Book Name 		: Dashana Shashthrethihasaha
Author			: Dr. Shashibalagoud
Editor			: Shree Jwalaprasadgoud
Published by		: Chaukhambha Surabharathi Prakashan, Vaaraanasi
Year of Publishing	: 1987
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: अज़र
Proofcheck by		: सरस्वती
Sandhichecked by	: शिवरामकृष्णा
                       
                              ।।   श्रीः ।। 
                        दर्शनशास्त्रस्येतिहासः
      निःश्रेयसाधिगतिरः+अत्र   तु षोडशानाम्+ 
            ज्ञानात् प्रमाणम्+इह वेत्ति चतुष्टयम्+ यः ।।
          ईशः+ जगत् सृजति यस्य मते स्वतन्त्रः+ 
                न्यायप्रवर्तकमहामुनिम्+आनतः+अस्मि  ।।
                     न्यायविचारः  
      न्यायशास्त्रीयेतिहासविकाससम्बन्धिधाराद्वयम्+एव प्रधानतः समनुभूयते । 
यस्मिन् धाराद्वये सर्वप्रथमधारायाः+ जन्मदाता+अस्ति श्रीगोतमः ।
इदम्+एव च न्यायशास्त्रम्+ न्यायदर्शनशब्देन+अपि+अभिधीयते ।
न्यायः+च प्रमाणैः+अर्थपरीक्षणरूपः ।
उक्तम्+च-'प्रमाणैः+अर्थपरीक्षणम्-न्यायः' ।
एतेन+इदम्+एव+आयाति यत्-समस्तप्रमाणव्यापारात+अर्थ+अधिगतिः+न्यायः, न्या० वा० १ ( पृ० १४ ) 
   'प्रमाणप्रमेयसम्+शयप्रयोजने'ति+आरभ्य हेत्वाभासाः+च यथोक्ताः इत्येतत् पर्यन्तम्+ तद्+इदम्+ पञ्चाsध्यायात्मकम्+ न्यायशास्त्रम् ।
तत्र प्रति+अध्यायम्+आन्हिकद्वयम्+अस्ति । 
 नीयते=प्राप्यते+अयनम्+=मोक्षो, येन+असौ न्यायः ।
अथवा नीयते प्राप्यते विवक्षितार्थसिद्धिः+अनेन+इति न्यायः ।
न्यायस्य दर्शनम्+ 'न्यायदर्शनम्' न्यायशास्त्रम्+इत्यर्थः ।
इदम्+एव न्यायशास्त्रम् आन्वीक्षिकीविद्याशब्देन+अपि प्रोच्यते ।
इत्थम्+च वेदार्थाविरोधितर्कौपयिकवैदिकतत्त्वसम्+रक्षणोपयोगिप्रमाणादिपदार्थप्रतिपादकत्वरूपम+एव+अस्ति न्यायशास्त्रत्वम्+इति तु निष्कृष्टार्थः ।
अस्य महत्त्वम्- 
                    'प्रदीपः सर्वविद्यानाम्+उपायः सर्वकर्मणाम् । 
                    आश्रयः सर्वधर्माणाम्+ विद्योद्देशे प्रकीर्तिता ।।' 
अपि च-'आर्षम्+ धर्मोपदेशम्+च वेदशास्त्राविरोधिना । 
            यः+तर्केण+आनुसन्धत्ते स धर्मम्+ वेद नेतरः ।।'
     एवम्+ तुरीयपुरुषार्थमोक्षप्रकरणे+अपि+इत्थम्+उक्तवन्तः 
                           'तत्र+उपनिषदम्+ तात !  परिशेषन्तु पार्थिव ! । 
                           मथ्नामि मनसा तात !  दृष्टवा च+अन्वीक्षिकीम्+ पराम्' ।। 
                                                                                       २  
    अपि च वात्स्यायनः+ ब्रूते-प्रत्यक्षागमाश्रितम्+अनुमानम्+अन्वीक्षा, प्रत्यक्षागमाभ्याम्+ईक्षितस्य+अन्वीक्षणम्+अन्वीक्षा, तया प्रवर्तते इति+आन्वीक्षिकी न्यायविद्या, न्यायशास्त्रम् ।
यत्पुनः+अनुमानम्+ प्रत्यक्षागमविरुद्धम्+ न्यायाभासः स ।  
                                                                            वात्स्याय ० भा० सू० १ । 
    न्यायः+तु प्रग्दर्शितव्युत्पत्तिदिशा बन्धननिवृत्तिरूपः सिद्धयति ।
एवम्+ स्थिते न्यायविषये इदम्+ प्राचीनाचार्यकथनम्+अपि साधु सङ्गच्छते ।
तथाहि - 
         'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चे+अपि सहायताम् । 
         अपन्थानम्+तु गच्छन्तम्+ सोदरः+अपि विमुञ्चति' ।।
                 गोतमस्य व्यक्तित्वविनिर्णयः  
   अस्य न्यायशास्त्रस्य = न्यायदर्शनस्य, आन्वीक्षिकीविद्याया वा जन्मदाता श्रीमहर्षिर्गोतमः+ आसीत् ।
अयम्+च महर्षिर्गोतमः खलु त्रेताकालीनः प्रजापतेः श्रीअङ्गिरसः प्रपौत्रः+ दीर्घतमस पुत्रः+ महातपस्वी आदिन्यायशास्त्रप्रणेता च+आसीत् । 
    अस्य जन्मभूमिः+हिमालयो नाम नगाधिराजः श्रूयते ।
तत्र+एव च+अयम्+ महानुभावः कठिनतमाम्+ तपश्चर्याम्+ कुर्वाणः+ आसीत् । 
  अस्य पत्नी परमाम्+ प्रसिद्धिम्+ गता श्री अहल्या नाम्नी अतीव सुप्रसिद्धा+आसीत् ।
इयम्+च+अहल्या+इति नाम्ना सुप्रसिद्धि गता महर्षेः पत्नी स्वीयपत्युः+महर्षेः+गोतमस्य+अभिशापेन पाषाणमयी शिला जाता । 
 तदनन्तरकालावच्छेदेन  सच्चिदानन्दस्य+आनन्दकन्दस्य+अयोध्याचन्द्रस्य श्रीरामचन्द्रस्य मर्यादापुरुषोत्तसम्य पादपाम्+सुभिः+तत्स्पर्शेन वा विधूतपापा सती सर्वथा विमुक्तशापा सा+अभूत्+इति सर्वे+अपि दार्शनिकाः+तदतिरिक्ताः+च विद्वाम्+सः+ विदाङ्कुर्वन्ति, दिव्यम्+च शरीरम्+ पुनः+दधौ, महर्षेः सद्भावनाभावितान्तःकरणे ततःअपि+अधिकम्+ सम्मानम्+ प्राप्तवति+इति+अयम्+अस्ति+इतिहासः ।
अस्य च महर्षे+गोतमस्य साक्षात्+आत्मजः शतानन्दः+ मिथिलेश्वरस्य महाराजस्य पुरोहितः+अयम्+आसीत्+इत्यपि श्रूयते ।
तदत्र युक्तायुक्तत्वे स्वयमेव विचारणीये । 
  अयम्+च+आदिन्यायशास्त्रविनिर्माता महर्षिर्गोतमः अष्टादशपुराणानाम्+ ब्रह्मसूत्राणाम्+च विनिर्मातुः श्रीव्यासस्य समकालीनः+ आसीत्, गुरुशिष्यपरम्परापि च श्रूयते इत्यपि केचन वदन्ति । 
  अस्ति च+इयम्+ किम्+वदन्ती यद्-वेदव्यासः+ गोतमस्य शिष्यः+  आसीत् ।
 एतेन शिष्टापरिग्रहा व्याख्यातः ।                           -ब्रह्मसू० २।१।१२ ।
इति सूत्रेण न्यायसूत्रकारमते परासिते गोतमः+ उवाच-न+अहम्+एनम्+ शिष्याधमम्+ शिष्यम्+ व्यासम्+ चाक्षुषप्रत्यक्षविषयीभूतम्+ करोमि ।
एतत्+श्रृत्वा भगवान् वेदव्यासः+ गुरोः+हृदि प्रसन्नताम्+ सम्पादनाय तेषाम्+ पादयोः पपात ।
ततः+च शिष्यनिरूपितसद्भा-
                                                                                       ३ 
वनाभावितान्तःकरणः+ गुरुः+गोतमः+ योगशक्तिबलात् स्वीये पादे चक्षुः+जनयामास ।
तेन च चक्षुषा महर्षिः स्वीयम्+ शिष्यम्+ व्यासम्+ समवलोकितवान् ।
अतः+ एव महर्षेः+गोतमस्य+अपरम्+ नाम अक्षपादः+अपि जातः । 
महर्षेः+गोतमस्य+अक्षपादनामकरणविषये एका च+अस्ति+इयम्+ किम्+वदन्ती यत् श्रीगोतमः+अहर्निशम्+ शास्त्रीयविचारधारायाम्+ संलग्नतारूपकारणवशात् 'पतितः पतितः पुनः+उत्पतसि' इति न्यायेन+अस्य महर्षेः सर्वमपि शरीरम्+ सर्वतः पतनजन्याssघातव्याघातादिना+अतीव गम्भीरम्+ जातम् ।
ततः+च+एकदा शास्त्रीयविचारचातुरीचमत्कृतचेता महर्षिः+अकस्मात् कूपे पतितः ।
कूपे पतितम्+ दृष्ट्वा कश्चिद् देवविशेषः ततः+ निष्कास्य स्वकीयवरप्रदानेन+अस्य पादयोः+अक्षिप्रदानम्+ कृतवान् । 
   केचन विद्वांसः+ इत्थम्+ समुद्गिरन्ति यद्-गोतमः+-अक्षापादः+च पृथक्-पृथग् व्यक्तिद्वयम्+आसीत् ।
तत्र गोतमः+ आन्वीक्षिक्या जन्मदाता+आसीत्, अक्षपादः+च न्यायसूत्राणाम्+ रचयिता+आसीत् ।
परन्तु तेषाम्+इदम्+ कथनम्+ सर्वथा निराधारम्+अप्रमाणभूतम्+च+अस्ति+इति मे मतिः ।
यतः+ न्यायसूत्राणाम्+एव+अपरम्+ नाम+आन्वीक्षिकी वर्तते इति । 
अपरे पुनर्विद्वाम्+सः+ एवम्+ व्याहरन्ति यत्-श्रीवात्स्यायनः+ भाष्यकारः सर्वत्र स्वीये भाष्ये आन्वीक्षिक्या, न्यायविद्याया न्यायशास्त्रस्य च समानार्थकत्वेन+उल्लिखितवान् ।
 यथा- 
  'प्रत्यक्षागमाभ्याम्+ईक्षितस्य+आन्वीक्षणम्+अन्वीक्षा, तया प्रवर्तते इति आन्वीक्षिकी =न्यायविद्या =न्यायशास्त्रम् ।
एवम् 'इमाः+तु चतस्त्रः+ विद्याः पृथक् प्रस्थानाः प्राणभृताम्+अनुग्रहाय+उपदिश्यन्ते यासाम्+ चतुर्थी+इयम्+आन्वीक्षिकी न्यायविद्या' इति । 
                                                      न्यायशास्त्रस्य महत्त्वम् 
  महर्षिर्गोतमद्वारा विनिर्मितस्य+अस्य न्यायशास्त्रस्य+इतराणि सर्वाणि+एव व्याकरण-साहित्यप्रभृतीनि यानि सन्ति शास्त्राणि तानि सर्वथा न्यायशास्त्रम्+अपेक्षन्ते ।
अनुभवसिद्धा च+इयम्+ किम्+वदन्ती-'काणादम्+ पाणिनीयम्+च सर्वशास्त्रोपकारकम्' ।
अत्र  काणादम्  इति न्यायशास्त्रस्य+अपि+उपलक्षकम्+, तेन न्यायशास्त्रस्य+अपि सर्वशास्त्रोपकारकत्वम्+ विज्ञेयम् । 
 अस्माकम्+ गुरुवराः पं० श्रीशिवदत्तमिश्र महोदयाः इत्थम्+ कथयन्ति स्म यत्सूक्ष्मेक्षिकया विचार्यमाणे तु न्यायशास्त्रम्+अन्तरा यस्य ज्ञानदयासिन्धोः इति+अस्य+अपि नहि कश्चित्+अर्थम्+ विधातुम्+ पारयिष्यति ।
यतः+तत्र+अयम्+ प्रश्नः+ भवितुम्+अर्हति यत् 'यस्य+इ'त्यत्र 'यत्' पदस्य कः+अर्थः ? 'यत्' पदोत्तरषष्ठीविभक्तेः कः+अर्थः ? इति । 
न्यायशास्त्रानभिज्ञः+ जनः+तत्र नहि कदापि कथम्+अपि किमपि+उत्तरम्+ दातुम्+   
                                                                           ४    
शक्ष्यति ।
यतः-सु, औ, जस्, इत्यादि+एकविम्+शतिविधानाम्+ विभक्तीनाम्+ कस्मिन्+अर्थे शक्तिः+इति निश्चयः+तु व्युत्पत्तिवादग्रन्थेन+एव भविष्यति, स च+अस्ति न्यायग्रन्थः । 
एवम्-यत्, तत्, युष्मत्, अस्मत्, किम्, प्रभृतीनाम्+ नानाविधानाम्+ शब्दानाम्+ शक्तिविनिर्णयः शक्तिवादग्रन्थेन'शब्दशक्तिप्रकाशिका' ग्रन्थेन+एव वा भवितुम्+ शक्नोति+इति सः+अपि न्यायग्रन्थः+ एव+इति भावः । 
  अपि च श्रुति-स्मृति-पुराणादिषु सर्वत्र+एव न्यायशास्त्रस्य महत्त्वम्+ सर्वश्रेष्टत्वम्+च प्रतिपादितम्+ वर्तते ।
यथा-'न्यायः+ मीमांसा धर्मशास्त्राणि' च+इति श्रुतिः सर्वप्रथमम्+ न्यायशास्त्रम्+एव+उल्लिखति+इति तस्य+एव प्राधान्यम्+ निर्णीयते । 
 तथा+एव 'अङ्गानि वेदाः+चत्वारः+ मीमांसा न्यायविस्तरः' । 
एवम्-'पुराणन्यायमीमाम्+सा धर्मशास्त्राङ्गमिश्रिताः' इत्यादि भगवत्कल्पम्+अनुप्रभृतिवाक्यानि+अपि न्यायशास्त्रस्य महत्त्वम्+ गायन्ति । 
 न+एतावत्+मात्रम्+एव पर्याप्तम्+ न्यायशास्त्रस्य महत्त्वम्, न्यायशास्त्राध्ययनम्+अन्तरा तु घटस्य  'अयम्+ घटः+ एव' पटस्य 'अयम्+ पटः+ एव+इ'ति नहि साधयितुम्+ शक्यते ।
'यतः लक्षणप्रमाणाभ्याम्+ वस्तुविनिर्णयः' ।
अपि च 'मानाधीना मेयसिद्धिः' इति+अभियुक्तोक्तम्+ वाक्यद्वयम्+ मेयभूतस्य वस्तुनः सिद्धये प्रमाणम्+ नितान्तम्+आवश्यकम्+इति सुस्पष्टम्+ प्रतिपादयति । 
  अपि च 'प्रमाणतः+अर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् अर्थवत् प्रमाणम्' ।
   इति+अनेन+अपि सूत्रेण प्रमाणतः+अर्थप्रतिपत्तौ जायमानायाम्+एव प्रमाणम्+अर्थवद् भवति ।
एवम्+च सकलप्रमेयभूतवस्तुविषयकज्ञानार्थम्+अपेक्षितम्+आधारभूतम्+ प्रमाणम्+एव च+अस्ति न्यायशास्त्रम्=न्यायदर्शनम्+इति ।
अतः+ एव प्रमाणशास्त्र-तर्कशास्त्रन्यायशास्त्र-पदार्थशास्त्र-आन्वीक्षिकीशास्त्र-लक्षणशास्त्राणाम्+ सर्वेषाम्+एव समानार्थकत्वेन पर्यायवाचकत्वम्+ स्वीक्रियते न्यायशास्त्रविशारदैः । 
अतः+ एव 'प्रमाणपटवः कर्ता+इति नैयायिकः' इत्यपि प्रचीनाचार्यचरणकथनम्+ साधु सङ्गच्छते ।
अस्य न्यायशास्त्रस्य साक्षात्+जन्मदाता महर्षिर्गोतमः+ एव+अस्ति+इत्यत्र नास्ति लेशतः+अपि विवादः । 
महर्षिर्गोतमद्वारा जन्म प्राप्तम्+इदम्+ न्यायशास्त्रम्+ महर्षिर्वात्स्यायनेन भाष्यविधानेन परिष्कृतम् ।
तत्र+एव+इदम्+अपि+उक्तवान् वात्स्यायनः  
                     "प्रदीपः  सर्वविद्यानाम्+उपायः सर्वकर्मणाम् । 
                      आश्रयः सर्वधर्माणाम्+ सा+इयम्+आन्वीक्षिकी मता" ।।
    'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इत्यनेन श्रीगोतमः प्रमाणशास्त्राsभिन्नस्य+अस्य स्वीयन्यायशास्त्रस्य प्रामाण्यम्+ दर्शितवान् । 
   तत्रैव चिन्तामणिग्रन्थलेखकः श्रीगङ्गेशोपाध्यायः+अपि स्वीयबुद्धिवैभवसाहित्यावच्छिन्नम्+ परमार्थतः+ निरवच्छिन्नम्+ महत्त्वम्+ स्वीयेन  जगदेव दुःखपङ्क
                                                                            ५ 
निमग्नमुद्दिर्धीषुः+अष्टादशस्थानेषु+अभ्यर्हिततमाम+आन्वीक्षिकीम्+ परमकारुणिकः+ मुनिः प्रणिनाय इति ।
इत्यनेन ग्रन्थेन प्रदर्शितवान् । 
अपि च ईश्वरकृष्णः+अपि 'प्रमेयसिद्धिः प्रमाणाद्धि' इत्यादि वदन् प्रमेयभूतपदार्थानाम्+ सिद्धये प्रमाणानाम्+ नितान्तम्+आवश्यकताम्+ दर्शयति स्म । 
                       देशनिर्णयः 
  अक्षपादापरपर्यायभूतस्य महर्षेः श्रीगोतमस्य स्थानम्+ किमासीत्+इति+उच्चार्यते विचार्यते च ।
न्यायशास्त्रस्य जन्मदाता महर्षिर्गोतमस्त्रेताकालीनः प्रजापतेः+अङ्गिरसः प्रपौत्रः+ दीर्घतमसः+च+अयम्+ पुत्रः+ महान्+तेजस्वी तपस्वी च+आसीत् ।
एवम्+अस्य जन्मस्थानम्+ हिमालयभूमिः+अस्ति+इत्यत्र महाविदुषः श्रीनृसिम्+हदेवशास्त्रिणः+अपि सम्मतिः ।
  परन्तु इदानीन्तनकालावच्छिन्ना बिहारदेशान्तर्गतदरभङ्गाप्रान्तनिवासिनः+ मैथिलवम्+शावतम्+सा विद्वाम्+ससः+तदीयम्+ स्थानम्, आश्रमस्थानम्, जन्मस्थानम्+ वा मिथिलाम्+एव वदन्ति विवदन्ते च+अत्र बहवः ।
बिहारप्रदेशे मिथिलादेशे 'गोतमटील्ला' इति नाम्ना प्रसिद्धिम्+ गतः+ गोतमाश्रमः कश्चित्+आसीत् स्थानविशेषः, यादृशस्थानवास्तव्यः+अयम्+ महर्षिः+आसीत् ।
परन्तु तन्निवासस्थानम्+ श्रूयते न तु जन्मस्थानम्+इति । 
एवम्+ कर्णाकर्णिकया परम्परया प्राप्तम्+इदम्+अपि+अस्ति+एकम्+ श्रूयमाणम्+ विषयजातम्+ यत्+एकदा सच्चिदानन्दः, आनन्दकन्दः,  कौशल्यानन्दवर्धनः+ भगवान् श्रीरामचन्द्रः खलु विश्वामित्राssश्रमात् मिथिलाम्+ गच्छन् गोतमाश्रमम्+ प्राप्तवान् ।
अस्य महर्षेर्गोतमस्य+आत्मजः श्रीशतानन्दाभिधानः श्रीमिथिलेश्वरस्य महाराजस्य पुरोहितः+ आसीत् ।
अत्र च युक्तत्व+अयुक्तत्वे विद्वद्भिः स्वयम्+एव विचारणीये, यतः+अस्य विषयस्य विशेषगवेषणाश्रमसाध्यत्वात् । 
इदम्+अपि च श्रूयते यत् श्रीरामचन्द्रविषयकसाक्षात्कारवान् महर्षिर्गोतमः पितृप्रवरश्रीदशरथस्य वनस्थलीनिवासादेशम्+ श्रावणप्रत्यक्षम्+ विषयीकृत्य भगवन्तम्+अयोध्याचन्द्रम्+ श्रीरामचन्द्रम्+ प्रति पृष्टवान् यत् पितृप्रवरस्य स च+आदेशः+ नित्यः+अनित्यः+ वा+इति । 
नित्यत्वम्+च ध्वम्+साsप्रतियोगित्वे सति प्रागभावाsप्रतियोगित्वरूपम् ।
एवम्+ स्थिते कदापि न गन्तव्यम्, आदेशस्य नित्यत्वात् । 
अनित्यः+चेत् सः+अस्ति आदेशः+तर्हि सत्वरम्+एव भवन्तः+ गृहम्+ प्रति गच्छन्तु, यतः+ भवदागमनमात्रेण+एव+आदेशस्य पूर्णताम्+ गतत्वात्, तस्य च+अनित्यत्वात् । 
ततः+ निरूत्तरताम्+ गतः+ भगवान् तस्मै शापम्+ प्रदत्तवान् ।
तथाहि  
    'यः पठेद् गौतमीम्+ भाषाम्+ श्रृगालीम्+ योनिम्+आप्नुयात्' इत्यादिरूपेण+अभिशापितवान् भगवान् रामः  ।  
                                                                                   ६   
  'रांची'स्थस्य राजकीय-संस्कृत-महाविद्यालयस्यैकेन मैथिलेन विदुषाsस्मिन् विषये कथितम्+ यत् इदानीन्तनकालावच्छेदेन+अपि मिथिलायाम्+अस्ति महान्+एव सुन्दरतमः+ गोतमाश्रमः ।
स च वसतिबाहुल्यरूपकारणवशाद् 'गोतमस्थान' नामक ग्रामरूपेण परमाम्+ प्रसिद्धिम्+ गतः+ वर्तते ।
ऐतिहासिकाः+ विद्वाम्+सः, एवम्+अन्ये+अपि दर्शनकामनापरायणाः+ दर्शनार्थिनः+तत्र गच्छन्ति+एव ।
एतावता प्रबन्धेन+इदम्+एवम्+ प्रतीयते यत् यः+अस्ति मिथिलायाम्+ 'गोतमस्थान' नामकः+ ग्रामविशेषः सः+ केवलम्+ तदीयतपोभूमिरूपः+ नहि जन्मस्थानरूपः+अपि इति । 
अत्र+अवधेयम्+अस्ति यत् 'जन्मस्थाने'त्यत्र घटकीभूतजन्मपदार्थे विचार्यमाणे 'शरीरेन्द्रियबुद्धीनाम्+ निकायविशिष्टः प्रादुर्भावः+ जन्म' । 
                                         -वात्स्यायनः १।१।२ ।
   आहोस्वित्-'देहेन्द्रियमनोबुद्धिवेदनाभिः सम्बन्धः+ जन्म' ।
                                                                    -वात्स्यायनः १।१।१९ ।
    तत्र च खलु वृत्तिकाराः+ इत्थम्+ वदन्ति यत्- 
     'विशिष्टशरीरसम्बन्धः+ जन्म' ।             -गौतमवृ० १।१।२ । 
    'आद्यशरीरप्राणसम्+योगः+ जन्म'-न्या० सि० मु० विलासिनी टीका ।
यथा-अस्मदादीनाम्+ भवति जन्म ।
शरीरवृत्ति आद्यत्वम्+च स्वसमानजातीयशरीरध्वम्+सानधिकरणत्वरूपम् । 
तत्+च जन्म महर्षेः+गोतमस्य न+अनुभूयते ।
विशेषः+तु पुराणादिषु ज्ञातुम्+ शक्यते इति ।  
                               महर्षेः कालविनिर्णयः 
     न्यायशास्त्रस्य जन्मप्रदानकर्तुः+महर्षिप्रवरश्रीगोतमस्य कालविषये=जन्मकालविषये, केवलमेतावत्+मात्रम्+एव+अहम्+ शशिबालागौङः खलु वक्तुम्+ शक्नोमि यत्+अयम्+ न्यायजगत्+नवजीवनप्रदानकर्ता महर्षिः+गोतमः+त्रेताकालीनः+तथा व्याससमकालीनः+ आसीत्  ।
सावधारणरूपेण निश्चितरूपेण च+अस्य महातपस्विनः+ जन्मकालः+ नहि केवलम्+ मया+अपि तु नहि केन+अपि निर्देष्टुम्+ शक्यते+अतः+तस्य+इदम्+इत्थम्+एव+इति सावधारणरूपेण निर्णेतुम्+ नहि कथम्+अपि पारयितुम्+ प्रभूयते इति महदेव दुष्करम्+इदम् । 
 परन्तु अनुमानतः+ एव मया+इदम्+ व्याहर्तुम्+ शक्यते यत्तदीयकालास्तित्वविषयकप्रश्नस्य+एतेन+एव समाधानम्+ विज्ञायताम्-यत् न्यायसूत्रेषु नागार्जुनस्य शून्यवादस्य खण्डनम्+ यत्र कुत्रापि स्थलविशेषेषु कृतवान् महर्षिर्गोतमः+तेन+एव+अस्य श्रीगोतमस्य कालविषये भवति+इदम्+अनुमानम्+ यत्-यदा दक्षिणभारतस्य निवासिब्राह्मणवम्+शावतम्+सभूतस्य=श्रीनागार्जुनस्य+अस्तित्वकालः+ द्वितीयशताब्द्याः प्रारम्भकालः+ वर्तते  
                                                                         ७
तदा+अनेन+अनुमीयते यत् तत्पश्चात्+कालावच्छेदेन+एव अर्थाद् द्वितीयशताब्द्याः पश्चातकालावच्छेदेन+एव न्यायसूत्राणाम्+ कृतवान् महर्षिः । 
एतेन+इदम्+ सुस्पष्टम्+अनुमीयते यत् द्वितीयशताब्द्या अन्तिमे काले न्यायसूत्राणाम्+ प्रणयनम्+ समभूत्, आहोस्वित् तृतीयशताब्द्याम्+एव यस्मिन् कस्मिन्+अपि काले जातम्+इति+अनुमानिकधारया+एव+अहम्+ शशिबाला गौङः+ विचारयामि+इति भावः । 
एवम्+ स्वयम्+ महर्षेः+गोतमस्य+अस्तित्वविषये स्थितिकालविषये+अपि वा यदि मया विचार्यते तदा+अनुमानतः इदम्+एव प्रतीयते यत्+अयम्+ न्यायानुशीलनपरः+ महातपस्वी 'ईशा' नामकस्य महापुरुषस्य द्विसहस्त्रपञ्चशतक २५०० वर्षेभ्यः पूर्वम्+एव+आसीत् । इदम्+च+अनुमानम्+ मदीयम्+ सर्वथा च+अस्ति पौर्वापर्यक्रमानुसारेण+अव्यभिचारी+इति मन्तव्यम् । 
मया तु+अत्र विषये इदम्+एव विचार्यते यत्+महर्षिर्गोतमः पूर्वावस्था, मध्यावस्था, पर्यन्तम्+ शास्त्रचिन्तनम्+ कृतवान्, तदनन्तरकालावच्छेदेन च स जगन्नाथस्य काशीपतेः+बाबाविश्वनाथस्य चिन्तनधारायाम्+ सन्निविष्टः+ जायमानः क्वचित् पर्वतीयकन्दरायाम्+इदानीन्तनकालपर्यन्तम्+अपि समाधिस्थः+ भूत्वा बाबाविश्वनाथस्य चिन्तासन्तानपरायणः+ भविष्यति ।
'शिवराजविजय' नामके ग्रन्थे कम्+अपि+अन्यम्+एव महर्षिः+ समुद्दिश्य+अयम्+ विषयः समागतः ।
                       भाष्यकारः श्रीवात्स्यायनः 
 न्यायशास्त्रस्य सूत्राणाम्+उपरि भाष्यकारः+ भगवान् वात्स्यायनः कस्मिन् देशे कस्मिन् काले वा समुत्पन्नः+ इति नहि मया सम्यक्+निर्णेतुम्+ शक्यते, यतः सर्वतः प्राक् तत्+नाम्नि+एव च+अस्ति मतभेदः, तर्हि तदीये देशे काले च मतभेदः 
कथम्++न स्यात्+इति स्वयम्+एव विचारयन्तु दार्शनिकाः+ विद्वाम्+सः । 
महर्षिर्गोतमद्वारा विरचितेषु सूत्रेषु भाष्यम्+ विधातुः+र्नम क्वचिद् वात्स्यायनः+ मिलति, क्वचित्+च 'पक्षिलस्वामी+इति नामधेयम्+ दृष्टिगोचरीभूतम्+ भवति । 
एवम्+अन्यत्र स्थले 'पक्षिलमुनिः'+इति+अभिधानम्+अपि श्रावणप्रत्यक्षविषयीभूतम्+ भवति।
क्वचित्+च केवलम्+  'पक्षिल' इति+एव श्रूयते+अनुभूयते च । 
किन्तु न्यायभाष्यसमाप्य+इदम्+ विज्ञायते यद् भाष्यकारस्य वास्तविकम्+ नाम 'वात्स्यायनः'+ एव+आसीत् । 
तथाहि-'यः+अक्षपादम्+ऋषिम्+ न्यायः प्रत्यगात्+वदताम्+ वरम् । 
            तस्य वात्स्यायनः+ इदम्+ भाष्यजातम्+अवर्तयत्' ।।    -न्या० भा०
एवम्+ न्यायवार्तिकसमाप्त्या च+इदम्+ मया समनुभूयते यत् 
      'यत्+अक्षपादप्रतिभः+ भाष्यम्+ वात्स्यायनः+ जगौ ।
       अकारि महत+तस्य भारद्वाजेन वार्तिकम्' ।।
  इति+अनया प्राचीनाचार्यचरणोक्त्या सुस्पष्टम्+इदम्+ समनुभूयते यद् भाष्यकारस्य  
                                                                              ८   
नामधेयम्+ वस्तुतः+ 'वात्स्यायनः+' एव+अस्ति इत्यत्र नास्ति लेशतः+अपि विचिकित्सावसरः ।
एवम्+ न्यायवार्त्तिकतात्पर्यटीकायाः प्रारम्भे षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः+ इत्थम्+ समुल्लिखति यत्- 
 'अथ भगवता अक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते न्याख्याते च भगवता पक्षिलस्वामिना किम्+अपरम्+अवशिष्यते' ।                    -न्या० वा० ता० प्रारम्भे 
 इति+अनया खलु वाचस्पतिमिश्रवाचोभङग्या न्यायभाष्यप्रणेता 'पक्षिलस्वामी ' एव प्रतीयमानः+ भवति ।
अयम्+च चाणक्यचित्रगुप्तकालीन आसीत्+इत्यपि श्रूयते । 
 वेदभाष्यकर्ता श्रीमाधवाचार्यः+अपि ताम्+एव वाचस्पतिमिश्रोक्तिम्+ समर्थयति -
'पक्षिलस्वामिना च सेयमान्वीक्षिकी विद्या प्रमाणादिभिः पदार्थैः+विभज्यमाना' इति ।
इति+अनेन सर्वदर्शनान्तर्गता+अक्षपादलेखेन भाष्यकारस्य+अपरम्+ नाम  'पक्षिलस्वामी' अपि आसीत्+इति विज्ञायते । 
एवम्+ 'पक्षिलमुनिप्रभृतयः' इति+अनया तार्किकग्रन्थस्य प्रारम्भिकपङ्क्त्या भाष्यकारस्य 'पक्षिलमुनिः' इति+एव नामधेयम्+ प्रतीयमानम्+ भवति ।
अत्र घटकीभूत एवकारोsप्यर्थकः ।
नामधेयमित्यस्य नामान्तरमित्यर्थो बोध्यः । 
अर्थात् 'पक्षिलमुनि'रपि श्रीवात्स्यायनस्यैकमपरम्+ नामास्तीति सूचितम्+ भवतीति भावः केवलमस्ति शब्दानुपूर्व्याः+ भेदः+ नत्वर्थानुपूर्व्याः+ अपि ।
 ताम्+एव खलु वात्स्यायनस्वरूपाम्+अर्थानुपूर्वीम्+ प्रमाणान्तरम्+अपि समर्थयति -
शतपथब्राह्मणस्य बृहदारण्यकोपनिषदः समाप्तौ-'अथव ऊँशः' इत्युपक्रम्य 'वात्स्यात्वात्स्य' इत्यनेन सर्वथा प्रमाणभूतेन  लेखेन वात्स्यायनस्यैव तादृशभाष्यकर्तृत्वम्+ सूचितम्+ भवति ।
यतः 'वत्सस्य युवा गोत्रापत्यम्+ वात्स्यायनः- वत्स यञ् यूनिफक् जीवति वत्से युवाsपत्यम्+ वात्स्यायनः' एतदव्युत्पत्त्यनुसारम्+ 'वात्स्यायने'ति शब्दः+ निष्पन्नः+ भवति । 
 अपि च वात्स्यायनस्य चर्चा पद्मपुराणस्य रामाश्वमेधप्रकरणेsपि समायाति ।
यथा- 
  व्यास उवाच-'ततः परम्+ धराधरम्+ पृष्टवान् भुजगेश्वरम् । 
                   वात्स्यायनो मुनिवरः कथामेताम्+ सुनिर्मलाम् '।।
   इत्थञ्च वात्स्यायनविषयिण्याश्चर्चायाः स्वयम्+ वात्स्यायन एव विषयीभूतः सन् तादृशभाष्यकर्ता सिद्धयतीति भावः   । 
  तात्त्विकदृष्टयापि विचार्यमाणे गोतमसूत्रेषु यदस्ति भाष्यम्+ तद् 'वात्स्यायनभाष्यम्'  इति+एव निगद्यते सर्वैः+एव दार्शनिकैः+न तु 'पक्षिल' भाष्यम्, न+अपि 
                                                                       ९
'पक्षिलमुनि' भाष्यम् ।
न+अपि च 'पक्षिलस्वामि' भाष्यम् इति च+उच्यते ।
अतः+तादृशभाष्यकर्ता वात्स्यायनः+ एव+इति सिद्धम् । 
अथ न्यायसूत्राणाम्+उपरि विरचितस्य वात्सायनभाष्यस्य+उपरि वर्तते वार्तिकम्+उद्योतकरस्य ।
तदुपरि च+अस्ति न्यायतात्पर्यटीका श्रीवाचस्पतिमिश्रस्य, तत्र च पुनः+अस्ति तात्पर्यपरिशुद्धिटीका श्रीउदयनाचार्यस्य+इति क्रमः+ विज्ञेयः । 
                                   वत्स्यायनकालविचारः  
   'पौर्वापर्यायोगात्+प्रतिसम्बद्धार्थम्+अपार्थम्+अपार्थकम्' । गो० सू० अ० ५, सू० १० । 
  इति+अस्य पञ्चमाsध्यायान्तर्गत द्वितीयाssह्निकस्य दशमसूत्रस्य भाष्ये 'दशदाडिमानि सन्ति' इति+उदाहरणम्+उद्धृतम् ।
एतावता इदम्+अवश्यम्+ प्रतीयते यत् व्याकरणशास्त्रस्य परमाचार्यस्य श्रीमहर्षेः पतञ्जलेः समनन्तरकालावच्छेदेन+एव न्यायसूत्रेषु भाष्यकर्तुः श्रीवात्स्यायनस्य जन्म जातम्+इति सर्वथा सुनिश्चितम्+अस्ति ।
यतः+ उपर्युक्तानाम्+ 'दश दाडिमानि सन्ति' इति+उदाहरणानाम्+ समुल्लेख-
स्वीये महाभाष्ये महर्षिप्रवरश्रीपतञ्जलिः+अपि कृतवान् ।
अतः+ एतावता क्रमानुबन्धेन महर्षेः+न्यायभाष्यकारस्य श्रीवात्स्यायनस्य जन्मकालः प्रथमाम्+ शताब्दीम्+आरभ्य चतुर्थशताब्दीपर्यन्तम्+ जायमानत्वम्+एव निश्चितम्+अस्ति  । 
अस्मिन् विषये केषाञ्चिद् दार्शनिकविदुषाम्+इदम्+अपि+अस्ति कथनम्--यद् विक्रमतः पूर्वम्+ प्रथमशताब्द्याम्+ वात्स्यायनस्य जन्म जातम्+इति प्रथमशताब्दि+एव+अस्ति तदीयः+ जन्मकालः+ इति वदन्ति । 
  अपरे केचन दार्शनिकाः+ वात्स्यायनस्य जन्मकालम् 'ईसा'तः पूर्वम्+ द्वितीयशताब्दीम्+ कथयन्ति केवलम्+अनुमानतः । 
  अहम्+तु शशिबाला गौङः-वात्स्यायनस्य न्यूनात्+न्यूनम्+ जन्मकालम्+ कार्यकालम्+ वा 'ईसा' इति+आख्यस्य चतुर्थशताब्द्याः प्रारम्भः+अस्ति+इति मन्ये ।
कुतः- 
   प्रो० जैकोबी वात्स्यायनस्य जन्मकालः+ ईशवीय सन् ३०० अस्ति+इति+अभ्युपगच्छति ।
यतः पञ्चमशताब्द्याम्+उद्भटबौद्धदार्शनिकस्य श्रीदिङनागस्य प्रमाणसमुच्चयनामके ग्रन्थे वात्स्यायनस्य भाष्यखण्डनम्+ समुपलभ्यते ।
इदम्+अत्र+अवधेयम्+अस्ति- 
यथा 'मार्तण्डतिलकस्वामी', 'देवस्वामी',  इति च नामद्वयम्+ पूर्णम्+ नाम मन्यते लोकः+तथा+एव 'पक्षिलस्वामी' इति+अपि+अस्ति पूर्णम्+ नाम ।
पक्षिल इति+अभिधानम्+अस्ति, स्वामी इति च+उपाधिः+इति न+अभ्युपगन्तव्यम् ।
कामसूत्राणाम्+ कर्ता वात्स्यायनः, अर्थशास्त्रनिर्माता वात्स्यायनः, तथा न्यायसूत्राणाम्+ कर्ता वात्स्यायनः, इमे त्रयः+अपि सन्ति विभिन्ना विद्वाम्+सः । 
                                     वात्स्यायनस्य देशनिर्णयः 
   भाष्यकर्त्ता श्रीवात्स्यायनः 'नवकम्बलः+अयम्+' देवदत्तः इति+अस्मात्+शलस्य+उ
                                                                                १०  
दाहरणात् तथा 'रोधोपघातसादृश्येभ्यः+ व्यभिचारात्+अनुमानम्+अप्रमाणम्'  अस्य सूत्रस्य 'नदी पूर्णा गृह्यते' । 
'नीडोपघातात्+अपि पिपीलिकाण्डसंचारः+ भवति' 'पुरुषः+अपि मयूरवासितम्+अनुकरोति' एतेभ्यः+ उदाहरणेभ्यः+अपि मिथिलादेशवासी मैथिलः+ ब्राह्मणः समनुभूयते  । 
यतः प्रागुक्तोदाहरणेभ्यः+ निर्दिष्टानि खलु 'पललपिण्ड' प्रभृतीनि वस्तूनि विशेषतः+ मैथिलेषु+एव व्यवहृतानि भवन्ति । 
एवम्+ 'दश दाडिमानि' सन्ति इति+उदाहरणेन+अपि भाष्यकारः श्रीवात्स्यायनस्य मैथिलत्वम्+ याथार्थ्येन सुनिश्चीयते । 
यतः प्रागुक्तानि+इमानि फलानि मिथिलादेशः+ एव विशेषतः+ भवन्ति मिलन्ति च । 
   यद्यपि  'दाडिम'=अनार, इति हिन्दी, इति फलम्+इदानीन्तनकालावच्छेदेन तु 'पञ्चनद'  प्रदेशे+अपि समुपलभ्यते ।
परन्तु इतः पूर्वकालावच्छेदेन मिथिलाप्रदेशे एव जनाः प्राप्नुवन्ति स्म+इति प्रतीयते, अतः श्रीवात्स्यायनस्य मैथिलब्राह्मणत्वम्+अक्षुण्णम्+एव+इत्यत्र नास्ति लेशतः+अपि विचिकित्सावसरः+ इति वर्तते+अयम्+ मिथिलादेशवसी+इति+अस्मिन् महाविदुषि मिथिलादेशवासित्व, मैथिलत्वोभयधर्मयोः+एव सत्त्वेन+उभयम्+अविरुद्धम्+इति न किञ्चित्+अनुपपन्नम् । 
                                  वार्त्तिककारस्य जीवनचरित्रम् 
न्यायवार्तिकस्य+अन्तिमे भागे वार्तिककारः श्रीभारद्वाजः स्वयम्+एव लिखति यत्-
                        'यत्+अक्षापादप्रतिभः+ भाष्यम्+ वात्स्यायनः+ जगौ । 
                        अकारि महतः+तस्य भारद्वाजेन वार्तिकम्  ।।
                                                     -न्यायवा० अन्तिमभागः ।
  एवम्-'इति परमर्षिभारद्वाजकृतम्+ न्यायत्रिसूत्रीवार्तिकम्+ समाप्तम्' । 
  इति+एवम्+भूतः समुल्लेखः+ मिलति त्रिसूत्रीप्रकरणस्य+अन्तिमे भागे ।
एवम् -
'इति पाशुपताचार्यश्रीभारद्वाजोद्योतकरकृतौ न्यायसूत्रवार्तिके पञ्चमः+अध्यायः' ।
                   त्रिसूत्रीप्रकरणस्य+अन्तिमे भागे । 
  एवम्+विधेन+अनेन लेखेन सुस्पष्टम्+एव सिद्धयति यत् वार्त्तिककारः श्रीभारद्वाजः+ एव+आसीत्, तथा+अयम्+ श्रीभारद्वाजः पाशुपतसिद्धान्तावलम्बी च+आसीत्+इति सर्वे+अपि प्राचीनाचार्यचरणाः+ विदन्ति स्वीकुर्वन्ति च । 
  तात्पर्यटीकायाः प्रारम्भे षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः 'अथ भगवता+अक्षपादेन निःश्रेयसहेतौ शास्त्रप्रणीते व्युत्पादते च भगवता श्रीपक्षिलस्वामिना किम्+अपरम्+अवशिष्यते यदर्थम्+ वार्त्तिकारम्भः+ इति शङ्काम्+ निराचिकीर्षुः सूत्रकारोक्तप्रयोजनानुवादपूर्वकम्+ वार्त्तिकारम्भप्रयोजनम्+ दर्शयति-यदक्षपादः+ इति' । 
   यद्यपि 'भाष्यकृता तदपनीयते' एवम्+भूतः+ लेखः+अस्ति, अतः+अस्य लेखस्य  
                                                                                 ११
पौर्वापर्यक्रमानुसारेण, तथा 'न्यायकन्दली' नाम्नी या च+अस्ति टीका कणादभाष्योपरि श्री-श्रीधराचार्यस्य, तल्लेखानुसारेण च, तथा तत्त्वप्रदीपिकाम्+ टीकाम्+ रचयितुः श्रीचित्सुखाचार्यस्य लेखानुसारतः+ वर्त्तिककारस्य नामान्तरम् 'उद्योतकरः+अपि प्रतीयमानम्+ भवति+इति+अनुशुश्रुमः ।
'स्वामी', 'मुनिः+इतिवत्+च न+उपाधिः+अस्ति 'उद्योतकरः' इति ।
यतः+तत्र बलवत्तरप्रमाणाभावात् । 
 नामान्तरम्+अवश्यम्+भवितुम्+अर्हति, यतः+ अनेकाचायार्णाम्+ नामद्वयम्+ प्रायः+अवश्यमेव+अनुभूयते सर्वत्र, यथा महर्षेः+गोतमस्य=अक्षपादः+ इति, गोतमः+ इति च ।
एवम्+ न्यायसूत्राणाम्+उपरि भाष्यकारस्य+एकम्+ नाम वात्स्यायनः, अपरम्+च पक्षिलस्वामी, पक्षिलमुनिः+इत्यपि निगद्यते इति ।
एवम्+ भगवतः+ वेदव्यासस्य+एकम्+ नाम वेदव्यासः, द्वितीयम्+च कृष्णद्वैपायनः+ इति । 
इत्थम्+एव च न्यायभाष्योपरि वार्त्तिकम्+ विधातुः वार्त्तिककाररस्य+एकम्+ नाम+अस्ति 'भारद्वाजः+ इति, अपरम्+च+अस्ति उद्योतकरः+  इति । 
                                देशनिर्णयः 
   केचन विद्वाम्+सः+ वार्त्तिककारम्+ भारद्वाजम् अथवा उद्योतकरम्+ काश्मीरदेशवासिनम्+ वदन्ति । तेषाम्+इदम्+अस्ति कथनम्+ यत् काश्मीरदेशे एव नानाविधाः सम्प्रदायाः श्रूयन्ते, दृश्यन्ते च । 
  अपि च वार्तिककारः 'पाशुपताचार्य उद्योतकरविरचितम्+ न्यायसूत्रवार्त्तिकम्+ समाप्तम्' एवम्+ लिखितवान् ।
एतेन लेखेन सुस्पष्टम्+इदम्+ विज्ञायते यत् न्यायवार्त्तिककारः+अवश्यम्+एव काशमीरदेशवासी आसीत्, यतः पूर्वम्+ तान्त्रिकविद्या एवम्+ तान्त्रिकविद्याप्रयुक्ताः सर्वे+अपि सम्+प्रयोगाः, तथा तान्त्रिकविद्यातः सम्बन्धिताः पाशुपतप्रभृतयः+ नानाविधाः सम्प्रदायाः काश्मीरदेशे एव समुपलब्धाः+ भवन्ति स्म प्रचलन्ति स्म च । 
 केषाञ्चिद् विदुषाम्+इदम्+अपि+अस्ति कथनम्+ यत्-'गोपालकेन मार्गे+अपदिष्टे एषः पन्था स्नुधम्+ गच्छति' एतदुदाहरणानुसारेण श्रीवार्तिककारः+ मालवदेशान्तर्गत 'पद्मावती' इत्याख्यस्य स्थानस्य निवासी समवर्तत+इत्यपि श्रूयते । 
 इत्थम्+च वार्त्तिककारः खलु उपर्युक्तदेशेषु कस्य देशस्य निवासकर्त्ता+आसीत्+इति याथार्थ्येन नहि वक्तुम्+ शक्यते, परन्तु एतेषु+एव+अन्यतमत्वेन निर्देशे देशे निवासकर्ता+अयम्+आसीत्+इति सर्वथा सुनिश्चितम्+अस्ति+इति भावः । 
                      वार्त्तिककारस्य कालनिर्णयः 
   बौद्धदर्शनस्य प्रधानाचार्यः+ नैयायिकप्रवरः+ श्रीदिङ्नागः+ न्यायभाष्यस्य खण्डनम्+ विदधानः+ यदा नैयायिक-वैशेषिकप्रभृति विदुषाम्+ घोषणाम्+ विहितवान्+तदानीन्तनकालावच्छेदेन न्यायवार्त्तिककारः श्रीउद्योतकारः+अपराभिधानः श्रीभारद्वाजः+ वा तदुत्तरस्वरूपम्+ न्यायसूत्रोपरि वार्त्तिकनिर्माणम्+ तट्टीकाकार्यम्+ 
              १२  
कृतवान् ।
यस्याः+ वार्त्तिकस्वरूपटीकायाः प्रारम्भे एव+उद्योतकरः+ दिङ्नागम्+ कुतार्किकत्वेन+आख्यातवान् । 
  वस्तुतः+ बौद्धाचार्य-दिङनागम्+ कुतार्किकत्वेन ख्यातिम्+ प्रापयिता च+अस्ति 'तात्पर्य' टीकाकारः श्रीषड्दर्शनाचार्यः+ वाचस्पतिमिश्रः, स एव च+अत्र प्रमाणभूतः प्रभूतः पुरुषः । 
 यतः+ वार्त्तिककारः स्वीयग्रन्थस्य प्रयोजनवत्ताम्+ दर्शयन् भूमिकायाम्+ सुस्पष्टम्+ समुल्लिखितवान्-'कुतार्किका+अज्ञाननिवृत्तिहेतुः' अर्थात् दूषिततर्कान्+आश्रित्य कुतार्किकजनैः+द्वारा विस्तारिता+अज्ञाननिवृत्तिहेतुभूतम्+ प्रभूतम्+ टीकाभूतम्+ ग्रन्थम्+ लिखितवान् इति स स्वयम्+ ब्रूते स्वीकरोति च ।
तत्र च 'कुतार्किक' पदेन दिङनागप्रभृतयः+ बौद्धाचार्याः+ गृह्यन्ते, तेषाम्+अज्ञाननिवृत्तिहेतुः+इति तु फलितार्थः । 
  अन्यत्+च+इदम्+अपि+अस्ति यत्-न्यायवार्त्तिकारः 'अहो कौशलम्+ भदन्तस्य' 
'कः+अन्योभदन्ताद् वक्तुमर्हति' अपि च-'सौत्रान्तिकपक्षमाश्रित्य लक्षणम्+ विचार्यते' इदम्+च समुल्लिखितवान् । 
 एवम्+ षड्दर्शनाचार्यश्रीवाचस्पतिमिश्रः+ 'दिङनागमतम्+ खण्डयति' तथा 'वसुबान्धवलक्षणम्+ खण्डयति' एभिः सुलेखैः यत् वार्त्तिककारः श्रीउद्योतकरः+ भरद्वाजः+ वा भदन्त, सौत्रान्तिक, दिङ्नागप्रभृतिबौद्धदार्शनिकानाम्+ पश्चात्कालीनाः सन्ति ।  
 यतः सुबन्धुबाणः+ बसुबन्धोः समुल्लेखम्+ स्वीये ग्रन्थे 'वासवदत्ता' नामके कृतवान् ।
अनेन सुस्पष्टम्+ विज्ञायते यत् वसुबन्धुर्बाणस्य पूर्वकालीनः+ आसीत्, एवम्+ बाणस्य समयः सप्तमशताब्द्याः पूर्वभागः+अङ्गीकृतः+ वर्तते इति सर्वे+अपि विदाङ्कुर्वन्ति । 
  तथा एतेषाम्+ सर्वेषाम्+एव पश्चात्कालीनः+ वार्त्तिककारः+ बभूव ।
अतः+ एतत् पौर्वापर्यक्रमम्+आश्रित्य+एव+इदम्+ सुनिश्चीयते यद् वार्त्तिककारस्य जन्मकालः+ याथार्थ्येन षष्ठीशताब्दी प्रतीयते ।
अन्यत्+च वार्त्तिककारः+ उद्योतकरः+ वा भवेद् भरद्वाजः  वा स तत्कालस्य योगी आसीत् । 
 बौद्धदर्शनस्य खण्डनमेव+अस्य वार्त्तिककारस्य जीवनस्य चरमम्+ लक्ष्यम्+आसीत्, तस्य+एव च खण्डनेन+अयम्+ स्वीयस्य जीवनस्य साफल्यम्+ मन्यमानः+ आसीत्+इत्यपि सर्वथा सुनिश्चितम्+एव+इति भावः।
         देशोल्लेखसहितम्+ श्रीवाचस्पतिमिश्रस्य जीवनचरित्रम् षडदर्शनस्य मान्यः+अयम्+आचार्यः सर्वतन्त्रस्वतन्त्रः श्रीवाचस्पतिमिश्रः+ 'मिथिला' देशनिवासी+आसीत्+इति श्रूयते ।
भारतीयेषु सर्वेषु+एव दर्शनेषु श्रीवाचस्पतिमिश्रस्य+अलौकिकम्+अद्भुतम्+ प्रतिभाभास्वरम्+अप्रतिहतगतिकम्+ पाण्डित्यम्+आसीत्+इति   
                   १३ 
सर्वे+अपि विद्वांसः+ विशेषतः+ दार्शनिकाः+च विदाषकुर्वन्ति+इति नहि तिरोहितम्+अस्ति केषाम्+अपि विदुषाम् । 
  वैदिकदार्शनिकसम्प्रदाये नास्ति कः+अपि+एवम्+भूतः सम्प्रदायः+ यस्मिन् सम्प्रदाये+अस्य महानुभावस्य श्रीवाचस्पतिमिश्रस्य कश्चित्+महत्त्वपूर्णः+ ग्रन्थः+ न भवेत्+न+अपि च मिलेत्+इति । 
 श्रीमिश्रस्य जीवनम्+ सर्वथा सुजीवनम्+आसीद् व्यक्तित्वम्+च तदीयम्+अतीव वन्द्यम्+ प्रशस्तरम्+ च+आसीत्+इति च+अपि सर्वे विद्वांसः+ दार्शनिकाः+ जानन्ति । 
       साङ्ख्यतत्त्वकौमुद्याः+ अन्तिमे भागे लिखितम्+अस्ति यत्-
      'मनांसि कुमुदानि+इव बोधयन्ती सताम्+ सदा । 
      श्रीवाचस्पतिमिश्राणाम्+ कृतिः स्यात्+तत्त्वकौमुदी' ।।
   साङ्ख्यतत्त्वकौमुद्याम्+एव प्रमाणप्रकरणे एव+इत्यपि लिखितम्+अस्ति यत्- 
'सर्वम्+च+एतत्+अस्माभिः+न्यायवार्त्तिकतात्पर्यटीकायाम्+ विचारितम्+ न+इह+उक्तम्+ विस्तरभयात्' । 
    अपि च न्यायवार्त्तिकटीकायाम्+ तृतीयाsध्याये द्वितीये आह्निके-'प्रपञ्चितम्+  च+एतत्+अस्माभि+ब्रह्मतत्त्वसमीक्षान्यायकलिकाभ्याम्' इति च लिखितम्+अस्ति ।
'तत्त्वबिन्दु' नामके च ग्रन्थे-'उपपादितम्+ सर्वम्+ न्यायकलिकायाम्' इति च सर्वम्+ लिखितम्+अस्ति ।
भामत्याम्+अपि च 'विस्तरः+तु ब्रह्मतत्त्वसमीक्षायाम्' 'उपपादितम्+च+एतत्+अस्माभिः+विस्तरेण न्यायकलिकायाम्' इत्थम्+ लिखितम्+अस्ति ।
एवम्+ भामतीग्रन्थस्य+एव समाप्तौ+अपि+इदम्+ लिखितम्+ विलोक्यते- 
            'यत्+न्यायकलिका-तत्त्वसमीक्षा-तत्त्वबिन्दुभिः । 
            यत्+न्यायसाङ्ख्ययोगानाम्+ वेदान्तानाम्+ निबन्धनैः ।।
            समये च+एव महत् पुण्यम्+ तत्फलम्+ पुष्कलम्+ मया  । 
            समर्पितम्+अथ+एतेन प्रीयताम्+ परमेश्वरः' ।।
  एतेषाम्+ ग्रन्थानाम्+ लेखनेन+अवश्यम्+ प्रतीयते यत् श्रीवाचस्पतिमिश्रस्य वैदुष्यम्+अतीव+उच्चकोटिकम्+आसीत्, सर्वत्र च दर्शनेषु विस्तृतम्+च+आसीत् । 
अतः+ एव श्रीमिश्रम्+ षड्दर्शनस्य च+आचार्यम्+ खलु+इदानीम्+अपि मन्यन्ते दार्शनिकाः+तदीयाम्+ कृतिम्+  विलोकयन्तः । 
   भारतीये दार्शनिके जगति न+अभूत् कः+अपि-एवम्+भूतः+ महान् ज्ञानवान् विद्वान् यः+च समस्तानाम्+ वैदिकदर्शनानाम्+उपरि लेखनीम्+ समुत्थापितवान्, समुत्थापयितुम्+ वा प्रयतेत । 
  श्रीमिश्रः+ न्यायवार्तिकस्य+उपरि तात्पर्यटीकाम्+अपि लिखितवान् यः+च न्यायवार्त्तिकग्रन्थः+अतीव+अपूर्वः+अयम्+ महत्त्वपूर्णग्रन्थः+अभ्युपगम्यते ।
एवम्+एव+अन्ये+अपि तत्+तत्+दर्शनानाम्+उपरि षड्दर्शनाचार्यश्रीमिश्रस्य ग्रन्थाः समुपलभ्यन्ते ।
यथा-
     १४      
१. न्यायशास्त्रे च+अस्ति-'न्यायतात्पर्यटीका'='न्यायसूचीनिबन्धः' । 
२. वेदान्ते-भामती, तत्त्वसमीक्षा अथवा ब्रह्मतत्त्वसमीक्षा । 
३. मीमांसायाम्-न्यायकणिका तथा तत्त्वबिन्दुः ।
४. साङ्ख्यशास्त्रे च-साङ्ख्यतत्त्वकौमुदी । 
५. योगदर्शने च+अस्ति-तत्त्ववैशारदी ( योगभाष्योपरि टीका ) ।
  षड्दर्शनाचार्यश्रीवाचस्पतिमिश्रस्य बाल्यावस्थात्मककालीनेतिहासः+अत्यन्तम्+एव+अर्थविहीनः+ आसीत् ।
अयम्+च श्रीमिश्रः+ एतादृशीम्+अर्थविहीनावस्थाम्+ गतप्रायः+ आसीत् यत्+अस्य जननवेलायाम्+ न+अभिस्थानीयः+ 'नाला+इति छेदनकर्त्र्याः 'भङ्गिनः+ इत्याख्यायाः शूद्रत्वजात्यवच्छिन्नायाः+ योषितः कृते प्रदातुम्+ पणकादिक, कपर्दिकापर्यन्तम्+अपि न+आसीत् ।
तदानीम्+ श्रीमिश्रस्य जननी+इदम्+एव व्याहृतवती यत्+अस्य बालकस्य प्राथमिकम्+ यत्+अपि समुपार्जनम्+ भविष्यति मिलिष्यति वा तत्+तुभ्यम्+एव+अखिलम्+ दास्ये  । 
तदन्तरम्+अस्य श्रीमिश्रस्य केनचिद् राजपण्डितेन सार्धम्+ राज्ञः+ एव समक्षे शास्त्रार्थाsपरपर्यायभूता प्रभूता शास्त्राचर्चा जाता ।
तदा राजपण्डितस्य पराजयनिमित्तीभूतः सर्वः+अपि पुरस्कारः+तस्यै योषिते 'भङ्गिनः+ इत्याख्यायै खलु प्रदत्तवान् । 
तदनन्तरम्+अस्य श्रीमिश्रस्य तत्+नामधेयसहितम्+ तदीयम्+ तद्व्यक्तित्वम्+ महतीम्+ ख्यातिम्+ गतम्+अभूत्, विश्वख्यातिम्+च समवाप्नोति स्म ।
श्रूयते श्रीमिश्रोपाह्वः+ वाचस्पतिः+यदा ब्रह्मसूत्र-शाङ्करभाष्योपरि टीकाम्+ 'भामतीम्+' लिखितवान्+आसीत्+तदा लेखनकालः+ एव+एकदा दिने दीपस्य वर्त्तिकाः+ खलु प्रायः+अस्तम्+गता+आसीत् ।
आचार्यः श्रीवाचस्पतिमिश्रः+चिन्तयति यत् पूर्वम्+ वर्त्तिकाम्+ पूरयामि आहोस्वित् पङ्क्तिम्+इति चिन्तासन्तानपरायणस्य तस्य+आचार्यप्रवरश्रीमिश्रस्य दीपवर्त्तिका प्रायः+अस्तम्+ गता+आसीत्+एव+इति तदानीम्+एव तादृशनाटकावलोकनकुतूहलकुशला श्री आचार्यधर्मपत्नी सौभाग्यसम्पन्ना श्रीभामती दीपवर्त्तिकाम्+अग्रे सा रचयति स्म । 
   प्रश्नः-एतावति+एव काले श्रीमिश्रः+ ऊर्ध्वदिशि चक्षुः+उत्थाय पश्यति, पृच्छति च स्वीयाम्+ धर्मपत्नीम्+ यद्-हे देवि । 
का+असि त्वम्  ?
