Book Name		: भारतीय दर्शनेषु प्रत्यक्ष प्रामाण विमर्शः
Author			: पण्डित र. तङ्गस्वामिशर्मा
Editor			: डा. कुन्जुन्नि राजा
Published by		: अडयार लइब्ररी जनरल् सिरीस्
Year of Publishing	: 1995
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: लक्ष्मीनारायण
Proofcheck by		: लक्ष्मीनारायण
Sandhichecked by	: प्रीती शुक्ल




                                      श्रीः
                                  श्री गणेशाय नमः
                                  श्रीरामाञ्जनेयकृपा

                            ।। भारतीयदर्शनेषु प्रत्यक्षप्रमाणविमर्शः ।।

                          छन्दःपादयुगा निरुक्तिसुनखा शिक्षासुजङ्धायुगा
                          ऋग्वेदोरुयुगा यजुस्सुजधना या सामवेदोदरा ।
                          तर्कोद्वृत्तकुचा श्रुतिः+सृतिगला काव्यारविन्दानना
                          वेदान्तामललोचना विलसती ताम्+ नौमि वागीश्वरीम् ।।

दार्शनिकी भूमिका- 
    संस्कृतसाहित्ये+अतिप्राचीनम्+ क्रमप्राप्तविकासम्+ सहस्राधिकैः प्रकाशितैः+अप्राकाशितैः+च ग्रन्थैः पूर्णम् आध्यात्मसिद्धान्तपरम्+ साहित्यम्+ दर्शनसाहित्यम्+इति व्यवह्रियते भारतीयसाम्प्रदायिकैः । तत्त्वज्ञानार्जने व्यापृताः शान्तचित्ताः जितेन्द्रियाः दिव्यचक्षुषः निखिलम्+ पदार्थजातम्+ करतलामलकवत् प्रत्यक्षीकुर्वाणाः विवेकविचारशीलाः भारतीयाः मानवसमुदायस्य श्रेयसे कल्याणकामनया च यानि तत्त्वानि यान्+च सिद्धान्तान् बुद्धियुक्तिसहितान् ज्ञानप्राप्तिसाधनभूतान् आविर्भावयामासुः तानि दर्शनानि इति व्यवह्रियन्ते । तानि+एव पशुभ्यः मानवजातेः पृथक्त्वम् उत्कर्षम्+च आपादयन्ति ।
	मानवः+ हि मननस्वभावः । यदा स कृत्यैः प्रतिक्षणम्+आकुलः चिन्तान्तरविमुक्तः वैषयिकसुखेषु सञ्जात+अलम्+बुद्धिः विरक्तः+ वा भवति तदा स चिन्तयति सुतराम्+इमाम्+ विश्वसमस्याम्+ कः+अहम् ? कुतः+अहम् ? अस्य जगतः+सत्यम्+ स्वरूपम्+ किम् ? जगतः सृष्टिः, कथम् ? सृष्टेः कारणम्+ किम् ? कः+ नाम बन्धः ? मोक्षः+ नाम कः ? आत्मा कः ? क अनात्मा ? तयोः+ विवेकः कथम् ? इत्यादि । ईदृशानाम्+ प्रश्नानाम्+ समुचितम्+उत्तरम्+ चिन्तन-मनन-परिणतिमूलेभ्यः दर्शनेभ्यः+ एव लभ्यम्+ भवति । ततः+च जागदिकानाम्+ पदार्थानाम्+ समस्यानाम्+ वा मूलम्+कषालोचनापूर्वकः तत्त्वज्ञानप्राप्त्यै युक्तिपूर्वः+च विचारः यस्मिन् भवति तत्+एव दर्शनम्+ शास्त्रम्+इति वा वक्तव्यम् । 
	"नास्तिकः+ वेदनिन्दकः" इति मनुस्मृति (२-११) वाक्यम्+ प्रमाणम्+ कृत्वा वेदप्रामाण्यस्वीकर्तृ आस्तिकदर्शनम्, वेदप्रामाण्यास्वीकर्तृ नास्तिकदर्शनम्+इति स्वीक्रियते । तत्र न्याय-वैशेषिक-सांख्य-योग-मीमांसा-वेदान्ताः आस्तिकदर्शनानि, चार्वाक-जैन-बौद्धदर्शनानि नास्तिकदर्शनानीति विभज्यन्ते, तेषु दर्शनग्रन्थेषु विचाराणाम्+ विमर्शावसरे काचित् नूतना विमर्शपद्धतिः पूर्वोत्तरपक्षरूपा स्वीक्रियते । तत्र स्वसिद्धान्तम्+ लक्ष्यम्+ वा मेयम्+ स्वीकृत्य तत्+अनुकूलतया प्रमाणानि प्रतिपाद्यन्ते मतान्तराणि च विमृश्यन्ते । ते+ एते लक्ष्यैकचक्षुष्काः+ इति वक्तुम्+अर्हाः । एते हि प्रथमम्+ स्वीयम्+ लक्ष्यम्+ स्वीकृत्य पश्चात् तत्+अनुरूपाणि लक्षणानि च वर्णयन्ति । यथा अद्वैतिनः+ वेदान्तिनः प्रथमम्+ सच्चिदानन्दात्मकम्+ ब्रह्म स्वीकृत्य तत्+अनुकूलानि समन्वयात्मकानि प्रमाणानि प्रतिपादयन्ति । एवम्+ मीमांसकाः+सांख्यादिदार्शनिकाः+च । परन्तु लक्षणप्रमाणाभ्याम्+ वस्तुस्थितिः+इति मानाधीना मेयसिद्धिः+इति च स्वीकुर्वन्तः+ नैयायिक-वैशेषिकादयः प्रमाणविचाराणाम्+ प्रथमम्+ प्राधान्यम्+ स्वीकृत्य प्रमाणानि तेषाम्+ प्रामाण्यम्+ च साधयन्ति । अतः+ एव न्यायसूत्रेषु १-१-१ प्रमाणादीनाम्+ तत्त्वज्ञानात् निःश्रेयसाधिगमः+ इति प्रमाणतः+अर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् अर्थवत् प्रमाणम्+इति, प्रमाणैः+अर्थपरीक्षणम्+ न्यायः+ इति च न्यायभाष्ये (१-१-१) " समस्तप्रमाणव्यापारात् अर्थाधिगतिः+न्यायः+ " इति न्यायवार्तिके (१-१-१) च प्रमाणविचारस्य प्राथम्यम्+ स्वीकृतम् । ततः+च प्रमाणविचारः+ अस्माभिः प्रथमम्+ प्रस्तूयते । 
				प्रमाणविमर्शः					
	तत्र प्रमाकरणम्+ प्रमाणम्+इति सार्वजनीनम्+ प्रमाणलक्षणम् । वाक्यार्थज्ञानम्+उद्दिश्य पदार्थज्ञानस्य हेतुत्वात् प्रमाशब्दार्थः करणशब्दार्थः+च+इदानीम्+ वक्तव्यः+ भवति । बुद्धिः+उपलब्धिः+ज्ञानम्+इत्यनर्थान्तरम्+इति न्यायसूत्रम् । उपलब्धिसाधनानि प्रमाणानि+इति न्यायभाष्यम् । एवम्+ यत्+अर्थविज्ञानम्+ सा प्रमितिः+इति च न्यायभाष्यम् । यत् उपलब्धिनिमित्तम्+ तत् प्रमाणम्+इति वदता वार्तिककारेण+अपि उपलब्धिः प्रमा+इति सूचितम् । तथा च उपलब्धिः+अथवा अर्थविज्ञानम्+ प्रमा+इति सिद्धम् । वैशेषिकसूत्रेषु ९-२-१२ "अदुष्टम्+ विद्या" इति लक्षणम्+उक्तम् । सा च द्रव्यादिविषयम्+ ज्ञानम्, बुद्धिः+उपलब्धिः+ज्ञानम्+इति पर्यायाः+ इति प्रशस्तपादभाष्यम् । 
	अविसंवादि ज्ञानम्+ प्रमा+इति बौद्धाः । अनधिगततत्त्वबोधः पौरुषेयः+ व्यवहारहेतुः प्रमा+इति सांख्याः । अव्यभिचार्यनुभवः प्रमा+इति भाट्टाः । बोधप्रकाशिता वृत्तिः, वृत्तौ प्रतिबिम्बितम्+ चैतन्यम्, स्मृतिभिन्नत्वे सति अबाधितार्थगोचरज्ञानम्+ वा प्रमा+इति वेदान्तिनः । अज्ञातार्थसंवित्तिः अर्थपरिच्छित्तिः+वा प्रमा+इति प्रमाणलक्षणे सर्वज्ञात्ममुनयः । यथार्थज्ञानम्+ प्रमा+इति मध्वमतानुयायिनः । संशयविपर्ययोः+अतिव्याप्तिवारणाय यथार्थम्+इति । प्रमाकरणेषु अतिव्याप्तिवारणाय ज्ञानम्+इति । विषयजनितज्ञानम्+ प्रमा+इति वल्लभमतानुयायिनः । यथावस्थितव्यवहारानुगुणज्ञानम्+ प्रमा+इति विशिष्टाद्वैतिनः । 
	न्यायलीलावत्याम्+ बुद्धिः+द्विविधा - विद्या च, अविद्या च+इति । तत्र अविद्या संशय - विपर्यय - स्वप्न - अनध्यवसायलक्षणा । तद्भिन्ना विद्या+इति सूचितम् । लीलावतीप्रकाशकारेण+अपि विशेष्यावृत्यप्रकारकम्+ ज्ञानम्+ विद्या । यद् यत्र+अस्ति तत्र तस्य ज्ञानम्+ वा विद्या । तद्भिन्नम्+ ज्ञानम्+अविद्या+इति+उक्तम् । यत्र यत्+अस्ति तत्र तत्+अनुभवः प्रमा+इति उपस्कारे । समानाधिकरणप्रकारानुभवः, तद्वति तत्प्रकारकज्ञानम्+ वा प्रमा+इति तत्+अर्थः दोषान्+अधीनम्+ ज्ञानम्, भ्रमसामान्यभिन्नम्+ वा ज्ञानम्+ प्रमा+इति जयनारायणीया वृत्तिः । अव्यभिचारि-असन्दिग्धार्थोपलब्धिः प्रमाणम्+इति न्यायमञ्जर्याम्+अपि अर्थोपलब्धिः प्रमा+इति सूचितम् । सम्यक्+अनुभवसाधनम्+ प्रमाणम्+इति वदता न्यायसारेण+अपि सम्यक्+अनुभवः प्रमा+इति, अनुभवे सम्यक्त्वम्+च अबाध्यमानाध्यवसायात्मकत्वम्+इति च सूचितम् । तत्त्वानुभवः प्रमा+इति सप्तपदार्थी । सम्यक्+अनुभवः यथार्थज्ञानम्+ वा प्रमा+इति मानमनोहरः । तर्कभाषा-तार्किकरक्षा-न्यायसिद्धान्तमञ्जरी - तर्ककौमुदी - न्यायचन्द्रिका पदार्थदीपिकादिषु ग्रन्थेषु यथार्थानुभवः प्रमा+इति+उक्तम् । तार्किकरक्षायाम्+ अकार्यत्वे+अपि सम्यक्+अनुभूतित्वात् ईश्वरज्ञानम्+ प्रमा+इति+उक्तम् । न्यायचन्द्रिकायाम्+ विशेष्यावृत्य प्रकारकज्ञानत्वम्+ यथार्थत्वम्, तादृशयथार्थानुभवः प्रमा+इति च+उक्तम् । यत्र यत्+अस्ति तत्र तस्य+अनुभवः, तद्वति तत्प्रकारकानुभवः+ वा प्रमा+इति तत्त्वचिन्तामणौ दृश्यते । तद्वति तत्प्रकारकः+अनुभवः+ यथार्थः सा+एव प्रमा+इति तर्कसङ्ग्रहे । "भ्रमभिन्नम्+ तु ज्ञानम्+अत्र+उच्यते प्रमा" अथवा तत्+प्रकारकम्+ यत्+ज्ञानम्+ तत्+विशेष्यकम् इति कारिकावली । तत्+विशेष्यत्वे सति तत्+प्रकारकम्+ ज्ञानम्+ प्रमा+इति मुक्तावल्याम् ।
तद्विशेष्यत्वावच्छिन्न - तत्प्रकारकत्ववज्ज्ञानम्+ प्रमा+इति दिनकरी । तद्वति तत्प्रकारकः भ्रमभिन्नः+ वा अनुभवः प्रमा+इति पदार्थरत्नमालायाम्+ तद्वति तत्प्रकारकज्ञानत्वम्+ प्रमाणत्वम्+इति लक्षणराजौ । अबाधितानुभवत्वम् विषयित्वम्, विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिधर्मप्रकारकानुभवत्वम्, समर्थप्रवृत्तिजनकत्वम्, विशेष्यावृत्यप्रकारकज्ञानवत्वम्, इत्यादीनि लक्षणानि तत्र+एव दृश्यन्ते । तत्र विशेष्यावृत्यप्रकारकज्ञानवत्वरूपलक्षणस्य आकाशे शब्द इति प्रमायाम् अव्याप्तिः+इति लक्षणान्तराणि च+अपर्वार्णतानि । स्वव्यधिकरणप्रकारान्+अवच्छिन्नविषयताप्रतियोग्यनुभवः, यत्+अवच्छेदेन यत्र यत्+अस्ति तत्+अन्यानवच्छेदेन तत्र तत्+अवगाहिज्ञानम्, यत्+अवच्छेदेन तत्र तत्+अवच्छेदेन तत्+अवगाहिज्ञानम्, यत्र यत्+अस्ति तत्+अवगाहि ज्ञानम्, यत्र ज्ञानकालीनम्+ यत्+अस्ति तत्र तत्+अवगाहि ज्ञानम्, इन्द्रियजन्यम्+ ज्ञानम्+ वा प्रमा+इति लक्षणानि+उक्तानि । अन्त्यस्य लक्षणस्य इन्द्रियजन्यभ्रमे अतिव्याप्तिः । एवम्+च सर्वत्र+अपि लक्षणे स्मृतिनिरासाय अनुभवपदम्, पीतशङ्खादिभ्रमनिरासाय यथार्थः+ इति पदान्तरम्+ निवेश्यते । अनुभवः+च ज्ञानविशेषः । प्रत्युत्पन्नासाधारणकारणप्रसूतप्रत्यय+ अनुभवः+ इति तार्किकरक्षा । तस्य याथार्थ्यम्+च तद्वति तत्प्रकारकत्वम् । तथा च रजते इदम्+ रजतम्+इति ज्ञानम्+ प्रमा, तस्य रजतत्ववति रजतत्वप्रकारकत्वे सति अनुभवात् । शुक्तौ इदम्+ रजतम्+इति ज्ञानम्+ न प्रमा, तस्य+अनुभवत्वे+अपि तत्+अभाववति तत्प्रकारकत्वात् । पूर्वानुभूते रजते तत्+ रजतम्+इति ज्ञानम्+ न प्रमा, तस्य तद्वति तत्प्रकारकत्वे+अपि अनुभवत्वाभावात् । तथा च जन्यत्वातिरिक्तविशेणाघटितानुभवत्वसाक्षात्+व्याप्ययत्+किञ्चित्+धर्मावच्छिन्नकार्यप्रतियोगिकारणता+आश्रयत्वे सति व्यापारत्वे सति यथार्थज्ञानजनकत्वम्+ प्रमात्वम्+इति परिष्कृतम्+ लक्षणम्+ वक्तव्यम् । संशय-विपर्यय-अनध्यवसाय-विकल्प-अऩुवाद-स्मृतयः प्रमाणाभासाः+ इति प्रमाणलक्षणे सर्वज्ञात्ममुनयः । एतेषाम्+ स्वरूपादि तत्र तत्र प्रतिपादयिष्यन्ते । 
	प्रमेयम्+ नित्या अथवा ईश्वराश्रया, अनित्या अथवा जीवाश्रय+इति द्वैविध्यम्+ तार्किकरक्षायाम् उक्तम् । करणजन्या जीवाश्रया प्रमा, करणाजन्या ईश्वराश्रया प्रमा अथवा ईश्वरः+ एव भवति । तथा च अधिगताबाधित - विषयाकारान्तः करणवृत्तिप्रतिबिम्बिता अनित्या चित् जीवाश्रया प्रमा, ईक्षणापरपर्यायस्रष्टव्यविषयाकारमायाप्रतिबिम्विता चित् ईश्वराश्रया नित्या प्रमा+इति वक्तव्यम् । न्यायदर्शने जीवेशसाधारणप्रमालक्षणम् स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तत्+अनिरूपकत्वम्+ प्रमात्वम्+इति वर्णितम् । यथा पर्वतः+ वह्निमान् इति ज्ञानम्+ प्रमा, तत्र स्वपदेन उक्तज्ञानीयपर्वतनिष्ठविशेष्यता ग्रहीतुम्+ न शक्यते, प्रकारीभूतवह्नेः पर्वतनिष्ठविशेष्यताव्यधिकरणत्व+अभावात् । वह्न्यभावात्मकप्रकारस्य तद्विशेष्यताव्यधिकरणत्वे+अपि तादृशप्रकारावच्छिन्नत्वस्य स्वीयविशेष्यतायाम्+असत्वात् । एवम्+ च स्वपदेन उदासीनह्रदः+ वह्निमान् इति ज्ञानीयविशेष्यता+एव उपादातुम्+ युज्यते । तथा च स्वं-ह्रदनिष्ठविशेष्यता तत्+व्यधिकरणः+ यः+ वह्निरूपः प्रकारः तत्+अवच्छिन्ना या विषयता ह्रदनिष्ठविशेष्यतारूपा तत्+अनिरूपकत्वस्य पर्वतः+ वह्निमान् इति ज्ञाने सत्वात् लक्षणम्+ तत्र समन्वितम्+ भवति ( सामान्यनिरुक्तिगङ्गाव्याख्या ) अद्वैतदर्शने+अपि तत्+अभाववति तत्प्रकारकत्व+अभावरूपम्, विशेष्यावृत्यप्रकारकत्वरूपम्+च+इति जीवेश्वरसाधारणम्+ प्रमालक्षणम्+ वेदान्तपरिभाषाशिखामणौ वर्णितम् । एवम्+ व्याकरणदर्शने+अपि तन्निष्ठप्रकारत्व+अवच्छिन्नतद्विशेष्यताकत्वरूपम्+ जीवेश्वरसाधारणम्+ प्रमालक्षणम्+ वर्णितम् लघुमञ्जूषायाम् । प्रमेयम्+ प्रत्यक्षानुमित्युपमितिशब्दभेदेन चतुर्धा भवति ।
	असाधारणम्+ कारणम्+ करणम्+इति+उच्यते । तत्र+असाधारणत्वम्+ नाम तत्+वृत्तित्वे सति तत्+इतरावृत्तित्वम्, लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकावच्छिन्न - कार्यानुत्पादकत्वे सति कार्यविशेषोत्पादकत्वम्, कार्यत्व+अतिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्+ वा इति+उच्यते । कारणत्वम्+ नाम अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वम्, अन्यथासिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम्, कार्यनियतपूर्ववृत्तित्वम्, व्यभिचाराभावसहकृतसहचारनियतपूर्ववृत्तित्वम्, - कार्यसहभूतत्व सति अनन्यथासिद्धनियतपूर्ववृत्तित्वम्, कार्याव्यवहितप्राक्क्षणावच्छेदकत्वे सति कार्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम्, इत्यादीनि लक्षणानि दृश्यन्ते । समवायि-असमवायि-निमित्तकारणेषु यत् साधकतमम् अथवा प्रकृष्टम्+ कारणम्+ तत्+एव करणम्+इति भवति, प्रकर्षः+च अविलम्बेन स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकः+ इत्यर्थः । एवम्+च यत्+व्यापाराव्यवधानेन क्रियानिष्पत्तिः तत् करणम्+इति+आभाति । ततः+च प्रमायाः प्रकृष्टम्+ करणम्, तज्जन्यम्+ ज्ञानम्+ प्रमाणम्+इत्यर्थः । ग्रन्थेषु प्रमाणलक्षण-तद्विभागेषु भेदे सति+अपि प्रमायाः जनकत्वे न विवादः । एवम्+च तद्वति तत्प्रकारकज्ञानकरणकम्+ ज्ञानम्+ प्रमाणम्+इति सिद्धम् । 
	प्रमाणलक्षणानि+इदानीम्+ परिशील्यन्ते । अविसंवादि विज्ञानम्+ प्रमाणम्+इति बौद्धाः "प्रमाणम्+अविसंवादि ज्ञानम्+अर्थक्रियास्थितिः" प्रमाणवार्तिके । स्वपरव्यवसायि ज्ञानम्+ प्रमाणम्, अभिमत - अनभिमत-वस्तुस्वीकार-तिरस्कारक्षमम्+ प्रमाणम्+इति जैनाः "प्रमाणनयतत्वालोके । स्मृतिव्यतिरिक्ता संविदनुभूतिः प्रमाणमितिम्+इति प्राभाकराः "प्रमाणम्+अनुभूतिः+सा स्मृतेरन्या" इति प्रकरणपञ्चिका । स्वोत्पत्तौ संविदन्तरानपेक्षा या अनुभूतिः तद्वत्प्रमाणम्+इति, स्मृतिव्यतिरिक्तत्वे सति विज्ञानत्वम्+ वा प्रमाणसामान्यलक्षणम्+ प्राभाकराणाम्+ मते । अनधिगत-अबाधित अर्थनिश्चायकम्+ प्रमाणम्+इति, अगृहीतग्राहिज्ञानकरणत्वम्+ प्रमाणत्वम्+इति च भाट्टमीमांसकाः " तस्मात्+ दृढम्+ यत्+उत्पन्नम्+ न विसंवादम्+ऋच्छति । ज्ञानान्तरेण विज्ञानम्+ तत् प्रमाणम्+ प्रमीयताम्" इति श्लोकवार्तिके । ज्ञातता-प्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनम्+ ज्ञानम्+ प्रमाणम्+इति भाट्टसिद्धान्तः । तथा च ज्ञातताप्राकट्यापरपर्यायवाच्यप्रमेयाश्रित - प्रकाशविशेषसाधनत्वम्+ प्रमाणसामान्यलक्षणम्+ भवति । अयम्+ घटः+ इति ज्ञाने ज्ञातता-प्राकट्यापरपर्यायवाच्य प्रमेयाश्रितप्रकाशविशेषसाधनत्वस्य सत्वात् । ज्ञानस्य ज्ञातताजनकत्वे प्रमाणम्+तु ज्ञातः+ घटः, प्रकटः+ घटः इत्यादि प्रत्यक्षम्+एव । ज्ञानम्+ स्वकर्मणि किञ्चित् करोति क्रियात्वात् छिदिक्रियावत् इत्यनुमानम्+ प्रमाणम् । 
	प्रमासाधनम्+ प्रमाणम्+इति प्रमाणलक्षणे सर्‌वज्ञात्ममुनयः । प्रमाग्रहणम्+ संशय-विपर्यय-तर्क-अनध्यवसाय-विकल्प-अनुवाद-स्मृत्यादिषु प्रमाणाभासेषु अतिव्याप्तिनिरासार्थम् । कर्तृकर्मफलव्यवच्छेदार्थम्+ साधनग्रहणम् । प्रमेयव्याप्यम्+ प्रमानियतसामग्री प्रमाणम्+इति च न+अतिप्रसिद्धः+ मीमांसैकदेशी - "अनुभूतिः प्रमाणम्+ सा स्मृतेः+अन्या+इति केचन । अज्ञातचरतत्वार्थनिश्चायकम्+अथ+अपरे" प्रमेयव्याप्तम्+अपरे प्रमाणम्+इति मन्वते । प्रमानियतसामग्री प्रमाणम्+ केचित्+ऊचिरे" इति तार्किकरक्षयाम् । असन्दिग्ध-अविपरीत-अनधिगतविषयक-बोधरूपप्रमाकरणम्+ प्रमाणम्+इति सांख्याः योगशास्त्रम्+च । संशय-विपर्यय-स्मृति-कारणेषु अतिप्रसङ्गवाराणायबोधरूपप्रमांशे क्रमशः+ विशेषणत्रयम् । संवादि-प्रवृत्ति-जनन-योग्यज्ञानजनकत्वम्+ प्रमाणत्वम्+इति, दोषासहकृतज्ञानकारणत्वम्+ प्रमाणत्वम्+इति च अद्वैतिनः । द्वैतिनः+तु प्रमाणसंग्रहे यथार्थ प्रमाणम्, अत्र यथाशब्दः+अनतिक्रमे वर्तते । अर्थशब्दः+च अर्थ्यते+ इति व्युत्पत्या ज्ञेयवाची । तथा च ज्ञेयम्+अनतिक्रम्य वर्तमानम्+इत्युक्तम्+ भवति । ज्ञेयम्+अनतिक्रम्य+इत्यस्य प्रकारान्तरेण विना यद्देशकालयोः यत्+ ज्ञेयम्+ तादृशम्+ तथा+एव+इति यावत् । वर्तमानम्+ विषयीकारि । एवम्+च यथा+अवस्थितविषयीकारित्वम्+ प्रमाणसामान्यलक्षणम्+इति भवति । अत्र लक्षणे ज्ञेयविषयीकारित्वम्+ त्यक्त्वा यदि यथा+अवस्थितत्वम्+एव लक्षणम्+ स्वीक्रियते तर्हि प्रमातृ-प्रमेययोः+अतिव्याप्तिः तयोः+अपि यथा+अवस्थितत्वात्, तद्वारणाय विषयीकारित्वम्+ देयम्, तयोः+निर्विषयत्वेन विषयीकारित्वाभावात्+न+अतिव्याप्तिः । तावत्+मात्रोक्तौ विपर्ययादौ+अतिव्याप्तिः, तद्वारणार्थम्+ यथा+अवस्थितत्वम्+ विशेषणम्+ देयम् । विपर्यये यथा+अवस्थितविषयीकारित्वाभावात्+न+अतिव्याप्तिः+इति वदन्ति । 
	उपलब्धिसाधनानि प्रमाणान्+इति समाख्यानिर्वचात्, प्रमीयते अनेन+इति करणाभिधानः+ हि प्रमाणशब्दः+ इति, प्रमाता येन अर्थ प्रमिणोति तत् प्रमाणम्+इति च वात्स्यायनभाष्यम् । अर्थोपलब्धिः प्रमाणम्+इति, उपलब्धिहेतुः प्रमाणम्, उपलब्धिहेतुत्वम्+ प्रमाणत्वम्, यत्+उपलब्धिनिमित्तम्+ तत्+प्रमाणम्+इति न्यायवार्तिकम् । "मितिः सम्यग्+परिच्छित्तिः तद्वत्ता च प्रमातृता । तत्+अयोगव्यवच्छेदः प्रामाण्यम्+ गौतमे मते" इति प्रमीयते अनेन+इति प्रमाणम्+इति न्यायकुसुमाञ्जलौ । सम्यक्+अनुभवसाधनम्+ प्रमाणम्+इति न्यायसारः । 
	अत्र अनुभवः प्रमाणम्+इत्युक्ते विपर्यये+अतिव्याप्तिः तत्+अर्थम्+ सम्यक्+इति । साधनम्+इति+अभावे फले+अतिव्याप्तिः । फलस्य सम्यक्+अनुभवसाधनत्वाभावात्+न+अतिव्याप्तिः । साधनमात्रोक्तौ कुठारादौ+अतिव्याप्तिः, तद्वारणाय सम्यक्+अनुभव+इति । अव्यभिचारिणीम्+ असन्दिग्धाम्+ अर्थोपलब्धिम्+ विदधती बोधाबोधस्वभावा सामग्री प्रमाणम्+इति न्यायमञ्जरी । प्रमायोगव्यवच्छिन्नम्+ प्रमाणम्+इति, प्रमया अयोगव्यवच्छेदेन सम्बन्धः प्रामाण्यम्, तद्वत् प्रमाणम्+इति सप्तपदार्थी । प्रमाकरणम्+ प्रमाणम्+इति तर्कभाषा - पदार्थरत्नमाला - न्यायसिद्धान्तमञ्जरी - पदार्थदीपिका+आदिषु - ग्रन्थेषु दृश्यते । प्रमाव्याप्तम्+ प्रमाणम्+इति उदयनाचार्यः । प्रमया व्याप्तम्+इति तत्+अर्थः । ईश्वरप्रमायाः अनादिनित्यत्वेन यदा घटादि प्रमेयम्+ तदा ईश्वरप्रमा+इति व्याप्तेः+सत्वात् सर्वस्य+अपि प्रमेयस्य ईश्वरप्रमाव्याप्तत्वेन लक्षणस्य+अस्य प्रमेये+अतिव्याप्तिवारणाय प्रमाव्याप्तत्वम्+ प्रमाणत्वम्+इति लक्षणम्+ वक्तव्यम् । साधनाश्रययोः+अन्यतरत्वग्रहणेन प्रमेयस्य तत्+उभयान्यतरत्वाभावात् न+अतिव्याप्तिः+इति । तार्किकरक्षायाम्+ प्रमासाधकतमम्+ प्रमाणम्, मितिः सम्यक्+परिच्छित्तिः प्रमाणम्, प्रमया व्याप्तम्+ प्रमितिसाधनम्+ प्रमाश्रयः प्रमाणम्+इति लक्षणानि दृश्यन्ते । स्मृत्यनुभवसाधारणम्+ प्रमाकरणम्+ प्रमाणम्+इति तर्ककौमुदी । प्रमायाः करणम्+इति तर्कसङ्ग्रहदीपिका । अनुभवतु+अव्याप्य जात्यवच्छिन्न-कार्यतानिरूपित - कारणताश्रयत्वे सति प्रमाकरणम्+ प्रमाणम्+इति न्यायचन्द्रिकायाम् । प्रमाकरणम्+इति लक्षणे प्रपदम्+ त्यक्त्वा माकरणम्+ प्रमाणम्+इत्युक्तौ दुष्टेन्द्रिये+अतिव्याप्तिः, तस्य भ्रमज्ञानजनकत्वात् । अतः प्रपदम् । करणम्+ प्रमाणम्+इत्युक्ते कुठारे+अतिव्याप्तिः, अतः प्रमायाः करणम्+इति+युक्तम् ।
	प्रमाकारणम्+इत्युक्ते चक्षुः+संयोगादौ अतिव्याप्तिः, अतः करणम्+इति+उक्तम् । अज्ञातार्थज्ञापकत्वम्+ प्रमाणत्वम् साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तत्वम्+ प्रमाणत्वम्+इति लक्षणम्+च तत्र तत्र दृश्यते । प्रमाकरणम्+इति+अत्र करणपदम्+ त्यक्त्वा प्रमा प्रमाणम्+इति कथने तु असम्भवः+ एव स्यात् । अतः करणम्+इति । तथा च व्यापारवत्तासम्बन्धेन प्रमा+इति-विभाजकोपाध्यवच्छिन्नासाधारणम्+ कारणम्+ प्रमाणम्+इति वक्तव्यम् । चाक्षुषादिप्रमित्यसाधारणकारणे विषयेन्द्रियसम्बन्धादौ व्यापारे अतिव्याप्तिवारणाय व्यापारवत्तासम्बन्धेन+इति । अन्यप्रमाणस्य अन्यप्रमाणत्वापत्तिवारणाय विभाजकोपाध्यवच्छिन्न+इति । चाक्षुषादौ+अपि व्यापारवत्तासम्बन्धेन मनसः कारणत्वात् तत्र+अतिव्याप्तिवारणाय असाधारण+इति । विषयत्वावच्छिन्नानुव्यवसायान्यज्ञानकारणतानाश्रयत्वे सति व्यापारवत्वे सति सन्निकर्षत्व+अनवच्छिन्नयथार्थज्ञानजनकत्वम्+ प्रमाणलक्षणम्+इति लक्षणराजौ । 
	प्रमाणस्य सकलपदार्थव्यवस्थापकत्वात् उत्कृष्टम्+ स्थानम्+ व्यवहारे स्वीक्रियते । प्रपञ्चितम्+च+एतत् गौतमसूत्रवृत्तौ विश्वनाथपञ्चाननेन । मानम्+ हि नाम तत् येन अनिर्ज्ञातम्+अर्थम्+ ज्ञास्यामि इति, मानम्+ हि+इति - यथा प्रस्थादि । तेन साकल्येन मेयम्+ परिच्छिद्यते इति, अनिर्ज्ञातार्थस्य साकल्येन ज्ञापकत्वम्+ हि तत्त्वम् । यथा प्रस्थादि अज्ञातस्य परिमाणरूपार्थस्य साकल्येन ज्ञापकम्, इति अनिर्ज्ञातार्थस्य साकल्येन ज्ञानम्+ प्रमाणम्+इति च महाभाष्य-प्रदीप-उद्योतादौ (२-१-३-५५) दृश्यते । ततः+च अनिर्ज्ञातार्थविषयकम्+ सम्भावितसकलप्रकारकम्+ ज्ञानम्+ प्रमा, तत्करणम्+ प्रमाणम्+इति व्याकरणशास्त्रे लक्षणम्+ वक्तव्यम् । लक्षणे साकल्य+इति+अनेन प्रमायाः अबाधितार्थविषयकत्वम्+ गम्यते । बधितार्थविषयकम्+ ज्ञानम्+ अनिर्ज्ञातमर्थम्+ साकल्येन न परिच्छिनत्ति । साधारणधर्मदर्शने हि विपर्ययः संशयः+ वा भवेत्, विशेषदर्शने तु तत्+बाधः । यथा इदम्+ रजतम्+इत्यत्र इदंत्वम्+ चाकचक्यादिकम्+ च साधारणधर्मः प्रतीयते । न तु शुक्तित्वादि विशेषधर्मः । ततः+च साकल्येन+इत्यस्य सामान्यरूपेण विशेषरूपेण च+इत्यर्थः । 
	अयम्+ घटः+ इति प्रत्यक्षप्रमायाम्+ इदंत्वेन घटत्वेन च घटस्य भानम् । तत्र इदंत्वम्+ सामान्यधर्मः, घटत्वम्+ विशेषधर्मः । केवले घटः+ इत्याकारकप्रत्यक्षे घटत्वम्+ सामान्यरूपम्, आकृतिविशेषः+ विशेषरूपम्+इति समन्वयः । एवम्+ पर्वतः+ वह्निमान्+इति+अनुमाने वह्नित्वेन पर्वतीयत्वेन च वह्नेः+भानम्, तत्र पर्वतसम्बन्धरूपम्+ पर्वतीयत्वम्+ विशेष इति+अनुमितौ+अपि प्रमाणसामान्यलक्षणसमन्वयः+ इति वैयाकरणाशयः । एवम्+च तद्वति तत्+प्रकारकः+अनुभवः प्रमा, तत्+करणम्+ प्रमाणम्+इति न्यायदर्शने, अनधिगतावाधितार्थविषयकम्+ ज्ञानम्+ प्रमा, तत्करणम्+ प्रमाणम्+इति मीमांसादर्शने च सूत्रकालात्+आरभ्य विकसितम्+ अदुष्टम्+ सामान्यलक्षणम् । 
                    प्रमाण्यविमर्शः 
	प्रमाजनितज्ञानस्य प्रामाण्यविषये भारतीयदार्शनिकानाम्+ महान् मतभेदः+ विद्यते । संशयवादिनः केचित्+ सर्वाणि+अपि ज्ञानानि संशयरूपाणि वदन्ति । यदि ज्ञाने प्रमात्वम् अप्रमात्वम्+ वा निश्चीयते तदा तस्य संशयरूपत्वम्+एव व्याहन्येत । अत एतत्+मते ज्ञाने प्रमात्वस्य अप्रमात्वस्य वा न निर्णयः परन्तु संशय एव+इति । 
	ज्ञानसामान्यस्य संशयरूपत्वम्+अपरे न स्वीकुर्वन्ति । तेषाम्+ मते स्वस्वसामग्रीबलात् क्वचित् ज्ञाने प्रमात्वम् । क्वचित्+च+अप्रमात्वम् अवगम्यते । ज्ञाने प्रमात्ववादिनः+ते तु प्रधानतः+ द्विविधाः । तेषु केचित् प्रमात्वम्+ स्वतः+ एव+इति वदन्ति । ते+ एव स्वतः प्रामाण्यवादिनः+ इति प्रसिद्धाः । केचित्+च प्रमात्वम्+ परतः+ गृह्यते+ इति वदन्ति ते परतः प्रामाण्यवादिनः+ इति प्रसिद्धाः । 
	पूर्वमीमांसादर्शने तावत् ज्ञानस्य प्रामाण्यम्+ स्वतः अप्रामाण्यम्+तु परतः+ इति सिद्धान्तः । तेषाम्+ मते यया कारणसामग्र्या प्रामाण्यविषयकम्+ ज्ञानम्+ भवति तया+एव सामग्र्या ज्ञानस्य प्रामाण्यम्+अपि भवति न तु अतिरिक्त कारणसामग्र्या अपेक्षा भवति । ज्ञानग्राहकसामग्रीविषये मीमांसकानाम्+ सिद्धान्तत्रयम्+ प्रसिद्धम्--प्राभाकरीय - कुमरिलभट्टीय-मुरारिमिश्रीयभेदात् । ये तु ज्ञानसामान्ये+ एव प्रामाणयविषयकत्वम्+आमनन्ति ते स्वतस्त्वववादिनः । तेषाम्+ मते स्वतस्त्वम्+च स्वाश्रयीभूतज्ञानग्राहकसामग्रीग्राह्यत्वम् । स्वम्+ प्रामाण्यम् । ततः+च प्राभाकरमते ज्ञानमात्रस्य स्वप्रकाशतया स्वेन+एव ज्ञानम्+ गृह्यते । तन्निष्ठम्+ प्रामाण्यम्+अपि तेन+एव गृह्यते+ इति प्रामाण्यस्य स्वाश्रयग्राहकग्राह्यत्वात् स्वतः+ ग्राह्यत्वम् । एवम्+ च तेषाम्+ ज्ञानस्य स्वप्रकाशतया ज्ञानोत्पादकसामग्री एव ज्ञानग्राहिका । अर्थात् यया सामग्र्या ज्ञानस्य+उत्पत्तिः तया+एव तत्ज्ञानम्+अपि उत्पद्यते गृह्यते च । तथा च तया+एव ज्ञानसामग्र्या तत्+प्रामाण्यम्+अपि अवगम्यते । ततः+च तेषाम्+ मते प्रामाण्यम्+ ज्ञानवित्ति वेद्यम्, तद्वति तत्प्रकारकत्वम्+ तद्विशेष्यत्वावच्छिन्नतत्प्रकारकत्वे पर्यवसितम् तत्+एव स्वतस्त्वम् । ज्ञानग्रहे ज्ञानत्वादिधर्मः+ यथा ज्ञानधर्मत्वाविशेषात्+ गृह्यते तथा+एव ज्ञाननिष्ठम्+ विशेष्यत्वप्रकारकत्वादिकम्+अपि गृह्यते । 
	एवम्+च धर्मिणि तद्वत्वम्+ व्यवसायेन गृह्यते । किम्+च नीलः+ घटः+ इति घटांशे नीलस्य घटत्वस्य च ग्रहात् तयोः+नीलघटत्वयोः परस्परम्+ सामानाधिकरण्यम्+अपि असति बाधके यथा भासते तथा+एव असति बाधके एकत्र ज्ञाने भासमानयोः प्रकारकत्वविशेष्यकत्वयोः अवच्छेद्यावच्छेदकत्वम्+ प्रतीयते+ इति ज्ञानग्रहे तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपम्+ प्रामाण्यम्+अपि गृह्यते+ एव+इति प्राभाकराणाम्+आशयः । तथा च प्राभाकराणाम्+ मते स्वप्रकाश ज्ञानेनैव प्रामाण्यविशिष्टज्ञानम्+ सिध्यति । व्यवसायरूपघटादिज्ञानम्+ स्वप्रकाशकम्, तत्+ज्ञानम्+ स्वात्मज्ञानम्+ स्वनिष्ठप्रामाण्यम्+च सह+एव गृह्णातीति ज्ञानग्राहकातिरिक्तानपेक्षत्वात् स्वतस्त्वम्+इति वदन्ति । तथा ज्ञानस्य+अप्रामाण्यम्+ नास्ति+एव, जायमानम्+ सर्वम्+ ज्ञानम्+ प्रमाणम्+एव जायते+ इति उत्पत्तौ+अपि स्वतस्त्वम्+ वर्णयन्ति । एवम्+च स्वप्रकाशम्+ ज्ञानम्+ स्वोत्पत्तिक्षणे+अपि ज्ञातम्+ सदा+एव उत्पन्नम्+ भवति । ज्ञानोत्पादिका सामग्री एव ज्ञानग्राहिका स्वीक्रियते । यदि तयोः+भेदः+स्यात् तर्हि तयोः कालभेदात् कदाचित्+उत्पन्नम् अज्ञातम्+इति+अपि स्यात् । 
	एवम्+च ज्ञानस्य स्वप्रकाशतायाः भङ्गः सम्भाव्येत । ततः+च ज्ञानस्वप्रकाशतारक्षायै उभे अपि सामग्र्यौ अभिन्ने एव+इति स्वीकर्तव्यम् । तथा च एतेषाम्+ मते घटोत्पादकसामग्रीसन्निधाने अयम्+ घटः+ इति ज्ञानम्+ न भवति, परम्+ घटम्+अहम्+ जानामि+इति आकारकम्+एव ज्ञानम्+ उद्भवति, तस्मिन् ज्ञाने घटः, घटज्ञानम्, घटज्ञाता इति त्रिपुटीविषयकम्+एव ज्ञानम्+ भवति इति तेषाम्+ मते ज्ञानग्राहकसामग्री एव ज्ञानप्रामाण्यस्य ग्राहिका भवति+इति सिद्धान्तः । निरूपितम्+च+एतत् प्रकरणपञ्चिकायाः प्रमाणपारायणे । 
	प्रामाण्यम्+ स्वतः अप्रामाण्यम्+ परतः+ इति भाट्टाः । प्रामाण्यम्+ तत्+आश्रयज्ञानम्+च प्रामाण्यविशिष्टज्ञानजनितेन ज्ञातताविशेषेण अनुमेयम्+इति ज्ञप्तौ स्वतस्त्वम् । तथा च प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वम्+च ज्ञानग्राहकातिरिक्ताग्राह्यत्वम्, ज्ञानग्राहकातिरिक्तानपेक्षत्वम्+ वा+इति भवति । ज्ञानग्राहकम्+ ज्ञातताविशेषलिङ्गम् । तत्+अतिरिक्तम्+ संवादादि, तेन+अग्राह्यत्त्वम्, तथा च ज्ञातताविशेषेणैव ग्राह्यत्वम्+इति फलति । तेषाम्+इयम्+ प्रक्रिया-तेषाम्+ मते ज्ञानम्+ स्वयम्+अतीन्द्रियम् । परन्तु ज्ञानेन विषये उत्पाद्यमाना ज्ञातता प्रत्यक्षगम्या । ज्ञाततायाः कारणभूतम्+ ज्ञानम्+ अनुमानगम्यम्+ भवति । एवं+च+अस्मिन् मते ज्ञाततालिङ्गकानुमानम्+ ज्ञानग्राहकम्+ भवति । तेन+एव ज्ञानप्रामाण्यम्+अपि गृहीतम्+ भवति । तथा च ज्ञानग्राहकसामग्रीमात्रग्राह्यत्वरूपम्+ स्वतोग्राह्यत्वम्+ सिध्यति । घटादिविषयकज्ञानानन्तरम्+ ज्ञातः+ घटः+ इति ज्ञानम्+ सर्वषाम्+एव भवति । तत्र घटे ज्ञातत्वम्+ विशेषणीभूय भासते । अत्र ज्ञातत्वम्+ न ज्ञानविषयत्वम् । पूर्वम्+ ज्ञानस्य+अनुपस्थितेः ज्ञानघटितज्ञानविषयत्वरूपविशेषणज्ञानस्य+असम्भवात् । अतः घटनिष्ठम्+ घट इत्याकारकज्ञानजन्यम्+ ज्ञानविषयत्वविलक्षणम्+ ज्ञातत्वम्+ अभ्युपगन्तव्यम् । तत्+च घटगतरूपादिवत् चक्षुः+आदि+इन्द्रिययोग्यम् । तस्य समवायिकारणम्+ ज्ञाततायाः+ आश्रयीभूतः+ घटादिः । निमित्तकारणम्+च घटत्वप्रकारकज्ञानम् । 
	यद्यपि घटत्व-प्रकारकज्ञानम्+आत्मनि विद्यमानम्+ घटे कथम्+ ज्ञातताम्+ जनयेत्, कार्यकारणयोः+वैयधिकरण्यात् । यदि च विषयतासम्बन्धेन घटत्वप्रकारकज्ञानम्+ घटे+अपि विद्यते+ इति न कार्यकारणयोः+वैयधिकरण्यम्+इत्युच्यते तर्हि विषयतया+एव उपपत्तेः ज्ञाततास्वीकारः+ व्यर्थः+ इति प्रश्नः+ उदीयात् तथापि भाट्टाः विषयतास्वीकारभयेन ज्ञातताम्+ न स्वीकुर्वन्ति अपितु ज्ञानविषययोः सम्बन्धः विषयत्वम्+इति स्वीकुर्वन्ति+अवश्यम्, परन्तु तेन ज्ञानविषयत्वेन ज्ञातः+ घटः इत्यादि ज्ञानानि+यथा+अनुपपत्या विषयतातिरिक्ते ज्ञाततानामके पदार्थान्तरे तेषाम्+आग्रहः+ इति वक्तव्यम् । ततः+च ज्ञातः+ इति प्रतीतिसिद्धः ज्ञानजन्यः विषयसमवेतः प्राकट्य+अपरनामा अतिरिक्तपदार्थविशेषः ज्ञातता इति भवति । अनेन+एव ज्ञाततालिङ्गेन ज्ञानस्य+अनुमानम्+ भवति । तथाहि घटः+ घटे घटत्वप्रकारकज्ञानविषयः घटत्वप्रकारकज्ञाततावत्वात् इति विषयपक्षकानुमानेन, घटनिष्ठज्ञाततायाः+ अपि स्वजनकज्ञानवत्तासम्बन्धेन आत्मनिष्ठतया अहम्+ घटविशेष्यकघटत्वप्रकारकज्ञानवान् घटत्वसमानधिकरणघटत्वप्रकारकज्ञाततावत्वात् इति+एतादृश+आत्मपक्षकानुमानेन वा प्रामाण्यविशिष्टज्ञानस्य अनुमितिः+इति भाट्टाः वदन्ति । एवम्+ ज्ञानाप्रामाण्यम्+ विसंवाददुष्टकरणजन्यत्वरूपानुमानन्तरवेद्यम्+इति च तेषाम्+आशयः । सूचितः+च+अयम्+ विषयः "नहि+अज्ञाते+अर्थे कश्चित्+ बुद्धिम्+उपलभते, ज्ञाते तु अनुमानात्+अवगच्छति" इति शाबरभाष्ये (१-१-५) श्लोकवार्तिके १-१-४७-४९, १-१-२४८, शास्त्रदीपिका न्यायरत्नानकर+आदिग्रन्थेषु विस्तृतः+च ।
	  एवम्+ दोषाभावसहकृत-यावत्+स्वाश्रयग्राहक - सामग्री मात्रग्राह्यत्वम्, ज्ञानग्राहकसामग्रीजन्यग्रहविषयत्वम्+ वा स्वतः+ ग्राह्यत्वम् अन्यप्रमाणनिरपेक्ष-स्वार्थबोधनसमर्थत्वम्+ वा स्वतः प्रमाणत्वम्+इति लक्षणानि+उक्त्वा प्रमाणानाम्+ प्रामाण्यम्+ स्वतः न परतः, तत्+च स्वतः प्रामाण्यम्+ उत्पत्तौ ज्ञप्तौ प्रवृत्तौ च भवति । यत+सामग्रीप्रयुक्तम्+ ज्ञानजन्म तत्+प्रयुक्तम्+एव तस्य प्रामाण्यम्+ जन्मनि इति उत्पत्तौ स्वतः यत्+निमित्तम्+ ज्ञानस्य स्वरूपस्फुरणम्+ तत्+निमित्तम्+एव तस्य प्रामाण्यस्फुरणम्+इति ज्ञप्तौ स्वतः, ज्ञानजन्ममात्रात्+एव ज्ञानफलम्+ न सहकार्यन्तरव्यापारापेक्षा इति प्रवृत्तौ स्वतः । एवम्+उत्पत्तौ ज्ञप्तौ च स्वतः+ एव प्रामाण्यम्+इति प्रमाणलक्षणे सर्वज्ञात्ममुनयः । 
	मुरारिमिश्रमते स्वतः+ ग्राह्यत्वम्+ प्रामाण्यग्रहप्रतिबन्धकाभावकालीन+यावत्+स्वाश्रयानुव्यवसायग्राह्यत्वम् । तथा च यथा ज्ञानम्+ अनुव्यवसायेन गृह्यते तथैव तन्निष्ठम्+ प्रामाण्यम्+अपि अनुव्यवसायेन+एव गृह्यते+ इति भवति । एतत्+मते ज्ञानग्राहकसामग्री अनुव्यवसायसामग्री एव । तथा ज्ञानग्रहकाले ज्ञाननिष्ठम्+ ज्ञानत्वादिकम्+ यथा गृह्यते तथा+एव ज्ञाननिष्ठम्+ विशेष्यत्वप्रकारकत्वादिकम् अपि गृह्यते । एवम्+च अयम्+ घटः+ इति व्यवसायेन इदम्+ घटत्वम्+ प्रकारीभूय भासते । अनुव्यवसायेन तादृश+इदंविशेष्यकत्वम्+ गृह्यते । अतः+च अनुव्यवसायः घटत्ववत् इदंविशेष्यकत्वम्+ घटत्वप्रकारकत्वम्+च गृह्णाति । अयम्+च घटः+च+इति समूहालम्बनज्ञानानुव्यवसायतः "अयम्+ घटः+" इति विशिष्टज्ञानानुव्यवसायस्य वैलक्षण्याय विशिष्टज्ञानानुव्यवसाये प्रकारकत्वविशेष्यकत्वयोः अवच्छेद्यावच्छेदकभावाभ्युपगमात् अयम्+ घटः+ इति ज्ञानानुव्यवसाये घटत्ववत् इदंविशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वम् अवगाहते+ इति घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वरूपप्रामाण्यावगाही तादृश+अनुव्यवसायः+ इति वदन्ति । ततः+च मुरारिमिश्रमतम्+ न्यायमतानुसारि दृश्यते । तेषाम्+ मते न्यायमते इव ज्ञानम्+ अनुव्यवसायेन गृह्यते । परन्तु न्यायमते अनुव्यवसायेन ज्ञानम्+ केवलम्+ गृह्यते, न तु तस्य प्रामाण्यम्+अपि । मुरारिमिश्रमते तु तस्य प्रामाण्यम्+अपि अनुव्यवसायगृहीतम्+ भवति । यतः+तेषाम्+ मते+अपि गुरुभाट्टमतयोः+इव स्वतः+ ग्राह्यत्वम्+ ज्ञानग्राहकसामग्रीमात्रग्राह्यत्वम्+ स्वीकृतम्, ततः+च मिश्रमते अनुव्यवसायः ज्ञानस्य तत्प्रामाण्यस्य च ग्राहकः+ इति सिद्धान्तः । मुरारिमिश्राणाम्+ मतम्+ तर्कसंग्रहदीपिका-नीलकण्ठी , प्राच्यभाषासम्मेलनपत्रिकापञ्चमभागे च वर्णितम्+ दृश्यते ।  
	सांख्यास्तु ज्ञानतत्करणयोः प्रामाण्यम्+अप्रामाण्यम्+च स्वतः एव+उत्पद्यते स्वतः एव ज्ञायते च+इति वदन्ति । तेषाम्+ मते स्वतस्त्वम्+ नाम ज्ञानजनकातिरिक्तजनकाजन्यत्वम् । ज्ञानम् - अयम्+ घटः+ इति ज्ञानम्, ज्ञानजनकम्-इन्द्रियम्, तत्+अजन्यत्वम् प्रामाण्ये । तथा च ज्ञानम्+ येन+उत्पद्यते तेन+एव तत्प्रामाण्यम्+अपि उत्पद्यते+ इति यावत् । प्रामाण्यस्य ज्ञाप्तौ स्वतस्त्वम्+ नाम ज्ञानग्राहकातिरिक्ताग्राह्यत्वम् । ज्ञानम्+ - अयम्+ घटः+ इति, ज्ञानग्राहकम् - अनुव्यवसायः, तत्+अतिरिक्तम् - लिङ्गादि तत्+अग्राह्यत्वम्+ प्रामाण्ये । तथा च येन ज्ञानम्+ गृह्यते तेन+एव तत्प्रामाण्यम्+अपि गृह्यते+ इति यावत् । ततः+च प्रामाण्यम्+अप्रामाण्यम्+उभयम्+अपि स्वतः+ ग्राह्यम्+इति स्वीकृतम् । यदि परतः+ ग्राह्यत्वम्+ स्वीक्रियते तदा अतिरिक्तकारणकल्पनागौरवम्+इति वदन्ति । निरूपितम्+च+एतत् - "स्वतः+असताम्+असाध्यत्वात् केचित्+आहुः+द्वयम्+ स्वतः" इति श्लोकवार्तिके (२/४३) । यद्यपि तत्र सांख्यनाम न निर्दिष्टम्, तथापि सर्वदर्शनसंग्रहे । न्यायकुमुदचन्द्रे च सांख्यमतम्+इति निर्दिष्टम् । 
	ज्ञानस्य प्रामाण्यम्+ परतः, अप्रामाण्यम्+तु स्वतः+ इति बौद्धाः । "सौगतः+चरमम्+ स्वतः+" इति सर्वदर्शनसंग्रहे निर्दिष्टम् । अपरे केचन बौद्धाः अभ्यासदशापन्नज्ञानस्य प्रामाण्यम्+अप्रामाण्यम्+च स्वतः+ एव । अनभ्यासदशापन्नज्ञानस्य प्रामाण्यम्+अप्रामाण्यम्+च परतः+ एव+इति वदन्ति । प्रतिपादितम्+च+एतत् तत्त्वसंग्रहे - येन+एकैः स्वतः एव+इति प्राच्यैः+नियमः+ उच्यते किञ्चित् । 
		  स्वतः+अन्यतः किञ्चित् परैः+च+अनियमः+ मतः ॥ ( करिका-२९४४) एवम्+ तत्त्वसंग्रहपञ्चिकायाम्+ (कारिका ३१२३) अनियमपक्षस्य+इष्टत्वात् इति+उक्तम् । वर्णितः+च+अयम्+ विषयः सविस्तरम्+ तत्त्वसंग्रहे । 
	जनमने तावत् ज्ञानप्रामाण्यप्रामाण्ययोः उत्पत्तौ परतस्त्वम्+ ज्ञप्तौ स्वतस्त्वम्+ स्वीकृतम् । परीक्षामुखाख्ये ग्रन्थे तत्प्रामाण्यम्+ स्वतः परतः+च+इति निर्दिष्टम् । प्रमाणनयतत्त्वालोकालाङ्कारे तत्+उभयम् उत्पत्तौ परतः+ एव, ज्ञप्तौ तु स्वतः परतः+च+इति निरूपितम् । प्रमाणमीमांसावृत्तौ तु अभ्यासदशापन्नज्ञानस्य प्रामाण्यम्+ स्वतः, अनभ्यासदशापन्न ज्ञानस्य प्रामाण्यम्+ परतः+च+इति वर्णितम् । 
	वेदान्तिनाम्+ मते प्रामाण्यम्+ स्वतः, अप्रामाण्यम्+ तु परतः+ इति स्वीकृतम् । यद्यपि शाङ्करब्रह्मसूत्रभाष्यादिषु विषयस्य+अस्य विस्तृतम्+ विवरणम्+ न दृश्यते परन्तु "शास्त्रात्+एव प्रमाणात् जगतः+ जन्मादिकारणम्+ ब्रह्म अधिगम्यते" न च+अनुमानगम्यम्+ शास्त्रप्रामाण्यम् इति (१-१-३) वाक्यैः प्रामाण्यम्+ स्वतः+ इति सूचितम् । विषयः+अयम्+ पञ्चपादिकाव्याख्या - भावप्रकाशिका विवरणप्रमेयसंग्रह षष्ठवर्णक - वेदान्त परिभाषादौ विस्तृतः+च। ततः+च वेदान्तिनाम्+ मते स्वतस्त्वम्+च यावत्+स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वम्, स्वतः+ ग्राह्यत्वम्+च दोषाभावे सति यावत्+स्वाश्रयग्राहकसामग्रीग्राह्यत्वम्, दोषाभावसहकृत-ज्ञानसामग्रीमात्रग्राह्यत्वम्+ ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वम्+इति सिध्यति । अप्रामाण्यम्+तु न ज्ञानसामान्य सामग्रीप्रयोज्यम् किन्तु दोषप्रयोज्यम् । तथा च ज्ञानस्य उत्पत्तौ ज्ञप्तौ च प्रामाण्यम्+ स्वतः, अप्रामाण्यम्+तु परतः+ इति "एवम्+उक्तानाम्+ प्रमाणानाम्+ प्रामाण्यम्+ स्वतः+ एव+उत्पद्यते ज्ञायते च (वेदान्तपरिभाषा प. ३३२) सिद्धान्तितम् । 
	प्रामाण्यम्+अप्रामाण्यम्+च परतः+ एव+इति नैयायिकाः+ वैशेषिकाः+च । एतेषाम्+ मते उत्पत्तौ परतस्त्वम्+ नाम ज्ञानजनकातिरिक्तकारणजन्यत्वम् । ज्ञानजनकम् इन्द्रियम्, तत्+अतिरिक्त जनकम्+ इन्द्रियगुणाः इन्द्रियसंनिकर्षः, यथार्थलिङ्गज्ञानम्, उपमानम्, यथार्थसादृश्यज्ञानम्, यथार्थतात्पर्यज्ञानम्, तज्जन्यम्+ प्रामाण्यम्+इति उत्पत्तौ प्रामाण्यस्य परतस्त्वम् । ज्ञप्तौ परतस्त्वम्+ नाम ज्ञानग्राहकातिरिक्तकारणग्राह्यत्वम् । ज्ञानग्राहकम्+ अनुव्यवसायः तत्+अतिरिक्तम्+ संवादादिलिङ्गम् तद्ग्राह्यम्+ प्रामाण्यम्+इति ज्ञप्तौ परतस्त्वम् । एवम्+एव अप्रामाण्यम्+ इन्द्रियादिदोषजन्यम्, तथा विसंवादादिलिङ्गगम्यम्+इति वदन्ति ततः+च परतः+ ग्राह्यत्वम्+ नाम स्वाश्रयग्राहकातिरिक्तसामग्रीग्राह्यत्वम्, ज्ञानमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वम्, आम्नायमूलप्रमाणसापेक्षप्रमाणत्वम्+ वा+इति लक्षणानि भवन्ति । तथा च न्यायवैशेषिकमते एवम्+ सिद्धान्तः-निर्वकल्पकातिरिक्तम्+ सर्वम्+ ज्ञानम्+ यथार्थायथार्थभेदेन द्विविधम् । यथार्थज्ञानम्+ प्रमाशब्देन, प्रमाणशब्देन यथार्थज्ञानस्य+असाधारणधर्मः प्रमात्व - प्रामाण्यशब्दाभ्याम्+ व्यवह्रियते । 
	एवम्+अयथार्थज्ञानम्+ अप्रमा - अप्रमाण शब्दाभ्यां, अयथार्थज्ञानस्य+असाधारणधर्मः अप्रमात्व - अप्रामाण्यशब्दाभ्यां, प्रामाण्याप्रामाण्ययोः आश्रयभूतम्+ ज्ञानम्+ व्यवसायशब्देन व्यपदिश्यते । व्यवसायः+ नाम ज्ञानविषयीभूतम्+ ज्ञानम् । सः+ च असति प्रतिबन्धके अनुव्यवसायनामकेन मानसप्रत्यक्षेण वेद्यः+ भवति । परम्+ व्यवसायस्य प्रामाण्यम्+अप्रामाण्यम्+ वा अनुमानेन वेद्यम्, न तु अनुव्यवसायवेद्यम् । यथा पिपासुः पुरुषः जलाशयम्+ प्राप्य जलम्+ पीत्वा शान्ततृष्णः स्वीयम्+ जलप्राप्त्युपायम्+ सफलम्+ दृष्ट्वा अनुमिनोति तस्य यत्+ जलज्ञानम्+उत्पन्नम्+ तत् प्रमात्मकम्+अथवा प्रमाणभूतम्, सफलप्रवृत्तिहेतुत्वात् इति । मृगतृष्णिकायाम्+ जलभ्रान्त्या प्रवृत्तस्य जलालाभात् अशान्ततृष्णस्य पुरुषस्य यत्+ जलज्ञानम् उत्पन्नम् तत् विफलप्रवृत्ति हेतुत्वात् अप्रमाणम्+ भवति, एवम्+च ज्ञानप्रामाण्यम्+ सफलप्रवृत्ति जनकत्वहेतुकानुमानेन, ज्ञानाप्रामाण्यम्+ विफलप्रवृत्तिजनकत्वहेतुकानुमानेन सिध्यति । ततः+च न्यायमते प्रामाण्याप्रामाण्ये स्वतः+ ग्राह्ये न भवतः, किन्तु परतः+ ग्राह्ये । 
	प्रवृत्तौ वा निवृत्तौ वा पुरुषस्य ज्ञानमात्रम्+ प्रयोजकम्, न तु प्रमात्वम्+अप्रमात्वम्+ वा+इति तेषाम्+आशयः । विषयः+अयम्+ "प्रमाणतः+अर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात्+अर्थवत् प्रमाणम्+इति" न्यायभाष्यव्याख्यावसरे वार्तिके सूचितः "प्रामाण्यावधारणम्+ च श्रेयः+हेतुतानुमाननिमित्तव्याप्तिग्रहणम्+ च न समर्थप्रवृत्तिम्+ विना" सत्यम्+ न स्वतः प्रामाण्यम्+ शक्यावधारणम्, परतः+तु दृष्टार्थेषु अनभ्यासदशापन्ने प्रवृत्तिसामर्थ्यात्+एव तत्+ गम्यते" इति तात्पर्यटीकायाम्+ (प. ११) "प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् । तत्+अन्यस्मिन्+अनाश्वासात् न विधान्तर सम्भवः" इति न्यायकुसुमाञ्जलौ (२/१) न्यायमञ्जर्याम् तत्वचिन्तामणौ प्रामाण्यवादे न्यायकन्दल्याम् । (प. २१८) अन्येषु ग्रन्थेषु च विस्तृतः । 
	पूर्वोक्तानि गुरुमिश्रमतानि च नैयायिकैः+निराक्रियन्ते । तत्र त्रिषु+अपि मतेषु व्यवसायतृतीयक्षणे व्यवसायधर्मिकप्रामाण्यसंशयानुपपत्तिः+दोषः । अत्र चिन्तामणौ "प्रामाण्यम्+ न स्वाश्रयग्राह्यम्, स्वाश्रयातिरिक्तग्राह्यम्+ वा, स्वाश्रये सति+अपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् अप्रामाण्यवत् इति+अनुमानेन प्रामाण्यस्य गुरुसम्मतस्वतस्त्वाभाववत्वम्+ साधितम् । एवम्+ मिश्रमतखण्डनावसरे चिन्तामणौ विवादपद न यावत्+स्वाश्रयग्राहकग्राह्यम् स्वाश्रयनिश्चये सति तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयम्+ विना सन्दिह्यमानत्वात् अप्रामाण्यवत् इति प्रत्यक्षखण्डे अनुमानेन मिश्रमतसिद्धयावत्स्वाश्रयग्राहकानुव्यवसायग्राह्यत्वरूपस्वतः+ ग्राह्यत्वाभावः, भट्टमतसिद्धयावत्स्वाश्रयग्राहकज्ञाततालिङ्गकानुमानग्राह्यत्वरूपस्वतोग्राह्यत्वाभावः+च साधितः । 
	एवम्+ पश्चात्+तेनैः दीधितिप्रामाण्यवादादिषु ग्रन्थेषु ज्ञानस्य स्वप्रकाशतायाम्+एव मीमांसकैः उपदर्शितम्+ प्रामाण्यस्य स्वतः+ ग्राह्यत्वम्+उपद्यते+ इति ज्ञानस्य स्वप्रकाशतायाम्+एव दूषणानि उपनिबद्धानि ज्ञानस्य स्वप्रकाशता खण्डिता । 
	एवम्+ ज्ञातः+ घटः+ इत्यादिः प्रत्ययः यदि ज्ञानविषयत्वम्+ न+आलम्बते अपितु अतिरिक्ताम्+ ज्ञातताम्+एव, तदा अतीतघटादिविषयकज्ञानानन्तरम्+ तथाविधटादिप्रत्ययानुपत्तिः । तत्र विषयरुपसमवायिकारणस्य+अतीतत्वात् ज्ञाततानुत्पत्तेः । तथा च ज्ञाततायाः शशविषाणायमानतया तल्लिङ्गकानुमितिः+अपि शशविषाणायमानेति भट्टमतम्+ खण्डितम् । एवम्+ वादिविनोदे - (१). प्रामाण्यम्+ न यावत्+ज्ञानग्राहकसामग्रीग्राह्यम् प्रमेयत्वात् वस्तुत्वात् धर्मत्वात् वा घटवत्, (२). तज्ज्ञानप्रामाण्यम्+ न तज्ज्ञानविषयः तज्ज्ञानधर्मिकसंशयकोटित्वात् यत्+यत् तज्ज्ञानधर्मिकसंशयकौटित्ववत् न तत्तज्ज्ञानविषयः यथा अप्रामाण्यम् तज्ज्ञानविषत्वविरहव्याप्यतज्ज्ञानधर्मिकसंशयकोटित्ववत्+च+एतत् तस्मात्+न तज्ज्ञानविषयः (३). घटः+अयम्+इति ज्ञानप्रामाण्यम् न स्वाश्रयग्राह्यम्, स्वाश्रयोत्पत्यव्यवहितोत्तरक्षणौ+अधिक तृतीयक्षणवर्तिसंशयविषयत्वात्, यत्+यत् स्वाश्रयोत्पत्यव्यवहितोत्तरक्षणावधिकतृतीयक्षणवर्तिसंशयविषयः+ न तत् स्वाश्रयग्राह्यम्, यथा प्रामाण्यम्, तथा च+एतत् तस्मात्+तथा इत्यादि+अनुमानैः प्रामाण्यस्य स्वतः ग्राह्यत्वाभावः परतः+ ग्राह्यत्वस्थापना च कृता । 
	व्याकरणदर्शने प्रामाण्यम्+ स्वतः+ एव गृह्यते+ इति सिद्धान्तः । ज्ञानगतम्+ प्रमात्वम्+ निश्चित्य+एव कर्मणि निष्कम्पम्+ प्रवर्तते लोकः । अत्र प्रमाणम्+तु निष्कम्पप्रवृत्तिः प्रमात्वनिश्चयसाध्या प्रमात्वव्यतिरेकज्ञानबाध्यत्वात्+इति+अनुमानम्+एव । यत्र यत्+अभाव ज्ञानेन बाध्यत्वम्+ तत्र तन्निश्चयसाध्यत्वम्+इत्याकारा सामान्यव्याप्तिः+अत्र+अनुकूला । व्यतिः+एके सांशयिकप्रवृत्तिः+अत्र दृष्टान्तः । ज्ञानस्य स्वप्राकाशत्वम्+उक्तम्+ च वाक्यपदीये I/50 "आत्मरूपम्+ यथा ज्ञाने ज्ञेयरूपम्+ च दृश्यते । अर्थरूपम्+ तथा शब्दे स्वरूपम्+ च प्रकाशते" इति । एवम्+च+एतत्+मते ज्ञानम्+ विषयम्+ प्रकाशयत् स्वयम्+अपि स्वविषयः+ भवति न्यायनये सर्वम्+ प्रमेयम्+इति ज्ञाने स्वस्य+अपि सर्वपदार्थतया स्वविषयत्ववत् । पूर्वमीमांसासिद्धान्ते "स्वाध्यायः+अध्येतव्यः+" इति श्रुतेः स्वस्य+अपि विषयत्ववत्+च । अतः+च ज्ञानस्य प्रकाशेन सदा+एव तद्गतज्ञानत्वस्वप्रकाशत्वादिधर्माणाम्+अपि प्रकाशः+ इति न तत्र प्रामाणान्तरापेक्षा घटप्रत्यक्षे घटप्रत्यक्षत्ववत् । न हि घटत्वम्+अविषयीकृत्य घटप्रत्यक्षम्+ जायते । तथा च तन्निष्ठप्रकारत्वावच्छिन्नतद्वन्निष्ठविशेष्यतानिरूपकत्वरूपम्+ ज्ञानगतम्+ प्रमात्वम्+अङ्गीकुर्वन्तः+ वैयाकरणाः प्रामाण्यस्य स्वतः+ ग्राह्यत्वम्+ प्रतिपादयन्ति । इदम्+ ज्ञानमप्रमा+इति रूपेण औत्तरकालिकबाधे तु पूर्वज्ञानस्य भ्रमत्वम्+ कल्पयन्ति । यथा च प्रदीपः रूपादि प्रकाशयन् आत्मानम्+अपि प्रकाशयति तथा ज्ञानम्+ अर्थम्+ प्रकाशयत् स्वम्+अपि प्रकाशयति । एवम्+ शब्दः+अपि । ज्ञान-शब्द-प्रदीपानाम्+ त्रयाणाम्+ स्वप्रकाशत्वनियमात् । प्रमात्वस्य स्वतः+ग्राह्यत्वे अनभ्यासदशायामुत्पन्ने ज्ञाने "इदम्+ ज्ञानम्+ प्रमा वा न वा" इति संशयः+ नोत्पद्यते, प्रतिबन्धकस्य प्रमात्वनिश्चयस्य सत्वात्, तथापि संशयजनकदोषविशेषाभावे सति+इत्यस्य विशेषणविधया स्वतः+ग्राह्यत्वलक्षणे निवेशान् न+उक्तदोषः । ज्ञानस्य स्वप्रकाशकत्वे सति+एव घटादिज्ञाने सति घटज्ञानवान्+अहम्+ न वा+इति संशयस्य, घटज्ञानाभाववान्+इति विपर्ययस्य वा न+उत्पत्तिः । 
	न्यायमते तु अनुव्यवसायेन ज्ञानग्रहः+ भवति+इति नियमे तु अनवस्थादोषः+समायाति । येन+अनुव्यवसायेन ज्ञानस्य ग्रहणम्+ कृतम्, तस्य+अपि ज्ञानरूपतया अन्येन अनुव्यवसायेन ग्रहणम्+ कार्यम्, तस्य+अपि पुनः+अन्येन+इति+अनवस्था । एवम्+ घटम्+ जानामि+इतिवत् ज्ञानम्+ न जानामि+इति+अनुव्यवसायः+अपि आपद्येत । किम्+च ज्ञानस्य स्वप्रकाशत्वाभावे ज्ञानोत्पत्तिद्वितीयक्षणे ज्ञानम्+ न जानामि+इति प्रत्ययः+अपि+आपद्येत । न च तस्मिन् क्षणे गृह्यमाणत्वम्+ सम्भवति । वर्णितम+च+इदम्+ लघुमञ्जूषायाम्+ बौद्धार्थनिरूपणावसरे ( प. ३२९-३३५) ।

