श्रेष्ठिने विक्रीतमेवेति सा चिन्‍ताऽपि पण्डितप्रकाण्‍डस्‍य स्‍वत एव समाप्तिमगात्। रामदत्तस्‍य वृत्तान्‍तोऽपि वर्षेभ्‍यो न श्रुतोऽभूत्तेन। एवम् सर्वविधसुखसम्‍पन्‍नस्‍याऽपि पण्डितस्‍य यथा यथा वार्धक्‍यम् वर्धते स्‍म तथा तथा मधुमेहाख्‍यस्‍य समृद्धजनसुलभस्‍य राजरोगस्‍य प्रकोपोऽपि वर्धते स्‍म, इति नूनमेका दु:खाकरी घटना सर्वेरुल्लिख्‍यते स्‍म, टिप्‍पणी च क्रियते स्‍म यदीश्‍वर: सर्वविधानि सुखानि तु कस्‍यामपि न प्रयच्‍छति। नगरस्‍य प्रतिष्ठितैश्चिकित्‍सकैरस्‍य रोगस्‍य चिकित्‍सा क्रियते स्‍म येषु वैद्या अप्‍यभूवन्, पाश्‍चात्‍यचिकित्‍सा-पद्धतेर्द्राक्तरा अपि। तथापि रोगोऽनुदिनम् वर्धमान एवाऽऽसीत्। रोगोऽयम् तु चलन्‍नभूदेव, चिकित्‍साऽपि प्रचलन्‍त्‍यभूत् किन्‍तु तस्मिन् दिने न जाने किम् कारणमभूद् यत्‍सहसैव पण्डितमहाशयेनैकस्मिन् स्‍वपादे भयङ्करी कण्‍डूतिरनुभूता। कीदृशी सेयम् खर्जू:? तस्मिन् पादे तु कश्‍चन व्रणोऽपि नाऽभूत्। अपरस्मिन् पादेत्‍ववश्‍यमेवोपानद्-व्रणोऽभूत्। तस्‍य हि प्रकोप: सततम् वर्धमानोऽभूत्, किन्‍त्‍वपरस्मिन् तस्मिन् पादे किमिदम् संजातम्? चिकित्‍सालये द्राक्तरेणौषधानि लिखितानि। कतिपय-दिवसान् सेवितानि मिश्रमहाभागेन किन्‍तु रोगेण नवीनमेव स्‍वरूपम् गृहीतम्। द्वावपि पादौ विचित्रेण व्रणेन विकृतौ संजातौ, व्रणाश्‍च सततमवर्धन्‍त। वराकस्‍य मिश्रस्‍य गृहान्नि: सरणमपि शनै: शनैरवरुद्धम्। पूतिगन्‍धीनाम् व्रणानाम् विकारो यथा यथाऽवर्धत तथा तथा संबंधिनाम्, गृहजनानाम् चापि समागमनम्, तन्निकटे उपवेशनस्‍य समयावधिश्‍च शनै: शनैरल्‍पादल्‍पतरत्‍वम् समगच्‍छत्। जनानाम् मुखाकृतौ कांचन जुगुप्‍सामिव उद्भवतीम् दृष्‍ट्वा स मनस्‍येवाजानात् यद्रोगस्‍यास्‍य सेयम् जुगुप्‍साऽस्ति, सेयम् घृणा रोगस्‍य कृतेऽस्ति, न तस्‍मै। इदमेवानुभूय स स्‍वमानसम् सन्‍तोषयति स्‍म। ‘ग्रैंग्रीन’ इत्‍याख्‍यस्‍य पादविद्रधेरस्‍य पटृटीबन्‍धनम् पूर्वम् तु गृहजनेन केनचित्‍सह चिकित्‍सालये गत्‍वा कार्यते स्‍म, यदा कदा प्रधान-चिकित्‍सकेन कश्‍चन सहायकद्राक्तरो व्रणपरीक्षादि कर्तुम् प्रेष्‍यते स्‍म। एकदा एको युवा चिकित्‍सको यो हि नूत्‍नतयैव दृष्टोऽभूत्‍पण्डितेन, पट्टी-बन्‍धकेन सह समागत:। पंडितमहोदयस्‍याश्चर्यमभूद् यदन्‍ये द्राक्तरास्‍तु ये व्रणपरीक्षायै समागच्‍छन्ति स्‍म, दूरत एव व्रणम् दृष्‍ट्वा किंचनानुमानम् च कृत्‍वा प्रतिवेदनादि लिखन्ति स्‍म, किन्‍त्‍वनेन नवीनेन चिकि‍त्‍सकेन न काऽपि घृणा प्रदर्शिता, न वा सङ्कोच:। स स्‍वयमेव पट्टीमुन्‍मोच्‍य, सर्वत्र स्‍पृष्‍ट्वा, संपीड्य च पादस्‍य व्रणस्‍य च परीक्षाम् कृतवान्, सावधानतया च प्रतिवेदनमलिखत्, औषधान्‍यपि नूतनानि व्‍यलिखत्। एवंविधयाऽस्‍य कार्यनिष्‍ठया प्रभावितेन मिश्रमहोदयेनाऽस्‍य परिचयो जिज्ञासित:। नवीनेन द्राक्तरेण ससंमानमुक्तम्, “भवन्‍त: परिचयम् न जिज्ञासेरंश्‍चेत्‍साधुः भवेत्, यतो ह्यहम् भवताम् पूर्वपरिचित:।” साम्‍प्रतम् मिश्रस्‍य कुतूहलम् द्विगुणमभवत्, तेन साग्रहम् परिचय: पृष्ट:। तदिदम् ज्ञात्‍वा च भृशमाश्‍चर्यमन्‍वभवत्‍पण्डितमहोदयो यन्‍नूतनोऽयम् चिकित्‍सक: स एवम् संजयोभूद् यस्‍तस्‍य भूतपूर्व-प्रतिवेशिनो रामदत्तस्‍य सुतोऽभवत्। यम् च संस्‍कृतहिन्‍द्यादि पाठयितुम् पंडितमहोदयेनानुमतिर्न दत्ताऽभूत्। अनेन हि नगरान्‍तरे गत्‍वा तत्रत्‍यादायुर्विज्ञानमहाविद्यालयाच्चिकित्‍सापाठ्यक्रम: सफलतयोत्तीर्णोऽभूत्, तदनन्‍तरम् च विभिन्‍नेषु राजकीयचिकित्‍सालयेषु सेवाम् विधाय सपद्येव स तस्मिन् नगरे राजकीयचिकित्‍सालये पदस्‍थापितोऽभूत्। सर्वमिदम् श्रुत्‍वा पंडितमहोदय: आश्‍चर्यं त्‍वन्‍वभवदेव, सन्‍तोषमप्‍यनुभूतवान्। “किन्‍तु वत्‍स संजय, त्‍वयात्रागत्‍यैव स्‍वकीय: परिचय: किमिति नाऽदीयत? पृष्टेनाऽपि त्‍वया किमित्‍येवम् कथितम् यत्‍परिचयो न पृष्‍ट एव साधु भवेत्?- सकुतूहलम् मिश्रमहोदय: पृष्टवान्। संजयेन सविनयमुत्तरितम्- “तदिदम् मया एतस्‍मात्‍कारणात् कथितमभूत् यद् भवताम् दृष्‍टावहमस्‍पृश्‍योऽस्मि। स्‍मराम्‍यहम् बाल्‍यकालस्‍य ताम् घटनाम् यदा भवताऽहमस्‍पृश्‍य इति कृत्‍वा माम् पाठयितुम् नानुमतमासीत्, मत्पितुश्‍च प्रार्थना नाऽभूत्‍स्‍वीकृता। यदि भवन्‍तो जानीयुर्यत्तेनैवाऽस्‍पृश्‍येन भवत: पादव्रण: स्‍पृष्टस्‍तर्हि स्‍नानादेरावश्‍यकतामनुभूय मा भूद् भवान् कष्‍टभागिति मदीय आशयोऽभूत्। नाऽत्र च किमप्‍यन्‍यथा भावयन्‍तु भवन्‍त:। मम हि व्रतमेवेदम्, सेयमेव च प्रवृत्तिर्मम मदीयेषु चिकित्‍साकर्तव्‍येषु, यत्‍कीदृशोऽपि रोगो भवेत्, कीदृशोऽपि रोगी भवेत्, कीदृशोऽपि विकृतोऽस्‍पृश्‍यो दुर्गन्‍ध: पूतिगन्धिर्वा वा व्रणो भवेत्, अहम् विना घृणाम् सर्वम् तत् परीक्षितुम् सावधानतया तम् स्‍पृशामि, अवलोकयामि, विवेचयामि च। विना स्‍पर्शम् भवद्व्रणस्‍य परीक्षा नाऽभूत्‍संभवा। अत एव सर्वमिदम् कृतवान्‍नाऽहमात्मपरिचयम् दातुम् वाञ्छामि स्‍म।” सर्वमिदम् श्रुत्‍वा विलक्षोऽभून्मिश्र:। साश्रूतेनोक्तम्- “वत्‍स, मा स्‍मार्षीस्‍ताम् विपुल-वर्षपूर्वतनीम् घटनाम्। किम् च तदात्‍वेऽपि मया त्‍वाम् पाठयितुम् या ह्यस्‍वीकृति: प्रदर्शिताऽभूत्, सा अस्‍पृश्‍यताया: कारणान्‍नाऽभूत्। युष्‍माकम् जातिरनुसूचिता भवतु नाम, किन्‍त्‍वस्‍पृश्‍या सा तदापि नाऽभूत्। अद्यापि नास्ति। तदानीम् हि प्रतिवेशिन: कस्‍यचित् अवरजातीयस्‍य समुन्‍नतिम् दृष्‍ट्वाऽन्‍यस्‍य हृदये यादृशी असूयेव काचन समुद्भवति, सैव तत्र कारणमभूत्। किन्‍त्‍वधुना तु मम सर्वे एव विचारा: परिवृत्ता इव। अस्‍पृश्‍यता का भवतीत्‍यहमधुनाऽवबुद्धवानस्मि। न हि कश्‍चन जन्‍मना अस्‍पृश्‍यो भवति। पश्‍य, अस्‍पृश्‍यस्‍त्‍वधुनाऽहमस्मि, य: पूतिगन्धिना, संक्रामकेण, व्रणरोगेण पीडित:। सत्‍यमेव, बहुभिश्चिकित्‍सकैर्गृहजनै: सजातीयैश्‍चाहम् स्‍पृष्टोऽपि न, तेषु सोऽयम् व्‍याधिर्मा संक्राम्‍येदिति चिन्‍तयद्भि:। एवमेव चिन्‍तयता त्‍वयाऽपि तथैव कर्तुमपारयिष्‍यत, किन्‍तु किम् तदा साधीयसी व्रण-परीक्षा, नवीनानामौषधानाम् निर्धारणम् च किम् संभवमभविष्‍यत्? मम च हृदये का प्रतिक्रियाऽभविष्‍यत्? सर्वमिदम् दर्शम् दर्शम् मयाऽस्‍पृश्‍यताया वास्‍तविकम् रहस्‍यम् ज्ञातमस्ति।” न किमप्‍युत्तरितम् संजयेन। सस्मितम् तूष्‍णीमेव तेन पंडितमहोदयोऽभिवादित:। स्‍वकीयामौषधमञ्जूषामादाय डा. संजयस्‍तस्‍माद् गृहाद् बहिरगात्। दम्‍भ-ज्‍वर: यथैव धूमशकटि: स्‍टेशनोपरि समागत्‍य स्थिता, किशोरेण वसन्‍तेन च प्रथम-श्रेण्‍या: प्रकोष्‍ठे स्‍वकीयम् वस्‍तुजातम् निधापितम्। तदनन्‍तरम् द्वावपि सुहृदौ प्रकोष्‍ठे दृष्टिपातमकुरुताम् यत् तस्‍याम् यात्रायाम् के के सहयात्रिणस्‍तयोर्भविष्‍यन्ति। केवलम् चतस्र: शायिकास्‍तस्मिन् कक्षे अभूवन्। एकस्‍याम् शायिकायाम् पूर्वत एव कश्‍चन भद्रजनो भारतीय-वेषभूषायाम्, धौतवस्‍त्रकञ्चुकादि धारयन्, आकृत्‍या सरल:, वार्धक्‍यासन्‍नवया: उपविष्‍टोऽभूत्। कोऽयम् भवेदिति जिज्ञासाया: शमनम् प्रकोष्‍ठाद् बहिर्लम्‍बमानात् आरक्षणपत्रकादनायासेनैव भवितुम् शक्‍नुयादिति ताभ्‍याम् चिन्तितम् किन्‍तु रात्रौ पत्रकस्‍यास्‍योपरि नाभूत्तावान् प्रकाशो यत्तत्र लिखितम् नाम स्‍पष्टम् पठितुम् शक्‍येत। अतस्‍तादृशम् प्रयत्‍नमकृत्‍वा दंभवशाद् औद्धत्‍यपूर्णया मुद्रया च प्रकटमेव आंग्‍लभाषायाम् वसन्‍त: किशोरमवदत्- “मित्र अस्‍याम् यात्रायाम् तु कश्‍चन पण्डितो भाग्‍ये सहयात्रित्‍वेन लिखित:। आवयो: स्‍वाच्‍छन्‍द्ये व्‍यवधानम् तु भविष्‍यत्‍येव। यद्ययमुपरिवर्तिन्‍याम् शायिकायाम् गत्‍वा निद्राणो भवेत्, तदा तु सुविधा स्‍यात्। किन्‍तु उपरितनम् शायिकाद्वयम् त्‍वावयोरस्‍तीति सूचितमस्ति रेलविभागीययात्रिसहायकेन। एकोऽन्‍यो यात्री मध्‍येमार्गमारोक्ष्यति।” किशोरस्‍य मनसि सकृत् सेयमिच्‍छा तु समुदिता यदेनम् उपरितनशायिकायाम् गत्‍वा शयितुम् कथयेत् येन अधस्‍तन-शायिकयोरुपविश्‍य तौ पानभोजनादि स्‍वच्‍छन्‍दम् कर्तुम् प्रभवेताम् किन्‍तु तस्‍य वयो दृष्ट्वा नियमविरुद्धायास्‍मै कार्याय कथयितुम् साहसमस्‍य नाभूत्। प्रकटम् त्‍वनेन आंगलभाषायाम् वसन्‍ताय क‍थितम् “अरे, तिष्‍ठतु तावत्। उपविशत्‍वयमत्रैव। उपरि आरोहतो वराकस्‍यास्‍य धौतवस्‍त्रम् नीचै: पतिष्‍यति।” एतदुपरि द्वाभ्‍यामप्‍युन्‍मुक्तहास्‍यम् विहितम्। अनयोरौद्धत्‍यपूर्णम् हासम् श्रुत्‍वा वृद्धेन सहयात्रिणा सकृद् गंभीरमुद्रया मित्रद्वयस्‍याऽस्‍योपरि दृष्टि: पातिता, तदनन्‍तरम् सहज-निश्चिन्‍त-भावेनासौ शायिकोपरि उपविश्‍य पूजनस्‍य, पाठस्‍य, ध्‍यानस्‍य वा कांचन क्रियाम् तूष्‍णीम् निर्द्वन्‍द्वतया च कर्तुमारभत। तदैव च रेलशकटि: प्रस्थिता। युवक-मित्रद्वयेनापि निर्द्वन्‍द्वभावेन किंचन पेयम् पूर्व पीतम्, तदनन्‍तरम् भोजनादि विहितम्। वृद्धस्‍तु तावता कालेन आस्तिक-कृत्‍यम् शान्तिपूर्वकम् समाप्‍य शयानोऽभूत्। मध्‍यरात्रि: संजाताभूत् किन्‍तु युवकद्वयम् धूमपानेन सह वार्तालापे संलग्‍नमेवाऽभूत्। यदि तेन वृद्धस्‍यास्‍य शयने व्‍यवधानम् जातम् भवेत् तर्हि यद्ययमाङ्गलभाषाभिज्ञस्‍तदा तेन अनयोर्वार्तालापम् श्रुत्‍वा स्‍पष्टमेव ज्ञातम् भवेद्यत् काविमौ, कस्‍मै कार्याय कुत्र गच्‍छत:। ततश्‍च अनयो: औद्धत्‍यस्‍य, प्रथमश्रेण्‍याम् पानभोजनादि-स्‍वछन्‍दव्‍यवहारस्‍यापि च रहस्‍यमस्‍य विदितम् भवेत्। तेन हि स्‍पष्टमिदमवगतम् भवेत् यत युवकद्वयेनानेन स्‍वशिक्षाम् समाप्‍य सांप्रतमेव उच्‍च-राजकीय-सेवाया: प्रतियोगिता-परीक्षायाम् साफल्‍यमधिगतम्। तदनन्‍तरम् प्रशिक्षणम् गहीत्‍वा, प्रशिक्षणावधे: समाप्तौ संप्रति तस्‍यैव राज्‍यस्‍यान्‍यस्मिन् नगरे पदस्‍थापनमनयो: सहैव संजातमिति कृत्‍वा नवीनयो: पदयोरुपरि स्‍व-स्‍व-कार्यभारग्रहणार्थम् तौ गच्‍छत:। समृद्ध-परिवारस्‍य युवकाविति सर्वोपि तेषाम् व्‍यवहार: पाश्‍चात्‍य-समृद्ध-देश-सभ्‍यतानुयायी, वेषभूषापि पूर्णत: पाश्‍चात्‍या। आधुनिकसभ्‍यतायाम् दक्षत्‍वसूचनाय अनयोर्विशेषतो ध्‍यानम् पैंट इत्‍याख्‍य-परिधानस्‍य वलेरुपरि अर्थात् ‘क्रीज’ इत्‍याख्‍योपरि, पादत्राणयो: मसृण-चाकचक्‍यस्‍योपरि च वर्तते। कीदृशस्‍य महर्घस्‍य धूमवर्तिका-प्रकारस्‍य, कीदृश्‍या उच्‍चस्‍तीरय-यात्रा-मंजूषायाश्‍च प्रयोगस्‍तै: क्रियते, एवंविध एव योग्‍यताया मानदण्‍डस्‍तथाविधानाम् जनानाम् भवतीति तयोर्वार्तया प्रतीयते। अत एव अपरस्मिन् दिने कीदृशेन परिधानेन सुसज्‍जाम् कृत्‍वा स्‍वकार्यालये गत्‍वा अधिकारिपदस्‍य कार्यभारो ग्रहीतव्‍य:, तदनन्‍तरम् च शिष्टाचारानुसारम्, उच्‍चाधिकारिणाम् सभ्‍याचरण-संहितानुरूपम् च तस्‍य नगरस्‍य उच्‍चाधिकारिणाम् गृहे गत्‍वा कथम् अभिवादनम् करणीयम्, तत्र च परिष्‍कृतवार्तालाप-द्वारा तेषामुपरि स्‍वकीय-योग्‍यताया: प्रतिभायाश्‍च प्रभाव: कथम् संपातनीय इति तयोर्वार्तालापस्‍य विषयोऽभूत्। तस्मिन् नगरे तौ मुख्‍यन्‍यायाधीशस्‍य, संभागीयायुक्‍तस्य, अपरेषाम् च सर्वोच्‍चाधिकारिणाम् गृहे, कार्यालये वा गत्‍वा संभाषणम् कया रीत्‍या करिष्‍यत: इति तदानीम् निश्चितवन्‍तौ तौ। स्‍वकीय-वैदुष्‍यस्‍य, योग्‍यतायाश्‍च प्रमाणम् संभाषणेन प्रदातुम् कतिपयानि आंगलभाषाया: पुस्‍तकानि पत्रपत्रिकाश्‍च आनीता अभूवंस्‍ताभ्‍याम्। तत्‍सर्वं पठित्‍वा विलम्‍बेन तौ अशयाताम्। प्रात:काले संजाते किंचिद् विलम्‍बेन यदा वसन्‍त: किशोरश्‍च जागृतौ तदा तयो: सहयात्री वृद्ध: पूर्वत एव जागरित्‍वा समाचार-पत्रम् पठन्‍नभूत्। धूमशकटिस्‍तदापि त्‍वरया यान्‍ती अभूत्। उत्‍थाय च पाश्‍चात्‍यपद्धत्‍या नित्‍यकृत्‍यम् विधाय यदा ताभ्‍याम् पुनर्वृद्धजनस्‍योपर्यवधानम् दत्तम् तदा तयोराश्‍चर्यमभूत् यत्‍स एकम् समाचार-पत्रम् तुम् भारतीयभाषाया वाचयन्‍नभूत् किन्‍त्‍वपरम् समाचारपत्रम् आङ्गलभाषाया अपि तत्‍सविधेऽभूत्। कदाचिदयम् पुराणपथानुयायी धौतधारी पण्डितोऽपि आङ्गलीम् भाषाम् जानानो भवेदिति शंका तु तयोरभूत् किन्‍तु साश्‍चर्यम् तौ परस्‍परम् स्मितवन्‍तौ। मन्‍ये अस्‍मदुपरि प्रभावम् पातयितुमेवानेन आङ्गलभाषाया: समाचारपत्रम् गृहीतमस्ति इति मनसि विचिन्‍त्‍य ताभ्‍याम् संतोषः कृत:। न किमपि प्रोक्तम् ताभ्‍याम्। केवलम् तदिदम् लोकभाषायाम् पृष्टम् यद् वृद्ध-महाशय: कुत्र गच्‍छति, कस्‍य स्‍टेशनस्‍योपरि अवतरिष्‍यति। सोऽयम् तेषाम् प्रथमोऽन्तिमश्‍च वार्तालापोऽभूत्। वृद्धमहाशयोऽपि तस्मिन्‍नेव नगरे गच्‍छति यत्र तौ गच्‍छत:, इति ज्ञात्‍वा तावपि वृद्धमहाशयादाङ्गलभाषाया: पत्रमादाय पठितुमारब्‍धवन्‍तौ यतस्‍तेषाम् सर्वेषामपि गन्‍तव्‍यम् नगरम् प्राप्तुम् धूमशकट्या साम्‍प्रतमपि होराद्वयम् ग्रहीतव्‍यमभूत्। यदा तावाङ्गलभाषीयम् पत्रम् समापितवन्‍तौ तदा किञ्चिदप्‍यनुक्‍त्‍वा वृद्धसज्‍जनेन भारतीय-भाषाया: पत्र‍मपि तत्‍संमुखे निहितम् यत्‍कदाचिदस्‍य पठनस्‍यापि इच्‍छा तयोर्भवेत्। किन्‍तु तदिदम् ताभ्‍याम् न गृहीतम्। वृद्धसज्‍जनाय कि‍ञ्चिदप्‍यनुक्‍त्‍वा परस्‍परमेव तावाङ्गलभाषायाम् संलपन्‍तौ, संभवतो वृद्धयात्रिणमपि सत्‍सर्वम् श्रावयितुमिच्‍छत: स्‍म यद् भारतीय-भाषाया: पत्रेषु पठनीया सामग्री एव न भवति, नगराणाम् रथ्‍यानाम् च लघव:, अनावश्‍यका वा समाचारा भवन्ति, वैचारिकी सामग्री त्‍वाङ्गलभाषापत्रेष्‍वेव भवति इत्‍यादि। गतायाम् रात्रावपि तयो: परस्‍परसंलापे आङ्गलभाषाया एव प्रयोगोऽभूत्‍प्रामुख्‍येन। मध्‍ये मध्‍येऽवश्‍यम् मातृभाषाया: पदान्‍यभूवन, वाक्‍यानि वा। उच्‍चाधिकारिणाम्, अभि‍जातवर्गीयाणाम् च प्रमाणमेवेदम् भवति यत्ते द्रुतमाङ्गलीम् वक्‍तुम् पारयन्‍तीति भवेत्तयोराकूतम्। तदैव तेषाम् गन्‍तव्‍यम् नगरम् समायातम्। तेष्‍वेव क्षणेषु ताभ्‍याम् निश्चितम् यदधिकारिणाम् विश्रामभवने (Circuit House) स्‍नानादिकम् विधाय कस्‍याम् भूषायाम् सुसज्जितौ भूत्‍वा प्रथमम् तौ तस्‍य संभागस्‍य सर्वोच्‍चम् प्रशासकम् आयुक्तम् मिलिष्‍यतस्‍तस्‍य कार्यालये। यथैव स्‍टेशनस्‍योपरि शकटिरवरुद्धा, तौ भारवाहकमाकारितवन्‍तौ। वृद्धसज्‍जनस्‍तु तूष्‍णीक: स्थितोभूत्। ‘मन्‍ये पण्डितमहाशय: स्‍वकीयम् भारम् स्‍वयमेव वक्ष्‍यती’ति सूचिकया परिहासदृशा वसन्‍तेन वृद्धोऽवलोकित:। किन्तु तदैव तस्‍य प्रकोष्‍ठस्‍य संमुखे कश्चित्‍प्रभावशालिन्‍या आकृत्‍या विभूषित: सज्‍जनो दृष्टिपथमगात्। तस्‍य पृष्‍ठत: केचन परिचारका अप्‍यभूवन्। तै: सह न किमपि यात्रावस्‍तुजातमासीदिति विलोकनेन प्रतीयते स्‍म यदेते कस्‍यचन स्‍वागताय समागता, न यात्रायै। प्रभावशालिना सज्‍जनेन तमेव वृद्धमहाशयम् वीक्ष्‍य, प्रकोष्‍ठे सरभसमागत्‍य तस्‍य चरणस्‍पर्श: कृत:। परिचारकैर्वृद्धमहाशयस्‍य वस्‍तुजातम् गृहीतम्। आश्‍चर्यचकितेन वसन्‍तेन परिचारकेष्‍वेकतम: पृष्टो यत्‍कोयम् प्रभावशाली सज्‍जन:, कोऽयम् च वृद्धजनो यम् ग्रहीतुमयमागत:। श्रुत्‍वैवेदम् वसन्‍तो विस्‍मयस्‍य पराम् काष्‍ठाम् प्राप यत्‍स्‍वागताय समागतो महानुभावस्‍तस्‍य प्रदेशस्‍य सर्वोच्‍च: प्रशासक: संभागीयायुक्तोक्ति। अनेन सह मिलितुम्, एनमेव च स्‍वसंभाषणेन प्रभावयितुम् मित्रद्वयेन समग्राम् रात्रिम् योजना निर्मिता अभूवन्। यस्‍य च स्‍वागताय सोऽयम् समायातोऽस्ति। स वृद्धसज्‍जन:, वसन्‍त-किशोरयो: सहयात्री, अस्‍य संभागीयायुक्तस्‍य तदा गुरुरभूद् यदा स विश्‍वविद्यालये पठति स्‍म। अत: स्‍वगुरुम् स्‍वगृहे नेतुम् सोऽयमायुक्त: स्‍वयमत्र समागत:। एतस्‍य गृहे एव गुरुमहाशय: कतिपयदिवसान् प्रवासम् करिष्‍यति। कस्‍मै कार्याय सोऽयम् समागत इति प्रष्टुम् तु वसन्‍तेन संभ्रमवशात् समय एव न लब्ध: यतोऽस्‍य भयमभूत् यदत्र एवंविधायाम् स्थितौ तम् आयुक्तमहाशयो द्रक्ष्‍यति। किन्‍तु वृद्धमहाशयस्‍य नाम ज्ञातुमधुनाऽनेन प्रकोष्‍ठाद् बहिर्लम्‍बमानमारक्षणपत्रकम् पठितम्। तत्र नाम लिखितमासीत्- “शशाङ्कशेखर वन्‍द्योपाध्‍याय” इति। यथैव तदिदम् नाम किशोराय सूचितम् तेन, किशोर: स्‍पष्‍टमस्‍मरत् यत्र शशांकशेखर बनर्जी-नामक: विश्‍वविद्यालयीय-आङ्गलभाषा-विभागाध्‍यक्ष: प्राध्‍यापक: शिक्षाजगति सुप्रथितोऽभूत्। किमयमेव धौतधारी सुप्रथितो विद्वान् तयो: सहयात्री अभूत्? नूनमयम् संभागीयायुक्तस्‍य विश्‍वविद्यालये आङ्गलभाषाध्‍यापको भवेत्। इति सपद्येव ताभ्यामवबुद्धम्। हन्‍त! तमिमम् दृष्‍ट्वा किम् किम् चिन्तितमासीदाभ्‍याम्! कथमस्‍योपहासोऽप्‍याङ्गलभाषायाम् कृतोऽभूत्। केवलम् वेषम्, आस्तिकीश्‍चेष्‍टाश्‍च दृष्‍ट्वैव कथमयम् सामान्‍यो जनश्चिन्तितोऽभूदिति स्‍मृत्‍वैव सम्‍प्रति लज्‍जया चरणयोरधस्‍ताद् भूमिरपसरन्‍तीव अनुभूता ताभ्‍याम्। किन्‍तु किमधुना पश्‍चात्तापेन? ‘हन्‍त, मा खलु सोयम् सर्वमिदम् संभागीयायुक्ताय ब्रूयात्। शयानेनानेन अनयोर्वार्तालापो न श्रुतो भवेदिति’ तावीश्‍वरम् प्रार्थयताम्। प्राध्‍यापको वन्‍द्योपाध्‍यायस्‍तावान् गंभीरप्रकृतिरस्ति यत्‍सः न किमपि क‍थयिष्‍यतीति चिन्तितम् ताभ्‍याम्। किन्‍तु पदस्‍थापनस्‍य प्रथमे एव दिवसे आधिकारिको दम्‍भ:, सर्वोऽपि चौद्धत्‍यज्‍वर: अवशाम्‍यन्निवानुभूतो द्वाभ्‍यामपि सुहृद्भ्‍याम्। पण्‍यशकटिमादाय तूष्‍णीकौ तौ विश्राम-भवनम् प्रति प्रचलितौ। मर्यादा अद्य गृहात् कार्यालये गच्‍छतो मम मार्गे नारङ्गक-फल-विक्रेता दृष्टिपथमगात्। ग्रीष्‍मर्तौ नारङ्गकफलानामास्‍वाद्यता-विशेषमनुरुध्‍य मया कतिपयफलानि क्रीतानि। मध्‍याह्ने यथैव कार्यभारात् किंचिन्‍मुक्तिर्मया प्राप्ता, तेषामास्‍वादनम् प्रारब्‍धम्। तदैव मम वैयक्तिकसहायकेन सूचितम् यत् श्रीमती पाठकनाम्‍नी काचन महिला पत्रकारी दिल्‍लीत: समागता माम् दिदृक्षते। युगेऽस्मिन् पत्रकाराणाम् तादृङ् महत्त्‍वम् यत्तेभ्‍य: समय-प्रदानम्, शतम् विहाय, आवश्‍यकम्। नारङ्गकफलानि प्रतीक्षन्‍ताम् कामम्, किन्तु पत्रकाराः न प्रतीक्षिष्‍यन्‍ते इत्‍यहमजानाम्। अतो मया तूर्णमुक्तम्-‘त्‍वरितम् प्रवेशय।’ यथैव सेयम् मत्‍कक्षे समायाता, सुचिराद् दृष्‍टामपि, सुतराम् परिवृत्तामपि च तदाकृतिम् प्रत्‍यभिज्ञातवतो मम मुखात् सहसा विनिर्गतम्- “अये, रेवति! त्‍वम् कदा श्रीमती पाठक इति संजाता, कदा च पत्रकारी संजाता? स्‍मयमानया तयोक्तम्- “सर्वम् तत्‍कथयिष्‍यामि। किन्‍तु पूर्वम् मामुपवेष्टुम् तु कथयतु भवान्।” तत: स्‍वयमेवोपविश्‍य तया सूचितम् यद् विश्‍वविद्यालयात्‍सर्वोच्‍चपरीक्षाम् संस्‍कृते समुत्तीर्य तया एकेन पत्रकारेण सह विवाह: कृत:। अचिरादेव च स्‍वयमपि पत्रकारकार्यमारब्‍धम्। सेयम् न केवलम् सुतराम् मत्‍परिचिता एवाऽभूत्, अपितु घनिष्‍ठतया परिचिताऽभूत्, अस्मिंश्‍च समये पत्रकारताया: कार्याय नाऽऽगता किन्‍तु दिल्‍लीनगराज्‍जयपुरे समायाताऽभूदिति माम् द्रष्टुमायाता। अतो मया नारङ्गकफलानि तत्‍संमुखे संरक्ष्‍य आस्‍वादयितुम् साऽनुरुद्धा। तया परिहसन्‍त्‍या कथितम् - “कथम् भो:, भवान् “सद्यो-मुण्डित-मत्त-हूण-चिबुक-प्रस्‍पर्धि नारङ्गकम्” दत्त्‍वैव माम् कार्यालयादेव परावर्तयितुमिच्‍छति अथवा गृहम् नीत्‍वा तत्र भवत्‍पत्‍या: साक्षात्‍कारावसरमपि दातुमिच्‍छति?” प्राचीनस्‍य कस्‍‍यचित् कवे: सेयम् नारङ्गकाय प्रदत्ता उपमा मद्रसनायाम् नृत्‍यति स्‍म कालेजदिवसेषु सदैव, किन्‍तु एनाम् अस्मिन्‍नवसरे संस्‍मार्य रेवत्‍या सहसैव छात्रावस्‍था मे स्‍मारिता। आश्‍चर्यमपि ममाभूत्, यत्‍संकोचवती, सरला, सहजा चेयम् छात्रा कथम् प्रत्‍युत्‍पन्‍नमतिर्निर्भीका च संजाताऽस्ति। मया त्‍वरितमुक्तम् - “तत्‍सर्वम् तु भविष्‍यत्‍येव। यदि त्‍वमधुनाऽन्‍यत्र व्‍यस्‍ता न भवेस्‍तदा अत्रैव स्‍थास्‍यसि। कार्यालयसमयसमाप्तावावाम् गृहम् गमिष्‍यावस्‍तत्र च पत्‍न्‍या सह चायपानम् भोजनम् चापि भवेत्। किन्‍त्‍वहमत्र त्‍वदागमनात् पूर्वम् नाङ्गकफल-भक्षणमारब्‍धवानेवाभूवम्, अतस्‍तुभ्‍यम् प्रस्‍तौमि तत्।” तदनु च तथैवाभूत्। सा अद्यैव परावर्तितुमिच्‍छति स्‍म। सायंकालीनविशेष-द्रुतगामिनि धूमशकटे शायिका तदर्थमारक्षिताऽभूत्। अतो भोजनाय तु सा नानुमतवती किन्‍तु कार्यालयात् किंचित्‍समयपूर्वमेव प्रस्‍थानम् मया निश्चितम्। तामादाय पत्‍न्‍यै समामेलयितुम् तत्र च सायमाशम् सह संपादयितुम् कार्यक्रमो निश्च्चित:। दूरभाषद्वारा पत्‍नी मया सूचिता। सा केवलम् तदिदमजानात् यद् रेवतीनाम्‍नी काचन छात्रा मम प्रतिवेशे एव, मद्गृहसमीपे एव निवसति सम, यदाऽहम् संस्‍कृतच्‍छात्र आसम्, तदा तस्‍यै संस्‍कृतम् मया पाठितमभूत्। इदम् चाध्‍यापनम् नि:शुल्‍कमभूत्। अद्य तु यदि कश्‍चन युवा कांचन वयस्‍काम् छात्राम् नि:शुल्‍कम् पाठयति, कामम् सप्ताहे द्विस्त्रिर्वा एव तद् भवेत्, तर्हि जना: शङ्करेन् यन्‍न जाने किम् तत्र आकूतम् भवेत्? कस्‍तत्र स्‍वार्थो वा, अभिसन्धिर्वा भवेत्-यतो ह्यद्यत्‍वे पाठनम् ट्यूशनम् वा विना दक्षिणाम् न कोऽपि करोतीति वाणिज्‍ययुगस्‍यास्‍य पद्धतिरेव संजाताऽस्ति। किन्‍तु त्रिशद्वर्षपूर्वम् नाभूत्तादृशी पद्धति:। अत:सुभृशम् स्‍त्रीसुलभाया असूयाया: खनिर्भूत्‍वाऽपि मत्‍पत्‍नी नात्र कांचन विप्रतिपत्तिमनुभूतवती। सौत्‍सुक्‍यम् प्रतीक्षमाणा साऽभूत्, यन्‍मम भूतपूर्वा छात्रा याऽधुना पत्रकारी, सुसम्पन्‍ना, समादृता चास्ति, कीदृशी भवेदिति। यदाऽहम् रेवतीम् स्‍ववाहने गृहाननयम्, तदा छात्रजीवनस्‍य, प्राचीनस्‍य प्रतिवेशस्‍य, प्राचीनायास्‍तस्‍याः वसतेर्यत्राहम् संस्‍कृतच्‍छात्र: सन् न्‍यवसम्, सर्वा अपि स्‍मृतय: पुनर्नवीभूता अजायन्‍त। संस्‍कृतस्‍य छात्रो यदाऽऽसम्, तदा प्राचीरान्‍तर्गते नगरे, अर्थात् नगरस्‍य पुरातने मध्‍यभागे न्‍यवसम्। तदनन्‍तरम् यदा आङ्गलभाषा पठितुमारब्‍धा, तदा तु प्राचीराद् बहिर्नवनिर्मिते उपनगरे, नूतने स्‍वभवने वयमागता:। रेवत्‍या: परिवारो मत्‍परिवारस्‍य प्रतिवेशी नगरेऽभूत्। नगरीयजीवने सर्वे प्रतिवेशिन: स्‍वसमीपवासि-परिवारान् जानन्ति स्‍म, परिचयम् रक्षन्ति स्‍म, घनिष्‍ठताऽपि भवति स्‍म। आधुनिकसमाजपद्धत्‍यनुसारम् महानगरीया असम्‍पृक्तता, स्‍वकेन्द्रितता च न तदा भवति स्‍म। रेवत्‍या: पितरौ, सर्वे भ्रातरश्‍च स्‍व-स्‍व-कार्ये तादृग् व्‍यापृता अभूवन्, यत्ते न कदापि तस्‍याः अध्‍ययने अवधानम् दातुम् समयमवापु:। मन्‍ये ते तदिदमपि न जानन्ति स्‍म यत् के के विषयास्‍तया दशम्‍याम् कक्षायाम् गृहीता:, के विषयाश्‍च कालेजीयकक्षायाम्। एकदा यदाऽहम् स्‍वकालेजाद् गृहम् परावर्तमानोऽभूवम्, तदा रेवत्‍या माता मार्गे मिलिता। सा मामुक्‍तवती “समीर, त्‍वम् तु स्‍वल्‍पीयस्‍यपि वयसि कालेजे प्रविष्ट: इति मया श्रुतम्। नूनम् प्रतिभाशाली त्‍वम् भवे:, इति तर्कयामि। मम पुत्री रेवती हाईस्‍कूलपरीक्षाम् दास्‍यति किन्‍तु गृहकार्ये व्‍यापृतायै तस्‍यै पठनाय समय एव न लभ्‍यते। तत्पिता तु अहोरात्रम् व्‍यापारकार्ये व्‍यस्‍तस्तिष्‍ठति, अहम्, औषधालये सहायिकाऽस्‍मीति तत्रैव सर्वः समयो व्‍यतियाति। मत्‍पुत्रास्‍तु सर्वे उच्‍छृङ्खला अपचारिणश्‍चेति त्‍वम् जानास्‍येव। न दिवसे तेषाम् गृहे अवस्थिति: न, रात्रौ। सर्वम् गृहकार्यम् रेवती करोति। एकैव सा मत्‍सुता। किन्‍तु विनाऽध्‍ययनम् तस्‍या: साधीयसि कुले विवाहो न संभाव्‍य:, अत: सा पठतु, परीक्षामुत्तरतु चेति वयम् वाञ्छाम:। यदि दिने स्‍वल्‍पमपि समयम् प्रदाय त्‍वाम् तस्‍यै किंचन पाठयेस्‍तर्हि सा परीक्षामुत्तरेत्।” अहम् तदा कैशोर्ये पदम् दधान एवाऽऽसम्। संस्‍कृतकालेजस्‍य प्राचीनपरिपाटी-घटितश्‍छात्रोऽभूवम्। अत: संकुचितोऽप्‍यनिच्‍छन्‍नप्‍यवदम्- “अहम् केवलम् संस्‍कृतम् पाठयितुम् शक्‍नोमि। यदि तस्‍याः विषयेषु संस्‍कृतमपि भवेत्, तर्हि सप्ताहे सकृद्, द्विस्त्रिर्वा किंचन साहाय्यम् प्रदास्‍यामि।” तदनन्‍तरम् सकृत्तस्‍याः गृहम् गत्‍वा मया ज्ञातम् यत्‍संस्‍कृतविषयोऽपि तया गृहीतोऽभूत्। ततश्‍च सप्ताहे यदा कदा गत्‍वाऽहम् पाठयामि स्‍म। सदैव च तत्र तस्‍या माता, कश्‍चन भ्राता, काचन सखी च तया सहाभूवन्। सा मदपेक्षयाऽऽयुषि ज्‍येष्‍ठाभूत्, अहम् तु नितरामनभिज्ञः एवाभूवम् संसारवृत्तीनाम्, अत: स्‍त्री-पुरुषसुलभा: काश्‍चन भावनास्‍तस्‍य पाठनस्‍य प्रसङ्गे समुद्भवन्त्विति संभवमेव नाऽसीत्। तयापि न कदाचन तादृश: संकेतोऽपि दत्तो यत्‍सा माम् प्रति कामपि कोमल-भावनाम् प्रणयलेशमपि वानुभवन्‍ती भवेत्। तया वर्षत्रयम् यत्किंचन पठितम् मत्‍सकाशात् तदपि सप्ताहे द्विर्वा, त्रिर्वा। सा बी.ए. कक्षायामासीद् यदा मम संस्‍कृतकालेजीय: पाठ्यक्रम: समाप्तिमगात् तत्र च स्‍नातकोत्तरपरीक्षामुत्तीर्य मयाऽऽङ्गलभाषा पाश्‍चात्त्‍यमहाविद्यालये पठितुमारब्‍धा। तदनु च वयम् नगरसीमान्‍त: स्थितम् तद् भवनम् परित्‍यज्‍य नवनिर्मितभवने समायाता:। रेवत्‍या: पाठनस्‍य सोऽध्‍यायोऽपि तत्रैव स‍माप्तिमगात्। इदम् खल्‍वासीन्‍मदीयजीवनस्‍य प्रथमन्तिमम् च पाठनम् कस्‍या अपि महिलाया:। एतस्‍या घटनाया: प्रायो वर्षत्रयम् वर्षचतुष्टयम् वा व्‍यतीतम् भवेद् यदा एकस्‍याम् रात्रौ प्रायो दशवादनसमये सहसैव रुदन्‍मुखी रेवती एकया स्‍वसख्‍या सहास्‍मद्गृहे समागत्‍य मन्‍मातरम् सूचितवती यत्तस्‍या उच्‍छृंखलैर्भ्रातृभिस्‍तस्‍याः विवाह: अपठितेन, वार्धक्‍ये पदम् दधानेन चैकेन व्‍यापारिणा सह निश्चित:। तस्‍या मातापितरौ विरोधमकुर्वताम्, किन्‍तु भ्रातरो दृढा: सन्‍त्‍यस्मिन् संकल्‍पे। अत: सा सख्‍या सह तूष्‍णीमेव, गृहजनानसूचयित्‍वा पलाय्यात्र समागता। न कोऽपि जानाति कुत्र सा गतेति। तस्‍याः उद्देश्‍यम् केवलमिदमासीत् यत्‍सप्ताहानन्‍तरम् यदा विवाहमुहूर्तो व्‍यतियातो भवेत् सा प्रकटम् घोषयिष्‍यति यत्‍साऽऽजीवनमविवाहिता स्‍थास्‍यति, स्‍वतंत्रम् जीवनम् च यापयिष्‍यति। तावदवधिः सप्ताहाय साऽस्‍मद्गृहे निलीय स्‍थातुम् वांछति स्‍म। यद्यपि मत्पित्रा, मात्रा, अन्‍यैर्गृहजनैश्‍च रेवत्‍यास्‍तदिदम् पलायनम्, तादृशो वा संकल्‍पो न समर्थितस्‍तथापि नान्‍यम् पन्‍थानम् विलोक्‍य तदा सा गृहे रक्षिता। तस्‍या: सखी स्‍वगृहे परावर्तत। प्रतिवेशस्‍य कन्‍यकेति रेवती मत्पित्रो: स्‍नेहपात्रम् बभूवैव। सप्ताहावधि गृहजन इव साऽस्‍मद्गृहे न्‍यवसत्। आसम् तदाहम् विश्‍वविद्यालयीयच्‍छात्र:, अचिरादेव शिक्षाम् समापयिष्‍ये इति कृत्‍वा मद्विवाहोऽपि निश्चितोऽभूत्। ‘वाग्‍दानम् संपन्‍नमभूत्’ सा कन्‍याऽभून्‍नगरान्‍तरे। इदम् श्रुत्‍वा रेवती प्रसन्‍नताम् प्राकटयत्। स्‍मरामि ताम् रात्रिम् यदा स्‍वकीयाध्‍ययनकक्षेऽधीयानस्‍य मम पार्श्‍वे समागत्‍य रेवती सहसा प्रोवाच- “समीर, अचिरादेवाहम् परावर्तिष्‍ये। न जाने तदा पुनरावयो: साक्षात्‍कारो भवेन्‍न वा। भवता विद्याम् ददता ममोपरि भूयानुपकारभारो निपातित:। अद्य तत्‍प्रतिवर्ते किंचन निवेदयितुमिच्‍छामि। किम् स्‍वीकरिष्‍यति भवान्? ” तदिदम् श्रुत्‍वैवाहम् विलक्षोऽभूवम्। सा किम् वांछति, किम् विवक्षतीति जिज्ञासाम् विनैव मया गभीरम् सा तदिदमुक्‍त्‍वा त्‍वरितमेव परावर्तिता- “रेवति, त्‍वम् जानास्‍येव यदावयोर्द्बयोरपि तादृशम् वयो यत्र जीवनयात्रा आरभ्‍यते एव। उभाभ्‍यामप्‍यावाभ्‍याम् स्‍वम् स्‍वम् दाम्‍पत्‍यजीवनम् निरुढव्‍यम् स्‍यात्। तन्‍मर्यादाविरुद्धम् किमपि चिकीर्षितम् नूनमवाञ्छनीयम्, हेयम् सदाचारविरुद्धम् च भवेत्। अपरम् च, वयस्‍कायास्‍तव मदध्‍ययनकक्षे रात्राववस्‍थानम् नाभिनन्‍दनीयम्।” तदिदम् श्रुत्‍वैव रेवती हतप्रभा, विहस्‍तेव चावालोक्‍यत। केवलम् सा तदिदमुक्‍त्‍वा परावर्तत- “अन्‍ततस्‍तु त्‍वम् संस्‍कृतच्‍छात्रोऽसि। अपराधशङ्किना त्‍वया तदिदमपि न पृष्‍टम् यदहम् किम् वांछामि? यद्यत्र ममावस्‍थानमपि न रोच्‍यते तर्हि किमत्र स्थितेन”' शृणु शृणु-रेवति” इत्‍यसकृत्‍संबोधितापि सा नैक्षत परावृत्‍य। सप्ताहानन्‍तरम् न जाने कथम् तस्‍याः गृहजनैर्ज्ञातम् यत्‍साऽस्‍मद्गृहे तिष्‍ठतीति। अस्‍मत्‍परिवारस्‍य तै: सह सम्‍बन्‍ध:, तस्‍य सामाजिकी मर्यादा प्रतिष्‍ठा च तावत् प्रथिताऽऽसीत् यत्तत्र कलङ्काऽऽशङ्का नाऽभूत्‍संभवा। तथापि यदा तैरागत्‍य रेवती पृष्टा तदा ते सर्वम् विज्ञाय स्‍वकीयमेव दोषममन्‍यन्‍त। असंगतस्‍य तस्‍या विवाहप्रस्‍तावस्‍योपरि खेदम् प्रकाश्‍य, क्षमाम् याचित्‍वाऽस्‍माकमाभारम् च प्रकाश्‍य तै: सा प्रतिनीता। तदनन्‍तरम् किमभूदिति कार्यान्‍तरव्‍यापृतैरस्‍माभिरपि न जिज्ञासितम्, तैरपि न सूचितम्। इदम् श्रुतम् बहुकालानन्‍तरम् यद्रेवत्‍याऽध्‍ययनम् नाभूत्त्‍यक्तम्। सेवापि प्रारब्‍धा। प्रौढावस्‍थायाम् च बहुकालानन्‍तरम् विवाहस्‍तस्‍या: समभूदित्‍यादि। अद्याहम् सर्वम् समजानाम् यत्‍पाठकेन तस्‍या विवाह: कथमभूत्, पत्रकारकला च कथम् तया शिक्षिता। अद्य सर्वम् विगतमितिहासम् स्‍मृत्‍वा मयाऽकस्‍माद्रेवती पृष्टा- “स्‍मरसि ताम् रात्रिम्, यदा त्‍वम् मत्‍कक्षे किंचन कथयितुम् समायाताऽभू:?’’ “किमिति न स्‍मरेयम्? सर्वम् सुस्‍पष्टम् स्‍मरामि, स्‍मरिष्‍यामि च।” “तदा त्‍वया किम् विवक्षितमासीदिति तु त्‍वयाद्यावधि न कथितम्?” सा गभीरतया समवोचत्- “भवता पृष्टम् किम् कदापि? अद्य परिणते वयसि यदाहम् तत्‍स्‍मरामि, तदा गौरवमिवानुभवामि। गौरवम् तद् भवत: कृतेऽनुभवामि। ममात्रागमनस्‍यैकम् तदिदमपि कारणम्। अद्याहम् भवते सुस्‍पष्‍टम् कथयितुमिच्‍छामि यत्तदा, यदा त्‍वयाऽहम् शुष्‍कनैयायिकेनेव, ग्राम्‍यतया, अनागरिकेनाचरणेन परावर्तिता तदा सकृन्‍मम मनसि भवदर्थम् घृणा, उपहासश्‍च समुदित:। अद्याहम् तस्‍याः घटनाया: संदर्भे तम् श्‍लोकम् स्‍मरामि- “सामगानपवित्रम् मे नोच्छिष्टमधरम् कुरु। उत्‍कण्ठिताऽसि चेद् भद्रे वामम् कर्णम् दशस्‍व मे॥” तादृशोऽरसिको भवान् लक्षितोऽभूत्। सामाजिक-रुढीनाम् विरोधे विद्रुह्यन्‍त्‍या मम मानसे तदा एवंविध-मिथ्‍या-मर्यादाया: कृते उपहास आसीत् यस्‍याम् द्वयो: संलाप एतदर्थम् निषिद्धो भवति यत्तौ स्‍त्री-पुरुषाविति। यदि द्वे स्त्रियौ, द्वौ पुरुषौ वा संलपतस्‍तर्हि न कोपि चिन्तितो भवति। किन्‍त्‍वधुना सर्वम् तत्‍स्मृत्‍वा चिन्‍तयामि यत्तादृशी मर्यादा, तादृशी च मन: स्थिति: दीर्घकालिकदृशा, व्‍यावहारिक-संसारप्रवृत्त्‍यनुरोधेन च कियती शुभावहा।” मध्‍य एव मया पृष्टम्- “किन्‍तु तदानीम् त्‍वम् किम् विवक्षन्‍ती अभू:, इति तु कथय।” तया तथैव सगाम्‍भीर्यमुक्तम्- “समीर, तदा मया तदिदम् तु न कदापि न मनागपि चिन्तितमासीत्, यत्‍प्रणयनिवेदनाख्‍यम् किंचन कृत्‍वा त्‍वदुपकारस्‍य प्रतिदानम् चिकीर्षिष्यामि, तादृशम् किंचन कदापि मन्‍मनसि नासीदेव। किन्‍तु कैशोर्यसुलभा श्रद्धाभावना त्‍वदर्थमभूत्। त्‍वम् मह्यम् मनोज्ञ: सर्वदा प्रतीतोऽभू:। श्रद्धाया मनोज्ञतायाश्‍च सेयम् भावशबलता कदाचन ‘भवानि’ ति, कदाचन ‘त्‍व’ मिति मन्‍मुखात्त्‍वदर्थे वादयति स्‍म। तदानीमहम् क्षुभितस्‍य स्‍वमानसस्‍य शान्‍त्‍यै तदिदमकस्‍मादेव वांछितवती यत्तव स्‍कन्‍धयो: शिरो रक्षित्‍वा रोदानि, त्‍वच्‍चरणयोर्धूलिमादाय शिरसि स्‍थापयानि, येन गुरुचरणयो: कृते प्रणामो निवेदितो भवेत्। नान्‍यदहम् किंचन वांछितवती, कामम् भवता किमपि शङ्कितम् स्‍यात्। किन्‍तु निश्चितमिदानीम् कथयामि यदद्यावधि साहम् भवत आभारम् मन्‍ये यत्तदिदमपि कर्तुम् तदा नाहम् भवताऽनुमता। यद्यपि तेन न किंचनाप्‍यभविष्‍यत्, यतो हि भवान् परम्‍परानुयायी, धर्मभीरुश्‍च। किन्‍तु तदानीम् क्षु‍भितेन मन्‍मनसा, कैशोर्यमुल्‍लंघितवता गात्रेण च यदि किंचनाप्‍यनुचितम् कृतम् भवेत्, वयोधर्मविवशेन त्‍वयापि यदि शैथिल्‍यम् किंचनानुभूतम् भवेत् तर्हि एकस्‍य तस्‍य क्षणस्‍यानवधानम् किमावयोर्द्वयोरपि जीवने परिवर्तनमानेतुम् नाऽभविष्‍यत्‍सुक्षमम्? अद्य पाश्‍चात्‍यमनस्‍तत्त्‍वज्ञानामनुयायिन: आधुनिका: केवलम् शरीरशुद्धेरेतावन्‍महत्त्‍वमुपहसेयुर्नाम, किन्‍तु किम् तदिदमप‍लपितुम् पार्यते यदेवंविधेष्‍वेव क्षणेषु, शरीरेणैव किंचन तथाविधम् संपाद्यते येन सर्वविधा: समस्‍या: समुद्भवन्ति। शारीरिक्‍यो, मानसिक्‍यश्‍च। अहम् चिन्‍तयामि यत्तस्मिन्‍नवसरे यत्‍संजातम् तद्विपरीतम् यदि किंचनाघटिष्‍यत, तर्हि मदीये जीवने, दाम्‍पत्‍ये चाधुना यच्चिन्‍तामुक्तत्‍वम्, मानसे या निर्बाधता चास्ति, सा किमभविष्‍यत्? आवाम् निर्भीकतया, स्‍वच्‍छन्‍दम् च संलपितुमपारयिष्‍याव? किम् त्‍वम् स्‍वपत्‍नीसविधे तावदुन्‍मुक्तेन मनसा माम् नेतुमपारयिष्‍य:? अद्यतनानाम् दु:साहसिनाम् कथा तु त्‍यज्‍यताम् ये सर्वस्‍योपरि गजनिमीलिकाम् कर्तुम् प्रवीणताम् सम्‍पादयन्ति, किन्‍तु पारम्‍परिक-परिवाराणाम् मानसेषु तथाविधाभिर्घटनाभि: किम् किम् न सम्‍पाद्यते इति वयम् सर्वे जानीमः एव।” रेवत्‍या उद्घाटितान्‍येतानि रहस्‍यानि, च विगतानां च क्षणानाम् स्‍मृतयो मन्‍मनस्‍यभूतपूर्वं कंचनोहापोहम् प्रारब्‍धवत्‍य:। तदा तु मया सर्वमिदम् ज्ञातमेव नाऽभूत्, चिन्तितमेव नाऽभूत्। तदानीमेव स्‍मृतीनामयम् प्रवाह: सहसा भग्‍न:। अस्‍मद्गृहम् समागतमासीत्। वाहनम् मयाऽवरुद्धम्। आवाम् च प्रतीक्षमाणाया मत्‍पत्‍न्‍या: कक्षम् प्रति चलितौ। शून्‍या आसन्‍दी अद्य पुनर्मदीयादावासात् चतुर्थतलीयकक्ष्‍याया: स्‍वकीयालिन्‍दे स्थितोऽहम् प्रतिवेशस्‍थे तस्मिन् भवनेऽनायासमेव दृष्टिपातमकार्षम्। भवनद्वाराग्रशाद्वले सा आसन्‍दी तथैव शून्‍याऽऽसीत्। मदीये हृदयेऽनिर्वचनीयेव काचिद्वेदना अजागरीत्। “व्‍यतिषजति पदार्थानान्‍तर: कोऽपि हेतु:।” गतस्‍य मासद्वयस्‍य सर्वाः अपि घटनाश्‍चलचित्रवन्‍मदीये स्‍मृतिपटले पर्यक्रामन्। आसीत्‍कश्‍चनाल्‍पजीवी संयोगो येन मासद्वयमिदम् तादृशे कुतूहलगर्भे ऊहापोहे निमज्जितमासीत्। मासद्वयात्‍पूर्वमेव पितु: स्‍थानान्‍तरणपरवशा नगरेऽस्मिन्‍नायाता वयम्। जनसंकुलेऽस्मिन्‍नगरे बहुतलीये (मल्‍टीस्‍टोरी) कर्मचार्यावासे समलभ्‍यतैक आवास:। चतुर्थे तले सेयम् कक्ष्‍या आसीत्। आचार्यपरीक्षाम् दित्‍सुरहम् तस्‍यैवाऽऽवासस्‍यालिन्‍दे उपविष्टो ग्रन्‍थानुद्घाट्य यथैव “रसगङ्गाधरम्” समनुशीलयितुम् प्रवृत्तस्‍तथैव मदीया दृष्टि: प्रतिवेशस्‍थे तस्मिन् लघुनि भवने प्रापद् यस्‍य भवनद्वाराग्रस्‍थम् शाद्वलम् (लॉन) मदीयालिन्‍दात्‍सुस्‍पष्‍टम् दृष्टिगोचरम् भवति स्म। बहुतलीयानाम् राजकीयभवनानाम् मध्‍ये लघ्‍वाकारमिदमेकतलीयम् सुशान्‍तम् मनोहारि च भवनम् कथमवशिष्‍टमिति विस्‍मयोऽपि मेऽजनि। तस्‍यैव शाद्वलस्‍यैकस्मिन् कोणे स्थि‍ताभूत् सैवाऽऽसन्‍दी। तदुपरि स्थिता काचन मानवाऽऽकृतिरपि प्रत्‍यक्षीकृता, किन्‍तु तस्‍या: पृष्‍ठभागमेवाहम् द्रष्टुमशकम् यतस्‍तस्‍याः मुखम्, आसन्‍द्याश्‍च मुखम् संमुखीनाम् दिशमपश्‍यत् मन्‍मुखाग्रे तु पृष्‍ठभाग एवाऽऽसीत्। माघकवे: शिशुपालवधीये प्रथमे सर्गे तु हरिर्नारदम् “वपुविर्भक्‍तावयवम् पुमानिति क्रमादमुम् नारदः इत्‍यबोधि स:” इति दिशा सपद्येवाऽभिज्ञातवान् किन्‍तु मया सावधानामीक्षमाणेनापि “क्रमात्” केवलम् नर्सरी’ इति बोधोऽधिगतो, यतो हि तस्‍या: पृष्‍ठत: सुललितो भ्रमरश्‍यामल: प्रलम्‍ब: केशराशि: स्‍पष्टमवलम्‍बते स्‍म। देहयष्टिमवेक्ष्‍य तदिदमपि स्‍पष्टम् प्रत्‍यभ्‍यजानाम् यत्‍सा नवयौवना स्‍यात्। सायंसमयोऽयमासीदिति शनै: शनै: प्रकाशोऽपक्षीण: दृष्टिरपि तस्‍मात्‍स्‍थलात् प्रत्‍यावर्तत। किन्‍तु बहुधा प्रातरपि सैवाऽऽसन्‍दी, तदुपरि स्थिता सैव नवयुवतिर्दृष्टिगोचरमयात्। विचित्र: कश्‍चन संयोगोऽभूद् यत्तामासन्‍दीमुपसर्पन्‍ती सा नाभूद् दृष्टिपथातिथि:, यदाऽहमलिन्‍दे समागच्‍छम्, सा गृहादागत्‍य वेत्रासने तस्मिन् पूर्वमेवोपाविशत्। एकदा सद्य: स्‍नाता सा स्‍वकीयम् केशपाशम् शोषयितुमिव प्रात: सूर्याभिमुखी केशानास्‍फालयन्‍ती अवश्‍यम् दृष्टा, किन्‍तु तदापि तस्‍या: पृष्‍ठमेवाऽभूद् दृष्टिगोचरम् न मुखमंडलम्, न वाऽग्रभाग:। कुसुमकोमला बाहुलता, तस्‍या आकुंचनादिक्रियाश्‍चावश्‍यमीक्षिता:। सर्वमिदमाकलय्य तस्‍या अप्रतिमसौन्‍दर्यमनुमातुम् मदीया काव्‍यविमर्शाभ्‍यस्‍ता कल्‍पनाशक्तिरूहापोहान् प्रारभत। केन वोपायेन तस्‍याः अवधानमाकृष्‍य मदभिमुखीनाम् कुर्याम्, येनारविन्‍दसुन्‍दरम् तन्‍मुखम् तु द्रष्टुम् शक्‍नुयामिति बहुधा व्‍यचारयम्, किन्‍तु दूरमासीत्तद्भवनम् दृष्टिस्‍तु सौविध्‍येन तत्रोपसर्पति स्‍म, वाणी सरलतया न प्राप्नुयादित्‍यहमजानाम्। प्‍लुतस्‍वरेण दूराद्धूते तु सर्व: प्रतिवेशिजन: क्रान्तिकामी दत्तकर्णो भवेदित्‍यप्‍यहमजानाम्। अतो नाऽऽसीत् कश्चिदुपाय:। संस्‍कृतच्‍छात्रत्‍वेन संकोचशीलोऽहम् तद्गृहाभिमुखतो बहुधोपासरम्, तद्गृहस्‍वामिनो नामपट्टमप्‍यपठम् “राजकुमार शर्मा” कश्‍चनाऽसीदयम्। तस्‍यैव सुता सा भवेद् या स्‍नानानन्‍तरम् कतिपयम् समयम् गृहद्वाराङ्गणशाद्वलस्‍थायामासन्‍द्याम् स्थित्‍वा केशान् प्रसाधयति। पत्‍नी तु नैव स्‍याद् यतस्‍तस्‍याः वयस्‍तु प्रौढम् भवेत् मद्दृष्टिपथगा सेयम् तु किशोरीवानुमीयते