   उत्तरम्-भवताम्+एव+अस्मि धर्मपत्नी  'भामती'त्यभिधाना । 
  श्रीमिश्रः+ ब्रूते-देवि ! त्वया+उपकृतः+अस्मि, सर्वथा भारभूतः+अस्मि+इति त्वदीयम्+ नामधेयस्य+अहमपि संसारे+अस्मिन्+नजरताम्+अमरतामे+च प्रापयामि ।
अतः+ एव ब्रह्मसूत्रशाङ्करभाष्योपरि विहितायाः+टीकायाः+ नामकरणम्+ श्रीमिश्रः+ 'भामती+इति+एव कृतवान्  । 
यथा-पक्षधरमिश्रः, पार्थसारथिमिश्रः, मण्डनमिश्रः, मुरारिमिश्रः+च+इति+एवमादयः+ विद्वांसः+ मिथिलादेशवासिनः+ आसन्, तथा मिश्रान्तः श्रीवाचस्पतिः+अपि  
                                                                            १५ 
मिथिलादेशनिवासी+आसीत्+इति नूनम्+ विभाव्यताम् ।
अस्य च आचार्यपादश्रीमिश्रस्य पूज्यचरणः+ गुरुः श्रीत्रिलोचनमिश्रनामधेय आसीत्+इत्यपि विदाङ्कुर्वन्तु भवन्तः ।
                                    श्रीमिश्रस्य समयोल्लेखः  
      श्रीवाचस्पतिमिश्रस्य समयोल्लेखः+तन्निर्णयः+ वा तदीय 'न्यायसूचीनिबन्ध' नामकेन+एव ग्रन्थेव सर्वथा सुस्पष्टीकृतः+ भवति ।
तत्र+अस्ति स्वयम्+ श्रीमिश्रोल्लिखितमेकम्+ पद्यम्- 
                                     'न्यायसूचीनिबन्धः+अयम्+अकारि विदुषाम्+ मुदे । 
                                     श्रीवाचस्पतिमिश्रेण वस्वङ्कवसुवत्सरे'  ।।
   इति वचनानुसारतः श्रीवाचस्पतिमिश्रस्य समयोल्लेखः+अष्टमशताब्द्याः अन्तिमः+ भागः, नवमशताब्द्याः प्रथमः+ वा भागः प्रतीयते । 
   एवम्+ सर्वेषाम्+एव दार्शनिकविदुषाम्+ यदा न्यायवार्त्तिकस्थगूढार्थविषयकम्+ ज्ञानम्+ महदेव दुष्करम्+ कठिनम्+च+अभवत्+तदा 'भारद्वाज'-नाम+अपरपर्यायभूतोद्योतकराsभिधानवतः+ व्यक्तिविशेषस्य  'अतिजरती'  वाण्या मर्म+अवबोधयितुम्+ श्रीवाचस्पतिमिश्रः+तदुपरि 'तात्पर्य' नाम्नीम्+ टीकाम्+ कृतवान्  । 
   अस्याः+ एव टीकायाः प्रभावेन+एव खलु श्रीवाचस्पतिमिश्रः+ न्यायशास्त्रस्य प्रमेयभूतपदार्थाsवबोधने तथा न्यायशास्त्रीयभाष्योपरि विहितन्यायवार्त्तिकस्य गूढरहस्य+अवबोधने पूर्णम्+ साफल्यम्+ समवाप्य न्याये जगति तात्पर्याचार्य  नाम्ना प्रसिद्धिम्+ लभमानः+ वैदिकदार्शनिकसमुदायेनसाधारणीम्+ विख्यातिम्+च प्राप्तवान् । 
अयम्+च षड्दर्शनाचार्यः श्रीमिश्रः+अलौकिकपाण्डित्यसम्पत्त्यवच्छिन्नत्वाsवच्छिन्नः सन् सर्वतन्त्रस्वतन्त्रः+अभूत्+इति नहि केषाम्+अपि विदुषाम्+अविदितः+अयम्+ विषयः । 
                                   श्रीउदयनाचार्यस्य जीवनवृत्तम् 
 श्रीउदयनाचार्यः+ न्यायवैशेषिकविभूतिभूतः सन्+एकः+ महान् ज्ञानवान् विद्वान्+आसीत् ।
अयम्+च परमदार्शनिकः श्रीउदयनः+तत्+तद्देशवासिभिः+दार्शनिकैः+विद्वद्भिः+विभिन्ननामभि+व्याह्रियमाणः+ व्यवह्रियमाणः+च+आसीत् । 
तथाहि- 
   यथा-क्वचिद् उदयनः, क्वचिद् उदयाकरः, क्वचिद् न्यायाचार्योदयनः, 
क्वचित्+च उदयशङ्करः+ इति+एवम्+विधनामभिः प्रोच्चार्यते स्म  । 
   श्रीउदयनाचार्यः+ न्यायवैशेषिकोभयदर्शनयोः+अनुपमः+अत्युत्कटप्रतिभा, तत्+जन्यवैदुष्यसम्पन्नः+च+आसीत् ।
अस्य महानुभावस्य विषये इत्थम्+ श्रूयते यद्-यथा  भगवतः+ भास्करस्योदये जायमाने+अन्धकारः सर्वथा समाप्तिम्+ गच्छति ।
तथा+एव आचार्य-प्रवर-श्रीउदयनाचार्ये समगते बौद्धप्रभृतिनास्तिकदार्शनिकैः+विस्तारितः+अयम्+ शास्त्रीयः+अन्धकारः सर्वः+अपि विनाशम्+ गतवान् इत्याशयेन+एव+अस्य महानुभावस्य उदयाकरः,  उदयशङ्करः, इत्यादिरूपेण सविभक्तिकनामकरणम्+ जातम्  ।  
            १६  
  तात्त्विकदृष्टया विचार्यमाणे न्याय-वैशेषिकोभयदर्शनयोः प्राचीन-नवीनयुगाभिसन्धौ दर्शनजीवनस्य खलु आधारभूतः श्रीउदयनः+ जातः ।
   अयम्+च+आचार्यप्रवरः श्रीउदयनः+ न्यायकन्दलीकार-श्रीधरस्य समकालीनः+ मैथिलब्राह्मणः+ आसीत् ।
भविष्यपुराणान्तर्गतभगवद्भक्तमाहात्म्यस्य त्रिंशदध्याये 
सुस्पष्टीकृतः+अयम्+ समुल्लेखः+ मिलति ।
तथाहि-
     'अथ वक्ष्ये  तृतीयस्य हरेः+अंशस्य धीमतः ।
     उदयनाचार्यनाम्नः+तु माहात्म्यम्+ लोमहर्षणम् ।।
     भूत्वा स मिथिलाख्ये तु शास्त्राणि+अध्यैष्ट सर्वशः । 
    विशेषतः+ न्यायशास्त्रे साक्षाद् वै गोतमः+ मुनिः' ।।
  वारम्+एकम्+ श्रूयते यत्-श्रीउदयनाचार्यः श्रीजगन्नाथस्य, आहोस्वित् श्रीबदरीनाथस्य दर्शनम्+ कर्तुकामः+तत्र+एव+आश्रमम्+ गतवान् ।
तत्र च मन्दिरस्य+अवरुद्धम्+ द्वारम्+ विलोक्य क्रुद्धः+ भूत्वा प्रोवाच- 
           'ऐश्वर्यमदमत्तः+असि माम्+अविज्ञाय वर्तसे । 
           समागतेषु बौद्धेषु मदधीना तव स्थितिः' ।।
  एतेन+उदयनाचार्यकथनेन भगवन्तम्+ परमेश्वरम्+ श्रीबदरीनाथम्+प्रति श्रीजगन्नाथम्+प्रति वा श्रीउदयनाचार्यस्य परमा भक्तिः+निष्ठा वा सूचिता भवति ।
 तादृशीम्+ भक्तिम्+ निष्ठाम्+ वा समाश्रित्य+एव श्रीउदयनः+ ब्रूते यद् बौद्धेषु समागतेषु तावत्कालीना त्वदीया स्थितिः+अस्तित्वम्+च+उभयम्+एव मदधीनम्+इति । 
   इदम्+एव च जातम्, यदा सर्वम्+अपि भारतम्+ वर्षम्+ बौद्धैः समाक्रान्तम्+अभूत्, नास्तिक=बौद्धवर्गः+च तदीयधर्मः+च सर्वतोभावेन सर्वत्र भारते वर्षे प्रसृतः+ विस्तृतः+च जातः । 
  एवम्+भूतायाम्+ परिस्थितौ 'समागतेषु बौद्धेषु मदधीना तव स्थितिः' इति पूर्ववक्तृत्वकलानुसारम्+ भगवतः+ जगन्नाथस्य बदरीनाथस्य वा+अस्तित्वम्+ पुनः+अक्षुण्णम्+ व्यवस्थापितवान्, संस्थापितवान्+च । 
  बौद्धेः सह शास्त्रीयचर्चायाम्+ जायमानायाम्+ श्रीउदयनाचार्यः+तर्क-युक्तिप्रमाणानि+आश्रित्य+एव ताम्+तान् नास्तिकप्रभृतीन् बौद्धान् बहुवारम्+ पराजितवान् । 
    एवम्+एव+अनेकवारम्+ शास्त्रीयविचारचर्चावसरेषु समुपस्थितेषु बहोः कालात् प्रचलितायाम् 'ईश्वरः+अस्ति न वा+इति' विचारचर्चायाम्+अस्तित्वेतिविधिकोटिम्+अभ्युपगच्छतः श्रीउदयनाचार्यस्य नास्ति+इतिनिषेधकोटि+अवलम्बिभिबौद्धैः+एकदा लम्बायमानः+ विचारः समजीजनत् । 
         'अस्ति चेत्+नास्तिकः+ हतः' इत्यादि वदन्+उदयनाचार्यः-
          'न+ईश्वरः+ जन्मिनाम्+ हेतुः+उत्पत्तिविकलत्वतः ।
          गगनाम्भोजवत् सर्वम्+अन्यथा युगपद् भवेत्' ।। 
          १७ 
  इति वदतः+ बौद्धान् प्रति तद्देशीयम्+ राजानम्+ साक्षिणम्+ विधाय मत्वा च प्रोवाच-राजन् ! अद्य कीदृशः+ विचारः+ भविता+इति विदाङ्कर्तुम्+ कामये ? 
राजा बौद्धान् प्रतीङ्गितम्+ विधाय प्रोवाच-तदीयम्+इङ्गितम्+ विज्ञाय बौद्धाः+ वदन्ति स्म ।
अद्यतनकालाच्छेदेन+अपि सः+ एव विचारः+ भविष्यति यः+च+ईश्वरविषयकः+ विचारः समागच्छति राजन् ! 
   एवम्+ स्थिते श्रीउदयनाचार्यः+ ब्रूते-राजन् ! पूर्ववत् विचारविधानानुसारम्+तु महान् लम्बायमानः कालः लगिष्यति+इति तत्र कम्+अपि समयबन्धम्+ स्वीकृत्य विचारः+ विधेय इत्यव मे प्रतिभाति ।
स च+अयम्+अस्ति समयबन्धः यत् पराजिताः खलु+एतस्माद् राज्याद्, देशात्+वा बहिष्कृताः+ भवन्तु ।
नोचेद् विजेतुः पक्षम्+आश्रयन्तु । 
अतः+ ये सन्ति सन्तिष्ठमानाः+ लम्बायमानाः+ इमे शालवृक्षाः+तेषु+उभयपक्षावलम्बिनः+ वयम्+आरोहणम्+ प्रकुर्मः ।
तदनन्तरम्+च वृक्षस्य+उपरिभागाद् वयम्+ कूर्दामः ।
अस्ति चेद्+ईश्वरः+तस्य+अस्तित्वम्+ वा तर्हि माम्+ रक्षिष्यति ।
नोचेद् यादृशी गतिः+अस्य स्यात्+तादृशी+एव मम+अपि+इति ।
राजा+अपि 'ओम्'  इति+एवम्+रूपाम्+ स्वीयाम्+ स्वीकृतिम्+ प्रदत्तवान्  । 
प्रत्यक्षातिरिक्तानाम्+ सर्वेषामेव प्रमाणानाम्+ प्रत्यक्षोपजीवकत्वात् प्रत्यक्षस्य चोपजीव्यत्वात् तस्य च बहुवादिसम्मतत्वाज्जेष्ठत्वाच्चेत्यस्य प्रामाण्यम्+ सर्वथा निर्दुष्टम्+इति विज्ञेयम् इति मत्व+उभयत्वावच्छिन्नम्+ समादिदेश ।
  ततः+च द्वौ+एव तत्र समारोहितवन्तौ ।
 पुनः+च ततः+तयो+बौद्धः+तु कूर्दति स्म । 
कूर्दनपरायणस्य बौद्धस्य सर्वे+अपि शरीरावयवाश्छिन्ना भिन्नाः सन्तः+तस्य+ऐहिकीम्+ लीलाम्+ समाप्तवन्तः श्रीआचार्याः । 
                      श्रीउदयनाचार्यविरचिता ग्रन्थाः 
१. न्यायवार्त्तिक-तात्पर्यटीकायाः+ उपरि श्रीउदयनाचार्यविरचिता 'परिशुद्धि'-नाम्नी टीका । 
२. प्रशस्तपादभाष्योपरि 'किरणावलि'-टीका । 
३. 'कुसुमाञ्जलि'-ग्रन्थः-मौलिकः । 
४. 'आत्मतत्त्वविवेकः' स्वतन्त्रः+ मौलिकः+ ग्रन्थः ।
५.  'न्यायपरिशिष्ट'-ग्रन्थः ।
                       श्रीआचार्यस्य जन्मकालः 
श्रीउदयनाचार्यस्य जन्मतिथिः ( जन्मकालः )'लक्षणावलि' -ग्रन्थनिर्माणानुसारम् अर्थात् लक्षणावलि -ग्रन्थघटकीभूत-'तर्काम्बराङ्के'त्यादितुरीयपद्यानुसारम् ९८४ ई० सिद्ध्यति ।
तदनुसारम् दशमशतकस्य+उत्तरार्धः+ एव प्रतीयते । 
 'लक्षणावलि'-ग्रन्थस्य निर्माणकालः ९०६ शकाब्दः , तदनुसारम्+ ९८४ ईसवीयः+च+अस्ति  ।     
       १८  
   एतेन+इदम्+ सुस्पष्टम्+ प्रतीयते सिद्ध्यति च यत् श्रीउदयनाचार्यस्य+अस्तित्वम्+ दशमशताब्द्याम्+अक्षुण्णम्+आसीत्  ।
                                श्रीगङ्गेशोपाध्यायस्य जीवनवृत्तम्  
  श्रीगङ्गेशोपाध्यायः खलु च+अस्ति मिथिलाप्रान्तान्तर्गत-'मधुवनी'-जिलानिकटवर्त्ति 'मङ्गरोनी'  ग्रामनिवासी-आसीत् ।
अस्य 'मङ्गरोनी'-ग्रामस्य प्राचीनम्+ नाम 'मङ्गलवनी'  आसीत् ।
परिगणितचतुर्दशविद्याघटकीभूतेन न्यायविस्तरेति+अनेन न्यायशास्त्रम् ( न्यायदर्शनम् ), परिगृहीतम्+अस्ति ।
तत्कर्त्रा ( तद् रचयित्रा=तज्जन्मदात्रा ) श्रीमहर्षिगोतमेन विरचितस्य प्रमाणप्रमेयेत्यादिषोडश ( १६ ) पदार्थप्रतिपादकस्य पञ्चाध्यायस्वरूपस्य+अस्य न्यायदर्शनस्य प्रमाणस्वरूपम्+ केवलम्+एकम्+एव+अंशम्+आदाय श्रीगङ्गेशोपाध्यायश्चिन्तामणिग्रन्थमहानिबन्धभूतम्+ विरचितवान् ।
स च चिन्तामणिग्रन्थः+चतुर्षु भागेषु च+अस्ति विभाजनताम्+ गतः । 
 स च महानिबन्धभूतः+चिन्तामणिग्रन्थः कणादतर्कवागीशकृतेन मणिव्याख्यानेन, नैयायिकशिरोमणिकल्पनाधिनाथरघुनाथकृतेन दीधीति-व्याख्यानेन, वर्धमानोपाध्यायविहितेन, चिन्तामणिप्रकाशेन, हरिदासन्यायालङ्कारविरचितेन तत्त्वचिन्तामणिप्रकाशेन, श्रीशङ्करमिश्रकृतेन चिन्तामणिमयूखेन, श्रीपक्षधरमिश्रविहित-तत्त्वचिन्तामण्यालोकेन, श्रीभवानन्दसिद्धान्तवागीशविहितया तत्त्वचिन्तामणिटीकया, श्रीरघुदेवन्यायालङ्कारकृतया तत्त्वचिन्तामणिगूढार्थदीपिकया, महामहोपाध्यायगदाधरभट्टाचार्यकृततत्त्वचिन्तामणिव्याख्यानादिभिः+भूषितः+अयम्+ ग्रन्थः+ महदेव महत्त्वम्+ प्राप्तवान् । 
  स च+अयम्+ चिन्तामणिग्रन्थः द्वादशशताब्द्याः+ अन्ते ( अन्तिमे समये ) विरचितः श्रीगङ्गेशोपाध्यायेन, तेन+एव च ग्रन्थेन श्रीगङ्गेशोपाध्यायस्य जन्मतिथिः =जन्मकालः+ वा द्वादशशताब्द्याः+ अन्तिमः+ भागात्मकः समयः+ निश्चीयते । 
      यतः+तत्तत्स्थलेषु समुल्लिखितेन 'एतेन खण्डनकारमतमपास्तम्' इति+अनेन ज्ञायते यत् खण्डनकारः दशमशतकस्य+उत्तरभागे स्वास्तित्वसम्पन्नः+ आसीत्  । 
  प्रत्यक्षाsनुमानोपमानशब्दानाम्+ चतुर्णाम्+ प्रमाणानाम्+ प्रामाण्यम्+ स्वीकुर्वता स्वीय-'चिन्तामणि'-ग्रन्थस्य महत्त्वम्+च प्रदर्शयता श्रीगङ्गेशोपाध्यायेन तेन+एव च+अनुपमेन स्वीयग्रन्थेन सम्पूर्णे+अपि न्यायशास्त्रे स्वीयम्+ न्यायवैदुष्यपूर्णम्+ रूपम्+ प्रादर्शीत्+अत्र नास्ति लेशतः+अपि कश्चिद् विवादः । 
  अयम्+च+उदयनाचार्यस्य विदुषः+अनन्तरकालावच्छेदेन जायमानः खलउ+एकः+ नैयायिकप्रवररत्नभूतः प्रभूतः+ विद्वान् एव+अभूत् मिथिलामण्डलमण्डनरूपः+ गङ्गेशः+ मिथिलादेशनिवासी, तथा+अलौकिकपाण्डित्यपरिपूर्ण-वर्धमानोपाध्यायपुत्रः+कः+च+आसीत्+इति ।  
     १९ 
  अस्य माहनुभावस्य विषये च+अस्ति+एका किम्+वदन्ती यत्+अयम्+ श्रीगङ्गेशः स्वीयमातुलगृहे निवसन्, गाः+च चारयन् स्वीयम्+ जीवनम्+ यापयन्+न+आसीत् । 
 अस्य मातुलानी सर्वदा च+अस्मै पर्युसितम्+ भोजनभूतम्+अन्नम्+ कर्पट्टिकाख्यम्+अददत् । 
एकस्मिन् दिने बुभुक्षितः+ एव+अयम्+ गाः+चारयितुम्+ गतवान्, अथ च सायम्+ समये+अपि+अयम्+ महानुभावः+ गृहम्+ न+आगतवान्  । 
   अयम्+ वराकः+ गङ्गेशः स्वीयसहाध्यायिषु सर्वाधिकः+ मन्दमतिः प्राक् श्रूयते स्म, किन्तु सह+एव सर्वथा पूर्णनिर्भीकः+अपि+आसीत्+इत्यपि श्रूयते । 
  वारम्+एकम्+अस्य वराकस्य श्रीगङ्गेशस्य सहाध्यायिनः+ गङ्गेशम्+ सर्वथा निर्भीकम्+ मन्यमानाः+ रात्रौ प्रेषितवन्तः+अग्निम्+चेतुम्+ श्मशानघट्टे इति । सर्वमूर्तसम्+योगित्वेन सर्वत्र विराजमाना श्रीजगज्जननी जगदम्बापार्वती गङ्गेशस्य निर्भीकताम्+ मतेः+च+अतिमन्दताम्+ सन्+निरीक्ष्य हर्षप्रकर्षवदना सती वरम्+ ब्रूहि+इति प्रोवाच । 
   ततः+च+अयम्+ श्रीगङ्गेशः+ न्यायशास्त्रस्य पूर्णवैदुष्यपरिपूर्णाम्+ न्यायविद्याम्+ मे देहि+इति+उवाच । 'तथा+अस्तु+इति' वरम्+ प्रदाय माता पार्वती तत्र+एव+अन्तर्दधे  ।
 तादृशजगद्वन्द्यमातृप्रदत्तवरप्रदानरूपकारणवशात्+एव श्रीगङ्गेशोः+ लौकिकाsद्भुतपाण्डित्यप्राप्तिकरः+ जातः ।
तदनन्तरम्+ भगवद्भास्करोदये जायमाने एव यदा गृहम्+आगतवान् श्रीगङ्गेशः+तदा+अस्य मातुलः+ वदति 'त्वम्+ गौः' इति ।
  श्रीगङ्गेशः+ ब्रूते गोत्वावच्छिन्नः+ गौः+भवति, अर्थाद् गोत्वम्+ यस्मिन्+अधिकरणे वर्तते सः+ एव गौः कथ्यते, इति 'गो'-शब्दस्य प्रवृत्तिनिमित्तम्=शक्यतावच्छेदकम्+ यद् गोत्वम्+ तदधिकरणम्+ गौः+इत्यर्थः ।
तत्+च गोपदस्य प्रवृत्तिनिमित्तम्+ गोत्वम्+ नास्ति मयि+इति न+अहम्+ गौः । 
 किन्तु ब्राह्मणत्वरूपस्य प्रवृत्तिनिमित्तस्य, मनुष्यत्वरूपस्य वा प्रवृत्तिनिमित्तस्य मयि सत्त्वेन+अहम्+ ब्राह्मणः+ वा मनुष्यः+ वा+अस्मि+इति+उभयत्वावच्छिन्नः+ वा+इति । 
 गौः+इति शब्दप्रयोगः+ औपचारिकः+चेत्+तदा भवान्+अपि गौः ।
उक्तम्+च -
    किम्+ गवि गोत्वम्+उत+अगवि गोत्वम्+चेद् गवि गोत्वम्+अनर्थकम्+एतत् । 
   भवदभिलषितमगोः+अपि गोत्वम्+भवतु भवति+अपि सम्प्रति गोत्वम् ।।
इदम्+च श्लोकात्मकम्+ प्रमाणम्+ श्रीगङ्गेशोपाध्यायस्य जीवनचरित्रे विलोक्यताम् । 
  अस्य गङ्गेशोपाध्यायस्य विषये केषाञ्चिद् विदुषाम्+इदम्+अपि+अस्ति कथनम्+ यत्-अयम्+ गङ्गेशः कस्मिंश्चिद् विद्यालये+अधीयानः+ आसीत् ।
तत्र वारम्+एकम्+ रात्रौ सर्वेषाम्+ छात्राणाम्+अध्ययनात्मकव्यापारसमाप्त्यनन्तरम्+ उपहासे+अयम्+ परामर्शः+ जातः+ यत्+इदानीम्+ रात्रौ द्वादशवादनानन्तरम्+ कश्चित्+छात्रः श्मशानम्+ व्रजेत्+चेत्, ततः+च प्रमाणभूतम्+ तत्रत्यम्+अग्निम्+ तदभावे भस्म वा+आनयेत्+तदा तम्+ वयम्+ परमधन्यवादपात्रम्+ पुरस्कारार्हम्+च मन्यामहे  ।  
             २० 
  तदा गङ्गेशः प्रोवाच यत्+अहम्+ गन्तुम्+ शक्नोमि गच्छामि च ।
गच्छन्तम्+ तम्+एकः+छात्रः व्याजहार यत् श्मशान इतः+अस्ति दैशिकपरत्वम्+आपन्नः देशः+अतः+त्वम्+ भगवत्याः-'तारा'-देव्याः+ नाम वाचा समुल्लिखन् मनसा संस्मरन्+च+इतः प्रयाहि ।
गङ्गेशः+अपि गच्छन् भगवत्याः+तारा-देव्याः+ नामधेयम्+ सम्यग् रटन् संस्मरन्+च तस्याः+चरणारविन्दयोः+तथा लीनः+अभूद् येन स्वात्मानम्+अपि विस्मृतवान् । 
     श्मशानप्रदेशप्राप्त्यनन्तरकालावच्छेदेन किम्+पश्यति+अयम्+ गङ्गेशः यत्-साक्षात् पुरोवर्तिप्रदेशावच्छेदेन जगद्वन्द्या भगवती जगदम्बा तारा तत्र+एव च+अस्ति सन्तिष्ठमाना ।
जगदम्बायाः श्रीतारदेव्याः साक्षाद् दर्शनम्+ विधाय महान्तम्+ हर्षप्रकर्षम्+ समुपागमत् श्रीगङ्गेशः ।
         श्रीतारा-वरम्+ ब्रूहि वत्स । 
         गङ्गेशः-न्यायशास्त्रे पूर्णवैदुष्यपूर्णाम्+ विद्याम्+ केवलम्+ कामये । 
        श्रीतारा-'तथास्तु' इति+उक्त्वा सा भगवती तारा तत्रैवान्तर्दधे । 
   एतेन वरस्वरूपपरमपवित्रा+आशीर्वादेन+अयम्+ श्रीगङ्गेशोपाध्यायः+अनुपमन्यायवैदुष्यसम्पन्नः+ मतिनिष्ठम्+ मान्द्यम्+च सर्वथा सर्वतः+भावेन दूरीकुर्वाणः+अद्भुतम्+ विलक्षणम्+अलौकिकम्+ न्यायशास्त्रीयम्+ पूर्णम्+ पाण्डित्यम्+ समवाप्तवान् । 
  तदानीम्+ धरित्रीतले+अस्मिन् स्वीये समये+अयम्+एकः+ एव विद्वान्+अभूत्+अतः+अस्य प्रतिपक्षी न+आसीत्+अन्यः कश्चित् । 
  प्रातःकाले जायमाने एव छात्राः शयानम्+ श्रीगङ्गेशोपाध्यायम्+ विलोक्य प्रोचुः-अये 'गौ' ।
समुत्तिष्ठ ।
'गौः' इत्यस्य 'मूर्ख' इत्यर्थः ।
यतः+ 'गौः+अस्ति पशुः, पशुः+च मूर्खः+ भवति+एव ।
यथा-पश्वादिः+च+अविशेषात् इत्यादि । 
 अस्य+उत्तरम्+आह श्रीगङ्गेशः-यद् गोत्वावच्छिन्नत्वेन माम्+ सम्बोधितवन्तः+ भवन्तः ।
तत्र मया पृच्छ्यन्ते सर्वे+अपि+अन्तेवसन्तः+ भवन्तः ।
 भवताम्+ सर्वेषाम्+एव 'गौ'रिति कथनम्+ माम्+ प्रति सर्वथा निराधारम्+एव, यतः+ न+अहम्+अस्मि गौः+इति ।
गवि एव गोत्वस्य वर्तमानत्वात् ।
यदि च गोभिन्ने गोत्वम्+ वर्तते इत्युच्यते, तदा भवान्+अपि गौः, तर्हि माम्+एव कथम्+ गौः+इति वदति भवान् ।
तथा च+इदम्+एव पूर्वोक्तम्+अनुवदति-
     किम्+ गवि गोत्वम्+उत+अगवि गोत्वम्+ चेद् गवि गोत्वम्+अनर्थकम्+एतत्  । 
  भवदभिलषितम्+गोः+अपि गोत्वम्+ भवतु भवति+अपि सम्प्रति गोत्वम् ।।
                                                                             -न्या० सि० मु० न्यायेतिहासः  । 
                         जरन्नैयायिकः श्रीजयन्तभट्टः 
  पद-वाक्य-प्रमाणपारावारीणस्य श्रीजयन्तभट्टस्य जन्मतिथिः=जन्मकालः+तथा स्थितिकालः+तदीयपुत्रेण विरचितस्य 'कादम्बरीकथासार' -नामकग्रन्थस्य+अनुसारेण प्रायः-नवमशताब्द्याः+ उत्तरभागात्मकः+ एव कालः प्रतीयते  ।  
                   २१ 
  न्यायमञ्जरीग्रन्थे वाचस्पतिमिश्रस्य तथा+आनन्दवर्धनस्य+उल्लेखानुसारम्+अपि+अस्य श्रीभट्टस्य+अस्तित्वकालः+तथा स्थितिकालः नवमशताब्द्याः+ उत्तरार्धः एव विज्ञायते । 
  श्रीजयन्तभट्टः+ गौडदेशवासित्वेन गौडब्राह्मणः+तथा भारद्वाजगोत्रोत्पन्नः+च+आसीत् ।
एवम्+अयम्+ गौडवम्+शावतम्+सः श्रीभट्टः काश्मीरदेशवासित्वेन तथा महादेवापरपर्यायभूते शङ्करे  'शिवे'sव्यभिचारिणीभक्तिभावनाभाविता+अन्तःकरणत्वेन परम ( कट्टर ) शैवः+ आसीत् । 
  अस्य पूर्वजाः+ जनाः+ बङ्गदेशनिवासिनः श्रूयन्ते ।
अर्थात्+अस्य प्रपितामहः श्रीशक्तिस्वामी बङ्गदेशतः काश्मीरदेशम्+आगत्य पश्चिमदेशवासी जातः  । 
 अत्र+आगत्य+अस्य प्रपितामहः श्रीशक्तिस्वामी 'मुक्तपद'  अपरपर्यायभूतस्य श्रीमुक्तापीडस्य महाराजस्य, अपरनाम्नः श्रीललितादित्यस्य प्रधानमन्त्री च+अभूत् । 
  अयम्+च श्रीशक्तिस्वामी महान् त्यागसम्पन्नः सन्+एक आदर्शभूतः प्रभूतः पुरुषः+ आसीत् ।
तथा श्रीजयन्तभट्टस्य पितृपाद-श्रीचन्द्रप्रकाशस्य पितामहः श्रीशक्तिस्वामी आसीत्, अस्य चतुर्थश्रेण्याम्+ ( चैथी पीढी मेम्+ )  श्रीजयन्तभट्टः समजीजनत् । 
  श्रीजयन्तभट्टः महतीम्+ ख्यातिम्+ गतः न्यायशास्त्रे लोकोत्तरविशिष्टपाण्डित्यपिरपूर्णः+ महान् विद्वान्+आसीत् ।
गङ्गेशप्रभृतयः+अपि महान्तः+ विद्वांसः श्रीजयन्तभट्टम्+  जरन्नैयायिक शब्देन+उच्चारयन्ति स्म । 
जरन्नैयायिकस्य श्रीजयन्तभट्टस्य विद्वत्तायाः+ महत्ता+अनेन+अपि प्रमाणपुरुषेण ज्ञायते यत् प्रमाणभूतः पुरुषः षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः+अपि महोद्भटविद्वान् अस्य शिष्यः+ आसीत् ।
अतः+ एव तत्त्वातम्+ श्रीभट्टम्+ श्रीगङ्गेशः+अपि प्रणनाम ।
उक्तम्+च- 
      अज्ञानतिमिरशमनीम्+ परदमनीम्+ न्यायमञ्जरीम्+ रुचिराम् । 
      प्रसवित्रे प्रभवित्रे विद्यातरवे गुरवे नमः ।।
         न्यायकणिकायाः प्रारम्भः ।
  न्यायमञ्जरीकारः श्रीजयन्तभट्टः+ एव+आसीत् साक्षात्, अतः+अनेनापि सुस्पष्टम्+इदम्+ सिद्ध्यति यत् श्रीवाचस्पतिमिश्रः+अपि+अस्य+एव महानुभावस्य श्रीजयन्तभट्टस्य भारद्वाजगोत्रोत्पन्नस्य+एव+अस्मदगोत्रस्य+एव+एकः सदस्यः+ आसीत् । 
   श्रीजयन्तभट्टः+चार्वाकबौद्धदार्शनिकसिद्धान्तानाम्+ खण्डनम्+ सम्यक्  कृतवान् , स्वीयसिद्धान्तः+च महाद्वैदुष्यपूर्णदृष्ट्या संस्थापितवान् । 
  श्रीजयन्तभट्टस्य महाविदुषो विषये+अयम्+अपि+अस्ति समुल्लेखनीयः+ विषयः यत्-
अस्य न्यायमञ्जरी ग्रन्थस्य लेखनात्मकम्+ कार्यम्+ माहबन्धनभूते प्रभूते स्थानेः+अयम्+  
                            २२   
श्रीभट्टः+ विहितवान्+इति श्रूयते ।
इयम्+च 'न्यायमञ्जरी' गौतमस्य कतिपयसूत्राणाम्+उपरि+एव 'प्रमेयबहुला वृत्ति' स्वरूपान्विता वर्तते इत्यपि श्रावणप्रत्यक्षविषयीक्रियते ।
तत्+च बन्धनभूतम्+ स्थानम्+ न्यायमञ्जरीस्थश्लोकेन सूच्यते-
                     राज्ञा तु गह्वरे+अस्मिन् शब्दके बन्धने विनिहितः+अहम् । 
                      ग्रन्थरचनाविनोदात्+इह हि मया वासराः+ गमिताः ।। 
                                                            -न्यायमञ्जरी । 
  इदम्+च बन्धनभूतम्+ स्थानम्+ किमपि गृहम्+ स्याद्, राजप्रासादः+ वा कश्चित्+एकान्तिः स्थानविशेषः स्यात्, कारागारः+ वा स्यात्+इति तु विचारास्पदीभूतः+अयम्+विषयः ।
                                            श्रीवर्धमानोपाध्यायः 
  एवम्+तु वर्धमानोपाध्यायनामानः+ बहवः+ विद्वांसः+अभूवन् ।
परन्तु गङ्गेशोपाध्यायपुत्रस्य तथा शिष्यस्य श्रीवर्धमानोपाध्यायस्य+एव+अस्माभिः समुल्लेखः+ विधीयते ।
यथा-न्यायनिबन्धप्रकाशान्ते-
                         'न्यायम्भोजपतङ्गाय मीमांसापारदर्शिने ।
                         गङ्गेश्वराय गुरवे पित्रे+अथ भवते नमः' ।।
  एतेन+अपि सुस्पष्टम्+इदम्+ विज्ञायते यत्+अस्य+एव+आचार्यप्रवर-श्रीवर्धमानोपाध्यायस्य निमित्तकारणीभूतः+ जन्मदाता श्रीगङ्गेशोपाध्यायः+ एव+आसीत्, अयम्+एव च श्रीउपाध्यायः+अस्य जन्मदातृत्वेन पिता+अपि+आसीत्, गुरुः+अपि च+इति विज्ञेयम् ।  
    यद्यपि अयम्+च श्रीवर्धमानोपाध्यायः+ न+आसीत् स्वीयपितृसमः+ बुद्धिमान् प्रतिभावान्+च ।
तथापि तत्र+इदम्+अवश्यम+एव+अस्ति वक्तव्यम्+ यत्-स्वल्पे एव वयसि मिथिलायाम्+आचार्यप्रवर-श्रीगङ्गेशोपाध्यायस्य+अनन्तरम्+ बहवः+ विद्वांसः+ लेखकाः+च+अभूवन्  ।
  परन्तु तत्र नूतनशैल्या विशेषतः+ द्वौ+एव विद्वांसौ+अभूताम् ।
ययोः+एकः श्रीगङ्गेशोपाध्यायस्य पुत्रः श्रीवर्धमानोपाध्यायः, अपरः+च श्रीपक्षधरमिश्रः ।
  द्वौ+एव+इमौ महान्तौ+अनुपमवैदुष्यमसम्पत्तिमन्तौ विद्वांसौ न्यायशास्त्राम्बुराशये राशित्वम्, तत्साधनम्, तदतिरिक्तम्+च+अपेक्षितम्+ सर्वम्+एव प्रदत्तवन्तौ । 
    इमौ द्वौ+एव विद्वांसौ मैथिलवंशावतंसभूतौ प्रभूतौ ब्राह्मणकुलसदने जन्मानौ+अभवताम् ।
तत्र श्रीवर्धमानोपाध्यायस्य जन्मकालः-१३ शताब्दी प्रमात्वेन सुनिश्चिता वर्तते इत्यत्र नास्ति कः+अपि विचिकित्सावसरः ।
      श्रीवर्धमानोपाध्यायविनिर्मिताः सन्ति+इमे ग्रन्थाः-
यथा-१. न्यायनिबन्धप्रकाशः, २. न्यायपरिशिष्टप्रकाशः, ३. अन्वीक्षानयतत्त्वबोधः+च+इति सन्ति त्रयः एव ग्रन्थाः।
           २३ 
                                           श्रीपक्षधरमिश्रः 
  श्रीपक्षधरमिश्रः+ नवीनशैलीतः प्रगतिशीलः+ एकः+ महान् तावत्कालीनोद्भटविद्वान्+आसीत् ।
श्रूयते यत् पक्षधरमिश्रस्य+एव+अपरम्+ नाम जयदेवः+अपि+आसीत्, अतः पक्षधरमिश्रः, जयदेवमिश्रेति नामधेयद्वयम्+एकस्य+एव व्यक्तिविशेषस्य प्रतीयते  ( सुनिश्चीयते ) । 
  श्रीमिश्रविषये च+अस्ति+एका किम्+वदन्ती यत्-श्रीमिश्रस्य स्थितिः+यदा गर्भे एवा+आसीत् तदा+अस्य पितुः दक्षिणदेशवासिना वेदान्तशास्त्रस्य+अपूर्वेण विदुषा श्रीहंसभट्टेन सह शास्त्रार्थः+ जातः, स च पूनादेशनरेशस्य राज्ये एव सम्पन्नः+अभूत्+इति श्रूयते  ।
तत्र च पक्षधरस्य पिता हंसभट्टेन जायमानशास्त्रार्थे पराजितः+अभूत् ।
 तादृशपराजयेन महद्दुःखम्+ समनुभवन्+अस्य पिता मार्गे एव खलु गतासुः+जातः ।
मृत्योः कतिपयक्षणेभ्यः प्राक्कालावच्छेदेन+एव श्रीमिश्र-पितृदेवः स्वसहा+अवस्थितम्+ छात्रम्+ प्रति प्रोवाच-यत्त्वम्+ गृहम्+ गत्वा स्वीयाम्+ गुरुपत्नीस्वरूपाम्+ मातरम्+ प्रति सर्वम्+अपि+इदम्+ वृत्तम्+ सम्यङ् निवेदय ( श्रावय+इत्यर्थः ) ।
तेन च+अन्तेवासिन+अपि सर्वम्+ वृत्तम्+ गृहम्+ श्रावितम् ।
तदनन्तरम्+ समुत्पन्नः+अतीव परमवैदुष्यपूर्णः+ महोद्भटः+ विद्वान् श्रीपक्षधरमिश्रः सकलम्+ समाचारम्+ श्रुत्वा महद् दुःखम्+ समनुभूतवान् ।
प्रतिज्ञातवान्+च यद् यादृशम्+ खलु+अद्वैतवादम्+आश्रित्य मदीयम्+ पितृचरणम्+ पराजितवान् हंसभट्टः, अहम्+अपि तम्+एव विषयम्+ समाश्रित्य तत्र+एव राज्ये पराजेष्यामि हंसभट्टम्+ इति । 
  पक्षधरमिश्रः स्वीयपितृव्यचरणयोः सन्तिष्ठमानः+ निजम्+अखिलम्+अध्ययनम्+ समाप्तवान्, तथा लोकोत्तरम्+अनुपमम्+अद्भुतम्+ वैदुष्यम्+च समवाप्तवान्  । 
पूर्णवैदुष्यम्+अवाप्त्यनन्तरम्+एकस्मिन् दिने किम्+ जातम्+ यत्-श्रीपक्षधरमिश्रः+ आवश्यकः+ कार्यवशात् पूनाप्रदेशम्+ गतवान् ।
अकस्मात्+एव तत्र हंसभट्टेन विदुषा शास्त्रार्थस्य कारणसामग्री समुपस्थिता+अभूत् ।
तदा हंसभट्टशिष्यः+ ब्रूते -
             'पलायध्वम्+ पलायध्वम्+ रे रे बर्बरतार्किकाः ।
             हंसभट्टः समायाति वेदान्तवनकेसरी' ।। 
 पक्षधरमिश्रः+अपि+आह- 
     'भिनत्तु सिंहः करिराजमस्तकम्+ करोतु वासम्+ गिरिगह्वरेषु । 
   तनोतु वेगम्+ पवनातिरेकम्+ तथापि सिंहः पशुः+एव न+अन्यः' ।।
तदनन्तरम्+ तत्र+एव पूनाराज्ये द्वयोः+वाचा सङ्घर्षपूर्वकम्+ वाचनिकम्+ शास्त्रार्थलक्षणलक्षितम्+ तुमुलम्+ वाग्युद्धम्+ समभूत् । 
हंसभट्टः-त्वया+उक्तपूर्वश्लोकघटकीभूतः कः+असौ पशुः+इति+उच्यताम् । 
पक्षधरमिश्रः-पशुत्वजात्यवच्छिन्नः+ व्यक्तिविशेषः+ एव पशुः ।
लोमवल्लाङ्गूलवान्+एव वा पशुः+इति+अपि व्याहर्तुम्+ शक्यते ।  


                                                                     २४      
  हंसभट्टः-का सा जातिः-याम्+ जातिम्+आश्रित्य सर्वेषाम्+ पशूनाम्+ बः+धः+ सुगमतया भवति, भवितुम्+ वा शक्नेति ? 
 पक्षधरमिश्रः-नित्या सती पशोः+इतरव्यक्त्यवृत्तित्वमापन्ना च सती सकलपशुमात्रनिरूपितवृत्तितावती जातिः ( पशुत्वरूपा ) ।
हंसभट्टः-'एकम्+एव+अद्वितीयम्+ न+इह ना नास्ति किम्+चन' इत्यादिश्रुत्यनुरः+धेन ब्रह्मणः+अतिरिक्तस्य सर्वस्य+अपि प्रपम्+चस्य मिथ्यात्वेन अनित्यत्वम्+ सिद्ध्यति ।  तथा 'सत्यम्+ ज्ञानम्+अनन्तम्+ ब्रह्म', 'नित्यम्+ विज्ञानम्+आनन्दम्+ ब्रह्म' इत्यादिश्रुतयः+च ब्रह्मणः+ नित्यत्वम्+ कथयन्ति  ।
पक्षधरमिश्रः-'एकम्+एव+अद्वितीयम्' इत्यादि+अद्वैतबः+धिकाः+च श्रुतयः भेदम्+, भेदव्याप्यद्वैतपक्षम्+एव समर्थन्ति । यतः+अस्माकम्+ बाबाविश्वनाथः+अपि+एक एव तथा तत् सजातीयद्वितीयरहितत्वेन च+अद्वितीयः+अपि+इति मन्तव्यम् । अपि च-
                 प्रत्यक्षादिप्रमाणसिद्धविरुद्धार्थप्रबः+धकः  ।
                  वेदान्तः+ यदि शास्त्रम्+ स्याद् बौद्धैः किम्+अपराध्यते  ।।
भवता प्रतिपादितम्+ जगतः+ मिथ्यात्वम्+अपि न+एव साधु सङ्गच्छते । यतः-
       'तस्माद् यत्+नास्ति नास्ति+एव यत्+तु+अस्ति परमार्थतः' ।
श्रुतयः+अपि सर्वाः+ एव द्वैतपराः+ भेदपराः+च बध्याः ।
  इत्थम्+च ब्रह्मणः+ व्यतिरिक्तम्+ किमपि नास्ति यत्+च+अस्ति तत् सर्वम्+ मिथ्याभूतम्+एव+इति यत्+अस्ति ते कथनम्+ तत् सर्वम्+ धूल्याक्षेपायितम्+एव्+इति विभाव्यताम्  । 
   एवम्+ वदता महाविदुषा श्रीपक्षधरमिश्रेण वेदान्तवनकेसरी हंसभट्टः सर्वथा समाधानशून्यः+ व्यधायी+इति तत्र पूनाराज्ये विदुषाम्+ समुदाये च श्रीमिश्रः+ महतीम्+ प्रतिष्ठाम्+ लब्धवान् । 
  श्रीमिश्रश्चिन्तामणेरुपरि  'आलः+क'-टीकाविधानेन सकलविश्वतः समस्तमपि न्यायशास्त्रीयमन्धकारम्+ दूरीकृतवान् । नैतावन्मात्रम्+ पर्याप्तम्+ न्यायशास्त्रीयग्रन्थेषु स्वीयस्वतन्त्रविचारधारावत्त्वे+अपि शास्त्रार्थे+अपि विलक्षणपाण्डित्यपरिपूर्णत्वेन महानेवाsलौकिकः+sद्भुत विद्वानासीत् । तथा चः+क्तम्- 
          'शङ्करवाचस्पत्योः सदृशौ शङ्करवाचस्पती । 
          पक्षधरतिपक्षी लक्ष्यीभूतः+ न च क्वापि' ।।
   श्रीपक्षधरमिश्रः+ मिथिलादेशस्थानीयः+ आसीत् । अधुनातकालावच्छेदेन+अपि श्रीपक्षधरस्य विषये+अस्ति+एका+ईदृशी किम्+वदन्ती यत्+इमे श्रीमिश्रमहोदयाः+ वारम्+एकम्+एकस्मिन् जायमाने शास्त्रार्थे ( शास्त्रीये विचारे ) वक्तुम्+ प्रेरिताः श्रूयते यत्+अस्य श्रीमिश्रमहोदयस्य+एकपक्षपर्यन्तम्+एकम्+एव विषयम्+ समवलम्ब्य वक्तृत्वेन 'पक्षधरे'ति नामकरणम्+ जातम् । यथा पलायनकूर्दनेत्यादि कर्मकर्तुः कस्यचिद् व्यक्तिविशेषस्य कुद्दू इति नामधेयम्  उपनामधेयम्+ वा भवति । तत्त्वतः+ विचार्यमाणे 'पक्षधर' 
                                                                           २५ 
इति भवत्युपनामधेयम् । तद्वत्+एव हि  कुद्दू इत्यपि उपनामधेयम्+अस्ति+इति  विज्ञेयम् । 
अतः+एव+इदानीम्+इदमपि सत्यम्+ प्रतीयते यत् अस्य श्रीमिश्रस्य पूर्वकालीनाम्+ नामधेयम्+ 'श्रीजयदेव' एव+आसीत् न तु 'पक्षधरे' ति ।
केषाञ्चिद् विदुषाम्+इदम्+अपि+अस्ति कथनम्+ यत्-'चन्द्रालोक'-ग्रन्थनिर्मातुः+जयदेवस्य+एव नामधेयम्+ 'पक्षधरे'ति+आसीत् , न तु+एतत्+अतिरिक्तः+अन्यः कश्चन प्रतीयते पक्षधरः ।
अन्येषाम्+च विद्वन्मतल्लिकानाम्+ विदुषाम्+इदम्+अस्ति निगदनम्+ यत्+शरीरद्वयावच्छिन्नौ प्रत्युच्चारणम्+ शब्दः+ भिद्यते इति नियमात्-नामद्वयधारिणौ व्यक्तिविशेषौ+इमौ भिन्नौ भिन्नौ+एव स्तः ।
  इदम्+च+अस्ति सर्वथा प्रमात्मकम्+ ज्ञानम्+ यत्+अयम्+ श्रीपक्षधरमिश्रः+च+आसीत् न्यायशास्त्रस्य लोकोत्तरप्रतिभा, विद्वत्ता परिपूर्णः+च+असाधारणः+ महान् विद्वान् इति ।  अयम्+च न्यायशास्त्रविषयकः+अलौकिकप्रतिभाससम्पत्तिरूपः+ गुणः+तथा+असाधारणम्+च न्यायशास्त्रविषयकम्+ वैदुष्यम्+ स्वभावसिद्धम्+ जन्मजातम्+चा+आसीत्+इति सर्वे+अपि विदाङ्कुर्वन्ति दर्शनशास्त्रवेत्तारः+ विशेषतः+च न्यायशास्त्रवेत्तारः+ इति । 
इतः+अतिरिक्तम्+ साहित्यशास्त्रे+अपि+अस्य श्रीपक्षधरमिश्रस्य+अलौकिकम्+ महत्त्वपूर्णम्+ वैदुष्यम्+आसीत्+इत्यपि न तिरोहितम्+अस्ति केषाम्+अपि विदुषाम् । अयम्+च श्रीमिश्रमहानुभावः साहित्यशास्त्रे+अपि 'प्रसन्नराघव' -नामकम्+ ग्रन्थम्+ लिखितवान् । 
   अपि च 'स्वर्णे सुगन्धः' इति न्यायेन नैयायिकशिरोमणिः कल्पनाधिनाथः+ रघुनाथः+अपि+अस्य श्रीमिश्रस्य न्यायशास्त्रे यशोवर्धनः, तत्परिवर्धनपरः+ भूत्वा च+अस्य+असाधारणप्रतिभायाम्+ महत्त्वपूर्णे च वैदुष्ये नूनम्+आविष्कारम्+ दर्शितवान्, संस्थापितवान्+च । 
  अस्य श्रीमिश्रस्य विषये+अयम्+अपि+अस्ति+एकः+ महत्त्वपूर्णः+ विषयः-यत् सार्वभौमश्रीवासुदेवस्य पार्श्वे+अध्ययनशीलस्य+अस्य श्रीरघुनाथशिरोमणेः समस्तन्यायशास्त्राsध्ययनसम्पादनानन्तरम्+अपि पूर्णसन्तुष्टेः+अजायमानत्वेन पुनः+अध्ययनकामः+अयम्+ श्रीशिरोमणिः श्रीमिश्रस्य पार्श्वे मिथिलाम्+ गतवान् । महदेव काठिन्यम्+ समनुभवन् खल्वयम्+ श्रीशिरोमणिः श्रीमिश्रस्य सान्निध्यम्+ समवाप्तवान् । श्रीमिश्रनिरूपितसान्निध्यसमवाप्त्यनन्तरम्+ श्रीपक्षधरमिश्रः+अपि तन्निष्ठमधिकारित्वम्+च विज्ञाय न्यायशास्त्रीयपदार्थविषये+अस्य सर्वाः+ अपि हृदयग्रन्थीः+निराकुर्वन् तत्रत्यान् सर्वसंशयान्+च छेदनभेदनताम्+ नयमानः+तदीयम्+ न्यायशास्त्रसम्बन्धलौकिकम्+ पाण्डित्यम्+ सम्पादितवान् । 
  अतः+तात्त्विकदृष्ट्या विचार्यमाणे श्रीपक्षधरमिश्रस्य कृते महानैयायिकशब्दप्रयोगो+ न+अतिशयः+क्तिम्+ धत्ते+अतः+तत्+अस्ति सर्वथा भूषणम्+ न तु दूषणम्, यतः+तस्य प्रयोगस्य वास्तविकताद्योतकत्वात् ।  
                                                                                    २६   
 अस्य महानैयायिकत्वद्योतकम्+ प्रमाणान्तरम्+अपि+अस्ति यत्-अत्र 'मिश्रानुयायिनः' इत्यादि गादाधरी-प्रामाण्यवादग्रन्थम्+आश्रित्य दीयमानायाः संशयपदव्यावृत्तेः+जटिलतायाः कठिनतायाः+च+अनुभवेन+अपि सुस्पष्टम्+इदम्+ विज्ञायते यत् क्षीपक्षदरमिश्रः+अवश्यम्+एव महानैयायिकः+ आसीत् इत्यस्य तत्प्रयोगो साधुः सङ्गच्छते । 
    एवम्+ पक्षताग्रन्थस्य 'संशयः'+ एवम्+ 'संशययोग्यता' घटितकल्पः+अपि श्रीमिश्रस्य पाण्डित्यनिष्ठम्+ महत्त्वम्+ महानैयायिकत्वम्+च सूचयति द्योतयति च । 
  वारमेकम्+ श्रीपक्षधरमिश्रस्य श्रीशङ्करमिश्रेण सह वाक्सङ्घर्षः+ जातः । 
श्रीमिश्रः+ हस्तिनम्+आरुह्य यदा स्वयम्+ कम्+अपि सम्बन्धिनम्+ साक्षात्कर्तुम्+ ग्रामान्तरम्+ गच्छन्+आसीत् तदा स मार्गो संयोगवशात् श्रीशङ्करमिश्रस्य द्वारतः+ एव समागच्छति स्म, श्रीशङ्करमिश्रः+च तत्र+एव सन्तिष्ठमानः+ आसीत् । 
   पक्षधरमिश्रः+च+अभिमानवशात् आहोस्वित् मानसिकवृत्तीनाम्+ शास्त्रीयपदार्थचिन्तासन्तानसंलग्नरूपकारणवशात् श्रीशङ्करमिश्रम्+ न ननाम, न+अपि च यात्रापूरकहस्तिवाहनतः+अधस्तादेव+अवतीर्य+अधः+देशसंयोगम्+ विहितवान्, यतः श्रीशङ्करमिश्रस्य तदपेक्षया ज्येष्ठत्वात्, अतः+ उभयत्वावच्छिन्नकार्यविधानस्य नितान्तम्+आवश्यकत्वेन तदभावदर्शनात् श्रीशङ्करमिश्रस्य+आवेशः+ जातः । आवेशावच्छिन्नः+ एव श्रीशङ्करमिश्रः प्रोवाच यत्- 
  उच्चैः  पतनम् ।
  उत्तरम्-तर्हि ध्रु वे व्यभिचारः ।
  शङ्करः-सः+अपि पतिष्यति+एव ।
  पक्षधरः-प्रागभावे मानाभावः ।
  शङ्करः-त्वम्+ गौः, अर्थात् मूर्खः ।
  पक्षधरः-
  'किम्+ गवि गोत्वम्+उत+अगवि गोत्वम्+ चेद् गवि गोत्वम्+अनर्थकम्+एतत् । 
 भवदभिलषितम्+अगोः+अपि गोत्वम्भवतु भवति+अपि सम्प्रति गोत्वम् ।।
एवम्+ क्रमेण+अयम्+ विचारः+ महान्+एव लम्बायमानः+ जातः+अतः सर्वस्य+अपि शास्त्रार्थलक्षणलक्षितस्य विचारस्य+अत्र समुल्लेखविधाने गुरुतरभारगर्भितः+अयम्+ ग्रन्थः स्यात् । स च+अत्र प्रकाशकेन ग्रन्थगौरवभिया निषिद्धः । 
  अयम्+अस्ति श्लोकार्थः-'गौः'+इत्यस्य गोत्वविशिष्टः+अर्थः । पृच्छति पक्षधरः-किम्+ गवि गोत्वम्+ वर्तते गोभिन्ने वा गोत्वम्+अस्ति+इत्युच्यताम् ? यदि गवि ( गोत्वविशिष्टे ) गोत्वम्+ वर्तते, तर्हि भवति+आत्माश्रयः+ दोषः । 
तदेवोक्तम्+ चेद् गवि गोत्वम्+अनर्थकम्+एतत्'। यदि च अगवि ( गो+भिन्ने ) गोत्वम्+ वर्तते इत्युच्यते, तदा भवतः+अपि गोभिन्नत्वात् भवान्+अपि गौः+इत्यर्थः । तदा तु समानः+ दोषः-इति तु परमार्थः  ।  
                           २७ 
                       श्रीवासुदेवसार्वभौमः  
 श्रीवासुदेवसार्वभौमः खलु बङ्गालदेशनिवासी बङ्गाली ब्राह्मणः+ आसीत् । 
अस्य जन्मकालः+चतुर्दशशताब्दीम्+ कथयन्ति मनीषिणः । 
   अपरे च विद्वांसः पञ्चदशशताब्द्याः षोडशशताब्द्याः+च मध्यकालम्+एव+अस्य श्रीसार्वभौमस्य जन्मकालम्+ वदन्ति । परन्तु कर्णाकर्णिकया श्रवणमात्रम्+एतत्+न तु वास्तविकत्वेन निर्धारयितुम्+ शक्नुमः ।
  अस्य श्रीसार्वभौमस्य+अपि महानैयायिकत्वविषये च+अस्ति श्रीरघुनाथशिरोमणिः+एव प्रमाणम्, यतः+अस्य श्रीसार्वभौमस्य श्रीशिरोमणिः प्रधानभूतः प्रभूतः प्राचीनतमः+च+अन्तेवसन्+न+आसीत्+इत्यनेन+अनुमीयते यत् श्रीसार्वभौमः+अपि महानैयायिकेषु परिगण्यते स्म ।
 अतः+ एव- 
  'सर्वतः+ जयम्+अन्विच्छेत् शिष्यात्+इच्छेत् पराजयम्' । इत्यादि किम्+वदन्ती अपि+अत्र+एव सङ्गच्छते शोभते च । इमाम्+ किम+वदन्तीम्+ समाश्रित्य+एव वयम्+इदमपि व्याहर्तुम्+ शक्नुमः+ यत्-न केवलम्+अयम्+ श्रीसार्वभौमः+ महानैयायिकः+ एव+आसीत् अपि तु तथाविधः+ एव भाग्यशाली+अपि+इति विज्ञेयम् । यतः+ गुरूणाम्+ धनम्+ खलु शिष्याः+ एव प्राधान्येन भवन्ति । 
अतः+ एव-
'विद्यायः+निसम्बन्धाद् वुञ्' इति सूत्ररूपेण श्रीपाणिनेः कथनम्+अपि साधु सङ्गच्छते  । 
श्रीवासुदेवसार्वभौमः+चिन्तामणिग्रन्थः+परि याम्+ टीकाम्+ विहितवान्, तस्याः खण्डनम्+ तदीयशिष्यः श्रीशिरः+मणिः+एव कृतवान् । 
 एवम्+ श्रीसार्वभौमस्य स्वीयम्+ स्वतन्त्रम्+ मतम्+अपि प्रायः+अधिकांशतः सर्वत्र+एव+उपलभ्यते । यथा-'सार्वभौममतमाशम्+क्य निराचष्टे' इत्यादि  ।
 तथा+एव एवम्+विधा अपि  कियन्तः सिद्धान्ताः+ अस्य+एव श्रीसार्वभौमस्य समुपलभ्यन्ते मिलन्ति च, ये च+अनेन+एव सन्ति स्वातन्त्र्येण सञ्चालिताः । यथा-
   प्रश्नः-किम्+ नाम+उभयनिष्ठम्+उभयत्वम् ? 
