Book Name 		: प्रामाणविचारः
Author			: डा. एस. बी. रघुनाथाचार्य
Publisher			: पद्मश्री पब्लिकेशन्स, तिरुपति
Year of Publishing	: 1983
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 
Proofcheck by		: डी.वी. सोमयाजुलु
Sandhi Split by		: शिवानन्द शुक्ल


प्रमाणविचारः
अ
आमुखम्
	आर्षम्+ धर्मोपदेशम्+ च वेदशास्त्राविरोधिना  |
	यः+तर्केण+अनुसन्धत्ते सः+ धर्मम्+ वेदः+ न+इतरः  ||
इति+आह मनुः | तर्कसाहाय्येन+एव वेदार्थः+ निर्णेतुम्+ शक्य इति तत्+आशयः | तथा च महर्षिणा गौतमेन जैमिनिना च वेदार्थनिर्णयोपयुक्ततर्कव्युत्पादनाय न्यायशास्त्रम्+ मीमांसाशास्त्रम्+ च प्रवर्तितम् | यत्+उभाभ्याम्+ वेदार्थनिर्णायकतर्कव्युत्पादनम्+ क्रियते तर्हि शास्त्रभेदः कथम्+ घटते? उभयोः+अपि+एकशास्त्रतायाः+ एव युक्तत्वात्+इति तु न+आशङ्कनीयम् | न्यायशास्त्रे सः+कलप्रमाणानुग्राहकतर्काणाम्+ सामान्यतः+ लक्षणप्रभेदादिकम्+उच्यते, मीमांसाशास्त्रे तु निर्णयप्रतीक्षान् वाक्यविशेषान् गृहीत्वा तत्+अर्थविशेषनिर्णायकाः+तर्कविशेषाः+ अधिकरणभेदेन व्युत्पाद्यन्ते+ इति शास्त्रभेदकरणात् | अपि च तर्काणाम्+ प्रयोगः (application ) मीमांसाशास्त्रे क्रियते+ इति शास्त्रभेदः+ उपपद्यते | ईदृशस्य सूक्ष्मस्य भेदस्य सद्भावे+अपि उभयत्र शास्त्रे न्यायव्युत्पादनम्+ तर्कव्युत्पादनम्+ च क्रियते+ एव | अतः+ एव न्यायकुसुमाञ्जलिः न्यायमुक्तावलिः न्यायमाला न्यायरत्नमाला इति+एवम्+ शास्त्रद्वये+अपि न्यायशब्दघटिताः ग्रन्थाः प्राणीयन्ते+|  'मीमांसासंज्ञकः+तर्कः' इति वचनम्+ च उद्धृतम्+ न्यायवार्तिकतात्पर्यटीकायाम् | 
आ.    प्रमाणानाम्+ तत्+अनुग्राहकाणाम्+ तर्काणाम्+ च व्युत्पादनम्+ न केवलम्+ न्यायशास्त्रस्य+एव कर्तव्यम् अपि तु मीमांसाशास्त्रस्य+अपि+इति मत्वा+एव च कुमारिलभट्टपादैः श्लोकवार्तिके, शास्त्रदीपिकायाम्+ पार्थसारथिमिश्रैः+च तद्व्युत्पादनम्+अकारि | ग्रन्थान्तरेषु+अपि मानमेयोदयादौ तथा+एव | तथा च न्यायशास्त्रानुसारेण मीमांसाशास्त्रानुसारेण च तुलनात्मकदृष्ट्या प्रमाणानाम्+ विवेचनम्+अवश्यकर्तव्यम् | अद्य+अवधि एतत्+दृष्ट्या अनुसन्धानप्रबन्धः कैः+अपि न कृतः+ इति विषयम्+एतम्+ स्वीकृत्य श्रीमन्तः विद्वद्वर्याः S.B. रघुनाथाचार्याः+ शोधप्रबन्धम्+इमम्+ विद्यावारिधिः इति+उपाध्यर्थम्+ प्राणैषुः उपाधिम्+ च+अलभन्त | अधुना मुद्रापितः+च++ प्रबन्धः+ इति महतः प्रमोदस्य विषयः |
	ईदृशस्य प्रबन्धस्य निर्माणम्+ सः+ एव कर्तुम्+ प्रभवति यः न्यायशास्त्रे मीमांसाशास्त्रे च तलस्पर्शि पाण्डित्यम्+ व्युत्पत्तिम्+ च लब्धवान् | S.B. रघुनाथाचार्याः प्राचाम्+ पण्डितोत्तमानाम्+ सविधे यथावत् शास्त्रद्वयम् अधीत्य पाश्चात्यभाषायाम्+अपि व्युत्पत्तिम्+ प्राप्य आधुनिकविमर्शपद्धतिम्+आश्रित्य ग्रन्थम्+एनम् निरमासिषुः | परिच्छेदविभागम्+ विषयविभागम्+ च साधुः+ कृत्वा प्रतिविषयम्+ न्यायमतम्+ भाट्टमतम्+ गुरुमतम्+ च क्रमशः उपन्यस्य ततः उपसंहारव्याजेन मध्यस्थदृष्ट्या त्रिषु+अपि मतेषु युक्तत्वायुक्तत्वविमर्शपूर्वकम्+ स्वाभिप्रायम्+आवेदयन् |
	अतः+ शोधप्रबन्धः विदुषाम्+ विमर्शकानाम्+ च महान्तम्+उपकारम्+आधास्यति | एतादृशान् पाण्डित्यपूर्णान् प्रबन्धान्+उत्तरोत्तरम्+ विलिख्य प्रकाश्य उन्नताः+ विराजन्ताम्+ विदुषाम्+अभिनन्दनपात्रम्+ च भवन्तु इति श्रीवेङ्कटाद्रिनिलयस्य श्रीनिवासस्य संनिधौ प्रार्थये, आशासे च एतेषाम्+आयुः+आरोग्यादिकम् |


	न्यायमीमांसादर्शनयोः प्रमाणविचारः ||
० – उपोद्घातः
०-१. ज्ञानलक्षणम्
०-१-१ न्यायसिद्धान्तः – ज्ञानम्+ तावत्+आत्मनः+ गुणः+ इति नैयायिकानाम्+ राद्धान्तः| अतः+ एव ते+ एवम्+आचक्षीरन् 'ज्ञानाधिकरणम्+आत्मा+'इति | न्यरूपि च+एवम्+ तस्य ज्ञानस्य स्वरूपम्+अक्षपादे दर्शने+अस्मिन् | तत्र सर्वप्रथमतया सूत्रकारः+ भगवान् गौतमः प्रत्यपीपदत् बुद्धेः, उपलब्धेः, ज्ञानस्य च अनर्थान्तरताम्+ सांख्यपक्षप्रतिक्षेपपुरस्सरम् [१]|
	किम्+एते पर्यायशब्दाः बुद्धेः लक्षणम्+ भवितुम्+अर्हन्ति? सत्यम् | इतरेतरपदार्थव्यवच्छेदकः+ हि धर्मः लक्षणम्+उच्यते | पर्यायशब्दैः+एतैः न खलु+अन्यः पदार्थः+अभिधीयते+ इति असाधारणतया बुद्धेः लक्षणम्+इति+उच्यते |[२]
सांख्यमतनिरासः+ हि+अत्र+अभिप्रेतः | तैः+एवम्+उच्यते - अकारणम् अकार्यः+ पुरुषः| आदिकारणम्+ प्रकृतिः | आदिकार्यम्+ बुद्धिः | अहङ्कारादिसर्गः+तत्+अनन्तरम् | तत्र अंशत्रयवती बुद्धिः, पुरुषोपरागः+ विषयोपरागः+ व्यापारावेशः+च+इति | व्यापारावेशलक्षणा बुद्धिः | विषयोपरागलक्षणम्+ ज्ञानम् | पुरुषोपराग
- - - - - - - - - - - - -
१. बुद्धिः+उपलब्धिः ज्ञानम्+इति+अनर्थान्तरम् | [न्या.द. १-११-५]
२.पर्यायप्रयोगस्य+एव लक्षणक्षमत्वात् | (न्या.म. ४८६)

2.
स्य+अतात्त्विकस्य ज्ञानेन सह यत्सम्बन्धः सा च+उपलब्धिः | दर्पणप्रतिबिम्बितस्य मुखस्य+इव तद्गतमलिनिम्ना सम्बन्धः इति (परि. ४३८) |
	अतः "बुद्धेः ज्ञानम्+ वृत्तिः आत्मनः+ उपलब्धिः+इति" तन्मतनिरासार्थम्+ पर्यायशब्दाः+ इमे लक्षणकुक्षौ निविष्टाः | का+अत्र नैयायिकानाम्+उपपत्तिः? उच्यते | 'आत्मा उपलभते, बुद्धिः+जानीते' इति वदतः सांख्यस्य उभयोः+चैतन्यम्+इष्टम् | तथात्वे प्रत्ययव्यवस्थानुमानम्+ न+एव भवेत् | यदि तावद् बुद्धिः+चेतना, आत्मा च चेतनः तर्हि बुद्ध्यवसितान् अर्थान् न+उपलभेत आत्मा | कुतः? अन्यचेतनोपलब्धानाम्+अर्थानाम्+ अन्यचेतनेन+अनुपलब्धेः | अतः बुद्धिः उपलब्धिः ज्ञानम्+इति+एतैः शब्दैः पर्यायैः+एक एव+अर्थः अभिधीयते+ इति गौतमोक्तम्+ लक्षणवाक्यम्+इदम्+ साधुः+ संगच्छते [१] |
	भाष्यकृता वात्स्यायनेन+अपि 'कथम्+अचेतनस्य कारणस्य बुद्धेः ज्ञानम्+ भवितुम्+इष्यते | यदि भवति+इति उच्यते तर्हि तत्+हि चेतनम्+अभ्युपगन्तव्यम् | देहेन्द्रियादिसंघातभिन्नः+ एक एव++ चेतनः+' इति+अभ्यधायि [२] |
	कणादेन+अपि भगवता अयम्+अंशः बुद्धिनिरूपणप्रस्तावे स्पष्टीकृतः [३] | प्रशस्तपादाचार्येण पदार्थधर्मसंग्रहाख्ये स्वभाष्ये 
----------------------------
१.Indian Theory of Knowledge (I.T.K.), p.26
२.न+अचेतनस्य करणस्य बुद्धेः ज्ञानम्+ भवितुम्+अर्हति | तत्+हि चेतनम्+ स्यात् | एकः+च++ चेतनः+ देहेन्द्रियसंघातव्यतिरिक्तः+ इति | (न्या.द. ३५)
३.इन्द्रियार्थप्रसिद्धिः इन्द्रियार्थेभ्यः+अर्थान्तरस्य हेतुः | आत्मेन्द्रियार्थसंनिकर्षाद्यन्निष्पद्यते तत्+अन्यत् | द्रव्येषु ज्ञानम्+ व्याख्यातम् | (वै.द. ३-१-२,३-१-१८,८-१-१)

3.
बुद्ध्युपलब्धिज्ञानैः+सह प्रत्ययस्य+अपि पर्यायपदत्वम्+ स्वीकृतम् [१] | एतावता एतत्+उक्तम्+ भवति यत्+ बुद्धि- उपलब्धि-प्रत्ययपर्यायम्+ ज्ञानम् आत्मनः गुणः नैयायिकमते+अभ्युपगतः+ इति |
	सप्तपदार्थ्याम्+ शिवादित्यः आत्मनिष्ठप्रकाशः बुद्धिस्वरूपजातिविशिष्टः बुद्धिः+इति+अवादीत् [२] | सा च जिनवधर्नसूरिणा अज्ञानान्धकारतिरस्कारकारी समस्तपदार्थप्रकाशकः प्रदीपः+ इव देदीप्यमानः यः प्रकाशः सा बुद्धिः+इति विवृता |
	विश्वनाथः+तु सूत्रवृत्तौ बुद्धिपदवाच्यत्वम्, अथवा ज्ञानत्वजातिः+वा बुद्धेः+लक्षणम्+इति+उक्तवान् [३] | अन्नंभट्टः+तर्कसंग्रहे सर्वव्यवहारहेतुः+बुद्धिः ज्ञानम्+इति तत्+लक्षणम्+उक्त्वा अनुव्यवसायगम्यज्ञानत्वम्+ तत्+लक्षणम्+इति दीपिकायाम्+ परिश्चकार [४] | अन्नंभट्टोक्तम्+ ज्ञानलक्षणम्+ गोवर्धनः न्यायबोधिन्याम्+ समर्थयन् व्यवहारहेतुत्वम्+ तत्+लक्षणम्+इति+अभिदधे [५] | इदम्+ च ज्ञानम्+ नैयायिकमते मानसप्रत्यक्षगोचरम्+ सुखादिवदङ्गीक्रियते | तथा हि - “ज्ञानम्+ प्रत्यक्षम्, क्षणिकात्मविशेषगुणत्वात्, सुखादिवत्" इति |
०-१-२ भाट्टसिद्धान्तः – ज्ञानपर्यायम्+ बुद्धिपदम् | “सर्वव्यवहार-
------------------------------
१.बुद्धिः+उपलब्धिः+ज्ञानम्+ प्रत्ययः+ इति पर्यायाः | (प्र.भा.८३)
२.बुद्धित्वसामान्यवती आत्माश्रयः प्रकाशः+ बुद्धिः | (सः+.प.५३)
३.बुद्ध्यादिपदवाच्यत्वम्+अनुभवसिद्धज्ञानत्वजातिः+एव वा लक्षणम्+इति | (न्या.बृ. ३५)
४.'जानामि+'इति+अनुव्यवसायगम्यज्ञानत्वम्+एव लक्षणम्+इत्यर्थः  | (त.सं.२२)
५.ज्ञानम्+ विना शब्दप्रयोगासम्भवात् शब्दप्रयोगरूपव्यवहारहेतुत्वम्+ बुद्धेः+लक्षणम् | (त.सं. २२)

4.
कारणम्+ बुद्धिः+इति" बुद्धिलक्षणम् (त.सि.र ४९) | सा च बुद्धिः ज्ञाततालिङ्गकानुमानगम्येति भाट्टमतम् | इदम्+ हि ज्ञानम्+ सकर्मकम्, स्वकर्मभूते+अर्थे फलम्+उपजनयति पाकादिवत् | तत्+ यदि इन्द्रियजन्यम्+ तर्हि प्रत्यक्षम्+उच्यते | तथा+एव यदि लिङ्गादिप्रभवम्+ तदा परोक्षम्+इति+अभिधीयते | तत्+च कार्यभूतम्+ फलम्+ स्वकारणभूतविज्ञानम्+ कल्पयति | यत्+वा ज्ञानजन्यः अर्थगतः अतिशयविशेषः कश्चन ज्ञानम्+उपकल्पयति [१] | तत्+एव फलम्+ संवित्+इति+उच्यते 
	इयम्+ च संवित्+ अनुमानगम्या | तथा हि - अर्थावभासावसरे अस्याः अप्रकाशमानत्वात् | लोके हि '+ घटः' इति पदार्थविषयकप्रकाशः+ एव+अनुभूयते | न च कुत्र+अपि संविद्विषयकः प्रकाशः | यः+च प्रकाशते तस्य+एव प्रत्यक्षत्वम्+ युज्यते | न हि तावत्+अप्रकाशशीलस्य प्रत्यक्षत्वम्+क्व+अपि वक्तुम्+ शक्यते [२] | अतः संविदः प्रत्यक्षत्वम्+ वक्तुम्+ न शक्यते ; अपि तु अनुमानगम्या+एव सा |
	मानमेयोदयकारः नारायणः बुद्धेः अर्थापत्तिगम्यताम्+अतिष्ठते, प्राकट्यान्यथानुपपत्तिजन्यार्थापत्तिगम्या बुद्धिः+इति [३] | अत्र मते प्राकट्यम्+ - ज्ञातता - विषयता – प्रकाशः+ इति पर्यायवाचकानि | प्राकट्यम्+इति ज्ञानजन्यः कश्चन गुणविशेषः भाट्टैः+-
-------------------------
१.ज्ञानजन्यः अर्थगतः कश्चित्+अतिशयः प्रकाशनभासनादिपर्यायवाच्यः | सः+ च पाकजन्यौदनगतातिशयवदनवगते+अपि ज्ञाने शक्यते+अवगन्तुम् | अतः+ ज्ञानस्य कल्पकः | [श्लो.वा.न्या.र. ६४]
२.न हि+अज्ञाते+अर्थे कश्चित्+ बुद्धिम्+उपलभते | ज्ञाते तु+अनुमानात्+अवगच्छति | [शा.भा. ८५,शा.दी.५३-५७]
३.बुद्धिः पुनः+अर्थप्रकाशापरनामधेयप्राकट्यान्यथानुपपत्तिप्रसूतार्थापत्तिगम्या | [मा.मे. २४८]

5.
अभ्युपगतः | न च विज्ञानस्य+अपि ज्ञेयत्वे तस्य घटादिजडपदार्थतौल्यम्+ स्यात्+इति वाच्यम् | दोषस्य+अस्य स्वप्रकाशत्वपक्षे+अपि तुल्यत्वात् | अतः न केवलम्+ बुद्धिकर्मत्वनिबन्धनम्+ जडत्वम्+इति वक्तुम्+ शक्यते | यस्य च+अधीने व्यवहारानुगुणत्वम्+ तत्+अजडम्, यस्य च+अधीने न व्यवहारानुगुणत्वम्+ तत्+जडम्+इति ग्राह्यम् | एवम्+ च+इमे प्रयोगाः -
       (क) 'संवेदनम्+ स्वप्रकाशम्+ न भवति, वस्तुत्वात्+, घटवत्' |
	(ख) 'विप्रतिपन्नः+ व्यवहारः स्वविषयसंवेदननिबन्धनः, व्यवहारत्वात्, सम्प्रतिपन्नव्यवहारवत्' |
	(ग) 'संवेदनव्यवहारः संवेदनसंवेदननिबन्धनः, संवेदनव्यवहारत्वात्, परगतसंवेदनव्यवहारवत्' | इति || (मा.मे.२५०)
०-१-३ प्राभाकरसिद्धान्तः – ज्ञानम्+, संवित्, संवितिः+इति अनर्थान्तरम् | इयम्+ च संवित् प्रमाणफलभूता प्राभाकरमतानुरोधम्+ स्वयंप्रकाशा+ वर्तते | यदि तस्याः स्वयंप्रकाशता न+अङ्गीक्रियते, तर्हि उत्पन्नायाम्+अपि तस्याम्+प्रकाशरहितायाम्+ विदितत्वावेदने, विदितत्वव्यवहारः+ वा विषयाणाम्+ न+उपपद्येत [१] | न च विषयेषु पुरुषस्य संवित्+नाम व्यवहारयोग्यता+एव | सा च समुत्पन्ने व्यवहारे फलेन उन्नीयते+ इति वाच्यम् | व्यवहारप्रवृत्तेः प्राक्+
अपि विषयाणाम्+ विदितत्वम्+अनुसन्धीयमानम्+ लोकेन गृह्यते |
	 ननु मानसः+प्रत्यक्षाधिगम्या संवित्+अस्तु+इति चेत्, न | स्वयंप्रकाशकत्वाङ्गीकारेण+एव+उपपत्तौ पुनः तत्कल्पनायाम्+ प्रमाणा-
----------------------
१.अर्थप्रतिबद्धव्यवहारानुकूलस्वभावः पुरुषस्य धर्मविशेषः बुद्धिः+उपलब्धिः ज्ञानम्+ संवित्+इति व्यपदिश्यते | सा च यथार्था स्वप्रकाशा | [गु.सः+.प.१२]

6.
भावात् | न च विषयाणाम्+ स्वयंप्रकाशत्वम्+अभ्युपगम्यताम्+ दोषः+इति वाच्यम् | स्थायिनाम्+तेषाम्+स्वयंप्रकाशत्वाभ्युपगमे स्वापादीनाम्+दशानाम् अनुपपत्तेः | संविदः स्वयंप्रकाशत्वाभ्युपगमे न++दोषः | स्वापादिषु संवितः+अनभ्युपगमात् | विषयाणाम्+तु प्रत्यभिज्ञाबलेन स्थिरतया पुरुषाणाम्+
स्वापादिदशायाम्+अपि ते न सन्ति+इति
वक्तुम्+न शक्यते | अतः+ एव विषयाः परायत्तप्रकाशाः+ उच्यन्ते | संवित्तिः पुनः स्वप्रकाशा (प्र.प. ३३३) |
	स्वप्रकाशा संवित्+इयम्+ न निरालम्बना [१] ; किन्तु अर्थालम्बना [२] | प्रत्यक्षेयम्+ न+अनुमानिकी [३] | प्राभाकरमते फलरूपस्य ज्ञानस्य संवित्+इति व्यवहारः | तत्करणस्य केवलम्+ ज्ञानम्+इति [४] | अथ स्वप्रकाशत्वम्+ नाम स्वसम्बद्धव्यवहारेषु अन्यसंविदनपेक्षत्वम् | अत्र+ प्रयोगः - “घटादिसंविद्व्यवहारः घटादिसंविन्निबन्धनः, तदनन्तरम्+उपजायमानत्वात्, घटव्यवहारवत् |” इति 
	ननु स्वप्रकाशा इति+अत्र कः समासः? किम्+ षष्ठीतत्पुरुषः उत कर्मधारयः? इति चेत्, न | अत्र प्रकाशशब्देन व्यवहारहेतुत्वम्+उच्यते | घटप्रकाशः+ इति+उक्ते घटव्यवहारहेतुः+इत्यर्थः |
-------------------------
१.स्वयंप्रकाशरूपत्वात्संविदः | [बृहती.प. ८३]
२. तस्मात्+अर्थालम्बनता सिद्धाः+ प्रत्ययानाम्+इति | [बृहती.प. ८१]
३.तेन नीरूपा संवित् प्रत्यक्षेत्यर्थः – प्रत्यक्षशब्दः+अपि संविदाम्+अपरोक्षतया, न पुनः इन्द्रियविज्ञानवेद्यतया+एव+इति मन्तव्यम् |[बृहती.प. ८२-८३] सर्वाः+च प्रतीतयः स्वयंप्रत्यक्षाः प्रकाशन्ते | तेन तासाम्+ स्वात्मनि युक्तम्+एव प्रत्यक्षत्वम्,प्रमाणत्वम्+ च | [प्र.प. १७०]
४.कथम्+इदानीम्+ ज्ञानसिद्धिः? उच्यते-फलभूतायाः संविदः कार्यरूपत्वात्, कार्यस्य च कारणम्+अन्तरेण+अनुपपत्तेः, नित्यकार्योदयापत्त्या च+आत्मनः स्थिरस्य कारणत्वे निरस्ते कादाचित्कम्+ ज्ञानम्+अनुमीयते | [बृहती.प. ८०]

7.
 स्वम्+एव स्वव्यवहारहेतुतया परापेक्षाभावात् स्वयंप्रकाशा संवित् स्वप्रकाशेति+उच्यते (प्र.वि. २७-२९)|
	०-१-४ समीक्षणम् - (क) ज्ञानम्+आत्मगुणः+ इति+अत्र न केषाम्+अपि नैयायिकानाम्+ मीमांसकानाम्+ वा विप्रतिपत्तिः | अत्र नैयायिकानाम्+ सरणिः+एव भाट्टैः प्राभाकरैः+च सम्यक्+अनुसृता |
	(ख) सर्वव्यवहारहेतुत्वम्+ ज्ञानस्य लक्षणम्+इति+अत्र+अपि न मतत्रये विवादः | तत्र+अपि नैयायिकमतम्+एव भाट्टैः, प्राभाकरैः+च यथावत् स्वीकृतम् |
	(ग) अथ ज्ञानम्+ 'मानसः+प्रत्यक्षवेद्यम्+'इति नैयायिकाः, 'ज्ञाततालिङ्गकानुमानगम्यम्+'इति भाट्टाः, 'अर्थापत्तिगम्यम्'इति नारायणः, 'स्वयंप्रकाशम्+'इति प्राभाकराः+च प्रतिपाडयन्ति | अत्र त्रयाणाम्+ परस्परम्+ विरोधः |
	(घ) भाट्टैः प्राभाकरैः+च ज्ञानजन्यः अर्थगतः कश्चन अतिशयः संवित्+नामकः अङ्गीक्रियते | प्राभाकरैः+इयम्+एव संवित्तिः+इति+अपि व्यवह्रियते | भाट्टमते संवित्+इयम्+अनुमानगम्या, न स्वप्रकाशा च | प्राभाकरमते संवित्+इयम्+ स्वप्रकाशा, प्रत्यक्षवेद्या, न+अनुमानगम्या च | अत्र प्रत्यक्षपदस्य इन्द्रियविज्ञानवेद्यता न+अर्थः | अपरोक्षेति यावत् (बृहती.प. ८२-८३) | विषये+अस्मिन् इयान् भेदः द्वयोः+मतयोः+चकास्ति |
	(ङ) भाट्टैः प्राभाकरैः+च फलभूतम्+ ज्ञानम्+ संवित्+इति व्यवहृतम् | तत्करणम्+एव ज्ञानम्+इति+उच्यते | नित्ये आत्मनि अनि-

8.
त्यम्+इदम्+ ज्ञानम्+ कश्चन गुणः | ज्ञानजन्यः विवेकः+ इति व्यवह्रियमाणः अतिशयविशेषः एभिः संवित्+इति व्यवह्रियमाणः+ इव |
	(च) ज्ञानस्वरूपविषये त्रिषु+अपि मतेषु नैयायिकमतम्+एव उचितम् | अनुभवानुरोधित्वात् | “घटविषयकज्ञानवान्+अहम्" इत्याद्यनुव्यवसायगम्यत्वस्य सर्वानुभवसिद्धत्वात् | भाट्टाभ्युपगतज्ञातताखण्डनम्, अनुमानगम्यत्वनिरासः+च विस्तरभिया न+अत्र प्रस्तुतौ |
                                    पटः १
वादिनः                                                     ज्ञानपर्यायाः                                प्रमाणम् 

नैयायिकाः                            बुद्धिः,उपलब्धिः,ज्ञानम्+, प्रत्ययः              मानसः+प्रत्यक्षगम्यम्
भाट्टाः                                              बुद्धिः,ज्ञानम्,संवित्                           ज्ञाततालिङ्गकानुमानगम्यम्
प्राभाकराः                                  ज्ञानम्,संवित्,संवित्तिः                            अपरोक्षम्,स्वयंप्रकाशम्

	०-२ ज्ञानविभागः  - स्मृत्यनुभवादिः
	०-२.१ न्यायसिद्धान्तः – ज्ञानम्+ तावत्+ न्यायदर्शने गौतमसूत्रेषु न+एव विभक्तम् | कणादेन महर्षिणा वैशेषिकसूत्रेषु विद्या-अविद्याभेदेन द्वैविध्यम्+ तत्र+उपन्यस्य [१] लक्षणविभागादिकम्+अपि
--------------------------
१.अदृष्टम्+ विद्या; इन्द्रियदोषात् संस्कारदोषात्+च+अविद्या [वै.द. ९-२-१३—९-२-११]

9.
 विहितम् | तन्मतानुरोधम्+ संशय-विपर्यय
-अनध्यवसाय-स्वप्नभेदेन अविद्या चतुर्विधा | विद्या च प्रत्यक्ष-लैङ्गिक -स्मृत्यार्षभेदेन चतुर्विधा [१] |
	सर्वप्रथमतया स्मृत्यनुभवभेदेन बुद्धिविभागम्+ कृतवान् दशमशतकवासी शिवादित्यः सप्तपदार्थ्याम् [२] | तेन+एव अनुभवस्य+अपि प्रमा-अप्रमाविभागः ऐदम्प्राथम्येन कृतः | विषये+अस्मिन् वैशेषिकाणाम्+ नैयायिकानाम्+ च जागर्ति अल्पीयान् भेदः | यथार्थायथार्थाभेदेन नैयायिकमते द्विविधः+ हि+अनुभवः | प्रत्यक्ष-अनुमिति-उपमिति-शाब्दभेदेन यथार्थानुभवः चतुर्विधः | अयथार्थानुभवः+च संशय-विपर्यय-तर्कभेदेन त्रिविधः | द्विविधानुभवभिन्नतया ज्ञानविभागतया नैयायिकैः निर्दिष्टा स्मृतिः वैशेषिकैः विद्याविभागे परिगणितेति न्यायवैशेषिकयोः+भेदः [३] |
	विश्वनाथेन कारिकावल्याम् अनुभूति-स्मृतिभेदेन बुद्धेः द्वैविध्यम्+उपदर्शितम् | ततः अनुभूतिः प्रत्यक्षानुमित्युपमितिशाब्दभेदेन चतुर्धा विभक्ता [४] | अन्नंभट्टेन+अपि +एव पन्थाः
------------------------
१.तस्याः सति+अपि+अनेकविधत्वे समासतः+ द्वे विधे विद्या च+अविद्या च+इति | तत्र+अविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा; विद्या+अपि चतुर्विधा, प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा | [प्र.भा. ८४;९४]
२.बुद्धिः+अपि स्मृतिः+अनुभवः+च | [सा.प. २९]
३.विद्या+अपि चतुर्विधा, प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा | [प्र.भा. ९४]
४.------------बुद्धिः+तु द्विविधा मता | अनुभूतिः स्मृतिः+च स्यात्+अनुभूतिः+चतुर्विधा || [कारि. ५१]

10.
 अनुसृतः [१] | प्रथमतः स्मृत्यनुभवभेदेन ज्ञानम्+ द्विविधम् | अनुभवः यथार्थायथार्थभेदेन द्विविधः | यथार्थानुभवः+अपि प्रत्यक्ष-अनुमिति-उपमिति-शाब्दभेदात् चतुर्विधः | अयथार्थानुभवः संशय-विपर्यय-तर्कभेदात् त्रिविधः | एवम्+ बुद्धिवंशः सुमहान् नैयायिकैः+अभ्युपगतः दरीदृश्यते|
	०-२-२ भाट्टसिद्धान्तः – इदम्+ च ज्ञानम्+ भाट्टमतानुरोधम्+ चतुर्विधम्, अयथार्थ-स्मरण-अनुवाद-यथार्थभेदेन
---------------------------
१.सा द्विविधा | स्मृतिः+अनुभवः+च+इति | संस्कारमात्रजन्यम्+ ज्ञानम्+ स्मृतिः | तद्भिन्नम्+ ज्ञानम्+अनुभवः | [त.सः+. २२-२३]

11.
इति (मा.मे/ २५२) | तत्र भ्रमसंशयादीनाम्+ अयथार्थज्ञाने+अन्तर्भावः (मा.मे. ४) | सर्वदर्शनकौमुद्याम् अप्रामाण्यम्+ त्रिधा विभक्तम्, मिथ्यात्वाज्ञानसंशयभेदेन [१] |
	०-२-३ प्राभाकरसिद्धान्तः – प्राभाकरसिद्धान्तानुरोधम्+ संवित्+अपरपर्यायम्+ ज्ञानम्+ स्मृत्यनुभवभेदेन द्विविधम् | ज्ञानस्य+एवम्+ साक्षात् विभागः प्राभाकरग्रन्थेषु यद्यपि न्यायनिबन्धेषु+इव न+उपलभ्यते | तथापि प्रमाणप्रकरणस्थवाक्येभ्यः+ एवम्+ विभागः न तेषाम्+अनिष्टः+ इति प्रतीयते | यथा च तन्त्ररहस्ये+अभ्यधायि -
	“अतः सर्वम्+ ज्ञानम्+ यथार्थम् | याथार्थ्ये+अपि स्मृतिः+अप्रमाणम् | अनुभूतिः प्रमाणम्+इति सिद्धम् |” (त.र. ४) इति |
	एतत्पंक्तिदर्शनेन+इदम्+अस्माभिः ज्ञायते यत्+ याथार्थ्यस्वभावम्+ सर्वम्+ ज्ञानम्+ स्मृत्यनुभूतिभेदेन द्विधा विभिन्नम्+इति | अनुभवः+ एव+अनुभूतिः | तथा तैः+एव व्यवहृतत्वात् (त.र. २) |
	तन्त्रसिद्धान्तरत्नावल्याम्+ तु, ज्ञानम्+एतेषाम्+ मते यथार्थायथार्थभेदेन द्विविधम्+इति+उक्तम् | अयथार्थज्ञानम्+ भ्रमात्मकम्+ न+अङ्गीकुर्वन्ति+एते | किन्तु भेदाग्रहनिबन्धनः+ एव भ्रान्तिव्यवहारः+ इति तेषाम्+अभिप्रायः |
	तथा हि – शुक्तिकाशकलम्+ कश्चित् पश्यति | तत्र+अस्य स्फुरितम्+ रजतसादृश्यम्+ फालफल्यरूपम्+ शुक्तेः+आकारम्+ तिरोदधाति; रजतम्+ च स्मारयति | तस्मिन्+अवसरे शुक्तिरजतयोः+भेदः न+एव
---------------------
१.अप्रामाण्यम्+ त्रिधा भिन्नम्+ मिथ्यात्वाज्ञानसंशयैः | [सः+.कौ. ५२]

12.
गृह्यते+ इति तादात्विकम्+ ज्ञानम्+ भ्रमः+ इति+उच्यते | वस्तुगत्या तत्र तदा न+एकम्+ ज्ञानम्; किन्तु ज्ञानद्वयम् | एकम्+ 'इदम्' इति प्रत्यक्षात्मकम् | अन्यत्+च 'रजतम्' इति स्मरणरूपम् | शुक्तिविषयकप्रत्यक्षम्+ न+एव+अयथार्थम्; रजतविषयकम्+ स्मरणम्+अपि न खलु+अयथार्थम्+इति, कस्य पुनः+अत्र+अयथार्थता प्रतिपादयितुम्+ शक्येति (त.सि.र. १७३) | अतः अख्यातिवादिनाम्+एतेषाम्+ मते सर्वस्य+अपि ज्ञानस्य यथार्थतया स्मृत्यनुभवभेदेन ज्ञानम्+ द्विविधम्+इति सारांशः [१] |
	०-२-४ समीक्षणम् - ज्ञानविभागविषये प्राभाकरैः नैयायिकानाम्+ मतम्+एव+अनुसृतम् | किन्तु भाट्टैः+तावत्+ ज्ञानम् अयथार्थस्मरण-अनुवाद- यथार्थभेदेन चतुर्धा विभक्तम् | अत्र भाट्टमते न कः+अपि नूतनांशः+अस्ति | एतत्+अपेक्षया नैयायिकमतः+ एव औचित्यम्+ वर्वर्ति | तथा हि – प्रथमतः ज्ञानम्+ द्विविधम्, स्मृतिः अनुभवः+च+इति | अनुभवः+च द्विविधः,यथार्थायथार्थभेदेन | अनुवादानाम्+ यथायोगम्+ यथार्थे+अयथार्थे वा+अन्तर्भावः | अतः भाट्टमतापेक्षया नैयायिकानाम्+ पन्थाः साधीयान् |
	अत्र वैशेषिकैः स्मृतेः विद्यापरपर्याये यथार्थज्ञाने+अन्तर्भावः+ उक्तः | सः+ न समीचीनः | अनुभवानुरोधेन स्मृतेः+यथार्थतायाः+ वा अयथार्थतायाः+ वा निर्णीयमानत्वात् | अतः अनुभवविभिन्नतया स्मृतेः, ज्ञानप्रभेदतया विभागः+ एव समुचितः |
--------------------------
१.स्मृतिव्यतिरिक्ता च संवित्+अनुभूतिः | स्मृतिः+च संस्कारमात्रजम्+ ज्ञानम्+इति | [त.र. ८]

13.
	०-३. प्रमालक्षणम्
	०-३-१ न्यायसिद्धान्तः - प्रमा,प्रमितिः,यथार्थानुभवः,विद्या+इति पर्याया: | प्रमीयते+ इति प्रमा | सूत्रकारेण गौतमेन प्रथमसूत्रान्ते 'तत्त्वज्ञानात् निःश्रेयसाधिगमः' इति निःश्रेयसोपायतया तत्त्वज्ञानम्+उपदिष्टम् | तत्+अनु द्वितीयसूत्रे निःश्रेयसः+प्राप्तिप्रकारोपवर्णनपरे तत्त्वज्ञानात् मिथ्याज्ञाननाशस्य+उपदिष्टतया तत्त्वज्ञानम्+ प्रमात्मकम्+ ज्ञानम्+एव+इति सूत्रकारस्य आशयः+ इति सुदृढम्+अस्माभिः+ज्ञायते [१] | भ्रमात्मकम्+ मिथ्याज्ञानम्+ प्रमात्मकेन तत्त्वज्ञानेन निवर्त्यते+ इति कथनेन प्रमालक्षणघटकम्+ याथार्थ्यम्+इति प्रतीयते 
	वात्स्यायनेन भाष्ये 'उपलब्धिसाधनानि प्रमाणानि' इत्यत्र उपलब्धिपदम्+ बुद्धिपरतया सूत्रकारप्रयुक्तम्+ (न्या.द. १-१-१५) प्रमापरतया प्रयुक्तम् | ज्ञानस्य निर्विषयकस्य+अभावात्+  अत्र+उपलब्धिपदेन अर्थविषयकज्ञानत्वरूपप्रमात्वम्+एव भाष्यकृता स्वीकृतम्+इति+उपलभ्यते | अतः+ एव प्रथमसूत्रभाष्ये अर्थविषयकज्ञानस्य प्रमात्वम्+असूचि भाष्यकृता [२] | उपलब्धिहेतोः प्रमाणत्वम्+अभ्युपगच्छता वार्तिककारेण+अपि प्रमायाः अर्थविषयकज्ञानत्वम्+इति+असूचि (न्या.वा. ९) | टीकाकारेण वाचस्पतिमिश्रेण अर्थविषयकज्ञानत्वम्+एव प्रमा+इति+उक्ते, अप्रमायाम् स्मृतौ च+अतिव्याप्तिम्+उद्वीक्ष्य 'अर्थाव्यभिचारि स्मृतिभिन्नम्+ ज्ञानम्+
-------------------------
१.'प्रमाणप्रमेय..........तत्त्वज्ञानात्+निःश्रेयसाधिगमः' | 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम्+उत्तरोत्तरापाये तत्+अनन्तरापायात्+अपवर्गः' | [न्या.द. १-१-१,२]
२.यत्+तदर्थविज्ञानम्+ सा प्रमितिः [न्या.भा.२]

14.
 प्रमा+'इति प्रमालक्षणम्+ परिष्कृतम् | अर्थाव्यभिचारित्वम्+ नाम यथावस्थितार्थविषयकत्वम् [१] | टीकापरिशुद्धौ उदयनाचार्येण अविपरीतानुभवः प्रमा+इति प्रमालक्षणम्+उक्तम् [२] |
	न्यायकुसुमाञ्जलौ+उदयनाचार्यः महता आग्रहेण प्रमाविचारम्+ प्रवर्तयामासः+ | तत्र यथार्थानुभवत्वम्+एव प्रमायाः+ लक्षणम्+इति प्रपञ्चितम् | आविष्कृताः+च+अनधिगतार्थविषयकप्रमालक्षणे बहवः+ दोषाः [३] | न्यायदर्शनप्रथमसूत्रान्ते 'तत्त्वज्ञानात्+' इति+उक्ततया, प्रत्यक्षसूत्रे 'अव्यभिचारि' इति प्रयुक्ततया च यथार्थानुभवः+ एव प्रमा+इति लक्षणम्+ नैयायिकैः+अभ्युपगम्यते [४] | सम्यगनुभवापरपर्यायः तत्त्वानुभवः प्रमा+इति शिवादित्यः (सः+.प. ६८) | न्यायमञ्जरीकारेण जयन्तभट्टेन अव्यभिचारिणी संशयभिन्ना च+अर्थोपलब्धिः प्रमा+इति प्रमालक्षणम्+ सूचितम् [५] |
	वैशेषिकैः प्रमापर्यायतया विद्यापदम्+ प्रयुज्यते | भ्रमपर्यायतया च+अविद्यापदम् | दोषाजन्यज्ञानत्वम् [६] अथवा विशेष्या-
-------------------------
१.लोकाधीनावधारणः+ हि शब्दार्थसम्बन्धः | लोकः+च स्मृतेः+अन्याम्+उपलब्धिम्+अर्थाव्यभिचारिणीम्+ प्रमाम्+आचष्टे | [ता.टी.३५]
२.प्रमा च+अविपरीतोपलब्धिः | अतः+अविपरीतानुभवजनकत्वलक्षणम्+अव्यभिचारित्वम्+एव प्रमाणम्+इत्यर्थः | [परि.७९]
३.अव्याप्तेः+अधिकव्याप्तेः+अलक्षणम्+अपूर्वदृक् |
    यथार्थानुभवः+ मानम्+अनपेक्षतया+इष्यते || [न्या.कु. ४-१]
४.यथार्थः+ हि+अनुभवः प्रमा+इति प्रामाणिकाः पश्यन्ति | तत्त्वज्ञानात्+इति सूत्रणात् | अव्यभिचारि ज्ञानम्+इति च [न्या.कु.४२८] | मितिः सम्यक् परिच्छित्तिः | [तत्र+एव. ४-५]
५.अव्यभिचारिणीम्+असंदिग्धाम्+अर्थोपलब्धिम्+ विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् | [न्या.म. १२]
६.अदृष्टम्+ विद्या [वै.द.९-२-१२]

15.
वृत्त्यप्रकारकज्ञानत्वम् (प्र.भा.टी. ८४) विद्यायाः लक्षणम्+ कथ्यते | मणिग्रन्थे प्रमायाः अष्टलक्षणानि अनूद्य खण्डितानि | अन्ते सिद्धान्तरूपाणि सप्तलक्षणानि प्रतिपादितानि | यथा -
	(क) कुसुमाञ्जली+उक्तम्+ 'यत्र तत्+अस्ति तत्र तस्य+अनुभवः प्रमा' इति लक्षणम्+ स्वीकृत्य 'तद्वति तत्प्रकारकानुभवः+ वा प्रमा' इति प्रमालक्षणम्+उक्तम् (त.चि.प्र. ४३८) |
	(ख) विषयताश्रयावृत्त्यप्रकारकानुभवः प्रमा (तत्र+एव ४५४) |
	(ग) यत्प्रकारिका या विषयता तत्प्रकारसमानाधिकरणविषयताकानुभवः स्वप्रकारसमानाधिकरणविषयताकः+अनुभवः+ वा प्रमा+इति लक्षणद्वयम् (तत्र+एव ४५४) |
	(घ) विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिप्रकारकविषयताप्रतियोगी अनुभवः प्रमा (तत्र+एव ४५५) |
	(ङ) विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिप्रकारानवच्छिन्न- विषयत्वप्रतियोगी अनुभवः प्रमा (तत्र+एव ४५५) |
	(च) विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारकविषयत्वा-
निरूपकः+अनुभवः+ वा प्रमा (तत्र+एव ४५५) |
	(छ) विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्न-
विषयतानिरूपकः+अनुभवः+ वा प्रमा (तत्र+एव ४५५) |
	उक्तपूर्वेषु लक्षणेषु "इमौ घटपटौ" इति समूहालम्बनप्रमायाम्+अव्याप्तिः भवति | सा च घटत्वावच्छिन्नायाम्+ विषयतायाम्+ स्वसः+मानाधिकरणात्यन्ताभावप्रतियोगिपटत्वानवच्छिन्नेत्वम्,

16.
 पटत्वावच्छिन्नायाम्+ विषयतायाम्+ च तादृशघटत्वानवच्छिन्नत्वम्+ वर्तते+ इति तादृशविषयताद्वयनिरूपकत्वम्+उक्त-
प्रमायाम्+अक्षतम्+इति रीत्या वारणीया [१] |
	विश्वनाथेन प्रमालक्षणद्वयम्+उक्तम्-
	(क) भ्रमभिन्नत्वे सति ज्ञानत्वम्+ प्रमायाः+ लक्षणम् |
	(ख) तद्वद्विशेष्यकत्वे सति तत्प्रकारकज्ञानत्वम्+ प्रमायाः+ लक्षणम् [२] |
	प्रथमलक्षणे शुक्तिरजतयोः इमे रजते इति ज्ञानम्+,रजते रजतविषयक-
त्वांशे प्रमा+इति युज्यते | किन्तु तत्र भ्रमभिन्नत्वम्+ न+अस्ति+इति तत्र प्रमात्वम्+ न स्यात् इति भवति+अनुपपत्तिः | अतः द्वितीयलक्षणम्+उक्तम् |
	प्रमापरपर्यायस्य यथार्थानुभवस्य तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठ-
प्रकारताशालिज्ञानत्वम्+ लक्षणम्+इति अन्नंभट्टः [३] | यथा रजते इदम्+ रजतम्+इति ज्ञानम् |
	०-३-२ भाट्टसिद्धान्तः - प्रमा,प्रमितिः,यथार्थानुभवः+ इति+अनर्थान्तरम् | धर्मे चोदनायाः प्रामाण्यम्+ व्यवस्थापयद्भिः पूर्वमीमांसासूत्रकारैः अव्यतिरेकः, अर्थस्य+अनुपलब्धत्वम्+,पुरुषनिरपेक्षत्वम्+ इति हेतुत्रितयम्+उपदर्शितम् | यथा -
-------------------------
१.समूहालम्बने च विषयताभेदात्+न प्रमाप्रमालक्षणे अव्याप्त्यतिव्याप्ती | [त.चि.प्र. ४५६]
२.भ्रमभिन्नम्+ तु ज्ञानम्+अत्र+उच्यते प्रमा |
    अथवा तत्प्रकारम्+ यज्ज्ञानम्+ तद्वद्विशेष्यकम् |
    तत्प्रमा................................|| [कारि. १३४,१३५]
३.तद्वति तत्प्रकारकानुभवः+ यथार्थः | [त.सः+. २३]

17.
	“अव्यतिरेकः+च+अर्थे+अनुपलब्धे तत्प्रमाणम्+ बादरायणस्य अनपेक्षत्वात्" (मी.द.  १-१-५) इति | तत्र+अबाध्यत्वम्+अव्यतिरेकः+ इति+अनेन पदेन+उच्यते | प्रमाणान्तराज्ञातत्वम्+ अर्थस्य+अनुपलब्धत्वम्+इति+अनेन अभिधीयते | भ्रमविप्रलिप्सादिकारणदोषराहित्यम्+ पुरुषनिरपेक्षत्वम्+इति+अनेन प्रतिपाद्यते | अर्थात् अज्ञातविषयकम्+ करणदोष-बाधकज्ञानरहितम्+ ज्ञानम्+ प्रमा+इति सूत्रकाराभिमतम्+ प्रमालक्षणम्+ [१] फलितम् (शा.दी. ४४-४५) | तत्र स्मृतावतिव्याप्तिवारणाय अज्ञातेति | भ्रमे संशये च तद्वारणाय करणदोषेति विशेषणम् | अतः+ एव दृढम्+ ज्ञानान्तरेण संवादरहितम्+ यत्+उत्पन्नम्+ ज्ञानम्+ तत्प्रमाणम्+इति कुमारिलभट्टेन+अपि श्लोकवार्तिके न्यरूपि प्रमास्वरूपम् [२] | अत्र प्रमाणम्+इति शब्दः कुमारिलभट्टेन भावार्थकतया प्रमापरत्वेन प्रयुक्तः |
	भाट्टचिन्तामणिकारेण गागाभट्टेन यथार्थानुभवत्वम्+एव प्रमात्वम्+इति+उक्त्वा, अज्ञातविषयकम्+ बाधकज्ञानरहितम्+ ज्ञानम्+ प्रमा+इति तत्परिष्कृतम् [३] | मानमेयोदयकारः नारायणः+अपि अज्ञाततत्त्वार्थज्ञानम्+एव प्रमा+इति तल्लक्षणम्+अलिलक्षत् | अत्र लक्षणघटकेन अज्ञात-
-----------------------
१.प्रमा च अज्ञातयथावस्थितवस्तुविषयकम्+ ज्ञानम् [त.सि.र.३२]
२.तस्मात्+ दृढम्+ यत्+उत्पन्नम्+ न च संवादम्+ऋच्छति |
    ज्ञानान्तरेण तत्+ ज्ञानम्+ प्रमाणम्+इति मीयताम् || [श्लो.वा.६६]
३.किम्+ प्रमात्वम्? उच्यते-यथार्थानुभवत्वम् | याथार्थ्यम्+ च तद्वद्विशेष्यकत्वे सति तत्प्रकारकज्ञानत्वम् | अनुभवत्वम्+ च स्मृतिभिन्नज्ञानत्वम् | स्मृतिजनकतावच्छेदकजातिविशेषः+ वा | स्मृतित्वम्+ च ज्ञातविषयकज्ञानत्वम्, संस्कारजन्यज्ञानत्वम्+ वा | एवम्+ च+अज्ञातविषयकम्+ बाधकज्ञानरहितज्ञानम्+ प्रमा+इति फलितम् [भा.चि.१०-११]
४.प्रमा +अज्ञाततत्त्वार्थज्ञानम्+एव+अत्र भिद्यते [मा.मे.२]

18.
पदेन ज्ञातविषययोः स्मृत्यनुवादयोः निरासः | भाट्टमते अनुवादादीनाम्+ प्रामाण्यम्+ न+अङ्गीक्रियते | तार्किकैः तत्+अङ्गीक्रियते+ इति+अन्यत्+एतत् | अनुवादे हि नाम पूर्वस्मात् ज्ञानात् न तावत् कश्चित्+ विशेषः+ दरीदृश्यते अर्थपरिच्छेदे व्यवहारे वा | प्रमाणानि हि फलार्थम्+ स्वीक्रियन्ते | एवम्+ च फलविशेषस्य+अनुवादवाक्येषु खपुष्पायमानतया स्मृतिवदनुवादानाम्+अपि न प्रामाण्यम्+अभ्युपगन्तव्यम् |
	ननु+अस्तु यदि अज्ञातावगतिः+अपि प्रमालक्षणघटकम्+, तर्हि 'घटः+', 'घटः+' इति धारावाहिकज्ञानेषु द्वितीयादिज्ञानानाम् अप्रमात्वापत्तिः+इति चेत् – मा+एवम् | तत्र+अपि ' ' इति उत्तरेषाम्+ कालांशानाम्+ प्रागज्ञातानाम् अवगमनात्, उत्तरक्षणसम्बन्धिघटसद्भावस्य पूर्वज्ञानेन+अनाकलनात् (मा.मे. २) | लक्षणघटकेन तत्त्वपदेन भ्रमसंशयादीनि अयथार्थज्ञानानि निरस्यन्ते | एवम् च भाट्टमते अज्ञाततत्त्वार्थज्ञानम्+एव प्रमा+इति सिद्धान्तः | नये+अस्मिन् प्रमाशब्देन लक्षणया तत्कार्यभूतम्+ प्राकट्यम्+अपि प्रतिपाद्यते+ इति प्राकट्यरूपप्रमाकरणतया ज्ञानस्य+अपि प्रमाणत्वम्+उपपद्यते | अतः+ एव भाट्टाः फलप्रमाणवादिनः+ इति प्रथन्ते (मा.मे. ४-६) |
	०-३-३ प्राभाकरसिद्धान्तः - प्राभाकरमते अयथार्थः अनुभवः+ एव न+अस्ति | अतः यत्+अनुभवः सः अवश्यम्+ यथार्थः+ एव+इति अनुभूतिः+एव

19.
प्रमा [१] | सा च+अनुभूतिः स्मृतिभिन्ना | स्मृतेः+अनुभवत्वाभावात् स्मृतिः न प्रमाणम् [२] |
	०-३-४ समीक्षणम् - नैयायिकैः ज्ञानम्+ द्विधा विभक्तम् स्मृतिः+अनुभवः+च+इति | अनुभवः पुनः यथार्थायथार्थभेदेन द्विधा विभक्तः | एतत्+विभागविषये भाट्टाः नैयायिकान्+अनुसरन्ति | तैः+अपि+अनुभवद्वैविध्यम्+अङ्गीकृतम् | तत्+विलक्षणा च स्मृतिः+ऊरीकृता | परन्तु प्राभाकराणाम्+अपि स्मृत्यनुभवभेदेन ज्ञानम्+ द्विविधम्+इत्यत्र न का+अपि विप्रतिपत्तिः | किन्तु अनुभवद्वैविध्यम्+एव तेषाम्+अनिष्टम्, तेषाम्+ मते अयथार्थस्य+एव+अनुभवस्य+अभावात् | अतः+तेषाम्+ मते सर्वः+अपि+अनुभवः यथार्थः+ एव+इति प्रमा+एव भवितुम्+अर्हति |
	नैयायिकैः प्रमा, प्रमितिः, यथार्थानुभवः+ इति पदानि प्रमापरतया प्रयुक्तानि | भाट्टैः+तु तानि+एव पदानि परिगृहीतानि | वैशेषिकैः पुनः प्रमापर्यायतया विद्यापदम्+ प्रयुक्तम् | प्राभाकरैः+च प्रमापर्यायतया प्रमाणपदम्+अपि प्रयुक्तम् [३] | प्रमीयते यत्+ ज्ञानम्+ तत्प्रमाणम्+इति तेषाम्+ मते व्युत्पत्तिः | साधनपरतया+अपि
----------------------
१.अनुभूतिः प्रमाणम्+ सा स्मृतेः+अन्या स्मृतिः पुनः |
    पूर्वविज्ञानसंस्कारमात्रजम्+ ज्ञानम्+उच्यते ||
	न प्रमाणम्+ स्मृतिः पूर्वप्रतिपत्तेः+अपेक्षणात् |
	अन्योन्यनिरपेक्षाः+तु धारावाहिकबुद्धयः || [प्र.प.१०४]
२.See Purvamimamsa in its Sources (PMS),pp.69-70; What this valid cognition? The answer is, valid cognition is apprehension and it is something different from remembrance, which latter cannot be valid in as much as it stands in need of a previous cognition.
३.प्रमाणम्+अनुभूतिः [प्र.प. १०४]

20.
 प्रमाणपदम्+ तैः प्रयुज्यते | प्राभाकराः स्मृतेः+अप्रामाण्याङ्गीकारे नैयायिकानाम्+ पक्षम्+एव+अनुवर्तन्ते | किन्तु अयथार्थानुभवाङ्गीकारे न्यायविरुद्धम्+ पक्षम्+आश्रयन्ते [१] | 
	नैयायिकैः बहूनि प्रमालक्षणानि प्रतिपादितानि | तेषु सर्वेषु+अपि लक्षणेषु निर्दुष्टम्+ परिष्कृतम्+ लक्षणम्+ - 'तद्वति तत्प्रकारकानुभवः प्रमा'इति | तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानम्+ प्रमा+इति तस्य सार: | एवम्+एव भाट्टैः+अपि तत्र तत्र ग्रन्थेषु बहूनि प्रमालक्षणानि उक्तानि | गागाभट्टेन यथार्थानुभवः+ एव प्रमा+इति+उक्त्वा, अज्ञातविषयकम्, बाधकज्ञानरहितम्+ च ज्ञानम्+ प्रमा+इति तत् परिष्कृतम् | मानमेयोदयकारः+तु अज्ञाततत्त्वार्थज्ञानम्+एव प्रमा+इति ताम्+अलिलक्षत् | प्रभाकरमीमांसाप्रकाशकेन शालिकनाथेन तु अनुभूतिः+एव प्रमा+इति प्रकरणपञ्चिकायाम् अभिहितम् |
	अत्र प्रतिपादितेषु त्रिषु+अपि मतेषु नैयायिकमतम्+एव साधीयः | तथा हि - भाट्टोक्तलक्षणे अज्ञातपदम्+ निरर्थकम् | धारावाहिकज्ञानेषु द्वितीयादिज्ञानानाम्+ पूर्वज्ञानावगतार्थविषयकतया अप्रमात्वापत्तेः | न च पूर्वपूर्वज्ञानाविषयीभूतक्षणविशेषविषयकतया तेषाम्+ प्रमात्वस्याक्षतत्वम्+अपि वाच्यम् | परमसूक्ष्माणाम्+कालकलांशानाम्+ पिशितलोचनैः ग्रहीतुम्+अशक्यत्वात् | क्षणस्य+अतीन्द्रियतया प्रत्यक्षविषयता च न+उपपद्यते (ता.टी. ३५)|
------------------------
१.Vide PMS,p.69: Prabhakara thus regards all remembrances as invalid (agreeing in this with the Naiyayika) and all apprehension as valid (differing in this from the Naiyayika).

21.
	भाट्टोक्तलक्षणे+अस्मिन् अन्यः कश्चन दोषः | संसारे+अस्मिन् अनादौ 'यजेत स्वर्गकामः' इत्यादिवेदवाक्यार्थानाम्+ यस्मिन् कस्मिन्+अपि जन्मनि गृहीतत्वावश्यम्भावेन तादृशबोधस्य कदापि+अगृहीतग्राहकत्वरूपप्रमात्वम्+ न+एव घटते | न च वाच्यम्+ प्रकृतजन्मावच्छेदेन+एव+अगृहीतग्राहित्वम्+ प्रमात्वम्+उद्दिष्टम् | एवम्+ च अन्यस्मिन् जन्मनि ज्ञातत्वे+अपि न कश्चित्+दोषः+ इति | एवम्+ तर्हि अस्मिन्+ऩ+एव जन्मनि येन वा वेदार्थः+ ज्ञातः, रोगादिभिः विस्मृतः+च पुनः श्रुतः, तत्र पुनःश्रवणरूपस्य शाब्दबोधस्य ज्ञातविषयकतया अज्ञातविषयकत्वम्+असम्भवीति भाट्टोक्तप्रमालक्षणस्य अव्याप्तिः दुरुद्धरेति | अतः न+इदम्+ लक्षणम्+उपादेयम् |
	एवम्+एव प्राभाकरोक्तम् अनुभूतिः प्रमा+इति लक्षणम्+अपि न समीचीनम् | अव्याप्त्यतिव्याप्तिदोषदुष्टत्वात् | तथा हि - प्राभाकरमते हि सर्वस्मिन्+न+अपि ज्ञाने, ज्ञानम्+-ज्ञाता-ज्ञेयम् इति त्रिपुटी भासते | तत्र ज्ञातृज्ञानांशयोः प्रमात्वम्+ प्रत्यक्षत्वम्+ च तेषाम्+इष्टम् [१] | एवम्+ च स्मृतेः+अपि पूर्वोक्तत्रितयविषयकतया तत्र+अपि स्वांशे ज्ञात्रंशे च प्रमात्वम्+अवश्यम्+ सिध्येत् | तत्+तु न सिध्यति; स्मृतेः+अनुभवरूपत्वाभावात् | एवम्+एव अनुवादवाक्यार्थज्ञानस्य+अपि अनुभवरूपतया प्रमात्वप्रसक्त्या तेषाम्+ वाक्यानाम्+ प्रामाण्यम्+ प्रसज्यते+ इति प्रमालक्षणस्य+अतिव्याप्तिः भाट्टैः+आशङ्किता (शा.दी. ४५) |
-----------------------
१.सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा |
    साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता || [प्र.प.१०४]

22.
	अतः नैयायिकोक्तम्+ तद्विशेष्यकत्वे सति तत्प्रकारकम्+ ज्ञानम्+ प्रमा+इति लक्षणम्+एव इतरमतापेक्षया निर्दुष्टम्+ लक्षणम्+इति फलितम् | मुक्तावलीकारः विश्वनाथः प्रमालक्षणे मणिकारावधिप्राचीननैयायिकैः प्रयुक्तम् अनुभवपदम्+ परित्यज्य ज्ञानपदम्+एव प्रयुङ्कते, न+अनुभवपदम्+कुत्र+अपि (कारि. १३४-१३५) | एवम्+ तत्+उक्तस्य लक्षणस्य यथार्थस्मृतौ अतिव्याप्तिः+आशङ्किता | स्वयम्+एव मुक्तावल्याम्+ 'स्मृतेः+अपि प्रमात्वम्+इष्यते+ एव' इति (मुक्ता. ७३) समाधानम्+अपि+उक्तम् | एवम्+ च न+अतिव्याप्तिः | तथा च अनुभवघटितस्य+एव प्रमाणलक्षणस्य प्रतिपादनात् स्मृतिकरणस्य पञ्चमप्रमाणस्य+आपत्तिः+च न+अस्ति | अतः+ एव सूत्रकारेण+अपि प्रमाज्ञानपर्यायतया 'तत्त्वज्ञानम्' इति स्मृतिसाधारणम्+ ज्ञानपदम्+एव प्रयुक्तम्, न तु+अनुभवपदम् | अतः यथार्थस्मृते: प्रमात्वाङ्गीकारे+अपि न का+अपि हानिः+इति भावयामः |
	०-४ ख्यातिविचारः
	०-४-१ न्यायसिद्धान्तः - अप्रमा, अयथार्थानुभवः, भ्रमः,विपर्ययः, मिथ्याज्ञानम्,ख्यातिः+इति+अनर्थान्तरम् | जायमानम्+ समस्तम्+ ज्ञानम्+ प्रमा+एव+इति वक्तुम्+ न शक्यते | यदि+एवम्+ तर्हि वादे कस्मिंश्चित् वादिना सह प्रतिवादिनः+ ज्ञानम्+अपि प्रमा+एव भवेत् | प्रत्यधिकरणम्+ धर्मनियमरूपा 'इदम्+इत्थम्' इति+आकारकेत्थम्भावव्यवस्था+एव ***च्छिन्नमूला बोभवीति; विजयेत तावत् प्रतिवादी च | अन्ततः एवम्+अव्यवस्थाविकले लोके व्यवहारसरणिः+एव क्लिश्येत् |

23.
	एवम्+एव जायमानम्+ सर्वम्+अपि ज्ञानम्+अप्रमा+एव+इति+अपि वक्तुम्+ न शक्यते | एवम्+ सति यः वादे विजयी तस्य+अपि ज्ञानमप्रमा+एव+इति तदधिगतस्य विजयस्य+अपि हानिः | अवश्यम्भावी च तस्य पराजयः | अतः विवेकिभिः सर्वैः+अपि प्रमात्मकम्+अप्रमात्मकज्ञानम्+अभ्युपेयम् | तत्र भ्रमात्मकज्ञाने बहुधा विप्रतिपद्यन्ते शास्त्रकाराः | नैयायिकैः अन्यस्य अन्यथाभानात्मिका अन्यथाख्यातिः+अभ्युपगम्यते | इयम्+ च+अन्यथाख्यातिः प्राचीनैः नैयायिकैः+अपि भिन्नैः शब्दैः व्यवहृतेति, तेषाम्+इष्टैव+इति वक्तव्यम् |
	सूत्रकारेण गौतमेन 'तत्त्वज्ञानात्+निःश्रेयसाधिगमः' (न्या.द. १-१-१) इति+उक्त्वा द्वितीयसूत्रे 'मिथ्याज्ञानात् संसारः+' इति तन्नाशद्वारैव अपवर्गप्राप्तिः+इति+उक्तम् (तत्र+एव १-१-२) |
	तथा+एव प्रत्यक्षसूत्रे (तत्र+एव १-१-४) अव्यभिचारिपदेन व्यभिचारिभिन्नम्+ ज्ञानम्+उक्तम् | भाष्यकारेण वात्स्यायनेन तु मिथ्याज्ञानस्य+अनेकप्रकारकत्वम्+ सम्यक्+ विवृतम् | तत्र अतस्मिन्स्तत्+इति ज्ञानम्+ मिथ्याज्ञानम्+इति प्रतिपादितम्+ बहुभिः दृष्टान्तैः | यथा आत्मनि तावत्+न+अस्ति+इति, अनात्मनि आत्मेति, इत्यादि (न्या.भा.१५०) | एवम्+ प्रत्यक्षसूत्रस्थाव्यभिचारिपदव्याख्यानावसरे+अपि भाष्यकारः अतस्मिन्स्तत्+इति ज्ञानम्+ व्यभिचारिज्ञानम्+इति निरूपयति | एतावता किम्+आयातम्? अन्यस्मिन् अन्यतादात्म्यज्ञानम्+ भ्रमः+ इति सूत्रकार- भाष्यकारसम्मतम्+इति |
	वार्तिककारेण+अपि अतस्मिंस्तत्+इति ज्ञानम्+एव भ्रमः+ इति विपर्ययशब्देन व्यवारि [१] | अस्य+एव विपर्ययस्य पश्चात्काले 
- - - - - - - - - - - - - - - - - - - - - - - - - 
१.कः पुनः+अयम्+ विपर्ययः? अतस्मिंस्तत्+इति प्रत्ययः [न्या.वा. १५३]

24.
अन्यथाख्यातिः+इति व्यवहारः समजनि | वाचस्पतिमिश्रेण+अपि उक्तपूर्वविपर्ययग्रन्थव्याख्यानावसरः+  एव इदम्+प्रथमतया अन्यथाख्यातिपदम्+ तत्पर्यायतया प्रयुक्तम् [१] | अतः टीकाकारम्+आरभ्य नैयायिकानाम्+ पक्षः अन्यथाख्यातिपक्षः अजनिष्टेति महती प्रसिद्धिः | कणादेन +एव पक्षः+ आश्रितः+ इति स्पष्टम्+अविद्याप्रतिपादकाभ्याम्+ सूत्राभ्याम्+अवगम्यते [२] | प्रशस्तपादभाष्ये विपर्ययशब्दः अतस्मिंस्तत्+इति प्रत्ययपरतया व्यख्यातः [३] |
	इदम्+अन्यथाख्यातिस्वरूपम्+ संक्षेपेण – रजतार्थी खलु प्रवर्तते पुरोवर्तिनि द्रव्ये | सा च प्रवृत्तिः न केवलम्+ भेदाग्रहसहितग्रहणस्मरणरूपज्ञानाभ्याम्+एव  भवति+इति वक्तुम्+ शक्यते | नहि नाम रजतप्रतिपादकार्थमात्रस्मरणमात्रेण जायते प्रवृत्तिः | रजतार्थी खलु इदङ्कारास्पदाभिमुखी प्रवर्तते | अतः इदङ्कारास्पदविषयकेच्छाम्+अन्तरा सा प्रवृत्तिः न+उपपद्यते | इदङ्कारास्पदे रजतत्वज्ञाने सति+एव सा इच्छा भवितुम्+अर्हति | अतः इदङ्कारास्पदविशेष्यक-रजतत्वप्रकारकप्रत्ययरूपा अन्यथाख्यातिपदव्यपदिष्टात्+ विशिष्टज्ञानात्+एव भ्रमात्मकस्थले प्रवृत्तिः+उपजायते+ इति अन्यथाख्यातिः+अवश्यम्+अभ्युपगन्तव्या [४] |
-----------------------------
१.केचित् स्वाकारबाह्यत्वविषयम्+ ज्ञानम्+ विपर्ययः+ इति+आचक्षते | अन्ये असद्विषयम्+ ज्ञानम् |......अन्यथाख्यातिम्+ तु वृद्धाः || [ता.टी.१६०]
२.इन्द्रियदोषात् संस्कारदोषात्+च+अविद्या | [वै.द.९-२-१०]; तत्+ दुष्टज्ञानम्+ | [तत्र+एव ९-२-११]
३.अतस्मिंस्तत्+इति प्रत्ययः+ विपर्ययः,यथा गव्येवाश्वः****** इति | [प्र.भा.८८]
४.सः+उभयतः+ भेदाभेदग्रहसारूप्यात् प्रवृत्तिनिवृत्तिभ्याम्+ युगपदाकृष्यमाणः प्रतिपत्ता कष्टाम्+ दशाम्+आवेशितः प्रज्ञाशालिभिः, अतिव्याख्यया [ता.टी.१६३]

25.
	एवम्+ च पुरोवर्तिपदार्थे रजतभेदाग्रहात् 'इदम्+ रजतम्' इति रजतत्वारोपात्मकः प्रत्ययः+ जायते | पश्चात् रजतजातीयेष्टसाधनतास्मृत्या इदङ्कारास्पदे रजते च+इष्टसाधनताम्+अनुमाय तत्र रजतार्थी प्रवर्तते+ इति तत्स्वरूपम् | मणिकारेण अन्यथाख्यातिसाधकानि अनुमानानि प्रदर्शितानि | तानि च यथा -
	(क) “विसंवादिप्रवृत्तिः विशिष्टज्ञानजन्या; प्रवृत्तित्वात्, संवादिप्रवृत्तिवत्" | संवादिप्रवृत्तौ विशिष्टज्ञानस्य हेतुत्वोपगमेन विसंवादिप्रवृत्तौ+अपि तस्य हेतुत्वम्+अनपलपनीयम् |
	(ख) “रजतेच्छाजन्यशुक्तिविषयप्रवृत्तिजनकरजतत्वप्रकारकम्+ ज्ञानम्+ शुक्तिविशेष्यकम्; शुक्तिप्रवृत्तिप्रयोजकज्ञानत्वात्, शुक्तौ शुक्त्यर्थिप्रवृत्तिप्रयोजकज्ञानवत् |”
	(ग) “विवादास्पदम्+ शुक्तिविशेष्यकम्+ ज्ञानम्+ रजतत्वप्रकारकम्, रजतेच्छाजन्यप्रवृत्तिहेतुज्ञानत्वात्, सत्यरजतज्ञानवत्" (त.चि.प्र.४७८) |
	एवम्+एव शुक्तौ+इदम्+ रजतम्+इति भ्रमानुपदम्+एव 'इदम्+ रजततया जानामि' इति+अनुव्यवसायः+ जायते; इदम्+विशेष्यकरजतत्वप्रकारकव्यवसायम्+ विना तादृशानुव्यवसायस्य+अनुपपत्तेः | अतः अनुव्यवसायात्मकप्रत्यक्षवशात्+अपि अन्यथाख्यातिः+अङ्गीकार्येति गङ्गेशोपाध्यायः (तत्र+एव ५५०) |
	शशधराचार्यः न्यायसिद्धान्तदीपे शुक्तौ रजतम्+एव प्रतीयते+ इति, तत्र च+इष्टसाधनताज्ञानम्+अनुमाय रजतार्थी प्रवर्तते न तु 

26.
रजतभेदाग्रहासादितेष्टसाधनभेदाग्रहेण+इति न्यरूरुपत् | (न्या.सि.दी.५५८)
	मुक्तावल्याम्+ विश्वनाथः प्रमालक्षणघटकतद्वद्विशेष्यकत्वविशेषणसार्थक्यनिरूपणावसरे एवम्+एव अन्यथाख्यातिस्वरूपम् व्यवरीत् [१] | अन्नम्भट्टः+तु तत्+अभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानम् अयथार्थानुभवः+ इति+उवाच [२] | एवम्+ च+अन्यथाख्यातिपक्षः नैयायिकानाम्+इति सुष्ठु विज्ञायते |
	०-४-२ भाट्टसिद्धान्तः – भाट्टैः+तावत्+ भ्रमज्ञाने अन्यस्य अन्यथाभानात्मिका ख्यातिः अन्यथाख्यातिः+इति काचन ख्यातिः+ऊरीक्रियते [३] | अथ का+इयम्+अन्यथाख्यातिः+नाम? अन्यस्य+अन्यरूपेण प्रतीतिः | सा च प्रतीतिः+अन्यस्य क्वचित्सत्तायाम्+एव+उपपद्यते, न+अत्यन्तासत्त्वे | अत्यन्तम्+असतः पदार्थस्य प्रतीतिविषयता+एव दूरापास्ता |
	लोके हि प्रवर्तते च रजतार्थी द्रव्ये पुरोवर्तिनीति सर्वानुभवः | सा च प्रवृत्तिः न कदा+अपि भेदाग्रहसहितात्+ ग्रहणस्मरणात्मकज्ञानद्वयमात्रात् भवितुम्+अर्हति | नहि नाम रजतप्रातिपदिकार्थमात्रस्मरणम्+ तादृशप्रवृत्त्यौपयिकम्+इति वक्तुम्+ शक्यम् | इदङ्कारास्पदवस्त्वभिमुखम्+ खलु प्रवर्तन्ते रजतार्थिनः | इदङ्का-
-----------------------
१.इत्थम्+ च+अन्यथाख्यातौ प्रत्यक्षम्+एव प्रमाणम्,'रङ्गम्+ रजततया अवेदिषम्' इति+अनुभवात् | [मुक्ता. ७५८-७६४]
२.तदभाववति तत्प्रकारकः+अनुभवः अयथार्थः | [त.सः+.२३]
३.तस्मात्+तत्+अन्यथा सन्तम्+अन्यथा प्रतिपद्यते |
    तन्निरालम्बनम्+ ज्ञानम्+अभावालम्बनम्+ च तत् || [श्लो.वा. २४५]
27.
रास्पदे वस्तुनि प्रवृत्तिः इदङ्कारास्पदविषयकेच्छाम्+अन्तरेण न+उत्पत्तुम्+अर्हति | इदङ्कारास्पदे रजतत्वज्ञानम्+ विना तद्विषयकेच्छा न भवितुम्+अर्हति | न च वाच्यम् रजतत्वेन  इदङ्कारास्पदम्+अजानतः+अपि इदङ्कारास्पदे रजतत्वज्ञानाभावमात्रात्+एव प्रवृत्तिः सुवच+इति | तथा सः+ति रजतत्वेन इदङ्कारास्पदस्य+अज्ञानात् कुतः+ वा न निवृत्तिः? एवम्+ च इदङ्कारास्पदविशेष्यक-रजतत्वप्रकारकज्ञानरूपात्+ अन्यथाख्यातिपदव्यवहृतात् विशिष्टज्ञानात्+एव अप्रमास्थले प्रवृत्तिः+उपपादनीया, न+अन्यः पन्थाः+ इति अन्यथाख्यातिः+अवश्यम्+अभ्युपगन्तव्येति भाट्टनयः [१] |
	शास्त्रदीपिकायाम्+इयम्+एव+अन्यथाख्यातिः पार्थसारथिमिश्रेण विपरीतख्यातिः+इति व्यवहृता [२] |
	अथ 'इदम्+ रजतम्' इत्याद्यप्रमास्थले आपणादिगतस्य रजतस्य इन्द्रियसन्निकर्षाभावात् कथम्+ नाम भानम्? भानान्+उपपत्तौ च अन्यत्र वर्तमानस्य अन्यत्र प्रतीतिरूपा अन्यथाख्यातिः+च कथम्+उपपादयितुम्+ शक्यते+ इति चेत्, न | तत्त्वार्थान+आकलननिबन्ध-
----------------------
१.तस्मात्+ भ्रान्तिः+अपि तु+एषाम्+ कल्पयति+अर्थम्+एव नः |
    कल्पयति+अन्यथासन्तम्+ न तु+आत्मानम्+ व्यवस्यति ||
     ततः+च बाधकज्ञानात्+ वाचः+युक्तिः+इयम्+ भवेत् |
      अर्थे+अन्यथा+अपि सति+एषः+ धियाकारः प्रतीयते || [श्लो.वा. ३२८]
२.सर्वत्र संसर्गमात्रम्+असत्+एव+अवभासते | संसर्गिणः+तु सन्तः+ एव | सा+इयम्+ विपरीतख्यातिः+उच्यते मीमांसकैः | शुक्तिरजतवदने+अपि विद्यमानैव रजतत्वजातिः विद्यमानस्य+एव शुक्तिशकलस्य अनात्मभूतैव आत्मतया अवगम्यते | तथा वन्ध्यासुतादिषु+अपि विद्यमानः+ एव सुतशब्दार्थः+ वन्ध्यान्विततया तत्पदसंनिधिदोषात्+अवगम्यते | (शा.दी.५७)

28.
नत्वात्+आक्षेपस्य | तथा हि - सर्वत्र भ्रमात्मकज्ञाने दोषः+ एव कारणम्, न+एव+इन्द्रियसंयोगः |
	ननु अन्यवस्तुसंयुक्तेन+इन्द्रियेण कथम्+अन्याकारम्+ ज्ञानम्+ भवितुम्+अर्हति? यद्यपि भवेत्, कथम्+अन्यांशे प्रत्यक्षम्+ घटेत इति चेत्, न | प्रत्यक्षप्रमोत्पत्तौ+एव इन्द्रियसंनिकर्षस्य अवश्यम्भावनियमात् | तदाभासे तु अन्यवस्तुसंयुक्तम्+अपि+इन्द्रियम्+ दोषविशेषसहकृतम् अन्यत्+एव ज्ञानम्+ जनयितुम्+इष्टे | स्वप्ने हि मनोदोषवशात्+ अवर्तमानम्+अपि वर्तमानवत्+एव+अवभासते | अतः युज्यते+ एव अन्यथाख्यातिः+इति [१] |
	०-४-३ प्राभाकरसिद्धान्तः - प्राभाकरैः खलु सर्वेषाम्+ ज्ञानानाम्+ यथार्थत्वम्+अङ्गीक्रियते [२] | अतः+ एव ते अख्यातिवादिनः+ आख्यायन्ते | न+अस्ति तेषाम्+ मते अयथार्थः+ भ्रमात्मकम्+ ज्ञानम् | न च+एवम्+ कथम्+ भ्रान्ताभ्रान्तव्यवस्थोपपद्यते+ इति वाच्यम् | यथा अन्येषाम्+ ज्ञानत्वसामान्ये किञ्चित्+ यथार्थः+ किञ्चित्+अयथार्थम्+इति व्यवस्था समुपपद्यते, तथा+एव ज्ञानस्य सर्वस्य यथार्थतायाम्+अपि भ्रान्ताभ्रान्तव्यवस्थायाः+ उपपत्तिः | इयान् विशेषः – यत्+अन्येषाम्+ ज्ञानस्वरूपबाधेन+अयथार्थत्वम्; एतन्मते तु व्यवहारबाधेन अयथार्थत्वम् | अतः यथार्थायथार्थभेदे यः+हि नाम हेतुः सः+ एव भ्रान्ताभ्रान्तविवेके+अपि इति विज्ञेयम् | (प्र.वि. १६-१७)
----------------------------
१.नहि शुक्तिकायाम्+ रजतज्ञानम्+ इन्द्रियसम्प्रयोगजम् | किम्+ तर्हि? इन्द्रियसम्प्रयोगात् शुक्तिशकलम्+ रजतसाधारणेन भास्वरत्वादिरूपेण गृहीतम् | असाधारणम्+ तु शुक्तिकात्वम्+इन्द्रियदौर्बल्यात्+अगृहीतम् | अनन्तरम्+ च संस्कारोद्बोधात् रजतम्+ स्मृतम् | ततः स्मृतरजतात्मना शुक्तिव्यक्तिः+दोषवशात्+ गृह्यते | अतः+ न+इन्द्रियसम्प्रयोगजम्+ रजतविज्ञानम् | [शा.दी. ४९]
२.यथार्थम्+ सर्वम्+एव+इह विज्ञानम्+इति सिद्धये |
    प्रभाकरगुरोः+भावः समीचीनः प्रकाश्यते || [प्र.प.४३]

29.
	ननु+एवम्+ न+अस्ति यदि भ्रमात्मकम्+ ज्ञानम्, एवम्+ खलु वक्तव्यम् - शुक्तौ रजतज्ञानम्+ न जातम्+इति | तर्हि कथम्+ नाम शुक्तिकायाम्+ रजतप्रवृत्तिः? इति चेत्, न | शुक्तौ+एव रजतज्ञानम्+अङ्गीकार्यम्+इति कः+ नियमः? रजते रजतज्ञानमात्रात्+एव शुक्तौ रजतप्रवृत्तिः+उपपद्यते | यदि अन्यविषयकज्ञानात् प्रवृत्तिः+अन्यत्र असम्भावनीयेति चेत् - तर्हि अन्यावभासिनः ज्ञानस्य अन्यत्र  जननम्+अपि मृग्यम्+एव |
	ननु यदि सर्वेषाम्+ ज्ञानानाम्+ यथार्थत्वम्+अभ्युपगम्यते तर्हि केषाञ्चित् पुनः भ्रान्तित्वम्+ न+उपपद्यते | अतः अवश्यम्+ भ्रान्तेः+अङ्गीकार्यतया अयथार्थज्ञानम्+ अनपलपनीयम् | न च विवेकाग्रहणस्य+एव भ्रान्तित्वम्+अस्तु इति वाच्यम् | ग्रहणस्य हि भ्रान्तित्वेन अभ्युपगम्यमानत्वात् | यदि अग्रहणस्य भ्रान्तित्वम्+अङ्गीकार्यम्+ तर्हि सुषुप्त्यवस्थायाम्+ बाह्येन्द्रियैः+उपरतैः सर्वभेदापरिग्रहात् तत्र अतिव्याप्तिः स्यात् | एवम्+ 'स्थाणुः+वा पुरुषः+ वा+'इति सन्देहे स्थाणुपुरुषोभयरूपस्य+अर्थस्य्+अभावात् कथम्+ नाम यथार्थत्वम्+ तत्र+उपपादयितुम्+ शक्यते? अतः अयथार्थज्ञानम्+अवश्यम्+अभ्युपगन्तव्यम्+एव+इति चेत्-[१]
	मा+एवम् | ज्ञानानाम्+ विषयाव्यभिचारितया सर्वस्य+अपि उपपद्यमानत्वात् | तथा हि – कः+ नाम विषयः? यस्मिन् ज्ञाने
----------------------------
१.'इदम्+ रजतम्'+इति+एषा या शुक्तिशकले मतिः |
    सा चेत्+यथार्था, भ्रान्तित्वम्+ तदा तस्य+अस्तु कीदृशम् ||
      विवेकाग्रहणम्+ भ्रान्तिः+इति चेत्+न+एतत्+ईदृशम् |
      सुषुप्ते+अपि भ्रमापत्तेः सर्वभेदापरिग्रहात् ||
      'स्थाणुः+वा पुरुषः+ वा'+इति सन्देहः+ यः+अपि जायते |
       अभावात्+तादृशः+अर्थस्य सः+ यथार्थः कथम्+ भवेत् || [प्र.प.४८]

30.
 सति यः खलु+अर्थः तत्र भासते, सः+ एव+अर्थः तस्य ज्ञानस्य विषयः | अर्थस्य हि प्रतीतिविषयत्वम्+ भासनम्+एव; न व्यवहारयोग्यतापत्तिविषयत्वम् | निर्विकल्पस्य निर्विषयत्वप्रसङ्गात् [१] (प्र. वि. १७-१८) | स्वव्यवहारानुगुणायाः प्रतीतेः स्वस्मिन् वर्तनम्+एव भासनम्+उच्यते | व्यवहारः+च+अत्र मानसः+-कायिकभेदेन द्विविधः | बुद्धि-सुख- दुःखेच्छादिरूपः, वाचकशब्दप्रयोगः+ वा मानसः | कायिकः+च चतुर्विधेषु महत्सु द्रव्येषु उपादानादिरूपः | अतः 'इदम्+ रजतम्' इत्यत्र शुक्तौ रजतम्+एव भासते, न तु शुक्तिः | तेन 'इदम्' इति ज्ञानम्+ पुरोवर्तिनि व्यवहारानुगुणम्+एव+इति यथार्थम् | 'रजतम्' इति ज्ञानम्+ रजतत्वावच्छिन्ने व्यवहारानुगुणम्+एव+इति तत्+अपि यथार्थम्+एव | तथा च+ प्रयोगः - “शुक्ती रजतत्वेन न प्रकाशते, तत्+रूपेण+असत्त्वात् | यत्+ यत्+रूपेण असत् तत् तेन+अकारेण न प्रकाशते, यथा आकाशम्+ पङ्कजरूपेण+इति" [२]|
	न च तर्हि पुरःस्थितस्य अरजततया, देशान्तरस्थितस्य रजतस्य अत्र असंनिहिततया च रजतज्ञाने कारणम्+ न+अस्ति+इति वाच्यम्, पुरःस्थितस्य शुक्तिशकलस्य भेदवर्जिततया गृह्यमाणत्वात् | शुक्तिकातः रजतात्+ भेदजनकाः विशेषाः दोषाभिभवात्
----------------------------
१.यस्याम्+ संविदि यः+अर्थः+अवभासते सः+ तस्याः+ विषयः, न+अन्यः; तस्य तत्र+अनवभासात् |  अनवभासमानस्य विषयत्वे+अतिप्रसङ्गात् | [त.र.२]
२.अत्र ब्रूमः+ यः+ एव+अर्थः+ यस्याम्+ संविदि भासते |
    वेद्यः सः+ एव न+अन्यत्+हि विद्यात्+वेद्यस्य लक्षणम् ||
    इदम्+ रजतम्+इत्यत्र रजतम्+ च+अवभासते |
    तत्+एव तेन वेद्यम्+ स्यात्+न तु शुक्तिः+अवेदनात् || [प्र.प.४८-४९]

31.
 न ज्ञाताः | सामान्यरूपता केवलम्+ ज्ञाता | रजतसदृशशुक्तिदर्शनात् सामान्यमात्रग्रहणात्+च, रजते जायमाना स्मृतिः मानसदोषवशात् तत्+इति+अंशेन रहिता, शुक्तेः+अविवेचिता समुत्पन्नेति [१] | अतः प्राभाकरमते+अस्मिन् सर्वेषाम्+ ज्ञानानाम्+ याथार्थ्यनिबन्धनम्+ प्रामाण्यम्+उपपद्यते+ एव | तथा च प्रयोगः - “सर्वे विगीताः सन्देहविभ्रमाः यथार्थाः, प्रत्ययत्वात्; इदम् रजतम्+इति प्रत्ययवत्" (प्र.प. ५८) इति |
	ननु 'उष्णम्+ जलम्', शीतः+शीतमयूखः', 'सुवर्णम्+ गुरुतरम्' इत्यादौ व्यवहाराविसंवाददर्शनात् स्यात्+एव समीचीनत्वम्+इति चेत्, न | भेदाग्रहनिमित्तत्वात् तादृशज्ञानानाम् | विद्यमानापि भ्रान्तता न व्यवहारपदम्+उपनीता | अतः ज्ञानम्+ सर्वम्+अपि यथार्थम्+एव+इति अयथार्थाभावात् अख्यातिवादसिद्धिः | (त.र. ३-४)
	०-४-४ समीक्षणम् - श्रीशङ्करभगवत्पादावधि प्रसिद्धाः ख्यातयः पञ्च वर्तन्ते | ताः+च आत्मख्यातिः,असत्ख्यातिः,अख्यातिः,अन्यथाख्यातिः, अनिर्वचनीयख्यातिः+इति [२] | तत्+अनन्तरकालिकैः
--------------------------
१.ननु+एवम्+ रजताभासः कथम्+एषः+ घटिष्यति |
    उच्यते-शुक्तिशकलम्+ गृहीतम्+ भेदवर्जितम् ||
    शुक्तिकायाः+ विशेषाः+ ये रजतात्+ भेदहेतवः |
    ते न ज्ञाताः अभिभवात्+ ज्ञाता सामान्यरूपता ||
    अनन्तरम्+ च रजते स्मृतिः+जाता तथापि च |
    मनोदोषात् तत्+इति+अंशपरामर्शविवर्जितम् ||
    रजतम्+ विषयीकृत्य न+एव शुक्तेः विवेचितम् |
     स्मृत्याः+अतः+ रजताभासः+ उपपन्नः+ भविष्यति || [प्र.प.४९-५०]
२.आत्मख्यातिः+असत्ख्यातिः+अख्यातिः ख्यातिः+अन्यथा |
    [तथा+अनिर्वचनीयख्यातिः+इति+एतत् ख्यातिपञ्चकम्]?
    परीक्षकाणाम्+ विभ्रान्तौ विवादात्मा विविच्यते || [वि.वि.१]
32.
 एतत्+अपेक्षया विलक्षणाः यथार्थख्यातिः, अभिनवान्यथाख्यातिः, प्रसिद्धार्थख्यातिः, अलौकिकार्थख्यातिः, सदसत्ख्यातिः इति पञ्च ख्यातयः अभयुपगताः |
             ख्याति:
                वादिनः
१   आत्मख्यातिः
२   असत्ख्यातिः
३   अख्यातिः
४   अन्यथाख्यातिः
५   अनिर्वचनीयख्यातिः
६   यथार्थख्यातिः
७   अभिनवान्यथाख्यातिः
८   प्रसिद्धार्थख्यातिः
९   अलौकिकार्थख्यातिः
१० सदसत्ख्यातिः
    सौत्रान्तिकाः
    वैभाषिकाः
    योगाचाराः
    माध्यमिकाः
    प्राभाकराः
    नैयायिकाः,
    जैनाः,भाट्टाः
    अद्वैतिनः
    विशिष्टाद्वैतिनः
    द्वैतिनः
    चार्वाकाः
    केचित्
    साङ्ख्याः

	प्रकृते अन्यथाख्यातिवादिनः नैयायिकाः भाट्टाः+च | प्राभाकराः+तु अख्यातिवादिनः | नैयायिकैः भाट्टैः+अपि नामतः अन्यथाख्यातिः+अङ्गीक्रियते | वस्तुगत्या उभयोः+अपि प्रक्रिया तु भिन्नाः+एव | तथा हि - का नाम अन्यथाख्यातिः? न तावत्+अन्यत्र सतः अन्यत्र प्रतीतिः | तथा सति खण्डे दृष्टस्य गोत्वस्य मुण्डे
33.
 दर्शनम्+अपि भ्रमः+ जायेत | न+अपि बाधकज्ञानम् | तत्+तु पुरोवर्तिनि असत्त्वम् अवगमयति, न तावत्+ अन्यत्र सत्ताम्+अपि | अतः अन्यत्र+एव सता आकारेण पुरोवर्तिनः विशिष्टज्ञानम्+ अन्यथाख्यातिः+इति वक्तव्यम् |
	एवम्+ च 'इदम्+ रजतम्' इति भ्रमस्थले आपणादिगतस्य रजतस्य इन्द्रियसंयोगाभावात् भानम्+ न+उपपद्यते+ इति, रजतस्मृतिसहितात्+ दुष्टात्+ इन्द्रियात्+ रजतस्य भानम्+इति न्यायमञ्जर्याम्+ जयन्तभट्टः [१] | संस्कारसहितात्+ दुष्टेन्द्रियात् रजतादिकम् अतस्मिन् भासते+ इति प्रशस्तपादः [२] | कन्दलीकारेण+अपि दोषसहकारि रजतसंस्कारसचिवम्+इन्द्रियम्+एव भ्रमात्मकज्ञानम्+ जनयति+इति अभिधीयते (न्या.क. १८१) | अन्ततः भ्रमे रजतज्ञानम्+ प्रति रजतसंस्कारसहितः इन्द्रियसंयोगः कारणम्+इति नैयायिकानाम् अभिसन्धिः+इति निश्चीयते |
	भाट्टमीमांसकाः+तु भ्रमे रजतज्ञानम्+ प्रति दोषः+ एव कारणम्, इन्द्रियसंयोगः न+इति वदन्ति [३] | न च अन्यसंयुक्तेन+इन्द्रियेण+अन्याकारम्+
-----------------------------
१.तस्मात्+दोषकलुषितादिन्द्रियात् पुरः+अवस्थितधर्मिगतत्वादिविशेषणावमर्शकौशलशून्यात् सामान्यधर्मसहचरितपदार्थान्तरगतविशेषस्मरणोपकृतात्+ भवति विपरीतप्रत्ययः | उक्तम्+अत्र सदृशपदार्थदर्शनोद्भूतस्मृत्युपस्थापितस्य रजतस्य+अत्र प्रतिभासनम्+इति | [न्या.म. १६८-१७०]
२.प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्य अयथार्थालोचनात्+ असंनिहितविषयज्ञानजसंस्कारापेक्षात्+ आत्ममनसोः संयोगात्+अधर्मात्+च अतस्मिंस्तत्+इति प्रत्ययः+ विपर्ययः [प्र.भा.१७७] |
३.नहि शुक्तिकायाम्+ रजतज्ञानमिन्द्रियसम्प्रयोगजम् | किम्+ तर्हि ? इन्द्रियसम्प्रयोगात् शुक्तिशकलम्+ रजतसाधारणेन भास्वरत्वादिरूपेण गृहीतम् | असाधारणम्+ तु शुक्तिकात्वम्+इन्द्रियदौर्बल्यात्+अगृहीतम् | अनन्तरम्+ च संस्कारोद्बोधात् रजतम्+ स्मृतम् | ततः स्मृतरजतात्मना शुक्तिव्यक्तिः दोषवशात्+ गृह्यते | अतः न+इन्द्रियसम्प्रयोगजम्+ रजतविज्ञानम् | [शा.दी. ४९]

34.
 ज्ञानम्+ कथम्+उत्पद्यते? उत्पन्नम्+अपि अन्यांशे प्रत्यक्षम्+ कथम्+ स्यात्? इति वाच्यम् | इन्द्रियसन्निकर्षः प्रत्यक्षप्रमायाम्+एव+अपेक्षितः | प्रत्यक्षाभासः+विषये न तत्+आवश्यकता | अन्यसंयुक्तम्+अपि+इन्द्रियम्+ दोषसहकृतम् अन्यज्ञानम्+ जनयितुम्+ प्रभवति | स्वप्ने खलु मानसदोषवशात्+ अवर्तमानम्+अपि वर्तमानम्+इव भासते (शा.दी.पु. ४९) | एवम्+एव+अन्यथाख्यातिवादिभिः जैनैः+अपि संस्कारसहितः दोषः+ एव रजतभानम्+ जनयति इति प्रतिपाद्यते (प्र.का.मा. ५५) |
	ख्यातिवादे प्राचीनग्रन्थेषु नैयायिकमतम्+एव मीमांसकैः कुमारिलभट्टप्रभृतिभिः अनुसृतम् | तदनन्तरम्+ नव्यनैयायिकैः भाट्टमतम्+एव+अनुसृतम्+ दरीदृश्यते | अतः+ एव प्रथमतः संस्कारसहितात्+ दुष्टेन्द्रियात् भ्रमात्मकम्+ ज्ञानम्+इति प्रशस्तपादसः+रणिम् अनुसृतवान् मणिकारः [१] | पुनः 'भ्रमः+असत्यज्ञानम्+इति असन्निकृष्टम्+अपि दोषात्+ भासते+ इति+उपेयम्' (त.चि.प्र. ५४९) इति शास्त्रदीपिकाकारस्य पार्थसारथिमिश्रस्य+एव मतम्+अनुधावति | किम्+च तादृशस्य रजतज्ञानस्य प्रत्यक्षत्वोपपत्तये संस्कारः, तज्जन्या स्मृतिः+वा सन्निकर्षः+ इति+उक्तम् [२] | अतः+ एव च विश्वनाथेन+अपि भ्रमस्य
-----------------------------
१.न च हेत्वभावः, प्रत्यभिज्ञानवत् संस्कारेन्द्रियाभ्याम्+ विशिष्टधीसम्भवात् | [त.चि.प्र.५४१]
२.संस्कारस्य स्मृतेः+वा संनिकर्षत्वात्+च | [तत्र+एव ५४३]

35.
 प्रत्यक्षत्वनिर्वाहार्थम्+ ज्ञानलक्षणाप्रत्यासत्तिरूपः अलौकिकः संनिकर्षः स्वीकरणीयः+ इति+असूचि [१] |
	अख्यातिवादिभिः प्राभाकरैः+अपि इन्द्रियसंयोग-रजतस्मरणपुरोवर्तिवस्तु-रजतयोः भेदाग्रहः+ इति+एतावत्पर्यन्तम्+ नैयायिकैः समानतया+एव स्वीकृतम् | ततः विशिष्टज्ञानम्+उत्पद्यते, ततः+ एव प्रवृत्तिः+इति यत्  नैयायिकैः+अभ्युपगतम्+, तत्तु न+अङ्गीक्रियते | तादृशविशिष्टज्ञाने कारणतया अभिमताभ्याम्+, भेदाग्रहसहिताभ्याम्+, पुरोवर्तिप्रत्यक्ष-रजतस्मरणाभ्याम्+एव प्रवृत्तिः+इति, विशिष्टज्ञानस्य+आवश्यकता न+अस्ति+एव+इति प्राभाकराणाम्+आशयः |
	प्रकृतयोः अख्यातिवाद-अन्यथाख्यातिवादयोः अन्यथाख्यातिवादः+ एव समीचीनः | अख्यातिपक्षः+ न+उपादेयः | तथा हि - प्राभाकरैः खलु 'इदम्+ रजतम्' इत्यत्र 'इदम्' इति+अनुभवरूपम्, 'रजतम्' इति स्मरणात्मकम्+इति ज्ञानद्वयम्+अङ्गीक्रियते | ग्रहणस्मरणविषययोः पुरोवर्तिरजतयोः भेदः+च न ज्ञायते | एवम्+ च एतादृशभेदाग्रहसहकारेण परस्परम्+ भिन्ने अपि ग्रहणस्मरणे 'इदम्+ रजतम्' इति+अभेदव्यवहारम्+, रजतार्थिनः तत्र प्रवृत्तिम्+ च जनयतः | तथा च बाधितव्यवहारहेतुत्वम्+एव भ्रमत्वम्, न बाधितविषयकत्वम्+इति | यथार्थत्वम्+ च ग्रहणस्य स्मरणस्य वा अबाधितविषयकत्वात्+उपपद्यते | ततः सर्वम्+अपि ज्ञानम्+ यथार्थम्+एव+इति प्राभाकराणाम्+ राद्धान्तः |
--------------------------
१.इत्थम्+ च रङ्गे रजतत्वविशिष्टबुद्ध्यनुरोधेन ज्ञानलक्षणाप्रत्यासत्तिकल्पने+अपि न क्षतिः | [मुक्ता.७५९]

36.
	तत्र मनोरमम् | रजतार्थिनः पुरोवर्तिनि द्रव्ये इदङ्कारास्पदविशेष्यकरजतत्वप्रकारकज्ञानरूपात्+ विशिष्टज्ञानात्+एव प्रवृत्तेः जायमानत्वात् | सा+एव अन्यथाख्यातिः+इति अभिधीयते नैयायिकैः भाट्टैः+च | अत्र क्रमः | प्रथमम् पुरोवर्तिनि रजतभेदाग्रहात् 'इदम्+ रजतम्' इति रजतत्वारोपात्मकम्+ ज्ञानम्+उत्पद्यते | पश्चात् रजतजातीयेष्टसाधनताम्+ स्मृत्वा इदङ्कारास्पदे रजते+अपि इष्टसाधनताम्+अनुमाय रजतार्थी तत्र प्रवर्तते+ इति | अख्यातिवादे इदङ्कारास्पदे रजतत्वज्ञानम्+अन्तरा इष्टसाधनताज्ञानम्+ न+एव भवितुम्+अर्हति | तथा च+अनुमानप्रयोगः - “विवादाध्यासितः+ रजतज्ञानम्+ पुरोवर्तिवस्तुविशेष्यकम्; रजतार्थिनः+तत्र नियमेन प्रवर्तकत्वात् | यत्+ यत्+अर्थिनम्+ नियमेन यत्र प्रवर्तयति तत्+ ज्ञानम्+ तद्विशेष्यकम्, यथा उभयवादिसिद्धम्+ समीचीनरजतज्ञानम् | तथा च+इदम्+, तस्मात्+तथा+इति" (ता.टी. १६३) | इति |
	अतः अख्यातिपक्षः न+उपादेयः | अन्यथाख्यातिपक्षे+अपि दोषः+ एव कारणम्, न+इन्द्रियसंयोगः+ इति वदताम्+ भाट्टानाम्+ तत्+अभ्युपगच्छताम्+ नव्यनैयायिकानाम्+ च पक्षः+ एव साधीयान् [१] |
	०-५ प्रमाणलक्षणम्
	०-५-१ न्यायसिद्धान्तः - प्रमीयते अनेन+इति प्रमाणम्+इति करणव्युत्पत्त्या प्रमाकरणतया प्रमाणम्+ सिध्यति | तत्त्वज्ञानात् पदप्रयोगवशात् यथार्थज्ञानम्+ प्रमा+इति सूत्रकाराभिमतः पक्षः+ इति प्राक्+अवोचाम | तत्साधकम्+ प्रमाणम्+इति तस्य+इष्टम्+इति तर्क्यते |
-----------------------------
१.दोषः+अप्रमायाः+ जनकः प्रमायाः+तु गुणः+ भवेत् |
      पित्तदूरत्वादिरूपः+ दोषः+ नानाविधः स्मृतः || [कारि.१३१]

37.
 वात्स्यायनेन तु कण्ठरवेण+उक्तम्+ उपलब्धिसाधनम् अर्थात् प्रमासाधनम्+ प्रमाणम्+इति [१] | वार्तिककारेण+अपि भारद्वाजोद्योतकारेण स्पष्टम्+उक्तम् उपलब्धिसाधनम्+ प्रमाणम्+इति [२] | वाचस्पतिमिश्रः स्मृतिभिन्नाम्+अर्थाव्यभिचारिणीम्+ प्रमाम्+ निरुच्य तत्साधनम्+ प्रमाणमि****युक्तवान् [३] | भासर्वज्ञः न्यायसारे अनुभवपदघटकम्+ समीचीनानुभवस्य साधनम्+ प्रमाणम्+इति प्रमाणलक्षणम्+ न्यरूपयत् [४] |
	जयन्तभट्टः+तु न्यायमञ्जर्याम् उक्तपूर्वलक्षणविलक्षणतया संशय- विपर्ययविरहितार्थबोधसन्धायिनी सामग्री प्रमाणम्+इति प्रमाणलक्षणम्+ निबबन्ध [५] | अन्यत्+च लक्षणम् अव्यभिचारिणी असन्दिग्धार्थोपलब्धिजननी बोधाबोधः+च+अभावा सामग्री प्रमाणम्+इति तेन+एव+उक्तम् [६] | टीकापरिशुद्धिकार: उदयनाचार्यः अविपरीतोपलब्धिम्+ प्रमाम्+अभिलक्ष्य तत्+घटकम्+ प्रमाणलक्षणम्+उक्तवान् [७] | न्यायकुसुमाञ्जलौ यथार्थानुभवसाधनत्वेन प्रमाणलक्षणम्+ तेन+एव+अभि-
----------------------------
१.उपलब्धिसाधनानि प्रमाणानि+इति समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यम् | [न्या.भा.१८२]
२.उपलब्धिहेतुः प्रमाणम् | [न्या.वा.९]
३.प्रमासाधनम्+ हि प्रमाणम् | न च स्मृतिः प्रमा | लोकाधीनावधारणः+ हि शब्दार्थसम्बन्धः | लोकः+च संस्कारमात्रजन्मनः स्मृतेः+अन्याम्+उपलब्धिम् अर्थाव्यभिचारिणीम्+ प्रमाम्+आचष्टे | तस्मात् तत्+हेतुः प्रमाणम्+इति | [ता.टी.३५]
४.सम्यक्+अनुभवसाधनम्+ प्रमाणम् | [न्या.सा.११]
५.कर्तृकर्मविलक्षणासंशयविपर्ययरहितार्थबोधविधायिनी बोधाबोधस्वभावा सामग्री प्रमाणम् | [न्या.सः+. १४]
६.अव्यभिचारिणीम् असन्दिग्धाम्+अर्थोपलब्धिम्+ विदधती बोधाबोधस्वभावा सामग्री प्रमाणम् | [तत्र+एव १२]
७.अविपरीतानुभवजनकत्वलक्षणम्+अव्यभिचारित्वम्+एव प्रमाणम्+इत्यर्थः | [परि.७९]

