Book Name		: भारतीय दर्शनेषु प्रत्यक्ष प्रामाण विमर्शः
Author			: पण्डित र. तङ्गस्वामिशर्मा
Editor			: डा. कुन्जुन्नि राजा
Published by		: अडयार लइब्ररी जनरल् सिरीस्
Year of Publishing	: 1995
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: लक्ष्मीनारायण
Proofcheck by		: लक्ष्मीनारायण
Sandhichecked by	: प्रीती शुक्ल
                                                                           श्रीः
                                                                   श्री गणेशाय नमः
                                                                   श्रीरामाञ्जनेयकृपा

                                                       || भारतीयदर्शनेषु प्रत्यक्षप्रमाणविमर्शः ||

                                                    छन्दःपादयुगा निरुक्तिसुनखा शिक्षासुजङ्धायुगा
                                                    ऋग्वेदोरुयुगा यजुस्सुजधना या सामवेदोदरा |
                                                    तर्कोद्वृत्तकुचा श्रुतिस्सृतिगला काव्यारविन्दानना
                                                    वेदान्तामललोचना विलसती तां नौमि वागीश्वरीम् ||

दार्शनिकी भूमिका- 
       संस्कृतसाहित्येऽतिप्राचीनं क्रमप्राप्तविकासं सहस्राधिकैः प्रकाशितैरप्राकाशितैश्च ग्रन्थैः पूर्णम् आध्यात्मसिद्धान्तपरं साहित्यं दर्शनसाहित्यमिति व्यवह्रियते भारतीयसाम्प्रदायिकैः | तत्त्वज्ञानार्जने व्यापृताः शान्तचित्ताः जितेन्द्रियाः दिव्यचक्षुषः निखिलं पदार्थजातं करतलामलकवत् प्रत्यक्षोकुर्वाणाः विवेकविचारशीलाः भारतीयाः मानवसमुदायस्य श्रेयसे कल्याणकामनया च यानि तत्त्वानि यांश्च सिद्धान्तान् बुद्धियुक्तिसहितान् ज्ञानप्राप्तिसाधनभूतान् आविर्भावयामासुः तानि दर्शनानि इति व्यवह्रियन्ते | तान्येव पशुभ्यः मानवजातेः पृथक्त्वम् उत्कर्षञ्च आपादयन्ति |
	मानवो हि मननस्वभावः | यदा स कृत्यैः प्रतिक्षणमाकुलः चिन्तान्तरविमुक्तः वैषयिकसुखेषु सञ्जातालम्बुद्धिः विरक्तो वा भवति तदा स चिन्तयति सुतरामिमां विश्वसमस्यां कोऽहम् ? कुतोऽहम् ? अस्य जगतस्सत्यं स्वरूपं किम् ? जगतः सृष्टिः, कथम् ? सृष्टेः कारणं किम् ? को नाम बन्धः ?  मोक्षो नाम कः ? आत्मा कः ? क अनात्मा ? तयोर्विवेकः कथम् ? इत्यादि | ईदृशानां प्रश्नानां समुचितमुत्तरं चिन्तन-मनन-परिणतिमूलेभ्यः दर्शनेभ्य एव लभ्यं भवति | ततश्च जागदिकानां पदार्थानां समस्यानां वा मूलङ्कषालोचनापूर्वकः तत्त्वज्ञानप्राप्त्यै युक्तिपूर्वश्च विचारः यस्मिन् भवति तदेव दर्शनं शास्त्रमिति वा वक्तव्यम् | 
	"नास्तिको वेदनिन्दकः" इति मनुस्मृति (2-11) वाक्यं प्रमाणं कृत्वा वेदप्रामाण्यस्वीकर्तृ आस्तिकदर्शनम्, वेदप्रामाण्यास्वीकर्तृ नास्तिकदर्शनमिति स्वीक्रियते | तत्र न्याय-वैशेषिक-सांख्य-योग-मीमांसा-वेदान्ताः आस्तिकदर्शनानि, चार्वाक-जैन-बौद्धदर्शनानि नास्तिकदर्शनानीति विभज्यन्ते, तेषु दर्शनग्रन्थेषु विचाराणां विमर्शावसरे काचित् नूतना विमर्शपद्धतिः पूर्वोत्तरपक्षरूपा स्वीक्रियते | तत्र स्वसिद्धान्तं लक्ष्यं वा मेयं स्वीकृत्य तदनुकूलतया प्रमाणानि प्रतिपाद्यन्ते मतान्तराणि च विमृश्यन्ते | त एते लक्ष्यैकचक्षुष्का इति वक्तुमर्हाः | एते हि प्रथमं स्वीयं लक्ष्यं स्वीकृत्य पश्चात् तदनुरूपाणि लक्षणानि च वर्णयन्ति | यथा अद्वैतिनो वेदान्तिनः प्रथमं सच्चिदानन्दात्मकं ब्रह्म स्वीकृत्य तदनुकूलानि समन्वयात्मकानि प्रमाणानि प्रतिपादयन्ति | एवं मीमांसकास्सांख्यादिदार्शनिकाश्च | परन्तु लक्षणप्रमाणाभ्यां वस्तुस्थितिरिति मानाधीना मेयसिद्धिरिति च स्वीकुर्वन्तो नैयायिक-वैशेषिकादयः प्रमाणविचाराणां प्रथमं प्राधान्यं स्वीकृत्य प्रमाणानि तेषां प्रामाण्यं च  साधयन्ति | अत एव न्यायसूत्रेषु 1-1-1 प्रमाणादीनां तत्त्वज्ञानात् निःश्रेयसाधिगम इति प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् अर्थवत् प्रमाणमिति, प्रमाणैरर्थपरीक्षणं न्याय इति च न्यायभाष्ये (1-1-1) " समस्तप्रमाईणव्यापारात् अर्थाधिगतिर्न्याय " इति न्यायवार्तिके (1-1-1)  च प्रमाणविचारस्य प्राथम्यं स्वीकृतम् | ततश्च प्रमाणविचार अस्माभिः प्रथमं प्रस्तूयते | 
				प्रमाणविमर्शः					
	तत्र प्रमाकरणं प्रमाणमिति सार्वजनीनं प्रमाणलक्षणम् | वाक्यार्थज्ञानमुद्दिश्य पदार्थज्ञानस्य हेतुत्वात् प्रमाशब्दार्थः करणशब्दार्थश्चेदानीं वक्तव्यो भवति | बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमितिन्यायसूत्रम् | उपलब्धिसाधनानि प्रमाणानीति न्यायभाष्यम् | एवं यदर्थविज्ञानं सा प्रमितिरिति च न्यायभाष्यम् | यत् उपलब्धिनिमित्तं तत् प्रमाणमिति वदता वार्तिककारेणापि उपलब्धिः प्रमेति सूचितम् | तथा च उपलब्धिरथवा अर्थविज्ञानं प्रमेति सिद्धम् | वैशेषिकसूत्रेषु 9-2-12 "अदुष्टं विद्या" इति लक्षणमुक्तम् | सा च द्रव्यादिविषयं ज्ञानम्, बुद्धिरुपलब्धिर्ज्ञानमिति पर्याया इति प्रशस्तपादभाष्यम् | 
	अविसंवादि ज्ञानं प्रमेति बौद्धाः | अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमेति सांख्याः | अव्यभिचार्यनुभवः प्रमेति भाट्टाः | बोधप्रकाशिता वृत्तिः, वृत्तौ प्रतिबिम्बितं चैतन्यम्, स्मृतिभिन्नत्वे सति अबाधितार्थगोचरज्ञानं वा प्रमेति वेदान्तिनः | अज्ञातार्थसंवित्तिः अर्थपरिच्छित्तिर्वा प्रमेति प्रमाणलक्षणे सर्वज्ञात्ममुनयः | यथार्थज्ञानं प्रमेति मध्वमतानुयायिनः | संशयविपर्ययोरतिव्याप्तिवारणाय यथार्थमिति | प्रमाकरणेषु अतिव्याप्तिवारणाय ज्ञानमिति | विषयजनितज्ञानं प्रमेति वल्लभमतानुयायिनः | यथावस्थितव्यवहारानुगुणज्ञानं प्रमेति विशिष्टाद्वैतिनः | 
	न्यायलीलावत्यां बुद्धिर्द्विविधा - विद्या च, अविद्या चेति | तत्र अविद्या संशय - विपर्यय - स्वप्न - अनध्यवसायलक्षणा | तद्भिन्ना विद्येति सूचितम् | लीलावतीप्रकाशकारेणापि विशेष्यावृत्यप्रकारकं ज्ञानं विद्या | यद् यत्रास्ति तत्र तस्य ज्ञानं वा विद्या | तद्भिन्नं ज्ञानमविद्येत्युक्तम् | यत्र यदस्ति तत्र तदनुभवः प्रमेति उपस्कारे | समानाधिकरणप्रकारानुभवः, तद्वति तत्प्रकारकज्ञानं वा प्रमेति तदर्थः दोषानधीनं ज्ञानम्, भ्रमसामान्यभिन्नं वा ज्ञानं प्रमेति जयनारायणीया वृत्तिः | अव्यभिचारि-असन्दिग्धार्थोपलब्धिः प्रमाणमिति न्यायमञ्जर्यामपि अर्थोपलब्धिः प्रमेति सूचितम् |  सम्यगनुभवसाधनं प्रमाणमिति वदता न्यायसारेणापि सम्यगनुभवः प्रमेति, अनुभवे सम्यक्त्वञ्च अबाध्यमानाध्यवसायात्मकत्वमिति च सूचितम् | तत्त्वानुभवः प्रमेति सप्तपदार्थी | सम्यगनुभवः यथार्थज्ञानं वा प्रमेति मानमनोहरः | तर्कभाषा-तार्किकरक्षा-न्यायसिद्धान्तमञ्जरी - तर्ककौमुदी - न्यायचन्द्रिका पदार्थदीपिकादिषु ग्रन्थेषु यथार्थानुभवः प्रमेत्युक्तम् | तार्किकरक्षायां अकार्यत्वेऽपि सम्यगनुभूतित्वात् ईश्वरज्ञानं प्रमेत्युक्तम् | न्यायचन्द्रिकायां विशेष्यावृत्य प्रकारकज्ञानत्वं यथार्थत्वम्, तादृशयथार्थानुभवः प्रमेति चोक्तम् | यत्र यदस्ति तत्र तस्यानुभवः, तद्वति तत्प्रकारकानुभवो वा प्रमेति तत्त्वचिन्तामणौ दृश्यते | तद्वति तत्प्रकारकोऽनुभवो यथार्थः सैव प्रमेति तर्कसङ्ग्रहे | "भ्रमभिन्नं तु ज्ञानमत्रोच्यते प्रमा" अथवा तत्प्रकारकं यज् ज्ञानं तद्विशेष्यकम् इति कारिकावली | तद्विशेष्यत्वे सति तत्प्रकारकं ज्ञानं प्रमेति मुक्तावल्याम् | तद्विशेष्यत्वावच्छिन्न - तत्प्रकारकत्ववज्ज्ञानं प्रमेति दिनकरी | तद्वति तत्प्रकारकः भ्रमभिन्नो वा अनुभवः प्रमेति पदार्थरत्नमालायां तद्वति तत्प्रकारकज्ञानत्वं प्रमाणत्वमिति लक्षणराजौ | अबाधितानुभवत्वम् विषयित्वम्, विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिधर्मप्रकारकानुभवत्वम्, समर्थप्रवृत्तिजनकत्वम्, विशेष्यावृत्यप्रकारकज्ञानवत्वम्, इत्यादीनि लक्षणानि तत्रैव दृश्यन्ते | तत्र विशेष्यावृत्यप्रकारकज्ञानवत्वरूपलक्षणस्य आकाशे शब्द इति प्रमायाम् अव्याप्तिरिति लक्षणान्तराणि चोपर्वार्णतानि | स्वव्यधिकरणप्रकारानवच्छिन्नविषयताप्रतियोग्यनुभवः, यदवच्छेदेन यत्र यदस्ति तदन्यानवच्छेदेन तत्र तदवगाहिज्ञानम्, यदवच्छेदेन तत्र तदवच्छेदेन तदवगाहिज्ञानम्, यत्र यदस्ति तदवगाहि ज्ञानम्, यत्र ज्ञानकालीनं यदस्ति तत्र तदवगाहि ज्ञानम्, इन्द्रियजन्यं ज्ञानं वा प्रमेति लक्षणान्युक्तानि | अन्त्यस्य लक्षणस्य इन्द्रियजन्यभ्रमे अतिव्याप्तिः | एवञ्च सर्वत्रापि लक्षणे स्मृतिनिरासाय अनुभवपदम्, पीतशङ्खादिभ्रमनिरासाययथार्थ इति पदान्तरं निवेश्यते | अनुभवश्च ज्ञानविशेषः | प्रत्युत्पन्नासाधारणकारणप्रसूतप्रत्यय अनुभव इति तार्किकरक्षा | तस्य याथार्थ्यञ्च तद्वति तत्प्रकारकत्वम् | तथाच रजते इदं रजतमिति ज्ञानं प्रमा, तस्य रजतत्ववति रजतत्वप्रकारकत्वे सति अनुभवात् | शुक्तौ इदं रजतमिति ज्ञानं न प्रमा, तस्यानुभवत्वेऽपि तदभाववति तत्प्रकारकत्वात् | पूर्वानुभूते रजते तद् रजतमिति ज्ञानं न प्रमा, तस्य तद्वति तत्प्रकारकत्वेऽपि अनुभवत्वाभावात् | तथा च जन्यत्वातिरिक्तविशेणाघटितानुभवत्वसाक्षाद्व्याप्ययत्किञ्चिद्धर्मावच्छिन्नकार्यप्रतियोगिकारणताश्रयत्वे सति व्यापारत्वे सति यथार्थज्ञानजनकत्वं प्रमात्वमिति परिष्कृतं लक्षणं वक्तव्यम् | संशय-विपर्यय-अनध्यवसाय-विकल्प-अऩुवाद-स्मृतयः प्रमाणाआभासा इति प्रमाणलक्षणे सर्वज्ञात्ममुनयः | एतेषां स्वरूपादि तत्र तत्र प्रतिपादयिष्यन्ते |  
	प्रमेयं नित्या अथवा ईश्वराश्रया, अनित्या अथवा जीवाश्रयेति द्वैविध्यं तार्किकरक्षायाम् उक्तम् | करणजन्या जीवाश्रया प्रमा, करणाजन्या ईश्वराश्रया प्रमा अथवा ईश्वर एव भवति | तथाच अधिगताबाधित - विषयाकारान्तः करणवृत्तिप्रतिबिम्बिता अनित्या चित् जीवाश्रया प्रमा, ईक्षणापरपर्यायस्रष्टव्यविषयाकारमायाप्रतिबिम्विता चित् ईश्वराश्रया नित्या प्रमेति वक्तव्यम् | न्यायदर्शने जीवेशसाधारणप्रमालक्षणम् स्वव्यधिकरणप्रकारावच्छिन्ना या या विषयता तदनिरूपकत्वं प्रमात्वमिति वर्णितम् | यथा पर्वतो वह्निमान् इति ज्ञानं प्रमा, तत्र स्वपदेन उक्तज्ञानीयपर्वतनिष्ठविशेष्यता ग्रहीतुं न शक्यते, प्रकारीभूतवह्नेः पर्वतनिष्ठविशेष्यताव्यधिकरणत्वाभावात् | वह्न्यभावात्मकप्रकारस्य तद्विशेष्यताव्यधिकरणत्वेऽपि तादृशप्रकारावच्छिन्नत्वस्य स्वीयविशेष्यतायामसत्वात् | एवं च स्वपदेन उदासीनह्रदो वह्निमान् इति ज्ञानीयविशेष्यतैव उपादातुं युज्यते | तथाच स्वं-ह्रदनिष्ठविशेष्यता तद्व्यधिकरणो यो वह्निरूपः प्रकारः तदवच्छिन्ना या विषयता ह्रदनिष्ठविशेष्यतारूपा तदनिरूपकत्वस्य पर्वतो वह्निमान् इति ज्ञाने सत्वात् लक्षणं तत्र समन्वितं भवति ( सामान्यनिरुक्तिगङ्गाव्याख्या ) अद्वैतदर्शनेऽपि तदभाववति तत्प्रकारकत्वाभावरूपम्, विशेष्यावृत्यप्रकारकत्वरूपञ्चेति जीवेश्वरसाधारणं प्रमालक्षणं वेदान्तपरिभाषाशिखामणौ वर्णितम् | एवं व्याकरणदर्शनेऽपि तन्निष्ठप्रकारत्वावच्छिन्नतद्विशेष्यताकत्वरूपं जीवेश्वरसाधारणं प्रमालक्षणं वर्णितम् लघुमञ्जूषायाम् | प्रमेयं प्रत्यक्षानुमित्युपमितिशब्दभेदेन चतुर्धा भवति |
	असाधारणं कारणं करणमित्युच्यते | तत्रासाधारणत्वं नाम तद्वृत्तित्वे सति तदितरावृत्तित्वम्, लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकावच्छिन्न - कार्यानुत्पादकत्वे सति कार्यविशेषोत्पादकत्वम्, कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वं वा इत्युच्यते | कारणत्वं नाम अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वम्, अन्यथासिद्धिशून्यत्वे सति नियतपूर्ववृत्तित्वम्, कार्यनियतपूर्ववृत्तित्वम्, व्यभिचाराभावसहकृतसहचारनियतपूर्ववृत्तित्वम्, - कार्यसहभूतत्व सति अनन्यथासिद्धनियतपूर्ववृत्तित्वम्, कार्याव्यवहितप्राक्क्षणावच्छेदकत्वे सति कार्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम्, इत्यादीनि लक्षणानि दृश्यन्ते | समवायि-असमवायि-निमित्तकारणेषु यत् साधकतमम् अथवा प्रकृष्टं कारणं तदेव करणमिति भवति, प्रकर्षश्च अविलम्बेन स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादक इत्यर्थः | एवञ्च यद्व्यापाराव्यवधानेन क्रियानिष्पत्तिः तत् करणमित्याभाति | ततश्च प्रमायाः प्रकृष्टं करणम्, तज्जन्यं ज्ञानं प्रमाणमित्यर्थः | ग्रन्थेषु प्रमाणलक्षण-तद्विभागेषु भेदे सत्यपि प्रमायाः जनकत्वे न विवादः | एवञ्च तद्वति तत्प्रकारकज्ञानकरणकं ज्ञानं प्रमाणमिति सिद्धम् | 
	प्रमाणलक्षणानीदानीं परिशील्यन्ते | अविसंवादि विज्ञानं प्रमाणमिति बौद्धाः "प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः" प्रमाणवार्तिके | स्वपरव्यवसायि ज्ञानं प्रमाणम्, अभिमत - अनभिमत-वस्तुस्वीकार-तिरस्कारक्षमं प्रमाणमिति जैनाः "प्रमाणनयतत्वालोके | स्मृतिव्यतिरिक्ता संविदनुभूतिः प्रमाणमिति प्राभाकराः "प्रमाणमनुभूतिस्सा स्मृतेरन्या" इति प्रकरणपञ्चिका | स्वोत्पत्तौ संविदन्तरानपेक्षा या अनुभूतिः तद्वत्प्रमाणमिति, स्मृतिव्यतिरिक्तत्वे सति विज्ञानत्वं वा प्रमाणसामान्यलक्षणं प्राभाकराणां मते | अनधिगत-अबाधित अर्थनिश्चायकं  प्रमाणमिति, अगृहीतग्राहिज्ञानकरणत्वं प्रमाणत्वमिति च भाट्टमीमांसकाः " तस्माद् दृढं यदुत्पन्नं न विसंवादमृच्छति | ज्ञानान्तरेण विज्ञानं तत् प्रमाणं प्रमीयताम्" इति श्लोकवार्तिके | ज्ञातता-प्राकट्यापरपर्यायवाच्यस्य प्रमेयाश्रितस्य प्रकाशविशेषस्य साधनं ज्ञानं प्रमाणमिति भाट्टसिद्धान्तः | तथाच ज्ञातताप्राकट्यापरपर्यायवाच्यप्रमेयाश्रित - प्रकाशविशेषसाधनत्वं प्रमाणसामान्यलक्षणं भवति | अयं घट इति ज्ञाने ज्ञातता-प्राकट्यापरपर्यायवाच्य प्रमेयाश्रितप्रकाशविशेषसाधनत्वस्य सत्वात् | ज्ञानस्य ज्ञातताजनकत्वे प्रमाणन्तु ज्ञातो घटः, प्रकटो घटः इत्यादि प्रत्यक्षमेव | ज्ञानं स्वकर्मणि किञ्चित् करोति क्रियात्वात् छिदिक्रियावत् इत्यनुमानं प्रमाणम् | 
	प्रमासाधनं प्रमाणमिति प्रमाणलक्षणे सर्?वज्ञात्ममुनयः | प्रमाग्रहणं संशय-विपर्यय-तर्क-अनध्यवसाय - विकल्प-अनुवाद-स्मृत्यादिषु प्रमाणाभासेषु अतिव्याप्तिनिरासार्थम् | कर्तृकर्मफलव्यवच्छेदार्थं साधनग्रहणम् | प्रमेयव्याप्यं प्रमानियतसामग्री प्रमाणमिति च नातिप्रसिद्धो मीमांसैकदेशी - "अनुभूतिः प्रमाणं सा स्मृतेरन्येति केचन | अज्ञातचरतत्वार्थनिश्चायकमथापरे" प्रमेयव्याप्तमपरे प्रमाणमिति मन्वते | प्रमानियतसामग्री प्रमाणं केचिदूचिरे" इति तार्किकरक्षयाम् | असन्दिग्ध-अविपरीत-अनधिगतविषयक - बोधरूपप्रमाकरणं प्रमाणमिति सांख्याः योगशास्त्रञ्च | संशय-विपर्यय-स्मृति-कारणेषु अतिप्रसङ्गवाराणायबोधरूपप्रमांशे क्रमशो विशेषणत्रयम् | संवादि- प्रवृत्ति-जनन-योग्यज्ञानजनकत्वं प्रमाणत्वमिति, दोषासहकृतज्ञानकारणत्वं प्रमाणत्वमिति च अद्वैतिनः | द्वैतिनस्तु प्रमाणसंग्रहे यथार्थ प्रमाणम्, अत्र यथाशब्दोऽनतिक्रमे वर्तते | अर्थशब्दश्च अर्थ्यत इति व्युत्पत्या ज्ञेयवाची | तथाच ज्ञेयमनतिक्रम्य वर्तमानमित्युक्तं भवति | ज्ञेयमनतिक्रम्येत्यस्य प्रकारान्तरेण विना यद्देशकालयोः यज् ज्ञेयं तादृशं तथैवेति यावत् | वर्तमानं विषयीकारि | एवञ्च यथावस्थितविषयीकारित्वं प्रमाणसामान्यलक्षणमिति भवति | अत्र लक्षणे ज्ञेयविषयीकारित्वं त्यक्त्वा यदि यथावस्थितत्वमेव लक्षणं स्वीक्रियते तर्हि प्रमातृ-प्रमेययोरतिव्याप्तिः तयोरपि यथावस्थितत्वात्, तद्वारणाय विषयीकारित्वं देयम्, तयोर्निर्विषयत्वेन विषयीकारित्वाभावान्नातिव्याप्तिः | तावन्मात्रोक्तौ विपर्ययादावतिव्याप्तिः, तद्वारणार्थं यथावस्थितत्वं विशेषणं देयम् | विपर्यये यथावस्थितविषयीकारित्वाभावान्नातिव्याप्तिरिति वदन्ति | 
	उपलब्धिसाधनानि प्रमाणानीति समाख्यानिर्वचात्, प्रमीयते अनेनेति करणाभिधानो हि प्रमाणशब्द इति, प्रमाता येन अर्थॆ प्रमिणोति तत् प्रमाणमिति च वात्स्यायनभाष्यम् | अर्थोपलब्धिः प्रमाणमिति, उपलब्धिहेतुः प्रमाणम्, उपलब्धिहेतुत्वं प्रमाणत्वम्, यदुपलब्धिनिमित्तं तत्प्रमाणमिति न्यायवार्तिकम् | "मितिः सम्यक्परिच्छित्तिः तद्वत्ता च प्रमातृता | तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते" इति प्रमीयते अनेनेति प्रमाणमिति न्यायकुसुमाञ्जलौ | सम्यगनुभवसाधनं प्रमाणमिति न्यायसारः | 
	अत्र अनुभवः प्रमाणमित्युक्ते विपर्ययेऽतिव्याप्तिः  तदर्थं सम्यगिति | साधनमित्यभावे फलेऽतिव्याप्तिः | फलस्य सम्यगनुभवसाधनत्वाभावान्नातिव्याप्तिः | साधनमात्रोक्तौ कुठारादावतिव्याप्तिः, तद्वारणाय सम्यगनुभवेति | अव्यभिचारिणीं असन्दिग्धां अर्थोपलब्धिं विदधती बोधाबोधस्वभावा सामग्री प्रमाणमिति न्यायमञ्जरी | प्रमायोगव्यवच्छिन्नं प्रमाणमिति, प्रमया अयोगव्यवच्छेदेन सम्बन्धः प्रामाण्यम्, तद्वत् प्रमाणमिति सप्तपदार्थी | प्रमाकरणं प्रमाणमिति तर्कभाषा - पदार्थरत्नमाला - न्यायसिद्धान्तमञ्जरी - पदार्थदीपिकादिषु - ग्रन्थेषु दृश्यते | प्रमाव्याप्तं प्रमाणमिति उदयनाचार्यः | प्रमया व्याप्तमिति तदर्थः | ईश्वरप्रमायाः अनादिनित्यत्वेन यदा घटादि प्रमेयं तदा ईश्वरप्रमेति व्याप्तेस्सत्वात् सर्वस्यापि प्रमेयस्य ईश्वरप्रमाव्याप्तत्वेन लक्षणस्यास्य प्रमेयेऽतिव्याप्तिवारणाय प्रमाव्याप्तत्वं प्रमाणत्वमिति लक्षणं वक्तव्यम् | साधनाश्रययोरन्यतरत्वग्रहणेन प्रमेयस्य तदुभयान्यतरत्वाभावात् नातिव्याप्तिरिति | तार्किकरक्षायां प्रमासाधकतमं प्रमाणम्, मितिः सम्यक्परिच्छित्तिः प्रमाणम्, प्रमया व्याप्तं प्रमितिसाधनं प्रमाश्रयः प्रमाणमिति लक्षणानि दृश्यन्ते | स्मृत्यनुभवसाधारणं प्रमाकरणं प्रमाणमिति तर्ककौमुदी | प्रमायाः करणमिति तर्कसङ्ग्रहदीपिका | अनुभवत्वव्याप्य जात्यवच्छिन्न-कार्यतानिरूपित - कारणताश्रयत्वे सति प्रमाकरणं प्रमाणमिति न्यायचन्द्रिकायाम् | प्रमाकरणमिति लक्षणे प्रपदं त्यक्त्वा माकरणं प्रमाणमित्युक्तौ दुष्टेन्द्रियेऽतिव्याप्तिः, तस्य भ्रमज्ञानजनकत्वात् | अतः प्रपदम् | करणं प्रमाणमित्युक्ते कुठारेऽतिव्याप्तिः, अतः प्रमायाः करणमित्युक्तम् |
	प्रमाकारणमित्युक्ते चक्षुस्संयोगादौ अतिव्याप्तिः, अतः करणमित्युक्तम् | अज्ञातार्थज्ञापकत्वं प्रमाणत्वम् साधनाश्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तत्वं प्रमाणत्वमिति लक्षणञ्च तत्र तत्र दृश्यते | प्रमाकरणमित्यत्र करणपदं त्यक्त्वा प्रमा प्रमाणमिति कथने तु असम्भव एव स्यात् | अतः करणमिति | तथा च व्यापारवत्तासम्बन्धेन प्रमिति-विभाजकोपाध्यवच्छिन्नासाधारणं कारणं प्रमाणमिति वक्तव्यम् | चाक्षुषादिप्रमित्यसाधारणकारणे विषयेन्द्रियसम्बन्धादौ व्यापारे अतिव्याप्तिवारणाय व्यापारवत्तासम्बन्धेनेति | अन्यप्रमाणस्य अन्यप्रमाणत्वापत्तिवारणाय विभाजकोपाध्यवच्छिन्नेति | चाक्षुषादावपि व्यापारवत्तासम्बन्धेन मनसः कारणत्वात् तत्रातिव्याप्तिवारणाय असाधारणेति | विषयत्वावच्छिन्नानुव्यवसायान्यज्ञानकारणतानाश्रयत्वे सति व्यापरवत्वे सति संनिकर्षत्वानवच्छिन्नयथार्थज्ञानजनकत्वं प्रमाणलक्षणमिति लक्षणराजौ | 
	प्रमाणस्य सकलपदार्थव्यवस्थापकत्वात् उत्कृष्टं स्थानं व्यवहारे स्वीक्रियते | प्रपञ्चितञ्चैतत् गौतमसूत्रवृत्तौ विश्वनाथपञ्चाननेन | मानं हि नाम तत् येन अनिर्ज्ञातमर्थं ज्ञास्यामि इति, मानं हीति - यथा प्रस्थादि | तेन साकल्येन मेयं परिच्छिद्यते इति, अनिर्ज्ञातार्थस्य साकल्येन ज्ञापकत्वं हि तत्त्वम् | यथा प्रस्थादि अज्ञातस्य परिमाणरूपार्थस्य साकल्येन ज्ञापकम्, इति अनिर्ज्ञातार्थस्य साकल्येन ज्ञानं प्रमाणमिति च महाभाष्य-प्रदीप-उद्योतादौ (2-1-3-55) दृश्यते | ततश्च अनिर्ज्ञातार्थविषयकं सम्भावितसकलप्रकारकं ज्ञानं प्रमा, तत्करणं प्रमाणमिति व्याकरणशास्त्रे लक्षणं वक्तव्यम् | लक्षणे साकल्येत्यनेन प्रमायाः अबाधितार्थविषयकत्वं गम्यते | बधितार्थविषयकं ज्ञानं अनिर्ज्ञातमर्थं साकल्येन न परिच्छिनत्ति | साधारणधर्मदर्शने हि विपर्ययः संशयो वा भवेत्, विशेषदर्शने तु तद्बाधः | यथा इदं रजतमित्यत्र इदंत्वं चाकचक्यादिकं च साधारणधर्मः प्रतीयते | न तु शुक्तित्वादि विशेषधर्मः | ततश्च साकल्येनेत्यस्य सामान्यरूपेण विशेषरूपेणचेत्यर्थः | 
	अयं घट इति प्रत्यक्षप्रमायां इदंत्वेन घटत्वेन च घटस्य भानम् | तत्र इदंत्वं सामान्यधर्मः, घटत्वं विशेषधर्मः | केवले घट इत्याकारकप्रत्यक्षे घटत्वं सामान्यरूपम्, आकृतिविशेषो विशेषरूपमिति समन्वयः | एवं पर्वतो वह्निमानित्यनुमाने वह्नित्वेन पर्वतीयत्वेन च वह्नेर्भनम्, तत्र पर्वतसम्बन्धरूपं पर्वतीयत्वं विशेष इत्यनुमितावपि प्रमाणसामान्यलक्षणसमन्वय इति वैयाकरणाशयः | एवञ्च तद्वति तत्प्रकारकोऽनुभवः प्रमा, तत्करणं प्रमाणमिति न्यायदर्शने, अनधिगतावाधितार्थविषयकं ज्ञानं प्रमा, तत्करणं प्रमाणमिति मीमांसादर्शने च सूत्रकालादारभ्य विकसितं अदुष्टं सामान्यलक्षणम् | 
                                       प्रमाण्यविमर्शः 
	प्रमाजनितज्ञानस्य प्रामाण्यविषये भारतीयदार्शनिकानां महान् मतभेदो विद्यते | संशयवादिनः केचिद् सर्वाण्यपि ज्ञानानि संशयरूपाणि वदन्ति | यदि ज्ञाने प्रमात्वम् अप्रमात्वं वा निश्चीयते तदा तस्य संशयरूपत्वमेव व्याहन्येत | अत एतन्मते ज्ञाने प्रमात्वस्य अप्रमात्वस्य वा न निर्णयः परन्तु संशय एवेति | 
	ज्ञानसामन्यस्य संशयरूपत्वमपरे न स्वीकुर्वन्ति | तेषां मते स्वस्वसामग्रीबलात् क्वचित् ज्ञाने प्रमात्वम् | क्वचिच्चाप्रमात्वम् अवगम्यते | ज्ञाने प्रमात्ववादिनस्ते तु प्रधानतो द्विविधाः | तेषु केचित् प्रमात्वं स्वत एवेति वदन्ति | त एव स्वतः प्रामाण्यवादिन इति प्रसिद्धाः | केचिच्च प्रमात्वं परतो गृह्यत इति वदन्ति ते परतः प्रामाण्यवादिन इति प्रसिद्धाः | 
	पूर्वमीमांसादर्शने तावत् ज्ञानस्य प्रामाण्यं स्वतः अप्रामाण्यन्तु परत इति सिद्धान्तः | तेषां मते यया कारणसामग्र्या प्रामाण्यविषयकं ज्ञानं भवति तयैव सामग्र्या ज्ञानस्य प्रामाण्यमपि भवति न तु अतिरिक्त कारणसामग्र्या अपेक्षा भवति | ज्ञानग्राहकसामग्रीविषये मीमांसकानां सिद्धान्तत्रयं प्रसिद्धम्--प्राभाकरीय - कुमरिलभट्टीय-मुरारिमिश्रीयभेदात् | ये तु ज्ञानसामान्य एव प्रामाणयविषयकत्वमामनन्ति ते स्वतस्त्वववादिनः | तेषां मते स्वतस्त्वञ्च स्वाश्रयीभूतज्ञानग्राहकसामग्रीग्राह्यत्वम् | स्वं प्रामाण्यम् | ततश्च प्राभाकरमते ज्ञानमात्रस्य स्वप्रकाशतया स्वेनैव ज्ञानं गृह्यते | तन्निष्ठं प्रामाण्यमपि तेनैव गृह्यत इति प्रामाण्यस्य स्वाश्रयग्राहकग्राह्यत्वात् स्वतो ग्राह्यत्वम् | एवं च तेषां ज्ञानस्य स्वप्रकाशतया ज्ञानोत्पादकसामग्री एव ज्ञानग्राहिका | अर्थात् यया सामग्र्या ज्ञानस्योत्पत्तिः तयैव तज्ज्ञानमपि उत्पद्यते गृह्यते च | तथा च तयैव ज्ञानसामग्र्या तत्प्रामाण्यमपि अवगम्यते | ततश्च तेषां मते प्रामाण्यं ज्ञानवित्तिवेद्यम्, तद्वति तत्प्रकारकत्वं तद्विशेष्यत्वावच्छिन्नतत्प्रकारकत्वे पर्यवसितम् तदेव स्वतस्त्वम् | ज्ञानग्रहे ज्ञानत्वादिधर्मो यथा ज्ञानधर्मत्वाविशेषाद् गृह्यते तथैव ज्ञाननिष्ठं विशेष्यत्वप्रकारकत्वादिकमपि गृह्यते | 
	एवञ्च धर्मिणि तद्वत्वं व्यवसायेन गृह्यते | किञ्च नीलो घट इति घटांशे नीलस्य घटत्वस्य च ग्रहात् तयोर्नीलघटत्वयोः परस्परं सामानाधिकरण्यमपि असति बाधके यथा भासते तथैव असति बाधके एकत्र ज्ञाने भासमानयोः प्रकारकत्वविशेष्यकत्वयोः अवच्छेद्यावच्छेदकत्वं प्रतीयत इति ज्ञानग्रहे तद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपं प्रामाण्यमपि गृह्यत एवेति प्राभाकराणामाशयः | तथा च प्राभाकराणां मते स्वप्रकाश ज्ञानेनैव प्रामाण्यविशिष्टज्ञानं सिध्यति | व्यवसायरूपघटादिज्ञानं स्वप्रकाशकम्, तज्ज्ञानं स्वात्मज्ञानं स्वनिष्ठप्रामाण्यञ्च सहैव गृह्णातीति ज्ञानग्राहकातिरिक्तानपेक्षत्वात् स्वतस्त्वमिति वदन्ति | तथा ज्ञानस्याप्रामाण्यं नास्त्येव, जायमानं सर्वं ज्ञानं प्रमाणमेव जायत इति उत्पत्तावपि स्वतस्त्वं वर्णयन्ति | एवञ्च स्वप्रकाशं ज्ञानं स्वोत्पत्तिक्षणेऽपि ज्ञातं सदेव उत्पन्नं भवति | ज्ञानोत्पादिका सामग्री एव ज्ञानग्राहिका स्वीक्रियते | यदि तयोर्भेदस्स्यात् तर्हि तयोः कालभेदात् कदाचिदुत्पन्नम् अज्ञातमित्यपि स्यात् | 
	एवञ्च ज्ञानस्य स्वप्रकाशतायाः भङ्गः सम्भाव्येत | ततश्च ज्ञानस्वप्रकाशतारक्षायै उभे अपि सामग्र्यौ अभिन्ने एवेति स्वीकर्तव्यम् | तथाचैतेषां मते घटोत्पादकसामग्रीसन्निधाने अयं घट इति ज्ञानं न भवति, परं घटमहं ज्ञानामीति आकारकमेव ज्ञानं उद्भवति, तस्मिन् ज्ञाने घटः, घटज्ञानम्, घटज्ञाता इति त्रिपुटीविषयकमेव ज्ञानं भवति इति तेषां मते ज्ञानग्राहकसामग्री एव ज्ञानप्रामाण्यस्य ग्राहिका भवतीति सिद्धान्तः | निरूपितञ्चैतत् प्रकरणपञ्चिकायाः प्रमाणपारायणे | 
	प्रामाण्यं  स्वतः अप्रामाण्यं परत इति भाट्टाः | प्रामाण्यं तदाश्रयज्ञानञ्च प्रामाण्यविशिष्टज्ञानजनितेन ज्ञातताविशेषेण अनुमेयमिति ज्ञप्तौ स्वतस्त्वम् | तथा च प्रामाण्यस्य ज्ञप्तौ स्वतस्त्वञ्च ज्ञानग्राहकातिरिक्ताग्राह्यत्वम्, ज्ञानग्राहकातिरिक्तानपेक्षत्वं वेति भवति | ज्ञानग्राहकं ज्ञातताविशेषलिङ्गम् | तदतिरिक्तं संवादादि, तेनाग्राह्यत्त्वम्, तथा च ज्ञातताविशेषेणैव ग्राह्यत्वमिति फलति | तेषामियं प्रक्रिया-तेषां मते ज्ञानं स्वयमतीन्द्रियम् | परन्तु ज्ञानेन विषये उत्पाद्यमाना ज्ञातता प्रत्यक्षगम्या | ज्ञाततायाः कारणभूतं ज्ञानं अनुमानगम्यं भवति | एवञ्चास्मिन् मते ज्ञाततालिङ्गकानुमानं ज्ञानग्राहकं भवति | तेनैव ज्ञानप्रामाण्यमपि गृहीतं भवति | तथाच ज्ञानग्राहकसामग्रीमात्रग्राह्यत्वरूपं स्वतोग्राह्यत्वं सिध्यति | घटादिविषयकज्ञानानन्तरं ज्ञातो घट इति ज्ञानं सर्वषामेव भवति | तत्र घटे ज्ञातत्वं विशेषणीभूय भासते | अत्र ज्ञातत्वं न ज्ञानविषयत्वम् | पूर्वं ज्ञानस्यानुपस्थितेः ज्ञानघटितज्ञानविषयत्वरूपविशेषणज्ञानस्यासम्भवात् | अतः घटनिष्ठं घट इत्याकारकज्ञानजन्यं ज्ञानविषयत्वविलक्षणं ज्ञातत्वं अभ्युपगन्तव्यम् | तच्च घटगतरूपादिवत् चक्षुरादीन्द्रिययोग्यम् | तस्य समवायिकारणं ज्ञातताया आश्रयीभूतो घटादिः | निमित्तकारणञ्च घटत्वप्रकारकज्ञानम् | 
	यद्यपि घटत्व-प्रकारकज्ञानमात्मनि विद्यमानं घटे कथं ज्ञाततां जनयेत्, कार्यकारणयोर्वैयधिकरण्यात् | यदि च विषयतासम्बन्धेन घटत्वप्रकारकज्ञानं घटेऽपि विद्यत इति न कार्यकारणयोर्वैयधिकरण्यमित्युच्यते तर्हि विषयतयैव उपपत्तेः ज्ञाततास्वीकारो व्यर्थ इति प्रश्न उदीयात् तथापि भाट्टाः विषयतास्वीकारभयेन ज्ञाततां न स्वीकुर्वन्ति अपितु ज्ञानविषययोः सम्बन्धः विषयत्वमिति स्वीकुर्वन्त्यवश्यम्, परन्तु तेन ज्ञानविषयत्वेन ज्ञातो घट इत्यादिज्ञानान्यथानुपपत्या विषयतातिरिक्ते ज्ञाततानामके पदार्थान्तरे तेषामाग्रह इति वक्तव्यम् | ततश्च ज्ञात इति प्रतीतिसिद्धः ज्ञानजन्यः विषयसमवेतः प्राकट्यापरनामा अतिरिक्तपदार्थविशेषः ज्ञातता इति भवति | अनेनैव ज्ञाततालिङ्गेन ज्ञानस्यानुमानं भवति | तथाहि घटो घटे घटत्वप्रकारकज्ञानविषयः घटत्वप्रकारकज्ञाततावत्वात् इति विषयपक्षकानुमानेन, घटनिष्ठज्ञातताया अपि स्वजनकज्ञानवत्तासम्बन्धेन आत्मनिष्ठतया अहं घटविशेष्यकघटत्वप्रकारकज्ञानवान् घटत्वसमानधिकरणघटत्वप्रकारकज्ञाततावत्वात् इत्येतादृशात्मपक्षकानुमानेन वा प्रामाण्यविशिष्टज्ञानस्य अनुमितिरिति भाट्टाः वदन्ति | एवं ज्ञानाप्रामाण्यं विसंवाददुष्टकरणजन्यत्वरूपानुमानन्तरवेद्यमिति च तेषामाशयः | सूचितश्चायं विषयः "नह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते, ज्ञाते तु अनुमानादवगच्छति" इति शाबरभाष्ये (1-1-5) श्लोकवार्तिके 1-1-47-49, 1-1-248, शास्त्रदीपिका न्यायरत्नानकरादिग्रन्थेषु विस्तृतश्च |
	   एवं दोषाभावसहकृत-यावत्स्वाश्रयग्राहक - सामग्री मात्रग्राह्यत्वम्, ज्ञानग्राहकसामग्रीजन्यग्रहविषयत्वं वा स्वतो ग्राह्यत्वम् अन्यप्रमाणनिरपेक्ष-स्वार्थबोधनसमर्थत्वं वा स्वतः प्रमाणत्वमिति लक्षणान्युक्त्वा प्रमाणानां प्रामाण्यं स्वतः न परतः, तच्च स्वतः प्रामाण्यं उत्पत्तौ ज्ञप्तौ प्रवृत्तौ च भवति | यत्सामग्रीप्रयुक्तं ज्ञानजन्म तत्प्रयुक्तमेव तस्य प्रामाण्यं जन्मनि इति उत्पत्तौ स्वतः यन्निमित्तं ज्ञानस्य स्वरूपस्फुरणं तन्निमित्तमेव तस्य प्रामाण्यस्फुरणमिति ज्ञप्तौ स्वतः, ज्ञानजन्ममात्रादेव ज्ञानफलं न सहकार्यन्तरव्यापारापेक्षा इति प्रवृत्तौ स्वतः | एवमुत्पत्तौ ज्ञप्तौ च स्वत एव प्रामाण्यमिति प्रमाणलक्षणे सर्वज्ञात्ममुनयः |  
	मुरारिमिश्रमते स्वतो ग्राह्यत्वं प्रामाण्यग्रहप्रतिबन्धकाभावकालीनयावत्स्वाश्रयानुव्यवसायग्राह्यत्वम् | तथा च यथा ज्ञानं अनुव्यवसायेन गृह्यते तथैव तन्निष्ठं प्रामाण्यमपि अनुव्यवसायेनैव गृह्यत इति भवति | एतन्मते ज्ञानग्रहकसामग्री अनुव्यवसायसामग्री एव | तथा ज्ञानग्रहकाले ज्ञाननिष्ठं ज्ञानत्वादिकं यथा गृह्यते तथैव ज्ञाननिष्ठं विशेष्यत्वप्रकारकत्वादिकम् अपि गृह्यते | एवञ्च अयं घट इति व्यवसायेन इदमि घटत्वं प्रकारीभूय भासते | अनुव्यवसायेन तादृशेदंविशेष्यकत्वं गृह्यते | अतश्च अनुव्यवसायः घटत्ववत् इदंविशेष्यकत्वं घटत्वप्रकारकत्वञ्च गृह्णाति | अयञ्च घटश्चेति समूहालम्बनज्ञानानुव्यवसायतः "अयं घट" इति विशिष्टज्ञानानुव्यवसायस्य वैलक्षण्याय विशिष्टज्ञानानुव्यवसाये प्रकारकत्वविशेष्यकत्वयोः अवच्छेद्यावच्छेदकभावाभ्युपगमात् अयं घट इति ज्ञानानुव्यवसाये घटत्ववत् इदंविशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वम् अवगाहत इति घटत्ववद्विशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वरूपप्रामाण्यावगाही तादृशानुव्यवसाय इति वदन्ति | ततश्च मुरारिमिश्रमतं न्यायमतानुसारि दृश्यते | तेषां मते न्यायमते इव ज्ञानं अनुव्यवसायेन गृह्यते | परन्तु न्यायमते अनुव्यवसायेन ज्ञानं केवलं गृह्यते, न तु तस्यप्रामाण्यमपि | मुरारिमिश्रमते तु तस्य प्रामाण्यमपि अनुव्यवसायगृहीतं भवति | यतस्तेषां मतेऽपि गुरुभाट्टमतयोरिव स्वतो ग्राह्यत्वं ज्ञानग्राहकसामग्रीमात्रग्राह्यत्वं स्वीकृतम्, ततश्च मिश्रमते अनुव्यवसायः ज्ञानस्य तत्प्रामाण्यस्य च ग्राहक इति सिद्धान्तः | मुरारिमिश्राणां मतं तर्कसंग्रहदीपिका-नीलकण्ठी , प्राच्यभाषासम्मेलनपत्रिकापञ्चमभागे च वर्णितं दृश्यते |   
	सांख्यास्तु ज्ञानतत्करणयोः प्रामाण्यमप्राण्यञ्च स्वत एवोत्पद्यते स्वत एव ज्ञायते चेति वदन्ति | तेषां मते स्वतस्त्वं नाम ज्ञानजनकातिरिक्तजनकाजन्यत्वम् | ज्ञानम् - अयं घट इति ज्ञानम्, ज्ञानजनकम्-इन्द्रियम्, तदजन्यत्वम् प्रामाण्ये | तथा च ज्ञानं येनोत्पद्यते तेनैव तत्प्रामाण्यमपि उत्पद्यत इति यावत् | प्रामाण्यस्य ज्ञाप्तौ स्वतस्त्वं नाम ज्ञानग्राहकातिरिक्ताग्राह्यत्वम् | ज्ञानं - अयं घट इति, ज्ञानग्राहकम् - अनुव्यवसायः, तदतिरिक्तम् - लिङ्गादि तदग्राह्यत्वं प्रामाण्ये | तथा च येन ज्ञानं गृह्यते तेनैव तत्प्रामाण्यमपि गृह्यत इति यावत् | ततश्च प्रामाण्यमप्रामाण्यमुभयमपि स्वतो ग्राह्यमिति स्वीकृतम् | यदि परतो ग्राह्यत्वं स्वीक्रियते तदा अतिरिक्तकारणकल्पनागौरवमिति वदन्ति | निरूपितञ्चैतत् - "स्वतोऽसतामसाध्यत्वात् केचिदाहुर्द्वयं स्वतः" इति श्लोकवार्तिके (2/43) | यद्यपि तत्र सांख्यनाम न निर्दिष्टम्, तथापि सर्वदर्शनसंग्रहे | न्यायकुमुदचन्द्रे च सांख्यमतमिति निर्दिष्टम् | 
	ज्ञानस्य प्रामाण्यं परतः, अप्रामाण्यन्तु स्वत इति बौद्धाः | "सौगतश्चरमं स्वत" इति सर्वदर्शनसंग्रहे निर्दिष्टम् | अपरे केचन बौद्धाः अभ्यासदशापन्नज्ञानस्य प्रामाण्यमप्रामाण्यञ्च स्वत एव | अनभ्यासदशापन्नज्ञानस्य प्रामाण्यमप्रामाण्यञ्च परत एवेति वदन्ति | प्रतिइपादितञ्चैतत् तत्त्वसंग्रहे - येनैकैः स्वत एवेति प्राच्यैर्नियम उच्यते किञ्चित् | 
		   स्वतोऽन्यतः किञ्चित् परैश्चानियमो मतः || ( करिका-2944) एवं तत्त्वसंग्रहपञ्चिकायां (कारिका 3123) अनियमपक्षस्येष्टत्वात् इत्युक्तम् | वर्णितश्चायं विषयः सविस्तरं तत्त्वसंग्रहे | 
	जनमने तावत् ज्ञानप्रामाण्याप्रामाण्ययोः उत्पत्तौ परतस्त्वं ज्ञप्तौ स्वतस्त्वं स्वीकृतम् | परीक्षामुखाख्ये ग्रन्थे तत्प्रामाण्यं स्वतः परतश्चेति निर्दिष्टम् | प्रमाणनयतत्त्वालोकालाङ्कारे तदुभयम् उत्पत्तौ परत एव, ज्ञप्तौ तु स्वतः परतश्चेति निरूपितम् | प्रमाणमीमांसावृत्तौ तु अभ्यासदशापन्नज्ञानस्य प्रामाण्यं स्वतः, अनभ्यासदशापन्न ज्ञानस्य प्रामाण्यं परतश्चेति वर्णितम् | 
	वेदान्तिनां मते प्रामाण्यं स्वतः, अप्रामाण्यं तु परत इति स्वीकृतम् | यद्यपि शाङ्करब्रह्मसूत्रभाष्यादिषु विषयस्यास्य विस्तृतं विवरणं न दृश्यते परन्तु "शास्त्रादेव प्रमाणात् जगतो जन्मादिकारणं ब्रह्म अधिगम्यते" न चानुमानगम्यं शास्त्रप्रामाण्यम् इति (1-1-3) वाक्यैः प्रामाण्यं स्वत इति सूचितम् | विषयोऽयं पञ्चपादिकाव्याख्या - भावप्रकाशिका विवरणप्रमेयसंग्रह षष्ठवर्णक - वेदान्त परिभाषादौ विस्तृतश्च| ततश्च वेदान्तिनां मते स्वतस्त्वञ्च यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वम्, स्वतो ग्राह्यत्वञ्च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम्, दोषाभावसहकृत-ज्ञानसामग्रीमात्रग्राह्यत्वं ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वमिति सिध्यति | अप्रामाण्यन्तु न ज्ञानसामान्य सामग्रीप्रयोज्यम् किन्तु दोषप्रयोज्यम् | तथा च ज्ञानस्य उत्पत्तौ ज्ञप्तौ च प्रामाण्यं स्वतः, अप्रामाण्यन्तु परत इति "एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्यद्यते ज्ञायते च (वेदान्तपरिभाषा प. 332) सिद्धान्तितम् | 
	प्रामाण्यमप्रामाण्यञ्च परत एवेति नैयायिका वैशेषिकाश्च | एतेषां मते उत्पत्तौ परतस्त्वं नाम ज्ञानजनकातिरिक्तकारणजन्यत्वम् | ज्ञानजनकम् इन्द्रियम्, तदतिरिक्त जनकं इन्द्रियगुणाः इन्द्रियसंनिकर्षः, यथार्थलिङ्गज्ञानम्, उपमानम्, यथार्थसादृश्यज्ञानम्, यथार्थतात्पर्यज्ञानम्, तज्जन्यं प्रामाण्यमिति उत्पत्तौ प्रामाण्यस्य परतस्त्वम् | ज्ञप्तौ परतस्त्वं नाम ज्ञानग्राहकातिरिक्तकारणग्राह्यत्वम् | ज्ञानग्राहकं अनुव्यवसायः तदतिरिक्तं संवादादिलिङ्गम् तद्ग्राह्यं प्रामाण्यमिति ज्ञप्तौ परतस्त्वम् | एवमेव अप्रामाण्यं इन्द्रियादिदोषजन्यम्, तथा विसंवादादिलिङ्गगम्यमिति वदन्ति ततश्च परतो ग्राह्यत्वं नाम स्वाश्रयग्राहकातिरिक्तसामग्रीग्राह्यत्वम्, ज्ञानमात्रग्राहकसामग्रीभिन्नसामग्रीग्राह्यत्वम्, आम्नायमूलप्रमाणसापेक्षप्रमाणत्वं वेति लक्षणानि भवन्ति | तथा च न्यायवैशेषिकमते एवं सिद्धान्तः-निर्वकल्पकातिरिक्तं सर्वं ज्ञानं यथार्थायथार्थभेदेन द्विविधम् | यथार्थज्ञानं प्रमाशब्देन, प्रमाणशब्देन यथार्थज्ञानस्यासाधारणधर्मः प्रमात्व - प्रामाण्यशब्दाभ्यां व्यवह्रियते | 
	एवमयथार्थज्ञानं अप्रमा - अप्रमाण शब्दाभ्यां, अयथार्थज्ञानस्यासाधारणधर्मः अप्रमात्व - अप्रामाण्यशब्दाभ्यां, प्रामाण्याप्रामाण्ययोः आश्रयभूतं ज्ञानं व्यवसायशब्देन व्यपदिश्यते | व्यवसायो नाम ज्ञानविषयीभूतं ज्ञानम् | स च असति प्रतिबन्धके अनुव्यवसायनामकेन मानसप्रत्यक्षेण वेद्यो भवति | परं व्यवसायस्य प्रामाण्यमप्रामाण्यं वा अनुमानेन वेद्यम्, न तु अनुव्यवसायवेद्यम् | यथा पिपासुः पुरुषः जलाशयं प्राप्य जलं पीत्वा शान्ततृष्णः स्वीयं जलप्राप्त्युपायं सफलं दृष्ट्वा अनुमिनोति तस्य यज् जलज्ञानमुत्पन्नं तत् प्रमात्मकमथवा प्रमाणभूतम्, सफलप्रवृत्तिहेतुत्वात् इति | मृगतृष्णिकायां जलभ्रान्त्या प्रवृत्तस्य जलालाभात् अशान्ततृष्णस्य पुरुषस्य यज् जलज्ञानम् उत्पन्नम् तत् विफलप्रवृत्ति हेतुत्वात् अप्रमाणं भवति, एवञ्च ज्ञानप्रामाण्यं सफलप्रवृत्ति जनकत्वहेतुकानुमानेन, ज्ञानाप्रामाण्यं विफलप्रवृत्तिजनकत्वहेतुकानुमानेन सिध्यति | ततश्च न्यायमते प्रामाण्याप्रामाण्ये स्वतो ग्राह्ये न भवतः, किन्तु परतो ग्राह्ये | 
	प्रवृत्तौ वा निवृत्तौ वा पुरुषस्य ज्ञानमात्रं प्रयोजकम्, न तु प्रमात्वमप्रमात्वं वेति तेषामाशयः | विषयोऽयं "प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणमिति" न्यायभाष्यव्याख्यावसरे वार्तिके सूचितः "प्रामाण्यावधारणं च श्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं च न समर्थप्रवृत्तिं विना" सत्यं न स्वतः प्रामाण्यं शक्यावधारणम्, परतस्तु दृष्टार्थेषु अनभ्यासदशापन्ने प्रवृत्तिसामर्थ्यादेव तद् गम्यते" इति तात्पर्यटीकायां (प. 11) "प्रमायाः परतन्त्रत्वात् सर्गप्रलयसम्भवात् | तदन्यस्मिन्ननाश्वासात् न विधान्तर सम्भवः" इति न्यायकुसुमाञ्जलौ (2/1) न्यायमञ्जर्याम् तत्वचिन्तामणौ प्रामाण्यवादे न्यायकन्दल्याम् | (प. 218) अन्येषु ग्रन्थेषु च विस्तृतः | 
	पूर्वोक्तानि गुरुमिश्रमतानि च नैयायिकैर्निराक्रियन्ते | तत्र त्रिष्वपि मतेषु व्यवसायतृतीयक्षणे व्यवसायधर्मिकप्रामाण्यसंशयानुपपत्तिर्दोषः | अत्र चिन्तामणौ "प्रामाण्यं न स्वाश्रयग्राह्यम्, स्वाश्रयातिरिक्तग्राह्यं वा, स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् अप्रामाण्यवत् इत्यनुमानेन प्रामाण्यस्य गुरुसम्मतस्वतस्त्वाभाववत्वं साधितम् | एवं मिश्रमतखण्डनावसरे चिन्तामणौ विवादपद न यावत्स्वाश्रयग्राहकग्राह्यम् स्वाश्रयनिश्चये सति तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयं विना सन्दिह्यमानत्वात् अप्रामाण्यवत् इति प्रत्यक्षखण्डे अनुमानेन मिश्रमतसिद्धयावत्स्वाश्रयग्राहकानुव्यवसायग्राह्यत्वरूपस्वतोग्राह्यत्वाभावः, भट्टमतसिद्धायावत्स्वाश्रयग्राहकज्ञाततालिङ्गकानुमानग्राह्यत्वरूपस्तवतोग्राह्यत्वाभावश्च साधितः | 
	एवं पश्चात्तनैः दीधितिप्रामाण्यवादादिषु ग्रन्थेषु ज्ञानस्य स्वप्रकाशतायामेव मीमांसकैः उपदर्शितं प्रामाण्यस्य स्वतो ग्राह्यत्वमुपद्यत इति ज्ञानस्य स्वप्रकाशतायामेव दूषणानि उपनिबद्धानि ज्ञानस्य स्वप्रकाशता खण्डिता | 
	एवं ज्ञातो घट इत्यादिः प्रत्ययः यदि ज्ञानविषयत्वं नालम्बते अपितु अतिरिक्तां ज्ञाततामेव, तदा अतीतघटादिविषयकज्ञानानन्तरं तथाविधटादिप्रत्ययानुपत्तिः | तत्र विषयरुपसमवायिकारणस्यातीतत्वात् ज्ञाततानुत्पत्तेः | तथा च ज्ञाततायाः शशविषाणायमानतया तल्लिङ्गकानुमितिरपि शशविषाणायमानेति भट्टमतं खण्डितम् | एवं वादिविनोदे - (1). प्रामाण्यं न यावज्ज्ञानग्राहकसामग्रीग्राह्यम् प्रमेयत्वात् वस्तुत्वात् धर्मत्वात् वा घटवत्, (2). तज्ज्ञानप्रामाण्यं न तज्ज्ञानविषयः तज्ज्ञानधर्मिकसंशयकोटित्वात् यद्यत् तज्ज्ञानधर्मिकसंशयकौटित्ववत् न तत्तज्ज्ञानविषयः यथा अप्रामाण्यम् तज्ज्ञानविषत्वविरहव्याप्यतज्ज्ञानधर्मिकसंशयकोटित्ववच्चैतत् तस्मान्न तज्ज्ञानविषयः (3). घटोऽयमिति ज्ञानप्रामाण्यम् न स्वाश्रयग्राह्यम्, स्वाश्रयोत्पत्यव्यवहितोत्तरक्षणावधिक तृतीयक्षणवर्तिसंशयविषयत्वात्, यद्यत् स्वाश्रयोत्पत्यव्यवहितोत्तरक्षणावधिकतृतीयक्षणवर्तिसंशयविषयो न तत् स्वाश्रयग्राह्यम्, यथा प्रामाण्यम्, तथाचैतत् तस्मात्तथा इत्याद्यनुमानैः प्रामाण्यस्य स्वतोग्राह्यत्वाभावः परतो ग्राह्यत्वस्थापना च कृता | 
	व्याकरणदर्शने प्रामाण्यं स्वत एव गृह्यत इति सिद्धान्तः | ज्ञानगतं प्रमात्वं निश्चित्यैव कर्मणि निष्कम्पं प्रवर्तते लोकः | अत्र प्रमाणन्तु निष्कम्पप्रवृत्तिः प्रमात्वनिश्चयसाध्या प्रमात्वव्यतिरेकज्ञानबाध्यत्वादित्यनुमानमेव | यत्र यदभाव ज्ञानेन बाध्यत्वं तत्र तन्निश्चयसाध्यत्वमित्याकारा सामान्यव्याप्तिरत्रानुकूला | व्यतिरेके सांशयिकप्रवृत्तिरत्र दृष्टान्तः | ज्ञानस्य स्वप्राकाशत्वमुक्तं च वाक्यपदीये I/50 "आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते | अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते" इति | एवञ्चैतन्मते ज्ञानं विषयं प्रकाशयत् स्वयमपि स्वविषयो भवति  न्यायनये सर्वं प्रमेयमिति ज्ञाने स्वस्यापि सर्वपदार्थतया स्वविषयत्ववत् | पूर्वमीमांसासिद्धान्ते "स्वाध्यायोऽध्येतव्य" इति श्रुतेः स्वस्यापि विषयत्ववच्च | अतश्च ज्ञानस्य प्रकाशेन सदैव तद्गतज्ञानत्वस्वप्रकाशत्वादिधर्माणामपि प्रकाश इति न तत्र प्रामाणान्तरापेक्षा घटप्रत्यक्षे घटप्रत्यक्षत्ववत् | न हि घटत्वमविषयीकृत्य घटप्रत्यक्षं जायते | तथा च तन्निष्ठप्रकारत्वावच्छिन्नतद्वन्निष्ठविशेष्यतानिरूपकत्वरूपं ज्ञानगतं प्रमात्वमङ्गीकुर्वन्तो वैयाकरणाः प्रामाण्यस्य स्वतो ग्राह्यत्वं प्रतिपादयन्ति | इदं ज्ञानमप्रमेति रूपेण औत्तरकालिकबाधे तु पूर्वज्ञानस्य भ्रमत्वं कल्पयन्ति | यथा च प्रदीपः रूपादि प्रकाशयन् आत्मानमपि प्रकाशयति तथा ज्ञानं अर्थं प्रकाशयत् स्वमपि प्रकाशयति | एवं शब्दोऽपि | ज्ञान-शब्द-प्रदीपानां त्रयाणां स्वप्रकाशत्वनियमात् | प्रमात्वस्य स्वतोग्राह्यत्वे अनभ्यासदशायामुत्पन्ने ज्ञाने "इदं ज्ञानं प्रमा वा न वा" इति संशयो नोत्पद्यते, प्रतिबन्धकस्य प्रमात्वनिश्चयस्य सत्वात्, तथापि संशयजनकदोषविशेषाभावे सतीत्यस्य विशेषणविधया स्वतोग्राह्यत्वलक्षणे निवेशान् नोक्तदोषः | ज्ञानस्य स्वप्रकाशकत्वे सत्येव घटादिज्ञाने सति घटज्ञानवानहं नवेति संशयस्य, घटज्ञानाभाववानिति विपर्ययस्य वा नोत्पत्तिः | 
	न्यायमते तु अनुव्यवसायेन ज्ञानग्रहो भवतीति नियमे तु अनवस्थादोषस्समायाति | येनानुव्यवसायेन ज्ञानस्य ग्रहणं कृतम्, तस्यापि ज्ञानरूपतया अन्येन अनुव्यवसायेन ग्रहणं कार्यम्, तस्यापि पुनरन्येनेत्यनवस्था | एवं घटं जानामीतिवत् ज्ञानं न जानामीत्यनुव्यवसायोऽपि आपद्येत | किञ्च ज्ञानस्य स्वप्रकाशत्वाभावे ज्ञानोत्पत्तिद्वितीयक्षणे ज्ञानं न जानामीति प्रत्ययोऽप्यापद्येत | न च तस्मिन् क्षणे गृह्यमाणत्वं सम्भवति | वर्णितञ्चेदं लघुमञ्जूषायां बौद्धार्थनिरूपणावसरे ( प. 329-335) |