 उत्तरम्-एकविशिष्टापरत्वम्+एव+उभयत्वम् । उदाहरणार्थम्+ यथा-भूतत्वमूर्तत्व+उभयत्वम्+ हि  भूतत्वविशिष्टमूर्तत्वस्वरूपम्  । 
  एवम्+एव 'विशिष्टम्+ शुद्धात्+न+अतिरिच्यते' अयम्+अपि नियमः सिद्धान्तः+ वा तत्+निमित्तत्वेन तदीयः+ एव । यथा सत्ता=गुणकर्मभेदविशिष्टसत्ता च+अस्ति परस्परम्+अभिन्नैव, भेदराहित्यःअवच्छिन्नत्वात् । वै० सामानाधिकरण्यसम्बन्धेन  । 
  अस्य च नियमस्य सिद्धान्तस्य वा+अपि+अस्ति आधारभूतः+ नियमः सिद्धान्तः+ वा 'विशेष्यवृत्तिधर्मस्य विशिष्टानुयोगिकाsभावानङ्गीकारात्'  इति । अर्थात् गुणकर्मान्यत्वविशिष्टमत्तेत्यत्र विशेष्यीभूतायाम्+ सत्तायाम्+ वर्तमानस्य सत्तात्वस्य+अभावः+ गुणकर्मभेदविशिष्टसात्तायाम्+ न+अङ्गीक्रियते, न+अपि+अङ्गीकर्तुम्+ शक्यते इति ।  
                                                                                     २८  
    इत्थम्+च+अस्य श्रीवासुदेवसार्वभौमस्य पाण्डित्यम्+ वैदुष्यम्+ वा लोकोत्तरत्वेन वैलक्षण्यमादधानः+ आसीत् इत्यत्र नास्ति लेशतः+अपि सन्देहान्+अध्यवसायावसरः, अतिशयोक्तिः+अपि नास्ति । 'विशेषः+तु विशेषवान्' इति न्यायेन विशेषान्तरम्+ च वक्ष्यते  ।
  अस्य श्रीसार्वभौमस्य रघुनाथशिरोमणिवत् रघुनन्दन-कृष्णानन्दप्रभृतयः+अनेके शिष्याः समभूवन् । श्रूयते यत् महाप्रभुश्रीकृष्णचैतन्यः+अपि+अस्य+एव शिष्यः+ आसीत्+इति+अपि+अस्ति+एका किम्+वदन्ती । 
       श्रीरघुनाथशिरोमणिः 
  तार्किकशिरोमणिः कल्पनाधिनाथः श्रीरघुनाथः+ आसीद् बङ्गलादेशनिवासी बङ्गाली ब्राह्मणः । अस्य पितुः शरीरान्तः+ बाल्यकाले एव जातः+ इति श्रूयते । 
  एकस्मिन् दिने+अयम्+ श्रीशिरोमणिः स्वीयमातुरादेशानुसारम्+ वह्निमानेतुकामः समीपस्थाम्+ विशालाम्+ पाकशालाम्+ गतवान् । बुद्धिवैभवसम्पन्नः+ बालकः+ रघुनाथः सरलस्वभावमापन्नः सन् पात्रग्रहणम्+अन्तरा+एव+अग्निम्+आनेतुम्+ गतवान् । तत्र च महानैयायिकस्य सार्वभौमः+पाह्व-श्रीवासुदेवस्य विशालाम्+ भोजनशालाम्+ सन्निरीक्ष्य प्रोवाच-मह्यम्+अनलम्+ प्रदीयताम्+इति ।
  तदानीन्तनकालावच्छिन्नम्+ पात्रविहीनम्+एनम्+ विचार्य सः+अपहासम्+ श्रीसार्वभौमशिष्याः+ वदन्ति यत्+अग्निम्+ गृहाण । विलक्षणलोकत्तरप्रतिभाशाली च+अयम्+ श्रीरघुनाथः+sविलम्बेन+एव+अधस्ताद् धूलिम्+उत्थाप्य व्याजहार, दीयताम्+अग्निः+इति।
 इदम्+च समस्तम्+अपि दृश्यदर्शनम्+ विदधान आसन्+आसीनः श्रीसार्वभौमः+तस्य बालकस्य+अलौकिकीम्+ प्रतिभाम्+ मनसा विचारन् बालकस्य+अनुगमनम्+ चकार ।
  बालकस्य गृहगमनानन्तरम्+ श्रीसार्वभौमः+तदीयाम्+ मातरम्+ प्रत्युवाच-हे मातः+ते+अयम्+ बालकः+च+अस्ति महान् बुद्धिमान् प्रतिभावान् प्रत्युत्पन्नम्+अतिमान्+च+इति मे मतिः । अयम्+च बालकः+ महान्+एव तार्किकः+ भवितुम्+अर्हति यदि भवति+इमम्+ बालकम्+ मह्यम्+ चेद् दद्याद् दास्यति वा इति । अयम्+च मत्तः सर्वम्+अपि न्यायशास्त्रम्+ महान्+तार्किकः+ भविष्यति+इति मे सुदृढः+ विश्वासः । 
                       रघुनाथस्य माता सादरम्+ सविनयम्+च प्रोवाच -यदयन्तु च+अस्ति मदीयः समुपकारः । ततः+च तदानीम्+एव बालकम्+आत्मना सह+एव स्वगृहम्+आनीतवान् महान् विद्वान् श्रीसार्वभौमः । तथा 'क' 'ख' इत्यादिवर्णानाम्+एव प्रारम्भिकीम्+ शिक्षाम्+ प्रारब्धवान् । 
   प्रश्नः-एकस्मिन् दिने श्रीरघुनाथः स्वीयम्+ गुरुम्+ श्रीसार्वभौमम्+ प्रति पृष्टवान् यद्-हे गुरः+ ! अस्य+एव अर्थात् 'क' 
इत्यस्य+एव नामधेयम्+ 'क' इति कथम्+अस्ति कथम्+ वा+उच्यते ? 'ख' इत्यस्य 'ग' इत्यस्य वा नामकरणम्+ 'क' इति कथम्+ न कृतम्+इत्युच्यताम् ?  
                                                                                  २९ 
   उत्तरम्-श्रीसार्वभौमः समुत्तरयति-'क' इति  च+अस्ति ब्रह्मा । ब्रह्मा+एव च सृष्टेः सर्वतः प्राक् समुत्पन्नः+ जातः ।
अतः+ एव ब्रह्मा इत्यस्य स्थानीयः 'क' एव सर्ववर्णेषु 'क' इति नाम्ना प्रोच्यते  ।
 एवम्भूतम्+ समाधानम्+ श्रावणप्रत्यक्षविषयीकृत्य बालकस्य महान् सन्तोषः+ जातः+तथा गौरवप्रयोज्यायाः गुरुभक्तेः श्रद्धायाः+च वास्तविकम्+ गुरुवरम्+ श्रीसार्वभौमम्+ प्रति परमसंवर्धनम्+अभूत् ।
  तदनन्तरम्+च श्रीरघुनाथः+ महानैयायिकय श्रीवासुदेवसार्वभौमस्य पार्श्वे सकलम्+ शास्त्रम्+ समधीत्य+अन्ततः+ गत्वा विशेषजिज्ञासानिवृत्तये आहोस्वित् परीक्षणम्+ कर्तुकामः श्रीपक्षधरस्य महान्यायशास्त्रविदुषः सकाशम्+ गतवान्  । श्रीरघुनाथः+ एकाक्षिविहीनः 'काण' आसीत्+इत्यपि विज्ञेयम् । 
 तत्र स्वस्थानभूतम्+ प्रभूतम्+ स्वगृहम्+ समागतम्+ श्रीरघुनाथम्+ विलोक्य सर्वे+अपि तत्रत्याः खलु+अन्तेवसन्तः समुपहसितवन्तः कः+ भवान्+एकलोचनः इत्यादिना । 
  अर्थात्-
                'आखण्डलः सहस्त्राक्षः विरूपाक्षः+त्रिलोचनः ।
                अन्ये द्विलोचनाः सर्वे कः+ भवान्+एकलोचनः' ।।
कल्पकः श्रीरघुनाथशिरोमणिः+उत्तरम्+ दत्तवान्- 
        'आखण्डलः सहस्त्राक्षः विरूपाक्षः+त्रिलोचनः ।
        यूयम्+ विलोचनाः सर्वे+अहम्+ न्यायैकलोचनः' ।।
'कः+ भवानेकलोचनः' इत्यस्य+अन्यत्+अपि+उत्तरम्+ दत्तवान् श्रीरघुनाथशिरोमणिः 
   'विदुषाम्+ निवहैरिहैकमत्या यत्+अदुष्टम्+ निरटङ्कि  यत्+च दुष्टम् ।
   मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुताम्+ तदन्यथा+एव ।।
पुनः पक्षधरमिश्रः+ ब्रूते-
     'वक्षः+जपानकृत काण ! संशये जाग्रति स्फुटे ।
     सामान्यलक्षणा  कस्मात्+अकस्मात्+अपलप्यते  ।।
  याथार्थ्येन+अस्य प्रश्नस्य+उत्तरम्+ दत्तवान् श्रीशिरोमणिः -सामान्यलक्षणायाः 
'अत्र वदन्ती'ति कल्पे । अत्र तदुल्लेखः+लेखविस्तरभयात्+नहि विधीयते ।
   अनुमितिग्रन्थे मङ्गलप्रकरणे सगर्वम्+ सर्वान्+एव नैयायिकान् महानैयायिकान् वा निर्भर्त्सितवान् श्रीरघुनाथशिरोमणिः- 
      न्यायमधीते  सर्वः+तनुते कुतुकान्+निबन्धम्+अपि+अत्र ।
     अस्य तु किमपि रहस्यम्+ केचन विज्ञातुम्+ईशते  सुधियः ।।
  अस्य+अर्थान्तरम्+अपि+आह-हे सुधियः ! अस्य न्यायशास्त्रस्य किमपि रहस्यम्+ केचन नैयायिकाः+ विद्वांसः+ विज्ञातुम्+ईशते किमु ?  
                                                                                       ३०    
  नव्यन्यायस्य मूलभूतग्रन्थस्य चिन्तामणौ श्रीरघुनाथशिरोमणेः+च+अस्ति 'दीधिति'  नाम्नी टीका । इमाम्+एव टीकाम्+आश्रित्य गादाधरी-टीका, जागदीशीटीकानाम्+अपि निर्माणम्+ जातम् । 
 नैतावन्मात्रमेव पर्याप्तम् अपि तु श्रीशिरः+मणेष्टीका अन्यत्र+अपि ग्रन्थान्तरेषु+अपि सन्ति निर्माणमापन्नाः । यथा-चिन्तामणिग्रन्थे या+अस्ति श्रीपक्षधरस्य 'आलोक' टीका तत्र+अपि+अस्ति श्रीशिरोमणेः 'दीधिति' नाम्नी टीका । इयम्+च टीका मौलिकग्रन्थवत् वर्तते समानमाना इति । 
  एवम्+ खण्डनखण्डखाद्यग्रन्थे कुसुमाञ्जलिग्रन्थे, तथा किरणावलिप्रभृतिषु ग्रन्थेषु+अपि सन्ति सर्वथा सन्तोषम्+आदधानाः+टीका अनतिप्रकाशमाना इति । 
  अपि च+अस्ति+अस्य 'स्वतन्त्रपदार्थसङ्ग्रह' नामकः+तावत्+कः+ ग्रन्थः, यस्मिन् ग्रन्थे+अयम्+ महानुभावः पृथक्त्वस्य गुणत्वम्+ खण्डितवान् । तथा कालदिशोः+द्रव्यत्वम्+ निराकृतवात्, 'दिक्कालौ न+ईश्वरात्+अतिरिच्येते' इत्यादिना ।
  अपि च सामान्यलक्षणायाः, केवलान्वयिनः, केवलव्यतिरेकिणः, प्रागभावस्य, अभावविषयकबुद्धित्वावच्छिन्नम्+ प्रति प्रतियोगिज्ञानस्य कारणतायाः+च खण्डनम्+ कृतवान्, इत्थम्+च नानाविधानाम्+ पदार्थानाम्+ खण्डनम्+ मण्डनम्+च विहितवान् श्रीशिरोमणिः । एवम्+ स्थिते इदम्+एव निर्णीये यत्+एवम्+विधम्+ खण्डनम्+ मण्डनम्+च विदधानः+तथा स्वीयबुद्धयुपजनूतनन्यायपदार्थकल्पनाम्+आश्रित्य+एव श्रीरघुनाथः 'शिरोमणि' 
 इति+उपाधिभाजनभूतः+अभूतः+इति+अहम्+ मन्ये । 
  श्रीगङ्गेशोपाध्यायानन्तरम्+ तार्किकनिष्ठमहत्त्वावच्छिन्नत्वेन प्रसिद्धिम्+ लभमानः+ नैयायिकशिरोमणिः खलु+अयम्+एव श्रीरघुनाथशिरोमणिः+अभूत्+इति स्वयम्+एव विदाङ्कुर्वन्तु न्यायाम्भोधिभूताः प्रभूताः+ विद्वांसः । 
  अस्य+अनुभावस्य नैयायिकशिरोमणेः श्रीरघुनाथस्य जन्म १४७७ ईसवीये नदियाप्रान्ते बभूव । यः+च नदियाप्रान्तः+ नदिया, नदिया सान्ती पुरीप्रभृतिशब्दावल्यापि समुच्यमाना भवति, भवति स्म च । 
 अन्यत्+च+अपि-आरम्भवादभावेन भासमाने+अस्मिन् संसारसागरे सततम्+ पुनः+अपि जननम्+ पुनः+अपि मरणम्+ पुनः+अपि जननीजठरे शयनम्' इति श्रीशङ्कराचार्योक्तन्यायेन जननमरणप्रबन्धाग्निना दन्दह्यमानानाम्+ जनानाम्+ पुनः+आगतिशून्यम्+ सर्वथा+अशून्यमानन्दवनलक्षणलक्षितम्+ द्वैतात्मकम्+ मार्गम्+ समुपदिष्टवान् दर्शितवान्+च महानैयायिकशिरोमणिः श्रीशिरोमणिः ।
  डा० हरिदत्तशास्त्रिप्रभृतयः+ विद्वांसः+अस्य महानुभावस्य सन्तिष्ठमानताम्+ १५०० ईसवीयम्+ वदन्ति+इति+अहम्+अपि शशिबालागौडः+ मन्ये, यतः+अस्य श्रीशिरोमणेः पूर्णकालिकत्वात्  ।  
                                                                                         ३१ 
         भवानन्दतर्कवागीशः 
  अयम्+ भवानन्दः+तर्कवागीशः+ बंगलादेशवासी कश्चित्+न्यायशास्त्रस्य मूर्धन्यः+ विद्वान्+आसीत्+इति श्रूयते । श्रीवागीशस्य महद्वैदुष्यम्+ वैदुष्यमहत्त्वम्+ वा भवतः+ विहितया दीधितेः+उपरि 'दीधितिप्रकाशिका' नाम्न्या टीकया सुस्पष्टम्+ विज्ञायते । तथा तर्कालङ्कारः+पाह्वः श्रीजगदीशः+अपि महान्+उद्भटः+ नैयायिकः+अस्य+एव महानुभावस्य+अन्तेवासी शिष्यः+ आसीत्    
गुरुभक्तः श्रीजगदीशः 'जागदीशी-व्यधिकरण' नामके ग्रन्थे व्याप्तिलक्षणघटकीभूतस्य प्रभूतस्य सामानाधिकरण्यपदस्य व्यावृत्तिम्+ वदन् प्रदर्शयन् वा स्वीयगुरोः श्रीभवानन्दस्य प्रातःस्मरणीयस्य सादरम्+ नामोल्लेखजन्याम्+ परमाम्+ भक्तिम्+ प्रादर्शयत् । एवम्+अन्यत्र+अपि बहुषु स्थलेषु मया शशिबालागौडेन+अनुभूयते, 
अनुभवः+अपि च पौनःपुन्येन विभूषितः ।
   श्रीभवानन्दः+ जगदीशस्य तर्कालङ्कारस्य न केवलम्+ गुरुः+एव+आसीत्+अपि तु पालन-पोषणकर्तृत्वेन+अयम्+ तदीयः पितृस्थानीयः+अपि+आसीत् इति श्रूयते । बालः+तावत् क्रीडासक्तः इति न्यायेन बाल्यावस्थायाम्+ महत् क्रीडासक्तः+अयम्+ श्रीजगदीशः+ निर्धनपितृविहीनगृहे जन्मलाभम्+ कृतवान् । 
   एकदा श्रूयते यत् खर्जूरफलवद्वृक्षम्+ विलोक्य तत्र+अधस्तात् पतितान्+तान् खादन् श्रीजगदीशः+ यदा+उपरिभागे स्वीयाम्+ दृष्टिम्+ प्रयच्छति तदा महत्+एव रक्तवर्णम्+ खर्जूरफलम्+ तत् समनुभूय वृक्षस्य+उपरिभागे गत्वा खर्जूरफलम्+ नेतुकामः+ यदा हस्तम्+ प्रसारयति तदा कश्चित्+एकः+तत्र+एव प्रच्छन्नः सर्पः+ एतन्महानुभावाsभिमुखागतः+ बभूव  । 
  प्रतिभाभास्वरः+अयम्+ श्रीजगदीशः+अपि खलु शुक्लपक्षीयशशिशुभ्रबुद्धेः प्राबल्यवशात् तदीयम्+ मुखम्+एव बलवता हस्तेन जग्राह । तदनन्तरम्+ महता बलेन वेगेन च हस्तस्य सर्वावयवावच्छेदेन संस्पृशन्तम्+ ( लिपटे हुए ) 
तम्+ सर्पम्+ वृक्षस्य लम्बायमानशाखास्थानीयपत्रीय तीक्ष्णाग्रभागेन निर्जीवम्+ विदधानः+तदीयम्+ मुखम्+अपि तथाविधम्+एव चकार । 
   एतत् सर्वम्+ नाटकस्थानीयम्+ दृश्यम्+ द्रष्टा श्रीभवानन्दः+तस्य बालकस्य+अनुगमनम्+ कृतवान् । पितृविहीनम्+ गृहम्+ गत्वा तदीयाम्+च मातरम्+ दृष्ट्वा प्रोवाच-श्रीभवानन्दः+ यदेनम्+ स्वीयम्+ बालकम्+ प्रतिभाभास्वरम्+ जगदीशम्+ मह्यम्+ देहि, अहम्+ पाठयिष्यामि । 
  स+अपि स्वीयाम्+ निर्धनताम्+ समनुभवपरायणा सती कदापि कथम्+अपि च पाठयितुम्+अशक्ता च सती तदीया माता महान्तम्+ हर्षप्रकर्षम्+ समनुभवती बालकम्+ जगदीशम्+ 'गच्छे'त्+आदिदेश । तदनन्तरम्+ यादृशम्+ न्यायदर्शनशास्त्रवैदुष्यम्+ प्राप्तवान्+अयम्+ जगदीशः+ इति तु सर्वे+अपि न्यायशास्त्रवेत्तारः+  विद्वांसः+ जानन्ति+एव+इत्यत्र नास्ति लेशतः+अपि विचारचर्चावकाशः+ इति ।  
                                                                                           ३२    
                         श्रीजगदीशतर्कालङ्कारः 
   अहम्+ पूर्वमेव+उक्तवान् यत् श्रीजदीशतर्कालङ्कारः+च+आसीत् श्रीभवानन्दतर्कवागीशस्य प्रधानभूतः प्रभूतः शिष्यः।
अयम्+च श्रीतर्कालङ्कारः खलु बाल्यकालतः+ एव मल्लविद्यायाम्+अपि निष्णातः+ आसीत् । अस्य श्रीतर्कालङ्कारस्य न्यायशास्त्रीयम्+ वैदुष्यम्+ तत्पूर्णञ्चेतिहासम्+ प्राक्+एव+अहम्+ श्रीभवानन्दस्य+इतिहासे सर्वम्+ निरूपितवान् दर्शितवान्+च । 
   एतावान्+तु च+अस्ति प्राङ्निरूपितः+ विशेषः यत् श्रीजगदीशतर्कालङ्कार ( १६२५ ) ईसवीयकालीनः खलु नवद्वीपवास्तव्यः+ न्यायशास्त्रस्य महाविदुषः श्रीभवानन्दतर्कवागीशस्य पाठशालायाः+छात्रः+ आसीत् । एवम्+ श्रीरामरुद्रसार्वभौमस्यापि शिष्यः+अयम्+आसीत्+इत्यपि श्रूयते । तथा+अयम्+अनेकग्रन्थानाम्+ निर्माता+अपि 
    १.'दीधिति' -टीकात्मकग्रन्थोपरि सन्ति च+अस्य प्रायः+ बहवः+ व्याप्तिवादात्मकाः+टीकाग्रन्थाः । अतः+ एव+अनेन विरचिताः सर्वाः+ अपि टीकाः'+जागदीशी'ति नाम्ना सन्ति प्रसिद्धाः । यथा -च+अस्ति जागदीशी-सिद्धान्तलक्षणग्रन्थः ।
२.  जागदीशी-व्याप्तिपञ्चकग्रन्थः ।
३. जागदीशि-सिंहव्याघ्रनामकः+ ग्रन्थः । 
४. जागदीशी-व्यधिकरणग्रन्थः ।
५. जागदीशी-सामान्यनिरुक्तिनामकः+ ग्रन्थः ।
६. जागदीशी-शब्दशक्तिप्रकाशिकाग्रन्थः  ।
७. एवम्+अन्ये+अपि सन्ति ग्रन्थाः-तर्कामृतम्, पदार्थतत्त्वनिर्णयः, न्यायादर्शप्रभृतयः+ ग्रन्थाः । एवम्-
८. जागदीशी-पक्षता । 
९. जागदीशी-केवलान्वयीग्रन्थः ।
         श्रीमथुरानाथतर्कवागीशः 
  अयम्+च+अपि मथुरानाथतर्कवागीशः+ बङ्गलदेशनिवासी अतः+ एव ब्राह्मणः+अपि सन् बङ्गालित्वधर्मावच्छिन्नः+ एव+आसीत् । एवम्+ श्रीरामतर्कालङ्कारस्य च+अयम्+आत्मजताम्+ तथा महतीम्+ प्रसिद्धिम्+ प्राप्तस्य नव्यनैयायिकप्रवरतार्किक-कल्पकशिरः+मणिश्रीरघुनाथस्य शिष्यताम्+च दधानः, 'कोटालीपाडा'-नामकग्रामस्य+अतीवनिकटवर्ति 'मानीहाटी'-नामकग्रामस्य निवासी च+आसीत्+इति श्रूयते । 
    अयम्+च श्रीमथुरानाथतर्कवागीशः  ( १५७० ) ईसवीयकालीनः+ बहून्  टीकाग्रन्थान् लिखितवान्, ये च 'माथुरी'ति नाम्ना प्रसिद्धिम्+ लब्धवन्तः । ते च टीकाग्रन्था अधिकांशतः+ रहस्यान्तत्वेन ख्यातिम्+आगताः श्रुतिगोचरीभूता दृष्टगोचरीभूता वा भवन्ति इति । यथा-बौद्धधिक्काररहस्यम्, दीधितिरहस्यम्+इत्यादय इति च+अग्रे स्फुटीभविष्यति ।
                                                                      ३३
 तावति काले विदुषाम्+अयम्+ विद्वत्तामयः+अयम्+ शास्त्रीयसङ्घर्षः प्रवाहद्वये प्रचलितः+ आसीत् । अस्य च+अस्ति बलवत्तरम्+ प्रमाणम्+ यथा-पञ्चलक्षणी-ग्रन्थस्य द्वितीयलक्षणे 'प्रतियोगिसमानाधिकरणत्व, प्रतियोगिव्यधिकरणत्व, विरुद्धधर्माध्यासः+तत्र+एव+अधिकरणभेदेन+अभावभेदाsभ्युपगमः+ न तु सर्वत्र' सिद्धान्तम्+इमम्+आश्रित्य+एव 'साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम्' इति+अस्मिन् व्याप्तिद्वितीयलक्षणे द्वितीयसाध्यपदस्य+असम्भववारणाय सार्थक्यम्+ श्रीतर्कवागीशेन दत्तम्+ श्रीगदाधरः+अपि तथा+एव स्वीकृतवान् । परन्तु जगदीशः+तन्निराकृतवान् । 
                 तर्कवागीशेन लिखिता ग्रन्थाः 
१. श्रीमथुरानाथः 'तत्त्वचिन्तामणि'-ग्रन्थस्योपरि 'तत्त्वचिन्तारहस्ये'ति 
टीकात्मकम्+ ग्रन्थम्+ लिखितवान् । अयम्+एव ग्रन्थः+ रहस्यान्तत्वेन प्रसिद्धः+ वर्तते  । 
२. एवमेव 'तत्त्वचिन्तामण्यालोकरहस्यम्' । 
३. दीधितिरहस्यम् । 
४. सिद्धान्तरहस्यम् । 
५. किरणावलिप्रकाशरहस्यम् । 
६. तथैव 'न्यायलीलावतीप्रकाशरहस्यम्'  । 
७. एवम्+ 'न्यायलीलावतीप्रकाशदीधितिरहस्यम्' ।
  'तत्त्वचिन्तामणि' -ग्रन्थस्योपरि जायमाना 'माथुरी' चतुर्णाम्+एव खण्डानाम्+ 
प्रकाशिता जाता+इति न+अविदितम्+अस्ति केषाम्+अपि न्यायशास्त्रविदुषाम् । 
  एवम्+ कुसुमाञ्जलि-आत्मतत्त्वविवेक-ग्रन्थयोऋ+उपरि या च+अस्ति दीधिति+तत्र जायमाना श्रीमथुरानाथस्य 'माथुरी' सा च+अत्यन्तम्+एव  दुरूहा, जटिला, कठिना च वर्तते । 
 अस्य श्रीमथुरानाथतर्कवागीशस्य च+अस्ति खलु+एकः+ 'न्यायरहस्ये'ति नामकः+ ग्रन्थः, सः+अस्ति स्वतन्त्रः+ ग्रन्थः। तात्त्विकदृष्ट्या विचार्यमाणे+अस्मिन् ग्रन्थे न्यायशास्त्रस्य रहस्यम्+एव निहितम्+अस्ति, अतः+अपूर्वः+अयम्+ च+अस्ति ग्रन्थः ।  
 अपि च विद्वान् संश्चायम्+ श्रीमथुरानाथतर्कवागीशः+ महान्+एव भाग्यशाली आसीत् । यतः+अस्य महानुभावस्य वंशपरम्पराsधुनातनकालावच्छेदेन+अपि च+अस्ति पूर्ववत्+एव प्रचलिता इति । 
श्यामाकान्ततर्कपञ्चाननमहोदयाः+ ये च+इदानीम्+एव दिवम्+ गताः+ अभूवन्, ते इत्थम्+ व्याहरन्तः+ आसन् यत्+अस्य वंशजाः+ इदानीम्+अपि 'मानीहाटी'-नामके+अस्य ग्रामे निवसन्ति निर्वाहम्+च प्रकुर्वन्ति इति  । 
                      श्रीगदाधरभट्टाचार्यः 
 अयम्+ श्रीगदाधरभट्टाचार्यः+ न्यायशास्त्रस्य महान् विद्वान्+आसन् । श्रीजीवाचार्यस्य+आत्मजः सन् बङ्गदेशनिवासी च+अपि श्रूयते । तथा+अयम्+ श्रीभट्टाचार्यः+ 
                                                                     ३४    
बङ्गदेशीयत्वे+अपि रेन्द्रकुलोत्पन्नः, पवनामण्डलान्तर्गत-'पक्ष्मीपाश'-नामकग्रामनिवासी च श्रूयते । 
केचन 'बोगङा' स्थानीयाम्+अस्य जनिम्+ वदन्ति । 
   नवद्वीपे स्वास्तित्वसम्पन्नः+अयम्+ श्रीभट्टाचार्यः हरिरामतर्कवागीशस्य सान्निध्यम्+अवाप्य समस्तम्+अपि न्यायशास्त्रम्+अधीतवान् अतः+ एव प्रकाण्डनैयायिकः+अभूत् । 
  अस्य जनिकालम्+ सप्तदश ( १७वीम्+ ) शताब्द्याः+ मध्यकालम्+ प्रस्फोरयन्ति मनीषिणः । केचन विद्वांसः+  १६५०
ईसवीयकालीनम्+एनम्+ प्रवदन्ति, विवदन्ते च+अत्र बहवः ।
  श्रीहरिरामतर्कवागीशस्य युवावस्थायाम्+एव स्वर्गगमानानन्तरम्+ तस्मिन्+एव स्थाने+अध्यापनकार्यार्थम्+अस्य नियुक्तिः+जाता । परन्तु+अस्य महानुभावस्य+अध्यापनकार्यतः सर्वथा+असन्तुष्टिम्+ गताः+ते+अन्तेवसन्तः+अध्येतुम्+एव नहि कामयन्ते स्म  ।    
    अतः+अयम्+ महानुभावः+ विद्वान् स्वीय+अध्यापनस्य पदार्थतत्त्वज्ञानस्य वा सम्पुष्टिम्+ कर्तुकामः+अरण्ये प्रान्तरे वा+अपि गत्वा तत्र लता-वृक्षादीन् सम्बोध्य पदार्थोपदेशम्+अध्यापनदृष्ट्या+अहर्निशम्+अनिशम्+ विहितवन्तः+ आसन् । तथा न्यायशास्त्रीयेषु कठिनस्थलेषु शास्त्रार्थरूपेण तैः+एव लतावृक्षादिभिः सह विचारचर्चाम्+अपि विदधानः समये समये आसीत् इति च गच्छन्तः समागच्छन्तः+च छात्राः+ अध्यापकाः+च तदीयान् विचारान् अध्यापनम्+च श्रृण्वन्तः+ आसन् । ततः+च ते सर्वे+अपि न्यायशास्त्रपदार्थानाम्+ सद्रूपताम्+ विज्ञाय पुनः+अस्य+अध्यापनकार्यतः सर्वथा समाकृष्टाः सन्तः+अस्य पार्श्वे+अध्येतुम्+ समागतवन्तः । इत्थम्+च+अयम्+ महानुभावः शतशः+अन्तेवासिनः+अध्यापयामास । 
  महान् विद्वान् श्रीभट्टाचार्यः+चलन्, भ्रमन्, पुरीषम्+उत्सृजन्, स्नानम्+ प्रकुर्वन् सर्वदा+एव काले पदार्थ चिन्तयन्+एव+अहर्निशम्+अनिशम्+आसीत् । 
   अस्य महानुभावस्य विषये च+अस्ति+एका किम्वदन्ती यत्+एकदा+अस्य+आत्मजाया विवाहः समुपस्थितः+ जातः ।
वरसहिता वरयात्रिणः+अपि समागताः । गोधूलिनामकः+ वैवाहिकः+ लग्नः+अपि समाप्तिम्+ गतवान् । परन्तु+अयम्+ विद्वान् शौचाssलयस्थाने सन्तिष्ठमानः पदार्थम्+अनुचिन्तयन् पङ्क्तिम्+ वा विचारयन्+एव सर्वम्+अपि लग्नकालम्+ व्यतीतवान् । 
छात्राः+च सर्वे+अपि+इतस्ततः+ गुरुवरम्+ समन्वेष्टुकामाः परिभ्रमन्ति स्म । 
  गुरुवराः+ इतः+ गताः+ जनैः कथ्यमाने छात्राः+तस्याम्+एव दिशि गतवन्तः ।
कियद् दूरम्+एव गताः+ते छात्राः किम्+ पश्यन्ति यद् गुरवः कस्मिश्चित्+एकान्तस्थाने वृक्षास्य+अधस्ताच्च सन्ति सन्तिष्ठमानाः, पुरीषञ्चोत्सृजन्ति । 
  छात्राः+ अपि दर्शनानन्तरम्+एव दूरतः प्रोच्चारयन्ति-भो गुरवः । लग्नकालः+तु समाप्तिम्+ गतवान् गुरवः+ वदन्ति 
यत्-लग्नकालः+तु  पुनः+अपि+आगमिष्यति, परन्तु षड्भिः+मासैः+चिन्तनविषयताम्+ गता+इयम्+ पङ्क्तिः+तु+अद्य+एव ( इदानीम्+एव ) 
स्मृतिविषयताम्+ गता+इति महान् हर्षप्रकर्षः । 
                                  वैशेषिकदर्शनम्       ३५ 
   इमे च दार्शनिका विद्वांसः+ वीतरागाः+तपो धनाः बहिः+मुखताम्+ गताः सन्तः+अन्तर्मुखवृत्तिमापन्नाः स्वीयम्+ यावत्+जीवनम्+ पदार्थचिन्तनपुरःसरम्+ यापयामासुः ।
अस्य लिखिता ग्रन्थाः सन्ति निम्ननिर्दिष्टाः तथाहि-
१. तत्त्वचिन्तामणौ-आलोकटीका । 
२. न्यायकुसुमाञ्जलौ-टीका । 
३. आत्मतत्त्वविवेके-दीधिति टीका । 
४. तत्त्वचिन्तामणौ-दीधितिप्रकाशिका । 
५. सामान्यनिरुक्ति-ग्रन्थः ।
६. मुक्तावल्याम्+-टीका । 
७. दुर्गासप्तशती-टीका । 
८. ब्रह्मनिर्णयः ।
९. इतः+अतिरिक्ताः सन्ति चतुःषष्टिसङ्ख्याकाः शक्तिवादयः+ वादग्रन्थाः+ अपि । तथाहि-
१. प्रामाण्यवादः-ज्ञानगतप्रामाण्यविचारप्रधानग्रन्थः । 
२. व्युत्पत्तिवादः-विभक्त्यर्थनिर्णयप्रधानग्रन्थः ।
३. शक्तिवादः-पद-पदार्थयोः शक्तिनिर्णयग्रन्थः ।
इमे च प्रागुक्ताः+ वादादयः+ दश वादान्ता ग्रन्थाः+ सन्ति अतीव प्रसिद्धिम्+ प्राप्ताः+ ग्रन्थाः । अस्य सम्बन्धे च+अस्ति+अयम्+उक्तिः- 
        'यः+ गोतमीयम्+ भुवि षोडशात्मकम्+, वादैः+चतुःषष्टिमितम्+ समन्वितम् । 
      चकार तम्+ तार्किकचक्रवर्तिनम्+, गदाधरम्+ गण्यगुणम्+ न वेत्ति कः' ।।
                                               संस्कृतसाहित्येतिहासः ।
  अनेन पद्यात्मकेन श्लोकेन श्रीगदाधरभट्टाचार्यविनिर्मिताः सन्ति वादान्ताः चतुःषष्टि ( ६४ ) सङ्ख्याकाः ग्रन्थाः+ इति । 'काव्यप्रकाश' -ग्रन्थे रहस्यम्+अपि+अस्ति श्रीगदाधरलिखितः+ ग्रन्थः+ इति । 
   एवम्+ कारणतावादः, मुक्तिवादः, विषयतावादः, सादृश्यवादः, अवच्छेदवादः, पर्याप्तिवादः, आख्यातवादः, नञर्थवादः, स्मृतिसंस्कारवादः, कारकवादः, इत्यादयः+ वादाः सन्ति । 
                                       वैशेषिकदर्शनम्  
  'अङ्गानि वेदाः+चत्वारः+ मीमांसा न्यायविस्तरः' इत्यस्मिन् वाक्ये घटकीभूतम्+ 'न्यायविस्तर'-पदम्+ महर्षिकणादविरचितप्राचीनन्याय=वैशेषिकदर्शनपरम् । 
   'काणादम्+ पाणिनीयम्+च सर्वशास्त्रोपकारकम्' इत्यत्र+अपि घटकीभूतम्+ 'काणाद' पदम्+ सुस्पष्टतया+एव वैशेषिकदर्शनम्+एव बंधयति ।   
                                                     ३६     
  जन्मदातृत्वेन कणादेन पित्रा पालितम्+ ललितम्+ पुत्रवत्+च परिवर्धितम्+ वैशेषिकदर्शनम्+इदम्+ काणाददर्शनम्+इत्यपि+उच्यते । सकलेभ्यः+ दर्शनेभ्यः+अतीव श्रेष्ठम्+अतीव प्राचीनतमञ्च+इति सर्वशास्त्रोपकारकम्+अपि-'काणादम्+ पाणिनीयम्+च सर्वशास्त्रोपकारकम्' इत्युक्तम्+ प्राक्+एव । इत्थञ्च+अनेन प्राचीनाचार्यचरणवचसा+अस्य प्राचीनत्वम्+ सर्वशास्त्रोपकारकत्वम्+च सुस्पष्टम्+एव+अनुभवेन+अपि सिद्ध्यति । 
   अत्र वयम्+  ब्रूमः-शास्त्रम्+ द्विविधम् -
१. 'पदशास्त्रम्' । 
२. 'पदार्थशास्त्रम्+च+इति । तत्र पदशास्त्रम्+ व्याकरणशास्त्रम्, पदार्थशास्त्रम्+च कणादशास्त्रम् ( वैशेषिकदर्शनम् ) । 
अन्येषाम्+अपि अन्येषाम्+अपि शास्त्राणाम्+ विद्यमानत्वे+अपि अनयोः+द्वयोः शास्त्रयोः समक्षम्+ नास्ति तादृशम्+अपेक्षितम्+ वैशिष्ट्यम्+अन्येषाम्+ शास्त्राणाम् । यतः सर्वतः प्राग् वैशेषिका पदार्थः+ल्लेखनम्+एव प्रकुर्वन्ति । यथा-
                       'द्रव्यम्+ गुणः+तथा कर्म सामान्यम्+ सविशेषकम् । 
                       समवायः+तथा+अभावः पदार्थाः सप्त कीर्तिताः' ।।
                                                                             भाषापरिच्छेद का० १ । 
तत्र+अन्नम्भट्टः+अपि+आह- 
'द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाsभावाः सप्त पदार्थाः' ।
                                                                         -तर्कसङ्ग्रहः । 
 इदम्+एव च कणादशास्त्रम् ( वैशेषिकदर्शनम् ) औलूक्यदर्शनम्+अपि निगद्यते । 
  अस्मिन् दर्शने विशेषपदार्थस्य+अङ्गीकारेण अन्यत्र क्व+अपि च दर्शनेषु तदनङ्गीकारेण  विशेषः+तु विशेषवान् इति न्यायेन च+अन्यदर्शनेभ्यः+अस्य वैशेषिकदर्शनस्य महदेव वैशिष्ट्यम्+ समागच्छति । 
   प्रमाणानाम्+ गणनावसरे प्रत्यक्षमनुमानम्+च+इति प्रमाणद्वयम्+एव च+अङ्गीकरोति वैशेषिकदर्शनस्य कृते जन्मदाता महर्षिः कणादः  । यथोक्तम्-
                'शब्दोपमानयः+नैव पृथक् प्रामाण्यम्+इष्यते । 
                अनुमानगतार्थत्वात्+इति वैशेषिकम्+ मतम्'  ।।
                                                    भाषापरिच्छेदः । 
  इत्यनेन खलु शब्दस्य स्वातन्त्र्येण प्रामाण्यम्+ निरस्य तस्य+अनुमानविधया+एव प्रामाण्यम्+अभ्युपेयम् । बौद्धप्रभृतयः+अपि दार्शनिकाः+ उक्तस्य+एव प्रमाणद्वयस्य प्रामाण्यम्+अभ्युपगच्छन्ति+इत्यत्र प्रमाणविषयम्+अधिकृत्य+उभयत्र साम्यम्+एव+अनुभूयते मया शशिबालागौडेव । 
   वैशेषिकदर्शनतः पश्चात्कालीनेन न्यायदर्शनेन सहास्य कणाददर्शनस्य 
प्रायः आधिक्येन साम्यत्वसम्भवे+अपि आंशिक+तु क्वाचित्कः+ भेदः+अस्ति+एव । 
यथा-
                                                                  ३७ 
'विभागे च विभागजे' । यस्य न स्खलिता बुद्धिः+तम्+ वै वैशेषिकम्+ विदुः ।।
                                               -न्या०  सि० मु० विलासिनी  टीका । 
  विभागजविभाग इति च संयेगजसंयोगस्य+अपि+उपलक्षणम् ।
  पदार्थानाम्+ विषये+अपि+इदम्+अस्ति यत् नैयायिकानाम्+ ये सन्ति प्रमाण-प्रमेयादयः 
षोडशपदार्थाः+तेषाम्+ वैशेषिकाभिमतसप्तसु+एव पदार्थेषु+एवन्तर्भावः+ बोध्यः+ इत्येव परमार्थः ।
  बौद्धानाम्+ वेदान्तिभिः सह प्रायः+ एकवाक्यतायाः सत्त्वे+अपि वैशेषिकैः सह सर्वथा च+अस्ति विरोधः सर्वांशे केवलम्+ प्रमाणविषयम्+ तथा अतिरिक्ताsवयविविचारात्मकम्+ विषयम्+ विहाय+इति बोध्यम् । 
                         श्रीअन्नम्भट्टः 
  अयम्+च 'अन्नम्भट्टः+' विद्वान् १६५० ईसवीये वर्षे स्वास्तित्वसम्पन्नः+ न्यायवैशेषिकः+भयशास्त्रमहत्त्वप्रदर्शकः प्रद्योतकः+च+अस्ति+इति सर्वे+अपि दार्शनीकाः+तदतिरिक्ताः+च विद्वांसः+ विदाङकुर्वन्ति । 
  श्रीअन्नम्भट्टः+ विद्वान् दक्षिणप्रदेशान्तर्गत-आन्ध्र-प्रदेशनिवासी च+आसीत् । 
अयम्+एव च महानुभावः+ विद्वान् 'तर्कसङ्ग्रह' -नामकम्+ न्यायवैशेषिकोभयविधशास्त्रप्रवेशकारकम्+ 
द्रव्य-गुण-कर्म-सामान्य-प्रभृतिसप्तपदार्थानाम्+ सङ्ग्राहकम्+ प्रमाण-प्रमेय संशय-प्रयोजनादिषोडशपदार्थानाम्+अपि स्वान्तर्भावित्वेन प्रकाशकम्+ ग्रन्थम्+ रचितवान् । 
     अयम्+च  'अन्नम्भट्टः' आन्ध्रप्रदेशम्+ निवसन्+अपि 'वैयाकरण' इति महान्+एव+आश्चर्यजनकीभूतः+अयम्+ विषयः ।
मीमांसकः+च+अपि+आसीत्+इति कृत्वा पदार्थानाम्+ सङ्ग्राहकग्रन्थरचनाकर्तृत्वेन न्याय-वैशेषिकः+भयविधशास्त्रपारङ्गतत्वेन पूर्णनैयायिकः+ वैयाकरणः+ मीमांसकः+च+आसीत् । 
    न्यायशास्त्रे च+अस्ति+अस्य+इयम्+ प्रसिद्धिः-
         'अन्नम्भटटेन विदुषा रचितः+तर्कसङ्ग्रहः' ।  तर्कसङ्ग्रहे ।
    तर्क्यन्त ( प्रमितिविषयीक्रियन्ते ), इति तर्काः, द्रव्य-गुण-कर्मादयः सप्तपदार्थाः+तेषाम्+ सङ्ग्रहः=संक्षेपेण नाम्ना परिगणनपूर्वकम्+ कथनम्+इत्यर्थः । 
  एतान् सप्त पदार्थानधिकृत्य+एव सर्गः+ जायते न+अन्यथ+इति खलु 'अन्नम्भट्टः+' ब्रूते । तत्त्वतः+ विचार्यमाणे सृष्टौ सप्तपदार्थातिरिक्तः+ न+एकः+अपि पदार्थः समनुभूयते । सप्तपदार्थाः+च प्राङ्निरूपिता अस्माभिः । तत्र द्रव्यम्+ नवविधम् -पृथिव्यप्तेजः+वाय्वाकाशकालदिगात्ममनांसीति । तेषाम्+ समुदितम्+ लक्षणम्+ द्रव्यत्वजातिमत्त्वम् । गुणसमानाधिकरणसाक्षात् सत्ताव्याप्यजातिमत्त्वम्+ वा । गुणाः+च सन्ति चतुर्विंशतिसङ्ख्याकाः । ते च यथा-रूप-गन्ध-स्पर्श-सङ्ख्या-परिमाण पृथक्त्व-संयोग-विभाग-परत्वापरत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नाः+च    एवम्+ 
                                                                     ३८  
गुरुत्व-द्रवत्व-स्नेह-संस्कार-अदृष्ट-शब्दाः+च+इत्येवम्+ रूपाः चतुर्विंशतिगुणाः+ विज्ञेयाः ।
लक्षणम्+च+एतेषाम्+ गुणत्वजातिमत्त्वम् ।
   कर्माणिपञ्चविधानि भवन्ति । तथाहि-उत्क्षेपण-अपक्षेपण-आकुञ्चन-प्रसारण गमनानि पञ्च कर्माणि । लक्षणम्+तु कर्मत्वजातिमत्त्वम् इत्येव समुदितम्+ बोध्यम् । 
  केचन दार्शनिकाः+ दशविधकर्माणि स्वीकुर्वन्ति । तत्र-भ्रमणम्-रेचनम्-स्यन्दनम्-ऊर्ध्वज्वलनम्-तिर्यग्गमनम्+च+इति पञ्च ततः+अधिकानि अतिरिक्तानि च कर्माणि सन्ति । 
 सामान्यम्+च द्विविधम्-पराsपरभेदात् । तत्र जगदीशतर्कालङ्कारमहोदयाः+तृतीयम्+अपि सामान्यम्+ स्वीकुर्वन्ति-१. परम्+ सामान्यम्+ सत्ता, २. अपरम्+ सामान्यम्+ घटत्व-पटत्वादिरूपम् । ३. तृतीयम्+ सामान्यम्+ पराsपररूपम्, यथा-द्रव्यत्वादि, 
गुणत्वादिरूपम् । 
 विशेषाणामनन्तत्वात्, समवायस्य च+एकत्वात् कथम्+अपि विभागः+ न भवितुम्+अर्हति । तल्लक्षणन्तु अन्यः+अन्याभावविरोधिसामान्यरहितः समवेती विशेषः+ इति । 
  समवायः+तु समवायरहितः सम्बन्धः समवायः । नित्यसम्बन्धत्वम्+ समवायत्वम् । सम्बन्धत्वम्+ विशिष्टबुद्धिनियामकत्वम् । सः+ च समवायः+ एकः+ एव+इति बोध्यम् । 
   अभावः+तु द्रव्यादिषट्कान्यः+अन्याभाववान् । अभावत्वम्+च  द्रव्यादिषट्कान्यः+अन्याभाववत्त्वम् । अभावत्वमखण्डोपाधिः इत्यपि केचित् । 
   तत्र नव्या अभावत्वम्+ न+अखण्डः+उपाधिः, प्रमाणाभावात् । किन्तु समवाय, एकार्थसमवायोभयसम्बन्धेन सत्ताविशिष्टान्यत्वमभावत्वम् । एकार्थसमवायः+च स्वप्रतियोगिकत्व-स्वप्रतियोगिकसमवायप्रतियोगित्वोभयरूपः इति ध्येयम् । 
                                     श्रीविश्वनाथपञ्चाननः 
  अयम्+च श्रीविश्वनाथपञ्चाननः १५५६ ईसवीये वर्षे स्वस्थितिम्+ दृढीकृतः सन्+एव 'कारिकावली' त्यपरनामधेयम्+ 'भाषापरिच्छेद'-नामकम्+ ग्रन्थम्+ रचितवान् । अयम्+च ग्रन्थः+ न्याय-वैशेषिकः+भयशास्त्रीयविषयप्रतिपादकत्वेन न्यायवैशेषिकः+ भयशास्त्रसाधारणः परिगण्यते । 
  तदनन्तरम्+ लम्बायमानकालावच्छेदेन राजीवदयावशंवदः सः+ एव विश्वनाथः+ पञ्चाननः कारिकावल्या उपरि आहोस्वित्+तदपरनामधेयस्य भाषापरिच्छेदस्य वा+उपरि तट्टीकाम्+ सिद्धान्तमुक्तावलिम्+च रचितवान् । उक्तम्+च-
             'निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः ।
             विशदीकरवाणि कौतुकान्+ननु राजीवदयावशंवदः' ।।
                                                                                -प्रारम्भे भाषाप० ।  
                                                                        ३९ 
   अपि च श्रीविश्वनाथपञ्चाननः स्वयम्+ ग्रन्थादौ श्रोतृणाम्+ प्रवृत्तिकारणीभूतमभिधेयप्रयोजनसम्बन्धाधिकारिस्वरूपम्+अनुबन्धचतुष्टयम्+ दर्शयन् स्वरचितटीकायाः+ नामधेयम्+ समुल्लिखन्+आह-
                           'विष्णोः+वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली । 
                           विन्यस्ता मनसः+ मुदम्+ वितनुताम्+ सद्युक्तिः+एषा चिरम्' ।।
    इतः पूर्वभागावच्छेदेन+अनुबन्धचतुष्टयम्+ दर्शितम्+अनेन च+अर्धश्लोकात्मकेन पद्येन स्वरचितटीकाया नामधेयम्+ समुल्लिखति विश्वनाथपञ्चाननः सिद्धान्तमुक्तावली इत्यादिना । अयम्+च श्रीविश्वनाथपञ्चाननः सच्चिदानन्दस्य+आनन्दकन्दस्य नन्दनन्दनस्य मथुराचन्द्रस्य श्रीकृष्णचन्द्रस्य+अनन्यभक्तिभाजनभूतः+ बङ्गदेशीयः+अपि सन् वृन्दावने पवित्रतीर्थस्थाने निवसति स्म । अयम्+च श्रीविद्यानिवासस्य विद्वद्वरस्य+आत्मजः+ आसीत् । एवम्+इतः+अतिरिक्तविविधटीकानाम्+ लेखकः+च+आसीत् । 
तासाम्+ टीकानाम्+ लेखविस्तरभयान्+नामधेयम्+ न+उल्लिख्यते । 
    अयम्+च 'न्यायसिद्धान्तमुक्तावली' नामकः+ ग्रन्थः+ महामहोपध्याय-श्रीविश्वनाथपञ्चाननभट्टाचार्येण न्यायशास्त्राम्बुराशिना विद्यानिवासभट्टाचार्यस्य+आत्मजेन+एव स्वयम्+ निरमायि । अयम्+च+अस्ति ग्रन्थः श्रीविश्वनाथपञ्चाननद्वारा स्वविनिर्मित-'कारिका' -ग्रन्थस्य+आधेयभूतः प्रभूतः+ महानिबन्धरूपः+ यः+च+अस्ति बङ्गदेशे रचनाकल्लोलकोलाहलः । 
    अपि च+अयम्+ महानिबन्धभूतः+ ग्रन्थः नानाविध-'दिनकरी-रामरुद्री-प्रभा मञ्जूषा'-लवपुरनिवासिश्रीनृसिम्+हदेवशास्त्रिविरचितज्ञानाविषयिणी टीका मुकुन्दशर्मविनिर्मित-'अभिनवप्रभा'-सहितः+तथा तत्+तत् टिप्पण्या च+अपि विभूषितः, एवम्+ मया श्रीज्वालाप्रसादगौडेन+अपि विरचित-'कृष्णा-विलासिनी'- संस्कृत-हिन्दी
टीकाभ्याम्+ तथा प्राचीन-नवीननैयायिकेतिहसेन सनाथीकृतः+तथा गौतमद्वयी नामिकया भूमिकया भूषितः+अयम्+ कारिकानिरूपितम्+ यत् साहित्यम्+ तादृशसाहित्यावच्छिन्नः+ न्यायसिद्धान्तमुक्तावलीनामकः+अयम्+ ग्रन्थः समस्तशास्त्राध्येतृणामुपकारम्+ विदधात्वित्येतदर्थम्+ जगन्नाथः+अनाथनाथः+ भगवान् विश्वनाथः+ प्रवृत्तिमार्गगामिना मया शशिवालागौडेन भूयः+ भूयः सम्प्रार्थ्यते । 
  अयम्+अपि विश्वनाथः सप्तपदार्थान्+एव निरूपितवान् स्वीय-न्यायसिद्धान्तमुक्तावलि-नामके ग्रन्थे । अस्मिन्+अपि ग्रन्थे द्रव्य-गुण-कर्म-सामान्य -विशेष-समवायाsभावानाम्+ सप्तानाम्+एव पदार्थानाम्+ निरूपणम्+ कृतवान् विश्वनाथपञ्चाननभट्टाचार्यः+ महामनीषी नैयायिकः । पदार्थानाम्+  विवेचनक्रमः+तर्कसङ्ग्रहोक्तदिशा विज्ञेयः ।
लक्षणानि अपि तया+एव दिशा बंध्यानि । 
                                                         ४०  
                  साङ्ख्यदर्शनम् 
  इदम्+च+अस्ति साङ्ख्यदर्शनम्+ सकलभारतीयदर्शनेभ्यः+अतीव प्राचीनम्+ दर्शनम्, प्राचीनतमम्+ दर्शनम्+इत्यपि व्याहर्तुं शक्यते इत्यत्र नास्ति लेशतः+अपि विवादः, इति सर्वे+अपि दार्शनिकाः समभ्युपगच्छन्ति ।  
     इदम्+च शास्त्रम्+ प्रकृति-पुरुषतत्संयोगानाम्+च नित्यत्वप्रतिपादनपरम्+ सत् तदतिरिक्तस्य सर्वस्य+अपि प्रतिपादयति+इति द्वैतभेदप्रतिपादकम् अस्ति । 
  प्रकृतिः+च सत्त्व-रजः+तमसाम्+ साम्यावस्था+इति गीयते साङ्ख्यशास्त्रविचारकैः । 
अस्याः+ एव प्रकृतेः+गुणत्रयाणाम्+  वैषम्यावस्था जगदुत्पत्तिकारणम्+ भवति । इदम्+च साङ्ख्यदर्शनम्+ सर्वथा च+अस्ति निरीश्वरवादिदर्शनम् । यतः पुरुषस्य चेतनतत्त्वस्य  जीवात्मस्थानीयत्वेन+अङ्गीकारात् तत्र+ईश्वरस्य जन्मिनाम्+ हेतुत्वेन+अनङ्गीकारात्+च । प्रकृतिपुरुषयोः  संयोगस्य+एव जगदुत्पादकत्वम्+ स्वीक्रियते । 
        'द्यौ+एवाभूमी जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता' ।
                                           न्या० सि० मु०, ईश्वरसिद्धप्रकरणे । 
   इत्याद्यागमद्वारा विश्वकर्तृत्वेन भुवनगो+प्तृत्वेन+ईश्वरस्य कृते मान्यताम्+ प्रदत्तवन्तौ नैयायिकवैशेषिकौ । 
परन्तु साङ्ख्यः+तत्+न+अङ्गीकरोति । 
  नैयायिकवैशेषिकाः+ यथा जीवस्य प्रतिशरीरम्+ भिन्नत्वेन+अस्तित्वम्+अभ्युपगच्छन्ति,  तथा+एव साङ्ख्या अपि जीवात्मस्थानीयस्य पुरुषस्य नानात्वम् ( अनेकत्वम् ) बहुत्वम् अङ्गीकुर्वन्ति । यथा+उक्तवान् ईश्वरकृष्णः-
  'पुरुषबहुत्वम्+ सिद्धम्'। साम्+० का० १६ बहुत्वकल्पना नेयम्+ काचन विलक्षणकल्पना, यत ऐक्ये स्वीक्रियमाणे एकस्मिन् जायमाने सर्वे जायेरन्, एकस्मिन् म्रियमाणे च सर्वे म्रियेरन्  । इत्याद्यापत्तयः समागमिष्यन्त+इति विचार्य तस्य पुरुषस्य नानात्वम्+ ( बहुत्वम् ) स्वीकृतवान् साङ्ख्यः । एवम्+ नैयायिकादयः+अपि साङ्ख्यपुरुषस्थानीयस्य जीवात्मनः+ नानात्वमङ्गीकृतवन्तः । 
  प्रकृतिपुरुषयोः+भेदाग्रहः+ एव पुरुषबन्धनहेतुः, तयोः+भेदग्रहः+च बन्धननिवृत्तिरूपमोक्षहेतुः+च+अस्ति+इति सर्वे+अपि साङ्ख्याः समभ्युपगच्छन्ति । 
  महामुनिः श्रीकपिलः ई० पू० २००० तमे वर्षे स्वास्तित्वम्+ लभमानः साङ्ख्यशास्त्रम्+ रचितवान् । तत्रापि साङ्ख्यदर्शनस्य  सूत्रद्वयम्+ समुपलब्धमस्तीत्यपि श्रूयते । तत्र सूत्रद्वयेषु चास्त्येकम्+ खलु 
१. 'तत्त्वसमासः' इति सूत्रम्+ प्रथमम् ।
२. 'साङ्ख्यप्रवचनम्'  इति च सूत्रम्+ द्वितीयम् । 
 एतेषाम्+ महामुनिश्रीकपिलमहोदयानाम्+ प्रथमशिष्य 'आसुरिः+ आसीत्+इति कर्णाकर्णिकया श्रूयते । अस्य च मुनेरासुरेः+नहि कः+अपि ग्रन्थः समुपलभ्यते, वचनानि तु+अवश्यम्+एव ग्रन्थान्तरेषु+उपलभ्यन्ते  ।  
                                                                           ४१ 
  अस्य च+असुरिमुनेः शिष्यः श्रीपञ्चशिखाचार्यः+ आसीत् । श्रूयते यदस्य पञ्चशिखाचार्यस्यमुनेः केवलम्+एकः+ एव स्वयम्+ लिखितः 'षष्टितन्त्र' नामकः+ ग्रन्थः स्वास्तित्वसम्पन्नः पूर्वकालावच्छेदेन श्रूयते । परन्तु सः+अपि+अधुना नोपलभ्यते इति+अस्ति महत्खेदाः+पदीभूतः+अयम्+ विषयः । 
      तथा च+उक्तम्+ महाभारते मोक्षधर्मे- 
   'साङ्ख्यस्य प्रवक्ता कपिलः परमर्षिः पुरातनः' । -महाभा० मः+क्षध० । 
तथा+उपलब्धिम्+ गता ये सन्ति साङ्ख्यदर्शनसम्बन्धिनः+ ग्रन्थाः+तेषु निम्नोल्लिखिता एव ग्रन्थाः समुपलभ्यन्ते । तथाहि- 
१. 'साख्यकारिका'  ईश्वरकृष्णरचिता । 
२. 'साङ्ख्यतत्त्वकौमुदी'  षड्दर्शनाचार्य-श्रीवाचस्पतिमिश्रविरचितष्टीकात्मकः+ ग्रन्थः । यः+च+अस्ति साक्षात् साङ्ख्यकारिकायाः+ उपरि । 
३. 'साङ्ख्यप्रवचनभाष्यम्'   
४. 'साङ्ख्यसार' प्रभृतीन् नानाविधान् ग्रन्थान् श्रीविज्ञानभिक्षुः+अपि विरचितवान् । 
५. 'साङ्ख्यतत्त्वयाथार्थ्यदीपनम्' टीकास्वरूपम्+ ग्रन्थम्+ सर्वथा विलिख्य साङ्ख्यशास्त्रसम्बन्धिनः+ विचारगर्भितान् सिद्धान्तान् प्रचुरान् कृतवान् । 