                       प्रमाणविभागविमर्शः
	प्रत्यक्षमात्रम्+ प्रमाणम्+इति चार्वाकः । प्रत्यक्षम्+अनुमानम्+च प्रमाणम्+इति बौद्धाः । प्रत्यक्षम्+ परोक्षम्+इति प्रमाणम्+ द्वेधा विभज्य परोक्षे स्मरण - प्रत्यभिज्ञा - तर्क - अनुमान - आगमानाम् अन्तर्भावः+ इति जैनाः । प्रत्यक्षम्+अनुमानम्+च प्रमाणम्+इति वैशेषिकाः । प्रत्यक्षानुमानशब्दाः प्रमाणानि+इति सांख्याः । प्रत्यक्षानुमानोपमान शब्दार्थापत्तयः प्रमाणानि+इति प्राभाकरमीमांसकाः । प्रत्यक्षानुमानोपमानशास्त्र-अर्थापत्त्यभावाः प्रमाणानि+इति जैमिनिः । प्रत्यक्षानुमानोपमान-शब्दार्थापत्त्यनुपलब्धयः प्रमाणानि+इति भाट्टाः । पौराणिकाः+तु भूयः+सहचारदर्शनजन्यम्+ ज्ञानम्, अविनाभाविनः+अर्थस्य सत्ताग्रहणात् अन्यस्य सत्ताग्रहणम्+ वा सम्भवः, सन्दिग्धाप्तोक्तत्व-प्रवादपारम्पर्यम्, "इति ह+ऊचुः+वृर्वृद्धाः" इति+अनिर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यम्+ वा ऐतिह्यम्, "वटे वटे वैश्रवणः, चत्वरे चत्वरे शिवः, पर्वते पर्वते रामः, सर्वत्र मधुसूदनः" इत्यादि तस्य+उदाहरणम्+च+इत्युक्त्वा सम्भवैतिह्ये+अपि मिलित्वा अष्टौ प्रमाणानि+इति वदन्ति । ततः+च पौराणिकानाम्+ मते प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसम्भव-ऐतिह्यानि प्रमाणानि+इति सिध्यति । व्यवहारे भाट्टनये इति नीतिम्+अनुसृत्य प्रत्यक्षानुमानोपमान-शब्दार्थापत्त्यनुपलब्धयः प्रमाणानि+इति वेदान्तिनः । 
	प्रत्यक्षानुमान-शब्दाख्यानि त्रीणि प्रमाणानि+इति विशिष्टाद्वैतिनः । द्वैतिनाम्+ मते तावत् प्रमाणविभागः+अन्यथा दृश्यते । तेषाम्+ मते प्रमाणम्+ द्विविधम्-केवलम् अनुप्रमाणम्+च+इति । तत्र यथा+अवस्थित-शेयविषयीकारि ज्ञानम्+ केवलप्रमाणम् । तत्+च+चतुर्विधम् - ईश्वर-लक्ष्मी-योगि-अयोगि भेदात् । स्वपरगत सर्वार्थविषयकज्ञानम्+ ईश्वरज्ञानम् । ईश्वरे तु असार्वत्रिकम्+ अन्यत्र+आलोचने सर्वविषयकम् ईश्वरैकाधीनम्+ ज्ञानम्+ वा लक्ष्मीज्ञानम् । योगप्रभावलब्धातिशयम्+ ज्ञानम्+ योगिज्ञानम् । तत्+च योगिज्ञानम्+ त्रिविधम् - १). ऋजुयोगिज्ञानम् , २). तात्त्विकयोगिज्ञानम् ३). अतात्त्विकयोगिज्ञानम्+च+इति । चतुर्मुखब्रह्मादिपदयोग्याः जीवाः ऋजवः+ नाम । ईश्वरात्+अन्यत्र+आलोचने सर्वविषयकम्+ ऋजुयोगिज्ञानम् । ऋजुव्यतिरिक्ताः तत्त्वाभिमानिनः+ देवाः तात्त्विकाः । तेषाम्+ ज्ञानम् । तथा च अनादित्वे सति ईश्वरात् अन्यत्र+आलोचने+अपि असर्वविषयकम्+ ज्ञानम्+ तात्त्विकयोगिज्ञानम् । ऋजु-तात्त्विक-योगि-व्यतिरिक्ताः अतात्त्विकाः देव- ऋष्यादयः। सादित्वे सति ईश्वरात्+अन्यत्र अल्पाज्ञानयुक्तम्+ अतात्त्विकयोगिज्ञानम् । योगिव्यतिरिक्ताः जीवा अयोगिनः । ईश्वरात्+अन्यत्र+अज्ञानप्रचुरम्+ ज्ञानमयोगिज्ञानम् । तत्+च व्यक्त्यपेक्षया उत्पत्तिविनाशवत् । अयोगिनः+च नित्यसंसारिणः, तमः+योग्याः मुक्तियोग्याः+च+इति त्रिविधाः । नित्यसंसारिणाम्+ ज्ञानम्+अयथार्थम् । तमः+योग्यानाम्+ ज्ञानम्+अयथार्थम्। मुक्तियोग्यानाम्+ ज्ञानम्+ यथार्थम् । 
	यथार्थज्ञानसाधनमनुप्रमाणम् । इन्द्रियलिङ्गशब्दानाम्+ ज्ञानसाधनत्वात् तेषु लक्षणसमन्वयः । तथा च निर्दोषज्ञानसाधनम्+अनुप्रमाणम्+इति भावः । तत्+च+अनुप्रमाणम्+ - स्मृतिः, प्रत्यक्षम्, ऐतिह्यम्, अनुमानम्+च+इति चतुर्विधम् । "स्मृतिः प्रत्यक्षमैतिह्यम्+ अनुमानम्+च चतुष्टयम् । प्रमाणम्+इति विज्ञेयम्+ धर्माद्यर्थबुभूषुमिः "इत्यादि प्रमाणसङ्ग्रहादौ च प्रपञ्चितम् । 
	अर्थापत्तेः+सम्भवस्य च+अनुमाने, ऐतिह्यस्य शब्दे, अनुपलब्धेः प्रत्यक्षे च+अन्तर्भावम्+उपपाद्य प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि+इति नैयायिकाः । प्रपञ्चितम्+च+एतत्-न्यायलीलावती - वादिविनोद - तार्किकरक्षा - न्ययचन्द्रिका- प्रमाणलक्षण - पदार्थरत्नमालादिषु ग्रन्थेषु । तत्र मीमांसकाभिः मतस्य+अर्थापत्तेः जीवतः+ देवदत्तस्य गृहाभावकथनम्+ बहिर्देशवृत्तित्वम्+ गमयतीति अनुमाने अन्तर्भावम्+ लीलावती विशदययति । एवम्+ वादिविनोदे अर्थापत्तेः+अनुमाने+अन्तर्भावे+अनुमानम्+अपि वर्णितम् - परेषाम् अर्थापत्तित्वेन+अनुमतम्+ प्रमाणम्+ न अनुमानभिन्नम्, अनुमानाविलक्षणफलवत्वात्, यत्+यत् अनुमानाविलक्षणफलवत् तत्+तदनुमानाभिन्नम्, यथा अन्वयव्यतिरेक्यविलक्षणव्यापारवत् केवलान्वयि अनुमानम्+ अनुमाना - भिन्नम् तस्मात्+तथा इति । 
	सर्वज्ञात्ममुनिविरचिते प्रमाणलक्षणे तावत् प्रमाणम्+ द्विविधम् - तत्त्वावेदकम्, अतत्त्वावेदकम्+च+इति । प्रमात्रादिभेदोपादानोपमर्देन उत्पद्यमानम्+ अज्ञाननिवृत्तिफलकम्+ प्रमाणम्+ तत्त्वावेदकम् - यथा तत्त्वम्+अस्यादिमहावाक्यार्थजन्यम्+ ज्ञानम् । प्रमात्रादिप्रप़ञ्चकारणानुपमर्दकम्+ देशकालनरान्तरादिषु यत्+न बाध्यते देशकालनरान्तरादिभिः सह यत् प्रमाणम्+ तत् अतत्त्वावेदकम् । जडार्थसंविदवच्छेदकमुखेन व्यवहारावस्थायाम्+ यत्+ विषयाज्ञाननिवर्तकम्+इति व्यवह्रियमाणम्+अतत्त्वावेदकम्+इत्यर्थः । यथा पृथिव्यादि प्रपञ्चव्यवहारनिर्वाहकम् । एतानि प्रमाणानि यावत्+प्रमाणप्रेमेयसद्भावः तावत्+प्रवर्तन्ते । तत्र तत्त्वावेदकम्+तु प्रमाणान्तरम्+आश्रित्य प्रवर्तते । ब्रह्मज्ञानात् तत्+निवृत्तौ प्रमेये सति+अपि निवर्तते यथा स्वाश्रयदेवदत्तमरणे सति+अपि रूपे चक्षुः+निवर्तते तत्+वत्+इति प्रतिपादितम् । 
	तार्किकरक्षायाम्+ स्पष्टम्+अस्पष्टम्+च+इति द्विविधम्+ प्रमाणम्+इत्युक्त्वा प्रत्यक्षम्+ स्पष्टम्+ प्रमाणम्, अन्यानि अप्रत्यक्षाणि अस्पष्टप्रमाणानि+इति विभागः कृतः । 
	वल्लभाचार्यदर्शने तु श्रुति-प्रत्यक्ष-ऐतिह्य-अनुमानानि प्रमाणानि+इति स्वीकृत्य प्रस्थानचतुष्टयीप्रतिपाद्यार्थेषु अलौकिकेषु स्वतः प्रमाणभूतायाः श्रुतेः+एव प्रामाण्यम्+इति स्वीकृतम् । उक्तम्+च+इदम्+ प्रस्थानरत्नाकरस्य प्रमाणपरिच्छेदे ।
                       प्रत्यक्षप्रमाणविमर्शः
	प्रमाणेषु इतरप्रमाणोपकारकम्+ प्रथमगणनार्हम्+ प्रत्यक्षप्रमाणम्+ प्रथमम्+ निरूप्यते । तत्र प्रत्यक्षप्रमाकरणम्+ ज्ञानाकरणकम्+ ज्ञानम्, अनधिगतवर्तमानयोग्यविषयचैतन्याभिन्नम्+ प्रमाणचैतन्यम्+इति प्रत्यक्षप्रमाणलक्षणानि प्रसिद्धानि । अधिगतार्थविषयकयथार्थस्मृतौ अतिप्रसङ्गवारणाय अनधिगता+इति विषयविशेषणम् । भ्रमज्ञानवारणाय अबाधिता+इति । धर्माधर्मयोः प्रत्यक्षत्ववारणाय योग्य+इति पदम् । इन्द्रियजन्यज्ञानत्वम्, विशेष्यावृत्यप्रकारकज्ञानवत्वम्, तद्वति तत्प्रकारकज्ञानवत्वम्, अनधिगतानुभवत्वम्, समर्थप्रवृत्तिजनकत्वम्, यत्र यत्+अस्ति तत्र तत्+अवगाहिज्ञानम्, यत्र ज्ञानकालीन यत्+अस्ति तत्र तत्+अवगाहिज्ञानम् यत्+अवच्छेदेन यत्र यत्+अस्ति तत्र तत्+अवच्छेदेन तत्+अवगाहिज्ञानम्, इन्द्रियत्वेन इन्द्रियाजन्यजन्यज्ञानाजन्यप्रमात्वम्+ प्रत्यक्षप्रमेत्यादीनि लक्षणानि तत्र तत्र ग्रन्थेषु दृश्यन्ते । 
	यद्यपि चार्वाकग्रन्थेषु प्रत्यक्षप्रमाणलक्षणम्+ कण्ठतः+न+उक्तम्, परन्तु अनुमानादीनाम्+ प्रमाणत्वाभावसाधने एव तत्त्वोपप्लवसिंहादीनाम्+ ग्रन्थानाम्+ ऐदम्पर्यम्+ दृश्यते तथापि विचारशैलीम्+ परिशीलयतः+ मम साक्षात्कारिप्रमा प्रत्यक्षलक्षणम्+ चार्वाकाभिमतम्+ स्यात्+इति निश्चयः । प्रत्यक्षम्+ कल्पनापोढम्+अभ्रान्तमति निर्विकल्पकम्+एव प्रत्यक्षम्+इति तत्त्वसङ्गहे प्रमाणवार्तिके च सौगताः । स्पष्टम्+ प्रत्यक्षम् । प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयात्+वा स्पष्टताविशिष्टम्+ वैशद्यास्पदीभूतम्+ यत् तत् प्रत्यक्षम्+इति, अस्मदादिप्रत्यक्षम्+ सांव्यवहरिकम्, आत्मसंनिधिमात्रापेक्षम्+ मुख्यम्+ पारमार्थिकम्+इति प्रत्यक्षम्+ द्विविधम्+इति च प्रमाणनयतत्त्वालोके रत्नाकरावतारिकायाम्+च जैनाः । 
	साक्षात् प्रतीतिः प्रत्यक्षम् मितिमातृमेयाङ्गविषयम्, एतत्+एव त्रिपुटीप्रत्यक्षम्+इति प्राभाकरमीमांसकाः प्रकरणपञ्चिकायाः अमृतकलायाम् । सत्सम्प्रयोगे पुरुषस्य+इन्द्रियाणाम्+ बुद्धिजन्म प्रत्यक्षम्+इति जैमिनिसूत्रम् १-१-४ । स्वार्थजन्यम्+ प्रमासाधनम्+ प्रत्यक्षम्+इति प्रमाणलक्षणे सर्वज्ञात्ममुनयः । प्रमासाधनम्+ प्रत्यक्षम्+इति+उक्ते अनुमानादेः+अपि प्रत्यक्षत्वप्रसंगः । अनुमानादीनाम्+ स्वार्थजन्यत्वम्+ न+अस्ति+इति वेदान्तस्थितिः । प्रत्यक्षफलस्य स्वार्थजन्यत्वात् तत्+निराकरणार्थम्+ प्रमासाधनग्रहणम् । अर्थेन्द्रियसंयोगात् सम्प्रयुक्ते+अर्थे विज्ञानम्+ प्रत्यक्षम्+इति मीमांसकानाम्+ किञ्चित्+लक्षणम्+ प्रमाणलक्षणे वर्णितम् । शुक्तिसंप्रयोगात् रजतविषयकज्ञानस्य प्रत्यक्षत्ववारणाय सम्प्रयुक्तः+ इति विशेषणम् । अर्थग्रहणम्+ ज्ञातरि असति सति च निरालम्बनतानिरासार्थम्+ प्रयुक्तम् । ज्ञातरि सति ज्ञेयम्+अस्ति+इति च न+अस्ति+इति च ज्ञानस्य निरालम्बनता । ज्ञातृज्ञेययोः यादृशी सत्ता तादृशी सत्ता ज्ञेयस्य+अपि+अस्ति+इति अर्थग्रहणेन सर्वथा महायानिकः पक्षः खण्डितः+ भवति । एवम्+एव ततः+अर्थात्+विज्ञानम्+ प्रत्यक्षम्+ इति वसुबन्धूक्तम्+ लक्षणम्, मीमांसकोक्तम्+ प्रत्यक्षलक्षणम्, प्रत्यक्षम्+इन्द्रियार्थ-सन्निकर्षमनःप्रकाशविशेषेषु सत्सु इति लक्षणान्तरम्, श्रोत्रादीन्द्रियवृत्तिः प्रत्यक्षम् इति लक्षणान्तराणि न्यायवार्तिके १-१-४ तात्पर्यटीकायाम्+च खण्डितानि ।   
	विषयचैतन्याभिन्नम्+ प्रमाणचैतन्यम्+ प्रत्यक्षम्+इति वेदान्तिनाम्+ मतम् । अनुमित्यादिवारणाय विषय+इति, भ्रमप्रत्यक्षे+अतिव्याप्तिवारणाय प्रमाण+इति च चैतन्यविशेषणम्+ दत्तम् । निर्दोषयोः अर्थेन्द्रिययोः सन्निकर्षः प्रत्यक्षम्+इति, ईश-लक्ष्मी-योगि-अयोगि भेदभिन्नम्+इति च मध्वमतानुयायिनः । साक्षात्कारिप्रमाकरणम्+ प्रत्यक्षम्+इति विशिष्टाद्वैतिनः+ यतीन्द्रमतदीपिकायाम् । अनुमानव्युदासार्थम्+ साक्षात्कारीति, दुष्टेन्द्रियव्यावृत्यर्थम्+ प्रमा+इति च विशेषणद्वयम् । साक्षात्कारिप्रमा प्रत्यक्षम्+इति शैवाः शैवपरिभाषायाम् । तच्च-द्विविधम् सविकल्पकनिर्विकल्पकभेदात् । पुनः+त्रिविधम् - इन्द्रियप्रत्क्षम्, मानसप्रत्यक्षम् इन्द्रियान्तःकरणनिरपेक्षम्+ चित्प्रत्यक्षम्+इति । "प्रत्यक्षम्+ त्रिविधम्+ प्रोक्तम् अक्षमानसचिद्वशात् इति शैवपरिभाषायाम् । 
	इन्द्रियार्थसन्निकर्षोत्पन्नम्+ ज्ञानम्+अव्यपदेश्यम्+अव्यभिचारिव्यवसायात्मकम्+ प्रत्यक्षम्+इति न्यायसूत्रम् १-१-४ । आत्ममनस्सयोगजन्यसुखादिषु अतिव्याप्तिवारणाय ज्ञानपदम् । शाब्दज्ञानस्य प्रत्यक्षत्ववारणाय अव्यपदेश्यम्+इति, भ्रमज्ञानस्य प्रत्यक्षत्ववारणाय अव्यभिचारी+इति, संशयज्ञानस्य प्रत्यक्षत्ववारणाय व्यवसायात्मकम्+इति पदानि निवेशितानि । आत्मा मनसा संयुज्ते, मन इन्द्रियेण, इन्द्रियम्+अर्थेन संयुज्यते, ततः प्रत्यक्षम्+इति प्रक्रिया । इन्द्रियार्थसंयोगः+ एव संनिकर्षः+ इति+उच्यते । बाह्यघटपटादिप्रत्यक्षेषु प्रसिद्धेयम्+ प्रक्रिया । सुखदुःखादिप्रत्यक्षे आन्तरे तु इन्द्रियस्थानीयेन मनसा सुखदुःखादीनाम्+ अर्थानाम्+ संसर्गः+ भवति+इति तत्+अपि इन्द्रियार्थसंनिकर्षजन्यम्+ भवति । अणु-आकाशादीनाम्+ ज्ञेयस्वरूपयोग्यताभावात् अर्थत्वाभावात् न तेषाम्+ प्रत्यक्षयोग्यता+इति तात्पर्यटीका १-१-४ ।
	अक्षस्याक्षस्य प्रतिविषयम्+ वृत्तिः प्रत्यक्षम् । वृत्तिः+तु सन्निकर्षः+ ज्ञानम्+ वा+इति न्यायभाष्यम् । ततः+च भाष्यरीत्या इन्द्रियार्थसंनिकर्षोत्पन्नम्+ ज्ञानम्, इन्द्रियार्थसंनिकर्षः+ वा प्रत्यक्षम्+इति सिध्यति । परन्तु वार्तिके "केचित्+तु संनिकर्षम्+एव प्रत्यक्षम्+ वर्णयन्ति । न तत्+न्याय्यम्, प्रमाणाभावात्, संनिकर्षः+ एव प्रमाणम्+इति न प्रमाणम्+अस्ति । उभयम्+तु युक्तम्+ परिच्छेदकत्वात् । उभयम्+ परिच्छेदकम्+ संनिकर्षः+ ज्ञानम्+च । एकान्तवादिनः+तु दोषः" (१-१-३) इति दृश्यते । ततः+च वार्तिकदृष्ट्या संनिकर्षजन्यम्+ ज्ञानस्य प्राधान्यम्+ स्वीकृतम्+इति भाति । एवम्+ न केवलम्+ इन्द्रियार्थ - संनिकर्षः प्रत्यक्षस्य कारणम्+अपितु आत्ममनस्संयोगः, इन्द्रियमनस्संयोगः, विषयप्रकाशसंयोगः विषयस्थरुपम्, विषयसंयोगिस्थम्+ महत्वम् अनेकद्रव्यवत्वम्, उपलब्धिहेतुः+संस्कार इत्यादीनि+अपि प्रत्यक्षकारणानि+इति प्रशस्तपादाचार्येण पदार्थधर्मसंग्रहे प्रत्यक्षप्रकरणे न्यायवार्तिके १-१-४ च वर्णितानि दृश्यन्ते । 
      इन्द्रियमात्रकारणकम्+ विद्या इति प्रत्यक्षलक्षणम्+ न्यायलीलावत्याम्+ दृश्यते । प्रत्यक्ष - प्रमा+ अयोगव्यवच्छिन्न प्रत्यक्षम्+इति सप्तपदार्थी । ईश्वरज्ञानम्+अपहाय अर्थज्ञानत्वम्, इन्द्रियजन्यज्ञानत्वम्+ वा प्रत्यक्षम्+इति प्रत्यक्षविशेषलक्षणम् साक्षात्कारविज्ञान प्रत्यक्षम्+इति ईश्वरज्ञानसाधारणम्+च प्रत्यक्षविशेषलक्षणम्+ वादिविनोदे प्रतिपादितम् । एवम्+ तार्किकरक्षायाम्+ इन्द्रियजन्यप्रमासाधकतमम् प्रत्यक्षम्+इति लौकिकप्रत्यक्षमात्रस्य लक्षणम्+उक्त्वा ईश्वरप्रत्यक्षस्य+अपि संग्रहार्थम्+ अपरोक्षप्रमाव्याप्तम्+ प्रत्यक्षम्+इति लक्षणान्तरम+उक्तम् । इन्द्रियार्थसंन्निकर्षोत्पन्नम्+ ज्ञानम्+ प्रत्यक्षम्+इति तर्ककौमुद्याम्, तर्कसंग्रहे च दृश्यते । संनिकर्षव्धंसे+अतिव्याप्तिवारणाय ज्ञानम्+इति । अनुमित्यादौ अतिव्याप्तिवारणाय इन्द्रियार्थसंनिकर्ष+इति पदम् । एवम्+ ज्ञानाकरणकम्+ ज्ञानम्+ प्रत्यक्षम्+इति न्यायचन्द्रिकायाम्, तर्कसंग्रहे, न्यायसिद्धान्तमुक्तावल्याम्+च दृश्यते । संनिकर्षषट्कजन्यम्+ ज्ञानम्+ प्रत्यक्षम्+इति तर्कसंग्रहे लक्षणान्तरम्+अपि विद्यते । इन्द्रियजन्यम्+ ज्ञानम्+ प्रत्यक्षम्+इति न्यायचन्द्रिकायाम्+ मुक्तावल्याम्, इन्द्रियत्वेन इन्द्रियजन्यम्+ ज्ञानम्+इति पदार्थरत्नमालायाम्, लक्षणानि प्रतिपादितानि । साक्षात्काररूपप्रमाकरणम्+ प्रत्यक्षम्, साक्षात्+करोमि+इति प्रतीतिसाक्षिकजातिविशेषवत् ज्ञानम्+ प्रत्यक्षम् साक्षात्कारि प्रमाणम्, प्रत्यक्षप्रमाकरणम्+इति च लक्षणानि न्यायसिद्धान्तमञ्जरी पदार्थदीपिका - तर्कभाषा - न्यायचन्द्रिकासु निरूपितानि । 
	 प्रमाकरणानुमानादौ अतिव्याप्तिवारणाय प्रत्यक्ष+इति, भ्रमप्रत्यक्षकरणे अतिप्रसङ्गवारणाय प्रमाणपदम्+च निवेशितम् । लक्षणराजौ तु निर्दुष्टेद्रियत्वम् व्याप्त्याद्यजन्यत्वे सति स्वकालावच्छिन्नार्थबोधकत्वम्, अर्थापत्ति - अनुपलब्धि-शाब्द-अनुमान-उपमानजप्रमितिव्यतिरिक्तत्वे सति प्रमितित्वम्, इति प्रत्यक्षलक्षणानि वर्णितानि । अनुमानादिवारणाय प्रथमदलम् । घटादिवारणाय प्रमितित्वम्+इति लक्षणे निवेशः । प्रत्यक्षप्रमाकरणम्+ प्रत्यक्षम्+इति सर्वसम्मतम्+ लघुलक्षणम्+ भवति । ततः+च प्रत्यक्षप्रमा च सैव+उच्यते या इन्द्रियसंनिकर्ष जन्या भवति । इन्द्रियात्मकम्+ प्रमाणम्+ प्रत्यक्षम्+इति प्रस्थानरत्नाकरे प्रमाणपरिच्छेदे वल्लभमतानुयायिनः । दोषदुष्टेन्द्रियवारणाय प्रमाणम्+इति, शब्दादिवारणाय इन्द्रिय+इति च पदद्वयम् । शाब्दिकानाम्+ मते इन्द्रियार्थसंनिकर्षजन्या या बुद्धिवृत्तिः सा, तत्+प्रतिबिम्बितम्+ चैतन्यम्+ वा प्रत्यक्षप्रमा, तत्करण प्रत्यक्षम्+ प्रमाणम्+इति लक्षणम्+ लघुमञ्जूषायाम्+ बौद्धार्थस्य वाच्यत्वनिरूपणावसरे प्रसङ्गात् प्रतिपादितम् । एवम्+ सांख्ययोगदर्शनयोः इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तु परागात् तद्विषया सामान्यविशेषात्मनः+अर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम्+ प्रमाणम्+इति योगसूत्रव्यासभाष्ये (१/७ ) साधितम् ।
                     इन्द्रियविमर्शः
    	अहम्+ पश्यामि, अहम्+ श्रुणोमि+इति प्रतीतिबलात् इन्द्रियाणि+एव चेतयन्ते तानि गोलकादिलक्षणानि+इति चार्वाकाः । पृथिव्यप्तेजोवायुः+इति तत्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा+इति बार्हस्पत्यसूत्रम् । अश्नुते विषयम्+इति+अक्षम्+इन्द्रियम्+इति, इन्दति - परमैश्वर्यम्+ अनुभवति+इति इन्द्रः+ आत्मा, इन्द्रस्य लिङ्गम्+इन्द्रियम्+इति व्युत्पत्तिम्+ प्रदर्श्य (प्रमेयरत्नमालायाम्+ २/५) जैनाः इन्द्रियद्वैविध्येन लक्षणम्+ द्विविधम्+ स्वीकुर्वन्ति - तत्र द्रव्येन्द्रियम् - गोलकादिपरिणामविशेषपरिणतरूपरसगन्धस्पर्शवत्पुद्गलात्मकम् । भावेन्द्रियम्+तु लब्ध्युपयोगात्मकम् । आवरणक्षयोपशमप्राप्तिरूपार्थग्रहणशक्तिः+लब्धिः । तत्+अभावे सतः+अपि+अर्थस्य+अप्रकाशनात् इति (प्रमेयकमलमार्ताण्डे प्रमाणपरिच्छेये २-५) । इन्द्रियाणाम्+ स्वरूपम्+अणुतमम् अतीन्द्रियम्+अनित्यम् चिरस्थायि विकारिच+इति प्रमेयरत्नाकस्य प्रमेयप्रकरणे प्रतिपादितम् । सात्त्वकाहङ्कारोपादानकत्वम्+इन्द्रियसामान्य लक्षणम्+ सांख्यनये । "अत्मलिङ्गत्वस्य तत्वे तु महदहङ्कारयोः+अपि+अतिप्रसङ्गः+स्यात् तस्मात्+ व्युत्पत्तिमात्रम्+ तत् यथा गच्छति+इति गौः+इति । "उभयम्+अपि+एतत् इन्द्रस्य+आत्मनः+चिह्नत्वात्+इन्द्रियम्+उच्यते" इति+उक्त्या उभयविधेन्द्रियाणाम्+असाधारणम्+ लक्षणम्+इति ज्ञायते । त्वक्+एव बुद्धीन्द्रियम्, तत्+च त्वगिन्द्रियम्+ शरीरव्यापि, तत्सत्वे एव विषयग्रहणम्+ भवति+इति त्वगेव+एकेन्द्रियम्+इति एकेद्रियवादः, इन्द्रियाणि विभूनि, न भौतिकानि, सात्विकाहङ्कारोपादानत्वम्+इन्द्रियत्वम्+इति च सांख्याः+ इति पदार्थरत्नमालायाम् । न्यायसिद्धान्तमञ्जरीव्याख्यायाम्+च दृश्यते । सः+अयमेकेन्द्रियवादः अन्धेषु व्यभिचारात्+ दुष्टः+ इति न्यायभाष्ये वार्तिके च (३-१-५१-५३) खण्डितः । लब्धित्वमात्रम्+ तावत्+इन्द्रियम्+इति प्रमाणमीमांसायाम् । इन् इति विषयाणाम्+ नाम, तान् इनः विषयान् प्रति द्रवन्ति गच्छन्ति अथवा तान् विषयान् द्रावयति - गभयति+इति इन्द्रियम्+इति व्युत्पत्तिः+अपि प्रमाणमीमांसायाम् सांख्यकारिका-माठरवृत्तौ च प्रदर्शिता ( १-१-२३, कारिका २६ ) । 
   	आलोचनज्ञानासाधारणकारणत्वम्+इन्द्रियत्वम्+इति, इन्द्रंकार्यकारणस्वामिनम्+ जीवभावापन्नम्+ परमेश्वरम्+ आनन्दयति भोगैः प्रीणयति+इति इन्द्रियम्+इति च वेदान्तिनाम्+ मते स्वरूपम्+ वक्तव्यम् । वर्तमानमात्रविषयग्राहित्वम्+इति लक्षणम्+ वेदान्तपरिभाषाप्रकाशिकायाम्+ दृश्यते । सात्त्विकाहङ्कारोपादानकम्+ द्रव्यम्+इन्द्रयम्+अतीन्द्रियम्+इति भवति लक्षणम् । शरीरसंयुक्तम्+ ज्ञानकरणम्+इति+इन्द्रियम्+इन्द्रियम्+इति लक्षणम्+ कर्मेन्द्रियेषु+अव्याप्तम्+इति यतीन्द्रियमतदीपिकायाम् । साक्षात्कारप्रतीतिसाधनम्+इन्द्रियम्+इति प्रमाणमञ्जरी । मध्यमतानुयायिनः+तु प्रमातृप्राकृतभेदेन इन्द्रियम्+ द्विविधम् । प्रमात्रिन्द्रियस्य+एव प्रकृतिपरिणामाहङ्कार पञ्चभूतांशैः+उपचितम्+ साक्षी+इति नामान्तरम् । आन्मस्वरूपम्, तद्धर्माः सुखादयः, भावरूपाज्ञानम्, मनः, मनोवृत्तयः, बाह्येन्द्रियज्ञानसुखाद्याः कालः, दिक्, आकाशः, प्रामाण्यादयः+च प्रमात्रिन्द्रियस्य विषयाः । घ्राण-रसन-चक्षुस्त्वक् - श्रोत्र-मनोरूपम्+ प्राकृतम्+इन्द्रियम्+इति+उच्यते । काचकामलादयः इन्द्रियनिष्ठसमीचीनज्ञानानुकूलशक्तिविघटकाः प्राकृतेन्द्रियाणाम्+ दोषाः । तत्+च प्राकृतेन्द्रियम्+ दैवासुरमध्यमभेदेन त्रिविधम् । तेषु यथार्थज्ञानजनकम्+ दैवम्+इन्द्रियम् । अयथार्थज्ञानजनकम्+आसुरम्+इन्द्रियम् । अभयविधज्ञानजनकम्+ मध्यमम्+इति वदन्ति । वैय्याकरणानाम्+ दर्शने तु महदहङ्कारचेष्टाभिन्नत्वे सति प्रत्येकम्+ जीवच्छरीरमात्मतत्त्वानुमापकमिन्द्रियम्+इति इन्द्रियसामान्यलक्षणम्+ वक्तव्यम् । इन्द्रियाणाम्+ नियमेन स्वाधिष्ठानवृत्ति - गुणग्राहकत्वम्+इति वा लक्षणम्+ वक्तव्यम् । परम्+इदम्+ न कर्मेन्द्रियसामान्यम् परन्तु ज्ञानेन्द्रियस्य+एव । सूचितम्+च+इदम्+ "इन्द्रियम्+इन्द्रलिङ्गम्+इत्यादिसूत्रे (५-२-९३) पाणिनिना । तत्र इन्द्र - आत्मा तस्य लिङ्गम्+ ( ज्ञापकम् ) करणेन कर्तुः+अनुमानात्+इति व्याख्यातम्+ सिद्धान्तकौमुदीग्रन्थे । महत्तत्वे अहन्तत्वे चेष्टायाम्+च अतिव्याप्तिवारणाय सति+अन्तदलम् । एवम्+ सांख्यमते+अपि+इति पूर्वम्+उक्तम् । सांख्यमते+ इव शाब्दिकानाम्+ मते+अपि एकादशेन्द्रियवादः । 
     	भोगसाधनानि, स्वविषयग्रहणलक्षणानि च इन्द्रियाणि इति वात्स्यायनभाष्ये (१-१-९, १-१-१२) दृश्यते । करणस्वभावकानि इन्द्रियाणि, स्वविषयग्रहणलक्षणत्वम्+इन्द्रियाणाम्+इति च न्यायवार्तिके (१-१-१२) विद्यते । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वम्+इन्द्रियत्वम्+इति न्यायलीलावत्याम्, वादिविनोदे, लीलावतीकण्ठाभरणे मुक्तावल्याम्, लक्षणराजौ च लक्षितम् । शब्दात्+इतरे प्रत्यक्षसन्निकर्षवत्तापादनविषया ये विशेषगुणाः+ रूपादयः सुखादयः+च तेषाम्+अनाश्रयत्वे सति ज्ञानस्य+असाधारणकारणम्+ य इन्द्रियसंयोगः तदाश्रयत्वम्+इति तत्+अर्थः । आत्मनि+अतिव्याप्तिवारणाय शब्देतरेति । चक्षुरादौ अव्याप्तिवारणाय उद्भूतेति । कालादौ+अतिव्याप्तिवारणाय ज्ञानकारणमनस्संयोगाश्रयत्वम्+इति । परन्तु लक्षणे+अस्मिन् विशेषपदवैयर्थ्यम् चक्रकापत्तिम्+च+उद्भाव्य लक्षणराजौ साक्षात्कारत्वव्याप्य जात्यवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति द्रव्यत्वम्+इन्द्रियत्वम्+इति लक्षणान्तरम्+उपवर्णितम् । अत्र+अपि आत्मनि+अतिव्याप्तिवारणाय सत्यन्तम् । चक्षुः+घटसंयोगे+अतिव्याप्तिवारणाय द्रव्यत्वम्+इति चोपात्तम् । विषयोपलब्धिकारणत्वम्+इन्द्रियत्वम्+इति न्यायमञ्जरी । एवम्+ पदार्थचन्द्रिकायाम्+ साक्षात्कारमात्रवृत्ति-धर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयव्यापारवत्+अतीन्द्रियम्+इति लक्षणम्+ दृश्यते । शरीराश्रयम्+ ज्ञातुः+अपरोक्षप्रतीतिसाधनम्+ द्रव्यम्+इन्द्रियम्+इति लक्षणम्+ न्यायकन्दल्याम्, शरीरयोगे सति+एत्येव साक्षात्+प्रमितिसाधनम्+ इन्द्रियम्+इति तार्किकरक्षायाम्, शरीरसंयुक्तम्+ ज्ञानकारणम्+अन्द्रियम्+इन्द्रियम्+इति तर्ककौमुद्याम्, तर्कभाषायाम्+च दृश्यते । आलोकादौ अतिव्याप्तिवारणाय अतीन्द्रियम्+इति कालादौ+अतिव्याप्तिवारणाय ज्ञानकारणम्+इति इन्द्रियार्थसंनिकर्षे+अतिव्याप्तिवारणाय शरीरसंयुक्तम्+इति पदानि । आत्मान्यत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वम्+इन्द्रियत्वम्, स्पर्शोपलब्धिसाधनमिन्द्रियम्, सुखदुःखानुकूलसाक्षात्कारप्रमितिक्रियान्यतरकरणम्+अतीन्द्रियम्+इति लक्षणानि लक्षणराजौ विद्यन्ते । 
   	आलोके+अतिव्याप्तिवारणाय अतीन्द्रियम्+इति, धर्मादौ+अतिव्याप्तिवारणाय सुखदुःखानुकूलेति अनुमित्यादिकरणे+अतिव्याप्तिवारणाय साक्षात्+इति पदानि निवेशितानि । शरीरसंयुक्तम्+अतीन्द्रियम्+ साक्षात्+प्रतिसाधनम्+इन्द्रियम्+इति लक्षणम्+अनुद्य तर्कसंग्रहे आनन्दज्ञानेन खण्डितम् । स्मृत्यजनकज्ञानहेतु मनस्संयोगाश्रयत्वम्+इन्द्रियत्वम्+इति लक्षणम्+ तत्वचिन्तामणौ ( प. ५८७ तिरुपति) पदार्थरत्नमालायाम्, वैशेषिकोपस्कारे कणादसिद्धान्तचन्द्रिकायाम्+च दृश्यते । ज्ञानक्रिया सकरणिका क्रियात्वात् छिदिक्रियावत् इति+अनुमानम्+ इन्द्रियसत्वे प्रमाणम्+इति नैयायिकाः । तैजसाहङ्कारोपादेयत्वे सति ज्ञानक्रियान्यतरकरणम्+इन्द्रियम्+इति, देहसंयुक्तत्वे सति स्वफलेनात्मज्ञापकत्वम्+ वा इन्द्रियत्वम्+इति च इन्द्रियसामान्यलक्षणम्+इति वल्लभमतानुयायिनः इति प्रमाणरत्नाकरे दृश्यते । 
   	घरट्टयन्त्रादिक्रियाजनकवाय्वादिवारणाय प्रथमलक्षणे सत्यन्तम्, प्राणबुद्धिवारणाय शेषम्+इति वदन्ति । तत्+च+इन्द्रियम्+ अणुतमम्+अतीन्द्रियम्+अनित्यम्+ चिरस्थायि विकारि च+इति वाल्लभाः प्रमाणरत्नाकरे प्रमेयप्रकरणे वर्णयन्ति । यत् सम्प्रयुक्ते+ अर्थे विशदावभासम्+ ज्ञानम्+ जनयति तत्+इन्द्रियम्+इति मीमांसकाः। गोलकानाम्+ दृश्यत्वात् इन्द्रियाणाम्+ ऐन्द्रियकत्वम्+अपि न । छिन्नकरणस्य शब्दश्रवणानुपपत्तेः, नष्टलिङ्गचक्षुषः अचाक्षुषापत्तेः+च । अतः+च रूपाद्युपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रियावत् इति+अनेन इन्द्रियाणाम्+ करणत्वेन रूपेण सिद्धौ गौलकम्+ न करणम् । उक्तरीत्या अन्वयव्यतिरेकव्यभिचारात् इत्येवम्+ गोलकातिरिक्तेन्द्रियसिद्धौ तस्य+अतीन्द्रियत्वम्+अपि+अवसीयते इति प्रक्रिया । इन्द्रियाणि विभूनि न भौतिकानि+इति सांख्यसिद्धान्तः ( सांख्यसूत्रम् २/२० ) परन्तु न्यायवार्तिके (३-१-३१) सर्वाणि इन्द्रियाणि भौतिकानि अतीन्द्रियाणि च+इति सिद्धान्तितम् । 
                      इन्द्रियविभागविमर्शः
   	एकएव+इन्द्रियम्+ न तु नाना इति केषाञ्चित्+मतम् । तत्+च त्वक्+एव+एकम्+इन्द्रियम् । तत्+च शरीव्यापि विद्यते । तत्सत्वे एव विषयग्रहणम्+ भवति इति एकेन्द्रियवादः । अस्य वादस्य अन्धेषु व्यभिचारम्+आपाद्य दृष्टता न्यायवार्तिके ३-१-५३ वर्णिता । प्रमेयरत्नमालायाम्+ परीक्षामुखसूत्रवृत्तौ जैनाः इन्द्रियम्+ द्रव्येन्द्रिय - भावेन्द्रियभेदात्+ द्विविधम् । चक्षुः+आदि द्रव्येन्द्रियम्+ भावेन्द्रियम्+ मनः इति वर्णयन्ति चक्षुश्श्रोत्र-घ्राण-जिह्वा-काय-मनो-भेदेन षड्+इन्द्रियाणि+इति बौद्धाः । सांख्ये-योगे-व्याकरणदर्शने च घ्राण-रसनचक्षु-स्पर्शन-स्रवणभेदेन पञ्च ज्ञानेन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थ-भेदेन कर्मेन्द्रियाणि पञ्च, उभयात्मकम्+उन्द्रियम्+ मनः+ इति इन्द्रियाणि एकादश स्वीकृतानि । स्फुटार्थसिद्धौ विशुद्धिमार्गे च बौद्धाः द्वाविंशतीन्द्रियाणि स्वीकुर्वन्ति-चक्षुस्-श्रोत्र-घ्राण-जिह्वा-काय-मनस्-स्त्री - पुरुष - जीवित - सुख - दुःख - सौमनस्य - दौर्मनस्य । उपेक्षा - श्रद्धा - वीर्य - स्मृति - समाधि- प्रज्ञा - अनाज्ञातमाज्ञास्यानि - आज्ञा - आज्ञातौ+इन्द्रियम्+इति च तेषाम्+ नाम । जिह्वेन्द्रियम्+इत्यनेन रसनेन्द्रियम्+ वागिन्द्रियम्+च+इति+उभयम्+अपि गृह्यते । कायेन्द्रियम्+इति सकलशरीरव्यापि त्वगिन्द्रियम्+उच्यते । 
   	उपस्थेन्द्रियेणैव गतार्थतया स्त्रीन्द्रियपुरुषेन्द्रियविभागः, प्राणेन+एव जीवितेन्द्रियस्य गतार्थताम्, सुख - युख - सौमनस्य-दौर्मनस्य - उपेक्षा श्रद्धेन्द्रियाणाम्+ मनसा गतार्थताम्, वीर्येन्द्रियस्य कर्मेन्द्रियैः गतार्थताम्, स्मृतीन्द्रियात्+आरभ्य अनाज्ञातमाज्ञास्यामि+इति इन्द्रियाणाम्+ मनसा गतार्थताम्, आज्ञेन्द्रिय - आज्ञातावीन्द्रिययोः+वागिन्द्रियेण गतार्थताम्+ स्वीकृत्य पश्चात्तनैः+बौद्धैः जिह्वा-घ्राण-चक्षुश्श्रोत्र-काय-मनो-भेदेन षडिन्द्रियाणि+एव स्वीकृतानि । मीमांसकाः+तु बाह्यान्तरभेदेन द्विविधानि इन्द्रियाणि । तेषु घ्राण-रसन-चक्षुस्त्वक् - श्रोत्राणि बाह्येन्द्रियाणि, मनः+तु आन्तरम् इन्द्रियम्+ यतः मनः आत्मतद्गुणेषु+एव स्वतन्त्रम्+ प्रवर्तते न बाह्येषु रूपादिषु इति आन्तरम्+इति+उच्यते इति वदन्ति । प्रतिपादितम्+च+एतत् शास्त्रदीपिकायाम्+ प्रकरणपञ्चिकायाः प्रमाणपारायणे च । 
    	अद्वैतवेदान्ते तु इन्द्रियाणि भौतिकानि मध्यमपरिमाणानि ज्ञानेन्द्रिय - कर्मेन्द्रियभेदेन-भिन्नानि श्रोत्र-त्वक्-चक्षुस्-रसन-घ्राणानि ज्ञानेन्द्रियाणि वाक्पाणिपाद-पायूपस्थाख्यानि मनस्तु न इन्द्रियम्+इति स्वीक्रियते स्पष्टम्+च+इदम्+ वेदान्त-परिभाषादिषु । विशिष्टाद्वैतिनः+तु कर्मेन्द्रिय - ज्ञानेन्द्रियभेदेन द्विविधम्+इन्द्रियम्, ज्ञानप्रसरणशक्तम्+ ज्ञानेन्द्रियम्+ मनस् - श्रोत्र-चक्षुस्-घ्राण-रसन-त्वग्भेदेन षड्विधम्, उच्चारणादिषु अन्यतमक्रियाशक्तम्+ कर्मेन्द्रियम्+ वाक्-पाणि-पादपायु-उपास्थभेदेन पञ्चविधम्+इति स्वीकुर्वन्ति । स्पष्टम्+च+इदम्+ यतीन्द्रमतदीपिकायाम्, । द्वैतिनः+तु प्रमातृ प्राकृतभेदेन इन्द्रियम्+ द्विविधम् । प्रमात्रिन्द्रियस्य+एव प्रकृतिपरिणामाहङ्कारपञ्चभूतांशैरूपचितम्+ साक्षी+इति नामान्तरम् । आत्मस्वरूपम्, तद्धर्माः सुखादयः, भावरूपाज्ञानम्, मनः मनोवृत्तयः बाह्येन्द्रियज्ञानसुखादयः, कालः, दिक्, आकाशः, सुखाद्यभावः, प्रामाण्यादयः+च प्रमात्रिन्द्रियस्य विषयाः । घ्राण-रसन-चक्षुस्-त्वक्-श्रोत्र- मनोरूपम्+ प्राकृतम्+इन्द्रियम्+इत्युच्यते । काचकामलादयः इन्द्रियनिष्ठसमीचीनज्ञानानुकूलशक्तिविघटकाः प्राकृतेन्द्रियाणाम्+ दोषाः । 
    	तत्+च प्राकृतेन्द्रियम्+ दैवासुरमध्यमभेदेन त्रिविधम् । तेषु यथार्थज्ञानजनकम्+ दैवम्+इन्द्रियम्, अयथार्थज्ञानजनकम्+आसुरम्+इन्द्रियम् । यथार्थायथार्थज्ञानजनकम्+ मध्यमम्+इति वदन्ति । स्पष्टम्+च+इदम्+ प्रमाणपद्धत्याम्+ प्रमाणचन्द्रिकायाम्+च । न्यायवैशेषिकदर्शने तु कर्मेन्द्रिय-ज्ञानेन्द्रियभेदेन इन्द्रियाणि द्विधा विभक्तानि । परन्तु कर्मेन्द्रियाणाम्+ परिगणनम्+ प्रचीनग्रन्थेषु न दृश्यते । न्यायसूत्रे प्रशस्तपादभाष्ये न्यायवार्तिके वादिविनोदे न्यायमञ्जर्यादौ च ग्रन्थे घ्राण-रसन-चक्षु-स्त्वक्-श्रोत्र-मनांसि षडिन्द्रियाणि+एव स्वीकृतानि । वैशेषिकैः साधितम्+ मनसः+ इन्द्रियत्वम्+ नैयायिकैः+स्वीकृतम् । ततः+च-न्यायवैशेषिकदर्शने घ्राण-रसन-चक्षु-स्त्वक्-श्रोत्र-मनांसि इति षट् ज्ञानेन्द्रियाणि+एव स्वीकृतम्+इति वक्तव्यम् ।
   	परन्तु सांख्यसूत्रे "उभयमिन्द्रिय" (१/६१) म्+इति कर्मेन्द्रियाणाम्+ स्वीकारात् न्यायसूत्रेषु तीर्थान्तरकथितकर्मेन्द्रियाणाम्+अनिषेधात् पश्चात्तनैः+तेषाम्+ स्वीकारः+अपि दृश्यते । कर्मेन्द्रियाणाम्+ शरीरावयवत्वेन ग्रहणात् नैयायिकैः पृथक् परिगणनम्+ न कृतम्+इति वा वक्तव्यम् । ततः+च वाक्-पाणि-पाद-पायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, वचन - आदान-विहरण-उत्सर्ग - आनन्दात्मक-पञ्चविधकार्यसाधनात् तत्कार्यस्य अनितरेतरसाध्यत्वात्+च इन्द्रियत्वम्+इति वक्तव्यम् । 
   	इन्द्रियाणि प्राप्यकारीणि अप्राप्यकारीणि च द्वेधा विभक्तुम्+ शक्यन्ते । दर्शनेषु इन्द्रियाणाम्+ विषयैः+सह संनिकर्षः प्रत्यक्षज्ञानोत्पत्तौ हेतुतया वर्णितः । तत्र इन्द्रियम्+ विषयदेशम्+ गत्वा विषयेण संयुज्य तम्+ प्रकाशयति अथवा विषयस्य+एव इन्द्रियदेशे आगमने सति तेन संयुज्य तम्+ प्रकाशयति वा इति जिज्ञासाविषये+ अस्मिन् दर्शनकाराणाम्+ विभिन्ना आशायाः दृश्यन्ते । अत्र स्फोटवादिनः+ वैयाकरणाः वदन्ति-तेजोरूपम्+ चक्षुरिन्द्रियम्+ विषयदेशम्+ गत्वा+एव विषयेण संयुज्य तम्+ प्रकाशयति । अत्र तेजसा दीपादिना चक्षुषः संस्कारे प्राप्यकारिता कारणम्+ उक्तम् । यतः+ हि सन्तमसे स्थितः+अपि पुरुषः आलोकानुगृहीतेन चक्षुषा घटादिविषयम्+ पश्यति । यदि चक्षुः+इन्द्रियम्+ प्राप्यकारि न स्यात् तर्हि तस्य दृष्टपुरुषनयनगोलकस्थतया कथं बाह्यम्+ विषयम्+ पश्येत् ? इति वाक्यपदीये ब्रह्मकाण्‍डे (८०) प्रतिपादितम् । परन्तु लघुमञ्जूषायाम्+ शक्त्याश्रयशब्दनिरूपणावसरे सर्वेषाम्+इन्द्रियाणाम्+ प्राप्यकारित्वम्+उपवर्णितम् ।
    	तत्र आकाशाधिष्ठानक - आहङ्कारिकः+ धर्मविशेषः श्रोत्रेन्द्रियम्+इति सांख्योक्तम्+ पक्षम्+ (सांख्यकारिका ३६-३७ सांख्यतत्त्वकौमुदी) आदृत्य प्रत्यक्षक्रमः+ वर्णितः तत्+ऐकरूप्याय घ्राणादीनि+इन्द्रियाणि+अपि पृथिवीजलतेजोवाय्वधिष्ठानकानि आहङ्कारिकाणि+एव स्वीकृतानि । आहङ्कारिकस्य+अन्तःकरणपरिणामत्वात् अन्तःकरणस्य बहुदूरदेशगमनानुभवेन तद्विकाराहङ्कारविशेषाणाम्+ सर्वेषाम्+इन्द्रियाणाम्+ तत्सम्भवेन प्राप्यकारित्वम्+ अभ्युपगतम् । परन्तु श्रोत्रेन्द्रियम्+ न प्राप्यकारी+इति वैयाकरणानाम्+आशयः । तेषाम्+ मते श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेण+अभिज्वलितः+ आकाशदेशः शब्दः, एकम्+ च पुनराकाशम्+इति स्वीक्रियते । ततः+च शब्दस्य आकाशदेशत्वम्+ स्वीकृतम् ततः+च कर्णशष्कुल्यवच्छिन्ननभःप्रदेशस्य+एव श्रोत्रेन्द्रियत्वम्+ सिद्धम् । तत्+च स्वदेशे समुत्पन्नम्+ शब्दम्+ ध्वन्यात्मकम्+ गृह्णाति+इति श्रोत्रेन्द्रियस्य अप्राप्यकारित्वम्+ लघुमञ्जूषायाम्+ शक्त्याश्रयनिरूपणावसरे प्रतिपादितम् । धर्मविशेषविशिष्टस्य कर्णशष्कुल्यवच्छिन्नाकाशस्य श्रोत्रत्वस्वीकारात् बाधिर्याद्युपपत्तिः+इति चोक्तम् । 
   	एवम्+च चक्षुरिन्द्रियम्+ विहाय अन्यानि ज्ञानेन्द्रियाणि श्रोत्रवत् अप्राप्यकारीणि+एव+इति स्वीकर्तव्यम् । इन्द्रियाणाम्+ प्राप्यकारित्वम्+एव न्यायदर्शने स्वीकृतम् । तत्र प्राप्यविषयेण संयुज्य इन्द्रियेण क्रियते ज्ञानम्+इति+एव तात्पर्यम् । न तु विषय देशगमने । चक्षुषस्तैजसत्वेन तस्य+एव तत्र सामर्थ्यम् । प्रतिपादितम्+च+इदम्+ इन्द्रियपरीक्षाप्रकरणे न्यायसूत्रेषु ३/१/३३-५३, न्यायवार्तिके १-१-४ एवम्+ न्ययमञ्जार्याम्+ अष्टमाह्निके च । योगदर्शने अपि सांख्यदर्शनवत् विषयदेशम्+ प्राप्य+एव तज्ज्ञापकता+इति सिद्धान्तः व्यासभाष्ये १-७ वर्णितः । पूर्वोत्तरमीमांसयोः+च इन्द्रियाणाम्+ प्राप्यकारित्वम्+एव स्वीकृतम् । उक्तम्+च+इदम्+ शाबरभाष्ये ( १-१-१३) एवम्+ वेदान्तपरिभाषायाः प्रत्यक्षप्रकरणे च । 
   	विशिष्टाद्वैतदर्शने द्वैतदर्शने च इन्द्रियाणाम्+ प्राप्यप्रकाशकारित्वम्+एव सिद्धान्तितम् (यतीन्द्रमतदीपिकायाम्+ प्रमाणचन्द्रिकायाम्+च ) । जैनदर्शने चक्षुरतिरिक्तानि चत्वारि घ्राणरसन-त्वक् श्रोत्राणि बाह्येन्द्रियाणि, प्राप्यकारीणि मनः+तु+अप्राप्यकारि इति पक्षः तत्त्वार्थसूत्रे (१-१९) स्वीकृतः । बौद्धदर्शने तु अभिधर्मकोशे २/४३ घ्राण-रसन-त्वगिन्द्रियाणि त्रीणि प्राप्यकारीणि, चक्षुः-श्रोत्र मनांसि अप्राप्यकारीणि इति स्वीकृतम् । प्रमाणसमुच्चये ( प. ४१, १०१) चक्षुः श्रोत्रे यदि विषयम्+ प्राप्य गृह्णीतः तदा यत्+इदम्+ दूरे शब्दः, दूरे अर्थः+ इति व्यवहितग्रहणम्+ न स्यात्, न स्यात्+च अधिकपरिमाणानाम्+ पर्वतादीनाम्+ ग्रहणम्, प्राप्यकारिषु त्वक् रसनादिषु अस्य नियमस्य+अदर्शनात्+इति चक्षुःश्रोत्रयोः अप्राप्यकारित्वम्+ समर्थितम् । ततः+च न्यायमते चक्षुरिन्द्रियस्य प्राप्यकारित्वम्+अन्येषाम्+अप्राप्यकारित्वम् । अन्यमते श्रोत्रेन्द्रियम्+ विहाय अन्यनि इन्द्रियाणि प्राप्यकारीणि । वेदान्तनाम्+ मते सर्वाणीन्द्रियाणि+अप्राप्यकारीणि इति सिध्यति । 
     	तेषु गन्धज्ञानजनकत्वे सति अतीन्द्रियगन्धवत्वम्, गन्धोपलब्धिसाधनम्, गन्धमात्रग्रहणशक्तम्+इन्द्रियम् इति लक्षणानि घ्राणस्य यतीन्द्रमतदीपिकादिषु ग्रन्थेषु निरूपितानि । घ्राणम्+च नासाग्रवर्ति पार्थिवम्+इति दर्शनसिद्धान्तः । घ्राणम्+ पार्थितम्+ गुणेषु गन्धस्य+एव ग्राहकत्वात् यत्+एवम्+ तदत्+एवम्+ विततचम्पाकवत् इति+अनुमानम्+ घ्राणस्य पार्थिवत्वे प्रमाणम् । गन्धग्राहकम्+ अश्विदेवताकम्+ घ्राणेन्द्रियम्+इति वल्लभदर्शनम् (प्रस्थानरत्नाकरे प. २१६) । रसोपलब्धिसाधनम्, रसज्ञानजनकत्वे सति अतीन्द्रियत्वम्, रसमात्रग्रहणशक्तम् इन्द्रियम्+ इति रसनेन्द्रियलक्षणानि दृश्यन्ते । रसनेन्द्रियम्+आप्यम्+ वरुणदेवताकम्+इति ज्ञेयम् । रूपमात्रग्रहणशक्तम्, रूपोपलब्धिसाधनम्, रूपज्ञानसाधारणत्वे सति इन्द्रिरूपवत्वम्+ चक्षुः+इति चक्षुषः+ लक्षणानि प्रसिद्धानि । तत्+च सूर्यदेवताकम्+ तैजसम्+इति स्थितिः । चक्षुः तैजसम्+ तेजोविशेषगुणेषु रूपमात्रग्राहकत्वात् यत्+यत् रूपमात्रतेजोविशेषगुणग्राहकम्+ तत्+तत्+तैजसम्, यथा प्रभा तेजस्त्वव्याप्यरूपमात्रतेजोविशेषगुणग्राहकवत्+च+एतत् तस्मात्+तथा इति अनुमानम्+ चक्षुषस्त्वैजसत्वे प्रमाणम्+इति वादिविनोदे ।
    	शरीरव्यापकम्+ स्पर्शग्राहकम् स्पर्शोपलब्धिसाधनम्, स्पर्शज्ञानजनकत्वे सति+इन्द्रियस्पर्शवत्वम्, स्पर्शमात्रग्राहकशक्तम्+इन्द्रियम्+ त्वक्+इति लक्षणानि तत्+च वायुदेवताकम्+ वायवीयम्+इति, नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात् स्पर्श - अनुपलम्भः+ इति च ज्ञायते । शब्दोपलब्धिसाधनम्, शब्दज्ञानजनकत्वे सति शब्दवत्वम्, कर्णशष्कुल्यवच्छिन्नदिग्भागः न तु आकाशः, इति श्रोत्रस्य लक्षणानि । इदम्+च दिग्देवताकम्+इति ज्ञायते । शब्दादिपञ्चके शब्दमात्रग्रहणशक्तम्+ श्रोत्रम् तत् मनुष्यादीनाम्+ कर्णशष्कुल्यवच्छिन्नप्रदेशवृत्ति द्विजिह्वादीनाम्+ नयनवृत्ति इति यतीन्द्रमतदीपिकायाम् । आकाशस्य+इव श्रोत्रस्य+अपि नित्यत्वम्+इति न्यायशास्त्रविश्वासः । एतेषाम्+ इन्द्रियाणाम्+ विषयैः+सम्बन्धः क्वचित् संयोगः क्वचित् संयुक्ताश्रयणम्+इति विवेकः । व्यवहारजनकम्+ वह्निदेवताकम्+इन्द्रियम्+ वाक्, शिल्पजनकम्+इन्द्रदेवताकम्+इन्द्रियम्+ पाणिः, गतिजनकम्+ विष्णुदेवताकम्+इन्द्रियम्+ पादः, विसर्गजनकम्+ मित्रदेवताकम्+इन्द्रियम्+ पायुः आनन्दजनकम्+ प्रजापतिदेवताकम्+इन्द्रियम्+ उपस्थम्+इति कर्मेन्द्रियाणाम्+ लक्षणानि बोध्यानि । 
                    मनोविमर्शः
      	आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियम्+अर्थेन ततः+ ज्ञानानि+इति प्रक्रियायां, सर्वार्थोपलब्धौ मनसः+सामर्थ्यम्+इत्यत्र च सर्वेषाम्+ दर्शनानाम्+ एकमत्यम् । तत्र युगपज् ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम्+इति न्यायसूत्रम् । अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवन्ति । तत्करणम्+ मनः । घ्राणादीनाम्+ इन्द्रियाणाम्+ गन्धादीनाम्+ विषयाणाम्+च सन्निकर्षे सति+अपि युगपत्+ सर्वेषाम्+ ज्ञानोत्पत्तिः+न भवति इति+अनुभवः । तत्र तत्+तत्+इन्द्रिययोगि ज्ञानोत्पादसहकारि निमित्तान्तरम्+ नास्ति, तस्य+असन्निधेः ज्ञानम्+ न+उत्पद्यते इति वक्तव्यम् । तादृशम्+च सहकारि निमित्तम्+ मनः+ इति तस्य+अर्थः । ततः+च सुखदुःखाद्यन्यतरापरोक्षज्ञानसाधनम्+ इन्द्रियम्+ मनः+ इति लक्षणम्+ भवति । कर्तुः+आत्मनः व्युदासार्थम्+ साधनम्+इति पदम्, इति सङ्ग्रहकाराणाम्+ लक्षणम्+इति तार्किकरक्षायाम् । 
      	विभुना+आत्मना अधिष्ठितेन्द्रियेषु नानार्थसम्बद्धेषु+अपि यत्संयोगक्रमवशात् ज्ञानोत्पत्तिक्रमः प्रक्रमते तन्मनः+ इति, सुख-दुःखेच्छा-द्वेष-प्रयत्नादिविषयापरोक्ष - ज्ञानसाधनम्+इन्द्रियम्+ मनः+ इति लक्षणम्+ तार्किकरक्षायाम्+ दृश्यते । एवम्+ मनः सर्वेन्द्रियप्रवर्तकम्+आन्तरेन्द्रियम्+ स्वसंयोगेन बाह्येन्द्रियानुग्राहकम्, अतः+ एव सर्वोपलब्धिसाधनम्, तत्+च+अणुपरिमाणम् ह्रदयान्तर्वर्ति इति तर्कभाषायाम् । एवम्+ लक्षणराजौ ज्ञानासमवायिकारणाश्रयत्वे सति मूर्तत्वम्, ज्ञानासमवायिकारणत्वे सति अणुत्वम्, स्पर्शानधिकरणत्वे सति मूर्तत्वाधिकरणत्वम्, स्पर्शरहितत्वे सति क्रियावत्वम् इति लक्षणानि वर्णितानि । 
