Book Name 		:  व्युत्पत्तिवादः
Author			:  महामहोपाद्याय श्रीमद्गधरभट्टाचार्य
Editor			:  श्री पं० कीर्त्यानन्दझा न्यायवेदान्ताचार्यः
Publisher			: कृष्णदास अकादमी, वारणासी
Year of Publishing	: 2001
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: श्री महालक्ष्मी
Proofcheck by		: श्री महालक्ष्मी 
Sandhi Split by		: श्री महालक्ष्मी 
Sandhi Matched by 	: प्रीती लक्ष्मीस्वैन्


			व्युत्पत्तिवादः
	शब्दबोधाऽऽकाङ्क्षाज्ञानयोः कार्यकारणभावज्ञानम्+ व्युत्पत्तिः, तदनुकूलव्यापारः+ वादपदार्थः |
 यद्यपि ज्ञान+अनुकूलव्यापारः+ वादपदार्थः, तत्त्ववुभुत्सोः कथाया वादपदार्थत्वात्, तथापि विशिष्टवाचकपदानाम्+इतिन्यायेन+अनुकूलव्यापारः+ एव तदर्थः+ इति |

 	ननु ग्रन्थनामनिर्देशेन व्युत्पत्तिवादः+ मया निरूप्यते इति प्रतिज्ञा लभ्यते,
 व्युत्पत्तिवादपदार्थः+च+उक्तव्यापारः, तादृशव्यापारः+च "अभेदः+च प्रातिपदिकार्थे" इत्यादि ग्रन्थेन+एव तत्+उपयोगितया+एव "स च क्वचित्+अभेदः क्वचित्+च तदतिरिक्तः+ एव+इत्यादि ग्रन्थसन्दर्भेण संबन्धद्वैविध्यम्+अपि वक्तुम्+उचितम् |
 परन्तु शाब्दबोधे च+इत्यादिग्रन्थः+तु अर्थ+अन्तरग्रस्तः+ एव+अप्रतिज्ञातत्वात्+इति चेत्+न |
 अवान्तरधर्मप्रकारकजिज्ञासाम्+ प्रति सामान्यधर्मप्रकारकज्ञानस्य कारणत्त्वात्तदर्थम्+ शाब्दबोधे च+इत्यादिग्रन्थः |
 सामान्यधर्मः+च एकपदार्थ+अनुयोगिका+अपरपदार्थप्रतियोगिक+आकाङ्क्षाप्रयोज्यत्वरूपः |

वस्तुतः+तु वृत्त्युपस्थिताः+ एव पदार्थाः शाब्दबोधे भासन्ते इति नियमेन सम्बन्धांशे+अपि शक्तिस्वीकर्तृणाम्+अन्विताभिधानवादिनां भट्टानाम्+ मतम्+ दूषितम्+ भट्टाचार्येण |
 तत्र+इदम्+आशङ्कितम् |
 ननु वृत्त्युनुपस्थापितस्य+अपि पदार्थद्वयसंसर्गस्य शाब्दबोधविषयत्वोपगमे द्रव्यम्+ घटः+ इत्यादौ द्रव्यघटाद्यः+अभेदबोधस्य+एव संयोगसमवायकालिकानाम्+अबाधितयावत्+संसर्गाणाम्+ भान+आपत्तिः,
एवम्+चैत्रः पचति+इत्यादौकालिक+आदेः अपि भानसंभवेन पाकानुकूलकृति+आदिशून्या+अपि चैत्र+आदौ तादृशप्रयोगापत्तिः+इति+आशङ्कासमाधानपरः अयम्+ ग्रन्थः, शाब्दबोधे चेति |
 चस्त्वर्थे संसर्गपदोत्तरम्+ योजनीयः |
 तथाच+एकपदार्थे+अपरपदार्थस्य संसर्गः+तु इत्यर्थः |
 न च शाब्दबोधे च संसर्गः संसर्गमर्यादया भासते इत्येव कथम्+ न+उक्तम्+इति वाच्यम् |
 वृत्त्युपस्थाप्यसमवायादिसंसर्गस्य+अपि संग्रहापत्तेः, तथासति तदन्वयबुद्धेः+आकाङ्क्षाज्ञानव्यभिचारिताया+आकाङ्क्षाज्ञानविशेषकार्यकारणभावबोधकस्य+अभेदान्वयबोधश्च+इत्यादेः+असंगतिः स्यात् |
 अतः+वृत्तिविषयसकलसंसर्गा+असंग्राहकम्+ आकाङ्क्षाभास्यसकलसंसर्गसंग्राहकम्+ परिचायकम्+आह |
 शाब्दबोधे च+इत्यादिना |
 शाब्दबोधे इत्यत्र निरूपितत्वम्+ सप्तम्यर्थः |
 तस्य भासधात्वर्थविषयतायाम्+अन्वयः |
 शाब्दबोधत्वम्+ च एकपदार्थे+अपरपदार्थसंसर्गावगाहिबुद्धित्वम् |
 एकपदार्थे इत्यत्र सप्तम्यर्थः+अनुयोगित्वम्, तत्र प्रकृत्यर्थस्य+आधेयतया+अन्वयः |
 अनुयोगित्वस्य च प्रथमान्तार्थे संसर्गे निरूपकतया+अन्वयः |
 एवमपरपदार्थस्य+इतिषष्ठ+अर्थः प्रतियोगित्वम्, अनु+अयः पूर्ववत् |
 संसर्गमर्यादा-नाम आकाङ्क्षा,संसर्गस्य मर्यादा "भानम्+" यत इति व्युत्पत्तेः |
 प्रयोज्यत्वम्+ तृतीयार्थः |
 तस्य भासधात्वर्थविषयतायाम्+अन्वयः |
 तस्याश्च+आख्यातार्थ+आश्रयत्वे |
 तस्य प्रथमान्तार्थे संसर्गे+अन्वयः |

	तथा च एकपदार्थनिष्ठ+अनुयोगितानिरूपकः अपरपदार्थनिष्ठप्रतियोगितानिरूपकः संसर्गः आकाङ्क्षाप्रयोज्यसंसर्गत्व+अभिन्नशाब्दबोधनिरूपितविषयतावान्+इति बोधः |
 एवम्+च एकपदार्थ+अनुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वव्यापकत्वम्+ "असतिबाधके "इति न्यायेन" यथा आकाङ्क्षाप्रयोज्यसांसर्गिकविषयतायाम्+ लभ्यते तथा विनिगमनाविरहेण
 एकपदार्थ+अनुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वे आकाङ्क्षाप्रयोज्यसांसर्गिकविषयताव्याप्यत्वलाभात् एकपदार्थ+अनुयोगिकापरपदार्थप्रतियोगिकसंसर्गः+ न वृत्तिभास्य इति फलितम् |
 
	अत्र+इदम्+ बोध्यम् |
 यत्र एकत्वाविवक्षायाम्+ घटः इति प्रथमान्तघटपदाद् घट+उपस्थितिः प्रमाणान्तरा+अस्तित्व+उपस्थितिः विन+एव+आकाङ्क्षाज्ञानम्+ अस्ति तावान् घट इति शाब्दबोधः+भट्टसम्मतः |
 
		प्रणतः श्वेतिमारूपम्+ ह्रेषाशब्दम्+ च श्रुण्वतः |

		(?)विक्षेपशब्दम्+ च श्वेतः+अश्वः+धावति+इतिधीः |
 |

	इति भट्टोक्तेः |
 श्व+इत्यादिज्ञानस्य प्रत्यक्षजन्यत्वेपि विशिष्टज्ञानस्य शाब्दबोधे+अन्तर्भावनीयतया+आकाङ्क्षाज्ञानस्य व्यतिरेकव्यभिचारात्तत्+न कारणम्+इति मीमांसकमतसमाधानाय शाब्दबोधत्वावच्छेदेन एकपदार्थ+अनुयोगिकपरपदार्थप्रतियोगिकसंसर्गस्य आकाङ्क्षाप्रयोज्यविषयत्वबोधनाय शाब्दबोधे च+इत्यादि ग्रन्थः |
 उक्तज्ञानद्वये च+अलौकिकप्रत्यक्षत्वस्वीकारात्+न व्यभिचारः |

	एतेन प्रत्यक्षविषयीभूतसंसर्गस्य+अपि उद्देश्यतावच्छेदक+आक्रान्ततया तत्र विधेयाभावेन व्याप्यव्यापकभावविरहेपि न क्षतिः |
 उक्तग्रन्थस्य मीमांसकमतनिरासप्रयोजनकत्वात् |
 
  अथवा सप्तम्यन्त+अर्थशाब्दबोधनिरूपितत्वस्य+उद्देश्यतावच्छेदकीभूततादृशसंसर्गत्वे+अन्वयः |

तथा च शाब्दबोधनिरूपिता या एकपदार्थ+अनुयोगिक+अपरपदार्थप्रतियोगिकसंसर्गनिष्ठसंसर्गता तत्+आश्रयः+तादृशविषयतावान्+इति+अर्थे तात्पर्यात्+न व्यापकत्वहानिः+इति ध्येयम् |
 
	शक्तिभास्यसंसर्गा+असंग्रहार्थम्+ एकत्वमपरत्वम्+ चेति+उक्तम्, तथा च शक्तिभास्य संसर्गस्य न संग्रहः, एकपदार्थप्रतियोगिकत्व-एकभिन्नपदार्थ+अनुयोगिकत्वयोः+अभावात् |

अथ+एकत्व+अपरत्वयोः+यदि पदे+अन्वयः+तदा एकम्+ यत्पदम्+ तदर्थ+अनुयोगिकः एकभिन्नम्+ यत्पदम्+ तदर्थप्रतियोगिक इत्यर्थः |
 नच+एकत्वस्य केवल+अन्वयितया एकभेदा+अप्रसिद्धिः, द्वित्वादिना तद्भेदस्य प्रसिद्धौ+अपि स्वस्मिन्+अपि तद्भेदसत्वेन शक्तिभास्यसंसर्गसंग्रहापत्तिः |
 प्रातिस्विकरूपेण निवेशे तु अननुगम इति वाच्यम् |
 पदविशिष्टसंसर्गतानिवेशे दोषाभावात् |
 वै. स्वप्रयोज्यविशेष्यताकत्व, स्वभिन्नपदप्रयोज्यप्रकारताकत्वोभयसम्+ |
 संसर्गतायाम्+पदवैशिष्ट्यनिवेशेन एकस्य+एव समवायस्य शक्तिभास्यतया+आकाङ्क्षाभास्यतया च न वृत्तिभास्ये आकाङ्क्षाप्रयोज्यत्वापत्तिः, एकत्वप्रकारतानिरूपितघटविशेष्यताकसमवायनिष्ठसंसर्गतायाः पदविशिष्टत्वेपि घटत्वप्रकारतानिरूपितघटविशेष्यताकसमवायनिष्ठसंसर्गतायाः स्वभिन्नपदप्रयोज्यप्रकारताकत्व+अभावेन पदविशिष्टत्वाभावात्+इति चेत्+न |
 
	आख्यातार्थकालकृत्योः+आकाङ्क्षाभास्यस्य++अवच्छिन्नत्वसंसर्गस्य संग्रहः+ न स्यात् आख्यातस्य+ऐक्यात् |
 नच+आख्यातेन कालकृत्य+उभयबोधने सकृत्+उच्चरित इति व्युत्पत्तिविरोध इति वाच्यम् |
 सकृत्+उच्चरितपदस्य+अनेकशक्तिविषयार्था+अबोधकत्वे तात्पर्यात् |
 वस्तुतस्तादृशव्युत्पत्तौ मानाभावः |
 सकृत्+उच्चरितात्+अपि उभयबोधस्य मणिकार+आदिसम्मतत्वात् |
 अत एव तात्पर्यसत्वे सकृत्+उच्चरितात्+अपि शब्दात्+उभयबोधस्य+इष्ठत्वात्+इति मणिकारेण+उक्तम्+इति+अन्यत्र विस्तरः |

	नच+एकत्व+अपरत्वयोः पदार्थ एव+अन्वयः++अस्तु |
 तथाच+एकपदार्थ+अनुयोगिकः एकभिन्नः+अयः पदार्थः+तत्+प्रतियोगिक इत्यर्थः |
 पदार्थविशिष्टः संसर्गः इति+अनुगमः |
 वै. स्वनिष्ठविशेष्यताकत्व-स्वभिन्नपदार्थनिष्ठप्रकारताकत्वोभयसम्+ |
 आख्यातस्थले च पदार्थद्वैविध्यात्+तत्+संसर्गस्य न+असंग्रहः इति वाच्यम् |
 नीलः+ घटः+ इत्यादौ आकाङ्क्षाभास्यस्य तादात्म्यस्य+असंग्रहप्रसङ्गात् , तत्र पदार्थयोः+ऐक्येन संसर्ग+अनुयोगिप्रतियोगिनः+अभेदात् |
न च+एकत्व+अपरत्वयोः पदार्थतावच्छेदके एव+अन्वयः+अस्तु |
 तथासति एकम्+ यत्पदार्थतावच्छेदकम्+ तदवच्छिन्नानुयोगिकः एकभिन्नम्+ यत्पदार्थतावच्छेदकम्+ तदवच्छिन्नप्रतियोगिकः+ इत्यर्थः |
 उक्तस्थले च घटत्वलीलत्वयोः+भेदेन तादात्म्यस्य संग्रहः |
 अनुगमः+तु पदार्थतावच्छेदकविशिष्टः संसर्गइति |
  	वै.स्वावच्छिन्नाविशेष्यताकत्वस्वभिन्नधर्मावच्छिन्नप्रकारताकत्वोभयसम्बन्धेन+इति वाच्यम् |
 एवम्+अपि सम्पन्नोव्रीहि+इत्यादौ व्रीहित्वानुयोगिक+एकत्वप्रतियोगिकसंसर्गस्य स्वरूपसंबन्धविशेषस्य संग्रहः+ न स्यात् |
 व्रीहित्वस्य स्वरूतः+ भानेन पदार्थतावच्छेदकानवच्छिन्नत्वात् |
 न च व्रीहित्वे+अन्वयपक्षः+ न सिद्धान्तः, 
अन्वयितावच्छेदकरूपेण+अन्वयिनो
व्रीहित्वस्य+अनुपस्थितेः+इति+अग्रेव्यक्तीभविष्यति+इति वाच्यम् |
 चैत्रस्य गुरुकुलम्+इत्यत्र पदार्थतावच्छेदके गुरुत्वे षष्ठ्यर्थनिरूपितत्वस्य+अन्वयः सर्वसन्मतः+तस्य+असंग्रहप्रसंगात् |
 चैत्रनिरूपितगुरुत्ववत्कुलम्+इति बोधे गुरुत्वस्य गुरुत्वत्वेन भानेपि गुरुत्वत्वम्+ न पदार्थतावच्छेदकम्+ अपितु पदार्थतावच्छेदकतावच्छेदकम्+इति गुरुत्वत्वावच्छिन्नाविशेष्यतायाः पदार्थतावच्छेदकानवच्छिन्नत्वात्+इति | 
नच साक्षात्+परंपरासाधारणावच्छेदकतानिवेशे न+उक्तदोषः |
 तथाच धर्मविशिष्टःसंसर्गः इत्यर्थे तात्पर्यम्+इतिवाच्यम् |
 तथापि लोमत्व-लाङ्गूलत्वयोः+अपि पशुपदार्थतावच्छेदकतया तदवच्छिन्नयोः संसर्गस्य संयोगस्य वृत्तिभास्यस्य संग्रहप्रसंगात् |

	अयम्+ भावः |
 चैत्रस्य गुरुकुलम्+इत्यत्र निरूपितत्वम्+ षष्ठ्यर्थः, तस्य+आश्रयतासंबन्धेन गुरुत्वे+अन्वयः |
 पदार्थः पदार्थेन+अन्वेति+इति व्युत्पत्तिविरोधः+तु संपन्नः+व्रीहि+इत्यादौ+इव यत्पदार्थस्य पदार्थतावच्छेदकेन सह+अन्वयः प्रामाणिकः+तत्पदार्थभिन्नत्वम्+ निवेश्य परिहरणीयः |
 यदि च षष्ठ्यर्थनिरूपितत्वस्य स्वाश्रयगुरुत्वसम्बन्धेन गुरौ+एव+अन्वयः स्वीक्रियते तदा घटः+ नास्ति+इत्यादौ स्वरूपतः+ भासमानघटत्वस्य+अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेन+अभावे+अन्वयाभ्युपगमात्+तत्संसर्गतायाः+ असंग्रहापत्तेः |
 
	उपस्थितीय विशेष्यताविशिष्ठः संसर्ग इति+अर्थे तात्पर्यात् |
 वै. स्वप्रयोज्यविशेष्यतानिरूपकत्व-स्वनिरूपितत्वाभाववत्+उपस्थितीयविशेष्यताप्रयोज्यप्रकारतानिरूपकत्व+उभयसम्+ |
यथा नीलः+ घट इति+आदौ उपस्थितीयघटनिष्ठविशेष्यताप्रयोज्या वा शाब्दबोधीयघटनिष्ठविशेष्यता तन्निरूपकत्वस्य स्वपदग्राह्योपस्थितीयघटविशेष्यतानिरूपितत्वाभाववती या उपस्थितीयनीलनिष्ठविशेष्यतातत्प्रयोज्यशाब्दबोधीयनीलनिष्ठप्रकारतानिरूपकत्वस्य च तादात्म्यनिष्ठसंसर्गतायाम्+ सत्वात्+तादात्म्यसंग्रहः |
 वृत्तिभास्यसंसर्गस्य च न संग्रहः |
 उपस्थितीयघटनिष्ठविशेष्यताप्रयोज्यशाब्दबोधीयघटनिष्ठविशेष्यतानिरूपकत्वस्य समवायनिष्ठसंसर्गताया सत्वे+अपि उपस्थितीयघटत्वनिष्ठप्रकारतायाम्+ उपस्थितीयघटनिष्ठविशेष्यतानिरूपितत्वाभावविरहेण द्वितीयसंबन्धाभावात् |

	ननु संयोगेन+अभावः+न+अस्ति+इति वाक्यजन्यबोधे नञर्थाभावे+अभावत्वप्रतियोगिकस्य+अवच्छिन्नप्रतियोगिताकत्वसंसर्गस्य+आकाङ्क्षाभास्यस्य संग्रहानुपपत्तिः |
 उपस्थितीयनञर्थ+अभावनिष्ठविशेष्यताप्रयोज्यशाब्दबोधीया+अभावनिष्ठविशेष्यतानिरूपकत्वस्य+उक्तसंसर्गतायाम्+ सत्वे+अपि अभावपदजन्योपस्थितीय+अभावत्वनिष्ठप्रकारतायाम्+ स्वपदग्राह्य+उपस्थितीय+अभावनिष्ठविशेष्यतानिरूपितत्वाभावविरहात्, नञ्पद+अभावपदजन्योपस्थित्योः समान+आकारत्वेन तदीयविषयतोः+निरूप्यनिरूपकभावात्+इतिचेत्+न |
 स्वप्रयोजकवृत्तिज्ञानीयविषयत्व+अनिरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वस्य द्वितीयसम्बन्धत्वात् |
 अभावपदवृत्तिज्ञानम्+ च+अभावपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतावान्+अभाव इति+आकारकम् |
 नञ्पदवृत्तिज्ञानम्+ च नञ्पदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतावान्+अभाव इति+आकारकम् |
तथा च नञ्पदाऽभावपदवृत्तिज्ञानयोः
असमानाकारत्वात्
तदीयविषयतयोः+न निरूप्यनिरूपकभावः |
 एवम्+ च संयोगेन+अभावः+ नास्ति+इत्यादौ अवच्छिन्नप्रतियोगिताकत्वसंसर्गे स्वपदग्राह्योपस्थितीयविशेष्यताप्रयोज्यविशेष्यतानिरूपकत्वस्य स्वपदग्राह्योपस्थितीयविशेष्यताप्रयोजकनञ्पदवृत्तिज्ञानीयविषयतानिरूपित्वाभाववती अभावपदवृत्तिज्ञानीयविषयता
 "तस्याः शाब्दबोधीयाभावत्वनिष्ठप्रकारताप्रयोजकत्वात्"
 तत्प्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वस्य च सत्वात्+तत्संग्रहः |
 परन्तु अभावद्वयगर्भवाक्यस्थले संयोगेन+अभावाभाव इत्यादौ वृत्तिज्ञानयोः समानाकारकत्वात्तद्विषययोः+निरूप्यनिरूपकभावादवच्छिन्नप्रतियोगिताकत्वसंसर्गस्य+असंग्रहात्+उक्तानुगम-+ उपेक्षणीयः |
एवम्+ वृत्तिज्ञानीयविषयतानिरूपितविषयताप्रयोज्यस्य संसर्गत्वे लाघवात्
वृत्त्यविषयः संसर्ग आखाङ्क्षाभास्य इत्येव वक्तुम्+उचितम्(१) |
अत्र+उच्यते |
पदार्थान्तरत्वव्यवहारः+ हि पदभेदप्रयुक्तः--वृत्तिभेदप्रयुक्तः+च |
तदुभयसाधारणम्+एव+अपरपदार्थत्वमिह विवक्षितम् |
 एवम्+ च संसर्गता विशिष्टसंसर्गत्वम्+अर्थः |
 वै.स्वतादात्म्य-स्वनिरूपितप्रकारताविशिष्टविशेष्यताकत्वोभयसम्+ |
विशेष्यतायाम्+ प्रकारतावै.स्वप्रयोजकपदभिन्नपदप्रयोज्यत्वस्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वाप्रयोज्यत्व+अन्यतरसम्+(१)(वि-२)
नत्वा सदाशिवम्+ साम्बम्+ प्रणिपत्य गुरुम्+ तथा |
 
		ज्वालाप्रसादगौडेन टिप्पणी+आरभ्यते मुदा |
 |

	(१)-एतेन पदार्थत्वम्+ पदवृत्तिज्ञानीयविषयताप्रयोज्यविषयत्वम्, तद् घटकवृत्तिज्ञानीयविषयत्वे एकत्व+अपरत्वयः+अन्वयः |
 तथाच संसर्गताविशिष्टसंसर्गत्वम्+अर्थः |
 
वै.स्वतादात्म्य स्वनिरूपकप्रकारताप्रयोजकवृत्तिज्ञानीयविषयत्वानिरूपितविषयताप्रयोज्यविशेष्यताकत्वोभयसम्बन्धेन |
अवच्छिन्नप्रतियोगिताकत्वनिष्ठसंसर्गतानिरूपक+अभावत्वनिष्ठप्रकारताप्रयोजिका+अभावपदवृत्तिज्ञानीय+अभावत्वविशेष्यतया+एव न तु नञपदवृत्तिज्ञानीयविषयता तयोः+असमान+आकारकत्वात् "तादृशविषयतानिरूपितानञपदवृत्तिज्ञानीयभावविषयता तत्प्रयोज्यविषयताकत्वस्य च तादृशसंसर्गत्वे सत्वात्+तत्संग्रहः |
 समवायनिष्ठसंसर्गतानिरूपकघटत्वप्रकारताप्रयोजकवृत्तिज्ञानीयघटत्वविषयतानिरूपितत्वस्य+एव घटनिष्ठविशेष्यतायाम्+ सत्वात्+निरूपितत्वभावविरहेण" न वृत्तिभास्यसंसर्गसंग्रह इति निरस्तम् |
 विशेष्यतायाम्+ तादृशविषयताप्रयोज्यत्वम्+ च तादृशविषयताप्रयोज्योपस्थितिविषयताप्रयोज्यत्वम्, तथाच+उपस्थितिविषयतयोः 
समान+आकारकत्वात्+उक्त+अनुपपत्तितादवस्थ्यात्+च+इति ध्येयम् |
 
	(२)-संयोगेन+अभावः+ न+अस्ति+इत्यादौ स्ववच्छिन्नप्रतियोगिताकत्वरूपसंसर्गतायाम्+अस्त्येव, स्वतादात्म्यस्य, स्वनिरूपिता+अभावत्वनिष्ठप्रकारतावैशिष्ट्यम्+अपि प्रकारताप्रयोजिका+अभावपदभिन्ननञ्पदप्रयोज्यत्वसम्बन्धेन+अभावनिष्ठविशेष्यतायाम्+ सत्वात् |
 
द्रव्यम्+ घट इति+आदौ द्रव्यत्वद्रव्ययोः समवायस्य वारणाय स्वतादात्म्यनिवेशः |
अन्यथा अभेदनिष्ठसंसर्गतावैशिष्ट्यस्य स्वपदग्राह्याभेदनिष्ठसंसर्गतानिरूपितप्रकारताप्रयोजकघटपदभिन्नद्रव्यपदप्रयोज्यत्वसम्बन्धेन तादृशप्रकारतावैशिष्ट्यस्य द्रव्यत्वनिष्ठप्रकारतानिरूपितद्रव्यनिष्ठनिरवच्छिन्नविशेष्यताय+ सत्वेन तादृशविशेष्यताकत्वस्य समवायनिष्ठसंसर्गतायाम्+ सत्वात्+तत्समवायस्य संग्रहापत्तेः |
 शक्तिभास्यसंसर्गवारणाय द्वितीयसंबन्धनिवेशः |
प्रकारतावैशिष्ट्यघटकप्रथमसंबन्धनिवेशात्+नञ्द्वयगर्भवाक्यस्थलेविशेष्यता प्रकारताप्रयोजकपदयोः+भिन्नत्वात्+एकनञर्थीभूता+अभावनिष्ठप्रकारतावैशिष्ट्यस्य+अपरनञर्थीभूता+अभावत्वष्ठविशेष्यतायाम्+ सत्वात्+तन्निरूपितत्वसंसर्गतायाः संग्रहः |

द्वितीयसंबन्धनिवेशः+तु पचति+इत्यादौ आख्यातार्थकालकृत्योः संसर्गसंग्रहार्थम् |
 अन्यथा पटभेदाभावात्+तत्+संग्रहः+ न स्यात् |
 
	नच यत्र घटः+अस्ति कलशः+अस्ति+इतिसमूहालंबन+आकाङ्क्षाज्ञानम्+ तत् उभयपदवृत्तिज्ञानम्+ ततः+ घटः+उपस्थितिः तत्+उत्तरघटविषयकशाब्दबोधे घटत्वप्रकारत्वघटविशेष्यत्वयोः+विनिगमनाविरहेण पदद्वस्य+एव प्रयोजकतया विशेष्यतायाम्+ प्रकारताप्रयोजकपदभिन्नपदप्रयोज्यत्वसत्वात्+तादृशविशेष्यतानिरूपितसंसर्गतायाः संग्रहापत्तिः |
 पदे स्वप्रयोजकपदसामान्यभिन्नत्वनिवेशे--विशेष्यतायाम्+ स्वप्रयोजकपद+अस्वप्रयोजत्वस्य वा निवेशे उक्तापत्तिवारणेपि नञ्द्वयगर्भवाक्यस्थलीयसंसर्ग+असंग्रहः इति वाच्यम् |
 स्वप्रयोजकपदनिष्ठ+आकाङ्क्षाज्ञानीयविषयतानिरूपितसांसर्गिकविषयतानिरूपितपदनिष्ठविषयताप्रयोज्यत्वसंसर्गस्य स्वप्रयोजकपदपदप्रयोज्यत्वस्थाने विवक्षणात् |
स्वम्+ प्रकारता घटपदकलशविषयतयो+ निरूप्यनिरूपकभावविरहात् समूहालंबना+आकाङ्क्षास्थले घटघटत्वयोः संसर्गता+असंग्रहात्+न+उक्तापत्तिः। 
नञ्द्वयगर्भवाक्यस्थले नञ्द्वयविषयतयोः+निरूप्यनिरूपकभावात्+संसर्गतासंग्रहः |
(वि-२)
	(वि-१)निरूप्यनिरूपकभावस्तु प्रकारताप्रयोजकपदविषयत्व-अव्यवहितोत्तरत्वाच्छिन्नविषयत्व-विशेष्यताप्रयोजकपदविषयत्वानाम्+एव |
 अस्तिपदविषयत्वस्य तत्वेपि तत्+प्रयोज्यत्वस्य घटनिष्ठविशेष्यतायामसत्वात्+न संग्रहः |

	ननु+एवम्+अपि घटः+अस्ति+इत्यादौ घटघटत्वयोः समवायस्य संग्रहापत्तिः घटपदाव्यवहित+उत्तर+अस्तित्वज्ञानम्+इव, अस्तिपदाव्यवहितपूर्ववर्तिघटपदत्वज्ञानस्य कारणतया साक्षात्+परंपरासाधारणकारणतावच्छेदत्वस्य वा+अस्तिविषयतायाम्+अन्वयःसत्वाद् घटप्रकारताप्रयोजिका या+आकाङ्क्षाज्ञानीया+अस्ति विषयता, तत्+निरूपिता "व्यवहितपूर्वत्वम्+" सांसर्गिकविषयतानिरूपिताघटपदविषयताप्रयोज्यत्वस्य घटविशेष्यतायाम्+ सत्वात्+इति चेत्+न |
 स्वप्रयोजकविषयत्वे स्वप्रयोजकवृत्तिज्ञानीयविषयतासामानाधिकरण्यनिवेशेन+उक्तदोषाभावात् तथाहि-- उक्त+आकाङ्क्षाज्ञानीया+अस्ति "तिबन्ता+अस्+धातु" विषयतायाः कारणतावच्छेदकतयाघटत्वप्रकारताप्रयोजकत्वेपि घटत्वप्रकारताप्रयोजकीभूतवृत्तिज्ञानीयघटविषयतासामानाधिकरण्यविरहात्+इति ध्येयम् |
 नच+एवम्+अपि घटत्वप्रकारताप्रयोजिका या+आकाङ्क्षाज्ञानीया घटपदविषयता तत्+निरूपित "अव्यवहितोत्तरत्व" सांसर्गिकविषयतानिरूपिता+अस्तिविषयताप्रयोज्यत्वस्य घटविशेष्यतायाम्+ सत्वात्+समवाय संग्रहापत्तिः+इति वाच्यम् |
 स्वप्रयोज्यत्वपदेन स्वसमानाधिकरणवृत्तिज्ञानीयविषयताप्रयोज्यत्वस्य विवक्षणात् |
 अस्तिविषयताप्रयोज्यत्वस्य घटविशेष्यतायाम्+ सत्वे+अपि अस्तिपदविषयतासमानाधिकरणवृत्तिज्ञानीयविषयताप्रयोज्यत्वाभावात् |
 
	तथाच स्वविशिष्टा या+आकाङ्क्षाज्ञानीयपदनिष्ठविषयता तत्+निरूपितसांसर्गिकविषयतानिरूपितपदनिष्ठविषयतासमानाधिकरणवृत्तिज्ञानीयविषयताप्रयोज्यत्व फलितम् |
 स्ववै. स्वप्रयोजकत्व, स्वप्रयोजकवृत्तिज्ञानीयविषयतासामानाधिकरण्योभयसम्+ |

	सच |
 आकाङ्क्षाभास्यसंबन्धः+च |
 क्वचित् नीलः+ घट इत्यादौ |
 अभेदः |
 तादात्म्यम् |
 यत्+तु अभेदः+ न संसर्गः |
 संसर्गः+ द्विष्ठ इत्याभियुक्तोक्तेः |
 तदसत् |
 संसर्गे द्विष्ठत्वम्+ न पदार्थद्वयवृत्तित्वम्, किन्तु द्वित्वविशिष्टत्वम्, वै. स्वसामानाधिकरण्य, स्वाश्रयसामानाधिकरण्य+अन्यतरसम्+ |
एवम्+ विशिष्टबुद्धित्वहेतुकानुमानेन+अपि अभेदस्य संसर्गत्वम्+ साधनीयम् |
 क्वचित्+च |
 घटम्+इत्यादौ |
 तदतिरिक्त एव |
 अभेदातिरिक्त एव |
 आधेयत्वादिः+ |
 शाब्दबोधः+ हि द्विविधः--अभेदविषयकः+ भेदविषयकः+च |
 भेदशब्दश्च+अभेदान्यसंबन्धेषु पारिभाषिकः |
 भेदसंबन्धविशेषान्+आह |
 आधाराधेय+इत्यादि |
 अत्र+आधारश्च+आधेयः+च प्रतियोगी च+अनुयोगी च विषयः+च विषयी चेति द्वन्द्वः |
 तेषाम्+ भाव इति षष्ठीतत्पुरुषः |
 आदिपदाज्जन्यजनकभावस्वरूपसमवाय संयोगादिपरिग्रहः |
तथाच+आधारताआधेयता+इत्यादीना प्रत्येकस्यसंसर्गत्वम् |
 ननु आधेयत्वादौ द्विष्ठत्वमनुपपन्नम्+, निरूपकत्वस्य वृत्त्यनियामकत्वात् |
 संयोगसमवायादिकम्+ विहाय+आधारतात्वेन संसर्गस्य+अदृष्टचरत्वात्+त+इति चेत्+संत्यम् |
 नवीनमते+अनुयोगिनिष्ठधर्मस्य+एव सम्बन्धत्वात् |
 प्राचीनमते आधारतानिरूपिताधेयत्वादि संसर्गः |
 तत्+मते आधाराधेयभावः प्रतियोग्यनुयोगिभावः विषयविषयिभाव इत्यर्थः |
 तत्र वह्नित्वावच्छिन्नप्रतियोगत्वस्य संसर्गत्वे वह्नित्वम्+-अवच्छिन्नत्व-प्रतियोगित्वानाम्+ संसर्गत्वमिव+आधारत्वाऽऽधेयत्वयोः संसर्गत्वोपपत्तिः+इति ध्येयम् |
 
	कुत्र+अभेदः संसर्गमर्यादया भासते इति समान्यतः+ नियमम्+ दर्शयति |
 अभेदश्च+इति |
 
अत्र प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदे न+उपस्थापिपतस्य+एव+अभेदः संसर्गमर्यादया भासते इति योजना |
 प्रातिपदिकार्थे इत्यत्र सप्तम्यर्थः+अनुयोगित्वम्, तत्र प्रकृत्यर्थस्य+आधेयतया, तस्य च निरूपकत्वसम्बन्धेन+अभेदे+अन्वयः |
 उपस्थापितस्येति+अत्र षष्ट्यर्थः प्रतियोगत्वम्, तत्र प्रकृत्यर्थस्य+आधेयतया, तस्य च निरूपकत्वसम्बन्धेन+अभेदे+अन्वयः |
 तथाच प्रातिपदिकविशिष्टः+अभेदः आकाङ्क्षाप्रयोज्यसांसर्गिकविषयतावान्+इति बोधः |
 वै.स्वप्रयोज्यविषयताकत्व-स्वविशिष्टपदप्रयोज्यप्रकारताकत्वोभयसम्बन्धेन |
 पदेस्ववै.स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्व-स्वाव्यवहितपूर्ववर्तित्वान्यतरसम्+ |
 प्रातिपदिकपदेन स्वपञ्चकेन च विशेष्यवाचकपदग्रहणम् |
 उदाहरेति |
 यथेति |
नीलः+ घट इत्यत्र घटे घटसमानविभक्तिकनीलपदोपस्थापितस्य नीलस्य, नीलघटम्+इति+अत्र घटपदाव्यवहितपूर्ववर्तिनीलपदोपस्थापितस्य नीलस्यच+अभेदः संसर्गः+ भासते इति+अर्थः(१) |
(वि-१)
(वि-२)(१)-अत्र+इदम्+ बोध्यम् |
 यथाश्रुतमूलग्रन्थतः+अभेदत्वम्+एव+उद्देश्यतावच्छेदकम्+ प्रतीयते |
 तथासति अभेदः प्रातिपदिकविशिष्टा या+आकाङ्क्षाप्रयोज्यसांसर्गिकविषयता तद्वानित्यानुगमः |
 वै.पूर्ववत् |
 अत्र कल्पे आकाङ्क्षाप्रयोज्यसांसर्गिकविषयता उद्देश्यतावच्छेदककोटौ निवेशनीया |
 तथासति आकाङ्क्षाप्रयोज्यभेदनिष्ठसांसर्गिकविषयता प्रातिपदिकविशिष्टा इत्यनुगमः वै.पूर्ववत् |
 अन्यथा
घटपदस्य अभेदसंसर्गेण द्रव्यविशिष्टघटे लक्षणाधीनबोधे व्यापकत्वहानिः, प्रातिपदिकवैशिष्ट्याभावात् |
 तत्+च ग्रन्थकृदसम्मतम्+ प्रतिभाति |
 
न च क्रियाविशेषणस्थले स्तोकम्+  पचति+इति+आदौ अभेदसंसर्गस्य+असंग्रहः, प्रातिपदिकविशिष्टत्वाभावात्+इति वाच्यम् |
 तत्र नियामकान्तरस्य वक्ष्यमाणत्वात् |
 
	ननु पदविशिष्टः+अभेद इत्येव+उच्यताम्+ किम्+ प्रातिपदिकविशिष्टः+अभेद इति+अनेन |
 तथाच यत्र यत्र+आकाङ्क्षाप्रयोज्याभेदनिष्ठसांसर्गिकविषयतात्वम्+ तत्र तत्र पदविशिष्टत्वम्+इति व्याप्तौ स्तोकम्+ पचति+इत्यादौ+अपि अभेदे धातुरूपपदविशिष्टत्वसत्त्वात्+न व्यापकत्वहानिः+इति चेत्+न |
घटम्+इति+आदौ अमात्मकपदविशिष्टत्वस्य(व्यापकस्य) आधेयत्वनिष्ठसांसर्गिकविषयतायाम्+ तत्र(व्याप्यस्य) आकाङ्क्षाप्रयोज्या+अभेदनिष्ठसांसर्गिकविषयतात्वस्य विरहेण व्याप्यव्यापकभावानुपपत्तेः |
 न च व्यापकसत्वे का क्षतिः+इति वाच्यम् |
 तस्या वक्ष्यमाणत्त्वात् |
(वि-२)
	(वि-१)उपस्थापितस्य+एवेति एवकारः+ भिन्नक्रमः |
 स्वसमानविभक्तिकेन+एवेति+अन्वयः |
 एवकारव्यवच्छेद्यम्+ दर्शयति |
 नतु+इति |
 
	विरुद्धविभक्तिमत्पदार्थस्य+इति |
 विरुद्धविभक्तिकेन पदेन+उपस्थापिस्य+इत्यर्थः |
 अभेदः संसर्गतया भासते इति पूर्वेण+अन्वयः |
 ननु विरोधः+असामानाधिकरण्यम्, तत्+च प्रकृते+अव्यवहितपूर्वत्वसम्बन्धेन विभक्तमति अव्यवहितपूर्वत्वसम्बन्धेनावृत्तित्वम्, न तु समवायघटितम् |
 शब्दात्मकविभक्तीनाम्+असामानाधिकरण्यस्य+असंभवात् |
 एवम्+ च नीलः+ घट इति+आदौ विभक्त्योः+भिन्नतया+असामानाधिकरण्यात्+अभेदान्वयबोधानुपपत्तिः+इति चेत्+न |
 विशब्दः+ विरुद्धवचनः |
 विरुद्धेन रुद्ध इति+अर्थात् विरुद्धधर्मवान्+इत्यर्थः |
 विरोधप्रतियोगीधर्मः+च प्रथमत्वादि |
 तथाच विशेष्यवाचकपदोत्तरविभक्तिवृत्तिप्रथमत्वादिधर्मविरुद्धधर्मवत्+विभक्तिमत्पदार्थस्य+अभेदः+ न+आकाङ्क्षाभास्य इति भावः |
ननु नीलस्य घटः+ इति+आदौ प्रयोज्यत्त्वम्+ सप्तम्यर्थः, तस्य बोधे+अन्वयः+ न संभवति, नीलस्य घट इति+आदिवाक्यजन्यनीलघटाभेदान्वयबोधाप्रसिद्धेः+इति चेत्+न |
 तस्य+अनुभवे+अन्वयात् |
 तथा च नीलघट+अभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्वप्रकारकसर्वानुभवविशेष्यत्वाभावात्+इत्यर्थः |
 अनुभवः+च नीलघट+अभेदबोधः नीलस्य घट इतिवाक्यप्रयोज्य इति+आकारकः |
 तथा च न+अप्रसिद्धिः |

स्वसमानविभक्तिकेन+इति+अत्र स्वम्+ विशेष्यवाचकपदम्+ तेन समाना विभक्तिः+यस्य+इति विग्रहः |
 तेन विशेषणवाचकपदोत्तरविभक्तितुल्यविभक्तिकत्वम्+ विशेषणवाचकपदे लभ्यते, तत्+च न संभवति, विभक्त्योः+अतुल्यत्वात्+आह |
 स्वसमानविभक्तिकत्वम्+ चेति |
 स्वप्रकृतिकविभक्तिसजातीयेति |
 स्वोत्तरविभक्तिवृत्तिजातिमत्+विभक्तिप्रकृतित्वम्+इत्यर्थः |
 स्वम्+-विशेष्यवाचकपदम् |
सुप्त्वादिजातिम्+आदाय नीलस्य घटः+ इत्यादौ+अभेदान्वयापत्तिवारणाय+आह साजात्यम्+ चेति |
तथा च स्वोत्तरविभक्तिवृत्तिः+यः+विभक्तिविभाजकःप्रथमत्वात्+अन्यतमोधर्मः तद्विभक्तिप्रकृतित्वम्+इति समुदितार्थे सुप्त्वतिङ्त्वः+विभक्तिविभाजकत्वात्+सुप्वेन साजात्यम्+आदाय नीलस्य घटः+ इति+आदौ अभेदबोधतादवस्थ्यात्, किम्+ च विभक्तित्वव्याप्यत्वे सति विभक्तित्वव्याप्यव्याप्यत्वरूपस्य विभक्तिविभाजकत्वस्य प्रथमत्वे+असंभवात्+तस्य विभक्तित्वव्याप्यसुप्त्वव्याप्यत्त्वात् |
 प्रथमत्वादिन+इत्यस्य+असंगत्यापत्तेश्चातौ विभक्तिपद सुप्परम् |
न च सुप्+विभाजकधर्मत्येव कथम्+ न+उक्तम्+इति वाच्यम् |
 कः+असौ सुप्+विभाजकः+ धर्मइत्याकाङ्क्षानिवृत्तये प्रथमत्वादिन+इति |
 प्रथमत्वादिन+इत्येतावन्+मात्रोक्तौ प्रथमोपस्थितत्वेन साजात्यापत्तौ नीलस्य घट इत्यादौ+अपि+अभेदबोधापत्तिः+अतः+विभक्तिविभाजकेति |
 वस्तुतः प्रथमत्वादि+अन्यतमधर्मेण साजात्य+उक्त्तौ न कः+अपि दोषः इति विभावनीयम् |
 
	सुप्+विभाजकत्वम्+ तु सुप्त्वव्याप्यत्वे सति सुप्त्वव्याप्या+अव्याप्यत्वम् |
 विभक्तित्वस्य व्याप्यत्ववारणाय सत्यन्तम् |
 तत्+च स्वसमानाधिकरण्ये सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वम् |
 स्वद्वयम्+ सुप्त्वपरम् |
 विशेष्यदलोपादानात्+सुप्त्वस्य न विभाजकत्वप्रसक्तिः |
 सत्यन्तोपादानातिङ्त्वादिवारणम् |
सुप्त्वादीनाम्+ विभाजकत्ववारणाय स्वव्याप्यव्याप्यत्वदलम् |
सुप्त्वव्याप्यसुप्त्वव्याप्यत्वस्य+एव प्रथमात्वादौ सत्वात्+स्वव्याप्यव्याप्यत्वघटकप्राथमिकम्+ व्याप्यत्वम्+ न्यूनवृत्तित्वरूपम्+ बोध्यम् |
 तत्+च सामानाधिकरण्याविशेषितम्+ ग्राह्यम् |
 एवम्+ सुप्त्वव्याप्यप्रथमत्वादिव्याप्यत्वस्य+एव प्रथमात्वादौ सत्वात्+ तद्वारणाय द्वितीय अव्याप्यात्वघटकम्+ व्याप्यत्वम्+अपि न्यूनवृत्तित्वरूपम्+बोध्यम् |
 स्वव्याप्ये प्रथमत्वादिविशिष्टान्यत्वम्+ विशेषणीयम् |
 वै.स्वाश्रयवृत्तित्व- स्वानाश्रयवृत्तित्वोभयसम्+ |
 तेन सुप्त्वव्याप्यसुअमादि+अन्यतरत्व-सुट्त्वव्याप्यत्वस्य प्रथमत्वादौ सत्वे+अपि न क्षतिः |
 
	तथा च स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति स्वन्यूनवृत्तिः+यःधर्मः+तदन्यूनवृत्तित्वम् सुप्+विभाजकत्वम् |
 स्वम्+ सुप्त्वम् |
स्वन्यूनवृत्तिधर्मे प्रथमत्वादिविशिष्टान्यत्वम्+ विशेषणीयम् |
 वै.स्वाश्रयवृत्तित्व- स्वानाश्रयवृत्तित्वोभयसम्+ |
 
	सुप्त्वविशिष्टः+धर्मः सुप्+विभाजकः |
 वै. स्वविशिष्टत्व स्वविशिष्टाव्याप्यत्वम्+ स्वव्याप्यघटितत्वैतत्रितयसम्+ |
 प्रथमत्ववै.स्वव्याप्यत्व,स्वभिन्नत्व+उभयसम्+ |
 उदासीनेघटत्वादौ सुप्+विभाजकत्ववारणाय स्वव्याप्यत्वनिवेशः |
 सुप्त्वस्य+अपि सुप्त्वव्याप्यत्वात्+तद्दोषषवारणाय स्वभिन्नत्वनिवेशः |
 सुत्वादौ विभाजकत्ववारणाय द्वितीयसम्बन्धः |
 द्वितीयस्ववै.-स्वव्याप्यत्व स्वविशिष्टविशिष्टभिन्नत्व+उभयसम्+ |
 अन्यथा स्वव्याप्याव्याप्यत्वनिवेशे सुप्त्वव्याप्यम्+ यत्+सु--आम् एतदन्यतरत्वादिकम्+ प्रथमत्वादेः+तद् व्याप्यत्वाद् विभाजकत्वानुपपत्तिः |
 एवम्+ च तादृशान्यतरत्वव्याप्यसुत्वघटित्वात्+अन्यतरत्वादेः+वारणम् |
 स्वविशिष्टवै. स्वसामानाधिकरण्य स्वाभावसमानाधिकरण्योभयसम्+ |
 तेन सुप्त्वव्याप्यसुट्त्व- आप्त्वव्याप्यत्वेपि प्रथमत्वादेः+विभाजकत्वानुपपत्तिः |
 सुप्त्वव्याप्यतृतीयात्वविशिष्टम्+एव+आप्त्वम्+ न तु तद्भिन्नम्+इति न+अनुपपत्तिः+इतिजयायाम् |
 तद् गौरवभीरुभिः+उपेक्षणीयम् |
 
	समानानुपूर्वीकत्वम्+इति |
 समाना-एका-आनुपूर्वीययोः+ते समानानुपूर्वीके |
 तत्त्वम् |
 स्ववृत्तिआनुपूर्वीसमानानुपूर्वीमत्वम् |
 स्वम्+ विशेष्यवाचकपदोत्तरविभक्तिः |
विशेष्यवाचकपदोत्तरविभक्तिवृत्ति आनुपूर्वीमत्वम्+ विशेषणवाचकपदोत्तरविभक्तिनिष्ठम्+इति यावत् |
 आनुपूर्वी च न तत्+तद्वर्णोत्तरत्तत्+तद्वर्णत्वरूपा तस्याः वर्णभेदेन भिन्नतया घटपदोत्तरसुविभक्तिवृत्तिसकारोत्तरत्त्वरूपानुपूर्व्याः नीलपदोत्तरसुविभक्तावसत्वात् |
 किन्तु आनुपूर्वीपदेन स्वाश्रयाव्यवहितोत्तरवृत्तित्वसम्बन्धेन सुत्वविशिष्टम्+एव ग्राह्यम्, तत्+च न भिन्नम् |
 न च तादृशानुपूर्वी चरमवर्णे एव+अस्ति+इति न तत्र विशेष्यवाचकपदप्रकृतित्वम्+ न वा तदानुपूर्व्याश्रयविभक्तिप्रकृतित्वम्+ विशेष्यवाचकपदे इति वाच्यम् |
 विनिगमनविरहणोत्तरवर्णविशिष्टपूर्ववर्णत्वरूपानुपूर्व्याश्रयत्वेन पूर्ववर्णस्य ग्रहणात् |
 वै.अव्यवहितपूर्वत्वसम्+ |

	ननु सकारः+ विभक्तिः+इति व्यवहारविरहेण प्रत्येकवर्णे विभक्तित्वविरहाद् विशेष्यवाचकपदप्रकृतिकविभक्तित्वेन तस्य ग्रहणा+असंभवः |
 न च विशेष्यवाचकपदोत्तरविभक्तिघटकमात्रवृत्तयः+ यावत्+आनुपूनुपूर्व्य+तान्वदानुपूर्वीमत्+वर्णसमुदायघटितत्वम्+ विशेषणवाचकपदोत्तरविभक्तिनिष्ठम्+इत्यर्थे न दोष इति वाच्यम् |
 घटपदनीलघटपदयोः लतातालपदयोः समानानुपूर्विकत्वप्रसंगात्+इति चेत्+न |
 पदविशिष्टपदत्वम्+ समानानुपूर्वीकत्वम्(१) |
 वै.स्वघटक+आवृत्तिश्रावणविषयतावच्छेदकधर्मावच्छिन्नघटितत्व-स्ववृत्तित्वोभयसम्+ |
 स्ववृत्तित्वम्+ च स्वघटकावृत्तिश्रावणविषयतावच्छेदकधर्मावच्छिन्नघटितत्वसम्बन्धेन |
 घटपदसमानानुपूर्वीकत्वस्य नीलघटपदे वारणाय+आद्यसम्बन्धः |
 नीलघटपदसमानानुपूर्वीकत्वस्य घटपदे वारणाय द्वितीयसम्बन्धः |
 
	विशेषतः+च घटपदसमानानुपूर्वीकत्वम्+ स्वनिष्ठघटत्वावच्छिन्नविषयतानिरूपिता+अत्वावच्छिन्नविषयतानिरूपितघटत्वावच्छिन्नविषयतानिरूपितात्व+अवच्छिन्नविषयत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितावच्छेदकविषयतात्वसमनियतज्ञानीयविषयतापर्याप्त्यवच्छेदकधर्मवत्वम् |
 ज्ञाने विषयतात्वसमनैयत्वम्+ च स्वनिरूपितविषयतावत्वसम्+ |
 स्वम्+ ज्ञानम्+, विषयतावत्वम्+ च स्वावच्छेदकसम्बन्धावच्छिन्नत्व-स्वसमानाधिकरण्योभयसम्+ |

	अन्वयबोधानुपपत्तेः+इति |
 वेदपदोत्तरजस्+विभक्तिवृत्तिआनुपूर्वीमत्वस्य प्रामाणपदोत्तरसुविभक्तौ अभावात्+अभेदान्वयबोधानुपपत्तेः+इति भावः |
 
	इदम्+उपलक्षणम् |
 सुन्दराभ्याम्+ घटाभ्याम्+इत्यादौ एक विभक्तौ तृतीयात्वग्रहे+अपरत्र च चतुर्थीत्वग्रहे विभक्त्योः समानानुपूर्वीकत्वात्+ततः+अभेदान्वयापत्तिः+बोध्या |
 
	इदन्तु बोध्यम् |
सुन्दराभ्याम्+इति+अत्र चतुर्थीत्वविरुद्धतृतीयात्वग्रहः+ करणत्वग्रहे सति भविष्यति, न+अन्यथा, करणत्वे तृतीयाविधानात् |
 तृतीयायाः करणत्वपरत्वे+अभेदान्वयबोधः+ दुर्घटः, करणत्वविशेषणत्वेन+उपस्थितस्य सुन्दरस्य+अन्यत्र+अन्वया+अयोगात् |
 एकत्र विशेषणस्य+अन्यत्र विशेषणत्वेन+अन्वयायोगात्+इति समानानुपूर्वीकत्वेन साजात्यपक्षेपि न+अत्रापत्त्यवकाश इति ध्येयम् |
 
वेदाः प्रमाणम्+इति  
प्रयोगस्य+असाधुत्वात्+तदनुरोधः+असंगत 
इति+आशंकते |
 ननु+इति |

विंशति+आद्याः सदा+एकत्वम+ सर्वाः संख्येयसंख्ययोः संख्यायाम्+ द्वित्वबहुत्वे स्तः |
 (वि-१)
	(वि-२)(१)-लता-ताल-रस-सर+इत्यादीनाम्+ च न समानानुपूर्वीकत्वम्, लताशब्दघटकावृत्तिश्रावणविषयतावच्छेदकः+धर्मः--तकारोत्तरलत्वम्+ तदवच्छिन्नघटितस्य+एव तालशब्दे सत्वात् |
एवम्+ सरशब्देपि बोध्यम् |
 
	अथ पदत्वस्य+अननुगमात्+न+उक्तानुगमसंभवः |
 नच+अर्थबोधप्रयोजकतावच्छेदकत्वेन पदत्वम्+अनुगमनीयम् |
 तथा च+अर्थबोधप्रयोजकतानवच्छेदकधर्मवत्+विशिष्टः+ यः+तादृशधर्मवान् तत्वम्+ समानानुपूर्वीकत्वम् |
 वै.स्वघटकतावच्छेदकधर्मावच्छिन्न+अघटितत्वस्ववृत्तित्वोभयसम्+ |
 स्ववृत्तित्वम्+ च स्वघटकतान्+अवच्छेदकधर्मावच्छिन्नाघटितत्वसम्बन्धेन |
 स च धर्मः+ घ-घत्व-अ-अत्व-ट-टत्व-अ-अत्वएतद् गतसमुदायस्यरूपः |
 न च लता ताल शब्दयोः 
समान+आनुपूर्वीकत्वापत्तिः, तयोः+इति 
तादृशधर्मवत्वात्+इति वाच्यम् |
 स्वावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावद् बोधप्रयोजकतावच्छेदकत्वेन तत्+प्रवेशे दोषाभावात् इति चेत्+न |
 निरर्थकयोः समानानुपूर्वीकत्वानुपत्तेः+इति चेद् यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नसमानानुपूर्वीकत्वम्+ विवक्षितम्+ तद्धर्मसमनियतज्ञानीय विषयतात्वसमनियतज्ञानसमनियततद्धर्मवत्वम् |
 ज्ञान धर्मसमनैयत्यम्+ च स्वनिरूपितविषयताविशिष्टविषयतावत्वसम्+ |
 वै.स्वानवच्छेदकसम्बन्धानवच्छिन्नत्व-स्वसामानाधिकरण्योभयसम्+ |
 विषयतावत्ता च तादात्म्यसम्+ |

	यथा घटपदसमानानुपूर्वीकत्वम्+ घटपदे |
 तथाहि तद्धर्म उक्तसमुदायत्वरूपः तत्+समनियतम्+ घटज्ञानम्+, उक्तसमुदायत्वाधिकरणे घटे विषयतया घटज्ञानस्य सत्वात् |तादृशविषयतात्वम्+ 
अव्यवहितोत्तरत्व
सम्बन्धावच्छिन्नघटत्वावच्छिन्न
प्रकारतायाम्+ एवम्+  
अत्व-टत्वावच्छिन्नप्रकारतायाम्+ 
अत्वावच्छिन्नविशेष्यतायाम्+ च तत्र+एव घटज्ञानम्+अपि उक्तोभयसम्बन्धावच्छिन्नस्वीयविषयतावत्वसम्बन्धेन वर्तते |
(वि-२)
	(वि-२)ज्ञाने च मुख्यविशेष्यताद्वयशून्यत्वम्+ निवेशनीयम् |
 तेन समूहालंबनम्+आदाय न लतातालपदयोः समानानुपूर्वीकत्वप्रसंगः |
 इदन्तु बोध्यम् |
 नीलघटपदे घटपदसमानानुपूर्वीकत्ववारणाय-घटपदे नीलघटपदसमानानुपूर्वीकत्ववारणाय प्रथमसमनियत्वघटकव्यापकत्वव्याप्यत्वयोः+निवेशः |
एवम्+ द्वितीयसामनैयत्येपि |
तद्धर्मपदेन नीलघटपदगतकेवलघटगतसमुदायत्ववारणाय समानानुपूर्वीकत्वम्+आपादनीयम् |
(वि-२)	(वि-१)-अस्य+अर्थः |
विंशति+आद्याः शब्दाःसंख्या प्रकारकसंख्येयाविशेष्यकबोधेच्छयोच्चरिताः एकवचनान्ता भवन्ति, संख्यापराः+च द्विवचनाबहुवचनान्ता भवन्ति+इति |
 तथा च विंशत्याया इत्यनुशासनात्+शतम्+ ब्राह्मणा इतिप्रयोगस्य साधुत्वे "स्वप्रकृतिकविभक्तिसजातीयविभक्तित्व" म्+इति+उक्तनियमशरीरे असति बाधके इति+उक्तौ न+अनुपपत्तिः,वेदा प्रमाणम्+इत्यस्य च साधुत+एव न+अस्ति क्व तत्र+अनुपपत्तिः+इति समानानुपूर्वीकत्वेन साजात्य+उक्तौ न दोषः, प्रत्युत विभक्तिविभाजकप्रथमत्वादिना साजात्य+उक्तौ नीला घट इत्यादिप्रयोगापत्तिः+इति+आशयेन+आह |
 कथम्+ प्रथा |
 |
 इति |
 साधव इति शेषः |
 
या विशिष्येषु दृश्यन्ते लिङ्गसंख्याविभक्तयः |

	प्रायः+ता एव कर्तव्याः समानार्थे विशेषणे इत्युत्सर्ग इति भावः |
 प्रमाणपदम्+ विशेष्यवाचकवेदपदसमानवचनकम्+ विशेषानुशासनवचनकभिन्नत्वे सति विशेषणपरत्वात् |
 यद्यद्विशेषणानुशासनबोधितवचनकभिन्नम्+ विशेषणवाचकपदम्+ तत्+तद्विशेष्यवाचकपदसमानवचनकम्+ इतिव्याप्तिम्+ दर्शयति |
 विशेष्यविशेषणवाचकपदयोः+इति |
 असति विशेषानुशासने |
 असति बाधके |
तथा च नियतवचनकत्व+अनुशिष्ट
भेदकूटवत्+प्रातिपदिक 
विशिष्टप्रातिपदिकत्व यत्र तत्र 
तत्+तद्विशेष्यवाचकपदप्रकृतिकविभक्ति
वृत्यानुपूर्वीमत्+विभक्तिप्रकृतित्वम्+इति फलितार्थः |
 प्रातिपदिकवै.स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्व--नियतवचनकत्वानुशिष्टभेदकूटत्व+उभयसम्+ |

	तथेति |
 समानवचनत्वेति+अर्थः |
 साधुत्वोपपादनेपि+इति |
 असमानलिङ्गकत्वेन समानवचनकत्वाभावात्+इति भावः |
 कारिकाया इति |
 शक्तिः+निपुणतालोककाव्यशास्त्राद्यवेक्षणात् |
 
	काव्यज्ञशिक्षया+अभ्यास इति हेतुः+तदुद्भवे इति कारिकाया इत्यर्थः |
 अस्या अर्थः |
 शक्तिः-कवित्वबीजभूतः संस्कारविशेषः--प्रतिभा+अपरपर्यायः |
 लोककाव्यशास्त्राद्यवेक्षणाप्रयुक्तनिपुणता--व्युत्पत्तिविशेषः |
 काव्यज्ञशिक्षाप्रयुक्तः+अभ्यासः-काव्यकरणे योजने न पुनः पुनः प्रवृत्तिः |
 इति 
हेतुः+तदुद्भवे इत्यस्य व्याख्या इति त्रयः समुदिता हेतुः+इति |
 अत्र+इति शब्देन शक्ति-निपुणता+अभ्यासानाम्+ परामर्शः |
 कवित्वोद्भवे त्रयः समुदिता हेतुः+इत्यर्थः |
 असंगतिदुर्वार+एवेति समुदिता हेतुः+इत्यनयोः समानलिङ्गकत्वेन समानवचनकत्वविरहात्+इति भावः |
 
	समानलिङ्गकत्वम्+ च स्ववृत्तिपुंल्लिङ्गत्वादि+अन्यतमत्वम् |
 पुंल्लिङ्गत्वादिकम्+ च पुंस्त्वादिप्रकारताबोधजनकतावच्छेदकानुपूर्वीमत्वम् |
 लिङ्गरोमवत्वम्+ पुंस्त्वम् |
 
	अनुगमः+तु प्रातिपदिकवृत्ति आनुपूर्वीविशिष्टस्यानुपूर्वीकत्वम् पुंलिंङ्गत्वम् |
 स्वानुपूर्व्याम्+आनुपूर्वीवै. |
 स्वविशिष्टविषयतात्वव्यापकत्वसम्+ |
 विषयतायाम्+अन्वयः स्ववै.स्वघटकवर्णावृत्तित्व--स्वावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितपुंस्त्वप्रकारताप्रयोजकत्व+उभयसम्+ |
 व्यापकता च स्वावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकविषयतावच्छेदकावच्छिन्नत्वसम्+ |
 तट इत्यादौ प्रातिपदिकपदेन न तटस्य ग्रहणम्, तत्र तादृशपुंस्त्वविरहात् |
 किन्तु ब्राह्मणस्य ग्रहणम्, तद् वृत्ति आनुपूर्वीवैशिष्ट्यस्य स्वपदग्राह्यतटवृत्त्यानुपूर्व्या सत्वात् पुल्लिङ्गत्वोपपत्तिः |
ब्राह्मणवृत्ति आनुपूर्वीवैशिष्टा या सुत्वरूपा+आनुपूर्व्यवच्छिन्नविषयता तादृशविषयतात्वव्यापकत्वस्य स्वपदग्राह्यतटवृत्त्यानुपूर्व्यवच्छिन्नविषयतायाम्+अन्वयः सत्वात् |
 व्यापकताघटकत्वपदम्+ तटपदपरम् |
 ब्राह्मण इत्यादौयादृशानुपूर्व्यवच्छिन्नसुपदनिष्ठविषयता पुंस्त्वप्रकारकबोधजनिका नदी इत्यादौ तादृशानुपूर्व्यवच्छिन्नविषयता न संख्या बोधजनकतावच्छेदिका "विभक्तिवृत्ति आनुपूर्वाभेदात्" इति नदीपदे पुंस्त्वापत्तिः |
इदम्+ च स्तनकेशवर्तीम्+ स्त्री स्यात्+लोमशः पुरुषः स्मृत इतिवाक्यानुरोधेन |
 अन्यथा तु प्राण्यप्राणिसाधारणम्+ पदसंस्कारप्रयोजकम्+ पुल्लिङ्गत्वादिना परिभाषितत्वम्+ तद्बोध्यम् |
 तत्+उक्तम् |
स्त्रीलिङ्गम्+अपि पुल्लिङ्गक्वीवल्लिङ्गम्+इति त्रिधा |

	शब्दसंस्कारसिद्ध्यर्थम्+ भाषया नाम भिद्यते |
 
स्त्रीलिङ्गम्+ पुल्लिङ्गम्+ नपुंसकलिंङ्गम्+इति त्रिधा नाम भिद्यते |
 |

तत्र स्त्रीलिङ्गादिक स्त्रीलिङ्गत्वादिना परिभाषितत्वम् |
 न तु स्त्रीत्वादिवाचकत्वम्, तटः-तटी तटम्+इत्यादौ तटादेः योन्यादिमत्वरूपस्त्रीत्वाभावादयोग्यतापत्तेः |
 परिभाषायाः प्रयोजनम्+ चेह पदसंस्कारः(आकाङ्क्षा) |
यथा तटइति+आदौ पुंस्त्वेन सुबादिसद्भावः |
तटी इत्यादौ स्त्रीत्वेन ङीबादिसद्भावः |
 तटम्+इत्यादौ क्लीबत्वेन सुबादेः+लुगादिः |
 यद्यपि सम्पदादिशब्दे न+अस्ति संस्कारस्य विशेषः |
 तथापि तत्र+अपि अभेदेन तद्विशेषणवाचकशोभनादिपदे अस्ति संस्कारस्य विशेषः |
 असति बाधके विशेषणपदस्य विशेष्यपदसमानलिंङ्गकत्वनियमात् |
 
	केचित्तु शक्त्या तटत्वावच्छिन्नस्य लक्षणया च स्त्रीत्वस्य बोधकम्+ तटादिपदम् |
 
प्रत्ययास्तु तत्+तदर्थे तात्पर्यग्राहका इत्याहुः |
 
एवम्+ समानलिंङ्गकस्थले एव समानवचनकत्वनियमे |
 असमानलिंङ्गकस्थले |
 वेदाः प्रमाणम्+इत्यादौ |
 तादृशस्थले |
 असमानलिंङ्गकस्थले |
 औत्संर्गिकम्+ |
 अपदम्+ न प्रत्युञ्जीतेतिन्यायात्+इति भावः |
अनेन नित्यद्विवचनबहुवचनसाकाङ्क्षविशेषणवाचकपदानसमानलिंङ्गकस्थले न+एकवचनान्तत्वम्+इति सूचितम् |
 अनुपपत्तिः+इति |
 असमानलिंङ्गकत्वेन समानवचनकत्वानुपपत्तिः+इति भावः |
 
विशेष्यविशेषणवाचकपदयोः+असति  
विशेष+अनुशासने समानवचनकत्वम्+इति नियमसंकोचेन समाधत्ते |
 यत्र+इति |
 प्रत्यक्ष+अनुमान+उपमानशब्दाः, प्रमाणानि+इति+अत्र पितरः+ देवताः इत्यादौ च+इत्यर्थः |
 विशेष्यवाचकप्रत्यक्षानुमान+उपमानशब्द 
पितृपदोत्तरजस् विभक्तितात्पर्यविषयीभूतबहुत्वसंख्याविरुद्धसंख्यायाः 
विशेषणवाचकप्रमाणपदेन देवतापदेन च+अविवक्षिततया तत्र+एव समानवचनकत्वनियमः |
वेदाः प्रमाणम्+इत्यादौ तु न 
समानवचनकत्वनियमः, विशेष्यवाचकवेदपदोत्तरजस् 
विभक्तितात्पर्यविषयीभूत बहुत्वसंख्याविरुद्ध+एकत्वसंख्यायाः 
विशेषणवाचकप्रमाणपदोत्तरसुविभक्त्या विवक्षितत्वात् तथाच 
समान+आनुपूर्वीकत्वरूपम्+ साजात्यम्+ न विवक्षणीयम्+इति भावः |
 
	यत्रेति त्रल्+प्रत्ययस्य घटकत्वम्+अर्थः |
 तस्य विशेष्यवाचकपदे+अन्वयः |
 विशेष्यवाचकेति+अस्य विशेष्यबोधकेति+अर्थः |
 तेन लाक्षणिकविशेष्यपदस्थले कुमतिः पशुः+इत्यादौ न व्याप्यत्वहानिः |
 विशेष्यवाचकपदोत्तरत्वेन+अनुसन्धीयमान+इत्यर्थः |
 तेन सुन्दरम्+ दधि+इत्यत्र विशेष्यवाचकदधिपद+अव्यवहितोत्तरविभक्तेः+अप्रसिद्धौ+अपि न क्षतिः |
 तथाच यद् वाक्यघटकविशेष्यबोधकपदाव्यवहितोत्तरत्वेन+अनुसन्धीयमान+इत्यर्थः |
 
अथ विभक्तित्वेन+उपादानम्+ किमर्थम्, 
विशेष्यवाचकपदोत्तरत्वेन+उपादानस्य सम्यक्त्वात् |
नच तदनुपादाने सुन्दरम्+ दधि बहवः+ गुणाः+ इति+अत्र एकत्व विवक्षायाम्+ सुन्दरम्+ दधि+इति समानवचनकत्वस्य+इष्टतया 
विशेष्यवाचकदधिपद+अव्यवहितोत्तर 
बहुपदार्थबहुत्वसंख्याविरुद्ध+एकत्वस्य विवक्षिततया 
प्रयोजकभावात्+समानवचनकत्वानुपपत्तिः+इति वाच्यम् |
 व्याप्यविरहस्य व्यापकविरहा+अप्रयोजकतया उक्तस्थलेउक्त+अविवक्षितत्वविरहेपि क्षत्यभावात् |
 तादृशस्थले विशेष्यवाचकपद+अव्यवहितोत्तरविभक्तेः+अप्रसिद्धतया+अव्यवहितोत्तरत्वेन+अनुसन्धीयमानत्वस्य विवक्षणीयतया तथाविधविभक्तितात्पर्यविषयैकत्वविरुद्धत्वस्य+एकत्वे+असंभवात्+च |
 तदा विभक्तिपदम्+ स्पष्टार्थम् |
 
परे तु स्तोकमत्त इत्यादौ समानवचनकत्वप्रसंगवारणाय विशेष्यवाचकपदे 
प्रातिपदिकत्वप्रवेशापेक्षया विशेष्यवाचकपदाव्यवहितोत्तरपदे सुप्त्वप्रवेशे लाघवात्+ तत्सूचनाय विभक्तित्वेन+उपादानम्+इतिप्राहुः |
 
अथ विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्ध+इत्यादिकम्+एव+उच्यताम्+ 
किम्+ तात्पर्यानुसरणः+न+इति चेत्+न |
 वेदाः प्रमाणम्+इत्यादौ यदा जसि सुत्वभ्रमात्--एकत्वशक्तताभ्रमात्+वा एकत्वविषयकशाब्दबोधः तदा एकत्वस्य विभक्त्यर्थतया तद्विरुद्धसंख्याया अविवक्षितत्वात्+समानवचनकत्वापत्तिः+अतः+तात्पर्यविषयेति |
 नच विभक्तिशक्यत्वप्रवेशे न दोष इति वाच्यम् |
 लाघवाभावात्+इति ध्येयम् |

	तथाच विशेष्यवाचकपदोत्तरत्वेन+अनुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेश्वर+इच्छीयविशेष्यतावती संख्या इत्यर्थः |
यथाश्रुते तु वेदाः प्रमाणम्+इत्यादौ+अपि जस् पदम्+ बहुत्वम्+
बोधयतु सुपदम्+ च एकत्वम्+ बोधयतु इति समूहालंबनतात्पर्यस्य+अपि 
विशेष्यवाचकपदोत्तरविभक्तितात्पर्यत्त्वात्तद्विषयैकत्वविरुद्धत्वाभवेन विरुद्धसंख्याविवक्षितत्वाभावसत्वेन समानवचनकत्वापत्तिः |
 विभक्तिजन्यबोधविषयत्वेन निवेशे तु एकत्वस्य वेदपदोत्तरजस् पदजन्यबोधविषयत्वेन+इच्छाविषयत्वाभावात्+न दोषः |

	तात्पर्यविषयसंख्यायाः संख्यात्वेन प्रवेशात्+प्रमाणम्+ वेदेषु द्वित्व+अन्वयप्रमेयम्+इत्यादौ वेदनिरूपिततादृशप्रमेयत्वावच्छिन्नाधेयत्वस्य+आधेयरूपत्वे "तात्पर्यविषयीभूतद्वित्व+अन्वयप्रमेयरूप तादृशविषयत्वावच्छिन्नभेदस्य" एकत्वे विरहेपि न समानवचनकत्वापत्तिः |
तात्पर्यविषयतावच्छेदकसंख्यात्वव्याप्यबहुत्वभेदस्य एकत्वे सत्वात् |
 
वस्तुतः+ विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्या विरुद्धसंख्यायाः अप्रसिद्ध्यातदनुपपत्तिरः+तात्पर्यविषयेति अपेक्षाबुद्धिविशेषविषयत्वस्यापि+उपलक्षकम्, अन्यथा नीला वर्णाः इत्यादौनिरुक्ततात्पर्यविषयसंख्याया अप्रसिद्धत्वेन समानवचनकत्वानुपत्तिः+इति नियमशरीरे संख्यायाः विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयत्वेन+एव प्रवेश इति ध्येयम् |
 
तादात्म्यस्य विशेषणविभक्त्यर्थतापक्षे विशेषणवाचकपदोत्तरविभक्त्या तादात्म्यस्य सर्वत्र विवक्षिततया विशेषणवाचकपदोत्तरविभक्तिमात्रे+अविवक्षितत्वविरहेण 
समानवचनकत्वानुपपत्तिः+अतः+ 
विशेषणवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धस्य संख्यात्वेन प्रवेशः |
ननु संख्याविरुद्धत्वम्+ न संख्या+असामानाधिकरण्यम्, बहुत्वाधिकरणेपि वेदे 
स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन+एकत्वस्य वर्तमानत्वात्+इति चेत्+न |
 संख्याविरुद्धत्वमत्र संख्याभिन्नत्वम्+इति ध्येयम् |

	अविवक्षितत्वम्+इति |
 विशेषणवाचकपदोत्तरविभक्त्या इत्यादिः |
 तथाच विशेषणवाचकपदोत्तरत्वेन+अनुसन्धीयमानविभक्तिजन्यबोधविषयत्वेन+इच्छाविषयभिन्नत्वम्+ तदर्थः |
 तत्रेति |
 घटकत्वम्+ सप्तम्यर्थः |
 तस्य विशेष्यविशेषणवाचकपदयोः+अन्वयः |
 तथाच यत्+वाक्यघटकविशेष्यवाचकपदोत्तरत्वेन+अनुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतावती संख्या विशेषण वाचकपदोत्तरत्वेन+अनुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतावत्+भिन्ना न तत्+वाक्यघटकविशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियम इति फलितम्(१) |
(वि-१)
	(वि-१) (१) समानवचनकत्वम्+ च स्वोत्तरविभक्तिवृत्तिएकवचनत्व-द्विवचनत्व- बहुवचनत्व+अन्यतमधर्मवत्+विभक्तिकत्वम् |
 नच+एवम्+ सुन्दरः+ घटम्+इत्यादौ+अपि समानवचनकत्वसत्वात्+अभेद+अन्वयापत्तिः+इति वाच्यम् |
 समानानुपूर्वीकत्वस्य+एव समानवचनकत्वरूपत्वात् घटः+ द्रव्यम्+इत्यादौ स्थानिवृत्यानुपूर्वीम्+आदाय समानवचनकत्वोपादानसंभवात् |
 कथम्+अन्यथा "न तु समानानुपूर्वीकत्वम्+ साजात्यम्+इत्यत्र वन्द्यौ हरी इत्यादौ अनुपपत्तिमनुद्भाव्य वेदाः प्रमाणमित्त्याद्यसमानवचनकस्थले तदुद्भावनम्+ न+असंगत स्यात् |

एवम्+ च यत्रयत्पदवत्वम्+ तत्र तत्पद+अव्यवहितोत्तरत्वेन+अनुसन्धीयमान
विभक्तिवृत्त्यानुपूर्वीमत्+विभक्तिकत्वम्+इति नियमः पर्यवसितः |
पदवत्+ता च स्वप्रयोज्य 
विशेष्यतानिरूपित
तादात्म्यसंबन्धावच्छिन्नप्रकारता
प्रयोजकत्व--स्वव्यवहितोत्तरत्वेन+अनुसन्धीयमान 
विभक्तिजन्यबोधविषयत्वप्रकारता
निरूपितेच्छीयविशेष्यतावच्छेदक
संख्यावृत्तिधर्मभिन्नधर्मावच्छिन्न
संख्यानिष्ठविषयताकबोधजनकत्व
प्रकारतानिरूपितेच्छीयविशेष्यत्वा
भाववत्+विभक्तिकत्व+उभयसम्+ |
 यत्+तत्पदाभ्याम्+ विशेष्यवाचकपदम्+ धर्तव्यम् |
 
	नीलः+घट इत्यादौघटपदप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्वस्य,घटपद+अव्यवहितोत्तरत्वेन+अनुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेच्छी"(१)यविशेष्यतावच्छेदकसंख्या वृत्तिधर्मः "एकत्वत्वरूप", तद्भिन्नः+धर्मः "द्वित्वत्वादिरूपः" तदवच्छिन्नसंख्या निष्ठविषयताकबोधजनकत्वप्रकारतानिरूपितेच्छी(२)यविशेष्यता औजसादौ तदभावः+ नीलपदोत्तरसुविभक्तौ तत्+कत्वस्य नीलपदे सत्वात्+समानवचनकत्वम् |
 वेदाः प्रमाणम्+इत्यादौ 
वेदपदाव्यवहितोत्तरत्वेन+अनुसन्धीयमानजस् 
विभक्तिजन्यबोधविषयत्व
प्रकारतानिरूपितेच्छीयविशेष्यता
वच्छेदकीभूतसंख्यावृत्ति
"बहुत्वत्वधर्मभिन्न"एकत्वत्वावच्छिन्न
संख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपिते
च्छीय(3)विशेष्यता एव सौ इति विशेष्यत्वाभाववत्+विभक्तिकत्वस्य प्रमाणपदे विरहात्+न समानवचनकत्वम् |
 
अथ यत्र संख्याधर्मिक+एव+इच्छा जाता तत्र+अतिः+एव, विभक्तेः+इच्छाविशेष्यत्वाभावात् |
 तथा च वेदाः प्रमाणम्+इत्यादौ समानवचनकत्वापत्तिः |
 न च द्वितीयसम्बन्धे तादृशसंख्या निष्ठविशेष्यतानिरूपितेच्छीयप्रकारत्वाभाववत्+विभक्तिकत्वमेव+उपादेयम्+इतिवाच्यम् |
 विभक्तिधर्मिक+इच्छाम्+आदाय+उक्तदोषप्रसंगात्+इति चेत्+न |
विभक्तिप्रयोजकेच्छीयसंख्यानिष्ठ
विषयतावच्छेदकधर्मभिन्नधर्मवच्छिन्नविषयतानिरूपक+इच्छा 
प्रयोज्यत्वाभाववत्+विभक्तिकत्वस्य द्वितीयसम्बन्धरूपत्वात् |
 एकत्वबोध+इच्छया एकवचनविभक्तिः प्रयुज्यते एवम्+ द्वित्वबोध+इच्छया द्विवचनविभक्तिः |
 एवम्+च+एकत्व धर्मिकबोध+इच्छायाः विभक्तिधर्मिकबोध+इच्छायाः+च एकवचनविभक्तिप्रयोजकत्वम्+ बोध्यम् |

१)एकत्वम्+ सुपदजन्यबोधविषयः+ भवतु इति+आकारिका |

		२)औजसादिर्द्वित्वाद्यवच्छिन्नविषयकबोधजनकः+ भवतु 
		३)प्रमाणपदोत्तरम्+ सुविभक्तिः एकत्वम्+ बोधयतु |

अत्र+इदम्+ बोध्यम् |
 यथाश्रुतग्रन्थतः+अविवक्षितत्वान्तस्य समानवचनकत्वव्याप्यत्वम्+ लभ्यते |
 परन्तु परस्परम्+ व्याप्यव्यापकबोधः+ बोध्यः |
(वि-२)
(वि-१)अथ यत्र विशेषणवाचकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वम्+ तत्र+एव विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियम इत्येव कथम्+ न+उक्तम्+ किम्+ विरुद्धान्तनिवेशेन |
 
	तथा च यत्र यत्पदवत्वम्+ तत्र तत्पदवत्वम् |
 यत्पदावत्ताच स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्व--स्वकालीनसंख्याविषयकबोधजनकत्वप्रकारतानिरूपितेच्छीयविशेष्यत्वाभाववत्+विभक्तिकत्व+उभयसम्+ |
 तत्पदवत्ता च स्वाव्यवहितोत्तरविभक्तिवृत्यानुपूर्वीमत्+विभक्तिकत्वसम्+ इति चेत्+न |
 वेदत्वे एकत्व विवक्षया प्रामाण्यत्वे च+एकत्वविवक्षया प्रयुक्तेः वेदः प्रमाणम्+इति वाक्ये समानवचनकत्वानुपपत्तिः, प्रमाणपदोत्तरविभक्त्या एकत्वस्य विवक्षितत्वात् |
 एवम्+ प्रत्यक्षानुमान+उपमानशब्दाः प्रमाणानि+इति+अत्र समानवचनकत्वानुपपत्तिः, प्रमाणपदोत्तरविभक्त्या बहुत्वस्य विवक्षितत्वात् |
 विरुद्धान्तनिवेशे च विशिष्टाभावसत्वात्+न+अनुपपत्तिः |

	ननु विशेष्यवाचकपदोत्तर+इत्यादिग्रन्थेन+अविवक्षितत्वस्य समानवचनकत्वव्याप्यताया एव लाभेन विवक्षास्थले समानवचनकत्वसत्वे क्षत्यभावः समानवचनकत्वस्य+उक्तविवक्षितत्वव्यापकत्वात् |
 उक्त+अविवक्षितत्वस्य समानवचनकत्वव्यापकत्वे वेदः प्रमाणम्+इत्यादि+उक्तस्थले समानवचनकत्वानुपपत्तिः+इति 
चेत्--ग्रन्थलाघवार्थम्+ तदुपादानात् |
 तथाहि--नीलः+ घटा इत्यादौ+अभेद+अन्वयवारणाय विशेषणवाचकपदे विशेष्यवाचकपदसमानवचनकत्वम्+ विवक्षिणीयम् |
 तदपि विशेषणवाचकपदोत्तरविभक्त्या संख्या+अविवक्षास्थले वक्तव्यम्, अन्यथा वेदः प्रमाणम्+इत्यादौ व्यभिचारः स्यात् |
एवम्+अपि वेदः प्रमाणम्+इत्यत्र 
व्यभिचारवारणाय विरुद्धान्तम्+ निवेशनीयम् |
 एवम्+ विभज्य कथने गौरवम्+ स्यादिति+इत्थम्+अभिधानम् |
 
	अपरे तु विरुद्धान्ता+अनिवेशे स्तोकम्+ पचत इत्यादौविशेषणवाचकस्तोकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वात्+समानवचनकत्वापत्तिः, विरुद्धान्तनिवेशे तु विशेष्यवाचकपच् धातुपदाव्यवहितोत्तरविभक्त्यभावेन तादृशविभक्तितात्पर्यविषयसंख्या विरुद्धादिविवक्षापर्यन्त+अप्रसिद्ध्या तदभावस्याप्यसिद्ध्या न समानवचनकत्वापत्तिः |
 
नच+आगम+आदेशविकरणादिव्यवधानेपि अव्यवहितोत्तरत्वम्+इष्टम्, 
तत्+च यद्व्यवधानेन प्रकृतिप्रत्यययोः+अव्ययबोधौपयिकाकाङ्क्षा निर्वाह्यते, 
तत्तद्भिन्नप्रकृत्युत्तर+अनुत्तरत्वे सति प्रकृत्युत्तरत्वम्, एवम्+ च स्तोकम्+ पचत इत्यादौ समानवचनकत्वापत्तिदुर्वारेव, व्यवधानाभावात्,स्तोकमत्त इत्यादौ सुतराम्+ तदापत्तिः+इति वाच्यम् |
 विशेष्यविशिष्टा या विभक्तिः+तत्तात्पर्यविषयसंख्या विरुद्धसंख्यायाः विशेषणवाचकपदोत्तरविभक्त्या अविवक्षितत्वम्+इत्यर्थेन+अदोषात् |
 वै.स्वनिष्ठसंख्याबोधकत्व-स्वबोधकपद+अव्यवहितोत्तरत्व+उभयसम्+ |
 आख्यातार्थसंख्यायाः कर्तरि अन्वयेन विशेष्यीभूतधात्वर्थे+अनन्वयादित्याहुः |
 तत्+चिन्त्यम् |
 विशेष्यान्वयित्वेन संख्याविषयकतात्पर्यविषयविभक्तिक
विशेष्यवाचकपदसमभिव्याहृतत्वे सति 
विशेषणवाचकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वोपादानात्+एव 
विशेषणवाचकपदोत्तरसुप्+समभिव्याहृतत्वे 
सति+इत्युपादानात्+एव वा प्रातिपदिकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकपदोत्तरविभक्त्या यत्र संख्याया 
अविवक्षितत्वमित्युपादानात्+एव वा उक्तदोषवारणसंभवे विरुद्धान्तनिवेशस्य वैयर्थ्यात् |
 
	तथा च यत्र यत्पदावत्वम्+ तत्र तत्पदवत्वम् |
 यत्पदावत्ता च स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्व--स्वा+अव्यवहितोत्तरत्वेन+अनुसन्धीयमान
विभक्तिजन्यबोधविषयत्वप्रकारता
निरूपितेच्छीयविशेष्यतावच्छेदक
संख्यात्वव्याप्यधर्मावच्छिन्नसंख्या 
विषयकबोधजनकत्वप्रकारता
निरूपितेच्छीयविशेष्यत्वाभाववत्+विभक्तिप्रकृतिकत्वोभयसम्+ |
 तत्पदवत्ता च स्वाव्यवहितोत्तरत्वेन+अनुसन्धीयमानविभक्तिकत्वसम्+, इति फलितम् |

अथ विशेषणविभक्तेः+अभेदार्थकतापक्षे 
उक्त+अविवक्षितत्वस्य नीलः+ घटइत्यादौ+इव प्रकृत्या चारव इत्यत्र+अपि सत्वात्+समानवचनकत्वापत्तिः |
 नच तादृशविशेष्यत्वाभाववत्वेसति 
विशेषणवाचकपदोत्तरविभक्तिवृत्तिसुप्+विभाजकधर्मवत्+विभक्तिप्रकृतित्वनिवेशे न+उक्तस्थले समानवचनकत्वापत्तिः, प्रकृतिपदोत्तरः+तृतीयाविभक्तौ तादृशप्रथमात्वविरहात्+इति वाच्यम् |
 प्रकृत्या चारुभिः+इत्यत्र तदापत्तितादवस्थ्यात्+इति चेत्+न |
 स्वविशिष्टविभक्तिप्रकृतित्वस्य द्वितीयसम्बन्धत्वात् |
 विभक्तौ स्ववै.
स्वा+अव्यवहितोत्तरत्वेन+अनुसन्धीयमानविभक्तिजन्य
बोधविषयत्वप्रकारतानिरूपितेच्छीय
विशेष्यतावच्छेदकसंख्यात्वव्याप्य
धर्मभिन्नधर्मावच्छिन्नसंख्यानिष्ठ
विषयताकबोधजनकत्वप्रकारता
निरूपितेच्छीयविशेष्यत्वाभाववत्व--स्वाव्यवहितोत्तरविभक्तिवृत्ति
सुप्+विभाजकधर्म
शून्यविभक्ति
प्रकृतिविशेष्यवाचकपदसमानानुपूर्वीक
पदार्थधर्मिका+अभेदानुकूलाकांक्षाघटक विशेषणपदसमानानुपूर्वीकप्रकृतिक वृत्तिसुप्+विभाजकधर्मशून्यत्वोभयसम्+ |
 तथाच न समानवचनकत्वापत्तिः |
 तथाहि प्रकृत्या चारुभिः+इत्यत्र विशेष्यवाचकचारुपदोत्तरभिस् 
विभक्तिवृत्तिसुप्+विभाजकतृतीयात्वधर्मशून्या या प्रकृत्या चारवः इत्यत्र जस् विभक्तिः 
तत्+प्रकृतिविशेष्यवाचकचारुपद
समानानुपूर्वीकपदम्+ प्रकृत्या चारुभिः+इत्यत्र चारुपदम्+ तदर्थम्+ 
चारुधर्मिका+अभेदानुकूला+आकांक्षाघटकीभूतविशेषणवाचकप्रकृतिपदसमानानुपूर्वीकपदम्+ प्रकृत्या चारव इत्यत्र प्रकृतिपदम्+, तत्+प्रकृतिकवृत्तिसुप्+विभाजकः+ धर्मः+तृतीयात्वम्+ तत्+शून्यत्वम्+ प्रकृत्या चारुभिः+इत्यत्र प्रकृतिपदोत्तरतृतीयाविभक्तौ न+अस्ति+इतिस्ववैशिष्ट्याभावात्+इति |
 नहि प्रकृत्या चारुभिः+इत्यत्र विशेषणविभक्तौ तादृशधर्मशून्यत्वम्+, प्रकृत्या चारुभिः+इत्यत्र+एव प्रकृत्या चारव इत्यत्र+अपि अभेदबोधात् |
 नीलः+ घटः+ इत्यत्र जात्वपि नीलः+ घटायेति+अत्र+अभेदबोधः |
 एवम्+ च+उक्तनिवेशस्य विरुद्धान्तोपादानेपि आवश्यकतया तावत+एव स्तोकमत्त इत्यादेः+अपि वारणाद् व्यर्थम्+एव तदुपादानम्+इति ध्येयम् |

अप्रसिद्धप्रतियोगिकाभावानभ्युपगमेन दाराः पुंसि च 
भूम्नि+एव+इतिकोषात्+ एकस्त्रीतात्पर्येण+अपि 
साधुत्वार्थकबहुवचनान्तदारापदघटिते दाराः शोभना इति वाक्ये 
समानवचनकत्वानुपपत्तिः, विशेष्यवाचकपदोत्तरविभक्ति
तात्पर्यविषयसंख्याया अप्रसिद्ध्या तादृशसंख्याविरुद्धसंख्या 
विवक्षितत्वस्याप्यप्रसिद्धत्वेन तदभावस्याप्यप्रसिद्धेः |
 न च विशेष्यवाचकपदोत्तरविभक्त्यभावः+ विवक्षणीयः |
 अभावः+च 
स्वतात्पर्यविषयसंख्याविरुद्धसंख्या 
विवक्षाविषयत्वसम्बन्धावच्छिन्न
प्रतियोगिताकः+ ग्राह्यः |
 स्वम्+-विशेष्यवाचकपदोत्तरविभक्तिः, प्रकृते दारपदोत्तरजस् विभक्तिः+न गृहीतुम्+ शक्यते, 
तत्तात्पर्यविषयसंख्यायाः अप्रसिद्धेः, तथा च व्यधिकरणसंबन्धावच्छिन्नजस् विभक्ति+अभावस्य 
केवल+अन्वयितया शोभनपदोत्तरजस् विभक्तौ 
सत्वात्+तादृशविभक्ति+अभाववत्+विभक्तिप्रकृतित्वस्य शोभनपदे सत्वात्+न 
समानवचनकत्वानुपपत्तिः |
 
	तथा च यत्र यत्पदवत्वम्+ तत्र तत्पदवत्वम् |
 यत्पदावत्ता च 
स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्व--स्वाव्यवहितोत्तरत्वेन+अनुसन्धीयमानविभक्तिविशिष्टविभक्तिप्रकृतिकत्वोभयसम्+ |
 विभक्तौ विभक्तिवै.स्वाभावत्वसम्+ |
 स्वाभावः+च स्वतात्पर्यविषयसंख्या 
विरुद्धसंख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपितेच्छीयविशेष्यत्वसम्बन्धावच्छिन्नप्रतियोगिताकः |
 तत्पदवत्ता च स्वाव्यवहितोत्तरविभक्तिवृत्तिआनुपूर्वीमत्+विभक्तिप्रकृतित्व संबन्धेन+इति वाच्यम् |
 एवम्+ सति मैथिली रामदारा इत्यस्य समानवचनकत्वापत्तिः |
 उपदर्शितस्वतात्पर्य+इत्यादिसंबन्धविरहेण तादृशसंबन्धावच्छिन्नप्रतियोगिताकदारपदोत्तरविभक्त्यभावस्य मैथिलीपदोत्तरसुविभक्तौ सत्वात्+तादृशविभक्तिप्रकृतित्वस्य मैथिलीपदे सत्वात् इति चेत्+न |
 स्वतात्पर्यविषयसंख्या +अविरुद्धत्वसम्बन्धावच्छिन्न
प्रतियोगिकविभक्ति+अभाववत्+संख्याविवक्षा
विषयत्वाभाववत्+विभक्ति 
प्रकृतित्वस्य विवक्षणात् |
 तथा च न समानवचनकत्वापत्तिः, विशेष्यवाचकपदोत्तरजस् विभक्तेः स्वपद+अग्राह्यतया तादृशव्यधिकरणसंबन्धावच्छिन्नप्रतियोगिताकः+उक्तविभक्त्यभाववती एकत्वसंख्या तद्विवक्षाविषयत्वाभावस्य सुविभक्तौ विरहात्+इति भावः |

	अनुगमे तु द्वितीयसंबन्धे विशेषः |
 स्वाव्यवहितोत्तरत्+अनुसन्धीयमानविभक्तिविशिष्टसंख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपितेच्छीयविशेष्यत्वाभाववत्+विभक्तिप्रकृतित्वसम्+ |
 वै. स्वाभाववत्वसम्+ |
 स्वाभावः+च स्वतात्पर्यविषय
संख्या+अविरुद्धित्व 
सम्बन्धावच्छिन्न
प्रतियोगिताकः|
 
अथ दारपदस्य विशेषणपरत्वे मैथिली रामदारा इत्यादौ समानवचनकत्वापत्ति तादवस्थ्याम्, 
मैथिलीपदोत्तरसुविभक्तितात्पर्य
विषयसंख्या+अविरुद्धत्व
सम्बन्धावच्छिन्नप्रतियोगिताक
भाववती बहुत्वसंख्यातद्विवक्षा विषयत्वाभावस्य दारपदोत्तरजस् 
विभक्तौ सत्वात् तादृशविभक्तिप्रकृतित्वस्य दारपदे सत्वात् इति चेत्+न |
 
	नियतवचनकान्ययत्पदावत्वम्+ यत्र तत्र स्वाव्यवहितोत्तरविभक्तिवृत्तिआनुपूर्वीमत्+विभक्तिप्रकृतित्व--नियतवचनकान्यत्व+उभयसम्बन्धेन तत्पदवत्वस्य विवक्षणात्+न दोषः |
 
	नियतवचनकत्वम्+ च धर्मविशिष्टत्वम् |
 वै.स्वावच्छिन्नपरत्व--स्वविशिष्टशाब्दजनकतावच्छेदकविभक्तिनिष्ठविशेष्यतानिरूपिता+अव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रकारतावच्छेदकानुपूर्वीमत्व+उभयसम्+ |
 विशेष्यतायाम्+ स्ववै.-स्वाभाववत्वसम्+ |
 स्वाभावः+च स्वावच्छिन्नविषयतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकविषयतावत्वसम्बन्धावच्छिन्नप्रतियोगिताकः |
 विषयतावत्वम्+ च स्वसमानाधिकरणसुप्+विभाजकधर्मसामानाधिकरण्य 
स्वावच्छेदकानवच्छिन्नत्व--स्वनिरूपित+अव्यवहितोत्तरत्व सम्बन्धावच्छिन्नविषयतावच्छेदकावच्छिन्नविषयतानिरूपितत्वै.तत्र्त्रितय सम्+ |
 
स्वम्+ स्त्रीत्वम्+ तदवच्छिन्नपरत्वम्+-एवम्+ स्वम्+ स्त्रीत्वम्+ तद्विशिष्टा या 
दारपदजन्यशब्दबोधजनकतावच्छेदिका--अव्यवहितोत्तरत्त्वसम्बन्धावच्छिन्नदारपदत्वावच्छिन्नप्रकारतानिरूपितजस्त्वरूपानुपूर्व्यवच्छिन्नविभक्तिनिष्ठविशेष्यता तत्+निरूपिता+अव्यवहितोत्तरत्वसम्बन्धावच्छिन्नदारपदत्वरूपानुपूर्व्यवच्छिन्नप्रकारतावच्छेदकदारपदत्वरूपानुपूर्व्यीमत्वम्+ च दारपदे+अस्ति |
 विशेष्यतायाम्+ स्ववैशिष्ट्यम्+अपि स्वम्+ स्त्रीत्वम्+ 
तदवच्छिन्नविशेष्यतानिरूपित
बहुत्वसंख्यानिष्ठशाब्दबोधीय
प्रकारताप्रयोजिका अव्यवहितोत्तरत्त्वसम्बन्धावच्छिन्न
दारपदत्वावच्छिन्नप्रकारतानिरूपितजस्त्वाच्छिन्नविशेष्यता भवितुम्+ न+अर्हति, तत्र जसः+ बहुत्व+अबोधकत्वात्, किन्तु घटा इतिज्ञानोपजस् विषयत+एव, तादृशविषयतावत्वसम्बन्धावच्छिन्नप्रतियोगिकस्त्रीत्वाभावः+ विभक्तिनिष्ठविशेष्यतायाम् |
 तादृशविषयतावत्वम्+ विशेष्यतायाम् नास्ति, स्वम्+ जस् विषयता 
तत्+समानाधिकरण 
सुप्+विभाजक प्रथमात्वसामानाधिकरण्यस्य, स्वनिरूपित+अव्यवहितोत्तरत्व सम्बन्धावच्छिन्नप्रकारतावच्छेदक दारत्वावच्छिन्नप्रकारतानिरूपितत्त्वस्य च द्वयोः सत्वे+अपिजस् विषयतावच्छेदकान्+अवच्छिन्नत्वविरहात् |
 
	विषयतावत्+अन्यत्वम्+ वा नियतवचनकत्वम् |
 विषयतावत्वम्+ च-स्वावच्छेदकावच्छिन्नपरत्व--स्वनिरूपकबोधजनकत्वप्रकारतातात्पर्यविषयतावच्छेदकाकानुपूर्वीमत्व, स्वविशिष्टविषयताबोधजनकत्वप्रकारकजात्ययविषयतावच्छेदकाऽऽनुपूर्वीमत्वैतत्र्त्रितयसम्+ |
 स्व वै.स्वनिरूपितप्रकारतावच्छेदक
संख्यात्वव्याप्यधर्मातिरिक्त
तादृशधर्मावच्छिन्नप्रकारताकत्व स्वावच्छेदकावच्छिन्नत्व+उभयसम्+ |
 
	विषयतापदेन बहुत्वावच्छिन्नप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यता ग्राह्या |
 स्त्रीत्वावच्छिन्नविशेष्यतावच्छेदकीभूतास्त्रीत्वावच्छिन्नपरत्वस्य दारपदे सत्वे+अपि स्त्रीत्वावच्छिन्नविषयतानिरूपकशाब्दबोधजनकत्वप्रकारकतात्पर्यविशेष्यतावच्छेदकभूतदारपदत्त्वरूपानुपूर्वीमत्वस्य च सत्वे+अपि बहुत्वत्वावच्छिन्नप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यताविशिष्टत्वम्+ न+अस्ति, तादृशस्त्रीत्वावच्छिन्नविशेष्यतायाम् |
 तादृशविशेष्यतानिरूपित
बहुत्वत्वावच्छिन्नप्रकारता
वच्छेदकीभूतासंख्यात्व
व्याप्य+एकत्वत्वावच्छिन्नप्रकारता
कत्वस्य स्त्रीपदजन्यबोधीयस्त्रीत्वावच्छिन्न
विशेष्यतायाम्+ सत्वेन" तादृशस्त्रीत्वावच्छिन्नविशेष्यतायाम्+ विरहेण स्वविशिष्टाविषयता अन्यैव, तादृशविषयताकबोधजनकत्वप्रकारकतात्पर्यविषयतावच्छेदकानुपूर्वीमत्वरूपतृतीयसम्बन्ध
विरहेण विषयतावत्+अन्यत्वस्य दारपदे सत्वात्+नियतवचनकत्वम् |
 उक्तसंबन्धत्रयेण घटत्वाद्यवच्छिन्नविशेष्यतावत्वस्य घटादिपदे सत्वात्+न नियतवचनकत्वम् |
 
दारा इव+आचरति+इति विग्रहनिष्पन्नमाचारक्विबन्तदारपद
वृत्तिर्थ+आनुपूर्वी स+एव स्त्रीवाचकदारपदे+अपि वर्तते, एवम्+ च दारसदृशाचरणकर्तृत्वावच्छिन्न
विशेष्यताम्+आदाय स्त्रीवाचकदारशब्दे नियतवचनकत्वानुपपत्तिः+अतः स्वावच्छेदकावच्छिन्नपरत्वनिवेशः |
 तथा च स्त्रीवाचकदारपदस्य तादृशविशेष्यतावच्छेदकीभूतदारसदृशाचरणकर्तृत्वावच्छिन्नपरत्वाभावानुपपत्तिः |
 