  एवम्+ महाविद्वान्+अनिरुद्धः+अपि खलु साङ्ख्यसूत्राणाम्+उपरि टीकास्वरूपाम्+ 'वृत्तिम्'  
विलिख्य साङ्ख्यदर्शनसम्बन्धिनः सिद्धान्तान्-तत्र प्रस्फोरयामास, शास्त्रम्+च विशदीकृतवान् । 
६. 'साङ्ख्यसूत्रवृत्तिसारम्' इति ग्रन्थम्+ लिखितवान् साङ्ख्यशास्त्रस्य प्रकाण्डपण्डितः+ महादेवः । 
७. 'लघुसाङ्ख्यसूत्रवृत्तिम्+' रचितवान् श्रीनागेशः+sअपि+अमूल्यम्+ ग्रन्थरत्नम्+इदम् । 
८. 'युक्तिपादिकाभाष्यम्' अपि रचितवान् श्रीगौडपादाचार्यः अनेन+अपि भाष्येण महान्+एव+उपकारः+ जातः साङ्ख्यशास्त्रस्य । 
९. 'साङ्ख्यचन्द्रिका' नाम्नी अपि एका साङ्ख्यदर्शननिष्ठवैशद्यविधायिनी पुस्तिका मिलति श्रीनारायणतीर्थस्य । इयम्+अपि पुस्तिका महतीम्+ प्रसिद्धिम्+ गता सती महदेव महत्त्वम्+ सूचयति साङ्ख्यदर्शनस्य+इति विदाङ्कुर्वन्तु भवन्तः ।
  इमे च साङ्ख्यदार्शनिकाः पञ्चविंशति सङ्ख्याकान् तत्त्वान् समभ्युपगच्छन्ति । ते च तत्त्वभूताः सन्ति पदार्थाः
१.  'प्रकृतिः' इति+एकम्+ तत्त्वम् । 
२.  'महत्तत्वम्' इति च द्वितीयम्+ तत्त्वम् । 
३.  'अहङ्कार' इति च तृतीयम्+ तत्त्वम्  । 
४.  'पञ्चज्ञानेन्द्रियम्' ।  

  
                                                                        ४२     
५.   'पञ्चकर्मेन्द्रियम्' । 
६.  'पञ्चतन्मात्राणि' । 
७.  'मनः+च+एकम्+ तत्त्वम् । 
८.  'पञ्च महाभूतानि' च । 
९.  'पुरुषः+च+एकम्+ तत्त्वम्, सः+ च पुरुषः कूटस्थः+ नित्यः+अपरिणामी च । 
एवम्+ क्रमेण पञ्चविंशतितत्त्वानि मिलित्वा भवन्ति । तथा च+उक्तम्-
       'प्रकृतेः+महान्+ततः+अहङ्कारः+तस्माद् गणः+च षोडशकः । 
       तस्मात्+अपि षोडशकात् पञ्चभ्यः  पञ्च भूतानि' ।। 
                                             सां० का० २२ । 
 एतेषाम्+ प्राङ्निरूपितानाम्+ पञ्चविंशति-तत्त्वानाम्+ साधकानि सन्ति साङ्ख्यनये त्रीणि प्रमाणानि । तथाहि-
                   'दृष्टम्+अनुमानम्+आप्तवचनम्+च सर्वप्रमाणसिद्धत्वात् । 
                   त्रिविधम्+ प्रमाणम्+इष्टम्+ प्रमेयसिद्धिः प्रमाणाद्धि' ।।-साङ्ख्यका० ४ । 
१. 'दृष्टम्'-प्रत्यक्षम्+ प्रमाणम् । 
२. 'अनुमानम्+च द्वितीयम्+ प्रमाणम् । 
३.  'आप्तवचनम्+च+इति तृतीयम्+ प्रमाणम् । 
अत्र कार्यकारणभावे जायमाने चतुर्धा विप्रतिपत्तिः+जायते । असतः सज्जायते इति  च बौद्धाः समुद्गिरन्ति । 
नैयायिकप्रभृतयः+ दार्शनिकाः सतः+असज्जायते इति च वदन्ति । 
अद्वैतवादिनः+ वेदान्तिनः+च सतsसज्जायते, अर्थात् सतः+ ब्रह्मणः+ विवर्तः कार्यजातम्+ न वस्तु सत् इति वदति । 
साङ्ख्याः+तु पुनः सतः कारणात् सत्+एव कार्य जायते इति कारणम्+अपि सत्, कार्यम्+अपि च सत्+एव+इति विज्ञेयम् । 
  इमे साङ्ख्याचार्याः पञ्चभिः+हेतुभिः सत्+एव कार्यम्+  साधयन्ति । तथाहि-
        'असदकरणात्+उपादानग्रहणात् सर्वसम्भवाभावात् । 
        शक्तस्य शक्यकरणात् कारणभावात्+च सत्कार्यम्' ।।-साङ्ख्यका० ९ 
अर्थात् कार्यत्वावच्छिन्नम्+ पक्षीकृत्य-
  कार्यम्+ सत् असदकरणात्, उपादानग्रहणात् इत्यादिक्रमेण पञ्चभिः+हेतुभिः सत्त्वम्+ साधनीयम् इति । 
                योगदर्शनम् 
  इदम्+ दर्शनम्+ सेश्वरसाङ्ख्यदर्शनम्+अपि+उच्यते । इतः पूर्वं निरूप्यमाणस्य साङ्ख्यदर्शनस्य निरीश्वरे+आदिदर्शनत्वात् ।
अस्मिन् योगदर्शने योगस्य+एव प्राधान्यम्+अनुभूयते । योगः+च+अस्ति-'चित्तवृत्तिनिरोधः' इति । 
                                                            ४३
  अर्थात् चित्तस्य ( मनसः=अन्तःकरणस्य ) वृत्तेः सर्वतोभावेन निरोधः ( अवरोध ) एव योगः । इदम+एव खलु दर्शनम्+ प्राधान्येन भारतस्य भारतीयतायाः प्रकाशकः+ विस्तारकः+ ग्राहकः+अनुग्राहकः)+च+इति वेदितव्यम्  ।
    तात्त्विकदृष्ट्या विचार्यमाणे इदम+एव खलु दर्शनम्+च+अस्ति प्राधान्येन भारतवर्षस्य+आध्यात्मिकोन्नतेः परम्परया साधनतावच्छेदकत्वेन कारणतावच्छेदकम्+, तदवच्छेदकम्+ वा+इति विज्ञेयम् । 
  सर्वैः+एव खलु+आस्तिक-नास्तिकप्रभृतिदार्शनिकैः+अस्य योगदर्शनघटकीभूतस्य योगस्य+उपयोगः+ विधीयते, उपयोगिता वा सम्पाद्यते । अधुन+अपि वर्तमाने विकराले कलिकाले+अस्य योगस्य+उपयोगम्+ विदधानः+च+अस्ति महेशयोगी महात्मा, यः+च भावातीतध्यानपूर्णात्मकयोगाङ्गभूत-समाधिम्+ समुपदिशति, देशे विदेशे प्रचारयति, अग्रे प्रसारयति विस्तारयति च योगम् । 
                           'योगः कर्मसु कौशलम्' -गीता । 
                           'योगस्थः कुरु कर्माणि' -गीता  । 
   इति प्राचीनाचार्यचरणोक्तदिशा योगस्य महत्त्वम्+ तत्त्वम्+ वा बुद्धिगुहायाम्+ सन्निविष्टम्+ सद् विज्ञायते । 
अस्य योगस्य क्रियात्मकः+ भागः+अतीव जटिलः कठिनः+ दुष्करः+अपि सन् सर्वैः+एव दार्शनिकैः+बुद्धिगुहायाम्+ सन्निविष्टम्+ तदीयम्+ महत्त्वम्+ स्वीक्रियते गीयते समाद्रियते चेति विज्ञेयम् । यतः+ आत्मज्ञानोपयोगित्वेन+अङ्गीकृतस्य निदिध्यासनस्य सम्पादकत्वेन समपेक्षितानाम्+ यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधीनाम्+ योगेन+एव सम्भवः+ भवितुम्+अर्हति न+अन्यथा+इति योगस्य तदीयमहत्त्वस्य च सर्वदार्शनिकसाधारणत्वम्+अवगम्यते । तत्रापि ज्ञानाम्+शमधिकृत्य साङ्ख्यदर्शनस्यैव चास्ति साम्यमित्यवधेयम् । 
  अस्य योगदर्शनस्य प्रमाणादीनाम्+ प्रमेयादिपदार्थानाम्+च विचारचर्चा साङ्ख्यदर्शनतुल्या+एव मन्तव्या+इति परन्तु तथापि योगदर्शने ईश्वरस्य+अङ्गीक्रियमाणत्वेन तत्साक्षात्कारार्थम्+ यम-नियम-प्रभृतयः+अष्टौ योगाङ्गाः+ अपेक्ष्यन्ते एतावान्+तु विशेषः अन्यत् सर्वम्+ समानम्+एव+इति ध्येयम् । 
  केचन दार्शनिकाः+ विद्वांसः+अस्य साङ्ख्यदर्शनस्य सेश्वर-निरीश्वरभेदेन द्विधा विभज्य तन्+निरूपयन्ति । अतः+ एव योगदर्शनघटकीभूतम्+ 'योगम्'  'योगश्चित्तवृत्तिनिरोधः'  इति सूत्रेण वर्णयन्ति । महाभारते+अपि+उक्तम्-
                     'हिरण्यगर्भः+ योगस्य वक्ता न+अन्यः पुरातनः' । 
                                                          - महाभारते,  मोक्षधर्मप्रक० । 
  इति+अस्माद्-महाभारतवचनात्+च हिरण्यगर्भस्य योगवक्तृत्वम्+ अन्यस्य चेतनतत्त्वस्य व्यक्तिविशेषस्य योगनिषेधकर्तृत्वम्+ योगदर्शनस्य पुरातनत्वम्+च 
                              ४४  
सिद्धयति, तथा योगदर्शनस्य हिरण्यगर्भः+ एव+अस्ति खलु प्राथमिकः+तावत्+आचार्यः+ इति च+अर्थतः+ एव+आयाति । अपि च याज्ञवल्क्यः+अपि योगशास्त्रवेत्तृषु च+अस्ति प्राथम्येन परिगणितः+ इति+अपि नूनम्+ विदाङ्कुर्वन्तु वेत्तारः ।
                             पतञ्जलिविषये किञ्चित्  
  महर्षिप्रवरश्रीपतञ्जलिना विनिर्मितः+अयम्+ प्राचीनतमः+ योगदर्शन-नामकः+ ग्रन्थः+ एव+अस्मिन्  दर्शने सर्वप्राथम्येन समुपलभ्यते । योगसूत्राणाम+उपरि श्रीव्यासविनिर्मितम्+ भाष्यम्+अपि मिलति+इत्यपि सुनिश्चितम्+अस्ति, सर्वैरः+एव+अनुभूयते च+अपि । अयम्+च महर्षिप्रवरः श्रीपतञ्जलिः शेषावतारभूतः प्रभूतः+ विद्वान् व्याकरणमहाभाष्यकारः+च+आसीत् । 
  केषाञ्चित्+विदुषाम्+इदम्+अपि+अस्ति कथनम्+ यद्-योगसूत्राणाम्+उपरि भाष्यकर्त्ता च+अस्ति व्यासः+ मुनिः । व्यासयोः+च द्वित्वसङ्ख्यावत्त्वेन+अयम्+ निर्वचनविषयीभूतः+ व्यासः+ मुनिः  पुराणमहाभारतादिनिर्मातुः+व्यासाद् भिन्नः+ इति निर्धाय-
      'अश्वत्थामाबलिः+व्यासः+ हनूमान्+च विभीषणः । 
      कृपः परशुरामः+च सप्त+एते चिरञ्जीविनः' ।।  -महाभारते  । 
    इति वचनानुसारतः+च+अस्ति+एकः+ एव व्यासः स च+अजरः+अमरः+च सः+ एव च+अस्ति योगसूत्रभाष्यरचयिता तथा+अष्टादशपुराणवेत्ता निर्माता च+इत्यत्र नास्ति लेशतः+अपि विवादः । 
  षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः+अपि योगभाष्योपरि 'तत्त्ववैशारदी'ति नाम्नीम्+ टीकाम्+ रचितवान्, येन सलु भाष्यम्+अवश्यम्+एव विशदीकृतम्+ समभूत् । अयम्+च श्रीमिश्रः ८४१ ईसवीये इमाम्+अतीव वैदुष्यपूर्णाम्+ 'तत्त्ववैशारदी' नाम्नीम्+ टीकाम्+ निर्माय महतीम्+ लोकोत्तरप्रतिभाशालिनी प्रसिद्धिम्+ प्राप्तवान् । 
  एवम्+ योगसूत्राणाम्+उपरि च+अस्ति+एका 'राजमार्तण्डे'त्याख्या टीका श्रीभोजराजविरचिता+अतीव प्रशस्ता+इति गीयते । 
अयम्+च  किल भोजराजः+ धीरेश्वरः+ वा जगदीश्वरः+ वा दिल्लीश्वरः+ वा  रणरङ्गमल्लेश्वरः+ वा+इति न+अधुनातनकालावच्छेदेन+अपि निश्चेतुम्+ यथार्थतः शक्यते इति ।
  विज्ञानभिक्षुः १६०० ईसवीये 'योगवार्त्तिकम्'-नामकम्+ खलु+एकम्+ योगदर्शनस्य ग्रन्थम्+ लिखितवान् । तदनन्तरम्+च यतिप्रवरः श्रीरामानन्दः १७०० ईसवीये 'मणिप्रभा'-नाम्नी टीकाम्+अकरोत् । 
  'प्रदीपम्' इति च भावागणेशः+ विरचितवान्+तदुपरि टीकाम् । तथा+एव महापण्डितः श्रीनागेशः+अपि १७०० ईसवीये वर्षे योगसूत्रवृत्तिम्+ लिखितवान् । तदनन्तरम्+च  श्री अनन्तदेवः+ महामनीषी १८०० ई० योगसूत्राणाम्+उपरि
'चन्द्रिका'-नाम्नीम्+ टीकाम्+ विहितवान् ।  
                                                                                         ४५ 
                     मीमांसादर्शनम् 
  मीमांसादर्शनम्+ पूर्वोत्तरमीमांसाभेदेन च+अस्ति भिन्नम्+ द्विविधम्+च  । तत्र पूर्वमीमांसादर्शनम्+च+अस्ति खलु जैमिनिमुनिना प्रणीतम् । उत्तरमीमांसाम्+ ज्ञानकाण्डस्वरूपाम्+ रचितवान् चिरजीवनसम्पत्तिमान् भागवान् व्यासः ।
  तत्र वेदान्तर्गतयज्ञयागादिस्वरूपकर्मकाण्डसम्बन्धे स्वास्तित्वेन समुपस्थितानाम्+ विरोधिवचननिचयस्वरूपाणाम्+ वाक्यानाम्+ समन्वयात्मिक्या दृष्ट्या च+अस्य+एकवाक्यता संस्थापनम्+एव+अस्य दर्शनस्य मुख्यम्+उद्देश्यम्  । 
        'कुर्वन्+एव+इह कर्माणि जिजीविषेच्छतम्+ समाः' । -ईशोपनि० मं ० २ । 
  इति च+अस्ति कर्ममार्गप्रदर्शकम्+इदम्+ पूर्वमीमांसादर्शनसम्बन्धावच्छिन्नम्+ सर्वथा+अविच्छिन्नम्+ मन्त्रात्मकम्+ वाक्यम् । 
अस्मिन् मते कर्मणः+ एव+अभ्युदयनिःश्रेयसयोः समवाप्तिजनकत्वेन तस्य+एव प्राधान्येन सर्वतोभावेन च निरूपणीयत्वम्+अवगम्यते । कर्मणा समुत्पन्नम्+ धर्माsधर्मापरपर्यायभूतम्+अपूर्वम्+एव साक्षात् कर्मजन्यफलजनकम्+ भवति+इति निर्वादितम्+इदम्+ विषयजातम् । 
  विचारस्य+अस्य सर्वत्र+एव पूर्वमीमांसादर्शनग्रन्थेषु निरूपणीयत्वेन विशेषतः+अयम्+ विचारः सर्वप्राथम्येन+अस्माभिः+तत्र+एव+अनुभूतः+ दृष्टिपथे स्मृतिपथे च नीयते । अयम्+च  खलु मीमांसाशब्दोल्लेखः+अपि संहिताब्राह्मणग्रन्थेषु+एव मिलति+इत्यपि न तिरोहितम्+अस्ति केषाम्+अपि पूर्वमीमांसाविदुषाम् । 
                               जैमिनिः
         'मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिम्+ जैमिनिम्' । 
                                                          -नीतिशास्त्रतः । 
  इति पद्यात्मकवाक्यघटकीभूत-'जैमिनि' इति नामपदजन्यबोधविषयताम्+ गतः+ जैमिनिमुनिः मीमांसाशास्त्रस्य जन्मदातृत्वेन सर्वतः प्राक् ( ई० पू० ५०० ) कालावच्छेदेन मीमांसासूत्राणि विरचितवान् । 
  इमानि च सूत्राणि पूर्वमीमांसादर्शनशास्त्रस्य समुपलब्धग्रन्थेषु+अतीव सन्ति प्राचीनानि+इति+अवश्यम्+एव  मन्तव्यम् । 
अतः+ एव 'चोदना'  इति सूत्रस्य श्लोकवार्त्तिके कुमारिलस्वामीत्थम्+ प्रोट्टङ्कितवान् -
           'यद् वा वक्तुः+अभावेन न स्युः+दोषाः+ निराश्रयाः' । 
                                                                 -चोदना सू० श्लो० वार्त्ति ० । 
    अपि च-यदा स्वतः  प्रमाणत्वम्+ तदा+अन्यत्+नैव मृग्यते  । 
              निवर्तते हि मिथ्यात्वम्+ दोषाsज्ञानादयत्नतः' ।। 
                                                    -तत्रैव, चो० सू० श्लो० वा० ।  
                                                                                      ४६  
 एतेन कुमारिलस्वामी  चोदना इति सूत्रम्+अधिकृत्य+एव वेदस्य+अपौरुषेयत्वम्+ व्याख्यातवान् । यतः पुरुषप्रणीते एव वस्तुनि भ्रम-प्रमादादिदोषाः  सञ्जायन्ते सम्भाव्यन्ते वा+इति वेदस्य+अपौरुषेयत्वम्+अङ्गीकृतवान् मीमांसाशास्त्री+इति पुरुषाsप्रणीते च वेदे कुतः+तत्सम्भवः  ।   
   मीमांसादर्शनशास्त्रस्य प्रथमाध्यायस्य पञ्चमसूत्रीयभाष्यानुसारेण+अपि शबरमुनिः वेदाsपौरुषेयत्वम्+अङ्गीचकार, तदेव प्रस्फोरयति । तथाहि-
   'तस्मात् कारणात्+अवगच्छामः+ न कृत्वा सम्बन्धम्+ व्यवहारार्थम्+ केनचिद् वेदाः प्रणीताः' । इति । 
                                                                                -मीमांसाद० प्र० अ० ५ सूत्रभाष्ये । 
  पूर्वकालवर्तिनाम्+अपि आत्रेय-आश्मरथ्य-ऐतिशायन-लाबुकायन-कार्ष्णाजिनिकामुकायन-बादर्यादीनाम्+ प्राचीनाचार्यचरणानाम्+ पूर्वमीमांसादर्शनशास्त्रिणाम्+एतेषाम्+ सूत्रीयोल्लेखदर्शनात् तत्र बोधायनभाष्यम्+अपि+आसीत् सल्लिखितम्+ यत्+च  साम्प्रतम्+ नैव+ उपलभ्यते इति । 
   पूर्वमीमांसाशास्त्रस्य सर्वतः  प्राचीनाः+तावदाचार्या वृत्तिकारत्वेन सन्ति प्रसिद्धिं लभमानाः 'श्रीउपवर्ष'-नामानो मीमांसाशास्त्रपारङ्गताः  इति । एतेषाम्+ मतस्य साधारणतया+उल्लेखम्+ कृतवान् मीमांसाभाष्ये शाबरभाष्ये  च श्रीशबरस्वामी तथा शारीरकभाष्ये श्रीशङ्कराचार्यः । 
                                            श्रीकुमारिलभट्टः 
  कुमारिलभट्टनये ज्ञानसामान्यम्+एव च+अस्ति+इन्द्रियम् । तत्+अपि लौकिकविषयताशून्यम्+एव विज्ञेयम् । तथा च आत्मसमवेतलौकिकविषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नम्+ प्रति धर्मादिवत् तादात्म्येन ज्ञानस्य प्रतिबन्धकत्वम्+ वाच्यम्+इति+अभिप्रायः । 
   ज्ञानेन खलु विषये 'ज्ञातता' -नामकः कश्चित्+धर्मः+ जन्यते । सः+ च धर्मः+ 'मया ज्ञातः+ घटः' इति प्रतीतिसाक्षिकः+ विषयताविशेषः प्रत्यक्षसिद्धः+ विज्ञेयः+ इति । अतः+ एव सा ज्ञातता ज्ञानजन्या प्रत्यक्षा+इति गीयते, तया च प्रत्यक्षप्रमाणसिद्धज्ञाततया ज्ञानम्+अनुमीयते  । तथाहि-
  'इयम्+  घट-पटादिविषयनिष्ठा ज्ञातता घटत्वप्रकारकघटविशेष्यक ( अयम्+ घटः ) ज्ञानजन्या घटनिष्ठज्ञाततात्वात् इति+अनुमानेन साध्यतावच्छेदककुक्षिनिक्षिप्तम्+ ज्ञानम्+ ज्ञायते,  अनुमीयते  । 
  अयम्+च  कुमारिलभट्टः ६२०-७०० ईसवीयकालवर्तित्वेन स्वास्तित्वसम्पन्नः+ मीमांसादर्शनवार्त्तिकनिर्माता सन् सुब्रह्मण्यावतारभूतत्वेन परिगण्यते स्म  ।  
                                                                                     ४७ 
   अपि च शाबरभाष्यस्य श्लोकवार्तिक-तन्त्रवार्तिक-टुप्टीकानाम्+ व्याख्यानरूपाणाम्+अपि कर्ता खलु+अयम्+एव कुमारिलभट्टः श्रूयते+अनुभूयते च द्रविडदेशनिवासी च+अयम्+ भट्टः । अयम्+एव च+अस्ति स्वीयमतस्य स्वयम्+आदिप्रवर्तकः+ इत्यपि विज्ञेयम् । 
परिगणितेषु प्रमाणेषु श्रीकुमारिलभट्टः प्रत्यक्षाsनुमानोपमानशब्दाsर्थापत्त्यनुपलब्धीनाम्+ षण्णाम्+ प्रमाणानाम्+अङ्गीकुर्वाणः+च+अस्ति खलु+अभिहितान्वयवादसमर्थकः+ न तु+अन्विता+अभिधानस्य+इति । 
  अपि च+अयम्+ कुमारिलभट्टः+अपूर्वार्थविषयकनिश्चिता+अबाधितदोषरहितकारणतः+ जायमानम्+ लोकसम्मतम्+ यत्+तत्+एव प्रमाणम् इति वदति । तदतिरिक्ताः+ अपि भाट्टाः+तत्+एव समर्थयन्ति । 
                                श्रीप्रभाकरः 
   मीमांसादर्शनशास्त्रवेत्तृषु तथा तत्प्रवर्तकेषु च मीमांसकेषु पूर्णतया प्रसिद्धिम्+ लभमानः+अयम्+ ( ६५०-७२० ) ईसवीये काले सर्वथा वर्तमानः गुरु शब्देन+उच्यमानः 'गुरु' पदजन्यबोधविषयताम्+ गतः+ वा श्रीप्रभाकरः स्वीयमीमांसादर्शनशास्त्रे स्वमतस्य स्थलविशेषेषु किमपि वैलक्षण्यम्+ वैजात्यम्+च  दर्शितवान् । 
  यथा तत्र+एव श्रीप्रभाकरः खलु ज्ञानस्य व्यवसायात्मकस्य स्वप्रकाशताम्+ स्वीकरोति । गुरूणाम्+ नये ज्ञानमात्रस्य मिति-मातृ-मेयै-तत्त्रितयविषयकत्वम्+अङ्गीकृतम्+अस्ति । अतः+ एव प्रभाकरमते इन्द्रियसंयोगादि+अनन्तरम्+ 'घटम्+अहम्+ जानामि' इत्याकारकम्+ प्रत्यक्षम्+ जायते । 
  तन्मते ज्ञानसामान्यस्य+एव प्रमात्वेना+अप्रमास्वरूपम्+ ज्ञानम्+एव नास्ति अतः  या कारणकूटात्मिका सामग्री ज्ञानम्+ समुत्पादयति सा+एव सामग्री तादृशज्ञाननिष्ठम्+ प्रामाण्यम्=प्रमात्वम्=याथार्थ्यम्+अपि गृह्णाति इत्यतः+ ज्ञानस्य स्वप्रकाशत्वम्+ ज्ञानग्राहकसामग्र्याः+ गृह्यमाणत्वेन साधु सङ्गच्छते  । 
   ज्ञानस्य तन्निष्ठप्रामाण्यस्य च ज्ञानान्तरग्राह्यत्वाङ्गीकारे तादृशज्ञानान्तरस्य ज्ञानार्थम्+ पुनः+ज्ञानान्तरापेक्षायाम्+ जायमानायाम्+अनवस्थायाः प्रसङ्गभङ्गार्थम्+ ज्ञानस्य स्वप्रकाशतापक्षः+ एव श्रेयान् । 
  अयम्+च श्रीप्रभाकरः स्वनिष्ठगुरुत्वभूषणभूषितः सन्+अपि श्रीकुमारिलशिष्यः कारणविशेषवशात्+एव गुरुत्वम्+आपन्नः+ निरुच्यमानान् श्रीभट्टाभिमतान् सिद्धान्तान् अंशतः+अनभ्युपगच्छन् प्रत्यक्षानुमान+उपमानशब्दार्थापत्त्यात्मकानि पञ्चप्रमाणानि एव+अङ्गीकरोति । लघ्वी-बृहती-नामकटीकाद्वयस्य शाबरभाष्यस्य+उपरि कृतस्य रचयिता च+अस्ति+अयम्+ मीमांसकः श्रीप्रभाकरः । 
                                      श्रीमुरारिमिश्रः 
  मुरारिमिश्राणाम्+ नये+अनुव्यवसायेन घटम्+अहम्+ जानामि इत्याकारकेण 'अयम्+ घटः'  इतकि+आकारकः+ ज्ञानरूपः+ व्यवसायः+ गृह्यते, तत्+निष्ठम्+ प्रामाण्यम्+च+अपि तेन+एव 
                                                                                                ४८ 
गृह्यते । इत्येते त्रयः+अपि मीमांसकाः सन्ति प्रामाण्यस्य स्वतः+ग्राह्यत्ववादिनः+ इति । 
 अयम्+च श्रीमिश्रः+ मीमांसकः ( ११५०-१२२० ) ईसवीये काले सन्तिष्ठमानः सन् 'मुरारेः+तृतीयः' पन्था इति+उक्तिः+ चरितार्थयन्+आसीत् । अतः+ एव श्रीमिश्रः+ मीमांसाशास्त्रान्तर्गन्ततृतीयसम्प्रदायस्य प्रवर्तकः+अभूत्+इति प्रसिद्धः+अयम्+ विषयः । 
 गङ्गेशोपाध्यायेन तथा तदात्मजेन श्रीवर्धमानोपाध्यायेन स्वीयग्रन्थेषु श्रीमुरारिमिश्रस्य तन्मतस्य च समुल्लेखः+ व्यधायि । श्रीमुरारिमिश्रः श्रीभवनाथमिश्रस्य+अपि मतस्य खण्डनम्+ कृतवान् । 
   एवम्+अस्य श्रीमुरारिमिश्रस्य-१. 'त्रिपादीनीतिनयन', २. 'एकादशाध्यायाधिकरण'-नामकौ खलु+अधिकरण-विवेचनात्मकौ द्वौ+एव ग्रन्थौ+एतावत्कालावच्छेदेन समुपलभ्येते । 'त्रिपादीनीतिनयने'ति नामजन्यबोधविषयतावती मीमांसासूत्राणाम्+ प्रथमाध्यायस्य द्वितीयादिचतुर्थपादान्ता त्रिपादीनीतिनयन नाम्नी काचित्+अस्ति टीका ग्रन्थाकारा या ग्रन्थनाम्ना+अपि व्यवह्रियते च । 
                                श्रीमण्डनमिश्रः 
  अयम्+च श्रीमण्डनमिश्रः कुमारिलभट्टस्य प्रधानशिष्यः ( ८०० ) ईसवीयकालवर्त्ती मीमांसाशास्त्रीयप्रतिभाभास्वरः सन् मीमांसादर्शनशास्त्रस्य प्रौढविद्वान् आसीत् । शङ्कराचार्यदिग्विजयानुसारम्+इयम्+अस्ति प्रसिद्धिः+यत् श्रीशङ्कराचार्येण सह+अस्य शास्त्रार्थः+ जातः+तत्र पराजयप्राप्त्यनन्तरम्+ तुरीयावस्थायाम्+अयम्+ श्रीमण्डनमिश्रः श्रीशङ्कराचार्यनिरूपिताम्+ शिष्यताम्+ लेभे इति च नास्ति तिरोहितः+अयम्+ विषयः केषाम्+अपि दार्शनिकविदुषाम् । तथा+अयम्+एव पुनः सुरेश्वराचार्यनाम्ना+अपि प्रसिद्धिम्+ प्राप्तवान् । 
अस्य ग्रन्थाः-१. 'विधिविवेकः'  ( विध्यर्थविचारापरपर्यायभूतः+ ग्रन्थः ) २. 'मीमांसानुक्रमणी'  ३. 'विभ्रमविवेकः' ( पञ्चानाम्+ ख्यातीनाम्+ व्याख्यानात्मकः+ विचारः ) ४. 'मीमांसासूत्रानुक्रमणी' ( मीमांसासूत्राणाम्+ श्लोकबद्धः+ विचारः ) ५. 'भावनाविवेकः' ( आर्थीभावनाख्यः मीमांसारूपः ) इत्यादिग्रन्थानाम्+उपर्युक्तानाम्+ च+अस्ति विनिर्माणकर्ता श्रीमण्डनमिश्रः । अयम्+च+अस्ति महान्+एव+उपकारः पूर्वमीमांसाशास्त्रस्य । 
     अयम्+च  श्रीमिश्रः+ मैथिलब्राह्मणवंशावतम्+ सः पाटलीपुत्रनिवासी च+आसीत् । 
श्रीमण्डनमिश्रविरचितविधिविवेकग्रन्थस्य+उपरि श्रीवाचस्पतिमिश्रः+ एकाम्+ 'न्यायकणिका' -नाम्नीम्+ टीकाम्+ लिखितवान् यया विशदीकृतवान् विधिविवेकम् । 
                                     श्रीशबरस्वामी 
  अयम्+च श्रीशबरस्वामी ( २०० )  ईसवीयकालान्तर्वर्ती सन् समस्तद्वादशाध्यायान्तर्गतसूत्राणाम्+उपरि विस्तृतम्+ प्रामाणिकम्+च भाष्यम्+ यत्+च शाबरभाष्य नाम्ना च+अस्ति प्रसिद्धिम्+ गतम्+ विरचितवान् । इदम्+च+अस्ति भाष्यम्+ सर्वथा मीमांसाशास्त्रीयवैदुष्यपरिपूर्णम्+इति सर्वे+अपि मीमांसकाः+ विदन्ति, वदन्ति  च ।  
                                                                             ४९ 
  अयम्+च+अपि शाबरभाष्यनामकः+ ग्रन्थः+तुलनात्मिकया दृष्ट्या विचार्यमाणे महर्षिपतञ्जलिना विरचितेन महाभाष्येण तथा श्रीशङ्कराचार्यविरचितेन शाङ्करभाष्येण साम्यम्+ खलु बिभर्ति+इति न+अत्र किमपि विचारणीयम्+अस्ति।
  अस्य श्रीशबरस्वामिविषये यद्यपि च+अस्ति बहुवक्तव्यम्+अन्यत्+अपि । तथापि तद् बहुवक्तव्यम्+ न+अत्र प्राकाश्यम्+ नीयते लेखविस्तरभयात् बहुवादिविदुषाम्+असम्मतत्वात्+च+इति पुनः+द्वितीयादि+आवृत्तौ तदुल्लेखः+ भविष्यति इति । 
इयम्+च  मीमांसा द्वादशलक्षणी भवति । तत्र खलु परमार्थतः+ विचार्यमाणे सति+इदम्+एव+आयाति- 
१. प्रथमाsध्याये विध्यर्थवाद-मन्त्र-स्मृति-नामधेयार्थकस्य शब्दसमुदायस्य प्रामाण्यम्+ विचारितम् । 
२. द्वितीयाsध्याये च कर्मभेदरूपः, प्रमाणापवादरूपः, प्रयोगभेदरूपः+च+अर्थः+ प्रस्फोरितः । 
३. तृतीयाsध्याये च श्रुति-लिङ्ग-वाक्य-प्रकरणादीनाम्+ बलाsबलभावप्रभृतयः+ विषयाः+ विचारिताः । 
४.  चतुर्थाध्याये च प्रधानप्रयोजकत्व+अप्रधानप्रयोजकत्व, राजसूययज्ञाङ्गभूताsक्षद्यूतादिविचारः । 
५. पञ्चमे च+अध्याये क्रमबोधकश्रुति-अर्थ-पाठादीनाम्+ प्राबल्याः+अप्राबल्यविचारः ।
६. षष्ठाsध्याये च+अधिकारि, तद्धर्माणाम्, अर्थलोपनप्रायश्चित्तस्य, याज्ञिकवह्निविचारः ।
७. सप्तमे च+अध्याये प्रत्यक्षवचनातिदेश-लिङ्गातिदेशकथनम्  इति । 
८. अष्टमाsध्याये च खलु स्पष्टाsस्पष्टप्रबललिङ्गातिदेशापवादकथनम् । 
९. नवमाsध्याये च+अस्ति  तत्र ऊहविचारारम्भस्य, सामोहस्य, मन्त्रोहस्य च+एतेषाम्+ विषयाणाम्+ विचारः । 
१०.  दशमे च+अध्याये ग्रहादिसामप्रकीर्णनञर्थकथनम्  । 
११. एकादशे+अध्याये च+अपि तन्त्रोपोद्घात, तन्त्रावापतन्त्रपञ्चनावापप्रभृति विषयाणाम्+ विचारः ।
१२. द्वादशे च+अध्याये प्रसङ्गतन्त्रिविनिर्णयप्रभृतीनाम्+ विषयाणाम्+ विचारः । 
एवम्+ तत्र+एव पुनः 'अथातो धर्मविचारः' इत्यादिसूत्रार्थविचारोपपादनम् । 
तथा तदनन्तरम्+च चोदनालक्षणः+अर्थः+ धर्मः-जै० सू० १।१।२ । इति सूत्रार्थनिर्णयपूर्वकत्वेन विचारः ।
एवम्+ तत्र+एव पुनः+अग्रे वेदानाम्+अपौरुषेयत्वशङ्कासमाधानपूर्वकः अपौरुषेयाः+ वेदाः सम्प्रदायाsविच्छेदे सति अस्मर्यमाणकर्तृ कत्वात् आत्मवत्+इति विचारः ।  
                                                                 ५०  
                                     पार्थसारथिमिश्रः 
  अयम्+च श्रीपार्थसारथिमिश्रः ११५०-१२२० ईसवीये काले स्व+अस्तित्वसम्पन्नः+ आसीत् इति श्रूयते । श्रीयज्ञात्माssत्मजः+ मैथिलवंशावतम्+सः+ ब्राह्मणशरीरावच्छिन्नः+ भाट्टमार्गाsनुगामी च+आसीत्+इत्यपि खलु श्रूयते एव ।
अयम्+ महानुभावः+ विद्वान् 'टुप्' -टीकायाः+तन्त्ररत्ननाम्नीम्+ तथा+एव च श्लोकवार्त्तिकस्य न्यायरत्नाकरनिभाम्+ न्यायरत्नाकराख्याम्+ टीकाम्, एवम्+ मीमांसासूत्राणाम्+ द्वादशाध्यायानाम्+च शास्त्रदीपिकाsभिधानीम्+ टीकाम्+ रटयामास ( लिखितवान् ) । 
  अपि च 'न्यायरत्नमाला+अपि+अस्ति पार्थसारथिमिश्रविरचिता, यत्र च श्रीमिश्रः स्वतः प्रामाण्यवादस्य व्याप्तिप्रभृतिसप्तविषयाणाम्+च स्वातन्त्र्येण विशदीकृतम्+ समीक्षणम्+ सन्निहितवान् ।
  अस्य+एव 'न्यायरत्नमाला' -नामकग्रन्थस्य+उपरि च+अस्ति श्रीरामानुजाचार्यस्य 'नाणकरत्न' -नामकम्+ व्याख्यानम्+ यत्+च+इदानीम्+एव प्रकाशितम्+जातम्, इत्यादिरूपेण+अस्य+अपि महानुभावस्य श्रीपार्थसारथिमिश्रस्य मीमांसादर्शनशास्त्रस्य कृते बहु देयम्+अस्ति+इति स्वयम्+अनुभूयताम् ।  
                   श्रीवाचस्पतिमिश्रः 
 एवम्+एव षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः नवमशतकेसवीये ( ९०० ) तत्त्वबिन्दुग्रन्थस्य+उपरि 'भावनाविवेक' नाम्नीम्+ टीकाम्, 'न्यायकणिका'sभिधानीम्+च  टीकाम्+ विरचितवान् मीमांसादर्शनशास्त्रे । अयम्+च श्रीमिश्रः कुमारिलभट्टमार्गानुगामी आसीत्+इति श्रूयते, इति महानेव सङ्क्षिप्रः+अयम्+ विषयः । 
 १. शालिकनाथ, २. वेदान्तदेशिक, ३. माधवाचार्य, ४. खण्डदेव, ५. अप्पयदीक्षित, ६. रामकृष्णभट्ट, 
७. आपदेव-प्रभृतीनामपि पूर्वमीमांसादर्शनशास्त्रिणाम्+ खलु+अस्य शास्त्र कृते बहु देयम्+अस्ति+इति तद् बहुप्रदानम्+ पुनः प्राकाश्यम्+ नेष्यामि द्वितीयाद्यावृत्तौ । 
 १. श्रीशालिकनाथः ६९०-७६० ईसवीये सन्तिष्ठमानः प्रभाकरनिरूपिताम्+ शिष्यताम्+ बिभ्राणः, स्वकीयगुरोः श्रीप्रभाकरस्य 'लघ्वी' -टीकाया उपरि 'ऋजुविमलाम्+' -नाम्नीम्+ टीकाम्+ विहितवान्, 'बृहती'-टीकाया उपरि 'दीपशिखा'sभिधानीम्+ टीकाम्+ कृतवान्, तत्र च गुरुमतसमर्थनम्+ हृदयतः सुचारुतया च विहितवान् । 
  २. वेदान्तदेशिकः १२६९-१३७६ ईसवीये वर्षे स्वीयम्+ शास्त्रीयम्+ जीवनम्+ यापयन् 'वेङ्कटनाथे'त्यपरनामधेयः
खलु दाक्षिणात्यकुलभूषणभूषितः- मीमांसासूत्राणाम्+उपरि टीकाम्+ विदधानः रामानुजसम्प्रदायाचार्यः  कश्चिद् विद्वान्+आसीत् ।  
                                                             ५१ 
  ३. श्रीमाधवाचार्यः  १२९७-१३८६ ईसवीये स्वस्थितिम्+ लभमानः किल वेदभाष्यकर्तृ-श्रीसायणस्य ज्येष्ठभ्राता+अयम्+ 'विद्यारण्ये'त्यपरनामधेयः+ विविधग्रन्थनिर्माता 'न्यायमालाविस्तर'-नाम्न्या द्वादशलक्षणत्याष्टीकायाः प्रसिद्धि प्राप्तः+टीकाकारः+ आसीत् । 
  ४. श्रीखण्डदेवः काशीनिवासी दाक्षिणात्यकुले जन्म लभमानः+ ब्राह्मणशरीरावच्छिन्नः सन् श्रीरुद्रदेवात्मजः पण्डितराजश्रीजगन्नाथस्य पितृचरणश्रीपेरुभट्टस्य+अयम्+ साक्षादेव गुरुः+आसीत् । तथा मीमांसाशास्त्रस्य-१. भाट्टकौस्तुभ, २. भाट्टदीपिका, ३. भाट्टरहस्यानाम्+, त्रयाणाम्+एतेषाम्+ ग्रन्थानाम्+ रचयिता+आसीत् । 
  ५. श्रीअप्पयदीक्षितः १५२०-१५९३ ईसवीये वर्षे स्वास्तित्वसम्पन्नः सन् 'मीमांसाविधिरसायन' -ग्रन्थनिर्माणकर्त्ता श्रीरङ्गराजाध्वरीन्द्रधुरीणपुत्रः+ ब्राह्मणत्वजात्यवच्छिन्नः+ दाक्षिणात्यकुले जन्म लभमानः+ आसीत्। 
  ६. श्रीरामकृष्णभट्टः+अपि १७०० ईसवीये वर्षे संस्कृतजनताजनार्दनस्य+उपकारमावहन् विद्वत्+मूर्धन्यः पूर्वकालावच्छेदेन मालवप्रान्ते निवासम्+ विदधानः+तदनन्तरकालावच्छेदेन वाराणसीनिवासी च+अयम्+ जातः+ इति श्रूयते । तथा 'युक्तिस्नेहप्रपूरणी'-नामिकायाष्टीकायाः कर्ता+अपि+आसीत् । 
 ७. श्रीआपदेवः १५८०-१६५० ईसवीये काले स्वस्थितिम्+ लभमानः स्वास्तित्वम्+ स्वीयम्+ जीवनम्+च सुचारुतया निर्वहन् 'मीमांसान्यायप्रकाशम्' मौलिकम्+ ग्रन्थम्+ रचितवान् । अस्य ग्रन्थस्य 'आपोदेवी'+इति+अपि च+अस्ति खलु+अपरम्+ नामधेयम् । एकनाथमहात्मनः+ वंशे स्वजनिम्+ लभमानः+ दाक्षिणात्यकुले जातः+ ब्राह्मणत्वजात्यवच्छिन्नः+अनन्तस्य पुत्रः+अयम्+ विद्वान् काशीवास्तव्यः+ आसीत् । विशेषः+तु पुनः+इति । 
                                     वेदान्तदर्शनम् 
  सर्वाणि+एव दर्शनानि-आध्यात्मिकताप्रतिपादनपरत्वेन+आध्यात्मिकशास्त्राणि गीयन्ते । वेदान्तस्य+अपि तथात्वेन+आध्यात्मिकशास्त्रत्वम्+अक्षुण्णम्+एव+इति बोध्यम् । 
  वेदान्तः+ नामोपनिषत्प्रमाणम् । तदुपकारीणि शारीरिकसूत्रादीनि  । वेदस्य+अन्ते ज्ञानस्य+एव निरूपणीयत्वेन ज्ञानम्+ ब्रह्मा+इति सिद्धम् । वेदान्तशास्त्रे पदार्थस्य जड-चेतनभेदेन द्वैविध्यम्+अङ्गीकृतम्+अस्ति । तत्र चेतनपदजन्यबोधविषयतावद् ब्रह्म । तदन्यः+च सर्वः+अपि जडपदार्थः । मायाया मायाकार्यस्य च सर्वस्य+अपि जगतः+ जडपदार्थत्वेन तदतिरिक्तम्+ किम्+अपि नास्ति+एव+इति ध्येयम् इति । 
  एवम्+  वेदान्ते सत्यमिथ्याभेदेन पदार्थः+ द्विविध इति+अपि वक्तुम्+ शक्यते । तत्र सत्यपदार्थः+ ब्रह्म । तदतिरिक्तम्+ सर्वम्+ माया, मायाकार्य च सर्वम्+एव जगत्+च+अस्ति मिथ्याभूतम्+ जडात्मकम्+  च+इति । 
  इत्थम्+च वेदान्तदर्शनशास्त्रे द्वयोः+अपि पदार्थयोः+एक एव ब्रह्मपदार्थः+ मुख्यः+तस्य चेतनत्वात् वस्तुत्वम्+च । सः+ च ब्रह्मपदार्थः+ ज्ञानरूपः । तथाहि-  
                                                                  ५२   
'सत्यम्+  ज्ञानम्+अनन्तम्+ ब्रह्म' । 
'नित्यम्+  विज्ञानम्+आनन्दम्+ ब्रह्म' । 
'प्रज्ञानम्+ ब्रह्म' ।  
   इत्यादिश्रुतयः सर्वाः+ अपि ब्रह्मणः+ ज्ञानरूपताम्+ प्रतिपादयन्ति । ज्ञानातिरिक्तस्य सर्वस्य च+अवस्तुत्वम्+, जडत्वम्, अज्ञानरूपत्वम्, अज्ञानरूपत्वम्, अज्ञानकार्यत्वम्+च सिद्ध्यति । अतः+ एव ज्ञानातिरिक्तस्य सर्वस्य+अपि+अन्धकाररूपता स्वतः सिद्ध्यति । 
  एतावता प्रबन्धेन निखिलदृश्याकारपरिणतमायायाः+तत्कार्यस्य च आश्रयभूतत्वात् सर्वप्रकाशकत्वात्+च ब्रह्मणः+ एव परमार्थतः+त्रिकालाsबाध्यत्वरूपम्+ सत्यत्वमायातीति चिदात्मब्रह्मणः+अतिरिक्तम्+ सर्वम्+एव मायिकम्+अतः+ एव स्वाप्निकम् ( स्वप्नतुल्यम् ) अत एव+अज्ञानकल्पितम् । 
  कल्पितस्य च सर्वस्य+अपि सांसारिकपदार्थस्य मिथ्यात्वेन परमार्थतः स्वास्तित्वविहीनत्वम्+ निश्चीयते । केवलम्+ संसारस्य सांसारिकपदार्थानाम्+ च व्यावहारिकत्वेन ते व्यवहाराय कल्प्यन्ते । 
  नो चेत्+अयम्+अस्ति वेदान्तसिद्धान्तः सः+अपि श्रुतिप्रतिपाद्यः, ब्रह्मसूत्रप्रतिपाद्यः+तदीयभाष्यसमर्थितः+ भगवद्गीता+अनुमोदितः+च-'ब्रह्मा+एव+इदम्+ सर्वम्' । -बृ० उ० २।५।१; 'आत्मा+इदम्+ सर्वम्' । -छा० उ० ७।२५।२; 'सच्चिदानन्दरूपम्+इदम्+ सर्वम्' । -नृ० ता० उ० ७; 'अहम+एव जगत्सर्वम्' । -तेजोबि० उ० ६।४३; इति+अयम्+ सिद्धान्तः+ भज्येत । अतः+  एव+एतादृशसिद्धान्तभङ्गप्रसङ्गे+अद्वैतहानिरूपा+अपसिद्धान्तापत्तिरूपः+ दोषः+अपि प्रसज्येत । 
  अतः+ ज्ञानातिरिक्तस्य सर्वस्य+अवस्तुत्वम्+, जडत्वम् अज्ञानरूपत्वम्+ स्वास्तित्वविहीनत्वम्+च+अङ्गीकुर्वाणः+ वेदान्ती 'सत्यम्+ ज्ञानम्+अनन्त ब्रह्म', 'नित्यम्+ विज्ञानम्+आनन्दम्+ ब्रह्म' इत्यादिश्रुतीः समाश्रित्य+एव केवलम्+ स्वसत्तकस्य शुद्ध-बुद्ध-मुक्तस्वभावस्य त्रिकालाsबाध्यस्य ब्रह्मणः+ ज्ञानरूपतापक्षस्य+एव श्रेयस्करत्वम्+ ब्रूते-
  'ज्ञानाद् ऋते न मुक्तिः' । 
  'ज्ञानात्+एव हि कैवल्यम्' । 
   एवम्+भूताः श्रुतयः+अपि ज्ञानरूपतापक्षम+एव समर्थयन्ति, अनुमोदयन्ति, प्रतिपादयन्ति च । 
                                 अष्टविधभाष्यकारविवेचनम् 
   व्यासविरचितस्य  ब्रह्मसूत्रस्य+उपरि अष्टविधाssचार्यप्रवराः प्रसिद्धि प्राप्ता भाष्यकाराः+ मिलन्ति । ते च यथा-
१. श्रीशङ्कराचार्यः-श्रीशङ्करावतारभूतः ।
२.  श्रीभास्कराचार्यः-भेदाभेदमतप्रवर्तकः सर्वथा सगुणब्रह्मवादी च+अयम्  ।  
                                                           ५३ 
 ३. श्रीरामानुजाचार्यः-श्रीभाष्यस्य निर्माता, तथा विशिष्टाद्वैतमतप्रवर्तकः । 
 ४. श्रीमध्वाचार्यः-पूर्णप्रज्ञाssनन्दतीर्थाsपरनामधेयः, 'वासुदेव+इति च बाल्यावस्थायाः+ नाम । 
५. श्रीनिम्बार्काचार्यः-वेदान्तपारिजातसौरभनामकब्रह्मसूत्रस्य  भाष्यस्य निर्माता । 
६. श्रीश्रीकण्ठः, श्रीकण्ठाचार्यो वा ( १२८० ईसवीयः ) -ब्रह्मसूत्रस्य शैवभाष्यविनिर्माता । 
७. श्रीश्रीपतिः ( १४०० ईसवीयः )-श्रीकरभाष्यम्+ विनिर्मितवान् ब्रह्मसूत्रस्य । 
८. श्रीवल्लभाचार्यः ( १५०० ईसवीयः )-वैष्णवसम्प्रदाये पुष्टिमार्गप्रवर्तकः, ब्रह्मसूत्रस्य व्याख्याने अणुभाष्यम्+ निर्मितवान् । 
                        अद्वैतवेदान्तस्य प्रमुखाः+ आचार्याः 
१. श्रीआत्रेयः-आत्रेयमतानुसारम्+ कर्मजन्यम्+ फलम्+ यजमानस्य+एव भवति । 
२. श्रीआश्मरथ्यः-अस्य मते विज्ञानात्म, परमात्मनः+च+अस्ति भेदाsभेदसम्बन्धः इति । 
३. श्रीऔडुलोमिः-संसारदशायाम्+च+अस्ति जीवेश्वरयोः+भेदः । मोक्षाsवस्थायाम्+च+अभेदः+ इति  बोध्यम् । 
४. श्रीकार्ष्णाजिनिः-अस्य+अपि महाविदुषः स्वकीयम्+ विशिष्टम्+ मतम्+अस्ति । 
५. श्रीकाशकृत्स्नः-एतन्मते परमेश्वर एव+अस्मिन् संसारे च+अस्ति जीवरूपेण सन्तिष्ठमानः सः+  एव च चराचरात्मकम्+ जगत्+इदम्+ चालयति । जीवः+च नास्ति परमात्मनः+ विकारः । 
६. श्रीजैमिनिमुनिः-प्रसिद्धः+अयम्+ श्रीव्यासशिष्यः+ महात्मा, पूर्वमीमांसायाः+ जन्मदाता । 
७. श्रीवादरिः-एतन्मते वैदिककर्मानुष्ठाने च+अस्ति सर्वेषाम्+एव+अधिकारः परन्तु जैमिनिना तन्निरस्य शूद्रव्यक्तिरिक्तानाम्+अधिकारः+तत्र व्यवस्थापितः स्थिरीकृतः+च+इति । 
८. श्रीआचार्यकश्यपः-अस्य+अपि खलु आचार्यप्रवरस्य कश्चित् सूत्रग्रन्थः+ आसीत् । तत्र च+अस्य भेदवादः+ मिलति+इति भेदवादी च+अयम्+ कश्यपः सुस्पष्टम्+ प्रतीयते इति । 
                                     अद्वैतमतम्   
  श्रीव्यासोदितस्य श्रीशङ्कराचार्यद्वारा परिवर्धितस्य च+अद्वैतवेदान्तस्य सम्यक्त्वेन तज्ज्ञानशीलानाम्+च विदुषाम्+ वेदान्तशास्त्रमर्मज्ञानामयम्+अस्ति सिद्धान्तः ।  
                                                                   ५४
यथा-अधिष्ठानाsज्ञानवशाद् रज्जौ सर्पत्वप्रकारकः 'अयम्+ सर्पः' इति भ्रमः+ जायते । रज्जुस्वरूपाsधिष्ठानसाक्षात्कारात्+च सः+ निवर्तते । 
  तथा+एव कर्मणा वृद्धिम्+ प्राप्तम्+अज्ञानम्+अधिष्ठानस्वरूपब्रह्मात्मज्ञानेन ( ब्रह्मासाक्षात्कारेण=आत्मसाक्षात्कारेण ) नश्यति, तदनन्तरम्+च+आत्मा यथार्थतः+ एव प्रतीयते । यथा भगवद्भास्करोदये+अन्धकारमात्रम्+ सर्वथा नश्यति, तथा+एव ब्रह्मात्मस्वरूपज्ञानोदये प्रकाशोदये वा+अज्ञानम्+ सर्वथा नश्यति । अज्ञाननाशे सति सर्वम्+ जगत् ब्रह्ममयम्+ सत्+एव दृष्टिगोचरीभूतम्+ भवति । यथा+उक्तम्-
                        'कृत्वा ज्ञानमयी दृष्टि पश्येद् ब्रह्ममयम्+ जगत्' । 
  परन्तु तावतापि अज्ञानकार्याणि शरीरेन्द्रियाणि तिष्ठन्ति+एव । अत्र कुमारी औषधी एकः+ दृष्टान्तः, धूमः+तु द्वितीयः, तृतीयः+ दृष्टान्तः । अर्थात् कुमारी स्वकारणभूतमूलकारणनाशानन्तरम्+अपि तिष्ठति+एव, एवम्+ धूमः+अपि स्वकारणीभूताsग्निनाशानन्तरम्+अपि सन्तिष्ठमानः भवति+एव, एवम्+इषुनिष्ठः+ वेगाख्यसंस्कारः+अपि स्वकारणभूताssकर्षणसंयुक्तज्या इषुसंयोगन+अशानन्तरम्+अपि इषुनिष्ठः+ वेगाख्यः संस्कारः खलु तिष्ठति+एव । 
  तद्वत्त्+एव दार्ष्टान्तिके देहेन्द्रियादीनाम्+ कारणीभूताsज्ञाननाशे+अपि देहेन्द्रियादीनि सन्तिष्ठमानानि भवन्ति+एव । तेषाम्+ विनाशः+ कदा जायते इति चेत् ? शरीरेन्द्रियविनाशार्थम्+ नास्ति नियमः । प्रारब्धम्+ यदा नश्यति, तदा+एव देहेन्द्रियादि विनाशः+ जायते न+अन्यथा  ।
  अत्र ईश्वरकृष्णः+अपि स्वीयाम्+ सम्मतिम्+ प्रययच्छति, प्रमाणयति च । तथाहि
                'सम्यग् ज्ञानाधिगमात्+धर्मादीनाम्+अकारणप्राप्तौ  । 
                  'तिष्ठति संस्कारवशात्+चक्रभ्रमवद्धृतशरीरः' ।। 
                                                              - साङ्ख्यकारिका । 
   इत्थम्+च स्वप्रकाशचिदात्मनः+ व्यतिरिक्तम्+ सर्वम्+एव च+अस्ति मिथ्याभूतम्+ कल्पितम्+च । अतः+ एव तत् सर्वम्+ स्वाप्निकम्+ मायिकम्+च+अज्ञानकल्पितम्+इति स्वास्तित्वविहीनन्तत् । ब्रह्माद्वैते च+अस्ति श्रुतीनाम्+ प्रामाण्यम्-
 'तत्त्वम्+असि' । 
  'अहम्+ ब्रह्मास्मि'  । 
 'सच्चिदानन्दरूपमिदम्+ सर्वम्' -नृसिंहोत्तरता, प० ७ । 
 'ब्रह्मा+एव+इदम्+ सर्वम्' -बृहदारण्यकोप० २।५।१ । 
   इत्यादि श्रुतयः सर्वाः+ अपि तस्य नित्य-शुद्ध-बुद्ध-मुक्तस्वभावस्य निर्गुणस्य निष्कलस्य, निर्विशेषस्य च स्वप्रकाशचिदात्मनः+ ब्रह्मणः+अद्वैतम्+ प्रतिपादयन्ति-
  'एकम्+एव+अद्वितीयम्+ ब्रह्मा+इति च समुद्घोषयन्ति, इति तु परमार्थः । 
                                       ५५
  अन्ततः+ गत्वा+अयम्+एव वेदान्तनिष्कर्षः प्रदर्श्यते यद् वेदान्तः सकलचराचरात्मकजगतः+ मूलन्त्वादिकारणम्+च+अस्ति अध्यासः+ वा+अविद्या वा+इति  । अयम्+च+अध्यासः+अविच्छिन्नप्रवाहरूपः+ नैसर्गिकः+ मिथ्याप्रत्ययलक्षणः, कर्तृत्वभोक्तृत्वरूपः+ लोकव्यवहारप्रवर्तकः । तथा च+उक्तम्-
  'एवम्+अनादिरनन्तः+ नैसर्गिकः+अध्यासः+ मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः लोकव्यवहारहेतुः । अध्यासबलेन+एव प्रमाणप्रमेयरूपसमस्तलोकव्यवहारः प्रवर्तते' ।    -ब्र० सू० शां० भाष्यम्-उपोद्घाते । 
  सः+ च+अध्यास अतंस्मिस्तत्+बुद्धिरूपः, अविद्याशब्देन+अपि कथ्यते  ।   अयम्+एव+अविद्यालक्षणलक्षितोध्यासः+ रज्जौ सर्पत्वप्रकारकम् 'अयम्+ सर्पः' इति+आरोपम्+ जनयति । एवम्+ शुक्तौ रजतत्वप्रकारकम्+इति । तदनन्तरकालावच्छेदेन+एव रज्जौ सर्पत्पप्रकारिका बुद्धिः, शुक्तौ च रजतत्वप्रकारिका बुद्धिः+उदेति । तन्निवृत्तौ च तन्निवृत्तिः+इति वास्तविकम्+ ज्ञानम्+ जायते । 
                           अज्ञानस्वरूपविचारः 