       	एवम्+ सङ्कल्पविकल्पात्मकवृत्तिमत्+अन्तःकरणम्+ मनः+ इति, अपञ्चीकृतभूतकार्यत्वे सति ज्ञानकर्मोभयकारणत्वम्, सुखदुःखादिसाक्षात्कारकारणत्वे सति अतीन्द्रियत्वम्, इति मनसः+ लक्षणानि तत्र+एव दृश्यन्ते । सुखाद्युपलब्धिसाधनमिन्द्रियम्+ मनः+ इति तर्कसङ्ग्रहे, स्पर्शरहितत्वे सति क्रियावत्वम् इति तर्कसंग्रहदीपिकायाम्+च, लक्षणम् । आत्ममनस्संयोगादिवारणाय इन्द्रियपदम्, चक्षुरादिवारणाय सुख+इति च पदम् । सर्वोपलब्धिसाधनम्+ मनः+ इति न्यायसिद्धान्ततत्त्वामृते, मूर्तत्वे सति सर्वदा स्पर्शशून्यम्+ मनः+ इति प्रमाणमञ्जर्याम् । 
       	न्यायवैशेषिकदर्शनयोः मनसः परमाणुरूपत्वम्, अतः+ एव नित्यत्वम्, इन्द्रियत्वम्, प्रतिशरीरम्+एकम्, शरीरभेदात्+अनन्तम्+इति च स्वीकृतम् । एकशरीर एकम्+एव इति न्यायसूत्रम् । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावः+अभावः+च मनसः+ लिङ्गम्+इति वैशेषिकसूत्रम् । श्रोत्रादीनाम्+अव्यापारे+अपि स्मृतेः+उत्पत्तेः, बाह्येन्द्रियैः+अगृहीतसुखादिग्राह्यान्तरभावात्+च मनः+ अन्तःकरणम्+इति तस्य भावः । स्मृतिः+तावत् इन्द्रियजा ज्ञानत्वात् गन्धादिज्ञानवत्, तस्याः+स्मृतेः श्रोत्रादीनि करणानि न भवन्ति । बधिरादीनाम्+ श्रोत्रादिव्यापाराभावे+अपि स्मृतेः+उत्पत्तिदर्शनात् । तस्मात्+ यत्+अस्याः स्मृतेः करणम् इन्द्रियम् तत्+मनः+ इति वक्तव्यम् । एवम्+ सुखादिसाक्षात्कारकारणतया च मनसः सिद्धिः । मनस्सम्बन्धात्+एव बाह्येन्द्रियाणि ज्ञानम्+ जनयन्ति । तत्+च मन अणुपरिमाणम्, एकदा सर्वेन्द्रियैः+ज्ञानाजननात् इति प्रशस्तपादभाष्य - न्यायकन्दल्योः+आशयः एवम्+ सुखाद्युपलब्धयः करणसाध्याः क्रियात्वात् छिदिक्रियावत् इति+अनुमानेन सुखाद्युपलब्धिकारणसिद्धौ चक्षुरादीनाम्+च तत्करणत्वासम्भवात् तत्करणम्+ मनः+ अतिरिक्तम्+ सिध्यति । 
     	एवम्+ सुखदुःखाद्यसमवायिकारणसंयोगः क्वचित्+आश्रितः द्विष्ठगुणत्वात् विभागवत् इति+अनुमानेन संयोगाश्रयः+ एक आत्मा, द्वितीयम्+ अतिरिक्तम्+ मनः+ एव+इति मनसः+सिद्धिः । मनसः+ इन्द्रियत्वम+तु सुखप्रतीतिः+इन्द्रियजा साक्षात्कारप्रतीतित्वात् रूपप्रतीतिवत्, सुखसाक्षात्कारः त्वगिन्द्रियभिन्नेन्द्रियजन्यः स्पर्शविषयसाक्षात्कारत्वात् गन्धसाक्षात्कारवत् इति+अनुमानाभ्याम्+ सिध्यति+इति न्यायलीलावती । मनसः+ अणुत्वम्+तु, अणुत्वम् निःस्पर्शवृत्तिवृत्ति परमाणुत्वसाक्षाद्व्याप्यजातित्वात्, या या परमाणुत्वसाक्षाद्व्याप्यजातिः सा सा निःस्पर्शवृत्तिवृत्ति यथा महत्त्वम्, निस्पर्शवृत्तिवृत्तिपरमाणुत्वसाक्षाद्व्याप्यजातिः+च+इयम्, तस्मात्+तथा+इति+अनुमानेन सिध्यति । ततः+च मनः परमाणु प्रतिशरीरम्+एकैकम्, अस्पर्शम्, मूर्तम् न तु विभु, न वा प्रतिशरीरम्+ पञ्च, न+अपि जलौकाकारम्+इति वादिविनोदे । अतः+ एव तार्किकरक्षायाम्+ विभुना+आत्मना अधिष्ठितेषु इन्द्रियेषु नानार्थसम्बद्धेषु+अपि यत्संयोगक्रमवशात् ज्ञानोत्पत्तिक्रमः+ भवति तत्+मनः, एवम्+च+अणुता+एव मनसः इति+उक्तम् । अस्पर्शपरमाणु मनः मनस्त्वजातियोगिस्पर्शशून्यम्+ क्रियाधिकरणम्+ मनः+ इति लीलावत्याम्+ सप्तपदार्थ्याम्+च लक्षितम् । 
      	तत्+च मनः अनन्तम्+ प्राणिसमसंख्याकम्+इति न्यायसिद्धान्ततत्त्वामृते । ज्ञानायौगपद्यात्+एकम्+ मनः+ इति न्यायसूत्रे (३-२-५७) । अणु मनः+ एकम्+च+इति न्यायवार्तिके (३-२-५८) । स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहाः सुखादिप्रत्यक्षम्, इच्छादयः+च मनसः+ लिङ्गानीति न्यायभाष्यम् (१-१-१६) । "अयौगपद्यात् ज्ञानानाम्+ तस्य+अणुत्वम्+इह+इष्यते" इति सिद्धान्तमुक्तावली । ततः+च मनस्त्वजात्याश्रयम्+ मनः अतिरिक्तम्+अन्तरिन्द्रियम्+ सुखाद्युपलब्धिसाधनम्, अणुपरिमाणम्+ प्रतिशरीरम्+एकम्+इति ज्ञायते । मनसि संख्या-परिमाणपृथक्त्व-संयोग-विभाग-परत्वापरत्व-वेगा इत्यष्टौ गुणाः कर्म च वर्तन्ते । मनसः प्रवृत्तिः+धर्माधर्मौ । इच्छाकामादिशब्दवाच्यरागः, मन्युकोपेर्ष्यादिशब्दवाच्यद्वेषः, मिथ्याज्ञानविपर्ययादिशब्दवाच्यमोहः+च+इति+इमे दोषाः+ मनसि वर्तन्ते । मनसः प्रेत्यभावः पुनः+उत्पत्तिः सः+ च अपूर्वदेहसंयोगरूपः । आवश्यकादृष्टविशेषस्य+एव सुखदुःखाद्युपलब्धेः कारणत्वात् मनसः+सद्भावे प्रमाणाभावः+ इति कश्चन पक्षः । सः+ च अदृष्टविशेषेण अन्यथासिध्यङ्गीकारे इन्द्रियान्तराणाम्+अपि विलयप्रसङ्गात् कल्पनामात्रस्य+उच्छेदापत्तेः+च+इति युक्त्या तत्त्वचिन्तामणौ खण्डितः । शतावधानाष्टावधानादिषु युगपत्+अनेकज्ञानोत्पत्तिदर्शनात् मनः+ विभुः+ इति पक्षः, प्रतिशरीरम्+ मनः+ अनेकम्+इति पक्षः+च न्यायवार्तिकादौ १-१-१६, ३-२-५८,५९ अलातचक्रदर्शनवत्+तत्+उपलब्धिः+आशुसंचारात्, उत्पलशतपत्रभेदादिवत्+च ज्ञानानाम्+ यौगपद्यभ्रान्तिः+इति युक्त्या खण्‍डितः । 
      	चार्वाकमते तु मनः+ न केवलम्+ भौतिकम्, परन्तु शरीरात्मवादे शरीरात्मनः प्रमातुः+अवयवम्, मनः+ आत्मवादे अवयवी च+इति "आत्मेन्द्रियाद्यसत्वात् मनः+ एवात्मा" इति बार्हस्पत्यसूत्रात्+ ज्ञायते । जैनानाम्+ दर्शने सर्वार्थग्रहणम्+ मनः+ इति लक्षणम् । मनः द्रव्य-भाव-भेदात् द्विविधम् । तत्र पुद्गलस्य (भूतसामान्य ) परिणामविशेषः+अचेतनम्+ द्रव्यम्+ मनः । भावमनः+तु चेतनम्+ सवार्थग्रहणोन्मुखः+ व्यापारविशेषः । मनः+तु अप्राप्यकारि+इति च सिद्धान्तः । (तत्त्वार्थसूत्रे १-१९ ) प्रामाणमीमांसायाम् । बौद्धानाम्+ दर्शने मनः विज्ञानात्मकम्+ मध्यम परिमाणम् । उत्तरोत्तरविज्ञानानाम्+ करणभूतम्+ पूर्वपूर्वविज्ञानरूपम् । यत्+यत् समनन्तरम्+ विज्ञानम्+ तन्मनोधातुः । यथा सः+ एव पुत्रः अन्यस्य पित्राख्याम्+ लभते तथा+इह+अपि सः+ एव चक्षुरादिविज्ञानथातुः+अन्यस्य+आश्रयस्य+इति मनः+ धात्वाख्याम्+ लभते+ इति स्वीकृतम् तत्त्वसङ्गहे । 
      	सांख्ययोगदर्शनयोः+तु - प्रधानतः+ बुद्धिः, ततः+अहङ्कारः, ततः+ मनः+ इति, तत्+च सङ्कोचविकासधर्मत्वात् क्वचित्+अणु क्वचित्+महत्, तथा च मनसः+सङ्कोचसमये एकेन्द्रियसम्बन्धात् एकम्+एव ज्ञानम्, विकाससमये तु न+अनेन्द्रियैः+सम्बन्धात् युगपत् न+अनेन्द्रियज्ञानानि+इति+एवम्+ उभयथा+अपि+उपपत्तिनिर्वाहात् सङ्कोचविकासशालि मनः, न परमाणु, अणुरूपत्वम्+तु प्रकृतिपरिणामाहंकारजन्यत्वात्+इति स्वीकृतम् । प्रतिपादितम्+च+इदम्+ सिद्धान्तमुक्तावल्याम्, माठरवृत्तौ ( कारि, २७), सांख्यतत्त्वकौमुद्याम्, व्यासभाष्ये योगसूत्रे २/१९ च । 
      	मनसः परिमाणविषये प्रायशः+ मीमांसकेषु मतद्वयम्+ वर्तते विभु अणुपरिमाणम्+च+इति । विभु इति भाट्टमतानुयायिभिः+अङ्गीकृतम् । तत्र+अनुमानम्+ प्रमाणयन्ति - मनः+ विभु स्पर्शानर्हद्रव्यत्वात् अनारभ्यारम्भक द्रव्यत्वात् ज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवत् । एतत्+उपपादनाय विभुद्वयसंयोगः+अङ्गीक्रियते सः+ च नित्यः+ इति । अतः+ एव अष्टावधानवताम्+ अवधानादौ, अन्येषाम्+ दीर्धशष्कुलीभक्षणादौ च युगपत्+ सर्वेन्द्रियैः+ज्ञानोत्पत्तिः+उपपद्यते । ततः+च+आकाशादिवत्+मनः+ विभु । पृथिव्याद्यन्यतमप्रकृतिकम्+, तेभ्यः+अन्यत्+वा मनः । सुखाद्यपरोक्षसाधनतया मनसः+सिद्धिः । मनः+ आन्तरेषु आत्मगुणेषु स्वतन्त्रम्+ प्रवर्तते, न बाह्येषु । तत्र तु चक्षुरादीन्द्रियद्वारा प्रवर्तते अतः+ एव+अस्य अन्तः+इन्द्रियव्यवहारः । प्रतिपादितम+च+इदम्+ मानमेयोदये न्यायसिद्धान्ततत्वामृते आनन्दज्ञानीयतर्कसङ्ग्रहे च । गागाभट्टोये भाट्टचिन्तामणौ ( प. २०) अणु मनः+ इति दृश्यते । सुखीति प्रत्यक्षम्+इन्द्रियजन्यम् प्रत्यक्षत्वात् इति+अनुमानम्+अपि मनः+साधकम्+ वर्णितम् । सम्बद्धार्थविशदावभासकत्वम्, अपरोक्षज्ञानजनकद्रव्यत्वम्, ज्ञानानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वम्+इति च+इन्द्रियलक्षणानि वर्णितानि । भाट्टमतानुयायी मण्डनाचार्यः+अपि "मनः+ भूतपरिस्पन्दः+ आत्मनः+तत्+प्रयत्नजः" इति भावनाविवेके (प. ९५) वदन् मनसः+अणुत्वम्+अभिप्रैति । अणोः+मनस एव+इन्द्रियभावः+ इति साधयन्ती न्यायकणिका+अपि मनसः+अणुत्ववादिनी । ततः+च प्राचीना मीमांसकाः मनसः+अणुत्ववादिनः, नवीनाः+तु भाट्टमतानुयायिनः सकलशरीरव्यापिमनोरथाभिमानिकसुखदुःखादिदर्शनात् व्यापकम्+ मनः+ इति वदन्ति । 
     	प्राभाकराः+तु युगपत्+ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम्+इति न्यायसूत्रम् ( १-१-१६) आत्मेन्द्रियार्थ सन्निकर्षे ज्ञानस्य भावः+अभावः+च मनसः+ लिङ्गम्+इति वैशेषिकसूत्रम्+च ( ३-२-१) अनुसरन्तः विभुना+आत्मना अधिकृतेषु चक्षुः+आदि+इन्द्रियेषु नानार्थसम्बद्धेषु+अपि यत्संयोगक्रमवशात् ज्ञानोत्पत्तिक्रमः प्रक्रमते तत्+मनः । एवम्+च+अणुनः प्रतिशरीरम्+ एकस्य मनसः+सिद्धिः+इति वदन्ति । प्राभाकरैः+विभुद्वयसंयोगः+ न+अङ्गीक्रियते । ततः+च विभुत्वसाधकहेतवः धर्मिग्राहकप्रभाणबाधिता भवन्ति+इति तेषाम्+आशयः (प्रकरणपञ्चिका प. १५०-१५१) । 
     	व्याकरणदर्शने तु मनः+ इन्द्रियम् । मनसः+ इन्द्रलिङ्गत्वात् इन्द्रसृष्टत्वात् इन्द्रदत्तत्वात्+च । इन्द्रः+ आत्मा । करणेन कर्त्रनुमानात् । मनः+च अणु संकोचविकासशालि । अन्तःकरणपरिणाम विशेषः+ एव मनः । अन्यत्रमना अभूवम् अतः+ एव न+अश्रौषम्+इति+अनुभवः+ एव+अत्र प्रमाणम् । अतः+ एव न ज्ञानयौगपद्यम् । अणुत्वम्+ प्रतिशरीरम्+एकत्वम्+अपि मनसघ+समृतौ+इति चरकवाक्यम् । योगिमनसः+ एव विकासः । अस्मदादीनाम्+तु क्षणविलम्बे+अपि उत्पलशतपत्रभेदः+ इव यौगपद्यभ्रमः+ एव । अन्यथा दूरदेशस्थम्+अपि ज्ञायेत । विकासे नियतनियामकाभावः+च । अदृष्टविशेषात्+अपि विकाससम्भवात् इति स्वीकृतम् । सूचितम्+च+इदम्+ काशिकायाम् ५-२-९३ सिद्धान्तकौमुद्याम् ५/२/९३, लघुमञ्जूषायाम्+च । 
     	स्मृत्यादिकारणम्+इन्द्रियम्+ मनः । तत्+च ह्रदयदेशवर्ति बुध्यहङ्कारचित्तादिशब्दवाच्यम्+ बन्धमोक्षहेतुभूतम्+च+इति विशिष्टाद्वैतिनः यतीन्द्रिमतदीपिकायाम् । द्वैतिनः+तु स्वातन्त्र्येण स्मरणसाधनत्वम्, सर्वबाह्येन्द्रियविषयविषयकेन्द्रियत्वम्, तत्+त्+इन्द्रियाधिष्ठातृत्वेन तत्+त्+इन्द्रियविषयजनकत्वम्, इति मनसः+ लक्षणानि वदन्ति । बालम्+ मुकुन्दम्+ मनसा स्मरामि" ताम्+एव मनसा स्मरामि+इत्यादि+अनुभवः स्मृतेः+मन-इन्द्रियजन्यत्वस्य प्रमाणम् । ततः+च मनसः बाह्येन्द्रियाधिष्ठानेन रूपादयः+ विषयाः+ भवन्ति । बहिः+इन्द्रियनैरपेक्ष्येण अतीताः पदार्थाः मनोविषया भवन्ति । स्मृतिप्रयोजकशक्तिविघटकाः रागादयः मनसः+ दोषाः इति वदन्ति । प्रतिपादितम्+च+एतत् प्रमाणपद्धति - प्रमाणसंग्रह - प्रमाणचन्द्रिकादौ । शुद्धाद्वैतवादिनाम्+ वाल्लभानाम्+ दर्शने मनसः+ रूपद्वयम् - बाह्यम्+आभ्यन्तरम्+च+इति । तत्र+अन्तरम्+ येन विषयेणेन्द्रियद्वारा आकृष्यते तद्विषयिणी हानोपादानबुद्धिः+भवति । येन तु न+आकृष्यते तद्विषयिणी उपेक्षाबुद्धिः+भवति इति तत्र युगपत्+नानाबुद्धित्त्वम्+इति तत्+ बाह्यम् । मनः+च ज्ञानकर्मोभयेन्द्रियात्मकम् । उभयकार्यकर्तृत्वात् । संकल्पविकल्पात्मकत्वम्+ मनसः+स्वरूपलक्षणम् । कामजन्यकत्वम्+ मनसः कार्यलक्षणम् । मनः+च+अणुपरिमाणम् । कामादितुल्याः सुखदुःखादयः+अपि मनसः+ गुणाः । मनः+ अतीन्द्रियम्+इन्द्रियम्+ चिरस्थायि विकारि च । इन्द्रियाणाम्+ मनः+च+अस्मि+इति भगवद्गीतावचनात् मनसः+ इन्द्रियत्वम्+ इमे देवत्वपितृत्वयोः+इव मनसि इन्द्रियत्वात्+इन्द्रियत्वम्+अपि+इति स्वीकृतम् । स्पष्टम्+च+इदम्+ प्रस्थानरत्नाकरे । 
	अद्वैतग्रन्थेषु प्रचीने चित्सुखीयतत्वप्रदीपिकायाम्+ तमोनिरूपणावसरे 
           "सम्बन्धस्य+आश्रयत्वेन विज्ञानासमवायिनः । 
           इन्द्रियत्वाविधातात्+च मनः प्रत्यक्षम्+आत्मवत् ॥"
इति+उक्त्वा मनसः+ इन्द्रियत्वम्+ स्वीकृतम्+इव दृश्यते । परन्तु आनन्द ज्ञानीय तर्कसंग्रहे वेदान्तपरिभाषादिषु च मनसः+ अणुत्वविभुत्वखण्डनपूर्वकम्+ अभौतिकत्वम् मध्यमपरिमाणत्वम्, अनिन्द्रियत्वम्+च समर्थितम् । एकम्+अपि अन्तःकरणम्+ अविद्योपाधिकम्+ वृत्तिभेदात् मनो-बुद्धि-अहंकार-चित्तम्+इति चतुर्विधम्+इति स्वीकुर्वन्ति । संकल्पवृत्तिरूपेण परिणतम्+ मननात्मकम्+ वा अन्तःकरणम्+ मनः, संकल्पवृत्तिहेतुः+वा मनः मध्यमपरिमाणवत् संकोचविकासशालि च+इति तेषाम्+ सिद्धान्तः । सर्वदा ज्ञानयौगपद्यायौगपद्ययोः+अदर्शनात् मनसः अणुत्वम्+ विभुत्वम्+ वा न+इत्यपि तेषाम् आशयः । अयम्+अयिप्रायः - इन्द्रलिङ्गत्वरूपादिव्युत्पत्या मनसः+ इन्द्रियत्वसाधने महदहङ्कारयोः+अपि इन्द्रियत्वापत्तिः । इन्द्रदृष्टेषु विषयेषु इन्द्रसृष्टेषु भोग्येषु घटादिषु च, इन्द्रदत्तेषु ग्रामादिषु च इन्द्रियत्वप्रसङ्गः+ इति व्युत्पत्तिबलात् मनसः इन्द्रियत्वस्वीकारः+ न युक्तिसहः । स्वस्य स्वस्मिन् संयोग इति+अनुभवाभावात् शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वस्य मनसि+अभावात् नैयायिकोक्तम्+इन्द्रियलक्षणम्+अपि+असाधु । मनः+ न+इन्द्रियम्+ शब्देतरोद्भूतविशेषगुणानाश्रयत्वविशिष्टज्ञानकारणीभूतस्वसंयोगानाश्रयत्वात् कालवत्, मनः+ नेन्द्रियम्+ ज्ञानसामान्यः+ कारणत्वात् आत्मवत् मनः+ नेन्द्रियम्+ बाह्यविषयेषु अस्वतन्त्रत्वात् यत्+न+एवम्+ तत्+न+एवम्+ यथा श्रोत्रादि, मनः+ न+इन्द्रियम्+ अभौतिकत्वात् यत्+न+एवम्+ तत्+न+एवम्+ यथा घ्राणादि इति+अनुमानानि मनसः+ अनिन्द्रियत्वसाधने प्रमाणानि भवन्ति । घ्राण-रसन-चक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः+ इति न्यायसूत्रे घ्राणादीनाम्+एव इन्द्रियत्वम्+ भौतिकत्वम्+ च कण्ठतः+ उक्तम् । न तु मनसः । एवम्+ युगपत्+ज्ञानानुत्पत्तिः+मनसः+ लिङ्गाम्+इति न्यायसूत्रभाष्ये । अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुम्+अर्हन्ति+इति वात्स्यानयभाष्यम्+ विद्यते । तत्रापि अनिन्द्रियनिमित्ताः+ इति पदम्+ मनस इन्द्रियत्वाभावम्+एव निरूपयति ।
      	इन्द्रियाणि पराणि+आहुः इन्द्रियेभ्यः परम्+ मनः" इति भगवद्गीतायाम्, (३-४२) कठोपनिषदि च ( १-३-४) इन्द्रियाणि श्रोत्रादीनि पञ्च इति दर्शनात् इन्द्रियेभ्यः मनसः परत्ववर्णनात् मनः+ नेन्द्रियम्+इति ज्ञायते । भगवद्गीतायाम+अन्यत्र मनष्षष्ठानीन्द्रियाणि+इति वाक्यम्+तु यजमानपञ्चमा इडाम्+ भक्षयन्ति वेदान्+अध्यापयामास महाभारतपञ्चमनित्यदौ यथा अनृत्विजः यजमानस्य अवेदस्य महाभारतस्य च पञ्चत्वसंख्यापूरकतया+उपपत्तिः+इति न तद्वाक्यम्+ मनसः+ इन्द्रियत्वसाधने प्रमाणम् । ततः+च मनः+ नेन्द्रियम्+इति अद्वैतिनाम्+ आशयः ।
                   अर्थविमर्शः
     	अर्थशब्दः अर्थ्यते - याच्यते इति (अर्थ+य) व्युत्पन्नः । अथवा अर्यते - ज्ञायते (ऋ-गतौ) +थल् औणादिकः) हेयत्वेन उपादेयत्वेन उपेक्षणीयत्वेन वा इति अर्थः+ इति व्युत्पन्नः+ इति वक्तव्यम् । 
      	अर्थाः+स्युः+इन्द्रियग्राह्याः+ इति तार्किकरक्षायाम्+उक्तम् । अर्थः+ इति द्रव्यगुणकर्मसु इति वैशेषिकम्+ ( ८-२-३) सूत्रम् । ततः+च द्रव्यगुणकर्मणाम्+ अर्थः+ इति परिभाषा+इति वक्तव्यम् । प्रमेय पदार्थान्तर्गत-अर्थपरीक्षावसरे न्यायसूत्रे "पृथिव्यप्तेजोवायुराकाशम्+इति भूतानि । गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः+तदर्थाः+" (१-१-१४) इति प्रतिपादितम् । तस्मात्+ व्यवस्थितम्+एतत्-पृथिव्यादीनि गुणाः+च+इति द्वन्द्वः इति समासम्+ वदता वार्तिककारेण+अपि (१-१-१४) पृथिव्यादीनि गुणाः+च+अर्थाः+ इति सूचितम् । द्रव्यगुणकर्मणाम् अर्थः+ इति वैशेषिकी परिभाषा+इति तार्किकरक्षा । द्रव्य-गुण-कर्म-सामान्य-विशेषसमवायाः+ अर्थाः+ इति तर्कभाषायाम् । ततः+च पञ्चेन्द्रियग्राह्येषु पञ्चसु गुणेषु+अपि अर्थशब्दस्य प्रसिद्धिः न्यायवैशेषिकदर्शनसिद्धा भवति । वैशेषिकदर्शनप्रसिद्धाः सप्त पदार्थाः न्यायदर्शनप्रोक्ते प्रमेयान्तर्गते अर्थे अन्तर्भाविताः । ( न्यायचन्द्रिका ) । 
      	इन्द्रियग्राह्याः अर्थाः+ इति लक्षणम्+ उक्त्वा पञ्च कर्माणि सामान्यम् समवायः, अभावः+च अर्थाः+ इति, पृथिव्यप्तेजोवायवः, आत्मा च द्रव्येषु अर्थाः+ इति, गुणेषु गुरुत्व-धर्माधर्मसंस्कार-व्यतिरिक्ताः विंशतिः+गुणा अर्थाः+ इति तार्किकरक्षायाम् । अर्थाः+तु गन्धरूपरसस्पर्शशब्दाः गन्धवत्वादिस्वजात्यवच्छिन्नाः तत्+अधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि तत्+अधिष्ठानाः संख्यादयः+ गुणाः, उत्क्षेपणादीनि कर्माणि तत्+वृत्तीनि सामान्यानि, येषाम्+ स्पर्शनेन चक्षुषा ग्रहणम्+ कणव्रतमते निरूपितम्+ ते+ अर्थाः । प्रागुक्ताभावः+अपि+अर्थः+ एव, विचार्य गम्यमानत्वात् इति न्यायमञ्जरी । 
      	मीमांसादर्शने (१-१-२) कः+अर्थः यः+ निःश्रेयसाय ज्योतिष्टोमादिः इति शाबरभाष्यम् । ततः+च विधि (चोदना)- जन्यबोधविषयः+ यः सः+ अर्थः+ इति भवति । विशिष्टाद्वैतदर्शने तु पदार्थान् द्रव्याद्रव्यविभागेन द्वेधा विभज्य गुणकर्मणाम्+ द्रव्यविभागे+ अन्तर्भावे वर्णितः । संयोगरहितम् अद्रव्यम्+इति लक्षणम् । तानि च सत्त्व-रजस्तमांसि, शब्दादयः पञ्च, संयोगः, शक्तिः+च+इति दश इति न्याय-सिद्धाञ्जने । ततः+च गुणादय अद्रव्याणि अर्थाः+ इति भवति । द्वैतदर्शने सांख्यदर्शने च अर्थशब्देन इन्द्रियविषया गृह्यन्ते (प्रमाणपद्धणौ, सांख्यकारिका (७) । शरीरेन्द्रियभिन्नत्वे सति भोगसाधनम्+अर्थः इति+अपि सिध्यति । इन्द्रियगोचराः शब्दादयः गुणाः तद्वशिष्टाः+च अर्थाः+ इति न्यायपरिशुद्धिः । अतः+ एव 
      	"अर्थः स्यात् विषये मोक्षे शब्दवाच्ये प्रयोजने"
इति वैजयन्ती । अतिदूरत्वम्, अतिसामीप्यम्, सौक्ष्म्यम्, समानाभिघातः, अनभिव्यक्तत्वम् सादृश्यम्+इति+एते अर्थदोषाः । मेरु - चक्षुःपक्ष्म - अतिदूरस्थकेशादि - कुङ्यव्यवहितघटादि क्षीरनीरादि - अन्धकारस्थघटादि - चाकचक्यादिविशिष्ट-शुक्तिरजतादि इति+एतानि अर्थदोषस्य+उदाहरणानि । एतानि सन्निकर्षप्रतिबन्धकत्वात् ज्ञानम्+ न+उत्पादयन्ति । (सांख्यकारिका ८, प्रमाणपद्धतः+ च) । 
                  सन्निकर्षविमर्शः 
     	प्रत्यक्षजनकज्ञानहेतुः इन्द्रियस्य विषयेण सम्बन्धः अथवा प्रत्यक्षजनकः+सम्बन्धः, सन्निकर्षः+ इति सन्निकर्षस्य लक्षणम् । प्रत्यक्षज्ञानहेतुः+इन्द्रियार्थसन्निकर्षः+ इति तर्कसङ्ग्रहे, विषयेन्द्रियसम्बन्धः+ व्यापारः+ इति मुक्तावल्याम्+च दृश्यते ॥ सः+अयम्+ सन्निकर्षशब्दः संयोग - समवाय - विशेषण-विशेष्य व्यापकत्वात् उपात्तः । सः+अयम्+ सन्निकर्षः प्रत्यक्षस्य भवति+इति लक्षणत्वेन+उच्यते+ इति न्यायवार्तिके (१-१-४) दृश्यते । द्रव्य-चाक्षुष- स्पार्शन-मानसेषु इन्द्रियसंयोगः+ एव सन्निकर्षः+ इति न्यायसिद्धान्तमञ्जर्याम्, सिद्धान्तचन्द्रोदये च दृश्यते । ततः+च प्रत्यक्षज्ञानहेतोः+इन्द्रियार्थव्यापारस्य सन्निकर्षः+ इति न्यायवेशेषिकसम्प्रदायसिद्धम्+ नाम भवति । विषयस्य तत्+आधारस्य च सम्बन्धनिरूपणावसरे पदार्थधर्मसङ्ग्रहे प्रत्यक्षप्रकरणे प्रशस्तपादाचार्येण १. श्रीत्रसमवेतस्य २. प्रत्यक्षद्रव्यसमवायात् ३. आत्ममनसोः+संयोगात् ४. आधारसमवेतानाम्+इति+उक्तम् । इमानि+एव वाक्यानि सन्निकर्षबोधकानि ज्ञापकानि च प्राचीनग्रन्थेषु । प्रशस्तपादाचार्येण चत्वारः+ एव सन्निकर्षाः निर्दिष्टाः । परन्तु विशेषणविशेष्यभावाख्यः सम्बन्धः वार्तिकोपज्ञः+ इति ज्ञायते । 
     	आत्मा मनसा संयुज्यते, मनः+ इन्द्रियेण, इन्द्रियम्+अर्थेन इति सामान्या ज्ञानोत्पत्तिप्रक्रिया । तत्र विशिष्य घटः+अयम्+इत्यादि द्रव्यप्रत्यक्षजनने १. संयोगः+संन्निकर्षः । घटादिप्रत्यक्षम्+तु इन्द्रियसंयोगात् भवति । अतः+चक्षुषः घटादिद्रव्यैः+सह संयोगः+सन्निकर्षः+ भवति । घटादिषु समवायेन वर्तमानानाम्+ गुण-कर्म-सामान्यानाम्+ प्रत्यक्षम्+तु २. इन्द्रियसंयुक्तसमवायसम्बन्धेन (सन्निकर्षेण) भवति । द्रव्यगतजातीनाम्+ कर्मगुणानाम्+च ग्रहणे संयुक्तसमवायः+ इति वादिविनोदे, घटरूपप्रत्यक्षजनने संयुक्तसमवायः+ इति तर्कसंग्रहे, संयुक्तसमवायतः द्रव्येषु समवेतानाम् इति कारिकावल्याम्, द्रव्यसमवेतचाक्षुषम्+ प्रति चक्षुस्संयुक्तसमवायः कारणम्+इति मुक्तावल्याम्+च दृश्यते । ततः+च घटे श्यामरूपम्+अस्ति+इति रूपादि प्रतीतिजनने संयुक्तसमवायः सन्निकर्षः । चक्षुस्संयुक्ते घटे रूपादेः+समवायात् । 
     एवम्+ द्रव्यसमवेतेषु गुणकर्मसु समवेतानाम्+ गुणत्वकर्मत्वादीनाम्+ प्रत्यक्षम्+तु ३- इन्द्रियसंयुक्तसमवेतसमवायसन्निर्षेण भवति । गुणकर्मगतजातीनाम्+ ग्रहणे संयुक्तसमवेतसमवायः+ इति तर्कसंग्रहे, तथा तत्समवायतः, तत्र+अपि समवेतानाम्+इति कारिकावल्याम्, द्रव्यसमवेतसमवेतचाक्षुषम्+ प्रति चक्षुस्संयुक्तसमवायः कारणम्+इति मुक्तावल्याम्+च दृश्यते । ततः+च रूपत्वादिज्ञाने संयुक्तसमवेतसमवायः कारणम्, चक्षुस्संयुक्ते घटे रूपादि समवेतम्, तत्र रूपत्वादेः+समवायात् । एवम्+ त्वग्-घ्राण-रसनानाम्+अपि तत्+त्+विषयगुणकर्मसामान्यैः+संयुक्तसमवेतसमवायः+संन्निकर्षः । एवम्+ शब्दग्रहणे ४-समवायः+सन्निकर्षः । शब्दस्य समवायतः, शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः कारणम्+इति कारिकावली-मुक्तावली-वादिविनोदेषु दृश्यते । 
     	ततः+च कर्णशष्कुल्यवच्छिन्ननभसः श्रोत्रात्मकत्वात् शब्दस्याकाशगुणत्वात्+च श्रोत्रात्मकाकाशसमवेतस्य शब्दस्य प्रत्यक्षे श्रोत्रानुयोगिकः समवायः कारणम् । एवम्+च श्रोत्रेण यदा शब्दः+ गृह्यते तदा श्रोत्रम्+इन्द्रियम्, शब्दः+अर्थः, अनयोः+सन्निकर्षः+समवायः । आकाशगतशब्दत्वादिसामान्यैः ५. समवेतसमवायः+सन्निकर्षः । शब्दत्व-कत्वादिग्रहणे समवेतसमवायः+ इति वादिविनोदे, तत्+वृत्तीनाम्+ समवेतसमवायेन तु ग्रहः+ इति कारिकावल्याम्, शब्दसमवेतश्रावणप्रत्यक्षे श्रोत्रावच्छिन्नसमवेतसमवायः कारणम्+इति मुक्तावल्याम्+च दृश्यते । ततः+च शब्दवृत्तिशब्दत्वादीनाम्+ प्रत्यक्षम्+ श्रोत्रसमवेतसमवायेन भवति । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । एवम्+ समवायसम्बन्धस्य प्रत्यक्षम्+तु ६- स्वरूपसम्बन्धाख्यविशेष्यविशेषणतासम्बन्धेव (सन्निकर्षेण) भवति । 
      	समवायाभावयोः ग्रहणे विशेषणविशेष्यभावः+ इति वादिविनोदे, प्रत्यक्षम्+ समवायस्य विशेषणतया भवेत् इति विशेषणतया तद्वत्+अभावानाम्+ ग्रहः+ भवेत्+इति कारिकावल्याम् (का - ६१,६२) अभावप्रत्यक्षे समवायप्रत्यक्षे च इन्द्रियसम्बद्धविशेषणता हेतुः+इति मुक्तावल्याम्+च दृश्यते । ततः+च चक्षुषः घटाभावस्य विशेषणत्वात् । एवम्+ रूपसमवायवान् घटः+ इत्यत्र समवायप्रत्यक्षस्थले चक्षुस्संयुक्ते घटे विशेषणम्+ समवायः स्वरूपसम्बन्धेन वर्तते । विशेषणतारूपा विषयता समवायनिष्ठा, अतःसमवायप्रत्यक्षे इन्द्रियसम्बद्धविशेषणताख्यः+सन्निकर्षः कारणम् । सः+अयम्+ षष्ठः+सन्निकर्षः+ द्विधा - इन्द्रियसम्बद्धविशेष्यत्वम् इन्द्रियसम्बद्धविशेषणत्वम्+च+इति । 
      	यदा भूतले घटाभावः+ इति प्रत्ययः तदा भूतलवृत्तितावान् घटाभावः+ इति शाब्दबोधः, तत्र घटाभावः+ विशेष्यपदार्थः, भूतलम्+ तु वृत्तितासम्बन्धेन घटाभावे विशेषणम्+ भवति । घटाभावप्रत्यक्षे चक्षुस्संयुक्तभूतलनिरूपितविशेष्यताख्यः+सन्निकर्षः घटाभाववत् भूतलम्+ इति यदा प्रत्ययः तदा घटाभावः+ भूतले विशेषणम् भवति+इति तत्र चक्षुस्संयुक्तभूतलनिरूपितविशेषणतासन्निकर्षः हेतुः । 
      	मीमांसकानाम्+ मते अभावः+ न प्रत्यक्षः, किन्तु अनुपलब्धिप्रमाणजन्यानुपलम्भात्माकप्रमितिविषयः+ एव, समवायान्+अङ्गीकारात्+च+इति तयोः प्रत्यक्षार्थम्+ विशेषणतासन्निकर्षः+ न+एव+आवश्यकः+ इति सिद्धान्तः । एवम्+ वैशेषिकाः+च समवायप्रत्यक्षम्+ न स्वीकुर्वन्ति+इति न तेषाम्+अपि तत्+अर्थम्+ स्वीकारः । एते च सन्निकर्षा लौकिकसंनिकर्षाः+ इति+उच्यन्ते । एतज्जन्यम्+ प्रत्यक्षम्+ लौकिकप्रत्यक्षम्+इति कथ्यते । लोकप्रसिद्धसंयागादिसन्निकर्षभिन्ना शास्त्रगम्याः ये सन्निकर्षाः+ते अलौकिकसन्निकर्षाः+ इति+उच्यन्ते । ते च त्रिविधाः - १) सामान्यलक्षणः २)ज्ञानलक्षणः ३).योगजः+च+इति । सामान्यम्+ जातिः, घटादिव्यक्तिः+च । 
      	ततः+च जात्यात्मकः, व्यक्त्यात्मकः+च सन्निकर्ष एकः । सः+ च इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतः । तत्र इन्द्रियसंयुक्तः+ धूमादिः, तद्विशेष्यकम्+ धूमः+ इति ज्ञानम्+ जातम्, तत्र ज्ञाने धूमत्वम्+ प्रकारः, तत्र धूमत्वेन सन्निकर्षेण धूमाः+ इति सकलधूमविषयकम्+ ज्ञानम्+ जायते । एवम्+ ज्ञायमानघटत्वसन्निकर्षेण घटाः+ इत्याकारकम्+ सकलघटानाम्+ प्रत्यक्षम्+ जन्यते । २- ज्ञानलक्षणः+तु स्वविषयकप्रत्यक्षजनकः+ ज्ञानविशेषः । अनेन सुरभि चन्दनम्+इति ज्ञाने सौरभस्य भानम्+ भवति । सुरभि चन्दनम्+इति ज्ञाने सौरभम्, चन्दनम्, चन्दनत्वम्+च+इति भासते । तत्र चक्षुस्संयोगेन चन्दनज्ञानम्, चक्षुस्संयुक्तसमवायेन चन्दनत्वज्ञानम् लौकिकसन्निकर्षजन्यत्वात् लौकिकप्रत्यक्षम्+उच्यते । 
       	परन्तु घ्राणसम्बन्धम्+ विनापि सौरभज्ञानम्+ यत् उत्पन्नम्, तत्+तु चक्षुस्संयुक्तमनस्संयुक्तात्मसमवेतज्ञानाख्येन सन्निकर्षेण संस्कारद्वारा जनितमलौकिकम्+एव प्रत्यक्षम् । ३. योगजः+तु सन्निकर्षः चित्तवृत्तिनिरोधजन्यध्यान-धारणा-समाध्यात्मकह+सन्निकर्षः । तेन कालान्तरेण देशान्तरीय सूक्ष्मविप्रहृष्ट पदार्थविषयक-अलौकिकसाक्षात्कारः+ भवति ।
	अनुपलब्धि प्रमाणवादिनाम्+ अभावान्+अङ्गीकर्तृणाम्+ समवायान्+अङ्गीकर्तृणाम्+ मीमांसकदार्शनिकानाम्+ मते+अपि विषयेन्द्रिययोः+सम्बन्धः+सन्निकर्षः+ इति+उच्यते । सः+ च द्विविधः - लौकिकः, अलौकिकः+च । तत्र लौकिकसन्निकर्षः+त्रिधा - संयोगः, संयुक्ततादत्म्यम्, संयुक्त तादात्म्यतादात्म्यम् । तत्र द्रव्यग्रहणे संयोगः+सन्निकर्षः । तन्निष्ठजातिगुणकर्मणाम्+ ग्रहणे संयुक्ततादात्म्यम् । भाट्टमते जातिगुणकर्मणाम्+ द्रव्येण सह तादात्म्याङ्गीकारात् । इदम्+च तादात्म्यम्+ न्यायदर्शनसिद्ध- अत्यन्ताभेदरूपम्+ न+अस्ति । परन्तु भेदाभेदसहमन्योन्याभावविरोधिरूपम् (विवरणप्रमेयसंग्रह प्रथमवर्णके) । ततः+च भेदसहिष्णुः+अभेदः । केनचित्+अंशेन भेदः, केनचित्=अंशेन अभेदः । 
	प्रपञ्चितम्+च+ इदम् - आकृत्यधिकरणतन्त्रवार्तिके । ततः+च जातिद्रव्योः, द्रव्यगुणयोः, क्रियाद्रव्ययोः+च तादात्म्याङ्गीकारात् जातिगुणद्रव्याणाम्+ प्रत्यक्षे संयुक्ततादात्म्यंसबन्धः । श्लोकवार्तिके -
	रूपादिनाम्+ तु संयुक्तद्रव्यतादात्म्यमेव नः ।
	प्रतीतिकारणम्+ तस्मात्+न सम्बन्धान्तस्पृहा । इति 
मानमेयोदयः+ । गुणत्वक्रियात्वप्रत्यक्षे संयुक्ततादात्म्यतादात्म्यम्+ सन्निकर्षः । अतः+त्रिविधः+ एव सन्निकर्षः+ इति । यदि शुक्लादीनाम्+ गुणानाम्+अपि नित्यत्वैकत्वे अम्युपगम्य तत्र न जातिः काचित्+अङ्गीक्रियते तदा सन्निकर्षद्वयम्+एव+इति वक्तव्यम् । अलौकिकसन्निकर्षः+तु द्विविधः सामान्यक्षणः+ ज्ञानलक्षणः+च+इति । यत्र इन्द्रियसम्बद्धव्यक्तिगते सामान्ये ज्ञाते तत्सामान्याश्रयनिखिलव्यक्तीनाम्+ यत् ज्ञानम्+ तत् सामान्यलक्षणसन्निकर्षेण । सुरभि चन्दनम्+इति चन्दने यत् सौरभज्ञानम्+ तत् ज्ञानलक्षणसन्निकर्षेण । योगजस्तु मानाभावात् न+अङ्गीक्रियते मीमांसादर्शने । अतः द्विविधा+एव अलौकिकसन्निकर्षः ।
   	संयोगः, संयुक्ततादात्म्यम्, संयुक्ततादात्म्यवत्+तादात्म्यम्, तादृशतादात्म्यवत्+तादात्म्यम्+च+इति चतुर्धा इन्द्रियार्थसंप्रयोगः+ इति केचन । चक्षुरादिना घटादिद्रव्यप्रत्यक्षे संयोगः संप्रयोगः । शब्दस्य+अपि विभुद्रव्यत्वाभ्युपगमात् तत्र+अपि संयोगः+ एव संप्रयोगः । गुणकर्मगोत्वादिप्रत्यक्षे संयुक्ततादात्म्यम् । गुणत्वादिप्रत्यक्षे संयुक्ततादात्म्यवत्+तादात्म्यम् । गुणत्वादिगतसत्ताप्रत्यक्षे उक्ततादात्म्यवत्+तादात्म्यम् इति च । 
    	प्राभाकरास्तु संयोगः संयुक्तसमवायः. समवायः+ इति त्रिविधम्+ सन्निकर्षम्+ स्वीकुर्वन्ति । तेषाम्+ मते रूपत्वादीनाम्+अभावात् संयुक्तसमवेतसमवायः, शब्दत्वस्य+अभावात् समवेतसमवायः+च न स्वीकृतौ । अभावस्य+अभावात् समवायस्य च अप्रत्यक्षत्वात् विशेषणविशेष्यभावः+अपि न+आश्रितः । प्रमाणलक्षणे तु नैयायिकोक्तसन्निकर्षान् सोदाहरणान् वर्णयित्वा इदम्+इन्द्रियम्+अस्य+अर्थस्य योग्यम् । अयम्+ वा+अर्थः+अस्य चक्षुरादेः+इन्द्रियस्य योग्यः+ इति+अनयोः+अस्ति परस्परम्+ योग्यतालक्षणः+सम्बन्धः । सः+ एव कार्यम्+ रूपादिविज्ञानम्+उत्पादयिष्यति इति उक्त्वा योग्यतालक्षणः+सन्निकर्ष एकः+ अस्तु किम्+अनया षड्विधकल्पनया+इति+उक्तम् । 
     	अभावस्य षष्ठप्रमाणत्वात्, समवायान्+अभ्युपगमात् कार्यम्+एव+असिद्धम्+इति विशेष्यविशेषणभावः+च न स्वीकृतः । एवम्+ एकः+ एव सन्निकर्षः योग्यता सन्निकर्षः योग्यतालक्षणा इति तस्य+आशयः । वर्णिताः+च+एते विषयाः प्रकरणपञ्चिकायाः प्रमाणपारायणे मानमेयोदये भाट्टचिन्माणौ, प्रमाणलक्षणे च । योगज-धर्म-संस्कार-उत्प्रेक्षा-ज्ञान-जातीनां-षष्णाम्+आधिक्यम्+ स्वीकृत्य सन्निकर्षाः द्वादश+इति केचित्+इति वादिविनोदात्+ ज्ञायते ।
     	सांख्यदर्शने योगदर्शने वेदान्तदर्शने च सन्निकर्षः अन्तः करणवृत्तिशब्देन व्यवह्रियते । विशिष्टाद्वैतदर्शने तु संयोगः, संयुक्ताश्रयणम्+च+इति सन्निकर्षद्वयम्+इति सिद्धान्तः । द्रव्यग्रहणे संयोगः, द्रव्यगतरूपादीनाम्+ ग्रहणे संयुक्ताश्रयणम्+ सन्निकर्षः । उक्तम्+च+इदम्+ यतीन्द्रमतदीपिकायाम् तत्त्वरत्नाकरे च द्वैतदर्शनेतु गुणादीनाम्+ गुण्यादिभिह+अभेदाङ्गीकारेण, समवायस्य+अभावात् समवायसद्भावे प्रमाणाभावात्+च, आत्मनः+तद्धर्माणाम्+ साक्षिविषयत्वेन मनोविषयत्वाभावात्, वर्णात्मकशब्दस्य द्रव्यत्वेन+आकाशगुणत्वाभावात्+च न्यायदर्शनोक्तसन्निकर्षाणाम्+ तत्+उदाहरणानाम्+च असम्भवम्+आपाद्य एकेन+एव सन्निकर्षेण सर्वेषाम्+ सामञ्जस्यम्+उपवर्णितम् । 
    	तथा च इन्द्रियाणाम्+ तैजसत्वात् वस्तुप्राप्यकारित्वनियमेन, सर्वेषाम्+इन्द्रियाणाम्+ स्वस्वविषयैः, स्वस्वविषयप्रतियोगिकाभावेन च रश्मिद्वारा तत्तदिन्द्रियैकदेशद्वारा वा साक्षात्+एव सन्निकर्षः+ वक्तव्यः इति तस्य+आशयः । 
     	एवम्+ व्याकरणदर्शने लघुमञ्जूषायाम्+ बौद्धार्थनिरूपणावसरे इन्द्रियार्थसन्निकर्षजन्या या चित्तवृत्तिः (बुद्धिवृत्तिः) सा, तत्प्रतिबिम्बितम्+ चैतन्यम्+ वा प्रत्यक्षप्रमा तत्करणम्+ प्रत्यक्षम्+ प्रमाणम्+इति साधितम् । योगिप्रत्यक्षस्य सामस्त्येन स्वीकारः+च कैयटेन (१-३-१) वर्णितः । सिद्धान्तकौमुद्याम्+ "निमित्तात्कर्मयोगे" इति वार्तिकव्याख्याने योगः संयोगः+समवायात्मकः+ इति+उक्तम्, ततः+च सन्निकर्षः न्यायदर्शनवत् स्वीकृतः+ इति+ऊहस्य+अपि अवकाशः+ विद्यते । अप्रतिषिद्धम्+अनुमतम्+ भवति+इति+न्यायात् सर्वे+अपि सन्निकर्षाः स्वीकृताः+ इयम्+एव वक्तव्यम् । 
     	वल्लभदर्शने तु सन्निकर्षः प्रत्यासत्तिनाम्ना व्यवह्रियते । दर्शने+ अस्मिन् सः+ प्रत्यासत्तिरूप व्यापारः लौकिकालौकिकरूपेण द्विविधः । तत्र+अलौकिकः+त्रिधा सामान्य - योगज - मायाप्रत्यासत्तिभेदात् । तेषु सामान्यम् अनुगताकारेण तद्व्यक्तिज्ञाने उपयुज्यते । योगजः+तु अनागतातीतातीन्द्रियादिवस्तुसाक्षात्कारे उपयुज्यते । मायाप्रत्यासत्तिः+तु अविद्यमानानाम्+ पदार्थनाम्+ बुद्धौ+उपस्थापने उपयुज्यते । लौकिकः+तु पञ्चविधः - संयोगः, तादात्म्यम्, संयुक्ततादात्म्यम् संयुक्तविशेषणतातादात्म्यम्+ स्वरूपम्+च+इति प्रस्थानरत्नाकरे । जैनदर्शनम्+तु इन्द्रियार्थयोः सन्निकर्षः प्रत्यक्षम्+ प्रति न कारणम्+इति सन्निकर्षम्+ न स्वीकरोति ।
     	तस्य+अयम्+आशयः-सन्निकर्षस्य प्रत्यक्षेण सह अन्वयव्यतिरेकसहचारौ न स्तः घटे यथा चक्षुषः संयोगः तथैव+आकाशे+अपि संयोगः+अस्ति+एव, कुतः+ न तत्प्रत्यक्षम्+इति सन्निकर्षे सति+अपि प्रत्यक्षानुत्पत्तेः+न सन्निकर्षस्य साधकभावः । एवम्+एव यथा घटे चक्षुषा संयुक्ते सति संयोगात् घटस्य चाक्षुषम्, संयुक्तसमवायात् तदीयरूपस्य, संयुक्तसमवेतसमवायात् रूपत्वस्य तत्रत्यगन्धरसादेः तदीयगन्धत्वरसत्वादेः+च तैः+एव सन्निकर्षेः चाक्षुषम्+ जायताम् न च जायते इति+अव्याप्तिः । सन्निकर्षाभावे+अपि दण्डादिविशेषणज्ञानेन दण्डी+इति विशिष्टप्रतीतेः+उत्पत्तेः+व्यतिरेकव्यभिचारः+च । 
      	यदि तु सन्निकर्षे ईदृशः शक्त्यतिशयः येन+इत्थम्+ भवति+एति+उच्यते तर्हि स शक्त्यतिशयः+ एव सर्वत्र हेतुः+तु किम्+ सन्निकर्षस्वीकारेण फलम् । (जैनाः शक्तिम्+अतिरिक्तम्+ स्वीकुर्वन्ति, अन्यदर्शनानि न स्वीकुर्वन्ति+इति रहस्यम्) । किम्+च चेतनस्य+एव प्रमाकरणत्वनियमेन अचेतनरूपस्य संयोगादिसन्निकर्षस्य प्रमाकरणत्वम्+ न सम्भवति+इति न सन्निकर्षः साधनम्+इति । साधितम्+च+इदम्+ प्रमेयकमलमार्ताण्डे, न्यायकुमुदचन्द्रे, न्यायदीपिकायाम्, प्रमाप्रमेयकलिकायाम्+च । 
			प्रत्यक्षविभागविमर्शः
     	तत्+इदम्+ इन्द्रियार्थसन्निकर्षोत्पन्नम्+ प्रत्यक्षम्+ सविकल्पकम्+ निर्विकल्पकम्+इति द्विधा भिन्नम्+इति न्यायवैशेषिकसिद्धान्तः । तत्र प्रशस्तपादीयपदार्थसंग्रहस्य प्रत्यक्षप्रकरणे स्वरूपा लोचनामात्रम्+ प्रत्यक्षम्+ प्रमाणम्, आलोचनामात्रम्+ प्रत्यक्षम्+ प्रमाणम्+इति वाक्यद्वयम्+ विद्यते । परवर्तिटीकाकाराः इदम्+एव वाक्यद्वयम्+ सविकल्पक - निर्विकल्पकयोः+मूलम्+इति वर्णयन्ति । एवम्+ न्यायवार्तिके (१-१-४) ज्ञानम्+अपि सामान्यविशेषाकारवत् इति दृश्यते । सामान्याकारवत् विशेषाकारवत्+इति पदद्वयम्+ यथाक्रमम्+ निर्विकल्पक-सविकल्पकयोः+मूलम्+इति+अपि वक्तुम्+ शक्यते । न्यायवार्तिकटीकायाम्+ ( १-१-४) व्यवसायात्मकपदम्+ साक्षात् सविकल्पकवाचकम्, तथा हि व्यवसायः+ विनिश्चद्यः, विकल्पः+ इति+अनर्थान्तरम् । सः+ एव+आत्मा स्वरूपम्+ यस्य तत् सविकल्पकम्+ प्रत्यक्षम् । तत्+एतत्+अतिस्फुटत्वात् शिष्यैः+गम्यते+ एव+इति भाष्यवार्तिककाराभ्याम्+ अव्याख्यातम्+अपि अस्माभिः 
      "त्रिलोचनगुरून्+नीतमार्गानुगमनोन्मुखैः ।
      यथामति यथावस्तु व्याख्यातम्+इदम्+ईदृशम् ॥"
इति+उक्तम् । ततः+च वाचस्पतिगुरोः+त्रिलोचनाचार्यस्य रीत्या न्यायसूत्रस्थम्+ व्यवसायात्मकम्+इति पदम्+ सविकल्पकस्य, अव्यपदेश्यम्+इति पदम्+ निर्विकल्पकस्य च प्रत्यक्षस्य मूलम्+इति न्यायवार्तिकटीकाकारस्य+आशयः । 
	तस्मात्+यः+ एव वस्त्वात्मा सविकल्पस्य गोचरः।
		सः+ एव निर्विकल्पकस्य शब्दोल्लेखविवर्जितः॥
इति न्यायमञ्जरी (1-p.256GO+ अ116)(२-१०९)वस्तुस्वरूपमात्रग्रहणम्+ निर्विकल्पकम्, विशिष्टस्य ग्रहणम्+ सविकल्पकम्+इति सप्तपदार्थ्याम्।(2-p.49-N+ अP)
	वैशिष्ट्यावगाहि सप्रकारकम्+ ज्ञानम्, नामजात्यादि विशेषणविशेष्यसम्बन्धावगाहिज्ञानम्, विशिष्टाकारगोचरम्+ ज्ञानम्, ज्ञातृज्ञेयादिसहितम्+ ज्ञानम्, इति च सविकल्पकप्रत्यक्षलक्षणानि न्यायमञ्जरी(3-p.216.GO+ अ116)वादिविनोद(4-+ अGG-2) तार्किकरक्षा(5-p.60PanEdn) तर्कभाषा(6-p.6G+ अ+ अ.125)तर्कसंग्रहः (7-p.43BM+ अ.4)तर्कदीपीका (8-p.238BM+ अ.4)तर्ककौमुदी(9-p.7 N+ अP) मुक्तावलीप्रमाणलक्षण(10-P.9.KU+ अ.8) वेदान्तपरिभाषादिषु(11-p.89 Bombay(1911)) ग्रन्थेषु दृश्यन्ते। विशिष्य योजतनिर्भासि सविकल्पकम्+इति लीलावत्याम् । योजितः--जात्यादिविशिष्टः निर्भासी--भासमानः यत्र, तत्र वैशिष्ट्यविषयकम्+ ज्ञानम्+इति सविकल्पकम्+इति भावः।
	नाम-जाति-द्रव्य-गुण-क्रियाभिः विशिष्टम्+अर्थम्+ विषयीकुर्वत् प्रत्यक्षम्+ सविकल्पकम्+इति तार्किकरक्षा। वैशिष्ट्यावगाहि-ज्ञानम्+इति लक्षणे इच्छादौ अतिव्याप्तिवारणाय ज्ञानम् इति, निर्विकल्पकवारणाय । वैशिष्ट्यावगाहि च पदद्वयम्+ निर्दिष्टम्। भिन्नवस्तुज्ञानम्+ सविकल्पकम्, विकल्पः+ भेदः स विकल्पेन वर्तते+ इति सविकल्पकम्। धर्मिप्रतियोगिग्रहणपूर्वकम्+ अर्थेन्द्रियसंयोगात् पृथिव्यादिभिन्नवस्तु ज्ञानम् शब्दोल्लिखितम्+ ज्ञानम् सविकल्पकम्+इति केचन।
	विकल्पः शब्दः तेन सह वर्तते इति सविकल्पकम्। विशिष्टविषयम्+ सविकल्पकम्+इति लक्षणानि प्रमालक्षण प्रमाणमञ्जर्योः+दृश्यते। इदन्तमात्रावगाहि ज्ञानम्, विषयसम्बद्धेन्द्रियज्ञानम्, अभिज्ञानप्रत्यक्षम्+इति सविकल्पकनाम्+आन्तरम्। तथा च नाम-जाति-गुण-क्रिया-द्रव्यविषयम्+ षड्विधः+ सन्निकर्षजम्+च ज्ञानम्+ सविकल्पकप्रत्यक्षम्+इति सिद्धम्।
	एवम्+ निर्विकल्पकस्य लक्षणानि-विशेषण-विशेष्यान्+अवगाहि, संसर्गान्+अवगाहि नाम--जात्यादियोजनारहितम्, वैशिष्ट्यानवगाहि, निष्प्रकारकम्, प्रमा-अप्रमाबहिर्भूतम्, नाम-जाति-द्रव्य-गुण-क्रियादि विशेषणवैधुर्येण स्वलक्षणमात्रविषयकम्, ज्ञानम्+ निर्विकल्पकम्+इति लक्षणानि न्यायमञ्जरी-वादिविनोद-तार्किकरक्षा-तत्वचिन्तामणि-तर्कदीपिका-मुक्तावल्यादौ दृश्यन्ते।
	"प्रकारतादिशून्यम्+ हि सम्बन्धान्+अवगाहि तत्" इति कारिकावली(का-१३६)। प्रथमाक्षसंनिपातजम्+ वस्तुमात्रग्रहणं, यथा भेदविकल्पनाप्रागवस्थम्, भेदप्रतिभासशून्यम् वस्तुमात्रज्ञानम्, शब्दोल्लेखविकलम्, वस्तुस्वरूपमात्रावभासकम्+ ज्ञानम्+ निर्विकल्पकम्+इति प्रमाणलक्षणे प्रमाणमञ्जर्याम्+च दृश्यन्ते । तथा च आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियम्+अर्थेन+इति ज्ञानोत्पत्तिसामान्यप्रक्रियाया प्रथमम्+ निर्विकल्पकम्+ ज्ञानम्+उद्भवति। निर्विकल्पकज्ञानान्तरम्+ डित्थः+अयम्+ ब्राह्मणः+अयम् श्यामः+अयम्, घटः+अयम्, श्यामघटः+अयम्, धावन्+अयम्+इत्यादि विशिष्टवैशिष्‌ट्यावगाहीनि सविकल्पकज्ञानानि उद्भवन्ति। तत्र+इन्द्रियार्थसन्निकर्षः कारणम्, निर्विकल्पकम्+ व्यापारः, सविकल्पकम्+ फलम्।
	यदा सविकल्पकज्ञानानन्तरम्+ हानोपादनोपेक्षाबुद्धयः+ जायन्ते तदा निर्विकल्पकज्ञानम्+ करणम्, सविकल्पकम्+ व्यापारः, हानादयः फलानि+इति भवति ।
	मीमांसादर्शने च सविकल्पकम्+ निर्विकल्पकम्+च+इति प्रत्यक्षद्वयम्+ स्वीक्रियते । तत्र+इन्द्रियार्थसन्निकर्षानन्तरमेव विषयस्वरूपमात्रावगाहि शब्दानुगमशून्यम्+ यत् संमुग्धाकारम्+ ज्ञानम्+ जायते तत्+निर्विकल्पकम् । तदानीम्+ न जातिगुणक्रियादिकल्पनाः क्रमन्ते। अतः+ जात्यादिकल्पनया शून्यम्+ ज्ञानम्+ निर्विकल्पकम्। यत्+तु तत्+अनन्तरम्+ शब्दस्मरणसहकृतम्+ जात्यादिविशिष्टवस्तुविषयम्+ गौः+इयम्, रक्तः+अयम् इत्यादि विशिष्टज्ञानम्+ तत् कल्पनाविशिष्टत्वात् सविकल्पकम्+इति+उच्यते। ततः+च प्राभाकरैः भाट्टैः+च प्रत्यक्षम्+अपि स्वीक्रियते+ इति वक्तव्यम्। परन्तु प्राभाकरमते विशिष्टज्ञानम्+ विशेषणज्ञानजन्यम्, विशिष्टवैशिष्ट्यज्ञानम्+तु विशेषणतावच्छेदकप्रकारज्ञानजन्यम्+इति स्वीकारात् निर्विकल्पकम्+ न ज्ञानान्तरम्+इति सिद्धान्तः। वर्णितम्+च+इदम्।