                                              प्रमाणवभागविमर्शः
	प्रत्यक्षमात्रं प्रमाणमिति चार्वाकः | प्रत्यक्षमनुमानञ्च प्रमाणमिति बौद्धाः | प्रत्यक्षं परोक्षमिति प्रमाणं द्वेधा विभज्य परोक्षे स्मरण - प्रत्यभिज्ञा - तर्क - अनुमान - आगमानाम् अन्तर्भाव इति जैनाः | प्रत्यक्षमनुमानञ्च प्रमाणमिति वैशेषिकाः | प्रत्यक्षानुमानशब्दाः प्रमाणानीति सांख्याः | प्रत्यक्षानुमानोपमान शब्दार्थापत्तयः प्रमाणानीति प्राभाकरमीमांसकाः | प्रत्यक्षानुमानोपमानशास्त्र-अर्थापत्त्यभावाः प्रमाणानीति जैमिनिः | प्रत्यक्षानुमानोपमान-शब्दार्थापत्त्यनुपलब्धयः प्रमाणानीति भाट्टाः | पौराणिकास्तु भूयस्सहचारदर्शनजन्यं ज्ञानम्, अविनाभाविनोऽर्थस्य सत्ताग्रहणात् अन्यस्य सत्ताग्रहणं वा सम्भवः, सन्दिग्धाप्तोक्तत्व-प्रवादपारम्पर्यम्, "इति होचुर्वृद्धाः" इत्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यं वा ऐतिह्यम्, "वटे वटे वैश्रवणः, चत्वरे चत्वरे शिवः, पर्वते पर्वते रामः, सर्वत्र मधुसूदनः" इत्यादि तस्योदाहरणञ्चेत्युक्त्वा सम्भवैतिह्येऽपि मिलित्वा अष्टौ प्रमाणानीति वदन्ति | ततश्च पौराणिकानां मते प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यनुपलब्धिसम्भव-ऐतिह्यानि प्रमाणानीति सिध्यति | व्यवहारे भाट्टनय इति नीतिमनुसृत्य प्रत्यक्षानुमानोपमान-शब्दार्थापत्त्यनुपलब्धयः प्रमाणानीति वेदान्तिनः | 
	प्रत्यक्षानुमान-शब्दाख्यानि त्रीणि प्रमाणानीति विशिष्टाद्वैतिनः | द्वैतिनां मते तावत् प्रमाणविभागोऽन्यथा दृश्यते | तेषां मते प्रमाणं द्विविधम्-केवलम् अनुप्रमाणञ्चेति | तत्र यथावस्थित-शेयविषयीकारि ज्ञानं केवलप्रमाणम् | तच्चतुर्विधम् - ईश्वर-लक्ष्मी-योगि-अयोगि भेदात् | स्वपरगत सर्वार्थविषयकज्ञानं ईश्वरज्ञानम् | ईश्वरे तु असार्वत्रिकं अन्यत्रालोचने सर्वविषयकम् ईश्वरैकाधीनं ज्ञानं वा लक्ष्मीज्ञानम् | योगप्रभावलब्धातिशयं ज्ञानं योगिज्ञानम् | तच्च योगिज्ञानं त्रिविधम् - 1). ऋजुयोगिज्ञानम् , 2). तात्त्विकयोगिज्ञानम् 3). अतात्त्विकयोगिज्ञानञ्चेति | चतुर्मुखब्रह्मादिपदयोग्याः जीवाः ऋजवो नाम | ईश्वरादन्यत्रालोचने सर्वविषयकं ऋजुयोगिज्ञानम् | ऋजुव्यतिरिक्ताः तत्त्वाभिमानिनो देवाः तात्त्विकाः | तेषां ज्ञानम् | तथा च अनादित्वे सति ईश्वरात् अन्यत्रालोचनेऽपि असर्वविषयकं ज्ञानं तात्त्विकयोगिज्ञानम् | ऋजु-तात्त्विक-योगि-व्यतिरिक्ताः अतात्त्विकाः देव- ऋष्यादयः| सादित्वे सति ईश्वरादन्यत्र अल्पाज्ञानयुक्तं अतात्त्विकयोगिज्ञानम् | योगिव्यतिरिक्ताः जीवा अयोगिनः | ईश्वरादन्यत्राज्ञानप्रचुरं ज्ञानमयोगिज्ञानम् | तच्च व्यक्त्यपेक्षया उत्पत्तिविनाशवत् | अयोगिनश्च नित्यसंसारिणः, तमोयोग्याः मुक्तियोग्याश्चेति त्रिविधाः | नित्यसंसारिणां ज्ञानमयथार्थम् | तमोयोग्यानां ज्ञानमयथार्थम्| मुक्तियोग्यानां ज्ञानं यथार्थम् | 
	यथार्थज्ञानसाधनमनुप्रमाणम् | इन्द्रियलिङ्गशब्दानां ज्ञानसाधनत्वात् तेषु लक्षणसमन्वयः | तथा च निर्दोषज्ञानसाधनमनुप्रमाणमिति भावः | तच्चानुप्रमाणं - स्मृतिः, प्रत्यक्षम्, ऐतिह्यम्, अनुमानञ्चेति चतुर्विधम् | "स्मृतिः प्रत्यक्षमैतिह्यं अनुमानञ्च चतुष्टयम् | प्रमाणमिति विज्ञेयं धर्माद्यर्थबुभूषुमिः "इत्यादि प्रमाणसङ्ग्रहादौ च प्रपञ्चितम् | 
	अर्थापत्तेस्सम्भवस्य चानुमाने, ऐतिह्यस्य शब्दे, अनुपलब्धेः प्रत्यक्षे चान्तर्भावमुपपाद्य प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति नैयायिकाः | प्रप्ऽअञ्चितञ्चैतत्-न्यायलीलावती - वादिविनोद - तार्किकरक्षा - न्ययचन्द्रिका- प्रमाणलक्षण - पदार्थरत्नमालादिषु ग्रन्थेषु | तत्र मीमांसकाभि मतस्यार्थापत्तेः जीवतो देवदत्तस्य गृहाभावकथनं बहिर्देशवृत्तित्वं गमयतीति अनुमाने अन्तर्भावं लीलावती विशदययति | एवं वादिविनोदे अर्थापत्तेरनुमानेऽन्तर्भावेऽनुमानमपि वर्णितम् - परेषाम् अर्थापत्तित्वेनानुमतं प्रमाणं न अनुमानभिन्नम्, अनुमानाविलक्षणफलवत्वात्, यद्यत् अनुमानाविलक्षणफलवत् तत्तदनुमानाभिन्नम्, यथा अन्वयव्यतिरेक्यविलक्षणव्यापारवत् केवलान्वयि अनुमानं अनुमाना - भिन्नम् तस्मात्तथा इति | 	
	सर्वज्ञात्ममुनिविरचिते प्रमाणलक्षणे तावत् प्रमाणं द्विविधम् - तत्त्वावेदकम्, अतत्त्वावेदकञ्चेति | प्रमात्रादिभेदोपादानोपमर्देन उत्पद्यमानं अज्ञाननिवृत्तिफलकं प्रमाणं तत्त्वावेदकम् - यथा तत्त्वमस्यादिमहावाक्यार्थजन्यं ज्ञानम् | प्रमात्रादिप्रप्ऽअञ्चकारणानुपमर्दकं देशकालनरान्तरादिषु यन्न बाध्यते देशकालनरान्तरादिभिः सह यत् प्रमाणं तत् अतत्त्वावेदकम् | जडार्थसंविदवच्छेदकमुखेन व्यवहारावस्थायां यद् विषयाज्ञाननिवर्तकमिति व्यवह्रियमाणमतत्त्वावेदकमित्यर्थः | यथा पृथिव्यादि प्रपञ्चव्यवहारनिर्वाहकम् | एतानि प्रमाणानि यावत्प्रमाणप्रेमेयसद्भावः तावत्प्रवर्तन्ते | तत्र तत्त्वावेदकन्तु प्रमाणान्तरमाश्रित्य प्रवर्तते | ब्रह्मज्ञानात् तन्निवृत्तौ प्रमेये सत्यपि निवर्तते यथा स्वाश्रयदेवदत्तमरणे सत्यपि रूपे चक्षुर्निवर्तते तद्वदिति प्रतिपादितम् | 
	तार्किकरक्षायां स्पष्टमस्पष्टञ्चेति द्विविधं प्रमाणमित्युक्त्वा प्रत्यक्षं स्पष्टं प्रमाणम्, अन्यानि अप्रत्यक्षाणि अस्पष्टप्रमाणानीति विभागः कृतः | 
	वल्लभाचार्यदर्शने तु श्रुति-प्रत्यक्ष-ऐतिह्य-अनुमानानि प्रमाणानीति स्वीकृत्य प्रस्थानचतुष्टयीप्रतिपाद्यार्थेषु अलौकिकेषु स्वतः प्रमाणभूतायाः श्रुतेरेव प्रामाण्यमिति स्वीकृतम् | उक्तञ्चेदं प्रस्थानरत्नाकरस्य प्रमाणपरिच्छेदे |
                                              प्रत्यक्षप्रमाणविमर्शः
	प्रमाणेषु इतरप्रमाणोपकारकं प्रथमगणनार्हं प्रत्यक्षप्रमाणं प्रथमं निरूप्यते | तत्र प्रत्यक्षप्रमाकरणं ज्ञानाकरणकं ज्ञानम्, अनधिगतवर्तमानयोग्यविषयचैतन्याभिन्नं प्रमाणचैतन्यमिति प्रत्यक्षप्रमाणलक्षणानि प्रसिद्धानि | अधिगतार्थविषयकयथार्थस्मृतौ अतिप्रसङ्गवारणाय अनधिगतेति विषयविशेषणम् | भ्रमज्ञानवारणाय अबाधितेति | धर्माधर्मयोः प्रत्यक्षत्ववारणाय योग्येति पदम् | इन्द्रियजन्यज्ञानत्वम्, विशेष्यावृत्यप्रकारकज्ञानवत्वम्, तद्वति तत्प्रकारकज्ञानवत्वम्, अनधिगतानुभवत्वम्, समर्थप्रवृत्तिजनकत्वम्, यत्र यदस्ति तत्र तदवगाहिज्ञानम्, यत्र ज्ञानकालीन यदस्ति तत्र तदवगाहिज्ञानम् यदवच्छेदेन यत्र यदस्ति तत्र तदवच्छेदेन तदवगाहिज्ञानम्, इन्द्रियत्वेन इन्द्रियाजन्यजन्यज्ञानाजन्यप्रमात्वं प्रत्यक्षप्रमेत्यादीनि लक्षणानि तत्र तत्र ग्रन्थेषु दृश्यन्ते | 
	यद्यपि चार्वाकग्रन्थेषु प्रत्यक्षप्रमाणलक्षणं कण्ठतोनोक्तम्, परन्तु अनुमानादीनां प्रमाणत्वाभावसाधने एव तत्त्वोपप्लवसिंहादीनां ग्रन्थानां ऐदम्पर्यं दृश्यते तथापि विचारशैलीं परिशीलयतो मम साक्षात्कारिप्रमा प्रत्यक्षलक्षणं चार्वाकाभिमतं स्यादिति निश्चयः | प्रत्यक्षं कल्पनापोढमभ्रान्तमति निर्विकल्पकमेव प्रत्यक्षमिति तत्त्वसङ्गहे प्रमाणवार्तिके च सौगताः | स्पष्टं प्रत्यक्षम् | प्रबलतरज्ञानावरणवीर्यान्तराययोः क्षयोपशमात् क्षयाद्वा स्पष्टताविशिष्टं वैशद्यास्पदीभूतं यत् तत् प्रत्यक्षमिति, अस्मदादिप्रत्यक्षं सांव्यवहरिकम्, आत्मसंनिधिमात्रापेक्षं मुख्यं पारमार्थिकमिति प्रत्यक्षं द्विविधमिति च प्रमाणनयतत्त्वालोके रत्नाकरावतारिकायाञ्च जैनाः | 
	साक्षात् प्रतीतिः प्रत्यक्षम् मितिमातृमेयाङ्गविषयम्, एतदेव त्रिपुटीप्रत्यक्षमिति प्राभाकरमीमांसकाः प्रकरणपञ्चिकायाः अमृतकलायाम् | सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षमिति जैमिनिसूत्रम् 1-1-4 | स्वार्थजन्यं प्रमासाधनं प्रत्यक्षमिति प्रमाणलक्षणे सर्वज्ञात्ममुनयः | प्रमासाधनं प्रत्यक्षमित्युक्ते अनुमानादेरपि प्रत्यक्षत्वप्रसंगः | अनुमानादीनां स्वार्थजन्यत्वं नास्तीति वेदान्तस्थितिः | प्रत्यक्षफलस्य स्वार्थजन्यत्वात् तन्निराकरणार्थं प्रमासाधनग्रहणम् | अर्थेन्द्रियसंयोगात् सम्प्रयुक्तेऽर्थे विज्ञानं प्रत्यक्षमिति मीमांसकानां किञ्चिल्लक्षणं प्रमाणलक्षणे वर्णितम् | शुक्तिसंप्रयोगात् रजतविषयकज्ञानस्य प्रत्यक्षत्ववारणाय सम्प्रयुक्त इति विशेषणम् | अर्थग्रहणं ज्ञातरि असति सति च निरालम्बनतानिरासार्थं प्रयुक्तम् | ज्ञातरि सति ज्ञेयमस्तीति च नास्तीति च ज्ञानस्य निरालम्बनता | ज्ञातृज्ञेययोः यादृशीसत्ता तादृशी सत्ता ज्ञेयस्याप्यस्तीति अर्थग्रहणेन सर्वथा महायानिकः पक्षः खण्डितो भवति | एवमेव ततोऽर्थाद्विज्ञानं प्रत्यक्षं इति वसुबन्धूक्तं लक्षणम्, मीमांसकोक्तं प्रत्यक्षलक्षणम्, प्रत्यक्षमिन्द्रियार्थ-सन्निकर्षमनःप्रकाशविशेषेषु सत्सु इति लक्षणान्तरम्, श्रोत्रादीन्द्रियवृत्तिः प्रत्यक्षम् इति लक्षणान्तराणि न्यायवार्तिके 1-1-4 तात्पर्यटीकायाञ्च खण्डितानि |      
	विषयचैतन्याभिन्नं प्रमाणचैतन्यं प्रत्यक्षमिति वेदान्तिनां मतम् | अनुमित्यादिवारणाय विषयेति, भ्रमप्रत्यक्षेऽतिव्याप्तिवारणाय प्रमाणेति च चैतन्यविशेषणं दत्तम् | निर्दोषयोः अर्थेन्द्रिययोः सन्निकर्षः प्रत्यक्षमिति, ईश-लक्ष्मी-योगि-अयोगि भेदभिन्नमिति च मध्वमतानुयायिनः | साक्षात्कारिप्रमाकरणं प्रत्यक्षमिति विशिष्टाद्वैतिनो यतीन्द्रमतदीपिकायाम् | अनुमानव्युदासार्थं साक्षात्कारीति, दुष्टेन्द्रियव्यावृत्यर्थं प्रमेति च विशेषणद्वयम् | साक्षात्कारिप्रमा प्रत्यक्षमिति शैवाः शैवपरिभाषायाम् | तच्च-द्विविधम् सविकल्पकनिर्विकल्पकभेदात् | पुनस्त्रिविधम् - इन्द्रियप्रत्क्षम्, मानसप्रत्यक्षम् इन्द्रियान्तःकरणनिरपेक्षं चित्प्रत्यक्षमिति | "प्रत्यक्षं त्रिविधं प्रोक्तम् अक्षमानसचिद्वशात् इति शैवपरिभाषायाम् | 
	इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं प्रत्यक्षमिति न्यायसूत्रम् 1-1-4 | आत्ममनस्सयोगजन्यसुखादिषु अतिव्याप्तिवारणाय ज्ञानपदम् | शाब्दज्ञानस्य प्रत्यक्षत्ववारणाय अव्यपदेश्यमिति, भ्रमज्ञानस्य प्रत्यक्षत्ववारणाय अव्यभिचारीति, संशयज्ञानस्य प्रत्यक्षत्ववारणाय व्यवसायात्मकमिति पदानि निवेशितानि | आत्मा मनसा संयुज्ते, मन इन्द्रियेण, इन्द्रियमर्थेन संयुज्यते, ततः प्रत्यक्षमिति प्रक्रिया | इन्द्रियार्थसंयोग एव संनिकर्ष इत्युच्यते | बाह्यघटपटादिप्रत्यक्षेषु प्रसिद्धेयं प्रक्रिया | सुखदुःखादिप्रत्यक्षे आन्तरे तु इन्द्रियस्थानीयेन मनसा सुखदुःखादीनां अर्थानां संसर्गो भवतीति तदपि इन्द्रियार्थसंनिकर्षजन्यं भवति | अणु-आकाशादीनां ज्ञेयस्वरूपयोग्यताभावात् अर्थत्वाभावात् न तेषां प्रत्यक्षयोग्यतेति तात्पर्यटीका 1-1-4 |
	अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् | वृत्तिस्तु सन्निकर्षो ज्ञानं वेति न्यायभाष्यम् | ततश्च भाष्यरीत्या इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम्, इन्द्रियार्थसंनिकर्षो वा प्रत्यक्षमिति सिध्यति | परन्तु वार्तिके "केचित्तु संनिकर्षमेव प्रत्यक्षं वर्णयन्ति | न तन्न्याय्यम्, प्रमाणाभावात्, संनिकर्ष एव प्रमाणमिति न प्रमाणमस्ति | उभयन्तु युक्तं परिच्छेदकत्वात् | उभयं परिच्छेदकं संनिकर्षो ज्ञानञ्च | एकान्त वादिनस्तु दोषः" (1-1-3) इति दृश्यते | ततश्च वार्तिकदृष्ट्या संनिकर्षजन्यं ज्ञानस्य प्राधान्यं स्वीकृतमिति भाति | एवं न केवलं इन्द्रियार्थ - संनिकर्षः प्रत्यक्षस्य कारणमपितु आत्ममनस्संयोगः, इन्द्रियमनस्संयोगः, विषयप्रकाशसंयोगः विषयस्थरुपम्, विषयसंयोगिस्थं महत्वम् अनेकद्रव्यवत्वम्, उपलब्धिहेतुस्संस्कार इत्यादीन्यपि प्रत्यक्षकारणानीति प्रशस्तपादाचार्येण पदार्थधर्मसंग्रहे प्रत्यक्षप्रकरणे न्यायवार्तिके 1-1-4 च  वर्णितानि दृश्यन्ते | 
           इन्द्रियमात्रकारणकं विद्या इति प्रत्यक्षलक्षणं न्यायलिलावत्यां दृश्यते | प्रत्यक्ष - प्रमाऽयोगव्यवच्छिन्न प्रत्यक्षमिति सप्तपदार्थी | ईश्वरज्ञानमपहाय अर्थज्ञानत्वम्, इन्द्रियजन्यज्ञानत्वं वा प्रत्यक्षमिति प्रत्यक्षविशेषलक्षणम् साक्षात्कारविज्ञान प्रत्यक्षमिति ईश्वरज्ञानसाधारणञ्च प्रत्यक्षविशेषलक्षणं वादिविनोदे  प्रतिपादितम् | एवं तार्किकरक्षायां इन्द्रियजन्यप्रमासाधकतमम् प्रत्यक्षमिति लौकिकप्रत्यक्षमात्रस्य लक्षणमुक्त्वा ईश्वरप्रत्यक्षस्यापि संग्रहार्थं अपरोक्षप्रमाव्याप्तं प्रत्यक्षमिति लक्षणान्तरमुक्तम् | इन्द्रियार्थसंन्कर्षोत्पन्नं ज्ञानं प्रत्यक्षमिति तर्ककौमुद्याम्, तर्कसंग्रहे च दृश्यते | संनिकर्षव्धंसेऽतिव्याप्तिवारणाय ज्ञानमिति | अनुमित्यादौ अतिव्याप्तिवारणाय इन्द्रियार्थसंनिकर्षेति पदम् | एवं ज्ञानाकरणकं  ज्ञानं प्रत्यक्षमिति न्यायचन्द्रिकायाम्, तर्कसंग्रहे, न्यायसिद्धान्तमुक्तावल्याञ्च दृश्यते | संनिकर्षषट्कजन्यं ज्ञानं प्रत्यक्षमिति तर्कसंग्रहे लक्षणान्तरमपि विद्यते | इन्द्रियजन्यं ज्ञानं प्रत्यक्षमिति न्यायचन्द्रिकायां मुक्तावल्याम्, इन्द्रियत्वेन इन्द्रियजन्यं ज्ञानमिति पदार्थरत्नमालायाम्, लक्षणानि प्रतिपादितानि | साक्षात्काररूपप्रमाकरणं प्रत्यक्षम्, साक्षात्करोमीति प्रतीतिसाक्षिकजातिविशेषवत् ज्ञानं प्रत्यक्षम् साक्षात्कारि प्रमाणम्, प्रत्यक्षप्रमाकरणमिति च लक्षणानि न्यायसिद्धान्तमञ्चरी पदार्थदीपिका - तर्कभाषा - न्यायचन्द्रिकासु निरूपितानि | 
	 प्रमाकरणानुमानादौ अतिव्याप्तिवारणाय प्रत्यक्षेति, भ्रमप्रत्यक्षकरणे अतिप्रसङ्गवारणाय प्रमाणपदञ्च निवेशितम् | लक्षणराजौ तु निर्दुष्टेद्रियत्वम् व्याप्त्याद्यजन्यत्वे सति स्वकालावच्छिन्नार्थबोधकत्वम्, अर्थापत्ति - अनुपलब्धि-शाब्द-अनुमान-उपमानजप्रमितिव्यतिरिक्तत्वे सति प्रमितित्वम्, इति प्रत्यक्षलक्षणानि वर्णितानि | अनुमानादिवारणाय प्रथमदलम् | घटादिवारणाय प्रमितित्वमिति लक्षणे निवेशः | प्रत्यक्षप्रमाकरणं प्रत्यक्षमिति सर्वसम्मतं लघुलक्षणं भवति | ततश्च प्रत्यक्षप्रमा च सैवोच्यते या इन्द्रियसंनिकर्ष जन्या भवति | इन्द्रियात्मकं प्रमाणं प्रत्यक्षमिति प्रस्थानरत्नाकरे प्रमाणपरिच्छेदे वल्लभमतानुयायिनः | दोषदुष्टेन्द्रियवारणाय प्रमाणमिति, शब्दादिवारणाय इन्द्रियेति च पदद्वयम् | शाब्दिकानां मते इन्द्रियार्थसंनिकर्षजन्या  या बुद्धिवृत्तिः सा, तत्प्रतिबिम्बितं चैतन्यं वा प्रत्यक्षप्रमा, तत्करण प्रत्यक्षं प्रमाणमिति लक्षणं लघुमञ्जूषायां बौद्धार्थस्य वाच्यत्वनिरूपणावसरे प्रसङ्गात् प्रतिपादितम् | एवं सांख्ययोगदर्शनयोः इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तु परागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणमिति योगसूत्रव्यासभाष्ये (1/7 ) साधितम् |
                                         इन्द्रियविमर्शः
        	अहं पश्यामि, अहं श्रुणोमीति प्रतीतिबलात् इन्द्रियाण्येव चेतयन्ते तानि गोलकादिलक्षणानीति चार्वाकाः | पृथिव्यप्तेजोवायुरिति तत्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञेति बार्हस्पत्यसूत्रम् | अश्नुते विषयमित्यक्षमिन्द्रियमिति, इन्दति - परमैश्वर्यं अनुभवतीति इन्द्र आत्मा, इन्द्रस्य लिङ्गमिन्द्रियमिति व्युत्पत्तिं प्रदर्श्य (प्रमेयरत्नमालायां 2/5) जैनाः इन्द्रियद्वैविध्येन लक्षणं द्विविधं स्वीकुर्वन्ति - तत्र द्रव्येन्द्रियम् - गोलकादिपरिणामविशेषपरिणतरूपरसगन्धस्पर्शवत्पुद्गलात्मकम् | भावेन्द्रियन्तु लब्ध्युपयोगात्मकम् | आवरणक्षयोपशमप्राप्तिरूपार्थग्रहणशक्तिर्लब्धिः | तदभावे सतोऽप्यर्थस्याप्रकाशनात् इति (प्रमेयकमलमार्ताण्डे प्रमाणपरिच्छेये 2-5) | इन्द्रियाणां स्वरूपमणुतमम् अतीन्द्रियमनित्यम् चिरस्थायि विकारिचेति प्रमेयरत्नाकस्य प्रमेयप्रकरणे प्रतिपादितम् | सात्त्वकाहङ्कारोपादानकत्वमिन्द्रियसामान्य लक्षणं सांख्यनये | "अत्मलिङ्गत्वस्य तत्वे तु महदहङ्कारयोरप्यतिप्रसङ्गस्स्यात् तस्माद् व्युत्पत्तिमात्रं तद् यथा गच्छतिति गौरिति | "उभयमप्येतद् इन्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते" इत्युक्त्या उभयविधेन्द्रियाणामसाधारणं लक्षणमिति ज्ञायते | त्वगेव बुद्धीन्द्रियम्, तच्च त्वगिन्द्रियं शरीरव्यापि, तत्सत्वे एव विषयग्रहणं भवतीति त्वगेवैकेन्द्रियमिति एकेद्रियवादः, इन्द्रियाणि विभूनि, न भौतिकानि, सात्विकाहङ्कारोपादानत्वमिन्द्रियत्वमिति च सांख्या इति पदार्थरत्नमालायाम् | न्यायसिद्धान्तमञ्जरीव्याख्यायाञ्च दृश्यते | सोऽयमेकेन्द्रियवादः अन्धेषु व्यभिचाराद् दुष्ट इति न्यायभाष्ये वार्तिके च (3-1-51-53) खण्डितः | लब्धित्वमात्रं तावदिन्द्रियमिति प्रमाणमीमांसायाम् | इन् इति विषयाणां नाम, तान् इनः विषयान् प्रति द्रवन्ति गच्छन्ति अथवा तान् विषयान् द्रावयति - गभयतीति इन्द्रियमिति व्युत्पत्तिरपि प्रमाणमीमांसायाम् सांख्यकारिका-माठरवृत्तौ च प्रदर्शिता ( 1-1-23, कारिका 26 ) | 
     	आलोचनज्ञानासाधारणकारणत्वमिन्द्रियत्वमिति, इन्द्रंकार्यकारणस्वामिनं जीवभावापन्नं परमेश्वरं आनन्दयति भोगैः प्रीणयतीति इन्द्रियमिति च वेदान्तिनां मते स्वरूपं वक्तव्यम् | वर्तमानमात्रविषयग्राहित्वमिति लक्षणं वेदान्तपरिभाषाप्रकाशिकायां दृश्यते | सात्त्विकाहङ्कारोपादानकं द्रव्यमिन्द्रयमतीन्द्रियमिति भवति लक्षणम् | शरीरसंयुक्तं ज्ञानकरणमतीन्द्रियमिन्द्रियमिति लक्षणं कर्मेन्द्रियेष्वव्याप्तमिति यतीन्द्रियमतदीपिकायाम् | साक्षात्कारप्रतीतिसाधनमिन्द्रियमिति प्रमाणमञ्जरी | मध्यमतानुयायिनस्तु प्रमातृप्राकृतभेदेन इन्द्रियं द्विविधम् | प्रमात्रिन्द्रियस्यैव प्रकृतिपरिणामा-हङ्कार पञ्चभूतांशैरुपचितं साक्षीति नामान्तरम् | आन्मस्वरूपम्, तद्धर्माः सुखादयः, भावरूपाज्ञानम्, मनः, मनोवृत्तयः, बाह्योन्द्रियज्ञानसुखाद्याः कालः, दिक्, आकाशः, प्रामाण्यादयश्च प्रमात्रिन्द्रियस्य विषयाः | घ्राण-रसन-चक्षुस्त्वक् - श्रोत्र-मनोरूपं प्राकृतमिन्द्रियमित्युच्यते | काचकामलादयः इन्द्रियनिष्ठसमीचीनज्ञानानुकूलशक्तिविघटकाः प्राकृतेन्द्रियाणां दोषाः | तच्च प्राकृतेन्द्रियं दैवासुरमध्यमभेदेन त्रिविधम् | तेषु यथार्थज्ञानजनकं दैवमिन्द्रियम् | अयथार्थज्ञानजनकमासुरमिन्द्रियम् | अभयविधज्ञानजनकं मध्यममिति वदन्ति | वैय्याकरणानां दर्शने तु महदहङ्कारचेष्टाभिन्नत्वे सति प्रत्येकं जीवच्छरीरमात्मतत्त्वानुमापकमिन्द्रियमिति इन्द्रियसामान्यलक्षणं वक्तव्यम् | इइन्द्रयाणां नियमेन स्वाधिष्ठानवृत्ति - गुणग्राहकत्वमिति वा लक्षणं वक्तव्यम् | परमिदं न कर्मेन्द्रियसामान्यम् परन्तु ज्ञानेन्द्रियस्यैव | सूचितञ्चेदं "इन्द्रियमिन्द्रलिङ्गमित्यादिसूत्रे (5-2-93) पाणिनिना | तत्र इन्द्र - आत्मा तस्य लिङ्गं ( ज्ञापकम् ) करणेन कर्तुरनुमानादिति व्याख्यातं सिद्धान्तकौमुदीग्रन्थे | महत्तत्वे अहन्तत्वे चेष्टायाञ्च अतिव्याप्तिवारणाय सत्यन्तदलम् | एवं सांख्यमतेऽपीति पूर्वमुक्तम् | सांख्यमत इव शाब्दिकानां मतेऽपि एकादशेन्द्रियवादः | 
         	भोगसाधनानि, स्वविषयग्रहणलक्षणानि च इन्द्रियाणि इति वात्स्यायनभाष्ये (1-1-9, 1-1-12) दृश्यते | करणस्वभावकानि इन्द्रियाणि, स्वविषयग्रहणलक्षणत्वमिन्द्रियाणामिति च न्यायवार्तिके (1-1-12)  विद्यते | शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वमिन्द्रियत्वमिति न्यायलीलावत्याम्, वादिविनोदे, लीलावतीकण्ठाभरणे मुक्तावल्याम्, लक्षणराजौ च लक्षितम् | शब्दादितरे प्रत्यक्षसन्निकर्षवत्तापादनविषया ये विशेषगुणा रूपादयः सुखादयश्च तेषामनाश्रयत्वे सति ज्ञानस्यासाधारणकारणं य इन्द्रियसंयोगः तदाश्रयत्वमिति तदर्थः | आत्मन्यतिव्याप्तिवारणाय शब्देतरेति | चक्षुरादौ अव्याप्तिवारणाय उद्भूतेति | कालादावतिव्याप्तिवारणाय ज्ञानकारणमनस्संयोगाश्रयत्वमिति | परन्तु लक्षणेऽस्मिन् विशेषपदवैयर्थ्यम् चक्रकापत्तिञ्चोद्भाव्य लक्षणराजौ साक्षात्कारत्वव्याप्य जात्यवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति द्रव्यत्वमिन्द्रियत्वमिति लक्षणान्तरमुपवर्णितम् | अत्रापि आत्मन्यतिव्याप्तिवारणाय सत्यन्तम् | चक्षुर्घटसंयोगेऽतिव्याप्तिवारणाय द्रव्यत्वमिति चोपात्तम् | विषयोपलब्धिकारणत्वमिन्द्रियत्वमिति न्यायमञ्जरी | एवं पदार्थचन्द्रिकायां साक्षात्कारमात्रवृत्ति-धर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयव्यापारवदतीन्द्रियमिति लक्षणं दृश्यते | शरीराश्रयं ज्ञातुरपरोक्षप्रतीतिसाधनं द्रव्यमिन्द्रियमिति लक्षणं न्यायकन्दल्याम्, शरीरयोगे सत्येव साक्षात्प्रमितिसाधनं इन्द्रियमिति तार्किकरक्षायाम्, शरीरसंयुक्तं ज्ञानकारणमतीन्द्रियमिन्द्रियमिति तर्ककौमुद्याम्, तर्कभाषायाञ्च दृश्यते | आलोकादौ अतिव्याप्तिवारणाय अतीन्द्रियमिति कालादावतिव्याप्तिवारणाय ज्ञानकारणमिति इन्द्रियार्थसंनिकर्षेऽतिव्याप्तिवारणाय शरीरसंयुक्तमिति पदानि | आत्मान्यत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वमिन्द्रियत्वम्, स्पर्शोपलब्धिसाधनमिन्द्रियम्, सुखदुःखानुकूलसाक्षात्कारप्रमितिक्रियान्यतरकरणमतीन्द्रियमिति लक्षणानि लक्षणराजौ विद्यन्ते | 
     	आलोकेऽतिव्याप्तिवारणाय अतीन्द्रियमिति, धर्मादावतिव्याप्तिवारणाय सुखदुःखानुकूलेति अनुमित्यादिकरणेऽतिव्याप्तिवारणाय साक्षादिति पदानि निवेशितानि | शरीरसंयुक्तमतीन्द्रियं साक्षात्प्रतिसाधनमिन्द्रियमिति लक्षणमनुद्य तर्कसंग्रहे आनन्दज्ञानेन खण्डितम् | स्मृत्यजनकज्ञानहेतु मनस्संयोगाश्रयत्वमिन्द्रियत्वमिति लक्षणं तत्वचिन्तामणौ ( प. 587 तिरुपति) पदार्थरत्नमालायाम्, वैशेषिकोपस्कारे कणादसिद्धान्तचन्द्रिकायाञ्च दृश्यते | ज्ञानक्रिया सकरणिका क्रियात्वात् छिदिक्रियावत् इत्यनुमानं इन्द्रियसत्वे प्रमाणमिति नैयायिकाः | तैजसाहङ्कारोपादेयत्वे सति ज्ञानक्रियान्यतरकरणमिन्द्रियमिति, देहसंयुक्तत्वे सति स्वफलेनात्मज्ञापकत्वं वा इन्द्रियत्वमिति च इन्द्रियसामान्यलक्षणमिति वल्लभमतानुयायिनः इति प्रमाणरत्नाकरे दृश्यते | 
      	घरट्टयन्त्रादिक्रियाजनकवाय्वादिवारणाय प्रथमलक्षणे सत्यन्तम्, प्राणबुद्धिवारणाय शेषमिति वदन्ति | तच्चेन्द्रियं अणुतममतीन्द्रियमनित्यं चिरस्थायि विकारि चेति वाल्लभाः प्रमाणरत्नाकरे प्रमेयप्रकरणे वर्णयन्ति | यत् सम्प्रयुक्तेऽर्थे विशदावभासं ज्ञानं जनयति तदिन्द्रियमितिमीमांसकाः| गोलकानां दृश्यत्वात् इन्द्रियाणां ऐन्द्रियकत्वमपि न | छिन्नकरणस्य शब्दश्रवणानुपपत्तेः, नष्टलिङ्गचक्षुषः अचाक्षुषापत्तेश्च | अतश्च रूपाद्युपलब्धिः करणसाध्या क्रियात्वात् छिदिक्रियावत् इत्यनेन इन्द्रियाणां करणत्वेन रूपेण सिद्धौ गौलकं न करणम् | उक्तरीत्या अन्वयव्यतिरेकव्यभिचारात् इत्येवं गोलकातिरिक्तेन्द्रियसिद्धौ तस्यातीन्द्रियत्वमप्यवसीयते इति प्रक्रिया | इन्द्रियाणि विभूनि न भौतिकानीति सांख्यसिद्धान्तः ( सांख्यसूत्रम् 2/20 ) परन्तु न्यायवार्तिके (3-1-31) सर्वाणि इन्द्रियाणि भौतिकानि अतीन्द्रियाणि चेति सिद्धान्तितम् | 
                                           इन्द्रियविभागविमर्शः
     	एकमेवेन्द्रियं न तु नाना इति केषाञ्चिन्मतम् | तच्च त्वगेवैकमिन्द्रियम् | तच्च शरीव्यापि विद्यते | तत्सत्वे एव विषयग्रहणं भवति इति एकेन्द्रियवादः | अस्य वादस्य अन्धेषु व्यभिचारमापाद्य दृष्टता न्यायवार्तिके 3-1-53 वर्णिता | प्रमेयरत्नमालायां परीक्षामुखसूत्रवृत्तौ जैनाः इन्द्रियं द्रव्येन्द्रिय - भावेन्द्रियभेदाद् द्विविधम् | चक्षुरादि द्रव्येन्द्रियं भावेन्द्रियं मनः इति वर्णयन्ति चक्षुश्श्रोत्र-घ्राण-जिह्वा-काय-मनो-भेदेन षडिन्द्रियाणीति बौद्धाः | सांख्ये-योगे-व्याकरणदर्शने च घ्राण-रसनचक्षु-स्पर्शन-स्रवणभेदेन पञ्च ज्ञानेन्द्रियाणि वाक्-पाणि-पाद-पायूपस्थ-भेदेन कर्मेन्द्रियाणि पञ्च, उभयात्मकमिन्द्रियं मन इति इन्द्रियाणि एकादश स्वीकृतानि | स्फुटार्थसिद्धौ विशुद्धिमार्गे च बौद्धाः द्वाविंशतीन्द्रियाणि स्वीकुर्वन्ति-चक्षुस्-श्रोत्र-घ्राण-जिह्वा-काय-मनस्-स्त्री - पुरुष - जीवित - सुख - दुःख - सौमनस्य - दौर्मनस्य | उपेक्षा - श्रद्धा - वीर्य - स्मृति - समाधि- प्रज्ञा - अनाज्ञातमाज्ञास्यानि - आज्ञा - आज्ञातावीन्द्रियमिति च तेषां नाम | जिह्वेन्द्रियमित्यनेन रसनेन्द्रियं वागिन्द्रियञ्चेत्युभयमपि गृह्यते | कायेन्द्रियमिति सकलशरीरव्यापि त्वगिन्द्रियमुच्यते | 
      	उपस्थेन्द्रियेणैव गतार्थतया स्त्रीन्द्रियपुरुषेन्द्रियविभागः, प्राणेनैव जीवितेन्द्रियस्य गतार्थताम्, सुख - युख - सौमनस्य-दौर्मनस्य - उपेक्षा श्रद्धेन्द्रियाणां मनसा गतार्थताम्, वीर्येन्द्रियस्य कर्मेन्द्रियैः गतार्थताम्, स्मृतीन्द्रियादारभ्य अनाज्ञातमाज्ञास्यामीति इन्द्रियाणां मनसा गतार्थताम्, आज्ञेन्द्रिय - आज्ञातावीन्द्रिययोर्वागिन्द्रियेण गतार्थतां स्वीकृत्य पश्चात्तनैर्बौद्धैः जिह्वा-घ्राण-चक्षुश्श्रोत्र-काय-मनो-भेदेन षडिन्द्रियाण्येव स्वीकृतानि | मीमांसकास्तु बाह्यान्तरभेदेन द्विविधानि इन्द्रियाणि | तेषु घ्राण-रसन-चक्षुस्त्वक् - श्रोत्राणि बाह्येन्द्रियाणि, मनस्तु आन्तरम् इन्द्रियं यतः मनः आत्मतद्गुणेष्वेव स्वतन्त्रं प्रवर्तते न बाह्येषु रूपादिषु इति आन्तरमित्युच्यते इति वदन्ति | प्रतिपादितञ्चैतत् शास्त्रदीपिकायां प्रकरणपञ्चिकायाः प्रमाणपारायणे च | 
       	अद्वैतवेदान्ते तु इन्द्रियाणि भौतिकानि मध्यमपरिमाणानि ज्ञानेन्द्रिय - कर्मेन्द्रियभेदेन-भिन्नानि श्रोत्र-त्वक्-चक्षुस्-रसन-घ्राणानि ज्ञानेन्द्रियाणि वाक्पाणिपाद-पायूपस्थाख्यानि मनस्तु न इन्द्रियमिति स्वीक्रियते स्पष्टञ्चेदं वेदान्त-परिभाषादिषु | विशिष्टाद्वैतिनस्तु कर्मेन्द्रिय - ज्ञानेन्द्रियभेदेन द्विविधमिन्द्रियम्, ज्ञानप्रसरणशक्तं ज्ञानेन्द्रियं मनस् - श्रोत्र-चक्षुस्-घ्राण-रसन-त्वग्भेदेन षडिवधम्, उच्चारणादिषु अन्यतमक्रियाशक्तं कर्मेन्द्रियं वाक्-पाणि-पादपायु-उपस्थभेदेन प्ऽअञ्चविधमिति स्वीकुर्वन्ति | स्पष्टञ्चेदं यतीन्द्रमतदीपिकायाम्, | द्वैतिनस्तु प्रमातृ प्राकृतभेदेन इन्द्रियं द्विविधम् | प्रमात्रिन्द्रियस्यैव  प्रकृतिपरिणामाहङ्कारपञ्चभूतांशैरूपचितं साक्षीति नामान्तरम् | आत्मस्वरूपम्, तद्धर्माः सुखादयः, भावरूपाज्ञानम्, मनः मनोवृत्तयः बाह्येन्द्रियज्ञानसुखादयः, कालः, दिक्, आकाशः, सुखाद्यभावः, प्रामाण्यादयश्च प्रमात्रिन्द्रियस्य विषयाः | घ्राण-रसन-चक्षुस्-त्वक्-श्रोत्र- मनोरूपं प्राकृतमिन्द्रियमित्युच्यते | काचकामलादयः इन्द्रियनिष्ठसमीचीनज्ञानानुकूलशक्तिविघटकाः प्राकृतेन्द्रियाणां दोषाः | 
       	तच्च प्राकृतेन्द्रियं दैवासुरमध्यमभेदेन त्रिविधम् | तेषु यथार्थज्ञानजनकं दैवमिन्द्रियम्, अयथार्थज्ञानजनकमासुरमिन्द्रियम् | यथार्थायथार्थज्ञानजनकं मध्यममिति वदन्ति | स्पष्टञ्चेदं प्रमाणपद्धत्यां प्रमाणचन्द्रिकायाञ्च | न्यायवैशेषिकदर्शने तु कर्मेन्द्रिय-ज्ञानेन्द्रियभेदेन इन्द्रियाणि द्विधा विभक्तानि | परन्तु कर्मेन्द्रियाणां परिगणनं प्रचीनग्रन्थेषु न दृश्यते | न्यायसूत्रे प्रशस्तपादभाष्ये न्यायवार्तिके वादिविनोदे न्यायमञ्जर्यादौ च ग्रन्थे घ्राण-रसन-चक्षु-स्त्वक्-श्रोत्र-मनांसि षडिन्द्रियाण्येव स्वीकृतानि | वैशेषिकैः साधितं मनस इन्द्रियत्वं नैयायिकैस्स्वीकृतम् | ततश्च-न्यायवैशेषिकदर्शने घ्राण-रसन-चक्षु-स्त्वक्-श्रोत्र-मनांसि इति षट् ज्ञानेन्द्रियाण्येव स्वीकृतमिति वक्तव्यम् |
      	परन्तु सांख्यसूत्रे "उभयमिन्द्रिय" (1/61) मिति कर्मेन्द्रियाणां स्वीकारात् न्यायसुत्रेषु तीर्थान्तरकथितकर्मेन्द्रियाणामनिषेधात् पश्चात्तनैस्तेषां स्वीकारोऽपि दृश्यते | कर्मेन्द्रियाणां शरीरावयवत्वेन ग्रहणात् नैयायिकैः पृथक् परिगणनं न कृतमिति वा वक्तव्यम् | ततश्च वाक्-पाणि-पाद-पायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, वचन - आदान-विहरण-उत्सर्ग - आनन्दात्मक-पञ्चविधकार्यसाधनात् तत्कार्यस्य अनितरेतरसाध्यत्वाच्च इन्द्रियत्वमिति वक्तव्यम् | 
      	इन्द्रियाणि प्राप्यकारीणि अप्राप्यकारीणि च द्वेधा विभक्तुं शक्यन्ते | दर्शनेषु इन्द्रियाणां विषयैस्सह संनिकर्षः प्रत्यक्षज्ञानोत्पत्तौ हेतुतया वर्णितः | तत्र इन्द्रियं विषयदेशं गत्वा विषयेण संयुज्य तं प्रकाशयति अथवा विषयस्यैव इन्द्रियदेशे आगमने सति तेन संयुज्य तं प्रकाशयति वा इति जिज्ञासाविषयेऽस्मिन् दर्शनकाराणां विभिन्ना आशायाः दृश्यन्ते | अत्र स्फोटवादिनो वैयाकरणाः वदन्ति-तेजोरूपं चक्षुरिन्द्रियं विषयदेशं गत्वैव विषयेण संयुज्य तं प्रकाशयति | अत्र तेजसा दीपादिना चक्षुषः संस्कारे प्राप्यकारिता कारणं उक्तम् | यतो हि सन्तमसे स्थितोऽपि पुरुषः आलोकानुगृहीतेन चक्षुषा घटादिविषयं पश्यति | यदि चक्षुरिन्द्रियं प्राप्यकारि न स्यात् तर्हि तस्य दृष्टपुरुषनयनगोलकस्थतया कर्थ बाह्यं विषयं पश्येत् ? इति वाक्यपदीये ब्रह्मकाण्‍े (80) प्रतिपादितम् | परन्तु लघुमञ्जूषायां शक्त्याश्रयशब्दनिरूपणावसरे सर्वेषामिन्द्रियाणां प्राप्यकारित्वमुपवर्णितम् |
       	तत्र आकाशाधिष्ठानक - आहङ्कारिको धर्मविशेषः श्रोत्रेन्द्रियमिति सांख्योक्तं पक्षं (सांख्यकारिका 36-37 सांख्यतत्त्वकौमुदी) आदृत्य प्रत्यक्षक्रमो वर्णितः तदैकरूप्याय घ्राणादीनीन्द्रियाण्यपि पृथिवीजलतेजोवाय्वधिष्ठानकानि आहङ्कारिकाण्येव स्वीकृतानि | आहङ्कारिकस्यान्तःकरणपरिणामत्वात् अन्तःकरणस्य बहुदूरदेशगमनानुभवेन तद्विकाराहङ्कारविशेषाणां सर्वेषामिन्द्रियाणां तत्सम्भवेन प्राप्यकारित्वं अभ्युपगतम् | परन्तु श्रोत्रेन्द्रियं न प्राप्यकारीति वैयाकरणानामाशयः | तेषां मते श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलित आकाशदेशः शब्दः, एकं च पुनराकाशमिति स्वीक्रियते | ततश्च शब्दस्य आकाशदेशत्वं स्वीकृतम् ततश्च कर्णशष्कुल्यवच्छिन्ननभःप्रदेशस्यैव श्रोत्रेन्द्रियत्वं सिद्धम् | तच्च स्वदेशे समुत्पन्नं शब्दं ध्वन्यात्मकं गृह्णातीति श्रोत्रेन्द्रियस्य अप्राप्यकारित्वं लघुमञ्जूषायां शक्त्याश्रयनिरूपणावसरे प्रतिपादितम् | धर्मविशेषविशिष्टस्य कर्णशष्कुल्यवच्छिन्नाकाशस्य श्रोत्रत्वस्वीकारात् बाधिर्याद्युपपत्तिरिति चोक्तम् | 
      	एवञ्च चक्षुरिन्द्रियं विहाय अन्यानि ज्ञानेन्द्रियाणि श्रोत्रवत् अप्राप्यकारीण्येवेति स्वीकर्तव्यम् | इन्द्रियाणां प्राप्यकारित्वमेव न्यायदर्शने स्वीकृतम् | तत्र प्राप्यविषयेण संयुज्य इन्द्रियेण क्रियते ज्ञानमित्येव तात्पर्यम् | न तु विषय देशगमने | चक्षुषस्तैजसत्वेन तस्यैव तत्र सामर्थ्यम् | प्रतिपादितञ्चेदं इन्द्रियपरीक्षाप्रकरणे न्यायसूत्रेषु 3/1/33-53, न्यायवार्तिके 1-1-4 एवं न्ययमञ्जार्यां अष्टमाह्निके च | योगदर्शने अपि सांख्यदर्शनवत् विषयदेशं प्राप्यैव तज्ज्ञापकतेति सिद्धान्तः व्यासभाष्ये 1-7 वर्णितः | पूर्वोत्तरमीमांसयोश्च इन्द्रियाणां प्राप्यकारित्वमेव स्वीकृतम् | उक्तञ्चेदं शाबरभाष्ये ( 1-1-13) एवं वेदान्तपरिभाषायाः प्रत्यक्षप्रकरणे च | 
      	विशिष्टाद्वैतदर्शने द्वैतदर्शने च इन्द्रियाणां प्राप्यप्रकाशकारित्वमेव सिद्धान्तितम् (यतीन्द्रमतदीपिकायां प्रमाणचन्द्रिकायाञ्च ) | जैनदर्शने चक्षुरतिरिक्तानि चत्वारि घ्राणरसन-त्वक् श्रोत्राणि बाह्येन्द्रियाणि, प्राप्यकारीणि मनस्त्वप्राप्यकारि इति पक्षः तत्त्वार्थसूत्रे (1-19) स्वीकृतः | बौद्धदर्शने तु अभिधर्मकोशे 2/43 घ्राण-रसन-त्वगिन्द्रियाणि त्रीणि प्राप्यकारीणि, चक्षुः-श्रोत्र मनांसि अप्राप्यकारीणि इति स्वीकृतम् | प्रमाणसमुच्चये ( प. 41, 101) चक्षुः श्रोत्रे यदि विषयं प्राप्य गृह्णीतः तदा यदिदं दूरे शब्दः, दूरे अर्थ इति व्यवहितग्रहणं न स्यात्, न स्याच्च अधिकपरिमाणानां पर्वतादीनां ग्रहणम्, प्राप्यकारिषु त्वक् रसनादिषु अस्य नियमस्यादर्शनादिति चक्षुःश्रोत्रयोः अप्राप्यकारित्वं समर्थितम् | ततश्च न्यायमते चक्षुरिन्द्रियस्य प्राप्यकारित्वमन्येषामप्राप्यकारित्वम् | अन्यमते श्रोत्रेन्द्रियं विहाय अन्यनि इन्द्रियाणि प्राप्यकारीणि | वेदान्तनां मते सर्वाणीन्द्रियाण्यप्राप्यकारीणि इति सिध्यति | 
          	तेषु गन्धज्ञानजनकत्वे सति अतीन्द्रियगन्धवत्वम्, गन्धोपलब्धिसाधनम्, गन्धमात्रग्रहणशक्तमिन्द्रियम् इति लक्षणानि घ्राणस्य यतीन्द्रमतदीपिकादिषु ग्रन्थेषु निरूपितानि | घ्राणञ्च नासाग्रवर्ति पार्थिवमिति दर्शनसिद्धान्तः | घ्राणं पार्थितं गुणेषु गन्धस्यैव ग्राहकत्वात् यदेवं तदेवं विततचम्पाकवत् इत्यनुमानं घ्राणस्य पार्थिवत्वे प्रमाणम् | गन्धग्राहकं अश्विदेवताकं घ्राणेन्द्रियमिति वल्लभदर्शनम् (प्रस्थानरत्नाकरे प. 216) | रसोपलब्धिसाधनम्, रसज्ञानजनकत्वे सति अतीन्द्रियत्वम्, रसमात्रग्रहणशक्तम् इन्द्रियं इति रसनेन्द्रियलक्षणानि दृश्यन्ते | रसनेन्द्रियमाप्यं वरुणदेवताकमिति ज्ञेयम् | रूपमात्रग्रहणशक्तम्, रूपोपलब्धिसाधनम्, रूपज्ञानसाधारणत्वे सति इन्द्रिरूपवत्वं चक्षुरिति चक्षुषो लक्षणानि प्रसिद्धानि | तच्च सूर्यदेवताकं तैजसमिति स्थितिः | चक्षुः तैजसं तेजोविशेषगुणेषु रूपमात्रग्राहकत्वात् यद्यत् रूपमात्रतेजोविशेषगुणग्राहकं तत्तत्तैजसम्, यथा प्रभा तेजस्त्वव्याप्यरूपमात्रतेजोविशेषगुणग्राहकवच्चैतत् तस्मात्तथा इति अनुमानं चक्षुषस्त्वैजसत्वे प्रमाणमिति वादिविनोदे |
        	शरीरव्यापकं स्पर्शग्राहकम् स्पर्शोपलब्धिसाधनम्, स्पर्शज्ञानजनकत्वे सतीन्द्रियस्पर्शवत्वम्, स्पर्शमात्रग्राहकशक्तमिन्द्रियं त्वगिति लक्षणानि तच्च वायुदेवताकं वायवीयमिति, नखदन्तकेशादिषु प्राणमान्द्यतारतम्यात् स्पर्श - अनुपलम्भ इति च ज्ञायते | शब्दोपलब्धिसाधनम्, शब्दज्ञानजनकत्वे सति शब्दवत्वम्, कर्णशष्कुल्यवच्छिन्नदिग्भागः न तु आकाशः, इति श्रोत्रस्य लक्षणानि | इदञ्च दिग्देवताकमिति ज्ञायते | शब्दादिपञ्चके शब्दमात्रग्रहणशक्तं श्रोत्रम् तत् मनुष्यादीनां कर्णशष्कुल्यवच्छिन्नप्रदेशवृत्ति द्विजिह्वादीनां नयनवृत्ति इति यतीन्द्रमतदीपिकायाम् | आकाशस्येव श्रोत्रस्यापि नित्यत्वमिति न्यायशास्त्रविश्वासः | एतेषां इन्द्रियाणां विषयैस्सम्बन्धः क्वचित् संयोगः क्वचित् संयुक्ताश्रयणमिति विवेकः | व्यवहारजनकं वह्निदेवताकमिन्द्रियं वाक्, शिल्पजनकमिन्द्रदेवताकमिन्द्रियं पाणिः, गतिजनकं विष्णुदेवताकमिन्द्रियं पादः, विसर्गजनकं मित्रदेवताकमिन्द्रियं पायुः आनन्दजनकं प्रजापतिदेवताकमिन्द्रियं उपस्थमिति कर्मेन्द्रियाणां लक्षणानि बोध्यानि | 
                                       मनोविमर्शः
           	आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन ततो ज्ञानानीति प्रक्रियायां, सर्वार्थोपलब्धौ मनसस्सामर्थ्यमित्यत्र च सर्वेषां दर्शनानां एकमत्यम् | तत्र युगपज् ज्ञानानुत्पत्तिर्मतसो लिङ्गमिति न्यायसूत्रम् | अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवन्ति | तत्करणं मनः | घ्राणादीनां इन्द्रियाणां गन्धादीनां विषयाणाञ्च सन्निकर्षे सत्यपि युगपद् सर्वेषां ज्ञानोत्पत्तिर्न भवति इत्यनुभवः | तत्र तत्तदिन्द्रिययोगि ज्ञानोत्पादसहकारि निमित्तान्तरं नास्ति, तस्यासन्निधेः ज्ञानं नोत्पद्यते इति वक्तव्यम् | तादृशञ्च सहकारि निमित्तं मन इति तस्यार्थः | ततश्च सुखदुःखाद्यन्यतरापरोक्षज्ञानसाधनं इन्द्रियं मन इति लक्षणं भवति | कर्तुरात्मनः व्युदासार्थं साधनमिति पदम्, इति सङग्रहकाराणां लक्षणसिति तार्किकरक्षायाम् | 
           	विभुनात्मना अधिष्ठितेन्द्रियेषु नानार्थसम्बद्धेष्वपि यत्संयोगक्रमवशात् ज्ञानोत्पत्तिक्रमः प्रक्रमते तन्मन इति, सुख-दुःखेच्छा-द्वेष-प्रयत्नादिविषयापरोक्ष - ज्ञानसाधनमिन्द्रियं मन इति लक्षणं तार्किकरक्षायां दृश्यते | एवं मनः सर्वेन्द्रियप्रवर्तकमान्तरेन्द्रियं स्वसंयोगेन बाह्येन्द्रियानुग्राहकम्, अतएव सर्वोपलब्धिसाधनम्, तच्चाणुपरिमाणम् ह्रदयान्तर्वर्ति इति तर्कभाषायाम् | एवं लक्षणराजौ ज्ञानासमवायिकारणाश्रयत्वे सति मूर्तत्वम्, ज्ञानासमवायिकारणत्वे सति अणुत्वम्, स्पर्शानधिकरणत्वे सति मूर्तत्वाधिकरणत्वम्, स्पर्शरहितत्वे सति क्रियावत्वम् इति लक्षणानि वर्णितानि | 