  स्वस्वरूपाsज्ञानम्+एव अज्ञानस्वरूपम् । तत्र के+अपि स्वस्वरूपम्+ न जानन्ति+इति चेत्+न  जानन्तु ते, परन्तु ये जानन्ति ते स्वस्वरूपम्+ किम्+इति जानन्ति+इत्युक्ते अहम्+ मनुष्यः, अहम्+ ब्राह्मणः, अहम्+ पुरुषः, अहम्+ क्षत्रियः,  अहम्+ वैश्यः, अहम्+ हरिजनः, इत्यादिप्रकारैः स्वस्वरूपम्+ जानन्ति+इति ज्ञानम्+एव+अज्ञानम्  । तस्मात् के+अपि स्वरूपम्+ न जानन्ति+इति स्वस्वरूपाsज्ञानम्+एव+अज्ञानस्य स्वरूपम्+इति पर्यवसितम् । 
   ननु मनुष्यः स्वीयम्+ स्वरूपम्+ मनुष्यत्वेन जानाति 'अहम्+ मनुष्यः' इति जानाति बलिवर्द्दः+ इति न जानाति । 
एवम्+ स्त्री स्वीयम्+ स्वरूपम्, 'अहम्+ स्त्री+इति जानाति न तु पुरुषत्वेन स्वम्+ पुरुषः किल जानाति, न+अपि पिशाचः+ इति ।
एवम् सर्वे+अपि प्राणिनः स्वम्+ स्वम्+ प्रमात्वेन+एव जानान्ति+इति स्वस्वरूपम्+ न जानन्ति+इति वक्तुम्+ नहि शक्यते । 
  तत्+न  समीचीनम्, सर्वथा मनुष्यः+ एव भवेत् गतजन्मनि+अपि मनुष्यः+ एव भवेत्, आगामि जन्मनि+अपि मनुष्यः+ एव भवेत्, एवम्+ गतजन्मनि+अपि देवः+ वा यक्षः+ वा किन्नरः+ वा स्थावरः+ वा भवेत्+इति कः+ वेद ? स्वस्य मनुष्यत्वम्+एव स्वतः सिद्धम्+ चेत् । अग्रिमजन्मसु देवादिशरीराणि मम+अपेक्षितानि+इति अस्मिन् जन्मनि के+अपि स्व+इष्टदेवस्य प्रसन्नताजनकीभूतोपासनाजनकीभूतयागादिक्रियाम्+ न कुर्युः कुर्वन्ति च । तस्मात् स्वस्वरूपम्+ मनुष्यादिरूपेण ते जानन्ति तत्स्वरूपज्ञानम्+ न भवति । 
  ननु शास्त्रवेत्तारः+ विद्वांसः+ आत्मस्वरूपम्+ईदृशम्+इति दृढनिश्चयवन्तः+ते कथम्+न जानन्ति+इति+उच्यते चेत्, शास्त्रज्ञेषु चार्वाकः स्थूलशरीरम्+अनात्मस्वरूपम्+एव आत्मा+इति जानाति इति सः शास्त्रज्ञः+अपि सन्+एव+आत्मनः स्वरूपम्+ न जानाति ।  
                                                                          ५६ 
  एवम्+अन्येsपि चार्वाकाः सन्ति प्राणोपासकाः+, इन्द्रियोपासकाः+  मनसः आत्मत्वेन समुपासकाः+ते+अपि अनात्मस्वरूपम्+ प्राणादिकम्+एव आत्मत्वेन जानन्ति, अतः शास्त्रज्ञाः+ अपि आत्मनः स्वरूपम्+ नैव जानन्ति । 
  तथा+एव अन्ये+अपि बौद्धाः शशविषाणतुल्यत्वेन+अभिमतम्+ शून्यम्+एव आत्मा+इति विदाङकुर्वन्ति+इति ते शास्त्रज्ञाः+ अपि आत्मनः स्वरूपम्+ नैव विदन्ति । तथा सति आस्तिकाः+ ये सन्ति शास्त्रज्ञाः+ मीमांसकादयः रामानुजाः+च माध्वाः+च ते एव+आत्मस्वरूपम्+ जानन्ति+इति  चेत्+न । 
  मीमांसकादयः परिपूर्णम्+आत्मानम्+अणुपरिमाणत्वेन जानन्ति इत्यतः+ते शास्त्रज्ञाः+ अपि आत्मस्वरूपम्+ नैव जानन्ति । 
  एवम्+ नैयायिक-वैशेषिकप्रभृतयः+अपि आत्मनः+चैतन्यम्+ विभुत्वम्+अभ्युपगच्छन्ति तावता+अपि ते आत्मनः+ नानात्वम्+ चैतन्यम्+च+अङ्गीकुर्वन्ति । जडभिन्नस्य तस्यात्मनश्चित्वम्+ गुणः  इति च+अङ्गीकुर्वन्ति, निर्गुणस्या+आत्मनः  इच्छादयो गुणाः+च स्वीकुर्वन्ति, दृक्स्वरूपस्य+आत्मनः+ दृश्यत्वम्+च मन्यन्ते इत्यतः+ इमे शास्त्रज्ञाः सन्तः+अपि+आत्मनः स्वरूपम्+ नैव जानन्ति  । 
 एवम्+ साङ्ख्यमतानुयायिनः, योगमतानुयायिनः+च+आत्मनः+ विभुत्वम्+ सत्+चिदानन्दस्वरूपत्वम् असङ्गत्वम्+च+अङ्गीकुर्वन्ति तावतापि पुनः नानात्वम्+ जगतः+च  सत्यत्वम्+ स्वीकुर्वन्ति । तत्र+अपि सन्ति साङ्ख्याः+ निरीश्वरवादिनः, योगाः पातञ्जला जीवेश्वरयोः+भेदम्+अभ्युपगच्छन्ति+इति ते शास्त्रज्ञाः सन्तः+अपि आत्मस्वरूपम्+ नैव जानन्ति । 
 न जानन्तु नाम, वेदान्तशास्त्रवेत्तारः+ वेदान्तिनः+ एव+आत्मानम्+ जानन्ति इति चेत्+ते+अपि मुमुक्षवः+अमुमुक्षवः+च+इति सन्ति द्विविधाः । तेषु अमुमुक्षवः+चतुर्विधाः ।
   ते के इति पृष्टे-१. प्रयोजनार्थम्+ केचन पठन्ति । २. पूजार्थम्+ केचन पठन्ति ।  ३. केचन आत्मीयलोकप्रसिद्ध्यर्थम्+एव केवलम्+ पठन्ति । ४. इतरमतप्रविष्टाः सन्तः+ वेदान्तशास्त्रमर्मज्ञानार्थम्+ दूषयितुम्+च  वेदान्तशास्त्रम्+ केचित् पठन्ति  । एते चतुष्टवसङ्ख्यावन्तः+अपि वेदान्तशास्त्रज्ञाः+ आत्मस्वरूपम्+ नैव जानन्ति । 
   इदानीम्+अत्र+एव+अज्ञानस्वरूपम्+ लेखविस्तरभयात् परिसमाप्यते+अतः+अन्ततोगत्वा स्वस्वरूपाsज्ञानम्+एव च+अस्ति खल्वज्ञानस्वरूपम्+इति कृत्वा मया विरम्यते इति । 
                        श्रीगौडपादाचार्यः 
  श्रीगौडपादाचार्यो महान् वेदान्तशास्त्रवेत्ता ५५० ईसवीये वर्षे स्वास्तित्वसम्पन्नः खलु माण्डूक्यकारिकाम्+ रचितवान् । अयम्+एव श्रीगौडपादायचार्यः सर्वतः प्राग् अद्वैतवादस्य संस्थापनम्+ विहितवान् इति सर्वे+अपि विदाङ्कुर्वन्ति प्राचीनाचार्यचरणाः । अस्याम्+एव+अस्य माण्डूक्यकारिकायाम्+ विशेषतः+ मायावादस्य समुल्लेखः+अनुभूयते ।  
                                                                                       ५७ 
  अस्ति श्रीगौडपादाचार्यः खलु+अद्वैतवेदान्तस्य सन्मार्गगामित्वानुसारी, अद्वैतवेदान्ततत्त्वाsनुकारी, आचार्यमूर्धन्य आसीत् । स च सत्ताविहीनस्य सांसारिकपदार्थपुञ्जस्य कारणीभूता माया+इति  वदति । मायया+एव खलु मनः+अपि स्पन्दनक्रियावद् भवति । अतः सचराचरम्+ यत्किमपि द्वैतम्+ भासमानम्+ भवति तत् सर्वम्+ मनोदृश्यम्+इदम्+ न तु वास्तवम्+इदम् । मनसः+अमनीभावे सति सर्वम्+एव द्वैतम्+ न+एव+उपलभ्यते पुनः । तथा च+उक्तम्-
           'असतो मायया जन्म तत्त्वतः+ नैव जायते । 
          वन्ध्यापुत्रः+ न तत्त्वेन मायया वा+अपि जायते' ।।
                                                                            -माण्डूक्यका० ३।२८ ।
           'यथा स्वप्ने द्वयाभासंस्पन्दते मायया मनः ।
            तथा जाग्रद् द्वयाभासम्+ स्पन्दते मायया मनः' ।।  -तत्र+एव, ३।२९ । 
   अतः  सर्वम्+एव चराचरात्मकम्+ मनोदृश्यमात्रम्+ द्वैतम्+ मायिकमाविद्यिकम्+ तस्मात् सर्वम्+ मिथ्या+इति ब्रह्माsद्वैतसिद्धान्तऋः+ एव सर्वथा सत्यः पारमार्थिकऋ+च+ति विज्ञेयम् ।  
उक्तम्च-
         'मनोदृश्यम्+इदम्+ द्वैतम्+ यत् किञ्चित् सचराचरम् । 
          मनसः+ हि+अमनीभावे द्वैतम्+ नैव+उपलभ्यते'  ।।    -तत्रैव,  ३।३१ । 
  अन्ते च+अस्माभिः श्रीगौडपादाचार्याभिमतम्+ माण्डूक्यकारिकायाम्+ समुल्लिखितम्+ सत्-चित्-आनन्देति स्वरूपलक्षणलक्षितम्+ तदद्वैततत्त्वम्+ यत्र किञ्चिन्न जायते न+अपि किञ्चित्+अवशिष्यते तत्+एव+उत्तमम्+ सत्यम्+च+इति । 
तथा च+उक्तम्-
                      'न कश्चित्+जायते जीवः सम्भवः+अस्य न विद्यते । 
                        एतत्तत्+उत्तमम्+ सत्यम्+ यत्र किञ्चित्+न जायते' ।। -तत्रैव, ३।४८ । 
अपि च- 'स्वप्नमाये यथा दृष्टे  गन्धर्वनगरम्+ यथा  । 
             तथा विश्वम्+इदम्+ दृष्टम्+ वेदान्तेषु विचक्षणैः' ।। -तत्रैव, २।३२ । 
अन्यत्+च+अपि-'घटादिषु  प्रलीनेषु घटाकाशादयः+ यथा ।  
                आकाशे सम्प्रलीयन्ते तद्वत्+जीवाः+ इहात्मनि' ।।  -तत्रैव, ३।४ । 
  इत्थम्+च+अद्वैतवेदान्तदर्शनस्य मूर्धन्य आचार्यः+ भगवान् शङ्करः+ यत्+अद्वैततत्त्वम्+अङ्गीकरोति तदेव गौडपादाचार्याणाम्+अपि+अभिमतम्+इति भावः । 
                           श्रीशङ्कराचार्यः 
  श्रीशङ्करावतारभूतः  श्रीशङ्कराचार्यः ७८८-८२०  ईसवीये  काले स्वकीयाम्+ स्थितिम्+ समुपलभमानः+तैत्तिरीयशाखाsध्ययनप्रवृत्तिशीलतया तत्र पारङ्गतः सन् दाक्षिणात्यवम्+शावतम्+सः+ आसीत् । 
शिवगुरुपुत्रः+च+अयम्+आचार्यः+ आसीत्+इत्यपि श्रूयते एव  ।  
                                                                                     ५८  
  शारीरिकभाष्यापरपर्यायभूतस्य आहोस्वित् 'शारीरिकभाष्य'-पदजन्यबोधविषयताम्+ गतस्य ब्रह्मसूत्रशाङ्करभाष्यस्य+अयम्+एव+अस्ति निर्माणकर्त्ता श्रीशङ्कराचार्यः । अयम्+एव खलु आचार्यमहोदयः श्रीमद्भगवद्गीतायाः+ उपरि तथा+उपनिषदाम्+उपरि भाष्यात्मिकाम्+ टीकाम्+ लिखितवान् रचितवाम्+च । अस्मिन्+अद्वैतवेदान्ते+अयम्+एव+आचार्यपादः+ मायावादस्य समुल्लेखम्+ प्रवेशम्+च विहितवान् । 
   तात्त्विकदृष्ट्या विचार्यमाणे श्रीशङ्कराचार्यस्य समयनिर्धारणविषये सहजप्रयासभूताः साधनीभूताः+तर्काः+ एव सन्ति उपायाः । 
  १. तत्र 'केरलोत्पत्ति'-नामकग्रन्थानुसारम्+ श्रीशङ्कराचार्यस्य समयः+च+अस्ति ४०० ईसवीयवर्षः, परन्तु+एतन्मतानुसारम्+ श्रीशङ्कराचार्यस्य शरीरपरित्यागः अष्टत्रिंशद् ( ३८ ) अवस्थायाम्+एव सञ्जातः+ इत्येव प्रतीयते । एतेन द्वात्रिंशदवस्थायाम्+ शरीरपरित्यागविषयिणी प्रतीतिः+मिथ्याभूता जाता जायते वा । 
  २. द्वारिकामठाधीश्वरानुसारम्+ तथा काञ्चीकामकोटिपीठाधीश्वरानुसारम्+ श्रीशङ्कराचार्यस्य जन्मकालः पञ्चशतकम्+ ( ई० पू० ५०० ) प्रतीयते । 
 ३. तैलङ्गदृष्ट्या च+आचार्यप्रवर-श्रीशङ्करस्य+अस्तित्वकालः स्थितिकालः+ वा षष्ठशताब्द्या अन्तिमः+ भागः+ वर्तते इति । 
 ४. एवम्+ सर आर० जी० भण्डारकरः श्रीरङ्कराचार्यस्य जन्मकालम्+ ६८० शताब्द्याः पूर्वकालम्+ वदितुम्+ कामयते ।
 ५. 'वर्नेल'-महोदयः+तथा 'सिवैल' -महोदय आचार्यप्रवरस्य जन्मकालम्+ सप्तमीम्+ शताब्दीम्+ स्वीकुर्वन्ति, वर्णयन्ति च+इत्यपि विज्ञेयम् । एवम्+विधा अन्या अपि सन्ति अनेकाः+ विरुद्धोक्तयः, विस्तरभयात्+न+अत्र प्रदर्श्यन्ते इति । 
  किन्तु एवम्+ स्थिते श्रीशङ्कराचार्यस्य जन्मकालविषये स्थितिकालविषये च नानाविधविरुद्धोक्तिदर्शनात् तदीयः+ जन्मकालः स्थितिकालः+ वा यथावत्+निर्णेतुम्+ नैव शक्यते+अतः प्रागुपर्युक्तशङ्कोपशङ्कात्मकविवेचनानुसारम्+ मतान्तरोपदर्शितविप्रतिपत्त्यनुसारम्+च सर्वाः+ अपि+असङ्गतीः+च विचारयन् द्वात्रिंशद्वर्षस्य पूर्णायुः कालम्+च  निर्धारयन्-अहम्+ 'शशिबालागौङः' इतिहासलेखनपरः मन्ये यत् ७८८-८२० ईसवीयकाल एव सर्वथा समुचितः+ वर्तते  । 
    अपि च सर्वेषु+एव दार्शनिकेषु इयम्+एव प्रबलतमा दार्शनिकी दृष्टिः+आसीत् यत्+इदम्+ दुःखपङ्कनिमग्नम्+ जगत् कथम्+ कदा च+अस्माद् दुःखपङ्कात् समुद्धृतम्+ स्यात्+इति । 
स च समुद्धारः+ मोक्षापरपर्यायभूतः+अस्ति प्रभूतः+ विषयः ।
  तत्र दार्शनिकप्रवर-श्रीशङ्कराचार्यः खलु ब्रह्माद्वैतसिद्धान्तम्+ सर्वतः प्राक् समुपस्थापितवान् । मायावादसिद्धान्तम्+च+अपि व्यवस्थापितवान्  । मायावाद-  
                                                                              ५९ 
सिद्धान्तम्+आश्रित्य  प्रचलितस्य विषयानन्दस्य तुच्छताम्+ सम्पाद्य ब्रह्मानन्दस्य+एव पारमार्थिकताम्+ समर्थितवान् पुष्टीकृतवाम्+च+इति ध्येयम् । 
                                 श्रीसुरेश्वराचार्यः  
  अयञ्च श्रीसुरेश्वराचार्यः ८०० ईसवीये वर्षे स्वास्तित्वम्+ लभमानः खलु 'नैष्कर्म्यसिद्धि'-नाम्नीम्+ पुस्तिकाम्+ स्वयम्+ स्वेन+एव  रचितवान् श्रीसुरेश्वराचार्यः । तथा मानसोल्लासादिग्रन्थानाम्+ बहूनाम्+ निर्माणे कृतभूरिपरिश्रमः सन् जनिप्रदानकर्त्ता+अपि+अस्ति+इति । 
  अनन्तरकालावच्छेदेन तस्याम्+उपरि बह्व्यष्टीकाः सञ्जाताः+ विभिन्नाचार्यद्वारा इति । यथा-श्रीचित्सुखाचार्यः
( १२०० ईसवीये वर्षे ) 'भगवत्तत्त्वप्रकाशिका' नाम्नी टीकाम्+ रचितवान् । 
  एवम्+ वेदान्तशास्त्रानुशीलनपरः+ विद्वान् श्रीज्ञानोत्तमः ( ११०० ईलवीये वर्षे ) चन्द्रिका -नाम्नीम्+ टीकाम्+ निर्मितवान् । एवम्+ कश्चन महात्मा+अखिलात्मा नामा तदुपरि 'नैष्कर्म्यसिद्धिविवरण'म्+च रचयामास । तथा तत्र+एव च+अस्ति श्रीज्ञानामृतशास्त्रिविनिर्मिता, ज्ञानामृतवर्षिणी विद्यासुरभि नाम्नी काचन महती टीका इति । एवम्+ क्रमेणोपरि निर्दिष्टाभिष्टीकाभिः+बहुमानप्राप्तः+अयम्+ ग्रन्थः+अपूर्वविभूतिभूषितः+ मया दर्शनेतिहासलेखिकया स्वयमेव+अनुभूयते इति । 
  अस्य श्रीसुरेश्वराचार्यस्य महादार्शनिकस्य इयम्+च+अस्ति किम्+ वदन्ती यत्+अयम्+एव गृहस्थाश्रमे मण्डनमिश्ररूपताम्+ दधान+तुरीयाश्रमे सन्यासाश्रमे श्रीसुरेश्वराचार्यः+ जातः । अनेन 'नैष्कर्म्यसिद्धि'-लेखनातिरिक्तम्+अन्यत्+अपि लेखनकार्यम्+ कृतम् । 
 तथाहि-
१.' बृहदारण्यकभाष्यवार्तिकम्' ।
२. 'तैत्तिरीयोपनिषद्भाष्यवार्तिकम्' । 
३. आचार्यप्रवर-श्रीशङ्करकृत-दक्षिणामूर्त्यष्टकस्तोत्रस्य  व्याख्यारूपः+ मानसोल्लासः । 
 अयम्+च श्रीसुरेश्वराचार्यः+ भावाsद्वैतस्य, शब्दाsद्वैतस्य, सत्ताsद्वैतस्य च सर्वथा समर्थक आसीत् । 
अयम्+ सत्यम्, शिवम् शान्तमद्वैतम्+ सिद्धान्तम्+ मन्यमानः+ ब्रह्माद्वैतसिद्धान्तम्+एव सम्पुष्टीकरोति श्री आचार्यः । 
तथाहि- 'न तु तद् द्वितीयम्+अस्ति' । 
                                          -बृहदारण्यकोप० ४।३।२३ । 
  अर्थात् तस्माद् ब्रह्मणः+ द्वितीयम्+ ( भिन्नम् ) किमपि नास्ति+इत्यर्थः । यत्+च द्वितीयत्वेन भासमानम्+ भवति तत् सर्वम्+ व्यवहारान्तर्गतम्+एव सत् प्रतीयते अतः सर्वम्+एव दृश्यमानम्+ मायामात्रम्+एव न तु परमार्थतः+तत् प्रतीयते । तथा च+उक्तम्- 
                                'मायामात्रम्+इदम्+ द्वैतम्+अद्वैतम्+ परमार्थतः' ।     -तत्र+एव ।  
                       ६०   
 अपि च-'अद्वैतसिद्धान्तम्+एव हि शिवम्+ सुन्दरम्+ सिद्धान्तम्+अस्ति' । 
                                                                           -माण्डूक्योपनि० ७ ।
  'शान्तम्+ शिवम्+अद्वैतम्+ चतुर्थम्+अन्यते स आत्मा' ।          -तत्रैव ।
एवम् -'अयम्+आत्मा ब्रह्म'  ।                         -बृ० उ० ४।५।१९ ।
         'अहम्+ ब्रह्मा+अस्मि' ।                       -तत्रैव, १।४।१० ।
         'ब्रह्मा+एव+इदम्+ सर्वम्'  ।                      -तत्रैव, २।५।१ ।
        'सच्चिदानन्दरूपम्+इदम्+ सर्वम्' ।           -नृसिम्+होत्तरतापनीयोप० ७ । 
इत्याद्याः  सर्वाः+ अपि उपनिषदः+ ब्रह्मा+अद्वैतसिद्धान्तम्+एव सर्वथा समर्थयन्ति पुष्टीकुर्वन्ति  च । 
                           श्रीवाचस्पतिमिश्रः 
 अयमस्ति षडदर्शनाचार्यः श्रीवाचस्पतिमिश्रः+ महाविद्वान् ८४१ ईसवीये वर्षे स्वकीया+असाधारिण्या स्थित्या+अलङ्कारभूतः प्रभूतः+ दर्शनवेत्ता खलु ब्रह्मसूत्रशाङ्करभाष्योपरि  'भामती'-नाम्नीम्+ टीकाम्+ सर्वथा वैदुष्यपूर्णाम्+ सुप्रसिद्धाम्+ स्वीयपत्न्या नामवतीम्+ विविर्मितवान् श्रीमिश्रः ।
  तदनन्तरकालावच्छेदेन+इमाम्+ टीकाम्+ समधिकृत्य भामतीमतप्रचारपरायणशीलः+अयम्+ श्रीमिश्रः खलु ब्रह्मसिद्धेः+तत्त्वसमीक्षणटीकाकारः+अपि  संवृत्तः ।
  अस्य महानुभावस्य षड्दर्शनाचार्यस्य विषये खलु+एका किम्+ वदन्ती श्रूयते यत्+अयम्+ श्रीमिश्र एकस्मिन् दिने ब्रह्मसूत्रशाङ्करभाष्योपरि टीकाम्+एकाम्+ बाह्यविषयेभ्यः+चित्तवृत्तिनिरोधपुरस्सरम्+ लेखनपरायण आसीत् । 
 एकस्मिन् दिने लेखनवेलायाम्+ पूर्वरात्रौ  वत्ती ति पदाभिधेयताम्+ गताम्+ ताम्+ वर्त्तिकाम्+ शैथिल्यम्+ प्राप्तत्वेन समाप्ति गताम्+इव समनुभूयमाना भामती -नाम्नी तदीया धर्मपत्नी वर्धितवती । 
  श्रीमिश्रः+च+एतावति काले इदम्+एव विचारयन्+आसीत् यत्+अहम्+ पूर्वम्+ मनसि समागतम्+ पदार्थजातम्+ सर्वथा  लेखेन परिपूर्य पुनर्वर्त्तिकाम्+अग्रे विधास्ये । 
  परन्तु तस्मिन्+एवम्+ विचिन्तयति+एव खलु तदीया धर्मपत्नी भामती साक्षात् साकाररूपेण सरस्वतीव सम्मुखे समुपस्थिता सती श्रीमिश्रद्वारा+अनुष्ठेयम्+ तदनित्यम्+ कृत्यम्+ स्वयम्+एव सम्पादितवती । तदव्यवहितोत्तरक्षणे एव श्रीमिश्रः दृष्टिमुपर्युत्थाय ताम्+ विलोक्य ब्रूते-केयम्+ भवति+इति निगद्यताम् । 
  सा ब्रूते -स्वामिन् ! भवताम्+एव+अस्मि+अहम्+ धर्मपत्नी+इति नूनम्+ विज्ञायताम् । 
  श्रीमिश्रः प्रोट्टङ्कितवान् त्वदीयम्+ नामधेयम्+अहमजरमरम्+च विधास्ये+अतः+ एव तस्याः+टीकायाः+ नामधेयम्+ 'भामती'ति कृतवान् । येन+अधुना+अपि दर्शनाध्येतारः+ जनाः+ 'भामती+इति नामधेयम्+ रटन्ति ताम्+ पठन्ति च तदीयम्+च+इतिहासम्+ स्मरन्ति । 
                                                                     ६१ 
                                         श्रीसर्वज्ञात्ममुनिः 
 श्रीसर्वज्ञात्ममुनिः ९०० ईसवीये वर्षे स्वास्तित्वप्रदर्शनपरायणः सन् सङ्क्षेपशारीरिकस्य रचयिता+आसीत् ।
अस्य च मुनेः+अपरम्+ नामधेयम्+ 'नित्यबोधाचार्यः'  इति च श्रूयते, तथा श्रीसुरेश्वरार्चायनिरूपिताम्+ शिष्यताम्+च बिभ्राणः+च+आसीत् श्रीसर्वज्ञः ।
  अस्य सङ्क्षेपशारीरकस्य+उपरि सन्ति+अनेकाः+टीकाः+ जायमानाः । ताः+च यथा श्रीविश्वदेवस्य वेदान्तविदुषः+च+अस्ति सिद्धान्तदीपः, अपि च+अन्वयार्थप्रकाशिका+अपि+अस्ति+एका टीका श्रीरामतीर्थस्य  वेदान्तशास्त्रिणः+ महाविदुषः+ इति । अयम्+च शास्त्री प्रायः १२२५ ईसवीये स्वस्थितिम्+आपन्न  आसीत्+इत्यपि च श्रूयते एव  केवलम् । 
    एवम्+ काशीनिवासी तुरीयाश्रमसेविनाम्+ सन्यासिनामग्रगण्यः+ मूधर्न्यः+च+आसीत् अयम्+ महोदयः । अनेन विरचिता च+अस्ति+एका टीका 'सङ्क्षेपशारीरकसारसङग्रह' -नाम्नी या च महतीम्+एव प्रसिद्धिम्+ गता वर्तते इति । इत्थम्+च नित्यबोधाचार्यापरनामधेयेन श्रीसर्वज्ञात्ममुनिना विरचिते सङ्क्षेपशारीरके ग्रन्थे सन्ति बह्व्यः+टीकाः  इति । तथा ब्रह्मा+अद्वैतवादसिद्धान्तस्वीकर्त्रन्यदार्शनिकवत्+एव खलु+अयम्+अपि दार्शनिकशिरोमणिः श्रीसर्वज्ञात्ममुनिः+अपि अमुम्+एव तादृशसिद्धान्तम्+उररीकृत्य तादृशसिद्धान्तगर्भितम्+  सङ्क्षेपशारीरिक -नामकम्+ ग्रन्थम्+ रचितवान् । तत्र छान्दोग्य-तेजोबिन्दु प्रभृतिषूपनिषत्सु प्रतिपादितम्+एव विषयजातम्+ सङ्क्षेपशारीरिके+अपि निरूपितवान् श्रीमुनिः । 
तथा माण्डूक्योपनिषदि च विलोक्यताम् । यथा-
               'अद्वैतसिद्धान्तम्+एव हि सत्यम्+ शिवम्+ सुन्दरम्+ सिद्धान्तम्+अस्ति' । 
                                                                                            -माण्डूक्योप० ७ । 
अपि च-'शान्तम्+ शिवम्+अद्वैतम्+ चतुर्थम्+ मन्यन्ते स आत्मा' ।        -तत्र+एव । 
                                      श्रीमण्डनमिश्रः 
  श्रीमण्डनमिश्रः पूर्वमीमांसाया उत्तरमीमांसायाः+च+उभयशास्त्री स्न् ८०० ईसवीये वर्षे प्रायः स्वास्तित्वम्+ लभमानः+ वेदान्तदर्शनशास्त्रस्य महतीम्+ प्रसिद्धिम्+ प्राप्तस्य चतुःसिद्धिसु ब्रह्मसिद्धिग्रन्थस्य निर्माणकर्ता च+आसीत् । 
 अयम्+च श्रीमिश्रः खलु मीमांसासूत्रानुक्रमणी  विधिविवेक-भावनाविवेकविभ्रमविवेक-ब्रह्मसिद्धि-प्रभृतिग्रन्थानाम्+ 
निर्माणम्+ कृतवान् । 
  अनन्तरम्+ श्रीशङ्कराचार्यः+  श्रीशङ्करावतारः+अयम्+इति विज्ञाय, आहोस्वित्+एतेषाम्+ महावैदुष्यम्+ विदाङ्कुर्वाणः, अथवा कारणान्तरम्+ किमपि वेदनपरायणः श्रीमण्डनमिश्रः+तुरीयावस्थाम्+ समनुप्राप्य श्रीशङ्कराचार्यस्य शिष्यः+ जातः+ इत्यपि श्रूयते ।  
 

    
                                                                              ६२   
बिहारप्रान्तस्थस्य पाटलीपुत्रस्य 'पटना' इति+आख्यस्य निवासी तथा ब्राह्मणत्वजात्यवच्छिन्नः+ मैथिलब्राह्मणः+अयम्+आसीत्+इति+अवधेयम् ।  
अयम्+च श्रीमिश्रः श्रीकुमारिलभट्टस्य+अतीव निकटवर्ती प्रधानभूतः+अन्तेवासी श्रूयते । उभयविधमीमांसाशास्त्रस्य प्रकाण्डपण्डितः+ आसीत् । 
श्रीशङ्करदिग्विजयानुसारम्+ श्रीशङ्कराचार्येण सह+अस्य महाविदुषः+ मिश्रस्य शास्त्रार्थः+अभूत् । ततः पूर्वकालावच्छेदेन मण्डनमिश्रस्य गृहगमनावसरे काम्+अपि युवतीम्+ पृच्छति श्रीशङ्करः-'क्व+आस्ते मण्डनमिश्रधामः+'? उत्तरयति-
'स्वतः प्रमाणम्+ परतः प्रमाणम्+ कीराङ्गना यत्र गिरः+ गिरन्ति । 
शिष्योपशिष्यैः+उदगीयमानम्+ जानीहि तत्+मण्डनमिश्रधामः+'  ।।
अपि च पुनः-
'जगत्+ ध्रुवम्+ स्यात्+जगत्+ध्रुवम्+ स्यात् कीराङ्गना यत्र गिरः+ गिरन्ति । 
शिष्योपशिष्यैः+उद्गीयमानम्+अवेहि      तत्+मण्डनमिश्रधामः+' ।।  श्रुतम्-
पूर्वमीमांसायाः  प्रौढपाण्डित्यसम्पन्नः+अपि+अयम्+ श्रीमिश्रः+ ब्रह्माsद्वैतसिद्धान्तम्+अभ्युपगन्ता  नियन्ता च+आसीत्+मनीषी ।
ब्रह्मसिद्धौ खलु+अयम्+एव भावः+ दर्शितः । 
तथाहि-
'सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते ।
प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ।।
प्रविलीनप्रपञ्चेन तत्+रूपेण न गोचरः ।
मानान्तरस्य+इति मतम्+आम्नायैकनिबन्धनम्'  ।।
-ब्रह्मसिद्धिः, चतुर्थ-सिद्धिकाण्डः ।
अत्र कारिका घटकीभूतेन 'शब्देन'इति पदेन प्रपञ्चस्य प्रविलयः ( प्रपञ्चात्यन्ताभावः ) प्रतिपादितः+ भवति । एतेन+अद्वैतवादः ( अभेदवादः ), सुतराम्+एव समागच्छति । अयम्+एव ब्रह्मा+अद्वैतसिद्धान्तः ।
अध्यात्मोपनिषदि च+अपि+अयम्+एव सिद्धान्तः सुस्पष्टीकृतः । तथाहि-
'एवम्+एव+अद्वयम्+ ब्रह्मः+ न+इह  नाना+अस्ति किञ्चन' । 
-अध्यात्मोप० ६३ । 
     एवम्-'असङ्गः+ हि+अयम्+ पुरुषः' ।          -बृहदारण्यकोप० ४।३।१५ ।
        'असङ्गः+ नहि सज्जते' ।            -तत्र+एव, ४।४।२२ ।
अन्यत्+च+अपि-     
                     'निर्विकारे निराकारे  निर्विशेषे भिदाः+ कुतः' ।
                                                                         -अध्यात्मोप० २२  ।
  अपि च-'अयम्+आत्मा सन्मात्रः+ नित्यः शुद्धः+ बुद्धः+ मुक्तः सत्यः+ निरञ्जनः+ 
विभुः+अद्वयानन्दः परः प्रत्यक्+एकरसः' ।             -नृसिंहोत्तरतापनीयोप० ९ ।  
                                                          ६३
  इत्यादिना सङ्क्षेपेण प्रतिपादितः+अयम्+ ब्रह्मा+अद्वैतसिद्धान्तः+अपि स्वीकृतः श्रीमण्डनमिश्रेण । यावत्+च+अयम्+ मनीषी पूर्वमीमांसायाः+ प्रौढपाण्डित्यसमन्वितः+ आसीत् तदन्तरम्+ तावतः+अपि+अधिकः अर्थात् पूर्णरूपेण ब्रह्मा+अद्वैतसिद्धान्तसमर्थकः+ जातः । 
                                             श्रीपद्मपादाचार्यः 
  श्रीपद्मपादाचार्यः ८१० ईसवीये वर्षे स्वीयम्+ पाञ्चभौतिकशरीरसाहित्यावच्छिन्नम्+ जीवनम्+ यापयन्+अयम्+ 'पञ्चपादिका'
नामकग्रन्थस्य रचनाम्+ विहितवान् । तथा वेदान्तदर्शनशास्त्रे महतीम्+ प्रसिद्धिम्+ प्राप्तयोः+विवरणमतभामतीमतयोः+विवरणमतप्रचारकः+अभूत्+इति+अपि च+अस्ति महत्+एव वैशिष्ट्यम् । 
  पञ्चपादिकायाः+ उपरि खलु+अनेकाः+टीकाः सन्ति, यथा तासु च+अस्ति महात्मविदुषा 'श्रीप्रकाशात्मना' विनिर्मितम्+ पञ्चपादिकाविवरणम्+अतीव क्लिष्टतमः+अयम्+ ग्रन्थः । मन्ये+अयम्+ ग्रन्थः श्रीप्रकाशात्मना १२०० ईसवीये प्रायः+ लिखितम्+ वा रचितम्+ वा+इति । 
  अयम्+च 'सनन्दनेति'+ अपरनामधेयः+तथा 'चोलः+' देशनिवासी च+आसीत्, एवम्+अपि+आचार्यः श्री आचार्यपादानाम्+ शिष्यः श्रूयते इति । तथा श्रीमाधवस्य+अयम्+आत्मजः+च+आसीत्+इति+अपि श्रूयते एव न तु प्रमाणान्तरजन्यज्ञानविषयीक्रियते इति  । 
   अयम्+अपि श्रीपद्मपादाचार्यः पूर्ववत्+एव ब्रह्मा+अद्वैतसिद्धान्ताsवलम्बी आसीत्+इति । अतः+ एव श्रीशङ्कराचार्यसम्प्रदायगुरुवन्दनपरम्परायाम्+एवम्+ भूतायाम्+ गुरुनामावल्याम्+ श्री आचार्येण सह+इव+अस्य श्रीपद्मपादाचार्यस्य+अपि नाम श्रूयते । 
   तथाहि-
        'श्रीशङ्कराचार्यम्+अथ+अस्य पद्मपादम्+ च हस्तामलकम्+च शिष्यम्' । 
                                                                                             -श्रुतमात्रम् । 
   अपि च पञ्चपादिकाग्रन्थे+अपि+अयम्+एव ब्रह्मा+अद्वैतवादः+ निरूपितः । सर्वः+अपि द्वैतः+ भेदः+च व्यावहारिकः । अनन्तरम्+ पारमार्थिक्याम्+अवस्थायाम्+ समागतायाम्+ ब्रह्मातिरिक्तस्य सर्वस्य+एव चराचरात्मकस्य प्रपञ्चस्य बाधात्+नहि कस्य+अपि+अस्तित्वम्+ तदानीम्+अनुभवति चेतनः । केवलम्+तदानीम्+एव+अनुभवति चेतनः-
                   'तत्+एकः+अवशिष्टः शिवः केवलः+अहम्' ।              -दशश्लोकी । 
उपनिषदादयः+अपि ग्रन्थाः सर्वे ब्रह्मा+अद्वैतवादसिद्धान्तम्+ समर्थयन्ति, पुष्टीकुर्वन्ति च । तथाहि- 
'तस्मात्+अद्वैतम्+एव+आहुः+मुनयः परमार्थतः' ।                            -अद्भुतरामा० । 
अपि  च- 
  'सः+अहम्+ सः+ च त्वम्+ सः+ च सर्वम्+एतत् आत्मस्वरूपम्+त्यज भेदमोहम्' । 
                                                                                  -विष्णुपु०  ।   
                                                         ६४
                                                           -विष्णुधर्मोत्तरपु० ।
अन्यत्+च+अपि-
     'उपादानम्+ प्रपञ्चस्य ब्रह्मणः+अन्यत्+न विद्यते । 
     तस्मात् सर्वप्रपञ्चः+अयम्+ ब्रह्मैव+अस्ति न च+इतरः' ।।
                                                           - योगशिखोपनि० ४।३ । 
 'सर्पादौ रज्जुसत्ता+इव ब्रह्मसत्ता+एव  केवलम्  । 
   प्रपञ्चाधाररूपेण वर्तते+अतः+  जगत्+नहि' ।।
                                                 -आत्मप्रबोधोपनि० १२ । 
 एवम्+ श्रीपद्मपादाचार्यस्य+इदम्+अपि+अस्ति कथनम्+ यत्+ द्वैतभेदयोः+व्यवहारगतत्वेन पारमार्थिक्याम्+अवस्थायाम्+ तयोः+अनन्तर्गतत्वात् इति ब्रह्मा+अद्वैतवादसिद्धान्तः सुतराम्+एव सुदृढीभूतः+ भवति+इति भावः । 
                                     श्रीमधुसूदनसरस्वती 
  अस्य+एव श्रीमधुसूदनसरस्वतीमहोदयस्य+अपरम्+ नाम 'मधुसूदनवाक्पतिः'+अपि यत्र तत्र+अनुभूयते । अस्य+एकेन+एव 'अद्वैतसिद्धिः+' -नामकेन ग्रन्थेन महदद्भुतम्+ विलक्षणम्+ वैदुष्यम्+ वेदान्तदर्शनशास्त्रे समनुभूयते । 
    मया  शशिबालागौडेन तु केवलम्-
           'मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः' ।
                                                            -अद्वैतसिद्धिः, प्रारम्भे  । 
    इति+एकम्+एव तदीयम्+ पद्यम्+अधिकृत्य विचार्यते यत् कीदृशम्+अस्य महोदयस्य+अस्ति महाविदुषः+ वेदान्तदर्शने वैदुष्यम् ( पाण्डित्यम् )   इति । 
   अस्य श्रीसरस्वती+इति+उपाह्वस्य विषये+अन्या अपि बह्व्यः किम्+ वदन्त्यः श्रूयन्ते यत्+एतस्य महानुभावस्य बङ्गलादेशान्तर्गत-नदियाप्रान्ते यदा प्रवेशः+ जातः+तदा तत्र+एव सन्तिष्ठमानः+ मथुरानाथतर्कवागीशः+चकम्पे, एवम्+ तत्र+एव तदानीन्तनकालावच्छेदेन स्वस्थितिम्+ लभमानः+ गदाधरः+अपि श्रीसरस्वती+इति+उपाह्वस्य+आगमनश्रवणमात्रेण कातरः+अभूत् इति । उक्तम्+च-
                   'नवद्वीपे समायाते मधुसूदनवाक्पतौ । 
                   चकम्पे तर्कवागीशः कातरः+अभूत्+ गदाधरः' ।।     -श्रुतमात्रम्  । 
    इत्यादिप्रामाणिकोक्त्या+अपि+अस्य वाक्पतेः श्रीमधुसूदनस्य महावैदुष्यम्+ प्रतीयते । 
  अपि च+अयम्+ महानुभावः अद्वैतसिद्धिग्रन्थातिरिक्तान्  सिद्धान्ततत्त्वबिन्दुवेदान्तकल्पलतिकाप्रभृतीन् बहून् ग्रन्थान्  रचयामास  । 
   भ्रमणपरायणत्वे+अपि+अयम्+ महानुभावः प्रामाणिकस्वास्तित्वतः काश्याम्+एव स्वकीयम्+ निवासम्+ लभमानः+ आसीत्+इति श्रूयते  । तुरीयाश्रमम्+आपन्नानाम्+ संन्यासिनाम्+च+अयम्+  
                                                                    ६५ 
समूहाग्रणीः+आसीत्+इति+अपि प्रमाणम् । एवम्+अयम्+ १६०० ई० वर्षे स्वास्तित्वसम्पन्नः+ आसीत् । 
                                  श्रीविद्यारण्यः 
  अयम्+च  श्रीविद्यारण्यः १३५० ईसवीये वर्षे सन्तिष्ठमानः+तदानीन्तनेसवीयवर्षावच्छेदेन स्वकीयशारीरिकस्वास्थ्यसाधुत्वम्+ लभमानः खलु 'सर्वदर्शनम्' 'विवरणप्रमेयसङ्ग्रहः' 'पञ्चदशी', 
'जीवन्मुक्तिविवेकः'+-प्रभृतिग्रन्थानाम्+ रचनाम्+ चकार । 
  अस्य श्रीविद्यारण्यस्य विदुषः+अपरम्+ नाम 'माधवाचार्यः+'अपि+आसीत् । इदम्+एव 'माधवाचार्ये'ति  नाम मया शशिबालागौडेन 'सर्वदर्शनसंग्रहः+'-नामकग्रन्थस्य सर्वप्रथमपृष्ठे+अपि पठ्यते  समनुभूयते च । 
   विद्यास्वरूपे+अरण्ये विहरन्+एव+अयम्+ महामनीषी श्रीविद्यारण्यः 'विवरणप्रमेयसङ्ग्रहः+'-नामके ग्रन्थे सर्वत्र+एव+अद्वैतसिद्धान्तम् ( ब्रह्मा+अद्वैतसिद्धान्तम् ) एव सन्निवेशितवान् पुष्टीकृतवानः+च । तथाहि-
                      'आकाशादिस्वदेहान्तम्+ तैत्तिरीयश्रुतीः+इयम् । 
                       जगत्+नास्ति+अन्यत्+आनन्दादद्वैतब्रह्मता  ततः' ।।
                                                                              -पञ्चदशी, ब्रह्मानन्दे अद्वैतानन्दप्र० । 
 'तस्मात्+वा एतस्मात्+आत्मनः आकाशः सम्भूतः' इत्यादि श्रुत्या तैत्तिरीयोपनिषदुक्तया खलु+इदम्+एव+अभिधीयते यत् 
'नित्यम्+ विज्ञानम्+आनन्दम्+ ब्रह्मः+' इत्यादि श्रुत्या प्रतिपादिता+आनन्दस्वरूपब्रह्मणः+अन्यत् ( पृथक् ) किम्+अपि न+अस्ति+एव+इति अद्वैतब्रह्मता  ( अद्वैतम्+ ब्रह्म ) स्वयम्+एव सिद्ध्यति । 
    अद्भुतरामायणे+अपि तथा-
    'तस्मात्+अद्वैतम्+एव+आहुः+मुनयः परमार्थता' । 
       'अभेददर्शनम्+ ज्ञानम्' ।             -मैत्रेयोप० २।२।२ । 
    'सर्वम्+ खलु+इदम्+ ब्रह्मः+ न+इह नाना+अस्ति किञ्चन' ।      -निरालम्बोप० 
    'एकम्+एव+अद्वयम्+  ब्रह्मः+ न+इह नाना+अस्ति किञ्चन' ।    अध्यात्मोप०  ६३ । 
  इत्यादि+उपनिषदः+अपि तस्य+एव+आनन्दस्वरूपस्य ब्रह्मणः+द्वैतताम्+ गायन्ति । 
अर्थात्+आत्मानन्दस्य ब्रह्मणः+द्वितीयत्वम्+ समुद्गिरन्ति परमार्थतः । 
अपि  च पुनः+तत्र+एव-
     'आनन्दात्+एव तत्+जातम्+ तिष्ठति+आनन्दः+ एव तत् । 
      आनन्दः+ एव लीनम्+ चेत्+युक्तानन्दात् कथम्+ पृथक्'  ।।
                                                        -तत्र+एव पञ्चदश्याम् ,  ३ । 
आनन्दस्वरूपात्+ ब्रह्मणः+अन्यत् किम्+अपि न+अस्ति+एव यथा+उक्तम्-
     स्वतः सिद्धा+अद्वयानन्दः  स्वयम्+एव विभाति च ।     सूतसंहिता ।   
                                                               ६६   
                 'मयि जीवत्वम्+ईशत्वम्+ कल्पितम्+ वस्तुतः+ नहि' । 
                                                                          -सरस्वतीरहस्योप० ३३ । 
अपि च-
   'मयि+अखण्डसुखाम्भोधौ बहुधा विश्ववीचयः ।
    उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्' ।।
  अर्थात् यथा-रज्जुरूपेण सन्तिष्ठमानस्य रज्जुस्वरूपस्य द्रव्यस्य सर्वात्मना प्रतीतिः+जायते, तथा+एव आनन्दस्वरूपस्य ब्रह्मणः+अवस्थितस्य+एव जगदात्मना+अवभासमानम्+ भवति+इति भावः । तत्र जीवत्वम्+ईशत्वम्+ च+आदयः+ धर्माः सन्ति सर्वे+अपि कल्पिताः यतः+तस्य निर्गुणत्वात्+ निर्धर्मकत्वात्+च । 
  अपि च-
   'ततः+  निरंशे आनन्दे विवर्तः+ जगत्+इष्यताम् । 
    मायाशक्तिः कल्पिका स्यात्+ऐन्द्रजालिकशक्तिवत्' ।। 
                                                -अद्वैतानन्दप्रकरणे श्लो० पञ्चद० । 
                            भेदाभेदमतम्  
 अस्य भेदाभेदमतस्य+आदिप्रवर्तकः+ जन्मदाता आचार्यप्रवरः श्रीभास्करः+ एव श्रूयते । अयम्+च श्रीभास्कराचार्यः 
( ८२० ईसवीये वर्षे ) व्यासोदितस्य ब्रह्मसूत्रस्य भास्करभाष्यकर्तृत्वेन प्रसिद्धिम्+ लब्धवान् । 
   श्रीभास्कराचार्यमते वेदान्तमतसिद्धसगुणनिगुर्णभेदवत् घटाकाशमहाकाशवत् खण्डकालमहाकालवत् प्राच्यादिदिङ्महादिग्वत्+च यथा+अस्ति अविद्या+उपाधिरूपकारणवशात्+एव दृष्टान्तगतः+ भेदः+तथा+एव दार्ष्टान्तस्थले+अपि च+अस्ति जीवात्मपरमात्ममनः+उपाधिकृतः+ भेदः+ इति नूनम्+ विभाव्यताम् । 
    तात्त्विकदृष्ट्या विचार्यमाणे तु अविद्या+उपाधौ निराकृते सति 'जीवः+ ब्रह्मैव न+अपरः' इति शङ्कराचार्यसिद्धान्तः+ एव समागच्छति । 'भेददृष्टिः+अविद्येयम्' इति श्रुतिः+अपि जीवपरमात्मनोः+अभेदम्+एव प्रतिपादयति बोधयति च । तस्मात्+अविद्योपाधिनिरसनम्+ नितान्तम्+आवश्यकम्, तस्मिन् सति अर्थतः+ एव+अभेदः+ जायते इति मन्तव्यम् । 
  एवम्+एतस्मिन् मते ज्ञानकर्मसमुच्चयवादः+अङ्गीकृतः+ वर्तते, यतः+ एतस्मिन् मते 'समुच्चिताभ्याम्+एव ज्ञानकर्मभ्याम्+अविद्यानिवृत्तिद्वारेण अपवर्गः+ व्यज्यते न+अन्यतरेण' इति । 
                 अस्मिन् मते+अविद्यायाः+ अनादित्वेन अनादित्वेन तस्याः+ नाशाsसम्भवेन ब्रह्मणः सदा+एव सगुणत्वधर्मावच्छिन्नत्वेन सगुणत्वम्+एव विज्ञेयम्+ न तु निर्गुणत्वम्+अपि । 
  तात्त्विकदृष्ट्या+आनुभविकदृष्टिकोणतः+ विचार्यमाणे च+एतत्+मते तत्त्वद्वयम्+एव खलु स्वीक्रियते-१.  स्वतन्त्रम्+ तत्त्वम्+एकम्, २. परतन्त्रम्+ तत्त्वम्+ च द्वितीयम् ।  
                           द्वैतमतम् ( श्रीमध्वाचार्यः )     ६७ 
   तत्र+अपि स्वतन्त्रतत्त्वभूतः प्रभूतः+ भगवान् विष्णुः, स्वतन्त्रतत्त्वम्+च जीवः+ इति । 
उक्तम्+च-
      'स्वतन्त्रम्+ परतन्त्रम्+ च द्विविधतत्त्वम्+इष्यते । 
       स्वतन्त्रः+ भगवान् विष्णुः+निर्दोषः+अशेषसद्गुणः'  ।।     -सर्वदर्शनसं ० । 
              विशिष्टाsद्वैतमतम्  ( रामानुजाचार्यः ) 
  विशिष्टाद्वैतम्+इति+अस्य केनचित्+ विशेषणेन विशिष्टः+अद्वैतरूपः+ ईश्वरः+ एव विशिष्टाsद्वैतपदाभिधेयताम्+ गच्छति । प्रकृते च जीव-जगद्रूपविशेषणेन विशिष्टः ईश्वरः+ वर्तते । सः+ च सर्वेषाम्+आधारभूतः, जगत्+नियन्ता, सर्वशक्तिमान्, अनादिः+अनन्तः+च, एवम्+भूतः+ रामः+ एव च+अस्ति ईश्वरः । रमन्ते योगिनः+अस्मिन्+असौ रामः, सः+ एव च+अष्टविधैश्वर्यशालित्वात्+ईश्वरः परमेश्वरः+ इति च गीयते ।    
 अस्य च विशिष्टाद्वैतमतस्य+आदिप्रवर्तकत्वेन जन्मदाता च+अस्ति साक्षात् स्वयम्+ श्रीरामानुजाचार्यः। अयम्+च श्रीरामानुजाचार्यः ११०० ईसवीये वर्षे स्वकीयाम्+ स्थितिम्+ लभमानः 'श्रीभाष्य'स्य रचनाम्+ कृतवान् इति सर्वे+अपि वैष्णवसम्प्रदायविदः+ विदन्ति वदन्ति च । अयम्+एव च+अस्ति+अस्य रामानुजसम्प्रदायस्य प्रथमाचार्यः ।
  अस्य+अस्ति जन्मदातुः पितुः+नाम श्रीकेशवभट्टः, माता च कान्तिमती । 
त्रिचनापल्लीप्रान्तान्तर्गतः+-'भूतपुरी'-ग्रामनिवासी च+अयम्+ श्रूयते । अनेन विरचिताः केचन ग्रन्थाः+ अधस्तात् प्रदर्श्यन्ते-१.'वेदान्तसारः', २.'वेदान्तदीपः', ३.'वेदार्थसारः'  इत्यादि बहूनाम्+ ग्रन्थानाम्+ निर्माणकर्त्ता आसीत् । एवं श्रीमद्भगवद्गीताग्रन्थस्य+उपरि+अपि टीकाम्+ रचितवान्+इति+अपि श्रूयते एव न तु मया स्वयम्+ शशिबालागौडेन समनुभूयते इति । 
  अनेन विरचितस्य श्रीभाष्यस्य+उपरि १४०० ईसवीये वर्षे विराजमानः श्रीसुदर्शनभूरिः+-नामकः+ दार्शनिकः+ विद्वान् श्रुतप्रकाशिका-नाम्नीम्+ टीकाम्+  लिखितवान्+इति+अपि श्रूयते एव+इति बोध्यम् । दक्षिणदेशीयलाभकरत्वेन+अयम्+ ब्राह्मणत्वजात्यवच्छिन्नः+ दाक्षिणात्यब्राह्मणः समनुभवगोचरताम्+ प्रयाति । प्रत्यक्षानुमानशब्दाः+च+इति त्रीणि+एव प्रमाणानि+अङ्गीकृतवान् श्रीरामानुजाचार्यः ।
                            द्वैतमतम् ( श्रीमध्वाचार्यः ) 
 द्वैतमतावलम्बि-श्रीमध्वाचार्यमते जीवः+तु सर्वथा+एव सदा+एव च+अस्ति तस्मात्+जगत्+नियन्तुः+जगदीश्वरतः+ भिन्नः । जीवस्य+अल्पज्ञत्वधर्मावच्छिन्नत्वेन, परमेश्वरस्य च सर्वज्ञत्वधर्मावच्छिन्नत्वेन भेदः+तयोः सुस्पष्टः+ एव+इति सार्वजनीनः+अयम्+ विषयः । 
   'जीवः+ ब्रह्मैव न+अपरः' इति  शाङ्करवेदान्तसिद्धान्तानुसारम्+ न+अस्ति+अनयोः+जीवात्मपरमात्मनोः+तादात्म्यम्, प्रागुक्तविभिन्नधर्मावच्छिन्नत्वदर्शनात् । श्रुतेः+तु सार्थक्यम्+ 'पुरोहितः+अयम्+ राजा संवृत्तः' इतिवत्+ विधेयम्+इति न कश्चित्+ दोषः ।  
                                                                  ६८ 
  अनयोः श्रीमध्वाचार्यः सेव्यसेवकभावसम्बन्धम्+अङ्गीकरोति, आहोस्वित् पूज्यपूजकभावसम्बन्धम्+ स्वीकरोति, अथवा दास्यदासकभावसम्बन्धः+अपि भवितुम्+अर्हति+इति+अपि कदाचित्+तुल्यवित्तिवेद्यन्यायेन वक्तुम्+ शक्यते+अतः+ नहि कदा+अपि तयोः+तादात्म्यम्  ( एकत्वम् )  स्यात् । 
   श्रीमध्वाचार्यमते सेव्यतावच्छेदककुक्षिनिक्षिप्तः, पूज्यतावच्छेदककुक्षिनिक्षितः+ वा च+अस्ति शङ्कचक्र-गदाधारी मानवमात्रहृदयकुञ्जविहारी परमेश्वरपदाधिकारी, मुरारिः, पीताम्बरवेषभूषाधारी श्रीविष्णुः+एव । सः+ च भगवान् विष्णु रुक्मिणीयुतपाण्डुरङ्गाsपरनामधेयः+च+अस्ति सर्वथा लक्ष्मीयुक्तः । 
  अयम्+च  श्रीमध्वाचार्यः १३०० ईसवीये वर्षे पाञ्चभौतिकशरीरेण विराजमानः पूर्णप्रज्ञः, आनन्दतीर्थापराsभिधानः केनेरी-प्रान्तान्तर्गतपङ्कजप्रदेशे स्वीयाम्+ जनि लब्धवान् । 
  अस्य श्रीमध्वाचार्यस्य पितुः+नाम 'श्रीमध्यगेहः'+ आसीत्, मातुः+च 'वेदवती' इति । अस्य+एव बाल्यावस्थाकालीनम्+ नाम 'वासुदेवः+' इति+आसीत् । 
  अयम्+च महाविद्वान् महापण्डितः+ वायोः+अवतारभूतः प्रभूतः श्रीमाधवाचार्यापरनामधेयः 'श्रीपूर्णप्रज्ञः' स्वीयमतस्य पुष्टिः+-तुष्टिकारणीभूतानि निम्नोल्लिखितानि ग्रन्थजातानि स्वीयग्रन्थलेखनकलाकौशलपूर्वकम्+ 
स्वयम्+ रचितवान् । तथाहि-
१. 'गीताभाष्यम्'-स्वमतसमर्थकम् । 
२. 'सूत्रभाष्यम्'-पूर्णप्रज्ञसंज्ञकम् । 
३. 'महाभारततात्पर्यनिर्णयः' । 
४. 'श्रीमद्भागवततात्पत्पर्यनिर्णयः' । 
इत्यादि नानाविधाः स्वमतपोषकाः स्वीयवैष्णवसम्प्रदायविकासकराः+ इतः+अतिरिक्ताः+ अपि बहवः+ ग्रन्थाः अनेन महाविदुषा विरचिताः । दक्षिणदेशीयशरीरावच्छिन्नस्य+अस्य मध्वाचार्यापरनामधेयस्य श्रीपूर्णप्रज्ञस्य वायोः+अवतारभूतत्वेन वर्णनम्+ मिलति । तथाहि-
                        'प्रथमः+तु हनूमान् स्यात्+ द्वितीयः+ भीमः+ एव च । 
                         पूर्णप्रज्ञः+तृतीयः+च    भगवत्कार्यसाधकः' ।।
  इति+अनेन प्रमाणभूतेन पद्यात्मकेन श्लोकेन सुस्पष्टम्+इदम्+ विज्ञायते यत् श्रीहनुमद्भीमयोः साक्षात्+ वायुभूत्वेन पूर्णप्रज्ञस्य+अपि तथाविधत्वम्+ विज्ञेयम् । एवम् अनेन विरचितस्य सूत्रभाष्यस्य+उपरि च+अस्ति 'तत्त्वप्रदीपः'+ -नाम्नी टीका या १४०० ईसवीये 'श्रीत्रिविक्रमपण्डिताचार्यः+' -द्वारा विरचिता वर्तते । 