	द्वितीयसंबन्ध+अनिवेशे एकत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यताम्+आदाय दारपदस्य नियतवचनकत्वानुपपत्तिः--एकत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यतावच्छेदकीभूतस्त्रीत्वावच्छिन्नपरत्वस्य दारपदे सत्वात् |
 एवम्+ तादृशविशेष्यताविशिष्टा या बहुत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यता तत्+निरूपकबोधजनकत्वप्रकारकतात्पर्यविषयतावच्छेदकानुपूर्वीमत्वस्य च तत्र सत्वात् |
 एवम्+ तादृशविशेष्यतायाम्+ तादृशविशेष्यतावैशिष्ट्यम्+अपि, स्वपदग्राह्यतादृशविशेष्यतानिरुपितप्रकारतावच्छेदकसंख्याव्याप्य+एकत्वभिन्नबहुत्वप्रकारतानिरूपितत्वस्य स्वावच्छेदकवच्छिन्नत्वस्य च सत्वात् |
 द्वितीयसंबन्धनिवेशे तु तादृशविशेष्यतानिरूपकबोधजनकत्वप्रकारकतात्पर्यविशेष्यतावच्छेदकानुपूर्वीमत्वस्य दारपदे विरहेण विषयतावत्+अन्यत्वस्य सुवचत्वात् |

	तृतीयसंबन्ध+अनिवेशे+अपि तद्दोषतादवस्त्थम् |
 तत्र+अपि स्वावच्छेदकवच्छिन्नत्व+अनिवेशे स एव दोषः |
 बहुत्वप्रकारतानिरूपितविशेष्यताया एव संबन्धत्रयेण दारपदे सत्वात् |
 बहुत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यताविशिष्ट्या या या दारसदृशाचरणकर्तृत्वावच्छिन्नविशेष्यता तत्+निरूपकदारसदृशाचरणकर्तृविषयकबोधजनकतावच्छेदकीभूतक्विबन्तदारपदत्वावच्छिन्नानुपूर्वीमत्वस्य दारपदे सत्वात् |
 अस्ति च तादृशविशेष्यतावैशिष्ट्यम्+अपि तादृशविशेष्यतानिरुपितप्रकारतावच्छेदकबहुत्वभिन्न+एकत्वप्रकारतानिरूपितत्वस्य च तत्र सत्वात् |
 प्रथमद्वितीययोः संबन्धसत्वात्+च |
 तत्+निवेशे च तादृशविशेष्यतावच्छेदकीभूतस्त्रीत्वावच्छिन्नत्वस्य तत्र विरहेण "दारसदृशाचरणकर्तृत्वावच्छिन्नत्वस्य+एव तत्र सत्वेन" तृतीयसंबन्धाभावात्+न+अनुपपत्तिः |

अत्र स्वार्थनिष्ठ+अभेदसंबन्धा वच्छिन्नप्रकारतानिरुपित विशेष्यताप्रयोजकत्व-
स्वोत्तरविभक्त्यर्थतावच्छेदकीभूत
धर्मावच्छिन्नसंख्यानिष्ठप्रकारता
निरुपितविशेष्यताप्रयोजकत्व+उभयसम्बन्धेन यत्र विशेषणवाचकपदवत्वम्+ तत्र समानवचनकत्वम्+इत्येव कथम्+ न+उक्तम् |
 न च 
विशेषणपदोत्तरविभक्तेः+निरर्थकतामते नीलः+ घटः+ इत्यत्र समानवचनकत्वापपत्तिः+इति वाच्यम् |
 स्वोत्तरविभक्तिवृत्त्यानुपूर्व्यवच्छिन्नशक्ततानिरुपितशक्यतावच्छेदकजात्यवच्छिन्नप्रकारतानिरुपितविशेष्यताप्रयोजकत्वस्य द्वितीयसंबन्धस्थाने विवक्षणात् |
 नच मैथिली रामदारा इत्यादौ मैथिल्या विशेषणत्वविवक्षणाम्+ समानवचनकत्वानुपपत्तिः+इति वाच्यम् |
नियतवचनकान्यत्वस्य विवक्षणात्+इति विभावनीयम् |
(वि-२)
	(वि-१)अतएवेति |
 ईदृशनियमाङ्गीकारात्+एवेर्थः |
 पुरूरव आर्द्रवसौ विश्वेदेवा इति |
 पुरूरव आर्द्रवसौ पार्वणे सम्+उदाहृतौ इति वाक्यम् |
 अत्र विश्वेदेवा इत्याव्याहृत्य पार्वणे विश्वेदेवाः पुरूरव आर्द्रवसौ सम्+उदाहृतौ इति+अन्वयः |
 द्वित्वविशिष्टयोः पुरूरव आर्द्रवसौः प्रभृत्योः+इति |
 प्रभृतिग्रहणम्+ विशेष्यवाचकविश्वेदेवपदोत्तरविभक्तितात्पर्यविषयबहुत्वसंख्यायाः अन्वययोग्यताम्+ सूचयितुम्, विश्वेदेवानाम्+ बहुत्वात् |

	तथा च द्वित्वविशिष्टपुरूरवआर्द्रवः+अभिन्ना बहुत्वविशिष्टविश्वेदेवा इति बोधः |
 न च बहुत्वविशिष्टेषु विश्वेदेवेषु द्वित्वविशिष्टयोः पुरूरव आर्द्रवसोःअन्वये द्वौ बहव इति प्रयोगापत्तिः+इति वाच्यम् |
 विशेषयतयेति+अस्य परंपरया विशेषणयतयेति+अर्थात् |
 परंपरा च स्वघटितसमुदायत्ववत्+अभेद एव |
 स्वम्+ पुरूरव आर्द्रवः+च |
 तादृशसमुदायत्वे द्वित्व+अन्वयः |
 तथा च द्वित्वाविशिष्टपुरूरव आर्द्रवोघटितसमुदायत्ववदभिन्नाविश्वेदेवा इति बोधः |
 तत्+वाचकपदस्य |
 पुरूरवआर्द्रवोवाचकपदस्य |
 द्विवचनान्तता |
 न समानवचनकत्वम्+इति शेषः |
 तथा च विशेष्यवाचकविश्वेदेवपदोत्तर विभक्तितात्पर्यविषयीभूत बहुत्वसंख्याविरुद्धद्वित्वसंख्यायाः पुरूरव आर्द्रवोरूपविशेषणपदोत्तरविभक्त्या विवक्षितत्त्वात्+न समानवचनकत्वम्+इति भावः |

विश्वेदेवानाम्+ बहुत्वेपि तद्विरुद्धद्वित्वसंख्या विशिष्टयोः+एव पुरूरवआर्द्रवसोः+तत्र तत्र कर्मणि पूज्यत्वस्य प्रतिपिपादयिषितत्वात्+इतिध्येयम् |
 |

	वेदाः प्रमाणम्+इत्यत्र समानवचनकत्वभावाम्+उपपादयति |
 वेदाः प्रमाणम्+इत्यत्र चेति |

विशेषणपदोत्तरविभक्त्येति |
 विशेषणीभूतप्रमाणपदोत्तरसुविभक्त्या इत्यर्थः |
 एकत्वम्+ विवक्षितम्+इति |
 तथा च वेदपदोत्तरजस् विभक्तितात्पर्यविषयबहुत्व संख्याविरुद्ध+एकत्व संख्यायाः प्रमाणपदोत्तरसुविभक्त्या विवक्षिततत्त्वात्+न समानवचनकत्वम्+इति भावः |
 		
	ननु एकत्वम्+ प्रकृत्यर्थे प्रमाणे बाधितम्, तेषाम्+ बहुत्वात्+इत्यत्र आह |
 तत्+चेति |
 एकत्वम्+ च+इत्यर्थः |
 प्रकृत्यर्थतावच्छेदके इति |
 ननु प्रकृत्यर्थप्रमाणानाम्+ बहुत्वे+अपि न+अनेकत्वानाम्+ प्रत्येकमन्वयेन+एव सामंजस्ये प्रकृत्यर्थतावच्छेदके तदन्वयानुधावनम्+ किमर्थम्+इति चेत्+न |
 नहि एकत्वमात्रम्+एकवचनार्थः |
 किन्तु सजातीयद्वितीयरहितत्वम्, तत्+च 
स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदक+एकत्वरूपम् |
 तथाच चालनीन्यायेन प्रमाणगत+एकत्वे तादृशभेदप्रतियोगितावच्छेदकत्वस्य+एव सत्वात्+अयोग्यत्वप्रसंगात् |
 न च प्रकृत्यर्थतावच्छेदकरूपेण सजातीयप्रमाणे प्रमाणत्त्वगत+एकत्वस्य+असत्वेन तत्र सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वविरहेण योग्यतायाः+तथापि+अनुद्धार इति वाच्यम् |
 यत्र प्रकृत्यर्थतावच्छेदके एकत्व+अन्वयः+तत्र भेदीयप्रतियोगितावच्छेदकता स्वाश्रयाश्रयत्वसम्बन्धावच्छिन्ना ग्राह्या |

	प्रमितिकरणत्वे इति |
 करणत्वसामान्यम्+ हि व्यापारसम्बन्धावच्छिन्नकारणत्वम् |
 कारणत्वम्+ तु तादात्म्यादिविभिन्नसम्बन्धावच्छिन्नकारणत्वम्, न तु व्यापारसम्बन्धावच्छिन्नम्+ व्यापारे+अव्याप्तेः, तस्य+अपि कारणत्वस्ये+इष्टत्वात् |
 कारणत्वकरणत्वयोः+अयम्+एव विशेषः |

	प्रमाणत्वम्+ तु प्रमात्त्वन्यूनवृत्तिधर्मावच्छिन्नप्रमानिष्ठकार्यतानिरूपितव्यापारसम्बन्धावच्छिन्नकारणत्वम् |
प्रमात्वम्+ च+अनुगतम्+अन्यत्र स्पष्टम् तथाच प्रमिति कारणत्वे एकत्वान्वये एकत्वविशिष्टप्रमितिकरणत्ववत्+अभिन्ना वेदाः इति बोधः |
 
ननु एकत्वान्वयितावच्छेदकत्वस्य शाब्दप्रमितिकरणतात्वस्य+आश्रयभेदप्रयुक्तप्रमितिकारणताया भिन्नतया तद्भेदेन प्रमितिकरणतात्वस्य भिन्नत्वात् कथम्+ परिष्कृत+एकत्व+अन्वय इत्यत्र आह |
 शब्दत्वावच्छिन्नम्+इति |
 तथा च शब्दत्वस्य+एव+अन्वयिताच्छेदकतया तस्य च+एकत्वात्तदवच्छिन्नस्य प्रमितितिकारणतात्वस्यापि+एकत्वेन तत्र+एकत्वान्वया+अबाधात् |
 
नीलाः+अभिन्नः+ घटः+ इति शाब्दबोधम्+ प्रति नीलः+ घटः+ इति वाक्यविशेषः कारणम्+इति रीत्या तत्तत्+शाब्दम्+ प्रति तत्तत्+शब्दस्य कारणत्वम्+इति विशेषकार्यकारणभावे यद्विशेषयोः 
कार्यकारणभावः+तत्+सामान्ययोः+अपि+इति न्यायेन शाब्दत्वावच्छिन्नम्+ प्रति शाब्दत्वेन सामान्यतः कार्यकारणभावः+अपि वाच्यः |
 सामान्यधर्मावच्छिन्नकारणताया सामान्यधर्मस्वरूपतया कारणताया ऐक्येन तत्र+एकत्व+अन्वयः+अपि निराबाध एवेति+आशयेन "शाब्दप्रमाणकत्व च शब्दत्वावच्छिन्नम्+ यावत्+शब्दनिष्ठम्+एकम्+एवेति न+अयोग्यते"ति भट्टाचार्येण+उक्तम् |
(वि-१)
 	(वि-२)(१)-अत्र+इदम्+ चिन्त्यते |
 शाब्दप्रमाकरणत्वम्+इत्यस्य यदि शाब्दत्वप्रमत्वोभयधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम्+अर्थः--तदा प्रमात्वस्य कार्यतावच्छेदकत्वे+अपि शब्दत्वावच्छिन्नकारणतानिरूपितकार्यताया भ्रमप्रमासाधारण्येन शाब्दप्रमात्वस्य कार्यतान्यूनवृत्तित्वेन कार्यतानवच्छेदकत्वात् |
 वस्तुतः प्रमात्वम्+अर्थसमाजग्रस्तम् |
 तत्वम्+ च वस्तुसद्भावाधीनत्वम्, विशेष्यप्रकारज्ञानसामग्रीप्रयोज्यत्वम्+इति यावत् |
 एतेन प्रमात्वस्य कार्यतानवच्छेदकत्वे प्रमाया आकस्मिकत्वापत्तिः+इति निरस्तम् |
 यदि प्रमानिष्ठशाब्दत्वावच्छिन्नकार्यतानिरूपितकारणत्वम्+अर्थः--तदा प्रमात्वस्य+उपलक्षणतया शाब्दत्वावच्छिन्नकार्यतानिरूपितव्यापारसंबन्धावच्छिन्नकारणत्वस्य प्रसिद्धतया तदप्रसिद्धिवारणे+अपि तादृशकारणत्वस्य वह्निना सिञ्चति+इति वाक्ये+अपि सत्वेन तत्र+अपि प्रमाणत्वव्यवहारापत्तेः+इति चेत्+न |
 शाब्दत्वावच्छिन्नकार्यतयाः शाब्दत्वावच्छिन्नकारणतानिरूपितायाः भ्रमप्रमासाधारणप्येपि प्रमावृत्तित्वविशिष्टायाः+तयाः प्रमावृत्तित्ववत्तत्+निरूपितकारणतापि प्रमाजनकवाक्ये एवेति न+उक्तवाक्यस्य प्रमाणत्वप्रसक्तिः |
 तथाच प्रमात्वन्यूनवृत्तिशाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम्+एव तदर्थः |
 
वस्तुतः प्रमात्वन्यूनवृत्तिशाब्दत्वघटित+ 
धर्मः नील+अभिन्नः+ घटः+ इत्यादि
तत्तत्+शाब्दवृत्तित्वम्+एव 
तदवच्छिन्नकार्यतानिरूपित
कारणता न शाब्दत्वावच्छिन्ना किन्तु तत्तत्+शाब्दत्वा
वच्छिन्न+एवेति 
सामान्यधर्मावच्छिन्नत्वविरहेण कारणत्वस्य नानात्वेन "एकम्+एव+इति"  ग्रन्थ+असंगतिः+अतः शाब्दत्वजातौ एकत्वान्वयः |
 तथाच प्रमाणपदोत्तरस्वर्थ+एकत्वस्य शाब्दत्वजातौ+अन्वयेन एकत्वविशिष्ट "प्रमात्वन्यूनवृत्ति" शाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्+अभिन्ना वेदा इति बोधः |
 एकत्वस्य स्वाश्रयप्रमात्वन्यूनवृत्तिशाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितत्वसम्बन्धेन तादृशप्रमाकरणत्वे+अन्वयबलात्+कथंचिदेकम्+एवेति ग्रन्थः संगमनीयः |
 न च तादृशकारणतायाः प्रमाणीभूतशब्दनिष्ठत्वेन शब्दत्वावच्छिन्नम्+ यावत्+शब्दनिष्ठम्+इत्यस्य+असंगतिः+इति वाच्यम् |
 शब्दत्वावच्छिन्नम्+इत्यस्य+आनुपूर्व्यवच्छिन्नम्+इति+अर्थात् |
 यावत्+शब्दनिष्ठम्+इत्यस्य च प्रमाणशब्दनिष्ठम्+इति+अर्थात् |
 
(१)-न च लाङ्गूले शोभनान्वयतात्पर्येण शोभनः 
पशुः+इत्यादिप्रयोगस्य स नित्य इति प्रयोगस्य च+आपत्तिः। 
पशुपदजन्योपस्थितेः+विशेष्यता सम्बन्धेन लाङ्गूले सत्वात्, एवम्+  जातौ+अपि तत्पदजन्योपस्थितिः+बोध्ये+इतिवाच्यम् |
 कारणतावच्छेदककोटौ मुख्यत्वनिवेशेन दोषाभावात् |
नच+एवम्+अपि व्यतिरेकव्यभिचारः, लाङ्गूले 
लोमनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधस्य सत्वात्+इति वाच्यम् |
 कार्यतावच्छेदककोटौ+अपि विशेष्यतायाम्+ मुख्यत्वस्य निवेशेनीयत्वात् |
 तथा च लाङ्गूले मुख्यविशेष्यतासम्बन्धेन शाब्दबोधस्यापि+अभावात्+न व्यभिचारः |
 न च कार्यतावच्छेदककोटौ मुख्यत्वनिवेशे पशुपदार्थतावच्छेदकीभूतलाङ्गूले शोभनादि+अभेदान्वयापत्तिः, कार्यतावच्छेदकानाक्रान्तत्वात्+इति वाच्यम् |
 पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन+एव शाब्दबुद्धित्वस्य कार्यतावच्छेदकत्वात् |
 लोमस्य तु पदार्थान्तरत्त्वाभावात् |
 पदार्थान्तरत्वस्य केवल+अन्वयितया लोमस्य+अपि पदार्थान्तरत्वाद् व्यभिचारः+तदवस्थ इति चेद् |

	विशेष्यताविशिष्टविशेष्यतासम्बन्धेन शाब्दबोधम्+ प्रति मुख्यविशेष्यतासम्बन्धेन+उपस्थितेः कारणत्वात् |
 वै.स्वतादात्म्य-स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वप्रयोज्यविषयतानिरूपितत्व+उभयसम्+ |
 तथा च विशेष्यतापदेन लाङ्गूलनिष्ठविशेष्यताम्+आदाय तत्वात्+ तादात्म्यस्य स्वपदग्राह्यतादृशविशेष्यताप्रयोजकपदवृत्तिज्ञानीय "लाङ्गूलवत्+निष्ठ" विषयतानिरूपितविषयत्व+अप्रयोज्यशाब्दबोधीयशोभननिष्ठ "प्रकारतात्मक" विषयतानिरूपितत्वस्य च लाङ्गूलविषयतायाम्+अन्वयःसत्वेन कार्यतावच्छेदकानाक्रान्ततया तत्र मुख्यविशेष्यतासम्बन्धेन पशुपदजन्योपस्थितेः+अभावात्+न+आपत्तिः |
 लोमनिष्ठप्रकारत+आत्मक विषयतायाम्+  
तादृशविषयत्व+अप्रयोज्यत्वविरहेण तादृशशाब्दबुद्धित्वस्य कार्यतावच्छेदकानाक्रान्ततया तत्र मुख्यविशेष्यतासम्बन्धेन पशुपदजन्योपस्थितेः+असत्वे+अपि न क्षतिः |
 
	तथा च नित्यः+ घट इत्यत्र न+आपत्तिः, विशेष्यताघटत्वनिष्ठा तद्विशिष्टा स+एव, स्वतादात्म्यस्य स्वप्रयोजकघटपदवृत्तिज्ञानीयघटनिष्ठविषयतानिरूपितविषयत्वप्रयोज्यशाब्दबोधीयत्वा
नित्यनिष्ठप्रकारतानिरूपितत्वस्य च सत्वात्, तादृशविशेष्यतासम्बन्धेन शाब्दबोधस्य घटत्वे सत्वेन तत्र मुख्यविशेष्यतासम्बन्धेन+उपस्थितेः+अभावात् |
 तुल्ययुक्त्या वेदाः प्रमाणम्+इत्यत्र+अपि प्रमाणत्वे एकत्वान्वयानुपपत्तिः |
 प्रमाणत्वे मुख्यविशेष्यतासम्बन्धेन+उपस्थितेः+अभावात् |
(वि-२)
(वि-१)नच+इति |
 एवम्+इतिशेषः |
 एकदेश+अन्वये इति यावत् |
 पदार्थः पदार्थेन+अन्वेति न तु पदार्थ+एकदेशेन+इति व्युत्पत्तिः |
 आश्रयतासंबन्धावच्छिन्नपदजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरीच्छीयविशेष्यतावान्+पदार्थः |
 अवच्छेदकतासंबन्धावच्छिन्नपदजन्यबोधविषयत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावान्+पदार्थ+एकदेशः |
 प्रकृते च प्रमाणपदार्थ+एकदेशे प्रमाणत्वे "प्रमितिकरणत्वे" एकत्व+अन्वयः+ 
न संभवति व्युत्पत्तिविरोधात्+इति भावः |
 एतस्या व्युत्पत्तेः+अङ्गीकारात्+एव घटत्वे नित्यान्वयतात्पर्येण नित्यः+ घट इत्यस्य न+आपत्तिः,घटत्वस्य पदार्थ+एकदेशत्वात् |
 न च स्वरूपत एव घटपदात्+उपस्थिते घटत्वे नित्यान्वयः+ न संभवति, अन्वयितावच्छेदकरूपेण+उपस्थित्यभावात्+इति वाच्यम् |
 जातित्वविशिष्टजातिमत्तात्त्पर्यकतत्पदघटितस्य जातावन्वयतात्पर्येण स नित्य इति वाक्यस्य प्रमाण्यापत्तेः |
 
	कार्यकारणभावस्तु विशेष्यतासम्बन्धेन शाब्दबोधम्+ प्रति विशेष्यतासम्बन्धेन+उपस्थितिः कारणम्+इत्याकारकः |
 एवम्+ च घटत्वे विशेष्यतासम्बन्धेन घटपदजन्योपस्थितेः+अभावात्+न+उक्त+आपत्तिः(१) |
(वि-१)
	(वि-१) संपन्नः+ व्रीहिः+इत्यत्र व्रीहिपदोत्तरसुविभक्त्यर्थ+एकत्वस्य व्रीहो+अन्वयः+ न संभवति,एकत्वविशिष्टसंपत्तिविशिष्टस्य+अभेद+अन्वय+असंभवात्, अनिर्धारितबहुत्वसंख्या हि संपत्तिः |
 एवम्+ च व्रीहित्वजातौ एकत्व+अन्वयस्य+आवश्यकत्ववत्+प्रमाणत्वे+अपि एकत्व+अन्वयस्य संभव इति उक्तव्युत्पत्तिसंकोच आवश्यक इति+आशयेन+आह |
संपन्नः+ व्रीहिः+इति |
 उक्तव्युत्पत्तिसंकोचस्य+इति |
 कार्यकारणभावज्ञानरूपाया उक्तव्युत्पत्तेः--पदार्थःपदार्थेन+अन्वेति+इति व्युत्पत्तेः--संकोचस्य-सामान्यतः कार्यकारणभावज्ञाने अशतः+ भ्रमत्वकल्पनस्य+इत्यर्थः |
 
अत्र+इदम्+ बोध्यम् |
 उक्तवाक्यरूपा न व्युत्पत्तिः, तथासति व्युत्पन्न+अयम्+इति व्यवहारानुपत्तिःवाक्यस्य पुरुषनिष्ठत्वाभावात् |
 स्वानुकूलकृतिमत्वसम्बन्धेन पुरुषनिष्ठत्वेन तत्+उपादने+अपि अर्थज्ञानशून्ये व्युत्पन्न इति व्यवहारापत्तेः |
 ग्रन्थे व्युत्पादकत्वव्यवहारानुपपत्तेः+च |
 
	सामान्यतः कार्यकारणभावस्तु स्वतादात्म्य स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वाप्रयोज्यविषयतानिरूपितत्व+उभयसम्बन्धेन विशेष्यताविशिष्टविशेष्यतासम्बन्धेन शाब्दबोधम्+ प्रति मुख्यविशेष्यतासम्बन्धेन+उपस्थितिः कारणम्+इत्याकारकः |
 तथाच व्रीहित्वे मुख्यविशेष्यतासम्बन्धेन+उपस्थितेः+अभावात्+अन्वयबोधानुपपत्तिः+इति भावः |
 
	नच कार्यतावच्छेदकीभूतविशेष्यतासम्बन्धे व्रीहिपद+अप्रयोज्यत्वम्+व्रीहित्व--प्रमाणत्वाद्यवृत्तित्वम्+ वा निवेशनीयम्, तथा च पद+अप्रयोज्या-व्रीहित्व--प्रमाणत्वाद्यवृत्तिः+वा या विशेष्यताविशिष्टविशेष्यताम्+ तत्संबन्धेन शाब्दम्+प्रतीत्युक्तौ न दोषः |
अथवा मुख्यविशेष्यत्वम्+अनुपादाय 
मुख्यविशेष्यताभिन्नत्व+व्रीहि+आदिपद+अप्रयोज्यत्व+उभयाभाववद्विशेष्यतासंसर्गेणोन+उपस्थितेः कारणत्वोक्तौ न दोष इति वाच्यम् |
 तथापि व्रीहित्वे एकत्वस्ये+एव नित्यपदार्थस्य+अपि अन्वयसंभवेन नित्यः+ व्रीहिः+इति प्रयोगस्य प्रमाण्यापत्तेः |
 अत्र+उच्यते |
 स्वादिप्रयोज्य+एकत्वनिष्ठप्रकारतानिरूपितव्रीहित्वनिष्ठविशेष्यताभिन्ना या विशेष्यताविशिष्टविशेष्यताम्+ तत्+संसर्गेण शाब्दम्+ प्रति मुख्यविशेष्यतासम्बन्धेन+उपस्थितेः+हेतुत्वोक्तौ न दोषः |
 नित्यः+ व्रीहि+इत्यादौ एकत्वनिष्ठप्रकारतानिरूपितविशेष्यता+अतः+नित्यनिष्ठप्रकारतानिरूपितविशेष्यताभिन्न+एवेति न+उक्तदोषतात्+अवस्थ्यम् |
 विभक्तयप्रयोज्यप्रकारतानिरूपितविशेष्यतासंबन्धः+ वा कार्यतावच्छेदकः, तथाच न व्यभिचारः, स्वर्थ+एकत्वनिष्ठप्रकारताया विभक्तिप्रयोज्यत्त्वात् |

यदि चेति |
 विवादप्रदर्शनार्थ |
 तथाहि-आकाशपदात्+स्वरूपत उपस्थितस्य+आकाशस्य शाब्दबोधविषयत्वे अन्वयितावच्छेदकरूपेण+एवान्वयिन उपस्थितेः+अपेक्षितत्वनियमाभावात् व्रीहित्वेएकत्व+अन्वयस्वीकारात्+केवलम्+ पदार्थः पदार्थेन+अन्वेति+इति नियमसंकोचः+ दोषः |
 शब्दाश्रयत्वादिनः+उपस्थपितस्य+एव+आकाशस्य शाब्दबोधविषयत्वोपगमे व्रीहित्वे+अन्वयोपगमे अन्वयितावच्छेदकरूपेण+इति+अस्य-पदार्थः पदार्थेन+अन्वति+इतिनियमद्वयस्य संकोचः, अतः+ व्रीहावेव एकत्व+अन्वयः स्वीकार्यः |
 अस्मिन्+पक्षे च संख्यायाः पर्याप्तिसम्बन्धेन+एवान्वय इति नियमस्य संकोचः, परंपरासंबन्धस्य कल्पने च दोषः |

	स्वाश्रये+इति |
 स्वम्+-एकत्वम्+-तदाश्रयीभूतम्+ प्रकृत्यर्थतावच्छेदकम्+-व्रीहित्वम्+- तद्वत्वसम्बन्धेन+इत्यर्थः |
 प्रकृत्यर्थेएवेति |
 व्रीहावेवेत्यर्थः |
 एवकारेण व्रीहित्वस्य व्यवच्छेदः |
 व्रीहित्वे एकत्वान्वये बाधकम्+आह |
 व्रीहित्वजातेः+इति |
 अस्य+अन्वयितावच्छेदकरूपेणा+अनुपस्थितेः+इत्यनेन+अन्वयः |
 व्रीहित्वजातौ+अन्वयपक्षे व्रीहित्वमन्वयितावच्छेदकम्+ तेन 
रूपेणा+अनुपस्थितेः+इत्यर्थः |

अस्य+अन्वयितावच्छेदकतया संभाव्यमानम्+ यद्रूपम्+
तद्रूपेण+अनुपस्थितेः+इति यावत् |
 तेन प्रकृते+अन्वयिता
वच्छेदकस्य+अप्रसिद्धौ+अपि न क्षतिः |
 तत्र हेतुः स्वरूपतः+ व्रीहि+आदि
पदशक्यतावच्छेदकतयेति |
 तत्र |
 व्रीहित्वे |
 पदार्थान्तरस्य |
 सुविभक्त्यर्थ+एकत्वस्य |
 अन्वयानुपपत्तेः+इति तथाचाऽऽकाङ्क्षाभास्य
संबन्धावच्छिन्नप्रकारतानिरूपित
विशेष्यतासम्बन्धेन शाब्दबोधे किञ्चित्+धर्मावच्छिन्न
विशेष्यतासम्बन्धेन+उपस्थितिः कारणम्+इति कार्यकारणभावमूलिका "अन्वयितावच्छेदकरूपेण+अन्वयिनः 
उपस्थितिः+अपेक्षणीयेति" नियमः+उपपत्तिः |
न च+अनया पदार्थः पदार्थेनान्वेति+इत्यस्य गतार्थता |
 लोम्नि पशुभेदान्वयतात्पर्येण पशुरपशुः+इति प्रयोगवारणाय तस्याः आवश्यकत्वात्, अन्वयितावच्छेदकीभूतलोमत्वेन लोम्नः उपस्थितत्वात् |
 न+अपि पदार्थः पदार्थेनान्वेतीति+अनया तस्याः गतार्थता |
 घटघटत्वे घटपदात्+बोद्धव्ये इत्याकारकशक्तिज्ञानाधीनायाम्+ घटघटत्वयोः विश्टंखलभावेनोपस्थितौ घटत्वे+अभेदान्वयतात्पर्येण नित्यः+ घट इत्यादेः प्रमाण्यवारणाय तस्या आवश्यकत्वात् |
किम्+च प्रतिबध्यप्रतिबन्धक
भावानुरोधेन+अपि सा स्वीकार्या, हृदोवन्ह्यभाववान्+ इति निश्चयस्य द्रव्यम्+वह्निमत्+इतिबुद्धिम्+ प्रत्यविरोधित्वात् |
 प्रकृते+अपि |
 वेदाः प्रमाणम्+इत्यादौ+अपि |
 ईदृस्ये+एव गतिः |
 यथा स्वाश्रयव्रीहित्ववत्तासम्बन्धेन व्रीहित्वेकत्वावन्वयेन संपन्नः+ व्रीहिः+इत्यत्र प्रमाण्योपपत्तिरूपा गतिः तथा स्वाश्रयप्रमाणत्ववत्वसम्बन्धेन प्रमाणे एकत्वान्वयेन प्रमाण्योपपत्तिरूपा गतिरित्यर्थः |
तथाच न तदर्थम्+ व्युत्पत्तिसंकोच इति भावः |
 
एकमात्रवृत्तिएकत्वसंख्याया "अनिर्थारितबहुत्वसंख्यात्मक" संपन्नत्वन्यूनवृत्तितया तदनुयोगितावच्छेदकत्वम्+ न संभवः, एकत्वसामान्यस्य च+अतिप्रसक्तत्वेन तदसंभवात्, किन्तु 
एतत्+देशविद्यमानव्रीहित्व समानाधिकरण+एकत्व 
सामान्यस्य तदनुयोगिता वच्छेदकत्वमुपपादनीयम्, एवम्+ च जातावेकत्वभानोपगमः++अनुचितः |
 तथाच न पदार्थः पदार्थेन+इत्यादिनियमविरोधइतिमतम्+ दूषयितुम्+उपन्यस्यति |
 यत्तु+इति |
 एकवचनोपस्थितानि न+अनेकत्वानि+इति |
 सुपदात्+एकत्व बोद्धव्यम्+इति+इच्छात एकत्वत्वरूपेण+अनेकेषु एकत्वेषु शक्तिग्रहः ततः+ न+अनेकत्वानाम्+उपस्थितिः+इति भावः |
 
अथ "एकवचनोपस्थितानि न+अनेकत्वानि+इति" इति+अनेन 
न+अनेकत्वानामुपस्थितत्वोक्तिः+असंगता,शाब्दबोधे अपूर्वव्यक्तिभानाय उपस्थितिशाब्दबोधयोः समानप्रकारकत्वेन+एव कार्यकारणभावस्य सिद्धान्ततया एकत्वत्वेन यक्तिंचित्+एकत्वोपस्थितावपि (न+अनेकत्वोपस्थितिविरहेपि)शाब्दबोधे योग्यानाम्+ न+अनेकत्वानाभानसंभवात् |
 न च शाब्दबोधविषयसकलव्रीहिषु एकत्वभानम्+ न विवक्षणीयम्, निष्प्रयोजनत्त्वात्+इति वाच्यम् |
 अयम्+ द्वौ इति प्रयोगवारणाय भानसमानसंख्यानुयोगितावच्छेदकतया संख्याभानम्+ स्वीकरणीयम् |
 संपन्नः+ व्रीहिः+इतिग्रन्थस्य+एकत्वत्वजातीयेषु संपन्नत्वानुयोगितावच्छेदकत्त्वोपादानपरत्वेन संख्याभानस्यावश्यः+पेयत्वात्, अन्यथा "प्रत्येकम्+ नानाव्रीहिषु" इत्याद्युक्तिवैफल्यात्, यत्किंचिदव्रीहिव्यक्तौ यत्किंचित्+एकत्वान्वयेन+अपि प्रमाण्यस्य+अक्षतेः+इति चेत्+न |
 सामान्यलक्षणास्वीकारापक्षे एव+उक्तग्रन्थः, तत्पक्षे समानविषयतयैवोपस्थितिशाब्दयोः कार्यकारणभाव इति सकलैकत्वस्योपस्थितत्त्वापेक्षा+अस्ति+इति न+असंगतिः |
 न+अनेकत्वानाम्+एकव्रीहौ अन्वयभ्रमवारणाय प्रत्येकम्+इति |

एकत्वम्+ न संख्यारूपम्+ किन्तु पारिभाषिकम्, तत्+च व्रीहौ न+उपयुज्यते इति+आशयेन+आह |
 तद्सत्+इति |
 स्वसजातीय+इति |
 अत्र घटः+अस्ति+इत्यादौ स्वम्+घटः वक्ष्यमाणरीत्या तत्+सजातीयः स एव 
तन्निष्ठभेदप्रतियोगिता+अनवच्छेदकत्वस्य तदेकत्वे प्रसिद्धिः,संपन्नः+व्रीहिः+इत्यत्र स्वपदग्राह्यव्रीहिसजातीयव्रीहि+अन्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य+एव तदेकत्वे सत्वेन तादृशभेदप्रतियोगितानवच्छेदकत्व+अप्रसिद्धिः+अतः+ व्रीहित्वजातौ एक+अन्वयः |
 
	 ननु एवम्+अपि स्वसजातीयव्रीहिनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य व्रीहित्वगत+एकत्वे सत्वात्पुनरप्रसिद्धिः |
 न च भेदीयप्रतियोगितावच्छेदकतायाम्+ स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धावच्छिन्नत्वम्+ निवेशनीयम्+इति वाच्यम् |
 तथासति तादृशसम्बन्धावच्छिन्न+अवच्छेदकताकप्रयोगिताकभेदा+अप्रसिद्धेः+इति चेत्+न |
 स्वसजातीयनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावस्य निवेशनीयत्वात् |
 अभावः+च स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धावच्छिन्न+अवच्छेदकताप्रयोगिताकत्वस्वरूपसम्बन्धावच्छिन्नप्रयोगिताकः |
 प्रकृते च तादृशाभावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रयोगिताकतयाम्+ सर्वत्र सत्वेन+अप्रसिद्धि+अभावात् |
एवम्+ च तादृशावच्छेदकताया सम्बन्धावच्छिन्नत्वम्+ न निवेशनीयम् |
 
	केचित्तु स्वसजातीयनिष्ठभेदप्रतियोगितावच्छेदकतासामान्ये यत्+संम्बन्धावच्छिन्नत्वयन्निष्ठत्व+उभयाभावः+तत्+संम्बन्धेन तद्वत्वम्+ समुदितार्थः इत्याहुः |
 
	अन्ये तु स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्वम्+प्रकृत्यर्थतावच्छेदकगत+एकत्वनिष्ठत्व+उभयाभाववती या+अवच्छेदकता तदभाववत्+एकत्वम्+ सजातीयद्वितीयरहितत्वम्+इत्याहुः |

	ननु+एकत्वमात्रम् |
 अविशेषित+एकत्वावच्छिन्नमात्रम् |
 तस्य |
 एकत्वस्य |
 वस्तुमात्रसाधारण्येन |
 केवल+अन्वयित्वेन |
 अर्थतएवेति |
 अर्थान्तरप्रतिपत्त्यर्थमवश्यप्रयोक्तव्यपदार्थात्+एवेर्थः |
एवकारेण+एकत्वबोधनाय शब्दप्रयोगव्यवच्छेदः |
 लाभात् |
 ज्ञानात् |
 तथा च प्रकृतिम्+ विना प्रत्ययस्य प्रयोग+अनर्हत्वेन प्रकृतिपदस्य+आवश्यप्रयोक्तव्यतया ततः+तदर्थलाभे तत्र शक्तिकल्पनम्+अनुचितम्,सजातीयद्वितीयराहित्येन तु न प्रकृत्यर्थनियतम् इति तस्य+अनन्यलभ्यतया एकवचनार्थतासंभव इति भावः |
 अनुपयोगात्+चेति |
 एकत्वप्रतिपत्तेः फलम्+अनेकव्यावृत्तिः, सा च एकत्वमात्रप्रतिपत्तेः+न+न संभवति+इति विशेषस्य एकवचनार्थते+एति भावः |

	अथ स्वसजातीयेति+अत्र स्वपदेन कस्य ग्रहणम्, न तावत्+एकत्वस्य, तद्ग्रर्न्थपर्यालोचनया प्रकृत्यर्थस्य+एव साजात्यप्रतियोगित्वात् |
 न+अपि प्रकृत्यर्थस्य, स्वपदस्य हि साक्षात्+परंपरया यः स्वार्थस्य विशेष्यः यः+च क्रियाकारकपदार्थः+तदुभयत्र श्कतिः, प्रकृते च+उक्तस्वपदघटितवाक्यजबुद्धौ प्रकृत्यर्थः+ हि न स्वार्थघटितस्य विशेष्यः,तद्बोधकपद+अभावात् प्रत्युत सजातीयद्वितीयरहितत्वस्य+एव विशेष्यत्वात् |
 न हि अध्याहृतक्रियाकारकपदार्थः+अपिसः, अस्ति+इत्यादिक्रियापदानाम्+एव+अध्याहार्यतया उक्तराहित्यस्य+एव तत्कारकतया प्रतीतेः |
 एवम्+अत्र स्वपदेन प्रकृत्यर्थग्रहणे अग्रे स्वसमभिव्याहृतेति+अत्र स्वपदेन तस्य+एव ग्रहणे तत्+समभिव्याहृतत्वाप्रसिद्धिश्च, प्रकृत्यर्थस्य शब्दनाम्+आकत्वात् |
 नच+अग्रे स्वपदेन एकवचनग्रहण संभवः, साजात्यस्य प्रतियोगि+अनुयोगिउभयवृत्तित्वनियमेन एकवचन+अवृत्तेः |
 वक्ष्यमाणधर्मस्य साजात्यरूपतानुपपत्तेश्च+इति चेत्+न |
 प्रकृत्यर्थे वर्तमानम्+इति+अध्याहृत्य प्रकृत्यर्थस्य स्वपदेन+उपादानसंभवात् तस्य च वर्तमानत्वरूपक्रियाकारकत्वात् |
एवम्+ 
स्वसमभिव्याहृते+इत्यस्य स्ववाचकपदसमभिव्याहृते+इत्यर्थ इति ध्येयम् |

	अथ स्वसजातीयनिष्ठभेदप्रतियोगित्वाभाव एव सजातीयद्वितीयराहितत्वम्+अस्तु किमवच्छेदकत्वोपादानेन |
 ननुभयभेदम्+आदाय+असंभव इति वाच्यम् |
 भेदेप्रतियोगिताविशिष्टान्यत्वस्य निवेशनीयत्वात् |
 वै.स्वनिरूपकत्वस्वसमानाधिकरण्योभयसम्+ |
 उदासीनप्रतियोगितावारणाय स्वनिरूपकत्व दलम् |
भेदप्रतियोगितानवच्छेदकत्वविवक्षायाम्+अपि एकत्ववद् गगनोभयभेदवारणाय तत्+निवेशस्यावश्यकत्वात्+इति चेत् |
 इष्टापत्तेः |
अत एक+एकशब्दशक्तिविचारे स्वसजातीयनिष्ठभेदप्रतियोगित्वाभावस्य+एव सजातीयद्वितीयराहितत्वरूपत+उक्ता |
 
	वस्तुतः+ एकयोः+द्विवचन+एकवचने इति शक्तिग्राहकशास्त्रतः संख्यारूपद्वित्वसहचार्यत्+संख्यारूपमेव+एकत्वम्, न तु तादृशप्रतियोगित्वाभाव रूपमतः+अवच्छेदकत्वपर्यन्तानुधावनम् |

	अतएव |
 विशिष्ट+एकत्वस्य+एकवचनार्थत्वात्+एव |
 पशुना यजते+इत्यादौ |
 पशुना यजेते+इतिवाक्यजन्यबोधे |
 एकपशुकरणकः+ यागे इष्टसाधनम्+इति बोधः |
 तादृश+एकत्वस्य |

स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वरूप+एकत्वस्य |
 नादृष्टसिद्धिः+इति |
 अनेकपशुसत्वे स्वसजातीयपशुः+अन्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य+एवैकत्वे सत्वात्+इति भावः |

	ननु स्वसजातीयत्वम्+ स्ववृत्तिधर्मवत्वम्, स च धर्मः+ यदि पशुत्वम्+ तदा+अप्रसिद्धिः+तदवस्थ+एवेति+अत आह |
 साजात्यम्+ च+इति |
 स्वसमभिव्याहृतेति |
 स्वपदम्+ स्वपदबोधकपदपरम्, अत्र घटः+अस्ति+इत्यादौ स्वम्+ प्रकृत्यर्थः+ घटादिः 
तद्बोधकघटपदसमभिव्याहृतम्+ अत्र पदम्, अस्तिपदम्+ च, तदर्थः एतत्+देशवृत्तित्वम्+, तत्+संसर्गः, स्वरूपसम्बन्धः संसर्गित्वम्+ घटे सामानाधिकरणसम्बन्धेन तत्+सर्गित्वविशिष्टम्+ यत्+प्रकृत्यर्थतावच्छेदकम्+ घटत्वम्+ तद्वत्वरूपेण+इत्यर्थः |
 तथाच+एतत्+देशे एकघटसत्वे एतत्+देशवृत्तित्वविशिष्टघटत्वेन रूपेण घटसजातीयः एतद् घट एव तत्+निष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तदेकत्वे सत्वात्+तादृश+एकत्वम्+एकवचनार्थः |

	पशुना यजते+इत्यत्र स्वम्+ पशुः+तत्+सजातीयः स एव |
 तथाहि स्वम्+ पशुः+तत्+समभिव्याहृतयजघटत्वर्थयागसंसर्गित्वविशिष्टपशुत्ववत्वरूपेण स्वस्य+एव स्वसजातीयत्वात्, तत्+निष्ठभेदप्रतियोगितानवच्छेदकत्वस्य पशुत्वगत+एकत्वे सत्वात्+एकत्वम्+उपपन्नम् |
 
यद्यपि उक्तरूपेण साजात्यम्+ यागान्तरकरणपशुसाधारणम्+ तत्तद्यागकरणत्वम्+ च न समभिव्याहृतपदार्थःतेनरूपेण पदात्+अनुपस्थितेः |
 तथापि स्वाश्रयनिष्ठभेदप्रतियोगिपश्वकरणकत्व, स्वाश्रयपशुकरणकत्व+उभयसम्बन्धेन+एकत्वस्य यागे अन्वया(१)न्न+अनुपपत्तिः |
(वि-१)
	(वि-२) (१)अथात्र प्रत्ययार्थ संख्यायाः प्रकृत्यर्थे+अन्वयस्य सर्वानुभवसिद्धस्य विलयप्रसंग इति चेत्+न |
 एकवचनस्य+एकत्वत्वावच्छिन्न एव शक्तिः, परन्तु प्रकृते एकत्वस्यस्वाश्रयत्व स्वानाश्रयपशुकरणक यागकरणत्व सम्बन्धावच्छिन्नत्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदत्व+उभयसम्बन्धेन पशावेशा+अन्वयात्तादृश+अन्वयबोधस्य+एकवचनसाकाङ्क्षात्वात् |
 
एवम्+ सम्पन्नोव्रीहि+इत्यादौ स्वाश्रयप्रकृत्यर्थतावच्छेदकत्व
स्वाश्रयाश्रयभिन्नः+यः 
प्रयोक्तुस्वत्ववान् |
 तद्वृत्तिसंपन्नत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदत्व+उभयसम्बन्धेन+एकत्वप्रकारकव्रीहिविशेष्यकबोधे एकवचनसाकाङ्क्षात्वात् |
 
	यत्+तु स्वपदार्थः स्वादिः+इति |
 तत्+न,साजात्यस्य प्रतियोग्यनुयोग्युभयवृत्तित्वेन+एकवचन+अवृत्तेः, स्वसमभिव्याहृते+इत्यादिधर्मस्य साजात्यानुपपत्तेः+च |
 
	ननु संसर्गित्वम्+ संसर्गानुयोगित्वम्+ तदा पशुनायजते+इत्यादौ पशुबोधकपदसमभिव्याहृत पदार्थायागः+तत्+संसर्गित्वम्+ न पशः+ यागनिरूपितकरणतासंसर्गित्वेन पशोः+अभावात्, प्रत्युत पशुकरणकत्वस्य+एव यागे भानात् |
 न हि तुल्यवृत्तिवेद्यतया पशोः+अपि यागकरणतासंसर्गित्वेन भानम्+ प्रामाणिकम्, प्रत्यक्षे एव तुल्यवृत्तिवेद्यतया भानोपगमात्+इति चेत्+न |
 स्वसमभिव्याहृतपदार्थस्य संसर्गे यत्र, एवम्+ स्वसमभिव्याहृतपदार्थे 
संसर्गः+ यस्य+इति व्युत्पत्त्या च 
प्रतियोगिता+अनुयोगिता+अन्यतरसम्बन्धेन 
तादृशसंसर्गवत्वम्+अर्थः+तथा च न+अनुपपत्तिः+इति ध्येयम् |
 
	प्रकृत्यर्थतावच्छेदके तादृससंसर्गित्ववै. सामानाधिकरण्यसम्बन्धेन |
 तत्+च तादृससंसर्गितावत्+निरूपितवृत्तितावत्वम् |
 संसर्गितावत्वम्+ च+अत्र स्वरूपेण |
 वृत्तित्वम्+ च प्रकृत्यर्थतावच्छेदकतावच्छेदकसं |
 तेन कालिकेन+अधिकरणताम्+ वृत्तिताम्+ वा+आदाय न+अप्रसिद्धिः |
 
	स्वसमभिव्याहृतत्वम्+ च स्वविशिष्टपदत्वम् |
 पदे स्ववै. स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्व स्वभिन्नत्व+उभयसम्+ |
 निरूपकत्वम्+ च+अत्र साक्षात्+परंपरासाधारणम् |
 
	अथ स्वसमभिव्याहृतपदार्थविशिष्टप्रकृत्यर्थतावच्छेदकवत्वमेव+उच्यताम्+ किम्+ संसर्गित्वम्+ निवेशेन+इति चेत्+न |

	अत्र घटः+अस्ति+इत्यादौ घटपदसमभिव्याहृता+अत्रपदार्थ+एतत्+देशवृत्तित्वम्+स्य 
कालिकसम्बन्धेन देशान्तरोघटसाधारणतया तद्विशिष्टघटत्ववद् 
वृत्तिभेदप्रतियोगितानवच्छेदक+एकत्व+अप्रसिद्धितादवस्थ्यात् |
 न च तदुपादान+इति कालिकादिकम्+आदाय तद्दोषतादवस्थ्याम्+इतिवाच्यम् |
 संसर्गित्वस्य+आकाङ्क्षाप्रयोज्यसंसर्गवत्वार्थकत्वात् |

	अथ स्वसमभिव्याहृतयत्किंचित्पदार्थसंसर्गित्वम्+ यदि विवक्षितम्, तदा नीलघटपीतघटोयवति अत्र नीलतात्+अवस्थ्यीत्यस्य+अनुपपत्तिः, नीलघटपदसमभिव्याहृता+अत्रपदार्थेतत्+देशवृत्तित्वसंसर्गित्वस्य पीतघटे सत्वात्, तत्+निष्ठभेदप्रतियोगितावच्छेदकत्वस्य+एव नीलघटत्वगत+एकत्वे सत्वात् |
 एवम्+ भेजनकर्तृशयनकर्तृब्राह्मणद्वयवति अत्र ब्राह्मणोः+भुंक्ते इत्यस्य च+अनुपपत्तिः, 
ब्राह्मणपदसमभिव्याहृत+एतत्+देशवृत्तित्वसंसर्गित्वस्य शयनकर्तृब्राह्मणे सत्वात् |
 न च समभिव्याहृतयावत्+पदार्थसंसर्गित्वम्+ 
विवक्षणीयम्, तथा च न+उक्त+अनुपपत्तिः, 
घटपदसमभिव्याहृत 
यावत्+पदार्थान्तरनीलपदार्थसंसर्गित्वस्य पीतघटे+अभावात्+इति वाच्यम् |
यावत्वघटितकल्पे चत्वारः पक्षाः |
 तथाहि--यत्किंचित्+संसर्गः+ग्राह्यः |
 स्वसमभिव्याहृतयावत्+पदार्थ निरूपितयत्किंचित्+संसर्गित्वविशिष्टेत्यादि |
 2)-प्रकृतशाब्दबोधविषयः+ वा |
 तथा च स्वसमभिव्याहृतयावत्पदार्थनिरूपितप्रकृतशाब्दबोधविषयइत्यर्थः |
 3)-शाब्दबोधविषयः+ वा |
 तथा च स्वसमभिव्याहृतयावत्+ पदार्थनिरूपितशाब्दबोधविषयसंसर्गः+वा इत्यर्थः |
 4)शाब्दबोधविषयः+अपि साक्षात्+परंपरासाधारणः+वा |
 न+आद्यः--नीलादेः+अपि कालिकसंसर्गस्य पीतघटादौ सत्वात्, 
तनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य नीलघटत्वगत+एकत्वे सत्वात् |
 न द्वितीयः--कालिकेन नीलरूपवति अत्र नीलः+घटइत्यत्र कालिकस्य+अपि प्रकृतशाब्दबोधविषयत्वात् |
 न तृतीयः--समभिव्याहृत 
तत्पदार्थनिष्ठविषयतासंसर्गित्वम्+ विवक्षणे च निरूपितत्वस्य साक्षात्+प्रदेशे 
नीलघटः+अपियावत्+पदार्थान्तर अत्र+इति पदघटक+इदम्+अर्थस्य 
एतत्+देशस्य त्रलर्थवृत्तित्वे निरूपितत्व संसर्गेण प्रकारतया 
इतमर्थ+एतत्+देशनिष्ठ 
विषयतासाक्षात्+निरूपित 
संसर्गतावत्+निरूपित 
त्वानुयोगित्वाभावेन सजातीय+अप्रसिद्धेः |
 5)-साक्षात्+परंपरा 
साधारणेनानिरूपितत्वप्रवेशे च 
कालिकस्यापि+युक्तस्थले संग्रहप्रसंगात्, पीतघटस्य+अपि 
यावत्+पदार्थसंसर्गित्वापत्त्या तदनुपपत्तेः+च एवम्+ ब्राह्मणः+ ब्राह्मणाय गाम्+ ददाति+इत्यत्र कर्तृब्राह्मणस्य संप्रदानभूतब्राह्मणस्य 
च+एकत्वानुपपत्तिः, समभिव्याहृतपदार्थदानक्रियाया द्वयोः+एव संबद्धत्वात्+इति चेत् |

	एकवचनविशिष्ट+एकत्वम्+एकवचनार्थः |
 वै.स्वविशिष्टनिष्ठभेदप्रतियोगितानवच्छेदकत्वसम्बन्धवै. 
स्वप्रकृत्यर्थतावच्छेदकवत्व
विशिष्टसंसर्गतानिरूपकत्वोभयसम्+ 
संंसर्गतानिरूपकत्वम्+ च प्रतियोगितानुयोगित+अन्यतर सम्बन्धेन संसर्गतावत्वम् |
 स्वम्+एकवचनम् |
 संसर्गतायाः स्ववै. स्वप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्य स्वप्रकृत्यर्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकप्रत्ययप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्य+अन्यतरसम्+ |
 
	अत्र घटः+अस्ति+इत्यादौ स्वपदग्राह्य घटपदोत्तरसुविभक्तिविशिष्टोघटः--घटे सुविभक्तिप्रकृत्यर्थतावच्छेदकवत्वम्+ - सुविभक्तिविशिष्टैतत्+देश वृत्तित्वरूपसंसर्गता+अनुयोगित्वम्+अपि |
 आधेयत्वसंसर्गतायाम्+ सुविभक्तिवैशिष्ट्यम्+अपि 
सुप्रकृत्यर्थघटनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्रल्+प्रत्ययप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्य सत्वात् |

	नीलघटपीतघटोभयवति अत्र नीलघटइति वाक्यजन्यबोधे एतत्+देश वृत्तित्वम्+ नीलघटे एव भासते न तु पीतघटे, स्वसमानाधिकरण्यम्+ तादृशवृत्तित्वनिष्ठसंसर्गत्वे एव न तु पीतघटनिष्ठवृत्तित्वसंसर्गत्वे इति न+एकबोधानुपपत्तिः |
 भेजनकर्तृशयनकर्तृब्राह्मणद्वयवति ब्राह्मणोः+भुंक्ते इत्यादौ भेजनकर्तृत्वम्+एव शाब्दबोधीयविषयम्+ न तु शयनकर्तृत्वम्+, तादृशशाब्दबोधीयविषयता सामानाधिकरण्य कृतिनिष्ठसंसर्गतायाम्+ 
तत्+निरूपकतद् ब्राह्मणवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य तद् ब्राह्मणगत+एकत्वे सत्वात्+न+अनुपपत्तिः |

 अथ स्वप्रकृत्यर्थतावच्छेदकत्व सम्बन्धः+उपादानम्+ किमर्थम्+इतिचेद्--भूतले घट इत्यत्र 
भूतलपदोत्तरसप्तम्या एकत्ववाचकत्वरक्षायै |
अन्यथा स्वपदग्राह्यभूतल पदोत्तरङिविभक्तिविशिष्टाऽऽधेयतारूपसंसर्गतानिरूपकघटवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य भूतलवृत्तिएकत्वे सत्वात् |
आधेयत्वनिष्ठसंसर्गतायाम्+ 
ङिविभक्तिवैशिष्ट्यम्+अपि 
स्वपदग्राह्य+एकवचनप्रयोज्यशाब्द
बोधीया+आधेयनिष्ठविषयतासामानाधिकरण्यस्य संसर्गतायाम्+ सत्वात् |
 न च+आधेयत्वनिष्ठसंसर्गता
निरूपकत्वम्+ भूतले एवम्+ न घटः+ इति वाच्यम् |
 निरूपकत्वस्य प्रतियोगितानुयोगित+अन्यतररूपत्वात् |
 प्रकृत्यर्थतावच्छेदकवत्वोपादाने तु स्वप्रकृत्यर्थतावच्छेदकत्वस्य घटे विरहात्+न दोषः |
 स्वसमानाधिकरणप्रत्ययप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्यमात्रोक्तौ फलम्+ भुक्ते इत्यत्र द्वितीयार्थ+एकत्वबोधानुपपत्तिः |
तथाहि स्वम्+एकवचनम्+ 
अम प्रत्ययः 
तत्+समानाधिकरणः "तद्घटितवाक्यघटकः" "ते" प्रत्ययः 
तत्+प्रयोज्यकृतिनिष्ठविषयतासामानाधिकरण्यस्य कृतिनिष्ठसंसर्गतायाम्+ सत्वात् |
स्वप्रयोज्यशाब्दबोधीयविषयता
समानाधिकरण्योपादाने तु 
न+अनुपपत्तिः, 
स्वपदग्राह्य+एकवचनप्रयोज्य
शाब्दबोधीयकर्मत्वविषयता
सामानाधिकरण्यस्य कर्मत्वनिष्ठसंसर्गत्वे 
सत्वात्+तत्+निरूपकफलनिष्ठ 
भेदप्रतियोगितानवच्छेदकत्वस्य 
फलगत+एकत्वे सत्वात्+इति |
स्वसमानाधिकरणप्रत्ययार्थ निष्ठत्व+उपादाने+अपि 
कर्तृत्वत्वेन शयनकर्तृत्वस्य+अपि आख्यातार्थतया 
शयनानुकूल कृतिनिष्ठसंसर्गताया अपि संग्रहः 
स्यात्+अतः प्रत्ययप्रयोज्यशाब्द बोधीयविषयता सामानाधिकरण्यम्+उपात्तम् |
 
	 अथ स्वघटितवाक्यघटकत्वेन+एव निवेशः+अस्तु किम्+ सामानाधिकरण्यनिवेशेन+इति चेत्+न |
 सुप्तब्राह्मणे अत्र ब्राह्मणोः+भुक्ते इत्यादौ स्वघटितवाक्यघटक प्रत्ययप्रयोज्यत्वस्य शयनकर्तृत्वे+अपि सत्वेन एकत्वबोधानुपपत्तिः+अतः स्वसमानाधिकरण्योपादानम् |
 तत्वम्+ च स्वप्रकृत्यर्थनिष्ठ विशेष्यतानिरूपितप्रकारता प्रयोजकत्वमित्युक्तम्+ प्राक् |
 
	स्वप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्यमात्रोक्तौ अत्र घटः+अस्ति+इत्यादौ प्रथमाया एकत्ववाचकत्वानुपपत्तिः |
 स्वम्+एकवचनम्+ सुविभक्तिः तत्+प्रयोज्यशाब्दबोधीयविषयता एकत्वनिष्ठा तादृशविषयतासमानाधिकरण्यम्+ एकत्वनिष्ठसंसर्गतायाम्+ 
तत्+निरूपकत्वस्य प्रकृत्यर्थतावच्छेदकीभूतघटत्वस्य च देशान्तरीयघटे+अपि सत्वेन तद् वृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य+एव एतत्+देशवृत्तिगत+एकत्वे सत्वात् |
 स्वसामानाधिकरण्यप्रयोज्यशाब्दबोधीयविषयतासमानाधिकरण्योपादाने तु स्वम्+एकवचनम्+ सु प्रत्ययः तत्+समानाधिकरणः+त्रल्प्रत्ययः तत्+प्रयोज्यशाब्दबोधीयविषयता वृत्तित्वनिष्ठा 
तत्+समानाधिकरण्यम्+ वृत्तित्वसंसर्गतायाम्+ 
तत्+निरूपकतद् 
घटवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य तद् घटगत+एकत्वे सत्वात्+न+अनुपपत्तिः |
(वि-)
	अतः |
 ईदृशसाजात्यविवक्षणात् |
 तत्+न |
 घटः+अस्ति+इत्यादौ |
 तस्य चेति |
 एतत्+देशवृत्तित्वविशिष्टसंसर्गित्वविशिष्टघटः तद् वृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य च+इत्यर्थः |
 प्रसिद्धित्वात् |
 एतद् घटगत+एकत्वे प्रसिद्धित्वात् |
 ननु एतत्+देशेबहुघटसत्वकाले अत्रतात्+अवस्थ्यीत्यस्य का गतिः, घटसजातीय+एतत्+देशवृत्तिघटान्तरनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्य+एवेतद्घटवृत्तिएकत्वे सत्वात्+इत्यत आह |
 एतत्+देशे इति |
 तादृशवाक्यप्रयोग+तु इति |
 अत्रघटः+अस्ति+इतिवाक्यप्रयोगः+तु इत्यतः |
 जात्येकत्वात्+एवेति |
 जातावेकत्व+अन्वयात्+एवेर्थः |
 एवकारेण व्यक्तौ एकत्व+अन्वयव्यवच्छेदः |
 
अत्र+इदम्+ बोध्यम् |
 यत्र परंपरया स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थे एकत्व+अन्वयः |
 तत्र समभिव्याहृतपदार्थसंसर्गतात्वरूपेण+एव साजात्यम्+ विवक्षणीयम् , न तु
प्रकृत्यर्थतावच्छेदकवत्वस्य+अपि प्रवेशः |
(परंपरया तस्य+अवेशात् |
) यत्र "एकघटसत्वेघटः+अस्ति+इत्यादौ" साक्षात्+संम्बन्धेन प्रकृत्यर्थे एकत्व+अन्वयः तत्र ग्रन्थकृत्+उक्तरूपेण तथा |
 
एतेन संपन्नः+व्रीहिः+इत्यत्र एकत्वविवक्षायाः किम्+ फलम्, न तावद् यत्रव्रीहि+अनुभव संपन्नदशायाम्+ संपन्नः+व्रीहियवौ इत्येव साधुः, न तु संपन्नः+व्रीहिः+इत्यपि साधुः+इति वक्तुम्+ शक्यते, प्रकृत्यर्थतावच्छेदकव्रीहित्वस्य यवादावसत्वात्, यवसंपत्तिदशायाम्+अपि स्वजातीयनिष्ठभेदप्रतियोगितानवच्छेदक+एकत्वस्य स्वाश्रयव्रीहित्वत्वसम्बन्धेन प्रकृत्यर्थव्रीहौ 
सत्वात्+प्रयोगप्रमाण्यस्य+अवारणात्+इति निरस्तम् |
 व्रीहियवसंपत्तिदशायाम्+ संपन्नः+व्रीहिः+इत्यत्र समभिव्याहृतपदार्थःसंपन्नः तत्+प्रयोगिकतादात्म्यसंसर्गित्वविशिष्टवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य व्रीहित्वगत+एकत्वे
सत्वेन+अनवच्छेदकत्व+अप्रसिद्ध्या+अप्रमाण्यम्+उपपद्यते |
 केवलव्रीहियवसंपत्तिदशायाम्+ तु साजात्यम्+ व्रीहिः+एव 
तत्+निष्ठभेदप्रतियोगिता नवच्छेदकत्वस्य व्रीहित्वगत+एकत्वे सत्वेनप्रमाण्यम्+उपपद्यते |
 तथाच यवसंपत्तिनिरासार्थम्+एकवचनप्रयोगइति ध्येयम् |
 
	कस्यचित्+मतम्+आह |
 यत्तु+इति |
 भावाख्यातस्थले कर्तृकर्मकारकाणाम्+ तिङ् वाच्यत्वाभावाद् भावाख्यातप्रयोगस्य न संभवः, युष्मात्पदार्थवृत्तियुष्मत्वे--एवमस्मत्पदवाच्यवृत्तिअस्मत्त्वे वा तिङ्र्थसंख्यासमानाधिकरणे सति मध्यम+उत्तमपुरुषौ स्तः |
 एवम्+युष्मत्व+अस्मत्त्व+असमानाधिकरणे कर्तृत्वे तिङ्र्थसंख्या समानाधिकरणे सति प्रथमपुरुषौ भवति+इत्यभियुक्तोक्तेः |
(१)
यदि+अपि वर्तमानत्वादि+अर्थकतया 
भावाख्यातप्रयोगआवश्यकः+तथापि 
यम्+ यम्+ भावनान्वेति तम्+ तम्+ 
संख्या+अनुधावतीति+आचार्यः+उक्त्या भावनान्वयिनि संख्यान्वयनियमेन+अत्र भावनान्वयविरहेण संख्यान्वयिविरहात्+इति+आह |
 एकत्वविवक्षायाम्+अपीति |
 इदम्+ तु बोध्यम् |
 चैत्रेण गम्यते ग्राम इत्यत्र चैत्रे आख्यातार्थसंख्यान्वयवारणाय विशेष्यतासम्बन्धेना+आख्यातार्थसंख्याप्रकारकशाब्दबोधम्+प्रति विशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितेः कारणता वाच्या |
 न च चैत्रे संख्यान्वये का क्षतिः |
 तथासतिचैत्रेण ग्रामौ गम्यते इति प्रयोगानुपपत्तिः,एकत्वावरुद्धे कर्तरिआख्यातार्थद्वित्व+अन्वय+असंभवात् |
 कर्त्टगटसंख्याभिधाने तृतीयानुपपत्तेः+च |
 इत्थम्+ च चैत्रेण स्थीयते इत्यत्र भावाख्यातस्थले आख्यातार्थभावनया अन्वयः+ न संभवति,प्रथमान्तपदजन्योपस्थितेः+अभावात् |
 न च भावाख्यातस्य सार्थकत्वाय कार्यतावच्छेदककोटौ आख्याते भावाख्यातभिन्नत्वम्+ निवेशनीयम्, एवम्+ च चैत्रे आख्यातार्थ+एकत्व+अन्वये बाधकम्+आह इति वाच्यम् |
 चैत्रमैत्राभ्याम्+ स्थीयते इत्यादौ द्वित्वावरुद्धयोः+चैत्रमैत्रयोः+एकत्वान्वया+असंभवात्, तृतीयानुपपत्तिः+च+इति न+अपि धात्वर्थे |
 धात्वर्थेसंख्यान्वय आख्यातस्य निराकाङ्क्षत्वात्, तत्+च+अनुपदम्+एव स्फुटीभविष्यति |
 एवम्+च+अन्यत्र+अख्यातस्यसंख्यावाचकत्वेपि यथा भावाख्यातस्थले आख्यातस्य न संख्यावाचकत्व विवक्षा 
तथासुविभक्तेः+एकत्ववाचकत्वेपि संपन्नः+व्रीहि+इत्यादौ न+एकत्वविवक्षा इति+आशयेन+आह |
 संख्याया अविवक्षणेपि+इति |
 जाति+एकत्वपरतया |
 जातावेकत्व+अन्वयपरतया |
 तत्र संपन्नः+व्रीहि+इत्यादौ |
 समर्थनेन |
 एकत्वसमर्थनेन |
 प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमभंगापत्तेः+इति भावः |

	तत्+मतम्+ निरस्यति |
 तदप्यकिञ्चित्करम्+इति |
 गति+अन्तरविरहेण+इति |
 
उक्तरीत्याअविवक्षितातिरिक्तगतिविरहेण+इत्यर्थः |
 निरर्थकत्वोपगमात्+इति |
 न च कालबोधकत्वत्+कथम्+ निरर्थकत्वम्+इति वाच्यम् |
 संख्याविषयबोधजनकत्वप्रकारक+इच्छाविशेष्यत्वाभावः+उपगमात्+इति तदर्थम् |
 भावाख्यातस्थले स्थीयते इत्यादौधात्वर्थे स्थितौ+एव+एकत्व+अन्वयः+वाच्यः, तत्+च+एकत्वम्+ स्थितत्वव्याप्यनादिकर्तृकस्थितित्व बहुकर्तृकस्थितित्वानाम्+ व्यावृत्यर्थम्+एव वाच्यम्, व्यावृत्तिः+च न संभवति व्यावर्त्त्यनामनवगमात्+इति एकत्वविशेषणम्+ व्यर्थमतः+भावाख्यातसंख्यार्थे न+अस्ति |
 स्थीयते इत्येतावत्+मात्रम्+ श्रुणवतः कतिपयैः स्थीयते इति प्रश्न+असंगतिः+च |
 तथाहि--स्थीयते इत्यत्र+आख्यातार्थ+एकत्वस्य धात्वर्थे स्थितौ अन्वयाङ्गीकारे एका स्थितिः+इत्यन्वय बोधोवाच्यः, तत्र+एकस्याम्+ स्थितौ "कतिपयैः+इति जिज्ञासाविषयीभूत"बहुनिष्ठकृतिजन्यत्वम्+ बाधितम् |
 एवम्+ स्थितौद्वित्वबहुत्वयोः+अपि संभवात् स्थीयते स्थीयन्तेइतिप्रयोगापत्तिः+अपि द्रष्टव्या |
 तस्मात्+आख्यातार्थ संख्यान्वयेन स्थितिरूप धात्वर्थे तृतीयान्त+उपस्थाप्यकर्तृः तृतीयार्थकृतिद्वारा संख्यायाअन्वया+अभ्युपगमात्+उक्तप्रश्नसंगतिः+बोध्या |

	तत्रचेति |
 संपन्नः+व्रीहि+इत्यादौ तु इत्यर्थः |
 सार्थकत्वसंभवे |
 संख्याविषयकबोधजनकत्वप्रकारक+इच्छाविशेष्यत्वोपगमसंभवे |
 भावाख्यातस्थलवत्+अत्र+अविवक्षाकारणम्+ नास्ति, द्वयम्+हिअविवक्षाहेतुः विवक्षणीयस्य+असंभवनिश्चयः तत्+प्रयोजनत्व+अप्रतिसंधानम्+ च |
 अत्र न+एकस्यापि+अवसर इति तत्त्वम् |

	तत्परित्यागस्य |
 सार्थकत्वपरित्यागस्य |
 अथ संपन्नः+व्रीहिमात्रबुबोधविषया प्रयुक्ते "संपन्नः+व्रीहिः+इतिवाक्ये न केवलम्+ प्रत्ययः प्रयोक्तव्यः न+अपिकेवलम्+ प्रकृतिः" इतिन्यायेन+अपि
प्रत्ययः प्रयोक्तव्यः परन्तुविभक्त्यर्थस्य+अबुबोधविषयिततया यस्मिन्, कस्मिंश्चित्+प्रयोक्तव्ये औत्सर्गिकम्+एकवचनम्+ प्रयुज्यते तथा च न+एकदेशान्वयनियममङ्गः+अपि च+एकत्वस्याविवक्षितत्वम्+ दुर्वारम्+इत्यत आह |
 सति तात्पर्ये इति |
 अत्र सुपदम्+एकत्वम्+ बोधयतु इति तात्पर्ये इत्यर्थः |
 तद्बोधस्य |
 संख्याबोधस्य |
 आनुभविकत्वात्+चेति |
 एकत्ववद्व्रीहित्वावच्छिन्नः सर्वोपिव्रीहिः संपन्न इति बोधस्य+अनुभवसिद्धस्यात्+च+इत्यर्थः |

ननु असतिविशेषानुशासने विशेष्यविशेषणवाचकपदयोः समानवचनकत्वम्+इतिनियमस्य समानलिङ्गकस्थले 
एव+अभ्युपगमेन वेदाः 
प्रमाणम्+इत्यत्र साधुत्वोपपादने+अपि त्रयः समुदितहेतुः+इति काव्यप्रकाशव्याख्यायाअसंगतिदुर्वारेवैत्यत आह |
एवम्+इति |
अत्र त्रय इति पदम्+ विशेषणवाचकम् |
तदुत्तरजस्+विभक्ति तात्पर्यविषयीभूतबहुत्व
संख्याविरुद्ध+एकत्व
संख्याहेतुपदोत्तरसुविभक्त्या विवक्षितत्वात्+एव+असमानवचनकत्वोपपत्तिः |
 कार्योत्पादप्रयोजकतावच्छेदके+इति |
कार्ये--कवित्वम्+--
तस्य+उत्पादः--उत्पत्तिः--
तत्+प्रयोजकता--
शक्तिनिपुणता+अभ्यासानाम्+--तदवच्छेदक+इत्यर्थः |
 तादृशेति |
कवित्व+उत्पत्ति प्रयोजकतावच्छेदके+इत्यर्थः |
कवित्व+उत्पत्तिप्रयोजकता वच्छेदकीभूतम्+ यच्छक्तिनिपुणताभ्यासगत समुदायत्वम्+ तदन्वयम्+इति भावः |
 एकवचनार्थ इति |
 तथाच+एकत्वविशिष्टम्+ यत्कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वम्+ तादृशसमुदायत्ववत्+अभिन्नः+त्रय इति बोधः |
 
	अथ हेतुपदस्य कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्ने लक्षणाव्यर्था,तादृशसमुदायत्वे एकत्व+अन्वयश्चव्यर्थः, हेतुत्वे एव+एकत्व+अन्वय संभवात् |
 न च हेतुत्व+अवच्छेदकम्+ शक्तित्वम्+ निपुणतात्वम्+ अभ्यासत्वम्+ चेति त्रयम् |
एवम्+ च हेतुतावच्छेदकभेदात् हेतुत्वम्+ भिन्नम्+एवेति न 
तत्र+एकत्व+अन्वय संभव इति वाच्यम् |
 उक्तत्रयाणाम्+ समुदायत्वे 
न+एकहेतुत्वस्य संभवात् |
 अन्यथा समुदिता इत्यस्य वैयर्थ्यापत्तेः |
 तथा च समुदायत्वरूप+एकधर्मावच्छिन्नहेतुतया आश्रयभेदेपि+अभिन्नत्वात् |
 इत्थम्+एव+एक+एकस्मात्+कार्योत्पत्तिव्यतिरेकलाभेन+एकत्वविवक्षाया नानर्थक्यम्+इतिचेत्+न |
 समुदायत्वस्य+एकविशिष्टपरत्वरूपतया विशेष्यविशेषणभावे विनिगमनाविरहेण गुरुतरानेककारणत्वोपेक्षया शक्तित्वेन निपुणतात्वेन+अभ्यासत्वेन च पृथक्पृथक्+एव कारणत्वम् |
 नच+एवम्+एक+एकशः कार्योत्पादप्रसङ्गः |
 घटम्+ प्रति दण्डचक्रादेः परस्परसहकारित्वस्ये+एव शक्त्यादेः परस्परसहकारित्वोपगमात् |
 न च समुदिताइत्यस्य वैयर्थ्यम् |
 हेतुपदस्य तादृशसमुदायत्वावच्छिन्ने तात्पर्यग्राहकत्वात् |
 तथाच+एक समुदायत्वाश्रयाणाम्+एव शक्त्यादि त्रयाणाम्+ हेतुत्वम्+इतिबोधनम्+एव+एकत्व विवक्षायाः फलम्+इति ध्येयम् |
 
	अतएव+इति |
 शक्त्यादि त्रयाणाम्+ परस्परसहकारित्वेन त्रितयपर्याप्त समुदायत्वस्य प्रयोजकतावच्छेदकत्वात्+एवेर्थः |
 तृणारणिमणिन्यायेन+इति |
 तृणारणिमणीन्+अधिकृत्य प्रवृत्तः+ न्यायः |
 न्याय+च+अत्र परस्परनैरपेक्ष्येण प्रत्येकधर्मपुरस्कारेण करणत्वसाधिका युक्तिः, तयेति+अर्थः |
 प्रयोज्यत्वम्+ तृतीयार्थः |
तस्यहेतुत्वे+अन्वयः |
तथाच+उक्तयुक्तिप्रयोज्यम्+ यद्धेतुत्वम्+ तच्छङ्कानिरास इति भावः |
तथासति |
 तृणारणिमणिन्यायेन शक्त्यादीनाम्+ कारणत्वेसति |
 एषाम्+ |
 शक्तिः+निपुणता+अभ्यासानाम्+ |
 एक+एकसमवधानदशायाम्+ |
 एषाम्+ मध्ये एक+एकसत्वकाले |
कार्योत्पत्तेः+आवश्यकतया |
 तथा च न शक्तित्वादिकम्+एव कार्योत्पादप्रयोजकतावच्छेदकम्+स्यात्+इति भावः |
 प्रयोजकतानवच्छेदकतये+इति प्रयोजकतातिप्रसक्तित्वात्+इति भावः |
 तेषाम्+ त्रयाणाम्+ |
 शक्तित्वादीनाम्+ त्रयाणाम्+ |
 तथाविधेति |
 कार्योत्पादप्रयोजकतावच्छेदक+इत्यर्थः |
एक समुदायत्वाश्रयत्वानुपपत्तेः+इति |
 तथा च शक्तित्वादीनाम्+ प्रत्येकस्य हेतुतावच्छेदकत्वे हेतुतावच्छेदकत्वेभेदेन हेतुताया अपि 
भिन्नत्वात्+तत्रस्वर्थ+एकत्व स्यान्वयासंभवात्+अविवक्षितत्वेन त्रयः समुदुतहेतुः+इत्यत्र+असमानवाचकत्वानुपपत्तेः+इति भावः |
 विशेष्यविशेषणवाचकपदयोः समानलिङ्गत्वे+अपि न समानवचनकत्वम्+उक्त नियमानाक्रान्तत्वात्+इति+आह |
 एवम्+इति |
 त्रितयनिष्ठस्य |
 जात्याकृतिव्यक्तिनिष्ठस्य |
 तत्र |
 जात्याकृतिव्यक्तयः पदार्थ इत्यत्र |
 विशेष्यपदस्य |
 विशेष्यविशेषणवाचकपदार्थस्य |
 एकवचनान्तोपपत्तिः+इति |
 क्त नियमानाक्रान्तत्वात्+इति भावः |
तथाच+अत्र विशेष्यवाचकम्+ 
जात्याकृतिव्यक्तिपदम्+ एव जात्याकृतिव्यक्तयइत्यत्र त्रितयनिष्ठस्य पदशक्तिरूप 
पदार्थत्वस्य+एकत्वम्+ विवक्षितम्+इति तत्र विशेष्यपदस्य 
बहुवचनान्तत्वे+अपि |
 विशेषणपदस्य+एकवचनान्तोपपत्तिः |
 तत्+उत्तरजस्+विभक्तितात्पर्य विषयीभूतबहुत्वसंख्याविरुद्ध+एकत्व 
संख्याविशेषणवाचकपदार्थ पदोत्तरसुविभक्त्या 
विवक्षित+एवेति न विशेष्यविशेषणवाचकपदयोः समानवचनकत्वम् |
 तथा च एकत्वविशिष्टम्+ यत्पदशक्तिरूप पदार्थत्वम्+ तद्वदभिन्नाः जात्याकृतिव्यक्तय(१)इति बोधेः |
 (वि-1)	
(वि-)(१)-घटत्वजातौ समवाये घटव्यक्तौ च घटपदनिरूपिता एकैवशक्तिः, तत्र+एव+एकत्व+अन्वयः तथा च पदार्थेषु एकत्वबाधे+अपि न क्षतिः |
 अथ+ईश्वर+इच्छारूपायाः शक्तेः सकलपदार्थविषयिण्याः समूहालंबनरूपायाः एकत्वेन तत्र एकत्रान्वयसंभवे+अपि जात्याकृतिव्यकत्यः पदार्थ इतिवत्, घटपटमठाः पदार्थ इत्यपि स्यात्, एवम्+ पदशक्तिः+इत्यस्य पदनिरूपिता पदनिष्ठावा शक्तिः+इत्यर्थद्वयस्य+अपि न संभवः, ईश्वर+इच्छारूपायाः शक्तेः पदनिरूपित्त्वाभावात्, पदनिष्ठात्वाभावात्+च |
 ईश्वर+इच्छीयविषयतायाः शक्तिरूपत्वे जात्याकृतिव्यकत्यः पदार्थः इत्यपि न स्यात्, तस्याः पदार्थतत्त्वावच्छेदकादिभेदेन भिन्नत्वात्+इति चेत्+न |
 पदजन्यबोधीयविषयतायाः शक्तिपदार्थत्वात् |
 तद्वत्ता च स्वनिष्ठ+आश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्व-स्वनिष्ठा+अवच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्व-स्वनिष्ठा+अवच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्वान्यतमसम्+ |
 शक्तेः+ऐक्यप्रवादः+तु तादृशविषयतानिरूपकबोधनिष्ठविषयताया ऐक्यात्+इति ध्येयम् |

	अथवा पदजन्यबोधविषयत्वप्रकारता शक्तिः |
 तत्+नियामकसम्बन्धः+च स्वनिरूपितविशेष्यत्व स्वावच्छेद्य "विशेष्यता" निरूपिता+अवच्छेद्यत्वनिष्ठविषयतानिरूपिता+अवच्छेदकत्वनिष्ठविषयतावत्त्वान्यतरसम्+ |
 "पदजन्यबोधविषयतानिष्ठयोः प्रकारता" घटत्वावच्छिन्नत्वप्रकारतानिरूपितविशेष्यतयोः+अवच्छेद्य+अवच्छेदक+अभावात् |
एकज्ञानीयसमानाधिकरणविषयत योः+इव+एकेच्छीय समानाधिकरण विषयतायोः+अपि+अवच्छेद्य+अवच्छेदकभावात्" |
 विषयतावत्वम्+ च स्वनिरूपित+आधेयत्वसम्बन्धावच्छिन्न+अवच्छेदकतावत्त्वस्वनिरूपितसंसर्गत्वनिष्ठविषयतानिरूपितविषयतावत्त्वान्यतरसम्+ |
 स्वम्+ प्रकारता आश्रयतासम्बन्धावच्छिन्नतत्+निरूपितविशेष्यत्वम्+ घटे |
 स्वम्+ प्रकारता तदवच्छेद्या या विशेष्यता तत्+निरूपितवच्छेद्यत्वनिष्ठविषयतानिरूपिता+अवच्छेदकत्वनिष्ठविषयतावत्वस्य स्वनिरूपित+आधेयतासम्बन्धावच्छिन्न+अवच्छेदकतावत्त्वरूपाऽऽद्यसम्बन्धेन घटत्वे, स्वनिरूपितसंसर्गत्वनिष्ठविषयतानिरूपितविषयतावत्वरूपद्वितीयसम्बन्धेन समवाये च सत्वम् |
घटः+ घटपदजन्यबोधविषयः+भवतु इति+इच्छायाम्+ 
घटत्व+अवच्छेदेन बोधविषयत्वम्+अवगाहमानायाम्+ बोधविषयत्व+अंशे समवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्व भानात्+इति |
 तथा च+ईश्वर+इच्छीयपदजन्यबोधविषयत्वनिष्ठप्रकारताया ऐक्यात्+तत्र+एव+एकत्व+अन्वयः |
 इत्थम्+ च एकत्वविशिष्टप्रकारतावत्+अभिन्नाः जात्याकृतिव्यकत्यः इति बोधः |
 
प्रत्यक्षानुमान+उपमानशब्दाः प्रमाणानि पितरोदेवताः इत्यादौ उक्ताम्+
प्रमाणपद--देवतापदोत्तर बहुवचन+अनुपपत्ति समाधत्ते |
 प्रत्यक्षानुमानादिसूत्रेइति |
 अत्र विशेष्यवाचकम्+ प्रत्यक्षानुमान+उपमानशब्दपदम्+ पितृपदम्+ च तत्+उत्तरजसविभक्तितात्पर्यविषयबहुत्वसंख्यविरुद्धसंख्यायाः प्रमाण देवतापदोत्तरजसविभक्त्या अविवक्षितत्वात्+समानवचनकत्वोपपत्तिः |

अथ पूर्व+उक्तरीत्या एकत्वसंख्या कथम्+ न विवक्षिता, तस्याः+च प्रकृत्यर्थतावच्छेदकीभूत
प्रमाणत्वे+अन्वयोः+तु इत्यत आह |
 प्रकृत्यर्थतावच्छेदकस्य+इति |
 एकतायाबाधितत्वेन+इति |
 प्रत्यक्षादिचतुर्णाम्+ प्रमाणनाम्+ यदि चतुष्ट्वेन+एकरूपेण प्रमाकरणत्वम्+ स्यात्+तदा एक+एकस्मात्+कार्यानुत्पादप्रसंगात् |
यदिच+अन्यतमत्वेन तेषाम्+ कारणत्वम्+ तदा 
प्रत्यक्षात्+अनुमितिःस्यात्, अतः 
प्रत्यक्षादिप्रमाम्+प्रति प्रत्यक्षत्वादिना पृथक् पृथक्+एव कारणता वाच्या, 
तथाच+अवच्छेदकभेदात्+कारणताया 
भिन्नत्वात्+प्रमाणत्वे न+एकत्व+अन्वयः संभवति बाधित्वात्+इति भावः |
(वि-)
	(वि-)अथ प्रमात्वन्यूनवृत्तिवर्मावच्छिन्नकारणत्वम्+ प्रमाणत्वम्+, प्रमात्वम्+ च प्रमाइत्यनुगतप्रति+इतिसिद्धम् तत्र+एव+एकत्वान्वयाय विभक्त्थ+एकत्वविवक्षाः+तु इति चेत्+न |
 प्रमात्वे एकत्वबोधम्+ प्रति प्रमाणम्+इत्यस्यनिराकाङ्क्षत्वात् |
 प्रवृत्तिनिमित्ततदाश्रयान्यरस्मिन्नेकत्वप्रकारककः+र्धप्रति+एव प्रकृतिप्रत्ययानुपूर्वीरूपा+आकाङ्क्षात्वाभ्युपगमात् |

	तत्र देवतात्वे |
 बहुवचनान्तत+इति |
 तथा च पितृपित्तामहादौ 
त्यागः+उद्देश्यत्वरूपदेवतात्वम्+ भिन्नम्+एव, 
पितृत्त्वपितामहात्वादिरूपोद्देश्यता
वच्छेदकभेदेन+उद्देश्यता
भेदात्+देवतात्वे 
एकत्व+अन्वयस्य बाधितत्वाद् बहुवचनम्+इति भावः |
 
	स्वप्रकृतिकत्वम्+चेति |
 स्वप्रकृतिकविभक्तिसजातीयेति+अत्र स्वप्रकृतिकत्वम्+ च+इत्यर्थः |
 तादृश+इति |
 स्वप्रकृतिक+इत्यर्थः |
 तथाविध+इति |
 विशेष्यवाचकपदोत्तरत्वेन+अनुसन्धीयमानविभक्तिसजातीयेति+अर्थः |
 न क्षतिः |
 न समानवचनकत्वानुपपत्तिः |
 तथा च स्वप्रकृतिकत्वम्+ न स्वाव्यवहितोत्तरत्वम् |
तादृशविभक्तिकत्वम्+अपि न तादृशविभक्त्यव्यवहितपूर्वत्वम्+इति भावः |
 
	अथ+इति |
 पदार्थोपस्थित्यात्+इति |
 नीलपदजन्यनीलोपस्थिति घटपदजन्यघटोपस्थित्यादि+इत्यर्थः |
 आदिना अभेदसंसर्गक नीलप्रकारकघटविशेष्यकयोग्यताज्ञानपरिग्रहः |
 
	अभेदान्वयाबोधइति |
 अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिबोधः |
 कथम्+ न जायते इति भावः |
(वि-)सामग्रन्था कार्यजनने |
उपस्थितियोग्यताज्ञानादिना शाब्दबोधजनने |
 उक्तनियमभङ्गे+इति |
स्वसमानविभक्तिकेनस्वाव्यवहित
पूर्ववर्त्तिना च 
पदेन+उपस्थापितस्य+एव+अभेदान्वय बोध इति नियमभङ्गे+इत्यर्थः |
 अकिञ्चित्करत्वात्+इति |
 अप्रतिबन्धकत्वात्+इत्यर्थः, फलानुसारित्वात्+कल्पनाया इति भावः |
 समाधत्ते |
 तथाविधान्वयबोधोपयिकेति |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकान्वयबोधजनके+इत्यर्थः |
 आकाङ्क्षाविरहात्+इति |
 विशेष्यविशेषणवाचपदयोः समानविभक्तिकत्वरूपाऽऽकाङ्क्षाविरहात्+इति भावः |
 आकाङ्क्षाम्+ दर्शयति |
 तथाहि+इत्यादिना |
 तादृश+अन्वयबोधे |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकबोधे |
 प्रथमाविभक्त्यन्तेति |
 इदम्+उपलक्षणम् |
 सुविभक्ति+अन्तघटादिपद समभिव्याहृतत्वन्तनीलादिपदत्वम्+ बोध्यम् 
एवम्+आबन्तघटपदसमभिव्याहृत+इत्यादि
क्रमेण+एकविंशतिआकाङ्क्षाबोध्या |
 विनिगमनाविरहेण स्वन्तनीलपदसमभिव्याहृत+इत्यादिक्रमेण एकविंशति आकाङ्क्षा अथापिबोध्या |
एवम्+ रीत्या व्यासस्थले द्वाचत्त्वारिंशदाकाङ्क्षा भवन्ति |
	
अत्र+इदम्+ बोध्यम् |
 अत्र प्रथमान्तत्वेन न प्रवेशः, प्रथमत्व+अज्ञाने+अपि शाब्दबोधोदयात् |
 न+अपि सुत्वादिना, घट इत्यानुपूर्वीमात्रज्ञाने+अपि शाब्दबोधोदयात् |
 किन्तु 
नीलइत्यानुपूर्वीविशिष्टस्य घटइत्यानुपूर्वीविशिष्टस्य च समभिव्याहाररूपाऽऽकाङ्क्षाज्ञानम् कारणम् |
 एवम्+ नीलौ घटौ नीलाः घटाः इत्यादौ+अपि बोध्यम् |
 समभिव्याहारः+च पदविशिष्टपदत्वम् |
 वै. समासस्थले च घटपदाद्य व्यवहितपूवर्त्तिनीलादिपदत्वम्+,नीलादिपद+अव्यवहितोत्तरवर्तिघटादिपदत्वम्+, वा आकाङ्क्षा |
 स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोज्यत्व स्वभिन्नत्वोभयसम्+ |
 उक्तग्रन्थः+तु शिष्यव्युत्पादनार्थः |
 नीलः+चैत्रस्य घटः+ इत्यादौ नीलः+ घटः+ इत्यानुपूर्वीमत्+वाक्यम्+ कल्ययित्व+एव+आकाङ्क्षा संपादनीया |
 अत एव+असत्तिः+अपि+उपपद्यते |

	विनिगमकाभावात्+समासस्थले आकाङ्क्षाद्वयम्+आह |
 समासस्थले च+इति |
 अत समासस्थले नीलपदाव्यवहितोत्तरवर्तिघटपदत्वादेः+आकाङ्क्षात्वे पदार्थोपस्थिति+आदिकारणकलापसत्वे निर्विभक्तिक "नीलघट" इत्येतावन्+मात्रज्ञाने+अपि अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधापत्तिः |
 नीलपद+अव्यवहितोत्तरघटपदत्वरूपा+आकाङ्क्षाज्ञानस्य सत्वात् |
 एतेन नीलघटः नीलघटौ नीलघटाः इत्यादिविभक्ति+अन्तसमुदायपर्याप्तानुपूर्वीणाम्+ कारणतावच्छेदकत्वापेक्षया समासस्थले नीलघटत्वरूपाऽऽनुपूर्वीप्रकारकज्ञानत्वेन+एव कारणत्वे लाघवम् |
 उक्तम्+ च "नीलपद+अव्यवहितोत्तरवर्तिघटपदत्वम्+ घटपद+अव्यवहितोत्तरवर्तिनीलपदत्वम्+ वा आकाङ्क्षे" ति निरस्तम् |
 तथा सति निर्विभक्तिनीलघटे+इति समुदायाच्छाब्दबोधापत्तेः+इति चेत्+न |
अनुमितौ+इव शाब्दबोधे+अपि विधेयताया भाननियमेन समासस्थले नीलप्रकारकशाब्दबोधः+ न भवति उपसर्जनीभूतनीलादिपदप्रयोज्यविषयतायाः विधेयत्व+असंभवात् |
 
विधेयीभवदेकत्वादिप्रकारकनीलघटविशेष्यकशाब्दबोधादेः+एव समासोत्तरम्+ प्रसिद्धतया तत्+सामग्र्याः सविभक्तिकनीलघटादिपदघटितत्वेन निर्विभक्तिनीलघटादिपदस्थले तादृशसामग्र्याअभावेन+आपत्त्यभावात् |
 विधेयीभवन्नीलादिप्रकारकस्य घटविशेष्यकशाब्दबोधस्य च व्यासस्थले एव प्रसिद्धत्वेन तत्+सामग्र्याश्चापि उक्तस्थले+अभावात् |

	ननु उपस्थित्यादिकारणकलापसत्वे नीलपद+अव्यवहितोत्तरवर्त्तिघटपदत्वरूपाऽऽकाङ्क्षाज्ञानात्+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधापत्तिः+इति चेत्+न |
 व्यापकधर्माच्छिन्ने कार्येजननीये व्याप्यधर्माच्छिन्नसामग्र्या अपेक्षिततया न+उक्तापत्तिः |
 व्याप्यधर्मः+च नीलघट इति ज्ञानाव्यवहितोत्तरनीलघटविशेष्यक+एकत्वप्रकारकशाब्दबुद्धित्वम् |
 व्यापकधर्मः+च नीलघटपदज्ञानाव्यवहितोत्तरनीलप्रकारकघटविशेष्यकबुद्धित्वम् |

	 उक्तस्थले |
 नीलस्य घट इत्यत्र च |
 तादृश्याः |
 समासव्यासस्थलीय+उभयविधायाः |
 एकस्याअपि+आकाङ्क्षाया विरहात्+इति |
 चतुश्तत्त्वारिंशदाकाङ्क्षासु मध्येइत्यादिः |
 न+आपत्तिः+इति |
 न+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधापत्तिः+इत्यर्थः |
 
	ननु नीलः+घट इत्याकाङ्क्षाविरहे+अपि नीलौ घटौ इति+आकाङ्क्षाज्ञानादभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधोत्पत्तेः |
 एवम्+ नीलाघटा इत्यादितः+अपि |
 तथा च परस्परजन्ये व्यतिरेकव्यभिचार इत्यत आह |
 कार्यतावच्छेदककोटौ+इति |
 अव्यवहितोत्तरत्वनिवेशात्+इति |
 तथा च नीलः+घट इत्याकाङ्क्षाज्ञान+अव्यवहित+उत्तरा+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधम्+ प्रति+एव नीलः+घट इत्याकाङ्क्षाज्ञानम्+ कारणम्+अतः+ न व्यभिचारः |
एवम्+ च नीलः+घटः+ इति+आकाङ्क्षाज्ञानविशिष्टशाब्दबोधम्+ प्रति नीलः+घट इत्याकाङ्क्षाज्ञानम्+ कारणम् |
 वै.स्वाव्यवहितोत्तरत्व-स्व सामानाधिकरण्योभयसम्+ |
 द्वितीयसंबन्धनिवेशात्+एकस्य+आकाङ्क्षाज्ञानसत्वे+अपरस्य न शाब्दबोधः(१) |
(वि-)
	(वि-1) (१)अथ तादृश+आकाङ्क्षाज्ञानविशिष्टम्+ प्रति नीलः+घट इत्+आकाङ्क्षाज्ञानम्+ कारणम्+इत्यस्य+एव सम्यक्त्वे कार्यतावच्छेदककोटौ अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दत्वनिवेशः+ व्यर्थः |
 वै. उक्तोभयसम्+ |
 न च यत्र चैत्रस्य नीलः+घट इत्याकाङ्क्षाज्ञानम्+ ततः+अपेक्षाबुद्ध्या द्वित्वोत्पत्तिः, तत्र द्वित्वे व्यभिचारः, तस्य मैत्रे+अपि सत्वात् |
 तावतौ+अपि तादृश+आकाङ्क्षाज्ञानविशिष्टबुद्धित्वम्+ शाब्दबुद्धित्वम्+एव वा कार्यतावच्छेदकम्+अस्तु किम्+ प्रकारताविशेष्यतानिवेशेन |
न च+अप्रमाण्या ज्ञानानास्कन्दितनीलः+घटः+ इति+आकाङ्क्षाज्ञानात्+अभेद 
संसर्गकनीलप्रकारकघटविशेष्यकबोधवारणाय 
कारणतावच्छेदककोटौ अप्रमाण्यज्ञानानास्कन्दितत्वम्+ निवेशनीयम्, एवम्+च यत्र नीलः+घटः घटवद् भूतलविषयकबोधः+ व्यभिचारः,अप्रमाण्यज्ञानानास्कन्दिततादृश+आकाङ्क्षाज्ञानरूपकारणा, भावात्, तत्+वारणाय कार्यतावच्छेदककोटौ विषयनिवेशआवश्यकः तथा च नीलः+घट इत्याकाङ्क्षाज्ञानविशिष्टनीलप्रकारका+अभेदसंसर्गकघटविशेष्यकशाब्दबोधम्+ प्रति अप्रमाण्यज्ञानानास्कन्दितनीलः+घट इत्याकाङ्क्षाज्ञानस्य कारणत्वात्+न व्यभिचारः |
 घटवद् भूतलविषयकबुद्धित्वस्य कार्यतावच्छेदका+अनाक्रान्तत्वात्+इति वाच्यम् |
 कार्यतावच्छेदककोटौ+अपि अप्रमाण्यज्ञानानास्कन्दितत्वनिवेशात्+एव विषयनिवेशे+अपि अप्रमाण्यज्ञानानास्कन्दितत्वनिवेश आवश्यकः अन्यथा नीलः+घटः ,श्यामः कलशः इतिपर्यायशब्दानाम्+ समूहालंबनम्+आकाङ्क्षाज्ञानम्+ नीलः+घट इति+अंशे+अप्रमाण्यज्ञानानास्कन्दितम्+--ततः+अभेदसंसर्गकनीलप्रकारतोकघटविशेष्यकबोध उत्पद्यते तत्र व्यभिचारः अप्रमाण्यज्ञानानास्कन्दित+आकाङ्क्षाज्ञान कारणा भावात् |
एतेन बोधः+ शाब्दत्वनिवेशे यत्र नीलः+घटः इति+आकाङ्क्षाज्ञानमप्रमाण्य ज्ञानानास्कन्दितम्+ नीलः+घट इति+अनुमितिसामग्री च ततः+अनुमितौ व्यभिचारः तत्र निरुक्ताकाङ्क्षाज्ञानविशिष्टबुद्धित्वस्य सत्वात्, अथ 
च+अप्रमाण्यज्ञानानास्कन्दित++आकाङ्क्षाज्ञानरूपकारणाभावात्+अतः शाब्दत्वनिवेश इति परस्तम् |
 कार्यतावच्छेदककोटौ अप्रमाण्यज्ञानानास्कन्दितत्वनिवेशेन+एव वारणात् |
 तथाहि तादृशाऽनुम्+इतित्वस्य+अप्रमाण्यज्ञानानास्कन्दिताकाङ्क्षाज्ञानविशिष्टबुद्धित्वभावेन
कार्यतावच्छेदका+अनाक्रान्तत्वात् |
 
एवम्+ कार्यतावच्छेदककोटौ विषयनिवेशे+अपि व्यर्थ एव |
 घटवत्+भूतलविषयक बोधस्य+अपि अप्रमाण्यज्ञानानास्कन्दित+आकाङ्क्षाज्ञानविशिष्टत्वाभावात्+इति चेत्+न |

	अप्रमाण्यधर्मिका+अप्रमाण्याग्रहे कार्यम्+उत्पद्यते तत्र+अपि अप्रमाण्यग्रहे न+उत्पद्यते इति रीत्या+अनन्ता+अप्रमाण्यज्ञानव्यक्तीनाम्+अभावसमुदायस्य कार्यतावच्छेदककोटौ निवेशे महागौरवम्+अतः+ विषयनिवेश इति ध्येयम् |
 
	वस्तुतस्तु प्रवृत्तिम् प्रति इष्टसाधनताज्ञानम्+ हेतुः |
 इष्टश्च+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधः |
 तत्+साधनत्वस्य नीलः+घट इतिवाक्ये+अतत्र प्रवृत्तिः+नस्यात्+अतः+ विषयनिवेश आवश्यकः |
 
	ननु कार्यतावच्छेदककोटौ कारणान्तर्यनिवेशापेक्षयाकाङ्क्षाज्ञानाम्+अन्यतमत्वेन+एककार्यकारणाभावः+अस्तु इतिचेत्--अन्यतमत्वम्+ हि भेदकूटावच्छिन्नप्रतियोगिताकभेदत्वम् |
 प्रकृते च प्रथमान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिताकभेदविशिष्ट 
द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिताकभेदविशिष्टे+इत्यादिरीत्या सप्तम्यन्तनीलपदसमभिव्याहृतसप्तम्यन्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिताकभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वम् |
 तत्र विशेष्यविशेषणभावे विनिगमनाविरहप्रयुक्तकारणताबाहुल्यम् तदवस्थम्+एव, अथ च कारणतावच्छेदकगौरवम्+अतिरिच्यते |
 