38.
हितम् [१] | चिन्तामणिकृता सप्त प्रमालक्षणानि उक्तानि | तत्र सर्वेषाम्+उपरि साधनपदयोजनेन तानि प्रमाणलक्षणानि भवेयुः | यथा - “तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानकरणम्+ प्रमाणम्" इति | एवम्+एव+अन्यानि+अपि लक्षणानि सुलभानि |
	०-५-२ भाट्टसिद्धान्तः - पूर्वमीमांसासूत्रकारः जैमिनिः चोदना धर्मे प्रमाणम्+इति निरूपयन् प्रमाणलक्षणम्+एवम्+ सूचितवान् | यथा - “औत्पत्तिकः+तु शब्दस्य+अर्थेन सम्बन्ध:, तस्य ज्ञानम्+उपदेश: अव्यतिरेकः+च+अर्थे+अनुपलब्धे तत्प्रमाणम्+ बादरायणस्य+अनपेक्षत्वात्" (मी.द. १-१-५) इति | अत्र अव्यतिरेकः+ इति+अनेन+अबाध्यत्वम्, अर्थस्य अनुपलब्धः+ इति+अनेन प्रमाणान्तराज्ञातत्वम्, अनपेक्षत्वम्+इति+अनेन भ्रमविप्रलिप्सादिकरणदोषराहित्यम्+ च प्रतिपाद्यते | अर्थात् "करणदोषबाधकज्ञानरहितागृहीतग्राहि ज्ञानसाधनम्+ प्रमाणम्' इति प्रमाणलक्षणम्+ फलितम् [२] |
	भाट्टचिन्तामणौ गागाभट्टेन तु प्रमाकरणत्वम्+एव प्रमाणत्वम्+इति प्रतिपादितम् [३] | अध्वरमीमांसाकुतूहलवृत्तिकारेण वासुदेवदीक्षितेन अनधिगतार्थगन्तृत्वम्+एव प्रमाणत्वम्+इति न्यरूपि [४] |
--------------------------------
१.यथार्थानुभवः+ मानम्+अनपेक्षतया+इष्यते | [न्या.कु.४-१]
२.न च साक्षात्+ बाधकम्+अस्ति+इति+अव्यतिरेकशब्देन+उच्यते | अनुपलब्धार्थत्वात्+च न+अनुवादलक्षणम्+अप्रामाण्यम्+अस्ति+इति अर्थे+अनुपलब्धे इति+अनेन+उक्तम् | एतत्+च विशेषणत्रयम्+उपाददानेन सूत्रकारेण करणदोषबाधकज्ञानरहितम्+अगृहीतग्राहि ज्ञानम्+ प्रमाणम्+इति प्रमाणलक्षणम्+ सूचितम् | [शा.दी.४४]
३.किम्+ नाम प्रामाण्यम्? प्रमाकरणत्वम् [भा.चि.९]
४.अनधिगतार्थगन्तृत्वम्+एव प्रमाणलक्षणम्+आदर्तव्यम् |.............तस्मात्+ अनधिगतार्थगन्तृत्वम्+एव+अनुभवत्वम् | [आ.कु.वृ.६]

39.
	मानमेयोदये नारायणः प्रमाकरणत्वरूपम्+ प्रमाणलक्षणम्+ नैयायिकानाम्+इव अभ्युपगम्य अज्ञाततत्त्वार्थज्ञानम्+एव प्रमा+इति प्रमालक्षणम् परिष्कृतवान् [१] | एवम् च अज्ञाततत्त्वावगमरूपप्रमायाः करणतया इन्द्रियसंनिकर्षादीनाम्+ प्रमाणता सूपपादा | अतः सिद्धम्+ प्रमाकरणम्+ प्रमाणम् | प्रमा च अज्ञातयथावस्थितवस्तुविषयकम्+ ज्ञानम् | एवम् च अनधिगताबाधितार्थविषयकज्ञानजनकम्+ प्रमाणम्+इति |
	०-५-३ प्राभाकरसिद्धान्तः - प्राभाकरमतानुरोधम् अनुभूतिः प्रमाणम् | अनुभूतिः+नाम स्वरूपपरिच्छित्तिः | सा च+अनुभूतिः स्मृतेः+अन्या | स्मृतिः+च पूर्वानुभूतसंस्कारमात्रजन्या | अनुभूतिः अनुभवः | एवम् च संस्कारातिरिक्तकारणजन्यम्+ संस्काराजन्यम्+ यत्+ ज्ञानम्+ तत्कारणत्वम्+ प्रमाणसामान्यलक्षणम्+इति फलितम् [२] |
	तन्त्ररहस्यकारः+अपि+एवम्+एव प्रमाणलक्षणम्+ न्यरूरुपत् | अनुभूतिः प्रमाणम् | स्मृतिविभिन्ना च संवित्+ अनुभूतिः | संस्कारमात्रजन्यम्+ ज्ञानम्+ स्मृतिः | स्मृतेः याथार्थ्ये+अपि न+एतत्+मते सा प्रमाणम् | याथार्थ्यस्य प्रामाण्यनिमित्तत्वाभावात् | तस्य सर्वज्ञानसाधारणत्वात् | अनुभूतित्वम्+एव प्रमाणत्वम् | पूर्वानुभूतार्थावगाहिनी स्मृतिः न प्रमाणम्+ भवितुम्+अर्हति | (त.र.२)
------------------------------
१.प्रमाकरणम्+एव+अत्र प्रमाणम्+ तर्कपक्षवत् |
    प्रमा च+अज्ञाततत्त्वार्थम्+ ज्ञानम्+एव+अत्र भिद्यते ||
    तस्मात्+अज्ञाततत्त्वार्थज्ञानसाधनम्+एव नः |
    प्रमाणम्+इति निर्णीतम्+ तत्+विशेषान्+अथ ब्रुवे || [मा.मे.२]
२.अनुभूतिः प्रमाणम्+ सा स्मृतेः+अन्या स्मृतिः पुनः |
    पूर्वविज्ञानसंस्कारमात्रजम्+ ज्ञानम्+उच्यते || [प्र.प.१०४]

40.
	प्रभाकरविजये नन्दीश्वरः प्रमाणलक्षणम्+एवम्+ विचारयामासः+, यथा - अनुभूतिः प्रमाणम् | अत्र प्रमाणशब्दः प्रमापर्यायः | स्वतन्त्रपरिच्छित्तिः अनुभूतिः | स्वातन्त्र्यम्+ च बुध्द्यन्तरानपेक्षत्वम् | स्मृतेः+तु पूर्वानुभूतापेक्षा अस्ति+इति न प्रामाण्यम् (प्र.वि. २४-२५) | एवम्+ च प्राभाकरमते अनुभूतिरूपप्रमाकरणम्+ प्रमाणम्+इति लक्षणम्+ फलितम् |
	०-५-४ समीक्षणम् - प्रमीयते अनेन+इति करणवाची खलु प्रमाणशब्दः | इदम्+ च प्रमाणपदम्+ नैयायिकैः भाट्टैः+च प्रमासाधनपरतया+एव प्रयुज्यते | प्राभाकरैः तावत् न केवलम्+ प्रमासाधनपरतया, किन्तु प्रमापरतया+अपि | यथा नैयायिकैः अन्यैः+च दार्शनिकैः प्रत्यक्षशब्दः प्रमा-प्रमाणयोः समानतया प्रयुज्यते, यथा- प्रत्यक्षम्+इति प्रमा, प्रत्यक्षम्+इति प्रमाणम्+ च [१] |
	नैयायिकाः+तावत् प्रमाकरणम्+ प्रमाणम्+इति अभ्युपगच्छन्तः तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानरूपप्रमाकरणतया प्रमाणम्+अङ्गीकुर्वन्ति | भाट्टाः पुनः सामान्यतः प्रमाणलक्षणनिर्वचने प्रमाकरणम्+ प्रमाणम्+इति पर्यन्तम्+ नैयायिकानाम्+एव मतम्+अनुसरन्ति | किन्तु प्रमानिर्वचनावसरे स्वातन्त्र्यम्+उद्वहन्ति | तन्मते खलु अज्ञाततत्त्वार्थज्ञानम्+एव प्रमा |
	प्राभाकराः+तु अयथार्थम्+अनुभवम्+एव न+अङ्गीकुर्वन्तः अनुभवस्य प्रामाण्यम्+ऊरीकुर्वन्ति | अर्थात् अनुभूतिरूपप्रमाकरणम्+ प्रमाणम्+इति
--------------------------------
१.दृश्यताम्+ डा.वे.वरदाचार्यः, “न्यायविशिष्टाद्वैतमतयोः प्रमाणविचारः" सा.सुषमा २२ (३-४) पृ.३०६-३१९

41.
 तेषाम्+अपि इष्टम्+एव+इति ज्ञायते | अतः स्थूलदृष्ट्या प्रमाकरणम्+ प्रमाणम्+इति तावत् भाट्टैः प्राभाकरैः+च नैयायिकमतम्+एव स्वीक्रियते+ इति वक्तुम्+ शक्यते | प्रमानिर्वचने तावत् भाट्टाः प्राभाकराः+च नैयायिकमतम्+ परित्यज्य विभिन्नाम्+ सरणिम्+अनुसरन्ति |
	त्रिषु+अपि मतेषु नैयायिकमतम्+एव साधीयः; अज्ञातपदघटितस्य भाट्टोक्तप्रमालक्षणस्य निरस्तत्वात् | एवम्+एव अयथार्थानुभवस्य+अपि अङ्गीकृततया अनुभवकरणत्वस्य+एव प्रमाणसामान्यलक्षणत्वे, अयथार्थानुभवस्य+अपि तदन्तःपातितया भवति+अतिव्याप्तिः | अतः नैयायिकोक्तम्+ लक्षणम्+एव सर्वथा रमणीयम्+इति भावः |
	०-६ प्रमाणविभागः
	०-६-१ न्यायसिद्धान्तः - नैयायिकैः प्रत्यक्ष-अनुमान-उपमान- शब्दाख्यानि चत्वारि प्रमाणानि+अभ्युपगतानि | सूत्रकृता महर्षिणा+एव कण्ठरवेण तानि प्रतिपादितानि [१] | प्रत्यक्षयामि, अनुमिनोमि, उपमिनोमि, शब्दयामि, इति+अनुव्यवसायान्यथानुपपत्त्या चत्वारि प्रमाणानि उपगम्यन्ते |
	ननु अर्थापत्त्यनुपलब्धि-ऐतिह्यादीनाम्+ प्रमाणान्तराणाम्+ विद्यमानतया कथम्+ चत्वारि+एव प्रमाणानि+इति+उच्यते इति चेत्-[२] मा+एवम् | अर्थापत्त्यनुपलब्ध्योः अनुमाने, ऐतिह्यस्य च शब्दे+अन्तर्भा-
------------------------------
१.प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि [न्या.द.१-१-३]
२.न चतुष्ट्वम्+ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् [तत्र+एव २-२-१]

42.
वात् न प्रमाणचतुष्टयात्+उपदिष्टात् पृथक् तेषाम्+ प्रमाणत्वम्+इति [१] |
	वैशेषिकैः+तावत् प्रत्यक्षम्+अनुमानम्+इति प्रमाणद्वयम्+एव+अङ्गीक्रियते | शब्दोपमानयोः प्रशस्तपादेन क्रमशः अनुमाने आप्तवचने च अन्तर्भावः+ उक्तः [२] |
	किन्तु मुक्तावलीकारेण विश्वनाथेन वैशेषिकमते शब्देन सह उपमानस्य+अपि अनुमाने+अन्तर्भावः+ इति अनुमानप्रयोगः+च+एवम्+ प्रदर्शितः - “गवयपदम्+ गवयत्वप्रवृत्तिनिमित्तकम् | असति वृत्त्यन्तरे वृद्धैः+तत्र प्रयुज्यमानत्वात् | असति च वृत्त्यन्तरे वृद्धैः यत्र यत्प्रयुज्यते तत्र तत्प्रवृत्तिनिमित्तकम् | यथा गोपदम्+ गोत्वप्रवृत्तिनिमित्तकम् | यत्+वा गवयपदम्+ सप्रवृत्तिनिमित्तकम् | साधुपदत्वात्" (मुक्ता. ८४) इति | एवम्+ च प्रत्यक्ष-अनुमिति-उपमिति-शाब्दरूपयथार्थानुभावानाम्+ चतुर्णाम्+ सर्वजनीनतया लोके+अनुभूयमानतया तत्करणत्वेन प्रत्यक्ष-अनुमान-उपमान-शब्दाः चत्वारि प्रमाणानि नैयायिकैः+अभ्युपगम्यन्ते |
	०-६-२ भाट्टसिद्धान्तः - भाट्टनये अभ्युपगतानि प्रमाणानि-प्रत्यक्ष- अनुमान-शास्त्र-उपमान-अर्थापत्ति-अनुपलब्ध्याख्यानि षट् | तत्र नैयायिकैः+इव प्रत्यक्ष-अनुमिति-शाब्दबोध-उपमितिकरणतया चत्वारि प्रत्यक्षादीनि प्रमाणानि तैः+अपि अङ्गीकृतानि |
------------------------------
१.शब्दः+ ऐतिह्यानर्थान्तरभावादनुमाने+अर्थापत्तिसंभवाभावान्+अर्थान्तरभावात्+
च+अप्रतिषेधः | [न्या.द.२-२-२]
२.शब्दादीनाम्+अपि अनुमाने+अन्तर्भावः | समानविधित्वात् आप्तेन+अप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनात् उपमानम्+आप्तवचनम्+एव | [प्र.भा.१०६-१०९]

43.
 उक्तपूर्वासु प्रमितिषु अनन्तर्भूतम्+ प्रमितिद्वयम् उपलभ्यते+ इति बलवदनुभवानुरोधम्+ तत्करणतया अर्थापत्तिः, अनुपलब्धिः इति पृथक् प्रमाणद्वयम्+ऊरीकृतम् |
	इयम्+अर्थापत्तिः | प्रमितस्यार्थस्य अर्थान्तरम्+अन्तरेण अनुपपत्तिः+इति तदुपपत्त्यर्थम् अर्थस्य  कल्पनम् | यथा देवदत्तस्य जीवने प्रमाणान्तरेण निश्चिते सति, जीवतः गृहे अनवस्थितस्य तस्य बहिर्भावकल्पनम्+ विना जीवनम्+अनुपपन्नम्+इति जीवनेन बहिर्भावः कल्प्यते+ इति सा अर्थापत्तिः | अत्र उपपाद्यम्+ जीवनम्+ करणम् | उपपादकः बहिर्भावः फलम् | सा च+इयम्+ अर्थापत्तिः न पूर्वोक्तप्रमाणचतुष्के अन्तर्भवितुम्+अर्हति+इति पृथक् प्रमाणतया अङ्गीकृता [१] | 
	सा च दृष्टार्थापत्तिः, श्रुतार्थापत्तिः इति भाट्टमते द्विधा भिद्यते | एतत्+लक्षणपरीक्षादिकम्+ उपरिष्टात् पञ्चमाध्याये अर्थापत्त्यधिकारे साधुः+ विवेचयिष्यते | एतावता निरूपितानि पञ्च प्रमाणानि भावपदार्थमात्रगोचराणि | न+एतानि प्रभवन्ति अभावम्+अपि उपसङ्ग्रहीतुम् | अतः अभावसङ्ग्रहार्थम्+ प्रमाणान्तरम्+ अनुपलम्भापरपर्यायम् अभावम् अङ्गीकार्यम्+इति भाट्टानामभिसन्धिः [२] | एवम्+ च भाट्टनये प्रत्यक्ष-अनुमान-शास्त्र-उपमान-अर्था-
-------------------------
१.अन्यथानुपपत्त्या यत्+उपपादककल्पनम् |
    तत्+अर्थापत्तिः+इति+एवम्+ लक्षणम्+ भाष्यभाषितम् | [मा.मे. ११८]
२.प्रमाणपञ्चकम्+ यत्र वस्तुरूपे न जायते |
    वस्तुसत्तावबोधार्थम्+ तत्र+अभावप्रमाणता || [श्लो.वा.४७३]
    अथ+उपलम्भयोग्यत्वे सति+अपि+अनुपलम्भनम् |
    अभावाख्यम्+ प्रमाणम्+ स्यात्+ अभावस्य+अवबोधकम् || [मा.मे.१३२]

44.
पत्ति-अभावाख्यानि षट् प्रमाणानि अभ्युपगतानि इति निष्कर्षः | षट्प्रमाणवादस्य+अस्य वाल्मीकिवचनम्+ उपष्टम्भकम्+इति प्रतिपादयन्ति भाट्टाः [१] | एवम्+ भाट्टाः षट्प्रमाणवादिनः आख्यायन्ते [२] | तत्+तत्प्रमाणगताः विशेषाः तत्+तदधिकारेषु विशेषतः चर्चापदम्+ न+इष्यन्ते+इति सङ्क्षेपः |
	०-६-३ प्राभाकरसिद्धान्तः – प्राभाकरमतानुरोधम्+ पञ्च प्रमाणानि प्रत्यक्ष-अनुमान-शास्त्र-उपमान-अर्थापत्त्याख्यानि [३] | तत्र अर्थापत्तौ+अपि प्राभाकरैः दृष्टार्थापत्तिः+एकै******वा+अङ्गीक्रियते, न तु श्रुतार्थापत्तिः+अपि | भाष्यस्य "दृष्टः श्रुतः+ वा" इति+अनेन गोबलीवर्दन्यायेन उपलब्धपरता व्याख्येयेति  एतेषाम्+ मतम् | भाट्टैः+अपि+अत्र गोबलीवर्दन्यायेन+एव अर्थापत्तिद्वैविध्यम्+उपवर्ण्यते | इयान् विशेषः – यत्+ भाट्टमते न्यायस्य+अस्य सङ्कोचः, प्राभाकरमते तु असङ्कोचः+ इति | अतः दृष्टार्थापत्तिम्+ केवलाम्+अङ्गीकुर्वन्ति इमे इति सूपपादम् | विस्तरः+तु अर्थापत्त्यधिकारे विवेचयिष्यते | अभावस्य अधिकरणात्मकतया सः+ प्रत्येकप्रमाणत्वेन प्राभाकरैः न+अङ्गीक्रियते | अतः पञ्च+एव प्रमाणानि | तत्+तत्प्रमाणविषयकः विशेषविचारः उपरिष्टात् तत्+तदधिकारे करिष्यते |
---------------------------
१.राम! षड् युक्तयः+ लोके याभिः सर्वः+अनुदृश्यते | [श्री.रा.३. ७२-८]
२.प्रत्यक्षम्+अनुमानम्+ च शाब्दम्+ च+उपमितिः+तथा |
   अर्थापत्तिः+अभावः+च षट् प्रमाणानि मादृशाम् || [मा.मे.७]
३.तत्र पञ्चविधम्+ मानम्+ प्रत्यक्षम्+अनुमा तथा |
    शास्त्रम्+ तथ+उपमानार्थापत्ती इति गुरोः+मतम् || [प्र.प.१०४]
    तत्+च पञ्चविधम् प्रत्यक्षानुमानोपमानार्थापत्तिशब्दभेदात् | [त.र.८]

45.
	०-६-४ समीक्षिणम् - नैयायिकैः प्रत्यक्ष-अनुमान-उपमान-शब्दाख्यानि चत्वारि प्रमाणानि अभ्युपगतानि | तेषाम्+ चतुर्णाम्+अभ्युपगमे अनुव्यवसायसद्भावम् अन्येषाम्+अनभ्युपगमे च तत्+असद्भावम्+ उपपत्तिरूपेण प्रदर्शयन्ति ते | भाट्टैः+तावत् प्रत्यक्ष-अनुमान-शास्त्र-उपमान-अर्थापत्ति-अनुपलब्ध्याख्यानि षट् प्रमाणानि अङ्गीक्रियन्ते | प्राभाकराः+तावत् प्रत्यक्ष-अनुमान-शास्त्र-उपमान-अर्थापत्तिरूपाणि पञ्च प्रमाणानि अभ्युपगच्छन्ति | अत्र+एतत्+अस्माभिः सावधानम्+ द्रष्टव्यम् | समानेषु+अपि अन्येषु प्रमाणेषु भाट्टैः प्राभाकरैः+च शब्दः+ इति नैयायिकैः+अङ्गीकृतम्+ प्रमाणम्+ शास्त्रम्+इति+उपपाद्यते | शाबरभाष्यात्+आरभ्य सः+ एव सम्प्रदायः तैः परिपाल्यते | वयम्+ तत्र+इदम्+ कारणम्+उत्पश्यायः | सर्वस्य+अपि वेदस्य शास्त्रम्+इति व्यवहारः शासनात्+उपजातः | तादृशवेदार्थविचारप्रवृत्तस्य मीमांसाशास्त्रस्य शब्दविषये अन्यदर्शनापेक्षया चकास्ति महत्+वैलक्षण्यम् | वेदस्य+एव शब्दप्रमाणतया तैः शब्दम्+अपि शास्त्रम्+इति व्यवह्रियते | अन्तः+च+अत्र अस्माभिः मनसि निधेयः विशेषः यत् मीमांसकाः अनुमानप्रमाणानन्तरम्+ तृतीयप्रमाणतया शास्त्रम्+अभिषिञ्चन्ति | तत्+अनन्तरम्+एव उपमानम्+ परिगणयन्ति+इति |
	नैयायिकाः+तु अनुमानोपमानयोः प्रत्यक्षोपजीवकतया बहुवादिसम्मततया प्रथमम्+अनुमानम्+ निरूप्य पश्चात् उपमानम्+ निरूपयन्ति (कारि. ५३९) | अनुमाननिरूपणानन्तरम्+उपमाननिरूपणस्य च, प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्या अवश्यवक्तव्यत्वरूपावसरसङ्गतिम्+  प्रदर्शयन्ति | उपमानानन्तरम्+ शब्दनिरूपणस्य+अपि शब्दोपमानयोः स्वरूपतः उपजीव्योपजीवकभाव

46.
रूपाम्+ उपपत्तिम्+ निरूपयन्ति ते (कारि. ५४५) | अतः नैयायिकैः अनुसृतः क्रमः समीचीनः | शब्दस्य शास्त्रम्+इति व्यवहारे+अपि न तेषाम्+ काचन हानिः+इति तूष्णीम्+ स्थीयते |
	प्रमाणविभागावसरे प्रत्यक्ष-अनुमान-शब्दपर्यन्तम्+ नैयायिकमतम्+एव भाट्टैः प्राभाकरैः+च बहुषु अंशेषु स्वीकृतम् | तेषु अवान्तरविभागादिकम्+अपि नैयायिकोक्तदिशाः+एव कुर्वन्ति ते | अधिकतया भाट्टाः अर्थापत्तिम् अनुपलब्धिम्+ च, प्राभाकराः+च केवलम्+ दृष्टार्थापत्तिम्+ प्रमाणकोटौ+अभिषिञ्चन्ति | न+एव सहन्ते तावत्+इदम्+ नैयायिकाः प्रमाणचतुष्कवादिनः |
	उपर्युक्तेषु त्रिषु+अपि मतेषु प्रमाणचतुष्टयवादिनैयायिकमतम्+एव सर्वथा समीचीनम् | अर्थापत्त्यनुपलब्ध्योः पृथक् प्रमाणतायाः पञ्चम-षष्ठाध्याययोः निराकरिष्यमाणत्वात् |

47.
उपोद्घाते निरूपितः
सिद्धान्तभेदः
न्यायप्रस्थाने
भाट्टप्रस्थाने
प्राभाकरप्रस्थाने
१.ज्ञानम्+ मानसप्रत्यक्षवेद्यम्
२.ज्ञानम्+ स्मृत्यनुभवभेदेन द्विविधम्
३.तद्वति तत्प्रकारकानुभवः प्रमा
४.अन्यथाख्यातिवादः

५.अन्यथाख्यातौ इन्द्रियसंयोगः कारणम्+इति प्राचीनाः, दोषः+ एव कारणम्+इति नव्याः
६.यथार्थानुभवसाधनम्+ प्रमाणम्
७.प्रत्यक्ष-अनुमान-उपमान-शब्दाः+चत्वारि प्रमाणानि
ज्ञानम्+अनुमेयम्,ज्ञाततालिङ्गकानुमानेन
ज्ञानम् अयथार्थ-स्मरण-अनुवाद-यथार्थभेदेन चतुर्विधम्
अज्ञाततत्त्वार्थज्ञानम्+एव प्रमा
अन्यथा(विपरीत) ख्यातिवादः
अन्यथाख्यातौ दोषः+ एव कारणम्,न+इन्द्रियसंयोगः
अनधिगताबाधितार्थ-
विषयकज्ञानजनकम्+ प्रमाणम्


प्रत्यक्ष-अनुमान-शास्त्र-उपमान-अर्थापत्ति-अनुपलब्ध्याख्यानि षट् प्रमाणानि

ज्ञानम्+ स्वयंप्रकाशम्

ज्ञानम्+ स्मृत्यनुभवभेदेन द्विविधम्

अनुभूतिः+एव प्रमा

अख्यातिवादः

-------------




अनुभूतिरूपप्रमाकरणम्+ प्रमाणम्
प्रत्यक्ष-अनुमान-शास्त्र-उपमान-दृष्टार्थापत्तिरूपाणि पञ्च प्रमाणानि

48.
प्रथमाध्यायः
	१ प्रत्यक्षाधिकारः
	१-१ प्रत्यक्षलक्षणम्
	१-१-१ न्यायसिद्धान्तः – इन्द्रियस्य+अर्थेन सह संनिकर्षात् यत्+ ज्ञानम्+उत्पद्यते तत् प्रत्यक्षम् | तथा च गौतमसूत्रम् - “इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्+अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम्+ प्रत्यक्षम्" (न्या.द. १-१-४) इति | ज्ञानसामान्यकारणसामग्र्याम्+ आत्ममनः संयोग-मन-इन्द्रियसंयोगादिरूपायाम्+ सः+त्याम् अस्य प्रत्यक्ष-ज्ञानासाधारणतया अनुमानादिभ्यः भेदम्+उपदर्शयत् अत्र+एवम्+ लक्षणम्+उक्तम् | न तावता एतावत्+एव प्रत्यक्षकारणम्+इति मन्तव्यम् |
	चक्षुःसंनिकृष्टेषु मरूमरीचिषु जायमानस्य उदकम्+इति ज्ञानस्य भ्रमात्मकस्य प्रत्यक्षत्ववारणाय अव्यभिचारीति पदम् | अतस्मिंस्तत्+इति ज्ञानम्+ व्यभिचारि | तस्मिंस्तत्+इति ज्ञानम्+अव्यभिचारि | एतेषाम्+ मते अनुभवस्य प्रमात्वेन अप्रमात्वेन च द्वैविध्याङ्गीकारात् प्रत्यक्षज्ञानस्य यथार्थानुभवविषयत्वात्+च अव्यभिचारिणा तेन भाव्यम्+इति नियमः |
	अत्र सुखादिव्युदासार्थम्+ ज्ञानपदम् | अन्यथा इन्द्रियार्थसंनिकर्षात् भवतोः सुखदुःखयोः अतिव्याप्तिः स्यात् | अत्र सूत्रस्थाव्यपदेश्यपदेन निर्विकल्पकप्रत्यक्षम्+ व्यवसायात्मकम्+इति+अनेन सविकल्पकप्रत्यक्षम्+ च+उच्यते+ इति वाचस्पतिमिश्रः | तत्+तु अन्यैः

49.
 न+अङ्गीकृतम् [I.T.K. 73] | अत्र ज्ञानग्रहणम्+ विशेष्यनिर्देशार्थम् (न्या.म. ७४) इति यत् इन्द्रियार्थसंनिकर्षोत्पन्नत्वादीनाम्+ विशेष्यतया ज्ञानग्रहणम्+इति न्यायमञ्जर्याम्+ जयन्तभट्टेन+उक्तम्+ तत् न+उचितम्+ प्रतिभाति | सुखादिषु+अतिव्याप्तिवारकत्वरूपस्य  विशिष्टप्रयोजनस्य विद्यमानत्वात् |
ज्ञानस्य विशेष्यतया अन्वयः+च कथञ्चित्+अपि अनपलपनीयः |
	इन्द्रियार्थसंनिकर्षोत्पन्नत्वादिविशेषणैः न स्वरूपम्+, न+अपि सामग्री वा विशिष्यते, किन्तु फलम्+एव (न्या.म. ६५) | यतः+ इति+अध्याहारेण तस्य सुसाधत्वात् | यतः एतादृशविशेषणविशिष्टम्+ ज्ञानाख्यम्+ फलम्+उत्पद्यते तत् प्रत्यक्षम्+ प्रमाणम्+इति सूत्रार्थसंगमनम्+ सुकरम्+एव [१] |
	अथ तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायः इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्+ अव्यभिचारीति प्रत्यक्षलक्षणे+अस्मिन् आत्मानुमितिस्मृत्योः ज्ञानमात्रे च+अतिव्याप्तिम्, ईश्वरप्रत्यक्षे अव्याप्तिम्+ च समुद्भाव्य, अन्यानि च प्रत्यक्षलक्षणानि उपन्यस्य, निरस्य च+अन्ते "प्रत्यक्षस्य साक्षात्कारित्वम्+ लक्षणम्, चाक्षुषादिज्ञाने साक्षात्करोमि+इति अनुगतबुद्धेः बाधकम्+ विना जातिविषयत्वात्" (त.चि.प्र. ५७०) इत्यादीनि चत्वारि प्रत्यक्षलक्षणानि+उक्त्वा, तत्र प्रसक्तानि दूषणानि परिहरन् परिष्कृतम्+ लक्षणम्+एवम् अभिदधाति स्म "ज्ञानाकरणकम्+ ज्ञानम्+इति तु वयम्" (त.चि.
------------------------
१.श्रीराम पाण्डेय:,”प्रत्यक्षज्ञानमीमांसा" सा.सुषमा, १९ (४) पृ.३४५-५४, २० (२) पृ.७९-९४, २१ (१) पृ.३८-५३

50.
प्र. ५९५) इति | विशेषणज्ञानस्य विशिष्टप्रत्यक्षे व्यापाराभावान् न करणत्वम्, किन्तु कारणत्वम्+एव | एवम्+ च विशेषणज्ञानकारणके विशिष्टप्रत्यक्षे ज्ञानकरणकत्वाभावात् न+अव्याप्तिः |
	केशवमिश्रः+तु तर्कभाषायाम्+ साक्षात्कारिप्रमाकणम्+ प्रत्यक्षम् इति प्रमाणलक्षणम् अलिलक्षत् | प्रत्यक्षप्रमाम्+ च तत्+अनुरोधम्+एव सः व्यवारीत् [१] | तत्कारणत्वम्+ च तेन इन्द्रिय-इन्द्रियार्थ-संनिकर्ष-ज्ञानानाम्+ च+अङ्गीकृतम् [२] 
	१-१-२ भाट्टसिद्धान्तः - मीमांसासूत्रकारस्य भगवतः+ जैमिनेः मतानुरोधम् इन्द्रियाणाम्+ विषयैः सति संयोगे पुरुषस्य जायते या बुद्धिः तत्प्रत्यक्षम्+उच्यते | तथा च सूत्रम् - “सत्सम्प्रयोगे पुरुषस्य+इन्द्रियाणाम्+ बुद्धिजन्म तत्प्रत्यक्षम् अनिमित्तम्+ विद्यमानोपलम्भत्वात्" (मी.द. ११४) इति | यथाश्रुतसूत्रात् एवम्+अवगम्यते इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्+ प्रत्यक्षम्+इति | तथा सति भ्रमात्मकज्ञाने+अपि प्रत्यक्षलक्षणस्य+अतिव्याप्तिः स्यात् | पुरोवर्तिपदार्थस्य चक्षुषा सह संयोगे सति हि भ्रमः+ उपजायते | अतः अत्र तत्सतीः व्यत्ययम्+ कृत्वा सः+ एवम्+ वारितः | यथा - “तत्संप्रयोगे पुरुषस्य+इन्द्रियाणाम्+ बुद्धिजन्म सत्प्रत्यक्षम्" (शा.दी. ४८) इति | अत्र तत्+इति तृतीयान्तम्+अव्ययम् | तेन+इति यावत् | न च साक्षात्सम्प्रयोगजत्वोक्तौ+एव कुत्र+अपि व्यभिचारासंभवात् तत्सतोः+व्यत्ययः अनावश्यकः+ इति वाच्यम् | पीतशङ्ख-द्विचन्द्रादिज्ञाने अतिव्याप्तिवारकतया तत्र सार्थक्यसम्भवात् |
---------------------
१.साक्षात्कारिणी च प्रमा सा+एव+उच्यते ये****न्द्रियजन्या | [त.भा.६]
२.तस्याः करणम्+ त्रिविधम् | कदाचित् इन्द्रियम्, कदाचित्+इन्द्रियार्थसंनिकर्षः, कदाचित्+ ज्ञानम् | [तत्र+एव ७]

51.
	मानमेयोदयकार: नारायणः+तु “तत्र इन्द्रियसंनिकर्षजम्+ प्रमाणम्+ प्रत्यक्षम्” (मा.मे. ८) इति प्रत्यक्षलक्षणम्+अभ्यधात् | इदम्+ च प्रमाणाभिप्रायेण | गागाभट्टः+तु भाट्टचिन्तामणौ त्रीणि लक्षणानि प्रत्यक्षप्रमायाः+ उक्तवान् | यथा -
	क) इन्द्रियार्थसम्बन्धजन्यम्+ ज्ञानम्+ प्रत्यक्षम्+इति सूत्रकारः |
	ख) ज्ञानाकरणकम्+ ज्ञानम्+ प्रत्यक्षम् |
	ग) जन्यज्ञानजन्यमात्रवृत्तिजातिशून्यज्ञानत्वम्+ वा (भा.चि. १५) इति | नवीनैः+अन्यैः+अपि मीमांसकैः भाट्टमतावलम्बिभिः एवम्+एव प्रत्यक्षप्रमालक्षणम्+ प्रतिपादितम् [१] |
	१-१-३ प्राभाकरसिद्धान्तः - प्राभाकरैः नैयायिकोक्तम्+ प्रत्यक्षलक्षणम् न+अभ्युपगतम् | तत्र+एवम्+ तैः दोषाः+ उद्भाविताः | “इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्+अव्यपदेश्यम्+ अव्यभिचारि व्यवसायात्मकम्+ प्रत्यक्षम्” (न्या.द. १-१-४) इति खलु प्रत्यक्षस्य लक्षणम्+ नैयायिकैः+उच्यते | तत्र किम्+ नामाव्यपदेश्यपदस्य सार्थक्यम्+उक्तम्? यदा खलु++ रूपम्+ इति जानाति, रसम्+ रसः+ इति जानाति तदानीम्+ शब्दसंजल्पः संभवति+इति कस्यचित् स्यात् शाब्दन्वशंकेति तन्निरासाय अव्यपदेश्यम्+इति [२] |
---------------------
१.तत्र विषयेन्द्रियसम्प्रयोगजन्यम्+ ज्ञानम्+ प्रत्यक्षम् | सम्प्रयोगः+च साक्षात्सम्बन्धः [त.सि.र.३२]
२.So Vatsyayana concludes that the sutrakara through this characteristic has established that the apprehension of objects produced by the contact of the sense organs with them is not verbal [I.T.K. 72-73]

52.
	इदम्+ खलु न+उपपद्यते | कुतः+ इति चेत् – लक्षणम्+इदम्+ हि प्रत्यक्षस्य | सजातीयविजातीयभेदकम्+ हि नाम लक्षणम् | शाब्दात्+ भेदस्य इन्द्रियार्थसंनिकर्षजम्+ प्रत्यक्षम्+इति+अनेन+एव सिद्धत्वात् न+अत्र तत् प्रस्तावम्+अर्हति | शाब्दस्य सर्वस्य अनुमानशंका यथा शब्दपरीक्षाप्रकरणे प्रतिविधीयते तथा शब्दसंजल्पनानुविद्धस्य प्रत्यक्षस्य शाब्दत्वशङ्का+अपि तत्र+एव निराकरणीया | अतः निरर्थकम्+अत्र प्रत्यक्षलक्षणगतम्+अव्यपदेश्यपदम्+इति (प्र.प. १३४) | एवम्+एव+अव्यभिचारिपदम्+अपि विपर्ययदूषणाय+इति नैयायिकमतम्+ न+एव घटते | प्राभाकरमते सर्वज्ञानानाम् अव्यभिचारिरूपत्वात् |
	अपि च तन्मते संशयवारकम्+वारकम्+ व्यवसायात्मकपदम्+अपि निरर्थकम् | 'स्थाणुः+वा पुरुषः+ वा+'इति हि स्मृतिरूपज्ञानद्वयम् | न+इदम्+इन्द्रियार्थसन्निकर्षजम्+इति न+एव तस्य प्रत्यक्षत्वप्रसक्तिः | किम्+ च अव्यभिचारिपदेन+एव संशयव्युदासस्य सुलभतया पुनः+तत्+निरासाय व्यावसायात्मकम्+इति पदम्+ नैयायिकमते गौरवाव*****हम् | वस्तुतः+तु अव्यभिचारत्वम्, व्यवसायात्मकत्वम्+ चेत्+इदम्+ दलद्वयम्+ न प्रत्यक्षलक्षणे आवश्यकम् | किन्तु प्रमाणलक्षणे अवश्यम्भावि | एवम्+ च यदि तद्विरहितया केवलम्+इन्द्रियार्थसन्निकर्षोत्पन्नम्+ प्रत्यक्षम्+इति+एव लक्षणम्+उच्यते, तर्हि तदा+अपि अनुमानादिप्रमितिः स्वात्मनि प्रमातरि च न+एव प्रत्यक्षा भवितुम्+अर्हति | अनिन्द्रियजन्या हि सा+इति (प्र.प. १३६) | अतः नैयायिकोक्तम्+ लक्षणम्+ न+अस्माभिः+अभ्युपगम्यते |
	अस्मत्+मते तु -

53.
	“साक्षात्प्रतीतिः प्रत्यक्षम्” (प्र.प. १४६) इति प्रत्यक्षलक्षणम् | न च+एवम्+ भावनाप्रकर्षपर्यन्तजा स्मृतिः+अपि साक्षात्कारवतीति सा+अपि प्रत्यक्षम्+ प्रसज्येत इति वाच्यम् | प्रमाणाधिकारबलात् तद्वारणस्य सुलभत्वात् | तथा हि अनुभूतिः प्रमाणम्, तद्विशेषम्+ च प्रत्यक्षम्+इति स्मृतेः तत्र+अप्रवेशात् न प्रत्यक्षत्वापत्तिः | अनुभूतेः स्मृतिव्यतिरिक्तायाः प्राक्+इव व्यवस्थापितत्वात् | प्राभाकरविजये नन्दीश्वरः+तावत् साक्षात्त्वम्+इदम्+ प्रत्यक्षलक्षणघटकम्+ त्रिधा व्याचख्यौ | यथा -
	क) “साक्षात्प्रतीतिः स्वरूपप्रतीतिः | स्वस्य+एव रूपम्+ स्वरूपम्, असाधारणरूपम्+इत्यर्थः" |
	ख) “यत्+वा, अव्यवहितप्रतीतिः साक्षात्प्रतीतिः | अव्यवहितत्वम्+ नाम स्वविषयानन्तर्गतज्ञानान्तराव्यवहितत्वम्+अभिप्रेतम्" |
	ग) “साक्षात्त्वम्+ स्वकालाकलितवस्तुसत्त्वावबोधकत्वम्+, यत्कालीनम्+ ज्ञानम्+ तत्कालसम्बन्धिवस्तुविषयम्+इत्यर्थः" (प्र.वि. २६) इति |
	अत्र+ विशेषः | चोदना प्रमाणम्+इति नियमप्रतिष्ठापनार्थम्+ लौकिकवाक्याप्रामाण्यम्+, सर्वज्ञानयथार्थतावादम्, अथवा अख्यातिवादम् उपस्थापयन्ति प्राभाकराः | प्रमाणत्वेन तथा अभ्युपगता चोदना+एव धर्मे प्रमाणम्+इति सिद्धान्तव्यवस्थापनार्थम्+ च धर्मे प्रत्यक्षस्य अप्रामाण्यम्+ प्रतिपिपादयिषूणाम् एवम्+ साक्षात्प्रतीतिः प्रत्यक्षम्+इति तत्+लक्षणकरणाभिनिवेशः+ इति | तन्त्ररहस्यकारः+तु-

54.
 "साक्षात्प्रतीतिः प्रत्यक्षम् | साक्षात्+त्वम्+ च+अपरोक्ष्यम्+ विशदावभासः+ इति | तत्+च सर्वसंवित्तीनाम् आत्मस्वात्मांशयः+" (त.र. ९) इति+एवम्+ व्यवारीत् प्रत्यक्षलक्षणम् | 	
		१-१-४ समीक्षणम् - अथ लोके प्रत्यक्षम्+ ज्ञानम्+, प्रत्यक्षा क्रिया, प्रत्यक्षः+ घटः इति प्रत्यक्षपदस्य ज्ञानपरतया विषयपरतया बहुधा प्रयोगाः समुपलभ्यन्ते | एवम्+ तर्हि कथम्+ प्रत्यक्षशब्दः अस्माभिः+व्युत्पादनीयः? अत्र अव्ययीभावसमासपक्षः, गतिसमासपक्षः अथवा प्रादिसमासपक्षः+ इति पक्षद्वयम्+उपलभ्यते |
	तथा हि - टच्प्रकरणे “अव्ययीभावे शरत्प्रभृतिभ्यः” (अष्टा. ५-४- १०७), “प्रतिपरसमनुभ्यः+अक्ष्णः” इति सूत्राभ्याम्+ प्रति, पर, सम्, अनु इति+एतत्पूर्वकाक्षिशब्दान्तात् अव्ययीभावात् टच्प्रत्ययः+ विधीयते | एवम्+ च 'अक्षिणी प्रति' इति विग्रहे “लक्षणेन+अभिप्रती आभिमुख्ये” (अष्टा.२-१- १४) इत्यव्ययीभावे टचि, प्रत्यक्षः+ इति जाते, “न+अव्ययीभावादतः+अम्त्वपञ्चम्याः” (अष्टा. २-४-८३) इति+अनेन+इमादेशे च 'प्रत्यक्षम्' इति रूपम्+ निष्पद्यते | एवम्+ च व्युत्पत्तिः 'प्रत्यक्षम्' इति ज्ञानपरतया प्रयोगे युज्यते | किन्तु 'प्रत्यक्षः+ घटः', 'प्रत्यक्षा क्रिया' इति विषयपरतया प्रयोगे तु विशेष्यसमानलिङ्गतया कथम्+उपपद्यते+ इति संशयः | ज्ञानपरात् प्रत्यक्षशब्दात् 'अर्शआदिभ्यः+अच्' (अष्टा. ५-२-१२७) इति सूत्रेण मत्वर्थीये अच्प्रत्यये कृते प्रत्यक्षवदर्थकः प्रत्यक्षशब्दः विशेष्यसमानलिङ्गकः भवितुम्+अर्हति+इति किञ्चित् समाधानम् |

55.
	गतिसमासपक्षे तु प्रतिगतम्+अक्षम्+ प्रत्यक्षम्+इति 'कुगतिप्रादयः' (अष्टा. २-१-१८) इति+अनेन प्रत्यक्षशब्दव्युत्पत्तिः | अक्षशब्दः+अत्र इन्द्रियपरः | प्रतिगतम्+ प्राप्तम्+इत्यर्थः | एवम्+ च ज्ञानम्+ साधनत्वेन, विषयः+च ज्ञापकत्वेन इन्द्रियम्+ प्राप्नोति+इति ज्ञानविषयोभयसाधारणः प्रत्यक्षशब्दः विशेष्यसमानलिङ्गकः सिध्यति | (I.T.K. 67-68) न च तत्पुरुषसमासाश्रयणे अक्षशब्दस्य नपुंसकत्वात् परवल्लिङ्गता [१] भवेत्+इति समासे नपुंसकत्वम्+एव अवश्यम्भावीति वाच्यम् | “द्विगुप्राप्तालम्पूर्वगतिसमासेषु” इति वार्तिकेन परवल्लिङ्गतायाः गतिसमासे प्रतिषिद्धत्वात् |  गतिसमासपक्षः प्रशस्तपादभाष्यः+ [२]-न्यायकन्दली [३]- किरणावलीप्रभृतिषु [४] ग्रन्थेषु समाश्रितः |
	वस्तुतः+तु अव्ययीभावपक्षः+ एव साधीयान् | अन्यथा टच्प्रत्ययार्थशरत्प्रभृतिगणे पाठ व्यर्थः+ आपद्येत | अव्ययीभावपक्षे विशेष्यसमानलिङ्गता च मत्वर्थीयाच्प्रत्ययान्ततया सुसाधा | एवम्+अपि अक्षिशब्दस्य चक्षुः+इन्द्रियमात्रपरतया प्रत्यक्षपदेन चाक्षुषज्ञानम्+एव गृह्यते | न+अपि+इन्द्रियान्तरजन्यायाम्+ ज्ञानानाम्+ तेन संग्रहः | अतः चाक्षुषज्ञानवाची प्रत्यक्षशब्दः अव्ययीभावसमासः+
-----------------------
१.परवल्लिङ्गम्+ द्वन्द्वतत्पुरुषयोः | [अष्टा. २-४-२६]
२.अक्षम्+अक्षम्+ प्रतीत्य+उत्पद्यते+ इति प्रत्यक्षम् | [प्र.भा.१८६]
३.अक्षम्+अक्षम्+ प्रतीत्य प्राप्य यत्+उत्पद्यते, तत्प्रत्यक्षम्+ प्रमाणम् | कुगतिप्रादयः+ इति प्रादिसमासः | प्रतिगतम्+अक्षम्+ प्रत्यक्षम्+इति+अनेन अस्य+अभिधेयलिङ्गता प्रत्यक्षम्+ ज्ञानम्+, प्रत्यक्षा बुद्धिः, प्रत्यक्षः प्रत्ययः+ इति | [न्या.क.१८८]
४.प्रत्यक्षम्+इति कुगतिसमासः | अव्ययीभावे हि परवल्लिङ्गतायाम्+ प्रत्यक्षा बुद्धिः+इति न स्यात् | [किर.२७६]

56.
विधया, इतरेन्द्रियजन्यज्ञानग्राहकः प्रत्यक्षशब्दः+च इन्द्रियसामान्यवाचकाक्षशब्दघटिततत्पुरुषसमासः+विधया च परिग्राह्यः+ इति (त.प्र.न.तु. १४७-५१) |
	यद्यपि प्रथमतः वार्तिककार-टीकाकाराभ्याम्+ 'अक्षस्य+अक्षस्य प्रतिविषयम्+ वृत्तिः प्रत्यक्षम्+इति' भाष्यव्याख्यानावसरे अव्ययीभावसमासः+ एव+उक्तः [१] | तथापि पश्चात् ताभ्याम्+अपि गतिसमासपक्षः+ एव नैर्भर्यः+ प्रदर्शितम्+इव प्रतिभाति [२] |
	प्रत्यक्षलक्षणनिरूपणावसरे न्यायप्रस्थाने, भाट्टप्रस्थाने, प्राभाकरप्रस्थाने च मूलग्रन्थेषु प्रत्यक्षपदम्+इदम्+ प्रत्यक्षप्रमापरतया+एव प्रयुक्तम् | अतः+ एव तात्पर्यटीका-न्यायमञ्जरीप्रभृतिषु 'यतः+' इति+अध्याहारः कृतः प्रमाणपरतया व्याख्यातुम् [३] | अर्वाचीनेषु
------------------------
१.+ च सूत्रविवक्षाया्+ अव्ययीभावः समासः | [न्या.वा.१८४प्रमाणम्]
अक्षम्+अक्षम्+ प्रति वर्तते+ इति विगृह्याव्ययीभावे कृते सर्वेन्द्रियावरोधः+ भवति | [ता.टी.१८८]
२.कः पुनः+अत्र समासः? प्रादिसामासः+अयम्+ द्रष्टव्यः | प्रतिगतगक्षम्+ प्रत्यक्षम्+इति | [न्या.वा.१८४]
प्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गप्रतिषेधात् अविधेयलिङ्गोपादानात् प्रत्यक्षवत्+अर्थः, प्रत्यक्षा बुद्धिः, प्रत्यक्षम्+ ज्ञानम्+इति+अभिधेयलिङ्गता सिद्धा भवति | [ता.टी.१८८]
३.प्रत्यक्षप्रमायाः लक्षणे कथिते तत्साधनत्वम्+ प्रत्यक्षप्रमाणस्य लक्षणम्+इति सुखेन बोद्धुम्+ शक्यते+ इति+अभिप्रायेण सूत्रकारः प्रत्यक्षप्रमायाः+ लक्षणम्+उक्तवान्+इति मन्यमानेन वार्तिककारेण ज्ञानपरम्+एव प्रत्यक्षपदम्+अत्र सूत्रे आश्रितम् | [त.प्र.न.तु.१५१]

57.
 केषुचन ग्रन्थेषु साक्षात् प्रत्यक्षप्रमाणपरतया प्रत्यक्षपदस्य प्रयोगः+ उपलभ्यते | एवम्+ च त्रिषु+अपि प्रस्थानेषु प्रमापरतया प्रमाणपरतया च एकम्+अव प्रत्यक्षपदम्+ प्रयुक्तम्+इति  विभाव्यते |
	नैयायिकोक्तम्+ प्रत्यक्षलक्षणम्+एव भाट्टमीमांसकैः सर्वथा अनुसृतम्+इति वक्तुम्+ शक्यते | तथा हि – न्यायसूत्रकारीयम्+ लक्षणम्+उपजीव्यैव मानमेयोदयकारेण “तत्र इन्द्रियसंनिकर्षजम्+ प्रमाणम् प्रत्यक्षम्” इति प्रत्यक्षलक्षणम्+ न्यरूपि | तत्त्वचिन्तामणौ गङ्गेशोपाध्यायेन सिद्धान्ततया लक्षणम्+इदम्+ प्रत्यपादि, यथा “ज्ञानाकरणकम्+ ज्ञानम्+ प्रत्यक्षम्+”इति | भाट्टचिन्तामणौ गागाभट्टः 'इन्द्रियार्थसम्बन्धजन्यम्+ ज्ञानम्+ प्रत्यक्षम्+इति सूत्रकारः' इति गौतमोक्तम्+ लक्षणम् उपपाद्य, 'ज्ञानाकरणम्+ ज्ञानम्+ प्रत्यक्षम्' इति चिन्तामणिकारोक्तम्+एव प्रत्यक्षलक्षणम्+अभ्यधात् | प्राभाकराः+तु नैयायिकानाम्+ वा भाट्टानाम्+ वा मतम्+अननुगच्छन्तः अन्यम्+ पन्थानम्+अनुसरन्ति |
	अथ भाट्टोक्तम्+ प्रत्यक्षलक्षणम्+ न समीचीनम् | कृते+अपि तत्सतोः+व्यत्यये तत्+शब्दस्य बोध्यपरामर्शित्वात् इन्द्रियसंयोगानन्तरम्+ जायमानम्+ ज्ञानम्+ प्रत्यक्षप्रमा+इति+एव सम्पन्नम् | तत्र यदि बोध्यशब्देन बोधविशेष्यः परिगृह्यते, तर्हि 'इदम्+ रजतम्' इति भ्रमे+अपि विशेष्येण पुरिवर्तिना सह इन्द्रियसंनिकर्षसत्त्वात्+अतिव्याप्तिः स्यात् | यदि बोधप्रकारः बोध्यशब्दार्थः इति+उच्यते तर्हि प्रत्यभिज्ञायाम्+ विशेषणेन तत्वांशेन इन्द्रियसंयोगाभावात् अव्याप्तिः+इति दोषः+ इति तात्पर्यटीकायाम्+ स्पष्टीकृतम् (ता.टी. २४२) | न्यायमञ्जर्याम्+अपि व्यत्ययव्याख्याने+अपि संशयातिव्याप्तिः दुर्वारेत्यभ्यधायि (न्या.म. ९४) | संशये खलु '+ स्थाणुः+वा

58.
 पुरुषः+ वा'+इति कोटिद्वयम्+ भासते | तत्र विशेषणभूतेन अन्यतरकोटिना इन्द्रियसंयोगः अस्ति+एव+इति भवति+अतिव्याप्तिः | अतः प्राचीनभाट्टमीमांसकोक्तलक्षणापेक्षया नैयायिकोक्तलक्षणम्+एव निर्दुष्टम्+इति युक्तम्+उत्पश्यामः |
	प्राभाकरोक्तम्+ लक्षणम्+ 'साक्षाद्धीः प्रत्यक्षम्' इति+अनूद्य, 'यज्ज्ञानम्+ यद्विषयकत्वे सविकल्पकाजन्यम्+ तत्+तत्र साक्षाद्धीः' इति परिष्कृत्य खण्डितवान् तत्त्वचिन्तामणौ गङ्गेशोपाध्यायः | किन्तु प्रभाकरविजयाद्युक्तविधया यदि साक्षात्त्वम्+ परिष्क्रियते, तर्हि न तत्र गङ्गेशदूषणस्य+अवकाशः | अतः प्राभाकरोक्तम्+ लक्षणम्+अपि इदम्+ विद्वज्जनोपादेयम्+इव प्रतिभाति | प्रत्यक्षापरपर्यायसाक्षात्प्रतीतिसाधनतया इन्द्रियम्+ निर्दिशति वाचस्पतिमिश्रः+अपि [१] | तत्+अपि उपयुक्तविषये अनुकूलम्+इति+अवगन्तव्यम् |
	अत्र मणिकारोक्तप्रत्यक्षलक्षणे 'ज्ञानाकरणकम्+ ज्ञानम्+इति तु वयम्' इति 'वयम्+'इति निर्देशात् इदम्+ तत्+उपज्ञम्+इति भायात् | किन्तु लक्षणम्+इदम्+ उदयनाचार्योपज्ञम्+इति दरीदृश्यते | तथा हि - “ज्ञानकरणजन्यत्वरहितज्ञानत्वम् अपरोक्षत्वम्” इति उदयनोक्तम्+ निर्दुष्टम्+ लक्षणम्+ मत्वा गङ्गेश उपाददौ+इति तु वस्तुगतिः |
	१-२ प्रत्यक्षविभागः – निर्विकल्पकम्+ सविकल्पकम्+ च 
	१-२-१ न्यायसिद्धान्तः – न्यायमतानुरोधम्+ प्रत्यक्षम्+ द्विविधम्+ निर्विकल्पकसविकल्पकभेदेन | सूत्रभाष्ययोः+अभिप्रायेण प्रत्यक्ष-
-------------------------
१.साक्षात्प्रतीतिसाधनम्+ तत+तत्+इन्द्रियम्+इति | [ता.टी.४१२]

59.
सूत्रस्थव्यवसायात्मकपदेन संशयव्युदासः, न सविकल्पकस्य+अपि ग्रहणम् | सूत्रे+अस्मिन् निर्विकल्पकस्य+एव ज्ञानस्य प्रत्यक्षत्वम्+ गौतमवात्स्यायनयोः अभिप्रेतम्+इव प्रतिभाति [१] |
	वाचस्पतिमिश्रेण तु तात्पर्यटीकायाम्+ सविकल्पकस्य+अपि व्यवसायात्मकपदद्वारा सौत्रलक्षणान्तर्भावम्+ प्रतिपादतया प्रत्यक्षद्वैविध्यम्+ सूत्रात्+एव साधनीयम्+इति बहु प्रयतितम् [२] (I.E. 162) | व्यवसायः, विनिश्चयः, विकल्पः+ इति+अनर्थान्तरम्+इति च सङ्गीर्यते | सविकल्पकान्तर्भावनपरम्+ व्याख्यानम्+इदम्+ त्रिलोचनगुरून्+नीतमार्गानुसारीति च कथयति वाचस्पतिमिश्रः तत्र+एव [३] |
	गङ्गेशोपाध्यायः+तु चिन्तामणौ निर्विकल्पकवादारम्भे प्रत्यक्षद्वैविध्यम्+एवम्+ प्रत्यपीपदत् |
	क) तत्+च प्रत्यक्षम्+ द्विविधम् निर्विकल्पकम्+ सविकल्पकम्+ च+इति | तत्र नामजात्यादियोजनारहितम्+ वैशिष्ट्यान्+अवगाहि निष्प्रकारकम्+ निर्विकल्पकम् (त.चि. ८५७) |
	ख) सविकल्पकम्+ च विशिष्टज्ञानम्, यथा गौः++इति (तत्र+एव ८८१) |
-------------------------
१.श्रीमधुसूदनन्यायाचार्यः,”प्रत्यक्षप्रमाणविमर्शः", पृ.३४६-३४७. 27th AIOC SP: Kurukshetra, 1976.
२.अव्यभिचारिपदेन+एव संशयज्ञाने निरस्ते सविकल्पकप्रत्यक्षावरोधार्थम् उपादीयमानम्+ व्यवसायात्मकपदम्+ साक्षात् सविकल्पकस्य वाचकम्+इति | [ता.टी.२२५]
३.त्रिलोचनगुरून्+नीतमार्गानुगमनोन्मुखैः |
    यथान्यायम्+ यथावस्तु व्याख्यातम्+इदम्+ईदृशम् || [तत्र+एव २२६]

60.
	मणिकारानन्तरकालिकेन विश्वनाथन्यायपञ्चाननेन+अपि न्यायसूत्रवृत्तौ प्रत्यक्षव्याख्यानावसरे स्पष्ट्यकारि यत् अव्यपदेश्य-व्यवसायात्मकशब्दौ प्रत्यक्षविभागपरौ+इति, अव्यपदेश्यम्+ निर्विकल्पकम्+, व्यवसायात्मकम्+ सविकल्पकम्+इति द्विविधम्+ प्रत्यक्षम्+इति [१] | एवम्+ च नवमशतकाब्दे वाचस्पतिमिश्रेण बीजरूपेण उपक्षिप्तः+अंशः त्रयोदशशतके मणिकारेण परिष्कृतः, पुनः सप्तदशशतके विश्वनाथेन न्यायसूत्रवृत्तौ सम्यगास्थितः+ इति विज्ञायते |
	१-२-२ भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+ प्रत्यक्षम्+इदम्+ निर्विकल्पक- सविकल्पकभेदेन द्विविधम् | बहुभिः+वादिभिः बहुधा निर्विकल्पक- सविकल्पकयोः अन्यतरत् खण्डितम् | किन्तु भाट्टैः+तावत्+ उभयम्+अपि अङ्ग्यकारि |
	१-२-२-१ निर्विकल्पकम् – बालानाम्+ मूकादीनाम्+ च केनचन वस्तुना इन्द्रियसंनिकर्षे जाते 'इदम्+इत्थम्' इति नामजात्यादिविशेषणान्+अवगाहि संमुग्धाकारम्+ यत् 'किंचित्+इदम्+'इति ज्ञानम्+ जायते तत्+एव निर्विकल्पकम्+इति+अभिधीयते | तथा च+उक्तम्+ श्लोकवार्तिके- 
    “अस्ति हि+आलोचनाज्ञानम्+ प्रथमम्+ निर्विकल्पकम् | 
      बालमूकादिविज्ञानसदृशम्+ शुद्धवस्तुजम् ||” (श्लो.वा. १४७) इति | अत्र 'शुद्धवस्तुजम्' इति+अनेन जात्यादिवैशिष्ट्यान्+अवगाहिवस्तुमात्रविषयकम् इत्यर्थः+ लाभः+ भवति | इदम्+अत्र अस्मा-
-------------------
१.तस्य विभागः अव्यपदेश्यम्+ व्यवसायात्मकम्+इति, निर्विकल्पकम्+ सविकल्पकम्+ च+इति द्विविधम्+ प्रत्यक्षम्+इत्यर्थः | [न्या.वृ.२२]

61.
भिः+अवगन्तव्यम् यत् - दार्शनिकेषु सर्वेषु+अपि निर्विकल्पकप्रत्यक्षम्+अधिकृत्य+एवम् इदम्+प्रथमतया कुमारिलेन+एव सोदाहरणम्+ निरूपितम्+इति | (I.E. 266)
	एवम्+एव इन्द्रियसंप्रयोगात्परम्+ सामान्यविशेषज्ञानान्+अवगाहि केवलवस्तुमात्रग्राहकम्+आलोचनाज्ञानम्+ निर्विकल्पकपदेन+आख्यायमानम् अस्मत्+अनुभवगोचरम्+ वरीवर्ति, यस्य वा+अनन्तरम्+ पूर्वतनजातिसंज्ञाविशेषान् संस्मृत्य पुरोवर्तिवस्तु तथा विकल्पयितव्यम् | अतः अवश्यम्+ निर्विकल्पकज्ञानम्+ सविकल्पकपूर्ववर्ति अवश्यम्+अभ्युपगन्तव्यम्+इति शास्त्रदीपिकायाम्+ पार्थसारथिमिश्रः [१] |
	सर्वत्र हि विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वम् इति+इदम्+एव निर्विकल्पकसद्भावे प्रमाणम्+इति नैयायिकोपदर्शितम्+एव भाट्टानाम्+अपि सम्मतम् | वक्ष्यमाणश्लोकवार्तिकश्लोकपरिशीलनेन+अपि इदम्+एव स्पष्टीभवति |
     “न विशेषः+ न सामान्यम्+ तदानीम्+अनुभूयते |
      तयोः+आधारभूता तु व्यक्तिः+एव+अवगम्यते ||” (श्लो.वा. १४८) इति |
--------------------------
१.प्रतीमः+ हि वयम्+अक्षसन्निपातानन्तरम् अविभक्तसामान्यविशेषणविभागम्+ संमुग्धवस्तुमात्रगोचरम् आलोचनाज्ञानम् | तत्+अभावे तु विकल्पः+ एव न जायेत | विकल्पयता हि पूर्वानुभूतम्+ जातिविशेषम्+ संज्ञाविशेषम्+ च+अनुस्मृत्य तेन पुरःस्थितम्+ वस्तु विकल्पयितव्यम् | न च अर्थम्+अदृष्टवतः तत्स्मरणम्+आकस्मिकम्+एव+उत्पद्यते | तस्मात्+अस्ति निर्विकल्पकम्+इति ज्ञानम् | [शा.दी.४०]

62.
	निर्विकल्पकज्ञाने जात्यादिकम्+ न+एव भासते किन्तु जात्याद्याधारभूता व्यक्तिः+एव भासते+ इति अस्य+अभिप्रायः | उपर्युक्तशास्त्रदीपिकाकारोक्तिपरिशीलनेन+अपि जात्यादिकम्+ विशेषणतया न भासते, व्यक्तिः+च जात्यादिविशेषणतया न भासते, किन्तु जात्यादिकम्+ व्यक्तिः+च स्वरूपतः विशेष्यविशेषणभावम्+ विना भासेते इति श्लोकवार्तिकस्य तात्पर्यम्+इति विज्ञायते [१] | अतः+ एवम्+ वक्तुम्+ शक्यते यत्- अस्ति निर्विकल्पकप्रत्यक्षम्+ किञ्चित्+इदम्+इति वस्तुमात्रावगाहि ज्ञानम्+इति |
	गागाभट्टः कथयति भाट्टचिन्तामणौ निर्विकल्पकस्वरूपम्+एवम्, यथा - “प्रकारताविशेष्यतादिविषयतारहितम्+ ज्ञानम्+ निर्विकल्पकम्” (भा.चि.१६) इति | तत्र इन्द्रियसंनिकर्षानुपदम्+एव केवलस्वरूपमात्रज्ञानम्+ येन केनचित्+शब्देन वक्तुम्+अशक्यम्+ विशिष्टकल्पनाशून्यम्+ यत्+ ज्ञानम्+ जायते तत् निर्विकल्पकम्+इति मानमेयोदये नारायणः (मा.मे. १७) | उक्तपूर्वैः लक्षणैः+इदम्+स्पष्टम्+ भवति यत्-इन्द्रियसंनिकर्षानन्तरम्+ जायमानम्+ वस्तुस्वरूपमात्रावगाहि नामशून्यम्+ संमुग्धज्ञानम्+ निर्विकल्पकम्+इति |
	१-२-२-२ सविकल्पकम् – निर्विकल्पकानन्तरम्+ 'गोविन्दः+' 'गौः+' 'शुक्लः+' इति+एवम्+ विशेषणविशेष्यभावावच्छिन्नम्+ यत्+ ज्ञानम्+ नाम- जाति-गुण-द्रव्य-क्रियापञ्चकान्यतमप्रकारकम्+ भवति तत्सविकल्पकम्, यथा श्लोकवार्तिके कुमारिलभट्टैः+अभ्यधायि -
--------------------------
१.डा.एन्.एस्.रामानुजताताचार्यः, “निर्विकल्पकज्ञानविचारः", चारुदेवशास्त्र्यभिनन्दनग्रन्थः, पृ.१५०-१६० | [दिल्ली, १९७३]
63.
     “ततः परम्+ पुनः+वस्तु धर्मैः+जात्यादिभिः यया |
      बुद्ध्या+अवसीयते सा+अपि प्रत्यक्षत्वेन सम्मता ||” (श्लो.वा. १५०) इति |
	अत्र जात्यादीत्यादिपदेन द्रव्य-गुण-क्रिया-नाम्नाम्+ परिग्रहः | पञ्चधा हि विकल्पः+ भिद्यते | तादृशविकल्पसहितम्+ सविकल्पकम्+ प्रत्यक्षम्+इति+उच्यते+ इति शास्त्रदीपिकायाम्+ पार्थसारथिमिश्रः [१] | निर्विकल्पकम्+ तु अनेकाकारम्+ वस्तु संमुग्धम्+ गृह्णाति | सविकल्पकम्+ तावत् एकैकाकारम्+ जात्यादिकम्+ प्रत्येकम्+ विषयीकरोति+इति तावत्+ द्वयोः+भेदः [२] |
	गागाभट्टेन+अपि पञ्चविधविकल्पविशिष्टतया समभिवर्णितम्+इदम् [३] | तन्मते लौकिकालौकिकसंनिकर्षजन्यत्वेन+इदम्+ द्विविधम् (भा.चि. २१) | संयोगसंयुक्ततादात्म्याख्यलौकिकसंनिकर्षजन्यम् आद्यम् | सामान्यलक्षणा –ज्ञानलक्षणाख्यालौकिकसंनिकर्षजन्यम्+ द्वितीयम् |
	१-२-३ प्राभाकरसिद्धान्तः - प्राभाकरमते साक्षात्प्रतीतिः प्रत्यक्षम्+उच्यते | सा च प्रतीतिः सविकल्पकनिर्विकल्पकभेदेन द्विविधा | यथा+अभ्यधायि शालिकनाथेन -
--------------------------
१.यत् पश्चात् जातिद्रव्यगुणक्रियानामभिः पञ्चधा सविकल्पकेन विकल्प्यते गौः+, दण्ड्ययम्, शुक्लः+, गच्छति+, डित्थः++इति [शा.दी.४१]
२.See Pant, A.S.V., “Epistemology – Pratyaksha”, P.265. XXVIth Session,AIOC,SP,Ujjain:1972.
३.सविशेष्यकम्+ सप्रकारकम्+ ससंसर्गकम्+ वा ज्ञानम्+ सविकल्पकम् | तत्+च जाति-द्रव्य-गुण-क्रिया-नामविषयकतया पञ्चधा | [भा.चि.१७]

64.
     “सविकल्पा+अविकल्पा च प्रत्यक्षा बुद्धिः+इष्यते |
       आद्या विशिष्टविषया स्वरूपविषयेतरा ||” (प्र.प. १६०) इति |
	अत्र विकल्पः भेदकः+ धर्मः जात्यादिः | तैः+च विकल्पैः सह वर्तते+ इति सविकल्पकम् | तत्+च पञ्चधा भिद्यते, यथा - “घटः+ शुक्लः+, गच्छति गौतमः, देवदत्तः+, दण्डी" च+इति | (प्र.प.न्या.सि. १६१)
	द्वितीयम्+ प्रत्यक्षम् अविकल्पम्; अर्थात् निर्विकल्पकम्+इति | निर्गतः विकल्पः यस्मिन् इति निर्विकल्पकम् | विकल्पावस्थाप्राग्भवम् अक्षसंनिपातोत्पन्नम्+ केवलवस्तुमात्रग्राहकम्+ ज्ञानम्+ निर्विकल्पकम्+उच्यते | अत्र यद्यपि छन्दः+अनुरोधम्+ सविकल्पा+अविकल्पा च+इति व्युत्क्रमेण संगृहीते | वस्तुतः+तु निर्विकल्पकम्+ सविकल्पकम्+इति+एव क्रमः | तत्+एव द्वैविध्यम्+ तन्त्ररहस्ये+अपि+उक्तम्, यथा - “तत्र वेद्यांशगोचरम्+ प्रत्यक्षम्+ द्विविधम् | निर्विकल्पक-सविकल्पकभेदात्" (त.र. ९) इति |
	१-२-३-१ निर्विकल्पकम् – निर्विकल्पकम्+ हि प्रत्यक्षम्+ 'स्वरूपविषयेतरा' इति+अनेन+उक्तम्+ शालिकनाथेन | स्वरूपमात्रम्+ हि द्रव्यजातिगुणेषु प्रथमतः गृह्यते | तत्र स्वानुभवः+ एव प्रमाणम् | विषयान्तरानुसन्धानशून्यः समाहितमनाः पुरुषः इन्द्रियसम्बद्धम्+ वस्तु साक्षात्+एव+उपलभते+ इति स्वज्ञानम्+एव+अत्र प्रमाणम्+ भवितुम्+अर्हति | न च निर्विकल्पकज्ञानस्य यदि वस्तुस्वरूपमात्रम्+ विषयः+ इति+उच्यते, यदि च तत्र न सामान्यवैशिष्ट्यम्+, तर्हि सौगतोक्तस्वलक्षण-

65.
विषयत्वसमानयोगक्षेमम्+ जायेत तावत्+इदम्+इति वाच्यम् | जात्याद्याकारावभासस्य तत्र स्पष्टत्वात् (प्र.प. १६२) | अतः निर्विकल्पकम् सामान्यविशेषविषयम् |
	तन्त्ररहस्यकारः+तु, 'निर्विकल्पकम्+ स्वरूपविषयम् | प्रथमम्+ हि स्वरूपमात्रज्ञानम्+ जायेत द्रव्ये गुणे जातौ वा | तस्याम्+ दशायाम्+ वस्त्वन्तरानुसन्धानशून्यतया जातेः अनुवृत्तिव्यावृत्तिबुद्धिः न भवति [१]' इति+अवोचत् |
	१-२-३-२ सविकल्पकम् - आद्या विशिष्टविषया इति+उक्ततया विकल्पसहितम्+ ज्ञानम्+ सविकल्पकम्+इति+उक्तम्+ भवति | एतत्+च निर्विकल्पकपृष्ठभावि सामान्यम्+ सामान्यरूपेण, विशेषम्+ च विशेषरूपेण अवभासयति |
	ननु केवलम्+ सम्बद्धार्थग्राहकत्वम्+एव इन्द्रियाणाम्+ युज्यते, न पुनः अनुवृत्तिव्यावृत्त्यनुसन्धानशक्तिः+अपि, इति लोकानुभवः | एवम्+ च इन्द्रियसामर्थ्योत्पन्नम्+ हि प्रत्यक्षम्+इति इन्द्रियाणाम्+ सामर्थ्याभावात् सामान्यविशेषयोः अनुवृत्तिव्यावृत्त्यंशौ कथम्+ नाम प्रत्यक्षविषयः+ भवेताम्+इति चेत् न | आत्मना तावत् इन्द्रियद्वारा संस्कारसहकारेण सामान्यविशेषात्मना वस्तु प्रत्येतुम्+ शक्यत्वात् | इदम्+ च यदि इन्द्रियाणि+एव चेतनानि भवेयुः, अथवा ज्ञानानि वा,
--------------------
१.तत्र+आद्यम्+ स्वरूपविषयम् | तथा हि – इन्द्रियसम्प्रयोगानन्तरम्+ प्रथमम्+ द्रव्य-गुणजातिषु स्वरूपमात्रज्ञानम्+ जायते | तस्य च न द्रव्यमात्रम्+ विषयः | जातिगुणयोः+अपि+अवभासात् | अतः योग्यम्+ सर्वम्+अपि+इति निर्विकल्पकम्+ स्वरूपविषयम् | [त.र.९]

66.
 तदा न+उपपद्यते [१] | निर्विकल्पकम्+ सामान्यविशेषौ वस्तुद्वयम्+ प्रतिपद्यते | तथापि तयोः+भेदः+तु न शक्यग्रहः | तस्य वस्तुभेदमात्रम्+ न भेदबुद्धौ प्रयोजकम् | किन्तु धर्मान्तरज्ञानम्+अपि तत्र सहकारि भवति | तन्त्ररहस्यकारः+तु एवम्+आह - “सविकल्पकदशायाम्+ तु तत्+अनुसन्धाने पूर्वाकारावमर्शेन जातेः+अनुवृत्तिप्रतीतिः |  घटः, अपि घटः, न तु पटः इति वशिष्टप्रतीतिसंभवः" (त.र. ९) इति |
	१-२-३-३ त्रिपुटीनिरूपणम् - “मेय-मातृ-प्रमासु सा" इति+अनेन प्राभाकरैः त्रिपुटीवादिभिः सा साक्षात्प्रतीतिः मेये यथा, तथा मातरि, प्रमायाम्+ च अङ्गीक्रियते | न केवलम्+ प्रत्यक्ष एवेयं त्रिपुटी किन्तु स्मृत्यनुभवरूपेषु सर्वेषु ज्ञानेषु एते त्रिपुटीम्+अङ्गीकुर्वन्ति, यथा घटम्+अहम्+ जानामि, घटम्+अहम्+ स्मरामि इति | अनुव्यवसायात्मकम्+एव ज्ञानम्+इति तेषाम्+ मतम्; न तु कदा+अपि ' घटः' इति |
	ज्ञानम्+अथवा मितिः, ज्ञाता अथवा माता, ज्ञेयम्+अथवा मेयम्+ च+एतत् त्रितयम्+ त्रिपुटी+इति+अभिधीयते | सर्वस्मिन् ज्ञाने आत्मनः कर्तृत्वम्+एव न तु कर्मत्वम् | परसमवेतक्रियाफलशालि खलु कर्म भवति | अतः आत्मा जडः+ इति+उच्यते | घटादिः विषयः+तु जडः+ इत्यत्र न+अस्ति संशयः | यदि+एवम्+ ज्ञानस्य+अपि जडता स्यात्, तर्हि प्रसज्येत तावत्+अन्ध्यम्+ सर्वस्य जगतः | अतः ज्ञानस्य स्वप्रकाशत्वम्+ अर्थात्मनोः प्रकाशकत्वम्+ च+अभ्युपेयम् | एवम्+ च ज्ञानम्+आश्रयविधया-
---------------------------
१.भवेत्+एतत्+एवम्+ यदि+इन्द्रियाणि+एव+चेतनानि स्युः, ज्ञानानि वा | आत्मा तु+एकः सर्वानुभवितव्यानुभविता संस्कारवशेन वस्त्वन्तरम्+अनुसन्दधत्+इन्द्रियेण सामान्यविशेषात्मना वस्तु शक्नोति+एव प्रत्येतुम् |[प्र.प.१६४]

67.
आत्मानम्+, विषयविधया घटपटादीन्+च प्रकाशयेत् | अतः+ एव+उक्तम्+ शालिकनाथेन प्रकरणपञ्चिकायाम् | यथा -
	“सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा |
	 साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता ||” (प्र.प. १६७) इति | + भावः - ग्रहणस्मरणरूपप्रतीतिषु 'इदम्+अहम्+ जानामि', 'इदम्+ स्मरामि' इति मात्रनुगमेन, कल्पनालाघवेन च प्रमातृ-प्रमिति-प्रमेयेषु त्रिषु+अपि एकम्+एव ज्ञानम् [१] इति |
	१-२-४ समीक्षणम् – निर्विकल्पात्मकम्+ एकम्+एव प्रत्यक्षम्+इति बौद्धाः, प्रत्यक्षम्+ समस्तम्+अपि सविकल्पात्मकम्+एव+इति जैनाः+च सङ्गिरन्ते | सविकल्पकात्+अतिरिक्ततया निर्विकल्पकम्+ न+अस्ति+इति भर्तृहरिः+अपि+एवम्+अवादीत्, यथा -
	“न सः+अस्ति प्रत्ययः+ लोके यः शब्दानुगमात्+ऋते |
	 अनुविद्धम्+इव ज्ञानम्+ सर्वम्+ शब्देन गम्यते ||” (वा.प. १-१२३) इति | एवम्+ च सति तद्विरुद्धतया नैयायिकैः भाट्टैः प्राभाकरैः+च निर्विकल्पकसविकल्पकरूपेण प्रत्यक्षद्वैविध्यम्+ एककण्ठ्येन+अभ्युपगतम् | विशेषतः+च नैयायिकोक्तप्रक्रिया+एव (I.E. 250) अत्र मीमांसकैः आवश्यकपरिष्कारैः+सह अनुसृतेति वक्तुम्+ शक्यते [२] | शाबरभाष्ये निरालम्बनप्रत्ययनिरसनप्रस्तावे
-------------------------
१.या काचित्+ ग्रहणस्मरणरूपार्थप्रतीतिः तत्र साक्षात्+आत्मा भाति | न हि+अर्थावभासिनि+आत्मनि अनवभासमाने विषयाः+ भासन्ते | सर्वा हि प्रतीतिः+एवम्+उपजायते 'अहम्+इदम्+ जानामि+'इति; न पुनः+जानाति+इति+एवम्+ काचित्+ बुद्धिः+अस्ति | [प्र.प.१६८]
२.See Varadachari,V. “A note on the Nirvikalpaka and Savikalpaka perceptions in Indian Philosophy”, S.V.U.O.J. Vol.VI. 1963.

68.
 अव्यपदेश्यपदम्+ विभिन्नार्थे प्रयुक्तम् | न निर्विकल्पकप्रत्यक्षपरतया+इति अस्माभिः+अवगन्तव्यम् [१] |
	अपि च भाट्टैः सविकल्पकनिरूपणावसरे नैयायिकापेक्षया+अपि विशदतया पञ्च विकल्पाः नाम-जाति-गुण-द्रव्य-क्रियाख्याः अङ्गीकृताः सोदाहरणम्+ प्रतिपादिताः+च (श्लो.वा. १५०), यतः+च+इदम्+ ज्ञानम्+ सविकल्पकम्+इति+आख्यायते प्राभाकरैः निर्विकल्पकम्+ प्रत्यक्षम् अविकल्पप्रत्यक्षम्+इति व्यवहृतम् | सविकल्पके एभिः+अपि पञ्च विकल्पा: भाट्टाभ्युपगताः स्वीकृताः (न्या.सि.१६१) |
	अव्यपदेश्यादिपदाभ्याम्+ सूत्रकारेण+एव प्रत्यक्षविभागः कृतः+ इति निरूपयतः वाचस्पतिमिश्रस्य अभिप्रायम्+ डा.डी.एन् शास्त्रिप्रभृतयः जयन्तभट्टानुरोधिनः न+अभ्युपयन्ति | 'अव्यभिचारिपदस्य मध्ये प्रविष्टत्वात्' इति हेतुः+तैः+ प्रदर्शितः | स्वतन्त्रेच्छस्य सूत्रकारस्य सरणेः अनवगमननिबन्धनम्+ हि तत्+इति न+उपादेयम् | वाचस्पतेः पक्षः+ एव+अदर्तव्यः (I.T.K 73) |
	अथ तावत् प्राभाकरैः मेये, मातरि, प्रया****याम्+ च त्रिपुटीप्रत्यक्षम्+अभ्युपगम्यते | न केवलम्+ प्रत्यक्षः+ एव तैः त्रिपुटी प्रतिपाद्यते, किन्तु स्मृत्यनुभवरूपेषु सर्वेषु+अपि ज्ञानेषु+इति अन्यत्+एतत् | साम्प्रतम्+ प्राप्तकालम्+ तत्+विचारम्+अत्र+एवम्+उपस्थापयामः |
	१-२-४-१ त्रिपुटीप्रत्यक्षविचारः - ननु ज्ञानस्य स्वयंप्रकाशत्वम् अङ्गीकुर्वन्ति प्राभाकराः+ इति न परोक्षम्+ प्रेक्षावताम् |
--------------------------
१.न च+अर्थव्यपदेशम्+अन्तरेण बुद्धेः रूपोपलम्भनम् | तस्मात्+न+अव्यपदेश्याम्+ बुद्धिः | अव्यपदेश्यम्+ च नः प्रत्यक्षम् | [शा.भा. ८६-८७]

69.
 तेषाम्+ मते आत्मनः प्रत्यक्षत्वम्+ स्वप्रकाशसंविदाश्रयत्वात् उपपद्यते इति चेत् [१], मा+एवम् | घटस्य+एव+अर्थस्य आत्मनः+अपि ग्राह्यत्वावश्यम्भावात् | यथा घटः इन्द्रियेण संयोगाख्यसंनिकर्षद्वारा गृह्यते तथा आत्मा+अपि अर्थः आन्तरेण+इन्द्रियेण मनसा संयोगरूपसंनिकर्षद्वारा गृह्यते [२] | नहि नाम आत्मनः स्वप्रकाशसंविदाश्रयत्वेन कुत्र+अपि प्रसिद्धिः | संवित् एव स्वप्रकाशकत्वस्य असिद्धत्वात् | विषय-विषयिज्ञानेन आत्मनः भासमानतायाः अनुपपत्तेः+च | इदम्+ खलु न सम्भवत्+उक्तिकम् यत् अन्यविषयज्ञाने अन्यस्य स्फुरणम्+ संभवति+इति | स्फुरणे वाच्ये तत्+अवेद्यत्वम्+ प्रसज्येत |  उक्तम्+ हि शालिकनाथेन "यस्याम्+ संविदि यः+अर्थः+अवभासते सः+ तस्याः+ विषयः” (प्र.प. ४०६) इति | लोके च 'घटज्ञानवान्+अहम्' इति आत्मनः ज्ञानाश्रयत्वम्+ सर्वानुभवसिद्धम् | अतः कुतः स्वप्रकाशत्वम्? इति | न 'च+ पुरुषः स्वयंज्योतिः' इति+आगमवचनात् सुस्थम्+एव+आत्मनः स्वप्रकाशकत्वम्+इति वाच्यम् | अनुभवविरोधेन ग्रावप्लवनादिवाक्यवत् उपचरितार्थत्वात् | अतः न त्रिपुटीप्रत्यक्षम् अभ्युपगन्तव्यम्+इति (त.भा.प्र. १२३) | एवम्+ च त्रिषु+अपि मतेषु निर्विकल्पकसविकल्पकभेदेन द्विविधम्+ प्रत्यक्षम्+इति न कः+अपि विरोधः |
-------------------------
१.सर्वाः प्रतीतयः 'इदम्+अहम्+ जानामि' इति+एवम्+आकाराः ज्ञातारम्+,ज्ञानम्+,ज्ञेयम्+ च+उल्लिखन्त्यः+ जायन्ते | तत्र आत्मा कर्तृत्वेन, ज्ञेयम्+ कर्मतया, ज्ञानम्+ क्रियात्वेन भासते | अतः+ ज्ञातृज्ञेयस्वविषयम्+ ज्ञानम्+अनुभूयते+ इति त्रिपुटीप्रत्यक्षवादिनः | [त.चि. ८४३]
२.एवम्+ मनसा आन्तरेण+इन्द्रियेण यत्+आत्मविषयम्+ ज्ञानम्+ 'जन्यः+अहम्+इति' तदा मनः+ इन्द्रियम्, आत्मार्थः | अनयोः संनिकर्षः संयोगः+ एव | [त.भा.३४]
 
70.
	१-३ इन्द्रियलक्षणम् 
	१-३-१ न्यायसिद्धान्तः - भाष्यकारेण वात्स्यायनेन स्वविषयग्रहणलक्षणत्वम् इन्द्रियसामान्यलक्षणम्+इति+उक्तम् (न्या.भा.४११) | 'करणभावात् स्वविषयग्रहणलक्षणत्वम् इन्द्रियाणाम्' इति न्यायवार्तिके उद्योतकरेण+अभिहितम् (न्या.वा. ४११) | तात्पर्यटीकाकारेण वाचस्पतिमिश्रेण+अभ्यधायि यथा - “यत् शरीरेण संयुक्तम्+ सत् कारकदोषव्यतिरिक्तम्+ साक्षात्प्रतीतिसाधनम्+ तत्+इन्द्रियम्+इति सामान्यलक्षणम्+ सूचितम्” (ता.टी. ४१२) इति |
	इन्द्रियसूत्रावतरणिकायाम्+ वात्स्यायनेन 'भोगसाधनानि पुनः' इति+उक्तम् (न्या.भा. ३२) | इन्द्रियाणाम्+ साक्षात्प्रतीतिसाधनत्वे वक्तव्ये भोगसाधनतया तेषाम्+ निर्देशः निर्वेदौपयिकतया+इति ज्ञातव्यम् | भोगः+ हि नाम सुखदुःखसाक्षात्कारः | घ्राणादीन्द्रियाणाम्+ परम्परया भोगसाधनत्वम्+, मनसः+तु साक्षात् तत्साधनत्वम्+इति यावत् |
	जयन्तभट्टेन+अपि विषयोपलब्धिकारणत्वम् इन्द्रियसामान्यलक्षणम् इति+उदटङ्कि [१] | इन्द्रियसूत्रस्थेन्द्रियपदेन घ्राणाद्यन्यान्यत्वम् इन्द्रियसामान्यलक्षणम्+इति+अपि सूत्रकारेण सूचितम्+इति विश्वनाथन्यायपञ्चाननः अभिप्रैति [२] | प्रत्यक्षजनकतावच्छेदकतया इन्द्रियत्वम् अखण्डोपाधिरूपम्+इति अन्येषाम्+ मतम्+अपि तत्र+एव न्याय-
-------------------------
१.अत्र+इन्द्रियाणाम्+ विषयोपलब्धिकारणत्वम्+ सामान्यलक्षणम्+ प्रसिद्धम्+एव | [न्या.म. ४७६]
२.अत्र च+एतानि इन्द्रियाणि+इति वदता घ्राणात्+अन्यान्यत्वम्+ लक्षणम्+इति सूचितम् | [न्या.वृ.३३]

71.
सूत्रवृत्तौ तेन+अनूदितम् (न्या.वृ. ३३) | “साक्षात्कारिज्ञानकरणम्+इन्द्रियम्” (सः+.प. २३) इति सप्तपदार्थ्याम्+ शिवादित्यमिश्रः इन्द्रियलक्षणम्+अभ्यधात् | उदयनाचार्येण तु लक्षणावल्याम् - 'शरीरसंयुक्तम्+अपरोक्षप्रतीतिसाधनम्+अतीन्द्रियम्+इन्द्रियम्' (लक्ष.३) इति+अभाणि | चिन्तामणौ गङ्गेशोपाध्यायः+तु लक्षणद्वयम् इन्द्रियस्य सङ्गिरते स्म – 'स्मृत्यजनकज्ञानहेतुमनःसंयोगाश्रयत्वम्'; “शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम्” (त.चि. ५८७-५८९) इति |
	१-३-२ भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+ स्वसंयुक्तार्थविज्ञानजनकक्षमम्+इन्द्रियम्+इति इन्द्रियस्वरूपम्+अभिवर्णितम्+शास्त्रः अलक्षि च+एवम्+इदम्+ पार्थसारथिमिश्रेण शास्त्रदीपिकायाम् - “यत् सम्प्रयुक्ते+अर्थे विशदावभासम्+ विज्ञानम्+नयति तत्+इन्द्रियम्” (शा.दी. ३६) इति | गागाभट्टेन तु भाट्टचिन्तामणौ त्रीणि इन्द्रियलक्षणानि अभिहितानि | यथा - “इन्द्रियत्वम्+ सम्बद्धार्थविशदावभासकत्वम्; अपरोक्षज्ञानजनकद्रव्यत्वम्+ वा; ज्ञानानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम्+ वा” (भा.चि. २५) इति |
	१-३-३ प्राभाकरसिद्धान्तः – नैयायिकानाम्+इव एतेषाम्+अपि इन्द्रियाणाम्+ भोगसाधनत्वरूपम्+ लक्षणम्+अविरुद्धम् | प्राभाकरग्रन्थेषु विशेषतः इन्द्रियलक्षणादर्शनात् अत्र एतावता तूष्णीम्+ स्थीयते |
	१-३-४ समीक्षणम् - इन्द्रियलक्षणनिरूपणावसरे प्राचीनभाट्टैः प्राभाकरैः+च नैयायिकमतम्+ स्वीकृतम् | नवीनेन+अपि भाट्ट-

72.
मार्गानुयायिना गागाभट्टेन मणिकारमार्गः+ एव सामोदम् अन्वसारि |
	मणिकारोक्तलक्षणद्वयम्+अन्तरा इतरल्लक्षणजातम् अन्योन्याश्रयदोषदुष्टम्+इति स्पष्टम्+एव तत्+तल्लक्षणपङ्क्तिमात्रपठनेन सम्यत्+अवगच्छाम: | अतः+ एव मणिकारेण अन्योन्याश्रयदोषरहितम्+ निपुणतरम्+ परिष्कृत्य प्रतिपादितम्+ लक्षणद्वयम्+ निर्दुष्टम्+ सर्वेषु+अपि लक्षणेषु+इति प्रतिभाति |
	गागाभट्टेन भाट्टचिन्तामणौ+उक्तेषु त्रिषु+अपि लक्षणेषु आद्यम्+ द्वितीयम्+ च अन्योन्याश्रयदोषग्रस्ते एव | द्वितीयम्+ तु लक्षणम्+ मणिकारोक्तद्वितीयलक्षणः+छायारूपम्+इति तत्र+एव+अन्तर्भावम्+अर्हति |
	एवम्+ च नैयायिकप्रवरगङ्गेशोपाध्यायनिरूपितम्+ लक्षणद्वितीयम् इन्द्रियविषये समीचीनम्+ सर्वसम्प्रतिपन्नम्+इति भावः |
	१-४ इन्द्रियविभागः
	१-४-१ न्यायसिद्धान्तः - इन्द्रियाणि तावत् घ्राण-रसः+न-चक्षुः-त्वक्- श्रोत्रभेदेन पञ्चविधानि | तथा च गौतमसूत्रम् - 'घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः” (न्या.द. १-१-१२) इति | एतानि च बाहिराणि इन्द्रियाणि भूतप्रकृतिकानि | आन्तरस्य तु मनसः न तथा+अभावः | अतः+ एव  सूत्रकारेण+अपि इन्द्रियप्रकरणात्+अन्यत्र मनसः प्रसङ्गः कृतः | न खलु+अत्र मनसः कथा+अपि कृता | आभ्यान्तरम्+ हि+इन्द्रियम्+ मनः, तत्+च+-

73.
अभौतिकम्+ सर्वविषयम् | शिष्टानि तावत् पञ्च बाह्येन्द्रियाणि प्रतिनियतविषयग्रहणपटूनि भौतिकानि [१] |
 	पञ्चानाम्+एतेषाम्+इन्द्रियाणाम्+ कारणानि पुनः पञ्च भूतानि पृथिव्यप्तेजोवाय्वाकाशानि [२] | यथाक्रमम्+ पृथिव्यादिभूतगणाः गन्ध-रसः+-रूप- स्पर्श-शब्दाः इन्द्रियार्थाः [३] | शास्त्रान्तरप्रथितानि वाक्पादादीनि कर्मेन्द्रियाणि नैयायिकैः न+अभ्युपगम्यन्ते |
	पञ्चानामिन्द्रियाणाम्+एषाम्+ विशेषलक्षणानि तु प्रमाणवत् समाख्यानिर्वचनसामर्थ्यात् बोद्धव्यानि | जिघ्रति+अनेन+इति घ्राणम् | घ्रेयम्+ गन्धम्+ गृह्णाति+इति | अर्थात् गन्धोपलब्धावसाधारणकारणम्+ घ्राणम्+इति सिद्धम् | रसयति+अनेन+इति रसनम्; रसम्+ गृह्णाति+इति | रसोपलब्ध्यसाधारणकारणम्+ रसनम् | चष्टे अनेन+इति चक्षू रूपम्+ पश्यति+इति | रूपोपलब्ध्यसाधारणकारणम्+ चक्षुः+इति | स्पृशति+अनेन+इति स्पर्शनम्; स्पर्शम्+ गृह्णाति+इति | स्पर्शोपलब्ध्यसाधारणकारणम्+ स्पर्शनम् | अथवा त्वक् | त्वक्प्रस्थानम्+इन्द्रियम्+ त्वक् | तत्+उपचारः स्थानात् |श्रुणोति+अनेन+इति श्रोत्रम् (न्या.भा. ३२) | एतानि च+इन्द्रियाणि स्वस्वविषयमात्रग्रहणपटूनि इति प्राक्+अवोचाम |
-------------------------
१.इन्द्रियस्य वै सतः+ मनसः+ इन्द्रियेभ्यः पृथगुपदेशः+ धर्मभेदात् भौतिकानि+इन्द्रियाणि नियतविषयाणि, सगुणानाम्+ च+एषाम्+ इन्द्रियभावः+ इति, मनस्त्वभौतिकम्, सर्वविषयम्+ च | [न्या.भा.२१]
२.पृतिव्यप्तेजोवायुः+आकाशम्+इति भूतानि | [न्या.द.१-१-१३]
३.गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः+तत्+अर्थाः | [तत्र+एव १-१-१४]

74.
	अत्र त्वक्+इति+अनेन न केवलम्+ बाह्यम्+ चर्म विवक्षितम् | किन्तु सकलशरीरव्यापि चर्म | अतः+ एव हिमशिशिरसलिलपानावसरे अन्तः हृदये+अपि शीतस्पर्शोपलम्भः (न्या.म. ४७७) | एवम्+एव श्रोत्रेन्द्रियम्+अपि आकाशैकदेशतया अनाश्रितम्+अपि कर्णशष्कुली+अवच्छेदेन तथा व्यवह्रियते | इमानि च+इन्द्रियाणि स्वविषयग्रहणपटूनि आत्मनः+ भोगसाधनानि भवन्ति+इति संसारकारणानि+इति हेतोः नैयायिकैः हेयकोटौ निविष्टानि |
	ननु कथम्+ नाम पञ्चत्वम्+इन्द्रियाणाम्+उपपद्य? द्वे चक्षुषी, द्वे श्रोत्रे इति व्यवहारोपलम्भात् सप्तेन्द्रियाणि+इति चेत्, न | सव्येन+इन्द्रियेण अनुभूतस्य तत्+इतरेण प्रत्यभिज्ञानस्या+अभावसिद्धतया [१] चक्षुत्वजातेः, तथा श्रोत्रत्वजातेः+च एकत्वाभ्युपगमेन एकमेव चक्षुः, तथा एकम्+एव श्रोत्रम्+इति अङ्गीकारात् [२] | घ्राणवंशव्यवधानेन एकम्+एव चक्षुः द्विधा दृश्यते+ इति तथा भाक्तः+ हि व्यवहारः लोके दरीदृश्यते | तथा एकम्+एव श्रोत्रम्, कर्णविवरद्वयानुस्यूतम्+अपि खलु आकाशम्+ एकम्+एव | तत्कार्यम्+अपि श्रवणरूपम्+अद्वितीयम् | अतः द्वे श्रोत्रे इति शष्कुलीभेदात् भाक्तः+ व्यवहारः |
 	एवम्+ च बाह्यार्थग्रहणपटूनि इन्द्रियाणि पञ्चैव+इति आन्तरम्+ च एकम्+एव+इन्द्रियम्+ मनः+ इति च सिद्धम् [३] | इमानि च+इन्द्रियाणि
---------------------------
१.सव्यदृष्टस्य+इतरेण प्रत्यभिज्ञानात् | [न्या.द.३-१-७]
२.तेन+अधिष्ठानभेदे+अपि कार्यैकत्वस्य दर्शनात्
    तत्सामान्यस्य च+एकत्वात्+एकत्वम्+ श्रोत्रचक्षुषोः || [न्या.म.४८२]
३.न्यूनाधिकत्वशमनात्+अतः+ इन्द्रियाणि पञ्च+एव बाह्यविषयाधिगमक्षमाणि |
    अन्तः सुखादिविषयग्रहणोपयोगि षष्ठम्+ मनः+तु कथयिष्यति सूत्रकारः ||
                                                                               [न्या.म.४८४]

75.
 प्राप्तकारीणि | करणत्वात् | वास्यादिवत् | करणम्+ वास्यादि प्राप्यकारि दृष्टम् | तथा च+इन्द्रियाणि | तस्मात् प्राप्यकारीणि+इति (न्या.वा. २०३) |
	१-४-२ भाट्टसिद्धान्तः – तत्+च+इदम्+इन्द्रियम्+ भाट्टमतानुरोधम्+अपि बाह्याभ्यन्तरभेदेन द्विधा भिद्यते | बाह्यम्+ च घ्राण-रसन-चक्षुः-त्वक्-श्रोत्ररूपेण पञ्चविधम् | आभ्यन्तरम्+एकम्+एव मनः | तत्र घ्राणरसनचक्षुः+त्वचाम्+ चतुर्णाम्+इन्द्रियाणाम्+ पृथिव्यप्तेजोवायुप्रकृतित्वम्+ न्यायदर्शनः+ इव+अत्र+अपि+अभ्युपगम्यते [१] | आकाशात्मकतया नैयायिकैः प्राभाकरैः+च+अभ्युपगतम्+ श्रोत्रम्+ भाट्टैः+तथा न+अङ्गीक्रियते | नये+अस्मिन् तस्य दिगात्मकत्वम्+ निश्चप्रचम् (भा.चि. १५) | तथा हि - अघ्रिगुप्रैषे हि तस्य दिशा+इव लयः श्रूयते (तै.ब्रा. ३-५-६) | श्रुतिः+च+एवम्+ वर्तते, यथा - “दिशः श्रोत्रे भूत्वा कर्णौ प्राविशन्” (त.सि.र. ३४) इति | वार्तिककारस्य कुमारिलभट्टस्य+अपि +एव+अभिप्रायः [२] |
	तैजसम्+ चक्षुः, आप्यम्+ रसनम्, पार्थिवम्+ घ्राणम्, वायवीया त्वक्, दैशिकम्+ च श्रोत्रम्+इति कश्चन पक्षः | नैयायकानाम्+ प्राभा-
----------------------------
१.चक्षुः+नाम कनीनिकान्तरगतम्+ तेजः+अथ जिह्वाग्रगः
     तोयांशः+ रसनम्+ क्षितेः+अवयवः+ घ्राणम्+ च घोणोदरे |
     सर्वाङ्गप्रसृताः+च मारुतलवाः त्वङ्नाम कर्णोदर-
     व्योमैव श्रवणम्+ मनः+तु विभु तत्+देहे च कार्यावहम् || [मा.मे.९]
२.तस्मात् दिग्द्रव्यभावः+ यः पुण्यापुण्यवशीकृतः |
    कर्णच्छिद्रपरिच्छिन्नः श्रोत्रम्+ संस्क्रियते च सः || [श्लो.वा.]