  अयम्+च महानुभावः+ विद्वान् प्रत्यक्षम्+अनुमानम्+च+इति प्रमाणद्वयम्+एव+अभ्युपगच्छति । अस्मिन् मते परमेश्वरपदजन्यबोधविषयतावत्+ अखण्डब्रह्माकाराकारिताsन्तःकरणवृत्तिविषयत्वेन प्रमाणविषयत्ववत्+अङ्गीक्रियते  इति ।  
                                                                   ६९
                                 द्वैताsद्वैतवादः ( श्रीनिम्बार्काचार्यः ) 
  अस्मिन् द्वैताsद्वैतवादि-श्रीनिम्बार्काचार्यमते व्यवहारकाले जीवेश्वरयोः+भेदः पारमार्थिकावस्थायाम्+च+अभेदः । तत्र+अपि द्वैताsद्वैतयोः समीचीनत्वाsसमीचीनत्वविषयकप्रश्नविषयाsवसरे समुपस्थिते द्वैतम्+ पारमार्थिकम्, अद्वैतम्+च+अस्ति खलु+औपचारिकम्, 'राहोः शिरः' इतिवत् । अस्मिन् मते परमेश्वरः, परमेश्वरपदजन्यबोधविषयतावत्+ वा ब्रह्मः+ च+अस्ति सच्चिदानन्दः+ आनन्दकन्दमथुराचन्द्रः श्रीकृष्णचन्द्रः+ एव+इति नूनम्+ विभाव्यताम् । 
१२५०  ईसवीये वर्षे स्वास्तित्वसम्पत्तिमान् विद्वान् श्रीनिम्बार्काचार्यः खलु बहून् ग्रन्थान् लिखितवान् । ततः केचन ग्रन्थाः+ मया शशिबालागौडेन नामोल्लेखपुरस्सरम्+ प्रदर्श्यन्ते । तथाहि-
१. 'ब्रह्मसूत्रभाष्यम्' -वेदान्तपारिजातसौरभः+-नामकम् एकम् । 
२. 'रहस्यषोडशी'-इति द्वितीयम्+ पुष्पम् । 
३. 'वेदान्तकामधेनुः' -इति च+अस्ति तृतीयम्+ तदीयम्+ पुष्पम् । 
 एतत्+अनन्तरकालावच्छेदेन १५०० ईसवीये वर्षे श्रीनिवासाचार्यः+ अस्य निम्बार्कभाष्यस्य 'वेदान्तकौस्तुभः+'-नाम्नीम्+ टीकाम्+ कृतवान् । तत्+पश्चात्कालवच्छेदेन+एव च १६०० ईसवीये काले स्वीयम्+ जीवनम्+ सफलम्+ कर्तुकामः श्रीकेशवभट्टः 'वेदान्तकौस्तुभः+' -नाम्न्याः श्रीनिवासविरचितायाः+ विस्तृतायाः+ व्याख्यास्वरूपायाः+टीकायाः+ उपरि-१.'कौस्तुभप्रभा' 
-नाम्नीम्+ टीकाम्+ लिखितवान्, २.'श्रुत्यन्तसूरद्रुमः' -श्रीपुरुषोत्तमाचार्यस्य, ३.'सिद्धान्तजाह्नवी' श्रीदेवाचार्यस्य, इत्यादिरूपेण+इमे सर्वे+अपि ग्रन्थाः सन्ति श्रीनिम्बार्काचार्योदितस्य द्वैताsद्वैतवादस्य प्रवर्धकाः प्रष्टिकराः+तुष्टिकराः+च+इति विज्ञेयम्  । एवम्+अन्ये+अपि सन्ति एवम्+विधाः ग्रन्थाः । तथापि सर्वे तु न+एतादृशाः । 
                                    शुद्धाsद्वैतवादः ( श्रीवल्लभाचार्यः ) 
  शुद्धाsद्वैतवादि-श्रीवल्लभाचार्यः प्रायः १५०० ईसवीयकालान्तर्गतः सन् ब्रह्मसूत्रस्य+उपरि खलु+अयम्+अणुभाष्यम्+ रचितवान् । आचार्यप्रवरः श्रीवल्लभः पुष्टिमार्गम्+एव स्वेष्टसाधनीभूतम्+ प्रभूतम्+ मार्गम्+ मन्यमानः+तस्य+एव मार्गस्य समर्थकत्वेन स्वीयम्+ वैष्णवमतम्+इदम्+ सञ्चालितवान् प्रसारितवानः+च+इति विज्ञेयम् । 
  अस्मिन् शुद्धाsद्वैतवादि-श्रीवल्लभाचार्यमते शाङ्करवेदान्तात्+अविशेषतासिद्धये श्रीशङ्कराचार्याsभिमताsद्वैतवेदान्तसिद्धान्तसिद्घः+ मायावादः+ नाङ्गीक्रियते श्रीवल्लभाचार्येण । यतः खलु मायावादम्+आश्रित्यैव द्वैतवादः भेदवादः+च प्रसृतः+ भवति । एतस्य श्रीआचार्यप्रवरस्य मते मायावादम्+ समुज्झित्य सर्वम्+च+अस्ति सर्वत्र+अद्वैतवादवत्+एव+इति विज्ञेयम् ।  
          ७०  
  अस्मिन् मते प्राधान्येन ज्ञानविज्ञानस्थानीया भक्तिः+एव च+अस्ति+आत्मस्वरूपपरिचायिका सती तुरीयपुरुषार्थमोक्षदायिका इति । यथा+उक्तम्-
                   'भक्त्या' माम्+अभिजानाति यावान् यः+च+अस्मि तत्त्वतः' । 
                                                                         -गीता, १८।५५ । 
                           'भक्त्या' इति+अस्याः+अव्यभिचारिण्या भक्त्या+इत्यर्थः' । 
   उक्तम्+च- भक्तिः+अव्यभिचारिणी  ।               -तत्र+एव, अ० १३।१० । 
  अर्थात् सर्वलोकशरण्ये भगवति जगन्नियन्तरि सर्वात्मनि-अनन्ययोगेन जायमाना+अव्यभिचारिणी भक्तिः+एव भवति ज्ञानसाधनम् । एवम्+च सद्गुरुप्रसादात् श्रवणादिना परमतत्त्वम्+ विज्ञाय ये ज्ञानपौष्कल्यसिद्धिसाधनसम्पत्तिमन्तः+ मतयः+ योगिनः+ भक्त्या+अखण्डवृत्त्या परम्+ ब्रह्मपरमेश्वरम्+ भजन्ति ते एव खलु सच्चिदानन्दैकलक्षणम्+ निर्विशेषम्, निराभासम्, निराधारम्, शुद्ध-बुद्ध-मुक्तस्वभावम्, निरवद्यम्, निरञ्जनम्, शान्तम्, निष्क्रियम्, निष्कलम्, निराकारम्, निर्विकारम्, परंब्रह्मः+ प्रमाणान्तराबाधितसत्तावत्तया अभिजानन्ति ते सविशेषम्+ साकारम्, सविकारम्+ विहाय निर्विशेषब्रह्मात्मना सुखम्+ सन्तिष्ठन्ते । तथा च+उक्तम्-
                 'भक्त्या माम्+अभिजानाति यावान्+यः+च+अस्मि तत्त्वतः । 
                 ततः+ माम्+ तत्त्वतः+ ज्ञात्वा विशते तत्+अनन्तरम्' ।।
                                                           गीता, १८।५५ । 
  श्रीवल्लभाचार्यस्य+इदम्+अपि कथनम्+ वर्तते यत्  निर्विशेष-निर्विकल्पब्रह्मज्ञानम्+ भक्तिम्+अन्तरा नहि कदा+अपि कथम्+अपि जायते । तथा च+उक्तम्-
                        'भक्त्या विना ब्रह्मज्ञानम्+ कदा+अपि न जायते' । 
                                                                        -त्रिपाद्विभूतिमहानारायणोप० ८।१ । 
अपि च- 'मयि शक्तिः+हि भूतानाम्+अमृत्वाय कल्पते' । 
                                                -श्रीमद्भागवतम्, १०।८२।४५ । 
                   'मत्+रूपम्+अद्वयम्+ ब्रह्म  आदिमध्यान्तवर्जितम् । 
                   स्वप्रभम्+ सच्चिदानन्दम्+ भक्त्या जानाति च+अव्ययम्' ।।
                                            वासुदेवोपनि०  १ । 
   एवम्+ सच्चिदानन्दः+  आनन्दकन्दः+  मथुराचन्द्रः श्रीकृष्णचन्द्रः+ भगवान्+एव च+अस्ति जगत्+नियन्ता परमपिता परमेश्वरः । सः+ च सर्वज्ञः सर्वशक्तिमान् शुद्धः+ बुद्धः+ मुक्तस्वभावः+तथा+अर्जुनम्+ प्रति गीताश्रावकः । दोग्धा गोपालनन्दनः+अपि+अयम्+एव भगवान् कृष्णः । अयम्+एव च+अर्जुनम्+ प्रति ब्रूते-भक्त्या माम्+अभिजानाति इति । 
व्यासः+अपि  स्वयम्+ साक्षात्+ वदति  यत्-
          'कृष्णः+तु भगवान् स्वयम्' ।                            -भागवते  ।  
                                                                                                 ७१
  अस्य श्रीवल्लभाचार्यस्य+आत्मजः श्रीविट्ठलनाथः+ एकम्+ 'विद्वन्मण्डलः+' -नामकम्+ ग्रन्थम्+ व्यरचयत् । एवम्+अस्य+एव दर्शनस्य प्राधान्यबोधकाः+तथा पुष्टिमार्गसमर्थकाः सन्ति+अन्यान्यविद्वन्मण्डलविनिर्मिताः+ ग्रन्थाः । येषाम्+ कतिपयग्रन्थानाम्+अत्र+अपि समुल्लेखः+ विधीयते । तथाहि-
 १. 'भावप्रकाशिका'-श्रीकृष्णचन्द्रविरचिता । 
२. 'प्रमेयरत्नार्णवः'-बालकृष्णविनिर्मितः । 
३. 'शुद्धाsद्वैतमार्तण्डः' -श्रीगिरिधरमहाराजरचितः । 
४. 'अमृततरङ्गिणी' -पुरुषोत्तमनिर्मिता । 
  एवम्+अन्ये+अपि सन्ति बहवः+ ग्रन्थाः पुष्टिमार्गप्रवर्तकाः । ये च खलु ग्रन्थाः+ अमुम्+एव शुद्धाsद्वैतमार्गम्, पुष्टिमार्गभूतम्+ प्रभूतम्+ मार्गः+ समर्थयन्ति प्रकाशयन्ति च । मार्गान्तरम्+च विडम्बयन्ति निर्भर्त्सयन्ति च+इति । 
  अयम्+एव खलु प्राक्+उक्तम्+ सद्गुरुप्रसादात् श्रवणादिना प्राप्तम्+ परमतत्त्वविषयकः+ ज्ञानमार्गम्+ सम्प्राप्य समुपाश्रित्य च मम परस्य ब्रह्मणः सच्चिदानन्दस्य आनन्दकन्दस्य श्रीकृष्णचन्द्रस्य साधर्म्य ( पूर्णत्वम् =ब्रह्मभावम् ) आगताः+ मुनयः+ महामुनयः+ वा यतयः+ योगिनः+ वा सर्ग+अपि न+उपजायन्ते, तथा प्रलये+अपि च न व्यथन्ति ( नहि व्यथाम्+ प्राप्यनुवन्ति ) अर्थात् ते जनन-मरणात्मकमहादुःखतः सर्वथा विनिर्मुक्ताः+ भवन्ति । तथा च+उक्तम्+ भगवता कृष्णेन-
         'इदम्+ ज्ञानम्+उपाश्रित्य मम साधर्म्यम्+आगताः । 
         सर्गे+अपि न+उपजायन्ते प्रलये न व्यथन्ति च' ।। 
                                                  श्रीभगवद्गीता, १४।२ ।
  अपि च-'ब्रह्मः+ सम्पद्यते योगी न भूयः संसृति व्रजेत्' । एवम्+ तत्परमतत्त्वविषयकम्+ ज्ञानम्+उपाश्रित्य योगी ब्रह्मः+ सम्पद्यते, न पुनः प्रलये महाप्रलये वा सः+ संसृतिम्+ लभते व्रजति वा+इति+अपि बोध्यम् । 
          अतः+ एव+इमे मायाम्+ न+अङ्गीकुर्वन्ति, कथयन्ति च-
      'मायामात्रम्+इदम्+ द्वैतम्+अद्वैतम्+ परमार्थतः'  ।       -सर्वदर्श० वल्लभा० । 
                              अचिन्त्यभेदवादः  ( चैतन्यमहाप्रभुः ) 
 अस्मिन् अचिन्त्यभेदाभेदवादम्+अभङ्गीकर्तृ -श्रीचैतन्यमहाप्रभुनये जीवात्म-परमात्मनोः (जीवेश्वरयोः ) भेदाsभेदौ सर्वथा+अङ्गीकृतौ स्तः । 
  तयोः+च+अपि जीवात्म-परमात्मनोः+भेदाsभेदौ खलु+अचिन्त्यरूपेण तत्र विचारितौ । 
  तथा च हारिणीम्+इव मनोहारिणीम्+ भक्तकामपूरणीम्+अलौकिकीम्+ लीलाम्+ प्रदर्शनपरस्य+अलौकिकशक्तिसम्पन्नस्य+अनन्तगुणगणयुतस्य+अनन्तशक्तिशालिनः+ वनमालिनः+ भक्तिप्रियस्य गोवर्धनधारिणः+ माधवस्य तुलसीमालागोपीचन्दनाद्यलङ्कृतप्रतिमावतः+तस्य भगवतः परमेश्वरस्य श्रीकृष्णस्य चराचरात्मकम्+ परमार्थतः+ 
                                                                    ७२  
निरात्मकम्+ जगत्+इदम्+अचिन्तनीया लीला+एव च+अस्ति+इति+अस्य विशेषतः+ ज्ञानार्थम्+ श्रीमद्भागवतग्रन्थः+ विलोक्यताम्+इति ध्येयम् । 
   अत्र श्रीराधया सहितः सच्चिदानन्दः+ गोकुलचन्द्रः श्रीकृष्णचन्द्रः+ एव+अस्ति परमेश्वरः । सः+ च भक्तिप्रियः+ माधवः  इति न्यायेन भक्तिलभ्यः+ भक्तिसाध्यः+ भक्तिप्रियत्वेन च भक्तानाम्+अपि प्रियः । अतः+ एव+अस्मिन्+नये भक्तिः+एव तुरीयपुरुषार्थदायिका साधिका च । अस्मिन्+नये ज्ञानजन्यम्+ तुरीयम्+ पुरुषार्थम्+ मोक्षम्+ भक्तिः+एव साधयति जनयति च । तुरीयपुरुषार्थमोक्षदायिका भक्तिः+इति वादिनामयमाशयः यत् चित्तशुद्धिम्+अन्तरा न संसारनिवृत्तिः स्यात्  । 
  अतः काम्यकर्माणि सर्वथा परित्यज्य विहित-नित्यनैमित्तिकानि+एव+ईश्वरार्पणबुद्ध्या करोति, तत्कर्मणा च भक्तिः समुदेति । तत्+द्वारा च पुनः+चित्तशुद्धिम्+ प्राप्नोति साधकः+ यतिः+वा । ततः+च चित्तशुद्धिः+ द्वारीकृत्य भक्त्या+अनन्यया परमेश्वरः+ लभ्यते । तथा च+उक्तम्-
                  'भक्त्या तु+अनन्यया  लभ्यः' ।           -गीता, ११।५४ । 
 सच्चिदानन्दरूपम्+इदम्+ सर्वम् इत्यादिशास्त्रार्थोपदेशजन्यज्ञानजनिमत्+तया खलु+अनन्यया भक्त्या ब्रह्ममात्रत्वावगहिन्या प्रत्ययान्तरा+अनवगाहिन्या च तया बहिः+अन्तःसर्वदशावच्छेदेन ब्रह्मरूपवस्तुस्वरूपसच्चिदानन्देति+अवगाहिन्या निर्विकल्पया भक्त्या यथार्थब्रह्माधिष्टानभूतवस्तुसन्दर्शनजन्यज्ञानेन ब्रह्मवित् साधकः+ योगी वा यतिः+वा विदाङ्करोति विदाङ्कर्तुम्+ वा पारयति । 
   इदम्+अत्र+अवधेयम्+अस्ति यत्+मुमुक्षोः+यतेः+योगिनः+ वा अन्तःकरणविशुद्धये सविशेषस्य सगुणस्य सकलस्य ब्रह्मणः समाराधनायाम्+ श्रद्धाभक्तिभ्याम्+ नैरन्तर्येण ब्रह्म+एव+इदम्+ सर्वम् 'भेददृष्टिः+विद्येयम्' इति+अनेन श्रुत्यात्मकेन न्यायेन निर्गुणम्+ निर्विकारम्+ निराकारम्+ तत् परम्+ ब्रह्मः+ ज्ञातुम्+ तथा तत्स्वरूपेण+अवस्थानरूपाम्+ विदेहमुक्तिम्+ प्राप्त्यर्थम्+ खलु+अयम्+एव च+अस्ति विषयः । 
  एवम्+च प्रशान्तसर्वशत्रुभावः+ विकारः+ वा यतिः+निर्गुणनिष्कलपरब्रह्मज्ञानेन+एव विदेहमुक्तिम्+ समवाप्नोति । 
अयम्+अपि श्रीचैतन्यमहाप्रभुः  १५०० ईसवीये वर्षे स्वीयम्+ स्वाभिमतम्+ श्रीचैतन्यमतम्+ संस्थापितवान् । तत्+अनन्तरकालावच्छेदेन च तस्य यथाशक्तिप्रचारः प्रसारः+च जातः, इदानीम्+अपि जायते इति । 
   अयम्+च बङ्गदेशीयः+ आसीत्+इति श्रूयते+ एव केवलम् । तथा बङ्गदेशीयस्य महानैयायिकस्य श्रीवासुदेवसार्वभौमस्य शिष्यः+ आसीत्+इति+अपि श्रूयते एव, तत्+च श्रवणम्+ सर्वथा च+अस्ति प्रामाणिकम् । 
     १.  क्वचित्  'शक्यः' इति+अपि  पाठः ।   
                                                                      ७३ 
  अस्य महानुभावस्य+अयम्+आसीत् सुदृढः सिद्धान्तः-यत् 'भक्त्या तु+अनन्यया लभ्यः' इति ।  
 अनेन श्रीचैतन्यमहाप्रभुमहोदयेन राधया सहितः श्रीकृष्णः परमेश्वरः+ एव+अहर्निशकालावच्छेदेन सेवितः समाराधितः+च, नहि कः+अपि ग्रन्थः+तत्र लिखितः । केवलम्+ शिष्योपदेशमात्रेण+एव स्वाभिमतस्य+अस्य मतस्य प्रचारम्+ प्रसारम्+च विहितवान्+अयम्+ महानुभावः । 
   अहम्+ दर्शनेतिहासलेखनपरायणः श्रीशशिबालागौडः खलु यावतः+अपि+अस्य विदुषः+ द्वित्रिसङ्ख्याकान् शिष्यान् विदाङ्करोमि तावत् एव केवलम्+ नाम्ना+उल्लिखामि, तथा तेषाम्+ विषये+अपि किञ्चित्+ ब्रवीमि । 
  अस्य चैतन्यमतसंस्थापकस्य+अचिन्त्यभेदाsभेदवादप्रवर्तकस्य श्रीचैतन्यमहाप्रभोः+अनन्तरकालावच्छेदेन जायमानः+तदीयः शिष्यः 'श्रीरूपगोस्वामी'  श्रीगुरोः+मतप्रचारार्थम्+ स्वीयमतप्रसारार्थम्+ वा १६०० वर्षे निम्नलिखितग्रन्थद्वयम्+ रचितवान् । तथाहि-
१. 'लघुभागवताम्+ऋतम्'-श्रीरूपगोस्वामिरचितः । 
२. 'भक्तिरसामृतसिन्धुः' -तत्र+एव । 
३. 'वैष्णवतोषिणी'-अस्य+एव भ्रात्रा श्रीसनातनगोस्वामिना रचितः . 
४. 'बृहद्भागवतामृतः+' -तत्र+एव । 
५. 'हरिभक्तिविलासः+' -तत्र+एव । 
  इतः पश्चात्कालावच्छेदेन १७०० ईसवीये वर्षे श्रीकृष्णदासकविराजः अस्य+एव चैतन्यमतस्य संस्थापन-व्यवस्थापनदृष्ट्या 'चैतन्यचरितामृतः+'नामकम्+ ग्रन्थम्+ व्यरचयत् । यत्र चैतन्यजीवनचरित्रनिरूपणम्+ समीचीनम्+ कृतवान् श्रीकविराजः । 
                      अविभागात्+अद्वैतवादः ( विज्ञानभिक्षुः ) 
 अविभागाद्वैतवादी श्रीविज्ञानभिक्षुः १६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः खलु विज्ञानामृतभाष्यम्+ 
रचितवान्  ।   
  एवम्+ सांख्यदर्शने+अयम्+ महानुभावः+ भिक्षुः-१. 'सांख्यप्रवचनभाष्यम्', २. 'सांख्यसारम्' तथा योगदर्शने+अपि+अयम्+ महानुभावः+ भिक्षुः-'योगवार्त्तिके'ति नामकम्+ ग्रन्थम्+ रचितवान् । 
  तत्र च श्रीविज्ञानभिक्षुमहोदयानाम्+इदम्+एव+अस्ति कथनम्-यत् योगदर्शनसांख्यप्रवचनयोः+न+अस्ति किम्+अपि महत्+अन्तरम् । तत्र सेश्वरसांख्यप्रवर्तकः+ पतञ्जलिः पादचतुष्टयात्मकम्+ योगशास्त्रम्+ प्रणीतवान् । तत्र श्रीपतञ्जलिः प्रथमपादे  अथ योगानुशासनम्   इति+एवम्+ रूपेण योगशास्त्रारम्भविषयिणी प्रतिज्ञाम्+ कृत्वा+एव 'योगः+चित्तवृत्तिनिरोधः' इति+आद्यात्मकम्+ योगलक्षणम्+ कृतवान् । द्वितीये च पादे-
                                                                           ७४   
'तपःस्वध्यायेश्वरप्रणिधानानि क्रियायोगः' इत्यादिरूपेण व्युत्थितस्य क्रियायोगम्+ यम-नियमादीनि, पञ्च बहिरङ्गानि साधनानि निरूपितवान् । तृतीये च पादे-
'देशबन्धः+चित्तस्य धारणा' इति+अनेन सूत्रेण महर्षिपतञ्जलिः धारणाध्यानसमाधीनाम्+ विचारम्+ कृतवान् इति ध्येयम् ।
चतुर्थे च पादे खलु महर्षिः-'जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः' इति+अनेन च सूत्रेण सिद्धिपञ्चकम्, ततः+च परमम्+ पुरुषार्थरूपम्+ तुरीयम्+ प्रयोजनम्+ मोक्षम्+ दर्शितवान् इति । 
  इत्थम्+च महर्षिः खलु+अन्ततोगत्वा 'तस्मात्+शान्तोदान्तः+ उपरतः+तितिक्षुः समाहितः+ भूत्वा+आत्मनि+एव+आत्मानम्+ पश्येत्'-बृ० उ० ४।४।२३ । इत्यादिना+अविभागाsद्वैतवादम्+ प्रस्फोरितवान् । 
              शैवविशिष्टाsद्वैतवादः (  श्रीकण्ठाचार्यः ) 
 अस्मिन् शैवविशिष्टाsद्वैतवादे शिवस्य+ईवेश्वरत्वम्+ व्यवस्थापितवान् अङ्गीकृतवानः+च श्रीकण्ठाचार्यः । इमे सर्वे+अपि शैव-वीरशैव-सम्प्रदायानुरोधिनः+ गले लिङ्गः+ ( शिवलिङ्गः+) -धारिणः+ भवन्ति । 
  तेषाम्+अयम्+आशयः-यत् शिवस्य+एव विष्ण्वादिषु सर्वेषु देवेषु च+अस्ति सर्वोच्चतमम्+ स्थानम् । आयुषः+दृष्ट्या, पददृष्ट्या, व्यक्तित्वदृष्ट्या, महत्त्वदृष्ट्या, एवम्+अन्यदृष्ट्या+अपि+अस्य+एव भगवतः श्रीशङ्करापरनामधेयस्य श्रीशिवस्य+एव सर्वथा+उच्चैस्तरत्वम्+ परिगण्यते  । 
  अयम्+एव+ईश्वरकोटौ  'महेश्वरः' ( महान्+च+असौ ईश्वरः+ ) इति निगद्यते । देवकोटौ च+अयम्+ 'महादेवः' ( महान्+च+असौ देवः+ ) 
इति+एव परिगण्यते । ईशकोटौ च+अयम्+ शिवः+ 'महेशः' ( महान्+च+असौ ईशः+ ) इति च व्याह्रियते । 
 एवम्+अस्य भगवतः शिवस्य पारिवारिका व्यक्तयः+अपि सन्ति तथाविधाः+ एव । 
यथा-'नगेशः' ( नगानम्+ईशो ) हिमालयः+ इति । हिमालयः+ नाम नगाधिराजः । 
  तथा+एव मित्रकोटौ सन्निविष्टः 'धनेशः' ( धनानाम्+ईशः+ धनेशः ) कुबेरः+ इति । 
तथा तनयकोटौ च+अस्ति गणेशः ( गणानाम्+ईशः ) । सर्वथा शुभकार्येषु पूज्यत्वेन+अग्रगण्यः, अर्थात् समस्तपवित्रकार्येषु सर्वप्रथमतः+ एव पूज्यतावच्छेदककुक्षिनिक्षिप्तः ।  उक्तम्+च-
     'स्वयम्+ महेशः श्वसुरः+ नगेशः सखा धनेशः+तनयः+ गणेशः ।
      तथापि भिक्षाटनम्+एव शम्भोः+ । बलीयसी  केवलम्+ईश्वरेच्छा' ।।
                                                                                             -श्रुतिः । 
 आयुषः+दृष्ट्या+अपि+अस्य महानुभावस्य श्रीशिवस्य सर्वोपरिः+ स्थानम्+ वर्तते, 
अर्थात् विष्णुप्रभृतिदेवानाम्+अपेक्षया+अयम्+एव भगवान् शिवः+च+अस्ति सर्वाधिका+आयुष्मान्  ।  
                      बौद्धचतुष्टयान्तर्गतम्+ माध्यमिकतम्        ७५
  केचित्+तु निर्विकारम्, निराकारम्, निर्गुणम्, निर्विकल्पम्, निरञ्जनम्, निर्विशेषम्, निरीहम्, शुद्ध-बुद्ध-मुक्तस्वभावम्+ खलु+अमुम्+एव श्रीशिवम्+एव वदन्ति । 'शिवः+ धर्मप्रतिष्ठाता' इति+अनेन साक्षात् श्रीरामवचनेन धर्मप्रतिष्ठातृत्वस्य शिवस्वरूपे ब्रह्मणि विद्यमानत्वेन शिवस्य+एव सर्वम्+ महत्त्वम्+ सर्वत्र गीयते इति ध्येयम् । 
  अयम्+च श्रीकण्ठाचार्यः ( १२८० ईसवीये वर्षे ) ब्रह्मसूत्रस्य+उपरि शैवभाष्यम्+ लिखितवान् । कश्मीरप्रदेशे तथा दक्षिणप्रदेशान्तर्गतबेंगलूर-बेलगाँवप्रभृतिषु क्षेत्रेषु च+अस्य सम्प्रदायस्य महान् प्रचारः+अस्ति+इति श्रूयते । 
 अस्य+एव भाष्यस्य+उपरि श्रीअप्पयदीक्षितरचिता च+अस्ति+एका शिवार्कमणिदीपिका नाम्नी टीका । सा च+अस्ति+अतीव सुप्रसिद्धा टीका इति । 
                                      वीरशैवविशिष्टाद्वैतवादः ( श्रीपतिः ) 
  अस्मिन् वीरशैवविशिष्टाद्वैतवादि-श्रीपतिमते+अपि शिवः+ एव च+अस्ति परमेश्वरः । सः+ एव च+अस्ति परब्रह्मरूपः । जीवजगद्रूपविशेषणविशेषणविशिष्टः+अपि सः+ एव+अस्ति जगत्+नियन्ता जगन्नाथः+अनाथनाथः+ बाबाविश्वनाथः शिवः+
 इति । सः+ च सर्वशक्तिमान्, अनादिः+अनन्तः+च+इति जगत्+नियन्ता+अपि । 
  अस्मिन् मते श्री 'श्रीपति'  १४०० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः श्रीकरभाष्यम्+ रचितवान् ब्रह्मसूत्रस्य  । 
  अयम्+च वीरशैवसम्प्रदायस्य महान् ज्ञाता श्री-श्रीपतिः+दक्षिणदेशनिवासी+इति तत्र+एव सन्तिष्ठमानः+अयम्+ स्वीयसम्प्रदायस्य प्रचारम्+ विशेषरूपेण कृतवान् । ब्रह्मसूत्रस्य+उपरि कृतस्य श्रीकरभाष्यस्य पठन-पाठनादिकम्+आधिक्येन तत्र+एव समनुभूयते । विशेषः+तु पुनः । 
                               बौद्धचतुष्टयान्तर्गतम्+ माध्यमिकतम् 
  बौद्धदर्शनस्य तत्त्वम्+ जिज्ञासवः+ माध्यमिक-प्रभृतयः+ बौद्धविद्वांसः शून्यवादम्+एव तत्त्वतः+ व्याहरन्ति, व्यवहरन्ति, समुपस्थापयन्ति च+इति शून्यतत्त्वम्+एव सोपपत्तिकम्+ सलक्षणकम्+च विविच्यते । 
  यद्यपि माध्यमिकस्य+अपि प्रक्रियोपदेशः सौत्रान्तिकवत्+एव च+अस्ति अङ्गीकारतावच्छेदककुक्षौ । तथापि अस्य माध्यमिकस्य मते+अर्थस्य+अनुमितत्वेन+अनुमानस्य प्रत्यक्षमूलकत्वस्य+अनुभवसिद्धत्वेन+अदोषात्+ भेदः सुस्पष्टः+ एव ।
परमोच्चकोटिकः+च+अयम्+ शून्यवादः परिगण्यते  । 
  सर्वे+अपि दर्शनिकाः प्रायः शून्यत्वेन+अभावम्+ मन्यमाना एव तत्+मतस्य निराकरणाय प्रवर्तन्ते । परन्तु प्राप्तौ सत्याम्+ निषेधः  इति न्यायेन शून्यत्वपदार्थस्य+अभावत्वे एव तत्+मतस्य निराकरणम्+ साधुः+ सङ्गच्छते । किन्तु शून्यत्वपदार्थः+ न+अभावः+ इति । माध्यमिकाः खलु शून्यत्वम्+अनिर्वचनीयत्वेन व्याख्यातवन्तः । 
 तथाहि-
                                                                                     ७६    
     'न सत्+न+असत् न सत्+असत् न च+अपि+अनुभयात्मकम् । 
      चतुष्कोटिविनिर्मुक्तम्+ तत्त्वम्+ माध्यमिका विदुः' ।।
     'यत्+असत्कारणैः+तत्+न  जायते  शशश्रृङ्गवत्  ।
      'सतः+च+उत्पत्तिः+इष्टा चेत्+जनितम्+ जनयेत्+अयम्'  ।।
      एकस्य  सदसद्भावौ  वस्तुनः+  न+उपपद्यते'  । 
  'एकस्य   सदसद्भ्यः+अपि वैलक्षण्यम्+च+उक्तिमात्रतः ।।
   चतुष्कोटिविनिर्मुक्तम्+  शून्यम्+ तत्त्वम्+इति   स्थितम् '। 
                                                            -सर्वदर्शनसिद्धान्तसंग्रहः ।
  अतः+ एव+अस्य माध्यमिकमतस्य यत्र कुत्र+अपि शून्यवादीयम्+ निराकरणम्+ समनुभूयते तत् केवलम्+ शून्यत्वेन+अभावम्+ मन्यमानैः+एव दार्शनिकैः+तथाविधम्+ निराकरणम्+ विधीयते, इयम्+एव च+अस्ति वस्तुस्थितिः । वस्तुस्थितिम्+आश्रित्य खलु शून्यवादः+ नहि कदा+अपि कथम्+अपि निराकर्तुम्+ शक्यते । माध्यमिकमते+अस्य चराचरात्मकस्य जगतः+अस्य+एव शून्यवादस्य विवर्तयोपलभ्यमानत्वेन मिथ्यात्वम्+ सत्ताशून्यत्वम्+च प्रमीयते । यथा वेदान्तिनाम्+ नये जगतः+ ब्रह्मविवर्तभूतत्वेन मिथ्यात्वम्+ स्वयम्+अस्तित्वविहीनत्वम्+च सिद्ध्यति । यथा वा रज्जौ भासमानस्य सर्पस्य रज्जुविवर्तत्वेन तस्य+अपि मिथ्यात्वम्+ सत्ताशून्यत्वम्+च सुस्पष्टम्+एव । तथा+एव शून्यवादी माध्यमिकः+अपि जगतः+ मिथ्यात्वम्+ सत्ताशून्यत्वम्+ च वदति, शून्यस्य+एव च विवर्तभूतम्+ प्रभूतम्+ यावत्+जगत्+इदम्+ भासमानम्+ भवति+इति माध्यमिकः+ माध्यमिकः+ ब्रूते इति विज्ञेयम्  । उक्तम्+च-
                             'मुख्यः+ माध्यमिकः+ विवर्तम्+अखिलम्+ शून्यस्य मेने जगत्' । 
                                                                                             -सर्वद० सं० बौ० द० ।
 सर्वथा शून्यम्+ वदन् शून्ये च जगति सञ्चरन् खलु माध्यमिकः+ बौद्धः सर्वम्+एव घट-पटादिरूपम्+ विषयजातम्+ तत्+विषयकम्+च ज्ञानम्+ सर्वथा मिथ्याभूतम्+ सत्ताविहीनम्+च+अभिधत्ते  । 
   या का+अपि सत्तायाः प्रतीतिः+जायते सा केवलम्+ भ्रान्तिभूता कल्पनामात्रम्+एव । 
यथा-रज्ज्वाम्+ जायमाना सर्पत्वप्रकारिका प्रतीतिः+मिथ्याभूता सती कल्पनामात्रत्वेन समनुभूयमाना केवलम्+ भ्रान्तिभूता+अनुभूयते, न तु प्रमात्मिका+अपि+इति । 
 वस्तुतः+तु महात्मा भगवान् श्रीबुद्धः स्वीयम्+ समस्तम्+अपि प्रवचनात्मकम्+ सदुपदेशम्+ पालिभाषायाम्+एव कृतवान् । परन्तु तावता+अपि यावत्+कालावच्छेदेन बौद्धधर्मस्य तत्+दर्शनस्य वा हीनयान-महायानेति नाम्ना सिद्धान्तद्वयम्+ प्रचलितम्+ जातम्+तत्र महायानधर्म-दर्शनपरा ग्रन्थाः सन्ति संस्कृतभाषायाम्+एव सम्बद्धाः निबद्धाः+च । 
   एवम्+ बौद्धधर्मदर्शनप्रतिपादनपरा अपि अतीव प्राचीनाः+ ग्रन्थाः+ 'त्रिपिटके'ति नामधेयेन  प्रसिद्धिम्+ गताः समनुभूयन्ते । येषाम्+ ग्रन्थानाम्+ निर्माणम्+ प्रकाशनम्+  
                                                                      ७७ 
वा तदीयम्+ प्राचीनतमत्वम्+ सूचयति । तत्र च कतिपयपिटकानाम्+ नामधेयम्-
१. काश्ययपेन+अभिधम्मपिटकम्,  २. उपातिना-विनयपिटकम्, ३. आनन्देन सुत्तपिटकम्, मगधेषु राजगृहसभायाम्+ प्राक्+उक्तम्+ श्रावितम् । 
  तत्र+अपि सुत्तपिटकम्+ साकल्यावच्छिन्नेषु खलु पञ्चसु निकायेषु निम्नोल्लिखितताम्+ गतेषु विभक्तम्+ विहितम्+ सत् समनुभूयते । तेषाम्+ निकायानाम्+ नामानि समुल्लिख्यन्ते, यथा-१. दीघनिकायः, २. मज्झिमनिकायः, ३. संयुत्तनिकायः, ४. अङ्गुत्तरनिकायः, ५. खुद्दकनिकायः, एतानि च सन्ति तेषाम्+ नामानि । 
  एवम्+ विनयपिटक-अभिधम्मपिटके च सुत्तविभङ्गखण्डयोः+विभक्ते स्तः । बौद्धेषु प्रथमः+टीकाकारः+तथा विशुद्धिमग्ग-ग्रन्थलेखकः श्रीबुद्धघोषः+ एव+आसीत् । तम्+च ग्रन्थम्+ ४०० ईसवीये वर्षे स्वास्तित्वमक्षुण्णतया संरक्षणपरायणः सन् लिखितवान्+इति+अहम्+अपि श्रीशशिबालगौडः+तदीयपरम्पराक्रमानुसारतः+ मन्ये  । 
  बौद्धानाम्+आक्रमणानन्तरम्+ वैदिकधर्मस्य विलुप्त्यनन्तरम्+ पुनः+अभ्युदयः+ जातः पुनः+उत्थानम्+ वा जातम्, तत्+अनन्तरकालावच्छेदेन+एव बौद्धदार्शनिकग्रन्थानाम्+ सङ्कलनम्, प्रकाशनम्, निबन्धनम्+ वा संस्कृतभाषायाम्+एव गुप्तसाम्राज्ये समभूत् । 
  ततः+तेन निबन्धेन, प्रकाशनेन वा बौद्धदर्शनस्य तथाविधस्य धर्मस्य च प्रचुरप्रचारः+ जातः+ भारते+अपि वर्षे । 
  न+एतावत्+मात्रम्+एव पर्याप्तम्+ बहवः+ जनाः+ वेदान्ताचार्यप्रभृतिपरीक्षाम्+  समुत्तीर्णताम्+ गताः+ अपि अर्थपदलोलुपाः+च ते धर्मे मतिम्+अददानाः+ अश्रद्दधानाः+च ते संस्कृतविश्वविद्यालये वेदान्ताध्यापनलक्षणलक्षितम्+अनित्यम्+ कृत्यम्+ समाप्तिम्+ नयन्तः खलु धर्मपरिवर्तनताम्+ गताः श्रूयन्ते, समनुभूयन्ते च बौद्धदर्शनकक्षा+अध्यापनपदम्+अधिकृत्य तत्र+एव इतः कियत्+पूर्वकालावच्छेदेन सन्तिष्ठमानाः सन्तः+ इति+इदानीम्+ सेवा निवृत्ताः+ते व्यावहारिकम्+ सुखम्+ समनुभवन्ति । 
                       योगाचारमतम्  
  योगाचारमतावलम्बिनः+ बौद्धदार्शनिकाः 'योगस्य आचारस्य च आश्रयणात् योगाचार-नाम्ना कथ्यन्ते' । योगस्य आचारस्य च विज्ञानसम्बन्धितया इमे वैज्ञानिकाः+ अपि व्याह्रियन्ते । 
  शून्यवादसिद्धान्तावलम्बिनः+ बौद्धदार्शनिकाः+ यथा 'माध्यमिक'-नाम्ना गीयन्ते, तथा+एव विज्ञानसिद्धान्तानुयायिनः+ बौद्धदार्शनिकाः+ 'योगाचारे'ति नाम्ना भण्यन्ते । अस्य योगाचारसम्प्रदायस्य प्रादुर्भावः पौर्वापर्यदृष्टितः+ विचार्यमाणे माध्यमिकस्य शून्यवादम्+ निराकर्तुम्+एव जातः । 
  इदम्+च मतम्+ दृष्टिसृष्टिभेदतः सिद्धान्तद्वये विभक्तम्+ समभूत्+इति बौद्धसिद्धान्तविदः+ वदन्ति । यथा-आध्यात्मिक्या दृष्ट्या खलु+इदम्+ मतम्+ 'विज्ञानवादे'ति नाम्ना व्यवह्रियते । अयम्+एव विज्ञानवादः+च+अस्ति बौद्धन्यायस्य कृते जन्मदाता । 
                                                                      ७८ 
  अस्य सम्प्रदायस्य सम्प्रवर्तकः+ जन्मदाता वा च+अस्ति असङ्गोपाह्वः 'श्रीवसुबन्धुः' इति च बौद्धग्रन्थानाम्+ पौर्वापर्यक्रमानुशीलनतः+ विज्ञायते । अतः+अस्य विज्ञानवादस्य मूलतः प्रचाररकर्तृत्वेन+अयम्+एव वसुबन्धुः श्रेयोभाजनभूतः+ भवति+इति+अत्र न+अस्ति का+अपि विप्रतिपत्तिः  । 
  श्रीवसुबन्धोः+आविर्भावकालः 'सम्राट्' इति पदप्राप्तस्य 'समुद्रगुप्त'स्य चतुर्थशताब्दी च+अस्ति+इति बहवः+ वदन्ति विवदन्ते च+अत्र मनीषिणः । 
 यद्यपि विज्ञानवादस्य मूलभूतसिद्धान्तानाम्+ समर्थकः श्रीअश्वघोषः+  एव सर्वप्राथम्येन परिगण्यते, अतः+ एव श्रीअश्वघोषः+च+अस्ति ब्रह्मा+अद्वैतविज्ञानसिद्धान्तसमर्थकः । एतत्+विज्ञानसिद्धान्तानाम्+ मूलतः समर्थनम्+ प्रतिपादनम्+ वा लङ्कावतारसूत्रे एव मिलति । 
  तथापि+अस्य विशेषतः प्रसिद्धिम्+ ( निरूपणम्=प्रस्फोरणम्+ वा ) श्रीमैत्रेयनाथस्य प्रधानशिष्यः श्रीवसुबन्धुः+एव कृतवान् । अतः+ एव विज्ञानवादसिद्धान्तस्य प्राधान्येन परिपोषकः+च+अस्ति केवलम्+असङ्गः ।   
   यद्यपि लङ्कावतारसूत्रान्तर्गतस्थलविशेषेषु महान् सिद्धान्तभेदः समुपलभ्यते । यथा तत्र+एव बाह्यजगतः प्रवृत्तिविज्ञानकार्यत्वम्+ स्वीकृतम्+अस्ति । तत्र+एव च पुनः+अग्रे प्रवृत्तिविज्ञानकार्यत्वम्+ जगतः+ निषिध्याssलयविज्ञानकार्यत्वम्+अङ्गीकृतम् । इदम्+एव च+अस्ति सैद्धान्तिकम्+ रूपम् । 
  यतः+ आलयविज्ञानस्य समष्टिविज्ञानरूपतास्वीक्रियमाणे सति तत्+एव+आलयविज्ञानम्+ समष्टिरूपत्वेन सर्वस्य+अपि प्रवृत्तिविज्ञानस्य बाह्यजगतः+च कारणम्+अस्ति+इति मन्तव्यम् । अथवा प्रवृत्तिविज्ञानम्+ जगतः+अवान्तरकारणम्+अस्ति, आलयविज्ञानम्+च प्रधानम्+इति मत्वा+अपि विरोधपरिहारः+ विधातुम्+ शक्यते । 
  अपि च यथा समुद्रे परिदृश्यमाना वीचयः+ वायुना प्रेर्यमाणाः सन्तः+ नृत्यन्ति, नहि कदाचित्+ विश्रान्तिम्+ 
भजन्ते ।  तथा+एव+आलयविज्ञाने विषयरूपपवनप्रेरिताः प्रवृत्तिविज्ञानतरङ्गाः+ अपि नृत्यमानाः सन्तः+ नहि ते कदाचित्+ विश्रामम्+ लभन्ते । 
 तथा  च+उक्तम्-
        'तरङ्गाः+ उदधेर्यद्वत् पवनप्रत्ययेरिताः । 
         नृत्यमानाः  प्रवर्तन्ते व्युच्छेदः+च न विद्यते'  ।।
     'आलयौघः+तथा नित्यम्+ विषयपवनेरितः । 
     चित्रैः+तरङ्गविज्ञानैः+नृत्यमानः  प्रवर्तते' ।। 
                                            -न्या० सि० मु० विलासिनी-टीका  । 
  एतत्+मते सर्वे+अपि व्यवहाराः+ जगतः+ मिथ्यात्वप्रतिपादनपरा शङ्कराभिमतवत्+एव सम्पादनीयाः, विज्ञानाsद्वैतवादः+अपि शङ्कराचार्यः+अभ्युपगतब्रह्मा+अद्वैतसिद्धान्तवत्+एव विज्ञेयः ।   
                                                            ७९ 
  एतावान्+तु विशेषः यत्+अत्र क्षणभङ्गुरवादः, नैरात्मवादः, निरीश्वरवादः+च स्वीक्रियन्ते । परन्तु श्रीशङ्करमते त्रयाणाम्+अभावः  । 
  लङ्कावतारसूत्रनिर्माता साक्षात्+अस्ति भगवान् बुद्धः+ एव, अतः सूत्राणि च सन्ति साक्षात्+ बुद्धवचनानि+इति च+अस्ति केषाञ्चित्+ विदुषाम्+ कथनम् ।  अत्र+इदम्+अस्ति कारणम्+ यत् खलु दक्षिणलङ्कायाम्+ वर्तमानस्य सीमान्तकूटपर्वतस्य+उपरि सन्तिष्ठमानः+ भगवान् बुद्धः+ एव साक्षात् लङ्कावतारसूत्राणि समुपदिदेश । 
  योगाचारस्य+इदम्+अपि+अस्ति कथनम्+ यत् खलु बाह्यपदार्थानाम्+ व्यवहारम्+ सम्पादयितुम्+एव केवलम्+ घट-पटादीनाम्+, चैत्र-मैत्रादीनाम्+ संज्ञाकथनम्+अस्ति न पुनः स्वरूपपरिचयदृष्ट्या । यथ+उक्तम्-
                 'दृश्यम्+ न विद्यते बाह्यम्+ चित्तम्+ चित्रम्+ हि दृश्यते । 
                  देहयोगप्रतिष्ठानम्+ चित्तमात्रम्+ वदामि+अहम्' ।।
  अर्थात् बाह्यपदार्थः+ न दृश्यते, न+अपि च स्वास्तित्वम्+ ब्रूते, अर्थात् न+अपि च तेषाम्+ का+अपि सत्ता । वेदान्तमतसिद्धघट-पटादिपदार्थवत् । केवलम्+ चित्तम्+एव=विज्ञानम्+एव विचित्रम्+ =नाना-रूपेण भासमानम्+ भवति+इति भावः । 
  योगाचारमते विज्ञप्तिः ( चित्तम्=विज्ञानम्+च ) अस्ति खलु तादात्म्यापन्नम्+एकम्+एव वस्तुः+ । अस्य+एव तादात्म्यापन्नस्य विज्ञानस्य च+अस्ति सत्त्वम् । घट-पटादयः सर्वे+अपि पदार्थाः सन्ति तस्य+एव विज्ञानस्य विवर्तभूताः+ इति विज्ञानस्य+एव+आकारविशेषस्वरूपतामान्+न+आस्ते घट-पटादयः पदार्थाः+ नहि स्वातन्त्र्येण स्वास्तित्वम्+ साधयितुम्+ प्रभवन्ति+इति विज्ञानसत्ता+एव तेषाम्+ घट-पटादीनाम्+ सत्ता । 
  अपि च+अयम्+ योगाचारमतप्रवर्तकः+ 'वसुबन्धुः' विज्ञानात्मवादी च+अस्ति विज्ञानाsद्वैतवादी । यतः विज्ञानातिरिक्तः+ 
न+अस्ति कश्चित्+अपि पदार्थः स्वास्तित्वसम्पन्नः । घट-पटादयः सर्वे+अपि पदार्थाः सन्ति विज्ञानस्य+एव+आकारविशेषाः+
इति+उक्तम्+ प्राक् । 
  तत्+च विज्ञानम्+ क्षणिकम् । क्षणिकत्वम्+च+अत्र स्वाsव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपम् । एतेन न केवलम्+ विज्ञानस्य किन्तु विज्ञानाकारभूतानाम्+ सर्वेषाम्+एव घट-पटादिपदार्थानाम्+ ( वस्तूनाम् ) एव क्षणिकत्वम्+ विज्ञेयम् । 
  इदम्+अत्र+अवधेयम्+अस्ति सुषुप्तौ विषयानुभूतिः+न+एव जायते । परन्तु सुषुप्तिकालावच्छेदेन निराकारा ( निर्विषयिणी ) 
क्षणिकाssलयविज्ञानधारा सर्वथा निराबाधा सती सन्तिष्ठते+अतः+ न तदानीम्+ घट-पटादिरूपविषयाsभासप्रसङ्गः+ दातुम्+ शक्यते, विज्ञानधारायाः+तदानीम्+ सत्त्वे+अपि+इति भावः ।    
     विज्ञान-बाह्यघट-पटादिविषयाणाम्+च+अस्ति+अभेदः इति+उक्तम्+ प्राक् । तथाहि-
                      'विज्ञानमात्रम्+अत्र+उक्तम्+ योगाचारेण धीमता । 
                      ज्ञानम्+ ज्ञेयम्+ विना न+अस्ति बाह्यार्थः+अपि+अस्ति चेतनः' ।। 
                                                                                        ८० 
   'नीलपीतादिभिः+चित्रैः+बुद्ध्याकारैः+इहान्तरैः । 
    सौत्रान्तिकमते नित्यम्+ बाह्यार्थः+तु+अनुमीयते' ।।
   'विषयत्वविरोधः+तु  क्षणिकत्वे+अपि न+अस्ति नः । 
   विषयत्वम्+ हि हेतुत्वम्+  ज्ञानाकारार्पणक्षमम्' ।।
                                                     -सर्वद० सं० योगा० प्र० । 
   अत्र+आशङ्कते यत्+ज्ञानात्+भिन्नकालस्य+अर्थस्य ग्राह्यत्वम्+एव+अनुपपन्नम्+इति  चेत्+तत्+अपि+अनुपपन्नम् । इन्द्रियसन्निकृष्टस्य विषयस्य+उत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन च+आकारेण तस्य+अर्थस्य+अनुमेयतोपपत्तिः+अपि जायते सौत्रान्तिकनये । 
  उक्तम्+च-
                       'भिन्नकालम्+ कथम्+ ग्राह्यम्+इति चेत्+ ग्राह्यताम्+ विदुः ।
                      हेतुत्वम्+एव च व्यक्तेः+ज्ञानाकारार्पणक्षमम्' ।। 
                                                                      -सर्वद सं०  बौद द०  प्रक० । 
   इत्थम्+ च यथा धूमेन वह्रिः+अनुमीयते, भाषया देशः+अनुमीयते, शारीरिपुष्टिदर्शनेन च भोजनम्+अनुमीयते, तथा+एव ज्ञानाकारेण ज्ञेयः+ विषयोsनुमीयते  । तथा 
च+उक्तम्-
        'अर्थेन घटयति+एनाम्+ नहि मुक्त्वा+अर्थरूपताम् । 
      तस्मात् प्रमेयाधिगतेः प्रमाणम्+ भेदरूपता' ।।     -तत्र+एव  । 
तत्र च 'अहम्'इत्याकारकम्+ विज्ञानम्+आलयविज्ञानम् ।  घट-पटात्+उल्लेखि 
'अयम्' इत्याकारकम्,  इदम्  इत्याकारकम्+च  विज्ञानम्+ प्रवृत्तिविज्ञानम्+  कथयति । 
यथा+उक्तम्-
        'तत् स्यात्+आलयविज्ञानम्+  यत्+भवेत्+अहम्+आस्पदम् । 
         तत्  स्यात् प्रवृत्तिविज्ञानम्+ यत्+नीलादिकम्+उल्लिखेत्' ।।   -तत्र+एव  । 
                            सौत्रान्तिकमतम्  
     'अर्थः+अस्ति क्षणिकः+तु+असौ+अनुमितः+ बुद्ध्येति सौत्रान्तिकाः' । 
                                                                      -सर्वद० सं० बौ० प्रकरणे । 
   अयम्+ सौत्रान्तिकनाम्ना व्याह्रियमाणः+ बुद्धमतसमीक्षणविधानार्थम्+एव खलु सौत्रान्त्रिकः+ बौद्धः सूत्रम्+एव अर्थात् सूत्रान्तम्+एव प्रामाणिकम्+ मन्यमानः+अयम्+ स्वम्+आत्मानम्+ 'सौत्रान्तिके'ति संज्ञया संज्ञितवान्  । 
  एतावता खलु+इदम्+ समीचीनम्+एव प्रतिभाति यत् सर्वथा प्रामाणिकस्य सूत्रस्य+अन्ते गुरुम्+ प्रति प्रश्नकर्तृत्वेन 'सौत्रान्तिके'ति नामकरणम्+ नितान्तम्+ युक्तियुक्तम्+ रोचते  । 
  भगवतः+ बुद्धस्य सूत्रान्तानाम्+ सर्वथा प्रामाणिकानाम्+ शिक्षायाः मूलाधारभूतत्वेन भ्रान्तिविपर्ययादिदोषाणाम्+ तत्र+अवसरः+ एव न+अस्ति+इति सूत्राणाम्+ ( सूत्रान्तानाम्+ )   
                                                            ८१
 प्रामाणिकत्वम्,  अभ्रान्तत्वम्, सर्वथा निर्दोषत्वम्+च मन्यमानः+अयम्+ सौत्रान्तिकेति संज्ञया संज्ञितः+अभूत् । 
  अर्थात् सन्ति ते+ एव सौत्रान्तिकाः+ ये बुद्धवचनस्य केवलम्+ प्रामाण्यम्+ स्वीकुर्वन्ति सूत्रान्तम्+च प्रमाणयन्ति । अर्थात्+ ये कात्यायनीपुत्रादिशास्त्रकारद्वारा विनिर्मितः+ 'अभिधर्मग्रन्थानाम्+  प्रामाण्यम्+ न+अभ्युपगच्छन्ति' यतः+तेषाम्+ ग्रन्थानाम्+ बुद्धोक्तप्रामाण्यदिशा प्रामाण्यानवगाहनात्  । 
 अतः+ एव अभिधर्मकोशव्याख्यायाम्+ पृ० ११; ३० पङ्क्तौ लिखितम्+अस्ति यत्
            'ये सूत्रप्रामाणिका न तु शास्त्रप्रामाणिका  इति' । 
                                                                      -उपर्युक्तस्थले  द्रष्टव्यम् । 
 एतत्+मतानुसारम्+ ज्ञानम्+अपि सत्यम्, ज्ञेयम्+अपि सत्यम्, कथञ्चित्+असत्यत्वप्रकारिकायाम्+ सम्भावनायाम्+ जायमानायाम्+अपि तात्त्विकी असत्यता तु न+अस्ति+एव, यतः+अनुभूयमानस्य घट-पटादेः कथम्+अपि+अपलपितुम्+अशक्यत्वान्, मिथ्यात्वम्+ वदितुम्+अशक्यत्वात्+इत्यर्थः । तथा+एव ज्ञानस्य+अपि+इति । 
  सौत्रान्तिकाः  खलु सत्ताविषये ज्ञान-ज्ञेययोः सत्ताम्+अङ्गीकुर्वाणाः सन्तः सर्वास्तितावादम्+अभ्युपगच्छन्ति+इति+अतः+ते सर्वेषाम्+एव धर्माणाम्+ बाह्यपदार्थानाम्+च+अस्ति  त्वम्+अङ्गीकुर्वन्ति, नहि केवलम्+ चित्तस्वरूपस्य+एव विज्ञानस्य सत्ताम्+ स्वीकुर्वन्ति । 
  एवम्+एतत्+मते  पृथिवी-जल-तेजः+-वायवः+चत्वारः+ एव सन्ति पदार्थाः । घटः+ पटादिकम्, तथा स्थूलजलादिकम्+च खलु+अस्ति तत्+तत्परमाणुपुञ्जरूपम्+इति न+अस्ति न्यायवैशेषिकमतसिद्धम्+ तादृशपुञ्जातिरिक्तम्+अवयविस्वरूपम् इति । 
  एवम्+अत्र नये विशेष-समवायाsभावानाम्+ त्रयाणाम्+ पदार्थत्वम्+एव न+अङ्गीक्रियते  । 
  गुणकर्मादीनाम्+ द्रव्यान्तर्भूतत्वात्+न+एव तेषाम्+ पार्थक्यकथनम्+ साधुः+ सङ्गच्छते । एवम्+एव सामान्यापरपर्यायभूतायाः+ जातेः+अपि पदार्थत्वम्+एव न+अस्ति । जातेः+अपोहवादाsङ्गीकारेण+एव निराकरणात्  । अपि च-
      'न याति न च तत्र+आसीत् न च+उत्पन्नम्+ न चा+अंशवत् । 
      जहाति पूर्वम्+ न+आधारम्+अहो । व्यसनसन्ततिः' ।।-कणादसूत्रोप० । 
    इत्यादिना जातेः+निराकरणम्+ स्वयम्+एव+ऊहनीयम्  । 
आत्मा च+एतत्+मते शरीरेन्द्रियबुद्धिसुखदुःखधर्माsधर्मसमुदायस्वरूपः+ एव+इति ध्येयम् । प्रत्यक्षाsनुमानयोः+एव च+अस्ति प्रामाण्यम् । न च+एतत्+मते शब्दस्य+अस्ति प्रामाण्यम्, तस्य प्राक्+एव दर्शितत्वात् । 
 प्रश्नः-बाह्यजगतः+च+अस्ति चेत् सत्यत्वम्  ( सत्त्वम्=सत्ता ) , तदा तस्य कीदृशी सत्ता स्वीकार्या, प्रत्यक्षसत्ता स्वीकार्या, अनुमेयसत्ता वा+इति+उच्यताम्  ? 