	न च तत्तत्+आकाङ्क्षाज्ञानानाम्+ यावन्तः+भेदाः तदुगतसमुदायत्वावच्छिन्नप्रतियोगिताकभावः+अन्यतमत्वम् |
अत्र वैशिष्ट्यस्य+अप्रवेशेन न कारणताबाहुल्यम्+ विनिगमनाविरहप्रयुक्तम्+इति वाच्यम् |
 समुदायत्वस्य+अपेक्षाबुद्धिविशेषविषयत्वस्य+अपेक्षाबुद्धिभेदेन नानात्वात् |
कारणताबाहुल्यात्, अवच्छेदकगौरवतादवस्थ्याच्च |
अत्र+इदम्+ बोध्यम् |
 शाब्दबोधम्+ प्रति शाब्देच्छाविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रीप्रतिबन्धिका |
 अन्यतमत्वेन कारणतापेक्षा+अन्यतमाकाङ्क्षाज्ञानम्+ "अन्यतमाकाङ्क्षाज्ञानाधीनविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रीविरहविशिष्टम्+ समानविषयकप्रत्यक्षसामग्रीविरहविशिष्टम्+" अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधम्+ प्रति कारणम्+इतिकार्यकारणभावे समानविषयकप्रत्यक्षसामग्र्याम्+ सत्याम्+ कस्माश्चिदत्+मतम्+आकाङ्क्षाज्ञानात् तत्+मतम्+आकाङ्क्षाज्ञानाधीनशाब्देच्छायाम्+ शाब्दापत्तिः |
 तथाहि यत्र नीलः+घट इत्याकाङ्क्षाज्ञानम्+ समानविषयकप्रत्यक्षसामग्री च द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाऽऽकाङ्क्षाज्ञानशाब्दबोधः+जायताम्+इति+इच्छातः शाब्दापत्तिः अन्यतम+आकाङ्क्षाज्ञानाधीनशाब्देच्छाविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रीविरहविशिष्टान्यतमा+आकाङ्क्षाज्ञान सत्वात् |
 
तत्तत्+रूपेऽऽकाङ्क्षाज्ञानस्य कारणत्वे तु प्रथमान्तनीलपदसमभिव्याहृत
प्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञान
विरह+उत्तर+अभेदसंसर्गक नीलप्रकारकघटविशेष्यकशाब्द
बोधम्+ प्रति 
तादृश+आकाङ्क्षाज्ञानाधीन शाब्देच्छाविरहविशिष्टसमान
विषयकप्रत्यक्षसामग्रीविरहविशिष्ट
तादृश+आकाङ्क्षाज्ञानम्+ कारणम्+इति कार्यकारणभावे न+आपत्तिः |
 अन्यादृशा+अकाङ्क्षाज्ञाने+अन्यादृशा+अकाङ्क्षाज्ञानाधीनशाब्देच्छा सत्वे+अपि समानविषयकप्रत्यक्षसामग्र्या बलवत्वात् |
 
	(१)-इदमत्रतत्त्वम् |
 सामान्याधर्मावच्छिन्नेकार्ये जननीये विशेषधर्मावच्छिन्न 
कार्योत्पादकसामग्री अपेक्षिता, तेन नीलस्य घट इति वाक्यात्+आपाद्यमानशाब्दबोधस्य+उक्तचतुश्चत्वारिंशदाकाङ्क्षाज्ञानकार्यतावच्छेदका+अनाक्रान्तततया सामान्यसामग्रीतः+न+आपत्तिः |
(वि-)
	(वि-१)-अथ सामग्र्या कारणकूटएव, कारणसमुदाय इति यावत् |
 तथा च व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्न कार्यस्य कारणसमुदाय इति फलम् |
 एवम्+ च कारणसमुदायस्य+एकत्र+असंभवेन कुत्र+अपि शाब्दबोधः+न स्यात्+इति चेत्+न |
 विशेषधर्मावच्छिन्न कार्योत्पत्ति प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नोऽपेक्षितइति तदर्थात् |
एकैकाऽकाङ्क्षाज्ञानघटितसमुदायस्य+एव तथात्वेन तदवच्छिन्नस्य नीलः+ घटः+ इत्यादौ सुलभत्वात्+न+अनुपपत्तिः |
 एतेन+अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वस्य+अननुगतत्वे+अपि न क्षतिः |
 कार्योत्पत्ति प्रयोजकतावच्छेदकत्वेन+अनुगमात्+इति ध्येयम् |
(वि-१)
	(वि-२)उक्त+आकाङ्क्षाज्ञानयोः+इति |
 समासव्यासस्थलीय+उक्त+अकाङ्क्षाज्ञानयोः+इत्यर्थः |
 परस्परबोधे |
 समासव्यासस्थलीयबोधे व्यासस्थलीय+उक्त+आकाङ्क्षाज्ञानस्य व्यासस्थलीयबोधे समासस्थलीय+उक्त+आकाङ्क्षाज्ञानस्य+इत्यर्थः |
 न व्यभिचारः |
 न व्यतिरेकव्यभिचारः |
 कार्यतावच्छेदककोटौ अव्ययवहितोत्तरत्व |
निवेशादित्यस्य+अन्वयः |
 इदम्+उपलक्षणम् |
समासस्थले+अपि नीलः+घटः कृष्णघटः-श्यामकलशः इत्यादिपर्यायवाचकशाब्द
घटिता+आकाङ्क्षाज्ञान जन्यशाब्दबोधे परस्परव्यभिचारवारणाय, कार्यतावच्छेदककोटाव्ययवहित+उत्तरत्वनिवेश्यम् |
 एवम्+ नीलः+घटः-श्यामकलशः इत्यादिपर्यायवाचक
वाक्यघटिता+आकाङ्क्षा ज्ञानजन्यशाब्दबोधे व्यभिचारवारणाय,तथा नीलः+घटः नीलौघटौ नीलाःघटाः इत्यादि+आकाङ्क्षा ज्ञानजन्यशाब्दबोधे परस्परव्यभिचारवारणाय च स्वन्तनीलपदसमभिव्याहृत स्वन्तघटपदत्वरूपाकाङ्क्षाज्ञान विरहोत्तरा+अभेदसंसर्गक नीलप्रकारकघटविशेष्यक शाब्दबोधम्+ प्रति तादृश+आकाङ्क्षाज्ञानम्+ कारणम् |
 एवम्+आबन्तनीलपदसमभिव्याहृताऽऽबन्तन्तघटपदत्वरूपाऽऽकाङ्क्षाज्ञान+व्यवहित+उत्तरा+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधम्+ प्रति तादृश+आकाङ्क्षाज्ञानत्वेन+इत्यादिरीत्या एकविंशतिसंख्याका अपराः+च स्वन्तघटपदसमभिव्याहृतस्वन्तनीलपदत्वेन+इत्यादिरीत्या एकविंशतिसंख्याकाः कार्यकारणभावाः व्यासस्थलेः+बोध्याः(१) |
 
	समस्ता+असमस्त+उभयसाधारण+एकमाकाङ्क्षाम्+आह |
 यत्तु+इति |
 समासव्याससाधारणम्+इति |
 समस्ता+असमस्त+उभयवृत्ति+इत्यर्थः |
 विशेषणपदस्य+इति |
 विशेषणवाचकपदस्य+इत्यर्थः |
 निष्ठत्वम्+ षष्ठ्यार्थः |
 विरुद्धविभक्तिराहित्यम्+एवेति |
 
विशेषणवाचकपदोत्तरविभक्तिविरुद्धविभक्तिराहित्यम्+एवेत्यर्थः |
 एवकारणोक्तचतुश्चत्वारिंशत्+आकाङ्क्षाणाम्+ व्यवच्छेदः |
 विरुद्धविभक्तिराहित्यम्+ परिष्करोति |
 विशेषणपदस्य+इति |
 विशेषणवाचकपदस्य+इत्यर्थः |
 निष्ठत्वम्+ षष्ठ्यर्थः |
 अन्वयश्चास्य+अप्रकृतित्वे |
 विशेषणवाचकपदम्+ अप्रकृतिर्यस्याः--एवम्+ भूता या विभक्तिः+तदप्रकृतित्वम्+अर्थः |
 तादृश+अन्वयबोधौपथिके+इति |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोध जनिका इत्यर्थः |
 तथा च विशेषणवाचकपदनिष्ठ विशेष्यवाचकपद+अप्रकृतिकविभक्त्यर्थप्रकृतित्वम्+ तादृशशाब्दबोधजनिका आकाङ्क्षा+इति समुदितार्थः |
 नीलः+घटःइत्यत्र विशेष्यवाचकघटपदम्+ तदप्रकृतिका या द्वितीयादिविभक्तिः तदप्रकृतिकत्वम्+ विशेष्यवाचकनीलपदे+अस्ति |
 एवम्+ नीलघटः+ इत्यत्र+अपि विशेष्यवाचकम्+ घटपदम्+ तदप्रकृतिका द्वितीयादिविभक्तिः+तद प्रकृतिकत्वम्+ नीलपदे+अस्ति, नीलपदोत्तरविभक्तेः+अभावात् |
 नीलस्यघट इत्यादौतु विशेष्यवाचकघटपद+अप्रकृतिका षष्ठीविभक्तिस्त्+प्रकृतित्वस्य+एव नीलपदे सत्वात्+न आकाङ्क्षा |
 
	न च+अत्र नञ्द्वयः+पादानम्+ किमर्थम् |
विशेष्यवाचकपदप्रकृतिकविभक्ति प्रकृतित्वस्य+एव सम्यक्त्वात्+इति वाच्यम् |
नीलः+घटः+ इत्यादौ आकाङ्क्षाविरहप्रसंगात् |
 
	ननु विनिगमनाविरहाद्विशेष्यवाचकपदनिष्ठ विशेषणवाचकपदप्रकृतिक विभक्त्यप्रकृतित्वरूपापि आकाङ्क्षा वक्तुम्+ शक्यते, नीलः+घट इत्यत्र विशेषणवाचकनीलपद+अप्रकृतिका या द्वितीयादिविभक्तिः+तदप्रकृतिकत्वम्+ विशेष्यवाचकपदे+अस्ति |
 तथा च न परस्परजन्ये व्यभिचारवारणाय कार्यतावच्छेदककोटौ अव्ययवहितोत्तरत्वनिवेश आवश्यक इत्यत आह |
 विशेष्यवाचकपदनिष्ठे+इति |
 न तथा |
 न+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधजनिका आकाङ्क्षा इत्यर्थः |
 असंभवात् |
 अभावात् |
नीलघटम्+इत्यादौ विशेषणवाचकनील 
पद+अप्रकृतिका या द्वितीयादिविभक्तिः+तद प्रकृतिकत्वस्य+एव घटपदेसत्वात्+इति भावः |
 विशेषणवाचकपद+अप्रकृतिके+इत्यस्य विशेषणवाचकपदोत्तरत्वेन+अप्रतिसन्धीयमान+इत्यर्थकरणेन नीलघट इत्यत्र+अनुपपत्तिविरहात् द्वितीयान्तानुसरणम् |
 तदपि प्रथमान्तेन कर्मधारय इति मतेन |
 तेन नीलघटम्+आनय+इति+अत्र+अपि नीलम्+ च तम्+ घटम्+ च+इति 
समास+आश्रयणे+अनुपपत्ति विरहे+अपि न+असंगतिः
यत्तुमतम्+ निरस्यति |
 तदसत्+इति |
 तादृश+इति |
विशेष्यवाचके+इत्यर्थः |
 तथा च विशेषणवाचकपदनिष्ठ विशेष्यवाचकपदानुत्तर विभक्त्यप्रकृतित्वरूपम्+ विरुद्धविभक्तिराहित्यम्+आकाङ्क्षा च+इति भावः |
 ननु तस्या न संभवः |
 विशेष्यवाचकघटपदानुत्तरा नीलपदोत्तरसुविभक्तिः तत्+प्रकृतित्वस्य+एव नीलपदे सत्वात्, उच्चारणभेदेन नीलपदोत्तरसुविभक्तेः+घटपदोत्तकसुविभक्तिभिन्नत्वात्, सुन्दरम्+ दधि+इत्यादौ
विशेष्यवाचकदधिपदोत्तरसुविभक्तेः+अप्रसिद्धेश्च+आह |
 तदुत्तरत्वेन+इति |
 विशेष्यवाचकपदोत्तरत्वेन+इत्यर्थः |
 अप्रतिसन्धीयमानत्वस्य+इति |
 अस्य नीलादिपदसमभिव्याहृतविभक्तौ सत्वात्+इत्यनेन+अन्वयः |
 तत्र हेतुम्+आह |
घटपदसमभिव्याहृतविभक्तभिन्नतयेति |
 तथा च विशेष्यवाचक पदोत्तरत्वेन+अप्रतिसन्धीयमान विभक्त्यप्रकृतित्वरूपम्+ 
विरुद्धविभक्तिराहित्यम्+अपि नीलः+ घटइत्यादौ न संभवति विशेष्यवाचकघट 
पदोत्तरत्वेन+अप्रति 
सन्धीयमाननीलपदोत्तर सुविभक्ति प्रकृतित्वस्य+एव नीलपदे 
सत्वात्+असंभव इति भावः।
एतेन वेदाः प्रमाणम्+इत्यत्र+एव विशेष्यवाचकवेदपदाप्रकृतिकसुविभक्तिप्रकृतित्वस्य प्रमाणपदे सत्वादाकाङ्क्षानुपपत्तिः कथम्+न+उक्ते+इति शंकासमाहिता |
 असंभवेन तस्या अपि संग्रहात् |
 
विभक्तीनाम्+ भेदे+अपि विभक्तिविभाजकप्रथमात्वा
दीनाम्+अभेदात्+तद्घटितस्य+एव+आकाङ्क्षात्वे न+उक्त+अनुपपत्तिः+इति+आशंकते |
 अथ+इति |
 विशेष्यवाचकपदोत्तरस्मिन्नवृत्तिः+यः 
विभक्तिविभाजकोधर्मः+तद्वतीया विभक्तिः स्वाव्यवहितपूर्वसम्बन्धेन तद्राहित्यस्य विशेषणवाचकपदे विवक्षणात्+इत्यर्थः |
 न दोषः |
 न+उक्तापत्या+अनुपपत्ती |
 तथा हि-- नीलः+घट इत्यत्र विशेष्यवाचकम्+ घटपदम्+ तत्+उत्तरस्मिन्नवृत्तिः+यः विभक्तिविभाजकः+धर्मः+तद्वतीयात्वाः+तद्वद्वितीयादिविभक्तिराहित्यम्+ नीलपदे |
 (नीलघटम्+आनय+इत्यादौ अपि विशेष्यवाचकघटपदोत्तरस्मिन्नवृत्ति तृतीयात्वरूपविभक्तिविभाजकधर्म वृत्तृतीयात्वरूपविभक्तिविभाजक धर्मवत्तृतीयाराहित्यम्+ नीलपदे |
 नीलस्य घटः+ इत्यादौ तु विशेष्यवाचकघटपदोत्तरस्मिन्नवृत्ति षष्ठीत्वरूपविभक्तिविभाजकधर्मवत् षष्ठीविभक्तिराहित्यस्य 
नीलपदे+असत्वात्+न+आपत्तिः+अभेदसंसर्गकनीलप्रकारक घटविशेष्यकशाब्दबोधस्य+इति |
 
	समाधत्ते |
 विभक्तित्वादितम्+अजानत इति |
 विभक्तित्वादिज्ञानशून्यस्य+इत्यर्थः |
विभक्तित्वज्ञानविरहे+अपि आनुपूर्वीज्ञानवतः 
शाब्दबोधः+ भवति स न स्यात्+इति भावः |
 तादृशधर्मज्ञान+असंभवात्+इति |
 विभक्तित्वज्ञानाभावेन विभक्तित्वघटितविशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मज्ञानाऽसंभवात्+इत्यर्थः |
 शाब्दबोधानुपपत्तिः+इति |
 आकाङ्क्षाज्ञानाभावात्+इति भावः |
 
	न च विशेष्यवाचकपदोत्तरा+अवृत्तित्वेन+एव धर्मः प्रवेश्यताम्+ किम्+ विभक्तिविभाजकत्वनिवेशेन, तथा च न विभक्तित्वज्ञानापेक्षे+इति वाच्यम् |
 नीलादिपदोत्तरस्वादिनिष्ठतद्व्यक्तित्वस्य घटपदोत्तरस्वादिद्व्यक्तौ अवृत्तित्वात् |

	न च विशेष्यवाचकपदोत्तरावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवत्+विभक्तिराहित्यम्+एव+उच्यताम्, तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतानवच्छेदकत्वात्+वारणम् |
 विभक्तित्वाद्यप्रवेशात्+च तदज्ञानदशायाम्+ न+अनुपपत्तिः+इति वाच्यम् |
 नीलः+घट इत्यत्र सुपदयोः+तारमन्दरूपत्वे श्रावणप्रत्यक्षविषयतावच्छेदकतारत्वजातिमादाया+आकाङ्क्षानुपपत्तेः |

अथ विशेष्यवाचकपदोत्तर+अवृत्ति विभक्तिविभाजकत्वोपलक्षित धर्मवद्विभक्ति+अभावज्ञानस्य विशेष्यवाचकपदोत्तरवृत्तिनिष्ठा या विभक्तिविभाजकत्व समानाधिकरणविषयता 
तत्+निरूपितविभक्ति निष्ठविषयतानिरूपिताभावनिष्ठ विषयतानिरूपितविशेषणवाचक पदनिष्ठविषयताज्ञानत्वेन कारणत्वमस्तु--एवम्+ च विभक्तित्वाज्ञाने+अपि न शाब्दबोधानुपपत्तिः+इति चेत्+न |
 ईदृशा+अभावा+अज्ञाने+अपि केवलानुपूर्व्यवच्छिन्नज्ञाने+अपि शाब्दबोधोत्पत्तेः |
अत एव विभक्तित्वादिकम्+इत्यत्र+आदिपदम्+उपात्तम्(१) |
 (वि-२) 
	(वि-१) -किम्+ च विशेष्यवाचकपदोत्तरवृत्तियत्किञ्चित्+धर्मवत्+विभक्त्यभावः तादृशधर्मसामान्यवद्विभक्त्यभावः विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्मवद्विभक्त्यभावः+ वा विषयतया कारणतावच्छेदकः |
 न+आद्यः नीलम्+ घट इत्यत्र+अपि टात्वादियत्+किञ्चित्+धर्मवत्+विभक्तिराहित्यस्य सत्वेन+आकाङ्क्षापत्तेः |
 न द्वितीयः नीलः+घट इत्यत्र+अपि घटपदोत्तरस्वाद्यवृत्तिनीलपदाव्यवहितोत्तरत्वविशिष्टसुत्वादिमद्विभक्तिमत्वस्य+एव नीलपदे सत्वेन+आकाङ्क्षानुपपत्तेः |
 न तृतीयः मूलोक्तविभक्तित्वादिकम्+अजानत इत्यादिदोषतादवस्थ्यात् |
 
	अथ विशेष्यवाचकपदानाम्+ विशेष्यवाचकपदत्वेन प्रवेशः विशेष्यवाचकघटपदत्वेन वा तत्तद्व्यक्तित्वेन वा |
 न+आद्यः सर्वस्य+एव सुत्वादिधर्मस्य तत्तत्स्थलभेदेन विशेष्यवाचकपदोत्तरवृत्तित्वेन विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्माऽप्रसिद्धेः |
 न द्वितीयः अप्रसिद्धिदोषतादवस्थ्यात् |
 तथा हि विभक्तित्वस्य सुप् तिङ् साधारणत्वेन सुत्वादेः+विभक्तिविभाजकत्वाभावाद् विभक्तिविभाजकपदेन सुत्वौत्वात्+एरेव धर्तव्यतया सर्वस्य+एव तत्तत्स्थलभेदेन घटपदोत्तरवृत्तित्वात् |
 न तृतीयः नीलः+घट इति वाक्यघटकघटपदोत्तरावृत्ति+इति क्रमेण तत्तत्पदानां विशिष्य निवेशे एकाकाङ्क्षासंभवप्रसंगात् |

एवम्+ द्वितीयः+अपि घटपदोत्तरत्ववत्+निरूपित वृत्तित्वसामान्याभावः+ निवेश्यते यत्किञ्चिन्निरूपितवृत्तित्वभावः+ वा |
 न+आद्यः नीलस्य घट इत्यत्र+आकाङ्क्षाप्रसंगात् ङस्त्वादिष्वपि घटपदाव्यवहितोत्तरनिरूपितवृत्तित्वसामान्याभावविरहात्, ङस् विभक्तेः+अपि प्रातिपदिकात्+उत्पत्तेः |
 न द्वितीयः नीलः+घट इत्यत्र+आकाङ्क्षानुपपत्ति प्रसंगात् |
 घटपदत्वादिना घटपदव्यवहितोत्तर "यत्किञ्चित्" द्वितीयीदिनिरूपितवृत्तित्वसामान्याभावस्य प्रथमात्वे+अपि सत्वात् |

एवम्+ तृतीये+अपि यत्किञ्चिद्विभक्तिराहित्यम्+ विवक्षणीयम्, विभक्तिसामान्याभावः विभक्ति+अभावकूटः+ वा |
 न+आद्यः नीलस्य घट इत्यत्र+अपि आकाङ्क्षाप्रसंगात्, नीलपदे यत्किञ्चिद्विभक्तिराहित्यसत्वात् |
 न द्वितीयः प्रथमभिन्नविभक्तित्वापेक्षया तादृशधर्मवत्+विभक्तित्वस्य गुरुतया तदवच्छिन्नाभावा+अप्रसिद्धेः |
 न तृतीयः कूटस्वस्य+एकविशिष्टापरत्वरूपतया+अभावव्यक्तीनाम्+अनन्त्येन कारणतावच्छेदका+अनन्त्यप्रसंगात् |

	नच नीलादिपदे घटादिपदत्वम्+एव+आकाङ्क्षा |
 पदवत्ता च स्वाभाववत्व सं |
 उभावः+च 
स्वोत्तरत्ववत्+निरूपितवृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्+विभक्तिविभाजकधर्मवत्वसम्बन्धावच्छिन्नप्रतियोगिताकः |
 स्वम्+ घटादिपदम् |
 धर्मवत्ता च स्वाव्यवहितपूर्वत्त्वसम्+ |
 स्वम्+ धर्मः, नीलः+घटः+ इत्यादौ घटपदवत्वम्+ नीलपदे, स्वम्+-
एतत्+वाक्यघटकघटपदम्+ तदुत्तरसुविभक्तिनिरूपित 
वृत्तित्वम्+ सुत्वे तादृशवृत्तित्वसम्बन्धावच्छिन्न प्रतियोगिताकघटपदाभाववान् विभक्तिविभाजकोधर्मः ओत्वादि तदाश्रया+अव्यवहितपूर्वत्वम्+ न नीलपदे |

	नीलस्य घट इत्यादौ घटपदवत्वम्+ नीलपदे तत्+वाक्यघटकघटपदोत्तरसुनिरूपितवृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकघटपद+अभाववत्वस्य ङ्स्त्वेसत्त्वात्तादृशङस्त्वधर्मवत्वस्य+एव स्वाश्रया+अव्यवहितपूर्वत्वसम्बन्धेन नीलपदे सत्वात् |
 तथा च नीलपदम्+ घटवदित्याकारकम् नीलपदधर्मिकघटपदत्व+अवगाहिआकाङ्क्षाज्ञानम्+ नीलः+घट इति शाब्दबोधे कारणम् |
 न+अपि, विभक्तित्वादिकम्+अजानत इत्यादिदोषा+असंगतिः, अनुपस्थितस्य+अपि संसर्गतया भानाभ्युपगमात्, अन्यथा+अन्वये शक्तिखण्डनमसंगतम्+ स्यात्+इति वाच्यम् |
 यत्र घटपदे एव+अव्यवहितोत्तरत्वमात्रेण नीलादिपदवत्वग्रहः+तत्र+अपि शाब्दबोधस्य+अनुभविकतया तत्र नीलपद घटपदवत्+इतिज्ञानाभावात्+अनुपपत्तौ तात्पर्यात् |
 
	अत्र स्वसमभिव्याहृतत्व--स्वाभाववत्व+उभयसम्बन्धेन घटपदवत्वम्+ वाच्यम् |
 तेन नीलस्य घट इत्यादौ नीलपदे घटस्येतिषष्ठी विभक्ति+अन्तघटपदवत्वस्य स्वभाववत्वसम्बन्धेन सत्वे+अपि नक्षतिः+इतिध्येयम् |
 उक्तविभक्तिराहित्येति+अत्र विभक्तिपदप्रयोजनम्+ न पश्यामः)(वि-२)
	(वि-१) अथ+उक्तविभक्तिराहित्यज्ञानम्+ न+अपेक्षणीयम्, येन विभक्तित्वज्ञान+अपेक्षास्यात्, किन्तु वस्तुतः+ विभक्तिराहित्यम्+अपेक्षणीयम्, तथाच न+उक्त+अनुपपत्तिः+इत्यतः+दोषान्तरम्+आह |
 नीलः+घट इत्यादौ+अपि+इति |
 सुपदस्य+इति |
 नीलादिपदोत्तरे+इत्यादिः |
 तादृशबोधस्य+इति |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकबोधस्य+इत्यर्थः |
 अनुदयात् |
 अनुत्पादात् |
 अन्वयव्यभिचारात्+इति शेषः |
 अस्य स्वरूपतः+विभक्तिराहित्यस्याप्रयोजकत्वात्+इत्यनेन+अन्वयः |
 आपत्तिम्+उक्त+अनुपपत्तिम्+आह |
 नीलस्य घट इत्यादौ+इति |
 शाब्दबोधौत्पत्त्या |
 अभेदसंसर्गकनीलप्रकारघटविशेष्यकशाब्दबोधौत्पत्त्या |
 व्यतिरेकव्यभिचारात्+इति शेषः |
 स्वरूपतः |
 वस्तुतः |
 अज्ञातस्य+इति यावत् |
 विरूद्धविभक्तिराहित्यस्य+इति |
 उक्त+आकाङ्क्षायाइत्यर्थः |
 अप्रयोजकत्वात् |
 अकारणत्वात् |
 इत्थम्+ च विरूद्धविभक्तिराहित्यज्ञानस्य+एव कारणत्वे विभक्तित्वादिम्+अजानतः पुरुषस्य विशेष्यवाचकपदोत्तरावृत्तिविभक्ति विभाजकधर्मज्ञान+असंभवात् नीलः+घट इति वाक्यात्+ अभेदसंसर्गकनीलप्रकारक घटविशेष्यकशाब्दबोधानुपपत्तिः+दुर्वार+एव+इति ध्येयम् |

	विरूद्धविभक्तिराहित्यज्ञानस्य कारणत्वेपि न+उक्तशाब्दबोधानुपपत्तिः+इति+आशंकते |
 
अथेति |
 द्विविधबोधसाधारणम्+इति |
 समासव्याससाधारणम्+इत्यर्थः |
 तथा च पृथक् पृथक्+आकाङ्क्षा+अभ्युपगमे गौरवम्+इति भावः |
 स्वोत्तर+इति |
 स्वम्+ विशेष्यवाचकपदम्+ |
 वै.सामानाधिकरण्यसं |
 तथा च नीलादिपदविशिष्टस्वन्तघटादिपदत्वम्+आकाङ्क्षा |
 वै. स्वोत्तरसुपदभिन्नपदानुत्तरत्व--स्वोत्तरत्व+उभयसम्+ |
 तथा नीलः+घट इत्यत्र स्वम्+ नीलपदम्+ तदनुत्तरत्वम्+ स्वोत्तरत्वम्+अपि घटपदे+अस्ति |
 नीलः+घट इत्यत्र+अपि स्वपदग्राह्यनीलपदोत्तरसुपदभिन्नम्+ घटपद तदनुत्तरत्वम्+ घटपदे |
 नीलौघटौ इत्यादौ च स्वोत्तरौपदभिन्नपदानुत्तरत्व स्वोत्तरत्व+उभयसम्बन्धेन नीलादिपदविशिष्टआवन्तरघटपदत्वम्+ घटपदे |
 एवम्+अन्यत्र+अपि+ऊह्यम् |
 नीलस्य घट इत्यत्रस्वपदग्राह्यनीलपदोत्तरङसपदभिन्नपदानुत्तरत्व स्वोत्तरत्व+उभयसम्बन्धेन नीलपदविशिष्टङसन्तघटपदत्वरूपाऽऽकाङ्क्षाविरहात्+न+आपत्तिः |

	अत्र स्वोत्तरसुपदभिन्नपदानुत्तरत्वानुक्तौ नीलः पटः पीतः+घट इत्यादौ नीलघटयोः+आकाङ्क्षा+आपत्तिः |
 स्वोत्तरत्वानुक्तौ उक्तस्थले पीतपटयोः+आकाङ्क्षा+आपत्तिः |
 घटपदे स्वन्तत्वानुक्तौ नीलः+ घटा इत्यादौ आकाङ्क्षापत्तिः+अतः+तदुपादानम्(१) |
(वि-१)
	(वि-२ ) (१) अथ घटः+नील इत्यत्र+आकाङ्क्षा+अनुपपत्तिः, स्वोत्तरत्वघटितोभयसम्बन्धेन घटपदे नीलपदवत्वाभावात् |
 न च स्वोत्तरत्वम्+ न+उपादेयम्+इति वाच्यम् |
 घटस्य नील इत्यत्र+आकाङ्क्षाप्रसंगात्, नीलपदोत्तरसुपदभिन्नपदानुत्तरत्वस्य घटपदे सत्वात् |
 न च नीलः+घट इति व्यासमात्रसाधारण+आकाङ्क्षा+एव विवक्षते+इति वाच्यम् |
 एवम्+ सति समाससाधारण्यसंपादने आयासौ वृथा+एव,आकाङ्क्षा+आधिक्यस्य वक्तव्यत्वात् |
 न च घटः+नील इत्यत्र नीलः+घट इति योजनया शाब्दबोधः सुलभ इति वाच्यम् |
 नीलादेः+विधेयतया बुबोधयिषितत्वे उद्देश्यवचनम्+ पूर्वम्+इति न्यायेन घटादेः+नीलादिपूर्वत्तित्वज्ञानस्य+एव शाब्दबोधप्रयोजकत्वात् |
 अतएव पर्वतः+वह्निमान्+इत्यादिकम्+एव प्रतिज्ञावाक्यम्+ प्रयुञ्जते अभियुक्ताः |
 
	किम्+ च नील+अस्ति घट इत्यत्र+आकाङ्क्षा+अनुपपत्तिः |
 नीलपदोत्तरसुपदभिन्न+अस्ति+आदिपदाव्यवहितोत्तरत्वस्य+एव घटपदे सत्वात् |
 नीलपदाव्यवहितोत्तरसुपदभिन्नपदानुत्तरत्वोक्तौ तु नीलः+घट इत्यादौ+अप्रसिद्धिः, सुपा व्यवधानात्+इति चेत्+न |
 आकाङ्क्षायाः समाससाधारणीकरणम्+एव पूर्वपक्ष्यभिप्रेतम्+इत्यभिप्रायेण+एव समासस्थले एव आकाङ्क्षान्तर+अनुसरणम् नीलघटरूपम्+इत्यादौ दर्शितम् |
 वस्तुतः+ व्यासस्थले+अपि आकाङ्क्षान्तर+अनुसरणस्य+उपलक्षणम्+ बोध्यम् |

	अथ नीलादिपदविशिष्टस्वन्तघटादिपदत्वमेवाऽऽकाङ्क्षाः+तु |
 वै. स्वाभाववत्व 
स्वोत्तरत्व+उभयसम्+ |
 स्वाभावः+च स्वाव्यवहितोत्तरसुपदभिन्नविभक्त्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रतियोगिताकः |
 नीलः+अस्ति घट इत्यत्र घटपदे स्वपदग्राह्यनीलपदोत्तसुपदभिन्नविभक्त्यव्यवहितोत्तरत्वाभावात्तादृश+अव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रतियोगिताकनीलपदाभावस्य सत्वात्+न+अनुपपत्तिः |

	न च वृत्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वे तत्+सम्बन्धावच्छिन्नप्रतियोगित्व+अप्रसिद्धिः+इति वाच्यम् |
 स्वाव्यवहितोत्तरसुपदभिन्नविभक्त्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभावस्य तदर्थत्वात् |
 विशेष्यत्वाभावः+च प्रमेयविशेष्यताप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकः |
 भ्रमीयविशेष्यताम्+आदाया+अनुपपत्तिवारणाय प्रमापदम् |
 
	यत्+तु नीलः+अस्ति घट इत्यत्र नीलः+घटः+अस्ति+इति योजनयैव शाब्दबोध इति |
 तत्+न |
 अभ्रान्तस्य+अश्रुततादृशसमभिव्याहारस्य+अपि उक्तवाक्यात्+शाब्दबोधस्य+अनुभवसिद्धत्वात्+इति संक्षेपः |
 
	अथ नीलपदार्थस्य+अभेदेन घटीयरूपे+अन्वये घटरूपपदस्य+एव विशेष्यवाचकत्वात्+तत्र च नीलपदोत्तरसुपदभिन्नपदानुत्तरत्वस्य सत्वात्+न+अनुपपत्तिः |
 न च नीलः+च+असौ घटः+च+इति नीलघटः नीलघटस्य रूपम्+इति नीलघटरूपम्+इति विग्रहे नीलघटयोः+आकाङ्क्षा+अनुपपत्तिः, घटपदस्य स्वन्तत्वविरहात् |
 यद्यपि सुन्दर दधि+इत्याकाङ्क्षात्वोपपत्तये स्वन्तत्वम्+इत्यनेन+अनुसन्धीयमानस्वन्तत्वम्+ विवक्षणीयम् |
 तथापि तादृशवाक्यज्ञानोत्तरम्+ रूपम्+ नीलमन्यद्वेति संशयानुच्छेदप्रसंगात् |
 न च स्वन्तत्वमिह सुभिन्नविभक्त्यव्यवहित पूर्वत्वाभावरूपम्+ वाच्यम्+, तावत+एव नीलः+घटम्+इत्यस्य वारणात्, नीलघटरूपम्+इत्यत्र च न+अनुपपत्तिः+इति वाच्यम् |
 नीलः+घटरूपम्+इत्यादौ घटपदे सुभिन्नविभक्त्यव्यवहितपूर्वत्वाभावस्य सत्वादाकाङ्क्षापत्तिः+इति चेत्+न |
 नीलः+च+असौ घटः+च+इति नीलघटः नीलघटस्य रूपम्+इतिनीलघटरूपम्+इति विग्रहे निपातातिरिक्तनामार्थयोः साक्षात्+अभेदेन+अन्वयस्य+अव्युत्पन्नतया घटपदस्य घटोये लक्षणाया रूपपदार्थेन  सहा+अभेदान्वयार्थम्+ आवश्यकतया नीलपदार्थस्य घटोयैकदेशे घटे+अन्वये एकदेशान्वयापत्त्या घटपदस्य+एव नीलघटोये लक्षणा नीलपदतात्पर्यग्राहकम्+इत्येव युक्तम्, तथा च घटपदस्य+एव विशेषणवाचकत्वाद् घटपदतोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टघटपदतोत्तरत्वस्य स्वन्तत्वस्य च रूपपदे सत्वेन+अनुपपत्त्यभावात् |
 यदि च स्तोकनभ्रेत्यादाविवा+अत्र+अपि एकदेशान्वयस्य प्रामाणिकत्वे उक्तस्थले आकाङ्क्षा+अनुपपत्तिः संभवत्येव+इति ध्येयम् |

एवम्+ यत्र घटोये लाक्षणिकघटशब्देन सह नीलपदस्य कर्मधारयः,ततः+
नीलः+ घटस्य रूपेण सहकर्मधारयः तत्र च+अभेदेन नीलविशिष्टम्+ यद्घटीयम्+अभेदेन तद्विशिष्टम्+ रूपम्+इति वाक्यार्थः, तत्र+एव विशेषणवाचकनीलपदोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वसम्बन्धेन घटपदेसत्वे+अपि घटपदस्य स्वन्तत्वविरहात्+आकाङ्क्षा+अनुपपत्तिः+बोध्या |

	इदम्+उपलक्षणम् |
नीलः+ घटः+ नीलाःघटाः  
इति+आदि सर्वविभक्ति+अन्त  
वाक्यानाम्+ नीलः+  घटः+ नीलाःघटाः इत्यादिसमस्तवाक्यानाम्+ 
च+एकविध+आकाङ्क्षा विरहः+   बोध्यः |
 अथ स्वोत्तरसुप्पदभिन्नपदानुत्तरत्व-स्वोत्तरत्व+उभयसम्बन्धेन नीलपदविशिष्टसुबन्तघटपदत्वरूपाऽऽकाङ्क्षात्वोक्तौ न+एकविधत्वानुपपत्तिः सर्वत्र सुबन्तघटपदत्वसत्वात् |
 स्वोत्तरसुपदभिन्न+इत्यस्य विशेष्यवाचकपदोत्तरविभक्तिवृत्तिविभक्तिविभाजकधर्मावच्छिन्नभिन्न+इत्यर्थः |
 तेन नीलस्य घटः+ इत्यादेः+न साकाङ्क्षात्वम् |
 नीलपदोत्तरषष्ठ्याः प्रथमत्वावच्छिन्नभिन्नत्वात्+इति चेत्+न |
 एवम्+अपि नीलोघटाः इत्यादेः साकाङ्क्षात्वापत्तेः |
 घटः+ नीलः नीलोस्ति घट इत्यादौ आकाङ्क्षान्तरानुसरणस्य+आवश्यकत्वात्+इति संक्षेपः |
(वि-२)
	(वि-१) समाधत्ते |
 नच+इति |
 नीलघटरूपम्+इत्यादि+इति |
 घटस्य रूपम्+ घटरूपम्+इति षष्ठीतत्पुरुष+उत्तरम्+ नीलम्+ च तद्घटरूपम्+ च+इति कर्मधारयः |
 अत्र नीलरूपपदयोः+आकाङ्क्षा+अनुपपत्तिः, स्वम्+ नीलपदम्+ तत्+उत्तरम्+ सुपदभिन्नम्+ घटपदम्+ तत्+उत्तरस्य+एव रूपपदे सत्वात् |
 अन्यादृश्या अपि+आकाङ्क्षाया इति |
 स्वोत्तरसुपदभिन्ने निराकाङ्क्षत्वम्+ विशेषणीयम्+इति भावः |
 घटपदम्+ तु रूपपदसाकाङ्क्षम्+एवेति न+अनुपपत्तिः |
 तथा च स्वोत्तरसुपदभिन्नम्+ यन्निराकाङ्क्षापदम्+ तत्+उत्तरभिन्नत्व-स्वोत्तरत्व+उभयसम्बन्धेन नीलपदविशिष्टघटपदत्वरूपाऽऽकाङ्क्षाया उपगन्तव्यतयेतिभावः |
 उपदर्शित+इति |
 नीलपदविशिष्टघटपदत्वरूप+इत्यर्थः |
 वै.स्वोत्तरसुपदभिन्नपदानुत्तरत्व-स्वोत्तरत्व+उभयसम्+ |

आकाङ्क्षासरणस्य+इति |
 त्वदुक्ताकाङ्क्षासरणस्य+इत्यर्थः |
 अप्रयोजकत्वात्+इति |
 न च नीलादिपदविशिष्टस्वन्तघटपदत्वमेव+आकाङ्क्षास्तु वै. स्वोत्तरसुपदभिन्न निराकाङ्क्षपदानुत्तरत्व-स्वोत्तरत्व+उभयसम्+ इति वाच्यम् |
 स्वोत्तरसुपदभिन्नम्+ यन्निराकाङ्क्षपदम्+ तत्+उत्तरम्+यत्तद्भिन्नत्वरूपस्य भेदकूटनिवेशेन गौरवाद् दुर्जेयत्वात्+च |

नीलम्+ घटम्+आनय+इत्यादौ घटपदोत्तर+आम् विभक्तेः+इव नीलपदोत्तर+आम् विभक्तिः+अपि कारकविभक्तिः 
अनुशासनान्तरा+अभावात्,कारकस्य क्रियान्वयित्वनियमेन तस्याः धातुसाकाङ्क्षत्वम्, एवम्+ च कर्मत्वेन तस्याः अर्थः |
 अर्थान्तरबोधने+अनुशासनविरहात् |
तथा च नीलकर्मताकम्+ घटकर्मताकम्+ च+आनयनम्+इति मीमांसकमते बोधः |
 तत्+मतेन+आशंकते |
 अथेति |
 नीलादेः+घटादावन्वयोपगमे इति |
 अभेदसम्बन्धेन नीलादेः+घटादौ+अन्वयोपगमे इत्यर्थः |
 विभक्त्यर्थकर्मत्वादेः कुत्र+अन्वय इति |
 अभेदसम्बन्धेन नीलादेः+घटादौ+अन्वयोपगमे केवलकर्मत्वस्य क्रियायामन्वयः+न न संभवति, प्रकृत्यर्थान्वितस्वार्थ
बोधकत्वम्+ प्रत्ययानाम्+इति व्युत्पत्तेः |
 नीलस्य कर्मत्वेन सहान्वये तु सर्वानुभवसिद्धस्य नीलघटयोः+अभेदान्वयबोधस्यापलापप्रसंगात् |
 न+अपि नीलस्य+उभयत्र+अन्वयः, सकृत्+उच्चरित इति न्यायविरोधात् |
 न च प्रकृत्यर्थे नीले एव कर्मत्वे+अन्वयोः+तु तथा च न न्यायविरोधोपि+इति वाच्यम् |
संख्यातिरिक्तप्रत्ययार्थस्य प्रकृत्यर्थविशेष्यत्वनियम भंगापत्तेः+इति  
कुत्र+अन्वय इत्यस्य तात्पर्यम्+ बोध्यम् |
 तथा च नीलकर्मताकम्+ घटकर्मताकम्+ च+आनयनम्+इति बोधः |
 अभेदान्वयबोधः+तु तत्+उत्तरकालीनः+ मानस इति मीमांसकमतम्+एव ज्यायइति भावः |
 विशेषणवाचकपदोत्तरविभक्तेः+न कर्मत्वम्+अर्थः सर्वानुभवसिद्धस्य+अभेदसंसर्गकशाब्दबोधस्यापलापप्रसंगात् |
 न वा+अनुभवविरुद्ध कर्मत्वद्वयमानमुचितम्+ प्रतिभाति |
 न च न केवलप्रत्ययः प्रयोक्तव्यः न+अपि केवलाप्रकृतिरित्यनुशासनाद्विभक्तेः+आवश्यकत्वे औत्ससंर्गिकी प्रथम+एव किम्+इति न प्रयुज्यते इति वाच्यम् |
 अभेदसंसर्गकशाब्दबोधम्+ प्रति समानविभक्तिकपदज्ञानस्य कारणतया समानविभक्तिकत्वरूपाऽऽकाङ्क्षासंपादनार्थम्+ द्वितीयाया एव आवश्यकत्वात् |
 तथा च साधुत्वार्थम्+एव विशेषणवाचकपदोत्तरविभक्तिरित्याशयेन+आह |
 न कुत्रापि+इति |
 अन्वय इत्यनुषज्यते |
 तत्+उक्तम्+ विभक्तिपदम्+इत्यादिना |
 साधुत्वार्थम्+एवेति |
 एवकारेण कर्मत्वव्यवच्छेदः |
 तथा च तत्र यदि कर्मत्वाद्यर्थः प्रतीयते तदा स्यात्+अपि कुत्र+अन्वयः अत्र तु कर्मत्वस्य भानम्+एव न+अस्ति+इति भावः |
 
	पदसाधुत्वार्थम्+ प्रयुक्तस्य द्वितीयादेः+अर्थान्+अभासकत्वात्+निरर्थकत्वम्+एवेत्यतः समाधानान्तरम्+आह |
 अभेदएव+इत्यादिना वदन्ति+इत्यन्तेन |
 एवकारेण कर्मत्वस्य निरर्थकत्वस्य वा व्यवच्छेदः |
 तथा च+अभेदस्य पदार्थतया प्रकारतय+एव भानम् |
 एवम्+अपि न कारकविभक्तिः+इति हृदयम् |
 समासस्थले एवेति |
 तेनन+अभेदः+च प्रातिपदिकार्थे संसर्गतयैव भासते ग्रन्थविरोधः |
 समासस्थले अभेदः+उपस्थापक पदाभावात्+अभेदस्य प्रकारतया भानासंभवात्, संसर्गस्य+अनुपस्थितव्यापि मानसंभवात्+इति भावः |
 ननु समासस्थले+अपि विभक्त्यनुसन्धानेन+अभेदः+विभक्त्यर्थ एवास्तु इत्यत आह |
 तत्रेति |
 समासे इत्यर्थः |
 लुप्तविभक्त्यनुसन्धानम्+ विनापि+इति |

	अभेदः+पस्थापकलुप्तविभक्तिप्रतिसन्धानविरहेपि+इत्यर्थः |
 सन्निहितप्रातिपदिकल्लक्षणया+अभेदस्योपस्थितत्वे+अपि नामार्थतया नामान्तरार्थे साक्षादन्वया+अयोग्यतया समासस्थले न+अभेदप्रकारकशाब्दबोधसंभव इति भावः |
 शाब्दबुद्धेः+आनुभविकत्वात्+इति |
 अभेदसंसर्गकशाब्दबोधोदयात्+इत्यर्थः |

	संसर्गतावादी शङ्कते |
 अथेति |
 एतत्+मते |
 प्रकारतावादिमते |
 भेदत्वावच्छिन्नाभाव इति |
 भेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकभाव इत्यर्थः |
 तेन नीलभेदाभावस्य+अपि भेदत्वावच्छिन्नाभावस्वरूपस्य प्रसिद्धत्वे+अपि न क्षतिः |
 भेदत्वगत+एकत्ववृत्तिप्रतियोगिताकभाव इत्यर्थः |
 वृत्तित्वम्+ च प्रतियोगितायाम्+ स्वावच्छेदकत्वावच्छिन्नप्रतियोगिताकपर्याप्ति+अनुयोगितावच्छेदकत्व स्वनिरूपकानुयोगितानिरूपितनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्ति+अनुयोगितावच्छेदकत्वोभयसम्+ |
 स्वम्+ प्रतियोगिता |
 विस्तरः+तु माथुरीगंगायाम् |
 तदा |
 अभेदस्य भेदत्वावच्छिन्नाभावरूपत्वे |
 अप्रसिद्धिः |
भेदस्य केवल+अन्वयित्वात्+इति भावः |
 अप्रसिद्धिः+इत्यस्य अभावे भेदत्वावच्छिन्नप्रतियोगिताकत्वस्याप्रसिद्धिः+इत्यर्थः |
 तेन भेदत्वावच्छिन्नप्रतियोगिताकाभावप्रसिद्धिरूपप्रतियोग्यप्रसिद्धौ+अपि न क्षतिः |
 भेदत्वावच्छिन्नप्रतियोगिताकत्वस्य भेदे एव प्रसिद्धत्वात् |
 एवम्+ भेदनिष्ठप्रकारतायाम्+ प्रसिद्धस्य भेदत्वावच्छिन्नत्वस्य+अत्यन्ताभावीय प्रतियोगितायाम्+अप्रसिद्धिः+इत्यर्थः+अपि बोध्यः |
 यदि चेति |
 अभेदः+यदि+इत्यर्थः |
 तथा च यत्किञ्चिद्भेदसत्वे+अपि तत्तद्व्यक्तित्वेन भेदाभावस्य+अपि सत्वात्+न++अप्रसिद्धिः+इति भावः |
 नीलः+ घट इत्यादौ स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन नीलस्य विभक्त्यर्थभेदभावैक देशेभेदे+अन्वयः |
 भेदस्य च+उक्तसम्बन्धेनाभावे+अन्वयः |
 अभावस्य च स्वरूपसम्बन्धेन घटे+अन्वयः |
 तथा च नीलविशिष्टभेदविशिष्टा+अभाववान् घट इति बोधः |
 तदा |
 अभेदस्य भेदप्रतियोगिताकाभावरूपत्वे |
 प्रामाण्यापत्तिः+इति |
 प्रमाकरणत्वापत्तिः+इत्यर्थः |
ननु जले नीलभेदाभाव विरहात्+कथम्+ प्रामाण्यापत्तिः, तत्र नीलभेदस्य+एव सत्वात्+इत्यत आह |
 जले द्वित्वादिन+इति |
 नीलभेदघटोभयाभावस्य जले सत्वात्+इत्यर्थः |
 भेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभाववोक्तौ अप्रसिद्धिः+उक्त+एव |
 न च+अभावे स्वप्रतियोगितवैयधिकरण्यनिवेशेन+उभयः+भाववारणम्, तस्य भेदरूपप्रतियोगिसमानाधिकरणत्वात्+इतिवाच्यम् |
 तस्य स्वत्वघटितत्वेन+अननुगमात् |
 न च तथापि भेदनिष्ठप्रगियोगितायाम्+ वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नत्वम्+ निवेशनीयम् |
 एवम्+ च पृथिवीवृत्तित्वविशिष्टभेदाभावस्य+अपि वारणम्+इति वाच्यम् |
 घटत्वेन भेदाभावम्+आदाय प्रामाण्यापत्तेः+दुर्वारत्वात् |
 नच+अभावे प्रतियोगिता विशिष्ट+अन्यत्वम्+ निवेशनीयम् |
 वै. स्वनिरूपकत्वस्वाश्रयसमानाधिकरण्योभयसम्+ |
 तथा च न+उक्तप्रामाण्यापत्तिः+इति वाच्यम् |
 प्रतियोगिताविशिष्टान्यत्वम्+ हि प्रतियोगिताविशिष्टभेदवत्वम्+ प्रतियोगिताविशिष्टघटोभयभेदवत्वम्+अपि तथा |
 तस्य द्वित्वादिना नीलभेदाभावे+अपि सत्वात्+प्रामाण्यापत्तेः+दुर्वारत्वात् |
 यदि प्रगियोगिभूतवैशिष्ट्यनिष्ठावच्छेदकतायाः पर्याप्तिः+निवेश्यते तदा महागौरवम् |
 एवम्+ नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वात्+नीलत्वरूपः, तथा च नीलभेदाभावस्य नीलभेद इव नीलत्वम्+अपि प्रतियोगि तत्+समानाधिकरण एव नीलभेदाभाव इति प्रगियोगिताविशिष्टान्योनीलभेदाभावः+अप्रसिद्धि एव+इत्यपि बोध्यम् |
 
	नीलभेदत्वावच्छिन्नाभावस्य+इति |
 नीलभेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभवस्य+इत्यर्थः |
 तेनन+अप्रसिद्धिः+नव+उक्तप्रमाण्यम् |
 नच+एवम्+ पीतः+घटः--शुक्लः+ घट इत्यादौ पीतभेदत्वादितत्तधर्मावच्छिन्न प्रतियोगिताकाभावानाम्+ विभक्ति+अर्थतया शक्त्यानन्त्यप्रसंग इति वाच्यम् |
 तदादिसर्वनामवत्+उपलक्षणीभूतेन प्रकृत्यर्थतावच्छेदकत्वेन नीलत्वपीतत्वादिधर्माननुगमय्य स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्न+अभावत्वस्य+एक्यात्+शक्तेः+ऐक्यात् |
 नीलपदार्थानन्वयप्रसंग इति |
 प्रकृत्यर्थनीलस्य विभक्त्यर्थ+एकदेशेनीले न+अन्वयसंभवः |
 तद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधम्+ प्रति तद्धर्मभेदस्य कारणतया विशेष्यतावच्छेदके प्रकारतावच्छेदकभेदविरहात् |
 एकदेशान्वयप्रसंगात्+च |
 न+अपि नीलभेदे स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन नीलस्यान्वयसंभवः उद्देश्यतावच्छेदकविधेययोः+ऐक्यात् |
 प्रकृत्यर्थनीलस्य+आधेयतया विभक्त्यर्थनीलत्वे+अन्वये एकदेशान्वयविरहे+अपि आकाङ्क्षाविरहात्+इति भावः |
 तच्चाग्रेस्फुटीभविष्यति |
 
  शंकते |
 न चेति |
 भेदप्रतियोगिताकाभाव एवेति |
 प्रतियोगितासंबन्धेन भेदविशिष्टाभावः इत्यर्थः |
 तेन भेदरूपपदार्थतावच्छेदकत्येत्यादिग्रन्थसंगतिः |
 एवकारः+भेदत्वावच्छिन्नाभावम्+ व्यवच्छिनत्ति--पूर्वोक्तिम्+दृढयति च |
 नीलम्+जलम्+इतिवाक्यस्य प्रामाण्यापत्तिम्+ निराकरोति |
 नीलपदसमभिव्याहारात्+इति नीलभेदत्वावच्छिन्नप्रतियोगितासंबन्धेन भेदविशिष्टः+अभावः प्रतीयते इत्यर्थः |
 अभावे सामान्यतः प्रतियोगितासंसर्गस्य क्लुप्ततया समभिव्याहारबलेन नीलभेदत्वावच्छिन्नप्रतियोगितासंसर्गः+ बोध्यः |
 एवम्+ च नीलभेदत्वावच्छिन्न प्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावस्य जले बाधितत्वात्+न नीलम्+ जलम्+इत्यस्य प्रामाण्यापत्तिः+इति भावः |
 अत्र नीलभेदत्वावच्छिन्नप्रतियोगितासंसर्ग+आकाङ्क्षया भानम्+ न संभवति+इति+आह |
 पदार्थद्वयसंसर्गभानस्य+एव+आकाङ्क्षानियम्यत्वात्+इति |
 एवकारेणपदार्थतत्वावच्छेदकयोः संसर्गव्यावृत्तिः |
 भेदश्च+अत्र पदार्थतावच्छेदक एव |
 अभावपदार्थे तस्य यः+ नीलभेदत्वावच्छिन्नप्रतियोगिताकरूपः संसर्गः+तस्य व्यावृत्तिः+इति भावः |
 वृत्तिम्+ विन+इति |
 शक्तिम्+ विन+इत्यर्थः |
 तादृशसंबन्धेन |
 नीलभेदत्वावच्छिन्नप्रतियोगित्वसम्बन्धेन |
 भान+असंभवात्+इति |
 शक्तिः+तु भेदप्रतियोगिताकाभावे एव+इति भावः |
 समाधत्ते |
 भेदः+अभावात्+चेति |
 तथा च तयोःसंसर्गस्याकाङ्क्षाभास्यतया नीलत्वावच्छिन्नप्रतियोगितत्व सम्बन्धेन नीलस्य भेदे नीलपदसमभिव्याहारात्+नील भेदत्वावच्छिन्नतियोगित्वसम्बन्धेन भेदस्य+अभावे+अन्वयात्+न+उक्तस्थले प्रामाण्यापत्तिः+इति भावः |
 विशिष्टलाभस्त्विति |
 नीलभेदत्वावच्छिन्नप्रतियोगिताकाभावलाभः+तु इत्यर्थः |
 एतेन |
 भेदेअभावे च पृथक् शक्तिस्वीकारेण |
 निरस्तम्+इति |
भेदस्य+अपि पदार्थत्वात्+इति भावः |
 अत्रभेदस्य+अव्याप्य वृत्तित्वे कपिसंयोगवान् वृक्ष इत्यत्र+अभेदानुपपत्तिः, कपिसंयोगवत्+भेदस्य+एव सत्वात्+इति वाच्यम् |
 भेदस्य+अव्याप्यवृत्तित्वे भेदाभावस्याव्याप्यवृत्तितया वृक्षे सत्वात् |
 
अथ नीलः+ घट इत्यादौ अभेदानुपपत्तिः, कालिकेन नीलभेदस्य+एव घटे सत्वात् |
 न च भेदनिष्ठप्रतियोगितायाम्+ स्वरूपसंबन्धावच्छिन्नत्वम्+ विवक्षणीयम्+इति वाच्यम् |
पर्वतीयवह्नि+अभाववान्+इतिप्रयोगस्य प्रामाण्यापत्तेः |
 वह्नि+अभाववत्+भेदस्य वह्निस्वरूपतया स्वरूपेण तदभावस्य पर्वते सत्वात् |
 न च भेदनिष्ठप्रतियोगितायाम्+ स्वरूप-संयोगान्यतरसंबन्धावच्छिन्नत्वम्+ निवेशनीयम्+इति वाच्यम् |
 घटः+ घटत्वाभाववान्+इति प्रयोगस्य प्रामाण्यापत्तेः |
 घटत्वाभाववत्+भेदस्य घटत्वरूपतया+अन्यतरसम्+बन्धेन तदभावस्य घटे सत्वात् |
 न च समवायघटिता+अन्यतमसंबन्धेन सा निवेशनीय+इति वाच्यम् |
 घटाभाववद्भूतलम्+इतिप्रयोगस्यप्रामाण्यापत्तेः |
 घटाभाववत्+भेदस्य घटस्वरूपतया+अन्यतम संबन्धान्तर्गतसमवायेन तदभावस्य भूतले सत्वात्+इतिचेत्+न |
 स्वप्रतियोगिमत्ताग्रहप्रतिबन्धकतावच्छेदकीभूतप्रकारतावच्छेदकसंबन्धावच्छिन्नत्वस्य भेदनिष्ठप्रतियोगितायाम्+ निवेशनीयत्वात् |
 स च संबन्धः भावप्रकारकस्थले स्वरूपः |
 अभावप्रकारकस्थले यथायथम् संयोगसमवायादिः |

शंकते नच+इति |
 विशेषणविभक्तेः+अभेदार्थकत्वेइति |
 विशेषणवाचकपदोत्तरविभक्तेः+अभेदार्थकत्वे इत्यर्थः |
 अभेद एव वा विशेषणविभक्त्यर्थ इति मते इति यावत् |
 तृतीयया+अभेदबोधतात्+इति |
 तृतीयाविभक्तिजन्या+अभेदप्रकारकबोधदर्शनात्+इत्यर्थः |
 बोधः+च धान्याभिन्नधनवान्+इत्याकारकः |
 अनपेक्षणात्+इति |
 समानविभक्तिकस्य+अतन्त्रत्वात्+इति भावः |
 विशेषणविभक्तेः+अभेदार्थकत्वे इत्यनेन+अभेदस्य संसर्गतामते नीलम्+घट इत्यादौ न+अभेदसंसर्गकबोधापत्तिः+इति सूचितम्, तत्र समानविभक्तिकत्वस्य तन्त्रत्वात् |
 नच+अभेदस्य संसर्गतामते धान्येन धनवान्+इति+आदौ+अपि 
अभेदसंसर्गकबोधस्य+एव स्वीकर्तव्यतया 
संसर्गतामते+अपि समानविभक्तिकत्वस्य+अप्रयोजकतया 
तन्मतेपि नीलम्+ घट इत्यादौ+आपत्तिः+तुल्य+एव+इति 
"विशेषणविभक्तेः+अभेदार्थकत्वे" 
इति+उक्तिः+असंगत+एव+इति वाच्यम् |
 धान्येन धनवान्+इत्यादौ अभेदप्रकारकबोधस्य+एव संसर्गतावादिन+अपि स्वीकारात् |
 तथा च संसर्गतावादिमते न+उक्तनियमव्यभिचारः |
 अभेदसंसर्गकबोधे एव 
विशेष्यविशेषणवाचकपदयोःसमानविभक्तिकत्वस्य तन्त्रत्वात् |
 एवम्+ च नीलम्+ घटइति+आदौअभेदप्रकारकबोधापत्तिः+इत्यत आह |
 द्वि(१)तीयादिन+इति |
 विशेषणवाचकपदोत्तरद्वितीयादिन+इत्यर्थः |
 प्रयोजकत्वम्+इति |
 तथा च समानविभक्तिकत्वम्+ तन्त्रम्+इत्यर्थः |
 अभेदसंसर्गक एव बोधः+तत्र+इति भावः |
 तादृशबोधतात्पर्येण नीलम्+ घट इति प्रयोग+असाधुः+इति यावत् |
)(वि-१)
	(वि-२)१-द्वितीयादिन+इति |
 अथ+आदिना तृतीयापरिग्रहे धान्येन धनवान् प्रकृत्या चारुः+इत्यादिप्रयोगानुपपत्तिः, विशेष्यवाचकपदस्य विशेषणपदसमानविभक्तिकत्वाभावात् |
 अपरिग्रहे तु सुन्दरेण घट इत्यादौ+अभेदान्वयापत्तिः+इति चेत्+न |
प्रकृत्यादिशब्दोत्तरतृतीयातिरिक्तातृतीयविभक्तिः+आदिपदेन ग्राह्येति न+अनुपपत्तिः |
 न च प्रकृत्यादिगणस्य+अकृतिगणत्वात्+सुन्दरेण घट इति प्रयोगापत्तिः+इति वाच्यम् |
 यत्र सूत्रेण तृतीया न प्राप्ता प्रयोगः+च प्रामाणिकः+तस्य प्रकृत्यादिगणत्वम्, तत्र च तृतीयायाः साधुत्वार्थम्+ भगवता कात्यायनेन वार्तिककृता प्रोक्तम्+ प्रकृत्यादिभ्यः उपसंख्यानम्+इति |
 सुन्दरेणघट इति न प्रामाणिकः प्रयोगः इति तत्र न तृतीयायाः संभवः |
 प्रयोगप्रमाण्येन+अनुमीयते प्रकृत्यादिगणीयत्वमस्य+इति ध्येयम् |
)(वि-२)
	(वि-२)शब्दरत्ने तु सर्वविभक्त्यपवाद इत्युक्तम्+---तथा हि-प्रकृत्या चारुः+इत्यत्र षष्ठ्याः, सुखेन याति+इत्यत्र द्वितीयायाः,गोत्रेण गोर्ग्यम्+ इत्यत्र प्रथमायाः, बाधिकातृतीया |
 प्रकृतेः+चारुः-सुखम्+ याति-गोत्रः+ गोर्ग्यः इति+आदि प्रयोगादर्शनात् |
प्रकृत्यादिगणाशब्दाद्यत्रतृतीया तत्र न विभक्त्यन्तरसंभवः |
 दृश्यते च सुन्दरः+ घट इति प्रयोग |
 अतः+ न तत्र तृतीया विभक्तिः+इति संक्षेपः |
)(वि-२)
	(वि-१)अयम्+ भावः |
 विशेषणविभक्तेः+अभेदार्थे संकेतग्राहकम्+ यत्र+अस्ति तत्र+अभेदप्रकारकः+ बोधः+ भवति |
यथा कर्मत्वग्राहकम्+ 
कर्मणिद्वितीयेत्येति+अनुशासनम् 
प्रकृत्यादिभ्य उपसंख्यानमd+इत्यपि 
तृतीया विधायकम्, 
अर्थान्तरा+अयोग्यत्वात्, 
लाघवात्+च+अभेदे 
संकेतग्राहकम्+इति धान्येन धनवान्+इति+आदौ अभेदः प्रकारतया भासते |
 नीलम्+ घट इत्यादौ विशेषणविभक्तेः+अभेदाबोधकविधायकानुशासनभावात्+न+अभेदः+ विशेषणविभक्तेः+अर्थः |
 किन्तु संसर्गविधया तस्य भानाम्+इति संसर्गतावादिनाम्+आशयः |
 
	प्रमेयः+ घट इत्यत्र विभक्त्यर्थे भेदे प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमेयस्य+अन्वयः+वाच्यः,स च संभवति+इति+आह |
 प्रमेयत्वावच्छिन्नाभेदा+अप्रसिद्ध्येति |
 प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदा+अप्रसिद्ध्येति+अर्थः |
भासमानवैशिष्ट्यप्रतियोगित्वस्य प्रप्रकारतारूपत्वे प्रमेयवान्+इतिज्ञानीयप्रमेयनिष्ठप्रतियोगितायाः, एवम्+ संयोगेन प्रमेयाभावीयप्रतियोगितायाः प्रमेयत्वावच्छिन्नतया प्रमेयत्वावच्छिन्नप्रतियोगित्वस्य न+अप्रसिद्धिः+अतः+ भेदपर्यन्त+अनुसरणम् |
अभावप्रतियोगितानवच्छेदकत्वे इति |
कम्बुग्रीवादिमान्+इति 
प्रतीति+अनुरोधेन कम्बुग्रीवादिमत्वरूपधर्मस्य 
विषयतावच्छेदकत्वम्+आवश्यकम् इत्यत उक्तम्, प्रतियोगितानवच्छेदकत्वे इति |
 भासमानवैशिष्ट्यप्रतियोगित्वम्+ प्रकारत्वम्+इतिमते गुरुधर्मस्य+अपि प्रतियोगितावच्छेदकत्वात्+प्रतियोगितायामभावीयत्वविशेषणम् |
 दोषान्तरम्+आह |
 एवम्+इति |
 नीलत्वादिना पटादेर्भेदाभावस्य+इति |
 निरवच्छिन्ननीलत्वनिष्ठावच्छेदकताकनीलनिष्ठावच्छेदकताकपटनिष्ठप्रतियोगिताकः+ यः+ भेदाःनीलः+न+इत्याकारकः+तदभावस्य+इत्यर्थः |
 एतेन |
 नीलपटपरनीलघटितस्य नीलः+घट इति वाक्यस्य प्रामाण्यप्रसङ्गेन |
 नीलत्व-प्रमेयत्वादिकम्+एवेति |
 एवकारेण+अभेदव्यावृत्तिः |
 विशेषणविभक्त्यर्थ इति |
 विशेषणवाचकपदोत्तरविभक्त्यर्थ इत्यर्थः |
 तथा च प्रमेयः+ घट इत्यत्र प्रमेयवृत्तिप्रमेयत्ववान् घट इति बोधः |
कम्बुग्रीवादिमान् घटः+ इति+अत्र 
कम्बुग्रीवादिमत्+वृत्ति 
कम्बुग्रीवादिमत्त्ववान् घटः+ इति बोधः।
नीलत्वावच्छिन्न+इति |
नीलत्वावच्छिन्नप्रतियोगिताक+इत्यर्थः |
नीलभेदाभावरूपतयेति यावत् |
 भेदाभावस्य प्रतियोगितावच्छेदकरूपत्वात्+इति भावः |
 अभेदार्थकत्वप्रवादोपपत्तिः+इति |
 न च प्रमेयत्वावच्छिन्नभेद+अप्रसिद्ध्याप्रमेयत्वस्य+अभेदानात्मककतया प्रमेयः+घटः+ इत्यादिस्थलीयविशेषणविभक्तेः+अभेदार्थकत्वानुपत्तिः+इति वाच्यम् |
 अभेदशब्दस्य क्वचिन्मुख्यार्थः+ यथा नीलः+ घटइत्यादौ, 
क्वचित्+गौणः यथा प्रमेयोघट इत्यादौ प्रमेयत्वम्+इति+आशयात् |
 निरस्तम्+इति |
 उक्तवाक्यस्य प्रामाण्यापत्तेः |
 उपलक्षणम्+एतत् |
 नीलपटादिपरद्रव्यघटितस्य द्रव्यम्+घट इति वाक्यस्य प्रामाण्यापत्तिः+बोध्या |
 घटवृत्तिद्रव्यत्वस्य घटेपि सत्वात् |
एतेन घटपदसमानाधिकरणस्य नीलपदस्य गुणिपरत्वेन 
नीलत्वम्+अत्र 
नीलरूपम्+एव, 
एवम्+ च कथम्+ पटवृत्तिनीलत्वम्+ घटे इति शंका समाहिता |
 यत्+वा नीलत्वजातेः स्वाश्रयाश्रयत्वसम्बन्धेन घटे पटे च सत्वाद् ग्रन्थसंगतिः |
 नीलत्वजात्यवच्छिन्नाधिकरणत्वनीलत्वम्+ तत्+च+अनुगतमधिकरणताया ऐक्यात्तद्विशिष्टपरम्+एव नीलपदम्+इति+उक्तप्रयोगप्रामाण्यापत्तिः+बोध्या |
विशेषणविभक्तेः+अभेदार्थ कत्वे दोषान्तरम्+अपि+आह |
नीलत्वादौ+इति |
 तथा च नीलः+ घट इत्यत्र विशेषणवाचकनीलपदोत्तरविभक्त्यर्थे नीलत्वे प्रकृत्यर्थस्य नीलत्ववतः स्ववृत्तित्वसम्बन्धेन+अन्वयः+ वाच्यः, स च न संभवति आकाङ्क्षाविरहात्+इत्यर्थः |
 आकाङ्क्षाविरहम्+एवोपपादयति |
 यथाहि+इत्यादिना |
 तद्विशिष्टे |
 नीलत्वविशिष्टे |
 अधिकरणे |
 नीले |
 आश्रयतया |
 समवायादिसम्बन्धेन |
 तदन्वयः |
 नीलत्वान्वयः |
 अनुभवविरुद्धः |
 नीलत्ववान्+नीलत्ववान्+इतिबोधाभावात् |
 उद्देश्यतावच्छेदकविषययः+ऐक्यात्+इति भावः |
 तथा तद्धर्मे |
 नीलत्वे |
 आधेयतया |
 स्ववृत्तित्वसम्बन्धेन |
 तद्धर्मवतः |
 नीलत्ववतः |
 अन्वयः+अपि |
 अनुभवविरुद्ध इति+अनुवर्तते |
नीलत्ववति नीलत्वम्+इति+अनुभवाभावात् |
 एवम्+ च प्रकृते विशेष्यवाचकनीलपदोत्तरविभक्त्यर्थनीलत्वे प्रकृत्यर्थनीलत्ववतः+ (नीलस्य)अन्वयः+ न संभवति आकाङ्क्षाविरहात्+इति भावः |
 अतएव |
 तद्धर्मे तद्धर्मवत आधेयतया+अन्वयविरहात्+एव |
 निराकाङ्क्षतेति |
 द्वितीयार्थे कर्मत्वे प्रकृत्यर्थस्य कर्मत्ववतः (कर्मणः) आधेयतया+अन्वये निराकाङ्क्षते+इत्यर्थः |
 
	ननु अभेदस्य संसर्गतामते+अपि अभेदः+ यदि भेदत्वावच्छिन्नाभावः+तदा+अप्रसिद्धिः, यदि भेदप्रतियोगिकाभावः+तदा नीलम्+ जलम्+इत्यस्य प्रामाण्यापत्तिः, अतः+ विशेषणतावच्छेदकीभूतनीलत्व- प्रमेयत्वादिकम्+एव संसर्गः+ वाच्यः, तथासति नीलपटपरनीलपदघटितस्य नीलः+घट इतिवाक्यस्य प्रामाण्यापत्तिः+दुर्वार+एवेति+इति+आशंकते |
 नच+इति |
 एवम्+ नीलत्वादिना पटादेः+भेदाभावस्य घटादौ सत्वेन |
 उक्तस्थले |
 नीलपटपरनीलपदघटितनीलः+घट इति वाक्ये |
 दुर्वारत्वात्+इति |
 नीलपटवृत्तिनीलत्वस्य 
घटेपि सत्वात्+इति भावः |
 समाधत्ते |
 स्ववृत्तिनीलत्वादेः+इति |
 स्ववृत्तित्वविशिष्टनीलत्वादेः+इत्यर्थः |
 स्वम्+ नीलपदार्थः+नीलपटः |
 वृत्तित्वम्+ विशेषणम्, न+उपलक्षणम् |
 अतः स्ववृत्तित्वविशिष्टनीलत्वादिमत्वसम्बन्धस्य स्वस्मिन्+पटे एव सत्वाद् घटे+असत्वात्+च न+उक्तवाक्यस्य प्रामाण्यापत्तिः |
 प्रकारतावादिमते तु नीलत्वमात्रम्+ विभक्त्यर्थः |
 वृत्तित्वम्+ संसर्गः |
 न च प्रकार-संसर्गविधया भासमानयोः+विशेष्यविशेषणभाव इति |
 प्रकारताया नीलत्वत्वमात्रावच्छिन्नत्वे वृत्तित्वस्य+उपलक्षणत्वे प्रामाण्यापत्तेः+वारणायोगात्+इति ध्येयम् |
 
	विशेषणतावच्छेदकीभूतनीलत्वादेः संसर्गत्वे भेदस्य पारिभाषिकत्वापत्तिः+अतः+भेदाभावत्वेन+एव संसर्गताम्+आह |
 वस्तुतस्त्विति तत्तद्व्यक्तित्वावच्छिन्नभेदाभावएव+इति |
 अस्य सम्बन्धतया भासते इत्यनेन+अन्वयः |
 नीलः+घट इत्यत्र नील(घट)निष्ठतत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एव+इत्यर्थः |
 एवकारेण नीलत्वावच्छिन्नप्रतियोगिताकभेदाभावव्यावृत्तिः |
 तत्तद्व्यक्तीनाम्+ नीलादिव्यक्तीनाम्+ |
 स्वस्मिन् |
 घटे |
 तथा च तत्तद्व्यक्तिनिष्ठप्रतियोगितानिरूपिता घटादितत्तद्व्यक्तिनिष्ठानुयोगितानिरूपिता या संसर्गता तत्वान्तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव इत्यर्थः |
 नीलपटपरनीलपदघटितनीलः+घट इति वाक्यस्य+अपि नीलपटपरनीलव्यक्तिगततत्तद्व्यक्तित्वावच्छिन्नभेदस्य+एव घटे सत्वात्+न प्रामाण्यापत्तिः |
 तस्य |
 तत्तद्व्यक्तित्वावच्छिन्नभेदाभावस्य |
 अन्यदेतत्+इति |
 तत्तद्व्यक्तित्वावच्छिन्नाभेदाभावनिष्ठसंसर्गता-भेदप्रतियोगिताकाभावत्वावच्छिन्ना-तत्तद्व्यक्तित्वावच्छिन्नभेदाभावत्वावच्छिन्ना वा भवतु उभयथापि उक्तप्रयोगप्रामाण्यापत्तिनिरासात्+इति भावः |
 
न च भेदत्वावच्छिन्ना भावत्वस्य+अप्रसिद्धिः, भेदप्रतियोगिताकाभावत्वस्य प्रसिद्धत्वे+अपि तत्तद्व्यक्तिभेदघटोभया भावादिसाधारणतया उक्तरीत्या नीलजलम्+इति प्रयोगस्य+अप्रामाण्यापत्तिः+इति वाच्यम् |
 भेदप्रतियोगिताकाभावत्वावच्छिन्न+अपि संसर्गता तत्तद्व्यक्तित्वावच्छिन्नभेदाभावनिष्ठ+एव+इति+आशयात् |
 अतिप्रसक्तधर्मस्य प्रतियोगितानवच्छेदकत्वे+अपि विषयतावच्छेदकत्वम्+ स्वीक्रियते |
 अत एव समवायेन द्रव्यवत्+ कपालम्+इतिज्ञाने+अतिप्रसक्तम्+अपि द्रव्यत्वम्+ प्रकारतावच्छेदकम्+न तु घटत्वम्+, द्रव्यवत्कपाल-घटवत्+ कपालम्+इतिप्रतीत्योः+अविशेषप्रसंगात् |
 इत्थम्+ च+अतिप्रसक्तेन+अपि भेदप्रतियोगिताकाभावत्वेवच्छिन्ना संसर्गता विषयतारूपा तत्तद्व्यक्तित्वावच्छिन्नभेदाभावनिष्ठ+एव न तु नीलभेदघटोभयाभावनिष्ठ+इति न नीलजलम्+इत्यस्य प्रामाण्यापत्तिः |
 
	शंकते |
 नच+इति |
एवम्+ तत्तद्व्यक्तित्वावच्छिन्नाभेदाभावस्य संसर्गत्वे |
 तत्तद्व्यक्तित्वावच्छिन्न+अभेद एवेति |
 
तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकभाव एवेत्यर्थः |
 एवकारेण विशेषणतावच्छेदकीभूतनीलत्वप्रमेयत्वव्यावृत्तिः |
 तेन नीलपटपरनीलपदघटितनीलः+घट इति वाक्यस्य प्रामाण्यम् |
 समाधत्ते |
 तथासति |
 तत्तद्व्यक्तित्वावच्छिन्न+अभेदस्य विभक्त्यर्थत्वे सति |
 अपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वस्य+इति |
 नीलः+घटः+ भविष्यति+इत्यत्र तत्तद्व्यक्तित्वावच्छिन्नभेदाभावः+ नीलपदोत्तरसुविभक्त्यर्थः, तदेकदेशे तद्व्यक्तित्वे प्रकृत्यर्थस्य नीलादेः+अन्वयः |
 तथा च भविष्यतीया नीलव्यक्तिः+तत्+निष्ठतत्तद्व्यक्तित्वस्य+इत्यर्थः |
 कथंचित्+अपि भान+असंभवेन+इति |
 तत्तद्व्यक्तित्वस्य विशेषधर्मतया सामान्यलक्षणारूपभासकविरहात्+इति भावः |
 तदवच्छिन्न+इति |
 अपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वावच्छिन्न+इत्यर्थः |
 अपूर्वव्यक्तीनाम्+अभेदान्वयबोधानुपपत्तेः+इति |
 इदम्+उपलक्षणम् |
 विभक्ति+एकदेशे तद्व्यक्तित्वे+अपूर्वव्यक्तीनाम्+एकदेशान्वयः+अपि बोध्यः |
 अभेदस्य संसर्गतामते न+अनुपपत्तेः+इति+आह |
 संसर्गज्ञानस्य+इति |
 अनुपस्थितस्यापि+इति |
 अभेदस्य+इति शेषः |
 अनुपपत्यभावात्+इति |
 अपूर्वव्यक्तीनाम्+अभेदान्वयबोधे इत्यादिः |
 
अथ शेब्दबोधे तत्तद्व्यक्तित्वावच्छिन्नभेदाभावसंसर्गस्य संसर्गमर्यादया भानेपि नीलो+ घटः+ इति वाक्ये तत्तद्व्यक्तित्वावच्छिन्नभेदा
भावसंबन्धावच्छिन्न नीलनिष्ठप्रकारताक
बोधेच्छयोच्चरितम्+इति तात्पर्यज्ञाने+अवच्छिन्नत्व+अंशे प्रकारतयैव संसर्गस्य भानेन तद्घटिततात्पर्यज्ञानम्+ तस्य हेतुत्वम्+आवश्यकम्+इति चेत्+न |
 नीलः+ घटः+ इति वाक्यम्+ नीलविषयताविशिष्ट बोधेच्छयोच्चरितम्+इति तात्पर्यज्ञानस्य कारणत्वात् |
 वै. स्वनिरूपितसांसर्गिकविषयतानिरूपितघटविषयताकत्वसम्+ |
 एवम्+ च तत्तद्व्यक्तित्वोपस्थितेः+नपेक्षेति ध्येयम् |
 भेद+अभावः+च विशेषणविभक्त्यर्थ इत्यभिप्रायेण पुनः शंकते |
 नच+इति |
 नीलत्वादिन+इति |
 तृतीयार्थे वैशिष्ट्यम् |
 नीलत्वादिविशिष्टतत्तद्व्यक्तीनाम्+इत्यर्थः |
 तेन कम्बुग्रीवादिमान् घटः+ इत्यत्र कम्बुग्रीवादिमत्वरूपेण कम्बुग्रीवादिमद्व्यक्तीनाम्+ तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन भेदे+अन्वयात्+न गुरुधर्मावच्छिन्न 
प्रतियोगित्व+अप्रसिद्धि निबन्धन+अनुपपत्तिः |
 प्रमेयोघटइत्यादौ प्रमेयत्वावच्छिन्न प्रतियोगिताकत्वस्य+अप्रसिद्धौ+अपि प्रमेयनिष्ठ तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धिः+बोध्या |
 तादृश+इति |
 तत्तद्व्यक्तिविशिष्ट+इत्यर्थः |
 तावत+एव |
 उक्तरीत्या+अन्वयाङ्गीकारेण+एव |
 न किंचिदनुपपन्नम्++इति |
 न+अपूर्वव्यक्तीनाम्+अभेदान्वय 
बोधानुपपत्तिः |
न+अपि नीलपटपरनीलपदघटितस्य नीलः+ घटः+ इति वाक्यस्य प्रामाण्यापत्तिः, तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन नीलविशिष्टभेदस्य+एव घटे सत्वात् |
 आशङ्काम्+ निरस्यति |
विशेषणतावच्छेदकावच्छिन्नाया एवेति |
 विशेषणतावच्छेदकम्+ नीलत्वम्+ न तु नीलनिष्ठम्+ तत्तद्व्यक्तित्वम्+ तदवच्छिन्नाया एव+इति+अर्थः |
 एवकारेण विशेषणतानवच्छेदकीभूततत्तद्व्यक्तित्वादेः+व्यवच्छेदः |
अभावे |
भेदे |
 प्रतियोगिनः |
नीलस्य |
 सम्बन्धतया भानात्+इति |
 तथा च नीलत्वावच्छिन्नभेदाभावस्य घटे सत्वात्+नीलपटपरनीलः+घट इति वाक्यस्य प्रामाण्यापत्तिः+इति भावः |
 अन्यथा |
 विशेषणतावच्छेदकीभूतनीलत्वावच्छिन्नप्रतियोगितायाः संसर्गत्वविरहे |
 विशेषणतानवच्छेदकीभूततत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितायाः संसर्गत्वे इति यावत् |
 विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तिः+इति |
 अयम्+भावः |
 बोधः+द्विविधः |
 विशिष्टस्य वैशिष्ट्यम्+इतिरीत्या-- विशेष्ये विशेषणम्+इतिरीत्या च |
 आद्यः विशिष्टवैशिष्ट्यावगाहि+इत्युच्यचे |
 तत्वम्+ च विशेषण- विशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धावगाहित्वम् |
 अभावस्थले अभावे विशेषणस्य प्रतियोगित्वम्+ सम्बन्धः |
 विशेषणतावच्छेदकस्य स्वावच्छिन्नप्रतियोगित्वम्+ सम्बन्धः |
 विशेषणे विशेषणतावच्छेदकवैशिष्ट्यौक्तौ प्रतियोगितायाम्+ स्वसामानाधिकरण्य निवेशे वा घटवति घटः+न+अस्ति+इति प्रतीत्यापत्तेः |
 विशिष्टवैशिष्ट्यावगाहिबोधे विशेषणतावच्छेदकप्रकारकज्ञानम्+ कारणम् |
 यच्च ज्ञानम्+ विशेष्ये विशेषणम्+ तत्र+अपि विशेषणम्+इति रीत्या ज्ञायते, तदुउपलक्षित
वैशिष्ट्यावगाहि+इति+उच्यते यथा गुणकर्मान्यत्वविशिष्टसत्तावान् गुण इति ज्ञानस्य विशिष्टवैशिष्ट्यावगाहित्वे भ्रमत्वम् |
 यतः+अत्र गुणे भासमानसत्ताया यद्विशेषणम्+ गुणकर्म+अन्यत्वम्+ तदपि गुणे भासते तत्+च न गुणवृत्ति किन्तु द्रव्यधर्मिकमेवैतादृशम्+ ज्ञानम्+ प्रमा |
 उपलक्षितवैशिष्ट्यावगाहि तु तद्ज्ञानम्+ प्रमा+एव, यतः+अत्र गुणे भासमानसत्ताया गुणकर्मान्यत्वम्+ भासते न तु गुणे |
 उपलक्षितवैशिष्ट्यावगाहिज्ञाने तु विशेषणज्ञानम्+एव कारणम्+इति लाघवम्+ बोध्यम् |
 अभावबोधस्य विशिष्टवैशिष्ट्यावगाहित्वे गमकम्+आह |
 प्रतियोगिविशेषणताभावज्ञानम्+ चेति |
 प्रतियोगिना विशेषितम्+ प्रतियोगिविशेषितम्, प्रतियोगिविशेषितम्+ च तदभावज्ञानम्+ चेति तत् |
 प्रतियोगिप्रकारकम्+इत्यर्थः |
 अभावज्ञानम्+चेति |
 अभावप्रत्ययः+हि+इत्यर्थः |
 मर्यादाम्, रीतिम् |
 न+अतिशेते न जहाति+इत्यर्थः |
 तथा च तद्विशिष्टवैशिष्ट्यावगाहिबोधे तत्+प्रकारकम्+ ज्ञानम्+ कारणम्+इति भावः |
 
	अभावप्रत्ययस्थले तु अभावांशे प्रतियोगितासम्बन्धेन प्रतियोगी भासते प्रतियोगिनि भासमानम्+ घटत्वादिकम्+अपि स्वावच्छिन्नप्रतियोगितासम्बन्धेन+अभावा+अंशे भासते अतः+ घटः+न+अस्ति+इति प्रत्ययः+ विशिष्टवैशिष्ट्यावगाही भवति |
 घटत्वस्य+अभावे भानानङ्गीकारे (विशेष्येविशेषणम्+इतिभानाङ्गीकारे) स्वसमानाधिकरणप्रतियोगिताकत्वसम्बन्धेन भानाङ्गीकारे वा घटवति घटः+न+अस्ति+इति प्रत्ययस्य प्रामाण्यापत्तिः, द्वित्वावच्छिन्नाभावस्य तत्र सत्वात् |
 इत्थम्+ च प्रतियोगिनः अभावे प्रतियोगितामात्रसम्बन्धावगाहिन+अपि न द्वित्वावच्छिन्नत्वस्य भानम्, एकस्मिन्नभावे विशेषणतावच्छेदकीभूतघटत्वावच्छिन्नप्रतियोगिताकत्व द्वित्वावच्छिन्नप्रतियोगिताकत्वयोः+विरोधात् |
 प्रकृते नीलपटपरनीलपदघटितनीलः+घट इत्यादौ+अपि विभक्त्यर्थे भेदे नीलः प्रतियोगितासम्बन्धेन नीलत्वम्+ च स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भासते न तु तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन+इति उक्तप्रयोगस्य प्रामाण्यापत्तिः+दुर्वार+एवेति ध्येयम् |

	अथ केवलम्+ विशेष्ये विशेषणम्+इतिरीत्या बोधस्वीकारे न+उक्तप्रयोगप्रामाण्यापत्तिः+अतआह |
 न कश्चिदभ्युपैति+इति |
 अभावप्रत्ययस्थले तादृशबोधः+ न भवति+इत्यर्थः |
 विशेषणे प्रकारीभूतधर्मस्य+अभावेन सह+असम्बद्धत्वमिह कैवल्यम् |
 अभावप्रत्यये तत्+न स्वीक्रियते इति भावः |

	इदमत्र+अवधेयम् प्रति+इतिकालेप्रतियोगिनि विद्यमानस्य प्रकारस्य विशेषणत्वम् |
 तत्स्थलीया+अभावप्रत्ययः+ हि विशिष्टवैशिष्ट्यावगाहि+इत्युच्यते |
 प्रतीतिकाले प्रकारस्य+अविद्यमानत्वे तु उपलक्षणत्वम् |
 तत्स्थलीया+अभावप्रत्ययः उपलक्षितवैशिष्ट्यावगाहि+इत्युच्यते |
 अत एव गन्धप्रागभाववात्+न+अस्ति रक्तदण्डः+न+अस्ति+इत्यादौ गन्धप्रागभावत्व रक्तत्वादेः+उपलक्षणता |
 अत एव च अभावबोधः+ विशिष्टवैशिष्ट्यावगाहि+एव भवति+इत्यनाभिधाय विशिष्टवैशिष्ट्यबोधमर्यादा न+अतिशेते इति+उक्तम् |
 मर्यादा रीतिः, सा च विशेषण-विशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धावगाहित्वलक्षणताम्+ न जहाति+इति+अर्थः |

परन्तु तद्व्यक्तिः+नास्ति+इत्यभावीय प्रतियोगितावच्छेदकीभूत तद्व्यक्तित्वे भासमानम्+ घटत्वसमानाधिकरणोभय वृत्तित्वमुपलक्षणम्+एव अभाव+अंशे+अप्रकारत्वात्+इति ध्येयम् |
 
	प्रकारतावादीसिद्धान्तयति-अभेद इति |
 तत्+च |
 तादात्म्यम्+ च |
 स्ववृत्ति+इति |
 स्वम्+ प्रकृत्यर्थः वृत्तित्वम्+ संसर्गः आकाङ्क्षया भासते, अनुपदम्+एव वक्ष्यति |
 वृत्तिः+च तत्र संसर्गमर्यादया भासते इति |
 तत्र |
 प्रत्ययार्थे+असाधारणधर्मे |
 असाधारणधर्ममात्रम्+ विभक्त्यर्थः |
 एकमात्रवृत्तित्वम्+इति |
 तत्+च एक+इतरावृत्तित्वे सति एकवृत्तित्वम्, यथाश्रुतम्+अप्रसिद्धम्+एव, एकत्वस्य केवल+अन्वयित्वात्+इत्यत आह |
 तत्+चेति |
 एकमात्रवृत्तित्वम्+ च+इत्यर्थः स्वम्+ तद्घटभेदः+तद्वैशिष्ट्यम्+ घटत्वे, तथाहि तद्घटभेदसामानाधिकरण्यस्य तद्घटभेदप्रतियोगिवृत्तित्वस्य च तत्र सत्वात् तदन्यत्व घटगततद्व्यक्तित्वे |
 एकमात्रवृत्तिधर्म एवेति |
 तद्व्यक्तित्वरूपधर्मएव+इत्यर्थः |
 एवकारेण सामान्यधर्मव्यवच्छेदः |
 वक्ष्यति च तादृशोधर्मः+तत्तद्व्यक्तित्वादिरूप एवेति |

	अत्र स्वसामानाधिकरण्यमात्रोक्तौ स्वपदग्राह्यपटभेदसामानाधिकरण्यस्य घटगततद्व्यक्तित्वे सत्वेन पटभेदवैशिष्ट्यमेव+अतः स्वप्रतियोगिवृत्तित्वनिवेशः |
 तथा च स्वपदग्राह्यपटभेदप्रतियोगिनि घटे घटगततद्व्यक्तित्वस्य वृत्तित्वविरहाद्विशिष्टान्यत्वमक्षतम्+एव घटगततद्व्यक्तित्वे |
 तत्मात्रा+उक्तौ च स्वपदग्राह्यतद्व्यक्तिभेदप्रतियोगिनि तद्घटव्यक्तौ तद्व्यक्तित्वस्य वृत्तित्वाद् तद्व्यक्तिभेदवैशिष्ट्यम्+एव स्यात्+अतः स्वसामानाधिकरण्यस्य निवेशः |
 तथा च स्वपदग्राह्यव्यक्तिभेदसामानाधिकरण्यविरहात्तद्व्यक्तिभेदवैशिष्टान्यत्वम्+ सुलभम्(१) |
(वि-२)
	(वि-१)अथ सामानाधिकरण्यघटकवृत्तित्वम्+ स्वप्रतियोगिवृत्तित्वम्+ च "वृत्तित्वद्वयम्+" संबन्धसामान्येन-स्वरूपसंबन्धेन-कालिकान्यसंबन्धेन वा |
 न+आद्यः--तद्व्यक्तित्वेपि भेदविशिष्टान्यत्वविरहप्रसंगात् |
 तद्व्यक्तिभेदाधिकरणपटे कालिकेन तद्व्यक्तित्वस्य वृत्तित्वात् |
 न द्वितीयः--तद्घटभेदाधिकरणपटनिरूपितवृत्तित्वस्य स्वरूपेण तद्व्यक्तित्वे विरहेण तद्घटभेदविशिष्टान्यत्वसंभवेपि समवायेन वृत्तित्ववताम्+ घटत्वद्रव्यत्वादीनाम्+ भेदविशिष्टान्यत्वापत्तिः |
 नच+इष्टापत्तिः |
 नीलपटपरनीलः+घट इति वाक्यप्रमाण्यापत्तिः |
 तत्तत्+नीलव्यक्तिभेदशिष्टान्यद्रव्यत्ववत्वस्य घटे सत्वात् |
 न+अपि तृतीयः--घटगततद्व्यक्तित्वस्य+अपि शिष्टान्यत्वानुपपत्तिः, घटगततद्व्यक्तित्व विषयकज्ञानभेदशिष्टत्वात् |
 घटगतद्व्यक्तित्वस्य स्वरूपेण तादृशभेदाधिकरणवृत्तित्वात्, तादृशभेदप्रतियोगवृत्तित्वात्+च+इति चेत्+न |
 भेदविशिष्टान्ये "असाधारणधर्म" प्रकृत्यर्थस्य+आधेयत्वसंसर्गेण न प्रकारत्वम्+ किन्तु स्वरूपसंबन्धावच्छिन्नाऽऽधेयत्वसम्बन्धेन, उक्तवृत्तित्वद्वयम्+ स्वरूपेण+एव,तथा च द्रव्यत्वात्+वरसाधारण्ये+अपि शाब्दबोधविषयत्व+असंभवात्+उक्तवाक्यस्य न प्रमाण्यापत्तिः, अथवा साधारणधर्ममात्र न विशेषणविभक्त्यर्थः, किन्तु स्वरूपेण वृत्तिमान् सः |
 ततः+अपि द्रव्यत्वात्+अवारणात् |

	अथ घटभेदाभावनिष्ठतद्व्यक्तित्वस्य घटभेदविशिष्टत्वादिसाधारण्यानुपपत्तिः |
 तस्य घटभेदाधिकरणघटभेदाभाववृत्तित्वात्, घटभेदात्मकघटभेदाभावाभावप्रतियोगिवृत्तित्वात्+च |
 न च स्वनिरूपितप्रतियोगितासामानाधिकरण्य विवक्षणीयम्, तथा च घटभेदनिरूपितप्रतियोगितासामान्यधिकरण्याविरहात्+न+अनुपपत्तिः+इति वाच्यम् |
 एवम्+अपि घटभेदत्वाभावनिष्ठतद्व्यक्तित्वस्य घटभेदशिष्टात्वादसाधारण्यानुपपत्तिः, तस्य घटभेदसामान्धिकरण्यात्, घटभेदत्वरूपानुयोगितात्मकघटभेदत्वाभावाभावनिरूपित प्रतियोगितासामान्धिकरण्यात्+चेति चेत्+न |
 स्वनिरूपितप्रतियोगितावत्+निरूपितवृत्तितानवच्छेदकानुयागिताविशिष्टान्यत्वनिवेशे तात्पर्यात् |
 वै. स्ववच्छिन्नवद् वृत्तित्व, स्वावच्छिन्ननिरूपकतानिपितनिरूप्यतावत्+प्रतियोगितासामान्धिकरण्योभयसम्+ |
 आद्ये तत्तद्भेदनिरूपितप्रतियोगिताया इव तत्तद्भेदनिष्ठानुयागित्वम्+अपि अखण्डोपाधिरूपम्+ भिन्नम्+एव तस्य+एव परिग्रहणम्+ न
घटभेदत्वाभावाभावत्वरूपानुयागिताया इति तत्+निरूपितप्रतियोगितावद् वृत्तित्वे+अपि न+असाधारण्यक्षतिः |
 घटभेदनिष्ठानुयागितानिरूपितप्रतियोगितावद् वृत्तित्वाभावात् |
 द्वितीये घटभेदत्वेन घटभेदत्वाभावनिष्ठप्रतियोगित्वेन निरूप्यनिरूपकभावविरहेण(किन्तु घटभेदत्वेन घटनिष्ठप्रतियोगित्वेन+एव निरूप्यनिरूपकभावात् |
) घटभेदत्वरूपानुयोगितात्मकघटभेदत्वाभावाभावनिरूपितघटभेदत्वाभावनिष्ठप्रतियोगित्वस्य घटभेदत्वाभावे सत्वे+अपि न+असाधारण्यक्षतिः |

	न च एकमात्रवृत्तित्वम्+ एकत्वविशिष्टान्यत्वम्+ यथाश्रुतम्+एव+अस्तु वै.स्वसामान्धिकरण्य स्वावच्छिन्नप्रतियोगिताकभेदसामान्धिकरण्योभयसम्+ |
 तत्+च तद्व्यक्तित्वेप्रसिद्धम्+इति वाच्यम् |
 संख्यारूप+एकत्वस्य गुणात्+आवभावेन गुणगततद्व्यक्तित्वस्ये+एव तद्गतगुणत्वादिजातेदपि असाधारण्यापत्तेः |
 अपेक्षाबुद्धिविशेषविषयत्वस्य च+अनुगमकाभावात् |
 एवम्+ धर्माविशिष्टान्यत्वम्+अपि उदक्षरत्वाद्धेयम् |

	अथ भेदः+तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकः, तादात्म्यम् च+उक्त+उभयसंबन्धेन भेदविशिष्टान्यत्वम्+इत्यन्योन्याश्रय इति चेत्+न |
 उक्तोभयसंबन्धेन+अभावविशिष्टान्यत्वस्य तादात्म्यरूपत्वात् |
 तद्व्यक्तित्वाभावम्+आदाय समन्वयः |
 अभावत्वस्ये+एव भेदत्वाम्+अपि अखण्डोपाधिः, तेन+अन्यत्वम्+आदाय न+उक्तदोषः |
 (वि-२)
	(वि-१)ताधृशधर्मः |
 भेदविशिष्टान्यरूपः+धर्मः |
 तत्तद्व्यक्तित्वादिरूपएवेति |
 तथा च नीलः+घट इत्यत्र तद्व्यक्तित्वम्+ विशेषणविभक्त्यर्थः |
 तत्र स्वरूपसंबन्धावच्छिन्न+आधेयतासंबन्धेन प्रकृत्यर्थनीलस्य+अन्वयः |
 विभक्त्यर्थस्य च स्वरूपेणघटे+अन्वयः |
 तथा च नीलवृत्तितद्व्यक्तित्ववान् घट इतिबोधः |
 
	नीलः+घटः+ भविष्यति+इत्यत्र घटनिष्ठतद्व्यक्तित्वस्य कथंचिदपि भान+असंभवेन तद्व्यक्तित्वे शक्तिग्रहाभावात्तदनुपस्थित्यापि शाब्दबोधविषयत्वम्+उपपादयति |
 अपूर्वव्यक्तिनिष्ठ+इति |
 ताधृशधर्मस्य |
 तद्व्यक्तित्वस्य |
 विशिष्य |
 तद्व्यक्तित्वेन |
 ज्ञातुम्+अशक्त्यत्वेपि+इति |
 तस्य भावित्वात्+इति भावः |
 एकमात्रवृत्तिधर्मत्वादिन+इति |
 भेदशिष्टान्यत्वेन+इत्यर्थः |
 सामान्यप्रत्यासत्तितः |
 सामान्यलक्षणाप्रत्यासत्तितः |
 सुग्रहत्वम्+एवेति |
 तथा च भेदविशिष्टान्यत्वेन रूपेण निखिल+एकमात्रवृत्तिधर्मा सुग्रहा इति भावः |
 एतादृशानुगता+अभेदस्य+एवेति |
भेदशिष्टान्यस्य+एवेत्यर्थः |
 तथात्वम्+ |
 संसर्गत्वम् |
 एवकारव्यवच्छेद्यम्+आह |
 तत्तद्व्यक्तित्वावच्छिन्नभेदाभावकूटस्य+इति |
 विशिष्य |
 तादृशकूटत्वेन |
 तथात्वे |
 संसर्गत्वे |
 घटः+ न नील इति वाक्यजन्यबोधे इति |
 