स्‍म, अङ्गभंग्‍या, देहयष्‍ट्या, करचालनादिभिश्‍च। एतावन्‍मात्रमासीन्‍मम कल्‍पनाविलसितम्। नात: परम् प्रक्रममहमकरवम्, तद्गृहे गत्‍वा स्‍वपरिचयम् कारयितुम् नाभून्‍मे साहसम्। महाविद्यालये प्रत्‍यहमुपस्थितिर्देयाऽभून्‍मया, अध्‍ययनमपि गहनमजायत, परीक्षातिथयो निकटस्‍था आसन्। अतो नाधिकम् प्राचलत्तादृश ऊहापोहविधि:। महानगरस्‍य सेयम् विचित्रैव स्थितिर्भवति यदत्र कश्‍चनापि प्रतिवेशी न स्‍पष्‍टम् वेत्ति,के के जनास्‍तस्‍य निकटे वसतिगृहेषु प्रतिवसन्ति, कदा तत्राऽऽयाता: कदा च प्रतिनिर्गता:। तिष्‍ठतु दूरे सौहार्दसम्‍बन्‍ध-प्रयास:, ते तु न तदिदमपि ज्ञातुम् प्रयस्‍यन्ति यत्‍कस्मिन् भवने परिवारा: सन्ति, कतरम् च शून्‍यम्। मयापि तादृश्‍येव महानगरसुलभा मन: प्रवृत्ति: शनै: शनैरङ्गीकृताऽभूत्। किन्‍तु तद्गृहशाद्वलम्, सा एकलाऽऽसन्‍दी, तस्‍योपर्युपविष्टा सा किशोरी च प्राय: प्रत्‍यहमेव मद्दृष्टिपथमगात्। एकता तु तीव्र: क्रोधो मयाऽनुभूतो यत्‍कदापि साऽऽसन्‍दीम् प्रत्‍युपसर्पन्‍ती न दृश्‍यते, पृष्‍ठत: परावृत्‍यापि न पश्‍यति, कश्‍चनैनामाकारयत्‍यपि न। किमियम् सूर्यनिविष्टदृष्टि; किंचन तपोऽनुतिष्‍ठति? सकृन्‍मया तस्‍या: पार्श्‍वभाग:, नासाग्रम् मुखस्‍यैकम् पार्श्‍वम् चावश्‍यमवलोकितमासीद् येन मम तदनुमानम् पुष्टिमगात् यत् साऽनिन्‍द्यसुन्‍दरी, किशोरवयाश्‍चास्ति। मया निश्चितम् यदस्‍या ध्‍यानमाक्रष्‍टुम् वाग्‍व्‍यापारम् तु न प्रचालयिष्‍ये किन्‍तु यदि किंचन वस्‍तु सावधानम् तन्निकटे प्रक्षेप्तुम् शक्ष्‍यामि तर्हि तदर्थम् प्रयतिष्‍ये। किंचन प्रेमपत्रसदृशम् विलिख्‍य प्रक्षिपामीति सकृदभिलाषाऽजागरीत्, किन्‍तु तर्कस्‍तद्विरोधे समुपासरत्। यदि वायुवेगवशादन्‍यत्र कुत्रचन तत्‍पत्रम् समुड्डीय गतमथवा मदीये एव बहुतलभवने कस्मिंश्चिदन्‍यस्‍याऽऽवासे तत् पतितम्, तर्हि कीदृशी उत्‍पातपरम्‍परा प्रारप्‍स्‍यते इत्‍यवधार्य विरतोऽभूवम्। किन्‍तु मासमेकम् यदा ताम् प्राय: प्रत्‍यहमपश्‍यम्, तद्विषये कल्‍पनाश्‍चाकरवम् न च स्‍फुटम् ताम् द्रष्टुमपारयम्, तदाऽमर्षवशादेकम् तादृशम् कृत्‍यमन्‍वतिष्‍ठम् यन्‍मादृशस्‍य संकोचिन: कृते ‘साहसमेवाऽभूत्। एकस्मिन् पत्रखण्‍डेऽलिखम् - “सूर्यस्‍याभिमुखमेव न, स्‍वपृष्‍ठेऽपि कदाचित्‍परिवर्त्‍य द्रष्टव्‍यम्।” तच्‍च पत्रम् मृत्‍खंडस्‍यावरणरूपम् विनिर्माय सावधानम् तस्‍याः दिशि प्राक्षिपम्। तदिदमहं नाऽजानाम् यत् केवलम् लक्ष्‍यम् प्रति प्रेषणेनैव न सिध्‍यन्ति मनोरथा: नगरेषु, विद्युत्‍प्रवाहतंत्रमपि भवति, तस्‍य अयस्‍तारा अपि भवन्ति, वायुतत्त्‍वमपि तादृशम् भवति, पृथिव्‍या आकर्षणशक्तिरपि किंचन सारभूतम् तत्त्‍वम् येन विपथे नीयन्‍ते लघव: पदार्था:, पात्‍यन्‍ते च गुरव:। तलद्वयाधोगमनसमकालमेव विद्युत्तारै: प्रतिहतम् तन्‍मृत्‍खंडम् विपथगामि समभूत्, मद्गृहसकुंलस्‍य परिसरे एव भूमौ न्‍यपतत्। विधिरनुकूलोऽभूदत एव विस्‍मयकरी सेयम् घटनाऽघटत यद्वायुवेगवशात् तत्‍पत्रम् प्रवाह्य मद्हृदयनायिकायास्‍तस्‍या: किशोर्याः आसन्‍दीपार्श्‍वनिकटे एवाऽनीयत। तस्‍या दक्षिणपार्श्‍वे तत्‍पत्रखंडमपतत्। मम हर्षस्‍य नाऽभूत् पराकाष्‍ठा। मृत्‍खंडमन्‍यत्र् न्‍यपतत्, केवलम् पत्रमेव तत्र गतम् यत्राहमवाञ्छम्। नूनम् विधि: सकरुणो भवति। साम्प्रतम् यथैव सा पत्रमादाय पठेत् परावृत्‍य द्रक्ष्‍यति, मत्‍कामाश्‍च फलेग्रहयो भविष्‍यन्ति। किन्‍तु किमिदम्! तया पत्रस्‍योपरि दृष्टिक्षेपोऽपि न कृत:। किम् सुप्ताऽस्ति सा? तदपि नाऽभूद्यत: सा केशान् परामृशन्‍ती दृश्‍यते स्‍म। मया चिन्तितम् यत्‍कश्‍चन गृहजनस्‍तत्र स्थितो भवेद् यत्‍समक्षम् नाऽऽसौ तत्‍पत्रमुत्‍थापयितुमिच्‍छति। परस्‍तात् पठिष्‍यतीति विचिन्‍त्‍य प्रतीक्षमाणोऽभवम्। किन्‍तु मम मनोरथा उत्‍थाय हृद्येवालीयन्‍त। किमपि न समजनि। किमनया नाभिरोचितम् मम चापलम्? किम् नाधिकम् मया प्रवर्तनीयमस्‍याम् दिशि? सर्वमिदम् विचिन्‍तयन्‍नेवाहमाकारित: पित्रा भोजनायेति तत: प्रत्‍युदतिष्‍ठम्। तदनन्‍तरम् परीक्षाव्‍यापृतत्‍वात्, सहसैवैकस्‍य सम्‍बन्धिजनस्‍य परलोकपथातिथिभूतत्‍वाच्‍चान्‍यत्र व्‍यस्‍ततया न ताम् द्रष्टुमपारयम्। सप्ताहानन्‍तरमलिन्‍दे स्थितो यदा तामासन्‍दीमपश्‍यम्, सा रिक्‍ताऽऽसीत्। मन्‍ये स्‍नात्‍वा समायास्‍यति सेति प्रत्‍यैक्षिषि, किन्‍तु निर्गतो भूयान् काल: नेयमायाता। किम् स्‍यात् कारणम्? किम् सर्वे बहिर्गता:? अपरस्मिन्‍नपि दिवसे आसन्‍दी रिक्ताऽभूत्। अहम् व्‍यकल्‍पयम् यन्‍माभूत्‍सा विलक्षा मदीयम् पत्रम् पठित्‍वा। यदि तदा परस्‍तात्तत्‍पत्रम् दृष्टम् स्‍यात्, चिन्तितम् च स्‍याद् द्वाराद् बहि: शाद्वले स्थिताम् ताम् बहव: पश्‍यन्ति, पत्राणि च प्रक्षिपन्‍तीति नाधुना तत्रोपवेष्टव्‍यम्। नेदम् साधु विहितम् मया। किन्‍तु क: किम् करोत्‍वधुना? तदैव मदीयो मातुल: काश्‍या दिनद्वयाय समायात:, अस्‍मद्गृह एवातिष्‍ठत्। तस्‍य ताम्‍बूलचर्वणव्‍यसनम्, सुप्रसिद्धमासीदस्‍माकम् परिवारेषु। यथैव स समागत्‍य स्‍नानागारम् प्रवेष्टुमैच्‍छत्। मन्‍माता माम् प्रेषितवती मातुलमहाभागस्‍य कृते तद्दिवसीयम् ताम्‍बूलभाण्‍डागारम् समानेतुम् ताम्‍बूलिकस्‍यापणात्। असौ ताम्‍बूलविक्रेता वसतौ सुप्रथितो लोकप्रियश्‍चासीत्। चतुष्‍पथस्‍थत्‍वात्, प्रत्‍युत्‍पन्‍नमतित्‍वात्, वावदूकत्‍वाच्‍च तस्‍यापणे सर्वदा जनसंमर्दस्तिष्‍ठति स्‍म। गतेषु पञ्चवर्षेष्‍वेव स तावान् समृद्ध: संजातो यन्‍मरुत्तरशकटम् (कार) क्रेतुम् वांछतीति सर्वे जानन्ति स्‍म। सोऽपि तत्रस्‍थान् प्राय: सर्वानेव परिवारान् साधु समजानात्। मया ताम्‍बूलदशकम् संनाहयितुमादिष्‍टोऽसौ यावदन्‍यान् ग्राहकान् सन्‍तोषयन्‍नभूत्तावदेव शवयात्रा काचन तस्‍मादेव चतुष्‍पथाद् यान्‍ती दृष्टिपथमगात्। कस्‍येयमन्तिमा यात्रा? द्वित्रैर्ग्राहकै: करुणादृष्टिस्‍तदुपरि पातिता। तामेव चावलम्‍ब्‍य जनानाम् वार्तालापा: प्रासरन्। नाहम् तत्र सविशेषमवहितोऽभूवम् किन्‍तु यथैव “राजकुमारशर्मण:” प्रसङ्गोऽश्रूयत, तत्कालमेवाहमुत्‍कर्णोऽभवम्। ताम्‍बूलविक्रेता स्‍वग्राहकाणाम् जिज्ञासाशमनाय प्रसङ्गवशात् सर्वम् पूर्वसन्‍दर्भम् स्‍पष्टीकुर्वन्, त्‍वरितम् ताम्‍बूलेषु खदिर-पूगादि संयोजनम् कुर्वाण एव यानि वृत्तानि समुदाहरत् तानि श्रुत्‍वा दारुभूतोऽहमभवम्। “सद्गतिरेव संजाता वराक्‍या राजकुमारशर्मण: कन्‍याया:। कियन्‍मनोहराकृति:, सौजन्‍यनिधि: बुद्धिमती चाऽभूत्‍सा। किन्‍तु किम् कुर्यात्। कश्‍चन निष्‍करुणस्‍य विधे:? यदैव मैट्रिकपरीक्षामुदतरत् सा, शीतलारोगेण तस्‍या दृष्टिशक्तिरपहारिता। तदनु गृहे एव साऽतिष्‍ठत्। पिता वराको राज्‍यसेवाव्‍यापृतो नाधिकमवधानम् तस्‍यै दातुमशकत्। भ्राता बहि: सेवारत:। केवलं माता गृहेऽतिष्‍ठत्। सैव तस्‍या निभालनम् कुरुते स्‍म।” ताम्‍बूलिक: सर्वम् विवृण्‍वन्‍नभूत्, किन्‍तु तदिदम् श्रुत्‍वैव मम मन: स्‍मृत्‍यालोकेऽलीयत। किमिति साऽऽसन्‍दी रिक्‍ताऽस्‍थात् तेषु दिनेषु, का तस्‍यामुपविशति स्‍म, किमिति तया नोत्‍थापितम् तन्‍मदीयम् पत्रम्, सर्वमिदम् विचिन्‍तयन्‍नहम् नाधिकम् किमप्‍यशृणवम्। केवलम् तदिदम् श्रुतिगोचरमभूत्- “दिनत्रयमात्रस्‍य ज्‍वरातिसारेण नीता वराकी “बिटिया”। साध्‍वेव समजायत। यदि साऽजीविष्‍यदपि, कस्‍ताम् पर्यणेष्‍यत्?” वार्तालापप्रसङ्ग एव तदिदमप्‍यहमजानाम् यत् तद् भवनम् राजकुमारशर्मण: स्‍वकीयमेव भवनमभूत्। अतिप्राचीनकालादेव तत्रायम् निसवति स्‍म। बहुतलभवनानि तु परस्‍तान्निरमीयन्‍त यदा नगरमिदम् राजधानीत्‍वमापत्। एवंविधेषु महानगरेष्‍वेव भवन्ति तादृशा: संयोगा यत्र प्रतिवेशे स्थिता अपि जना न जानन्‍त्‍यन्‍येषाम् किमपि वृत्तजातम्। अयमप्‍यभूत्तादृश एव कश्‍चनाल्‍पकालिक: संयोग:। स्वप्‍न इवायम् विलीन: सम्‍प्रति प्रज्ञाचक्षुरासीत्‍सा। नाधुनाहम् द्रक्ष्‍यामि केशपाशम् प्रसाधयन्‍तीम् तामाकृतिम्। शून्‍यैव स्‍थास्‍यति सा आसन्‍दी। किम् किम् कल्पितमासीन्‍मया तत्‍पृष्‍ठमात्रम् पश्‍यता? ता: सर्वा अपि कल्‍पना: क्रमश: शून्‍ये विलीयन्‍ते, केवलम् शून्‍या साऽऽसन्‍दी दृष्टिफलकेऽवशिष्‍यते। आवाहनम् कलिकातायाः विचित्रासु विशिखासु द्वावप्‍यावामपरिचितावेवाऽभूव, किन्‍तु कौतुहलम् किञ्चन तादृशम् वस्‍तु येनाऽऽकृष्टौ वी‍थीतो वीथीमाहिण्‍डमानौ प्राप्तावेव स्‍वामिरोहेशानन्‍दस्‍य तमासाऽऽवृतायाम् सङ्कीर्णविशिखायाम् स्थितम् तज्‍जीर्णगृहम्। उपर्युपर्यारोहन्‍तौ चतुर्थ्‍याम् भूमिकायाम् तत् प्रकोष्‍ठमपि प्राप्तौ यत्र लम्‍बकेशकूर्चो लम्‍बशाटपटावृत: कज्‍जलश्‍यामोऽयमुपनेत्रधर: रोहेशानन्‍दस्त्रिचतुरैर्जनैरावृतस्‍तादृशे एव फलके जनानामात्‍माऽऽवाहनम् विदधाति स्‍म, यस्‍यालौकिकशक्तीनाम् विषये विविधा: किंवदन्‍त्‍य: प्रसृता आसन्। आवाम् दृष्‍ट्वाऽयमुपवेष्टुमादिशत्, मन्मित्रेण सुधीन्‍द्रेण च यथैव नटराजस्‍य नामनिर्देश कृत:, स खल्‍वभिज्ञानमुद्राम् वहन् प्रावोचत्- “नटराजेनापि दूरभाषोपरि सूचितम् यद् भवान् कञ्चन सुहृदमादाय कदाचन समागन्‍ता। अनुपदमेव कार्यम् भवेत्। अत्रेमेपि मन्मित्राणि तादृशमेव कार्यम् चिकीर्षव: स्थिता:।” स्‍वामिनमेनम् त्‍वावाम् दर्शनसमकालमेव पर्यचिनुताम्। तदनु तेन स मन्‍दप्रकाशप्रसारको विद्युद्दीपो निर्वापितो य: प्रकोष्‍ठे प्रज्‍ज्‍वलति स्‍म। मध्‍यगायाम् त्रिपादिकायामपर: पिशङ्गाऽऽलोकावह: सुलघु: विद्युद्दीप उद्भावितो यस्‍तस्मिन् कर्गदफलके एव प्रकाशम् व्‍यतनोत् यदुपरि सा विचित्रा रहस्‍यलेखनी निहिताऽऽभूत्, यामादाय स मृतानाम् जनानामात्‍मन आवाह्य तेषाम् सन्‍देशमुट्टङ्कयति स्‍म, अर्थात् प्रत्‍यक्षरयोजनयाऽवबुध्‍यति स्‍म। अस्‍माभिर्ज्ञातम् यत् त्रयोऽपरे जना अप्‍यात्‍मावाहनकर्मणे एव पाटलिपुत्रात् (पटनात:) समायाता अभूवन्। रोहेश्‍वरस्‍वामिना मन्‍दध्‍वनिवहायाम् वाचि व्‍याख्‍यातम् यद् “यमात्‍मानमाक्रष्टुम् वयम् वाञ्छाम:, यदि स पूर्णतो मुक्तो न स्‍यात् पुनर्जन्‍म गृहीत्‍वा च सुदूरम् प्रयातो न स्‍यात्तर्हि सोऽस्‍माकम् प्रार्थनामुररीकृत्‍याऽऽयाति, आगतमात्रश्‍च लेखनीम् प्रकम्‍प्‍य सन्दिशति यत् सः आयातः इति। स्‍वजनानामुपस्थितौ तु आत्‍मानस्‍तूर्णमेवाऽऽयान्ति। ततश्‍च तत्‍प्रश्‍नानुत्तरयन्ति। लेखनीमिमाम् परिचाल्‍य फलकेऽस्मिन् टङ्कितानक्षरान् सङ्केतयन्‍त: पूर्णैर्वाक्‍यैरथवा शब्‍दै: स्‍पष्टीकुर्वन्ति स्‍वमभिप्रायम्।” वयम् सर्वे विस्मिता अभूम यत् कथम् ते लेखनीम् परिचालयिष्‍यन्‍तीति। किन्‍तु जिज्ञासाम् संयम्‍य स्‍तब्‍धास्‍तूष्‍णीकाश्‍चापश्‍याम। यद् भावि तद् भविष्‍यति, तदैव सर्वमवयास्‍याम: कथम् किं सञ्जायते इति। पूर्वं पाटलिपुत्रीयाणाम् कृते स्‍वामी राहेशानन्‍दो विचित्रेषु शब्‍देषु विचित्रैर्ध्‍वनिभि: कञ्चन मन्‍त्रपाठम् विदधान: कतिपयं समयं निमीलितनेत्रोऽस्‍थात् ततश्‍चापृच्‍छत्तान् - “कः आहूयताम्?” “मत्पिता, भुवनेश्‍वरीप्रसाद:।” तेषामेकोऽवदत्। अन्‍ये तु सहचरा एवाऽऽसन्‍मन्‍ये। कलाद्वयम् रोहेशानन्‍द: किञ्चनोपांशु जपन्‍नस्‍थात्, तस्‍य करद्वयम् पूर्वतः एव फलकम् तत् स्‍पृशदभूत्। सहसा लेखनी या फलकोपरि पतिताऽभूत्, अकम्‍पत, एकतश्‍चोपसृता। सर्वैर्ज्ञातम् यद् भुवनेश्‍वरीप्रसादस्‍याऽऽत्‍मा समायात:। कथमिदम् सञ्जातमिति सर्वे विस्‍मयमाना: स्‍युरेव। मदीयेन तर्काग्रहिलेन मनसा तु न जाने किमिति, तादृशमपि किञ्चन स्‍वगतमेव परामृष्टम् यदल्‍पीयसाऽपि करनोदनेन करप्रेरणया च समतले तस्मिन् फलके स्थिता वर्तुला लेखनी त्‍वरितमेव सर्पेदेव, किमत्र चित्रम्? रोहशानन्‍दो लेखनीमुत्‍थाप्‍य पाटलिपुत्रीयाय तस्‍मै प्रादात् तद्धस्‍तम् च सलेखनीकम् फलकोपरि लेखनीम् पर्यचालयदिव। किन्‍तु रोहेशानन्‍दस्‍य हस्‍तोऽपि तद्धस्‍तम् स्‍पृशन्‍नभूत्। तमसाऽऽवृते तस्मिन् प्रकोष्‍ठे वयम् सर्वे सविस्‍मयम् तत् फलकम् त्राटकबन्‍धपुरस्‍सरम् पश्‍यन्‍तोऽभूम। “श्रीमन् भुवनेश्‍वरीप्रसाद, परिचिनोत्‍येव भवान् स्‍वकीयम् सुतम् तदेतस्‍य प्रश्‍नानुत्त‍रयितुम् प्रसीदतु भवान्” इत्‍युक्‍त्‍वा नुनोदायम् पाटलिपुत्रीयम् तत्‍सुतम्। सः चापृच्‍छ्द् यदेवम् तान् यदेवम् शत्रूणाम् दुरभिसन्धिनाऽकाल एव घातितस्‍य भवत आत्‍मा शान्तिम् प्राप्तो न वा। किमस्‍माभिरवशिष्‍यते किञ्चन करणीयम्? इत्‍यादि। फलकोट्ट‍ङ्कितानामक्षराणामुपरि सर्पन्‍ती लेखनी यथा यथा कस्‍यचनाक्षरस्‍योपरि क्षणमस्‍थात् तम् संयोज्‍य रोहेशानन्‍द: सन्‍देशमसूचयत् पाटलिपुत्रीयाय। “अशान्‍तोऽहम्। भैरवमन्दिरे श्राद्धेन मुक्ति:” इति खलु समायात: सन्‍देश:। “भूयान् द्रव्‍यराशिर्मयोत्‍सृष्ट:। विलक्षो मा भू:।” इत्‍याद्यपि रोहेशानन्‍दो व्‍याचख्‍यौ यत्‍कलिकातायाम् सुप्रसिद्धे कस्मिंश्चिद् भैरवमन्दिरे श्राद्धकर्म स कारयिष्‍यति, नात्र चिन्‍तनीयम् किमपि। प्रश्‍नद्वयमुत्तरयित्‍वा भुवनेश्‍वरीप्रसादो मन्‍ये श्रान्‍तोऽभवद् अन्‍यद्वा किञ्चन कष्टमभूद् यत्‍सहसा लेखनी चकम्‍पे, निष्क्रिया चाऽभूत्। गत: सम्‍प्रति स आत्‍मा’ समघोषयद् रोहेशानन्‍द:। तदनु अपरा एका आत्‍मा समाकार्यत, येन सूचितम् यत् स्‍वर्गारोहणम् सपद्येव भवेदिति तस्‍याशा, नायमाकारणीयः एवम्, कष्टमित्‍थम् समनुभूयते आत्‍मना। सर्वे तूर्णमेव व्‍यरमन्‍त कष्‍टकराद् व्‍यापारात् तस्‍मात् सुधीन्‍द्र: प्रासरदग्रे। स्‍वपितरम् चाऽऽकारयितुमैच्‍छत्। अहम् सविस्‍मयम् सकौतूहलम् प्रेक्षमाणो निकटेऽस्‍थाम्। पितृचरणा: समायाता इति लेखनीकम्‍पोऽसूचयत्। सुधीन्‍द्र: करे लेखनीमगृहणात्। पृष्टवांश्‍च पितरम् यत् सुनीताया: (तत्‍पुत्र्या:) पाणिग्रहणमागामिनि मईमासे निश्चितमिति तु जानात्‍येव भवान्? उत्तरम् नाऽऽयातम्। मयाऽनुभूतम् यल्‍लेखनी किञ्चिद् विलम्‍बतेऽग्रे प्रसरितुम्। मन्‍ये क्षणद्वये तद् व्‍यवधानमपसारितम् विधिना। “ओम् (जानामि)” इत्‍युत्तरमायातम्। कथम् न स्‍यात्? आत्‍मानस्‍तु सर्वज्ञा भवन्‍त्‍येव। “तस्‍या: कृतेऽस्‍माभिर्विचितम् परिणेतारम् तु समनुमन्‍यते एव भवान्?” “ओम्” इति पुनरुत्तरम्।” वरपक्षीयाः यौतकम् शब्‍दशस्‍तु न याचन्‍ते किन्‍तु सङ्केतै: प्रतिबोधयन्ति यत् प्रशीतकम् (फ्रिज), स्‍कूटरम्, दूरदर्शनम् च तु वयम् कन्‍यायै प्रदास्‍याम एव। किमत्रास्‍माभि: प्रतिपत्तव्‍यम्? “पृष्टवान् सुधीन्‍द्र:। “यौतकम् विधिविरुद्धम् अपराधोऽयम्। मा दा:।” पितृचरणैरादिष्‍टम्। लेखन्‍या वेपमानया सूचित: पितृचरणानाम् मन्‍युरस्‍मान् भयाक्रान्‍तान् व्‍यदधात्। सन्‍त्रस्‍तम् सुधीन्‍द्रस्‍य वदनारविन्‍दम् किञ्चित् स्मितविकाससुभगमिवाऽदृश्‍यत। साकूतम् प्रार्थितवानयम्- “विवाहेऽस्मिन् भवान् सङ्गच्‍छेत, कन्‍यादानकृत्‍यम् चानुतिष्‍ठेदिति सर्वे वयम् वाञ्छाम:, स्‍वीक्रियतामयमनुरोध:।” एतदुपरि पितृचरणा: पुनरकुप्‍यन् तै: सङ्केतितम् यत्। “कथमिदम् सम्‍भवम्। मुक्तिर्मे सद्य एव भाविनी। अक्षयम् लोकम् प्रवेक्ष्‍यामि। अतो यूयम् संपादयत विवाहकार्यम्” इत्‍यादि समादिशंस्‍ते। एतदुपरि सुधीन्‍द्र: शाठ्यमालम्‍बत। प्रोदघोषदयम्-“भवाँस्‍तु कन्‍यादानम् विधास्‍यत्‍येव। भवतैव त्‍वयम् विवाह: स्थिरीकृत:। मुक्तिर्भविता सुदूरे। साम्‍प्रतम् तु स्‍वस्‍थाः विराजन्‍ते भवन्‍तो जयपुरे अक्षयम् लोकम् प्रविशन्‍तु भवताम् शत्रव:, भवांस्‍तु शतायुर्भूयादिति कामयामहे।” इत्‍थम् ब्रुवाणे सुर्धीन्‍द्रे सर्वे वयम् चकित-चकिता अतिष्‍ठामेति नैसर्गिकमेवाऽभूत्। अहम् तु व्‍यजानामेव यत् सुधीन्‍द्रस्‍य पितृचरणा:-स्‍वस्‍था: सानन्‍दाश्‍च विराजन्‍ते जयपुरे किन्‍तु तस्‍यानेनोद्गारेण रोहेशानन्‍दोऽपि व्‍यभावयद् यत् “अस्ति कश्चिद् व्‍यतिकरविशेष:।” तन्‍मुखमुद्रा कोप-जुगुप्‍सा-लज्‍जा-भीत्‍यादीनाम् भावशबलताम् व्‍यञ्जयन्‍तीव व्‍यलोक्‍यत् तूष्‍णीमस्‍थात् स: लेखनी फलकोपर्यपतत्। पाटलिपुत्रीया विलक्षा अभूवन्। रोहेशानन्‍दस्‍य सर्वापि विपणिर्लुठितेव मुषितेव, व‍ञ्चितेव प्रतीताऽभूत्। पाटलिपुत्रीयास्‍त्‍वरयोदतिष्‍ठन्। स्‍वामी रोहेशानन्‍दस्‍तु किंकर्तव्‍यविमूढ इव जात:। जडीकृत एव, निमिलितनेत्र इव पर्यालोक्‍यत स:। यद्यपि स उत्तिष्‍ठासुरभूत् किन्‍तु “न ययौ, न तस्‍थौ।” मया करस्‍पर्शेन बोधित: सुधीन्‍द्रो यद् दक्षयज्ञविध्‍वंसस्‍य कृत्‍यजातम् तु सम्‍पन्‍नम्। त्‍वरितम् पलायामहे चेत्, क्षेमङ्करम् स्‍यात्। अन्‍यथा रोहेशानन्‍दस्‍य तृतीयम् नेत्रम् भस्‍मावशेषान् न: करिष्‍यति। किमिति विलम्‍ब्‍यते? त्‍वरितमेवाऽऽवामुत्‍थाय सोपानान्‍यवातराव। राजमार्गे समायातयोरावयोरहम् नि:संकोचमट्टहासम् विधाय होराद्वयस्‍य श्रमम् कुण्‍ठाम् च व्‍यपानोदयम्, अपृच्‍छम् च सुधीन्‍द्रम् यन्‍मया त्‍वरितम् पलायितुम् परामृशता न खलु किञ्चन कृतम् स्‍यादहितम् यतो ह्यस्‍माकम् पत्रिकाया: प्रधानसम्‍पादको यस्‍य प्रेरणया कलिकातीयस्‍यास्‍यात्‍माऽऽवाहकस्‍य तथ्‍यान्‍वेषणम् विधाय पूर्णाम् कथाम् विलिखितुमावामादिष्टौ स्‍व: स केवलमनेनैव वृत्तेन न तुष्‍येद् यत् प्रवञ्चकोऽयम् जीवितानामपि पितृणामात्‍मन आवाह्य प्रतारयति जनान्, आत्‍मनाम् मुक्तिकामान् पुत्रान् श्राद्धादि विधातुम् प्रेरयति भैरवादिमन्दिरेषु, तादृशकृत्‍यस्‍य दक्षिणा अपि समाच्छिनत्ति इत्‍यादि। तस्‍य संपूर्ण जीवनवृत्तम्, तत्‍सविधे समागन्‍तुकानाम् जनानाम् प्रतिक्रिया इत्‍याद्यपि तु सङ्ग्रहणीयमासीत्। “अलम् विचिन्‍त्‍य तत् सर्वम्।” अवोचत् सुधीन्‍द्र:। यदा मया रोहेशानन्‍दस्‍यान्‍त: सारविवेचनेरच्‍छुना जीवन्‍नपि मत्पिता आकारित: फलके (प्‍लेनचेट इत्‍याख्‍ये) तदा रोहेशानन्‍दस्‍य करप्रणोदनप्रयासमहम् सावधानम् पर्यवेक्षमाणोऽभूवम्। अयम् हि करमेकमीषत् सम्‍प्रेर्य लेखनीम् स्‍पन्‍दयति, लेखनीम् गृहीतवत्‍यपरस्‍य करे, तम् स्‍पृशन्‍नयमीषत् प्रणोदयति ताम् लेखनीम्। तमसावृते प्रकोष्‍ठे रहस्‍यमयम् वातावरणम् सृष्‍ट्वा जनानाम् मानसेष्‍वन्‍धविश्‍वासस्‍याऽऽधारभित्ति: कथम् न्‍यस्‍यते इत्‍येवंविधाश्‍चतुरा: साधु विन्‍दन्ति। परिवारेषु सर्वे पितर: किंचिद् धनम् स‍ञ्चिन्‍वन्‍त्‍येव, अकालमृत्‍युम् गतानाम् तेषाम् तद्धनम् पुत्रेषूत्‍सृष्टम् भवत्‍येवेत्‍येते जानन्ति। अतो बुद्धिन्द्रियमन: प्रयोगादनुमानतर्कादिशुद्धादेते तादृशीरभिव्‍यक्तीर्लेखन्‍या उद्भावयन्ति या जना: सरलतया विश्‍वसेयु:। तदिदमेव रोहेशानन्‍देन कृतमासीत्। पाटलिपुत्रीयाणाम् मनसि