		सविकल्पाऽविकल्पा च प्रत्यक्षा बुद्धिः+इष्यते।
		आद्या विशिष्टविषया स्वरूपविषयेतरा॥
	इति प्रकरणपञ्चिकायाः अभृतकलायाम्। एवम्+ श्लोकवार्तिकप्रत्यक्षसूत्रविवरणे, मानमेयोदये, तन्त्ररहस्ये, शास्त्रदीपिकायाम्+च।
	सांख्ये योगे च ज्ञातृ-ज्ञेय-ज्ञान-विकल्पावभासपुरस्सरम्+ आत्मनि चित्तसमाधानम्+ सविकल्पकसमाधिः, सम्प्रज्ञातसमाधिः सबीज इत्यादिनाम्ना व्यवह्रियते। व्याकरणदर्शने तु
		न सः+अस्ति प्रत्ययः+ लोके यः शब्दानुगमादृते।
		अनुविद्धम्+इव ज्ञानम्+ सर्वम्+ शब्देन भासते॥
	इति वाक्यपदीय(१-१२३) प्रमाणात् सर्वस्य+अपि शब्दविषयकत्वस्वीकारात् वक्तुम्+अनर्हस्य निर्विकल्पकस्य अस्वीकारे+ इति ज्ञायते। ततः+च व्याकरणदर्शने सविकल्पकप्रत्यक्षम्+एव स्वीकृतम्+इति न्यायमञ्जरी, शास्त्रदीपिका न्यायरत्नकरेभ्यः ज्ञायते।
	अद्वैतदर्शने च वैशिष्ट्यावगाहि ज्ञानम्+ सविकल्पकम्, संसर्गान्+अवगाहि ज्ञानम्+ निर्विकल्पकम्+इति वेदान्तपरिभाषायाम् उक्तम्। विकल्पः- विशेषणम्+ विभागः+ वा। निः-नास्ति विकल्पः+ यस्य स निर्विकल्पः। विकल्पेन सह विद्यमानः+ यः सविकल्पः। तथा च अहम्+ ब्रह्मा जानामि+इत्यादिविशिष्टबुध्यन्तर्गत ज्ञातृज्ञानज्ञेयरूपाणाम्+ विकल्पानाम्+ हानात् निर्विकल्पः। तथा अपिरित्यागात् सविकल्पः। यथा घटम्+अहम्+ जानामि+इत्यादि विकल्पकम्। ज्ञातृज्ञेयादिविभागशून्यम्+ ब्रह्मात्मैकत्वविषयम्+ सजातीय-विजातीय-स्वगत-भेदशून्यत्व-अपर्यायानेकशब्दप्रकाश्यत्वे सति अविशिष्टत्व संसर्गानवगाहि यथार्थ ज्ञानजनकत्वरूपाखण्डाकारकम् विशेषण विशेष्यसम्बन्धरहितम्+ संसर्गानवगाहि वा ज्ञानम्+ निर्विकल्पकम्-यथा सः+अयम्+ देवदत्तः सत्यम्+ ज्ञानम्+अनन्तम्+ ब्रह्म तत्त्वमसि, प्रकृष्टप्रकाशः+चन्द्रः+ इत्यादि वाक्यजन्यम्+ ज्ञानम्। 
	विशिष्टाद्वैतदर्शने तु प्रत्यक्षम्+ निर्विकल्पक-सविकल्पक-भेदात् द्विविधम्-तत्र गुणसंस्थानादि विशिष्ट-प्रथमपिण्डग्रहणम्+ निर्विकल्पकम्-सविकल्पकम्+तु सप्रत्यवमर्श गुणसंस्थानादि विशिष्ट-द्वितीयादिपिण्डज्ञानम्। उभयम्+अपि+एतत्+विशिष्टविषयम्+एव। अविशिष्टग्राहिणः+ ज्ञानस्य अनुपलम्भात्+अनुपपत्तेः+च+इति स्वीकृतम्। वर्णितम्+च+इदम्+ यतीन्द्रमतदीपिकायाम्।
	द्वैतदर्शने तु विशिष्टाकारगोचरम्+ सविकल्पकं, गुणगुण्यादिसम्बन्धावगाहिज्ञानम्+ सविकल्पकम्+इति स्वीकृत्य द्रव्य-गुण-जाति-विशेष-समवाय नाम-अभाव-विकल्प-भेदात् सविकल्पकम्+अष्टविधम्+इति स्वीकृतम्। नैयायिकवद्+उदाहरणानि च-द्रव्यविकल्पः-दण्डी, गुण-विकल्पः-शुक्लःपटः, क्रियाविकल्पः-देवदत्तः गच्छति, जातिविकल्पः-गौः, विशेषविकल्पः-योगिप्रत्यक्षविषयः परमाणुः, समवायविकल्पः-पटसमवायवन्तः तन्तवः, नामविकल्पः- देवदत्तः, अभावविकल्पः-घटाभाववत्+ भूतलम् इति+एवम्+ विधानि। परन्तु नाम-प्रतियोगि-स्मरण-जनकनाम्नि अधिकरणज्ञानयोः+अपि यत्+किञ्चित्+प्रकारावगाहित्वेन प्रकारान्+अवगाहिज्ञानस्य+एव सुतरामभावात् निर्विकल्पकम्+एव न+अस्ति+इति वदन्तः निर्विकल्पकप्रत्यक्षम्+ न स्वीकुर्वन्ति। प्रतिपादितम्+च+एतत् प्रमाणपद्धति -प्रमाणसंग्रहादौ ।
	वल्लभीयदर्शने तु दैवानुकूल्येन अन्तर्यामिणा मनः+तत्+कार्यार्थम्+ प्रेर्यते। तत्+च इन्द्रियप्रेरणया तत्+तत+इन्द्रियेण संसृज्यते। तत्र तत्+तत्+इन्द्रियदेवतानुकूल्ये विषयसंसृष्टैः+इन्द्रियैः स्वावच्छिन्ने मनसि पूर्वम्+ निर्विकल्पकम्+ उत्पद्यते। तत्+तत+इन्द्रियदेशे बुद्धेः+वृत्तिः। ततः+ बुध्यापि वृत्तिद्वारा तत्+अनुग्रहे सविकल्पकम्+ भवति। चाक्षुषे तु नयनकिरणाः विषयपर्यन्तम्+ गच्छन्ति इन्द्रियान्तरे तु किरणाभावात्+इन्द्रियेण सह विषयम्+ मनः प्राप्नोति। तदा क्रमेण सह+एव वा निर्विकल्पकम्+च तत्+तत्+इन्द्रियसंसृष्टे उत्पद्यते। ज्ञानद्वये+अपि विषयेन्द्रियस्पर्शादिकम्+ व्यापारः। तत्र सविकल्पकम्+ प्रमेयानन्त्यादनन्तविधम्+ भवति इति स्वीकृतम् स्पष्टम्+च+इदम्+ प्रमेयरत्नाकरे।
	कल्पनाप्रौढम्+अभ्रान्तम्+ प्रत्यक्षम्+इति वदन्तः बौद्धाः अभिलापसंसर्गयोग्य-प्रतिभास-प्रतीतिः कल्पना, तया रहितम्+इति वदन्तः+च निर्विकल्पकम्+एव स्वीकुर्वन्ति+इति न्यायबिन्दुग्रन्थात्+ ज्ञायते। वर्णितम्+ खण्डितम्+च+इदम्+ तात्पर्यटीकायाम्।(१-१-४)
	शैवदर्शनम्+ तु संशय-विपर्यय-स्मृति-व्यतिरिक्ता प्रमापरपर्याया आत्मचिच्छक्तिः प्रमाणम्+इति प्रमाणलक्षणम्, चिच्छक्तेरिन्द्रियद्वारा अर्थसम्बन्धः साक्षात्कारिप्रमा प्रत्यक्षम्+इति प्रत्यक्षलक्षणम्+च+उक्तम्। तत्+च प्रत्यक्षम्+ निर्विकल्पक-सविकल्पक भेदेन द्विविधम्-नामजात्यादियोजनरहितम्+ वस्तुमात्रावगाहिज्ञानम्+ निर्विकल्पकम्, नामजात्यादियोजनात्मकम्+ विशिष्टज्ञानम्+ सविकल्पकम्+इति पौष्कराग प्रामाण्येन स्वीकृतम्। स्पष्टम्+च+इदम्+ शैवपरिभाषायाम् ।
	नव्यन्यायदर्शने तर्कभाषा-न्यायसार-चिन्तामणि-पदार्थरत्नमाला न्यायसिद्धान्तमञ्जरी न्यायसिद्धान्ततत्त्वामृत मुक्तावल्यादिषु ग्रन्थेषु लौकिकालौकिकभेदे न प्रत्यक्षम्+ द्विविधम्+इत्युक्तम्। तत्र लौकिकप्रत्यक्षस्य जन्य-अनित्य-आहार्यम्+ प्रत्यक्षम्+इति नामान्तराणि दृश्यन्ते। लौकिकप्रत्यक्षम्+ जीवानाम्। तत्+च षड्विधः+ सन्निकर्षजम्+ नाम जात्यादिविशिष्टम्+ सप्रकारकम्+ चाक्षुष-रासन-स्पार्शन-श्रावण-घ्राणज-मानस-रूपम्+ सविकल्पकम्+इति, नामजात्यादिरहितम्+ निष्प्रकारकम्+ निर्विकल्पकम्+इति द्वेधा विभक्तम्। अलौकिकप्रत्यक्षस्य नित्यम्+ अनाहार्यम्+इति नामान्तरम्+ न्यायसिद्धान्तमञ्जर्याम् । न्यायसिद्धान्ततत्त्वामृते पदार्थरत्नमालायाम्+ च अलौकिकप्रत्यक्षम्+ जन्या-जन्यभेदेन द्विविधम्+इति वर्णितम्। तत्र अजन्यम्+अथवा नित्यम्+ प्रत्यक्षम्+तु ईश्वरस्य भगवतः+सर्वविषयत्वम्।
	अलौकिकम्+ जन्यम्+ प्रत्यक्षम्+तु सामान्य-ज्ञान-योगज-भेदेन त्रिविधम्+इति चिन्तामणिपदार्थरत्नमाला न्यायसिद्धान्तमञ्जरी मुक्तावल्यादिषु दृश्यते। तेषु लौकिकसन्निकर्षजन्यम्+ ज्ञानं, इन्द्रियजन्यम्+ ज्ञानम्, स्वविशेषजन्यम्+ ज्ञानम्, योगजधर्माजन्य-जन्यस्वविषयक-सविकल्पकाजन्यसामान्यलक्षणप्रत्यास्त्यजन्यम्+इति-जन्यप्रत्यक्षस्य लक्षणम्, अनागतगोचरसाक्षात्कारप्रत्यास्त्यजन्य-साक्षात्कारत्वम्+इति लक्षणानि लक्षणावली-चिन्तामणि-मुक्तावल्यादिषु विस्तृतानि। अलौकिकसन्निकर्ष जन्यम्+ ज्ञानम् अलौकिकप्रत्यक्षम्+इति मुक्तावल्याम्।
	लोके प्रसिद्ध संयोगादिसन्निकर्षभिन्नाः ये शास्त्रगम्याः+सन्निकर्षाः+ते+ एव अलौकिकसन्निकर्षाः। सन्निकर्षे अलौकिकत्वम्+च सामान्यलक्षणाप्रत्यासत्ति-ज्ञानलक्षणप्रत्यासत्तियोगजप्रत्यासत्ति+अन्यतमत्वम्। असत्तिः+नाम अलौकिव्यापारजन्यः+सम्बन्धः इत्यर्थः। 
		असत्तिः+आश्रयाणान्+तु सामान्यज्ञानम्+इष्यते ।
		तत्+इन्द्रियज-तद्धर्म-बोधसामग्र्यपेक्षिता ॥
इति कारिकावली(का.६४)। आसत्तिः प्रत्यासत्तिः+सम्बन्ध इति+अनर्थान्तरम् । 
	सा च प्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिः कारणैकार्थ प्रत्यासत्तिः+इति च द्वेधा इति तत्र+एव वर्णितम्। कार्यस्य यत् समवायिकारणम्+ तत्र+एव समवेतम्+ कार्यैकार्थप्रत्यासत्तिः -यथा पटस्य तन्तुद्वयसंयोगः । कार्यसमवायिकारणस्य यत् कारणम्+ तत्र+एव समवेतत्वम्+ कारणैकार्थप्रत्यासत्तिः यथा पटगतशौक्ल्यस्य तन्तुगतशौक्ल्यम्+इति तयोः प्रत्यक्षम्+ ताभ्याम्+अलौकिकप्रत्यासत्तिभ्याम्+ भवति।
		"अलोकिकः+तु व्यापारः+त्रिविधः परिकीर्तितः ।
		सामान्यलक्षणः+ ज्ञानलक्षणः+ योगजः+तथा ॥"
	अत्र लक्षणपदेन यदि स्वरूपम्+उच्यते तदा सामान्यरूपाप्रत्यासत्तिः+इति+अर्थः। तत्+च इन्द्रिय सम्बद्धविशेष्यकज्ञानप्रकारीभूतम्+ बोध्यम्-------इन्द्रियसम्बन्धः+च लौकिकः+ ग्राह्यः । सामान्यम्+ येन सम्बन्धेन ज्ञायते तेन सम्बन्धेन अधिकरणानाम्+ प्रत्यासत्तिः। सामान्यलक्षण इति+अत्र लक्षणशब्दस्य विषयः+अर्थः । तेन सामान्यविषयकम्+ ज्ञानम्+ प्रत्यासत्तिः+इति+अर्थः+ लभ्यते+ इति कारिकावली(का-६३) मुक्तावली च(P-209-K+ अ+ अ.212) ततः+च सामान्यम्+ जातिः घटादिव्यक्तिः+च,तत्+एव लक्षणम्+ स्वरूपम्+ आत्मा यस्य+इति व्युत्पत्या जात्यात्मकः व्यक्त्यात्मकः+च सन्निकर्षः सामान्यलक्षणप्रत्यासत्तिः+इति सिध्यति । 
	तत्र अनुमानहेतोः+व्याप्तेः+अवगमनकाले महानसवर्तिधूमे एव तादृशव्याप्तेः+गृहीतत्वात् कालान्तरे पक्षवृत्तिधूमव्यक्तिम्+अन्तरेण अनुमितिः+न+उपपद्यते। तस्याम्+ पूर्वम्+ वह्निव्याप्तेः+अनवगमात् इति सङ्कटम्+इमम्+ परिजिहोर्षवः+ नैयायिकाः महानसे यदा एकस्याः धूमव्यक्तेः प्रत्यक्षम्+ तदा कालान्तरदेशान्तर वृत्तीनाम्+ सर्वासाम्+इव धूमव्यक्तीनाम्+ प्रत्यक्षम्+इति परिकल्प्य, तासु च तदानीम्+एव वह्निव्याप्तिः+इति गृहीता भवति+इति स्वीकुर्वन्ति। तत्र अनुमितेः+अपि प्रत्यक्षात्मकत्ववारणाय साक्षात्+इन्द्रियसन्निकर्षवन्तम्+ पदार्थम्+ विषयीकृत्य जायमानम्+ ज्ञानम्+एव प्रत्यक्षम्+इति सर्वेषाम्+ दार्शनिकानाम्+ नियमः। सति+एवम्+ महानसवृत्ति धूमप्रत्यक्षम्+ यथा सन्निकर्षसंयोगः तथा जायमानधूमान्तर प्रत्यक्षे+अपि केनचित्+सन्निकर्षेण भवितव्यम्। 
	एतत्+कृते सामान्यलक्षणसन्निकर्षः कल्प्यते । इन्द्रियेण साक्षात्+सम्बद्धः+ धूमः तद्वृत्ति सामान्यम्+ धूमत्वम् एतत्+च देशान्तरकालान्तरवृत्ति सर्वधूमव्यक्तिषु वर्तते इति एतादृशसामान्यद्वारा तादृशधूमान्तरवव्यक्तीनाम्+अपि सन्निकर्षबलात् महानसधूमप्रत्यक्षकाले संयोगरूपसन्निकर्षेण तस्य+एव तादृशसामान्यरूपसन्निकर्षेण अन्यासाम्+अपि धूमव्यक्तीनाम्+ प्रत्यक्षविषयत्वम्+उपपद्यते इति ।
	"एवम्+ विषयी यस्य तस्य+एव व्यापारः+ ज्ञानलक्षणः"। यत्+विषयकम्+ ज्ञानम्+ तस्य+एव प्रत्यासत्तिः इति कारिकावली (का-६४) मुक्तावल्यौ । ततः+च यत्र चक्षुस्संयुक्तमनस्संयुक्तात्मसमवेतज्ञानाख्येन सन्निकर्षेण संस्कारद्वारा ज्ञानम्+ जनितम्, तत्र ज्ञानलक्षणप्रत्यासत्तिजन्यम्+अलौकिकम्+ प्रत्यक्षम्। स्वविषय विषयकप्रत्यक्षजनकः ज्ञानविशेषः। अयम्+ स्मृत्यात्मकः अलौकिकप्रत्यक्षे कारणम्। ज्ञानलक्षणया तत्तद्विषयीभूततत्तत्पदार्थानाम्+ ज्ञानप्रत्यक्षम्+ मनसा ज्ञायते। ज्ञानलक्षणाया अस्वीकारे कविकाव्यमूलभूत-तत्तत्पदार्थसंसर्गज्ञानम्+ न भवेत्+इति च तर्ककौमुद्याम्+ तत्त्वावल्याम्+च+उपवर्णितम्। एवम्+च+इन्द्रियसम्बद्धविशेष्यक-ज्ञानप्रकारीभूत-सामान्यज्ञानम्+एव-ज्ञानलक्षणाप्रत्यासत्तिरूप अलौकिकः+सन्निकर्षः+ इति भवति। इयम्+ विशेषणता+एव, तत्र ज्ञानलक्षणा संयुक्तसमवेतविषणता। परमाणुम्+अहम्+ जानामि+इति+अनुव्यवसाये परमाण्वादिविषयकसाक्षात्कारजननात्+इति वादविनोदाशयः ।
	एवम्+ चक्षुः+सन्निकृष्टे चन्दनखण्डे सुरभि चन्दनम्, इति प्रत्यक्षम्+ जायते। तत्र संयोगसन्निकर्षेण पार्थिवद्रव्यस्य चन्दनस्य प्रत्यक्षविषयत्वे उपपद्यमाने चक्षुः+इन्द्रियाग्राह्यस्य सौरभस्य प्रत्यक्षविषयत्वम्+ न+उपपद्यते । अतः द्रव्यग्रहणकाले यथाकथम्+अपि+उपस्थितस्य सौरभस्य साक्षात्+चक्षुस्सन्निकृष्टचन्दनप्रत्यक्षे भानम्+अङ्गीकर्तव्यम्। विना सन्निकर्षम्+ एतत्+अयोगात् क्लुप्तसन्निकर्षेषु+अन्यतमस्य+अपि+असम्भवात्+च तत्+उपस्थितिः+एव तत्र सन्निकर्षः+ इति ज्ञानरूपः+अयम्+आवश्यकसन्निकर्षः+ इति ज्ञानलक्षणः+सन्निकर्षः+स्वीकृतः+ नैयायिकेः। स्मृतित्व-प्रत्यक्षत्व-साङ्कर्यरूपदोषभिया तत्र स्मृतित्वप्रत्यक्षत्वरूपम्+ ज्ञानद्वयम्+इति न स्वीकृतम्, परन्तु विशिष्टज्ञानम्+एकम्+एव+इति स्वीकृतम्। 
	चक्षुः+आदीन्द्रियपथम्+अतिक्रान्ते+अपि वस्तुनि योगिनाम्+ प्रत्यक्षोदयात् योगजसन्निकर्षः+अपि स्वीकृतः+ न्यायदर्शने। आत्मनि+आत्ममनः+संयोगविशेषात् आत्मप्रत्यक्षम्+इति वैशेषिकसूत्रे(९-१-११,१२) संयोगविशेषपदेन योगजप्रत्यासत्तिः+च सूचिता । एवम्+ न्यायभाष्ये (१-१-३) युञ्जानयोगिनः+ आत्मप्रत्यक्षम्+ वर्णितम्। प्रशस्तपादभाष्ये प्रत्यक्षप्रकरणे विवेचितम्। ततः+च प्राचीनग्रन्थेषु योगजप्रत्यासत्तिः पृथक् सन्निकर्षः+ इति स्वीकृता । परम्+ नव्यन्यायग्रन्थेषु योगजप्रत्यक्षस्य जन्यालौकिकप्रत्यक्षे अन्तर्भावः+स्वीक्रियते। 
	उत्प्रेक्षासहकृत-मनोजन्य-योगज-धर्मानुगृहीतमनोजन्य-योगिज्ञानवत्-अलौकिकज्ञानम्+एव+इति+उक्त्वा लीलावत्याम्+ कण्ठाभरणे च आर्षयोगिप्रत्यक्षयोः जन्यालौकिकप्रत्यक्षत्वम्+ वर्णितम् । योगाभ्यासजनितः धर्मविशेषः श्रुतिस्मृति पुराणादिप्रतिपाद्यः+ इति मुक्तावली । ततः+च योगाभ्यासजनित धर्मविशेषेण उत्पन्न-अलौकिकः+सन्निकर्षः+ अलौकिकप्रत्यक्षस्य कारणम्+इति भवति।
	कारिकावल्यादिषु(का.६५) योगजसन्निकर्षः युक्तयुञ्जानाभेदात्+ द्विविधः+ इति दृश्यते। 
		योजनः+ द्विविधः प्रोक्तः युक्तयुञ्जनाभेदतः।
		युक्तस्य सर्वदा भानम्, चिन्तासहकृतः+अपरः॥ इति 
तयोः+युक्तः+ नाम असम्प्रज्ञातयोगयुक्तः पक्वयोगी । युञ्जानः+ नाम सम्प्रज्ञातयोगयुक्तः+ अपक्वयोगः+ । ईश्वरप्रणिधानलभ्योश्वरानुग्रहान्वित-ज्ञानवैशारद्येन सर्वज्ञकल्पेन पूर्वपूर्वसार्वदिकस्फुरणात्मकविवेकसाक्षात्कारकारणेन सन्निकर्षेण युक्तस्य योगिनः उत्तरोत्तरसार्वदिकस्फुरणात्मकविवेकसाक्षात्कार-अलौकिक-आकाशपरमाण्वादिनिखिलपदार्थविषयकः+ भवति।
	तम्+ दुर्दर्श गूढम्+अनुप्रविष्टम्+ गुहाहितम्+ गह्वरेष्ठम्+ पुराणम् ।
	अध्यात्मयोगाधिगमेन देवम्+ मत्वा धीरः+ हर्षशोकौ जहाति ॥
	ज्ञानप्रसादेन विशुद्धसत्वः ततः+तु तम्+ पश्यति निष्कलम्+ ध्यायमानः ॥
इत्यादि-कठ-(१-२-१२) मुण्डकाद्युपनिषत्सु प्रसिद्धः+च। 
	ध्यानधारणाद्यात्मकसंयमरूपचिन्ताविशेषसहकृतस्य विच्छिन्नविवेकसाक्षात्कारवतः योगजाभ्यासजनित- धर्म-विशेषसहकृततत्तदिन्द्रियजन्यालौकिक-साक्षात्कारवतः युञ्जानयोगिनः यदि+इन्द्रियस्य यत्+यत्+योग्यम्+ तस्य तस्य सर्वस्य+अपि कालान्तरीण-देशान्तरीण-सूक्ष्मविप्रकृष्ट भूतभविष्यकालौकिक साक्षात्कारः+ भवति। अतः+ एव-
	तत्र+अपि+अतिशयः+ दुष्टः+स्वस्वार्थान्+अतिलङ्घनात् ।
	स्थूल सूक्ष्मादि बुद्धौ स्यात् न रूपे श्रोत्रवृत्तिता ॥
इति च प्रसिद्धिः।
	योग्ययोगिभेदेन प्रत्यक्षम्+ द्विविधम् । पुरुषान्तर-प्रत्ययान्तर-निरपेक्ष-स्वयम्भू-ब्रह्म-शब्दवाच्येन अभिमतवेदेन च प्रकाशितात् प्रकृष्ट-ज्ञान-कर्म-समुच्चयानुष्ठानात् लब्धाणिमाद्यैश्वर्यकलापसाचिव्यसमन्वितात् अर्थेन्द्रियसम्प्रयोगात् अस्मदादिबाह्येन्द्रियमनः+अर्थसन्निकर्षगोचरम्+ वा अतीतानागत वर्तमानगोचरम्+ वा यत् प्रत्यक्षम्+उद्भवति तत्+ योगिप्रत्यक्षम्+इति+उच्यते। यथा बाह्येन्द्रियमनः+अर्थसन्निकर्षात् वासुदेव प्रसादानुगृहीतस्य अर्जुनस्य विश्वरूपदर्शनम्, स्वगोचरे अशोकवनिकास्थितसीतावलोकने सम्पातिचक्षुषस्सामर्थ्यातिशयः, वेदव्यासस्य भविष्यद्भारतार्थविज्ञानम्, प्रकृष्टज्ञानकर्मजनित-सामर्थ्यातिशयहितेन्द्रियमनः+अर्थसन्निकर्षजम्+ अयोगिप्रत्यक्षम्। यथा अस्मदादेः+अर्थेन्द्रियसम्प्रयोगात् रूपादिज्ञानम्। एवम्+ ईश्वरप्रत्यक्षम्+अपि नास्ति। ईश्वरस्य कार्यकारणराहित्यात् ईश्वरस्य बुध्यभावात् बुद्धिविशेषस्य प्रत्यक्षस्य ईश्वरे असम्भवः। "स ऐक्षत बहुस्याम्+ प्रजायेय" इत्यादिवाक्येषु यत्+ईक्षणम्+ वर्णितम्, सा+एव बुद्धिः+इति न वक्तव्यम्। संसारिणाम्+एव ईक्षणम्+ बुद्धिः। न तु ईश्वरस्य, ब्रह्मणः+ जडशक्तेः+आद्यः अव्याकृतनामरूपविषयः+ विकारः बीजस्य उच्छूनतेव चैतन्यव्याप्तम्+ईक्षणम्+उच्यते। यत् पुनः+ईश्वरस्य स्वेच्छाविग्रहेषु अस्मादाद्यतीन्द्रियविषयम्+ अपरोक्षम्+ बुद्धिविज्ञानम्+उच्यते तत्+अपि योगिप्रत्यक्षम्+एव। अणिमाद्यैश्वर्यकलापबलोपबृंहितेन्द्रियार्थसम्प्रयोगजन्यत्वाविशेषात् इति प्रमाणलक्षणे । ततः+च युञ्जानभेदः+अपि स्वीकृतः+ इति भाति।
	जातिशक्तिवादिनाम्+ धर्माधर्मयोः+अस्मदादिप्रत्यक्षाविषतावादिनाम्+ मीमांसकानाम्+ दर्शने यत्+जातीयेन+अनुमानम्+ तत्+जातीयस्य यत्र यत्र धर्मिणि दर्शनम्+ तत्र तत्र नियतम्+ लौकिकप्रत्यक्षगम्यम्+ साध्यसजातीयसामानादिकरण्यम्+ व्याप्तिः। इयम्+एव यस्य यावन्ति सम्भवति तस्य तावद्भिः+भूयोदर्शनैः लोकिकप्रत्यक्षात्मकैः+एव दृष्टेषु धर्मिषु व्यभिचारदर्शनसहकृतैः+अवगम्यते+ इति देशान्तरीयकालान्तरीयधूमवह्नयोः व्याप्तिग्रहणाय सामान्यलक्षणप्रत्यासत्तिः+न+अङ्गीक्रियते। (श्लोकवार्तिके+ अनुमानपरिच्छेदे)। एव सम्बन्धनियमावसायसमयः+ एव यावत्+धूमाविनाभावितया अग्न्यादि सम्बन्धस्य+अवगमात् गृहीतग्राहित्वे+अपि अनुमानस्य+अनुभूतित्वेन धारावाहिकवत् प्रामाण्यम्+उपपद्यते। अतः प्राथमिकम्+ प्रत्यक्षम्+एव धूमाग्न्योः+सम्बन्धनियमे प्रमाणम्+इति वदताम्+ प्राभाकराणाम्+ मते (प्रकरणपञ्चिका-प्रमाणपारायणस्य अनुमानपरिच्छेदे) च देशान्तरीयकालान्तरीयवह्निव्याप्तिग्रहणार्थम्+ न सामान्यलक्षणाप्रत्यासत्तिः+आवश्यकेति स्वीक्रियते।
	एवम्+ सुरभिचन्दनम्+इत्यत्र+अपि प्राक्तनसौरभानुभवजनितसंस्कारसहितेन इन्द्रियसन्निकर्षेण+एव प्रत्यक्षे उपपद्यमानम्+ न तत्+अर्थम्+ ज्ञानलक्षणाप्रत्यासत्तिस्वीकारः+अपि आवश्यकः। सौरभत्वप्रत्यक्षत्वयोः+एकस्मिन्+अधिकरणे स्वीकारः+अपि न का+अपि क्षतिः+इति तेषाम्+आशयः। यत्+उक्तम्+ योगिनाम्+असन्निकृष्टविषयकप्रत्यक्षम्+इति, तत्र+अपि मीमांसकानाम्+अयम्+आशयः-वेदप्रतिपाद्यौ धर्माधर्मौ योगिनाम्+अपि+अविषयौ परन्तु अपौरुषेयस्वतः प्रमाणवेदवाक्यगतचौदनाप्रतिपाद्यम्+एव। ततः+च तादृशयोगिना+अप्रसिद्धेः योगिप्रत्यक्षम्+अपि न+अवश्यकम्+इति। "न लोकव्यतिरिक्ता हि प्रत्यक्षम्+ योगिनाम्+अपि" इति श्लोकवार्तिकम्+अत्र प्रमाणम्। अथवा निरन्तरचिन्तनामात्मकभावनाविशेषेण अनुभूतस्य+एव योगिनाम्+अपि+उपस्थितिः+न तु अननुभूतस्य+इति योगिनाम्+ भावनाजलम्+ ज्ञानम्+ स्मृतिः+एव+इति वदन्ति। साङ्कर्यदोषस्य मीमांसकैः+अनङ्गीकारात् स्मृतित्वप्रत्यक्षत्वयोः+साङ्कर्ये+अपि न क्षतिः+इति रहस्यम्। प्रतिपादितम्+च+इदम्+ प्रकरणपञ्चिकायाः प्रमाणपारायणे ।
	परन्तु नव्यमीमांसकग्रन्थे भाट्टचिन्तामणौ सिद्धसुखविषकप्रवृत्यभावात् असिद्धसुखज्ञानतद्विषकप्रवृत्तिसिध्यर्थम्, अरण्यस्थदण्डादौ घटहेतुताग्रहार्थम्, एकस्याम्+ घटव्यक्तौ घटपदस्य शक्त्यवगमे तस्मात्+पादात् घटान्तरबोधोत्पत्यर्थम्+च सामान्यलक्षणाप्रत्यासत्तिः+स्वीकार्येति, एवम्+ सौरभांशे सौरभत्वांशे वा प्रत्यासत्तेः+अभावात् चक्षुषा ज्ञातस्य सुरभिचन्दनखण्डस्यसुरभिचन्दनम्+इति ज्ञानम्+ न स्यात्+इति ज्ञान लक्षणाप्रत्यासत्तिः+अपि स्वीकार्येति साधिता । एवम्+ वाञ्छेश्वरयज्ञप्रणीते भाट्टदीपिकाव्यख्याने भाट्टचिन्तामणौ योगजप्रत्यासत्तिः+अपि स्वीकृता । तस्याम्+आशयः योगज प्रत्यासत्तिपराणाम्+ पुराणानाम्+ अर्थवादत्वेन विधेयार्थस्तुतिमात्रपरकतया व्याख्याने+अपि स्वशक्यार्थबोधकत्वस्य अवर्जनीयतया योगिना सिद्धिः+अव्याहता+एव। तेषाम्+ स्वार्थप्रामाण्याभावे अगस्त्य-वसिष्ठ-विश्वामित्र-व्यासप्रभृतीनाम्+ समुद्रपान-ब्रह्मास्त्रग्रसन-त्रिशङकुस्वर्गसृष्टि-भारतयुद्धहतपुनरागमनाद्यत्यन्ताशक्यार्थानुष्ठानस्य असिद्धिप्रसङ्गात्।
	किम्+च अर्थवादानाम्+ स्वार्थे प्रमाणाभावे घृतेन शर्कराणाम्+अञ्जनम्, उच्चैः+तु+आदीनाम्+ वेदधर्मत्वम्, अश्वपतिग्रहेष्ठेः दातृकर्तृकत्वम्+इत्यादि+अनेकसिद्धान्तभङ्गापत्तिः। तस्मात्+योगिनाम्+ योगजप्रत्यासत्तेः+च अङ्गीकार आवश्यकः। परन्तु योगिनाम्+ प्रत्यक्षस्य धर्माधर्मप्रामाण्यसम्भवः+ एव मीमांसातात्पर्यम्। प्रमाणान्तरसिद्धार्थदर्शित्वात्+योगिनाम्+ न कः+अपि नूतनार्थसिद्धिः+सिध्यति। अन्यथा शशश्रुङ्गादीनाम्+अपि सिध्यापत्तेः। किम्+च योगिप्रत्यक्षेण अपूर्वपदार्थसिध्यङ्गीकारे सर्वतन्त्रेषु सर्वप्रमाणसिद्धपदार्थानाम्+ तेन+एव सिद्धिसम्भवात् इतरप्रमाणनिरूपणम्+ अक्षपादादिमुनीनाम्+ निरर्थकम्+इति स्यात् । तस्मात् धर्माधर्मः+ न योगजप्रत्यासत्तिविषयौ+इति+एव मीमांसादर्शनाशयः। 
	न्यायसिद्धान्तानाम्+ प्रतिपादने अनितरसाधारणीम्+ नूतनाम्+ पद्धतिम्+अवलम्ब्य प्रमाणप्रमेयानाम्+ विवरणपरेन्यायसारे प्रत्यक्षम्+ योगि-अयोगिभेदेन द्विविधम्+इति वर्णितम्। तत्र प्रकाशदेश-काल-धर्माद्यनुग्रहात् इन्द्रियार्थसन्निकर्षविशेषेण स्थूलार्थग्राहकम्+ अयोगि प्रत्यक्षम्। अत्र नैयायिकोक्तपञ्चविधसन्निकर्षविशेषाः स्वीक्रियन्ते । देश-काल-स्वभाव-विप्रकृष्टार्थग्राहकम्+ योगिप्रत्यक्षम् । तत् द्विविधम्--युक्तावास्थायाम्, अयुक्तावास्थायाम्+च+इति। 
	तत्र आत्मान्तःकरणसंयोगात् धर्मादिसहितात् अशेषार्थग्राहकम्+ युक्तावस्थापन्नयोगिप्रत्यक्षम् । अयुक्तावस्थापन्नयोगिप्रत्यक्षम्+तु रसनचक्षुस्त्वचाम्+अन्यतमेन अर्थग्रहणे सन्निकर्षचतुष्टयेन, श्रोत्रेण अर्थग्रहणे आत्ममनःश्रोत्राणाम्+ सन्निकर्षेण मनसा अर्थग्रहणे आत्ममनसोः+सन्निकर्षेण ग्रहणम्+ प्राप्नोति । अत्र+एव आर्षप्रत्यक्षस्याप्यन्तर्भावः। इदमयोगि योगिप्रत्यक्षम्+ द्वयम्+अपि सविकल्पनिर्विकल्पभेदेन द्विविधम्। संज्ञादिसम्बन्धेन ज्ञानोत्पत्तिनिमित्तम्+ सविकल्पकम् देवदत्तः+अयम्, दण्डी+इत्यादि। वस्तुमात्रावभासकम्+ निर्विकल्पकम्। यथा प्रथमाक्षसंनिपातजम्+ ज्ञानम्। युक्तावस्थायाम्+ योगिज्ञानम्+च+इति।
	यत्+सम्बद्धम्+ सत् तत्+आकारोल्लेखि प्रत्यक्षम्+इति वदतोः सांख्ययोगदर्शनयोः इन्द्रियार्थसन्निकर्षार्थकेन्द्रियार्थसम्बन्धविषयकारतापन्नवृत्तित्वम्+ प्रत्यक्षप्रमाणम्+इति लक्षणम्, ऐन्द्रियकम्+ यान्त्रिकः+च प्रत्यक्षम्+ लौकिकम्, ध्यानजम्+ योगिप्रत्यक्षम्+ आध्यात्मविषयकम्+इति स्वीक्रियते। ततः+च लौकिक(अयोगि)योगिप्रत्यक्षम्+इति द्विविधम्+ प्रत्यक्षम्। वर्णितम्+च+इदं-सांख्यसूत्रे (१-८९.९) व्यासभाष्ये (९/४९), योगवार्तिके (१/४९, ४-१२) च ।
	व्याकरणशास्त्रे तु सामान्यलक्षणसन्निकर्षः न+अभ्युपगतः। यद्यपि शब्दकौस्तुभे आत्वसामान्यलक्षणप्रत्यसत्या "मार्ष्टि" इत्यादिप्रयोगसमवायिनाम्+ सर्वेषाम्+ आकाराणाम्+ वृद्धिशब्दवाच्यताग्रहात्, सामान्यलक्षणया भूतभाविसकलव्यक्तिग्रहः सम्भवति+इति+एव+इति पूर्वपक्षतया अस्या वर्णनम्+ कृतम् तथापि सामान्यलक्षणानभ्युपगमपक्षे तु आत्वजातौ शक्तिग्रहात् शक्त्यनुभवपदार्थस्मरण-वाक्यार्थबोधानाम्+ समानप्रकारत्वेन+एव कार्यकारणभावाभ्युपगमे अतिप्रसङ्गभङ्गात्। इतरथा गेहे घटः+अस्ति+इति वाक्यात् अपूर्वव्यक्तिबोधः+ न भवेत्+इति+उक्तम्।
	ततः+च तत्+तत्+अर्थाश्रितजात्यादिरूपधर्मम्+ द्वारीकृत्य तत्+आश्रयीभूतसकलव्यक्तिलाभः+सम्पादनीयः+ इति न सामान्यलक्षणया आवश्यकता+इति तेषाम्+आशयः। ज्ञानलक्षणप्रत्यसत्तिः+अपि व्याकरणदर्शनस्य अननुमतम्+इति भाति। ज्ञानलक्षणे प्रतियोगित्व-अनुयोगित्व- निरूपकत्वाभावेन उभयवृत्तित्वाभावेन च सम्बन्धत्वम्+एव नास्ति इच्छादिवत्। ज्ञाननाशे+ अस्य स्वरूपम्+एव न+अवतिष्ठेत। नापि ज्ञानलक्षण+इति+अनेन ज्ञानविषयत्वम्+ सम्बन्धतया स्वीकर्तुम्+अर्हम्। ज्ञाननाशे सति ज्ञानविषयोभयस्वरूपाया ज्ञानविषयतायाः वक्तुम्+अशक्यत्वात्। ततः+च संस्कारचक्षुस्सन्निकर्षात्+उभयजन्यज्ञानान्तरम्+एव+एतत् सुरभि चन्दनम्+इत्यादि । एवम्+ स्मृतित्वानुभयत्वयोः+साङ्कर्यदोषः+अपि दूरीकृतः+ इति तेषाम्+आशयः। वर्णितम्+च+इदम्+ रत्नप्रभाव्याख्यायाम्-लघुमञ्जूषायाः।
	योगजसन्निकर्षविषये महाभाष्यगतम्+इदं (१-२-१२३) पद्यम्--
	विसस्य बालाः+ इव दह्यमाना न लक्ष्यते विकृतिः सन्निपाते । 
	अस्ति+इति ताम्+ वेदयन्ते विभावाः सूक्ष्मे हि भावः+अनुमितेन गम्यः।। 
इति । अत्र त्रिभावाः+ इत्यस्य योगज धर्मबलेन साक्षात्कृतधर्माणः+ इति शब्दकौस्तुभः। अनेन योगजधर्मेण+इन्द्रियमनोनैर्मल्ये सति धर्मादिसूक्ष्मपदार्थस्य+अपि साक्षात्कारः+ भवति+इति ज्ञायते। चित्तम्+ हि स्वयम्+एव सर्वार्थग्रहणक्षमम्+ विभु च, तमोरूपावरणात् सदा सर्वम्+ न गृह्णाति। अतः+तमोवर्धकानाम्+ विषयान्तरसञ्चारवासनापापादीनाम्+ योगतः क्षये सति स्वयम्+एव ध्येयम्+ वस्तु साक्षात् क्रियते । ततः+च अस्य प्रत्यक्षस्य यद्यपि वैलक्षण्यम्+ फुटम्+आयाति तथापि योगबलेन इन्द्रियाणाम्+ अन्तःकरणस्य च शक्तिः+एव+उपचिता भवति+इति क्लुप्तसन्निकर्षैः+संयोगादिभिः+एव निर्वाहे अतिरिक्तप्रत्यासत्तिरूपत्वेन स्वीकारे गौरवम्+इति वैयाकरणानाम्+आशयः+ इति भाति । स्पष्टम्+च+इदम्+ लघुमञ्जूषायाम्+ तिङर्थनिरूपणावसरे।
	व्याकरणदर्शनरीत्या घ्राणज-रासन-चाक्षुष-त्वाच-श्रावण-मानसभेदैः षड्विधम्+अपि प्रत्यक्षज्ञानम्+ निर्विकल्पक सविकल्पकभेदाभ्याम्+ पुनः+द्विविधम्। तत्र निर्विकल्पकम्+ प्रकारतादिविषयताविशेषस्य निरूपकम्+ न भवति । शब्देन न व्यपदेश्यम्+ भवति । विशिष्टज्ञाने च कारणम्+ भवति । इदम्+ ज्ञानम्+ अनुपाख्येयप्रत्ययशब्देन वाक्यपदीये(१-८३) वर्णितम् । तथा च निर्विकल्पकस्य विशिष्टग्रहणहेतुत्वम्+ शब्दाभिलापायोग्यत्वम्+च प्रतीयते । विशिष्टबुद्धिसामान्ये विशेषणज्ञानस्य कारणत्वम्+इति "न+अगृहीतविशेषणा बुद्धिः+विशेष्ये" इति च प्रक्रिया । ततः+च सविकल्पके घटः+ इत्यादिविशिष्टे प्रत्यक्षे कारणविधया निर्विकल्पकम्+अवश्यम्+अङ्गीकर्तव्यम् । यदि निर्विकल्पकम्+अस्वीकृत्य क्लुप्तकारणताकैः सन्निकर्षादिभिः+एव निर्वाहः+स्वीक्रियते तदा घटः+ रूपवान् इत्यादिप्रत्यक्षज्ञाने विशेषणविशेष्ययोः+अव्यवस्थ+एव स्यात् । घटस्य रूपम्+इति+अपि स्यात् । तेन+एव सन्निकर्षेण अस्य प्रत्यक्षस्याम्+अपि जनने बाधकाभावात्।
	विशेषणज्ञानस्य हेतुत्वपक्षे तु रूपवान् घटः+ इति प्रत्यक्षस्य विशिष्टवैशिष्ट्यावगाहितया अत्र रूपत्वविशिष्टरूपस्य समवायेन वैशिष्ट्यम्+ घटे+ अवगाह्यते। एवम्+च घटे रूपम् रूपे च रूपत्वम्+ विशेषणम्+इति सर्वापेक्षया रूपत्वम्+ विशेषणम् । अतः+तत्+ज्ञानस्य पूर्वकालत्वम् । ततः+च रूपज्ञानस्य घटत्वनिर्विकल्पकस्य च उदयः ततः+ रूपवान् घटः इति प्रत्यक्षम्+उदेति, न तु घटस्य रूपम्+इति । किम्+च निर्विकल्पके विशेषणविशेष्यसंसर्गाणाम्+ त्रयाणाम्+अपि स्वरूपतः+ एव भानम् न तु विशेषणत्वादिरूपया विषयतया इति निर्विकल्पकस्य+अभिलापासंभवः । अतः+ एव अवच्छेदकता-प्रकारता-विशेषणता-संसर्गाता-विशेष्यता+इति विषयता-पञ्चकातिरिक्तैव विषयता स्वीक्रियते । स्पष्टम्+च+इदम्+ लघुमञ्जूषायाम्+ बौद्धार्थनिरूपणावसरे।
	एवम्+ निर्विकल्पकोत्तरम्+ जायमानम्+ शब्दस्मरणसहकृतम्+ जातिगुणक्रियादिविशिष्टविषयकम्+ घटः+अयम् पाचकः+अयम् इत्यादिरूपम्+ व्यक्तिविज्ञानम्+ सविकल्पकम्+ प्रत्यक्षम्+इति+उच्यते । व्याकरणदर्शने सामान्यविशेषरूपाभ्याम्+अपि प्रत्यक्षम्+ द्विविधम्+ स्वीकृतम् । चक्षुषा रूपप्रत्यक्षे जायमाने घ्राणरसनत्वादीनाम्+ सहकारित्वम्+ स्वीक्रियते । तत्र रूपस्य विशेषतः प्रत्यक्षम्, गन्धरसस्पर्शादीनाम्+ तत्र+एव स्थले सामान्यतः प्रत्यक्षम्। एवम्+एव घ्राणेन्द्रियेन गन्धस्य प्रत्यक्षे क्रियमाणे रूपरसादीनाम्+अपि सामान्यम्+ प्रत्यक्षम्+ भवति। विशेषतः+तु रसनादि तत्+तत्+इन्द्रियेण+एव। तथा च यस्मिन् प्रत्यक्षे यस्य+इन्द्रियस्य प्रामुख्यम्।, तत्+जन्यम्+ प्रत्यक्षम्+तु विशेषतः+ एव। यस्य यस्य सहकारित्वम्+ तत्+जन्यन्तु सामान्यतः+ एव। अतः+ एव आम्रफलादौ दृष्टे श्रुते वा रसादिविशेषणविषयिणी जिज्ञासा उदेति । विशेषविषयकजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् । स्पष्टम्+च+इदम्+ लघुमञ्जूषायाः+स्फोटभेदनिरूपणप्रकरणे व्याख्याकुञ्चिकायाम्+च।
	अद्वैतवेदान्तदर्शने सामान्यलक्षणा प्रत्यसत्तिः+न स्वीकृता । अशेषसाधनाश्रयाश्रित -साध्यसमानाधिकरण्यरूपाम्+ व्याप्तिम्+ स्वीकृत्य, यावन्तः+ अशेषाः साधनाश्रयाः धूमरूपसाधनाश्रयाः पर्वत -चत्वर-गोष्ठ-महानसादयः तत्+आश्रितः+ यः साध्यः+ वह्निः तत्+समानाधिकरण्यम्+ धूमे इति समन्वयम्+ कृत्वा देशान्तर - कालान्तरादिधूमवह्नयोः व्याप्तिग्रहम्+उपपादयन्ति । तस्मात् नास्ति ज्ञानलक्षणाप्रत्यासत्तेः+आवश्यकता+इति+आशयः। प्रतिपादितम्+च+इदम्+ वेदान्तपरिभाषाशिखामण्यादौ प्रत्यक्षपरिच्छेदे। 
	सामान्यलक्षणाप्रत्यसत्तिस्वीकारे सर्वस्य+अपि सार्वज्ञत्वापत्तिः+इति दूषणम्+ तत्त्वप्रदीपिकायाः व्याप्तिलक्षण निरासप्रकरणे साधितम् । एवम्+ ज्ञानलक्षणाप्रत्यसत्तिः+अपि न स्वीकृता । तस्याः स्वीकारे पर्वतः+ वह्निमान् इत्यादौ+अपि ज्ञानलक्षणसन्निकर्षेण साध्यस्य वह्नेः इन्द्रियसन्निकर्षेण पक्षस्य च प्रत्यक्षम्+एव स्यात् इति अनुमानप्रामाण्योच्छेदः+स्यात् । यद्यपि न्यायदर्शनरीत्या घटम्+अहम्+ जानामि+इति+अनुव्यसायेन मानसप्रत्यक्षरूपः+सम्बन्धः प्रथमम्+उत्पादितः, तेन+एव प्रत्यक्षज्ञानम्+ भवति+इति स्वीक्रियते तथापि अद्वैतदर्शने ज्ञानस्य स्वप्रकाशतायाः स्वीकारात् अनुव्यवसायस्य मनोजन्यज्ञानान्तररूपस्य स्वीकारे मानाभावः+ इति तात्पर्यम् । सुरभिचन्दनम्+इत्यादौ तु चाक्षुषे प्रत्यक्षे प्रत्यभिज्ञावत् संस्कारस्य सहकारित्वात् असन्निकृष्टसौरभविषयकत्वाङ्गीकारेण उपपत्तिः+इति । भ्रमस्थले प्रमात्वाप्रमात्वयोः+इव सुरभि चन्दनम्+इत्यादौ प्रत्यक्षत्वाप्रत्यक्षत्वयोः+स्वीकारे तादृश सौरभत्वप्रतीति+उपपत्तिः। 
	सुरभि चन्दनम्+इत्यत्र चन्दनत्वेन हेतुना सुरभित्वम्+अनुमीयते+ इति वा वक्तव्यम् इति वदन्ति। वर्णितम्+च+इदम्+ वेदान्तपरिभाषायाम्+ प्रत्यक्षप्रकरणे, लघुमञ्जूषाव्याख्या कुञ्चिकायाम्+च । 
	योगजप्रत्यक्षविषये यद्यपि अद्वैतदर्शनग्रन्थेषु न+अधिकम्+ किम्+अपि वर्णितम्+ तेषाम्+ तद्विचारे प्रयोजनाभावात्, परन्तु आनन्दगिरीयतर्कसंग्रहे "अस्मदयोग्यविषयम्+अनीश्वरप्रत्यक्षम्+ योगिप्रत्यक्षम्+इति" सर्वदर्शनगतयोगजप्रत्यक्षलक्षणम्+अर्थतः+ अनूद्य
		"विशेषणस्य दुष्टत्वात् अतिव्याप्तेः+च निश्चितेः ।
		व्याहतेः स्वाश्रयात्वात्+च प्रमाणस्य प्रहाणतः ॥
		तस्मात्+न किञ्चित् प्रत्यक्षम्+ परीक्षाम्+ क्षमते मतेः । 
		तथापि व्यवहारः+अयम्+अक्षतः+अज्ञानशिक्षितः ॥"
इति योगिप्रत्यक्षम्+अपि खण्डितम् । परन्तु व्यवहारदशायाम्+ योग्यवर्तमान-विषयावच्छिन्न-चैतन्याभिन्नत्वम्+ विषयांशे ज्ञानप्रत्यक्षत्वम्, योग्यत्वम्+च उद्भूतत्वम् अनावृतत्वम् वा, एव स्वीकारवृत्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वम्+ विषयगतप्रत्यक्षत्वम्, वृत्युत्पादने संयोगसंयुक्ततादात्म्यादीनाम्+ सन्निकर्षाणाम्+ विनियोगः+ इति स्वीकृतम् ।
	एवम्+ घटाद्यनुयोगिनः - घटादिप्रतियोगिनः+ वा संसर्गस्य यत्र ज्ञाने भानम् तत् सविकल्पकम्+इति, यदा घटम्+अहम्+ न जानामि इति, संसर्गावगाहिस्वरूपमात्रविषयकम्+ ज्ञानम्+ निर्विकल्पकम्+इति यथा सः+अयम्+ देवदत्तः तत्+त्वम+असि+इत्यादि वाक्यजन्यम्+ ज्ञानम्+इति द्वेधा प्रत्यक्षम्+ स्वीकृतम्। किम्+च शुद्धम्+ चैतन्यम्+ स्वरूपे निरपेक्षम्, घटादिविषयांशे तु वृत्यवच्छिन्नत्वेन, अन्तःकरणमायावच्छिन्नत्वेन च प्रत्यक्षम्+इति अद्वैतसिद्धान्तः। सर्वम्+ वस्तु ज्ञाततया अज्ञाततया वा साक्षिभास्यम्+इति सिद्धान्तः+च। ततः+च घटादीनाम्+ प्रकाशः+साक्षिसम्बन्धम्+अन्तरा न भवति ।
	 एवम्+ च जीवस्य घटादिविषयावभासकम्+ अन्तःकरणवच्छिन्नचैतन्यम्+ जीवसाक्षिप्रत्यक्षम् । ईश्वरस्य सर्वविषयावभासकत्वात् माया+उपहितचैतन्यम्+ ईश्वरसाक्षिप्रत्यक्षम्+इति च द्वेधा स्वीकृतम् । किम्+च मनसः+ इन्द्रियत्वस्य अस्वीकारात् इन्द्रियाजन्यम्+ सुखादि प्रत्यक्षम् घ्राणरसनचक्षुस्त्वक् श्रोत्रात्मकैः+इन्द्रियैः स्वस्वविषयसंयुक्तैः+उत्पन्नम्+ प्रत्यक्षम्+ इन्द्रियाजन्यम्+ प्रत्यक्षम्+इति च स्वीक्रियते । वर्णितम्+च+इदम्+ वेदान्तपरिभाषादिषु।
	विशिष्टाद्वैतदर्शने सविकल्पक-निर्विकल्पक-सविकल्पकनिर्विकल्पकभिन्नम्+ त्रिविधम्+ प्रत्यक्षम्+इति स्वीकृतम् । गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहणम्+ निर्विकल्पकम्, सविकल्पकम्+तु सप्रत्यवमर्शम्+ गुणसंस्थानादिविशिष्टद्वितीयपिण्डज्ञानम् इति स्वीकृतम् । एतत्+मते अविशिष्टग्राहिणः+ ज्ञानस्य+अनुपलम्भात् अनुपलब्धेः+च उभयम्+अपि+एतत् विशिष्टविषयम्+एव । निर्विकल्पकसविकल्पकभिन्नम्+ तृतीयम्+ प्रत्यक्षम् अर्वाचीनानर्वाचीन-भेदेन द्विविधम्। अर्वाचीनम्+ द्विविधम्- इन्द्रियसाक्षेपं, इन्द्रियनिरपेक्षम्+च+इति । इन्द्रियनिरपेक्षम्+तु स्वयंसिद्धम्, दिव्यम्+च+इति द्विविधम् । तत्र स्वयंसिद्धम् योगजप्रत्यक्षम् । दिव्यम्+तु भगवत्+प्रसादजम् । अनर्वाचीनम्+ प्रत्यक्षम्+तु इन्द्रियनिरपेक्षम्+ मुक्तनित्येश्वरज्ञानम्+इति यतीन्द्रियमतदीपिकादौ विस्तृतम् ।
	द्वैतदर्शने तु सर्वस्य+अपि यत्+किञ्चित्+प्रकारावगाहित्वेन निर्विकल्पकम्+ प्रमाणाभावम्+अङ्गीकृत्य निर्विकल्पकम्+ दूषयन्तः+ सविकल्पकम्+अङ्गीकृतम् । तत्र+अपि ईश-लक्ष्मी-योगि-अयोगि-भेदेन प्रत्यक्षम्+ चतुर्विधम्+ स्वीकृतम् । तत्र+अद्यद्वयम्+ स्वरूपेन्द्रियात्मकम्-उत्तरद्वयम्+तु द्विविधेन्द्रियात्मकम्+इति प्रमाणपद्धति प्रमाणसंग्रह प्रमाणचन्द्रिकादौ वर्णितम्।
  	वल्लभदर्शने तु लौकिकालौकिकभेदेन प्रत्यक्षम्+ द्विविधम्। तत्र+अलौकिकम् सामान्य-योगज-मायाभेदात् त्रिविधम् । अनुगताकारेण तद्व्यक्तिज्ञानजन्यम्+ सामान्य प्रत्यक्षम् । अनागतातीतातीन्द्रियादिवस्तुसाक्षात्कारजम्+ योगजप्रत्यक्षम् । अविद्यमानानाम्+ पदार्थानाम्+ बुद्धौ+उपस्थानजम्+ ज्ञानम्+ मायाप्रत्यक्षम् । लौकिकम्+ प्रत्यक्षम्+तु संयोग-तादात्म्य-संयुक्ततादात्म्य-संयुक्तविशेषणतादात्म्य-स्वरूपाख्यसन्निकर्षजन्यम् प्रत्यक्षम् । तत्+च प्रत्यक्षम्+ निर्विकल्पक सविकल्पकभेदेन पुनः+द्विविधम् । तत्र तत्+तत्+इन्द्रियदेवतानुकूल्ये विषयसंसृष्टैः इन्द्रियैः स्वावच्छिन्नम्+ मनसि पूर्वम्+ निर्विकल्पकम्+ उत्पाद्यते । तत्+तत्+इन्द्रियदेशे बुद्धेः+वृत्तिः। 
	ततः+ बुध्यपि वृत्तिद्वारा तत्+अनुग्रहे सविकल्पकम्+ भवति । चाक्षुषे तु नयनकिरणा विषयपर्यन्तम्+ गच्छन्ति । इन्द्रियान्तरे तु किरणाभावात् इन्द्रियेण सह विषयम्+ मनः प्रप्नोति । तदा क्रमेण सह+एव वा निर्विकल्पकम्+ सविकल्पकम्+ वा तत्+तत्+इन्द्रिय विषयसंसृष्टैः मनसि उत्पद्यते । ज्ञानद्वये+अपि विषयेन्द्रियस्पर्शादिकम्+ व्यापारः । तत्र सविकल्पकम्+ प्रमेयानन्त्यात् अनन्तम्+इति स्वीकृतम् । प्रपञ्चितम्+च+इदम्+ प्रस्थानरत्नाकरे प्रमाणपरिच्छेदे ।
	शैवदर्शने तु प्रत्यक्षम्+ इन्द्रियप्रत्यक्ष-मानसप्रत्यक्ष-इन्द्रियान्तःकरणनिरपेक्षम्+ चित्प्रत्यक्षम्+इति त्रेधा स्वीकृतम्। तत्र आच्छादकमलनिवृत्तये इन्द्रियापेक्षया चिच्छक्त्या इन्द्रियद्वारा अर्थवीक्षणम् इन्द्रियप्रत्यक्षम्, मनसा बाह्येन्द्रियोपनीतार्थानुभवजम्+ -मानसप्रत्यक्षम्+ निरस्तबन्धया चिच्छक्त्या आत्मनः+ नित्यसम्बन्धात्+ जायमानम्+ स्वात्मापरोक्षज्ञानम्+ तृतीयम्+इति पौष्करागमप्रत्यक्षपरिच्छेदे इति शैवपरिभाषायाम्+उक्तम् ।
	जैनदर्शने तु मुख्य-सांव्यवहारिकभेदेन द्विविधम्+ प्रत्यक्षम्+इति स्वीकृतम् । तत्र दीर्घकालनैरन्तर्येण सत्कारेण सेवित-रत्नत्रय-प्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन निश्शेषतया ज्ञानावरणादीनाम्+ घातिकर्मणाम्+ प्रक्षये सति प्रकाशस्वभावस्य+आत्मनः+स्वरूपस्य आवरणापगमेन, आविर्भावः मुख्यम्+ प्रत्यक्षम् । इन्द्रियादिसहायकरहितं, सकलविषयम् असाधारणम्+च।
	इन्द्रियमनोनिमित्तः अनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणयोग्यतारूपावग्रहवान्, अवग्रहीतस्य अन्वयव्यतिरेकरूपविशेषपर्यालोचन रूपम्+अतिचेष्टात्मकेहावान्, ईहितविशेषनिर्णयरूप-अवायवान् स्मृतिहेतुधारणावान् आत्मासांव्यवहारिकम्+ प्रत्यक्षम्+इति वदन्ति । स्पष्टम्+च+इदम्+ प्रमाणमीमांसायाम् ।
	केषाम्+ प्राणिनाम्+ कानि कानि+इन्द्रियाणि, तेषाम्+ भेदात् प्रत्यक्षम्+ च कथम्+ भिद्यते+ इत्यपि जैनैः+उपवर्णितम्, तेषाम्+ मते पर्वत भूमि-जलानिलादयः+अपि जीवाः, तेषाम्+अपि स्पर्शनम्+इन्द्रियम्+अस्ति+एव । कृमि-अपादिना-नुपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-प्रभृतीनाम्+ जीवानाम्+ रसनम्+इति द्वे इन्द्रिये वर्तेते इति तत्+प्रत्यक्षम्+अपि भवति+एव । पिपीलिका-रोहिणिका-उपत्तिका-कुन्थु-तुवरक-त्रपुस-बीज-कर्पासास्थिका-शतपदी-अयेनक-तृणपत्र-काष्ठाहारक-प्रभृतीनाम्+ घ्राणम्+ रसनम्+ स्पर्शनम्+इति त्रीणि इन्द्रियाणि तत्+जन्यम्+ प्रत्यक्षम्+ भवति । भ्रमर-सारङ्ग-वटर-मक्षिका-पुत्तिका-दंश-मशक-वृश्चिक-नन्द्यावर्त-कोटक-पतङ्गादीनाम्+ घ्राण-रसन-स्पर्शन-चक्षुरिन्द्रियाणि तज्जम्+ प्रत्यक्षम्+च विद्यते।
	मत्स्य-उरग-भुजग-पक्षि-चतुष्पादादीनाम्+ तिर्यग्योनिनाम्+तु श्रवणेन्द्रियम्+अपि इति पञ्च+अपि ज्ञानेन्द्रियाणि सन्ति । एवम्+एव देवमानुषनारकशरीरिणाम्+अपि+इति तत्+तत्+इन्द्रियजन्यम्+ प्रत्यक्षम्+ स्वीकृतम् । मनः+तु सर्वेषाम्+ जीवानाम्+ साधारणम् अस्ति । यथा च अस्मदादिजिह्वायाम्+ शक्तिद्वयेन वाग्रसनेन्द्रिययोः+समावेशः तथा+एव भुजगः नयनगोलकशक्त्या+एव पश्यति तत्रत्यशक्तिविशेषण+एव इति च वदन्ति । सर्वम्+इदम्+ वर्णितम्+ प्रमाणमीमांसायाम्।
	एवम्+ बौद्धदर्शने निर्विकल्पकम्+एव प्रत्यक्षम्+ स्वलक्षणविषयकम् । सविकल्पकम्+तु कल्पनाप्रौढम्+अप्रमाणम् । एवम्+ सति+अपि विकल्पोत्पत्तिद्वारेण तत्+ व्यवहाराङ्गम्+ भवति । यतः+ हि इदम्+ सुखसाधनम्, इदम्+च दुःखसाधनम्+इति यदा निश्चिनोति तदा तस्य प्राप्तये परिहाराय वा प्रवर्तते इति तत्त्वसङ्ग्रहकारिकायाम्+ वर्णितम्। न्यायबिन्दौ तु इन्द्रिय प्रत्यक्ष-मनःप्रत्यक्ष-स्वसंवेदन प्रत्यक्ष-योगिप्रत्यक्षभेदात्+ चतुर्विधम्+ प्रत्यक्षम्+ स्वीकृतम् । तत्र इन्द्रियाश्रितम्+ प्रथमम्, द्वितीयक्षणे एकसन्तानान्तर्भूतम्+ इन्द्रियज्ञानमनोज्ञानयोः जन्यजनकभावेन उत्पन्नम्+ द्वितीयम्, सुखदुःखानुभवगोचरम्+ तृतीयम्+ भूतार्थभावनाप्रकर्षपर्यन्तजम्+ करतलामलकवत् भाव्यमानस्य+अर्थस्य यत्+ दर्शनम्+ तत् चतुर्थम्+इति न्यायबिन्दुटीका ।