अस्य तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताक+अननुगता अभावा एव भासेरन्+इत्यनेन+अन्वयः |
 नीलः+घट इत्यत्र तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभाव एव नीलस्य घटे संसर्गः |
नीलः+ न घट इत्यत्र+अपि तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसंबन्धावच्छिन्नप्रतियोगिताकनीलाभाव एव घटे बोध्येतेति भावः |
 तत्र हेतुम्+आह |
 प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमौ इति न्यायेन+इति |
 अस्यार्थः "प्रतियोग्यभावान्वयौच+इत्यादेः+अयमेव+अर्थ" इति ग्रन्थेन स्वयम्+एव वक्ष्यति |
 अक्षरार्थस्तुयोगः प्राप्तिः, क्षेमः लब्धपरिरक्षणम् |
 तुल्यौ योगक्षेमौ यस्य+इति व्युत्पत्तिः |
 तुल्यत्वम्+ च न अर्थतत्+संसर्गपरिहारेण सर्वथैकविषयत्वम् |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 नीलवृत्तिः |
 नीलघटवृत्तिः |
 एकः+अभावः |
 अनुगतोभावः |
 अयम्+ भावः--नीलः+ घटः+ इति वाक्यजन्यबोधे तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकाभावत्वेन एका संसर्गता एकम्+अपरेण तादृशभावत्वेन+अपरा एवम्+ क्रमेण+अनन्ताः संसर्गताः कल्पनीयाः नतु+एक+इति यावन्तः+तद्व्यक्तित्वा वच्छिन्नभेदाभावा भासेरन्,तावताम्+एकरूपेण संसर्गत्व+असंभवः |
 तत्तद्व्यक्तिभेदाभावकूटत्वेन संसर्गता न संभवति तद्व्यक्तिभेदाभावस्य तद्व्यक्तित्वरूपतया तादृशभावकूटाधिकरण+अप्रसिद्धेः |
 किन्तु अननुगतेन+एव तत्तद्व्यक्तिभेदाभावसंसर्गेण नीलादिपदार्थानाम्+ घटादिपदार्थेषु+अन्वयः+ वाच्यः, तदाऽऽपत्तिम्+आह--नीले+अपि न नील इति वाक्यस्य प्रामाण्यम्+ स्यात्+इति |
 उक्तन्यायेन तत्तद्व्यक्तिभेदाभावसंबन्धावच्छिन्नप्रतियोगिताकनीलाभावस्य+एव प्रत्येतव्यतया स्वेतरनीलगततद्व्यक्तित्वघटितोक्तसंबन्धस्य+अभावेन तत्+संबन्धावच्छिन्नप्रतियोगिताकनीलाभावस्य सत्वेन तेषाम्+च+अभावानाम् चालनीयन्यायेन नीलघटादिषु सत्वेन च नीले+अपि न नील इति प्रयोगापत्तिः+इति भावः |
 भेदविशिष्टान्यत्वेन संसर्गत्वे तेन रूपेण निखिल "नीलगत" तद्व्यक्तित्वानाम्+अनुगमसंभवेन
अनुगतसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रतियोगिताकाभावस्य+एकतया तस्य नीलघटादावसत्वात्+न+आपत्तिः |
 एवकारव्यवच्छेद्यम्+आह |
 नतु+इति |
 नीलादिभेद इति |
 नीलादिभेदत्वेन नीलादिभेद इत्यर्थः |
 तेन नीलभेद नीलतादात्म्यभावयोःऐक्ये+अपि न क्षतिः |
 व्युत्पत्तिसिद्धत्वात्+इति |
 प्रकृतेनञसत्वे नील+अभेदः प्रतीयते, नञ् सत्वे नील+अभेदाभावबोधस्य व्युत्पत्तिसिद्धत्वात्+इत्यर्थः |
 एवम्+ च |
 नञः+ भेदाभावबोधकत्वे च |
 घटपदसामानाधिकरण्य+अनुरोधेन+इति |
 पदसामानाधिकरणम्+ च तदर्थयोः+अभेदः |
 उपगन्तव्यत्वात्+इति |
 तथा च भेदमुख्यविशेष्यकोपस्थितिजनकत्वम्+ नञः+ व्याहतम्+इति भावः |
अभेदस्य संसर्गत्वम्+ व्यवस्थापयति |
 इदन्तु तत्त्वम्+इति |
 असमस्त नीलः+घट इत्यादिस्थले इति |
 अथात्र नीलः+घट इत्यादिस्थले इत्यस्य+एव सम्यक्त्वे असमस्ते+इति+उक्तिव्यर्थ+एवेति चेत्+न |
 नीलः+घट इत्यादिस्थले इत्यत्र+आदिपदेन नीलः पट इत्यादिसंग्रहवत्+समासस्य+अपि संग्रहनिराकरणाय तदुपादानात् |
 संग्रहे तु "अभेदस्य संसर्गतया भानम्+ तु समासस्थले एवेतिग्रन्थेन पौनरूक्त्यम्+स्यात् |
 समासे विशेषण विभक्तिः+अभावेन तत्र विशेषणविभक्तेः+वृत्ति कल्पनम्+अनुचितम्+इति ग्रन्थ+असंगतिः+च स्यात् |
 अभेदस्य संसर्गतोपगमेपि+इति |
 अपिना प्रकारतोपगमस्य समुच्चयः|
 तथा च अभेदस्य प्रकारतपक्षे वृत्तिकल्पनागौरवातिरिक्तगौरवविरहः तथा संसर्गतापक्षे+अपि+इत्यर्थः |
 गौरवविरहात्+इति |
 इदम्+ च भिन्नविषयकप्रत्यक्षे शाब्दसामग्रीप्रतिबन्धकतालाघवम् कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वमात्रस्य प्रवेशमाहृत्य |
 अग्रेच+अव्यवहितोत्तरत्वनिवेशस्य निर्युक्तिकत्वम्+ दर्शितम् |
 तथाहि--कार्यकारणभावस्य प्रवृत्तिनिवृत्तिफलकत्वेन प्रवृत्तेः+च+इष्टसाधनताज्ञानजन्यत्वेन इष्टसाधनताज्ञानस्य च फलविशेष+अनिर्णयेन+असंभवात्तदधीनप्रवृत्त्यनुपपत्तेः |
 एवम्+ च फलविशेषज्ञानार्थ कार्यतावच्छेदककोटौ विषयनिवेशस्यावश्यकत्वे क्व लाघवम् |
 
	किन्तु यत्र गत्यन्तरविरहः+तत्र+एव कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशः |
 अत एव तृणादिजन्यवह्नौ वैजात्यम् कल्प्यते |
 न चैवम् "कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशात्+न+उक्त+आकाङ्क्षाज्ञानयोः परस्परजन्यबोधे व्यभिचार इतिग्रन्थविरोध इति वाच्यम् |
 शाब्दबोधे वैजात्यम् स्वीकर्तुम्+ न शक्यते साङ्कर्यात् |
 तथाहि एकैक+आकाङ्क्षाज्ञान+अव्यवहितोत्तरशाब्दबोधे तत्तद्वैजात्याभावसामानाधिकरण्यात्, आकाङ्क्षाज्ञानद्वयः+त्तरशाब्दबोधे तयोः सामानाधिकरण्यात्+च |
 तत्र |
 उक्तस्थले |
 वृत्तिकल्पनम्+अनुचितम्+इति |
 वृत्तिः+च पदेन सह पदार्थस्य संमन्धः |
 तथा च विशेषणविभक्तिः+निरर्थिका प्रतिपत्सितार्थप्रतिपत्त्यनुपपत्तिरहितवाक्यघटकत्वे सति पदसंस्कारकत्वात् विकरणादिवदित्यनुमानम्+ बोध्यम् |
 न च विशेषणविभक्तिः+अर्थवती विभक्तित्वादितरविभक्तीवदित्यनेन सत्+प्रतिपक्ष इति वाच्यम् |
 पक्षे व्यभिचारसन्देहेन समानबलत्वाभावात् |
 न च तव+अनुमाने+अपि सः+अस्ति+इति वाच्यम् |
 
वृत्त्यकल्पनलाघवतर्केण वृत्तिकल्पनागौरवप्रतिकूलेन निरासात् |
 
	संसर्गतावादिमते कार्यकारणभावे प्रतिबध्यप्रतिबन्धकभावे च गौरवमाशङ्कते |
 नच+इति |
 यत्र |
 नीलः+घट इत्यादौ |
 विशेषणविभक्तेः |
 नीलपदोत्तरसुविभक्तेः |
 शक्तिभ्रमः |
अभेदः सुपदवाच्य इति भ्रमः |
 
स्वारसिकलक्षणाग्रहः+ वेति |
 विवक्षितार्थतात्पर्यानुपपत्तिप्रतिसन्धानमूला लक्षणा स्वारसिकलक्षणा तादृशसमभिव्याहारज्ञानस्य |
 नीलः+घट इतिसमभिव्याहारज्ञनस्य |
 द्विविधबोधे |
 अभेदप्रकारके अभेदसंसर्गके च बोधे |
 हेतुताद्वयम् कल्पनीयम्+इति |
 नीलस्य घट इत्यादौअभेदप्रकारकस्य अभेदसंसर्गकस्य च बोधस्य वारणाय संसर्गतावादिमते तत्तद्बोदे आकाङ्क्षाज्ञानस्य कारणताद्वयम् |
 एवम्+ योग्यताज्ञानम्+अपि अभेदसंसर्गकनीलप्रकारकम्+ स्वरूपसंसर्गक+अभेद प्रकारकम् चेति योग्यताज्ञानस्य कारणताद्वयम्+इति भावः |
 प्रकारतावादिमते तु एकविधमेव+आकाङ्क्षाज्ञानम्+ योग्यताज्ञानम्+ च कारणम् |

	अथ नीलः+घट इत्याकाङ्क्षाज्ञानम्+ विनापि श्यामः कलशः इत्याकाङ्क्षाज्ञानात्+तथाविधशाब्दबोधस्य जायमानत्वेन व्यतिरेकव्यभिचारवारणाय कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशस्य+अऽवश्यकत्वेपि विषयनिवेशे प्रयोजनाभावात् क्व कार्यकारणभावद्वयम् |
 न च सकलाकाङ्क्षाज्ञानाम्+एकरूपेण+एव 
हेतुत्वम् |
 एवम्+ च+अव्यवहितोत्तरत्वनिवेशस्य+अनावश्यकतया कार्यकारणभावद्वैविध्यापत्तिः |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधम्+ प्रति उपस्थितिविशिष्टज्ञानम्+ कारणम् |
 वै. स्वविशिष्टसुत्वावच्छिन्नविषय(१-घटपदोत्तरसुत्वावच्छिन्नविषयता |
) ताकत्वसम्+ |
 वै.स्वीयनीलत्वावच्छिन्नविषयताप्रयोजकवृत्तिनिष्ठविषयतानिरूपितविषय(२-नीलत्वश्यामत्वाद्यवच्छिन्नविषयता) तावच्छेदकतापर्यापि+अधिकरणानुपूर्व्यवच्छिन्नविषयतानिरूपितसुत्वावच्छिन्नविषयतानिरूपितत्व,स्वकालीनघटत्वावच्छिन्नविषयताप्रयोजकवृत्तिनिष्ठविषयतानिरूपितविषय (३-घटत्वकलशत्वाद्यवच्छिन्नविषयता) तावच्छेदकतापर्याप्ति+अधिकरणानुपूर्व्यवच्छिन्नविषयतानिरूपितत्वोभयसम्बन्धेन+इतिवाच्यम् |
 तत्तद्वर्णत्वेन पदार्थानन्तर+अवगाहिवृत्तिज्ञानीयविषयतावच्छेदकत्वस्य भ्रमात्मक+आकाङ्क्षाज्ञानीयविषयतावच्छेदकत्वस्य च विशिष्टानिपूर्व्यामभावात्+इति चेत्+न |
 कारणाव्यवहितोत्तरत्वमात्रस्य कार्यतावच्छेदकत्वे प्रवृत्याद्यनुपपत्तिः+इत्यनुपदमेव+उक्तत्वात् |
 
	तथापि संसर्गतावादिमते प्रतिबन्धकताद्वयकल्पनमावश्यकम्+इति+आह |
 एवम्+इति |
 तादृशसमभिव्याहारज्ञानघटितसामग्र्याइति |
 नीलः+घटइत्यादौ प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदसमभिव्याहारज्ञानघटितसामग्र्या इत्यर्थः |
 भिन्नयोग्यताज्ञानघटितत्वेन |
 अभेदसंसर्गकयोग्यताज्ञानघटितत्वेन अभेदे शक्तिभ्रमे-लक्षणग्रहे वा अभेदप्रकारकयोग्यताज्ञानघटितत्वेन च |
 तादृशेति |
 भिन्नयोग्यताज्ञानघटिते+इत्यर्थः |
 शाब्दसामग्रीप्रतिबन्धकताया इति |
 द्विविधशाब्दसामग्रीनिष्ठप्रतिबन्धकताया इत्यर्थः |
 उक्तस्थलेपि+इति |
 यत्र सुपदे अभेदस्य शक्तिभ्रमः+ लक्षणग्रहः+ वा तत्र+इत्यर्थः |
 तत्+संसर्गकबोधस्य+एवेति |
 अभेदसंसर्गबोधस्य+एवेत्यर्थः |
 एवकारेण+अभेदप्रकारकबोध्यव्यवच्छेदः तथा च न कारणतायाः प्रतिबन्धकताया वा आधिक्यम्+इति भावः |
 अथ सामग्रीसत्वात्+कथम्+ न+अभेदप्रकारकः+ बोधः |
 न च+अभेदसंसर्गकशाब्दबोधम्+ प्रति+एव+उक्तसमभिव्याहारस्य कारणत्वात्+अभेदप्रकारकबोधे आकाङ्क्षाज्ञानविरहात्+सामग्र्येव न+अस्ति+इति वाच्यम् |
 फलत्वरूप+अनिर्णये कार्यकारणभावस्य निर्णेतुम्+अशक्यत्वात् |
 विपरीते विनिगमकाभावात्+चेति चेत्+न |
 अभेदस्य प्रकारत्वे तत्+संसर्गान्तरोपस्थापक+अपेक्षाप्रसंगात् |
 एवम्+ विशेषणविभक्त्य+अभेदः+पस्थाने यदि अनुशासनम् स्यात्+तदा विशेषणविभक्तिः+अभेदे शक्ता भवेत् गृहीतशक्तिः+च स्यात् |
 किन्तु निर्विभक्तिक प्रयोगस्य+असाधुत्वात्+अर्थ विशेषस्यानुपस्थापनात्+विशेष्यवाचकपदोत्तर विभक्तिपरतन्त्रा विशेषणविभक्तिस्थितिः न+अर्थोपस्थापनपरतन्त्रा विकरणागमादिवत्+इति ध्येयम् |
 ननु स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना वा पदेन+उपस्थापितस्य+एव+अर्थस्य+अभेदः संसर्गमर्यादया भासते इत्युक्त+अकाङ्क्षयोः+एकस्या अपि+अभावात्+कथम्+ स्तोकम्+ पचति+इत्यादौ अभोदा+अन्वयबोध इत्यतः+ नामार्थधात्वर्थयोः+अन्वय बोधौपयिकमाङ्क्षान्तरम्+ निर्वक्ति |
 स्तोकम्+ पचति+इति |
 विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापि+इति |
 तिङ्विभक्तिविरुद्धसुप्+विभक्तिमत्+पदोपस्थापितस्यापि+इत्यर्थः |
 अभेदान्वयः |
 स्तोकाभिन्न पाकः--मृद्वभिन्नः पाकः इत्याकारकः |
 व्युत्पत्तिसिद्धः |
 कार्यकारणभावामूलकः |
 तदनुरोधेन च |
 अभेदान्वयबोधानुरोधेन च |
 उपगम्यते इति |
 तथा च नामार्थधात्वर्थयोः+अभेद+अन्वयबोधम्+ प्रति द्वितीयान्तनामपदसमभिव्याहृतप्रत्ययान्तधातुपदत्वरूपा+आकाङ्क्षाज्ञानम्+ कारणम्+इति भावः |
 प्रकृते च+अभेदसंबन्धावच्छिन्नस्तोकत्वावच्छिन्नप्रकारतानिरूपितपाकत्वावच्छिन्नविशेष्यताशालिबोधम्+ प्रति द्वितीयान्तस्तोकपदसमभिव्याहृतपचतिपदत्वरूपा+आकाङ्क्षाज्ञानम्+ कारणम् |
 ननु क्रियाजन्यफलशालित्वरूपकर्मत्वाभावात्+कथम्+ स्तोकपदाद् द्वितीया स्तोकम्+ स्थीयते इत्यत्र फलस्य+एव+अभावात्+इत्यत आह |
 क्रियाविशेषणानाम्+इति |
 कर्मत्वम्+इति |
 नपुंसकत्वम्+इत्यपि बोध्यम् |
 |
 कर्मत्वातिदेशात्+इति |
 कर्मत्वोपचारात्+इत्यर्थः |
 धात्वर्थतावच्छेदकफलशालित्वरूपकर्मत्वस्य 
बाधितत्वात्+इति भावः(१) |

	(१-फलितार्थमिदम्+ क्रियाविशेषणानाम्+ कर्मत्वम्, न तु स्वतन्त्रानुशासनम्+इति प्राचीनवै याकरणमते हि तादात्म्यफलतावच्छेदक+अन्यतरसम्बन्धेन धात्वर्थतावच्छेदकफलत्वम्+एव कर्मत्वम् |
 एवम्+ च स्तोकमृत्वादेः+तादात्म्येन धात्वर्थे फले+अन्वयात्+कर्मणि द्वितीयेति |
 सूत्रानुशिष्टैव द्वितीया |
 न च सर्वत्र फलस्य धात्वर्थघटकत्वे सकर्मकत्व+अकर्मकत्वयः+ व्यवस्थानुपपत्तिः+इति वाच्यम् |
 फलसमानाधिकरणव्यापारवाचकस्य+अकर्मकत्वात् |
 फलव्यधिकरणव्यापारवाचकस्य
सकर्मकत्वात् |
 उक्तम्+ च |
-
		फलव्यापारयोः+एकनिष्ठतायाम्+अकर्मकः |

		धातुः+तयोः+धर्मिभेदे सकर्मक उदाहृत इति |

	एतेन+अकर्मकधातोः+व्यापारमात्रवाचित्वेन तद्विशेषणस्तोकादिपदाद् द्वितीयानुपपत्तिः+इति निरस्तम् |
 तत्+मते फलावच्छिन्नव्यापारस्य+एव तदर्थत्वात् |
 तत्+न सम्यक् |
 स्तोकादेः+मुख्यकर्मत्वे स्तोकः पच्यते स्तोकः स्थीयते इति प्रयोगापत्तिः |
 न च तादात्म्यातिरिक्तसम्बन्धेन धात्वर्थतावच्छेदकफलवत्+कर्मण्येव लकारः+ भवति+इति न+उक्तप्रयोगापत्तिः+इति वाच्यम् |
 विशेष्यविशेषणभावम्+ मुक्त्वा कर्तृकर्मलकारघटितवाक्ययोः+अनुभवसिद्धस्य समानविषयकत्वस्यापलापत्तेः, तादात्म्यातिरिक्तसम्बन्धेन फलाश्रयस्य कर्मत्वात्, तादात्म्यघटितान्यतरसम्बन्धेन फलाश्रयस्य द्वितीयाथत्वात् |
 
यदपि द्वितीया+आकाङ्क्षा संपादिका, व्रैहेयमोदनम्+ पचति+इत्यादौ व्रैहेयादिपदवत्+इति |
 तदपि न |
 विना विशेषविधिम्+ प्रातिपदिकार्थमात्रे प्रथमत्यागयोगाद् द्वितीयानुपपत्तेः |
 तस्मात् "ततः+अन्यत्र+अपि दृश्यते" इति+अनेन क्रियाविशेषणम्+ कर्म भवति+इति कल्प्यते |
 तेन तत्र+अतिदिष्टम्+ कर्म भवति |
 अतिदेशस्य द्वितीयैव फलम्+ कर्मप्रवचनीयसंज्ञावत् |
 अतिदेशस्थले च सर्वमुख्यकार्याभावात्+न कर्मणि लकार इत्यलम् |
)(वि-२)
	(वि-१)एवम्+ |
 क्रियाविशेषणानाम्+ कर्मत्वे |
 क्रियायाम्+एवेति |
 एवकारेण प्रातिपदिकव्यावृत्तिः |
 व्यावृत्ति स्पष्टयति |
 भावकृताम्+इति |
 भावार्थकृत्+प्रत्ययानाम्+इत्यर्थः |
 धातुन+एवेति |
एवकारे कृत्+अन्त व्यावृत्तिः |
 तत्र |
 पाक इत्यत्र |
 तत्र |
 क्रियाविशेषणानाम्+ कर्मत्वम्+इत्यनुशासने |
 सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वात्+इति |
 तथा च सार्थकप्रत्ययान्तधातूपस्थाप्या या क्रिया तद्विशेषणानाम्+ कर्मत्वम्+इत्यनुशासनार्थः |
 स्तोकः पाक इत्यत्र घञः+ निरर्थकतया सार्थकप्रत्ययान्तधातूपस्थाप्यत्वाभावात्+पाकक्रियाविशेषणे+अपि स्तोके न कर्मत्वम्, न 
वा द्वितीयेति भावः |
 ननु स्तोकम्+ स्थीयते इत्यत्र+अपि द्वितीया न स्यात्तिङः+ भावार्थकत्वात्+इत्यत्र आह |
 स्तोकम्+ स्थीयते इति |
 सार्थकत्वात्+इति |
 सार्थकत्वम्+ च वृत्तिमत्त्वम् |
 अर्थबोधस्वरूपयोग्यत्वम्+ च अर्थबोधजनकतावच्छेदक+आनुपूर्वीमत्वम् |
 
स्तोकम्+ स्थीयते इत्यादौ वर्तमानत्वविवक्षायाम्+ स्तोका+अभिन्नावर्तमानस्थितिः+इत्याकारकबोधजनकतावच्छेदकीभूता या स्थाधातूत्तरयगुत्तरतेत्वरूपाऽऽकाङ्क्षाया अविवक्षास्थले+अपि सत्वम्+इति+आह |
 तदविवक्षास्थलेपि+इति |
 वर्तमानत्वाद्यविवक्षास्थलेपि+इत्यर्थः |
 न च+आकाङ्क्षासत्वे कथम्+ न बोध इति वाच्यम् |
 विवक्षारूपतात्पर्याभावात् |
 पाक इत्यादौ पचधातूत्तरघञ् त्वरूपाऽऽकाङ्क्षानार्थबोधजनकतावच्छेदिका, अकर्तरि च कारके संज्ञायाम्+इति सूत्रसहकारेण करणाधिकरणायोः+च सूत्रेण करणे अधिकारणे वा सज्ञायाम् घञः+ विधानात् |
 न च घञः+ भाव एवार्थोः+तु इति वाच्यम् |
 तस्य धातुत एव लाभात् |
 धात्वर्थः केवलः शुद्धः+ भाव इत्यभिधीयते इति वचनात् |
 अनन्यलभ्यः+ हि शब्दार्थ इति न्यायात् |
 धात्वर्थपाकप्रत्ययार्थपाकयोः+विरूपोपस्थितत्वाभावेन+अन्वयबोध+असंभवात्+चेति ध्येयम् |
 अर्थबोधजनकतावच्छेदक+आकाङ्क्षाज्ञानीयविषयतावच्छेदकानुपूर्वीमत्वम्+ 
सार्थकत्वम् |
 यद्रूपावच्छिन्ने यद्रूपावच्छिन्नाव्यवहितोत्तरत्त्वम्+अर्थबोधजनकतावच्छेदकम्+
तद्रूपावच्छिन्नान्तत्वम्+ तद्रूपावच्छिन्नस्य सार्थकप्रत्ययान्तत्वम्+इति निष्कर्षः(१) |
(वि-१)	
(वि-२)(१)-स्वोत्तरवर्तिप्रत्ययसजातीयप्रत्ययप्रयोज्यविषयतानिरूपितस्वार्थविषयताकशाब्दबोधजनकतावच्छेदकानुपूर्वीरूपाऽऽकाङ्क्षाश्रयप्रत्ययान्तत्वम्+एव सार्थकप्रत्ययान्तत्वम् |
 साजात्यम्+ च स्ववृत्ति आनुपूर्वीविशिष्टभावविहितत्वतदभावान्यतररूपेण |
 एवम्+ च स्थाधातूत्तरवर्ति अविवक्षास्थलीयभावाख्यातते प्रत्ययसजातीयविवक्षास्थलीयभावाख्यातते प्रत्ययार्थवर्तमानविषयतानिरूपितस्थाधात्वर्थविषयकबोधजनकतावच्छेदकीभूतस्थाधातूत्तरयगुत्तरतेत्वरूपानुपूर्वीमत्+प्रत्ययान्तत्वस्य स्थाप्रभृतौ सत्वद् द्वितीयाया उपपत्तिः |
अत्र स्वोत्तरवर्तिप्रत्ययपदेन+अविवक्षस्थलीयप्रत्ययः+ ग्राह्यः |
 अन्यथा+अविवक्षास्थलीयप्रत्ययविषयताप्रयोज्यत्व+अप्रसिद्धिः स्यात् |
 
	अथवा भावविहितत्वेन प्रतिसन्धीयमानवृत्तित्वविशिष्टा अर्थबोधजनकतावच्छेदकाकाङ्क्षाज्ञानीयविषयतावच्छेदिका या+आनुपूर्वीम्+ तत्+शून्यत्वम्+, किंचिदर्थनिष्ठविषयत्व+अप्रयोजकत्वोभयाभाववत्वम्+ सार्थकप्रत्ययत्वम् |
 भावाख्यतस्थले वर्तमानत्वरूपार्थबोधजनकतावच्छेदकानुपूर्वीमत्वात्+उभयाभावः |
 ल्युडादीनाम्+ भावविहितत्वेन प्रतिसन्धानदशायाम्+अर्थाबोधकत्वात्+न+उभयाभाव इति ध्येयम् |
 
	एवम्+ च+अर्थबोधजनकतावच्छेदकीभूत+आकाङ्क्षाज्ञानीयविषयतावच्छेदकानुपूर्वीमत्+प्रत्यप्रकृतिधातुवाच्यक्रियान्निष्ठविशेष्यतानिरूपिततादात्म्यसम्बबन्धावच्छिन्नप्रकारताप्रयोजकपदाद् द्वितीयेति नियमः+ बोध्यः |
(वि-२)
	(वि-१)तिङ्समभिव्याहारे धातोः+इव भावार्थककृत्+समभिव्याहारे समुदायस्य+एव धात्वर्थपाकादौ शक्तिस्वीकर्तृणाम् केषाम्+चित्+मतम्+आह |
 केचित्विति |
 अन्यथा |
 समुदायशक्त्यस्वीकारे |
 कर्मत्वादीनाम्+इति षष्ठ्यर्थः |
 प्रतियोगित्वम्, पाकादौ इत्यत्र सप्तम्यर्थः+अनुयोगित्वम्, तथा च पाक इत्यत्र सुबर्थसंख्याप्रतियोगिकपाकानुयोगिकान्वयबोधानुपपत्तेः+इत्यर्थः |
 ननु पाकम्+इत्यत्र द्वितीयार्थकर्मत्वप्रतियोगिकपाकानुयोगिकान्वयबोधाभाव इष्ट एवेति चेत्+न |
 प्रतियोगित्वानुयोगित्वसाधारणविषयतामात्रस्य तदर्थत्वात् सुप्पदम्+ तिङ+अपि+उपलक्षकम् |
 एवम्+ च पाकः+अस्ति+इत्यादौ तिङर्थकर्तृत्वादेः पाकादौ अन्वयबोधानुपपत्तेः+अपि द्रष्टव्या |
 तिङर्थकर्तृत्वादेः प्रथमाविभक्तिप्रकृत्यर्थे एव+अन्वयात् |
 
	तत्र |
 घञन्तस्थले |
 अन्वयबोधानुपपत्तेः+इति |
 तथा च पाकम्+इत्यादौ कर्मत्वविषयतानिरूपितपाकनिष्ठविषयताशालिबोधानुपपत्तेः+इत्यर्थः |
 अनुपपत्तौ हेतुम्+आह |
 धातूनाम्+इति |
 तत्र+अपि हेतुम्+आह |
 प्रकृत्यर्थान्वितेति |
 स्वप्रकृत्यर्थान्वितेति तदर्थः |
 तेन पचधातोःघञः प्रकृतित्वे+अपि न क्षतिः, तस्य स्वपदग्राह्यसुपः+अप्रकृतित्वात् |
 
	स्वनिरूपितप्रकृतित्वम्+ च स्वनिष्ठविधेयतानिरूपितोद्देश्यतावत्वम् |
 प्रकृतिम्+उद्दिश्य प्रत्यया विधीयन्ते |
 इति उद्देश्यविधेयभावः+अनुभवसिद्धः |
 स्वम्+----प्रत्ययः |
 न च स्वपूर्ववर्त्तित्वम्+एव तदस्तु इति वाच्यम् |
 पटः+ घटः+च इत्यादौ पटादेः+अपि घटपदोत्तरसुप्+प्रकृतित्वापत्तेः |
 स्वाव्यवहितपूर्वत्वोक्तौ आपत्तिवारणेपि धातुप्रतिपादिकयोः प्रकृतित्वानुपपत्तिः, विकरणाऽऽगम्+आदिना प्रत्ययव्यवधानात् |
 एवम्+ बहुगुड इत्यादौ गुडस्य प्रकृतित्वानुपपत्तिः, प्रत्ययपूर्वत्वाभावात् |
 एवमव्यसर्वनाम्नोः अकञ्चत्+प्रत्ययान+अव्यवहितोत्तरपूर्वत्वाभावात्+प्रकृतित्वानुपपत्तिः |
 अकच्प्रत्यया+अव्यवहितपूर्वत्वास्यभावात्+प्रकृतित्वानुपपत्तिः, अकच्प्रत्ययस्य टिपूर्वविहितत्वात् |
 एतेनाऽऽगमादिभिन्नत्व पूर्वपूर्वत्व-शून्यत्व-स्वाव्यवहितोत्तरत्वान्यतरवत्वम्+ तत् |
 चैत्रः पचति+इत्यादौ पचधातोः स्वादिप्रकृतित्वापत्तिः+न शक्या |
 स्वपूर्ववर्तित्वे सति+इत्यनेन विशेषणीयत्वात्+इति निरस्तम् |
 विभक्तिप्रकृतित्वस्य+एव प्राकृतत्वात्+प्रत्ययसामान्यप्रकृतित्वस्यानुपयोगात्+च |
(१) |
(वि-१)
	(वि-२) (१)न च+एवम्+अपि घटपदोत्तरविभक्तिप्रकृतित्वम्+ घटपदे दुर्वारम्,
स्वनिष्ठसुप्त्वावच्छिन्नविधेयतानिरूपितोद्देश्यतायाः+तत्र सत्वात्+इति वाच्यम् |
 स्ववृत्तित्वविशिष्टविधेयतात्वावच्छिन्ननिरूपकतानिरूपितानिरूप्यतावत्वस्यतावत्वस्य तत्+प्रत्ययप्रकृतात्+एव सत्वोपगमात् तस्य+एव च विवक्षितत्वात् |
 
	यत्+वा स्वविधायकशाः+अत्रजन्यबोधीयत्वनिष्ठविषयतानिरूपिताव्यवहितोत्तरत्व+अव्यवहितपूर्वत्वान्यतरविषयतानिरूपिताविषयतावत्त्वम्+एव स्वम्+ प्रकृतित्वम् |
 प्रातिपदिकात्+एवसुपः+ विधानात् प्रातिपदिकत्वम्+ च क्लिबन्ते एवातः+ निरुक्तविषयता धातः+ न+अस्ति+इति न+उक्तदोषः |
 स्व--प्रत्ययः |
 
	प्रकृत्यर्थत्वम्+ च प्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतासमानाधिकरणनिरूपकतानिरूपितानिरूप्यतावद् वृत्तिप्रयोज्यविषयत्वम् |
 (पदनिरूपिताशक्तिः+इत्यस्य पदनिष्ठनिरूपकतानिरूप्यतावती शक्तिः+इत्यर्थः |
 यथा घटः इत्यादौ सुप्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतासमानाधिकरणनिरूपकतानिरूपितानिरूप्यतावती शक्तिः,"घटः+ घटपदनिरूपितवाच्यतावान्+इत्याकारिका" तत्+प्रयोज्यज्ञानविषयत्वस्य घटे सत्वाद् घटस्य प्रकृत्यर्थत्वम् |
 पाचक इत्यादौ सुप्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यताप्रातिपदिकनिष्ठा प्रातिपदिकत्वम्+ च तत्तद्गुणः+त्तरतत्तद्वर्णत्वम्, तथा च प्रकृतिघटकचरमवर्णनिष्ठा उद्देश्यत+अस्ति |
 एवम्+ च पाचकपदघटक+अकपदनिरूपिता या कर्तृनिष्ठवृत्तिः तत्+निष्ठनिरूप्यतानिरूपकता+अपदे "अकपदत्वम्+ अकारोत्तरककारोत्तरअत्वम् |
 एवम्+ च निरूपकताया अन्तिमवर्णे सत्वात्+उद्देश्यतासामानाधिकरण्या तादृशनिरूपकतानिरूप्यतावती या वृत्तिः "अकपदवाच्यः कर्ता" इत्याकारिका तत्+प्रयोज्यज्ञानविषयत्वस्य कर्तृरूपार्थे सत्वात्, विशिष्टशुद्धयोः+ऐक्यात्+पाककर्तृः प्रकृत्यर्थत्वम्, न तु धात्वर्थमात्रस्य धातुवृत्तिनिष्ठनिरूप्यतानिरूपितनिरूपकतायाः+तादृशोद्देश्यता सामानाधिकरण्याभावात् न+अतिप्रसंगः |
 
	न च प्रकृत्यर्थत्वम्+ प्रकृतिवृत्त्युपभ्याप्यत्वमेव+अस्तु इति वाच्यम् |
 पाचकादिकृदन्तनाम्नाम् वाक्यतया वृत्तिविरहेण तत्+उस्थाप्यर्थ+अप्रसिद्धेः |
 पाचकघटक+अकप्रत्ययवृत्तिम्+आदाय प्रकृत्यर्थत्वोपपादने तु 
तद्घटकधातुवृत्तिम्+आदाय धात्वर्थे+अपि प्रकृत्यर्थत्वापत्तेः+च |

	न च भावार्थककृदन्तानाम्+इव पाचकादिशाब्दानाम्+अपि समुदाये शक्तिः+अतु इति वाच्यम् |
 एक+एककृत्+समभिव्याहृतानामानन्तधातुघटितकृदन्तसमुदायानुपूर्वीणाम्+ धातुभेदेन+अनन्तत्वेन तदवच्छिन्नानामानन्तशक्तिकल्पने गौरवात्, लाघवेन कृदन्तस्थले+अपि धात्वर्थभागभानस्य क्लुप्तशक्तिकधातुत एव स्वीकरणीयत्वात्, अनुशासनबलेन कर्त्रादौ कृताम्+ शक्तेः+अभ्युपगमात्+च |
 भावविहितकृताम्+अपि भावरूपार्थः कृतः+ न स्वीक्रियते इति न शंक्यम् |
 दत्तोरत्तत्त्वात् |
 
	अथ प्रकृतिप्रयोज्यशाब्दबोधविषयत्वम्+एव प्रकृत्यर्थत्वमस्तु इति चेत्+न |
 पचन्तौ इत्यादौ शत्रन्तसमुदायप्रयोज्यविषयत्वस्य धात्वर्थे+अपि सत्त्वात्+तस्य+अपि
प्रकृत्यर्थत्वापत्तेः |
)(वि-२)
	 ननु समुदाये शक्ति+अनंगीकारे+अपि पचधातूपस्थाप्यपाकेन सहैव एकत्वान्वयात्+न पाक इत्यादौ+अनुपपत्तिः |
 धातूनाम्+ सुप्+विभक्त्यप्रकृतित्वात्+न+अन्वयसंभव इति तु न शंक्यम् |
 प्रकृत्यर्थान्वितत्वार्थबोधकत्वम्+ प्रत्ययानाम्+इति व्युत्पत्तौ प्रकृत्यर्थत्वस्य प्रकृतिजन्यबोधविषयत्वरूपस्य प्रकृत्यर्थप्रकृति+एकदेशार्थसाधारणत्वादित्याशंकाम्+ निरस्यति |
 प्रकृति+एकदेशार्थेपि+इति |
 प्रकृत्यर्थे इव प्रत्ययान्तपचधात्वर्थेपि+इत्यर्थः |
 प्रत्ययार्थान्वयोपगमे इति |
 तथा च प्रकृतितदेकदेशार्थ+अन्यतरान्वितस्वार्थबोधकत्वम्+ प्रत्ययानाम्+इति व्युत्पत्तौ तात्पर्योपगमे इत्यर्थः |
 पाकादौ द्वितीयार्थकर्मत्वाद्यन्वयबोधप्रसंगात्+इति |
 पाकादेः द्वितीयार्थकर्मत्वे+अन्वयबोधप्रसंगात्+इत्यर्थः |
 सिद्धान्ते पाककर्तुः कर्मत्वे+अन्वयः+ भवति+इति बोध्यम् |
 शंकते |
 एकत्र+इति |
 शत्रर्थकर्त्तरि+इत्यर्थः |
 विशेषणत्वेन+उपस्थितस्य |
 पाकस्य |
 अन्यत्र |
 कर्मत्वे |
 अव्युत्पन्नतयेति |
 सुकृदुच्चरित इति न्यायात्+इति भावः |
 तत्र |
 पचन्तम्+ पश्यति+इत्यादौ |
 प्रत्ययार्थविशेषणपाकादेः+इति |
 शतृप्रत्ययार्थकर्तृविशेषणपाकादेः+इत्यर्थः |
 
	अथ विशेषणत्वेन+उपस्थितस्य+अपि न युक्तम्, पचन् पचमान+इत्यादीनाम्+ वाक्यतया विशिष्टे शक्तिविरहेण न शत्राद्यार्थकर्तृविशेषणतया पाकस्य+उपस्थितिः किन्तु विशेष्यतयैव पाकस्योपस्थितिः+इति पाकादीनाम्+एकत्र विशेषणत्वेन+उपस्थितत्वविरहात्+इति चेत् |
 सत्वम् |
 अयम्+आशयः |
 एकत्र+इति त्रलर्थः+ विशेष्यत्वम्, तस्य विशेष्यत्वे+अन्वयः |
 तृतीयार्थः प्रयोजकत्वम्, तस्य+उपस्थितिविषयतायाम्+अन्वयः |
 उपस्थितत्वम्+ च+उपस्थितिविषयत्वम् |
 अन्यत्र+इति त्रलर्थः पूर्ववत् |
 तृतीयार्थः सम्बन्धित्वम् |
 तथा च एकनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितीयविषयतावतः+अपरनिष्ठविशेष्यतानिरूपितप्रकारतायोगः+ भवति+इत्यर्थः |
 तथा च शत्राद्यर्थकर्तृनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितीयविशेष्यतावतः पाकस्य कर्मत्वनिष्ठविशेष्यतानिरूपितशाब्दबोधीयप्रकारतायोगोः+ न स्यात्+इति |
 अत एव घटः+ जातिः+इत्यादयः+ न प्रयोगाः |
 घटे विशेषणत्वेन+उपस्थितस्य घटत्वस्य जातौ+अभेदेन विशेषणत्वायोगात्(१) |
(वि-१)
	वि-२)(१)अथ विक्लितिम्+ जानानः+तण्डुलम्+ पचति+इत्यादौ विक्लिति+अनुक्तव्यापारस्य पाकपदार्थतया व्यापारविशेषणत्वेन+उपस्थिताया विक्लतेः कर्मत्वविशेषणत्वात्+उक्तव्युत्पत्तिविरोध इति चेत्+न |
 विषयताविशिष्टोपस्थितिविषयता--स्वविशिष्टान्यविशेष्यतानिरूपितप्रकारताप्रयोजकत्वाभाववति+इत्यत्र+उक्तव्युत्पत्तेः+तात्पर्यात् |
 विषयता वै. स्वतादात्म्य--स्वविशिष्टत्व+उभयसम्+ |
 स्वम्+ पचधातुपदजन्यम्+ उपस्थितीयविक्लितिनिष्ठप्रकारताख्यविषयता |
 स्ववै. स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयताप्रयोज्यविशेष्यतानिरूपितत्व,स्वप्रयोज्यप्रकारतानिरूपितविशेष्यताप्रयोजकत्वस्वरूपयोग्यपदघटितवृत्तिघटकपदप्रयोज्यत्व+अन्यतरसम्+ |

	स्वविशिष्टान्यत्वघटकस्ववै. स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयताप्रयोज्यत्व, स्वप्रयोजकपदघटितवृत्तिघटकपदप्रयोज्यत्व+अन्यतरसम्+ |
 
	स्वम्+ पचधातुजन्योपस्थितीयविषयतातद्विशिष्टा स+एव, तत्र स्वपदग्राह्यतादृशविषयताप्रयोजक विक्लित्+अवच्छिन्नव्यापारः पचधातुवाच्यः इति वृत्तिज्ञानम्+ तदीयवृत्तिनिष्ठविषयतानिरूपितव्यापारनिष्ठविषयताप्रयोज्यव्यापारविशेष्यतानिरूपितत्वस्य "अन्यतरान्तर्गतस्य" स्वतादात्म्यस्य च सत्वात् |
 तादृशविक्लितिविषयताविशिष्टान्यत्वम्+ कर्मत्वविशेष्यतायाम्+ न+अस्ति+इति न+उनुपत्तिः |
 पचन्तम्+ पश्यति+इत्यादौ च उपस्थितीयपचधात्वर्थपाकनिष्ठविषयतावैशिष्ट्यस्य अन्यतरघटकद्वितीयसम्बन्धेन--तादात्म्येन च पाकविषयतायाम्+अन्वयः सत्वात् |
 तथाहि--स्वपदग्राह्य+उपस्थितीयपाकविषयताप्रयोज्यप्रकारतानिरूपितविशेष्यताप्रयोजक शतृपदघटितवृत्तिघटकपाकपदप्रयोज्यत्वसत्वात् |
 तादृशविषयताविशिष्ट+अन्यकर्मत्वनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वस्य+एव सत्वात्+न+आपत्तिः |
 उपस्थितीयनीलादिविषयतायाः स्वविशिष्टान्यघटनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वाद् व्यभिचारवारणाय विषयतावैशिष्ट्यम्+ निवेशितम् |
 
	उपस्थितावेवास्वविशिष्टविषयताविशिष्टप्रकारताप्रयोजकत्वाभावः+ निवेशनीयः |
 स्ववै. स्वनिरूपितत्व--स्वविशिष्टत्व+उभयसम्+ |
 स्ववै.स्वजनकवृत्तिज्ञानीयविषयताप्रयोज्यविशेष्यतानिरूपितत्व-- स्वप्रयोजकपदघटितवृत्तिघटकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकत्वान्यतरसम्+ |
 स्वम्+--उपस्थितिः |
 प्रकारतायाम्+ विषयतावै. |
 स्वसामानाधिकरण्य-- स्वविशिष्टान्यविशेष्यतानिरूपितत्व+उभयसम्+ |
 विशिष्टान्यत्वघटकवै. पूर्ववत् |
 स्वम्+--- विषयता |
 स्वप्रयोजकपदघटितत्वम्+ च स्वघटितवृत्त्यघटितत्वे सति स्वघटितत्वम् |
 तेन राजपुरुषधनम्+इत्यादौ राज्ञो धनांशे+अन्वयः+अपि न क्षतिः |
 राजपुरुषात्मकवृत्तिघटितवृत्तिघटकत्वात्+धनपदस्य |
(वि-२)
	(वि-१)प्रकृति+एकदेशार्थपाकस्य विशेष्यत्वम्+ दुर्वारम्+इति समाधत्ते |
 तथापि+इति |
 उक्तव्युत्पत्या शत्रर्थकर्तृविशेषणपाकस्य+अन्यत्र कर्मत्वादौ विशेषणतया+अन्वयबोध+असंभवेपि+इत्यर्थः |
 अन्वयसंभवात्+इति |
 एकत्वविशिष्टपाकानुकूलकृतिमन्तम्+ पश्येत्वन्वयबोधप्रसंगात्+इत्यर्थः |
 न चेष्टापत्तिः+इति+आह |
 यत्र+इति |
 स्थलविशेषे इत्यर्थः |
 द्वित्वादिकम्+ बाधितम्+इति |
 एक एव पाककर्तेति भावः |
 तदबाधितम्+इति |
 द्वित्वादिकम्+अबाधितम्+इत्यर्थः |
 द्वौ पाकौ इति भावः |
 तत्र |
 स्थलविशेषे |
 दुर्वारत्वात्+इति |
 पाककर्तृरूपप्रकृत्यर्थ+एकदेशे पाके द्वित्वसंख्याया अन्वयसंभवात्+इति भावः |
 उपगम्येति |
 धात्वर्थविशेष्यकसुबर्थप्रकारकबोधम्+ प्रति तत्तद्धातूत्तरप्रत्ययविशेष्यककिंचिदर्थविषयकबोधेच्छायोच्चरितत्त्वप्रकारकज्ञानस्य प्रतिबन्धकताम्+ स्वीकृत्येति+अर्थः |
 एतादृशातिप्रसंगवारणे चेति |
 तथा च पचन्तौ पश्येत्यादौ शत्रुप्रत्ययधर्मिककर्तृपरत्वज्ञानस्य प्रतिबन्धकत्वात्+न+आपत्तिः+इति भावः |
 पाकः इत्यादौ घञः+ निरर्थकत्वेन घञ् प्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानविरहात्+पाकादौ सुबर्थान्वयबोधः |
(१)
	दोषान्तरम्+आह |
 एवम्+इति |
 भावविहितल्युडन्तसमुदायस्य शक्त्यकल्पने इत्यर्थः |
 धातुमात्रेण+इति |
 मात्रपदेन |
 ल्युटो व्यावृत्तिः |
 तत्र |
 धात्वर्थ पाके |
 अभेदान्वयबोधानुपपत्तौ हेतुम्+आह |
 विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वात्+इति |
 पाकस्य+इति शेषः |
 विशेषणविभक्तिः |
 विशेषणवाचकपदोत्तरविभक्तिः प्रकृते शोभनपदोत्तरसुविभक्तिः तत्+सजातीयविभक्तिः --पचनपदोत्तरसुविभक्तिः तत्+प्रकृतिभूतपचनानुपस्थाप्यत्वात्+इत्यर्थः |
 पचधातुनैव+उपस्थाप्यत्वात्+इति भावः |
 स्वसमानविभक्तिकपदयोपस्थापितयोः+एवार्थयोः+अभेदः |
 संसर्गमर्यादया भासते इति नियमात्+इति यावत् |
 ननु स्वसमानविभक्तिकपदविशिष्टपदोपस्थापितयोः+एव+अभेदः |
 संसर्गमर्यादया भासते इति तदर्थः |
 वै. स्वतादात्म्य--स्वघटकत्वान्यतरसम्+ |
 प्रकृते पचनपदघटकत्वस्य पचपदे सत्वानत्+न+उक्त+अनुपपत्तिः+अत आह |
 प्रकृति+एकदेशसाधारण+इति |
 अस्य प्रकृतित्वे+अन्वयः |
 तादृशेति |
 विशेषणविभक्तिसजातीयेति+अर्थः |
 तत्र |
(वि-१)
	(वि-२) (१)न च यत्र राजद्वयसम्बन्धी एकः पुरुषः तत्र राजपुरुषौ पश्येति प्रयोगापत्तिःराजपदार्थस्य धातूपस्थाप्यत्वाभावेन प्रतिबध्यतावच्छेदकानाक्रान्तत्वाद् राजपदार्थे द्वित्व+अन्वयबोधसंभवात्+इति चेत्+न |
 तत्तत्पदार्थे सुबर्थान्वयबोधम्+ प्रति तत्तत्+पदाव्यवहितोत्तरसुप्+भिन्नपदधर्मिकतत्तत्पदार्थान्वितार्थपरत्वज्ञानस्य प्रतिबन्धकत्वे तात्पर्यात् |
 घट इत्यादौ घटे एकत्व+अन्वयबोधम्+ प्रति सुधर्मिकत्व+अन्वयबोध परत्वज्ञानस्य प्रतिबन्धकत्ववारणाय सुप्+भिन्न+इति |
 घटपटौ+इत्यादिद्वन्द्वे घटे विभक्त्यर्थद्वित्व+अन्वयबोधार्थम्+ तत्तत्+पदार्थान्वितेति |
 न चैवम्+अर्थकायादिपूर्वपदार्थप्रधानसमासस्थले विभक्त्यर्थन्वयानुपपत्तिः |
 अर्द्धपदाव्यवहितोत्तरकार्यपदधर्मिककिंचिदर्थपरत्वज्ञानरूपप्रतिबन्धकसत्वात्+इति वाच्यम् |

पूर्वपदस्य तात्पर्यग्राहकत्वे दोषाभावात् |
 गौरवात्+इति |
 तथाच+उक्तातिप्रसंगभिया प्रत्ययार्थानाम्+ प्रकृति+एकदेशार्थे+अनन्वयाद् घञन्तसमुदायस्य+एव शक्तिः स्वीकार्या |
 वि-२)
	शोभनम्+ पचनम्+इत्यत्र |
 अधिकरणापरत्वेपि+इति |
 अधिकरणपरत्वग्रहेपि+इत्यर्थः |
 
तथाविधान्वयेति |
 पाके अभेदेन शोभनान्वयेति+अर्थः |
 न च+इष्टापत्तिः |
 ल्युडादेः+अधिकरणपरत्वग्रहे पाकाधिकरणे एव+अभेदेव शोभनान्वयात् |
 कस्यचित्+प्रतिबन्धकताम्+इति |
 धातूपस्थाप्यर्थे द्वितीयाभिन्नसुबर्थप्रकारकान्वयबोधम्+ प्रति तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानस्य प्रतिबन्धकताम्+इत्यर्थः |
 स्तोकम्+ पचति+इत्यादौ
सार्थकप्रत्ययान्तपचधातूपस्थाप्यपाकादौ अन्वयबोधः+उपपत्तये द्वितीयाभिन्नत्वोपादानम् |
 तथा च घञाद्यन्तसमुदाये एव शक्तिः स्वीकार्येति भावः |
 
	एवम्+ |
 प्रकृति+एकदेशार्थे विभक्त्यर्थानन्वये शोभनाद्यभेद+अनन्वये च |
 कुम्भसमीप-पिप्पल्यर्द्धादौ+इति |
 कुम्भसमीप-पिप्पल्यर्द्धादिन+इत्यर्थः |
 विभक्त्यर्थान्वयस्य |
 विभक्त्यर्थकर्मत्वाद्यन्वयस्य |
 प्रातिपदिकान्तरार्था+अभेदान्वयस्य च |
 सुन्दरम्+उपकुम्भम्+इत्यादौ सुन्दरा+अभेदान्वयस्य च |
 पूर्ववदस्य |
उपपदस्य--अर्द्धपदस्य च |
 अप्रकृतित्वात् |
 प्रकृति+एकदेशत्वात्+इति यावत् |
 तथा च प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्+ प्रत्ययानाम्+इति व्युत्पत्ति विरोध इति भावः |
 तदनुरोधेन+एव |
 उक्तव्युत्पत्यनुरोधेन+एव |
 तत्र |
 उपकुम्भम्+ अर्द्धपिप्पलि+इत्यादौ |
 पूर्वपदस्य |
 उपपदस्य |
 अर्द्धपदस्य च |
 तथा च न+एकदेशान्वयः |
 नापि+उक्तव्युत्पत्तिविरोधः |
 एवम्+ च विशिष्टेशक्तिः+न स्वीकरणीयेति ध्येयम् |
 
	पूर्वपदार्थप्रधानसमासस्थले+अन्यादृश्या आकाङ्क्षाया एव कल्पनेन न+उक्तव्युत्पत्तिविरोध इति+आह |
 वस्तुतस्त्विति |
 प्रत्ययार्थान्वयबोधे |
 कर्मत्वम्+ कुम्भसमीपवृत्तिः+इति बोधे |
 तादृशसमस्तपदप्रत्ययपदयोः |
 उपकुम्भपदाऽम्पदयोः अव्यवहितपूर्वा+अपरीभाषोपि+आकाङ्क्षेति |
 तथा च कर्मत्वम्+ कुम्भसमीपवृत्ति+इति बोधे उपकुम्भपदाव्यवहितोतोत्तर+अपदत्वरूपाऽऽऽकाङ्क्षेत्यर्थः |
 तत्र |
 सुन्दरम्+उपकुम्भम्+इत्यादौ |
 प्रातिपदिकान्तरार्था+अभेदान्वयबोधे |
 शोभनाभिन्नम्+ कुम्भसमीपम्+इतिबोधे |
 तादृशपदपदान्तरयः+श्च+इति |
 समस्ते+इत्यर्थः |
 समभिव्याहारोपि+आकाङ्क्षेति |
 तथा च शोभनाभिन्नम्+ कुम्भसमीपम्+इति बोधे द्वितीयान्तशोभनपदसमभिव्याहृतोपकुम्भपदत्वरूपाऽऽकाङ्क्षेत्यर्थः |
 तथा सति |
 उक्त+आकाङ्क्षाया नियामकत्वे सति |
 अतिप्रसंगाविरहात्+इति |
 अत्र+अनुपपत्तिविरहादित्येव पाठः सम्यक् प्रतिभाति |
 
	ननु समुदायशक्त्यनंगीकर्तुमतेपि पाकः--पचनम्+इत्यादौ सुबर्थ+एकत्वादिप्रकारकधात्वर्थपाकविशेष्यकबोधे घञन्तपाकपदाव्यवहितोत्तरसुपदत्वरूपा एवम्+ ल्युडन्तपचनपदाव्यवहितोत्तरसुपदत्वरूपा--एवम्+अभेदेन शोभनप्रकारकधात्वर्थपाकविशेष्यकबोधे प्रथमान्तशोभनपदसमभिव्याहृतप्रथमान्तपाकपदत्वरूपा--तथा प्रथमान्तशोभनपदसमभिव्याहृतप्रथमान्तपचनपदत्वरूपाऽऽऽकाङ्क्षा वाच्या तदभावात्+एव पचन्तम्+इत्यादौ सुबर्थ+एकत्वादेः+न धात्वर्थे+अन्वय इति+आशंकाम्+ निराकरोति |
 धात्वर्थपाकादौ+इति |
 ल्युट्घञाद्यन्तसमुदायप्रत्यययोः |
 पाकः--पचनम्+इति+अनयोः |
 समभिव्याहारस्य+इति |
 शोभनः पाकः शोभनम्+ पचनम्+इति समभिव्याहारस्य+इत्यर्थः |
 अतिप्रसंगस्य दुरुद्धरतयेति |
 अधिकरण्यार्थकल्युडन्तपचनपदस्थलेपि शोभनम्+पचनम्+इत्यत्र धात्वर्थपाकादौ द्वितीयार्थसंख्या कर्मत्वादेः शोभनस्य च+अतिप्रसंगस्य |
 दुर्वारतयेति+अर्थः |
 न तत्+संभवः |
 न पाकपद+अव्यवहितोत्तरसुप्+पदत्व, एवम्+ पचनपदाव्यवहितोत्तरसुप्पदत्व, एवम्+शोभनपदसमभिव्याहृतपचनपदसमभिव्याहाररूपाया आकाङ्क्षाया न संभवः |
 पाकाधिकरणे शोभन+अभेद+अन्वयेन धात्वर्थपाके+अन्वयविरहात्+उक्त+आकाङ्क्षाज्ञानस्य व्यभिचार इति भावः |
 तथा च घञन्तसमुदायस्य शक्तिः स्वीकार्येति ध्येयम् |

	 घञन्तसमुदायस्य पाकादौ शक्तिस्वीकारे दीधितिविरोधमम्+आशंकते |
 अथेति घञन्तसमुदायस्य पाकाद्यर्थकत्वे इति |
 अस्य संयोगविभागादिशब्दानाम्+ नैमित्तिकसंज्ञात्वनिराकरणम्+ दीधितिकृताम्+ विरुद्ध्येतेनेन+अन्वयः |
 नैमित्तिकसंज्ञा च जाति+अवच्छिन्नसंकेतवती संज्ञा |
 घञः+असत्वे+अपि संयुज्यते--विभजते इत्यादौ संयोगत्व विभागत्वजातिविशिष्टेक्लुप्तया धातुशक्त्यैव संयोगत्वविभागत्वविशिष्टबोधनिर्वाहे घञन्तसमुदायस्य शक्तिकल्पनम्+अनुचितम् इति घञन्तसमुदायस्य संयोगत्व विभागत्वविशिष्ट+अवाचकत्वम्+ प्रसाध्य संयोगविभागादिपदानाम्+ न नैमित्तिकसंज्ञात्वम्+इति+आशयः+ दीधितिकृताम् |
 धातुमात्रस्य संयोगत्वरूपजात्यवच्छिन्नवाचकत्वस्य+आवश्यकत्वे प्रत्ययविशिष्टस्य जात्यवच्छिन्नवाचकत्वरूपनैमित्तिकसंज्ञात्वम्+ न संयोगादिपदानाम्+इति दीधितिग्रन्थः |
 तद्विरुद्ध्येतेति भावः |
 अस्तु विरोध इति+आह |
 का क्षतिः+इति |
 विरोधे न क्षतिः+इत्यर्थः |
 क्षति+अभावे हेतुम्+आह |
 न हि कस्यचिद्ग्रन्थकृतः+ विपरीतलिखनम्+इति |
 अस्य च बाधकम्+इत्यनेन+अन्वयः |
 बाधकाभावे हेतुम्+आह |
 युक्तिबलात्+वस्तुसिद्धौ इति |
 स्तोकः पाकः शोभनम्+ पचनम्+इत्यत्र धातुमात्रेण पाकादि+उपस्थितौ स्तोकेन शोभनेन च सह पाकाद्यभेद+अन्वयानुपपत्तिः विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वात्+इति+उक्तहेतुना घञन्तसमुदायस्य वाचकत्वसिद्धौ इत्यर्थः |
 तथा च दीधितिग्रन्थः+ न बाधक इति भावः |
 
	एवम्+ चेति |
 घञन्तसमुदायस्य शक्तिसिद्धौ च+इत्यर्थः |
 धातुमात्रस्य+एवेति |
 एवकारेण घञादिव्यावृत्तिः |
 तत्र |
 स्तोकम्+ पाक इत्यत्र |
 तद्विशेषणवाचकपदात् |
 द्वितीयैवेति |
 एवकारेण प्रथमाया व्यावृत्तिः |
 क्रियाविशेषणनाम्+ कर्मत्वम्+इति+अनुशासनात्+इति भावः |
 अत्र सुबर्थसंख्यादेधात्वर्थपाके+अन्वयानुपपत्या सुबर्थस्य+अविवक्षा बोध्या |
 यत्र तु |
 स्तोकः पाक इत्यत्र तु |
 कृदन्तसमुदायस्य तात्पर्यम्+इति |
 तत्र |
 स्तोकः पाकः इत्यत्र |
 तादृशपदम्+ |
 विशेषणवाचकस्तोकपदम्+ |
 तथाविधेति |
 पाकाद्यर्थोपस्थापक+इत्यर्थः |
 कृदन्तसमुदायसमानविभक्तिकम्+एवेति |
 विशेष्यवाचकपदसमानविभक्तिकम्+एवेत्यर्थः |
 अत्र सुबर्थस्य विवक्षा बोध्या |
 धात्वर्थकाधिकरण्ये त्विति |
 धात्वर्थेन सह+अभेदे विवक्षिते तु इत्यर्थः |
 धात्वैकाधिरकरण्ये तु इति पठे तु स्तोकपदस्य+इति शेषः |
 तथा च स्तोकपदस्य धातुप्रतिपाद्यप्रतिपादकत्वे तु इत्यर्थः |
 धातोः+एव शक्तेः क्लुप्ततया तत एव विवक्षितान्वयबोधः+उपपत्तौ कृदन्तसमुदायस्य शक्तिकल्पने गौरवम्+ वदन्ति+इत्यस्वरसबीजम्+ बोध्यम्(१) |
(वि-१)
	(वि-२) (१)न च समुदायशक्त्यस्वीकारे पाकम्+इत्यत्र द्वितीयार्थकर्मत्वे धात्वर्थपाकादेरन्वयानुपपत्तिः |
 प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थबोधकत्वात् |
 एवम्+ शोभनम्+ पचनम्+इत्यादौ विशेष्यवाचकधातुपदस्य विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वात्+तदर्थे प्रथमान्तशोभनपदार्थस्य+अनुपपत्तिः+च |
 प्रकृतिपदस्य तदेकसाधारणपरत्वे पचन्तौ इत्यादौ धात्वर्थपाकादौ द्वित्व+अन्वयप्रसंगः तथा च प्रामाणिकम्+ गौरवम्+ न दोषायेति वाच्यम् |
धात्वर्थप्रकारककर्मताविशेष्यकबोधे घञन्तपाकपदाव्यवहितोतोत्तर+अपदत्वरूपाऽऽकाङ्क्षात्वस्य एवम्+ पाकादौ शोभनाद्यभेदान्वये स्वन्तशोभनपदसमभिव्याहृतपचनपदत्वरूपाऽऽकाङ्क्षात्वस्य कल्पनेन पाकादौ द्वित्वप्रकारकबोधे पचन्तौ ----पचमानौ इत्याकाङ्क्षात्वस्य+अकल्पनेन+एव निर्वाहे गौरवस्य+अप्रामाणिकत्वात् |
 
	न च पाकादौ शोभनाद्यभेदान्वयबोधे स्वन्तशोभनपदसमभिव्याहृतपचनपदत्वरूपाऽऽकाङ्क्षात्वोपगमे दर्शित+अधिकरणार्थकल्युट्प्रत्ययस्थले पाके शोभनान्वयापत्तिः+इति वाच्यम् |
 धात्वर्थे 
शोभनान्वयबोधे तत्तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वात् |
 
	अथ समुदायशक्त्यस्वीकारे प्रतिबन्धकताकल्पनागौरवम् |
न च समुदायशक्तिस्वीकारे+अपि प्रतिबन्धकताकल्पनम्+आवश्यकम्, अन्यथा ल्युडादेः+अधिकरणा परत्वाग्रहे शोभन+अभिन्न पाकाद्यन्वयबोधम्+ प्रति शोभनम्+ पचनम्+इति समभिहारस्याकाङ्क्षात्वम्+ स्वीकरणीयम्, एवम्+ च तादृशाऽऽकाङ्क्षाज्ञानाल्युडादेः+अधिकरणापरत्वग्रहे उक्तान्वयबोधापत्तेः+अवारणात्+इति वाच्यम् |
 उक्तान्वयबोधे निरुक्ताकांङ्क्षाज्ञानस्य समुदायशक्तिज्ञानजन्यपाकादि+उपस्थितेः सहकारित्वोपगमात् |
 ल्युडादेः+अधिकरणापरत्वग्रहकाले धातुशक्तिग्रहजन्यपाकोपस्थितेः+एव सत्वात्+न+उक्तदोष इति चेत्+न |
 यत्र यत्र समुदायशक्त्यभावपक्षे प्रतिबन्धकत्वकल्पनम्, तत्र तत्र समुदायशक्तिपक्षे तादृशशक्तिज्ञानजन्योपस्थितेः+अतिरिक्तकारणताकल्पने साम्यात् |
(वि-२)
	समानवचनविशेषणवाचकपदोत्तरविभक्तिः साधुत्वार्थेति+उक्तम् "विभक्त्यपदम्+ साधुत्वार्थम्+एव प्रयुज्यते" इति ग्रन्थेन |
 कार्यकारणभावम्+आह |
 तदर्थक+इति |
 प्रकृत्यर्थक+इत्यर्थः |
 तदर्थविषयत+इति |
 प्रकृत्यर्थनिष्ठाविषयते+इत्यर्थः |
 सा च द्वयी--भेदसम्बन्धावच्छिन्नप्रकारता एका, अपरा च विशेष्यता |
 तथा च तदर्थकपदोत्तरविभक्त्यर्थ संख्याविशेष्यकबोधम्+ प्रति अभेदसम्बन्धावच्छिन्न प्रकारताभिन्नतदर्थनिष्ठविषयताशालिशाब्दाबोधसामग्री कारणम् |
 नीलः+ घट इत्यादौ प्रकारीभूतनीलनिष्ठविषयता अभेदसम्बन्धावच्छिन्नप्रकारतारूप+एवेति न नीले संख्यान्वयः |
 तत्र+एव घटनिष्ठविषयताविशेष्यतारूपा "अभेदसम्बन्धावच्छिन्नप्रकारताभिन्ना एवम्+ राज्ञः पुरुष इत्यादौ राजनिष्ठनिरूपितत्वसम्बन्धावच्छिन्नप्रकारत+अपि अभेदसम्बन्धावच्छिन्नप्रकारताभिन्न+एवेति घटे राज्ञि च+एकत्वसंख्या+अन्वयः तत्+एव+आह |
 तादृशाः+च बोध इति |
 अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतदर्थनिष्ठविषयताशालिबोधश्च+इत्यर्थः |
 तदर्थविशेष्यक इति |
 प्रकृत्यर्थविशेष्यक इत्यर्थः |
 तथा च नीलः+ घट इति वाक्याद् घटविशेष्यकः+तादृशः+ बोध इत्यर्थः |
 तदर्थनिरूपितेति |
 प्रकृत्यर्थनिरूपिते+इत्यर्थः |
 तादृशः+ भेदान्वयः |
 अभेदातिरिक्तः संसर्गः |
 तद्विषयक इत्यर्थः |
 यथा राज्ञः पुरुष इति
 वाक्यात्+निरूपितत्वसम्बन्धावच्छिन्नराजनिष्ठप्रकारकः+तादृशः+ बोध इति भावः |
 तथा च विभक्त्यर्थसंख्याप्रकारकबोधे+अभेदसम्बन्धावच्छिन्नप्रकारताश्रयत्वज्ञानम्+ प्रतिबन्धकम्+इति भावः |
(१)(वि-१)
	(वि-2)(1)ननु पुरूरव आर्द्रेवसौ विश्वेदेवा इत्यादौ पुरूरव आर्द्रेवः पदोत्तरविभक्त्या द्वित्वबोधनादिव्यभिचारः, पुरूरव आर्द्रवोनिष्ठविषयतायाः अभेदसम्बन्धावच्छिन्नप्रकारतात्मकत्वात्+इति चेत्+न |
 अभेदसम्बन्धावच्छिन्न प्रकारतायाम्+ विशेष्यान्वयिसंख्याविरुद्धसंख्या+अनवच्छिन्नत्वस्य विशेषणीयत्वात् |
 उक्तस्थले च तादृशप्रकारतायाः विशेष्यीभूत विश्वेदेवान्वयिबहुत्वसंख्या विरुद्ध द्वित्वसंख्यावच्छिन्नत्वात्+न व्यभिचारः |
(वि-2)
	प्रति+उदाहरणम्+आह |
 नीलौ घटौ इत्यादौ चेति |
 एकत्वस्य केवल+अन्वयितया नील+अपि भानसंभवात्+नीलौघटौ इति+उक्तम् |
 विशेष्यवाचकपदोत्तरविभक्त्यैवेति |
 घटपदोत्तरविभक्त्यैवेत्यर्थः |
 एवकारेण विशेषणवाचकपदोत्तरविभक्तिव्यवच्छेदः |
 यतः+ नीलौ घटौ इत्यत्र विशेषणीभूतनीलनिष्ठ विषयता+अभेद सम्बन्धावच्छिन्न प्रकारतात्मिक+एव न तद्भिन्नेति अभेदसम्बन्धावच्छिन्न प्रकारताभिन्नतदर्थनिष्ठ विषयताशालिशाब्द सामग्र्यभावात्+न नीलपदोत्तरविभक्त्या संख्याबोधः तथा च समानवचनकविशेषण वाचकपदोत्तरविभक्त्या क्वापि संख्याबोधन+असंभवाद्विशेषण वाचकपदोत्तरविभक्तिः साधुत्वार्थिक+एवेति ध्येयम् |
(1)(वि-1)
	(वि-2)(1-)-अथ तथापि नीलौ घटौ इत्यत्र नीले विभक्त्यर्थद्वित्व+अन्वयापत्तिः+तदवस्थैव, नीलत्वनिष्ठप्रकारतानिरूपितविशेष्यतायाः तादात्म्यसम्बन्धावच्छिन्नप्रकारतानात्मकत्वात्+इति चेत्+न |
 अन्तराभासमानविषयतयोः+अभेदमते दोषाभावात् |
 तयोः+अवच्छेद्यावच्छेदकपक्षे--तदर्थकपदोत्तर विभक्त्यर्थसंख्यानिष्ठ प्रकारतानिरूपितविशेष्यता शालिशाब्दबोधम्+ प्रति अभेदसम्बन्धावच्छिन्न प्रकारताविशिष्टान्यविषयता शालिशाब्दसामग्र्याः विवक्षणात् |
 वै स्वप्रयोजकपदप्रयोज्योपस्थितीयविषयताप्रयोज्यत्वसम्+ |
नीलौ घटौ इत्यादौ च तादृशोपस्थितीयविशेष्यता, नीलत्वनिष्ठप्रकारतानिरूपितनीलनिष्ठविशेष्यता, तत्+प्रयोज्यत्वस्य+एव शाब्दबोधीयनीलत्वनिष्ठप्रकारतानिरूपितनीलनिष्ठविशेष्यतायाम्+ नीलत्वावच्छिन्नप्रकारतायाम्+ च सत्वेन+उभयत्र वैशिष्ट्यसत्वात्+न द्वित्व+अन्वयबोधापत्तिः |
 
	अथ नीलः+ घट इत्यत्र नीलपदार्थे+अपि विभक्त्यर्थ+एकन्वायापत्तिः, नीलघटयोः+अभिन्नतया नीलपदार्थघटनिष्ठविषयतायाम्+अभेदसम्बन्धावच्छिन्नप्रकारताभेदसत्वात्+इति चेत्+न |
 तदर्थकपदोत्तरविभक्त्यर्थ संख्यानिष्ठप्रकारतानिरूपित विशेष्यताशालिशाब्दबोधम्+ प्रति अभेदसम्बन्धावच्छिन्न प्रकारताभिन्नतदर्थनिष्ठ तत्पदप्रयोज्यविषयताक शाब्दसामग्र्याः कारणत्वस्य विवक्षितत्वात् |
 नीलपदार्थघटनिष्ठविषयताया नीलपद+अप्रयोज्यत्वात्+न दोषः |
(वि-2)
(वि-1)एवम्+ चेति |
 संख्यान्वयबोधे+अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतदर्थनिष्ठविषयताशालिशाब्दसामग्र्या आपेक्षणे च+इत्यर्थः |
 क्रियाविशेषणवाचकपदोत्तरविभक्त्येति |
 स्तोकादिपदोत्तरविभक्त्येति+अर्थः |
अबाधितयोः+अपि द्वित्वबहुत्वयोः+इति |
 यत्र कर्त्रा पाकद्वयम्+ पाकत्रयम्+ वा क्रियते तत्र+अबाधितयोः+अपि द्वित्वबहुत्वयोः+इत्यर्थः |
 प्रत्ययान+असंभवात्+इति |
 द्वित्ववचनादिविभक्त्या द्वित्वबहुत्वबोधन+असंभवात्+इत्यर्थः |
 क्रियाविशेषणस्तोकादीनाम्+ क्रियायामभेदसम्बन्धेन+एव प्रकारतया तत्+निष्ठप्रकारताया अभेदसम्बन्धावच्छिन्नत्वात्+इति भावः |
 तथा चेति शेषः |
 तादृशपद+उत्तरम्+ |
 क्रियाविशेषणवाचकपदोत्तरम्+ |
 पदसाधुत्वर्थम्+ यस्य कस्यचित्+प्रयः+गे प्राप्ते प्राथमिकम्+एकवचनम्+एव प्रयोक्तव्यम्+इति+आशयेन+आह |
 एकवचनम्+एवेति |
 तदपि अनियतलिंगकस्थलाभिप्रायेण |
 औत्संर्गिकम्+इति |
 सामान्ये नपुंसकम्+इति क्लीबत्वम्+अपि |
 एवम्+ क्रियाविशेषणानाम्+ कर्मत्वम्+अपि |
भावाऽऽख्यातस्थलवत्+इति |
 यथा भावाख्यातस्थले एकवचनप्रयोग+तद्वत्क्+क्रियाविशेषणानाम्+अपि+इति भावः |
 
	अभेद+अन्वयबोधे नियामकान्तरम्+अपि+आह |
 अभेदान्वयबोधश्च+इति |
 अभेदसंसर्गकबोधश्च+इत्यर्थः |
 विरूपोपस्थितयोः+एवेति |
 विभिन्नाभ्याम्+ धर्माभ्याम्+उपस्थितयोः+अर्थयोः+एवेत्यर्थः |
 यथा नील घट इत्यादौ नीलत्व घटत्वाभ्याम्+उपस्थितयोः+अर्थयोः+नीलघटपदार्थयोः |
एवकारव्यवच्छेद्यम्+आह |
 घटः+ घट इत्यादि तत्तद्रूपावच्छिन्नस्य |
 घटत्व दण्डवत्व पाकत्वावच्छिन्नस्य |
 तथाविध+इति |
 अभेदसंसर्गक+इत्यर्थः |
 अन्वयबोधानुदयात्+इति |
 विभिन्नरूपेणानुपस्थितत्वात्+इति भावः |
(1)(वि-1)
	अथ विरूपोपस्थितयोः+इति द्विवचनम्+असंगतम्, नीलपदार्थस्य घटपदार्थस्य च+ऐक्यात् इति चेत्+न |
 विरूपाभ्याम्+उपस्थितः+ याभ्याम्+ तौ विरूपोपस्थितौ तयोः+इत्यर्थः |
 इदम्+ च+अव्याहृतस्य पदयोः+इत्यस्य विशेषणम् |
 जन्यत्वम्+ षष्ठ्यर्थः |
 तथा च विभिन्नरूपेण+उपस्थितिजनकपदजन्य एव+अभेदान्वयबोध इति नियमः पर्यवसितः |
 तथा च पद एव द्वित्व+अन्वय इति भावः |
 
	अथवा उपस्थितयोः+इत्यत्र भावे उक्तः |
 उपस्थित्योः+इत्यर्थः |
 विषयत्वम्+ षष्ठ्यर्थः |
 विषयता च प्रकारतारूपा विशेष्यतारूपा च |
 तत्रोपस्थितेः प्रयोज्यतासम्बन्धेन+अन्वयः |
 तथा च+उपस्थितविषयताविशिष्टैवाऽभेदनिष्ठशाब्दबोधीयसंसर्गता इति नियमः |
 वै स्वप्रयोज्यप्रकारतानिरूपितत्व, स्वावच्छेदकधर्मेतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्व+उभयसम्+ |
 न च+उपस्थितिविषयतयोः प्रकारताविशेष्यतयोः प्रायशः+ निरवच्छिन्नतया स्वावच्छेदकधर्माप्रसिद्धिः+इति वाच्यम् |
 स्वनिरूपितविषयतावत्+धर्मेतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्वस्य तदर्थत्वात् |
 एवम्+ च स्वरूपोपस्थितस्य+अपि पदद्वयार्थस्य किंचित्+अपेक्षया विरूपोपस्थितत्वेपि न क्षतिः |
 
आशङ्कते। अथेति। 
तत्+प्रयोजकेति। 
सामान्यतः+अभेदान्वय बोधप्रयोजक+इत्यर्थः। 
समानधर्मावच्छिन्नप्रकारता विशेष्यताक+अभेदान्वय बोधप्रयोजकेत्यर्थ इति तु सम्यक्। तथा च तत्पदम्+ सामान्यतः+अभेदान्वय बोधपरम् न तु तथा विधान्वयबोधपरम्+इति भावः।  समानविभक्तिकत्वादेः+इति। 
आदिना पदार्थोपस्थित्यादिपरिग्रहः। समाधत्ते। अत्र+आहुः+इति। यादृशम्+।  
यद्धर्मावच्छिन्नम्+। फलम्+ 
च+अत्र शाब्दबोधः। तादृशस्य+एव। तद्धर्मावच्छिन्नस्य+एव।   
एवकारेण+असिद्धस्य व्यावृत्तिः। 
क्लृप्तसामग्रीबलात्+इति। 
आकाङ्क्षायोग्यतादिबलात्+इत्यर्थः। 
तथा च यादृशयद्धर्मावच्छिन्न कार्यतानिरूपित कारणताश्रयरूपाऽऽपादक बलात्+तद्धर्मावच्छिन्न कार्यस्य+आपत्तिः+भवति+इत्यर्थः। 
तेनोत्पन्नव्यक्तेः पुनरुत्पाद+असंभवेपि न क्षतिः। यादृशम्+ च। यद्रूपावच्छिन्नम्+ च। तादृशस्य। तद्रूपावच्छिन्नस्य। 
आपत्तिः+अशक्यैवेति। अयम्+भावः। आपत्तिम्+ प्रति आपाद्यव्यतिरेकनिश्चयः--आपाद्यव्याप्याऽऽपादकवत्तानिश्चयस्य कारणम् ।  
आपत्तिः+च शाब्दबोधः अभेदसंसर्गकघटप्रकारकघट विशेष्यकः स्यात्+इति+आकारिका। 
अत्र+अभेदसंसर्गक घटप्रकारकघटविशेष्यकत्व मापाद्यम्, तदप्रसिद्ध्या 
न+आपाद्यव्यतिरेक निश्चयः, आपादका+अप्रसिद्ध्या 
न+अपि आपाद्य व्याप्या+आपादकवत्ता निश्चयस्य संभवति। एवम्+ च कारणाभावात्+आपत्तिः+अशक्य+एव+इति भावः। तत्+एव+आह। 
क्वचित्+अपि+अनुदयात्+इति। 
अनुत्पादोत्+इत्यर्थः। आपादका+अप्रसिद्ध्याऽऽपाद्याप्रसिद्धेः+इति यावत्। 
अभेदसंसर्गक घटप्रकारक घटविशेष्यक शाब्दसामग्र्या, 
आपादकत्वान्न+आपादक+अप्रसिद्धिः। 
नवा+आपत्तिः+अशक्येति+आशंकते|                                                                                                                                                        
अथेति |
 तादृशशाब्दबोधस्य |
 नीलत्वादेः+अधिकस्य भाने+अपि अधिकन्तु इत्यादिन्यायात्+इति हृदयम् |
 विरूपोपस्थित्यभावात्+कथम्+ शाब्दबोध इत्यत आह |
 विधेयकोटावधिकावगाहिन इति |
 विधेयघटकतया+अखिल+उद्देश्यघटकावगाहिनः तदघटकम्+अवगाहमानस्य+इत्यर्थः |
 अभेदान्वयबोधस्थले विधेयीभूताश्रयस्य नियमतः+ भानात्+अखिलेति+उक्तम् |
 नवीनैः स्वीकारात्+इति |
 उद्देश्यवाचकपदेन+उद्देश्यस्य+अऽदाववगततया तत्र बुबोधयिषाया अभावेन तस्य+अज्ञातज्ञापकत्वरूपविधेयतया न भानसंभवः, किन्तु अधिक+अंशस्य+एव |
 अतः+ घटः+ नीलघट इत्यादौ+अपि नीलभिन्नः+ घट इत्येव शाब्दबोधः |
 न चैवम्+ नीलघटइत्यत्र+अपि नैल्यमात्रस्य विधेयत्वम्+उचितम्, नत्वाश्रयस्यापि+इति वाच्यम् |
 सर्वानुभवसिद्धा+अभेद+अन्वयबोधस्यापलापप्रसंगात् |
 घटः+ नीलघट इत्यादौ तु विधेयतया नीलस्य भाने क्षतिविरहात्+इति प्राचीनमते नीलस्य+एव विधेयत्वमात्रमुक्तम् |
 नवीनैः+इति |

	वाक्यरचनायाः प्रयोजनद्वयम् |
 विशिष्टज्ञानम्+ संशयनुनिवृत्तिः+च |
 तत्र घटः+ नीलघटः+ नवेति संशयम्+ प्रति नीलघटाभिन्नः+ घट इति निश्चय एव प्रतिबन्धकः,न तु नीलाः+अभिन्नः+घट इति निश्चयः असमानप्रकारत्वात्+अतः+ विधेयांशे+अधिकावगाहिशाब्दबोधः स्वीकर्तव्य इति नवीनाः |

	स्वीकारात्+इति |
 तथा च घटः+नीलघट इतिवाक्यजन्यशाब्दबोधस्य घटत्वावच्छिन्नविशेष्यतानिरूपितनीलघटत्वावच्छिन्नप्रकारताकत्वे घटत्वावच्छिन्नप्रकारताकत्वम्+अपि सुलभम्, अधिकन्तु प्रविष्टम्+इत्यादिन्यायात् |
 परन्तु विधेयांशे अधिकावगाहिशाब्दबोधस्वीकर्तुनवीनमते अधिकविषयता नियामिका सामग्री वक्तव्या तादृशसामग्र्याः+च घटः+घट इत्यादिस्थलेपि सत्वात्+अभेदसंसर्गकघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबोधापत्तिः+इति भावः |
 कारणकूटस्य+एव कार्योत्पादिनियामकत्वम्+इत्याशयेन समाधत्ते |
 तर्हीति |
 अधिकावगाहिशाब्दबोधस्वीकर्तुभिःनवीनैः+अधिकांशविषयतानियामिका सामग्री वाच्या, सा च सामग्री घटः+नीलघट इत्यादौ घटे नीलरूपविशिष्टः+ घटः+ विशेषणतया भासते, तत्र नीलभाननियामिका सामग्री च नीलपदजन्यनीलपदोपस्थितिः घटपदम्+ नीलघटान्वितस्वार्थम्+ बोधयतु, घटः नीलघट+अभेदसंसर्गवान् घटपदसमभिव्याहृतनीलघटपदत्वरूपाऽऽकाङ्क्षाज्ञानम्+ तद् घटितसामग्री अत्र नास्ति+इति+आह |
 घटादि+अंशे इति |
 तदभावात्+एव |
 उक्तसामग्र्याभावात्+एव |
 न तादृशशाब्दबोधापत्तिः |
 न घटत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकशाब्दबोधापत्तिः |
 
	अथ घटत्वावच्छिन्नविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताशालिशाब्दबोधम्+ प्रति नीलादि+उपस्थितेः+व्यभिचारितया कारणत्वम्+ न संभवति |
 तथाहि नीलोपस्थितिविरहे+अपि घटप्रकारकघटविशेष्यकशाब्दबोधस्य घटः+रक्तघट इति वाक्यात्+उत्पत्तेः |
 एवम्+ रक्तोपस्थितिविरहे+अपि घटः पीतघट इति वाक्यात्तादृशशाब्दबोधोत्पत्तेः |
 तथा च नीलादि+उपस्थितिविरहस्यात्+किंचित्करत्वाद् घटः+ घट इतिवाक्यात्+शाब्दबोधापत्तिः+इति चेत्+न |
 अभेदसंबन्धेन घटप्रकारघटविशेष्य शाब्दबोधम्+ प्रति न हि कश्चित्+अपि स्वातन्त्र्येण हेतुः किन्तु नीलघटत्वावच्छिन्न प्रकारताशालिबोधम्+ प्रत्येव+इति एतादृशशाब्दसामग्रीप्रयोज्य एव तादृशशाब्दबोधोअपि वक्तव्यः, सा च सामग्री नीलादि+उपस्थितिघटित+इति नीलादि+उपस्थिति विरहे कथम्+ तादृशः शाब्दबोध इति ध्येयम् |
 
	वस्तुतः सामान्यधर्मावच्छिन्नकार्योत्पत्तौ विशेष्यधर्मावच्छिन्नकार्योत्पादक सामग्र्या अपेक्षितत्वनियमेन अभेदसंसर्गकघटप्रकारकघटविशेष्यकशाब्दत्वरूप सामान्यधर्मावच्छिन्नकार्योत्पत्तौ नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दत्वरूपविशेष्यधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षितत्वे नीलादि+उपस्थितेः+अवश्यापेक्षणीयत्वात्+इति |

	तथा च धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकशाब्दबोधम्+ प्रति तादृशसम्बन्धेन+आकाङ्क्षाज्ञानम्+कारणम्+इति |
 विशेष्यतावच्छेदक+अनिवेशप्रयुक्तलाधवानुरोधेन विषयनिष्ठप्रत्यासत्या कार्यकारणभावम्+ स्वीकृत्य+आपत्तिम्+ पुनः+आपादयति |
 अथेति |
 तत्+न+इत्यपि पाठान्तरम्, द्रव्यम्+ घट इत्यादौ अभेदसंसर्गेण घटप्रकारकशाब्दबोधः+ धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायते |
 तत्र द्रव्यम्+ घट इति
वाक्यजन्य+अभेद सम्बन्धावच्छिन्न घटत्वावच्छिन्नप्रकारता निरूपितद्रव्यत्वावच्छिन्न विशेष्यताशालिबोधविशेष्यक+इच्छावान्+अयम्+इति तात्पर्यज्ञानम्+ विशेष्यतावच्छेदकता सम्बन्धेन वर्तते- एवम्+ द्रव्यम्+ घटत्वावच्छिन्नभेद संसर्गवान्+इति योग्यताज्ञानम्+ च तेन सम्बन्धेन तत्र वर्तते इति द्रव्यत्वे प्रसिद्धस्य+अभेद सम्बन्धेन-घटप्रकारकशाब्दबोधस्य घटत्वे आपत्तिः+इति+आशयेन+आह |
 द्रव्यत्वादौ+इति |
 द्रव्यम्+ घट इत्यत्र+इत्यादिः |
 धर्मितावच्छेदकतासंसर्गेण+इति |
 विशेष्यतावच्छेदकतासम्बन्धेन+इत्यर्थः |
 
	अथ धर्मितासम्बन्धेन+इत्येव कथम्+न+उक्तम्+इति चेत्+न |
 सामान्यधर्मावच्छिन्नधर्मिताया धर्मिभेदेपि ऐक्यमते अपूर्वव्यक्तौ+अपि शाब्दबोधः+ जायते तत्र धर्मितासम्बन्धेन योग्यता ज्ञानादेः+अभावात्+व्यतिरेकव्यभिचारः, द्रव्यत्वेन घटावगाहि द्रव्यम्+नीलम्+इति योग्यताज्ञानसत्वे नीलः+ घट इति वाक्यात्+शाब्द बोधापत्तिः+च |
 शुद्धघटत्वावच्छिन्नप्रकारकेति |
 केवलघटत्वावच्छिन्नप्रकारक+इत्यर्थः |
 विधेयांशे+अधिकावगाहिशाब्दबोधस्वीकारपक्षे घटत्वावच्छिन्नप्रकारकशाब्दबोधस्य घटत्वे इष्टत्वात्+आह |
 शुद्धेति |
 घटत्वादावापत्तिसंभवात्+इति |
 आपत्तिश्चघटत्वम्+ यदि अभेदसंसर्गकघटप्रकारकान्वयबोधप्रयोजकसामग्रीमत्स्यात् तदा+अभेदसंसर्गकघटप्रकारकान्वयबोधवत्स्यादित्याकारिका |
 अत्र+आपाद्यः शाब्दबोधः स च प्रसिद्धएव |
 आपाद्याव्याप्यापादकवत्तिनिश्चयः+अपि प्रसिद्धएव |
 
	अथ कार्यापत्तौ कार्यव्याप्यसामग्र्या एवाऽऽपादकत्वम्, प्रकृते च शुद्धघटत्वावच्छिन्नप्रकारकशाब्दबोधम्+ प्रति न कापि सामग्री क्लुप्तेति+आशंकते |
नच+इति |
 तत्र |
 शुद्धघटप्रकारकशाब्दबोधे |
 आपादकाभाव इति |
 तथा च न शाब्दबोधापत्तिः+इति भावः |
 आपादिकाम्+ सामग्रीम्+ संवादयति तात्पर्यज्ञानविशेषादिघटिताया इति |
 अस्य सामग्र्या इत्यनेन+अन्वयः धर्मितावच्छेदकतासम्बन्धेन+इति |
 विलक्षणविषयतासम्बन्धेन+इत्यर्थः |
 तदुत्पादनियामकेति |
 द्रव्यत्वे+अभेदसंसर्गकघटप्रकारकान्वयबोधोत्पत्तिनियामक+इत्यर्थः |
 सामग्र्या एवेति |
 सा च सामग्री द्रव्यम्+ घट इति वाक्यजन्यघटत्वावच्छिन्न प्रकारतनिरूपितद्रव्यत्वा वच्छिन्नविशेष्यताशालिबोध विशेष्यक+इच्छावान्+अयम्+इति तात्पर्यज्ञानीय+इच्छा निष्ठविषयतानिरूपित बोधनिष्ठविशेष्यता निरूपितावच्छिन्नत्व निष्ठविषयतानिरूपित विषयताद्रव्यत्वे वर्तते |
 अथ धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे अभेदसंसर्गकघटप्रकारक शाब्दबोधोत्पत्तिनियामिका सामग्री द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञान+उक्ततात्पर्य ज्ञानघटित+एव सा च द्रव्यत्वे एवेति घटत्वे कथम्+ तदुत्पादनियामकत्वम्+इति चेत्+न |
 यादृशी सामग्री द्रव्यत्वादौ तदुत्पादनियामिका  तादृश्याः+तात्पर्यज्ञान विशेषादिघटितायाः सामग्र्या एवाऽऽपादकत्वात्+इति तदर्थात् |
 तथा च+अभेद संसर्गकस्थले तेन संसर्गेण तद्वद्विशेष्यकज्ञानत्वेन यथा द्रव्यम्+ घट इति ज्ञानस्य
योग्यताज्ञानत्वम्, एवम्+ तद्बोधकपदयोः समानविभक्तिकयोः समभिव्याहारस्य+आकाङ्क्षात्वेन द्रव्यम्+ घट इति वाक्यजन्यस्य+आकाङ्क्षा ज्ञानत्वम्, 
एवम्+ तदर्थान्वित 
तदर्थपरत्वस्य तात्पर्यरूपत्वेन द्रव्यम्+ घट इति वाक्यम्+ घटान्वितद्रव्यपरम्+इति ज्ञानस्य तात्पर्यज्ञानत्वम् |
 तथा घटः+ घट इतिज्ञानस्य+अपि योग्यताज्ञानत्वम्, एवम्+घटः+ घट इतिवाक्यज्ञानस्य+अपि आकाङ्क्षाज्ञानत्वम् एवम्+ घटः+ घट इति वाक्यम्+ घटान्वितघटपदम्+इति तात्पर्यज्ञानस्य+अपि तात्पर्यज्ञानत्वम् |
 तथा च धर्मितावच्छेदकतासम्बन्धेन समस्तसामग्री द्रव्यत्वे घटप्रकारकशाब्दबोधम्+उत्पादयेत्+इति तथा घटत्वेपि घटप्रकारकशाब्दबोधम्+उत्पादयति भावः |
 
	पुनः घटः+घटइत्यत्र शाब्दबोधापत्तिम्+उद्धर्तुम्+ शंकते |
नच+इति तादृश+अन्वयबोधोत्पत्तिप्रयोजिका |
 घटप्रकारका+अभेदान्वय बोधोत्पत्तिप्रयोजिका |
 तदवच्छिन्नविशेष्यकेति |
 द्रव्यत्वावच्छिन्नविशेष्यक+इत्यर्थः |
 सामग्र्येवेति |
 आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावाभिप्रायेण |
 स च धर्मितावच्छेदकावच्छिन्नविशेष्यत्वमन्तर्भाव्यैव समवायेन बोध्यः |
 एवकारेण धर्मितावच्छेदकावच्छिन्नविशेष्यत्वमन्तर्भाव्य केवलघटप्रकारक+अभेदसंसर्गकयोग्यताज्ञानादीनाम्+ व्यवच्छेदः |
 अभेदसंसर्गकघटप्रकारकयोग्यताज्ञानमात्रस्य कारणत्वे प्रमेयत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादितः+ द्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधापत्तेः |
 तथा च द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानादि+अभावात्+न घटः+ घट इत्यादौ घटत्वे घटप्रकारकाभेदसंसर्गक शाब्दबोधापत्तिः |

	अत्रद्रव्यत्वादौ इत्यत्र सप्तम्यर्थः+अवच्छेदकत्वम्+ तस्यः+त्पत्तावन्यः |
द्रव्यत्वावच्छिन्नतादृशान्वय बोधोत्पत्ति प्रयोजिक+इत्यर्थः। धर्मितावच्छेदकतासम्बन्धेन बोधाधिकरणद्रव्यत्वादेः+बोध निष्ठोत्पत्त्यवच्छेदकत्वम्,तदधिकणस्य+एव तत्+निष्ठधर्मावच्छेदकत्वात् |
 
	अथ आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे कार्य-कारणतावच्छेदकसम्बन्धसमवायः+ न तु धर्मितावच्छेदकता |
 समवायेन तु कार्याधिकरणमात्मा, न तु द्रव्यत्वादि, तथा चाऽऽत्मा कार्योत्पत्त्यावच्छेदकः, तेन सम्बन्धेन तदधिकरणस्य+एव तत्+निष्ठधर्मावच्छेदकत्वनियमात् |
 नियमानङ्गीकारे कपाले घट उत्पद्यते इतिवत्+पर्वते घट उत्पद्यते इति व्यवहारापत्तिः |
तथा च "धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्ति प्रयोजिकेतिग्रन्थः+असंगतः, द्रव्यत्वादेः+तादृश बोधोत्पत्त्यनवच्छेदकत्वात्+इति चेत्+न |
 तेन सम्बन्धेन तदधिकरणम्+इत्यस्य "नियमघटकस्य" साक्षात्+परम्परासाधारणः+अयः "धर्मसम्बन्धसाधारणः"कार्यतावच्छेदकः
तदात्मकेन संसर्गेण तदधिकरणम्+ विवक्षणीयम् |
 यदि कार्यतावच्छेदकसम्बन्धेन+एव कार्याधिकरणे सामग्र्याः कार्योत्पत्तिप्रयोजकत्वम्+ स्यात्+तदा धर्मितावच्छेदकतायाः समवायस्य च प्रत्यासत्यित्वे+अपि द्रव्ये घटत्वावच्छिन्नप्रकारताकः शाब्दबोध उत्पद्यते इति व्यवहारानुत्पत्तिः |
 धर्मितावच्छेदकतासम्बन्धेन समवायसम्बन्धेन वा द्रव्यस्य+उक्तशाब्दबोधानधिकरणत्वात् |
 धर्मसाधारणकार्यतावच्छेदकेन तदधिकरणविवक्षणे तु समवायस्य संसर्गतापक्षे द्रव्यत्वावच्छिन्नविशेष्यतायाः कार्यतावच्छेदककः+टिप्रविष्टत्वेन परंपरया विशेष्यतापि कार्यतावच्छेदिका तत्+सम्बन्धेन द्रव्ये शाब्दबोधस्य सत्वात् |
 धर्मितावच्छेदकतायाः संसर्गत्वेपि तद् धर्मितापि संसर्गतावच्छेदिका तेन च सम्बन्धेन शाब्दबोधस्य द्रव्ये सत्वात्+न+अनुपपत्तिदित्याशयवान्+आह |
 धर्मितावच्छेदकताया इति |
 द्रव्यत्वा निष्ठाया इत्यादिः |
तत्कार्यतावच्छेदकसंसर्गता विरहेपि+इति |
द्रव्यत्वनिष्ठधर्मिता वच्छेदकताया द्रव्यपदजन्यद्रव्यत्वा वच्छिन्नोपस्थिति-- द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानादिघटित सामग्रीकार्यतावच्छेदक सम्बन्धत्वाभावेपि+इत्यर्थः |
 तस्याः |
 धर्मितावच्छेदकतायाः |
 तत्कार्यतावच्छेदकधर्मघटकत्वात्+इति |
द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थिति-द्रव्यविशेष्यकयोग्यताज्ञानादिघटितसामग्रीकार्यतावच्छेदकीभूतद्रव्यत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकशाब्दत्वरूपधर्मघटकत्वात्+इत्यर्थः |
 एवम्+ च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्तिप्रयोजिका" इति ग्रन्थोपि सङ्गतः |
द्रव्यत्वानिष्ठधर्मिता वच्छेदकतायाः धर्मविधया कार्यतावच्छेदकघटकतया तेनसम्बन्धेन कार्याधिकरणे द्रव्यत्वे शाब्दोत्पत्त्यवच्छेदकत्वम्+ उक्तसामग्र्याः+च प्रयोजकत्वम्+ तत्र+अव्याहतम् |
 इत्थम्+ च धर्मितावच्छेदकावच्छिन्नविशेष्यत्वमन्तर्भाव्यैव कार्यकारणभावे घटत्वावच्छिन्नविशेष्यक+अभेदसंसर्गकघटप्रकारकाऽऽपाद्याऽऽप्रसिद्ध्यान+आपत्तिः+इति भावः |
 तादृशसामग्र्याश्च+इति |
 अथ व्याप्ततया इति+अनेन आपादकत्वम्+ न संभवति+इत्यनेन च सम्बन्धः |
 द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थिति- द्रव्यत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्र्याश्च+इत्यर्थः |
 आत्मनिष्ठप्रत्यासत्त्या समवायेन |
 स्वीयेति |
 तादृशसामग्रीनिरूपिते+इत्यर्थः |
 तथा च तादृशबुद्धित्वरूपम्+ यत्तादृशसामग्री कार्यतावच्छेदकम्+ तदवच्छिन्नोत्पत्तेः+एव+इति यावत् |
एवकारेण धर्मितावच्छेदकम्+अनिवेश्य केवल+अभेद संसर्गघटप्रकारकबोधत्व व्यवच्छेदः |
 व्याप्यतया |
 प्रयोजकतया |
 न संभवति+इति |
 यद्धर्मावच्छिन्नम्+ प्रति यस्याः सामग्र्याः व्याप्तत्वम्+ स एव धर्मः+तत्+सामग्र्याः कार्यतावच्छेदकः इति नियमात् |
 घटः+ घट इत्यादौ 
शाब्दबोधम्+आपादयितु मात्मनिष्ठ प्रत्यासत्तिम्+ दूषयित्वा धर्मितावच्छेदकता प्रत्यासत्त्या शाब्दबोधम्+ उपपादयति |
 योग्यताज्ञानस्य+इति |
 योग्यताज्ञानशाब्दबोधौसमानाकारौ |
 शाब्दबोधः+ निश्चयात्मकः--योग्यताज्ञानम्+ तु संशयनिश्चयसाधारणम्+ कारणम्+इति विशेषः |
 धर्मितावच्छेदकम्+ निवेश्येति |
 अन्यथ+अभेदसंसर्गक घटप्रकारकयोग्यताज्ञानस्य समवायेन कारणत्वे द्रव्यम्+ घट इति योग्यताज्ञानात्+प्रमेयविशेष्यक घटप्रकारकशाब्दबोधापत्तेः |
 तद् भेदेन |
 धर्मितावच्छेदकभेदेन |
अनन्तकारणताकल्पनम्+अपेक्ष्येति |
 द्रव्यम्+ घट इत्यत्र समवायेन द्रव्यत्वावच्छिन्नविशेष्यताक घटत्वावच्छिन्नप्रकारताक शाब्दबोधे तादृशयोग्यताज्ञानम्+ कारणम् |
 एवम्+ प्रमेयः+ घट इत्यत्र समवायेन प्रमेयत्वावच्छिन्न विशेष्यताकघटत्वावच्छिन्न प्रकारताकशाब्दबोधे तादृशयोग्यताज्ञानम्+ कारणम्+इतिरीत्या विशेष्यता वच्छेदकानामानन्त्यात्+अनन्त कारणताकल्पनम्+अपेक्ष्येति+अर्थः |
धर्मितावच्छेदकतासम्बन्धेन।
विशेष्यतावच्छेदकतासम्बन्धेन |
 शाब्दबुद्धौ|
 घटप्रकारकशाब्दबुद्धौ |
 तादृशसम्बन्धेन |
 विशेष्यतावच्छेदकतासम्बन्धेन युक्तत्वात्+इति |
 विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकशाब्दबोधे तेन सम्बन्धेन |
 घटप्रकारकयोग्यताज्ञानस्य कारणत्वे विशेष्यतावच्छेदकधर्माणाम्+अनन्तत्वेपि तेषाम्+ कार्यकारणतावच्छेदककोटौ+अनिवेशेन+एक एव कार्यकारणभाव इति लाघवम्+ बोध्यम् |
(1)(वि-1)
(1)-(वि-2)-ननु विशेष्यतावच्छेदकता सम्बन्धेन तत्+प्रकारक शाब्दबोधम्+ प्रति तेन सम्बन्धेन तत्+प्रकारक योग्यताज्ञानस्य कारणत्वे चैत्रस्य द्रव्यत्वावच्छिन्न विशेष्यकघटप्रकारक योग्यताज्ञानात्+मैत्रस्य घटप्रकारकशाब्दबोधापत्तिः, द्रव्यत्वादौ धर्मितावच्छेदकतासम्बन्धेन चैत्रीययोग्यताज्ञानास्य सत्वात् |
 समवायस्य प्रत्यासत्तित्वे तु न+आपत्तिः |
 चैत्रीययोग्यताज्ञानस्य समवायेन मैत्रे विरहात् |
 यदि तु धर्मितावच्छेदकतासम्बन्धेन तत्पुरुषीयघटप्रकारक शाब्दबोधम्+ प्रति तेन सम्बन्धेन तत्पुरुषीय घटप्रकारकयोग्यताज्ञानम्+ कारणम्+इति+उच्यते तदा धर्मितावच्छेदकानाम्+इव पुरुषाणाम्+अनन्तत्वेन क्व लाघवम्+इति निश्चेतुम्+ न शक्यते इति चेद् |
 चैत्रेद्रव्यम्+- मैत्रे 
द्रव्यम्+इतिरीत्या दशपुरुषविशेष्यकद्रव्य प्रकारकदशज्ञानानि |
एवम्+ घटादिदशविशेष्यक द्रव्यप्रकारकदशज्ञानानि संवृत्तानि तत्र लाघवगौरवस्य सुज्ञेयत्वात् |
 तथाहि-आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे तत्तत्पुरुषत्वरूपधर्मितावच्छेदकभेदेन घटत्वरूपधर्मितावच्छेदकभेदेन च विंशतिः कार्यकारणभावाः संवृत्ताः |
 धर्मितावच्छेदकताप्रत्यासत्त्या कार्यकारणभावे तु धर्मितावच्छेदकाप्रवेशेन तत्तत्पुरुषीयत्वमात्रानिवेशः |
 न तु घटत्वादिधर्माणांम्+ प्रवेश अतः+ दशैव कार्यकार्यकारणभावाः संवृत्ता इति लाघवम्+ बोध्यम् |
 इदम्+उपलक्षणम् |
 एकस्य+एव पुंसः+ यत्र द्रव्यप्रकारकघटादिपञ्चाशद्विषयविशेष्यकपञ्चाशद् ज्ञानानि जातानि तत्र विशेष्यतावच्छेदकभेदेन पञ्चाशत्+कार्यकारणभावाः आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावस्वीकर्तुमते |
एवम्+ तद्धर्मावच्छिन्नविशेष्यत्वस्य कारणतावच्छेदकत्वे तत्तद्धर्माणाम्+ तत्संम्बन्धस्य आधेयत्वस्य कारणतावच्छेदकघटकतया गौरवम्+इति ध्येयम् |
 ननु यत्र द्रव्यम्+ घटः, प्रमेयः+ घट इति समूहालंबनयोग्यज्ञानम्+ इदम्+ ज्ञानम्+ घटाभाववति द्रव्ये घटप्रकारकम्+इत्यत्र प्रामाण्यज्ञानास्कन्दितम्+ तत्र प्रमेयः+ घट इति शाब्दस्याप्यनुपपत्तिः, अप्रामाण्यज्ञानानास्कन्दित घटत्वावच्छिन्नप्रकारता शालियोग्यताज्ञानविरहात् |
 समवायेन कार्यकारणभावे तु प्रमेयत्वावच्छिन्नविशेष्यकशाब्दबोधे प्रमेयत्वावच्छिन्नविशेष्यत्वघटित+अप्रामाण्यज्ञानविरहात्+न+अनुपपत्तिः+इति चेत्+न |
धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधम्+ प्रति स्वविशिष्टावच्छेदकता सम्बन्धेन ज्ञानम्+ कारणम्+इति न+अनुपपत्तिः |
 स्वम्+ "योग्यता 'ज्ञानम्+ |
 स्ववैस्वीयघटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यताकत्व स्वाभाववत्व+उभयसम्+ |
 स्वाभावः+च स्वनिष्ठविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताकत्वनिष्ठप्रकारतानिरूपितघटाभाववत्+निष्ठविशेष्यत्वनिष्ठविषयतानिरूपिता+अवच्छिन्नत्वसम्बन्धावच्छिन्न+अवच्छेदकतावत्+संम्बन्धावच्छिन्नाप्रतियोगिताकः |
 अवच्छेदकतावत्ता च प्रसिद्धचतुष्टयसम्+ |
 इदम्+ ज्ञानम्+ घटाभाववति द्रव्ये घटप्रकारकम्+इत्यप्रामाण्यज्ञाने द्रव्ये इति सप्तम्यर्थो विशेष्यत्वम्+, तत्र धर्मिपारतन्त्र्येण द्रव्यत्वस्य+अन्वयः, आधेयतया घटभाववतः+अपि तत्र+अन्वया, एतादृशावच्छेदकतासम्बन्धेन+उक्त+अप्रामाण्यज्ञानास्कन्दितयोग्यताज्ञानस्य द्रव्यत्वनिष्ठावच्छेदकतायाम्+ सत्वेन प्रमेयत्वनिष्ठावच्छेदकतायाम्+ तदभावसत्वात्+न+अनुपपत्तिः |
 न च द्रव्यम्+ घट इतिज्ञानम्+ घटाभाववति घटप्रकारकम्+इत्यप्रामाण्य ज्ञानानास्कन्दित योग्यताज्ञानात्+शाब्दापत्तिः, द्रव्यत्वनिष्ठावच्छेदकताया अभानेन तादृशावच्छेदकतावत्व सम्बन्धावच्छिन्न प्रतियोगिताकस्वाभावस्य केवल+अन्वयित्वात्+इति वाच्यम् |
 तादृश+अप्रामाण्य ज्ञानभावायाम्+ स्वातन्त्र्येण कारणतावच्छेदककोटौ निवेशनीयत्वात्+इति संक्षेपः |
 (वि-2)
	(वि-1) इत्थम्+ च धर्मितावच्छेदकतायाः प्रत्यासत्तित्वे घटत्वावच्छिन्नप्रकारक+अभेदसंसर्गकयोग्यताज्ञानम्+ द्रव्यत्वप्रमेयत्वादौ+इव घटत्वे+अपि+अस्ति+इति घटः+ घट इत्यत्र शाब्दापत्तिः+इति+आह |
 घटत्वादिधर्मितावच्छेदककेति |
 घटत्वावच्छिन्नप्रकारकयोग्यताज्ञानबलात्+एवेति |
 घटः+ घट इति योग्यताज्ञानबलात्+एवेर्थः |
 एवकारेण द्रव्यम्+ घट इत्यादेः+व्यवच्छेदः |
 घटत्वावच्छिन्नप्रकारक+अभेदसंसर्गकयोग्यताज्ञानस्य कारणत्वे तद्घटितसमुदायस्य+अपि सामग्रीत्वेन तस्याः धर्मितावच्छेदकतासम्बन्धेन 
घटत्वावच्छिन्नप्रकारक+अभेदसंसर्गकशाब्दबोधापादकत्वसंभवात्+इति भावः |
 