             	एवं सङ्कल्पविकल्पात्मकवृत्तिमदन्तःकरणं मन इति, अपञ्चीकृतभूतकार्यत्वे सति ज्ञानकर्मोभयकारणत्वम्, सुखदुःखादिसाक्षात्कारकारणत्वे सति अतीन्द्रियत्वम्, इति मनसो लक्षणानि तत्रैव दृश्यन्ते | सुखाद्युपलब्धिसाधनमिन्द्रियं मन इति तर्कसङ्ग्रहे, स्पर्शरहितत्वे सति क्रियावत्वम् इति तर्कसंग्रहदीपिकायाञ्च, लक्षणम् | आत्ममनस्संयोगादिवारणाय इन्द्रियपदम्, चक्षुरादिवारणाय सुखेति च पदम् | सर्वोपलब्धिसाधनं मन इति न्यायसिद्धान्ततत्त्वामृते, मूर्तत्वे सति सर्वदा स्पर्शशून्यं मन इति प्रमाणमञ्जर्याम् | 
             	न्यायवैशेषिकदर्शनयोः मनसः परमाणुरूपत्वम्, अत एव नित्यत्वम्, इन्द्रियत्वम्, प्रतिशरीरमेकम्, शरीरभेदादनन्तमिति च स्वीकृतम् | एकशरीर एकमेव इति न्यायसूत्रम् | आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गमिति वैशेषिकसूत्रम् | श्रोत्रादीनामव्यापारेऽपि स्मृतेरुत्पत्तेः, बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरभावाच्च मन अन्तःकरणमिति तस्य भावः | स्मृतिस्तावत् इन्द्रियजा ज्ञानत्वात् गन्धादिज्ञानवत्, तस्यास्स्मृतेः श्रोत्रादीनि करणानि न भवन्ति | बधिरादीनां श्रोत्रादिव्यापाराभावेऽपि स्मृतेरुत्पत्तिदर्शनात् | तस्माद् यदस्याः स्मृतेः करणम् इन्द्रियम् तन्मन इति वक्तव्यम् | एवं सुखादिसाक्षात्कारकारणतया च मनसः सिद्धिः | मनस्सम्बन्धादेव बाह्येन्द्रियाणि ज्ञानं जनयन्ति | तच्च मन अणुपरिमाणम्, एकदा सर्वेन्द्रियैर्ज्ञानाजननात् इति प्रशस्तपादभाष्य - न्यायकन्दल्योराशयः एवं सुखाद्युपलब्धयः करणसाध्याः क्रियात्वात् छिदिक्रियावत् इत्यनुमानेन सुखाद्युपलब्धिकारणसिद्धौ चक्षुरादीनाञ्च तत्करणत्वासम्भवात् तत्करणं मन अतिरिक्तं सिध्यति | 
         	एवं सुखदुःखाद्यसमवायिकारणसंयोगः क्वचिदाश्रितः द्विष्ठगुणत्वात् विभागवत् इत्यनुमानेन संयोगाश्रय एक आत्मा, द्वितीयं अतिरिक्तं मन एवेति मनसस्सिद्धिः | मनस इन्द्रियत्वन्तु सुखप्रतीतिरिन्द्रियजा साक्षात्कारप्रतीतित्वात् रूपप्रतीतिवत्, सुखसाक्षात्कारः त्वगिन्द्रियभिन्नेन्द्रियजन्यः स्पर्शविषयसाक्षात्कारत्वात् गन्धसाक्षात्कारवत् इत्यनुमानाभ्यां सिध्यतीति न्यायलीलावती | मनस अणुत्वन्तु, अणुत्वम् निःस्पर्शवृत्तिवृत्ति परमाणुत्वसाक्षाद्व्याप्यजातित्वात्, या या परमाणुत्वसाक्षाद्व्याप्यजातिः सा सा निःस्पर्श वृत्तिवृत्ति यथा महत्त्वम्, निस्पर्शवृत्तिवृत्तिपरमाणुत्वसाक्षाद्व्याप्यजातिश्चेयम्, तस्मात्तथेत्यनुमानेन सिध्यति | ततश्च मनः परमाणु प्रतिशरीरमेकैकम्, अस्पर्शम्, मूर्तम् न तु विभु, न वा प्रतिशरीरं पञ्च, नापि जलौकाकारमिति वादिविनोदे | अत एव तार्किकरक्षायां विभुनात्मना अधिष्ठितेषु इन्द्रियेषु नानार्थसम्बद्धेष्वपि यत्संयोगक्रमवशात् ज्ञानोत्पत्तिक्रमो भवति तन्मनः, एवञ्चाणुतैव मनसः इत्युक्तम् | अस्पर्शपरमाणु मनः मनस्त्वजातियोगिस्पर्शशून्यं क्रियाधिकरणं मन इति लीलावत्यां सप्तपदार्थ्याञ्च लक्षितम् | 
           	तच्च मनः अनन्तं प्राणिसमसंख्याकमिति न्यायसिद्धान्ततत्त्वामृते | ज्ञानायौगपद्यादेकं मन इति न्यायसूत्रे (3-2-57) | अणु मन एकञ्चेति न्यायवार्तिके (3-2-58) | स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहाः सुखादिप्रत्यक्षम्, इच्छादयश्च मनसो लिङ्गानीति न्यायभाष्यम् (1-1-16) | "अयौगपद्यात् ज्ञानानां तस्याणुत्वमिहेष्यते" इति सिद्धान्तमुक्तावली | ततश्च मनस्त्वजात्याश्रयं मन अतिरिक्तमन्तरिन्द्रियं सुखाद्युपलब्धिसाधनम्, अणुपरिमाणं प्रतिशरीरमेकमिति ज्ञायते | मनसि संख्या-परिमाणपृथक्त्व-संयोग-विभाग-परत्वापरत्व-वेगा इत्यष्टौ गुणाः कर्म च वर्तन्ते | मनसः प्रवृत्तिर्धर्माधमौ | इच्छाकामादिशब्दवाच्यरागः, मन्युकोपेर्ष्यादिशब्दवाच्यद्वेषः, मिथ्याज्ञानविपर्ययादिशब्दवाच्यमोहश्चेतीमे दोषा मनसि वर्तन्ते | मनसः प्रेत्यभावः पुनरुत्पत्तिः स च अपूर्वदेहसंयोगरूपः | आवश्यकादृष्टविशेषस्यैव सुखदुःखाद्युपलब्धेः कारणत्वात् मनसस्सद्भावे प्रमाणाभाव इति कश्चन पक्षः | स च अदृष्टविशेषेण अन्यथासिध्यङ्गीकारे इन्द्रियान्तराणामपि विलयप्रसङ्गात् कल्पनामात्रस्योच्छेदापत्तेश्चेति युक्त्या तत्त्वचिन्तामणौ खण्डितः | शतावधानाष्टावधानादिषु युगपदनेकज्ञानोत्पत्तिदर्शनात् मनो विभु इति पक्षः, प्रतिशरीरं मन अनेकमिति पक्षश्च न्यायवार्तिकादौ 1-1-16, 3-2-58,59 अलातचक्रदर्शनवत्तदुपलब्धिराशुसंचारात्, उत्पलशतपत्रभेदादिवच्च ज्ञानानां यौगपद्यभ्रान्तिरिति युक्त्या खण्‍ितः | 
           	चार्वाकमते तु मनो न केवलं भौतिकम्, परन्तु शरीरात्मवादे शरीरात्मनः प्रमातुरवयवम्, मन आत्मवादे अवयवी चेति "आत्मेन्द्रियाद्यसत्वात् मन एवात्मा" इति बार्हस्पत्यसूत्राज् ज्ञायते | जैनानां दर्शने सर्वार्थग्रहणं मन इति लक्षणम् | मनः द्रव्य-भाव-भेदात् द्विविधम् | तत्र पुद्गलस्य (भूतसामान्य ) परिणामविशेषोऽचेतनं द्रव्यं मनः | भावमनस्तु चेतनं सवार्थग्रहणोन्मुखो व्यापारविशेषः | मनस्तु अप्राप्यकारीति च सिद्धान्तः | (तत्त्वार्थसूत्रे 1-19 ) प्रामाणमीमांसायाम् | बौद्धानां दर्शने मनः विज्ञानात्मकं मध्यम परिमाणम् | उत्तरोत्तरविज्ञानानां करणभूतं पूर्वपूर्वविज्ञानरूपम् | यद्यत् समनन्तरं विज्ञानं तन्मनोधातुः | यथा स एव पुत्रः अन्यस्य पित्राख्यां लभते तथेहापि स एव चक्षुरादिविज्ञानथातुरन्यस्याश्रयस्येति मनो धात्वाख्यां लभत इति स्वीकृतम् तत्त्वसङ्गहे | 
           	सांख्ययोगदर्शनयोस्तु - प्रधानतो बुद्धिः, ततोऽहङ्कारः, ततो मन इति, तच्च सङ्कोचविकासधर्मत्वात् क्वचिदणु क्वचिन्महत्, तथाच मनसस्सङ्कोचसमये एकेन्द्रियसम्बन्धात् एकमेव ज्ञानम्, विकाससमये तु नानेन्द्रियैस्सम्बन्धात् युगपद् नानेन्द्रियज्ञानानीत्येवं उभयथाप्युपपत्तिनिर्वाहात् सङ्कोचविकासशालि मनः, न परमाणु, अणुरूपत्वन्तु प्रकृतिपरिणामाहंकारजन्यत्वादिति स्वीकृतम् | प्रतिपादितञ्चेदं सिद्धान्तमुक्तावल्याम्, माठरतृत्तौ ( कारि, 27), सांख्यतत्त्वकौमुद्याम्, व्यासभाष्ये योगसूत्रे 2/19 च | 
           	मनसः परिमाणविषये प्रायशो मीमांसकेषु मतद्वयं वर्तते विभु अणुपरिमाणञ्चेति | विभु इति भाट्टमतानुयायिभिरङ्गीकृतम् | तत्रानुमानं प्रमाणयन्ति - मनो विभु स्पर्शानर्हद्रव्यत्वात् अनारभ्यारम्भक द्रव्यत्वात् ज्ञानासमवायिकारणसंयोगाधारत्वात् आत्मवत् | एतदुपपादनाय विभुद्वयसंयोगोऽङ्गीक्रियते स च नित्य इति | अत एव अष्टावधानवतां अवधानादौ, अन्येषां दीर्धशष्कुलीभक्षणादौ च युगपद् सर्वेन्द्रियैर्ज्ञानोत्पत्तिरूपपद्यते | ततश्चाकाशादिवन्मनो विभु | पृथिव्याद्यन्यतमप्रकृतिकं, तेभ्योऽन्यद्वा मनः | सुखाद्यपरोक्षसाधनतया मनसस्सिद्धिः | मन आन्तरेषु आत्मगुणेषु स्वतन्त्रं प्रवर्तते, न बाह्येषु | तत्र तु चक्षुरादीन्द्रियद्वारा प्रवर्तते अत एवास्य अन्तरिन्द्रियव्यवहारः | प्रतिपादितञ्चेदं मानमेयोदये न्यायसिद्धान्ततत्वामृते आनन्दज्ञानीयतर्कसङ्ग्रहे च | गागाभट्टोये भाट्टचिन्तामणौ ( प. 20) अणु मन इति दृश्यते | सुखीति प्रत्यक्षमिन्द्रियजन्यम् प्रत्यक्षत्वात् इत्यनुमानमपि मनस्साधकं वर्णितम् | सम्बद्धार्थविशदावभासकत्वम्, अपरोक्षज्ञानजनकद्रव्यत्वम्, ज्ञानानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वमिति चेन्द्रियलक्षणानि वर्णितानि | भाट्टमतानुयायी मण्डनाचार्योऽपि "मनो भूतपरिस्पन्द आत्मनस्तत्प्रयत्नजः" इति भावनाविवेके (प. 95) वदन् मनसोऽणुत्वमभिप्रैति | अणोर्मनस एवेन्द्रियभाव इति साधयन्ती न्यायकणिकापि मनसोऽणुत्ववादिनी | ततश्च प्राचीना मीमांसकाः मनसोऽणुत्ववादिनः, नवीनास्तु भाट्टमतानुयायिनः सकलशरीरव्यापिमनोरथाभिमानिकसुखदुःखादिदर्शनात् व्यापकं मन इति वदन्ति | 
         	प्राभाकरास्तु युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति न्यायसुत्रम्  ( 1-1-16) आत्मेन्द्रियार्थ सन्निकर्षे ज्ञानस्य भावोऽभावश्च मनसो लिङ्गमिति वैशेषिकसूत्रञ्च ( 3-2-1) अनुसरन्तः विभुनात्मना अधिकृतेषु चक्षुरादीन्द्रियेषु नानार्थसम्बद्धेष्वपि यत्संयोगक्रमवशात् ज्ञानोत्पत्तिक्रमः प्रक्रमते तन्मनः | एव ञ्चाणुनः प्रतिशरीरं एकस्य मनसस्सिद्धिरिति वदन्ति | प्राभाकरैर्विभुद्वयसंयोगो नाङ्गीक्रियते | ततश्च विभुत्वसाधकहेतवः धर्मिग्राहकप्रभाणबाधिता भवन्तीति तेषामाशयः (प्रकरणपञ्चिका प. 150-151) | 
          	व्याकरणदर्शने तु मन इन्द्रियम् | मनस इन्द्रलिङ्गत्वात् इन्द्रसृष्टत्वात् इन्द्रदत्तत्वाच्च | इन्द्र आत्मा | करणेन कर्त्रनुमानात् |  मनश्च अणु संकोचविकासशालि | अन्तःकरणपरिणाम विशेष एव मनः | अन्यत्रमना अभूवम् अत एव नाश्रौषमित्यनुभव एवात्र प्रमाणम् | अत एव न ज्ञानयौगपद्यम् | अणुत्वं प्रतिशरीरमेकत्वमपि मनसस्स्मृताविति चरकवाक्यम् | योगिमनस एव विकासः | अस्मदादीनान्तु क्षणविलम्बेऽपि उत्पलशतपत्रभेद इव यौगपद्यभ्रम एव | अन्यथा दूरदेशस्थमपि ज्ञायेत | विकासे नियतनियामकाभावश्च | अदृष्टविशेषादपि विकाससम्भवात् इति स्वीकृतम् | सूचितञ्चेदं काशिकायाम् 5-2-93 सिद्धान्तकौमुद्याम् 5/2/93, लघुमञ्जूषायाञ्च | 
         	स्मृत्यादिकारणमिन्द्रियं मनः | तच्च ह्रदयदेशवर्ति बुध्यहङ्कारचित्तादिशब्दवाच्यं बन्धमोक्षहेतुभूतञ्चेति विशिष्टाद्वैतिनः यतीन्द्रिमतदीपिकायाम् | द्वैतिनस्तु स्वातन्त्र्येण स्मरणसाधनत्वम्, सर्वबाह्येन्द्रियविषयविषयकेन्द्रियत्वम्, तत्तदिन्द्रियाधिष्ठातृत्वेन तत्तदिन्द्रियविषयजनकत्वम्, इति मनसो लक्षणानि वदन्ति | बालं मुकुन्दं मनसा स्मरामि" तामेव मनसा स्मरामीत्याद्यनुभवः स्मृतेर्मन-इन्द्रियजन्यत्वस्य प्रमाणम् | ततश्च मनसः बाह्येन्द्रियाधिष्ठानेन रूपादयो विषया भवन्ति | बहिरिन्द्रियनैरपेक्ष्येण अतीताः पदार्थाः मनोविषया भवन्ति | स्मृतिप्रयोजकशक्तिविघटकाः रागादयः मनसो दोषाः इति वदन्ति | प्रतिपादितञ्चैतत् प्रमाणपद्धति - प्रमाणसंग्रह - प्रमाणचन्द्रिकादौ | शुद्धाद्वैतवादिनां वाल्लभानां दर्शने मनसो रूपद्वयम् - बाह्यामाभ्यन्तरञ्चेति | तत्रान्तरं येन विषयेणेन्द्रियद्वारा आकृष्यते तद्विषयिणी हानोपादानबुद्धिर्भवति | येन तु नाकृष्यते तद्विषयिणी उपेक्षाबुद्धिर्भवति इति तत्र युगपन्नानाबुद्धित्त्वमिति तद् बाह्यम् | मनश्च ज्ञानकर्मोभयेन्द्रियात्मकम् | उभयकार्यकर्तृत्वात् | संकल्पविकल्पात्मकत्वं मनसस्स्वरूपलक्षणम् | कामजन्यकत्वं मनसः कार्यलक्षणम् | मनश्चाणुपरिमाणम् | कामादितुल्याः सुखदुःखादयोऽपि मनसो गुणाः | मन अतीन्द्रियमिन्द्रियं चिरस्थायि विकारि च | इन्द्रियाणां मनश्चास्मीति भगवद्गीतावचनात् मनस इन्द्रियत्वं इमे देवत्वपितृत्वयोरिव मनसि इन्द्रियत्वानिन्द्रियत्वमपीति स्वीकृतम् | स्पष्टञ्चेदं प्रस्थानरत्नाकरे | 
	अद्वैतग्रन्थेषु प्रचीने चित्सुखीयतत्वप्रदीपिकायां तमोनिरूपणावसरे 
                     "सम्बन्धस्याश्रयत्वेन विज्ञानासमवायिनः |  
                      इन्द्रियत्वाविधाताच्च मनः प्रत्यक्षमात्मवत् ||"
इत्युक्त्वा मनस इन्द्रियत्वं स्वीकृतमिव दृश्यते | परन्तु आनन्द ज्ञानीय तर्कसंग्रहे वेदान्तपरिभाषादिषु च मनस अणुत्वविभुत्वखण्डनपूर्वकं अभौतिकत्वम् मध्यमपरिमाणत्वम्, अनिन्द्रियत्वञ्च समर्थितम् | एकमपि अन्तःकरणं अविद्योपाधिकं वृत्तिभेदात् मनो-बुद्धि-अहंकार-चित्तमिति चतुर्विधमिति स्वीकुर्वन्ति | संकल्पवृत्तिरूपेण परिणतं मननात्मकं वा अन्तःकरणं मनः, संकल्पवृत्तिहेतुर्वा मनः मध्यमपरिमाणवत् संकोचविकासशालि चेति तेषां सिद्धान्तः | सर्वदा ज्ञानयौगपद्यायौगपद्ययोरदर्शनात् मनस अणुत्वं विभुत्वं वा नेत्यपि तेषाम् आशयः | अयमयिप्रायः - इन्द्रलिङ्गत्वरूपादिव्युत्पत्या मनस इन्द्रियत्वसाधने महदहङ्कारयोरपि इन्द्रियत्वापत्तिः | इन्द्रदृष्टेषु विषयेषु इन्द्रसृष्टेषु भोग्येषु घटादिषु च, इन्द्रदत्तेषु ग्रामादिषु च इन्द्रियत्वप्रसङ्ग इति व्युत्पत्तिबलात् मनसः इन्द्रियत्वस्वीकारो न युक्तिसहः | स्वस्य स्वस्मिन् संयोग इत्यनुभवाभावात् शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वस्य मनस्यभावात् नैयायिकोक्तमिन्द्रियलक्षणमप्यसाधु | मनो नेन्द्रियं शब्देतरोद्भूतविशेषगुणानाश्रयत्वविशिष्टज्ञानकारणीभूतस्वसंयोगानाश्रयत्वात् कालवत्, मनो नेन्द्रियं ज्ञानसामान्यो कारणत्वात् आत्मवत् मनो नेन्द्रियं बाह्यविषयेषु अस्वतन्त्रत्वात् यन्नैवं तन्नैवं यथा श्रोत्रादि, मनो नेन्द्रियं अभौतिकत्वात् यन्नैवं तन्नैवं यथा घ्राणादि इन्यनुमानानि मनस अनिन्द्रियत्वसाधने प्रमाणानि भवन्ति | घ्राण-रसन-चक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्य इति न्यायसूत्रे घ्राणादीनामेव इन्द्रियत्वं भौतिकत्वं च कण्ठत उक्तम् | न तु मनसः | एवं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गामिति न्यायसूत्रभाष्ये | अनिन्द्रियनिमित्ताः स्मृत्यादयः करणान्तरनिमित्ता भवितुमर्हन्तीति वात्स्यानयभाष्यं विद्यते | तत्रापि अनिन्द्रियनिमित्ता इति पदं मनस इन्द्रियत्वाभावमेव निरूपयति |
            	इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः" इति भगवद्गीतायाम्, (3-42) कठोपनिषदि च ( 1-3-4) इन्द्रियाणि श्रोत्रादीनि पञ्च इति दर्शनात् इन्द्रियेभ्यः मनसः परत्ववर्णनात् मनो नेन्द्रियमिति ज्ञायते | भगवद्गीतायामन्यत्र मनष्षष्ठानीन्द्रियाणीति वाक्यन्तु यजमानपञ्चमा इडां भक्षयन्ति वेदानध्यापयामास महाभारतपञ्चमनित्यदौ यथा अनृत्विजः यजमानस्य अवेदस्य महाभारतस्य च पञ्चत्वसंख्यापूरकतयोपपत्तिरिति न तद्वाक्यं मनस इन्द्रियत्वसाधने प्रमाणम् | ततश्च मनो नेन्द्रियमिति अद्वैतिनां आशयः |
                                     अर्थविमर्शः
          	अर्थशब्दः अर्थ्यते - याच्यते इति (अर्थ+य) व्युत्पन्नः | अथवा अर्यते - ज्ञायते (ऋ-गतौ) +थल् औणादिकः) हेयत्वेन उपादेयत्वेन उपेक्षणीयत्वेन वा इति अर्थ इति व्युत्पन्न इति वक्तव्यम् | 
           	अर्थास्स्युरिन्द्रियग्राह्या इति तार्किकरक्षायामुक्तम् | अर्थ इति द्रव्यगुणकर्मसु इति वैशेषिकं ( 8-2-3) सुत्रम् | ततश्च द्रव्यगुणकर्मणां अर्थ इति परिभाषेति वक्तव्यम् | प्रमेय पदार्थान्तर्गत-अर्थपरीक्षावसरे न्यायसूत्रे "पृथिव्यप्तेजोवायुराकाशमिति भूतानि | गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्था" (1-1-14) इति प्रतिपादितम् | तस्माद् व्यवस्थितमेतत्-पृथिव्यादीनि गुणाश्चेति द्वन्द्वः इति समासं वदता वार्तिककारेणापि (1-1-14) पृथिव्यादीनि गुणाश्चार्था इति सूचितम् | द्रव्यगुणकर्मणाम् अर्थ इति वैशेषिकी परिभाषेति तार्किकरक्षा | द्रव्य-गुण-कर्म-सामान्य-विशेषसमवाया अर्था इति तर्कभाषायाम् | ततश्च पञ्चेन्द्रियग्राह्येषु पञ्चसु गुणेष्वपि अर्थशब्दस्य प्रसिद्धिः न्यायवैशेषिकदर्शनसिद्धा भवति | वैशेषिकदर्शनप्रसिद्धाः सप्त पदार्थाः न्यायदर्शनप्रोक्ते प्रमेयान्तर्गते अर्थे अन्तर्भाविताः | ( न्यायचन्द्रिका ) | 
           	इन्द्रियग्राह्या अर्था इति लक्षणं उक्त्वा पञ्च कर्माणि सामान्यम् समवायः, अभावश्च अर्था इति, पृथिव्यप्तेजोवायवः, आत्मा च द्रव्येषु अर्था इति, गुणेषु गुरुत्व-धर्माधर्मसंस्कार-व्यतिरिक्ताः विंशतिर्गुणा अर्था इति तार्किकरक्षायाम् | अर्थास्तु गन्धरूपरसस्पर्शशब्दाः गन्धवत्वादिस्वजात्यवच्छिन्नाः तदधिकरणानि पृथिव्यप्तेजांसि द्रव्याणि तदधिष्ठानाः संख्यादयो गुणाः, उत्क्षेपणादीनि कर्माणितद्वृत्तीनि सामान्यानि, येषां स्पर्शनेन चक्षुषा ग्रहणं कणव्रतमते निरूपितं तेऽर्थाः | प्रागुक्ताभावोऽप्यर्थ एव, विचार्य गम्यमानत्वात् इति न्यायमञ्जरो | 
            	मीमांसादर्शने (1-1-2) कोऽर्थः यो निःश्रेयसाय ज्योतिष्टोमादिः इति शाबरभाष्यम् | ततश्च विधि (चोदना)- जन्यबोधविषयो यः स अर्थ इति भवति | विशिष्टाद्वैतदर्शने तु पदार्थान् द्रव्याद्रव्यविभागेन द्वेधा विभज्य गुणकर्मणां द्रव्यविभागेऽन्तर्भावे वर्णितः | संयोगरहितम् अद्रव्यमिति लक्षणम् | तानि च सत्त्व-रजस्तमांसि, शब्दादयः पञ्च, संयोगः, शक्तिश्चेति दश इति न्याय-सिद्धाञ्जने | ततश्च गुणादय अद्रव्यणि अर्था इति भवति | द्वैतदर्शने सांख्यदर्शने च अर्थशब्देन इन्द्रियविषया गृह्यन्ते (प्रमाणपद्धणौ, सांख्यकारिका (7) | शरीरेन्द्रियभिन्नत्वे सति भोगसाधनमर्थ इत्यपि सिध्यति | इन्द्रियगोचराः शब्दादयः गुणाः तद्वशिष्टाश्च अर्था इति न्यायपरिशुद्धिः | अत एव 
            	"अर्थः स्यात् विषये मोक्षे शब्दवाच्ये प्रयोजने"
इति वैजयन्ती | अतिदूरत्वम्, अतिसामीप्यम्, सौक्ष्म्यम्, समानाभिघातः, अनभिव्यक्तत्वम् सादृश्यमित्येते अर्थदोषाः | मेरु - चक्षुःपक्ष्म - अतिदूरस्थकेशादि - कुङ्यव्यवहितघटादि क्षीरनीरादि - अन्धकारस्थघटादि - चाकचक्यादिविशिष्ट-शुक्तिरजतादि इत्येतानि अर्थदोषस्योदाहरणानि | एतानि सन्निकर्षप्रतिबन्धकत्वात् ज्ञानं नोत्पादयन्ति | (सांख्यकारिका 8, प्रमाणपद्धतो च) | 
                                    सन्निकर्षविमर्शः 
          	प्रत्यक्षजनकज्ञानहेतुः इन्द्रियस्य विषयेण सम्बन्धः अथवा प्रत्यक्षजनकस्सम्बन्धः, सन्निकर्ष इति सन्निकर्षस्य लक्षणम् | प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्ष इति तर्कसङ्ग्रहे, विषयेन्द्रियसम्बन्धो व्यापार इति मुक्तावल्याञ्च दृश्यते || सोऽयं सन्निकर्षशब्दः संयोग - समवाय - विशेषण-विशेष्य व्यापकत्वात् उपात्तः | सोऽयं सन्निकर्षः प्रत्यक्षस्य भवतीति लक्षणत्वेनोच्यत इति न्यायवार्तिके (1-1-4) दृश्यते | द्रव्य-चाक्षुष- स्पार्शन-मानसेषु इन्द्रियसंयोग एव सन्निकर्ष इति न्यायसिद्धान्तमञ्जर्याम्, सिद्धान्तचन्द्रोदये च दृश्यते | ततश्च प्रत्यक्षज्ञानहेतोरिन्द्रियार्थव्यापारस्य सन्निकर्ष इति न्यायवेशेषिकसम्प्रदायसिद्धं नाम भवति | विषयस्य तदाधारस्य च सम्बन्धनिरूपणावसरे पदार्थधर्मसङ्ग्रहे प्रत्यक्षप्रकरणे प्रशस्तपादाचार्येण 1. श्रीत्रसमवेतस्य 2. प्रत्यक्षद्रव्यसमवायात् 3. आत्ममनसोस्संयोगात् 4. आधारसमवेतानामित्युक्तम् | इमान्येव वाक्यानि सन्निकर्षबोधकानि ज्ञापकानि च प्राचीनग्रन्थेषु | प्रशस्तपादाचार्येण चत्वार एव सन्निकर्षाः निर्दिष्टाः | परन्तु विशेषणविशेष्यभावाख्यः सम्बन्धः वार्तिकोपज्ञ इति ज्ञायते | 
          	आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन इति सामान्या ज्ञानोत्पत्तिप्रक्रिया | तत्र विशिष्य घटोऽयमित्यादिद्रव्यप्रत्यक्षजनने  1. संयोगस्सन्निकर्षः | घटादिप्रत्यक्षन्तु इन्द्रियसंयोगात् भवति | अतश्चक्षुषः घटादिद्रव्यैस्सह संयोगस्सन्निकर्षो भवति | घटादिषु समवायेन वर्तमानानां गुण-कर्म-सामान्यानां प्रत्यक्षन्तु 2. इन्द्रियसंयुक्तसमवायसम्बन्धेन (सन्निकर्षेण) भवति | द्रव्यगतजातीनां कर्मगुणानाञ्च ग्रहणे संयुक्तसमवाय इति वादिविनोदे, घटरूपप्रत्यक्षजनने संयुक्तसमवाय इति तर्कसंग्रहे, संयुक्तसमवायतः द्रव्येषु समवेतानाम् इति कारिकावल्याम्, द्रव्यसमवेतचाक्षुषं प्रति चक्षुस्संयुक्तसमवायः कारणमिति मुक्तावल्याञ्च दृश्यते | ततश्च घटे श्यामरूपमस्तीति रूपादि प्रतीतिजनने संयुक्तसमवायः सन्निकर्षः | चक्षुस्संयुक्ते घटे रूपादेस्समवायात् | 
          एवं द्रव्यसमवेतेषु गुणकर्मसु समवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्षन्तु 3- इन्द्रियसंयुक्तसमवेतसमवायसन्निर्षेण भवति | गुणकर्मगतजातीनां ग्रहणे संयुक्तसमवेतसमवाय इति तर्कसंग्रहे, तथा तत्समवायतः, तत्रापि समवेतानामिति कारिकावल्याम्, द्रव्यसमवेतसमवेतचाक्षुषं प्रति चक्षुस्संयुक्तसमवायः कारणमिति मुक्तावल्याञ्च दृश्यते | ततश्च रूपत्वादिज्ञाने संयुक्तसमवेतसमवायः कारणम्, चक्षुस्संयुकते घटे रूपादि समवेतम्, तत्र रूपत्वादेस्समवायात् | एवं त्वग्-घ्राण-रसनानामपि तत्तद्विषयगुणकर्मसामान्यैस्संयुक्तसमवेतसमवायस्सन्निकर्षः | एवं शब्दग्रहणे 4-समवायस्सन्निकर्षः | शब्दस्य समवायतः, शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः कारणमिति कारिकावली-मुक्तावली-वादिविनोदेषु दृश्यते | 
          	ततश्च कर्णशष्कुल्यवच्छिन्ननभसः श्रोत्रात्मकत्वात् शब्दस्याकाशगुणत्वाच्च श्रोत्रात्मकाकाशसमवेतस्य शब्दस्य प्रत्यक्षे श्रोत्रानुयोगिकः समवायः कारणम् | एवञ्च श्रोत्रेण यदा शब्दो गृह्यते तदा श्रोत्रमिन्द्रियम्, शब्दोऽर्थः, अनयोस्सन्निकर्षस्समवायः | आकाशगतशब्दत्वादिसाआमान्यैः 5. समवेतसमवायस्सन्निकर्षः | शब्दत्व-कत्वादिग्रहणे समवेतसमवाय इति वादिविनोदे, तद्वृत्तीनां समवेतसमवायेन तु ग्रह इति कारिकावल्याम्,  शब्दसमवेतश्रावणप्रत्यक्षे श्रोत्रावच्छिन्नसमवेतसमवायः कारणमिति मुक्तावल्याञ्च दृश्यते | ततश्च शब्दवृत्तिशब्दत्वादीनां प्रत्यक्षं श्रोत्रसमवेतसमवायेन भवति | श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् | एवं समवायसम्बन्धस्य प्रत्यक्षन्तु 6- स्वरूपसम्बन्धाख्यविशेष्यविशेषणतासम्बन्धेव (सन्निकर्षेण) भवति | 
            	समवायाभावयोः ग्रहणे विशेषणविशेष्यभाव इति वादिविनोदे, प्रत्यक्षं समवायस्य विशेषणतया भवेत् इति विशेषणतया तद्वदभावानां ग्रहो भवेदिति कारिकावल्याम् (का - 61,62) अभावप्रत्यक्षे समवायप्रत्यक्षे च इन्द्रियसम्बद्धविशेषणता हेतुरिति मुक्तावल्याञ्च दृश्यते | ततश्च चक्षुषः घटाभावस्य विशेषणत्वात् | एवं रूपसमवायवान् घट इत्यत्र समवायप्रत्यक्षस्थले चक्षुस्संयुक्ते घटे विशेषणं समवायः स्वरूपसम्बन्धेन वर्तते | विशेषणतारूपा विषयता समवायनिष्ठा, अतस्समवायप्रत्यक्षे इन्द्रियसम्बद्धविशेषणताख्यस्सन्निकर्षः कारणम् | सोऽयं षष्ठस्सन्निकर्षो द्विधा - इन्द्रियसम्बद्धविशेष्यत्वम् इन्द्रियसम्बद्धविशेषणत्वञ्चेति | 
           	यदा भूतले घटाभाव इति प्रत्ययः तदा भूतलवृत्तितावान् घटाभाव इति शाब्दबोधः, तत्र घटाभावो विशेष्यपदार्थः, भूतलं तु वृत्तितासम्बन्धेन घटाभावे विशेषणं भवति |  घटाभावप्रत्यक्षे चक्षुस्संयुक्तभूतलनिरूपितविशेष्यताख्यस्सन्निकर्षः  घटाभाववत् भूतलं इति यदा प्रत्ययः तदा घटाभावो भूतले विशेषणम् भवतीति तत्र चक्षुस्संयुक्तभूतलनिरूपितविशेषणतासन्निकर्षः हेतुः | 
            	मीमांसकानां मति अभावो न प्रत्यक्षः, किन्तु अनुपलब्धिप्रमाणजन्यानुपलम्भात्माकप्रमितिविषय एव, समवायानङ्गीकाराच्चेति तयोः प्रत्यक्षार्थं विशेषणतासन्निकर्षो नैवावश्यक इति सिद्धान्तः | एवं वैशेषिकाश्च समवायप्रत्यक्षं न स्वीकुर्वन्तीति न तेषामपि तदर्थं स्वीकारः | एते च सन्निकर्षा लौकिकसंनिकर्षा इत्युच्यन्ते | एतज्जन्यं प्रत्यक्षं  लौकिकप्रत्यक्षमिति कथ्यते |  लोकप्रसिद्धसंयागादिसन्निकर्षभिन्ना शास्त्रगम्याः ये सन्निकर्षास्ते अलौकिकसन्निकर्षा इत्युच्यन्ते | ते च त्रिविधाः - 1) सामान्यलक्षणः 2)ज्ञानलक्षणः 3).योगजश्चेति | सामान्यं जातिः, घटादिव्यक्तिश्च | 
            	ततश्च जात्यात्मकः, व्यक्त्यात्मकश्च सन्निकर्ष एकः | स च इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतः | तत्र इन्द्रियसंयुक्तो धूमादिः, तद्वशेष्यकं धूम इति ज्ञानं जातम्, तत्र ज्ञाने धूमत्वं प्रकारः, तत्र धूमत्वेन सन्निकर्षेण धूमाः इति सकलधूमविषयकं ज्ञानं जायते | एवं ज्ञायमानघटत्वसन्निकर्षेण घटा इत्याकारकं सकलघटानां प्रत्यक्षं जन्यते | 2- ज्ञानलक्षणस्तु स्वविषयकप्रत्यक्षजनको ज्ञानविशेषः | अनेन सुरभि चन्दनमिति ज्ञाने सौरभस्य भानं भवति | सुरभि चन्दनमिति ज्ञाने सौरभम्, चन्दनम्, चन्दनत्वञ्चेति भासते | तत्र चक्षुस्संयोगेन चन्दनज्ञानम्, चक्षुस्संयुक्तसमवायेन चन्दनत्वज्ञानम् लौकिकसन्निकर्षजन्यत्वात् लौकिकप्रत्यक्षमुच्यते | 
             	परन्तु घ्राणसम्बन्धं विनापि सौरभज्ञानं यत् उत्पन्नम्, तत्तु चक्षुस्संयुक्तमनस्संयुक्तात्मसमवेतज्ञानाख्येन सन्निकर्षेण संस्कारद्वारा जनितमलौकिकमेव प्रत्यक्षम् | 3. योगजस्तु सन्निकर्षः चित्तवृत्तिनिरोधजन्यध्यान-घारणा-समाध्यात्मकस्सन्निकर्षः | तेन कालान्तरीण देशान्तरीय सूक्ष्मविप्रहृष्ट पदार्थविषयक-अलौकिकसाक्षात्कारो भवति |
	अनुपलब्धि प्रमाणवादिनां अभावानङ्गीकर्तृणां समवायानङ्गीकर्तृणां मीमांसकदार्शनिकानां मतेऽपि विषयेन्द्रिययोस्सम्बन्धस्सन्निकर्ष इत्युच्यते | स च द्विविधः - लौकिकः, अलौकिकश्च | तत्र लौकिकसन्निकर्षस्त्रेधा - संयोगः, संयुक्ततादत्म्यम्, संयुक्त तादात्म्यतादात्म्यम् | तत्र द्रव्यग्रहणे संयोगस्सन्निकर्षः | तन्निष्ठजातिगुणकर्मणां ग्रहणे संयुक्ततादात्म्यम् | भाट्टमते जातिगुणकर्मणां द्रव्येण सह तादात्म्याङ्गीकारात् | इदञ्च तादात्म्यं न्यायदर्शनसिद्ध- अत्यन्ताभेदरूपं नास्ति | परन्तु भेदाभेदसहमन्योन्याभावविरोधिरूपम् (विवरणप्रमेयसंग्रह प्रथमवर्णके) | ततश्च भेदसहिष्णुरभेदः | केनचिदंशेन भेदः, केनचिदंशेन अभेदः | 
	प्रपञ्चितञ्चेदम् - आकृत्यधिकरणतन्त्रवार्तिके | ततश्च जातिद्रव्योः, द्रव्यगुणयोः, क्रियाद्रव्ययोश्च तादात्म्याङ्गीकारात् जातिगुणद्रव्याणां प्रत्यक्षे संयुक्ततादात्म्यंसबन्धः | श्लोकवार्तिके -
	रूपादिनां तु संयुक्तद्रव्यतादात्म्यमेव नः |
	प्रतीतिकारणं तस्मान्न सम्बन्धान्तस्पृहा | इति 
मानमेयोदयो | गुणत्वक्रियात्वप्रत्यक्षे संयुक्ततादात्म्यतादात्म्यं सन्निकर्षः | अतस्त्रिविध एव सन्निकर्ष इति | यदि  शुक्लादीनां गुणानामपि नित्यत्वैकत्वे अम्युपगम्य तत्र न जातिः काचिदङ्गीक्रियते तदा सन्निकर्षद्वयमेवेति वक्तव्यम् | अलौकिकसन्निकर्षस्तु द्विविधः सामान्यक्षणो ज्ञानलक्षणश्चेति | यत्र इन्द्रियसम्बद्धव्यक्तिगते सामान्ये ज्ञाते तत्सामान्याश्रयनिखिलव्यक्तीनां यत् ज्ञानं तत् सामान्यलक्षणसन्निकर्षेण | सुरभि चन्दनमिति चन्दने यत् सौरभज्ञानं तत् ज्ञानलक्षणसन्निकर्षेण | योगजस्तु मानाभावात् नाङ्गीक्रियते मीमांसादर्शने | अतः द्विविधैव अलौकिकसन्निकर्षः |
      	संयोगः, संयुक्ततादात्म्यम्, संयुक्ततादात्म्यवत्तादात्म्यम्, तादृशतादात्म्यवत्तादात्म्यञ्चेति चतुर्धा इन्द्रियार्थसंप्रयोग इति केचन | चक्षुरादिना घटादिद्रव्यप्रत्यक्षे संयोगः संप्रयोगः | शब्दस्यापि विभुद्रव्यत्वाभ्युपगमात् तत्रापि संयोग एव संप्रयोगः | गुणकर्मगोत्वादिप्रत्यक्षे संयुक्ततादात्म्यम् | गुणत्वादिप्रत्यक्षे संयुक्ततादात्म्यवत्तादात्म्यम् | गुणत्वादिगतसत्ताप्रत्यक्षे उक्ततादात्म्यवत्तादात्म्यम् इति च | 
        	प्राभाकरास्तु संयोगः संयुक्तसमवायः. समवाय इति त्रिविधं सन्निकर्षं स्वीकुर्वन्ति | तेषां मते रूपत्वादीनामभावात् संयुक्तसमवेतसमवायः, शब्दत्वस्याभावात् समवेतसमवायश्च न स्वीकृतौ | अभावस्याभावात् समवायस्य च अप्रत्यक्षत्वात् विशेषणविशेष्यभावोऽपि नाश्रितः | प्रमाणलक्षणे तु नैयायिकोक्तसन्निकर्षान् सोदाहरणान् वर्णयित्वा इदमिन्द्रियमस्यार्थस्य योग्यम् | अयं वार्थोऽस्य चक्षुरादेरिन्द्रियस्य योग्य इत्यनयोरस्ति परस्परं योग्यतालक्षणस्सम्बन्धः | स एव कार्यं रूपादिविज्ञानमुत्पादयिष्यति इति उक्त्वा योग्यतालक्षणस्सन्निकर्ष एक अस्तु किमनया षड्विधकल्पनयेत्युक्तम् | 
         	अभावस्य षष्ठप्रमाणत्वात्, समवायानभ्युपगमात् कार्यमेवासिद्धमिति विशेष्यविशेषणभावश्च न स्वीकृतः | एवं एक एव सन्निकर्षः योग्यता सन्निकर्षः योग्यतालक्षणा इति तस्याशयः |  वर्णिताश्चैते विषयाः प्रकरणपञ्चिकायाः प्रमाणपारायणे मानमेयोदये भाट्टचिन्माणौ, प्रमाणलक्षणे च | योगज-धर्म-संस्कार-उत्प्रेक्षा-ज्ञान-जातीनां-षष्णामाधिक्यं स्वीकृत्य सन्निकर्षाः द्वादशेति केचिदिति वादिविनोदाज् ज्ञायते |
         	सांख्यदर्शने योगदर्शने वेदान्तदर्शने च सन्निकर्षः अन्तः करणवृत्तिशब्देन व्यवह्रियते | विशिष्टाद्वैतदर्शने तु संयोगः, संयुक्ताश्रयणञ्चेति सन्निकर्षद्वयमिति सिद्धान्तः | द्रव्यग्रहणे संयोगः, द्रव्यगतरूपादीनां ग्रहणे संयुक्ताश्रयणं सन्निकर्षः | उक्तञ्चेदं यतीन्द्रमतदीपिकायाम् तत्त्वरत्नाकरे च द्वैतदर्शनेतु गुणादीनां गुण्यादिभिरभेदाङ्गीकारेण, समवायस्याभावात् समवायसद्भावे प्रमाणाभावाच्च, आत्मनस्तद्धर्माणां साक्षिविषयत्वेन मनोविषयत्वाभावात्, वर्णात्मकशब्दस्य द्रव्यत्वेनाकाशगुणत्वाभावाच्च न्यायदर्शनोक्तसन्निकर्षाणां तदुदाहरणानाञ्च असम्भवमापाद्य एकेनैव सन्निकर्षेण सर्वेषां सामञ्जस्यमुपवर्णितम् | 
       	तथा च इन्द्रियाणां तैजसत्वात् वस्तुप्राप्यकारित्वनियमेन, सर्वेषामिन्द्रियाणां स्वस्वविषयैः, स्वस्वविषयप्रतियोगिकाभावेन च रश्मिद्वारा तत्तदिन्द्रियैकदेशद्वारा वा साक्षादेव सन्निकर्षो वक्तव्यः इति तस्याशयः | 
         	एवं व्याकरणदर्शने लघुमञ्जूषायां बौद्धार्थनिरूपणावसरे इन्द्रियार्थसन्निकर्षजन्या या चित्तवृत्तिः (बुद्धिवृत्तिः) सा, तत्प्रतिबिम्बितं चैतन्यं वा प्रत्यक्षप्रमा तत्करणं प्रत्यक्षं प्रमाणमिति साधितम् | योगिप्रत्यक्षस्य सामस्त्येन स्वीकारश्च कैयटेन (1-3-1) वर्णितः | सिद्धान्तकौमुद्यां "निमित्तात्कर्मयोगे" इति वार्तिकव्याख्याने योगः संयोगस्समवायात्मक इत्युक्तम्, ततश्च सन्निकर्षः न्यायदर्शनवत् स्वीकृत इत्यूहस्यापि अवकाशो विद्यते | अप्रतिषिद्धमनुमतं भवतीन्यायात् सर्वेऽपि सन्निकर्षाः स्वीकृता इयेव वक्तव्यम् | 
         	वल्लभदर्शने तु सन्निकर्षः प्रत्यासत्तिनाम्ना व्यवह्रियते | दर्शनेऽस्मिन् स प्रत्यासत्तिरूप व्यापारः लौकिकालौकिकरूपेण द्विविधः | तत्रालौकिकस्त्रिधा सामान्य - योगज - मायाप्रत्यासत्तिभेदात् | तेषु सामान्यम् अनुगताकारेण तद्व्यक्तिज्ञाने उपयुज्यते | योगजस्तु अनागतातीतातीन्द्रियादिवस्तुसाक्षात्कारे उपयुज्यते | मायाप्रत्यासत्तिस्तु अविद्यमानानां पदार्थनां बुद्धावुपस्थापने उपयुज्यते | लौकिकस्तु पञ्चविधः - संयोगः, तादात्म्यम्, संयुक्ततादात्म्यम् संयुक्तविशेषणतातादात्म्यं स्वरूपञ्चेति प्रस्थानरत्नाकरे | जैनदर्शनन्तु इन्द्रियार्थयोः सन्निकर्षः प्रत्यक्षं प्रति न कारणमिति सन्निकर्षं न स्वीकरोति |
         	तस्यायमाशयः-सन्निकर्षस्य प्रत्यक्षेण सह अन्वयव्यतिरेकसहचारौ न स्तः घटे यथा चक्षुषः संयोगः तथैवाकाशेऽपि संयोगोऽस्त्येव, कुतो न तत्प्रत्यक्षमिति सन्निकर्षे सत्यपि प्रत्यक्षानुत्पत्तेर्न सन्निकर्षस्य साधकभावः | एवमेव यथा घटे चक्षुषा संयुक्ते सति संयोगात् घटस्य चाक्षुषम्, संयुक्तसमवायात् तदीयरूपस्य, संयुक्तसमवेतसमवायात् रूपत्वस्य तत्रत्यगन्धरसादेः तदीयगन्धत्वरसत्वादेश्च तैरेव सन्निकर्षेः चाक्षुषं जायताम् न च जायते इत्यव्याप्तिः | सन्निकर्षाभावेऽपि दण्डादिविशेषणज्ञानेन दण्डीति विशिष्टप्रतीतेरुत्पत्तेर्व्यतिरेकव्यभिचारश्च | 
           	यदि तु सन्निकर्षे ईदृशः शक्त्यतिशयः येनेत्थं भवतीत्युच्यते  तर्हि स शक्त्यतिशय एव सर्वत्र हेतुरस्तु किं सन्निकर्षस्वीकारेण फलम् | (जैनाः शक्तिमतिरिक्तं स्वीकुर्वन्ति, अन्यदर्शनानि न स्वीकुर्वन्तीति रहस्यम्) | किञ्च चेतनस्यैव प्रमाकरणत्वनियमेन अचेतनरूपस्य संयोगादिसन्निकर्षस्य प्रमाकरणत्वं न सम्भवतीति न सन्निकर्षः साधनमिति | साधितञ्चेदं प्रमेयकमलमार्ताण्डे, न्यायकुमुदचन्द्रे, न्यायदीपिकायाम्, प्रमाप्रमेयकलिकायाञ्च | 
			प्रत्यक्षविभागविमर्शः
          	तदिदं इन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षं सविकल्पकं निर्विकल्पकमिति द्विधा भिन्नमिति न्यायवैशेषिकसिद्धान्तः | तत्र प्रशस्तपादीयपदार्थसंग्रहस्य प्रत्यक्षप्रकरणे स्वरूपा लोचनामात्रं प्रत्यक्षं प्रमाणम्, आलोचनामात्रं प्रत्यक्षं प्रमाणमिति वाक्यद्वयं विद्यते | परवर्तिटीकाकाराः इदमेव वाक्यद्वयं सविकल्पक - निर्विकल्पकयोर्मूलमिति वर्णयन्ति | एवं न्यायवार्तिके (1-1-4) ज्ञानमपि सामान्यविशेषाकारवत् इति दृश्यते | सामान्याकारवत् विशेषाकारवदिति पदद्वयं यथाक्रमं निर्विकल्पक-सविकल्पकयोर्मूलमित्यपि वक्तुं शक्यते | न्यायवार्तिकटीकायां ( 1-1-4) व्यवसायात्मकपदं साक्षात् सविकल्पकवाचकम्, तथा हि व्यवसायो विनिश्चद्यः, विकल्प इत्यनर्थान्तरम् | स एवात्मा स्वरूपं यस्य तत् सविकल्पकं प्रत्यक्षम् | तदेतदतिस्फुटत्वात् शिष्यैर्गम्यत एवेति भाष्यवार्तिककाराभ्यां अव्याख्यातमपि अस्माभिः 
           "त्रिलोचनगुरून्नीतमार्गानुगमनोन्मुखैः |
            यथामति यथावस्तु व्याख्यातमिदमीदृशम् ||"
इत्युक्तम् | ततश्च वाचस्पतिगुरोस्त्रिलोचनाचार्यस्य रीत्या न्यायसूत्रस्थं व्यवसायात्मकमिति पदं सविकल्पकस्य, अव्यपदेश्यमिति पदं निर्विकल्पकस्य च प्रत्यक्षस्य मूलमिति न्यायवार्तिकटीकाकारस्याशयः | 
		तस्माद्य एव वस्त्वात्मा सविकल्पस्य गोचरः|
		स एव निर्विकल्पकस्य शब्दोल्लेखविवर्जितः||
इति  न्यायमञ्जरी (1-p.256GOZ116)(2-109)वस्तुस्वरूपमात्रग्रहणं निर्विकल्पकम्, विशिष्टस्यग्रहणं सविकल्पकमिति सप्तपदार्थ्याम्|(2-p.49-NZP)
	वैशिष्ट्यावगाहि सप्रकारकं ज्ञानम्, नामजात्यादि विशेषणविशेष्यसम्बन्धावगाहिज्ञानम्, विशिष्टाकारगोचरं ज्ञानम्, ज्ञातृज्ञेयादिसहितं ज्ञानम्, इति च सविकल्पकप्रत्यक्षलक्षणानि न्यायमञ्जरी(3-p.216.GOZ116)वादिविनोद(4-ऽGG-2) तार्किकरक्षा(5-p.60PanEdn) तर्कभाषा(6-p.6GZZ.125)तर्कसंग्रहः (7-p.43BMZ.4)तर्कदीपीका (8-p.238BMZ.4)तर्ककौमुदी(9-p.7 NZP) मुक्तावलीप्रमाणलक्षण(10-P.9.KUZ.8) वेदान्तपरिभाषादिषु(11-p.89 Bombay(1911)) ग्रन्थेषु दृश्यन्ते|  विशिष्य योजतनिर्भासि सविकल्पकमिति लीलावत्याम् |  योजितः--जात्यादिविशिष्टः निर्भासी--भासमानः यत्र, तत्र वैशिष्ट्यविषयकं ज्ञानमिति सविकल्पकमिति भावः|
	नाम-जाति-द्रव्य-गुण-क्रियाभिः विशिष्टमर्थं विषयीकुर्वत् प्रत्यक्षं सविकल्पकमिति तार्किकरक्षा| वैशिष्ट्यावगाहि-ज्ञानमिति लक्षेणे इच्छादौ अतिव्याप्तिवारणाय ज्ञानम् इति, निर्विकल्पकवारणाय | वैशिष्ट्यावगाहि च पदद्वयं निर्दिष्टम्| भिन्नवस्तुज्ञानं सविकल्पकम्, विकल्पो भेदः स विकल्पेन वर्तत इति सविकल्पकम्| धर्मिप्रतियोगिग्रहणपूर्वकं अर्थेन्द्रियसंयोगात् पृथिव्यादिभिन्नवस्तु ज्ञानम् शब्दोल्लिखितं ज्ञानम् सविकल्पकमिति केचन|
	विकल्पः शब्दः तेन सह वर्तते इति सविकल्पकम्| विशिष्टविषयं सविकल्पकमिति लक्षणानि प्रमालक्षण प्रमाणमञ्जर्योर्दृश्यते| इदन्तमात्रावगाहि ज्ञानम्, विषयसम्बद्धेन्द्रियज्ञानम्, अभिज्ञानप्रत्यक्षमिति  सविकल्पकनामान्तरम्| तथा च नाम-जाति-गुण-क्रिया-द्रव्यविषयं षड्विध सन्निकर्षजञ्च ज्ञानं सविकल्पकप्रत्यक्षमिति सिद्धम्|
	एवं निर्विकल्पकस्य लक्षणानि-विशेषण-विशेष्यानवगाहि, संसर्गानवगाहि नाम--जात्यादियोजनारहितम्, वैशिष्ट्यानवगाहि, निष्प्रकारकम्, प्रमा-अप्रमाबहिर्भूतम्, नाम-जाति-द्रव्य-गुण-क्रियादि विशेषणवैधुर्येण स्वलक्षणमात्रविषयकम्, ज्ञानं निर्विकल्पकमिति लक्षणानि न्यायमञ्जरी-वादिविनोद-तार्किकरक्षा-तत्वचिन्तामणि-तर्कदीपिका-मुक्तावल्यादौ दृश्यन्ते|
	"प्रकारतादिशून्यं हि सम्बन्धानवगाहि तत्" इति कारिकावली(का-136)| प्रथमाक्षसंनिपातजं वस्तुमात्रग्रहणं, यथा भेदविकल्पनाप्रागवस्थम्, भेदप्रतिभासशून्यम् वस्तुमात्रज्ञानम्, शब्दोल्लेखविकलम्, वस्तुस्वरूपमात्रावभासकं ज्ञानं निर्विकल्पकमिति  प्रमाणलक्षणे  प्रमाणमञ्जर्याञ्च दृश्यन्ते | तथा च आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनेति ज्ञानोत्पत्तिसामान्यप्रक्रियाया प्रथमं निर्विकल्पकं ज्ञानमुद्भवति| निर्विकल्पकज्ञानान्तरं डित्थोऽयं ब्राह्मणोऽयम् श्यामोऽयम्, घटोऽयम्, श्यामघटोऽयम्, धावन्नयमित्यादि विशिष्टवैशिष्?ट्यावगाहीनि सविकल्पकज्ञानानि उद्भवन्ति| तत्रेन्द्रियार्थसन्निकर्षः कारणम्, निर्विकल्पकं व्यापारः,  सविकल्पकं फलम्|
	यदा  सविकल्पकज्ञानानन्तरं  हानोपादनोपेक्षाबुद्धयो जायन्ते तदा निर्विकल्पकज्ञानं करणम्, सविकल्पकं व्यापारः, हानादयः फलानीति भवति |