			प्रत्यक्षाभासविमर्शः
	अन्यसम्प्रयोगात् अन्यविषयकम्+ ज्ञानम्+ प्रत्यक्षाभासम्+इति भ्रमज्ञानम्+ प्रत्यक्षाभासशब्देन व्यवह्रियते । प्रत्यक्षज्ञानम्+च भ्रमप्रमाभेदात् द्विविधम्+इति न्यायसिद्धान्ततत्त्वामृते । तत्र भ्रमज्ञानम्+एव अयथार्थज्ञानम्+इति+उच्यते । पित्त-दूरत्व-तमः+ -विद्युत्-मण्‍डूकवसाञ्जन-अधर्मादिभिः+नानाविधैः+दौषैः पुरोवर्तिनि पदार्थे सत्यवस्तुस्वरूपनिर्धारणम्+ न जायते । परन्तु विपरितात्मकम्+ सन्देहात्मकम्+ वा ज्ञानम्+उद्भवति - यथा शङ्खे पीतः+शङ्खः+ इति, लोहितः+स्फटिकः+ इति, वृक्षे स्थाणुः+वा पुरुषः+ वा+इति, चन्द्रे द्विचन्द्रः+ इति, अनात्मनि शरीरे गौरः+अहम्+इति अम्बरे अञ्जनचूर्णपुञ्जश्यामम्+ शार्वरम्+ तमः+ इति, आदर्शे मुखम्+इति वंशे उरगः+ इति, धूमवत्+अभिमतैः बाष्पादिभिः पर्वतः+ वह्निमान्+इति, विषाणित्वमात्रेण गवयसादृश्यात्+वा अगवि गौः+इति, प्रतारकवाक्यात् नद्याः+तीरे पञ्च फलानि सन्ति+इत्यादीनि अयथार्थज्ञानानि जायन्ते। एतानि अतत्वानुभवजनकत्वात् अप्रमा अयथार्थज्ञानम्, अविद्या, मिथ्याज्ञानम् भ्रमः, प्रत्यक्षाभासः+ इत्यादिशब्देन कथ्यन्ते । स्पष्टम्+च+इदम्+ न्यायवैशेषिकग्रन्थेषु । तत्र न्यायसूत्रे १-१-२ न्यायभाष्ये च मिथ्याशब्देन, वैशेषिकसूत्रे ९-२-१०,११ प्रशस्तपादभाष्ये च अविद्याशब्देन च एतानि निर्दिष्टानि । लक्षणम्+ किम्+अपि न वर्णितम् । "इन्द्रियदोषात् संस्कारदोषात्+च+अविद्या" (९-२-१०) इति अविद्याकारणानि प्रतिपाद्य "अदुष्ट विद्या" (९-२-१३) इति वदता वैशेषिकसूत्रेण दुष्टम्+ ज्ञानम्+अविद्या+इति सूचितम् । दुष्टत्वम्+च अन्यथाग्राहित्वम्, तत्+अभाववति तत्प्रकारकत्वम्+ वा+इति वक्तव्यम् । ततः+ एव तत्+ दुष्टम्+ ज्ञानम्+इति च+उक्तम्।    
	न्यायकन्दल्याम्+ सन्दिग्धबाधिताध्यवसायात्मिका अविद्या+इति, देशकालावस्थादिभेदेन अबाध्यमानः+अध्यवसायः+ विद्या+इति, तद्विपरीता अविद्या+इति च वदन्त्या व्योमवत्या देशकालावस्थादिभेदेन बाध्यमानः+अध्यवसाय अविद्या+इति, गुरुमते विशिष्टव्यवहारकारणम्+ यत्+न भवति तादृशम्+ विज्ञान्+अविद्या+इति, अतस्मिन् तत्प्रत्ययः+ इति न्यायवार्तिक १-१-२ तर्कभाषा कारिकावलीषु (का. १२७) अतत्त्वानुभव अप्रमा+इति सप्तपदार्थ्याम्, अर्थव्यभिचारि अप्रमाणजन्यम्+ ज्ञानम्+अयथार्थज्ञानम्, अस्य अयथार्थत्वम्+च तत्+अभाववति तत्प्रकारकत्वम्+इति यथा पुरोवर्तिनि अरजते शुक्त्यादौ इदम्+ रजतम्+इति रजतत्वारोपः+ इति तर्कभाषायाम्+ । तर्कदीपिकायाम्+च, यत्र यत्+न+अस्ति तत्र तस्य ज्ञानम्, तत्+अभाववति तत्प्रकारकम्+ ज्ञानम्, स्वसमानाधिकरणप्रकारानवच्छिन्नविषयताप्रतियोगिज्ञानम्, स्वव्यधिकरणप्रकारानवच्छिन्नविषयताप्रतियोगिज्ञानमप्रमा+इति च चिन्तामणितर्कदीपिकयोः, तत्+अभाववति तत्प्रकारकः+अनुभव अप्रमा+इति तर्कसंग्रहे, प्रमाणाभासजन्यः+ अयथार्थानुभवः+ अप्रमा+इति तर्ककौमुद्याम्, स्वानुयोगिनिष्ठत्व, स्वावच्छिन्नत्व एतत्+त्रितयसम्बन्धेन सम्बन्धविशिष्टान्यप्रकारताशालिज्ञानत्वमप्रमात्वम्+इति गादाधर्यवच्छेदकतानिरुक्तौ, विशेष्यताव्यधिकरणप्रकारकम्+ ज्ञानमप्रमा+इति न्यायसिद्धान्तमञ्जर्याम्, मिथ्याज्ञानापरपर्याय अयथार्थज्ञाननिश्चयः+ इति विश्वनाथीयगौतमसूत्रवृत्तौ, "तच्छून्ये तन्मतिः+या स्यात् अप्रमा सा" इति कारिकावल्याम् (का. १२७) तत्+अभाववति तत्प्रकारकम्+ ज्ञानम्+ भ्रमः+ इति, तत्+अभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता तन्निरूपितज्ञानत्वम्+अप्रमात्वम्, रजतत्वाभाववत्+शुक्तिनिष्ठविशेष्यतानिरूपिता या रजतत्वनिष्ठ प्रकारता तन्निरूपितज्ञानत्वस्य शुक्तौ इदम्+ रजतम्+इति+अत्र सत्वात्+इति च मुक्तावल्याम्, विपरीतार्थनिर्णय अप्रमा+इति तर्ककौमुद्याम्, यत्प्रकारिका या विषयता तत्प्रकारक व्यधिकरणविषयताकम्+ ज्ञानम्+ भ्रमः+ इति मथुरानाथीये, तत्+अभाववति तत्प्रकारकम्+ ज्ञानम्+ भ्रमः+ इति पदार्थरत्नमालयाम्, प्रमाभिन्नत्वे सति इन्द्रियत्वेन इन्द्रियजन्यम्+ ज्ञानम्+ भ्रमः+ इति लक्षणराजौ, अन्यख्यातिरप्रमा+इति वल्लभसम्प्रदायीये प्रमेयरत्नार्णवे, प्रत्यक्षज्ञानस्य भ्रमप्रमाभेदेन द्वैविध्यम्+ स्वीकुर्वन्ति न्यायसिद्धान्ततत्त्वामृते प्रमाभिन्नम्+ ज्ञानम्+ भ्रमः+ इति लक्षणानि निर्दिष्टानि दृश्यन्ते । प्रमाणनयतत्त्वालोके रत्नाकरावतारिकायाम्+ च जैनाः अतस्मिन् तत्+अध्यवसायः+समारोपः+ एव अप्रमा+इति वर्णयन्ति । बौद्धाः+च कल्पनपोढम्+ प्रत्यक्षम्, ततः+ विकल्पः+त्रिविधः+अपि प्रत्यक्षाभासः+ इति प्रमाणवार्तिकभाष्ये (प. ३३२) वदन्ति । 
	तदभाववति तत्प्रकारकम्+ ज्ञानम्+आरोपः, सः+ द्विविधः - आहार्यः, भ्रमः+च+इति । तत्र बाधज्ञानसमकालिकेच्छाजन्यज्ञानम्+आरोपः, यथा रजतत्वाभाववतीम्+ शुक्तिम्+ रजतत्वेन जानीयाम्+इति बाधज्ञानसमकालिकेच्छाजन्यम् इदम्+ रजतम्+इति ज्ञानम् । भ्रमे तु उत्तरकाले न+इदम्+ रजतम्, किम्+ तर्हि इयम्+ शुक्तिः+इति बाधज्ञानम्+ भवति+इति विशेषः+ इति प्रत्यक्षाभास ज्ञानम् वक्तव्यम् । एवम्+आहर्यज्ञानम्+अपि प्रत्यक्षाभासः, प्रमा भासः+ इति स्वविरोधिधर्म-धर्मितावच्छेदकक*-स्वप्रकारकम्+ ज्ञानमाहार्यम्+इति हेत्वाभाससामान्यनिरुक्तिगङ्गाटिप्पण्याम्+ वर्णितम् । यथा इदम्+ रजतम्+इति+अत्र स्व रजतत्वं, तद्विरोधी धर्मः रजतत्वाभावः स धर्मिता+ अवच्छेदकः+ यत्र, एवम्+ स्वम्+ रजतत्वम्+ प्रकारः+ यत्र तादृशम्+ ज्ञानम्+इयम्+ शुक्ती रजतम्+इति ज्ञानम्, तत्+एव+आहार्यम्+इति तस्य+अपि+आभासत्वम्+उपवर्णितम् ।
	एवम्+ शैवदर्शने+अपि संशयविपर्ययस्मृतिव्यतिरिक्ताया आत्मचित्+शक्तेः प्रमात्वस्वीकर्तरि संशयादीनाम्+ प्रमाभासत्वम्+ स्वीकृतम्+ भवति (शैवपरिभाषा)। शाङ्कराद्वैतवेदान्तदर्शने अयथार्थज्ञानम्+एव अध्यासनाम्ना वर्णितम् । परत्र पूर्वदृष्टावभासः+ इति लक्षणम्+च+उपवर्णितम् । प्रतिपादयिष्यते च+इदम्+ विपर्ययनिरूपणावसरे ।
	अप्रमाभेदाः- अयथार्थात्मिका च+इयम्+अप्रमा संशय-विपर्यय-अनध्यावसाय-स्वप्नभेदेन चतुर्धा+इति प्रशस्तपादभाष्ये न्यायकन्दल्याम्, सप्तपदार्थाम्+च विद्यते । संशयनिश्चय व्यतिरेकेण तर्कज्ञानस्य+असंवेदनात्, इन्द्रियार्थसन्निकर्षादिः+एव तर्कोत्पत्तौ प्रमाणम्+इति प्रत्यक्षफलादविशेषात्+च तर्कः+ न ज्ञानान्तरम् परन्तु संशयनिश्चययोः+एव+अन्तर्भावः+ इति व्योमवत्याम्+ दृश्यते । समानतन्त्रे न्यायदर्शने तर्कस्य प्रतिपादितत्वात् वैशेषिकदर्शने तस्य+अनभिधाने+इति+अपि वक्तुम्+ शक्यते । यद्यपि संशयनिर्णयाभ्याम्+ तर्कः+ न भिद्यते, किम्+च अनुमानम्+एव तर्कः+ इति+अपि_आहुः तथापि प्रमाणानाम्+अनुग्राहकत्वात् तर्कस्य पृथक्+उपादानम्+इति न्यायवार्तिके (प.१७)। ततः+च पश्चात्तनेषु न्यायवैशेषिकग्रन्थेषु तर्कभाषा - तर्कसंग्रह पदार्थरत्नमालादिषु संशय-विपर्यय- तर्क-भेदेन अप्रमा त्रिविधा+इति वर्णिता । तर्ककौमुद्याम्+ भ्रमसंशयभेदेन अप्रमा द्विविधा+इति+उक्त्वा संशय विपर्ययतर्कयोः+अन्तर्भावः+ वर्णितः । "तत्+तत्+प्रपञ्चः+ विपर्यासः संशयः+अपि प्रकीर्तितः" इति करिकावल्याम् (का.१२७) मुक्तावल्याम् अप्रमा संशयविपर्ययभेदेन द्विविधा+इति वर्णिता । तर्कसंग्रहे अप्रमाजन्या स्मृतिः+अपि स्वीकृता । ततः+च संशय-विपर्यय- तर्क अयथार्थ स्मृतयः+च+इति अप्रमाभेदाः न्यायवैशेषिकेषु वर्णिताः । मीमासायाम्+ संशय-विपर्यय- तर्क अनध्यवसाय-विकल्प-अनुवाद-स्मृतयः प्रमाभासाः+ इति वर्णिताः । (प्रमाणलक्षणे प. २)।
	विज्ञानादिनाम्+ बाह्यार्थानुमेयवादिनाम्+ शून्यवादिनाम्+च बौद्धानाम्+ दर्शने भ्रान्ति-संवृति-साज्ञान-अनुमान-आनुमानिक-स्मरण-अभिलाष-भेदेन प्रमाभासज्ञानम्+ विभक्तम्+ दृश्यते (प्रमाणसमुच्चय (प.२०) प्रमाणवार्तिक (प.१९६) प्रमाणवार्तिकभाष्येषु (प.३३२) । स्मृति -प्रत्यभिज्ञान-तर्क-अनुमाना-आगमभेदात् परोक्षज्ञानविभागम्+ तेषाम्+ प्रामाण्यम्+च स्वीकर्तृणाम्+ जैनानाम्+ दर्शने विकल्प-संशयः+एव प्रमाभासः+इति स्वीकृतम् प्रमेयकमलमार्ताण्ड (प.१३) प्रमाणमीमंसा प्रमेयरत्नाकर (प.१३) प्रमेयरत्नमालादिषु । सांख्यदर्शने "पंचपर्वा अविद्या+इति विपर्यय-अस्मिता-राग- द्वेष-अभिनिवेशभेदेन प्रमाभासभेदाः वर्णिताः (सांख्यतत्वकौमुदी कारिका ४७) सांख्य प्रवचनभाष्ये (३/३७)।
	योगदर्शने च ईश्वरप्रणिधानस्य अन्तरायभूतानाम्+ चित्तविक्षेपकराणाम्+ व्याधि-अस्त्यान-संशय-प्रमाद-आलास्य-अविरति भ्रान्तिदर्शन- लब्धभूमिकात्व - अनास्थितत्वानाम्+ परिगणना, तेषाम्+ आविद्यकत्वकथनात्+च तेषाम्+अपि प्रमाभासता वर्णिता भवति। (योगसूत्र- व्यासभाष्य-तत्त्ववैशारदी (१/३०,२/२४) । अद्वेतवेदान्तदर्शने तु सोपाधिकनिरुपाधिकभेदेन अप्रमा द्विविधा+इति दृश्यते । सर्वम्+ विज्ञानम्+ यथार्थम्+एव+इति स्वकर्तरि विशिष्टाद्वैतदर्शने अयथार्थज्ञानम्+अप्रमाज्ञानम्+ प्रमाभासज्ञानम्+ वा न स्वीक्रियते (यतीन्द्रमतदीपिका प.८) । संशयविपर्यय-भेदेन अप्रमाज्ञानम्+ द्विविधम्+इति द्वैतदर्शने प्रमाणपद्धति - प्रमाणसंग्रह -प्रमाणचन्द्रिकादौ दृश्यते । कृष्णभक्तिप्रधाने चैतन्यसम्प्रदाये भ्रमः प्रमादः+ विप्रलिप्सा-करणापाटवम्+च+इति अप्रमाहेतवः, तन्मूलकाप्रमाण्यज्ञानम्+च स्वीकृतम् श्रीतत्त्वसन्दर्भव्याख्या-बलदेवविद्याभूषणटीका (प.१२)। वल्लभदर्शने निर्विकल्पक-सविकल्पकभेदेन ज्ञानद्वयम्+ स्वीकृत्य सविकल्पकस्य संशय-विपर्यय-निश्चय-स्मृति-स्वाप्नवृतिभेदात् पञ्चधा विभागः कृतः (प्रस्थानरत्नाकर प.१४) संशयादिविनिर्मुक्ता चित्+शच्छक्तिः+मानम्+उच्यते" इति, संशय-विपर्यय-स्मृति-व्यतिरिक्ता प्रमापरपर्याया आत्मचित्+शक्तिः+इति प्रमाणसामान्यलक्षणवादिनि शैवदर्शने अप्रमाज्ञानम्+ संशय-विपर्यय-स्मृति-भेदेन त्रिविधं-स्वीकृतम् (शैवपरिभाषा प.३)।
 	जैनग्रन्थे प्रमेयरत्नमालायाम्+ (प.प. ३०३-३१०) अस्वसंविदित-गृहीतार्थदर्शन- संशय-विपर्यय अनध्यवसायाः प्रमाभासाः+ इति स्वीकृताः । तेषाम्+ स्वविषयोपस्थापकत्वाभावात् प्रमाभासता च स्वीकृता । दर्शनेषु प्रमाभासज्ञानम्+ अतत्त्वज्ञानं-मिथ्यांत्व-मिथ्याप्रत्यय-भ्रम -विभ्रम-व्यभिचारीज्ञान- विपर्यय-मिथ्याज्ञान-असम्यग्र*ज्ञान-अविद्या-अध्यारोप-अध्यासादिशब्दैः व्यवहृतम्+ दृश्यते । ततः+च यथाक्रमम्+ प्रमाभासभेदान् प्रतिपादयामः। 
  