विश्‍वासम् जानयितुम्। “किन्‍तु यथैव भवता प्रतिबोधितम् यज्‍जीवतोऽपि पितुरात्‍मा रोहेशानन्‍देनोत्‍पादितस्‍तथैव पाटलिपुत्रीयास्‍तूत्तिष्‍ठन्, रोहेशानन्‍दस्‍य वराकस्‍य दक्षिणाऽपि व्‍यपगता।” मया सूचितम्। “इदमेवाऽस्‍माकम् पत्रकाराणाम् कर्तव्‍यम्। एवंविधा वंचका: परलोकभीरुनविदग्‍धान् जनानात्‍मनामावाहनव्‍यपदेशेनान्‍धविश्‍वासम् शिक्षयन्‍तीति न केवलम् तेषाम् वराकाणाम् मुग्‍धानामन्‍धविश्‍वासिनामेवाऽहितम्, किंन्त्वेवविधै: प्रतारणैरस्‍माकम् प्राचीनपरम्‍परासु मान्‍यतासु, धर्मे “आत्‍मसिद्धान्‍ते” दर्शने, शास्‍त्रेषु च या अश्रद्धा जनानाम् संजायते सा देशस्‍य संस्‍कृतेश्‍चाप्‍यहितम् विदधाति। तस्‍या निराकरणम् सुतराम् हितावहम् राष्ट्रस्‍य कृते। परराष्ट्रेष्‍वस्‍माकम् का वाऽवधारणा समुन्मिषेदिति चिन्‍तयन् भवान् किम् न मन्‍यते एतादृशानाम् प्रतारकाणां मायाभंगमावश्‍यकम्? सुधीन्‍द्रस्‍य ताः इमास्‍तर्कवाचो नूनमखंडनीयाः आसन्। शरणार्थी [1938 ई. वर्षे नोबेलपुरस्‍कारेण सम्‍मानिता पर्ल एस. बक (1892-1973ई.) अमरीकादेशोद्भवा चीनदेशे सुचिरमुवास। गुड अर्थ (1931ई:) इत्‍यस्‍य उपन्‍यास: कामपि ख्‍यातिम् गत:। सद्भावनाप्रवणता, निश्‍छलता, जिजीविषा चास्‍या: कथानिंकासु उपन्‍यासेषु च विशदम् निरुपिता:।] ते हि नवराजधान्‍या राजमार्गेषु पर: सरन्‍तोऽभूवन्! अज्ञा, अपरिचिता:, दूरदेशीया:, नि:सहायाश्‍च। यद्यपि तेषाम् स्‍वकीया भूमयो नातिदूरमभूवन् तस्‍माद् राजमार्गात् यत्र ते पुर: सरन्‍त आसन्। न शतम् क्रोशानपि दूरस्‍था आसंस्‍तेषाम् ग्रामा भूमयश्‍च। किन्‍तु सुदूरगतानात्‍मनोऽन्‍वभवंस्‍ते। तेषाम् नेत्रेषु स्‍पष्टतो द्रष्टुम् शक्‍याऽभूत्‍सा विवशता यया सहसैव केनचनाऽलक्ष्‍येण दुर्दैवेन हतास्‍ते स्‍वकीयाम्, सुरक्षिताम्, सुखदाम् भूमिम् त्‍याजिताः अभवन्‍नत्र चानायिता:। ते हि केवलम् स्‍वग्रामरथ्‍यानाम् क्षेत्रकेदाराणाम् चाभ्‍यस्‍ता अभूवन् संप्रति राजधान्‍या: कुट्टिमराजमार्गेषु पद्यासु च पदातय: प्रचलन्‍तोऽभूवन्। अक्ष्‍णोरग्रे विविधान् विचित्रांश्‍च महानगरीयपदार्थानपश्‍यंस्‍ते, यानानि, वाहनानि, नगरीयम् सर्वम् च पदार्थजातम्। किन्‍तु तेषाम् विलक्षणानि विषण्‍णानि च नेत्राणि मन्‍ये न किमप्‍यपश्‍यन्। सर्वमपश्‍यन्‍तः इव, स्‍वप्‍नायमाना इव विलक्षास्‍ते चलन्‍तोऽभूवन्। संख्‍यायाम् शतश:, मौनम्, नतनेत्रा, विषण्‍णा, विवशा, वराका:। सेयम् नवा राजधानी शतश: सहस्रशो वा शरणार्थिनाम् सार्थैरुपसृप्‍यमाणाऽभूत्। विपन्‍ना, बुभुक्षिता:, केवलम् जीवनधारणायैव कथंचन भुञ्जाना:, शरीरावरणाय कथंचन वासो दधाना:, राजधान्‍या: प्राकाराद् बहि: शरणार्थिशिवरेषु भूमौ शयनाय विवशा:, कृशाः, जीर्णवस्‍त्रा:, शिशवो बाला:, स्त्रियो, जनाश्‍च राजधान्‍या: परिचिता: सञ्जाता आसन्। नगरनिवासिनस्‍तान् दृष्टैव रुषा चिन्‍तयन्ति स्‍म- पुन: कतिपये शरणार्थिनः आयान्ति- “किम् कदाचन तेषामवसानमपि भवेत्? यद्येवमेव तेषामागमो वर्धेत, तेभ्‍यो भोजनादि-प्रदाने वयम् बुभुक्षिता: स्‍थास्‍याम:।” तादृश्‍येव कटुता विपणिव्‍यवसायिषु विलोक्‍यते स्‍म यदा शरणार्थिषु केचन भिक्षुकास्‍तदापणेषु गृहद्वारेषु वा याचितुमायान्ति स्‍म। तदापि सा विलोक्‍यते स्‍म यदा रिक्‍शायानानि चालयद्भ्‍य: शरणार्थिभ्‍योऽतिस्‍वल्‍पम् पारिश्रमिकम् दत्त्‍वा नागरिका: प्रयान्ति स्‍म येन सामान्‍या: सार्वदिकाश्‍च रिक्‍शायानचालका अतिरुष्टा असन्‍तुष्टाश्‍च तान् शरणार्थिन: क्रोशन्ति स्‍म यतोहि योगक्षेमाय शरणार्थिन: किंचनार्जितुम् रिक्‍शाचालनायोद्यता जायन्‍ते स्‍म, तेषाम् च संख्‍या दशगुणिता संजाताऽभूदिति स्‍वभावतो रिक्‍शाचालनपारिश्रमिकम् ह्रसते स्‍म। ततो हि पूर्वतनानाम् रिक्‍शाचालकानाम् पारिश्रमिकम् ह्रसित्‍वाऽतिन्‍यूनम् सञ्जातमासीत्, आय: क्षीयते स्‍म। श्रमिकोचितेषु कार्येषु, गृहसेवासु शतश: शरणार्थिनोऽभ्‍यर्थित्‍वेन प्रतिमार्गम् प्रतिगृहम् भ्राम्‍यन्‍तोऽवलोक्‍यन्‍ते स्‍म। भिक्षुका, याचका, अर्थिन: प्रायशो घोरशीताक्रान्‍तेषु प्रभातेषु रथ्‍याप्रान्‍तरेषु मृता: प्राप्‍यन्‍ते स्‍म। एवंविधायाम् स्थितौ यदि पुन: सन्‍ध्‍यायाम् कतिपये शरणार्थिनो राजधानीम् प्राप्‍नुवन्ति, कस्‍तान् दृष्ट्वा प्रसीदेत्? शरणार्थिनस्त्विमेऽभूवन्, किन्‍तु नाऽभूवन् सर्वे दीना, हीना, जघन्‍या वा। बहवस्‍तादृशा: कुलीना:, कर्मठा:, सम्‍पन्‍ना:, कुशलाश्‍चाभूवन्, यदुपरि कोऽपि देशो नूनम् गौरवम् वहेत्। को जानाति स्‍म यन्‍नदीपूरप्रवाहसंकटापन्‍नाः इमे तथा विपन्‍ना विवशाश्‍च भविष्‍यन्ति, शरणार्थित्‍वेन ग्रामांस्त्यक्‍त्‍वा नगरे श्रमिकाः भवितुम् विवशा: सेत्‍स्यन्ति? इदम् तु स्‍फुटमेव दृश्‍यते स्‍म यत्ते एकस्‍मादेव प्रान्‍तविशेषादागताः अभवून् यत्र हि पूरप्रवाहेण तेषाम् गृहाः विनाशिता:। तत एव तु सर्वेषामेव परिधानानि एकविधेन नीलाभेन वस्‍त्रेण निर्भितान्‍यभूवन्। कञ्चुकानि प्रावारकाणि च मध्‍यकालिकप्रथासुलभायाम् तन्‍तुवायशैल्‍याम् निर्मितान्‍यासन्। पुरुषाणाम् प्रावारकाणि पट्टिकालंकृतान्‍यासन्, स्‍त्रीणामर्धोरुककंचुकादीनि स्‍वलंकृतान्‍यभूवन्, कण्‍ठदेशस्‍थवस्‍त्रेण सह शिरोवेष्टनायापि पृथग् वस्‍त्राञ्चलम् नद्घमभूत्। पुरुषा: सर्वेऽपि प्रांशव: सुस्थितावयवाश्‍चासन् स्त्रियोऽपि तादृश्‍य एव सुविभक्तावयवा: सुलघुप्रपदाश्‍च। समूहेषु कतिपये बालका अप्‍यभूवन् लघीयांस: शिशवस्‍तु स्‍वपितृणाम् स्‍कन्‍धस्थितलकुटाग्रलम्बितशिक्‍यासु स्‍थापिता आसन्। लघवो बालकाः बालिकाश्‍च नासन्‍नेवैतेषु। ये किशोरावस्‍थाम् स्‍प्रष्टुकामा: पौगण्‍डावस्‍था वा बालका अभूवँस्‍तेऽपि स्‍वस्‍कन्‍धेषु तथैव स्‍वकीयवस्‍तुजातम् पोट्टलिका-ग्रन्थिबद्धम् वहन्‍तोऽभूवन् यथा प्रौढा जना: स्त्रियश्‍च। वस्‍तुनिकरेऽस्मिन् शय्यार्थम् प्रास्‍तरणम्, शीतवारका नीशाराश्‍चाभूवन्। शय्यातूलिका नीशाराश्‍च स्‍वच्‍छा: भोजना आसन्, तै: सह भाण्‍डमेकमभूत् यद् ग्रामेषु भोज्‍यपाचनादिकार्येषु प्रयोज्‍यम् स्‍यात्। स्‍पष्टत: प्रतीयते स्‍म यद्यथैव पूरसंकटानन्‍तरम् तैरवगतम् यत्‍स्‍वगृहास्‍त्‍याज्‍या: स्‍युर्गन्‍तव्‍यम् च स्‍यात्तदा पात्रमिदम् सहैव नेयम् निरधार्यत, यद्यपि कतिपयेभ्‍यो दिनेभ्‍य: पात्रेऽस्मिन् किंचन पाचितम् स्‍यादिति न प्रतीयते स्‍म, यतो हि भोज्‍यपदार्थानामभावस्‍तेषाम् मुखेषु गात्रेषु च स्‍पष्‍टमाकलयितुम् शक्‍योऽभूत्। आपातत: सामान्‍या इव प्रतीयमाना एते यदि सूक्ष्‍मम् निरीक्ष्‍येरंस्‍तर्हि एतेषाम् हृदन्‍त:स्‍थ: संकट-बोध:, मृत्‍योरासन्‍नताया इव कश्‍चनाऽऽतङ्को वा मुखमुद्रायाम् नयनयोश्‍च निहित: परिलक्ष्‍यतेस्म। तदेव कारणम् यद्राजधान्‍याः विशिष्टामद्भुतानाम् वा स्‍थलानाम् दृश्‍यानाम् च कौतूहलम् न मनागप्‍येतान् स्‍पृशति स्‍म। किमप्‍यन्‍यदनवलोक्‍य नतनयना एते प्रचलन्‍त एव दृष्टिगोचरा भवन्ति स्‍म। यदि जीवनस्‍य कोऽप्‍युपायोऽभविष्‍यत्, नि:सहायता, मृत्‍युभयम् वा समग्रत एषु नाऽपतिष्‍यत् न कदाप्‍येते स्‍वकीयाम् भूमिम्, मातृभूमिमत्‍यक्ष्‍यन्। त्‍यक्तगृहा इमे सर्वथा सर्वेभ्‍योऽपरिचिता एव प्रासरन्। य: केवलम् मृत्‍यो: परिचयम् वेत्ति स कस्‍यान्‍यस्‍य परिचयम् दध्‍यात्? सुदीर्घस्‍यास्‍य शरणार्थिसार्थस्‍य पर्यन्‍ते मन्‍दम् मन्‍दम् चलन् नितराम् वृद्धो जर्जरगात्र: कश्‍चन जनो व्‍यलोक्‍यत। तस्‍यापि स्‍कन्‍धयोर्वस्‍तुजातस्‍य तथाविध एव भारोऽभूत्। तथाविधैवास्‍तरण-नीशारतूलिका, तथाविधमेव भाण्‍डम्। केवलमेकमेव भाण्‍डम्। तस्‍य स्‍कन्‍धेऽपरोऽपि कश्‍चन भारोऽभूत्, स्‍वच्‍छे शिक्‍यासदृशे कस्मिंश्‍चन निधाने लघुसंभारजातम् किञ्चन। यद्यपि नाऽभूदयम् भार: सुमहानसह्यो वा, किन्‍तु वृद्धस्‍यास्‍य वयसस्‍तुलनायामधिक एव वक्तुम् शक्‍य:। वृद्धस्‍याकृतिम् स्थितिम् च समीक्ष्‍य कोऽपि परिज्ञातुम् प्रभवेद् यत् कतिपयवर्षेभ्‍य: श्रमापेक्षम् कार्यम् कर्तुमस्‍याऽभ्‍यासोऽपक्षीण इव। सङ्कटापन्‍नो नाऽभविष्‍यच्‍चेत् गमनाऽऽगमनस्‍य जीविकायै कार्यकरणस्‍य चाऽऽयासमयम् नाऽकरिष्‍यत्। मन्‍दम् मन्‍दम् चलतोऽस्‍य श्‍वासोऽपि कष्टेन प्रासरत्। सार्थस्‍यान्‍ये जनाः अग्रे प्रयाताः, अयम् पश्‍चादवशिष्ट इति विलक्षाभ्‍यामास्‍फारिताभ्‍याम् च नेत्राभ्‍यामपश्‍यदसौ, किन्‍तु तदैव सहसा श्रान्‍त:, पीडितश्‍च वैवश्‍येन तत्रैव शनै: शनै:, सावधानतया स्‍कन्‍धाभ्‍याम् भारमवतारयन्‍नुपाविशत् राजमार्गपार्श्‍वगामिनि पदातिसरणिकुट्टिमे। श्रान्‍तत्‍वादुपविष्‍टमात्रस्‍यैवास्‍य शिरो जानुद्वयमध्‍येऽवष्‍टब्‍धम्, नेत्रे निमीलिते, श्‍वासोच्‍छ्वासास्‍त्‍वरिततरा अभवन्। वलीपलितस्‍य, गौरस्‍य कृशस्‍य च मुखस्‍य कतिपयेषु भागेषु प्रसरतो रुधिरस्‍य शोणिमा प्रतिफलितोऽदृश्‍यत येन स्‍पष्टमनुमानम् कस्‍यापि जायेत यदयम् चिराद्भुक्तो, बुभुक्षितो भवेत्। राजमार्गेऽस्मिन् बहवो भ्राम्‍यन्‍तो विक्रेतार: सघोषम् स्‍वकीयम् वस्‍तुजातम् विक्रीणन्‍तश्‍चलशकटिषु वा वस्‍तूनि प्रदर्शयन्‍तो रथ्‍यासु दृश्‍यन्‍ते स्‍म। एक: खाद्यवस्‍तूनि विविधानि विक्रीणन्। जनस्‍तदैव घोषम् कृतवान्- “यवागू:, लवणिका:” इत्‍यादि। प्रदीपप्रकाशस्‍तदैव वृद्धस्‍यास्‍य वदनोपर्यपतत्। एको नागरिकस्‍तस्‍मादेव स्‍थालादुपसर्पन् दृष्टिमपातयद् वृद्धस्‍योपरि। तस्‍य मनसि सहसैव सहानुभूतिरुदियाय, अथवा किञ्चिद् विचारजातम् पस्‍पर्शतम्। वृद्धम् पश्‍यन्‍मन्‍दस्‍वरेणाऽयम् तादृशम् किञ्चनाऽभाषत- “अहमपि हन्‍त किम् कुर्याम्? अद्य मयाऽपि किमस्‍त्‍यर्जितम्? यदर्जितम् तेनाऽहमपि यवागूसदृशम् किंचन भोक्ष्‍ये। किन्‍त्‍वयम् वराको वृद्ध:। मत्तोऽधिकाऽस्‍यापेक्षा। ये नाणका अद्य मयाऽर्जितास्‍तानस्‍मै दास्‍यामि। श्‍व: पुनरर्जयिष्‍यामि। विश्‍वसिमि श्‍वस्‍तने दिवसेऽपि। मम वृद्ध: पिताऽद्य: जीवितोऽभविष्‍यच्‍चेत्तस्‍मायपि तु सर्वमिदमदास्‍यम्।” क्षणम् स्थित्‍वा स स्‍वकीयपरिधानाद्रजतमुद्रामेकाम् बहिरानीतवान् वृद्धायाऽस्‍मै दातुम्। पुन: किंचन विचार्य लघुतरमपरम् नाणकमपि निष्‍कासितवान्, वृद्धमुपसर्प्‍योच्‍चैरवादीच्‍च, “तात! पश्‍यात्र! इदम् भवत्‍कृते किञ्चन भुक्‍तम् न वा? अहम् वाञ्छामि यद् भवानस्‍मात् यवागूम् भुंजीत। गृह्यतामिदम्।” श्रुत्‍वैव वृद्ध: स्वशिर उन्‍नमय्याऽपश्‍यत्। अवोचच्‍च- “नैव श्रीमन्। मया तु न किंचन याचितमासीत्। वयमपि भूमिधरा:। सेयम् स्थितिर्न पूर्वम् कदाऽप्‍यभूद् यद् वयम् भोजनाय विवशा: स्‍याम। किन्‍तु सोऽयम् वर्ष एव तादृश:। नदी क्रुद्धाऽभूत्। तावान्, महान् पूर:। भूमिधरा अपि, उर्वरभूमिधरा अपि बुभुक्षिता: सञ्जाता:। एवंविधेषु दिनेषु जना बीजजातमपि भुञ्जते। अस्‍मत्सविधेऽपि ... बीजमपि नावशिष्टम्। बीजमपि भुक्तवन्‍तो वयम्। मया वारिता आसंस्‍ते, बीजम् तु न भोक्तव्‍यम्। किन्‍तु बुभुक्षित: किम् न करोति। तैर्बीजान्‍यपि भुक्तानि।” नाऽवाञ्छद् वृद्ध: किमपि। किन्‍तु नागरिक: पुनरुक्तवान्- “तथापि गृह्यतामिदम्।” उक्त्‍वैवम् स नाणकद्वयमिदम् वृद्धस्‍य परिधानपुटके स्‍थापयित्‍वाऽऽर्द्रनयनोऽग्रे प्रासरत्। भोज्‍यक्रेत्रा सर्वमिदम् दृष्टम् श्रुतम् चाऽभूत्। तेन यवागोरेकम् चषकम् निर्मितम्, पृष्टम् च- “तात! कति चषकान् ग्रहीष्‍यति भवान्?” क्षणम् तु किंचनाऽपि नाऽवोचद् वृद्ध:। सहसैव किंचन विचारितम् तेन, स्‍वपरिधानपुटाच्‍च नाणकद्वयम् गृहीत्‍वापश्‍यत्। तत उक्तवान्- “केवलमेकमेव लघुचषक: पर्याप्त: स्‍यात्।” साश्‍चर्यं पृष्टवान् विक्रेता। “किमिदम्। केवलमेकम् लघुचषकम् भोक्ष्‍यसे? पर्याप्तम् तत्? “न कथयाम्‍यहम् मत्‍कृते।” उत्तरितम् वृद्धेन! विक्रेता समधिकमाश्‍चर्यमन्‍वभवत्। “तर्हि कस्‍य कृते कथयत्‍ययम्” किन्‍तु स्‍वभावसरलत्‍वात् स किञ्चनान्‍यदविचार्य यवागूचषकम् सज्‍जीकृत्‍य तत्‍समीपेऽनयत्।” इदम् तत्। गृहाणेदम्। “चषकमर्पयन् कौतूहलेनाऽयम् द्रष्‍टुकामोऽभूत् कस्‍य कृते वृद्धोऽयम् चषकम् ग्रह्णातीति। वृद्ध: साऽऽयासम् कष्टपूर्वकमुत्तिष्‍ठत्, चषकम् कम्‍पमानकरद्वयेनादाय स्‍ववस्‍तुसंभारगतम् शिक्‍यासदृशम् तत् पुटकमस्‍पृशत्। तस्‍याऽऽवरणमपसार्य तूलिकाऽऽवृतम् कस्‍यचन च मुखमपावृणोदयम्। विक्रेता सावधानम् निर्निमेषम् पश्‍यन्‍नभूत्‍सर्वमिदम्। एकस्‍य कृशस्‍य बालकस्‍य निमीलितनयम् मुखम् दृष्टिगोचरमभूत्। आपाततो दर्शनेन तु न कोऽपि विज्ञातुम् पारयेद् यदयम् बालको जीवन्‍नस्ति मृतो वा। विक्रेताऽपश्‍यद् यद् वृद्धो यवागूपात्रम् बालकमुखसमीपमनयता अस्‍पर्शयत्तत् तरलम् भोज्‍यम् तदोष्‍ठयो:। शनै: शनैरयम् बालकस्‍तत् पपौ। ”साधु, साधु, गृह्यताम् पुत्र” इत्‍यादि सस्‍नेहम् वदन् वृद्ध: पिबन्‍तम् तम् सावधानम् पश्‍यन्‍नभूत्। पृष्टवान् विक्रेता ”भवत: पौत्र:?” “उत्तरितवान् वृद्धा:” ओम्। मम एकमात्रपुत्रस्‍य सुत:। मम पुत्र: पुत्रवधूश्‍च, द्वावपि पूरप्रवाहे सहसा निमग्‍नौ। तौ कृषिकर्मणि निरतावभूताम् यदा सहसैव बन्‍धभित्तिर्भग्‍ना, भूमिश्‍चाऽभूज्‍जलमग्‍ना।” तदिदमुक्‍त्‍वा पुनरपि वृद्धेन बालकस्‍य मुखम् तूलिकयाऽऽवृतम्। तदनु स स्‍वयम् निविष्‍टजानुस्‍तत् पात्रम् गृहीत्‍वा तस्मिन् यत्किमपि भोज्‍यजातम् तले, प्रान्‍तरेषु वा लग्‍नमभूत्तत् जिह्वया लेढुमारेभे। तदिदमेव तस्‍य भोजनमासीदिति मुद्रयेव तेन तत्‍पात्रम् विक्रेत्रे परावृत्तम्, नाणकम् च (लघुतराम् मुद्राम्) तस्‍मै प्रदाय पुनरुपाविशदसौ। विक्रेता जानाति स्‍म यत्तेन नागरिकेण प्रदत्ते धने यन्‍नाणकद्वयमासीत्तस्‍यैकम् साम्‍प्रतमप्‍यवशिष्‍यते एतस्‍य समीपे। सम्‍प्रति स आत्‍मन: कृते यवागूपात्रमेकम् ग्रहीष्‍यत्‍येव। किन्‍तु न किमप्‍युक्तम् वृद्धेन। विस्मितो विक्रेता चुक्रोश “त्‍वत्‍सविधे रजतमुद्रा वर्तते खलु”। सा च मुद्रा मूल्‍यवत्तरा इति स्‍पष्टमजानात्‍स:। किन्‍तु वृद्धेन सशिर: कम्‍पम् प्रत्‍याख्‍यातमिदम् सर्वम्। प्रावोचदसौ- “सा तु बीजानाम् कृते सुरक्षिता स्‍थास्‍यति। यथैव तामहमपश्‍यम्, निर्धारितम् मया यदनया बीजानि क्रेष्‍यामि। तै: सर्वाणि बीजानि भुक्तानि। यदि बीजान्‍यपि भोजने गच्‍छेयुस्‍तर्हि कथम् वप्‍स्‍यामो वयमुर्वराम् धरित्रीम्? कथम् प्ररोहेत धान्‍यम् भूय:? विक्रेता मन्‍दस्‍वरेण प्रोक्तवान्- “तात! अहम् स्‍वयम् भवते यवागूम् चषकमितामार्पयिष्‍यम् यदि मम स्थिति: स्‍वयमपि दयनीया नाऽभविष्‍यत्। किन्‍त्‍वहम् स्‍वयमर्थार्थी। यो जानाति यद् वृद्धतातस्‍य सविधे रजतमुद्राऽवशिष्‍यते, स कथम् नि:शुल्‍कम् भोज्‍य-पात्रम्......”, विचारमग्‍नो विक्रेता किंकर्तव्‍यविमूढ इव, विस्मितोऽस्‍थात्। “नाहम् याचे किमपि भवन्‍तम् भ्रात:।” वृद्धेनोक्तम् - “नाहम् वाञ्छामि किमपि भवत:। अहम् जानामि, भवान्‍सर्वमिदम् परिशीलयितुम् न शक्ष्‍यति। यदि भवत्‍सविधे कृष्‍या भूमिरभविष्‍यद्, भवान्, बोद्धुमपारयिष्‍यद् बीजस्‍य महत्त्‍वम्। यदि न भवेद्बीजवाप:, पुनरग्रिमे वर्षे तथैव बुभुक्षा, स एवोपवास:, सैव संकटा स्थिति:। अस्‍मै मदीयाय जीविताय पौत्राय सर्वोत्तमम् दायमहमिममेव समर्पयितुम् शक्‍नोमि यत्किंचन बीजजातम् क्रीत्‍वा तस्‍यै भूमये त्‍यजेयम् याऽस्‍मै पुनर्जीवनम् दद्यात्। यदहम् म्रियेऽपि, किम् तेन? कश्‍चनाऽन्‍यो बीजम् वप्‍स्‍यति। यदि बीजमनुवर्तते, भूमिरुप्ता स्‍यात्। तदेव जीवनम्।” शनै: शनैर्वृद्धेन पुन: स्‍वकीयो वस्‍तुसंभार उत्‍थापित:। कम्‍पमानाभ्‍याम् पद्भ्‍याम् सुदूरम् पश्‍यद्भ्‍याम् दुर्बलाभ्‍याम् नेत्राभ्‍याम् सुदीर्घम् राजमार्गम् पश्‍यन्‍नयम् पुनरग्रे प्रासरत्। आकृष्‍णेन रजसा यथैव पत्न्‍या सूचितम् “यत्तस्‍या: सख्‍या: पुत्रेण गृहात् पलाय्य सहपाठिन्‍यैकया सह गान्‍धर्वेण विधिना पाणिग्रह: सम्‍पादित: तत् श्रुत्‍वा तत्‍सखी विकला संजाता, तामाश्‍वासयितुम् त्‍वरितमेव मत्‍पत्नी तस्‍या: सविधे प्रयाति अतो होराचतुष्टयम् गृहकार्यम् मयैव वीक्षणीयमापतितम्”, तथैव मन्‍मानसेऽपि विविधाः विचारवीचयोः गतागतम् कर्तुमारभन्‍त। केयम् नूतनी प्रवृत्तिर्नवयुवकेषु प्रसृता युगेऽस्‍मन्? स्‍वाच्‍छन्‍द्यम्, पूर्वराग:, प्रेमपात्रेण सह पलायनम्, गुरुजनोपेक्षा, औद्धत्‍यम्। कलेरयम् कुप्रभावः इत्‍येकाकी गृहाङ्गणगतो यथा चिन्‍तयामि तथैव मदीयेनान्‍तरात्‍मना किञ्चनान्‍यदेव कुतश्‍चन कोणादनुरणितम्- “बन्‍धो! किमिदम् चिन्‍तयसि? किम् कलेरेवायम् प्रभाव:? किम् पूर्वम् नाऽभूवन् गान्‍धर्वविवाहा:? किम् नाभूवन्‍नवयुवका: पुरा प्रेमपरवशा:? किम् नान्‍वयभूयत मनसि पूर्वम् स्‍वच्‍छन्‍दविहारेच्‍छा युवजनेषु?” अन्‍तरात्‍मनो ध्‍वनिमिममाकर्ण्‍य मया नवयुवकानामाधुनिकानामुपर्याक्रोश: सपद्यवरुद्ध: चिन्‍तनम् चारब्‍धम् यदियम् प्रवृत्तिस्‍तु नवयुवकेषु सार्वकालिकी, सार्वदैशिकी चास्ति। कस्मिन् वा देशे कदा, कैर्नवयुवकै: प्रेम्णि स्‍वाच्‍छन्‍द्यम् नावलम्बितम्?” सर्वमिदम् चिन्‍तयता मयाऽनुभूतम् यन्‍मम बाल्‍यकालेऽपि पूर्वरागाः अभूवन् किन्‍तु पलायनादे: स्‍वतंत्रता तादृशी नासीत्। तदिदम् विचारयतो मम मनसि स्‍वयम् मदीयस्‍यैकस्‍याल्‍पकालिकस्‍यानुरागाङ्कुरोद्भवस्‍य तद्विनाशस्‍य च स्‍मृतिर्यदा जागरिता तदा तु भृशमहमहासिषमेकान्‍तस्‍थोऽपिछात्रावस्‍थायाः इयम् घटनाऽभूत्। विश्‍वविद्यालये स्‍नातकोत्तरकक्ष्‍यायामहमधीयानोऽभूवम्। मत्पिता स्‍वयम् महाविद्यालयस्‍यैकस्‍य प्रधानाचार्योभूत्। कुलपरम्‍पराया उच्‍चमध्‍यमवर्गीयोऽभूदस्‍माकम् परिवार:। गृहे मरुत्तर (मोटर) यानमप्‍यासीत्, परिचारका अपि। उच्‍चवर्गीयाणाम् वसतौ भाटक-परिगृहीतम् भवनमासीदस्‍माकम्। विश्‍वविद्यालयोऽपि नातिदूरमेवाऽऽसीत्। अहम् प्रत्‍यहम् द्विचक्रयानेनाध्‍ययनाय गच्‍छामि स्‍म। तस्‍य हि रुचिरदर्शना तनयाऽपि प्रत्‍यहम् द्विचक्रयानेन विश्‍वविद्यालयम् प्रयाति स्‍म। आवाम् परस्‍परम् वीक्षावहे स्‍म, किन्‍तु संलापस्‍यावसरो बहुकालानन्‍तरम् वार्षिकोत्‍सवावसरे लब्‍धोऽभूदित्‍यधुना स्‍मरामि। तस्मिन्‍नुत्‍सवे आंग्‍लभाषा-वाद-विवाद-प्रतियोगितायाम् यदा मया चलवैजयन्‍ती लब्‍धा, तदा तया वर्धापनानि मह्यम् प्रत्तानि। शनै: शनै: सख्‍यमुपपन्‍नम्, वर्षद्वयमसकृदावाम् विविधेषु स्‍थलेषु, विविधेषु समयेषु च समगच्‍छावहि किन्‍तु विचित्रेयम् स्थितिराधुनिकीनामुच्‍चकुलीनवसतीनाम् यत्तत्र निकटस्‍थेष्‍वपि गृहस्‍वामिषु नाऽभूवंस्‍तादृशा: प्रतिवेशिसुलभा: स्‍नेहसम्‍बन्‍धाः यादृशाः