76.
कराणाम्+ च तस्य श्रोत्रस्य आकाशात्मकत्वम् इति+अन्यः पक्षः (मा.मे. १०) |
	इयान् विशेषः | बाहिराणाम्+इन्द्रियाणाम्+ भूतात्मकत्वम्+ दृष्टम्+इति, चतुर्णाम्+इन्द्रियाणाम्+ पृथिव्यादिप्रकृतिकत्वे सिद्धे अवशिष्टस्य+आकाशस्य+एव भूतस्य श्रोत्रत्वम्+ परिशेषात् सिध्यति+इति (मा.मे.१०) | 
 	१-४-३ प्राभाकरसिद्धान्तः - इन्द्रियाणि तावत् प्राभाकरैः घ्राण-रसन-नयन-त्वक्-श्रवणानि पञ्च बाह्यानि, तथा मनः इति+आन्तरम्+एकम्+ च+अङ्गीकृतानि [१] | एषु च+इन्द्रियेषु आद्यानि चत्वारि तावत् पृथिव्यप्तेजोवायुप्रकृतीनि इत्यत्र तार्किकाणाम्+, भाट्टानाम्+, प्राभाकराणाम्+ च न+अस्ति अभिप्रायभेदः | किन्तु पञ्चमे श्रोत्रे तावत्+विरोधः | भाट्टैः+तावत् श्रोत्रस्य दिगात्मकत्वम्+अभ्युपेयते | प्राभाकराः+तु नैयायिकैः+समम्+ तस्य आकाशात्मकताम्+एव+अङ्गीकुर्वन्ति | तन्मते शब्दस्य गुणत्वाभ्युपगमात् |
	ननु शब्दः न+एव गुणः+ भवितुम्+अर्हति | द्रव्यत्वेन वादिभिः+अङ्गीकृतत्वात् | यथा च+आहुः -
	“वर्णात्मकाः+च ये शब्दाः नित्याः सर्वगताः+तथा |
	 पृथग्द्रव्यतया ते तु न गुणाः कस्यचित्+मताः ||” (सा.त.कौ. ९२) इति
-----------------------
१.कानि पुनः+इन्द्रियाणि? घ्राण-रसन-नयन-त्वक्-श्रवणानि बाह्यानि, आन्तरम्+ च मनः | [प्र.प.१४७]

77.
	एवम्+ शब्दस्य द्रव्यत्वम्+एव+इति चेत्, तन्मन्दम् | शब्दस्य एकेन्द्रियग्राह्यतया रूपादिवत् गुणत्वस्य+एव सिद्धेः | एवम्+ च शब्दगुणकम्+ श्रोत्रम्+इति आकाशस्य शब्दगुणकस्य+एव श्रोत्रत्वम्+इति सूपपादम् |
	१-४-४ समीक्षणम् - ज्ञानार्थकात् इन्द्रियशब्दात् समुद्भूतः+ इन्द्रियशब्दः | इन्द्रियाणि+इमानि अहङ्कारप्रकृतिकानि+इति साङ्ख्यानाम्+ वेदान्तिनाम+ च सिद्धान्तः [१] | रूपाख्यात् भौतिकद्रव्यात् इमानि जायन्ते+ इति बौद्धानाम्+ पन्थाः (न्या.म. ४९) | जैनैः+च+एवम्+ चिन्त्यते यत् पुद्गलाख्यात् द्रव्यविशेषात्+इन्द्रियाणि समुत्पद्यन्ते+ इति (न्या.म. ५३) | एतत्+भिन्नतया नैयायिकैः मीमांसकैः+च भूतप्रकृतिकत्वम् इन्द्रियाणाम्+अभ्युपगतम् |
	इन्द्रियविभागविषये+अपि दार्शनिकानाम्+ दृष्टिः न+एकविधा | त्वगेकम्+एव+इन्द्रियम्+इति वदन्ति केचन तत्त्वशास्त्रवित् [२] | साङ्ख्यैः+तावत् कैश्चित्+दश, द्वादश, त्रयोदश च+इन्द्रियाणि अङ्गीकृतानि | ईश्वरकृष्णेन त्रयोदशेन्द्रियाणि अभ्युपगतानि [३] | अभिधर्मकोशे वसुबन्धुना द्वाविंशेन्द्रियाणि प्रतिपादितानि (अ.को. ४६१) | किन्तु कर्मेन्द्रियाणाम् इन्द्रियत्वम्+अनभ्युपगच्छद्भिः नैयायिकैः
------------------------
१.सात्त्विकः+ एकादशकः प्रवर्तते वैकृतात्+अहङ्कारात् | [सा.त.कौ.२५]
२.न च+असत्याम्+ त्वचि किंचित्+विषयग्रहणम्+ भवति; यथा सर्वेन्द्रियस्थानानि व्याप्तानि, यस्याम्+ च सत्याम्+ विषयग्रहणम्+ भवति, सा त्वगेकम्+इन्द्रियम्+इति | [प्र.भा.३-१-५५,न्या.म.२.५३]
३.करणम्+ च त्रयोदशविधम् | [सा.त.कौ.३२]

78.
 मीमांसकैः+च पञ्चैव ज्ञानेन्द्रियाणि बाह्यानि स्वीकृतानि | आन्तरम्+ च+एकम्+ मनः | गौतमसूत्रेषु+इव इन्द्रियाणाम्+ स्पष्टतया निर्दिष्टत्वात् प्राचीनमीमांसाग्रन्थेषु तत्+उल्लेखस्य+अनुपलम्भात् तत्+अनन्तरकालिकैः भाट्टैः प्राभाकरैः+च मीमांसकैः सः+ एव पन्थाः अनुसृतः+ इति वक्तुम्+ शक्यते |
	नैयायिकैः प्राभाकरैः+च श्रोत्रस्य+आकाशात्मकत्वम्+ समास्थितम् | भाट्टैः+तु तस्य दिगात्मकत्वम् प्रतिपादितम् | बाहिराणाम् इन्द्रियाणाम्+ भूतप्रकृतिकत्वम्+ तेषाम्+अपि इष्टम्+एव | चक्षुः+आदीनाम्+ चतुर्णाम्+इन्द्रियाणाम्+ पृथिव्यादिभूतप्रकृतिकत्वे सिद्धे अवशिष्टस्य श्रोत्रस्य आकाशात्मकत्वम्+एव+उचितम्+इव प्रतिभाति | अघ्रिगुप्रैषम्+अन्तरा अन्यस्य प्रमाणस्य तस्य दिगात्मकत्वनिरूपकस्य+अनुपलम्भात् | अतः श्रोत्रम्+आकाशात्मकम्+एव+इति सारः 
	१-५ मनः+निरूपणम्
	१-५-१ न्यायसिद्धान्तः - स्मृत्यनुमानागमसंशयप्रतिभास्वप्नज्ञानोहा: सुखादिप्रत्यक्षम्+इच्छादयः (न्या.भा. ३६) युगपत्+ ज्ञानानुत्पत्तिः+च (न्या.द. १-१-१६) मनसः+ लिङ्गम् | सत्सु+अपि इन्द्रियार्थसंनिकर्षेषु ज्ञानानि तावत् युगपत् न संभवन्ति | तेन+इदम्+ ज्ञायते यत् अस्ति तत्+तत्+इन्द्रियसंयोगि, सहकारि, निमित्तान्तरम् अव्यापि, यस्य संनिधेः ज्ञानम्+उत्पद्यते, असंनिधेः+च न+उत्पद्यते+ इति | अपि च सुखसाक्षात्कारः सकरणकः, जन्यसाक्षात्कारत्वात् | तत्करणत्वम्+ न बाह्येन्द्रियाणाम् | इतरबाधनिश्चयसहकृतात्+अनुमानात् सुखसाक्षात्कारः क्लृप्तेन्द्रियात्+अतिरिक्तेन्द्रियकरणकः+ इति+अनुमितिः+भवति | तादृशविलक्षणेन्द्रियम्+एव मनः |

79.
	एवम्+ सुखादिकम्+ च+असमवायिकारणकम्, भावकार्यत्वात्, घटवत् | तत्+च समवायिकारणम्+ संयोगात्+अतिरिक्तम्+ न भवति | पृथिव्यप्तेजोवाय्वाकाशकालदिग्भिः+सह संयोगः+ न भवति+इति, इतरबाधनिश्चयसहकृतादनुमानात् सुखादिकम्+ पृथिव्यप्तेजोवाय्वाकाशकालदिग्वृत्तिसंयोगासमवायिकरणकम् इति+अनुमितिः भवति | संयोगस्य द्विनिष्ठतया तत्र+
एकम्+ द्रव्यम्+आत्मा | तत्+ द्वितीयम्+ द्रव्यम्+एव मनः+ इति [१] मनसः सिद्धिः |
	इदम्+ च मनः न भौतिकम्, न च नियतविषयम् | सर्वविषयम्+ च+इदम्+ मनः सकलबाह्येन्द्रियाधिष्ठानतया तत्+अधिगम्यसुखादिविषयग्राहित्वात्+च | चक्षुरादिबाह्येन्द्रियाणाम्+ मनः+अधिष्ठितानाम्+एव स्वस्वविषयग्रहणसामर्थ्यम् | अत एव इन्द्रियार्थेः रूपरसादिभिः इन्द्रियाणाम्+ सत्सु+अपि संनिकर्षेषु युगपत् रूपरसादिज्ञानानाम्+अनुत्पत्तिः | एकस्मिन् क्षणे मनसः बहुभिः+इन्द्रियैः संयोगस्य+असंभवात् | अतः+ एव चञ्चलानाम्+इन्द्रियाणाम्+ सारथितया मनः प्रकीर्त्यते, हेयम्+ च+इदम्+इति+उपदिश्यते [२] च | 
-------------------------
१.मन्विन्द्रियजन्यत्वम्+ सुखादिप्रत्यक्षाव्यापकम्+ प्रत्यक्षलक्षणम्+इति चेत् न | ज्ञातकरणाजन्यः सुखाद्यनुभवः इन्द्रियजन्यः जन्यप्रत्यक्षत्वात्, रूपप्रत्यक्षवत्, जन्यसाक्षात्कारस्य इन्द्रियजन्यत्वात्+इति तत्र+अपि तल्लक्षणसत्त्वात् | स्पर्शाद्यविषयत्वेन त्वगादिना न+अर्थान्तरम्, गन्ध-रस-रूप- स्पर्शेषु+एकैकमात्रसाक्षात्काराजनकत्वेन पृथिव्यादिभेदसिद्धौ निःस्पर्शलाघवात् निरवयवम्+ च मनः | [त.चि.८२३]
२.विदधत्सुखादिभोगम्+ वहत्+च तरलेन्द्रियाश्वसारथिताम् |
      बन्धनिमित्तम्+ मनः+ इति मनस्विना यत्नतः+ हेयम् || [न्या.म. ४९८]

80.
	प्रतिशरीरम्+एकैकम्+ मनः अभ्युपगन्तव्यम् | यदि अनेकानि मनांसि प्रतिशरीरम्+अङ्गीक्रियन्ते तर्हि ज्ञानयोगपद्यप्रसः+ङ्गः | तत्+च मनः क्रियावत्; निष्क्रियेण इन्द्रियाणि+अधिष्ठातुम्+अशक्यत्वात् | क्रियावत्त्वात्+एव च तत् मूर्तम्+इति+उच्यते | नित्यम्+ च तत् निरवयवम्+इति+उच्यते | वेगवत्+च तत् | अन्यथा आशु सञ्चारानुपपत्तेः | अचेतनम्+ च तत्; तस्य करणत्वात् | एकस्मिन् शरीरे चेतनद्वयासमावेशात् (न्या.म. ४९८) |
	ननु मनः विभु, सर्वदा स्पर्शरहितद्रव्यत्वात्, विशेषगुणशून्यद्रव्यत्वात्, नित्यत्वे सति+अनारम्भकद्रव्यत्वात्, ज्ञानसमयिकारणसंयोगाधारत्वात् इति चेत् - न | चतुर्णाम्+अपि हेतूनाम् एतेषाम्+ स्वरूपासिद्धत्वात् | तथा हि - सुखाद्युपलब्धिक्रियायाः करणतया हि मनः+अनुमितिः | तदा हि न द्रव्यत्वम्+अस्य सिध्यति | अद्रव्यस्य+अपि करणत्वोपपत्तेः | अथ सुखाद्युपलब्ध्याः साक्षात्कारितया मनसः इन्द्रियतया अनुमितौ निरुपाधेः व्यापकस्य इन्द्रियत्वम्+ न+उपपद्यते+ इति उपाधिः कश्चन वक्तव्यः | यदि कर्णशष्कुलीवत् नियतस्य कस्यचन+अवयवस्य उपाधित्वम्+ कल्प्यते, तदा तदवच्छेदेन+एव वृत्त्युपपत्तिः | दुष्टे च तस्मिन्न****वयवे भवेत्+अवश्यम्+ वृत्तिनिरोधः श्रवणेन्द्रियवत् | यदि शरीरम्+ कृत्स्नम्+एव+उपाधिः तर्हि तदवच्छेदेन वृत्तिलाभः+ हि+अनपलपनीयः | तदा 'शिरसि मे वेदना', 'पादे मे सुखम्' इत्याद्यव्याप्यवृत्तित्वप्रतीत्यनुपपत्तिः | विभुकार्याणाम् असमवायिकारणानुरोधेन  देशनियमाभ्युपगमात् | अतः विलक्षणम्+एव+एकम् अतीन्द्रियम्+उपाधितया कल्पनीयम् | एवम्+ च तस्य+इन्द्रियत्वे स्वाभाविके अधिककल्पने प्रमाणाभावात् संभवति

81.
 धर्मिग्राहकप्रमाणबाधः | अतः अणु मनः इति+अङ्गीकार्यम् | अतः+ एव सूत्रकारेण+अपि कण्ठरवेण+एव+उक्तम्+ तस्य+अणुत्वम् [१] | एवम्+एव च वैशेषिकदर्शने+अपि मनसः अणुत्वम्+ स्पष्टम्+उक्तम् [२] |
	१-५-२ भाट्टसिद्धान्तः – भाट्टमते+अपि आन्तरम्+इन्द्रियम्+ मनः+ इति+अवोचाम | तत्+च+एवम्+ साध्यते - “सुखादिसाक्षात्कारः इन्द्रियजन्यः | साक्षात्कारत्वात्, रूपसाक्षात्कारवत्” | इति+अनुमानेन तत्करणतया सिध्यति किञ्चित्+इन्द्रियम् | तत्+च चक्षुः+आदिबाह्येन्द्रियम्+ न भवति इति आन्तरम्+ मनःसंज्ञकम् इन्द्रियम्+ कल्प्यते | तत्+च मनः विभुः+ वा अणुः+ वा+इति विचिकित्सायाम्+ प्राभाकरैः तस्य+अणुत्वम्+ नैयायिकैः+इव+अभ्युपगम्यते | मीमांसकाः+ हि मनोवैभववादिनः+ इति शास्त्रान्तरेषु च तन्मतम्+अनूद्य दूष्यते | कौमारिलाः+ मनोवैभववादिनः+ इति वरीवर्ति महती प्रसिद्धिः [३] | मनोवैभवसाधकयुक्तयः मानमेयोदयकर्त्रा नारायणेन+एवम्+ प्रदर्शिताः, यथा - “सुखाद्यापरोक्ष्यसाधनेन्द्रियत्वेन कल्प्यम्+अन्तरिन्द्रियम्+ विभुपरिमाणम्+अस्पन्दम्+ च मनः | अणुपरिमाणम्+ चञ्चलम्+ च मनः+ इति केचित्+ऊचिरे | तत्+असङ्गतम् | मनः+ विभु स्पर्शान्+अर्हद्रव्यत्वात्, अनारभ्यारम्भकद्रव्यत्वात्+ वा, ज्ञानासमवायिकारणसंयोगाधारत्वात्+वा आत्मवत् | (मा.मे. २१४) इति |  च मनोवैभववादः नारायणेन स्वगुरोः चिदानन्दपण्डितस्य नीतितत्त्वाविर्भावात् परिगृहीतः (नीति. ६२) | पार्थसारथिमिश्रैः शास्त्रदीपिकायाम्+ मनसः विभुत्वम्+ वा
-------------------------
१.यथोक्तहेतुत्वात्+च+अणुः+ | [न्या.द.३-२-६०]
२.तत्+अभावात्+अणुः+ मनः | [वै.द.७-१-२३]
३.कौमारिलानाम्+एव+अस्ति मनसः+ वैभवम्+ भुवि | [कु.म.७]

82.
 अणुत्वम्+ वा न प्रतिपादितम् | किन्तु 'अन्यमनस्कस्य' इत्यादिप्रयोगः+ दर्शनात् तेषाम्+अपि अविभुत्वम्+एव इष्टम्+ मनसः+ इति+अभिप्रेयते [१] | भाट्टचिन्ता मणौ च गागाभट्टेन मनसः अणुत्वम्+एव युगपत्+ ज्ञानान्+उत्पत्तिवशात्+ इति कण्ठरवेण प्रत्यपादि [२] | अन्यत्+च+अत्र गागाभट्टेन “ ये+अपि तस्य विभुत्वम्+आहुः” इत्यादिना स्वस्य वैभवपक्षे अरुचिः+अपि प्रदर्शिता |
	१-५-३ प्राभाकरसिद्धान्तः - सर्वदा खलु विषयावबोधः न जायते | किन्तु कादाचित्कः+ हि सः | विषयावबोधे+अस्मिन् आत्मा समवायिकारणम् | न खलु+असमवायिकारणम्+ विना कार्यम् उत्पत्तुम्+अर्हति | तेन च+अवश्यम्+ समवायिकारणप्रत्यासन्नेन भाव्यम् | प्रत्यासत्तिः+च लोके द्विधा दृश्यते कार्यसमवायः, तत्कारणसमवायः+च+इति | अग्निसंयोगः पाच्यद्रव्यसमवेतः सन् असमवायिकारणताम्+आपन्नः तत्र गन्धादिकम्+आरमते | तन्तुरूपम्+ पटकारणभूततन्तुषु समवेतम्+ सत् पटरूपारम्भकम्+ भवति+असमवायिकारणम् | प्रकृते तु आत्मनः नित्यतया तत्कारणसमवेतमसमवायिकारणम्+इति कल्पनायाः निरवकाशतया आत्मसमवेतस्य गुणान्तरस्य असमवायिकारणत्वम्+ कल्पनीयम् |
--------------------------
१.तत्+च+आत्मतद्गुणेषु+एव स्वतन्त्रम्+ प्रवर्तते, न बाह्येषु रूपादिषु | रूपादिज्ञानेषु+अपि तत् चक्षुरादिसहायम्+ प्रवर्तते | एवम्+अनुमानादिषु+अपि लिङ्गादिसहायम् | अन्यमनस्कस्य सम्प्रयुक्तेषु+अपि रूपादिषु ज्ञानानुत्पत्तेः | [शा.दी.३६]
२.तत्+च+अन्तरिन्द्रियम्+ स्वातन्त्र्येण आत्मतद्योग्यगुणतद्गतजातिमात्रग्राहकम्, बाह्यविषयेषु तस्य स्वान्त्र्याभावात् | कुतः+ न स्वान्त्र्यम्+इति चेत्+न | तस्य+अणुपरिमाणस्य देहात्+ बहिर्भावाभावेन संनिकर्षासम्भवात् | युगपत्+ ज्ञानानुत्पत्तिः+च मनसः+अणुत्वे प्रमाणम् | [भा.चि.१६]

83.
	एवम्+आत्मनः+अपि बोधाख्यः धर्मः द्रव्यान्तरसंयोगम्+एव असमवायिकारणतया आश्रयते | तस्य पुनः आश्रयत्वकल्पने मानाभावात्+ अद्रव्यद्रव्यत्वम्+ निर्णीयते | लोके खलु अद्रव्यद्रव्यम्+ द्विविधम्+उपलभ्यते | परममहत्परिमाणम् आकाशादिकम्, परमाणुरूपम्+ च | साम्प्रतम्+ द्रव्यान्तरस्य+अस्य परममहत्त्वाभ्युपगमे द्वयोः संयोगः+ एव+अनुपपन्नः | संयोगकारणाम्+एव+अभावात् | एवम्+ च परममहतोः साक्षात् संयोगस्य+अभावात् पारिशेष्यात् तस्य द्रव्यस्य+अणुत्वम्+एव निश्चीयते | (प्र.प. १४९) 
	मनसः अणुत्वाभ्युपगमे तु तत्कर्मवशात्+एव संयोगोत्पत्तिः+इति न का+अपि+अनुपपत्तिः | मानसिकम्+ कर्म च प्रयत्नवदात्मसंयोगवशात्+जायते, शरीरकर्मवत् | प्रयत्नाभावे+अपि अदृष्टवदात्मसंयोगवशात्+एव तत्+उपपद्यते, यथा वायोस्तिर्यक्पवनम् [१] |
	इदम्+ च मनः आन्तरम्+इन्द्रियम्+इति प्राक्+अवोचाम | न च वाच्यम्, पृथगिन्द्रियत्वकल्पनेन अन्येन्द्रियवत् इन्द्रियान्तरान्+अपेक्षतया किम्+इदम्+ गृह्णाति+इति | सुखदुःखेच्छादिसम्बन्धात् तज्ज्ञानोत्पत्तौ निरपेक्षकारणम्+इदम्+इति उपपद्यते एव तस्य पृथगिन्द्रियत्वम् | स्मृत्युत्पत्तौ पुनः पूर्वानुभवजनितसंस्कारोद्बोधसहकार्यनुगृहीतस्य तस्य कारणत्वम्+इति 
	१-५-४ समीक्षणम् - नैयायिकैः भाट्टैः प्राभाकरैः+च अस्ति प्रतिशरीरम्+एकम्+ मनः+ इति तावत्+अङ्गीक्रियते | किन्तु तत्परिमाणविषये नैयायिकैः प्राभाकरैः+च अणुत्वे+अङ्गीक्रियमाणे, अर्वाचीनैः
----------------------------
१. “अग्नेः+ऊर्ध्वज्वलनम्+ वायोस्तिर्यक्पवनम् अणूनाम्+ मनसः+च+आद्यम्+ कर्मम्+ अदृष्टकारितम्" | [वै.द.५-२-१३]

84.
 भाट्टैः+तावत् तस्य विभुत्वम्+ प्रतिपाद्यते, याः+च विभुत्वसाधकयुक्तयः न्यायग्रन्थेषु मीमांसकपरतया अनूद्य खण्ड्यन्ते |
	भारतीयदार्शनिकेषु नैयायिकाः, वैशेषिकाः मीमांसकाः, साङ्ख्यः+च मनसः+ आन्तरेन्द्रियत्वम्+ सुखदुःखाद्यनुभवकरणत्वम्+ च अभ्युपयन्ति | एवम्+ च मनसः चैतन्यस्य+अभावात् अचेतनम्+ मनः इति वक्तव्यम् | बाह्येन्द्रियेभ्यः अस्य तावत्+ एतावान् भेदः यत्+ बाह्येन्द्रियम्+ नियतविषयम्+, मनः+च+इदम्+ सर्वविषयम्+इति | एतत्+विरुद्धतया पाश्चात्यतत्त्वशास्त्रकारैः मनसः चैतन्यम्+अभ्युपगतम् | क्रते बौद्धान् अद्वैतवेदान्तिनः+च सर्वैः+अपि दार्शनिकैः मनसः आन्तरेन्द्रियत्वम् अङ्ग्यकारि | साङ्ख्याः+तावत् मनः, बुद्धिः, अहङ्कारः+ इति त्रिविधम्+अन्तःकरणम् अङ्गीकुर्वन्ति | तैः+इन्द्रियाणाम्+ जगन्मण्डलव्यापित्वम् अभिधीयते [१] | योगदर्शने प्रमाण-विपर्यय-विकल्प- निद्रा-स्मृतिरूपचित्तवृत्तीनाम्+ निरोधः योगः+ इति प्रतिपादितत्वात् व्यापकस्य चित्तस्य परिणामभूतम्+ मनः+ इति, तत्+च मध्यमपरिमाणम्+इति च निर्णीतम् [२] | ईश्वरकृष्णः+तु साङ्ख्यतत्त्वकौमुद्याम्+ मनसः इन्द्रियत्वम्+अभ्युपगम्य+अस्य सङ्कल्पकारित्वम्+ च प्रतिपादयति [३] | सुचरितमिश्रः कुमारिलवत् मनसः इन्द्रियत्वम्+ऊरीकुर्वन् अधिकतया अवधानसाधनताम्+ च+अभ्युपगच्छति |
----------------------------
१.सांख्यानाम् आहंकारिकत्वात्+ इन्द्रियाणाम्, अहंकारस्य च जगन्मण्डलव्यापित्वात् सर्वगताः प्राणाः [भामती, ब्र.सू.२-४-७]
२.योगः+चित्तवृत्तिनिरोधः [यो.द.१-१-१] |
    प्रमाणविपर्ययविकल्पनिद्रास्मृतयः | [यो.द. १-१-६; उद्योतः, यो.द.       ३-२-११५]
३.उभयात्मकम्+अत्र मनः सङ्कल्पकम्+इन्द्रियम्+ च साधर्म्यात् [सा.त.कौ.२७] |

85.
	नव्यनैयायिकैः+तु एवम्+ प्रतिपाद्यते - बाह्यप्रत्यक्षविषये मनसः न+इन्द्रियत्वम् | तत्र तस्य करणत्वाभावात् | एवम्+ स्मृत्यनुमित्यादौ तस्य करणत्वम्+एव+अभ्युपगम्यते न+इन्द्रियत्वम् [१] | अतः+ एव तत्त्वचिन्तामणिकारेण गङ्गेशोपाध्यायेन प्रत्यक्षलक्षणे इन्द्रियार्थसंनिकर्षप्रवेशः बलात् प्रतिरुद्धः |
	एतत्+परिमाणविषये दार्शनिकेषु महान् मतभेदः+ दरीदृश्यते | मीमांसकानाम्+ मनोवैभववादः न्यायकुसुमाञ्जलिप्रभृतिषु ग्रन्थेषु अनूद्य नैयायिकैः खण्डितः | पण्डितसमाजे च मनोवैभववादिनः मीमांसकयोः इति महती प्रथा वरीवर्ति | तत्र सुप्रसिद्धयोः मीमांसकयोः भाट्ट-प्राभाकरयोः प्राभाकरप्रस्थाने नैयायिकानाम्+इव मनसः अणुत्वम्+एव+अङ्गीकृतम् | भाट्टप्रस्थाने तु प्राचीनेषु ग्रन्थेषु मनसः विभुत्वप्रतिपादिकाः युक्तयः न+उपलभ्यन्ते | प्रत्युत भाट्टपथप्रदर्शिन्याम्+ शास्त्रदीपिकायाम्+ पार्थसारथिमिश्रेण तस्य+अविभुत्वम्+एव सूचितम्+इति प्राक्+अभिहितम् | चिदानन्दपण्डितेन नीतितत्त्वाविर्भावे, तत्+शिष्येण नारायणेन मानमेयोदये च मनसः विभुत्वम्+एव प्रतिपादितम् | नीतितत्त्वाविर्भाव-मानमेयोदयावन्तरा न कुत्र+अपि भाट्टग्रन्थेषु प्रामाणिकेषु तस्य विभुत्वम्+ निरूपितम् |
	भाट्टचिन्तामणिकारेण नव्यभाट्टशिरोमणिना गागाभट्टेन+अपि मनसः अणुत्वम्+एव+उट्टङ्कितम् | अतः सर्वस्य+अपि+अस्य समीक्षणेन समुदेति तावत्+एवम्+ मनीषा यत् प्राचीनमीमांसकग्रन्थेषु
--------------------------
१.स्मृत्यनुमित्यादौ च मनसः+ न+इन्द्रियत्वेन हेतुत्वम् | [न्या.म. ४९८]

86.
 मनोवैभववादः कुत्र+अपि कैश्चित् प्रतिपादितः, प्रचारम्+उपनीतः+ च;यम्+च वादम्+ दृष्ट्वा उदयनाचार्यः मनोवैभवयुक्तीनाम्+
खण्डनाय न्यायकुसुमाञ्जलौ+उद्युक्तः+आसीत् | उदयनानन्तरम्+ पुनः मीमांसकेषु+अपि सः+ वादः मन्दप्रचारताम्+अगात् | पुनः गच्छति काले चिदानन्दनारायणप्रभृतिभिः सः+ एव समुन्मीलितः+च+इति |
	नैयायिकोक्तयुक्त्यनुरोधम्+ मनसः विभुत्वम्+ वा मध्यमपरिमाणम्+ वा न संभवि, किन्तु अणुत्वम्+एव  | अत्र विषये नैयायिकानाम्+एव पन्थाः प्राभाकरैः सम्यक्+अनुसृतः | तथा+एव च कैश्चित्+ भाट्टमीमांसकैः+च | उपर्युक्तप्रस्थानत्रयसिद्धान्तपरिशीलने क्रियमाणे मनसः अणुत्वम्, अचेतनत्वम्+ च नैयायिकैः+अभ्युपगतम्+एव साधीयः+ इति प्रतिभाति ||
	१-६ प्रत्यक्षोत्पत्तिप्रकारः -
	१-६-१ न्यायसिद्धान्तः - आत्ममनःसंयोगे मनः+ इन्द्रियसंयोगे इन्द्रियार्थसंयोगे च सति यत्+ ज्ञानम्+उत्पद्यते तत्प्रत्यक्षम्+इति नैयायिकानाम्+ सरणिः | प्रत्यक्षे इन्द्रियार्थसंनिकर्षः अवश्यम्भावी | विशिष्टम्+ कारणम्+ प्रत्यक्षम्+ ज्ञानम्+ प्रतीदम् | इतरत्+च कारणजातम् अनुमानादिकस्य+अपि समानम् | अतः+ एव सूत्रकृता+अपि महर्षिणा विशिष्टकारणवचनम्+एव+अभिहितम् [१] | अत्र संनिकर्षपदम्+ प्रथमतः प्रत्यक्षसूत्रे सूत्रकारेण तत्+अनु भाष्यकारेण च प्रयुक्तम् | तदनन्तरम्+ भारद्वाजोद्योतकरः स्ववार्तिके संनिकर्षान् षोढा विभज्य न्यरूरुपत् (न्या.वा.१९९) |
-------------------------
१.इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्+अव्यपदेश्यम्+अव्यभिचारि व्यवसायात्मकम्+ प्रत्यक्षम् [न्या.द.१-१-४] |

87.
	प्रत्यक्षसामान्यम्+ प्रति महत्त्वोद्भूतरूपवत्वालोकसंयोगानाम्+ कारणत्वम् अभ्युपगच्छन्ति नैयायिकाः (मुक्ता. ४२१) | वैशेषिकैः+महत्वोद्भूतरूपवत्वानेकद्रव्यवत्वानि प्रत्यक्षकारणानि+इति+उ [१] | किन्तु व्योमशिवाचार्यः व्योमवत्याम् एतत्+सम्प्रदायविरोधेन एषाम्+ प्रत्यक्षसामान्यम्+ प्रति कारणत्वम्+ निराचक्रे [२] | मुक्तावलीकारेण विश्वनाथेन - “आलोकसंयोग उद्भूतरूपम्+ च चाक्षुषप्रत्यक्षे कारणम्; त्वगिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपम्+ कारणम् | तथा च बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपम्+ कारणम्" (मुक्ता. ७१)    इति | बाहिरद्रव्यप्रत्यक्षसामान्यम्+ प्रति रूपस्य कारणता प्रतिपाद्यते | ततः परम्+ सः+ एव, प्रमाणाभावात् बाह्यद्रव्यप्रत्यक्षमात्रे रूपम्+ न कारणम्, अपि च चाक्षुषप्रत्यक्षे रूपम्, स्पार्शनप्रत्यक्षे स्पर्शः+च कारणम्+इति नवीननैयायिकमतम् उपस्थापयामासः+ (मुक्ता. ४२२) | नव्यनैयायिकैः वायुप्रत्यक्षम्+अभ्युपगच्छद्भिः तत्र उद्भूतस्पर्शः+ एव कारणम्+इति+उच्यते (मुक्ता. ४२३) | दिनकरभट्टस्य न+इदम्+इष्टाम्+इव प्रतिभाति |
	१-६-२ भाट्टसिद्धान्तः - आत्मनः संयोगः, मनः+इन्द्रियसंयोगः, इन्द्रियार्थसंयोगः प्रत्यक्षे कारणम्+इति नैयायिकानाम्+इव भाट्टानाम्+अपि सम्मतम्+एव | इन्द्रियार्थसंप्रयोगः विशिष्टकारणम्+ प्रत्यक्षस्य | अन्यत्+अनुमानादेः+च समानम् | प्रत्यक्षम्+ हि षोढा भवितुम्+अर्हति चाक्षुष-त्वाच- श्रावण-रासन-घ्राणज-मानसः+भेदेन |
-------------------------
१.महति+अनेकद्रव्यवत्वात् रूपात्+च+उपलब्धिः | [वै.द.४-१-६]
२.Varadachari V., “Conditions for the rise of Perceptual Cognition”, Prof.Suryakumar Bhuyan Commemoration Vol.pp. 248-251 (Gauhati, 1966).

88.
 सर्वेषु+अपि प्रत्यक्षेषु महत्त्वस्य कारणत्वम्+अभ्युपगच्छन्ति भाट्टाः | तत्+च महत्त्वम्+ द्रव्यप्रत्यक्षे समवायसंबन्धेन गुण-क्रिया-जाति-प्रत्यक्षे समवायघटितसामानाधिकरण्येन, गुण-क्रिया-गत-जातिप्रत्यक्षे  च+एकार्थसमवायसमवायेन च कारणम्+इति तावत्+एतेषाम्+ मतम् (भा.चि. १७) |
	चाक्षुषप्रत्यक्षोत्पत्तौ उद्भूतरूपम्+, उद्भूतान्+अभिभूतरूपालोकसंयोगः+च कारणम् | ननु उद्भूतरूपम्+अपि | अतः+ एव+एतेषाम्+ मते वायोः त्वाचप्रत्यक्षत्वम् अभ्युपगम्यते [१] | एवम्+ च बहिरिन्द्रियजन्यप्रत्यक्षम्+ प्रति न+उद्भूतरूपस्य सर्वत्र कारणत्वम् | किन्तु चाक्षुषप्रत्यक्षम्+ प्रति+एव तस्य कारणत्वम्+इति एतेषाम्+आशयः | (भा.चि. १७) | मानप्रत्यक्षोत्पत्तौ महत्त्वम्+अपि कारणम्+इति केचित्+अभ्युपगच्छन्ति, न+एव+इति च+इतरे (भा.चि. १७) |
	१-६-३ प्राभाकरसिद्धान्तः - प्राभाकरमीमांसकैः मेये, मातरि, प्रमायाम्+ च प्रत्यक्षम्+अभ्युपगम्यते [२] | तत्र दरीदृश्यते भेदः प्रतिप्रत्यक्षम् | तथा हि - 'मेयेषु+इन्द्रिययोगोत्था' इति+उक्ततया (प्र.प. १४७) द्रव्य-जाति-गुणेषु इन्द्रियसंयोगजन्या प्रत्यक्षप्रतीतिः+इति ज्ञायते | एभिः+च संयोगः, संयुक्तसमवायः, समवायः इति संनिकर्षत्रितयम्+अत्र योगपदेन+अभिधीयते | संयोगात् रूपवत् महत्त्ववत् स्पर्शवद्द्रव्यम्+ प्रतीयते | संयुक्तसमवायात्
---------------------------
१.Varadachari V., “Conditions for the rise of Perceptual Cognition”, Prof.Suryakumar Bhuyan Commemoration Vol.pp. 248-251.
२.मेयमातृप्रमासु सा | [प्र.प.१४७]

89.
 जातिगुणादीनाम्+ ग्रहणम् | समवायात् शब्दग्रहणम्+ च | एवम्+एव मातरि मितौ च प्रत्यक्षम्+एवम्+उपपादितम्+ वर्तते | यथा-
	सर्वविज्ञानहेतुत्था मितौ मातरि च प्रमा |
	साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता || (प्र.प. १६७) इति |
	सर्वस्याम्+अपि प्रतीतौ ग्रहणरूपायाम्+ वा स्मरणरूपायाम्+ वा साक्षादात्मा भासते+ एव, यथा 'अहम्+इदम्+ ज्ञानामि' इति | न कुत्र+अपि केवलम्+ 'जानाति' इति बुद्धिः | अतः त्रिषु+अपि प्रमातृ-प्रमिति-प्रमेयेषु एकैव संवित् |
	ननु तावत्+एवम्+ चेत् सर्वम्+अपि प्रत्यक्षम्+ प्रसज्येत | तथा हि – सर्वेषु+अपि ज्ञानेषु 'इदम्+अहम्+ जानामि' इति प्रयोगस्य समुपलभ्यमानत्वात् प्रमातृ-प्रमिति –प्रमेयाणाम्+ त्रयाणाम्+अपि प्रत्यक्षत्वाङ्गीकारात् सर्वम्+ ज्ञानम्+ प्रत्यक्षम्+एव स्यात् | न तावत्+ अनुमानादिविभागः+ इति चेत् इष्टापत्तिः (प्र.प. १७०) | मात्रपेक्षया सर्वस्य ज्ञानस्य प्रत्यक्षत्वात् | अनुमानादिप्रमाणान्तरव्यवहारः+तु प्रमेयापेक्षया युज्यते+ एव | प्रमेयस्य हि न+ नियमः सर्वत्र तत्+अपरोक्षम्+एव+इति | स्मृतिषु अनुमानादिषु च प्रमेयम्+ न खलु भवितुम्+अर्हति+अपरोक्षम् | अतः+ एव+उक्तम्+ प्रमाणान्तरव्यवहारः प्रमेयापेक्षया+इति | प्रतीतयः+च लोके सर्वाः प्रत्यक्षाः एव प्रकाशन्ते | तासाम्+ स्वात्मनि प्रत्यक्षत्वम्+ सर्वथा युक्तम्+एव | प्रत्यक्षप्रमाणत्वम्+अपि निराबाधम् (प्र.प. १७०) | एवम् आभ्यन्तरसुखादीनाम्+ प्रत्यक्षे संनिकर्षद्वयम्+ कारणम्+ भवति | आत्ममनःसंयोगाख्यः सुखादिमनःसंनिकर्षः+च संयुक्तसमवायः (प्र.प. १५३) |

90.
	१-६-४ समीक्षणम् - नैयायिकैः प्रत्यक्षसामान्यम्+ प्रति महत्त्वोद्भूतरूपवत्वालोकसंयोगानाम्+ कारणत्वम्+अभ्युपगम्यते | वैशेषिकाभ्युपगतम् अनेकद्रव्यत्वम् अन्यथासिद्धतया तैः परिहृतम् [१] | संयोगादिसंनिकर्षद्वारा तत्तत्प्रत्यक्षोत्पत्तिः भवति+इति तैः विशदीकृतम् |
	भाट्टैः यद्यपि प्रत्यक्षसामान्यम्+ प्रति महत्त्वस्य कारणत्वम्+अभ्युपगम्यते पुनः, उद्भूतरूपवत्वस्य, आलोकसंयोगस्य च नियमेन कारणत्वम्+ न+उपगम्यते | अतः+ एव तैः वायोः त्वाचप्रत्यक्षत्वम्+अङ्गीक्रियते | स्पार्शनप्रत्यक्षोत्पत्तौ उद्भूतस्पर्शः+ एक एव कारणम्+ न तद्भूतरूपम्+अपि+इति तेषाम्+अभिसन्धिः | एवम्+एव मानसः+प्रत्यक्षोत्पत्तिम्+ प्रति+अपि महत्त्वम्+ कारणम्+इति केद****चित्+अभ्युपयन्ति भाट्टाः, न+अभ्युपगच्छन्ति च+अन्ये |
	अत्र विषये स्पार्शनप्रत्यक्षम्+ प्रति+अपि उद्भूतरूपवत्वम्+ कारणम्+इति वदताम्+ प्राचीननैयायिकानाम्+ मतम्+ विचारणीयम् | वस्तुतः+तु "वायौ त्वगिन्द्रियोपनीते रूपाभावप्रतीत्यनुदयप्रसङ्गात्" (न्या.कु. २३२) इति उदयनाचार्यवाक्यपरामर्शेन नैयायिकानाम्+अपि केषांचित् वायोः प्रत्यक्षत्वम् इष्टम्+इति ज्ञायते | अत्र प्रथमतः+ आरभ्य वायोः प्रत्यक्षत्वम्+अभ्युपगच्छताम्+ भाट्टानाम्+ मतम्+एव सम्यक्तरम्+इव प्रतिभाति | एवम्+एव मानसप्रत्यक्षोत्पत्तिम्+ प्रति+अपि महत्त्वस्व कारणत्वम्+ कुतः+ आवश्यकम्? बाह्यप्रत्यक्षम्+ प्रति अस्तु नाम कारणत्वम्+इति अत्र+अपि भाट्टानाम्+ राद्धान्तः+ एव रमणीयः+ इव दृश्यते | मुक्तावल्याम्+अपि आत्मप्रत्यक्षादिनिरूपणावसरे आत्ममनः-
---------------------------------
१.अतः+ एव प्रत्यक्षे महत्त्वम्+ कारणम् | अनेकद्रव्यवत्वम्+अन्यथासिद्धम् | [मुक्ता.२१९]

91.
संयोगादीनाम्+एव कारणत्वस्य उक्ततया इदम्+अस्माभिः+ज्ञायते यत् – बाह्येन्द्रियजन्यप्रत्यक्षम्+ प्रति+एव महत्त्वोद्भूतरूपवत्त्वादीनाम्+ कारणत्वम्, न मानसप्रत्यक्षम्+ प्रति+अपि+इति |
	प्रकरणपञ्चिका-न्यायसिद्धि-नयविवेक-विवेकतत्त्वादिप्राभाकरग्रन्थपरिशीलनेन+इदम्+अस्माभिः अवगम्यते यत् प्राभाकराणाम्+अपि महत्त्वोद्भूतरूपवत्वालोकसंयोगादिकम्+ तत्+तत्प्रकरणानुरोधम्+ प्रत्यक्षकारणम्+इति | उद्भूतरूपवत्वस्य सर्वत्र+अपि कारणत्वम्+इति यत्+तार्किकैः+उक्तम्+ तत्+ भाट्टैः+इव प्राभाकरैः+अपि न+अङ्गीक्रियते | अतः+ एव स्पर्शात् वायोः त्वाचप्रत्यक्षत्वम्+अभ्युपगच्छन्ति ते [१] | (न.वि. ७३)
	एवम्+स्थिते तन्त्रसिद्धान्तरत्नावल्याम्+, प्रकरणपञ्चिकापरिशिष्टे च क्रमेण चिन्नस्वामिशास्त्रि-सुब्रह्मण्यशास्त्रिभ्याम्+ प्राभाकरमते वायुः+अनुमेयः+इति कुतः+ वा निश्चित्य लिखितम्, प्राभाकरग्रन्थेषु कुत्र वा सः+ सिद्धान्तः+ स्वारसिकतया साधितः+ इति विमर्शकतल्लज्जैः विचारणीयः+ विषयः |
	प्राभाकरैः+तावत् मेय-मातृ-प्रमाविषयकम्+ प्रत्यक्षत्रितयम्+अभ्युपगतम् | नैयायिकानाम्+अपि एतत्+अविरुद्धम्+एव | यतः तैः व्यवसायोत्पत्त्यनन्तरम्+अनुव्यवसायः अङ्गीक्रियते | यथा  घटः, घटम्+अहम्+ जानामि, घटविषयकज्ञानवान्+अहम् इति | नैयायिकोक्तम्+ महत्वोद्भूतरूपवत्त्वालोकसंयोगरूपकारणजातम्+
---------------------------
१.वायोः+अनैन्द्रियकत्वम्+ तार्किकोक्तम्+ निराकरोति.....शीतोष्णस्पर्शाभ्याम्+ वाय्वनुमानायोगात् | [वि.त.७३]

92.
 मेयप्रत्यक्षे प्राभाकराणाम्+अपि+अविरुद्धम्+एव| अन्यप्रत्यक्षविषये तेषाम्+अपेक्षा+एव न+अस्ति | एवम्+ च+अन्ततः प्रत्यक्षोत्पत्तिकारणविषये भाट्टानाम्+ तन्मतानुसारिणाम्+ नव्यनैयायिकानाम्+ केषांचित् मतम्+एव उचितम्+इव प्रतिभाति | अतः+ एव व्योमवत्याम्+ व्योमशिवाचार्यः मीमांसकमतप्रभावितः तथा नूतनम्+ समीचीनम्+ सव्याख्याख्यानम्+उपस्थापितवान् [१] |
	१-७ सन्निकर्षः - लौकिकः अलौकिकः+च
	१-७-१ न्यायसिद्धान्तः - नैयायिकमते हि इन्द्रियाणाम्+ प्राप्यकारित्वम्+अपि+अपगम्यते | अतः इन्द्रियार्थयोः संनिकर्षः+ षड्विम्+ बाह्यप्रत्यक्षहेतुतया अभिवर्णयन्ति ते [२] | संनिकर्षपदम्+इदम्+ प्रथमतः सूत्रकारेण प्रत्यक्षलक्षणे, ततः+च भाष्यकारेण च प्रयुक्तम्+इति प्रागेव+उक्तम् | संनिकर्षः संनिकर्षः, सम्बन्धः+ इत्यर्थः | यथा सम्+अव इति+उपसर्गद्वयपूर्वः इण्धातुः समवायम् अभिदधाति |
	१-७-१-१ लौकिकसंनिकर्षः – संनिकर्षः++ द्विविधः लौकिकालौकिकभेदेन | तत्र लौकिकसंनिकर्षः षड्विधः+ इति ऐदम्प्राथम्येन भारद्वाजोद्योतकरेण न्यायवार्तिके स्पष्ट्यकारि | यथा - “संनिकर्षः पुनः षोढा भिद्यते, संयोगः, संयुक्तसमवायः, संयुक्त-
--------------------------------
१.Prof. Suryakumar Bhuyan Commemoration Volume, p.250: “According to Vyomasiva, the conditions are to be split up into two parts, namely those which apply in full to certain cases and only some of those which are applicable to some other cases. These are applicable in full to those objects like earth,water and fire which are cognised by the organs of seeing and touch.”
२.अतः+ एव सर्वेन्द्रियाणाम्+ प्राप्यकारित्वम्+ पश्यद्भिः शास्त्रज्ञैः इन्द्रियार्थसंनिकर्षः षट्प्रकारः+ व्याख्यातः | [न्या.म. ४८०]

93.
समवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावः+च+इति" (न्या.वा.१९९) इति | तत्र घटादिद्रव्येण सह चक्षुरादेः+इन्द्रियस्य संयोगः संनिकर्षः | तद्गतरूपादिना अद्रव्येण सह संयुक्तसमवायः संनिकर्षः, यतः चक्षुः+संयुक्ते घटद्रव्ये रूपम्+ समवायेन वर्तते | रूपादिगतरूपत्वादिजातिप्रत्यक्षे संयुक्तसमवेतसमवायः संनिकर्षः, यस्मात् चक्षुः+संयुक्ते घटे रूपस्य समवेतत्वम् | तत्र रूपत्वस्य च समवायसम्बन्धेन वर्तमानत्वात् | शब्दप्रत्यक्षे समवायः संनिकर्षः | शब्दस्य गुणत्वात् | शब्दत्वजातिप्रत्यक्षे समवेतसमवायः संनिकर्षः | श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् | अभावप्रत्यक्षे समवायप्रत्यक्षे च विशेषणविशेष्यभावः+संनिकर्षः | चक्षुः+संयुक्ते भूतले घटाद्यभावस्य विशेषणत्वात् | एवम्+ लौकिकसंनिकर्षः लौकिकप्रत्यक्षहेतुः षड्विधः+ इति सर्वम्+ समञ्जसम् |
	यद्यपि सूत्र-भाष्यकाराभ्याम्+ केवलम्+ संनिकर्षशब्दः+ एव कण्ठरवेण+उक्तः | वार्तिककारेण षोढा तद्विभागः अभिहितः | वार्तिकानन्तरकालिकेषु सर्वेषु+अपि न्यायग्रन्थेषु प्रामाणिकेषु विभागः+आदृतः |  च विभागः कुत्र+अपि सूत्राभाष्यकाराभ्याम् अप्रतिषिद्धतया अनुमतः+ एव+इति ग्राह्यः | यतः भाष्यकारः कथयति "परमतमप्रतिषिद्धम्+अनुमतम्+इति हि तन्त्रयुक्तिः" (न्या.भा. १९९) इति |
	न्यायदर्शने तृतीयाध्यायप्रथमाह्निके इन्द्रियाणाम्+ प्राप्यकारित्वसमर्थनेन [१] प्रथमाध्यायप्रथमाह्निके गन्धादीनाम्+ गुणानाम्+
---------------------------
१.अप्राप्यग्रहणम्+ काचाभ्रपटलस्फटिकान्तरितोपलब्धेः | [न्या.द.३-१-४७]
    न कुड्यान्तरितानुपलब्धेः+अप्रतिषेधः | [तत्र+एव ३-१-४८]

94.
 तत्+तत्+इन्द्रियजन्यज्ञानविषयत्वनिर्देशेन च [१] पूर्वोक्तगुणानाम्+ तदाश्रयभूतद्रव्याणाम्+ च प्रत्यक्षे जननीये आवश्यकः संनिकर्षः सूत्रसम्मतः+ एव+इति प्रतीयते | इन्द्रियार्थसंनिकर्षोत्पन्नम्+इति (न्या.द. १-१-४) प्रत्यक्षसूत्रस्य+अर्थपदस्य, “पृथिव्यादिगुणान्+तदर्थाः+" (न्या.द. १-१-१४) इति+अनेन विवृतत्वात् | अतः+ एव अत्र+एवम् भाषि वात्स्यायनेन यथा - “पृथिव्यादीनाम्+ यथाविनियोगम्+ गुणाः, इन्द्रियाणाम्+ यथाक्रमम्+अर्थाः+ विषयाः" (न्या.भा. ३४) इति | संनिकर्षस्य+अस्य लौकिकस्य संख्याविचारे वार्तिकोक्तः षड्विधः+ एव+इति निर्णयः+ एकः परमः सिद्धान्तः, प्रकारान्तरासम्भवात् | एवम्+ च+आलोकादीनाम्+ सूत्र-भाष्यानुक्तानाम्+अपि यथा अन्वयव्यतिरेकबलात् प्रत्यक्षकारणत्वम्+अभ्युपगम्यते तथा सूत्र-भाष्ययोः कण्ठरवेण+अनुक्तानाम्+अपि प्रसङ्गवशात् सूचितानाम्+ षड्विधानाम्+ संनिकर्षाणाम् अभ्युपगमे न का+अपि+अनुपपत्तिः |
	वैशेषिकदर्शने+अपि असूचि बहुधा संनिकर्षषट्कम् | यथा - “आत्मप्रत्यक्षम्+ प्रति मनः+संयोगाख्यः संनिकर्षः कारणम् [२] " इति | अनेन द्रव्यप्रत्यक्षम्+ प्रति इन्द्रियसंयोगः कारणम्+इति सूचितम्+इति विज्ञायते | एवम्+एव "आत्मसमवायात्+आत्मगुणेषु" (वे.द. ६-१-१५) इति+अनेन सूत्रेण आत्मसमवेतानाम्+ ज्ञानादिगुणानाम्+ प्रत्यक्षम्+ मनः+संयुक्तसमवायनिबन्धनम्+इति गम्यते | एवम्+ च द्रव्यगतगुणप्रत्यक्षे संयुक्तसमवायः संनिकर्षः+ इति+उक्तम्+ भवति | तथा+एव द्रव्यगतानाम्+ गुणक्रियादीनाम्+ प्रत्यक्षम्+ संयुक्तसमवायाख्यसंनिकर्षः+
---------------------------
१.गन्धरसः+रूपस्पर्शशब्दाः पृथिव्यादिगुणाः+तदर्थाः | [न्य.द.१-१-१४]
२.आत्ममनसोः संयोगात्+आत्मप्रत्यक्षम् | [वै.द.९-१-१५]

95.
 द्वारकम्+इति च+एवम्+ स्पष्ट्यकारि | यथा - “अनेकद्रव्यसमवायात्+ रूपविशेषात्+च रूपोपलब्धिः" (वै.द. ४-१-८); “संख्या परिमाणम्+ कर्म च रूपिद्रव्यसमवायात् चाक्षुषाणि" (तत्र+एव ४-१-११) इति | एवम्+एव "एतेन गुणत्वे भावे च सर्वेन्द्रियम्+ ज्ञानम्+ व्याख्यातम्" (वै.द. ४-१-१३) इति सूत्रेण गुणप्रत्यक्षे यथा द्रव्यसमवायः हेतुः; तथा+एव गुणगतगुणत्वजातिप्रत्यक्षे+अपि संयुक्तसमवेतसमवायः हेतुः+इति स्पष्टीकृतम् | एवम्+एव श्रोत्रस्य आकाशरूपत्वाभ्युपगमेन शब्दस्य आकाशगुणत्वकथनेन श्रोत्रसमवायः शब्दप्रत्यक्षे हेतुः+इति समवायाख्यः संनिकर्षः सूचितः+ भवति [१] | तथा च "एतेन गुणत्वे भावे च" (वै.द. ४-१-१३) इति+अनेन सूत्रेण शब्दत्वप्रत्यक्षे समवेतसमवायः संनिकर्षः इति सूचितम्+इति+अवगन्तव्यम् | अभावप्रत्यक्षे विशेषणविशेष्यभावाख्यः+च संनिकर्षः असूचि कणादेन+एवम् - “असत्+इति भूतप्रत्यक्षाभावात् भूतस्मृतेः विरोधिप्रत्यक्षवत्" (वै.द. ९-१-६) इति | “असन् घटः" इति अभावप्रत्यक्षम्+ विरोधिप्रत्यक्षवत् प्रतियोगिघटप्रत्यक्षसमानम् | प्रतियोगिनः घटस्य प्रत्यक्षम्+ यथा लौकिकसंनिकर्षजन्यम्+ तथा इदम्+अपि तज्जन्यम् | सः+ च संनिकर्षः न संयोगादिः+इति संयुक्तविशेषणतात्मकम्+ संनिकर्षान्तरम्+ कल्प्यते | एवम्+ वैशेषिकदर्शने+अपि षोढा संनिकर्षाः अभ्युपगताः+ एव+इति स्पष्टम्+अवगच्छामः |
	प्रशस्तपादेन+अपि पञ्च संनिकर्षाः अङ्गीकृताः (प्र.भा. १४४.७७५) | अभावविषये संयुक्तविशेषणतासंनिकर्षप्रस्तावः
----------------------------
१.श्रोत्रग्रहणः+ यः+अर्थः सः+ शब्दः | [वै.द.२-२-२१]; एकद्रव्यत्वात्+न द्रव्यम् | [तत्र+एव २-२-२३]

96.
 तत्र न दृश्यते | न्यायकन्दल्याम्+ तु षड्विधः संनिकर्षः सम्यक् प्रतिपादितः (न्या.क. १५४,७७५) |
	१-७-१-२ अलौकिकसंनिकर्षः – अलौकिकः+च संनिकर्षः त्रिविधः सामान्यलक्षणः, ज्ञानलक्षणः, योगजः+ इति [१] |
	१-७-१-२-१ सामान्यलक्षणाप्रत्यासत्तिः – समानानाम्+ भावः सामान्यम्, अनेकानुगतः+ धर्मः, यथा धूमत्वादिः | तत्स्वरूपः सामान्यलक्षणाख्यः संनिकर्षः | अत्र प्रत्यासत्तिः संनिकर्षः इति+अनर्थान्तरम् | येन+इन्द्रियेण यद्धर्माश्रयसकलव्यक्तिविषयप्रत्यक्षम्+ जननीयम्+ तदा प्रथमम्+ तद्धर्माश्रयक्वचिद्व्यक्तौ इन्द्रियसंनिकर्षः | यथा - धूमे चक्षुःसंयोगः, ततः धूमः+ इति ज्ञानम् | ततः तत्प्रकारत्वविशिष्टधूमत्वस्य, सामान्यलक्षणासंनिकर्षस्य सकलधूमेषु सत्त्वात् धूमाः इति+एवम्+ सकलधूमविषयकम्+ प्रत्यक्षम्+ भवति+इति प्राचीनमतम् |
	नवीनाः+तु सामान्यम्+ लक्षणम्+ विषयः यस्य सः+ सामान्यलक्षणः+ इति (मुक्ता. ४६४) | तद्घटरूपसामान्यस्य संनिकर्षस्य नाशे+अपि तद्घटवतः स्मरणे सति तदुत्तरम्+ तद्घटवताम्+ सर्वेषाम् अलौकिकप्रत्यक्षम्+अनुभवसिद्धम् | तत् प्राचीनमते न घटते | ज्ञायमानसामान्यरूपघटात्मकप्रत्यासत्तेः विनष्टत्वात् |  अतः यथाकथञ्चित्+जातम्+ सामान्यज्ञानम्+ प्रत्यासत्तिः | तत्+च स्मृतिनिर्विकल्पकसाधारणम् | घटस्य नाशे+अपि घटस्मरणरूपसामान्यलक्षणायाः सत्त्वात्+एव सर्वेषाम्+ तद्घटवताम्+अलौकिकम्+ प्रत्यक्षम्+उप-
-------------------------------
१.अलौकिकः+तु व्यापारः+त्रिविधः परिकीर्तितः |
    सामान्यलक्षणः+ ज्ञानलक्षणः+ योगजः+तथा || [कारि.६३]

97.
पद्यते | सामान्यलक्षणायाः+ जायमानम् अलौकिकप्रत्यक्षम्+ द्विविधम्+मानसम्+ बहिरिन्द्रियजन्यम्+ च+इति |
	१-७-१-२-२ ज्ञानलक्षणाप्रत्यासत्तिः - तद्धर्मज्ञानात् तद्धर्मप्रत्यक्षोत्पत्तौ ज्ञानलक्षणा+इति व्यवहारः [१] | स्वप्रकारीभूततद्धर्मवत्तासम्बन्धेन प्रत्यक्षम्+ प्रति स्वविषयतद्धर्मवत्तासम्बन्धेन सामान्यलक्षणायाः कारणत्वम् | अलौकिकविषयतासम्बन्धेन प्रत्यक्षम्+ प्रति विषयतासम्बन्धेन ज्ञानलक्षणायाः हेतुत्वम्+इति विशेषः | एवम्+ च उभयोः प्रत्यासत्त्योः ज्ञानरूपत्वे+अपि फलवैचित्र्यात्+ भेदेन व्यवहारः | तथा हि - घटत्वज्ञानात् घटत्ववताम्+ प्रत्यक्षजननात् सामान्यलक्षणा+इति व्यवहारः | घटत्वज्ञानजननात् ज्ञानलक्षणा+इति व्यवहारः |
	 अथ केचित्+आचक्षीरन् ज्ञानलक्षणायाः सामान्यलक्षणायाम्+एव+अस्तु+अन्तर्भावः+ इति | तत्+तु न घटते; 'सुरभिः+ चन्दनम्' इति प्रत्यक्षे सौरभस्य भानम्+ ज्ञानलक्षणाम्+ विना न+उपपद्यते [२] | तत्+इन्द्रियजन्यज्ञाने तदिन्द्रियग्रहणायोग्यधर्मस्य स्वरूपतः+ भाननिर्वाहार्थम्+ ज्ञानलक्षणा |
	१-७-१-२-३ योगजप्रत्यासत्तिः - योगाभ्यासजन्यः धर्मविशेषः वेदशास्त्रपुराणादिभिः प्रतिपाद्यमानः योगजः+ इति+उच्यते | युक्ताः युञ्जानाः+ इति योगिनः+ हि द्विविधाः | अतः+तदनुरोधम्+ तद्धर्म-
--------------------------
१.विषयः+ यस्य तस्य+एव व्यापारः+ ज्ञानलक्षणः | [कारि.६५]
२.एवम्+ ज्ञानलक्षणायाः+ अस्वीकारे 'सुरभिः+ चन्दनम्' इति ज्ञाने सौरभभानम्+ कथम्+ स्यात्? [मुक्ता.४६७]

98.
स्य+अपि द्वैविध्यम्+अभ्युपगम्यते [१] | यस्य पुनः योगजधर्मसाहाय्येन आकाशपरमाण्वादिसकलपदार्थज्ञानम्+ सर्वदा संभवति, सः+ युक्त इति+उच्यते | यस्य च चिन्ताविशेषः+अपि सहकारी भवति सः+ युञ्जानः+ इति सङ्गीर्यते [२] |
	१-७-२ भाट्टसिद्धान्तः – भाट्टैः+तावत् योग्यतासहिता प्राप्तिः संनिकर्षः+ इति+अभ्यधायि | यथा श्लोकवार्तिके - “योग्यतालक्षणः+ वाच्यः संयोगः कार्यलक्षितः |” (श्लो.वा. १३०) इति | केवलप्राप्तिमात्रस्य संनिकर्षत्वे रूपे+अपि त्वक्संयुक्तसमवायस्य सत्त्वात् तस्य त्वाचप्रत्यक्षत्वापत्तिः | अतः योग्यतापदम् | योग्यताविरहे, प्राप्तेः+एव संनिकर्षत्वे त्वचा रूपावधारणम् आशङ्कितम्+ कुमारिलेन+अपि [३] | एवम्+ च विषयेन्द्रिययोः सम्बन्धः संनिकर्षः+ इति सिद्धम् |
	१-७-२-१ लौकिकसंनिकर्षः – संनिकर्षः+ लौकिकालौकिकभेदेन द्विविधः | लौकिकसंनिकर्षप्रकारेषु भाट्टानाम् ऐकमत्यम्+ न+अस्ति | मानमेयोदयकारः नारायणः संयोगः, संयुक्ततादात्म्यम्+ च+इति संनिकर्षद्वयम्+अभ्युपजगाम (मा.मे. १२) | तत्र चक्षुषा त्वचा संयोगात् पृथिव्यप्तेजसाम्+ ग्रहणम् | त्वक्संयोगात् वायोः ग्रहणम् | चक्षुः+संयोगात् दिगाकाशतमम्+ ग्रहणम् | श्रोत्रसंयो-
--------------------------
१.योगजः+ द्विविधः प्रोक्तः+ युक्तयुञ्जानभेदतः | [कारि.६५a]
२.युक्तस्य सर्वदा भानम्+ चिन्तासहकृतः+अपरः | [तत्र+एव ६५b]
३.प्राप्तिमात्रम्+ हि सम्बन्धः+ न+इन्द्रियस्य+अभ्युपेयते |
    माभूत् कारणमात्रेण त्वचा रूपावधारणम् || [श्लो.वा.१३५]

99.
गात् शब्दस्य ग्रहणम् | मनः+संयोगात् आत्मग्रहणम् | विभुनः+अपि+आत्ममनसोः नित्यसंयोगः भाट्टैः+अभ्युपगतः |
	द्वितीयः+तु संयुक्ततादात्म्याख्यः संनिकर्षः | तेन पृथिव्यादिषु तदात्मभूतानाम्+ जातिगुणकर्मणाम्+ ग्रहणम्+ भवति [१] | द्रव्येण सह जातिगुणकर्मणाम्+ तादात्म्याङ्गीकारात् (त.सि.र. ३७) | जाति-गुण-कर्मगतानाम्+ सत्तारूपत्व- कर्मत्वादीनाम्+ संयुक्ततादात्म्यम्+एव संनिकर्षः | तेषाम्+एव परम्परया तादात्म्यसंभवात् | अथवा नैयायिकैः+यथा रूपत्वादिग्रहणार्थं संयुक्तसमवेतसमवायाख्यः संनिकर्षः अङ्गीक्रियते, तथा भाट्टैः+अपि संयुक्ततदात्मतादात्म्याख्यः तृतीयः संनिकर्षः आश्रीयते | एवम्+ च द्वेधा त्रेधा वा संनिकर्षः+अस्तु+इति | यदि वार्तिककारोक्तदिशा [२] गुणानाम्+ शुक्लादीनाम्+ नित्यत्वैकत्वे अङ्गीकृत्य न तत्र जातिः अभ्युपगम्येत, तदा द्वौ+एव संनिकर्षौ ; तृतीयस्य न+अवकाशः | एतत्+मते शब्दस्य गुणत्वाभावात् समवायाख्यः, समवेतसमवायाख्यः+च संनिकर्षौ न स्तः | अभावस्य प्रत्यक्षत्वाभावात्, समवायस्य
+अनङ्गीकारात् विशेषणविशेष्यभावरूपः संनिकर्षः+अपि न+अस्ति [३] |
	भाट्टचिन्तामणिकर्त्रा गागाभट्टेन संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः इति त्रयः संनिकर्षाः प्रत्यपादिषत (भा.
----------------------------
१.रूपादीनाम्+ तु संयुक्तद्रव्यतादात्म्यम्+एव नः |
    प्रतीतिकारणम्+ तस्मात्+न सम्बन्धान्तरस्पृहा || [मा.मे.१३]
२.एतया+एव दिशा वाच्या शुक्लादेः+अपि नित्यता |
    संसर्गमात्रभेदेन स्यात्+तत्र+अपि हि भेदधीः ||
    स्वरूपम्+ तु तत्+एव+इति कः+ जातिम्+ कथयिष्यति | [श्लो.वा.८३५-३६]
३.तत्र+आद्यम्+ त्रिविधम्+ तावत्+नाममात्रेण भिद्यते |
    समवायादयः+तु+अन्ये संनिकर्षाः+ निराश्रयाः || [मा.मे.१५]

100.
चि. १६) | अत्र तृतीयः संनिकर्षः संयुक्तसमवेतसमवायः नैयायिकाभ्युपगतः+ एव | तेन गुणकर्मजातिप्रत्यक्षम्+अभ्युपगम्यते (तत्र+एव १६) | अनेन तावत् भाट्टप्रस्थाने इदम्+प्रथमतया पदार्थतया समवायः+अपि अभ्युपगते+ इति विज्ञेयम् (तत्र+एव १७) |
	१-७-२-२ अलौकिकसंनिकर्षः - भाट्टनये प्राचीनैः अलौकिकः+संनिकर्षः न+अभ्युपगतः | भाट्टचिन्तामणौ गागाभट्टेन सामान्यलक्षणः, ज्ञानलक्षणः+च+इति द्विविधः अलौकिकः संनिकर्षः अङ्गीकृतः (भा.चि. २१) | सामान्यलक्षणा च सामान्यज्ञानम्+अथवा ज्ञायमानम्+ सामान्यम्+ वा | अनेन संनिकर्षेण इन्द्रियसंबद्धानाम्+ तत्सामान्याश्रयव्यक्तीनाम्+ प्रत्यक्षम्+उत्पद्यते | यदि सामान्यलक्षणः संनिकर्षः न+अङ्गीक्रियते तर्हि प्रकृतघटे शक्तिग्रहे इतरव्यक्तीनाम्+अप्रत्यक्षतया सर्वत्र घटव्यक्तिषु शक्तिग्रहः+ न स्यात् [१] |
	ज्ञानलक्षणाख्यसंनिकर्षान्+अङ्गीकारे ज्ञातपूर्वस्य सुरभिचन्दनखण्डस्य चक्षुः+इन्द्रियेण सह संनिकर्षे सति 'सुरभिः+ चन्दनम्' इति ज्ञानम्+ न+उत्पद्येत | सौरभे, सौरभत्वे च संनिकर्षस्य+अभावात् | अतः तज्ज्ञानम्+एव तत्र संनिकर्षः | तार्किकवत् भाट्टाः+ अपि संनिकर्षपर्यायतया प्रत्यासत्तिपदम्+ प्रयुञ्जते [२] |
	परन्तु अलौकिकसंनिकर्षविरोधिभिः भाट्टैः एवम्+उच्यते - सामान्यलक्षणाप्रत्यासत्तिः न+अभ्युपगन्तव्या | मानाभावात् | अपि
------------------------------
१.वस्तुतः सिद्धसुखविषयकप्रवृत्त्यभावात् असिद्धसुखज्ञानार्थम्+अरण्यस्थतण्डादौ प्रवृत्तिजनकघटहेतुताग्रहार्थम्+ शक्तिग्रहार्थम्+ च सामान्यलक्षणा आवश्यकीति युक्तम् | [भा.चि.२३]
२.अतः+तत्र तज्ज्ञानम्+एव प्रत्यासत्तिः [भा.चि.२३]

101.
 च तत्+अङ्गीकारे; यत् प्रमेयम्+ तत्+अभिधेयम् इति व्याप्त्या सर्वस्य+अपि परिच्छिन्नत्वात् सर्वज्ञत्वापत्तिः | न+इयम्+इष्टा | घटः+अयम्+ परज्ञानविषयः+ न वा इति संशयस्य+अनुपपत्तेः (त.सि.र. ३८) | तथा ज्ञानलक्षणाप्रत्यासत्तिः+अपि न+अङ्गीकरणीया | 'सुरभिः+ चन्दनम्' इत्यादौ चन्दनत्वादिना सौरभादेः अनुमातुम्+अपि शक्यत्वात् |
	तार्किकाभ्युपगता योगजधर्मप्रत्यासत्तिः भाट्टैः न तरामभ्युपगम्यते | तत्+योगिषु मानाभावात् | इतिहासः+पुराणादेः प्रमाणत्वम् अन्यतात्पर्यकत्वात् न+अस्ति+इति तेषाम्+ मनीषा |
	१-७-३ प्राभाकरसिद्धान्तः - प्राभाकरमते संयोग-संयुक्तसमवाय- सः+मवायाख्यसंनिकर्षेः त्रिभिः मेयेषु प्रत्यक्षप्रतीतिः उपजायते+ इति+अङ्गीक्रियते | 'मेयेन्द्रिययोगोत्था' (प्र.प. १०४) इत्यत्र योगपदेन त्रयः संनिकर्षाः+ इमे सः+ङ्गृहीताः | संयोगाख्यात् संनिकर्षात् रूपवत्+ महत्ववत् स्पर्शवत्+ द्रव्यम्+ गृह्यते | तदाश्रयजातिगुणादयः संयुक्तसमवायाख्यात् संनिकर्षात्+ गृह्यन्ते | शब्दः समवायाख्येन संनिकर्षेण गृह्यते |
	'सत्सम्प्रयोगे च+'इति (मी.द. १-१-४) प्रत्यक्षसूत्रव्याख्यानावसरे भवनाथमिश्रेण नयविवेके सम्प्रयोगः+ एवम्+अभ्यवर्णिसंयोगः, संयुक्तसमवायः, समवायः+च+इति [१] |
	१-७-४ समीक्षणम् - संनिकर्षः-व्यापारः-सम्बन्धः-प्रत्त्यासत्तिः इति+अनर्थान्तरम् | नैयायिकैः मीमांसकैः+च सति+अपि अवा-
---------------------------------
१.सम्प्रयोगः+च+अत्र त्रिविधः - संयोगः, संयुक्तसमवायः, समवायः+च+इति | संयोगात्+हि द्रव्यम्+ स्पर्शमहत्ववत् पार्थिवाप्यतैजसवायवीयात्मकम्+ऐन्द्रियकम्+, संयुक्तसमवायात् जातिगुणौ; समवायात्+शब्दः [न.वि.६८] |

102.
न्तरविभागभेदे संनिकर्षपदम्+ समानार्थकतया+एव स्वग्रन्थेषु प्रयुक्तम् |
	१-७-४-१ लौकिकसंनिकर्षः - स्थूलतया संनिकर्षेषु लौकिकालौकिकभेदः उभयोः+अपि नैयायिकमीमांसकयोः सम्मतः | लौकिकसंनिकर्षविषये नैयायिकानाम्+, भाट्टानाम्+, प्राभाकराणाम्+ च ऐकमत्यम्+ न+अस्ति | नैयायिकैः लौकिकसंनिकर्षे षोढा विभक्ते, भाट्टैकदेशिना मानमेयोदकारेण नारायणेन द्विधा, गागाभट्टेन  त्रिधा, तथा+एव प्राभाकरमीमांसकेन शालिकनाथेन च त्रिधा सः+ विभक्तः |
१ नैयायिकाः






२ नारायणः


३ गागाभट्टः



४ शालिकनाथः
१ संयोगः
२ संयुक्तसमवायः
३ संयुक्तसमवेतसमवायः
४ समवायः
५ समवेतसमवायः
६ विशेषणविशेष्यभावः

१ संयोगः
२ संयुक्ततादात्म्यम्

१ संयोगः
२ संयुक्तसमवायः
३ संयुक्तसमवेतसमवायः

१ संयोगः
२ संयुक्तसमवायः
३ समवायः

103.
	नैयायिकोक्ताः संयोग-संयुक्तसमवाय-संयुक्तसमवेतसमवायाख्याः त्रयः संनिकर्षाः प्राभाकरैः+च स्वीकृताः | अलौकिकसंनिकर्षौ सामान्यलक्षणा-ज्ञानलक्षणाख्यौ गागाभट्टेन, भाट्टचिन्तामणिकारेण स्वीकृतौ | योगजप्रत्यासत्तिः+तु नैयायिकाभ्युपगता तेन निराकृता | अतः विषये+अस्मिन् नैयायिकानाम्+ मार्गः+ एव आंशिकतया मीमांसकैः अनुसृतः+ इति वक्तुम्+ शक्यते |
	१-७-४-१-१ संयोगसंयुक्तसमवायौः - तत्र संयोगाख्यः प्रथमः+संनिकर्षः मतत्रये+अपि समानः | द्वितीयसंनिकर्षः संयुक्तसमवायः नैयायिकैः, भाट्टैकदेशिना गागाभट्टेन, प्राभाकरमीमांसकैः+च+अङ्गीकृतः | किन्तु मानमेयोदयकर्त्रा नारायणेन समवायस्थाने तादात्म्यपदम्+ निवेश्य संयुक्ततादात्म्यम्+इति संनिकर्षः अङ्गीकृतः | द्रव्येण सह जातिगुणकर्मणाम्+ तादात्म्याख्यः द्वितीयः संनिकर्षः+ इति तेषाम्+ मतम् |
	नैयायिकैः+अपि अत्यन्ताभेदरूपम्+ तादात्म्यम्+अङ्गीकृतम् | भाट्टनये तु भेदसहिष्णुः अभेदः तादात्म्यम्+इति तयोः+द्वयोः भेदः | केनचित्+अंशेन भेदः, केनचित्+अंशेन+अभेदः+ हि भेदसहिष्णुः+अभेदः |
	१-७-४-१-२ संयुक्तसमवेतसमवायः - कैश्चिद् भाट्टमीमांसकैः+एव तृतीयः संयुक्ततदात्मतादात्म्याख्यः संनिकर्षः अभ्युपगम्यते | नैयायिकानाम्+एतेषाम्+ च संनिकर्षत्रितये+अस्मिन् पदमात्रभेदः; समवायः+ इति तादात्म्यम्+इति च | किन्तु तैः निर्वर्त्यम्+ कार्यम्+ तु समानम्+एव | एवम्+ भाट्टैः तादात्म्यपदम्+ कुतः प्रयुक्तम्+इत्युक्ते तैः

104.
 समवायः नित्यसम्बन्धरूपः न+अभ्युपगतः | तस्त्थाने तादात्म्यम्+इति किञ्चित्+अङ्गीकृतम् | अतः समवायस्थाने तादात्म्यप्रयोगः [१] | समवाय-समवेतसः+मवायाख्यौ संनिकर्षौ एभिः न+अङ्गीक्रियेते; शब्दस्य द्रव्यत्वात् गुणत्वाभावात्+च | एवम्+ शब्दत्वस्य संयुक्ततादात्म्येन+एव निर्वाहात् | एवम्+एव विशेषणविशेष्यभावाख्यः संनिकर्षः+अपि न+आश्रीयते | अभावस्य अनुपलब्धिगम्यत्वेन अप्रत्यक्षत्वात्, समवायस्य+अनङ्गीकारात्+च | भाट्टमतानुयायिना गागाभट्टेन समवायः पदार्थेषु निवेशितः (भा.चि. १७) | अतः+ एव तेन तादात्म्यस्थाने संयुक्तसमवायः, संयुक्तसमवेतसमवायः+ इति समवायपदम्+ प्रयुज्यते |
	प्राभाकरैः+अपि समवायः अभ्युपगम्यते | अतः+ एव तैः संयुक्तसमवायः, समवायः+ इति संनिकर्षद्वयम्+ नैयायिकैः+इव व्युत्पादितम् | जातिगुणकर्मगतानाम्+ सत्ता-रूपत्व-कर्मत्वादीनाम्+ द्वितीयसंनिकर्षेण+एव निर्वाहः+ इति संयुक्तसमवेतसमवायस्य+अनङ्गीकारः |
	अत्र सूक्ष्मेक्षणिकया परीक्षायाम्+ क्रियमाणायाम् इदम्+अवश्यवक्तव्यम्+ भवति यत् – नैयायिकाभ्युपगतषट्संनिकर्षवादः+ एव श्रेयान्+इति | तथा हि - भाट्टैः प्राभाकरैः+च गुणगता जातिः न+अङ्गीक्रियते | अतः+ एव संयुक्तसमवेतसमवायाख्यम्+ संनिकर्षम्+ ते
--------------------------
१.E.B.P. p.187: “The reason is that Samavaya or inherence as a form of relation subsisting between two naturally inseparable things is rejected by Kumarila, and 'Tadatmya' or identity is accepted in its place”.

105.
 न+ऊरीकुर्वन्ति | जातिम्+अनभ्युपगच्छद्भिः+अपि तैः 'इदम्+ रूपम्, इदम्+ रूपम्' इति+अनुगतायाः प्रतीतेः निर्वाहार्थम्+ सादृश्यम्+ किञ्चित् रूपेषु उपगम्यते | तस्य सादृश्यस्य प्रत्यक्षम्+ तु चक्षुः+संयुक्तघटसमवेतरूपसमवायाख्यसंनिकर्षद्वारैव भवति+इति अवश्यम्+अभ्युपगन्तव्यम् | एवम् च+अनुक्तिसिद्धः संयुक्तसमवेतसमवायाख्यः संनिकर्षः+ इति |
	१-७-४-१-३ समवायः - शब्दसाक्षात्कारे समवायः संनिकर्षः | कर्णशष्कुल्यवच्छिन्नस्य+आकाशस्य श्रोत्रत्वात्, शब्दस्य तत्र समवायात् | ननु सर्वः शब्दः आकाशे वर्तमानः श्रोत्रेण गृह्येत | अवच्छेद्यस्य आकाशस्य+एकत्वात्, सर्वेषाम्+ च शब्दानाम्+ श्रवणे+अपि समवायात् इति चेत् - न | कर्णसंयोगावच्छिन्नसमवायः शब्दप्रत्यक्षहेतुभूतः संनिकर्षः+ इति+अङ्गीक्रियते | एवम् च कर्णसंयोगावच्छेदेन यः शब्दः आकाशे समुत्पद्यते तस्य+एव कर्णसंयोगावच्छिन्नसमवायाख्यः संनिकर्षः+अस्ति, न तदितरावच्छेदेन उत्पद्यमानस्य सर्वस्य+अपि शब्दस्य+इति तत्+दोषपरिहारः | न च समवायस्य+एकत्वेन कर्णसंयोगावच्छिन्नसमवायस्य संनिकर्षस्य सर्वेषु+इपि शब्देषु सत्त्वात् तत्प्रत्यक्षापत्तिः+इति वाच्यम् | प्रत्यक्षे विषयस्य हेतुत्वात् | कर्णसंयोगावच्छिन्नाकाशे सर्वशब्दरूपविषयेविरहात्+एव न सर्वेषाम्+ शब्दानाम्+ प्रत्यक्षत्वम् | यथा हि वायौ खलु रूपसमवायसत्त्वे+अपि रूपाभावात् 'वायू रूपवान्' इति न प्रत्यक्षम्+ भवितुम्+अर्हति, तथा शब्दसमवायसत्त्वे+अपि कर्णसंयोगावच्छिन्नाकाशे शब्दरूपविषयाभावात् न सर्वेषाम्+ शब्दानाम्+ प्रत्यक्षत्वम् | कदम्बगोलकन्यायेन वीचीतरङ्गन्यायेन वा श्रोत्रदेशम्+उपगतः+ एव शब्दः एतत्संनिकर्षद्वारा गृह्यते |

106.
	१-७-४-१-४ समवेतसमवायः – संयुक्तसमवायवत्+अत्र+अपि 'अयम्+ शब्दः, अयम्+ शब्दः' इति+अनुगतप्रतीतिबलात् शब्दगतस्य सादृश्यस्य वा जातेः+वा अवश्यम्+अभ्युपगन्तव्यतया, तत्प्रत्यक्षम्+ च विना संनिकर्षेण न खलु समुत्पत्तुम्+अर्हति+इति समवेतसमवायाख्यः संनिकर्षः अङ्गीक्रियते |
	१-७-४-१-५ विशेषणविशेष्यभावः – अयम्+एव विशेषणताख्यसंनिकर्षः+ इति+उच्यते | नैयायिकैः संनिकर्षेण+अनेन अभावप्रत्यक्षम्+उपजायते+ इति+उच्यते | प्राभाकराः खलु अभावम्+एव पृथक् पदार्थतया न+अभ्युपयन्ति | तस्य अधिकरणात्मकत्वम्+इच्छन्ति | अतः+तैः+अयम्+ संनिकर्षः परित्यक्तः | भाट्टाः+तु अभावम्+अभ्युपगच्छन्तः तस्य+अनुपलब्धिगोचरताम्+ प्रतिपादयन्ति+इति तैः+अपि+अयम्+ संनिकर्षः न+अङ्गीक्रियते | किन्तु अभावपदार्थस्य अवश्यम्+अभ्युपगन्तव्यतया अनुपलब्धेः+च पृथक्प्रमाणत्वस्य निराकरिष्यमाणतया च संनिकर्षः+अयम् अभावग्राहकः अङ्गीकार्यः+ एव+इति नैयायिकानाम्+आशयः |
	१-७-४-२ अलौकिकसंनिकर्षः - संनिकर्षः -प्रत्यासत्तिः - इति सत्याम्+अपि समानार्थकतायाम् इदम्+अस्माभिः अत्र विशेषतः+अवगन्तव्य यत् - अलौकिकसंनिकर्षविषये न्याय-भाट्ट-प्राभाकरप्रस्थानेषु प्रत्यासः+त्तिपदम्+एव दरीदृश्यते+ इति | सामान्यलक्षणाप्रत्यासत्तिः, ज्ञानलक्षणाप्रत्यासत्तिः, योगजप्रत्यासत्तिः+इति+एव व्यवहारः पुनः, सामान्यलक्षणासंनिकर्षः इत्यादि न+अस्ति | अतः शास्त्रकारैः साभिनिवेशम् अलौकिकसंनिकर्षविषयः+ एव प्रत्यासत्तिपदम्+ प्रयुक्तम्+इति न परोक्षम्+ विचक्षणानाम् |

107.
	अयम्+ च+अलौकिकसंनिकर्षः सामान्यलक्षणा-ज्ञानलक्षणा-योगजप्रत्यासत्तिभेदेन त्रिविधः+ इति नव्यनैयायिकाः | गागाभट्टात्+अन्ये भाट्टाः प्राभाकराः+ वा अलौकिकसंनिकर्षः+ न+अङ्गीकुर्वन्ति | न्यायदर्शनवासनावासितान्तःकरणः गागाभट्टः सामान्यलक्षणा-ज्ञानलक्षणाप्रत्यासत्ती अङ्गीकृत्य योगजप्रत्यासत्तिम्+ निराकरोति |
	एतत्+विषये नैयायिकमतम्+एव साधीयः+ इति प्रतिभाति | यतः सामान्यलक्षणान्+अङ्गीकारे प्रकृतघटे शक्तिग्रहे अप्रत्यक्षेतरघटव्यक्तिषु शक्तिग्रहः दुरुपपादः, सामान्यज्ञानाभावात् | अतः सामान्यलक्षणाप्रत्यासत्तिः अवश्यम्+अभ्युपगन्तव्या | तथा+एव ज्ञानलक्षणाप्रत्यासत्त्यनङ्गीकारे चन्दनखण्डेन चक्षुः+इन्द्रिये संनिकृष्टे सति 'सुरभिः+ चन्दनम्' इति ज्ञानम्+ न जायेत | सौरभे, सौरभत्वे च संनिकर्षाभावात् | तादृशम्+ च ज्ञानम्+ जायते+ इति+एव लोकानुभवः | अतः तत्+ ज्ञानम्+एव तत्र संनिकर्षः वाच्यः | अनुभवानुरोधेन+एव तृतीया च योगजप्रत्यासत्तिः नैयायिकैः+अङ्गीक्रियते, वेदशास्त्रपुराणादिभिः प्रतिपाद्यमानत्वात्+च |
	यत्तु भाट्टैः+उक्तम्+ योगजप्रत्यासत्तिनिराकरणावसरे तद्योगिषु मानाभावात् इतिहासः+पुराणादेः अन्यतात्पर्यकतया अप्रमाणत्वात्+च+इति हेतुद्वयम्+, तत्+ दुष्टम् | तादृशयोगिषु तत्प्रभावेषु च शब्दस्य+एव प्रमाणत्वात् | इतिहासपुराणादेः+च वेदार्थोपबृंहकतया प्रमाणकोटिप्रविष्टत्वात् | अतः अस्ति योगजप्रत्यासत्तिः+अपि+इति नैयायिकानाम्+ पन्थाः+ एव समीचीनः |

108.
सिद्धान्तभेदप्रदर्शिनी-प्रत्यक्षाधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.ज्ञानाकरणकम्+ ज्ञानम्+ प्रत्यक्षम्


२.श्रोत्रमाकाशात्मकम्
३.मनः अणु

४.वायुः+अनुमेयः प्राचीनमते,नव्यमते प्रत्यक्षः
५.बाह्यप्रत्यक्षे सर्वत्र महत्त्वोद्भूतरूपवत्वालोकसंयोगानाम्+ कारणत्वम्

६.संयोगसंयुक्तसमवायसंयुक्तसमवेतसमवायसमवायसमवेतसमवायविशेषणविशेष्यभावरूपाः षट् लौकिकसंनिकर्षाः
७.सामान्यलक्षणा ज्ञानलक्षणा-योगज- प्रत्यासत्तिभेदेन त्रयः अलौकिकसंनिकर्षाः
इन्द्रियार्थसंनिकर्षजम्+ ज्ञानम्+ प्रत्यक्षम्


श्रोत्रम्+ दिगात्मकम्
मनः प्राचीनमते विभु, नवीनमते अणु
वायुः स्पार्शनप्रत्यक्षविषयः

न सर्वत्र तेषाम्+ कारणत्वम्; तत्+तदिन्द्रियजन्यप्रत्यक्षे तत्+तद्गुणः कारणम्
संयोगः संयुक्ततादात्म्यम्+इति द्वौ+एव+इति केचित्, संयुक्ततदात्मतादात्म्यम्+इति तृतीयः+अपि+इति+अन्ये

सामान्यलक्षणाज्ञानलक्षणाप्रत्यासत्तो द्वे इति गागाभट्टः
साक्षात्प्रतीतिः प्रत्यक्षम्, तत्+च मेय-मातृ-मितिविषयम्+ त्रिपुटम् उच्यते
श्रोत्रम्+आकाशात्मकम्
मनः अणु

वायुः प्रत्यक्षः


नैयायिकवत्+एव



संयोग-संयुक्तसमवाय- समवायाः+च+इति त्रयः




अलौकिकः संनिकर्षः न+अङ्गीक्रियते

109.
द्वितीयाध्यायः
	२ अनुमानाधिकारः
	२-१ अनुमानलक्षणम्
	२-१-१ न्यायसिद्धान्तः – प्रत्यक्षनिरूपणानन्तरम्+ तदुपजीवकत्वात् बहुवादिसम्मतत्वात्+च अनुमानम्+ निरूप्यते (त.चि.अ. ४) | तथा च गौतमसूत्रम् - “अथ तत्पूर्वकम्+ त्रिविधम्+अनुमानम् पूर्ववत् शेषवत् सामान्यतः+ दुष्टम्+ च" (न्या.द. १-१-५) इति | अत्र समानासमानजातीयेभ्यः व्यवच्छेदाय तत्पूर्वकम्+इति | तानि ते, तत् पूर्वम्+ यस्य तत्+इदम्+ तत्पूर्वकम् | अर्थात् सर्वप्रमाणपूर्वकत्वम्+अनुमानस्य+अभिहितम्+ भवति | तत्+च परम्परया प्रत्यक्षपूर्वकत्वे+ एव पर्यवस्यति+इति तथा+उक्तम् |
	अथवा ते द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य तत्+इदम्+ तत्पूर्वकम्+ प्रत्यक्षम् | ते च, लिङ्गलिङ्गिसम्बन्धदर्शम्+ प्रथमम्+ प्रत्यक्षम्, लिङ्गदर्शनम्+ च द्वितीयम्+ प्रत्यक्षम् | बुभुत्सोः लिङ्गदर्शनरूपद्वितीयप्रत्यक्षानन्तरम्+ संसाराभिव्यक्तिः, ततः स्मृतिः, तदनन्तरम् 'अयम्+ धूमः+' इति पुनः लिङ्गदर्शनम् | पूर्वाभ्याम्+ प्रत्यक्षाभ्याम्+ स्मृत्या च+अनुगृह्यमाणम् इदम् अन्तिमम्+ प्रत्यक्षम्+ लिङ्गपरामर्शरूपम्+अनुमानम्+ सम्पद्यते इति वार्तिककारः (न्या.वा. २९२) | अनुमानपदार्थः+च अनुमीयते अनेन+इति | तात्पर्यटीकायाम्+अपि अयम्+एव प्रकारः विपुलतया विवृतः (ता.टी. ३०३) |
	तत् पूर्वम्+ कारणम्+ यस्य तत् तत्पूर्वकम् इति व्युत्पत्तौ निर्णयोपमानादौ+अतिप्रसङ्गः+ इति ते द्वे प्रत्यक्षे पूर्वम्+ यस्य+इति व्युत्पत्ति-

110.
रादृता (न्या.म. १२५) | प्रथमम्+ च+अविनाभावग्राहि प्रत्यक्षम्+, द्वितीयम्+ च लिङ्गदर्शनम्; ते द्वे प्रत्यक्षे अनुमानस्य कारणम्+ भवतः, न+उपमानादेः |
	वस्तुतः+तु लिङ्गविषयम्+ ज्ञानम्+, ज्ञानविषयीकृतम्+ वा लिङ्गम्+ प्रतिबन्धस्मरणसहितम्+अनुमानम् | परोक्षः अर्थः लिङ्ग्यते गम्यते+अनेन+इति लिङ्गम् | लिङ्गम्+इदम्+ पञ्चलक्षणम् | तानि च लक्षणानि – पक्षधर्मत्वम्+, सपक्षधर्मत्वम्+, विपक्षात्+विवृत्तिः, अबाधितत्वम्, असत्प्रतिपक्षत्वम्+ च+इति जयन्तभट्टः न्यायमञ्जर्याम् [१] | मणिकारः+तु अनुमानस्वरूपम्+एवम्+ न्यरूपयत् - “तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यम्+ ज्ञानम्+अनुमितिः, तत्करणम्+अनुमानम् | तत्+च लिङ्गपरामर्शः+ न तु परामृश्यमानम्+ लिङ्गम्+इति" (त.चि.अ. २०-२१) इति | व्याप्तिविशिष्टम्+ व्याप्तिप्रकारकम्+ यत्पक्षधर्मताज्ञानम्+ तज्जन्यम्+ ज्ञानम्+अनुमितिः | तादृशप्रमाकरणम् अनुमानम् |
	केशवमिश्रेण+अपि लिङ्गपरामर्शः+ एव अनुमानम्+इति+अभाषि तर्कभाषायाम् [२] | अनुमितौ व्याप्तिज्ञानस्य+एव करणत्वम् | परामर्शः व्यापारः | ज्ञायमानस्य लिङ्गस्य न+एव करणत्वम् | अना-
-------------------------
१.पञ्चलक्षणकात्+लिङ्गात् गृहीतात्+नियमे स्मृतेः |
    परोक्षे लिङ्गिनि ज्ञानम्+अनुमानम्+ प्रचक्षते || [न्या.म.१०९]
२.येन हि+अनुमीयते तत्+अनुमानम् | लिङ्गपरामर्शेन च+अनुमीयते | अतः लिङ्गपरामर्शः+अनुमानम् | [त.भा.३६]

111.
गतेन अथवा विनष्टेन लिङ्गेन अनुमित्यनुत्पादात् इति विश्वनाथन्यायपञ्चाननः [१] |
	एवम् च अनुमितिजनकव्याप्तिज्ञानस्य करणत्वात् प्रमाकरणस्य प्रमाणत्वात् अनुमितिकरणम्+ व्याप्तिज्ञानम्+एव अनुमानप्रमाणम्+इति कश्चित् पक्षः (मुक्ता. ४७१) |
	अन्नंभट्टादयः+तु फलाव्यवहितप्राक्क्षणावच्छिन्नम्+ कारणम्+ करणम्+इति मतम्+अनुसृत्य लिङ्गपरामर्शः+ एव अनुमानम्+इति पक्षान्तरम्+अवलम्बन्ते (नि.प्र. २७४) | उक्तपूर्वम्+ पक्षद्वयम्+ न्यायग्रन्थेषु प्रामाणिकेषु समुपलम्यते+ इति समुपादेयम्+एव |
	२-१-२ भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+इदम् अनुमानप्रमाणलक्षणम् | यत्+आह शबरस्वामी, “अनुमानम्+ ज्ञातसम्बन्धस्य+एकदेशदर्शनात् एकदेशान्तरे असंनिकृष्टे+अर्थे बुद्धिः" (शा.बा. ३६) इति | अयम्+ भावः - अत्र अनुमानशब्दः+ अनुमितिपरः | ज्ञातः हेतुहेतुमतोः व्याप्त्याख्यः सम्बन्धः येन प्रमात्रा जनेन, तस्य+इति विग्रहः | हेतुहेतुमत्सम्बन्धाख्यव्याप्तिज्ञानवतः प्रमातुः+इत्यर्थः |
------------------------------
१.व्यापारः+तु परामर्शः करणम्+ व्याप्तिधीः+भवेत् |
    अनुमायाम्+ ज्ञायमानम्+ लिङ्गम्+ तु करणम्+ न हि ||
    अनागतादिलिङ्गेन न स्यात्+अनुमितिः+तदा |
	येन पुरुषेण महानसादौ धूमे वह्निव्याप्तिः+गृहीता पश्चात् सः+ एव पुरुषः क्वचित्पर्वतादौ अनवच्छिन्नमूलाम्+ धूमरेखाम्+ पश्यति; तदनन्तरम्+ धूमः+ वह्निव्याप्य इति+एवम्+ रूपम्+ व्याप्तिस्मरणम्+ तस्य भवति; पश्चात्+च वह्निव्याप्यधूमवान्+अयम्+इति ज्ञानम्+ भवति; सः+ एव परामर्शः+ इति+उच्यते | तदनन्तरम्+ पर्वतः+ वह्निमान्+इति अनुमितिः+जायते | [मुक्ता.४७१-४७३]

112.
 एकदेशदर्शनात् धूमात्मकलिङ्गदर्शनात्, एकदेशान्तरे वह्न्यात्मकलिङ्गिनि, असंनिकृष्टे इन्द्रियसम्प्रयोगरहिते पदार्थे या बुद्धिः तत्+अनुमान्+इति |
	एवम्+एव शास्त्रदीपिकायाम्+ पार्थसारथिमिश्रेण+अपि अनुमानलक्षणम्+उपन्यस्तम् [१] | मानमेयोदयकारः+तु अन्यथा अनुमानम्+अलिलक्षत् | यथा -
	“व्याप्यदर्शनात्+ असंनिकृष्टार्थज्ञानम्+अनुमानम् | यथा पर्वते धूमवत्वदर्शनात् अग्निमत्त्वज्ञानम्" (मा.मे. २५) इति |
	गागाभट्टः+तु पूर्वोक्तानुमानलक्षणम्+अन्यथाभिवर्ण्य [२] अन्यत्+अपि लक्षणम्+उपस्थापितवान् | यथा "अनुमितित्वजातिमती अनुमितिः | अनिमितित्वजातिः+तु अनुमिनोमि+इति+अनुभवसिद्धा | तत्करणम्+अनुमानम्, तत्+च भूतभाविलिङ्गेन अनुमित्यनुत्पत्त्यापत्तेः ज्ञानम्+एव, न तु ज्ञायमानः+ हेतुः" (भा.चि. २४) इति | नीतितत्त्वाविर्भावकारः चिदानन्दपण्डितः अनुमानम्+एवम्+अलिलक्षत् - 
---------------------------
१.यस्य यादृशस्य, येन यादृशेन सह साक्षात्+वा प्रणाड्या वा यादृशः संबन्धः संयोगः, समवायः, एकार्थसमवायः, कार्यकारणत्वम्, अन्यः+ वा दृष्टान्तधर्मिषु नियतः+ ज्ञातः, तम्+ तादृशम्+ साध्यधर्मिषु दृष्टवतः तस्मिन् तादृशे तादृशसम्बन्धसम्बन्धिनि प्रबलेन प्रमाणेन ताद्रूप्यतद्विपर्ययाभ्याम् अपरिच्छिन्ना या बुद्धिः सा अनुमानम् | यथा धूमस्य अनुपरतः+अर्थगमनस्य अग्निसाहित्यम्+ महानसादिषु नियतम्+उपलब्धवतः पर्वते तत्+दर्शनात्+अग्निज्ञानम् | [शा.दी.६०-६१]
२.सामान्यरूपेण ज्ञातव्याप्तिकस्य व्यक्तिविशेषदर्शनजन्यम्+ सन्दिग्धसाध्यवदधिकरणकम्+असंनिकृष्टसाध्यविषयकम्+ निश्चयरूपम्+ ज्ञानम्+अनुमितिः+इत्यर्थः | [भा.चि. २३]

113.
“व्याप्यदर्शनजन्मासंनिकृष्टार्थविषयम्+ ज्ञानम्+अनुमानम्" इति [१] | व्याप्यदर्शनात्+ असंनिकृष्टार्थज्ञानम्+अनुमानम् | यथा - पर्वते धूमवत्वदर्शनात्+ अग्निमत्वज्ञानम् इति मानमेयोदये नारायणः (मा.मे. २५) | अत्र असंनिकृष्टपदेन अपरिच्छिन्नता प्रतिपाद्यते [२] | एवम् च ज्ञानरूपानुमितिकरणत्वात्+च धूमादेः अनुमानत्वम् |
	माधवसरस्वती तु सर्वदर्शनकोमुद्याम् अनुमानम्+एवम्+अभाणीत् - “तत्र व्याप्यव्यापकांशरूपम्+अनुमानम् | तत्र व्याप्यांशेन व्यापकांशः+अनुमीयते" (सः+.कौ. ९७) इति |
	२-१-३ प्राभाकरसिद्धान्तः – शबरस्वाम्युक्तम्+अनुमानलक्षणम्+ परिगृह्य बृहत्याम्+ प्रभाकरगुरुः+एवम्+ व्याचख्यौ यथा - “अनुमानम्+एकदेशदर्शनात् एकदेशान्तरे असंनिकृष्टे+अर्थे बुद्धिः | कस्य+एकदेशस्य दर्शनात्? ज्ञातसम्बन्धस्य (बृहती ९१)” इति | प्रकरणपञ्चिकायाम्+ शालिकनाथः+तु यस्य सम्बन्धनियमः ज्ञातः तस्य+एकदेशस्य दर्शनात् असंनिकृष्टे पदार्थे एकदेशान्तरे यत्+ ज्ञानम्+ जायते तत्+एव+अनुमानम्+इति+एवम्+ वर्णयामासः+ [३] |
-----------------------------
१.अनुमा+असंनिकृष्टे+अर्थे व्याप्यदर्शनजा मतिः |
    व्याप्तिस्वभावात्साध्येन नियतः+साधनान्वयः || [नीति.१३७]
२.असंनिकृष्टवाचा च द्वयम्+अत्र जिहासितम् |
    ताद्रूप्येण परिच्छित्तिः तद्विपर्ययतः+अपि वा ||
	पूर्वम्+ सत्त्वेन परिच्छिन्ने हि+अग्न्यादौ पुनः+अनुमानम् अनुवादः स्यात् | असत्त्वेन परिच्छेदे च बाधितत्वेन+अप्रामाण्यम्+एव इति तदुभयनिवर्तनार्थम् असंनिकृष्टपदम्+इति | [मा.मे. ४९]
३.ज्ञातसम्बन्धनियमस्य+एकदेशस्य दर्शनात् |
    एकदेशान्तरे बुद्धिः+अनुमानम्+अबाधिते |
	ज्ञातः सम्बन्धनियमः+ यस्य, तस्य+एकदेशस्य दर्शनात्+एकदेशान्तरे असंनिकृष्टे+अर्थे या बुद्धिः, सा+अनुमानम्+इत्यर्थः [प्र.प.१९६]

114.
	अत्र एकदेशस्य+इति+अनेन हेतुः, एकदेशान्तरः+ इति+अनेन साध्यम्+ च अभिधीयते | असंनिकृष्टपदम्+ स्मरणाभिमाननिरसनाय+इति ॠजुविमलपञ्चिका | अत्र दर्शनशब्देन निश्चयः+ इति+एव+अर्थलाभः | अतः+ एव+अर्थापत्तितः अनुमानस्य+अस्य वैलक्षण्यम्+ प्रतिपादितम्+ भवति | प्रत्यक्षवत् प्रसिद्धतया बहुवादिसम्मतत्वात्+च प्रत्यक्षानन्तरम्+अत्र+इदम्+अनुमानम्+ निरूप्यते+ इति नयविवेके भवनाथः (न.वि. ११५) | शाबरम् अनुमानलक्षणम्+अनेन प्राभाकरसिद्धान्तरीत्या सुबहु विचारितम् | दलसार्थक्यादिकम्+अपि स्वपक्षे सम्यक् प्रादर्शि (न.वि. ११५-११९) |
	एवम् च समानाश्रयाश्रितयोः एकदेशिनोः ज्ञातसम्बन्धनियमस्य+एकदेशस्य दर्शनात् एकदेशान्तरे+असंनिकृष्टे+अर्थे बुद्धिः अनुमानम्+इति फलितम् | इदम्+एव लक्षणम्+ भङ्ग्यन्तरेण+उपापादि तन्त्ररहस्ये [१] | इयान् विशेषः - अत्र शाबरभाष्यवाक्यस्य+अर्थम्+ ज्ञातसम्बन्धनियमस्य एकदेशस्य+इति वर्णयामासः+ प्रभाकरः भाट्टैः भिद्यमानः भङ्ग्यन्तरेण+इति |
	२-१-४ समीक्षणम् – अनुमानपदम्+ त्रिषु+अपि प्रस्थानेषु प्रमितिपरतया प्रमाणपरतया च+उपयुक्तम् | नैयायिकैः भाट्टैः+च प्रमितिपरतया प्राभाकरवत् अनुमेति पदम्+अपि तत्र तत्र प्रयुज्यते [२] |
-------------------------
१.एकाश्रयाश्रितयोः एकदेशयोः ज्ञातसम्बन्धनियमेन एकदेशेन संदिग्धस्य एकदेशान्तरस्य परिज्ञानम्+अनुमानम् | [त.र.१०]
२.व्यापारः+तु परामर्शः करणम्+ व्याप्तिधीः+भवेत् |
    अनुमायाम्+ ज्ञायमानम्+ लिङ्गम्+ तु करणम्+ न हि || [कारि.८१]
    अनुमा+असंनिकृष्टे+अर्थे व्याप्यदर्शनजा मतिः | [नीति.१३७]

115.
	मीमांसकैः अनुमाननिरूपणावसरे नैयायिकोक्तप्रक्रिया+एव स्थूलतया स्वीकृता | किन्तु तत्र तत्र केषुचित्+अंशेषु तेषाम्+ सरणिः नैयायिकेभ्यः भिद्यते च | अनुमितिकरणम्+अनुमानम्+इति नैयायिकोक्तम्+ लक्षणम्+ तेषाम्+अपि इष्टम्+एव | अनुमितिस्वरूपनिरूपणावसरे मीमांसकापेक्षया नैयायिकानाम्+ सरणिः विशदा वरीवर्ति |
	यद्यपि अनुमितिः भाट्टप्राभाकरग्रन्थेषु तत्+तन्मतानुरोधम्+ सम्यक् व्युत्पादिता | तथापि अनुमितिकरणम्+ किम्+ व्याप्तिज्ञानम् अथवा परामर्शः इत्यत्र तु तेभ्यः ग्रन्थेभ्यः किम्+अपि स्पष्टतया अवगम्यते | प्रमाणसामान्यलक्षणविषये मानमेयोदयकारेण नारायणेन तर्कपक्षः+ एव+अस्माकम्+अभिमतः+ [१] इति+उक्ततया इदम्+उन्नीयते यत्-स्थूलतया मीमांसकानाम्+ प्रमाणादिविषये सुपरिष्कृते नैयायिकमार्गः+ एव नैर्भर्यम्+इति [२] | यत्र यत्र तेषाम्+ वैमत्यम्+ तत् तैः तत्+तदवसरे आविष्कृतम्+एव+इति न परोक्षम्+ विमर्शनिपुणानाम् |
	२-२ अनुमानविभागः – स्वार्थम्+ परार्थम्+ च 
	२-२-१ न्यायसिद्धान्तः – सूत्रकारानुरोधम्+ त्रिविधम्+अनुमानम् पूर्ववत्- शेषवत्-सामान्यतोदृष्टभेदेन |
	क) पूर्ववत् - यत्र कारणेन कार्यम्+अनुमीयते | मेघाडम्बरेण वृष्ट्यनुमानम् |
------------------------------
१.प्रमाकरणम्+एव+अत्र प्रमाणम्+ तर्कपक्षवत् | [मा.मे.]
२.See Tripathi Chotalal, “The Idealistic Theory of Inference” ABORI, Vol.LL. pp.175-88; Poona,1970.
३.तत्पूर्वकम्+ त्रिविधम्+अनुमानम् पूर्ववत्+शेषवत् सामान्यतोदृष्टम्+ च | [न्या.द.१-१-५]

116.
	ख) शेषवत् - कार्येण कारणानुमानम् | नद्याम् अधिकोदकपूर्णत्वम्+ शीघ्रप्रवाहत्वम्+ च दृष्ट्वा भूता वृष्टिः+इति |
	ग) सामान्यतोदृष्टम् - अन्यत्र दृष्टस्य च अन्यत्र दर्शनम्+ व्रज्यापूर्वकम्+इति | अस्ति+अप्रत्यक्षापि आदित्यस्य व्रज्येति |
	अत्र भाष्यकारोक्तम्+ सामान्यतोदृष्टानुमानोदाहरणम्+ जयन्तभट्टः न+अङ्गीकरोति | इदम्+अपि+उदाहरणम्+ शेषवदनुमानस्य+एव युज्यते+ इति तदभिसन्धिः | तेन+अन्यथा सामान्यतोदृष्टानुमानम्+ सोदाहरणम्+ निरुक्तम् [१] | इमानि+एव+अनुमानानि वात्स्यायनेन न्यायभाष्ये अन्यथा+अपि व्याख्यातानि (न्या.भा. २९१) |
	क) पूर्ववत् – पूर्वम्+ प्रत्यक्षतया सहानुभूतयोः वह्निधूमयोः अन्यतरस्य धूमस्य दर्शनेन अप्रत्यक्षस्य वह्नेः+अनुमानम् | यथा - धूमवत्वात् वह्निमान्+इति 
	ख) शेषवत् – इदम्+ परिशेषानुमानम् | प्रसक्तानाम्+ प्रतिषेधे अन्यत्र अप्रसङ्गात्, शिष्यमाणे निश्चयः | यथा शब्दस्य अद्रव्यत्वे, अकर्मत्वे च गृहीते शिष्यमाणः गुणः एव+इति गुणत्वनिश्चयः |
	ग) सामान्यतोदृष्टम् - सम्बन्धे च हेतुहेतुमतोः+अप्रत्यक्षे केनचित्+अर्थेन हेतोः सामान्यात् यत्र साध्यम्+ गम्यते तत्सामान्य-
-----------------------
१.सामान्यतोदृष्टम्+ तु यदकार्यकारणभूतात् लिङ्गात् तादृशस्य+एव लिङ्गिनः अनुमानम्, यथा - कपित्थादौ रूपेण रसानुमानम् | यत्पुनः+भाष्यकारेण भास्करस्य देशान्तरप्राप्त्या गत्यनुमानम्+उदाहृतम्+ तत्+अयुक्तम् | देशान्तरप्राप्तेः गतिकार्यत्वात् कार्येण कारणानुमानम्+ शेषवत्+एव स्यात् | [न्या.म.१३०-१३१]