	मीमांसादर्शने च सविकल्पकं निर्विकल्पकञ्चेति प्रत्यक्षद्वयं स्वीक्रियते | तत्रेन्द्रियार्थसन्निकर्षानन्तरमेव विषयस्वरूपमात्रावगाहि शब्दानुगमशून्यं यत् संमुग्धाकारं ज्ञानं जायते तन्निर्विकल्पकम् | तदानीं न जातिगुणक्रियादिकल्पनाः क्रमन्ते| अतो जात्यादिकल्पनया शून्यं ज्ञानं निर्विकल्पकम्| यत्तु तदनन्तरं शब्दस्मरणसहकृतं जात्यादिविशिष्टवस्तुविषयं गौरियम्, रक्तोऽयम् इत्यादिविशिष्टज्ञानं तत् कल्पनाविशिष्टत्वात् सविकल्पकमित्युच्यते| ततश्च प्राभाकरैः भाट्टैश्च प्रत्यक्षमपि स्वीक्रियत इति वक्तव्यम्| परन्तु प्राभाकरमते विशिष्टज्ञानं विशेषणज्ञानजन्यम्, विशिष्टवैशिष्ट्यज्ञानन्तु विशेषणतावच्छेदकप्रकारज्ञानजन्यमिति स्वीकारात् निर्विकल्पकं न ज्ञानान्तरमिति सिद्धान्तः| वर्णितञ्चेदम्|
		सविकल्पाऽविकल्पा च प्रत्यक्षा बुद्धिरिष्यते|
		आद्या विशिष्टविषया स्वरूपविषयेतरा||
	इति प्रकरणपञ्चिकायाः अभृतकलायाम्| एवं श्लोकवार्तिकप्रत्यक्षसूत्रविवरणे, मानमेयोदये, तन्त्ररहस्ये, शास्त्रदीपिकायाञ्च|
	सांख्ये योगे च ज्ञातृ-ज्ञेय-ज्ञान-विकल्पावभासपुरस्सरं आत्मनि चित्तसमाधानं सविकल्पकसमाधिः, सम्प्रज्ञातसमाधिः सबीज इत्यादिनाम्ना व्यवह्रियते| व्याकरणदर्शने तु
		न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते|
		अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते||
	इति वाक्यपदीय(1-123) प्रमाणात् सर्वस्यापि शब्दविषयकत्वस्वीकारात् वक्तुमनर्हस्य निर्विकल्पकस्य अस्वीकार इति ज्ञायते| ततश्च व्याकरणदर्शने सविकल्पकप्रत्यक्षमेव स्वीकृतमिति न्यायमञ्जरी, शास्त्रदीपिका न्यायरत्नकरेभ्यः ज्ञायते|
	अद्वैतदर्शने च वैशिष्ट्यावगाहि ज्ञानं सविकल्पकम्, संसर्गानवगाहि ज्ञानं निर्विकल्पकमिति वेदान्तपरिभाषायाम् उक्तम्| विकल्पः- विशेषणं विभागो वा| निः-नास्ति विकल्पो यस्य स निर्विकल्पः| विकल्पेन सह विद्यमानो यः सविकल्पः| तथा च अहं ब्रह्मा जानामीत्यादिविशिष्टबुध्यन्तर्गत ज्ञातृज्ञानज्ञेयरूपाणां विकल्पानां हानात् निर्विकल्पः| तथा अपिरित्यागात् सविकल्पः| यथा घटमहं जानामीत्यादि विकल्पकम्| ज्ञातृज्ञेयादिविभागशून्यं ब्रह्मात्मैकत्वविषयं सजातीय-विजातीय-स्वगत-भेदशून्यत्व-अपर्यायानेकशब्दप्रकाश्यत्वे सति अविशिष्टत्व संसर्गानवगाहि  यथार्थ ज्ञानजनकत्वरूपाखण्डाकारकम् विशेषण विशेष्यसम्बन्धरहितं संसर्गानवगाहि वा ज्ञानं निर्विकल्पकम्-यथा सोऽयं देवदत्तः सत्यं ज्ञानमनन्तं ब्रह्म तत्त्वमसि, प्रकृष्टप्रकाशश्चन्द्र इत्यादि वाक्यजन्यं ज्ञानम्| 
	विशिष्टाद्वैतदर्शने तु प्रत्यक्षं निर्विकल्पक-सविकल्पक-भेदात् द्विविधम्-तत्र गुणसंस्थानादि विशिष्ट-प्रथमपिण्डग्रहणं निर्विकल्पकम्-सविकल्पकन्तु सप्रत्यवमर्श गुणसंस्थानादि विशिष्ट-द्वितीयादिपिण्डज्ञानम्| उभयमप्येतद्विशिष्टविषयमेव| अविशिष्टग्राहिणो ज्ञानस्य अनुपलम्भादनुपपत्तेश्चेति स्वीकृतम्| वर्णितञ्चेदं यतीन्द्रमतदीपिकायाम्|
	द्वैतदर्शने तु विशिष्टाकारगोचरं सविकल्पकं, गुणगुण्यादिसम्बन्धावगाहिज्ञानं सविकल्पकमिति स्वीकृत्य द्रव्य-गुण-जाति-विशेष-समवाय नाम-अभाव-विकल्प-भेदात् सविकल्पकमष्टविधमिति स्वीकृतम्| नैयायिकवदुदाहरणानि च-द्रव्यविकल्पः-दण्डी, गुण-विकल्पः-शुक्लःपटः, क्रियाविकल्पः-देवदत्तः गच्छति, जातिविकल्पः-गौः, विशेषविकल्पः-योगिप्रत्यक्षविषयः परमाणुः, समवायविकल्पः-पटसमवायवन्तः तन्तवः, नामविकल्पः- देवदत्तः, अभावविकल्पः-घटाभाववद् भूतलम् इत्येवं विधानि| परन्तु नाम-प्रतियोगि-स्मरण-जनकनाम्नि अधिकरणज्ञानयोरपि यत्किञ्चित्प्रकारावगाहित्वेन प्रकारानवगाहिज्ञानस्यैव सुतरामभावात् निर्विकल्पकमेव नास्तीति वदन्तः निर्विकल्पकप्रत्यक्षं न स्वीकुर्वन्ति| प्रतिपादितञ्चैतत् प्रमाणपद्धति -प्रमाणसंग्रहादौ |
	वल्लभीयदर्शने तु दैवानुकूल्येन अन्तर्यामिणा मनस्तत्कार्यार्थं प्रेर्यते| तच्च इन्द्रियप्रेरणया तत्तदिन्द्रियेण संसृज्यते| तत्र  तत्तदिन्द्रियदेवतानुकूल्ये विषयसंसृष्टैरिन्द्रियैः स्वावच्छिन्ने मनसि पूर्वं  निर्विकल्पकं उत्पद्यते| तत्तदिन्द्रियदेशे बुद्धेर्वृत्तिः| ततो बुध्यापि वृत्तिद्वारा तदनुग्रहे सविकल्पकं भवति| चाक्षुषे तु नयनकिरणाः विषयपर्यन्तं गच्छन्ति इन्द्रियान्तरे तु किरणाभावादिन्द्रियेण सह विषयं मनः प्राप्नोति| तदा क्रमेण सहैव वा निर्विकल्पकञ्च तत्तदिन्द्रियसंसृष्टे उत्पद्यते| ज्ञानद्वयेऽपि विषयेन्द्रियस्पर्शादिकं व्यापारः| तत्र सविकल्पकं प्रमेयानन्त्यादनन्तविधं भवति इति  स्वीकृतम् स्पष्टञ्चेदं प्रमेयरत्नाकरे|
	कल्पनाप्रौढमभ्रान्तं प्रत्यक्षमिति वदन्तः बौद्धाः अभिलापसंसर्गयोग्य-प्रतिभास-प्रतीतिः कल्पना, तया रहितमिति वदन्तश्च निर्विकल्पकमेव स्वीकुर्वन्तीति न्यायबिन्दुग्रन्थाज् ज्ञायते| वर्णितं खण्डितञ्चेदं तात्पर्यटीकायाम्|(1-1-4)
	शैवदर्शनं तु संशय-विपर्यय-स्मृति-व्यतिरिक्ता प्रमापरपर्याया आत्मचिच्छक्तिः प्रमाणमिति प्रमाणलक्षणम्, चिच्छक्तेरिन्द्रियद्वारा अर्थसम्बन्धः साक्षात्करिप्रमा  प्रत्यक्षमिति  प्रत्यक्षलक्षणश्चोक्तम्| तच्च प्रत्यक्षं निर्विकल्पक-सविकल्पक भेदेन द्विविधम्-नामजात्यादियोजनरहितं वस्तुमात्रावगाहिज्ञानं निर्विकल्पकम्, नामजात्यादियोजनात्मकं विशिष्टज्ञानं सविकल्पकमिति पौष्कराग प्रामाण्येन स्वीकृतम्| स्पष्टञ्चेदं शैवपरिभाषायाम् |
	नव्यन्यायदर्शने तर्कभाषा-न्यायसार-चिन्तामणि-पदार्थरत्नमाला न्यायसिद्धान्तमञ्जरी न्यायसिद्धान्ततत्त्वामृत मुक्तावल्यादिषु ग्रन्थेषु लौकिकालौकिकभेदे न प्रत्यक्षं द्विविधमित्युक्तम्| तत्र लौकिकप्रत्यक्षस्य जन्य-अनित्य-आहार्यं प्रत्यक्षमिति नामान्तराणि दृश्यन्ते| लौकिकप्रत्यक्षं जीवानाम्| तच्च षड्विध सन्निकर्षजं नाम जात्यादिविशिष्टं सप्रकारकं चाक्षुष-रासन-स्पार्शन-श्रावण-घ्राणज-मानस-रूपं सविकल्पकमिति, नामजात्यादिरहितं निष्प्रकारकं निर्विकल्पकमिति द्वेधा विभक्तम्| अलौकिकप्रत्यक्षस्य नित्यं अनाहार्यमिति नामान्तरं न्यायसिद्धान्तमञ्जर्याम् | न्यायसिद्धान्ततत्त्वामृते पदार्थरत्नमालायां च अलौकिकप्रत्यक्षं जन्या-जन्यभेदेन द्विविधमिति वर्णितम्| तत्र अजन्यमथवा नित्यं प्रत्यक्षन्तु ईश्वरस्य भगवतस्सर्वविषयत्वम्|
	अलौकिकं जन्यं प्रत्यक्षन्तु सामान्य-ज्ञान-योगज-भेदेन त्रिविधमिति चिन्तामणिपदार्थरत्नमाला न्यायसिद्धान्तमञ्जरी मुक्तावल्यादिषु दृश्यते| तेषु लौकिकसन्निकर्षजन्यं ज्ञानं, इन्द्रियजन्यं ज्ञानम्, स्वविशेषजन्यं ज्ञानम्, योगजधर्माजन्य-जन्यस्वविषयक-सविकल्पकाजन्यसामान्यलक्षणप्रत्यास्त्यजन्यमिति-जन्यप्रत्यक्षस्य लक्षणम्, अनागतगोचरसाक्षात्कारप्रत्यास्त्यजन्य-साक्षात्कारत्वमिति लक्षणानि लक्षणावली-चिन्तामणि-मुक्तावल्यादिषु विस्तृतानि| अलौकिकसन्निकर्ष जन्यं ज्ञानम् अलौकिकप्रत्यक्षमिति मुक्तावल्याम्|
	लोके प्रसिद्ध संयोगादिसन्निकर्षभिन्नाः ये शास्त्रगम्यास्सन्निकर्षास्त एव अलौकिकसन्निकर्षाः| सन्निकर्षे अलौकिकत्वञ्च सामान्यलक्षणाप्रत्यासत्ति-ज्ञानलक्षणप्रत्यासत्तियोगजप्रत्यासत्त्यन्यतमत्वम्| असत्तिर्नाम अलौकिव्यापारजन्यस्सम्बन्ध इत्यर्थः| 
		असत्तिराश्रयाणान्तु सामान्यज्ञानमिष्यते |
		तदिन्द्रियज-तद्धर्म-बोधसामग्र्यपेक्षिता ||
इति कारिकावली(का.64)| आसत्तिः प्रत्यासत्तिस्सम्बन्ध इत्यनर्थान्तरम् | 
	सा च  प्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिः कारणैकार्थ प्रत्यासत्तिरिति च द्वेधा इति तत्रैव वर्णितम्| कार्यस्य यत् समवायिकारणं तत्रैव समवेतं कार्येकार्थप्रत्यासत्तिः -यथा पटस्य तन्तुद्वयसंयोगः | कार्यसमवायिकारणस्य यत् कारणं तत्रैव समवेतत्वं कारणैकार्थप्रत्यासत्तिः यथा पटगतशौक्ल्यस्य तन्तुगतशौक्ल्यमिति तयोः प्रत्यक्षं ताभ्यामलौकिकप्रत्यासत्तिभ्यां भवति| 
		"अलोकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः |
		सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा ||"
	अत्र लक्षणपदेन यदि स्वरूपमुच्यते तदा सामान्यरूपाप्रत्यासत्तिरित्यर्थः| तच्च इन्द्रिय सम्बद्धविशेष्यकज्ञानप्रकारीभूतं बोध्यम्-------इन्द्रियसम्बन्धश्च लौकिको ग्राह्यः | सामान्यं येन सम्बन्धेन ज्ञायते तेन सम्बन्धेन अधिकरणानां प्रत्यासत्तिः| सामान्यलक्षण इत्यत्र लक्षणशब्दस्य विषयोऽर्थः | तेन सामान्यविषयकं ज्ञानं प्रत्यासत्तिरित्यर्थो लभ्यत इति कारिकावली(का-63) मुक्तावली च(P-209-KZZ.212) ततश्च सामान्यं जातिः घटादिव्यक्तिश्च,तदेव लक्षणं स्वरूपं आत्मा यस्येति व्युत्पत्या जात्यात्मकः व्यक्त्यात्मकश्च सन्निकर्षः सामान्यलक्षणप्रत्यासत्तिरिति सिध्यति | 
	तत्र अनुमानहेतोर्व्याप्तेरवगमनकाले महानसवर्तिधूमे एव तादृशव्याप्तेर्गृहीतत्वात् कालान्तरे पक्षवृत्तिधूमव्यक्तिमन्तरेण अनुमितिर्नोपपद्यते| तस्यां पूर्वं वह्निव्याप्तेरनवगमात् इति सङ्कटमिमं परिजिहोर्षवो नैयायिकाः महानसे यदा एकस्याः धूमव्यक्तेः प्रत्यक्षं तदा कालान्तरदेशान्तर वृत्तीनां सर्वासामेव धूमव्यक्तीनां प्रत्यक्षमिति परिकल्प्य, तासु च तदानीमेव वह्निव्याप्तिरिति गृहीता भवतीति स्वीकुर्वन्ति| तत्र अनुमितेरपि प्रत्यक्षात्मकत्ववारणाय साक्षादिन्द्रियसन्निकर्षवन्तं पदार्थं विषयीकृत्य जायमानं ज्ञानमेव प्रत्यक्षमिति सर्वेषां दार्शनिकानां  नियमः| सत्येवं महानसवृत्ति धूमप्रत्यक्षं यथा  सन्निकर्षसंयोगः तथा जायमानधूमान्तर प्रत्यक्षेऽपि केनचित्सन्निकर्षेण भवितव्यम्| 
	एतत्कृते सामान्यलक्षणसन्निकर्षः कल्प्यते | इन्द्रियेण साक्षात्सम्बद्धोधूमः तद्वृत्ति सामान्यं धूमत्वम् एतच्च देशान्तरकालान्तरवृत्ति सर्वधूमव्यक्तिषु वर्तते इति एतादृशसामान्यद्वारा तादृशधूर्मान्तरवव्यक्तीनामपि सन्निकर्षबलात् महानसधूमप्रत्यक्षकाले संयोगरूपसन्निकर्षेण तस्यैव तादृशसामान्यरूपसन्निकर्षेण अन्यासामपि धूमव्यक्तीनां प्रत्यक्षविषयत्वमुपपद्यते इति |
	"एवं विषयी यस्य तस्यैव व्यापारो ज्ञानलक्षणः"| यद्विषयकं ज्ञानं तस्यैव प्रत्यासत्तिः इति कारिकावली (का-64) मुक्तावल्यौ | ततश्च यत्र चक्षुस्संयुक्तमनस्संयुक्तात्मसमवेतज्ञानाख्येन सन्निकर्षेण संस्कारद्वारा ज्ञानं जनितम्, तत्र ज्ञानलक्षणप्रत्यासत्तिजन्यमलौकिकं प्रत्यक्षम्| स्वविषय विषयकप्रत्यक्षजनकः ज्ञानविशेषः| अयं स्मृत्यात्मकः अलौकिकप्रत्यक्षे कारणम्| ज्ञानलक्षणया तत्तद्विषयीभूततत्तत्पदार्थानां ज्ञानप्रत्यक्षं मनसा ज्ञायते| ज्ञानलक्षणाया अस्वीकारे  कविकाव्यमूलभूत-तत्तत्पदार्थसंसर्गज्ञानं न भवेदिति च तर्ककौमुद्यां तत्त्वावल्याञ्चोपवर्णितम्| एवञ्चेन्द्रियसम्बद्धविशेष्यक-ज्ञानप्रकारीभूत-सामान्यज्ञानमेव-ज्ञानलक्षणाप्रत्यासत्तिरूप अलौकिकस्सन्निकर्ष इति भवति| इयं विशेषणतैव, तत्र ज्ञानलक्षणा संयुक्तसमवेतविषणता| परमाणुमहं जानामीत्यनुव्यवसाये परमाण्वादिविषयकसाक्षात्कारजननादिति वादविनोदाशयः |
	एवं चक्षुस्सन्निकृष्टे चन्दनखण्डे सुरभि चन्दनम्, इति प्रत्यक्षं जायते| तत्र संयोगसन्निकर्षेण पार्थिवद्रव्यस्य चन्दनस्य प्रत्यक्षविषयत्वे उपपद्यमाने चक्षुरिन्द्रियाग्राह्यस्य सौरभस्य  प्रत्यक्षविषयत्वं नोपपद्यते | अतः द्रव्यग्रहणकाले यथाकथमप्युपस्थितस्य सौरभस्य साक्षाच्चक्षुस्सन्निकृष्टचन्दनप्रत्यक्षे भानमङ्गीकर्तव्यम्| विना सन्निकर्षं एतदयोगात् क्लुप्तसन्निकर्षेष्वन्यतमस्याप्यसम्भवाच्च तदुपस्थितिरेव तत्र सन्निकर्ष इति ज्ञानरूपोऽयमावश्यकसन्निकर्ष इति ज्ञानलक्षणस्सन्निकर्षस्स्वीकृतो नैयायिकेः| स्मृतित्व-प्रत्यक्षत्व-साङ्कर्यरूपदोषभिया तत्र स्मृतित्वप्रत्यक्षत्वरूपं ज्ञानद्वयमिति न स्वीकृतम्, परन्तु विशिष्टज्ञानमेकमेवेति स्वीकृतम्| 
	चक्षुरादीन्द्रियपथमतिक्रान्तेऽपि वस्तुनि योगिनां प्रत्यक्षोदयात् योगजसन्निकर्षोऽपि स्वीकृतो न्यायदर्शने| आत्मन्यात्ममनस्संयोगविशेषात् आत्मप्रत्यक्षमिति वैशेषिकसूत्रे(9-1-11,12) संयोगविशेषपदेन योगजप्रत्यासत्तिश्च सूचिता | एवं न्यायभाष्ये (1-1-3) युञ्जानयोगिन आत्मप्रत्यक्षं वर्णितम्| प्रशस्तपादभाष्ये प्रत्यक्षप्रकरणे विवेचितम्| ततश्च प्राचीनग्रन्थेषु  योगजप्रत्यासत्तिः पृथक् सन्निकर्ष इति स्वीकृता | परं नव्यन्यायग्रन्थेषु योगजप्रत्यक्षस्य जन्यालौकिकप्रत्यक्षे अन्तर्भावस्स्वीक्रियते| 
	उत्प्रेक्षासहकृत-मनोजन्य-योगज-धर्मानुगृहीतमनोजन्य-योगिज्ञानवत्-अलौकिकज्ञानमेवेत्युक्त्वा लीलावत्यां कण्ठाभरणे च आर्षयोगिप्रत्यक्षयोः जन्यालौकिकप्रत्यक्षत्वं वर्णितम् | योगाभ्यासजनितः धर्मविशेषः श्रुतिस्मृति पुराणादिप्रतिपाद्य इति मुक्तावली | ततश्च योगाभ्यासजनित धर्मविशेषेण उत्पन्न-अलौकिकस्सन्निकर्ष अलौकिकप्रत्यक्षस्य कारणमिति भवति|
	कारिकावल्यादिषु(का.65) योगजसन्निकर्षः युक्तयुञ्जानाभेदाद् द्विविध इति दृश्यते| 
		योजनो द्विविधः प्रोक्तः युक्तयुञ्जनाभेदतः|
		युक्तस्य सर्वदा भानम्, चिन्तासहकृतोऽपरः|| इति 
तयोर्युक्तो नाम असम्प्रज्ञातयोगयुक्तः पक्वयोगी | युञ्जानो नाम सम्प्रज्ञातयोगयुक्त अपक्वयोगो | ईश्वरप्रणिधानलभ्योश्वरानुग्रहान्वित-ज्ञानवैशारद्येन सर्वज्ञकल्पेन पूर्वपूर्वसार्वदिकस्फुरणात्मकविवेकसाक्षात्कारकारणेन सन्निकर्षेण युक्तस्य योगिनः उत्तरोत्तरसार्वदिकस्फुरणात्मकविवेकसाक्षात्कार-अलौकिक-आकाशपरमाण्वादिनिखिलपदार्थविषयको भवति|
	तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् |
	अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ||
	ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यति निष्कलं ध्यायमानः ||
इत्यादि-कठ-(1-2-12) मुण्डकाद्युपनिषत्सु प्रसिद्धश्च| 
	ध्यानधारणाद्यात्मकसंयमरूपचिन्ताविशेषसहकृतस्य विच्छिन्नविवेकसाक्षात्कारवतः योगजाभ्यासजनित- धर्म-विशेषसहकृततत्तदिन्द्रियजन्यालौकिक-साक्षात्कारवतः युञ्जानयोगिनः यद्यदिन्द्रियस्य यद्यद्योग्यं तस्य तस्य सर्वस्यापि कालान्तरीण-देशान्तरीण-सूक्ष्मविप्रकृष्ट भूतभविष्यकालौकिक साक्षात्कारो भवति| अत एव-
	तत्राप्यतिशयो दुष्टस्स्वस्वार्थानतिलङ्घनात् |
	स्थूल सूक्ष्मादि बुद्धौ स्यात् न रूपे श्रोत्रवृत्तिता ||
इति च प्रसिद्धिः|
	योग्ययोगिभेदेन प्रत्यक्षं द्विविधम् | पुरुषान्तर-प्रत्ययान्तर-निरपेक्ष-स्वयम्भू-ब्रह्म-शब्दवाच्येन अभिमतवेदेन च प्रकाशितात् प्रकृष्ट-ज्ञान-कर्म-समुच्चयानुष्ठानात् लब्धाणिमाद्यैश्वर्यकलापसाचिव्यसमन्वितात् अर्थेन्द्रियसम्प्रयोगात् अस्मदादिबाह्येन्द्रियमनोऽर्थसन्निकर्षगोचरं वा अतीतानागत वर्तमानगोचरं वा यत् प्रत्यक्षमुद्भवति तद् योगिप्रत्यक्षमित्युच्यते| यथा बाह्येन्द्रियमनोऽर्थसन्निकर्षात् वासुदेव प्रसादानुगृहीतस्य अर्जुनस्य विश्वरूपदर्शनम्, स्वगोचरे अशोकवनिकास्थितसीतावलोकने सम्पातिचक्षुषस्सामर्थ्यातिशयः, वेदव्यासस्य भविष्यद्भारतार्थविज्ञानम्, प्रकृष्टज्ञानकर्मजनित-सामर्थ्यातिशयहितेन्द्रियमनोऽर्थसन्निकर्षजं अयोगिप्रत्यक्षम्| यथा अस्मदादेरर्थेन्द्रियसम्प्रयोगात् रूपादिज्ञानम्| एवं ईश्वरप्रत्यक्षमपि नास्ति| ईश्वरस्य कार्यकारणराहित्यात् ईश्वरस्य बुध्यभावात् बुद्धिविशेषस्य प्रत्यक्षस्य ईश्वरे असम्भवः| "स ऐक्षत बहुस्यां प्रजायेय" इत्यादिवाक्येषु यदीक्षणं वर्णितम्, सैव बुद्धिरिति न वक्तव्यम्| संसारिणामेव ईक्षणं बुद्धिः| न तु ईश्वरस्य, ब्रह्मणो जडशक्तेराद्यः अव्याकृतनामरूपविषयो विकारः बीजस्य उच्छूनतेव चैतन्यव्याप्तमीक्षणमुच्यते| यत् पुनरीश्वरस्य स्वेच्छाविग्रहेषु अस्मादाद्यतीन्द्रियविषयं अपरोक्षं बुद्धिविज्ञानमुच्यते तदपि योगिप्रत्यक्षमेव| अणिमाद्यैश्वर्यकलापबलोपबृंहितेन्द्रियार्थसम्प्रयोगजन्यत्वाविशेषात् इति प्रमाणलक्षणे | ततश्च युञ्जानभेदोऽपि स्वीकृत इति भाति|
	जातिशक्तिवादिनां धर्माधर्मयोरस्मदादिप्रत्यक्षाविषतावादिनां मीमांसकानां दर्शने यज्जातीयेनानुमानं तज्जातीयस्य यत्र यत्र धर्मिणि दर्शनं तत्र तत्र नियतं लोकिकप्रत्यक्षगम्यं साध्यसजातीयसामानादिकरण्यं व्याप्तिः| इयमेव यस्य यावन्ति सम्भवति तस्य तावद्भिर्भूयोदर्शनैः लोकिकप्रत्यक्षात्मकैरेव दृष्टेषु धर्मिषु व्यभिचारदर्शनसहकृतैरवगम्यत इति देशान्तरीयकालान्तरीयधूमवह्नयोः व्याप्तिग्रहणाय सामान्यलक्षणप्रत्यासत्तिर्नाङ्गीक्रियते| (श्लोकवार्तिकेऽनुमान परिच्छेदे)| एव सम्बन्धनियमावसायसमय एव यावद्धूमाविनाभावितया अग्न्यादि सम्बन्धस्यावगमात् गृहीतग्राहित्वेऽपि अनुमानस्यानुभूतित्वेन धारावाहिकवत् प्रामाण्यमुपपद्यते| अतः प्राथमिकं प्रत्यक्षमेव धूमाग्न्योस्सम्बन्धनियमे प्रमाणमिति वदतां प्राभाकराणां मते (प्रकरणपञ्चिका-प्रमाणपारायणस्य अनुमानपरिच्छेदे) च देशान्तरीयकालान्तरीयवह्निव्याप्तिग्रहणार्थं न सामान्यलक्षणाप्रत्यासत्तिरावश्यकेति स्वीक्रियते|
	एवं सुरभिचन्दनमित्यत्रापि प्राक्तनसौरभानुभवजनितसंस्कारसहितेन इन्द्रियसन्निकर्षेणैव प्रत्यक्षे उपपद्यमानं न तदर्थं ज्ञानलक्षणाप्रत्यासत्तिस्वीकारोऽपि आवश्यकः| सौरभत्वप्रत्यक्षत्व योरेकस्मिनन्नधिकरणे स्वीकारोऽपि न कापि क्षतिरिति तेषामाशयः| यदुक्तं योगिनामसन्निकृष्टविषयकप्रत्यक्षमिति, तत्रापि मीमांसकानामयमाशयः-वेदप्रतिपाद्यौ धर्माधर्मौ योगिनामप्यविषयौ परन्तु अपौरुषेयस्वतः प्रमाणवेदवाक्यगतचौदनाप्रतिपाद्यमेव| ततश्च तादृशयोगिनामप्रसिद्धेः योगिप्रत्यक्षमपि नावश्यकमिति| "न लोकव्यतिरिक्ता हि प्रत्यक्षं योगिनामपि" इति श्लोकवार्तिकमत्र प्रमाणम्| अथवा निरन्तरचिन्तनामात्मकभावनाविशेषेण अनुभूतस्यैव योगिनामप्युपस्थितिर्न तु अननुभूतस्येति योगिनां भावनाजलं ज्ञानं स्मृतिरेवेति वदन्ति| साङ्कर्यदोषस्य मीमांसकैरनङ्गीकारात् स्मृतित्वप्रत्यक्षत्वयोस्साङ्कर्येऽपि न क्षतिरिति रहस्यम्| प्रतिपादितञ्चेदं प्रकरणपञ्चिकायाः प्रमाणपारायणे |
	परन्तु नव्यमीमांसकग्रन्थे भाट्टचिन्तामणौ सिद्धसुखविषकप्रवृत्यभावात् असिद्धसुखज्ञानतद्विषकप्रवृत्तिसिध्यर्थम्, अरण्यस्थदण्डादौ घटहेतुताग्रहार्थम्, एकस्यां घटव्यक्तौ घटपदस्य शक्त्यवगमे तस्मात्पादात् घटान्तरबोधोत्पत्यर्थञ्च सामान्यलक्षणाप्रत्यासत्तिस्स्वीकार्येति, एवं सौरभांशे सौरभत्वांशे वा प्रत्यासत्तेरभावात् चक्षुषा ज्ञातस्य सुरभिचन्दनखण्डस्यसुरभिचन्दनमिति ज्ञानं न स्यादिति ज्ञान लक्षणाप्रत्यासत्तिरपि स्वीकार्येति साधिता | एवं वाञ्छेश्वरयज्ञप्रणीते भाट्टदीपिकाव्यख्याने भाट्टचिन्तामणौ योगजप्रत्यासत्तिरपि स्वीकृता | तस्यामाशयः योगज प्रत्यासत्तिपराणां पुराणानां अर्थवादत्वेन विधेयार्थस्तुतिमात्रपरकतया व्याख्यानेऽपि स्वशक्यार्थबोधकत्वस्य अवर्जनीयतया योगिना सिद्धिरव्याहतैव| तेषां स्वार्थप्रामाण्याभावे अगस्त्य-वसिष्ठ-विश्वामित्र-व्यासप्रभृतीनां समुद्रपान-ब्रह्मास्त्रग्रसन-त्रिशङकुस्वर्गसृष्टि-भारतयुद्धहतपुनरागमनाद्यत्यन्ताशक्यार्थानुष्ठानस्य असिद्धिप्रसङ्गात्|
	किञ्च अर्थवादानां स्वार्थे प्रमाणाभावे घृतेन शर्कराणामञ्जनम्, उच्चैस्त्वादीनां वेदधर्मत्वम्, अश्वपतिग्रहेष्ठेः दातृकर्तृकत्वमित्याद्यनेक सिद्धान्तभङ्गापत्तिः| तस्माद्योगिनां योगजप्रत्यासत्तेश्च अङ्गीकार आवश्यकः| परन्तु योगिनां प्रत्यक्षस्य धर्माधर्मप्रामाण्यसम्भव एव मीमांसातात्पर्यम्| प्रमाणान्तरसिद्धार्थदर्शित्वाद्योगिनां न कोऽपि नूतनार्थसिद्धिस्सिध्यति| अन्यथा शशश्रुङ्गादीनामपि सिध्यापत्तेः| किञ्च योगिप्रत्यक्षेण अपूर्वपदार्थसिध्यङ्गीकारे सर्वतन्त्रेषु सर्वप्रमाणसिद्धपदार्थानां तेनैव सिद्धिसम्भवात् इतरप्रमाणनिरूपणं अक्षपादादिमुनीनां निरर्थकमिति स्यात् | तस्मात् धर्माधर्मो न योगजप्रत्यासत्तिविषयावित्येव मीमांसादर्शनाशयः| 
	न्यायसिद्धान्तानां प्रतिपादने अनितरसाधारणीं नूतनां पद्धतिमवलम्ब्य प्रमाणप्रमेयानां विवरणपरेन्यायसारे प्रत्यक्षं योगि-अयोगिभेदेन द्विविधमिति वर्णितम्| तत्र प्रकाशदेश-काल-धर्माद्यनुग्रहात्  इन्द्रियार्थसन्निकर्षविशेषेण स्थूलार्थग्राहकं अयोगि प्रत्यक्षम्| अत्र नैयायिकोक्तपञ्चविधसन्निकर्षविशेषाः स्वीक्रियन्ते | देश-काल-स्वभाव-विप्रकृष्टार्थग्राहकं योगिप्रत्यक्षम् | तत् द्विविधम्--युक्तावास्थायाम्, अयुक्तावास्थायाञ्चेति| 
	तत्र आत्मान्तःकरणसंयोगात् धर्मादिसहितात् अशेषार्थग्राहकं युक्तावस्थापन्नयोगिप्रत्यक्षम् | अयुक्तावस्थापन्नयोगिप्रत्यक्षन्तु रसनचक्षुस्त्वचामन्यतमेन अर्थग्रहणे सन्निकर्षचतुष्टयेन, श्रोत्रेण  अर्थग्रहणे आत्ममनःश्रोत्राणां सन्निकर्षेण मनसा अर्थग्रहणे आत्ममनसोस्सन्निकर्षेण ग्रहणं प्राप्नोति | अत्रैव आर्षप्रत्यक्षस्याप्यन्तर्भावः| इदमयोगि योगिप्रत्यक्षं द्वयमपि सविकल्पनिर्विकल्पभेदेन द्विविधम्| संज्ञादिसम्बन्धेन ज्ञानोत्पत्तिनिमित्तं सविकल्पकम् देवदत्तोऽयम्, दण्डीत्यादि| वस्तुमात्रावभासकं निर्विकल्पकम्| यथा प्रथमाक्षसंनिपातजं ज्ञानम्| युक्तावस्थायां योगिज्ञानञ्चेति|
	यत्सम्बद्धं सत् तदाकारोल्लेखि प्रत्यक्षमिति वदतोः सांख्ययोगदर्शनयोः इन्द्रियार्थसन्निकर्षार्थकेन्द्रियार्थसम्बन्धविषयकारतापन्नवृत्तित्वं  प्रत्यक्षप्रमाणमिति लक्षणम्, ऐन्द्रियकं यान्त्रिकश्च प्रत्यक्षं लौकिकम्, ध्यानजं योगिप्रत्यक्षं आध्यात्मविषयकमिति स्वीक्रियते| ततश्च लौकिक(अयोगि)योगिप्रत्यक्षमिति द्विविधं प्रत्यक्षम्| वर्णितञ्चेदं-सांख्यसूत्रे(1-89.9) व्यासभाष्ये (9/49), योगवार्तिके (1/49, 4-12) च |
	व्याकरणशास्त्रे तु सामान्यलक्षणसन्निकर्षःनाभ्युपगतः| यद्यपि शब्दकौस्तुभे आत्वसामान्यलक्षणप्रत्यसत्या "मार्ष्टि" इत्यादिप्रयोगसमवायिनां सर्वेषां आकाराणां वृद्धिशब्दवाच्यताग्रहात्, सामान्यलक्षणया भूतभाविसकलव्यक्तिग्रहः सम्भवत्येवेति पूर्वपक्षतया अस्या वर्णनं कृतम् तथापि सामान्यलक्षणानभ्युपगमपक्षे तु आत्वजातौ शक्तिग्रहात् शक्त्यनुभवपदार्थस्मरण-वाक्यार्थबोधानां समानप्रकारत्वेनैव कार्यकारणभावाभ्युपगमे अतिप्रसङ्गभङ्गात्| इतरथा गेहे घटोऽस्तीति वाक्यात् अपूर्वव्यक्तिबोधो न भवेदित्युक्तम्|
	ततश्च तत्तदर्थाश्रितजात्यादिरूपधर्मं द्वारीकृत्य तदाश्रयीभूतसकलव्यक्तिलाभस्सम्पादनीय इति न सामान्यलक्षणया आवश्यकतेति तेषामाशयः| ज्ञानलक्षणप्रत्यसत्तिरपि व्याकरणदर्शनस्य अननुमतमिति भाति|  ज्ञानलक्षणे प्रतियोगित्व-अनुयोगित्व- निरूपकत्वाभावेन उभयवृत्तित्वाभावेन च सम्बन्धत्वमेव नास्ति इच्छादिवत्| ज्ञाननाशेऽस्य स्वरूपमेव नावतिष्ठेत| नापि ज्ञानलक्षणेत्यनेन ज्ञानविषयत्वं सम्बन्धतया स्वीकर्तुमर्हम्| ज्ञाननाशे सति ज्ञानविषयोभयस्वरूपाया ज्ञानविषयतायाः वक्तुमशक्यत्वात्| ततश्च संस्कारचक्षुस्सन्निकर्षाद्युभयजन्यज्ञानान्तरमेवैतत् सुरभि चन्दनमित्यादि | एवं स्मृतित्वानुभयत्वयोस्साङ्कर्यदोषोऽपि दूरीकृत इति तेषामाशयः| वर्णितञ्चेदं रत्नप्रभाव्याख्यायाम्-लघुमञ्जूषायाः|
	योगजसन्निकर्षविषये महाभाष्यगतमिदं(1-2-123) पद्यम्--
	विसस्य बाला इव दह्यमाना न लक्ष्यते विकृतिः सन्निपाते | 
	अस्तीति तां वेदयन्ते विभावाः सूक्ष्मे हि भावोऽनुमितेन गम्यः|| 
इति | अत्र त्रिभावा इत्यस्य योगज धर्मबलेन साक्षात्कृतधर्माण इति शब्दकौस्तुभः| अनेन योगजधर्मेणेन्द्रियमनोनैर्मल्ये सति धर्मादिसूक्ष्मपदार्थस्यापि साक्षात्कारो भवतीति ज्ञायते| चित्तं हि स्वयमेव सर्वार्थग्रहणक्षमं विभु च, तमोरूपावरणात् सदा सर्वं न गृह्णाति| अतस्तमोवर्धकानां विषयान्तरसञ्चारवासनापापादीनां योगतः क्षये सति स्वयमेव ध्येयं वस्तु साक्षात् क्रियते | ततश्च अस्य प्रत्यक्षस्य यद्यपि वैलक्षण्यं फुटमायाति तथापि योगबलेन इन्द्रियाणां अन्तःकरणस्य च शक्तिरेवोपचिता भवतीति क्लुप्तसन्निकर्षैस्संयोगादिभिरेव निर्वाहे अतिरिक्तप्रत्यासत्तिरूपत्वेन स्वीकारे गौरवमिति वैयाकरणानामाशय इति भाति | स्पष्टञ्चेदं लघुमञ्जूषायां तिङर्थनिरूपणावसरे|
	व्याकरणदर्शनरीत्या घ्राणज-रासन-चाक्षुष-त्वाच-श्रावण-मानसभेदैः षड्विधमपि प्रत्यक्षज्ञानं निर्विकल्पक सविकल्पकभेदाभ्यां पुनर्द्विविधम्| तत्र निर्विकल्पकं प्रकारतादिविषयताविशेषस्य निरूपकं न भवति | शब्देन न व्यपदेश्यं भवति | विशिष्टज्ञाने च कारणं भवति | इदं ज्ञानं अनुपाख्येयप्रत्ययशब्देन वाक्यपदीये(1-83) वर्णितम् | तथा च निर्विकल्पकस्य विशिष्टग्रहणहेतुत्वं शब्दाभिलापायोग्यत्वञ्च  प्रतीयते | विशिष्टबुद्धिसामान्ये विशेषणज्ञानस्य कारणत्वमिति "नागृहीतविशेषणा बुद्धिर्विशेष्ये" इति च प्रक्रिया | ततश्च सविकल्पके घट इत्यादिविशिष्टे प्रत्यक्षे कारणविधया निर्विकल्पकमवश्यमङ्गीकर्तव्यम् | यदि निर्विकल्पकमस्वीकृत्य क्लुप्तकारणताकैः सन्निकर्षादिभिरेव निर्वाहस्स्वीक्रियते तदा घटो रूपवान् इत्यादिप्रत्यक्षज्ञाने विशेषणविशेष्ययोरव्यवस्थैवस्यात् | घटस्य रूपमित्यपि स्यात् | तेनैव सन्निकर्षेण अस्य प्रत्यक्षस्यामपि जनने बाधकाभावात्|
	विशेषणज्ञानस्य हेतुत्वपक्षे तु रूपवान् घट इति प्रत्यक्षस्य विशिष्टवैशिष्ट्यावगाहितया अत्र रूपत्वविशिष्टरूपस्य समवायेन वैशिष्ट्यं घटेऽवगाह्यते| एवञ्च घटे रूपम् रूपे च रूपत्वं विशेषणमिति सर्वापेक्षया रूपत्वं विशेषणम् | अतस्तज्ज्ञानस्य पूर्वकालत्वम् | ततश्च रूपज्ञानस्य घटत्वनिर्विकल्पकस्य च उदयः ततो रूपवान्  घटः इति प्रत्यक्षमुदेति, न तु घटस्य रूपमिति | किञ्च निर्विकल्पके विशेषणविशेष्यसंसर्गाणां त्रयाणामपि स्वरूपत एव भानम् न तु विशेषणत्वादिरूपया विषयतया इति  निर्विकल्पकस्याभिलापासंभवः | अत एव अवच्छेदकता-प्रकारता-विशेषणता-संसर्गाता-विशेष्यतेति विषयता-पञ्चकातिरिक्तैव विषयता स्वीक्रियते | स्पष्टञ्चेदं लघुमञ्जूषायां बौद्धार्थनिरूपणावसरे|
	एवं  निर्विकल्पकोत्तरं जायमानं शब्दस्मरणसहकृतं जातिगुणक्रियादिविशिष्टविषयकं घटोऽयम् पाचकोऽयम् इत्यादिरूपं व्यक्तिविज्ञानं सविकल्पकं प्रत्यक्षमित्युच्यते | व्याकरणदर्शने सामान्यविशेषरूपाभ्यामपि प्रत्यक्षं द्विविधं स्वीकृतम् | चक्षुषा रूपप्रत्यक्षे जायमाने घ्राणरसनत्वादीनां सहकारित्वं स्वीक्रियते | तत्र रूपस्य विशेषतः प्रत्यक्षम्, गन्धरसस्पर्शादीनां तत्रैव स्थले सामान्यतः प्रत्यक्षम्| एवमेव घ्राणेन्द्रियेन गन्धस्य प्रत्यक्षे क्रियमाणे रूपरसादीनामपि सामान्यं प्रत्यक्षं भवति| विशेषतस्तु रसनादि तत्तदिन्द्रियेणैव| तथा च यस्मिन् प्रत्यक्षे यस्येन्द्रियस्य प्रामुख्यम्|, तज्जन्यं प्रत्यक्षन्तु विशेषत एव| यस्य यस्य सहकारित्वं तज्जन्यन्तु सामान्यत एव| अत एव आम्रफलादौ दृष्टे श्रुते वा रसादिविशेषणविषयिणी जिज्ञासा उदेति | विशेषविषयकजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् | स्पष्टञ्चेदं लघुमञ्जूषायास्स्फोटभेदनिरूपणप्रकरणे व्याख्याकुञ्चिकायाञ्च|
	अद्वैतवेदान्तदर्शने सामान्यलक्षणा प्रत्यसत्तिर्न स्वीकृता | अशेषसाधनाश्रयाश्रित -साध्यसमानाधिकरण्यरूपां व्याप्तिं स्वीकृत्य, यावन्त अशेषाः साधनाश्रयाः धूमरूपसाधनाश्रयाः पर्वत -चत्वर-गोष्ठ-महानसादयः तदाश्रितो यः साध्यो वह्निः तत्समानाधिकरण्यं धूमे इति समन्वयं कृत्वा देशान्तर - कालान्तरादिधूमवह्नयोः व्याप्तिग्रहमुपपादयन्ति | तस्मात् नास्ति ज्ञानलक्षणाप्रत्यासत्तेरावश्यकतेत्याशयः| प्रतिपादितञ्चेदं वेदान्तपरिभाषाशिखामण्यादौ प्रत्यक्षपरिच्छेदे| 
	सामान्यलक्षणाप्रत्यसत्तिस्वीकारे सर्वस्यापि सार्वज्ञत्वापत्तिरिति दूषणं तत्त्वप्रदीपिकायाः व्याप्तिलक्षण निरासप्रकरणे साधितम् | एवं ज्ञानलक्षणाप्रत्यसत्तिरपि न स्वीकृता | तस्याः स्वीकारे पर्वतो वह्निमान् इत्यादावपि ज्ञानलक्षणसन्निकर्षेण साध्यस्य वह्नेः इन्द्रियसन्निकर्षेण पक्षस्य च प्रत्यक्षमेव स्यात् इति अनुमानप्रामाण्योच्छेदस्स्यात् | यद्यपि न्यायदर्शनरीत्या घटमहं जानामीत्यनुव्यसायेन मानसप्रत्यक्षरूपस्सम्बन्धः प्रथममुत्पादितः, तेनैव प्रत्यक्षज्ञानं भवतीति स्वीक्रियते तथापि अद्वैतदर्शने ज्ञानस्य स्वप्रकाशतायाः स्वीकारात् अनुव्यवसायस्य मनोजन्यज्ञानान्तररूपस्य स्वीकारे मानाभाव इति तात्पर्यम् | सरभि चन्दनमित्यादौ तु चाक्षुषे प्रत्यक्षे प्रत्यभिज्ञावत् संस्कारस्य सहकारित्वात् असन्निकृष्टसौरभविषयकत्वाङ्गीकारेण उपपत्तिरिति | भ्रमस्थले प्रमात्वाप्रमात्वयोरिव सुरभि चन्दनमित्यादौ  प्रत्यक्षत्वाप्रत्यक्षत्वयोस्स्वीकारे तादृश सौरभत्वप्रतीत्युपपत्तिः| 
	सरभि चन्दनमित्यत्र चन्दनत्वेन हेतुना सुरभित्वमनुमीयत इति वा वक्तव्यम् इति वदन्ति| वर्णितञ्चेदं वेदान्तपरिभाषायां प्रत्यक्षप्रकरणे, लघुमञ्जूषाव्याख्या कुञ्चिकायाञ्च | 
	योगजप्रत्यक्षविषये यद्यपि अद्वैतदर्शनग्रन्थेषु नाधिकं किमपि वर्णितं तेषां तद्विचारे प्रयोजनाभावात्, परन्तु आनन्दगिरीयतर्कसंग्रहे "अस्मदयोग्यविषयमनीश्वरप्रत्यक्षं योगिप्रत्यक्षमिति" सर्वदर्शनगतयोगजप्रत्यक्षलक्षणमर्थतो अनूद्य
		"विशेषणस्य दुष्टत्वात् अतिव्याप्तेश्च निश्चितेः |
		व्याहतेः स्वाश्रयात्वाच्च प्रमाणस्य प्रहाणतः ||
		तस्मान्न किञ्चित् प्रत्यक्षं परीक्षां क्षमते मतेः | 
		तथापि व्यवहारोऽयमक्षतोऽज्ञानशिक्षितः ||"
इति योगिप्रत्यक्षमपि खण्डितम् | परन्तु व्यवहारदशायां योग्यवर्तमान-विषयावच्छिन्न-चैतन्याभिन्नत्वं विषयांशे ज्ञानप्रत्यक्षत्वम्, योग्यत्वञ्च उद्भूतत्वम् अनावृतत्वम् वा, एव स्वीकारवृत्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयगतप्रत्यक्षत्वम्, वृत्युत्पादने संयोगसंयुक्ततादात्म्यादीनां सन्निकर्षाणां विनियोग इति स्वीकृतम् |
	एवं घटाद्यनुयोगिनः - घटादिप्रतियोगिनो वा संसर्गस्य यत्र ज्ञाने भानम् तत् सविकल्पकमिति, यदा घटमहं न जानामि इति, संसर्गावगाहिस्वरूपमात्रविषयकं ज्ञानं निर्विकल्पकमिति यथा सोऽयं देवदत्तः तत्त्वमसीत्यादिवाक्यजन्यं ज्ञानमिति द्वेधा प्रत्यक्षं स्वीकृतम्| किञ्च शुद्धं चैतन्यं स्वरूपे निरपेक्षम्, घटादिविषयांशे तु वृत्यवच्छिन्नत्वेन,अन्तःकरणमायावच्छिन्नत्वेन च प्रत्यक्षमिति अद्वैतसिद्धान्तः| सर्वं वस्तु ज्ञाततया अज्ञाततया  वा साक्षिभास्यमिति सिद्धान्तश्च| ततश्च घटादीनां प्रकाशस्साक्षिसम्बन्धमन्तरा न भवति |
	 एवं च जीवस्य घटादिविषयावभासकं अन्तःकरणवच्छिन्नचैतन्यं जीवसाक्षिप्रत्यक्षम् | ईश्वरस्य सर्वविषयावभासकत्वात् मायोपहितचैतन्यं ईश्वरसाक्षिप्रत्यक्षमिति च द्वेधा स्वीकृतम् | किञ्च मनस इन्द्रियत्वस्य अस्वीकारात् इन्द्रियाजन्यं सुखादि प्रत्यक्षम् घ्राणरसनचक्षुस्त्वक् श्रोत्रात्मकैरिन्द्रियैः स्वस्वविषयसंयुक्तैरुत्पन्नं प्रत्यक्षं इन्द्रियाजन्यं प्रत्यक्षमिति च स्वीक्रियते | वर्णितञ्चेदं वेदान्तपरिभाषादिषु|
	विशिष्टाद्वैतदर्शने सविकल्पक-निर्विकल्पक-सविकल्पकनिर्विकल्पकभिन्नं त्रिविधं प्रत्यक्षमिति स्वीकृतम् | गुणसंस्थानादिविशिष्टप्रथमपिण्डग्रहणं निर्विकल्पकम्, सविकल्पकन्तु सप्रत्यवमर्शं  गुणसंस्थानादिविशिष्टद्वितीयपिण्डज्ञानम् इति स्वीकृतम् | एतन्मते अविशिष्टग्राहिणो ज्ञानस्यानुपलम्भात् अनुपलब्धेश्च उभयमप्येतत् विशिष्टविषयमेव | निर्विकल्पकसविकल्पकभिन्नं तृतीयं प्रत्यक्षम् अर्वाचीनानर्वाचीन-भेदेन द्विविधम्| अर्वाचीनं द्विविधम्- इन्द्रियसाक्षेपं, इन्द्रियनिरपेक्षञ्चेति | इन्द्रियनिरपेक्षन्तु स्वयंसिद्धम्, दिव्यञ्चेति द्विविधम् | तत्र स्वयंसिद्धम् योगजप्रत्यक्षम् | दिव्यन्तु भगवत्प्रसादजम् | अनर्वाचीनं प्रत्यक्षन्तु  इन्द्रियनिरपेक्षं मुक्तनित्येश्वरज्ञानमिति यतीन्द्रियमतदीपिकादौ विस्तृतम् |
	द्वैतदर्शने तु सर्वस्यापि यत्किञ्चित्प्रकारावगाहित्वेन निर्विकल्पकं प्रमाणाभावमङ्गीकृत्य  निर्विकल्पकं दूषयन्तो सविकल्पकमङ्गीकृतम् | तत्रापि ईश-लक्ष्मी-योगि-अयोगि-भेदेन प्रत्यक्षं चतुर्विधं स्वीकृतम् | तत्राद्यद्वयं स्वरूपेन्द्रियात्मकम्-उत्तरद्वयन्तु द्विविधेन्द्रियात्मकमिति प्रमाणपद्धति प्रमाणसंग्रह प्रमाणचन्द्रिकादौ वर्णितम्|
   	वल्लभदर्शने तु लौकिकालौकिकभेदेन प्रत्यक्षं द्विविधम्| तत्रालौकिकम् सामान्य-योगज-मायाभेदात् त्रिविधम् | अनुगताकारेण तद्व्यक्तिज्ञानजन्यं सामान्य प्रत्यक्षम् | अनागतातीतातीन्द्रियादिवस्तुसाक्षात्कारजं योगजप्रत्यक्षम् | अविद्यमानानां पदार्थानां बुद्धावुपस्थानजं ज्ञानं मायाप्रत्यक्षम् | लौकिकं प्रत्यक्षन्तु संयोग-तादात्म्य-संयुक्ततादात्म्य-संयुक्तविशेषणतादात्म्य-स्वरूपाख्यसन्निकर्षजन्यम् प्रत्यक्षम् | तच्च प्रत्यक्षं निर्विकल्पक सविकल्पक भेदेन पुनर्द्विविधम् | तत्र तत्तदिन्द्रियदेवतानुकूल्ये विषयसंसृष्टैः इन्द्रियैः स्वावच्छिन्नं मनसि पूर्वं निर्विकल्पकं उत्पाद्यते | तत्तदिन्द्रियदेशे बुद्धेर्वृत्तिः| 
	ततो बुध्यपि वृत्तिद्वारा तदनुग्रहे सविकल्पकं भवति | चाक्षुषे तु नयनकिरणा विषयपर्यन्तं गच्छन्ति | इन्द्रियान्तरे तु किरणाभावात् इन्द्रियेण सह विषयं मनः प्रप्नोति | तदा क्रमेण सहैव वा निर्विकल्पकं सविकल्पकं वा तत्तदिन्द्रिय विषयसंसृष्टैः मनसि उत्पद्यते | ज्ञानद्वयेऽपि विषयेन्द्रियस्पर्शादिकं व्यापारः | तत्र सविकल्पकं प्रमेयानन्त्यात् अनन्तमिति स्वीकृतम् | प्रपञ्चितञ्चेदं प्रस्थानरत्नाकरे प्रमाणपरिच्छेदे |
	शैवदर्शने तु प्रत्यक्षं इन्द्रियप्रत्यक्ष-मानसप्रत्यक्ष-इन्द्रियान्तःकरणनिरपेक्षं चित्प्रत्यक्षमिति त्रेधा स्वीकृतम्| तत्र आच्छादकमलनिवृत्तये इन्द्रियापेक्षया चिच्छक्त्या इन्द्रियद्वारा अर्थवीक्षणम् इन्द्रियप्रत्यक्षम्, मनसा बाह्येन्द्रियोपनीतार्थानुभवजं -मानसप्रत्यक्षं निरस्तबन्धया चिच्छक्त्या आत्मनो नित्यसम्बन्धाज् जायमानं स्वात्मापरोक्षज्ञानं तृतीयमिति पौष्करागमप्रत्यक्षपरिच्छेदे इति शैवपरिभाषायामुक्तम् |
	जैनदर्शने तु मुख्य-सांव्यवहारिकभेदेन द्विविधं प्रत्यक्षमिति स्वीकृतम् | तत्र दीर्घकालनैरन्तर्येण सत्कारेण सेवित-रत्नत्रय-प्रकर्षपर्यन्ते एकत्ववितर्काविचारध्यानबलेन  निश्शेषतया ज्ञानावरणादीनां घातिकर्मणां प्रक्षये सति प्रकाशस्वभावस्यात्मनस्स्वरूपस्य आवरणापगमेन, आविर्भावः मुख्यं प्रत्यक्षम् | इन्द्रियादिसहायकरहितं, सकलविषयम् असाधारणञ्च|
	इन्द्रियमनोनिमित्तः अनतिदूरासन्नव्यवहितदेशाद्यवस्थानलक्षणयोग्यतारूपावग्रहवान्, अवग्रहीतस्य अन्वयव्यतिरेकरूपविशेषपर्यालोचन रूपमतिचेष्टात्मकेहावान्, ईहितविशेषनिर्णयरूप-अवायवान् स्मृतिहेतुधारणावान् आत्मासांव्यवहारिकं  प्रत्यक्षमिति वदन्ति | स्पष्टञ्चेदं प्रमाणमीमांसायाम् |
	केषां प्राणिनां कानि कानीन्द्रियाणि, तेषां भेदात्  प्रत्यक्षं च कथं भिद्यत इत्यपि जैनैरुपवर्णितम्, तेषां मते पर्वत भूमि-जलानिलादयोऽपि जीवाः, तेषामपि स्पर्शनमिन्द्रियमस्त्येव |कृमि-अपादिना-नुपुरक-गण्डूपद-शङ्ख-शुक्तिका-शम्बूका-प्रभृतीनां जीवानां रसनमिति द्वे इन्द्रिये वर्तेते इति तत्प्रत्यक्षमपि भवत्येव | पिपीलिका-रोहिणिका-उपत्तिका-कुन्थु-तुवरक-त्रपुस-बीज-कर्पासास्थिका-शतपदी-अयेनक-तृणपत्र-काष्ठाहारक-प्रभृतीनां घ्राणं रसनं स्पर्शनमिति त्रीणि इन्द्रियाणि तज्जन्यं प्रत्यक्षं भवति | भ्रमर-सारङ्ग-वटर-मक्षिका-पुत्तिका-दंश-मशक-वृश्चिक-नन्द्यावर्त-कोटक-पतङ्गादीनां घ्राण-रसन-स्पर्शन-चक्षुरिन्द्रियाणि तज्जं प्रत्यक्षञ्च विद्यते|
	मत्स्य-उरग-भुजग-पक्षि-चतुष्पादादीनां तिर्यग्योनिनान्तु श्रवणेन्द्रियमपि इति पञ्चापि ज्ञानेन्द्रियाणि सन्ति | एवमेव देवमानुषनारकशरीरिणामपीति तत्तदिन्द्रियजन्यं प्रत्यक्षं स्वीकृतम् |  मनस्तु सर्वेषां जीवानां साधारणम् अस्ति | यथा च अस्मदादिजिह्वायां शक्तिद्वयेन वाग्रसनेन्द्रिययोस्समावेशः तथैव भुजगः नयनगोलकशक्त्यैव पश्यति तत्रत्यशक्तिविशेषणैव इति च वदन्ति | सर्वमिदं  वर्णितं प्रमाणमीमांसायाम्|
	एवं बौद्धदर्शने निर्विकल्पकमेव प्रत्यक्षं स्वलक्षणविषयकम् | सविकल्पकन्तु कल्पनाप्रौढ*मप्रमाणम् | एवं सत्यपि विकल्पोत्पत्तिद्वारेण तद् व्यवहाराङ्गं भवति | यतो हि इदं सुखसाधनम्, इदञ्च दुःखसाधनमिति यदा निश्चिनोति तदा तस्य प्राप्तये  परिहाराय वा प्रवर्तते इति तत्त्वसङ्ग्रहकारिकायां वर्णितम्| न्यायबिन्दौ तु इन्द्रिय प्रत्यक्ष-मनःप्रत्यक्ष-स्वसंवेदन प्रत्यक्ष-योगिप्रत्यक्षभेदाच् चतुर्विधं  प्रत्यक्षं स्वीकृतम् | तत्र  इन्द्रियाश्रितं प्रथमम्, द्वितीयक्षणे एकसन्तानान्तर्भूतं इन्द्रियज्ञानमनोज्ञानयोः जन्यजनकभावेन उत्पन्नं द्वितीयम्, सुखदुःखानुभवगोचरं तृतीयं भूतार्थभावनाप्रकर्षपर्यन्तजं करतलामलकवत् भाव्यमानस्यार्थस्य यद् दर्शनं तत् चतुर्थमिति न्यायबिन्दुटीका |