ग्रामेषु, लघुनगरेषु वा भवन्‍तीत्‍यस्‍य परिणामोऽयमभूद्यदावयो: पितरौ, गुरुजनाश्‍च न पर्यचिन्‍वन् प्रतिवेशिन:। मत्पिता केवलमिदम् जानातिस्‍म यदस्‍यामेव वसतौ द्वित्रभवनव्‍यवहिते कस्मिंश्‍चन भवने सुप्रथित: सेवानिवृत्त: सैन्‍याधिकारी कश्‍चन निवसति। स्‍वकीयमिदम् तस्‍य भवनम्। सैन्‍याधिकारिणाम् यद् वैभवम् यश्‍च गरिमा तस्‍य तुलना कस्‍यचन प्रधानाचार्यस्‍य स्‍तरेण कथंकारम् विधातुम् शक्‍यते? कर्नल जोशिनो गृहद्वारे महार्घा वातानुकूला मरुत्तरशकटि: (मोटरकार) स्थिता दृश्‍यते स्‍म। परिचारकास्‍तु मन्‍ये दिवसे एव कार्यम् कुर्वाणा: स्‍यु: किन्‍तु सुरुचिरस्‍य शाद्बलस्‍य, पुष्‍पवाटिकाया: पाटलोपवनस्‍य (रोज गार्डन) च निरीक्षणाय, परिचर्यायै च मालाकाराः औपवनिकाश्‍च प्रत्‍यहमासायमागच्‍छन्ति स्‍म। स्‍वयम् कर्नलस्‍तत्‍पत्नी च सायम् स्‍वभवनशाद्बलस्‍य (लॉन) परिचर्याम्, पुष्‍पवाटिकावीक्षणम् चाकुरुताम्। असमद्गृहेऽप्‍यभूच्‍छाद्बलम्, किन्‍तु नाभूत्तादशी पुष्‍पवाटिका न वा वातानुकूला मरुत्तरशकटि:। मत्पिता महाविद्यालय-कार्येषु लेखनादिषु च व्‍यस्‍तोऽस्‍थात् अतस्‍तस्‍य नाभूत्‍प्रगाढ: परिचय: केनापि प्रतिवेशिना सह। केवलमव्‍यवहितेषु निकटस्‍थेषु भवनेषु निवसताम् द्वित्राणाम् परिवाराणामेवाऽभूत्तादृश: परिचय:। अतो नाऽऽवयोर्गृहजना अजानन् यन्‍मम किंचित्तात्‍कालिकम् सख्‍यम् सैन्‍याधिकारिदुहित्रा नन्दितया सह संजातमिति। सख्‍यमपीदम् केवलम् संलापस्‍य, यदा कदा नगरस्‍य कस्मिंश्‍चन भोजनालये तया सह शीतोष्‍णपेयादिग्रहणस्‍य च सीम्नि समाबद्धमभूत्, न तम् सीमानमत्‍याक्रामत्। द्विस्त्रिर्वा चलचित्रदर्शनमप्‍यावाम् कृतवन्‍तौ। नन्दिता न कदाऽपि मद्गेहमागता। सकृदहम् रात्रौ भोजनालयात् (रेस्‍टोरेन्‍ट) चायपानगोष्‍ठीत: परावृत्तया नन्दितया सह ताम् गृहान् प्रापयितुम् कर्नल जोशीगृहमगच्‍छम्, जोशी महोदयोऽपि गृहेऽभूत्। नन्दितया तमहम् परिचायित:। जोशीमहोदयो ममेतिहासम्, भूतम्, वर्तमानम्, भविष्‍यच्‍च सर्वमपृच्‍छत्। तस्‍य हि गहनान्‍वीक्षिकीरता सूक्ष्‍मेक्षिणी दृष्टिर्मन्‍ये शङ्कमाना भवेद्यन्‍मा भूदेतयो: सख्‍यम् प्रगाढम् येन परस्‍तात्‍समस्‍या उद्भवेयुरिति। तदानीम् तु न किंचनापि प्रतीपमभाषत जोशीमहोदय: किन्‍तु परस्‍तान्‍मया नन्दितायाः अवगतम् यत्सः मया सह तस्‍या: सख्‍यम् नाभिरोचयतीति। तत्‍प्रसङ्गे एवाहमज्ञासिषम् यत्‍कर्नलमहोदयस्‍यैकाकि‍नी सुता नन्दितैवास्ति। न कश्‍चन सुत: न वाऽन्‍या तनया। एकाक्‍येवेदमपत्‍यम्। अतो य: कश्‍चन नन्दिताम् परिणेष्‍यति स जोशिन: संपत्तेरुत्तराधिकारी भविष्‍यतीति चिन्‍तयन् जोशी सर्वदा सतर्कोऽतिष्‍ठत्। मम नाऽसीत्‍कदापि तादृशी काचनाभिलाषा जोशिजामातृत्‍वस्‍य। किन्‍तु सतर्क: सशङ्कश्‍च पिता मलयानिलमपि प्रलयानिलशङ्कया सावधानम् जिघ्रति। “कन्‍यापितृत्‍वम् खलु नाम कष्‍टम्” अहम् च नन्दिता च द्वावपि तदिदम् विनोदविधयैवापश्‍याव। यतो हि मम नाऽऽसीत्‍कश्‍चनाभिसन्धि:, अत: सरलहृदयत्‍वान्‍मया न त्‍यक्तम् नन्दितागृहे गमनाऽऽगमनम्। एकदा यदघटत तस्‍याऽऽशङ्का न मया कदापि कृताऽभूत्। सकृन्‍नन्दितया सहाहम् रात्रे: प्रथमे प्रहरे, अर्थात् सायंकालानन्‍तरम् संलपंस्‍तद्गृहे प्राविशम्। बहि: शाद्बले एव जोशी महाशय: स्थितोऽभूत्। मन्‍ये न तेनाभिरोचितम् मम नन्दितासाहचर्यम्। तेन सभ्रूकुटिभङ्गमहम् प्रतिबोधितो यत् प्रतिवेशित्‍वात् स न मद्विरोधे किंचन विवक्षति किन्‍तु मया नन्दिता-साचर्यम् परित्‍याज्‍यम्। बहूनि साधीयांसि कार्याणि करणीयानि विद्यन्‍ते जगति, अस्मिन् किशोरे वयसि मयाध्‍ययने, भविष्‍यत्साधने च दत्तचित्तेन भाव्‍यम् वृथाऽऽहिण्‍डनम् न शोभते इत्‍यादि। तूष्‍णीकोऽहम् पश्‍चात्‍पदोऽभूवम्। न किंचनाप्‍युत्तरितम् मया। किन्‍तु गृहान् परावर्तमानेन मया श्रुतम् यत्‍स्‍वतनयाम् नन्दितामुपालम्भमानेन तेन किंचन तादृशम् कथितम् येनास्‍माकमवमानना स्‍फुटा भवेत्। सः प्रावोचत् “निम्‍नस्‍तरीयै: सह सख्‍यमापादयन्‍ती त्‍वम् किम् न लज्‍जसे? य: कश्‍चनापि गृहेऽस्‍माकम् निरातङ्क: प्रविशेदिति किमुचितम्? यदीदम् सख्‍यम् दृढतामापद्यते, तर्हि किमपि संभवतीति विवेकिनीम् त्‍वम् किम् न वेत्सि? अरे, अस्‍य किशोरस्‍य तु नास्ति तावदपि सामर्थ्‍यम् यत् स्‍वकीयेन मासिके नार्जनेन, स्‍वकीयेनाऽऽयेन वाऽस्‍माकम् शाद्बलस्‍य, गृहवाटिकायाश्‍चापि व्‍ययम् वोढुमयम् पारयेत्। किमित्‍येतादृशै: सह सख्‍यम् पोषयसि?” सर्वमिदम् परोक्षे श्रुतवतो मम मनसि कोपानलोऽजाग:। अहमेतस्‍य सैनिकचरस्‍य कन्‍यामुद्वोढुम् न मनागपि वांछामि, न वाऽस्‍य संपत्तौ काचन मे लिप्‍सा। तथापि कथमयम् वृद्धभल्‍लूक इव साऽऽशङ्को घुर्घुरायतेऽस्‍माकम् “स्‍तरहीनता” - मुद्गिरन्नित्‍यासीन्‍ममाऽऽक्रोश:। मया मनस्‍येव प्रतिश्रुतम् यदहम् नाधुना नन्दिताम् कदापि द्रक्ष्‍यामि न वा जोशिगृहे गमिष्‍यामि। किन्‍तु स्‍वकीयमुत्‍पकृष्‍टम् शाद्बलम्, गृहवाटिकाम् वाऽतिशयेन स्‍तुवतोऽस्‍य विकत्‍थनचणस्‍य गर्वभङ्गमवश्‍यम् करिष्‍यमि। एवंविधस्‍य गर्वभङ्गस्‍य या योजना तदा मया प्रकल्पिता, ताम् स्‍मृत्‍वाऽद्यापि मे विस्‍मय: संजायते। तदानीमपि कदाचन स्‍वकीयम् प्रत्‍युत्‍पन्‍नमतित्‍वमवलंब्‍य प्रमोदस्‍य, कदाचन च विनोदखेदादीनाम् संचारिभावानामनुभवो मे भवति स्‍म सर्वमिदम् स्‍मरत:। अहमजानाम् यत्‍सायंकाले तु जोशिनो गृहवाटिकाया: शाद्बलस्‍य च परिचर्यायै परिचारकाः गृहजनाश्‍च सन्‍नद्धास्तिष्‍ठन्ति किन्‍तु प्रात:काले न तत्र कश्‍चनापि तिष्‍ठति। जोशिदम्‍पती उष:कालमारभ्‍य आसङ्गवम् अर्थात् पूर्वाह्वपर्यन्‍तम् प्रातर्भ्रमणम् कुरुत: स्‍वसुहृदाम् गृहे वा तिष्‍ठत:। नन्दिता विलम्‍बेन जागर्ति। अत: प्रात:काले भवनमिदम् निर्जनमिव तिष्‍ठति। तदानीमस्‍माकमुपनगरस्‍य निकटे एव कृष्‍णाङ्गारापणम् (कोल डिपो) कार्यरतमभूत्। स्‍टोव इत्‍याख्‍यान्‍युपकरणानि, गैस (कुकिंग गैस, इन्‍धनकर्मोपयुक्ता वाति:) संयोजनम् वा न तेषु दिनेषु प्रसृतमभूत्। बहुसंख्‍यका जना: कृष्‍णांगारैरेव भोज्‍यरन्‍धनादिकार्यमकुर्वन्। अत: कृष्‍णांगारविक्रेतुर्व्‍यवसायो वृद्धिंगतोऽभूत्। तद्गृहे दूरभाषयंत्रमप्‍यासीत्। मदीयेन प्रोद्गतशाठ्येन मानसेन या उपद्रवयोजना प्रकल्पिताऽभूत्तदनुसारम् मया स्‍वृगहात् निभृतम् कृष्‍णांगार विक्रेता दूरभाषयंत्रोपरि सैन्‍याधिकारिसुलभया वाचा जोशिसदृशेन स्‍वरेण च संबोध्‍य कथित: “ अहम् कर्नल जोशी ब्रवीमि”। विक्रेता तेन साधारणम् परिचितोऽभूत्। स त्‍वरितम् नमस्‍कृत्‍याब्रवीत् “जानाम्‍यहम्। कथयन्‍तु श्रीमन्‍त:, क आदेशो मदर्थम्? “अहम् दृढतयाऽवोचम्” कस्‍यचन समारोहस्‍य प्रसंगे मद्गृहे कतिपयजनानाम् सग्धिरस्ति। तदर्थम् कान्‍दविका: कृष्‍णांगारानपेक्षन्‍ते। श्‍व: प्रातरेव प्रस्‍थशतम् (सम्‍प्रति क्विंटल मिता मात्रा) कृष्‍णांगाराणाम् प्रेषणीयम्। अहम् तु नगरान्‍तरमद्य गमिष्‍यामि, अतो भवता शकटि (ट्रक) द्वारा मम शाद्बलोपरि कृष्‍णांगारा: पातनीया:। आगत्‍य तन्‍मूल्‍यमहं दास्‍यामि।” तत्‍कालम् सविनयमङ्गीकृतमिदं विक्रेता। अपरेद्युरेव प्रातर्यदा जोशिदम्‍पती भ्रमणाय गतावास्‍ताम्। नन्दिता निद्राणाऽभूत्, तदा कृष्‍णांगाराणां वाहनेन प्रस्‍थशतं कृष्णांगारा: जोशिनो भव्‍ये शाद्बले पातिता:, पातनसमकालम् च यत् कृष्‍णम् रज उत्तिष्‍ठति तेन रजसा पवनसहकृतेन जोशिन: सर्वापि गृहवाटिकाऽऽवृता, धवलसुधया लिप्ते भवनेऽपि बहुलम् कृष्‍णम् रज उड्डीय व्‍यतिष्‍ठत्, विरूपम् च सर्वम् दृश्‍यजातम् समपद्यत। यथैव जोशिदम्‍पती परावृत्तौ, ताभ्‍याम् स्‍वकीयस्‍य शाद्बलस्‍य गृहोपवनस्‍य च निर्ममम् विनाशमिमम् दृष्ट्वा किमनुभूतम् स्‍यात् कथम् क्रोधाग्निस्‍तस्‍य सैन्‍याधिकारिचरस्‍य प्रज्‍वलित: स्‍यात्, कथम् कुपितेन तेनानुसन्‍धानम् कृतम् स्‍यात् “कस्‍यायमपराध” इति सुशकमनुमातुम्। कृष्‍णांगारविक्रेता तेन कथम् दण्डित इति तु न मयाऽवगतम् किन्‍तु भीतेनाऽऽशङ्कितेन च मयाऽसकृत् परमेश्‍वर: प्रार्थितो यन्‍मा कश्‍चन ममायम् खलाऽऽचार इति ज्ञासीत्। तदेव संजातम्। न कोऽपि ज्ञातुमपारयद् यज्‍जोशिन: शाद्बलस्‍य, गृहवाटिकाया गृहद्वारस्‍य च सेयम् श्‍यामिका, तात्‍कालिकम् कृष्‍णरजोविलेपनम्, अस्‍थायिनी विद्रूपता च कस्‍य हस्‍तलाघवमासीदिति। मया तदा तु तात्‍कालिक: प्रसादोऽनुभूत: कृष्‍णरजस उड्डयनम्, जोशिनो विकत्‍थनास्‍पदस्‍य गृहवैभवस्‍य धूलिसात्‍करणम् च वीक्षमाणेन, किन्‍तु तदनन्‍तरमचिरादेव मत्पितु: स्‍थानान्तरणपरवशोऽस्‍माकम् परिवारस्‍ताम् वसतिम् त्‍यक्त्वा नगरान्‍तरमगात्, अत: किमभून्‍नन्दिताया: किंच व्‍यवसितम् जोशिमहाशयेनेति नाद्यावधि वेद्मि। “नो चेद् दुष्कृतमात्‍मना कृतमिव स्‍वान्‍ताद् बहिर्मा कृथा:” इति जगन्‍नाथः पंडितराजोक्तिम् स्‍मरन् खलाचारस्‍यास्‍योपरि स्‍वयम् लज्‍जमानो न वृत्तमिदमद्यावधि कस्‍मायपि निवेदितवानस्मि। इदमप्‍यनुभवामि यत्किशोरायुषि कश्‍चन चपलमतिर्विप्रकृतो भूत्‍वा तादृशमनुचितम् खलकृत्‍यमाचरेदिति नासंभवम्, किन्‍तु तदानीम् सामाजिकी मूल्‍यव्‍यवस्‍था तादृश्‍यभूद्यदेवंविधानि कृत्‍यानि लज्‍जास्‍पदममन्‍यत, न शौर्यख्‍यापकानि। मदीयमान्‍तरमपि सर्वदा तदिदमेवान्‍वभूद् यन्‍नाऽऽसीदयम् खलाचार: केनाऽपि विधिना क्षम्‍यो वा समुचितो वा। एवंविधमाचरणम् मूलतो नन्दितायास्‍तथाकथितेन प्रेम्‍णा तत्पित्रा न्‍यक्‍कृतेन सता प्रेरितमासीदित्‍यधुना स्‍मरामि किन्‍त्‍वनेन परिणतौ सोऽयम् प्रभावो जनितो यत्तादृशं पूर्वरागमनिष्टं मन्‍यता मया कैशोर्यसुलभा केऽपि प्रेमभावा न तदनन्‍तरमादृता:। स्‍वोढाया: पत्न्‍या: प्रेमाणमेवाहं श्रेयस्‍करं मन्‍ये। तदिहं मे शाठ्यं नन्दितानुरागोत्‍थम् नाऽभविष्‍यत्तदापि यदि जोशीसदृशेन केनचन स्‍वकीयवैभवविकत्‍थनपरेणावमाननाऽस्‍माकम् कृताऽभविष्‍यत्, तादृशीमेव कांचंन शठतामहमकरिष्‍यमिति नात्र केवलम् प्रेमा कारणभूत:, किशोरसुलभम् शाठ्यमेवेदमासीत्। तस्‍य प्रेम्‍णस्‍तस्‍या उद्दण्‍डतायाश्‍चापि कीदृशम् पर्यवसानमभूत्, नाभूद् वृद्धिरिति ज्ञातमेव स्‍याद्भवद्भि:। अद्य प्रायोऽर्धशती वत्‍सराणाम् व्‍यतीता। घटनामिमाम् तादृशै: प्रसङ्गै: स्‍मारित: कदाचिदेव पुन: स्‍मरामि, अन्‍यथा तु विस्‍मृतिगर्भे तिरोहितामेव विधातुम् चेष्टे। सहसैव प्रसङ्गवशादद्य तामिमाम् स्‍मृतवानहम्, निभृतमपवार्य, गोपनीयरूपेण भवत: समक्ष एव प्रास्‍तौषम्। भवन्‍तमप्‍यर्थये यदस्‍या: कामपि चर्चाम् कुत्रचनापि न करोतु भवानिति यतोऽद्यापि चापलमिदम् मदीयम् कदाचारमेवाहम् मन्‍ये, न प्रत्‍युत्‍पन्‍नमतित्‍वम् न वा चातुरीम्, न च पौरुषम्, च न प्रतीकारकौशलम्। निर्णयन्‍तु भवन्‍त एव धूमगन्‍त्री यथैव मोहनपुर स्‍थात्रे शनै: शनैरुनगतिका भूत्‍वा निश्‍चला समभूत् मम निद्राऽभज्‍यत। प्रत्‍यूषसमयोऽऽयमभूत्। कतममिदम् स्‍थात्रम्? वातानुकूलशयनयानकक्षे सम्‍पूर्णामपि रात्रिम् निद्राणेन मया नाऽवबुद्धम् कियान् मार्गो धूमगन्‍त्र्या लंघित:, किंयांश्‍चावाशिष्‍यते। सर्वत: काचपिहितवातायने वातानुकूलकक्षे बहिर्दृश्यम् मनागपि न भवति नयनगोचरमिति खिद्यमानेन मयोत्‍थाय बहिरागत्‍य वीक्षितम्, तदैवाऽहमजानाम् यदिदम् स्‍थात्रम् (स्‍टेशन) मोहनपुराख्‍यमस्ति। किन्‍तु परतो यात्रिवाटे जनानाम् संमर्दम् विक्ष्‍य कौतूहलम् मे समपद्यत। किम् द्रष्टुम् जनास्‍तत्रैकत्र स्थिता: सांकुल्‍यमुत्‍पादयन्ति? अहमपि त्‍वरितम् प्रधाव्‍य जिज्ञासाम् शमयितुम् जनान् परत: प्रतोदयन् संमर्दे प्राविशम्। दृष्ट्वैव च स्‍तब्‍धोऽभूवम् यत्तत्रैक: शव: श्‍वेतवस्‍त्रावृतो भूमौ स्‍थापितोऽभूत्। जनान् पृष्‍ट्वाऽहम् ज्ञातुमपारयम् यदद्य प्रातरेव यथैव हावड़ा एक्‍सप्रेसाख्‍या धूमगंत्री स्‍थात्रेऽस्मिन् समायाता, अस्मिन्‍नेव स्‍थात्रे समापितयात्रम् कक्षद्वयम् (कम्‍पार्टमेंट) मुख्‍यगंत्रीतो वियोजितम् व्‍यधीयत। यदा च सर्वे यात्रिणोऽवतीर्णा:, तदनन्‍तरम् पश्‍चवाटम् (यार्ड) प्रति नीतम् तत् कक्षद्वयम्। यदा च स्‍वच्‍छकारास्‍तस्‍य समार्जनायान्‍त: प्राविशन्, तैर्दृष्टम् यदेको यात्री तदापि कक्षे तस्मिन् शायिकोपरि सुप्तोऽभूत्। तम् जागरयितुम् यदा ते तारस्‍वरेणाऽऽकारितवन्‍त:, न किमप्‍युत्तरमधिगतम्। यदा गात्रेषु स्‍पृष्ट्वा ते तमुत्‍थापयितुम् प्रायतन्‍त, तदा तैरवगतम् यत्‍सः तु पञ्चत्‍वम् प्राप्त:। सर्वत्र दावाग्निरिव समाचारोऽयम् प्रासरत्। स्‍थात्राधीश: (स्‍टेशनमास्‍टर), अन्‍ये चाऽधिकारिण: समाकारिता:, शवस्‍य गात्रान्‍वेषणम् कृत्‍वा तस्‍याभिज्ञानम् क्रियमाणमासीत्। तदिदम् दृश्‍यम् वीक्षितुमेव जनास्‍तत्र समवायन्‍तेत्‍यहमजानाम्। मम धूमशकटिर्गन्‍तुकामैव स्‍यादित्‍याशङ्कमानोऽहम् यथैव जनसमूहात्तस्‍मात् परावर्तितुमैच्‍छम्, तदैव शवस्‍य तस्‍य श्‍वेतवस्‍त्रच्‍छदमुद्घाट्य किंचिद् वीक्षितुम् रेलवे कर्मचारी कश्‍चन समुपाक्रमत्। मयाऽपि त्‍वरिता दृष्टिरे‍का तत्र क्षिप्ता। किन्‍तु शवस्‍य मुखम् दृष्ट्वैव विस्‍मयभराचीत्‍कारो मन्‍मुखान्निरसरत्। अयम् तु डॉं. कृष्‍णकान्‍त उपाध्‍यायोऽभूत्। मम भूतपूर्व: सहकृत्‍वा। विश्‍वविद्यालये आंग्‍लभाषाप्राध्‍यापक:। किमित्‍ययम् स्‍थात्रेऽस्मिन् रेल-कक्षे प्राणानत्‍यजत्? कुत्रायम् गच्‍छन्‍नभूत्? किम् नास्ति तेन सह कश्‍चनाऽपि परिवारजन:? डॉं. कृष्‍णकान्‍तेन सह प्राध्‍यापकपदमधितस्‍थुषो मम त्रिंशद् वर्षाणि व्‍यतीतानि, अहम् विभागेऽन्‍यस्मिम् स्‍थानान्‍तरितोऽभूवम्, सोपि विश्‍वविद्यालय-सेवाम् संपूर्य सेवानिवृत्त:संजात इति मया श्रुतमभूत्। एतस्मिन्‍नन्‍तराले किमघटतेति नाहमजानाम्। किन्‍तु तस्‍यैतस्‍य परिज्ञानस्‍य कृते मया यदि कियान् समयोऽत्र व्‍यतियापितस्‍तर्हि धूमशकटिर्मम पेटिकामादाय प्रस्‍थास्‍यते इत्‍यासीन्‍ममाशङ्का। चिरवियुक्तस्‍य सहकर्मणो दशामिमाम् दृष्‍ट्वा तूर्णमेव निर्णीतम् मया यदत्रैव मया मध्‍यविराम: (ब्रेकजर्नी) करिष्‍यते। परस्‍तादेवापराम् धूमशकटिमारुह्य स्‍वेप्सितस्‍थलम् प्रस्‍थास्‍ये। त्‍वरितम् मया ममोपकरणानि यात्रिकक्षतोऽवातार्यन्‍त। रेलवेकर्मकरान् संसूच्‍य यात्राविरामस्‍वीकृतिर्लब्‍धा, डॉं. उपाध्‍यायस्‍य शवसमीपे स्थिता अधिकारिणश्‍च सूचिता यदहमेनम् जनम् जानामि। यद्येतस्‍याभिज्ञानम् लिखित-प्रमाणाद्यभावे दुर्लभम् विभाव्‍यते भवद्भिस्‍तर्ह्यहम् सहायताम् कर्तुम् शक्‍नोमि। सौभाग्‍यवशात्तै: डॉं. उपाध्‍यायस्‍य वस्‍त्रपुटकात् (पॉकेट) तस्‍य दैनन्दिनी प्राप्ताऽभूत्। तस्‍याम् च तस्‍य गृहसंकेत: दूरभाषक्रमाङ्कादि सर्वमंकितमभूत्। सूचनांऽपि गृहजनेभ्‍यो दत्ताऽभूत्। तेषामागमनम् प्रतीक्षितमभूत्। आगमनप्रतीक्षिषु जनेष्‍वहमप्‍यात्‍मानम् समयूयुजम्। किन्‍तु विलक्षम् मम मानसम् विविधेषूहापोहेषु निरन्‍तरम् व्‍यापृतमासीत्। इदम् तु स्‍पष्टमभूद्यदयम् प्राध्‍यापकचर एकाक्‍येव यात्राम् कुर्वाणोऽभूत्। इदमपि शवपरीक्षाम् कृतवद्भिर्द्राक्तरै: सूचितमासीद् यन्‍मृत्‍यो: कारणम् हृदयावरोधोऽभूत्। एतस्‍य निष्‍कर्षोऽयमप्‍यभूद्यदयम् हृद्रोगी आसीत्। तथापि किमित्‍येकाकिनाऽनेन यात्रा अनुष्ठिता? यात्राया मध्‍य एव सहसा हृदवरोधादयम् प्राणानत्‍यजत्। मन्‍ये निद्राण एव दिवमारुरोह। सहयात्रिभिश्‍च सुप्तोऽयमस्‍तीति चिन्‍तयद्भिर्न विशेषतोऽवधानम् प्रत्तम् स्‍यात्। सर्वमिदम् सहजानुमानम् मन्‍मनसा विहितचरमभूदेव। हन्‍त, यद्ययम् मनागपि प्राणानधारयिष्‍यत्, अहमस्‍य भूतपर्व: सहकृत्‍वा कस्मिंश्चन चिकित्‍सालयेऽनेष्‍यमेनम्, तत्र चिकित्‍साऽभविष्‍यत् सुलभा, तदैव च सर्वमतीतम् वृत्तजातमहमज्ञास्‍यम्। किन्‍तु वराकोऽयम् सहजस्‍वभाव: सत्‍पुरुषो न किंचिदवोचत् कस्‍स्‍मायपि, एकाकी परदेशे दयनीयम् दारुणमिमम् शरीरान्‍तम् समाससाद। अहमस्‍मरम् यत्। प्रो. उपाध्‍यायस्‍यास्‍य कृते सर्वेऽपि सौजन्‍यमूर्ति: सरलस्‍वभाव इत्‍यादि विशेषणानि प्रयुंजते स्‍म। मया त्‍वसकृदयम् प्रशंसितोऽभूत् पद्यमिदमेतस्‍य वर्णनप्रसङ्गे समुद्धरता-वदनम् प्रसादसदनम् सदयम् हृदयम् सुधामुचो वाच:। करणम् परोपकरणम् येषाम्, केषाम् न ते वन्‍द्या:? ते दिवसा: स्‍मृतिपटले सहसा समस्‍फुरन्‍मे। एवंविधो वन्‍द्यो जन एवंविधम् दारुणमवसानम् किमित्‍याप्‍नोत्? अयम् तु दरिद्रोऽपि नाऽभूत्। सुसमृद्धोऽसावभूदिति सर्वेऽजानन्। भवनद्वयम् विशालम् तत्‍सविधेऽभूत्। एका मरुत्तरशकटि: (कार), दूरभाष:, सर्वमेव त्‍वासीत्तदन्तिके। इदमपि श्रुतमासीद् यत्तत्‍सुतेष्‍वे कस्‍तु चिकित्‍सकोऽस्ति। स कस्मिंश्‍चन विदेशे सुमहत्‍पदमधितिष्‍ठति, अन्‍यो निजव्‍यापारिणि समवाये (प्राइवेट कंपनी) कुत्रचनाधिशासी, कार्यपालको वाऽभूदित्‍यधुनाऽहमस्‍मरम्। अत: सर्वविधम् सौभाग्‍यमयमुपभुंक्ते स्‍म। तथापि किमिदम् संजातम्? क: खलु रहस्‍यमिदम् प्रकटीकरिष्‍यति? एतस्‍य गृहजनेषु समायातेषु सर्वम् प्रक्ष्‍यामीति चिन्‍तयन्‍नहमभूवम् किन्‍तु दिवसो व्‍यत्‍यगात्, रात्रि: समायाता, न कश्‍चन समागत: रेलवेकर्मचारिणस्‍तु माम् तत्रावर्तीणम् दृष्ट्वा सुमहत् सौविध्‍यमनुभवन्‍त: शवम् निश्चिन्‍तभावेन मदभिरक्षायाम् विहाय स्‍वाच्‍छन्‍द्यमुपभोक्तुमारभन्‍त। अहम् च पश्‍चात्तापवशगोऽचिन्‍तयम्, “किमिति कष्टमिदम् स्‍वशिरसि सर्वम् विजानताऽपि मयोढम्?” अस्‍तु। अपरस्मिन् दिवसे प्रातरेव कश्चित् सभ्‍यो जन: कर्मकरै: सह तत्रोपसर्पन्‍मयाऽवलोकित:। निकटे समायातेऽस्मिन्‍नहमवागच्‍छम् यदस्‍याकृति: परिचितमेव प्रतिभाति। यदा तेनैव स्‍वकीय: परिचय: प्रदत्तस्‍तदाऽहमस्‍मरम् यदस्‍माकम् भूतपूर्वश्‍छात्र: कौशिकोयमभूत्। डॉं. कृष्‍णकान्‍तोपाध्‍यायोऽपि तस्‍य गुरुरासीत्। स च कृष्‍णकान्‍तोपाध्‍यायस्‍य वर्तमानगृहस्‍य समीपे निवसन्‍नभूत्। स्‍वमप्‍ययम् विश्‍वविद्यालये प्राध्‍यापकोऽस्ति स्‍वगुरोराकस्मिकम् निधनम् यात्रामध्‍ये स्‍थात्रोपरि जातम् निशम्‍याऽयम् त्‍वरितम् प्रधाव्‍याऽऽगतोऽभूत्। तेनैव परस्‍तात् सर्वम् वृत्तजातम् मह्यमसूच्‍यत यत् प्रो. उपाध्‍यायस्‍य निधनवार्ता यदा तद्गृहे प्राप्ता, तत्र न कोऽपि स्‍वजनोऽभूत्। एक: पुत्रस्‍तु विदेशेऽस्ति। अपरो गृहे निवसति किन्‍तु व्‍यापारकार्येण चेन्‍नै (मद्रास) नगरम् गतोऽभूत्। अस्मिन् वारे तत्‍परिवारजना अपि सहैव गता अभूवन्। पत्‍नी पूर्वमेव स्‍वर्गमारुढवती। केवलमेको भृत्‍यो रक्षिरूपेण भवनेऽभूत् तेन प्रतिवेशित्‍वा प्रो. कौशिकोऽयम् सूचितो यदेवंविधा वार्ता