117.
तोदृष्टम् | यथा - इच्छादिभिरात्मा | इच्छादयः+च गुणाः | गुणाः+च द्रव्ये वर्तन्ते | तस्मात् एतेषाम्+आश्रयः आत्मा+इति |
	अन्यः कश्चित्+विभागः अनुमानस्य अन्वयव्यतिरेकी, अन्वयी, व्यतिरेकी च+इति | अयम्+ च भारद्वाजोद्योतकरेण न्यायवार्तिके समादृतः (न्या.वा. २९४); न+अत्र+अयम्+ प्रस्तुतः+ इति लिङ्गविचारे एतत्+विस्तरेण प्रतिपादयिष्यते |
	प्रशस्तपादाचार्यः अनुमानम्+इदम्+ स्वनिश्चितार्थानुमानपरार्थानुमानभेदेन द्विधा विभक्तवान् | प्रथमम्+ तु दृष्ट- सामान्यतो-दृष्टभेदेन पुनः द्विविधम् [१] (प्र.भा. १०६-११३) |
	न्यायमञ्जर्याम् उत्पन्नप्रतीति-उत्पाद्यप्रतीतिभेदेन अनुमानद्वैविध्यम्+उपदर्शितम् | तत्र ईश्वरानुमानम्+उत्पाद्यप्रतीति भवति [२] |
	अर्वाचीनैः नैयायिकैः अनुमानम्+ स्वार्थपरार्थभेदेन द्विधा विभक्तम् (त.भा. ३९) | तथा हि – स्वयम्+ भूयः+दर्शनेन यत्र धूमः+तत्र+अग्निः+इति व्याप्तिम्+ गृहीत्वा पर्वतसमीपे तद्गताग्नौ सन्दिहानः धूमम्+ दृष्ट्वा व्याप्तिम्+ संस्मृत्य, परामर्शम्+उपलभ्य "पर्वतः+ वह्निमान्+"इति ज्ञानम्+अनुमितिरूपम्+ प्राप्नोति | इदम्+एव स्वार्थानुमानम्+उच्यते | तदनन्तरम्+ परम्+ प्रति बोधयितुम्+ यत् पञ्चावयववाक्यम्+ प्रयुज्यते तत्परार्थानुमानम् | अत्र स्वार्थपरार्थपदे संगतार्थे प्रयुक्ते (त.सः+. ३७) |
-----------------------------
१.तत्+तु द्विविधम्,दृष्टम्+ सामान्यतोदृष्टम्+ च | [प्र.भा.१०४]
२.सुशिक्षिततराः प्राहुः द्विविधम्+अनुमानम् | किञ्चित्+उत्पन्नप्रतीति किञ्चित्+उत्पाद्यप्रतीति | ईश्वराद्यनुमानम्+ तु उत्पाद्यप्रतीति | [न्या.म.१२४]

118.
	अर्वाचीनः नैयायिकः रघुनाथनामा पदार्थरत्नमालायाम् अनुमानम्+ केवलान्वयि-केवलव्यतिरेकि-अन्वयव्यतिरेकिभेदेन त्रिविधम् इति प्रत्यपीपदत् (प.र.मा. १०) |
	२-२-२ भाट्टसिद्धान्तः - यथाशाबरभाष्यम् अनुमानम्+ प्रत्यक्षतोदृष्टसम्बन्धम्+, सामान्यतोदृष्टसम्बन्धम्+ च+इति द्विविधम् | धूमाकृतिदर्शनात्+अग्न्याकृतिज्ञानम्+ प्रथमस्य, देवदत्तस्य देशान्तरप्राप्तिम्+ गतिपूर्विकाम्+उपलभ्य सूर्यगत्यनुमानम्+ द्वितीयस्य च+उदाहरणम् (शा.भा. ३६- ३७) |
	तदनन्तरकालिकैः इदम्+एव+अनुमानम्+ स्वार्थ-परार्थरूपेण विभक्तम् | असूचि च तथा+एव पार्थसारथिमिश्रेण+अपि स्वार्थपरार्थविभागः तादृशशब्दप्रयोगम्+ विना+एव शास्त्रदीपिकायाम् [१] | अभ्यधायि च मानमेयोदये+अपि अयम्+ विभागः नारायणेन+एवम्, यथा - “तत्+च+अनुमानम्+ स्वार्थपरार्थभेदेन+अपि द्विविधम्+आहुः | यत्+तु स्वयम्+एव धूमादिकम्+ दृष्ट्वा व्याप्त्यादिनिरूपणेन+अनुमीयते तत् स्वार्थम् |”
	“यदा पुनः सः+ एव+अर्थः परवाक्येन बोध्यते |
	तदा परार्थम्+इत्याहुः तयोः+एतावती भिदा ||” (मा.मे. ६३) इति |
	अत्र+आहुः+इति द्विःप्रयोगदर्शनेन नैयायिकाभ्युपगते विभागे+अस्मिन् न मीमांसकानाम्+ नैर्भर्यम्+इति सूचितम्+इव | यतः अनेन+एव नारायणेन मानमेयोदये प्राक्+एव अन्वयव्यतिरेक्यादिभेदेन अनुमानत्रैविध्यम्+उपदर्शितम् (मा.मे. ५३) | गागा-
----------------------------
१.नियतम्+उपलब्धवतः पर्वते तत्+दर्शनात्+अग्निज्ञानम् | यः+तु प्रतिपन्नम्+अर्थम्+ परमनुमानेन प्रतिपिपादयिषति तेन साधनम्+ प्रयोक्तव्यम् | [शा.दी.६१-६४]

119.
भट्टेन+अपि भाट्टचिन्तामणौ स्वार्थपरार्थभेदेन अनुमानद्वैविध्यम्+उपन्यस्तम् [१]
	माधवसरस्वती तु अन्वयव्यतिरेकि-केवलान्वयिभेदेन द्विविधम्+अनुमानम्+इति+अवादीत् सर्वदर्शनकौमुद्याम् | [२]
	२-२-३ प्राभाकरसिद्धान्तः – शाबरभाष्यानुरोधम्+अनुमानम्+ द्विविधम् प्रत्यक्षतोदृष्टसम्बन्धम्+, सामान्यतोदृष्टसम्बन्धम्+ च+इति [३] | धूमाकृतिविज्ञानात्+अग्न्याकृतिविज्ञानम्+ प्रथमस्य, गतिपूर्विकाम्+ देवदत्तस्य देशान्तरप्राप्तिम्+अभिलक्ष्य सूर्ये+अपि गतिस्मरणम्+ द्वितीयस्य च क्रमेण+उदाहरणम्+ भवति |
	इदम्+ च द्वैविध्यम् प्रमेयद्वैविध्यम्+उपलक्ष्येति प्रभाकरगुरुः | विशेषात् विशेषावगतिः+एकत्र, अन्यत्र च सामान्यात् सामान्यावगतिः+इति तस्य+अभिप्रायः [४] | एवम् च अनुमानस्य प्रमेयम्+ द्विधा भिद्यते+ इति सारः |
------------------------------
१.तत्+च+अनुमानम्+ द्विविधम् | स्वार्थम्+ परामर्थम् च | परामर्शेन स्वस्य+एव साध्यज्ञानजनकम्+ स्वार्थम् | प्रतिज्ञाद्यवयवप्रयोगेण परस्य साध्यज्ञानजनकम्+ परार्थम् | [भा.चि.३०]
२.तत्+च+अन्वयव्यतिरेकि केवलान्वयि च+इति द्विविधम् | केवलव्यतिरेकि तु न प्रमाणम्+अतिप्रसङ्गकत्वात्+इति+आहुः | [सः+.कौ.९७]
३.तत्+तु द्विविधम् – प्रत्यक्षतोदृष्टसम्बन्धम्+-सामान्यतोदृष्टसम्बन्धम्+ च | प्रत्यक्षतोदृष्टसम्बन्धम्+ यथा - धूमाकृतिविज्ञानात् अग्न्याकृतिविज्ञानम् | सामान्यतोदृष्टसम्बन्धम्+ यथा - देवदत्तस्य गतिपूर्विकाम्+ देशान्तरप्राप्तिम्+उपलभ्य आदित्ये+अपि गतिस्मरणम् | [बृहती ९०-१०१]
४.अथ प्रमेयद्वैविध्यम्+अङ्गीकृत्य एतत्+उच्यते - एकत्र विशेषाद्विशेषः+अवगम्यते, अन्यत्र सामान्यात् सामान्यावगतिः | [बृहती ९७]

120.
	यथोक्तम्+ प्रकरणपञ्चिकायाम् "प्रमेयम्+अनुमानस्य दृष्टादृष्टस्वलक्षणम्" (प्र.प. २१४) इति | दृष्टस्वलक्षणम्+ यथावह्न्यादि | अदृष्टस्वलक्षणम्+ यथा - कर्मादि |
	वस्तुतः अनुमानम्+ द्विधा समुत्पद्यमानम्+ सत् भिद्यते स्वार्थानुमानम्+ परार्थानुमानम्+ च+इति | स्वयम्+अनुमानोत्पादकसामग्र्या अवगम्यमानम्+ प्रथमम् | इतरप्रयुक्तवाक्यबोधितम्+ च द्वितीयम्+इति शालिकनाथः प्रकरणपञ्चिकायाम्+ प्रत्यपीपदत् [१] | शालिकनाथोक्तम्+एव अनूदितवान् रामानुजाचार्यः तन्त्ररहस्ये [२] |
	२-२-४ समीक्षणम् – न्यायसूत्रकारानुरोधम्+ पूर्ववत् शेषवत्-सामान्यतोदृष्टभेदेन त्रिविधम्+अनुमानम् | वात्स्यायनेन+अपि+अयम्+ विभागः समादृतः, अन्यथा सोदाहरणम्+ व्याख्यातः+च | उद्योतकरः इदम्+प्रथमतया अन्वयव्यतिरेकि, अन्वयि, व्यतिरेकि च+इति त्रिधा अनुमानम्+ विभक्तवान् लिङ्गविशेषानुरोधम् [३] | वाचस्पतिमिश्रः वीतावीतभेदेन अनुमानम्+ द्विविधम्+इति, तत्र वीतम्+ पूर्ववत्-सामान्यतोदृष्टभेदेन द्विविधम्, अवीतम्+ पुनः शेषवत् अथवा परिशेषापरपर्यायम्+एवम्+एव+इति न्यरूरुपत् [४] |
-------------------------------
१.परप्रत्यायनेच्छूनाम्+अनुमोदयसाधनम् |
    वचनम्+ दूषणैः+सार्धम्+अर्थात्+एतेन वर्णितम् ||
	द्वेधा अनुमानम्+उत्पद्यते  स्वयमनुसंहितया अनुमानोत्पादकसामग्र्या, परप्रयुक्तवाक्योद्बोधितया वा | [प्र.प.२२०]
२.तत्+च+अनुमानम्+ स्वार्थपरार्थभेदेन द्विविधम् | स्वयमनुसंहितया सामग्र्या अनुमानोत्पत्तिः स्वार्थम् | परप्रयुक्तवाक्योद्बोधितया तु परार्थम् | [त.र.११]
३.Dhruva,A.B., “Trividham Anumanam”, Proceedings of the First Oriental Conference,Poona, 1919.
४.तत्र+अवीतम्+ शेषवत्, वीतम्+ द्वेधा-पूर्ववत् सामान्यतोदृष्टम्+ च [सा.त.कौ.५]

121.
	स्वार्थ-परार्थभेदेन इदम्प्रथमतया अनुमानविभागम्+उपादर्शयत् प्रशस्तपादः स्वभाष्ये, यः+ वा अद्यावधि नव्यनैयायिकैः+अपि प्रामाणिकतया स्वीक्रियते | बौद्धैः+अपि एवम्+एव+अनुमानविभागः स्वग्रन्थेषु कृतः | समीचीनः+अयम्+ विभागः | जगति स्वयंगृहीतस्य+एव+अर्थस्य परम्+ प्रति बोधयितुम् ईष्ठे सकलः+अपि जनः | अतः प्रथमतः स्वार्थानुमानम्+, पश्चात् परार्थानुमानम्+इति सम्यक्तरः+अयम्+ पन्थाः | स्वार्थानुमाने विषयः स्वयम्+ गृह्यते, परार्थानुमाने सः+ एव शब्दप्रयोगपुरस्सरम्+ परम्+ प्रति बोध्यते | अयम्+एव द्वयोः+भेदः | अतः+ एव स्वार्थानुमानापेक्षया परार्थानुमाने बहवः हेत्वाभासाः+च स्युः |
	तदनन्तरकालिकाः नव्यनैयायिकाः+च केशवमिश्रान्नंभट्टादयः इमम्+ विभागम्+ समीचीनम्+ मन्यमानाः स्वग्रन्थेषु अनुसरन्ति स्म | यद्यपि केवलान्वय्यादिविभागः कैश्चित्+उपदर्शितः; तथापि सः+ केवलम्+ लिङ्गानाम्+एव विभागः+ इति+उक्तौ+औचित्यम्+ वर्तते+ इति बहुभिः+अयम्+ परित्यक्तः |
	प्राचीनैः भाट्टैः प्राभाकरैः+च प्रत्यक्षतोदृष्टसम्बन्ध-सामान्यतोदृष्टसम्बन्धभेदेन द्विधा यद्यपि+अनुमानम्+ विभक्तम् | अथापि नव्याः मीमांसकाः समीचीने नैयायिकमतः+ एव गौरवम्+ सूचयन्तः स्वार्थ-परार्थविभागः+ एव बद्धादराः तत्+अनुसारिणः शोभन्ते |
	त्रिषु+अपि मतेषु नव्यैः+अनुसृतः स्वार्थपरार्थविभागः नैयायिकोपज्ञः+ एव समुचितः+ इति वक्तुम्+ शक्यते |

122.
	२-३ व्याप्तिलक्षणम्
	२-३-१ न्यायसिद्धान्तः – व्याप्तिः+इयम्+ भाष्यकारेण वात्स्यायनेन अनुमानसूत्रव्याख्यानावसरे लिङ्गलिङ्गिनोः सम्बन्धदर्शनम् इत्यत्र सम्बन्धपदेन असूचि (न्या.भा. २९१) | वार्तिककारेण भारद्वाजोद्योतकरेण "तत्पूर्वकम्+"इति+अस्य व्याख्यानावसरे प्रथमप्रत्यक्षतया भाष्यकारेण व्याख्यातम्+अवलम्ब्य+एव लिङ्गलिङ्गिसम्बन्धदर्शनम् आद्यम्+ प्रत्यक्षम् इति सः+ एव सम्बन्धः निरदेशि (न्या.वा. २९२) |
	लिङ्गलिङ्गिनोः सम्बन्धम्+इमम्+ प्रथमतः वार्तिककारः व्याप्तिपदेन व्याजहार (न्या.वा. ३०१) | ततः पश्चात् टीकाकारः वाचस्पतिमिश्रः तथा बहुवारम्+ व्यवाहरत् (ता.टी. ३०३) | अयम्+ च सम्बन्धः स्वाभाविकः नियतः+च यदि, तदा गमकः+ भवति | अतः नियतः सम्बन्धः व्याप्त्यपरपर्यायः अनुमानाङ्गम्+ भवितुम्+अर्हति [१] |
	न्यायमञ्जरीकारः जयन्तभट्टः "यत्+दर्शनात् यत्र यस्य प्रतीतिः+भवति, अस्ति कश्चन सम्बन्धः तयोः+अर्थयोः | सः+ च सम्बन्धः तादात्म्य-तदुत्पत्तिरूपः न हि सम्भवति | साहचर्यम्+एव सः+ सम्बन्धः+ इति नैयायिकमतम् | अयम्+एव अविनाभावः+ इति+उच्यते"
---------------------------
१.यः+ वा सः+ वास्तुः+ सम्बन्धः केवलम्+ यस्य+असौ स्वाभाविकः, नियतः, सः+ एव गमकः+ गम्यः+च+इतरः सम्बन्धीति युज्यते | तथा हि धूमादीनाम्+ वह्न्यादिसम्बन्धः स्वाभाविकः | न तु वह्न्यादीनाम्+ धूमादिभिः | [ता.टी.३०९]

123.
 इति+अभिदधे [१] | इदम्+प्रथमतया अनेन अन्तर्व्याप्तिः बहिर्व्याप्तिः+इति नूतनः व्याप्तिविभागः कृतः |
	साध्यसाधनयोः व्याप्तिः कणादेन प्रसिद्धिः+इति+उक्ता (वै.द. ३-१-१४) | प्रशस्तपादः+तु अविनाभावपदेन व्याप्तिम्+उवाच | तद्ग्रहणप्रकारः विधिः+इति+उक्तवान् किरणावल्याम् उदयनाचार्यः [२] |
	व्यापकस्य व्याप्याधिकरणोपाध्यभावविशिष्टः सम्बन्धः व्याप्तिः+इति शिवादित्यः सप्तपदार्थ्याम् (सः+.प. ७०) | सा च+इयम्+ व्याप्तिः सिद्धान्ते+अस्मिन् प्रमुखम्+ स्थानम्+अधिरोहति अनुमानप्रमाणमूलभूतत्वात् | बहूनि व्याप्तिलक्षणानि बहुभिः प्रणीतानि, येषु वा तदनन्तरकालिकैः दोषाः समुद्भाविताः | विस्तरभिया न तानि सर्वाणि अत्र समुपस्थाप्यन्ते | सिद्धान्तव्याप्तिलक्षम्+ मणिकारोक्तम्+ तु+इदम् - “प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नम्+ यत्+न भवति तेन समम्+ तस्य सामानाधिकरण्यम्+ व्याप्तिः" (गादा. ३०७) इति | तेन+एव पुनः विशेषव्याप्तिलक्षणानि त्रीणि+एवम्+ प्रतिपादितानि पश्चात् | यथा -
	क) यत्+वा प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावप्रतियोगिना सामानाधिकरण्यम्,
--------------------------
१.अतः+ यत्+दर्शनात्+अत्र प्रतीतिः+उपजायते |
    तयोः+अस्ति+अर्थयोः कश्चित्सम्बन्धः+ इति मन्महे ||
    तदात्मतातदुत्पत्ती न श्रद्दधति तद्विदः |
    साहचर्यम्+ तु सम्बन्धः+ इति नः+ हृदयङ्गमम् ||
    तस्मिन् सति+एव भवने न विना भवनम्+ ततः |
    अयम्+एव+अविनाभावः+ नियमः सहचारिता || [न्या.म.१२१]
२.विधिः+तु अविनाभावग्रहणप्रकारः | [किर.२९५]

124.
	ख) यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समम्+ तस्य सामानाधिकरण्यम्+ वा,
	ग) स्वसमानाधिकरणान्योन्याभावाप्रतियोगि यद्वत्कत्वम्+ वा (गादा. ५५९-६७) इति |
	इमानि च लक्षणानि तदनन्तरकालिकैः रघुनाथशिरोमणिमधुरानाथ – गदाधर-जगदीशादिभिः बहुधा व्याख्यातानि | बहूनि व्याख्यानानि+इति प्रकृते अप्रस्तुतया विस्तरभिया च न+अत्र तानि प्रस्तुतानि |
	मुक्तावल्याम्+ विश्वनाथः हेत्वधिकरणवृत्तिः यः+अभावः तत्+अप्रतियोगिना साध्येन सह हेतोः सामानाधिकरण्यम्+ व्याप्तिः+इति+अब्रवीत् [१] | अन्नंभट्टः+तु यत्र यत्र धूमः+तत्र+अग्निः+इति साहचर्यनियमः व्याप्तिः+इति+उक्त्वा (त.सः+. ३४), साहचर्यम्+ सामानाधिकरण्यम्+ तस्य नियमः, अर्थात् हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम्+ व्याप्तिः+इति विवृणोति स्म | धूमव्यापकवह्निसामानाधिकरण्यम्+ व्याप्तिः इति न्यायबोधिन्याम्+ गोवर्धनः (न्या.बो. ३६) |
	सा च+इयम्+ व्याप्तिः भूयः+दर्शनग्राह्या अन्वयव्यतिरेकभेदेन सिद्धान्ते+अस्मिन् द्विधा भिद्यते | यथा - भावयोः साहचर्यम् अन्वयव्याप्तिः, अभावयोः साहचर्यम्+ व्यतिरेकव्याप्तिः | अन्वयः भावः, व्यतिरेकः+तु+अभावः | इयान् विशेषः यत् - यः व्याप्य-
-------------------------
१.अथवा हेतुमत्+निष्ठविरहाप्रतियोगिना |
    साध्येन हेतोः+एकाधिकरण्यम्+ व्याप्तिः+उच्यते || [कारि.६९]

125.
व्यापकभावः भावयोः दृष्टः अन्वयव्याप्तौ,सः+ व्यतिरेकव्याप्तौ अभावयोः विपर्यस्तः+ भवति+इति [१] |
	२-३-२ भाट्टसिद्धान्तः – कौमारिलैः+अपि व्याप्तिस्वरूपम्+एवम्+ प्रत्यपादि - नियतसम्बन्धः व्याप्तिः+इति | हेतुसाध्ययोः नियतः सम्बन्धः संयोगः, समवायः, एकार्थसमवायः, कार्यकारणभावः, तादात्म्यलक्षणः+ वा व्याप्तिः (शा.दी. ६०) | न+एते सम्बन्धाः प्रयोजकाः गम्यगमकभावे | कृत्तिकारोहिण्यादीनाम्+ तत्+अभावे+अपि लिङ्गलिङ्गिभावस्य+उपपत्तेः | एवम्+एव कार्यस्य+अपि कारणगमकता न कार्यत्वनिबन्धना किन्तु नियतत्वप्रयुक्ता [२] |
	अनुमानव्यवहारे व्याप्तिलक्षणः अयम्+ सम्बन्धः अङ्गम्+इति एतेषाम्+ मतम् | व्याप्यम्+अधिकदेशकालावृत्तिः+, व्यापकम्+ च अधिकदेशवृत्तिः+ [३] | एवम् च+एतत्+उक्तम्+ भवति यत् - दृश्यमानेषु देशकालादिषु यः हेतोः साध्येन सह सहभावः सः+ एव नियमः | तेन नियमेन यस्य येन यथादृष्टेषु देशकालादिषु येन केन+अपि सम्बन्धेन पूर्वोक्तेन साहित्यम्+ नियततया उपलभ्यते सा व्याप्तिः+इति | सा च व्याप्तिः भूयोदर्शनेन व्यभिचारादर्शनेन सम्यगव-
---------------------------
१.भावसामान्ययोः+यत्+वत् तथा+एव तत्+अभावयोः |
    भावयोः साहचर्यम्+ यत्+अन्वयम्+ तत्प्रचक्षते ||
     व्यतिरेकम्+ तु मन्यन्ते साहित्यम्+ तत्+अभावयोः |
     इयान्+एव विशेषः+तु भावयोः+यादृशी ययोः ||
     व्याप्यव्यापकता सा+एव व्यत्यस्ता तत्+अभावयोः | [न्या.म.१२३]
२.सम्बन्धः+ व्याप्तिः+इष्टात्र लिङ्गधर्मस्य लिङ्गिना | [श्लो.वा.३४८]
३.व्याप्यस्य गमकत्वम्+ च व्यापकम्+ गम्यम्+इष्यते |
    यः+ यस्य देशकालाभ्याम्+ समः+ न्यूनः+अपि वा भवेत् ||
    सः+ व्याप्यः+ व्यापकः+तस्य समः+ वा+अभ्यधिकः+अपि वा | [तत्र+एव ३४८]

126.
गम्यते [१] | व्याप्तिः, अविनाभावः, नियमः, प्रतिबन्धः, अव्यभिचारः+ इति अनर्थान्तरम् | तथा+एव व्याप्यम्+, नियम्यम्+, गमकम्+, लिङ्गम्+, साधनम्+इति च पर्यायाः [२] |
	मानमेयोदये तु स्वाभाविकसम्बन्धः व्याप्तिः+इति+उक्तम् | अत्र उपाधिराहित्यम्+ स्वाभाविकत्वम् | अर्थात् निरुपाधिकसम्बन्धरूपा व्याप्तिः+इति फलितम् [३] | सा च व्याप्तिः अन्वयव्याप्तिः व्यतिरेकव्याप्तिः+इति द्विधा भिद्यते | सति साधने साध्यसद्भावः अन्वयव्याप्तिः | सति साध्याभावे हेतोः+अपि+अभावः व्यतिरेकव्याप्तिः [४] |
	गागाभट्टः+तु भाट्टचिन्तामणौ अत्र "गौडमैथिलसर्वस्वम्" इति+उपक्रम्य नव्यन्यायसरण्या बहूनि व्याप्तिलक्षणानि+उपन्यस्य, “हेतुसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकसाध्यवत्वावच्छिन्न- वृत्तित्वम्+ व्याप्तिः" इति जरन्मीमांसकमतम्+उपन्यस्य, “यादृशप्रतियोगितावच्छीन्नानधिकरणत्वम्+ हेतुम्+अतः तादृशप्रति-
------------------------------
१.भूयोदर्शनगम्या च व्याप्तिः सामान्यधर्मयोः |
    ज्ञायते भेदहानेन क्वचित्+च+अपि विशेषयोः || [तत्र+एव ३५०]
२.व्याप्तिः+नियमः प्रतिबन्धः+अव्यभिचारः+तथा+अविनाभावः |
    व्याप्यम्+ पुनः+नियम्यम्+ गमकम्+ लिङ्गम्+ च साधनम्+ हेतुः ||
    इति+उभयोः पर्यायाः+ इति तस्य तु दर्शनम्+ त्रिविधम् | [मा.मे.४८]
३.स्वाभाविकः सम्बन्धः+ व्याप्तिः | स्वाभाविकत्वम् उपाधिराहित्यम् | उपाधिः+इति च साध्यस्य साक्षात्प्रयोजकम्+ हेत्वन्तरम्+उच्यते | [तत्र+एव २६]
४.द्वेधा हि व्याप्तिः अन्वयव्याप्तिः व्यतिरेकव्याप्तिः+च+इति | तत्र साधनस्य सद्भावे साध्यस्य+अपि सद्भावः अन्वयव्याप्तिः | साध्यस्य+अभावे साधनस्य+अभावः व्यतिरेकव्याप्तिः | [मा.मे.५३-५५]

127.
योगितानवच्छेदकत्वस्य विवक्षितत्वात्" (भा.चि. २६) इति ताम्+अलिलक्षत् |
	२-३-३ प्राभाकरसिद्धान्तः – अनुमानलक्षणघटकज्ञातसम्बन्धस्य+इति पदेन+एव व्याप्तिः+अभिहिता | प्रभाकरः कथयति बृहत्याम्+ यथा "व्याप्यम्+ हि दृष्ट्+ हि व्यापकम्+ गमयति" (बृहती ९३) इति | तेन+इदम्+अवगम्यते यत्+ दृष्टस्य व्याप्यस्य व्यापकावगमसामर्थ्यम्+ यत्+ वर्तते सः+एव व्याप्तिः+इति | अव्यभिचरितत्वम्+इत्यर्थः | शालिकनाथः ॠजुविमलपञ्चिकायाम्+ प्रतिपादयति अमुम्+एव+अभिप्रायम्+ मनसिकृत्य+एवम्, “अव्यभिचारः+ हि व्याप्तिः | अव्यभिचारः+च सकलदेशकालव्यापित्वम्" (बृहती ९५) इति | सः+ च+अव्यभिचारः कथम्+ ज्ञायते+ इति+उक्तौ भूयोदर्शनेन+इति तत्र+एव तेन प्रत्यपादि [१] 
	एवम् च हेतुहेतुमतोः नियतसाहचर्यम्+ व्याप्तिः+इति+उक्तम्+ भवति | प्रत्यपादि च+एवम्+एव प्रकरणपञ्चिकायाम्+ शालिकनाथेन 'ज्ञातसम्बन्धनियमः+' पदव्याख्याने सोदाहरणम् [२] | एतावता निरुपाधिकसम्बन्धः व्याप्तिः+इति+उक्तम्+ भवति । अत्र+उपाधिशून्यता अन्वयव्यतिरेकाभ्याम्+  गृह्यते | असकृद्दर्शननिबन्धनम्+ च+एतत् (प्र.प. २०६) |
-----------------------------
१.अव्यभिचारः+तु+असकृद्दर्शनगम्यः | [बृहती प. ९६]
२.तस्मात् कार्यकारणभावादयः+ एव सम्बन्धाः+ यस्य येन नियता अव्यभिचारिणः, सः+ हेतुः+इति दर्शयितुम्+ 'ज्ञातसम्बन्धनियमस्य' इति+उक्तम् | धूमस्य कार्यस्य कारणसम्बन्धः+ नियतः, अग्नेः+तु+अनियतः | [प्र.प.२०२]

128.
	एवम् स्थिते नन्दीश्वरः प्रभाकरविजये 'सकृद्दर्शनगम्या व्याप्तिः+'इति कथयन्, भूयोदर्शनान्+आवश्यकताम्+ बहुशः प्रतिपादयति [१] |
	वह्निधूमयोः सम्बन्धनियमे प्रथमम्+ प्रत्यक्षम्+एव प्रमाणम् | निरुपाधिकत्वनिश्चयः+च भूयोदर्शनेन | यत्नतः अन्विष्यमाणस्य+अपि उपाधेः+तत्र+अदर्शनात् | अतः भूयोदर्शनम् अर्थवदिति+एव प्राभाकराणाम्+ राद्धान्तः+ इति ॠजुविमलपञ्चिकातः, प्रकरणपञ्चिकातः+च अवगम्यते [२] | उपरितनः नन्दिकेश्वरसिद्धान्तः तत्+उपज्ञः+ एव+इति प्राचीनप्राभाकरग्रन्थपरिशीलनेन प्रतिभाति |
	प्राभाकरमतानुरोधम्+ नियमापरपर्यायायाः व्याप्तेः सम्बन्धत्वम्+ न+अस्ति [३] | तथा+एव तस्याः तादृशसम्बन्धरूपतया अनुमानकारणता च न+अस्ति | नहि नाम स्वस्वामिभावादिव्यतिरिक्तः व्याप्तिः+नामापरः सम्बन्धः कश्चन वरीवर्ति | अतः कार्यकारणभावादिः सम्बन्धः+ एव कस्यचित्+ व्यापकः, कस्यचित्+तु न व्यापकः+ इति लोकानुभवः (बृहती प. ९५) |
------------------------------
१.अतः+ न भूयोदर्शनेन तत्त्वग्रहणः+ उपयोगः | [प्र.वि.९९]
२.ज्ञायते – न+अयम्+ तत्+उपाधिकः+ इति एतत्+च+असकृद्दर्शनप्रभावात्+इति+उक्तम् | [बृहती प.९३] प्रयत्नेन+अन्विष्यमाणे औपाधिकत्वानवगमात् | तत्+च+एतत्+ भूयोदर्शनायत्तम्+इति मन्वानाः+ आचार्याः+ भूयोदर्शनम्+आदृतवन्तः | [प्र.प.२०५]
३.अनुगमन – नियमन – व्याप्तिरूपाः+तु सम्बन्धाः+ एव+अयुक्ताः | क्रियागर्भत्वात् सम्बन्धस्य | अग्न्यादीनाम्+ धूमादीन् प्रति अनुगमननियमव्यापनक्रियासः+म्भवात् [प्र.प.२०२] |

129.
	यस्य वा केनचन सम्बन्धेन व्याप्यता तस्य+एव तम्+ प्रति गमकता अङ्गीकार्या | यथा – धूमः+ हि वह्निकार्यतया वह्निसंयोगितया व्याप्तः+ इति तम्+ प्रति तस्य गमकत्वम् [१] | न तथा वह्नेः सर्वदा धूमसम्बन्धित्वम्+ वर्तते+ इति सम्बन्धाव्याप्ततया न तस्य गमकत्वम् (बृहती ९५) |
	२-३-४ समीक्षणम् – व्याप्तिः+इति+इदम्+ पदम्+ ऐदम्प्राथम्येन न्यायग्रन्थेषु न्यायवार्तिककारेण भारद्वाजोद्योतकरेण प्रायोजि | तत्प्राक्तनाभ्याम्+ वात्स्यायन-गौतमाभ्याम् इदम्+ पदम्+ न प्रयुक्तम् | अनेकबौद्धकथाप्रसङ्गव्यापृतेन, तत्सिद्धान्तखण्डनपण्डितेन च वार्तिककारेण तेभ्यः+ एव+इदम्+ पदम्+ परिगृहीतम्+अस्मिन् अर्थे प्रयुक्तम्+इति तर्क्यते | श्लोकवार्तिके कुमारिलभट्टेन, बृहत्याम्+ प्रभाकरेण च व्याप्तिः+इति पदम्+ प्रयुक्तम्
	वि-आप्तिः व्याप्तिः | अयम्+ कश्चन विलक्षणः+सम्बन्धः | अयम्+ च व्याप्यव्यापकयोः+मध्ये वर्तमानः+ उच्यते | यथा - “पर्वतः+ वह्निमान् धूमवत्त्वात् " इति सर्वप्रसिद्धे वाक्ये धूमवह्न्योः व्याप्यव्यापकभावः | सर्वत्र साध्यम्+ व्यापकम्+, साधनम्+ च व्याप्यम्+इति नियमः | अयम्+एव सम्बन्धः लिङ्गलिङ्गिसम्बन्धः, गम्य-गमकभावः, साध्य-साधनभावः, गमक-गम्यभावः, साधन-साध्यभावः, अविनाभावनियमः इत्यादिपदैः+उच्यते [२] |
------------------------------
१.यः कश्चित् येन यस्य+इह सम्बन्धः+ निरुपाधिकः |
   प्रत्यक्षादिप्रमासिद्धः सः+ तस्य गमकः+ मतः || [प्र.प.२०६]
२.आचार्यः,वि, “कार्यकारणभावः,” S.V.U.O.J. Vol.IV, 1961.

130.
	कणादेन प्रसिद्धिः+इति, साङ्ख्यैः+योगैः+च प्रतिबन्धः+ इति, जयन्तभट्टेन साध्याविनाभावितेति, बहुलतया नव्यनैयायिकैः व्याप्तिः+इति, जैनैः अन्यथानुपपत्तिः अथवा अन्यथानुपपन्नत्वम्+इति, प्रशस्तपादेन च अविनाभावः+ इति च+अयम्+एव तत्तद्ग्रन्थेषु निर्दिष्टः (I.T.K. 146) | सर्वेषु+अपि+एषु व्याप्तिः+इति पदम्+एव नव्यैः दार्शनिकैः अतिमात्रम्+आदृतम् |
	उपरितनसम्बन्धबोधकतया अस्य पदस्य प्रयोगे प्रायः नैयायिकमतम्+एव भाट्टैः प्राभाकरैः अनुसृतम्+इव प्रतिभाति | भाट्टप्रस्थानमूलपुरुषेण कुमारिलभट्टेन, तत्+अनुयायिभिः, प्राभाकरप्रस्थानप्रारम्भकेण प्रभाकरेण, तन्मार्गावलम्बिभिः+च व्याप्तिपदस्य प्रयुक्तत्वात् | व्याप्तिस्वरूपनिरूपणे, तद्विभागे च नैयायिकमतम्+ मात्रया+अपि न+अतिक्रामन्ति मीमांसकाः+ इति तत्+तद्ग्रन्थदर्शनेन+अस्माभिः+अवगम्यते |
	व्याप्तिः+इयम्+ भूयोदर्शनजन्येति यत्+नैयायिकैः+उपन्यस्तम्+ तत्र+अपि न+अस्ति मीमांसकानाम्+असम्मतिः | किन्तु प्राभाकरविजयकर्त्रा नन्दीश्वरेण सकृद्दर्शनगम्य+एव व्याप्तिः+इति प्रत्यपादि | तत्+तु प्राचीनैः प्राभाकरैः कुत्र+अपि न+उक्तम् | परन्तु प्रकरणपञ्चिकायाम्+ शालिकनाथपङ्क्तिषु (प्र.प. २०५) भूयोदर्शने अनास्था मनाक् सूचितेव प्रतिभाति |
	सम्बन्धस्य क्रियागर्भत्वम्+अभ्युपगच्छद्भिः प्राभाकरैः व्याप्तेः सम्बन्धत्वम्+ न+ऊररीकृतम् | नैयायिकैः भाट्टैः+च तस्याः सम्बन्धत्वम्+ स्पष्टम्+उक्तम् | वस्तुतः प्राभाकरैः+अपि साधारणसम्बन्धरूपत्वम्+एव

131.
 तस्याः प्रतिषिद्धम्, किन्तु विलक्षणसम्बन्धरूपता तेषाम्+अपि इष्टैव+इति प्रतिभाति (प्र.प. २०६) | सम्बन्धनियमे प्रथमम्+ प्रत्यक्षम्+एव प्रमाणम्+इति यत्प्राभाकरैः+अङ्गीकृतम्+ तत्+नैयायिकैः+न+अभ्युपगम्यते | अनुभवाननुरोधित्वात् (I.T.K. 159) |
	२-४ व्याप्तिग्रहोपायः
	२-४-१ न्यायसिद्धान्तः – व्याप्तिज्ञानस्य+एव व्याप्तिग्रहः+ इति व्यपदेशः न्यायशास्त्रे | व्याप्तिज्ञानोपायाभावात् अनुमा+एव न सिध्यति+इति कथयन्ति चार्वाकाः | अतः अनुमानप्रामाण्यौपयिकव्याप्तिज्ञाननिरूपणार्थम्+ तदुपायः दार्शनिकैः+ महता आग्रहेण प्रदर्श्यते |
	न्यायमञ्जरीकारेण जयन्तभट्टेन व्याप्तिग्रहणोपायपम्+ प्रथमतः प्रयुक्तम् [१] | तेन व्यभिचारज्ञानविरहसहकृतसहचारदर्शनस्य+एव व्याप्तिज्ञानोपायत्वम्+ प्रादर्शि [२] | नैयायिकमते व्यभिचारनिश्चयाभावसहकृतेन सहचारदर्शनेन व्याप्तिज्ञानम्+ भवति+इति तत्त्वचिन्तामण्याम्+ गङ्गेशोपाध्यायेन प्रत्यपादि [३] | अर्थात् व्यभिचाराग्रहः सहचारग्रहः+च व्याप्तिः ग्राहयति+इति सिध्यति |
-----------------------------
१.तस्मात्+नियमवत् तद्ग्रहणोपायः+अपि+अस्ति+इति सिद्धम् | [न्या.म. १२२-२३]
२.Gupta,B., “Pramanasamagrivada of Jayanta Bhatta”., AIOC XXV, Sp: pp. 287-88 [1966].
३.व्यभिचारज्ञानविरहसहकृतम्+ सहचारदर्शनम्+ व्याप्तिग्राहकम् | ज्ञानम्+ निश्चयः शंका च | सा च क्वचित्+उपाधिसन्देहात्, क्वचित् विशेषादर्शनसहितसाधारणधर्मदर्शनात्; तद्विरहः+च क्वचित् विपक्षबाधकतर्कात्; क्वचित् स्वतःसिद्धः+ एव [गादा.६६२]

132.
	मुक्तावलीकारः विश्वनाथः+अपि व्यभिचाराग्रहः सहचारग्रहः+च व्याप्तिग्रहे हेतुः+इति अभिदधे [१] | व्यभिचाराग्रहस्य प्रतिबन्धकाभानविधया कारणत्वम् | अन्वयव्यतिरेकाभ्याम्+ सहचारग्रहस्य+अपि कारणता | भूयोदर्शनम्+ तु न व्याप्तिग्रहे हेतुः | व्यभिचारविरहे सकृत्+दर्शनेन+अपि व्याप्तिज्ञानोदयात् | भूयोदर्शनम्+ तु व्यभिचारशङ्काविधूननद्वारा सहकारि भवति (मुक्ता. ७८- ८०) | अतः+ एवम् प्रत्यपादि केशवमिश्रेण तर्कभाषायाम्, यथा - “तथा च सति+उपाध्यभावजनितसंस्कारसहकृतेन भूयोदर्शन- जनितसंस्कारसहकृतेन साहचर्यग्राहिणा प्रत्यक्षेण+एव धूमाग्न्योः व्याप्तिः+अवधार्यते" (त.भा. ३५) इति |
	२-४-२ भाट्टसिद्धान्तः - व्याप्तिग्रहः व्याप्तिज्ञानम्+इत्यर्थः | तत्+च भूयोदर्शनगम्यम्+इति भाट्टमतम् | यदि भूयोदर्शनमात्रम्+ तत्र कारणम्+इति+उच्यते तर्हि मैत्रीतनयत्वश्यामत्वयोः+अपि सत्त्वात्+ व्यभिचारः | अतः न केवलम्+ भूयोदर्शनम्+ किन्तु प्रमाणोत्पत्त्यनुकूलतर्कः+अपि तत्र कारणम्+इति निश्चितम् (मा.मे. ३४) | एवम् च तर्कसहकृतम्+ भूयोदर्शनम्+ व्याप्तिज्ञानम्+ जनयति इति तस्य व्याप्तिज्ञानजनकत्वम्+ सूपपादम् [२] |
	व्याप्तिग्रहोपायः+च व्यभिचाराग्रहः, सहचारग्रहः+च | अर्थाद्व्यभिचारज्ञानविरहसहकृतसहचारज्ञानम्+ व्याप्तिग्राहकम्+इति
---------------------------------
१.व्यभिचारस्याग्रहः+अपि सहचारग्रहः+तथा |
    हेतुः+व्याप्तिग्रहे तर्कः क्वचित्+शङ्कानिवर्तकः || [कारि.१३७] |
२.तत्+एवम्+ तर्कसहायेन भूयोदर्शनेन+एव निरुपाधिकसम्बन्धः+अवधार्यते |
    भूयोदर्शनतः शक्या दृश्या दृश्योपाधिनिराक्रिया |
    अदृश्योपाधिशङ्का तु तर्कैः+एव निरस्यते || [मा.मे.४७]

133.
 सिद्धम् (भा.चि. २५) | न केवलम्+ भूयोदर्शनम्+ हेतुः+भवितुम्+अर्हति, व्यभिचारस्मरणाभावे सकृद्दर्शनेन+अपि व्याप्तिज्ञानोदयात् | व्यभिचारशङ्कानिवर्तकतया भूयोदर्शनस्य क्वचित्+उपयोगः | क्वचित्+च तर्कः+ एव व्यभिचारशङ्कानिवर्तकः |
	अथ संनिकृष्टयोः महानसीयवह्निधूमयोः सहचारग्रहे+अपि अन्येषाम्+ वह्निधूमानाम्+ संनिकर्षाभावात् सहचारप्रत्यक्षाभावः+ इति निखिलेषु धूमेषु कथम्+ नाम व्याप्तिः+गृह्यते इति चेत् - सत्यम् | सामान्यलक्षणाप्रत्यासत्त्या अलौकिकसंनिकर्षवशात् निखिलवह्निधूमसहचारप्रत्यक्षस्य सम्भवात् निखिलधूमेषु व्याप्तिग्रहः संभवि+इति न का+अपि+अनुपपत्तिः (भा.चि. २७) | अतः भूयोदर्शनसहकृततर्कज्ञानम्+ व्यभिचारज्ञानविरहसहकृतसहचारज्ञानद्वारा व्याप्तिम्+ ग्राहयति+इति संक्षेपः |
	२-४-३ प्राभाकरसिद्धान्तः - व्याप्तिग्रहः व्याप्तिज्ञानम् | अस्य व्याप्तिज्ञानस्य+उत्पत्तौ विवदन्ते वादिनः | प्राभाकराः+तु अव्यभिचारः व्याप्तिः+इति वदन्ति | सः+ च+अव्यभिचारः कथम्+ गृह्यते+ इत्यत्र प्रभाकरः कथयति बृहत्याम् - 'अव्यभिचारः असकृद्दर्शनगम्यः' इति | अर्थात् किम्+आयातम्? भूयोदर्शनेन+एव व्याप्तिः गृह्यते+ इति |
	किन्तु प्राभाकरैकदेशी नन्दीश्वरः प्रभाकरविजये सकृद्दर्शनगम्यत्वम्+एव व्याप्तेः लक्षणम्+ प्रत्यपीपदत् (प्र.वि. ९८) |

134.
 न तावता सः+ तूष्णीम्+ तिष्ठति किन्तु व्याप्तिग्रहे भूयोदर्शनम्+अनावश्यकम्+इति च निरूपयति [१] |
	नन्दीश्वरादन्यैः+च भूयोदर्शनस्य अङ्गीकृततया ॠते तस्मात् अन्येषाम्+ प्राभाकराणाम्+, भूयोदर्शनसहकृतम्+ तर्कज्ञानम्+ व्यभिचारज्ञानविरहसहकृतसहचारज्ञानद्वारा व्याप्तिग्रहणे उपायः+ इत्यत्र न+अस्ति विप्रतिपत्तिः+इति+उत्पश्यामः |
	२-४-४ समीक्षणम् - व्याप्तेः ग्रहः व्याप्तिज्ञानम् | तस्मिन+उपायः व्याप्तिग्रहोपायः | अथवा व्याप्तेः ग्रहणम्+ व्याप्तिग्रहणम् | तस्मिन् उपाय: व्याप्तिग्रहणोपायः | यथाकथञ्चित् ग्रहः+ वा ग्रहणम्+ वा+अस्तु | उभयम्+अपि ज्ञानपरम्+एव | नव्यन्यायग्रन्थे व्याप्तिग्रहः, व्याप्तिग्रहोपायः इति प्रयोगाः ग्रहपदघटिता एव समुपलभ्यन्ते | जयन्तभट्टः+तु न्यायमञ्जर्याम्+ व्याप्तिग्रहणोपायम्+इति प्रायुङ्क्तः+ |
	व्याप्तिग्रहोपायनिरूपणावसरे नैयायिकमतम्+एव भाट्टैः प्राभाकरैः+च स्वीकृतम् | नन्दीश्वरः+ एकः+ एव भूयोदर्शनम्+अनावश्यकम्+इति प्रत्यपीपदत् | नैयायिकैः+अपि भूयोदर्शनस्य व्याप्तिनिश्चये न कारणत्वम्+अभ्युपगतम् | किन्तु व्यभिचारशङ्काविधूननार्थम्+एव तत्+अङ्गीकृतम् | व्यभिचारास्मृतौ तैः+अपि भूयोदर्शना-
---------------------------------
१.न तत्र+अपि भूयोदर्शनस्य ग्राहकत्वम् | किन्तु विवेचकाकारग्रहणे प्रवृत्तस्य च+अतिसौक्ष्म्यात् मनःसमवधानाद्यभावात्+च न तत्त्वम्+ ग्रहीतुम्+ प्रभवति, केवलम्+ रत्नमात्रम्+एव गृह्णाति | एवम्+अनेकदर्शने जाते मनःसमवधानादिसामग्रीसंभवात् अर्थात्+एकदा तत्त्वम्+ गृह्णाति | अतः न भूयोदर्शनस्य तत्त्वग्रहणः+ उपयोगः | [प्र.वि.९९]

135.
पेक्षाम्+ विना+एव सकृद्दर्शनेन+एव व्याप्तिग्रहः क्वचित्+ भवति+इति उक्तम् (मुक्ता. ७६७) | अत्र भूयोदर्शनम्+ नाम भूयस्सु स्थानेषु साध्यसाधनसहचारदर्शनम्, भूयसाम्+ साध्यानाम्+ साधनानाम्+ सहचारदर्शनम्+, साध्यसाधनसहचारविषयकबहुत्वदर्शनम्+ च+इति+अभिप्रायः | कदाचित् भूयोदर्शनात्+अपि शङ्का न+अपगच्छति | तत्र बाधकतर्कः विपक्षे प्रदर्शनीयः | यत्र शङ्का+एव न+अस्ति तत्र न तर्कस्य+अपि अपेक्षा+इति+अवगन्तव्यम् (मुक्ता. ७७१) | एवम् तर्हि भूयोदर्शनविषये कुतः+ आग्रहः+ इति चेत् - उच्यते तस्य व्याप्तिनिश्चयम्+ प्रति अकारणत्वे क्वचित् तत्प्रयोजकम्+इति तस्मिन् आदरः+ इति दिनकरभट्टः (दिन. ७६८) | अतः भूयोदर्शनम्+अपि+आवश्यकम्+एव | एवम् च मण्याद्युक्तरीत्या व्यभिचारज्ञानविरहसहकृतम्+ सहचारदर्शनम्+एव व्याप्तिग्राहकम्+इति सिद्धान्तः | अत्र सुविशदम्+अनवद्यम्+ नैयायिकमतम्+इति तत्+एव भाट्टैः प्राभाकरैः+च स्वीकृतम्+इति तत्+तद्ग्रन्थसादृश्यपरिशीलनेन निश्चीयते | अथ तत्त्वप्रदीपिकायाम्+ 'प्रमाणस्य+अभावात्+ दुरधिगमः व्याप्तिग्रहः+" इति यत्+उक्तम् (त.प्र. ३८८) तत्तु लोकवृत्तापलापनिबन्धनम्+इति न+उपादेयम् | भूयोदर्शनसहकृततर्कज्ञानेन+एव तदुपपत्तेः | सामान्यलक्षणाप्रत्यासत्त्या च निखिलवह्निधूमसहचारप्रत्यक्षस्य सुलभतया प्रत्यक्षेण+एव व्याप्तिग्रहः सुलभः+ इति विज्ञेयम् |
	सि.डि.बिजिल्वान्महोदयेन भारतीयदर्शनेषु व्याप्तिग्रहोपायविषये न प्रभूतः+ आदरः प्रदर्शितः+ इति यत्+उक्तम् [१] तत्
------------------------
१.I.T.K. 152: “This in fact, is the problem of induction and does not find an exclusive treatment in Indian logic”.

136.
 पाक्षिकम्+ सत्यम् | किन्तु अन्यदर्शनापेक्षया न्यायदर्शने, तत्र+अपि नव्यनैयायिकैः तस्मिन् विषये बद्धादरैः एव सः+ सम्यक् विचारितः निशितमतिभिः महता आग्रहेण+इति अस्माभिः+अवश्यम्+अङ्गीकार्यम् ||
	२-५ तर्कनिरूपणम्
	२-५-१ न्यायसिद्धान्तः – यस्य+अर्थस्य तत्त्वम्+ न विज्ञातम्+, तत्र तत्त्वावगतये क्रियमाणः+ ऊहः तर्कः+ इति सूत्रकाराभिप्रायेण तर्कस्वरूपम् [१] | अयम्+ भावः – अविज्ञाततत्त्वे+अर्थे जायते च जिज्ञासा "ज्ञातव्यः+अयम्+अर्थ" इति | तस्य+अर्थस्य विरुद्धौ धर्मौ विविच्य विमृशति, “इदम्+इत्थम्+अन्यथा वा"+इति | तयोः विमृश्यमानयोः+धर्मयोः कारणोपपत्त्या एकस्मिन् अवधारणा जायते, “एवम्+एव+इदम्+"इति | ततः इदम्+इत्थम्+एव न+अन्यथा+इति ऊहः क्रियते, सः+ तर्कः+ इति  
	यथा – अयम्+आत्मा किम्+ नित्यः उत अनित्यः+ इति, पूर्वजन्मार्जितकर्मानुभवान्यथानुपपत्त्या अयम्+अनित्यः+ इति वक्तुम्+ न शक्यते | लोके च+उत्पन्नः अनित्यः पदार्थः अवश्यम्+ नश्यति | तथा अस्य+अपि+आत्मनः अनित्यत्वम्+ यत्+अङ्गीक्रियते कर्मानुबन्धः न+उपपद्यते | अतः अयम्+ न+अनित्यः किन्तु नित्यः+ एव+इति ऊह्यते तर्केण | अस्य च ज्ञानस्य अनवधारणात्मकत्वात् तर्कः+अयम्+ तत्त्वज्ञानार्थः न तु तत्त्वज्ञानम्+एव+इति (न्या. भा. ५८१) | अविज्ञाततत्त्वार्थप्रवृत्तिरूप-
----------------------------
१.अविज्ञाततत्त्वे+अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थः+ ऊहः+तर्कः | [न्या.द.१-१-४०]

137.
साम्ये सति+अपि तर्कः+अयम्+ संशयात्+ इच्छायाः+च भिद्यते, प्रमाणोपपत्तिबलात् [१] |
	शिवादित्यः सप्तपदार्थ्याम्+ तर्कस्वरूपम् अनिष्टव्यापकप्रसञ्जनरूपम्+ वर्णयामासः+ [२] | तर्कशब्दस्य अनुमानपर्यायतया+अपि प्रयोगाः तत्र तत्र ग्रन्थेषु समुपलभ्यन्ते [३] | अथ+अपि अत्र पुनः ऊहरूपता+एव तर्कस्य+अभ्युपेयात् | अस्य च तत्त्वज्ञानसाधनता च प्रमाणानुग्राहकत्वेन; न तु साक्षात् [४] | (न्या.म. ५८८)
	मीमांसकाः+तु न्याये, न्यायफले च तर्कपदम्+ प्रयुञ्जते | नैयायिकैः पुनः प्रमाणव्यतिरिक्तः+ ऊहः+ उपपाद्यते [५] | सकलशास्त्रार्थसंग्रहरूपे मानमेयरहस्यश्लोकवार्तिके तर्कः+ एवम्+अभिलक्षितः 'व्याप्याङ्गीकारेण अनिष्टस्य व्यापकस्य प्रसक्तिः तर्कः |
-------------------------------
१.समानजातीयात् संशयादेः असमानजातीयात्+च+इच्छादेः व्यवच्छिद्यते | यद्यपि संशयजिज्ञासे अपि अविज्ञाततत्त्वे+अर्थे प्रवर्तेते तथापि न कारणोपपत्तितः+ इति तयोः+व्यवच्छेदः+ इति | [ता.टी. ५८५-५८६]
२.अनिष्टव्यापकप्रसञ्जनम्+ तर्कः | [सः+.प.७५]
३.आर्षम्+ धर्मोपदेशम्+ च वेदशास्त्राविरोधिना |
   यः+तर्केण+अनुसन्धत्ते सः+ धर्मम्+ वेदः+ न+इतरः || [न्या.म.५८८]
   तर्कशब्दम्+ पुनः केचित्+अनुमाने प्रयुञ्जते |
   अनुमानविशेषः+अयम् इति केचित् प्रचक्षते || [मा.र.वा.३७५]
४.श्रीहरिरामशुक्लः, “तर्कस्वरूपविमर्शः", सरस्वतीसुषमा, १७ (३-४) पृ.३८७-९२ |
५.तत्+एषः+ मीमांसककल्प्यमानः+ न+ऊहः प्रमाणव्यतिरेकम्+इति |
    प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितः+अत्र शास्त्रे || [न्या.म. ५९०]

138.
 सः+ च पञ्चधा षोढा वा भवति | तस्य च व्याप्तिः, तर्काप्रतिहतिः, विपर्यये अवसानम्, अनिष्टम्, अननुकूलत्वम् इति पञ्चाङ्गानि भवन्ति' [१] इति |
	मणिकारः+तु लक्षणम्+इदम्+ परिष्कृत्य तर्कस्य स्वरूपम्+इत्थम्+ प्रत्यपीपदत्, यथा – धूमः+ यदि वह्न्यसमवहिताजन्यत्वे सति वह्निसमवहिताजन्यः स्यात् न+उत्पन्नः स्यात् | (गादा. ६७५) इति | व्याप्यस्य पदार्थस्य+आरोपेण व्यापकस्य आरोपः तर्कः+ इति+अस्मात्+ ज्ञायते | अयम्+ च तर्कः व्यभिचारशङ्कानिवर्तकतया व्याप्तिग्रहोपयोगी | शङ्कावधिः अयम्+इति उदयनाचार्यः [२], शङ्कानिवर्तकत्वात् |
	सत्तर्कस्य+अस्य व्याप्तिप्रमाजनकता, तर्काभासात् व्याप्त्यप्रमा च जायेते इति मणिकारः [३] | न हि तावत् धूमस्य+अग्निसाहचर्ये उपाधिः कश्चित्+अस्ति | यत्+अभविष्यत् तर्हि अद्रक्ष्यत् | अदर्शनात् न+अस्ति+इति तर्कसहायेन अनुपलम्भसहितेन प्रत्यक्षेण+एव  उपाध्यभावः अवगम्यते | एवम् च+उपाध्यभावग्रहणजनितसंस्कारसहितेन साहचर्यग्राहिणा प्रत्यक्षेण+एव धूमवह्न्योः व्याप्तिः निश्चीयते (त.भा. ३८) |
---------------------------
१.व्याप्याङ्गीकरणे+अनिष्टव्यापकस्य प्रसञ्जनम् |
    तर्कस्य च+उभयविधविषयोपेतः+ इष्यते || [मा.र.वा.३७४-७५]
२.शङ्का चेत्+अनुमास्ति+एव न चेत्+शङ्का ततस्तराम् |
    व्याघातावधिराशङ्का तर्कः शङ्कावधिः+मतः || [न्या.कु.२८५]
    तर्कः क्वचित्+शङ्कानिवर्तकः | [मुक्ता.८०]
३.सत्तर्कात् व्याप्तिप्रमा, तदाभासात्+तत्+अप्रमा, विशेषदर्शनसत्यत्वासत्यत्वाभ्याम्+ पुरुषज्ञानम्+इव | [त.प्र. ३९-४०]

139.
	तर्कः+असौ द्विविधः+ इति दिनकरभट्टः मुक्तावलीव्याख्याने निरूपयति | यथा - 'तर्कः+च द्विविधः+ विषयपरिशोधकः+ व्याप्तिग्राहकः+च+इति | तत्र विषयपरिशोधकः निर्वह्निः स्यात्+निर्धूमः स्यात् इत्यादिः | धूमः+ यदि वह्निव्यभिचारी स्यात् वह्निजन्यः+ न स्यात् इत्यादिः+च व्याप्तिग्राहकः' (दिन. ७७२) इति |
	यत्र भूयोदर्शनेन+अपि शङ्कायाः न निवृत्तिः तत्र विपक्षे बाधकतर्कप्रयोगः ,यथा – वह्न्यभावति+अपि धूमः+अस्तु इति यत्+आशङ्का तर्हि तत्र+एवम्+ तर्कः प्रयोगम्+अर्हति | “यदि धूमः वह्निव्यभिचारी स्यात् वह्निजन्यः+ न स्यात्" इति | अयम्+ व्याप्तिग्रहोपयिकः तर्कः | विश्वनाथेन "यत्+अयम्+ वह्निमान् न स्यात् तदा धूमवान् न स्यात्, कारणम्+ विना कार्यानुत्पत्तेः" इति विषयपरिशोधकतर्काकारः+ एव दर्शितः+ इति व्याख्यातृभिः सः+ परिष्कृतः | यदि कदाचित् कारणम्+ विना+अपि कार्यम्+ भविष्यति तदा अहेतुकः+ एव भविष्यति इति तत्+उपरि शङ्का, तर्हि सा व्याघातप्रदर्शनेन वारणीया | यदि कारणम्+ विना+अपि कार्यम्+उत्पद्येत तदा धूमार्थम्+ वह्ने, तृप्त्यर्थम्+ भोजनस्य वा नियमेन+उपादानम्+ न स्यात् इति (मुक्ता. ८०) |
	व्याप्यारोपेण व्यापकारोपः+तर्कः+ इति नव्यनैयायिकः अन्नंभट्टः तर्कस्वरूपम्+ संक्षेपेण+अकथयत् (त.सः+. ६९) | आपादयामि+इति+अनुभवविषयतावच्छेदकतर्कत्वम्+ जातिः+इति केषांचित्+अभिप्रायः | व्यापकाभावप्रकारकनिश्चयविषयीभूते धर्मिणि आहार्यव्याप्यारोपेण तथाविधव्यापकारोपः+तर्कः+ इति अन्येषाम्+ मतम् | पक्षे आपाद्यव्याप्यापादकवत्तानिश्चयजन्यज्ञानम्+ तर्कः+ इति वामाचरणभट्टाचार्याः (त.प्र.वि. १) |

140.
	२-५-२ भाट्टसिद्धान्तः - प्रमाणैः साध्यमानस्य+अर्थस्य अन्यथाभावशङ्कायाम्+ तन्निरासाय अन्यथात्वे दोषोद्घाटनम्+ तर्कः | तर्कम्+इमम्+ बाधकपदेन+अपि व्यवहरन्ति भाट्टाः (मा.मे. ३५) | अस्य+इदम्+ स्वरूपम् - प्रमाणेन साध्यमानस्य+अर्थस्य अन्यथात्वशङ्कायाम्+ तन्निरासार्थम् अन्यथात्वे दोषकथनम्+ तर्कः | यत्+यत्+अत्र+अग्निः न स्यात् तर्हि धूमः+अपि न स्यात् (मा.मे. ३५) इति |
	तर्कस्य च+अस्य पञ्चाङ्गानि भवेयुः | यथा व्याप्तिः, तर्काप्रतिहतिः, विपर्यये अवसानम्, अनिष्टम्, अननुकूलत्वम्+इति [१] | एतादृशाङ्गविशिष्टेन तर्केण साध्यवैपरीत्यम्+ वह्न्यभावादिकम्+आरोप्य हेतुभूतेन तेन हेत्वभावाद्यनिष्टप्रसञ्जनम्+ क्रियते [२] एतादृशाङ्गवैकल्ये तर्काभासः सः+ भवेत् (मा.मे. ३६) | आत्माश्रयादयः दोषाः अनिष्टप्रसङ्गरूपतया अस्मिन्+एव तर्के अन्तर्भवन्ति |
	तर्कः+अयम्+ अनुकूल-प्रतिकूलभेदेन द्विविधः [३] | अयम्+ च व्याप्तिग्रहणसमये अथवा अनुमानोदयवेलायाम्+ व्यभिचारशङ्काम्+
-------------------------------
१.व्याप्तिः+तर्काप्रतिहतिः अवसानम्+ विपर्यये |
    अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् || [मा.मे.३५]
२.तत्र प्रसञ्जकस्य आहार्यलिङ्गस्य प्रसञ्जनीयेन व्याप्तिः+इष्टव्या | तथा प्रतितर्कैः अप्रतिघातः | प्रसञ्जनीयविपर्यये पर्यवसानम् | एवम् चेत्+एवम्+ स्यात् न च+एवम्+इति | प्रसञ्जनीयस्य च+अनिष्टत्वम्+ प्रसिद्धम् | अननुकूलत्वम्+ प्रतिपक्षासाधकत्वम्+इति | [तत्र+एव ३५-३६]
३.साध्यानुभावानुवादेन दोषः साध्ये गुणः+अपि वा |
    यत्र+अनुकूलतर्कः+असौ साध्यसिद्धौ+अनुग्रहात् ||
    साध्यस्य+एव+अनुवादेन यत्+अनिष्टप्रसञ्जनम् |
    सः+ तर्कः प्रतिकूलः स्यात् साध्यसिद्धिनिरोधनात् || [तत्र+एव ३९]

141.
 व्युदस्य व्याप्तिशोधनम्+ कुर्वन् अनुमानम्+अनुगृह्णाति [१] | न केवलम्+अयम्+ तर्कः अनुमानप्रमाणस्य+एव अनुग्राहकः, किन्तु सर्वेषाम्+अपि प्रमाणानाम् | यथा प्रत्यक्षस्य – अयम्+ घटः इति प्रत्यक्षम्+ बौद्धोक्तपरमाणुप्रत्यक्षनिरासकेन तर्केण अनुगृहीतम्+एव अवयविगोचरम्+ कल्पते | “यदि परमाणुगोचरता स्यात् तर्हि एकत्वेन महत्वेन च+अयम्+ न+अवभासेत" इति हि तर्कः (मा.मे. ४२) | एवम् सर्वप्रमाणानुग्राहकः तर्कः कथ्यते [२] |
	अस्य अविज्ञाततत्त्वः+अर्थः संदिग्धविषयः भवति | आरोपितम्+ लिङ्गम्+ हेतुः, तत्त्वार्थनिर्णयः फलम्+ च संभवतः [३] | गागाभट्टेन भाट्टचिन्तामणौ तर्कलक्षणम्+एवम्+अभ्यधायि, यथा - व्याप्यारोपेण व्यापकारोपद्वारा अनिष्टप्रसञ्जनम्+ तर्कः (भा.चि. २७) इति |
	२-३-५ प्राभाकरसिद्धान्तः - प्राभाकरसिद्धान्ते सुप्रथितेषु बृहती- प्रकरणपञ्चिका-तन्त्ररहस्य-प्रभाकरविजयादिषु न मात्रया+अपि तर्कस्वरूपप्रस्तावः उपलभ्यते | न+अयम्+अर्थः - तावता प्राभाकराणाम्+ तर्कः अनावश्यकः+ इति वा, अनिष्टः+ इति वा | तत्र कारणम्+इदम्+उत्पश्यामः यत् - सामान्यतः प्रमाणेषु, विशेषतः+च
---------------------------
१.भूयोदर्शनतः+ शक्या दृश्योपाधिनिराक्रिया |
    अदृश्योपाधिशङ्का तु तर्कैः+एव निरस्यते || [मा.मे.४७]
२.तस्मात्+सर्वप्रमाणानाम्+ तर्कः+अनुग्राहकः स्थितः |
    साध्ये विपर्ययाशङ्काविच्छेदः तदनुग्रहः || [तत्र+एव ४५]
३.अस्य+अविज्ञाततत्त्वः+अर्थः सन्दिग्धः+ विषयः+ मतः |
    हेतुः+आरोपितम्+ लिङ्गम्+ फलम्+ तत्त्वार्थनिर्णयः || [तत्र+एव ४६]

142.
 अनुमाने युक्तिसहःपरिष्कारप्रणयनप्रवीणानाम्+ नैयायिकानाम्+ मार्गम्+अनुधावद्भिः तैः तदीयसिद्धान्तः+ एव अत्र+अपि अनुसरणीय इति+उदासितम्+इति |
	अथ+अपि भवनाथमिश्रेण नयविवेकाख्ये ग्रन्थे, तद्व्याख्याने विवेकतत्त्वाख्याने च रविदेवेन, व्याप्तिग्रहोपयिकतया तर्कः प्रकीर्तितः | अतः प्राभाकरैः अन्येषु ग्रन्थेषु अनृ*****ट्टङ्कितम्+अपि भवनाथेन नैयायिकवत् व्याप्तिग्रहपरिपन्थ्युपाधिविधूननार्थम्+ तर्कस्य कण्ठरवेण+एव उक्ततया [१] इदम्+ निश्चीयते यत् प्राभाकराणाम्+ सः+ एव तर्कः अभिमतः, यः+च नैयायिकैः+अभ्युपगत इति | विवेकतत्त्वाख्याने व्याख्याने रविदेवकृते च तर्कावश्यकता सविस्तरम्+ प्रतिपादिता [२] |
	२-५-४ समीक्षणम् – तर्कः+ इति पदम्+ त्रिषु+अपि प्रस्थानेषु एकस्मिन्+एव+अर्थे प्रायोजि | इदम्+अत्र+अस्माभिः मनसि निधेयम्+ यत् भाट्टैः कैश्चित् बाधकपदेन+अपि अयम्+ व्यवाहारीति | प्राभाकराः+तु तर्कविषये न+अतीव बद्धादराः दरीदृश्यन्ते | बहृतीप्रकरणपञ्चिकादिषु तत्प्रसङ्गाभावात् | यद्यपि मीमांसादर्शने नवमाध्याये ऊहः विचारितः, अथ+अपि नैयायिकोक्तस्य तर्कापरपर्यायस्य ऊहस्य मीमांसकोक्तस्य ऊहस्य च महान् भेदः+ इति
----------------------------
१.यदि च+अनेकव्यक्त्युपाधिशङ्का, तदानुगतम्+ तदाकृतिकत्वम्+एकम्+उपाधिः लाघवात् तर्कतः, उपाधिशङ्कापनयनम्+अपि तर्कात् मानोत्पत्तिसहायात्+इति दिक् | [न.वि. १२२-२३]
२.न च विषयविवेकेन+एव तर्कस्य सहायता+इति नियमः, तर्कानुग्राह्यतोपपत्तेः+इत्यर्थः | [तत्र+एव १२२-२३]

143.
 उभयदर्शनपरिशीलनेन विभावयामः | अयम्+ च निरुपाधिकसम्बन्धावधारणे भूयोदर्शनस्य सहायकारी ऊहरूपः+तर्कः, सः+ तु एतस्मात्+ भिन्नः [१] |
	तर्कविषये नैयायिकमतम्+एव मीमांसकैः स्वीकृतम् | अतः+ एव मीमांसकग्रन्थेषु प्राचीनेषु तत्प्रसङ्गः न भूयान् उपलभ्यते | न्यायवासनावासितेषु नव्यमीमांसकग्रन्थेषु तत्स्वरूपविचारादि समुपलभ्यते | नैयायिकैः तर्कः+असौ अनुकूलः+ प्रतिकूलभेदेन प्रथमतः द्विविधः+ इति+उक्तः | ततः+च विषयपरिशोधकव्याप्तिग्राहकभेदेन च द्वैविध्यम्+ तस्य तैः+अभ्युपागामि | मीमांसकानाम्+अपि अनुकूल-प्रतिकूलविभागः+ इष्टः+ एव | विषयपरिशोधकादिरूपेण विविच्य विभागः न मीमांसकग्रन्थेषु समुपलभ्यते |
	भाट्टैः व्याप्तिः, तर्काप्रतिहतिः, विपर्यये+अवसानम्, अनिष्टम्, अननुकूलत्वम्+इति तर्काङ्गानि पञ्चाङ्गीकृतानि | नैयायिकाः+ नामपि+एतानि न विरुद्धानि+इति तेषाम्+अपि इमानि+उपादेयानि+एव | अपि च भाट्टैः+यत् सर्वप्रमाणानुग्राहकत्वम्+ तर्कस्य प्रतिपादितम्+ तत्+अपि नैयायिकानाम्+ सम्मतम्+एव |
	एवम् व नैयायिकैः प्रथमतः प्रतिपादितः तर्कः भाट्टैः परिगृहीतः सम्यगुपयुक्तः स्वग्रन्थेषु स्वदर्शनानुरोधम्+ परिष्कृतः+च+इति तद्ग्रन्थपरिशीलनेन सम्यक्+अस्माभिः+अवगम्यते | प्राभाकरेषु
---------------------------
१.Cf.EBP. p.246: “Tarka is defined as a method of removing doubt regarding the validity of a proposition by first assuming the truth of its contradictory and then showing that such an assumption leads to an absurd conclusion.”

144.
 तावत् सुचरितमिश्र-भवनाथमिश्रावन्तरा अन्यैः तर्कविषये न बहु व्यवसितम् | नयविवेक-विवेकतत्त्वाभ्याम्+एव शङ्कानिवर्तकतया प्राभाकरैः तर्कः समुपयुक्तः+ इति वयम्+ जानीमः |
	२-६ पक्षता
	२-६-१ न्यायसिद्धान्तः - अनुमितिलक्षणैककार्यानुकूलत्वसङ्गत्या समग्रव्याप्तिनिरूपणानन्तरम्+ पक्षधर्मता निरूपणीया | सा च पक्षधर्मता व्याप्यस्य पक्षसम्बन्धः+ एव+इति शिवादित्यः [१] | तदा+औपयिकी च पक्षता नैयायिकैः सम्यक्+ व्युत्पादिता | तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायः पक्षतास्वरूपम्+एवम्+ न्यरूरुपत् - “सिषाधयिषाविरहसहकृतसाधकप्रमाणाभावः यत्र+अस्ति सः+ पक्षः |....यत्र साधकप्रमाणे सति असति वा सिषाधयिषा, यत्र वा उभयाभावतः तत्र विशिष्टाभावात् पक्षत्वम्" (गादा. १०९२) इति | उक्तम्+ च विश्वनाथेन+अपि कारिकावल्याम्+एवम्+ पक्षतालक्षणम् [२] | एवम् च सिषाधयिषाविरहविशिष्टविध्यभावः पक्षता+इति फलितम् | तद्वानः+च पक्षः+ भवति | न केवलम्+ सिषाधयिषा अथवा साध्यसन्देहः+ वा पक्षता भवितुम्+अर्हति | घनघर्जितेन+एव मेघानुमानोदयात् [३] | उक्तानुमाने सिषाधयिषाया वा साध्यसन्देहस्य वा
-----------------------------
१.पक्षधर्मता च व्याप्यस्य पक्षसम्बन्धः | [सः+.प.७०]
२.सिषाधयिषया शून्या सिद्धिः+यत्र न विद्यते |
    सः+ पक्षः+तत्रवृत्तित्वज्ञानात्+अनुमितिः+भवेत् || [कारि.१६]
३.See HIL. p.433: “The State of being the locus or the minor term (paksata) has been defined by some logicians as the state in which it is doubtful whether the major term abides in it or not. Gangesa prefers to define the minor term as that whose connection with the major term is not known with certainty in consequence of the absence of a desire to know the connection.”

145.
 अकारणत्वात् | सत्याम्+अपि सिद्धौ यदि सिषाधयिषा भवति तर्हि अनुमितिः भवति+एव+इति सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षता+इति विशिष्टान्तम्+ विशेषणम् |
	एवम् च सिद्धेः+अभावे, असत्याम्+ सत्याम्+ वा सिषाधयिषायाम्+ पक्षता, यत्र वा सिषाधयिषा वर्तते यत्र सत्याम्+ असत्याम्+ वा सिद्धौ पक्षता भवति | यत्र च सिद्धिः+एव+अस्ति न+अस्ति सिषाधयिषा तत्र न पक्षता | सिषाधयिषाविरहविशिष्टायाः सिद्धेः+एव तत्र सत्त्वात्, तत्+अभावाभावात् | अतः सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षता इति सारः | (मुक्ता. १६-१७) नवीनैः+तु अनुमिति+उद्देश्यत्वम्, अथवा अनुमितिप्रयोजनकत्वम्+ पक्षत्वम्+इति निर्दुष्टम्+ पक्षतालक्षणम्+उक्तम् [१] |
	२-६-२ भाट्टसिद्धान्तः - असत्यानुमितिसिद्धौ सत्याम्+ वा, असत्याम्+ च अनुमित्सायाम्+, उभयासत्त्वे वा अनुमितिः उत्पद्यते+ इति लोकानुभवः | अतः अनुमित्साविरहविशिष्टायाः अनुमितिसिद्धेः अभावः पक्षता+इति कल्प्यते | यादृशयादृशेच्छासत्त्वे अनुमितिः+उत्पद्यते सा सा अनुमित्सा अत्र भवितुम्+अर्हति (भा.चि. २७) |
	एवम् च तत्साध्यतावच्छेदकावच्छिन्नसाध्यविशिष्टतत्पक्षतावच्छेदकविशिष्टभिन्नविषयिकानुमितित्वभिन्नप्रमितिभाज-
------------------------------
१.प्राचीनमतम्+ विहाय नवीनैः अनुमिति+उद्देश्यत्वम्+ पक्षत्वम्+इति स्थिरीकृतम् | [न्या.ओ.४३]

146.
कधर्माविषयकतल्लिङ्गतावच्छेदकावच्छिन्नलिङ्गकत्वाप्रकारकत्वे सति तत्+अन्यलिङ्गतावच्छेदकावच्छिन्नलिङ्गकत्वप्रकारिका तल्लिङ्गतावच्छेदकाविरुद्धधर्मविशिष्टलिङ्गकानुमितित्वावच्छिन्नानुद्देश्यिका तद्विशिष्टलिङ्गकत्वाप्रकारकत्वे सत्ति तद्विरुद्धधर्मविशिष्टलिङ्गकत्वाप्रकारिका तल्लिङ्गकान्यकालाविषयिणी या तत्+अन्यानुमित्सा तद्विरहविशिष्टसिध्यभावः पक्षता+इति निष्कृष्टम्+ पक्षतास्वरूपम् (भा.चि. २७-२८) |
	२-६-३ प्राभाकरसिद्धान्तः – प्राभाकराणाम्+ पक्षता न+अनुमानाङ्गम्+इति प्रसिद्धिः | किन्तु बृहतीव्याख्याने ॠजुविमलपञ्चिकायाम् अनुमानाङ्गपरिगणनम्+एवम्+ कृतम् शालिकनाथेन | यथा - “तत्+एवम्+ सम्बन्धव्याप्तिपक्षधर्मत्वे हेतुरूपे निश्चिते अनुमानाङ्गम्+इति स्थितिः" (बृहती.प. ९७) इति | प्रकरणपञ्चिकायाम्+ शालिकनाथेन असाधितविषयत्वस्य अनुमितिहेतुत्वम्+आशङ्क्य खण्डितम् (प्र.प. २११) | तदनन्तरम्+ प्राभाकरमतानुरोधम् अनुमानकारणजातम्+ तेन+एवम्+परिगणितम् | यथा - “तस्मात् पूर्णम्+इदम् अनुमानकारणपरिगणनम् – नियतसंबन्धैकदेशदर्शनम्+, सम्बन्धनियमस्मरणम्, अबाधितविषयत्वम्+ च+इति" (प्र.प. २१२) इति |
	अतः प्राभाकरमते पक्षतायाः न+अङ्गत्वम्+इति निश्चीयते | उभयत्र+अपि पक्षतायाः अनुमानाङ्गतया अपरिगणनात् | बृहतीनयविवेकविवेकतत्त्वादिषु च पक्षतायाः प्रस्तावः+अपि न+उपलभ्यते | अतः प्राभाकरमतानुरोधम्+ पक्षता अनुमानाङ्गतया न+अभ्युपगम्यते+ इति सारः | अत्र+एवम्+ निर्णये अनुमानचिन्तामणिस्थपक्षताप्रकरणे

147.
 पक्षता प्राभाकरमते न+अनुमानाङ्गम्+इति वदतः गङ्गेशोपाध्यायस्य वचनम्+अस्माकम् अत्यन्तम्+उपयोगि कल्पते+ इति+अवगन्तव्यम् |
	२-६-४ समीक्षणम् - नैयायिकैः भाट्टैः+च पक्षतापदम्+ तुल्ये+अर्थे प्रयुज्यते | प्राभाकराः+तु कुत्र+अपि अनुमानाङ्गतया पक्षता+इति पदम्+ न प्रयुञ्जते | तेषाम्+ मते पक्षतायाः+ एव अनङ्गीकारात् |
	पक्षतानिरूपणावसरे नैयायिकमतम्+एव भाट्टैः+अभ्युपगतम् | तत्र+अपि न प्राचीनैः भाट्टैः किन्तु नव्यैः | प्राभाकरैः+तु पक्षतायाः+ एव अनङ्गीकारात् न+अत्र तेषाम्+ प्रसक्तिः |
	पक्षस्य भावः पक्षता | सा च साध्यसन्देहः, अथवा सिषाधयिषाविरहविशिष्टसिध्यभावः+ वा+इति प्राचीनानाम्+ नैयायिकानाम्+ भाट्टानाम्+ च मतम् | नव्यानाम्+ मते तु गगनविशेष्यकमेघप्रकारसन्देहाभावे+अपि गृहध्यस्थस्य धनगर्जितेन "गगनम्+ मेघवत्" इति+अनुमितिः+उत्पद्यते+ इति अनुमिति+उद्देश्यत्वम्+एव पक्षता+इति निश्चप्रचम् | एतत्+तु समीचीनम् |
	प्राभाकरैः+अपि अनुमानाङ्गतया पक्षधर्मत्वस्य अभ्युपगमेन पक्षता च तैः+अङ्गीकृतप्रायेति विभावयाम | अस्मत्+अभिप्रायम्+उपोद्बलयति शालिकनाथवचनकदम्बः+ एवम् - “प्रमातारः+तु निवृत्तप्रमित्साः सम्बन्धनियमानुसन्धानम्+ प्रति न+आद्रियन्ते+ इति, न+अनुमानम्+उदेति" (प्र.प. २१२) इति | वाक्येन+अनेन+इदम्+ ज्ञायते यत् - यदि तेषाम्+ प्रमातॄणाम्+ प्रमित्सा जायेत तावत्+अनुमितिः+उत्पद्यते+ इति | एवम् च सिषाधयिषाविरहविशिष्टरूपम्+ पक्षतालक्षणम्+ प्राभाकरैः+अपि अवश्यम्+अङ्गीकार्यम्+इति+आयाताम् |

148.
	अन्यत्+च पक्षताश्रयत्वस्य+एव पक्षलक्षणत्वकथनात्+ या काचित् पक्षता तैः+अपि+अवश्यम्+अनुमानाङ्गतया अभ्युपगन्तव्या | पक्षपदस्य विलक्षणे+अर्थे पारिभाषिकत्वात् | पक्षप्रतिपादने तेषाम्+अपि वैमत्याभावात् | पक्षाभासादिकस्य+अपि तैः प्रतिपादितत्वात् |अतः तैः+अपि+अवश्यम्+ अनुमानाङ्गभूता पक्षता अङ्गीकार्या+एव | दार्शनिकेषु प्राभाकरैः पक्षतायाः अनुमानाङ्गत्वम्+ न+अङ्गीकृतम्+इति प्रसिद्धिः [१], तत्+अनुत्कीर्तननिबन्धना अथवा विनष्टप्राचीनप्राभाकरग्रन्थमूला वा+इति अभ्युह्यते ||
	२-७ परामर्शविचारः
	२-७-१ न्यायसिद्धान्तः – परामर्शशब्दः+अयम् इदम्+प्रथमतया न्यायवार्तिककारेण भारद्वाजोद्योतकरेण पारिभाषिकतया अस्मिन्+अर्थे प्रयुक्तः | “स्मृत्या लिङ्गदर्शनेन च+अप्रत्यक्षः+अर्थः+अनुमीयते" इति वात्स्यायनभाष्यपङ्क्तिव्याख्यानावसरेलिङ्गदर्शनपदम्+ लिङ्गपरामर्शरूपतया अभ्यधायि वार्तिककारेण [२] |
	ये केचित्+ एनम्+ परामर्शम्+ न+अभ्युपजिगमिषन्ति तैः उपनयः+अपि नैषितव्यः+ इति उदयनाचार्यः परिशुद्धौ अवादीत् | न च
----------------------------
१.प्राभाकराः+तु विना+अपि+अनुमित्साम्+ क्वचित् परामर्शानुमितिप्रवाहस्य+अविरललग्नस्य आनुभविकत्वात् कालभेदकल्पनायाम्+ च  मानाभावात् भानाभावात्+च पक्षता न+अनुमितिहेतुः | [त.चि.अ.११७५]
२.बुभुत्सौ+अतः+ द्वितीयात् लिङ्गदर्शनात् संस्काराभिव्यक्त्यनन्तरकालम्+ स्मृतिः, स्मृत्यनन्तरम्+ च पुनर्लिङ्गदर्शनम्, “अयम्+ धूमः+" इति | तत्+इदम्+अन्तिमम्+ प्रत्यक्षम्+ पूर्वाभ्याम्+ प्रत्यक्षाभ्याम्+ स्मृत्या च+अनुगृह्यमाणम्+ लिङ्गपरामर्शरूपम्+अनुमानम्+ भवति | [न्या.वा.२९२]
 
149.
 स्वार्थानुमाने द्वितीयलिङ्गदर्शनेन+एव पक्षधर्मतायाः अवगमात् परामर्शः+ अनावश्यकः+ इति वाच्यम् | पक्षधर्मतायाः अनुमानोपयोगित्वात् | सा च उपनयेन प्रदर्श्यते, न द्वितीयलिङ्गदर्शनेन | अतः स्वार्थानुमाने परामर्शम्+, परार्थानुमाने च+उपनयम् अवश्यम्+अभ्युपगच्छन्ति तार्किकाः (परि. ३३८) |
	न्यायसारव्याख्याने न्यायमुक्तावल्याम् अपरार्कदेवेन+एवम्+उक्तम् - “सामर्थ्यम्+ पुनः इदम्+एव साधनस्य यत्+ व्याप्तिग्रहणोपकृतम्+ पक्षधर्मत्ववेदनम्" (न्या.मु. १९३) इति | अर्थात्, व्याप्तिविशिष्टपक्षधर्मताज्ञानम्+इति+एव फलति | तत्त्वचिन्तामणिकारोक्तम्+ परामर्शलक्षणद्वयम्+इदम् - “पक्षधर्मे व्याप्तिविशिष्टज्ञानम्+, तदनन्तरविशिष्टवैशिष्ट्यज्ञानम्+, पक्षे वा तृतीयलिङ्गपरामर्शः" (त.चि.अ. १२६२) इति | दीधितिकारः रघुनाथशिरोमणिः+तु "व्याप्यपक्षयोः वैशिष्ट्यावगाहिज्ञानत्वेन हेतुत्वम् | विनिगमनाविरहेण अन्यतरविशेषणविशेष्यभावस्य अतन्त्रत्वात्" (त.चि.अ.दी. १२६२-६३) इति |
	विश्वनाथः+तु व्याप्तिविशिष्टस्य पक्षेण सह वैशिष्ट्यावगाहिज्ञानम्+ परामर्शः | तत्+च अनुमितिजनकम् | एतत्+च ज्ञानम्+ पक्षे व्याप्यः इति अथवा पक्षः+ व्याप्यवान् इति वा ज्ञानम् | तत्र च क्रमेण पक्षे साध्यम्, पक्षः साध्यवान् इति+अनुमितिः+जायते इति+अवोचत् [१] | उभयविधात्+अपि परामर्शात् पक्षः साध्यवान् इति+एव+अनुमितिः+उपजायते+ इति अन्येषाम्+ मतम् | वस्तुतः+तु अनुभवानु-
-------------------------------
१.व्याप्यस्य पक्षवृत्तित्वधीः परामर्शः+ उच्यते | [कारि.४७५]

150.
रोधेन पक्षविशेष्यकपरामर्शस्य+एव हेतुत्वम्+इति दिनकरभट्टः | तत्र व्युक्तिः+तु "वह्निव्याप्यधूमवानः+च+अयम्" इति+आकारकः पक्षविशेष्यकः+ उपनयः+ एव; सर्वसम्मतत्वात् (दिन. ४७७) | व्याप्तिविशिष्टम्+ च यत्पक्षधर्मताज्ञानम्+ सः+ परामर्शः+ इति अन्नंभट्टः [२] |
	२-७-२ भाट्टसिद्धान्तः – भाट्टैः+तावत् परामर्शस्य अनुमितिहेतुत्वम्+ न+अङ्गीक्रियते | अतः+ एव तैः वाक्यावयवेषु उपनयः+अपि न+ऊररीकृतः | पार्थसारथिमिश्रः+तु+ परामर्शपदम्+ शास्त्रदीपिकायाम्+ प्रयुङ्क्ते [३] | किन्तु स्वमते तस्य अङ्गीकारः+ इति न कुत्र+अपि प्रतिपादयति | अन्यैः+च भाट्टैः परामर्शशब्दः+अपि न प्रयुज्यते |
	अथ तार्किकैः+उच्यमानः व्याप्तिविशिष्टवैशिष्ट्यावगाहिरूपः परामर्शः न+अनुमितित्वावच्छिन्नम्+ प्रति हेतुः+भवितुम्+अर्हति | वह्निव्याप्यधूमवान् पर्वतः+ इति ज्ञानम्+अन्तरा+अपि यत्र वा पर्वतः धूमवान् इति प्रत्यक्षम्+, ततः+च वह्निव्याप्यः धूमः इति स्मरणम्+, तत्र ज्ञानद्वयात्+एव अनुमितिः+उत्पद्यते+ इति | न सर्वत्र व्याप्तिविशिष्टवैशिष्ट्यावगाहिज्ञानम्+ अनुमित्युत्पत्तिम्+ प्रत्यपेक्षितम् | परन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन+एव कारणत्वम्+ तत्र+आवश्यकम् | अतः विशिष्टज्ञानकल्पनम्+ नैयायिकमते गौरवौ+अहम्+एव+इति भाट्टैः परामर्शस्य अनुमितिम्+ प्रति नियमेन कारणत्वम्+ न+अभ्युपगम्यते (त.चि.अ. ११७७) |
----------------------------------
२.व्याप्तिविशिष्टपक्षधर्मताज्ञानम्+ परामर्शः | यथा – वह्निव्याप्यधूमवान्+अयम्+ पर्वतः+ इति ज्ञानम्+ परामर्शः | [त.सः+.३४]
३.स्मरणस्य+अपि तत्परामर्शप्रमोषेन अनुभवाभिमानोपपत्तेः | वस्तुतः अनुभवत्वम्+ तु+असिद्धम्+एव, प्रमाणाभावात् | [शा.दी.६३]


************************************************




151.
	२-७-३ प्राभाकरसिद्धान्तः – प्राभाकरैः+अपि भाट्टैः+इव परामर्शस्य अनुमितिकारणत्वम्+ न+अभ्युपगम्यते | बृहती-क्रजुविमला-पञ्चिका-काशिका-नयविवेक-विवेकतत्त्व-प्रकरणपञ्चिका-तन्त्ररहस्य-प्रभाकरविजयादिषु प्रामाणिकेषु प्राभाकरग्रन्थेषु परामर्शम्+निरूपणस्य मृग्यत्वात् | प्रत्युत केषुचन ग्रन्थेषु वाक्यावयवनिरूपणावसरे प्रतिज्ञा-हेतु-उदाहरणानि+एव+अभ्युपगतानि, न+उपनयः (न.वि. १३९) | अतः+ एवम्+अनुमीयते यत् – प्राभाकराणाम्+अपि भाट्टवत् न+इष्टम्+ परामर्शस्य+अनुमितिकारणत्वम्+इति |
	२-७-४ समीक्षणम् – परामर्शः+ इति पारिभाषिकम्+ पदम् अस्मिन्+अर्थे इदम्+प्रथमतया न्यायवार्तिककारेण उद्योतकरेण प्रायोजीति प्राक्+अवोचाम | ततः प्राक्+इदम्+ लिङ्गदर्शनपदेन व्यवहृतम्+ दार्शनिकैः नैयायिकैः+एव अयम्+ शब्दः विलक्षणे+अस्मिन् अर्थे असकृत् प्रयुक्तः | भाट्टैः प्राभाकरैः+च विशिष्टज्ञानस्य+एव अनुमानकारणता न+अङ्गीकृता+इति तैः+अयम्+ विशिष्टज्ञानरूपपरामर्शशब्दः न प्रयुक्तः | परामृश्यते+ इति हि परामर्शः |
	अत्र विषये नैयायिकमतम्+ भाट्टैः प्राभाकरैः+च परित्यक्तम्+इति+एव  वक्तव्यम् | किन्तु सर्वत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानम्+ न+अनुमितौ हेतुः इति तैः+उक्ततया इदम्+अस्माभिः+ज्ञायते यत्-क्वचित् कारणता तेषाम्+अपि+अविरुद्धैव+इति | तत्परित्यागे ते गौरवरूपम्+ कारणम्+उत्पादयन्ति |
	अत्र त्रिषु+अपि मतेषु परामर्शस्य+अनुमितौ कारणत्वम्+अभ्युपगच्छताम्+ तार्किकाणाम्+ मतम्+एव साधीयः | तथा हि - विशिष्ट-

152.
ज्ञानाङ्गीकारे मीमांसकैः यत्+ लाघवात्+ व्याप्तिप्रकारपक्षधर्मताज्ञानत्वेन हेतुत्वम् | एवम् च तदा "धूमवान् पर्वतः" इति ज्ञानात्+अपि+अनुमितिः+उत्पद्येत इति+आपत्तिः | व्याप्यावच्छेदकीभूतधूमत्वप्रकारकस्य पक्षधर्मताज्ञानस्य च विद्यमानत्वात् | यदि तत्र गृह्यमाणता विशेषणीक्रियते तर्हि चैत्रस्य व्याप्तिग्रहे, मैत्रस्य पक्षधर्मताज्ञानात्+ अनुमित्यापत्तिः | यदि तत्पुरुषीयत्वनिवेशः तदा अनन्तकार्यकारणभावः आपतति | एवम् च वृश्चिकभिया पलायमानस्य आशीविषमुखे निपातः |
	नैयायिकमते तु समवायसम्बन्धेन व्याप्तिप्रकारकपक्षधर्मताज्ञानम्+ समवायसम्बन्धेन अनुमितिम्+ जनयति | अतः न+एव+अनन्तकार्यकारणभावकल्पनायासः | यदि व्याप्तिप्रकारकस्य पक्षधर्मताज्ञानस्य स्वातन्त्र्येण कारणत्वम्+, तदा कार्यकारणभावद्वयम्+अभ्युपगन्तव्यम्+ भवेत् | अन्यत्+च वह्निव्याप्यः+ धूमः, आलोकवान् पर्वतः इति ज्ञानात्+अपि अनुमितिः जायेत इति+आपत्तिः |
	अतः यत्र भवद्भिः ज्ञानद्वयम्+इष्यते तत्र विशिष्टज्ञानम्+ तत् कल्पनीयम् | फलमुखगौरवम्+ न+एव दोषावहम् इति नैयायिकानाम्+ राद्धान्तः (मुक्ता. ४७६) | पूर्वोक्तोभयपक्षपरामर्शेन इदम्+अस्माभिः निश्चीयते यत्-मीमांसकमतापेक्षया नैयायिकमतम्+इदम् अनुमितिकारणतया परामर्शाभ्युपगन्तृ युक्ततरम्+इति |

153.
	२-८ लिङ्गविचारः -
	२-८-१ न्यायसिद्धान्तः - अथ परोक्षः अर्थः लिङ्ग्यते गम्यते+ इति लिङ्गम् | तत्+च+इदम्+ लिङ्ग्+ पञ्चलक्षणम् [१] | तानि च+इमानि लक्षणानि-पक्षधर्मत्वम्, सपक्षधर्मत्वम्, विपक्षात्+ व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वम्+ च+इति न्यायमञ्जरीकारः जयन्तभट्टः अवादीत् (न्या.म. १११) |
	लिङ्गम्+ हेतुः+इति+अनर्थान्तरम् | लिङ्गपदम्+ च+इदम्+ हेतुपरतया वात्स्यायनेन न्यायभाष्ये ऐदम्+प्राथम्येन प्रायोजि [२] | इदम्+ च लिङ्गम्+ अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकिभेदेन त्रिविधम्+इति प्रथमतः वार्तिककारेण भारद्वाजद्योतकरेण सलक्षणम्+ स्पष्ट्यकारि (न्या.वा. २९४) |
	२-८-१-१ अन्वयव्यतिरेकि - विवक्षिततज्जातीयोपपत्तौ विपक्षावृत्तित्वम् अस्य लक्षणम् | यथा, अनित्यः शब्दः, सामान्यविशेषवत्वे सति अस्मादादिबाह्यकरणप्रत्यक्षत्वात्, घटादिवत् | इदम्+ द्विधा भिद्यते- सर्वसपक्षव्यापक-सपक्षैकदेशभेदात् [३] |
	२-८-१-२ केवलान्वयि - विवक्षिततज्जातीयवृत्तित्त्वे सति विपक्षहीनत्वम् अस्य लक्षणम् | यथा सर्वानित्यत्ववादिनाम् "अनित्यः शब्दः कृतकत्वात् |” अत्र विपक्षराहित्यम् | इदम्+अपि लिङ्गम्+ सर्वसपक्षव्यापक -सपक्षैकदेशवृत्तिभेदात् द्विधा भिद्यते | (न्या.ता.च. १०६) |
---------------------------------
१.See Varadachari V., “Requisites of a good Hetu”, Annals, B.O.R Institute, Vol. XLVI., pp.43-48 (1965)
२.लिङ्गलिङ्गिनोः सम्बन्धदर्शनम् | [न्या.भा.२९१]
३.अन्वयव्यतिरेकिणः अवान्तरभेदौ+आह – सः+ द्विविधः सपक्षवृत्तिभेदात्+इति | [न्या.ता.च.१०३]

154.
	२-८-१-३ केवलव्यतिरेकि - विवक्षितव्यापित्वे सति सपक्षाभावे सति विपक्षावृत्तित्वमस्य लक्षणम् | यथा,"न+इदम्+ जीवत्शरीरम्+ निरात्मकम्, अप्राणादिमत्वप्रसङ्गात्" इति | जयसिंहसूरिणा च+इदम्+ द्विधा विभक्तम्- प्रसङ्गोन्नेयी, अप्रसङ्गोन्नेयी च+इति [१] |
	अयम्+ च विभागः व्याप्तिभेदनिबन्धनः | व्याप्तिः खलु द्विविधा - अन्वयव्यतिरेकभेदेन | अन्वयव्यतिरेकोभयव्याप्तिमत् लिङ्गम्+ अन्वयव्यतिरेकीति+उच्यते | अन्वयमात्रव्याप्तिकम्+ लिङ्गम्+ केवलान्वयि इति+आख्यायते | व्यतिरेकमात्रव्याप्तिकम्+ लिङ्गम्+ केवलव्यतिरेकीति समाम्नायते | सूचितम्+ च+इदम्+ न्यायवार्तिककृतैव (न्या.वा. २९६) | उक्तम्+ च+एवम्+एव न्यायसारव्याख्याने, न्यायतात्पर्यचन्द्रिकायाम्+ जयसिंहसूरिणा च व्याप्तिसद्भावासद्भावावभिलक्ष्यैव [२] |
	शिवादित्येन सप्तपदार्थ्याम् इदम्+एव त्रैविध्यम्+अभ्युपगतम् [३] | लिङ्गम्+इदम्+ पुनः द्विविधम्+ स्वार्थपरार्थभेदेन+इति तदभिप्रायः | केचित्
--------------------------
१.केवलयव्यतिरेकी द्वेधा - प्रसङ्गोन्नेयी, अप्रसङ्गोन्नेयी च | तत्र प्रागप्रासङ्गोन्नेयिनम्+आह, यथा – सर्ववित्कर्तृपूर्वकम्+ सर्वम्+ कार्यम् कादाचित्कत्वात् | यत् सर्ववित्कर्तृपूर्वकम्+ न भवति, तत्+न कादाचित्कम् यथा+आकाशादीति | प्रसङ्गोन्नेयिनमाहप्रसङ्गद्वारेण वा यथा – न+इदम्+ निरात्मकम्+ जीवत्शरीरम् - अप्राणादिमत्वप्रसङ्गात् लेष्ठवत्+इति | [न्या.ता.च.१०८]
२.साध्यसामान्येन साधनसामान्यस्य व्याप्तिः+अन्वयः | साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिः व्यतिरेकः तद्वान् हेतुः+अन्वयव्यतिरेकी | व्यतिरेकव्याप्तिरहितः केवलान्वयी | अन्वयव्याप्तिरहितः केवलव्यतिरेकी | [न्या.ता.च.६९]
३.लिङ्गस्य त्रैविध्यात् | अन्वयव्यतिरेकी केवलान्वयी केवलव्यतिरेकी च+इति | [सः+.प.३०]

155.
इमम्+ लिङ्गभेदम्+उपलक्ष्यैव अनुमानम्+अपि त्रिविधम्+आहुः | तत्+च कार्ये कारणोपचारनिबन्धनम् (जि.व. ३०) | मीमांसकैः+तु केवलव्यतिरेकिलिङ्गम्+ न+अङ्गीक्रियते | अर्थापत्तेः पृथक् प्रमाणत्वस्य स्वीकृतत्वात् [१] |
	मुक्तावलीकारः विश्वनाथः लिङ्गविभागम्+इमम्+ अनुमानभेदरूपतया अकरोत् | विषये+अस्मिन् अयम्+ तत्त्वचिन्तामणिकारम्+ गङ्गेशोपाध्यायम् अनुगच्छति [२] | लिङ्गम्+इति पदम्+ मणिकारवत्+एव अयम्+अपि+अत्र न प्रयुङ्क्ते [३] | यथा-
क) असद्विपक्षः केवलान्वयी | यथा - 'घटः+अभिधेयः प्रमेयत्वात्' | (ख) असत्सपक्षः केवलव्यतिरेकी | यथा - पृथिवी इतरेभ्यः+ भिद्यते, गन्धवत्वात्' | (ग) सत्सपक्षविपक्षः+अन्वयव्यतिरेकी | यथा - 'वह्निमान् धूमात् ' (मुक्ता. ७९०) इति |
	एतद्विभिन्नतया अन्नम्भट्टः लिङ्गम्+ त्रिविधम्+इति लिङ्गप्रभेदतया+एव अन्वयव्यतिरेकिप्रभृतीनि लिङ्गानि दर्शयामासः+ (त.सः+. ४०) | न तु+अनुमानविभागावसरे |
	एवम् च नैयायिकैः अङ्गीकृतानि अन्वयव्यतिरेकि-केवलान्वयि-केवलव्यतिरेकिभेदेन त्रीणि लिङ्गानि+इति अवगन्तव्यम् |
-----------------------------
१.See Bhattacharya,B.K., “The Anomaly of Vyatireki Inference”; AIOC XXV, Sp, PP.236-38 (1969).
२.तत्+च+अनुमानम्+ त्रिविधम् - केवलान्वयि - केवलव्यतिरेकि - अन्वयव्यतिरेकिभेदात् | [त.चि.अ.१३२६]
३.त्रैविध्यम्+अनुमानस्य केवलान्वयिभेदतः | [कारि.१४२]

156.
	२-८-२ भाट्टसिद्धान्तः – लिङ्गम्+ हेतुः+इति+अनर्थान्तरम् | कैश्चित्+अनुमानप्रयोगे अस्य+एव हेतोः प्रधानतया लिङ्गम्+ अनुमानम्+इति+अपि व्यवह्रियते (मा.मे. ५३) | तत्+च अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि च+इति त्रिविधम् | अयम्+ च विभागः व्याप्तिद्वैविध्यनिबन्धनः (मा.मे. ५३) | व्याप्तिः खलु अन्वयव्याप्तिः व्यतिरेकव्याप्तिः+इति इतः प्राक्+एव द्विधा विभक्ता |
	२-८-२-१ अन्वयव्यतिरेकि - पूर्वोक्तोभयविधव्याप्तिमत् अन्वयव्यतिरेकि लिङ्गम् | यथा - धूमः वह्न्यनुमाने (मा.मे. ५४) |
	२-८-२-२ केवलान्वयि - यस्य पुनः केवलम्+अन्वयव्याप्तिः+एव+अस्ति तत् केवलान्वयिलिङ्गम् | यथा- “ज्ञानम्+ ज्ञानान्तरप्रकाश्यम् वस्तुत्वात्+ घटवत्" इत्यादिस्थलेषु | अत्र व्यतिरेकव्याप्तिः दुर्लभेति लिङ्गम्+इदम्+ केवलान्वयि कथ्यते (मा.मे. ५५) |
	२-८-२-३ केवलव्यतिरेकि – केवलम्+ व्यतिरेकव्याप्तिमत् लिङ्गम्+ केवलव्यतिरेकि | यथा- सर्वम्+ ज्ञानम्+ स्वप्रकाशम्, ज्ञानत्वात् | यत्र यत्र स्वप्रकाशत्वाभावः तत्र तत्र ज्ञानत्वाभावः+ इति व्यतिरेकव्याप्तिः+एव+अस्ति | न तु यस्य स्वप्रकाशत्वम्+ तस्य ज्ञानत्वम्+अपि+अस्ति+इति क्वचित् दृष्टान्ते दर्शयितुम्+ शक्यते+ इति अन्वयव्याप्तिः+न+अस्ति | केवलव्यतिरेकिलिङ्गम्+इदम्+ अवीतलिङ्गम्+इति+अपि भाट्टैः व्यवह्रियते (मा.मे. ५५) |
	केवलव्यतिरेकिलिङ्गम्+इदम्+ कौमारिलैः न+अङ्गीक्रियते | पक्षस्य अप्रसिद्धविशेषणत्वात् | तत्स्थाने अर्थापत्तिः+इति पञ्चमीम्+ प्रमाम्+अभ्युपगच्छन्ति | यत्+तु तार्किकाः कथयन्ति सत्यनुकूलतर्के अप्रसिद्धविशेषणत्वम्+ पक्षस्य न+एव दोषाय+इति तदसङ्गम् | तर्केण+अपि