  उत्तरम्-विज्ञानस्य च+अस्ति प्रत्यक्षसत्ता, बाह्यजगतः+च+अस्ति अनुमेयसत्ता इति । सौत्रान्तिकाः खलु बाह्यार्थस्य घट-पटादेः+अनुमेयत्वम्+ वदन्ति । तेषाम्+अयम्+-

                                                                                      ८२  
+आशयः यत्-यादृशक्षणावच्छेदेन+अपि केनचित् पदार्थेन समम्+अस्माकम्+इन्द्रियाणाम्+ सम्बन्धः+ जायते तादृशक्षणाव्यवहितोत्तरद्वितीयक्षणः+तस्य पदार्थस्य प्राथमिकः+ क्षणः+ गण्यते सः+ च+इन्द्रियसम्बद्धः पदार्थः+तस्मिन्+एव प्रथमक्षणे  क्षणिकत्वात् समुत्पद्यः+ पुनः+ततः+ द्वितीयक्षणे स्वास्तित्वम्+  समापयति, अर्थात्  तत्+ द्वितीयक्षणे स्वसजातीयम्+ समुत्पाद्यः+ स्वयम्+ स्वास्तित्वम्+ समाप्तिः+ नयति । अतः+ एव स्वाsव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपम्+ क्षणिकत्वम्+ सर्वेषु पदार्थेषु घट-पटादिषु सङ्घटते । 
  अतः+ एव+अयम्+ सौत्रान्तिकः सन्ततिवादी क्षणिकवादी+इति गण्यते । एतत्+मते सर्वम्+एव वस्तुः+ क्षणिकम्, यत्+ वस्तु क्षणमात्रम्+एव सन्तिष्ठते तत्+एव क्षणिकम्+, न+अन्यत् । 
  तुल्यवित्तिवेद्यतया क्षणधर्मवान् क्षणिकः+ इति+अपि वक्तुम्+ शक्यते । यथा-दण्डः+ धर्मवान् दण्डी दण्डिकः+ वा+इति+अलम्+ पल्लवितेन  । 
                                     वैभाषिकमतम्  
  अयम्+च वैभाषिकसम्प्रदायः+ वर्तते+अतीव प्राचीनम् ।  अतः+ एव वैभाषिकाः+ हीनयानाः+अवलम्बिनः सन्ति+इति कथयन्ति+अन्ये दार्शनिकाः+ विद्वांसः । सम्प्रदायः+च+अयम्+ प्राचीनकाले सर्वास्तितावादनाम्ना+एव प्रसिद्धिम्+ प्राप्तः+ आसीत्।
  वैभाषिकाणाम्+ सर्वास्तिवादित्वम्+ श्रीशङ्कराचार्यः+अपि पुष्टीकृतवान् स्वीये शाङ्करभाष्ये । तथाहि-
  तत्र ते सर्वास्तिवादिनः+ बाह्यम्+अन्तरम्+च वस्तुः+ अभ्युपगच्छन्ति भूतम्+च, 
भौतिकम्+च, चित्तम्+च,  चैतम्+च+इति ।        -शां० भा० २।२।१८ । 
  एवम्+ षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः+अपि शाङ्करभाष्यस्य भामतीटीकायाम्+ वैभाषिकनिष्ठम्+ सर्वास्तिवादित्वम्+ समर्थितवान् । तथा च+उक्तम्-
  'यद्यपि वैभाषिक-सौत्रान्तिकयोः+अवान्तरभेदः+अस्ति, तथापि सर्वास्तितायाम्+अस्ति सम्प्रतिपत्तिः+इति+एकीकृत्य उपन्यस्तः' ।                              -भामती, २।२।१८ । 
अपि  च-
   'अर्थः+ ज्ञानान्वितः+  वैभाषिकेण बहु मन्यते  । 
  सौत्रान्तिकेन प्रत्यक्षग्राह्यः+अर्थः+ न बहिः+मतः' ।।
    'आकारसहिता बुद्धिः+योगाचारस्य सम्मता । 
     केवलाम्+ संविदम्+  स्वस्थाम्+ मन्यन्ते मध्यमाः पुनः' ।।
   एतेन+इदम्+एव+आयातम्+ यत् सौत्रान्तिक-वैभाषिकयोः+न+अस्ति महान् भेदः, स्वल्पम्+एव+अन्तरम्+अस्ति+इति न दोषः+ इति 
ध्येयम्  । 
  सर्वास्तिवादमतानुसारम्+ सकलान्+एव जागतिकान् पदार्थान् बाह्याभ्यन्तररूपान् समभ्युपगच्छति वैभाषिकः । 
अतः+ एव+इदम्+ सर्वास्तिवादी+इति संज्ञाविधानम्+अस्य सर्वथा+अन्वर्थकत्वेन साधुः+ सङ्गच्छते ।  
                                                      ८३  
 बौद्धभिक्षूणाम्+ चतुर्थसङ्गीतेः+अवसरे+अस्य सर्वास्तिवादसम्प्रदायस्य आर्यकात्यायनीपुत्रविनिर्मितस्य 'ज्ञानप्रस्थान' 
-नामकग्रन्थस्य+उपरि+एका महती सर्वास्तिवादसिद्धान्तान् प्रकाशयित्री प्रामाणिकी टीका विनिर्मिता च+अस्ति+इति श्रूयते, या च 'विभाषा' इति नाम्ना महतीम्+ प्रसिद्धिम्+ प्राप्ता च+अस्ति+इति ताम्+ विभाषाम्+अदाय+एव+अस्य सम्प्रदायस्य वैभाषिकेति नामकरणम् सर्वथा समीचीनम्+एव संवृत्तम्+इदम्+अहम्+ समुचितम्+एव मन्ये । 
  विभाषया दिव्यन्ति चरन्ति वा+इति वैभाषिकाः । आहोस्वित् विभाषाम्+ वदन्ति ( कथयन्ति ) इति वैभाषिकाः+ इति+अपि तुल्यवित्तिवेद्यन्यायेन सर्वथा व्याहर्तुम्+ शक्यते । 
 अस्मिन् वैभाषिकनये केवलम्+ ज्ञानस्य ज्ञानविषयीभूतानाम्+च बाह्यपदार्थानाम्+ सत्यत्वम्, प्रत्यक्षत्वम्, क्षणभङ्गुरत्वम्+च स्वीकृतम्+अस्ति । 
तथा च+उक्तम्-
    'प्रत्यक्षम्+ क्षणभङ्गुरम्+च  सकलम्+ वैभाषिकः+ भाषते' । 
                                                     -स० द० सं०, वैभा० । 
अनेन+एव चतुर्णाम्+ बौद्धानाम्+ मतानि प्रदर्शितानि भवन्ति । तथाहि-
    'मुख्यः+ माध्यमिकः+ विवर्तम्+अखिलम्+ शून्यस्य मेने जगत् । 
  योगाचारमते तु सन्ति मतयः+तासाम्+ विवर्तः+अखिलः' ।। 
    'अर्थः+अस्ति क्षणिकः+तु+असौ+अनुमितः+ बुद्ध्येति सौत्रान्तिकाः । 
      प्रत्यक्षम्+  क्षणभङ्गुरम्+च सकलम्+ वैभाषिकः+ भाषते' ।। 
                                                         -सर्वद० सं०, बौद्ध प्र० । 
  एतेन चतुर्णाम्+एव बौद्धदार्शनिकानाम्+ स्वस्वमतानुसारम्+आत्मविषयकम्+ गूढम्+ रहस्यम्+ सङ्क्षेपेण दर्शितम्  इति न तत्र
का+अपि+अनुपपत्तिः+आपत्तिः+वा इति विज्ञेयम् । 
  इदम्+अत्र+अवधेयम्+अस्ति यत्+ वैभाषिकाः+ अपि सौत्रान्तिकवत्+एव बाह्यार्थघटपटादीनाम्+ सत्ताम्+ स्वीकुर्वन्ति । परन्तु एतावानः+तु विशेषः यत् सौत्रान्तिकाः+ बाह्यार्थघट-पटादीनाम्+अनुमेयत्वम्+ मन्यन्ते । वैभाषिकाः+च पुनः प्रत्यक्षविषयताम्+ स्वीकुर्वन्ति बाह्यघट-पटादिपदार्थानाम्  । 
                           अनात्मवादः 
  कतिपयाssस्तिकजनाः+ दार्शनिकाः+ आत्मनः स्वरूपम्+इत्थम्+ निरूपयन्ति विचारयन्ति च किम्+इदम्+आत्मनः+अस्तित्वम्+ केवलम्+अस्मिन्+एव जन्मनि  पर्याप्तम्+अस्ति आहोस्वित्+एतत्+जीवनान्तरम्+ कालान्तरे+अपि ( जन्मान्तरे+अपि ) तदीयम्+अस्तित्वम्+ सन्तिष्ठमानम्+ भवति । 
 यम-नचिकेतसोः संवादेन सुस्पष्टम्+इदम्+ विज्ञायते यत्-आत्मनः+अस्तित्वम्+ कालान्तरे+अपि अर्थात् सर्वस्मिन् काले स्वास्तित्वम्+ संस्थापयन्+अक्षुण्णतया वर्तते-
                                                           ८४  
इति+अत्र न+अस्ति लेशतः+अपि विवादः । अन्यथा कृतहान-अकृताभ्यागमप्रसङ्गः स्यात् इति+अतः+ हि+आत्मनः+ नित्यत्वम्+ नितान्तम्+आवश्यकम् । 
  अपि च प्राणिमात्रान्तर्गताः+ बहवः प्राणिनः खलु+एतत्+वर्तमानकालीनम्+ सुखम्+ सम्यक् समनुभूय वदन्ति यत्+अग्रिमे+अपि जन्मनि वयम्+एवम्+एव सुखिनः+ भवेमः-इति+अनेन+अपि+आत्मनः+ नित्यत्वम्+ सिद्ध्यति । उक्तम्+च-
                 'सुखी भवेयम्+ दुःखी वा मा+अभूवम्+इति तृष्यतः । 
               या+एव+अहम्+इति धीः सा+एव सहजम्+आत्मदर्शनम्'  ।।          -श्रुतमात्रम् । 
                    आत्मनः पारमार्थिकत्वखण्डनम्  
  बुद्धः+ हि भगवान् स्वयम्+अनात्मवादस्य स्वभावतः+ एव महान् पक्षधरः आसीत् । अतः एव बौद्धदर्शनस्य सर्वथा+आधारभूतभित्तिः+च+अस्ति केवलम्+अनात्मवादः । अस्मादेव हेतोः+भगवान् बुद्धः साभिनिवेशः+अनात्मवादम्+ व्यवस्थापयामास । 
  अनात्मवादम्+अधिकृत्य+एव साक्षात्+ बुद्धः+ बौद्धाः+च स्वीयम्+ सकलम्+ बौद्धसिद्धान्तसिद्धम्+आचारविचारादिकम्+ सम्पादयन्ति सञ्चालयन्ति च । 
  अनात्मवादस्थापनस्य महात्मनः+ बुद्धस्य+इदम्+एव चरमम्+ लक्ष्यम्+आसीत् यत् सर्वे एव सांसारिकाः+ जनाः+ आत्मनः+ यथार्थस्वरूपम्+अविज्ञाय+एव तत्प्रसन्नतायै सर्वथा व्यर्थम्+एव खलु+उचितानुचितकर्मादिकम्+ समाचरन्ति । 
यज्ञ-यागादिरूपम्+ स्वशास्त्रसमर्थितम्+ तथा सर्वथा निषिद्धम्+ परस्त्रीगमनम्+अपि समनुतिष्ठन्ति केवलम्+आत्मनः प्रसन्नतायैः आत्मा कीदृशः+ स्वरूपवान्, कीदृशः+ रंगरूपादिमान्, का च+अस्ति तस्य+आकृतिः,  कीदृशः+च+अस्ति तस्य परिमाणः ह्रस्व-लघु-महदादिरूपः ? 
  इत्थम्+च+इत्यादिरूपेण न+एव वराकाः+ भवन्तः+ वेदप्रामाण्यम्+अभ्युपगन्तारः+ दार्शनिकाः+ विद्वांसः+ यदा+आत्मनः स्वरूपम्+ विजानन्ति, परिचिन्वन्ति कथम्+ पुनः+तत्प्रसन्नतायै यज्ञ-यागादिरूपकार्याणाम्+ समनुष्ठानम्+ ब्रुवन्ति प्रकुर्वन्ति 
च-'छिन्ने मूले न+एव पत्रम्+ न शाखा' अर्थात् आत्मनः स्वरूपात्मके मूले छिन्ने सति तत्र पत्रशाखादिरूपेण नित्यत्वाsनित्यत्वादिप्रकारकः+ विचारः+अपि सर्वथा निरर्थकः+ एव+इति मन्तव्यम्  । 
   तत्र+उदाहरणम्+आह-
 भगवान् बुद्धः+ ब्रूते यत्-हे भिक्षवः ! यथा कश्चित् चैत्रप्रभृतिः+व्यक्तिविशेषः+ मैत्रनामकम्+ व्यक्तिविशेषम्+ प्रति ब्रूते 
यत्-शकुन्तला-नाम्नी युवती महिला च+अस्ति+अतीव सौन्दर्य-आह्लादकत्वादिधर्मावच्छिन्नेति ताम्+अदृष्ट्वा+एव केवलम्+ श्रवणमात्रेण ताम्+ युवतीम्+ हृदयङ्गमाम्+चेत्+ विधातुम्+ कामयते मैत्रनामकः कश्चित्+ विपश्चित्+तत्++अन्यः+ वा । 
  तदा हे भिक्षवः ! किम्+अतः परम्+ तेषाम्+अनभिज्ञत्वम्+ मौर्ख्यम्+ वा+इति ते एव वेदप्रामाण्याः+अभ्युपगन्तारः+ विदाङ्कुर्वन्तु विचारयन्तु च । अपि च-
                         'मुखम्+अस्ति+इति वक्तव्यम्+ दशहस्ता हरीतिकी' ।    -प्रायः श्रूयते ।   
                                                            ८५
इति प्राचीनोक्त्या दशहस्ता हरीतिकीवत् सा+अपि स्वरूपाssकृत्या दृष्टा युवती शकुन्तला मिथ्या । एवम्+ स्थिते मैत्रनिष्ठस्य तदीयहृदयङ्गमत्वस्या+अपि मिथ्यात्वेन वैयर्थ्यम्+एव+इति मन्तव्यम् । 
   अतः+ आशामोदकायमानायाः  केवलम्+ श्रवणमात्रेण पदार्थोपस्थितिविषयीभूतायाः, शाब्दबोधविषयीभूतायाः+ वा तस्याः+ युवत्याः परमार्थतः+ मिथ्यात्वेन सत्ताशून्यत्वम्+एव निश्चीयताम् । 
  आत्मनः+अपि तथात्वेन वस्तुतः सत्ताशून्यत्वम्+एव प्रमीयताम् इति दूरे+अपास्ताः+ तदीयाः+ यज्ञ-यागादिभिः, परस्त्रीमहनादिभिः+च तस्याः+आत्मनः प्रसन्नता+इति यज्ञयागादीनाम्+ भवत्+शास्त्रविहितानाम्+अपि विधानम्+ सर्वथा व्यर्थम्+एव+इति ध्येयम् । 
  अतः+ हे भिक्षवः+ जनाः !  आत्मनः+ विषये+अपरिवर्तनशीलत्वस्य ध्वंसाप्रतियोगित्वे सति प्रागभावाsप्रतियोगित्वरूपस्य नित्यत्वस्य  च नहि कदा+अपि सम्भावयितुम्+ शक्यते । 
 अतः+ एव तादृशी बुद्धोक्ताम्+ मूलभूताम्+ प्रभूताम्+ सरणि सरणिम्+ समनुसरन्तः+ वैभाषिकाः+ अपि बौद्धदार्शनिकाः+ नहि कस्य+अपि मूलकारणस्य+एकस्य जगत्+उत्पादनविषये व्यवस्थाम्+ प्रकुर्वन्ति । नहि ते कदा+अपि कथम्+अपि विष्णोः+वा, महादेवतः+ वा आहोस्वित् प्रकृतितः+ वा कस्मात्+अपि+अकस्मात् कारणात् जगतः+ जनि स्वीकुर्वन्ति । 
  यदि+एवम्+ स्यात् अर्थात् भावभूतपदार्थानाम्+ सर्वेषाम्+एव+एककारणतः समुत्पत्तिः+यदि स्यात्+तदा कारणान्तरानपेक्षत्वेन+ईश्वरः+ युगपदेन अर्थात्  एककालावच्छेदेन+एव जगतः+ जनि विदध्यात् । परन्तु न+एवम्+ भवति तत्र भावानाम्+ समुत्पत्तौ क्रमोsपेक्ष्यते ।  अतः+ कार्याणाम्+ कादाचित्कत्वम्+ तत्र+अपेक्षितम्+ भवति । तथा च+उक्तम्-
                   न+ईश्वरः+ जन्मिनाम्+ हेतुः+उत्पत्तिविकलत्वतः । 
                 गगनाम्भोजवत् सर्वम्+अन्यथा युगपत्+भवेत् । 
                                                  -न्या० सि० मु०, विलासिनी टीका । 
  अतः+ न+अस्ति+ईश्वरः+ आत्मा वा परमार्थतः+ वस्तुभूतः पदार्थः । अतः+ एव+अस्माभिः+बौद्धदार्शनिकैः+नैरात्म्यवादः+ निरीश्वरवादः+ वा स्वीक्रयते  । 
                                       श्रीअश्वघोषः 
  १८९२ ईसवीये वर्षे 'सिलवाम्+ लेवी' नामकः कश्चित्+महाशयः श्रीअश्वघोषस्य महाकवेः+महादार्शनिकस्य च 'बुद्धचरितः+'-नामकग्रन्थस्य प्रथमसर्गम्+ प्रकाशितवान् । तावत्+कालपूर्वकालावच्छेदेन 'योरोपः+'-प्रदेशे नहि कः+अपि जानातिस्म यत्+ अश्वघोषः+च+अस्ति कश्चित्+एकः+ महान् कविः, महान् दार्शनिकः+च+इति । 
  इदम्+अत्र+अवधेयम्+अस्ति यत्+ अश्वघोषः+अपि पूर्वम्+ वैदिकधर्मावलम्बी ब्राह्मणत्वजात्यवच्छिन्नः+च सन् साकेते साकेतम् वा स्वीयम्+ निवासस्थानम्+ विदधानः खलु बौद्धधर्मावलम्बी संवृत्तः । अयम्+च महानुभावः+ महान्+एव दार्शनिकः सन्   
                                                                                  ८६   
महाकविः+अपि+आसीत्+इति+अत्र सौन्दरनन्द-बुद्धचरितप्रभृतिग्रन्थाः+ एव सन्ति प्रमाणम् । 
तत्र महाकविः श्रीअश्वघोषः खलु बौद्धमतावलम्बनानन्तरम्+अद्वैतम्+ ब्रह्मेति+एकम्+ परमार्थतत्त्वम्+ प्रस्फोरितवान् । तथाहि
                                    'आकाशसमम्+आत्मानम्+ सङ्क्षिप्य तु+अपरः+ बुधः । 
                                    तत्+एव+अनन्ततः पश्यन् विशेषम्+अधिगच्छति '।। 
                                                                                 -बुद्धच० १२ सर्गः, श्लो० ६२  । 
                  'अध्यात्मकुशलेषु+अन्यः+ निर्वर्त्यात्मानम्+आत्मना । 
                  किञ्चित्+न+अस्ति+इति सम्पश्यन्+न+अकिञ्चन्यः+ इति स्मृतः' ।। 
                                                        -तत्र+एव, श्लो० ६३ । 
         अपि च-'ततः+ मुञ्जात्+इषिका+इव शकुनिः पञ्जरात्+इव । 
            क्षेत्रज्ञः+ निःसृतः+ देहात्+मुक्तः+ इति+अभिधीयते' ।। 
                                        -तत्र+एव, श्लो० ६४ । 
                          'एतत्+तत् परमम्+ ब्रह्मः+ निर्लिङगम्+ ध्रुवम्+अक्षरम् । 
                          यत्+मोक्षः+ इति तत्त्वज्ञानम्+ कथयन्ति मनीषिणः' ।।
                                                                           -तत्र+एव, श्लो० ६५ । 
   इति बुद्धचरितनामकमहाकाव्यघटकीभूतैः+एभिः+चतुर्भिः श्लोकात्मकैः पद्यैः श्रीअश्वघोषस्य महाकवित्व-महादार्शनिकत्वोभयधर्मावच्छिन्नत्वम्+ सूचितम्+ भवति+इति विज्ञेयम् । 
   अस्य माता परमतपस्विनी जगत्+वन्द्या श्रीसुवर्णाक्षी-नाम्नी परमसनातनधर्मावलम्बिनी आसीत्+इति+अत्र न+अस्ति लेशतः+अपि विचिकित्सा+अवसरः । 
  अयम्+च+अपि+अश्वघोषः कस्यचित्+जन्म-जन्मान्तरीणकर्मवैगुण्यरूपकारणवशात्+एवबौद्धधर्मावलम्बी संवृत्तः+ इति+अहम्+ 'शशिबालागौडः' अस्य+इतिहासम्+ पौर्वापर्यक्रमम्+च विज्ञाय खलु+अनुमानतः+ ब्रवीमि । 
एवम्+अयम्+ श्रीअश्वघोषः+ बौद्धधर्मावलम्बी सन् महायानमार्गीयधर्मोपदेष्टा+अपि+आसीत् । 
  राजा कनिष्कः ( १२०-१६० ईसवीये वर्षे ) 'पटना' इति+आख्याम्+ पाटलिपुत्रेति बिहारप्रान्तीयराजधानीम्+आक्रम्य श्रीअश्वघोषम्+ 'पुरुषपुरे' जायमानायाः+ बौद्धधर्ममहासभायाः+ उपसभापतिम्+ नियुक्तवान् । अनेन महानुभावेन श्रीअश्वघोषेण निम्नोल्लिखिताः+ बहवः+ ग्रन्थाः+ विरचिताः । तथाहि-
  १. 'बुद्धचरितः+'-नामकम्+एकम्+ महाकाव्यम्, २. 'सौन्दरनन्दः+' –नामकम्+ द्वितीयम्+ महाकाव्यम्, ३. 'सूत्रालङ्कारः+', ४. 'महायानश्रद्धोत्पादः', ५. 'वज्र सूचि', ६. 'गण्डिस्तोत्रम्', ७. 'शारिपुत्रप्रकरणम्+च+'इति सप्तसङ्खयाकाः ग्रन्थाः विरचिताः ।  
                                                                                  ८७
  अपि च सौन्दरनन्दमहाकाव्येन+अपि+अस्य श्रीअश्वघोषस्य महादार्शनिकत्वम्+ महाकवित्वम्+च सुस्पष्टतया प्रतीयमानम्+ भवति । तथाहि-
                 'रिरंसा यदि ते तस्मात्+अध्यात्मे धीयताम्+ मनः ।  
                प्रशान्ता च+अनवद्या च न+अस्ति+अध्यात्मसमा रतिः' ।। 
                                                                        -सौन्दरनन्दः, ११।३४ । 
                                         दिङ्नागः 
  अयम्+च बौद्धदर्शनाचार्यः+ बौद्धदर्शनमहामनीषी श्रीदिङ्नागः ४८०-५२० ईसवीयवर्षीयः स्वीयजीवनास्तित्वसंरक्षणपरः+ बौद्धन्यायशास्त्रीयपदार्थानाम्+अतीव गूढज्ञानवत्त्वेन बौद्धनैयायिकेषु+अतीव श्रेष्ठत्वेन परिगण्यमानः+ आसीत् । 
  अस्य दिङ्नागस्य विषये तदानीन्तनानाम्+ बौद्धविदुषाम्+इयम्+आसीत् किम्+ वदन्ती यद्-बौद्धदर्शनाsध्ययनाsध्यापनयोः+तदर्थज्ञापनयोः+तथा बौद्धधर्म-दर्शनाचार्योक्तकर्मानुष्ठानाsनुष्ठापनयोः+च+अयम्+एव+अस्ति दक्षः+ बौद्धश्रेष्ठः+ दिङ्नागः । अतः+अयम्+ प्रमाणपुरुषः+ यत्+अपि कार्यम्+ नियमेन+अनुतिष्ठति तत्+एव कार्यम्+ प्रमाणसिद्धम्+ युक्तिसिद्धम्+ कर्तव्यत्वेन+अनुष्ठेयम्+च मन्यते लोकः । 
  अयम्+च श्रीदिङ्नागः+च+अस्ति वसुबन्धुशिष्यः+तथा निम्नोल्लिखितानाम्+ नानाग्रन्थानाम्च+अस्ति+अयम्+ निर्माणकर्ता । तथाहि-
 १. 'सटीकप्रमाणसमुच्चयः', २. 'न्यायप्रवेशः', ३. 'हेतुचक्रडमरूः', ४. 'आलम्बनपरीक्षा', ५. 'प्रमाणशास्त्रप्रवेशः', इत्यादिग्रन्थानाम्+ बौद्धदर्शनमार्गप्रदर्शकानाम्+ रचनाम्+ कृतवान् स्वयम्+ दिङ्नागः । गोतमीयन्यायशास्त्रीयभाष्यभूतस्य प्रभूतस्य वात्स्यायनस्य+अयम्+ खण्डनम्+अपि कृतवान् श्रीनागः । केवलम्+ चत्वारिंशत्+ ( ४० ) वर्षावस्थायम्+एव+अयम्+ प्रागुक्तम्  ( उपर्युक्तम्+ ) सर्वम्+अनित्यम्+ कृत्यम्+ परिसमापितवान्, गतवानः+च+इति विज्ञेयम् । 
                         वसुबन्धुः 
  अयम्+च 'श्रीवसुबन्धुः+' -आसीत् साक्षात्+आचार्यप्रवरश्रीदिङ्नागस्य  विद्यागुरुः । सर्वान्+एव बौद्धशास्त्रसम्बन्धिनः+ धार्मिकान् दार्शनिकान्+चग्रन्थान् श्रीवसुबन्धोः सकाशात्+एव+अधीतवान् श्रीनागः । अनेन+एव श्रीवसुबन्धोः पाण्डित्यम्+ ( बौद्धशास्त्रीयम्+ वैदुष्यम्+ ) सर्वथा महत्+उच्चकोटिकम्+ प्रतीयते श्रीदिङ्नागगुरुत्वेन । 
   अयम्+च महानुभावः श्रीवसुबन्धुः श्रूयते यत्-'पेशावर' -नामकस्य प्रदेशविशेषस्य जनिमान् सन् कौशिकगोत्रोत्पन्नः+ आसीत् । 
  अपि च+अयम्+ खलु श्रीबन्धुः ४२०-५०० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः सन् नालन्दा-विद्यालये+अध्यापकस्य श्रीआसङ्गस्य+अनुजभ्राता च+आसीत् इति च कस्यचित् प्रामाणिकस्य बौद्धविदुषः प्रामाण्यम्+ समुपस्थापितम्+ मया शशिबालागौडेन+इति+अत्र न+आस्ति लेशतः+अपि सन्देहान्+अध्यवसायावसरः+ इति ।  
                                                                             ८८ 
  अयम्+च बौद्धदर्शनविद्वान् महामनीषी श्रीवसुबन्धुः ४८९ ईसवीये वर्षे श्रीसङ्घभद्रस्य समानकालीनताम्+आपन्नः सन्+न+एव+अशीति ( ८० ) वर्षाsवस्थायाम्+ स्वर्गम्+ प्रति प्रस्थितवान् विद्वान् । 
 अपि च+अयम्+ श्रीबन्धुः काशी-गया-अयोध्या-काञ्ची-शाकल्य-कौशाम्बीप्रभृति तीर्थेषु परभ्रमन् चरन् विचरन्+च सात्विकतापूर्वकम्+ स्वीयम्+ सात्त्विकजीवनम्+ यापयन् कालम्+ नीतवान्+इति । 
'अभिधर्मकोशः+'-नामकः+ ग्रन्थः+अनेन+एव महानुभावेन श्रीबन्धुना विरचितः+ इति । अयम्+च ग्रन्थः+ वर्तमानकालावच्छेदेन द्वित्रिभागेषु मिलति+इति+अपि विज्ञेयम् ।
                                   वसुबन्धुः कथयति यत्+-आलयविज्ञानम् अनिवृत्तम्, अव्याकृतम्+च+अस्ति+इति प्रवाहवत् स्त्रोतसि सर्वथा+अनुवर्तमानम्+ सत् सन्तिष्ठते । 'तत्+च वर्तते स्रोतसौघवत्' इति च+अस्ति कथनम्+ श्रीवसुबन्धोः । तत्+च कथनम्+च+अस्ति सर्वथा+अनुभवसिद्धम्+ याथार्थ्यगर्भितम्+एव+इति विज्ञेयम् । 
 यतः  यत् सत् तत् क्षणिकम् इति व्याप्तिबलेन भावमात्रस्य+एव क्षणिकत्वेन विज्ञानस्य+अपि क्षणिकत्वात्, तत्+अन्तर्गतस्य+आलयविज्ञानस्य+अपि तथात्वेन क्षणिकत्वम्+ विज्ञेयम् । 
   प्रश्नः-ननु+एवम्+ क्षणिकत्वपक्षे सुषुप्त्यवस्थायाम्+आलयविज्ञानरूपः+ आत्मा न+एव सिद्ध्येत् । यतः पूर्वोत्पन्नविज्ञानस्य विनाशात्, विज्ञानान्तरस्य+उत्पादकाभावात्+च । 
  उत्तरम्-पूर्वपूर्वविज्ञानस्य+उत्तरविज्ञानम्+ प्रति कारणत्वेन सुषुप्त्यवस्थायाम्+अपि+आलयविज्ञानधारा 'अहम्' इत्याकारिकारिका निराबाधा सती सञ्चरति । अतः सुषुप्तावात्मा आलयविज्ञानरूपः+ निराबाधः+तिष्ठति । मृगमदवासनावासितवसनः+ इव पूर्वपूर्वविज्ञानजनिताः संस्काराः+ उत्तरोत्तरविज्ञाने सङ्क्रान्ताः+ भवन्ति, इति+अतः स्मरणादेः+अपि न+अस्ति काचित्+अनुपपत्तिः । 
  अतः+च+आलयविज्ञानरूपः+अयम्+आत्मा न+अस्ति कदा+अपि नित्यः शाश्वतो नापि चोच्छिन्नः । अत एवेदं विज्ञानसन्तानम्+अनादिकालतः+ एव+उच्छेदम्+ विना+एव+अनवरतम्+ प्रवाहितम्+ भवति+इति वसुबन्धुः स्वीयम्+ प्रकाशम्+ प्रकाशयति ।
क्षणिकत्वावच्छिन्नत्वेन च+इदम्+ विज्ञानम्+ प्रतिक्षणम्+ जायते नश्यति च पौर्वार्यक्रमेण परिवर्तितम्+ प्रवर्तितम्+च भवति । 
                नागार्जुनः 
  अयम्+च  श्रीनागार्जुनः  खलु+आर्यत्वेन व्यवह्रियमाणत्वेन 'आर्यनागार्जुने'ति नाम्ना तदानीन्तनकालावच्छिन्नैः+जनैः+व्याह्रियमाणः+ आसीत् । 
 अयम्+ खलु आर्यनागार्जुनः शतत्रयात्मके ( ३०० ) ईसवीये वर्षे माध्यमिकः शून्यतत्त्वस्य शून्यवादस्य वा पथप्रदर्शनप्रवर्तकः+ बभूव । तस्मात्+एव कालात्+अयम्+ शून्यवादः पूर्णतया प्रचलितः प्रसृतः+च+अभूत् । 
                                                                       ८९ 
  तदानीम्+एव लम्बायमाने काले+अयम्+एव श्रीआर्यनागार्जुनः कृष्णा इति नाम्न्योः+ नद्याः+तटवर्तिनि श्रीपर्वते महतीम्+ कठिनम्+ तपः+चर्याम्+ चरन्+ना+आसीत् । तादृशकठिनतमरूपावच्छिन्नतपोबलप्रभावेन+एव+अयम्+ श्रीनागार्जुनः स्वकीये बौद्धमतैकदेशीयम्+ स्वतन्त्रम्+एकम्+ स्वीयबुद्धिवैभवम्+ शून्यवादम् आहोस्वित् शून्यतत्त्वम्+ संस्थापितवान् । 
   श्रूयते यत् नालन्दा-विश्वविद्यालयस्य+अयम्+एव खलु श्रीनागार्जुनः संस्थापकः सम्प्रवर्तकः+च+आसीत् । 
  अयम्+च श्रीनागार्जुनः  श्रीनिमिचन्द्रस्य राज्ञः शतत्रयात्मके ( ३०० ) ईसवीये वर्षे स्वास्तित्वसम्पन्नः सन् समकालीनः+ आसीत् । 
   अनेन श्रीनागार्जुनेन स्वयम्+ विनिर्मिताः सम्पादिताः+च सन्ति बहवः+ ग्रन्थाः+ इति । येषाम्+ ग्रन्थानाम्+ नामानि सन्ति खलु+अधः+ लिखितानि । तथाहि-
 १. 'माध्यमिककारिका' अथवा 'माध्यमिकसूत्रम्', २. 'अष्टसाहस्त्रिका', ३. 'प्रज्ञापारमिता', ४. 'उपायकौशल्यम्', 
५. 'विग्रहव्यावर्तिनी', ६. 'युक्तिषष्ठिका', ७. 'शून्यतासप्ततिः', ८. 'प्रतीत्यसमुत्पादहृदयः', इत्यादयः सन्ति ग्रन्थाः प्रसिद्धिम्+ गताः श्रीनागार्जुनस्य । तत्र 'माध्यमिककारिका' -ग्रन्थे, 'माध्यमिकसूत्र'-नामके वा ग्रन्थे चतुःशतक( ४०० ) कारिकाः सन्ति । अस्य+उपरि श्रीनागार्जुनः 'अकुतोभया' –नाम्नीम्+एकाम्+ टीकाम्+ लिखितवान् ।
अस्याः केवलम्+ तिब्बतीभाषायाम्+एव+अनुवादः+ मिलति न+अन्यत्र कुत्र+अपि+इति च । 
  अयम्+अपि विषयः परम्परया कर्णाकर्णिकया श्रुतिगोचरताम्+ गतः समायाति यत्-४०० ईसवीये वर्षे मिहिराकुलेन हूणजातीयेन गान्धारदेशम्+ महता वेगेन समाक्रम्य बौद्धदर्शनानाम्+ तादृशधर्मग्रन्थानाम्+च महती क्षतिः+व्यवधायि । तेन संस्कृतभाषायाम्+ सुनिबद्धाः ग्रन्धाः-आधिक्येन विलोपम्+ गताः श्रूयन्ते । येन+अधुनातनकालावच्छेदेन+अपि ते न+उपलभ्यन्ते इति । 
 चीनदेशीयभाषायाम्+अवश्यम्+एव+अनुवादिताः+ते मिलन्ति, परन्तु न+एव ते सर्वजनसुखकराः+ सर्वजनसमुपयोगिनः सन्ति+इति नूनम्+ विभावनीयम् । 
  अयम्+एव खलु नागार्जुनः+ माध्यमिकसम्प्रदायस्य+अपि स्थापनाम्+ कृतवान्, अयम्+एव च  शून्यवादः+अपि+अभिधीयते शून्यतत्त्वम्+एव वा । उक्तम्+च
                        'मुख्यः+ माध्यमिकः+ विवर्तम्+अखिलम्+ शून्यस्य मेने जगत्' । 
                                                                                 -शून्यतासप्ततिः । 
                                     श्रीधर्मकीर्तिः 
  ६०० ईसवीये वर्षे लब्धसत्ताकेन श्रीधर्मकीर्तिना-१. 'प्रमाणवार्तिक'स्य २. 'न्यायबिन्दोः+'चेत्+एतत्+ द्वयस्य ग्रन्थस्य निर्माणम्+ कृतम् । ग्रन्थद्वयम्+इदम्+ श्रीसम्पूर्णानन्द-संस्कृत-विश्वविद्यालयीयपरीक्षायाम्+अपि च+अस्ति निर्धारितम् । मया शशिबालागोडेन स्वयम्+एव+एतत्+ ग्रन्थद्वयम्+ स्वीयाध्यापनकालावच्छेदेन+अनुभूतम्  ।  
                                                                    ९०   
  तथा-उद्योतकराsपरनामधेय-श्रीभारद्वाजविरचित-'न्यायवार्तिक'स्य च+अस्ति+खण्डनकर्ता+अयम्+एव खलु
'धर्मकीर्तिः+-नामकः+बौद्धदार्शनिकः+बौद्धविद्वान् इति विवादशून्यतापरः+अयम्+विषयः+
 अयम्+च वार्तिककारः श्रीधर्मकीर्तिः+भगवतः+ बुद्धस्य प्रामाण्यम्+ बोधयितुम्+ तदीयम्+अभ्याससाध्याम्+ करुणाम्+एव साधनम्+ ब्रूते । तथा च+उक्तम्-
                          'साधनम्+ करुणाsभ्यासात् सा बुद्धेः+देहसंश्रयात् । 
                           असिद्धः+अभ्यासः+ इति चेत्+न+आश्रयप्रतिषेधतः' ।।
                                                                                   -वा० व्या० -१।३६ । 
   'अभ्यासात् सा' इति+अस्य व्याख्याम्+ कृतवान् मनोरथनन्दी । तथाहि-'गोत्रविशेषात्' कल्याणमित्रसंसर्गात्+अनुशयदर्शनात्+च कश्चित्+महासत्त्वः कृपायाम्+उपजातस्पृहः सादरनिरन्तराsनेकजन्म-जन्मान्तरीणपरम्पराप्रभवाsभ्यासेन सात्मीभूतकृपया प्रेर्यमाणः सर्वसत्त्वानाम्+ समुदयहान्या दुःखहानाय मार्गभावनया निरोधप्रापणाय च देशनाम्+ कर्तुकामः स्वयम्+असाक्षात्कृतस्य देशनायाम्+ विप्रलम्भसम्भावनात्+चतुरार्यसत्यानि साक्षात्करोतीति भगवति मार्गदर्शनम्+ कृपाप्रामाण्यस्य' । 
                                                                                                                               -तत्र+एव  । 
 अपि  च श्रावकात्  प्रत्येकबुद्धात्+च बुद्धानाम्+एतावान्+तु विशेषः । यथा+उक्तवान् धर्मकीर्तिः-
                    'परार्थवृत्तेः खड्गादेः+विशेषः+अयम्+ महामुनेः । 
                    उपायाभ्यासः+ एव+अयम्+ तादर्थ्यात्+शासनम्+ मतम्' ।।
                                                                                 -तत्र+एव, १।१७६ । 
  तत्र सम्यक्सम्बद्धस्य स्वयम्+ परार्थवृत्तित्वेन सर्वोत्तमत्वम्+ परिगण्यते । ताम्+ दयाम्+ सत्त्वदृष्टिमूलिकाम्+ मन्यमानः+ वार्तिककारः श्रीधर्मकीर्तिः वस्तुधर्मः सा  इति कथयति । उक्तम्+च-
                   'दुःखज्ञाने+अविरुद्धस्य पूर्वसंस्कारवाहिनी  । 
                     वस्तुधर्मा दया+उत्पत्तिः+न सा सत्त्वानुरोधिनी' ।।        -तत्र+एव । 
      अपि च पुनः+तस्य+एव पुष्टीकरणम्-
          'दुःखसन्तानसंस्पर्शमात्रेण+एवम्+ दया+उदयः' ।      -तत्र+एव, १।१७८ । 
                           महायानविचारः  
  महायानम्+अपि वज्रयान-मन्त्रयानभेदेन भिन्नम्+एव जातम् । अर्थात् शाखाद्वये विभक्तम्+अभूत् । तत्र वज्रयाने तन्त्राणाम्, मन्त्रयाने च मन्त्राणाम्+ प्रतिपादनम्+अस्ति ।  द्वयोः+एव+अनयोः+अनयोः+अधिकांशतः+ विचारः+ विशेषरूपेण बंगलाप्रदेशे, मिथिलाप्रदेशे च मिलति । एवम् उडीसाप्रदेशे तथा आसामप्रदेशेषु+अपि कियत्+मात्रम्+ समुपलभ्यते इति महत्+एव चमत्काराधायकत्वम्+ विज्ञेयम् ।  
                                                                        ९१ 
  तत्र+इदम्+ श्रूयते यद्-बंगलाप्रदेशे कमच्छातोsग्रिमक्षेत्रे चास्ति कश्चन महान् दुर्लङ्घ्यः पर्वतः, यस्मिन् पर्वते साक्षात् युञ्जानयोगिमहात्मवृन्दः सन्तिष्ठते । तत्रत्य+इयम्+ किंवदन्ती श्रूयते यद्-यदि कश्चन मृतव्यक्तिः+अपि तत्र कदाचित् कथञ्चित् गच्छेत्+तदा तत्र सन्तिष्ठमानाः+ते महात्मानः+ मृतशरीरे+अपि प्राणसञ्चारम्+ कुर्वन्ति स्म । 
  एवंविधा एव महात्मानः+ महान्तः+तान्त्रिका मिथिलायाम्+अपि मिलन्ति स्म । 
अधुना मिलन्ति न वा+एति न+अहम्+ शशिबालागौडः+ जाने । 
  अस्तु विस्तृतः+अयम्+ विषयः, अस्य महायानस्य प्रवर्तकाः सन्ति महासाङ्घिकाः । अस्य महायानस्य+एव परम्पराक्रमेण योगाचारसम्बन्धितविज्ञानवादस्य तथा माध्यमिकसम्मतशून्यवादस्य च विकासक्रमः+ जातः । 
  एवम्+ योगाचारी यः+अस्ति विज्ञानवादः सः+ समस्तम्+ चराचरात्मकम्+ जगत्+इदम्+ चेतनभित्तौ संस्थाप्य जडवादम्+ सर्वथा
समापितवान् । सर्वे+अपि ये सन्ति घट-पटादयः पदार्थः+ते सर्वे+अपि सन्ति विज्ञानस्य+एव+आकारविशेषाः, नहि ते सन्ति विज्ञानतः+ भिन्नाः+ इति । 
  एवम्+ माध्यमिकस्य शून्यवादः+अपि अभूतपूर्वचर्चितः+अयम्+अस्ति विषयः । यम्+ शून्यवादम्+अधिकृत्य+अन्ततः+ गत्वा भगवान् शङ्कराचार्यः+अपि शून्यवादस्य+एव शरणम्+  गतवान् । यथा+उक्तवान् श्रीहर्षः खण्डनखण्डखाद्यग्रन्थे-
                    'अन्तर्भावितसत्त्वम्+ चेत् कारणम्+ तत्+असत्ततः । 
                   न+अन्तर्भावितसत्त्वम्+ चेत् कारणम्+ तत्+असत्ततः' ।।
                                                             -खण्डनखण्ड० प्र० बा० । 
अन्यत्+च+अपि श्रूयताम्-
                 'यदि कारण सत्तासहित यदि वा सत्ताहीन । 
               उभयपक्ष कारण असत् जानो तुम मतिपीन'  ।।         -तत्र+एव  । 
                         महायानस्य प्रसिद्धाः+ ग्रन्थाः 
 १. 'अष्टसाहस्त्रिका', २. 'प्रज्ञापारमिता', ३. 'गण्डव्यूहम्', ४. 'दशभूमीश्वरः', ५. 'समाधिराजः', 
६.   'लङ्कावतारः', ७. 'सद्धर्मपुण्डरीकम्'  ८. 'तथागतगुह्यकम्', ९. 'ललितविस्तरः', १०. 'सुवर्णप्रभासः'-एते च प्रसिद्धिम्+ गताः+ ग्रन्थाः+ महायानस्य मया शशिबालागौडेन+उपर्युक्ता दर्शिताः । इतः+अतिरिक्ताः+ अपि सन्ति ग्रन्थाः+ ये च समयाभावात् लेखविस्तिरभयात्+च न+एव प्रदर्श्यन्ते, प्रदर्शयितुम्+ वा न+एव शक्यन्ते इति । 
                           हीनयानमार्गः 
  अयम्+च+अस्ति सर्वानुभवसिद्धः+ विषयः+ यत्+-यदा कस्य+अपि गृहस्य, संस्थायाः+ वा जातिविशेषस्य वा जनानाम्+ सङ्ख्या वृद्धिम्+ गता भवति तदा तत्र सर्वत्र परस्परम्+ 
                                                                 ९२  
 पार्थक्यम्+ विभाजनम्+ वा नितान्तम्+आवश्यकम्+ भवति+इति+अत्र न+अस्ति कः+अपि विचिकित्सावसरः । 
 एवम्+एव भगवता बुद्धेन प्रचालितस्य बौद्धधर्मस्य, बौद्धदर्शनस्य च सङ्ख्या यावत्कालपर्यन्तम्+ न्यूनाssसीत् तावत्कालपर्यन्तम्+ पार्थक्यम्+ वा विभाजनम्+ न+एव जातम् । 
  परन्तु यदा बौद्धधर्मस्य बौद्धदर्शनाध्येतृणाम्+अबाधतया सङ्ख्या वृद्धिम्+ गता+अभूत् तदा तत्र+अपि मतभेदस्य जायमानत्वम्+ सर्वथा स्वाभाविकम्+एव, अतः+तत्र+अपि हीनयान-महायानभेदेन विभाजनम्+ समभूत् । तत्र हीनयानम्+ प्राचीनानाम्+ महायानम्+ नवीनानाम् । 
  तत्र हीनयानम्+अपि कर्मवादम्+ स्वीकरोति किन्तु न+एव+ईश्वरवादम्+इति । महात्मनः+ बुद्धस्य+उपदेशाः+ आधिक्येन+अत्र+एव हीनयाने समुपलभ्यन्ते । 
  भगवान् बुद्धः+ भिक्षुजनान् प्रति ब्रूते-हे भिक्षवः ! भवन्तः सर्वे एव 'आत्मदीपः+ भव' अर्थात् आत्मानम्+ प्रकाशयन्तः सर्वान्+एव+आत्मनः प्रकाशयन्तु । अर्थात् सर्वतः प्राक् स्वात्मनि प्रकाशम्+ भवन्तः पश्चात्+अन्यस्मिनम+अपि+आत्मनि प्रकाशम्+ प्रयच्छन्तु विस्तारयन्तु च । इदम्+च खलु विषयजातम्+अज्ञानाsन्धकारनिराकरणे पर्यवस्यति । 
    सकलमार्गसहितम्+ बौद्धदर्शनम्+इदम्+ तत्+अवलम्बिभ्यः सर्वेभ्यः+ एव स्वावलम्बित्वम्+ प्रयच्छति शिक्षयति च, बौद्धधर्मावलम्बिनः+ जनाः बौद्धदर्शनाध्येतारः+ वा जनाः+ 'वीरपुरुषाः' इति+उपाधिधारिणः+ भवन्तु । अयम्+एव खलु हीनयानमार्गः श्रावकयान-नाम्ना तथा स्थविर-नाम्ना+अपि कथ्यते इति । अयम्+एव वादः  स्थिरः साक्षात्+ भगवता बुद्धेन समुपदिश्यमानत्वात् इति । 
                                हीनयानमार्गस्य प्रसिद्धाः ग्रन्थाः 
 १. 'अभिधर्मसङ्ग्रहः', २. 'खगाविसामसुत्तम्', ३. 'कारण्डव्यूहम्', ४. सुखावनीव्यूहम्', ५. 'अमितायुर्ध्यानसूत्रम्', ६. 'वज्रच्छेदिका'-इत्यादयः+ ग्रन्थाः सन्ति हीनयानमार्गप्रदर्शनपराः अयम्+एव खलु मार्गो वीरपुरुषत्वम्+ प्रापयति । एवम्+एव+अत्र+अपि सन्ति बहवः+अप्रसिद्धिः+ प्राप्तिपराः+ ग्रन्थाः+ ये सर्वे न+अत्र लेखविस्तरभयात् प्रदर्श्यन्ते । 
                                   दर्शनविचारः 
  दृश्यते तत्त्वम् आत्मरूपम्, ब्रह्मरूपम्+ तत्त्वम्+ येन तत्+ दर्शनम् । तत्+च+आत्मदर्शन-ब्रह्मदर्शनरूपतत्त्वदर्शनमध्यात्मदृष्ट्या+एव भवितुम्+अर्हति न+अतः+अन्यथा इति । 
  यथा+उक्तम्-
 'आत्मा वा+अरे द्रष्टव्यः श्रोतव्यः मन्तव्यः+ निदिध्यासितव्यः मैत्रेयी+आत्मनि  खलु+अरे दृष्टे श्रुते मते विज्ञाते इदम्+ सर्वम्+ विदितम्' ।-बृहदारण्यकोप०-४।५।७ । 
                                                                ९३ 
अपि च प्रमाणान्तरेण+अपि खलु+अयम्+एव विषयः पुष्टीक्रियते । तथाहि-
      'तस्मात्+आत्मा+अक्षरः शुद्धः+ बुद्धः+ नित्यः सर्वगतः+अव्ययः । 
      उपासितव्यः+ मन्तव्यः श्रोतव्यः+च श्रोतव्यः+च मुमुक्षुभिः' ।। 
                                                           -अद्भुतरामा० । 
     'अन्यत्+च्+अपि माण्डुक्योपनिषत्+प्रमाणान्तरम्+अपि+आह- 
  'अद्वैतसिद्धान्तम्+एव हि सत्यम्+ शिवम्+ सुन्दरम्+ सिद्धान्तम्+अस्ति' । 'शान्तम्+ शिवम्+अद्वैतम्+ चतुर्थम्+ मन्यन्ते सः+ आत्मा' ।  
                                                                                  -माण्डूक्योप० ७ । 
  इदम्+च+अस्ति आत्मदर्शनम् ( अध्यात्मदर्शनम् ) अध्यात्मदृष्टिः+अपि कथ्यते । 
अतः सा+इयम्+अध्यात्मविद्यापरपर्यायभूताsध्यात्मदृष्टिः+एव च+अस्ति दर्शनम्, दर्शनशास्त्रम्+ वा+इति । 
  तत्र+अपि सर्वेषाम्+ दर्शनानाम्+उपरि च+अस्ति+इदम्+ मूर्धन्यभूतम्+ प्रभूतम्+ दर्शनम्+ भारतीयदर्शनम्+इदम्+ परमम्+ प्राचीनम् । तादृशप्राचीनकालतः+ एव परस्परभेदावच्छिन्नम्+ बाहुल्य-वृद्धि-पुनरुत्थानादिरूपाssरोपितदोषावच्छिन्नम्+ सत् संसरति समागच्छति चेत्+इति+अस्ति क्रमपरम्परा । भूयः+-भूयः+अपि+इदम्+एव भारतीयम्+ दर्शनम्+ ससागरायाम्+ धरायाम्+ विभिन्नभेदावच्छिन्नेषु च प्रदेशेषु प्रसृतेभ्यः+ दर्शनेभ्यः+अतीव श्रेष्ठम्+ श्रेष्ठतरम्+च प्राचीनम्+च+अपि निर्धारितवन्तः । 
  अस्य भारतीयदर्शनस्य समुद्भवावस्थायाम्+ प्रसरति किल-गौतम-कणाद कपिल-व्यासप्रभृतीनाम्+आध्यात्मिकी दृष्टिः+वाणी वा, वाणीस्वरूपा तथाविधा दृष्टिः+एव+इति मन्तव्यम् । समस्तानाम्+एव भारतीयदर्शनानाम्+ समुद्भवः प्रकाशः+ वा+अनया+एव दृष्ट्या जायते न+अन्यथा न+अन्यतः+ वा+इति सर्वे+अपि समनुभवन्ति दार्शनिकाः+ इति । 
    तात्त्विकदृष्ट्या विचार्यमाणे खलु 'दर्शन'-शब्दार्थः ज्ञाने एव पर्यवस्यति । 
अतः+ एव+उक्तवान् गङ्गेशोपाध्यायः- 
            'प्रमाणादीनाम्+ तत्त्वज्ञानात्+निश्रेयसाधिगमः' ।          -प्रामाण्यवादः  ।
एवम्-'तत्त्वाभ्यासात्+न+अस्मि न मे न+अहम्+इति+अपरिशेषम् ।  
        अविपर्ययाद्विशुद्धम्+ केवलम्+उत्पद्यते  ज्ञानम्'  ।।       -साङ्ख्यका०  । 
     अन्यत्र वेदान्तप्रभृतिषु+अपि दर्शनेषु च+अस्ति+इयम्+एव दर्शनस्वरूपा दृष्टिः । 
तथाहि-
     'आत्मानम्+ चेत्+विजानीयात्+अहम्+अस्मि+इति  पूरुषः ।
     किम्+इच्छन् कस्य कामाय संसारम्+अनुसंसरेत्'  ।।       -पञ्चदशी  । 
अपि च पुनः+भागवते+अपि-
      आत्मानम्+ चेत्+विजानीयात् परमज्ञानधुताशयः  । 
      किम्+इच्छन् कस्य  हेतोः+च देहम्+ पुष्णाति लम्पटः  ।।    -श्रीमद्भागवते  ।  
                                                           ९४  
  दर्शनानाम्+ दार्शनिक्या दृष्टेः, आध्यात्मिक्या दृष्टेः+च+एतेसाम्+ सर्वेषाम्+एव पर्यायवाचित्वान्नहि कोपि 
भेदः+तत्र+अनुभूयते । तत्र सच्चिदानन्दः+ नन्दनन्दनः श्रीकृष्णचन्द्रः खलु ज्ञानदृष्टिलक्षणलक्षितस्य दर्शनस्य+इत्थम्+ विशेषरूपेण स्वरूपवर्णनम्+ कृतवान् । तथाहि-
                        'नहि ज्ञानेन सदृशम्+ पवित्राम्+इह विद्यते' ।         -भगवद्गीता । 
  अत्र+आशङ्कते-यदि राजसूय-अश्वमेधादियज्ञैः, कन्यादिविधेयकपवित्रपुण्यमयदानैः, कठिन-जटिल-चान्द्रायणादितपश्चर्यादिभिः+एव वा सकलदुरितक्षयसम्भवे का+आवश्यकता खलु वर्तते दर्शनस्वरूपस्य+आत्मज्ञानस्य । तत्+न युक्तम्-औषधवत्+ यादृशम्+उद्देशम्+ हृदि निधाय+अश्चमेधादयः सम्पाद्यन्ते तादृशस्य+एव+उद्देशविषयीभूतस्य पापस्य निवृत्तिजनकीभूताः+ते यागादयः+ भवन्ति न+इतरस्य+इति कतिपयदुरितविध्वंसने पटुताम्+ गतत्वे+अपि यागादीनाम्  । 
  तथापि बहुजन्मार्जितपापानाम्+ तथा जनन-मरण-जननीजठरे-शयनसम्पादकी भूतकर्मणाम्+ सर्वथा+अशक्यत्वम्+एव+अवधार्यताम्, अतः सर्वेषाम्+एव कर्मणाम्+ क्षयविधाने न+अस्ति तदीयम्+ तादृशसामर्थ्यम्+अतः+ आत्मज्ञानापरपर्यायभूतस्य+अनुष्ठेयताविधानकथनम्+एव साधुः+ सङ्गच्छते । तत्+एव+उक्तवान् साक्षात्+ भगवान् कृष्णः-
           'नहि ज्ञानेन सदृशम्+ पवित्रम्+इह विद्यते' ।    -भगवद्गीता, ४।३८ । 
अपि च शिवधर्मोत्तरे+अपि-
        'यथा वह्निर्महान् दीप्तः शुष्कम्+आर्द्रम्+च निर्दहेत् । 
         तथा शुभाsशुभम्+ कर्मः+ ज्ञानाग्निः+दहते क्षणात्'  ।। -शिवर्धमोत्तरः । 
एवम्-देहे ज्ञानेन दीपिते बुद्धिः+अखण्डाकाररूपा यदा भवति, तदा विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्धम्+ निर्दहेत्  । 
                                                                  -पैङ्गलोप०, ४।११ । 