	ननु योग्यताज्ञानस्य विषयनिष्ठप्रत्यासत्त्या लाघवेन हेतुत्वेपि उपस्थितेः समवायेन+एव हेतुत्वम्+ वाच्यम्, प्रकारता विशेष्यतासम्बन्धेन+उपस्थितेः सत्वे+अपि धर्मितावच्छेदकतासम्बन्धेन तस्याः कुत्र+अपि+असत्वात् समवायेन+आत्मनि सत्वे+अपि द्रव्यत्वादौ तद्विरहात्+उपस्थितेः कारणत्वम्+एव न संभवति+इति+आशंकते |
 न चेति |
 द्रव्यत्वावच्छिन्नस्य पदादनुपस्थितत्वेपि+इति |
 द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितेः+अभावेपि+इत्यर्थः |
 अपिना उपस्थितेः समुच्चयः |
 उपस्थितेः समवायेनाऽऽत्मनिष्ठतया द्रव्यत्वादौ+असत्वेन योग्यताज्ञानसहकारित्वाभावात् |
 तादृशप्रत्यासत्त्या धर्मितावच्छेदकतासम्बन्धेन प्रत्यासत्+न+इति संबद्धेत्यर्थः |
 तत्र |
 द्रव्यत्वे |
 तादृशप्रत्यासत्त्याः |
 धर्मितावच्छेदकताप्रत्यासत्त्या |
 शाब्दबोधापत्तिः |
 द्रव्यत्वे घटप्रकारकशाब्दबोधापत्तिः |
 समवायस्य प्रत्यासत्तित्वे तु द्रव्यत्वावच्छिन्नविशेष्यक घटत्वावच्छिन्नप्रकारक शाब्दत्वस्य कार्यतावच्छेदकतया तदाश्रयः शाब्दबोधः+ द्रव्यपदजन्य द्रव्यत्वावच्छिन्नोपस्थितिम्+ विना न+उत्पद्यते इति तदुस्थितियोग्यताज्ञानयोः सहकारित्वम्+इति ध्येयम् |
 विषयनिष्ठप्रत्यसत्त्या कारणतापक्षे कारणत्वम्+ तदुस्थितियोग्यताज्ञानयोः सहकारित्वम्+इति ध्येयम् |
 विषयनिष्ठप्रत्यासत्त्या कारणतापक्षे द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थितेः कारणत्वम्+ न संभवति |
 अभेदसंसर्गकघटप्रकारकशाब्दबोधस्य प्रमेयत्वेपि सत्वात्+तत्र द्रव्यत्वावच्छिन्नोपस्थितेः+व्यभिचारः |
 एवम्+ द्रव्यत्वे प्रमेयत्वावच्छिन्नोपस्थितेः+व्यभिचारः |
 तम्+ दर्शयति |
 आत्मनिष्ठप्रत्यासत्त्येति |
 सावधारणम् |
 समवायेन+एवेति+अर्थः |
 तादृशेति |
 आत्मनिष्ठप्रत्यासत्त्या हेतुभूतप्रमेयपदजन्येति+अर्थः |
 फलजनकत्वात् |
 शाब्दधीजनकत्वात् |
तादृशेति |
 आत्मनिष्ठप्रत्यासत्त्या हेतुभूत द्रव्यपदजन्येति+अर्थः |
 अकिञ्चित्करत्वात्+इति |
 व्यभिचारित्वात्+इति यावत् |
 धर्मितावच्छेदकताप्रत्यासत्त्या+अभेदसंसर्गकघटप्रकारकशाब्दाधिकरणे प्रमेयत्वे द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थितेः एवम्+तादृशशाब्दाधिकरणे द्रव्यत्वे प्रमेयत्वावच्छिन्नोपस्थितेः+ व्यभिचारः+बोध्यः |
 तथा च विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावः+ न युक्त इति भावः |
 
	 विषयनिष्ठप्रत्यासत्यैव+उपस्थितेः+अपि कार्यकारणभावम्+ समर्थयति |
 हेतुत्वोपगमात्+इति |
 तथा च प्रकारतासम्बन्धेन शाब्दबोधम्+ प्रति प्रकारतासम्बन्धेन+उपस्थितिः कारणम्+इति भावः |
 व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षिततया धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे जननीये तादृशशाब्दबोधव्यापकीभूतस्य प्रकारतासम्बन्धेन शाब्दबोधोत्पादकसामग्र्या अपेक्षितत्वम्+आह |
 येन सम्बन्धेन+इति |
 धर्मितावच्छेदकतासम्बन्धेन+इत्यर्थः |
 यद्धर्मावच्छिन्नकार्यम्+ प्रति |
अभेदसंसर्गकघटप्रकारक शाब्दम्+ प्रति |
 येन सम्बन्धेन |
प्रकारतासम्बन्धेन |
 यद्धर्मावच्छिन्नकार्यस्य व्यापकता |
अभेदसम्बन्धेन घटप्रकारकशाब्दस्य व्यापकता |
 तेन सम्बन्धेन |
 प्रकारतासम्बन्धेन |
 तद्धर्मावच्छिन्नकार्योत्पादकसामग्र्याः |
शाब्दत्वरूपसामान्यधर्मावच्छिन्नोत्पादकसामग्र्याः |
तेन सम्बन्धेन|
 धर्मितावच्छेदकतासम्बन्धेन |
 तद्धर्मावच्छिन्नकार्योत्पत्तौ |
 व्याप्तीभूत+अभेदसंसर्गकघटप्रकारकशाब्दत्वावच्छिन्नकार्योत्पत्तौ |
 पदजन्यपदार्थोपस्थिति+असत्वे |
 सामान्यधर्मावच्छिन्नकार्योत्पादकसामग्रीविरहे इति यावत् |
 तत्र |
 द्रव्यत्वे |
अयोगात्|
 असंभवात्। तथा च धर्मितावच्छेदकता 
सम्बन्धेन+अभेदसंसर्गक घटप्रकारकशाब्दबोधे प्रकारतासम्बन्धेन शाब्दोत्पादकसामग्र्याः अपेक्षणीतया प्रकारतासम्बन्धेन+उपस्थितिविरहे धर्मितावच्छेदकतासम्बन्धेन+अपि द्रव्यत्वे शाब्दबोध+असंभवात्+इति भावः |
(1)(वि-1)
	(1)-(वि-2)-यद्धर्मम्+ प्रति यद्धर्मस्य व्यापकता तद्धर्मावच्छिन्नकार्यतावच्छेदकसम्बन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तौ व्यापकीभूतकार्योत्पादकसामग्री अपेक्षिता इत्युक्तावेव सामञ्जस्ये येन सम्बन्धेन+इत्यादि+उक्क्तिः कार्यकारणतावच्छेदकसम्बन्धलाभाय |
 
	 व्यापकता च+अत्र तद्धर्मावच्छिन्नोत्पत्तिकालावच्छेदेन तद्धर्मावच्छिन्नकार्यसमानाधिकरणात्यन्ताभाव+अप्रतियोगित्वम् |
 एतेन व्यापकत्वम्+अत्र प्रतियोगिवैयधिकरण्यघटितम्, तदघटितम्+ वा |
 अद्ये संयोगम्+ प्रति विभागस्य+अपि व्यापकत्वापत्त्या संयः+गः+त्पत्तौ विभागसामग्र्या अपेक्षितत्वापत्तेः |
 त्वितीये तत्पुरुषीयघटप्रकारकशाब्दाधिकरणे द्रव्यत्वे तत्पुरुषीयशाब्दाभावस्य तादृशशाब्दानधिकरणकालावच्छेदेन सत्वात्+तस्य+अपि व्यापकत्वानुपपत्तेः+इति निरस्तम् |

	अथ द्रव्यत्वे धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य प्रकारतासम्बन्धेन+उपस्थितेः+च सत्वाद् घटस्य द्रव्यम्+इत्यादौ+अपि द्रव्यत्वे धर्मितावच्छेदकतासम्बन्धेन+अभेदसंसर्गकघटप्रकारकशाब्दाबोधापत्तिः |
न च प्रथमान्तघटपद समभिव्याहृतप्रथमान्तद्रव्य पदत्वरूपाऽऽकाङ्क्षाविरहात्+न+आपत्तिः+इति वाच्यम् |
प्रमेयः+ घट इत्यादौ 
उक्त+आकाङ्क्षाविरहेपि धर्मितावच्छेदकताप्रकारता सम्बन्धाभ्याम् योग्यताज्ञानोपस्थितिभ्याम् प्रमेयत्वे धर्मितावच्छेदकता सम्बन्धेनाभेदसंसर्गक घटप्रकारकबोधोत्पत्त्या तादृश+आकाङ्क्षाज्ञान विरहस्य धर्मितावच्छेदकतासम्बन्धेन 
शाब्दाबोधेऽकिञ्चित्करत्वात्+इति चेत्+न |
 आत्मनिष्ठप्रत्यासत्त्या आकाङ्क्षाज्ञानस्य कार्यतावच्छेदकम्+ द्रव्यत्वावच्छिन्न विशेष्यताकशाब्दत्वम्+, तत्र च द्रव्यत्वनिष्ठायाः धर्मितावच्छेदकतायाः सत्वेन द्रव्यत्वनिष्ठधर्मिता वच्छेदकतासम्बन्धेन शाब्दत्वसमनियतम्, एवम्+ च समनियतधर्मावच्छिन्ने कार्ये जननीये समनियतधर्मावच्छिन्न कार्योत्पादकसामग्री अपेक्षिता, तथा च द्रव्यत्वावच्छिन्न विशेष्यकशाब्दकारणीभूत निरुक्त+आकाङ्क्षाज्ञानविरहात्+न+आपत्तिः |
 
द्रव्यम्+ घट इति वाक्यजन्यघटत्वावच्छिन्न प्रकारतानिरूपित द्रव्यत्वावच्छिन्नविशेष्यता शालिबोध 
विशेष्यक+इच्छावान्+अयम्+इति 
तात्पर्यज्ञानम्+अपि स्वीयेच्छानिष्ठविषयता निरूपितबोधनिष्ठविशेष्यता निरूपितनिरूपकत्वनिष्ठ विषयतानिरूपितविशेष्यत्व निष्ठविषयता 
निरूपिता+अवच्छिन्नत्व निष्ठविषयतानिरूपित विषयतासम्बन्धेन द्रव्यत्वे वर्तते |
 अत्र+इदम्+ बोध्यम् |
उपस्थितयोग्यता तात्पर्यज्ञानानाम्+ विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावापेक्षया लाघवमतः स एव स्वीकृतः |
 आकाङ्क्षाज्ञानस्य तु कार्यकारणभावः+ विषयनिष्ठप्रत्यासत्त्या न संभवति+इति आत्मनिष्ठप्रत्यासत्त्यैव दर्शितः |
 
	अथ स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन+एव+उपस्थितेः+हेतुता+अस्तु किम्+ प्रकारतानिवेशेन+इति चेत्+न |
 यत्र द्रव्यम्+ द्रव्यपद शक्यम्+ प्रमेयम्+ प्रमेयपदशक्यम्+इति समूहालंबनज्ञानम्+ प्रमेयत्वावच्छिन्ने प्रामाण्यज्ञानानास्कन्दितम्, तत्र तदनन्तरजायमान द्रव्यत्वावच्छिन्नमात्र विषयकोपस्थितेः+निरुक्त धर्मितावच्छेदकता संसर्गेण प्रमेयत्वेपि सत्वात्+प्रमेयत्वेपि शाब्दापत्तिः+अतः प्रकारताया उपादानम् |
 उपादाने च+उक्तधर्मितावच्छेदकताविशिष्टप्रकारताया द्रव्यत्वे एव सत्वात्+न+आपत्तिः |
 
यत्+तु प्रकारतायाम्+ तादृशावच्छेदकतावै. स्वसामानाधिकरण्य-स्वावच्छेदक-- सम्बन्धावच्छिन्नत्व-स्वानवच्छेदकानवच्छिन्नत्व-स्ववृत्तित्वैतत्+चतुभयसम्+ |
 स्ववृत्तित्वम्+ न स्वानवच्छेदकानवच्छिन्नत्वरूपेण |
 यत्र द्रव्यम्+द्रव्यपदजन्यम्+ घटः+च द्रव्यसम्बन्धीति समूहालंबनम्+ ततः प्रतिबन्धकवशाद्द्रव्यविषयकोपस्थितिः+नजाता किन्तु घटोपस्थितिः तत्र घटत्वे शाब्दापत्तिवारणायाऽऽद्यः सम्बन्धः |
उद्बोधकात्+उपस्थित द्रव्यत्वे शाब्दापत्तिः, कालिकेन प्रमेयत्वनिष्ठतादृशा वच्छेदकतासामानाधिकरण्यस्य द्रव्यत्वनिष्ठप्रकारतायाम्+ सत्वादतः+ द्वितीयसम्बन्धनिवेशः |
 घटः+ घटपदशक्य इतिवृत्तिज्ञानाद्घटोपस्थितौ उद्बोधकाञ्च प्रमेयवय उपस्थितौ प्रमेये शाब्दापत्तिवारणाय तृतीयसम्बन्धनिवेशः |
 प्रमेयवान्+प्रमेयपदशक्य इति वृत्तिज्ञानात्+प्रमेय प्रकारकोपस्थितौ उद्बोधकाञ्च घटोपस्थितिः+तत्र घटत्वे शाब्दापत्तिवारणायचतुर्थ सम्बन्धप्रवेशः |
तत्+न सम्यक् |
यत्र द्रव्यम्+ द्रव्यपद 
शक्यम्+इति वृत्तिज्ञानेन प्रामाण्यज्ञानास्कन्दितम्, 
उद्बोधकाञ्च 
द्रव्योपस्थितिः+तत्र द्रव्यत्वे शाब्दापत्तिदुर्वार+एवेति ध्येयम् |
 अत्र+इदम्+ बोध्यम् |
 घटः+ घटपदशक्यः घटपदम्+ घटे शक्तम् घटः घटपदशक्य सम्बन्धी |
 घटपदम्+ पटसम्बन्धिशक्तम्+इत्यादि अनेकविधानि वृत्तिज्ञानानि कारणानि |
 तथा च स्वजनकज्ञानीयशक्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारता,स्वजनकज्ञानीयपटत्वावच्छिन्नविशेष्यतानिरूपितशक्तित्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतावच्छेदकताविशिष्टप्रकारता,
स्वजनकज्ञानीयशक्यसम्बन्धित्व"रूपलक्षणा" निष्ठप्रकारतानिरूपितविशेष्यताविशिष्टप्रकारता, स्वजनकज्ञानीयपटत्वावच्छिन्नविशेष्यतानिरूपितशक्तत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितसम्बन्धिनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकताविशिष्ट प्रकारता+अन्यतमसम्बन्धेन+उपस्थितेः कारणत्वम् |

	(वि-1)- प्रकारतासम्बन्धेन+उपस्थितेः कारणत्वे दोषम्+आह |
 न चेति |
 आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभाववादिनः शंका, प्रमेयत्वावच्छिन्नविशेष्यकवृत्तिज्ञानजन्येति |
प्रमेयम्+ प्रमेयपद 
शक्यम्+इति वृत्तिज्ञानजन्येति+अर्थः |
 उद्बोधकान्तरात् |
 इन्द्रियसन्निकर्षादितः |
 द्रव्यत्वावच्छिन्नस्य भानम्+इति |
 द्रव्यम्+ प्रमेयम्+ चेति |
 समूहालंबन न+उपस्थितिः+इत्यर्थः |
 द्रव्यत्वावच्छिन्नविषयक शाब्दापत्तिवारणायेति |
प्रमेयपदजन्यसमूहालंबन 
न+उपस्थितेः प्रकारतासम्बन्धेन द्रव्यत्वेपि सत्वात्+तत्र धर्मितावच्छेदकता  सम्बन्धेन+अभेद संसर्गकघटप्रकारक शाब्दापत्तिवारणायेति+अर्थः |
वाच्येति |
 तथाच+उद्बोधकान्तर जन्यद्रव्यत्वावच्छिन्न विषयकोपस्थितेः+द्रव्यत्वा वच्छिन्नविशेष्यकम्+ यद् वृत्तिज्ञानम्+ "द्रव्यम्+ द्रव्यपद 
शक्यम्+इत्याकारकम्+" तज्जन्यत्वाभावात्+न+आपत्तिः |
 तथा च|
 तादृशोपस्थितेः कारणत्वे च |
आवश्यकत्वे|
 द्रव्यत्व-प्रमेयत्वादिधर्माणाम्+ कार्यकारणतावच्छेदककोटौ निवेशेन आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे साम्ये इति यावत् |
 विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पनम्+अयुक्तम्+इति |
धर्मितावच्छेदकतासम्बन्धेन तद्धर्मावच्छिन्नप्रकारक शाब्दबोधम्+ प्रति तद्धर्मावच्छिन्नविशेष्यक वृत्तिज्ञानजन्यतद्धर्मावच्छिन्न विषयकोपस्थितेः प्रकारतासम्बन्धेन हेतुत्वकल्पनम्+अयुक्तम्+इत्यर्थः |
तथा सति |
 विषयनिष्ठप्रत्यासत्त्या हेतुत्वे सति |
 पुरुषभेदेन+इति|
 प्रकारतासम्बन्धेन तद्धर्मावच्छिन्नविषयक शाब्दबोधम्+ प्रति प्रकारतासम्बन्धेन तद्धर्मावच्छिन्नविशेष्यक वृत्तिज्ञानजन्यतद्धर्मावच्छिन्न विषयकोपस्थितेः कारणत्वे चैत्रस्य द्रव्यत्वप्रकारकोपस्थितिसत्वे मैत्रस्य द्रव्यत्वावच्छिन्नविषयक शाब्दबोधापत्तिः |
 चैत्रीय+उपस्थितेः प्रकारतासम्बन्धेन द्रव्यत्वे सत्वात् तत्पुरुषीयत्वम्+ निवेश्यम्+इति भावः |
 आत्मनिष्ठप्रत्यासत्त्या च 
द्रव्यत्वावच्छिन्नधर्मिकयोग्यताज्ञानादिरूपसामग्र्यभावात्+न घटः+घट इत्यत्र शाब्दबोधापत्तिः+इति शंकितुः+आशयः |

	 (वि-2)-न च परस्परजन्ये व्यभिचारवारणाय कार्यतावच्छेदककोटौ+अव्यवहितोत्तरत्वनिवेशस्यावश्यकतया कस्य+अपि कार्यतावच्छेदकस्याभेदसंसर्गकघटप्रकारकशाब्दाबोधत्व+अव्यापकतय+असमनियततया च+अनपेक्षणत्+पदत्+अनुपस्थितत्वेपि द्रव्यत्वे शाब्दबोधापत्तिदुर्वार+एवेति वाच्यम् |
 व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपि अपेक्षणात्+उक्तस्थले कस्या अपि सामग्र्या विरहात्+इति ध्येयम् |
 )(वि-2)
समाधत्ते |
स्वजनकेति |
 स्वमुपस्थितिः |
 तज्जनकत्वम्+ तदव्यवहितपूर्ववृत्तित्वमात्रम्, शेषवैयर्थ्यात् |
 उपस्थित्यव्यवहितपूर्ववर्त्तियत्+प्रमेयम्+ प्रमेयपदशक्यम्+इतिवृत्तिज्ञानम्+ तदीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता प्रमेयत्वे, अयम्+ च प्रमेयपदजन्योपस्थितीयप्रकारतापि प्रमेयत्वे इतिरीत्यातादृशवच्छेदकतावैशिष्ट्य प्रमेयपदजन्योपस्थितीयप्रकारतायाम्+ नतु+उद्बोधकान्तरजन्यद्रव्योपस्थितीयद्रव्यत्वनिष्ठप्रकारतायाम्+, तस्याः स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताप्रयोज्यत्वाभावात् |
 प्रकारतायाम्+ तादृशधर्मितावच्छेदकतावै स्वप्रयोज्यत्वसम्+ |
उपस्थितीयविषयता वृत्तिज्ञानीयविषयता प्रयोज्येति नियमात् |
प्रकारतासम्बन्धेन शाब्दबोधे स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेन+उपस्थितेः कारणत्वे व्यभिचारम+आशंकते |
 न चेति |
पदार्थेपि+इति|
 अपिना पदार्थतावच्छेदकसमुच्चयः |
 द्रव्यम्+ घट इत्यत्र घटेपीति यावत् |
 तत्र|
 घटे |
 अभावात्+इति|
 घटपदजन्योपस्थितेः प्रकारतासम्बन्धेन घटत्वे एव सत्वात्+इति भावः |
 प्रकारनिष्ठनिष्ठप्रत्यासत्त्या |
प्रकारतासम्बन्धेन |
 व्यभिचारेण |
 व्यतिरेकव्यभिचारेण |
 न च स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टत्वेन+एव प्रकारतानिवेशः+अस्तु |
 वै.स्वप्रयोज्यत्व-स्वनिरूपकधर्मिताप्रयोज्यत्वान्यतरसम्बन्धेन |
 तथा चान्यतरान्तर्गतद्वितीयसम्बन्धसत्वात्+न व्यतिरेकव्यभिचार इति वाच्यम् |
 तादृशविशिष्टस्य मुख्यविशेष्येपि समाधत्ते |
परामर्शेत्यादि |
परामर्शनिष्ठकारणतायाः यः+ विचारः तत्र दर्शिता या दिक् रीतिः तया तद्रीत्या व्यभिचारः+ वारणीय इत्यर्थः |
 रीतिः+च धर्मितावच्छेदकतासम्बन्धेन धूमलिंगकवह्निविधेयकानुमितिम्+ प्रति धर्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यवत्ताधूमवत्तापरामर्शस्य कारणत्वे यत्र भाविज्ञानमप्रमेयत्य प्रामाण्यज्ञानम्+ ततः+ वह्निव्याप्यवत्ता धूमवत्तापरामर्शः ततः+ वह्निव्याप्य+आलोकवद्द्रव्यम्+इति परामर्शः अप्रामाण्य ज्ञाननाशः+च |
 ततः+ वह्निमान्+पर्वतः द्रव्यम्+वह्निमत्+इति समूहालंबन+अनुमितिः |
 तत्र समूहालंबनानुम्+इत्यधिकरणे द्रव्यत्वे, धूमलिंगपरामर्शस्य आलोकलिंगकपरामर्शस्य च धूमत्वे विरहाद्व्यभिचारवारणाय तत्तत्परामर्शधर्मितावच्छेदकताविशिष्टधर्मितावच्छेदकता कार्यतावच्छेदकतासम्बन्धः+दर्शितः |
 तद्वत्+प्रकृतेपि स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारताकार्यतावच्छेदकतासम्बन्धः+तथाच न+उक्तव्यभिचार इति भावः |
(1)(वि-1)
	(वि-2)सत्वात्+तत्र प्रकारतासम्बन्धेनशाब्दबोधानुत्पत्तेः+अन्वयव्यभिचारात् |
 विषयतायाः कार्यतावच्छेदकतासम्बन्धत्वे+अन्वयव्यभिचारणेपि संसर्गे व्यतिरेकव्यभिचारः तत्र विषयतासम्बन्धेन शाब्दबोधोत्पत्तेः+तत्र कारणाभावात् |
 इत्थम्+ च कारणतावच्छेदककोटौ प्रकारतास्थाने विषयतानिवेशे+अपि न निस्तारः |
 द्रव्यम्+ घट इत्यादौ तादृशविषयता संसर्गेणोपस्थितेः+मुख्य विशेष्येपि सत्वात्, तत्र प्रकारतासम्बन्धेन शाब्दबोधविरहात् |
 संसर्गेपि तद्दोषतादवस्थ्यात् |
 न च कार्यतावच्छेदककोटौ+एव विषयतानिवेश्या, विषयतायाम्+ संसर्गताभिन्नत्वम्+ निवेशनीयम्+इति वाच्यम् |
 सामान्यलक्षणानभ्युपगन्तुमते शक्तिग्रह+अविषयस्यापूर्वव्यक्तेः+अपि योग्यताबलेन शाब्दबोधोत्पत्त्या तत्र व्यभिचारापत्तेः |
 
अथ सः प्रमेय इत्यादौ  
तत्+शब्दात्+नीलघटयोः विश्रृङ्खलोपस्थितिः तत्र नीलघटत्वावच्छिन्न विशेष्यकप्रमेयत्वावच्छिन्न प्रकारकशाब्दापत्तिः |
 नीलत्वे घटत्वे च प्रकारतासम्बन्धेन शाब्दबोधस्य, तादृशप्रकारतासम्बन्धेन+उपस्थितेः+च सत्वात् |
 नचाऽऽकाङ्क्षाज्ञान विरहात्+न तथेति वाच्यम् |
 नीलत्वसंसर्गस्य वृत्तिभास्यतया आकाङ्क्षायाअप्रयोजकत्वात्+इति चेत्+न |
 उपस्थितौ यद्विषयतयोः+न निरूप्यनिरूपकभावः शाब्दबोधेनिरूप्यनिरूपक भावापन्नयोः+तयोः+आकाङ्क्षा प्रयोज्यत्वोपगमात |
 प्रकृते चाऽऽकाङ्क्षाज्ञानरूपकारणविरहात्+न+आपत्तिः+इति ध्येयम् |
 
	अयम्+अत्रसंग्रहः |
 विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकशाब्दबोधम्+ प्रति विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानस्य हेतुत्वेन समवायेन द्रव्यत्वावच्छिन्नविषयकशाब्दबोधम्+ प्रति द्रव्यत्वावच्छिन्नविशेष्यकद्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितेः समवायेन हेतुत्वे द्रव्यपदवृत्तिज्ञानजन्योपस्थितिम्+ विनापि प्रमेयपदवृत्तिज्ञानजन्यप्रमेयोपस्थितितः+ यथा प्रमेयत्वे धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानबलात्+तत्र धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधः+ भवति तथा द्रव्यत्वे तादृशयोग्यताज्ञानबलात्+कथम्+ न घटप्रकारकशाब्दबोधः+ जायते |
 न च द्रव्यत्वावच्छिन्नविशेष्यकोपस्थितिरूपकारणविरहात्+न शाब्दबोध इति वाच्यम् |
 तादृशोपस्थितेः समवायेन कारणत्वे समवायेन तादृशोपस्थितेः+द्रव्यत्वे विरहेण तादृशोपस्थितिविरहस्य+अकिञ्चित्करत्वात् |
 अतः प्रकारतासम्बन्धेन द्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधम्+ प्रति द्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितिः प्रकारतासम्बन्धेन कारणम्+इति वक्तव्यम् |
 तथा सति द्रव्यत्वे प्रकारतासम्बन्धेन तदानीम्+ द्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नोपस्थितिविरहात्+न धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधापत्तिः |
 एवम्+ च+एकपुरुषस्य द्रव्यपदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्न विषयकोपस्थितितः पुरुषान्तरस्य द्रव्यत्वावच्छिन्न विषयकशाब्दबोधवारणाय तत्पुरुषीयद्रव्यत्वावच्छिन्न विषयकशाब्दबोधम्+ प्रति तत्पुरुषीयद्रव्यपदवृत्ति ज्ञानजन्यद्रव्यत्वावच्छिन्न विशेष्यकोपस्थितेः प्रकारतासम्बन्धेन कारणत्वम्+ वाच्यम्+इति पुरुषभेदेन कारणताबाहुल्यभिया समवायसम्बन्धेन द्रव्यत्वावच्छिन्नविशेष्यक शाब्दबोधम्+ प्रति द्रव्यत्वावच्छिन्नविशेष्यक द्रव्यपदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्नोपस्थितेः समवायेन कारणत्वम्+
वक्तव्यम्, एवम्+ द्रव्यत्वावच्छिन्नविशेष्यक--घटप्रकारकशाब्दबोधम्+ प्रति द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानस्य+अपि समवायेन+एव हेतुत्वम्+ वक्तव्यम्, तथा च तादृशयोग्यताज्ञानद्रव्य पदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्नोपस्थित्योः परस्परसहकारितया द्रव्यत्वावच्छिन्नोपस्थितिम्+ विना न द्रव्यत्वधर्मितावच्छेदक योग्यताज्ञानाद् द्रव्यत्वधर्मितावच्छेदक शाब्दपत्तिः |
 एवम्+ च घटः+ इत्यत्र न शाब्दपत्तिः |
 अभेदसंसर्गेण घटप्रकारकघटविशेष्यकशाब्दबोधान्तर्भावेण योग्यताज्ञानस्य हेतुत्वाकल्पनेन+एव तादृशापत्तिविरहात् |
 
	ननु पदार्थोपस्थितेः प्रकारतासम्बन्धेन हेतुत्वे तत्तत्पुरुषभेदेन कार्यकारणभाव बाहुल्यम् |
 घटप्रकारकयोग्यताज्ञानस्य समवायसम्बन्धेन तादृशशाब्दबोधम्+ प्रति हेतुत्वे तु धर्मितावच्छेदकभेदेन कार्यकारणभावानन्त्यम्, इति पुरुषापेक्षया धर्मितावच्छेदकानाम्+ बाहुल्येन धर्मितावच्छेदकाननिवेश्य विशेष्यतावच्छेदकता सम्बन्धेन घटप्रकारकशाब्दबोधम्+ प्रति विशेष्यतावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य कारणत्वकल्पने पदार्थोपस्थितेः+च पुरुषान्निवेश्य कारणताकल्पने लाघवम् |
 तथा च धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानबलाद् घटत्वे घटप्रकारकशाब्दबोधापत्तिदुर्वारैव |
 न च प्रकारतासम्बन्धेन तत्पुरुषीयद्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधम्+ प्रति प्रकारतासम्बन्धेन पदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितेः समवायेन हेतुत्वे द्रव्यत्वमन्तर्भाव्यैव कार्यकारणभावः+ न तु पुरुषमन्तर्भाव्य पुरुषभेदेन तत्+भेदापत्तेः |
 एवम्+एव घटादिस्थलेपि |
तथा च समवायेन द्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधम्+ प्रति द्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितेः समवायेन लाघवात्+हेतुत्वे योग्यताज्ञानस्य समवायेन धर्मितावच्छेदकामन्तर्भाव्य हेतुत्वम्+आवश्यकम् |
 अन्यथा द्रव्यत्वावच्छिन्नोपस्थितिम्+ विना यथा प्रमेयत्वे घटप्रकारकयोग्यता ज्ञानबलात्+शाब्दबोध उत्पद्यते तथा द्रव्यत्वेपि संभवात्+इति वाच्यम् |
 घटप्रकारकशाब्दबोधम्+ प्रति घटप्रकारकयोग्यताज्ञानस्य समवायेन हेतुत्वे तत्तत्स्थले धर्मितावच्छेदकभेदेन कार्यकारणभावबाहुल्यम् |
 न च योग्यताज्ञानस्य धर्मितावच्छेदकामनिवेश्य धर्मितावच्छेदकतासम्बन्धेन हेतुत्वे एकघटस्थले यावन्तः पुरुषाः+तत्+भेदेन कार्यकारणभावानन्त्यम् |
 एवम्+ एकघटस्थलेपि |
 एवम्+ द्रव्यत्वा वच्छिन्नोपस्थितेः+हेतुतायाम्+अपि पुरुषभेदेन कार्यकारणभावानन्त्यम्+इति गौरवमतः+धर्मिता वच्छेदकघटितस्य समवायेन हेतुत्वकल्पने एव लाघवम्+इति वाच्यम् |
 एवम्+अपि पुरुषापेक्षया धर्मितावच्छेदकानाम्+ बाहुल्येन तत्+भेदात्+कार्य कारणभावभेदेन गौरवस्य दुर्वारत्वात् |
अत्र+उच्यते |
द्रव्यत्वावच्छिन्नविषयक शाब्दबोधम्+ प्रति सामान्यतः+ द्रव्यत्वावच्छिन्नविशेष्यक पदवृत्तिज्ञानजन्योपस्थितेः+हेतुत्वे यदा द्रव्यम्+ घटपदशक्यम्+इति शक्तिभ्रमजन्य द्रव्यत्वावच्छिन्नोपस्थितिः+वर्तते तत्र द्रव्यत्वावच्छिन्न विशेष्यकाभेदसंसर्गक शाब्दापत्तिः+दुर्वार+एवेति द्रव्यत्वावच्छिन्नविशेष्यक द्रव्यपदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्नोपस्थितित्वेन हेतुता वाच्या |
 एवम्+ च द्रव्यम्+ घट इत्यानुपूर्वीज्ञानत्वेन+अपि कारणत्वान्तरम्+ वाच्यम्+इति तयोः परस्परसहकारितया एकपदवृत्तिज्ञानजन्योपस्थिति अन्यपदघटीत+आकांक्षाज्ञानाभ्याम्+ शाब्दबोधापत्तिः |
 एवम्+ च पदभेदेन पदार्थोपस्थितेः कारणताया अनन्ततया तत्पुरुषीयत्वमन्तर्भाव्य प्रकारतासम्बन्धावच्छिन्नहेतुत्वकल्पने एकद्रव्यपदस्थलेपि यावन्तः पुरुषाः+तत्+भेदेन कार्यकारणभावानन्त्यम्, एकद्रव्यत्वावच्छिन्नोपस्थितिस्थलेपीति महागौरवमतोधर्मिता वच्छेदकम्+ निवेश्य पुरुषविशेषाननिवेश्य समवायेन हेतुत्वे एव लाघवम् |
 अथ शुद्धघटत्वधर्मितावच्छेदककाभेदसंसर्गकघटप्रकारकशाब्दापत्तिविरहेपि विशेष्यतावच्छेदकतासम्बन्धेन+अभेदसंसर्गकघटप्रकारकशाब्दबोधस्य घटत्वादौ विशेष्यतावच्छेदकतासम्बन्धेन प्रत्यक्ष+आत्मकघटप्रकारकयोग्यताज्ञानम्+आदायापत्तिः+अबाधित+एव |

न च द्रव्यत्वधर्मिता वच्छेदकाभेदसंसर्गक घटप्रकारकशाब्दबोधम्+ प्रति द्रव्यम्+ घट इत्यानुपूर्वीप्रकारताज्ञानस्य कारणता समवायेन+एव, आनुपूर्वीरूपाऽऽकाङ्क्षाया 
अर्था+अघटिततया विषयनिष्ठप्रत्यासत्त्या हेतुत्वासंभवात् |
 एवम्+ च विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानेन कार्ये जननीये द्रव्यम्+ घट इत्यानुपूर्वीज्ञानस्य यथा सहकारिता तथा प्रमेयः+ घट इत्यानुपूर्वीज्ञानस्य+अपि तादृशाऽऽकाङ्क्षाज्ञानत्+अपि प्रमेयत्वे शाब्दबोधोदयात् |
 तथा च+अभेद संसर्गकघटप्रकारक योग्यताज्ञानाद् द्रव्यम्+ घट इत्याकाङ्क्षाज्ञानम्+ विनापि प्रमेयः+ घट इत्याकाङ्क्षाज्ञानद्यथा प्रमेयत्वे धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानाद् घटप्रकारकशाब्दबोधः+ जायते, तथा  
तादृशाकाङ्क्षाज्ञानाद् द्रव्यम्+ घट इत्याकाङ्क्षाज्ञानम्+ विनापि द्रव्यत्वे कथम्+ न जायते अतः+ द्रव्यत्वधर्मितावच्छेदकाभेद संसर्गकघटप्रकारक शाब्दबोधम्+ प्रति द्रव्यत्वधर्मितावच्छेदकाभेद संसर्गकघटप्रकारक योग्यताज्ञानत्वेन+एका कारणता अपरा च
द्रव्यम्+ घट इत्यानुपूर्वीज्ञानत्वेन तयोः परस्परम्+ सहकारिता |
 एवम्+ प्रमेयत्वधर्मितावच्छेदक+अभेद संसर्गकघटप्रकारक शाब्दबोधम्+ प्रति प्रमेयत्वधर्मितावच्छेदक घटप्रकारकयोग्यताज्ञानत्वेन, प्रमेयः+ घट इत्यानुपूर्वीज्ञानत्वेन च कारणता तयोः परस्परम्+ सहकारिता |
 एवम्+ च घटत्वधर्मितावच्छेदकाभेद संसर्गकघटप्रकारक शाब्दबोधस्य+अप्रसिद्ध्या+आकाङ्क्षाज्ञानयोग्यता ज्ञानयोः+तत्र कारणत्वानभ्युपगमात्+न तस्यापत्तिः संभवति+इति वाच्यम् |
 आकाङ्क्षाज्ञानस्य शाब्दबोधम्+ प्रति न साक्षात्कारणत्वम्, अपि तु पदार्थोपस्थितिनिष्ठ कारणतायाम्+ जन्यतासम्बन्धेन+अव्यवहितोत्तरत्वसम्बन्धेन+अवच्छेदकत्वम्+एवेति "नव्यास्तु इत्यादिना" आकाङ्क्षाग्रन्थे मणिकृत+अभिधानात् |
 इत्थम्+ द्रव्यम्+ घटइत्यानुपूर्वीघटकद्रव्यपदस्य
घटत्ववच्छिन्ने शक्तिभ्रमः+ लक्षणग्रहः+ वा तादृशवृत्तिग्रहाद् घटत्ववच्छिन्नोपस्थितिः तस्याः प्रकारतासम्बन्धेन घटत्वेपि सत्वाद् धर्मितावच्छेदकतासम्बन्धेन घटत्वेपि अभेदसंसर्गकघटप्रकारक शाब्दबोधापत्तिः+दुर्वारैव |
 घटः+घट इत्यानुपूर्वीघटकघटपदवृत्तिज्ञानजन्योपस्तितेः+अपि प्रकारतासम्बन्धेनाभेदसंसर्गकघटप्रकारकशाब्दम्+ प्रति हेतुता वाच्या |
 अन्यथा तादृशानुपूर्वीघटकघटपदस्य द्रव्यत्वावच्छिन्ने शक्तिभ्रमः+ लक्षणग्रहः+ वा तादृशवृत्तिग्रहाद् द्रव्यत्वावच्छिन्नोपस्थितौ सत्याम्+ द्रव्यत्वे+अभेद संसर्गकघटप्रकारक शाब्दानुपपत्तिः |
 एवम्+ च घटः+ घट इत्यानुपूर्वीघटकघटपदस्य घटत्वावच्छिन्ने शक्तिप्रमातः+ घटत्वावच्छिन्नोपस्थितौ घटत्वेपि अभेदसंसर्गकघट प्रकारकशाब्दापत्तिदुर्वारैव |

एवम्+ मिश्रमते आकाङ्क्षाज्ञानस्य स्वातन्त्र्येण कारणत्वम्+ नास्ति किन्तु तात्पर्यज्ञानधर्मितावच्छेदक तयैव+आकाङ्क्षाज्ञानस्य कारणत्वम् |
 ननु तात्पर्यज्ञानम्+ वाक्यधर्मिकम्+एव शाब्दबोधकारणम् |
 तथा च द्रव्यत्वावच्छिन्न विशेष्यक+अभेद संसर्गकघटप्रकारक शाब्दबोधम्+ प्रति द्रव्यम्+ घट इत्यानुपूर्व्यवच्छिन्न धर्मिकघटप्रकारक शाब्दबोधेच्छयोच्चरितत्व रूपतात्पर्यज्ञानस्य समवायेन+एव हेतुत्वम्, न तु धर्मितावच्छेदकतासम्बन्धेन, तेन सम्बन्धेन तस्य द्रव्यत्वादौ विरहात् |
 तथा च तथैव द्रव्यत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकयोग्यताज्ञानस्य+अपि समवायेन+एव हेतुत्वम् |
 तयोः परस्परम् सहकारिता तदैव+उपपद्यते |
 तथा च घटत्वावच्छिन्न विशेष्यकाभेदसंसर्गकघट प्रकारकशाब्दबोधेच्छयोच्चरितत्वरूपतात्पर्यज्ञानस्य घटत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकशाब्दबोधे हेतुता न कल्प्यते तादृशशाब्दबोधस्याप्रसिद्धत्वात्, एवम्+ च न+आपत्तिः+इति चेत्+न |
 तात्पर्यज्ञानस्य न समवायेन हेतुत्वम्, किन्तु विशेष्यतावच्छेदकतासम्बन्धेन+अभेदसंसर्गकघटप्रकारकशाब्दम्+ प्रति द्रव्यम्+ घट इत्यानुपूर्व्यवच्छिन्नविशेष्यतानिरूपितोच्चरितत्वनिष्ठप्रकारतानिरूपितोच्छानिष्ठप्रकारतनिरूपितबोधनिष्ठा या निरूपकत्वसम्बन्धावच्छिन्न प्रकारतानिरूपित विशेष्यतातत्+निरूपक निरूपकत्वसम्बन्धावच्छिन्न प्रकारतानिष्ठप्रकारता निरूपकावच्छिन्नवत्व सम्बन्धावच्छिन्नप्रकारतावत्व सम्+ |
 निरूपकाभेदसम्बन्धावच्छिन्नत्वनिष्ठप्रकारतानिरूपकनिरूपकतत्वम् +सम्बन्धावच्छिन्नविशेष्यत्यनिष्ठप्रकारता तथा च द्रव्यम्+घट इत्यानुपूर्व्यवच्छिन्नम्+ वाक्यम्+ द्रव्यत्वावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नघटप्रकारतानिरूपकशाब्दबोधेच्छेयः+च्चरितम्+इतितात्पर्यज्ञानस्य निरुक्तप्रकारतारूपपरंपरासम्बन्धेन द्रव्यत्वे सत्वात्+तत्र च योग्यताज्ञानस्य च सत्वाद् घटत्वे आपत्तिः सुदृढैव |
 घटः+ घट इति प्रत्यक्ष+आत्मकयोग्यताज्ञानस्य च घटत्वे सत्वात्+इति ध्येयम् |
 (वि-2)
(वि-1)-द्रव्यम्+ घट इत्यादौ विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे कार्यकारणतावच्छेदककोटौ धर्मितावच्छेदका+अप्रवेशेन+अभेदसंसर्गकघटप्रकारकबोधस्य द्रव्यत्वे प्रसिद्धस्य घटत्वे आपत्तिः+इति "अथ द्रव्यत्वादौ प्रसिद्धस्य+इति+आरभ्य इति चेत्+इति ग्रन्थेनाऽऽशंकितम्+ समाधत्ते |
 तर्हि+इत्यादिना |
 तद्धर्मपदेन प्रकारतावच्छेदकधर्मः+ ग्राह्यः |
 अग्रिमतद्धर्मपदेन+अपि स एव |
 स्वीकरणीयतयेति |
 तथाच+अभेदसंसर्गकबोधे विशेष्यतावच्छेदक प्रकारतावच्छेदकभेदः कारणम्+इति भावः |
न शाब्दबोधापत्ति |
 विशेष्यतावच्छेदकीभूतघटत्वे प्रकारतावच्छेदकीभूतघटत्वभेदविरहात्+इति भावः |

	स घट इत्यत्र तत्पदार्थो जातिमान्, विशेष्यतावच्छेदकताजातित्वावच्छिन्ना |
 घटः स इत्यत्र तत्पदार्थो जातिमान् प्रकारतावच्छेदकता जातित्वावच्छिन्न+इति पूर्वस्मात्+विशेषः |
 जातित्वादिना घटत्वादि धर्मितावच्छेदकस्य+इति |
 अस्य शाब्दबोधस्योपपत्तये इत्यनेन+अन्वयः |
 यथाश्रुते शाब्दबोधः+ न स्यात्, विशेष्यतावच्छेदकप्रकारतावच्छेदकयोः+ऐक्यात्+इति ध्येयम् |
 विशेष्यत्वप्रकारत्वयोः+अवच्छेदकत्वे इति |
 विशेष्यतावच्छेदकता--प्रकारतावच्छेदकताच+इत्यर्थः |
 निरवच्छिन्नत्वेन विशेषणीये इति |
 निरवच्छिन्नाग्राह्या इत्यर्थः |
 
तथा च तद्धर्मनिष्ठ निरवच्छिन्न+अवच्छेदकताकाभेद सम्बन्धावच्छिन्नप्रकारता निरूपितविशेष्यतानिरूपित निरवच्छिन्न+अवच्छेदकता सम्बन्धेन शाब्दबोधे तद्धर्मभेदः कारणम्+इति भावः |
 आद्ये विशेष्यतावच्छेदकता जातित्वावच्छिन्ना |
 द्वितीये च प्रकारतावच्छेदकता जातित्वावच्छिन्न+इति तयोः कार्यतावच्छेदकानाक्रान्तत्वम्+ बोध्यम् |
 
अथ घटः+ नीलघट इति वाक्यादन्वयबोधानुपपत्तिः विशेष्यतावच्छेदकीभूतघटत्वे प्रकारतावच्छेदकीभूतघटत्व भेद+असत्वात्+अत आह |
 अन्वयबोधस्य+इति |
 अभेदसंसर्गकनीलघटप्रकारकघटविशेष्यक+अन्वयबोधस्य+इत्यर्थः |
 विधेयांशे अधिकावगाहिशाब्दबोधस्य प्राचीनानुमतत्वात्+आह |
 प्रामाणिकत्वे इति |
 अन्यत्रदर्शितरीत्येति |
 पर्याप्तिविवक्षयेति+अर्थः |
 सः+अपि |
 अन्वयबोधोपि |
 तथा च तद्धर्मनिष्ठ निरवच्छिन्न+अवच्छेदकताक भिन्नावच्छेदकत्वानिरूपक प्रकारतानिरूपित विशेष्यतानिरूपित निरवच्छिन्न+अवच्छेदकता सम्बन्धेन शाब्दबोधम्+ प्रति तद्धर्मभेदः कारणम्+इति भावः |
(वि-1)
	(वि-2)-ननु नीलघटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधम्+ प्रति नीलभेद घटत्वभेदः+भयम्+ कारणम् नीलघटत्वोभयभेदः+ वा |
 न+आद्यः विधेयांशे अधिकावगाहिन उक्तशाब्दबोधस्यानुपपत्तिः, उक्तभेदद्वयस्य घटत्वे+असत्वात् |
 न द्वितीयः |
 नीलघटः+ नीलघटइतिवाक्याच्छाब्धबोधोपपत्तिः विशेष्यतावच्छेदकीभूतनीले घटत्वे च नीलघटत्व+उभयभेदस्य सत्वात् उभयभेदस्य केवल+अन्वयित्वात्+इति चेत्+न |
 तद्रूपवृत्तिभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्न+अवच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधम्+ प्रति तद्रूपभेदस्य कारणत्वात् |
 प्रकारतायाम्+ रूपवृत्तित्वम्+ च स्वनिरूपित निरवच्छिन्न+अवच्छेदकतात्वा वच्छिन्नप्रतियोगिताक पर्याप्त्यनुयोगिता वच्छेदकत्वसम्+ |
 अथ तथापि विधेयांशे अधिकावगाहिशाब्द बोधानुपपत्तिः+तदवस्थैव |
नीलघटत्वावच्छिन्नप्रकारतानिरूपितनिरवच्छिन्न+अवच्छेदकताया घटत्वे एव सत्वात् |
 न च साक्षात्+परंपरासाधारणावच्छेदकतायाः+च स्वीकारे न दोषः नील नीलत्व घटत्व समुदाये+अवच्छेदकतासत्वात् |
 तादृशसमुदायत्वभेदस्य घटत्वगत+एकत्वे सत्वात्+इति वाच्यम् |
 एवम्+ सति निरवच्छिन्नत्वनिवेशस्य वैयर्थ्यापातात्, जातिजातित्व-घटत्व-समुदाये+अवच्छेदकता सत्वात्+इति चेत्+न |
 घटत्वगत+एकत्ववृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधम्+ प्रति घटत्वनिष्ठनिरवच्छिन्न+अवच्छेदकताप्रकारत्वावत्+अन्यत्वस्य हेतुत्वविवक्षणात् |
 प्रकारतावत्ता च स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्+ |
 
	वस्तुतस्तु विशेष्यतात्वसम्बन्धेन शाब्दबोधे प्रकारतावत्+अन्यत्वम्+ हेतुः |
 प्रकारतावत्ता च स्वनिरूपितत्व, स्वनिरूपितावच्छेदकतात्वव्यापकत्व+उभयसम्+ |
 स्वम्+ प्रकारता |
 व्यापकता च स्वनिरूपितावच्छेदकतावत्वसम्+ |
 स्वम्+ विशेष्यता |
 एवम्+ घटः+घट इत्यादौ न+आपत्तिः |
 तत्र विशेष्यतायाम्+ प्रकारतावत्+अन्यत्वविरहात् |
 अवच्छेदकतावत्ता च स्वसामानाधिकरण्य, स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वावच्छेदकतानवच्छिन्नत्व, स्ववृत्तित्व+एतत्+चतुष्टयसम्बन्धेन |
 स्ववृत्तित्वम्+ च स्वावच्छेदकानवच्छिन्नत्वसम्+ |
 तेन द्रव्यम्+ घट इत्यादौ द्रव्यत्वे न शाब्दानुपपत्तिः द्रव्यत्वनिष्ठविशेष्यता वच्छेदकतायाम्+ घटत्वनिष्ठप्रकारता वच्छेदकतासामानाधिकरण्य विरहात् |
 न वा कालिकेन घटत्वविशिष्टपरतत्+शब्दघटितात्+संघटइतिवाक्यात्+शाब्दबोधानुपपत्तिः |
 न वा उद्देश्या+अंशे+अधिकावगाहिशाब्दबोधापत्तिः |
 स स इत्यादिग्रन्थः+तु अवच्छेदकतायाम्+ निरवच्छिन्नत्वाभिप्रायेणाति ध्येयम् |
(वि-2)
	(वि-1)-तद्धर्मनिष्ठनिरवच्छिन्न+अवच्छेदकताप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्न+अवच्छेदकतासम्बन्धेन शाब्दम्+ प्रति+एव तद्धर्मभेदस्य कारणत्वे यत्र प्रकारतावच्छेदकता विशेष्यतावच्छेदकता च न निरवच्छिन्ना न किन्तु किंचिद्धर्मावच्छिन्न+एव |
 तत्र+आपत्तिम्+ परिहरति |
 स स इत्यादिवाक्यात्+इति |
 जातिमान् जातिमान्+इत्यादिवाक्यात्+इत्यर्थः |
 जातित्वावच्छिन्न+इति |
 अस्य धर्मितावच्छेदकतायाम्+अन्वयः |
 तद्धर्मावच्छिन्न+इति |
 जातित्वावच्छिन्न+इत्यर्थः |
 अस्य प्रकारतावच्छेदकतायामन्वयः |
 अभेदान्वयबोधस्य |
 अभेदसंसर्गकजातिमत्+प्रकारकजातिमद्विशेष्यकबोधस्य |
तद्धर्मावच्छिन्न+इति |
 जातित्वावच्छिन्न+इत्यर्थः |
 तद्धर्मभेदस्यापि+इति |
 जातित्वभेदस्यापि+इत्यर्थः |
 कल्पनीयम्+इति |
 तथा च किंचिद्धर्मावच्छिन्न+अवच्छेदकतe
प्रकारताकबोधम्+ प्रति विशेष्यतावच्छेदकतावच्छेदके प्रकारतावच्छेदकतावच्छेदकभेदस्य कारणत्वे कल्पनीयम्+इति भावः |
 जातिमत्+वान् दण्डवान्+इत्यादौ विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकजातौ प्रकारतावच्छेदकतावच्छेदकतावच्छेदकदण्डत्वभेदविरहेण+अन्वयबोधानुपपत्तिः+अत आह |
 अवच्छेदकतायाम्+इति |
 चरमावच्छेदकतायाम्+इत्यर्थः |
 इदम्+उपलक्षणम् |
 प्रथमावच्छेदकतायाम्+अपि+इत्यर्थः |
 
	अनुगतकार्यकारणभावम्+आह |
वस्तुतस्त्विति |
 तद्धर्मान्यवृत्ति+इति |
 तद्धर्मपदेन प्रकारतावच्छेदक-तत्वावच्छेदक-तत्वावच्छेदकाः ग्राह्याः |
 अन्यपदेन विशेष्यतावच्छेदक-तत्तावच्छेदक तत्तावच्छेदका ग्राह्याः |
 वस्तुतः+ यस्मिन्धर्मे विषयताविशेषसम्बन्धेन-शाब्दबोधः+तिष्ठति तदन्यधर्मः+तत्पदेन ग्राह्यः |
 यत्र यत्र धर्मितावच्छेदकताख्यविषयतासम्बन्धेन शाब्दबोधः+तत्र तत्र तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+इति शाब्दबोधम्+ प्रति ज्ञानस्य व्यापकता |
 ज्ञानमात्रम्+ घटत्वान्यवृत्तिविषयतासम्बन्धेन घटत्वभिन्ने एव वर्तते इति घटत्वभिन्ने घटत्वभेदस्य सत्वाद् घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति घटत्वभेदः कारणत्वम् |
 एवम्+ च व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधर्मावच्छिन्न कार्योत्पादकसामग्र्या अपेक्षिततया व्यापकीभूत तद्धर्मान्यवृत्तिविषयता सम्बन्धेन ज्ञानसामग्री घटत्वभेदः |
 एवम्+ च द्रव्यम्+ घट इत्यादौ धर्मितावच्छेदकता सम्बन्धेन+अभेदसंसर्गक घटप्रकारकशाब्दम्+बोधम्+ प्रति घटत्वभेदः कारणम्+इति फलितम् |
 तथा च घटः+ घट इत्यत्र न+आपत्तिः |
 ननु कार्यतावच्छेदक+अनिर्वचने ज्ञानम्+ घटत्वान्यवृत्तिविषयतासम्बन्धेन घटे+अपि वर्तते तत्र घटत्वभेदसत्वाद् घटः+ घट इति वाक्यात्+शाब्धबोधापत्तिः+अत आह |
एवम्+ चेति |
 तद्धर्मन्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति तद्धर्मभेदस्य हेतुत्वे च+इत्यर्थः |
 व्यापकतयेति |
 विशेष्यतावच्छेदकतासम्बन्धेन यत्रयत्र+अभेदसंसर्गकघटप्रकारकशाब्दबोधः तत्र तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+ यथा द्रव्यत्वप्रमेयत्वादौ इति भावः |
(1) तादृशेति |
 घटत्वान्यवृत्ति+इत्यर्थः |
 सामग्रीविरहेणेति |
 द्रव्यत्वादौ तादृशज्ञानोत्पादिकासामग्रीघटत्वभेदः स च घटत्वे न+अस्ति+इति भावः |
 तत्र |
 घटत्वे |
(वि-1)
(वि-2)-अथापि धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधम्+ प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+ न व्यापकम्+ जातिमान् घट इत्यादौ तादृशसम्बन्धेन तादृशशाब्दबोधस्य घटत्वेपि सत्वात्+तत्र तादृशविषयतासम्बन्धेन ज्ञानाभावात् |
 न च घटत्वनिष्ठनिरवच्छिन्न+अवच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्न+अवच्छेदकतासम्बन्धेन शाब्दबोधम्+ प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य व्यापकत्वे न दोष इति वाच्यम् |
 कालिकेन जातिमान् समवायेन जातिमान्+इत्यादौ जातित्वान्यवृत्तिविषयतासम्बन्धेनज्ञानस्य व्यापकत्वानुपपत्तेः |
 अवच्छेदकत्वयोः+एक सम्बन्धावच्छिन्नत्वस्य व्याप्यशरीरे प्रवेशेन तु विधेयांशे अधिकावगाहिशाब्दबोध स्वीकर्तृपक्षे घटः+ नीलघट इत्यादौ ज्ञाने शाब्दबोधव्यापकत्वानुपपत्तेः |
 तादृशावच्छेदकतासम्बन्धेन शाब्दाधिकरणे घटत्वे घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानविरहात् |
 न च व्याप्यशरीरे प्रकारतायाम्+ घटत्वमात्रावच्छिन्नत्वम्+ निवेशनीयम्+इति वाच्यम् |
 नीलघटः+ नीलघट इत्यादौ शाब्दबोधापत्तेः |
 न च घटत्वगत+एकत्वान्यवृत्तिविषयतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्ति+अनुयोगितावच्छेदकत्वसम्बन्धेन ज्ञानम्+ प्रति घटत्वगत+एकत्वादिभेदस्य कारणत्वम्+ वाच्यम् |
 तथा च तादृशज्ञानस्य घटत्वगत+एकत्ववृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्ति+अनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दव्यापकतया न+आपत्तिः+इति वाच्यम् |
 एवम्+ सति उद्देश्य+अंशे अधिकावगाहिशाब्दबोधापत्तेः |
 उच्यते |
 निरवच्छिन्नघटत्वमात्रावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधम्+ प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य, निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकनीलत्वावच्छिन्नप्रकारतानिरूपितनीलत्वावच्छिन्नविशेष्यतानिरूपितनिरवच्छिन्न+अवच्छेदकतासम्बन्धेन "नीलघटः+ नीलघटः"शाब्दम्+ प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य, निरवच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वनिष्ठनिरवच्छिन्न+अवच्छेदकताकधर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे नीलत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य च व्यापकत्वसम्+भवेन न कः+अपि दोषः |
 एवम्+ घटत्वानवच्छिन्न विशेष्यतात्वसम्बन्धेन ज्ञानम्+ प्रति घटत्वावच्छिन्न विशेष्यताभेदः कारणम् |
 तस्य च घटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतात्वसम्बन्धेन शाब्दबोधव्यापकतया घटः+ घट इत्यादौ शाब्दापत्तेः+वारणम्+ संभवति परन्तु आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावस्य+एव संप्रदायसिद्धतया लघुभूतस्य+अपि विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावस्य+उपेक्षा कृतेति संक्षेपः |
)(वि-2)
	(वि-1)-लाघवान्तरम्+अपि दर्शयति |
एवम्+ चेति |
 तद्धर्मन्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति तद्धर्मभेदत्वेन हेतुत्वाङ्गीकारे च+इत्यर्थः |
 कारणत्वान्तरम्+अपीति |
 तद्धर्मावच्छिन्न+अवच्छेदकताकभेदसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन तद्धर्मभेदस्य कारणत्वान्तरम्+अपि+इत्यर्थः |
 एवम्+ दण्डवान् दण्डवान्+इत्यत्र+अपि बोध्यम् |
 भेदान्वयबोधस्थले लाघवान्तरम्+ दर्शयति |
 एवम्+इति |
 भेदान्वयबोधानुदयात्+इति |
 एकत्ववान् एकत्ववान्+इति द्वित्ववान् द्वित्ववान्+इति च बोधानुदयात्+इत्यर्थः |
 कर्मत्वत्वाद्यवच्छिन्ने द्वितीयार्थे |
 तद्वतः |
 कर्मत्ववतः |
 प्रकृत्यर्थस्य |
एकत्वत्वादिभेदस्य |
 कर्मत्वत्वादिभेदस्य च+अग्रे हेतुत्वान्तरकल्पनम्+इत्यनेन+अन्वयः |
 तद्धर्मभेदस्य+इति |
 तद्धर्मन्यवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति तद्धर्मभेदस्य+इत्यर्थः |

	भेदा+अन्वयबोधप्रकारकम्+ दर्शयति |
 भेदान्वयबोधश्च+इति |
 भेदशब्दश्चात्रा भेदातिरिक्तसम्बन्धे पारिभाषिकः |
 अभेदातिरिक्तसंसर्गविषयकबोधश्च+इत्यर्थः |
 प्रातिपदिकार्थधात्वर्थयोः+इति |
 निरूपितत्वम्+ षष्ठ्यर्थः |
 तत्+च प्रतियोगित्व+अनुयोगित्वसाधारणम् |
 तथा च प्रातिपदिकार्थप्रतियोगिकः प्रातिपदिकार्थानुयोगिकः एवम्+ धात्वर्थप्रतियोगिकः धात्वर्थानुयोगिकः+च यः+अभेदातिरिक्त संसर्गः+तद्विषयबोधः+च+इत्यर्थः |
 द्वितीयार्थकर्मत्वानुयोगिकाऽऽधेयत्वसंसर्गे प्रातिपदिकार्थप्रतियोगिकत्वमेवम्+ त्वर्थ+एकत्वप्रतियोगिकसमवाये प्रातिपदिकार्थनुयोगिकत्वम्+ बोध्यम् |
 एवमाख्यातार्थानुयोगिकसंसर्गे धात्वर्थप्रतियोगिकत्वम्+ द्वितीयार्थकर्मत्वप्रतियोगिकसंसर्गे धात्वर्थानुयोगिकत्वम्+ बोध्यम् |
 अत्रेदम्+बोध्यम् |
 प्रातिपदिकार्थधात्वर्थयोः+इत्यस्य न बोधे+अन्वयः+तथासति प्रातिपदिकार्थधात्वर्थविषयकः+बोधः प्रत्ययार्थनिपातार्थविषयक एव न तु प्रत्ययार्थनिपातार्थन्यविषयक इत्यर्थःस्यात्+सच+अनुपपन्नः तादृशबोधस्य 
प्रातिपदिकार्थधात्वर्थात्मकान्यविषयकत्वात् |
 किन्तु बोधविशेषणीभूतभेदे एव तदन्वयः |
 तथा च प्रातिपदिकार्थनिरूपितः धात्वर्थनिरूपितः+च यः भेदान्वयः स प्रत्ययार्थनिपातार्थन्यतरनिरूपितः+तद्विषयक एव बोधः+जायते न तु तादृशान्यतरानिरूपितभेदान्वयविषयक इति समुदित+अर्थः |
शाब्दबोधीया+अभेदान्य सम्बन्धावच्छिन्न प्रातिपदिकार्थधात्वर्थान्यतरविषयता प्रत्ययार्थनिपातार्थान्यतर विषयतानिरूपित+एव न+अन्यार्थ विषयतानिरूपितेति नियमः फलितः |
 
 	न च प्रत्ययार्थनिपातार्थान्यतरविषयतानिरूपित+एव न+अन्यार्थविषयतानिरूपिते+इत्यसंगतम्, प्रातिपदिकार्थविषयतायाः संसर्गतानिरूपितत्वात्पदार्थतावच्छेदकविषयतानिरूपितत्वात्+च |
अभेदातिरिक्तसंसर्ग विषयतायाम्+ प्रत्ययनिपातार्थान्यतर विषयतानिरूपितत्वनियम इत्यपि न युक्तम् |
 संसर्गताविषयतायाः प्रातिपदिकार्थविषयतानिरूपितत्वात् संसर्गतावच्छेदकीभूतविषयतानिरूपितत्वात्+च+इति वाच्यम् |
 प्रातिपदिकवृत्तिज्ञानीयमुख्यविशेष्यताप्रयोज्यशाब्दबोधीयविषयता आकाङ्क्षाप्रयोज्यतादात्म्यातिरिक्तसांसर्गिकविषयतायानिरूपितप्रत्ययादिप्रयोज्यविषयतानिरूपित+एव न तु आकाङ्क्षाप्रयोज्यतादात्म्यातिरिक्तसांसर्गिकविषयतायानिरूपितप्रत्ययादिप्रयोज्यविषयतानिरूपितेति नियमस्य विवक्षणात् |
 पदार्थतावच्छेदकविषयतायाः संसर्गविषयतायाश्चवृत्तिप्रयोज्यायाः आकाङ्क्षाप्रयोज्यत्वाभावात्तत्+असंग्रहः |
 
अयम्+ निष्कर्षः |
 प्रातिपदिकार्थस्य प्रत्ययार्थनिपातार्थाभ्याम्+ सह भेदान्वय बोधः+ भवति इति |
 तण्डुलम्+इत्यत्रतण्डुलस्य द्वितीयार्थकर्मत्वे आधेयतासम्बन्धेन+अन्वयात्+आधेयतासम्बन्धेन तण्डुलवती कर्मतेति बोधः |
 एवम्+ चन्द्रइवमुखम्+इत्यत्र+इव+अर्थसादृश्ये चन्द्रस्य स्वप्रतियोगिकत्व सम्बन्धेन+अन्वयात्+सादृश्यस्य च+अनुयोगिकत्वसम्बन्धेन मुखे+अन्वयात्+चन्द्र प्रतियोगिकसादृश्यानुयोगिक मुखम्+इति बोधः |
 एवम्+ धात्वर्थस्य प्रत्ययार्थनिपातार्थाभ्याम्+एव सह भेदान्वयः+ बोध्यः |
 तत्सिद्धम्+उक्तनियमबलात्+प्रातिपदिकार्थस्य निपातातिरिक्तप्रातिपदिकार्थेन धात्वर्थेन च सह भेदान्वयः+ न भवति |
 उक्तनियम+अस्वीकारे आपत्तिम्+आह |
 सत्यपीति |
 पुरुषादि+अंशे |
 आदिना घटपरिग्रहः |
स्वत्वाऽऽधेयतासम्बन्धेन+इति |
 अस्य+अन्वय+अबोधादित्यनेन+अन्वयः |
 स्वत्वसम्बन्धेन राजविशिष्टः पुरुषः आधेयतासम्बन्धेन भूतलविशिष्टः+ घट इति बोधः+विरहात्+उक्तनियम+अस्वीकारे बोधापत्तिः+इति भावः |
 
	प्रातिपदिकार्थयोः+भेदान्वये आपत्तिम्+उक्त्वा क्रियाप्रातिपदिकार्थयोः+भेदान्वये आपत्तिम्+आह |
 तण्डुलःपचति+इत्यादि| पाकादेः+इति |
 अस्य+अन्वयाबोधादित्यनेन+अन्वयः |
 कर्मतासम्बन्धेन पाकविशिष्टः+तण्डुलः एवम्+ कर्तृतासम्बन्धेन पाकादिविशिष्टः+चैत्र इति बोधविरहात्+इति भावः |
 तथा च बोधाभाव एवोक्तनियमे हेतुः+इति ध्येयम् |
 न च तण्डुलः पचती चैत्रः पच्यते इत्यादिप्रयोगाणाम्+ न साधुत्वम्, कर्मकर्त्रारनभिहितत्वाद् द्वितीयातृतीयाप्रसक्तेः+इति वाच्यम् |
 तत्तत्प्रातिपदिकार्थविशेष्यतया कर्मत्वकर्तृत्वादेः+विवक्षितत्वे द्वितीयातृतीयाभवति+इति तत्तदनुशासनार्थत्वात्, प्रकृते तु कर्मत्वकर्तृत्वादेः संसर्गतयैव भानाद् द्वितीयादेः+असंभवेन प्रातिपदिकार्थे प्रथमायाः संभवात् |
 
	यत्+तु धात्वर्थपाकादेः कर्मत्वकर्तृत्वादिसम्बन्धेन तण्डुलः+चैत्रादौ+अन्वये तत्र+एवाऽऽख्यातार्थसंख्यान्वयः+ वाच्यः, यम्+ यम्+ भावनान्वेति तम्+ तम्+ संख्यानुधावति+इति वचनात् |
 एवम्+ च न द्वितीयातृतीययोः प्रसक्तिः कर्मकर्तृगतसंख्याभिधानस्य+एव द्वितीयातृतीयानियमकत्वात्+इति |
तत्+न |
कर्मकर्त्रुगतसंख्यानभिधानस्य+एव कर्मकर्त्राद्यभिधानरूपतया यक्शयोः+एवप्राप्तत्वेन तण्डुलः पचति चैत्रः पच्यते इति प्रयोग+असंभवात् |
 स्वकर्मकत्व स्वकर्तृकत्वसम्बन्धेन तण्डुलः चैत्रादेः पाकादौ+अन्वयपक्षे 
तण्डुलचैत्र+आदौ संख्यान्वयस्य प्रसक्तेः+असंभवेन द्वितीयादि+आपत्तेः+दुर्वारत्वात्+च |
 ननु कर्मार्थे कर्त्रर्थे वा+अनुशासनेन लः कर्मणि च+इत्यादिना आख्यातानि विहितानि तेषाम्+ तदर्थ+अविवक्षाया वक्तुम्+अशक्यतया तत एव कर्मत्वकर्तृत्वादेः+उपस्थिः+भवति |
 एवम्+ च धात्वर्थपाकादेः+तत्र+एव+अन्वयः+ न नु प्रातिपदिकार्थे एकपदोपात्तत्वात्+इत्यतः+ धात्वर्थे प्रातिपदिकार्थस्य+अभेदातिरिक्तसम्बन्धेनावन्वये आपत्तिम्+आह |
स्वकर्मकत्वेत्यादि |
 स्वद्वयम्+ कर्मकर्तृपरम् |
 प्रातिपदिकार्थधात्वर्थयोः+अन्यः+न्यविशेषणभावेन+अन्वयाभिप्रायेण तदुक्तिः+इत्यपिकश्चित् |
 अन्वय+अबोधात्+इति |
 स्वकर्मकत्वसम्बन्धेन तण्डुलविशिष्टः पाकः स्वकर्तुकत्वसम्बन्धेन चैत्रःविशिष्टः पाक इत्यन्वयबोधविरहात्+इत्यर्थः |
 
राजा पुरुषः भूतलम्+ घटः तण्डुलः पचति चैत्रः पच्यते इत्यादौ स्वत्वाऽऽधेयतादि सम्बन्धेन+अन्वय बोधानुत्पत्या तादृश+अन्वयबोधम्+ प्रति प्रतिबन्धकम्+आह |
 निपातातिरिक्तेति |
 प्रातिपदिकार्थयोः+इति |
 अस्य भेदेन साक्षादन्वयबोधस्य+अव्युत्पन्नत्वात्+इत्यनेन+अन्वयः |
 तेन राजा पुरुष इत्यादौ स्वत्वादि सम्बन्धेन न शाब्दबोधः राजा पुरुष इत्यत्र+अभेदन+अन्वय बोधात्+आह ।
भेदेनेति|
 अभेदातिरिक्तसम्बन्धेन+इति यावत् राजपुरुषयोः+निपातातिरिक्तप्रातिपदिकार्थत्वात् |
 तादृशेति |
 निपातातिरिक्ते+इत्यर्थः |
धात्वर्थनिपातातिरिक्त प्रातिपदिकार्थयोः+इति यावत्। 
भेदेन+अन्वयबोधस्य+अव्युत्पन्नत्वात्+इति |
तेन तण्डुलः पचति चैत्रः पच्यते इत्यादौ कर्मत्वकर्तृत्वादिसम्बन्धेन पाकस्य तण्डुल चैत्र+आदौ स्वकर्मकत्वस्वकर्तुकत्व सम्बन्धेन तण्डुल चैत्रयोः+वापाकादौ न+अन्वयः |
 राज्ञः पुरुषइत्यादौविभक्त्यर्थस्वत्व द्वाराप्रातिपदिकार्थयोः+अपि भेदन+अन्वयात्+आह |
 साक्षात्+इति |
 विभक्त्यर्थमद्वारीकृत्येति+अर्थः |
 तथैव+आह |
 विभक्त्यर्थम्+अन्तराकृत्येति |
 ङसर्थत्वम्+अन्तराकृत्येति+अर्थः |
 तयोः+अपि+इति |
 प्रातिपदिकार्थयोः+अपि+इत्यर्थः |
 राजपुरुषयोः+अपि+इति यावत् |
 अन्वयबोधात्+इति |
 भेदेनान्वयबोधात्+इत्यर्थः |
 राज्ञः+निरूपितत्वसम्बन्धेन स्वत्वे स्वत्वस्य च स्वरूपेणपुरुषे+अन्वयत्+इति भावः |
 
	तथा च विभक्त्यर्थातिरिक्तभेदसम्बन्धावच्छिन्ननिपातातिरिक्तनामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन बोधम्+ प्रति नामपदवृत्तिग्रहाधीनोपस्थितिः विशेष्यतासम्बन्धेन प्रतिबन्धिका |
 राज्ञः पुरुषइत्यादौ पुरुषे राजस्वत्वस्येव राज्ञोपि स्वत्वसम्बन्धेन भानात्+इति भावः |
निपातातिरिक्त प्रातिपदिकार्थयोः+निपातातिरिक्त प्रातिपदिकार्थधात्वर्थेयोः+च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वे निपातार्थप्रातिपदिकार्थयोः+धात्वर्थनिपातार्थयोः+तु भेदसम्बन्धेन+अन्वयः साक्षात्+अभवत्येवेति मनसि निधाय+आह |
निपातातिरिक्तत्वविशेषणात्+इति |
 नञर्थ+अभावेन+इति |
 अस्य प्रतियोगितया+अन्वयेपि न क्षतिः+इत्यनेन+अन्वयः एवम्+उत्तरत्र+अपि |
 तथा च प्रतियोगितासम्बन्धेन घट विशिष्टाभावः+ भूतलवृत्तिः+रिति बोधः |
नञसत्वे तत्र धर्मिणि येन सम्बन्धेन यद्वत्ताप्रतीयते इति न्यायानुरोधेन प्रतियोगितासम्बन्धेन भूतलवृत्तिताविशिष्टाभाववान् घट इति बोधः |
 घटः+ न पट इत्यत्र घटस्य प्रतियोगितया नञर्थभेदे भेदस्य च स्वरूपेण पटे+अन्वयः |
 तथा च प्रतियोगितासम्बन्धेन घट विशिष्टाभेदवान्+पट इति बोधः |
सादृश्यादिनेति |
 अस्य प्रतियोगितया+अन्वयेपि न क्षतिः+इत्यनेन+अन्वयः |
 प्रतियोगितया चन्द्रस्य सादृशः+ तस्य स्वरूपेण मुखे+अन्वयः |
 तथा च प्रतियोगितासम्बन्धेन चन्द्रविशिष्टसादृश्यवत्+मुखम्+इति बोधः |
 अत्र नञः इव निपातस्य च प्रातिपदिकतया तदर्थस्य प्रातिपदिकार्थे भेदेन+अन्वयात्+निपातातिरिक्तेति विशेषणम्+इति भावः |
 प्रातिपदिकार्थनिपातार्थयोः+भेदेन साक्षादन्वयम्+उपक्त्वा धात्वर्थे निपातार्थस्य साक्षाद्भेदेनान्वयम्+आह |
 न कलञ्जम्+इति |
 विषोक्ताबाणहतमृगपक्षिमांसम्+ शुष्कमांसम्+ वा कलञ्जम् |
 भक्षयेदित्यत्र धात्वर्थः+ भक्षणम् |
 कृतिसाध्यत्वम्+ इष्टसाधनत्वम्+ बलवदनिष्ठाननुबन्धित्वम्+ चेति प्रत्येकम्+एव विध्यर्थः |
 पङ्गुः समुद्रम्+ न तरेदित्यादौ समुद्रतरणस्य पङ्गुसमवेतकृतिसाध्यत्वनिषेधानुरोधात्+कृतिसाध्यत्वम्+ विध्यर्थः |
 अत एव चन्द्रमण्डलाऽऽनयनादौ न प्रवृत्तिः, चन्द्रमण्डल+आनयनस्ये+इष्टसाधनत्वे+अपि कृतिसाध्यत्व+अभावात् |
 तृप्तिकामः+ जलम्+ न ताडयेदित्यादौ जलताडने इष्टसाधनत्वनिषेधानुरोधेनेष्टसाधनत्वम्+अपि विध्यर्थः |
 न कलञ्जम्+ भक्षयेदित्यादौ कलञ्जभक्षणे बलवदनिष्ठाननुबन्धित्वम्+अपि विध्यर्थः |
 तत्+च बलवदनिष्ठाजनकत्वम् |
 कलञ्जभक्षणे कृतिसाध्यत्वाभावस्य इष्टसाधनत्वाभावस्य च बाधात् |
 न च कलञ्जभक्षणाभाव इष्टसाधनम्+इत्येव बोधः+अस्तु इति वाच्यम् |
 नञसत्वे यद्धर्मिणि+इत्यादि न्यायविरोधात् |
 तावतौ+अपि कलञ्जभक्षणस्यानिष्टहेतुत्वानवगमेन ततः+ निवृत्त्यनुपपत्तेः+च |
 बलवदनिष्ठ+अजनकत्वम्+ च नरक+अजनकत्वम्, पाप+अजनकत्वम्+ वा |
 विधित्वम्+ च प्रवर्तकचिकीर्षाजनकता वच्छेदकप्रकारताश्रयत्वम् |
 तत्+च कृतिसाध्यत्वम्, इष्टसाधनत्वम्, बलवदनिष्ठाननुबन्धित्वम्+ च |
 धात्वर्थमुख्यविशेष्यकः+च+अत्र बोधः |
 एवम्+ च कलञ्जभक्षणम्+ बलवदनिष्ठाननुबन्धित्वाभाववत्+इति बोधः |
 अत्र च बलवदनिष्ठाजनकत्वाऽभावस्य+अनुयोगितया "स्वरूपेण" अन्वयः |
तथा च निपातार्थस्य+अभावस्य धात्वर्थभक्षणे भेदेन+अन्वय इति+आह |
 नैयायिकमते त्विति |
 अनुयोगितयेति |
 अस्य+अन्वयेपि न क्षतिरत्यग्रे+अन्वयः |
 
	कार्ये "अपूर्वे" लिङ्शक्तिः+इतिप्राभाकराः |
 तत्+मते न कलञ्जम्+ भक्षणयेदित्यादिस्थले 
नञर्थाभावे धात्वर्थभक्षणस्य प्रतियोगिता+अन्वयः |
 कलञ्जम्+भक्षणभावस्य च जन्यतासम्बन्धेना पूर्वे लिङर्थे+अन्वयः |
 तथा च कलञ्जभक्षणाभावजन्यमपूर्वम्+इत्याख्यातार्थमुख्यविशेष्यकः+ बोधः |
 ततः+च कलञ्जभक्षणस्य+अपूर्वसाधनत्वम्+ कलञ्जभक्षणभावस्य+अनिष्ठसाधनत्वम्+ विना+अनुपपन्नम्+इति+अर्थापत्त्या कलञ्जभक्षणे+अनिष्ठसाधनत्वमवगम्य ततः+ निर्वर्त्तते इति प्राभाकरमते धात्वर्थभक्षणस्य निपातार्थे+अभावे भेदेन (प्रतियोगितया) अन्वयात्+निपातातिरिक्तत्वविशेषणम्+इति+आह |
 "गुरुमतेत्विति" न क्षतिः |
 निपातातिरिक्तत्वविशेषणात्+न+उक्तनियमानुपपत्तिः |
 
अथैवम्+अपि निपातातिरिक्तानामर्थयोः साक्षात्+भेदेन न+अन्वय इति नियमः+ न संगच्छते |
 न च राज्ञः पुरुष इत्यादौ षष्ट्यर्थस्वत्वादिसंबन्धमन्तराकृत्य बोधदर्शनात्+उक्तनियमः+उपपत्तिः+इति वाच्यम् |
 राजपुरुष इत्यादि समासस्थले विभक्तेः+अभावेन स्वत्वादिसंबन्धस्य तदर्थत्वाभावात् |
 न च लुप्तसुपः स्मरणात्+संम्बन्धावगम इति वाच्यम् |
 तल्लोपम्+अजानतोपि अन्वयबोधात् |
 समृद्धस्य राजपुरुष इत्यादौ समृद्धराजपदयोः+अभेदान्वयप्रसंगात्+च |
 राजसंबन्धिनि लक्षणायाम्+ तु तत्पुरुषस्य+अपि समस्यमानपदार्थयोः+अभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः |
 राज्ञः पुरुष इति विग्रहवाक्यस्य समासतुल्यार्थकत्वहान्यापत्तेः+च |
 अतः+ राजपदस्य राजसंबन्धे एव लक्षणा युक्ता, तस्य स्वरूपेण पुरुषे |
 अत एव "राजपुरुष इत्यादौ पूर्वपदे षष्ट्यर्थसंबन्धे लक्षणेति "मणिकृत्+उक्तम्+अपि संगच्छते |
 न च नामार्थयोः+अपि यदि भेदेन+अन्वयः+व्युत्पन्नः+तर्हि राजपुरुष इत्यादौ स्वत्वादिसंसर्गेणैव राजादेः पुरुषादौ अन्वयः+अस्तु अलम्+ राजपदस्य राजस्वत्वलक्षणयेति वाच्यम् |
 विग्रहवाक्यानाम्+ समाससमानार्थकत्वरक्षणाय लक्षणस्वीकारात् |
 तथाच+उक्तनियमे व्यभिचारः |
 उक्तनियमभावे राजपुरुष इत्यादौ+अपि भेदान्वयापत्तिः+इति न शंक्यम् |
 वक्ष्यमाण+आकांङ्क्ष्यावैचित्र्यकल्पनया+उक्तापत्तेः+वारणादित्यत आह |
 राजपुरुषइत्यादिसमासस्थले इति |
 तेन सम |
 पुरुषादिपदार्थेन समम्+ |
 विभक्त्यन्तार्थः |
 राजसंबन्धः |
 तद्विशिष्टे |
 राजसंबन्धिनिलाक्षणिकम्+ यद्राजपदम्+ तत्+उस्थाप्येति+अर्थः |
 अभेदान्वयबोध एवेति |
 राजसंबन्ध्यभिन्नःपुरुषइत्याकारकबोध एवेत्यर्थः |
 एवकारेण राजसंबन्धे लक्षणामाश्रित्य भेदान्वयबोधव्यवच्छेदः |
 नच+एवम्+ समासविग्रहयोः+तुल्यार्थकत्वहानिः+इति वाच्यम् |
 तयोः+तुल्यार्थकत्वस्य+असार्वत्रिकत्वात् |
 पीतम्+अम्बरयस्य+इति विग्रहतोयत्+संम्बन्धिपीत+अभिन्न+अम्बरम्+इतिबोधस्य पीताम्बरम्+ इति बहुव्रीहेः+च पीत+अभिन्नाम्बरवान्+इतिबोधस्य+अतुल्यार्थत्वात् |
 कर्मधारयलक्षणे तत्पुरुषभिन्नत्वेसति+इति निवेशात्+न तत्पुरुष+इतिव्याप्तिः |
 तथा च तादात्म्यसम्बन्धावच्छिन्नयादृशनामार्थनिष्ठप्रकारतानिरूपितयादृशनामार्थनिष्ठनिष्ठविशेष्यताशालिशाब्दजनकम्+ अव्यवहितोत्तरत्वसम्बन्धेन यन्नामविशिष्टम्+ यन्नाम तत्पुरुषभिन्नत्वेसति तत्+नामद्वयम्+ कर्मधारयः |
 नदोषः |
 न भेदान्वयबोधापत्तिः |
अयम्+आशयः |
 यत्र भेदसम्बन्धावच्छिन्नप्रातिपदिकार्थधात्वर्थान्तरविषयतात्वम्+ तत्र प्रत्ययनिपातार्थान्तरविषयतानिरूपितत्वम्+इत्यन्वयव्यतिरेकाभ्याम्+ पर्यवसन्नस्य "निपातातिरिक्तानामार्थयोः+नामार्थधात्वर्थयः+श्च+अभेदेन+एव+अन्वयः+भवति+इति नियमस्य-+अनुरोधेन 
राजसंबन्धिन्येव लक्षणोचिता विभक्तेः+वाचकत्वपक्षे |
 न च समासविग्रहयोः+तुल्यार्थकत्वनियमभङ्गः |
 तादृशनियमे मानाभावात् |
 विभक्तेः+द्यः+तकत्वपक्षे समासविग्रहवाक्ययोः+भेदसम्बन्धेनान्वयबोधजनकत्वपक्षः सम्यक् |
 संबन्धलक्षणापक्षन्तु न सम्यक्+इतिध्येयम् |
 
	अथ समर्थः पदवधिः+इति सूत्रे सामर्थ्यम्+ एकार्थीभावात्मकम्+ तत्+च एकधर्मावच्छिन्नशक्तिमत्वम् |
 तथा च समासवृत्तौ शक्तिः+अवश्यमभ्युपगन्तव्येति राजपदस्य राजसंबन्धिनि लक्षण+अमभ्युपगमः+ व्यर्थः, शक्त्यैव राजसंबन्धिपुरुषबोधसंभवात् |
 एवम्+ समासविग्रहवाक्ययोः समानार्थकत्वम्+अभ्युपपद्यते |
 न+अपि नामार्थयोः+अभेदेन नियमभंगः |
 न च समासावयवप्रत्येकपदात् क्लुप्तशक्तिकात्+शक्त्या लक्षणया वा बोधसंभवे+अतिरिक्तशक्तिः+नकल्प्या, अनन्यलभ्यः+हिशब्दार्थ इति न्यायात्+इति वाच्यम् |
 शक्ति+भावे हि प्रातिपदिकसंज्ञा-प्राचीनविभक्तिलोप-विभक्त्यन्तरोत्पत्त्यादिकार्यम्+ न स्यात् |
 अर्थवत्+इतिसूत्रे+अर्थवत्वस्य वृत्तिमत्वलक्षणस्य+एव सद् भावात् इति चेत्+न |
 अर्थवत्+इतिसूत्रे+अर्थवत्वम्+ न वृत्तिमत्वम्+ किन्तु वृत्तिमदविषयकप्रति+इत्यविषयत्वम् |
 वृत्तिमत्+संधातरूपे समासादौ वृत्तिविन+एवार्थवत्त्वोपपत्तेः प्रातिपदिकसंज्ञानुपपत्त्यभावात् |
 न च निषेधद्वयप्रवेशोव्यर्थः, वृत्तिमत्+विषयक प्रतीकविषयत्वस्य+एव सम्यक्त्वात्+इति वाच्यम् |
 समूहालम्बनम्+आदाय निरर्थकेपि अर्थवत्वम्+ स्यात्+अतः+निषेधद्वयगर्भता |
 न चैवम्+ घनम्+ वनम्+इत्यादौ प्रत्येकवर्णस्य प्रातिपदिकसंज्ञास्यात् नकारलोपश्चस्यात्+इति वाच्यम् |
 अर्थवत्वम्+ हि समुदायशक्त्या विवक्षितम्, अवयवशक्त्या वा |
 न+आद्यः--तादृशशक्तिः, मत्+समुदायविषयकप्रत्येकविषयकप्रति+इतिविषयत्वात्+प्रत्येकस्य |
 न द्वितीयः-- शाब्दबोधानुकूलपदार्थोपस्थितिजनकवृत्तेः+एव प्रवेश्यत्वात्+समुदायघटकप्रत्येकवर्णशक्तेः शाब्दानुकूलपदार्थोपस्थितिजनकत्वात् |

अत्र+इदम्+ बोध्यम् |
 समासस्य राजसंबन्धिपुरुषादौ शक्तिपक्षे विशिष्टस्य शशश्रुङ्गादिपदार्थस्य+लोकतया शक्त्यसंभवेन समुदायशक्ति+अविशिष्टैकार्थप्रतिपादकत्वरूप+एका+अर्थीभावविरहेण समासानुपपत्तिः प्रातिपदिकसंज्ञानुपपत्तिः+च |
 सिद्धान्ते स्वार्थे पर्यवसायिनाम्+ पदानाम्+आकाङ्क्षावशात्+परस्परसम्बन्धरूपव्यपेक्षारूपसामर्थ्यम्+आदाय समासादिः+उपपद्यते |
 न 
च+अन्यथाख्यात्युपनीते शशश्रुङ्गशक्तिसंभव इति वाच्यम् |
 असत्+पदार्थे ज्ञानकरणेन्द्रियव्यापाराभावेन असत्ख्यातेः+अस्वीकारात् |
 किम्+ च शक्तेः+अज्ञाताया अनुपयोगित्वेन तस्या ज्ञानम्+अपेक्षितम्, तत्+च न संभवति अलीके व्यवहाराभावात् परबुद्धेः+अप्रत्यक्षत्वात्+च |
 न च शशश्रुङ्गादिशब्द उच्चारयितुतात्पर्यकः बालशुकादिशब्दभिन्न वाक्यत्वात्+इति+अनुमानेन तात्पर्यसिद्धौ तात्पर्यम्+ सविषयकम्+इत्यनुमानेन  
तात्पर्यविषये सिद्धे शशश्रुङ्गशब्दसंकेतग्रहात्+सामान्यत उपस्थितिः+इति वाच्यम् |
 तादृससंकेतग्रहस्य शब्दानुपयोगित्वात् |
 अन्यथा गोत्वविशिष्टे शक्तिमजानतः सामान्यतः शक्तिग्रहाच्छाब्दबोधप्रसंगात् |
 न च+अन्यत्र तात्पर्यविषयत्वेन सामान्यतः संकेतग्रहस्य शब्दाबोधानुपयोगित्वेपि प्रकृते निर्धर्मके+अलीके तात्पर्यविषयत्वोपलक्षिते एव शक्तिग्रहः शब्दबोधोपयः+गो अतः+ विशेषधर्मम् विना+एव कल्पनामात्रविषयः शशश्रुङ्गादिपदवाच्य इति वाच्यम् |
 कूर्मरोमशशविषाणयोः+ज्ञानस्य निर्विषयकतया तद्विषयस्य व्यावर्तकाभावेन कूर्मरोमशशश्रुङ्गादिपदजन्यबुद्धेः+वैलक्ष्यस्यानुभवसिद्धस्य+अपलापापत्तेः |
 तत्र शक्तिग्रहस्य+एव+असंभवात्+इति ध्येयम् |
 
	अत्र तथापि समासे शक्तिरवश्यमभ्युपगन्तव्या |
 अन्यथा ऋद्धस्य राजपुरुष इत्यादिप्रयोगापत्तिः |
 समासे विशिष्टशक्तिस्वीकारे न+आपत्तिः, राजादेः पदार्थ+एकदेशत्वात् |
 न च नैयायिकमतेपि राजपदस्य राजसम्बन्धिनि लक्षणासत्वे न+उक्तापत्तिः+इति वाच्यम् |
 लुप्तविभक्त्यनुसन्धाने तस्य पदार्थत्वात् |
 उक्तापत्तिवारणाय सविशेषणानाम्+ वृत्तिः+न वृत्तस्य च विशेषणायः+गो न |
 चैत्रस्य गुरुकुलम्+इत्यादि+अनुरोधेन च "नित्यसापेक्षे समास" इतिन्यायस्य कल्पने गौरवात्+च |
 शोभनेवनेचरः मिताया वाचस्पतिःइत्यलुक्समासे वनप्रभृतेः पदार्थ+एकदेशत्वाभावात् |
 एतेन लुप्तविभक्त्यनुसन्धानस्यानावश्यकत्वेन न+उक्तापत्तिः+इति निरस्तम् |
 विशिष्टशक्तिस्वीकर्तृवैयाकरणमते+अलुक् समासे वनादेः पदार्थ+एकदेशत्वाभावात् |
 नामार्थयोः+विभक्त्यर्थसम्बन्धेन+अन्वये तु सुतराम्+आपत्तिः+इति चेत्+न |
 अनन्ता+अप्रामाणिकशक्तिकल्पनापेक्षयः+क्तवार्तिकयोः+विधायकत्वे गौरवाभावात् |
 
	वस्तुत उक्तवार्तिकयोः+अनुवादकत्वम्+एव सापेक्षाम्+असमर्थवद्भवति+इति न्यायेन+उक्तप्रयोगापत्तेः+वारणात् |
 सापेक्षत्वम्+ च समास+अघटकपदार्थन्वितस्वार्थकत्वम् |
 ऋद्धस्य राजपुरुषः शोभने वनेचरः इत्यादौ समास+अघटकर्द्धशोभन  पदार्थान्वितस्वार्थकत्वस्य राजवनादिपदे सत्वेन सापेक्षतया तयोः पुरुषचरपदाभ्याम्+ समासासंभवेनासाधुतया न प्रयोगापत्तिः |
 न च शोभनः+ राजपुरुष इत्यत्र पुरुषस्य समासाघटकशोभनपदार्थान्वितस्वार्थकतया सापेक्षतापत्तिः+इति वाच्यम् |
 स्वार्थस्य+अप्रधानीभूते+इत्यनेन विशेषणीयत्वात् तथा च समासाघटकपदार्थान्वित+अप्रधानीभूतस्वार्थकत्वम्+ सापेक्षत्वम् |
 प्रधानत्वम्+ च प्रकृतसमासजन्यबोधे मुख्यविशेष्यत्वम् |
 न च दर्शनीयम्+ राजपुरुषमानेत्यादौ पुरुषस्य मुख्यविशेष्यत्वाभावात्+सापेक्षता स्यात्+इति वाच्यम् |
 समासजन्य+अवान्तरवाक्यार्थबोधे मुख्यविशेष्यत्वस्य पुरुषे संभवात् |
 वस्तुतः समासाघटकपदप्रयोज्यविशेष्यतानिरूपितप्रकारत्वानवच्छिन्नविषयत्वम् प्रधानत्वम् |
 विशेष्यतायाम्+ समासघटकपदप्रयोज्यत्वनिवेशात्+उक्तस्थले पुरुषस्य समासबहिर्भूतद्वितीयार्थकर्मत्वे प्रकारत्वेपि प्राधान्यम् |
 न वा विशेष्ये विशेषणम्+इतिरीत्या शाब्दबोधस्य+अवान्तरशाब्दबोधस्य+अनपेक्षितत्वेन तत्र सापेक्षताप्रसंगतादवस्थ्याम् |
 विशेष्ये विशेषणम्+इतिरीत्या बोधः+ न स्वीक्रियते इति वक्तुम्+ न शक्यते, यत्र शाब्दबोधस्य सकलकारणस्य संपत्तिः तत्र विशेष्ये विशेषणम्+इतिरीत्या बोधस्य व्यवस्थापितत्वात् |
 नित्यसापेक्षस्य सामासाघटकपदसापेक्षत्वेपि न+असामर्थ्यम् |
 तेन चैत्रस्य गुरुकुलम्+ शरैः शातितपत्रक इत्यादौ गुरुशातितपदानाम्+ सापेक्षत्वेपि न+असामर्थ्यम् |
 नित्यसापेक्षकत्वम्+ च स्वार्थान्वय्यर्थजिज्ञासात्मक+आकाङ्क्षानियतस्वार्थप्रतिपत्तिकत्वम् |
 गुरुशातनपदार्थे ज्ञाते कस्य गुरुः कैः शातनम्+इति जिज्ञासाया नियमेन+उत्पादाद् गुर्वादिपदानाम्+ नित्यसाकाङ्क्षत्वम् |
 