157.
अप्रसिद्धार्थस्य साधयितुम्+अक्षमत्वात् | एवम् केवलव्यतिरेकि लिङ्गम् अनभ्युपगच्छताम्+ भाट्टानाम्+ राद्धान्तः [१] |
	यदि सामान्यतः प्रसिद्धे, पुनर्विशेषणपक्षे साध्यमानतया न+अप्रसिद्धविशेषणत्वम्+ पक्षस्य, यथोक्तम् -
	“सामान्यतः+अनुमानेन प्रसिद्धे+अपि विशेषणे |
	 कथम्+ कथय पक्षः+अयम्+अप्रसिद्धविशेषणः ||” (मा.मे. ७५) इति | तर्हि सामान्यतः सिद्धिरहिताः व्यतिरेकिणः निरसनीयाः | सामान्यतः सिद्धिम्+अन्तः+च व्यतिरेकिणः अभ्युपगन्तव्याः | अतः+ एव चिदानन्देन+अपि नीतितत्त्वाविर्भावे केवलव्यतिरेकी हेतुः न साक्षात् निराकृतः, न च साक्षात् उपात्तः+अपि [२] | अतः+ एवम् वक्तुम्+ शक्यते यत् भाट्टमते त्रिविधम्+ द्विविधम्+ वा लिङ्गम्+इति (मा.मे. ६०) |
------------------------------
१.तम्+ च कौमारिलाः प्राप्यः+ न+इच्छन्ति व्यतिरेकिणम् |
    तत्स्थाने च+अभिषिञ्चन्ति पञ्चमीम्+ प्रमितिम्+ पुनः ||
    क्वचित्प्रसिद्धम्+अन्यत्र साध्यते हि+अनुमानतः |
    स्वप्रकाशत्वधर्मः+ हि सिद्धः+ न+अन्यत्र कुत्रचित् ||
    तेन तत्साधने पक्षः+ हि+अप्रसिद्धविशेषणः |
    एवम् च दुष्टपक्षः+अयम्+ व्यतिरेकी निवार्यताम् ||
    यत्+च+अनुकूलतर्के सत्यप्रसिद्धविशेषणः |
    न दोषः+ इति भाषन्ते तार्किकाः+तत्+असङ्गतम् ||
    तर्कः+ हि न+अप्रसिद्धार्थम्+ क्वचित्साधयितुम्+ क्षमः |
    अतः+अप्रसिद्धता दोषः तर्के सति+अपि दुस्त्यजः || [मा.मे.५६-५७]
२.अतः+ एव चिदानन्दः केवलव्यतिरेकिणम् |
    न+एव साक्षान्निराचक्रे न+अपि साक्षात्+उपाददे ||
    तस्मात्+सामान्यतः सिद्धिहीनाः+चेत् व्यतिरेकिणः |
    सर्वथा वारणीया इति+एतत्+तावत्+ व्यवस्थितम् || [तत्र+एव ५८]

158.
	२-८-३ प्राभाकरसिद्धान्तः - प्राभाकरग्रन्थेषु कुत्र+अपि लिङ्गभेदम्+अधिकृत्य किञ्चित्+अपि स्पष्टतया न+उपलभ्यते | अथ+अपि लिङ्गपदम्+ तैः प्रयुज्यते+ एव (बृहती प. ९३) | लिङ्गस्वरूपविषये अथवा लिङ्गविभागविषये च न किम्+अपि तैः+विशदीकृतम् |
	अतः+ एवम् स्थिते+अपि तद्ग्रन्थपरिशीलनेन+इदम्+ वक्तुम्+ प्रभवामः यत्- तैः+अपि भाट्टवत् अन्वयव्यतिरेकि, केवलान्वयिरूपम्+ द्विविधम्+ लिङ्गम्+अभ्युपगतम्+इति | अर्थापत्तेः अङ्गीकृततया भाट्टवत् तेषाम्+अपि केवलव्यतिरेकिलिङ्गे न+अभ्युपगमः इति स्पष्टम्+एव समेषाम् | अन्वयव्यतिरेकि - केवलान्वयिलिङ्गयोः कण्ठरवेण+अनुक्तौ+अपि व्याप्तिप्रस्तावे अन्वय – व्यतिरेकविभागस्य दृश्यमानतया, उभयथा+अपि प्रयोगाणाम्+ च अवलोक्यमानतया अन्वयव्याप्तिः, तथा व्यतिरेकव्याप्तिः+च प्राभाकराणाम्+अविरुद्धे इति निश्शङ्कम्+ वक्तुम्+ शक्यते |
	तथा च यस्य लिङ्गस्य अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः+च भवितुम्+अर्हतः तत् अन्वयव्यतिरेकि+इति, यस्य वा केवलम्+अन्वयव्याप्तिः+एव भवति तत् केवलान्वयीति वक्तुम्+ शक्यते | विषये+अस्मिन् अधोनिर्दिश्यमानाः पङ्क्तयः प्राभाकरहृदयावगमाय कटाक्षार्हाः -
	“धूमः+ हि वह्निकार्यतया वह्निसंयोगितया व्याप्तः,
	 अग्निः+तु न सर्वदा धूमसम्बन्धीति सम्बन्धाव्याप्तः+ न 
	 गमकः | कथम्+अयम्+ विभागः विवेचनीयः+ इति चेत्,
	 अन्वयव्यतिरेकाभ्याम्" (बृहती.प.९५) इति | एवम्+एव

159.
	 प्रकरणपञ्चिकायाम्+ शालिकनाथः+अपि+अवादीत् - “ तेन न+अग्नेः
	 धूमसम्बन्धस्य कालावच्छेदः+ अनुप्रवेश्यते | धूमस्य तु
	 कदाचित्+अपि+अग्निसंयोगरहितस्य+अवगमः+ न+अस्ति" (प्र.प.
	 २०४) इति |
	अतः धूमरूपस्य हेतोः वह्निसाधनावसरे अन्वयव्यतिरेकित्वम्+ एतेषाम्+अविरुद्धम्+इति ज्ञायते | अन्वयव्याप्तेः प्रतिपादनेन केवलतद्व्याप्तिम्+अतः हेतोः केवलान्वयित्वम्+ च कुत्र+अपि अप्रतिषिद्धम्+इति तत्+अपि वक्तुम्+ शक्यते |अप्रतिषिद्धम्+ परमतम्+ अनुमतम्+इति हि तन्त्रयुक्तिः |
	२-८-४ समीक्षणम् – लिङ्गपदम्+ नैयायिकैः, भाट्टैः+च समाने+अर्थे प्रयुक्तम् | हेतुपरतया प्रथमतः लिङ्गपदस्य प्रयोगः+ उभयत्र+अपि दरीदृश्यते | गच्छति काले अनुमानप्रयोगे लिङ्गस्य, अथवा हेतोः अन्यावयवापेक्षया प्राधान्यात् अनुमानम्+एव लिङ्गपदेन+अपि व्यवाहारि | उभयत्र+अपि+एतत् समानम्+इति तद्ग्रन्थदर्शनेन+अवगच्छामः |
	एतादृशव्यवहारे नैयायिकाः+ एव भाट्टानाम्+ मार्गदर्शकाः+ इति+अपि सुगमम्+ प्रेक्षावताम् | वार्तिककारेण उद्योतकरेण हेतुपर्यायतया प्रयुक्तम्+ त्रिविधम्+ लिङ्गम्+ परिगृह्य तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायः अनुमानविभागावसरः+ एवम्+उपयुक्तवान् | यथा - “तत्+च+अनुमानम्+ त्रिविधम्, केवलान्वयि - केवलव्यतिरेकि - अन्वयव्यतिरेकिभेदात्" (त.चि.अ.१३२६) इति | तत्त्वचिन्तामणेः+अनन्तरम्+ तत्प्रभावभावितत्वात् सकलशास्त्राणाम्+ भाट्टप्रस्थानम्+अपि मनाक्+इव तच्छायायाम्+ अभिवृद्धम् |

160.
	प्राभाकराः+तु लिङ्गपदम्+ तत्र तत्र प्रयुञ्जते पुनः तत्स्वरूपविभागादिषु न बद्धादराः+ दरीदृश्यन्ते | न च+अपि नैयायिकमतम्+ तैः खण्डितम्+उपलभ्यते अत्र विषये कुत्र+अपि |
	इयान् विशेषः यत् - भाट्टैः प्राभाकरैः+च अर्थापत्तेः प्रत्येकप्रमाणत्वस्य अभ्युपगतत्वात् नैयायिकोक्तम्+ केवलव्यतिरेकिलिङ्गम्+ तैः सर्वैः न+अङ्गीकृतम् |
	सूक्ष्मेक्षणिकया विचारे क्रियमाणे नैयायिकमतम्+एव+अत्र विषये समुचितम्+इति तावत्+अवगम्यते | तथा हि - लिङ्गविभागः खलु व्याप्तिनिबन्धनः | यदा अन्वयमात्रव्याप्तिकम्+ लिङ्गम्+ केवलान्वयीति+उच्यते | तदा व्यतिरेकमात्रव्याप्तिकम्+ केवलव्यतिरेकीति अङ्गीकारः+ एव औचित्यम्+ वरीवर्ति | केवलव्यतिरेकव्याप्तिमत् लिङ्गम्+ अपलाप्य अर्थापत्तेः पृथक् प्रमाणता+अङ्गीकारे न किञ्चित्+विनिगमकम्+उत्पश्यामः | लोके च विना व्याप्तिम्+ कस्यचन+अर्थस्य अन्येन नियतानुबन्धस्य दुर्बोधतया [१] अर्थापत्तेः अनुमानप्रमाणः+ एव+अन्तर्भावात् | यथा+अमाणि जयन्तभट्टेन न्यायमञ्जर्याम् - “अपि च तेन विना न+उपपद्यते इति च व्यतिरेकभणितिः+इयम् | व्यतिरेकः+च प्रतीतः तस्मिन् सति+उपपद्यते इति+अन्वयम्+आक्षिपति, अन्वयव्यतिरेकौ च गमकस्य लिङ्गस्य धर्मः+ इति कथम्+अर्थापत्तिः न+अनुमानम्? केवलव्यतिरेकी हेतुः अन्वयमूलः+ एव गमकः+ इति वक्ष्यामः" (न्या.म.३८) इति |
--------------------------
१.एषा विचार्यमाणा तु भिद्यते न+अनुमानतः |
    प्रतिबन्धात्+विना वस्तुः+ न वस्त्वन्तरबोधकम् || [न्या.म.३७]

161.
	अतः नैयायिकमतानुरोधम्+ अन्वयव्यतिरेकि - केवलान्वयि - केवलव्यतिरेकि च+इति त्रिविधम्+ लिङ्गम्+ निर्दुष्टम् अभ्युपगन्तव्यम्+इति सारः | अर्थापत्तिनिरासः+तु विशेषतः पञ्चमे अर्थापत्त्यधिकारे विस्तरेण अधिकरिष्यते |
	२-९ वाक्यावयवनिरूपणम्
	२-९-१ न्यायसिद्धान्तः - सूत्रकारेण गौतममुनिना अवयवा इमे सप्तमपदार्थरूपतया उद्दिष्टाः+ लक्षिताः परीक्षिताः+च | स्वार्थानुमानेन कस्यचन पदार्थस्य आनुमानिके ज्ञाने जाते परम्+ प्रति तत्+ बोधयितुम्+ वाक्यप्रयोगः कर्तव्यः+ भवति | वाक्यम्+ च तत् परार्थानुमानप्रयोगः+ इति, न्यायः+ इति च आख्यायते [१] | अतः+ एव न्यायाप्रयोज्यम्+ स्वार्थानुमानम्+ न्यायप्रयोज्यम्+ परार्थानुमानम्+इति गोवर्धनपण्डितः अवादीत् [२] | तत्+च वाक्यम्+ किम्+ त्र्यवयवम् उत पञ्चावयवम्+इत्यत्र दार्शनिकानाम्+ विभिन्नाः+ मतिः | नैयायिकैः+तु पञ्चावयवम्+ वाक्यम्+इति आगौतमात् अन्नंभट्टावधि निश्चप्रचम् |
	ते च+अवयवाः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च+इति सूत्रकारः [३] | भाष्यकारः+तु वात्स्यायनः दशावयवाङ्गीकारि नैयायिकैकदेशिमतम्+ स्वभाष्ये उपपाद्य शिष्टानाम्+अपि+अपि जिज्ञासा,
-----------------------------
१.सः+अयम्+ परमः+ न्यायः | [न्या.भा.४]
   अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यम् | [त.चि.अ.]
२.स्वार्थानुमानम्+ नाम न्यायाप्रयोज्यानुमानम् | तत्प्रयोज्यानुमानम्+ परार्थानुमानम् | न्यायत्वम्+ च प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वम् | अवयवत्वम्+ च प्रतिज्ञात्+अन्यतमत्वम् | [न्या.बो.३८]
३.प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः | [न्या.द.१-१-३२]

162.
संशयः, शक्यप्राप्तिः, प्रयोजनम्+, संशयव्युदासः+ इति+आख्यानाम् अवयवत्वम्+ न+अस्ति+इति न्यरूरुपत् |
	२-९-१-१ प्रतिज्ञा - साध्यनिर्देशः प्रतिज्ञा+इति सूत्रकारः | (न्या.द. १-१-३३) प्रज्ञापनीयधर्मविशिष्टस्य धर्मिणः परिग्रहवचनम्+ प्रतिज्ञा | यथा - अनित्यः शब्दः इति (न्या.भा.५१३) | शिवादित्यः+तु साध्यविशिष्टपक्षवचनम्+ प्रतिज्ञा+इति प्रतिज्ञाम्+अभिदधे [१] |
	साध्यत्वम्+ हि शुद्धधर्मिणः धर्मस्य वा द्वयोः+वा स्वतन्त्रयोः, धर्मिविशिष्टस्य धर्मस्य वा न+उपपद्यते+ इति धर्मविशिष्टः+ धर्मी साध्यः+ इति अभ्युपगन्तव्यम् | तस्य निर्देशः+ एव प्रतिज्ञा+इति भाष्यवचनम्+उपोद्बलयति न्यायमञ्जरीकारः जयन्तभट्टः (न्या.म.५७०) | साध्यवतया पक्षवचनम्+ प्रतिज्ञा+इति दीपिकायाम्+अन्नंभट्टेन प्रावोचि |
	२-९-१-२ हेतुः - उदाहरणसाधर्म्यात् साध्यसाधनम्+ हेतुः (न्या.द. १-१-३४) इति गौतमोक्तम्+ हेतुलक्षणम् | उदाहरणेन समानधर्मतया साध्यस्य धर्मस्य साधनतावचनम्+ हेतुः+इति+उच्यते | यथा - उत्पत्तिधर्मकत्वात्
	तदा उदाहरणवैधर्म्यात्+अपि साध्यसाधनम्+ हेतुः+इति द्विविधः+ हेतुः यथा - अनित्यः शब्दः, उत्पत्तिधर्मकत्वात् | अनुत्पत्ति-
----------------------------
१.तत्र व्यापकवचनम्+ प्रतिज्ञा | [सः+.प.७३]

163.
धर्मकम्+ नित्यम्+ दृष्टम् आत्मादयः+ इति [१] | साधनस्य पक्षाश्रितत्वेन कथनम्+ हेतुः+इति शिवादित्यः [२] |
	२-९-१-३ उदाहरणम् – उदाहरणम्+ दृष्टान्तः+ इति+अर्थान्तरम् | साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः+ उदाहरणम् (न्या.द. १-१-३६) इति गौतमोक्तम्+उदाहरणलक्षणम् | साध्यसमानधर्मतया तद्धर्मभावः यस्मिन् वर्तते सः+ दृष्टान्तः तद्धर्मभावोति+उच्यते | यथा - “स्थाल्यादिद्रव्यम् उत्पत्तिधर्मकम् अनित्यम्+ दृष्टम्"+इति | तथा उदाहरणम्+ च+इदम्+ द्वितीयम्+अपि+अस्ति - “तत्+विपर्ययात्+वा विपरीतम्" (न्या.द.१-१-३७) इति साध्येन विरुद्धधर्मतया अतद्धर्मभावी दृष्टान्तः+अपि उदाहरणम् | यथा - अनित्यः शब्दः उत्पत्तिधर्मकत्वात् | अनुत्पत्तिधर्मकम्+ नित्यम् आत्मादि इति [३] (न्या.भा.५६५) | इदम्+ च हेतुद्वितयम् उदाहरणद्वितयम् च अन्वयव्याप्तिव्यतिरेकव्याप्तिभेदम्+उपलक्ष्य प्रसक्तः+ इति+अवगन्तव्यम् |
	२-९-१-४ उपनयः - “उदाहरणापेक्षः तथा+इति+उपसंहारः न तथा+इति वा साध्यस्य+उपनयः" (न्या.द.१-१-३८) इति गौतमोक्तम्+उपनयलक्षणम् | उदाहरणवशात् क्रियमाणः+ उपसंहारः एवम्+एव+इदम्+इति वा न+एवम्+इदम्+इति वा उपनयः | अयम्+अपि+उपनयः उदाहरणद्वैतात्+भिद्यते |
------------------------------
१.तथा वैधर्म्यात् | [न्या.द.१-१-३५]
२.लिङ्गस्य पक्षधर्मत्ववचनम्+ हेतुः | [सः+.प.७३]
३.See Raghunadhacharya,S.B., “A Note on the word Pretya-Bhava”, Paper presented at the Indo-Aryan Linguistics section of the VI All India Conference of Linguists 1976.

164.
	साधर्म्योदाहरणानुरोधम्+ स्थाल्यादिद्रव्यस्य उत्पत्तिधर्मकस्य+अनित्यत्वम्+ दृष्टम् | तथा च शब्दः+अपि उत्पत्तिधर्मकः | तत्र+उत्पत्तिधर्मकत्वम्+उपसंह्रियते |
वैधर्म्योदाहरणानुरोधम् आत्मादि द्रव्यमुत्पत्तिधर्मकम्+ नित्यम्+ दृष्टम् | शब्दः+तु न तथा अनुत्पत्तिधर्मकः+ इति प्रतिषेधवशात् शब्दे उत्पत्तिधर्मकत्वम्+एव+उपसंह्रियते | उपसंह्रियते अनेन+इति+उपसंहारः (न्या.भा. ५७१) |
	२-९-१-५ निगमनम् - “हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनम्+ निगमनम्” (न्या.द.१-१-३७) इति सूत्रकारीयम्+ निगमनलक्षणम् | यथा+उदाहरणोपसंहारम्+ प्रतिज्ञायाः पुनर्वचनम्+ निगमनम्+उच्यते | तस्मात् उत्पत्तिधर्मकत्वात् अनित्यः शब्दः+ इति | निगम्यन्ते अनेन प्रतिज्ञाहेतूदाहरणोपनया एकत्र+इति निगमनम् (न्या.भा.५७४) |
	इतरेतरा+अभिसंबन्धशालिनः+ इमे अवयवाः सम्भूयैकार्थप्रतिपादकाः [१] | एषु च+अवयवेषु प्रमाणसमवायः | प्रतिज्ञा - शब्दः | हेतुः - अनुमानम् | उदाहरणम् - प्रत्यक्षम् | उपनयः - उपमानम् | सर्वेषाम्+ एकार्थसमवाये सामर्थ्योपदर्शनम्+ निगमनम् (न्या.
----------------------------
१.इतरेतराभिसम्बन्धः+अपि - असत्याम्+ प्रतिज्ञायाम् अनाश्रया हेत्वादयः न प्रवर्तेरन् | असति हेतौ कस्य साधनभावः प्रदर्श्येत? उदाहरणे साध्ये च कस्य+उपसंहारः स्यात्? कस्य च+अपदेशात् प्रतिज्ञायाः पुनर्वचनम्+ निगमनम्+ स्यात्+इति? असति+उदाहरणे केन साधर्म्यम्+ वैधर्म्यम्+ वा साध्यसाधनम्+उपादीयेत? कस्य वा साधर्म्यवशात् उपसंहारः प्रवर्तेत? उपनयम्+ च+अन्तरेण साध्ये+अनुपसंहृतः साधकः+ धर्मः न+अर्थम्+ साधयेत् | निगमनाभावे च अनभिव्यक्तसम्बन्धानाम्+ प्रतिज्ञादीनाम् एकार्थेन प्रवर्तनम्+ कथयति प्रतिपादनम्+ कस्य+इति | [न्या.मा.५७४]

165.
मा.४) | प्रमाणचतुष्टयरूपाः एते पञ्चावयवाः नैयायिकैः अङ्गीकृताः | यतः+ते चतुःप्रमाणवादिनः [१] |
	प्रमाणचतुष्कानुगृहीतत्वम् उक्तपूर्वाणाम्+अवयवानाम्+ जयन्तभट्टेन न्यायमञ्जर्याम्+अपि+उपपादितम् (न्या.म.५८४-८५) | अवयवप्रयोगे च कश्चन क्रमः नैयायिकैः+आदृतः | विना प्रतिज्ञाम्+ हेतुः निराश्रयः+ इति प्रथमम्+ प्रतिज्ञायाः प्रयोगः | परस्य हेतुजिज्ञासा अस्ति+इति ततः हेतुवचनम् | श्रुते हेतौ व्याप्तिः+अस्य क्व+अवगता+इति वक्तुम् उदाहरणप्रयोगः | तत एतादृशः+अयम्+ हेतुः पक्षे भवेत्+न वा+इति असिद्धताशङ्काम्+अपाकर्तुम् उपनयवाक्यम् | एवम् साध्यप्रतीतिः+अस्ति+इति सर्वान्+अवयवान् एकत्र समर्थयितुम्+ निगमनवाक्यम् अन्ते प्रयोक्तव्यम्+इति (न्या.म.५८५) |
	२-९-२ भाट्टसिद्धान्तः - स्वार्थानुमानेन प्रतिपन्नस्य+अर्थस्य बोधनोपयिकतया प्रयुज्यमाने परार्थानुमानवाक्ये भाट्टमतानुरोधम्+ त्रयः अवयवाः भवन्ति | प्रतिज्ञा - हेतु - उदाहरणानि अथवा, उदाहरण – उपनय – निगमनानि वा+इति त्र्यवयवम्+एव वाक्यम्+ भाट्टानुमतम् | असूचि भाष्यकारेण शबरस्वामिना+अपि+एवम् - “यत् कर्म तत् फलवत्, होमः+अपि कर्म, तेन+अपि तत्फलवता भवितव्यम्" (शा.दी.६४) इति | अतः अस्माभिः त्र्यवयवम्+ वाक्यम्+अन्यूनातिरिक्तम्+ स्वीक्रियते (शा.दी.६४) | यथा - “अनित्यः शब्दः, कृतकत्वात्, यत्कृतकम्+ तत्+अनित्यम् यथा
---------------------------------
१.दृश्यताम्+ किशोरनाथ झा, “नैयायिकाचार्यशङ्करमतालोचनम्", J.G.J.K.S.V. Vol.XXVIII, Parts 3-4., Pp.187-195,(1972).

166.
घटादि" इति प्रतिज्ञाहेतूदाहरणरूपम् | अथवा "यत्कृतकम्+ तत्+अनित्यम् यथा घटादि, कृतकः+च शब्दः तस्मात्+अनित्यः" इति+उदाहरणोपनयनिगमनरूपम् [१] |
	सौगताः कथयन्ति - “यः+ धूमवान् सः+अग्निमान्, यथा महानसः | धूमवानः+च+अयम् – इति+एवम्+उदाहरणवाक्ये उपनयवाक्ये च+उक्ते सति अर्थात् सिध्यति तस्मात्+अग्निमान्+इति+"इति | तत्+तु न समीचीनम् | साध्यांशे अध्याहारदोषप्रसङ्गात् (मा.मे.६५) |
	अतः+अस्माभिः मध्यमम् अन्यूनानतिरिक्तम्+ पक्षम्+आश्रित्य अवयवत्रयम् उक्तपूर्वम्+अङ्गीकृतम् [२] | अवयवत्वम्+ च अनुमानवाक्यैकदेशत्वम् | तत्र साध्यविशिष्टपक्षप्रतिपादकवाक्यत्वम्+ प्रतिज्ञात्वम् | यथा – पर्वतः+ वह्निमान् इति | तृतीयान्तपञ्चम्यन्तान्यतरानुमितिप्रयोजकवाक्यत्वम् हेतुत्वम् | यथा धूमवत्वात् इति | सदृष्टान्तव्याप्तिप्रतिपादकवाक्यत्वम् उदाहरणम् | यथा -
------------------------------
१.तत्+च पञ्चतयम्+ केचित् द्वयम्+अन्ये वयम्+ त्रयम् |
    उदाहरणपर्यन्तम्+ यत्+वा+उदाहरणादिकम् || [शा.दी.६४]
     Cf PMS., p.96: The statement of the proof consists according to the Bhatta, of three statements: - 1.statement of the conclusion (“word-sound is transitory”); 2.statement of the probans or the reason (because it is an effect); 3.statement of the major premises along with corroborative instance ('all effects are transient, e.g. The Jar').
२.प्रतिज्ञया निगमनम् हेतुना+उपनयः+तथा |
   गतार्थः+ इति कः कुर्यात् पञ्चावयवघोषणम् ||
   तस्मात् त्र्यवयवम्+ ब्रूमः पौनरुक्त्यासहा वयम् |
   उदाहरणपर्यन्तम्+ यत्+वा+उदाहरणादिकम् ||
   तत्+एवम्+ पौनरुक्त्येन तथा+अध्याहारदोषतः |
    तर्कबौद्धमते हित्वा वयम्+ त्र्यवयवे स्थिताः || [मा.मे.६४-६५]

167.
यः+ धूमवान् सः+अग्निमान् यथा महानसः+ इति | व्याप्तिविशिष्टवैशिष्ट्यावगाहि पक्षप्रतिपादकवाक्यत्वम्+उपनयत्वम् | यथा - तथा – च+अयम्+इति | व्याप्तिविशिष्टवैशिष्ट्यहेतुकसाध्यविशिष्टपक्षप्रतिपादकवाक्यत्वम्+ निगमनत्वम् | यथा - वह्निव्याप्यधूमवत्वात् वह्निमान्+इति | उपनयनिगमनयोः अथवा प्रतिज्ञाहेत्वोः+वा व्यर्थता अवश्यम्+अभ्युपगन्तव्या | तत्+अपेक्षाम्+अन्तरा+अपि साध्यसिद्धेः | अतः अस्तु अवयवत्रितयम्+इति (भा.चि. ३०-३१) |
	२-९-३ प्राभाकरसिद्धान्तः - प्राभाकरैः वाक्ये त्रयः अवयवाः स्वीकृताः, प्रतिज्ञा - हेतु – उदाहरणानि+इति [१] | इमे च अवयवाः अनुमानप्रमाणलक्षणवाक्यः+ एव तैः+एवम्+ लक्षिताः | यथा - लक्षणस्थम् अबाधितपदम्+ प्रतिज्ञाबोधकम् | ज्ञातसम्बन्धनियमस्य+इति दृष्टान्तप्रतिपादकम् | एकदेशदर्शनात्+इति हेतुप्रख्यापकम् [२] |
	प्रतिज्ञा खलु साध्यनिर्देशः | यथा - शब्दः नित्यः+ इति | अनुमानस्य विषयः प्रतिज्ञावाक्येन निर्दिश्यते | हेतुहेतुमतोः व्याप्यव्यापकभावः परस्य प्रदर्शनीयः+ इति दृष्टान्तवाक्यम्+ प्रयुज्यते | यत्र वा सम्बन्धनियमः दृश्यते सः+ दृष्टान्तः | यथा - महानसादिः | पर्वतः+ वह्निमान् धूमात् इति प्रतिज्ञाय यः+ यः+ धूमवान् सः+ सः+ वह्निमान्, यथा महानसादिः इति (प्र.प.२२२)
-------------------------------
१.पञ्चावयवता तार्किकोक्ता न मता | प्रतिज्ञाहेतुदृष्टान्तानन्तरम्+ धूमवानः+च+अयम् इति+उपनयः, तस्मात्+अयम्+अग्निमान् इति निगमः – द्वयम्+ व्यर्थम् | धूमवत्वात् इति+उक्तेः धूमवानः+च+अयम् इति पुनः+उक्तिः | तस्मात्+अयम्+अग्निमान् इति च पुनः+उक्तिः | [न.वि.१३९] |
२.तत्र+अबाधितः+ इति प्रतिज्ञा | ज्ञातसम्बन्धनियमस्य इति+अनेन दृष्टान्तवचनम् एकदेशदर्शनात्+इति हेत्वभिधानम् | तत्+एवम्+ त्र्यवयवम्+ साधनम् | (प्र.प.२२०)

168.
सम्बन्धनियमम्+ स्मरतः, हेतुदर्शनात् अनुमितिः+उत्पद्यते+ इति हेतुप्रदर्शनाय हेतुवाक्यम्+ प्रयोक्तव्यम् | यथा - वह्निमत्वे साध्ये धूमवान्+अयम्+इति (प्र.प. २२२) |
	प्राभाकरमतानुरोधम्+ हेतुदृष्टान्तयोः पौर्वापर्यनियमः न+अस्ति+इति प्रकरणपञ्चिकायाम्+ शालिकनाथः अवादीत् [१] |
	अथ नैयायिकैः+तु उपनय – निगमने च वाक्ये प्रयुज्येते | तेषाम्+इयम्+ सरणिः पर्वतः+ वह्निमान्, धूमवत्वात्, यः+ यः+ धूमवान् सः+ सः+ वह्निमान्, यथा महानसः, तथा च+अयम्+ तस्मात्+तथा+इति | अत्र तथा च+अयम्+इति+अनेन उपनयवाक्येन धूमवानः+च+अयम्+इति हेतुमत्ता बोध्यते | हेतूपनययोः अन्यतरप्रयोगेण+अपि साध्यसिद्धिः+भवति+इति एकम्+ फलम्+उद्दिश्य उभयोः+उपादानम्+ व्यर्थम्+इति प्राभाकरैः उपनयवाक्यम्+ न प्रयुज्यते (प्र.प.२२३) |
	तस्मात्+तथा+इति निगमनवाक्यम् | तस्मात् धूमवत्वात् तथा अयम्+ पर्वतः वह्निमान्+इति अयम्+अपि+अंशः पूर्वोक्तहेतुबलात्+एव सिद्धः+ इति इदम्+अपि वाक्यम्+ निष्प्रयोजनम्+इति परित्यज्यते प्राभाकरैः (प्र.प.२२३) |
	अन्यैः द्विविधः दृष्टान्तः अभ्युपगतः, साधर्म्यदृष्टान्तः वैधर्म्यदृष्टान्तः+ इति | अन्वय – व्यतिरेकदृष्टान्तयोः+एव साधर्म्य – वैधर्म्यदृष्टान्तौ+इति व्यवहारः | तयोः साधर्म्यदृष्टान्तः प्राभा-
-----------------------------
१.दृष्टान्तहेतुवचनयः+च प्रयोगे क्रमनियमः+ न+आदरणीयः | एकदेशदर्शनपूर्वकात्+अपि सम्बन्धनियमस्मरणात्+अनन्तरम्+ साध्यज्ञानम्+ जायते | तथा सम्बन्धनियमस्मरणपूर्वकम्+अपि एकदेशदर्शनम् अनुमानम्+उत्पादयति+एव | [प्र.प.२२३]

169.
करैः+अभ्युपगम्यते | वैधर्म्यदृष्टान्तः+तु न | साधर्म्यदृष्टान्तेन+एव सर्वस्य+अपि उपपद्यमानत्वात् | वैधर्म्यदृष्टान्तः+अपि - “यत्र+अग्निः+न+अस्ति तत्र धूमः+अपि न+अस्ति | यथाजलह्रदः+" इति | न च साधर्म्यदृष्टान्तमात्रेण साध्यधर्मवति हेतोः वृत्तिः अवगम्यते, न तु तत्+अभाववतः निवृत्तिः | तादृशनिवृत्तिम्+ विना साधनस्य साध्यसम्बन्धनियमः अवतिष्ठते | अतः वैधर्म्यदृष्टान्तः अवश्यम्+उपादेयः+ इति वाच्यम् |
	साधर्म्यदृष्टान्तेन साध्यधर्मवति साधनस्य वृत्तिमात्रम् उच्यते+ इति केन+उक्तम्? तेन नियतः साध्यधर्मसम्बन्धः अभिधीयते | अतः+ एव अन्यतः निवृत्तिज्ञापनाय+एव वीप्सावधारणवचनयोः प्रयोगः, यथा – यः+ यः+ धूमवान् सः+ सः+ वह्निमान्+एव+इति | अतः साधर्म्यदृष्टान्तप्रयोगेण+एव सम्बन्धनियमस्य गृह्यमाणत्वात् वैधर्म्यदृष्टान्ताभ्युपगमः निरर्थकः+ एव+इति (प्र.प.२२४) |
	अथ मा+अस्तु नाम दृष्टान्तद्वयस्य+अङ्गीकारः | परन्तु विकल्पः+अस्तु, तुल्यकार्यत्वात् इति चेत् - न | ॠजुमार्गेण+एव+अर्थसिद्धौ कः+ हि नाम वक्रमार्गम्+अनुधावति [१] ? साधर्म्यदृष्टान्तः+ हि साध्यसाधनयोः सम्बन्धावगमे ॠजुमार्गः | वैधर्म्यदृष्टान्तः वक्रः+ इति अनयोः विकल्पः न युज्यते | उपायवैषम्यात् | अतः साधर्म्यदृष्टान्तः+ एव प्रयोक्तव्यः न वैधर्म्यदृष्टान्तः+ इति प्राभाकराणाम्+ परिष्कारः |
	वाक्ये अवयवत्रैविध्यम्, हेतूदारणयोः पौर्वापर्यनियमाभावः, उपनय – निगमनयोः नैरर्थक्यम्+, वैधर्म्यदृष्टान्तनिरासः इतीमे*** विषया
----------------------------
१.ॠजुमार्गेण सिध्यन्तम्+ कः+ हि वक्रेण साधयेत् | (वे.उ.६२)

170.
तन्त्ररहस्ये+अपि पूर्ववत्+एव सङ्ग्रहेण समुट्टङ्किताः (त.र.११) | एवम् च इदम्+अवगम्यते यत् – प्राभाकराः+च त्रयवयववादिनः+ इति |
	२-९-४ समीक्षणम् – वाक्यम्+अनुमानप्रयोगः | तत्र प्रतिज्ञाहेतु - उदाहरण – उपनय – निगमनानि+इति पञ्चावयवाः+ आवश्यकाः+ इति नैयायिकानाम् अभिसन्धिः | तत्सङ्ख्यानैयत्ये दार्शनिकानाम् अभिप्रायाः भिन्नभिन्नाः+ दरीदृश्यन्ते |
	भाट्टैः+तावत् कथ्यते यत् प्रतिज्ञा - हेतु -उदाहरणरूप – अवयवत्रितयम् उत, उदाहरण – उपनय – निगमनरूपम्+अवयवत्रयम्+अङ्गीक्रियताम्, कुतः समानार्थकपञ्चावयवाभ्युपगमप्रयासः+ इति | तथा+एव प्रतिज्ञा - हेतु – उदाहरणरूपम्+अवयवत्रितयम्+एव+अङ्गीकार्यम् न+अतः+अधिकम्+आवश्यकम्+इति प्राभाकराः प्रतिपादयन्ति | स्थूलदृष्ट्या आद्यावयवत्रितयाङ्गीकारे नैयायिक – भाट्ट – प्राभाकराणाम्+ न किञ्चित् वैमत्यम्+इति वक्तुम्+ शक्यते | प्राभाकरैः+तावत् अन्याङ्गीकृतः वैधर्म्यदृष्टान्तः न+अभ्युपगतः | किन्तु साग्रहम्+ निरस्तः |
	प्रथमावयवत्रितयाङ्गीकारावधिः+ नैयायिकमतम्+एव मीमांसः+कैः अङ्गीकृतम् | किन्तु बहुषु+अंशेषु नैयायिकेभ्यः भाट्टाः प्राभाकराः+च विभिन्नम्+ पन्थानम्+आश्रयन्ते | अतः अत्र विषये मीमांसकैः नैयायिकमतम्+ सर्वांशेन न+अनुसृतम्+इति+एव वक्तव्यम् |
	त्रिषु+अपि+एतेषु मतेषु नैयायिकमतम्+एव युक्तिसहःम्+इति तत्+एव+उचितम्+इति+उत्पश्यामः | तथा हि – अवयवाः+ इमे इतरेतराभिसम्बन्धशालिनः सम्भूयैकार्थप्रतिपादकाः+ इति नैयायिकानाम्+ राद्धान्तः | तैः+एतेषु+अवयवेषु प्रमाणसमवायः प्रत्यपादि | यतः+ते प्रमाण-

171.
चतुष्कवादिनः अवयवैः+अपि+एभिः प्रमाणचतुष्टयानुगृहीतैः निगमनद्वारा च+एकार्थसमवाये सामर्थ्यम्+ प्रदर्श्यते+ इति तेषाम्+ मनीषा |
	भाट्टैः+तावत् पञ्चवावयवाः अङ्गीकृताः | किन्तु पूर्वोक्तत्रितयस्य+एव वाक्याङ्गत्वम्+ तैः+अभ्युपागामि | प्रथमतः+तैः+अपि पञ्चानाम्+अपि+अवयवानाम्+ वाक्याङ्गत्वम् अभ्युपगतम्+ स्यात् | किन्तु गच्छति काले नव्यैः अवयवत्रयवादः उत्थापितः भवेत् | यतः+तैः+ प्रकारान्तरेण पञ्चावयवाः अङ्गीकृताः | सः+अयम् अवयवत्रयवादः अद्यावधि भाट्टैः प्रमाणतया स्वीक्रियते | प्राभाकरैस्तु त्रयः एव अवयवाः+ अङ्गीकृताः | भाट्टानाम्+, प्राभाकराणाम्+ च अवयवेषु पौर्वापर्यनियमः न+अभ्युपगतः, यः+च नैयायिकैः ऊरीक्रियते |
	भाट्टैः परामर्शस्य अनुमितिकारणत्वम् अनभ्युपगच्छद्भिः परार्थानुमाने तत्+अर्थबोधकस्य उपनयस्य+अङ्गीकारः+अपि न घटते | अतः सर्वथा नैयायिकमतम्+एव सुस्थम्+इति विभाव्यते | भाट्टैः+उपदर्शिता व्यर्थता न लोकानुभवसाक्षिणी | तथा+एव प्राभाकरैः वैधर्म्यदृष्टान्तस्य अनङ्गीकारः+अपि न युज्यते | साधर्म्यदृष्टान्तेन सर्वस्य+अपि+अनुपपद्यमानत्वात् ||

173.
	२-१० हेत्वाभासः+विचारः
	२-१०-१ न्यायसिद्धान्तः – हेत्वाभासपदम्+इदम्+ न्यायसूत्रकारेण गौतमेन+एव प्रथमतः प्रयुक्तम्+ दरीदृश्यते | यथा - सः+व्यभिचारविरुद्ध – प्रकरणसम – साध्यसम – कालातीताः हेत्वाभासाः+ इति पञ्चविधान् हेत्वाभासान् सः+ निरूपयति स्म [१] | अनन्ताः+ इमे हेत्वाभासाः तत्+तत्स्थलभेदेन | अथ+अपि प्रधानविभागः पञ्चधा+इति प्रतिपादयितुम्+एव सूत्रकृता कण्ठरवेण+एव पञ्चत्वम्+उक्तम् |
	यद्यपि कणादेन त्रयः हेत्वाभासाः अनपदेशपदेन वैशेषिकदर्शने प्रतिपादिताः [२] | अथ+अपि शिष्टयोः+अङ्गीकारे काणादानाम्+ न विप्रतिपत्तिः+इति वैशेषिकसूत्रोपस्कारात् अवगम्यते [३] |
	जयन्तभट्टः+तु न्यायकलिकायाम्+एवम्+आह - “अहेतवः+ हेतुवदाभासः+मानाः हेत्वाभासाः | हेतोः पञ्च लक्षणानि पक्षधर्मत्वादीनि उक्तानि | तेषाम्+एकैकापाये तत्र हेत्वाभासाः+ भवन्ति | असिद्धविरुद्ध – अनैकान्तिक – कालात्ययापदिष्ट – प्रकरणसमाः" (न्या.क.१४) इति | यद्यपि प्रशस्तपादाचार्यः विरुद्धासिद्धसन्दिग्धेभ्यः
---------------------------
१.सव्यभिचार – विरुद्ध – प्रकरणसम – साध्यसम – कालातीता - हेत्वाभासाः | [न्या.द.१-२-४]
२.अप्रसिद्धः+अनपदेशः+असन् सन्दिग्धः+च+अनपदेशः | [वै.द.३-१-५]
३.वृत्तिकारः+तु "अप्रसिद्धः+अनपदेशः+असन् सन्दिग्धः+च+अनपदेशः" इति सूत्रस्थचकारस्य बाधसत्प्रतिपक्षसमुच्चयार्थताम्+आह | तेन सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकालाः पञ्च हेत्वाभासाः+ इति गौतमीयम्+एव मतम्+अनुधावति | [वै.उ.९८]

174.
भिन्नतया अनध्यवसितनामानम्+ हेत्वाभासम्+अङ्गीकरोति [१] | वस्तुतः+तु सः असाधारणानैकान्तिकः+ एव+अन्तर्भवति+इति विज्ञेयम् | शिवादित्येन+अपि षष्ठः अनध्यवसिताख्यः हेत्वाभासः+ उररीकृतः [२] |
	स्वार्थ – परार्थभेदेन द्विधा भिन्नस्य हेतुपदवाच्यस्य लिङ्गस्य अङ्गानि पञ्च प्रतिपादितानि सप्तपदार्थ्याम्+ शिवादित्येन, तथा+एव तर्कामृते जगदीशेन च (तर्का.१८), येषाम्+ वा अङ्गानाम्+ लोपे आभासविषयाणि लिङ्गानि भवेयुः [३] | सर्वदेवसूरिणा प्रमाणमञ्जर्याम्+ लिङ्गाभासाः+ इति व्यवहृताः+ इमे हेत्वाभासाः [४] |
	इदम्+ च हेत्वाभासानाम्+ सामान्यलक्षणम् - लौकिकसंनिकर्षा-जन्यदोषविशेषाजन्यतद्धर्मावच्छिन्नविशेष्यतानिरूपिततत्सम्बन्धावच्छिन्न-तद्धर्मावच्छिन्नप्रकारताशालिबुद्धिम्+ प्रति तद्धर्मावच्छिन्नविषयतानिरूपिततत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाभाववत्ताप्रकारताशालि अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयः, तादृशाभावव्याप्यवत्तानिश्चयः+च प्रतिबन्धकः+ इति |
-------------------------------
१.अनुमेयेन सम्बद्धम्+ प्रसिद्धम्+ च तत्+अन्विते |
    तत्+अभावे च न+अस्ति+एव तत्+लिङ्गम्+अनुमापकम् ||
    विपरीतम्+अतः+ यत्+स्यात् एकेन द्वितयेन वा |
    विरुद्धासिद्धसन्दिग्धम्+अलिङ्गम्+ काश्यपः+अब्रवीत् || [प्र.भा.]
२.तत्+आभासाः - असिद्ध – विरुद्ध – अनैकान्तिक – अनध्यवसित – कालात्ययापदिष्ट – प्रकरणसमाः | [सः+.प.३३]
३.उभयांगानि पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षात्+ व्यावृत्तिः, अबाधित – विषयत्वम्, असत्प्रतिपक्षम्+ च+इति | [तत्र+एव ३२]
४.लिङ्गलक्षणरहिता लिङ्गाभिमानविषयाः+ लिङ्गाभासाः | [प्र.म.१०]

175.
	तर्ककौमुद्याम्+ लौगाक्षिभास्करेण हेत्वाभासाः पञ्चविधाः+ इति | सूत्रकारोक्तः+ एव मार्गः+अनुसृतः [१] | कारिकावल्याम्+ विश्वनाथेन+अपि तथा+एव पञ्च हेत्वाभासाः अङ्गीकृता [२] | रघुनाथेन पदार्थरत्नमालायाम्+अपि पञ्च हेत्वाभासाः प्रतिपादिताः [३] |
हेत्वाभासोत्पत्तिः
१.पक्षधर्मत्वाभावे

२.सपक्षसत्त्वाभावे

३.विपक्षासत्त्वाभावे


४.अबाधितविषयत्वा- भावे
५.असत्प्रतिपक्षत्वाभावे
आश्रयासिद्धः
स्वरूपासिद्धः
असाधारणः
अनुपसंहारी
व्याप्यत्वासिद्धः
विरुद्धः
साधारणः
बाधः

सत्प्रतिपक्षः
असिद्धः+

सव्यभिचारः
---------------------------------
१.अथ हेत्वाभासाः | अनुमितितत्करणान्यतरप्रतिबन्धज्ञानविषयधर्मः हेत्वाभासत्वोपाधिः | तद्वान् हेत्वाभासः | ते +अनैकान्तिक- विरुद्ध – सत्प्रतिपक्ष – असिद्धः+ बाधिताः पञ्च | [त.कौ.११]
२.अनैकान्तः+ विरुद्धः+च+अपि+असिद्धः प्रतिपक्षितः |
   कालात्ययापदिष्टः+च हेत्वाभासाः+तु पञ्चधा || [कारि.७१]
३.अनुमितिकारणविघटकज्ञानविषयाः+ हेत्वाभासाः | ते च असिद्ध – विरुद्ध – अनैकान्तिक – प्रकरणसम – कालात्ययापदिष्टाः पञ्च+एव | [प.र.मा.५५]

176.
	२-१०-१-१ सव्यभिचारः - एकत्र नियमेन अनवस्थितिः व्यभिचारः+ उच्यते | तया सह वर्तते+ इति सः+व्यभिचारः | अतः+ एव गौतमेन+अपि सव्यभिचारः अनैकान्तिकरूपतया अभिवर्णितः [१] | अस्य+इदम्+उदाहरणम् - नित्यः शब्दः अस्पर्शत्वात् | कुम्भः+च स्पर्शवान् अनित्यः दृश्यते | शब्दः न तथा, स्पर्शवान् | अतः अस्पर्शत्वात् नित्यः शब्दः इति (न्या.भा.६४२)
	अत्र स्पर्शवत्वानित्यत्वे साध्यसाधनरूपे न भवतः | स्पर्शवान्+अपि+अणुः नित्यः+ एव+इति | आत्मादौ च अस्पर्शत्वात्+इति हेतुः नित्यत्वम्+ व्यभिचरति | बुद्धिः+च+स्पर्शा अनित्या दृष्टा | अतः उभयविधदृष्टान्तयोः+अपि व्यभिचारात् न+अस्ति साध्य – साधनभावः+ इति हेत्वाभासः+अयम् [२] |
	एकस्मिन्न***न्ते नियतः+ ऐकान्तिकः, साध्यसाधकः | अर्थात् पक्षे सपक्षे च वर्तमानः | न ऐकान्तिकः अनैकान्तिकः | न केवलम्+ पक्षे सपक्षे च किन्तु विपक्षे च वर्तमानः (न्या.वा.६४२) |
	सव्यभिचारः+अयम्+ त्रिविधः - साधारणासाधारणानुपसंहारिभेदेन | तत्र सपक्षविपक्षवृत्तिः साधारणः सव्यभिचारः; यथा - 'पर्वतः+ वह्निमान् सत्वात्' इति | सपक्षविपक्षव्यावृत्तः असाधारणः; यथा - 'पृथिवी मिथ्या गन्धवत्वात्' इति |
---------------------------------
१.अनैकान्तिकः सव्यभिचारः [न्या.द.१-२-५] |
२.See Varadachari,V. “Anaikantika Fallacy in the Nyaya- Vaisesika schools”, S.V.U.O.R.J. Vol.IV. pp.1-4 (1961).

177.
अन्वयव्यतिरेकदृष्टान्तरहितः अनुपसंहारी; यथा - 'सर्वम्+ तुच्छम्+ प्रमेयत्वात्' इति [१] |
	२-१०-१-२ विरुद्धः - स्वसिद्धान्तविरुद्धार्थसाधकः हेतुः विरुद्धः [२] | अभ्युपगतम्+ सिद्धान्तम्+एव विरुणद्धि अयम्+इति विरुद्धः+ नाम हेत्वाभासः+अयम् | वार्तिककारः अन्यत्+अपि लक्षणम्+ विरुद्धस्य अभिदधौ | प्रतिज्ञाविरोधी हेतुः विरुद्धः+ इति [३] |
	साध्यव्यापकीभूताभावप्रतियोगित्वम्+ विरुद्धत्वम्+इति फलितार्थः [४] | यथा – शब्दः+ नित्यः कृतकत्वात् इति | अत्र कृतकत्वरूपः हेतुः नित्यत्वाभावेन अनित्यत्वेन व्याप्तः+ इति साध्याभावव्याप्तत्वम्+ हेतोः सम्भवति+इति विरुद्धः+अयम्+ हेत्वाभासः [५] |
	२-१०-१-३ सत्प्रतिपक्षः - अयम्+ गौतमेन प्रकरणसमपदेन व्यवहृतः | प्रकरणम्+ नाम पक्षप्रतिपक्षौ विमर्शाधिष्ठानौ अनिर्णीतार्थौ | तेन प्रकरणेन समः प्रकरणसमः [६] | सत्प्रतिपक्षापरपर्यायः हेत्वाभासः+अयम् | यथा -
----------------------------
१.आद्यः साधारणः+तु स्यात् असाधारणकः+अपरः |
    तथा+एव+अनुपसंहारी त्रिधा+अनैकान्तिकः+ भवेत् ||
    यः सपक्षे विपक्षे च भवेत्+साधारणः+तु सः |
    यः+तु+उभयस्मात्+ व्यावृत्तः सः+ च+असाधारणः+ मतः ||
    तथा+एव+अनुपसंहारी केवलान्वयिपक्षकः | [कारि.७२-७४]
२.सिद्धान्तम्+अभ्युपेत्य तद्विरोधी विरुद्धः | [न्या.द.१-२-५]
    अभ्युपगतार्थविरोधी विरुद्धः | [न्या.वा.६४७]
३.प्रतिज्ञाहेत्वोः+वा विरोधः | यः+ वा प्रतिज्ञाहेत्वोः विरोधः, सः+ विरुद्धहेत्वाभासः | [न्या.वा.६४८]
४.यः+साध्यवति न+एव+अस्ति सः+ विरुद्धः+ उदाहृतः | [कारि.७४]
५.दृश्यताम्+ किशोरनाथ झा, “विरोध्यप्रतीतौ विरोधाप्रतीतिः", J.G.J.K. S.V. Vol.XXIX 1973, pp.11-18
६.यस्मात्+प्रकरणचिन्ता सः+ निर्णयार्थम्+अपदिष्टः प्रकरणसमः | [न्या.द.१-२-७]

178.
	क) शब्दः नित्यः श्रावणत्वात् | शब्दत्ववत् |
	ख) शब्दः अनित्यः कार्यत्वात् | घटवत् |
इति | यस्य हेतोः साध्याभावसाधकः अपरः हेतुः विद्यते सः+ सत्प्रतिपक्षः+ भवति [१] |
	बौद्धादयः अस्य पृथक् हेत्वाभासः+त्वम्+ न+इच्छन्ति | न च+अस्य विरुद्धे+अन्तर्भावः+ भवितुम्+अर्हति | विरुद्धसत्प्रतिपक्षयोः भेदस्य स्पष्टत्वात् | इदम्+प्रथमतया तात्पर्यटीकापरिशुद्धौ उदयनाचार्येण प्रकरणसमः+अयम्+ सत्प्रतिपक्षपदेन व्यवाहारि | किम्+च तम्+ सत्प्रतिपक्षम्+ त्रिधा विभज्यापि सः+ समुपदर्शयामासः+ तत्र+एवम् – सिद्धोभयहेतुकम्+, असिद्धोभयहेतुकम्+, सिद्धसाध्योभयहेतुकम्+ च+इति [२] |
	२-१०-१-४ असिद्धः – गौतमेन+अयम्+ साध्यसमः+ इति लक्षितः [३] | साध्यवत् यत्र हेतुः+अपि साधनीयः+ एव भवति सः+ साध्यसमः+ इति+उच्यते [४] | वार्तिककारेण असिद्धत्रैविध्यम्+एवम् अभ्युपगतम् - प्रज्ञापनीयधर्मसमानः, आश्रयासिद्धः, अन्यथासिद्धः+च+इति [५] | टीका-
------------------------------
१.विरुद्धयोः परामर्शे हेत्वोः सत्प्रतिपक्षता |
    श्रावणत्वादितः+ नित्यः+अनित्यः+ जन्यत्वहेतुभिः || [कारि.७७]
    स्वसाध्यविरुद्धसाध्याभावव्याप्यवत्तापरामर्शकालीनसाध्यव्याप्यवत्ता- परामर्शविषयः+ इत्यर्थः | [मुक्ता.२८]
२.तत्+च सत्प्रतिपक्षत्वम्+ सिद्धोभयहेतुकम्, असिद्धोभयहेतुकम्+ सिद्धसाध्योभयहेतुकम्+ च | [परि.६५५]
३.साध्याविशिष्टः साध्यत्वात् साध्यसमः | [न्या.द.१-२-८]
४.साध्येन+अविशिष्टः यः साधनधर्मः साध्यवत् प्रज्ञापयितव्यः सः+ साध्यसमः+ हेत्वाभासः | [न्या.वा.६५७]
५.सः+अयम्+असिद्धः+त्रेधा भवति | प्रज्ञापनीयधर्मसमानः, आश्रयासिद्धः, अन्यथासिद्धः+च+इति | [तत्र+एव.६५८]

179.
कारः वाचस्पतिमिश्रः असिद्धिम्+एवम्+ व्यभजत् | असिद्धिः प्रथमतः+ द्विविधा | स्वरूपतः असिद्धिः, हेतुत्वेन च+असिद्धिः+इति | स्वरूपतः असिद्धिः पुनः द्वेधा वक्तव्या | स्वतः, आश्रयासिद्ध्या च | वार्तिककारोक्ता अन्यथासिद्धिः+तु साध्यसमे अन्तर्भावम्+अर्हति इति [१] |
	नव्यनैयायिकैः+तु असिद्धः आश्रयासिद्ध – स्वरूपासिद्ध – व्याप्यत्वासिद्धभेदेन त्रिधा अभ्युपागामि [२] |
	क) आश्रयासिद्धः - 'गगनारविन्दम्+ सुरभि, अरविन्दत्वात् सरोजारविन्दवत्' | अयम्+एव पक्षासिद्धिः+इति+उच्यते |
	ख) स्वरूपासिद्धः - 'शब्दः+ गुणः चाक्षुषत्वात्' |
	ग) व्याप्यत्वासिद्धः - 'सोपाधिकः हेतुः व्याप्यत्वासिद्धः+ इति+उच्यते | यथा - 'पर्वतः+ धूमवान् वह्नेः' इत्यत्र आर्द्रेन्धनसंयोगः उपाधिः | सोपाधिकत्वात् वह्निरूपः हेतुः व्याप्यत्वासिद्धः+ इति+उच्यते |
	उपाधिः साध्यव्यापकत्वे सति साधनाव्यापकत्वम् | अयम्+ हि चतुर्विधः - केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकः+च+इति (दीपिका ४७) |
--------------------------------
१.सा+इयम्+ हेतोः+असिद्धिः द्विधा – स्वरूपतः+ हेतुत्वेन च | स्वरूपतः+अपि द्वेधा, स्वतः+ आश्रयासिद्ध्या च | ---अन्यथासिद्धस्य तु तद्विशेषणत्वायोगिनः हेतुत्वासिद्धिमात्रेण साध्यसमे+अन्तर्भावः+ इति | [ता.टी.६५९]
२.आश्रयासिद्धिः+आद्या स्यात् स्वरूपासिद्धिः+अपि+अथ |
    व्याप्यत्वासिद्धिः+अपरा स्यात्+असिद्धिः+अतः+त्रिधा || [कारि.७५]

180.
	२-१०-१-५ बाधः - सूत्रकृता गौतमेन+अयम्+ कालातीतः+ इति+अभिहितः [१] | परिशुद्धौ उदयनाचार्येण बाधः+अयम्+ दशधा प्रदर्शितः | तत्र बाधस्य+अवश्याङ्गीकर्तव्यता तेन सुष्ठु प्रतिपादिता [२] |
	अर्वाचीनैः+तु साध्यशून्यपक्षत्वम्+ बाधः+ इति+उक्तम् [३] | यस्य हेतोः साध्याभावः अन्येन प्रमाणेन निश्चितः सः+ बाधितः | यथा - 'वह्निः+अनुष्णः द्रव्यत्वात्' इति | अत्र अनुष्णत्वरूपसाध्यस्य+अभावः उष्णत्वम्+ स्पार्शनप्रत्यक्षेण गृह्यते+ इति बाधः+अयम् | अयम्+ च ग्राह्याभावनिश्चयरूपः+ इति अनुमितिप्रतिबन्धकः भवति | एवम् सव्यभिचार – विरुद्ध – सत्प्रतिपक्ष – असिद्ध – बाधभेदेन पञ्च हेत्वाभासाः नैयायिकैः अभ्युपगताः [४] |
	२-१०-२ भाट्टसिद्धान्तः – भाट्टैः+अपि हेत्वाभासः+पदम्+ द्विधा व्याख्यायते | हेतोराभासाः, हेत्वाभासाः अथवा हेतुवदाभासन्ते+ इति हेत्वाभासाः+ इति [५] |
	यादृशविशिष्टविषयत्वेन यथार्थज्ञानस्य+अनुमितिप्रतिबन्धकत्वम्+ तत्वम्+ हेत्वाभासः+त्वम्+इति गागाभट्टः (भा.चि.३१) |
---------------------------
१.कालात्ययापदिष्टः कालातीतः [न्या.द.१-२-९]
२.एवम् नवविधः+अयम्+ एकविधोपमानबाधेन संक्षेपतः+ दशविधः+ इति [परि.६६८]
३.साध्यशून्यः+ यत्र पक्षः+तु+असौ बाधः+ उदाहृतः |
   उत्पत्तिकालीनघटे गन्धादिः+यत्र साध्यते || [कारि.७८]
४.रघुनाथाचार्यः,एस्.बि. “दिङ्नागोक्तहेत्वाभासः+विमर्शः" अखिलभारतीय- प्राच्यविद्यासम्मेलने पण्डितपरिषदि धारवारनगरे पठितम्+ पत्रम् १९७६
५.अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानप्रकारः+ हेतुनिष्ठदोषः+ हेत्वाभासः | ---यद्वा तादृशप्रमाविषयत्वम् | तेन दुष्टः+ हेतुः हेत्वाभासः | [भा.चि.१३]

181.
हेत्वाभासः+विभागे भाट्टेषु मतभेदः+ दरीदृश्यते | हेतुदोषाः+त्रयः+ असिद्धिः, अनैकान्तिकत्वम्+, बाधकत्वम्+इति पार्थसारथिमिश्रः शास्त्रदीपिकायाम्+ प्रत्यपीपदत् [१] | अत्र+एवम्+ हेतुदोषाः+ इति उक्तपूर्वाणाम्+ त्रयाणाम्+ सङ्कीर्तनेन हेत्वाभासपदस्य हेतुदोषपरतया व्याख्यानः+ एव+अस्य नैर्भर्यम्+इति प्रतीयते |
	गागाभट्टः+तु व्याख्याद्वयम्+अपि+उपन्यस्य दुष्टहेतुपरतायाम्+एव नैर्भर्यम्+ वहन्+इव असिद्ध – अनैकान्तिक बाधकभेदेन व्यभजत् [२] | तत्+अनु अवान्तरविभागे पुनः दोषपरतया+एव हेत्वाभासान् निर्दिदेश [३] | विभागे तु+अयम्+ पार्थसारथिमिश्रम्+एव अनुसरति उक्तपूर्वत्रित्वाङ्गीकारेण |
	मनमेयोदयकारः नारायणः+तु – असिद्ध- विरुद्ध – अनैकान्तिक – साधारणभेदेन हेत्वाभासः+चतुष्टयम्+ अङ्गीकरोति [४] | इयान् विशेषः यत् - नामनिर्देशे अवान्तरविभागे च+अयम्+ असिद्धविरुद्धादिरूपेण दुष्टहेतुपरतया+एव तान् कीर्तयति+इति (मा.मे.७०) |
	२-१०-२-१ असिद्धिः – व्याप्तिम्+अतः हेतोः पक्षसम्बन्धितया अवगमः सिद्धिः+इति+उच्यते | तेषु हेतुव्याप्तिपक्षसम्बन्धज्ञानेषु अन्यतमेन+अंशेन यदि हीयते तर्हि असिद्धिः [५] |
-------------------------------
१.असिद्धिः, अनैकान्तिकत्वम्+ बाधकत्वम्+ च+इति त्रयः+ हेतुदोषाः [शा.दी.६४]
२.ते त्रयः असिद्धानैकान्तिकबाधकाः [भा.चि.३१]
३.हेत्वप्रसिद्धिः स्वरूपासिद्धिः [तत्र+एव ३१]
४.असिद्धः+ विरुद्धः+अनैकान्तिकः+असाधारणः+च+इति चत्वारः तदाभासाः [मा.मे.६९]
५.हेतोः+व्याप्तिम्+अतः पक्षसम्बन्धित्वेन वेदनम् | 
    सिद्धिः+इति+उच्यते हेतुसम्पूर्तिः तावत्+एव हि ||
    तेषाम्+एकतमांशस्य+अपि+अभावे स्यात्+असिद्धता |
    हेतोः+व्याप्तेः+च पक्षस्य सम्बन्धस्य ग्रहस्य च || [तत्र+एव ६९]

182.
	तत्र+असिद्धिः स्वरूपासिद्धि - सम्बन्धासिद्धि - व्यतिरेकासिद्धि - आश्रयासिद्धि - व्याप्यत्वासिद्धिभेदेन पञ्चविधेति पार्थसारथिमिश्रगागाभट्टौ | (शा.दी.६४-६६,भा.चि.३१) | मानमेयोदयकारः नारायणः+तु स्वरूपासिद्ध – व्याप्यत्वासिद्ध – आश्रयासिद्ध – सम्बन्धासिद्ध – भागासिद्ध – (व्याप्त्यसिद्ध) विशेषणासिद्ध – विशेष्यासिद्ध – व्यर्थविशेषणासिद्ध – व्यर्थविशेष्यासिद्ध – व्यधिकरणासिद्ध – व्यतिरेकासिद्ध – अज्ञानासिद्ध – (संदिग्धासिद्ध) – व्याप्त्यज्ञानासिद्ध – अन्यतरासिद्ध – उभयासिद्धभेदेन पञ्चदशविधान् असिद्धभेदान् निरदिशत् | (मा.मे.७०-७२)
	तत्र विशेषणासिद्ध – विशेष्यासिद्धभेदेन स्वरूपासिद्धः द्विविधः (मा.मे.७०) | हेतुस्वरूपस्य+असिद्धौ स्वरूपासिद्धः | यथा - 'बुद्धः+ धर्माधर्मवेदी सर्वज्ञत्वात्' (शा.दी.६४) इति | हेतोः पक्षसम्बन्धाभावे सम्बन्धासिद्धः | यथा - 'शब्दः+अनित्यः चाक्षुषत्वात्' (मा.मे.७१) इति | यस्य हेतोः पक्षैकदेशे सम्बन्धः न+अस्ति सः+ भागासिद्धः | यथा 'वेदाः पौरुषेयाः उपाख्यानात्मकत्वात्' (मा.मे.७१) इति | अयम्+एव व्याप्त्यसिद्धः+ इति+अपि+उच्यते | विशेषणस्य पक्षसम्बन्धाभावे विशेषणासिद्धः | यथा - 'अनित्यम्+ गगनम्; जन्यत्वे सति द्रव्यत्वात्' (मा.मे.७१) इति | विशेष्यस्य पक्षसम्बन्धाभावे विशेष्यासिद्धः | यथा - 'अनित्यम्+ गगनम् द्रव्यत्वे सति जन्यत्वात्' (मा.मे.७१) इति | यत्र वा विशेषणम्+ व्यावर्त्याभावात् व्यर्थ सम्बन्धान्+अर्हम्+ च भवेत् सः+ व्यर्थविशेषणासिद्धः | यथा - 'घटः+अनित्यः द्रव्यत्वे सति कृतकत्वात्' (मा.मे.७१) इति | यत्र वा विशेष्यम्+ व्यावर्त्यविर-

183.
हात् व्यर्थम्+ सम्बन्धान्+अर्हम्+ च भवति सः+ व्यर्थविशेष्यासिद्धः | यथा - 'घटः+अनित्यः कृतकत्वे सति द्रव्यत्वात्' (मा.मे. ७१) इति | यत्र हेतोः पक्षसम्बन्धित्वेन न प्रयोगः, अपि तु आश्रयान्तरसम्बन्धितया, सः व्यधिकरणासिद्धः | यथा - 'गोशब्दः सास्नादिमत्+वचनः गोशब्दत्वात्' (भा.चि.३२) इति | स्वरूपाद्यज्ञाने अज्ञानासिद्धः | सः+ एव सन्दिग्धासिद्धः+ इति+अपि+उच्यते | यथा - 'देवदत्तः+ बहुधनो भविष्यति तद्धेतुभूतादृष्टशालित्वात्' (मा.मे.७२) इति | 'अग्निमान् पर्वतः धूमवत्वात्' इति प्रयोगे व्याप्तेः+अप्रदर्शितत्वात् व्याप्त्यज्ञानासिद्धः |
	एते च असिद्धप्रभेदाः अन्यतरस्य वादिनः+ यदा असिद्धा भवन्ति तदा अन्यतरासिद्धा इति+अभिधीयन्ते | यथा - 'बुद्धः+ मोहरहितः+ सर्वज्ञत्वात्' (मा.मे.७२) इति | वादिनोः उभयोः+अपि+असिद्धौ उभयासिद्धाः+ इति+उच्यन्ते | यथा 'शशः+ हिंस्रः विषाणित्वात्' (मा.मे.७३) इति |
	२-१०-२-२ अनैकान्तिकः - पार्थसारथिमिश्रः शास्त्रदीपिकायाम्+ द्विधा अनैकान्तिकत्वम्+ व्यभजत् | सव्यभिचारम्+ सप्रतिसाधनम्+ च+इति | सव्यभिचारः+ यथा - 'नित्यः शब्दः अमूर्तत्वात्' इति | अनित्येषु कर्मादिषु+अपि अमूर्तत्वस्य सम्भवात् व्यभिचारि अमूर्तत्वम् | सप्रतिसाधनः+ यथा - 'अप्रत्यक्षः+ वायुः द्रव्यत्वे सति अरूपत्वात्' | 'प्रत्यक्षः+ वायुः; महत्वे सति स्पर्शवत्वात्' इति | अत्र सप्रतिसाधनत्वात् उभयम्+अपि निर्णयाजनकम्+ संशयनिमित्तम्+ भवति | उभयोः+अपि अगृह्यमाणबलाबलत्वात् (शा.दी.६५-६६) | अयम्+एव निरुद्धाव्यभिचारीति+उच्यते | यथा - कुमारिल-

184.
भट्टैः श्लोकवार्तिके अभिहिताः साधारणासाधारणविरुद्धाव्यभिचारिभेदात् त्रिविधा अनैकान्तिकाः [१] |
	मानमेयोदये नारायणः+तु विपक्षे+अपि वर्तमान: सव्यभिचारः अनैकान्तिकः+ इति+अलिलक्षत् | तन्मतानुरोधम्+ साधारण एव+अनैकान्तिकः भवितुमर्हति | यथा - 'अनित्यः शब्दः प्रमेयत्वात्' (मा.मे.७५) इति | यत्र विपक्षवृत्तित्वम्+ सन्दिग्धम्+ सः+ सन्दिग्धानैकान्तिक इत्युच्यते | यथा - 'क्षणिका भावाः सत्त्वात् (मा.मे.७६) इति | सपक्षे वर्तमानत्वे सति पक्षमात्रवृत्तित्वम्+ असाधारणत्वम् | यथा - 'नित्या भूः गन्धवत्वात्' (मा.मे.७६) इति | यथा अन्वयस्य विपक्षे+अपि वर्तनात् व्यभिचारित्वम्+, तथा व्यतिरेकस्य+अपि स्वस्थानभूतविपक्षम्+अतिक्रम्य सर्वसपक्षवृत्तित्वम्+अपि व्यभिचारौ+अहम्+इति अस्य+अनैकान्तिकत्वम् | असाधारणस्य अनैकान्तिकत्वे नारायणस्य न नैर्भर्यम् [२] |
	२-१०-२-३ बाधकः - साध्याभावसाधकः बाधकः+इति+उच्यते (चि.३२) | अयम्+ च विरुद्धः+ इति नैयायिकैः, मानमेयोदयकर्त्रा नारायणेन च व्यवहृतः | केचित्+तस्य षड्विधत्वम्+, केचित्+चतुर्विधत्वम्+, अन्ये च एकविधत्वम्+उपपादयन्ति | वस्तुतः अवान्तर-
---------------------------
१.तत्साध्ये तदाभावे च द्वाभ्याम्+ व्यावृत्तः+ एव च |
    द्वौ विरुद्धार्थसम्बद्धौ यौ+एकत्र+एकदेशिनि || [श्लो.वा.३७३-७४]
२.सत्यम्+ किन्तु+अन्वयस्य+एव स्वस्थानात्+अतिलङ्घनम् |
    व्यभिचारतया ख्यातम्+ क्लिष्टः+तु+उदुदितः क्रमः ||
    तेन साधारणस्य+एव व्यभिचारित्वम्+ईरितम् |
    हेत्वाभासान्तरत्वेन च+असाधारणः+ ईरितः || [मा.मे.७७]

185.
भेदस्य+अनुपयोगात् अयम्+एकविधः+ एव+इति, यदि+अवान्तरभेदः अवश्यम्+ वक्तव्यः+तर्हि धर्मस्वरूपबाधः, धर्मविशेषबाधः+ इति द्वविध्यम्+अङ्गीकार्यम्+इति पार्थसारथिमिश्रः प्रोवाच (शा.दी.६६) | गागाभट्टः+तु एकविधत्वम्+एव+अस्य अभिप्रैति (भा.चि.३२) |
	मानमेयोदयः+अपि अयम्+ नैयायिकानाम्+इव विरुद्धः+ इति+एव व्यावह्रियमाणः द्विधा विभक्तः | स्वरूपविरुद्धः, विशेषविरुद्धः+ इति | स्वरूपविरुद्धः+ यथा - 'शब्दः नित्यः कृतकत्वात्' इति | विशेषविरुद्धः+ यथा - 'क्षित्यादिकम्+ सकर्तृकम् कार्यत्वात् घटवत्' (मा.मे.७४) इति | एवम् वार्तिक – शास्त्रदीपिका – भाट्टचिन्तामणिकाराणाम्+ मते असिद्ध – अनैकान्तिक – बाधकाः+ इति त्रयः हेत्वाभासाः; मानमेयोदयकारमते तु असाधारणसहिताः+ते चत्वारः+ इति तद्ग्रन्थपरिशीलनेन स्पष्टम्+अवगच्छामः |
	२-१०-३ प्राभाकरसिद्धान्तः - बृहतीव्याख्याने ॠजुविमलापञ्चिकायाम्+ शालिकनाथेन साधारण – असाधारण – विरुद्धाख्याः त्रयः हेत्वाभासाः अनुमानलक्षणघटकज्ञातसम्बन्धपदसार्थक्यनिरूपणव्याजेन प्रतिपादिताः [१] | प्रकरणपञ्चिकायाम्+ तेन+एव असिद्ध – असाधारण – साधारण – बाधितविषयाः+ इति चत्वारः हेत्वाभासाः निरूपिताः [२] | एवम् च द्वयोः+मेलनेन इदम्+अस्माभिः+ज्ञायते यत् - प्राभा-
---------------------------
१.अत्र च ज्ञातसम्बन्धशब्देन असाधारण – साधारण – विरुद्धहेतवः व्युदस्ताः [बृहती.प.९६] |
२.हेतोः+दूषणम्+असिद्धत्वम्+ (स्वरूपासिद्धत्वम् एकदेशासिद्धत्वम्+ च) असाधारणत्वम्+ साधारणत्वम्+ बाधितविषयत्वम्+ च+इति | [प्र.प.२२५]

186.
करमते असिद्ध – असाधारण – साधारण – विरुद्ध – बाधाः पञ्चहेत्वाभासाः अङ्गीक्रियन्ते+ इति |
	एतेषाम्+ मते सत्प्रतिपक्षस्य न हेत्वाभासत्वम् | प्रबलदुर्बलयोः+विरोधम्+ सति प्रबलापहृतविषयः दुर्बलः आत्मानम्+एव न लभते | नहि नाम तुल्यबलयोः कुत्रचित्+विरोधः घटते | अतः न सत्प्रतिपक्षस्य दूषणान्तरत्वम् (प्र.प.२२७) |
	२-१०-४ समीक्षणम् – हेत्वाभासपदम्+इदम्+ नैयायिकैः भाट्टैः+च स्वग्रन्थेषु असकृत् प्रयुज्यते | प्राभाकराः+तु न कुत्र+अपि तत्प्रसङ्गे हेत्वाभासपदम्+ प्रयुज्यते | किन्तु हेतुदूषणम्+इति+एव | अन्यत्र च तैः दुष्टहेतुपर्यायतया केवलहेतुपदम्+अपि प्रयुक्तम्+इति ॠजुविमलापञ्चिकातः अस्माभिः+अवगम्यते (बृहती.प.९६) | नैयायिकैः भाट्टैः+च हेत्वाभासपदम्+ हेतुदोषपरतया, दुष्टहेतुपरतया च अर्थद्वये प्रायोजि इति तत्+तद्ग्रन्थदर्शनेन अवगच्छामः | प्राभाकराणाम्+अपि इदम्+अर्थद्वयम्+इष्टम्+एव |
	इयान् विशेषः यत् - हेत्वाभासस्य कैश्चित् हेतुदोषपरतायाम्+, अन्यैः+च दुष्टहेतुपरतयाम्+ च नैर्भर्यम्+ तत्+तदभीष्टानुरोधम्+ प्रतिसिद्धान्तम्+ प्रादर्शि इति | तत्र कैः कैः कुत्र कुत्र वा नैर्भर्यम्+ प्रदर्शितम्+इति तु तत्+तत्सिद्धान्ते प्राक्+एव+अस्माभिः स्पष्ट्यकारीति न+अत्र बहु तन्यते |
	हेत्वाभासविभागावसरे नैयायिकानुसृतम्+ पन्थानम्+उत्सृज्य भाट्टाः प्राभाकराः+च विभिन्नेन पथाः+ क्वचित् संचरन्ति | तथा

187.
हि - सत्प्रतिपक्षः प्राभाकरैः न+अङ्गीकृतः | तस्य प्रत्येकम्+ हेत्वाभासत्वम्+ भाट्टैः+न+अङ्गीकृतम्, किन्तु अनैकान्तिके तस्य+अन्तर्भावः+ उक्तः | भाट्टैः बाधकम्+इति पदम्+ विरुद्धपर्यायतया प्रयुक्तम् | न तु बाधपर्यायतया | प्रकरणपञ्चिकायाम्+ बाधितविषयत्वरूपप्रयोगदर्शनात् | यत् कैश्चित् विमर्शकैः बाधितपदेन विरुद्धम्+एव+उच्यते+ इति उक्तम्+, तत्+न युक्तिसहःम्+इति अवधारयामः | वस्तुतत्वे विचार्यमाणे प्राभाकरैः+च बाधितविषयादिप्रसङ्गेन न विरुद्धरूपः हेत्वाभासः, किन्तु बाधरूपः हेत्वाभासः+ एव अभ्युपगतः+ इति निर्णयः+ एव उचिततरः+ इति प्रतिभाति | असिद्वेषु+अपि तेषाम्+ परस्परम्+ मतभेदः दरीदृश्यते+ इति सुदृढम्+अवगच्छामः |
	२-१०-४-१ सव्यभिचारः – नैयायिकैः+अयम्+ साधारण – असाधारण -  अनुपसंहारिभेदेन त्रिविधः+ इति+अङ्गीकृतः | भाट्टेष्वेतद्विषये मतभेदः दरीदृश्यते | पार्थसारथिमिश्रः एनम्+ अनैकान्तिकः+ इति व्यवहरति | तन्मतानुरोधम्+ सव्यभिचार – सत्प्रतिसाधनभेदेन सः+ द्विविधः (शा.दी.६५) | अत्र शास्त्रदीपिकाव्याख्याने सिद्धान्तचन्द्रिकायाम्+ रामकृष्णः हेत्वाभासानाम्+ चातुर्विध्यम्+ परित्यज्य वार्तिककारविरोधेन कुतः पार्थसारथिमिश्रः त्रित्वमङ्गीकृतवान् इति+अहम्+ न जाने इति+अवादीत् [१] |
	अयम्+ सप्रतिसाधनः नैयायिकोक्तसप्रतिपक्षात् न भिद्यते | भाट्टचिन्तामणिकारः गागाभट्टः विषये+अस्मिन् पार्थसारथि-
---------------------------
१.स्वबुध्या ग्रन्थकारस्य यत्+हेत्वाभासः+वर्णनम् |
    वार्तिकव्यतिरेकेण किम्+अर्थम्+ तत्+न वेद्मि+अहम् || [सि.च.६६]

188.
मिश्रमेव+अनुसरति | परन्तु मानमेयोदयकारः नारायण अनैकान्तिकात्+ भिन्नतया असाधारणाख्यम्+ हेत्वाभासम्+ स्वीकुरुते [१] | अत्र अस्य गुरुः नीतितत्त्वाविर्भावकर्ता चिदानन्दपण्डितः मार्गदर्शकः (नीति.१४१) | प्राभाकराः+तु सव्यभिचारपदम्+ वा अनैकान्तिकपदम्+ वा अप्रयुञ्जानाः साधारणासाधारणयोः प्रत्येकम्+ हेत्वाभासत्वम्+अभिदधति |
	सपक्षसत्त्वाभावप्रयुक्तम्+असाधारणम्+, विपक्षसत्त्वाभावप्रयुक्तम्+ साधारणम्+ अन्वयव्यतिरेकदृष्टान्तरहिततया सपक्षसत्त्वाभावप्रयुक्तम् अनुपसंहारिणम्+ च सव्यभिचारपदेन राशीकृत्य दर्शयताम्+ नैयायिकानाम्+ मतम्+एव युक्तिसहम्+अत्र+इति विभावयामः | व्यभिचारबहिर्भूतानाम्+ अन्यत्र ग्रहणम्+इति+एव सप्रतिसाधनादीनाम्+ न+अत्र प्रवेशः+ उक्तिः |
	२-१०-४-२ विरुद्धः - अयम्+ नैयायिकैः विरुद्ध इति, भाट्टैः बाधकमिति, तत्र+अपि नारायणेन विरुद्धः+ इति, प्राभाकरैः+च विरुद्ध इति+एव अभ्युपगतः | अतः अत्र विषये नैयायिकमतम्+एव भाट्टैः प्राभाकरैः+च अनुसृतम्+इति तर्क्यते |
	२-१०-४-३ सत्प्रतिपक्षः - नैयायिकैः पृथक् हेत्वाभासतया अङ्गीकृतः+अयम्+ पार्थसारथिमिश्रेण सप्रतिसाधनपदेन अनैकान्तिकप्रभेदतया अभ्युपागामि | प्राभाकरैः+तु+अयम्+ न+अङ्गीकृतः | नैयायिकमतानुरोधम्+ न+अस्य विरोधे वा अनैकान्तिके वा अन्तर्भावः |
------------------------------
१.तेन साधारणस्य+एव व्यभिचारित्वम्+ईरितम् |
    हेत्वाभासान्तरत्वेन च+असाधारणः+ ईरितः || [मा.मे.७७]

189.
सिद्धान्तभेदप्रदर्शिनी - अनुमानाधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्त
प्राभाकरसिद्धान्तः
१.व्याप्तिज्ञानम्+ लिङ्गपरामर्शः+ वा+अनुमानम्

२.प्राचीनमते पूर्ववत् - शेषवत् – सामान्यतः+ दृष्टभेदेन त्रिविधेमनमानम्; स्वार्थपरार्थभेदेन नव्यमते द्विविधम्
३.साहचर्यनियमः+ व्याप्तिः
४.व्याप्तिः भूयोदर्शनगम्या
५.व्याप्यारोपेण व्यापकारोपः+तर्कः अनुकूलप्रतिकूलभेदेन द्विविधः
६.सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षता+इति प्राचीनैः; अनमित्युद्देश्यत्वम्+ पक्षत्वम्+इति नव्यैः+च+उक्ता सा च+अनुमानाङ्गम्
७.परामर्शः अनुमितिकारणम्

८.अन्वयव्यतिरेकि - केवलान्वयि - केवलव्यतिरेकिभेदेन लिंगम्+ त्रिविधम्
९.प्रतिज्ञा - हेतु - उदाहरण – उपनयनिगमनानि पचावयवाः


१०.सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः
असंनिकृष्टे+अर्थे व्याप्य- दर्शनजम्+ ज्ञानम्+अनुमानम्

प्राच्यमते प्रत्यक्षतोदृष्टसम्बन्धसामान्यतोद्रष्टसम्बन्धभेदेन द्विविधम्, नव्यमते स्वार्थपरार्थभेदेन द्विविधम्
स्वाभाविकसम्बन्धः+ व्याप्तिः
तथा+एव

तथा+एव; बाधकपदेन+अपि तर्कव्यवहारः


प्राचीनैः+नोता; नव्यैः नैयायिकवत्+एव




न+उक्तः; अनुमितिकारणत्वम्+ न+अस्ति
अन्वयव्यतिरेकि - केवलान्वयिभेदेन द्विविधम्

प्रतिज्ञा - हेतु - उदाहरणानि वा, उदाहरण – उपन– निगमनानि वा त्रय एवावयवाः
असिद्धानैकान्तिकबाधकाः+त्रयः
ज्ञातसम्बन्धनियमेन+एकदेशेन संदिग्धैकदेशान्तझ्ज्ञानम्+अनुमानम्
प्राचीनमते भाट्टवत्; नव्यमते स्वार्थपरार्थभेदेन द्विविधम्



निरुपाधिकसम्बन्धः व्याप्तिः
तथा+एव; सकृद्दर्शनगम्येति नन्दीश्वरः
अप्रतिपादितः+अपि इष्टः+ एव


न प्रतिपादिता, अनुमानङ्गतया न+अङ्गीकृता+इति प्रसिद्धिः; किन्तु अङ्गीकार्यैव


भाट्टवत्+एव


भाट्टवत्+एव




प्रतिज्ञा - हेतु - उदाहरणानि त्रीणि+एव वैधर्म्यदृष्टान्तः न+अस्ति


असिद्धासाधारणविरु- द्धबाधाः

190.
अनुमित्यनुत्पादकत्वरूपविलक्षणप्रयोजनस्य+अनेन साध्यमानत्वात् | अतः+अस्य वैलक्षण्यम्+उपपादयताम्+ नैयायिकानाम्+ मतम्+एव+अत्र आदरम्+अर्हति |
	२-१०-४-४ असिद्धः - आश्रयासिद्ध – स्वरूपासिद्ध – व्याप्यत्वासिद्धभेदेन त्रिविधः+अयम्+इति नैयायिकाः | पञ्चदशविधः+अयम्+इति भाट्टाः, स्वरूपासिद्धः+ एकदेशासिद्धभेदेन द्विविधः+अयम्+इति प्राभाकराः+च प्रत्यपीपदन् | तत्र भाट्टप्राभाकरापेक्षया अन्यूनानतिरिक्तम्+ पन्थानम्+अनुगच्छन्ति नैयायिकाः+ इति विभाव्यते |
	२-१०-४-५ बाधः – अयम्+च भाट्टैः+न+अङ्गीक्रियते | प्राभाकरैः+तु+अङ्गीक्रियते+ इति+एव शालिकनाथपंक्तिदर्शनेन+अस्माभिः+अवगन्तुम्+ शक्यते | यथा – बाधितविषयत्वम्+ च+इति – प्रतिज्ञादीनाम्+ अवाचकपदप्रयोगः+च+इति इति+एताभ्याम्+ प्रयोगाभ्याम्+ बाधः नैयायिकवत् एतेषाम्+ अपि इष्टः+ एव+इति+अवधार्यते | साध्यवत्ताग्रहप्रतिबन्धरूपविलक्षणप्रयोजनवान् बाधः न+अपलपितुम्+ शक्यः (परि.६६८) | अतः सः+अवश्यम्+अभ्युपगन्तव्यः+ इति नैयायिकानाम्+ नयः+ एव प्राभाकराणाम्+अपि इष्टः+ इव | अत्र भाट्टाः नैयायिकेभ्यः प्राभाकरेभ्यः+च भिद्यन्ते |
	वैशेषिकरसायने च अनपदेशविभागसूत्रव्याख्यानावसरे वैशेषिकदर्शनानुरोधम्+ हेत्वाभासत्रित्वम्+एव अङ्गीक्रियते इति सयुक्तिकम्+ प्रत्यपादि | परन्तु न्यायदर्शनः+ इव+अत्र+अपि हेत्वाभासपञ्चविधत्वकल्पनम्+अनावश्यकम् इति+उक्ततया आद्ये पञ्चविधत्वम् एषाम्+अपि इष्टम्+एव+इति तर्क्यते |
	एवम् च हेत्वाभासविषये अनुभवसाक्षिकः नैयायिकानाम्+ विभागमार्गः+ एव साधीयान्+इति युक्तम्+उत्पश्यामः ||

191.
तृतीयाध्यायः

	३ उपमानाधिकारः
	३-१ उपमानलक्षणम्
	३-१-१ न्यायसिद्धान्तः – गौतमोक्तम्+ उपमानलक्षणम्+इदम् - “प्रसिद्धसाधर्म्यात् साध्यसाधनम्+उपमानम्" (न्या.द.१-१-६) इति | प्रज्ञातस्य वस्तुनः साधर्म्यात् प्रज्ञापनीयस्य वस्तुनः प्रज्ञापनम्+उपमानम् | यथा - 'गौः+एवम्+ गवयः+' इति | गोसदृशः+ गवयः+ इति ज्ञानवान् जनः यदा अरण्ये कञ्जित्*****पिण्डम्+ पश्यति गोसदृशम्+, तदा अतिदेशवाक्यार्थस्मरणेन पुरः दृश्यमानः अयम्+ गवयः+ इति संज्ञासंज्ञिसम्बन्धज्ञानम्+उपजायते | तत्+एव+उपमानम्+इति | गवयः+ इति समाख्याशब्दस्य गवयपदार्थस्य च सम्बन्धज्ञानम्+एव अस्य+उपमानप्रमाणस्य फलम् |
	प्रसिद्धम्+ साधर्म्यम्+ यस्य, प्रसिद्धेन वा साधर्म्यम्+ यस्य इति प्रसिद्धसाधर्म्यः गवयः+ इति वार्तिककारः | अयम्+ च भाष्यकारविरुद्धः पक्षः | शब्दप्रमाणाहितसंस्कारजन्यस्मृत्यधीनम्+ सारूप्यज्ञानम्+एव+उपमानम् (न्या.वा. ३५६) | तात्पर्यटीकायाम्+ प्रसिद्धसाधर्म्यात् इत्यत्र प्रसिद्धिः द्विविधा समभिवर्णिता [१] – श्रुतमयी प्रत्यक्षमयी च+इति | तत्र समाख्यासम्बन्धहेतुः प्रत्यक्षमयी प्रसिद्धिः |
------------------------------
१.प्रसिद्धसाधर्म्यात्+इत्यत्र प्रसिद्धिरुभयी श्रुतमयी, प्रत्यक्षमयी च | श्रुतमयी यथा – गौः+एवम्+ गवयः+ इति | प्रत्यक्षमयी च यथा – गोसादृश्यविशिष्टः+अयम्+ईदृशः पिण्डः+ इति [न्या.वा.३५७]

192.
	न्यायमञ्जरीकारः जयन्तभट्टः+तु - श्रुतातिदेशवाक्यस्य प्रमातुः+अप्रसिद्धे पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानम्+इन्द्रियजम्+ संज्ञासंज्ञिसम्बन्धप्रतिपत्तिफलम्+उपमानम् (न्या.म.१२९) इति | उदयनाचार्येण+अपि उपमानविषये सुबहु विचार्य तल्लक्षणम्+उक्तम् [१] |
	नव्यैः+तु नैयायिकैः उपमितिकरणत्वम्+उपमानस्य लक्षणमुक्तम् | तथा हि - आरण्यकपुरुषेण ग्रामीणम्+ प्रति 'गोसदृशः+ गवयपदवाच्यः' इति गवयमृगः अभिवर्णितः | ततः परम्, यदा अरण्ये गवयः तेन दृष्टः तदा गौसादृश्यज्ञानम्+ यत्+ जायते तत्+उपमानम् | 'गोसः+दृशो गवयः+' इति अतिदेशवाक्यार्थस्मरणम्+ व्यापारः | ततः जायमानम्+ गवयः 'गवयपदस्य वाच्यः+' इति यत्+ ज्ञानम्+ तत्+उपमितिः, फलम् [२] | तत्+एव प्राचीनैः संज्ञासंज्ञिसम्बन्धज्ञानम्+इति+उक्तम् | न कदा+अपि 'अयम्+ गवयपदवाच्यः' इति उपमितिः भवति | गवयान्तरे शक्तिग्रहाभावप्रसङ्गात् | (मुक्ता.२९-३०)
	अन्नंभट्टेन 'असौ गवयपदवाच्यः' इति+उपमितिः+जायते+ इति+उक्तम् [३] | तत्+च पदपदार्थसम्बन्धज्ञानस्य+एव उपमितिरूपत्वात्, असौ पुरः दृश्यमानः गवयः जन्तुविशेषः, गवयः+ इति शब्देन
-----------------------------
१.लक्षणम्+ तु+अस्य+अनवगतसंगतिसंज्ञासमभिव्याहृतबाह्यार्थस्य संज्ञिनि अनुसन्धानम्+उपमानम्, वाक्यार्थम्+च क्वचित् साधर्म्यम्+ क्वचित् वैधर्म्यम् अतः+ न+अव्यापकम् | तस्मात्+नियतविषयत्वात्+एव | [न्या.कु.३२३]
२.ग्रामीणस्य प्रथमतः पश्यतः+ गवयादिकम् |
   सादृश्यधीः गवादीनाम्+ या स्यात्+सा करणम्+ मतम् ||
    वाक्यार्थस्य+अतिदेशस्य स्मृतिः+व्यापारः+ उच्यते |
    गवयादिपदानाम्+ तु शक्तिधीः+उपमाफलम् || [कारि.७९-९०]
३.तत्+अनन्तरम्+असौ गवयशब्दवाच्यः+ इति+उपमितिः+उत्पद्यते [त.सः+.४९]

193.
वाच्यः+ इति युज्यते+ एव+इति+अभिप्रायेण | तर्कसंग्रहव्याख्यायाम्+ सिद्धान्तचन्द्रोदयाख्यायाम्+ उपमानम्+इदम्+ त्रिधा विभक्तम् | सादृश्यविशिष्टपिण्डज्ञान, असाधारणधर्मविशिष्टपिण्डज्ञान, वैधर्म्यविशिष्टपिण्डज्ञानभेदेन |
	क) सादृश्यविशिष्टपिण्डज्ञानम् - 'गोसदृशः+ गवयः' |
	ख) असाधारणधर्मविशिष्टपिण्डज्ञानम् - 'नासिकालसदेकश्रृंगः खङ्गमृगः' |
	ग) वैधर्म्यविशिष्टपिण्डज्ञानम् - “उष्ट्रः+ न+अश्वादिवत् समानपृष्ठह्रस्वग्रीवशरीरः" |
	अत्र द्वितीयतृतीयोदाहरणयोः+अपि सादृश्यपदम्+ उपलक्षणविधया+अस्माभिः स्वीकार्यम् | महादेवपण्डितप्रणीते न्यायसारे अलक्षि च+एवम्+उपमानम् - “उपमितिकरणम्+उपमानम् | उपमितित्वम्+ न उपमिनोमि+इति+अनुभवसिद्धः+ जातिविशेषः | तत्करणम्+ च सादृश्यादिविशिष्टे विशिष्यागृहीतशक्तिपदवाच्यताज्ञानम् | तत्स्मृतिः व्यापारः" (न्याय.१६३) इति |
	३-१-२ भाट्टसिद्धान्तः - भाष्यकारेण शबरस्वामिना उपमानलक्षणम्+एवम्+अभ्यधायि | यथा - “उपमानम्+अपि सादृश्यमसन्निकृष्टे+अर्थे बुद्धिम्+उत्पादयति, यथा – गवयदर्शनम्+ गोस्मरणस्य" (शा.भा.१०७) इति | पूर्वानुभूते स्मर्यमाणे+अर्थे दृश्यमानार्थसादृश्यज्ञानम्+ उपमानम्+इति | यथा - 'या नगरे अस्माभिः दृष्टा गौः सा गवयेन+अनेन सदृशीति सादृश्यज्ञानम् (शा.दी. ७४) | दृश्यमानगवयमृगनिरूपितसादृश्यप्रकारकगोविशेष्यकप्रमा उप-

194.
मितिः+इति भावः | तत्करणम्+ गवयमृगदर्शनम्+उपमानम् | वाक्यार्थस्मरणम्+अवान्तरव्यापारः (भा.चि.४५) | मानमेयोदये नारायणेन+अपि+एवम्+एव+उक्तम् | किन्तु गवये गोसादृश्यप्रत्यक्षानन्तरम्+ स्मर्यमाणे गवि गवयसादृश्यम्+ उपमानात्+इति तस्य पक्षः [१] |
	३-१-३ प्राभाकरसिद्धान्तः - शाबरभाष्योक्तोपमानलक्षणे (बृहती १०७) गोस्मरणस्य+इति भाष्यम्+अनुचितम्+ मन्यमानेन प्रभाकरेण अनुभूतगोः पुरुषस्य+इति बृहत्याम्+अर्थः+अभिवर्णितः [२] | एवम् च दृश्यमानसादृश्यजन्यम्+ गवयसादृश्यज्ञानम्+उपमानम्+इति उपमानलक्षणम्+ फलितम् [३] | यथोक्तम्+ शालिकानाथेन ॠजुविमलापञ्चिकायाम् -
	“सादृश्यात् दृश्यमानात्+यत् प्रतियोगिनि जायते |
	 सादृश्यविषयम्+ ज्ञानम्+ उपमानम्+ तत्+उच्यते ||” (बृहती १०९)
इति | एवम्+एव च प्रकरणपञ्चिकायाम्+अपि+उक्तम्+ तेन | अभ्यधायि च तेन [४] स्पष्टतया उपमानलक्षणम्+ तत्र+एवम् - “दृष्टगोः पुरुषस्य तत्सदृशम्+ गवयम्+ पश्यतः+ यत्+ गोविषयकम्+ गवयगतसादृश्यज्ञानम्+, तत्+उपमानम्" (प्र.प.२६७) इति | तन्त्ररहस्यकारेण+अपि एवम्+-
-----------------------------
१.दृश्यमानार्थसादृश्यात् स्मर्यमाणार्थगोचरम् |
   असंनिकृष्टसादृश्यज्ञानम्+ हि+उपमितिः+मता ||
   यथा गवये गोसादृश्यदर्शनानन्तरम्+ स्मर्यमाणे गवि गवयसादृश्यज्ञानम् [मा.मे.१०८-१०९]
२.गोस्मरणस्य+इति, अनुभूतगोः पुरुषस्य+इत्यर्थः | [बृहती.१०७]
३.दृश्यमानार्थसादृश्यात् स्मर्यमाणार्थगोचरम् |
   असन्निकृष्टसादृश्यज्ञानम्+ हि+उपमितिः+मता || [मा.र.वा.८७]
४.सादृश्यदर्शनोत्थम्+ ज्ञानम्+ सादृश्यविषयम्+उपमानम् | [प्र.प.२६७]

195.
एव उपमानम्+ निरूपितम् | यथा - “सदृशदर्शनात् तत्सदृशवस्त्वन्तरगतसादृश्यज्ञानम्+उपमानम् | यथा - पूर्वदृष्टगोः पुरुषस्य वने गवयम्+ तत्सदृशम्+ पश्यतः+ यत्+ गोगतगवयप्रतियोगिकसादृश्यज्ञानम् | अनेन सादृशी मदीया गौः इति तत्+उपमानम्" (त.र.१२) इति |
	३-१-४ समीक्षणम् - यद्यपि उपमानपदम्+ त्रिषु+अपि प्रस्थानेषु समानतया प्रयुज्यते, तथापि उपमानस्वरूपम्+ तु न+एकधा प्रतिपादितम् | तथा हि – नैयायिकमतानुरोधम्+ गोसदृशः+ गवयः+ इति+अतिदेशवाक्यार्थस्मरणद्वारा जायमानम्+ गोसादृश्यज्ञानम्+ उपमानप्रमाणम् |
	भाट्टमतानुरोधम्+ पूर्वानुभूते स्मर्यमाने+अर्थे दृश्यमानार्थसादृश्यज्ञानम्+ उपमानम् | यथा - या नगरे अस्माभिः दृष्टा गौः सा गवयेन+अनेन सदृशी इति सादृश्यज्ञानम् | नारायणः+तु गवये गोसादृश्यप्रत्यक्षानन्तरम्+, स्मर्यमाणे गवि गवयसादृश्यम्+उपमानम्+इति वर्णयति |
	प्राभाकरैः+अपि+एवम्+एव दृष्टगोः पुरुषस्य तत्सदृशम्+ गवयम्+ पश्यतः यत्+ गोविषयकम्+ गवयगतसादृश्यज्ञानम्+ तत्+उपमानम्+इति भाट्टप्रस्थानानुरोधम्+एव उपमानस्वरूपम्+अभिवर्णितम् [१] | एवम् च उपमानम्+इति समानतया त्रिभिः+अपि तत्+तद्ग्रन्थेषु उपमानम्+ प्रत्यपादि | तत्स्वरूपे तु नैयायिकमतात् भिद्यमानाः मीमांसकाः अन्यत्+एव+उपमानम्+ प्रतिपादयन्ति |
-------------------------------
१.श्यामसुन्दर शर्मा, “मीमांसक – तार्किकाभिमतोपमास्वरूपविचारः,” स.सुषमा १७ (३-४) पृ.२९७-३०३ |

196.
	शबरस्वामिप्रभृतिभिः मीमांसकैः नैयायिकमतम्+ उपमानविषये न स्वीकृतम् | किन्तु अन्यथयितम् | तदनन्तरकालिकैः प्राभाकरैः+अपि किञ्चित्+इव भाट्टेभ्यः भिद्यमानैः नैयायिकमतम्+ परित्यक्तम् | अतः स्थूलतया अंशे+अस्मिन् नैयायिकानाम्+ पन्थाः मीमांसकैः न+अनुसृतः+ इति वक्तुम्+एव+उचितम् |
	शबरस्वामिना प्रत्यक्षानुमानशब्दार्थापत्त्यनुपलब्धिविषये प्रमायाः लक्षणम्+उक्तम् | किन्तु उपमाननिरूपणावसरे उपमितिलक्षणम्+अनुक्त्वा उपमानलक्षणम्+एव न्यरूपि तेन | उपमानस्य उपमितेः+च प्रकटतरम्+ भेदम्+ मनसि निधाय अनेन तथा अत्र प्रमाणस्य+एव लक्षणम्+उक्तम्+ स्यात् | अन्यत्र तु क्वचित् तत्+एव पदम्+ प्रमाणपरतया प्रमापरतया च प्रयुङ्क्ते सः+ इति अस्माभिः द्रष्टुम्+ शक्यते |
	पूर्वोक्तेषु त्रिषु+अपि मतेषु नैयायिकमतम्+एव साधीयः | तथा हि - न कदापि मीमांसकोक्तः प्रकारः घटते | प्रसिद्धेन हि लोके अप्रसिद्धस्य साधर्म्यम्+ दृश्यते | न कुत्र+अपि अप्रसिद्धेन प्रसिद्धस्य साधर्म्यम्+अस्ति | गोसदृशः+ गवयः+ इति युज्यते, पुनः न गवयसदृशी गौः+इति [१] | अथ+अपि यदि कदाचित् गवयसदृशी गौः+इति+उक्तौ+अपि सा स्मृतिः+एव भवति | न तु+अनुभवः |
----------------------------------------
१.प्रसिद्धेन हि साधर्म्यम्+अप्रसिद्धस्य गम्यते |
    गवा गवयपिण्डस्य न तु युक्तः+ विपर्ययः ||
	तथा हि अश्रुतातिदेशकः+ नागरकः कानने परिभ्रमन् अदृष्टपूर्वम्+ गोसदृशप्राणिनम्+ उपलभमानः+ एवम् बुध्यते | ब्रवीति चाहो नु गवा सदृशः+ एषः+ कश्चन प्राणीति | न तु+अनेन सदृशः+ गौः+इति ज्ञानम्+अभिधानम्+ वा तदानीम्+ कस्यचित्+अस्ति+इति | अतः प्रमितेः+एव+अभावात् किम्+ प्रमाणचिन्तया, भवतु वा+एषा बुद्धिः+अनेन तु सदृशः+ गौः+इति | तथापि स्मृतित्वात् न प्रमाणफलम्, न्या.म. १३३.