	    दर्शनभेदेनप्रमाभास भेदरुपरेखा    
		दर्शनानि   
  बौद्धे        जैने       सांख्ये      योगे
             
१. भ्रान्ति     १. विकल्प     १. विपर्यय   १. व्याधिज
२. संवृति     २. संशय      २. अस्मिता   २.स्त्यानज
३. साज्ञान     ३. अस्वसंविदित  ३. राग     ३. संशयज
४. अनुमान     ४. गृहीतार्थ    ४. द्वेष      ४. प्रमादज
५. आनुमानिक   ५. दर्शन      ५.अभिनिवेश  ५. आलस्यज
६. स्मरण      ६.संशय         -     ६.अविरतिज
७. अभिलाष     ७.विपर्यय        -     ७. भ्रान्तिज
   -       ८.अनध्यवसाय     -     ८.अलब्धभूमिकात्वज
   -          -	  -	 ९.अनवस्थितत्त्वज  

वैशेषिके      न्याये       व्याकरणे    	शैवे 
१.संशय      १.संशय     १.संशय     १.संशय
२.विपर्यय      २.विपर्यय     २.विपर्यय    २.विपर्यय 
३.अनध्यवसाय   ३.तर्क      ३.आरोप    ३.स्मृति
४.स्वाप्न      ४.अयथार्थस्मृति, ४.सामान्यज्ञान   -
          
वाल्लभे       चैतन्ये      द्वैते       वि.अद्वैते
१.संशय      १.भ्रमज     १.संशय    प्रमाभासः+ एव 
२.विपर्यय     २.प्रमादज    २.विपर्यय     न  
३.निश्चय     ३.विप्रलिप्सा	-	-
४.स्मृति      ४.कारणापाटव	-	-
५.स्वप्न		-	-	-

 अद्वैते       मीमांसायाम्
१.सोपाधिक     १.संशय 
२.निरुपाधिक    २.विपर्यय 
   -  	    ३.तर्क
   -       ४.अनध्यवसाय 
   -  	    ५.विकल्प
   -        ६.अनुवाद
   -        ७.स्मृति

             संशयविमर्शः 
	संशयकारणानि- स्थाणुपुरुषसाधारणम्+ ऊर्ध्वतालक्षणम्+ धर्म पुरोवर्तिनि पश्यतः स्थाणुपुरुषौ स्मृत्वा स्थाणुत्वनिर्णायकम्+ वक्रत्वादिकम्+ पुरुषनिर्णायकम्+ शिरःपाण्यादिकम्+ अपश्यतः पुरुषस्य मनसि डोलायमानम्+ स्थाणुः+वा पुरुषः+ वा+इति ज्ञानम्+उद्भवति । एवम्+ शब्दे आकाशविशेषगुणत्वम्+ असाधारणधर्मम् उपलभ्मानस्य निर्णायकमजानतः पुरुषस्य किम्+अयम्+ शब्दः आकाशवत् नित्यः उत अनित्यः+ इति संशयः+ भवति । तथा इन्द्रियाणि भौतिकानि+इति वैशेषिकाणाम्, अभौतिकानि+इति संख्यानाम्+च विप्रतिपन्नम्+ सिद्धन्तम्+ जानतः निश्चायकम्+अपश्यतः पुरुषस्य संशयः+ भवति इन्द्रियाणि भौतिकानि उत अभौ विकानि+इति । तथा+एव कूपखननानन्तरम्+ जलोपलब्धौ सत्याम्+ निश्चायकाभावात् संशयः+ भवति किम्+ प्राक् सत्+एव उदकम्+ कूपखननेन अभिव्यक्तम् ? उत प्राक्+अविद्यमानम्+एव+उदकम्+ कूपखननेन उत्पन्नम् ? इति । तथा तस्मिन् वृक्षे पिशाचः+अस्ति+इति वार्ताम्+ श्रुत्वा वृक्षसमीपम्+ गतस्य यदा पिशाचः+ न+उपलभ्यते तदा   निर्णायकाभावात् विद्यमानः+ एव पिशाचः+अन्तर्हितः+ न+उपलभ्यते उत पिशाचः+ अविद्यमानः+ एव+इति संशयः+ भवति । तथा च उभय साधारणधर्मज्ञानम्, असाधारणधर्मज्ञानम्, विप्रतिपत्तिजन्य कोटिद्वयज्ञानम्, उपलब्धिः अनुपलब्धिः, सामान्यप्रत्यक्षम्, विशेषाप्रत्यक्षम्, विशेषस्मृतिः कोटिद्वयस्मरणम्, धर्मिज्ञानम्+च संशयस्य सामान्यकारणानि भवति । निर्णायकाभावसहकृतसाधारणधर्मवत्+धर्मिज्ञानम्+ संशयकारणम्+इति प्रकारान्तरेण मध्वमतानुयायिनः+ वदन्ति । ततः+च रज्जौ इयम्+ रज्जुः+इति ज्ञानम्+ प्रमा, अयम्+ सर्पः+ इति ज्ञानम् विपर्ययः, रज्जुः+वा सर्पः+ वा+इति ज्ञानम्+ संशयोः । उक्तम्+च+इदम्+ संशय निरूपणावसरे --
	सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेः+च संशयः ।
	दृष्टम्+च दृष्टवत् यथादृष्टम्+अयथादृष्टम्+च+उभयथादृष्टत्वात् विद्याविद्यातः+च+इति ॥
वैशेषिकसूत्रेषु (२-२-१७-२०), "समानानेकधर्मोपपत्तेः विप्रतिपत्तेः, उपलब्ध्यनुपलब्ध्यवस्थातः+च संशयः" इति न्यायसूत्रेषु (१-१-२३) च । साधर्म्यदर्शनात् विशेषोपलिप्सोः+विमर्शः+संशयः+ इति बौद्धाः । (न्यायतार्तिक १-१-२३)
	यद्यपि सन्निकर्षजन्यत्वात् संशयः+अपि प्रत्यक्षम्+एव तथापि अनुपलब्ध अनिर्णीते वा न न्यायः प्रवर्तते किन्तु सन्दिग्धे इति न्यायात् संशयः न्यायपूर्वाङ्गम्+ भूत्वा यथार्थज्ञानोत्पत्तौ सहकारी भवति+इति संशयः ज्ञानप्रयोजने+ इति संशयप्रयोजनम्+ वक्तव्यम् ।
	संशयलक्षणानि -- समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यव्यवस्थातः+च विशेषापेक्षः+ विमर्शः+संशयः+ इति न्यायसूत्रे, (१-१-२३) एवम्+ समानधर्माधिगमात् समानधर्मोपपत्तेः विशेषस्मृत्यपेक्षः+ विमर्शः+संशयः+ इति न्यायवार्तिके । परन्तु विमर्शः+संशय इति+एव लक्षणम् । अन्यत्+सर्वम्+ हेतुकथनम्+एव च+उक्तम्। अतः+ एव किंस्वित्+इति वस्तुविमर्शमात्रम्+ अनवधारण ज्ञानम्+ संशयः+ इति, वस्तुस्वरुपानवधारणज्ञानम्+ संशयः+ इति लक्षणान्तरम्+अपि न्यायभाष्य (१-१-२३.) वार्तिकयोः+विस्तृतम् । तथा च सामानधर्मादिभ्यः+ उत्पन्नः+ विषयस्य विशेषम्+ यः+ न+अवधारयति स संशयः+ इति वक्तव्यम् । सामान्यप्रत्यक्षात्+विशेषाप्रत्यक्षात् विशेषस्मृतेः+च संशयः+ इति "वैशेषिक" सूत्रम् (२-२-९७) । प्रसिद्धान्+एकविशेषयोः सादृश्यमात्रदर्शनात् उभयविशेषानुस्मरणात् अधर्मात्+च किंस्वित्+इति+उभयावलम्बी विमर्शः संशयः+ इति प्रशस्तपादभाष्ये ।
 	एकस्मिन् धर्मिणि विरोधिनानाप्रकारकम्+ ज्ञानम्+ संशयः+ इति वैशेषिकोपस्कारे । एकस्मिन् धर्मिणि विरूद्धनानाधर्मवैशिष्ट्यज्ञानम्, पकधर्मावच्छन्नविशेष्यकभावाभावप्रकारकम्+ ज्ञानम्+ वा संशयः, यथा पर्वतः+ वह्निमान् वा न वा+इति लक्षणराजौ विद्यते । स संशयः+ मतिः+या स्यात् एकत्राभावाभावायोः+इति कारिकावल्याम्, एकधर्मिकविरूद्धभावाभावप्रकारकम्+ ज्ञानम्+ संशयः+ इति विश्वनाथीयगौतमसूत्रवृत्तौ मुक्तावल्याम् तर्कसंग्रहे च दृश्यते । एवम्+ एकस्मिन् धर्मिणि विरूद्धनानार्थावमर्शित्वम्, एकस्मिन् धर्मिणि भासमानविरुद्धनानार्थावमर्शित्वम्, संशयत्वम्+इति लक्षणानि लक्षणराजौ निर्दिष्टानि । ततः+च एकस्मिन् धर्मिणि भासमानविरुद्धान्+एकाकारावगाहिज्ञानत्वम्+ संशयत्वम्+इति पर्यवसितम् । एकस्मिन् पुरोवर्तिनि पदार्थे भासमानविरुद्धान्+एकाकारौ स्थाणुत्वपुरुषत्वे, तत्+अवगाहि ज्ञानम्+ अयम्+ स्थाणुः+वा पुरुषः+ वा इत्याकारकम्+ ज्ञानम्, तस्मिन् ज्ञानत्वस्य सत्वात्+लक्षणसमन्वयः ।
    	अनेकाकारानवगाहिनि अयम्+ घटः+ इति ज्ञाने अतिव्यातिवारणाय अनेकाकारानवगाहिन्+इति पदम् । घटपटस्तम्भाः, स्थाणुपुरुषौ, इत्यादौ समूहालम्बनज्ञाने अतिव्यातिवारणाय एकस्मिन् धर्मिणि+इति पदम् । वृक्षः शिंशुपा, घटः+ द्रव्यम्, इत्यादौ वृक्षधर्मिकवृक्षत्व-शिंशुपात्वादि+अनेकाकारावगाहिनि ज्ञाने अतिव्यातिवारणाय विरुद्ध+इति पदम् । इदम्+ रजतम्+इति विरुद्धान्+एकाकारवगाहिज्ञानत्वस्य सत्वे+अपि विरोधत्वस्य+अभासमानत्वाभावात् न+अतिव्याप्तिः। विरुद्धोभयारोपसामग्री द्वयसमाजात्+उभयारोपः+ एकः+ एव भवति सः+ एव संशयः+ इति चिन्तामणौ प्रामाण्यज्ञप्तिवादे । अनवधारणम्+ ज्ञानम्+ संशयः+ इति सप्तपदार्थाम् । अनवधारणात्मकः प्रत्ययः, अवधारणावर्जितम्+ ज्ञानम्+ संशयः+ इति तार्किकरक्षायाम् । परन्तु अवधारणत्वम्+ संशयभिन्नत्वम्, तथा च अवधारणभिन्नम्+ ज्ञानम्+ संशयः संशयभिन्नम्+ च ज्ञानम्+अवधारणम्+इति अन्योन्याश्रयापत्तिः।
   	अवच्छेद्य- अवच्छेदकभावापन्नविषयतावत्वम्+ संशयत्वम्+इति गादाधरीये सत्प्रतिपक्षे, धर्मितावच्छेदकावच्छेदेन अन्यतरकोट्यवगाहिज्ञानम्+ संशयः+ इति नीलकण्ठ्याम् स्वीय+एककोटिकप्रकारतावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूतापरकोटिकप्रकारताशालिज्ञानत्वम्+ संशयत्वम्+इति संशयनिरूपणावसरे दिनचर्याम्+च लक्षणानि दृश्यन्ते । एकस्मिन् धर्मिणि प्रतियोगितदभावविषयकम्+ ज्ञानम्, संस्कारानाधायकम्+ ज्ञानम्, निश्चयभिन्नम्+ ज्ञानम् संशयः+ इति लक्षणानि लक्षणराजौ दृश्यन्ते । साधर्म्यात् विशेषोपलिप्सोः+विमर्शः+संशयः+ इति न्यायवार्त्तिके (१-१-२३) प्रमाणसमुच्चयादि ग्रन्थेभ्यः बौद्धानाम्+ संशयलक्षणम् अनूदितम्+ दृश्यते । साधकबाधकप्रमाणाभावात् अनवस्थितान्+एटिकसंस्पर्शि ज्ञानम्+ संशयः यथा स्थाणुः+वा पुरुषः+ वा+इति प्रमाणनयतत्त्वालोके, अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः+ इति परीक्षामुखसूत्रे उभयकोटिसंस्पर्शी स्थाणुः+वा पुरुषः+ वा+इति परामर्शः संशयः+ इति प्रमेयरत्नमालायाम्+च जैनाः ।
    	अनुभयत्रोभयस्पर्शी प्रत्ययः संशयः, अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं, ज्ञानम्+ सर्वात्मना शेत इव+आत्मा यस्मिन् सति स संशयः, यथा अन्धकारे दूरात्+ऊर्ध्वाकारवस्तूपलम्भात् साधकबाधकप्रमाणाभावे सति स्थाणुः+वा पुरुषः+ वा+इति प्रत्ययः । अनुभयत्रपदम्+ उभयरूपे वस्तुनि उभयकोटिस्पर्शे+अपि संशयत्वनिराकरणाय- यथा अस्ति च न+अस्ति च घटः नित्यः+च+अनित्यः+आत्मा इति प्रमाणमीमासांयाम् । ततः+च त्रिकोटिकः+संशयः+अपि जैनग्रन्थेषु दृश्यते । उभयकोटिस्पृग् विज्ञानम्+ संशयः+ इति योगसूत्रतत्त्ववैशारद्याम्+ (१/३०) दृश्यते । सांख्यदर्शने विशिष्य लक्षणम्+ न दृश्यते । पाणिनीयदर्शने विरुद्धानेककोटिकम्+ ज्ञानम्+ संशयः+ इति महाभाष्योद्योते(१-३-१-९) एवम्+ संशयमापन्नः+ इति पाणिनिसूत्रात्+च (५-१-७३) ज्ञायते । विरुद्धकोटिकम्+इति निर्देशात् उभयकोटिकम्+इति+अत्र+एव न+आग्रहः परम्+ त्रिकोटिकम्+अपि संशयः व्याकरणदर्शने स्वीक्रियते+ इति त्रिसंशया इति शब्दे त्रिषु संशया व्यधिकरणबहुब्रीहिः+च+इति महाभाष्यम्+ (१-१-४४) नव+इति विभाषा च+अत्र प्रमाणम् ।
    	नानाकोट्यक्लम्बी संविदाभासः+संशयः+ इति प्रमाण लक्षणे । स च+अज्ञानसमुत्थतथाविधप्रत्ययाभासफलम् । तत्र+उदाहरणम्+ - यथा+अधिगते पदार्थे तत्त्वापरिज्ञानात् स्थाणुः+वा पुरुषः+ वा+इति तत्र+एव । प्राभाकरमीमांसादर्शने तु संशयः+ न एकम्+ विज्ञानम् । किन्तु द्वे एते स्थाणुत्वपुरुषत्वगोचरे प्रमृष्टतत्तांशे परस्परविनिर्मुक्ते पुरःस्थितोर्ध्ववस्तुदर्शनात्+ जायमाने स्मृतिरूपे । एतत्+सर्वम्+ यथार्थम्+एव । परस्परविनिर्मुक्तयोः+तयोः+विशेषयोः पुरःस्थिते धर्मिणि एकस्य+अपि व्यवस्था न+अस्ति+इति व्यवहारम्+ प्रवर्तयिता प्रवर्तयितुम्+अशक्नुवन् संशेतः+ इति तत्र संशयव्यवहारः+ इति+उक्तम् प्रकरणपञ्चिका तन्त्ररहस्ये च । डोलायामाना प्रतीतिः+संशयः+ इति षड्दर्शनसमुच्चय वृत्तौ । अनवधालणज्ञानम्+ संशयः+ इति लक्षणम्+ न्यायसारे प्रतिपादितम् । न्यायभूषणम्+च ज्ञानद्वयवादिनः संशयम्+अनङ्गीकुर्वाणान् मीमांसकान् खण्डयति ।
     	तत्र+इयम्+ युक्तिः - प्रत्यक्षपरिदृष्टम्+ गोमयम्+अभिलक्ष्य कश्चन+उन्मत्तः प्रलपति न+इदम्+ गोमयम् विकारप्रत्ययान्तगोशब्दवाच्यत्वात् पायसवत् । तद्वत्+सार्वजनीनानुभवसमर्थितम्+ संशयम्+ निराकुर्वन् गोमयपायसीयन्यायेन उपेक्षणीयः । सन्देहः खलु सर्वप्राणिनाम्+ अनवधारणप्रत्ययात्मकत्वेन स्वात्मसंवेद्यः, स धर्मिविषयः+ वा भवतु धर्मविषयः+ वा, एकम्+ ज्ञानम्+ वा भवतु अनेकम्+ वा, तात्त्विकातात्त्विकार्थविषयः+ वा, किम्+एभिः+विकल्पैः, अस्य बालाग्रम्+अपि खण्डयितुम्+ न शक्यते+ इति।
     	एकम्+एव+अन्तःकरणम्+ वृत्तिभेदात् मनोबुद्धिरहङ्कारः+चित्तम्+इति तेषाम्+ विषयाः+च "संशय-निश्चयः+ गर्वः+स्मरणम्+"इति+अङ्गीकुर्वाणानाम्+ अद्वैतिनाम्+ मते जिज्ञासाजनकान्तःकरणवृत्तित्वम्+ संशयत्वम्, उभयकोटिस्पृग् ज्ञानम्, यथा स्थाणुः+वा पुरुषः+ वा+इति, न+एकधर्मिकविरुद्ध - भावाभावप्रकारकज्ञानत्वम्+इति संशयलक्षणानि वेदान्तापरिभाषा - शिखामणि- भगवत्यादिषु विद्यन्ते । परन्तु अद्वैतवेदान्तदर्शनीये तत्त्वप्रदीपिकारव्ये चित्सुखीये द्वितीयपरिच्छेदे - अनवधारणज्ञानम्+ संशयः, विरुद्धोभयकोटिसंस्पर्शि ज्ञानम्+ संशयः, अनिर्धारितोभयकोटि संस्पर्शि ज्ञानम्+ संशयः, जिज्ञासाजनकम्+ मिथ्याज्ञानम्+ संशयः, विपर्ययेतरमिथ्याज्ञानम्+ संशयः, संशयत्वजातियोगि संशयः इति लक्षणान्तराणि+अनूद्य 
	"अनिरुक्ते रवधृतेः+अतिव्याप्तेः+द्वयोः+अपि ।
	अव्याप्तेः+विभ्रमाभेदात्+जातिसाङ्कर्यसक्तितः" ॥
  इति कारिकया सविस्तरम्+च तत्कालपर्यन्तानि संशयलक्षणानि प्रदूष्य संशयः सर्वथापि न निरूपणपथम्+अवतरतीति संशयवादः खण्डितः । एवम्+ खण्डनखण्डखाद्ये+अपि चतुर्थपरिच्छेदे संशयवादः खण्डितः ।
	एवम्+ विशिष्टाद्वैतदर्शने पुरः किंसंज्ञकः+अयम्+ वृक्ष इति+अनध्यवसायज्ञानम्+ यथार्थम्+एव+इति तेषाम्+ सिद्धान्तात् संशयस्य प्रत्यक्षे+ अन्तर्भावः+ वर्णितः । तेषाम्+अयम्+ सिद्धान्तः- स्थाणुः+वा पुरुषः+ वा इति+अत्र पुतोवर्तिवस्तुविज्ञानम्+ स्थाणुत्वपुरुषत्व विषयकम्+ ज्ञानम्+ च+एकम्+एव+इति वक्तुम्+ न शक्यते । पुरोवर्तिवस्तुनः स्थाणुत्वविशिष्टतया भाने पुरुषत्वविशिष्टतया भानासम्भवात् । एवम्+ पुरुषत्व विशिष्टतया भाने स्थाणुत्वविशिष्टतया भानासम्भवात् । तथा च तत्र ज्ञानद्वयम्+अवश्यम्+ वाच्यम्। तत्र च+उर्ध्वद्रव्यभानम्+अनुभवः। स्थाणुत्वपुरुषभानम्+तु स्मरणम् । तत्र+अपि पूर्वानुभवः । तेन कोटिद्वयस्मृतिस्थाणुपुरुष संस्कारोद्बोधे पश्चात् कोटिद्वयस्मरणम्+ जायते । यथार्थत्वम्+तु द्वयोः+अपि+अनयोः+निर्विवादम्+एव वादम्+एव+इति वदन्ति । स्पष्टम्+च+इदम्+ यतीन्द्रमतदीपिकायाम् ।
	अनवधारणज्ञानं, एकस्मिन् धर्मिणि भासमानविरुद्धाने काकारावगाहीज्ञानम्+ वा संशयः - यथा स्थाणुः+वा पुरुषः+ वा+इति द्वैतदर्शने प्रमाणपद्धति- प्रमाणसंग्रह- प्रमाणचन्द्रिकादौ दृश्यते । एवम्+ चैतन्यसिद्धान्ते भ्रमः प्रमादः विप्रलिप्सा करणापाटवम्+च+इति पुरुषदोषाः+चत्वारः तेषु भ्रमः संशयविपर्यासभेदेन द्विधा । तत्र संशयः किंस्वित्+नरः+ वा स्थाणुः+वा इत्यादि बुद्धिः+इति+उक्तम् । (श्रीतत्त्वसन्दर्भव्याख्या) ।
	"संशयः+अथविपर्यासः निश्चयः स्मृतिः+एव च ।
	स्वापः+ इति+उच्यते बुद्धेः+लक्षणम्+ वृत्तितः पृथक्" ॥
इति भागवतात् संशयादिज्ञानानाम्+ बुद्धिवृत्तित्वम्+ स्वीकृत्य एकस्मिन् धर्मिणि विरुद्धानेकप्रकारकज्ञानम्+ संशयः+ इति लक्षणम्+उक्तम्+ वल्लभदर्शने प्रस्थानरत्नाकरप्रमाणपरिच्छेदे । शैवदर्शनीयशैवपरिभाषायाम्+ द्वयावलम्बासंशयः+ बुद्धिः+समानाकारदर्शनात्+इति पौष्करागमम्+ (प्रथमपरिच्छेदे श्लोकम्+ ५) प्रमाणीकृत्य साधारण धर्मदर्शनात् कोटिद्वयावलम्बिनी बुद्धिः+संशयः यथा - स्थाणुः+वा पुरुषः+ वा+इति+उक्तम्। न्यायकन्दल्याम्+तु अनवस्थितरुपेण+उभयविशेषसंस्पर्शी विमर्शः, विरुद्धार्थौ+अवमर्शज्ञानविशेषः+ वा संशयः+ इति लक्षणम्+उपवर्णितम् । अव्यवस्थितनानावाचकवाच्यत्वप्रतिभासे तु संशयः, परस्सरविरुद्धार्थौ+अवमर्शः+संशयः, इति लक्षणम्+ विशेषव्यवहारपरिपन्थित्वात् अस्य अविद्यात्वम्+इति न्यायलीलावत्याम्, अनवधारणज्ञानम्+ संशयः+ इति सप्तपदार्थ्याम्+च लक्षणानि दृश्यन्ते ।
	संशयविभागः-- सः+अयम्+ संशयः+ द्विविधः - आन्तः+संशयः बाह्यः+च+इति । बाह्यः+च द्विविधः - प्रत्यक्षविषयः प्रत्यक्षाविषयः+च+इति । तत्र इष्टानिष्टप्राप्तिविषयिणीम्+ भविष्यवाणीम्+ अन्यस्मै निवेद्य उभयोः+अन्यतरस्य वैतथ्ये सम्भूते दैवज्ञस्य मनसि स्वज्ञाने संशयः+ भवति किम्+इदम्+ मदीयम्+ ज्ञानम्+ तत्+सत्यम्+ मिथ्या वा+इति । सः+अयम्+ संशय आन्तरः। ऊर्ध्वतामात्रसादृश्यदर्शनात् वक्रत्वादिविशेषधर्मानुपलब्धेः सामान्यविशेषानभिव्यक्तौ उभयविशेषानुस्मरणात् स्थाणुः+वा पुरुषः+ वा+इति संशयः+ यः+सः+ प्रत्यक्षविषयः+ बाह्यः । यथा विषाणमात्रदर्शनात् गौः+गवयः+ वा+इति ज्ञानम् इति प्रशस्तपादभाष्ये । न्यायसूत्रे(१-१-२३) भाष्ये(१-१-२३) च संशयः पञ्चधा विभक्तः १.समानधर्मोपलब्धेः+विशेषापेक्षः, २.अनेकधर्मोपलब्धेः+विशेषापेक्षः ३.विप्रतिपत्तेः+विशेषापेक्षः, ४.उपलब्ध्यव्यवस्थातः+ विशेषापेक्षः, ५.अनुपलब्ध्यवस्थातः+ विशेषापेक्षः+ विमर्शः+ इति । तेषु समानधर्मा अनेकधर्मा च ज्ञेयस्था, उपलब्धि-अनुपलब्धी तु ज्ञातृस्थे इति विवेकः ।
	१. यत्र स्थाणुपुरुषयोः समानधर्मौ - आरोह परिणाहौ पश्यन् पुरः+स्थिते वस्तुनि अन्यतरविशेषम्+ न+अवधारयति तत्+अनवधारणज्ञानम्+ प्रथमस्य+उदाहरणम् ।
	२. गन्धवत्वात् पृथिवी सामानजातीयेभ्यः जलादिभ्यः विजातीयेभ्यः गुणाकर्मादिभ्यः+च भिद्यते । एवम्+ विभागजन्यत्वरूपविशेषगुणः+ दृश्यते ततः+च तस्मिन् द्रण्यम्+ गुणः कर्म वा+इति विशेषधर्मप्रसूतः+संशयः+ भवति+इति इदम्+ द्वितीयस्य+उदाहरणम्
	३. विरुद्धैकार्थदर्शनम्+ विप्रतिपत्तिः । आत्मनि अस्तित्व-नास्तित्वरूपविरुद्धार्थदर्शनात् आत्मा अस्ति न वा+इति संशयः+ भवति । एवम्+ इन्द्रियेषु वैशेषिकसांख्ययोः भौतिकत्वाभौतिकत्वविप्रतिपत्तिम्+ जानतः+ निश्चायकम्+अपश्यतः+सन्देहः+ भवति किम्+इन्द्रियाणि भौतिकानि उत अभौतिकानि+इति । इति+इदम्+ द्वयम्+अपि तृतीयस्य+उदाहरणम् । 
	४. सतः+ जलस्य तडागादिषु उपलब्धिः+भवति । मरुमरिचिकादौ अविद्यमानस्य जलस्य उपलब्धिः भवति । तत्र सतः+ उपलब्धिः+उतासते+ इति संशयः+ भवति । एवम्+ कूपखननानन्तरम्+ जलोपलब्धौ सत्याम्+ निश्चायकाभावे संशयः+ जायते किम्+ प्राक् सदेव+उदकम्+ कूपखननेन+अभिव्यक्तम् ? उत प्रागविद्यमानम्+उदकम्+ कूपखननेन उत्पन्नम्+इति । इदम्+ द्वयम्+अपि चतुर्थसंशयस्य+उदाहरणम्।
	५. मन्त्रादिना वस्त्रादिना वा आच्छादितम्+ सत्+अपि जलम्+ न+उपलभ्यते । क्वचित् अनुत्त्पन्नम्+ असत् जलम्+ न+उपलभ्यते । तत्र सत्+न++उपलभ्यते+ उत+असत्+इति संशयः+ भवति । एवम्+ तस्मिन् वृक्षे पिशाचः+अस्ति इति वार्ताम्+ श्रुत्वा वृक्षसमीपम्+ गतस्य पिशाचाम्+उपलब्धौ सत्याम्+ निर्णायकाभावे संशयः+ भवति किम्+ विद्यमानः+ एव पिशाचः+अन्तर्हितः+ न+उपलभ्यते+ उत अविद्यमाने+ एव+इति इदम्+ द्वयम्+अपि पञ्चमसंशयस्य+उदाहरणम् ।
	सूत्रकारेण (१-१-२३) पञ्चधा वर्णितस्य संशयस्य वार्तिके तर्कभाषायाम्+ तार्किकरक्षायाम्+ पदार्थरत्नमालायाम्+च त्रैविध्यम्+एव स्वीकृतम् । उपलब्धि-अनुपलब्धिमूलकसंशययोः साधारणमूलकसंशये अन्तर्भावम्+ मत्वा समानधर्मोपपत्तेः, अनेकधर्मोपपत्तेः विप्रतिपत्तेः+च+इति संशयः त्रिविधः+ इति ते । न्यायसारे भाष्यानुसारी उपलब्ध्यनुपलब्ध्यवस्था - समानानेकधर्मजन्य - विप्रतिपत्तिजन्यभेदेन पञ्चधा विभागः+स्वीकृतः। असाधारणमूलक - विप्रतिपत्तिमूलकसंशययोः साधारणधर्ममूलकः+ एव अन्तर्भावम्+उपपाद्य सर्वत्र साधारणधर्ममूलकः+ एव संशयः+ इति तत्त्वावली ।
    	मन्दान्धकारे इन्द्रियसंनिकृष्टे ऊर्ध्वताशालिनि पिण्डे स्थाणुपुरुषसाधारणोर्ध्वतादिरूपधर्मदर्शनात् किम्+अयम्+ स्थाणुः+वा पुरुषः+ वा+इति यः+संशयः असति विशेषदर्शने साधारणधर्मजन्य संशयस्य+उदाहरणम् । शब्दे आकाशविशेषगुणत्वम्+ असाधारण धर्मम्+उपलभमानस्य निर्णायकम्+अपश्यतः शब्दः+ नित्यः+ अनित्यः+ वा+इति यः+संशयः सविशेषादर्शने असाधारणधर्मजन्यसंशयस्य+उदाहरणम्।
	 ज्ञानप्रमाण्यम्+ स्वतोग्राह्यम्+इति कस्यचित् वाक्यात् स्वतः+ ग्राह्यत्वस्य , परतः+ ग्राह्यम्+इति कस्यचित् वाक्यात् परतः+ ग्राह्यत्वस्य+उपस्थितौ मध्यस्थस्य ज्ञानप्रमाण्यम्+ तत्+अप्रमाण्याग्राहकयावत्+अज्ञानग्राहकसामग्रीग्राह्यम्+ न वा+इति यः+संशयः स विप्रतिपत्तिजन्यसंशयस्य+उदाहरणम् । इन्द्रियभौतिकाभौतिकसंशयः, शब्दनित्यत्वानित्यत्वसंशयः+च विप्रतिपत्तिसंशयोदाहरणम्+इति तर्कभाषा ।
	नव्यनैयायिकानाम्+ मते संशयः+त्रिविधः+ एव । उपलब्धि-अनुपलब्ध्योः साधारणजन्यसंशये एव अन्तर्भावात् कारणत्रैविध्यात् संशयः+अपि त्रिविधः स्वीकृतः । तेषाम्+अयम्+ युक्तिः-उपलब्धिः+हि सताम्+एव घटपटादीनाम्+ प्रदीपारोपणेन दृष्टा । तथा च उपलब्धेः+सदसत्साधारण्यात् साधारणधर्मजन्यसंशये एव अन्तर्भावः । एवम्+ अनुपलब्धिः सताम्+ ईश्वरादीनाम्+ दृष्टा, असताम्+ शशविषाणादीनाम्+च दृष्टा+इति, अनुपलब्धेः सदसत्साधारण्यात् साधारणधर्मजन्यसंशये एव+अयम्+अपि संशयः+अन्तर्भवति+इति न पृथक्+ वक्तव्यः इति ।
	असाधारणविप्रतिपत्योः+अपि साधारणधर्मे एव+अन्तर्भावात् साधारणधर्मः एकः+ एव संशयहेतुः+एकः+ एव+इति तन्मूलकसंशयः+च एकः+ एव+इति द्वैतदर्शनम् । तेषाम्+इयम्+ युक्तिः - प्रकृते आकाशविशेषगुणत्वरूपासाधारणधर्मः+ हि न स्वरूपेण संशयहेतुः नित्यानित्यत्वरूपकोटिस्मरणकारणत्वाभावात्, किन्तु नित्यानित्यव्यावृत्तत्वेन ज्ञातः सन्, तथा च नित्यव्यावृत्तत्वम्+ अनित्यधर्मे घटरूपादौ संशयधर्मिणि शब्दे च साधारणम्, अनित्यव्यवृत्तत्वम्+ नित्यधर्मे गगनपरिमाणादौ संशयधर्मिणि शब्दे च वर्तते+ इति, नित्यानित्यवस्तु (गगनपरिमाण - घटरूप) धर्मेषु साधारणयोः अनित्यव्यावृत्तत्वनित्यव्यावृत्तत्वयोः आकाशविशेषगुणत्वे वर्तमानत्वात् तादृशसाधारणधर्मद्वयोपेतः, अयम्+आकाशविषेशगुणत्वधर्मः स्वाधिकरणे शब्दे नित्यः+अनित्यः+ वा+इति संशयम्+आदधाति+इति सः+अपि साधारणः+ एव, तादृशधर्मविशिष्टः+सन्+एव संशयाधायकः+ न स्वतः+ इति स्वयम्+अपि तथा+एव भवति।
	अत्रायम्+ प्रश्नः - ऊर्ध्वतालक्षणसाधारणधर्मस्य+एव एकस्य कोटिस्मरणद्वारा संशयहेतुत्वम्+ दृष्टम्, इह तु नित्यव्यावृत्त धर्मवत्वम्, अनित्यव्यावृत्तधर्मवत्वम्+च+इति साधारणम्+इति+उक्तम्, तत्+कथम्+ धर्मद्वयस्य संशयहेतुत्वम्+इति ।
	तस्य+इदम्+ समाधानम् - यथा एकस्य तथा धर्मद्वयस्य+अपि संशयहेतुत्वे बाधकाभावात्। यद्यपि ऊर्ध्वतादेः पुरोवृत्तिनिष्ठस्य कोटिद्वयसहचरितत्वम्+एव साधारण्यम्+ दृष्टम्+ यथा- पुरोवृत्तिधर्मः ऊर्ध्वता तस्याः स्थाणुत्वपुरुषत्वकोटिद्वये सहचारः+ वर्तते+ इति ऊर्ध्वतायासाधारण्यं, इह तु शष्दनिष्ठयोः नित्यव्यावृत्तधर्मवत्वानित्यव्यावृत्तधर्मवत्वयोः प्रत्येकम्+ नित्यत्वानित्यत्वरूप - एकैककोटिसहचरितत्वे+अपि न तत्+उभयकोटिसहचरितत्वम्, अतः कथम्+एतयोः साधारण्यम्, तथा+अङ्गीकारे बाधकाभावः+च+इति तथापि पुरोवृत्तिनिष्ठधर्मस्य धर्मिकोटिसहचरितत्वम्+एव साधारण्यम्+ लाघवात्, तावता+एव कोटिस्मरणोपयोगित्वात्+च, न तु कोटिद्वयसहचरितत्वम्+ गौरवात्, कोटिस्मरणानुपयोगित्वात्+च, प्रकृते तु शष्दनिष्ठम्+ नित्यव्यावृत्तत्वम्+ अनित्यधर्मे घटरूपादौ शब्दे च, अनित्यव्यावृत्तत्वम्+तु नित्यधर्मे, गगनपरिमाणादौ, धर्मिणि शब्दे च वर्तते+ इति कोटिसहचरितत्वम् अस्ति+एव, तथा च तौ+एव धर्मौ नित्यत्वानित्यत्वकोटिस्मरणोपयोगिनौ संतौ संशयाधायकौ भवत । इति+अङ्गीकारे वा कापि हानिः+भवति । किम्+ च ऊर्ध्वतादौ कोटिद्वयसाधारण्यम्+अपि आर्थिकम्+एव । अयम्+ स्थाणुः+वा पुरुषः+ वा+इति+अत्र पुरोवृत्तिनिष्ठोर्ध्वता तु पुरुषः+ वा+इति+अत्र पुरुषत्वसामानाधिकरणतया अनुभूता, तथा स्थाणुत्वसमानाधिकरणतया च+अनुभूता+इति, एककोटिसहचरितत्वम्+अस्ति+एव, तथापि कोटिद्वयसहचरितत्वम्+अपि+अस्ति+इति यत्+उच्यते तत्+अर्थात् प्राप्तम्+एव । अतः+ एव धर्मद्वयस्य+अपि तत्र तत्र+अधिकरणेषु संशयबीजत्वम्+अनुभूयते । एवम्+एव एकस्मिन् पुरुषे दण्डकुण्डलवत्त्वज्ञानानन्तरम्+ दण्डकुण्डलयोः चैत्रमैत्रमात्रधर्मत्वम्+ प्राक् निश्चितवतः पुरुषस्य मैत्रव्यावृत्तदण्डवत्वात्+अयम्+ चैत्रः+ वा, आहोस्वित् चैत्रव्यावृत्तकुण्डलवत्वात्+अयम्+ मैत्रः+ वा+इति जायमानसंशयस्य साधारणधर्मजन्यत्वम्+अभ्युपगम्यते । एवम्+ च असाधारणजन्यसंशयः+अपि पूर्वोक्तरीत्या साधारणजन्ये+ एव+इति असाधारणविप्रतिपत्तिजन्यसंशयः+अपि साधारणजन्ये+ अन्तर्भावः+ वक्तव्यः+ इति द्वैतिदर्शनम् । स्पष्टम्+च+इदम्+ प्रमाणपद्धति प्रमाणसंग्रह प्रमाणचन्द्रिकादौ ।
	एवम्+ विप्रतिपत्तिजन्यसंशयः+अपि साधारणजन्यसंशयः+ एव । यथा - क्रियावत्वम्+ मूर्तधर्मः, स्पर्शराहित्यम् अमूर्तमात्रस्य धर्मः+ इति ताभ्याम्+ क्रियावत्वस्पर्शराहित्याभ्याम्+ साधारणधर्माभ्याम्+ मनः किम्+ मूर्तम्+ वा इति सन्देहः+ उत्पद्यते+ इति+उच्यते, तथा भौतिकत्वम्+ भौतिकमात्रधर्मः, अभौतिकत्वम्+ अभौतिकमात्रधर्मः इति द्वाभ्याम्+ विप्रतिपत्तिविषयाभ्याम्+ धर्माभ्याम्+ इन्द्रियाणि किम्+ भौतिकानि इति सन्देहः+ जायते+ इति सः+अपि साधारणधर्मजन्य जन्यः+ एव । साधारणधर्माणाम्+अनेकत्वे+अपि बाधकाभावेन संशयोत्पादकत्वसम्भवात् इति विप्रतिपत्तिजन्य संशयः+अपि साधारणजन्यसंशयः+ एव+इति वदन्ति । सविस्तरम्+ वर्णितः+अयम्+ विषयः प्रकरणपञ्चिकायां, वैशेषिकसूत्रोपस्कारे २-२-१७ च ।
	अन्तःकरणवृत्तिभेदरूपस्य ज्ञानप्रतिबन्धिनः+संशयस्य द्वेधा विभागः अद्वैतिसम्मतः । आन्तरः+ बाह्यः+च+इति संशयः+ द्विविधः । तत्र बाह्यः+च द्विविधः । १. प्रमाणगतः, २. प्रमेयगतः+च+इति । तत्र+अन्तरः+तु - जगदन्तःपातिनः+अपि जगद्विलक्षणब्रह्मत्वम्+अस्ति न वा+इति प्रत्यगात्मविषयकः+संशय आन्तरः । बाह्ये-श्रुतिभिः कर्म बोध्यते उत सिद्धम्+ ब्रह्म प्रतिपाद्यते इति+एवंरूपा चित्तवृत्तिः प्रमाणगतसंशयः । बह्म जगत्कारणम्, उत प्रधानदिकम्+इति+एवंरूपा चित्तवृत्तिः प्रमेयगतसंशयः । 
	वल्लभदर्शने तु संशयः+ द्विविधः १. समः २. उत्कटकोटिकः+च+इति । तत्र संस्कारतेजसोः विरुद्धयोः संस्कारयोः+तेजसोः शब्दयोः+वा+ तुल्यप्रकाशकत्वे विशेषास्फूर्तौ समः । यथा इदम्+ रजतम्+ न वा, स्थाणुः+न वा, वसनम्+उज्वलम्+ न वा, परमाणुरूपा भूः+नित्या+ अनित्या वा इत्यादि । अयम्+अपि शुद्धसंकीर्णभेदात्+ द्विविधः । तत्र शुद्धः+ उक्तः । स्थाणुः+वा पुरुषः+ वा+इति सङ्कीर्णः । भावान्तरेण साङ्कर्यात् । पुनः+अपि द्विविधः साधारणधर्मदर्शनजन्मा, विप्रतिपत्तिजन्या च । तत्र+अद्यः सङ्कीर्णात्मा । द्वितीयः+तु परमाणुरूपा भूः+नित्या अनित्या वा+इति पुराणादौ अनित्यत्वस्य न्यायदर्शनादौ परमाणूनाम्+ नित्यत्वस्य च+उक्तेः । सामग्रीसंस्कारयोः+अन्यतरस्य प्राबल्ये तेज आदिभिः सहकारिभिः+तदनुगुणधर्मप्रकाशने अल्पविशेषस्फूर्तौ उत्कटकोटिकः+संशयः+ इति+उक्तम् स्पष्टम्+च+इदम्+ प्रस्थानरत्नाकरे । 
		विपर्ययविमर्शः
	आत्मानात्मविवेकज्ञानाभावात् अविद्यया जन्मान्तरपापाद्यदृष्टादिना वा अनात्मनि देहे अयम्+आत्मा+इति शरीरात्मनोः+अभेदावगाही शरीरे आत्मत्वप्रकारक अहम्+ शरीरम्, मम शरीरम् अहम्+ गौरः, इत्यादिनिश्चयः+ भवति । एवम्+ स्वदेहात् बहिः+लब्धसत्ताकानाम्+ पुत्र-मित्र-भार्यादीनाम्+ ये धर्माः सकलत्व-विकलत्व-दुःखित्व सुखित्वादयः तान् स्वात्मनि अध्यस्य अहम्+ सकलः+सुखी विकलः+ दुःखी+इत्यादिनिश्चयः+ भवति । देहधर्मान् स्थूलत्व-कृशत्व गौरत्वादिधर्मान् आत्मन्यारोप्य स्थूलः+अहम्+इत्यादि निश्चयः+ भवति । इन्द्रियधर्मान् मूकत्वबधिरत्वान्धत्वादि-धर्मान् स्वात्मन्यारोप्य मूकः+अहम्+इत्यादि निश्चयः+ भवति । काम-संकल्प-विचिकित्साध्यवसायादीन् अन्तःकरण-धर्मान् स्वात्मनि+आरोप्य अहम्+ कामये इत्यादि निश्चयः+ भवति ।
	परन्तु आत्मा वेदान्तिमते सुखदुःखसंस्पर्शशून्यः, कूटस्थः+ निर्गुणः, निरंशः विषयी सत्यः+चैतन्यस्वरूपः+च । न्यायमते आत्मा बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-भावना-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-सामान्य-विशेषाश्रयः+अपि इन्द्रियाश्रयः+अपि ज्ञानाश्रयः+अपि प्रतिशरीरम्+ भिन्नः+अपि बाह्यपदार्थरूपः, इन्द्रियरूपः+ वा न भवति । ततः+च तस्मिन्+आत्मनि अनात्मधर्मा अध्यस्यन्तः+ इति अयथार्थनिश्चयरूपः+अयम्+ विपर्ययः, विपर्यासः भ्रमः विपरीतज्ञानम्, अन्यथाग्रहणम् मिथ्याज्ञानम् अध्यास इत्यादिशब्दैः व्यवह्रियते ।
	एवम्+ नेत्रदोषादिना वस्तुतः पीतत्वाभाववति शङ्खे शंखःपीतः+ इति पीतत्वप्रकारकः निश्चयः, शंखःपीतरूपवान्+इति तादात्म्यावगाही निश्चयः+च भवति । तथा+एव रजतत्वादिशून्ये शुक्तौ रजतत्वप्रकारकनिश्चयः+च+अयथार्थः+ भवति - इदम्+ रजतम्+इति । सः+अयम्+एतादृशः+ निश्चयः+अपि विपर्ययः+ इति+उच्यते ।
	न्यायसूत्रे भाष्ये च एतादृशायथार्थनिश्चयः मिथ्याज्ञान शब्देन व्यवहृतः । "सः+अयम्+असद्धर्मान् सति+आत्मनि+आरोप्य विपर्येति न+अस्ति+आत्मा+इति" वदता वार्तिककारेण विपर्ययशब्दप्रयोग आदृतः । अतः+ एव कः पुनः+अयम्+ विपर्ययः? अतस्मिंन्+तत्+इति प्रत्ययः+ इति विपर्ययलक्षणम्+ वार्तिकेन मुक्तकण्ठम्+उक्तम् । इदम्+एव लक्षणम्+ तर्कभाषादिषु स्वीकृतम् । अर्थानुसरणम्+ कृत्वा मिथ्याध्यवसायः+ इति भूषणकारेण, अर्थव्यभिचारि अप्रमाणजन्यम्+ ज्ञानम्+इति तर्कभाषायां, स्वसमानाधिकरणप्रकारतानवच्छिन्नविषयताप्रतियोगिज्ञानम्, यत्र यत्+न+अस्ति तत्र तस्य ज्ञानम्+इति विपर्ययलक्षणानि चिन्तामणि प्रामाण्यवादे तत्+अभाववति तत्प्रकारकज्ञानम्+ विपर्ययः+ इति तत्त्वचिन्तामणि तर्कदीपिका नीलकण्ठप्रकाशिकासु यद्विज्ञानम्+ स्वेन प्रकाशयितुम्+ - अर्थम्+ प्रापयितुम्+ न शक्नोति स विपर्ययः+ इति नयनप्रसादिन्याम्, विपरीतनिर्णयः विपर्ययः, विपरीतत्त्वम्+च पुरोवर्तिंनि अविद्यमानप्रकारकत्वम्+इति तर्ककौमुद्याम्+च लक्षणानि निर्दिष्टानि । मिथ्याज्ञानापरपर्यायम्+ अयथार्थनिश्चयः+ विपर्ययः+ इति गौतमसूत्रवृत्तौ दृश्यते । तच्छून्ये तन्मतिः+निश्चयरूपा या स विपर्ययः+ इति कारिकावल्याम् शरीरादौ निश्चयरूपम्+ यदात्मप्रकारकम्+ ज्ञानम्+ गौरः+अहम+इत्याकारकम्, एवम्+ शङ्खादौ पीतः+शङ्ख इत्याकारकम्+ यन्निश्चयज्ञानम्+ स भ्रमः+ इति मुक्तावल्याम्, मिथ्याज्ञानम्+ विपर्ययः+ इति तर्कसंग्रहे, अवधारणरूपम्+तत्त्वज्ञानम्+ विपर्ययः+ इति लक्षणानि निरूपितानि। ततः+च विपरीतनिश्चयः+ विपर्ययः+ इति फलितम्। तत्+अभाववति तत्प्रकारकनिश्चयः+ इत्यर्थः । रजतत्वाभाववत्याम्+ शुक्तिकायाम्+ रजतत्वप्रकारकनिश्चयस्य सत्वात् शुक्तौ इदम्+ रजतम्+इति ज्ञानम्+ विपर्ययः । सम्यक्+ ज्ञाने अतिव्याप्तिनिरासाय विपरीतेति पदम् । तत्+अभाववति तत्प्रकारके+ इति+उक्ते संशये+ अतिव्याप्तिः, अतः+ निश्चयेति पदम्।
	प्रत्यक्षाभासात् अनुमानाभासात् आगमाभासात्+च विपर्ययज्ञानम्+उत्पद्यते । शुक्तिकायाम्+ रजतज्ञानम्+ प्रत्यक्षाभासस्य, धूलीपटले धूमभ्रमात् वह्न्यभाववति वह्निमान्+इति ज्ञानम्+ अनुमानाभासस्य, नद्याः+तीरे पञ्च फलानि सन्ति+इति प्रतारकवाक्यजन्यज्ञानम्+ आगमाभासजन्यस्य विपर्ययस्य उदाहरणानि।
	धर्मान्तरस्य धर्मान्तरे प्रतीतिः, धर्म्यन्तरस्य धर्म्यन्तरे प्रतीतिः+च विपर्ययः+ एव - यथा पीतः+शङ्खः+ इति, शुक्तिशकले इदम्+ रजतम्+इति च ज्ञानम् । विशेष्यताव्यधिकरणप्रकारकम्+ ज्ञानम्+ विपर्ययः, पुरोवर्तिनि+अरजते शुक्त्यादौ रजतारोपः, इदम्+ रजतम्+इति ज्ञानम्+इति न्यायसिद्धान्तमञ्जर्याम्+ - दृश्यते।
	तत्त्वप्रदीपिकायाम्+ चित्सुखाचार्येण भूषणकारवार्तिककाराभ्याम्+ अन्यैः+च+ उक्तानि विपर्ययलक्षणानि+अनूद्य किम्+ नाम मिथ्यात्वम्? तत् किम्+अप्रमात्वम्? उत अर्थव्यभिचारित्वम्? उत उपदर्शितार्थाप्रापकत्वम्? अर्थक्रियाशून्यत्वम्+ वा इति विकल्प्य
	आद्यकल्पेषु+अतिव्याप्तेः+अव्याप्तेः+चन्ययोः+अर्द्धयोः ।
	न मिथ्याध्यवसायत्वम्+ विपर्यासस्य लक्षणम् ॥ इति खण्डितानि ।
	अयथार्थालोचनात् असंनिहितक्षियज्ञानजसंस्कारापेक्षात् आत्ममनस्संयोगात् अधर्मात्+च अतस्मिंन्+तत्+इति प्रत्ययरूपः मिथ्याप्रत्ययः+ विपर्ययः इति लक्षणम्+ प्रशस्तपादभाष्ये न्यायकन्दल्याम्+ च दृश्यते । बाष्पादिषु धूमाभिमानात् अनग्निकदेशे अगन्यनुमानम्, गवयविषाणदर्शनात् अगवि गौः+इति ज्ञानम्, विपर्ययोदाहरणम्+इति प्रशस्तपादभाष्यम् ।
	स्वभाववादिनाम्+ चार्वाकाणाम्+ मते कारणवैकल्ये कार्योत्पत्तिवादः, शरीरेन्द्रियमनस्सु शाक्यानाम्+आत्माभिमानवादः, कृतकेषु वेदेषु मीमांसकानाम्+ नित्यत्वाभिमानवादः+च विपर्ययस्य+उदाहरणानि+इति न्यायभिन्नेषु सर्वेषु दर्शनेषु विपर्ययस्य+उदाहरणानि न्यायकन्दल्याम्+ सविस्तरम्+ व्योमवत्याम्+च वर्णितानि । असति+अपि प्रत्यक्षे प्रत्यक्षाभिमानः+ विपर्ययः+ इति केचित्+इति लक्षणान्तरम्+अपि व्योमवत्याम्+ परिशीलितम्।
	अतस्मिन्+तत+इति प्रत्ययः+ विपर्ययः, यथा शुक्तिकायाम्+ रजतम्+इति लीलावत्याम् मिथ्याज्ञानम्, अवधारणरूपातत्वज्ञानम्+ वा विपर्ययः+ इति सप्तपदार्थ्याम्+ विद्यते । संशयस्य अनवधारण ज्ञानरूपत्वात् विपर्ययस्य अवधारणरूप अयथार्थ ज्ञानरूपत्वात् तयोः+भेदः+स्वीकर्तव्यः।
	प्रमाभासरूपः+अयम्+ विपर्ययः भ्रान्तिपदेन बौद्धग्रन्थेषु वर्णितः । सतैमिरम्+ भ्रान्तिज्ञानम् । तिमिरशब्दः+अयम्+अज्ञानवाचकः । ततः+च साज्ञानम्+ भ्रान्तिज्ञानम्। विसंवादकम्+इत्यर्थः - यथा मृगतृष्णिकायाम्+ जलावसायि ज्ञानम्+इति प्रमाणसमुच्चये प्रमाणवार्तिके प्रमाणवार्तिकभाष्ये च विस्तृतम्।
	जैनग्रन्थेषु - अतस्मिन्+तत्+एव+इति विपर्ययः, यत् ज्ञाने प्रतिभासते तत्+रूपरहिते वस्तुनि तत्+एव+इति प्रत्ययः+ विपर्यसरूपत्वात् विपर्ययः, यथा धातुवैषम्यात् मधुरादिषु तिक्तादि प्रत्ययः, तिमिरादिदोषात् एकस्मिन्+अपि चन्द्रे द्विचन्द्रादिप्रत्ययः, नौयानात् अगच्छत्सु+अपि वृक्षेषु गच्छत्प्रत्ययः, आशुभ्रमणात् अलातादौ अचक्रे+अपि चक्रप्रत्ययः+ इति प्रमाणमीमांसाप्रमेयरत्नमलादौ वर्णितः । परन्तु प्रमेयकमलमार्ताण्डे संशयविपर्ययानध्यवसायात्मकः आरोपः+ इति आरोपस्य कश्चन प्रकारः+ एव विपर्ययः+ इति विपर्ययखण्डनम्+ दृश्यते । विपरीतैककोटिकनिष्टङ्कनम्+ विपर्ययः, यथा शुक्तिकायाम्+ इदम्+ रजतम्+इति ज्ञानम्+इति प्रमाणनयतत्त्वालोके दृश्यते।
	सांख्यदर्शने अज्ञानं, विवेकाग्रहः+ बन्धहेतुभूतौ विपर्ययः, सः+ च अविद्यास्मितारागद्वेषाभिनिवेशभेदात् पञ्चविधः । तेषु अविद्या अनित्येषु नित्यख्यातिः, अशुचिषु शुचिख्यातिः, दुःखेषु सुखख्यातिः, अनात्मसु आत्मख्यातिः+इति, अस्मिता आत्मानात्मनोः+एकताप्रत्ययः शरीराद्यतिरिक्त आत्मा-न+अस्ति+इति+एवंरूपः रागः सुखानुशयी, द्वेषः दुःखानुशयी, अभिनिवेशः मरणादित्रासः इति सांख्यतत्त्वकौमुदी - सांख्यप्रवचनभाष्ये च वर्णितः । प्रमाणः - विपर्यय-विकल्प-निद्रा-स्मृत्याख्यपञ्च-बुद्धिवृत्त्यन्तर्गत बुद्धिवृत्तिरूपः+अयम्+ विपर्ययः मिथ्याज्ञानरूपः तद्रूपाप्रतिष्ठ आविद्यकः भान्तिरूपः+च+इति पातञ्जलयोगदर्शनम् । दृश्यते च+इदम्+ पातञ्जलयोगसूत्र - व्यासभाष्य-तत्त्ववैशारदीषु (१-३०)।
	तदाश्रयत्वाभाववति तदाश्रयप्रकारज्ञानवत्वम्+ विपर्ययत्वम्, न तु तत्+अभाववति तत्प्रकारकज्ञानत्वम्+ विपर्ययत्वम्+इति व्याकरणदर्शने लघुमञ्जूषायाम्+ बौद्धार्थनिरूपणावसरेवर्णितम् । विपर्ययः+ मिथ्याध्यवसायः सः+ च अज्ञानोपादानतथाविधप्रत्ययाभासफलम्+ संविदाभासविशेषः+ इति यथा स्फुरति+एव शुक्तिकाशकले तत्त्वापरिज्ञानात् इदम्+ रजतम्+इति प्रतीतिः+इति प्रमाणलक्षणम् ।
	पुरोवर्तिनि अविद्यमानप्रकारकत्वात् विपरीतनिश्चयरूपः+अयम्+ विपर्ययः अद्वैतिनाम्+ वेदान्तिनाम्+ मते अध्यासशब्देन व्यवह्रियते । परत्र पूर्वादृष्टावभासः+ इति शाङ्करभाष्ये,१-१-१ अधिष्ठानविषमसत्ताकावभासः+ इति कल्पतरुपरिमले, पारमार्थिकत्वावच्छिन्न स्वात्यन्ताभावानधिकरणे प्रतीयमानत्वम्+इति अद्वैततत्त्वविवेके, एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभासः+ इति रत्नप्रभायाम्+च अध्यासलक्षणानि सुनिरूपितानि । सः+अयम्+अध्यासः ज्ञानाध्यास - अर्थाध्यास - स्वरूपाध्यास - संसर्गाध्यास सोपाधिक - आहार्यध्यासभेदेन भिन्नः । आत्मनि अनात्मज्ञानम् रज्जौ सर्पज्ञानम्+ च स्वरूपाध्यासस्य+उदाहरणम् । इदम्+एव सादिः+अध्यासः+ इति+उच्यते । स्फटिके लौहित्यज्ञानम्+ शङ्खे पीतत्वज्ञानम् अनात्मनि आत्मज्ञानम्+च संसर्गाध्यासस्य+उदाहरणम् । अहम्+ कर्ता भोक्ता इत्यादिज्ञानम्+ सोपाधिक-आभ्यन्तराध्यासस्य+उदाहरणम् । जपाकुसुमस्थ लौहित्यस्य स्फटिके+ अध्यासः सोपाधिकबाह्याध्यासस्य+उदाहरणम् । एकस्मिन्+एव ब्रह्मणि जीवेश्वर - रूपेण भेदावभासः सोपाधिकाध्यासस्य+उदाहरणम् । आत्मनि अहंकाराध्यासः निरुपाधिकाध्यासस्य+उदाहरणम् । एवम्+ शुक्त्यादौ रजताध्यारोपः साद्यध्यासस्य+उदाहरणम् । ब्रह्मणि अज्ञानतद्धर्मादेः+अध्यारोपः अनाद्यध्यासस्य+उदाहरणम् । अयम्+अहम् अहम्+इदम्, अहम्+ मनुष्यः इत्यादौ तादात्म्याध्यासः। मम शरीरम् इत्यादिः संसर्गाध्यासः। अध्यारोपः शास्त्रविध्युद्भावितेच्छया प्रसाध्यते चेत् तदा आहार्याध्यासः+ इति+उच्यते - यथा - शाल - ग्रामादौ विष्ण्वादेः+अध्यासः ।
	सर्वम्+ ज्ञानम्+ यथार्थम्+इति सिद्धान्तवादिनाम्+ मीमांसकानाम्+इव विशिष्टाद्वैतिनाम्+ मतः+अपि विपर्ययज्ञानम्+ न स्वीक्रियते परन्तु न्यायपरिशुद्धौ कृत्वाचिन्तया एवम्+ वर्णितम् - अन्यस्य अन्यथा+अध्यवसायः+ विपर्ययः, सामान्यतः+ धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधविरुद्धविशेषाध्यवसायः विपर्ययः+ इति लक्षणम् । स च+अयम्+अनेकविधः - एकानेकविरुद्धविशेषस्फुरणम् । तत्र पीतः+शंखः+ इत्यादि एकविशेषस्फुरणोदाहरणम् । अनेकविशेषस्फुरणम्+ यथा - एकम्+एव भिन्नम्+अभिन्नम्+च+इत्यादि+अनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणः+असद्विलक्षणः+च+एति+अद्वैतवादिनाम् । परस्परविरुद्धानेकविशेषवत् ईदृशस्य विपर्ययस्य संशयात्+ भेदः मिथः+ विरोधाभिभानविरहेण समुच्चिताध्यवसायात् । धर्मविरोधे परस्परविरुद्धानेकविशेषस्फुरणम्+ यथा विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वादिग्रहः । विपर्ययम्+एव धर्मान्तर - धर्म्यन्तरभेदात् अन्यथाख्याति विपरीतख्याति-भेदेन व्यवहरन्ति यथा पीतः+शंङ्ख - रञ्जुसर्पभ्रमौ । एवम्+ त्रिविधम्+अज्ञानम् - स्वरूपाज्ञानम् अन्यथाज्ञानम्+ विपरीतज्ञानम्+इति । स्वरूपज्ञानम्+ नाम वस्तुनः+अप्रतिपत्तिः । वस्तुनः+ वस्त्त्वन्तरतया भानम्+ अन्यथाज्ञानम् । विपरीतज्ञानम्+तु यथावत् वस्तुनि भासमाने युक्तिभिः+तस्य+अन्यथा+उपपादनम् । यथा - ज्ञातृतया अहंत्वेन आत्मनि भासमाने+अपि कुयुक्तिभिः+अस्य भ्रान्तितयोपपादनम् । अधर्म - इन्द्रियदोष-दुस्तर्काभ्यास - दुर्व्याप्त्यनुसन्धान - विप्रलम्भकवाक्यश्रवणादिभिः तत्त्वाग्रहसहकृतैः विपर्ययः+समुद्भवति । इति ।
*******************************
	प्रत्यक्षानुमानागमाभासजन्यज्ञानम्+ विपर्ययः+ इति शुक्तिकायाम्+ रजतज्ञानम्, धूलीपटले धूमभ्रमात् वह्निज्ञानम्, प्रतारकवाक्यात् नदीतीरे फलसत्वज्ञानम्+च यथासंख्यम्+उदाहरणानि । एवम्+ विपरीतनिश्चयः+ विपर्ययः, तत्+अभाववति तत्प्रकारकनिश्चयः+ वा विपर्ययः, शुक्तौ इदम्+ रजतम्+इति ज्ञाने रजतत्वाभाववत्याम्+ शुक्तिकायाम्+ रजतत्वप्रकारकनिश्चयस्य सत्वात् । तत्र लक्षणे निश्चयः+ विपर्ययः+ इति+उक्ते सम्यग् ज्ञाने+ अतिव्याप्तिः । तद्वारणाय तत्+अभाववति तत्प्रकारकेति विशेषणम्+ देयम् । सम्यग् ज्ञाने तद्वति तत्प्रकारकत्वसत्वेन तत्+अभाववति तत्प्रकारकत्वाभावात् न+अतिव्याप्तिः । संशये+ अतिव्याप्तिवारणाय निश्चयेति । संशये निश्चयत्वाभावात् न+अतिव्याप्तिः इति द्वैतदर्शनग्रन्थेषु प्रमाणपद्धति - प्रमाणसङ्ग्रह प्रमाणचन्द्रिकादौ+उक्तम् ।
	एककोट्यवलम्बी जाग्रतः+ मिथ्याज्ञानम्+ विपर्ययः+ इति वल्लभीयम्+ लक्षणम्+इति चत्सुखीयव्याख्या मानसनयनप्रसादिन्याम्+ दृश्यते । प्रस्थानरत्नाकरे तु सम्प्रयुक्तभिन्नार्थमात्रप्रतिपादकम्+ बाह्यम्+ ज्ञानम्+ विपर्यासः+ इति दृश्यते । संशयवारणाय मात्रपदम् । स्मृतिस्वापयोः+वारणाय बाह्यम्+इति पदम् । विपर्यासः+अयम्+ विषयदोषात् कारणदोषात्+च भवति । यथा+इदम्+ रजतम्+इति, पीतः+शङ्खः+ इति, घटः+ भ्रमति+इति उदाहरणानि । परन्तु आवश्यकत्वात् लाघवात्+च करणदोषात्+एव विपर्ययज्ञानोत्पत्तिः+इति वक्तव्यम् ।
	शैवदर्शने तु "विपर्ययः+अन्यथाज्ञानम्+अतद्रूपप्रतिष्ठितम्" पौष्करागमप्रामाण्यात् अतस्मिन्+तद्बुद्धिः विपर्ययः, यथा शुक्तिकायाम्+ रजतमि्+इत्यादि+उक्तम् शैवपरिभाषायाम् ।
	विपर्ययज्ञानम्+ भ्रमज्ञानम्+ वा सविकल्पकप्रत्यक्षस्थले एव न तु निर्विकल्पकप्रत्यक्षस्थले इति तात्पर्यटीकायाम्+ दृश्यते । आनन्दज्ञानीये तर्कसङ्ग्रहे तु अयथार्थम्+ निश्चात्मकम्+ जाग्रज्ज्ञानम्+ विपर्ययः, अतस्मिन् तत्+इति प्रयोगः+ विपर्ययः परत्र परात्मना प्रतीतिः+विपर्ययः, आरोप्यात्यन्ताभाववति तद्रूपेण भानम्+ विपर्ययः, अन्यस्य+अन्यात्मना प्रतितिः+विपर्ययः, मिथ्याध्यवसायः+ विपर्ययः, मिथ्याग्रहः विपर्ययः पूर्वः+ मिथ्याग्रहः+ विपर्ययः, दोषजन्यः+ विनिश्चयः+ विपर्यासः, दोष-संस्कार-संप्रयोगसमुदायरूप कारणत्रितयजनितम्+ विज्ञानम्+ विपर्यय इत्यादिलक्षणानि+अनूद्य अविद्यायाः कारणत्वम्+उपपाद्य सर्वाणि विपर्ययलक्षणानि खण्डितानि ।
		