	अथवा समासाघटकपदार्थान्विते+इत्यत्र+अभेद+अन्वयः+ वा निवेशनीयः तथा च समासाघटकपदार्था+अभेदान्वितस्वार्थकत्वम्+ सापेक्षत्वम् |
 ऋद्धस्य राजपुरुष इत्यत्र ऋद्धपदार्थस्य+अभेदेन+एव+अन्वयस्य विवक्षितत्वात्+राजपदस्य सापेक्षत्वम् |
 समासाघटकचैत्रनिरूपितत्व-शरकरणकत्वादेः+भेदेन+अन्वयात्+न सापेक्षत्वम् |
 
	 अथैवम्+अपि समासे शक्त्यस्वीकारे चित्रगुः+इत्यादौ चित्र+अभिन्नगोस्वामिबोधानुपपत्तिः |
 तथा हि |
 गोपदस्य गोस्वामिलक्षकत्वे गवि न चित्र+अभेद+अन्वयसंभवः गोः पदार्थ+एकदेशत्वात् |
 
न च चित्रपदम्+एव चित्र+अभिन्न गोस्वामिलक्षकम्+,गोपदम्+ तादृशार्थे तात्पर्यग्राहकम्+इति वाच्यम् |
 चित्रगुः+अस्ति+इत्यत्र चित्रपदस्य प्रथमान्तत्वाभावेन तदर्थे+अस्तित्व+अन्वयस्यानुपपत्तेः |
प्रथमान्तपदोपस्थाप्यस्य+एव भावनाविशेष्यत्वात् |
 उक्तिनियमानम्+गीकारे राजपुरुषः+अस्ति+इत्यादौ राजनि अस्तित्व+अन्वयप्रसंगात् |
 प्रकृत्यर्थे एव सुपः संख्या बोधकत्वात् |
 गोपदोत्तरप्रथमया चित्रपदोपस्थाप्ये चित्र+अभिन्नगोस्वामिनि एकत्वबोधनायोगाच्च |

न च गोपदम्+एव चित्र+अभिन्न गोस्वामिलक्षकम्+ चित्रपदम्+ तात्पर्यग्राहकम्+इति वाच्यम् |
 सामर्थ्यम् द्विविधम्, एकार्थीभावरूपम्+ व्यपेक्षारूपम्+ च |
 पृथगर्थानाम्+ पदानाम्+ समुदायशक्त्या विशिष्टैकार्थप्रातिपदिकम्+ एकधर्मावच्छिन्नशक्तिमत्वम्+ यावदाद्यम् |
 द्वितीयः+तु स्वार्थपर्यवसायिनाम्+ पदानाम्+ आकाङ्क्षावशात्+परस्परम्+ सम्बन्धः पृथगर्थानाम्+ पदानाम्+ समुदायशक्त्या विशिष्टैकार्थप्रातिपदिकम्+ वा द्विविधम् |
 एकार्थीभावरूप सामर्थ्यानभ्युपगमे व्यपेक्षारूपसामर्थ्यस्य+एव समासप्रयोजकत्वेन चित्रपदप्रयोज्यविषयत्वस्य तत्र विरहे व्यपेक्षाया अपि+असंभवात्+समासानुपपत्तेः |
 न च गोपदस्य शक्त्या गौरर्थः, लक्षणया च स्वामी लक्ष्यार्थे स्वामिनि गौविशेषणम् |
 तत्र चित्र+अभेदान्वयः |
 एवम्+ सति न+एकदेश+अन्वयप्रसंगः+ न वा व्यपेक्षा हानिः+इति वाच्यम् |
 युगपत्+वृत्तिद्वयानंगीकारात्, प्रातिपददिकार्थयोः शक्त्यलक्ष्यार्थयोः+भेदेन+अन्वयस्य+अव्युत्पन्नत्वात्+च इति चेत् |
 सत्यम् |
 क्लुप्तशक्तिकात्+पदाल्लक्षणया+अभिमतार्थसंमभवे+अनन्तसमासेषु अनन्तशक्तिकल्पनाया अन्याय्यत्वात् |
 न हि समासानुपपत्तिः |
 गोपदस्य चित्र+अभिन्नगोस्वामिलक्षकत्वे गोपद+अव्यवहितपूर्ववर्ति ह्रस्व+आकारान्तचित्रस्य तादृशार्थे तात्पर्यग्राहकतया चित्रगुपदजन्यबोधे तादृशसमाभिव्याहारज्ञान्यस्य कारणतया च निरूप्यनिरूपकभावापन्नस्वस्वार्थनिष्ठविषयताकशाब्दबोधप्रयोजकाकाङ्क्षाशालित्वरूपव्यपेक्षा तत्र+अक्षतैवेति न समासानुपपत्तिः |
 स्वार्थत्वम्+ च स्वप्रयोज्यविषयताश्रयत्वम् |
 प्रकृतशाब्दबोधीयचित्रपदार्थविषयत्वे चित्रापदप्रयोज्यत्वस्य "उपस्थितिद्वारकत्वस्या" सत्वे+अपि तात्पर्यग्रहद्वारा आकाङ्क्षाघटकत्वेन चित्रापदप्रयोज्यत्वस्य संभवात् |
)(वि-2)
	(वि-1)-एवम्+इति |
 राजपुरुष इत्यादिसमासस्थले पूर्वपदस्य राजसम्बन्धिनिलक्षणासिद्धायाम्+इत्यर्थः |
 चन्द्रसदृश+अभेदान्वयबोध एवेति |
चन्द्रसदृश+अभिन्नम्+ मुखम्+इति बोध एव+इत्यर्थः |
 एवकारव्यवच्छेद्यम्+ दर्शयति |
नतु+इति |
तत्र |
रूपकस्थले |
न व्यभिचार इति |
निपातातिरिक्तनामार्थधात्वर्थयोः साक्षाद्भेदेन न+अन्वय इति नियमस्य न व्यभिचारः इत्यर्थः |
 चन्द्र इव मुखम्+इति+उपमालंकारे मुखम्+ चन्द्र इति रूपकालंकारयोः+भेदः+ न स्यात्+विषयवैलक्षण्याभावात्, रूपकालंकारे उपमान+उपमेययोः+अभेदप्रतीतेश्च+इत्यालङ्कारिकमतम्+आह |
 केचित्त्विति |
तत्र |
 रूपकस्थले |
 न शाब्दः+अभेदप्रत्यय इति |
 न चन्द्र+अभिन्नम्+ मुखम्+इति बोध इत्यर्थः |
 लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्धर्मिकतद्वत्ताबुद्धिम्+ प्रति अनाहार्य+अप्रामाण्यज्ञानानास्कन्दिततद्धर्मिकतदभावनिश्चयस्य विरोधित्वात्+इति भावः |
 विशकलितेति |
 परस्परम्+ सम्बन्धरहिते+इत्यर्थः |
 मानस एवेति |
 तथा च रूपकस्थले+अभेदप्रत्ययः+ न शाब्दः+ भवति+इत्यर्थः |
 मानसप्रत्ययोपि आहार्य एव तस्य च विपरीतनिश्चया+अप्रतिबध्यत्वात्+इति भावः |
 स्ववृत्त्याह्लादकत्वात्+इति |
 स्ववृत्तित्वोपलक्षिते+इत्यर्थः |
 अत्र च नञसत्वे यद्धर्मिणि येन सम्बन्धेन यद्वत्ता प्रतीयते इति न्यायात्+मुखम्+ न चन्द्र इत्यादौ स्ववृत्तिआह्लादकत्वादिमत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकचन्द्राभावः प्रतीयेत स च बाधितः |
 अन्यसम्बन्धावच्छिन्नप्रतियोगिताकतदभावात्+अभ्युपगमे च विरोधित्वानुपपत्तिः+इत्यस्वरसः+ वदन्तीत्युक्त्वा सूचितः |
 
	वस्तुतस्तु गङ्गातीरे घोष इति वाक्यजन्यप्रतीतेः गङ्गायाम्+ घोष इति वाक्यात्+लक्षणया जायमानप्रतीतेः+च साम्येपि गङ्गापदात्+तीरोपस्थितिमहिम्ना तीरे शैत्यपावनादिविशेषः प्रतीयते |
 तथा सादृश्यप्रत्ययस्य+उभयत्र साम्येपि अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वम्+ रूपकस्थले चमत्कारवैलक्षण्यम्+ निर्वहति+इति किम्+अभेदप्रत्ययेन+इति ध्येयम् |
 निपातातिरिक्तनामार्थयोः+तादृशनामार्थधात्वर्थयोः+च+अभेदेन+एवान्वयबोधः+ भवति+इति नियमपर्यवसितम्+ अभेदसम्बन्धेन नामार्थप्रकारक+अन्वयबोधम्+ प्रति नामपदजन्यनामोपस्थितिः समानविशेष्यतासम्बन्धेन कारणम्+इति कार्यकारणभावम्+ पक्षप्रतिपक्षाभ्याम्+ व्यवस्थापपति |
 अथेति |
 भेदान्वयबोध इति |
 स्वत्वसम्बन्धेन राजविशिष्टः पुरुषइत्याकारक इत्यर्थः |
 सामग्र्या इति |
 भेदान्वयबोधकसामग्र्या इत्यर्थः |
 राजपदजन्यराजोपस्थिति पुरुषपदजन्यपुरुषः+पस्थितिस्वत्वसम्बन्धेन राजविशिष्टः पुरुष इति योग्यताज्ञान--राजसम्बन्धिपुरुषविषयकबोधः+भवतु इति तात्पर्यज्ञानरूपाया इति यावत् |
 कार्यजनने |
 उक्तनियमभङ्गरूपाया इति |
 निपातातिरिक्तनामार्थयोः+अभेदान्वयबोध एवेति नियमभङ्गरूपाया इत्यर्थः |
 प्रयोजनम्+|
 नियमः |
 तस्य क्षतिः |
 हानिः |
 नियमभङ्ग इति यावत् |
 अकिञ्चित्करत्वात्+इति |
 कार्यप्रतिरोध+अक्षमत्वात्+इत्यर्थः |
 नियमात्+इति |
 सामग्र्याः कार्यव्याप्यत्वात्+इत्यर्थः |
 शङ्कते |
 न चेति |
 तत्र |
 राजपुरुष इत्यत्र |
 भेदान्वयबोधौपायिकाकाङ्क्षाविरहात्+इति |
 भेदान्वयबोधः+च आधेयत्वसंसर्गककर्मत्वादिविशेष्यकराजप्रकारकान्वयबोधः तत्+प्रयोजिक+आकाङ्क्षा च राजानम्+ राज्ञा राज्ञे राज्ञः राजन्+इति तद्विरहात्+इत्यर्थः |
 प्रकारान्तररेण+उपस्थितयोः+अर्थयोः+अन्वयबोधवारणाय तत्तदर्थोपस्थापकपदयोः समभिव्याहारस्य+अन्वयबोधे हेतुत्वमुपेयम्, अथ च भेदान्वयबोधम्+ प्रति आनुपूर्वीज्ञानानाम्+ परस्परजन्ये व्यभिचारवारणाय नानाकारणत्वापेक्षया प्रकारविशेष्यवाचकपदयोः समभिव्याहारज्ञानस्य+एव कारणत्वम्, तादृशः राजपुरुषपदयोः समभिव्याहारः+अस्ति+एव+इति+आह |
 समभिव्याहाररूपाया इति |
 तत्र+अपि |
 राजपुरुष इत्यत्र+अपि |
 घटः कर्मत्वम्+इत्यादौ घटकर्मत्वोपस्थापकपदयोः समभिव्याहाराद् घटीया कर्मता इत्यन्वयबोधानुदयात् यादृशी आनुपूर्वी भेदान्वयबुद्धौ अपेक्ष्यते तादृश्या घटम्+इत्यापूर्व्या भेदान्वयबोधजनकत्वम्+ वाच्यम्, यादृशानुपूर्वी भेदान्वयबुद्धौ अपेक्षते तादृशानुपूर्वीम्+ राजा पुरुष इत्यादौ नास्ति+इति+आशंकते |
 न चेति |
 तादृश+आकाङ्क्षायाः |
 समभिव्याहाररूपाऽऽकाङ्क्षायाः |
 तत्र |
 राजपुरुषइत्यादौ |
 सत्वेपि+इति |
राजपदार्थप्रकारकभेद
संसर्गकबोधानुदयात्+इति शेषः |
आकाङ्क्षाया अपि+इति |
 अपिना राजपदाव्यवहितोत्तराङस् पदत्वादिरूपाऽऽकाङ्क्षायाः समुच्चयः |
 तदभावात्+एवेति |
 उक्ताकाङ्क्ष+अभावात्+एवेर्थः |
 तत्र |
 राजपुरुषइत्यादौ |
 राजप्रकारकभेदान्वयबोधम्+ प्रति राजानम्+-राज्ञा-राज्ञे-राज्ञः राज्ञि-इत्यादिवाक्यानाम्+ कारणत्वे तेषाम्+ परस्परजन्ये व्यभिचारवारणाय कर्मत्वविशेष्यकराजप्रकारक भेदान्वयबोधम्+ प्रति राजानम्+इत्याकाङ्क्षाज्ञानम्+ कारणम्+इत्यादिरीत्या विशेष्यैव तादृशाशानुपूर्विज्ञानानाम्+ हेतुता वाच्या |
एवम्+ च पुरुषविशेष्यकबोधस्य 
तादृश+आकाङ्क्षाविरह+अकिञ्चित्कर इति+आपत्तितादवस्थ्याम्+इति+आह|
 सम्बन्धादिविशेष्यकेति |
 आदिना कर्मत्वादिपरिग्रहः |
 राजादिप्रकारकान्वयबोधे एवेति |
 निरूपितत्वसम्बन्धेन राजवत्+स्वत्वाम्+इतिबोधे एवेत्यर्थः |
 एवकारेण पुरुषविशेष्यकबोधस्य व्यवच्छेदः |
 तादृशाऽऽकाङ्क्षाज्ञानस्य |
 राजपदाव्यवहितोत्तराङस् पदत्वरूपाऽऽकाङ्क्षाज्ञानस्य |
पुरुषादौ |
पुरुषादिविशेष्यके इत्यर्थः |
 तादृश+आकाङ्क्षाज्ञानविरहस्य |
राजपद+अव्यवहितोत्तराङस्+पदत्वरूपाऽऽकाङ्क्षाज्ञानविरहस्य |
 अकिञ्चित्करत्वात्+इति |
कारणत्वाभाव+असंपादकत्वात्+इत्यर्थः |
 पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधम्+ प्रति राजपद+अव्यवहितोत्तरङस्+पदत्वादिरूपाऽऽकाङ्क्षाज्ञानस्य+अकारणत्वात्+इति भावः |
 तथा च राजपुरुष इत्यत्र पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधापत्तिः+इति ध्येयम् |
 
	राजानम्-राज्ञा-राज्ञे- राज्ञः राज्ञि-इत्यत्र+आधेयत्व- निरूपितत्वसम्बन्धावच्छिन्नराजनिष्ठप्रकारतानिरूपितकर्मत्वस्वत्वादिनिष्ठविशेष्यताकशाब्दम्+ प्रति अम्प्रत्ययादिजन्यकर्मत्वात्+उपस्थितिः ङस् प्रत्ययजन्यस्वत्वोपस्थितिः कारणम्+इत्यादिक्रमेणाऽऽत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे गौरवात्+विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावः+ वाच्यः+ लाघवात्, स च विशेष्यतासम्बन्धेन नामार्थप्रकारकभेदान्वयबोधम्+ प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणम्+इत्याकारकः |
 राजपुरुष इत्यादौ न भेदान्वयबोधापत्तिः, विशेष्यतासम्बन्धेन राजपदार्थप्रकारकभेदान्वयबोधाश्रयेपुरुषे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः+अभावात्+इति मतम्+उपन्यस्यति |
 अत्रकेचिदित्यादिना |
 नामार्थप्रकारक+इति |
 
निपातातिरिक्तार्थविशेष्यकेत्यपि योजनीयम् |
 अन्यथा घटः+न+अस्ति+इत्यादौ घटप्रकारकान्वयबोधस्य विशेष्यतासम्बन्धेन नञर्थे+अभावे सत्वेन तत्र च प्रत्ययजन्योपस्थितेः+असत्वेन व्यतिरेकव्यभिचारः स्यात् |
 विशेष्यतासम्बन्धः कार्यतावच्छेदक इति द्यः+तयितुम्+ समान+इति |
 अन्यथा विशेष्यताप्रत्यासत्त्येति तृतीयान्तस्य हेतुत्वे+अन्वयात् हेतुतावच्छेदकत्वमात्रलाभः स्यात् |
 समानत्वम्+ च यद्धर्मावच्छिन्नविशेष्यतायाः कार्यतावच्छेदकसम्बन्धत्वम्, तद्धर्मावच्छिन्नविशेष्यतात्वम्+अतोविशेष्यतायाः कार्यतावच्छेदकसम्बन्धत्वस्य विशेष्यतयोः+एकधर्मावच्छिन्नत्वस्य च लाभः |
 तेन द्रव्यत्वेन+उपस्थिते घटत्वे न शाब्दबोधः |
 हेतुत्वकल्पनात्+इति |
विशेष्यतासम्बन्धेन नामार्थनिष्ठभेद सम्बन्धावच्छिन्नप्रकारता शालिशाब्दम्+ प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः+हेतुत्व कल्पनात्+इत्यर्थः। तथा च राजपुरुष इति 
वाक्यात्+स्वत्ववत्संसर्गक राजप्रकारकशाब्दबोधस्य विशेष्यतासम्बन्धेन पुरुषे 
न+आपत्तिः,पुरुषे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः+ अभावात्+इति भावः। 
प्रत्ययार्थस्यवेति+एवकार व्यवच्छेदॆ दर्शयति। नत्त्विति।  
नामार्थान्तरस्येति। 
इदम्+ च वस्तुगतमनुरुध्य। भेदसम्बन्धेन नामार्थप्रकारकबोधे 
नामार्थान्तरस्य+एव विशेष्यत्वात्। 
यद्वा नीलः+ घटः+ इति वाक्यजन्यबोधे घटत्वनिष्ठप्रकारतानिरूपित विशेष्यताया घटे 
सत्त्वात्+तत्र प्रत्यय जन्योपस्थितेः+अभावाद् व्यतिरेकव्यभिचारवाणाय नामार्थान्तरेति। नामान्तरार्थेति पाठः+ युक्तः। 
तेन चित्रगुः+इत्यादि बहुव्रीहौ 
गोपदलक्ष्यार्थगोः+गोस्वा मिनोगोपदार्थयोः+अन्व याभ्युपगमे व्यतिरेकव्यभिचारवाणाय नामार्थान्तरार्थे।
 राज्ञः पुरुषइत्यादौ षष्ठ्यर्थस्वत्वस्य "सम्बन्धरूपनामार्थतया" तत्+निष्ठस्वरूप सम्बन्धावच्छिन्नप्रकारता निरूपितविश्ष्यतायाः पुरुषे सत्वात्+तत्र च प्रत्यजन्योपस्थितेः+अभावाद् व्यतिरेकव्यभिचारम्+आशंकते |
 न चेति |
 तत्+प्रकारकबोधे |
 सत्वात्मकसम्बन्धप्रकारकबोधे |
 भान+अनुपपत्तिः+इति |
 पुरुषे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः+अभावाद् व्यतिरेकव्यभिचार इति भावः |
 व्यभिचारम्+ निराकर्त्तुम्+उपक्रमते |
तत्तत्+नामपदजन्येति |
 तथा च राज्ञः पुरुष इत्यादौ सम्बन्धरूपनामार्थस्वत्व प्रकारकबोधस्य ङस् प्रत्ययजन्यत्वेन सम्बन्धात्मकनामपद जन्यत्वाभावात्+न व्यभिचारः |
 राज्ञः पुरुष इत्यादिवाक्यजन्यबोधस्य
सम्बन्धारूपनामार्थ"स्वत्व"सम्बन्धप्रकारकत्वात्, राजादिनामपदजन्यत्वात्+च कार्यतावच्छेदकताक्रान्ततया विशेष्यतासम्बन्धेन तादृशबोधस्य पुरुषे सत्वेन तत्र प्रत्यजन्योपस्थिति+अभावाद् व्यभिचारवारणाय तत्तत्+इतिनामविशेषणम् |
 तथा च तस्य नामपदजन्यत्वाभावात्+न व्यभिचार |
 अथ राजपदजन्यस्य राजपदार्थप्रकारकस्य राज्ञः पुरुष इति वाक्यजन्यबोधस्य पुरुषे विशेष्यतया सत्वेन तत्र प्रत्यजन्योपस्थिति+अभावाद् व्यभिचारवारणाय तत्तत्+नामपदप्रयोज्यतत्तत्+नामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधम्+ प्रति+एव प्रत्ययजन्योपस्थितेः कारणत्वोक्तौ तत्तत्+इतिव्यर्थम्, पुरुषनिष्ठविशेष्यतानिरूपितप्रकारताया "षष्ठ्यर्थस्वत्वनिष्ठायाः" नामपदप्रयोज्यत्वविरहेण व्यभिचाराभावात् |
 न+अपि राजसम्बन्धः प्रमेयः राज्ञः पुरुष इति वाक्यजन्यसमूहालंबनबोधे पुरुषस्य विशेष्यतया भान+अनुपपत्तिः, पुरुषनिष्ठविशेष्यतानिरूपित"षष्ठ्यर्थस्वत्वनिष्ठ"प्रकारतायाः सम्बन्धपद+अप्रयोज्यत्वात्+इति चेत् तदा न+उपादेयम्+एव तत्तत्+इति |
तत्तत्+नाम+इत्यादिकन्तु तत्तत्+नामार्थनिष्ठप्रकारता निरूपितविशेष्यतासम्बन्धेन तत्तत्+नामपदजन्य शाब्दबोधम्+ प्रति प्रत्ययजन्योपस्थितेः कारणत्वाभिप्रायेण+उक्तम् |
राजादिनामार्थनिष्ठ प्रकारतानिरूपितविशेष्यता सम्बन्धेन शाब्दबोधः स्वत्वे एव न तु पुरुषे+अतः+ न व्यभिचारः |
 अत्र+अपि व्यभिचारम्+आह |
 राजसम्बन्धः प्रमेयः राज्ञः पुरुष इति |
 वाक्यार्थद्वयान्वयबोधे इति |
 वाक्यद्वयजन्यसमूहालम्बनबोधे इत्यर्थः |
 स च राजसम्बन्ध+अभिन्नः प्रमेयः राजनिरूपितस्वत्ववान्+पुरुष इति+आकारकः |
 भान+अनुपपत्तिः+इति अत्र स्वत्वोपस्थितिः सम्बन्धपदेन ङस् पदेन च |
 तथा च स्वत्वनिष्ठप्रकारता ङस् पदप्रयोज्या सम्बन्धपदप्रयोज्या च |
एवम्+ च सम्बन्धात्मकनामपदजन्य नामार्थस्वत्वप्रकारता शाब्दबोधस्य विशेष्यतासम्बन्धेन पुरुषे सत्वेन तत्र प्रत्यय जन्योपस्थितेः+अभावाद् व्यभिचार इति भावः |
 व्यभिचारम्+ परिहरति |
 प्रत्ययाधीनेति |
राजसम्बन्धाभिन्नः प्रमेयः राजनिरूपित 
स्वत्ववान्+पुरुष 
इति+उक्त समूहालम्बनबोधस्य सम्बन्धरूपनामार्थस्वत्व प्रकारकत्वेपि ङस् प्रत्ययाधीनस्वत्वोपस्थिति जन्यत्वस्य+अपि तत्र सत्वेन प्रत्ययाधी
तत्+तत्+पदार्थोप स्थित्यजन्यत्वविरहेण कार्यतावच्छेदकाक्रान्ततया तत्र प्रत्ययजन्योप 
स्थितेः+हेतुत्वात्+इति भावः |
तत्तदित्यस्य+उभयत्र निवेशात्+प्रत्ययाधीनोपस्थितिविषयत्वाप्रयोज्यनामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधम्+ प्रति प्रत्ययजन्योपस्थितेः कारणतालाभः |
प्रत्ययजन्योपस्थितेः+विशेष्यतासम्बन्धेन कारणत्वे+अन्वयव्यभिचारम्+आशंकते |
अथेति |
एवम्+अपि |
प्रत्ययाधीतत्तत्पदार्थोपस्थितिजन्यतत्तत्पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धस्य कार्यतावच्छेदकत्वेपि |
यत्र |
यदा |
प्रत्ययवशात् |
पुरुषपदोत्तरसुपदात् |
प्रत्ययार्थोपि|
एकत्वम्+अपि |
तत्र |
तदा |
तथाविधेति |
 पुरुषविषयक+इत्यर्थः |
समूहालंबन+पस्थितेः पुरुषः एकत्वम्+ 
च+इति+आकारिकायाः।
 पुरुषेपि+इति |
 अपिना एकत्वस्य समुच्चयः |
 तादृशैकत्वोपस्थिः+यथा सुपदजन्या तथा पुरुषपदजन्यः+अपीति बोध्यम् |
 तस्य |
 पुरुषस्य |
 राजप्रकारकान्वयबोधे |
 भानापत्तिः+इति |
विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः पुरुषेपि सत्वात्+इति भावः |
समूहालंबनोपस्थितीयविशेष्यतायाः पुरुषे सत्वे+अपि पुरुषनिष्ठविशेष्यता न प्रत्ययजन्यतावच्छेदिकेति प्रत्ययजन्यतावच्छेदिकीभूतविशेष्यतासम्बन्धेन+उपस्थितेः पुरुषे+अभावेन न+आपत्तिः+इति+आशंकते |
नच+इति |
 हेतुत्वोपगमात्+इति |
नामार्थप्रकारकभेदान्वयबोधम्+ प्रति+इतिशेषः |
 आपत्त्यभावे हेतुम्+आह |
 तादृशेति |
 पुरुषः एकत्वम्+ चेत्याकाः+इक+इत्यर्थः |
 नाम्न एवेति |
 पुरुषपदस्य+एवेत्यर्थः |
 एवकारेण सुप्रत्ययव्यावृत्तिः |
तादृशोपस्थितेः पुरुषपदाधीनत्वात्+इति भावः |
 आपत्ति दृढयात |
 ज्ञानभेदेन विशेष्यताभेदभावात्+इति |
 विशेष्यतावच्छेदकभेदेन तद् भेदात्+इति भावः |
 अयम्+ विशेष्यताया अभिन्नतयेति+अत्र हेतुः |
 यत्रकुत्रचित्|
 राज्ञः इत्यत्र |
 प्रत्ययादेव |
 ङस् प्रत्ययादेव |
 एवकारेण पुरुषपदव्यावृत्तिः |
 तत्र |
 राज्ञः इत्यत्र |
 तादृशेति |
 प्रत्ययलक्षणाधीन+इत्यर्थः |
 विशेष्यतातः |
 पुरुषनिष्ठविशेष्यतातः लक्षणया सुप्रत्ययजन्यतावच्छेदकीभूतपुरुषनिष्ठविशेष्यतात इति यावत् |
 पुरुषादि+उपस्थितिविशेष्यतायाः |
 समूहालम्बनोपस्थितीयपुरुषनिष्ठविशेष्यतायाः |
 तावतापि |
 विशेष्यतायाम्+ प्रत्ययजन्यतावच्छेदकीभूतत्वोपादानेपि |
 अतिप्रसंगवारणाऽसंभवात्+इति |
लक्षणया ङस् प्रत्ययजन्यतावच्छेदकीभूत"पुरुषत्वावच्छिन्न" विशेष्यतासम्बन्धेन "पुरुषः एकत्वम्+ च+इति समूहालंबनोपस्थितेः पुरुषे सत्वात्+इति भावः |
राजा पुरुष इत्यत्र पुरुषे प्रसक्ताम्+ राजप्रकारकभेदान्वयबोधापत्तिम्+ परिहरति |
 स्वजनकेति |
 तथा च तत्तत्+नामपदजन्यनामार्थनिष्ठसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधम्+ प्रति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन+उपस्थितिः कारणम् |
 स्वम्+-उपस्थितिः |
 उक्तातिप्रसंगम्+ निराकरोति |
उक्तेति |
 स्वम्+ राजापुरुषइत्यत्र "पुरुषः एकत्वम्+ चेति समूहालंबनोपस्थितिः तज्जनकम्+ एकत्वम्+ सुपदशक्यम्+इतिप्रत्ययवृत्तिज्ञानम्+ तदीयवृत्तिनिष्ठ प्रकारतानिरूपित+एकत्व निष्ठविशेष्यतासामानाधिकरण्यस्य पुरुषनिष्ठविशेष्यतायामसत्वात्तेनसम्बन्धेन प्रत्ययजन्योपस्थितेः पुरुषे+अभावात्+नव्यभिचारः |
ननु राजा पुरुष इत्यादौ पुरुषपदात्+प्रत्ययपदात्+च पुरुषविषयिणी एकैकोपस्थिः+जाता तत्र+अतिप्रसंगः+ दुर्वारः, तादृशोपस्थितिजनक प्रत्ययवृत्तिप्रकारतानिरूपित विशेष्यतायाः पुरुष सत्वात्+इति चेत्+न |
 तत्तत्+नामार्थप्रकारकाऽन्वयबुद्धौ तत्तत्+नामपदसाकाङ्क्षप्रत्ययजन्योपस्थितेः+हेतुत्वात् |
 पुरुषपदोत्तरसुप्रत्ययस्य प्रकारीभूतराजपदसाकाङ्क्षत्वाभावात्+न+आपत्तिः |
 
नच+एवम्+अपि राज्ञः पुरुष इत्यादौ स्वत्वम्+ ङस् पदशक्यम्+ पुरुषः पुरुषपदशक्यम्+ इति समूहालंबनवृत्ति   
ज्ञानात्+स्वत्वम्+ 
पुरुषः+च+इति समूहालंबनोपस्थितिः+तस्याः सत्वे इव पुरुषेपि सत्वाद् भेदा+अन्वयापत्तिः+इति वाच्यम् |
 स्वीयविषयताप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकनामसाकाङ्क्षप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन हेतुत्वस्य विवक्षणात् |
 स्वम्+ समूहालंबनोपस्थितिः |
 तादृशस्वत्वनिष्ठविशेष्यतावैशिष्ट्यस्य पुरुषनिष्ठविशेष्यतायामसत्वात्+न+आपत्तिः |
 
	केषाम्+चित्+मतम्+ निरास्यति |
 तदसत्+इति |
 अनुगतस्य |
 सकलप्रत्ययानुगतस्य |
 अनतिप्रसक्तस्य च |
 दुर्वचतयेति |
 पाणिनिसंकेतसम्बन्धेनप्रत्ययपदवत्वम्+ सुऔजसादि+अन्यतमत्वम्+ वा प्रत्ययत्वम्+इत्यनुगमात्+आह--राजसम्बन्ध इति |
 स्वत्वविशेष्यक+इत्यर्थः |
 अन्वयबोधानुपपत्तेः+इति |
 वृत्तौ प्रत्ययनिरूपितत्वाभावात् |
 अन्वयबोधापत्तेश्च+इति |
 तत्र वस्तुतः+ वृत्तौ प्रत्ययनिरूपितसत्वात्+इति भावः |
 प्रत्ययत्वेन ज्ञातं यत्पदम्+इति |
 प्रकारत्वम्+ तृतीयार्थः |
 प्रत्ययत्वप्रकारकज्ञानविशेष्यम्+ यत्पदम्+इत्यर्थः |
 एतद्दोषद्वयस्य |
 आपत्त्यनुपपत्त्योः |
 छनावकाश इति |
 सम्बन्धपदे प्रत्ययत्वभ्रमदशायाम्+ प्रत्ययत्वेन ज्ञातम्+ यत्+संम्बन्धपदम्+ तज्जन्योपस्थितेः विशेष्यतासम्बन्धेन सत्वे सत्वात्+न+अनुपपत्तिः |
 ङस् प्रत्यये सम्बन्धत्वभ्रमदशायाम्+ ङस् प्रत्ययस्य प्रत्ययत्वेन ज्ञातत्वाभावात्+न+आपत्तिः |
 तदर्थोपस्थितिसत्वे |
 षष्ठ्यर्थस्वत्वोपस्थितिसत्वे |
 शाब्दबोधोत्पत्त्या |
 राजप्रकारकस्वत्वविशेष्यकबोधोत्पत्त्या |
 प्रत्ययत्वप्रकारकज्ञानानिवश+असंभवात्+इति |
 न च प्रत्ययत्वव्याप्यधर्मेण ज्ञातम्+ यत्पदम्+ तज्जन्योपस्थितेः कारणत्वे न दोषः, ङस् पदादौ सम्बन्धत्वभ्रमदशायाम्+ सम्बन्धपदत्वस्य प्रत्ययत्वव्याप्यत्वाभावात्+न+आपत्तिः |
 सम्बन्धपदे ङस् त्वभ्रमदशायाम्+ ङस् त्वस्य प्रत्ययत्वव्याप्यत्वात्+न+अनुपपत्तिः+इति वाच्यम् |
 आनुपूर्वींविशेष+अज्ञानदशायाम्+ तद्व्यक्तित्वादिना ङसादिज्ञानदशायाम्+ शाब्दबोधापत्तेः+दुर्वारत्वात् |
 
	यादृशम्+ फलम्+ क्वचित्+प्रसिद्ध्यति तादृशस्य+एवाऽऽपत्तिः सम्भवति क्लृप्तसामग्रीबलात् यादृशम्+ च सर्वथैवा+अप्रसिद्धम्+ तादृशस्य चाऽऽपादका+अप्रसिद्धेः+आपत्तिः+अशक्यैवेति न भेदान्वयबोधापत्तिः+इति+आह |
 इदम्+ पुनः+अत्र तत्वम्+इति |
 तत्र |
 राज्ञः पुरुष इत्यत्र |
 षष्ठ्यादिविभक्तेः+एवेति |
 अस्य पुरुषादि+उपस्थितिः+इत्यनेन+अन्वयः |
 एवकारेण पुरुषपदव्यावृत्तिः |
 तत्र |
 राज्ञः पुरुष इत्यत्र |
 तद्विशेष्यकेति |
 पुरुषविशेष्यक+इत्यर्थः |
 तादृशबोधे |
 पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधे |
 तथाविधेति |
 राज इत्याकारक+इत्यर्थः |
 तत्तद्विभक्तिजन्येति |
 ङस् विभक्तिजन्येति+अर्थः |
 सामग्र्या एवेति |
 एवकारेण राजा पुरुष इत्यत्र पुरुषपदजन्य पुरुषोपस्थितिघटितसामग्र्या व्यवच्छेदः |
 तादृशेति |
 राजप्रकारकपुरुषविशेष्यकभेदसंसर्गक+इत्यर्थः |
 तत्+अभावात्+एव+इति |
 राज्ञ इत्यानुपूर्वीरूपाऽऽकाङ्क्षाज्ञानसहकृतङस् विभक्तिजन्यपुरुषादि+उपस्थितिघटितसामग्र्याभावात्+एवेर्थः |
 न तदापत्तिः+इति |
 न राजा पुरुष इत्यादौ पुरुषविशेष्यकराजप्रकारक भेदान्वयबोधापत्तिः+इत्यर्थः |
 
	अतएव |
 वक्ष्यमाणसामग्र्याभावात्+एव |
 तादृशशाब्दबोधापत्तिः |
 पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकशाब्दबोधापत्तिः |
 तदभावात्+एवेति |
स 
सुन्दरइत्यानुपूर्वीविशेषाऽऽकाङ्क्षाज्ञानसहकृततत्पदजन्यस्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकोपस्थितिघटितसामग्र्याभावात्+एवेर्थः |
 आपत्त्यभावात्+इति|
 राजा पुरुष इत्यादौ पुरुषविशेष्यकस्वत्वसंसर्गक राजप्रकारक शाब्दापत्त्ययोगादत्+इत्यर्थः |
 
	संसर्गतावादी उपतिष्ठते |
 अथेति |
 एतादृशरीत्या |
आनुपूर्वीविशेषरूपाऽऽकाङ्क्षायाः प्रयोजकत्वकल्पनया |
 आपत्तिवारणे |
 राजा पुरुष इत्यादौ भेदान्वयबोधापत्तिवारणे |
 क्षतिविरहात्+इति |
 राजा पुरुष इत्यादौ षष्ठ्यन्तराजपदसमभिव्याहाराभावेन भेदान्वयबोधापत्तिरूपायाः क्षतेः+अभावात्+इत्यर्थः |
 उक्तव्युत्पत्तिः |
 निपातातिरिक्तनामार्थयोः साक्षाद् भेदेन न+अन्वय इति नियमः |
 सम्बन्धादिवाचकत्वम्+अपि |
 आदिना कर्मत्व--करणत्वादि परिग्रहः |
 अपिन+उक्तव्युत्पत्तेः समुच्चयः |
 सर्वेविभक्तीनाम्+इति |
 विशेष्यवाचकपदोत्तरविभक्तीनाम्+अपि+इत्यर्थः |
 साधुत्वमात्रार्थकत्वस्य+एवेति |
 एवकारेण सम्बन्धादिव्यावृत्तिः |
 उचितत्वात्+इति |
 न च घटम्+इत्यादौ द्वितीयादिविभक्तेः कर्मत्वादिवाचकत्वम्+आवश्यकम्, अन्यथा घटीया कर्मतेति कर्मताविशेष्यकशाब्दबोधः+ न स्यात्+इति वाच्यम् |
 घटमानय+इत्यादिविभक्त्यन्तपदद्वयसमभिव्याहारात्+एव शाब्दबोधः, विभक्त्यन्त+एकपदस्थले मानसबोध एव प्रत्ययस्य शक्तिभ्रमेण वा बोध इत्यभिप्रायेण तदुक्तेः+इति ध्येयम् |
 संसर्गतावादीस्वाभिप्रायम्+ प्रकटयति |
 नहीति |
 तत्र |
 राज्ञः पुरुष इत्यत्र |
 तथाविधेति |
 स्वत्वसम्बन्धेन राजवान्+पुरुष इत्याकारक+इत्यर्थः |
 तत्स्थलीयेति |
 राज्ञः पुरुष एतत्स्थलीयेति+अर्थः |
 तथाविधेति |
 स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इत्याकारक+इत्यर्थः |
 तत्स्थलीयेति |
 राज्ञः पुरुष एतत्स्थलीयेति+अर्थः |
 तदभावात्+एव |
 तादृश+आकाङ्क्षा+अभावात्+एव |
तत्र |
 राजापरुष इत्यादौ |
 तादृशेति |
 आकाङ्क्षाघटिते+इत्यर्थः |
 एवम्+ च |
 राज्ञः पुरुष इत्यत्र भेदा+अन्वयबोधस्वीकारे च |
 तत्र |
 राजपुरुष इत्यत्र |
 राजपुरुष इत्यत्र राजपुरुषपदयोः समभिव्याहाररूपाऽऽकाङ्क्षाज्ञानस्य+एव कारणत्वम्+ न तु राजपदे षष्ठ्यन्तत्वनिवेश इति+आशयेन शंकते |
 नच+इति |
 तत्र |
 राजपुरुष इत्यत्र |
 तत्+स्थलीयेति |
 राज्ञपुरुष एतत्+स्थलीयेति+अर्थः |
 तादृशेति |
स्वत्वसंसर्गकराजप्रकारकविशेष्यक+इत्यर्थः |
 तत्स्थलीयशाब्दबोधे |
 राजपुरुष इति स्थलीयशाब्दबोधे |
 असमासस्थले |
 राजा पुरुष इत्यादौ |
 तादृशेति |
 राजपद+अव्यवहितोत्तरपुरुषपदत्वरूप+इत्यर्थः |
 तादृशेति |
 भेदान्वयेति+अर्थः |
स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकेति यावत् |
 असिद्धेः+इति |
 विरहात्+इत्यर्थः |
 प्रकारतावादी राजपुरुष इत्यत्र+आकाङ्क्षानुपपत्तिम्+आशंकते |
 न चेति |
 आनुपूर्वीविशेषरूपस्य+इति |
 घटपद+अव्यवहितोत्तर+अम्पदत्वरूपानुपूर्वीविशेषस्य+इत्यर्थः |
 आकाङ्क्षत्वात्+इति |
 घटः कर्मत्वम्+इति घटकर्मत्वोपस्थापकपदयोः समभिव्याहारे ज्ञातेपि कर्मत्वम्+ घटीयम्+इति शाब्दानुदयात्+इति भावः |
 निष्प्रामाणिकम्+इति |
 राजपद+अव्यवहितोत्तर पुरुषपदत्वरूपानुपूर्वी विशेषस्य+आकाङ्क्षत्वम्+ निष्प्रामाणिकम्+इति+अर्थः |
 तथा च राजपुरुषपदसमभिव्याहाररूपाकाङ्क्ष+एव प्रयोजिका वाच्या, तस्याः+च राजपुरुषइत्यादौ+इव राजपुरुषइत्यादौ+अपि सत्वाद् भेदान्वयबोधापत्तिः+इति भावः |
आपत्तिम्+परिहरति |
 भवत्+मतेपि+इति |
 प्रकारतावादिमतेपि+इत्यर्थः |
 यादृशसामग्रीबलात्+इति|
राजपुरुषपदसमभिव्याहाररूपसामग्रीबलात्+इत्यर्थः |
 तादृशसामग्रीबलात्+इति |
राजपुरुषपदसमभिव्याहाररूपसामग्रीबलात्+इत्यर्थः |
 तादृशेति |
 राजसम्बन्धि+इत्यर्थः |
 तथाविधेति |
 राजपद+अव्यवहितोत्तरपुरुषपदत्वरूप+इत्यर्थः |
 समासजन्यबोधे |
 राजपुरुषइतिवाक्यजन्यबोधे |
 अस्माभिः |
 संसर्गतावादिभिः |
 तादृशानुपूर्वीविशेषेति |
 राजपद+अव्यवहितोत्तरपुरुषपदत्वरूपानुपूर्वीविशेषेत्यर्थः |
 कल्पनीयत्वात्+इति |
 तथा च प्रतिपादिकद्वया+अव्यवधानरूपानुपूर्वीविशेषस्य+अपि आकाङ्क्षत्वात्+न राजपुरुष इत्यत्र भेदान्वयबोधापत्तिः+इति ध्येयम् |
 
	प्रकारतावादी राज पुरुष इत्यत्र भेदान्वयबोधस्वीकर्तुसंसर्गतावादिमते गौरवम्+ प्रदर्शयति |
 नच+इति |
 अस्मत्+मते |
 प्रकारतावादिमते |
 भवत्+मते |
 संसर्गतावादिमते |
 एवम्+ च |
 स्वारसिकलक्षणाग्रहेण+अभेदान्वयबोधस्वीकारे च |
 भेद+अन्वयबोधे |
 संसर्गतावादिमते इति शेषः |
 तादृशेति |
 राजपदाव्यवहितोत्तरपुरुषपदत्वरूप+इत्यर्थः |
 संसर्गतावादी गौरवम्+ निरस्यति |
 उक्त+अभेदान्वयबोधे इति |
 राजसम्बन्धभिन्नः पुरुष इत्यन्वयबोधे इत्यर्थः |
तथाविधेति |
राजपदाव्यवहितोत्तरपुरुषपदत्वरूप+इत्यर्थः |
 पर्यायशब्दान्तरघटितेति |
 नृपपुरुषघटितनृपपदाव्यवहितोत्तरपुरुषपदत्वरूप+इत्यर्थः |
 तथाविधेति |
 राजसम्बन्धि+अभिन्नः पुरुषइत्याकारक+इत्यर्थः |
 व्यभिचारवारणाय |
 परस्परजन्ये व्यभिचारवारणाय |
 निवेशनीयतयेति1 |
 अयम्+भावः-राजपद+अव्यवहितोत्तरपुरुषपदत्वरूपानुपूर्वीज्ञानाव्यवहितोत्तरत्वविशिष्ट+अभेदसंसर्गकराजसम्बन्धिप्रकारकपुरुषविशेष्यकशाब्दबोधम्+ प्रति राजपुरुषइत्यानुपूर्वीज्ञानम्+ कारणम् |
 एवम्+ नृपपुरुषइत्यादौ+अपि बोध्यम् |
 तत्र |
 कार्यतावच्छेदककोटौ |
 विषयनिवेशे |
अभेदसंसर्गकराजसम्बन्धि प्रकारकपुरुषविशेष्यकत्वनिवेशे |
 तादृश+इति |
 राज पुरुषइतिज्ञान+अव्यवहितोत्तरत्वरूप+इत्यर्थः |
 कार्यतावच्छेदकस्य+एवेति |
 एवकारेण विषयनिवेशव्यावृत्तिः |
 अनाधिक्यात्+इति |
 तथा च राज पुरुषइतिज्ञानाव्यवहितोत्तरत्वविशिष्टशाब्दबोधम्+ प्रति राजपुरुषइत्याकाङ्क्षाज्ञानम्+ कारणम्+इतिकार्यकारणभावे पर्यवसिते तत्र राजपुरुष इति ज्ञान+अव्यवहितोत्तरत्वस्य स्वत्वसंसर्गकराजप्रकारके अभेदसंसर्गकराजसम्बन्धिप्रकारके च शाब्दबोधे सत्वात्+न कारणताधिक्यम्+इति भावः |
(वि-1)
	(वि-2) तादृशरीतिः+च कार्यतावच्छेदकावच्छिन्ना यावत्यः+व्यक्तयः+तप्रत्येकाधिकरणायत्किञ्चिद्व्यक्तिनिष्ठाभावाप्रतियोगित्वम्+ कारणत्वम् |
 तथा च राजपुरुष इत्याकाङ्क्षाविशिष्टम्+ प्रति तादृश+आकाङ्क्षाज्ञानम् कारणम् |
 वै स्वव्यवहितोत्तरत्व, स्वसामानाधिकरण्योभयसम्+ |
 न च यत्र चैत्रस्याकाङ्क्षाज्ञानम्+ ततः+ यज्ञदत्तोय+अपेक्षाबुद्धितउत्पन्ने चैत्रमैत्रगते द्वित्वे व्यभिचारः, आकाङ्क्षाज्ञानविरहिणि मैत्रे द्वित्वसत्वात्+इति वाच्यम् |
 क्रियासंयोगकार्यकारणभावोक्तरीत्या व्यभिचारस्य वारणीयत्वात् |
 अथवोव्यक्तव्यभिचारवारणाय शाब्दत्वस्य कार्यतावच्छेदककोटौ आवश्यकत्वेपि विषयनिवेशे मानाभावात् |

	न चाऽऽकाङ्क्षाज्ञान+अव्यवहितोत्तरशाब्दम्+ प्रति आकाङ्क्षाज्ञानस्य न हेतुत्वम्, तथा सति अप्रामाण्यज्ञानास्कन्दित+आकाङ्क्षाज्ञानात्+अपि शाब्दबोधापत्तेः |
 किन्तु आकाङ्क्षाज्ञान+अव्य वहितोत्तरशाब्दबोधम्+ प्रति अप्रामाण्यज्ञानानास्कन्दित+आकाङ्क्षाज्ञानस्य कारणत्वम्+ वाच्यम्, यत्र 
राजपुरुषःनीलः+ घट इति समूहालंबनम्+आकाङ्क्षाज्ञानम्+ ततः+ राजपुरुष इति ज्ञानम्+ राजपदाव्यवहितोत्तरत्वाभाववति राजपदाव्यवहितोत्तरत्व  प्रकारकम्+इति+अप्रामाण्यज्ञानम्+ ततः+ नीलः+ घटइतिवाक्यात्+अपि शाब्दबोधानुपपत्तिः |
अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दक्षणे तत्पूर्वम्+ वा अप्रामाण्यज्ञानानास्कन्दित+आकाङ्क्षाज्ञानविरहात् |
 राजसम्बन्धि+अभिन्नः पुरुष इति शाब्दप्रत्येवाप्रामाण्य ज्ञानास्कन्दितमाकाङ्क्षा ज्ञानस्यपेक्षिततया कार्यतावच्छेदककोटौ विषयनिवेश आवश्यकः |
 तथा च नीलः+ घट इति+आकाङ्क्षाज्ञानाव्यवहितोत्तरत्व विशिष्ट+अभेदसंसर्गक नीलप्रकारकघटविशेष्यक शाब्दबोधम्+ प्रति अप्रामाण्यज्ञानास्कन्दित नीलः+ घट इति+आकाङ्क्षाज्ञानस्य कारणत्वात्+न+अनुपपत्तिः+इति वाच्यम् |
 कार्यतावच्छेदककोटौ विषयनिवेशे+अपि यत्र राजपुरुष नृपतिपुरुष इति समूहालंबनम्+आकाङ्क्षाज्ञानम्+ ततः एकत्र+अप्रामाण्यज्ञानम्+ ततः शाब्दानुपपत्तिवारणाय कार्यतावच्छेदककोटौ+अपि अप्रामाण्यज्ञानानास्कन्दितत्वम्+ निवेश्यम्, तथा च+अप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरशाब्दबोधम्+ प्रति अप्रामाण्यज्ञानानास्कन्दिततत्तत्+आकाङ्क्षाज्ञानस्य कारणत्वावश्यकतया विषयनिवेशे प्रयोजनाभावात् |
 नच+अप्रामाण्यग्रहधर्मिकाप्रामाण्यग्रहसत्वे कार्यम्+उत्पद्यते पुनः+तद्धर्मिक+अप्रामाण्यग्रहसत्वे न+उत्पद्यते इति+अप्रामाण्यज्ञानव्यक्तीनाम्+ तत्तद्व्यक्तित्वेन+अभावः कारणतावच्छेदककोटौ निवेशनीयः |
 राजसम्बन्धि+अभिन्नः पुरुष इत्येकविषयकशाब्दबोधानुकूल+आकाङ्क्षाज्ञानद्वयस्थलीयैकतर+अप्रामाण्यज्ञानव्यक्तेः+अभावः कारणतावच्छेदककोटौ न निवेशनीयः, शाब्दबोधोत्पत्या व्यभिचाराभावात्, कार्यतावच्छेदककोटौ अप्रामाण्यज्ञानास्कन्दितत्वनिवेशः+अनावश्यकः |
 तथा च कार्यतावच्छेदककोटौ विषयः+ निवेश्य इति वाच्यम् |
 
यत्रादौ राजपुरुष इति आकाङ्क्षाज्ञानम्+ तत अप्रामाण्यज्ञानास्कन्दितम्+ नीलः+ घट इति आकाङ्क्षाज्ञानम्+ ततः+ राजसम्बन्धि+अभिन्नः पुरुष इति बोधः तदनन्तरम्+ नीलः+अभिन्नः+ घट इति
बोधापत्तिवारणाय कार्यतावच्छेदककोटौ तदप्रामाण्यज्ञानव्यक्तेः+अभावस्य निवेशः+नीयतया द्वितीयक्षणे शाब्दबोधानुपपत्तिवारणाय कार्यतावच्छेदककोटौ+अपि तत्+निवेश आवश्यकः |
 तथाच+अप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरशाब्दबोधम्+ प्रति अप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानस्य कारणत्वे विषयनिवेशे व्यर्थम्+ इति ध्येयम् |
 (वि-2)
	(वि-1)-एवम्+ |
 राज्ञः पुरुष इत्यादौ स्वत्वसंसर्गकबोधस्वीकारे |
 कर्मत्वप्रकारत्वे गौरवम्+आह |
 कर्मत्वस्य+इत्यादिना |
 निरूपकतासम्बन्धेन+इत्यादिः |
 तत्र तत्र |
 कर्मत्वे कर्मत्वादौ च |
 शक्तिकल्पने |
 अस्य गौरवादित्यनेन+अन्वयः |
 इदम्+उपलक्षणम् |
 वृत्तिज्ञानाधीनोपस्थितिकल्पने इत्यपि बोध्यम् |
 तादृशवाक्यजन्येति |
 तण्डुलम्+ पचति+इतिवाक्यजन्येति+अर्थः |
 कर्मत्वादिसंसर्गस्य+इति कर्मत्वादीनाम्+ संसर्गस्य+इत्यर्थः |
 निरूपकत्वत्वसंसर्गस्य+इति यावत् |
 |
 एवम्+ प्रकृत्यर्थ प्रतियोगिकाऽऽधेयता संसर्गस्येति+अपि बोध्यम् |
 गौरवात्+इति |
 कर्मत्वस्य संसर्गत्वे तु तत्+संसर्गः+ न भासते,अनवस्थाभयेन संसर्गसंसर्गभानानुपगमात् |
 तथाविधेति |
 कर्मतासम्बन्धेन तण्डुलविशिष्टः पाक इत्याकारक+इत्यर्थः |
 तादृशसामग्र्या इति |
 द्वितीयान्ततण्डुलपदसमभिव्याहारघटितसामग्र्या इत्यर्थः |
 अन्वयबोधस्वीकार इति |
 कृतिसम्बन्धेन |
 पाकविशिष्टश्चैत्र इति बोधस्वीकार इत्यर्थः |
 अन्यथा |
 चैत्राद्यंशे कृतेः प्रकारत्वे |
 उक्तरीत्या |
 कृतौ आख्यातस्य शक्तिकल्पने धात्वर्थव्यापारस्य कृतौ+अनुकूलत्वसंसर्गकल्पने कृतेश्च+आश्रयतासंसर्गकल्पने इति भावः |
 तत्र |
 चैत्रः पचति+इत्यत्र |
 तादृशेति |
 कृतिसम्बन्धेन पाकविशिष्टश्चैत्र इत्याकारक+इत्यर्थः |
तथाविधेति |
 कृतिसम्बन्धेन पाकविशिष्टश्चैत्र इत्याकारक+इत्यर्थः |
 उक्तरीत्य+एवेति |
 शच्चिकरणविशिष्टाख्यातान्तधातुपदसमभिव्याहृतप्रथमान्तचैत्रपदसमभिव्याहाररूपाया आकाङ्क्षायाः प्रयोजकत्वकल्पनेन+इत्यर्थः |
 एतावता संसर्गतावादिमतम्+ परिष्कृतम् (1) |
(वि-1)
	(वि-2)(1)-अत्र जगदीशः--युज्यते च+उत्तरःकल्प इति |
 कर्मत्वादेः संसर्गविषया भानम्+ युज्यते इति तदर्थः |
 अत एव |
-
		दर्शते राजमातङ्गास्पतस्य+एव+अमी तुरङ्गमाः |

		चैत्रः+ ग्रामगतः+तत्र मैत्रः किम्+ कुरुते+अधुना |
 |

इत्यादौ तस्य तत्रेति तत्पदाभ्याम्+ राज-ग्रामयोः परामर्शः |
 राजपदस्य राजसम्बन्धिलक्षकत्वे ग्रामपदस्य ग्रामकर्मकलक्षकत्वे तत्पदेन राजग्रामयोः परामर्शो न स्यात् |
 तयोः+लक्ष्यार्थ+एकदेशत्वात् |
 तदादिशब्दानाम्+ पदवृत्तिज्ञानाधीनोपस्थितिविशेष्य परामर्शकत्वात् |
 अन्यथा--
		न हि प्रजावतीयम्+ मे त्वम्+ तस्मै देहि केवलम् |
 
		नीलः+मणिः+गुणः सः+अत्र भ्रात्रादिः+बोध्यते तदा |
 |

नहीत्यस्यबोध्यते इत्यनेन+अन्वयः |
 प्रजावती |
 भ्रातृजाया |
 मणिः मणिसम्बन्धी |
 सः |
 मणिः |
 तदा |
 तच्छब्देन |
 इति+संगतम्+ स्यात् |
 अतः+ विभक्त्यर्थस्य संसर्गतामतम्+एव+उचितम्+इति |
 
अत्र+इदम्+ विचारणीयम् |
 राज्ञः पुरुष इत्यत्र शक्तिभ्रमेण षष्ठीविभक्त्या स्वत्वोपस्थितौ स्वत्वप्रकारकबोध एव स्वीकर्तव्यः+तथा च संसर्गतावादिमते गौरवम् |
 एवम्+ भिन्नविषयकप्रत्यक्षे द्विविधशाब्दसामग्र्याः प्रतिबन्धकत्वकल्पने च+अति गौरवम् |
 विभक्त्यर्थस्य प्रकारतामते च स्वत्वादिसंसर्गकबोधस्य+अक्लृप्तत्वेन शाब्दसामग्र्या एकविधत्वात् |
 अथ विभक्त्या स्वत्वोपस्थितौ+अपि स्वत्वसंसर्गकबोध एव+अभ्युपेतव्यः, शक्त्यकल्पनस्वत्वप्रतियोगिकसंसर्गभान+अभावप्रयुक्तलाघवसद्भावात् |
 तादात्म्यसम्+सर्गताविचारे विशेषणाविभक्त्या तादात्म्योपस्थितौ+अपि तत्+संसर्गकबोधम्+ एव स्वीकृतः+ग्रन्थकृतेति संसर्गतावादिमतम्+एव ज्यायः |
 न च राज्ञः पुरुषइत्यादौ राज पुरुषइत्यादौ च राजस्वत्वेलक्षणायाम्+ राजस्वत्वप्रकारकबोधस्य संसर्गतावादिमते स्वीकरणीयतया द्विविधसामग्रीकल्पने गौरवात्+इति वाच्यम् |
 राज्ञः पुरुष इत्यत्र राजपदस्य राजस्वत्वे लक्षणायाम्+ राजस्वत्वसम्बन्ध प्रकारकबोधस्य  संसर्गतामते+अनभ्युपगमेन सामग्रीद्वयस्य तुल्यत्वात् |
 न च राजस्वत्व सम्बन्धलक्षणायाम्+ संसर्गतामतेपि तत्+प्रकारकबोधः स्वीकरणीय एवेतिसामग्रीत्रयकल्पनाद् गौरवाम्+इति वाच्यम् |
स्वत्वादिशक्त्यकल्पना लाघवनिश्चयेन तादृशगौरवस्य दूषकत्व+असंभवात् |
 न च वक्ष्यमाणसामग्री प्रतिबन्धकताकल्पनागौरवम्+ संसर्गतावादिमतप्रतिकूलम्+इति वाच्यम् |
 दर्शते राजमातंगा इत्यादि प्रामाणिकपद्यस्य प्रकारतापक्षे दुरुपपादतया गौरवस्य+अकिञ्चित्करत्वात्+इति ध्येयम् |
(वि-2)
(वि-1) उक्तपद्यानाम्+ प्रामाणिकत्वस्य सविषादतया अकिञ्चित्करत्वम्, समासस्थले तत्पदस्य लक्ष्यार्थघटकविभक्त्यर्थ विशेषणीभूतार्थ परामर्शकत्वम्+ वेतिव्युत्पत्त्यन्तरम्+ मनसि निधाय प्रकारतापक्षम्+ परिष्करोति |
 मैवम्+इति |
 स्वत्वादिवाचकत्वम्+आवश्यकम्+इति |
 अत्रायम्+ संशयः |
 स्वत्वत्वेन वाच्यताम्+ संबन्धत्वेन वा |
 आद्ये स्वत्वत्वादिना विशेषरूपेण वाच्यत्वे संबन्धानामनन्ततय+अनन्तशक्तिकल्पन+आपत्तिः |
 अतः संबन्धत्वेन+एव वाच्यत+उचिता |
 क्वचित्+स्वत्वत्वादिना भानन्तु इतरबाधबलात् |
 अत एवाग्रे राजस्वत्वाभावरूपबाधप्रदर्शनम् |
 तत्+न युक्तम् |
विशिष्टबुद्धिनियामकत्वरूप संबन्धत्वानुपस्थितिदशायाम्+अपि राज्ञः पुरुष इत्यादिवाक्यात्+शाब्दबोधदर्शनात् |
 राजस्वत्वाभाववान्+इति बाधनिश्चयेपि राज्ञः पुरुष इति वाक्यात्+शाब्दबोधप्रसङ्गात्+च |
 विशेषाभाववत्तानिश्चयस्य सामान्यवत्ताबुद्ध्यप्रतिबन्धकत्वात् |
एवम्+ च स्वत्वत्वादिन+एव शक्तिः+उचिता |
 पूर्वग्रन्थे गजसंबन्धत्वेन स्वत्वकीर्तनम्+ तु ग्रन्थकारशैली एव |
 अत एवाग्रे ग्रामवृत्तिसंयोगादीनाम्+ ग्रामवृत्तिकर्मतात्वेन कीर्तनम् |
 
	 अन्यथा |
 स्वत्वादेः संसर्गत्वे |
 पुरुषे इति |
 विशेष्यकत्वम्+ सप्तम्यर्थः |
 राजस्वत्वाभाववान्+पुरुष इति बोधानुपपत्तेः+इत्यर्थः |
 ननु स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववान्+पुरुष इति+एव बोधः+अस्तु इत्यत आह |
 नहीति |
 अस्य संभवति+इत्यनेन+अन्वयः |
 तत्र |
 राज्ञः पुरुष इत्यत्र |
 एवकारव्यवच्छेद्यम्+आह |
 नतु+इति |
 प्रतियोगितानवच्छेदकत्वेन+इति |
 येन सम्बन्धेन प्रतियोगिनः+वृतित्वम्+ प्रत्यक्षसिद्ध स एव प्रतियोगितावच्छेदकसम्बन्धः |
 कुण्डलादिस्वामिन्यपि कुण्डल+असंयुक्ते कुण्डली 
देवदत्त इति प्रत्यक्षानुदयात् वृत्यनियामकस्य न प्रतियोगितावच्छेदक सम्बन्धत्वम्+इति भावः |
 स्वरूप-संयोग-समवाय-कालिक-दौशिकाः वृत्तिनियामकसम्बन्धाः |
 अत एव |
 वृत्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वात्+एव |
 तस्य |
 वामित्वस्य |
 अन्वयसंभवेपीति |
 निरूपकतासम्बन्धेन राजनिष्ठस्वामिताविशिष्ठः पुरुष इत्यन्वयसंभवेपि+इत्यर्थः |
 तादृशसम्बन्धस्य |
 निरूपकतासम्बन्धस्य |
 वृत्यनियामकतादात्म्यसम्बन्धस्य+अन्योन्याभावप्रतियोगितावच्छेदकत्वात्+आह |
 संसर्गाभावेति |
 तत्+संम्बन्धावच्छिन्नाभावस्य |
 निरूपकतासम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य |
 नव्याप्रत्ययान+असंभवात्+इति |
 तथा च पुरुषः+ न राज्ञ इत्यादौ निरूपकतासम्बन्धावच्छिन्न प्रतियोगिताकराज स्वामित्वाभाववान्+पुरुष इति बोधासंभवात्+इत्यर्थः |
 आश्रयतासम्बन्धेति |
 आश्रयताप्रति+इतिनियामकस्वरूपसमवायसम्बन्ध+इत्यर्थः |
 आश्रयतात्वेन संसर्गत्वे यथाश्रुतम्+एव सम्यक् |
 न च+आश्रयतात्वेन संसर्गत्वे मानाभाव इति वाच्यम् |
 वह्निमानयम्+इतिनिश्चयेपि समवायेन संयोगेन वा 
वह्निः+इति संशयदर्शनात्+आश्रयतायाः संसर्गत्वम्+आवश्यकम्+इति केचित् |
 एतादृशसमभिव्याहारस्थले |
 पुरुषः+न राज्ञ इति नञ्समभिव्याहारस्थले |
 प्रयोगापत्तिः+इति |
निरूपकतासम्बन्धेन स्वामित्वस्य धने सत्वेनाऽऽश्रयता सम्बन्धावच्छिन्न प्रतियोगिताक चैत्रवृत्तिस्वामित्वाभाव सत्वात्+इति भावः |
 इदम्+उपलक्षणम् |
 आश्रयतासम्बन्धेन स्वामित्वस्य पुरुषेऽसत्वेन राजपुरुषेपि पुरुषः+ न राज्ञ इति प्रयोगापत्तिः+बोध्या |
 संसर्गमर्यादया भानम्+उचितम्+इति |
 नञ्समभिव्याहारस्थले षष्ठीविभक्तेः+उभयमतेपि स्वत्वोपस्थापकतया स्वत्वोपस्थापितौ षष्ठीविभक्तेः+अवश्यक्लृप्तनियतपूर्ववृत्तितया स्वत्वस्य संसर्गत्वेन भानम्+ न+उचितम् |
 किम्+च राजसम्बन्धितया पुरुषम्+ बुबोधयिषुः राज्ञः पुरुष इतिवाक्यम्+ प्रयुङ्क्ते न तु राज्ञपुरुष इति वाक्यम् |
 परन्तु लाघवात्+स्वत्वादेः संसर्गतया भाने षष्ठीविभक्तेः स्वत्वोपस्थापकत्वस्य+अनावश्यकतया पदसाधुत्वमात्रार्थकत्वात्,साधुत्वस्य च प्रथमया निर्वाहकसंभवात् |
 वस्तुत एवम्+ लाघवादरे राजपुरुष इत्यादौ पुरुषपदोत्तर+एकवचनार्थ+एकत्वसंसर्गकोटौ राजपदार्थघटकीकृत्य स्वसमानाधिकरणराजस्वत्व सम्बन्धेन+एकत्वप्रकारक पुरुषविशेष्यकबोधस्वीकारे कुसृष्टिकल्पना स्यात्+इति ध्येयम् |
 तस्य |
 षष्ठ्याद्यर्थस्य |
 नञ्समभिव्याहारस्य+एवेति एवकारेण तदसमभिव्याहारस्य व्यवच्छेदः |
 तत्+प्रकारकेति |
 स्वत्वप्रकारक+इत्यर्थः |
 सामग्रीविरहात्+इति |
 नञ्समभिव्याहाररूपसामग्रीविरहात्+इत्यर्थः |
 तत्+प्रकारकबोधस्य |
 स्वत्वप्रकारकबोधस्य |
 तदसमभिव्याहारस्थले |
 नञः+असमभिव्याहारस्थले |
 एवम्+ सति |
 नञः+समभिव्याहारस्थले स्वत्वसंसर्गकबोधस्वीकारे सति |
 मानाभावात्+इति |

ननु स्वत्वाभावप्रकारक बोधानुत्पाद एव 
लाघवज्ञानसहकृतस्वत्व संसर्गकनिश्चयस्य प्रतिबन्धकत्वे मानम्+इति चेत्+न |
 राजस्वत्वाभाववान्+पुरुष इति बोधम्+ प्रति अनुम्+इत्यादिसाधारणस्वरूपसम्बन्धावच्छिन्नस्वत्वप्रकारताशालिनिश्चयत्वेन प्रतिबन्धकत्वस्य क्लृप्ततया तदन्यप्रतिबन्धकत्वकल्पने गोरवात् |
 उक्तबोधानुत्पादस्य स्वत्वप्रकारकबोधे एव प्रतिबन्धकताकल्पकत्वात् स्वत्वसंसर्गकबोधस्य प्रतिबन्धकत्वे मानाभावात्+इति भावः |
वृत्यनियामक 
सम्बन्धस्य+अभाव प्रतियोगितावच्छेदकत्वपक्षेपि स्वत्वादेः प्रकारताम्+ व्यवस्थापयति |
वृत्यनियामक 
सम्बन्धस्य+अभाव प्रतियोगिता वच्छेदकत्वेपि+इति |
अयम्+भावः |
पारिमाण्डल्यात्+न घट इत्यादौ जन्यत्वसम्बन्धावच्छिन्न प्रतियोगिताकपारिमाण्डल्या भाववान्+घट इत्येव बोधः स्वीक्रियते न तु पारिमाण्डल्यनिरूपित जन्यत्वभाववान्+घट इत्याकारकः+अपि |
पारिमाण्डल्यनिरूपित जन्यत्वप्रसिद्धेः |
 इत्थम्+ च जन्यत्वस्ये+एव सम्बन्धान्तरस्य+अपि प्रतियोगितावच्छेदकत्वम्+ स्वीकार्यम् |
 वक्ष्यति च वृत्त्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वे कः+ दोष इति |
पारिमाण्डल्यन्न घट इत्यादौ पारिमाण्डल्यपदस्य पारिमाण्डल्यनिरूपितत्वे लक्षणा, तथा च पारिमाण्डल्यनिरूपितत्त्वा भाववज्जन्यतावान्+घट इति बोधः |
 तेन वृत्त्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वेपि न क्षतिः |
 न च पारिमाण्डल्यान्न गमनम्+इति प्रतीतेः प्रमात्वानुपपत्तिः, जन्यताया गगनेऽभावात्+इति वाच्यम् |
 नञर्थाभावस्य द्विधा भानात् |
पारिमाण्डल्यनिरूपितत्वा भाववज्जन्यत्वाभाववद् गगनम्+इति बोधः |
 स्पष्टञ्चैतदन्ध आकाशम्+ नपश्यति+इत्यग्रे इति विभावनीयम् |
 
अन्यथा |
 सत्वादेः संसर्गत्वे |
 तादृशसमभिव्याहारेति |
 राज्ञः पुरुष इति समभिव्याहार+इत्यर्थः |
 शाब्दसामग्रीकाले |
 स्वत्वसम्बन्धेन राजवान्+पुरुष इति शाब्दसामग्रीकाले |
 तत्र |
 प्रत्यक्षे तादृशसामग्र्याः |
 स्वत्वसम्बन्धेन राजवान्+पुरुष इति शाब्दसामग्र्याः |
 ननु तादृशगौरवम्+ प्रकारतावादिनाम्+ समानमतआह |
 अस्मत्+मते इति |
 प्रकारतावादिमते इत्यर्थः |
 तादृशसमभिव्याहारेति |
 राज्ञः पुरुष इति समभिव्याहार+इत्यर्थः |
 बाधाभाव धटिततयेति |
 बाधाभावः+ योग्यता तद् ज्ञानधटिततयेति+अर्थः |
 तत्+सत्त्वे |
बाधाभावरूपयोग्यताज्ञानधटितसामग्रीसत्वे |
कारणाविरहात्+एवेति |
धर्मितावच्छेदकप्रकारकनिश्चयरूपप्रत्यक्षकारणाविरहात्+एवेर्थः |
 तथाविधेति |
 राजस्वत्वाभावरूप+इत्यर्थः |
 प्रत्यक्ष+उत्पत्यसंभवेन+इति |
 राजस्वत्वाभाववान् पुरुषः सुन्दर इति प्रत्यक्षानुत्पादात्+इत्यर्थः |
 तादृशसामग्र्या इति|
 राजनिरूपितस्वत्ववान्+पुरुष इति शाब्दसामग्र्या इत्यर्थः |
 तत्र |
 प्रत्यक्षे |
 अकल्पनात्+इति |
कारण+अभावप्रयुक्त 
एव+उक्त प्रत्यक्षानुत्पाद इति उक्तप्रत्यक्षम्+ प्रति प्रतिबन्धकत्वस्य+अकल्पनात्+इत्यर्थः |
 तथा च एकदा विरुद्धसामग्रीद्वयसमावेश+असंभवात्+ प्रतिबन्धकताकल्पनावसर इति भावः |
 संसर्गतावादिमते उक्तप्रत्यक्षस्य भिन्नविषयकत्वेन प्रतिबन्धकताधिक्याद् गोरवम्+ बोध्यम् |

	 भिन्नविषयकप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वम्+ च+इत्थम् |
 यत्र प्रत्यक्षसामग्री शाब्दसामग्री वर्तते तत्र समूहालंबनम् एक ज्ञानम्+ "प्रत्यक्षशाब्दात्मकम्+"न+अभ्युपगन्तुम्+ शक्यम्, प्रत्यक्षत्वशाब्दत्वयोः साङ्कर्यप्रसंगात् |
 न+अपि ज्ञानद्वयम्+एकदा संभवति यौगपद्यानभ्युपगमात् |
 अत एकतरसामग्र्याः प्रतिबन्धकत्वम्+ स्वीकृत्य+एकतरज्ञानम्+एव स्वीकार्यम् |
 तत्र प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वे शाब्दमात्रमुच्छिद्येत, योग्यताज्ञानादेः+मानस प्रत्यक्षसामग्रीसत्वादतः शाब्दसामग्र्याः भिन्नविषयकप्रत्यक्षे समानविषयकानुमितौ च प्रतिबन्धकत्वम्+इति ध्येयम् |
 
	अथ राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री भिन्नविषयकप्रत्यक्षे प्रतिबन्धका |
 तत्र भिन्नविषयकप्रत्यक्षत्वस्य+अननुगततया लाघवाद् राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितानवच्छेदकविषयताशालिप्रत्यक्षत्वम्+ प्रतिबध्यतावच्छेदकम्, तथा च संसर्गतामतेपि न प्रतिबन्धकताधिक्यम् |
 तथा हि |
 तादृशभेदप्रतियोगितानवच्छेदकविषयताकत्वस्य घटपटादिविषयताशालिप्रत्यक्षत्वे इव राजस्वत्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्षेपि सत्वात्+तस्य+अपि उक्तप्रतिबध्यतावच्छेदकाक्रान्तत्वादित्याशंकाम्+ निराकुरुते |
 अन्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकतया चेति |
 घटपटादिप्रत्यक्षस्थलीयप्रतिबन्धकतया च+इत्यर्थः |
 त्वत्+मते |
 संसर्गतावादिमते |
 अनिर्वाहे हेतुम्+आह |
 अन्यत्र+इति |
 घटप्रत्यक्षे इत्यर्थः |
 अन्यविधप्रत्यक्ष+इच्छानाम् |
घटप्रत्यक्षम्+ मे जायतामितीच्छानाम् |
 अन्यादृशविषयताया एवेति |
 घटादिप्रत्यक्षविषयताया एवेत्यर्थः |
 एवकारेण राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितानवच्छेदकविषयताया व्यावृत्तिः |
 तथा च घटप्रत्यक्षम्+ प्रति घटप्रत्यक्ष+इच्छाविरहविशिष्टशाब्दसामग्रीप्रतिबन्धकेति विशेषरूपेण+एव प्रतिबध्यप्रतिबन्धकभावः+ वाच्यः |
 यदि तु तादृशभेदप्रतियोगितानवच्छेदकविषयतारूपानुगतविषयताकप्रत्यक्षम्+ प्रति घटप्रत्यक्ष+इच्छा विरहविशिष्टशाब्दसामग्री प्रतिबन्धक+इतिउच्यते तद+अनुपपत्तिम्+आह |
 तादृश+इच्छायाम्+असत्याम्+इति |
 घटप्रत्यक्षम्+ जायतामितीच्छायाम्+असत्याम्+इत्यर्थः |
 उपदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तये इति |
 तथा च+उक्तानुगतरूपेण प्रतिबध्यत्वे यत्र राज्ञः पुरुष इति शाब्दसामग्री राजस्वत्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्ष+इच्छा तादृशप्रत्यक्षसामग्री च तत्र तादृशप्रत्यक्षत्वस्य+अपि तादृशभेदप्रतियोगितानवच्छेदकविषयताकत्वरूपप्रतिबध्यतावच्छेदकाक्रान्ततया 
तादृशप्रत्यक्षानुपपत्तिः,घटप्रत्यक्ष+इच्छाविरहविशिष्टशाब्दसामग्र्याः सत्वात् |
 अतः+ घटप्रत्यक्षम्+ प्रति+एव घटप्रत्यक्ष+इच्छाविरहविशिष्टशाब्दसामग्री प्रतिबन्धका वाच्या |
 तथाच+उक्त प्रत्यक्षनुपपत्तिविरहेपि प्रतिबन्धकताधिक्यम्+इति भावः |

अयम्+भावः--राज्ञः पुरुष इति शाब्दसामग्रीसत्वे घटप्रत्यक्षम्+ जायतामितीच्छासत्वे घटप्रत्यक्षसामग्रीसत्वे च घटप्रत्यक्षम्+ जायते न तु शाब्दबोधः,अतः प्रत्यक्षोपपत्तये "तादृशभेदप्रतियोगितानवच्छेदकविषयताकत्वरूपवद्" भिन्नविषयकप्रत्यक्षम्+ प्रति घटप्रत्यक्ष+इच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वे घटप्रत्यक्ष+इच्छासत्वे पटप्रत्यक्ष+इच्छाविरहेपि पटप्रत्यक्षसामग्री सत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे पटप्रत्यक्षापत्तिः,घटप्रत्यक्ष+इच्छाविरहविशिष्ट राज्ञः पुरुष इति शाब्दसामग्रीरूपप्रतिबन्धकविरहात् |
 एवम्+ राजस्वत्त्वा भाववान्+पुरुषः सुन्दर इति प्रत्यक्षसामग्रीसत्वे घटप्रत्यक्ष+इच्छासत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे राजस्वत्त्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्षापत्तिः |
 घटप्रत्यक्ष+इच्छाविरहविशिष्टशाब्दसामग्र्या अभावात् |
 
	न च भिन्नविषयकप्रत्यक्षम्+ प्रति राजस्वत्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्ष+इच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्री प्रतिबन्धिका वाच्या |
 उक्तस्थलद्वये राजस्वत्त्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्ष+इच्छाविरहविशिष्ट राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकसद्भावात्+न+आपत्तिः+इति वाच्यम् |
 तथा सति उक्त प्रत्यक्ष+इच्छाया सत्याम्+ राज्ञः पुरुष इति शाब्दसामग्रीसत्वे घटप्रत्यक्षसामग्रीसत्वे च घटप्रत्यक्ष+इच्छाविरहेपि घटप्रत्यक्षापत्तिः राजस्वत्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्ष+इच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्रीविरहात् |
 अतः+ घटप्रत्यक्षम्+ प्रति घटप्रत्यक्ष+इच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्रीप्रतिबन्धका |
 राजस्वत्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्षम्+ प्रति 
राजस्वत्वाभाववान्+पुरुषः सुन्दर इति प्रत्यक्ष+इच्छा विरहविशिष्टराज्ञः पुरुष इति शाब्दप्रतिबन्धकेति  
रीत्या+अननुगत एव प्रतिबध्यप्रतिबन्धकभावः+ वाच्यः |
 तथा च संसर्गतावादिमते प्रतिबन्धकताधिक्यम्+ सुदृढम्(1)(वि-1)
 	(वि-2)(1)-अथात्र यद्यदिच्छासत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितानवच्छेदकविषयताशालिप्रत्यक्षमुत्पद्यते तादृशप्रत्यक्षम्+ प्रति तादृश+इच्छानिष्ठतत्तद्व्यक्तित्त्वावच्छिन्नाभावकूटविशिष्टराज्ञः पुरुष इति शाब्दसामग्री प्रतिबन्धिका वाच्या |
 तथा च राजस्वत्वाभाववान्+पुरुषः सुन्दरः इति प्रत्यक्ष+इच्छा सत्वे तादृशप्रत्यक्षसामग्रीसत्वे च न तादृशप्रत्यक्षानुपपत्तिः, तादृशेच्छाविरहविशिष्टशाब्दसामग्रीरूपप्रतिबन्धकाभावात् |
 तथा च संसर्गतामतेपि न प्रतिबन्धकताधिक्यम्+इति चेत्+न |
 राज्ञः पुरुष इति शाब्दसामग्रीसत्वेघटस्य पटस्य च राज्ञः पुरुष इति प्रत्यक्षसामग्रीसत्वे घटप्रत्यक्ष+इच्छायाम्+ घटप्रत्यक्षमिव पटप्रत्यक्षापत्तिः |
 घटप्रत्यक्षानुरोधेन तदिच्छाव्यक्तेरुत्तेजकत्वात्। तदिच्छाव्यक्तेरुतेजकत्वात् |
 तदिच्छाविरहकूटविशिष्टशाब्दसामग्रीरूपप्रतिबन्धकाभावात् |
 उत्तेजकत्वम्+ च प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वम् |
 अनुगतरूपेण प्रतिबध्यत्व+अस्वीकारे तु पटप्रत्यक्षम्+ प्रति पटप्रत्यक्ष+इच्छाविरहविशिष्टया एव राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वात्+न+आपत्तिः |
 
	एतेन तादृशभेदप्रतियोगितानवच्छेदकविषयताशालिप्रत्यक्षम्+ प्रति इच्छासामान्याभावविशिष्टाशाब्दसामग्री प्रतिबन्धिका |
 इच्छाभावः+च स्वविषयताधर्मावच्छिन्नप्रत्यक्षसामग्रीविशिष्टत्व--स्वविषयतावच्छेदकावच्छिन्नशाब्दसामग्रीविशिष्टत्व--सम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्व--स्वसमानाधिकरण्यैतत्रितयसम्बन्धावच्छिन्नप्रतियोगिताकः |
 स्वचतुष्ट्यम् इच्छापरम् |
 
	घटप्रत्यक्ष+इच्छा सत्वे घटप्रत्यक्षसामग्रसत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे न पटप्रत्यक्षापत्तिः |
 तत्र राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वात् |
 तादृशसामग्र्यामिच्छाभावोपि--प्रथमसम्बन्धविरहात् |
 तथा हि स्वपदग्राह्यघटप्रत्यक्ष+इच्छाविषयतावच्छेदकीभूतघटप्रत्यक्षावच्छिन्नसामग्रीविरहात् |
 अत एव प्रथमसम्बन्धनिवेशः इति निरस्तम् |
 स्वत्वघटितत्वेनाननुगतरूपेणप्रतिबध्यप्रतिबन्धकभावात् |
 अथ+इच्छावत्+अन्यप्रत्यक्षम्+ प्रति राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वम्+ वाच्यम् |
 इच्छावत्ता च प्रयोज्यत्वसम्बन्धन+इति चेत् |
 तादृशप्रत्यक्षत्वस्य शाब्दसामग्र्याभावकार्यतावच्छेदकत्वम्+अपि स्वीकरणीयम् |
 एवम्+ च प्रयोज्यत्वस्य कार्यतावच्छेदक घटकत्वमात्माश्रयादिदोष दूषितम् |

ननु इच्छावत्+अन्यत्वम्+एव प्रतिबध्यतावच्छेदकम्+ वाच्यम्, इच्छावत्ता च स्वसामानाधिकरण्य--स्वविषयत्व+उभयसम्+ |
 तथा च न+उक्तदोष इति चेत्+न |
 प्रत्यक्षत्वेन शाब्दावगाहीच्छायाम्+ प्रत्यक्षानुत्पादप्रसंगात् |
 
स्वविषयतावच्छेदकतावच्छेदकतापर्याप्त्यिधिकरणधर्मवत्वस्य संसर्गत्वे घटप्रत्यक्ष+इच्छा सत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे घटपटयोः समूहालंबन प्रत्यक्षापत्तिः |
 न च+अत्र कल्पे तत्तद्विषयक प्रत्यक्षम्+ प्रति तत्तद्विषयकप्रत्यक्ष+इच्छायाः कारणत्वे पटप्रत्यक्ष+इच्छाविरहात्+न+उक्तसमूहालंबन+आपत्तिः+इति वाच्यम् |
 ज्ञानम्+ जायतामितीच्छायाम्+अपि शाब्दसामग्र्याम्+ प्रत्यक्षोत्पत्तौ तदापत्तेः+वारयितुमशक्यत्वात् |
 अव्यवहितोत्तरत्त्ववत्+फलानिर्णयस्य+अपि कार्यतावच्छेदककोटौ निवेशास्वीकारात्+च |

	अप्रामाण्यग्रहविशिष्टज्ञानक्षणे+अप्रामाण्यग्रहाभावशिष्टज्ञानत्वावच्छिन्नाधिकरणविरहेण तादृशज्ञानत्वावच्छिन्नाभावत्वस्य सत्वे+अपि प्रतिबन्धकत्वेन तादृशज्ञानाधिकरणत्वस्य+अविलक्षणत्वेन तदवच्छिन्नाभावस्य सत्व+असंभवात्तद्घटितशाब्दसामग्र्याः+तदानीम्+असत्वात् |
 प्रतिबन्धकत्वस्य+अव्याप्यवृत्तित्वाभावे+अप्रामाण्यग्रहकालेपि बाधज्ञाने प्रतिबन्धकत्वसत्त्वापत्त्या तत्+उत्तरक्षणे कार्यप्रतिरोधापत्त्या तस्य+अव्याप्यवृत्तित्वम्+अवश्यम्+ वाच्यम्, तथाच+अव्याप्यवृत्तित्वम्+अवच्छिन्नाभावः+तादृशधर्माभावकाले संभवत्येवेति न+उक्तदोषः |
 यदि च कारणीभूताभावप्रतियोगित्वम्+एव प्रतिबन्धकत्वप्रतियोगित्वम्+ च व्याप्यवृत्ति, कार्यानुत्पादे प्रतिबन्धकतावच्छेदकावच्छिन्नसत्वम्+एव प्रयोजकम्+ कार्योत्पादे च प्रतिबन्धकतावच्छेदकावच्छिन्नभावस्य+एव सत्वम्+इति+उक्तदोषस्य विरहात्+इति+उच्यते तदापि निरक्तप्रतिबन्धकतावच्छेदकावच्छिन्नभावत्वेनाभावानाम्+ प्रवेशे न दोषः |
(वि-2)
	(वि-1) संसर्गतावादी प्रतिबन्धताधिक्यम्+आशंकते |
 नच+इति |
 तथाविधसामग्र्याः |
 राज्ञः पुरुष इति शाब्दसामग्र्याः |
 प्रतिबन्धकत्वाधिक्येन+इति |
 प्रकारतावादिमते तादृशप्रत्यक्षस्य भिन्नविषयकत्वात्+इति भावः |
 तत्+संसर्गतामते |
 स्वत्वस्यसंसर्गतामते |
 तादृशसामग्र्याः |
 स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकशाब्दसामग्र्याः |
 निश्चयाभावघटिततयेति |
 बाधनिश्चयाभावघटिततयेति+अर्थः |
 तत्+स्वत्वे |
 स्वत्वसंसर्गकशाब्दसामग्रीसत्वे इत्यर्थः |
 कारणविरहादत्+एवेति |
 विशेष्यतावच्छेदकप्रकारकनिश्चयरूपकारणभावात्+एवेर्थः |
 तथाविधप्रत्यक्षेति |
 स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान्+पुरुषःसुन्दर इति प्रत्यक्ष+इत्यर्थः |
 वारणसंभवात्+इति |
 तथा च संसर्गतामते न प्रतिबन्धकताधिक्यम्+इति भावः |
 
	प्रकारतावादी आशङ्का निराकरोति |
 मत्+मते |
 इति प्रकारतावादिमते इत्यर्थः |
 तादृशप्रत्यक्षम्+ प्रति स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान्+पुरुषः सुन्दर इतिप्रत्यक्षम्+ प्रति |
 तथाविधसामग्र्याः |
 राज्ञः पुरुष इति शाब्दसामग्र्याः |
 स्वत्वादिवैशिष्ट्यबोधे |
 निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्+स्वत्ववान्+इति बोधे |
 तथाविधसामग्र्याः |
 राज्ञः पुरुष इति शाब्दसामग्र्याः |
 तदंशे |
 संसर्गतावादिनः 
स्वत्वादिवैशिष्ट्यबोधे प्रतिबन्धकत्वकल्पने |
 साम्यात्+इति |
 यथा प्रकारतावादिमते स्वत्वसम्बन्धेनराजाभाववान्+पुरुषः सुन्दर इति प्रत्यक्षे राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वम् |
 तथा संसर्गतावादिमते निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्+स्वत्ववान्+इति प्रत्यक्षे राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वमित्युभयोः साम्यात्+इति भावः |
 अत्र राजस्वत्वाभाववान्+पुरुषः सुन्दरः इति प्रत्यक्षम्+ प्रतिबन्धकत्वाधिक्यम्+ संसर्गतावादिमते |
 तत्+एव+आह। तथाच+इति |
 साम्येच+इत्यर्थः |

	संसर्गतावादी पुनः आक्षापत्ति |
 न चेति |
 तादृशसामग्रीप्रतिबन्धकतायाम्+ राज्ञः पुरुष इति शाब्दसामग्रीनिष्ठप्रतिबन्धकतायाम्+ |
 स्वत्वात्+उपस्थिति+इति |
 आदिना निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्+स्वत्वरूपबाधाभावपरिग्रहः |
 बाधाभावेति |
 आदिना राजस्वत्वभावव्याप्य स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववान्+पुरुषः सुन्दर इत्यादि निश्चयाभावपरिग्रहः |
 स्वमते लाघवम्+ दर्शयति |
 अस्मत्+मते इति |
 संसर्गतावादिमते इत्यर्थः |
 तादृशोपस्थिति+इति |
 विभक्तिजन्यस्वत्वोपस्थिति+इत्यर्थः |
 तथाविधेति |
 राजस्वत्वाभाववान्+पुरुष इत्याकारक+इत्यर्थः |
 तथाविधवाक्यजन्येति |
 राज्ञः पुरुष इति वाक्यजन्येति+अर्थः |
 सामग्रीप्रतिबन्धकतायाम्+इति |
 सामग्रीनिष्ठप्रतिबन्धकतायाम्+इत्यर्थः |
 तेषाम्+ |
 तादृशोपस्थिति-- तथाविधबाधभावादीनाम्+ |
 अनिवेशात्+इति |
 कारणकूटस्य+एव सामग्रीत्वात्+इति भावः |
 
	प्रकारतावादी आक्षेपम्+ समाधत्ते |
 भवत्+मतेपि+इति |
 संसर्गतावादिमतेपि+इति |
 तादृशवाक्यजन्येति |
 तादृशनिश्चयाभावस्य |
 स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्य राजस्वत्वाभाववान्+पुरुष इति निश्चयाभावस्य |
 तथाविधसामग्रीप्रतिबन्धकतायाम्+ |
 राज्ञः पुरुष इति शाब्दसामग्रीनिष्ठप्रतिबन्धकतायाम् |
 गौरवम्+इति(1) |
(वि-1)
(वि-2)(1)-अथ प्रत्यक्षत्ववान् राजाभाववा+प्रमेयत्ववान्+पुरुषः इत्यादिनिश्चयाभावाभावानाम्+अवश्य निवेश्यनीयतया तेषामनुगतरूपेण+एव प्रवेशः कार्यः, एवम्+ च राजाभावव्याप्य राजस्वत्वाभाववान्+पुरुष इति निश्चयाभावस्य पृथग् निवेशे प्रयोजनाभावः |
 तस्य+अपि राजस्वत्वाभाववान् राजाभाववान् राजस्वत्वाभाववान्+पुरुष इति निश्चयाभावरूपत्वात् |
 निश्चयविशिष्टनिश्चयाभावः सामग्रीप्रतिबन्धकतायाम्+ निवेशनीयः |
 वै स्वसामानाधिकरण्य, स्वीयराजाभावत्वावच्छिन्नप्रकारतावृत्तिविशेष्यतावच्छेदकताविशिष्टप्रकारतानिरूपितपुरुषत्वावच्छिन्नाविशेष्यताकत्वोभयसम्+ |
विशेष्यतायाम्+ 
प्रकारतावृत्तित्वम्+ च 
स्वावच्छेदकधर्मव्यापक 
राजाभावप्रतियोगिकत्वकिम्+ 
विशिष्ट स्वरूपत्वावच्छिन्न 
संसर्गतानिरूपितत्व- 
स्वरूपतानिरूपितत्वोभय 
सम्बन्धेन |
 प्रकारतायाम्+ विशेष्यतावच्छेदकतावै |
स्वावच्छेदकधर्मावच्छिन्नत्व, स्वावच्छेदकसम्बन्धावच्छिन्नत्व+उभयसम्+ इति चेत्+न |
अनुमितिजनकयोग्य व्याप्यवत्तानिश्चयस्य+एव प्रतिबन्धकतायाः स्वीकृतत्वेन प्रमेयत्वव्यापकराजभाव सामानाधिकरण्य वाच्यत्ववत्तानिश्चयस्य च+अनुमिति जननायोग्यतया+अप्रतिबन्धकत्वेन तत्+सत्वेपि शाब्दसामग्र्या इष्टत्वेन+उक्तरूपेण+अभाव प्रवेशे तदनुपपत्तेः |

	इदन्तुबोध्यम्, अप्रामाण्यजानाभावस्यानुगतरूपेण निवेशः संभवति तथाहि निश्चये अभावविशिष्टान्यत्वम्+ निवेशनीयम् |
 वै स्वाभाववत्व--स्वावच्छिन्नप्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्निरूपकताकविषयितावत्व+उभयसम्+ |
 स्वाभाववत्ता च स्वरूपविशेष्यत्वान्यतरसम्बन्धेन |
 अत्र+अभावपदेनाऽऽहार्यत्वाभाव अप्रामाण्यज्ञानाभाव- संशयत्वाभावानाम्+उपादानम् |
 तत्तद्व्यक्तित्वेन+अप्रामाण्य ज्ञानाभावस्य प्रतिबन्धकतावच्छेदककोटौ प्रवेशे वा+अनुगत+एक धर्मस्य संभव इति न संसर्गतामतखण्डनम्+ साधीयः, जगदीशप्रभृतिभिः+च संसर्गतामतम्+एव+अनुमोदितम्+अपि, परन्तु+उक्तकूटत्वस्य+असर्वत्र+अज्ञेयत्वम्+अनुचिन्त्य भट्टाचार्येण प्रकारतामतम्+एव स्वीकृतम् |
तथा च संसर्गतावादिमते राजस्वत्वा भाववान्+पुरुषः सुन्दरः एवम्+ निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभाववत्+स्वत्ववान्+इति प्रत्यक्षद्वये शाब्दसामग्र्याः प्रतिबन्धकत्वम्, तयोः+भिन्न विषयकत्वात् |
 प्रकारतावादिमते प्रतिबन्धकताद्वयम्+ न कल्पनीयम्, तयोः प्रत्यक्षयः+वधिरूपतया बाधाभावस्य शाब्दसामग्री घटकत्वेन विशेष्यतावच्छेदकप्रकारकनिश्चयाभावात्+एव प्रत्यक्षानुपपत्तेः |

	एवम्+ संसर्गतावादिमते स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्य निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभाववत्+स्वत्ववत्पुरुषनिश्चयस्य तादृशराजाभावव्याप्य राजस्वत्वाभाववत्+पुरुष निश्चयस्य च तदभावव्याप्यवत्तामुद्रया शाब्दधीप्रतिबन्धकताया तत्+सामग्र्याम्+ तयोः+अभावोअपि निवेश्यः |
(वि-2)
	(वि-1)प्रकारतावादिमते उक्तनिश्चयसत्वे प्रत्यक्षम्+एव+उत्पत्पद्यते न शाब्दबोधः |
 बाधाभावस्य शाब्दसामग्र्याभावात्, उक्तनिश्चय+असत्वे विशेष्यतावच्छेदकनिश्चयरूपकारणविरहात्+एव न प्रत्यक्ष+उप संभवः, इति न प्रतिबध्यप्रतिबन्धकभावकल्पनापत्तिः+इति+आह |
 मत्+मते |
 प्रकारतावादिमते इत्यर्थः |
 निवेशेन+एवेति |
 राज्ञः पुरुष इति वाक्यजन्य शाब्दसामग्र्याम्+इत्यादिः |
 एवकारेण व्याप्यवत्तानिश्चयमुद्रयः+क्तनिश्चययोः+व्यावृत्तिः |
 तादृशनिश्चयकाले |
 स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यराजस्वत्वाभाववान्+पुरुष इति निश्चयकाले |
 प्रत्यक्ष+अभ्युपपत्तेः+इति |
स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान्+पुरुष इति प्रत्यक्षस्वीकारात्+इत्यर्थः |
 तदभाव+अनिवेशात्+इति |
शाब्दसामग्रीनिष्ठप्रतिबन्धकतायाम्+ राजाभावव्याप्यराजस्वत्वाभाववान्+पुरुष इति बाधस्याभाव+अनिवेशात्+प्रकारतावादिमते लाघवम्+ बोध्यम्(1) |
(वि-1)
(वि-2)(1)-अथ राजाभावव्याप्य राजस्वत्वाभाववान्+पुरुष इति 
निश्चयाभावानिवेशे+अपि "न च स्वत्त्वादेः प्रकारतामते घटप्रत्यक्षादिकम्+ प्रति" 
इति+आदिना+अनुपदम्+ प्रदर्शितस्य राजस्वत्वाभाववान्+पुरुषः निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववत्+स्वत्वम्+इति बाधनिश्चयाभावद्वयस्य, एवम्+ राजस्वत्वाभावव्याप्य स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक   
राजाभाववान्+पुरुषः--निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्य 
वत्+स्वत्वम्+इति बाधव्याप्य वत्तानिश्चयद्वयस्य,एवम्+ 
विभक्तिजन्यस्वत्वादि+उपस्थितेः+अपि राज्ञः पुरुष इति शाब्दसामग्रीनिष्ठ प्रतिबन्धकतायाम् निवेशनीयतया गौरवम् संसर्गतावादिमते तु स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक 
राजाभाववान्+पुरुष इति+एकविधबाधनिश्चयाभाव द्वयस्य एवम्+स्वत्व सम्बन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्य राजस्वत्वाभाववान्+पुरुष इति+एकविधबाध व्याप्यवत्तानिश्चयाभावस्य+ एव निवेशनीयतया लाघवम्+इति चेत्+अत्र मान्याः |
 (1)-राजस्वत्वाभाववान्+पुरुषः |
 (2)-राजस्वत्वाव्यापकाभाववान्+पुरुषः |

(3)-राजस्वत्वाभावव्याप्यवान्+पुरुषः |

(4)-स्वत्वाभाववान्+पुरुषः |

(5)-स्वत्वव्यापकाभाववान्+पुरुषः |
 
(6)-स्वत्वाभावव्याप्यवान्+पुरुषः |
(7)-निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्+स्वत्वम् |
 राजव्यापकाभाववत्+स्वत्वम् |
(9)-तादृशराजाभावव्याप्य वत्+स्वत्वम्+इति प्रकारतावादिमते नवविधः+ बाधः |
 शाब्दसामग्र्याम्+ नवविधबाधनिश्चयाभावा निवेशनीयाः |
 संसर्गतावादिमते च |
(1)-स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववान्+पुरुषः |
(2)-राजव्यापका भाववान्+पुरुषः |
(3)-तादृशराजाभावव्याप्यवान्+पुरुषः |
 इति त्रिविधः+ बाधः |
 एवम्+उक्तनवविधबाधव्याप्यसंसर्गतावादिमतसिद्धेक+एकबाधविषयकनिश्चयः+ बोध्यः |
 यथा राजस्वत्वाभावव्याप्यराजाभाववान्+पुरुषः |
 राजस्वत्वाभावव्यापकराजाभाववान्+पुरुषः |
 राजस्वत्वाभावराजाभावव्याप्यवान्+पुरुषः |
 एवम्+अवशिष्टः+बाधनिश्चया अपि |
 इति रीत्यासप्तविंशति |
 (27)संख्याकाः अभावाः प्रवेशनीयाः |
एवम्+ संसर्गतावादिमतसिद्धेषु 
त्रिषुबाधेषु विनिगमनाविरहेण परस्परविशेष्यविशेषणभावे एकबाधविशिष्टापरबाधे प्रकारतावादिमतसिद्धनवबाधेषु मध्ये एक+एकबाधव्याप्यत्वविषयकनिश्चयाः चतुः पञ्चाशत्+संख्याकाः ते यथा
(1)-राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजव्यापकाभाववान्+पुरुषः |

{9}(2)-राजस्वत्वाभावव्याप्यराजाव्यापकाभावविशिष्टराजाभाववान्+पुरुषः |
 
{9}(3)-राजस्वत्वाभावव्याप्यराजाव्यापकाभावविशिष्टराजाभावव्याप्यवान्+पुरुषः |
 
{9}(4)-राजस्वत्वाभावव्याप्यराजभावव्याप्यविशिष्टराजव्यापकाभाववान्+पुरुषः |
 
{9}(5)-राजस्वत्वाभावव्याप्यराजभावविशिष्टराजभावव्याप्यवान्+पुरुषः |
 
{9}(6)-राजस्वत्वाभावव्याप्यराजभावव्याप्यविशिष्टराजाभाववान्+पुरुषः |
 {9} इति |
 तेषाम्+अभावा अपि चतुः पञ्चाशत्+संख्याकाः शाब्दसामग्र्याम्+ निवेशनीयाः |
 एवम्+संसर्गतावादिमतसिद्धेषु त्रिषु बाधेषु विनिगमनाविरहेण परस्परविशेष्यविशेषणभावे एकबाधविशिष्टापरबाधविशिष्टापरबाधे प्रकारतावादिमतसिद्धनवबाधेषु मध्ये एक+एकबाधव्याप्यत्वविषयकनिश्चयाः चतुः पञ्चाशत्+संख्या काः |
 यथा (1)-राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजव्यापकाभावविशिष्टराजस्वत्वाभावव्याप्यवान्+पुरुषः |