197.
	किम्+च मीमांसकमते+अपि ज्ञातेतिकर्तव्यताकेन गोवत् प्रसिद्धेन आग्नेयेन सौर्यस्य अज्ञातस्य गवयवदप्रसिद्धस्य सादृश्यम्+अवगम्यते, न तु सौर्येण आग्नेयस्य | यत्र+इतिकर्तव्यार्थिता न तत्र उपमानात् सादृश्यावगमः+ इति तन्मतम्+एव तैः+विस्मृत्य अकाण्डताण्डवम्+ क्रियते (न्या.म.१३६) |
	न च वाच्यम्, गोपिण्डमात्रे सा स्मृतिः+एव, किन्तु प्रकृतोपगतगवयसादृश्यविशिष्टत्वम्+ तु तस्य न पूर्वानुभूतम्+ अधुना+एव गम्यते+ इति तदंशे न स्मृतिः+इति | गवयसादृश्यस्य+अपि प्रागेव गृहीतत्वात् | तथा हि - वने गवयम्+ पश्यतः नागरकस्य न करेणोः, करभस्य, तुरंगस्य वा स्मृतिः+उपजायते, किन्तु विशिष्टस्य+एव गोः स्मृतिः | अतः+ एवम् वक्तुम्+ शक्यते यत् - यत्र वा परिदृश्यमानपिण्डसादृश्यम्+ पूर्वम्+ गृहीतम्+ सः+ एव पिण्डः दृश्यमाने+अस्मिन् स्मृतिपथम्+अवतरति न+अन्यः+ इति (न्या.म.१४७) | अतः नैयायिकोक्तम्+उपमानलक्षणम्+एव समीचीनम्+इति सारः |
	३-२ सादृश्यविचारः
	३-२-१ न्यायसिद्धान्तः – न्यायसिद्धान्तानुरोधम्+ सादृश्यस्य न पदार्थान्तरत्वम् | वात्स्यायनेन हि उपमानलक्षणव्याख्याने प्रज्ञातेन सामान्यात् इत्यादि+उक्तम् | टीकाकारः वाचस्पतिमिश्रः तद्व्याख्यानावसरे गवा सामान्यात् - साधर्म्यात् गवयस्य+इति अभिधाय भाष्यकारहृदयम्+आविश्चकार | सूत्रस्थम्+ साधर्म्यम्+ सामान्यम्+इति विवृण्वतः भाष्यकारस्य, सामान्यविलक्षणम्+ सादृश्याख्यम्+ न+अस्ति पदार्थान्तरम्+इति+अभिप्रायः+ इति [१] |
-----------------------------------
१.प्रज्ञातेन प्रसिद्धेन | गवासाधर्म्यात् सामान्यात् गवयस्य | साधर्म्यम्+ च सामान्यम्+अभिदधता न सामान्यातिरिक्तम्+ सादृश्यम्+ नाम पदार्थान्तरम्+अस्ति+इति+उक्तम्+ भवति [ता.टी.३५६]

198.
	विश्वनाथः+तु मुक्तावल्याम्+ पदार्थनिरूपणावसरः+ एव शक्त्या सह सादृश्यस्य पदार्थान्तरत्वम्+ आशंक्य खण्डयामासः+ [१] | ननु सादृश्यमतिरिक्तः पदार्थः | न तत् भावपदार्थेषु+अन्तर्भवति | सामान्ये+अपि वर्तमानत्वात् | यथा – गोत्वम्+ नित्यम्+ तथा अश्वत्वम्+अपि+इति प्रतीतेः उपलभ्यमानत्वात् | न च+अपि+अभावे अन्तर्भावम्+अर्हति तत् | सत्पदार्थतया अनुभूयमानत्वात् | अतः सादृश्यम्+इति किञ्चित् पदार्थान्तरम्+ अङ्गीकार्यम्+इति चेत् - न |
	तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वरूपत्वात्तस्य | तथा हि - 'घटसदृशः पटः' इत्यादौ तस्य जातौ+एव+अन्तर्भावः | यथा 'गोत्वम्+ नित्यम्+ तथा अश्वत्वम्+अपि नित्यम्+'इत्यादौ नित्यत्वरूपोपाधौ, 'चन्द्रसदृशम्+ मुखम्+'इत्यादौ आह्लादकत्वरूपोपाधौ च यथाक्रमम्+ सादृश्यस्य+अन्तर्भावात् | अतः अतिरिक्तपदार्थत्वम्+ न+अस्ति तस्य+इति भावः | उपाधिः+च+अयम्+ सामान्य एव+अन्तर्भवति | सामान्यस्य जात्युपाधिरूपतायाः वर्धमानोपाध्यायेन प्रतिपादितत्वात् [२] |
	नव्यनैयायिकाः+तु सादृश्यम्+अतिरिक्तपदार्थः+ इति+अपि+अपगच्छन्ति [३] | अन्यथा सदृश इति+आकारकप्रतीतेः सर्वदा बहुत्र समाना-
------------------------------------
१.एवम् सादृश्यम्+अपि+अतिरिक्तः पदार्थः, तत्+हि न षट्सु भावेषु+अन्तर्भवति | सामान्ये+अपि सत्वात् | यथा गोत्वम्+ नित्यम्+ तथा अश्वत्वम्+अपि+इति सादृश्यप्रतीतेः | न+अपि+अभावे, सत्वेन प्रतीयमानत्वात् इति चेत् - न | सादृश्यम्+अपि न पदार्थान्तरम्, किन्तु तद्भिन्नत्वे सति तद्गातभूयोधर्मवत्वम् | यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्वम्+ मुरवे चन्द्रसादृश्यम्+इति [मुक्ता.५६-७३]
२.सामान्यम्+ द्विविधम् जातिः+उपाधिः+च [कारि.१४]
३.See BHATTACHARYA, V.B., and BASU, Aravinda, “Later Nyaya-Vaisesika” History Of Philosophy : Eastern and Western, Vol.I pp.231-241.

199.
कारतया अनुभूयमानत्वस्य विलोपापत्तेः | सादृश्यस्य+अतिरिक्तत्वाङ्गीकारे तु तस्य+अखण्डोपाधिरूपतया सर्वम्+उपपद्यते+ इति (मुक्ता.प्र.७२) | न+एतत्+मतम्+ मुक्तावलीप्रभाकारेण नृसिंहयज्वना अभ्युपगतम् | सादृश्यस्य विलक्षणपदार्थत्वाङ्गीकारे कस्य+अपि प्रमाणस्य+अभावात् न+एतत् तथा+अङ्गीकार्यम्+इति (मुक्ता.प्र.७३) |
	३-२-२ – भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+ न सादृश्यम्+ पदार्थान्तरम् | किन्तु यथाप्रकरणम्+ क्वचित् द्रव्ये, क्वचित् गुणे, क्वचित् च कर्मणि, अन्तर्भवति | अतः+ एव सादृश्ये सामान्यभूयः+तु+अल्पत्वनिबन्धनौ प्रकर्षाप्रकर्षौ सम्यक्+अनुभूयेते | यथा - 'सुसदृशम्+, ईषत्सदृशम्+इति' (शा.दी.७५) |
	ननु सादृश्यम्+एतत् पदार्थान्तरम्+इति कैश्चित्+अभ्युपगम्यते तत्कथम्+इति चेत् – मा+एवम् | तस्य पदार्थान्तरत्वे प्रमाणाभावात् | अपि च प्रकर्षाप्रकर्षभेदः तदात्वे किम्+निबन्धनः+ इति तैः+समाधेयम् | अतः+ एवम् वक्तुम्+ शक्यते यत् – सादृश्यम्+एतत् सदृशज्ञानोत्पादकत्वेन यजेत इति+एवम्+आदिचोदनार्थोत्पादकत्वेन च अर्थक्रियाकारितया वस्त्वेव | अतः उक्तपूर्वपदार्थेषु अन्तर्भावम्+अर्हति+इति | अतः+ एव द्रव्य – गुण – कर्मादिषु एतत्+अन्तर्भावयता वार्तिककारेण विचित्रम्+ सादृश्यम्+अभ्यु्पगतम् | यथा -
	एवम् जातिगुणद्रव्यक्रियाशक्तिस्वधर्मतः |
	एकैकद्वित्रिसामस्त्यभेदात्+एतस्य चित्रता || (श्लो.वा.४३९)
इति | तथा हि अवयवयोः सादृश्यम्+ यथा - 'पद्मदलाक्षी' इति | अत्र पद्मस्य अक्ष्णोः+च स्वावयवसामान्ययोगात् सादृश्यम् |

200.
गुणयोः सादृश्यम्+ यथा - 'केतकीगन्धसदृशः सर्पगन्धः' इति | अत्र अवयविगुणानाम्+ अवयवगुणसामान्ययोगः सादृश्यम् | एवम्+एव+अन्यत्र+अपि उदाहरणानि सुलभानि (सि.च.७५) | मानमेयोदये+अपि सादृश्यस्य+अस्य पदार्थान्तरत्वम्+ सोपष्टम्भम्+ प्रतिक्षिप्तम् (मा.मे.२८७) |
	३-२-३ प्राभाकरसिद्धान्तः – सादृश्यम्+अपि पदार्थान्तरम्+इति प्राभाकराणाम्+ पन्थाः | प्रभाकरमिश्रः बृहत्याम्+एवम्+अवादीत् - “सादृश्यम्---- इति हि सादृश्यम् (बृहती १०७)” इति | अस्य+अयम्+अर्थः – सादृश्यम्+इति यत्र वा ज्ञानम्+उत्पद्यते तत्र तत्सादृश्यम् | सदृशवस्तुदर्शने हि इदम्+अनेन सदृशम्+इति ज्ञानम्+उत्पद्यते+ इति लोकानुभवः | अतः तत्+अनुरोधम्+ हि विषयव्यवस्था कार्या | एतत्+अनुभवबलेन गुणाद्यतिरिक्तम्+ सादृश्यम्+इति किंचित्पदार्थान्तरम्+ अभ्युपगन्तव्यम्+इति ॠजुविमलापञ्चिकायाम्+ शालिकानाथः प्रत्यपीपदत् (बृहती.प.१०७) | प्रकरणपञ्चिकायाम्+अपि उपमानपरिच्छेदे किम्+ नामसादृश्यम्+इति+उपक्रम्य अकारि सादृश्यनिरूपणम्+एवम् -
	विषयः+अस्य वित्तिसिद्धः+ भिन्नः+ द्रव्यादिभावेभ्यः (प्र.प.२६७) इति | अस्य+अयम्+ भावः - वस्तूनि सर्वाणि+अपि संविदेकशरणानि | अस्ति च संवित् 'सदृशः+' इति | विषयानपायिनी खलु संवित् प्राभाकरैः+अ******म्युपगता | अतः तादृशानुभवसिद्धः+ सादृश्यम्+ जागर्ति+एव | तत्+च पदार्थान्तरम् | कुतः? द्रव्यादिषु+अनन्तर्भावात् | तथा हि – तत्+च न द्रव्यम्+ भवितुम्+अर्हति | गुणकर्मणोः+-

201.
अपि+आश्रितत्वात् | न गुणः, न च+एव कर्म, गन्धादीनाम्+ गुणानाम्+ कर्माणाम्+ च सदृशबुद्धिबोध्यत्वात् | न+एव सामान्यम् अनुवृत्तज्ञाननिवृत्तत्वाभावात् | असम्बद्धरूपत्वात् न समवाये+अन्तर्भावः | अतः पदार्थान्तरम्+इदम्+ शक्तिवत्, संख्यावत्+च+इति (प्र.प.२६८) | सिद्धे च+एवम्+ सादृश्यस्य पृथक् पदार्थत्वम् |
	३-२-४ समीक्षणम् – सादृश्यम्+ - साधर्म्यम्+ - सामान्यम्+इति त्रीणि पदानि अभिन्नार्थतकया तत्र तत्र बहुशः प्रयुज्यन्ते | सूक्ष्मेक्षणिकया परामर्शे क्रियमाणे परस्परम्+ विभिन्नार्थानि+इव इमानि पदानि+इति अवगम्यते | तथा हि - यत्र बाहिरम्+ साम्यम्+ तत्र+एव सादृश्यम्+इति पदस्य प्रयोगः | तस्य दृग्गम्यत्वात् | बाहिरम्+ साम्यम्+अस्तु मा वा, यत्र आन्तरम्+ साम्यम्+ वर्वर्ति तत्र साधर्म्यप्रयोगः दरीदृश्यते | यत्र+उभयम्+ वर्तते तत्र सामान्यम्+इतिपदस्य प्रयोगः | अथापि स्थूलदृष्ट्या समव्यक्तिषु, समस्वभावेषु च त्रयाणाम्+ प्रयोगाः+ उपलभ्यन्ते+ इति लोकानुभवः |
	प्रकृते उपमानप्रकरणे नैयायिकैः मीमांसकैः+च साधर्म्यम्+ सादृश्यम्+इति पदद्वयम्+उपयुज्यते [१] (बृहती १०७) | नैयायिकैः बहुशः साधर्म्यपदम्+ तथा मीमांसकैः+च अधिकतया सादृश्यपदम्+एव प्रयुज्यते+ इति विशेषतः+अवगन्तव्यम् | किम्+इदम्+ सादृश्यम्+ पदार्थान्तरम्+ उत पूर्वोक्तेषु पदार्थेषु कुत्र+अपि+अन्तर्भवति वा+इत्यत्र नैयायिकानाम्+, भाट्टानाम्+, प्राभाकराणाम्+ च परस्परम्+ मतभेदः दरीदृश्यते |
--------------------------------
१.प्रसिद्धसाधर्म्यात् साध्यसाधनम्+उपमानम् | [न्या.द.१-१-६]
    गोसदृशः+ गवयः [त.सः+.४९] |

202.
	तथा हि - नैयायिकैः साधर्म्यापरपर्यायस्य सादृश्यस्य सामान्याख्ये पदार्थः+ एव+अन्तर्भावः+ उच्यते | भाट्टैः+तावत् यथायथम्+ द्रव्ये, गुणे, कर्मणि वा तस्य+अन्तर्भावः+ इति निश्चीयते | प्राभाकरैः+तावत् सादृश्यम्+ पदार्थान्तरम्+इति अभ्युपगम्यते | तन्निरूपणाय तैः प्रदर्शिताः युक्तयः प्रागेवोपस्थापिताः | तथा+एव नव्यनैयायिकाः+च सादृश्यस्य पदार्थान्तरत्वम्+ अङ्गीकुर्वन्ति (मुक्ता.प्र.७२) |
	इदम्+अत्र विचारणीयम्+ यत् – नैयायिकैः+अपि सादृश्यस्य सामान्यः+ एव+अन्तर्भावः+ इति वदद्भिः न सर्वत्र तस्य जातौ+एव+अन्तर्भावः+ इति+उच्यते | क्वचित् उपाधिरूपता च तस्य+अङ्गीक्रियते | एवम् च तस्य+अतिरिक्तपदार्थत्वे च प्रमाणाभावः+ एव हेतुः+इति तैः+अभिधीयते | अतः अत्र विषये लोकानुभवानुरोधि प्राभाकरमतम्+एव ज्यायः+ इति प्रतिभाति | तस्य+अतिरिक्तपदार्थत्वे न का+अपि हानिः नैयायिकसिद्धान्तस्य+इति विज्ञेयम् |
	अतः अत्र नैयायिकानाम्+ पन्थाः अपदार्थत्वांशः+ एव भाट्टैः+अनुसृतः | किन्तु तस्य क्वचित् द्रव्ये, क्वचित् गुणे, क्वचित् कर्मणि च+अन्तर्भावः+ इति कल्पनम्+ भाट्टानाम्+ स्वोपज्ञम् | एतत्+उभयविरुद्धतया नैयायिकानाम्+, भाट्टानाम्+ च मतम्+ परित्यज्य तस्य+अतिरिक्तपदार्थत्वम्+ स्थापयन्ति प्राभाकराः | वस्तुगत्या विचार्यमाणे तत्+एव मतम्+ रमणीयम्+इव प्रतिभाति |
	३-३ उपमानस्य प्रमाणान्तरत्वम्
	३-३-१ न्यायसिद्धान्तः - गौतमीयैः उपमानस्य पृथक् प्रमाणत्वम्+अभ्युपगम्यते | काणादैः+तु तस्य+अनुमानः+ एव अन्तर्भावः

203.
इति+उक्तम् | तथा हि - प्रत्यक्षेण धूमेन यथा अप्रत्यक्षस्य वह्नेः सिद्धिः तथा प्रत्यक्षेण गवा अप्रत्यक्षस्य गवयस्य अनुमितिः+इति उपमानम्+अपि अनुमानम्+एव+अस्तु [१] |
	प्रशस्तपादः+तु अप्रसिद्धस्य गवयस्य गोसादृश्येन गवयशब्दवाच्यत्व- प्रतिपादनात् 'यथा गौः+तथा गवयः+' इति अतिदेशवाक्यस्य आप्तवचनरूपत्वात् उपमानस्य आप्तवचनद्वारा अनुमानः+ एव+अन्तर्भावः+ इति न्यरूरूपत् [२] | भासर्वज्ञेन+अपि न्यायसारे उपमानस्य शब्दः+ एव+अन्तर्भावः+ उक्तः [३] | न्यायमंजर्याम्+ जयन्तभट्टेन उपमानस्य पूर्वोक्तप्रमाणान्तर्भावम्+आक्षिप्य पुनः तस्य पृथक् प्रमाणता सोपष्टम्भम्+ समर्थिता [४] (न्या.म.१३०-१३२) | विश्वनाथः+तु उपमानस्य अनुमानप्रमाणे+अन्तर्भावम्+ वैशेषिकमतानुरोधम्+आशंक्य खण्डयामासः+ [५] |
--------------------------------
१.प्रत्यक्षेण+अप्रत्यक्षसिद्धेः | [न्या.द.२-१-४६]
२.आप्तेन+अप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनात् उपमानम्+आप्तवचनम्+एव | [प्र.भा.११०]
३.एवम्+एतानि त्रीणि+एव प्रमाणानि | एषु+एव+उपमानार्थपत्तिसम्भवाभावैतिह्यादीनाम्+अन्तर्भावः | तत्र यथा गौः; एवम् गवयः, इति+उपमानम्+ शब्दे+अन्तर्भूतम् | [न्या.सा.३३]
४.तस्मात्+अयम्+ सः+ गवयः+ नाम+इति+एवंविधा मतिः |
    उपमानैकजन्यैव न प्रमाणान्तरोद्भवा || [न्या.म.१३१]
५.शब्दोपमानयोः+न+एव पृथक् प्रामाण्यम्+इष्यते |
    अनुमानगतार्थत्वात् इति वैशेषिकम्+ मतम् ||
    तत्+न सम्यक्+विना व्याप्तिबोधम्+ शाब्दादिबोधकः |
    गवयव्यक्तिप्रत्यक्षानन्तरम्+ गवयपदम्+ गवयत्वप्रवृत्तिनिमित्तकम्, असति वृत्त्यन्तरे वृद्धैः+तत्र प्रयुज्यमानत्वात् | असति च वृत्त्यन्तरे वृद्धैः+यत्र यत्प्रयुज्यते तत्र तत्प्रवृत्तिनिमित्तकम्+, यथा गोपदम्+ गोत्वप्रवृत्तिनिमित्तकम् | यत्+वा गवयपदम्+ सत्प्रवृत्तिनिमित्तकम्, साधुपदत्वात् इति+अनुमानेन पक्षधर्मताबलात् गवयत्वप्रवृत्तिनिमित्तकत्वम्+ सिद्ध्यति [मुक्ता ७८८]

204.
	सूत्रकारेण+एव उपमानस्य अनुमानान्तर्भावत्वम्+ निरस्तम् | तत्र हेतुद्वयम्+ तेन प्रादर्शि [१] | उपमानप्रमाणजन्यायाः उपमितिरूपायाः प्रमायाः, अनुमानजन्यायाः अनुमितिरूपायाः प्रमायाः ऐक्यस्य दुरुपपादत्वात् | किम्+च+उपमितेः व्याप्तिज्ञानान्+अपेक्षतया सादृश्यज्ञानेन+एव जन्यमानत्वात् | 'उपमिनोमि' इति अनुव्यवसायस्य आनुभविकत्वात् (न्या.वृ.१५०) |
	न्यायकुसुमाञ्जलिकारेण उदयनाचार्येण उपमानस्य पृथक् प्रमाणत्वम्+ सविस्तरम्+ सुनिरूपितम् | तथा हि - यथा गौः+तथा गवयः इति+अतिदेशवाक्यम्+ श्रुतवतः+ जनस्य+अरण्ये कालान्तरे गोसदृशपिण्डम्+ पश्यतः अतिदेशवाक्यार्थस्मरणपूर्वकम्+ अयम्+ गवयशब्दवाच्यः इति ज्ञानम्+ जायते | न+इदम्+ शाब्दज्ञानम्+ भवितुम्+अर्हति | गवयमृगम्+अदृष्टवतः+अपि जायेत+इति+आपत्तेः | न+इदम्+ प्रत्यक्षम्+ वक्तुम्+ शक्यते | वाक्यश्रवणम्+अन्तरेण+अपि उत्पत्तिप्रसङ्गात् | न+इदम्+ समाहारः | वाक्यप्रत्यक्षयोः+भिन्नकालत्वात् | अतः+ इदम्+  उपमिनोनि+इति+अनुव्यवसायसाक्षिकम्+ उपमितिरूपम्+ प्रमाज्ञानम्+इति अवश्यम्+अङ्गीकार्यम् | यज्जनकम्+ वा उपमानप्रमाणम्+इति+आचक्षते [२] | अतः सिद्धम्+ न्यायमतानुरोधम्+ उपमानस्य पृथक् प्रमाणत्वम्+इति |
-------------------------------
१.न+अप्रत्यक्षे गवये प्रमाणार्थः+ उपमानस्य पश्यामः |
   तथा+इति+उपसंहारात् उपमानसिद्धेः न+अविशेषः || [न्या.द.२-१-४७,४८]
२.सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह |
   प्रत्यक्षादेः+असाध्यत्वात् उपमानफलम्+ विदुः ||
   यथा – गौः+तथा गवयः+ इति श्रुतादिदेशवाक्यस्य गोसदृशम्+ पिण्डम्+अनुभवतः स्मरतः+च वाक्यार्थः+ 'अयम्+असौ गवयशब्दवाच्यः' इति भवति मतिः | सा+इयम्+ न तावत् वाक्यमात्रफलम्, अनुपलब्धपिण्डस्य+अपि प्रसङ्गात् | न+अपि प्रत्यक्षफलम् | अश्रुतवाक्यस्य+अपि प्रसङ्गात् | न+अपि समाहारफलम् | वाक्यप्रत्यक्षयः+ भिन्नकालत्वात् | वाक्यतदर्थयोः स्मृतिद्वारोपनीतौ+अपि गवयपिण्डसम्बन्धेन+अपि इन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः | [न्या.कु.३०८]

205.
	३-३-२ भाट्टसिद्धान्तः - अथ उपमानम्+इदम्+ न पृथक् प्रमाणम् | प्रत्यक्षे अनुमाने शब्दे वा अन्तर्भूतत्वात् इति चेत् – मा+एवम् | न+इदम्+ प्रत्यक्षम्+ भवितुम्+अर्हति | नगरस्थस्य गोः इन्द्रियसंनिकर्षाभावात् | न च+अपि+इदम्+अनुमानम् गृहीतसंबन्धविषयत्वात् तस्य | अत्र तु द्वयोः+मध्ये सम्बन्धस्य+अगृहीतत्वात् | तदा खलु+एवम्+ वक्तव्यम् - “गौः गवयसदृशः, गवयसादृश्यप्रतियोगित्वात्" इति | इदम्+ तु न सम्भवति | गोगवयौ मिथः सदृशौ+अपि एकत्र प्राङ् न दृष्टौ | अनेकम्+एव गाम्+उपलभ्य पूर्वम्+ नगरे, वने गवयम्+ पश्यन् गवयसादृश्यविशिष्टाम्+ गाम्+ उपमिनोति कश्चित्+इति न तरामि***दम्+ अनुमाने+अन्तर्भवितुम्+अर्हति (शा.दी.७५-७६) |
	न+अस्य शब्दान्तर्भावशंका+अपि सुकरा | पदज्ञानादेः+अभावात् | अतः+ इदम्+ प्रमाणान्तरम्+इति निश्चीयते | एवम्+एव गागाभट्टेन+अपि भाट्टचिन्तामणौ पूर्वोक्तप्रमाणान्तर्भूतत्वम्+अस्य प्रत्यपादि [१] |
	३-३-३ प्राभाकरसिद्धान्तः – बृहत्याम्+ प्रभाकरमिश्रेण उपमानप्रमाणस्य अनुमाने+अन्तर्भावम्+आशंक्य, गौः+गवयमृगः+ वा तत्सादृश्यम्+
------------------------------
१.न च+इदम्+ सादृश्यप्रत्यक्षम् | अर्थान्तरयोगिभिः धर्मः अर्थान्तरस्य तादृशयोगरूपसादृश्यस्य व्यासज्यवृत्तितया यावत्+आश्रयप्रत्यक्षाभावेन तत्+अयोगात् | न+अनुमानम् – उपमिनोमि+अति अनुव्यवसायेन अनुमितिवैलक्षण्यप्रतीतेः | न+अपि शाब्दम् – पदज्ञानाद्यभावात्+इति | अतः+ इदम्+ मानान्तरम् [भा.चि.४५]

206.
वा न+एकदेशः भवितुम्+अर्हति+इति, तथा गोगतसादृश्येन गवयगतसादृश्यस्य च न कः+अपि सम्बन्धः+अस्ति+इति च विशदय्य परिहृतम् [१] |
	शालिकानाथेन प्रकरणपञ्चिकायाम्+ उपमानस्य इतरप्रमाणानन्तर्भूतत्वम्+ सुष्ठु निरूपितम् | तथा हि – न+उपमानम्+ प्रत्यक्षम्+ भवितुम्+अर्हति | चक्षुः संनिकर्षविरहिते गवि जायमानत्वात् | न+अनुमानम्, लिंगाभावात् | एकदेशः+ हि लिंगम्+उच्यते | अत्र गौः गवयः+ वा तद्गतम्+ गोसादृश्यम्+ वा न+एकदेशः भवितुम्+अर्हति | न स्मृतिः, गोसादृश्यानुभवाभावात् | अतः कारणभेदौ+एव इतरप्रमाणातिरिक्तम्+ उपमानम्+ प्रत्यक्षवदिति (प्र.प.२६९-२७०) | एवम्+एव तन्त्ररहस्ये+अपि उपमानस्य स्वतन्त्रप्रमाणत्वम्+ संग्रहेण प्रत्यपादि (त.र.१२) |
	३-३-४ समीक्षणम् - अथ काणादैः+तावत् उपमानस्य न प्रमाणान्तरत्वम्+ ऊरीक्रियते | तस्य शब्दद्वारा अनुमानः+ एव+अन्तर्भावः+ इति प्रशस्तपादशंकरमिश्रादयः | किन्तु नैयायिकमतानुरोधम्+ तस्य पृथक्प्रमाणत्वम्+ प्राक्+इव बहुग्रन्थसंवादपुरस्सरम्+ न्यरूपि | उपमानस्य कुत्र+अपि प्रत्यक्षे - अनुमाने - शब्दे च+अनन्तर्भावात् पृथक्प्रमाणता अभ्युपेया | विलक्षणायाः प्रमायाः अनुभूयमानत्वात् |
-----------------------------
१.अतः+ न गवयस्थम्+ सादृश्यम्+ सदृशावगतेरेकदेशः | किम्+च असकृदृष्टसम्बन्धः+ हि+अनुमानस्य हेतुः | असजातीयव्यावृत्तिसव्यपेक्षः+च, द्वयम्+अत्र न+अस्ति+इति प्रमाणान्तरम् [बृहती.१०८]

207.
न+अत्र प्रशस्तपाद – शंकरमिश्र – भासर्वज्ञानाम्+ प्रतिपादनानि सफलानि | अनुभवाननुकूलत्वात् [१] |
	मीमांसकैः+तावत् उपमानस्य पृथक् प्रमाणताविषये नैयायिकमतम्+एव अन्वसारि | उपमानस्वरूपनिरूपणावसरे नैयायिकेभ्यः भिद्यन्तः+अपि भाट्टाः, प्राभाकराः+च तस्य पृथक्प्रमाणताव्यवस्थापने तन्मतम्+एव आश्रयन्ते+ इति |
----------------------------
१.See YAMAKAMI, Shodo., “Bhasarvajna's reputation to Naiyayikas 'Upamana,” Journal of Indian and Buddhist studies, University of Tokyo, Japan Vol.XVII (2) P.888,1969.
See GUHA ,D.C., “Upamanam or the special source of the valid knowledge called Upamiti, “Prabuddha Bharata, 48,367 ff. Calcutta, 1943.

208.
सिद्धान्तभेदप्रदर्शिनी - उपमानाधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.गवयः गवयपदवाच्यः इति+उपमितिकरणम्+उपमानम्


२.अतिदेशवाक्यार्थस्मरणम्+ व्यापारः
३.प्राचीनमते सादृश्यस्य जात्युपाधिरूपे 
सामान्ये+अन्तर्भावः | नव्यमते अतिरिक्तपदार्थत्वम् |
४.उपमानम्+ पृथक्प्रमाणम् वैशेषिकानाम्+ तु तस्य शब्दद्वारा अनुमाने+अन्तर्भावः 
स्मर्यमाणे+अर्थे दृश्यमानार्थसादृश्य ज्ञानरूपम्+ अनेन सदृशी मदीया गौः इति+उपमितिकरणम्

तथा+एव

न पदार्थान्तरम्, द्रव्ये - गुणे - कर्मणि वा प्रकरणानुरोधम्+अन्तर्भावः


तथा+एव
सदृशदर्शनात् तत्सदृशः+तु+अन्तरगतसादृश्यज्ञानम् अनेन सदृशी मदीया गौः+इति उपमितिकरणम्
अतिदेशवाक्यम्+एव न+अस्ति
पदार्थान्तरम्




तथा+एव

209.
चतुर्थाध्यायः

	४ शब्दाधिकारः
	४-१ शब्दलक्षणम्
	४-१-१ न्यायसिद्धान्तः - तत्तद्धर्मसाक्षात्कारवतः आप्तस्य+उपदेशः शब्दः+ इति गौतमीयानाम्+ शब्दलक्षणम् [१] | लक्षणम्+इदम्+ ऋषीणाम्+ आर्याणाम्+ म्लेच्छानाम्+ च समानम्+इति वात्स्यायन-अभाषत (न्या.भा.३६५) | परिशुद्धौ+उदयनाचार्यः+तु न्यायसारमतम्+एवम्+अनुवदति | समयसामर्थ्यवशात् सम्यक् परोक्षानुभवसाधनम्+ शब्दः+ इति [२] |
	वैशेषिकाः+तु शब्दस्य पृथक् प्रमाणत्वम्+ न+अभ्युपगच्छन्ति | अपि तु अनुमानः+ एव तम्+अपि+अन्तर्भावयन्ति | तथा हि - शब्दः अनुमानम्, व्याप्तिबलेन+अर्थप्रतिपादकत्वात् | धूमवत्+इति [३] | अतः शब्दः न पृथक् प्रमाणम् | अनुमाने+अन्तर्भावात्+इति तेषाम्+ मतम् | सप्तपदार्थ्याम्+अपि शिवादित्येन अनुमानविषयत्वेन, व्याप्तिबलेन च शब्दः अनुमानम्+एव+इति समसाधि [४] | तत्त्वचिन्तामणि-
---------------------------------
१.आप्तोपदेशः शब्दः [न्या.द.१-१-७]
२.तत्र समयबलेन सम्यक् परोक्षानुभवसाधनम्+ शब्दः+ इति एके [परि.३७२]
३.शब्दादीनाम्+अपि अनुमाने+अन्तर्भावः | समानविधित्वात् | यथा - प्रसिद्धसमयस्य असंदिग्धलिंगदर्शनप्रसिद्ध्यनुस्मरणाभ्याम्+ अतीन्द्रिये+अर्थे भवति+अनुमानम्+एवम्+ शब्दादिभ्यः+अपि+इति [प्र.भा.१०७]
४.शब्दस्य+अपि+अनुमानविषयत्वेन अविनाभावोपजीवकत्वेन वा अनुमानत्वम् [सः+.प.७२]

210.
कारेण गंगेशोपाध्यायेन शब्दलक्षणम्+एवम्+ प्रत्यपादि | “प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणम्" (त.चि.श.५) इति | विश्वनाथन्यायपञ्चाननः+तु पदज्ञानम्+एव शब्दप्रमाणम्+इति, पदजन्यपदार्थस्मरणम्+ व्यापारः+ इति, शक्तिज्ञानम्+ सहकारिकारणम्+इति शाब्दबोधः फलम्+इति च निरूपयामासः+ [१] | अन्नंभट्टेन आप्तवाक्यस्य शब्दत्वम्+उक्तम् | यथार्थवक्ता आप्तः+ इति+उक्तः (त.सं.५०) | एवम् च नैयायिकानाम्+ शब्दः प्रमाणम्, आप्तोपदेशत्वम्+ च तस्य लक्षणम्+इति फलितम् |
	४-१-२ भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+ शब्दप्रमाणम्+एवम्+ निरूप्यते | गृहीतपदपदार्थसंगतिम्+अतः पुरुषस्य, कतिचित्पदश्रवणानुपदम्+, पदार्थस्मृतौ समुत्पन्नायाम्+ स्मृतैः+तैः+ पदार्थैः अज्ञाताबाधितार्थविषयकम्+ यद्विशिष्टम्+ वाक्यार्थज्ञानम्+उत्पद्यते सा+एव शाब्दी प्रमा+इति+आख्यायते [२] | तादृशप्रमाजनकः शब्दः प्रमाणम्+ भवितुम्+अर्हति [३] | शब्दज्ञानजन्यम्+ व्यवहितार्थविषयकम्+ यथार्थज्ञानम्+ शाब्द-
-------------------------------
१.प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः+ इति [न्या.सू.वृ.२६]
   पदज्ञानम्+ तु करणम्+ द्वारम्+ तत्र पदार्थधीः |
   शाब्दबोधः फलम्+ तत्र शक्तिधीः सहकारिणी || [कारि.८१]
२.तत्र तावत् पदैः+ज्ञातेः पदार्थस्मरणे कृते |
    असंनिकृष्टवाक्यार्थज्ञानम्+ शाब्दम्+इतीर्यते || [मा.मे.६२]
३.शास्त्रम्+ शब्दविज्ञानात् असंनिकृष्टे+अर्थे विज्ञानम् [शा.भा.२०५]
    विज्ञातात् शब्दात् पदार्थाभिधानद्वारेण यत्+ वाक्यार्थविज्ञानम्+ तत्+शब्दम्+ नाम प्रमाणम् [शा.दी.७२]

211.
ज्ञानम्, तत्करणम्+ शब्दः प्रमाणम् इति भाट्टचिन्तामणौ गागाभट्टः प्राह [१] |
	ननु शाबरभाष्ये शास्त्रम्+ शब्दविज्ञानात् - इत्यादिशब्दसामान्यलक्षणे शास्त्रपदम्+ प्रयुक्तम् | शास्त्रम्+इति खलु शब्दविशेषस्य मीमांसाशास्त्रे व्यवहारः | शास्त्रलक्षणम्+ च+एवम्+ कुमारिलभट्टैः अभ्यधायि श्लोकवार्तिके | यथा -
	“प्रवृत्तिः+वा निवृत्तिः+वा नित्येन कृतकेन वा |
	 पुंसाम्+ येन+उपदिश्येत तत्+शास्त्रम्+अभिधीयते ||” (श्लो.वा.५६०)
इति | अतः कथम्+ नाम+एतत्+उपपद्यते+ इति चेत् -
	मा+एवम् | वेदप्रामाण्यप्रतिष्ठापनार्थम्+, वेदार्थविचारार्थम्+ च शब्दविशेषस्य शास्त्रस्य+एव मीमांसकैः वक्तुम्+उचितत्वात् | चोदनोपदेशशब्दाभ्याम्+ तस्य+एव प्रस्तुतत्वात् | वेदप्रामाण्ये तदर्थविचारे वा अनुपयोगित्वे+अपि शास्त्रैकवाक्यतया अन्येषाम्+अपि लौकिकशब्दानाम्+ उपचारात् शास्त्रत्वम्+अभ्युपगम्य+अत्र शब्दसामान्यलक्षणम्+उच्यते |
-------------------------------
१.शब्दज्ञानजन्यम्+ असंनिकृष्टार्थविषयकम्+ यथार्थज्ञानम्+ शाब्दप्रमा, तत्करणीभूतशब्दः प्रमाणम्+इत्यर्थः | शब्दानुव्यवसाये अतिव्याप्तिवारणाय द्वितीयम् | अनुमित्यादौ+अतिव्याप्तिवारणाय आद्यम् | एवम् वाक्यश्रवणानन्तरम्+ पदोपस्थितपदार्थानाम्+ संसर्गविषयिणी प्रमितिः प्रत्यक्षादिविलक्षणा जायते, तत्करणम्+ शब्दः तत्+ ज्ञानम्+ वा प्रमाणान्तरम् [भा.चि.४७]

212.
	किम्+च अतः+ एव मीमांसकैः मीमांसाशास्त्रपर्यायतया च 'शास्त्रम्' इति व्यवहारः क्रियते [१] | वस्तुतः - “विधायकशब्दविज्ञानात् असंनिकृष्टे+अर्थे धर्माधर्मलक्षणे विज्ञानम्+ शास्त्रम्" (शा.दी.७२) इति सिद्धान्तचन्द्रिकाकारः रामकृष्णः न्यरूपयत् |
	४-१-३ प्राभाकरसिद्धान्तः – मीमांसकाः+ हि शब्दम्+ शास्त्रम्+इति व्यवहरन्ति+इति प्राक्+अवोचाम | शाबरभाष्यानुरोधम्+ तस्य शास्त्रस्य+इदम्+ लक्षणम् | यत् - “शास्त्रम्+ शब्दविज्ञानात् असंनिकृष्टे+अर्थे विज्ञानम्" (बृहती.१०५) इति | अत्र प्रभाकरः – किम्+ शब्दाद्विज्ञानम् शब्दविज्ञानम्? उत शब्दे एव विज्ञानम्+शब्दविज्ञानम्? इति विकल्प्य द्वितीयात्पक्षात् प्रेरणम्+ न किम्+अपि+अवगम्यते | प्रेरणम्+ नाम शासनम् | यस्मात् शासनम्+अवगम्यते तत्+शास्त्रम् | शासनात् खलु शास्त्रम्+इति व्यपदिशन्ति लोके | शब्दात् अर्थे यत् विज्ञानम्+उत्पद्यते तत् शब्दविज्ञानम् | तत्र विशेषावगतौ कारणम्+ शास्त्रम्+इति+उक्तम् | लक्षणम्+ हि सर्वदा लक्ष्यानुरूपम्+ भवति | अत्र लक्ष्यम्+ शास्त्रम् | अतः+तत्+अनुरूपम्+ हि लक्षणम्+ वक्तव्यम् | तथा च पञ्चमीसमासः+ एव+आश्रयणीयः इति (बृहती १०५-६)
	शालिकानाथः+तु प्रकरणपञ्चिकायाम्+ शास्त्रलक्षणम्+एवम्+अभिदधे | यथा -
--------------------------------
१.शास्त्रदीपिका इत्यत्र भाट्टप्रस्थानस्य सर्वस्य+अपि शास्त्रपदेन+एव व्यवहारस्य सुग्रहत्वात् |

213.
	“शब्दविज्ञानापेक्षात् आत्ममनःसंनिकर्षात् यत्+अदृष्टार्थविषयम्+ विज्ञानम्+,
         तत्+शास्त्रम्+ नाम प्रमाणम्" (प्र.प.२२९)
इति | अन्विताभिधानवादिनाम्+ प्राभाकराणाम्+ अयम्+अभिप्रायः यत् - अन्वितार्थप्रतिपादकैः आकांक्षादिविशिष्टैः पदैः अन्वयस्य+अपि+अभिधानम्+इति | अर्थस्वरूपे अन्वये च पदस्य+एव शक्तिः | किन्तु इयान् विशेषः - पदार्थांशे ज्ञाता शक्तिः कारणम्+उच्यते | अन्वयांशे च स्वरूपसती शक्तिः कारणम्+इति | अतः+ एव प्राभाकराणाम्+ कुब्जशक्तिवादिनः+ इति+अपि व्यपदेशः | एवम् च+अयम्+अत्र निर्गलितः+अर्थः यत् – प्रमाणान्तराप्रमितम्+ शब्दज्ञानम्+ वाक्यार्थज्ञानजनकम्+इति (प्र.प.२२९) |
	तन्त्ररहस्ये रामानुजाचार्यः+तु - “सम्बन्धग्रहणद्वारा अर्थप्रत्यायकः पदसमूहः+ एव शाब्दम्" (त.र.२२) इति शब्दप्रमाणम्+ लक्षयति | तत्+एव प्रत्यक्षाद्यसंनिकृष्टार्थम्+ शास्त्रम्+इति+उच्यते |
	अयम्+अस्य+अभिप्रायः - शब्दज्ञानद्वारकात् आत्मसंनिकर्षात् असंनिकृष्टार्थविषयम्+ ज्ञानम्+ शास्त्रप्रमाणम्+इति+अभिधीयते | इतरप्रमाणसंनिकृष्टार्थविषयम्+ लौकिकम्+ वचनम् | एतत्+च अनुमानरूपम्+एव | अतः+ एव+एतत् लौकिकम्+ वचनम्+ न शास्त्रम्+इति+उच्यते | वैदिकस्य+एव वचनस्य शास्त्रत्वम्+इति (त.र.२२) |
	४-१-४ समीक्षणम् - प्रकृतांशे नैयायिकानाम्+ मीमांसकानाम्+ च महद्वैलक्षण्यम्+ चकास्ति | नैयायिकैः प्रमाणपरतया ॠष्यार्यम्लेच्छसमानतया शब्दपदम्+ प्रयुज्यते | मीमांसकैः+तावत् प्रमाण-

214.
भूतः शब्दः शास्त्रम्+इति व्यवह्रियते | लौकिकः+तु केवलम्+ शब्दः+ इति | केषुचन ग्रन्थेषु यद्यपि सर्वस्य+अपि शब्दस्य शास्त्रम्+इति+एव व्यवहारः दरीदृश्यते | उपचारात् | तथापि वस्तुगत्या प्रमाणभूतस्य+एव शास्त्रम्+इति व्यवहारः | अतः+ एव वेदार्थनिर्णायकशब्दशासनरूपतया मीमांसायाः+ एव शास्त्रम्+इति+अपि प्रसिद्धिः समजनि लोके | एवम् च शब्दः+ इति शास्त्रम्+इति सामान्यतः लोके एकार्थतया व्यवहारे सति+अपि प्रवृत्तिनिमित्ते मनाक्+इव भेदः+ वर्तते+ इति विज्ञेयम् |
	वैशेषिकैः शब्दस्य पृथक्प्रमाणत्वम्+ न+अङ्गीक्रियते | नैयायिकाः+तु तस्य पृथक्प्रमाणताम्+ प्रतिपादयन्ति | शब्दस्य पृथक्प्रमाणताविषये भाट्टाः प्राभाकराः+च नैयायिकमतम्+एव+अनुसरन्ति | किन्तु तल्लक्ष – स्वरूपादि - निरूपणावसरे नैयायिकमतम्+ परित्यज्य स्वयम्+ नूतनम्+ पन्थानम्+अवलम्बन्ते |
	शब्दस्य शास्त्रस्य च मीमांसकैः+अभ्युपगतः भेदः+अयम् | यथा - शब्दज्ञानद्वारकात् आत्मसंनिकर्षात् यदि प्रमाणान्तरासंनिकृष्टार्थज्ञानम्+ जायते तर्हि तत् शास्त्रम्+ प्रमाणम् | यदि तत्र इतरप्रमाणसंनिकर्षः सः+ लौकिकः शब्दः | अयम्+ च प्राभाकरमतानुरोधम्+अनुमाने+अन्तर्भवति | वैदिकम्+एव शब्दम्+ शास्त्रम्+इति व्यवहरन्ति मीमांसकाः |
	उपरितनेषु त्रिषु+अपि मतेषु ॠष्यार्यम्लेच्छसमानतया आप्तोपदेशः शब्दः+ इति यत् शब्दलक्षणम्+ नैयायिकैः+उक्तम्+ (न्या.क.३) तत्+एव समीचीनम्+इति अवधार्यते | तत्र+एव मीमांसको-

215.
क्तस्य लक्षणस्य+अपि अन्तर्भावः | अतः+ एव नैयायिकप्रभावसम्पन्नौ गागाभट्ट – रामानुजाचार्यौ क्रमेण भाट्ट – प्राभाकरग्रन्थप्रणेतारौ शब्दलक्षणविषये नैयायिकानाम्+ मतम्+एव अनुकुरुत इति द्रष्टव्यम् |
	एवम् च नैयायिकैः भाट्टैः प्राभाकरैः+च शब्दस्य स्वतन्त्रम्+ प्रामाण्यम्+अभ्युपगतम् | प्राचीनमीमांसकोक्तलक्षणेषु सति+अपि भेदे नव्यमीमांसकैः स्थूलतः नैयायिकमतम्+एव अन्वकारीति तत्+तद्ग्रन्थसन्दर्भसन्दर्शनेन+अस्माभिः अवगम्यते [१] |
	४-२ शब्दविभागः - लौकिकः – वैदिकः+च
	४-२-१ न्यायसिद्धान्तः – न्यायसिद्धान्तानुरोधम्+ शब्दः+अयम्+ द्विविधः - दृष्टादृष्टार्थभेदेन [२] | दृष्टार्थः लौकिकः, अदृष्टार्थः+तु प्रायशः वैदिकशब्दः | द्विविधः+अपि शब्दः प्रमाणम् | वक्तृभेदेन+अपि शब्दः द्विविधः दृष्टादृष्टार्थप्रवक्तृकत्वात् (न्या.वा.३८१) | प्रत्यक्षतः+ उपलब्धः अर्थः दृष्टार्थः | अनुमानेन+उपलब्धः अर्थः अदृष्टार्थः | दृष्ट: अर्थः येन सः दृष्टार्थः प्रवक्ता |                                                              एवम् अदृष्टः अर्थः अनुमतिः अर्थः येन सः अदृष्टार्थः | एवम् च दृष्टादृष्टार्थरूपलौकिक – वैदिकभेदः शब्दे नैयायिकानाम्+ इष्टः+ इति [३] |
-------------------------------
१.See GANGOPADHYAY, M.K. “Jagadisa on the independence of Sabda-Pramana”, XXVI AIOC, UJJAIN, SP : P.246, 1972.
२.सः+ द्विविधः - दृष्टादृष्टार्थत्वात् [न्या.द.१-१-८]
३.See PANT, A.S.V., “Epistemology in the Nyaya-Vaisesika system with special reference to Sabda,” AIOC XXV (1969) SP : 228.

216.
	४-२-२ भाट्टसिद्धान्तः – शब्दप्रमाणम्+इदम्+ भाट्टमतानुरोधम्+ प्रथमतः+ द्विधा भिद्यते - पौरुषेयापौरुषेयभेदेन | तत्र आप्तवाक्यम्+एव पौरुषेयम्+उच्यते | वेदवाक्यम्+ तु अपौरुषेयम् | भाट्टानाम्+ मते उभयम्+अपि प्रमाणम्+एव | अनाप्तप्रणीतत्वरूपदोषविरहात्, शब्दस्य स्वतः+ एव अदृष्टत्वात् |
	पुनः+इदम्+ शब्दाख्यम्+ प्रमाणम्+ द्विविधम् – सिद्धार्थबोधम्+ विधायकम्+ च+इति | 'एषः+ राजा पाञ्चालः' इति लोके सिद्धार्थबोधकम् | वेदे च 'वज्रहस्तः पुरन्दरः+' इत्यादिवाक्यम् | विधायकम्+ तावत् द्विविधम् – उपदेशकम्+अतिदेशकम्+ च+इति अयम्+ हि+उपदेशः यत् 'इदम्+इत्थम्+ कर्तव्यम्' इति+उपदिशति | यथा लोके उपदिश्यते - 'दधि - धृत – सूप – शाल्यादिभिः देवदत्तः+ भोजयितव्यः' इति | वेदे च प्रयाजावघातप्रोक्षणाघाराज्यभागादिभिः अङ्गैः उपकृताभ्याम्+ दर्शपूर्णमासाभ्याम्+ स्वर्गम्+ भावयेत्+इति |
	सः+ खलु+अतिदेशः यः तद्वदिदम्+ कर्तव्यम् इति+आदिशति | यथा लोके 'देवदत्तवत् यज्ञदत्तः भोजयितव्यः+' इति | वेदे च - “सौर्येण ब्रह्मवर्चसम्+ संपादयेत् आग्नेयवत्+उपकृत्य" इति | मीमांसादर्शने+अस्मिन् द्वितीयादिषष्ठाध्यायान्तः+ भागः उपदेशस्य विस्तररूपः | सप्तमाध्यायम्+आरभ्य दशमाध्यायावधिः+ अतिदेशस्य विस्तरः | एकादश – द्वादशाध्यायौ उभयसाधारणौ+इति सुधीभिः+विभावनीयम् |
	४-२-३ प्राभाकरसिद्धान्तः – प्राभाकराणाम्+ मते सामान्यतः शब्दः लौकिक – वैदिकभेदेन द्विविधः | तत्र लौकिकः शब्दः न

217.
प्रमाणम्+ भवितुम्+अर्हति | स्वयम्+ तस्य निश्चयोत्पादनाक्षमत्वात् | लौकिकवचनानाम्+ असत्यभूयिष्ठत्वात् अर्थव्यभिचारस्य च शंक्यमानत्वात्+च | अतः लौकिकवचनानाम्+ अन्विताभिधानसामर्थ्ये सति+अपि अनन्वितार्थत्वशङ्कया न+अन्वयनिश्चयः+ इति न+अस्ति तेषाम्+ प्रामाण्यम् | न च तर्हि न जायेत लोकव्यवहारः+ इति वाच्यम् | अर्थसंशये सति+अपि लोकप्रवृत्तेः दृश्यमानत्वात् | तथा हि - वृष्टौ संदिग्धयाम्+अपि तदायत्तफले कृष्यादिके कर्मणि जनाः प्रवर्तन्ते | अतः लौकिकम्+ वचनम्+ न शाब्दप्रमाणम्+इति+उच्यते (प्र.प.२४२-२४४) |
	अतः+ एव कणादेन महर्षिणा वेदान्+अपि पौरुषेयान् मन्यमानेन शब्दस्य न प्रत्येकप्रमाणत्वम्+अङ्गीकृतम् | किन्तु अनुमाने एव तस्य+अन्तर्भावः+ इति निश्चप्रचम् | वैदिकः+च शब्दः प्रमाणम् | सः+ च शास्त्रम्+इति व्यपदिश्यते | शास्त्रशब्दस्य प्रमाणशब्दवत् भावव्युत्पत्तिः करणव्युत्पत्तिः द्विधा च+अत्र व्युत्पत्तिः+उपदर्शिता | यथा - “शिष्टिः शास्त्रम्+इति ज्ञानम्, शास्त्रम्+ - शिष्यते अनेन+इति शब्दः" (प्र.प.२४९) इति | सः+ च शास्त्रापरपर्यायः वैदिकः+शब्दः असंनिकृष्टार्थः+ इति लौकिकशब्दात् संनिकृष्टार्थात् अयम्+ विलक्षणः | अयम्+ च पुनः द्विविधः - प्रत्यक्षः अनुमेयः+च |
	तन्त्ररहस्यकारः+तु प्रमाणान्तरसंनिकृष्टार्थविषयम्+ लौकिकवचनम्+ अनुमानरूपम्+एव+इति निश्चित्य, शब्दज्ञानसापेक्षात् आत्मनः संनिकर्षात् असंनिकृष्टार्थविषयम्+ ज्ञानम्+ शास्त्रम्+इति तस्य प्रमाणताम्+ च न्यरूरुपत् (त.र.२२) |

218.
तदनन्तरम्+ लौकिकवाक्यस्य लिङ्गतया प्रत्यायकत्वम्+उक्त्वा असंनिकृष्टविषयत्वाभावतया तस्य+अशास्त्रत्वम्+ च+अभिधाय, वैदिकम्+एव वाक्यम्+ शास्त्रव्यवहारम्+ भजते+ इति सम्यक् प्रतिपादयाम्+बभूव | तत्+च शास्त्रम्+ प्रत्यक्षानुमानभेदेन द्विधा व्यभजत् | तत्स्वरूपम्+इत्थम् – प्रत्यक्षशास्त्रम्+ नाम अध्ययनपरिगृहीतः स्वाध्यायात्मकः वेदराशिः | अनुमानशास्त्रम्+ च स्मृत्याचारादिभिः नित्यानुमेयम् | यथा - 'अष्टकाः कर्तव्याः' इत्यादिस्मृत्या मूलशास्त्रानुमानम् [१] | उभयम्+अपि शास्त्रम्+ असंनिकृष्टार्थविषयम्+ प्रमाणम्+एव |
	४-२-४ समीक्षणम् – शब्दविभागविषये+अपि त्रयाणाम्+ मध्ये महान् मतभेदः दु****रीदृश्यते | नैयायिकाः दृष्टादृष्टार्थभेदेन द्विधा विभजन्ति शब्दम् | तत्र दृष्टार्थः लौकिकः, अदृष्टार्थः+तु वैदिकः+ इति+उच्यते | द्विविधः+अपि शब्दः प्रामाणम् | एवम्+एव दृष्टार्थप्रवक्तृकः अदृष्टार्थप्रवक्तृकः+च+इति+अपि द्विधा शब्दम्+ विभजन्ति नैयायिकाः |
	भाट्टः+तु पौरुषेयापौरुषभेदेन द्विधा शब्दविभागम्+अकुर्वन् | तत्र आप्तवाक्यम्+ पौरुषेयम्, वेदवाक्यम् अपौरुषेयम् | उभयम्+अपि प्रमाणतया परिगृह्यते भाट्टैः | पुनः+च तैः सिद्धार्थबोधक – विधायकभेदेन शब्दद्वैविध्यम्+अङ्गीक्रियते | विधायकम्+ पुनः उपदेशक – अतिदेशकभेदेन द्विविधम् |
----------------------------
१.तत्र लौकिकम्+ वाक्यम्+ लिङ्गतया प्रत्यायकम् | तत्+तु न शास्त्रम् | असन्निकृष्टविषयत्वाभावात् | वैदिकम्+एव शास्त्रम्+इति सिद्धम् | तत्+तु द्विविधम् – प्रत्यक्ष***नुमानम्+ च | तत्र आद्यम्+ अध्ययनपरिगृहीतस्वाध्यायात्मकः+ वेदराशिः | द्वितीयः+तु नित्यानुमेयः | तत्र लिङ्गम्+ स्मृतिः आचारः+च [त.र.३९] |

219.
	प्राभाकराः+तु लौकिक – वैदिकभेदेन सामान्यतः शब्दम्+ द्विधा विभजन्ति | लौकिकः शब्दः न प्रमाणम् | सः+ च+अनुमानरूपः+ एव | वैदिकः केवलम्+ प्रमाणम् | वैदिकशब्दस्य+एव शास्त्रम्+इति व्यवहारः | अयम्+ च प्रत्यक्षानुमेयभेदेन द्विविधः |
	नैयायिकमतम्+ शब्दविभागविषये न मीमांसकैः स्वीकृतम् | तत्परीत्यज्य स्वप्रक्रियानुकूलतया शब्दविभागम्+ कृतवन्तः मीमांसकाः | तत्र बीजम्+ तु वेदस्य पौरुषेयताम्+अतिष्ठन्ते नैयायिकाः, तत्+अपौरुषेयताम्+ अङ्गीकुर्वन्ति मीमांसकाः+ इति |
	त्रिषु+अपि+एतेषु मतेषु नैयायिकमतम्+एव अनौचित्यविरहितम्+ प्रतिभाति | दृष्टार्थादृष्टार्थापरपर्यायलौकिक – वैदिकविभागः लोकानुभवसिद्धः+ इति सः+ एव समीचीनः पन्थाः | आप्तोक्तत्वसाम्यात् द्विविधः+च शब्दः प्रमाणम्+एव |
	भाट्टोक्तः पौरुषेयापौरुषेयविभागः न घटते | वेदस्य+अपि पौरुषेयतायाः नैयायिकमते अङ्गीकारात् [१] | सिद्धार्थबोधकविधायकादिविभागः बहुधा भवितुम्+अर्हति+इति अविरुद्धः+अयम्+ विभागः |
	प्राभाकरमते केवलम्+ शास्त्रापरपर्यायस्य वैदिकशब्दस्य+एव प्रामाण्यम्+अभ्युपगम्यते | न लौकिकशब्दाना***पि | अतः+तत+अपि मतम्+ न साधु | आप्तोक्तत्वम्+यदि केषुचन लौकिकेषु वाक्येषु भवति तर्हि तत्+अपि लौकिकवाक्यम्+ प्रमाणम्+एव संपद्यते | अन्यथा लोक-
-------------------------------
१.तद्वचनात्+आम्नायस्य प्रामाण्यम् [वै.द.१-१-३] |

220.
व्यवहारविलोपापत्तेः | न च अर्थसंशये सति+अपि लोकप्रवृत्तिः+भवति+इति वाच्यम् | अर्थस्य+अत्यन्तसंशये प्रवृत्त्यभावस्य+अपि दर्शनात् | अथवा श्रोत्रैकग्राह्यजातिमत्वम्+एव शब्दस्य लक्षणम्+इति नैयायिकैः+उक्तया सर्वम्+ समंजसम् (प्र.म.१२) | अतः लौकिकः, वैदिकः+च शब्दः प्रमाणम्+ भवति+इति लौकिक – वैदिकविभागः प्रसिद्धः+ एव+अङ्गीकार्यः+ इति |
	४-३ शाब्दकारणविचारः
	४-३-१ न्यायसिद्धान्तः - शाब्दबोधे कानिचित् कारणानि दार्शनिकैः व्युत्पादितानि | यद्यपि+अत्र लक्षणादिषु जागर्ति मतभेदः, अथ+अपि स्थूलरूपेण कानिचित् काराणानि आवश्यकानि+इत्यत्र न केषाम्+अपि विप्रतिपत्तिः | न्यायमतानुरोधम्+ आसत्तियोग्यता आकांक्षा – तात्पर्यज्ञानानाम्+ शाब्दबोधे कारणत्वम्+अङ्गीक्रियते | ऐदम्प्राथम्येन टीकाकारः वाचस्पतिमिश्रः आकांक्षायोग्यता - आसत्तिरूपाणि शाब्दकारणानि शब्दतः कीर्तयामासः+ [१] | ततः परिशुद्धिकारः उदयनाचार्यः आकांक्षा - योग्यता - आसत्ति - रूपाणि कारणानि+इति परिशुद्धौ [२], न्यायकुसुमांजलौ च न्यरूरुपत् [३] |
------------------------------
१.तस्मात् पदाति कृतसङ्केतानि स्वार्थान् स्मारयन्ति, आकांक्षा - योग्यता - आसत्तिसघ्रीचीनानि अदृष्टपूर्वम्+ वाक्यार्थम्+ बोधयन्ति | न संगतिग्रहणम्+अपि प्रतीक्षन्ते+ इति दूरे अनुमानात्+ भवन्ति | [ता.टी.३७२]
२.आकांक्षा - योग्यता – आसत्तिमत्कदम्बकम्+ वाक्यम् [परि.३७३]
३.अनैकान्तः परिच्छेदे सम्भवे च न निश्चयः |
    आकांक्षा सत्तया हेतुः योग्यासत्तिः+अबन्धना || [न्या.कु.३-१३]

221.
	४-३-१-१ आकांक्षा - न्यायसिद्धान्ते विलसन्ति बह्व्यः विप्रतिपत्तयः तावत्+आकांक्षाविषये | तत्र न्यायकुसुमाञ्जलिकारः+ उदयनाचार्यः आकांक्षाविचारम्+ कुर्वन् त्रिचतुराणि लक्षणानि+उपपाद्य दूषयामासः+ | तथा हि – विशेषणविशेष्यभावः+ एव आकांक्षा+इति न वक्तुम्+ शक्यते | संसर्गस्वभावस्य तस्य साध्यत्वात् | न च तत्+योग्यता आकांक्षा | तस्याः योग्यतया+एव गतार्थत्वात् | न हि+अविनाभावः आकांक्षा | 'नीलम्+ सरोजम्' इत्यादिस्थले अविनाभावाभावे+अपि शाब्दबोधोदयात् | न च तत्र विशेषाक्षिप्तसामान्ययोः+अस्ति अविनाभावः+ इति शाब्दबोधोत्पत्तिप्रसंगः+ इति वाच्यम् | 'अहो! विमलम्+ जलम्+ नद्याः, कच्छे महिषः+चरति' इति वाक्यद्वयम्+ एकम्+ वाक्यम्+ प्रसज्येत |
	अस्तु तर्हि प्रतिपत्तुः+जिज्ञासा+एव आकांक्षा | मा+एवम् | 'पटः+ भवति' इत्यादौ शुक्लादिजिज्ञासादशार्या 'रक्तः पटः+ भवति' इति+एकदेशवत् शश्वत् वाक्यस्य+अपर्यवसानम्+ प्रसज्येत (न्या.कु.३३१-३४१) इति सुबहु विचार्यान्ते आकांक्षास्वरूपम्+एवम्+अभ्यवर्णि | जिज्ञासायोग्यता+एव आकांक्षा [१] | अर्थात् श्रोतरि तत्+उच्चारणजन्यसंसर्गावगमप्रागभावः+ आकांक्षा+इति+उक्तम्+ भवति |
	मणिकारः+तु यस्य पदस्य यत्+अभावप्रयुक्तस्वार्थान्वयाननुभावकत्वम्+ तस्य पदस्य तत्+अननुभावकत्वम्+एव आकांक्षा [२] | नहि
----------------------------------
१.आकांक्षापदार्थः+तर्हि कः? जिज्ञासाम्+ प्रति योग्यता | सा च स्मारिततदाक्षिप्तयोः अविनाभावे सति श्रोतरि तत्+उत्पाद्यसंसर्गावगमप्रागभावः [न्या.कु.३४१]
२.अभिधानापर्यवसानम्+आकांक्षा | यस्य येन विना स्वार्थान्वयाननुभावकत्वम्+ तस्य तत्+एव+अपर्यवसानम् | अन्वयाननुभावकत्वम्+ च अन्वयानुभवप्रागभावः | अतः+ एव जनितान्वयबोधम्+ पदम्+अनाकांक्षम्+ तदा प्रागभावाभावात् | [त.ता.७]

222.
समभिव्याहृतपदार्थजिज्ञासा आकांक्षा भवितुम्+अर्हति | शाब्दज्ञाने कदाचित् तत्+इष्टसाधनतावबोधरहितस्य+अपि शाब्दबोधदर्शनेन व्यतिरेकव्यभिचारप्रसंगः |
	विश्वनाथन्यायपञ्चाननः आकांक्षाम्+इत्थम्+अलिलक्षत् - यथा - समभिव्याहृतपदनिष्ठशाब्दबोधजनकत्वाभावः यत्पदाभावप्रयुक्तः सः समभिव्याहृतपदार्थनिष्ठतत्पदनिरूपिता आकांक्षा+इति [१] | यथा – कारकपदम्+ क्रियापदम्+ विना अन्वयबोधम्+ न जनयति+इति तस्य तेन सह+आकांक्षा | 'घटः कर्मत्वम्+ आनयनम्+ कृतिः' इत्यत्र उक्तपूर्वाकांक्षाविरहात् न शाब्दबोधः | आकांक्षाज्ञानम्+ शाब्दबोधे हेतुः |
	अन्नंभट्टः+तु यस्य पदस्य यत्पदान्तराभावेन अन्वयः न जायते तस्य तेन सह+आकांक्षा [२] | एतत्+रहितम्+ वाक्यम्+ न प्रमाणम् | यथा 'गौः+अश्वः पुरुषः+ हस्ति+इति' | “पदस्य+अन्वयाविरोधित्वम्+आकांक्षा" (प.र.मा.१६) इति पदार्थरत्नमालायाम्+ रघुनाथः अभिदधे |
	४-३-१-२ योग्यता - तत्वचिन्तामणिकारः गंगेशोपाध्यायः योग्यताम्+एवम्+ अलिलक्षत् | यथा - “एकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः+ वा, एक-
--------------------------------
१.यत्पदेन विना यस्य+अननुभावकता भवेत् |
   आकांक्षा.........................................||
   येन पदेन विना यत्पदस्य+अन्वयाननुभावकत्वम्+ तेन पदेन सह तस्य
   आकांक्षा+इत्यर्थः [मुक्ता.६३८]
२.पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम्+आकांक्षा | [त.सः+.५२]

223.
पदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम्+ वा योग्यता" (त.ता.३५-३६) इति | शंकरमिश्रः+तु वैशेषिकसूत्रोपस्कारे या का+अपि योग्यता अस्तु, तज्ज्ञानम्+ शाब्दबोधे हेतुः+इति बहूनि योग्यतालक्षणानि उपस्थापयामासः+ [१] |
	विश्वनाथेन तु प्रकृतवाक्यघटकैकपदार्थे प्रकृतवाक्यघटकापरपदार्थस्य प्रयोक्तृतात्पर्यविषयः सम्बन्धः योग्यता+इति तल्लक्षणम्+अभ्यधायि [२] | तत्+विरहात् 'वह्निना सिञ्चति' इति वाक्यम्+ न प्रमाणम् | अन्नंभट्टः+तु - 'अर्थाबाधः+ योग्यता' (त.सः+.५२) इति योग्यतालक्षणम्+अभिदधे | एवम् च योग्यताज्ञानम्+ शाब्दबोधे कारणम्+इति नैयायिकानाम्+ सिद्धान्तः |
	४-३-१-३ आसत्तिः - आसत्तिः सन्निधिः+इति+अनर्थान्तरम् | आसत्तिः+च+अव्यवधानेन+अन्वयप्रतियोग्युपस्थितिः | सा च स्मृतिः न+अनुभवः+ इति मणिकारः [३] | अव्यवधानेन स्मरणरूपा आसत्तिः+इति उपस्कारे शंकरमिश्रः प्रत्यपीपदत् (वै.उ. २२३) | 'यत्पदार्थेन यत्पदार्थस्य अन्वयः अपेक्षितः तयोः+अव्यवधानेन+उपस्थितिः' (मुक्ता.४४) इति आसत्ति अलिलक्षत् विश्व-
------------------------------
१.अनन्वयनिश्चयविरहः+ वा, बाधकप्रमाणाभावः+ वा, सजातीये दर्शनम्+ वा, इतरपदार्थसंसर्गे+अपरपदार्थनिष्ठात्यन्ताभावाप्रतियोगित्वप्रमाविशेष्यत्वम्+ वा योग्यता अस्तु | तत्+ ज्ञानम्+आवश्यकम् [वै.उ. २२२-२३]
२.पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता |
   एकपदार्थे अपरपदार्थस्य सम्बन्धः योग्यता+इत्यर्थः | [मुक्ता. ६३२] 
३.अव्यवधानेन पदार्थस्मृतिः | [त.ता.२४]

224.
नाथः [१] | एतत्+अभावे च न शाब्दबोधः | यथा – गिरिः+भुक्तम्+अग्निमान् देवदत्तेन इत्यादिवाक्येषु न शाब्दबोधः |
	अन्नंभट्टेन तु+इयम्+ सन्निधिः+इति+एव+उक्ता | विना विलम्बम्+ पदार्थोपस्थितिः सन्निधिः+इति तेन+अवोचि [२] | 'गाम्+......आनय' इत्यादिपदानि भिन्नप्रहरयोः असहोच्चरितानि न शाब्दबोधजनकानि सान्निध्याभावात् | इयम्+अपि+आसत्तिः ज्ञाता सती शाब्दबोधे समुपयुज्यते | 'पदानाम्+ आनन्तर्यम्+आसत्तिः' (प.र.मा. १६) इति पदार्थरत्नमालायाम्+ रघुनाथेन+अपि आसत्तिलक्षणम्+अभ्यधायि |
	४-३-१-४ तात्पर्यम् - प्राचीनैः नैयायिकैः शाब्दबोधकारणतया तात्पर्यम्+ न+अभ्युपगतम् | 'वक्तुः+इच्छा+एव तात्पर्यम्+'इति+उच्यते | यदि तात्पर्यज्ञानस्य शाब्दबोधकारणत्वम्+ न+अभ्युपेयते तर्हि 'सैन्धवम्+आनय' इत्यादिस्थले क्वचित्+अश्वस्य अन्यत्र लवणस्य च बोधः न+उपपद्येत | न च प्रकरणादीनाम्+ तात्पर्यग्राहकाणाम्+एव कारणत्वम्+अस्तु इति वाच्यम् | तेषाम्+अननुगमात् | यदि तेषाम्+ तात्पर्यज्ञानजनकत्वेन अनुगमः+तर्हि लाघवात् तात्पर्यज्ञानम्+एव कारणम्+उच्यताम् | अतः अस्ति तात्पर्यम् [३] |
	अन्नंभट्टः+तु यद्यपि साक्षात्तात्पर्यज्ञानम्+ शाब्दबोधे कारणम्+इति आकांक्षादिभिः+सह+अत्र न+अङ्गीकरोति, तथापि शब्दखण्डप्रारम्भे स्वदीपिकायाम्+ स्पष्टम्+ तस्य शाब्दबोधकारणत्वम्+ अभ्युप-
-----------------------------
१................सन्निधानम्+ तु पदस्य+आसत्तिः+इष्यते | [कारि.८२]
२.पदानाम्+ अविलम्बेन+उच्चारणम्+ सन्निधिः [त.सः+.५२]
३.वक्तुः+इच्छा नु तात्पर्यम्+ परिकीर्तितम् | [कारि.८४]

225.
गच्छति | यथा - “तत्प्रतीतीच्छया उच्चरितत्वम्+ तात्पर्यम् | तात्पर्यज्ञानम्+ च वाक्यार्थज्ञाने हेतुः" (त.सः+.५१) इति | अस्य पदार्थसंग्रहणचातुरी निरतिशया अद्वितीया न+एकविधा+इति तद्ग्रन्थदर्शनेन+अस्माभिः+अनुभूयते [१] |
	४-३-२ भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+ पदार्थैः वाक्यार्थे जननीये आकांक्षा - योग्यता - आसत्ति - तात्पर्यज्ञानानि सहकारीणि आवश्यकानि+इति+उच्यते [२] |
	४-३-२-१ आकांक्षा - अथ पदार्थानाम्+ परस्परजिज्ञासाविषयत्वयोग्यत्वाम्+आकांक्षा [३] | क्रियाश्रवणे कारकस्य, कारणश्रवणे क्रियायाः, कारणश्रवणे इतिकर्तव्यतायाः+च जिज्ञासाविषयत्वात् | इयम्+ च आकांक्षा लौकिकेषु वैदिकेषु च वाक्येषु समाना भवति | यथा - 'गाम्+आनय' 'समिधः+ यजति' दर्शपूर्णमासाभ्याम्+ स्वर्गकामः+ यजेत' इत्यादिवाक्येषु तस्याः समुपलम्भात् (भा.चि.५०) |
---------------------------------
१.रघुनाथाचार्यः, एस्.बि. “अन्नंभट्टः,” J.G.J.K.S.V Vol.XXVIII, 3-4, P. 203-208, Allahabad, 1972.
२.अत्र+आकांक्षा च योग्यत्वम्+ संन्निधिः+च+इति तत्त्रयम् |
    वाक्यार्थावगमे सर्वैः कारणत्वेन कल्प्यते || [मा.मे.९९]
    सन्निध्यपेक्षायोग्यत्वैः उपलक्षणलाभतः |
    आनन्त्ये+अपि+अन्वितानाम्+ स्यात्सम्बन्धग्रहणम्+ मम ||
    आकांक्षितम्+, संनिहितम्+, योग्यत्वम्+ च यत्+अर्थान्तरम्+ तेन+अन्वितम्+
    स्वार्थम्+अभिदधति पदानि+इति [न्या.र.८४]
३.गौः+अश्वः पुरुषः+ हस्ति+इति+आकांक्षारहितेषु+इह |
   अन्वयादर्शनात्तावदाकांक्षा परिगृह्यते || [मा.मे.९८]

226.
	गागाभट्टेन भाट्टचिन्तामणौ+अस्याः लक्षणम्+एवम्+उपनिबद्धम् | यथा - 'आकांक्षा च पदनिष्ठा तत्पदव्यतिरेकप्रयुक्तान्वयाननुभावकत्वरूपा' 
(भा.चि.५०) इति | यथा च - “अयम्+इति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्" इत्यत्र राजपदस्य पुत्रेण सह अन्वयबोधम्+उपगतस्य न+अस्ति पुनः पुरुषसाकांक्षत्वम् | एवम्+एव वाक्यैकवाक्यतास्थले - “तदव्यतिरेकप्रयुक्तकार्याजनकत्वम्+आकांक्षा" इति आकांक्षा अभ्युपगता | तथा+एव अर्थवादविधिवाक्ययोः एवम्+आकांक्षाभवति - “अन्यतरव्यतिरेकप्रयुक्तप्रवृत्त्यजनकत्वम्+" इति (त.सि.र.६५) |
	४-३-२-२ योग्यता - योग्यता नाम तात्पर्यविषयसंसर्गाबाधः | 'वह्निना सिञ्चति' इत्यादिवाक्येषु तादृशसंसर्गः न+अस्ति+इति न तत्रयोग्यताज्ञानम्+उत्पत्तुम्+अर्हति (त.र.६५) |
	गागाभट्टः अन्वयप्रयोजकधर्मवत्वम्+ योग्यता+इति तल्लक्षणम्+ निर्वक्ति | 'पयसा सिञ्चति' इत्यत्र सेचनरूपक्रियान्वयप्रयोजकस्य जलत्वरूपधर्मस्य सत्वात् योग्यता अस्ति+इति+उच्यते | किन्तु 'वह्निना सिञ्चति' इत्यत्र पूर्वोक्तधर्मस्य अनुपलम्भात् तत्र न योग्यता+इति (भा.चि. ५०-५१) |
	भाट्टचिन्तामणौ केषांचिन्मतत्वेन योग्यतालक्षणम्+एवम्+ प्रत्यपादि - “बाधाभावः+ योग्यता" इति [१] | तत्र+एव अन्यल्लक्षणम्+एवम्+ प्रतिपादितम् | यथा - “एकपदार्थतावच्छेदके तात्पर्यविषया-
--------------------------------
१.अग्निना सिञ्चति+इत्यादौ+अयोग्यानाम्+अन्वयात् |
    योग्यता+अपि परिग्राह्या संनिधिः+तु+अथ कथ्यते | [मा.मे.९९]

227.
परपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वाभावः+ वा योग्यता" (भा.चि.५१) इति | इयम्+ च योग्यता न स्वरूपसती हेतुः शाब्दबोधे | किन्तु तत्+ ज्ञानम्+ हेतुः | तत्+च ज्ञानम्+ संशय – निश्चयसाधारणम् 
	गागाभट्टेन+एव पुनः भाट्टचिन्तामणौ शाब्दबोधे योग्यताज्ञानम्+ न कारणम् | किन्तु अयोग्यतानिश्चयः प्रतिबन्धकः, तत्+अभावः कारणम्+इति निरूपितम् [१] |
	आलङ्ककारिकैः शाब्दबोधे, योग्यताज्ञानस्य अयोग्यतानिश्चयस्य वा प्रतिबन्धकत्वम्+ न+अभ्युपगम्यते | 'चन्द्रः+ मुखम्' इत्यादिरूपकस्थले बोधोपगमात् | “एषः+ वन्ध्यासुतः+ याति खपुष्पधृतशेखरः |” इत्यादिश्लोकार्थशाब्दबोधेन चमत्कारानुभवात्+च इति+अन्यत्+एतत् |
	४-३-२-३ आसत्तिः - विना व्यवधानम्+ पदजन्यपदार्थः+उपस्थितिः+आसत्तिः | पदार्थाश्रवणदशायाम्+ 'द्वारम्' इत्यादौ 'पिधेहि' इति पदाध्याहारानन्तरम्+एव पदार्थोपस्थितिः [२] | अव्यवधानेन अन्वयप्रतियोग्युपस्थितिः आसत्तिः+इति गागाभट्टः भाट्टचिन्तामणौ+अवादीत् (भा.चि.५१) | अव्यवधानम्+ च प्रकृतान्वयबोधा-
------------------------------
१.वस्तुतः+तु न योग्यताज्ञानस्य कारणता | किन्तु वह्निना सिञ्चेत्+इत्यादौ बोधादर्शनेन अयोग्यतानिश्चयः प्रतिबन्धकः | सा च+अनुमित्यादिसाधारण्येन+एव क्लृप्तप्रतिबन्धकीभूतबाधज्ञानत्वादिना+एव शाब्दबोधे+अपि प्रतिबन्धकम् |....... अयोग्यतानिश्चयः प्रतिबन्धकः | तत्+अभावः कारणम्+इत्याहुः [भा.चि.५१]
२.शब्दस्य+एव+अन्वयार्हत्वात् द्वारम्+आव्रियताम्+इति |
    शब्दाध्याहारः+ एव स्यात् इति+एवम्+ मादृशाम्+ मतम् || (श्लो.वा.त.सि.२-६५)

228.
ननुकूलक्षणेन | यथा - “गिरिः+भुक्तम्+अग्निमान् देवदत्तेन" इत्यादिवाक्ये न+आसत्तिः | न च श्लोकादिषु मा+अस्तु शाब्दबोधः आसत्तिविरहात् इति वाच्यम् | तत्र आसत्तिभ्रमेण+एव शाब्दबोधोदयस्य+इष्टत्वात् |
	भाट्टसारानुरोधम्+इयम्+ आसत्तिः+उच्यते | यथा – पदजन्यपदार्थोपस्थितिः+आसक्तिः+इति [१] | शब्दध्याहारवादिभिः भाट्टैः पदार्थोपस्थितेः प्राक् अवश्यम्+ पदोपस्थितिः कल्पनीया | अतः+अत्र उपरितनलक्षणे पदजन्येति+उक्तम् |
	मानमेयोदयकारः नारायणः आसत्तिम्+, आसक्तिम्+ वा न निर्दिशति | किन्तु तत्स्थाने सन्निधिम्+उपपादयति [२] |
	४-३-२-४ तात्पर्यज्ञानम् - तात्पर्यज्ञानस्य शाब्दबोधकारणतायाम्+ विप्रतिपद्यन्ते वादिनः | भाट्टैः+अपि सर्वेः+तात्पर्यज्ञानम्+ शाब्दबोधे हेतुः+इति न+अभ्युपगम्यते | मानमेयोदयकर्ता नारायणेन आकांक्षा – योग्यतासन्निधयः+ एव शाब्दकारणसामग्रीत्वेन
---------------------------
१.मानान्तरोपस्थितपदार्थानाम्+ अन्वयबोधविरहात् पदजन्येति | अतः+ एव द्वारम्+इत्यादौ पिधेहि+इति पदाध्याहारः | एवम् इषे तु+इत्यादौ छिनद्मीति पदाध्याहारः [भा.सा.५] |
२.शब्दैः सन्निहितत्वेन बोधितत्वम्+ हि पदार्थानाम्+ सन्निधिः+उच्यते | अतः सन्निहितत्वाभावात् शब्दबोधितत्वाभावात्+च द्वेधा संनिध्याभावः+ भवति | तत्र भिन्नकालोच्चरितयोः 'गाम्+ आनय' इति पदयोः संन्निहितत्वाभावात् अनन्वयः | 'गाम्+ बधानः+' इत्यत्र बन्धनापेक्षस्य दृश्यमानस्य अश्वस्य शब्दबोधितत्वाभावात्+एव+अनन्वयः [मा.मे.९९-१००] |

229.
	तत्प्रतीतीच्छया वक्त्रा अनुसंहितत्वम्+एव तात्पर्यम् | पदार्थसंसर्गोभयतात्पर्यनिश्चयम्+ विना न+उत्पद्यते शाब्दबोधः+ इति तस्य तत्कारणत्वम्+अनलपनीयम्+इति तत्+अभिप्रायः (भा.चि.५२) | न च वाच्यम्, अस्तु प्रकरणादिकम्+एव तत्+तत्+शाब्दबोधे कारणम् | कृतम्+ तात्पर्यज्ञानेन+इति | अननुगतप्रकरणादिज्ञानानाम्+ हेतुतायाम्+ गौरवप्रसङ्गात् |
	अन्ये च लाक्षणिकनानार्थस्थलीयशाब्दबोधः+ एव तात्पर्यज्ञानम्+ कारणम्+, न तु शाब्दबोधमात्रे | गौरवात्+इति वदन्ति | भाट्टसारकर्ता श्रीकृष्णताताचार्यः+तु तात्पर्यज्ञानम्+अपि शाब्दबोधकारणम्+इति अभ्युपगच्छति [२] |
	४-३-३ प्राभाकरसिद्धान्तः - प्राभाकरमीमांसकैः आकांक्षासन्निधियोग्यताख्यानि शाब्दकारणानि अभ्युपगतानि | तत्स्वरूपनिरूपणे च+एतेषाम्+ सरणिः इतरदर्शनेभ्यस्तराम्+ भिद्यते |
	४-३-३-१ आकांक्षा - प्राभाकरमते प्रतिपत्तुः+जिज्ञासा+एव आकांक्षा+इति+अभिधीयते | सा च अभिधानापर्यवसानात्, अभिहितार्थापर्यवसानात्+वा पदार्थान्तरे जायमाना आकांक्षा+इति+अभिधीयते+ इति शालिकानाथः प्रत्यपीपदत् [३] तेन+एवम्+ न्यरूपि तल्लक्षणम् -
	“अभिधानावसाना हि जिज्ञासार्थात्+च जायते |
------------------------------------
१.अत्र+आकांक्षा च योग्यत्वम्+ सन्निधिः+च+इति तत्त्रयम् |
    वाक्यार्थावगमे सर्वैः कारणत्वेन कल्प्यते || [मा.मे.९९]
२.आकांक्षा – योग्यताज्ञानम्+ - आसक्तिः – तात्पर्यज्ञानम्+ च+इति चत्वारि सहकारिकारणानि [भा.सः+.५] |
३.अभिधानापर्यवसानम्+, अभिधेयापर्यवसानम्+च जिज्ञासोदये निबन्धनम् [प्र.प.३८६]

230.
	प्रयोजनावसानात्+च पदार्थे सा निवर्तते ||” (प्र.प.टी.३८६) इति | अस्याः स्वरूपम्+ एवम्+एव सङ्गृहीतम्+ प्रकरणपञ्चिकायाम्+एवम् [१] | तन्त्ररहस्ये+अपि रामानुजाचार्येण अभिधानापर्यवसानम्+ अभिधेयापर्यवसानम्+ च+इति द्विविधम्+ निबन्धनम्+ एवम्+एव+उपन्यस्तम् आकांक्षायाः [२] |
	सा च आकांक्षा द्विविधा - उत्थापिताकांक्षा, स्वारसिकाकांक्षाभेदेन (त.र.३०) | तत्र अभिधेयापर्यवसाननिबन्धना उत्थापिताकांक्षा | अभिधानापर्यवसाननिबन्धना स्वारसिकाकांक्षा | यत्र अनेकपदप्रयोगे अभिहितः अर्थः न+एव पर्यवस्यति तत्र उत्थापिताकांक्षा भवति | यथा - “दिवा अभुञ्जानः देवदत्तः पीनः" इति तत्र रात्रिभोजनजिज्ञासा समुदेति | ततः 'रात्रौ भुंक्ते' इति+अनेन अन्विताभिधानम्+उपपद्यते |
	इयम्+ च स्वारसिकाकांक्षा यत्र 'द्वारम्' इति+एकपदप्रयोगे तत्सम्बन्ध्यनुवादेन अन्विताभिधानस्य अपर्यवसानात् प्रतियोगिजिज्ञासा समुत्पद्यते | ततः 'संव्रियताम्' इति+अनेन अन्विताभिधानम्+उच्यते | इयान् विशेषः यत् – उत्थापिताकांक्षायाम्+ अभिधेयापर्यवसाननिबन्धनायाम्+ सन्निधिवशात् आकांक्षा कल्प्यते | स्वारसिकाकांक्षायाम्+ अभिधानापर्यवसाननिबन्धनायाम्+ आकांक्षावशात् सन्निधिः+इति [३] |
------------------------------
१.अन्वितस्य+अभिधानार्थम्+ उक्तार्थघटनाय वा |
    प्रतियोगिनि जिज्ञासा या सा+आकांक्षा+इति गीयते || [प्र.प.३८८]
२.अतः अन्यत्+एव निबन्धनम् | अभिधानापर्यवसानम्+ अभिधेयापर्यवसानम्+ च || [त.र.३०]
३.परिपूर्णेन योग्यस्य समीपस्य+अपि+अनन्वयः |
   व्युत्पत्तौ तेन शब्दानाम्+ आकांक्षा+अपि+उपलक्षणम् ||
   जिज्ञासा जायते बोद्धुः सम्बन्धिषु यथा यथा |
   तथा तथा+एव शब्दानाम्+ अन्वितार्थाभिधायिका || [प्र.प.३८८-८९]

231.
	ननु 'गाम्+आनय शुक्लाम्+ दण्डेन', 'रक्तः पटौ भवति' इत्यादिषु वाक्येषु शुक्ल-रक्तपदाभ्याम्+ कथम्+ नामान्विताभिधानम्+ स्यात्? ताभ्याम्+अन्तरापि वाक्यपर्यवसानस्य सम्भवात्+इति चेत् – मा+एवम् | तयोः पदयोः अप्रयोगः एव तदुपपत्तेः | प्रयोगे तु समभिव्याहृतसर्वपदानाम्+ सम्भूयकारित्वम्+इति व्युत्पत्तिबलात् एकवाक्यतापत्त्या तद्विषयाम्+आकांक्षाम्+ उत्थाप्य+एव ताभ्याम्+ अन्विताभिधानम्+ वक्तव्यम् | अतः+ एव+उक्तम्+ शाबरभाष्ये+अपि यथा - 'भवति तु रक्तम्+ प्रत्याकांक्षा' (शा.भा.१-२-१७) इति |
	ननु संनिधि - योग्यते एव शाब्दकारणे स्याताम्, कृतम्+आकांक्षया+इति चेत्+न | सन्निधि – योग्यतासद्भावे+अपि आकांक्षाविरहेण अन्वयानुपपत्तेः | यथा - 'अयम्+एति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्' इति वाक्ये पुत्रापसर्पणनिराकांक्षयोः राजपुरुषयोः न परस्परम्+ अन्वयः+ उपपद्यते | आकांक्षायाम्+ सत्याम्+ तु वाक्यार्थप्रतिपत्तेः न्यायसापेक्षतया नित्यसापेक्षत्वेन पुत्रेण+एव राज्ञः सम्बन्धः, तत्सम्बन्धाकांक्षारहितेन पुरुषेण सह न+एति वक्तुम्+ शक्यते | अतः आकांक्षा अवश्यम्+अभ्युपगन्तव्या (प्र.प.३८८) |
	सा च आकांक्षा प्रतियोगिषु न+एकदा समुपजायते | किन्तु कारणोपनिपातक्रमानुरोधम् | सः+ च क्रमः प्रथमम्+ विषयाकांक्षा, ततः नियोज्याकांक्षा, पश्चात् करणाकांक्षा, ततः परम्+ तज्जनकपदार्थाकांक्षा+इति | तत्+उक्तम्+ प्रकरणपञ्चिकायाम्+ शालिकानाथेन | यथा -

232.
	“प्रतियोगिषु सर्वेषु न+आकांक्षा+उदेति तत्क्षणात् |
	  कारणोपनिपातानुपूर्व्येण तु यथायथम् ||” (प्र.प.३८८) इति |
	४-३-३-२ सन्निधिः – यस्य+अर्थस्य श्रवणानन्तरम्+ आकांक्षायोग्यताभ्याम्+  अर्थान्तरे बुद्धिपरिवृत्तिः सः+ सन्निधिः+इति+उच्यते (प्र.प.३८९) | सः+ च न केवलम्+ शब्दमूलकः अध्याहृतेन+अपि अन्विताभिधानस्य सम्भवात् | न च शब्दः+ एव+अध्याहृतः+अस्तु, सः+ एव अर्थम्+उपस्थापयति+इति वाच्यम्        |
 अन्विताभिधानानुपपत्तिनिबन्धनः+ हि अध्याहारः | योग्यप्रतियोग्यर्थोपस्थित्यैव सा अनुपपत्तिः उपशान्तेति शब्दकल्पनाजल्पानवकाशः [१] | अतः न+एतेषाम्+ भाट्टानाम्+इव न शब्दकृतः+ एव सन्निधिः किन्तु अध्याहृतेन अर्थेन+अपि सः | अतः+ एव+एति अर्थाध्याहारवादिनः इति+अभिधीयन्ते | अयम्+ च सन्निधिः आकांक्षावत् क्रमेण तावत्+ भवति [२] |
	४-३-३-३ योग्यता - योग्यता खलु सम्बन्धार्हता | सा च लोकप्रमाणसिद्धा | यस्य वा लोकेन योग्यत्वम्+ सुनिश्चितम्+ तस्य+एव अन्वयः |यस्य योग्यता न निश्चिता न तस्य | यथा - 'वह्निना सिञ्चति' इत्यत्र वह्निसेकयोः सम्बन्धः लोकप्रमाणबाधितः | अतः सेचनयोग्यता वह्नेः न+अस्ति+इति वक्तव्यम् |
----------------------------
१.संनिधिः शब्दजन्मैद व्युत्पत्तौ न+उपलक्षणम् |
   अध्याहृतेन+अपि+अर्थेन लोके सम्बन्धदर्शनात् || [प्र.प.३९०]
२.सहसा+एव न सर्वेषाम्+ संनिधिः प्रतियोगिनाम् |
    संनिधापकसामग्री क्रमेण क्रमवानसौ ||
    यथा यथा संनिधानम्+ जायते प्रतियोगिनाम् |
    तथा तथा क्रमेण+एव शब्दैः+अन्वितबोधनम् || [प्र.प.३९०]

233.
	वेदे च सन्निहितस्य+अपि+अयोग्यस्य प्रकरणवशात्+उत्कर्षः सञ्जायते | यदि तथा लोके तर्हि निग्रहस्थानप्रसङ्गः (त.र.३१) | सामान्यतः योग्यताविनिश्चयः विशेषान्वयज्ञाने हेतुः+भवति | लौकिककार्यसम्बन्धयोग्यम्+ वस्तु वेदे+अपि तथा भवितुम्+अर्हति+इति निश्चप्रचम् [१] | एवम् शाब्दकारणानि प्राभाकरैः अङ्गीकृतानि - आकांक्षा - सन्निधियोग्यताख्यानि त्रीणि व्युत्पादितानि |
	४-३-४ समीक्षणम् - शाब्दबोधकारणविषये मतत्रये समस्ति महान् भेदः | तथा हि - नैयायिकाः आकांक्षा - योग्यता - आसत्ति - तात्पर्यज्ञानानि शाब्दबोधे कारणनि+इति भावयन्ति | तत्र आसत्तिः सन्निधिः+इति+अनर्थान्तरम् | प्राचीनैः नैयायिकैः तात्पर्यज्ञानस्य शाब्दकारणता न+अभ्युपगता | नव्यैः+तु तत्+अपि शाब्दकारणम्+इति निश्चितम् |
	भाट्टैः+अपि आकांक्षा - योग्यता - आसत्ति - तात्पर्यज्ञानानि शाब्दकारणानि+इति+अभ्युपगतानि | तत्र भाट्टसारकर्ता आसत्तिस्थाने आसक्तिम्+उपस्थापयति | मानमेयोदयकारः सन्निधिः+इति+एव ताम्+ व्यवहरति |
	प्राभाकराः+तु आकांक्षा - सन्निधि – योग्यतानाम्+एव शाब्दबोधकारणत्वम्+अङ्गीकुर्वन्ति | तात्पर्यज्ञानम्+ न तैः स्वीकृतम् | सन्निधिस्थाने न तैः+आसत्तिपदम्+ प्रयुज्यते | एवम् च पदविषयकभेदे साम्ये च सति+अपि स्थूलरूपेण आकांक्षा योग्यता - सन्निधयः शाब्दकारणानि+-
--------------------------------
१.सामान्येन+एव योग्यत्वम्+ लोके यत्+अवधारितम् |
    तत्+अन्विताभिधानस्य व्युत्पत्तौ+उपलक्षणम् || [प्र.प.३९१]

234.
इत्यत्र न केषांचन विप्रतिपत्तिः | नैयायिकैः, भाट्टैः+च तात्पर्यज्ञानस्य+अपि शाब्दकारणता अङ्गीकृता | न प्राभाकरैः तत्+अङ्गीकृतम्+इति भेदः | तात्पर्यज्ञानस्य+अपि शाब्दकारणताङ्गीकारे नैयायिकमतम्+ भाट्टैः परिगृहीतम्+ प्राभाकरैः+च परित्यक्तम् |
	४-३-४-१ आकांक्षा - नैयायिकमते यस्य पदस्य यदभावप्रयुक्तस्वार्थान्वयाननुभावकत्वम्+ तस्य पदस्य तदनुभावकत्वम्+एव+आकांक्षा | भाट्टमते - पदनिष्ठा तत्पदनिष्ठव्यतिरेकप्रयुक्तान्वयननुभावकत्वरूपा आकांक्षा | प्राभाकरमते - अभिधानापर्यवसानात्, अभिहितार्थपर्यवसानात्+वा पदार्थान्तरे जायमाना प्रतिप्रत्तिः जिज्ञासा आकांक्षा | अत्र नैयायिकमतम्+ भाट्टैः स्वीकृतम् | किन्तु प्राभाकरैः तत्परित्यज्य अन्यथा आकांक्षा व्युत्पादिता |
	४-३-४-२ योग्यता - नैयायिकमते - एकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः+ वा, एकपदार्थसंसर्गे अपरपदार्थनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकधर्मशून्यत्वम्+ वा योग्यता | भाट्टमते - “तात्पर्यविषयसंसर्गाबाधः योग्यता' | प्राभाकरमते - 'संबन्धार्हता योग्यता' |
	एवम् प्रतिमतम्+ बहूनि लक्षणानि योग्यतायाः विषये समुपलभ्यन्ते | एषु सर्वेषु+अपि लक्षणेषु नैयायिकग्रन्थप्रभावः मीमांसकग्रन्थेषु भूयान् दरीदृश्यते | भाट्टचिन्तामणिकारः सर्वत्र+अपि मणिकारपद्धतिम्+एव लक्षणपरिष्कारादिषु अनुसरति |
	४-३-४-३ आसत्तिः - न्यायमते - अव्यवधानेन अन्वयप्रतियोग्युपस्थितिः आसत्तिः | भाट्टमते - “विना व्यवधानम्+ पदजन्य-

235.
पदार्थोपस्थितिः आसत्तिः" | प्राभाकरमते - 'यस्य+अर्थस्य श्रवणानन्तरम्+ आकांक्षा – योग्यताभ्याम्+ अर्थान्तरे बुद्धिपरिवृत्तिः सः+ सन्निधिः |'
	अत्र नैयायिकमतानुरोधी भाट्टपक्षः | प्राभाकराणाम्+ तु पन्थाः+ अन्यादृशः | नैयायिकमतम्+ अथवा भाट्टमतम्+ न+अनुसरन्ति प्राभाकराः प्रकृतः+ इति भावः |
	४-३-४-४ तात्पर्यम् - नैयायिकमते - 'वक्तुः+इच्छा+एव तात्पर्यम्' | वेदविषये वक्तुः+अभावात् कथम्+ तत्र तात्पर्यकल्पनम्+ घटते? इति चेत्+मा+एवम् | तत्+अर्थम्+ तत्र+ईश्वरस्य कल्प्यमानत्वात् [१] | तत्र न+अध्यापकतात्पर्यज्ञानम्+ कल्पयितुम्+ शक्यते | सृष्ट्यारम्भे तदसंभवात् | एवम्+एव शुकवाक्ये+अपि ईश्वरीयतात्पर्यज्ञानस्य कारणत्वम् | विसंवादिशुकवाक्ये 'वह्निना सिञ्चति' इत्यादौ ईश्वरीयेच्छायाः विसंवादित्वापत्त्या  तस्य सत्यसंकल्पत्वक्षतिप्रसङ्गात्, शिक्षयितुः तात्पर्यज्ञानम्+एव तत्र कारणतया स्वीक्रियते+ इति तात्पर्यज्ञानांगीकारे न का+अपि+अनुपपत्तिः [२] |
	भाट्टमते - न सर्वैः तात्पर्यज्ञानस्य कारणत्वम्+अभ्युपेयते |
			गागाभट्टः+तु - तत्प्रतीतीच्छया वक्त्रा अनुसंहितत्वम्+एव
			तात्पर्यम् इति+अभ्युपगच्छति | प्राभाकरमते - तात्पर्यज्ञानस्य
			शाब्दकारणत्वम्+ न+अभ्युपगम्यते |
--------------------------------
१.तद्वचनात्+आम्नायस्य प्रामाण्यम् | [वै.द.१-१-३]
२.इत्थम्+ च वेदस्थले+अपि तात्पर्यज्ञानार्थम्+ईश्वरः कल्प्यते | न च तत्र अध्यापकतात्पर्यज्ञानम्+ कारणम्+इति वाच्यम् | सर्गादौ+अध्यापकाभावात् | ........... इत्थम्+ च शुकवाक्ये+अपि ईश्वरीयतात्पर्यज्ञानम्+ कारणम् | विसंवादिशुकवाक्ये तु शिक्षयितुः+एव तात्पर्यज्ञानम्+ कारणम् [मुक्ता.४८]

236.
	अत्र सर्वथा नैयायिकमतम्+एव भाट्टैः+ऊरीक्रियते | तात्पर्यस्य शाब्दकारणताङ्गीकारे, आकांक्षा - योग्यता – सन्निधीनाम्+ लक्षणपरिष्कारे च नैयायिकमतम्+एव भाट्टैः स्वीकृतम् | प्राभाकराः+तु किञ्चित्+इव विप्रतिपद्यन्ते | सादृश्यदृष्ट्या परिशीलने क्रियमाणे नैयायिकमतम्+एव अन्यमतापेक्षया साध्विति प्रतिभाति | विस्तरभिया न+अत्र युक्तिप्रदर्शनादिकम्+ तन्यते | न्यायसिद्धान्तप्रदर्शनावसरे प्रागेव तत्+तत्+शाब्दकारणानाम्+ आवश्यकतायाः सोपष्टम्भम्+ प्रतिपादितत्वात् |
	४-४ शब्दार्थसंबन्धमि***चारः
	४-४-१ न्यायसिद्धान्तः - लोके हि बहुभिः शब्दैः बहवः अर्थाः बोध्यन्ते | अपि नाम एतेषाम्+ शब्दानाम्+ तद्बोध्यानाम्+अर्थानाम्+ च अस्ति कश्चन सम्बन्धः उत न+इति संशयः | यदि+अस्ति तर्हि किम्+ रूपः+अयम्? किम्+ नित्यः उत अनित्यः+ इति च विचिकित्सा | तत्र न्यायमतानुरोधम्+ अस्ति शब्दार्थयोः सम्बन्धः | न+अयम्+ व्याप्यव्यापकभावलक्षणः | पूरण – प्रदाह – पाटनानुपलब्धेः [१] | अयम्+ प्राप्तिलक्षणः सम्बन्धः निषिद्धः | किन्तु अस्य+इदम्+इति षष्ठीविशिष्टस्य वाक्यस्य+अर्थविशेषः अनुज्ञातः | स्वर्गः अप्सरसः, उत्तराः, कुरवः, सप्तद्वीपाः, इत्यादिभिः शब्दैः ये अर्थाः प्रतिपद्यन्ते ते आप्तोपदेशसामर्थ्यात्+एव | न तु व्याप्यव्यापकभावः तत्र वक्तुम्+
----------------------------------
१.पूरणप्रदाह पाटनानुपलब्धेः+च सम्बन्धाभावः | [न्या.द.२-१-५३]

237.
शक्यते [१] | तत्र सामर्थ्यम्+इति+अनेन आकांक्षा - योग्यतादि - कारणसामग्री प्रतिपाद्यते+ इति वृत्तिकारः विश्वनाथपञ्चाननः [२] |
	शब्दार्थयोः सम्बन्धः+ एव न+अस्ति+इति वक्तुम्+ न शक्यते | यतः कश्चन शब्दः कञ्जित्+एव+अर्थम्+ बोधयति न सर्वः शब्दः सर्वम्+अर्थम्+इति लोकानुभावात् [३] | अतः समयकारितः शब्दार्थसम्प्रत्ययः+ इति अभ्युपगच्छामः | कः+अयम्+ समयः? अभिधानाभिधेयनियमनियोगः | सः+ च शक्तिग्रहाधीनः | न तु स्वाभाविकः | सामयिकः सः+ उच्यते [४] | अतः+ एव कार्यकारण – निमित्तनैमित्तिक – आश्रयाश्रयिभावादयः संबन्धाः न शब्दार्थयोः+अपि प्रतिषिद्धाः | शक्तिग्रहाधीनः अभिधानाभिधेयनियमरूपः सम्बन्धः अभ्युपगतः | शक्तिः+च नैसर्गिकी दीपादिना यथा रूपम्+ प्रकाशयति तथा शब्दद्वारा अर्थम्+ प्रकाशयति [५] | अतः नैयायिकमते समयः+ एव सम्बन्धः |
	सः+ च समयः ईश्वरकल्पितः | सः+ च वृद्धव्यवहारादिना अस्माभिः गृह्यते | तथा गृहीतशक्तिकेन+एव शब्देन+अर्थः बोध्यते [६] |
---------------------------------
१.आप्तोपदेशसामर्थ्यात् शब्दार्थसम्प्रत्ययः | [न्या.द.२-१-५२]
२.आप्तस्य भ्रमादिशून्यस्य यः+ उपदेशः शब्दः, तत्र यत्सामर्थ्यम्+ आकांक्षा योग्यतादिमत्वम्+ ततः | [न्या.सू.बृ.१५३]
३.See CHATTERJEE, Satischandra, “Early Nyaya – Vaisesika”, HPEW Vol.I pp. 219-230.
४.शब्दार्थव्यवस्थानात् अप्रतिषेधः |
   न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य | [न्या.द.२-१-५४,५५]
५.शक्तिः+तु नैसर्गिकी | यथा रूपप्रकाशिनी दीपादेः तथा शब्दस्य अर्थप्रतिपादने | [न्या.म.२४१]
६.अङ्गुल्यग्रेण निर्दिश्य किञ्चित्+अर्थम्+ पुरः स्थितम् |
    व्युत्पादयन्तः+ दृश्यन्ते बालान्+अस्मत्+विधा अपि || [न्या.म.२४५-२४६]

238.
मणिकारेण गङ्गेशोपाध्यायेन सः+ च समयः+ एव सङ्केतः+ इति+उक्तः | “अस्मात्+शब्दात् अयम्+अर्थः+ बोद्धव्यः+ इति ईश्वरेच्छारूपः सङ्केतः+ एव शक्तिः | न तु+औत्पत्तिकः सम्बन्धः" (त.ता.२५५) इति |
	गोकुलनाथोपाध्यायेन पदवाक्यरत्नाकरे+अपि शब्दार्थयोः सङ्केताख्यः सम्बन्धः अभ्युपागामि | सः+ च द्विधा विभक्तः+च [१] | विश्वनाथः+तु शक्तिः+एव पदेन सह पदार्थस्य सम्बन्धः+ इति+उवाच | सः+ च 'अस्मात् शब्दात् अयम्+अर्थः+ बोद्धव्यः+' इति ईश्वरेच्छारूप इति प्राचीनाः | तैः आधुनिकसङ्केतिते+अपि शब्दे ईश्वरेच्छा अङ्गीक्रियते | आधुनिकसङ्केतिते शक्तिः+एव न+अस्ति+इति साम्प्रदायिकानाम्+ मतम् | शक्तिग्रहः+अयम्+ व्याकरणादिभिः+भवति [२] |
	अन्नंभट्टः+तु पदार्थस्मृत्यनुकूलः पदपदार्थयोः+मध्ये विद्यमानः सम्बन्धः शक्तिरूपः+ इति कथयति | सा च सङ्केतः+ एव, न तु
----------------------------
१.तादृशार्थावगाहित्वतत्पदप्रभवत्वयोः |
    एकत्र बुद्धौ सङ्केतः शब्दस्य+अर्थेन संगतिः ||
    गवादिपदजन्यत्व – गोत्वादिविशिष्टविषयकत्वोभयम्+एकस्याम्+ बुद्धौ एकत्र
    द्वयन्यायेन विशिष्टवैशिष्ट्यरीत्या वा अवगाहमानः गोपदात्
    गोत्वविशिष्टविषयिका बुद्धिः जायताम्+इत्याकारकसङ्केतः+ एव गोपदस्य
    गोत्वविशिष्टेन सह सङ्गतिः [प.वा.र.६७-६८]

    सङ्केतः+ द्विविधः+ नित्यः+ जन्यः+ इत्यादिमः+अभिधा |
    अपरः परिभाषा तौ+अविशेषेण बोधकौ ||

    नित्यः+ भगवत्समवेतः+ अभिधेति व्यवह्रियते | जन्यः जीवसमवेतः
    परिभाषा+इति+उच्यते | तयोः सङ्केतत्वेन+एव स्मारकत्वम्+ अनुभावकत्वम्+ च+एति
     युज्यते | [प.वा.र.१११]
२.शक्तिग्रहम्+ व्याकरणोपमानकोशाप्तवाक्यात्+ व्यवहारतः+च |
    वाक्यस्य शेषात्+विवृतेः+वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः || [मुक्ता.५४८]