समाया‍ताऽस्ति। तेन सर्वे गृहजना यत्र यत्र प्रवसन्‍तोऽभूवंस्‍तेभ्‍यस्‍तत्र तत्र सूचनाः प्रहिताः किन्‍तु तेषामागमने समयस्‍तु लगत्‍येव। अतोऽन्तिमाय कर्मणे स्‍वयमयमत्र समायातोभूत्। किमधुना क्रियतामित्‍यावाम् द्वावपि परामृशाव। पर्यन्‍ते तदिदमेव निरधार्यत यच्‍छवस्‍य गृहान् प्रति नयनस्‍य प्रयत्‍नोऽकिञ्चित्‍कर एव सेत्‍स्‍यति, गृहजना अस्‍य कदा समागच्‍छेयुरिति क: खलु वेति? तावदवधिः शवोऽपि विकृतिमियात्। अतस्‍तदैव आवाभ्‍याम् शवस्‍यान्‍त्‍य-परीक्षा-प्रतिवेदनस्‍य प्रतिर्गृहीता, पंचनामनम् (पंचनामा) कारितम्, शवोऽधिगत:, तस्मिन्‍नेव दिने सविधि शवदाहो मोहनपुरे एव व्‍यधायि। मयाऽग्रिमा यात्रा कर्तव्‍याऽभूत्, कौशिकेनापि प्रतिनविर्तितव्‍यमासीत्। अत आवाम् द्वावपि सन्‍तप्तहृदयौ, शोकाविद्धमानसौ वियुक्तौ। स्‍व-स्‍वगृहान् समायातौ। कौशिकस्‍तु मयाऽनुरुद्धो यत्‍परस्‍तात्। किम् संजातमिति स मह्यम् पत्रेण सूचयेत् यतो मम बलवती जिज्ञासा न तदापि शान्‍ताऽभूत्। प्रवृद्धतरा संजाता यदेतत् सर्वम् निशम्‍य स्‍वर्गतस्‍योपाध्‍यायस्‍य गृहजना: किम् व्‍यवस्‍यन्‍तीति। आवाम् प्रभूत-समयानन्‍तरम् मिलितावभूतामिति द्वाभ्‍यामप्‍यन्‍योन्‍यस्‍य सङ्केत:, दूरभाषक्रमाङ्कादि च गृहीतम्। अग्रिमयात्रायाम् निरन्‍तरमहम् व्‍यचिन्‍तयम्, मानवस्‍य कीदृशीयम् दारुणा नियति:। यद्विधिना ललाटे विलिखितम् तदेव परिणमतेऽन्‍तत:। तन्‍मार्जितुम् क: क्षम:। प्रो. उपाध्‍याय: सुसमृद्ध:, प्रतिष्ठितानाम् पुत्राणाम् (प्रतिष्ठितयो: पुत्रयो:) पिता, एवमनाथवदपरिचिते स्‍थलेऽर्धपरिचितैर्जनैर्दग्‍धोऽन्तिमाम् क्रियामवाप। एकेन प्रतिवेशिना शिष्‍येण तस्‍मै मुखग्निर्दत्त:। कुत्र गतौ तत्‍पुत्रौ? कुत्र गतम् तस्‍य तद्धनम्? सर्वमिदम् विचिन्‍तयतो मम सप्ताह एक: सन्‍ताप-वैलक्ष्‍य-निर्वेदादिभावशबलो व्‍यत्‍यगात्। व्‍यग्रतया कौशिकस्‍य सन्‍देशम्, पत्रम् वृत्तजातम् वा प्रतीक्षमाणोऽहम् सप्ताहद्वयमस्‍थाम्। यदा न कश्‍चनाऽपि सन्‍देश:। प्राप्तस्‍तदाऽहमेव दूरभाषेण कौशिकेन सह समालपम्। तस्मिन् संलापे यन्‍मयाऽऽकर्णितम् तेन तु मामकी मानस दशा द्विगुणाम् विलक्षताम् गमिता। किमहम् तद्विषये भवद्भ्‍यो विनिवेदयेयमिति नावगच्‍छामि। सर्वस्‍य निष्‍कृष्टांशोऽयमस्ति यत् प्रो. उपाध्‍याय: सुप्रथितो विद्वान्, प्राध्‍यापक:, समृद्धो गृहस्‍थश्‍चाऽभूत्। तस्‍य पुत्रद्वयं तेनोच्‍चशिक्षां ग्राहितं, प्रतिष्ठितेषु पदेषु च प्रतिष्‍ठापितं, विवाहादिविहितम्। सेवानिवृत्तेन तेन स्‍वकीयात् प्रावधायिनिधे: (प्रोविडेन्‍ट फंड) कश्‍चनांशो भवननिर्माणे व्‍ययित:, कश्‍चन च पुत्राभ्‍याम् प्रदत्त:। लेखनादेराय:, पुस्‍तकानाम् स्‍वामिस्‍वम् (रायल्‍टी), अधिकोषे संचितस्‍य राशे: कुसीदम्, इत्‍यादयः आयास्‍तस्‍य सानन्‍दम् जीवनयापनाय पर्याप्ता अभूवन्। अत उपाध्‍यायदम्‍पती सानन्‍दम् न्‍यवसताम्। समये समये विद्वद्गोष्‍ठीषु भाषणादये उपाध्‍याय आकार्यते स्‍म संस्‍थाभिर्विश्‍वविद्यालयादिभि:। बहुधा तु पत्‍न्‍या सह यात्राम् व्‍यधादयम्, किन्‍तु यदा पत्‍नी कर्कट (कैंसर) रोगवशाद्दिवमारुढा तदारभ्‍यैकाक्‍येन यात्रामकरोत्। हृदयरोग: सहसैनमाक्रामदिति सर्वैरवगतमासीत्, औषधमप्‍ययमगृह्णवन्नियमि‍तम्, किन्‍तु चिकित्‍सक-पदारुढस्‍याप्‍यस्‍य ज्‍येष्‍ठपुत्रस्‍य सविधे नाभूत्तावान् समयो यत् स अमरीकादेशादागत्‍य बहुकालमस्‍य चिकित्‍सम् कुर्यात्। कनीयान् सुतोऽपि व्‍यापारव्‍यस्‍तत्‍वान्‍नाधिकम् समयमस्‍मै प्रदातुमशकत्। अत: एकाकिना प्राध्‍यापकेनानेन क्रियमाणासु यात्रासु न कश्‍चन सहायकोऽभून्‍न वा सहयात्री। नानेनावगन्‍तव्‍यम् यत्‍पुत्रौ तस्‍य कुपुत्रावास्‍ताम्! यदि पिता किम्चन साहाय्यमयाचत, तौ सानन्‍दम् प्रदातुमचेष्‍टेताम्। किन्‍तु एकाकिना क्रियमाणायाम् यात्रायाम् यदि सहसैवायम् प्राणनत्‍यज्, तत्र क: किम् कर्तुं शक्‍नुयात् खलु? एतावत्तु साध्‍ववगन्‍तुम् शक्‍यते। किन्‍तु परस्‍ताद्यत् संजातम् तत्र काम् प्रति‍क्रिया प्रकटयानीति नावगच्‍छामि। यदा पुत्रद्वयेन पितु: स्‍वर्गारोहणस्‍य वृत्तम् श्रुतम्, तदिदम् चावगतम् यत्‍कौशिकेन तस्‍यान्‍त्‍येष्टि: कृता तदा द्वाभ्‍यामपि धन्‍यवादैरयम् सभाजित:। अस्मिन् कृत्‍ये संजातस्‍य व्‍ययस्‍य प्रतिपूर्तिरपि सादरम् प्रतिश्रुता किन्‍तु त्‍वरितमेव स्‍वकार्यम् विहाय गृहान् प्रत्‍यागमनेन किम् वा संजनिष्‍यते, इति तर्कयता पुत्रद्वयेनापि स्‍वस्‍थाने स्थितेनैव श्रद्धांजलि: पित्रे समर्पित:। गृहजना: खिन्‍ना अपि संजाता: स्‍यु: किन्‍तु किमेतदतिरिक्तम् कर्तव्‍यमवशिष्टमिति ते नाऽवागच्‍छन्। वर्तमानस्‍य व्‍यस्‍तयुगस्‍य व्‍यस्‍तजीवना जना: एतदधिकम् किम् वा कर्तुमीशन्‍ते? युगगतिरेव तादृशी। किन्‍त्‍वेकम् वाक्‍यम् यत् कौशिकेनादीरितिम् तस्‍याशयम् कथमहम् व्‍याकरवाणीति न जानामि। द्वाभ्‍यामपि पुत्राभ्‍याम् वृत्तमिदमाकर्ण्‍य कौशिक: प्रोक्तो यद्भवता साध्‍वेव कृतम् यच्‍छवस्‍यान्‍त्‍येष्टिस्‍तत्रैव विहिता। व्‍यर्थमस्‍माकम् प्रतीक्षयाऽपि किम् साधयितव्‍यमासीत्? पितुर्निधनम् तु स्‍वाभाविको मृत्‍युरभूत्। न खलु रेलशकटदुर्घटनायाम् तन्निधनमजनि। यदि रेलशकटदुर्घटनायाम् कस्‍यचन यात्रिणो निधनम् संजायते तदा, तु रेलविभागीयव्‍यवस्‍थानुसारम् मृतानाम् यात्रिणाम् परिजनेभ्‍यो रूप्‍यकलक्षम्, लक्षद्वयम्, पञ्चाशत्सहस्‍त्रम् वा मुद्राणाम् क्षतिपूर्तिविधया प्रदीयते। एवंविधस्‍य राशेरादानाय तु परिजनानामुत्तराधिकारिणाम् वा उपस्थितिरावश्‍यकी उत्तराधिकारप्रमाणपत्रादि चापि तैरपेक्ष्‍यते। यदि तादृशी काचन स्थितिरभविष्‍यत्तर्हि त्‍वस्‍माकमुपस्थितिरपरिहार्याऽभविष्‍यत् परम् त्‍वेतस्‍याम् स्थितौ सर्वम् नियतकार्यक्रमम् परित्‍यज्‍य तत् स्‍थात्रम् प्रति अस्‍माकम् धावनम् कस्‍मै प्रयोजनायाभविष्‍यत्? अतो भवता यत्‍कृतम् तत्‍साध्‍वेव। सर्वमिंद प्रो. उपाध्‍यायस्‍य पुत्रद्वयेन सहजभावेन, सरलमानसवशाद् वा कथितम् स्‍यात्। नाऽत्र कश्‍चन विस्‍मय:। एवंविधायाम् स्थितावीदृशमेव चिन्‍तनमाधुनिके युगे प्रायश: सर्वेषामाधुनिकानाम् भवेदिति जानीम एव वयम्। लोकप्रदर्शनाय तादृशम् चिन्‍तनम् मनसि निगूह्योपरिष्टात् कृ‍त्रिमम् खेदम् कश्चित् प्रकटयेत् कत्रिमम् विलापम् वा समाचरेदित्‍यपि संभवति, वास्‍तविक: सन्‍तापो भवेत्तदापि किम् न्‍वेतदधिकम् कश्‍चन कर्तुम् क्षम:? अत उपाध्‍याय पुत्राभ्‍याम् यत् कृतम् यच्‍च कथितम्, को वा तत्राऽपराध:? किन्‍तु मम मानसम् तु नाद्यावधि तदिदमवगन्‍तुम् पारयति यत्‍सर्वमिदम् निशम्‍य किम् रोदितम् युक्तम् हसितुम् वा? उपाध्‍याय पुत्रावक्रोशस्‍य पात्रम्, निन्‍दाया वा? युगगतिरिति विमृश्‍य सर्वमिदम् विस्‍मरेयम् वा, नवयुगस्‍य कलियुगीनम् स्‍वार्थम् क्रोशेयम् वा? सोऽयम् स्‍वार्थो वा स्‍पष्टोक्तिर्वा किमत्र मया निर्णीयेतेत्‍यत्र यदि भवन्‍त: किम्चित् परामृशेयु:, अहमाभारम् वहेयम् भवताम्। ‘मा च याचिष्‍म कञ्चन’ अद्य सायन्‍तनभ्रमणानन्‍तरम् नितान्‍तम् श्रान्‍तमिवात्‍मानमन्‍वभवम्। रात्रावहम् शनीये सानन्‍दमर्धनिमीलितनेत्र: पत्न्या सह किञ्चिदालपन् होरार्धम् तिष्‍ठामि, तदनन्‍तरम् निद्रादेवी न जाने कदा मामात्‍मसात् करोति, अन्‍यस्मिन्‍नेव च लोके नयति। अद्यापि तमेव कार्यक्रममनुसर्तुमिच्‍छुरेकम् पुस्‍तकमादाय खट्वायामुपाविशम्। मत्‍पत्नी महानसकर्मव्‍यापृता न मह्यमवधानम् दत्तवती। मयोच्‍चैराकारितम् “आर्ये कोऽयमद्य महान् महानसव्‍यापरो यद्रात्रेरष्टवादनानन्‍तरमपि न बहिरायाति भवती। किम् ‘खट्वारुढो जाल्‍म:’ इति प्राचामाभाणकम् सत्‍यापयन्‍ती माम् जाल्‍मम् नानुगृह्णात्‍यार्या स्‍वसंभाषणेन?” “न खलु तादृशम् किमपि कारणम्। किन्‍तु प्रातरष्टवादने किम् वोत्तरमहं प्रतिवेशिन्‍यै प्रतिपत्‍स्‍ये इत्‍यधुना चिन्‍तयामि। भवाँस्‍तु सर्वदैव विनोदव्‍यापृतचेता: परिहासमन्‍तरा न किमपि हृदये करोतीति दौर्भाग्‍यम् मीदयमेव” “अहो, किमेवमकारणचिन्‍ताभिराकुलीभूय मामपि सचिन्‍तम् करोति श्रीमती? किम् वा प्रतिवेशिन्‍यै कथनीयम् श्व:?” श्रीमती माम् प्रतिवेशिनाम् कृत्‍यव्‍यवहारेषु, गृहकर्मसु च साभिरुचिम् ज्ञात्‍वा सस्मितम् बहिरायाता। आह च- “अद्य अस्‍मत्‍प्रतिवेशिनो घोषमहाशयस्‍य पत्नी प्रातरिह समायाता, याचते च शतम् रुप्‍यकाणि।” “शतम् रूप्‍यकाणि?” “अथ किम्।” “किमिति? किम् सा याचिकाऽस्ति?” “नैव। अल्‍पकालिक-ऋणरूपेण द्रव्‍यम् वाञ्छति। तस्‍याः भ्राता, भ्रातृजाया तत्‍परिवारश्‍च मासमेकम् तत्‍समीपे निवस्‍तुम् समायाता:। मासस्‍यान्तिमश्‍चायम् सप्ताह:। वेतनम् हि व्‍यतीतप्रायम्। वयमेव नूनमेतेषाम् दृशि धनिका:, कुसीदिन:- ततो वयमृणम् दास्‍याम एवेति.....” “अहो, ऋणम् याचते! तदपि शतम् रूप्‍यकाणामेव!! एतावत: कृते किमिति भवती चिन्‍तापरा? प्रतिवेशसम्‍बन्‍धोऽपि तु रक्षणीय एव?” “तत्तु सर्वम् समीचीनम्। परम् कस्‍य सदिधे सन्ति शतम् रुप्‍यकाणि?” “भवत्‍या: सविधे भवेयु:। मया तु सर्वम् वेतनम् समपिर्ततम्; देव्‍यै, भवत्‍यै, श्रीमत्‍यै।” “कुत्र सन्ति मत्‍सविधे मुद्रा:? अस्मिन्‍नेव तु मासे नवनीतस्‍य (अस्‍मत्‍सुतस्‍य) वस्‍त्राणि मया निर्मापितानि।” “हा धिक्! किम् तर्हि वयम् प्रतिवेशिन्‍यै प्रतिपादयिष्‍याम उत्तरम्?” “तदैव त्‍वहम् पृच्‍छामि। ज्ञातमधुना श्रीमन्! श्व: सा पुनरस्‍मान् याचिष्‍यते।” “आर्ये! चेत्‍सत्‍यम् पृच्‍छसि, ताम् याचमानाम् दृष्ट्वाहम् लज्‍जावनतो भविष्‍यामि। याचना माम् लघूकरोति। श्रुतम् त्‍वया, किमहम् प्रात: पठामि?” “किम्?” “शृणु। ज्‍वलतु जलधिक्रोडक्रीडत्‍कपीटभवप्रभा- प्रतिभटपटुज्‍वालामालाकुलो जठरानल:। तृणमपि वयम् सायम् संफुल्‍लमल्लिमतल्लिका- परिमलमुचा वाचा याचामहे न महीश्वरान्॥” “तत्तु वर्तते एव। अहमपि न कदापि कमपि किमपि याचिष्‍य इति पूर्वमेव प्रतिज्ञातवत्‍यस्मि। तृणम् वा भवेद् ऋणम् वा भवेत्।” “धन्‍यासि देवि!”, मया परिहास: प्रारब्‍ध:, “सत्‍यम् रावणकुलस्‍य कन्‍यकाऽसि।” “अरे! किम् प्रजल्‍पति भवान्? काऽस्ति रावणकुलस्‍य कन्‍यका? किम् भवान् मेघनादकुलस्‍य........” “हन्‍त! अकारणकुपिताऽसि? पृच्‍छ माम् रावणकुलकन्‍यकात्‍वख्‍यातेर्व्‍याख्‍याम्। तदा ज्ञास्‍यसि-” “ब्रवीतु भवान्।” ”शृणु। रावण: स्‍वाभिमानिनाम् शिरोमणिरासीत्। स न कदापि किमपि याचते स्‍म। तमेव सर्वेऽयाचन्‍त। परम् यदा यज्ञे स्‍वशिरसाम् बलिम् निधायाऽऽत्‍मेधोऽनेन प्रारब्‍धस्‍तदा प्रसन्‍नो भगवान्‍मृडानीपतिराविर्भूय वरम् याचितुममुमादिदेश। शिरांसि चास्‍य पुन: प्ररुढानि दशाऽपि! किन्‍तु तेषाम् कतमम् शिरो याचनाम् कुरुताम्? याच्‍ञा? धिक्! रावणशिरसामिमाम् विचिकित्‍साम् वर्णितवतो मुरारिकवे: पठितम् भवत्‍या तदिदम् पद्यम्? सन्‍तुष्टे तिसृणाम् पुरामपि रिपौ कण्‍डूलदोर्मण्‍डली- लीलालूनपुनर्विरुढशिरसो देवस्‍य लिप्‍सोर्वरम्। याच्‍ञादैन्‍यपराञ्चि यस्‍य कलहायन्‍ते मिथस्‍त्‍वम् वृणु, त्‍वम् वृण्वित्‍यभितो मुखानि, स दशग्रीव: कथम् कथ्‍यताम्॥? एवम् यथा रावणो याच्‍ञादैन्‍यपराङ्मुखोऽभूत्तथा भवत्‍यप्‍यस्‍तीति मयाऽऽत्‍मा धन्‍यो मन्‍यते” एतदुपरि श्रीमती रावणरवविनिन्‍दकमट्टहासमारब्‍धवती। किन्‍तु त्‍वरितम् गंभीरतया मयोक्तम् पुन: - “परम् ऋणग्रहणम् न खलु याच्‍ञा, भिक्षा वा। अयम् तु विनिमय:। अस्मिन् संकटसमये यदि जना भिक्षामपि याचेरन्, न तच्चित्रम्। एकैको युवाऽद्य जनसंख्‍यावृद्धौ सहायक:। प्रजा वर्धन्‍ते, खाद्यमल्‍पम्। अहम् तु सर्वकारीयाज्ञया विवाहनिरोधनियमम् प्रचालयितुममिच्‍छामि। न कश्चन विवाहम् करोतु, न च प्रजा उत्‍पद्येरन्।” श्रीमती पुनरट्टहासमारब्‍धवती। किन्‍तु तदैव पृष्ठद्वारतो मन्मित्रम् धीरेन्‍द्रो निम्‍नोद्धृताम् धिक्‍कृतिपरम्‍परामुद्गिरन् मद्गृहम् प्राविशत् - “वाजपेयिन्! कोऽयम् नवीनो विदूषकव्‍यापारोद्यारब्‍धस्‍त्‍वया? जनान् हासयितुम् शाकुन्‍तलस्‍य माढव्‍यम्, मृच्‍छकटिकस्‍य शकारम्, भारतीय-चित्रपटस्‍य “जानी वाकरम्”, पाश्चात्‍यम् चार्ली चैप्लिनम् चापि भवानतिशेते”। “धीरेन्‍द्र! तिष्ठ। नाऽयं विनोदस्‍य विषय:। गंभीरा चर्चेयम्।” “का अस्‍तीयम् चर्चा?” “मदीय: प्रतिवेशी माम् शतम् मुद्रा ऋणम् याचते। न च मत्‍सविधे किमपि द्रव्‍यम्।” मध्‍य एव मत्‍पत्नी प्रोक्तवती- “आवाम् च याच्‍ञाम् भिक्षाम् च लाघवम् मन्‍वहे। नाऽवाम् कंचन याचावहे न च कश्चनाऽऽवाम् याचताम्।” धीरेन्‍द्र: - ‘तत्तु समीचीनम्। किम् तु न जानाति भवान् यद्भारते याच्‍ञाया: परम्‍परा सुतराम् प्राचीना।” अहम् - “किमिद प्रलपसि? वयम् परम्‍परया स्‍वाभिमानिन:। दानिन:। सर्वमेधम् कृत्‍वा सर्वस्‍वम् समर्पितवान् रघु:, स्‍वाङ्गम् प्रदत्तवान् शिबि:, दानी कर्ण:, बलि:, रन्तिदेव:.........एवंविधा दानिनोऽस्‍माकम् संस्‍कृतौ प्रादुरभूवन्.........।” धीरेन्‍द्र: - “धन्‍योऽसि विद्वन्‍मूर्धन्‍य! सेयमेव ते तर्कबुद्धि:? अरे दानिनामिमाम् सूचिमुद्गिरन् भवान् किमिदम् विस्‍मरति यदेभ्‍यो दानिभ्‍यो दीनयाचनाम् कृत्‍वा एतेषाम् नाम दानिना गणनारम्‍भे प्रसेधितवन्‍तो याचका अपि तु भारतीया एवाऽऽसन्, तेषाम् परम्‍पराऽपि तु भारतीया, प्राचीना च। यदि याचका नाऽऽभविष्‍यन्, तर्हि दानिन: कुतोऽभविष्‍यन्?” मत्‍पत्नी - “तर्हि धीरेन्‍द्रस्‍य मतम् यद्भारते परम्‍परया याचकाः एव जन्‍म लभन्‍ते?” धीरेन्‍द्र: - अथम् किम् प्रजावति! यदि भवती श्रोतुमिच्‍छति तर्हि रहस्‍यमिदम् भवत्‍यै निगदिष्‍यामि। लोकानाम् कल्‍याणाय समीचीनमिदम् भवत्‍या पृष्टम्। रहस्‍यमिदम् देवानामप्‍यगोचरम्। स्‍वयम् भगवान् वामनो रहस्‍यमिदम् प्रत्‍यक्षीचकार। स विवस्‍वते प्रोक्तवान्, विवस्‍वान् मनवे प्राह, मनुरिक्ष्‍वाकवेऽब्रवीत्।” एतदुपर्यावाम् सौत्‍सुक्‍यम् पृष्टवन्‍तौ- “वामन: प्रत्‍यक्षीचकार? कथमिव?” तदैव द्वारि आकारणघंटिका (Call-bell) खनखनायिता। कोऽयम् भवेद्रात्रावस्‍मद्द्वारि? श्रीमती त्‍वरितमुत्‍थाय द्वारि समगात्। क्षणानन्‍तरम् स्‍वहस्‍ते पत्रखण्‍डद्वयमादाय समायाता। “किमिदम्?” मया पृष्टम्। “द्वारि चत्‍वारश्‍छात्रा‍स्तिष्ठन्ति। परश्वस्‍तेषाम् विद्यालयस्‍य निर्धनच्‍छात्राणाम् साहाय्यार्थम् दानीयचित्रपटप्रदर्शनस्‍य (Charity film show) समायोजनम्। तदर्थम् त्रिकट (Ticket) द्वयमस्‍मद्-हस्‍ते विक्रेतुम् वाञ्छन्ति।” मया धीरेन्‍द्र: प्रोक्त:-दृश्‍यताम्, द्वारि याचका अपि समायाता:। वैदिकी मङ्गलाकाङ्क्षा चरितार्था जायते- “चाचितारश्च न: सन्‍तु, मा च याचिष्‍म कंचन।” “तदैव त्‍वम् कथयामि वाजपेयिन्! भारतेऽस्‍माकम् याचका भिक्षुकाश्च सर्वत्र सुलभा:।” मध्‍ये एव मत्‍पत्नी मामधिक्षिप्तवती-किन्‍तु भवन्‍मते मा भूत्‍सेयम् याचना। विनिमय: सोऽयमपि। भवान् चित्रपटम् द्रक्ष्‍यति, तदर्थम् भवान् द्रव्‍यम् ददाति।” तदैव धीरेन्‍द्रो मत्‍पक्षमादाय प्रोक्तवान् - “किन्‍तु, देवि! दृश्‍यताम् यच्चित्रपटस्‍यास्‍य प्रदर्शनम् नाम्‍नैव भिक्षादानामाधारीकरोति- ‘चेरिटी शो’ (Charity show) इति। मन्‍मते त्विदम् भिक्षायाचनमेव। यद्यहम् चित्रपटम् द्रष्टुमिच्‍छामि तदा स्‍वेच्‍छया तत्र गत्‍वा त्रिकटम् क्रेष्‍यामि। इच्‍छाया अभावेऽपि साहाय्यार्थम् द्रव्‍ययाचनम् भिक्षैव भवति। एतै: पूर्वम् चित्रपटस्‍य स्‍वामी चित्रपटम्, चित्रभवनम् च प्रदातुम् याचित: स्‍यात्। अधुनैते त्रिकटद्रव्‍यम् जनताम् याचन्‍ते। भवॉंश्चित्रपटम् पश्‍यतु, मा वा पश्‍यतु, भवत: श्रेणी कुत्रापि भवतु भवानेभ्‍य: पञ्चमुद्रा दशमुद्रा वा दास्‍यत्‍येव। सर्वमिदम् भिक्षैव॥ यदि सिद्धान्‍तदृशा पश्‍यामस्‍तर्हि का वा भवेत्‍परिभाषा भिक्षायाः इत्‍यपि वच्मि। द्रव्‍यस्‍योपार्जन श्रमेण भवति। भवान् श्रमम् करोति, तद्विनि‍मये भृतिम्, वेतनम् वा लभते। तत्‍खलु भवदुपार्जितम् द्रव्‍यम्। यदि स्‍वामिनोऽपनुपस्थितौ, तस्‍य दृष्टिम् परिहृत्‍य वा किम्चिद्वस्‍तु भवताऽऽत्‍मसात्क्रियते तर्हि तच्‍चौर्यमित्‍युच्‍यते। यद्युपार्जनम्, चौर्यम् चेति द्वयमपि न संभवति तर्हि जना भिक्षामाश्रयन्‍ते। स्‍व-स्‍वत्‍वाऽऽपादनस्‍यायम् तृतीय उपाय:। याचना च द्विविधा-अल्‍पीयसा समयेन परावर्तनस्‍य वचनम् प्रदाय द्रव्‍यग्रहणम् ऋणमित्‍युच्‍यते। यद्यहम् भवते ऋणम् प्रयच्‍छामि, तदा तस्मिन् द्रव्‍ये मदीयम् स्‍वत्‍वम् स्‍वल्‍पकालाय निवर्तते- “रजकाय वस्‍त्रम् ददाति” इतिवत् स्‍वस्‍वत्‍वनिवृत्तिपूर्वकपरस्‍वत्‍वापादनम् दानमित्‍यस्‍माकम् वैयाकरणा अब्रुवन्। मार्क्‍साख्‍यो विद्वान् श्रमस्‍यापीमाम् नवीनाम् परिभाषामारब्‍धवान्। श्रमस्‍य विनिमये द्रव्‍यग्रहणमुपार्जनपम्। एवंद्रव्‍यग्रहणस्‍य त्रय एवोपाया: उपार्जनम्, चौयम्, याचनम् च। उच्‍यते ह्याङ्गलभाषायामपि - 'Four ways to a square meal Earn, beg, borrow or steal.' ‘नान्‍य: पन्‍थाः विद्यतेऽयनाय। यद् द्रव्‍यम् श्रमोपार्जितम् नाऽस्ति, तद्याचितम् वा भवेत्, चोरितम् वा भवेत्” सर्वमिदम् धीरेन्‍द्रस्‍य व्‍याख्‍यानम् श्रुत्‍वाऽहम् ज्ञानाञ्जनशलाकयोन्‍मीलितनेत्रमिवात्‍मानमन्‍वभवम्। किन्‍तु तावता मत्‍पत्नी दानीयचित्रटपटस्‍य त्रिकटद्वयम् गृहीत्‍वाऽऽगच्‍छत्। धीरेन्‍द्रोऽवोचत्- “धन्‍याऽसि प्रजावति! यथा बलवान् बलिर्वामनरूपाय भगवते त्रिविक्रमाय त्रिलोकीम् प्रदाय गौरवान्वितोऽभूत्, तथैव त्रिकटान्‍यादाय भवती शोभते।” साऽपृच्‍छत् - ‘किन्‍तु धीरेन्‍द्रमहाशय, वामनेन प्रत्‍यक्षीकृतम् किम् तद्रहस्‍यमस्ति यद् भवता ज्ञातम्? “अहो श्रूयताम् तत्। याचकानाम् सम्‍प्रदायगुरुर्भगवान् वामनो विना श्रममेव वस्‍तूनामात्‍मसात्‍करणस्‍य विद्याम् प्रादुष्‍कृत्‍य सर्वत्र धनस्‍य पुण्‍यम् महत्त्‍वम् च प्रासारयत्। सर्वान् दानिनोऽनेन विमोह्य वराकम् बलिम् च बन्‍धयित्‍वा विना परिश्रमम् याचनानन्‍दस्‍य रहस्‍यमप्‍यसौ लोकेऽवतारयामास। तदनन्‍तरम् भारते वर्षे याचनाया भिक्षायाश्च महती परम्‍परा प्रासरत्, दृश्‍यताम् स्‍वयमिन्‍द्र: स्‍वकीयम् पुत्रमर्जुनम् कर्णस्‍य शक्तेरभिमुखम - किञ्चित्‍करम् विज्ञाय कर्णं तस्‍य कवचकुण्‍डलेऽयाचत। कीदृश: सरल उपायो युद्धम् विजेतुम्? अनेन नितरामजेय: कर्ण: सुपराजेय: समजायत। मत्‍पत्न्‍या पृष्टम् “किमिन्‍द्रस्‍त्रैलोक्‍याधिपोऽपि याच्‍ञालाधवम् स्‍वीचकार?” धीरेन्‍द्र: - “हा हन्‍त! इन्‍द्र: स्‍वयमजानात् यन्‍मम शक्तेराधारभूतम् वज्रमपि याचनात एवाऽऽनीतम्। वृत्रस्‍य शक्तेर्भीता: सर्वे देवा दधीचिम् दानस्‍य महत्त्‍वम् बोधयित्‍वा, मुग्‍धस्‍यास्‍यास्‍थीन्‍यपि दानव्‍यपदेशेन नीतवन्‍त:। तत एव तु इन्‍द्रो वज्रधर: समभूत्। एवंविधो याचकश्चेदन्‍यम् याचेत, किम् तत्र चित्रम्? स्‍वयम् धर्म: कपोतरूपम् धृत्‍वा राज्ञ: शिबे: सभायाम् स्‍वशरीरपरिमाणमामिषमयाचत।” अहम् - “तर्हि भवन्‍मते भारतीया देवा अपि भुक्षुका एवाभूवन्?” धीरेन्‍द्र: - “अथ किम्? अत एव तु भिक्षाऽस्‍मत्‍संस्‍कृतौ परमम् पवित्रम् कर्तव्‍यम्, धर्म:, सर्वपुण्‍यानाम् च सारभूतम् वस्‍तु संमन्‍यते। दृश्‍यताम् - ब्रह्मचारी, वानप्रस्‍थ:, संन्‍यासी इति त्रय आश्रमास्‍तु स्‍वजीविकायै भिक्षामेवाश्रयन्‍ते। भिक्षाटनम् ह्युपनीतस्‍य ब्रह्मचारिण: प्रथमम् कर्तव्‍यम् “भवति! भिक्षाम् देहि” इत्‍यारटन् वटु: भिक्षाटनम् दिने दिने चरति। अस्‍मद्वैयाकरणाः अपि भिक्षाटनम् प्रमुखा क्रिया, गौरानयनम् चानुष‍ङ्गिकीति कथयित्‍वा ‘भिक्षामट, गाम् चानयेति’ छात्रान् साग्रहम् पाठयन्ति सिद्धान्‍तकौमुद्याम्। शिक्षाम् समाप्‍य स्‍नातको गुरुदक्षिणाम् दातुकामोऽपि भिक्षामेवाश्रयति। कौत्‍सरघुवृत्तान्‍ते स्‍वगुरवे दक्षिणाम् प्रदातुम् रघो: स्‍वर्णमुद्रा याचितुम् ‘कौत्‍स: प्रपेदे वरतन्‍तुशिष्‍य:’। किन्‍तु कौत्‍स: समपश्‍यत् यत्‍सर्वमेधानन्‍तरम् वराको रघुरपि स्‍वयम् भिक्षुकः एव संजात:। एवमेव महाभारतीय: उत्तङ्क: स्‍वगुरुपत्‍न्‍याऽऽज्ञप्त:, ‘गुरुदक्षिणारूपेण राज्ञ: सौदासस्‍य पत्‍न्‍या: कुण्‍डले मदर्थमानय’ इति। तदर्थम् वराक उत्तङ्को भिक्षुको बभूव॥ किम् बहुना! चातुर्वर्ण्‍ये मूर्धन्‍यो वर्णो ब्राह्मणो भिक्षया एवाजीवत्। शिलोञ्छवृत्त्‍या, भिक्षया वा जवीनम् गौरवममन्‍यत। अत एव सखे! एतस्‍या: परम्‍पराया: प्रतिनिधयो वयम् यदि भिक्षुका न भवेम तर्हि कोऽन्‍यो भवेत्? अहम् - किन्‍तु सखे! ये ब्राह्मणा: श्रमेणोपार्जनम् भिक्षातो वरम् मन्‍यन्‍ते ते दानम् न गृह्णन्ति-दक्षिणाम् गृह्णन्ति। दक्षिणाशब्‍दस्‍य चाङ्गलभाषानुवादो भवति फी (Fee) इति। श्रमस्‍य प्रतिफलम् दक्षिणा, नेदम् परिग्रहपदवाच्‍यम्॥ मत्‍पत्नी धीरेन्‍द्रस्‍य सिद्धान्‍ताद् वैमत्‍यम् प्रकाशयन्‍ती प्रोक्तवती- “अरे श्रीमन्! दानस्‍य महिमानम् भवान् कथम् जानातु? अस्‍मद्देशे पुरा धनिका भूयांसोऽभूवन्। धनस्‍य व्‍ययम् ते कर्त्तुम् नापारयन्। अत एव समाजे समानवितरणाऽनुकूलाऽऽर्थिकी व्‍यवस्‍था प्राचीनैराप्तैर्दानपरम्‍पराया: कृताभूत्। श्रुतम् भवता? “दानम् भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्‍य। यो न ददाति न भुङ्क्ते, तस्‍य तृतीया गतिर्भवति॥” धीरेन्‍द्र: - तत्‍सर्वमहम् जानामि। किन्‍तु भवती न जानाति यद्यदि भारते पुरा धनिकाः भूयांसोऽभविष्‍यँस्‍तर्हि दानस्‍य महत्त्‍वम् कुतोऽभविष्‍यत्? दानग्रहणेच्‍छूनामपेक्षया यदि दानिनोऽधिकाः अभविष्‍यँस्‍तर्हि ‘दानम् भोगो नाश:’ इत्‍यादि पद्यानि निर्माय दानिनाम् दानाय प्रेरणस्‍य काऽऽवश्‍यकताऽऽभवष्‍यत्? यद्वस्‍तु स्‍वल्‍पतरम् लभ्‍यते तस्‍यैव महत्त्‍वम् भवति। एवंविधानि पद्यानि भिक्षुकब्राह्मणैः रचितानि, धनिकेभ्‍यश्च श्रावितानि। धनिकैरपि रचिता: कतिपये श्लोका: तेष्‍वेकतमम् श्रावयामि- “तृणाल्‍लघुतरस्‍तूलस्‍तूलादपि च याचक:। वायुना किम् न नीतोऽसौ? मामायम् प्रार्थयेदिति॥” एतदुपरि सर्वे वयम् हासमुखरा अभूम। तदैव मत्‍पत्नी प्रोवाच - ‘तर्हि धीरेन्‍द्र, अहम् कलयामि यद् याचनाया महत्त्‍वस्‍य कारणमिदम् वर्त्तते यद्याचने न कोऽपि परिश्रम:, न किमपि कष्टम् सहजम् सरलमिदम् कार्यम्॥ धीरेन्‍द्र: - तत्तु विद्यत एव। परम् श्रमविमुखा अपि वयम् भारतीया भिक्षाटनस्‍य नित्‍यनूतनानामुपायानामाविष्‍कारे नितराम् श्राम्‍याम:। दृश्‍यताम्, याचनस्‍य, विना श्रमम् द्रव्‍योपार्जनस्‍य च कत्‍युपाया अस्‍माभिराविष्‍कृता:। येऽन्‍यत्र भृतिम् न लभन्‍ते ते तीर्थेषु तीर्थगुरव: (पंडा) भूत्‍वा याचन्‍ते, मन्दिरेषु पूजका भूत्‍वा याचन्‍ते भगवन्‍मूर्त्‍यर्थम्, शनिगहस्‍योपासका भूत्‍वा शनिवासरेषु शनिमूर्तिम् जनान् प्रदर्श्‍य याचन्‍ते, रथ्‍यासु भिक्षुका भूत्‍वा याचन्‍ते॥ भारते सुचिरात्‍प्रचलन्‍ती सेयम् भिक्षुकपरम्‍परा तावद् दृढमूला समजायत, यद्ये, नितान्‍तमस्‍पृहा, निर्लिप्ता महान्‍तश्चासँस्‍ते स्‍वाभिमानिनोऽपि सन्‍त: प्राचाम् परम्‍परामिमामविगणयितुमक्षमा: स्‍वार्थस्‍याभावेऽपि परार्थम् चायन्‍ते स्‍म॥ महामनामालवीयो वाराणसीयहिन्‍दुविश्वविद्याल‍यनिर्माणसहायतार्थम् याचको भूत्‍वा देशस्‍य कोणम् कोणम् बभ्राम्। महात्‍मागान्‍धी हरिजनानाम् पददलितानाम् च कृते याचते स्‍म। अस्‍माकम् समयेऽपि ‘सन्‍तविनोबाख्‍यो याचको भूमिहीनानाम् कर्षकाणाम् कृते भूखण्‍डानि याचते स्‍म। सर्वे एते भगवतो वामनस्‍य वास्‍तविका उत्तराधिकारिण:”। एतदुपरि कतिपयक्षणपर्यन्‍तम् सर्वे वयमहसाम॥ अहम् - “ज्ञातम्, ज्ञातम्। अत एवाहम् शङ्के यदिमाम् परम्‍पराम् प्रचालयितुमे-वास्‍माकम् नेतारो मन्त्रिण: प्रधानमन्‍त्री चापि विदेशमुद्रासहायताम् याचमाना देशम् देशम् भ्राम्‍यन्ति। मुद्रासहायताम्, यन्‍त्राणाम् सहायताम्, सर्वविधाम् सहायताम् याचामहे वयम्। कदाचन ऋणरूपेण, कदाचन केवलम् सहायतारूपेणैव॥ मत्‍पत्नी- ऋणरूपेण याचिता सहायता तु भवन्‍मते नास्ति याचना। अन्‍याविधाम् सहायताम् तु वयम् बन्‍धराहित्‍येन समयेन गह्णीम:। किम् तत्र दैन्‍यम्? धीरेन्‍द्र: - सर्वम् तत्‍समीचीनम्, प्रजावति! किम् च, याचकस्‍य सविधे कदाचन अन्‍य: कश्चन याचकश्चेत्‍समायाति, सोऽपि तस्‍मात् किम्चिल्‍लभत एव। अतो वयम् यदाकदाचनान्‍येभ्‍य: प्रतिवेशिदेशभ्‍य: सहायताम् प्रदाय कर्तव्‍यम् पालयाम एव॥ किन्‍तु गौरवस्‍याश्चर्यस्‍य च विषयस्‍त्‍वम् विद्यते यदस्‍माभिर्याचनस्‍यान्‍येऽपि विविधा नवीनाश्च प्रकारा आविष्‍कृता:। यदा वयम् परोपकारस्‍य कृत्‍यम् चिकीर्षामस्‍तदा सहायतायै सर्वकारम् याचामहे, सर्वकारोऽस्‍मभ्‍यं भिक्षाम् ददाति, किन्‍तु तत् ‘अनुदानम्’ (grant) इत्‍युच्‍यते। दानस्‍यैक: प्रकारस्‍तदिदम् ‘अनुदानम्। धनाधिपान्, सामान्‍यजनान् वा याचित्‍वा द्रव्‍यानयनम्, ‘अंशदानम्’ अथवा चन्‍दादानम्’ (चन्‍दा,donation) इत्‍युच्‍यते। अनाथालयानामनाथबालका गीतवादित्रपुरस्सरम् वाद्यवृन्‍द (band) मादाय जनान् याचितुम् प्रयान्ति। कदाचन दानीयचलचित्राणि प्रदर्श्‍य, कदाचिच्‍च दानीयध्‍वजनान् (flags) विक्रीय वयम् जनान् याचामहे। अहम् - भगवन्! एतत्‍सर्वम् तु जनै: सुतराम् सोढम्। किन्‍तु पाखण्‍डाभिक्षाया अपि कतिपये प्रकारा विनि:सृता:, यैस्‍तु सर्वेऽपि भारतीयास्‍त्रासिता एव। एवंविधा भिक्षानटा: प्रज्‍यहम् दृश्‍यन्‍ते ये रथ्‍यासु गच्‍छतो जनान् निरुध्‍य ‘हन्‍त, मद्गृहे कश्चन मृत:, और्ध्‍वदैहिकसंस्‍कारार्थम् द्रव्‍यम् नास्ति, दीयताम्।’ अथवा, ‘मत्‍पत्नी पुत्रम् प्रसूतवती, तदर्थ द्रव्‍यम् दीयताम्।’ किम् वा ‘जलपुरशरणात् क्षतिग्रस्‍ताः ध्‍वस्‍तागृहाः वयम्, साहाय्यम् क्रियताम्’ किम् च ‘कारणवशादत्र यात्रायै समायातस्‍य मे पटपुटकम् छिन्‍नम्, अतोऽद्य किम्चिदृणरूपेण दीयताम्, घनादेशद्वारा स्‍वगृहाद्द्रव्‍यम् यदानायितम्’ तदहम् भवते दास्‍यामि, अथवा, ‘वयम् याचनाद्रव्‍येणैव तीर्थयात्राम् चिकीर्षमस्‍तद् भिक्षा दीयताम्’, अथवा - ‘किम् वा ‘गृहम् मे दग्‍धम्, दीयताम् किंचित्- इत्‍यादिमिथ्‍याव्‍यपदेशैस्‍तान् विलुण्‍ठन्ति। किम् भवता नानुभूतम् भिक्षानाटकस्‍यैतद् दृश्‍यसौख्‍यम्?” मत्‍पत्नी- एवंविधैरेवाऽऽडमबरकारिभि: प्राचीनभारतीयपरम्‍पराया दानमाहात्‍म्‍यम्, भिक्षायाश्च पावनत्‍वम् धूलिसात्‍कृतम्, मृषायितम् तत्। न वयमद्य कंचन विश्वसिम:॥ धीरेन्‍द्र: - परम् विश्वासस्‍याऽऽवश्‍यकताऽपि काऽस्ति? अद्य हि श्रमस्‍य युगम्। श्रम: क्रियताम् “नैष्‍कर्म्‍यम् खलु पातकम्” (आराम हराम है) इति निरन्‍तरमारट्यताम्। अत एव त्‍वेषु दिनेषु भिक्षावृत्तिनिरोधायास्‍माकम् विधायका विधीन् पारितवन्‍त:। याचकान् श्रमम् शिक्षयितु श्रमालया:, रात्रिविश्रामगृहा भिक्षुकालयाश्च निर्मीयन्‍ते॥ तदैव घटीयन्‍त्रेण एकादश वादितानि। मत्‍पत्नी सहसाऽवोचत्- “धीरेन्‍द्रमहाशय, अहमपि भवन्‍तम् भिक्षामेकाम् याचे” “काम् भिक्षाम्?” “यदधुना एकादश वादितानि। भवत्‍पत्नी भगिनी शर्मिष्ठा भवन्‍तम् प्रतीक्षमाणा भवेत्। तद् भवान् कृपया स्‍वगृहम् प्रयातु, भवन्मित्रम् वाजपेयिमहाशयोऽपि शेतामधुना। श्व: पुनरपि कार्यालयम् गन्‍तव्‍यम्।” “गच्‍छामि साम्‍प्रतम्। किन्‍तु प्रतिवेशिन्‍यै ऋणदानस्‍य भवत्‍या: सा समस्‍या समाहिता वा न वा”? “साऽपि समाहिता भविष्‍यति। अहम् श्व एव स्‍वगृहस्‍य शीर्षस्‍थाने काष्ठफलमेकम् स्‍थापयिष्‍यामि, तदुपरि च स्‍वर्णक्षरैर्वेदवाक्‍यमिदम् विलिखितम् भवेत् - “मा च याचिष्‍म कञ्चन।” तद् दृष्ट्वा मत्‍प्रतिवेशिन्‍यपि लज्जिष्‍यत एव।” देवर-प्रजावत्‍यो: संवादस्‍यास्‍य मध्‍य एव तन्‍द्रालुरहम् निद्रयाऽऽकेकराक्ष: संजात:। अत: संवादमिमम् समाहर्तुम् मयोक्तम् - “यदि सा तदापि न लज्जिष्‍यते तर्हि एतत्‍प्रमाणयिष्‍यति यत्‍सा नितान्‍तमावश्‍यकरूपेण शतम् मुद्रा वाञ्छति। ततश्चाहम् तस्‍यै शतम् रुप्‍यकाणि दास्‍यामि।” मत्‍पत्नी साक्रोशमवोचत् - “कुत्र सन्ति शतम् रुप्‍यकाणि?” अहम् - “मत्‍सविधे। अस्‍माभिरधुनैव क्रीतस्‍य भूखण्‍डस्‍योपरि गृहनिर्माणाय ऋणप्रदानार्थम् मया सर्वकारो याचितोऽभूत्। तदुपरि- अष्टसहस्रमुद्राणाम् प्रथमो भवननिर्माण-ऋण-भागोऽद्यैव मया लब्‍ध:। तस्‍मादेव द्रव्‍यराशेरिदम् दास्‍यामि।” मदीयद्रव्‍ययाचनलाघवस्‍यास्‍योपरि विस्‍मयाकुला मत्‍पत्नी लल्लिता, निरुत्तरा, मुद्रितमुखी चातिष्ठत्। “भवताऽपि ऋणम् चाचितम्......तर्हि.......भवान्......“इत्‍यादि किम्चिदस्‍पष्टमुदीरयन् धीरेन्‍द्रोऽपि साट्टहासम् गृहाद्बहिर्निश्चक्राम। नामधेयानि: देशे विदेशे च भारतवर्षमस्‍माकम् निजनीधीनाम्, महापुरुषाणाम्, स्‍थानानाम्, प्राकृतिकसाधनानाम् च चिरादुपेक्षकत्‍वेन सुप्रसिद्धम्। वयम् मारुतपुत्रसदृशा: स्‍म:। इदम् श्रूयते यद् हनुमान् अलौकिकपराक्रमी आसीत्, परन्‍तु निजपराक्रमम् स स्‍वयम् न वेत्ति स्‍म। यदान्‍य: कश्चित् तम् तस्‍य पराक्रममवोचत्, तदा सः प्रत्‍यभिक्षामिवाकरोत्। रामायणे समुद्रोल्‍लंघनाय जाम्‍बवानेव तम् प्रोत्‍साहयमास, तदनन्‍तरमेव चामानुषसाधारणानि कृत्‍यान्‍यन्‍वतिष्ठत्‍स:। मन्‍ये, भारतमपि तथैवास्ति। अस्‍माकम् देशे सन्ति महामहान्ति प्राकृतानि वस्‍तूनि, गिरयो, नद्य:, पर्वता:, प्राचीनम् साहित्‍यम्। परन्‍तु वयम् न जानीमोऽस्‍य महत्त्‍वम्। यदा वैदेशिका: समागत्‍य बोधयन्ति यद् यौष्‍माकी सेयम् संस्‍कृतभाषैव विश्‍वभाषणामादिजननी, एतस्‍या व्‍याकरणम् विश्‍वस्मिन् सर्वाधिकम् परिमार्जितम्। तदा वयम् गतानुगतिकक्रियया गड्डरिका प्रवाहपतिता इव तदिदम् सगौरवमाम्रडयाम इति भारतीयानाम् भागधेयस्‍य सेयम् विडम्‍बना। को न जानाति यद् यदास्‍माकम् वैदिकविज्ञानस्‍य आधारग्रन्‍थानाम् प्रकाशनम् सगौरवम् सगुणग्राहम् च शार्मण्‍यादि- (जर्मनी) पाश्‍चात्‍यदेशीयै र्विद्वद्भि: कृतम्, तदनन्‍तरमेव महामहद्भिर्मुखैर्भारतीयास्‍तथाकथिताः विद्वांसोऽपि वेदानाम् महत्त्‍वस्‍य घण्‍टाघोषमारेभिरे, वैदिकसाहित्‍यस्‍य पुनरुद्धारम् च प्रारब्‍धवन्‍त:। अस्मिन् सभ्‍यतायुगे एवंविधानि निदर्शनानि न दुर्लभानि स्‍युर्यदस्‍माकम् महाकवे: कालिदासस्‍य, महतो भाषाशास्त्रिण: पाणिने:, पतञ्जलेर्वा विषये रूसदेशीयैरमरीकादेशीयैश्च नवीनप्रकाशितपुस्‍तकेषु यदधुनैव लिखितम्, तदस्‍माकम् कदाचिदप्‍यश्रुतपूर्वम् स्‍यात्तस्‍य तथ्‍यस्‍य गवेषणायै चाप्‍यस्‍माभिर्न कदापि चेष्टितम् स्‍यात्। संस्‍कृतभाषायाम् ये शब्‍दा वर्तन्‍ते तेषामपभ्रंश-सरण्‍याऽन्‍यान्‍यविश्‍वभाषासु कति शब्‍दा: किम्विधा निर्मिता:, साम्‍प्रतिकव्‍यवहारभाषासु च संस्‍कृतस्‍य कियन्‍त: शब्‍दा अविकलमुच्‍यन्‍ते इत्‍याद्यपि अस्‍मभ्‍यम् वैदेशिका एव बोधयन्ति। एतस्‍मादप्‍यधिकमाश्चर्यास्‍पदम् वस्‍तु तदिदमस्ति यदस्‍माकम् भारते भारतीया भारतीयनामसु न श्रद्दधति। ब्राह्मणकुलेष्‍वपि आचारे-व्‍यवहारे, भोजनपानयोश्‍च यत्‍पाश्चात्‍यसभ्‍यतासाङ्कर्यम् समुपैति, तद्दूरे तिष्‍ठतु। किन्‍तु नामकरणे तु न किमपि काठिन्‍यम्। आंग्‍लप्रदेशेषु जार्ज, जॉन, स्मिथ, रॉबर्ट इत्‍यादि परिगणितानाम् नाम्‍नामेव पौन:पुन्‍येन परिवृत्तिम् कृत्‍वा यदा “वापस्तिस्‍मम्” (बपतिस्‍मा) क्रियते, तदास्‍माकम् गीर्वाणभाषायाम् भगवत्‍कृपया परोलक्षा:, अनन्‍ता:, सुमधुरा:, सुवाच्‍याश्च शब्‍दराशय: एतदर्थम् विद्यन्‍ते। तथापि साङ्कर्यपूजका: महापुरुषा स्‍वपुत्रीणाम् ‘रीता’, ‘अनिता’ इति आंग्‍लाभिनेत्रीसुलभानि नामानि साग्रहम् गृह्णन्‍तोऽलौकिकमाह्लादम् गौरवम् चानुभवन्ति। पाश्‍चात्‍यनामानि “ड्रिंकवाटर” “डूलिटिल” इत्‍यादीनि न सन्‍त्‍यन्‍वर्थानि, किन्‍त्‍वस्‍माकम् भारते सार्थकानि ललितानि नामधेयानि पर: सहस्रम्। तथापि ये स्‍वपुत्रस्‍य भारतीयम् नाम ‘गोपाल’ इत्‍यपि ‘जी.पाल’ इति लिखन्ति तेषाम् विदेशीयनामप्रेमा कथम्कारमुचित:? इतश्च विदेशीया भारतयीयनाम्‍नाम् सौभगेन एतावन्‍मुग्‍ध यत्‍स्‍वसन्‍ततीनामेव न, अपितु स्‍वभवनानाम्, स्‍वव्‍यापारसंसारस्‍य चापि नाम भारतीयम् कर्तुम् लालायन्‍ते। काश्‍मीर-देशवासी एक: आंग्‍लभारतीय: (एंग्‍लो इंडियन) मदीयस्‍य भवनस्‍य “मंजुनिकुंज” इति नाम दृष्‍ट्वा इयान्‍मुग्‍ध: समभूत् यत् स्‍वकीयस्‍य निर्मास्‍यमानस्‍य भवनस्‍य तदिदम् नाम स्‍यादित्‍यर्थम् मत्‍सकाशादनुमतिम् ग्रहीतुमसावगच्‍छत्। स्‍मरामि यच्‍छार्मण्‍यदेशीयनैकेन विदुषा स्‍वकीयम् नाम “कण्‍व:” प्रसेधितमासीत्। ऑक्‍सफर्डनगरे तुलनात्‍मकभाषाविज्ञानस्‍य (कम्‍पेरेटिव फिलोलोजी) प्राध्‍यापकेन मैक्‍समूलर- (मैक्‍स म्‍यूलर)- नामकेन सुप्रथितेन पुरातत्त्‍वविदा तु स्‍वकीयनाम्‍नो भारतीयकरणम् “मोक्षमूलरभट्ट:” इति कृतमासीत्। विलिखतमेकत्र तेन स्‍वलिखितवेदभाष्‍यस्‍य पुष्पिकायाम् - शार्मण्‍यदेशजातेन श्रीगोतीर्थ-निवासिना। मोक्षमूलरभट्टेन भाष्‍यमेतद् विलेखितम्॥ इत्‍यादि। (ox = गौ; food = तीर्थ) विदेशजातेषु विद्वत्‍सु भारतीयनाम्‍नाम् कृते यदा इयानादरस्‍तदा दुर्भाग्‍यहता आंग्‍लानाम् भारतवासिनः+ मानसपुत्रा रीता-अनितादिनाम्‍नामाम्रेडनम् कुर्वन्‍तो गर्वायन्‍तो इत्‍यत: अधिकम् किं भेवद् दौर्भाग्‍यम्? सौराष्‍ट्रदेशीयाः जानन्ति यद् गुर्जरदेशस्‍य मोगला अपि स्‍वनाम्‍ना सह ‘यूसुफ धर्मसी’, ‘हबीत पद्मसी, इत्‍यादि धर्मश्री पद्मश्री आदि संस्‍कृतशब्‍दसाम्‍यम् वहत: शब्‍दान् प्रयुंजाना न संकुचन्‍ते। ‘हाजी जेठा गोकुल’ नाम्‍ना प्रसिद्धो व्‍यापारी मुगल एव। स्‍मराम्‍येकम् पुरातनम् वृत्तम् यद् यदा रूसदेशस्‍थो भारतीयदूतावासो भारतीय: सन्‍नपि विदेशीयामांग्‍लभाषामेव व्‍यवाहरत्-स्‍वनामपट्टमपि ‘एम्‍बसी’ (एम्‍बेसी) इत्‍येवालिखत् तदा रुससर्वकारेण पत्रमेकम् विलिख्‍य भारतसर्वकारोऽनुरुद्धो यत् भारतीयदूतावासे भारतीया हिन्‍दीभाषा आहोस्वित् रुसीयभाषेव व्‍यवहार्या, नांग्‍ली भाषा इति, तदा संसदि विमर्शानन्‍तरम् प्रधानमन्त्रिमहानुभावेन प्राचीननीतिशास्‍त्रानुमोदितम् ‘दूतावास:’ इति नाम यथाकथंचिदधिगतम्, तत्‍प्रभृति च तदेव तत्र प्रचलति। हिन्‍देशियायाम् विश्‍वविद्यालयीय उपाधय: धर्माध्‍यक्ष, उपाध्‍याय, आचार्य इत्‍यादय:। वयन्‍तु बी.ए., एम.ए., इति पाश्‍चात्‍योपाधिनामान्‍यदयाप्‍याम्रेडयाम:। संस्‍कृतस्‍नेहिन: प्रकाममाश्चर्यम् प्रमोदम् चानुभवेदुर्यद् इण्‍डोनिशिया-सर्वकारस्‍य संस्‍कृतनामस्‍नेहस्‍य प्रमाणम् सांप्रतमेव सर्वै: समुपलब्‍धम्। हिन्‍देशियाया: वायुयान-सेवाव्‍यवस्‍थाया नामकरणार्थम्, तत्र “गुरुड” पदस्‍य गरुडचिह्नस्‍य च मनोनयंन सर्वसम्‍मत्‍या अभूत्। किन्‍तु संस्‍कृतशब्‍दस्‍यास्‍य प्रयोगार्थम् भारतसर्वकारस्‍यानुमतिग्रहणमावश्‍यकमासीत् अत: इन्‍डोनेशियासर्वकारेण भारतसर्वकारस्‍य समीपेऽनुमतिप्रार्थना प्रेषिता। तदर्थम् भारतेन सहर्षम् स्‍वीकृतिर्दत्ताऽपि। तेन भारतेन, तस्‍या: संस्‍कृतभाषाया: पदस्‍य कृते यस्‍या ममत्‍वम् तेन कदापि न कृतमासीत्। वयम् तु कथयिष्‍याम: यत्‍संस्‍कृतजनन्‍याः उपरि विश्‍वस्‍य प्रत्‍येकसंस्‍कृतज्ञस्‍याधिकारोऽस्ति। अस्‍तु, प्रसादस्‍यायम् विषयो यत्‍सर्वकार: एषु दिनेषु एवंविधस्‍थलेषु संस्‍कृतस्‍य सुरुचिपदप्रयोगमारब्‍धवान् अपि। कोचीनस्थितम् भारतीय-वायुसेनाप्रशिक्षण-केन्‍द्रमपि “गरुड” नाम्‍नाऽलंकृतम्। ट्रॉम्‍बे-स्थितमणुयन्‍त्रम् (एटोमिक रिएक्‍टर) “अप्‍सरा” इति नाम्‍ना स्‍मर्यते। मोहमयीस्‍थस्‍य एकस्‍य आतुरालयस्‍य नाम ‘अश्विनी’ इति अश्विनी-कुमारयोर्देवभिषजो: पुण्‍यस्‍मृतौ स्‍थापितमस्ति। सेयम् परम्‍पराऽस्‍माकम् हृदयस्‍य पुनर्जागर्ते: परिणामो वा स्‍यात् अनुकरणम् वा स्‍यात् किन्‍तु तादृश्‍यो घटना अस्‍मान् हर्षगद्गदान विदधतीत्‍यत्र भवन्‍तोऽपि सहमता: स्‍युरेव। यथाऽस्‍माभि: पूर्वम् भारतीयानाम् पाश्‍चात्‍यनामधेयप्रेमा मनाक् संकेतितो (येन प्रेरिता आंग्‍लभक्ता गोपालमपि जी पाल इत्‍यांगलीकुर्वन्ति, रामभरोसे, जयकिशन इत्‍यादीनि भारतीय-लोकभाषासहजानि नामानि वा आर.बी.