			प्रत्यक्षाभासविमर्शः
	अन्यसम्प्रयोगात् अन्यविषयकं ज्ञानं प्रत्यक्षाभासमिति भ्रमज्ञानं प्रत्यक्षाभासशब्देन व्यवह्रियते | प्रत्यक्षज्ञानञ्च भ्रमप्रमाभेदात् द्विविधमिति न्यायसिद्धान्ततत्त्वामृते | तत्र भ्रमज्ञानमेव अयथार्थज्ञानमित्युच्यते | पित्त-दूरत्व-तमो -विद्युत्-मण्‍ूकवसाञ्जन-अधर्मादिभिर्नानाविधैर्दोषैः पुरोवर्तिनि पदार्थे सत्यवस्तुस्वरूपनिर्धारणं न जायते | परन्तु विपरितात्मकं सन्देहात्मकं वा ज्ञानमुद्भवति - यथा शङ्खे पीतश्शङ्ख इति, लोहितस्स्फटिक इति, वृक्षे स्थाणुर्वा पुरुषो वेति, चन्द्रे द्विचन्द्र इति, अनात्मनि शरीरे गौरोऽहमिति अम्बरे अञ्जनचूर्णपुञ्जश्यामं शार्वरं तम इति, आदर्शे मुखमिति वंशे उरग इति, धूमवदभिमतैः बाष्पादिभिः पर्वतो वह्निमानिति, विषाणित्वमात्रेण गवयसादृश्याद्वा अगवि गौरिति, प्रतारकवाक्यात् नद्यास्तीरे पञ्च फलानि सन्तीत्यादीनि अयथार्थज्ञानानि जायन्ते| एतानि अतत्वानुभवजनकत्वात् अप्रमा अयथार्थज्ञानम्, अविद्या, मिथ्याज्ञानम् भ्रमः, प्रत्यक्षाभास इत्यादिशब्देन कथ्यन्ते | स्पष्टञ्चेदं न्यायवैशेषिकग्रन्थेषु | तत्र न्यायसूत्रे 1-1-2 न्यायभाष्ये च मिथ्याशब्देन, वैशेषिकसूत्रे 9-2-10,11 प्रशस्तपादभाष्ये च अविद्याशब्देन च एतानि निर्दिष्टानि | लक्षणं किमपि न वर्णितम | "इन्द्रियदोषात् संस्कारदोषाच्चाविद्या" (9-2-10) इति अविद्याकारणानि प्रतिपाद्य "अदुष्ट विद्या" (9-2-13) इति वदता वैशेषिकसूत्रेण दुष्टं ज्ञानमविद्येति सूचितम् | दुष्टत्वञ्च अन्यथाग्राहित्वम्, तदभाववति तत्प्रकारकत्वं वेति वक्तव्यम् | तत एव तद् दुष्टं ज्ञानमिति चोक्तम्|        
	न्यायकन्दल्यां सन्दिग्धबाधिताध्यवसायात्मिका अविद्येति, देशकालावस्थादिभेदेन अबाध्यमानोऽध्यवसायो विद्येति, तद्विपरीता अविद्येति च वदन्त्या व्योमवत्या देशकालावस्थादिभेदेन बाध्यमानोऽध्यवसाय अविद्येति, गुरुमते विशिष्टव्यवहारकारणं यन्न भवति  तादृशं विज्ञानमविद्येति, अतस्मिन् तत्प्रत्यय इति न्यायवार्तिक 1-1-2 तर्कभाषा कारिकावलीषु (का. 127) अतत्त्वानुभव अप्रमेति सप्तपदार्थ्याम्, अर्थव्यभिचारि अप्रमाणजन्यं ज्ञानमयथार्थज्ञानम्, अस्य अयथार्थत्वञ्च तदभाववति तत्प्रकारकत्वमिति यथा पुरोवर्तिनि अरजते शुक्त्यादौ इदं रजतमिति रजतत्वारोप इति तर्कभाषायां | तर्कदीपिकायञ्च, यत्र यन्नास्ति तत्र तस्य ज्ञानम्, तदभाववति तत्प्रकारकं ज्ञानम्, स्वसमानाधिकरणप्रकारानवच्छिन्नविषयताप्रतियोगिज्ञानम्, स्वव्यधिकरणप्रकारानवच्छिन्नविषयताप्रतियोगिज्ञानमप्रमेति च चिन्तामणितर्कदीपिकयोः, तदभाववति तत्प्रकारकोऽनुभव अप्रमेति तर्कसंग्रहे, प्रमाणाभासजन्य अयथार्थानुभव अप्रमेति तर्ककौमुद्याम्, स्वानुयोगिनिष्ठत्व, स्वावच्छिन्नत्व एतत्त्रितयसम्बन्धेन सम्बन्धविशिष्टान्यप्रकारताशालिज्ञानत्वमप्रमात्वमिति गादाधर्यवच्छेदकतानिरुक्तौ, विशेष्यताव्यधिकरणप्रकारकं ज्ञानमप्रमेति न्यायसिद्धान्तमञ्जर्याम्, मिथ्याज्ञानापरपर्याय अयथार्थज्ञाननिश्चय इति विश्वनाथीयगौतमसूत्रवृत्तौ, "तच्छून्ये तन्मतिर्या स्यात् अप्रमा सा" इति कारिकावल्याम् (का. 127) तदभाववति तत्प्रकारकं ज्ञानं भ्रम इति, तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता तन्निरूपितज्ञानत्वमप्रमात्वम्, रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपिता या रजतत्वनिष्ठ प्रकारता तन्निरूपितज्ञानत्वस्य शुक्तौ इदं रजतमित्यत्र सत्वादिति च मुक्तावल्याम्, विपरीतार्थनिर्णय अप्रमेति तर्ककौमुद्याम्, यत्प्रकारिका या विषयता तत्प्रकारक व्यधिकरणविषयताकं ज्ञानं भ्रम इति मथुरानाथीये, तदभाववति तत्प्रकारकं ज्ञानं भ्रम इति पदार्थरत्नमालयाम्, प्रमाभिन्नत्वे सति इन्द्रियत्वेन इन्द्रियजन्यं ज्ञानं भ्रम इति लक्षणराजौ, अन्यख्यातिरप्रमेति वल्लभसम्प्रदायीये प्रमेयरत्नार्णवे, प्रत्यक्षज्ञानस्य भ्रमप्रमाभेदेन द्वैविध्यं स्वीकुर्वन्ति न्यायसिद्धान्ततत्त्वामृते प्रमाभिन्नं ज्ञानं भ्रम इति लक्षणानि निर्दिष्टानि दृश्यन्ते | प्रमाणनयतत्त्वालोके रत्नाकरावतारिकायां च जैनाः अतस्मिन् तदध्यवसायस्समारोप एव अप्रमेति वर्णयन्ति | बौद्धाश्च कल्पनपोढं प्रत्यक्षम्, ततो विकल्पस्त्रिविधोऽपि प्रत्यक्षाभास इति प्रमाणवार्तिकभाष्ये (प. 332) वदन्ति | 
	तदभाववति तत्प्रकारकं ज्ञानमारोपः, स द्विविधः - आहार्यः, भ्रमश्चेति | तत्र बाधज्ञानसमकालिकेच्छाजन्यज्ञानमारोपः, यथा रजतत्वाभाववतीं शुक्तिं रजतत्वेन जानीयामिति बाधज्ञानसमकालिकेच्छाजन्यम् इदं रजतमिति ज्ञानम् | भ्रमे तु उत्तरकाले नेदं रजतम्, किं तर्हि इयं शुक्तिरिति बाधज्ञानं भवतीति विशेष इति प्रत्यक्षाभास ज्ञानम् वक्तव्यम् | एवमाहर्यज्ञानमपि प्रत्यक्षाभासः, प्रमा भास इति स्वविरोधिधर्म-धर्मितावच्छेदकक*-स्वप्रकारकं ज्ञानमाहार्यमिति हेत्वाभाससामान्यनिरुक्तिगङ्गाटिप्पण्यां वर्णितम् | यथा इदं रजतमित्यत्र स्व रजतत्वं, तद्विरोधी धर्मः रजतत्वाभावः स धर्मिताऽवच्छेदको यत्र, एवं स्वं रजतत्वं प्रकारो यत्र तादृशं ज्ञानमियं  शुक्ती रजतमिति ज्ञानम्, तदेवाहार्यमिति तस्याप्याभासत्वमुपवर्णितम् |
	एवं शैवदर्शनेऽपि संशयविपर्ययस्मृतिव्यतिरिक्ताया आत्मचिच्छक्तेः प्रमात्वस्वीकर्तरि संशयादीनां प्रमाभासत्वं स्वीकृतं भवति (शैवपरिभाषा)| शाङ्कराद्वैतवेदान्तदर्शने  अयथार्थज्ञानमेव अध्यासनाम्ना वर्णितम् | परत्र पूर्वदृष्टावभास इति लक्षणञ्चोपवर्णितम् | प्रतिपादयिष्यते चेदं विपर्ययनिरूपणावसरे |
	अप्रमाभेदाः- अयथार्थात्मिका चेयमप्रमा संशय-विपर्यय-अनध्यावसाय-स्वप्नभेदेन चतुर्धेति प्रशस्तपादभाष्ये न्यायकन्दल्याम्, सप्तपदार्थाञ्च विद्यते | संशयनिश्चय व्यतिरेकेण तर्कज्ञानस्यासंवेदनात्, इन्द्रियार्थसन्निकर्षादिरेव तर्कोत्पत्तौ प्रमाणमिति प्रत्यक्षफलादविशेषाच्च तर्को न ज्ञानान्तरम् परन्तु संशयनिश्चययोरेवान्तर्भाव इति व्योमवत्यां दृश्यते | समानतन्त्रे न्यायदर्शने तर्कस्य प्रतिपादितत्वात् वैशेषिकदर्शने तस्यानभिधानयित्यपि वक्तुं शक्यते | यद्यपि  संशयनिर्णयाभ्यां तर्को न भिद्यते, किञ्च अनुमानमेव तर्क इत्यप्याहुः तथापि प्रमाणानामनुग्राहकत्वात् तर्कस्य पृथगुपादानमिति न्यायवार्तिके (प.17)| ततश्च पश्चात्तनेषु  न्यायवैशेषिकग्रन्थेषु तर्कभाषा - तर्कसंग्रह पदार्थरत्नमालादिषु संशय-विपर्यय- तर्क-भेदेन अप्रमा त्रिविधेति वर्णिता | तर्ककौमुद्यां भ्रमसंशयभेदेन अप्रमा द्विविधेत्युक्त्वा संशय विपर्ययतर्कयोरन्तर्भावो वर्णितः | "तत्तप्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः" इति करिकावल्याम् (का.127) मुक्तावल्याम् अप्रमा संशयविपर्ययभेदेन द्विविधेति वर्णिता | तर्कसंग्रहे अप्रमाजन्या स्मृतिरपि स्वीकृता | ततश्च संशय-विपर्यय- तर्क अयथार्थ स्मृतयश्चेति अप्रमाभेदाः न्यायवैशेषिकेषु वर्णिताः | मीमासायां संशय-विपर्यय- तर्क अनध्यवसाय-विकल्प-अनुवाद-स्मृतयः प्रमाभासा इति वर्णिताः | (प्रमाणलक्षणे प. 2)|
	विज्ञानादिनां बाह्यार्थानुमेयवादिनां शुन्यवादिनाञ्च बौद्धानां दर्शने भ्रान्ति-संवृति-साज्ञान-अनुमान-आनुमानिक-स्मरण-अभिलाष-भेदेन प्रमाभासज्ञानं विभक्तं दृश्यते (प्रमाणसमुच्चय (प.20) प्रमाणवार्तिक (प.196) प्रमाणवार्तिकभाष्येषु (प.332) | स्सृति -प्रत्यभिज्ञान-तर्क-अनुमाना-आगमभेदात् परोक्षज्ञानविभागं तेषां प्रामाण्यञ्च स्वीकर्तृणां जैनानां दर्शने विकल्प-संशयावेव प्रमाभासाविति स्वीकृतम् प्रमेयकमलमार्ताण्ड (प.13) प्रमाणमीमंसा प्रमेयरत्नाकर (प.13) प्रमेयरत्नमालादिषु | सांख्यदर्शने "पंचपर्वा अविद्येति विपर्यय-अस्मिता-राग- द्वेष-अभिनिवेशभेदेन प्रमाभासभेदाः वर्णिताः (सांख्यतत्वकौमुदी कारिका 47) सांख्य प्रवचनभाष्ये (3/37)|
	योगदर्शने च ईश्वरप्रणिधानस्य अन्तरायभूतानां चित्तविक्षेपकराणां व्याधि-अस्त्यान-संशय-प्रमाद-आलास्य-अविरति भ्रान्तिदर्शन- लब्धभूमिकात्व - अनास्थितत्वानां परिगणना, तेषां आविद्यकत्वकथनाच्च तेषामपि प्रमाभासता वर्णिता भवति| (योगसूत्र- व्यासभाष्य-तत्त्ववैशरदी (1/30,2/24) | अद्वेतवेदान्तदर्शने तु सोपाधिकनिरुपाधिकभेदेन अप्रमा द्विविधेति दृश्यते | सर्वं विज्ञानं यथार्थमेवेति स्वकर्तरि विशिष्टाद्वैतदर्शने अयथार्थज्ञानमप्रमाज्ञानं प्रमाभासज्ञानं वा न स्वीक्रियते (यतीन्द्रमतदीपिका प.8) | संशयविपर्यय-भेदेन अप्रमाज्ञानं द्विविधमिति द्वैतदर्शने प्रमाणपद्धति - प्रमाणसंग्रह -प्रमाणचन्द्रिकादौ दृश्यते | कृष्णभक्तिप्रधाने चैतन्यसम्प्रदाये भ्रमः प्रमादो विप्रलिप्सा-करणापाटवञ्चेति अप्रमाहेतवः, तन्मूलकाप्रमाण्यज्ञानञ्च स्वीकृतम्  श्रीतत्त्वसन्दर्भव्याख्या-बलदेवविद्याभूषणटीका (प.12)| वल्लभदर्शने निर्विकल्पक-सविकल्पकभेदेन ज्ञानद्वयं स्वीकृत्य सविकल्पकस्य संशय-विपर्यय-निश्चय-स्मृति-स्वाप्नवृतिभेदात् पञ्चधा विभागः कृतः (प्रस्थानरत्नाकर प.14) संशयादिविनिर्मुक्ता चिच्छक्तिर्मानमुच्यते" इति, संशय-विपर्यय-स्मृति-व्यतिरिक्ता प्रमापरपर्याया आत्मचिच्छक्तिरिति प्रमाणसामान्यलक्षणवादिनि शैवदर्शने अप्रमाज्ञानं संशय-विपर्यय-स्मृति-भेदेन त्रिविधं-स्वीकृतम् (शैवपरिभाषा प.3)|
 	जैनग्रन्थे प्रमेयरत्नमालायां (प.प. 303-310) अस्वसंविदित-गृहीतार्थदर्शन- संशय-विपर्यय अनध्यवसायाः प्रमाभासा इति स्वीकृताः | तेषां स्वविषयोपस्थापकत्वाभावात् प्रमाभासता च स्वीकृता | दर्शनेषु प्रमाभासज्ञानं अतत्त्वज्ञानं-मिथ्यांत्व-मिथ्याप्रत्यय-भ्रम -विभ्रम-व्यभिचारीज्ञान- विपर्यय-मिथ्याज्ञान-असम्यग्र*ज्ञान-अविद्या-अध्यारोप-अध्यासादिशब्दैः व्यवहृतं दृश्यते | ततश्च यथाक्रमं प्रमाभासभेदान् प्रतिपादयामः|  
                