239.
पदार्थान्तरम् [१] | आधुनिकैः+च इच्छामात्रम्+ शक्तिः इति+अभ्युपगतम् | न तु ईश्वरेच्छायाः तत्र प्रवेशः | आधुनिकसङ्केतिते+अपि शक्त्यङ्गीकारात् |
	४-४-२ भाट्टसिद्धान्तः – औत्पत्तिकः+तु शब्दस्य+अर्थेन सम्बन्धः (मी.द.१-१-५) इति हि जैमिनिसूत्रम् | औत्पत्तिकपदम्+ नित्यपरतया व्याचख्यौ शबरस्वामी [२] | तथा+एव पार्थसारथिमिश्रः+च शास्त्रदीपिकायाम् [३] |
	ननु न+अस्ति शब्देन अर्थस्य कश्चन सम्बन्धः | तथा हि - न तावत् संयोगः शब्दार्थयोः सम्बन्धः+ भवितुम्+अर्हति | क्षुरादिशब्दोच्चारणे मुखस्य पाटनादर्शनात् | तथा+एव मोदकशब्दोच्चारणे मुखस्य पूरणादर्शनात्+च | न च+अस्तु कार्यकारणभावः तत्सम्बन्धः+ इति वाच्यम् | द्वयोः+अपि नित्यत्वात् [४], भिन्नसामग्रीकत्वात्+च | शब्दः किम्+ वर्णमात्रम्+ वा स्फोटः+ वा जातिः+वा ज्ञानम्+ वा+इत्यादि विकल्पेन तस्य दुर्निरूपतया, तथा अर्थः+अपि किम्+ व्यक्तिः+वा, आकृतिः+वा, सम्बन्धः+ वा, समुदायः+ वा+इत्यादिविकल्पेन तस्य+अपि दुर्निरूपतया, गगाराद्याकारम्+ विज्ञानम्+एव शब्दः, तज्जनितम्+ गवा-
-------------------------------------
१.अर्थस्मृत्यनुकूलः पदपदार्थसम्बन्धः शक्तिः | .............सङ्केतः+ एव शक्तिः [त.सः+.५०]
२.औत्पत्तिकः+ इति नित्यम्+ ब्रूमः | उत्पत्तिः+हि भावः+ उच्यते लक्षणया | अवियुक्तः शब्दार्थयोः+भावः सम्बन्धेन न+उत्पन्नयोः पश्चात् सम्बन्धः, औत्पत्तिकः शब्दस्य+अर्थेन सह सम्बन्धः | [शा.भा.४६]
३.पदपदार्थसम्बन्धस्य नित्यत्वम्+औत्पत्तिकशब्देन+उक्तम् | [शा.दी.४४]
४.अनित्यत्वे हि शब्दानाम्+ शशशृङ्गप्रहारवत् |
    शब्दात्मकानाम्+ वेदानाम्+ नित्यत्वम्+ हास्यताम्+ व्रजेत् || [मा.मे.२२८]

240.
द्याकारविज्ञानम्+एव+अर्थः इति कार्यकारणभावः+ एव शब्दार्थयोः सम्बन्धः इति चेत् – मा+एवम् |
	निरालम्बनज्ञानानुत्पत्तेः | स्यात्+एतत् समवायः शब्दार्थयोः सम्बन्धः+ इति, युतसिद्धत्वात् | अतः+ एव संयोगसमवायाद्यभावात्+एव तद्घटितसम्बन्धान्तराणाम्+अपि निरवकाशः | अतः न+अस्ति कश्चन शब्दार्थयोः सम्बन्धः+ इति चेत् -
	अत्र+उच्यते | अस्ति शब्दार्थयोः प्रत्याय्यप्रत्यायकभावाख्यः सम्बन्धः | विना सम्बन्धान्तरम्+ स्वभावतः+ एव शब्दः अर्थस्य प्रत्यायकः | अर्थः+च प्रत्याय्य इति प्रत्याय्यप्रत्यायकभावः+ एव सम्बन्धः शब्दार्थयोः+इति लोकानुभवसिद्धत्वात् | इदम्+ च+अर्थप्रतिपादनम्+ शब्देन क्रियमाणम्+ इन्द्रिय – लिङ्गादिवत् सन्निकर्ष – व्याप्त्यादिसम्बन्धान्+अपेक्षम्+अभिधानम्+इति+उच्यते | तस्य+एव संज्ञासंज्ञित्वम्+इति+अपि व्यवहारः | यतः+च+अयम्+अभिधीयते संज्ञासंज्ञिलक्षणः सम्बन्धः+ इति [१] |
	अथ शब्दस्य+अर्थप्रतिपादने किम्+ प्रमाणम्? शब्दानुपदम्+उपजायमाना अर्थप्रतिपत्तिः+एव | न च+इयम्+ प्रतिपत्तिः अभिप्रायानुमानद्वारैव उपपन्नेति वाच्यम् | अर्थाभिप्रायशून्येन जनेन स्वप्नदशायाम्+ परवशतया प्रयुक्तैः+शब्दैः+अपि अर्थप्रतिपत्तिः+भवति+इति
-----------------------------------
१.स्यात्+एवम्+ यद्यसम्बन्धः शब्दार्थयोः, अस्ति तु सम्बन्धः प्रत्याय्यप्रत्यायकत्वलक्षणः, असति+एव सम्बन्धान्तरे स्वभावतः+ एव शब्दः अर्थस्य प्रत्यायकः अर्थः+च प्रत्याय्य इति+अयम्+एव सम्बन्धः+ भविष्यति | यत्+च+इदम्+ इन्द्रियलिङ्गादिवत् सन्निकर्षव्याप्त्यादिसम्बन्धानपेक्षम्+ अर्थप्रतिपादनम्+ इदम्+एव अभिधानम्+इति+उच्यते | तदा+एव च संज्ञासंज्ञित्वम्, तेन+उच्यते संज्ञासंज्ञिलक्षणः सम्बन्धः+ इति [शा.दी.९०]

241.
लोकानुभवात् | एवम्+एव पुरुषान्तरकृतम्+, अथवा अपौरुषेयम्+ वेदवाक्यम्+ अर्थज्ञानरहितैः+अपि जनैः प्रयुज्यमानम्+ विचक्षणानाम्+ अर्थज्ञानम्+अवश्यम्+ उपजनयति+एव | अतः प्रत्यायकः शब्दः, अर्थः+तु प्रत्याय्यः |
	न च यदि प्रत्यायकः शब्दः तर्हि प्रथमश्रवणः+ एव सः+ प्रत्याययेत् इति वाच्यम् | सहकारिकारणाभावात् | यथा नेत्रस्य दृश्यदर्शने आलोकः अङ्गम्+ तथा शब्दस्य अर्थप्रत्यायने संज्ञात्वग्रहणम्+अपि | अतः यः+ वा जनः 'अयम्+ शब्दः अस्य+अर्थस्य संज्ञा' इति ज्ञातवान् इतरेभ्यः तस्य+एव प्रत्याययति शब्दः अर्थम्+, न+अन्यस्य | एतावता अस्ति प्रत्याय्यप्रत्यायकलक्षणः शब्दार्थयोः सम्बन्धः नित्यः+ इति सिद्धम् [१] (सि.च.९०-९१) |
	ननु+एवम्+अपि प्रत्याय्यप्रत्यायकलक्षणः शब्दार्थयोः सम्बन्धः कथम्+अपौरुषेयः नित्यः सिध्यति? तत्प्रतिपादकवाक्येषु+इव तस्य पौरुषेयत्वस्य अनित्यत्वस्य च स्पष्टम्+ प्रतीयमानत्वात् | तथा हि – प्रत्यायकत्वम्+ हि शब्दस्य पुरुषाधीनम् | एवम् च देवदत्तादिशब्दवत् अस्य+अर्थस्य संज्ञेयम् इति सम्बन्धे निश्चिते ततः शब्दः अर्थम्+ प्रतिपादयितुम्+ईष्टे इति अयत्नसिद्धम्+ पौरुषेयत्वम्+इति चेत् (शा.दी.९१) मा+एवम् | सर्वेषाम्+ शब्दानाम्+ प्रत्येकम्+ सम्बन्धकरणस्य दुष्करत्वात् यदि न कश्चित् शब्दः केन+अपि+अर्थेन सम्बद्धः तर्हि कथम्+ सम्बन्धकरणम्+अपि संभवेत्? सम्बन्धकर्त्रा हि अवश्यम्+ केनचित्+वाक्येन सः+ कर्तव्यः | यथा - 'गौः सास्नादिमान्' इति |
-----------------------------------
१.एतादृशस्य पदस्य पदार्थेन सह प्रत्याय्यप्रत्यायकलक्षणः सम्बन्धः+अपि नित्यः+ एव [मा.मे.२७७-२७८]

242.
	न च अप्रसिद्धसम्बन्धस्य कथनम्+अपि न+उपपद्यते | यद्यपि सः+ सम्बन्धः वक्तुः प्रसिद्धः, तथापि श्रोतॄणाम्+ बालानाम्+ अनधिगतसम्बन्धानाम्+ कथम्+ नाम स्यात् प्रतिपत्तिः तस्य सम्बन्धस्य+इति वाच्यम् | उपायसम्भवात् | अप्रसिद्धसमस्तशब्दार्थाः+च बालाः वृद्धेभ्यः सम्बन्धम्+ प्रतिपद्यन्ते+ इति लोकानुभवः | किम्+च सर्वेषाम्+ शब्दानाम्+ सम्बन्धकथनवाक्येन+एव तत्+अवगमः बालानाम्+ भवति+इति+अपि न+अस्ति नियमः | अन्यः कश्चित्+उपायः+अपि+अस्ति | प्रसिद्धसम्बन्धैः वृद्धैः भाष्यमाणे बहुविधकार्यकलापे सावधानम्+ श्रृण्वन्तः बालाः प्रतिपद्यन्ते सम्बन्धविशेषान् |
	एवम् प्रथमतः गाम्+आनय+इत्यादिव्यवहारवशात् सास्नादिमत्+ गवानयनम्+ पश्यति बालः | तदा सम्मुग्धाकारेण जायते तस्य प्रत्ययः 'अस्मात्+ वाक्यात्+ अयम्+अर्थः प्रत्यायितः+' इति | पश्चात् वाक्यावयवानाम्+ पदानाम्+, पदभागानाम्+ प्रकृतिप्रत्ययानाम्+ च तत्+तत्पदार्थेषु जायते प्रतिपत्तिः+इति न पौरुषेयः सम्बन्धः+, किन्तु स्वभावसिद्धः+ एव+इति भावः (शा.दी.११७) |
	४-४-३ प्राभाकरसिद्धान्तः - प्राभाकरमते शब्दार्थयोः प्रत्याय्यप्रत्यायकभावलक्षणः सम्बन्धः अभ्युपगतः [१] | सः+ च वाच्यवाचकभावः+ एव | सः+ पुनः अपौरुषेयः | उक्तम्+ हि भगवता जैमिनिना - “औत्पत्तिकः+तु शब्दस्य+अर्थेन सह सम्बन्धः | तस्य ज्ञानम्+उपदेशः अव्यतिरेकः+च+अर्थे अनुपलब्धे तत्प्रमाणम् बादरायणस्य+-
-----------------------------------
१.गवादिपदेषु तु केवलकार्यदर्शनमात्रकल्पनीयः न+अवकाशम्+ लभते+ इति, अपौरुषेयशब्दानाम्+अर्थेन प्रत्याय्यप्रत्यायकभावलक्षणः सम्बन्धः+ इति [प्र.प.२३४]

243.
अनपेक्षत्वात्" (मी.द.१-१-५) इति | अत्र 'औत्पत्तिकः' - स्वाभाविकः, अपौरुषेयः, नित्यः (त.र.२२) इति तन्त्ररहस्यकारः व्याचख्यौ | तथा हि – वर्णानाम्+ नित्यतया अर्थानाम्+  च प्रवाहरूपेण नित्यतया सम्बन्धस्य+अपि नित्यत्वम्+अभ्युपगन्तव्यम्+इति [१] |
	ननु कथम्+ शब्दानाम्+ स्वभावतः प्रत्याय्यप्रत्यायकभावः+ उपपद्यते?  यदि तथा स्वभावतः+ एव अर्थम्+ शब्दः प्रत्याययेत् [२], तथा प्रथमश्रुतः शब्दः कथम्+ न+अर्थम्+ प्रत्याययितुम्+ प्रभवति? अतः कथम्+एतत्+उपपद्यते शब्दार्थयोः नित्यः सम्बन्धः+ इति चेत् – मा+एवम् | प्रथमश्रुतात् शब्दात् अर्थावबोधः न+एव जायताम्+ नाम | तथापि शब्दस्य स्वाभाविकतया+एव अर्थप्रत्यायकत्वे न का+अपि हानिः | तथा हि - वृद्धव्यवहारदर्शनेन कश्चित् एकस्य वाक्यप्रयोगम्+, प्रवर्तमानस्य परस्य प्रवृत्तिम्+ च गृहीत्वा बुद्धिम्+अनुमाय तस्याः शब्दहेतुताम्+ निश्चिनोति | ततः वृद्धस्य+अर्थप्रतिपादने स्वस्याप्रतिपादने कः+ हेतुः+इति संशेते | तत्+अनु अर्थप्रत्यायकत्वावगमः+ एव तत्र विशेषः+ इति निर्धारयति | न सङ्केतप्रतीतिः विशेषः+ इति मनुते | सङ्केतस्य तदा अप्रतीतेः | शब्दस्वभावतः+ एव अर्थप्रतीतिः+ सिद्धेः (प्र.प.२३३) |
-----------------------------------
१.शब्दार्थयोः+तावत् प्रत्याय्य – प्रत्यायकभावलक्षणः सम्बन्धः | वाच्यवाचकः+, भावः+ इति यावत् | सः+ च+अपौरुषेयः [त.र.२२]
२.अथ कः सम्बन्धः? प्रत्याय्यप्रत्यायकभावः | न तर्हि अपौरुषेयः सम्बन्धः, स्वभावतः शब्दस्य अप्रत्यायकत्वात् | यदि हि स्वभावतः+ एव शब्दः अर्थम्+ प्रत्याययेत् ततः प्रथमश्रुतः किम्+ न प्रत्याययेत्? ततः अवगच्छामः, अपेक्षते किञ्चित्+शब्दः+ इति [प्र.प.२३२]

244.
	न च वाच्यम् देवदत्तादिपदेषु+अपि मास्तु कारणत्वम्+ सङ्केतस्य+इति | तत्र सङ्केतस्य प्रत्यक्षतः दृश्यमानत्वात् न सः+ कल्पनीयः | अतः तत्र सङ्केतस्य+एव अर्थप्रतीतिनिमित्तता अस्तु | गवादिपदेषु तावत् कार्यदर्शनम्+अत्रकल्पनीयः सङ्केतः+ इति न तत्र सः+ आवश्यकः | अतः शब्दानाम्+ अर्थेः+सह प्रत्याय्यप्रत्यायकभावरूपः सम्बन्धः अपौरुषेयः नित्यः+ इति सिद्धम् (प्र.प.२३४) |
	ननु वर्णानाम्+ कथम्+ नाम नित्यत्वम्+ संगच्छते | तेषाम्+ उच्चारणमात्रापवर्गित्वात् | तथा हि - एवम् खलु शब्दोत्पत्तिः | तत्+तद्वर्णोच्चारणापेक्षया पुरुषप्रयत्नप्रेरितः वायुः कौष्ठ्यः नाभिमण्डलदेशात् उपरि गच्छन् वक्षः - कण्ठ – शिरो - जिह्वामूल – दन्त – नासिका – ओष्ठप्रदेशैः+सह लब्धसंयोगः श्रोतुः श्रोत्रदेशेन संयुज्यते | ततः पुनः तत्र वर्तमानः निश्चलः सः+ अपगच्छति ।  ततः पुनः तत्र वर्णाः उपलभ्यन्ते | एवम् कर्णशष्कुल्यवच्छिन्नाकाशरूपम्+एव श्रोत्रम्+ शब्दः+च आकाशगुणः | श्रोत्रेन्द्रियेण समवायाख्य सन्निकर्षेण गृह्यते |
	अपि च प्रयत्नस्य अभिव्यञ्जकत्वम्+अपि न+अङ्गीकर्तुम्+ शक्यते | आवरणापनयनेन इन्द्रियसंस्कारेण, विषयसंस्कारेण वा किञ्चित्+वस्तुः+ अभिव्यज्यते लोके | शब्दस्य तु अभिव्यक्तौ त्रितयम्+अपि+इदम्+ न+उपकारकम् (त.र.२२) | अतः अनित्यः शब्दः, अनभिव्यञ्जकप्रयत्नानन्तरीयकत्वात्, घटवत् (त.र.२३) इति चेत् -
	अत्र+उच्यते - शब्दानित्यत्वसाधकस्य उक्तपूर्वस्य+अनुमानस्य विशेषणासिद्धत्वात् | तथा हि - कौष्ठ्यवायोः संस्कारः श्रोत्र-

245.
प्रदेशसंयोगः+ एव | निश्चलवायोः+अपगमः न+अन्तरीयकः, तत्सहकारी वा | ततः तत्संस्कृतम्+ श्रवणेन्द्रियम्+ शब्दम्+ गृण्हा***ति | तत्संयोगाभावे च शब्दोपलम्भः विच्छिन्नः+ भवति | शब्दोत्पत्तिवादिभिः कारकभेदः अङ्गीकृतः | प्राभाकरमते च सः+ एव व्यञ्जकभेदः+ इति+उच्यते | तथा च+अनुमानप्रयोगः - “शब्दः प्रयत्नाभिव्यङ्ग्यः, तत्+अनुत्पाद्यत्वे सति तदनन्तरम्+उपलब्धेः | यः+ यदनुत्पाद्यत्वे सति यत्+अनन्तरम्+उपलभ्यते सः+ तत्+अभिव्यङ्ग्यः | यथा – प्रदीपानन्तरम्+उपलभ्यमानः घटः" (त.र.२३) इति | अतः शब्दार्थयोः सम्बन्धः अनादिः अपौरुषेयः प्राभाकरमते अभ्युपेयते+ इति ज्ञेयम् [१] |
	४-४-४ समीक्षणम् - अस्ति शब्दार्थयोः कश्चन सम्बन्धः+ इति नैयायिकैः मीमांसकैः+च+अङ्गीक्रियते | तत्र कः+असौ सम्बन्धः इत्युक्ते - नैयायिकाः शक्तिग्रहाधीनः अभिधानाभिधेयनियमरूपः सः+ इति प्रतिपादयन्ति | मीमांसकाः+तावत् प्रत्याय्यप्रत्यायकलक्षणः अपौरुषेयः नित्यः सम्बन्धः+ इति च वदन्ति [२] | सः+ च प्राभाकराणाम्+ वाच्यवाचकभावः+ एव |
	भाट्टानाम्+ प्राभाकराणाम्+ च समानः+ एव सम्बन्धः+ इष्टः | अतः अत्र विषये नैयायिकाभ्युपगतः पक्षः तैः परित्यक्तः+ इति+एव
---------------------------------
१.इत्थम्+ वर्णानाम्+ नित्यत्वात् अर्थस्य च प्रवाहरूपेण नित्यत्वात् तत्संबन्धस्य अनादितया अपौरुषेयत्वम् | तथा हि - इदानीन्तनवृद्धव्यवहारे इदानीन्तनव्युत्पित्सूनाम्+ शक्तिग्रहः | तथा पूर्वव्युत्पित्सूनाम्+ पूर्ववृद्धव्यवहारे | तथा पूर्वतराणाम्+ पूर्वतरे इत्यनिदंप्रथमे संस्कारमण्डले शब्दार्थपरम्परायाः अनादित्वात् तत्सम्बन्धस्य+अपि अनादित्वम् | [त.र.२४]
२.दृश्यताम्+ श्रीकेदारनाथत्रिपाठी, “प्रमाणेषु शब्दस्य स्थानम्" सरस्वतीसुषमा, २४(१) [पृ.१०५-८९]

246.
वक्तव्यम् | मीमांसकैः+च+अत्र नूतनः पन्थाः अनुसृतः | एवम् नैयायिकपक्षपरित्यागे मीमांसकाभ्याम्+उभाभ्याम्+ एकपक्षाश्रयणे च अस्ति किञ्चित्+निमित्तम् | तथा हि - मीमांसकमते हि अपौरुषेयः वेदः | अतः+तैः शब्दार्थसम्बन्धस्य+अपि अपौरुषेयस्य नित्यस्य औत्पत्तिकस्य परिकल्पने महानादरः प्रदर्श्यते | शक्तिग्रहाधीनः अभिधानाभिधेयनियमरूपः सम्बन्धः नैयायिकवत् यदि तैः+अभ्युपगम्यते तर्हि अपौरुषेयत्वम्+ वेदानाम्+ न+एव सिध्येत् | अतः इयान् प्रयासः तैः साग्रहम्+ अनुभूतः+ इति |
	शब्दार्थयोः अभिधानाभिधेयनियमरूपः सम्बन्धः+ इति प्रतिपादयताम्+ नैयायिकानाम्+ पक्षः+ एव साधीयान् | मीमांसकाभ्युपगतः प्रत्याय्यप्रत्यायकभावलक्षणः सम्बन्धः नित्यः, स्वाभाविकः, अपौरुषेयः+च न भवितुम्+अर्हति | तैः+अपि प्रत्याय्यप्रत्यायकभावः+ नाम वाच्यवाचकभावः+ इति+उच्यते | किन्तु सः सहजः नित्यः+ इति तेषाम्+आग्रहः | वेदापौरुषेयत्वसंरक्षणार्थः  | वेदपौरुषेयत्वसंरक्षणाग्रहावशीभूतचित्ताः+ते वस्तुस्थितिम्+अपि विस्मृत्य कल्प्यस्य+अपि शब्दार्थयोः+मध्ये वर्तमानस्य सम्बन्धस्य सामयिकस्य नित्यताम्+ अपौरुषेयताम्+ अभ्युपगच्छन्ति | मीमांसकैः+अपि प्रथमश्रवणः+ एव नूतनः शब्दः अर्थम्+ प्रत्याययेत् इति आपत्तिवारणाय संज्ञात्वग्रहणरूपम्+ समयम्+अपि सहकारिकारणतया अभ्युपगम्यते | तत्+एव नैयायिकैः शक्तिग्रहः+ इति+उच्यते |
	नव्यनैयायिकैः इच्छामात्रभूतसङ्केतः+ एव सम्बन्धः शब्दार्थयोः+इति अङ्गीक्रियते | यत्+तु मीमांसकैः सर्वेषाम्+ शब्दानाम्+ प्रत्येकम्+ सम्बन्धकारणान्+यथा+अनुपपत्त्या तस्य नित्यत्वम्+ कल्प्यते+ इति+उक्तम् |

247.
तत्+न समीचीनम् | वृद्धव्यवहारादिना शक्तिग्रहस्य सुलभत्वात् | अतः नैयायिकोक्तः शक्तिग्रहाधीनः अभिधानाभिधेयनियमरूपः सम्बन्धः+ एव शब्दार्थयोः युज्यते+ इति लोकानुभवसाक्षिकः नैयायिकपक्षः+ एव साधीयान् |
	४-५ वृत्तिविचारः
	४-५-१ न्यायसिद्धान्तः - वृत्तिः व्यापारः सम्बन्धः+ इति पर्यायाः | शब्दवृत्तिविषये दार्शनिकाः विभिन्नाभिप्रायाः दरीदृश्यन्ते | नैयायिकैः+तु सङ्केतापरपर्याया शक्तिः, लक्षणा च+इति वृत्तिद्वयम्+ उररीकृतम् [१] | वर्तते शब्दः अर्थे प्रवर्तते अनया+इति वृत्तिः |
	४-५-१-१ शक्तिः - अभिधेत्यस्याः नामान्तरम् | अस्मात् पादत् अयम्+अर्थः बोद्धव्यः+ इति इच्छात्मकः सङ्केतः शक्तिः+इति तत्त्वचिन्तामणिकारः गङ्गेशोपाध्यायः प्रत्यपीपदत् [२] | शक्यते साक्षात्+अभिधीयते अनया+इति शक्तिः | बाहुलकात् करणे क्तिन् [३] |
	पदेन पदार्थस्य सम्बन्धः+ एव शक्तिः+इति विश्वनाथन्यायपञ्चाननः | अयम्+ च सम्बन्धः अस्मात् पदात् अयम्+अर्थः+ बोद्धव्यः+
-------------------------------------
१.सङ्केतः+ लक्षणा च+इति शब्दवृत्तिः | [श.वा.१]
    वृत्तिः+च शक्तिलक्षणा+अन्यतरः सम्बन्धः || [मुक्ता.३१]
२.अस्मात्+पदात्+अयम्+अर्थः+ बोद्धव्यः+ इति इच्छारूपः सङ्केतः+ एव शक्तिः, न तु+औत्पत्तिकः सम्बन्धः | [त.ता.२५५]
३.दृश्यताम्+ श्रीसुब्रह्मण्यशास्त्री, वि., “न्यायनिबन्धेषु शाब्दिकप्रक्रियाभेदः", श्रीचारुदेवशास्त्र्यभिनन्दनग्रन्थः, १०४-१२, दिल्ली,१९७३

248.
इति ईश्वरेच्छात्मकः | न च तर्हि आधुनिके नाम्नि कथम्+ शक्तिः+इति वाच्यम् | 'एकादशे+अहनि पिता नाम कुर्यात्' इति ईश्वरेच्छायाः तत्र सत्वात् | अस्ति+एव शक्तिः | आधुनिकसङ्केतिते तु न+अस्ति शक्तिः+इति साम्प्रदायिकाः |
	नवीनाः+तु ईश्वरेच्छा न शक्तिः | किन्तु केवला इच्छा+एव शक्तिः | अतः आधुनिकसङ्केतिते+अपि पदे शक्तिः+अस्तु+एव+इति प्रतिपादयन्ति | व्याकरणादिभिः शक्तिः+इयम्+ गृह्यते (मुक्ता.३२) |
	एवम्+च नैयायिकैः आधुनिकसङ्केतितशब्देषु सङ्केतवशात्+एव शाब्दबोधः सर्वानुभवसिद्धः+ इति वाच्यवाचकभावरूपस्य अतिरिक्तसम्बन्धस्य ग्रहणार्थम्+अपेक्षितस्य सङ्केतज्ञानस्य+एव – 'तत्+हेतोः+एव+अस्तु हेतुत्वम्+ मध्ये किम्+ तेन' इति न्यायानुरोधम्+ शाब्दबोधकारणत्वम्+उचितम्+इति मन्यमानैः क्लृप्तः सङ्केतः+ एव समयापरपर्यायः सम्बन्धः+ इति निश्चप्रचम् [१] | सङ्केतः+असौ द्विविधः - शक्तिः, परिभाषा च+इति | ईश्वरेच्छारूपा शक्तिः | सङ्केतः परिभाषा (शा.त.७६) |
	शक्तिः+इयम्+ पुनः+त्रिविधा | यथा - योगः, रूढिः, योगरूढिः+च+इति | यौगिकरूढिम्+अपि केचित्+अभ्युपगच्छन्ति |
--------------------------------
१.सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य [न्या.द.२-१-५५]

249.
शक्तिः
उदाहरणम्
पदम्
१.योगः
२.रूढिः
३.योगरूढिः
४.यौगिकरूढिः
पाचकः (पचनकर्ता)
घटः
पङ्कजम्, मधुकरः
उद्भित्
यौगिकम्
रूढम्
योगरूढम्
यौगिकरूढम्

	अत्र अवश्यशक्त्या यौगिकानि पदानि अर्थम्+ बोधयन्ति [१] | समुदायशक्त्या रूढपदानि अर्थम्+ बोधयन्ति+इति विशेषः (मुक्ता.३७) | सम्बन्धत्वम्+ च+इदम्+ न विशिष्टबुद्धिनियामकत्वम् | किन्तु तस्य सम्बन्धत्वम्+ तत्प्रतियोगिकत्वविशेषः | तस्मिन् सम्बन्धत्वम्+ च तत्+अनुयोगिकत्वविशेषः | इदम्+एव स्पष्ट्यकारि - “दर्शितम्+ च नियमाघटितम्+ सम्बन्धत्वम्" (दीधितिः २८७) इति दीधितिपङ्क्तिव्याख्यानावसरे गदाधरभट्टाचार्यैः |
	४-५-१-२ लक्षणा - द्वितीया शब्दवृत्तिः लक्षणा | जघनि+इयम्+ वृत्तिः+अभिधीयते | अस्याः भक्तिः+इति+अपि नामान्तरम् | भज्यते शक्यार्थः खण्ड्यते अनया+इति भक्तिः लक्षणा | 'भंजो आमर्दने' इति धातोः करणे क्तिन् | अथवा 'भज्यते सेव्यते अर्थान्तरम्+अनया+इति भक्तिः' | भज सेवायाम् इति धातोः क्तिन् |
----------------------------------
१.दृश्यताम्+ मोहनः+ घटफले, “बौद्ध – न्याय – वैशेषिकदृष्ट्या शब्दानाम्+ समानार्थकता", J.G.J.K.S.V. Vol.XXIX, pp 25-34, Allahabad, 1973.

250.
	गौतमेन लक्षणापदम्+इदम्+ न कण्ठरवेण प्रायोजि | किन्तु उपचारपदेन प्रपञ्चितम् | तत्र बहूनि तत्+निमित्तानि च उपन्यस्तानि [१] | अभाषि वात्स्यायनेन+अपि भाष्यकारेण एवम् - “अतः+शब्दस्य तेन शब्देन अभिधानम्" (न्या.भा.२१९) इति | उपचारः+ इति यावत् | तद्धर्मारोपः+ इति फलितः+अर्थः |
	शक्यात्+अशक्योपस्थितिः लक्षणा+इति मुकुलभट्टः लक्षणाम्+ शब्दव्यापारविचारे प्रत्यपीपदत् [२] | दर्शनाङ्कनार्थकात् लक्षधातोः कर्मणि ल्युटि लक्षणा+इति निष्पन्नम् [३] |
	इयम्+ च लक्षणा शक्यसम्बन्धिनम्+अर्थविशेषम्+ बोधयति [४] | अतः कथ्यते शक्यसम्बन्धः+ लक्षणा+इति | सम्बन्धः+च साक्षात्परम्परासाधारणः | इयम्+ च तात्पर्यानुपपत्तिवशात् सम्भवति । अन्वयानुपपत्तिवशात् लक्षणा+इति प्राचीनानाम्+ अभिप्रायः | तत्त्वचिन्तामणिकारेण+अपि अन्वयानुपपत्तिवशात्+एव लक्षणा+इति न्यरूपि |
---------------------------------
१.सहचरण – स्थान – तादर्थ्य – वृत्त – मान – धारण – सामीप्य – योगसाधन – आधिपत्येभ्यः ब्राह्मण – बाल – कट – राज – सक्तु - चन्दन – गंगा - शकट – अन्न – पुरुषेषु अतद्भावे+अपि तत्+उपचारः | [न्या.द.२-२-६४]
२.शब्दव्यापारतः+ यस्य प्रतीतिः तस्य मुख्यता |
   अर्थावसेयस्य पुनः लक्ष्यमाणत्वम्+उच्यते ||
    यस्य तु शब्दव्यापारगम्यार्थपर्यालोचनया अवगतिः तस्य लाक्षणिकत्वम् [शा.त.१३३]
३.लक्ष्ये रट् च | लक्षे चुरादिण्यन्तात् णः स्यात् तस्य+अडागमः+च [वै.सि.कौ.उ.सू.२६०]
४.लक्षणा शक्यसम्बन्धः तात्पर्यानुपपत्तितः | [कारि.५८८]

251.
किन्तु तात्पर्यानुपपत्तिवशात् लक्षणा+इति अर्वाचीनानाम्+ मतम् [१] | तैः+एवम्+उच्यते - 'यष्टीः प्रवेशय' इत्यत्र अन्वयानुपपत्तेः+अभावात् लक्षणायाः न प्रवृत्तिः | भोजनतात्पर्यानुपपत्त्या तु तत्र लक्षणा उपपद्यते+ एव | अतः न+अन्वयानुपपत्तिः लक्षणाबीजम् | किन्तु तात्पर्यानुपपत्तिः+एव तद्बीजम् [२] |
	इयम्+ च लक्षणा जहल्लक्षणा - अजल्लक्षणा - जहदजहल्लक्षणा च+इति त्रिधा भिद्यते |
	क) जहल्लक्षणा - यत्सत्वे शब्दः शक्यार्थम्+ जहाति सा जहल्लक्षणा | 
				 यथा - 'मञ्चाः क्रोशन्ति' इति |
	ख) अजहल्लक्षणा – शक्यार्थम्+ न जहाति चेत् अजहल्लक्षणा | यथा -
				     'छत्रिणः+ यान्ति' इति |
	ग) जहदजहल्लक्षणा – तत्+उभययुक्ता जहदजहल्लक्षणा | यथा - 
					 'तत्त्वम्+असि', 'सः+अयम्+ देवदत्तः' (त्रिवे.१२) इति |
	घ) शक्यार्थस्य परस्परासम्बन्धरूपा लक्षणा - लक्षितलक्षणा
	     इति+उच्यते | यथा - 'द्विरेफः' |
--------------------------------------
१.लक्षणाबीजम्+ तु मुख्यार्थान्वयानुपपत्तिः+इति मणिकृतः | तात्पर्यानुपपत्तिः+इति सम्प्रदायः | [प्र.र.मा.१७]
२.See VARADACHARI, V., “Scope and Basis of Laksana in the Nyaya-Vaisesika Schools,” Rtam I (1) 143-49,1969.

252.
	आलङ्कारिकैः अङ्गीकृता व्यञ्जनावृत्तिः, भाट्टैः+अङ्गीकृता गौणीवृत्तिः+अपि नैयायिकः न+अभ्युपगम्येते | व्यञ्जनायाः अनुमानगतार्थत्वात् | गौण्याः+तु लक्षणायाम्+एव+अन्तर्भावात् | तथाहि - सादृश्यविशिष्टानुयोगिकः शक्यसम्बन्धः गौणीवृत्तिः | 'सादृश्यलक्षणा गौणी+इति तल्लक्षणत्वात्' इति शक्तिविवृत्त्या माधवः प्रत्यपीपदत् | सिंहशब्दस्य सादृश्यविशिष्टे लक्षणा | सादृश्यपर्यवसितशौर्यादिगुणैः स्वावच्छिन्नानुयोगिकत्वसंबन्धात् गौणी+इति तस्याः व्यवहारः | 'लक्ष्यमाणगुणैः+योगात् वृत्तेः+इष्टा तु  गौणता' इति+उक्ततया लक्ष्यतावच्छेदकगुणानाम्+ शाब्दबोधे भानम्+उपपद्यते+ इति न गौणी अतिरिक्ता वृत्तिः, किन्तु लक्षणा+एव (शा.त. १४६-४७) | जघन्या वृत्तिः+इयम्+ लक्षणा मुख्या+इव पदमात्रवृत्तिः+इति नैयायिकानाम्+ राद्धान्तः |
	४-५-२ भाट्टसिद्धान्तः - स्वार्थबोधकता हि पदानाम्+ वृत्तिः+इति+आख्यायते | सा च वृत्तिः भाट्टतमानुरोधम्+ त्रिधा भिद्यते | अभिधा - लक्षणा - गौणी च+इति |
	४-५-२-१ अभिधा - अभिधाया एव शक्तिः+इति+अपि व्यवहारः | इयम्+एव मुख्या वृत्तिः पदानाम्+ स्वार्थे | अनया हि वृत्त्या घटादिपदानाम्+ कम्बुग्रीवादिमदर्थानुगतघटत्वबोधकत्वम् | अभ्यधायि वाचस्पतिमिश्रेण अभिधा स्वरूपम्+एवम्+ तत्त्वबिन्दौ - यथा - “तस्मात् स्वगोचरम्+ विज्ञानम्+एव शब्दानाम्+ व्यापारः स्वार्थबोधे | यथा+आह भगवान् भाष्यकारः - 'शास्त्रम्+ शब्दविज्ञानात् असन्निकृष्टे+अर्थे विज्ञानम्' इति | सः+ एव स्वाभाविकशक्तिशालिनः शब्दस्य

253.
स्वशक्त्या अर्थधीहेतुतया अभिधेति गीयते इति ग्रन्थेन शाब्दगोचरम्+ अभिधा+इति व्यवहरन्ति" (त.बि.१५९) इति |
	जातिशक्तिवादिभिः भाट्टैः घटादिपदैः घटत्वादिजातिः+एव+अभिधीयते, न व्यक्तिः+इति प्रतिपाद्यते | व्यक्तीनाम्+आनन्त्येन एकस्याम्+ व्यक्तौ शक्तिग्रहणे+अपि व्यक्त्यन्तरबोधस्य दुर्घटत्वात् | न च व्यक्तौ+अपि+अस्तु शक्तिः+इति वाच्यम् | अनन्तासु व्यक्तिषु अनन्तशक्तिकल्पनागौरवप्रसङ्गात् | अतः पदानाम्+ जातौ+एव शक्तिः, व्यक्तिबोधः पुनः लक्षणाक्षेपादिना सम्भवति+इति [१] |
	व्यवधानम्+अन्तरा शब्दजन्यस्य+अर्थज्ञानस्य+अनुकूलः व्यापारः, अथवा शब्दजन्यायाः अर्थप्रमायाः सहकारिबुद्धौ साक्षाद्विषयत्वम्+ शक्तिः+इति गागाभट्टः [२] | अत्र अर्थान्तरप्रतीत्यद्वारकत्वफलकम्+अव्यवहितपदम् | अतः+च लक्षणायाम्+ न+अतिव्याप्तिः | अस्याः शक्तेः+एव सङ्केतः+ इति+अपि व्यवहारः |
	यत्+तु प्राभाकराः प्रतिपादयन्ति प्राधान्यात्, अभिधातृत्वात् तात्पर्यात्+च+इति कारणत्रितयात् अन्वितार्थप्रतिपादनशक्तिः
---------------------------------
१.घटादिपदानाम्+ हि घटत्वादिजातिः+एव अभिधेया, न व्यक्तिः | तासाम्+आनन्त्यात् एकस्याम्+ व्यक्तौ शक्तिग्रहणे व्यक्त्यन्तरस्य बोधानापत्तेः | तत्र+अपि शक्तिस्वीकारे अनन्तत्वात् तासाम्+अनन्तशक्तिकल्पनाप्रसङ्गात् | न च जातेः+उपलक्षकत्वम् | तथात्वे न+अगृहीतविशेषणा न्यायेन प्रथमोपस्थितायाम्+ जातौ+एव लाघवात् शक्तिकल्पनौचित्यात् | अतः पदानाम्+ जातौ+एव शक्तिः | व्यक्तिबोधः+तु लक्षणा+आक्षेपात्+इति दिक् | [त.सि.र.६६]
२.अव्यवधानेन शब्दजन्यप्रतीत्यनुकूला वृत्तिः शक्तिः | साक्षात् शब्दजन्यार्थः+ प्रमितिसहकारिज्ञानविषयत्वम्+ वा | [भा.चि.५६]

254.
पदानाम्+एव अङ्गीकार्यम्+इति | तत्+तु न युक्तिसहम्+इति तत्र पार्थसारथिमिश्रेण न्यायरत्नमालायाम्+ दोषः+ उद्भावितः [१] |
	शक्तिग्रहः+अयम्+ व्याकरण – उपमान – कोश – आप्तवाक्य – व्यवहार – वाक्यशेष – विवरण – सिद्धपदसान्निध्येभ्यः जायते+ इति सम्प्रदायः | व्यवहार – प्रसिद्ध – सामानाधिकरण्य – विवरणानामानुमानिकतया, व्याकरण – वाक्यशेष – कोशानाम्+ शाब्दरूपेण, उपमानेन उपमितिरूपशक्तिग्रहस्यानुभविकतया च शक्तिग्रहः अनुमानोपमानशब्दैः प्रमाणैः ग्राह्यते+ इति ज्ञायते [२] |
	एवम्+च भाट्टैः+तावत् - 'औत्पत्तिकः+तु शब्दस्य+अर्थेन सह सम्बन्धः' (मी.द.१-१-५) इति पारमर्षम्+ सूत्रम्+ प्रमाणयद्भिः स्वाभाविकः संज्ञासंज्ञिलक्षणः वाच्यवाचकभावापराभिधानः, अर्थप्रतीतिजननसामर्थ्यपर्यवसितः सम्बन्धः अभिधा+इति अभ्युपागामि+इति सारः | सामर्थ्यलक्षणायाः शक्तेः अतिरिक्तपदार्थत्वम्+अभ्युपगच्छन्तस्ते शब्दे+अपि तथा+एव अतिरिक्तम्+ तादृशसामर्थ्यरूपम्+ सम्बन्धम्+ ऊरीकुर्वन्ति+इति विज्ञेयम् (शा.त.६४) |
-------------------------------------
१.प्राथम्यम्+ कारणम्+ यत्तु तद्विपर्ययसाधनम् |
    ये तात्पर्याभिधातृत्वे ते+अपि+अनैकान्तिकीकृते || [न्या.र.मा.६६]
२.शक्तिग्रहम्+ व्याकरणोपमानकोशाप्तवाक्यात्+ व्यवहारतः+च |
    वाक्यस्य शेषात्+ विवृतेः+वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ||
	अनुमानोपमानशब्दाः+ एव शक्तिग्राहकाः | व्यवहार –
       प्रसिद्धसामानाधिकरण्यविवरणानाम्+अनुमानान्तर्भावः | व्याकरण -
	वाक्यशेष – कोशानाम्+ शब्दान्तर्भावः+ इति नव्याः | व्याकरणात्
	 तृतीयादेः करणत्वकर्तृत्वादौ शक्तिग्रहः | उपमानेन उपमितिरूपः
       शक्तिग्रहः | [भा.चि.५६]

255.
	४-५-२-२ लक्षणा - लक्षणा च द्वितीया शब्दवृत्तिः | शक्यसम्बन्धः+ लक्षणा+इति तल्लक्षणम् | यथा – नीलम्+ घटम्+आनय इत्यत्र नीलगुणवाचकस्य नीलशब्दस्य तद्विशिष्टे लक्षणा | गङ्गायाम्+ घोषः इत्यत्र गङ्गापदशक्यः प्रवाहः | तत्सम्बन्धिनि तीरे गङ्गापदस्य लक्षणा | एवम्+च गङ्गातीरे घोषः+ इति बोधः (त.सि.र.६६) |
	एवम् 'सिंहः+ देवदत्तः' इत्यत्र+अपि यदा परम्परासम्बन्धेन सिंहसम्बन्धी देवदत्तः इति बोधः तत्र लक्षणा+एव | यदा पुनः सिंहनिष्ठक्रौर्यसजातीयक्रौर्यशालितया देवदत्ते अभिधीयते तदा तु गौण्येव (भा.चि.५७) |
	इयम्+च लक्षणा अजहत्स्वार्था जहत्स्वार्था+इति द्विधा भिद्यते | यत्र स्वशक्यार्थः विशेष्यतया अन्वयबोधे भासते सा अजहत्स्वार्था [१] | यथा - “यष्टीः प्रवेशय" इत्यत्र | अत्र शक्यार्थस्य यष्टिरूपस्य+अपि क्रियान्वयसम्भवात् [२] | इयम्+एव उपादानलक्षणा+इति कथयन्ति+आलङ्कारिकाः 
	यत्र पुनः स्वशक्यार्थः अन्वयबोधे विशेष्यतया न भासते सा जहत्स्वार्था [३] | यथा - 'गङ्गायाम्+ घोषः' इत्यत्र | अत्र+अन्वय-
--------------------------------
१.स्वशक्यार्थविशेष्यकान्वयबोधप्रयोजिका अजहत्स्वार्था | [भा.चि.५७]
२.See BHAT, G.K., “Scope of Laksana”, pp.117-132, J.G.J.K.S.V. Vol.XXIX Allahabad,1973.
३.स्वशक्यार्थविशेष्यकान्वयबोधप्रयोजिका जहत्स्वार्था | [भा.चि.५७]

256.
बोधे शक्यार्थस्य गङ्गाप्रवाहरूपस्य+अभानात् | अत्र गङ्गापदात् तीरत्वमात्रप्रकारकः+ एव बोधः भाट्टाभिमतः [१] |
	लक्षितलक्षणायाः+च जहत्स्वार्थायाम्+एव लक्षणायाम्+ अन्तर्भावः+ इति केचित् भाट्टाः | स्ववाच्यपदघटकवर्णद्वयघटितपदवाच्यत्वरूपसम्बन्धस्य+एव द्विरेफादिपदे लक्षितलक्षणास्थले विवृतत्वात् | किन्तु लक्षितलक्षणा+इयम्+ पार्थसारथिमिश्रेण शास्त्रदीपिकायाम्+अङ्गीकृता | यथा - “यत्र+अपि+अन्वितस्य+एव पुनः+अन्वयान्तरम्+ तत्र+अपि लक्षितलक्षणा परम्परया तस्य सर्वस्य सिद्धिः+इति+एषा दिक्" (शा.दी.१५४) इति |
	लक्षणायाम्+अस्याम्+ बीजम्+ तु शक्यार्थन्वियानुपपत्तिः | न तु तात्पर्यानुपपत्तिः | वेदस्य+अपौरुषेयतया तत्र तात्पर्यानुपपत्तेरसम्भवात् | “यष्टीः प्रवेशय" इत्यादिस्थले च प्रवेशनपदस्य भोजनप्रयोजनकप्रवेशनपरज्ञानेन+एव अन्वयानुपपत्तिम्+उपपादयितुम्+ शक्यते+ इति+आहुः | सर्वलाक्षणिकस्थले न शाब्दबोधः | (भा.चि.५८) |
	४-५-२-३ गौणी – इयम्+च तृतीया वृत्तिः | सादृश्यरूपशक्यसम्बन्धः+ गौणी | अर्थात् स्वशक्यसम्बन्धिगुणसजातीयगुणवदुपस्थितिहेतुवृत्तिः गौणीवृत्तिः+इति भाट्टसिद्धान्तः [२] | यथा - “सिंहः+ माणवकः" इत्यत्र सिंहत्वैकार्थसमवेतक्रौर्यादिसजातीयगुण-
--------------------------------
१.वस्तुतः+ गङ्गापदात् तीरत्वमात्रप्रकारकः+ बोधः | [भा.चि.५७]
२.शक्यार्थनिष्ठगुणसजातीयगुणयोगः+ गौणी [त.सि.र.६६]

257.
वत्प्रकारके, अथवा गुणप्रकारके माणवकादिविशेष्यके च शाब्दबोधे सिंहपदजन्यायाः गुणवदुपस्थितेः, गुणोपस्थितेः+वा कारणत्वम् | “एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्" इति न्यायेन सिंहगुणानाम्+ तत्सजातीयानुगुणानाम्+ च सिंहपदेन+एव लक्षणय+उपस्थितिः |
	एवम्+एव "योषा वाव गौतमाग्निः" इत्यादौ योषायाम्+ अग्निशब्दः गौणः | तथा+एव "खपुष्पम्+ सिद्धान्तः" इत्यादिस्थले च खपुष्पसमासार्थभूतस्य अलीकत्वस्य सिद्धान्ते सम्बन्धात् गौणत्वम्+ सूपपादम् | यत्र "खपुष्पम्+ न+अस्ति" इति प्रयोगः तत्र न+अस्ति पदस्य+अनुवादता (भा.चि.५८-५९) |
	एवम् गौणत्वाङ्गीकारेण न शक्यार्थः त्यज्यते+ इति न कथञ्चित्+अपि वेदाप्रामाण्यसम्भवः | अतः+ एव 'यजमानः प्रस्तरः' इत्यादिस्थले यजमानस्य प्रस्तरस्य च यागकारणीभूतगुणसम्बन्धेन यजमानपदम्+ प्रस्तरे गौणम् (भा.चि.५९) अतः+ एव गौणी लक्षणातः+ भिन्नेत्याख्यायते भाट्टैः [१] | भाट्टसारे च गौण्याः वृत्तेः लक्षणस्वरूपादिकम्+ एवम्+अभ्यवर्णि | यथा - “लक्ष्यमाणगुणसम्बन्धरूपा वृत्तिगौणी | यथा - 'सिंहः+ माणवकः' इत्यत्र सिंहशब्दस्य माणवके | “खपुष्पम्+ भवत्सिद्धान्तः" इत्यत्र+अपि खपुष्पादिगताप्रामाणिकत्वादिसदृशाप्रामाणिकत्ववत्वम्+ सिद्धान्ते+अस्ति+इति गौणीनिर्वाहः | असतः+अपि शब्दजन्यज्ञानविषयत्वाङ्गी-
--------------------------------------
१.अभिधेयाविनाभूते प्रवृत्तिः+लक्षणा+इष्यते |
    लक्ष्यमाणैः+गुणैः+योगात् वृत्तेः+इष्टे+ तु गौणता || [त.सि.र. ६६]

258.
कारात्, भावरूपधर्मानाधारत्वे+अपि अभावरूपधर्माधारत्वाङ्गीकारात्+च" (भा.सा.६-७) इति | एवम्+एव भाट्टरहस्ये खण्डदेवः+अपि गौण्याः वृत्तेः आवश्यकताम्+ प्रत्यपीपदत् [१] |
	४-५-३ प्राभाकरसिद्धान्तः - पदपदार्थयोः सम्बन्धः वृत्तिः+इति+आख्यायते | इदम्+ पदम्+अस्मिन्+अर्थे वृत्तिमदित्याकारकम्+ तद्वत्वज्ञानम् | प्राभाकरमतानुरोधम्+ सा च वृत्तिः त्रिविधा - शक्तिः, लक्षणा, गौणी च+इति | गौण्याः वृत्तेः स्वरूपादिम्+अधिकृत्य कुत्र+अपि प्राभाकरग्रन्थेषु सम्यक्+अनुक्तौ+अपि सा तेषाम्+अभिमतैव+इति सोदाहरणम्+ उपरिष्टात् निरूपयिष्यते |
	४-५-३-१ शक्तिः – शक्तेः+एव अभिधा+इति+अपि नामान्तरम् | प्राभाकरमते शक्तेः विलक्षणपदार्थत्वम्+अपि+अङ्गीकृतम् | सा च साक्षात्सम्बन्धरूपा | इयम्+च द्विविधा – पदानाम्+ स्वार्थे जातौ स्मारकी शक्तिः, अन्विते च+अर्थे आनुभाविकी शक्तिः | इयम्+च पदानाम्+एव न तु पदार्थानाम्+इति प्राभाकरः पन्थाः [२] |
	तथाहि - पदानि हि प्रथमोपात्तानि परित्यज्य, वाक्यार्थबोधनशक्तिः अर्थान्+आश्रितेति वक्तुम्+ न युज्यते | पदानाम्+अभिधायकत्वे न हि नाम विप्रतिपद्यन्ते विपश्चितः | अतः पदानाम्+अभिधानशक्तिः सुनिश्चितेति तस्याः अन्वयपर्यन्तप्रतिपादनम्+ सुकरम् |
---------------------------------------
१.'यजमानः प्रस्तरः+' इत्यादौ, अभेदान्वयस्य बाधितत्वात् | तत्र यजमानपदम्+ यजमानकार्यकारित्वसमानजातीयकार्यकारित्वरूपगुणयोगेन प्रस्तरे गौणीम्+अङ्गीकृत्य | [भा.र.१९]
२.प्राथम्यात्+अभिधातृत्वात् तात्पर्यावम*****गात्+अपि |
    पदानाम्+एव सा शक्तिः वरम्+अभ्युपगम्यताम् || [प्र.प.४००]

259.
यदि पदार्थानाम्+ शक्तिः+अवश्यम्+ कल्प्या इत्याग्रहः तेषाम्+ बोधनशक्तिः+एव कल्प्या | अतः - 'धर्मिकल्पनातः वरम्+ धर्मकल्पना लधीयसी' इति पदार्थानाम्+ बोधनशक्तिरूपधर्मिकल्पनापेक्षया पदानाम्+ अभिधानशक्तिरूपधर्मकल्पना लध्वीति अन्विताभिधानशक्तिः पदानाम्+अभ्युपगम्यते | एवम्+च सम्बन्धग्रहणसमयानधिगतार्थप्रतिपादनाङ्गीकारः+ एव शब्दानाम्+अभिधायकतेति पदानाम्+ अन्विताभिधायकता अवश्यम्+अङ्गीकार्या [१] | यः+च पुनः - “पदम्+अभ्यधिकाभावात् स्मारकात्+न विशिष्यते" (श्लो.वा. ६-१०७) “भावनावचनः+तावत् ताम्+ स्मारयति लोकवत्" (श्लो.वा. ७-२४८) इति कुमारिलभट्टाचार्यवचनम्+अवलम्ब्य पदानाम्+ स्मारकत्वम्+एव+अभिधायकत्वम्+इति न्यरूरुपत् – तत्+तु न घटते | येन वा पदानाम्+ स्मारकत्वम्+अङ्गीकृतम्+ तेन तेषाम्+ वाक्यार्थे तात्पर्योपगमात् (त.र.३३) | अन्यथा च वाक्यार्थस्य+अशाब्दत्वम्+ प्रसज्येत |
	एवम्+च पदानाम्+एव शक्तिकल्पनम्+ सर्वथा योग्यम्+इति अन्विताभिधायीति पदानि+इति प्राभाकराणाम्+ सिद्धान्तः (प्र.प.४०१) | अतः+ एव प्राभाकराः अन्विताभिधानवादिनः कथ्यन्ते [२] |
	४-५-३-२ लक्षणा – प्राभाकरमतानुरोधम्+ लक्षणास्वरूपम्+इत्थम् - 
			“वाच्यस्य+अर्थस्य वाक्यार्थे सम्बन्धानुपपत्तितः |
			  तत्सम्बन्धवशप्राप्तस्य+अन्वयात्+लक्षणा+उच्यते ||” (प्र.प.३९८)
-----------------------------------
१.तस्यात् सम्बन्धग्रहणसमयानधिगतान्वितार्थप्रतिपादनाभ्युपगमः+ एव शब्दानाम्+अभिधायकतेति, ताम्+अङ्गीकुर्वता पदानाम्+अन्विताभिधायकता+आश्रयणीया | [प्र.प.४०१]
२.प्राभाकराः पुनः तादृशान्वयस्य+अपि तादृशपदार्थविशेषणतया शक्यत्वम्+ पदवाच्यत्वम्+ च+अङ्गीकुर्वन्तः अन्विताभिधानवादिनः भवन्ति | [मी.अ.११०]

260.
इति | वाच्यस्य अर्थविशेषणस्य वाक्यार्थे सम्बन्धः न+उपपद्यते+ इति तत्सम्बन्धवशेन प्राप्ते+अर्थे अन्वयः लक्षणाव्यापारेण भवति+इति भावः | यथा - 'गङ्गायाम्+ घोषः' इत्यादि वाक्ये श्रुतस्य गङ्गापदार्थस्य वाक्यार्थे अन्वयस्य+अनुपपद्यमानतया इदम्+ परित्यज्य, तत्सम्बन्धवशात्+ बुद्धिम्+अपगतस्य कूलादेः वाक्यार्थान्वयित्वम्+अभ्युपगम्यते | कथयन्ति च+अतः+ एव - “अनुपपत्त्या, सम्बन्धेन च लक्षणा भवति" (प्र.प.३९९) इति | अतः वाक्यार्थे सम्बन्धानुपपत्त्या तत्सम्बन्धवशात् बुद्धिम्+उपगतस्य सन्निहितस्य कूलाद्यर्थस्य लक्षणया बोधः |
	यैः पुनः मुख्यार्थः सम्यगवगतः तैः+एव लक्षणा सम्यक् ज्ञातुम्+ शक्यते+ इति शालिकानाथः प्रकरणपञ्चिकाय प्रत्यपीपदत् वाक्यार्थमातृकायाः अन्ते | यथा - “यत्+एषा लक्षणा, किम्+इति तर्हि लोकः+ न+अवगच्छति+इत्याह -
	लक्षणान्+अभिमानः+तु मुख्यार्थानवधारणात् |
	ये तु मुख्यार्थकुशलाः तेषाम्+ लाक्षणिकत्वधीः ||” (प्र.प.४४९) इति [१] |
	ननु मा+अस्तु लक्षणा, अवगता क्रिया कारकान्वयिनीम्+ निजदशाम्+ अवबोधयति+एव | अविनाभावात्+इति चेत् -
-----------------------------------
१.मुख्यम्+अर्थम्+अविदित्वा लाक्षणिकम्+अपि+अर्थः+ श्रौतम्+इव मन्यन्ते, म्लेच्छा इव यववराहाद्यर्थम् | मुख्यार्थविवेकिनाम्+ तु परीक्षकाणाम्+ लाक्षणिकत्वधीः - इति [प्र.प.४४९]

261.
	मा+एवम् | अन्वयावगमस्य शाब्दत्वम्+एवम्+अपह्नुतम्, किन्तु एतावता सामान्यतोदृष्टानुमानसमानयोगक्षेमम्+ इदम्+ सम्पद्यते | एवम्+च विशिष्टान्वयावगतिः+अनुपपद्यमाना सती निर्मूला बोभवीति | तथा च विशेषान्वयम्+अन्तरा व्यवहारस्य+अनुपपद्यमानतया शब्दोच्चारणम्+एव तदा अनर्थकम्+उपजायेत | अतः लक्षणा अवश्यम्+अभ्युपेयेति सिद्धान्तः (प्र.प.३९९) |
	४-५-३-३ गौणी - प्राभाकरैः शब्दवृत्तिनिरूपणावसरे कुत्र+अपि गौणीवृत्तिस्वरूपम्+, अथवा लक्षणम्+ च न+एव प्रत्यपादि | न तावता तेषाम्+ गौणीवृत्तिः अनिष्टेति वक्तुम्+ शक्यते | तैः गौणीवृत्तिः अभ्युपगतैव [१] | तथा हि - प्रकरणपञ्चिकायाः वाक्यार्थमातृकायाम्+ गौणीवृत्तिः+अपि तेषाम्+इष्टैव+इति द्वित्रिस्थलेषु समसूचि शालिकानाथेन+एवम् | यथा - “यत्+च+इदम्+ सर्वपदानाम्+ अन्विताभिधायित्वम्+उच्यते, तत्सर्वेषु श्रौतपदार्थेषु - पदेषु | लाक्षणिक – गौणार्थ – पदप्रयोगे तु यत्+एव तत्र श्रौतार्थः+ पदम्+, तत्+एव अन्विताभिधायकम् | इतरत्+तु पदम्+ प्रतियोगिसन्निधापनपरम्+एव | तत्र वाचकत्वशक्त्यनवधारणात् स्वार्थस्य+अपि तत् तदानीम्+अवाचकम् | अन्वयायोग्यत्वात् | किन्तु तदर्थेन स्मृतेन यत् स्वसम्बन्धि, स्वसदृशम्+ वा स्वयम्+अन्वययोग्यम्+उपस्थाप्यते, तेन+अन्वितम्+ श्रौतार्थम्+एव पदम्+ स्वार्थम्+अभिधत्तः+ इति दर्शनरहस्यम्+इदम्" (प्र.प. ४०८) इति |
	४-५-४ समीक्षणम् – वृत्तिः+इति पदम्+ नैयायिकैः मीमांसकैः+च व्यापारपर्यायतया प्रयुज्यते | तत्र नैयायिकैः शक्तिः लक्षणा+इति
---------------------------------
१.लोके च लक्षणा, गौणी व वृत्तिः वाक्यभेदभयात्+एव | [प्र.प.४०८]

262.
वृत्तिद्वयम्+, मीमांसकैः अभिधा, लक्षणा, गौणी च+इति वृत्तित्रितयम्+ अङ्गीक्रियते | मीमांसकैः शक्तिस्थानः+ एव अभिधा अङ्गीक्रियते | सा तैः शक्तिः+इति+अपि व्यवहृता | अधिकतया गौणीम्+ वृत्तिम्+ ऊरीकुर्वन्ति मीमांसकाः | ताम्+अपि लक्षणायाम्+एव अन्तर्भावयन्ति नैयायिकाः+ इति तावत्+विशेषः |
	४-५-४-१ शक्तिः - नैयायिकमते मीमांसकमते च+अस्याः शब्दवृत्तित्वम्+ समानतया अभ्युपगतम्+इति प्रागवोचाम | विशेषतः तत्+तन्मते अस्याः स्वरूपम्+ एवम्+अवगन्तव्यम् -
	नैयायिकमते - अस्मात् पदात् अयम्+अर्थः बोद्धव्यः+ इति ईश्वरेच्छात्मकः सङ्केतः शक्तिः | आधुनिकसङ्केतस्य परिभाषा+इति व्यवहारः | शक्तिः+च जात्याकृतिविशिष्टव्यक्तौ+इति सम्प्रदायः [१] |
	भाट्टमते – व्यवधानम्+अन्तरा शब्दजन्यस्य+अर्थज्ञानस्य अनुकूलः व्यापारः, अथवा शब्दजन्यायाः अर्थप्रमायाः सहकारिबुद्धौ साक्षाद्विषयत्वम्+ वा शक्तिः | एतत्+मते पदात्+जातेः बोधः, व्यक्तेः+तु तदा+आक्षेपवशात् [२] |
--------------------------------
१.जात्याकृतिविशिष्टायाम्+ व्यक्तौ शक्तेः+ऐक्यम्+ जात्याकृतिव्यक्तयः+तु पदार्थः इति न्यायसूत्रे बहुवचनम्+उपेक्ष्य पदार्थः+ इति+एकवचनान्तम्+ निर्दिष्टवतः+ महर्षेः+अपि+अनुमतम् [श.वा.१७२]
२.अत्र भाट्टाः - पदात् न व्यक्तेः स्मरणम्+अनुभवः+ वा, किन्तु+आक्षेपात्+एव व्यक्तिधीः, आक्षेपिका च जातिः+एव, आक्षेपः+च अनुमानम्+अर्थापत्तिः+वा [तत्र+एव १८३]

263.
	प्राभाकरमते – पदानाम्+ अर्थबोधसामर्थ्यम्+ शक्तिः | सा च पदानाम्+ स्वार्थे जातौ स्मारकी | अन्विते च+अर्थे+आनुभाविकी | एतन्मते पदात् जातिबोधः, जातिविशेषणतया व्यक्तेः स्मरणम्+ बोधः+च सम्भवतः [१] |
	शब्दार्थसम्बन्धरूपेण सङ्केतस्य अङ्गीकृतत्वात् नैयायिकैः तदनुरोधेन शक्तिलक्षणम्+उक्तम् | शाब्दबोधसहकारिकारणतया अभिधापरपर्यायायाः शक्तेः अङ्गीकृततया भाट्टैः+च एवम् शक्तिस्वरूपम्+ निरुक्तम् | अन्विताभिधानवादिभिः प्राभाकरैः अर्थबोधनसामर्थ्यम्+ पदगतम्+ शक्तिः+इति+उच्यते |
	सा+इयम्+ शक्तिः किम्+ पदगता? उत समासे+अपि+अस्ति+इति विचारे व्यपेक्षावादिभिः नैयायिकैः तस्याः पदगतत्वम्+एव अङ्ग्यकारि | समासे शक्तिग्राहकस्य प्रमाणस्य+अभावात् | अनन्तानाम्+ समस्तपदानाम्+ अनन्तशक्तिकल्पना च अप्रामाणिकी | न च च+अर्थे द्वन्द्वः (अष्टा.२-२-२९) इत्यादि सूत्रम्+एव तत्र शक्तिग्राहकम्+इति वाच्यम् | अर्थविशेषबोधकत्वम्+, द्वन्द्वसंज्ञा च+इति उभयविधाने वाक्यभेदरूपदोषप्रसङ्गात् | अतः सूत्रम्+इदम्+ न+अर्थविशेषबोधकम् | किन्तु द्वन्द्वादिसंज्ञामात्रस्य+एव+इति एकार्थीभाववादिभिः वैयाकरणैः+एव प्रतिपादितत्वात् |
	समासे शक्त्यभावे+अपि तद्घटकपदवृत्यैव विवक्षितार्थबोधः संभवति+इति लोकानुभवः | पण्डितब्राह्मणादिसमस्तपदेषु ब्राह्मण-
------------------------------------
१.प्राभाकराः+तु – जातिशक्तिज्ञानात्+एव जातिप्रकारेण व्यक्तेः स्मरणम्+ शाब्दबोधः+च [श.वा.१९०]

264.
पण्डितयोः उद्देश्यविधेयभावेन अन्वयबोधः आपद्यते+ इति तत्र शक्तेः+अङ्गीकारे नानार्थकहर्यादिपदात् पृथगुपस्थितानाम्+ अश्वसूर्यादीनाम्+ उद्देश्यविधेयभावेन अन्वयबोधापत्तिः | अतः शक्तिः पदमात्रवृत्तिः+इति सिद्धान्तः |
	अत्र+इदम्+ तत्वम् - अभिहितान्वयवादिभिः भाट्टैः शाब्दबोधे पदार्थाः कारणम्+इति, अन्विताभिधानवादिभिः प्राभाकरैः नैयायिकः+छायायाम्+ पदानि+एव कारणम्+इति प्रतिपाद्यते | किन्तु वस्तुतः पदार्थापेक्षया पदानाम्+एव कारणत्वम्+ साधीयः+ इति भावयामः |
	४-५-४-२ लक्षणा -
	नैयायिकमते – शक्यसम्बन्धः+ लक्षणा | तात्पर्यानुपपत्तिः लक्षणाबीजम् | इयम्+च (क) जहल्लक्षणा (ख) अजहल्लक्षणा (ग) जहदजहल्लक्षणा (घ) लक्षितलक्षणा च+इति चतुर्विधा | पदमात्रवृत्तिः+इयम् |
	भाट्टमते - शक्यसम्बन्धः+ लक्षणा | अन्वयानुपपत्तिः लक्षणाबीजम् | इयम्+च (क) अजहत्स्वार्था (उपादानलक्षणा) (ख) जहत्स्वार्था च+इति द्विविधा | एतेषाम्+ मते लक्षितलक्षणा न+अस्ति+इति प्रसिद्धिः | तस्याः जहत्स्वार्थायाम्+एव अन्तर्भावात् | किन्तु पार्थसारथिमिश्रेण लक्षितलक्षणा अभ्युपगता (शा.दी.१५४) |
	प्राभाकरमते - वाक्यार्थान्वयिगतपदार्थसम्बन्धः लक्षणा | एभिः वाक्ये+अपि लक्षणा अभ्युपगता |

265.
	४-५-४-३ गौणी – भाट्टैः+एवम्+ गौणीवृत्तिः+अङ्गीक्रियते - सादृश्य – रूपशक्यसम्बन्धः+ गौणी+इति | प्राभाकराः+च गौणीवृत्तिम्+अङ्गीकुर्वन्ति | किन्तु तद्ग्रन्थेषु गौणीस्वरूपविषये स्पष्टतया न किम्+अपि+उपलभ्यते |
	विभागादिषु सति+अपि स्वल्पे भेदे लक्षणास्वरूपादिविषये स्थूलतया नैयायिकसरणिम्+एव+अनुसरन्ति भाट्टाः+ इति वक्तुम्+ शक्यते | प्रधानः भेदः+तु नैयायिकानाम्+ तात्पर्यानुपपत्तिवशात् लक्षणा सम्भवति | भाट्टानाम्+ तु अन्वयानुपपत्तिवशात् सा सम्पद्यते+ इत्यत्र | अत्र अन्यत्+अपि वक्तव्यम्+अस्ति |  
प्राचीननैयायिकैः+अपि अन्वयानुपपत्तिवशात्+एव लक्षणा स्वीकृता | नव्यैः+तु "यष्टीः प्रवेशय" इत्यादिस्थलेषु लक्षणोपपादनाय तात्पर्यानुपपत्तिः तद्बीजतया अभ्युपगता | अतः प्राचीननैयायिकमतमनुसरन्तः मीमांसकाः वेदापौरुषेयत्वस्थापनाय तात्पर्यानुपपत्तिम्+ लक्षणाबीजतया न+अभ्युपयन्ति | अपौरुषेये वेदे तस्याः दुर्घटत्वात् |
	प्राभाकरोक्तम्+ लक्षणालक्षणम्+ "वाच्यस्य+अर्थस्य वाक्यार्थः+" इत्यादि वाचस्पतिमिश्रेण तत्वबिन्दौ+अनूद्य खण्डितम् | तथा हि - अथ यदि शालिकनाथोक्तम्+ लक्षणालक्षणम्+आद्रियते तर्हि 'ओदनम्+ पचति चैत्रः पिठरे' इत्यत्र चैत्र – पिठरादिपदार्थानाम्+ न+अस्ति वाक्यार्थे सम्बन्धान्+अर्हत्वम् | तथा+एव तल्लक्षितायाः अन्वितावस्थायाः न+अस्ति+अन्वयान्तरशालित्वम्+इति न+इयम्+ लक्षणा भवितुम्+अर्हति | तल्लक्षणस्य+अभावात् | एवम्+एव -
	“मासम्+अग्निहोत्रम्+ जुह्वति" (ता.ब्रा.अ.२५-४)

266.
इत्यत्र अग्निहोत्रपदम्+ अलाक्षणिकम्+इति मुख्यम्+आपद्येत | अतः लक्षणम्+इदम्+ न+आदरम्+अर्हति | न+इयम्+ लक्षणा | यदि एवम्+एव अस्याः अङ्गीकारे अप्रसिद्धायाः नूतनायाः वृत्तेः कस्याश्चन प्रादुर्भावः+ एव+इति | अस्मत्+मते तु, विशिष्टार्थप्रत्यायनप्रयुक्तसमभिव्याहृतानाम्+ पदानाम्+ अर्थरूपमात्रपरत्वे+अनुपपत्तिः लोकानुभवसिद्धा कारणम्+आस्थितम्+इति न काचित्+अपि अनुपपत्तिः [१] इति |
	वस्तुतः गौण्याः वृत्तेः लक्षणायाः+च न+अतीव भेदः+ इति नैयायिकैः लक्षणायाम्+एव सा अन्तरभावि | न सा पृथक् अङ्गीक्रियते | इयता विचारेण इदम्+अत्र स्पष्टीभवति यत् सुपरिष्कृतशक्ति – लक्षणारूपवृत्तिद्वयम्+अभ्युपगच्छताम्+ नैयायिकानाम्+ पन्थाः सुविशदः अन्येभ्यः अस्मिन्+अंशः+ इति ||
	४-६ शाब्दबोधनिरूपणम्
	४-६-१ न्यायसिद्धान्तः – नैयायिकसिद्धान्तानुरोधम्+ शाब्दबोधे जननीये पदज्ञानम्+ करणम्+ भवति | न तु ज्ञायमानस्य पदस्य
--------------------------------------
१.तथा च+आह कश्चित् -
	वाच्यस्य+अर्थस्य वाक्यार्थे सम्बन्धानुपपत्तितः |
	तत्सम्बन्धवशप्राप्तस्य+अन्वयात्+लक्षणा+उच्यते ||
   इति |......अस्तु वा लक्षणा+एव नः+ खलु+एतत्+लक्षणम् | अप्रसिद्धवृत्यन्तरावसानप्रसङ्गात् | तस्मात्+एतद्वक्तव्यम् | तदिदमुच्यते  - मृष्यामहे वाच्यानुपत्तितः इति, सम्बन्धवशप्राप्तस्य इति च, न पुनः वाक्यार्थे सम्बन्धे च अन्वयात् इति च | अस्ति च+इह+अपि लोकानुसारतः+ विशिष्टार्थप्रत्यायप्रयुक्तसमभिव्याहृतानाम्+ अर्थरूपमात्रपरत्वे पदानाम्+अनुपपत्तिः | अर्थरूपसम्बन्धवशप्राप्तिता च+अन्वितावस्थायाः | व्यापकम्+ च+एतल्लक्षणम् लक्षणानाम्+अनवयवेन वैदिकानाम्+ लौकिकानाम्+ च+एति चतुरस्रम् [त.बि.१५६-५७]

267.
करणत्वम् | मौनिश्लोकादौ शाब्दबोधोदयात् | पदज्ञानजन्यम्+ पदार्थस्मरणम्+ पदज्ञानजन्यशाब्दबोधस्य जनकम्+इति तत् व्यापारः | अत्र पदजन्यत्वम्+ वृत्या संभवति | वृत्तिः+च शक्तिः लक्षणा वा [१] |
	एतेषाम्+ मते वाक्यार्थस्य न लक्ष्यत्वम्, न वा शक्यत्वम्, किन्तु पदानि आकांक्षादिसाहाय्येन पदार्थस्मृतिद्वारा तद्बोधकानि+
इति विज्ञायते | तथा हि - विना व्युत्पत्तिज्ञानम्+ लोके न कः+अपि वाक्यार्थम्+अवगन्तुम्+ प्रभवति | इयम्+च व्युत्पत्तिः बहुधा व्याकरणादिना संभवति | तेषु सर्वेषु कारणेषु व्यवहारस्य+अनितरसाधारणम्+ स्थानम्+ वरीवर्ति | सः+ एव सर्वप्रथमः+ इति वक्तुम्+ शक्यते | कुतः+ इति चेत् - अनधिगतपदशक्तिकस्य जनस्य "कर्मणि द्वितीया" इति व्याकरणेन "गुणे शुक्लादयः" इति कोशेन, प्रसिद्धार्थपदसान्निध्यरूपेण विवरणेन च असम्भवी व्युत्पत्तिग्रहः | अतः समेषाम्+ प्रथमतः शक्तिग्रहः व्यवहारात्+उपजायते+ इति तस्य सर्वप्रथमत्वम्+ सूपपादम् |
	व्यवहारः+च उत्तमवृद्धवाक्यप्रयोगानन्तरजातप्रवृत्त्यादिरूपः | उत्तमवृद्धोक्तम्+ "गाम्+आनय" इति वाक्यम्+ निशम्य मध्यमवृद्धः गाम्+आनयति | तत्+ दृष्ट्वा व्युत्पत्तित्सुः बालः यथा+अहम्+ संसृष्टार्थज्ञानात् प्रवर्ते तथा अयम्+अपि मध्यमवृद्धः संसृष्टार्थज्ञानात्+एव प्रवर्तेत | तादृशम्+ ज्ञानम्+अस्य वाक्यात्+एव समुत्पन्नम् | तत्+श्रवणात्+पूर्वम्+अप्रवृत्तेः, ततः परम्+एव प्रवृत्तेः | कारणान्तरस्या-
------------------------------
१.पदज्ञानम्+ तु करणम्+ द्वारम्+ तत्र पदार्थधीः |
   शाब्दबोधः फलम्+ तत्र शक्तिधीः सहकारिणी || [कारि.८१]

268.
नुपलम्भात् इति चिन्तयति | पदानाम्+ अवान्तरव्यापारविधया पदार्थोपस्थितिकारणताम्+अवगच्छति | ततः+च अवापोद्वापाभ्याम्+ गवादिपदानाम्+ गवादिरूपे+अर्थे शक्तिम्+ गृण्हाति | अतः+ व्यवहारात् पदेषु+एव संसृष्टार्थज्ञानहेतुत्वस्य अधिगतत्वात् पदानाम्+एव वाक्यार्थज्ञानजनकाश्रयणम्+उपपद्यते, न पदाभिहितानाम्+ पदार्थानाम् | यद्यपि पदार्थज्ञाम्+अन्तरा वाक्यार्थज्ञानम्+ दुर्लभम्+इति पदार्थज्ञानम्+अवश्यम्+अपेक्षितम्+ वाक्यार्थे | तथापि पदार्थज्ञानद्वारा पदम्+एव वाक्यार्थज्ञानकारणम्+इति उचितम्+इति नैयायिकानाम्+ राद्धान्तः |
	न च वाच्यम् अभिहितान्वयवादिनाम्+ भाट्टानाम्+ मते आकृतिः+एव शब्दार्थः | गाम्+आनय इत्यादौ गोत्वकर्मकम्+आनयनम्+इति+एव शाब्दबोधः | गोत्वजात्या च आक्षेपात्+एव व्यक्तिज्ञानम्+उदेति | जातेः+च नित्यत्वात् अतीतानागतपदार्थस्थले+अपि न का+अपि+अनुपपत्तिः वाक्यार्थबोधस्य+इति |
	गवादिपदात् व्यक्तेः+एव बोधस्य+अनुभविकत्वात् | अपरथा गौः+आनीयताम् इति वाक्यश्रवणोत्तरम्+ गवानयनादिषु प्रवृत्तेः+अनुपपत्तेः | किम्+च गोत्वजात्या व्यक्तेः+आक्षेपः यः+ उक्तः सः+ च न सम्भवति | द्विरूपः+ हि+आक्षेपः भवितुम्+अर्हति – अनुमानम्+अर्थापत्तिः+वा | अत्र+उभयम्+अपि न सम्भवति | व्याप्यतावच्छेदकप्रकारेण व्याप्यज्ञानम्+एव व्यापकानुमापकम्+ भवति | गोपदात् स्वरूपते+ एव जात्युपस्थितिः, लाघवात्+यत्र भवद्भिः शक्तिः+अभ्युपगता | तथा च गवादिपदात् स्वरूपतः गोत्वज्ञाने सति+अपि व्याप्यतावच्छेदकगोत्वत्वादिना न+उपस्थितिः+इति व्यक्तेः+अनुमानस्य असम्भवात् | अतः व्यक्तिबोधः+ एव+उचितः |

269.
	अन्यत्+च व्यापारवत् कारणस्य+एव कारणत्वाभ्युपगमात् पदार्थज्ञानस्य अवान्तरव्यापारविरहेण कारणत्वम्+असम्भवीति | पदस्य तु पदार्थज्ञानम्+एव अवान्तरव्यापारः+ इति करणत्वम्+उपपद्यते | यदि फलायोगव्यवच्छिन्नम्+ कारणम्+ करणम्+इति नव्यमतरीत्या वाक्यार्थज्ञानाव्यवहितपूर्ववर्तिनः पदार्थज्ञानस्य करणत्वम्+ साध्यते, तदा+अपि पदस्य+अन्वयानुभवम्+ प्रति कारणत्वम्+अनपलपनीयम्
	तस्मात् पदानि पदार्थस्मृतिद्वारा आकांक्षादिसहकारेण अन्वयबोधम्+ जनयन्ति+इति नैयायिकमतम्+ निष्प्रकम्पम्+ सिध्यति | नैयायिकैः+अपि वृद्धव्यवहारात्+एव व्युत्पत्तिः+बालस्य+इति, शिबिकावाहकवत् पदानि सर्वाणि+अपि अन्वयबोधरूपे कार्ये संहत्य व्याप्रियन्ते+ इति तावत्+अभ्युपगम्यते | किन्तु तेषाम्+ पदानाम्+अन्विते शक्तिः+तु न+अङ्गीक्रियते | परन्तु तत्+तदर्थमात्र एव तेषाम्+ शक्तिः+इति स्वीक्रियते |
	अयम्+एव जातिविशिष्टशक्तिवादः तात्पर्यवादः+ इति+अपि+उच्यते यः+च नैयायिकैः सम्प्रतिपन्नः | अयम्+एव न्यायमञ्जरीकारेण इदम्प्रथमतया तात्पर्यवादः+ इति प्रतिपादितः | समसूचि तेन+एव तत्र तात्पर्यशक्तिः+इति पूर्वोक्तशक्तिविलक्षणा काचित्+अभ्युपेयेति | तथा शक्त्या अन्वितम्+अर्थः पदानि संहत्य सम्पादयन्ति+इति तावत्+इदम्+ कदाचित् अन्विताभिधानमित्यपि नैयायिकैः+उच्यते [१] |
-----------------------------------
१.पदान्यन्वितम्+ प्रत्याययन्ति, न+अन्वितम्+अभिदधति | न+अभिधात्री शक्तिः अन्वितविषया, किन्तु अन्वयव्यतिरेकावगतनिष्कृष्टस्वार्थविषयैव [न्या.म. ३७१]

270.
	४-६-१-१ मुख्यविशेष्यः – पदैः+तावत् वृत्या स्मृतानाम्+ पदार्थानाम्+ संसर्गः+ वाक्यार्थाख्यम्+अवगाह्य व्युत्पद्यमानः विशेषणविशेष्यभावापन्ननानापदार्थविषयकः शाब्दबोधः वाक्यार्थबोधः+ इति+आख्यायते | तत्र कः+ नाम मुख्यविशेष्यः+ इति विचारे नैयायिकाः+ एवम् उपपादयन्ति -
	“पण्डितः+चैत्रः+" इत्यत्र पण्डिताभिन्नः+चैत्रः+ इति बोधः अनुभूयते | न+अत्र धात्वर्थः, अथवा आख्यातार्थः+ वा मुख्यविशेष्यः इति वक्तुम्+ शक्यः | तिङन्तस्य+एव+अभावात् | एवम्+एव भवन्ति बहवः प्रयोगाः+ आख्यातरहिताः [१] | न च - “अस्तिर्भ****वन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः+अपि+अस्ति" इति कात्यायनवचनात् अत्र अस्ति+इति क्रियापदम्+अध्याहार्यम्+इति वाच्यम् | 'त्वम्+ पण्डितः' 'अहम्+ पण्डितः' इत्यादौ प्रथमपुरुषास्तिपदाध्याहारस्य+अयोग्यत्वात् | प्रागुक्तवार्तिककारवचनस्य+अप्रवृत्तेः, क्रियापदाध्याहारविषये प्रमाणाभावात् प्रथमान्तार्थमुख्यविशेष्यकबोधः+ एव अङ्गीकार्यः | अतः+ एव -
	“सः+ याति पुरुषः+तस्य पादयोयोः+अभिवादयः+" इत्यत्र+अपि तत्+शब्दः पूर्ववाक्यार्थबोधे यः प्रधानम्+ - मुख्यविशेष्यः, पुरुषः तम्+एव परामृशति | सः+ च परामर्शः 'पुरुषः प्रयाति' इति बोधे
----------------------------------
१.शशी दिवसः+धूसरः, विगतयौवना कामिनी
   सरः+ विगतवारिजम्+, मुखम्+अनक्षरम्+ वा+आकृतेः |
   प्रभुः+धनपरायणः, सततदुर्गतः+सज्जनः
   नृपाङ्गणगतः खलः मनसि सप्त शल्यानि मे || [शा.त.१७८]

271.
प्रथमान्तार्थस्य मुख्यविशेष्यतायाम्+एव घटते | न+अन्यथा+इति | एवम् प्रथमान्तार्थमुख्यविशेष्यकबोधः यथा 'चैत्रः पचति' इत्यत्र 'पाकानुकूलकृतिमान् चैत्रः' इति+एवम्+ रूपः सर्वानुभवसिद्धः युक्तिसहः इति नैयायिकैः सः+ एव सम्प्रतिपन्नः [१] 
	४-६-२ भाट्टसिद्धान्तः – अतः+ अभिहितान्वयवादिभिः भाट्टैः शाब्दबोधप्रकारः+ एवम् व्युत्पाद्यते | यथा - ज्ञातैः पदैः कृते पदार्थस्मरणे यत् असन्निकृष्टवाक्यार्थज्ञानम्+ जायते तत् शाब्दमिति [२] |
	इदम्+ च शाब्दज्ञानम्+ व्युत्पत्तिमूलकम् | तथा हि - बालः कश्चित् गाम्+आनय इति+उत्तमवृद्धेन+अभिहि सति तत्+श्रुत्वा प्रवृत्तेन मध्यमवृद्धेन गवि आनीते, तस्य बुद्धिपूर्वकत्वात् गवानयानाद्यर्थबुध्यनन्तरम्+एव मध्यमवृद्धस्य प्रवृत्तिः+जातेति अवगच्छन्, तथा विधार्थज्ञानस्य तादृशशब्दानन्तरम्+एव जातत्वात् गाम्+आनय इति+अस्य शब्दस्य गवा+आनयनम्+अर्थः+ इति जानाति | तदा गवानयनरूपस्य पिण्डितस्य+एव+अर्थस्य बोधकतया 'गाम्+आनय' इति शब्दः ज्ञातः | तदनन्तरम्+ 'गाम्+ बधानः+ अश्वम्+आनय' इत्यादिप्रयोगे, पदान्तरयोगत्यागरूपावापोद्वापाभ्याम्+ गोपदम्+ सास्नादिमतः वाचकम् | आनयनपदं च आनयनक्रियाबोधकम्+इति विविच्य पदार्थान् गृण्हाति |
---------------------------------
१.दृश्यताम्+ श्रीरामानुजताताचार्यः, एन्.एस्., “वचननिर्णयः", विमर्शः, Vol. I, K.S.V. Tirupati, 1972. pp.21-26.
२.तत्र तावत् पदैः+ज्ञातैः पदार्थस्मरणे कृते |
   असन्निकृष्टवाक्यार्थज्ञानम्+ शाब्दम्+इतीर्यते || [मा.मे.९२]

272.
एवम् जाते च पदार्थज्ञाने, ततः परम्+ जायमानम्+ एकविशिष्टार्थज्ञानरूपम्+ वाक्यार्थज्ञानम्+ लक्षणया भवति+इति भाट्टनयः [१] |
	लक्षणा हि वाच्यार्थानुपपत्त्या संभवति | अत्र गवादिपदैः स्मर्यमाणाः गवादिपदार्थाः परस्परान्वयमन्तरा सामान्यरूपा एव यदि वर्तन्ते तर्हि व्युत्पत्तिसमकालगृहीतम्+एकविशिष्टार्थबोधतात्पर्यम्+ भज्येत+इति सामान्यरूपस्य वाच्यार्थस्य अनुपपद्यमानतया, परस्परान्वयरूपविशेषः+ एव तेषाम्+ पर्यवसानम् | तथा च गौः+आनीयमान+एव, आनयनम्+अपि गोसम्बद्धम्+इति परस्परान्वयलाभेन गवानयनरूपवाक्यार्थस्य सिद्धिः | अतः पदाभिहिताः पदार्थाः+ एव परस्परम्+अन्वयम्+ प्राप्नुवन्ति+इति अभिहितान्वयवादः भाट्टानाम् [२] | यथोक्तम्+ वार्तिककारैः -
	“पश्यतः श्वेतम्+आरूपम्+ हेषाशब्दम्+ च श्रृण्वतः |
	 खुरविक्षेपशब्दम्+ च श्वेतः+अश्वः+ धावति+इति धीः ||
	 दृष्टा वाक्यविनिर्मुक्ता न पदार्थेः+विना क्वचित् |”
इति | येन वा जनेन अज्ञाताश्रयम्+ श्वैत्यम्+ ज्ञातम्+, हेषाशब्देन अज्ञातरूपः हयः अनुमितः खुरविक्षेपशब्देन अज्ञातकर्तुकम्+ धावनम्+अनुमितम्+, तस्य 'श्वेतः+अश्वः+ धावति' इति वाक्यार्थज्ञानम्+उदेति | तत्र कस्यचन पदस्य+अभावात् उपस्थितैः पदार्थैः+एव अन्वयबोधः
-----------------------------------
१.वयम्+ तु पदार्थाः लक्षणया+एव वाक्यार्थः+ बोधयन्ति+इति ब्रूमः | [मा.मे.९४]
   वाक्यार्थे लक्षणा+इति सिद्धान्तः [भा.चि.६१]
२.तेन+अत्र पदावगताः पुनः पदार्थाः+ मिथः+अन्वयः+ यान्ति |
    इति+एवम्+अभिहितान्वयसिद्धान्तः+ दर्शितः+अस्मत्+आदीनाम् || [भा.मे.९५]

273.
भवति+इति अकामेन+अपि+अस्थेयम् | अत्र कारिकायाम्+ श्वेतिमारूपम्+इति पाठः न+अतीव समीचीनः | आरूपम्+ अव्यक्तरूपम्+ अव्यक्ताश्रयम्+इति भावः | अन्यैः+च श्वेतम्+ आ – ईषत् पश्यतः इति, आ – ईषत् श्वेतम्+ पश्यतः इति च द्विधा व्याख्यातम् (शा.त.८) |
	एवम् शास्त्रदीपिकायाम्+ पार्थसारथिमिश्रः पदार्थः पदाभिहितैः+एव वाक्यार्थः लक्षणायाः+ प्रतिपाद्यते+ इति व्यवारीत् | गाम्+आनय+इत्यत्र आनयनसामान्यम्+अभिधाय आनयतिः तत्+ व्यक्तिम्+ पश्चात् लक्षयति | स्वार्थद्वारा गोपदम्+अपि गोकर्मकत्वरूपेण तत्सम्बन्धितया आनयनम्+एव लक्षणया बोधयति | अतः लक्षणया+एव वाक्यार्थनिर्वाहः भाट्टसिद्धान्ते [१] |
	एतेषाम्+ मते पदार्थाः वाक्यार्थज्ञानहेतवः | न तु पदानि | आसत्ति योग्यता – आकांक्षादीनाम्+ सहकारित्वम् | असति बाधके कार्यस्य – सहकारिणः+च प्रत्यासन्नम्+ कारणम्+इति अन्वयव्यतिरेक-
---------------------------------
१.तस्मात् पदाभिहितैः पदार्थैः लक्षणया वाक्यार्थः प्रतिपाद्यते | तत्र गाम्+आनय+इति+आनयति आनयनसामान्यमभिधाय तद्व्यक्तिम्+ लक्षयति | गोपदम्+अपि स्वार्थद्वारेण आनयनम्+एव गोकर्मकत्वकारेण तत्सम्बन्धिस्वरूपेण लक्षणया प्रतिपादयति | एवम् यत्र यत्र वाक्ये यः+ यः+ अर्थः विशेष्यत्वेन विवक्षितः तम्+एव स्वपदेन समानवाचिना लक्षितम्+ सन्तम्+इतराणि पदानि स्वार्थाभिधानद्वारेण तत्सम्बन्धिरूपेण लक्षयन्ति [शा.दी.१५६]
cf. PMS. 134 : Thus in every sentence, each of the component words directly denotes its own meaning in the general form and indirectly indicates it as related to the meaning of the other words. (This is what is called the Abhihitanvayavada the theory of the verbal expression of connection between what is denoted).

274.
बलात् निश्चीयते | अत्र पदार्थोपस्थितेः अन्तरङ्गत्वात् सा+एव वाक्यार्थज्ञाने कारणम्+इति भाट्टनयः [१] |
	गागाभट्टः+तु भाट्टचिन्तामणौ विशिष्टवैशिष्ट्यरूपः वाक्यार्थः चतुर्धा निरूपयति | यथा -
	क) विशिष्टस्य वैशिष्ट्यरूपम् |
	ख) विशेष्ये विशेष्णम्+, तत्र च विशेषणान्तरम् |
	      यथा - 'नीलदण्डवान् पुरुषः+' इति |
	ग) एकविशिष्टे अपरवैशिष्ट्यम् |
	     यथा - 'दण्डी देवदत्तः कुण्डलीति' |
	घ) एकत्र द्वयम् |
	    यथा - 'दण्डी, कुण्डली, देवदत्तः+' [२] इति | (भा.चि.६०) इति | चतुर्विधे+अपि उपरितेन वाक्यार्थे वाक्यस्य लक्षणा+इति भाट्टनयः [३] |
-------------------------------
१.व्यतिषंङ्गः+ हि वाक्यार्थः सः+ पदार्थेषु+अवस्थितः |
   आकांक्षादित्रयम्+अपि पदार्थेषु+एव वर्तते ||
   अतः+अन्तरङ्गतायुक्तेः पदार्थाः+ एव कारणम् |
   यत्+अज्ञातपदार्थः+अयम्+ विज्ञातपदमात्रकः ||
   पदोपजनितस्वार्थस्मृत्यनन्तरम्+एव तु |
   अधिगच्छति वाक्यार्थ सः+ एव पुनः+इत्युत || [त.बि.११२]
२.भावना+एव हि वाक्यार्थः स्वकारकविशेषिता |
    विधित्वम्+ श्रौतम्+अर्थः+ वा भावनाकारकाश्रयम् | [त.वा.४४५]
३.वाक्यस्य वाक्यार्थे लक्षणा | न च शक्याभावात् कथम्+ लक्षणा+इति वाच्यम् | बोध्यसम्बन्धस्य+एव लक्षणात्वात् | घटम्+आनय+इत्यादि वाक्ये घटानयनसामान्यबोधेः+अपि तद्विशेषबोधस्य लक्षणाम्+ विनानुपपत्तेः | न हि घटानयनसामान्यम्+ वाक्यार्थः, ज्ञानेच्छाप्रवृत्तीनाम्+ समानप्रकारकत्वसमानविशेष्यकत्वेन हेतुहेतुमद्भावात् विशेषविषयकेच्छाप्रवृत्त्यनुपपत्तेः | अतः तद्विशेषरूपवाक्यार्थस्य लाक्षणिकत्वम्+ युक्तम्+इति | [भा.चि.६३]

275.
	४-६-२-१ मुख्यविशेष्यः – भाट्टानाम्+ मते शाब्दबोधे मुख्यविशेष्यतया आख्यातार्थः भासते | तथा हि - यथा "घटम्+आनय+"इत्यत्र घटकर्मकानयनानुकूला चैत्रसमवेता कृतिः+इति | “प्रकृतिप्रत्ययौ सहार्थः+ ब्रूतः, तयोः+तु प्रत्ययः प्राधान्येन" इति व्युत्पत्तिबलात् तिङन्तघटकधातोः+अर्थस्य आख्यातार्थः+ एव विशेष्यः भवितुम्+अर्हति | सत्सु+अपि काल – संख्या - कृत्यपरपर्यायभावना - कर्तृत्वादिषु बहुषु+अर्थेषु भावना+एव विशेष्यः इति | तत्र+एव आख्यातार्थकालादिकम्+ विशेषणतया अन्वेति भावप्रधानम्+आख्यातम् इति स्मृतेः | अतः मीमांसकमते आख्यातार्थभावनामुख्यविशेष्यकबोधः+ एव युक्तिसहः इति सः+ उपात्तः | विस्तरभिया न+अत्र विपुलः विचारः व्यवधायीति विरम्यते |
	४-६-३ प्राभाकरसिद्धान्तः – प्राभाकराणाम्+ तु अन्विताभिधानिवादिनः+ इति महती प्रसिद्धिः | किम्+ नाम अन्विताभिधानम्? उच्यते - लोके हि दीपः+ इव व्युत्पत्तिनिरपेक्षः शब्दः अर्थान्+अवबोधयितुम्+ न शक्नोति | वृद्धव्यवहारवशात्+उपजायते च व्युत्पत्तिः | संसृष्टार्थविवक्षया+एव वृद्धैः वाक्यप्रयोगः क्रियते | श्रोत्रृजनः+अपि संसृष्टम्+एव+अर्थम्+अवबुध्यते | पदसमूहः+ एव वाक्यम् | न ततः+ भिन्नम्+ किम्+अपि | गुणभूतान्+एकपदार्थविशिष्टः पदार्थः+ एव वाक्यार्थः+ इतु+अभिधीयते | यथा - शिबिकोद्यमनव्यापृताः चत्वारः

276.
षड्वा जनाः ताम्+उद्यच्छन्ति तथा+एव वाक्यघटकानि सर्वाणि+अपि पदानि वाक्यार्थम्+अवबोधयन्ति | पदानाम्+ च अर्थान्तरान्वितस्वार्थे शक्तिः+इति+उच्यते |
	व्युत्पत्तिज्ञानम्+ प्रथमम्+एवम्+उत्पद्यते [१] – उत्तमवृद्धः 'गाम्+आनय' इति वाक्यम्+ प्रयुङ्क्ते | मध्यमवृद्धः तदनन्तरम्+ गवानयने प्रवर्तते | तटस्थस्य जनस्य तदा मनसि एवम् मनीषा भवति यत् - मध्यमवृद्धस्य प्रवृत्तिः ज्ञानजन्या, प्रवृत्तित्वात्, मदीयप्रवृत्तिवत् इति | तादृशप्रवृत्तिजनकम्+ ज्ञानम्+ गाम्+आनय इति उत्तमपुरुषवाक्यजन्यम्+, तदनन्तरम्+ प्रवृत्तेः+उपजातत्वात् | एवम्+एव असकृत् प्रयोगदर्शनेन मध्यस्थस्य जनस्य गाम्+आनय इति वाक्यस्य गोकर्मकानयनरूपे वाक्यार्थे व्युत्पत्तिः संमुग्धा बोभवीति | पश्चात् अश्वम्+आनय+इति प्रयोगे श्रुते, जातायाम्+ च अश्वम्+आनयनप्रवृत्तौ अश्वपदावापे तदर्थान्वयात्, गोपदोद्वापे च तदर्थानन्वयात् अश्वपदस्य+अर्थान्तरान्विते हयरूपे+अर्थे गोपदस्य अर्थान्तरान्विते सास्नादिमत्+अर्थे च प्रत्येकम्+ मध्यस्थस्य शक्तिग्रहः+ उत्पद्यते | एवम् शक्तिग्राहकप्रमाणानाम्+ धुरि कीर्तनीयेन व्यवहारेण पदानाम्+ इतरान्विते+अर्थे शक्तिग्रहः सञ्जायते | अस्याः इतरान्वितार्थानुभजनकत्वरूपतया इयम्+आनुमानिकी शक्तिः+इति+अभिधीयते [२] |
----------------------------------------
१.उपलक्षणश्रयणेन+अपि सम्बन्धबोधः, सौकर्यादाकांक्षितेन योग्येन सन्निहितेन च+अन्वितम्+ स्वार्थम्+ पदम्+ वक्तीति व्युत्पत्तिः+आश्रियते | [प्र.प.३८४]
२.See BHATTACHARYA, Gopikamohana, “Import of Sentence (Anvitabhidhanavada)”, OH (1) 1953. 77-84.

277.
	न च मध्यस्थः पुरुषः अर्थान्तरान्वितार्थज्ञानम्+ पदप्रयोज्यम्+अवबुध्यते+ इति पदाभिहितानाम्+ पदार्थानाम्+एव अन्वयबोधशक्तिः अङ्गीकार्यम्+इति वाच्यम् | प्रथमभावीनि पदानि परित्यज्य पदार्थेषु वाक्यार्थबोधनशक्तिस्वीकारस्य असमञ्जसत्वात् | किम्+च पदार्थाः+ एव वाक्यार्थम्+अनुभावयन्ति+इति वदताम्+अपि पदानाम्+अभिधानशक्तौ न का+अपि विप्रतिपत्तिः | अन्विताभिधानवादिभिः तस्याः शक्तेः अन्वयपर्यन्तता कल्प्यते | वाक्यार्थावबोधनशक्तिस्वीकारे पुनः शक्तिः+एव  कल्पनीय+इति | एवम् च धर्मिकल्पनातः+ धर्मकल्पनायाः लघीयस्त्वात् पदार्थेषु तादृशशक्तिकल्पनापेक्षया सिद्धायाः पदनिष्ठायाः अभिधानशक्तेः अन्वयपर्यन्तता कल्पने+ एव लाघवम्+इति तत्कल्पनम् |
यः+च तावत् -
	पदम्+अभ्यधिकाभावात् स्मारकात्+न विशिष्यते |
	भावनावचनः+तावत् ताम्+ स्मारयति लोकवत् ||
इत्यादिकुमारिलभट्टवचनानुरोधम्+ पदानाम्+ पदार्थस्मारकत्वम्+एव अभिधायकत्वम्+इति ब्रूते – तदा+अपि पदानाम्+ अन्वितार्थबोधनशक्तिः अवश्यम्+अभ्युपगन्तव्या [१] | वाक्यार्थज्ञाने वाक्यस्य तात्पर्यम्+आवश्यकम् | नोचेत् वाक्यार्थस्य शाब्दत्वम्+एव न+एव भवितुम्+अर्हति | अतः+ एव+उक्तम्+ शालिकानाथेन प्रकरणपञ्चिकायाम् [२] यथा -
---------------------------------------
१.प्राथम्यात्+अभिधातृत्वात् तात्पर्योपगमात्+अपि |
   पदानाम्+एव सा शक्तिः वरम्+अभ्युपगम्यताम् || [प्र.प.४००]
२.See PMS P.137.