		ख्यातिविमर्शः
	प्रत्यक्षाभासात्मकविपर्ययाख्यभ्रमज्ञानविषये प्रतिदर्शनम्+ विप्रतिपत्तयः+ दृश्यन्ते । शुक्तौ प्रतीतम्+ रजतम्+ देशान्तरे सत्+एव+इति वैशेषिकाः । शुक्तौ प्रतीतम्+ रजतम्+ ज्ञानस्वरूपम्+एव+इति विज्ञानवादी बौद्धः । शुक्तौ+एव तात्कालिकम्+ उत्पन्नम्+ रजतम्+ इति भास्कराचार्यः । न सत् न असत् अनिर्वचनीयम्+एव रजतम्+इति अद्वैतवेदान्तिनः । ईदृशविचारः+ एव ख्यातिवादः+ इति+उच्यते। ख्यातिशब्दः ज्ञानार्थकः। ख्यातिवादविषयकः+सुविस्तृतः+ विचारः तात्पर्यटीका - भाष्यरत्नप्रमा - ख्यातिवाद - प्रमेयरत्नालङ्कार - प्रमेयकमलमार्ताण्डादिषु ग्रन्थेषु विद्यते । तेभ्यः केवलसिद्धान्तमात्रप्रदर्शनम्+अत्र क्रियते - प्रसिद्धा च+इयम्+ कारिका -
	आत्मख्यातिः+असत्ख्यातिः+अख्यातिः ख्यातिः+अन्यथा ।
	तथानिर्वचनीयख्यातिः+इति+एतत् ख्यातिपञ्चकम् ॥
	योगाचारः+ माध्यमिकः+तथा मीमांसकः+अपि च ।
	नैयायिकः+अद्वैतिनः+च ख्यातीः+एताः क्रमात्+जगुः ॥ इति ।

	तत्र स्वरूपतः+ विषयतः+च अगृहीतभेदेन एकत्वज्ञानम्+अख्यातिः+इति+उच्यते । प्राभाकरमते सर्वम्+अपि ज्ञानम्+ यथार्थम्+एव । अयथार्थात्मकम्+ ज्ञानम्+एव न+अस्ति । पुरोवर्तिनि शुक्तिशकलेन्द्रियसन्निकर्षेण इदम्+इति ग्रहणम् । चाकचक्यादिबोधितरजतसंस्कारात् आपणस्थस्य रजतस्य स्मरणम् । दोषबलात् तत्र ज्ञानविषययोः शुक्तिरजतयोः भेदः+ न गृह्यते । ततः+च स्वरूपतः+ विषयतः+च अगृहीतभेदम्+ ग्रहण-स्मरणात्मकम्+ ज्ञानद्वयम्+एव भ्रमपदार्थः+ इति भ्रमस्थले अनुभवात्मकस्य स्मरणात्मकस्य च ज्ञानद्वयस्य समावेशः+ एव । भेदापरिज्ञानात् शुक्तौ रजतम्+इति प्रतीतिः+इति वदन्तः भ्रमज्ञानम्+ न स्वीकुर्वन्ति+इति ते अख्यातिवादिनः ।
******************
	अन्याकारज्ञानस्य+आलम्बनम्, तत्+अभाववति तत्प्रकारकज्ञानम्, सत्+मात्रविषयकम्+ विशेष्यावृत्तिप्रकारकम्+ व्यधिकरणप्रकारकम्+ ज्ञानम्+ वा अन्यथाख्यातिः+ इति+उच्यते भ्रमकाले प्रतीतम्+ रजतम्+ देशान्तरे सत्+एव+इति वैशेषिकाः।

	सर्वथा असत्वे प्रतीत्यनुपपत्तिः तत्रैव सत्त्वे वा बाधानुपपत्तिः अतः+तत्र प्रतीतम्+ रजतम्+ देशान्तरे सत्+एव+इति भाट्टाः+च । नैयायिकाः+च शुक्तिशकलम्+ रजतत्वेन अवगाह्य इदम्+ रजतम्+इति प्रत्यक्षभ्रमः+ भासते । एवम्+ वल्मीकादौ सति+अस्य सर्पस्य दोषसामर्थ्यात् पुरोवर्तिप्रदेशे भानम् अथवा सर्पत्वाभाववति रज्जुविशेषे दोषवशात् तद्धर्मभानम्+इति वदन्ति । ततः+च पुरोवर्तमानाम्+ शुक्तिम्+ रज्जुम्+ वा शुक्तित्वेन रज्जुत्वेन वा अज्ञात्वा इन्द्रियदोषादिना चाकचक्यकुटिलत्ववक्रत्वादिना च रजतत्वेन सर्पत्वेन वा अन्यथाग्रहणात् अन्यथाख्यातिः+इति वदन्ति । तथा च वैशेषिक-नैयायिक-भाट्टमीमांसका अन्यथाख्यातिवादिनः+ इति+उच्यन्ते ।
	एवम्+ निम्बार्कमते जीवेश्वरजडानाम्+ परस्परम्+ भेदाभेदौ स्वीक्रियते इति शुक्तिरजतयोः+अपि तौ+एव । हट्टस्थरजतम्+एव च शुक्तितादात्म्येन भासते, न तु भेदाभेदाभ्याम् तत्र अभेदप्रतीतेः प्रमात्वेपि भेदाविषयकत्वेन भ्रमत्वम्, उभयवति एकमात्रावगाहनात् इति+अन्यथाख्यातिः+एव+इति निम्बार्कदर्शनम् ।
	भ्रमज्ञानविषये माध्यमिकबौद्धाः असत्ख्यातिवादिनः+ भवन्ति । एतेषाम्+ मते शून्यस्य विवर्तम्+एव जगत् । असति रजते रजतज्ञानोत्पत्तिः ज्ञाननिष्ठया विचित्रया शक्त्या भवति । ततः+च असदपि सत्+इव+आवभासते । भावरूपाणाम्+ विषयाणाम्+अपि असत+एव+अवभासः । भ्रमे भासमानम्+ रजतम्+ पश्चात्+न+इदम्+ रजतम्+इति बाधदर्शनात् अर्थक्रियाकारित्वाभावात्+च न सत् । बाधानन्तरम्+ असदेव रजतसभात्+इति+अनुभवात् न+अपि रजतम्+अत्यन्तासत् । परन्तु पूर्ववासनाबलेन भ्रमज्ञानम्+ भवति । एवम्+एव अत्यन्तासतः सर्पस्य रज्जुदेशे प्रतीतिः+अपि । तथा च निरधिष्ठानः निस्तत्वरजतादिविषयकः रजतादिविभ्रमः+ इति निरधिष्ठानाम्+ असत्ख्यातिम्+ प्रतिपादयन्ति+इति माध्यमिकाः असत्ख्यातिवादिनः ।
	योगाचराणाम्+ मते विज्ञानम्+एव वस्तु सत् । क्षणिकविज्ञानस्वरुप एवात्मा, तत्+अतिरेकेण बाह्यमलीकम्+ असत्, अनाद्यविद्यावासनाकल्पितम्+इति सिद्धान्तः । एतेषाम्+ मते इदम्+ रजतम्+इति भ्रमस्थले बाह्ये शुक्तिशकले आन्तरस्य विज्ञानाकारस्य रजतस्य समारोपः । तस्य सर्वथा असत्वे प्रतीत्यनुपपत्तिः, देशान्तरसत्वे प्रमाणाभावः । पुरतः+सत्वे भ्रान्त्यनुपपत्तिः, परिशेषात् विज्ञानम्+एव+इति वक्तव्यम् । न च+एतावता तस्य भ्रान्तित्वानुपपत्तिः । आन्तरस्य बाह्यतावभासः+ एव भ्रमः+ इति+अङ्गीकारात् । एवम्+ विज्ञानम्+एव सर्पाकारम्+ भासते । तथाच आन्तरस्य विज्ञानाकारस्य रजतस्य बाह्ये शुक्तिशकलादौ आरोपः+ इति विज्ञानाकारख्यातिः । विज्ञानस्य च एतेषाम्+ मते आत्मरूपत्वात् आत्मख्यातिः+इति भवति । ततः+च आत्मख्यातिवादिनः+ योगाचाराः ।
	इदम्+ रजतम्+इति स्थले रजतसंस्कारयुक्तबुद्धिसिद्धम्+ रजतम्+ पुरोवर्तिनि इदम्+ गृह्यते । पुरोवर्तिपदार्थस्य चाकचक्यादिना रजतसंस्कारोद्बोधे सति बुद्धिसिद्धम्+ रजतम्+एव रजताकारतया परिणमते । न+इदम्+ रजतम्+इति बाधज्ञानोदयपर्यन्तम्+ रजतम्+ सत्वेन प्रतीयते । तत्+च सत्त्वम्+ अधिष्ठानीभूतपुरोवर्तिगतम् । तस्य+आरोपः+ रजते । इत्थम्+ च आरोपितम्+ सत्वं, अनारोपितम्+ बहिः+असत्वम् । अतः+ एव सत्वासत्वयोः+समावेशात् सदसत्ख्यातिः+इति सांख्याः वैयाकरणाः+च वदन्ति ।
	भ्रमकाले एव तात्कालिकम्+ उत्पन्नम्+ रजतम्+ सत्+इति भास्काराचार्यः । रजतस्य असत्वे प्रतीत्यनुपपत्तिः । अत्र प्रतीतस्य देशान्तरे सत्वे प्रमाणाभावात् तत्र+एव तात्कालिकम्+ रजतम्+इति स्वीकृतम् । अनुत्पन्नत्वे पूर्वम्+एव+उत्पन्नत्वे वा भ्रान्त्यनुपपत्तिः । अतः+तात्कालिकी+इति स्वीकृतम् । एवम्+ नश्यति+इत्यपि वक्तव्यम् । ततः+च तात्कालिकसत्ख्यातिवादिनः भास्करीयाः ।
	त्रिवृत्करणप्रतिनिधिन्यायाभ्याम्+ शुक्तौ रजतावयवानाम्+ सिद्धिः । ततः+च शुक्तिः भूयोभिः+शुक्त्यवयवैः, तत्+अपेक्षया न्यूनैः रजतावयवैः+च आरब्धा। तत्र रजतावयवानाम्+ सत्वे+अपि शुक्त्यवयभूयस्त्वात् शुक्तिः+इति लोकव्यवहारः । दोषवशात् शुक्त्यवयवभूयस्त्वस्य+अज्ञाने सति इदम्+ रजतम्+इति जानाति । ततः+च शुक्तौ रजतम्+इति ज्ञानम्+ यथार्थज्ञानम् । एवम्+च रज्ज्ववयवानाम्+ सर्पावयवानाम्+च पार्थिवत्वात् तादृशावयवैः कालभेदेन अनेकपदार्थारभ्यात् रज्वाम्+अपि पार्थिवावयवेषु तिमिरादिदीषसहकृतम्+ सर्पभानम्+ यथार्थम्+इति विशिष्टाद्वैतिनः यथार्थख्यातिवादिनः+ इति+उच्यन्ते ।
	असत्+एव रजतम्+ प्रत्यभादित्युत्तरकालीनानुभवेन शुक्तिः+एव अत्यन्तासद्ररजतात्मना तत्र प्रतीयते+ इति द्वैतदर्शनसिद्धान्तः । सर्वशून्यवादिनाम्+ माध्यमिकानाम्+ मते भ्रमाधिष्ठानम्+ शुक्तिः+अपि असत् । परम्+ द्वैतिनाम्+ मते भ्रमाधिष्ठानस्य इदमः सद्रूपत्वात् तत्र असद्रूपस्य रजतस्य भानात् साधिष्ठनासत्ख्यातिः+इति व्यपदिश्यते । बौद्धाद्वैलक्षण्यप्रतिपादनाय अभिनवान्यथाख्यातिः+इत्यपि व्यवह्रियते ।
	वल्लभमते सर्वम्+ ब्रह्मपरिणामः । ब्रह्म सच्चिदानन्दात्मकम् । आवृतानन्दात्मकत्वम्+ जीवत्वम् । आवृतचिदानन्दकत्वम्+ जडत्वम् । अलीकः+तु न पदार्थः । भ्रमकाले शुक्तिः+आद्यः ब्रह्मपरिणामः । रजतम्+ तु द्वितीयः ब्रह्मपरिणामः । एवम्+च ब्रह्मपरिणामत्वात् रजतम्+ सत्+एव+इति तेषाम्+आशयः । ततः+च+एते वल्लभीयाः सदसत्ख्यातिरूपान्यथाख्यातिवादिनः+ इति प्रस्थानरत्नाकरे प्रमेयरत्नार्णवे च दृश्यते ।
	शैवदर्शने तु विशेषवत्यप्रकारकज्ञानत्वं, अतद्वति तत्प्रकारकज्ञानत्वम्+ वा भ्रमत्वम्+इति स्वीकृतम् । एतादृशम्+ भ्रान्तिज्ञानम्+ प्राभाकरोक्तरीत्या ग्रहणस्मरणात्मकज्ञानम्+ न भवति । इदम्+ रजतम्+इति सामानाधिकरण्यप्रतिभासविरोधात् । शुक्तिकायाम्+ इदम्+ रजतम्+इति ज्ञानम्+ रजतम्+च अनिर्वचनीयम्+उत्पद्यते+ इति+अपि न साधु । तदुत्पत्तौ सामग्र्या अभावात् । न+अपि असत्+एव रजतम्+उत्पद्यते+ इति वक्तुम्+ शक्यम्, तुच्छस्य तस्य उत्पत्तिप्रतिपत्योः+अभावात् । न च+आत्मनि+एव रजतम्+ भासते+ इति वाच्यम्, तथात्वे अहम्+ रजतम्+इति प्रत्ययप्रसङ्गात् । तस्मात्+इतरासाम्+ ख्यातीनाम्+ अप्रामाणिकत्वात् अप्रमा अन्यथाख्यातिः+एव+इति शैवपरिभाषायाम् ।
	अद्वैतब्रह्मवादिनाम्+ वेदान्तिनाम्+ मते सदसद्विलक्षणमनिर्वचनीयम्+इति+उच्यते । इदम्+ रजतम्+इति भ्रमस्थले सत्वेन असत्वेन च निर्वचनान्+अर्हम्+ अनिर्वचनीयम्+ सदसद्विलक्षणम्+ मायिकम्+ तत्कालोत्पन्नम्+ अधिष्ठानतत्त्वज्ञाननाश्यम्+ च मिथ्याभूतम्+ रजतम्+एव भासते । भ्रमबाधकाले च रजतज्ञानम्+ नश्यति । सत्त्वस्य त्रिकालाबाध्यत्वात् यदि रजतम्+ स्यात् तदा बाधानुपपत्तिः । बाधस्य दर्शनात् न सत् । रजतानुभवात् न+अपि रजतम्+ अत्यन्तासत् । एकस्मिन्+अधिकरणे विरुद्धयोः+सदसतोः+समावेशासम्भवात् भ्रमात्मकम्+ रजतज्ञानम्+ सदसद्रूपम्+इति च न वक्तुम्+ शक्यते । ततः+च तत्र+अनुभवविषयम्+ भ्रमात्मकम्+ रजतज्ञानम्+अनिर्वचनीयम्+इति+अद्वैतदर्शनस्य+आशयः । अतः+ एव अनिर्वचनीयः+अख्यातिवादि अद्वैतदर्शनम्+इति प्रसिद्धम् ।
	