	        दर्शनभेदेनप्रमाभास भेदरुपरेखा       
		दर्शनानि     
    बौद्धे                जैने             सांख्ये           योगे
                          
1. भ्रान्ति          1. विकल्प         1. विपर्यय      1. व्याधिज
2. संवृति          2. संशय           2. अस्मिता     2.स्त्यानज
3. साज्ञान         3. अस्वसंविदित   3. राग          3. संशयज
4. अनुमान         4. गृहीतार्थ        4. द्वेष           4. प्रमादज
5. आनुमानिक      5. दर्शन           5.अभिनिवेश    5. आलस्यज
6. स्मरण           6.संशय                 -         6.अविरतिज
7. अभिलाष         7.विपर्यय               -          7. भ्रान्तिज
      -              8.अनध्यवसाय         -          8.अलब्धभूमिकात्वज
      -                    -	   -	 9.अनवस्थितत्त्वज   

वैशेषिके            न्याये             व्याकरणे       	शैवे 
1.संशय            1.संशय          1.संशय         1.संशय
2.विपर्यय           2.विपर्यय         2.विपर्यय       2.विपर्यय 
3.अनध्यवसाय      3.तर्क           3.आरोप        3.स्मृति
4.स्वाप्न            4.अयथार्थस्मृति, 4.सामान्यज्ञान      -
                   
वाल्लभे              चैतन्ये            द्वैते             वि.अद्वैते
1.संशय           1.भ्रमज         1.संशय        प्रमाभास एव 
2.विपर्यय          2.प्रमादज        2.विपर्यय          न   
3.निश्चय          3.विप्रलिप्सा	-	-
4.स्मृति            4.कारणापाटव	-	-
5.स्वप्न		-	-	-

  अद्वैते             मीमांसायाम्
1.सोपाधिक         1.संशय 
2.निरुपाधिक        2.विपर्यय 
     -   	       3.तर्क
     -              4.अनध्यवसाय 
     -    	       5.विकल्प
     -               6.अनुवाद
     -               7.स्मृति

                         संशयविमर्शः 
	संशयकारणानि- स्थाणुपुरुषसाधारणं ऊर्ध्वतालक्षणं धर्म पुरोवर्तिनि पश्यतः स्थाणुपुरुषौ स्मृत्वा स्थाणुत्वनिर्णायकं वक्रत्वादिकं पुरुषनिर्णायकं शिरःपाण्यादिकं  अपश्यतः पुरुषस्य मनसि डोलायमानं स्थाणुर्वा पुरुषो वेति ज्ञानमुद्भवति | एवं शब्दे आकाशविशेषगुणत्वं असाधारणधर्मम् उपलभ्मानस्य निर्णायकमजानतः पुरुषस्य किमयं शब्दः आकाशवत् नित्यः उत अनित्य इति संशयो भवति | तथा इन्द्रियाणि भौतिकानीति वैशेषिकाणाम्, अभौतिकानीति संख्यानाञ्च विप्रतिपन्नं सिद्धन्तं जानतः निश्चायकमपश्यतः पुरुषस्य संशयो भवति इन्द्रियाणि भौतिकानि उत अभौ विकानीति | तथैव कूपखननानन्तरं जलोपलब्धौ सत्यां निश्चायकाभावात् संशयो भवति किं प्राक् सदेव उदकं कूपखननेन अभिव्यक्तम् ? उत प्रागविद्यमानमेवोदकं कूपखननेन उत्पन्नम् ? इति | तथा तस्मिन् वृक्षे पिशाचोऽस्तीति वार्तां श्रृत्वा वृक्षसमीपं गतस्य यदा पिशाचो नोपलभ्यते तदा      निर्णायकाभावात् विद्यमान एव पिशाचोऽन्तर्हितो नोपलभ्यते उत पिशाच अविद्यमान एवेति संशयो भवति | तथा च उभय साधारणधर्मज्ञानम्, असाधारणधर्मज्ञानम्, विप्रतिपत्तिजन्य कोटिद्वयज्ञानम्, उपलब्धिः अनुपलब्धिः, सामान्यप्रत्यक्षम्, विशेषाप्रत्यक्षम्, विशेषस्मृतिः कोटिद्वयस्मरणम्, धर्मिज्ञानञ्च संशयस्य सामान्यकारणानि भवति | निर्णायकाभावसहकृतसाधारणधर्मवद्धर्मिज्ञानं संशयकारणमिति प्रकारान्तरेण मध्वमतानुयायिनो वदन्ति | ततश्च रज्जौ इयं रज्जुरिति ज्ञानं प्रमा, अयं सर्प इति ज्ञानम् विपर्ययः, रज्जुर्वा सर्पो वेति ज्ञानं संशयोः | उक्तञ्चेदं संशय निरूपणावसरे --
	सामान्यप्रत्यक्षात् विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशयः |
	दृष्टञ्च दृष्टवत् यथादृष्टमयथादृष्टञ्चोभयथादृष्टत्वात् विद्याविद्यातश्चेति ||
वैशेषिकसूत्रेषु (2-2-17-20), "समानानेकधर्मोपपत्तेः विप्रतिपत्तेः, उपलब्ध्यनुपलब्ध्यवस्थातश्च संशयः" इति न्यायसूत्रेषु (1-1-23) च | साधर्म्यदर्शनात् विशेषोपलिप्सोर्विमर्शस्संशय इति बौद्धाः | (न्यायतार्तिक 1-1-23)
	यद्यपि सन्निकर्षजन्यत्वात् संशयोऽपि प्रत्यक्षमेव तथापि अनुपलब्ध अनिर्णीते वा न न्यायः प्रवर्तते किन्तु सन्दिग्धे इति न्यायात् संशयः न्यायपूर्वाङ्गं भूत्वा यथार्थज्ञानोत्पत्तौ सहकारी भवतीति संशयः ज्ञानप्रयोजन इति संशयप्रयोजनं वक्तव्यम् |
	संशयलक्षणानि --  समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शस्संशय इति न्यायसूत्रे, (1-1-23) एवं समानधर्माधिगमात् समानधर्मोपपत्तेः विशेषस्मृत्यपेक्षो विमर्शस्संशय इति न्यायवार्तिके | परन्तु विमर्शस्संशय इत्येव लक्षणम् | अन्यत्सर्वं हेतुकथनमेव चोक्तम्| अत एव किंस्विदिति वस्तुविमर्शमात्रं अनवधारण ज्ञानं संशय इति, वस्तुस्वरुपानवधारणज्ञानं संशय इति लक्षणान्तरमपि  न्यायभाष्य (1-1-23.)  वार्तिकयोर्विस्तृतम् | तथा च सामानधर्मादिभ्य उत्पन्नो  विषयस्य विशेषं यो नावधारयति स संशय इति वक्तव्यम् | सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षात् विशेषस्मृतेश्च संशय इति "वैशेषिक" सूत्रम् (2-2-97) | प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनात् उभयविशेषानुस्मरणात् अधर्माच्च किंस्विदित्युभयावलम्बी विमर्शः संशय इति प्रशस्तपादभाष्ये |
 	एकस्मिन् धर्मिणि विरोधिनानाप्रकारकं ज्ञानं संशय इति वैशेषिकोपस्कारे | एकस्मिन् धर्मिणि विरूद्धनानाधर्मवैशिष्ट्यज्ञानम्, पकधर्मावच्छन्नविशेष्यकभावाभावप्रकारकं ज्ञानं वा संशयः, यथा पर्वतो वह्निमान् वा नवेति लक्षणराजौ विद्यते | स संशयो मतिर्या स्यात् एकत्राभावाभावायोरिति कारिकावल्याम्, एकधर्मिकविरूद्धभावाभावप्रकारकं ज्ञानं संशय इति विश्वनाथीयगौतमसूत्रवृत्तौ मुक्तावल्याम् तर्कसंग्रहे च दृश्यते | एवं एकस्मिन् धर्मिणि विरूद्धनानार्थावमर्शित्वम्, एकस्मिन् धर्मिणि भासमानविरुद्धनानार्थावमर्शित्वम्, संशयत्वमिति लक्षणानि लक्षणराजौ निर्दिष्टानि | ततश्च एकस्मिन् धर्मिणि भासमानविरुद्धानेकाकारावगाहिज्ञानत्वं संशयत्वमिति पर्यवसितम् | एकस्मिन् पुरोवर्तिनि पदार्थे भासमानविरुद्धानेकाकारौ स्थाणुत्वपुरुषत्वे, तदवगहि ज्ञानं अयं स्थाणुर्वा पुरुषो वा इत्याकारकं ज्ञानम्, तस्मिन् ज्ञानत्वस्य सत्वाल्लक्षणसमन्वयः |
        	अनेकाकारानवगाहिनि अयं घट इति ज्ञाने अतिव्यातिवारणाय अनेकाकारानवगाहिनिति पदम् | घटपटस्तम्भाः, स्थाणुपुरुषौ, इत्यादौ समूहालम्बनज्ञाने अतिव्यातिवारणाय एकस्मिन् धर्मिणीति पदम् | वृक्षः शिंशुपा, घटो द्रव्यम्, इत्यादौ वृक्षधर्मिकवृक्षत्व-शिंशुपात्वाद्यनेकाकारावगाहिनि ज्ञाने अतिव्यातिवारणाय विरुद्धेति पदम् | इदं रजतमिति  विरुद्धानेकाकारवगाहिज्ञानत्वस्य सत्वेऽपि विरोधत्वस्याभासमानत्वाभावात् नातिव्याप्तिः| विरुद्धोभयारोपसामग्री द्वयसमाजादुभयारोप एक एव भवति स एव संशय इति चिन्तामणौ प्रामाण्यज्ञप्तिवादे | अनवधारणं ज्ञानं संशय इति सप्तपदार्थाम् | अनवधारणात्मकः प्रत्ययः, अवधारणावर्जितं ज्ञानं संशय इति तार्किकरक्षायाम् | परन्तु अवधारणत्वं संशयभिन्नत्वम्, तथा च अवधारणभिन्नं  ज्ञानं संशयः संशयःभिन्नं च ज्ञानमवधारणमिति अन्योन्याश्रयापत्तिः|
      	अवच्छाद्य- अवच्छेदकभावापन्नविषयतावत्वं संशयत्वमिति गादाधरीये सत्प्रतिपक्षे, धर्मितावच्छेदकावच्छेदेन अन्यतरकोट्यवगाहिज्ञानं संशय इति नीलकण्ठ्याम् स्वीयैककोटिकप्रकारतावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूतापरकोटिकप्रकारताशालिज्ञानत्वं संशयत्वमिति संशयनिरूपणावसरे दिनकर्याञ्च लक्षणानि दृश्यन्ते | एकस्मिन् धर्मिणि प्रतियोगितदभावविषयकं ज्ञानम्, संस्कारानाधायकं ज्ञानम्,  निश्चयभिन्नं ज्ञानम् संशय इति लक्षणानि लक्षणराजौ दृश्यन्ते | साधर्म्यात् विशेषोपलिप्सोर्विमर्शस्संशय इति न्यायवार्त्तिके (1-1-23) प्रमाणसमुच्चयादि ग्रन्थेभ्यः बौद्धानां संशयलक्षणम् अनूदितं दृश्यते | साधकबाधकप्रमाणाभावात् अनवस्थितानेककोटिकसंस्पर्शि ज्ञानं संशयः यथा स्थाणुर्वा पुरुषो वेति प्रमाणनयतत्त्वालोके, अस्वसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासा इति परीक्षामुखसूत्रे उभयकोटिसंस्पर्शी स्थाणुर्वा पुरुषो वेति परामर्शः संशय इति प्रमेयरत्नमालायाञ्च जैनाः |
        	अनुभयत्रोभयस्पर्शी प्रत्ययः संशयः, अनुभयस्वभावे वस्तुनि उभयान्तपरिमर्शनशीलं, ज्ञानं सर्वात्मना शेत इवात्म यस्मिन् सति स संशयः, यथा अन्धकारे दूरादूर्ध्वाकारवस्तूपलम्भात् साधकबाधकप्रमाणाभावे सति स्थाणुर्वा पुरुषो वेति प्रत्ययः | अनुभयत्रपदं उभयरूपे वस्तुनि उभयकोटिस्पर्शेऽपि संशयत्वनिराकरणाय- यथा अस्ति च नास्ति च घटः नित्यश्चानित्यश्चात्मा इति प्रमाणमीमासांयाम् | ततश्च त्रिकोटिकस्संशयोऽपि जैनग्रन्थेषु दृश्यते | उभयकोटिस्पृग् विज्ञानं संशय इति योगसूत्रतत्त्ववैशारद्यां (1/30) दृश्यते | सांख्यदर्शने विशिष्य लक्षणं न दृश्यते | पाणिनीयदर्शने विरुद्धानेककोटिकं ज्ञानं संशय इति महाभाष्योद्येत(1-3-1-9) एवं संशयमापन्न इति पाणिनिसूत्राच्च (5-1-73) ज्ञायते | विरुद्धकोटिकमिति निर्देशात् उभयकोटिकमित्यत्रैव नाग्रहः परं त्रिकोटिकमपि संशयः व्याकरणदर्शने स्वीक्रियत इति त्रिसंशया इति शब्दे  त्रिषु संशया व्यधिकरणबहुब्रीहिश्चेति महाभाष्यं (1-1-44) नवेति विभाषा चात्र प्रमाणम् |
        	नानाकोट्यक्लम्बी संविदाभासस्संशय इति प्रमाण लक्षणे | स चाज्ञानसमुत्थतथाविधप्रत्ययाभासफलम् | तत्रोदाहरणं - यथाधिगते पदार्थे तत्त्वापरिज्ञानात् स्थाणुर्वा पुरुषो वेति तत्रैव | प्राभाकरमीमांसादर्शने तु संशयो न एकं विज्ञानम् | किन्तु द्वे एते स्थाणुत्वपुरुषत्वगोचरे प्रमृष्टतत्तांशे परस्परविनिर्मुक्ते पुरःस्थितोर्ध्ववस्तुदर्शनाज् जायमाने स्मृतिरूपे | एतत्सर्वं यथार्थमेव | परस्परविनिर्मुक्तयोस्तयोर्विशेषयोः पुरःस्थिते धर्मिणि एकस्यापि व्यवस्था नास्तिति व्यवहारं प्रवर्तयिता प्रवर्तयितुमशक्नुवन् संशेत इति तत्र संशयव्यवहार इत्युक्तम् प्रकरणपञ्चिका तन्त्ररहस्ये च | डोलायामाना प्रतीतिस्संशय इति षड्दर्शनसमुच्चय वृत्तौ | अनवधालणज्ञानं संशय इति लक्षणं न्यायसारे प्रतिपादितम् | न्यायभूषणञ्च ज्ञानद्वयवादिनः संशयमनङ्गीकुर्वाणान् मीमांसकान् खण्डयति |
          	तत्रेयं युक्तिः - प्रत्यक्षपरिदृष्टं गोमयमभिलक्ष्य कश्चनोन्मत्तः प्रलपति नेदं गोमयम् विकारप्रत्ययान्तगोशब्दवाच्यत्वात् पायसवत् | तद्वत्सार्वजनीनानुभवसमर्थितं संशयं निराकुर्वन् गोमयपायसीयन्यायेन उपेक्षणीयः | सन्देहः खलु सर्वप्राणिनां अनवधारणप्रत्ययात्मकत्वेन स्वात्मसंवेद्यः, स धर्मिविषयो वा भवतु धर्मविषयो वा, एकं ज्ञानं वा भवतु अनेकं वा, तात्त्विकातात्त्विकार्थविषयो वा, किमेभिर्विकल्पैः, अस्य बालाग्रमपि खण्डयितुं न शक्यत इति|
         	एकमेवान्तःकरणं वृत्तिभेदात् मनोबुद्धिरहङ्कारश्चित्तमिति तेषां विषयाश्च "संशय-निश्चयो गर्वस्स्मरण"मित्यङ्गीकुर्वाणानां अद्वैतिनां मते जिज्ञासाजनकान्तःकरणवृत्तित्वं संशयत्वम्, उभयकोटिस्पृग् ज्ञानम्, यथा स्थाणुर्वा पुरुषो वेति, नैकधर्मिकविरुद्ध - भावाभावप्रकारकज्ञानत्वमिति संशयलक्षणानि वेदान्तापरिभाषा - शिखामणि- भगवत्यादिषु विद्यन्ते | परन्तु अद्वैतवेदान्तदर्शनीये तत्त्वप्रदीपिकारव्ये चित्सुखीये द्वितीयपरिच्छेदे - अनवधारणज्ञानं संशयः, विरुद्धोभयकोटिसंस्पर्शि ज्ञानं संशयः, अनिर्धारितोभयकोटि संस्पर्शि ज्ञानं संशयः, जिज्ञासाजनकं मिथ्याज्ञानं संशयः, विपर्ययेतरमिथ्याज्ञानं संशयः, संशयत्वजातियोगि संशयः इति लक्षणान्तराण्यनूद्य 
	"अनिरुक्ते रवधृतेरतिव्याप्तेर्द्वयोरपि |
	अव्याप्तेर्विभ्रमाभेदाज्जातिसाङ्कर्यसक्तितः" ||
    इति कारिकया सविस्तरञ्च तत्कालपर्यन्तानि संशयलक्षणानि प्रदूष्य संशयः सर्वथापि न निरूपणपथमवतरतीति संशयवादः खण्डितः | एवं खण्डनखण्डखाद्येऽपि  चतुर्थपरिच्छेदे संशयवादः खण्डितः |
	एवं विशिष्टाद्वैतदर्शने पुरः किंसंज्ञकोऽयं वृक्ष इत्यनध्यवसायज्ञानं यथार्थमेवेति तेषां सिद्धान्तात् संशयस्य प्रत्यक्षेऽन्तर्भावो वर्णितः | तेषामयं सिद्धान्तः- स्थाणुर्वा पुरुषो वा इत्यत्र पुतोवर्तिवस्तुविज्ञानं स्थाणुत्वपुरुषत्व विषयकं ज्ञानं चैकमेवेति वक्तुं न शक्यते | पुरोवर्तिवस्तुनः स्थाणुत्वविशिष्टतया भाने पुरुषत्वविशिष्टतया भानासम्भवात् | एवं पुरुषत्व विशिष्टतया भाने स्थाणुत्वविशिष्टतया भानासम्भवात् | तथा च तत्र ज्ञानद्वयमवश्यं वाच्यम्| तत्र चोर्ध्वद्रव्यभानमनुभवः| स्थाणुत्वपुरुषभानन्तु स्मरणम् | तत्रापि पूर्वानुभवः | तेन कोटिद्वयस्मृतिस्थाणुपुरुष संस्कारोद्बोधे पश्चात् कोटिद्वयस्मरणं जायते | यथार्थत्वन्तु द्वयोरप्यनयोर्निर्विवादमेवादमेवेति वदन्ति | स्पष्टञ्चेदं यतीन्द्रमतदीपिकायाम् |
	अनवधारणज्ञानं, एकस्मिन् धर्मिणि भासमानविरुद्धाने काकारावगाहीज्ञानं वा संशयः - यथा स्थाणुर्वा पुरुषो वेति द्वैतदर्शने प्रमाणपद्धति- प्रमाणसंग्रह- प्रमाणचन्द्रिकादौ दृश्यते |  एवं चैतन्यसिद्धान्ते भ्रमः प्रमादः विप्रलिप्सा करणापाटवञ्चेति पुरुषदोषाश्चत्वारः तेषु भ्रमः संशयविपर्यासभेदेन द्विधा | तत्र संशयः किंस्विन्नरो वा स्थाणुर्वा इत्यादिबुद्धिरित्युक्तम् | (श्रीतत्त्वसन्दर्भव्याख्या) |
	"संशयोऽथविपर्यासः निश्चयः स्मृतिरेव च |
	स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तितः पृथक्" ||
इति भागवतात् संशयादिज्ञानानां बुद्धिवृत्तित्वं स्वीकृत्य एकस्मिन् धर्मिणि विरुद्धानेकप्रकारकज्ञानं संशय इति लक्षणमुक्तं वल्लभदर्शने प्रस्थानरत्ना करप्रमाणपरिज्छेदे | शैवदर्शनीयशैवपरिभाषायां द्वयावलम्बा संशयो बुद्धिस्समानाकारदर्शनादिति पौष्करागमं (प्रथमपरिज्छेदे श्लोकं 5) प्रमाणीकृत्य साधारण धर्मदर्शनात् कोटिद्वयावलम्बिनी बुद्धिस्संशयः यथा - स्थाणुर्वा पुरुषो वेत्युक्तम्| न्यायकन्दल्यान्तु अनवस्थितरुपेणोभयविशेषसंस्पर्शी विमर्शः, विरुद्धार्थावमर्शज्ञानविशेषो वा संशय इति लक्षणमुपवर्णितम् | अव्यवस्थितनानावाचकवाच्यत्वप्रतिभासे तु संशयः, परस्सरविरुद्धार्थावमर्शस्संशयः, इति लक्षणं विशेषव्यवहारपरिपन्थित्वात् अस्य अविद्यात्वमिति न्यायलीलावत्याम्, अनवधारणज्ञानं संशय इति सप्तपदार्थ्याञ्च लक्षणानि दृश्यन्ते |
	संशयविभागः-- सोऽयं संशयो द्विविधः - आन्तस्संशयः बाह्यश्चेति | बाह्यश्च द्विविधः - प्रत्यक्षविषयः प्रत्यक्षाविषयश्चेति | तत्र इष्टानिष्टप्राप्तिविषयिणीं भविष्यवाणीं अन्यस्मै निवेद्य उभयोरन्यतरस्य वैतथ्ये सम्भूते दैवज्ञस्य मनसि स्वज्ञाने संशयो भवति किमिदं मदीयं ज्ञानं तत्सत्यं मिथ्या वेति | सोऽयं संशय आन्तरः| ऊर्ध्वतामात्रसादृश्यदर्शनात् वक्रत्वादिविशेषधर्मानुपलब्धेः सामान्यविशेषानभिव्यक्तौ उभयविशेषानुस्मरणात् स्थाणुर्वा पुरुषो वेति संशयो यस्स प्रत्यक्षविषयो बाह्यः | यथा विषाणमात्रदर्शनात् गौर्गवयो वेति ज्ञानम् इति प्रशस्तपादभाष्ये | न्यायसूत्रे(1-1-23) भाष्ये(1-1-23) च संशयः पञ्चधा विभक्तः 1.समानधर्मोपलब्धेर्विशेषापेक्षः, 2.अनेकधर्मोपलब्धेर्विशेषापेक्षः 3.विप्रतिपत्तेर्विशेषापेक्षः, 4.उपलब्ध्यव्यवस्थातो विशेषापेक्षः, 5.अनुपलब्ध्यवस्थातो विशेषापेक्षो विमर्श इति | तेषु समानधर्मा अनेकधर्मा च ज्ञेयस्था, उपलब्धि-अनुपलब्धी तु ज्ञातृस्थे इति विवेकः |
	1. यत्र स्थाणुपुरुषयोः समानधर्मौ - आरोह परिणाहौ पश्यन् पुरस्स्थिते वस्तुनि अन्यतरविशेषं नावधारयति तदनवधारणज्ञानं प्रथमस्योदाहरणम् |
	2. गन्धवत्वात् पृथिवी सामानजातीयेभ्यः जलादिभ्यः विजातीयेभ्यः गुणाकर्मादिभ्यश्च भिद्यते | एवं विभागजन्यत्वरूपविशेषगुणो दृश्यते ततश्च तस्मिन् द्रण्यं गुणः कर्म वेति विशेषधर्मप्रसूतस्संशयो भवतीति इदं द्वितीयस्योदाहरणम्
	3. विरुद्धैकार्थदर्शनं विप्रतिपत्तिः | आत्मनि अस्तित्व-नास्तित्वरूपविरुद्धार्थदर्शनात् आत्मा अस्ति न वेति संशयो भवति | एवं इन्द्रियेषु वैशेषिकसांख्ययोः भौतिकत्वाभौतिकत्वविप्रतिपत्तिं जानतो निश्चायकमपश्य तस्सन्देहो भवति किमिन्द्रियाणि भौतिकानि उत अभौतिकानीति | इतीदं द्वयमपि तृतीयस्योदाहरणम् |  
	4. सतो जलस्य तडागादिषु उपलब्धिर्भवति | मरुमरिचिकादौ अविद्यमानस्य जलस्य उपलब्धिः भवति | तत्र सत उपलब्धिरुतासत इति संशयो भवति | एवं कूपखननानन्तरं जलोपलब्धौ सत्यां निश्चायकाभावे संशयो जायते किं प्राक् सदेवौदकं कूपखननेनाभिव्यक्तम् ? उत प्रागविद्यमानमुदकं कूपखननेन उत्पन्नमिति | इदं द्वयमपि चतुर्थसंशयस्योदाहरणम्|
	5. मन्त्रादिना वस्त्रादिना वा आच्छादितं सदपि जलं नोपलभ्यते | क्वचित् अनुत्त्पन्नं असत् जलं नोपलभ्यते | तत्र सन्नोपलभ्यत उतासन्निति संशयो भवति | एवं तस्मिन् वृक्षे पिशाचोऽस्ति इति वार्तां श्रुत्वा वृक्षसमीपं गतस्य पिशाचामुपलब्धौ सत्यां निर्णायकाभावे संशयो भवति किं विद्यमान एव पिशाचोऽन्तर्हितो नोपलभ्यत उत अविद्यमान एवेति इदं द्वयमपि पञ्चमसंशयस्योदाहरणम् |
	सूत्रकारेण (1-1-23) पञ्चधा वर्णितस्य संशयस्य वार्तिके तर्कभाषायां तार्किकरक्षायां पदार्थरत्नमालायाञ्च त्रैविध्यमेव स्वीकृतम् | उपलब्धि-अनुपलब्धिमूलकसंशययोः साधारणमूलकसंशये अन्तर्भावं मत्वा समानधर्मोपपत्तेः, अनेकधर्मोपपत्तेः विप्रतिपत्तेश्चेति संशयः त्रिविध इति ते | न्यायसारे भाष्यानुसारी उपलब्ध्यनुपलब्ध्यवस्था - समानानेकधर्मजन्य - विप्रतिपत्तिजन्यभेदेन पञ्चधा विभागस्स्वीकृतः| असाधारणमूलक - विप्रतिपत्तिमूलकसंशययोः साधारणधर्ममूलक एव अन्तर्भावमुपपाद्य सर्वत्र साधारणधर्ममूलक  एव संशय इति तत्त्वावली |
       	मन्दान्धकारे इन्द्रियसंनिकृष्टे ऊर्ध्वताशालिनि पिण्डे स्थाणुपुरुषसाधारणोर्ध्वतादिरुपधर्मदर्शनात् किमयं स्थाणुर्वा पुरुषो वेति यस्संशयः असति विशेषदर्शने साधारणधर्मजन्य संशयस्योदाहरणम् | शब्दे आकाशविशेषगुणत्वं असाधारण धर्ममुपलभमानस्य निर्णायकमपश्यतः शब्दो नित्य अनित्योवेति यस्संशयः सविशेषादर्शने असाधारणधर्मजन्यसंशयस्योदाहरणम्|
	 ज्ञानप्रमाण्यं स्वतोग्राह्यमिति कस्यचित् वाक्यात् स्वतो ग्राह्यत्वस्य , परतो ग्राह्यमिति कस्ययचित् वाक्यात् परतो ग्राह्यत्वस्योपस्थितौ मध्यस्थस्य ज्ञानप्रमाण्यं तदप्रमाण्याग्राहकयावदज्ञानग्राहकसामग्रीग्राह्यं न वेति यस्संशयः स विप्रतिपत्तिजन्यसंशयस्योदाहरणम् | इन्द्रियभौतिकाभौतिसंशयः, शब्दनित्यत्वानित्यत्वसंशयश्च विप्रतिपत्तिसंशयोदाहरणमिति तर्कभाषा |
	नव्यनैयायिकानां मते संशयस्त्रिविध एव | उपलब्धि-अनुपलब्ध्योः साधारणजन्यसंशये एव अन्तर्भावात् कारणत्रैविध्यात् संशयोऽपि त्रिविधः स्वीकृतः | तेषामियं युक्तिः-उपलब्धिर्हि सतामेव घटपटादीनां प्रदीपारोपणेन दृष्टा | तथा च उपलब्धेस्सदसत्साधारण्यात् साधारणधर्मजन्यसंशये एव अन्तर्भावः | एवं अनुपलब्धिः सतां ईश्वरादीनां दृष्टा, असतां शशविषाणादीनाञ्च दृष्टेति, अनुपलब्धेः सदसत्साधारण्यात् साधारणधर्मजन्यसंशये एवायमपि संशयोऽन्तर्भवतीति न पृथग् वक्तव्यः इति |
	असाधारणविप्रतिपत्योरपि साधारणधर्मे एवान्तर्भावात् साधारणधर्म एक एव संशयहेतुरेक एवेति तन्मूलकसंशयश्च एक एवेति द्वैतदर्शनम् | तेषामियं युक्तिः - प्रकृते आकाशविशेषगुणत्वरूपासाधारणधर्मो हि न स्वरूपेण संशयहेतुः नित्यानित्यत्वरूपकोटिस्मरणकारणत्वाभावात्, किन्तु नित्यानित्यव्यावृत्तत्वेन ज्ञातः सन्, तथाच नित्यव्यावृत्तत्वं अनित्यधर्मे घटरूपादौ संशयधर्मिणि शब्दे च साधारणम्, अनित्यव्यवृत्तत्वं नित्यधर्मे गगनपरिमाणादौ संशयधर्मिणि शब्दे च वर्तत इति, नित्यानित्यवस्तु (गगनपरिमाण - घटरूप) धर्मेषु साधारणयोः अनित्यव्यावृत्तत्वनित्यव्यावृत्तत्वयोः आकाशविशेषगुणत्वे वर्तमानत्वात् तादृशसाधारणधर्मद्वयोपेतः, अयमाकाशविषेशगुणत्वधर्मः स्वाधिकरणे शब्दे नित्योऽनित्यो वेति संशयमादधातीति सोऽपि साधारण एव, तादृशधर्मविशिष्टस्सन्नेव संशयाधायको न स्वत इति स्वयमपि तथैव भवति|
	अत्रायं प्रश्नः - ऊर्ध्वतालक्षणसाधारणधर्मस्यैव एकस्य कोटिस्मरणद्वारा संशयहेतुत्वं दृष्टम्, इह तु नित्यव्यावृत्त धर्मवत्वम्, अनित्यव्यावृत्तधर्मवत्वञ्चेति साधारणमित्युक्तम्, तत्कथं धर्मद्वयस्य संशयहेतुत्वमिति |
	तस्येदं समाधानम् - यथा एकस्य तथा धर्मद्वयस्यपि संशयहेतुत्वे बाधकाभावात्| यद्यपि ऊर्ध्वतादेः पुरोवृत्तिनिष्ठस्य कोटिद्वयसहचरितत्वमेव साधारण्यं दृष्टं यथा- पुरोवृत्तिधर्मः ऊर्ध्वता तस्याः स्थाणुत्वपुरुषत्वकोटिद्वये सहचारो वर्तत इति ऊर्ध्वतायासाधारण्यं, इह तु शष्दनिष्ठयोः नित्यव्यावृत्तधर्मवत्वानित्यव्यावृत्तधर्मवत्वयोः प्रत्येकं नित्यत्वानित्यत्वरूप - एकैककोटिसहचरितत्वेऽपि न तदुभयकोटिसहचरितत्वम्, अतः कथमेतयोः साधारण्यम्, तथाङ्गीकारे बाधकाभावश्चेति तथापि पुरोवृत्तिनिष्ठधर्मस्य धर्मिकोटिसहचरितत्वमेव साधारण्यं लाघवात्, तावतैव कोटिस्मरणोपयोगित्वाच्च, न तु कोटिद्वयसहचरितत्वं गौरवात्, कोटिस्मरणानुपयोगित्वाच्च, प्रकृते तु शष्दनिष्ठं नित्यव्यावृत्तत्वं अनित्यधर्मे धटरूपादौ शब्दे च, अनित्यव्यावृत्तत्वन्तु नित्यधर्मे, गगनपरिमाणादौ, धर्मिणि शब्दे च वर्तत इति कोटिसहचरितत्वम् अस्त्त्येव, तथा च तावेव धर्मौ नित्यत्वानित्यत्वकोटिस्मरणोपयोगिनौ संतौ संशयाधायकौ भवत | इत्यङ्गीकारे वा कापि हानिर्भवति | किं च ऊर्ध्वतादौ कोटिद्वयसाधारण्यमपि आर्थिकमेव | अयं स्थाणुर्वा पुरुषो वेत्यत्र पुरोवृत्तिनिष्ठोर्ध्वता तु पुरुषो वेत्यत्र पुरुषत्वसामानाधिकरणतया अनुभूता, तथा स्थाणुत्वसमानाधिकरणतया चानुभूतेति, एककोटिसहचरितत्वमस्त्येव, तथापि कोटिद्वयसहचरितत्वमप्यस्तीति यदुच्यते तदर्थात् प्राप्तमेव | अत एव धर्मद्वयस्यापि तत्र तत्राधिकरणेषु संशयबीजत्वमनुभूयते | एवमेव एकस्मिन् पुरुषे दण्डकुण्डलवत्त्वज्ञानानन्तरं दण्डकुण्डलयोः चैत्रमैत्रमात्रधर्मत्वं प्राक् निश्चितवतः पुरुषस्य मैत्रव्यावृत्तदण्डवत्वादयं चैत्रो वा, आहोस्वित् चैत्रव्यावृत्तकुण्डलवत्वादयं मैत्रो वेति जायमानसंशयस्य साधारणधर्मजन्यत्वमभ्युपगम्यते | एवं च असाधारणजन्यसंशयोऽपि पूर्वोक्तरीत्या साधारणजन्य एवेति असाधारणविप्रतिपत्तिजन्यसंशयोऽपिसाधारणजन्येऽन्तर्भावो वक्तव्य इति द्वैतिदर्शनम् | स्पष्टञ्चेदं प्रमाणपद्धति प्रमाणसंग्रह प्रमाणचन्द्रिकादौ |
	एवं विप्रतिपत्तिजन्यसंशयोऽपि साधारणजन्यसंशय एव | यथा - क्रियावत्वं मूर्तधर्मः, स्पर्शराहित्यम् अमूर्तमात्रस्य धर्म इति ताभ्यां क्रियावत्वस्पर्शराहित्याभ्यां साधारणधर्माभ्यां मनः किं मूर्तं वा इति सन्देह उत्पद्यत इत्युच्यते, तथा भौतिकत्वं भौतिकमात्रधर्मः, अभौतिकत्वं अभौतिकमात्रधर्मः इति द्वाभ्यां विप्रतिपत्तिविषयाभ्यां धर्माभ्यां इन्द्रियाणि किं भौतिकानि इति सन्देहो जायत इति सोऽपि साधारणधर्मजन्य जन्य एव | साधारणधर्माणामनेकत्वेऽपि बाधकाभावेन संशयोत्पदकत्वसम्भवात् इति विप्रतिपत्तिजन्य संशयोऽपि साधारणजन्यसंशय एवेति वदन्ति | सविस्तरं वर्णितोऽयं विषयः प्रकरणपञ्चिकायां, वैशेषिकसूत्रोपस्कारे 2-2-17 च |
	अन्तःकरणवृत्तिभेदरूपस्य ज्ञानप्रतिबन्दिनस्संशयस्य द्वेधा विभाग अद्वैतिसम्मतः | आन्तरो बाह्यश्चेति संशयो द्विविधः | तत्र बाह्यश्च द्विविधः | 1. प्रमाणगतः, 2. प्रमेयगतश्चेति | तत्रान्तरस्तु - जगदन्तःपातिनोऽपि जगद्विलक्षणब्रह्मत्वमस्ति न वेति प्रत्यगात्मविषयकस्संशय आन्तरः | बाह्ये-श्रुतिमिः कर्म बोध्यते उत सिद्धं ब्रह्म प्रतिपाद्यते इत्येवंरूपा चित्तवृत्तिः प्रमाणगतसंशयः | बह्म जगत्कारणम्, उत प्रधानदिकमित्येवंरूपा चित्तवृत्तिः प्रमेयगतसंशयः | 
	वल्लभदर्शने तु संशयो द्विविधः 1. समः 2. उत्कटकोटिकश्चेति | तत्र संस्कारतेजसोः विरुद्धयोः संस्कारयोस्तेजसोः शब्दयोर्वा तुल्यप्रकाशकत्वे विशेषास्फूर्तौ समः | यथा इदं रजतं न वा, स्थाणुर्न वा, वसनमुज्वलं न वा, परमाणुरूपा भूर्नित्याऽनित्या वा इत्यादि | अयमपि शुद्धसंकीर्णभेदाद् द्विविधः | तत्र शुद्ध उक्तः | स्थाणुर्वा पुरुषो वेति सङ्कीर्णः | भावान्तरेण साङ्कर्यात् | पुनरपि द्विविधः साधारणधर्मदर्शनजन्मा, विप्रतिपत्तिजन्या च | तत्राद्यः सङ्कीर्णात्मा | द्वितीयस्तु परमाणुरूपा भूर्नित्या अनित्या वेति पुराणादौ अनित्यत्वस्य न्यायदर्शनादौ परमाणूनां नित्यत्वस्य चोक्तेः | सामग्रीसंस्कारयोरन्यतरस्य प्राबल्ये तेज आदिभिः सहकारिभिस्तदनुगुणधर्मप्रकाशने अल्पविशेषस्फूर्तौ उत्कटकोटिकस्संशय इत्युक्तम्  स्पष्टञ्चेदं प्रस्थानरत्नाकरे | 
		विपर्ययविमर्शः
	आत्मानात्मविवेकज्ञानाभावात् अविद्यया जन्मान्तरपापाद्यदृष्टादिना वा अनात्मनि देहे अयमात्मेति शरीरात्मनोरभेदावगाही शरीरे आत्मत्वप्रकारक अहं शरीरम्, मम शरीरम् अहं गौरः, इत्यादिनिश्चयो भवति | एवं स्वदेहात् बहिर्लब्धसत्ताकानां पुत्र-मित्र-भार्यादीनां ये धर्माः सकलत्व-विकलत्व-दुःखित्व सुखित्वादयः तान् स्वात्मनि अध्यस्य अहं सकलस्सुखी विकलो दुःखीत्यादिनिश्चयो भवति | देहधर्मान् स्थूलत्व-कृशत्व गौरत्वादिधर्मान् आत्मन्यारोप्य स्थूलोऽहमित्यादिर्निश्चयो भवति | इन्द्रियधर्मान् मूकत्वबधिरत्वान्धत्वादि-धर्मान् स्वात्मन्यारोप्य मूकोऽहमित्यादि निश्चयो भवति | काम-संकल्प-विचिकित्साध्यवसायादीन् अन्तःकरण-धर्मान् स्वात्मन्यारोप्य अहं कामये इत्यादि निश्चयो भवति |
	परन्तु आत्मा वेदान्तिमते सुखदुःखसंस्पर्शशून्यः, कूटस्थो निर्गुणः, निरंशः विषयी सत्यश्चैतन्यस्वरूपश्च | न्यायमते आत्मा बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माधर्म-भावना-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-सामान्य-विशेषाश्रयोऽपि इन्द्रियाश्रयोऽपि ज्ञानाश्रयोऽपि प्रतिशरीरं भिन्नोऽपि बाह्यपदार्थरूपः, इन्द्रियरूपो वा न भवति | ततश्च तस्मिन्नात्मनि अनात्मधर्मा अध्यस्यन्त इति अयथार्थनिश्चयरूपोऽयं विपर्ययः, विपर्यासः भ्रमः विपरीतज्ञानम्, अन्यथाग्रहणम् मिथ्याज्ञानम् अध्यास इत्यादिशब्दैः व्यवह्रियते |
	एवं नेत्रदेषादिना वस्तुतः पीतत्वाभाववति शङ्खे शंखःपीत इति पीतत्वप्रकारकः निश्चयः, शंखःपीतरूपवानिति तादात्म्यावगाही निश्चयश्च भवति | तथैव रजतत्वादिशून्ये शुक्तौ रजतत्वप्रकारकनिश्चयश्चायथार्थो भवति - इदं रजतमिति | सोऽयमेतादृशो निश्चयोऽपि विपर्यय इत्युच्यते |
	न्यायसूत्रे भाष्ये च एतादृशायथार्थनिश्चयः मिथ्याज्ञान शब्देन व्यवहृतः | "सोऽयमसद्धर्मान् सत्यात्मन्यारोप्य विपर्येति नास्त्यात्मेति" वदता वार्तिककारेण विपर्ययशब्दप्रयोग आदृतः | अत एव कः पुनरयं विपर्ययः? अतस्मिंस्तदिति प्रत्यय इति विपर्ययलक्षणं वार्तिकेन मुक्तकण्ठमुक्तम् | इदमेव लक्षणं तर्कभाषादिषु स्वीकृतम् | अर्थानुसरणं कृत्वा मिथ्याध्यवसाय इति भूषणकारेण, अर्थव्यभिचारि अप्रमाणजन्यं ज्ञानमिति तर्कभाषायां, स्वसमानाधिकरणप्रकारतानवच्छिन्नविषयताप्रतियोगिज्ञानम्, यत्र यन्नास्ति तत्र तस्य ज्ञानमिति विपर्ययलक्षणानि चिन्तामणि प्रामाण्यवादे तदभाववति तत्प्रकारकज्ञानं विपर्यय इति तत्त्वचिन्तामणि तर्कदीपिका नीलकण्ठप्रकाशिकासु यद्विज्ञानं स्वेन प्रकाशयितुं - अर्थं प्रापयितुं न शक्नोति स विपर्यय इति नयनप्रसादिन्याम्, विपरीतनिर्णयः विपर्ययः, विपरीतत्त्वञ्च पुरोवर्तिंनि अविद्यमानप्रकारकत्वमिति तर्ककौमुद्याञ्च लक्षणानि निर्दिष्टानि | मिथ्याज्ञानापरपर्यायं अयथार्थनिश्चयो विपर्यय इति गौतमसूत्रवृत्तौ दृश्यते | तच्छून्ये तन्मतिर्निश्चयरूपा या स विपर्यय इति कारिकावल्याम् शरीरादौ निश्चयरूपं यदात्मप्रकारकं ज्ञानं गौरोऽहमित्याकारकम्, एवं शङ्खादौ पीतश्शङ्ख इत्याकारकं यन्निश्चयज्ञानं स भ्रम इति मुक्तावल्याम्, मिथ्याज्ञानं विपर्यय इति तर्कसंग्रहे, अवधारणरूपमतत्त्वज्ञानं विपर्यय इति लक्षणानि निरूपितानि| ततश्च विपरीतनिश्चयो विपर्यय इति फलितम्| तदभाववति तत्प्रकारकनिश्चय इत्यर्थः | रजतत्वाभाववत्यां शुक्ततिकायां रजतत्वप्रकारकनिश्चयस्य सत्वात् शुक्तौ इदं रजतमिति ज्ञानं विपर्ययः | सम्यग् ज्ञाने अतिव्याप्तिनिरासाय विपरीतेति पदम् | तदभाववति तत्प्रकारक इत्युक्ते संशयेऽतिव्याप्तिः, अतो निश्चयेति पदम|
	प्रत्यक्षाभासात् अनुमानाभासात् आगमाभासाच्च विपर्ययज्ञानमुत्पद्यते | शुक्तिकायां रजतज्ञानं प्रत्यक्षाभासस्य, धूलीपटले धूमभ्रमात् वह्न्यभाववति वह्निमानिति ज्ञानं अनुमानाभासस्य, नद्यास्तीरे पञ्च फलानि सन्तीति प्रतारकवाक्यजन्यज्ञानं आगमाभासजन्यस्य विपर्ययस्य उदाहरणानि|
	धर्मान्तरस्य धर्मान्तरे प्रतीतिः, धर्म्यन्तरस्य धर्म्यन्तरे प्रतीतिश्च विपर्यय एव - यथा पीतश्शङ्ख इति, शुक्तिशकले इदं रजतमिति च ज्ञानम् | विशेष्यताव्यधिकरणप्रकारकं ज्ञानं विपर्ययः, पुरोवर्तिन्यरजते शुक्त्यादौ रजतारोपः, इदं रजतमिति ज्ञानमिति न्यायसिद्धान्तमञ्जर्यां - दृश्यते|
	तत्त्वप्रदीपिकायां चित्सुखाचार्येण भूषणकारवार्तिककाराभ्यां अन्यैश्चोक्तानि विपर्ययलक्षणान्यनूद्य किं नाम मिथ्यात्वम्? तत् किमप्रमात्वम्? उत अर्थव्यभिचारित्वम्? उत उपदर्शितार्थाप्रापकत्वम्? अर्थक्रियाशून्यत्वं वा इति विकल्प्य
	आद्यकल्पेष्वतिव्याप्तेरव्याप्तेश्चान्ययोर्द्धयोः |
	न मिथ्याध्यवसायत्वं विपर्यासस्य लक्षणम् ||  इति खण्डितानि |
	अयथार्थालोचनात् असंनिहितक्षियज्ञानजसंस्कारापेक्षात् आत्ममनस्संयोगात् अधर्माच्च अतस्मिंस्तदिति प्रत्ययरूपः मिथ्याप्रत्ययो विपर्ययः इति लक्षणं प्रशस्तपादभाष्ये न्यायकन्दल्यां च दृश्यते | बाष्पादिषु धूमाभिमानात् अनग्निकदेशे अगन्यनुमानम्, गवयविषाणदर्शनात् अगवि गौरिति ज्ञानम्, विपर्ययोदाहरणमिति प्रशस्तपादभाष्यम् |
	स्वभाववादिनां चार्वाकाणां मते कारणवैकल्ये कार्योत्पत्तिवादः, शरीरेन्द्रियमनस्सु शाक्यानामात्माभिमानवादः, कृतकेषु वेदेषु मीमांसकानां नित्यत्वाभिमानवादश्च विपर्ययस्योदाहरणानीति न्यायभिन्नेषु सर्वेषु दर्शनेषु विपर्ययस्योदाहरणानि न्यायकन्दल्यां सविस्तरं व्योमवत्याञ्च वर्णितानि | असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो विपर्यय इति केचिदिति लक्षणान्तरमपि व्योमवत्यां परिशीलितम्|
	अतस्मिंस्तदिति प्रत्ययो विपर्ययः, यथा शुक्तिकायां रजतमिति लीलावत्याम् मिथ्याज्ञानम्, अवधारणरूपातत्वज्ञानं वा विपर्यय इति सप्तपदार्थ्यां विद्यते | संशयस्य अनवधारण ज्ञानरूपत्वात् विपर्ययस्य अवधारणरूप अयथार्थ ज्ञानरूपत्वात् तयोर्भेदस्स्वीकर्तव्यः|
	प्रमाभासरूपोऽयं विपर्ययः भ्रान्तिपदेन बौद्धग्रन्थेषु वर्णितः | सतैमिरं भ्रान्तिज्ञानम् | तिमिरशब्दोऽयमज्ञानवाचकः | ततश्च साज्ञानं भ्रान्तिज्ञानम्| विसंवादकमित्यर्थः - यथा मृगतृष्णिकायां जलावसायि ज्ञानमिति प्रमाणसमुच्चये प्रमाणवार्तिके प्रमाणवार्तिकभाष्ये च विस्तृतम्|
	जैनग्रन्थेषु - अतस्मिंस्तदेवेति विपर्ययः, यत् ज्ञाने प्रतिभासते तद्रूपरहिते वस्तुनि तदेवेति प्रत्ययो विपर्यसरूपत्वात् विपर्ययः, यथा धातुवैषम्यात् मधुरादिषु तिक्तादि प्रत्ययः, तिमिरादिदोषात् एकस्मिन्नपि चन्द्रे द्विचन्द्रादिप्रत्ययः, नौयानात् अगच्छत्स्वपि वृक्षेषु गच्छत्प्रत्ययः, आशुभ्रमणात् अलातादौ अचक्रेऽपि चक्रप्रत्यय इति प्रमाणमीमांसाप्रमेयरत्नमलादौ वर्णितः | परन्तु प्रमेयकमलमार्ताण्डे संशयविपर्ययानध्यवसायात्मकः आरोप इति आरोपस्य कश्चन प्रकार एव विपर्यय इति विपर्ययखण्डनं दृश्यते | विपरीतैककोटिकनिष्टङ्कनं विपर्ययः, यथा शुक्तिकायां इदं रजतमिति ज्ञानमिति प्रमाणनयतत्त्वालोके दृश्यते|
	सांख्यदर्शने अज्ञानं, विवेकाग्रहो बन्धहेतुभूतौ विपर्ययः, स च अविद्यास्मितारागद्वेषाभिनिवेशभेदात् पञ्चविधः | तेषु अविद्या अनित्येषु नित्यख्यातिः, अशुचिषु शुचिख्यातिः, दुःखेषु सुखख्यातिः, अनात्मसु आत्मख्यातिरिति, अस्मिता आत्मानात्मनोरेकताप्रत्ययः शरीराद्यतिरिक्त आत्मा-नास्तीत्येवंरूपः रागः सुखानुशयी, द्वेषः दुःखानुशयी, अभिनिवेशः मरणादित्रासः इति सांख्यतत्त्वकौमुदी - सांख्यप्रवचनभाष्ये च वर्णितः | प्रमाणः - विपर्यय-विकल्प-निद्रा-स्मृत्याख्यपञ्च-बुद्धिवृत्त्यन्तर्गत बुद्धिवृत्तिरूपोऽयं विपर्ययः मिथ्याज्ञानरूपः तद्रूपाप्रतिष्ठ आविद्यकः भान्तिरूपश्चेति पातञ्जलयोगदर्शनम् | दृश्यते चेदं पातञ्जलयोगसूत्र - व्यासभाष्य-तत्त्ववैशारदीषु (1-30)|
	तदाश्रयत्वाभाववति तदाश्रयप्रकारज्ञानवत्वं विपर्ययत्वम्, न तु तदभाववति तत्प्रकारकज्ञानत्वं विपर्ययत्वमिति व्याकरणदर्शने लघुमञ्जूषायां बौद्धार्थनिरूपणावसरेवर्णितम् | विपर्ययो मिथ्याध्यवसायः स च अज्ञानोपादानतथाविधप्रत्ययाभासफलं संविदाभासविशेष इति यथा स्फुरत्येव शुक्तिकाशकले तत्त्वापरिज्ञानात् इदं रजतमिति प्रतीतिरिति प्रमाणलक्षणम् |
	पुरोवर्तिनि अविद्यमानप्रकारकत्वात् विपरीतनिश्चयरूपोऽयं विपर्ययः अद्वैतिनां वेदान्तिनां मते अध्यासशब्देन व्यवह्रियते | परत्र पूर्वादृष्टावभास इति शाङ्करभाष्ये,1-1-1 अधिष्ठानविषमसत्ताकावभास इति कल्पतरुपरिभले, पारमार्थिकत्वावच्छिन्न स्वात्यन्ताभावानधिकरणे प्रतीयमानत्वमिति अद्वैततत्त्वविवेके, एकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास इति रत्नप्रभायाञ्च अध्यासलक्षणानि सुनिरूपितानि | सोऽयमध्यासः ज्ञानाध्यास - अर्थाध्यास - स्वरूपाध्यास - संसर्गाध्यास सोपाधिक - आहार्यध्यासभेदेन भिन्नः | आत्मनि अनात्मज्ञानम् रज्जौ सर्पज्ञानं च स्वरूपाध्यासस्योदाहरणम् | इदमेव सादिरध्यास इत्युच्यते | स्फटिके लौहित्यज्ञानं शङ्खे पीतत्वज्ञानम् अनात्मनि आत्मज्ञानञ्च संसर्गाध्यासस्योदाहरणम् | अहं कर्ता भोक्ता इत्यादिज्ञानं सोपाधिक-आभ्यन्तराध्यासस्योदाहरणम् | जपाकुसुमस्थ लौहित्यस्य स्फटिकेऽध्यासः सोपाधिकबाह्याध्यासस्योदाहरणम् | एकस्मिन्नेव ब्रह्मणि जीवेश्वर - रूपेण भेदावभासः सोपाधिकाध्यासस्योदाहरणम् | आत्मनि अहंकाराध्यासः निरुपाधिकाध्यासस्योदाहरणम् | एवं शुक्त्यादौ रजताध्यारोपः साद्यध्यासस्योदाहरणम् | ब्रह्मणि अज्ञानतद्धर्मादेरध्यारोपः अनाद्यध्यासस्योदाहरणम् | अयमहम् अहमिदम्, अहं मनुष्यः इत्यादौ तादात्म्याध्यासः| मम शरीरम् इत्यादिः संसर्गाध्यासः| अध्यारोपः शास्त्रविध्युद्भावितेच्छया प्रसाध्यते चेत् तदा आहार्याध्यास इत्युच्यते - यथा - शाल - ग्रामादौ विष्ण्वादेरध्यासः |
	सर्वं ज्ञानं यथार्थमिति सिद्धान्तवादिनां मीमांसकानामिव विशिष्टाद्वैतिनां मतोऽपि विपर्ययज्ञानं न स्वीक्रियते परन्तु न्यायपरिशुद्धौ कृत्वाचिन्तया एवं वर्णितम् - अन्यस्य अन्यथाध्यवसायो विपर्ययः, सामान्यतो धर्मिस्फुरणे सति अप्रतिपन्नतद्विरोधविरुद्धविशेषाध्यवसायः विपर्यय इति लक्षणम् | स चायमनेकविधः - एकानेकविरुद्धविशेषस्फुरणम् | तत्र पीतश्शंख इत्यादि एकविशेषस्फुरणोदाहरणम् | अनेकविशेषस्फुरणं यथा - एकमेव भिन्नमभिन्नञ्चेत्याद्यनेकान्तवादिनाम्, प्रपञ्चः सद्विलक्षणोऽसद्विलक्षणश्चेत्यद्वैतवादिनाम् | परस्परविरुद्धानेकविशेषवत् ईदृशस्य विपर्ययस्य संशयाद् भेदः मिथो विरोधाभिभानविरहेण समुच्चिताध्यवसायात् | धर्मविरोधे परस्परविरुद्धानेकविशेषस्फुरणं यथा विपुलत्वैकत्वविशिष्टे चन्द्रे अल्पत्वादिग्रहः | विपर्ययमेव धर्मान्तर - धर्म्यन्तरभेदात् अन्यथाख्याति विपरीतख्याति-भेदेन व्यवहरन्ति यथा पीतश्शङ्ख - रञ्जुसर्पभ्रमौ | एवं त्रिविधमज्ञानम् - स्वरूपाज्ञानम् अन्यथाज्ञानं विपरीतज्ञानमिति | स्वरूपज्ञानं नाम वस्तुनोऽप्रतिपत्तिः | वस्तुनो वस्त्त्वन्तरतया भानं अन्यथाज्ञानम् | विपरीतज्ञानन्तु यथावत् वस्तुनि भासमाने युक्तिभिस्तस्यान्यथोपपादनम् | यथा - ज्ञातृतया अहंत्वेन आत्मनि भासमानेऽपि कुयुक्तिभिरस्य  भ्रान्तितयोपपादनम् | अधर्म - इन्द्रियदोष-दुस्तर्काभ्यास - दुर्व्याप्त्यनुसन्धान - विप्रलम्भकवाक्यश्रवणादिभिः तत्त्वाग्रहसहकृतैः विपर्ययस्समुद्भवति | इति |
	प्रत्यक्षानुमानागमाभासजन्यज्ञानं विपर्यय इति शुक्तिकायां रजतज्ञानम्, धूलीपटले धूमभ्रमात् वह्निज्ञानम्, प्रतारकवाक्यात् नदीतीरे फलसत्वज्ञानञ्च यथासंख्यमुदाहरणानि | एवं विपरीतनिश्चयो विपर्ययः, तदभाववति तत्प्रकारकनिश्चयो वा विपर्ययः, शुक्तौ इदं रजतमिति ज्ञाने रजतत्वाभाववत्यां शुक्तिकायां रजतत्वप्रकारकनिश्चयस्य सत्वात् | तत्र लक्षणे निश्चयो विपर्यय इत्युक्ते सम्यग् ज्ञानेऽविव्याप्तिः | तद्वारणाय तदभाववति तत्प्रकारकेति विशेषणं देयम् | सम्यग् ज्ञाने तद्वति तत्प्रकारकत्वसत्वेन तदभाववति तत्प्रकारकत्वाभावात् नातिव्याप्तिः | संशयेऽतिव्याप्तिवारणाय निश्चयेति | संशये निश्चयत्वाभावात् नातिव्याप्तिः इति द्वैतदर्शनग्रन्थेषु प्रमाणपद्धति - प्रमाणसङ्ग्रह प्रमाणचन्द्रिकादावुक्तम् |
	एककोट्यवलम्बी जाग्रतो मिथ्याज्ञानं विपर्यय इति वल्लभीयं लक्षणमिति चत्सुखीयव्याख्या मानसनयनप्रसादिन्यां दृश्यते | प्रस्थानरत्नाकरे तु सम्प्रयुक्तभिन्नार्थमात्रप्रतिपादकं बाह्यं ज्ञानं विपर्यास इति दृश्यते | संशयवारणाय मात्रपदम् | स्मृतिस्वापयोर्वरणाय बाह्यमिति पदम् | विपर्यासोऽयं विषयदोषात् कारणदोषाच्च भवति | यथेदं रजतमिति, पीतश्शङ्ख इति, घटो भ्रमतीति उदाहरणानि | परन्तु आवश्यकत्वात् लाघवाच्च करणदोषादेव विपर्ययज्ञानोत्पत्तिरिति वक्तव्यम् |
	शैवदर्शने तु "विपर्ययोऽन्यथाज्ञानमतद्रूपप्रतिष्ठितम्" पौष्करागमप्रामाण्यात् अतस्मिंस्तदूबुद्धिः विपर्ययः, यथा शुक्तिकायां रजतमित्यादीत्युक्तम् शैवपरिभाषायाम् |
	विपर्ययज्ञानं भ्रमज्ञानं वा सविकल्पकप्रत्यक्षस्थले एव न तु निर्विकल्पकप्रत्यक्षस्थले इति तात्पर्यटीकायां दृश्यते | आनन्दज्ञानीये तर्कसङ्ग्रहे तु अयथार्थं निश्चात्मकं जाग्रज्ज्ञानं विपर्ययः, अतस्मिन् तदिति प्रयोगो विपर्ययः परत्र परात्मना प्रतीतिर्विपर्ययः, आरोप्यात्यन्ताभाववति तद्रूपेण भानं विपर्ययः, अन्यस्यान्यात्मना प्रतितिर्विपर्ययः, मिथ्याध्यवसायो विपर्ययः, मिथ्याग्रहः विपर्ययः पूर्वो मिथ्याग्रहो विपर्ययः, दोषजन्यो विनिश्चयो विपर्यासः, दोष-संस्कार-संप्रयोगसमुदायरूप कारणत्रितयजनितं विज्ञानं विपर्यय इत्यादिलक्षणान्यनूद्य अविद्यायाः कारणत्वमुपपाद्य सर्वाणि विपर्ययलक्षणानि खण्डितानि |
		