278.
	पदजातम्+ श्रुतम्+ सर्वम्+ स्मारितानन्वितार्थकम् |
	न्यायसम्पादितव्यक्ति पश्चात् वाक्यार्थबोधकम् || (प्र.प.४०२) इति |
	न च अन्विताभिधाने शक्तित्रयम्+ कल्पनीयम् | तथा हि - प्रथमा पदानाम्+ स्वार्थस्मारकशक्तिः, द्वितीया च तेषाम्+ अन्वितानुभवजननशक्तिः, तृतीया च एकस्मृत्यारूढानाम्+ तावत् सर्वेषाम्+ पदानाम्+अन्वितानुभवजनकतया अन्विताभिधानशक्ति [१] तावत्पदविषयकस्मरणे तत्+अयुक्तम्+इति वाच्यम् | नहि नाम+इदम्+ शक्यम्+ वक्तुम्+ यत्+एकस्मात्+एव पदात् शाब्दबोधः सम्भवति+इति | अभिहितान्वयवादिभाट्टपक्षे+अपि यावत्+च+अर्थान्तरम्+ पदान्तरेण+उपस्थाप्यते तावत्+न+अन्वयानुगमः+ उपगतः | तैः+अपि एकस्मृत्यारूढेभ्यः पदाभिहितेभ्यः पदार्थेभ्यः वाक्यार्थबोधः अभ्युपगन्तव्यः+ इति शक्तिपञ्चककल्पनम् | यथा - (क) स्वार्थाभिधानशक्तिः (ख) स्वार्थस्मरणशक्तिः (ग) पदार्थगतवाक्यार्थावगमशक्त्याधानशक्तिः (घ) पदार्थे वाक्यार्थावगमशक्तिः (ङ) एकस्मृत्यारूढपदार्थानाम्+ अन्वयबोधकतया तावत्पदार्थविषयकस्मरणे पदार्थगतवाक्यार्थावगमशक्त्याधानशक्तिः+इति पञ्च शक्तयः कल्प्याः |
	अन्विताभिधानवादिभिः+तु शक्तित्रयम्+एव पूर्वोक्तम्+ कल्प्यम्+इति लाघवम्+ तत्+मते दरीदृश्यते | एवम् च पदानाम्+अन्वितार्थे शक्तिः+अङ्गीकार्या | अन्वये शक्तिः+यदि न+अङ्गीक्रियते तर्हि अन्वय-
---------------------------------------
१.स्मृतिसन्निहितैः+एवम्+अर्थैः+अन्वितम्+आत्मनः |
    अर्थम्+आह पदम्+ सर्वम्+इति न+अन्योन्यसंश्रयः || [प्र.प.४०६]

279.
विशेषजिज्ञासा कथम्+ नाम घटेत? सामान्यज्ञानरूपस्य कारणस्य+अभावात् इति अन्विताभिधानवादिनाम्+ प्राभाकराणाम्+ राद्धान्तः | अयम्+अत्र संग्रहः -
	“यद्यदाकांक्षितम्+ योग्यम्+ सन्निधानम्+ प्रपद्यते |
	 तेन तेन+अन्वितः स्वार्थः पदैः+एव+अवगम्यते ||” (प्र.प.३८४) इति |
	४-६-४ समीक्षणम् - शाब्दबोधः वाक्यार्थबोधः अन्वयबोधः इति+अनर्थान्तरम् | त्रिषु+अपि प्रस्थानेषु पदानि+इमानि समानः+ एव+अर्थे प्रयुक्तानि | परंतु तत्स्वरूपम्+ तु प्रतिमतम्+ भिन्नभिन्नम्+ दरीदृश्यते | शाब्दबोधनिरूपणावसरे अभिहितान्वयवादः भाट्टैः अन्विताभिधानवादः प्राभाकरः+ इति, भङ्ग्यन्तरेण सः+ एव नैयायिकैः+च प्रत्यपादि | नैयायिकाङ्गीकृतस्य+अस्य जातिविशिष्टशक्तिवादः तात्पर्यशक्तिवादः इति+अपि नामान्तरम् |
	नैयायिकमते च पदानि+एव पदार्थस्मृतिद्वारा अन्वयबोधम्+उपजनयन्ति | शिबिकावाहकपुरुषवत् पदानि सर्वाणि+अपि अन्वयबोधे संहत्य व्याप्रियन्ते | तत्+तदर्थमात्रे तेषाम्+ शक्तिः मते+अस्मिन् अङ्गीक्रियते |
	भाट्टमते लाक्षणिकः+ हि वाक्यार्थः+ इति व्यवस्थापयन्तः वार्तिककाराः, तदनन्तरकालिकाः+च - “पदानि स्वम्+ स्वम्+अर्थम्+ अभिसन्धाय निवृत्तव्यापाराणि, अथ+इदानीम्+ पदार्थाः+ अवगताः+सन्तः वाक्यार्थम्+अवगमयन्ति" (शा.भा.१-१-२५) इति भाष्यकार-

280.
वचनानुरोधम्+ वाक्यघटकपदेभ्यः अभिहितैः पदार्थैः आकांक्षादिसहकारशालिभिः जायते वाक्यार्थबोधः | न+एव पदम्+ वाक्यार्थबोधे कारणम् | अभिहितेन पदार्थेन करणेन अन्वयः संसर्गबोधः अभिहितान्वयः+ इति प्रतिपादयन्ति |
	प्राभाकरमते तु शक्तिग्राहकप्रमाणमूर्धन्येन व्यवहाराख्येन पदानाम्+इतरान्विते+अर्थे शक्तिः, इतरान्वितार्थानुभवजनकत्वरूपा भवति+इति अन्विताभिधानवादः |
	शाब्दबोधविषये नैयायिकमतम्+ भाट्टैः सर्वांशेन परित्यक्तम् | यतः+ते अभिहितान्वयवादिनः शाब्दबोधे पदार्थानाम्+ कारणत्वम्+अभ्युपन्ति | प्राभाकरैः तावत् एकदेशेन नैयायिकमतम्+अनुसृतम् | पदानाम्+अन्वयबोधे कारणत्वम्+, पदजन्यपदार्थस्मरणाङ्गीकारः+च+इति उभयम्+ नैयायिकवत्+एव प्राभाकरैः+अन्विताभिधानवादिभिः+अभ्युपागामि | किन्तु पदानाम्+ अन्विते शक्तिम्+अङ्गीकुर्वन्ति प्राभाकराः, तत्+तदर्थमात्रे शक्तिम्+ऊरीकुर्वन्ति नैयायिकाः+ इति तावत्+ भेदः |
	उक्तपूर्वेषु त्रिषु+अपि मतेषु नैयायिकमतम्+एव साधीयः | तथा हि - अभिहितान्वयवादे हि पदार्थानाम्+एव शाब्दबोधे कारणत्वम्+उपगम्यते, न पदानाम् | तथा सति मानसोपनीतभानात्मकपदार्थज्ञाने+अपि शाब्दयामि इति अनुव्यवसायापत्तेः | पदहेतुता यदि स्वीकृता तर्हि मानसोपनीतभानस्थले तथाविधः+अनुव्यवसायः भवितुम्+अर्हत्यापत्तिविषयः |

281.
	न च वाच्यम्, पदार्थकरणताम्+अन्तरा कवेः काव्यकरणप्रयोजकम्+ संसर्गज्ञानम्+ कथम्+ नाम भवेत्? शब्दस्य+अभावात्, तथा+एव पूर्वोक्ता - “श्वेतः+अश्वः+ धावति" इति बुद्धिः+च कथम्+उपपद्येत+इति, उत्प्रेक्षासहकृतम्+ मनः+ एव चिन्तोपनीतपदार्थज्ञानावान्तरव्यापारद्वारा काव्यकरणप्रयोजकम्+ पदार्थसंसर्गज्ञानम्+उपजनयति | मानसे तस्मिन् ज्ञाने मनसा एव करणता न पदार्थस्य इति+अङ्गीकारात् |
	एवम्+च पदज्ञानमन्तरा जायमाना "श्वेतः+अश्वः+ धावति+इति" बुद्धिः न शाब्दरूपा | पदार्थसंसर्गज्ञानमात्रस्य वाक्यार्थबुद्धित्वान्+अभ्युपगमात् | पदार्थापेक्षया पदानाम्+एव प्रथमम्+उपस्थितत्वात् | प्रथमातिक्रमणे कारणाभावात् | अतः भाट्टाभ्युपगतः अभिहितान्वयवादः न+उपादेयः |
	तथा च यत्+उक्तम्+ – वाच्यार्थः+ लाक्षणिकः, पदबोध्यपदार्थेन बोध्यत्वात्, तीरवत् इति वाक्यघटकानाम्+ सर्वेषाम्+अपि पदानाम्+ वाक्यार्थे लाक्षणिकत्वम्+इति तत्+अपि न विचारसहम् | शक्तेः मीमांसकमते अन्वयानुभवजननसामर्थ्यरूपतया यदि तत्सामर्थ्यम्+ लाक्षणिकस्य+अपि+उच्यते लाक्षणिकम्+अपि तदा शक्तिमत्+इति मुख्यजघन्यविभागः न+एव घटते+ इति लिङ्गाधिकरणविरोधः | तथा+एव मुख्यसम्भवे लक्षणा अनुपादेयेति सर्वतन्त्रसिद्धान्तविरोधः+च | अतः+च न+अभिहितान्वयवादः+ उपादेयः+ इति भावः |
	एवम्+एव प्राभाकराभ्युपगतः अन्विताभिधानवादः+च न साधीयान् | तथा हि - व्यवहारेण इतरान्वितज्ञानोपस्थितिदशायाम्+ तत्+तदर्थज्ञानरूपस्य विशेष्यस्य+अपि अवश्यम्+उपस्थितेः |

282.
नहि नाम कुत्र+अपि विशेष्यम्+अविषयीकृत्य+एव विशिष्टा बुद्धिः+उत्पत्तुम्+अर्हति |                                    एवम्+च+उपस्थिततत्तदर्शज्ञाने+ एव पदस्य कारणत्वम्+ निश्चिनोति व्युत्पित्सुः | शक्तिम्+ च लाघवात् तत्+तदर्थः+ एव गृण्हाति | गौरवात् न+अन्वयांशेः+अपि | अतः न+अन्वितविषयकः शक्तिग्रहः अङ्गीकर्तुम्+उचितः |
	ननु अन्वयः पदशक्यः, वृत्यन्तरम्+ विना पदप्रतिपाद्यत्वात् इति+अनुमानेन अन्वयांशे गौण्याः, लक्षणायाः+च वृत्तेः+अप्रवृत्तेः शक्तिः+एव कल्प्यताम्+इति चेत् – मा+एवम् | अवश्यकल्पनीयकारणभावेन आकांक्षाज्ञानेन+एव+अन्वयबोधोत्पत्तेः न+अन्वये वृत्तिः कल्पनीया | अतः अन्विताभिधानवादः+अपि न सुधीभिः उपादेयः+ इति |
	किम्+च अन्विताभिधानवादिनाम्+ प्राभाकराणाम्+, नैयायिकानाम्+ च न+अस्ति साम्यम्+इति+अपि वक्तुम्+ शक्यते | न केवलम्+ तयोः+मध्ये पदानाम्+ शब्दान्वयानुभवकारणतास्वीकारेण सान्निहित्यम्+, किन्तु पदजन्यपदार्थस्मरणाङ्गीकारेण+अपि | अन्विते शक्तिः+इति वदताम्+ तेषाम्+ अन्वये+अपि शक्तिः पदानाम्+अस्ति+एव | सा च तैः+आनुभाविकी शक्तिः+इति+उक्ता | न स्मारकी शक्तिः | पदैः इतरान्वितार्थविषयकशाब्दानुभवः+ उपजायते | स्वार्थजातिस्मारकाणि च पदानि | व्यक्तिम्+अन्तरा केवलायाः+ जातेः भानम्+ न+उपपद्यते+ इति पदजन्यम्+ जातिस्मरणम्+ व्यक्तिविषयकम्+अपि+इति वक्तव्यम् | एवम्+च शाब्दबोधः+अपि व्यक्तिविषयकः | इयम्+ च व्यक्तिविषयता पदशक्तिप्रयोज्या भवति न वा+इति तावत्+अन्यत्+एतत् |

283.
	अभिहितान्वयवादिनः भाट्टः+तु प्रथमम्+ पदात् जातिविषयकः निर्विकल्पकः शाब्दबोधः, ततः परम्+ वाक्यार्थबोधः, ततः+च+आक्षेपात् व्यक्तिविषयकबोधः+च भवति+इति कथयन्ति | नैयायिकैः जातिविशिष्टशक्तिवादिभिः पदेन जातिविशिष्टशक्तिस्मरणम्+अभ्युपागामीति तावत्परस्परम्+ भेदः प्रस्थानानाम् |
	नैयायिकमते तु जातिविशिष्टशक्तिवादः अभ्युपेयते+ इति शाब्दतरङ्गिण्याम्+ श्रीसुब्रह्मण्यशास्त्रिमहोदयैः+उदीरितम् [१] | मते+अस्मिन् पूर्वोक्तरीत्या न+एते दोषाः सम्भवन्ति+इति जातिविशिष्टशक्तिवादः तात्पर्यशक्तिवादापरपर्यायः अन्विताभिधानवादः+ इति+अपि कथ्यमानः सम्प्रतिपन्नः [२] |
	यथा+अभ्यधायि जयन्तभट्टेन [३] - “संहत्यकारिता+अपि+अस्ति न च+अन्विताभिधानम् | अन्वितार्थः+ पदानि संहत्य सम्पादयन्ति | न तु+अन्वितम्+अभिदधति | -----इयम्+ वाचोयुक्तिः-----पदान्यन्वितम्+ प्रत्याययन्ति | न+अन्वितम्+अभिदधति | न+अभिधात्री शक्तिः+अन्वितविषया, किन्तु+अन्वयव्यतिरेकावगतनिष्कृष्टस्वार्थविषयैव | तात्प-
------------------------------------
१.वयम्+ तु जातिविशिष्टशक्तिवादिनः पदेन जातिविशिष्टव्यक्तिस्मरणम्+अङ्गीकुर्मः [शा.त.६१]
२.अभिधात्री मता शक्तिः पदानाम्+ स्वार्थनिष्ठता |
    तेषाम्+ तात्पर्यशक्तिः+तु संसर्गावगमावधिः || [न्या.म.३७२]
३.सा+इयम्+ व्युत्पत्तिमूला पदविसरसमुद्भिद्यमानाङ्कुरश्रीः
   संस्कारोदारपत्रा कुसुमचयवती प्रोल्लसद्भिः पदार्थेः |
   प्रज्ञावल्ली विशाला फलति फलम्+इदम्+ स्वादुः वाक्यार्थतत्वैः
   तैः+आकांक्ष्यम्+ लसद्भिः हृदयम्+उपगते यान्ति यस्मिन् पुमांसः || [न्या.म.३७२]

284.
र्यशक्तिः+तु तेषाम्+ अन्वितावगमपर्यन्ता सह व्यापारात्" (न्या.म.३७१) इति | ऐदम्प्राथम्येन तात्पर्यस्य+अस्य प्रत्येकवृत्तित्वम्+ जयन्तभट्टेन प्रत्यपादीति प्राचार्यैः श्रीकुंजुण्णिराजमहोदयैः+अभ्यधायि [१] |
	अत्र सूक्ष्मेक्षणिकया विचारे क्रियमाणे च+इदम्+ प्रतिभाति यत् - नैयायिकाभ्युपगतस्य पक्षस्य न+अन्विताभिधानवादः+ इति व्यवहारः घटते+ इति | यतः+अत्र अन्वयप्रतिपत्तिः+एव भवति न तु+अन्विताभिधानम्+अथवा अन्वयाभिधानम् | अमुम्+एव+अभिप्रायम्+ आस्माकीनम्+ उपोद्वलयति जयन्तभट्टस्य+अपि वचनम् | यथा -
	तेन+अन्विताभिधानम्+ हि न+अस्माभिः+इह मृष्यते |
	अन्वितप्रतिपत्तिः+तु बाढम्+अभ्युपगम्यते || (न्या.म.३७२) इति |
	इदम्+अपि+अत्र+अस्माभिः+अवधेयम्+ यत् - आनन्दवर्धनेन (८५५-८८३ क्रि.प.) तात्पर्यवादः खण्डितः | प्राध्यापकैः श्रीराघवन्महोदयैः+उक्तरीत्या श्रृङ्गारप्रकाशे भोजेन (१०१८-५६ क्रि.प.) आनन्दवर्धनम्+ तात्पर्यवादिनः+च+अनुसरता तात्पर्यः+ द्विधा विभक्तम् - अभिधीयमान – प्रतीयमान – ध्वनिरूपभेदेन [२] | भोजः तात्पर्यस्य ध्वनेः+च न भेदः+ इति+अपि प्रत्यपीपदत् [३] |
--------------------------------
१.See Indian Theories of Meaning, P.221.
२.Srngaraprakasa (=S.P.) P.152.
३.तात्पर्यम्+एव वचसि ध्वनिः+एव काव्ये
    सौभाग्यम्+एव गुणसम्पदि वल्लभस्य |
    लावण्यम्+एव वपुषि स्वदते+अङ्गनायाः
    श्रृङ्गारः+ एव हृदि मानवतः+ जनस्य || Ibid, pp.61-68

285.
४-६-४-१ मुख्यविशेष्यः - प्रथमान्तार्थः मुख्यविशेष्यः+ इति नैयायिकानाम्+ आख्यातार्थभावना मुख्यविशेष्यः+ इति मीमांसकानाम्+ च पक्षः | तत्र नैयायिकपक्षे युक्तयः प्रागेव दर्शिताः | तैः+उक्तः प्रथमान्तार्थमुख्यविशेष्यकबोधः बहुजनानुभवसाक्षिकम्+ इति सः+ एव समीचीनः पन्थाः+ इति विभाव्यते |
	तथा हि - आलङ्कारिकाः प्रायशः प्रथमान्तार्थमुख्यविशेष्यकबोधम्+एव+अङ्गीकुर्वन्ति | बोधाभिनिवेशविरहिणः वेदान्तिनः+अपि बोधवर्णनावसरे प्रथमान्तार्थः+ एव मुख्यविशेष्यतया प्रत्यपीपदत् (शा.त.१८४) | किम्+च - “वाक्यैः आख्यातम्+ प्रधानम्, तदर्थत्वात्, गुणभूतम्+ नाम | तदर्थस्य भावनिष्पत्तौ+अङ्गत्वात् | एवम् तावत्+ वाक्ये आख्यातम्+ प्रधानम् |” (शा.त.१८५)
इति भाष्यवचनानि+अपि आख्यातार्थनिष्पत्तये कारकाणाम्+अपेक्षितत्वरूपम्+आख्यातार्थप्राधान्यम्+ अवगमयन्ति | तस्य प्राधान्यम्+ विधेयत्वमूलकम्+अपि भवेत् | चैत्रः पचति इति वाक्यजन्यबोधे पाकानुकूलकृतेः आख्यातार्थस्य विधेयत्वात् | अतः न+आख्यातार्थविशेष्यकत्वम्+ मीमांसकोपपादितम्+ समीचीनम्+इति प्रथमान्तार्थमुख्यविशेष्यकबोधः+ एव साधीयानिनि निरवद्यम् ||

286.
पञ्चमाध्यायः

	५ अर्थापत्त्यधिकारः
	५-१ अर्थापत्तिलक्षणम्
	५-१-१ भाट्टसिद्धान्तः – अर्थापत्तिः+अपि पञ्चमम्+ प्रमाणम् | अभाषि च तत्स्वरूपम्+एवम्+ भाष्यकारेण शबरस्वामिना | यथा - “अर्थापत्तिः+अपि दृष्टः श्रुतः+ वा+अर्थः+अन्यथा न+उपपद्यते इत्यर्थकल्पना | यथा - जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्य+अदृष्टस्य कल्पना" (शा.भा.११०) इति | अन्यथानुपपत्तिम्+ प्रमाणान्तरेण प्रमितस्य+अर्थविशेषस्य अर्थान्तरेण विना जायमानाम्+अनुपपत्तिम्+ विभाव्य तदुपपत्त्यर्थम्+ कस्यचन+अर्थस्य कल्पनम्+ अर्थापत्तिः+इति फलितम् [१] | (श्लो.वा.१-२) | अत्र प्रमाणद्वयविरोधः अनुपपत्तिः [२] | यथा - साधारणप्रमाणेन गणितागमादिना देवदत्तस्य जीवने गृहे बहिः+वा निश्चेति सति, गृहे असतः तस्य जीवतः बहिर्भावकल्पनम्+ विना न+उपपद्यते जीवनम्+इति, जीवनम्+ बहिर्भावम्+ कल्पयति+इति सा अर्थापत्तिः [३] |
--------------------------------
१.प्रमितस्य+अर्थस्य अर्थान्तरेण विना+अनुपपत्तिम्+आलोच्य तदुपपत्तये या अर्थान्तरकल्पना सा अर्थापत्तिः | [शा.दी.७६]
	अन्यथानुपपत्त्या यत्+उपपादककल्पनम् |
	तदर्थापत्तिः+इति+एवम्+ लक्षणम्+ भाष्यभाषितम् || [मा.मे.११८]
२.cf. I.T.K., P.254 : So, the meaning of Sabara's statement would be that when a fact known cannot be explained except by assumption of some other fact, not in evidence, it is called presumption.
३.प्रमाणषट्कविज्ञातः+ यत्र+अर्थः+ न+अन्यथा भवेत् |
    अदृष्टम्+ कल्पयेत्+अन्यम्+ सार्थापत्तिः+उदाहृता || [श्लो.वा.४६२]

287.
सिद्धान्तभेदप्रदर्शिनी - शब्दाधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.आप्तोपदेशः शब्दः


२.शब्दः दृष्टार्थादृष्टार्थभेदेन दृष्टार्थप्रवक्तृक – अदृष्टार्थप्रवक्तृकभेदेन वा द्विविधः, द्विविधः+च प्रमाणम्

३.आकांक्षा - योग्यता - आसत्ति - तात्पर्यज्ञानानि शाब्दकारणानि
४.शब्दार्थयोः+सम्बन्धः अभिधानाभिधेयनियम- नियोगः प्राच्यमते, शक्तिः+एव+इति नव्यमते
५.सङ्केतः+ लक्षणा च+इति द्विविधा वृत्तिः



६.तात्पर्यवादः
७.प्रायः प्रथमान्तार्थमुख्यविशेष्यकबोधः, क्वचित् निपातः अन्यत्र धात्वर्थः अपरत्र आख्यातार्थः+च
शब्दविज्ञानात्+असन्निकृष्टे+अर्थे विज्ञानम्

पौरुषेयापौरुषेयभेदेन द्विविधः सः+ च प्रमाणम्, पुनः सिद्धार्थबोधक- विधायकभेदेन द्विविधः, विधायकः+च उपदेशकातिदेशकभेदेन
आकांक्षा - योग्यता - आसत्त (क्त) यः तात्पर्यः+ तु केषांचिन्मतेन

प्रत्याय्य – प्रत्यायकभावः, नित्यः


अभिधा - लक्षणा - गौणी च+इति त्रिविधा



अभिहितान्वयवादः
भावनामुख्यविशेष्यकशाब्दबोधः
सम्बन्धग्रहणद्वारा अर्थप्रत्यायकः पदसमूहः+ एव शाब्दम्
लौकिक – वैदिकभेदेन द्विविधः, वैदिकः प्रमाणम्, वैदिकः शास्त्रापरपर्यायः प्रत्यक्षानुमानभेदेन द्विविधः
आकांक्षा - योग्यता सन्निधयः


तथा+एव



शक्तिः - लक्षणा - गौणी च+इति द्विधा, शक्तिः पदार्थान्तरम्, सा च स्मारकी अनुभाविकी च+इति द्विधा
अन्विताभिधानवादः
तथा+एव

288.
	अत्र उपपाद्यम्+ जीवनम्+ करणम् | उपपादकः बहिर्भावः फलम् | येन च विना यत्+न+उपपद्यते तत्+उपपाद्यम्+ जीवनम् | यस्य वा अभावे यत्+न+उपपद्यते सः+ उपपादकः बहिर्भावः | अत्र प्रमाणाधिगतः जीवनबहिर्भावयोः परस्परम्+ प्रतिघातः करणम् [१] | केनचन प्रमाणेन देवदत्तः गृहे वा अवस्थितः अथवा बहिः+वा वर्तते+ इति गृहीतम् | तदनन्तरम्+ प्रमाणान्तरेण गृहे न+अस्ति देवदत्तः+ इति अग्राहि | समुच्चितम्+ च तदुभयम्+ अन्योन्यव्याघाति संपन्नम् | व्याघातः+अयम्+ बहिर्भावकल्पनया अत्र समाधीयते | प्रमाणद्वयसिद्धयोः+अर्थयोः द्वयोः संजातः प्रतिघातः अर्थान्तरकल्पनेन समाधेय इति आलोच्यमानः कारणम्+ भवति | तादृशप्रतिघातसमाधानाय क्रियमाणा अर्थान्तरकल्पना अर्थापत्तिः [२] |
	५-१-२ प्राभाकरसिद्धान्तः - अर्थापत्तिशब्दः अर्थस्य आपत्तिः कल्पना यस्मात्+इति व्युत्पत्त्या प्रमाणपरः | अर्थस्य+आपत्तिः+इति तत्पुरुषसमासेन फलपरः | तथा च असत्त्याम्+अर्थान्तरकल्पनायाम्+ यः अर्थान्तरम्+अनुपपन्नम्+ विधत्ते सा अर्थापत्तिः | अनुपपत्तिः+च+अत्र
---------------------------------
१.साधारणप्रमाणानाम्+ असाधारणमानतः |
    विरोधात्+अविरुद्धांशे धीः+अर्थापत्तिः+इष्यते ||
    यथा जीवनमानस्य गृहाभावप्रमाणतः |
    विरीधात्करणीभूतात् बहिर्भावस्य कल्पनम् || [मा.मे.११८]
२.Vide PMS. P.140; When the fact ascertained by any of the six means of cognition is found to be inexplicable except on the basis of a fact not so ascertained – the assumption of this latter fact is what constitutes presumption.

289.
प्राभाकरमते सन्देहः+ एव | यथा - देवदत्ते जीवति गृहाभावदर्शनेन+अदृष्टस्य बहिर्भावस्य कल्पनम्+ अर्थापत्तिः [१] |
	नयविवेके भवनाथेन एवम्+अभ्यधायि | यथा - “उपलब्धः+अर्थः कल्पनाम्+ विना अर्थान्तरम्+ सन्देहयन् अर्थः+ कल्पयति, सन्देशितः+ एव वा कल्पयति इति द्विधा लक्षणम्" इति | तथा च+उक्तम्+ शालिकनाथेन प्रकरणपञ्चिकायाम् -
	“विना कल्पनया+अर्थेन दृष्टेन+अनुपपन्नताम् |
	 नयतादृष्टम्+अर्थः+ या सा+अर्थापत्तिः+तु कल्पना ||” इति [२] |
तन्त्ररहस्यकारेण+अपि अयम्+एव+आशयः विशदीकृतः | “देवदत्तः जीवन् गृहे न+अस्ति" इति, गृहाभावे दृष्टे श्रुते वा सः जीवनम्+उपपन्नम्+ कुर्वन् कल्पयति तस्य बहिर्भावम् | अत्र सन्देहः+ एव+अनुपपत्तिः | अनुकल्पिते बहिर्भावे, गृहाभावे च निश्चिते अयम्+ जीवति न वा इति खलु जायते सन्देहः | बहिर्भाव कल्पिते तु तस्य सन्देहस्य प्रशान्तिः | अत्र प्रमाणम्+अर्थसन्देहापादकः अर्थः | प्रमा च बहिर्भावकल्पना | कल्प्यमानः+च+अर्थः प्रमेयम् [३] | अथवा प्रमितिः प्रमाणम्+इति रीत्या कल्पना+एव प्रमाणम् | विशिष्टज्ञानम्+ तत्+उत्तरकालीनम्+ फलम्+इति (त.र.१२) |
-------------------------------------
१.अर्थापत्तिः+अपि दृष्टः श्रुतः+ वा अर्थः+अन्यथा न+उपपद्यते इत्यर्थकल्पना | यथा - जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्य अदृष्टस्य कल्पना [शा.भा.११०]
२.दृष्टेन+अर्थेन+अदृष्टस्य+अर्थस्य अर्थान्तरकल्पनायाम्+ असत्याम्+ अनुपपत्तिम्+आपादयता या अर्थान्तरकल्पना सा+अर्थापत्तिः [प्र.प.२७२-७३]
३.See RAMASWAMI IYER V.A., “The Purva-Mimamsa, History of Philosophy Eastern and Western” Vol.I Pp.258-271 LONDON.1952.

290.
	५-१-३ समीक्षणम् - अर्थापत्तेः प्रमाणता मीमांसकैः+एव अङ्गीकृतेति न+अत्र नैयायिकानाम्+ प्रस्तावः | अथापि न्यायसिद्धान्ते प्रमाणप्रसङ्गे अर्थापत्तिसाधिकाः युक्तयः परप्रतिपादिताः अनूद्य खण्ड्यन्ते | अतः नैयायिकैः प्रमाणबहिर्भावतया निर्णीतम्+ अर्थापत्ति – अनुपलब्धिरूपम्+ परैः प्रमाणतया स्वीकृतम्+, अस्मिन् आगामिनि च+अध्याये प्रतिपाद्य निरस्यते |
	अर्थापत्तेः पृथक् प्रमाणताङ्गीकारे भाट्टानाम्+ प्राभाकराणाम्+ च न का+अपि विप्रतिपत्तिः | किन्तु तत्स्वरूपोपपादेन तु द्वयोः+जागर्ति मतभेदः | अन्यथानुपपत्तिवशात् अर्थापत्तिः+इति भाट्टमतम्+ प्राभाकरैः न स्वीकृतम् | किन्तु यदि तथा, तर्हि कार्यात् कारणानुमानसमानयोगक्षेमम्+ सम्पद्यते+ इति+उक्तम् | यथा - “का+इयम्+अन्यथानुपपत्तिः+इति नाम? यदि तावत्+अस्याः+ अनेन विना सद्भावः+ न+उपपद्यते+ – इति | तत्+एवम्+ कार्यतः कारणानुमानम्+उपन्यस्तम्, न प्रमाणान्तरम्" (बृहती.११०) इति |
	प्राभाकरेण शाबरभाष्यपङ्क्तिक्रमः+अपि+एवम्+ विपरिणमितः | यथा - दृष्टः श्रुतः+ वा+अर्थः+ अर्थकल्पना |------अन्यथा न+उपपद्यते+ इति" (बृहती.११०) इति | एवम् अर्थापत्तिम्+अभिवर्णयन्तः प्राभाकराः+ एव भाट्टापेक्षया सम्यक् तत्+ व्युत्पादितवन्तः+ इति प्रतिभाति |
	५-२ अर्थापत्तिविभागः - दृष्टा - श्रुता च
	५-२-१ भाट्टसिद्धान्तः – भाट्टमतानुरोधम्+ शाबरभाष्यगताभ्याम्+ दृष्टः श्रुतः+ वा इति पदाभ्याम्+ दृष्टार्थापत्तिः श्रुतार्थापत्तिः+इति सा द्विधा विभज्यते [१] |
------------------------------------
१.सा पुनः+द्वयी - दृष्टार्थापत्तिः श्रुतार्थापत्तिः+च+इति [नीति.१६५,मा.मे.१२९]

291.
	५-२-१-१ दृष्टार्थापत्तिः - भाष्यस्थेन दृष्टशब्देन उपलब्धमात्रम्+ प्रतीयते | अथ+अपि दृष्टात् भिन्नतया श्रुतपदस्य गृह्यमाणतया श्रुतातिरिक्तप्रमाणपञ्चकजन्यप्रमापरतया गोबलीवर्दन्यायेन दृष्टशब्दः अन्वेयः | एवम् च प्रमाणपञ्चकपूर्विका दृष्टार्थापत्तिः+ पञ्चधा भवति |
	क) प्रत्यक्षपूर्विका - प्रत्यक्षप्रमाणेन दाहस्य वह्नौ+उपलम्भात् तत्र
					दाहकशक्तिकल्पना |
	ख) अनुमानपूर्विका - देशान्तरप्राप्तिरूपेण कारणेन आदित्ये
					गतिम्+अनुमाय तदवश्यंभावेन तस्मिन् गमनशक्तेः
					कल्पना |
	ग)शब्दपूर्विका - यथा – पीनः+ देवदत्तः दिवा न भुंक्ते इति श्रुते,
				रात्रिभोजनस्य कल्पना |
	घ) उपमानपूर्विका - गवयदर्शनेन तत्सदृशः गौः इति+उपमानप्रमाणद्वारा 
					गवि गवयसादृश्यम्+उपलब्धवतः पुरुषस्य+उपमान-
					ज्ञानविषयिणी ग्राह्यशक्तिः+अस्ति+इति कल्पना |
	ङ) अनुपलब्धिपूर्विका – जीवतः+ देवदत्तस्य गृहाभावदर्शनेन बहिर्भाव-
						स्यात्+दृष्टस्य कल्पना |
	एवम् दृष्टार्थापत्तिः पञ्चधा भिद्यते (सि.च.७६) | किम्+च युक्तिस्नेहप्रपूरण्यपरपर्यायायाम्+ सिद्धान्तचन्द्रिकायाम्+ रामकृष्णप्रणीतायाम्+ अर्थापत्तिपूर्विका च+अर्थापत्तिः प्रदर्शिता [१] |
-----------------------------------
१.अभिधानानुपपत्तिप्रभवया अर्थापत्त्या शब्दस्य वाचकशक्तिम्+ कल्पयित्वा पुनः+तदनुपपत्त्या शब्दस्य नित्यत्वकल्पना स्यात्+अर्थापत्तिपूर्विका [सि.च.७६]

292.
	५-१-१-२ श्रुतार्थापत्तिः - अपरिपूर्णस्य वाक्यस्य+अन्वयोपगमाय यत्र शब्दान्तरमध्याह्रियते सा श्रुतार्थापत्तिः+इति भाट्टैः+अभ्युपगता | यथा - 'द्वारम्+ द्वारम्+' इति वाक्ये अन्वयसिद्ध्यर्थम्+अर्थान्तरेण आवरणादिना शब्दगम्येन अवश्यम्+ भवितव्यम्+इति सामान्यम्+ प्रमाणम् | तस्य+अर्थस्य श्रुतशब्दाभ्याम्+अनुपलम्भात् बाधे सति, अश्रुतशब्दगम्यतया कश्चन आवरणादिः+अर्थः कल्प्यः - शब्देन सह+एव आवरणाद्यर्थकल्पने सन्नद्धः शब्दात्+एव+अर्थस्य+अवगमनात् लाघवेन शब्दम्+एव कल्पयति | इयम्+एव शब्दकल्पना श्रुतार्थापत्तिः+इति+अभिधीयते [१] | दृष्टार्थापत्तौ अर्थः कल्प्यते | अत्र तु शब्दः कल्प्यते+ इति तयोः+भेदः [२] -
	एवम्+एव 'पीनः+ देवदत्तः दिवा न भुंक्ते' इत्यत्र 'रात्रौ भुंक्ते' इति शब्दः कल्प्यते [३] | तथा वेदे+अपि विश्वजिता यजेत इत्यत्र स्वर्गकामः+ इति वा स्वर्गार्थम्+इति वा येन शब्देन श्रृतशब्दैकवाक्यभूतेन वाक्यम्+ परिपूर्णम्+ भवति तत्+एव+आलोच्य श्रुतशब्दैः सह योजनात् पूर्णः वाक्यार्थः बोध्यते (शा.दी.८०) | पदजन्यपदार्थोपस्थितेः शाब्दबोधम्+ प्रति हेतुत्वात् शब्दाध्याहारः+ एव साधुः+इति भाट्टमतम् | अतः+ एव अभिहितान्वयवादिनः+ एते शब्दाध्याहारवादिनः+ इति प्रथन्ते |
---------------------------------------------
१.यत्र तु+अपरिपूर्णस्य वाक्यस्य+अन्वयसद्धये |
   शब्दः+अध्याह्रियते तत्र श्रुतार्थापत्तिः+इष्यते || [मा.मे.१२९-३०]
२.दृष्टः पञ्चभिः+अपि+एषा भेदेन+उक्ता श्रुतोद्भवा |
   प्रमाणग्राहिणीत्वेन यस्मात्+पूर्वविलक्षणा || [श्लो.वा.४५१]
३.पीनो दिवा न भुंक्ते चेत्+एवम्+आदिवचः श्रुतौ |
   रात्रिभोजनविज्ञानम्+ श्रुतार्थापत्तिः+उच्यते || [तत्र+एव.४६३]
    न च+अपि+अस्याः प्रमाणत्वे कश्चित्+विप्रतिपद्यते |
    भेदाभेदे विसंवादः कुतः+तत्र विनिर्णयः || [तत्र+एव.४७१]

293.
	५-२-२ प्राभाकरसिद्धान्तः – शाबरभाष्यस्थम्+ अर्थापत्तिस्वरूपवर्णनपरम्+ दृष्टः श्रुतः+ वा+अर्थः इति वाक्यस्थम्+ श्रुतपदम्+ परिगृह्य भाट्टैः दृष्टार्थापत्तिश्रुतार्थापत्तिभेदेन द्वैविध्यम्+अर्थापत्तेः प्रपञ्चितम् | प्राभाकरमतानुरोधम्+ अर्थापत्तिः+एकैव | न तत्र दृष्टः+ –श्रुतभेदः+ एतेषाम्+इष्टः |
	श्रुतपदस्य प्रमाणान्तरताम्+आशंक्य प्रभाकरमिश्रेण तस्य+उपलब्धिवाचकत्वम्+एवम्+ बृहत्याम्+ निरणायि | यथा - दृष्टः श्रुतः+ वा इति दर्शनश्रवणोपन्यासः किम्+ कारणान्तरव्युदासाय? न+इति वदामः, उपलब्धः+अर्थः इत्यर्थः | श्रुतग्रहणम्+इदानीम्+ किमर्थम्? दृष्टः इत्येव वक्तव्यम् | उच्यते – अभिधानान्तरम्+एव+इदम् - दृष्टः श्रुतः+ वा इति+उपलब्धेः+वाचकम्" (बृहती.११५) इति | केवलम्+ दृष्टशब्दमात्रेण न सर्वोपलब्धेः परिग्रहः सुलभः+ इति श्रुतसहितस्य दृष्टशब्दस्य+उपदेशः | दृष्टशब्देन सामान्यतः उपलब्धमात्रम्+अभिधीयते | श्रुतशब्दसन्निधानेन गोबलीवर्दन्यायेन शब्दप्रमितव्यतिरिक्तम्+उपलब्धम्+उच्यते | अनादिलोकव्यवहारस्य तथा+एव+अनुभूयमानत्वात् [१] |
	अतः प्राभाकरमतानुरोधम्+अर्थापत्तिः+एकैव दृष्टार्थापत्तिः+इति | नतु श्रुतार्थापत्तिः+इति प्रत्येकम्+ तैः+अपि+अपगम्यते (त.र.१३) |
--------------------------------------
१.दृष्टशब्दमात्रेण न सर्वपरिग्रहः, किन्तु श्रुतशब्दसहितेन, तेन श्रुतग्रहणः+ न+अनर्थकम् | कथम्+ पुनः श्रुतग्रहणसहितेन दृष्टशब्देन उपलब्धतोच्यते? श्रूयताम् - दृष्टशब्देन यद्यप्युपलब्धमात्रम्+उच्यते, तथापि श्रुतशब्दसन्निधानात् गोबलीवर्दन्यायेन शब्दप्रमितव्यतिरिक्तम्+उच्यते | [बृहती.११७]

294.
भाट्टैः+एवम्+उच्यते - “पीनः+ देवदत्तः दिवा न भुंक्ते" इति+अनेन वाक्येन देवदत्तभोजनस्य दिवानिषिद्धस्य पीनत्वेन+अनुमितस्य अनुपपत्त्या "रात्रौ भुंक्ते" इति वाक्यम्+एव कल्प्यते | शाब्दी हि+आकांक्षा शब्देन+एव परिपूर्यते इति न्यायात् | इतीयम्+अर्थापत्तिः दृष्टायाः तराम्+ भिन्ना श्रुतेति |
	न+एतत् संभवति | अत्र+अपि अर्थः+ एव कल्प्यते+ इति सवचम् | अकल्पिते च तस्मिन् अनुपपत्तिः संभवति | तत्खलु अर्थापत्त्या कल्प्यते | अनवगते खलु भोजनस्य रात्रिसम्बन्धे अत्र अनुपपत्तिः+भवति | अतः कालान्तरसम्बन्धकल्पनम्+एव+अलम् | 'रात्रौ भुंक्ते' इति शब्दकल्पनप्रयासः व्यर्थः | अतः+ एव कथयन्ति सन्देहापादकः+ अर्थः+ वा आपादितसन्देहः+अर्थः+ वा अर्थापत्तिः इति (प्र.प.२७८-७९) |
	५-२-३ समीक्षणम् - शाबरभाष्यस्थदृष्ट – श्रुतशब्दौ परिगृह्य भाट्टैः दृष्टार्थापत्तिः – श्रुतार्थापत्तिः+इति अर्थापत्तिद्वितयम्+अङ्गीकृतम् | प्राभाकरैः+तावत् न तु+अर्थापत्तिद्वितयम्+, एकैव दृष्टार्थापत्तिः+इति |
	तत्र कारणम्+एवम्+अवधेयम् यत् - शब्दाद्याहारवादिनः भाट्टाः स्वशब्दाध्याहारवादपरिपुष्टये दृष्टार्थापत्तेः विलक्षणतया श्रुतार्थापत्तिम्+अभ्युपगच्छन्ति | प्राभाकराः+तु अर्थाध्याहारवादिनः | अतः+ते श्रुतार्थापत्तिः+इति प्रत्येकम्+ न+अभ्युपगच्छन्ति | एवम् च

295.
दार्शनिकाः स्वसिद्धान्तपरिपोषणाय तत्+तद्विषयेषु वैलक्षण्यम्+ प्रदर्शयन्ति क्वचित्+च संक्षिपन्ति+इति विशेषः+अस्माभिः+अवधेयः [१] |
	५-३ अर्थापत्तेः प्रमाणान्तरत्वविचारः
	५-३-१ भाट्टसिद्धान्तः – अथ+इयम्+अर्थापत्तिः पृथक् प्रमाणम् | सामग्रीभेदस्य उपलभ्यमानत्वात् | तथा हि – न+अत्र अनुमिनोमि+इति+अनुव्यवसायः संभवति | कल्पयामि+इति+अनुव्यवसायस्य, अथवा 'अर्थापयामि' इति+अनुव्यवसायस्य [२] वा संभवात् | अतः अर्थापत्तिः पृथक् प्रमाणम् |
	ननु अर्थापत्तेः अनुमाने+अन्तर्भावः | तथा हि - न प्रमाणयोः+विरोधः+अस्ति [३] | तदा 'इदम्+ रजतम्' 'न+इदम्+ रजतम्' इतिवत् अन्यतरस्य+अप्रमाणत्वप्रसङ्गात् | प्रकृते च गृहे बहिः+वा इति सन्देहास्पदस्य देशविशेषस्य गृहाभावौ+उदकप्रमाणेन प्रतिघातः | जीवनप्रमाणेन च केवलजीवनम्+, अथवा देशसामान्यसम्बन्धः+ वा ज्ञायते | गृहाभावप्रमाणेन तदुभयम्+अपि न+एव स्पृष्टम्+इति कथम्+ नाम जीवनगृहाभावप्रमाणयोः विरोधः संभवति? का वा कथा अर्थापत्तेः तत्करणिकायाः? किम्+च यदि कथञ्चित् अभ्युपगम्यते विरोधः तदा तथाविधस्य विरोधस्य प्रसिद्धानुमानस्थलेषु+अपि संभवात्
-------------------------------
१.See BIJALWAN, C.D., “A Critique of Kumarila's Theory of Srutarthapatti” pp.159-172, J.G.J.K.S.V. Vol.XXIX. 1973, Allahabad.
२.न+अनुमिनोमि न+उपमिनोमि न शाब्दयामि किन्तु+अर्थापयामि इति+अनुभवात्+एव मानान्तरत्वम्+ युक्तम् [भा.चि.४६]
३.अमुष्याः+तु+अनुमानत्वम्+ इच्छन्तः+तार्किकाः+ जगुः |
    न मानयीः+विरोधः+अस्ति प्रसिद्धे च+अपि+असौ समः || [मा.मे.११९]

296.
न स्यात्+अनुमानप्रमाणम्+एव [१] | अर्थापत्तौ+एव तस्य+अन्तर्भूतत्वात् | अतः न+अस्ति पृथगर्थापत्तेः प्रमाण्यम् | तस्याः अनुमा एव+अन्तर्भूतत्वात् | प्रयोगः+तु - 'देवदत्तः+ बहिः+अस्ति, जीवित्वे सति गृहे असत्वात् | यः+ जीवन् यत्र न+अस्ति सः+ ततः+ अन्यत्र+अस्ति यथा अहम्' इति | अतः+ वञ्चनामात्रम्+एतत् पञ्चमप्रमाणम्+इति चेत् -
	मा+एवम् | प्रमाणयोः विरोधस्य+अनपलपनीयत्वात् [२] | सति प्रमाणयोः+विरोधे एकस्य+अप्रमाणत्वम्+ स्यात्+इति यत्+उक्तम्+ तत्+न+अस्ति प्रकृते | 'इदम्+ रजतम्' 'न+इदम्+ रजतम्' इति+असाधारणप्रमाणविषयम्+ हि तत् | साधारणस्य प्रमाणस्य असाधारणेन प्रमाणेन बाधे च अप्रामाण्यम्+ न+उपपद्यते | अतः सम्भवति+एव प्रमाणयोः द्वयोः+विरोधः [३] |
	यत्+च+उक्तम्+ प्रसिद्धानुमानानाम्+ अर्थापत्तित्वम्+ स्यात्+इति, तत्+अपि न सङ्गच्छते | तत्र हि वक्तव्यम् पर्वतस्य क्वचित्+अग्निप्रापकम्+ साधारणप्रमाणम्+ किम्+इति? न च वाच्यम् व्याप्तिग्राहकप्रमाणेन पर्वते+अपि+अग्निः प्राप्तः+ इति | केन वेदम्+ प्रभाकरपृष्ठम्+अनुधावता भणितम्? अदृष्टपर्वतः+ एव कथम्+ नु तत्र अग्निमत्ताम्+अवगच्छेत् [४]?
--------------------------------------
१.ईदृशस्य विरोधस्य प्रसिद्धानुमितिषु+अपि |
   संभवात्+अनुमाजालम्+अर्थापत्तिः+ग्रसिष्यते || [तत्र+एव १२०]
२.तत्+इदम्+ शिक्ष्यते+अस्माभिः विरोधः+अस्ति+एव मानयोः |
    न प्रसिद्धानुमाभङ्गः+ बहिर्भावे च न+अनुमा || [मा.मे.१२१]
३.साधारणप्रमाणस्य तु+असाधारणमानतः |
   बाधे+अपि सावकाशत्वात्+अप्रामाण्यम्+ न जायते || [तत्र+एव १२२]
४.अदृष्टपर्वतः पूर्वः+ कथम्+ तस्य+अग्निशालिताम् |
    अवगच्छेत्+इति ध्वस्तम्+ अनुमाने+अपि तत्+मतम् || [तत्र+एव १२४]

297.
	यत्+अपि नाम अनुमानम्+ प्रयुक्तम्+ बहिर्भावसिद्धः+ तत्+अपि स्वरूपासिद्धम्+इति न का+अपि नः क्षतिः | निर्विशेषस्य केवलजीवनस्य दुर्निरूपत्वात् | बहिर्भावनिश्चयापूर्वजीवनगृहाभावः+ समुच्चित्य ज्ञातुम्+ न शक्येते | ततः जीवनविशिष्टगृहाभावरूपस्य हेतोः अज्ञानात् हेतुः+अयम्+ स्वरूपाज्ञानासिद्धः+ इति न साध्यसाधकः+ भवितुम्+अर्हति | अतः अर्थापत्तिः पृथक् प्रमाणम्+इति सिद्धम्+इति प्रत्यपादि बृहट्टीकायाम् [१] |
	अपि च केवलव्यतिरेक्यनुमाने अर्थापत्तेः+अन्तर्भावः+ इति तावत्+न+उपपद्यते | तस्य अस्मत्+मते अनभ्युपगमपराहतत्वात् | तथा च अनुमानात्+अस्याः अर्थापत्तेः महान् भेदः दरीदृश्यते [२] | यथा - उपपादकस्य गम्यत्वम्+अनुमाने अङ्गीक्रियते | धूमादेः+च अनुपपन्नस्य गमकत्वम् | अर्थापत्तौ तु तद्विरुद्धतया गम्यत्वम्+अनुपपन्नस्य गमकत्वम्+ च+उपपादकस्य+इति महान् भेदः | अनुमितिः+च व्याप्तिपक्षधर्मताजन्या | दिवा भोजनत्वाभाव – पीनत्वयोः सामानाधिकरण्यरूपानुपपत्तिज्ञानात्+च अर्थापत्तिः+उपजायते+ इति स्पष्टम्+एव दृश्यते सामग्रीभेदः |
	५-३-२ प्राभाकरसिद्धान्तः - अथ अर्थापत्तिरूपम्+ प्रमाणम्+इदम्+ न+उक्तपूर्वप्रमाणेषु+अन्तर्भवति | तथा हि - न प्रत्यक्षे, न+उपमाने,
------------------------------------
१.तस्मात्+यः+ विद्यमानस्य गृहाभावः+अवगम्यते |
   सः+ हेतुः सः+ बहिर्भावम्+ न+अगृहीत्वा च गृह्यते || [तत्र+एव १२६]
२.दृश्यताम्+ श्रीकेदारनाथ त्रिपाठी, “न्यायमीमांसयोः प्रामाण्यवादः", सः+.सुषमा २२ (३-४) पु. ३२६-३६

298.
न+आगमे च तस्याः अन्तर्भावः | सामग्रीभेदात् | किन्तु अनुमाने+अन्तर्भवितुम्+अर्हति | कुतः+ इति चेत् -
	गृहाभावः+ एव अन्यथानुपपद्यमानः बहिर्भावस्य गमकः इति खलु अर्थापत्तिः भवद्भिः+उक्ता | तत्र का वा अनुपपत्तिः गृहाभावस्य? बहिः+सत्वे असति स्वस्याभावः+ इति खलु+उच्यते | अर्थात् यत्र साध्याभावः तत्र हेत्वभावः इति व्यतिरेकिसमानयोगक्षेमः+अयम्+इति केवलव्यतिरेकिणि अन्तर्भावात् अर्थापत्तिः+इयम्+ अनुमाने+अन्तर्भवति | अतः न+इदम्+ पृथक् प्रमाणम्+ भवितुम्+अर्हति+इति चेत् -
	तत्+अयुक्तम् | अत्र+अपि सामाग्र्याः भिन्नत्वात् | अनुमितिस्थले हि 'अनुमिनोमि' इति+अनुव्यवसायः | यदि अर्थापत्तेः अनुमाने+अन्तर्भावः+तर्हि अत्र+अपि सः+ एव+अनुव्यवसायः स्यात् | किन्तु कल्पयामि इति अत्र+अनुव्यवसायः अनुभवसिद्धः+ इति अनुमानात् भिद्यते+ एव+इयम् |
	अन्यत्+च+अनुमानजनकम्+ लिङ्गम्+ सर्वदा निश्चितम्+एव भवति | न तु कदा+अपि सन्दिग्धम् | अर्थापत्तेः+तु संदिग्धम्+इति न कथञ्चित्+अपि अर्थापत्तेः अनुमाने+अन्तर्भावः वक्तुम्+उचितः+ इति सा पृथक् प्रमाणम् | तथा हि – निश्चितः+ हि धूमः वह्नेः+गमकः | तस्य+अनुपपत्त्यापादकम्+अर्थान्तरम्+ न किञ्चित्+अस्ति | अत्र तु गृहाभावः विद्यमानतायाः अनुपपत्तिम्+ विधत्ते | अतः गृहाभावे गृहीते बहिर्देशसंबन्धाभावे विद्यमानतायाः एव अनुपपत्तिः

299.
संभवति+इति बहिर्देशसम्बन्धः कल्प्यते | एवम् च+अर्थापत्तिः अनुमानात्+सर्वथा भिन्नेति सिद्धम्+ तस्याः पृथक् प्रमाणत्वम् (प्र.प.२७६-७७) |
	५-४ अर्थापत्तेः अनुमानगतार्थत्वम्
	५-४-१ न्यायसिद्धान्तः – अर्थापत्तिम्+ मीमांसकाः प्रमाणम्+इति+अभ्युपगच्छन्ति | नैयायिकाः+तु तत्+न सहन्ते [१] | का नाम अर्थापत्तिः? उच्यते | दृष्टः श्रुतः+ वा अर्थः+ अन्यथा न+उपपद्यते+ इति अर्थान्तरस्य कल्पना अर्थापत्तिः | सा च द्विधा दृष्टार्थापत्तिः - श्रुतार्थापत्तिभेदेन | तत्र दृष्टार्थापत्तिः+यथा – जीवतः+चैत्रस्य गृहाभावदर्शनेन बहिर्भावदर्शनम् | तत्+विना जीवित्वम्+एव न+उपपद्यते+ इति | न+इदम्+ पृथक् प्रमाणम्+ भवितुम्+अर्हति | दर्शनार्थात्+इदम्+ विरोध्यनुमाने एव+अन्तर्भावम्+अर्हति [२] | तथा च+अयम्+ प्रयोगः - देवदत्तः बहिः+सत्तावान्, जीवित्वे सति गृहे असत्वात्, अहम्+इव |
	श्रुतार्थापत्तिः द्वितीया - श्रुतेन 'पीनः+ देवदत्तः दिवा न भुङ्क्ते' इति न वाक्येन हेतुभूतेन अनुमितात् पीनत्वात् तत्+हेतुभूतस्य रात्रिभोजनस्य अनुमानम् | अस्य वाक्यस्य श्रवणात् अनुमितानुमानम्+ भवति+इति [३] | अयम्+अनुमानप्रयोगः - देवदत्तः
-------------------------------------
१.अर्थापत्तिः+अपि व्यतिरेक्यनुमानम्+एव, न तु मानान्तरम्, प्रमाणाभावात् [म.क.४४]
२.दर्शनार्थात् अर्थापत्तिः+विरोध्येव [प्र.भा.११०]
३.See DEVASTHALI, G.V., “Sabara and the Nyaya-Vaisesika Darsanas”, JOR 18, 1948-49, 16-24

300.
रात्रौ भुंक्ते पीनत्वे सति दिवा अभुञ्जानत्वात् | अतः द्विविधायाः+ अपि+अर्थापत्तेः अनुमानः+ एव+अन्तर्भावः [१] |
	इयम्+अर्थापत्तिः भङ्ग्यन्तरेण वात्स्यायनेन प्रदिपादिता [२] | अर्थात् या नूतना आपत्तिः सा अर्थापत्तिः | आपत्तिः प्राप्तिः अथवा प्रसङ्गः | कस्मिंश्चित्+अर्थे अभिधीयमाने+अन्योर्थः यः प्राप्यते सा अर्थापत्तिः | यथा - मेघाभावे न भवति वृष्टिः+इति | अतः+सत्सु मेघेषु भवति+इति प्राप्यते+ इति आपत्तिः+इयम् [३] |
	न+एतत् पृथक् प्रमाणम्+ भवितुम्+अर्हति उपपादककल्पकम्+ कदापि व्याप्तिज्ञानम्+ विना न+उपपद्यते+ इति वृष्टित्वमेघजन्यत्वयोः व्याप्यव्यापकभावः अवश्यम्+अङ्गीकार्यः | एवम्+च+अर्थापत्तेः अनुमाने+अन्तर्भावः+ इति [४] |
	उदयनाचार्येण न्यायकुसुमाञ्जलौ अर्थापत्तिविषये सुमहान् विचारः अकारि | तथा हि - जीवन् खलु चैत्रः गृहे न+अस्ति+इति+अनुपपद्यमानम्+ बहिर्भावे असति तम्+आपदयति+इति खलु+उदाहरन्ति | तत्र+अयम्+ प्रश्नः | जीवतः गृहाभावस्य किम्+ वा अनुपपन्नम्?
----------------------------------------
 १.श्रवणात्+अनुमितानुमानम् [प्र.भ.११०]
२.अर्थात् आपत्तिः अर्थापत्तिः | आपत्तिः प्राप्तिः प्रसङ्गः | यत्र+अभिधीयमाने+अर्थे यः+अन्यः+अर्थः प्रसज्यते सः+अर्थापत्तिः [न्या.भा.१६९]
३.दृश्यताम्+ श्रीरघुनाथाचार्यः, एस्.बि., “वात्स्यायनः", सं २, सं १४२-१५१, सुधर्मा, मैसूर, १९७२
४.शब्दः+ ऐतिह्यानर्थान्तरभावादनुमाने+अर्थापत्तिसंभवाभावार्थान्तरभावात्+च+अप्रतिषेधः [न्या.द.२-२-२]
   वाक्यार्थसम्प्रत्ययेन अनभिहितस्य+अर्थस्य प्रत्यनीकभावात् ग्रहणम्+ अर्थापत्तिः अनुमानम्+एव [न्या.भा.१७०]

301.
अव्याप्यस्य+अव्यापकस्य न+अस्ति सहभावः+ इति का नः+ हानिः? अथ कथम्+ नाम बहिः+सत्वास्य+उपपादकम्+ भवितुम्+अर्हति? यदि चैत्रनिष्ठः गृहाभावः बहिर्भावेन सह अवश्यम्+ भवति सः स्वभावसिद्धः+ इति+उच्यते चेत् - यत्र यत्र जीवित्वविशिष्टगृहासत्वम्+ तत्र तत्र बहिः+सत्वम्+इति यत्+उच्यते तर्हि वचनम्+इदम्+ अन्वयव्याप्तिसमानयोगक्षेमम् | अतः इदम्+अनुमानः+ एव+अन्तर्भवति [१] |
	यदि व्याप्तिपक्षधर्मतासद्भावे+अपि अनुपपद्यमानेन गृहासत्वेन बहिः+सत्वस्य कल्पनम्+ तर्हि एवम्+अपि वक्तुम्+ शक्येत | वह्निम्+अन्तरा अनुपपद्यमानः धूमः वह्निम्+ कल्पयति+इति अनुमानप्रमाणस्य+एव+उच्छेदः संभवति | अतः अर्थापत्तिः अनुमाने+अन्तर्भवति+इति [२] |
	मणिकारेण+अपि केवलव्यतिरेक्यनुमानः+ एव+अर्थापत्तेः+अन्तर्भावः+ उक्तः [३] | तथा हि - उपपादकाभावविशिष्टे उपपाद्याभावनियमः अनुपपत्तिः+एव | न तु अभावः केवलम् | एवम् व्यतिरेकव्याप्तिम्+अतः उपपाद्यात् अर्थात् व्यतिरेक्यनुमानविधया+एव साध्यसिद्धिः सुकरेति किम्+ प्रयोजनम्+अर्थापत्त्या [४]? तथा च+अयम्+ प्रयोगः - 'देवदत्तः+ बहिः+वर्तते, जीवित्वे सति गृहासः+त्वात्, यत्+न+एवम्+ तत्+न+एवम् | यथा - मृतः, गृहस्थितः+ वा" (त.चि.अ.१४५१) |
-------------------------------
१.अनियम्यस्य न+अयुक्तिः न नियन्तोपपादकः |
    न मानयोः+विरोधः+अस्ति प्रसिद्धेन+अपि+असौ समः || [न्या.कु.३-१९]
२.धूमः+अपि वा अनुपपद्यमानतया+एव वह्निम्+ गययेत् [तत्र+एव ३८२]
३.व्यतिरेक्यनुमानसिद्धौ अर्थापत्तिः+न मानान्तरम्, तेन+एव तते+अर्थसिद्धेः [त.चि.अ.१४३५]
४.See DIXIT, Srinivas, “The Redundance of the Vyatireki – Vyapti of the Nyaya system” P.Q. 23, 1950, 13-16

302.
	एवम्+एव श्रुतार्थापत्तिः+अपि न पृथक् प्रमाणम् | 'देवदत्तः रात्रौ भुङ्क्ते, दिवा अभोजित्वे सति पीनत्वात्' इति+अनुमाने अन्तर्भूतत्वात् (त.चि.अ.१४५९) | विश्वनाथः+अपि मणिकारनिरूपितम्+ पन्थानम्+अनुरुध्यार्थापत्तेः द्विविधायाः अनुमानगतार्थताम्+ न्यरूरुपत् [१] |
	अतः अत्र विषये न्यायपक्षस्य+एव साधीयस्त्वम्+ पूर्वोपदर्शितहेतुभिः उत्पश्यद्भिः अस्माभिः+अपि न+अर्थापत्तेः पृथक् प्रमाणता अभ्युपगम्यते | किन्तु तस्याः अनुमानान्तर्भावः+ एव समीचीनः पन्थाः इति चिन्त्यते [२] ||
---------------------------------
१.अर्थापत्तिः+तु न+एव+इह प्रमाणान्तरम्+इष्यते |
   व्यतिरेकव्याप्तिबुद्ध्या चरितार्थाः+ हि सा यतः || [कारि.१४४]
    यत्र जीवित्वस्य बहिस्सत्वगृहसत्वान्यतरव्याप्यत्वम्+ गृहीतम्+ तत्र+अन्यतरसिद्धौ जायमानायाम्+ गृहसत्वबाधात् बहिस्सत्वम्+अनुमितौ भासते | एवम् पीनः+ देवदत्तः दिवा न भुङ्क्ते इत्यादौ पीनत्वस्य भोजनव्याप्यत्वावगमात् भोजनसिद्धौ दिवाभोजनबाधे रात्रिभोजनम्+ सिध्यति+इति [मुक्ता.८६]
२.See KOTHIA,D.L., “भारतीय दर्शनों में प्रमाण भेद की महत्वपूर्ण चर्चा" Anekanta XXII (1) pp.11-13 1969.

303.
सिद्धान्तभेदप्रदर्शिनी - अर्थापत्त्यधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.अर्थापत्तिः न पृथक् प्रमाणम् अनुमाने अन्तर्भूतम्
२..........................
अर्थापत्तिः पृथक् प्रमाणम्

दृष्टा, श्रुतेति द्विधा भिन्ना
तथा+एव


केवलम्+ दृष्टैव, न+अस्ति श्रुता

304.
षष्ठाध्यायः

	६ अनुपलब्ध्यधिकारः
	६-१ अनुपलब्धिविचारः
	६-१-१ भाट्टसिद्धान्तः – अभावलक्षणम्+एवभाषि भाष्यकारेण शबरस्वामिना | यथा - "अभावः+अपि प्रमाणाभावः+ न+अस्ति+इति+अर्थस्य+असन्निकृष्टस्य" (बृहती.११८) इति [१] | भाट्टमतानुरोधम्+ षष्ठम्+ प्रमाणम्+अभावः | अस्य+एव+अनुपलब्धिः+इति व्यवहारः | अनुपलब्धिः+नाम उपलब्धेः+अभावः | प्रत्यक्षानुमानादिप्रमाणपञ्चकप्रवृत्तिप्रतियोगिकः सः अभावः भवति | तथा च प्रवृत्तियोग्यानाम्+ प्रत्यक्षादीनाम्+ पञ्चानाम्+ प्रमाणानाम्+ यत्र वा न प्रवृत्तिः सा योग्यानुपलब्धिः+इति+उच्यते [२] | सा च घटाद्यभावविषयिणी षष्ठम्+ प्रमाणम्+इति भाट्टसिद्धान्तः [३] |
---------------------------------------
१.Vide PMS.P.144 : When the first five means of cognition do not function towards bringing about the cognition of the existence of a certain object, then those comes to function that (sixth) means of cognition which is known as 'Abhava' 'Non-Apprehension', 'Negation'. It is through this means of cognition that the non-existence of things becomes cognised.
२.अथ+उपलम्भयोग्यत्वे सत्यपि+अनुपलम्भनम् |
    अभावाख्यम्+ प्रमाणम्+ स्यात् अभावस्य+अवबोधकम् || [मा.मे.१३२]
३.प्रमाणपञ्चकम्+ यत्र वस्तुरूपे न जायते |
    वस्तुसत्तावबोधार्थः+ तत्र+अभावप्रमाणता || [श्लो.वा.४७३]

305.
	न च कथम्+ नाम प्रमाणाभावः प्रमाणलक्षणम्+ भवितुम्+अर्हति | स्ववचनव्याघातात्+इति वाच्यम् | प्रमाणाभावलक्षणगतस्य प्रमाणशब्दस्य सत्पदार्थोपलम्भकप्रत्यक्षादिप्रमाणपञ्चकाभिप्रायकत्वात् | तत्+अभावः षष्ठस्याभावाख्यप्रमाणस्य लक्षणम्+इति न काचित्+अनुपपत्तिः | किम्+ नाम+अस्य प्रमेयम्? उक्तम्+ हि लक्षणः+ एव न+अस्ति+इत्यर्थस्य इति | लोके हि वस्तुः+ द्विविधम् | सद्रूपमसद्रूपम्+ च+इति | सद्रूपेण वर्तमानस्य घटपटादेः प्रत्यक्षादिभिः सत्ता प्रतीयते | यत्+च्+असद्रूपेण वर्तते तत्र सद्रूपबोधकानाम्+ प्रत्यक्षादीनाम्+ सद्रूपबोधने सत्यपि योग्यत्वे यः अनुत्पादः दृश्यादर्शनयोग्यानुपलम्भादिपर्यायः सः+ एव प्रमाणाभावपदेन अभाषि शबरस्वामिना | तेन+एव अभावाख्यप्रमाणेन इन्द्रियशब्दादिस्थानीयेन न+अस्ति+इति प्रतीतिः+उपजायते | यथा - भूतले घटः+ न+अस्ति+इति [शा.दी.८३]
	न+अस्तितारूपम्+अभावाख्यम्+ प्रमेयम्+ च+इदम्+ प्रागभाव – प्रध्वंसाभाव – अन्योन्याभाव – अत्यन्ताभावभेदेन चतुर्था व्यभजत् श्लोकवार्तिककारः [१] |
	अनुपलम्भः+अयम्+ द्विविधः - प्रमाणाभावरूपः, स्मरणाभावरूपः+च+इति | प्रत्यक्षप्रमाणाभावरूपात्+अनुपलम्भात् घटपटाद्यभावज्ञानम्+उपजायते | तथा च योग्यानुमानादयः | अनुमानप्रमाण-
----------------------------------
१.क्षीरे दध्यादि यत्+न+अस्ति प्रागभावः सः+ उच्यते |
    न+अस्तिता पयसः+ दध्नि प्रध्वंसाभावलक्षणम् ||
    गवि यः+अश्वाद्यभावः+तु सः+अन्योऽन्याभावः+ उच्यते |
    शिरसः+अवयवा निम्नाः वृद्धिकाठिन्यवर्जिताः ||
    शशे श्रृङ्गादिरूपेण सः+अत्यन्ताभावः+ उच्यते | [श्लो.वा.४७३-७४]

306.
गम्यानाम्+ पदार्थानाम्+अभावग्रहणे बोधकः भवति | उक्तम्+ च मनोरथमिश्रैः | यथा - चेष्टालिङ्गकानुमानस्य रूपदर्शनबोधकस्य+अनुदयः दिवा रूपदर्शनाभावम्+ अनुकूलस्य गमयति+इति | एवमेव इतरप्रमाणभावरूपः अनुपलम्भः सुलभः | स्मरणाभावरूपः अनुपलम्भः+ यथा - अत्र मैत्रः प्रातः+म+आसीत्+इति सायङ्काले ज्ञानम् | प्रातःकालविशिष्टस्य मैत्रस्य सायङ्काले दर्शनयोग्यत्वाभावात्, सति च स्मरणयोग्यत्वे स्मरणाभावः+ एव तदा प्रातःकालविशिष्टमैत्राभावस्य बोधकः+ इति+अङ्गीक्रियते+ इति [मा.मे.१३४] |
	६-२ अनुपलब्धेः प्रमाणान्तरत्वविचारः -
	        भाट्टमतानुरोधमनुपलब्धिः पृथक् प्रमाणम्+ भवितुम्+अर्हति | उक्तपूर्वप्रमाणेषु+अनन्तर्भावात् | तथा हि - न सा प्रत्यक्षे+अन्तर्भवति | इन्द्रियसन्निकर्षाद्यभावे+अपि तदुत्पत्तेः | यः+च प्रातः गृहे+अवस्थितः मध्याह्ने सः+ एवम् पृछ्यते | किम्+ प्रातः+अस्मिन् गृहे कश्चित् श्यामः लोहिताक्षः दृष्टः+ भवतेति | सः+ च सद्य एव योग्यस्मरणान्+उदयात् प्रातःकालिकेन्द्रियव्यापारम्+अन्तरा+एव तस्य+अभावम्+अवधारयति | अतः+ एवम् ज्ञातुम्+ शक्यते यत् – तत्+इदम्+ ज्ञानम्+ न+इन्द्रियकरणकम् [शा.दी.८६-८७] | न च वाच्यम् अस्तु विशेषणत्वादिः सन्निकर्षः+ इति | प्रत्येकवृत्तेः तस्य+उभयनिष्ठत्वाभावेन सन्निकर्षत्वस्य+एव+अनङ्गीकारात् [भा.चि.४६] |
	अथ कैश्चित्+उच्यते प्रत्यक्षत्वमभावस्य | तथा च+अयम्+ प्रयोगः | अभावः प्रत्यक्षः, अपरोक्षप्रतीतित्वात् | घटवत् इति चेत् - न | अभावस्य+अपरोक्षाप्रतीतित्वाभावात्, हेतोः स्वरूपासिद्धत्वात्

307.
[मा.मे.१३७] | अपरोक्षतया भूतलादेः, तथा+एव अभावः+अपि+इति भ्रमत्वात् | एवम्+एव मानमेयोदये उदयनेन+उक्ताः चत्वारः+अपि हेतवः [१] अभावप्रत्यक्षगमकाः हेत्वाभासाः+ इति निरस्ताः [२] |
	न च+अपि+अभावः+ अनुमेयः | हेतुहेतुमतोः सम्बन्धग्रहाभावात् | न+अपि अनुपलब्धेः उपमानादिषु+अन्तर्भावः | उपमानादिहेतोः सादृश्यज्ञानादेः तत्र+अभावात् | अतः पृथक् प्रमाणभूतया अनुपलब्ध्यैव अभावः ग्राह्यः+ इति सिद्धम्+ पृथक् प्रमाणत्वम्+अनुपलब्धेः (शा.दी.८७) |
	भाट्टचिन्तामणिकारः+तु एवम् प्रतिपादयति | यदि अधिकरणात्मकत्वम्+अभावस्य अङ्गीक्रियते तर्हि भूतले घटाभावः+ इत्याधाराधेयभावस्य+अनुपपत्तिः स्यात् | अतः अभावस्य पृथक् प्रमाणत्वम्+ अङ्गीकार्यम्+एव+इति | प्रतियोगिप्रत्यक्षाभावः करणम् | अनुमितिः अवान्तरव्यापारः | अभावज्ञानम्+ फलम् | अर्थापत्तौ च
-----------------------------------
१.प्रतिपत्तेः+अपारोक्ष्यात् इन्द्रियस्य+अनुपक्षयात् |
   अज्ञातकरणत्वात्+च भावावेशात्+च चेतसः || [न्या.कु.३-२०]
२.अस्ति चेत्+उपलभ्येत+इति+अस्य कः+अर्थः+ विचार्यताम् |
    घटात्+अन्यः+अत्र सर्वः+अपि ज्ञानहेतुः+अभूत्+इति ||
    संस्कारः+ हि स्मृतौ हेतुः सः+ च+अज्ञातः+अवबोधकः |
    अज्ञातकरणापि+एवम्+ स्मृतिः+न+अध्यक्षताम्+ गता ||
    न खलु+इन्द्रियदोषः स्यात् अभावभ्रमकारणम् |
    योग्यता भ्रमः+ एव+अत्र तत्कारणम्+इतीरितम् ||
    अपि च+इन्द्रियसम्बन्धयोग्यता+एव हि वस्तुनः |
    प्रत्यक्षत्वम्+ उपाधिः स्यात् व्याप्त्यसिद्धाः+ततः+अखिलाः || [मा.मे.१३८-४१]

308.
उपपाद्यज्ञानम्+ करणम् | अनुपपत्तिज्ञानम्+ अवान्तरव्यापारः | उपपादकज्ञाने फलम्+इति अर्थापत्त्यनुपलब्ध्योः+अस्ति सुमहान् भेद इति भाट्टमते षट् प्रमाणानि+इति (भा.चि.४६-४७) | एवम्+उक्त्वा पुनः यथार्थतः अर्थापत्त्यनुपलब्ध्योः परस्परभेदम्+ अनुमानप्रमाणात् तयोः भेदम्+ च न+अवगच्छाम इति सहृदयनिहितम्+ तात्पर्यम्+अन्ते च+आविष्करोति गागाभट्टः [१] |
	इदम्+अत्र साधकानुमानम्+ - अभावः स्वानुरूपेण प्रमाणेन गृह्यते | प्रमेयत्वात् भाववत् इति | उक्तम्+ च+एवम्+एव वार्तिककारेण कुमारिलभट्टेन [२] | अतः अस्ति षष्ठम्+ प्रमाणम्+ अनुपलब्धिः+इति | अधिकारे+अस्मिन् अभावपदम्+ प्रमाणपरतया अनुपलब्ध्या सह प्रायोजि | प्रमेयपरतया च प्रयुक्तम्+इति वेदितव्यम् ||
	६-३ प्राभाकरमतेन अभावविमर्शः
		प्राभाकरमते पदार्थेषु न+अभावः परिगणितः | अभावप्रामाण्यम्+ ते न+अभ्युपगच्छन्ति | अभावस्य अधिकरणात्मकत्वम्+ तैः+अंग्यकारि | अतः भावातिरिक्तस्य अभावरूपस्य प्रमेयस्य+एव+अभावात् तत्+निरूपणार्थम्+ अनुपलब्धेः प्रमाणान्तरत्वम्+अपि न+अङ्गीकरणीयम्+इति तेषाम्+आशयः [प्र.प.२८२] |
-------------------------------
१.वस्तुतः+तु अर्थापत्त्यनुपलब्ध्योः अन्योन्यभेदम्+ अनुमानात्+च भेदम्+ न+आकलयामः [भा.चि.४७]
२.भावात्मके यथा मेये न+अभावस्य प्रमाणता |
    तथाभावप्रमेये+अपि न भावस्य प्रमाणता || [श्लो.वा.४७४]

309.
	ननु सर्वजनीनः+अयम्+अनुभवः यत् - लोके सर्वम्+ प्रमाणः+ किम्+अपि प्रमेयम्+ विना न भवति+इति | तर्हि अभावाख्यस्य प्रमाणस्य किम्+ वा प्रमेयम्+अस्ति+इति? उच्यते | अस्ति प्रमेयम्+अभावस्य+अपि | तत्पुनः न प्रमाणान्तरेण बोध्यते | प्रमाणस्य हि एषः+ स्वभावः यत् स्वमहिम्ना+एव स्वप्रमेयस्य+उपस्थापनम्+ नाम | अपि नाम प्रत्यक्षस्य प्रमेयम्+ प्रमाणान्तरव्यवस्थाप्यम्? स्वप्रतीतिबलसिद्धम्+एव | अतः अभावरूपम्+ प्रमाणम्+अपि स्वमहिम्ना+एव प्रमेयम्+उपस्थापयितुम्+ क्षमम् | तथा हि अस्ति काचन प्रतीतिः इह भूतले घटः+ न+अस्ति+इति | सा च न भूतलमात्रविषया | घटे सति+अपि तथा आपत्तिप्रसङ्गात् | यदि केवलभूतलविषयेति+उच्यते चेत् – किम्+अत्र कैवल्यम्? यदि भूतलस्वरूपम्+उच्यते – सति+अपि घटे तस्य+अनपायात् न+अस्ति घटः+ इति बुध्युत्पादः | इन्द्रियव्यापारम्+ विना प्रतीयमानत्वात् न+इदम्+ प्रत्यक्षप्रमेयम्+इति वक्तुम्+ शक्यते | अतः इह भूतले घटः+ न+अस्ति+इति प्रतीतिबलात् विलक्षणप्रमेयस्य अङ्गीकार्यतया प्रमाणम्+अपि अभावाख्यम्+ विलक्षणम्+अङ्गीकार्यम्+इति चेत् - 
	उच्यते [प्र.प.२८६-२९२] | अधिकरणस्वरूपातिरिक्तः अभावः अस्मत्+मते न+अभ्युपगम्यते | द्विधा हि भावानाम्+ अवगतिः सम्पद्यते | एका भावान्तरसंसृष्टविषया | तदेकविषया द द्वितीया | या च तदेकविषया बुद्धिः सा+अपि पुनः+द्विविधा | प्रतियोगिनि दृश्ये अदृश्ये च | एवम्+च दृश्ये प्रतियोगिनि या तदेकविषया बुद्धिः सा तस्य प्रतियोगिनः अभावः+ इति+उच्यते | यथा - 'भूतले घटाभावः+' इति |

310.
	एवम्+च भूतले घटः+ न+अस्ति+इति+उक्ते घटे दृश्ये भूतलमात्रस्य+एव बोधः+ इति फलति | प्रतियोगिनि दृश्यत्वम्+ नाम अन्यत्र प्रमितस्य अन्यत्र प्रसक्तिः | सा+एव दृश्यता प्राभाकरैः ज्ञानविशेषतया अङ्गीकृतेति धर्मिकल्पनापेक्षया धर्मकल्पना लाघवम्+एव | अतः अधिकरणस्वरूपः+ एव+अभावः अङ्गीक्रियते गुरुमतानुयायिभिः न तद्विलक्षणः+ इति [१] |
	६-४ अनुपलब्धेः प्रत्यक्षादिगतार्थत्वम्
		भाट्टैः+तावत् अनुपलब्धेः पृथक् प्रमाणत्वम्+ महता आग्रहेण अभ्युपगम्यते | ते च कथयन्ति अभावाख्यः कश्चन पदार्थः अस्ति+इति अवश्यम्+अभ्युपगन्तव्यः | सः+ च न पूर्वोक्तप्रमाणगम्यः, केवलम्+अनुपलब्धिगम्य एव+इति | प्राभाकराः+तु अभावस्य पदार्थत्वम्+एव न+अङ्गीकुर्वन्ति | नैयायिकाः पुनः अभावः पदार्थः+ एव, सत्यम् | किन्तु तद्ग्रहणार्थः+ प्रमाणान्तरम्+अनुपलब्धिरूपम्+अनावश्यकम्+इति मन्यन्ते |
	तथाहि - प्रत्यक्षदिभिः गृह्यमाणतया अभावाख्यम्+ प्रमेयम्+ आत्मपरिच्छित्तये न प्रमाणान्तरम्+अपेक्षते+ इति तेषाम्+अभिसन्धिः | तथा हि - इह घटः+ न+अस्ति+इति एकम्+एव ज्ञानम् | “इह कुण्डे दधीति" ज्ञानवत् | न च तत्र भूप्रदेशमात्रः+ एव न+अयनम्+ ज्ञानम्, इतरत्र तु प्रमाणान्तरजन्यम्+इति वाच्यम् | अव्यवधानेन+एव भूप्रदेशवत् घटनास्तितायाः+ अपि विना विच्छेदम्+ अनुभूयमानत्वात् |
-------------------------------------
१.अभावाख्यप्रमाणम्+ ये षष्ठम्+आहुः+मनीषिणः |
    तेषाम्+ प्राभाकरैः+एवम्+ प्रत्यादेशः+अयम्+उच्यते || [प्र.प.१०६-१११]

311.
अत्र अपरिम्लाननयनव्यापारः+ एव पुरुषः घटाभावम्+ पश्यति+इति अभावज्ञानम्+ चाक्षुषम्+एव, तद्भावभावित्वविधानात् |
	न च तर्हि सम्बद्धस्य+एव हि चक्षुषा ग्रहणम्+इति, असम्बद्धस्य+अपि चाक्षुषत्वे भवतु नाम विभीषणादेः+अपि चाक्षुषत्वप्रसङ्गः+ इति वाच्यम् | भावपदार्थेषु खलु+अयम्+ नियमः यत् – सम्बद्धस्य+एव चक्षुषा ग्रहणम्, न तु+असम्बद्धस्य+इति | अभावः+तु असम्बद्धः+अपि चक्षुषा ग्राह्यः+ एव | सन्निकर्षेषु षट्प्रकाराभिवर्णनम्+अपि भावपदार्थाभिप्रायेण+एव | सम्बद्धम्+ यत्+यत् वस्तुः+ गृह्यते तत्+अवश्यम्+ पूर्वोक्तसन्निकर्षान्यतमेन+एव ग्राह्यम्+इति | एवम्+एव+इन्द्रियाणाम्+ प्राप्यकारित्वम्+अपि वस्त्वभिप्रायकतया+एव+उक्तम् | अभावः+तु न वस्तुः+ |
	अतः तेन सन्निकर्षम्+अन्तरा+अपि चक्षुः+तत्+अवगमयति | न च तर्हि विना सम्बन्धम्+एव+अभावः गृह्यते चेत् देशान्तरस्थितसर्वाभावग्रहणम्+अपि प्रसज्येत+इति वाच्यम् | आश्रयग्रहणसापेक्षा हि नाम अभावप्रतीतिः | सः+ च+आश्रयः सन्निहितः+ एव प्रत्यक्षयोग्यः भवति | अथवा संयुक्तविशेषणभावाभिधसन्निकर्षद्वारा चक्षुः+एव अभावम्+ गृह्णाति+इति+अपि वक्तुम्+ शक्यते | अयम्+एव विशेषणविशेष्यभावाख्यः सन्निकर्षः कथ्यते | एवम्+च प्रत्यक्षगम्य एव+अभावः न+अनुपलब्धिगम्य इति नैयायिकानाम्+ पन्थाः (न्या.म.५१-५३) |
	वैशेषिकाः+तु नैयायिकेभ्यः अत्र भिद्यन्ते | अभावस्य+अनुमानः+ एव+अन्तर्भावः+ इति तेषाम्+आशयः | प्रशस्तपादः स्वपदार्थधर्मसंग्रहे अभावस्य अनुमानः+ एव+अन्तर्भावः+ इति सुष्टु प्रत्यपीपदत् [१] |
---------------------------------
१.अभावः+अपि+अनुमानम्+एव | यथा+उत्पन्नकार्यः+ कारणसद्भावे लिङ्गम्+, एवम्+अनुत्पन्नम्+ कार्यः+ कारणासद्भावे लिङ्गम् [प्र.भा.१११]

312.
उपस्कारकारः शङ्करमिश्रः+तु अभावस्य क्वचित् प्रत्यक्षे क्वचित्+च+अनुमाने अन्तर्भावम्+अभिदधे [१] | न च+इन्द्रियम्+अधिकरणग्रहणः+ एव+उपक्षीणम्+इति वाच्यम् | अभाव – ग्रहणावधिः+ तद्व्यापारस्य वर्तमानत्वात् अभावस्य+अनुमाने+अन्तर्भावता नैयायिकानाम्+अपि न विरुद्धा | असन्निहितदेशवर्तिनः अभावस्य अनुमेयत्वात् | यथा - सन्तमसे बहुलम्+अभिवर्षति देवे मेघवायुसंयोगाभावः अनुमीयते | तथा+एव+अर्थापत्तौ गृहभावेन चैत्रस्य बहिरभावकल्पनम्+ इति+उदाहृतम् [२] |
	ननु अनुरूपेण प्रमाणेन प्रमेयम्+ प्रतीयते+ इति लोकानुभवः | अतः अभावरूपप्रमेयस्य तदनुरूपेण प्रमाणेन ग्रहणम्+एव वक्तव्यम्+इति चेत् - न | अप्रयोजकत्वात् [३] | इदम्+अत्र तत्वम्+ यत् - भाट्टैः अभावः पदार्थः सः अनुपलब्धिप्रमाणगम्यः इति+अभ्युपगतम् | प्राभाकरैः+तावत् अभावस्य पदार्थत्वम्+एव न+अङ्गीकृतम् | अतः अनुपलब्धिगम्यत्वम्+अपि तस्य मृग्यम्+एव तेषाम्+ मते | नैयायिकाः+तावत् अभावस्य पदार्थताम्+अभ्युपगम्य तस्य प्रत्यक्षादिगम्यत्वम्+-
-------------------------------------------
१.तत् क्वचित्प्रत्यक्षे क्वचित्++अनुमाने+अन्तर्भूतम्+, चक्षुरादिना+एव+अभावग्रहात् [वै.उप.२२८]
२.आगमात्+अपि+अभावस्य क्वचित्+ भवति निश्चयः |
    चौरादिना***स्तिता ज्ञानम्+अध्वगानाम्+इव+आप्ततः || [न्या.म.६४]
३.अभावः पटलादीनाम्+ प्रत्यक्षम्+ प्रतिपाद्यते |
    विपक्षे वृत्यभावः+च लिङ्गस्य सहकारिताम् ||
    पुरुषोक्तिषु दोषाणाम्+अभावः+च+उपयुज्यते |
    सामायन्तर्गतात् तस्मात्+अभावात्+अपि भावधीः ||
    अभावः+च क्वचित्+लिङ्गम्+ इष्यते भावसंविदः |
    वृष्ट्यभावः+अपि वाय्वभ्रसंयोगस्य+अनुमापकः ||
    तस्मात्+युक्तम्+अभावस्य न+अभावेन+एव वेदनम् |
    न नाम यादृशः+ यक्षः बलिः+अपि+अस्य तादृशः || [तत्र+एव ५४]

313.
उपगच्छन्ति | अत एव ते अनुपलब्धेः प्रमाणत्वम्+ न प्रतिपादयन्ति | इयम्+एव+अनुपलब्धिः अनुपलम्भः इति+अपि व्यह्रियते दार्शनिकैः |
	भाट्टैः अभावस्य प्रत्येकपदार्थताभ्युपगमे नैयायिकमत्+एव अनुसृतम् | किन्तु न्यायविरुद्धतया अनुपलब्धिम्+ अभावग्राहिणीम्+ ते अङ्गीकुर्वन्ति | प्राभाकराः+तु अभावम्+एव न+अङ्गीकुर्वन्ति इति नैयायिकानाम्+ तेषाम्+ च+अत्र भूयान् भेदः [१] | अयम्+ च+अभावः गौतम – वात्स्यायन – उद्योतकरादिभिः सम्यक् निरूपितः | जयन्तभट्टेन सुस्पष्टम्+ प्रत्यपादि तत्स्वरूपम् | अत्र+एवम्+ विचारे क्रियमाणे अस्ति+अभावः, किन्तु सः+ क्वचित् प्रत्यक्षगम्यः, क्वचित्+अनुमानग्राह्यः+ इति निरूपयताम्+ नैयायिकानाम्+ पक्ष एव साधुः+इति सुव्यक्तम् |
	६-५ सम्भवादिप्रमाणान्तरविचारः
		अथ न केवलम्+ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि, अर्थापत्त्यनुपलब्धिसंभवैतिह्यचेष्टालोकप्रसिद्धिप्रतिभाह्रस्वदीर्घादीनाम्+ प्रमाणानाम्+ सत्वात् [२] | तथा हि - अर्थापत्त्यनुपलब्धी पुनः पञ्चमषष्ठाध्याययोः उपन्यस्ते | शिष्टानि प्रमाणानि+अधिकृत्य+अत्र किञ्चित् प्रस्तूयते |
	पौराणिकैः+तावत् सम्भवाख्यप्रमाणम्+ उक्तपूर्वविलक्षणम्+अङ्गीक्रियते | तेषाम्+ मतम्+इदम् – शतम्+ सहस्रे संभवति+इति संभवाख्य-
---------------------------------------
१.See JHA, Krishnamadhava, “Abhavavicarah” PAIOC 14.4, 1948,4-6.
२.न चतुष्ट्वम्+ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् [न्या.द.२-२-१]

314.
प्रमाणात् सहस्रेण शतज्ञानम्+इति [१] | न+एतत्+उपपद्यते | अस्य+अनुमानः+ एव+अन्तर्भावात् | तथा च+
अयम्+ प्रयोगः -  इदम्+ शतसंख्यावत्, सहस्रसंख्यावत्वात्, शतसंख्याव्याप्यपञ्चाशत्संख्यायुक्तफलसमूहवत् इति | अतः न+इदम्+अनुमानात्+भिद्यते | तत्र+एव+अन्तर्भवति [२] |
	केचित्+ऐतिह्यम्+ प्रमाणान्तरम्+इति+अभिप्रयन्ति | 'इति ह' इति निपातसमूहः उपदेशपरम्परायाम्+ प्रयुज्यते | अत्र स्वार्थे यप्रत्यये [३] ऐतिह्यम्+इति रूपम्+ सिध्यति | ऐतिह्यम्+ नाम अविदितकर्तृकम्+ वाक्यम्+इत्यर्थः | अतः+ एव+उच्यते 'इति होचुः+वृद्धाः' इति+ऐतिह्यम् | यथा 'इह वटे यक्षः तिष्ठति' इति | अस्य च शब्दे+अन्तर्भावः [४] |
	केचित् कराकुञ्जनादिरूपस्य+अभिनयस्य आह्वानादिप्रतीतिजनकतया चेष्टाम्+ प्रमाणान्तरत्वेन परिगणयन्ति | व्याप्त्या परिगृहीतः अभिनयः येन सः+ प्रसिद्धाभिनयः गृहीतसङ्केतः+ विशेषः | तस्य चेष्टया शारीरकव्यापारेण प्रतीतेः+अनुभूयमानतया
----------------------------------------
१.सम्भवः+अपि+अविनाभावित्वात् अनुमानम्+एव [प्र.भा.१११]
    सम्भवः+ नाम अविनाभाविना+अर्थस्य सत्ताग्रहणात् अन्यस्य सत्ताग्रहणम् 
    यथा - द्रोणस्य सत्ताग्रहणात् आढकस्य सत्ताग्रहणम् | आढकस्य 
    ग्रहणात् प्रस्थस्य+इति [न्या.भा.१६९]
२.शब्दः+ ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर-
   भावात्+च+अप्रतिषेधः [न्या.द.२-२-२]
   इह भवति शतादौ सम्भवाद्यासहस्रात्
   मतिः+अवियुतभावात् सा+अनुमानात्+अभिन्ना | [श्लो.वा.४९२]
३.अनन्तावसधेतिहभेषजात् यः
४.तथा+इव+ऐतिह्यम्+अपि+अवितथम्+आप्तोपदेशः+ एव+इति [प्र.भा.११२]
   जगति न बहु तथ्यम्+ नित्यम्+ऐतिह्यम्+अर्थः+
   भवति तु यदि सत्यम्+ न+आगमात् भिद्यते तत् | [श्लो.वा.४२]

315.
सा च अनुमाने+अन्तर्भवति | अन्ये च+अस्याः प्रामाण्यम्+एव न+अभ्युपगच्छन्ति [१] | विश्वनाथः+तु चेष्टायाः शब्दे+अपि+अन्तर्भावम्+इच्छति | सङ्केतग्राहकशब्दस्मारकतया लिप्यादिसमानयोगक्षेमत्वात् [२] |
	एवम् लोकप्रसिद्धम्+इति+उच्यमानम्+ लोकप्रसिद्धिः+इति पृथक् प्रमाणम्+इति केचित्+अभिप्रयन्ति | किन्तु प्रत्यक्षादिषु+एव सा+अपि+अन्तर्भवति+इति न तस्याः पृथक् प्रमाणत्वम्+ वक्तुम्+ शक्यम् [३] | अस्याः पुनः लोकः+ इति+अपि व्यवहारः |
	केचित्+तु प्रातिभम्+ ज्ञानम्+अपि प्रमाणम्+इति वदन्ति | सः+ च विद्यातपस्समाधिजः प्रकृष्टधर्मः | कणादेन आर्षः+ ज्ञानम्+ न पृथक् लक्षितम् | किन्तु योगिप्रत्यक्षः+ एव+अन्तर्भावितम् | तत्+च प्रातिभम्+ ज्ञानम्+आर्षम्+इति+उच्यते | तत्+च धर्मादिवत् अतीतादिविषयेषु प्रमाणम्+इति | यथा - “श्वः+ते भ्राता आगमिष्यति" “सोमयाजी पुत्रः+अस्य भविष्यति" इत्यादि | एवम्+एव लौकिकवाक्यानि+अपि यथा कन्यका ब्रवीति – श्वः+ मे भ्राता आगमिष्यति+इति (वै.उ.२२९) | न+इदम्+ प्रमाणम्+एव भवितुम्+अर्हति | अर्थनिश्चयसामर्थ्याभावात् | इदम्+ हि ज्ञानम्+ न लिङ्गजन्यम् | किन्तु लिङ्गाभासजन्यम् | अतः न+इदम्+ प्रमाणम् भवितुम्+अर्हति+इति [४] |
-----------------------------------------
१.प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तत्+अपि+अनुमानम्+एव | [प्र.भ.१०९]
२.चेष्टा+अपि न प्रमाणान्तरम्, तस्याः सङ्केतग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वात् शब्दः+ एव+अन्तर्भावात् | [मुक्ता.८६]
३.लोकः+अपि प्रत्यक्षादिप्रमाणव्यतिरिक्तः कश्चित्+न+उपलक्ष्यते | [प्र.प.२९३]
   लोकप्रसिद्धिः प्रत्यक्षान्तर्गतैव | [भा.चि.४७]
४.प्रतिभा+अपि न+अर्थनिश्चयसमर्थेति, न प्रमाणताम्+, प्रतिपत्तुम्+अर्हति+इति | [प्र.प.२९३]

316.
	अथ केचित् ह्रस्वदीर्घयोः+अपि प्रमाणान्तरत्वम्+अभिमन्यन्ते | तथा हि दीर्घदर्शनात् इन्द्रियपथाधिवर्तिनि हृस्वज्ञानम्+, न+इदम्+ उक्तपूर्वप्रमाणेषु+अन्तर्भवति+इति पृथक्+इदम्+ प्रमाणम्+ वक्तव्यम्+इति |
	एतत्+च न+उपपद्यते | परिमाणविशेषरूपत्वात् दीर्घत्वह्रस्वत्वादीनाम् | परिमाणम्+ च प्रत्यक्षद्रव्यवर्तीति प्रत्यक्षम्+एव भवितुम्+अर्हति | अतः न+इदम्+ पृथक् प्रमाणपदवीम्+आरोढुम्+अर्हति | एवम् बहुभिः प्रमाणाभासाः, अथवा पूर्वोक्तप्रमाणान्तर्भावार्हाणि प्रमाणानि च  बहुधा प्रतिपादितानि | न तेषाम्+ तत्वम्+अङ्गीकर्तुम्+ शक्य इति चत्वारि+एव प्रमाणानि इति नैयायिकानाम्+ पञ्च प्राभाकराणाम्+ षट् भाट्टानाम्+ इति संक्षेपः |

सिद्धान्तभेदप्रदर्शिनी - अनुपलब्ध्यधिकारे
न्यायसिद्धान्ते
भाट्टसिद्धान्ते
प्राभाकरसिद्धान्ते
१.अभावः+तु पदार्थः+ इति+अङ्गीक्रियते, न तस्य प्रमाणत्वम्
२.अनुपलब्धिः प्रत्यक्षादिगम्या
अभावस्य पदार्थत्वम्+ प्रमाणत्वम्+ च

अनुपलब्धिः स्वतन्त्रम्+ प्रमाणम्
अभावः+ एव न+अस्ति


न+अस्ति+एव

317.
उपसंहारः

	अथ+इदानीम्+ षडध्यायात्मके विस्तरोपोद्घातविभासुरे+अस्मिन् शोधप्रबन्धे समुपस्थापितेषु विभिन्नदार्शनिकपक्ष – प्रतिपक्षरूपेषु विषयेषु निर्गलिता इमे सिद्धान्तः यथाक्रमम्+अत्र प्रतिपाद्यन्ते -
१. ज्ञानस्वरूपनिरूपण – विभागादिविषये भाट्ट – प्राभाकरमतापेक्षया युक्तिसहः नैयायिकानाम्+ पन्थाः | स्मृतेः+विद्यापरपर्याये यथार्थज्ञाने अन्तर्भावः वैशेषिकोक्तः+अपि न+उपादेयः |
२. ज्ञानविभागावसरे भाट्टैः सर्वांशेन, प्राभाकरैः+एकदेशेन च नैयायिकानाम्+ मार्गः+ एव+अनुसृतः | प्रभाकराणाम्+ आख्यातिवादः लोकानुभवादिविरुद्धतया न परिग्राह्यः | मीमांसकापेक्षया अन्यूनानतिरिक्तम्+ निर्दुष्टम्+ प्रमालक्षणम्+ नैयायिकैः+अभ्यधायि |
३. अन्यथाख्यातिवादः भाट्टाभ्युपगतः+ एव नैयायिकानाम्+अपि+अभिमतः | तत्र+अपि दोषः+ एव कारणम् न+इन्द्रियसंयोगः इति प्रतिपादयताम्+ भाट्टानाम्+, तत्+अभ्युपगच्छताम्+ नव्यनैयायिकानाम्+ च सरणिः+एव मनोरमा |
४. प्रमाकरणम्+ प्रमाणम् इति प्रमाणलक्षणम्+ नैयायिकोक्तम्+ अन्वकारि मीमांसकैः | प्रमास्वरूपविषये तु परस्परम्+ भेदः | अयथार्थानुभवस्य अनपलपनीयतया, अज्ञातपदघटितप्रमालक्षणस्य भाट्टोक्तस्य निरस्ततया नैयायिकोक्तम्+ प्रमालक्षणम्+ सर्वान्+अवद्यम्+इति+उपादेयम् |

318.
५. प्रत्यक्षशब्दः+च चाक्षुषज्ञानवाची चेत् अव्ययीभावसमासेन इतरेन्द्रियजन्यज्ञानवाची चेत् तत्पुरुषसमासेन च+अवसेयः | नैयायिकोक्तम्+ प्रत्यक्षलक्षणम्+ भाट्टैः+सर्वथा अनुस्रियते | प्राभाकरोक्तम्+ तु नन्दीश्वरपरिष्कृतम्+ उपादेयम्+एव | मणिकारोक्तम्+ लक्षणम्+अपि उदयनाचार्योपज्ञम्+इति शोधप्रबन्धे+अस्मिन् न्यरूपि |
६. प्रत्यक्षविभागे नैयायिकमतम्+एव मीमांसकैः+अन्वसारि | प्रत्यक्षसूत्रः+ एव विभागः+समसूचीति वाचस्पतिमिश्रपक्षः तावत् युक्तिसहः | प्राभाकरोपज्ञम्+ त्रिपुटीप्रत्यक्षम्+ अनुभवविरोधीति न+उपादेयम् |
७. इन्द्रियविभागावसरे नैयायिकमार्गः+ एव मीमांसकैः+अनुसृतः | नैयायिकप्राभाकरविरुद्धतया भाट्टाभ्युपगतम्+ श्रोत्रस्य दिगात्मकत्वम्+ न युक्तिसहःम् | श्रोत्रम्+आकाशात्मकम्+इति सिद्धम् |
८. नीतितत्वाविर्भाव – मानमेयोदयावन्तरा न कुत्र+अपि मनसः वैभवम्+ मीमांसकग्रन्थेषु प्रतिपादितम् | नैयायिकैः प्राभाकरैः पूर्वोक्तग्रन्थौ+अपहाय अन्यैः भाट्टैः+च तस्य अविभुत्वम्+ अथवा अणुत्वम्+एव प्रत्यपादि | तत्+एव युक्तिसहम् | अत्र+अपि नैयायिकमार्गः+ एव मीमांसकैः+अङ्गीकृतः |
९. प्रत्यक्षोत्पत्तिप्रकाराभिवर्णने भाट्टमतम्+, तत्+अनुकुर्वताम्+ नव्यनैयायिकानाम्+ च मतम्+एव समीचीनम् |
१०. नैयायिकोक्तः लौकिकालौकिकसन्निकर्षविभागः युक्तिसहः इति उपादेयः | अन्योक्तः+तु अपरिपूर्णः+ इति अनु-

319.
पादेयः भाट्टैः समवायान्+अभ्युपगमात् तत्स्थाने तादात्म्यपदप्रयोगः क्रियते |
११. अनुमाननिरूपणे भाट्टेभ्यः प्राभाकरेभ्यः+च नैयायिकानाम्+ सरणिः विशदा वरीवर्ति | अनुमितिकरणम्+ कीदृशम्+इत्यत्र मीमांसकैः स्पष्टतया न किम्+अपि+अभाणि |
१२. अनुमानस्य स्वार्थ – परार्थविभागः प्रशस्तपादोपज्ञः | नव्यैः भाट्टैः, नव्यैः प्राभाकरैः+च सः+ एव मार्गः समादृतः |
१३. व्याप्तिः+इति पदम्+ न्यायवार्तिककारोपज्ञम् | तेन+इदम्+ कथाप्रसङ्गेषु कदाचित् बौद्धेभ्यः परिगृहीतम्+ स्यात्+वा+इति विचारणीयम् | भूयोदर्शनगम्या नैयायिकैः सुपरिष्कृतेयम्+ व्याप्तिः नन्दीश्वरम्+अन्तरा अन्येषाम्+ मीमांसकानाम्+इष्टेव | प्राभाकरैः तस्याः+ विशेषसम्बन्धत्वम्+ अभ्युपगतम् |
१४. भाट्टोपन्यस्तम्+ तर्काङ्गपञ्चकम्+, तर्कस्य सर्वप्रमाणानुग्राहकत्वम्+ च नैयायिकैः स्वीकृतम् | प्राभाकरमते साक्षात् तर्कस्य अप्रतिपादने+अपि शङ्कानिर्वतकतया तेषाम्+ तर्कः इष्टः+ एव |
१५. यद्यपि प्राभाकरैः पक्षतायाः कुत्र+अपि+अनुमानाङ्गत्वम्+ न+अभ्युपगामि | तथापि पक्षताश्रयत्वस्य+एव पक्षलक्षणत्वे या काचित् पक्षता अनुमानाङ्गतया तैः+अवश्यम्+अभ्युपगन्तव्या |
१६. परामर्शः+ इति पारिभाषिकपदम्+इदम्+ ऐदम्प्राथम्येन उपायोजि वार्तिककारेण भारद्वाजोद्योतकरेण | क्वचित्+एव

320.
मीमांसकाः परामर्शस्य अनुमितिकारणताम्+अभ्युपगच्छन्ति | अत्र नैयायिकमतम्+एव युक्तिसहःम् |
१७. लिङ्गविभागस्य व्याप्तिनिबन्धनतया त्रिविधम्+ लिङ्गम्+अङ्गीकार्यम्+एव+इति नैयायिकमतम्+उचिततरम् |
१८. हेत्वाभासः+विभागे च नैयायिकानाम्+ पन्थाः+ एव+उचितः | प्राभाकरैः हेत्वाभासस्थाने हेतुदूषणम्+, क्वचित् हेतुः+इति च व्यवह्रियते | अपि च तैः बाधः+अङ्गीकृतः | नैयायिकसिद्धान्तानुरोधम्+ पञ्चधा हेत्वाभासः+विभाग एव साधीयान् |
१९. मीमांसकोक्तम्+ अप्रसिद्धेन प्रसिद्धस्य साधर्म्यरूपम्+ उपमानम्+ न+उपादेयम् | न्यायपन्थाः+ एव+अत्र समीचीनः |
२०. सति बाहिरसाम्ये सादृश्यम्+इति व्यवहारः | सत्यसति वा बाहिरसाम्ये आन्तरसाम्ये विद्यमाने साधर्म्यपदप्रयोगः | अत्र+उभयम्+ तत्र सामान्यम्+इति व्यवहारः | भाट्ट – नैयायिकभिन्नतया सादृश्यस्य+अतिरिक्तपदार्थत्वम्+ यत् प्राभाकरैः+अभ्युपगतम्+ तत्+एव+उचितम्+इति प्रतिभाति |
२१. शास्त्ररूपस्य वैदिकशब्दस्य+एव प्रामाण्यम्+इति वदताम्+ मीमांसकानाम्+अपेक्षया, ॠष्यार्यम्लेच्छसमानतया शब्दस्य+आप्तोपदेशरूपस्य प्रामाण्याभ्युपगन्तृ नैयायिकमतम्+एव साधीयः | इदम्+ नव्यमीमांसकानाम्+अपि अभिमतम् |

321.
२२. शाब्दकारणान्यतमायाः आसत्त्याः पर्यायतया आसक्तिपदम्+ च भाट्टैः प्रयुज्यते | तत्र सन्निधिपदम्+एव प्राभाकरैः प्रायोजि | नैयायिकैः भाट्टैः+च तात्पर्यस्य+अपि शाब्दकारणता अङ्गीकृता | प्राभाकरैः+न+उपगता | भाट्टैः नैयायिकमतम्+एव+अत्र सर्वथा अनुसृतम् |
२३. शब्दार्थयोः अभिधानाभिधेयनियमरूपम्+ नैयायिकोक्तम्+ अनित्यम्+ सम्बन्धम्+ सन्त्यज्य, मीमांसकैः प्रत्याय्य – प्रत्यायकभावरूपः अपौरुषेयः सम्बन्धः समकल्पि | नव्यनैयायिकोक्तः इच्छामात्रभूतः सङ्केताख्यः शब्दार्थसम्बन्धः+ एव उपादेयः | न तु नित्यः प्रत्याय्य – प्रत्यायकभावरूपः मीमांसकोदितः|
२४. भाट्टमते लक्षितलक्षणा न+अस्ति+इति व्यवह्रियते | तथापि तेषाम्+ लक्षितलक्षणा इष्टैव+एति पार्थसारथिमिश्रवाक्यानुरोधम्+ अवधार्यते | न+अस्ति गौण्याः वृत्तित्वम् | वेदापौरुषेयत्वप्रतिपादनौपयिकतया मीमांसकाः प्राचीननैयायिकवत् अन्वयानुपपत्तिम्+ लक्षणाबीजम्+इति वदन्ति | किन्तु नव्यनैयायिकोक्तप्रकारेण तात्पर्यानुपपत्तिः+एव लक्षणाबीजम्+इति निश्चप्रचम् |
२५. भाट्टोक्तः अभिहितान्वयवादः, प्राभाकरोक्तः अन्वताभिधानवादः+च नैयायिकैः न+अङ्गीकृतौ | नैयायिकोक्तः तात्पर्यशक्तिवादः समीचीन इति प्रबन्धे+अस्मिन् उदपादि | अस्य जातिविशिष्टशक्तिवादः+ इति व्यवहारः | अन्विताभिधानवादः+ इति नैयायिकमते व्यवहारः न युज्यते |

322.
२६. भावनामुख्यविशेष्यकबोधः मीमांसकैः+अभ्युपगतः | प्रथमान्तार्थमुख्यविशेष्यकबोधः+ एव प्राचुर्येण सर्वजनानुभवसाक्षिकः नैयायिकसिद्धान्तः |
२७. व्याप्तिनिबन्धनत्वम्+ लिङ्गस्य+उच्यते | अन्वयव्याप्तिनिबन्धनम्+ केवलान्वयिलिङ्गम्+अभ्युपगम्य केवलव्यतिरेकव्याप्तिनिबन्धनस्य केवलव्यतिरेकिलिङ्गस्य+अनभ्युपगमे, तत्स्थाने अर्थापत्तेः+अभिषेके च विनिगमकम्+ औचित्यम्+ च न स्तः | अर्थापत्तेः प्रसिद्धानुव्यवसायस्य अभावात् च सा प्रमाणतया समुपादेया | नैयायिकमतम्+अत्र मीमांसकैः परित्यक्तम् |
२८. अभावः पदार्थः+ एव | किन्तु न तस्य पृथक् प्रमाणत्वम् | अत्र त्रयाणाम्+ सिद्धान्तानाम्+ भूयान् भेदः | प्रत्यक्षेण+अनुमानेन वा अभावस्य गतार्थता+इति नैयायिकपक्षः शोधप्रबन्धे+अस्मिन् प्रत्यपादि |