   अपि च पुनः+तत्र+एव-
                'कर्मणा बध्यते जन्तुः+विद्यया च विमुच्यते । 
                 तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः' ।।-संन्यासोप०, २।९८ । 
तत्+च दर्शनात्मकम्+ ज्ञानम्+ गुरूपदेशम्+अन्तरा नहि कल्पकोटिभिः+अपि समवाप्तुम्+ शक्नोति मुमुक्षुः+यतिः+योगी वा कश्चन शरीरावच्छिन्नः+ जीवः । उक्तम्+च-
              'यथा  जात्यन्धस्य रूपज्ञानम्+ न विद्यते तथा । 
              गुरूपदेशेन विना कल्पकोटिभिः+तत्त्वज्ञानम्+ न जायते' ।। 
                                                              -त्रिपाद्विभूतिमहाना०, ५।१ । 
अपि च गीतायाम्+एव साक्षात्+ भगवान् ब्रूते-
    'ज्ञानम्+ लब्ध्वा पराम्+ शान्तिम्+अचिरेण+अधिति' । 
                                             -श्रीमद्भगवद्गीता,  ४।३९ ।  
                                                  ९५ 
   अर्थात् यस्मात् कारणात् सर्वथा+अविकृतम्+अस्ति खलु आत्मज्ञानरूपम्+ दर्शनम्-
तथा नानायोनिषु चरण-विचरण-भ्रमणशीलानाम्+ जीवानाम्+ कृते नानाविधजन्मजातजनन-मरण-जननीजठरे-शयनरूपमहादुःखप्राप्तिकराणि यान्ति सन्ति पण्यपापमिश्रितानि नानाकल्पेषु+अर्जितानि समस्तानि कर्माणि तानि समूलोन्मूलनम्+ विधत्ते च+इदम्+आत्मज्ञानरूपम्+ दर्शनम् । तस्मात् कारणात् तादृशज्ञानरूपसाधनेन सदृशम्+ न+अस्ति शास्त्रे लोके च किम्+अस्ति वस्तु+अन्तरम् । 
   एतादृशम्+अविशुद्ध्यदोषान्+अवच्छिन्नम्+ सर्वथा भेदाद्यनवच्छिन्नम्+ सांसारिकबन्धननिवृत्तिलक्षणलक्षितमोक्षकारणीभूतम् अविद्यान्धकारतत्कार्यविध्वंसनकरम्+ दर्शनरूपम्+ ज्ञानम्+अज्ञानतत्कार्याभासशून्याम्+ नित्यनिरतिशयसुखस्वरूपाम्+ ब्रह्मात्मना+अवस्थितिलक्षणलक्षिताम्+ पराम्+ विदेहात्मिकाम्+ मुक्तिम्+ प्रयच्छति, प्रापयति च+इति विज्ञेयम् ।  उक्तम्+च- 
                   'सर्वेषाम्+ कैवल्यम्+उक्तिः+ज्ञानमात्रेण+उक्ता । 
                    न कर्म  सांख्ययोगोपासनादिभिः' ।।-मुक्तिकोप० १।५६ । 
                    'ज्ञानात्+एव तु कैवल्यम्' ।            -श्रुतिः  । 
                    'ऋते ज्ञानात्+न मुक्तिः' ।             -श्रुतिः । 
   अपि च-'ज्ञानस्वरूपस्य+एव दर्शनम्+ महत्त्वम्+ ब्रूते  ।    
               ज्ञानयज्ञः सः+ विज्ञेयः सर्वयज्ञोत्तमोत्तमः'  ।।
                                                                  -शाट्यायनीयोप०  १६ । 
        अभेददर्शनम्+  ज्ञानम् ।           -स्कन्दोप० ११ । 
   इत्यादिबहुप्रबलप्रमाणैः+दर्शनस्य  ज्ञानरूपा खलु  सुस्पष्टैव+इति । 
अत्र+एव वेदस्य+अपि  प्रामाण्यम्+आह-
      'अया विष्ठा जनयन् कर्वराणि सः+ हि धृणिरुरुर्वरायगातुः  । 
      सः प्रत्युदैद्धरुणम्+ मध्वः+ अग्रम्+ स्वया तन्वा तन्वमैरयत'  ।। 
                                                     -अथर्ववेदः, ७।३।१ । 
  अर्थात्-धृणिः =ब्रह्मज्ञानरूपतेजोवान् । उरुः=विस्तृतहृदयशाली । गातुः =ज्ञानमार्गोपरि चलनात्मकक्रियाशीलः । सः =सः+ ज्ञानयोगी । अया=अनया । विष्ठा =(वि+स्था ) विशेषस्थित्या । कर्वरणि =नित्य-नैमित्तिकनिष्कामकर्माणि । जनयन् =कुर्वन् । मध्वः=मधुरज्ञानसम्बन्धिरसम् । धरुणम्=धारणार्थम् । अग्रम्+ प्रति=सर्वतः++अग्रभागे स्थितमुकत्यै । उदैत् =उपरि समुत्तिष्ठते । हि =यतः । सः+ । स्वया तन्वा । वराय =वरणीयपरमात्मने । तन्वम् =स्वीयम्+ शरीरम् । ऐरयत=प्रेरयति+इत्यर्थः । 
  अयम्+आशयः-आत्मा वा+अरे द्रष्टव्यः इति श्रुत्यनुसारेण+एतेन+इदम्+एव ध्वनितम्+ भवति यत्+ दर्शनलक्षणलक्षितब्रह्मज्ञानरूपतेजोवान् विशालहृदयः+ ज्ञानमार्गोपरि   
                                                                     

                                                                                    ९६      
चलनात्मकक्रियाशीलः+ ज्ञानयोगी निष्कामभावनया खलु नित्यनैमित्तिककर्माणि समाचरन् वरणीयपरमात्मने समर्पयति तत्+अर्थम्+च स्वात्मानम्+ प्रेरयति+इत्यर्थः । 
   अपि  च प्रमाणान्तरेण+अपि+एतत्+एव पुष्टीक्रियते-
   एषः+ भूताधिपतिः+एषः+ भूतपालः+ एषः+ सेतुः+विधरणः एषाम्+ लोकानाम्+असम्भेदाय तम्+एतम्+ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा+अनाशकेन  । 
                                             -बृहदारण्यकोप०  ४।४।२२ । 
   अर्थात् एष आत्मा सर्वेषाम्+ भूतानाम्+ स्वामी वर्तते, एषः+ एव सर्वेषाम्+ भूतानाम्+ पालकः+अस्ति, एषः+ एव भवसागरतः+तारकः सेतुः, एषः+ एव लोकानाम्+ संरक्षणाय तेषाम्+ धारकः, अतः+ एव ब्रह्मजिज्ञासवः+ मुमुक्षवः+ ब्राह्मणा अनाशकेन, यज्ञेन, दानेन,  तपसा, वेदानुवचनेन ( ज्ञानद्वारा ) ब्रह्मलक्षणलक्षितम्+आत्मानम्+ विविदिषन्ति अर्थात् आत्मदर्शनम्+ विधातुम्+इच्छन्ति, इदम्+अस्ति सर्वम्+ दर्शनस्य+एव माहात्म्यम् इति निश्चप्रचम्+ विज्ञेयम् । दर्शनदृष्टिस्वरूपज्ञानप्लवेन+एव भवसागरम्+ सन्तरन्ति+इति+अत्र न+अस्ति लेशतः+अपि सन्देहान्+अध्यवसायावसरः । 
                                   चार्वाकदर्शनम्  
  पूर्वोक्तषड्विधदर्शनानाम्+ मध्ये चार्वाकदर्शनस्य+अपि+अस्ति+एकम्+ स्थानम् । चारुः ( सुन्दरम् ) वाकः+ ( वचनम् ) यस्य+इति यौगिकव्युत्पत्त्या सुन्दरवचनप्रतिपादनपरम्+ दर्शनम्+इत्यर्थः+ लभ्यते इति । 
  अस्य चार्वाकदर्शनस्य प्रवक्ताssचार्यः+ बृहस्पतिः+अस्ति+इति अभियुक्तोक्त्या ज्ञायते । अतः+ एव+इदम्+ दर्शनम्+ बार्हस्पत्यदर्शनम्+इति+अपि+उच्यते, यतः+अस्य दर्शनस्य बृहस्पतेः+जन्मदातृत्वात् । 
  लोकायतदर्शनम्+अपि+अस्य+अस्ति नामान्तरम्,  इदम्+च+अस्ति+अन्वर्थकम्+ नाम, यतः+ लोकेषु ( जगत्सु ) सर्वत्र आयतम् ( विस्तीर्णम् )  इति च तत्+अर्थः  । इदानीन्तनकालावच्छेदेन सर्वाः+अपि लोकः चार्वाकमतम्+ सिद्धान्तम्+च+अनुसरति । प्रमाणदृष्टया विचार्यमाणे प्रत्यक्षप्रमाणस्य+एव प्रामाण्यम्+ स्वीकरोति लोकः+अपि । व्यवहारदर्शनेन तु सर्वे+अपि सन्ति प्रायः चार्वाकाः+ एव, प्रतीयन्ते+अपि च तथा+एव+इति । 
  चार्वकनये यः+च+अस्ति+इन्द्रियजन्यज्ञानस्य विषयः सः+ एव पारमार्थिकः सत्यः ( पारमार्थिकसत्तावान् इत्यर्थः )।
अनुमानप्रमाणजन्यज्ञानस्य विषयः, एवम्+ शब्दप्रमाणजन्यज्ञानस्य विषयः+अपि तत्+मते न+अस्ति पारमार्थिकसत्तावान् सत्यः+ वा+इति । 
  चार्वाकसिद्धान्तप्रदर्शनपराणि सूत्राणि साक्षात्+आचार्यप्रवरः श्रीबृहस्पतिः+एव प्रणीतवान् इति श्रूयते प्रामाणिकैः+गुरुकोटिकैः+इति तेषाम्+ सूत्राणाम्+इतः+ततः+ दर्शनान्तरसम्बद्धग्रन्थेषु श्रवणात् समुल्लेखात्+वा श्रावणप्रत्यक्षविषयतामात्रम्+  
                                                                ९७ 
सम्पाद्यते निश्चीयते च । नहि तानि सूत्राणि अद्यतनकालावच्छेदेन+अपि कश्चित्+ दार्शनिकः+ विपश्चित् निर्मातुम्+ शक्तिधरः+अनुभूयते-
                          'यावत्+जीवेत् सुखम्+ जीवेत् ऋणम्+ कृत्वा घृतम्+ पिबेत्' । 
  इति च प्रतिपादनपरम्+ चार्वाकदर्शनम्+ केनचित्+चार्वाकनामकेन दैत्येन प्रणीतम्+इति+अपि केचित्+ दार्शनिकाः+ वदन्ति विवदन्ते च+अत्र बहवः ।   
  चार्वाकाणाम्+ बहुत्वात् सन्ति केचन शरीरात्मवादिनः, अपरे च+इन्द्रियात्मवादिनः, अन्ये च प्राणात्मवादिनः, इत्यादिरूपेण तेषाम्+ वर्णनम्+ वैविध्येन मिलति ग्रन्थान्तरेषु वेदान्तसारप्रभृतिषु ।
  चार्वाकस्य+अयम्+अपि+आशयः-यत्+ येषाम्+ पदार्थानाम्+ प्रत्यक्षप्रमाणातिरिक्ताsनुमानः+-शब्दादिभिः प्रमाणैः सिद्धिः क्रियते  चार्वाकमते सन्ति ते पदार्थाः+ मिथ्याभूताः स्वास्तित्वविहीनाः+च+इति मन्तव्यम् । 
 चार्वाकदर्शने पृथिवी-जल-तेजः+-वायवः+च+इति सन्ति केवलम्+ चत्वारि द्रव्याणि प्रत्यक्षप्रमाणजन्यज्ञानविषयीभूतानि । 
  एतेषाम्+ प्रत्येकम्+ जडभूतानाम्+अपि चतुर्णाम्+एव वैजात्यम्+आपन्नानाम्+ द्रव्याणाम्+ परस्परम्+ सम्मेलनेन सम्पाद्यमाने शरीरे चैतन्यम्+उपजायते । एवम्+च+एतत्+मते चैतन्यम्+ शरीरनिष्ठम्+एव अर्थात् शरीरस्य+एव धर्मः+चैतन्यम्+इति+अतः शरीरम्+एव+आत्मा इति चार्वाकः+ वदति, शरीरातिरिक्तः कश्चित्+चेतन आत्मा न्यायवैशेषिकाभिमतः, सांख्यप्रभृतिदार्शनिकाभिमतः+ वा+इति नूनम्+ विचार्यताम्  । 
 पृथिवी-जल-वायु-स्वरूपचतुर्द्रव्योत्पन्नम्+ जगत्+इदम्+ प्रतिभासमानम्+ सत् समनुभूयते । एतेषाम्+ चतुर्णाम्+ जडपदार्थानाम्+ पारस्परिकसंयोगेन+एव चैतन्योत्पत्तिः+जायते । यथा-मधुघृतादिषु+एकत्र कृतेषु अर्थात् परस्परम्+ संयुक्तेषु प्रत्येकम्+ मधु+आदौ स्वास्तित्वविहीना सती काचित्+एका शक्तिः+विजातीया तेषाम्+ चतुर्णाम्+एव द्रव्याणाम्+ सम्बन्धविशेषमहिम्ना जायते । 
 अङ्गनालिङ्गनादिजन्यम्+ केवलम्+इह लौकिकम्+ सुखम्+एव पुरुषार्थः, सः+ एव च स्वर्गपदाभिधेयताम्+ गच्छति । 
 प्रियवस्तुनः+ वियोगेन+अप्रियवस्तुनः संयोगेन च जायमानम्+ दुःखम्+एव च+अस्ति नरकः । एतत्+मते जगति सुखस्य+एव+उपादेयत्वम्+ सिद्ध्यति निश्चीयते च । यद्यपि सुखस्य सर्वमतेन+उपादेयत्वम्+ सिद्धम्+एव न+असिद्धम्+इति पुनः पूर्वप्रबन्धेन तत्साधने सिद्धसाधनः+ दोषः समागच्छति । 
  परन्तु तथापि चार्वाकमते सन्मार्गेण असन्मार्गेण वा केन+अपि मार्गेण सुखम्+ जायताम्+इति सुखप्राप्तिः+एव च+अस्ति सर्वथा जीवनस्य प्रधानोद्देश्यीभूता ।  
तथा  च+उक्तम्-   
                                                                ९८     
               'यावत्+जीवेत् सुखम्+ जीवेत् ऋणम्+ कृत्वा घृतम्+ पिबेत् । 
                भस्मीभूतस्य देहस्य पुनः+आगमनम्+ कुतः' ।।
                                                           -चार्वाकषष्टिः । 
एवम्+ स्थिते+अङ्गना+आलिङ्गनादिजन्यस्य धर्मादिरूपकारणाजन्यस्य स्वर्गरूपफलस्य सम्प्राप्तिः+एव पुरुषार्थः । 
  एतत्+मते धर्माधर्मौ नहि सुखदुःखयोः कारणे स्तः, भवितुम्+ वा+अर्हतः, अपि तु प्रियवस्तुनः+अवियोगस्य, अप्रियवस्तुनः संयोगस्य च धर्माsधर्मौ प्रति हेतुत्वात् इति । 
  चार्वाकाः+ वराकाः+ अर्थकामयोः+एव पुरुषार्थत्वम्+ स्वीकुर्वन्ति । 'आद्यन्तौ टकितौ' इति न्यायेन+आद्यन्तयोः टित्-कित्संज्ञान्तर्गतत्वात् तादृशसंज्ञायाः+ एव धर्मस्य+अपुरुषार्थतायाम्+ मानत्वात् । तत्त्वतः+ धर्मस्य पुरुषार्थत्वम्+एव न+अस्ति, तस्य स्वयम्+एव खपुष्पायितत्वात्, वन्ध्यापुत्रायितत्वात्+चेत्+इति+अस्ति चार्वाकस्य हार्दिकः+अभिप्रायः । अर्थात् यथा वन्ध्यापुत्रस्य, खपुष्पस्य च न+अस्ति किम्+अपि सत्त्वम् ( अस्तित्वम् ), केवलम्+ शब्दानुपूर्वीमात्रम्+एव समनुभूयते न तु तत्र च+अस्ति का+अपि+अर्थानुपूर्वी, तस्याः सर्वथा समाप्तत्वात् । 
  चार्वाकः, चार्वाकदर्शनम्+ वा मोक्षविषये च+इत्थम्+ विचारयति यत्-देहोच्छेदरूपस्य मोक्षस्य+अपि न+अस्ति 
पुरुषार्थत्वम् । यतः-मोक्षस्य कः+अस्ति अनुभवकर्ता, तथा कः+अस्ति तस्य पूर्णतया ज्ञाता, कः+च+अस्ति मोक्षस्य+आधारः आत्यन्तिकदुःखनिवृत्तिः+चेत्+मोक्षः+तस्य+अनुभवविधानम्+तु, तथा प्राप्तिः+तु इदानीम्+अपि+अत्र+एव भवितुम्+अर्हति तेषाम्+ येषाम्+ पयोदधियुतस्य, सघृतस्य, भोजनस्य अङ्गनालिङ्गनादेः+च+अस्ति समीचीना साध्वी व्यवस्था+इति ध्येयम् । 
  अपि च धर्मशास्त्रिणः+ वा, वेदशास्त्रिणः+ वा तथा+अन्यशास्त्रशास्त्रिणः+ वा केवलम्+ धर्माsधर्मयोः+ईश्वरस्य च विभीषिकाम्+ प्रदाय वेदशास्त्रम्+अधिकृत्य सञ्चाल्यमानम्+ लोकायतम्+ निखिलम्+अपि नित्यम्, नैमित्तिकम्+च वेदोक्तम् +कर्मकाण्डम् अस्याः+ उदरदर्या आहोस्वित्+जीविकायाः+ उपायभूतम् प्रभूतम्+ साधनम्+ कथयन्तः+ 5.08-09
जनान् वराकान् सम्मोहयन्ति व्यामोहयन्ति मदयन्ति भ्रमान्धकारे+अज्ञानान्धकारे वा पातयन्ति । उक्तम्+च-
                     'अग्नहोत्रम्+ त्रयः+ वेदाः+त्रिदण्डम्+ भस्मगुण्ठनम् । 
                      बुद्धिपौरुषहीनानाम्+ जीविकेति  बृहस्पतिः' ।।  -चार्वाकषष्टिः । 
   अपि च-
        'अङ्गनालिङ्गनाज्जन्यम्+  सुखम्+एव  पुमर्थता । 
        कण्टकादिव्यथाजन्यम्+ दुःखम्+ निरयः+  उच्यते'  ।।     -तत्र+एव ।  
                                                      ९९
एवम्- 
   'लोकासिद्धः+ भवेत्+राजा परेशः+ न+अपरः स्मृतः । 
    देहस्य नाशः+ मुक्तिः+तु न ज्ञानात्+मुक्तिः+इष्यते'  ।।     -तत्रैव । 
    'अत्र चत्वारि भूतानि भूमिवार्यनिलाsनलाः । 
    चतुर्भ्यः  खलु भूतेभ्यः+चैतन्यम्+उपजायते' ।।
     'किण्वादिभ्यः  समेतेभ्यः+ द्रव्येभ्यः+  मदशक्तिवत् । 
      अहम्+ स्थूलः कृशः+अस्मि+इति  समानाधिकरण्यतः' ।।   -तत्र+एव । 
अन्यत्र+अपि च-
     'निहतस्य  पशोः+यज्ञे   स्वर्गप्राप्तिः+यत्+इष्यते । 
      स्वपिता यजमानेन   किम्+नु  तस्मात्+न हन्यते' ।।   विष्णुपुराणम्  । 
                                आर्हतदर्शनम् 
   अर्हतः+ इमे आर्हताः  ( जैनाः ) । इमे च+अर्हता जैनपदजन्यबोधविषयतावन्तः सन्तः 'अर्हत्'-पदसम्बोध्यम्+ तम्+ स्वीयम्+ देवम्+ समुपासते इति । तथा च+उक्तम्-
         अर्हत्+इति+अथ जैनशासनरताः ।       -सर्वद० सं० जैनप्रकरणे । 
  एतेषाम्+ नये 'अर्हत्' –पदजन्यबोधीयविषयतावान्+अस्ति कश्चित्+एतत्+जैनसम्प्रदायानुगतः+अभिमतः+च+एकः+ देवविशेषः । 
सः+ च+अर्हतानाम्+अस्ति समुपास्यः+ देवः+ इति । तत्र 'हेमचन्द्रः+' च-नामकः+ जैनदार्शनिकः+ आप्तनिश्चयाsलङ्कारे आह-
                 'सर्वज्ञः+  जितरागादिः सर्वथा  लोकपूजितः । 
                  यथा स्थितार्थवादी च देवः+अर्हन् परमेश्वरः'  ।। 
                                                           -सर्वद० सं० आर्हतद०  प्रकरणे । 
  एतेन+अर्हतानाम्+ सेश्वरवादिता+अस्तित्वम्+ सुस्पष्टम्+एव सिद्ध्यति ततः+ निरीश्वरवादिता च स्वयम्+एव निराकृता भवति+इति कथम्+ पुनः जैनशासनरताः नास्तिकशब्देन+उच्यन्ते इति+उच्यताम्  ? 
  समाधानम्+आह-केवलम्+ 'वेदान्+अङ्गीकारात्'  इति+अनेन हेतुना, 'नास्तिकः+ वेदनिन्दकः' इति न्यायेन च 
'नास्तिकः+' -पदजन्यबोधविषयतावत्त्वेन नास्तिकता-'आर्हत'-निष्ठासती, आर्हतमतनिष्ठा सती वा 'नास्तिके'ति शब्देन व्यपदिश्यमाना  अवश्यम्+एव खलु भवन्ति जैनाः+चार्वाकबौद्धदार्शनिकवत् । 
  परन्तु जैनापरनामधेयाः खलु आर्हता बौद्धानाम्+ क्षणभङ्गवादम्, निरीश्वरवादम्+च न+अङ्गीकुर्वन्ति, न+अपि समादरन्ति च । यतः+तयोः+द्वयोः+अपि वादयोः सर्वथा+अननुभवात् शास्त्रप्रामाण्यविरोधात्+च+इति । 
     एवम्+एतत्+मते  चार्वाकदर्शनानुसारम्+ न+अस्ति सुखदुःखकारणीभूतयोः+धर्माsधर्म-
                                                             १०० 
योः+अनङ्गीकारः । अपि तु सुख-दुःखयोः+हेतुभूतौ धर्माsधर्मौ+अपि जैनदर्शनाsभिमतौ स्वीकृतौ च वर्तते+अतः+अस्मिन् दर्शने न+अस्ति तयोः कथम्+अपि+अनङ्गीकारः । 
    अपि च प्राणिनाम्+ धर्माsधर्मरूपाsदृष्टवशात्+एव परमाणूनाम्+ पारस्परिकसंयोगेन द्व्यणुकादिक्रमेण स्थूलपृथिवीजलप्रभृतिद्रव्याणाम्+ समुत्पत्तिः+जायते+अतः+ धर्माsधर्मौ+एव सृष्टेः+तते+जायमानस्य प्रपञ्चस्य तदन्तर्गतानाम्+ वा पदार्थनाम्+ कारणीभूतौ, तदवच्छेदकीभूतौ वा आहोस्वित्+तदवच्छेदकतावच्छेदकीभूतौ स्तः इति धर्माsधर्मौ विना सृष्टेः+तदन्तर्गतप्रपञ्चस्य वा+अनुपपत्तेः+जायमानत्वेन सृष्टिः+एव व्याहन्येतेति सृष्टिम्+ प्रति प्रयोजकत्वेन+अपि धर्माsधर्मयोः+अङ्गीकारः+ नितान्तम्+आवश्यकः-इति जैनदर्शनरताः+ दार्शनिकाः+ आर्हताः+च वदन्ति विवदन्ते च+अत्र बहवः+ बौद्धाश्चार्वाकाः+च+इति ध्येयम् । 
   अथ यथा बौद्धवैशेषिकयोः+मते प्रत्यक्षम्+अनुमानम्+च+इति प्रमाणद्वयम्+एव+अङ्गीकुरुतः+तथा+एव जैनाः+तदनुयायिनः+च प्रत्यक्षानुमानयोः+द्वयोः+एव प्रमाणयोः प्रामाण्यम्+अभ्युपगच्छन्ति न तु शब्दोपमानयोः+अपि, आहोस्वित् अर्थापत्त्यनुपलब्ध्यादीनाम्+ प्रमाणत्वेन+अभिमतानाम्+ प्रमाणानाम्+ सर्वेषाम्+एव न+अस्ति प्रामाण्यम्+ यतः+तेषाम्+ सर्वेषाम्+एव प्रत्यक्षाsनुमानातिरिक्तानाम्++अनुमानेsन्तर्भावात् इति  । यथा+उक्तम्-
                 'शब्दोपमानयोः+न+एव पृथक् प्रामाण्यम्+इष्यते  । 
                 अनुमानगतार्थत्वात्+इति जैनादिसम्मतम्' ।।
   अपि च-जैनदर्शने 'मा हिंस्यात् सर्वाभूतानि' । इति+अनया श्रुत्या पुष्टीकृतः अहिंसापरमः+  धर्मः अयम्+एव+उपनिषत्सु वर्णितः सिद्धान्तः परमसिद्धान्तत्वेन मान्यत्वेन च+अङ्गीकृतः+ वर्तते । अतः+ एव+अत्र दर्शने पिपीलिकाजीवमारणम्, पिपीलिकाण्डमारणम्, एवम्+ तत्समवृश्चिकादिवधः+अपि ब्रह्महत्यासदृशः+ एव वधः+ मन्तव्यः।
तथा चीटिकावधः+अपि तथाविधः+ एव+इति विचारयन्तु शास्त्रशास्त्रिणः+ इति । 
  एवम्+अस्मिन् दर्शने न+अस्ति-'अर्हतः+'+अतिरिक्तस्य वेदान्तसिद्धान्तसिद्धस्य परब्रह्मणः कृते न+अस्ति किम्+अपि स्थानम् । न+अपि च न्याय-वैशेषिकमतसिद्धस्य+ईश्वरस्य, परमेश्वरस्य कृते+अपि किम्+अपि स्थानम् । तथा च+उक्तम्+ व्यतिरेकक्रमेण-
                'अर्हत्+इति+अथ जैनशासनरताः' ।   -श्रुतिः इति+अभियुक्तोक्तेः । 
  अपि च जैनसम्प्रदायानुसारतः+ जीवः सङ्कोचविकासशाली, शरीरेन्द्रियादिजडवर्गतः+च+अस्ति सर्वथा भिन्नः परिणामी नित्यः+च । 
     सृष्टिः+अपि तन्मते परमविलक्षणा, सा च मूलपरमाणुस्वरूपा, जडत्वेन+अचेतनस्वरूपा, प्रवाहरूपेण+अनादिः स्वयम्भू च+अपि+इति मन्तव्यम् । जडस्वरूपपुद्गलतः कर्मणाम्+ समुत्पत्तिः+जायते । जीवः+ नानाविधानि कर्माणि अहर्निशम्+अनिशम् समाचरन्+एव न+एव कदा+अपि कथम्+अपि विश्रमसुखशय्याम्+ लभते । तेन+एव च पुनर्जीवकर्मसम्बन्धेन जगदुत्पत्तिः+जायते देहिनाम् । तदनन्तरम्+च पुनः+तादृशे न+एव  
                             आर्हतदर्शनम्      १०१ 
सम्बन्धेन कर्मण एव+एतस्मिन् मते संस्कारोत्पत्तिः+जायते स्वीक्रियते+अपि च जैनदार्शनिकैः । 
  एवम्+एव पुनः संस्कारोत्पत्त्यनन्तरकालावच्छेदेन+एव च सः+ संस्कारः पौनःपुन्येन प्राणिनाम्+ मरणम्+ दुःखम्+च जनयति प्रापयति च । पुनः+च जन्मापि च संस्कारवशात्+एव भवति+इति नहि तत्र संस्कारातिरिक्तम्+ किम्+अपि कारणान्तरम्+अभ्युपेयम् । 
 तथा+अर्हतानाम्+ धर्मः+अपि सृष्ट्युत्पत्तिकालोत्तरकालतः+ एव+अधुनातनकालपर्यन्तम्+ समागच्छति । पुनः+च+इतः पुरस्तात्+अपि सः+ एवम्+एव प्रचलिष्यतीति जैनसिद्धान्तावलम्बिनः+ वदन्ति । 
  जैनमतानुसारम् चतुर्विंशतिसङ्ख्याकाः खलु तीर्थङ्कराः सञ्जायन्ते प्रत्येकम्+उत्सर्पिण्यवसर्पिण्योः+इति च+अस्ति प्रामाणिकः+ वादः । 
  तत्र+अपि च यथा न्याय-वैशेषिकमतानुसारम्+ पुराणपुरुषोत्तमस्य भगवतः+ विष्णोः खलु रामकृष्णप्रभृतयोः+अवताराः+ जायन्ते, तथा+एव जैनमते+अपि तीर्थङ्करगतिगणनावसरे+अपि+इदम्+एव निर्णीयते यदन्तिमाया अवसर्पिण्याः प्रथमः+तीर्थङ्कर आदिनाथापरनामधेयः+ ऋषभदेवः+ बभूव । 
अयम्+च श्रीऋषभदेवः+ भगवतः पुराणपुरुषोत्तमस्य श्रीविष्णोः+चतुर्विंशति+अवतारेषु परिगणितः ।  
  पुनः+अयम्+ खलु ऋषभदेवः+अवतारेषु+अपि श्रीमनुवंशीयस्य श्री नाभिराजस्य पुत्रत्वेन परिगणितः प्रचलितः+च+आसीत्+इति जानन्ति सर्वे+अपि ते जैनसिद्घान्तविदः+ वेत्तारः । 
  अस्य च श्रीऋषभदेवस्य तीर्थङ्करस्य श्रद्धास्पदीभूता पूज्या माता ( जन्मदात्री =जननी ) च+आसीत् 
'मरुदेवी' –नाम्ना+इति । सा एवम्भूतम्+ प्रभूतम्+अवतारस्वरूपम्+ पुत्रम्+ लब्ध्वा जनयित्वा च+आत्मानम्+ कृतकृत्याम्+ मन्यमाना सती धन्यवादभाजनभूता+अभूत । 
  एवम्+ शान्तिनाथः, नेमिनाथः, पार्श्वनाथः, तथा चतुर्विंशतितमः+तीर्थङ्करः 'श्रीमहावीरवर्धनः' मगधराजस्य क्षत्रियस्य सिद्धार्थस्य पुत्रः+अयम्+आसीत्+इति च+अस्ति महती प्रसिद्धिः+जैनमतावलम्बिषु । जैनसम्प्रदायस्य+अयम्+आसीत्+अन्तिमः+तीर्थङ्करः+ इति च+अपि विज्ञेयम्+इति तु परमार्थः । 
  एवम्+अयम्+ नन्दीवर्धनभ्रातृकः सन् 'त्रिंशला'-मातृकः+च सन् 'यशोदा' –पत्नीकः+च सन् काश्यपगोत्रीयः+ आसीत् । 
 अयम्+एव च 'महावीरवर्धनः' खलु+अस्य जैनसम्प्रदायस्य तथाविधमतस्य वा प्राधान्येन प्रवर्तकः+ आसीत्+इति+अपि प्रसिद्धिम्+ गतः+ विषयः कर्णाकर्णिकया ग्रन्थशब्दानुपूर्वीकतया तदर्थानुपूर्वीकतया च श्रावणप्रत्यक्षविषयीक्रियते ।
                                                  १०२    
अयम्+च श्रीवर्धनः 'क्षत्रियकुण्ड'-नामके ग्रामे स्वीये स्वीयम्+ जन्म लभमानः सन् 'पावा'-स्थाने स्वीयम्+ पञ्चभूतविनिर्मितम्+इदम्+ शरीरम्+ परित्यक्तवान् । 
             जैनमतप्रतिपादकाः ग्रन्थाः 
जैनमतस्य तत्+सिद्धान्तस्य वा प्रतिपादनपराः सन्ति+इमे ग्रन्थाः+ते च संख्यावत्त्वेन सन्ति 
पञ्चचत्वारिंशत्  ( ४५ ) संख्याकाः । तथाहि-
 १. एकादशसंख्याकाः ( ११ ) सन्ति ग्रन्थाः 'अङ्ग' भूताः सिद्धान्तग्रन्थाः । 
 २. द्वादशसंख्याकाः ( १२ ) सन्ति ग्रन्था 'उपाङ्ग' भूताः सिद्धान्तग्रन्थाः+ जैनप्रस्फोरणपराः । 
३. दशसंख्याकाः ( १० ) सन्ति 'प्रकीर्ण'-भूताः+ ग्रन्थाः+ ये जैनसिद्धान्तप्रकाशनपराः । 
४. षट्त्वसंख्याकाः ( ६ ) सन्ति 'छेदसूत्र' -भूताः ग्रन्थाः+ ये जैनमतम् सैद्धान्तिकत्वेन प्रतिपादयन्ति । 
५. चतुष्ट्वसंख्याकाः ( ४ ) सन्ति ग्रन्थाः+ मूलसूत्र -भूताः ये जैनदर्शनस्य मूलम्+ दर्शयन्ति । 
६. एकत्वसंख्याविशिष्टः ( १ ) 'अनुपयोगद्वारसूत्र' भूतः सिद्धान्तग्रन्थः+च+अस्ति जैनमतस्य । 
७. ( १ ) एकत्वसंख्यावच्छिन्नः+च+अस्ति नन्दीसूत्र –नामकः+अयम्+ ग्रन्थः सिद्धान्ततः आर्हतमतम् समीचीनम्+ प्रस्फोरयति । 
  इदानीम्+ जैनमतप्रतिपादकाः+ ये सन्ति ग्रन्थाः सिद्धान्तग्रन्थाः+च+अङ्गभूताः+तथोपाङ्गभूताः+ते सर्वे+अपि मिलित्वा पञ्चचत्वारिंशत् ( ४५ ) संख्याम्+ पूरयन्ति+इति सा+एव संख्या प्रदर्श्यते । तथाहि-
  अङ्गभूतान् सिद्धान्तग्रन्थान्+आह-१. आचारः, २. सूत्रकृतः, ३. स्थानम्, ४. समवायः,  ५. भगवती, ६. ज्ञातृधर्मकथा, ७. उपासककथा, ८. अन्तकृद्दशा, ९. अनुत्तरौपपातिकदशा, १०. प्रश्नव्याकरणम्, ११. विपाकः । 
  इदानीम्+उपाङ्गभूतान्+तान् ग्रन्थान् आह-१. औपपातिकः, २. राजप्रश्नीयः,  ३. जीवाभिगमः,  ४. प्रज्ञापना, ५. जम्बूद्वीपप्रज्ञप्तिः, ६. चन्द्रप्रज्ञप्तिः, ७. सूर्यप्रज्ञप्तिः, ८. निरयावलिः, ९. कल्पावतंसिका, १०. पुष्पिका, ११. पुष्पचूलिका, १२. वह्निदशा । 
  इदानीम्+ खलु प्रकीर्णग्रन्थानाम्+ प्रातिस्विकरूपताम्+ प्रतिपादयति-१. चतुः शरणः, २. संस्तरकः, 
३. आतुरप्रत्याख्यानः,   ४. भक्तापरिज्ञा, ५. तण्डुलवैयासीयः, ६. चन्द्रवेध्यकः, ७. देवेन्द्रस्तवः,  ८. गणिवीज्जा, ९. महाप्रत्याख्यानः, १०. वीरस्तवः ।  
                                                                     १०३ 
 अधुना च छेदसूत्रसिद्धान्तग्रन्थानाम्+ प्रातिस्विकरूपेण गणनाम्+आह-१. निशीथः, २. महानिशीथः,  ३. व्यवहारः,
४. दशाश्रुतस्कन्धः, ५. बृहत्कल्पः, ६. पञ्चकल्पः । 
  इदानीम्+ खलु चतुर्विधत्वेन विभाजनपराणाम्+ मूलसूत्रसिद्धान्तग्रन्थानाम्+ प्रातिस्विकरूपेण गणनाम्+आह-१. उत्तराध्ययनम्, २. दशवैकालिका, ३. आवश्यकः, ४. पिण्डनिर्युक्तिः । 
  अपरौ+अपि द्वौ ग्रन्थौ+अवशिष्टौ ब्रूते-
१. अनुपयोगद्वारसूत्रम्-इति+अपि+अस्ति एकः सिद्धान्तग्रन्थः । 
२. नन्दीसूत्रम्-इति नामकः+अपि+अस्ति एकः सिद्धान्तग्रन्थः+ जैनमतप्रकाशकः । एवम्+ क्रमेण मिलित्वा सर्वे+अपि सिद्धान्तग्रन्थाः जैनमतसम्बन्धितः खलु पञ्चचत्वारिशत्संख्याकाः भवन्ति+इति ध्येयम् । 
                   जैनानाम्+ द्वैविध्यम्+आह 
  जैनाः+ द्विविधाः+ भवन्ति, श्वेताम्बराः, दिगम्बराः+च । इत्थम्+च श्वेताम्बरदिगम्बरभेदेन पारस्परिकभेदम्+आपन्नेषु जैनेषु श्वेताम्बराः+ इत्थम्+ समुदगिरन्ति, यत्-दिगम्बरमतस्य 'शिवभूति'-कृतः प्रादुर्भावः खलु ईसवीये ८२ वर्षेsभूत् इति सर्वे+अपि जैनशासनरताः+ दार्शनिकाः+तत्+इतरे च विद्वांसः+ विदाङ्कुर्वन्ति । 
  एवम्+ दिगम्बरमते प्रादुर्भूताः+ दिगम्बराः+ आर्हताः श्वेताम्बरनयस्य भद्रबाहुविहितम्+ प्रादुर्भावम् एकोनाsशीतितमे 
( ७९ ) वर्षे जातः+ इति च प्रस्फोरयन्ति+इति ध्येयम् । 
  तत्र+अपि तात्त्विकदृष्ट्या विचार्यमाणे दिगम्बरमतावलम्बिनाम्+ खलु+अर्हतानाम्+च+अस्ति प्राधान्यम्+ दक्षिणे भारते । तत्र सर्वत्र प्रायः+ दिगम्बरवेषधारिणः+ दिगम्बराः+ एव चरन्तः+ विचरन्तः+च दर्शनगोचरीभूता भवन्ति । तत्र न+एकः+अपि प्रायः श्वेताम्बरः+चाक्षुष-श्रावण-प्रत्यक्ष-विषयताम्+ गतः+ व्यक्तिविशेषः+ वा समुपलभ्यते इति । 
  एवम्+एव+उत्तरभारते+अपि च श्वेताम्बराणाम्+एव जैनानाम्+ मुख्यत्वम्  ( प्राधान्यम् ) अनुभूयते ।  उत्तरभारते च+अस्ति मदीया अर्थात् दर्शनेतिहासलेखिकायाः शशिबालायाः स्वीया वसतिः । तत्र च मया+अहर्निशम्+अनिशम्+ चरन्तः+ भ्रमन्तः+ दक्षिणभारते दिगम्बरवत् श्वेताम्बराः+ एव चाक्षुष-प्रत्यक्षविषयताम्+ नीयन्ते । तत्र प्रायः+ न+एकः+अपि दिगम्बरमतावलम्बी दिगम्बरः समुपलभमानः+ भवति । इमान्+च श्वेताम्बरान्+अहम्+ सम्यक्त्वेन विजानामि यदि मे श्वेताम्बराः+ महान्तः+ धनवन्तः+ दानवनतः+च जायन्ते इति नहि केषाम्+अपि प्रच्छन्नः+ विषयः । 
  तीर्थङ्कराणाम्+ विषये च+अस्ति+इयम्+ धारणा दिगम्बराणाम्+ यत्+ते तीर्थङ्करा भोजनमन्तरैव अर्थात् भोजनम्+अकृत्वा+एव स्वीयम्+ जीवनम्+ प्रायः+ यापयितुम्+ कामयन्ते काम-
                               १०४     
यन्ते स्म च । अर्थात् कन्दमूलफलादिकम्+ भक्षयित्+एव स्वीयम्+ जीवनम्+ निर्वाहयन्ति निर्वाहयन्ति स्म चेतः पूर्वकालावच्छेदेन+इति । एतादृशम्+आपन्नः+ एव च स्वीयाम्+ तपश्चर्याम्+अपि चरन्ति स्म । एवम्+एतेषाम्+ तीर्थङ्कराणाम्+ विषये च+इदम्+अपि श्रूयते यत्+ यः+च तीर्थङ्करः+ भिक्षुः+भवति वस्त्रधारी सम्पत्तिधारी च सः+ न+एव कदा+अपि कथम्+अपि मोक्षम्+ लभते। 
   न+अपि च सम्पत्तिमान् वस्त्रादिवेषभूषादिमान् तीर्थङ्करः+  भिक्षुः+तुरीयपुरुषार्थमोक्षाधिकारी भवति, भवितुम्+ वा प्रभवति, तत्+अर्थम्+ वैराग्यम्+  योगाभ्यासादिरूपम्+ तत् साधनम्+अपेक्षते । न+अपि च+एतत्+जैनमतेन स्त्रियः+अपि मोक्षाधिकारिण्यः+ 
भवितुम्+ प्रभवन्ति, मोक्षम्+ वा समवाप्नुवन्ति-अयम्+एव च+अस्ति खलु+उभयपक्षयोः+विवादः । तथा च+उक्तम्+अपि । 
                     'भुङ्क्ते न केवली न स्त्री मोक्षम्+एति दिगम्बराः । 
                      प्राहुः+एषाम्+अयम्+ भेदः+ महान् श्वेताम्बरैः सह'  ।। 
    अधस्तात्+उल्लिखिताः सन्ति ग्रन्थाः+ ग्रन्थकाराः+च-
                      श्वेताम्बरसम्प्रदायमान्याः 
                        भद्रबाहुः 
  ई० पू० ४३३-३५७ दशवैकालिका-टीका-निर्माता वाचकाचार्योपाधिभूषणभूषितः+ आर्हतेषु दृष्टिवादस्य चतुर्दशसूत्राणाम्+ सम्यक्त्वेन ज्ञानशीलः+ जैनसम्प्रदाये यः+अस्ति प्राचीनः+ गोत्रः+तादृशगोत्रसम्पन्नः+ जैनैः+युगप्रधानपुरुषत्वेन च+अङ्गीकृतः+अयम्+ भद्रबाहुः श्वेताम्बरजैनसम्प्रदायजन्मदाता श्रीयशोभद्रशिष्यः+ आसीत् । 
  अयम्+च यशोभद्रः कस्मिन् काले प्रादुर्भूतः+ इति तदीयम्+ प्रादुर्भावकालम् तथा तिरोभावकालम्+च वयम्+ न+एव निर्णेतुम्+ शक्नुमः । न+अद्य+अपि कालनिर्धारणम्+ कर्तुम्+ प्रभवति कश्चित् विपश्चित् । 
  केवलमस्य महानुभावस्य यशोभद्रस्य विषये वयम्+एतावत्+मात्रम्+एव शक्नुमः+ वक्तुम्+ यत्+अयम्+ महानुभावः+ विद्वान् विभिन्नेषु सूत्रेषु जैनसम्प्रदायसिद्धेषु नानाविधाः टीकाः खलु रचितवान् । श्वेताम्बरसम्प्रदाये मान्यः+अयम्+ मनीषी भद्रबाहुः दिगम्बरसाम्प्रदायिकैः+अपि स्वीक्रियते समाद्रियते च+अपि+इति ध्येयम् । 
                   उमास्वातिः 
  अयम्+च जैनसम्प्रदायस्य प्रवर्धकः+ महामनीषी  'श्रीउमास्वातिः' -नामकः+ दार्शनिकः+ विद्वान् ( १-८५ ) स्वीयजीवनाsस्तित्वयापनपरायणः+तत्वार्थाधिगमसूत्रस्य तद्भाष्यस्य च निर्माणम्+ कृतवान् इति । तथा वाचकाचार्योपाधिभूषणभूषितः सन् व्यावहारिकदूषणादिभिः सर्वथा+अदूषितः सन् पाटलीपुत्रः+ 
( पटना =बिहारप्रान्तीयराजधानी ) -निवासी च
आसीत्  ।  
                                                                                १०५ 
  एवम्+अयम्+ 'श्रीउमास्वातिः' 'कौभिषणि'-गोत्रोत्पन्नः स्वातिपुत्रः+च+आसीत्+इति+अनेन+इदम्+ सूच्यते यत् 'स्वातिः+' -नामा  
कश्चित्+ व्यक्तिविशेषः+च+अस्य जनकीभूतः पिता+आसीत्, माता च 'उमा' -नाम्नी आसीत्+इति तदानीन्तनाः+ विद्वांसः+ व्याहरन्ति स्म । 
 अस्य महानुभावस्य  'उमास्वातिः+' नामकस्य महाविदुषः+ विषये च+अस्ति+इयम्+ प्रसिद्धिम्+ गता किेंवदन्ती यत्+अयम्+ दार्शनिकः+ विद्वान् पञ्चाशत्प्रकरणग्रन्थानाम्+ लेखकः+ विनिर्माता+अपि+आसीत् इति+अन्यत्र च+अस्ति विस्तरः । 
 एवम् अयम्+च खलु श्रीउमास्वातिः+मनीषी दिगम्बरैः+अपि जैनसम्प्रदायान्तर्गतैः समादृतः सम्मानप्राप्तः+च+आसीत्+इति च कथानकम्+अधुनातनकालावच्छेदेन+अपि प्रचलिता वर्तते  । 
  अस्य महाविदुषः+ विषये इतः+अतिरिक्ता अन्या अपि बह्व्यः किम्+ वदन्त्यः श्रूयन्ते याः+च शास्त्रम्+अधिकृत्य प्रवर्तन्ते, परन्तु ताः केवलम्+ लेखविस्तरभयात्+न+अत्र+उल्लिख्यन्ते ।
                                     हेमचन्द्रसूरिः  
  'श्रीहेमचन्द्रसूरिः+' आसीत् खलु जैनदर्शनशास्त्रस्य महान् दार्शनिकः+ विद्वान् । अयम्+च हेमचन्द्रसूरिः+महानुभावः+ मनीषी ( १०८८-११७२ ईसवीये वर्षे ) चतुरशीति ( ८४ ) वर्षपर्यन्तम्+ स्वास्तित्वसम्पन्नः सन् श्रीदेवचन्द्रस्य शिष्यः+ आसीत् । तथा+अनेन श्रीहेमचन्द्रसूरिणाम्+ जैनदर्शनवैदुष्यभूषणभूषितेन प्रमाणमीमांसाप्रभृतीनाम्+ नानाविधमीमांसाशास्त्रग्रन्थानाम्+ रचनाम्+ पाण्डित्यपूर्णाम्+ कृतवान् । एवम्+अयम्+ 'कुमारपालः+' -नाम्नः+ राज्ञः परिषत्पण्डितः सन् तत्सञ्चालकः+अपि+आसीत् । 
                          श्रीविद्यानन्दः  
  अयम्+च जैनदार्शनिकविद्वत्सु श्रीविद्यानन्दः+अपि+आसीत्+एकः+ जैनदर्शनस्या+अतीव प्रतिभासम्पन्नः+ विद्वान् । 
  श्रीविद्यानन्दः+च महामनीषी ८०० ईसवीये वर्षे स्वकीयसंस्थित्या विराजमानः+ महतीम्+ वैदुष्यधर्मसमन्विताम्+ याम्+ प्रतिष्ठाम्+ तदानीन्तनकालावच्छेदेन+अर्जितवान् नहि तादृशीम्+ वैदुष्यपूर्णाम्+ प्रतिष्ठाम्+ कः+अपि तदानीन्तनकालावच्छिन्नः+ जैनदार्शनिकः+ विद्वान्+अर्जितवान् । 
  अयम्+ खलु महाजैनदार्शनिकः+ विद्वान् श्रीविद्यानन्दः-बिहारप्रान्तान्तर्गतपाटलि-पुत्रः+ ( पटना ) निवासी च+आसीत्, 
तथा सर्वत्र+उत्तरभारते जैनदर्शनपरिशीलनपरत्वेन श्रीआनन्दः+ महती प्रतिष्ठाम्+अपि प्राप्तवान् इति । संख्यातीताः संस्कृतविद्वांसः+ विशेषतः+च 'वैशाली' -क्षेत्रनिवासिनः+ जैनदार्शनिकाः+  अहर्निशम्+अनिशमस्य यशोगानम्+ प्रकुर्वन्ति जैनदर्शनशास्त्रम्+अधिकृत्य जैनदर्शनसम्भारोपनीता+आनन्दसुधामहाह्रदावगाहिनः कुशलाः ।  
                                                                        १०६ 
  एवम्+अयम्+ श्रीविद्यानन्दः+ जैनदार्शनिकः+ विद्वान् 'पात्रकेशरिस्वामी' इति नामोपाधिभूषणभूषितः खलु-इति+अनेन+अपि नाम्ना स्वीयाम्+ पूर्णाम्+ प्रसिद्धिम्+ लभमानः श्रूयते । 
  अस्य+एव महानुभावस्य श्रीविद्यानन्दस्य जैनदर्शनस्य परमम्+ महत्त्वम्+ गौरवम्+च प्राकाश्यम्+ नयन्ती च+अस्ति+इयम्+ खलु 'अष्टसाहस्त्री'-नाम्नी एका पुस्तिका, सा+इव च 'आप्तमीमांसालङ्कृति'-इति+अनेन+अपि नाम्ना गीयते । जैनदार्शनिकाः+ताम्+ पुस्तिकाम्+ समधीत्य जैनदर्शनस्य महत्त्वम्+ गौरवम्+च प्रमाणयन्ति । अस्या जैनदर्शनसारभूतायाः प्रभूतायाः पुस्तिकायाः+ अयम्+एव श्रीआनन्दः+ एव रचयिता+अभूत्+इति । 
                 श्रीसिद्धसेनदिवाकरः 
  जैनदार्शनिकशिरोमणिः+अयम्+ 'श्रीसिद्धसेनदिवाकर'-नामकः+ जैनव्यवहार-धर्म-दर्शनादीनाम्+च स्वरूपपरिशीलने नैपुण्यम्+आदधानः+तथा जैनदर्शनप्रवचनपाटवे कौशलम्+ बिभ्राणः,  स्यात्+अस्ति-स्यान्त्+न+अस्ति+इति+अनेकान्तवादान्तर्गतभावाsभावयोर्देशभेदावच्छेदेन, कालभेदावच्छेदेन च+एकत्र+अधिकरणे समावेष्टुम्+ प्रयत्नशीलः+अयम्+ जैनमनीषी ४८०-५५० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः खलु निम्नोल्लिखितानाम्+ त्रयाणाम्+ पुस्तकानाम्+ ( ग्रन्थानाम्+ ) लेखकः+ विनिर्माता च+अभूत् । तानि+इमानि सन्ति त्रीणि पुस्तकानि । तानि च 
यथा-१. 'न्यायावतारः', २. 'सन्मतितर्कसूत्रम्' ।  ३. 'कल्याणमन्दिरस्तवः' । एतेषाम्+ त्रयाणाम्+ ग्रन्थानाम्+ रचयिता, कर्ता, धर्ता+अपि च+अयम्+एव+आसीत् श्रीसिद्धसेनदिवाकरः । अस्य च श्रीरचयिता, कर्ता, धर्ता+अपि च+अयम्+एव+आसीत् श्रीसिद्धसेनदिवाकरः ।  अस्य च श्रीदिवाकरस्य+अपरम्+ नामधेयम् अर्थात् नामान्तरम्+ 'क्षपणकः' इति च+आसीत् इति+अपि श्रूयते । 
  एवम्+ 'तर्कमन्यः+' -पदेन सम्बोध्यमानः+अयम्+ श्रीदिवाकरः श्रीवृद्धवादिसूरिणः+अन्तेवसन् , तत्र+एव च पूर्णतया+अधीतविद्यः+अपि पूर्णतया जैनदार्शनिकः+ बभूव । 
 अयम्+च श्रीदिवाकरः पूज्यम्+ स्वीयम्+ पितरम्+ श्रीदेवर्षिम्, एवम्+ श्रद्धेयाम्+ मातरम्+ 'श्रीदेवश्री' -नाम्नी च+अपि स्वीयेन लब्धप्रतिष्ठेन दार्शनिकतासुशोभितेन च वैदुष्येण सर्वथा समलङ्कृतवान् इति ।  
                            श्रीदेवसूरिः 
    अयम्+च 'श्रीदेवसूरिः+' -नामकः+ जैनसम्प्रदायम्+अन्यतापरः+ जैनदार्शनिकः+ विद्वान् जैनदर्शनस्य+अतीन्द्रियपदार्थदर्शी विद्वान् १०८८-११७२ ईसवीये वर्षे स्वास्तित्वम्+अक्षुण्णतया संरक्षणपरायणः स्वीयम्+ शास्त्रीयम्+ जीवनम्+ जैनदर्शनशास्त्रीयवैदुष्यलेखनादिना-'दर्शनशास्त्रविनोदेन कालः+ गच्छति धीमताम्' इति न्यायेन शास्त्रविनोदेन च सुचारुतया यापयन् वादिप्रवरनाम्ना स्वीयाम्+ प्रसिद्धिम्+ लब्धवान्  । 
  अपि च 'मुनिचन्द्रसूरिः+' -शिष्यः+अयम्+ श्रीदेवसूरिः, असंवेद्यभावज्ञाता सन् खलु त्रयाणाम्+ ग्रन्थानाम्+ लेखकः+अभूत् इति । तथाहि-१. 'प्रमाणनयतत्त्वालोकालङ्कारः',  २. अस्य 'टीकालेखकः', ३. 'स्याद्वादरत्नाकरः' । 
                                                                         १०७ 
                       श्रीप्रभाचन्द्रः 
  श्रीप्रभाचन्द्रः+ जैनदार्शनिकः+ उद्भटः+ विद्वान् जैनदर्शने नवनवपदार्थवादकल्पनायाम्+ दक्षताम्+ गतः सन् अविगीतशिष्टाचारतया ८२५ ईसवीये वर्षे स्वीयसत्तया सन्तिष्ठमानः खलु नवनवकठिनभावविचारालोकसमुद्दीपनताम्+ गतस्य ग्रन्थद्वयस्य रचनाम्+ कृतवान् । तत्+ ग्रन्थद्वयम्+आह-१. 'प्रमेयकमलमार्तण्डः', २. 'न्यायकुमुदचन्द्रोदयः' । जैनदर्शनान्तर्गतम्+ ग्रन्थद्वयम्+इदम्+अनवगतार्थम्+ विषयाsबाधितम्+च+अर्थम्+ सर्वथा बोधयति, तथा पदार्थाssलोकेन्द्रियादिनिखिलपदार्थप्रकाशसामग्र्या अर्थोपलब्धौ साहाय्यम्+अपि
 जनयति  । 
                                        श्रीसिद्धसेनगणीः 
  अयम्+च'श्रीसिद्धसेनगणी' -नामकः+ जैनदर्शनशास्त्रे+अतीव लोकोत्तरप्रतिभाभास्वरः+ विद्वान् खलु अलौकिकवैदुष्यभूषणभूषितः सन् ६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः 'श्रीभास्वामिपादानाम्+ शिष्यः+'आसीत् । अपि  च+अयम्+ महानुभावः ग्रन्थद्वयस्य+अपि रचनाम्+ कृतवान् । तथाहि-१.  'तत्त्वार्थाधिगमसूत्रम्', 
२. 'तत्त्वार्थटीका' । इति+अनयोः+द्वयोः+ग्रन्थयोः उपरि महानुभावस्य+अस्य परिश्रमः+ दृष्टिगोचरताम्+ गतः+अनुभूयते । 
                           श्रीअनन्तवीर्यः 
  अयम्+च 'श्रीअनन्तवीर्यः' जैनदर्शने+अलौकिकाsद्भुतवैदुष्यसमुपार्जनजन्यमहनीयकीर्तिः सन् १०३९ ईसवीये वर्षे स्वीयम्+ जीवनम्+ जैनदर्शनस्य, जैनदार्शनिकविदुषाम्+च सेवायाम्+ सम्यक्त्वेन समर्पितवान् । अयम्+अपि महानुभावः+ जैनदर्शनस्य ग्रन्थद्वयम्+ रचितवान्-'प्रमेयरत्नमाला'-+अपरनामधेयाम्+ परीक्षामुखपञ्चिकाम् । 
तथा-२.  'न्यायविनिश्चयवृत्तिम्' च+इत्यादिग्रन्थान्+अपि रचितवान् ।
                                      श्रीहरिभद्रः 
  अज्ञातकालः+अयम्+ श्रीहरिभद्रः 'कलिकालगौतमे'ति नाम्ना प्रसिद्धिम्+ गतः सन् 'षट्दर्शनसमुच्चय' -नामकग्रन्थस्य+अत्यन्तम्+एव सुप्रसिद्धिम्+ गतस्य रचनाम्+अपि अयम्+एव विद्वान् कृतवान् । 
                                          श्रीअमितचन्द्रः
 श्रीअमितचन्द्रः+अपि जैनदर्शनविभूतिभूषणभूषितः प्रभूतः+ विद्वान्  ९०० ईसवीये वर्षे स्वास्तित्वसम्पन्न आसीत्+इति सर्वे+अपि विदाङ्कुर्वन्ति जैनदार्शनिकाः । अयम्+च+अपि महानुभावः+त्रयाणाम्+ ग्रन्थानाम्+ रचनाम्+ कृतवान् ।
१. 'तत्त्वार्थसारः' । २. 'पुरुषार्थसिद्ध्युपायः' । ३. 'आत्मख्यातिः+'च+इति वर्तते जैनदर्शनशास्त्रस्य महती च+अस्ति+उपकृतिः ।