		ख्यातिविमर्शः
	प्रत्यक्षाभासात्मकविपर्ययाख्यभ्रमज्ञानविषये प्रतिदर्शनं विप्रतिपत्तयो दृश्यन्ते | शुक्तौ प्रतीतं रजतं देशान्तरे सदेवेति वैशेषिकाः | शुक्तौ प्रतीतं रजतं ज्ञानस्वरूपमेवेति विज्ञानवादी बौद्धः | शुक्तावेव तात्कालिकं उत्पन्नं रजतं इति भास्कराचार्यः | न सत् न असत् अनिर्वचनीयमेव रजतमिति अद्वैतवेदान्तिनः | ईदृशविचार एव ख्यातिवाद इत्युच्यते| ख्यातिशब्दः ज्ञानार्थकः| ख्यातिवादविषयकस्सुविस्तृतोविचारः तात्पर्यटीका - भाष्यरत्नप्रमा - ख्यातिवाद - प्रमेयरत्नालङ्कार - प्रमेयकमलमार्ताण्डादिषु ग्रन्थेषु विद्यते | तेभ्यः केवलसिद्धान्तमात्रप्रदर्शनमत्र क्रियते - प्रसिद्धाचेयं कारिका -
	आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा |
	तथानिर्वचनीयख्यातिरित्येतत् ख्यातिपञ्चकम् ||
	योगाचारो माध्यमिकस्तथा मीमांसकोऽपि च |
	नैयायिकोऽद्वैतिनश्च ख्यातीरेताः क्रमाज्जगुः || इति |

	तत्र स्वरूपतो विषयतश्च अगृहीतभेदेन एकत्वज्ञानमख्यातिरित्युच्यते | प्राभाकरमते सर्वमपि ज्ञानं यथार्थमेव | अयथार्थात्मकं ज्ञानमेव नास्ति | पुरोवर्तिनि शुक्तिशकलेन्द्रियसन्निकर्षेण इदमिति ग्रहणम् | चाकचक्यादिबोधितरजतसंस्कारात् आपणस्थस्य रजतस्य स्मरणम् | दोषबलात् तत्र ज्ञानविषययोः शुक्तिरजतयोः भेदो न गृह्यते | ततश्च स्वरूपतो विषयतश्च अगृहीतभेदं ग्रहण-स्मरणात्मकं ज्ञानद्वयमेव भ्रमपदार्थ इति भ्रमस्थले अनुभवात्मकस्य स्मरणात्मकस्य च ज्ञानद्वयस्य समावेश एव | भेदापरिज्ञानात् शुक्तौ रजतमिति प्रतीतिरिति वदन्तः भ्रमज्ञानं न स्वीकुर्वन्तीति ते अख्यातिवादिनः |

	अन्याकारज्ञानस्यालम्बनम्, तदभाववति तत्प्रकारकज्ञानम्, सन्मात्रविषयकं विशेष्यावृत्तिप्रकारकं व्यधिकरणप्रकारकं ज्ञानं वा अन्यथाख्यातिरित्युच्यते भ्रमकाले प्रतीतं रजतं देशान्तरे सदेवेति वैशेषिकाः|

	सर्वथा असत्वे प्रतीत्यनुपपत्तिः तत्रैव सत्त्वे वा बाधानुपपत्तिः अतस्तत्र प्रतीतं रजतं देशान्तरे सदेवेति भाट्टाश्च | नैयायिकाश्च शुक्तिशकलं रजतत्वेन अवगाह्य इदं रजतमिति प्रत्यक्षभ्रमो भासते | एवं वल्मीकादौ सत्यस्य सर्पस्य दोषसामर्थ्यात् पुरोवर्तिप्रदेशे भानम् अथवा सर्पत्वाभाववति रज्जुविशेषे दोषवशात् तद्धर्मभानमिति वदन्ति | ततश्च पुरोवर्तमानां शुक्तिं रज्जुं वा शुक्तित्वेन रज्जुत्वेन वा अज्ञात्वा इन्द्रियदोषादिना चाकचक्यकुटिलत्ववक्रत्वादिना च रजतत्वेन सर्पत्वेन वा अन्यथाग्रहणात् अन्यथाख्यातिरिति वदन्ति | तथा च वैशेषिक-नैयायिक-भाट्टमीमांसका अन्यथाख्यातिवादिन इत्युच्यन्ते |
	एवं निम्बार्कमते जीवेश्वरजडानां परस्परं भेदाभेदौ स्वीक्रियते इति शुक्तिरजतयोरपि तावेव | हट्टस्थरजतमेव च शुक्तितादात्म्येन भासते, न तु भेदाभेदाभ्याम् तत्र अभेदप्रतीतेः प्रमात्वेपि भेदाविषयकत्वेन भ्रमत्वम्, उभयवति एकमात्रावगाहनात् इत्यन्यथाख्यातिरेवेति निम्बार्कदर्शनम् |
	भ्रमज्ञानविषये माध्यमिकबौद्धाः असत्ख्यातिवादिनो भवन्ति | एतेषां मते शून्यस्य विवर्तमेव जगत् | असति रजते रजतज्ञानोत्पत्तिः ज्ञाननिष्ठया विचित्रया शक्त्या भवति | ततश्च असदपि सदिवावभासते | भावरूपाणां विषयाणामपि असतैवावभासः | भ्रमे भासमानं रजतं पश्चान्नेदं रजतमिति बाधदर्शनात् अर्थक्रियाकारित्वाभावाच्च न सत् | बाधानन्तरं असदेव रजतसभादित्यनुभवात् नापि रजतमत्यन्तासत् | परन्तु पूर्ववासनाबलेन भ्रमज्ञानं भवति | एवमेव अत्यन्तासतः सर्पस्य रज्जुदेशे प्रतीतिरपि | तथा च निरधिष्ठानः निस्तत्वरजतादिविषयकः रजतादिविभ्रम इति निरधिष्ठानां असत्ख्यातिं प्रतिपादयन्तीति माध्यमिकाः असत्ख्यातिवादिनः |
	योगाचराणां मते विज्ञानमेव वस्तु सत् | क्षणिकविज्ञानस्वरुप एवात्मा, तदतिरेकेण बाह्यमलीकं असत्, अनाद्यविद्यावासनाकल्पितमिति सिद्धान्तः | एतेषां मते इदं रजतमिति भ्रमस्थले बाह्ये शुक्तिशकले आन्तरस्य विज्ञानाकारस्य रजतस्य समारोपः | तस्य सर्वथा असत्वे प्रतीत्यनुपपत्तिः, देशान्तरसत्वे प्रमाणाभावः | पुरतस्सत्वे भ्रान्त्यनुपपत्तिः, परिशेषात् विज्ञानमेवेति वक्तव्यम् | न चैतावता तस्य भ्रान्तित्वानुपपत्तिः | आन्तरस्य बाह्यतावभास एव भ्रम इत्यङ्गीकारात् | एवं विज्ञानमेव सर्पाकारं भासते | तथाच आन्तरस्य विज्ञानाकारस्य रजतस्य बाह्ये शुक्तिशकलादौ आरोप इति विज्ञानाकारख्यातिः | विज्ञानस्य च एतेषां मते आत्मरूपत्वात् आत्मख्यातिरिति भवति | ततश्च आत्मख्यातिवादिन योगाचाराः |
	इदं रजतमिति स्थले रजतसंस्कारयुक्तबुद्धिसिद्धं रजतं पुरोवर्तिनि इदमि गृह्यते | पुरोवर्तिपदार्थस्य चाकचक्यादिना रजतसंस्कारोद्बोधे सति बुद्धिसिद्धं रजतमेव रजताकारतया परिणमते | नेदं रजतमिति बाधज्ञानोदयपर्यन्तं रजतं सत्वेन प्रतीयते | तच्च सत्त्वं अधिष्ठानीभूतपुरोवर्तिगतम् | तस्यारोपो रजते | इत्थं च आरोपितं सत्वं, अनारोपितं बहिरसत्वम् | अतएव सत्वासत्वयोस्समावेशात् सदसत्ख्यातिरिति सांख्याः वैयाकरणाश्च वदन्ति |
	भ्रमकाले एव तात्कालिकं उत्पन्नं रजतं सदिति भास्काराचार्यः | रजतस्य असत्वे प्रतीत्यनुपपत्तिः | अत्र प्रतीतस्य देशान्तरे सत्वे प्रमाणाभावात् तत्रैव तात्कालिकं रजतमिति स्वीकृतम् | अनुत्पन्नत्वे पूर्वमेवोत्पन्नत्वे वा भ्रान्त्यनुपपत्तिः | अतस्तात्कालिकीति स्वीकृतम् | एवं नश्यतीत्यपि वक्तव्यम् | ततश्च तात्कालिकसत्ख्यातिवादिनः भास्करीयाः |
	त्रिवृत्करणप्रतिनिधिन्यायाभ्यां शुक्तौ रजतावयवानां सिद्धिः | ततश्च शुक्तिः भूयोभिश्शुक्त्यवयवैः, तदपेक्षया न्यूनैः रजतावयवैश्च आरब्धा| तत्र रजतावयवानां सत्वेऽपि शुक्त्यवयभूयस्त्वात् शुक्तिरिति लोकव्यवहारः | दोषवशात् शुक्त्यवयवभूयस्त्वस्याज्ञाने सति इदं रजतमिति जानाति | ततश्च शुक्तौ रजतमिति ज्ञानं यथार्थज्ञानम् | एवश्च रज्ज्ववयवानां सर्पावयवानाञ्च पार्थिवत्वात् तादृशावयवैः कालभेदेन अनेकपदार्थारभ्यात् रज्वामपि पार्थिवावयवेषु तिमिरादिदीषसहकृतं सर्पभानं यथार्थमिति विशिष्टाद्वैतिनः यथार्थख्यातिवादिन इत्युच्यन्ते |
	असदेव रजतं प्रत्यभादित्युत्तरकालीनानुभवेन शुक्तिरेव अत्यन्तासद्ररजतात्मना तत्र प्रतीयत इति द्वैतदर्शनसिद्धान्तः | सर्वशून्यवादिनां माध्यमिकानां मते भ्रमाधिष्ठानं शुक्तिरपि असत् | परं द्वैतिनां मते भ्रमाधिष्ठानस्य इदमः सद्रूपत्वात् तत्र असद्रूपस्य रजतस्य भानात् साधिष्ठनासत्ख्यातिरिति व्यपदिश्यते | बौद्धाद्वैलक्षण्यप्रतिपादनाय अभिनवान्यथाख्यातिरित्यपि व्यवह्रियते |
	वल्लभमते सर्वं ब्रह्मपरिणामः | ब्रह्म सच्चिदानन्दात्मकम् | आवृतानन्दात्मकत्वं जीवत्वम् | आवृतचिदानन्दकत्वं जडत्वम् | अलीकस्तु न पदार्थः | भ्रमकाले शुक्तिराद्यः ब्रह्मपरिणामः | रजतं तु द्वितीयः ब्रह्मपरिणामः | एवञ्च ब्रह्मपरिणामत्वात् रजतं सदेवेति तोषामाशयः | ततश्चैते वल्लभीयाः सदसत्ख्यातिरूपान्यथाख्यातिवादिन इति प्रस्थानरत्नाकरे प्रमेयरत्नार्णवे च दृश्यते |
	शैवदर्शने तु विशेषवत्यप्रकारकज्ञानत्वं, अतद्वति तत्प्रकारकज्ञानत्वं वा भ्रमत्वमिति स्वीकृतम् | एतादृशं भ्रान्तिज्ञानं प्राभाकरोक्तरीत्या ग्रहणस्मरणात्मकज्ञानं न भवति | इदं रजतमिति सामानाधिकरण्यप्रतिभासविरोधात् | शुक्तिकायां इदं रजतमिति ज्ञानं रजतञ्च अनिर्वचनीयमुत्पद्यत इत्यपि न साधु | तदुत्पत्तौ सामग्र्या अभावात् | नापि असदेव रजतमुत्पद्यत इति वक्तुं शक्यम्, तुच्छस्य तस्य उत्पत्तिप्रतिपत्योरभावात् | न चात्मन्येव रजतं भासत इति वाच्यम्, तथात्वे अहं रजतमिति प्रत्ययप्रसङ्गात् | तस्मादितरासां ख्यातीनां अप्रामाणिकत्वात् अप्रमा अन्यथाख्यातिरेवेति शैवपरिभाषायाम् |
	अद्वैतब्रह्मवादिनां वेदान्तिनां मते सदसद्विलक्षणमनिर्वचनीयमित्युच्यते | इदं रजतमिति भ्रमस्थले सत्वेन असत्वेन च निर्वचनानर्हं अनिर्वचनीयं सदसद्विलक्षणं मायिकं तत्कालोत्पन्नं अधिष्ठानतत्त्वज्ञाननाश्यं च मिथ्याभूतं रजतमेव भासते | भ्रमबाधकाले च रजतज्ञानं नश्यति | सत्त्वस्य त्रिकालाबाध्यत्वात् यदि रजतं स्यात् तदा बाधानुपपत्तिः | बाधस्य दर्शनात् न सत् | रजतानुभवात् नापि रजतं अत्यन्तासत् | एकस्मिन्नधिकरणे विरुद्धयोस्सदसतोस्समावेशासम्भवात् भ्रमात्मकं रजतज्ञानं सदसद्रूपमिति च न वक्तुं शक्यते | ततश्च तत्रानुभवविषयं भ्रमात्मकं रजतज्ञानमनिर्वचनीयमित्यद्वैतदर्शनस्याशयः | अत एव अनिर्वचनीयरव्यातिवादि अद्वैतदर्शनमिति प्रसिद्धम् |
	