			तर्कविमर्शः
	जन्मनः कारणम् किम् ? किम्+ जन्म अनित्येन हेतुना उत्पादितम् ? उत नित्येन ? अथवा आकस्मिकम् ? इत्थम् यदा अविज्ञाते अर्थे कारणजिज्ञासा भवति तदा कारणोपपत्यर्थम्+ तर्कः प्रवर्तते । यदि जन्म अनित्यहेतुकम्+ स्यात् तर्हि कारणस्य+अनित्यत्वात् कारणोच्छेदे जन्मोच्छेदः+ उपपन्नः+ इति विना प्रयत्नम्+ मोक्षसिद्धिः+इति स्यात् । यदि जन्म नित्यहेतुकम्+ स्यात् तर्हि नित्यस्य+उच्छेदाभावात् जन्महेतुच्छेदस्य+अनुपपत्तेः जन्मनः+ उच्छेदाभाव आपद्येत । ततः+च मोक्षप्राप्ति साधनवादाः व्यर्थाः, मोक्षः+च सुतराम्+ अप्राप्यः+ एव इति स्यात् । यदि आकस्मिकम्+ जन्म स्यात् तर्हि पुनः+न भवति+इति पुनर्जन्मवादः+ उच्छिन्नः+ भवति । ततः+च एतादृशतर्कविषये जन्मनः+ निमित्तम्+ कर्मः+ इति प्रमाणानि प्रवर्तमानानि तर्केण अनुगृह्यन्ते । एतादृशापादनरूप ऊहः+ एव तर्कः+ इति तर्कस्य प्राधान्यम्+ सिध्यति । एवम्+ तृप्तिम्+ प्रति भोजनम्+ कारणम्+इति+उक्ते भोजनम्+ विनापि तृप्तिः+भवति वा न वा+इति आशङ्का यदि स्यात् तदा तृप्त्यर्थम्+ भोजनस्य उपादाने प्रवृत्तिः+एव न स्यात्+इति ज्ञानापादनेन सा शङ्का अपसरणीया । तादृशशङ्कापसरणोपायः+तर्कः+ इति+उच्यते । तर्कः+ ऊहः+ इति+अनर्थान्तरम् । 
   	तर्कलक्षणम् - अविज्ञाततत्त्वे+ अर्थे करणोपपत्तितः तत्त्वज्ञानार्थमूहः+तर्कः+ इति न्यायसूत्रम्(१-१-४०) । यत्र कारणम्+अनुपपद्यमानम्+ पश्यति तत्+न+अनुजानाति सः+अयम+एवम्+ लक्षण ऊहः+तर्कः+ इति न्यायभाष्ये । सूत्रभाष्योक्तलक्षणम्+ प्रसाध्यवार्तिके १-१-४० प्रमाणोपपत्तिम्+ अपेक्षमाणः+ यः प्रत्ययः+स तर्कः+ इति, अनुमानम्+एव युक्त्यपेक्षम्+ तर्कः+ इति केषाञ्चित् लक्षणम्+ खण्डितम् । ऊहापरनामा प्रसङ्गात्मा तर्कः+ इति, तस्य रूपम्+अनिष्टप्रसङ्गः+ इति लक्षणद्वयम्+ न्यायकन्दल्याम्+ खण्डितम् । उत्कटैककोटिकः संशयः+तर्कः+ इति सप्तपदार्थी । एकधर्माभ्युपगमे द्वितीयस्य नियतप्राप्तिरूपः+तर्कः+ इति लीलावती । एकस्य धर्मस्य व्यापस्य अभ्युपगमे द्वितीयस्य व्यापकस्य प्रसङ्गः+ इति तत्+अर्थः । व्याप्यारोपात् व्यापकारोपः+तर्कः+ इति न्यायरत्ने न्यायचन्द्रिकायां, कण्ठाभरणे, तर्कसङ्ग्रहे, व्याप्यारोप्ये अनिष्टव्यापकप्रसज्जनम्+ तर्कः+ इति तार्किकरक्षायाम्+च लक्षणानि विद्यन्ते । व्याप्यस्य वह्न्यभावस्य आरोपेण आहार्यज्ञानेन व्यापकस्य धूमाभावस्य आरोपः+ इति तत्+अर्थः । आहार्यव्याप्यवत्ताभ्रमजन्यः आहार्थव्यापकवत्ता भ्रमजन्यस्तर्कः+ इति समुदायार्थः । पर्वतः+ यदि वह्न्यभाववान् स्यात् तर्हि धूमाभाववान् स्यात्+ इति तर्कात्मकम्+ ज्ञानम्+ अनुमानसाधकम्+ भवति । यदि+अत्र घटः+अभविष्यत् तर्हि भूतलम्+इव अद्रक्ष्यते+ इति तर्कात्मकम्+ ज्ञानम्+ भूतले घटाभावप्रत्यक्षस्य साधकम्+ भवति । ज्ञानत्वावान्तरजातिविशेषः तर्कयामि+इति+अनुभवसाक्षिकः+तर्कः+ इति न्यायरत्ने, व्याप्यारोपत्वावच्छिन्नकारणताप्रतियोगिक-कार्यताश्रय-व्यापकारोपवत्वम्+ तर्कत्वम्+इति वादिविनोदे, न्यायरत्ने च, प्रामाणिकपरित्यागस्य अप्रामाणिकस्वीकाररूपानिष्टस्य वा प्रसञ्जनम्+ तर्कः+ इति तार्किकरक्षायाम्, क्वचित्+शङ्कानिवर्तकः+ इति कारिकावल्याम् (का. १३७) यत्र तु भूयोदर्शनात्+अपि शङ्का न+उदेति तदा विपक्षे बाधकः+तर्कः+ इति मुक्तावल्याम्+च लक्षणानि निरूपितानि । न्यायमञ्जर्याम्+ सन्दिग्धे+ अर्थे+ अन्यतरपक्षानुकूल कारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययः+तर्कः+ इति लक्षणम्+ प्रसाध्य तर्कस्य+अनुमानात् संशयात्+च भेदम्+उपपाद्य मिमांसकोक्तोहापेक्षया अस्य भेदम्+उपपाद्य तस्य अतिरिक्तपदार्थता साधिता । 
  	बौद्धदर्शने अनुमानम्+एव तर्कशब्देन व्यवह्नियते । तर्कः+तु अनुमानात्+न भिद्यते+ इति तेषाम्+आशयः । जैनग्रन्थेषु ऊहशब्देन तर्कः+ व्यवहृतः । उपलम्भानुपलम्भनिमित्तम्+ व्याप्ति ज्ञानमूहः, इदम्+अस्मिन् सति+एव भवति असति न भवति+एव+इति च, यथा अग्नौ+एव धूमः+तदभावे न भवति+एव+इति च । एवम् उपलम्भानुपलम्भवम्+ त्रिकालीकलितसाध्यसाधनासम्बन्धानालम्बनम्+ इदम्+अस्मिन् सति+एव सम्भवति+इत्यादि+आकारम्+ संवेदनम्+ उहापरनामः+ तर्कः+ इति च तर्कस्य प्रमाणान्तरत्वम् अनुमानात् पृथक् प्रामाण्यम्+ च परीक्षामुखसूखसूत्र - प्रमाणमीमांसा - प्रमाणनयतत्वा - लोक - प्रमेयरत्नमाला - प्रमेयरत्नालङ्कारादि जैनग्रन्थेषु वर्णितम् । 
  	सांख्यदर्शने ऊहशब्देन तर्कस्य व्यावहारः+ दृश्यते । ऊहम्+ बुद्धिगुणम्+ स्वीकृत्य उपदेशादिकम्+ विना+एव प्राग्भवीयाभ्यासवशात् तत्त्वस्य स्वयम् ऊहनम्+ऊहः+ इति, आगमाविरोधिन्यायेन आगमार्थपरीक्षणम्+ तर्कः+ इति, च लक्षणानि सांख्यप्रवचनभाष्ये, सांख्यतत्त्वकौमुद्याम्+च दृश्यन्ते । योगदर्शने च भोगापवर्गपुरुषगतानाम्+ विशेषाणामूहनम्+ ऊहः+ इति ऊहः बुद्धिगुणः+ इति च तत्त्ववैशारद्यामुक्तम् २-१८ ।
  	व्याकरणदर्शने - भ्रान्तत्वाशङ्कानिवर्तनेन प्रमात्वनिर्वाहः+तर्कः+ इति महाभाष्य प्रदीपोद्यते (१-२-६४),
   	"शब्दानाम्+एव सा शक्तिः+तर्कः+ यः पुरुषाश्रयः । 
	स शब्दानुगतः+ न्यायः अनागमेषु+अनिबन्धनः ।।"
  इति वदता वाक्यपदीयेन (१-१३८) शब्दप्रमाणानुग्राहकः शब्दनिष्ठशक्तिविशेषः+ न्यायः+तर्कः+ इति सूचितः । 
  	पूर्वमीमांसादर्शने - प्रमाणे न साध्यमानस्या+अर्थस्य अन्यथात्वशङ्कायाम्+ तन्निरासार्थम्+ अन्यथात्वे दोषकथनम्+ तर्कः इति, अयम्+एव अनिष्टप्रसङ्गः+ इति विपक्षे बाधकः+ इति च+उच्यते । यत्+अत्रा+अग्निः+न स्यात् तर्हि धूमः+अपि न स्यात्+इति+उदाहरणम्+इति+उक्त्वा व्याप्तिनर्णयाय तर्कः+ अनुकूलः+ भवति+इति+उक्तम् । एवम्+ प्रमाणानुग्राहकः सम्भवासम्भवोल्लेखी संविदाभासः+तर्कः यथा - महाजनमध्यगतया अनया वेश्यया भवितव्यम्, ब्राह्मण पत्न्या च न भाव्यम्+इति च मानमेयोदये प्रमाणलक्षणे च वर्णितम् । 
  	अद्वैतवेदान्तदर्शने ज्ञानसाधनानि श्रवणमनननिदिध्यासनानि स्वीकृतानि । तानि+एव तर्कशब्दव्यावहारार्हाणि । तत्वम्+अस्य+आदिमहावाक्यार्थश्रवणानन्तरम्+ सजातीय-विजातीय स्वगतभेदनिराकरणेन असम्भावना-विपरीतभावनाः नश्यन्ति । तत्र असम्भावना प्रमाणगता प्रमेयगता च+इति द्वैधा भवति । ब्रह्मणः सिद्धत्वात् पृथिव्यादिवत् प्रमाणान्तरगम्यत्वेन श्रुतिः सिद्धब्रह्मप्रतिपादिका कथम्+ भवेत् ? फलाभावात् न भवति+इति+एव+इति निश्चयात्मिका चित्तवृत्तिः प्रमाणगता असम्भावना । ब्रह्मणः जगद्विलक्षणत्वेन स्थितत्वात् जगत्कारणत्वम्+ कथम्+ भवेत् ? न सम्भवति+इति+एव+इति  निश्चयात्मिका चित्तवृत्तिः प्रमेयगता असम्भावना । विपरीतभावनापि प्रमाणगता प्रमेयगता+इति द्विधा भवति । ब्रह्मणः+सिद्धत्वेन श्रुतीनाम्+ तत्प्रतिपादकत्वे निष्फलत्वप्रसङ्गात् श्रुतयः कर्मपरा एव+इति निश्रयः प्रमाणगत विपरीतभावना । तन्तुपटयोः कार्यकारणयोः सारूप्यम्+ दृश्यते । अतः जगद्ब्रह्मणोः सारूप्याभावात् जगत्कारणम्+ प्रधानादिकम्+एव+इति निश्चयः प्रमेयगतविपरीतभावना एवम्+ कर्तृत्वाद्यनेकधर्मविशिष्टस्य मम अकर्तृब्रह्मस्वरूपत्वम्+ कथम्+ भवेत्+इति ? संशये न भवति+इति+एव+इति निश्चात्मिका चित्तवृत्तिः प्रत्यगात्म विषयिणी असंभावना । यदि+अकर्ता+अहम्+ तर्हि शास्त्रैः मयि कथम्+ त्वया कर्म कर्तव्यम्+इति कर्मोदेशः । अतः कर्ता+एव+इति निश्चयात्मिका चित्तवृत्तिः प्रत्यगात्मविषयिणी विपरीतभावना । ततः+च असम्भावना-विपरीतभावनादीनाम्+ अपनोदनाय श्रवणानन्तरम्+ मननादेः+ उपयोगः । तत्र श्रोतव्यः+ इति श्रतौ तर्कविशेषः+ एव विधीयते । श्रुतः+शब्दः+ इत्यादि प्रत्ययसिद्धम्+ श्रोत्रेन्द्रियजन्यम्+ यत् श्रावणप्रत्यक्षम्+ तत्+अत्र न श्रवणम् । किन्तु तर्करूपम् । मननम्+ निध्यासनम्+अपि च तर्करूपम्+एव । तत्र आत्मैक्यसम्भावनोपपादकः+तर्कः श्रवणम् । अनेनासम्भावना-विपरीतभावना च निराक्रियेते आत्मैक्यनिश्चयोपपादकः+तर्कः मननम् । अनेन संशयः+ निराक्रियते । आत्मैक्यसाक्षात्कारः+ निश्चीयते । ततः+च ज्ञानविलक्षणः स्वतन्त्रमनोवृत्तिविशेषरूपः+तर्कः+ इति वक्तव्यम् । प्रतिपादितम्+च+एतत् सिद्धान्तबुन्दुव्याख्या न्यायरत्नावल्यादौ । व्याप्यारोपेण व्यापकारोपः+तर्कः+ इति न्यायदर्शन प्रसिद्धम्+ तर्कलक्षणम्+तु खण्डनखण्डखाद्ये बहुधा विकल्प्य खण्डितम् । 
*********************************************************
	तर्कस्यानुमानादनन्यत्वम्+ स्थापयताम्+ विशिष्टद्वैतदर्शनकारणाम्+ मते व्याप्याङ्गीकारे व्यापकानिष्टप्रसञ्जनम् ऊहः+तर्कः तर्कः+ हि नाम अर्थस्वभावविषयेण सामग्रीविषयेण वा निरूपणेन अर्थविशेषे प्रमाणम्+ व्यवस्थापयत् तदितिकर्तव्यतारूपमूहापरपर्यायम्+ ज्ञानम्, एवम्+ "मत्तः स्मृतिः+ज्ञानम्+अपोहनम्+च" १५/१५ गीतायाम् अपोहनम् - ऊहनम्+ - ऊहः+ नाम इदम्+ प्रमाणम्+इत्थम्+ प्रवर्तितुम्+अर्हति+इति प्रमाणप्रवृत्त्यर्हताविषयं-साम्रायादि निरूपणजन्यम्+ प्रमाणानुग्राहकम्+ ज्ञानम् सः+ एव तर्कः+ इति, ऊहपरपर्याय ज्ञानम्+ तर्कः+ इति प्रमाणानिष्टपक्षोक्तौ तस्य व्याप्तिबलात् प्रति अनिष्टापादानम्+ तर्कः+ इति च लक्षणानि एवम्+ मानानुग्राहकम्+ युक्त्या ज्ञानम्+ तर्कः+अभिधीयते, प्रसङ्गरूपव्यतिरेक्यनुमानम्+ तर्कः सम्भावासम्भवमरापर्शः+तर्कः, तर्कः+च साध्यधर्माव्यभिचारि साधनधर्मान्वितवस्तुविषयः+ इत्यादि लक्षणम्+ च न्यायपरिशुद्धौ यतीन्द्रमतदीपिकायाम्+च दृश्यते ।
 	तर्कस्य प्रमितिकरणत्वरूपम्+ पृथक् प्रामाण्यं, अनुमानान्तर्भावम्+ च वदताम्+ द्वैतदर्शनकाराणाम्+ मते व्याप्यस्य+अङ्गीकारे अनिष्टव्यापकाङ्गीकार्यताज्ञापनम्+ तर्कः+ इति लक्षणम्+ स्वीकृतम् । यथा - यदि वह्निः+ न+स्यात् तर्हि धूमः+अपि न स्यात्+इति, यदि वह्निसद्भावे+अपि वह्न्यभाव आरोप्यते वह्निः+न स्यात्+इति तदा भवत्+अनिष्टधूमाभावः+अपि+अपि+अङ्गीकार्यः स्यात्+इति ज्ञापनम्+ भवेत् इति+उदाहरणम् । स्पष्टम्+च+इदम्+ प्रमाणसङ्ग्रहादि द्वैतग्रन्थेषु । 
 	सम्भावनापि उत्कटकोटिकसंशयविशेषः+ एव+इति स्वीकर्तृणाम्+ वल्लभदर्शनकाराणाम्+ मते सम्भावनारूपस्य तर्कस्य संशयानन्तर्गतत्वम्, स्वोत्प्रेक्षिता युक्तिः+तर्कः+ इति लक्षणम्+च वर्णितम्+ प्रस्थानरत्नाकरे ।
   शैवदर्शने च विशेषतः+ विचाराभावात् नैयायिकादिवत् न स्वीकृतः+ इति भाति ।
 	तर्कस्य स्थानम् - सः+अयम्+ तर्क अनवधारणात्मकत्वात् संशयप्रभेद एव+इति, संशयनिश्चयव्यतिरेकेण तर्कस्य+असंवेदनात् चतुर्विधाविद्यायाम्+एव+अन्तर्भावः+ इति पक्षान्+उद्भाव्य संशयात् प्रच्युतः निर्णयम्+च+अप्राप्तः+तर्कः संशयादिभ्यः+ अन्य एव+इति संशयनिश्चययोः+अन्तराले सम्भावनात्मकः मानसप्रत्ययः+तर्कः+ इति न्यायकन्दल्याम्+उक्तम् । संशयनिश्चयव्यतिरेकेण तर्क ज्ञानस्य संवेदनात् तयोः+एव+अन्तर्भावः+ इति प्रसाध्य समानतन्त्रे न्यायदर्शने प्रसिद्धतया वैशेषिकदर्शने तस्या+अनभिधानम्+इति केचन+इति पक्षः व्योमवत्याम्+ प्रतिपादितः । प्रमाणानुग्राहकत्वात् अनुमाने+ एवान्तर्भावः+ इति पक्षः+अपि न्यायकन्दल्याम्+ दृश्यते ।
 	अपरे तु हेतुः+तर्कः+ न्याय -अन्वीक्षा इति+अनुमानम्+आख्यायते+ इति+अनुमानम्+एव तर्कः+इति+आहुः+इति, अनुमानम्+एव युक्त्यपेक्षम्+ तर्कः+ इति केचन+इति तर्कः+संशयनिर्णयेभ्यः न भिद्यतम्+ इति केचित्+इति पक्षाः+ अनूद्य वार्तिके (१-१-४०) खण्डिताः । संशये कोटिद्वयस्य प्राबल्यम्, तर्क एककोटिकस्य प्राधान्यम्, व्याप्याङ्गीकारे व्यापकानिष्ट प्रसञ्जनम्+ तर्कः, व्याप्यात् व्यापकप्रमितिः+एव+अनुमानम्, यत्र धर्मिमात्रावगतिः लिङ्गावगतिः स तर्कविषयः, यत्र धर्मी साधानधर्मः+च तत्र+अनुमानम्+ प्रवर्तते इति प्रतिपाद्य संशयात्+अनुमानात्+च विलक्षणः+तर्कः+ इति न्यायवार्तिके साधितः । अनवधारणत्वाविशेषात् ऊहाख्यतर्कस्य संशये अन्तर्भावः+ इति वाह्यालिप्रदेशे पुरुषेण+अनेन भवितव्यम्+इति ऊहः इति, सः+ तर्क पुरुषप्रवृत्तिद्वारेण पूर्वोत्पन्न तत्त्वज्ञानपालनार्थः, जयपराजयतत्त्व ज्ञानस्य+उत्पत्यर्थः+च भवति । योगार्थम्+च प्रवर्तमानस्य अप्रसिद्धे+ अन्तरायोपशमसाधनविशेषे चित्तस्थिति साधनविशेषे च ऊहः पारम्पर्येण आत्मदर्शनार्थः+ भवति, एवम्+अन्यत्र+अपि प्रवृत्तिद्वारेण योगसाधनादौ सम्भाविते विषयान्तरे तत्त्वज्ञानार्थत्वमूहस्य द्रष्टव्यम् इति न्यायभूषणे प्रतिपादितम् ।
*****************************
	न्यायमञ्जर्याम्+ तर्कस्य अगृहीतविशेषविषयविषयत्वात् एकतरपक्षानुकूलकारणोपपत्या जायमानत्वात्+च संशयात्+ भेदम्, सांख्यदर्शनोक्तबुद्धिधर्मत्वाभावम्, मीमांसकोक्तयुक्त्या प्रयोगनिरूपणम्+ तर्कः+ इति लक्षणस्य दूषणम्+ प्रसाध्य, अविज्ञाततत्त्वे सामान्यतः+ ज्ञाते धर्मिणि एकपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययः भवितव्यतावभासः तदितरपक्षशैथिल्यापादनेन तद्ग्राहकम्+ प्रमाणम्+ अनुगृह्णत्- सुखम्+ प्रवर्तयन् तत्त्वज्ञानार्थम्+ ऊहः+तर्कः+ इति प्रतिपादितम् । 
 	तर्कः+च+अयम्+ विपक्षजिज्ञासाविच्छेदकारणतया प्रमाणानुग्राहकः+ भवति । यथा पर्वतः+अयम्+ स+अग्निः ? उत निरग्निः+इति सन्देहानन्तरम्+ यदि कश्चिन् मन्यते अनग्निः+इति, अथवा पर्वतः+ वह्निमान् धूमात्+इति+उक्ते धूमः+अस्तु वह्निः+मा+अस्तु इति हेतोः+अप्रयोजकत्वशङ्कायां, तदा तम्+ प्रति यदि+अयम्+अनग्निमान् अभविष्यत् तर्हि धूमवान् न+अभविष्यत्+इति+अवह्निमत्वे न+अधूमवत्वप्रसञ्जनम्+ क्रियते, अथवा यदि+अयम्+ निर्वह्निः+स्यात् तर्हि निर्धूमः+स्यात्, न भवति निर्धूमः+ इति अनिष्टप्रसङ्गः+तर्कः+ इति भवति । एवम्+ प्रवृत्तः+तर्कः पर्वतः+ न निर्वह्निः इति अनग्निमत्वस्य प्रतिक्षेपात् अनुमानस्य+अनुग्राहकः+ भवति । स्वयम्+ प्रमारूपस्य निश्चतार्थज्ञानरूपस्य वा अभावात् तर्कः न स्वतन्त्रम्+ प्रमाणम्+ भवति परन्तु प्रमाणानुग्राहक एव+इति नैयायिकाः । 
 	तर्कस्य सर्वप्रमाणानुग्राहकत्वम्+ सविस्तरम्+ आत्मतत्त्वविवेके दर्शितम् । सः+अयम्+ तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितः वादे उपदिष्टः अविज्ञाततत्त्वम्+अनुजानाति तत्त्वज्ञानाय कल्पते । प्रमाणसहितः वादे साधनाय अर्थस्य+उपालम्भाय भवति+इति+एवम्+अर्थम्+ पृथक्+उच्यते, प्रमेयान्तर्भूतः+अपि न प्रमाणान्तरम्+ परम्+ प्रमाणानुग्राहकः+ इति न्यायभाष्यवार्तिक (१-१-४०) तार्किकरक्षादौ दृश्यते ।
 	तर्कस्य पञ्च+अङ्गानि+इति मीमांसादर्शनम्-
		व्याप्तिः+तर्काप्रतिहतिरवसानम्+ विपर्यये ।
		अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ।।
इति मानमेयोदये । साध्यवैपरीत्यमग्न्यभावादिकम्+आरोप्य तेन लिङ्गभूतेन धूमाभावादि+अनिष्टस्य प्रसञ्जनम्+ तर्केण क्रियते । तत्र प्रसञ्जकस्य+आहार्यलिङ्गस्य प्रसञ्जनीयेन व्याप्तिः+एष्टव्या । तथा प्रतितर्कैः+अप्रतिघातः । प्रसञ्जनीयविपर्यये पर्यवसानम्, एवम्+ चेत्+एवम्+ स्यात्, न च+एवम्+इति । प्रसञ्जनीयस्य+अनिष्टत्वम्+ प्रसिद्धम् । अननुकूलत्वम्+ प्रतिपक्षासाधकत्वम् इति । अङ्गवैकल्ये च तर्काभासत्वम्+ भवति । व्याप्त्यभावे यथा "यद्यग्निमत्वम्+ न स्यात् तर्हि पर्वतत्वम् अपि न स्यात्+इति । तर्कप्रतिहतौ यथा "यदि+इयम्+ मेघोन्नतिर्वृष्टिमती न स्यात् तर्हि निबिडापि न स्यात् इति तर्कस्य यदि+इयम्+ वृष्टिमती न स्यात् तर्हि वातोद्रेकवती न स्यात् इति तर्केण प्रतिहतिः । विपर्ययपर्यवसाने यथा "शब्दे+ अनित्यः कृतकत्वात् " इति मीमांसकम्+ प्रति प्रयोगे "यदि+अनित्यः+ न स्यात् तर्हि कृतकः+अपि न स्यात् इति तर्कः । तत्र कृतकः+च+अयम्+इति पर्यवसाययितुम्+ न शक्यते, मीमांसकपक्षे शब्दस्य कृतकत्वाभावात् । इष्टत्वम्+अपि+अत्र+एव, कृतकत्वाभावस्य तम्+ प्रतीष्टत्वात् । अनुकूलत्वे यथा - अनुमेयम्+ कर्म कर्मत्वात् आदित्यकर्मवत्" इति+अत्र अन्यथा कर्म+एव न सिध्येत् इति तर्कः । सः+ च प्रत्यक्षवादिनाम्+अनुकूलः । तैः+अपि प्रत्यक्षत्वम्+ साधयित्वा अन्यथा कर्म+एव न स्यात्+इति वक्तुम्+ शक्यत्वात्+इति ।
 	स च+अयम्+ तर्कः+ व्याप्तिग्रहणवेलायाम्+ अनुमानोत्थापने वा व्यभिचारशङ्काम्+ निरस्य व्याप्तिम्+ शोधयन् अनुमानस्य अनुग्राहकः+ भवति । शङ्काव्याघातः+ यावत्+न भवति तावत् तर्कः समाश्रयणीयः+ एव । यथा - वह्न्यभावे+अपि धूमः+स्यात्+इति शङ्का उदेति तदा कारणम्+ विनापि कार्यजननम्+ अङ्गीकृतम्+ स्यात्+इति तर्कः प्रयुज्यते । तत्र+अपि धूमस्य+अग्नेः कारणम्+इति कुतः+ निश्चीयते+ इति शङ्का नापैति - तदा यदि+अग्निः कारणम्+ न स्यात्+इति तर्हि कारणान्तरान्+उपलम्भेन निष्कारणत्वम्+एव धूमस्य प्रसजेत्+इति तर्क समस्तविजयः। 
  	एवम्+ प्रत्यक्षप्रमाणः+अपि तर्क उपजीव्यः+ भवति । यथा "अयम्+ घटः+" इति प्रत्यक्षम्+ यदि बौद्धमते परमाणुविषयकम्+ स्यात् तर्हि एकत्वेन महत्त्वेन च अवभासः+ घटस्य न स्यात्+इति तर्केण बौद्धमतम्+उपक्षेप्तव्यम् । 
 	एवम्+ शब्दप्रमाणे+अपि तर्कस्य+उपयोगिता । यथा-
		" उपनीय तु यः+शिष्यम्+ वेदम्+अध्यापयेत्+ द्विजः।
		 सकल्पम्+ सरहस्यम्+च तम्+आचार्यम्+ प्रचक्षते "।।
 इति मनुस्मृतिवाक्यम्+ यदि अध्यापनविधिपरम्+ स्यात् तर्हि "यः+ द्विजः+तम्+आचार्यम्+ "प्रचक्षते" इति+अंशेन+एव एकवाक्यता न स्यात्+इति तर्केण आचार्यलक्षणपरता निर्णीयते । एवम्+ रीत्या तर्कः सर्वप्रमाणानुग्राहकः+ भवति । 
 	एवम्+ व्याकरणदर्शने+अपि तर्कस्य+उपयोगिता द्रष्टव्या तथा हि - व्याकरणशास्त्रे वृद्धिरादैच् अदेङ्गुणः+ इत्यादि संज्ञा विधायन्ते । यदि वृद्धिरादैच्+इत्यादि सूत्रम्+ संज्ञासंज्ञिभावविशेषबोधकम्+ न स्यात् तर्हि वृद्धिपदघटितम्+ "वृद्धिरेचि" "आद्गुणः+" इत्यादि सूत्रम्+ व्यर्थम्+ स्यात् । व्यर्थत्वे शब्दानाम्+ साधुत्वम्+ न व्यवतिष्ठेत इति शब्दसाधुत्वसम्पादकः+तर्कः आश्रयणीयः । एवम्+ व्याकरणाध्ययनप्रयोजनप्रतिपादने महाभाष्ये १-१-१ रक्षा - ऊह - आगम - लघु - असन्देहाः प्रयोजनम्+इति उक्तम् । तत्र ऊहपदेन मन्त्रसामसंस्कार विषयकः त्रिविध ऊहः शाबरभाष्यादौ ९-२-१,२ प्रसिद्धः गृह्यते । तत्र मन्त्रविषयक ऊहः प्रदर्शितः "अग्नये त्वा जुष्टम्+ निर्वपामि" इत्यत्र अग्नये इत्यस्य स्थाने सूर्याय इति पदप्रयोगरूपः । तथा हि - मीमांसादर्शने हि किञ्चित्+उपदिष्ट दृष्टादृष्ट स्वभाव सकलेतिकर्तव्यताकलापम्+ कर्म भवति । यथा अग्नये अष्टाकपालः" इति दर्शपूर्णमासकाण्डे पठितम् । क्वचित् पुनः प्रधानकर्ममात्रम्+उपदिश्यते इति कर्तव्यता तु न+उच्यते । यथा सौर्यम्+ चरुम्+ निर्वपेत् ब्रह्मवर्चस्कामः इति । तत्र+अयम्+ संशयः - किम्+इति कर्तव्यताविरहित यथा श्रुतप्रधानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तत्+अपि सेतिकर्तव्यताकम्+ प्रधानम्+अनुष्ठेयम्+इति । तत्र अपूर्वप्रयुक्तत्वेन धर्माणाम्+ प्रत्यनुष्ठानम्+ भेदे स्थिते निरङ्गस्य प्रधानस्य अननुष्ठेयत्वात् विध्यन्ताधिकरणसिद्धान्तन्यायेन प्रकृतिवत् विकृतिः कर्तव्या+इति सेतिकर्तव्यताकम्+ कर्म अनुष्ठीयते । एवम्+ सामान्यातिदेशे स्थिते सति कस्य वैकृतकर्मणः कुतः प्रकृतेः धर्मा अधिगन्तव्याः+ इति चिन्तायां; द्रव्यदेवतादिचोदनासारूप्यपर्यालोचनोपहतहृदय सन्निधानकर्मविशेषसम्बन्धिनः+ एव तत्र धर्माः+ भवितुम्+अर्हन्ति+इति स्थापिते युगपत् उपनिपतदनर्गलचोदकव्यापारोपनीतनिखिसविध्यन्तकाण्डाधिम्यधर्मसम्बन्धप्राप्तौ सत्याम्+ ते धर्माः कथम्+ प्रयोक्तव्याः+ इति युक्त्या प्रयोगनिरूपणम् ऊहः+ अथवा तर्कः+ उच्यते, येन इत्थम्+ प्रयोक्तव्याः+ इति धर्माः व्यवस्थाप्यन्ते । 
	स च तर्कः मन्त्र साम संस्कारवषयः त्रिविधः । मन्त्रविषयः+तावत् सौर्ये चरौ प्रकृतिवद्भावेन आग्नेयात् "अग्नये त्वा जृष्टम्+ निर्वपामि" इति निर्वापमन्त्रः प्राप्तः कथम्+ प्रयोक्तव्यः+ इति विचारणायाम्+ - उच्चारणमात्रेण मन्त्राणाम्+अनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थापितत्वात् इह+अविकृत एव+अयम्+ "अग्नये जुष्टं" इति प्रयुज्यमानः+ मन्त्रः प्रयोगसमवेतार्थस्य+अप्रकाशनात् असङ्गतः+ भवेत् । सर्वात्मना च उत्सृज्यमाने मन्त्रे मन्त्रप्रकाशितकर्मान्+अनुष्ठानान् न प्रकृतिवत् कृतम्+ भवेत्+इति+अग्ने पदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्रः ऊहेन+इत्थम्+ प्रयोक्तव्यः+ इति गम्यते - सूर्याय त्वा जृष्टम्+ निर्वयामि इति । 
  	सामविषयस्तु "गीतयः+सामानि" इति स्थिते क्वचित् कर्मणि "रथन्तरम्+ उत्तरयोः+गायति" "बृहदुत्तरयोः+गायति" इति श्रुतेः सा बृहद्रयन्तरगीतिः यस्याम् ऋचि योनिभूतायाम्+ उत्थिता ततः+अन्यस्याम्+अपि प्रयुज्यते । तादृक्+अक्षरापाये+अपि सा गीतिः ऋगन्तराक्षरेषु+अपि प्रत्यभिज्ञायते-रथन्तरम्+अनेन गीतम्+इति व्यवहारदर्शनात् ।
 	संस्कारविषय ऊहः प्रकृतौ "प्रोक्षिताभ्याम्+ उलूखलमुसलाभ्याम्+ अवहन्ति इति संस्कारः+चोदितः । क्वचित्+च विकृतौ श्रूयते "नखनिर्भिन्नः+चरुः+भवति" इति । तत्र उलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वक तण्डुलीभाव सम्पादनद्वारेण उपयोगात् विकृतौ+अपि तत्कार्यापन्नानाम्+ नखानाम्+ प्रोक्षणाख्यः संस्कारः क्रियते । ततः+च मीमांसकसिद्धान्ते युक्त्या प्रयोगनिरूपणार्थम् ऊहाख्यः+तर्कः+स्वीक्रियते । 
 	आरोपितम्+ लिङ्गम्,आपाद्यव्यतिरेकनिश्चयः, आपाद्यापादकयोः+व्याप्तिनिश्चयः+च तर्कस्य कारणानि भवन्ति । यः+अर्थः+सामान्यतः+ ज्ञातः+तत्त्वतः+अज्ञातः+च तादृशाविज्ञाततत्त्वः+संशयस्य कारणम् विषयः+च । आपाद्यस्य+आपादकेन+अविनाभावरूपा व्याप्तिः, तर्काप्रतिहतिः, प्रसञ्जनीयस्य विपर्यये पर्यवसानम् प्रसञ्जनीयस्य+अनिष्टत्वम्, अननुकूलत्वम्+च+इति मीमांसकोक्तम्+ तर्कः+अङ्गपञ्चकम्+ न्यायदर्शने+अपि दृश्यते तार्किकरक्षादौ । निर्णयहेतूनाम्+ प्रमाणानाम्+ अनुग्राहकतया तत्त्वाध्यवसायः तर्कस्य प्रयोजनम्+इति च तार्किकरक्षा - यथा व्यभिचारशङ्कानिवृत्तिद्वारेण उपयोगः+ प्रमाणानुग्राहकः, अनुग्रहः+तु पक्षे विपक्षजिज्ञासारूपः -यथा पर्वतः+ वह्निमान्+इति+उक्ते धूमः+अस्तु वह्निः+मा+अस्तु इति हेतोः+अप्रयोजकत्वशङ्कायाम्+ यदि+अयम्+ निर्वह्निः+स्यात् तर्हि निर्धूमः+स्यात् न भवति निर्धूमः+तस्मात् न निर्वह्निः किन्तु वह्निमान्+एव+इति शङ्कानिवृत्तिकरम्+ ज्ञानम्+ तर्कप्रयोजनम् ।
 	 एवम्+ न्यायदर्शने तर्कदोषाः त्रय उक्ताः- इष्टापत्ति:, मूलशैथिल्यम्, विपर्यये तर्ककोटिमात्रापर्यवसानम्+च+इति । तत्र ह्रदः+ यदि निर्वह्निः स्यात् तर्हि निर्धूमः स्यात्+इति प्रथमः+ दोषः । ह्रदः+ यदि निर्वह्निः+स्यात् तर्हि द्रव्यम्+ न स्यात्+इति द्वितीयः, वह्न्यभवादेः द्रव्यत्वाभावाद्यव्याप्यत्वात् । रूपे चक्षुर्ग्राह्यत्वशङ्कानिरासके रूपम्+ चक्षुरितराग्राह्यत्वे सति चक्षुर्ग्राह्यम्+ न स्यात् तर्हि ग्राह्यम्+ न स्यात्+इति तृतीयः चक्षुर्ग्राह्यत्वात्मककोटिमात्रस्य+असिद्धेः । एतद्दोषत्रयान्यतमविशिष्टः तर्काभास तादृशानि+अतशून्यः+तु सत्तर्कः+ इति सिद्धान्तमुक्तावली व्याख्यायाम्+ किरणावल्याम्+ स्पष्टम् । 
 	यद्यपि तर्कभेदाः न्यायसूत्र भाष्यवार्तिकेषु न दृश्यन्ते परम्+ न्यायरत्न तार्किकरक्षा वादिविनोद - विश्वनाथीयगौतमसूत्रवृत्ति न्यायचन्द्रिकादिषु अनन्तरकालिकेशु न्यायग्रन्थेषु, मानमेयोदयादौ मीमांसाग्रन्थे, वेदान्तग्रन्थेषु प्रमाणसंग्रह - न्यायपरिशुद्धि - वेदान्तकौमुद्यादौ बौद्धग्रन्थेषु च दृश्यन्ते ।
 	 आत्माश्रय - अन्योन्याश्रय - चक्रक - अनवस्था - व्याघात-बाधितार्थप्रसङ्ग - विरोध - असम्भवादिभेदेन तर्काः वर्णिताः । तेषु न्यायदर्शनादौ पञ्चधा विभक्तः+तर्कः+ इतरदर्शनेषु षोढा विभक्तः प्रज्ञापरित्राणादि बौद्धग्रन्थेषु विरोधासम्भवौ+अपि मिलित्वा संख्यावृद्धिम्+ गतः+ दृश्यते ।
 	तेषु स्वस्य स्वापेक्षणे बाधकः+तर्कः, स्वस्य+अव्यवहित स्वापेक्षण वा आत्माश्रयः इति न्यायरत्ने, ज्ञानघटादेः+उत्पत्ति ज्ञप्तिस्थित्यादिषु अव्यवधानेन स्वापेक्षणम्+आत्माश्रयः+ इति तार्किकरक्षायाम्, स्वस्य ज्ञाने स्वापेक्षा, स्वस्य स्वापेक्षापादकप्रसङ्गः, स्वपेक्षापादकानिष्टप्रसङ्ग, स्वेन+एव स्वस्व सिद्धिः, अन्य+अधीनतया+एव नियतस्य स्वाधीनत्वाभ्युपगमे आत्माश्रयः, स्वापेक्षया स्वस्य पूर्वभावित्वम्+ आत्माश्रयत्वम्, इति लक्षणानि च दृश्यन्ते । आत्मानमाश्रयतः+असौ, आत्मनः+ आश्रयः+ यत्र+असौ वा आत्माश्रयः+ इति व्युत्पतिः । अयम्+ घटः यदि एतद्धटजन्यः+स्यात् तदा एतद्धटानाधिकरणक्षणोत्तरवर्त्ती न स्यात् इति+अपादनम्+ आत्माश्रयस्य+उदाहरणम् । एवम्+ यदि पृथिवी गन्धवती न भवति तर्हि कथम्+ तस्याम्+ गन्धः+ भवेत्+इति+अपादनम्+अपि आत्माश्रयस्य+उदाहरणम् । एकवचनत्वम्+ यदि एकत्ववाचकत्वम्+एव, तदा एकत्वरूपार्थनिष्ठवाच्यतानिरूपितवाचकतावच्छेदकम्+ एकत्ववाचकत्वरूपम्+एकवचनत्वम्+ स्यात्, तत्र च वाचकतावच्छेदकशरीरे वाचकतायाः प्रवेशात् आत्मनः+ एव समाश्रयणेन अवच्छेद्यावच्छेदकभावनिर्वाहः+ न स्यात् तथा च शक्तिग्रहः+ दुर्धटः+ इति व्युत्पत्तिवादे प्रथमाकारकार्थविचारे दृश्यते । 
  	व्यवहृतः+च+अयम्+आत्माश्रयादिः दोषः व्याकरणशस्त्रः+अपि शब्दकौस्तुभादौ - (१-१-१) अत्र हि व्याकरणसूत्रघटक शब्देषु यदि व्याकरणसूत्रेण+एव साधुत्वज्ञानम्, तर्हि तावत् कामम् आत्माश्रयः+ आपतति, स्वेन+एव स्वस्य साधनात्, स्वेन स्वस्य वा या सिद्धिः तस्याः+ एव आत्माश्रयदोषतया संकीर्तनात् इति । 

*****************
 	मानमेयोदये+अपि स्वेन+एव स्वस्य सिद्धिः+या तदात्माश्रयदूषणम्+इति च । आत्माध्यासस्य अधिष्ठानार्थ यत् अनात्मभूतम्+ वस्तु अध्यासेन कल्पनीयम्, तत् अनात्मभिन्ने आत्मरूपे एव वस्तुनि कल्पनीयम्+ भवति, स्वस्य स्वस्मिन्+एव अध्याससम्भात्, तथा च आत्माश्रयदोषः+ इत्यादि अद्धैतवेदान्तदर्शने प्रसिद्धम् ( सिद्धान्तबिन्दुव्याख्यामधूसूदनीये ) । 
 	अन्य+अधीनतया+एव नियतस्य स्वाधीनत्वाभ्युपगमे विरोधप्रसङ्गः+ आत्माश्रप्रसङ्गः यथा - स्वेन+एव स्वयम्+उत्पाद्यते+ इत्यादौ नियतपूर्वसिद्धि कारणम्, नियतोत्तरम्+च कार्यम्, न च+एकम्+एकापेक्षया पूर्वम्+अपरम्+च स्यात्, अन्यथा भावाभावसौहार्देन सर्वव्यवस्थोन्मूलनप्रसङ्गात् । अन्याधीनत्वनिमयमरहितस्य स्वाधीनतया विरोधापादनम्+आत्माश्रयाभासः यथा - स्वेन+एव स्वयम्+ पोष्यते ज्ञायते च इत्यादौ, न हि+अत्र कर्मकर्तृविरोधः, स्वरूपतः+सिद्धेन अतथाभूतेन स्वेन+एव स्वस्य+एव तथाभावापादनस्य सर्व प्रत्यक्षसिद्धत्वात्, ज्ञानादिषु च एकस्य+एव आश्रयत्वविषयत्वयोः सहोपलम्भात्+इति न्यायपरिशुद्धौ च दृश्यते । 
 	द्वैतदर्शनीयप्रमाणसंग्रहे - यत्र तस्य+एव+उत्पत्तिज्ञप्त्यर्थम्+ तदुत्पत्तिज्ञाप्यपेक्षाङ्गीकारे केनचित्+वादिना तदा प्रतिवादिना, स्वापेक्षया पूर्वभावित्वरूपम्+आत्मात्माश्रयत्वम्+ आपाद्यते तत्र आत्माश्रय रूपः+तर्कः+ वक्तव्यः । यदि घटः+अयम्+अस्य+एव घटस्य+उत्पादकः+स्यात् तर्हि घटः स्वतः+अपि पूर्वभावी स्यात् इति+उदाहरणम् । इति ।
 	तर्कस्य+अस्य पञ्चाङ्गानि १. आपादकस्य+आपाद्येन व्याप्तिः- यदि+ अस्य कारणम्+ तत् ततः+अपि पूर्वभावि दृष्टम् - यथा पट कारणम्+ तन्तवः तत्+अपेक्षया पूर्वभाविनः । २.प्रतितर्केण अप्रतिघातः- यदि घटस्य घटः+ एव कारणम्+ न स्यात् तर्हि एवम्+आपाद्यते+ इति प्रतिकूलः+ न+अस्ति । ३. आपाद्यानिष्टम् - स्वापेक्षया स्वस्य पूर्वभावित्वस्य+अप्रामाणिकत्वात् । ४. विपर्यये पर्यवसानम् - घटस्य पूर्वभावित्वम्+ न+अङ्गीकर्तुम्+ शक्यते, तस्मात् घटः न स्वस्य स्वयम्+एव+उत्पादकः । ५. परस्य+अननुकूलत्वम्- यदि+अयम्+ घटः एतत्+घटजनकः स्यात् तर्हि स्वापेक्षया पूर्वभावी स्यात् इति तर्क प्रयोक्तारम्+ पुरुषम्+ प्रति स्वेष्ट सिध्यनुकूलतया अयम्+एव तर्कः प्रयोक्तुम्+ न च शक्यते वादिना, अतः+च+अननुकूलत्वम्+अस्य तर्कस्य । अङ्गत्वम्+च सत्तर्कताप्रयोजकत्वम् । एवम्+ ज्ञप्तौ+अपि, तज्ज्ञानस्य तद्ज्ञानम्+ प्रति पूर्वभावित्वम्+आपाद्यते+ इति ज्ञप्तावात्माश्रयः । उत्पत्तिज्ञप्त्यात्माश्रययोः+अयम्+ विशेषः- प्रमेयस्य+उत्पत्तौ आत्माश्रयम्+ हि प्रमेयस्य+एव दोषः न+अन्यस्य, प्रमेयविलापहेतुत्वात्, यस्य मते घटस्य घटः+ एव कारणम्, न तस्य घटोत्पत्तिः सिध्यति । ज्ञप्तावात्माश्रयः+तु ज्ञानस्य+इव ज्ञेयस्य+अपि दोषः उभयविलापहेतुत्वात् यस्य मते तस्य ज्ञानस्य तत्+एव कारणम्, न तस्य ज्ञानम्+इति सिध्यति, ततः+च ज्ञेयविलोपः+च भवति+इति ज्ञानाविषये ज्ञेयसद्भावे मानाभावात् इति उभयविलोपः+ बोध्यः ।
 	अन्योन्याश्रयः - साक्षात् परस्परापेक्षम्+अन्योन्याश्रयः, अन्योन्यापेक्षणे बाधकः+तर्क अन्योन्याश्रयः, इति न्यायरत्ने, द्वयोः+अन्योन्यापेक्षणम्+इति तार्किकरक्षायाम्, स्वापेक्षापेक्षित्वम्, स्वापेक्षापेक्षितत्त्वनिबन्धनः+अनिष्टप्रसङ्गः, स्वज्ञानसापेक्ष ज्ञानसापेक्षत्वम् अन्योन्यस्य+अव्यवहितान्योन्यापेक्षित्वम् परस्पर ज्ञानसापेक्षज्ञानाश्रयत्वम्, (स्वापेक्षापेक्षितत्वनिमित्तकः+अनिष्ट प्रसङ्गः), एकव्यवधानेन स्वस्य स्वापेक्षा वा अन्योन्याश्रयः+ इति लक्षणानि विद्यन्ते । यदि वेदः+ न स्यात् कथम्+ ईश्वरस्य प्रामाण्यम्+ स्यात् ? यदि ईश्वरः+ न स्यात् कथम्+ वेदस्य प्रामाण्यम्+ स्यात् इति, घटः+अयम्+ यदि+एतत्+घटज्ञानजन्यविषयः स्यात् तदा एतत्+घटभिन्नः+स्यात् इति, यदि+एतौ बीजवृक्षौ अन्येन्यजन्यौ स्याताम्, एकासिध्या उभौ+अपि न स्याताम्+इति, मैत्रः+ उत्तिष्ठ इति वाक्यश्रवणम्+ जागृतिम्+ प्रति कारणम्, श्रवणे च जागृतिः कारणम्+इति च उदाहरणानि । (द्वयोः+अन्योन्यापेक्षणम्+इतरेतराश्रयः, "अनेन+अन्यः+ततः+च+अयम्+इति+अन्योन्याश्रयम्+ भवेत्") द्वयोः+इतरेतरकारणत्वाङ्गीकारे अन्योन्यापेक्षया पूर्वभावित्वम्+अन्योन्याश्रयत्वम्, स्वकार्येण स्वोत्पत्यभ्युपगमे विरोधप्रसङ्ग अन्योन्याश्रयः यथा देवदत्तः पिता यज्ञदत्तस्य, तस्मिन्+एव जन्मनि सः+ एव तस्य+इति, न हि स्वकारणात् पूर्व स्वस्य सत्ता सम्+अस्ति पूर्ववत् स्वप्रागभावसमानकालत्वप्रसङ्गात्, इत्यादीनि लक्षणानि उदाहरणानि च तार्किकरक्षा - न्यायपरिशुध्यादौ निरूपितानि ।
 	व्याकरणदर्शने+अपि सिद्धान्तकौमुद्यादौ हलन्त्य (१-३-३)म्+इत्यस्य आदिरन्त्येन सहेता ( ११-१-७१) इति+अनेन सह अन्योन्याश्रयः प्रसिद्धः । लकारस्य+इत्वज्ञप्त्यधीना हल्प्रत्याहार ज्ञप्तिः, तत्+अधीना च तस्य+इत्वज्ञप्तिः+इति । यथा नौर्नावि बद्धा इतरत्राणाय न कल्पते तथा इतरेतराश्रयाणि कार्याणि न प्रकल्पन्ते इति । 
	 चक्रकाश्रयः - व्यवस्थिततृतीयकक्ष्यादिपतितस्य आपादनम्, अपेक्षणपूर्वकापेक्षणान्तरितव्यवस्थितापेक्षणे बाधक स्तर्कः+ इति न्यायरत्ने, पूर्वस्य स्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वम्+इति तार्किकरक्षायाम्, तत्+अपेक्षापेक्ष्यपेक्षितत्वनिबन्धनः+अनिष्टप्रसङ्गः, स्वापेक्षापेक्षितत्वम्, व्यवस्थितान्तरितस्वापेक्षित्वम्, स्वापेक्षापेक्षितत्वनिबन्धनप्रसङ्गः, स्वापेक्षणीयापेक्षितसापेक्षात्वनिबन्धनः+अनिष्ट प्रसङ्गः, अनेकव्यवधानेन स्वस्य स्वापेक्षा च+इति चक्रकस्य लक्षणानि विद्यन्ते । "अनेन+अन्यः+ततः+च+अन्यः ततः+असौ+इति चक्रकम्" इति मानमेयोदये, त्रिप्रभृतीनाम्+अवधिमताम्+ अन्योन्यम्+उत्पत्यपेक्षावृत्तौ चक्रकप्रसङ्गः+ इति न्यायपरिशुद्धौ, बहूनाम्+ चक्रकवत् कार्यकारणभावाभ्युपगमे पूर्वभावित्वरूपम्+ चक्रकत्वम् इति प्रमाणसङ्ग्रहे च लक्षणानि दृश्यन्ते । मैत्रः+ उत्तिष्ठ इति वाक्यश्रवणम्+ मैत्रस्य जागृतिम्+ प्रति कारणम्+इत्युक्ते जागृतौ श्रवणम्+ कारणम्, श्रवणे इन्द्रियार्थसन्निकर्षः कारणम्, इन्द्रियार्थसन्निकर्षे जागृतिः कारणम्, जागृतौ च श्रवणम्+ कारणम्+इति चक्रकस्य+उदाहरणम् । एवम्+ सिद्धान्तलक्षणे व्याप्तिः संसर्गाभावघटिता, संसर्गाभावः+च संसर्गारोपजन्यप्रतीतिविषयाभावरूपतया जन्यताघटितः । तद्व्याप्यत्वे सति तन्निष्ठान्यथासिध्यनिरूपकत्वरूपम्+ जन्यत्वम्+ च व्याप्तिघटितम्, व्याप्तिः+च संसर्गाभावघटिता+इति उदाहरणम्+ दृश्यते । एवम्+ न्यायपरिशपद्धौ - कश्चित् कौपीनधारी सङ्कल्पति "न श्री रकृषमाणस्य" इति परमाप्तवचनात् कृष्या विभवम्+उपलप्स्ये, तेन च उपदामुखेन राजानम्+ प्रसादयिष्यामि, राजप्रसादेन लब्धोपकरणस्य मे कृषिः+अद्य न दुष्कराः+" इति उदाहरणान्तरम्+ लौकिकम्+ प्रतिपादितम् । 
  	व्याकरणशास्त्रीयम्+उदाहरणम्+तु महाभाष्ये ३-१-९१ धातोः+इत्यस्य (३-१-९१) यदि आतृतीयाध्यायसमाप्तेः, तदा आतः (३-४-११०)इति सूत्रे धातोः कथम्+अन्वयः ? इति विचारे धातुग्रहणस्य विहितविशेषणत्वम्, आतः+ इति+अस्य आनन्तर्यविशेषणत्वम्+च स्वीकृत्य अलुनन् इत्यत्र+अपि झेर्जुस् प्राप्नोति, झिप्रत्यस्य धातुविहितत्वात् आकारान्तात् परत्वात्+च+इति दोषम्+आपाद्य समाधानम्+एवम्+उक्तम् - लोपे कृते न भविष्यति, न+अत्र लोपः प्राप्नोति, किम्+ कारणम् ? अन्तिभावेन बाध्यते । लोप ईत्वेन ईत्वम्+अन्तिभावेन, अन्तिभावः+ जुसभावेन जुस्भावः+ लोपेन+इति चक्रकम्+अव्यवस्था प्रसज्यते इति अव्यवस्थाशब्देन+अपि चक्रकदोषः+ उद्भावितः । 
 	अदृष्टार्थानाम्+ आप्तोक्तत्वेन प्रामाण्यस्वीकारे - यावत्+न+आप्तोक्तत्वनिश्चयः तावत् न प्रामाण्यनिश्चयः, तत्+अभावात्+न प्रवृत्तिः तत्+अभावात्+न सामर्थ्यम्, तत्+अभावात्+च न+अप्तोक्तित्वनिश्चयः+ इति चक्रकोदाहरणम्+अपि न्यायभूषणे वर्णितम् । 
  	एवम्+ वेदापौरुषेयत्वखण्डनावसरे वेदकर्तुः+स्मरणात् वेदकर्तुः+अभावस्वीकारे - वेदकर्तुः+स्मरणात् सर्वज्ञाभावः सिध्येत्, सर्वज्ञाभावे सिद्धे वेदप्रामाण्यान्यथानुपपत्तिः सिध्येत्, तस्याम्+ च सिद्धायाम्+ कर्तुः+अभावः सिध्येत्+इति पुनः पुनः प्रसङ्गात् न+एकस्य+अपि सिद्धिः+इति चक्रकप्रसङ्गः इति उदाहरणम्+अपि प्रमेयरत्नमालायाम्+ वर्णितम् ।
 	अनवस्था - अनवस्थिततृतीयकक्ष्यादिपतितस्य+आपादनम्, अपेक्षणपूर्वकापेक्षणान्तरिताव्यवस्थितापेक्षणः+ बाधकः+तर्कः अनवस्था+इति न्यायरत्ने, पूर्वस्योत्तरापेक्षा इति तार्किकरक्षायाम्, ( अव्यवस्थितपरम्परोपाधीनानिष्टप्रसङ्गः,) क्लृप्तवस्तुसजातीयवस्तुपरम्पराकल्पनस्य विरामाभावः, अव्यवस्थितपरम्परोपाधीनानिष्टप्रसङ्गः, अनादिः+उपपाद्योपादक प्रवाहः, - (अप्रामाणिकानन्त कल्पनाप्रवाहः ) इति च लक्षणानि दृश्यन्ते । अपर्यवसिताप्रामाणिकव्यक्तिपरम्पराङ्गीकारः मूलक्षयापरनामकः, प्रमितकार्यविलोपरूपः+ वा दोषः अनवस्था+इति प्रमाणसङ्ग्रहे, अपर्यवसिताप्रामाणिक प्रवाहप्रसक्तिः+इति न्यायपरिशुद्धौ, अतीतमस्पुष्टमन्यान्यग्रहणम्+इति मानमेयोदये, अप्रामाणिकानन्तपदार्थकल्पनाया विश्रान्त्यभावः+अनवस्था+इति प्रमेयरत्नमालायाम्+च लक्षणानि दृश्यन्ते । 
  	यदि घटत्वम्+ घटजन्यत्वव्याप्यम्+ स्यात् तदा कपालसमवेतत्वव्याप्यम्+ न स्यात् इति जातौ जात्यन्तरम्+ तत्र+अपि जात्यन्तरम्+इति स्वीकारः+च अनवस्थोदाहरणम् । एवम्+ ज्ञातेन+एव सर्वम्+ ज्ञायते इति यदि कश्चित् नियमम्+ ब्रूयात् तदा पूर्वपूर्वज्ञापक ज्ञानपरम्परापेक्षायाम्+ न कश्चित्+अपि विश्रमः, तत्र कस्यचित्+अपि+अविज्ञाने तज्ज्ञाप्यज्ञानासम्भवात् सर्वाज्ञानप्रसङ्गः । जिज्ञासितार्थविज्ञाने च ज्ञापकपरम्पराज्ञानस्य दुःसम्पादत्वात्+च सर्वाज्ञानम्+एव+आपतेत् । न च+अविच्छिन्ना ज्ञानसन्ततिः, येन तत्तद्विषयैः+ज्ञातैः+एव+उत्तरोत्तरज्ञानसिद्धिः स्यात् । तस्मात्+अज्ञातैः+चक्षुरादिभिः संस्कारैः+च ज्ञातेन लिङ्गेन शब्देन च अर्थप्रतीतिः+इति+अनियमः+ एव अङ्गीकार्यः इति+एवम्+ सम्बन्धस्य सम्बन्धान्तरे विशेषस्य विशेषान्तरे सामान्यस्य सामान्यान्तरे अवयवस्य+अवयवान्तरे धारकस्य धारकान्तरे शेषिणः+शेष्यन्तरे अङ्गस्य+अङ्गान्तरे नियन्त्रादेः+नियन्त्रन्तरादौ च नियमेन+अभ्युपगम्यमाने तस्य+अपि तथा+इति+अनवस्था ग्राह्या । अतः प्रमाणसिद्धेषु स्वपरनिर्वाहिकेषु वा विश्रमः स्वीकार्यः अन्यथा अनवस्थापत्तिः+इति+उदाहरणानि च । 
 	भेदाभेदोत्पादकयोः स्वरूपयोः प्रत्येकम्+ भेदाभेदोत्पादकत्वे तत्र+अपि प्रत्येकम्+ स्वरूपद्वयम्, तत्र+अपि तथा च+इदम्+अवस्था+इति उदाहरणम्+ भेदाभेदखण्डनावसरे प्रमेयरत्नमालायाम् । 
 	किम्+ पुनः कारणम्+अर्थाः न+आदिश्यन्ते, तत्+च लघ्वर्थम्, लघ्वर्थम्+ हि अर्थाः+ न+आदिश्यन्ते । अवश्यम्+ हि अनेन अर्थान्+आदिशता केनचित्+शब्देन अर्थनिर्देशः कर्तव्यः स्यात् तस्य च तावत्+ केन कृतः, येन+असौ क्रियते, अथ तस्य केन कृतः, तस्य केन कृतः, तस्य केन कृत इति+अनवस्था-अव्यवस्थितत्वम्+आपद्येत इति व्याकरणशास्त्रे अर्थानिर्देशविचारावसरे (२-१-१) महाभाष्योक्तम्+अपि+उदाहरणम् ।
 	अद्वैतसिद्धान्ते तु आत्माश्रय-अन्योन्याश्रय-चक्रकव्याघात - अनवस्था प्रतिबन्दी च+इति षट् तर्काः+ इति+उक्त्वा स्वस्य अव्यवहितस्वापेक्षणम्+आत्माश्रयः, अन्योन्यस्य+अव्यवहितान्योन्यापेक्षित्वम्+अन्योन्याश्रयः, अन्तरितस्य तत्+एव द्वयम्+आत्माश्रयः+अन्योन्याश्रयः+चक्रकम्, विरुद्धसमुच्चयः+ व्याघातः, उपपाद्योपपादकप्रवाहः+अनवधिः+अनवस्था, स्वाभ्युपगतदोषतुल्यता प्रतिबन्दी+इति लक्षणानि च खण्डनखण्डखाद्ये वर्णितानि ।
 	न्यायरत्नोक्ते तर्कचतुष्टयानि+अस्मिन् इतरप्रकाराख्ये तर्क व्याधात - बाधितार्थप्रसङ्गयोः+ग्रहणम् । असम्बद्धार्थकम्+ वाक्यम्, परस्परविरुद्धयोः+धर्मयोः+एकाधिकरणे समुच्चयः+ इति च व्याघातलक्षणे भवतः । मूकः+अहम्, अमूर्ते रूपम्, यावत्+जीवम्+अहम्+ मौनी, ब्रह्मचारी च मे पिता, मम माता वन्ध्या, पितामहः+तु मे अपुत्र इत्यादीनि व्याघातोदाहरणानि । धूमः+ यदि वह्निव्यभिचारी स्यात् तदा वह्निजन्यः+ न स्यात्+इति बाधितार्थप्रसङ्गोदाहरणम् ।
 	 प्राचीनाः व्याघात - प्रतिबन्धि - प्रतिबन्धकल्पना - कल्पनालाघव - कल्पनागौरव - उत्सर्ग-अपवाद - भेदेन+अपि तर्कभेदम्+ वदन्ति । एतेषाम्+ तर्कलक्षणाभावात् न तर्कत्वम्+इति न्यायरत्नम् । खण्डनखण्डखाद्ये स्वीकृतान्+औचित्याख्यः+तर्कः खण्डितः, तस्य निग्रहस्थानत्वम्+एव युक्तम्+इति च न्यायरत्नम् । 
 	तर्कलक्षणरहितत्वे सति तर्कवदभासमानत्वम्, तर्काङ्गेषु अन्यतमाभाववत्वम्+ वा तर्काभासत्वम्+इति लक्षणम्+उक्त्वा आत्माश्रयाभास - अन्योन्याश्रयाभास- चक्रकाभास - प्रशिथिलमूल - विपर्ययापर्यवसित - इष्टापादनत्वानुगुण - मिथः+ विरोधभेदेन तर्काभासाः न्यायरत्ने तद्व्याख्यायाम् , तार्किकरक्षायाम्, न्यायपरिशुद्धौ च वर्णिताः । परन्तु प्रकारभेदात् प्रतिबन्धि- समचर्चा- उभयतः स्पाशादयः प्रसङ्गभेदात्+ ग्राह्याः+ इति न्यायपरिशुद्धिः । 
 	प्रज्ञापरित्राणे तु केवलानिष्टप्रसङ्गम्+एव द्वेधाकृत्य षोढा तर्का उक्ताः । आत्माश्रयणम्, अन्योन्याश्रयणम्, चक्रकम्, अनवस्था, विरोधः असम्भवः+च+इति । तत्र स्ववाग्विरोधः विरोधः, वन्ध्या मे जननी, सर्वप्रमाणासिद्धत्व+असम्भवः, शशे शृङ्गम्+उदस्थात् इति+उदाहृतम् । एवम्+ केवलानिष्ट प्रसङ्गाभासः व्याप्तिशून्य - प्रतितर्कहत - विपर्ययपर्यवसानरहित - इष्टप्रसङ्ग - अनुकूलप्रसङ्ग - परपक्षानुकूलभेदेन भिन्नः सोदाहरणम्+ न्यायपरिशुद्धौ वर्णितः । परन्तु न्यायरत्नरीत्या तर्कलक्षणरहिता एते, तर्कविभागे न+अङ्गीक्रियन्ते+ इति बोध्यम् ।
 	इति महामहोपाध्याय श्रीदण्डपाणिस्वामिदीक्षित श्रीरामसुब्रह्मण्यशास्त्रि - श्रीशिवरामकृष्णशास्त्रिभ्यः+अधीत व्याकरणशास्त्रेण, पण्डितराज - श्रीसुब्रह्याण्यशास्त्रिभ्यः+अधीत न्यायशास्त्रेण, शास्त्ररत्नाकर-पण्डितराज - पोलकम्+ श्रीरामशास्त्रिभ्यः पण्डितराज-शास्त्ररत्नाकर-काञ्चीशङ्करमठास्थानविद्वभ्यः S.R.श्री कृष्णमूर्तिशास्त्रिभ्यः+च अधीतवेदान्तशास्त्रेण, श्रीश्रीनिवासाचार्य - पण्डितराजबालसुब्रह्यण्यशास्त्रिभ्यः+अधीत मीमांसाशास्त्रेण मद्रपुरीप्रान्तीयकलाशाला - मद्रासविश्वविद्यालयभूतपूर्वप्राध्यापकेन, भारतीयदार्शनिकानुसन्धानसमित्याः (ICPR) अनुसन्धानप्राध्यापकेन, विश्वविद्यालय- अनुदानसमित्याः (UGC) प्राध्यापकेन, दर्शनमञ्जरी-अद्धैतवेदान्तसाहित्येतिहास-मीमांसामञ्जरी इत्यादि मौलिकग्रन्थनिर्मात्रा, श्लोकवार्तिक-महावाक्यार्थमञ्जरी-कल्याणमञ्जरी - विनायकरहस्यादि ग्रन्थसम्पादकेन, हिन्दीभाषाविदुषा राष्ट्रभाषाप्रवीणेन शास्त्रचूडामणिना भारतीयमाननीयराष्ट्रपति सम्मानितेन (१९९४) र. तङ्गस्वामिशर्मणा लिखितः+अयम्+ "भारतीयदर्शनेषु प्रत्यक्षप्रमाणविमर्शा"ख्यः ग्रन्थः+समाप्तः ।
		श्रीभगवत्पादसेवायाम्+ समर्पितः+च ।
		    ।। शुभम्+ भूयात् ।।