रोजे., जैक्‍सन इत्‍यांगलीकृत्‍य लिखन्‍तो गर्वायन्‍ते) तथैव सोयमन्‍योऽभिनिवेश एषु दिवसेष्‍वस्‍मार्भिविलोकितो यत्‍सुप्रचलितानि शुद्धानि संस्‍कृतनामान्‍यर्धदग्‍धै: संस्‍कृतानभिनभिज्ञै र्विक्रियन्‍ते, लिपिकरणेऽशुद्धया वर्तन्‍या रूपान्‍तरणमेव तेषाम् संजायते। एतादृशेषूदाहरणेषु स्‍थलनामानि हृषीकेश इत्‍यादीनि ऋषिकेशत्‍वमभजन्। परिनिष्ठिता अपि हरिद्वारनिकटस्‍थम् हृषीकेशतीर्थम् ऋषिकेशम् लिखन्ति। ऋषीणाम् केशलुंचनस्‍यायम् प्रक्रमस्‍तत्रैव नोपशाम्‍यति-ऋषिपत्‍नीरपि विरूपयति। अनसूया अनुसूया संजाताऽस्ति हिन्‍दीपत्रिकासु दूरदर्शन रेडियोप्रभतिषु च। क्रिकेट क्रीडादक्षेषु दाक्षिणात्‍य ये प्रविष्टास्‍तत्पितृभ्‍याम् तेषाम् भारतीयसंस्‍कृतेरनुपाणि रुचिराणि नामधेयानि निर्धारितान्‍यासन् सुनील गावस्‍कर, कपिलदेव: इत्‍यादीनि। कस्‍यचन नाम आलवार विदुष: शठकोपाचार्यस्‍य नाम स्‍मारयितुम् शठकोपन् इति विहितम् स्‍यात् पितृभ्‍याम्। शठकोपाचार्यस्‍य नाम मारन् इत्‍यप्‍यासीद् यदनुसारम् भारतीयो वरिष्ठो राजनेता मुरासोलि मारन् सुप्रस्थित:। तथैव कस्‍यचित् क्रिकेट दक्षस्‍य नाम शठकोपन् भवेत् यत्तमिलभाषायाम् शडगोपन् इति लिख्‍यते। तद्विलोक्‍य नागरीलिपिप्रवणास्‍तम् ‘सद्-गोपाल’ इत्‍येव सर्वत्र लिखन्ति। सतोऽपि गोपनम् य: करोति स तु नाऽस्‍माकम् संस्‍कृतौ साधीयान्‍मन्‍यते किन्‍तु वराकस्‍यास्‍य नामैतावद्विरुपितम् यत्‍सः स्‍वयमपि मन्‍ये सद्गोपनमेवात्‍मानम् मन्‍यमान: स्‍याद् यथा श्रीसूक्तोदीरितम् “पिगंलाम् हेममालिनीम्” इत्‍यादिनामसु पठितम् लक्ष्‍म्‍या नाम धारयन्‍ती सुप्रथिता चलचित्राभिनेत्री (यस्‍या नाम कर्मकांडदक्षेण शुद्धविप्रेण पित्रा हेममालिनीति निर्धारितं स्‍यात्) सर्वत्र हेमा मालिनीति स्‍मर्यते, स्‍वयमपि तथैव लिखेच्‍चेन्‍नात्‍नाश्‍चर्यम्। एकोऽन्‍योऽभिनेता दिवसेष्‍वेषु युवतिहृदयसम्राट्त्‍वम् बिभर्ति यन्‍नाम किमस्‍तीति वयम् नाद्यावधि वेत्तुमपारयाम। अयम् हि रितिकोऽस्ति। को भवति रि‍तिक:? मन्‍ये केनचनाभिज्ञेन ऋत्विक इति नाम परामृष्टम् स्‍यात्। ऋत्विक् घटक: सुप्रसिद्धश्‍चलचित्र निर्माताऽभूदिति वयम् जानीम:। तथैवायमपि ऋत्विग् भवेत् किन्‍तु हिन्‍द्या रितिक: आंग्‍ल्‍या तु HRITHIK इति विलिख्‍यमानोऽयम् कस्‍य देशस्‍य जन: स्‍यादिति विश्‍वंभर एव वेत्ति। केवलम् निदर्शनविधया प्रस्‍तुतैरुदाहरणैर्भवन्‍तोऽनुमितवन्‍त: स्‍युर्यद् वैदेशिकास्‍तु भारतीयनामभ्‍य: समर्पितस्‍वान्‍ता: सन्ति किन्‍तु वयम् भारतीया भारतीयानि नामानि विहायांगलानि आनायितु लालायिता:। यानि भारतीयानि सन्ति तान्‍यपि शुद्धतया लेखितुं नास्‍माकं धी:। स्थिते चराचरनियन्‍ता प्रदेयात्‍सुबुद्धिमित्‍येवाऽशासाना वयम् विरमामोत्रैव। मस्तिष्‍कम् द्राक्तरप्राणजीवन: नगरस्‍य सुप्रतिष्ठितश्चिकित्‍सक आसीत्। सर्वेरन्‍यैश्चिकित्‍सकै: पराड्मुखीकृता रोगिणस्‍तस्‍य चिकित्‍सया उल्‍लाघा भूत्‍वा गच्‍छन्ति स्‍म। द्राक्तरमशयोऽधुना जीवनस्‍य संध्‍यामवलोकयन्‍नासीत्। वार्द्धक्‍यमागतम्। परम् शल्‍यक्रियायामधुनाऽपि स भृशम् प्रगल्‍भोऽभूत्। एकदा विचित्र एको रोगी द्राकरस्‍य चिकित्‍सालये प्राप्त:। अस्‍य शिरसि प्रायो महती वेदना वर्त्तते स्‍म। तेषु दिनेषु मानसी चिन्‍ताऽपि तस्‍य भूयसी अभूत्। पत्न्‍या: प्रत्‍येकम् कृत्‍ये स प्रातिकूल्‍यम् पश्‍यति स्‍म। यदि पत्‍नी मार्गे कमपि जनम् पश्‍यति स्‍म, स इदमेव शङ्कते स्‍म यत्‍सा तस्‍मै स्निह्यति। एवम् तस्‍य महती मानसी चिन्‍ता आसीत्। द्राक्तरेण निदानम् कृतम्। विविधयन्‍त्रयोजनानन्‍तरम् तेन निश्चितम् यद्रोगिणो मस्तिष्‍के दौर्बल्‍यमागतमस्ति। तेन कथितम्, भवान् मनश्चिकित्‍सालये कतिपयदिवसान् यावद्वसतु। भवतो मस्तिष्‍कम् निर्बलम् जातम्। श्‍व: अहम् शल्‍यक्रियाम् कृत्‍वा शिरसि मस्तिष्‍कभागस्‍योपरि एकेन विशेषप्रकारकेण मर्दनेन (मालिश massage) मस्तिष्‍कस्‍य पुष्टये प्रयत्‍नम् विधास्‍यामि। आशासेऽनेन प्रयोगेण भवान् उल्‍लाघो भविष्‍यति। रोगी यथाकथितम् द्राक्तरस्‍य चिकित्‍सालये निवासमकरोत्। द्वितीय एव दिने द्राक्तरेण शल्‍यक्रियादिकम् विहितम्। प्राणजीवनेन सोऽयम् नवीन एव प्रयोग: कृतोऽभूत्। एतस्‍य प्रयोगस्‍य साफल्‍ये सति जगत: सम्‍मुखे नवीना क्रान्ति: स्‍थापिता भविष्‍यतीत्‍यासीत्तस्‍यानुमानम्। अतएव शल्‍यक्रियाया: समये सोऽयम् भविष्‍यत: कल्‍पनयाऽऽक्रान्‍त:, सुभृशम् प्रसन्‍न: आतुरश्‍चाऽभूत्। भगवत्‍कृपया शल्‍यक्रिया शीघ्रम् समाप्ता। रोगी स्‍वप्रकोष्ठे प्रेषित:। अपरस्मिन् दिने यथैव द्राक्तरमहाभागश्चिकित्‍सालये समाजगाम, शल्‍यचिकित्‍सालयम् दृष्ट्वा सोऽयम् सुमहदाश्‍चर्यचकितोऽतिष्ठत्। रोगिणस्‍तस्‍य मस्तिकष्‍कम्, यद्धि शल्‍यक्रियाया: समये बहि: नि:सारितमासीत्, तत् सुरक्षकौषधपात्रः एव स्‍थापितमासीत्। आतरतायामन्‍यमनस्‍कतायाम् च तस्‍य योजनम् द्राक्तरेण विस्‍मृतमासीत्। अनर्थ: सञ्जात:!! यम् प्रयोगम् सफलम् द्रष्टुम् द्राक्तरेण सोऽयम् सुमहान् श्रम: कृतोऽभूत्, तस्‍य साफल्‍यम् तु दूरे, तस्‍य विधिरेव पूर्णो न जात:। सर्व: स्‍वप्नो भग्‍न:। यस्‍य रोगिणो मस्तिष्‍के नैर्बल्‍यमासीत्, तस्‍य मस्तिष्‍के पुष्टिकारकद्रव्‍याणाम् मर्दनम् तु दूरे तिष्‍ठतु, मस्तिष्‍कमेव शरीरादपगतम्। किमधुना भावि! शरीरस्‍य सर्वाधिको मूल्‍यवान् भाग: तस्‍य वराकस्‍य शरीरादपसृत:। किन्‍तु भगवत्कृपया मस्तिष्‍कमिदम् सुरक्षकौषधिप्रभावात् (Preservative Mixture) यथावत्, अविकृतमासीत्। द्राक्तरो रोगिण: प्रकोष्ठे अधावत्। किन्‍तु आश्‍चर्यमासीद्यत् प्रकोष्ठम् तदभूत् रिक्तम्। हन्‍त! यदि रोगी अभविष्‍यत्तर्हि तस्‍य शिरसि पुनर्मस्तिष्‍कम् योजयितुमासीत्‍सुशकम्। किन्‍तु सोऽपि गत:। प्रकोष्ठरक्षकेण कथितम् यद्रोगी स्‍वस्‍थो भूत्‍वाऽधुनैव गत:। परम् द्राक्तरो नैव विश्‍वासमकरोत्। ज्ञातम् तेन यद्रोगी रात्रावेव मृतो भवेत्। एतस्मिन् वार्धक्‍ये तदिदमपयशोऽप्‍यभूल्लिखितम् भाग्‍ये। व्‍यतिगतो भूयान् काल:। व्‍यस्‍मरत्‍सर्वामिमाम् घटनाम् द्राक्तरमहाभाग:। एकदा स नद्याम् स्‍नानार्थम् ग्रामपरिसरे गतोऽभूत्। यथैव वस्‍त्रादिकमुत्तार्य स स्‍नातुम् सज्‍जोऽभूत्तथैव स्‍वस्‍थ एको मनुष्‍य: पृष्ठत: समुपासरत्। द्राक्‍तरेण परिचितम् यदयम् तु स एव रोगी! स शीघ्रमपृच्‍छत्- किम् भवानधुनाऽपि जीवति? मस्तिष्‍कसदृशस्‍यामूल्‍यस्‍याङ्गस्‍याऽभावेऽपि किम् भवान् प्राणिति? आश्‍चर्यम् यन्‍मया भवतो मस्तिष्‍कम् पुन: स्‍थापयितुम् विस्‍मृतम्। किम् भवान् स एव? शीघ्रम् वदतु। सुमहदाश्‍चर्य मे।” ‘न मया ज्ञायते यद्भवता मम मस्तिष्‍कम् न पुन: स्‍थापितम्। किन्त्विदम् निश्चितमनुभवामि कृतज्ञ: सन् यद्भवताम् चिकित्‍साऽनन्‍तरम् होराद्वयेनैव मम सर्वोऽपि रोग: समूलम् नाशित:। नाऽहमधुना चिन्‍ताऽकुलस्तिष्ठामि। अहम् स्‍वदयितया सह प्रगाढम् प्रेमाणम् करोमि, किन्‍तु कदापिन ईर्ष्‍या, व्‍याकुलता च माम् न बाधेते। कस्‍यचिदपि कार्यस्‍य करणीयत्‍ने नाऽहम् भारमनुभवामि। जीवनस्‍य स्‍वस्‍थमानन्‍दमुपभुञ्जे। ऋतूनाम् नृत्‍यमहं पश्‍यामि, पुष्‍पाणि लतिकाश्‍च मम हृदयम् मयूरवन्‍नृत्‍यम् विधातुम् विवशयन्ति, किन्‍तु भविष्‍यतश्चिन्‍ता सर्वदाऽर्थम् नष्टा। पूर्वापेक्षया मम स्‍वास्‍थ्‍यम् नितरामुन्‍नतिमभजत इति भवानेव पश्‍यति। नाहमधुना पठितुम् प्रभवामि, परम् तदहम् वाञ्छाम्‍यपि न। अधुनाऽहम् प्रकृते: स्‍वस्‍थमुपभोगम् कर्तुमत्रैव नद्यास्‍तटे स्‍वच्‍छन्‍दम् विचरामि। ममास्‍या उल्‍लाघताया: कृते भवत: उपकारम् नाहम् कदापि विस्‍मरामि।” द्राक्‍तरमहाशय: सर्वमिदम् श्रावम् श्रावम् चकितोऽतिष्‍ठत्। निश्चितमेव रोगी नितराम् स्‍वस्‍थ: प्रफुल्‍लश्‍चादृश्‍यत। द्राक्‍तर: कथितवान् - “मया यन्‍मस्तिष्‍कम् योजयितुम् विस्‍मृतम् तदधुनाऽपि मदीये चिकित्‍सालये वर्तते। यदि भवान् मया सह चलेत्तर्हि तत् पुनरपि योजयिष्‍ये।” “नाहमधुना कामपि चिकित्‍साम् वाञ्छामि। विना मस्तिकष्‍मेवाऽहम् सुखी अभूवम् अस्मि च। शरीरस्‍य सर्वाधिकम् मूल्‍यवन्‍तम् भागमादाय भवानेव प्रसन्निस्तिष्‍ठतु। अन्‍यस्‍मै वा कस्‍मैचन ददात्‍वेतत्। अहम् तु यस्‍याङ्गस्‍य कारणादियदवधिः दु:खमनुभूतवान्, यस्‍य निर्गमानन्‍तरम् च जगदेतत् सुखानामालयमनुभवामि, तस्‍याङ्गस्‍य पुनर्दर्शनमपि नेच्‍छामि”- इति कथयन्, मन्‍दमन्‍दम् गायन् सोऽयमपक्रान्‍त:। आश्‍चर्यचकितो द्राक्‍तर: प्राणजीवनोऽपि विना स्‍नानमेव चिकित्‍सालयम् पराववृते। विचारचातुर्यम् वाशिङ्गटननगरस्‍य एकस्मिन् महाविद्यालये विश्वविदिता: भौतिक-वैज्ञानिका:, रसायनवैज्ञानिकाश्च कुशाग्रबुद्धिन् छात्रान् रसायनविज्ञानम् अध्‍यापयन्ति स्‍म। एकदा तस्मिन् विद्यालये रसायनविज्ञानस्‍य अभिनवगवेषणाया: श्रेणि: पठन्‍ती अभूत्। विविधानि यन्‍त्राणि पर:शतम् च छात्रा:, वैज्ञानिकवाराणामाज्ञानुसारम् रसायनविज्ञाने नवान् प्रयोगान् कुर्वन्‍त: आसन्। तस्मिन्‍नेव समये भारतात् अमेरिकादेशम् गता: केचन अर्द्धशिक्षिता: कृषका: वाशिंगटननगरस्थितविद्यालयान् पश्‍यन्‍त: तत्रापि प्रापु:। एते कृषका: अमेरिकादेशीयाम् कृषिपद्धतिम् द्रष्टुम् गता अभूवन्। रसायनविज्ञानस्‍याऽस्‍या: श्रेण्‍या: सम्‍मुखे सर्वेऽपि कृषका: स्थिता: तेषाम् प्रयोगरीतिम् कतिपयम् समयम् यावत् अवलोकयामासु:। एकेने कृषकेण पृष्टम्- “प्राध्‍यापकमहोदय! अधुना श्रेण्‍याम् किम् अध्‍याप्‍यते?” “वयम् एवंविधस्‍य रसायनस्‍य गवेषणायाम् संलग्‍ना: स्‍म:, यत् सर्वद्रावकम् भवेत् (Universal Solvent) अर्थात् जगत: सर्वानपि पदार्थान् जलवत् द्रावयित्‍वा विनाशयेत्!!” अध्‍यापकेनोत्तरम् दत्तम्। “सर्वानपि पदार्थान्?” चकितेन कृषकेण पृष्टम्। “:ओम्! सर्वानपि धातून्, सर्वान् प्रदार्थान्, रयीन्। (Matter) ” अत्‍यन्‍तम् गौरवपूर्णया गिरा वैज्ञानिक: उत्तरमदात्। सर्वेऽपि द्रष्टार: कुतूहलेन, आश्चर्येण, गौरवेण च आत्‍मविस्‍मृता अतिष्‍ठन्। पृष्‍ठत: एकेन वृद्धेन अशिक्षितप्रायेण कृषकेण स्‍वदेशभाषायामुक्तम् - “हन्‍त! एते वैज्ञानिका: विद्वांस: कथ्‍यन्‍ते? एतान् महाभागान् पृच्‍छत, यद्यदा एवंविधम् विश्वद्रावकम् रसायनम् सिद्धम् भविष्‍यति तदा तस्‍य स्‍थापनम् कस्‍य धातो: पात्रे करिष्‍यते?” पंडितरामानन्‍दस्‍य पत्रम् रात्रिन्दिवम् भगवत्‍स्‍मरणपरो भजनानन्‍दी धर्मनिष्ठ: प्राच्‍यसंस्‍कृतिसमुपासक: पण्डितरामनन्‍दो भूगोलस्‍य विज्ञाताऽसीत्। राजसेवाया‍मपि पदमनेन निहितम्। किन्‍तु भाग्‍यचक्रपतितोऽयम् वङ्गदेशे कस्मिंश्चित् विद्यालये भूगोलाध्‍यापको नियतोऽभूत्। एको मासोऽपि न व्‍यतीतोऽस्‍य पाठयतस्‍तत्र किन्‍त्‍वयम् दुर्दशाग्रस्‍त एतावान् संजातो यदनेनास्‍मान् प्रति करुणापूर्णमिदम् पत्रमलेखि: - “प्रियवर्यम् सम्‍पादकमहोदय, दण्‍डवत् प्रणामा:! जानात्‍येव भवान् यदहमत्र वङ्गदेशे भूगोलाध्‍यापकोऽस्मि। प्रतिदिनम् प्रातर्होरात्रयम् भगवत्‍स्‍मरणम् कृत्‍वा विद्यालये गच्‍छामि। भवॉंस्‍तु जानात्‍येव यन्‍मम शरीरसम्‍पत्तिर्भगवत्‍कृपया प्रचुराऽस्ति। एकस्मिन् चोलके पञ्चगजपरिमितम् वस्‍त्रमावश्‍यकम् भवति। तैलमर्दनमत्र बहु प्रचलितम्। मम शरीरे मर्दनाय प्रतिदिनम् शेटकपरिमितम् तैलमावश्‍यकम् भवति। यद्यप्‍यत्र श्रेष्ठिनाम् संख्‍या बहुतरा, सर्वेऽपि च श्रेष्ठिनो धर्मप्राणास्‍तथाऽपि न जाने किमिति माम् न कोऽपि भोजनायामन्‍त्रयति। माम् दृष्‍ट्वैव पलायन्‍ते सर्वे। अत्र मनुजावाह्या रिक्‍शाशकटि: प्रचलितास्ति। मम गृहम् विद्यालयात्‍क्रोशद्वयम् दूरे। किन्‍तु मया चरणाभ्‍यामेव गन्‍तव्‍यम् भवति। न कोऽपि रिक्‍शाचालको मामारोहयितुम् साहसम् कुरुते। एकदा मया एको रिक्‍शाचालक: प्रोक्त:, भ्रात:, माम् विद्यालयम् प्रति नय, किन्‍त्‍वनेन उत्तरितम्- “महाशय, मम एका पत्‍नी, चत्‍वार: पुत्रा: द्वे पुत्र्यौ च सन्ति। माम् विहाय परिवारे कोऽपि नोपार्जक:। “मया पृष्टम् - “परिवारस्‍य परिचयो न मया पृष्ट:। अहम् तु विद्यालयम् जिगमिषामि।” उत्तरमस्‍यासीत् - “महाशय! परिवारस्‍य परिचयम् नाहम् ददामि, अहम् तु कथयामि यन्‍मामन्‍तरा न कोऽपि उपार्जयति परिवारे, अतो मन्‍मृत्‍योनन्‍तरम् कोऽस्‍य परिवारस्‍य भरणप्रोषणम् करिष्‍यति? भवन्‍तम् शकटावारोह्य‍ च मन्‍मृत्‍युर्ध्रुव:।” श्रुतम् भवता! एवंविधानि भजनानि प्रत्‍यहमत्र शृणोमि। एकदा विद्यालयस्‍येतिहासाध्‍यापकेन सह वार्तालापम् कुर्वन्‍नासम्। मया कुतूहलवशात्‍पृष्टम्- “वङ्गप्रदेशे दुर्भिक्षम् सुमहत् पतितमभूत्। किमेतद्विषये भवताऽध्‍ययनम् कृतम्?” तेनोत्तरितम् - “आम् महद् दुर्भिक्षमासीदत्र। अतः एव तु मादृशा दुर्बलगात्रा जना अत्र निवसन्ति। अस्‍मान् दृष्‍ट्वा कोऽपि कथयितुम् शक्नोति यदत्र दुर्भिक्षम् पतितम् (प्रसृतम्) भवेत्।” मया पृष्टम् - “किन्‍तु माम् दृष्ट्वा कोऽपि किम् कथयेत्।” स उक्तवान् - “भवन्‍तम् दृष्ट्वा? भवन्‍तम् दृष्ट्वा तु सर्वेऽपि ज्ञातुम् शक्‍नुवन्ति यत् किमित्‍यत्र दुर्भिक्षम् पतितम्?” अहम् निरुत्तरोऽभूवम्। तेन पुनरुक्तम् - “यदि वङ्गप्रदेशे दुर्भिक्षस्‍य कारणम् किम्-इति विषये कश्चिदन्‍वेषणम् कर्त्तुमिच्‍छेत् तर्हि स भवन्‍तम् भवद्भोजनमात्राम् च दृष्ट्वाऽतीव प्रसन्‍नो भवत्, दुर्भिक्षस्‍य कारणम् च क्षणेनैव जानीयात्।” श्रुतम् भवता? इयमस्ति मम स्थिति:। छात्रास्‍तु अत्र अतीव धूर्ता:। ते जानन्ति यदहम् धार्मिक:, शाकाहारी, भजनानन्‍दी चास्मि। अतएव ते मदुपरि क्रुद्धा:। एकदा प्रातरेव भूगोलकक्षायाम् मया मौखिकपरीक्षा गृहीता-मया पृष्टम्” छात्रा: वदत, वर्षाकाले किम् भोज्‍यवस्‍तु सर्वाधिकमुत्‍पद्यते? सर्वे ऊचु: “दर्दुरा:।” मया त्‍वरितमाचमनम् विधाय कर्णौ स्‍पृष्टौ। आचमनार्थम् यदाऽहम् कक्षातो बहिरगच्‍छम् तदैव कश्चन धूर्त्तश्‍छात्रो मदासन्‍द्याम् समायात:, आगत्‍य च यत् किम्चित्‍प्रलपन् हसितुमारब्‍ध:। मयाऽऽगत्‍य पृष्टम्- “किम् त्‍वमध्‍यापकोऽसि कक्षाया अस्‍या:।” “नैव”, तेन कथितम्। “तर्हि किमिति अत्रागत्‍य महिषवत् चीत्‍करोषि?” एतच्‍छ्रुत्‍वा सर्वेऽपि छात्रा: राक्षासवत् हसितुम्+आरब्‍धा:। वदत, किमहमधुना कुर्याम्? एवंविधान् प्रलापान् श्रुतवतो मम शरीरे श्‍वासरोगस्‍याक्रमणम् यदि भवेत्तर्हि माश्‍चर्यमत्र? किन्‍त्‍वाश्चर्यंकरम् त्विदमभूत् यदहमेकस्‍य कविराजस्‍य सविधेऽगच्‍छम्। स्‍वकीयरोगस्‍य च परिचयो मया प्रदत्त:। मयोक्तम् - “कविराज, अहम् श्‍वासरोगेण चिरात् पीडितोऽस्मि। अधुना शीघ्रमेव नीरोगो भवेयमित्‍यर्थम् भवताम् समीपे समागत:।” वैद्यराजेनोक्तम् - “महाशय, न भवता चिन्‍ता कार्या, श्‍वासरोगस्‍याहम् विशेषज्ञ:। नात्र मे काठिन्‍यम् किमपि, एतत्तु मम वामहस्‍तस्‍य कृत्‍यम्। एकाम् वटिकाम् दास्‍यामि, इयम् तादृशी शीध्रचमत्‍कार‍कारिणी वटिका वर्तते यत् यथैव एका गुलिका गलादधो गच्‍छति, तथैव रोगिण: श्‍वासम् सर्वदार्थम् दूरीभवति।” मम श्‍वासम् सर्वम्दार्थम् दूरीकर्तुम् बद्धपरिकरस्‍यास्‍य वैद्यस्‍य चिकित्‍सालयादहम् त्‍वरितम् प्रधावित:। एवंविधाऽस्ति मदीया स्थिति:। कृपया स्‍वकीयायाम् पत्रिकायाम् मम करुणापूर्णाम् विज्ञप्तिम् प्रकाशयतु भवान् येन कश्चन दयार्द्रहृदयो राज्‍याधिकारी मम परिवर्त्तनमन्‍यस्मिन् कस्मिंश्चन प्रदेशे कारयेत्। कुशलमन्‍यत्। विनोद-वाटिका विस्‍मरणशील: प्रमोद: विस्‍मरणशील: (भुलक्कड) प्रमोद: प्रत्‍यहमेव पान्‍थवासे (होटल) स्‍वीयम् निवासप्रकोष्ठकम् विस्‍मरति स्‍म। कदाचित् अष्टसंख्‍यर्के प्रकोष्ठके प्रविश्‍य प्रेमनारायणम् प्राक्रोपयत्, कदापि नवसंख्‍यके कक्षे निविश्‍य नवीनम् निर्वासयितुं प्रायतत। एकदा त्‍वतीव लज्जित: स: स्‍वीयम् दशसंख्‍याकम् प्रकोष्ठकम् निर्निमेषाभ्‍याम् नयनाभ्‍याम् निकामम् निरीक्ष्‍य निश्चिनोति स्‍म-यत् इत: परम् न कदाचिदपि प्रमादमहम् करिष्‍यामि। द्वितीये दिने नगरभ्रमणान्निवृत्तोऽसौ महताऽवधानेन दशसंख्‍याके कक्षे निविश्‍य प्रहर्षम् प्राकाशयत्- ‘यदद्य कियदवधानम् मया रक्षितम्। एकमपरम् जनम् तत प्रविष्टमपश्‍यदसौ। तत्‍प्रकोष्ठस्थितम् सभ्‍यम् तम् सोच्‍चैर्हासम् प्रावोचत्: “महाशय! दृश्‍यतामद्य तु निभ्रमम् दशमसंख्‍याकमेव प्रकोष्ठकमुपगतोस्मि, पश्‍यत, द्वारे।” सभ्‍योऽसौ नितराम् चकित: प्रमोदस्‍याऽभिमुखम् आनखशिखम् वीक्षते स्‍म। तादृक्चकितनिरीक्षणेन प्राभवत् प्रमोदस्‍यापि विस्‍मय:। ततो नवीनसभ्‍य-महाशयेनाऽनेन सह संलापम् कृत्‍वा प्रमोदेन परिज्ञातम् यदद्य पान्‍थावासमेव अपरम् प्रविष्टोऽस्मि!! सभ्‍यस्‍याऽदृहासेनाभिनन्दितो, मनसि च नितराम् लज्जितोऽसौ परावर्तते स्‍म निजनिवासप्रकोष्‍ठकम् निम्‍नमुख:। न्‍यायालये पंडित: न्‍यायाधीश: - (संस्‍कृतपण्डितम् प्रति) कतिवारान् सूचितेनाऽपि भवता कृतो मुहु: राजनियमभङ्ग:। अतएव सहस्रत्रयम् मुद्राणाम् त्त्‍वाम् दण्‍डयामि। पंण्डित: - (अञ्जलिम् बध्‍वा सविनयम्) धर्मावतार! तर्हि मया सह परलोकगामी कश्चिन्निर्दिश्‍यताम्। न्‍यायाधीश: - कोऽस्‍यार्थ:? पण्डित: - अस्मिन् जन्‍मनि तु जीवननिर्वाहोत्तरम् एतावद्धनसंग्रहय नास्ति मम प्रत्‍याशा। अतएव मयदम् निवेदितम् यत् धनसंग्रहार्थ लोकमिमम् परिज्‍यज्‍य मया सह जन्‍मान्‍तरम् ग्रहीतुम् को वा नियतीकृत: श्रीमता? भाटिशकटचालक: (रिक्‍शाचालक:) भाट्या शकटिचालक: - (यात्रिणम् प्रति) रेलशकटिविश्रामस्‍थानपर्यन्‍तम् गमनस्‍य एकम् रुप्‍यकम् ग्रहीष्‍यामि। यात्री: - पुनर्मया सह गामिनोऽस्‍य वस्‍तुसमूहस्‍य किम् स्‍यात्? शकटिचालक: - वस्‍तुसमूहस्‍तु निर्मूल्‍यमेव गच्‍छेत्। यात्री: - तर्हि त्‍वम् वस्‍तुसमूहमेव। रिक्षाशकट्याम् निधाय धूमशकटिपर्यन्‍तम् चल। अहम् वायुशकलेन पृष्ठतस्‍त्‍वामनुसरामि। प्रमाणपत्रम् हस्‍तवाह्यायाम् शिशु-शकट्याम् शिशुमेकम् वहन्‍ती प्रौढा एका रुदन्‍तम् शिशु ससान्‍त्‍वनम् जगाद- ‘प्रमाणपत्र! स्‍वपिहि, किमिति रोदिषि?’ बालकस्‍यास्‍य एवंविधसम्‍बोधनेन नितराम् विस्मितो मार्गे गच्‍छन्‍नेक: सभ्‍यो भृशमभूच्‍चकित:। कौतुकोत्‍कण्‍ठाम् दयमितुमप्रभवन्, अतएव तया सह कियद्दूरम् गच्‍छन्, पप्रच्‍छ पुरुष: प्रौढाम् प्रकारेण केनचित् - ‘तत्रभवति! अपि बालकस्‍यास्‍य किम् नामधेयमुक्तम्, ‘प्रमाणपत्र‘ इति? प्रौढा- “आम्।” “तर्हि इदमलौकिकम् नूनम्!” प्रौढा- नात्र वैचित्र्यम् कि‍ञ्चित्। बालकस्‍याऽस्‍य मातामह: पुत्रीम् स्‍वाम्। (अस्‍यशिशोर्जननीम्) “सहशिक्षणालये” यत्र स्त्रिय: पुरुषाश्‍च सह पठन्ति (कोएज्‍युकेशनल इंस्‍टीटयूशन) साऽग्रहम् पाठयितुमैच्‍छत्। तदा पृष्ठमासीन्‍मया- “अन्‍यविद्यालयानापेक्षया एतस्मिन् विद्यालये को विशेष:?” तदा उत्तरितमासीत्तेन - “अस्‍माद्विद्यालयात् सेयमुत्‍कृष्टम् प्रमाणत्रम् प्राप्नुयात्”। हन्‍त! विद्यालये ताम् प्रवेश्‍य स्‍वल्‍पसमयानन्‍तरमेव स्‍वर्गवासी समभूदसौ (अश्रूणि विसृजति)। किन्‍तु यदा सेयम् बालिका (अस्‍य शिशोर्माता) अध्‍ययनम् समाप्‍य विद्यालयात्‍प्रतिनिवृत्ता तदा उत्‍सङ्गे शिशुमिमम् वहन्‍ती गृहमागच्‍छत्। नरम् नाऽऽसीदिह लोके कन्‍यकाया: पिता तस्मिन् समये, यम् हि परिपृच्‍छेयमात्‍मगतम्। किन्‍तु मया अनुमितम् यत् अस्‍या: पित्रा यदुक्तम् तदनुसारमिदमेव तत् प्रमाणपत्रम्। अतएव हि बालकस्‍याऽस्‍य नाम “प्रमाणपत्रम्” इत्‍येव अहमजानाम्। को वाऽऽसीदन्‍य उपाय:? तत आरभ्‍यैव बालकोऽयमेतन्‍नाम्‍नैव संबोध्‍यते।” प्रश्‍नकर्ता सभ्‍योऽयम् नवीनसभ्‍यताम् मनसि पर्यालोचयन् जगाम यथागतम्।