			तर्कविमर्शः
	जन्मनः कारणम् किम् ? किं जन्म अनित्येन हेतुना उत्पादितम् ? उत नित्येन ? अथवा आकस्मिकम् ? इत्थम् यदा अविज्ञाते अर्थे कारणजिज्ञासा भवति तदा कारणोपपत्यर्थं तर्कः प्रवर्तते | यदि जन्म अनित्यहेतुकं स्यात् तर्हि कारणस्यानित्यत्वात् कारणोच्छेदे जन्मोच्छेद उपपन्न इति विना प्रयत्नं मोक्षसिद्धिरिति स्यात् | यदि जन्म नित्यहेतुकं स्यात् तर्हि नित्यस्योच्छेदाभावात् जन्महेतुच्छेदस्यानुपपत्तेः जन्मन उच्छेदाभाव आपद्येत | ततश्च मोक्षप्राप्ति साधनवादाः व्यर्थाः, मोक्षश्च सुतरां अप्राप्य एव इति स्यात् | यदि आकस्मिकं जन्म स्यात् तर्हि पुनर्न भवतीति पुनर्जन्मवाद उच्छिन्नो भवति | ततश्च एतादृशतर्कविषये जन्मनो निमित्तं कर्म इति प्रमाणानि प्रवर्तमानानि तर्केण अनुगृह्यन्ते | एतादृशापादनरूप ऊह एव तर्क इति तर्कस्य प्राधान्यं सिध्यति | एवं तृप्तिं प्रति भोजनं कारणमित्युक्ते भेजनं विनापि तृप्तिर्भवति वा नवेति आशङ्का यदि स्यात् तदा तृप्त्यर्थं भेजनस्य उपादाने प्रवृत्तिरेव न स्यादिति ज्ञानापादनेन सा शङ्का अपसरणीया | तादृशशङ्कापसरणोपायस्तर्क इत्युच्यते | तर्क ऊह इत्यनर्थान्तरम् | 
     	तर्कलक्षणम् - अविज्ञाततत्त्वेऽर्थे करणोपपत्तितः तत्त्वज्ञानार्थमूहस्तर्क इति न्यायसूत्रम्(1-1-40) | यत्र कारणमनुपपद्यमानं पश्यति तन्नानुजानाति सोऽयमेवं लक्षण ऊहस्तर्क इति नयायभाष्ये | सूत्रभाष्योक्तलक्षणं प्रसाध्यवार्तिके 1-1-40 प्रमाणोपपत्तिं अपेक्षमाणो यः प्रत्ययस्स तर्क इति, अनुमानमेव युकत्यपेक्षं तर्क इति केषाञ्चित् लक्षणं खण्डितम् | ऊहापरनामा प्रसङ्गात्मा तर्क इति, तस्य रूपमनिष्टप्रसङ्ग इति लक्षणद्वयं  न्यायकन्दल्यां खण्डितम् | उत्कटैककोटिकः संशयस्तर्क इति सप्तपदार्थी | एकधर्माभ्युपगमे द्वितीयस्य नियतप्राप्तिरूपस्तर्क इति लीलावति | एकस्य धर्मस्य व्यापस्य अभ्युपगमे द्वितीयस्य व्यापकस्य प्रसङ्ग इति तदर्थः | व्याप्यारोपात् व्यापकारोपस्तर्क इति न्यायरत्ने न्यायचन्द्रिकायां, कण्ठाभरणे, तर्कसङ्ग्रहे, व्याप्यारोप्ये अनिष्टव्यापकप्रसज्जनं तर्क इति तार्किकरक्षायाञ्च लक्षणानि विद्यन्ते | व्याप्यस्य वह्न्यभावस्य आरोपेण आहार्यज्ञानेन व्यापकस्य धूमाभावस्य आरोप इति तदर्थः | आहार्यव्याप्यवत्ताभ्रमजन्यः आहार्थव्यापकवत्ता भ्रमजन्यस्तर्क इति समुदाआयार्थः | पर्वतो यदि वह्न्यभाववान् स्यात् तर्हि धूमाभाववान् स्यात् इति तर्कात्मकं ज्ञानं अनुमानसाधकं भवति | यद्यत्र घटोऽभविष्यत् तर्हि भुतलमिव अद्रक्ष्यत इति तर्कात्मकं ज्ञानं भूतले घटाभावप्रत्यक्षस्य साधकं भवति | ज्ञानत्वावान्तरजातिविशेषः तर्कयामीत्यनुभवसाक्षिकस्तर्क इति न्यायरत्ने, व्याप्यारोपत्वावच्छिन्नकारणताप्रतियोगिक-कार्यताश्रय-व्यापकारोपवत्वं तर्कत्वमिति वादिविनोदे, न्यायरत्ने च, प्रामाणिकपरित्यागस्य अप्रामाणिकस्वीकाररूपानिष्टस्य वा प्रसञ्जनं तर्क इति तार्किकरक्षायाम्, क्वचिच्छङ्कानिवर्तक इति कारिकावल्याम् (का. 137) यत्र तु भूयोदर्शनादपि शङ्का नापैति तदा विपक्षे बाधकस्तर्क इति मुक्तावल्याञ्च लक्षणानि निरूपितानि | न्यायमञ्जर्यां सन्दिग्धेऽर्थेऽन्यतरपक्षानुकूल कारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्क इति लक्षणं प्रसाध्य तर्कस्यानुमानात् संशयाच्च भेदमुपपाद्य मिमांसकोक्तोहापेक्षया अस्य भेदमुपपाद्य तस्य अतिरिक्तपदार्थता साधिता | 
    	बौद्धदर्शने अनुमानमेव तर्कशब्देन व्यवह्नियते | तर्कस्तु अनुमानान् न भिद्यत इति तेषामाशयः | जैनग्रन्थेषु ऊहशब्देन तर्को व्यवहृतः | उपलम्भानुपलम्भनिमित्तं व्याप्ति ज्ञानमूहः, इदमस्मिन् सत्येव भवति असति न भवत्येवेति च, यथा अग्नावेव धूमस्तदभावे न भवत्येवेति च | एवम् उपलम्भानुपलम्भवं त्रिकालीकलितसाध्यसाधनासम्बन्धानालम्बनं इदमस्मिन् सत्येव सम्भवतीत्याद्याकारं संवेदनं उहापरनाम तर्क इति च तर्कस्य प्रमाणान्तरत्वम् अनुमानात् पृथक् प्रामाण्यं च परीक्षामुखसूखसूत्र - प्रमाणमीमांसा - प्रमाणनयतत्वा - लोक - प्रमेयरत्नमाला - प्रमेयरत्नालङ्कारादि जैनग्रन्थेषु वर्णितम् | 
   	सांख्यदर्शने ऊहशब्देन तर्कस्य व्यावहारो दृश्यते | ऊहं बुद्धिगुणं स्वीकृत्य उपदेशादिकं विनैव प्राग्भवीयाभ्यासवशात् तत्त्वस्य स्वयम् ऊहनमूह इति, आगमाविरोधिन्यायेन आगमार्थपरीक्षणं तर्क इति, च लक्षणानि सांख्यप्रवचनभाष्ये, सांख्यतत्त्वकोमुद्याञ्च दृश्यन्ते | योगदर्शने च भोगापवर्गपुरुषगतानां विशेषाणामूहनं ऊह इति ऊहः बुद्धिगुण इति च तत्त्ववैशारद्यामुक्तम् 2-18 |
   	व्याकरणदर्शने - भ्रान्तत्वाशङ्कानिवर्तनेन प्रमात्वनिर्वाहस्तर्क इति महाभाष्य प्रदीपोद्यते (1-2-64),
     	"शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः | 
	स शब्दानुगतो न्यायः अनागमेष्वनिबन्धनः ||"
    इति वदता वाक्यपदीयेन (1-138) शब्दप्रमाणानुग्राहकः शब्दनिष्ठशक्तिविशेषो न्यायस्तर्क इति सूचितः | 
   	पूर्वमीमांसादर्शने - प्रमाणे न साध्यमानस्यार्थस्य अन्यथात्वशङ्कायां तन्निरासार्थं अन्यथात्वे दोषकथनं तर्कः इति, अयमेव अनिष्टप्रसङ्ग इति विपक्षे बाधक इति चोच्यते | यद्यत्राग्निर्न स्यात् तर्हि धूमोऽपि न स्यादित्युदाहरणमित्युक्त्वा व्याप्तिनर्णयाय तर्क अनुकूलो भवतीत्युक्तम् | एवं प्रमाणानुग्राहकः सम्भवासम्भवोल्लेखी संविदाभासस्तर्कः यथा - महाजनमध्यगतया अनया वेश्यया भवितव्यम्, ब्राह्मण पत्न्या च न भाव्यमिति च मानमेयोदये प्रमाणलक्षणे च वर्णितम् | 
    	अद्वैतवेदान्तदर्शने ज्ञानसाधनानि श्रवणमनननिदिध्यासनानि स्वीकृतानि | तान्येव तर्कशब्दव्यावहारार्हाणि | तत्वमस्यादिमहावाक्यार्थश्रवणानन्तरं सजातीय-विजातीय स्वगतभेदनिराकरणेन असम्भावना-विपरीतभावनाः नश्यन्ति | तत्र असम्भावना प्रमाणगता प्रमेयगता चेति द्वैधा भवति | ब्रह्मणः सिद्धत्वात् पृथिव्यादिवत् प्रमाणान्तरगम्यत्वेन श्रुतिः सिद्धब्रह्मप्रतिपादिका कथं भवेत् ? फलाभावात् न भवत्येवेति निश्चयात्मिका चित्तवृत्तिः प्रमाणगता असम्भावना | ब्रह्मणः जगद्विलक्षणत्वेन स्थितत्वात् जगत्कारणत्वं कथं भवेत् ? न सम्भवत्येवेति निश्चयात्मिका चित्तवृत्तिः प्रमेयगता असम्भावना | विपरीतभावनापि प्रमाणगता प्रमेयगतेति द्विधा भवति | ब्रह्मणस्सिद्धत्वेन श्रुतीनां तत्प्रतिपादकत्वे निष्फलत्वप्रसङगात् श्रुतयः कर्मपरा एवेति निश्रयः प्रमाणगत विपरीतभावना | तन्तुपटयोः कार्यकारणयोः सारूप्यं दृश्यते | अतः जगद्ब्रह्मणोः सारूप्याभावात् जगत्कारणं प्रधानादिकमेवेति निश्चयः प्रमेयगतविपरीतभावना  एवं कर्तृत्वाद्यनेकधर्मविशिष्टस्य मम अकर्तृब्रह्मस्वरूपत्वं कथं भवेदिति ? संशये न भवत्येवेति निश्चात्मिका चित्तवृत्तिः प्रत्यगात्म विषयिणी असंभावना | यद्यकर्ताहं तर्हि शास्त्रैः मयि कथं त्वया कर्म कर्तव्यमिति कर्मोदेशः | अतः कर्तैवेति निश्चयात्मिका चित्तवृत्तिः प्रत्यगात्मविषयिणी विपरीतभावना | ततश्च असम्भावना-विपरीतभावनादीनां अपनोदनाय श्रवणानन्तरं मननादेरुपयोगः | तत्र श्रोतव्य इति श्रतौ तर्कविशेष एव विधीयते | श्रुतश्शब्द इत्यादि प्रत्ययसिद्धं श्रोत्रेन्द्रियजन्यं यत् श्रावणप्रत्यक्षं तदत्र न श्रवणम् | किन्तु तर्करूपम् | मननं निध्यासनमपि च तर्करूपमेव | तत्र आत्मैक्यसम्भावनोपपादकस्तर्कः श्रवणम् | अनेनासम्भावना-विपरीतभावना च निराक्रियेते आत्मैक्यनिश्चयोपपादकस्तर्कः मननम् | अनेन संशयो निराक्रियते | आत्मैक्यसाक्षात्कारो निश्चीयते  | ततश्च ज्ञानविलक्षणः स्वतन्त्रमनोवृत्तिविशेषरूपस्तर्क इति वक्तव्यम् | प्रतिपादितञ्चैतत् सिद्धान्तबुन्दुव्याख्या न्यायरत्नावल्यादौ | व्याप्यारोपेण व्यापकारोपस्तर्क इति न्यायदर्शन प्रसिद्धं तर्कलक्षणन्तु खण्डनखण्डखाद्ये बहुधाऒ विकल्प्य खण्डितम् | 
	तर्कस्यानुमानादनन्यत्वं स्थापयतां विशिष्टद्वैतदर्शनकारणां मते व्याप्याङ्गीकारे व्यापकानिष्टप्रसञ्जनम् ऊहस्तर्कः तर्को हि नाम अर्थस्वभावविषयेण सामग्रीविषयेण वा निरूपणेन अर्थविशेषे प्रमाणं व्यवस्थापयत् तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानम्, एवं "मत्तः स्मृतिर्ज्ञानमपोहनञ्च" 15/15 गीतायाम् अपोहनम् - ऊहनं - ऊहो नाम इदं प्रमाणमित्थं प्रवर्तितुमर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं-साम्रायादि निरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम् स एव तर्क इति, ऊहपरपर्याय ज्ञानं तर्क इति प्रमाणानिष्टपक्षोक्तौ तस्य व्याप्तिबलात् प्रति अनिष्टापादानं तर्क इति च लक्षणानि एवं मानानुग्राहकं युक्त्या ज्ञानं तर्कोऽभिधीयते, प्रसङ्गरूपव्यतिरेक्यनुमानं तर्कः सम्भावासम्भवमरापर्शस्तर्कः, तर्कश्च साध्यधर्माव्यभिचारि साधनधर्मान्वितवस्तुविषय इत्यादि लक्षणं च न्यायपरिशुद्धौ यतीन्द्रमतदीपिकायाञ्च दृश्यते |
  	तर्कस्य प्रमितिकरणत्वरूपं पृथक् प्रामाण्यं, अनुमानान्तर्भावं च वदतां द्वैतदर्शनकाराणां मते व्याप्यस्याङ्गीकारे अनिष्टव्यापकाङ्गीकार्यताज्ञापनं तर्क इति लक्षणं स्वीकृतम् | यथा - यदि वह्नि र्नस्यात् तर्हि धूमोऽपि न स्यादिति, यदि वह्निसद्भावेऽपि वह्न्यभाव आरोप्यते वह्निर्न स्यादिति तदा भवदनिष्टधूमाभावोऽप्यङ्गीकार्यः स्यादिति ज्ञापनं भवेत् इत्युदाहरणम् | स्पष्टञ्चेदं प्रमाणसङग्रहादि द्वैतग्रन्थेषु | 
 	सम्भावनापि उत्कटकोटिकसंशयविशेष एवेति स्वीकर्तृणां वल्लभदर्शनकाराणां मते सम्भावनारूपस्य तर्कस्य संशयानन्तर्गतत्वम्,स्वोत्प्रेक्षिता युक्तिस्तर्क इति लक्षणञ्च वर्णितं प्रस्थानरत्नाकरे |
     शैवदर्शने च विशेषत विचाराभावात् नैयायिकादिवत् न स्वीकृत इति भाति |
 	तर्कस्य स्थानम् - सोऽयं तर्क अनवधारणात्मकत्वात् संशयप्रभेद एवेति, संशयनिश्चयव्यतिरेकेण तर्कस्यासंवेदनात् चतुर्विधाविद्यायामेवान्तर्भाव इति पक्षानुद्भाव्य संशयात् प्रच्युतः निर्णयञ्चाप्राप्तस्तर्कः संशयादिभ्य अन्य एवेति संशयनिश्चययोरन्तराले सम्भावनात्मकः मानसप्रत्ययस्तर्क इति न्यायकन्दल्यामुक्तम् | संशयनिश्चयव्यतिरेकेण तर्क ज्ञानस्यसंवेदनात् तयोरेवान्तर्भाव इति प्रसाध्य समानतन्त्रे न्यायदर्शने प्रसिद्धतया वैशेषिकदर्शने तस्यानभिधानमिति केचनेति पक्षः व्योमवत्यां प्रतिपादितः | प्रमाणानुग्राहकत्वात् अनुमान एवान्तर्भाव इति पक्षोऽपि न्यायकन्दल्यां दृश्यते |
  	अपरे तु हेतुस्तर्को न्याय -अन्वीक्षा इत्यनुमानमाख्यायत इत्यनुमानमेव तर्क इत्याहुरिति, अनुमानमेव युक्त्यपेक्षं तर्क इति केचनेति तर्कस्संशयनिर्णयेभ्यः न भिद्यतं इति केचिदिति पक्षा अनूद्य वार्तिके (1-1-40) खण्डिताः | संशये कोटिद्वयस्य प्राबल्यम्, तर्क एककोटिकस्य प्राधान्यम्, व्याप्याङ्गीकारे व्यापकानिष्ट प्रसञ्जनं तर्कः, व्याप्यात् व्यापकप्रमितिरेवानुमानम्, यत्र धर्मिमात्रावगतिः लिङ्गावगतिः स तर्कविषयः, यत्र धर्मी साधानधर्मश्च तत्रानुमानं प्रवर्तते इति प्रतिपाद्य संशयादनुमानाच्च विलक्षणस्तर्क इति न्यायवार्तिके साधितः | अनवधारणत्वाविशेषात् ऊहाख्यतर्कस्य संशये अन्तर्भाव इति वाह्यालिप्रदेशे पुरुषेणानेन भवितव्यमिति ऊहः इति, स तर्क पुरुषप्रवृत्तिद्वारेण पूर्वोत्पन्न तत्त्वज्ञानपालनार्थः, जयपराजयतत्त्व ज्ञानस्योत्पत्यर्थश्च भवति | योगार्थञ्च प्रवर्तमानस्य अप्रसिद्धेऽन्तरायोपशमसाधनविशेषे चित्तस्थिति साधनविशेषे च ऊहः पारम्पर्येण आत्मदर्शनार्थो भवति, एवमन्यत्रापि प्रवृत्तिद्वारेण योगसाधनादौ सम्भाविते विषयान्तरे तत्त्वज्ञानार्थत्वमूहस्य द्रष्टव्यम् इति न्यायभूषणे प्रतिपादितम् |
	न्यायमञ्जर्यां तर्कस्य अगृहीतविशेषविषयविषयत्वात् एकतरपक्षानुकूलकारणोपपत्या जायमानत्वाच्च संशयाद् भेदम्, सांख्यदर्शनोक्तबुद्धिधर्मत्वाभावम्, मीमांसकोक्तयुक्त्या प्रयोगनिरूपणं तर्क इति लक्षणस्य दूषणं प्रसाध्य, अविज्ञाततत्त्वे सामान्यतो ज्ञाते धर्मिणि एकपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययः भवितव्यतावभासः तदितरपक्षशैथिल्यापादनेन तद्ग्राहकं प्रमाणं अनुगृह्णत्- सुखं प्रवर्तयन् तत्त्वज्ञानार्थं ऊहस्तर्क इति प्रतिपादितम् | 
  	तर्कश्चायं विपक्षजिज्ञासाविइच्छेदकारणतया प्रमाणानुग्राहको भवति | यथा पर्वतोऽयं साग्निः ? उत निरग्निरिति सन्देहानन्तरं यदि कश्चिन् मन्यते अनग्निरिति, अथवा पर्वतो वह्निमान् धूमादित्युक्ते धूमोऽस्तु वह्निर्मास्तु इति हेतोरप्रयोजकत्वशङ्कायां, तदा तं प्रति यद्ययमनग्निमान् अभविष्यत् तर्हि धूमवान् नाभविष्यदित्यवह्निमत्वे नाधूमवत्वप्रसञ्जनं क्रियते, अथवा यद्ययं निर्वह्निस्स्यात् तर्हि निर्धूमस्स्यात्, न भवति निर्धूम इति अनिष्टप्रसङ्गस्तर्क इति भवति | एवं प्रवृत्तस्तर्कः पर्वतो न निर्वह्निः इति अनग्निमत्वस्य प्रतिक्षेपात् अनुमानस्यानुग्राहको भवति | स्वयं प्रमारूपस्य निश्चतार्थज्ञानरूपस्य वा अभावात् तर्कः न स्वतन्त्रं प्रमाणं भवति परन्तु प्रमाणानुग्राहक एवेति नैयायिकाः | 
  	तर्कस्य सर्वप्रमाणानुग्राहकत्वं सविस्तरं आत्मतत्त्वविवेके दर्शितम् | सोऽयं तर्कः प्रमाणानि प्रतिसन्दधानः प्रमाणाभ्यनुज्ञानात् प्रमाणसहितः वादे उपदिष्टः अविज्ञाततत्त्वमनुजानाति तत्त्वज्ञानाय कल्पते | प्रमाणसहितः वादे साधनाय अर्थस्योपालम्भाय भवतीत्येवमर्थं पृथगुच्यते, प्रमेयान्तर्भूतोऽपि न प्रमाणान्तरं परं प्रमाणानुग्राहक इति न्यायभाष्यवार्तिक (1-1-40) तार्किकरक्षादौ दृश्यते |
  	तर्कस्य पञ्चाङ्गानीति मीमांसादर्शनम्-
		व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये |
		अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ||
इति मानमेयोदये | साध्यवैपरीत्यमग्न्यभावादिकमरोप्य तेन लिङ्गभूतेन धूमाभावाद्यनिष्टस्य प्रसञ्जनं तर्केण क्रियते | तत्र प्रसञ्जकस्याहार्यलिङ्गस्य प्रसञ्जनीयेन व्याप्तिरेष्टव्या | तथा प्रतितर्कैरप्रतिघातः | प्रसञ्जनीयविपर्यये पर्यवसानम्, एवं चेदेवं स्यात्, नचैवमिति | प्रसञ्जनीयस्यानिष्टत्वं प्रसिद्धम् | अननुकूलत्वं प्रतिपक्षासाधकत्वम् इति | अङ्गवैकल्ये च तर्काभासत्वं भवति | व्याप्त्यभावे यथा "यद्यग्निमत्वं न स्यात् तर्हि पर्वतत्वम् अपि न स्यादिति | तर्कप्रतिहतौ यथा "यदीयं मेघोन्नतिर्वृष्टिमती न स्यात् तर्हि निबिडापि न स्यात् इति तर्कस्य यदीयं वृष्टिमती न स्यात् तर्हि वातोद्रेकवती न स्यात् इति तर्केण प्रतिहतिः | विपर्ययपर्यवसाने यथा "शब्देऽनित्यः कृतकत्वात् " इति मीमांसकं प्रति प्रयोगे "यद्यनित्यो न स्यात् तर्हि कृतकोऽपि न स्यात् इति तर्कः | तत्र कृतकश्चायमिति पर्यवसाययितुं न शक्यते, मीमांसकपक्षे शब्दस्य कृतकत्वाभावात् | इष्टत्वमप्यत्रैव, कृतकत्वाभावस्य तं प्रतीष्टत्वात् | अनुकूलत्वे यथा - अनुमेयं कर्म कर्मत्वात् आदित्यकर्मवत्" इत्यत्र अन्यथा कर्मैव न सिध्येत् इति तर्कः | स च प्रत्यक्षवादिनामनुकूलः | तैरपि प्रत्यक्षत्वं साधयित्वा अन्यथा कर्मैव न स्यादिति वक्तुं शक्यत्वादिति |
  	स चायं तर्को व्याप्तिग्रहणवेलायां अनुमानोत्थापने वा व्यभिचारशङ्कां निरस्य व्याप्तिं शोधयन् अनुमानस्य अनुग्राहको भवति | शङ्काव्याघातो यावन्न भवति तावत् तर्कः समाश्रयणीय एव | यथा - वह्न्यभावेऽपि धूमस्स्यादिति शङ्का उदेति तदा कारणं विनापि कार्यजननं अङ्गीकृतं स्यादिति तर्कः प्रयुज्यते | तत्रापि धूमस्याग्नेः कारणमिति कुतोनिश्चीयत इति शङ्का नापैति - तदा यद्यग्निः कारणं न स्यादिति तर्हि कारणान्तरानुपलम्भेन निष्कारणत्वमेव धूमस्य प्रसजेदिति तर्क समस्तविजयः| 
   	एवं प्रत्यक्षप्रमाणोऽपि तर्क उपजीव्यो भवति | यथा "अयं घट" इति प्रत्यक्षं यदि बौद्धमते परमाणुविषयकं स्यात् तर्हि एकत्वेन महत्त्वेन च अवभासो घटस्य न स्यादिति तर्केण बौद्धमतमुपक्षेप्तव्यम् | 
  	एवं शब्दप्रमाणेऽपि तर्कस्योपयोगिता | यथा-
		" उपनीय तु यश्शिष्यं बेदमध्यापयेद् द्विजः|
		  सकल्पं सरहस्यञ्च तमाचार्यं प्रचक्षते "||
 इति मनुस्मृतिवाक्यं यदि अध्यापनविधिपरं स्यात् तर्हि "यो द्विजस्तमाचार्थं "प्रचक्षते" इत्यंशेनैव एकवाक्यता न स्यादिति तर्केण आचार्यलक्षणपरता निर्णीयते | एवं रीत्या तर्कः सर्वप्रमाणानुग्राहको भवति | 
  	एवं व्याकरणदर्शनेऽपि तर्कस्योपयोगिता द्रष्टव्या तथा हि - व्याकरणशास्त्रे वृद्धिरादैच् अदेङ्गुण इत्यादि संज्ञा विधायन्ते | यदि वृद्धिरादैजित्यादि सूत्रं संज्ञासंज्ञिभावविशेषबोधकं न स्यात् तर्हि वृद्धिपदघटितं "वृद्धुरेचि" "आद्गुण" इत्यादि सूत्रं व्यर्थं स्यात् | व्यर्थत्वे शब्दानां साधुत्वं न व्यवतिष्ठेत इति शब्दसाधुत्वसम्पादकस्तर्कः आश्रयणीयः | एवं व्याकरणाध्ययनप्रयोजनप्रतिपादने महाभाष्ये 1-1-1 रक्षा - ऊह - आगम - लघु - असन्देहाः प्रयोजनमिति उक्तम् | तत्र ऊहपदेन मन्त्रसामसंस्कार विषयकः त्रिविध ऊहः शाबरभाष्यादौ 9-2-1,2 प्रसिद्धः गृह्यते | तत्र मन्त्रवुषयक ऊहः प्रदर्शितः "अग्नये त्वा जुष्टं निर्वपामि" इत्यत्र अग्नये इत्यस्य स्थाने सूर्याय इति पदप्रयोगरूपः | तथा हि - मीमांसादर्शने हि किञ्चिदुपदिष्ट दृष्टादृष्ट स्वभाव सकलेतिकर्तव्यताकलापं कर्म भवति | यथा अग्नये अष्टाकपालः" इति दर्शपूर्णमासकाण्डे पठितम् | क्वचित् पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु नोच्यते | यथा सौर्यं चरुं निर्वपेत् ब्रह्मर्क्चसकामः इति | तत्रायं संशयः - किमितिकर्तव्यताविरहित यथा श्रुतप्रधानमात्रसंपादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्य ताकं प्रधानमनुष्ठेयमिति | तत्र अपूर्वप्रयुक्तत्वेन धर्माणां प्रत्यनुष्ठानं भेदे स्थिते निरङ्गस्य प्रधानस्य अननुष्ठेयत्वात् विध्यन्ताधिकरणसिद्धान्तन्यायेन प्रकृतिवत् विकृतिः कर्तव्येति सेतिकर्तव्यताकं कर्म अनुष्ठीयते | एवं सामान्यातिदेशे स्थिते सति कस्य वैकृतकर्मणः कुतः प्रकृतेः धर्मा अधिगन्तव्या इति चिन्तायां; द्रव्यदेवतादिचोदनासारूप्यपर्यालोचनोपहतहृदय सन्निधानकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते युगपत् उपनिपतदनर्गलचोदकव्यापारोपनीतनिखिसविध्यन्तकाण्डाधिम्यधर्मसम्बन्धप्राप्तौ सत्यां ते धर्माः कथं प्रयोक्तव्या इति युक्त्या प्रयोगनिरूपणम् ऊह अथवा तर्क उच्यते, येन इत्थं प्रयोक्तव्या इति धर्माः व्यवस्थाप्यन्ते | 
	स च तर्कः मन्त्र साम संस्कारवषयः त्रिविधः | मन्त्रविषयस्तावत् सौर्ये चरौ प्रकृतिवद्भावेन आग्नेयात् "अग्नये त्वा जृष्टं निर्वपामि" इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायां - उच्चारणमात्रेण मन्त्राणामनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थापितत्वात् इहाविकृत एवायं "अग्नये जुष्टं" इति प्रयुज्यमानो मन्त्रः प्रयोगसमवेतार्थस्याप्रकाशनात् असङ्गतो भवेत् | सर्वात्मना च उत्सृज्यमाने मन्त्रे मन्त्रप्रकाशितकर्माननुष्ठानान् न प्रकृतिवत् कृतं भवेदित्यग्नेपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्रः ऊहेनेत्थं प्रयोक्तव्य इति गम्यते - सूर्याय त्वा जृष्टं निर्वयामि इति | 
   	सामविषयस्तु "गीतयस्सामानि" इति स्थिते क्वचित् कर्मणि "रथन्तरं उत्तरयोर्गायति" "बृहदुत्तरयोर्गायति" इति श्रुतेः सा बृहद्रयन्तरगीतिः यस्याम् ऋचि योनिभूतायां उत्थिता ततोऽन्यस्याआमपि प्रयुज्यते | तादृगक्षरापायेऽपि  सा गीतिः ऋगन्तराक्षरेष्वपि प्रत्यभिज्ञायते-रथन्तरमनेन गीतमिति व्यवहारदर्शनात् |
  	संस्कारविषय ऊहः प्रकृतौ "प्रोक्षिताभ्यां उलूखलमुसलाभ्यां अवहन्ति इति संस्कारश्चोदितः | क्वचिच्चविकृतौ श्रूयते "नखनिर्भिन्नश्चरुर्भवति" इति | तत्र उलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वक तण्डुलीभाव सम्पादनद्वारेण उपयोगात् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियते | ततश्च मीमांसकसिद्धान्ते युक्त्या प्रयोगनिरूपणार्थम् ऊहाख्यस्तर्कस्स्वीक्रियते | 
  	आरोपितं लिङ्गम्,आपाद्यव्यतिरेकनिश्चयः, आपाद्यापादकयोर्व्याप्तिनिश्चयश्च तर्कस्य कारणानि भवन्ति | योऽर्थस्सामान्यतो ज्ञातस्तत्त्वतोऽज्ञातश्च तादृशाविज्ञाततत्त्वस्संशयस्य कारणम् विषयश्च | आपाद्यस्यापादकेनाविनाभावरूपा व्याप्तिः, तर्काप्रतिहतिः, प्रसञ्जनीयस्य विपर्यये पर्यवसानम् प्रसञ्जनीयस्यानिष्टत्वम्, अननुकूलत्वञ्चेति मीमांसकोक्तं तर्कोङ्गपञ्चकं न्यायदर्शनेऽपि दृश्यते तार्किकरक्षादौ | निर्णयहेतूनां प्रमाणानां अनुग्राहकतया तत्त्वाध्यवसायः तर्कस्य प्रयोजनमिति च तार्किकरक्षा - यथा व्यभिचारशङ्कानिवृत्तिद्वारेण उपयोगो प्रमाणानुग्राहकः, अनुग्रहस्तु पक्षे विपक्षजिज्ञासारूपः -यथा पर्वतो वह्निमानित्युक्ते धूमोऽस्तु वह्निर्मास्तु इति हेतोरप्रयोजकत्वशङ्कायां यद्ययं निर्वह्निस्स्यात् तर्हि निर्धूमस्स्यात् न भवति निर्धूमस्तास्मात् न निर्वह्निः किन्तु वह्निमानेवेति शङ्कानिवृत्तिकरं ज्ञानं तर्कप्रयोजनम् |
  	 एवं न्यायदर्शने तर्कदोषाः त्रय उक्ताः- इष्टापत्ति:, मूलशैथिल्यम्, विपर्यये तर्ककोटिमात्रापर्यवसानञ्चेति | तत्र ह्रदो यदि निर्वह्निःस्यात् तर्हि निर्धूमः स्यादिति प्रथमो दोषः | ह्रदो यदि निर्वह्निस्स्यात् तर्हि द्रव्यं न स्यादिति द्वितीयः, वह्न्यभवादेः द्रव्यत्वाभावाद्यव्याप्यत्वात् | रूपे चक्षुर्ग्राह्यत्वशङ्कानिरासके रूपं चक्षुरितराग्राह्यत्वे सति चक्षुर्ग्राह्यं न स्यात् तर्हि ग्राह्यं न स्यादिति तृतीयः चक्षुर्ग्राह्यत्वात्मककोटिमात्रस्यासिद्धेः | एतद्दोषत्रयान्यतमविशिष्टः तर्काभास तादृशान्यतशून्यस्तु सत्तर्क इति सिद्धान्तमुक्तावली व्याख्यायां किरणावल्यां स्पष्टम् | 
  	यद्यपि तर्कभेदाः न्यायसूत्र भाष्यवार्तिकेषु न दृश्यन्ते परं न्यायरत्न तार्किकरक्षा वादिविनोद - विश्वनाथीयगौतमसूत्रवृत्ति न्यायचन्द्रिकादिषु अनन्तरकालिकेशु न्यायग्रन्थेषु, मानमेयोदयादौ मीमांसाग्रन्थे, वेदान्तग्रन्थेषु प्रमाणसंग्रह - न्यायपरिशुद्धि - वेदान्तकौमुद्यादौ बौद्धग्रन्थेषु च दृश्यन्ते |
 	 आत्माश्रय - अन्योन्याश्रय - चक्रक - अनवस्था - व्याघात-बाधितार्थप्रसङ्ग - विरोध - असम्भवादिभेदेन तर्काः वर्णिताः | तेषु न्यायदर्शनादौ पञ्चधा विभक्तस्तर्क इतरदर्शनेषु षोढा विभक्तः प्रज्ञापरित्राणादि बौद्धग्रन्थेषु विरोधासम्भवावपि मिलित्वा संख्यावृद्धिं गतो दृश्यते |
  	तेषु स्वस्य स्वापेक्षणे बाधकस्तर्कः, स्वस्याव्यवहित स्वापेक्षण वा आत्माश्रयः इति न्यायरत्ने, ज्ञानघटादेरुत्पत्ति ज्ञप्तिस्थित्यादिषु अव्यवधानेन स्वापेक्षणमात्माश्रय इतितार्किकरक्षायाम्, स्वस्य ज्ञाने स्वापेक्षा, स्वस्य स्वापेक्षापादकप्रसङ्गः,स्वपेक्षापादकानिष्टप्रसङ्ग, स्वेनैव स्वस्व सिद्धिः, अन्याधीनतयैव नियतस्य स्वाधीनत्वाभ्युपगमे आत्माश्रयः, स्वापेक्षया स्वस्य पूर्वभावित्वं आत्माश्रयत्वम्, इति लक्षणानि च दृश्यन्ते | आत्मानमाश्रयतोऽसौ, आत्मन आश्रयो यत्रासौ वा आत्माश्रय इति व्युत्पतिः | अयं घटः यदि एतद्धटजन्यस्स्यात् तदा एतद्धटानाधिकरणक्षणोत्तरवर्त्ती न स्यात् इत्यापादनं आत्माश्रयस्योदाहरणम् | एवं यदि पृथिवी गन्धवती न भवति तर्हि कथं तस्यां गन्धो भवेदित्यापादनमपि आत्माश्रयस्योदाहरणम् | एकवचनत्वं यदि एकत्ववाचकत्वमेव, तदा एकत्वरूपार्थनिष्ठवाच्यतानिरूपितवाचकतावच्छेदकं एकत्ववाचकत्वरूपमेकवचनत्वं स्यात्, तत्र च वाचकतावच्छेदकशरीरे वाचकतायाः प्रवेशात् आत्मन एव समाश्रयणेन अवच्छेद्यावच्छेदकभावनिर्वाहो न स्यात् तथा च शक्तिग्रहो दुर्धट इति व्युत्पत्तिवादे प्रथमाकारकार्थविचारे दृश्यते | 
   	व्यवहृतश्चायमात्माश्रयादिः दोषः व्याकरणशस्त्रोऽपि शब्दकौस्तुभादौ - (1-1-1) अत्र हि व्याकरणसूत्रघटक शब्देषु यदि व्याकरणसूत्रेणैव साधुत्वज्ञानम्, तर्हि तावत् कामम् आत्माश्रय आपतति, स्वेनैव स्वस्य साधनात्, स्वेन स्वस्य वा या सिद्धिः तस्या एव आत्माश्रयदोषतया संकीर्तनात् इति | 
  	मानमेयोदयेऽपि स्वेनैव स्वस्य सिद्धिर्या तदात्माश्रयदूषणमिति च | आत्माध्यासस्य अधिष्ठानार्थ यत् अनात्मभूतं वस्तु अध्यासेन कल्पनीयम्, तत् अनात्मभिन्ने आत्मरूपे एव वस्तुनि  कल्पनीयं भवति, स्वस्य स्वस्मिन्नेव अध्याससम्भात्, तथा च आत्माश्रयदोष इत्यादि अद्धैतवेदान्तदर्शने प्रसिद्धम् ( सिद्धान्तबिन्दुव्याख्यामधूसूदनीये ) | 
  	अन्याधीनतयैव नियतस्य स्वाधीनत्वाभ्युपगमे विरोधप्रसङ्ग अत्माश्रप्रसङ्गः यथा - स्वेनैव स्वयमुत्पाद्यत इत्यादौ नियतपूर्वसिद्धि कारणम्, नियतोत्तरञ्च कार्यम्, नचैकमेकापेक्षया पूर्वमपरञ्च स्यात्, अन्यथा भावाभावसौहार्देन सर्वव्यवस्थोन्मूलनप्रसङ्गात् | अन्याधीनत्वनिमयमरहितस्य स्वाधीनतया विरोधापादनमात्माश्रयाभासः यथा - स्वेनैव स्वयं पोष्यते ज्ञायते च इत्यादौ, नह्यत्र कर्मकर्तृविरोधः, स्वरूपतस्सिद्धेन अतथाभूतेन स्वेनैव स्वस्यैव तथाभावापादनस्य सर्व प्रत्यक्षसिद्धत्वात्, ज्ञानादिषु च एकस्यैव आश्रयत्वविषयत्वयोः सहोपलम्भादिति न्यायपरिशुद्धौ च दृश्यते | 
 	द्वैतदर्शनीयप्रमाणसंग्रहे - यत्र तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञाप्यपेक्षाङ्गीकारे केनचिद्वादिना तदा प्रतिवादिना, स्वापेक्षया पूर्वभावित्वरूपमात्मात्माश्रयत्वं आपाद्यते तत्र आत्माश्रय रूपस्तर्को वक्तव्यः | यदि घटोऽयमस्यैव घटस्योत्पादकस्स्यात् तर्हि घटः स्वतोऽपि पूर्वभावी स्यात् इत्युदाहरणम् | इति |
  	तर्कस्यास्य पञ्चाङ्गानि 1. आपादकस्यापाद्येन व्याप्तिः- यद्यस्य कारणं तत् ततोऽपि पूर्वभावि दृष्टम् - यथा पट कारणं तन्तवः तदपेक्षया पूर्वभाविनः | 2.प्रतितर्केण अप्रतिघातः- यदि घटस्य घट एव कारणं न स्यात् तर्हि एवमापाद्यत इति प्रतिकूलो नास्ति | 3. आपाद्यानिष्टम् - स्वापेक्षया स्वस्य पूर्वभावित्वस्याप्रामाणिकत्वात् | 4. विपर्यये पर्यवसानम् - घटस्य पूर्वभावित्वं नाङ्गीकर्तुं शक्यतेऐ, तस्मात् घटः न स्वस्य स्वयमेवोत्पादकः | 5. परस्याननुकूलत्वम्- यद्ययं घटः एतद्धटजनकः स्यात् तर्हि स्वापेक्षया पूर्वभावी स्यात् इति तर्क प्रयोक्तारं पुरुषं प्रति स्वेष्ट सिध्यनुकूलतया अयमेव तर्कःप्रयोक्तुं न च शक्यते वादिना, अतश्चाननुकूलत्वमस्य तर्कस्य | अङ्गत्वञ्च सत्तर्कताप्रयोजकत्वम् | एवं ज्ञप्तावपि, तज्ज्ञानस्य तद्ज्ञानं प्रति पूर्वभावित्वमापाद्यत इति ज्ञप्तावात्माश्रयः | उत्पत्तिज्ञप्त्यात्माश्रययोरयं विशेषः- प्रमेयस्योत्पत्तौ आत्माश्रयों हि प्रमेयस्यैव दोषः नान्यस्य, प्रमेयविलापहेतुत्वात्, यस्य मते घटस्य घट एव कारणम्, न तस्य घटोत्पत्तिः सिध्यति | ज्ञप्तावात्माश्रयस्तु ज्ञानस्येव ज्ञेयस्यापि दोषः उभयविलापहेतुत्वात् यस्य मते तस्य ज्ञानस्य तदेव कारणम्, न तस्य ज्ञानमिति सिध्यति, ततश्च ज्ञेयविलोपश्च भवतीति ज्ञानाविषये ज्ञेयसद्भावे मानाभावात् इति उभयविलोपो बोध्यः |
  	अन्योन्याश्रयः - साक्षात् परस्परापेक्षमन्योन्याश्रयः, अन्योन्यापेक्षणे बाधकस्तर्क अन्योन्याश्रयः, इति न्यायरत्ने, द्वयोरन्योन्यापेक्षणमिति तार्किकरक्षायाम्, स्वापेक्षापेक्षित्वम्, स्वापेक्षापेक्षितत्त्वनिबन्धनोऽनिष्टप्रसङ्गः, स्वज्ञानसापेक्ष ज्ञानसापेक्षत्वम् अन्योन्यस्याव्यवहितान्योन्यापेक्षित्वम् परस्पर ज्ञानसापेक्षज्ञानाश्रयत्वम्, (स्वापेक्षापेक्षितत्वनिमित्तकोऽनिष्ट प्रसङ्गः), एकव्यवधानेन स्वस्य स्वापेक्षा वा अन्योन्याश्रय इति लक्षणानि विद्यन्ते | यदि वेदो न स्यात् कथं ईश्वरस्य प्रामाण्यं स्यात् ? यदि ईश्वरो न स्यात् कथं वेदस्य प्रामाण्यं स्यात् इति, घटोऽयं यद्येतद्घटज्ञानजन्यविषयः स्यात् तदा एतद्घटभिन्नस्स्यात् इति, यद्येतौ बीजवृक्षौ अन्येन्यजन्यौ स्याताम्, एकासिध्या उभावपि न स्यातामिति, मैत्र उत्तिष्ठ इति वाक्यश्रवणं जागृतिं प्रति कारणम्, श्रवणे च जागृतिः कारणमिति च उदाहरणानि | (द्वयोरन्योन्यापेक्षणमितरेतराश्रयः, "अनेनान्यस्ततश्चायमित्यन्योन्याश्रयं भवेत्") द्वयोरितरेतरकारणत्वाङ्गीकारे अन्योन्यापेक्षया पूर्वभावित्वमन्योन्याश्रयत्वम्, स्वकार्येण स्वोत्पत्यभ्युपगमे विरोधप्रसङ्ग अन्योन्याश्रयः यथा देवदत्तः पिता यज्ञदत्तस्य, तस्मिन्नेव जन्मनि स एव तस्येति, नहि स्वकारणात् पूर्व स्वस्य सत्ता समस्ति पूर्ववत् स्वप्रागभावसमानकालत्वप्रसङ्गात्, इत्यादिनि लक्षणानि उदाहरणानि च तार्किकरक्षा - न्यायपरिशुध्यादौ निरूपितानि |
  	व्याकरणदर्शनेऽपि सिद्धान्तकौमुद्यादौ हलन्त्य (1-3-3)मित्यस्य आदिरन्त्येन सहेता ( 11-1-71) इत्यनेन सह अन्योन्याश्रयः प्रसिद्धः | लकारस्येत्वज्ञप्त्यधीना हल्प्रत्याहार ज्ञप्तिः, तदधीना च तस्येत्वज्ञप्तिरिति | यथा नौर्नावि बद्धा इतरत्राणाय न कल्पते तथा इतरेतराश्रयाणि कार्याणि न प्रकल्पन्ते इति | 
	  चक्रकाश्रयः - व्यवस्थिततृतीयकक्ष्यादिपतितस्य आपादनम्, अपेक्षणपूर्वकापेक्षणान्तरितव्यवस्थितापेक्षणे बाधक स्तर्क इति न्यायरत्ने, पूर्वस्य स्वापेक्षितमध्यमापेक्षितोत्तरापेक्षितत्वमिति तार्किकरक्षायाम्, तदपेक्षापेक्ष्यपेक्षितत्वनिबच्धनोऽनिष्टप्रसङ्गः, स्वापेक्षापेक्षितत्वम्, व्यवस्थितान्तरितस्वापेक्षित्वम्, स्वापेक्षापेक्षितत्वनिबन्धनप्रसङ्गः, स्वापेक्षणीयापेक्षितसापेक्षात्वनिबन्धनोऽनिष्ट प्रसङ्गः, अनेकव्यवधानेन स्वस्य स्वापेक्षा चेति चक्रकस्य लक्षणानि विद्यन्ते | "अनेनान्यस्ततश्चान्यः ततोऽसाविति चक्रकम्" इति मानमेयोदये, त्रिप्रभृतीनामवधिमतां अन्योन्यमुत्पत्यपेक्षावृत्तौ चक्रकप्रसङ्ग इति न्यायपरिशुद्धौ, बहूनां चक्रकवत् कार्यकारणभावाभ्युपगमे पूर्वभावित्वरूपं चक्रकत्वम् इति प्रमाणसङ्ग्रहे च लक्षणानि दृश्यन्ते | मैत्र उत्तिष्ठ इति वाक्यश्रवणं मैत्रस्य जागृतिं प्रति कारणमित्युक्ते जागृतौ श्रवणं कारणम्, श्रवणे इन्द्रियार्थसन्निकर्षः कारणम्, इन्द्रियार्थसन्निकर्षे जागृतिः कारणम्, जागृतौ च श्रवणं कारणमिति चक्रकस्योदाहरणम् | एवं सिद्धान्तलक्षणे व्याप्तिः संसर्गाभावघटिता, संसर्गाभावश्च संसर्गारोपजन्यप्रतीतिविषयाभावरूपतया जन्यताघटितः | तद्व्याप्यत्वे सति तन्निष्ठान्यथासिध्यनिरूपकत्वरूपं जन्यत्वं च व्याप्तिघटितम्, व्याप्तिश्च संसर्गाभावघटितेति उदाहरणं दृश्यते | एवं न्यायपरिशपद्धौ - कश्चित् कौपीनधारी सङ्कल्पति "न श्री रकृषमाणस्य" इति परमाप्तवचनात् कृष्या विभवमुपलप्स्ये, तेन च उपदामुखेन राजानं प्रसादयिष्यामि, राजप्रसादेन लब्धोपकरणस्य मे कृषिरद्य न दुष्करा" इति उदाहरणान्तरं लौकिकं प्रतिपादितम् | 
    	व्याकरणशास्त्रीयमुदाहरणन्तु महाभाष्ये 3-1-91 धातोरित्यस्य (3-1-91) यदि आतृतीयाध्यायसमाप्तेः, तदा आतः (3-4-110)इति सूत्रे धातोः कथमन्वयः ? इति विचारे धातुग्रहणस्य विहितविशेषणत्वम्, आत इत्यस्य आनन्तर्यविशेषणत्वञ्च स्वीकृत्य अलुनन् इत्यत्रापि झेर्जुस् प्राप्नोति, झिप्रत्यस्य धातुविहितत्वात् आकारान्तात् परत्वाच्चेति दोषमापाद्य समाधानमेवमुक्तम् - लोपे कृते न भविष्यति, नात्र लोपः प्राप्नोति, किं कारणम् ? अन्तिभावेन बाध्यते | लोप ईत्वेन ईत्वमन्तिभावेन, अन्तिभावो जुसभावेन जुस्भावो लोपेनेति चक्रकमव्येवस्था प्रसज्यते इति अव्यवस्थाशब्देनापि चक्रकदोष उद्भावितः | 
  	अदृष्टार्थानां आप्तोक्तत्वेन प्रामाण्यस्वीकारे - यावन्नाप्तोक्तत्वनिश्चयः तावत् न प्रामाण्यनिश्चयः, तदभावान्न प्रवृत्तिः तदभावान्न सामर्थ्यम्, तदभावाच्च नाप्तोक्तित्वनिश्चय इति चक्रकोदाहरणमपि न्यायभूषणे वर्णितम् | 
   	एवं वेदापौरुषेयत्वखण्डनावसरे वेदकर्तुरस्मरणात् वेदकर्तुरभावस्वीकारे - वेदकर्तुरस्मरणात् सर्वज्ञाभावः सिध्येत्, सर्वज्ञाभावे सिद्धे वेदप्रामाण्यान्यथानुपपत्तिः सिध्येत्, तस्यां च सिद्धायां कर्तुरभावः सिध्येदिति पुनः पुनः प्रसङ्गात् नैकस्यापि सिद्धिरिति चक्रकप्रसङ्गः इति उदाहरणमपि प्रमेयरत्नमालायां वर्णितम् |
  	अनवस्था - अनवस्थिततृतीयकक्ष्यादिपतितस्यापादनम्, अपेक्षणपूर्वकापेएक्षणान्तरिताव्यवस्थितापेक्षणो बाधकस्तर्कः अनवस्थेति न्यायरत्ने, पूर्वस्योत्तरापेक्षा इति तार्किकरक्षायाम्, ( अव्यवस्थितपरम्परोपाधीनानिष्टप्रसङ्गः,) क्लृप्तवस्तुसजातीयवस्तुपरम्पराकल्पनस्य विरामाभावः, अव्यवस्थितपरम्परोपाधीनानिष्टप्रसङ्गः, अनादिरुपपाद्योपादक प्रवाहः, - (अप्रामाणिकानन्त कल्पनाप्रवाहः ) इति च लक्षणानि दृश्यन्ते | अपर्यवसिताप्रामाणिकव्यक्तिपरम्पराङ्गीकारः मूलक्षयापरनामकः, प्रमितकार्यविलोपरूपो वा दोषः अनवस्थेति प्रमाणसङ्ग्रहे, अपर्यवसिताप्रामाणिक प्रवाहप्रसक्तिरिति न्यायपरिशुद्धौ, अतीतमस्पुष्टमन्यान्यग्रहणमिति मानमेयोदये, अप्रामाणिकानन्तपदार्थकल्पनाया विश्रान्त्यभावोऽनवस्थेति प्रमेयरत्नमालायाञ्च लक्षणानि दृश्यन्ते | 
   	यदि घटत्वं घटजन्यत्वव्याप्यं स्यात् तदा कपालसमवेतत्वव्याप्यं न स्यात् इति जातौ जात्यन्तरं तत्रापि जात्यन्तरमिति स्वीकारश्च अनवस्थोदाहरणम् | एवं ज्ञातेनैव सर्वं ज्ञायते इति यदि कश्चित् नियमं ब्रूयात् तदा पूर्वपूर्वज्ञापक ज्ञानपरम्परापेक्षायां न कश्चिदपि विश्रमः, तत्र कस्यचिदप्यविज्ञाने तज्ज्ञाप्यज्ञानासम्भवात् सर्वाज्ञानप्रसङ्गः | जिज्ञासितार्थविज्ञाने च ज्ञापकपरम्पराज्ञानस्य दुःसम्पादत्वाच्च सर्वाज्ञानमेवापतेत् | न चाविच्छिन्ना ज्ञानसन्ततिः, येन तत्तद्विषयैर्ज्ञातैरेवोत्तरोत्तरज्ञानसिद्धिः स्यात् | तस्मादज्ञातैश्चक्षुरादिभिः संस्कारैश्च ज्ञातेन लिङगेन शब्देन च अर्थप्रतीतिरित्यनियम एव अङ्गीकार्यः इत्येवं सम्बन्धस्य सम्बन्धान्तरे विशेषस्य विशेषान्तरे सामान्यस्य सामान्यान्तरे अवयवस्यावयवान्तरे धारकस्य  धारकान्तरे शेषिणश्शेष्यन्तरे अङ्गस्याङ्गान्तरे नियन्त्रादेर्नियन्त्रन्तरादौ च नियमेनाभ्युपगम्यमाने तस्यापि तथेत्यनवस्था ग्राह्या | अतः प्रमाणसिद्धेषु स्वपरनिर्वाहिकेषु वा विश्रमः स्वीकार्यः अन्यथा अनवस्थापत्तिरित्युदाहरणानि च | 
  	भेदाभेदोत्पादकयोः स्वरूपयोः प्रत्येकं भेदाभेदोत्पादकत्वे तत्रापि प्रत्येकं स्वरूपद्वयम्, तत्रापि तथाचेदनवस्थेति उदाहरणं भेदाभेदखण्डनावसरे प्रमेयरत्नमालायाम् | 
  	किं पुनः कारणमर्थाः नादिश्यन्ते, तच्च लघ्वर्थम्, लघ्वर्थं हि अर्था नादिश्यन्ते | अवश्यं हि अनेन अर्थानादिशता केनचिच्छब्देन अर्थनिर्देशः कर्तव्यः स्यात् तस्य च तावद् केन कृतः, येनासौ क्रियते, अथ तस्य केन कृतः, तस्य केन कृतः, तस्य केन कृत इत्यनवस्था-अव्यवस्थितत्वमापद्येत इति व्याकरणशास्त्रे अर्थानिर्देशविचारावसरे (2-1-1) महाभाष्योक्तोमप्युदाहरणम् |
  	अद्वैतसिद्धान्ते तु आत्माश्रय-अन्योन्याश्रय-चक्रकव्याघात - अनवस्था प्रतिबन्दी चेति षट् तर्का इत्युक्त्वा स्वस्य अव्यवहितस्वापेक्षणमात्माश्रयः, अन्योन्यस्याव्यवहितान्योन्यापेक्षित्वमन्योन्याश्रयः, अन्तरितस्य तदेव द्वयमात्माश्रयोऽन्योन्याश्रयश्चक्रकम्, विरुद्धसमुच्चयो व्याघातः, उपपाद्योपपादकप्रवाहोऽनवधिरनवस्था, स्वाभ्युपगतदोषतुल्यता प्रतिबन्दीति लक्षणानि च खण्डनखण्डखाद्ये वर्णितानि |
  	न्यायरत्नोक्ते तर्कचतुष्टयान्यस्मिन् इतरप्रकाराख्ये तर्क व्याधात - बाधितार्थप्रसङ्गयोर्ग्रहणम् | असम्बद्धार्थकं वाक्यम्, परस्परविरुद्धयोर्धर्मयोरेकाधिकरणे समुच्चय इति च व्याघातलक्षणे भवतः | मूकोऽहम्, अमूर्ते रूपम्, यावज्जीवमहं मौनी, ब्रह्मचारी च मे पिता, मम माता वन्ध्या, पितामहस्तु मे अपुत्र इत्यादीनि व्याघातोदाहरणानि | धूमो यदि वह्निव्यभिचारी स्यात् तदा वह्निजन्यो न स्यादिति बाधितार्थप्रसङ्गोदाहरणम् |
 	 प्राचीनाः व्याघात - प्रतिबन्दि - प्रतिबन्धकल्पना - कल्पनालाघव - कल्पनागौरव - उत्सर्ग-अपवाद - भेदेनापि तर्कभेदं वदन्ति | एतेषां तर्कलक्षणाभावात् न तर्कत्वमिति न्यायरत्नम् | खण्डनखण्डखाद्ये स्वीकृतानौचित्याख्यस्तर्कः खण्डितः, तस्य निग्रहस्थानत्वमेव युक्तमिति च न्यायरत्नम् | 
  	तर्कलक्षणरहितत्वे सति तर्कवदभासमानत्वम्, तर्काङ्गेषु अन्यतमाभाववत्वं वा तर्काभासत्वमिति लक्षणमुक्त्वा आत्माश्रयाभास - अन्योन्याश्रयाभास- चक्रकाभास - प्रशिथिलमूल - विपर्ययापर्यवसित - इष्टापादनत्वानुगुण - मिथो विरोधभेदेन तर्काभासाः न्यायरत्ने तद्व्याख्यायाम् , तार्किकरक्षायाम्, न्यायपरिशुद्धौ च वर्णिताः | परन्तु प्रकारभेदात् प्रतिबन्दि - समचर्चा- उभयतः स्पाशादयः प्रसङ्गभेदाद् ग्राह्या इति न्यायपरिशुद्धिः | 
 	प्रज्ञापरित्राणे तु केवलानिष्टप्रसङ्गमेव द्वेधाकृत्य षोढा तर्का उक्ताः | आत्माश्रयणम्, अन्योन्याश्रयणम्, चक्रकम्, अनवस्था, विरोधः असम्भवश्चेति | तत्र स्ववाग्विरोधः विरोधः, वन्ध्या मे जननी, सर्वप्रमाणासिद्धत्वमसम्भवः, शशे शृङ्गमुदस्थात् इत्युदाहृतम् | एवं केवलानिष्ट प्रसङ्गाभासः व्याप्तिशून्य - प्रतितर्कहत - विपर्ययपर्यवसानरहित - इष्टप्रसङ्ग - अनुकूलप्रसङ्ग - परपक्षानुकूलभेदेन भिन्नः सोदाहरणं न्यायपरिशुद्धौ वर्णितः | परन्तु न्यायरत्नरीत्या तर्कलक्षणरहिता एते, तर्कविभागे नाङ्गीक्रियन्त इति बोध्यम् |
  	इति महामहोपाध्याय श्रीदण्डपाणिस्वामिदीक्षित श्रीरामसुब्रह्मण्यशास्त्रि - श्रीशिवरामकृष्णशास्त्रिभ्योऽधीत व्याकरणशास्त्रेण, पण्डितराज - श्रीसुब्रह्याण्यशास्त्रिभ्योऽधीत न्यायशास्त्रेण, शास्त्ररत्नाकर-पण्डितराज - पोलकं श्रीरामशास्त्रिभ्यः पण्डितराज-शास्त्ररत्नाकर-काञ्चीशङ्करमठास्थानविद्वभ्यः S.R.श्री कृष्णमूर्तिशास्त्रिभ्यश्च अधीतवेदान्तशास्त्रेण, श्रीश्रीनिवासाचार्य - पण्डितराजबालसुब्रह्यण्यशास्त्रिभ्योऽधीत मीमांसाशास्त्रेण मद्रपुरीप्रान्तीयकलाशाला - मद्रासविश्वविद्यालयभूतपूर्वप्राध्यापकेन, भारतीयदार्शनिकानुसन्धानसमित्याः (ICPR) अनुसन्धानप्राध्यापकेन, विश्वविद्यालय- अनुदानसमित्याः (UGC) प्राध्यापकेन, दर्शनमञ्जरी-अद्धैतवेदान्तसाहित्येतिहास-मीमांसामञ्जरी इत्यादि मौलिकग्रन्थनिर्मात्रा, श्लोकवार्तिक-महावाक्यार्थमञ्जरी-कल्याणमञ्जरी - विनायकरहस्यादि ग्रन्थसम्पादकेन, हिन्दीभाषाविदुषा रष्ट्रभाषाप्रवीणेन शास्त्रचूडामणिना भारतीयमाननीयराष्ट्रपति सम्मानितेन (1994) र. तङ्गस्वामिशर्मणा लिखितोऽयं "भारतीयदर्शनेषु प्रत्यक्षप्रमाणविमर्शा"ख्यः ग्रन्थस्समाप्तः |
		श्रीभगवत्पादसेवायां समर्पितश्च |
		       || शुभं भूयात् ||