{9}(2)-राजस्वत्वाभावव्याप्य राजस्वत्वाभावव्याप्यविशिष्टराजाव्यापकाभावविशिष्टराज भाववान्+पुरुषः |

{9}(3)-राजस्वत्वाभावव्याप्य राजाव्यापकाभावविशिष्ट राजभावविशिष्ट राजस्वत्वाभावव्याप्यवान्+पुरुषः |
 
{9}(4)-राजस्वत्वाभावव्याप्य राजस्वत्वाभावव्याप्य विशिष्टराजभावविशिष्ट राजव्यापकाभाववान्+पुरुषः |
 
{9} (5)-राजस्वत्वाभावव्याप्य राजस्वत्वाभावव्याप्य विशिष्टराजभावविशिष्ट राजभावव्यापकभाववान्+पुरुषः |
 
{9}(6)-राजस्वत्वाभावव्याप्य,राजभावव्यापकभावविशिष्ट राजभावविशिष्ट राजस्वत्वाभावव्याप्यवान्+पुरुषः |
{9}इति |
 तेषामभावा अपि चतुः पञ्चाशत्+संख्याकाः शाब्दसामग्र्याम्+ राज्ञःपुरुष इति वाक्यघटितायाम्+ निवेशनीयाः |
 सर्वेषाम्+एव संकलने च प्रकारतावादिमते(१४४)चतुश्चत्वारिंशदधिकशतसंख्याकानाम्+अभावानाम्+ शाब्दसामग्रीकोटौ प्रवेशः पर्यवसति |

	संसर्गतावादिमते तु स्वमतसिद्धबाधत्रयान्तर्गत+एक+एकबाधव्याप्यत्वम्+ प्रकारतावादिमतसिद्धेषु नव बाधेषु मध्ये एक+एकबाधे+अवगाहमानाः सप्तविंशतिनिश्चयाः 
--यथा राजभावव्याप्यराजस्वत्वाभाववान्+पुरुषः |
राजव्यापकभावव्याप्य राजस्वत्वाभाववान्+पुरुषः |
 राजवदवृत्तिवव्याप्यराजस्वत्वाभाववान्+पुरुषः |
 एवमष्टषु बाधेषु संसर्गतावादिमतसिद्धबाध व्याप्यत्वम्+ बोध्यम् |

परन्तु एवम्+ प्रकारेण प्रकारतावादिमत सिद्धनवसुबाधेषु मध्ये द्वयोत्रयाणाम्+ चतुर्णाम्+ पञ्चानाम्+ षण्णाम्+ सप्तानामष्टानाम्+ नवानाम्+ विशेष्यविशेषणभावे विनिगमनाविरहात्+अनन्तबाधेषु संसर्गतामतसिद्धबाधत्रय व्याप्यत्वावगाहि निश्चयानाम्+अभावः प्रवेशनीया इति महागौरवम्+इति |
 एवम्+ प्रकारतावाद्युद्भावित राजस्वत्वाभाववान्+पुरुषः सुन्दर इत्यादि भिन्नविषयक प्रत्यक्षे एव प्रतिबन्धकतागौरवम् सुदृढम्+ संसर्गतावादिमते |
(वि-1)पुनरपि संसर्गतावादिदोषम्+उद्भावयति यत्तु+इति |
 तदतिरिक्तविषयकत्वेन+इति |
 राजस्वत्वावान्+पुरुष इति शाब्दबोधविषयातिरिक्त+अविषयकत्वेन+इत्यर्थः(1) |

	तादृशानुम्+इतिम्+ प्रति+इति |
 तादृशानुम्+इतिद्वयम्+ प्रति+इत्यर्थः |
 प्रतिबन्धकत्वद्वयम्+इति प्रतिबध्यताभेदात्+इति भावः |
 अस्मत्+मते |
 संसर्गतावादिमते |
 तत्र |
 अनुमितौ |
 न+अस्ति+इति |
 समानविषयकानुमिति प्रति+एव शाब्दसामग्र्याः प्रतिबन्धकत्वात्+इति भावः |
 अनुम्+इतिरेव+उत्पत्तेः+इति |
 भिन्नविषयकत्वात्+इति भावः |
 एवकारेण शाब्दस्यव्यावृत्तिः |
 भिन्नविषयकशाब्दम्+ प्रति अनुमितिसामग्र्या बलवत्वात्+इति यावत् |
 राजकीय पुरुषःइत्याकारकेति |
 पुरुषः स्वत्वसम्बन्धेन राजवान्+इत्याकारक+इत्यर्थः |
 अनुम्+इतिम्+प्रत्येवेति |
 एवकारेण+उक्तानुम्+इतिद्वयस्यव्यावृत्तिः |
 तयोः+असमानविषयकत्वात्+इति भावः |
 प्रतिबन्धकत्वम्+ कल्पनीयम्+इति |
 तस्याः समानविषयकत्वात्+इति भावः |
 उद्भावितदोषम्+ निरास्यति |
 भवत्+मते इति |
 संसर्गतावादिमते इत्यर्थः |
 अस्मत्+मते |
 प्रकारतावादिमते |
 स्वीकरणायतयेति |
 तथाच+उभयमते प्रतिबध्यप्रतिबन्धकभावः,समानएवेत्यर्थः |
 उपदर्शितस्थले |
 स्वस्वम्+ राजकीयम्+ स्वत्वावान्+पुरुष इतिस्थले |
 भवद्भिः |
 संसर्गतावादिभिः |
 अस्माभिः |
 प्रकारतावादिभिः |
 न स्वीक्रियते इति |
 ननु प्रकारतावादिनाम्+उक्तानुमितिद्वयस्वीकारः+ न संभवति, समानविषयकशाब्दसामग्र्याः प्रतिबन्धकत्वात्+इति चेत्+न |
 इच्छायाउत्तेजकत्वानुरोधने विशिष्यैव प्रतिबध्यप्रतिबन्धकभावः फलबलेन कल्पनीयः |
 एवञ्च+उक्तानुम्+इतिद्वयस्य प्रमाणिकत्वेन तत्र+उक्तशाब्दसामग्र्याः प्रतिबन्धकत्वम्+ भवद्भिः+इव+अस्माभिः+अपि न स्वीक्रियते इति भावः |
 (वि-1)
		 (वि-2)(1)-तदतिरिक्तविषयकत्वम्+ च तद्विषयताविशिष्टान्यविषयताशून्यत्वम् |
 वैस्वसामानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्व+उभयसम्+ |
पर्वतः+वह्निमान्-
घटवद्भूतलम्+इतिज्ञानयोः+अनतिरिक्तविषयकत्ववारणायाऽऽद्यः सम्बन्धः |
पर्वतः+वह्निमान्-पर्वतवान्+वह्निः+इतिज्ञानयोः+अनतिरिक्त विषयकत्वावारणायद्वितीय सम्बन्धः |
स्वानवच्छेदकसम्बन्धानवच्छिन्नत्वरूपः |
 नच+एवम्+अपि पर्वतः+वह्निमान् महानसम्+ धूमवत्+इतिसमूहालंबनज्ञानस्य+अनतिरिक्तविषयकत्वम्+ पर्वतः+धूममान् महानसम्+ वह्निमत्+इतिसमूहालंबनेस्यात्+इति वाच्यम् |
 तद्विशेष्यतावत्+अन्यप्रकारताशून्यत्वस्य विवक्षितत्वात् |
 विशेष्यतावत्ता च स्वानवच्छेदकावच्छिन्नविशेष्यतावत्+निरूपितत्व-स्वत्+निरूपितप्रकारतावत्त्व+उभयसम्+ |
 प्रकारतावत्ता च स्वावच्छेदकावच्छिन्नत्व-स्वावच्छेदकसम्बन्धानवच्छिन्नत्व+उभयसम्+ |
पर्वतः+वह्निमान्+ द्रव्यम्+ वह्निमत्+इति ज्ञानयोः+अनतिरिक्त विषयकत्ववारणाया+आद्यः सम्बन्धः |
 पर्वतः संयोगेन घटवान्पर्वतः+ वह्निमान्+इति ज्ञानयोः+तत्+वारणाय द्वितीयसम्बन्धः |
 तत्र+अपि प्रथमसम्बन्धनिवेशे उक्तदोषतादवस्थ्याम् |
 पर्वतः संयोगेन वह्निमान् पर्वतः समवायेन पर्वतः+ वह्निमान्+इति ज्ञानयोः+तत्+वारणाय द्वितीयसम्बन्धनिवेशः |
 प्रकारतावत्ता च सामानाधिकरण्य सम्बन्धेन+अपि विशेषणीया |
 तेन
वह्नित्वेन वह्नि+अवगाहि-वह्नित्वेन घटावगाहि ज्ञानयोः+तत्+वारणम् |
 पर्याप्तिनिवेशः स्वयम्+ऊहनीयः |
(वि-2)
	 (वि-1)समाधानान्तरम्+अपि+आह |
 भवतापीति |
 संसर्गतावादिनापि+इत्यर्थः |
 तादृशशाब्दम्+ प्रति |
 स्वत्वसंसर्गक राजप्रकारक शाब्दबोधम्+ प्रति |
 वाच्यतयेति |
 भिन्नविषयकशाब्दबोधम्+ प्रति अनुमितिसामग्र्या बलवत्वात्+इति भावः |
 साम्यच्चेति |
 संसर्गतावादिना प्रतिबन्धकताद्वयकल्पने साम्यात्+इति भावः |
 
एवम्+ च राजपुरुष इत्यादि समासे राजादिपदस्य राजसम्बन्ध्यादिलक्षणा स्वीकारोपि व्यर्थः,
तत्रभेदा+अन्वयस्वीकारेपि क्षतिविरहात्इति+उक्तम्+ दूषयति |
 एवम्+इति |
 तादृशेति |
 स्वत्वसंसर्गक राजप्रकारक+इत्यर्थः |
 तत्र |
 राजपुरुष इत्यादौ |
 स्वीकार एवेति, एवकारेण स्वत्वसंसर्गक राजप्रकारक शाब्दबोध व्यावृत्तिः |
 प्रकारतावादिमतेपि प्रतिबन्धकत्वम्+ तुल्यम्+इति+आशंकते |
 नच+इति |
 भवत्+मतेपि |
 प्रकारतावादिमतेपि भिन्नविषयकप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वेन+इति शेषः |
 तादृशेति |
 राजसम्बन्धिप्रकारक+इत्यर्थः |
 भवत्+मतेपि |
 संसर्गतावादिमतेपि |
 तथाविधसमासवाक्यात्+इति |
 राजपुरुष इति समासवाक्यात्+इत्यर्थः |
 राजसम्बन्धि+अभिन्नः पुरुष इत्याकारक+इत्यर्थः |
 तादृशसामग्रीप्रतिबन्धकतायाः |
 अभेदान्वयबोधसामग्रीप्रतिबन्धकतायाः |
 उभयमतसिद्धत्वात्+इति |
 तथा च स्वत्वसंसर्गक राजप्रकारकपुरुष विशेष्यक शाब्दबोधसामग्र्याः प्रतिबन्धकत्वम्+ संसर्गतावादिनाम्+अधिकम्+इति भावः |
 राजपुरुष इत्यत्र लुप्तषष्ठीविभक्तिस्मरणेन स्वत्वोपस्थितौ स्वत्वस्य स्वरूपेण पुरुषे+अन्वयात्+राजस्वत्ववान्+पुरुष इति भेदान्वयबोधोपगमे न निपातातिरिक्तनामार्थभेदेन न+अन्वय इति नियमविरोधः |
 प्रत्ययार्थम्+अन्तराकृत्य तयोः+अन्वयबोधात् |
एवम्+ समासविग्रहवाक्ययोः+तुल्यार्थकत्वम्+अपि+उपपद्यते |
 तथा च राजसम्बन्धिनि लक्षणा न युक्त+इत्याशङ्क्य निराकरोति |
 यत्तु+इति |
 लुप्तद्वितीयाविभक्तिस्मरणेन+इति |
 प्रकारतावादिमतेपि दधिपदोत्तरलुप्तद्वितीयविभक्तेः स्मरणम्+आवश्यकम् |
 अन्यथा दधिपदार्थस्य धात्वर्थदर्शने साक्षात्+अन्वयानुपपत्तेः |

	ननु राजपुरुष इत्यत्र लुप्तषष्ठीविभक्तेः+अनुसन्धाने ऋद्धस्य राजमातङ्गा इति प्रयोगापत्तिः+इति+आशंकते |
 न चेति |
 लुप्तविभक्तिस्मरणे एवेति एवकारेण राजसम्बन्धिनि लक्षणा व्यावृत्तिः |
 तदा |
 लुप्तषष्ठीविभक्तिस्मरणात् |
 ऋद्धरजोभेदान्वयबोधतात्पर्येणेतिशेषः |
 प्रयोगापत्तिः+इति |
 ऋद्धस्य राज्ञः+मातङ्गा इति वत्+इति भावः |
 न च राज्ञे ऋद्ध समानविभक्तिकत्वाभावात्+न प्रयोगापत्तिः+इत्यत आह |
 तत्रेति |
 ऋद्धस्य राजमातङ्गा इत्यत्र+इत्यर्थः |

	अभेदान्वयबोधानुपपत्त्या ऋद्धस्य राज्ञोमातङ्गा इति प्रयः+गे न भवति+इति न युक्तम्, किन्तु ऋद्धपदार्थ राजपदार्थयः+न्वयये राजपदार्थमातङ्गपदार्थयोः समासवृत्तिः+न स्यात् |
 सविशेषणानाम्+, वृत्तिः+न वृत्तस्य विशेषणयः+गेन+इति नियमात् |
 अस्यार्थः-- सविशेषणानाम्+ विशेषणसहितानाम्+ विशेषणानाम्+ वृत्तिः+न |
 यथा प्रकृते ऋद्धविशेषणयुक्त राज्ञोमातङ्गेन सह वृत्तिः+न स्यात् |
 वृत्तस्य च-विशेषणस्यचविषणेन यः+गोन+इति |
 विशेषणस्य च+इति सावधारणम् विशेषणस्य+एवेत्यर्थः |
 तेन सुन्दरा राजमातङ्गा इत्यत्र सुन्दर विशेषणस्य राजमातङ्गे विशेष्ये+अन्वयः |
 तथा च ऋद्धविशेषणयुक्तस्य राज्ञः+ विशेषणस्य समासरूपावृत्तिः+न, एवम्+ वृत्तस्य समस्तस्य राज्ञः+विशेषणेन योगोपि न+इति तदर्थः |
 असामर्ध्यातिदेशात्+इति |
सापेक्षम्+असमर्थवद्भवति+इत्यदिदेशात्+इत्यर्थः |
 तथा च समास+अघटकपदसापेक्षसामर्थ्यम् |
 अतएवेति |
 तदर्थान्वितस्वार्थपरत्वम्+इत्यस्य तदर्थान्वितस्वीयवृत्तिग्रहमुख्यविशेष्यत्वपरत्वेत्+एवेर्थः |
 अभेदान्वय+एवेति |
 तथाच+अभेदेन तदर्थान्वितस्वार्थकत्वम्+इत्यर्थः बोध्यः |
 एवम्+च+अभेदेन तदर्थान्वितस्वीयवृत्त्युपस्थाप्यत्वम्+एव विवक्षणीयम् |
 न तु स्वीयवृत्तिग्रहमुख्यविशेष्यत्वम्, प्रयोजनभावात्+इति ध्येयम् |
 तदा च ऋद्धस्य राजमातङ्गा इति प्रयोगापत्तिवारणात्+राजसम्बन्धिनि लक्षणा न युक्तेति भावः |
 निराकरोति |
 तदसत्+इति |
 तादृशसमभिव्याहारेति |
 राजपुरुष इति समभिव्याहार+इत्यर्थः |
 तधाविधेति |
 राजसम्बन्धि+अभिन्नःपुरुषइत्याकारक+इत्यर्थः |
 तत्र |
 राजपुरुषइत्यादौ |
 तादृशबोधस्य |
 राजसम्बन्धि+अभिन्नःपुरुष इति बोधस्य |
 उभयमतसिद्धतयेति |
 विभक्त्यनुसन्धानेन भेदान्वयाभ्युपगन्तुरभेदान्वयाभ्युपगन्तुश्च+उभयगतसिद्धतयेति+अर्थः,न तु संसर्गतावादिप्रकारतावादि+उभयमतसिद्धतयेति+अर्थः |
 संसर्गतावादिना विभक्तश्रवणस्थलेपि विभक्त्यर्थप्रकारकबोधानभ्युपगमेन यत्त्वित्यादिग्रन्थस्य तत्+मतानवलंबित्वात् |
 तादृशेति |
 राजपुरुषइत्यर्थः |
 तयैव |
 लक्षणयैव |
 सवत्रेति |
 राजपुरुषइत्यादौ |
 तत्र |
 राजपुरुषइत्यत्र |
 तादृशबोधस्य |
 उभयवादिसिद्धत्वेपीति |
 विभक्त्यनुसन्धानेन 
भेदान्वयवादिनः+अभेदान्वयवादिनश्रेष्ठत्वेपि+इत्यर्थः |
 गौरवविरहात्+इति |
तात्पर्यस्य+अनादित्व कल्पने+अपि अनादित्वज्ञानस्य+अकारणत्वात्+इति भावः |
 
एवम्+ |
राजपुरुषइत्यादौ लक्षणस्वीकारे तस्य दधिकर्मस्य तत्र+अपि |
 दधि पस्यति+इत्यादौ+अपि |
 तस्य |
 दध्यादिपदस्य |
 उक्तस्थलेपि |
 दधिपश्यति+इत्यत्र+अपि |
दधिकर्मकदर्शनान्वयबोधानुदयात्+इति |
यथा दधिकर्मकः पश्यति दधिकर्मकेण 
पश्यति+इत्यादौ दधिकर्मकदर्शनबोधाम्+ न भवति किन्तु 
दर्शनाश्रयः+ दधिकर्मकः एवम्+ दधिकर्मककरणदर्शनाश्रय इत्येव बोधः+ 
भवति तथा+उक्त भ्रमदशायाम्+ 
दधिपश्यति+इत्यादौ दधिकर्मकदर्शनम्+ न प्रतीयते इति भावः |
 भवन्+मते दधिकर्मके लक्षणस्वीकर्तृमते |
 अन्वयबोधस्यापत्तेः+इति |
द्वितीयेतरविभक्त्यन्तत्व भ्रमदशायाम्+इति शेषः |
 ननु राजपुरुषइत्यादौ+अपि राजपदस्य राजसम्बन्धिनि लक्षणाग्रहे राजपदस्य तृतीयान्तत्वभ्रमदशायाम्+ राजसम्बन्धि+अभिन्नःपुरुष इति बोधापत्तिः+अत आह |
 राजसम्बन्धिपुरुषादि+अन्वयबोधेचेति |
 ननु मयापि द्वितीयान्तदधिपदाव्यवहितोत्तरपश्यतिपदत्वरूप समभिव्याहारज्ञानस्याकाकांक्षत्वमुपेयम्, तथा च द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायाम्+ नापत्तिः+इत्यत आह |
 दधिपश्यति+इत्यादावौ+इति |
 अक्लुप्तत्वात्+इति |
 दधिपद पश्यतिपदयोः समभिव्याहारस्य+एवाऽऽकाङ्क्षत्वम्+इति भावः |
 ननु दधिपश्यति+इत्यत्र द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायाम्+आपत्तिवारणायैव दधिपदाव्यवहितोत्तरपश्यतिपदत्वरूप+आनुपीर्वीज्ञानस्य हेतुत्वम्+आवश्यकमत आह |
 पश्यतिदधीति |
 तादृशज्ञानहेतुतायाः |
 दधिपद पश्यतिपदयोः समभिव्याहारज्ञानहेतुतायाः |
 अवश्यकल्पनीयत्वात्+चेति |
 तथा च दधिपश्यति+इत्यादौ तृतीयाद्यन्तत्वभ्रमदशायाम्+ दधिकर्मकदर्शनान्वयबोधपत्तिदुर्वार+एवेति भावः |
 
	तण्डुलादिपदस्य+एवेति |
 एवकारेण द्वितीयाविभक्तिव्यावृत्तिः |
 तण्डुलादिकर्मके लक्षणेति |
 नामार्थधात्वर्थयोः साक्षाद् भेदेनानन्वयनियमेन कर्मत्वे लक्षणापरित्यागः |
 तत्तद्विभक्त्यन्तसमभिव्याहारस्य+इति |
 अभेदसंसर्गकतण्डुलकर्मकप्रकारकधात्वर्थविशेष्यकबोधम्+ प्रति द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतिपदत्वरूपसमभिव्याहारस्य+इत्यर्थः |
 नातिप्रसंगः |
 तण्डुलःपचति+इतिवाक्यात्+न तादृशशाब्दबोधापत्तिः |
 ननु विनिगमनाविरहेण विभक्तेः+एवलक्षणा किम्+ न स्वीक्रियते इत्यत आह |
 विभक्तेः+एवेति |
 एवकारेण प्रकृतिव्यवच्छेदः |
 प्रकृत्यर्थ विशेषितस्वार्थे |
 तण्डुलकर्मकादौ |
 तत्र |
 तण्डुलकर्मकादौ |
 प्रकृतिलक्षणायाम्+ विनिगमकम्+आह |
 तण्डुलः प्रमेय इति |
 तत्र |
 तण्डुलकर्मकादौ |

चिन्ताबीजाम्+आह |
 राजादिपदस्य+इति |
 राज्ञः पुरुष इत्यादौ+इत्यादिः |
 तदर्थेति |
 राजपदार्थेत्यर्थः |
 इत्यादौ+एवेति |
राजपुरुषइत्यत्रेति शेषः |
 सर्वजनानाम्+अनुभवसिद्धत्वात्+इति |
 तथा च राजपुरुषइत्यत्र राजमात्रस्य राजपदार्थत्वे राज सम्बन्धी पुरुषइति बोधः |
 राजसम्बन्धिनी राजपदार्थत्वे राजसम्बन्धसम्बन्धी पुरुषइति बोधः |
 विभक्तेः+अशक्तत्वे तादृशानुभवापलापः+ बोध्यः |
एवम्+ विभक्तेः+अशक्तत्वे तण्डुलम्+ 
पचति+इतिवाक्यस्य तण्डुलम्+ परत्वे मुख्यप्रयोगत्वम्, माषादिपरत्वे गौणप्रयोगत्वम्+इति सर्वानुभवसिद्धमुख्य+अमुख्यत्व व्यवस्थानुपपत्तिः+इति बोध्या, लक्षणया उभयत्र तुल्यत्वात् |
 न च यत्र मुख्यार्थघटिते लक्षणा तत्र मुख्यत्वव्यवहार, यथा तण्डुलकर्मकेलक्षणायाम्+ मुख्यत्वव्यवहार इति वाच्यम् |
 तण्डुलपदस्य तण्डुलसंपृक्तलक्षणास्थले मुख्यत्वापत्तेः+दुर्वारत्वात् |
 यत्र लक्षणविभक्त्यर्थमात्रघटिता तत्र मुख्यत्वम्+इत्यपि न वक्तुम्+ शक्यम्, भवत्+मते विभक्त्यर्थस्य+एव+अभावात् |
 पराभिमतविभक्त्यर्थघटिता यत्र लक्षणा तत्र मुख्यत्वम्+इत्यपि न सम्यक् |
 तण्डुलकर्मकेलक्षणा स्वीकर्तृ भवत्+मते विभक्त्यर्थकर्मत्वातिरिक्तक्रियाघटितत्वात्+उक्तलक्षणार्थस्य |
 संप्रदानतण्डुलदिलक्षणायाम्+ क्रियाकर्मतण्डुलदिलक्षणायाम्+ च मुख्यत्वम्+ स्यात्+इति |
 
"एवम्+ पचति चैत्र इत्यादौ+अपि कृतिसम्बन्धेन पाकादेः+चैत्र+आदि+अंशे+अन्वय बोधस्वीकार उचितः"इति+आदि+उक्तं तत्र+आह |
 पचति+इति |
 तद् बोधानाऽसंभवात्+इति |
 कृतिसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावबोधानाऽसंभवात्+इत्यर्थः |
 
	एवम्+अपि+इति |
 वृत्त्यनियामकस्य+अभावप्रतियोगितानवच्छेदकत्वेन न पचति+इत्यादानुक्तरीत्याबोधानुपपत्त्या पचति+इत्यादौ+आख्यातस्य कृत्यर्थकत्वेपि+इत्यर्थः |
 तादृश+अन्वयबोधे |
 आश्रयतासंसर्गकधात्वर्थप्रकारकबोधे |
 भवतः+अपि |
 प्रकारतावादिनः+अपि |
 ज्ञानाश्रयत्वावान्+चैत्र इत्याकारकबोधे |
 तादृशसमभिव्याहारज्ञानस्य |
 ज्ञा धातूत्तरतिप्+पदत्वरूपसमभिव्याहारज्ञानस्य |
 आवश्यकत्वात्+इति |
अन्यथा ज्ञानम्+ आश्रयत्वम्+ चैत्र इत्यादौ+अपि तादृशबोधप्रसंगात्+इति शेषः |
 न च प्रकारतावादिमते नामार्थधात्वर्थयोः+नामार्थनामार्थयोः+च  
भेदेन+अन्वयस्या
स्वीकारात्+एव+उक्तस्थले न शाब्दप्रसंग इति वाच्यम् |
 तादृशनियमस्य+अपि ज्ञानम्+ चैत्र इति समभिव्याहारस्य निराकाङ्क्षामूलकत्वात्, नियममात्रस्य+अकिञ्चित्करत्वात्+इति ध्येयम् |
 तथा च जानाति+इत्यत्र+आख्यातस्य+आश्रयत्वम्+ निर्युक्तम्+एव, आश्रयतासंसर्गकशाब्दबोधे आख्यातान्तधातु समभिव्याहारज्ञानस्य कारणत्वात्+इति भावः |
जानाति+इत्यत्र प्रकरणेऽऽख्यातस्य सार्थक्यम्+समर्थयति |
 यत्तु+इति |
 आख्यातार्थकारकेति |
 आख्यातस्य संसर्गमर्यादया भानम्+ तु वृत्त्यनियामकसम्बन्धस्य+अभावप्रतियोगितानवच्छेदकत्वे न संभवति+इत्यनुपदमेव+उक्तम् |
 तत्र |
आख्यातार्थकारकशाब्दबोधे |
 आवश्यकम्+इति |
 अन्यथाकृतेः प्रकारत्वम्+ न स्यात् |
 शक्यलक्षणसहस्रार्थभेदेन+इति |
 पचति+इत्यादौ शक्यार्थकृतिभेदेन--रथः+गच्छति--नश्यति-जानाति इत्यादौ 
लक्ष्यार्थव्यापार--प्रतियोगित्व-आश्रयत्वादिभेदेन+इत्यर्थः |
 समानविशेष्यताप्रत्यासत्त्यैवेति |
 एवकारेण समवायव्यवच्छेदः |
 तथा च |
 विशेष्यतासम्बन्धेन धात्वर्थप्रकारकशाब्दबोधम्+ प्रति विशेष्यतासम्बन्धेनाऽऽख्यातजन्योपस्थितेः+हेतुत्वे च |
 तादृशकारणबाधेन |
 चैत्रे, विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः+अभावेन |
 न संभवति+इति |
 एवम्+ च चैत्रोजानाति+इत्यत्र+आख्यातस्या सार्थक्यम्+उपपन्नम्+इति भावः |
 यदचेति मन्यते इति |
 उक्तकार्यकारणभावविरहे आश्रयतासंसर्गेण शाब्दबोधोपपत्तौ जानाति+इत्यत्र+आख्यातस्य वृत्तिकल्पनम्+ व्यर्थम्+इति भावः |
 यदिचैत्रादि+उक्तमाक्षेपम्+ समाधत्ते |
 तदापीति |
 धात्वर्थप्रकारकबोधे प्रत्ययजन्योपस्थितेरकारणत्वेपि+इत्यर्थः |
 यत्र |
 चैत्रः+जानाति+इत्यत्र |
 पाककृति+आदिप्रकारकेति |
 पाकानुकूलकृति+आदिप्रकारक+इत्यर्थः |
 कृतेः संसर्गतया भानम्+ तु निरस्तम् |
 अन्वयबोधोत्पत्त्या |
 पाकानुकूलकृतिमान्+चैत्र इत्यन्वयबोधोत्पत्त्या |
 तत्र |
 शाब्दबोधे |
 तादृशकारणबाधात्+इति |
 विशेष्यतासम्बन्धेन ज्ञा धात्वर्थप्रकारकशाब्दम्+ प्रति विशेष्यतासम्बन्धेन तिबादिज्ञानजन्योपस्थितिरूपकारणभावात्+इत्यर्थः |
 तथा च तादृशोपस्थिति रूपकारणात्+आख्यातार्थ+आश्रयत्वे धात्वर्थज्ञानस्य निरूपितत्वसम्बन्धेन+अन्वयार्थमाख्यातार्थ+आश्रयत्वे वृत्तिकल्पनम्+आवश्यकम्+इति भावः |
 यत्तुमतम्+ निरस्यति |
 तदपि+असत्+इति |
 प्रत्ययान्तरार्थविशेष्यकशाब्दबोधे |
 व्यभिचारवारणायेति |
 ज्ञा धात्वर्थप्रकारकशाब्दबोधे ज्ञाधात्वर्थव्यवहितोत्तर तिबादिज्ञानजन्योपस्थितेः कारणत्वे व्यभिचारः ज्ञानीते इत्यत्र तिबादिज्ञानजन्योपस्थितेः+अभावात्तत्+वारणयेति+अर्थः |
 तादृशोपस्थितिवैशिष्ट्यस्य |
 ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थितिवैशिष्ट्यस्य |
 तादृशेति |
ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्येति+अर्थः |
 निवेशानयितयेति |
 तथा च ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थितव्यवहितोत्तरजायमानज्ञाधात्वर्थप्रकारकशाब्दबोधम्+ प्रति ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थितिः समानविशेष्यतासम्बन्धेन कारणम् |
 एवम्+च चैत्रः+जानाति+इत्यादौ आश्रयतासंसर्गेण ज्ञानप्रकारचैत्रादिविशेष्यकशाब्दस्य तिप्+पद ज्ञानजन्योपस्थित्यव्यवहितोत्तरत्वाभावेन कार्यतावच्छेदकानाक्रान्ततया न तिबादिज्ञानजन्योपस्थितेः+अपेक्षेत्याह |
 तदनुत्तरशाब्दबोधे इति |
 तिप्+पदज्ञानजन्योपस्थित्यनुत्तरशाब्दबोधे |
 तादृशकारणबाधस्य |
 ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थित्यभावस्य |
 अकिञ्चित्करत्वात्+इति |
उक्तरीत्याश्रयताऽऽसंसर्गकज्ञानप्रकारकशाब्दबोधस्य कार्यतावच्छेदकानाक्रान्तत्वात्+इति भावः |
 तादृशानुपूर्वीघटकेति |
 चैत्रः+जानाति+इत्यानुपूर्वीघटक+इत्यर्थः |
 आश्रयतासंसर्गकशाब्दबोधजनने |
 आश्रयतासम्बन्धेन ज्ञानवान्+चैत्र इत्याकारक शाब्दबोधोत्पत्तौ |
 बाधकाभावात्+इति |
 तथाच+आश्रयतायाः संसर्गतया भानसंभवे आख्यातस्य तत्र वृत्तिकल्पने गौरवम्+इति संक्षेपः |

	अथ प्रकारतादिमते ज्ञाधात्वर्थः+ ज्ञानम्+ पाकः+वा--आख्यातार्थ--आश्रयत्वम्+ कृतिः+वा |
 उभयथापि ज्ञाधात्वर्थनिष्ठप्रकारतानिरूपितज्ञाधातूत्तरतिबर्थनिष्ठविशेष्यताशालियोग्यताज्ञानस्य+एकविधस्य+एव कारणत्वम् |
 
	संसर्गतावादिमते ज्ञाधातोः पाके लक्षणायाम्+ आख्यातस्य कृत्यर्थकत्वे आख्यातार्थकृतिप्रकारकयोग्यताज्ञानस्य पाकानुकूलकृतिप्रकारकयोग्यताज्ञानस्यपाकानुकूलकृतिमान्+चैत्र इति बोधे कारणत्वम् |
ज्ञाधातोः+मुख्यार्थपरत्वे आख्यातस्य निरर्थकतया आश्रयता संसर्गकज्ञानप्रकारक शाब्दबोधे आश्रयतासम्बन्धेन ज्ञानवान्+चैत्र इत्याकारके आश्रयतासम्बन्धेन ज्ञानप्रकारकयोग्यताज्ञानस्य कारणत्वान्तरम्+ कल्पनीयम्+इति+आशंकते |
 नच+इति |
 एतत्+मत |
 संसर्गतावादिमते |
 आधिक्यम्+इति |
 ज्ञाधातोः पाकादौ लक्षणासत्वे आख्यातस्य कृत्यर्थकत्वे पाकानुकूलकृतिप्रकारक योग्यताज्ञानस्य 
कारणत्वम्+उभयमतसिद्धम्+इति भावः |
 सर्वनाम्नः |
 तदादिशब्दात् |
 स गच्छति+इति वाक्यात्+इति यावत् |
 सांकेतिकशब्दन्तरात्+वेति |
 डित्यादिशब्दात्+इत्यर्थः |
 तादृशसम्बन्धेन |
 ज्ञानादिविशिष्टचैत्रविशेष्यकगमनानुकूलकृतिप्रकारकशाब्दबोधे |
 पदार्थान्तरेति |
 गमनानुकूलकृतिरूपपदार्थान्तर+इत्यर्थः |
 अन्यथा कावलतत्+शब्दात्पदार्थोपस्थितिः+एवस्यात् |
तन्मिश्रित+इति|
 पदार्थान्तरमिश्रिते+इत्यर्थः |
 तत्र |
 शाब्दबोधे |
 चैत्रादिमान्न+इति |
मात्रपदेन पदार्थान्तरव्यावृत्तिः |
 अक्लुप्तत्वात्+इति |
 तथा च स गच्छति+इति वाक्यात्+आश्रयतासम्बन्धेन
ज्ञानादिविशिष्टचैत्र परतत्पदघटितज्जायमाने शाब्दबोधे आश्रयतासम्बन्धेन ज्ञानविशिष्टचैत्रविषयक योग्यताज्ञानस्य कारणत्वेपि तादृशस्थले गच्छति+इति वाक्यार्थस्य+अपि 
भानात्+तदंशेपि योग्यताज्ञानस्यापे 
क्षणात्+तत्स्थलीयशाब्दसामग्र्या भिन्नतया चैत्रः+ 
जानाति+इत्यादौ आश्रयता संसर्गकज्ञानविशिष्टचैत्र विषयकचैत्रादिमात्रविषयक योग्यताज्ञानस्य हेतुत्वम्+ संसर्गतावादिमते+अधिकम्+इति भावः |
 भवत्+मतेपि |
 प्रकारतावादिमतेपि |
 तथाविधेति |
 आश्रयत्वप्रकारक+इत्यर्थः |
 संसर्गतावादिमते लाघवम्+अपि+आह |
 आश्रयता संसर्गकज्ञानीयेति |
आश्रयता संसर्गकशाब्दबोधनिरूपिते+इत्यर्थः |
कारणतावच्छेदकस्य |
 योग्यताज्ञानत्वस्य |
अस्य लघुशरीरतया इत्यनेन+अन्वयः |
 प्रकारतावादिमते गौरवम्+ दर्शयति |
 तदीयसंसर्गविषयताघटिततयेति |
 आश्रयत्वस्य यः संसर्गः "स्वरूपः" तत्+निष्ठविषयताघटिततयेति+अर्थः |
 इदम्+उपलक्षणम् |
 आश्रयत्वस्य प्रकारत्वे पदजन्याश्रयत्वोपस्थितिघटिततयेति+अपि बोध्यम् |
 तत्+प्रकारक ज्ञानकारणतावच्छेदकापेक्षयेति |
आश्रयत्वप्रकारकशब्दबोधनिरूपितकारणतावच्छेदकापेक्षया इत्यर्थः |
 प्रकारतावादिमते गौरवभावम्+ दर्शयति |
 नच+इति |
 यत्र |
 जानाति+इत्यत्र |
 तत्र |
 जानाति+इत्यादौ |
 तादृशेति |
 आश्रयताप्रकारक+इत्यर्थः |
 तत्र+अपि |
 आख्यातस्य+अऽश्रायत्वे शक्तिभ्रमे--स्वारसिकलक्षणाग्रहेपि |
 अनभ्युपगन्तव्यत्वात्+इति |
 किन्तु आश्रयता संसर्गकबोधस्य+एव+उपगमात्+इति भावः |
 एतदभिप्रायेणैवेति |
 शक्तिभ्रमलक्षणाग्रहस्थलेपि आश्रयत्वस्य संसर्गतास्वीकाराभिप्रायेणैवेत्यर्थः |
तत्र |
 तत्र |
 जानाति+इत्यादौ |
 यत्र |
 जानाति+इत्यत्र |
 तत्र चैत्रः+ जानाति+इत्यादौ |
 अन्वयानुपपत्त्या इति |
 आश्रयत्वे विशेषणतया+अन्वययोगात्+इति भावः |
 अन्वयबोधएवेति |
 एवकारेण ज्ञानप्रकारकत्वस्य व्यवच्छेदः |
 तत्र |
 जानाति+इत्यादौ |
 तथा च ज्ञानाश्रयता प्रकारकबोधस्वीकारे च |
 तत्र |
 जानाति+इत्यत्र । मणिकृत्+मते इति |
 प्रकारतावादिमते तु ज्ञानाश्रयत्वप्रकारक योग्यताज्ञानस्य+एव हेतुत्वात्+इति लाघवम्+ बोध्यम् |
 प्रकारतावादिदीधितिकृत्+मते गौरवम्+ दर्शयति |
 नच+इति |
 तादृशेति |
 आश्रयतासंसर्गक+इत्यर्थः |
 आनुपूर्वीज्ञानघटितेति |
 इदम्+ च सामग्र्या विशेषणम् |
 भवत्+मतेपि |
 संसर्गतावादिमतेपि |
 प्रतिबन्धकताधिक्येन+इति |
 त्वत्+मते उक्तप्रत्यक्षस्य भिन्नविषयकत्वात्+इति भावः |
 मत्त+मते |
 प्रकारतावादिमते |
 तादृशसामग्र्याः |
 चैत्रः+ जानाति+इत्यानुपूर्वीज्ञानघटितसामग्र्याः |
 ननु प्रकारतावादिमतेपि आश्रयत्वसम्बन्धावच्छिन्न प्रतियोगिताकज्ञानभाववान्+चैत्रः सुन्दर इति प्रत्यक्षे चैत्रः+ जानाति+इत्यानुपूर्वीज्ञानघटितशाब्दसामग्र्याः प्रतिबन्धकत्वम् वाच्यम्, तादृशप्रत्यक्षस्य भिन्नविषयकत्वात् |
 संसर्गतावादिमतेतु+उक्त प्रत्यक्षस्य बाधितघटितशाब्दसामग्र्याः+च बाधनिश्चयाभावघटिततय+उक्तप्रत्यक्षसामग्र्योः+एकदा+असंबलनेन प्रतिबन्धकत्व+अकल्पनेन लाघवम्+इत्यत आह |
 अधिकम्+इति |
 निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकज्ञानानाभाववत्+आश्रयतावान्+चैत्र इति प्रत्यक्षे संसर्गतावादिमते |
 शाब्दसामग्र्याः प्रतिबन्धकताधिक्यम्+इति पूर्व+उक्त रीतिः+अनुसरणीयेति भावः |
एवम्+ रीत्येति |
 प्रतिबन्धकत्व+अकल्पनप्रयुक्तलाघवेन प्रकारतास्वीकारे इत्यर्थः |
 भूतलवृत्तिः+इति |
 इदम्+उपलक्षणम् |
 घटत्वावच्छिन्न प्रतियोगिताकाभावः+ भूतलवृत्तिः+इत्यपि बोध्यम् |
 प्रतियोगिताप्रकारकशाब्दबोधोपगम एवेति |
 एवकारेण प्रतियोगितासम्बन्धेन घटविशिष्टभावः+ भूतलवृत्तिः+इत्यस्य, भूतलवृत्तित्वाभाववान् घट इत्यस्य च व्यावृत्तिः |
 न च घटप्रतियोगिताकाभावः+ भूतलवृत्तिः+इति बोधः+ न प्रतियोगिताप्रकारकः, किन्तु तादात्म्येन घटप्रतियोगिताकप्रकारक इति वाच्यम् |
 सविभक्तेः प्रतियोगितायाम्+ लक्षणापक्षे-घटस्ययत्र+आधेयता+अन्वयः |
 प्रतियोगितायाः+च निरूपकत्वसम्बन्धेन नञर्थ+अभावे+अन्वयः |
 तथा च घटनिष्ठप्रतियोगितानिरूपकाभावः+ भूतलवृत्तिः+इति बोधः |
 प्रतियोगिताप्रकारक इति ध्येयम् |
 लाघवम्+ दर्शयति |
 तथासति |
प्रतियोगिताप्रकारकशाब्दबोधस्वीकारे सति |
घटप्रतियोगिताप्रकारकशाब्दबोधस्वीकारे सति+इत्यपि बोध्यम् |
 तथाविधेति |
 भूतलम्+ न घट इत्याकारक+इत्यर्थः |
 घटप्रतियोगिकत्वाभाववान्+प्रमेय इत्यादीति |
 आदिना घटनिष्ठप्रतियोगितानिरूपकत्वाभाववान्+भावः प्रमेय इति प्रत्यक्षस्य संग्रहः |
 प्रतिबन्धकत्व+अकल्पनेन+इति |
 उक्तप्रत्यक्षसामग्र्याः भूतले न घट इति समभिव्याहारज्ञानघटितसामग्र्याः+च युगपदवस्थान+असंभवात्+इति भावः |
 उक्तनियमे |
 निपातातिरिक्तप्रातिपदिकार्थयः+ क्रियातादृशप्रातिपदिकार्थयः+ः+च साक्षात्+भेदेन न+अन्वय इति नियमे |
 निपातातिरिक्तत्वविशेषणावैयर्थ्यम्+इति |
 निपातातिरिक्तनामार्थयोः+भेदेन+अन्वयः+ न भवति+इति नियमेन निपातार्थनामार्थयोः+भेदेन+अन्वयः+ भवति+इति ज्ञायते |
 प्रकृते च घटपदार्थघटप्रतियोगिकस्य नञर्थाभावेन+अभेदेन+एवान्वयात्+निपातातिरिक्तत्वविशेषणावैयर्थ्यम्+इति भावः |
 एवम्+ चन्द्र इव मुखम्+इत्यत्र चन्द्रपदस्य चन्द्रप्रतियोगिके लक्षणा, तस्य इवार्थसादृश्ये+अभेदेन+अन्वयः+ बोध्यः |
 अन्यथा |
 भूतले न घट इति वाक्याद् भूतल वृत्तित्वाभाववान्+घट इति बोधानुगमे |
 तादृशवाक्यजन्यस्य |
 भूतले न घट इति वाक्यजन्यस्य |
 बोधस्य |
 घटाभावः+ भूतल वृत्तिरीत्याकारकस्य |
 भूतले न घट इत्यादि वाक्यजन्येति |
 अस्य बोधे+अन्वयः |
 स च भूतल वृत्तित्वाभाववान्+घट इति+आकारकः |
 तद्विरोधिताया इत्यर्थः |
 अनुपपत्तेः+इति |
 इदम्+ च समानकारकज्ञानस्य विरोधित्वम्+अभ्युपेत्य |
 ननु असमानप्रकारकज्ञानानाम्+अपि विरोधित्वम्+ स्वीकृतम्, यथा ह्रदौ वह्निमान्+इति बुद्धिम्+ प्रति ह्रदे वह्यभाववह्नि+अभावः+ ह्रद वृत्तिः+इत्यादि निश्चयानाम् |
 प्रकृतेपि घटाभावः+ भूतल वृत्तिरीत्यसमानप्रकारकनिश्चयस्य+एव भूतलनिरूपित वृत्तित्वाभाववान्+घट इति बुद्धि विरोधित्वमस्यु इत्यत आह |
 नञ्पदम्+ विन+इति |
 एवम्+ च |
 तादृशानुभवानुरोधे च |
 नञर्थाभावे इति |
 षष्ठ्यर्थे सप्तमी |
 अनुयोगितया |
 सरूपेण |

	ननु जातौ जाति न+अस्ति+इत्यादौ जात्यभावः+ जातिवृत्तिः+इति न बोधः, नञः प्रथमान्तत्वाभावात्, नञ्पदम्+ विना यत्र धर्मिणीतायादिनियमानुरोधेन जातिनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावः+ नञा बोधनीयः, स च प्रतियोग्यप्रसिद्ध्य+अप्रसिद्ध्य एव |
 समवायवच्छिन्नवृत्तित्वप्रतियोगिकस्वरूपेण जातिनिरूपितवृत्तित्वस्याभावः+ बोधनीय इति वाच्यम् |
 विशेषरूपेण संसर्गत्वानभ्युपगमात् |
 अतः+ जात्यभावः+ जातिवृत्तिः+इत्येव बोधः+ वाच्यः |
 एवम्+ च न+अयम्+ नियमः सार्वत्रिक इत्यत आह |
 एवम्+ न पचति+इति |
 पाककृतिचैत्रस्वत्वाद्यभावस्य+इति |
 पाककृत्यभावस्य चैत्रस्वत्वाभावस्येति+अर्थः, अभावपदस्य द्वन्त्वान्ते श्रूयमाणत्वात् |
 नञर्थस्य |
 नञन्तार्थस्य |
 अन्वयबोधोपपत्तये इति |
 नञर्थेति |
 अस्य तदावश्यकम्+इत्यनेन+अन्वयः |
 नञर्थेति |
 नञन्तार्थेत्यर्थः |
 तदावश्यकम्+इति |
 निपातातिरिक्तत्व विशेषणम्+आवश्यकम्+इत्यर्थः |
 आशंकते |
 नच+इति |
 उक्तस्थलेषु |
 भूतले न घटः --न पचति चैत्रः--चैत्रस्य घनम्+इति स्थलेषु |
 अभेदान्वयबाधएवेति |
 एवकारेण भूतलवृत्तित्वाभाववान्+घटः पाककृत्यभाववान्+चैत्रः चैत्रस्वत्वाभाववत्+धनम्+इति भेदान्वयबोधस्य व्यावृत्तिः |
 तथा च भूतल वृत्तित्वाभाववदभिन्नः+घटः पाककृत्यभाववदभिन्नश्चैत्रः, चैत्रस्वत्वाभाववदिभिन्नम्+ घनम्+इत्यभेदान्वयबोधस्वीकारे व्यर्थम्+एव निपातातिरिक्तत्वविशेषणम्+इति भावः |
 आशंका निराकरोति |
 तथासति+इति |
 अभेदान्वयबोधोपगमे सति+इत्यर्थः |
 अभाववत एवेति |
 एवकारेण+अभावत्वा व्यावृत्तिः |
 मुख्यार्थपरेति |
 अभावपरेत्यर्थः |
 दुर्लभत्वापत्तेः+इति |
 तथा च मुख्यार्थविरहे लक्षण+अपि न स्यात्, शक्यसम्बन्धस्य+एव लक्षणात्वात् |
 कार्यकारणभावकल्पनाधिक्यविरहेणेति |
 तथा च नञः+ मुख्यार्थपरत्वे नञपदघटितवाक्यजन्यशाब्दबोधे नञपदजन्याभावोपस्थितिः कारणम् |
 अभाववति लक्षणापक्षे नञपदजन्याभाववदुपस्थितिः कारणम्+इति साम्यम्+एवेति भावः |
 अविरोधम्+उपपादयति |
 लाघवात्+इति |
 इदम्+ च+आपाततः |
 अभाववतः+तादात्म्येन प्रकारत्वे धर्मिपारतन्त्र्येण स्वरूपेणाभावस्य+अपि प्रकारत्वोत्प्रतिबन्धकत्वसंभवात् |
 इदम्+ रजतम्+इत्यादिशाब्दे धर्मिपारतन्त्र्येण रजत्वादेः प्रकारत्वम्+ निबन्धकारैः+उक्तम् |
 अत एव भूतल वृत्तिः+घट इति बोधस्य नामार्थयोः+अभेदान्वयबोधानुरोधेन भूतलवृत्तिभेदवदभिन्नः+घट इत्याकारकस्य भूतल वृत्तिः+घट इति वाक्यजन्यबोधे प्रतिबन्धकत्वमुपपद्यते |
 
एवम्+ पर्वतः+ वह्नि+अभाववान्+इति वाक्यजन्यबोधस्य वह्नि+अभाववदभिन्नः पर्वत इत्याकारकस्य पर्वतः+ वह्निमान्+इति बुद्धौ विरोधित्वम्+ संगच्छते |
 अन्यथा वह्नि+अभाववत्+प्रकारकनिश्चयस्य वह्निप्रकारकज्ञान+अविरोधित्वम्+ स्यात्+इति |
 पारतन्त्र्येण भानाङ्गीकारे च+अभेदेन वह्नि+अभाववतः प्रकारत्वे स्वरूपेण वह्नि+अभाववस्य+अपि प्रकारत्वात्+न प्रतिबन्धकत्वानुपपत्तिः |
 यद्यपि+उक्तरीत्या लाघवम्+ संभवति+इति |
 संसर्गतावादिमते नीलतादात्म्यभाववान्+घटः सन्दर इति प्रत्यक्षस्य भिन्नविषयकतया तत्र+उक्तशाब्दसामग्र्याशच् युगपदवस्थान+असंभवात्+प्रतिबन्धकत्व+अकल्पनात् |
 तथापि |
 उक्तरीत्या लाघवसंभवेपि |
 तत्र+अपि |
 विशेषणविभक्तेः+अभेदार्थकत्वेपि |
 न नो विद्वेष इति |
 
अत्र च नः सम्मतिः+इत्यनभिधाय न नः+ विद्वेष इति यदुक्तम्+ तस्य+अयम्+आशयः |
 उक्तलाघवम्+अनुसृत्य प्रकारतया तादात्म्यबोधस्य संसर्गतालाघवव्याघातकत्वे न+अस्माकम्+ द्वेषः |
 किन्तु पदार्थव्यवस्था प्रति+इतिमनुसृत्यैव भवति इति तथाविधाम्+ प्रकारतासाधिकाम्+ प्रति+इति न श्रद्धाधाम इति |

विशेष्यतासम्बन्धेन नामार्थप्रकारकभेदान्वयबोधम्+ प्रति विशेष्यतासम्बन्धेन प्रत्यजन्योपस्थितिः कारणम्+इति+उक्तम्, एवम्+ च प्रसंगसंगत्या प्रत्ययम्+ निरूपयति |
 प्रत्ययाश्च+इति |
 प्रत्ययलक्षणन्तु--
		यादृशार्थे प्रकृत्यन्यः+ निपातान्यः+च वृत्तिमान् |

		स तादृशार्थे शब्दः स्यात्+प्रत्ययः+असौ चतुर्विधः |
 |

	सुशब्दः एकत्वार्थे वृत्तिमान् अथ च तजर्थे प्रकृतिनिपातार्थाम्+ भिन्नः एकत्वार्थे प्रत्यय इत्यर्थः |
 
		इतरार्थ+अनवच्छिन्ने स्वार्थः+ यः+ बोधनाक्षमः |

		तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते |
 |

	स्वेतरार्थ+अविशेष्यितस्वार्थबोधजनकतावच्छेदकानपूर्व्यभाववात्+निपातभिन्नः शब्दः प्रत्यय इत्यर्थः |
 इतरार्थावच्छिन्ने एव स्वार्थे तिङर्थान्वयबोधक्षमः+ योः यः शब्दः स- प्रत्यय इति यावत् |
 घटाद्यन्विते एव द्वितीयार्थकर्मत्वे तिङर्थान्वय दू द्वितीयादे प्रत्ययत्वम् |
 विस्तरस्तु शब्दशक्तिप्रकाशिकायाम् |
 
	प्रत्ययान्+विभजते |
 विभक्तिकृत्तद्धतादीति |
 आदिना सन क्यच् काभ्यजादीनाम्+ परिग्रहः |
 अत्र विभक्तिद्विविधः+ सुप्तिङ्भेदात्+इति प्रयोग+ बोध्यः |
 द्विविधत्वम्+ साध्यम्, तत्+च सुप्त्वतिङ्त्वगतद्वित्वम् |
 साध्यता च स्वाश्रयाश्रयत्व सं |
 सुब्भेद--तिङ्भेदएतदन्यतरस्य हेतुता |
 स्वनिरूपितप्रतियोगितावत्वसम्बन्धेन(1)(वि-1)
	(वि-2)(1)- विभक्तिलक्षणम्+ तु
		संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः |

		सा विभक्तिः+द्विधा प्रोक्ता सुप्तितिङ् चेति भेदतः |
 |

	एकत्वत्वाद्यवच्छिन्न शक्तिमान्+प्रत्ययः विभक्तिः+इत्यर्थः |
 प्रकृत्यर्थास्य यः स्वार्थे विधेयत्वेन बोधनम्+ समर्थः सार्थकः+ विभक्तिः+गीयते |
 तेनाख्यात+एकवचनस्य संबद्धशक्तत्वे प्रमाणाभावेपि न क्षतिः |
 
	उद्देश्यतावच्छेदकसमनियतवस्तुमदन्य संख्यावत्त्वम्+ विधप्रत्ययार्थः |
 तथा च विभक्तिः उद्देश्यतावच्छेदकीभूत विभक्तित्वसमनियत वस्तुमदन्यद्वित्वसंख्यावति+इति फलितार्थः |
 	उद्देश्यतावच्छेदकसमनियतत्व च+उद्देश्यतावच्छेदकव्याप्यत्वे सति उद्देश्यतावच्छेदकव्यापकत्वम् |
 उद्देश्यतावच्छेदकव्याप्यत्वम्+ व्यापकत्वम्+ च स्वाश्रयाश्रयत्वसम्बन्धेन |
 तथाच+उद्देश्यतावच्छेदकीभूतविभक्तित्वस्य व्याप्यत्वम्+ व्यापकत्वम्+ च तादृशसम्बन्धेन द्वित्वे+अस्ति+इति भावः |
 अत्र च संख्यायाम्+उद्देश्यतावच्छेदकसामानाधिकरण्यमात्रोक्तौ उद्देश्यतावच्छेदकीभूतविभक्तित्वसमानाधिकरणसुप्त्वगत+एकत्वम्+आदाय विभक्तिः+एकविधत्वप्रसंगात् |
 व्याप्यत्वोपादानेपि तद्दोषतादवस्थ्याद् व्यापकत्वोपादानम् |
 सुप्त्व--तिङ्त्वघटत्वगतत्रित्वम्+आदाय विभक्तेश्चतुर्विधत्वापत्तिवारणाय व्याप्यत्वोपादानम् |
 विभक्तित्व-सुप्त्व--तिङ्त्वघटत्वगतत्रित्वम्+आदाय विभक्तेः+त्रिविधत्वापत्तिवारणाय वस्तुमदन्यत्वोपादानम् |
 वस्तुमत्ता च स्ववृत्तित्व स्वसमानाधिकरणस्वेतरवृत्तित्वोभयसम्+ |
 स्वत्रयम्+ विभक्तित्व-सुप्त्व--तिङ्त्व-प्रत्येकपरम् |
 
तथा च तादृशत्रित्वम्+ निरुक्तोभयसम्बन्धेन सुप्त्वादिविशिष्टम्+एवेति न त्रिविधत्वापत्तिः |
 अत्र स्ववृत्तित्वानुपादाने सुप्त्वतिङ्त्वगतद्वित्वस्य स्वसमानाधिकरणस्वेतरवृत्तित्व सम्बन्धेन विभक्तित्वविशिष्टत्वाद् द्विविधत्वापत्तिः |
 तदुपादाने तु तादृशद्वित्वे विभक्तित्ववृत्तित्वविरहात्+तदुपत्तिः |
 तावन्+मात्रोपादाने च तद्दोषतादवस्थ्याम्, स्ववृत्तित्वसम्बन्धेन द्वित्वस्य सुप्त्वादिविशिष्टत्वात् |
 एवम्+ स्वेतरस्मिन् स्वसमानाधिकरण्यानुपादाने+अपि तद्दोषतादवस्थ्याम्, तादृशद्वित्वस्य सुप्त्ववृत्तित्वात् सुप्त्वोतरतिङ्त्ववृत्तित्वात्+च |
 
	अथैवम्+अपि विभक्तित्वगत+एकत्वम्+आदाय विभक्तेः+एकविधत्वापत्तिः, तादृश+एकत्वम्+ उद्देश्यतावच्छेदकीभूतविभक्तित्वसमनियतम्+ विभक्तित्वेतरवृत्तित्वविरहेण वस्तुमदन्यदपीती चेत्+न |
 उद्देश्यतावच्छेदक+आवृत्तित्वस्य संख्यायाम्+ विशेषणीयत्वात् |
 गगन न सुप्त्वादिगतत्रित्वम्+आदाय त्रिविधत्वापत्तिः+अतः+अवृत्यवृत्ति+इत्यपि विशेषणीयम् |
 
	तथा च विभक्तिः विभक्तित्वसमनियतम्+ वस्तुमदन्य-उद्देश्यतावच्छेदक+आवृत्तिआवृत्त्यवृत्ति सुब्भेदतिङ्भेदैतदन्यतरस्मात्+इति पर्यवसितम् |
 
	तथा च नायम्+ ग्रन्थः+अनुमानपरः किन्तु विभाजनपरः |
 एवम्+ च द्विविध इत्यत प्रकारत्वम्+ विधप्रत्ययार्थः |
 द्विपदस्य द्वित्वाश्रयपरत्वम् |
 तथा च विभक्तिः द्वित्वाश्रयभिन्ना |
 सुप्तिङ् वैलक्षण्यात् |
 भेदशब्दार्थः+ वैलक्षण्यम् |
 द्वित्वाश्रयः+ सुप्त्वतिङ्त्वे |
 तदाश्रये सुप्तिङौ |
 तदभिन्नत्वम्+ विभक्तौ |
 न च सुप्तिङ्गतद्वित्वम्+आदाय कृतः+ न+उच्यते |
 तथा च द्वित्ववदभिन्ना विभक्तिः+इति वाच्यम् |
 सुपाम्+ तिङाम्+ च नानात्वेन विभक्तिः+चतुर्विध इति प्रयोगापत्तेः |
 न च कृतः+ न तादृश प्रयोग इति वाच्यम् |
स्वाव्यवहितपूर्ववर्तिसंख्या वच्छिन्नवाचकपदस्य स्वसमभिव्याहृतसंख्या वच्छिन्नवाचकपदजन्यशाब्द बोधीयविशेष्यतावच्छेदकधर्म समविभक्तिलक्षणान्तु--
		संख्यात्वाव्याप्यसामान्यैः शक्तिमान्प्रत्ययस्तु यः |
 
		सा विभक्तिः+द्विविधा प्रोक्ता सुप्तिङ्चेति भेदतः |

संख्यात्वावान्तरजातिमच्छक्तत्वे सति प्रत्ययत्वम्+ विभक्तित्वम् |

		प्रकृत्यर्थस्य यः स्वार्थे विधेयत्वेन बोधने |

		समर्थः सोऽथवा शब्दः+ विभक्तित्वेन गीयते इति |

	स्वार्थधर्मिकस्वप्रकृत्यर्थविधेयक+अन्वयबोधजनकत्वम्+इत्यर्थः |
 प्रथमापि स्वार्थे+अभेदादौ स्वप्रकृत्यर्थविधेयकान्वयबोधम्+ जनयति इति तत्र+अपि समन्वयः |
 
सुप्+विभक्तयः प्रथमाद्वितीयादयः सप्तेति |
 सुप्+विभक्तिः+द्विधा |
 कारकविभक्तिः उपपदविभक्तिः+च |
 यादृशधात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयीभूतार्थ बोधजनकम्+सुप्+तादृशधात्वर्थक्रियायाम्+ कारकम् |
 यथा ग्रामम्+ गच्छति+इत्यत्र गमधात्वर्थक्रियायाविशेषणीभूतसंयोगविशयकबोधजनकत्वाद् द्वितीययाः कारकत्वम् |
 एवम्+अन्यविभक्तीनाम्+अपि |
 तत्क्रियानिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्ना या सुबर्थनिष्ठविशेष्यता तत्+निरूपितप्रकारतावति नामार्थे कारकव्यवहारः+ गौणः |
 अतएव क्रियान्वितविभक्त्यर्थान्वितत्वम्+ कारकत्वम्+इति जयरामभट्टाचार्यः |
 षष्ठ्यसम्बन्धः+ न धात्वर्थे प्रकारः |
 तण्डुलस्य पचतीत्याद्यप्रयोगात् |
 अतः षष्ठ्यसम्बन्धः+ न कारकम् |
 रजकस्य वस्त्रं ददाति+इत्यादौ च परिष्कार्यत्वरूपसम्बन्धः+ वस्त्रादावन्वेति |
 तत्+उक्तम् |
 
		कारकार्थेतरार्था च सुब् द्विधा च विभज्यते |
 
		धात्वर्थंशे प्रकारः+ यः सुबर्थ सः+अत्र कारकम् |

	तथा च षष्ठ्यर्थसम्बन्धस्य धात्वर्थे+अप्रकारतया तदर्थिका षष्ठी न कारकम् |
 उक्तम्+च
		क्रियाप्रकारी भूतोर्थः कारक तत्+च षड्विधम् |

		कर्तृकर्मादिभेदेन, शेषः सम्बन्ध इष्यते |
 |

	शेषः--कारकात्+अवशिष्ठः सम्बन्धः इति यावत् |
 तण्डुलस्य पाचकः--मैत्रस्य भोक्तव्यम्+इत्यादौ कर्मत्व, कर्तृत्वादिकम्+ कारकम्+एव, षष्ठी तु कर्तृकर्मणोः कृति+इत्यनुशासनात् |
 चौरस्य हिनस्ति--जलस्य+उपस्कुरुते--मातुः स्मरति+इत्यादौ कारकार्थैव षष्ठी |
नामार्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयीभूतार्थ बोधजनकम्+ 
सुप् उपपद विभक्तिः |
 यथा दण्डेन घटः--भूतले घटः इत्यादौ तृतीयादि+अर्थः कारणत्वादिकम्+ न कारकम्+ धात्वर्थानन्वितत्वात् |
 अतएव दण्डघटः --भूतलघटः इत्यादिनम्+ समासः |
 कारकविभक्त्यन्तर्भावान+एव विशेषविधिम्+ विना तत्पुरुषस्य व्युत्पन्नत्वात् |
 उपपद विभक्तिः+न कारकम्+, तत्+उक्तम् |

यत्सुपः+ यादृशार्थः+ न प्रकारीभूयभासते |

		धात्वर्थे तादृशार्थे सा कारकान्यार्थ सुप्+भवेत् |
 |

	यादृशानुपूर्वीप्रकारकज्ञानत्वम्+ 	धात्वर्थधर्मिकयादृशस्वार्थप्रकारकशाब्दबोधजनकतानवच्छेदकम्+ तादृशानुपूर्वीमत्+सुप्त्वम्+ तादृशार्थे उपपद विभक्तित्वम् |
 स्वपदम्+ लक्ष्यपरम् |
 यथा रजकस्य वस्त्रम्+ ददाति+इत्यादौ ङस् त्वरूपानुपूर्वीप्रकारकज्ञानत्वम्+ दाधात्वर्थधर्मिक ङसर्थ सम्बन्धप्रकारकशाब्दधीजनकतानवच्छेदकम्+ ङस् त्वरूपानुपूर्वीमत्+सुप्त्वम्+ उपपद विभक्तिः |
एवम्+ सुत्वरूपानुपूर्वी प्रकारकज्ञानत्वस्य धात्वर्थधर्मिक "स्वर्थ" एकत्वप्रकारकशाब्दधी जनकतानवच्छेदकत्वात्+एकत्वार्थे सुः उपपद विभक्तिः |
 सु पः+ लक्षणम्+ तु तत्र+एव--
		 प्रकृत्यर्थे स्वार्थ संख्यान्वयधीहेतवः |
 
		प्रथमादिप्रभेदेन ताः+च सप्तविधा मताः |
 |

तथा च प्रकृत्यर्थधर्मिकस्वार्थ संख्याविषयकबोधजनकतानवच्छेदकानुपूर्वीमत्वम्+ सुपा लक्षणम्--स्वम्+ विभक्तिः |
 विभक्त्यन्यप्रत्ययानाम्+ संख्यायामशक्तित्वात् |
 तिङर्थसंख्यायास्तु भावनान्वयिनि नामार्थे एव+अन्वयः+ न तु स्वप्रकृतिधात्वर्थे |
 यम्+ यम्+ भावन+अन्वेति तम्+ तम्+ संख्यानुधावतीति+उक्तेः--
		प्रथमालक्षणम्+ तु--
		तादात्म्यभिन्नः+ स्वार्थे या प्रकृत्यर्थस्य बोधने |

		न समर्था विभक्तिः सा प्रथमा परिकीर्त्यते इति |
 |

	स्वार्थे विभक्त्यर्थे |
 सप्तम्यर्थे विशेष्यकत्वम् |
 प्रकृत्यर्थस्य+इति |
 षष्ठ्यर्थः प्रकारकत्वम् तादात्म्यातिरिक्तस्वार्थविशेष्यकप्रकृत्यर्थप्रकारकाबोध+अजनिका या विभक्तिः सा प्रमेयेति+अर्थः |
 द्वितीयादिविभक्तीनाम्+ तादात्म्यातिरिक्तकर्मत्वकारणत्वादिविशेष्यकम्+प्रकृत्यर्थबोधजनकत्वात्+एव तत्र तत्र नातिव्याप्तिः |
 प्रथमायास्तु संख्यामात्रमर्थः |
 संख्या च न कर्मत्वादितत्+प्रकृत्यर्थविशेष्यतया भासते, संख्याकर्मत्वयोः+उभयोः+विशेष्यत्वे वाक्यभेदापत्तेः |
 कर्मत्वादेः+विशेषणत्वे प्रकृत्यर्थ धात्वर्थयोः+अन्वयानुपपत्तेः+इत्यग्रे व्यक्तीभविष्यति |
 अतएव संख्यातिरिक्तसुबर्थानाम्+ प्रकृत्यर्थेविशेष्यतयैव भानापत्तिनियमः |
इत्थम्+एव प्रकृत्यर्थधर्मिकस्वार्थप्रकारकान्वयबोधजनकत्वे सति विभक्तित्वम्+इत्यपि हेयम् |
द्वितीयादौ+अतिव्याप्तेः |
 विशेषणवाचकपदोत्तरविभक्तेः+अभेदार्थकत्वमते+अभेदमादाय+अव्याप्तिवारणाय तादात्म्यभिन्न+इति |
 तथा च यादृशानुपूर्वी प्रकारकनिश्चयत्वम्+ तादात्म्यातिरिक्तस्वावच्छिन्नाधर्मिकप्रकृत्यर्थप्रकारकबोधजनकतानवच्छेदकम्+ विभक्तित्वे सति तादृशानुपूर्वीमत्+शब्दत्वम्+ प्रथमात्वम्+ पर्यवसितम् |
 आनुपूर्वीस्वपदाभ्याम्+ सुत्वादेः+ग्रहणम् |

	स्वर्गकामोयजेत+इत्यादिविधिस्थले धात्वर्थमुख्यविशेष्यकः+ बोधः+ भवति |
 कृतिसाध्यत्वम्+ लिङर्थः |
 स्वर्गकाम इत्यत्र+आधेयत्वम्+ प्रथमार्थः |
 तस्य कृतान्वयः |
 तथा च स्वर्गकाम वृत्ति कृतिसाध्यतावान् यागः इति बोधः |
 प्रथमायामव्याप्तिः |
 प्रथमायाः+तादात्म्यभिन्नस्वार्थ+आधेयत्वविशेष्यकप्रकृत्यर्थबोधजनकत्वात्+इत्यतो लक्षणान्तरम्+उक्तम् |
 
		 धात्वर्थेन विशिष्टस्य तिङर्थस्य+अन्वयम्+ प्रति |
 
		यदन्तनामबोध्यत्वम्+ तन्त्रम्+ सुप् साधवा तथा |
 |

विशेष्यतासम्बन्धेन धात्वर्थावच्छिन्न तिङर्थप्रकारकबोधम्+प्रति विशेष्यतासम्बन्धेन यदन्त "सुबन्त" नामपदजन्योपस्थितेः कारणत्वम् सा सुपप्रथमेयत्वर्थः |
 	स्वर्गकामोयजेते+इत्यत्र तिङर्थस्य कृतिसाध्यत्वादेः केवलस्य+एव धात्वर्थ+अन्वयः+ न तु धात्वर्थावच्छिन्नस्य+इति कार्ययतावच्छेदकाक्रान्ततया यागे यदन्तनामपदजन्योपस्थितेः+विशेष्यतासम्बन्धेन+असत्वे+अपि न व्यतिरेक व्यभिचारः |
 नियतवस्तुमदन्यसंख्या बोधकत्वेन तथा प्रयोगस्य+असंभवात् |
 स्वम्+विधप्रत्ययः |
 तथा च विधप्रत्ययसमभिव्याहृत संख्यावाचकद्विपदजन्य शाब्दबोधीयविशेष्यता वच्छेदकविभक्तित्व 
सामनैयत्यम्+ च स्वाश्रयाश्रयत्वसम्+ |
 स्वम्+संख्या |
 अन्यत्+संर्वम्+ पूर्ववत्+इति+अन्यत्र विस्तरः |
(वि-2)
	(वि-1)एवम्+ च विभक्तिः+च सुप्तिङ्भेदेन द्विविधेत्यस्य विभक्तिः सुप्तिङ्योः+भेदेन परस्परवैलक्षण्यम्+ सुप्त्वतिङ्त्वात्मकम्+ तदभिन्नः+ यः विभक्तित्वसमनियतवस्तुमदन्य द्वित्ववत्वप्रकारः+तद्वति+इत्यर्थः |
 स्वार्थ अभेदविशेष्यकप्रकृत्यर्थप्रकारकाबोधजनकतावच्छेदकानुपूर्वीमत्वम् |
 तदुक्तम्--- 
		तादात्म्यभिन्नस्वार्थे या प्रकृत्यर्थस्यबोधने |

		न समर्था विभक्तिः सा प्रथमा परिकीर्त्यते |
 |

	अथवा धात्वर्थावच्छिन्नतिङर्थनिष्ठप्रकारतानिरूपितविशेष्यतायदन्तनामप्रयोज्या सा प्रमा तदुक्तम्--- 
		धात्वर्थेनविशिष्टस्य तिङर्थस्यान्वयम्+ प्रति |
 
यदन्तनामबोध्यत्वम्+ तन्त्रसुप् साधवातथेति |
 तत्र |
 तेषुमध्ये |
 प्रथमार्थः |
 अस् संख्यैवेत्यनेन+अन्वयः |
 प्रथमार्थः प्रकृत्यर्थे एव विशेषणविधया+अन्वयिनी एव संख्यैवेत्यवधारणत्रये तात्पर्यम् |

	 प्रकृत्यर्थे एवेत्यवधारणात् स्वाश्रयकर्तृकत्वसम्बन्धेन संख्यायाः प्रथानीभूतक्रियायामेवान्वय इति भ्रमो निराकृतः |
 एकपदोपात्तत्वेन झटित्युपस्थितेः |

सम्बन्धलाघवाच्च प्रकृत्यर्थे एवान्वयौचित्याच्च |
 
	 विशेषणविधया+अन्वयिनी एवेत्यवधारणात् संख्यायाम्+ प्रकृत्यर्थस्य विशेषणत्व भ्रमः+ निराकृतः |
 तथाहि घटम्+इत्यादौ द्वितीयार्थकर्मत्वे प्रकृत्यर्थस्य घटस्य विशेषणतया+अन्वयः+ व्यवस्थापितः |
 तत्र स्वार्थे संख्यातिरिक्तत्वनिवेशे गौरवादितरसुबर्थवत् |
 सुबर्थसंख्यापि प्रकृत्यर्थविशेष्यतयैव भासते इति |
 तत्र+इदम्+ वक्तव्यम् घटम्+इत्यादौ संख्याकर्मत्वयोः प्रकृत्यर्थविशेष्यत्वे वाक्यभेदापत्तिः |
 न च प्रकृत्यर्थे कर्मत्वम्+एव विशेषणमस्तु इति वाच्यम् |
 इतरसुबर्थवत्+इति दृष्टान्ता+असंगतेः |
 अतः+ द्वितीयार्थ संख्यायाम्+ प्रकृत्यर्थेविशेष्यतयैव भानम्+उचितम् |
 इत्थम्+ च प्रथमास्थलेपि संख्याया विशेषणतया+अन्वये सिद्धे संख्यातिरिक्तत्वविशेषणप्रयुक्तगौरवस्य फलमुखत्वेन+अदोषात् |

	संख्यैवेत्यवधारणेन लिङ्गपरिमाणयोः प्रथमात्वस्य भ्रमनिरासः(1)(वि-1)
	(वि-2)(1)-प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रम् |
 
प्रातिपदिकार्थः+ व्यक्तिः |
 यस्मिन् प्रातिपदिके उच्चारिते यस्य+अर्थस्य नियमः+पस्थितेः |
स प्रातिपदिकार्थः |
 उक्तम्+ च नियतोपस्थितिकः प्रातिपदिकार्थम्+ इति |
 तथा च---ननु व्यक्तेः प्रकृतित एव लाभात्+कथम्+ प्रथमार्थत्वम्, अनन्यलभ्यः+हि शब्दार्थ इति न्यायात् |
 न च घटादिप्रातिपदिकार्थेषु लुपाम्+एव शक्तिः, अनन्तानाम्+ प्रातिपदिकानाम्+ (घटादिपदानाम्+) शक्त्वापेक्षया एकविंशतिसंख्यकानाम्+ सुपाम्+ शक्तत्वे लाघवात्+इति वाच्यम् |
 घटादिपदानाम्+ निरर्थकत्वे प्रातिपदिक संज्ञाविरहे तत्+उत्तर स्वाद्युत्पत्तेः+अप्रसक्तेः |
 अनुपदम्+एव व्यक्तीभविष्यति |
 प्रातिपदिकानाम्+ घटादिपदानाम्+ घटत्वे सकलघटवाचकत्वेपि घटः+अस्ति+इत्यादौ अस्तित्वेन तद् घटव्यक्तबोधः प्रथमयेति चेत्+न |
 घटपदेन घटोपस्थितौ अबाधिततद् घटव्यक्तेः+घटत्वेन भानस्य+अप्रामाणिकत्वात्+इति प्रातिपदिकार्थस्य न प्रथमात्वम् |
 
	लिङ्गं पुंस्त्वम् स्त्रीत्वम्+ क्लीबत्वम्+ च |
 तत्र शोणिताधिकशुक्रसमवेतप्राणित्वम्+ पुंस्त्वम् |
 शुक्राधिकशोणितसमवेतप्राणित्वम्+ स्त्रीत्वम् |
 समशुक्रशोणितोभयप्राणित्वम्+ क्लीबत्वम् |
 
	तथा च निरुक्तम् |
 शुक्रातिरेके पुमान् |
 शोणितातिरेके स्त्री |
 त्वाभ्याम्+ समेन षण्ढ इति |
 
	तटः तटीतटम्+इत्यादौ लिङ्गयः+ग्यादिमत्वरूपलिङ्गस्य बाधात् पदसंस्कारार्थं पुंस्त्वादिना पारिभाषितत्वमात्रस्य+एव स्वीकारात्, यस्मिन् कस्मिन्+पदार्थे लिङ्गस्य भानाम्+अभ्युपगमेति तटः तटी तटानि पश्येति+अत्रापि+अनुभवनुपाधेः लिङ्गभानस्य स्वीकरणीयतया प्रथमाया अभावेन प्रातिपदिकार्थस्य+एव स्त्रीत्व-पुंस्त्वादिविशिष्ठे+अर्थे निरुढ लक्षणाम्+ स्वीकृत्योपपादनीयतया प्रथमास्थलेपि तत+एव निर्वाहे सुपां तत्र शक्ति कल्पनानौचित्यात् |
 ब्राह्मण इत्यादौ पुंस्त्वस्य प्रातिपदिकार्थम्, ब्राह्मणी इत्यादौ स्त्रीत्वस्य स्त्रीप्रत्ययार्थत्वमेव+अग्रे व्यवस्थापनीयम्+इति ध्येयम् |
 
	परिमाणम्+ परिमितिः |
 द्रोणोव्रीहिः+इत्यत्र परिमाणविशेषः+ द्रोणः |
 तस्य च प्रथमार्थे परिमाणे भेदेन+अन्वयः |
 परिमाणस्य समवायेन व्रीहौ |
 तथा च द्रोण+अभिन्नपरिमाणवन्+व्रीहिः+इति बोधः |
 इदमत्र+अवधेयम् |
 परिमाणम्+ यदि प्रथमार्थः, तस्य प्रकृत्यर्थविशेषितस्य प्रातिपदिकान्तरार्थे भेदेन+अन्वयः+तदा राज्ञः पुरुष इत्यादौ+इव व्रीहेः+द्रोणः व्रीहौद्रोण इत्यादिप्रयोग स्यात्+इति समानविभक्तिकत्वनियमः+नस्यात् |
 परिमाण+अन्वयेपि समानविभक्तिकत्वम्+ तन्त्रम्+इति स्वीकारापत्तेः |
 द्रोण+अभेदस्य व्रीहौ बाधितत्वात् |
 स्वाभिन्नपरिमाणवत्वसम्बन्धेन द्रोणस्य व्रीहावन्वयः+ न संभवति, उभयोः+अपि नामार्थत्वात् |
 द्रोणं व्रीहिमानयेति सामानाधिकरण्येन प्रयोगाणामानुभविकतया प्रथमायाः+तत्राभावेन द्रोणपरिमाणवति लक्षणया आवश्यकतया तत्र+एव प्रथमास्थलेपि बोधनिर्वाहकसंभवेन प्रथमाविभक्ति शक्तेः+अनङ्गीकारात्, अतः परिमाणम्+ न प्रथमार्थ इति सिद्धम् |
 किन्तु संख्यैव प्रथमार्थः |
तस्या यथा न प्रातिपदिकार्थत्वम्+ तथ+अग्रे वक्ष्यते |
 सूत्रे सति सप्तमी विवक्षिता न तु वाचकत्वार्थिका |
 तथा च प्रातिपदिकार्थादिविवक्षायाम्+ प्रथमेति तदर्थः |
 मात्रपदात्+प्रातिपादिकार्थादि+इतरेषु कर्मत्वादिष्वविवक्षितेषु प्रथमा भवति+इति सूचितम् |
 वचनपदम्+ तदर्थसंख्योपलक्षकम् |
 अनन्यलभ्यन्यायेन संख्याया एव प्रथमार्थत्वात् |
 एवम्+ च संख्याया अविवक्षितत्वेपि नियतवचनस्थले बाधितत्वेपि च प्रथमा भवत्येव तत्+प्रयोजिकायाः कर्मत्वाद्याविवक्षयाः सत्वात् |
(वि-2)
	(वि-1) सूत्रेषु न केवलम्+ प्रकृतिः प्रयोक्तव्येति व्युत्पत्तिः सूचिता |
 अतः+ न सूत्रवैयर्थ्यम् |
 तदभावे निर्विभक्तिकप्रयोगापत्तेः |
 प्रत्ययभिन्नस्य प्रातिपदिकसंज्ञाविधाना+प्रकृतिभ्य एव प्रत्ययविधानम्+इत्यलम् |

	अतएवेति |
 प्रकृत्यर्थे विशेषणविधया+अन्वययः+ग्यायाः संख्याया एव प्रथमार्थत्वे इत्यर्थः |
 यत्र |
 घट इत्यादौ |
 विशेष्यवाचकसमानविभक्तिकपदम्+इति |
 अस्य नास्ति+इत्यनेन+अन्वयः |
 नीलः+ घट इत्यत्र विशेष्यवाचकसमानविभक्तिकम्+ नीलपदम्+अस्ति, एवम्+ चन्द्र इव मुखम्+इत्यत्र निपातम्+अस्ति तदर्थे च घटः+ विशेष्यः मुखम्+ विशेष्यम् |
 घट इत्यत्र तु घटस्य विशेष्यभासकसामग्र्यभावात् असौ प्रथमार्थः संख्या एव मुख्यविशेष्यतया भासते घट इत्यादौ घटवृत्ति एकत्वम्+इति बोधः न तु एकत्ववान्+घट इति बोधः |
 तथासति घटत्ववदेकत्वस्य+अपि प्रकृत्यर्थत्वम्+ स्यात्+इति कृष्णंभट्टाः |

	प्रथमान्तार्थस्य यद्विशेष्य तद्भासकसामग्र्याभाववादसौ प्रथमान्तार्थः+ मुख्यविशेष्यतया भासते इत्यर्थः |
 चैत्रः+अहम्+इत्यादौ चैत्रइव+इत्यादौ च अस्मत्+पदार्थे इवार्थसादृश्ये च चैत्रस्य विशेषणत्वाद्विशेषवाचकसमानविभक्तिकपदम्+ निपातपदम्+ वा नास्ति+इति+उक्तम्, इत्यस्मत्+गुरुचरणाः |
 संख्याया विशेषणत्वकथनेन चैत्रः इति वाक्यादेकत्वप्रकारकचैत्रमुख्यविशेष्यकबोधस्य क्लुप्तत्वेन चैत्रः पचति+इत्यादौ+अपि सति संभवे प्रथमान्तार्थस्य+एव मुख्यविशेष्यत्वम्+इति सूचितम् |
 सति संभवे इति कथनेन नैयायिकमते सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एव बोधः+ भवति+इति नियमः+ न+अस्ति+इति सूचितम् |
तेन पचति+इत्यत्र पाकानुकूला कृतिः, एवम्+ चैत्रेण सुप्यते इत्यत्र च चैत्रकर्तृकम्+ शयनम्+इत्येव बोधः |
 शक्तिः+इति |
 एकत्वत्वादिकम्+ जातिः+तदवच्छिन्ने शक्तिः+इत्यर्थः |
 गुणादिवाचकपदोत्तरसुपः अपेक्षाबुद्धिविशेषविषयत्वे लक्षणा |
 एकत्वत्वमखण्डोपार्थिर्वा, तेन+अपेक्षाबुद्धेः+अनुपस्थितिदशायाम्+ गुणादौ संख्याप्रति पत्तेः+आनुभविकत्वेपि न क्षतिः |
 तादृशोपाधिविशिष्टैकत्वादेः+न संख्यात्मकतेति ध्येयम् |
 सुत्वौत्वजशत्वादिन+इति |
 आदेशानाम्+ नानात्वेन तत्+निष्ठधर्माणाम्+ शक्ततावच्छेदकत्वे गौरवम्+इति भावः |
 एकवचनत्वादेः शक्ततावच्छेदकत्व+असंभवे हेतुम्+आह |
 एकवचनत्वादेः+इति |
 दुर्वचत्वात्+इति |
 निरूपयितुम्+अशक्यत्वात्+इत्यर्थः |
 तत् |
 एकवचनत्वम् |
 एकत्वम्+ शक्यम्, एकत्वशक्तथा च+असौ, शक्ततावच्छेदकम् एकवचनत्वम्, तत्+च+एकत्ववाचकत्वम्, वाचकता शक्तता इत्यनर्थान्तरम् |
 वाचकतायाः शक्ततारूपत्वे इति |
 स्वस्य स्वापेक्षित्वे आत्माश्रयात्+इति |
 स्वस्य स्वापेक्षित्वे+अनिष्ठप्रसंग आत्माश्रयः |
 स्वग्रहसापेक्षग्रहकत्वम्+इति यावत् |
 वाचकत्वम्+ यदि शक्ततावच्छेदकम्+ स्यात्+तदा शक्तताभिन्नस्यादित्यनिष्ठप्रसंगः+ बोध्यः |
 बोधकतारूपत्वे इति |
 एकवचनत्वस्य एकत्व बोधकतारूपत्वे इत्यर्थः |
 अतिप्रसक्तत्वात्+इति |
 एकत्वशक्तताया इत्यादिः |
पतस्य+एकत्वशक्ततानवच्छेदकत्वात्+इति शेषः |
 सुप्त्वादिना साङ्कर्यात्+इति |
 सुप्त्वम्+ विहायैकवचनत्वम्+ तिबादौ एकवचनत्वम्+ विहाय सुप्त्वमावादौ उभयोः समावेशः सौ इति |
 सुप्त्वम्+ जातिः, सुप्पदवाच्यता किञ्चित्+धर्मावच्छिन्न+इत्यनुमानसाम्राज्यात् |
 एतेन जातिसाङ्कर्यम्+एव जातिबाधकम्, अन्यथा घटजलसंयोगादिना साङ्कर्यात्+पृथिवीत्वादिकम्+अपि जातिः+न स्यात्, न हि सुप्त्वस्य जातित्वे मानम्+इत्याक्षेपः+अपि निरस्तः |
 साङ्कर्ये सुप्त्वमिव+एकवचनत्वम्+अपि जातिः+न स्यात्+इति भावः |
 सुप्त्वादिन+इत्यादिना मत्वपरिग्रहः |
 मत्वम्+ विहाय+एकवचनत्वम्+ सौ एकवचनत्वम्+ विहाय मत्वम्+ भ्यामि उभयोः समावेशः+अमि |
 कुत्रातित्+सुत्वादिन+इति पाठः |
 सुखम्+ विहाय+एकवचनत्वम्+अपि एकवचनत्वम्+ विहाय सुत्वम्+ सुखपदघटके सौ उभयोः समावेशः सौ इति |
 शङ्कते |
 न चेति |
 वाच्यम्+इत्यनेन+अन्वयः |
 शक्तिसम्बन्धेन |
 स्वजन्यबोधविषयत्वप्रकारतानिरूपितेश्वर+इच्छीयविशेष्यतासम्बन्धेन |
 तत् |
 एकवचनत्वम् |
 तथा च+एकवचनपदत्वेन+एव "न तु सुत्वादिना स्वाद्यवगाहि" एकवचनपदवत् एकत्वे शक्तम्+इति शक्तिज्ञानादेकत्वोपस्थितिः+इति भावः |
 तादृश+अज्ञानदशायाम्+इति |
 एकवचनपदवत्+एकत्वे शक्तम्+इति ज्ञानाभावदशायाम्+इत्यर्थः |
 सुत्वादिना शक्तिभ्रमात्+इति |
 सुपदम्+एकत्वे शक्तम्+इति शक्तिभ्रमात्+इत्यर्थः |
 तादृशव्यवहारापत्तेः+इति |
 एकवचनत्वव्यवहारापत्तेः+इत्यर्थः |
 परिहरति |
 ग्रन्थकारीयसङ्केतेन+एवेति |
 एवकारेणेश्वरेच्छाया व्यावृत्तिः |
 अतएव पाणिनीयसङ्केतादेव |
 पारिभाषिक्येवेति |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 अत्र शब्दशक्तिप्रकाशिका |

	यत्+वा+आधुनिकसंकेतशालित्वात्+पारिभाषिकम् |

	जात्या नैमित्तिकम्+ शक्तम्+औपाधिकम्+उपाधिना |
 |
 इति |
 
	पुनः शंकते |
 अथेति |
 एवम्+अपीति |
 पारिभाषिकत्वे+अपि+इत्यर्थः |
 पाणिनिसङ्केतसम्बन्धेन+इति |
 सङ्केत इच्छा |
 तथा च तत्पदजन्यबोधविषयत्वप्रकारकपाणिनिसमवेत+इच्छीयविशेष्यतासम्बन्धेनेन+इत्यर्थः |
 तादृशपदत्वम्+एवेति |
 एकवचनपदवत्वम्+एवेत्यर्थः |
 एवकारेणसुत्वादेः+ व्यावृत्तिः |
 तादृशसङ्केतस्य |
 पाणिनिसङ्केतस्य |
 सङ्केतत्वेन+इति चेत्+इति |
 इच्छात्वेन+इति चेत्+इत्यर्थः |
 सा च स्वम्+आदि+एकवचनजन्यबोधविषयः+ भवतु इत्याकारिका |
 अतिप्रसक्तिर्दुर्वार+एवेति |
 एकवचनपदवत्वस्य औजसादावपि सत्वात्+तत्र+एकत्वाशक्तताया 
अभावात्+इति भावः |
 तादृशसङ्केतस्य |
 एकवचनपदात्+स्वमादिः+बोद्धव्य इति सङ्केतस्य |
तदीयसङ्केतसम्बन्धेन |
 पुरुषान्तरीयसम्बन्धेन |
 तत्+पदवत्त्वस्य |
 एकवचनपदवत्वस्य |
 अस्य शक्ततावच्छेदकत्वप्रसंग इत्यनेन+अन्वयः |
 स्व+औजसादिः+इति |
 अत्रादिपदस्य प्रत्येकम्+
सम्बन्धात्स्वादिः--आवादिः--जसादिः+इति+अन्वयः+ बोध्यः |
 अन्यथा एकत्वशाक्तत्वाभाववति आवादौ ङित्यादिपदवत्वस्य सत्वेन+अतिप्रसक्तत्वात्+विनिगमनाविरहादित्यसंगतम्+ स्यात् |
 वस्तुतः स्वामादिः+इत्येव पाठः+ युक्तः |
 आनुपूर्वीविशेष एवेति |
 सुत्व-औत्व-जस्त्व- रूपानुपूर्वीविशेष एव+इत्यर्थः |
 एवकारेण+एकवचनपदवत्वस्य व्यावृत्तिः |
 यत्तु+इति |
 एकप्रत्ययोपस्थाप्ययोः+अपि कालकृत्योः परस्परमन्वयबोधात्+आह |
 एकप्रकृत्युपस्थाप्ययोः+इति |
 आकाङ्क्षाविरहात्+इति |
 न च घटपदसुपदयोः समभिव्याहाररूपाऽऽकाङ्क्षा अस्त्येवेति वाच्यम् |
 ययोः+अर्थयोः परस्परमन्वयबोधः तद्वोधकपदयः+रेव समभिव्याहारस्याकाङ्क्षात्वात् |
 प्रकृते च घटैकत्वोपस्थापकदयोः+अभावान्नाऽकाङ्क्षासंभवः |
 आकाङ्क्षाविरहे घटैकत्वयोः संसर्गस्य वृत्तिभास्यत्वापत्तेः+इति ध्येयम् |
 अन्यथा |
 एकप्रकृत्युपस्थाप्योः+अर्थयोः परस्परमन्वयबोधे |
 संख्यानवच्छिन्नघटादेः+एवान्वयबोधात्+इति |
 न च संख्याविशिष्टघटे घटशब्दस्य शक्तिः+अतु, शुद्धघटे लक्षणास्तु |
 अथवा विशिष्टे शुद्धे च शक्तिद्वयम्+अतु, तथा च समासस्थले शुद्धशक्त्या विभक्त्यन्तस्थले च विशिष्टशक्त्या विवक्षितार्थप्रति+इतिः+इति वाच्यम् |
 विशिष्टे शक्तिकल्पनायाम्+ गौरवात्+लाघवात्+संख्यामात्रे शक्तिकल्पनाया एवोचितत्वात् |
 आकाङ्क्षावैचित्र्यात्+इति |
 ययोः परस्परमन्वयः+तत्+उस्थापकस्य+एकस्य+एव पदस्यानुपूर्व्या एवाकाङ्क्षत्वात्+इति भावः |
 अन्वयसंभवात्+इति |
 तथा च+एकत्वे घटे च खण्ड शक्तिः+इति भावः |
 अत एव |
 आकाङ्क्षावैचित्र्यादेकप्रकृति+उपस्थाप्योः+अर्थयोः परस्परमन्वयबोधात्+एव |
 परस्परमन्वयबोध इति |
 व्यवच्छेदे अन्ययोगस्य प्रतियोगितासम्बन्धेनान्वयबोध इत्यर्थः |
 एवम्+ |
 संख्यायाः प्रकृत्यर्थत्वे |
 धात्वर्थान्वयासंभवात्+इति |
 नच+एवम्+ घटघटत्वयोः संख्यायाप्रकृत्यर्थयोः+च कथम्+ भेदेन+अन्वय इति वाच्यम् |
 नामार्थयोः+इत्यनेन नामद्वयार्थयोः+इति विवक्षणात् |
 वस्तुतः+ नामार्थयोः+इत्यत्र द्विवचनार्थद्वित्वस्य नामार्थत्वघटकवृत्तौ+एव फलतः+अन्वयाद् घटघटत्वयोः+एकवृत्यैव नामार्थत्वाद् भेदेन+अन्वयोपपत्तिः |
 प्रातिपदिक+अर्थत्वे |
 संख्याया विभक्त्यर्थत्वे तु द्विवचनान्तपदान्न+एकत्वबोधापत्तिः, एकत्वबोधक+एकवचनस्य+अभावात् |
 सति तात्पर्यज्ञाने |
 घटपदम्+एकत्वविशिष्टघटम्+ बोधयतु इत्याकारके |
 एकत्वादिबोधसंभवात्+इति |
 प्रकृतेः+एव+एकत्वसंख्या बोधकत्वस्वीकारात्+तस्याः+च द्विवचनान्तप्रयः+गेपि सत्वात्+इति भावः |
 स्वारसिकप्रयोगापत्तिः+इति |
 स्वतः+ रसः-इच्छाबुबोधयिषा इति यावत् |
 तस्याम्+ स्वतस्त्वम्+ च 
शक्तिभ्रम+अजन्यलक्षणाग्रहजन्यत्वे सति प्रयोजनानुसन्धानाजन्यत्वम् |
 तादृशबुबोधयिषाधीनप्रयोग स्वारसिक प्रयोग |
 एकत्वतात्पर्येणघटौ इति प्रयोग+अपि शक्तिभ्रमानधीनतया "गङ्गायाम्+ घोष इत्यादौ शैत्यपावनादिप्रतिपत्तिवत्" प्रयोजनानुसन्धानाजन्यया च स्वारसिकः प्रयोग स्यात्+इति भावः |
 	अनादितात्पर्यमूलकत्वम्+एव स्वतस्त्वम्, लाघवात् |
 तथा च घटौ इत्यस्यानादितात्पर्यमूलकबुबोधयिषाजन्यत्वाभावात्+न स्वारसिकत्वम्+इति+आह |
 अनादितात्पर्यस्य+इति |
 एकवचनाद्यन्तपदस्य+एवेति |
 एवकारेण द्विवचनाद्यन्तपदस्य व्यावृत्तिः |
 अतिप्रसंगविरहात्+इति |
 द्विवचनान्तपदस्य स्वारसिकपर्योगापत्ति विरहात्+इत्यर्थः |
 एकवचनान्तपदस्य+एवैकत्वादौ+अनादितात्पर्यन्नतु द्विवचनान्तपदस्येति+अत्र मानम्+आह द्वयेकयः+रिति |
 तादृशेति |
 अनादीत्यर्थः |
 एकवचनान्तघटादितात्पर्यस्य+अनादित्वे सूत्रेण बोधिते घटादिविशेष्यक+एकत्वप्रकारकबोधे स्वाद्यन्तघटपदधर्मिकतात्पर्यज्ञानस्य घटः इत्यानुपूर्वीज्ञानस्य वा हेतुतया घटौ इति वाक्यात्+एकत्वघटविशेष्यकप्रकारकशाब्दबोधस्यानिष्ठत्वात्+इति भावः |
 दुर्निर्वचत्वात्+इति |
 निरूपयितुमशक्यत्वात्+इति भावः |
 धातुप्रत्ययप्रत्ययान्तभिन्नार्थावच्छेदकत्वस्य, प्रथमानिष्ठविशेष्यतानिरूपिताव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रकारतावच्छेदकतात्पर्यस्याधिकरणधर्मत्वरूपस्य वा प्रातिपदिकत्वस्य सुवचत्वात्+आह |
 एतदज्ञानेपि+इति |
 घटपदम्+ प्रातिपदिकम्+इति ज्ञानाभावेपि+इत्यर्थः |
 आनुभविकत्वात्+इति |
 तथा च येनरूपेण यस्य ज्ञानान्निमित्तयमतीयद्बोधः तद्रूपस्य+एव तत्र शक्ततावच्छेदकत्वम्+ तत्+च सुत्वादिरूपानानुपूर्व्या एवेति भावः |
 पदत्वेन+इति |
 ननु पदत्व शक्तिमत्वम्+ तत्+च शक्तिः+एव शक्ततापि शक्तिरूपैव |
 तथा च शक्ततावच्छेदकम्+ पदत्वम्+ न संभवति |
 अवच्छेद्यावच्छेदकयोः+ऐक्यात्+लाघवात्+च+आह |
 वर्णत्वेन+इति |
 तत्+वाचकतासिद्धेः+इति |
 एकत्ववाचकतासिद्धेः+इत्यर्थः |
 प्रातिपदिकपक्षः+क्तदोषम्+ स्मारयति |
 एकत्वात्+इति |
 अनावश्यकत्वात्+त+इति |
 अभावात्+इत्यर्थः |
 समाधानान्तरम्+आह |
 एवम्+इति |
 आनुपूर्वीभिन्नधर्मस्य |
 वर्णत्वस्य |
 तादृशेति |
 वर्णत्वेत्यर्थः |
 वाचकताग्रहसंभवात्+इति |
 वर्णत्वावच्छिन्नसंख्यावाचकग्रहसंभवात्+इत्यर्थः |
 एकधर्मावच्छिन्ने वाचकत्वाभावग्रहस्य+अन्यधर्मावच्छिन्ने वाचकत्वग्रहाविरोधित्वात्+इति भावः |
 
	संख्यायाः प्रकृत्यर्थम्+एव व्यवस्थापयितुम्+ शङ्कते |
 अथेति |
 एकवाक्यताविरहनिश्चयदशायाम्+इति |
 प्रकृतिप्रत्यययोः संभूयैकार्थप्रतीतेतीच्छयः+च्चरितत्वाभावनिर्णायदशायाम्+इत्यर्थः |
 एकवाक्यत्वम्+ च संभूयैकार्थप्रतीतेतीच्छयः+च्चरितत्वम् |
 निरूप्यनिरूपकभावापन्न"पदार्थद्वय"विषयताकबोधजननयोग्यत्वम् |
 तदुत्थाप्याकाङ्क्षानिवर्तकत्वम्, तत्+निवर्तनीयाकाङ्क्षोत्थापकान्यतरवत्वम्+ वा |
 तत्+प्रयोज्यविषयतया निरूपिता या विषयता तत्+प्रयोजकत्वम्+इति स्वयम्+एव वक्ष्यति |
 शाब्दबोधवारणायेति |
 ययोः पदयोः संभूयैकार्थप्रतीतीच्छयोच्चरितत्वाभावनिर्णयः तत्तदर्थयोः+अन्वयबोधः+ न भवति+इत्यनुभवसिद्धम्+इति भावः |
 तयोः |
 प्रकृतिप्रत्यययाः |
 समभिव्याहारज्ञानस्य+इति |
 इदम्+ पदमनेन सह+अन्वयबोधम्+ जनयतु इतीच्छायोच्चरितत्व ज्ञानस्य+इत्यर्थः |
 तादृशज्ञानस्य एकार्थप्रतीच्छयः+च्चरितत्वाभावरूपैकवाक्यताविरहनिश्चयविरोधित्वात्+इति भावः |
 एतेन समभिहारः+ यदि पौर्वापर्यमात्रम्+ तदोक्त+एकवाक्यताविरहज्ञानकालेपि तद्ज्ञानसंभवेन+उक्तापत्तिः समभिव्याहारज्ञानकारणत्वकल्पने वारण+असंभवात्+इति निरस्तम् |
 तत्र |
 घटविशेष्यक+एकत्वप्रकारकान्वयबोधे |
 न कल्पते इति |
 प्रथमायाः+तात्पर्यग्राहकत्वाभावाप्रयोगसाधुत्वार्थकत्वात्+च,साधुत्वार्थमुच्चरितत्वे न+अर्थप्रतीतायः+च्चरितत्वाभावेन एकवाक्यविरहग्रहेपि शाब्दबोधस्येष्ठत्वात्+शक्तिविरहे पदत्वाभावेन समभिव्याहारभावात्+न तद्ग्रहस्य हेतुत्वम्+ कल्प्यते इत्यर्थः |
 निराकृतित्वात्+इति |
 विभक्तेः संख्यावाचकतापमेपि+इति शेषः |
 आकाङ्क्षाविचारे घटः कर्मत्वम्+ आनयनम्+ कृतिः+इत्यादौ घटकर्मकानयनानुकूलकृतिप्रकारकशाब्दबोधवारणाय , अयमेति पुत्रः+ राज्ञः पुरुषोपयार्यताम्+इत्यादौ राज्ञः पुरुषःइति नैकम्+ वाक्यम्+इति निश्चयेपि आसत्तियोग्यता+आकाङ्क्षादेः सत्वात्+शाब्दबोधवारणाय च समभिव्याहारज्ञानस्य कारणत्वम्+ व्यवस्थापितम् |
 एवम्+अपि नानार्थकशाब्दानुरोधेन तात्पर्यज्ञानस्य हेतुत्वम्+आवश्यकम्, तात्पर्यम्+ च इदम्+ वाक्यमेतदर्थान्वित+एतदर्थविषयताकबोधम्+ जनयतु इति+इच्छारूपम्, तथा च तादृश+इच्छीयः+च्चरितत्वसिद्धेः कारणत्वम्+ फलितम् |
 न तु इदम्+ पदमेतदर्थबोधेच्छीयोच्चरितम्+इति तात्पर्यज्ञानस्य नानार्थकानेकपदघटितवाक्यस्थले+अनेकारणत्वापत्तेः पदतात्पर्यस्य+अनेकत्वात् |
 तथा च सति अयमेति पुत्रः+ राज्ञः पुरुषोपसार्यताम्+इत्यादौ निरुक्त+एकवाक्यताविरहनिश्चयदशायम्+ राजसम्बन्धान्वितपुरुषबोधेच्छीयः+च्चरितत्वरूपतात्पर्यज्ञानरूपकारणभावेन+एवशाब्दबोधस्य+असंभवः, सति च तात्पर्यग्रहे एकवाक्यत्वस्य समभिव्याहारस्यवा संशये व्यतिरेकनिश्चये वा शाब्दबोध निष्ठ एवेति न समभिव्याहारज्ञानम्+ कारणम् |
 तात्पर्य वाक्यत्वम्+ पूर्वापरीभूतपदसमूहत्वम्+एवेति ध्येयम् |
 
	एवम्+अपीति |
 तात्पर्यज्ञानस्य कारणत्वम्+आश्रित्य समभिव्याहारज्ञानस्या कारणत्वे तत्+प्रयुक्तगौरवविरहेपि+इत्यर्थः |
 हेतुताकल्पनीयेति |
 घटपदघटविशेष्यैकत्व प्रकारकबोधेच्छीयः+च्चरितम्, एवम्+ सुपदम्+ तादृशबोधेच्छीयः+च्चरितम्+इत्याकारकतात्पर्यज्ञानस्य हेतुताकल्पनीयेति+अर्थः |
 प्रकृतिधर्मिकम्+एव तात्पर्यज्ञानम्+इति |
 प्रकृतिः संख्याप्रकारकान्वयबोधम्+ जनयतु इत्याकारकतात्पर्यज्ञानम्+एवेत्यर्थः |
 तादृशेति |
 घटादिविशेष्यकसंख्याप्रकारक+इत्यर्थः |
 आनुपूर्वीज्ञानस्य |
 घटः इति घटपदव्यवहितोत्तरसुत्वरूपानुपूर्वीज्ञानस्य वेत्यर्थः |
 तादृशेति |
घटादिविशेष्यकसंख्या प्रकारक+इत्यर्थः |
 निर्विभक्तिकादिपदज्ञानात्+इति |
 घटरूपम्+इत्याकारकात्+इत्यर्थः |
 विभक्तिधर्मिकतत्+ज्ञानहेतुतायाः |
 विभक्तिधर्मिकतात्पर्यज्ञानहेतुताया इत्यर्थः |
 तात्पर्यज्ञानम्+ च घटपदसमभिव्याहारसुपदम्+ संख्याप्रकारकान्वयबोधजनकम्+ भवतु इत्याकारकम् |
 आवश्यकत्वात्+इति |
 तात्पर्यज्ञानस्य शक्यघटितत्वेन विभक्तेः+अवाचकत्वेपि सुपदम्+एकत्व प्रकारकबोधेच्छीयः+च्चरितम्+इति तात्पर्यग्रह संभवात्+इति भावः |
 अथ तात्पर्यज्ञानस्य कारणत्वेमानाभाव इति चेद् |
 सैन्धवमानय+इत्यादौ नानार्थकस्थले लवणाश्वयोः+उपस्थितौ+अपि एकस्य+एव कस्यचित्+अर्थस्य बोध इत्यत्र नियामकम्+ किञ्चित्+कल्पनीयम्+ तदेव तात्पर्यम्, तद्ज्ञानस्य कारणत्वे तस्य नियामकत्व+असंभवात्तद्ज्ञानम्+कारणम् |
 किम्+ च+अन्यार्थपरत्वज्ञाने तदर्थबोधानुत्पादात्तदर्थबोधेन्यार्थपरत्वज्ञाने प्रतिबन्धकत्वे तदभावस्य कारणत्वे च गौरवात्तात्पर्यज्ञानस्य+एव कारणत्वे लाघवम् |
 न च तत्कारणप्रकरणज्ञानस्य+एव कारणत्वम्+अस्तु इति वाच्यम् |
 प्रकरणस्यानन्त्यात् तात्पर्यज्ञानजनकत्वेन+अनुगमे तु लाघवात्तात्पर्यज्ञानस्य+एव कारणत्वात् |
 नच+एवम्+ नानार्थकस्थले एव तत्कारणम्+अस्तु इति वाच्यम् |
 यद्विशेषयोः+इति न्यायेन सर्वत्र तत्सिद्धेः |
 नव्याः+तु तात्पर्यज्ञानस्यकारणत्वम् अवच्छेदावच्छेदेन सामानाधिकरण्येन वा |
 न+आद्यः सैन्धवमानयेति वाक्यत्वावच्छिन्नाधर्मिकलवणाद्यर्थपरत्वज्ञानत्वेन कारणत्वे+अवच्छेदावच्छेदेन तद्ग्रहस्य नियमतः+ भ्रमत्वात् |
 न+अपि द्वितीयः----सामानाधिकरण्येन तात्पर्यग्रहस्य इदम्+ वाक्यम्+ न लवण परिमिति ग्रहेपिसंभवेन तदानीम्+अपि तत्+शाब्दबोधापत्तेः. किन्तु इदम्+  वाक्यमेतत्परिमिति ज्ञानत्वेन+एव कारणत्वम्+ वाच्यम्, तत्+च तत्तत्+वाक्यभेदेन भिन्नम्+इति तत्कारणीभूतप्रकरणव्यक्तेः+एव तथात्वम्+उचितम् |
 नच+अस्मिन्पक्षे प्रकृतग्रन्थसंगतिः |
 प्रकृतग्रन्थस्य विभक्तेः संख्यावाचकत्वे+अधिकरणत्वाभावे एव मुख्यतात्पर्यात्+इति वदन्ति |

	तत्र |
 संख्यायाम्+ |
 लक्षणा+एवेति |
 एवकारेण विभक्तेः संख्यावाचकत्व व्यावृत्तिः |
 क्षतिविरहात्+इति |
 न च+एकशब्दाद्युगपत्+वृत्तिद्वयोपस्थापितयोः+अर्थयोः+न+अन्वयवधः |
 अन्यथा घटपटः+अस्ति इति प्रयोगस्थले घटौस्तः पटौस्त इत्यपि प्रयोगः+ युक्तः स्यात्, शक्त्य घटस्य लक्षणया पटस्य भानसंभवात्+इति वाच्यम् |
 एकवृत्त्युपस्थापितोः+अन्ययोगव्यवच्छेदयोः+अपि+आकाङ्क्षावैचित्र्येण+अन्वयः स्वीक्रियते, तथैव+आकाङ्क्षावैचित्र्येण प्रकृतेपि तत्स्वीकारे क्षतिविरहात् |
 संख्यातिरिक्तविषयकबोधस्थले एव युगपत्+वृत्तिद्वयानङ्गीकारः फलानुरोधेन कल्प्यते इति भावः |
 ननु संख्यायाम्+ विभक्तेः+एव लक्षणा+अस्तु इत्यत आह |
 प्रथमा विभक्तेः कुत्रापीति |
 इदम्+ च विशेषण विभक्तेः+न+अभेदार्थकत्वम्+इतिमतेन |
 तादृश विभक्तेः |
 द्वितीया विभक्तिः |
 तत्+समभिव्याहृतेति द्वितीयासमभिव्याहृते+इत्यर्थः |
 दुर्लभम्+इति |
 प्रथमा विभक्तिस्थले संख्यायाम्+ प्रकृतेः अन्यत्र द्वितीया+आदिविभक्तिः+इति वैषम्यम्+ च बोध्यम् |

	लाघवात्+संख्यायाम्+ विभक्तेः शक्तिः+एव स्वीकर्तव्येति शंकते |
 नच+इति |
 कतिपयशक्तिकल्पते गौरवम्+अकिञ्चित्करम्+इति |
 अनन्तप्रकृतीनाम्+ लक्षणापेक्षया कतिपयविभक्तीनाम्+ शक्तिकल्पने लाघवात्+इति भावः |
 ननु एकत्वादिसंख्याप्रकारकबोधे न घटपदादिवृत्तिज्ञानजन्यैकत्वादि+उपस्थितित्वेन कारणता किन्तु सामान्यतः पदवृत्तिज्ञानजन्यैकत्वादि+उपस्थितित्वेन+इति न गौरवमत आह |
 सामान्यत इति |
 निर्विभक्तिककुम्भपदात् |
 कुम्भरूपम्+इत्यत्र निर्विभक्तिककुम्भपदात् |
 तदगृहीतेति |
 एकत्वासंख्याद्यगृहीते+इत्यर्थः |
 घटादौ संख्यान्वयबोधप्रसंगात्+इति |
 घटपदात्+संख्याया अनुपस्थतत्वेपि कुम्भपदादुपस्थतत्वात् सामान्यतः पदवृत्तिज्ञानजन्यसंख्योपस्थितेः+एव कारणत्वात्+इति भावः |
 तत्+वारणायेति शेषः |
 घटपदादिवृत्तिज्ञानजन्यैकत्वादि+उपस्थितित्वेन+इति सावधारणम् |
 तेन सामान्यतः पदवृत्तिज्ञानजन्यतत्+उस्थितित्वस्य व्यावृत्तिः |
 विभक्तिघटादिपदानुपूर्वीज्ञान+इति |
 घटपदव्यवहितोत्तरसुत्वरूपानुपूर्वीज्ञान+इत्यर्थः |
 तेन निर्विभक्तिकघटादिपदान्न संख्यान्वयबोधः |
 तादृशेपस्थित्योः+इति |
 घटादि+उपस्थिति-एकत्वादि+उपस्थित्योः+इत्यर्थः |
 परस्परसहकारेणेति |
 तथा च घटविषयकोपस्थितेः--एकत्वविषयकोपस्थितेः+च घटविशेष्यक+एकत्वप्रकारकशाब्दबोधजनने घटपदोत्तरसुत्वरूपानुपूर्वीज्ञानम्+ सहकारीत्यर्थः |
 अवश्याभ्युपेयत्वात्+इति |
 तथा च+अनन्तप्रकृतिजन्योपस्थितित्वेन हेतुत्वकल्पनापेक्षया कतिपयस्वादिविभक्तिजन्यैकत्वादि+उपस्थितित्वेन हेतुत्वे लाघवम्+इति भावः |
 प्रकृतीनामनन्तत्वेपि प्रकृतिजन्यैकत्वोपस्थितेः कारणत्वमवश्यकम्+इति+आह |
 घटादिपदस्य+इति |
 सर्वसम्पत्वात्+इति |
 तथा च संख्यायाः प्रकृत्यर्थत्वम्+एव युक्तम्+इति भावः |
अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया 
प्रकृतेः+लक्षणा+एव+उचिता इति+आदिना+आशङ्कितम्+ परिहरति|
मा+एवम्+इति |
तत्+शाब्दबोधहेतुत्वकल्पनम् |
 एकत्वादिसंख्याविषयकशाब्दबोधहेतुत्वकल्पनम् |
 तत्कल्पनापेक्षयेति |
 प्रकृतिजन्यैकत्वादि+उपस्थितिकल्पनापेक्षयेति+अर्थः |
 एकशाब्दाद् वृत्तिद्वयकल्पने वृत्तिद्वयोपस्थापितयोः+अर्थयोः परस्परमन्वयबोधे च गौरवमतः+ घटादिपदानाम्+एकत्व विशिष्टघटादौ लक्षणास्वीकर्तृणामतमुपन्यस्य दूषयति |
 एतेन+इति |
 वक्ष्यमाणदोधेण+इत्यर्थः |
 प्रकृतेः+अर्थ इति |
 तथा च लक्षणारूपैकवृत्त्या शाब्दबोधः सम्पद्यते इति भावः।सर्वानुमतत्वात्+इति |
 तथा च न+अतिरिक्त वृत्तिकल्पनापि+इति भावः |
 ननु घट इत्यादौ घटपदस्य+एव एकत्वादिविशिष्टघटलक्षकत्वे शाब्दबोधानुपपत्तिः |
 शाब्दबोधस्य पदार्थद्वयसंसर्गावगाहित्व नियमात् |
 अतः+ घटादिपदात् घटस्य, एकवचनात्+च+एकत्वोपस्थितिः स्वीकार्येति विभक्तिजन्यैकत्वादि+उपस्थितिः क्लृप्त+एव |
 तथा च तवैव गौरवमत आह |
 पदान्तरा+असमभिव्याहृतात्+इति |
 तद्विषयकस्मारणस्य+इति सावधारणम् |
 एकत्वविशिष्टघटविषयकस्मारणस्य+एवेत्यर्थः |
 तत्र |
 पदान्तरासमभिव्याहृतस्थले |
 उपगमात्+इति |
शब्दसमनन्तरजायमानत्व रूपदोषवशात्+उपस्थितौ शाब्दत्वानुभवस्य शाब्दयामिति+आकारकस्य भ्रमत्वात्+इति भावः |
 एतेन+इत्यनेन सूचितम्+ दोषम्+ सूचयति |
 यादृशपदानाम्+इति |
 उपदर्शितलाघवम्+ विभक्तेः संख्यावाचकत्वसाधनाय नालम्, विभक्तेः संख्यावाचकत्वे गौरवम्+ दर्शयति |
 इदम्+ पुनः+इह+अवधेयम्+इति |
 समानविषयकानुम्+इत्यादिकम्+ प्रति+इति |
 आदिना भिन्नविषयकप्रत्यक्षपरिग्रहः |
 तयोः+च++इति |
 घटपदजन्यघटोपस्थितिविशिष्टविभक्तिजन्यैकत्वोपस्थित्यः+श्च+इत्यर्थः |
 विनिगमनाविरहात्+इति |
घटपदजन्यघटोपस्थिति विशिष्टविभक्तिजन्य संख्योपस्थितेः प्रतिबन्धकत्वमुत विभक्तिजन्यसंख्योपस्थिति विशिष्टघटपदजन्योपस्थितेः प्रतिबन्धकत्वम्+इति विनिगमनाविरहबोध्यः। प्रकृतेः |
 घटपदस्य |
 विशिष्टलाक्षणिकत्वे त्विति |
 एकत्वविशिष्टघटेलाक्षणिकत्वे तु इत्यर्थः |
 तदुभयस्थलीयेति |
 घटादिप्रकृत्यर्थविषयक संख्याविषयकोभयस्थानीयेति+अर्थः |
 विशिष्टविषयकोपस्थितिः+एका+एवेति |
संख्या विशिष्टप्रकृत्यर्थविषयकोपस्थितिः+एक+एव+अस्ति+इत्यर्थः |
सामग्र्याम्+ एकत्वप्रकारकघट विशेष्यकशाब्दबोध सामग्र्याम् |
 एवम्+ समानविषयकानुम्+इति प्रतिबन्धकसामग्र्याम्+इत्यपि बोध्यम् |
 भवन्मते |
 संख्याया विभक्त्यर्थत्वमते |
 प्रतिबध्य प्रतिबन्धकभावषट्कम्+इति |
 यथा 
योग्यताज्ञानविशिष्टघटोपस्थितिविशिष्टैकत्वोपस्थितेः |
 
योग्यताज्ञानविशिष्टैकत्वोपस्थितिविशिष्टघटोपस्थितेः |
घटोपस्थितिविशिष्टयोग्यताज्ञानविशिष्टैकत्वोपस्थितेः |
एकत्वोपस्थितिविशिष्टयोग्यताज्ञानविशिष्टघटोपस्थितेः |
घटोपस्थितिविशिष्टैकत्वोपस्थितिविशिष्टयोग्यताज्ञानस्य |
एकत्वोपस्थितिविशिष्टघटोपस्थितिविशिष्टयोग्यताज्ञानस्येतेषट्कप्रतिबध्यप्रतिबन्धकभावः |
 मत्+मते |
संख्या विशिष्टप्रकृत्यर्थेलक्षणास्वीकर्तृमते |
 तत्र |
 सामग्र्याम्+ |
 विशिष्टविषयकोपस्थितेः |
संख्याविशिष्टप्रकृत्यर्थघटादिविषयकोपस्थितेः |
 दर्शितोभयरूपेण |
घटनिष्ठविशेष्यतानिरूपितएकत्वप्रकारताशालित्वएकत्वप्रकारतानिरूपितघटविशेष्यता शालित्वेत्यर्थः |
 तदुभयम्+ |
 प्रतिबन्धकताद्वयम् |
तादृशोपस्थितिद्वयविशिष्टयोग्यताज्ञानम्+इति प्रतिबन्धकताद्वयम् |
 द्वयम्+इति |
 योग्यताज्ञानतादृशोपस्थितिद्वयम्+इति |
 प्रतिबन्धकताद्वयम्+इत्यर्थः |
 तत्+चतुष्टयमात्रम्+इति |
 प्रतिबन्धकताचतुष्टयम्+इत्यर्थः |
 यथा--
1)-एकत्वप्रकारतानिरूपितघटविशेष्यताशाल्युपस्थितिविशिष्टयोग्यताज्ञानस्य |
 
2)-घटविशेष्यतानिरूपित+एकत्वप्रकारताशाल्युपस्थितिविशिष्टयोग्यताज्ञानस्य |

एवम्+ योग्यताज्ञानविशिष्टतदृशोपस्थिति |
 अस्माकं |
 संख्या विशिष्टप्रकृतौ 
लक्षणावादिनां |
 अल्पतरतत्कल्पने |
अल्पसंख्या कप्रतिबन्धकताकल्पने |
 महल्लाघवम्+इति (1)प्रादय उपसर्गा अपि न प्रकर्षादिवाचकाः तेषाम्+ प्रकर्षादिवाचकत्वे शाब्दबोधसामग्र्याम्+ |
 प्रादिजन्य प्रकर्षादि+उपस्थितेः प्रवेशात्तस्याः+च समानविषयकानुमितिं प्रति प्रतिबन्धकत्वे योग्यताज्ञानेन सह विशेष्यविशेषणभावे विनिगमनाविरहात्+प्रतिबन्धकताबाहुल्यम्+ स्यादतः+ धातोः+एव प्रकर्षादिविशिष्टधात्वर्थे लक्षणेति+आशयेन+आह |
 तादृशरीत्यैव चेति |
 घट इत्यादौ प्रदर्शितरीत्यैव च+इत्यर्थः |
 रीतिम्+ दर्शयति |
 धातूनाम्+एवेति |
 एवकारेण प्रादेः+उपसर्गस्य व्यावृत्तिः |
 द्यः+तका एवेति |
 एवकारव्यावृत्तम्+आह नत्विति |
 प्रकर्षादिवाचकत्वे योग्यताज्ञान--उपसर्गजन्य प्रकर्षोपस्थिति धातुजन्यनमनोपस्थितीनाम्+ विशेष्यविशेषणभावे 
विनिगमनाविरहात्+प्रतिबन्धकत्वषट्कम्+ स्यात् |
 प्रकर्षविशिष्टनमने धतोः+लक्षणापक्षे तु प्रतिबन्धकत्वतुष्टय मात्रम्+ बोध्यम् |
 अन्यथा |
 उक्तलाघवस्वीकारे |
 तज्जनकताकल्पने |
 शाब्दधीजनकताकल्पने |
(वि-1)
	(वि-2)इदम्+अत्रविचारणीयम् |
 शक्तिग्राहकप्रमाणानि शब्दविशेषस्याथविशेषे शक्तिम्+ निश्चिन्वन्ति |
 तत्र शक्ततावच्छेदक--शक्यतावच्छेदकयः+रेव लाघवगौरवापेक्षा |
 नत्वन्यत्र "कार्यकारणभावे" |
 शक्ततावच्छेदक--शक्यतावच्छेदकयोः शक्तुघटकत्वात् |
 घटपदाद् घटः+ बोद्धव्य इत्याकारिकया शक्य्तातयोः+विषयीकरणात् |
 शक्तिग्रहे+अन्तरङ्गत्वात्+तयोः+एवोपस्थितिध्रौव्येण तयोः+एव लाघवगौरवाग्रहस्यापेक्षणीयत्वात् |
 अन्यस्य तदानीम्+अनुपस्थितत्वेन तल्लाघवगौरवाग्रहस्य+अनपेक्षणीयत्वात्+च |
 अतएव कार्यान्वितघटत्वम्+ न शक्यतावच्छेदकम्+ |
 व्यवस्थितायाम्+ च शक्तौ पश्चाज्यायमान+अपि गौरवबुद्धिः |
 फलमुखगौरवविषयत्वादकिञ्चित्कारी |
 अतएव प्रमाणेन शब्दस्य+अनियत्वे सिद्धे पश्चाज्यायमानापि तद्ध्वंसतत्प्रागभावानन्त्यकलनगौरवबुद्धिः+अकिञ्चित्कारी |
 एवम्+ च घट आनीयताम्+ घटम्+आनय घटौ+आनय छात्रान्+पाठ्य तण्डुलैब्राह्मणन्+भोजय+इत्यादौ दूवेक्योः+द्विवचन+एकवचने-बहुवचन-कर्मणिद्विताया-कर्तृकरणयोः+तृतीयेति+अनुशासनः कोषैः+च घटादिप्रातिपदिकानाम्+ घटादौ स्वादीनाम्+एकत्वादौ अमादिद्वितीययोः कर्मत्वे तृतीयायाः कारणत्वे शक्तिः प्रातिपदिता, पश्चात्+प्रतिबन्धकत्वगौरवम्+ फलमुखतया+अकिञ्चित्कारम् |
 प्रकारतामतव्यवस्थापनावसरोक्तम्+अपि लाघवगौरवम्+ न शक्तिव्यवस्थापकम्+अपि तु व्यवस्थिताया अनुग्राहकम्+इति |
 अथ यदि पश्चादुपनिबद्धग्रहैः शक्तिव्यवस्था स्वीक्रियेत तदा स्वादिनमभिव्याहृत घटादिपदानाम्+ एकत्वविशिष्टघट इव अमादिसमभिव्याहृतानाम्+ तेषाम्+ घटकर्मत्वादौ लक्षणाम्+ स्वीकृत्य विभक्तिमात्रस्य निरर्थकत्वात् |
 एवम्+ ततः+अल्पानाम्+ विभक्तीनाम्+एव एकत्वविशिष्टघटे घटविशिष्टकर्मत्वादौ वा स्वीकुरु लक्षणाम् |
 एवम्+ प्रतिबन्धकलाघवमिवानन्तानाम्+ प्रकृतीनाम्+ शक्त्यकल्पनालाघवम्+अपि+अधिकम्+ भविष्यति |
 न च विभक्तीनामक्लृप्तशक्तिकत्वात्+न लक्षणासंभव इति वाच्यम् |
 प्रकृतिम्+ विना प्रत्ययस्य, प्रत्ययम्+ विना प्रकृतेः प्रयोगविरहादुभयविविक्तस्य लाघवात् |
 लाघवेन लक्षणानिर्वाहाय संख्यामात्रे कतिपयभक्तीनाम्+ न्याय्यत्वात् |
 प्रकृतिलक्षणनिर्वाहायानन्तप्रकृतौ अनन्तशक्ति कल्पनापत्तेः |
 न च प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थ बोधकत्वम्+इति वाच्यम् |
 संसर्गतावादिना विभक्तेः+अर्थस्य+एवानभ्युपगमेन तस्य मूलत एव समुच्छेदात् |
 तस्मात्+विभक्तिशक्तिव्यवस्थैव साधीयसीति ध्येयम् |
 (वि-2)
	(वि-1)पर्याप्तिसम्बन्धेन+एवेति |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 तथासति |
 समवायादिना संख्याया विशेषणत्वे |
 आकाशपदस्य लक्षणया घटाकाशपरत्वे द्विवचनान्तप्रयोगस्ये+इष्टत्वात्+आह |
 एकव्यक्तिबोधपरात्+इति |
 तत्तदर्थयोः |
 द्विवचनाबहुवचनार्थयोः |
 तद्दोषतादवस्थ्याम्+इति |
 द्विवचनाबहुवचनापत्तितादवस्थ्याम्+इत्यर्थः |
 तत्र बाधकाभावम्+आह |
घटाकाशादाविति |
तत्पर्याप्तिः |
 द्वित्वपर्याप्तिः |
 तत्र हेतुम्+आह |
 प्रत्येकस्य+उभयानतिरिक्तत्वात्+इति |
 प्रत्येकस्य+उभयास्वरूपत्वात्+इत्यर्थः |
 प्रत्येकस्मिन्नुभयः+भेदाभावात्+इति नार्थः |
 घटः+ न घटपटौ इति प्रतीतेः+एव बाधकत्वात् |
 वस्तुत उभयस्य प्रत्येकानतिरिक्तत्वात्+इति पाठः समीचीनः प्रतिभाति, घटपटौ न घट इति प्रतीतेतरसिद्धेः |
 व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताक+एकदेशभेदानंगीकारात्+इतिचिन्त्यम् |
 असत्वेनेति |
 द्वित्वप्रयाप्तेः+घटादौ+अपि सत्वात्+इति भावः |
 अतिप्रसंगविरहात्+इति |
 आकाशौ इति प्रयोगविरहात्+इत्यर्थः |
 ननु आकाशत्वाव्याप्यद्वित्वप्रयाप्तिरेव+अप्रसिद्धा, शुद्धपर्याप्तिसम्बन्धेन समवायेन वा द्वित्वस्याकाशोपि सत्वात्+आकाशौ इति प्रतीत्यापत्तिः+इति+आह |
 वैशिष्ट्यम्+ चेति |
 द्वित्वपर्याप्तौ उद्देश्यतावच्छेदकव्याप्यत्ववै शाष्ट्यम्+ च+इत्यर्थः |
 वैज्ञानिकम्+इति |
 उद्देश्यतावच्छेदकव्याप्यत्वप्रकारेण ज्ञायमानत्वम्+इत्यर्थः |
 भ्रमप्रमासाधारणप्रतियोगित्वसम्बन्धावच्छिन्न उद्देश्यतावच्छेदकत्वावच्छिन्नविषयतानिरूपिताभाव त्वावच्छिन्नविषयतानिरूपिताधिकरणत्वावच्छिन्नविषयतानिरूपितावृत्तित्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयतावत्वरूपम्+इति यावत् |
 न तु वास्तवम्+इति |
 वस्तुभूतपर्याप्त धर्म इत्यर्थः |
 तेन |
द्वित्वपर्याप्तिरुद्देश्यतावच्छेदकव्याप्येतिज्ञानीयपर्याप्तौ उद्देश्यतावच्छेदकव्याप्यत्वनिवेशेन |
 विशिष्टसंसर्गाऽप्रसिद्धावपीति |
 आकाशत्वव्याप्यत्व विशिष्टद्वित्वपर्याप्तेः+अप्रसिद्धौ+अपि+इत्यर्थः |
 न क्षतिः |
 अत्र+आकाशौ इति प्रयोगस्य न+अनुपपत्तिः |
 क्वचित्+प्रसिद्ध+अन्यत्र भ्रमः+ भवति+इति आकाशत्वव्याप्यत्वस्य प्रसिद्धम्+आह |
 द्वित्वपर्याप्तौ+इति |
 अस्यभ्रान्तेः+उपगमादित्यनेन+अन्वयः |
 अन्यत्र |
 शब्दादौ |
 अन्यत्र+उपपादितत्वात्+इति |
 संसर्गकोटौ प्रकारविशेष्यभावाभावेन प्रकारत्वघटितभ्रमत्वस्य+असंभवेपि विशेष्यविशेषणभावाभ्युपगमेन विशेषणघटितस्य
विशेष्यतविशिष्टविशेषणताकत्वरूपस्य भ्रमत्वस्य+अन्यत्र+उपपादितत्वात्+इत्यर्थः |
 वै स्वनिरूपितत्व-स्वाआश्रयनिष्ठाधिकरणतानिरूपितनिरूपकतावत्+अन्यत्व+उभयसम्+ |
 निरूपकतावत्ता च प्रसिद्धचतुष्टयसम्बन्धेन |
 
	द्वित्वपर्याप्तौ उद्देश्यतावच्छेदकव्याप्यत्वभाने उद्देश्यतावच्छेदके द्वित्वादिव्यापकत्व
मर्थात्सिद्धम्, तथा च न+अप्रसिद्धिः+इति+आशंकते |
 नच+इति |
 प्रकृत्यर्थतावच्छेदके एवेति |
 एवकारेण द्वित्वादौ उद्देश्यतावच्छेदकव्याप्यव्यावृत्तिः |
 तत्र |
 घटत्वादौ |
 असंभवात्+इति |
 अन्वयितावच्छेदकरूपेण+अन्वयिनः उपस्थितिरूपकारणाभावात्+इति भावः |
 
	अथ यत्र+अनेकवृत्तिधर्मः उद्देश्यतावच्छेदकः तत्र शुद्धपर्याप्तिरेव संसर्गः |
 यत्र तु एकमात्रवृत्तिधर्मः+तथा तत्र व्यापकत्वम्+ संसर्गः |
 तथाचोद्देश्यतावच्छेदकीभूतगगनत्वे व्यापकतासम्बन्धेन द्वित्वविरहान्नाकाशौ इत्यादेः प्रामाण्यापत्तिः+इति चेत्+न |
 संसर्गप्रयोजकाऽकाङ्क्षया उभयत्र तुल्यत्वे वैषम्ये मानाभावात् |
 अन्वयितावच्छेदकरूपेण घटत्वात्+एरनुपस्थित्या व्यापकतासम्बन्धेन द्वित्वभावानुपपत्तिः |
 एकमात्रघटसत्वे+अपि घटावित्यस्य प्रामाण्यापत्तिश्च, व्यापकतासम्बन्धेन द्वित्वस्य घटत्वेसत्वात् |
 भ्रमत्वस्य+आवश्यकतयेति |
 द्वित्वव्यापकत्वाभाववति आकाशत्वे द्वित्वव्यापकत्ववशेषणकत्वात्+इति भावः |
 विशिष्टपर्याप्तेः |
 साक्षात्+संम्बन्धस्य+इति शेषः |
 
	अथेति |
 अत्रेति |
 उद्देश्यतावच्छेदकव्याप्यपर्याप्तिसम्बन्धे इत्यर्थः |
 घटकत्वम्+ सप्तम्यर्थः |
 तादृशसम्बन्धघटिका व्याप्तिः+इति यावत् |
 व्यापकसामानाधिकरण्य रूपेण+एव+इति |
 पर्याप्तिसामानाधिकरणभेदप्रतियोगितानवच्छेदकोद्देश्यतावच्छेदक सामानाधिकरण्यरूपेण+एव+इत्यर्थः |
 एवकारव्यवच्छेद्यम्+ दर्शयति |
नत्विति |
 तद्वदन्यव्यावृत्तित्वरूपेति |
 उद्देश्यतावच्छेदकवदन्यव्यावृत्तित्वरूप+इत्यर्थः |
 प्रमेयत्ववदन्यव्यावृत्तित्वरूपेति यावत् |
यत्र |
 प्रमेयः+ इत्यादौ |
 अप्रसिद्धेति |
 प्रमेयत्ववत्+अन्यत्वप्रसिद्धेः+इत्यर्थः |
 एवम्+ च |
 व्यापकसामानाधिकरण्यरूपव्याप्तिनिवेशे च |
 लघोः रूपसामानाधिकरण्यनिवेशेन+इत्यादिः |
 स्वव्यापकेति |
 स्वम्+ द्वित्वादि |
 तादृशधर्मवत्वस्य+एवेति |
 उद्देश्यतावच्छेदकीभूत+आकाशत्ववत्वस्य+एवेत्यर्थः |
 एवकारेण सामानाधिकरण्यव्यावृत्तिः |
 स च |
 द्वित्वावच्छिन्नभेदस्य |
 स्वव्यापकेत्वादि |
 स्वव्यापकाकाशत्ववत्वसम्बन्धावच्छिन्नवच्छेदकताकप्रतियोगिताक इत्यर्थः। तादृशसम्बन्धेन |
 स्वव्यापकतास्वत्ववत्वसम्बन्धेन |
 पर्याप्तिसम्बन्धावच्छिन्न |
 अस्य+अवच्छेदकतायाम्+अन्वयः |
 प्रतियोगितावच्छेदकताक एवेति |
 द्वित्वावच्छिन्नभेदः प्रतीयते इति पूर्वेण+अन्वयः |
 तत्काले |
 पर्याप्तिसम्बन्धेन |
 द्वित्वावच्छिन्नभेदप्रति+इतिकाले |
 द्वित्वात्वविशिष्टबुद्धि+एवेति |
 पर्याप्तिसम्बन्धेनआकाशादौ इति बुद्धिः+एव+इत्यर्थः |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 उक्तपरंपरासम्बन्धेन |
 स्वव्यापकाकाशत्वसम्बन्धेन |
 तद्विशिष्टबुद्धिरपीति |
 द्वित्वविशिष्टरपि+इत्यर्थः |
 स्वव्यापकाकाशत्ववत्वसम्बन्धेनाकाशौ इति विशिष्टबुद्धिः+इति यावत् |
 प्रतिबध्यते इति पूर्वेण+अन्वयः |
 तथाच+उद्देश्यतावच्छेदकव्याप्तिपर्याप्तिः+एव संसर्ग इति भावः |
 पर्याप्तिसम्बन्धावच्छिन्न+अवच्छेदकतापि वक्तुम्+ न शक्यते इति+आशङ्कते |
अथेति |
 उक्तयक्त्या |
 उभयस्य प्रत्येकानतिरिक्तत्वात्+इति युक्त्या |
 तथा च घटाकाशोभयगतद्वित्वस्याकाशेपि सत्वात्+इति यावत् |
 तत्र |
 आकाशे |
 तेनसम्बन्धेन |
 पर्याप्तिसम्बन्धेन |
 तद्वत्+भेदस्य |
 द्वित्ववत्+भेदस्य |
 उद्देश्यतावच्छेदकव्याप्यपर्याप्तिसम्बन्धावच्छिन्न+अवच्छेदकतापि वक्तुम्+ न शक्यते इति+आह |
 आकाशत्वव्याप्येति |
 आशङ्काम्+ निरस्यति |
 द्वित्वादिपर्याप्तेन+इति |
 उभयादिवृत्तिधर्मेण+एवेति |
 द्वित्वादिन+एवेत्यर्थः |
 एवकारेण प्रत्येकमात्रवृत्तिधर्मस्य गगनत्वतद्व्यक्तत्वादेः+व्यवच्छेद्यः |
 तदनवच्छेदकेति |
 द्वित्वपर्याप्त्यनवच्छेदक+इत्यर्थः |
 द्वित्ववत्+भेदस्य |
 द्वित्वपर्याप्तिवत्+भेदस्य |
 तेन सम्बन्धेन |
 पर्याप्तिसम्बन्धेन |
 तद्वतिवृत्तौ |
 तथा च द्वित्वादि+अवच्छेदेन आकाशे द्वित्वसत्वे+अपि आकाशत्वावच्छेदेन द्वित्वाभावसत्वे बाधकम्+आह इति भावः |
 
	एवम्+ |
 प्रत्येकमात्रवृत्तिधर्मावच्छेदेन द्वित्वादिमत्+भेदसत्वे |
 प्रत्येकम्+ |
 प्रत्येकमात्रवृत्तिधर्मावच्छेदेन |
 द्विवचनादि+उपस्थापितेति |
 घटपटौ इति द्विवचनादि+उपस्थापिते+इत्यर्थः |
 इदम्+उपलक्षणम् |
 अयम्+ न द्वौ इति प्रयः+गोपपत्तेश्च+इत्यपि बोध्यम् |
 
	न+अपि द्वित्वसामानाधिकरण्येन द्वित्वादिमत्+भेदावगाहिघटपटौ न स्त इति प्रतीत्यापत्तिः+अपि संभवति+इति+आह |
 नच+इति |
 तदबाधस्य+इति |
 द्वित्वावच्छिन्नभेदस्य अबाधेपि सत्वेपि+इति यावत् |
 अकिञ्चित्करत्वात्+इति |
 घटपटौ न द्वौ इति प्रतीतेः प्रामाण्यासाधकत्वात्+इत्यर्थः |
 तदवच्छेदेन |
 घटत्वावच्छेदेन |
 भवताम्+अपीति |
 अवच्छेदावच्छेदेन |
व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्वीकर्तृणाम्+अपि+इत्यर्थः |
 एकत्वविवक्षणायान्तु न+आपत्तिः, एकत्वस्य द्वित्वानुयोगितानवच्छेदकत्वात्+आह |
 एकत्वाविवक्षायाम्+अपीति |
 भेदावच्छेदकतानियतत्व+असिद्धेः+इति भेदावच्छेदकताव्याप्यत्वासिद्धेः+इत्यर्थः |
 यः+ यद्धर्मस्यानवच्छेदकः स तदभावस्यावच्छेदक इति व्याप्तौ मानाभावात्+इति भावः |
 गुणाद्यस्यानवच्छेदकप्रमेयत्वादेः+तदभावावच्छेदकत्व 
प्रसंगात्+इति तत्र+एव+उक्तम् |
 प्रतीतिबलात्+इति |
 घटौ इत्यादि प्रतीतौ घटत्वस्य द्वित्वपर्याप्त्यनवच्छेदकत्व स्वीकारात्+इति भावः |
 तदवच्छिन्न+इति |
 द्वित्वपर्याप्तित्वावच्छिन्न+इत्यर्थः |
 तथा च घटत्वावच्छेदेन द्वित्वादिमत्+भेदस्य+असत्वात्+इति भावः |
 समवायसम्बावच्छिन्न+इति |
 अस्य प्रतियोगितावच्छेदकताया मन्वयः |
 तथा च समवायसम्बावच्छिन्नद्वित्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदविषयिकैः+एव+इत्यर्थः |
 एवकारेण पर्याप्तिसम्बन्धावच्छिन्नत्वस्यव्यावृत्तिः |
 द्वित्वादिपर्याप्तेः+इव द्वित्वादिसमवायस्य+अपि द्वित्वाद्येवानुयोगितानवच्छेदकम्+इति+आह |
 द्वित्वादेः+एवेति |
 एवकारः+भिन्नक्रमः द्वित्वादेः+उभयमात्रवृत्तिधर्ममात्रावच्छिन्नत्वोपगमात्+एवेर्थः |
 मात्रपदेन प्रत्येकवृत्तिधर्मस्यव्यावृत्तिः |
 उभयादिवृत्तिः+यः धर्मः+तन्+मात्रावच्छिन्नानुयोगिताकत्वोपगमात्+इति यावत् |
 तदनवच्छेदकेति |
 द्वित्वानुयोगितानवच्छेदक+इत्यर्थः |
 तद्वतोभेदस्य |
 द्वित्ववत्+प्रतियोगिकभेदस्य |
 बाधकाभावात्+इति |
 घटाकाशगतद्वित्वावच्छेदेन द्वित्वस्य+आकाशे सत्वे+अपि आकाशत्वावच्छेदेन द्वित्ववत्+भेदस्य+अपि सत्वात्+इति भावः |
 तादृशेति |
 पर्याप्ति+इत्यर्थः |
 तादृशबुद्धेः |
 आकाशत्वानुयोगिकताकद्वित्वविषयकशाब्दबुद्धेः |
 अशक्यत्वात्+इति |
 घटाकाशगतद्वित्वसमवायस्याकाशेपि सत्वात्+इति भावः |
 यद्यपि आकाशे समवायेन द्वित्वम्+ न+आकाशत्वावच्छेदेन, किन्तु घटाकाशगतद्वित्वावच्छेदेन+एवेति आकाशौ इति वाक्यजन्यबुद्धेः+अप्रमात्वमुपपन्नम्+एव |
 तथापि तत्+सम्बन्धावच्छेदकस्य तदवच्छेदकस्य तदवच्छेदकतानियमात् द्वित्वसमवायावच्छेदकस्याकाशत्वस्य द्वित्वादेः+अप्यवच्छेदकतया प्रमात्वम्+ बोध्यम् |
 संसर्गतोपगमे इति |
 तथाच+आकाशौ इति वाक्यजन्यबोधस्य न प्रमात्वम्, समवाये आकाशत्वव्याप्यत्वाभावात् |
 द्वित्वादिसमवायावत्वेन+एवेति |
 एवकारेण+उद्देश्यतावच्छेदकव्याप्यसमवायस्य "द्वित्वाघटितस्य" व्यावृत्तिः |
 तद्व्याप्यतया |
 घटत्वव्याप्यतया |
 समवायसम्बन्धेन+इति शेषः |
 एवम्+ सति |
 उद्देश्यतावच्छेदकव्याप्यद्वित्वसमवायस्य संसर्गत्वे सति |
 तथाविधेति |
 उद्देश्यतावच्छेदकव्याप्यत्यर्थः |
 द्वित्वात्+एरेवेति |
 एवकारेण समवायव्यावृत्तिः |
 उक्तम्+चेति |
 अवच्छेदकत्वनिरुक्तौ इति शेषः |
 द्वित्वादिसमवाय एवेति |
 उद्देश्यतावच्छेदकव्याप्यत्वादि |
 एवकारेण पर्याप्तिव्यवच्छेदः |
 तथा च न घटौ इत्यादेः 
प्रमात्वानुपपत्तिः |
 द्वित्वसमवायस्य घटत्वव्याप्यत्वात्+इति भावः |
 पर्याप्तिसाधनाय प्रकारान्तरम्+उपस्थिति |
 यत्तु+इति |
 समवायेन द्वित्वादिमदभेद इति |
 समवायसम्बन्धावच्छिन्नद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 न स्वीकर्तव्य इति |
 पर्याप्त्यनंगीकारे आकाशम्+ न द्वे इति प्रतीतौ+अपि समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद एवाकाशत्वावच्छेदेन भासेन तादृशः+च भेदः+ न+आकाशत्वावच्छेदेन वर्तते इति तादृशभेदः+ न स्वीकर्तव्य इत्यर्थः |
 अन्यथा+उक्तभेदावगाहिन्या आकाशम्+ न द्वित्ववत्+इति प्रतीतेः+अपि प्रमात्वम्+ स्यात्+अतः आकाशम्+ न द्वे इति प्रतीतौ पर्याप्तिसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद एव विषयः+ वाच्यः, तथा च पर्याप्तिस्वीकार आवश्यक इति भावः |
 उक्तार्थम्+एव प्रतिपादयति |
 तथाचेति |
 आकाशत्वावच्छेदेन समवायेन द्वित्वादिमत्+भेदस्यास्वीकारे च+इत्यर्थः |
 पर्याप्तेः+अवलक्षणत्वे |
 पर्याप्तेः समवायरूपत्वे |
 अभ्रमत्वापत्तिः+इति |
 समवायेन न द्वित्ववत्+इति प्रतीतौ मत्वर्थः सम्बन्धी, सम्बन्धाः+च समवायः स च प्रकारतया भासते, 
तथाच+आकाशम्+ द्वित्वसमवायवद् भिन्नम्+इति बोधः स्यात्, तस्य+अनभ्युपगमेन न प्रमत्वापत्तिः |
 न वा न आकाशम्+ न द्वे इति प्रतीतेः प्रमत्वानुपपत्तिः,तस्याः समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेदावगाहनात्+इति न+उक्तरीत्या पर्याप्तिः सिद्धतीत्याशयेन+आह |
 तत्+न+इति |
 द्वित्वसमवायावच्छिन्नभेद एवेति |
 द्वित्वसमवायनिष्ठावच्छेदकताप्रतियोगिताकभेद एव+इत्यर्थः |
 तत्र हेतुम्+आह |
 मतुपा सम्बन्ध्युल्लेखात्+इति |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 द्वित्वावच्छिन्नाभेद इति |
 समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 आकाशम्+ न द्वे इति प्रतीतेः प्रमात्वम्+ निराकरोति |
 एवम्+ चेति |
 आकाशम्+ न द्वे इति प्रतीतौ सम्बन्धवाचकपदभावे च+इत्यर्थः |
 द्वित्वसमवायावच्छिन्नाभेद एवेति |
समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 तत्+सम्बन्धावच्छिन्नभेद इति |
 द्वित्वसमवायनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 स्वीकर्तव्य इति शेषः |
 
	आकाशौ इति प्रतीतेः प्रमात्ववारणायः+द्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गत्वेऽनुपपत्तिमाशंकते |
 अथेति |
 द्वित्वादिद्वयम्+एवेति |
 धवद्वयगतद्वित्वम्, खदिरद्वयगतद्वित्वमेतदुभयमम+एव+इत्यर्थः |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 धवखदिरपर्याप्तिद्वित्वादिकम्+इति |
 धवखदिरत्व-व्याप्तम्+इति पूर्वेण+अन्वयः |
 तादृशद्वित्वस्य खदिरे सत्वात्+तत्र चोद्देश्यतावच्छेदकीभूतधवत्वाभावात्, एवमुद्देश्यतावच्छेदकीभूतखदिरत्वाभाववति धवे तादृशद्वित्वस्य सत्वात्+इति भावः |
 तथा च।द्वित्वद्वयस्यः+द्देश्यतावच्छेदकत्वे च । तथाप्रयोगानुपपत्तिः+इति। धवखदिरौ इति इति अतः। साहित्यम्+इति। तद्व्याप्यत्वस्य धवखदिरपर्याप्तिद्वित्वे क्षतत्वात्+नैक+एक धवखदिर बोधानुपपत्तिः+इति भावः। प्रयोगानुपपत्तिः+इत्यर्थः। तथा च |
 द्वन्द्वे लक्षणस्वीकारे च |
 मीमांसकमतप्रवेश इति |
 मीमांसका हि साहित्य द्वन्द्व समासार्थः |
 तच्चापेक्षा बुद्धिविशेषविषयत्वरूपम्, तदवच्छेदेन विभक्त्यर्थद्वित्व+अन्वयः |
 अन्यथा धवखदिरौ इत्यादौ धवद्वयखदिरद्वयादिधीः स्यात् |
 आकाशौ इत्यादिप्रयोगस्यप्रमात्ववारणाय विभक्तेः प्रकृत्यर्थतावच्छेदकव्याप्यसंख्या बोधकत्वव्युत्पत्तेः |
 एवम्+ साहित्यम्+एव प्रकृत्यर्थतावच्छेदकम्+ तद् व्याप्यम्+ धवखदिरगतद्वित्वम्+एवेति धवद्वयखदिरद्वयस्य+एव बोधः |
 न तु धवद्वयखदिरद्वयदेः+इति प्राहुः |

	समाधत्ते |
 यत्रेति |
 संसर्गतानियम इति |
 तेन+आकाशौ इत्यादि प्रयोगस्य न प्रामाण्यम् |
 यत्र धर्मद्वयः+एवेति |
 विरुद्धधर्मद्वयोः+इत्यर्थः |
तेनविभुत्वस्याकाशे+अन्वयतात्पर्येण न बिम्बाकाशौ इत्यादि प्रयोगस्य प्रामाण्यम् |
आकाशत्वविभुत्वयोः+विरोधाभावात् |
 तत्र न केवलपर्याप्तेः संसर्गत्वाभावात् |
 तथात्वम् |
 उद्देश्यतावच्छेदकत्वम् |
 अत्र+इदम्+ बोध्यम् |
 यत्र विरुद्धधर्मद्वयः+द्देश्यतावच्छेदकत्वम् तत्र द्वित्व+अन्वयबोधे द्विवचनम्+एव साकाङ्क्षाम् |
 तोन कालाकाशो इति प्रयोगस्य न प्रामाण्यम् |
 एवम्+ |
 यत्र धर्मद्वयः+द्देश्यतावच्छेदकत्वम् तत्र केवलव्याप्तिः संसर्गत्वे |
 शुद्धव्याप्तेरपीति |
 अपिना उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः समुच्चयः |
 
यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एकद्वित्वादिप्रकारतेति |
 ननु धवखदिरौ इत्यत्र धवखदिरनिष्ठायाम्+ कस्याम्+अपि विशेष्यतायाम्+ नानाधर्मावच्छिन्न न+अस्ति+इति चेत्+न |
 धर्मविशिष्टा या एकद्वित्वप्रकारतेतितदर्थात् |
 वै वच्छिन्नविशेष्यतानिरूपितत्व, स्वभिन्नधर्मावच्छिन्नविशेष्यतानिरूपितत्वोभयसम्+ |
 तत्र+एवैति |
 यत्र एकैव प्रकारता तत्र+एवेत्यर्थः |
 प्रकारताभेदेन चेति |
 एकद्वित्वप्रकारत्वाभावात्+उक्तनियामानाक्रान्ततयेति शेषः |
 तथा प्रयोगासंभवात्+इति |
 धवौखदिरौ इति प्रयोगासंभवात्+इत्यर्थः |
 तत्रोद्देश्यतावच्छेदकधवत्वम्+खदिरत्वम्+ च धवत्वव्याप्यपर्याप्तिर्धवद्वयेद्वित्व खदिरत्वव्याप्यपर्याप्तिः खदिरद्वये न तु प्रयोगस्मिन्निति भावः |
 ज्ञानम्+एवेति |
 एवकारेण नानाविशेष्यतानिरूपितद्वित्वद्वयप्रकारताशालिज्ञानवव्यावृत्तिः |
 तादृशवाक्यजन्येति |
 धवखदिरौइति वाक्यजन्येति+अर्थः |
 समूहालंबनानात्मकतयेति |
 समूहालंबनत्वम्+ च प्रकारताद्वयनिरूपितमुख्यविशेष्यताद्वयशालित्वम् |
 विशेष्यताभेदेन प्रकारताभेदभावात्+इति |
 अत्र दृष्टान्तम्+आह |
 यथाहि+इत्यादिना |
 तथाविधेति |
 समूहालंबनानात्मके |
 अभिन्न+एव |
 एकैव |
 अन्यथा |
 द्वित्वादिप्रकारताया भिन्नत्वोपगमे |
 तद्वैलक्षण्यानुपपत्तेः+इति |
 असमूहालंबनस्य वैलक्षण्यानुपपत्तेः+इत्यर्थः |
 धवौखदिरौ इति समूहालंबनतः+ धवौखदिरौ इति समूहालंबनस्य भेदः+ न स्यात्+इति यावत् |
 धवौखदिरौ इत्यदौ विशेष्यताभेदेन प्रकारताभेदोपगमे समूहालंबनत्वम्+ स्यात्+इति भावः |
 विशेष्यताभेदेन प्रकारताभेदे बाधकान्तरम्+अपि+आह |
 एकवाक्यत्वानुपपत्तेः+इति |
 तत्पदप्रयोज्यविषयतानिरूपितविषयतोप्रयोजकपदत्वम्, एकवाक्यत्वम् |
 पदविशिष्टपदत्वम् |
 वै स्वप्रयोज्यविषयतानिरूपितविषयतप्रयोजकत्वसम्+ |
 विषयतानिरूपितत्वम्+ च साक्षात्+परंपरया बोध्यम् |
 यथा राजपुरुष इत्यत्र राजपदप्रयोज्यशाब्वबोधीयप्रकारतानिरूपितविशेष्यताप्रयोजकत्वम्+ पुरुष पदे |
 एवम्+ पुरुष पद प्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकत्वम्+ राजपदे |
 परंपरया धवखदिरौ इत्यत्र 
यथा पदप्रयोज्यविषयतानिरूपितद्वित्वविषयतानिरूपितविषयतप्रयोजकत्वम्+ खदिरपदे |
 यदि विशेष्यताभेदेन प्रकारताभिन्नास्यात्+तदा निरुक्त+एकवाक्यता न स्यात्+इति भावः |
 क्षतिविरह इति। तथा च विशेष्यताभेदेन प्रकारताभेदः+अस्तु इति भावः |
 तथासति |
 उक्त+एकवाक्यताविरहे सति |
 विशेष्यताभेदेन प्रकारताभेदेसति+इति यावत् |
 एकवाक्यतार्थम्+एव विशेष्यताभेदेपि द्वित्वप्रकारता ऐक्यम्+ स्वीक्रियत इति भावः |
 समासस्य+एवानुपपत्तेः+इति |
 धवखदिरौ इत्यादि समासौ न स्यात्+इत्यर्थः |
 अत एकवाक्यतास्वीकार्येति भावः |
 अयमेति+इति |
 अयमेति पुत्रः+ राज्ञः इत्येकम्+ वाक्यम्, पुरुषः+पसार्यताम्+इत्यपरम् |
 समासवारणायेति |
 सापेक्षमसमर्थवद् भवति+इति व्युत्पत्त्या अयमेति+इति वाक्यघटक राजपदस्य समासघटके पुत्रपदसापेक्षत्वेन, पुरुषपदस्य च समासघटके अपसार्यता पदसापेक्षत्वेनासमर्थ्यात्तयोः राजपुरुषपदयोः समासवारणायेति+अर्थः |
 समासानुशासनात्+इति |
 अनुशासनम्+ च |
 समर्थः पदविधिः+इति |
 निरुक्त+एकवाक्यतारूपत्वात्+इति |
 तत्+प्रयोज्यविषयतानिरूपितप्रयोजकत्वरूपत्वात्+इत्यर्थः |
 तथा च राजपदप्रयोज्यविषयतानिरूपितसम्बन्धविषयतानिरूपितविषयतप्रयोजकत्वम्+ पुत्रपदे एव न तु पुरुषपदे |
 पुरुषपदप्रयोज्यविषयतानिरूपितविषयतप्रयोजकत्व मपसार्यताम्+ पदे न तु राजपद इति न+एकवाक्यत्वम् |
 तथा च धवखदिरौ इत्यत्र विशेष्यताभेदेपि द्वित्वप्रकारताभेदे निरुक्त+एकवाक्यताविरहेण समासः+ न स्यात्+इति भावः |
किन्त्विति |
 अत्र द्वित्वविशिष्टपृथिवीजलनिरूपितवृत्तितावन्तौ द्वित्वविशिष्टौ स्नेहगन्धौ इति बोधः |
 तत्+विलक्षणः |
 समूहालंबनविलक्षणाः |
 न कुत्रापि+एकवाक्यताभङ्गइति |
 जलपदप्रयोज्यविषयतयोः+च परस्परम्+ 
साक्षात्+निरूप्यनिरूपक भावविरहेपि द्विवचनार्थद्वित्वद्वारा "परंपरया" निरूप्यनिरूपक भावात्+नएकवाक्यता भङ्गइत्यर्थः |
 ननु चैत्रपदप्रयोज्यविषयतानिरूपितद्वित्वविषयतानिरूपितविषयतप्रयोजकत्वरूप+एकवाक्यतया मैत्रे सत्वेन चैत्रमैत्रः+ गच्छत इत्येव प्रयोग स्यादित्याशङ्क्याह |
चैत्रमैत्रश्च+इति |
 द्वित्वादिप्रकारेणेति |
 द्वित्वादिविशेष्यते+इत्यर्थः |
 द्वित्वादिप्रकारो यत्रेति व्युत्पत्तेः |
 विभाषाधिकारीयत्वात्+इति |
 तथा च चैत्रमैत्रः+ गच्छत इत्यपि प्रयोग+ भवत्येव |
 तत्र |
 चैत्रमैत्रः+च गच्छत इत्यत्र |
प्रतियोगी |
 निरूपकः |
 समूहालंबनात्मकबोध इति |
 यदिच+अत्रविशेष्यताभेदेन प्रकारताभिन्ना न स्यात्+तर्हि एकवाक्यत्वात्+समासः स्यात्, अतः+ द्वित्वादिनिष्ठा प्रकारतापि भिन्न+एवस्वीकर्तव्या, तथा च समूहालंबनात्मक एव बोध इति भावः |
 तथासति |
 विशेष्यताभेदेन प्रकारताभेदे सति |
 उक्तयुक्त्या |
 यत्र+एकधर्मस्य द्वित्वादि+उद्देश्यतावच्छेदकता तत्र+एव+उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गता नियमः इति+उक्तयुक्त्या |
 तथाप्रयोगानुपपत्तेः+इति |
 चैत्रमैत्रः+च गच्छति+इति प्रयोगानुपपत्तेः+इत्यर्थः |
 अत्र+उद्देश्यतावच्छेदकम्+ चैत्रत्वमैत्रत्वम्+ च तद्व्याप्यपर्याप्तिश्चैत्रद्वये मैत्रद्वये चेति चैत्रद्वय मैत्रद्वयतात्पर्येण तथा प्रयोग स्यात्+इति भावः |

	आख्यातोपस्थापितद्वित्वादिकम्+ चेति |
 असमानवचनकविशेष्यतावाचकपदस्थले इत्यादिः |
 तेन घटः+ स्तः इत्यादौ घटत्वस्य+एव+अन्वयितावच्छेदकत्वेपि न द्विवचन+अनुपपत्तिः, विशेष्यविशेषणवाचकपदयोः समानवचनत्वात् |
 उभयादिरूपान्वयितावच्छेदकावच्छिन्ने एवेति |
 चैत्रमैत्रः+च गच्छत इत्यत्र चैत्रत्वमैत्रत्व+उभयादिरूपम्+ यदन्वयितावच्छेदकम्+ तदवच्छिन्ने एवेत्यर्थः |
 एवकारेण केवलचैत्रत्वमैत्रत्वाद्यवच्छिन्ने द्वित्व+अन्वयस्य व्यावृत्तिः |
 उभयादीत्यादिना+आख्यातोपस्थापितत्रित्वादिकम्+ धर्मत्रयरूपान्वयितावच्छेदकावच्छिन्ने एवान्वेति+इत्यपि बोध्यम् |
 तेन चैत्रः+ मैत्रः+च गच्छति+इत्यस्य+अपि न प्रामाण्यम् |
 तेन |
 उक्तनियमेन |
 अस्य घटस्तिष्ठत इत्यादयः+ न प्रयोग इत्यनेन+अन्वयः |
 उक्तप्रयोगदर्शनात् |
 चैत्रः+ मैत्रः+च गच्छत इति प्रयोगदर्शनात् |
 न प्रयोगा इति |
 आख्यातोपस्थापितद्वित्वस्य घटद्वये एवान्वयसंभवादेकवचनान्तघटपदस्य घटद्वयानुपस्थापकत्वात्+इति भावः |
 तादृशेति |
 एकवचनान्ते+इत्यर्थः |
 घटास्तिष्ठति+इत्यादयः+ न प्रयोगा इति |
 आख्यातार्थकत्वाविवक्षणायाम्+अपि+इत्यादिः |
 
	आशङ्कते |
 अथेति |
 द्वित्वादेः+इति |
 अस्य सत्वात्+इत्यनेन+अन्वयः |
 घटद्वय वृत्तिद्वित्वस्य प्रत्येक घटेपि सत्वात्+इति भावः |
 विधेयान्वयात्+इति |
 विधेयस्य एतत्+देशवृत्तित्वाश्रयत्वस्य+अन्वयितात्+इत्यर्थः |
 अयोग्यतयेति |
 योग्यताज्ञानरूपकारणाभावेन+इत्यर्थः |
 तादृशविधेयानवगाहिन इति |
 व्यक्त्यन्तरे एतत्+देशवृत्तित्वानवगाहिनोपि+इत्यर्थः |
 एकघटे |
 एतत्+देशवृत्तिघटे |
 तदवगाहिनः |
 एतत्+देशवृत्तित्वाश्रयत्वावगाहिनः तथा तात्पर्येण |
 एतत्+देशवृत्त्येकघटे एतत्+देशवृत्तित्वाश्रयत्वबोध तात्पर्येण |
 तथा प्रयोगस्य |
 अत्र घटः+ स्तौ इति प्रयोगस्य |
 व्यासज्यवृत्तिधर्मः |
 द्वित्वादिकम् |
 यत्र |
 अत्र घटः+ स्तौ इत्यत्र |
 यावत्सु |
 घटद्वये |
 अन्वयितावच्छेदकस्य |
 द्वित्वादेः |
 तावताम्+एव |
 घटद्वयस्य+एव |
 एवकारेण द्वित्वाश्रयप्रत्येकघटस्य व्यावृत्तिः |
 पदार्थान्तरेण |
 एतत्+देशवृत्तित्वाश्रयत्वदिना |
 अन्वय इति |
 व्यासज्यवृत्तिधर्मस्य यावद्व्यक्तिषु अन्वयः+ भवति तावद्व्यक्तिष्येव पदार्थान्तरस्यान्वय इत्यर्थः |
 तत्+निर्वाहाय च |
 व्युत्पत्ति निर्वाहाय च |
 तादृशधर्मावच्छिन्ने व्यासज्यवृत्तिधर्मावच्छिन्ने |
 इतरान्वयबोधजनकसामग्र्या इत्यर्थः |
 एतत्+देशवृत्तित्व+अन्वयबोधजनकाकाङ्क्षायोग्यताज्ञानघटितसामग्र्या इत्यर्थः |
 उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वम्+एवेति |
 एवकारेण+उभयत्वाश्रय यत्किञ्चित्+विशेष्यकपदार्थान्तरान्वयबुद्धित्वस्य व्यावृत्तिः |
 योग्यताभ्रमेति |
 आकाशौ द्वौ इति भ्रमेण+इत्यर्थः |
 तादृशव्युत्पत्तेः+इति |
 यावन्तु अन्वयितावच्छेदकस्य पर्याप्तिः+तदाश्रयस्य+अप्रसिद्ध्या यावत्सु अन्वयितावच्छेदकस्य पर्याप्तिस्तावताम्+एव पदार्थान्तरेण+अन्वय इति व्युत्पत्तेः+इत्यर्थः |
 कार्यकारणभावस्य चेति |
 व्यासज्यवृत्तिधर्मावच्छिन्ने इतरपदार्थान्वयबोधजनकसामग्र्याः उभयत्वावच्छिन्नविशेष्यकपदार्थान्तर एतत्+देशवृत्तित्वाश्रयत्वप्रकारकबोधत्वावच्छिन्नम्+ प्रति+एव कारणत्वम्+इति कार्यकारणभावस्य च कल्पन+असंभवात्+इत्यर्थः |

	एकघटादिव्यतिक्तेः+एतत्+देशवृत्तितादशायाम्+ यत्र घटौ स्तः, अत्र घटाः सन्ति+इत्यादिप्रयोगाणाम्+अप्रामाण्यम्+ प्रकारान्तरेण+उपपादयति |
 यत्तु+इति |
 ननु पीतशंखौ अत्र स्त इति वाक्यजन्यबोधे उद्देश्यतावच्छेदकीभूतद्वित्वव्यापकपीतशंखत्ववत्वमप्रसिद्धम्, तथाहि उद्देश्यतावच्छेदकव्यापकत्वम्, उद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्वम्,तथा च+उद्देश्यतावच्छेदकाधिकरण+अप्रसिद्धिः+अत आह |
 यत्रेति |
 तद्व्यापकत्वम् |
 द्वित्वाव्यापकत्वम् |
 विशेष्यविशेषणवाचकभावापन्नानाम्+इति |
 तथा 
च+उद्देश्यतावच्छेदकविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपिताभेदविषयतानिरूपितप्रतियोगितत्वविषयतानिरूपितावच्छेदकत्वविषयतानिरूपितभावविषयतानिरूपिताधिकरणविषयतावत्वेन भानसंभवात्+इति भावः |
 विधेयसंसर्गे |
 एतत्+देशवृत्तित्वस्वरूपसम्बन्धे |
 बाधात्+इति |
द्वित्ववद्देशान्तरीयघटनिष्ठभेद प्रतियोगितानवच्छेदकत्वात्+उक्त सम्बन्धस्य+इति भावः |
 देशान्तरीयघटम्+अपि द्वित्ववत्तत्+निष्ठान्योन्याभाव प्रतियोगितावच्छेदकम्+एव+एतत्+देशवृत्तित्व प्रतियोगिकस्वरूपम्+इति+आह |
तदधिकरणवृत्ति+इति |
द्वित्ववद् घटाधिकरण+एतद्दशावृत्ति+इति+अर्थः |
 घटादिनिष्ठेति |
 घटद्वयान्तरनिष्ठ+इति+अर्थः |
 तत्+तद्विधेयसंसर्गे |
एतत्+देशवृत्तित्वप्रतियोगिकस्वरूपसम्बन्धे |
 तदवच्छिन्नस्य |
 तत्+तद्वित्वावच्छिन्नस्य |
 संसर्गतया |
 संसर्गघटकतया |
 तेन रूपेण |
 तत्+तद्वित्वत्वेनरूपेण |
 इति+आकारकतात्पर्यज्ञाने इति |
 अत्र घटौ स्त इति वाक्यम्+ तद्द्वित्व व्यापक+एतत्+देशवृत्तित्वप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नैतद्देशवृत्तित्वप्रकारतानिरूपितघटनिष्ठविशेष्यताशालिशाब्दबोधेच्छयोच्चरितमिति तात्पर्यज्ञाने इत्यर्थः |
 तद् भाननिर्वाहाय |
 संसर्गभाननिर्वाहाय |
 संसर्गघटकोपस्थितेरपि+इति |
 संसर्गघटकतद् द्वित्वोपस्थितेरपि+इति+अर्थः |
 अपिना विशेषणविशेष्ययोः समुच्चयः |
 घटौ स्त इति वाक्यम्+ तद् द्वित्व व्यापक+एतत्+देशवृत्तित्वप्रतियोगिकस्वरूपैतद्देशवृत्तित्वविशिष्टघटनिष्ठविषयकबोधेच्छयोच्चरितमिति तात्पर्यज्ञाने तत्तद् द्वित्वादेः संसर्गतया भानेपि तादृशतात्पर्यज्ञानस्य न कारणत्वम्+इति+आह |
 प्रकृतसंसर्गेणेति |
एतत्+देशवृत्तित्व प्रतियोगिक स्वरूपेणेत्यर्थः |
 एकपदार्थविशिष्टेति |
 एतद्देशवृत्तित्वविशिष्टेत्यर्थः |
 अपरपदार्थेति |
 घटपदार्थेत्यर्थः |
 प्रागसंभवेनेति |
शाब्दबोधात्+प्रागसंभवेन+इति+अर्थः |
उपदर्शिततात्पर्यज्ञानस्य+एव+इति |
तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिबोधपरमिति तात्पर्यज्ञानस्यैवेत्यर्थः |
तत्तद् द्वित्वघटितस्य संसर्गघटकत्वे दोषान्तरमपि+आह |
 एवम्+इति |
 वाक्यभेदप्रसंगात्+च+इति |
 तत्तद् द्वित्वघटितस्य संसर्गत्वे तत्तद् द्वित्वभेदात् संसर्गभेदः संसर्गभेदे च वाक्यभेदात्+इति+अर्थः |
 संसर्गभेदस्य वाक्यभेदनियामकत्वात्+इति भावः |
 अथेत्यादिना+आशङ्कितम्+ समाधत्ते |
अत्र+उच्यतेइति |
स्वव्याप्यतादृशधर्मत्वम्+अपि+इति |
 स्वपदम्+ विधेयपरम् |
 तादृशधर्मः+च व्यासज्यवृत्तिद्वित्वादिरूपः+धर्मः |
 एतत्+देशवृत्तित्वव्याप्य द्वित्वत्वसम्बन्ध इति यावत् |
 अपिना यत्र+अव्यासज्य वृत्तिधर्मः+अन्वयिता वच्छेदकः तत्र विधेयस्य स्वरूपसम्बन्ध समुच्चीयते |
 एवम्+ च+अत्र घटौस्त इत्यत्र एतत्+देशनिरूपित वृत्तितावन्तौ द्वित्ववन्तौ घटौ इति बोधः |
 वृत्तितावत्वम्+ स्वरूपम्+ एतत्+देशवृत्तित्वव्याप्य द्वित्ववत्व+उभयसम्+ |
 संसर्गघटकद्वित्ववत्ता च उद्देश्यतावच्छेदकव्याप्यपर्याप्तिसम्बन्धेन |
 एतत्+देशे एकघटसत्वे च एतत्+देशवृत्तित्वाभाववति देशान्तरीयघटे द्वित्वस्य सत्वेन द्वितीयसम्बन्धाभावेन न अत्र घटौ स्त इति प्रयोगापत्तिः |
 स्वरूपसम्बन्धनिवेशाद् घटशून्यदेशे+अत्रघटः+अस्ति+इति न प्रतीतिः कालिकेन+एतत्+देशवृत्तितावत्यपि घटे स्वरूपेण+एतत्+देशवृत्तित्वविरहात् |
 व्याप्यत्वम्+ चेति |
 विधेयव्याप्यत्वम्+च+इत्यर्थः |
 एतत्+देशदेशान्तरघटः+तयोः+द्वित्वस्य 
 न+एतत्+देशवृत्तित्व व्याप्यत्वम्, एतत्+देश वृत्तित्वाभाववति देशान्तरस्थघटे द्वित्वस्य सत्वात् |
 ननु एतत्+देश वृत्तित्वव्याप्य+उद्देश्यता वच्छेदकत्वस्य कालिकेन देशान्तरस्थ घटेपि 
सत्वातत्+दोषता दवस्थ्यामत आह |
 तादृशधर्मवत्वम्+ च+इति |
 विधेयव्याप्यः+द्देश्यतावच्छेदकीभूतव्यासज्यवृत्तिद्वित्वादिमत्वम्+च+इत्यर्थः |
उद्देश्यतावच्छेदकताघटकसम्बन्धेन+इति |
घटत्वव्याप्यपर्याप्ति सम्बन्धेन+इत्यर्थः |
 एतत्+देशः+ एकघटस्य+एकपदस्य च सत्वे अत्र घटौ स्त इति प्रतीतेः+न संभव इति+आह |
 अत्रेति |
 एतत्+देश्यैक घटादिव्यक्तिमात्राधिकरणत्वे |
 मात्रपदेन घटान्तरस्य व्यावृत्तिः |
तद्वदन्यावृत्तित्वरूपव्याप्तिमच्चेति |
विधेयवदन्यावृत्तित्व रूपव्याप्तिमच्चेत्यर्थः |
एतत्+देशवृत्तित्वरूप विधेयव्याप्यम्+इति यावत् |
अस्य घटपटादिनिष्ठ 
द्वित्वम्+एवेति+अनेन+अन्वयः |
एवकारेण देशान्तरीयघट समवेत द्वित्वस्य व्यावृत्तिः |
 एतत्+देशवृत्तित्वाभाववति देशान्तरीयघटे द्वित्वस्य सत्वात् |
 ननु तथापि एवकारासंगतिः, घटद्वयगतद्वित्वस्य+अपि विधेयव्याप्यत्वात्+इत्यत उक्तम्, एकघटव्यक्तिमात्राधिकरणत्वे इति मात्रपदेन घटद्वय व्यावृत्तिः |
 अतएव वक्ष्यति |
 अधिकरणस्य |
 घटदयादिमत्वेचेति |
 तद्वत्रम्+इति |
 उद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसम्बन्धेन विधेयव्याप्यद्वित्ववत्वम्+इत्यर्थः |
 बाधितम्+एवेति |
 घटत्वाभाववति पटे पर्याप्तेः सत्वात् |
 अत्र घटः+ स्त इत्यादिव्यासज्यवृत्ति धर्मावच्छिन्न+उद्देश्यताक शाब्दबोधस्थले विधेयव्याप्यद्वित्ववत्व सम्बन्धेन  
विधेयान्वयादेतत्+देशे एकघटैकपटसत्व दशायामेतत्+देश वृत्तित्वरूपविधेयव्याप्य द्वित्वरूपविधेयसम्बन्धः+ घटपटोभयस्मिन्+एव+अस्ति न तु घटे तत्र घटत्वव्याप्यपर्याप्तिसम्बन्धेन द्वित्वस्य बाधात्, एतत्+देश देशान्तरस्थ घटद्वयगतद्वित्वे च+एतत्+देशवृत्तित्व व्याप्यत्वस्य बाधात्+इत्यर्थः |
 एतत्+देशे घटद्वय सत्वे अत्र घटौः+त इति प्रतीतेः प्रमात्वम्+उपपादयति |
 अधिकरणाद्वयस्य+इति |
 तथा |
 एतत्+देशवृत्तित्वरूपविधेयव्याप्यम् |
 तद्वत्वम् |
 विधेयव्याप्यद्वित्ववत्वम् |
 तथा च घटद्वये घटत्वव्याप्यपर्याप्तिसम्बन्धेन एतत्+देशवृत्तित्वव्याप्यद्वित्वमस्त्येवेति भावः |
 तादृशवाक्यस्य |
अत्र घटौ स्त इति वाक्यस्य |
घटौ प्रमेयौ इत्यादौ तादात्म्येन प्रमेयविधेयकस्थले प्रमेयवदन्याप्रसिद्धिः, व्यापकसामानाधिकरण्य रूपव्याप्तेः प्रसिद्धत्वेपि समानाधिकरण्यांशस्य+अनति प्रयोजकत्वमतः+ लाघवात्+च+आह |
 केवल+अन्वयिविधेयकस्थले इति |
 द्वित्वत्वावच्छिन्न+इति |
 उद्देश्यतावच्छेदक+इत्यर्थः |
 तादृशव्यापकतायाः |
अक्षतत्वात्+इति |
तथा च स्वनिष्ठव्यापकता निरूपक+उद्देश्यता वच्छेदकवत्वम्+ संसर्गः |
 स्वपदम्+ विधेयपरम् |
 न पूर्व+उक्तदोषावकाश इति |
 न वाक्यभेदप्रसंग इत्यर्थः |
 घटौ+आनयति चैत्र इत्यत्र आधेयतासम्बन्धेन घटः+ द्वितीयार्थकर्मत्वे विशेषणम् |
 तत्र+आधेयतायाम्+ चैत्रकर्तृकानयनकर्मत्वव्याप्यद्वित्वादिमन्निष्ठनिरूपकताकत्वम्+ विशेषणम् |
 तस्य फलम्+आह |
 तेन+इति |
 निरूपकताकत्वपर्यन्तविवक्षणेन |
 न तादृशप्रयोग इति |
 न घटौ+आनयति चैत्र इति प्रयोग इत्यर्थः |
 एकस्मिन्+घटे चैत्रकर्तृकानयनकर्मत्वव्याप्यद्वित्वाभावात्, द्वित्वस्यानयनकर्मत्वाभाववति देशान्तरस्थघटेपि सत्वात्+इति भावः |
 तेन |
 घटत्वव्याप्यपर्याप्तिसम्बन्धेन द्वित्ववत्वस्य विवक्षणेन |
 न तादृशप्रयोग इति |
 न घटौ+आनयति चैत्र इति प्रयोग इत्यर्थः |
 घटत्वव्याप्यपर्याप्तिसम्बन्धेन द्वित्वस्य घटे+अभावात् |
 घटत्वाभाववति पटे+अपि पर्याप्तिसम्बन्धेन द्वित्वस्य सत्वात्+इति भावः |
 अन्यत्र |
 घटौ+आनयति चैत्र इत्यादौ |
 ऊहनीयम्+इति |
 चैत्रकर्तृकानयनकर्मत्वव्याप्यवद् घटविशिष्टकर्मतानिरूपकानयनानुकूलकृतिमांश्चैव इति बोध ऊहनीय इत्यर्थः |
 वै आधेयतासम्+ |
 मतान्तरम्+आह |
 यत्र |
 अत्र घटः+ स्त इत्यादौ |
 अनेकवृत्तिधर्मः |
 घटत्वादि |
 उभयादिन+एव+इति |
 घटद्वयेन+इत्यर्थः |
एवकारेण+एक घटस्य व्यावृत्तिः |
व्युत्पत्त्यन्तरम्+आह |
 यत्र |
आकाशौ स्त इत्यादौ |
 एकमात्रवृत्तिधर्मः |
 आकाशत्वात्+इति तथा |
 द्वित्वान्वयितावच्छेदकः |
 एकेन+अपि समम् |
 आकाशेन+अपि समम्+इत्यर्थः|
 पदार्थान्तरस्य+अन्वयः इति पूर्वेण+अन्वयः |
 पदार्थान्तरस्य |
 एतत्+देशवृत्तित्वाश्रयत्वस्य |
एतेन+आकाशौ अत्र स्त इत्यादौ योग्यताभ्रमेण भ्रमात्मकशाब्दबोधस्यानुभविकत्वात्, तत्र+अनेकवृत्तिधर्मस्य+उद्देश्यतानवच्छेदकत्वात्+तत्+संग्रहानुपपत्तिः+इति निरस्तम् |
 द्वितीयव्युत्पत्तेः स्वीकारात् |
 व्युत्पत्ताभेदावलंबनात्+इति |
 एतद्व्युत्पत्तिस्वीकारात्+इत्यर्थः |
 कार्यकारणभावावैचित्र्यात्+चेति |
 द्वित्वाविशिष्टघटविशेष्यकैतत्+देशवृत्तित्वप्रकारतान्वयबोधम्+ प्रति अत्र पदसमभिव्याहृतद्विवचनान्तघटपदज्ञानत्वेन कारणता |
 एवम्+ द्वित्वाविशिष्ट+आकाशविशेष्यक पदार्थान्तरान्वयबोधम्+ प्रति अत्र पदसमभिव्याहृत द्विवचनान्ताकाशपदज्ञानत्वेन कारणाताः+च कल्पनात्+इति भावः |
ननु घटौ+आनयति चैत्र इत्यत्र द्वित्वविशिष्टघट प्रकारकर्मताविशेष्यक बोधानुपपत्तिः |
संयोगानुकूलव्यापारानुकूलव्यापारस्य धात्वर्थतया तज्जन्य संयोगानुकूलव्यापारस्य कर्मतारूपत्वात्, व्यापारश्चाश्रयभेदेन भिन्न इति एकस्या कर्मताया द्वित्ववद् घटवैशिष्यभावाद् घटौ+आनयति चैत्र इति वाक्यात्+शाब्दबोधानुपपत्तिमाशङ्कते |
 अथेति |
 प्रतिसन्दधानस्य |
 ज्ञानवतः |
 निश्चयसंभवात्+इति |
 कर्मत्वम्+आधेयतासम्बन्धावच्छिन्नप्रतियोगिताक द्वित्ववद् घटाभाववत्+इति निश्चसंभवात्+इत्यर्थः |
 द्वित्वविशिष्टघटस्य+आधेयतासम्बन्धेन कर्मतामात्रे+असत्वात्+इति भावः |
 तस्य |
 तादृशनिश्चयस्य |
 तादृशसंसर्गकेति |
 आधेयतासंसर्गक+इत्यर्थः |
 द्वित्वादिनाघटादिविशिष्टधीविरोधित्वात्+इति |
 कर्मत्वम्+आधेयतासम्बन्धेन |
 घटवत्+इतिधीविरोधित्वात्+इत्यर्थः |
 समाधत्ते |
उभयत्वावच्छिन्नाभाववत्ताज्ञानम्+इति |
 द्वित्वावच्छिन्न "घटनिष्ठ" निरूपकताकाधेयता सम्बन्धावच्छिन्न प्रतियोगिताकद्वित्वविशिष्ट घटाभाववत्ताज्ञानम्+इत्यर्थः |
इदम्+ च विशिष्टवैशिष्ट्यावगाहिज्ञानम् |
उभयत्वावच्छिन्नवनिरूपितसंसर्गावगाहिज्ञानम्+एवेति |
द्वित्वावच्छिन्ननिरूपकताकाधेयतासंसर्गावगाहि "तादृशाधेयतासम्बन्धेन कर्मत्वम्+ घटवत्+इति" ज्ञानम्+एवेत्यर्थः |
 विशिष्टवैशिष्ट्यावगाहिज्ञानम्+एवेति यावत् |
 एवकारेण+आधेयतासंसर्गकद्वित्वोपलक्षितघटप्रकारककर्मत्वविशेष्यकज्ञानव्यावृत्तिः |
 घटौ+आनयति चैत्र इति वाक्यजन्य ज्ञानम्+ तु केवलाधेयतासंसर्गकद्वित्वोपलक्षितघटप्रकारककर्मत्वविशेष्यकम्, प्रत्येकस्य+अपि घटस्य द्वित्वाश्रयतया द्वित्वाश्रयघटवृत्तित्वस्य कर्मत्वे सत्वात्+इति भावः |
 अत्र विशेष्येविशेषणम्+इतिरीत्या जायमानत्वात् |
 विशेषदर्शनम्+इति |
 घटादिव्यक्तिभेदेनानयनकर्मताभिन्ना--आनयनकर्मत्वम्+उभयत्वावच्छिन्ननिरूपकतानिरूपिताधेयत्वाभाववत् आनयनकर्मत्वनिष्ठाधेयत्वम्+उभयत्वावच्छिन्ननिरूपितत्वाभावत्+इतिज्ञानवत्ताम्+इत्यर्थः |
 तादृशवाक्यात् |
 घटौ+आनयति चैत्र इतिवाक्यात् |
 दोषायत्ताम्+इति |
 आधेयत्वांशे दोषायत्ताम्+इत्यर्थः |
 दोषाधीनम्+इति यावत् |
 आधेयत्वांशे उभयत्वावच्छिन्ननिरूपितत्वावगाहीति |
 आनयनकर्मत्वनिष्ठाधेयत्वम्+ उभयत्वावच्छिन्ननिरूपितत्वाकारकम्+इत्यर्थः |
 न भावत्येवेति |
 नभवितुमर्हति+एवेति+अर्थः |
 विशेषदर्शनाविरोधित्वात्+इति भावः |
 एवकारव्यवच्छेद्यम्+आह |
 अपि तु इति |
 तदंशे |
 आधेयत्वांशे |
 तदनवगाहि |
 उभयत्वावच्छिन्ननिरूपितत्वावगाहि |
 आनयनकर्मत्वविशेष्यकोभयत्वावच्छिन्ननिरूपकतानिरूपितत्वप्रकारकज्ञानस्य भ्रमत्वे प्रयोजकम्+आह |
 उभयत्वावच्छिन्ननिरूपिताधेयत्वम्+ चेति |
 उभयत्वावच्छिन्ननिरूपकतानिरूपिताधेयत्वम्+ च+इत्यर्थः |
 एकस्मिन्+धर्मे एव |
 यथा द्वित्वादौ |
एवकारव्यवच्छेद्यम्+आह |
 न तु प्रत्येकवृत्तिधर्मे एव |
 यथा प्रकृते आनयनकर्मत्वे |
 कर्मत्वांशे इति |
 आनयनकर्मत्वविशेष्यक+इत्यर्थः |
 तादृशाधेयत्वावगाहिज्ञानस्य+इति |
 उभयत्वावच्छिन्ननिरूपकतानिरूपिताधेयत्वप्रकारकज्ञानस्य+इत्यर्थः |
 भ्रमत्वम्+इति |
 उभयत्वावच्छिन्ननिरूपितआधेयत्वाभाववति कर्मत्वे तादृशाधेयताप्रकारकत्वाद् भ्रमत्वम्+इत्यर्थः |
 संख्याश्च+इति |
 विभक्त्यर्थसंख्याश्च+इत्यर्थः |
 न+अपि पदार्थः पदार्थेनान्वेतेतिव्युत्पत्तिविरोध इति+आह |
 एतत्+तत्त्वम्+इति |
 प्राक्+एव |
 सम्पन्नोव्रीहिः+इत्यस्य व्याख्यानावसरे एव |
 अत्र+अपि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्व सम्बन्धेन द्विवचनार्थद्वित्वस्य प्रकृत्यर्थव्रीहियवयोः+अपि+अन्वयः सम्भवति+इति बोध्यम् |
 विरुद्धेति |
 विभक्त्यर्थसंख्याविरुद्ध+इत्यर्थः |
 प्रकृत्यर्थतावच्छेदकसंख्यायाम्+एवेति |
 शतत्वे एवेत्यर्थः |
 एवकारेण प्रकृत्यर्थस्य शतत्वावच्छिन्नस्य व्यावृत्तिः |
 विरोधेन शतत्वावच्छिन्ने एकत्वान्वया+असंभवात् |
 शतत्वस्य च+ऐक्यात्+इति भावः |
 उदाहरति |
 तम्+एकम्+इति |
 एकपदम्+ स्पष्टार्थम् |
 विभक्तेः+एव संख्याबोधकत्वात् |
 एवमग्रेपि |
 तथा च शतम्+इत्यस्मात्+एकत्वविशिष्टम्+ यत्+शतत्वम्+ तद्वत्+इति बोधः |
 एवमग्रेपि |
 अतएव च |
 विभक्त्यर्थसंख्यायाः प्रकृत्यर्थतावच्छेदकीभूतसंख्यायाम्+अन्वयात्+एव च |
 तत्र |
 प्रयोगे |
 बहुत्वान्वये एवेति |
 एवकारेण प्रकृत्यर्थस्य शतादेः+व्यावृत्तिः |
 तत्र च |
 शतत्वे च |
 परस्परेति |
 परस्परसमानाधिकरणम्+ यत्+शतत्व द्वयम्+ एकस्मिन्नेव शते नानापुरूषीयापेक्षाबुद्धिविशेषविषयत्वरूपशतत्वद्वयम्+ तदवृत्तित्वस्य बहुत्वे बाधात्+इत्यर्थः |
 तत्र+अपि |
 एकशते शतानीतिप्रयोगेपि |
 बहुत्वम्+एवेति |
 एवकारेण परस्परसमानाधिकरणद्वय वृत्तित्वस्यव्यावृत्तिः |
 पर्याप्तिः+एवेति |
 एवकारेण केवलपर्याप्तिः+व्यावृत्तिः |
 एवम्+ च बहुत्वपर्याप्तौ परस्परसमानाधिकरण द्वयवृत्तित्वात्+एव एकशतद्विशततात्पर्येण न शतानीति प्रयोग |
 सप्तशति+इत्यादौ+अपि सप्तपदार्थस्य शतत्वसंख्यायाम्+अभेदेन+अन्वयः |
 सप्त+अभिन्नशतत्वसंख्यावति+इति बोधः |
 क्वचित्+एकदेशान्वयस्य+अपि स्वीकृतत्वात् |
 अन्यथा शते धर्मिणि सप्तनाम भेदान्वयः+ न संभवति, बाधितत्वात् |
 न च सप्तपदस्य सप्तगुणिते लक्षणा तस्य शतेन सहा+अभेदान्वय इति वाच्यम् |
 तथासति द्विगुसमासानुपपत्तेः |
 तत्+उक्तम् |
संख्याशब्दयुतम्+ नाम तदलक्ष्यार्थबोधकम् |

		अभेदेन+एव यत्स्वार्थे स द्विगुः+त्रिविधः+ मतः |
 |
लक्षकभिन्नसंख्याबोधक नामोत्तरम्+ यन्नाम स्वार्थधर्मिकतादात्म्य सम्बन्धावच्छिन्न मुख्यार्थान्वयबोधम्+ प्रति स्वरूपयोग्यम्+ तत्+नाम विशिष्टम्+ तत्+नाम द्विगुः+इति कारिकार्थः |
 पूर्वपदादलक्ष्यार्थस्य बोधे एव द्विगोः साधुत्वात्+इति भावः |

एकशतद्विशततात्पर्येण शतानीति प्रयोगवारणाय मतान्तरम्+उपन्यसति |
 यत्तु+इति |
 संख्यैवेत्येवकारव्यवच्छेद्यम्+आह |
नत्विति |
 तदर्थत्वे |
 शतादिपदार्थत्वे |
 द्विवचनादिसाधुतानुपपत्तेः+इति |
 शतम्+इत्येव स्यात्+इति भावः |
 इदम्+उपलक्षणम् |
 पदार्थः पदार्थेनान्वीति+इति व्युत्पत्तिविरोधः+च |
 दोषान्तरम्+आह |
 गवाम्+इति |
 ममतु गोवृत्तिशतत्वानीति बोधः |
 नच+इति |
 तथा च गवा+अभिन्नानि शतानीति बोधः |
 तथासति |
षष्ठ्या अभेदार्थकत्वे सति |
 अस्माकम्+ च |
 पूर्वपक्षिणाम्+ च |
 आदशत इति |
 अष्टादशपर्यन्तम् |
 संख्याः |
 संख्यावाचकाः |
 संख्येये |
 संख्यावच्छिन्ने |
 वर्तन्ते इति |
 संख्येये ह्यादश त्रिषु इत्यनुशासनात्+इति भावः |
 तथा च दशब्राह्मणा इति+एव साधुः+न तु ब्राह्मणानाम्+ दशेति प्रयोग साधुः+इत्यर्थः |
 दशपर्यन्तशब्दानाम्+ संख्यार्थकत्वाभावात् |
 अतः परम्+ सामान्ये नपुंसकम् |
 अतः परम्+ |
 विंशत्यादिसंख्याः संख्यायाम्+ संख्येये च वर्तन्ते |
 तथा च ब्राह्मणाइत्यत्र संख्येये विशति शब्दः एकवचनान्तः |
 ब्राह्मणानाम्+एकविंशतिः ब्राह्मणानाम्+ द्वेविंशती ब्राह्मणानाम्+ तिस्रोविंशतयः इति संख्यार्थकत्वे एकवचनद्विवचनबहुवचनानि भवन्ति+इत्यर्थः |
 तत्र |
 दशत्वादौ |
 न तथा प्रयोग इति |
 ब्राह्मणानाम्+ दश इति प्रयोग इत्यर्थः |
 प्रामाण्यानुपपत्तिः+इति |
 सिद्धान्ते तु गोसमेतशतत्वाश्रयम्+ दद्यात्+इति बोधः |
 तदनुपपत्तिश्च+इति |
 प्रामाण्यानुपपत्तिश्च+इति |
 सिद्धान्ते तु |
 षष्ठ्यर्थः शतपदार्थ+एकदेशे शतत्वे+अन्वेति |
तथा च गोसमेत 
यत्+शतत्वम्+ 
तदवच्छिन्नम्+ 
शुक्लम्+इति बोधः |
 तस्मात् |
 प्रामाण्यानुपपत्तितः |
 एवकारव्यवच्छेद्यम्+आह |
नत्विति |
 धर्मिविशेषणतानापन्नेति |
 केवल+इत्यर्थः |
शतादिशब्दाः संख्येयवाचकाः एव, यत्र शतम्+इत्यादौ शतपदोत्तर विभक्त्यर्थसंख्यायाः शतत्वे तथा गवादिप्रकृतिक षष्ठ्यर्थसम्बन्धविशिष्ट 
शतत्वेवा+अन्वयः+तत्र "गवाम्+ शतम्+इत्यादौ" संख्यार्थकत्वप्रवाद इति+आह |
 स्वार्थ+एकदेशेपि+इति |
 शतत्वेपि+इत्यर्थः |
 स्वपदशतादिशाब्दपरम् |
 स्वप्रकृतिकविभक्तिः सुविभक्तिः तदर्थ+एकत्वान्वयित्वाकाङ्क्षतयेति+अर्थः |
 अन्यप्रकृतिकेति |
 गवादि प्रकृतिक+इत्यर्थः |
 साकाङ्क्षतयेति |
गोवृत्तिशतत्वसंख्येतिबोधात् |
 तेषाम्+ |
 शतादिशब्दानाम्+ |
 तथा च गवाम्+ शतम्+ दद्यतित्यादौ गोवृत्तिएकशतत्वाश्रयकर्मक दानमिष्ठसाधनम्+इति बोधः |
 तथात्वम् |
 न संख्यार्थकत्वप्रवाद इत्यर्थः |
 स्वार्थ+एकदेशे शतत्वविशेष्यक विभक्त्यर्थएकत्वादिसंख्या प्रकारकबोधजनकशाब्दत्वम् शतादिशब्दसंख्यार्थकम् |
 दशत्वस्यस्वाश्रयप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षत्वाभावात् |
 तथान्यप्रकृतिकषष्ठ्यर्थ सम्बन्धान्वयसाकाङ्क्षत्वा भावात्+च+इति भावः |
 दशादिशब्दानाम्+ संख्येयमात्रावाचित्वे युक्तिम्+आह |
 दशादीति |
 तेषाम्+ |
 शादिशब्दानाम्+ |
 उक्तार्थे |
 यत्र विभक्त्यर्थसंख्यायाः प्रकृत्यर्थे विंशत्यादावन्वयः+तत्र विंशत्यादीनाम्+एकवचनान्तत्वम्+एव |
 यत्र प्रकृत्यर्थतावच्छेदके विभक्त्यर्थसंख्यान्वयः |
 यथा द्वेशतेत्रीणि शतानि+इत्यादौ, तत्र द्विवचनान्तत्वादिकम्+अपि+इत्यर्थः |
 प्रसंगात्+आह |
 |
 एकेति तत्+उत्तरम्+ |
 एकादिपदोत्तरम्+ |
 साधुत्वम्+ च प्रत्यवायाजनकत्वम् |
 न केवलाप्रकृतिः प्रयोक्तव्या न+अपि केवलप्रत्ययः इति निषेधात् |
 यत्र |
 एकजलव्यक्तौ |
 तादृशशब्दः |
 अपि इति शब्दः |
 |
 तत्र |
 एकव्यक्तौ |
 तद् गतगुणसाधारणेति |
 जलगतरूपरसादिसाधारण+इत्यर्थः |
 तत्र |
 जलगतगुणेषु |
 तादृशसम्बन्धेन |
 जलत्वव्याप्यपर्याप्तिसम्बन्धेन |
 जलत्वव्याप्या या द्वित्वबहुत्वपर्याप्तिः सा जले ए+अस्ति न जलीयगुणेषु तत्र जलत्वाभावात्+इति भावः |
 तथाविधबहुत्वान्वये |
 जलीयगुणसाधारणबहुत्वान्वये |
 अन्यथा |
उद्देश्यतावच्छेदक व्याप्यपर्याप्तिसम्बन्धस्याविवक्षणे |
 पर्याप्तिसम्बन्धेन+एव बहुत्वान्वये इति यावत् |
 उदासीनाः |
 अपि एत्येतज्जन्यशाब्द+अविषयाः |
 धर्मावच्छिन्नम्+एवेति |
 एवकारेण केवलजलस्य व्यावृत्तिः |
 तथा च जल-जलगतगुणान्यतरदेव प्रकृत्यर्थः |
 एवम्+ च तादृशान्यतरत्वरूपप्रकृत्यर्थ तावच्छेदकव्याप्यपर्याप्ति सम्बन्धेन बहुत्वान्वयः संभवेत्यावेति शंकायाम्+ समाधत्ते |
 तर्हि बहुत्वेन+इति |
 तथा च |
 पदार्थान्तरान्वये च |
 मुख्यार्थमात्रपरेति |
 जलमात्रपरेत्यर्थः |
 लाक्षणिकार्थपरा+आप् दारादिशब्दानाम्+ बहुवचनान्तत्वोपपादनेपि+इत्यादिः |
 तादृशशब्दानाम्+ |
 बहुवचनान्ततानुपपत्तेश्च+इति |
 एकस्मिन्+परमाणौ एकस्याम्+ यः+षिति आपः दाराः इति बहुत्वस्य बाधितत्वात्+इति भावः |
 न किञ्चिदेतत्+इति |
तद्गतगुणानादाय बहुवचनोपपादनम्+ न युक्तम्+इत्यर्थः |
 असाधुत्वात्+एवेति |
 असाधुत्वम्+ च सूत्राननुशिष्टत्वम् |
 तत्+उत्तरम्+ |
 अप् दारादिशब्दोत्तरम्+ |
 एकवचनम्+इति |
 द्विवचनस्यापि+उपलक्षणम् |
 आख्यात+एकवचनस्य+इति |
 कर्तृप्रत्यस्थले आख्यात+एकवचनम्+ सुबेकवचननियत तत्रेकत्वम्+ सुबर्थ आख्यातार्थः+ वेति विवदन्ते इत्यर्थः |
 एवम्+ कर्तृप्रत्यस्थलेपि |
 आख्यातद्विवचनबहुवचनयोः+च संख्यार्थकत्वे न विवादः |
 चैत्रः+मैत्रः+च गच्छतः---स च त्वम्+ च+अहम्+ च गच्छामः इत्यत्र सुब् द्विवचनबहुवचनयोः+अनियमादाख्यातस्य+एव द्वित्वबहुत्वार्थकत्वात् |
 यद्यपि आख्यातार्थे विचारप्रसंगे एवेयम्+ विचारः कर्तुम्+उचितः--तथापि आख्यात+एकवचनस्य सार्थकत्वे तत्+समभिव्याहृतप्रथमा+एकवचनस्य संख्यार्थकत्वम्+ न स्यादित्याशयेन+अत्रैव विचारः |
 निष्कर्षः |
 सिद्धान्तः |
 सुबेकवचनात्+एवेति |
 एवकारेणाख्यातस्य व्यावृत्तिः |
 विनिगमकभावात्+आख्यातस्य+एव संख्यार्थकत्वमस्त्वित्य आह |
 चैत्रेण दृष्टः+ घट इति |
 तस्य |
 प्रथमा+एकवचनस्य |
 तद्बोधकतायाः |
 संख्याबोधकतायाः |
 आवश्यकत्वात्+इति |
 आख्यातविरहेण सुपैव संख्याबोधनात्+इति भावः |
 प्राक्+एव निराकृतत्वात्+इतिएकवचनत्वादेः+दुर्वचनत्वादित्यादिग्रन्थेन+इति भावः |
 तुष्यन्तु दुर्जनइति न्यायेन+आह |
 अस्तुवेति |
 तेन रूपेण |
 एकवचनत्वेन रूपेण |
 तथापि |
 तिङेकवचनस्य+एकत्वे शक्तिसत्वे+अपि |
 तज्जन्येति |
 आख्यातजन्येति+अर्थः |
 मानाभाव इति |
 वक्ष्यमाणरीत्या सुपदजन्यैकत्वोपस्थितेः+एव शाब्दबोधोपयोगित्वात् |
 आख्यातजन्योपस्थितेः+इव एकवचनज्ञानजन्यैकत्वोपस्थितित्वेन+अपि शाब्दबोधोपयोगिता न संभवति, येन आख्याजन्योपस्थितेः+अपि तेन रूपेण+उपयोगिता स्यात्+इति+आह |
 नहीति |
 घटः+अस्ति पटम्+ पश्य+इत्यादौ घटपटाद् घटोपस्थितौ सुपदादेकत्वानुपस्थितावपि पटम्+इत्यत्राम्पदेन+एकत्वोपस्थितौ च एकः+ घट इति शाब्दबोधप्रसंग इति+आह |
 तथासति+इति |
एकवचनज्ञान जन्यैकत्वोपस्थितैः शाब्दबोधोपयोगित्वे सति+इत्यर्थः |
 घटादिपदोपस्थाप्यफगादौ |
 अस्य अन्वयबोधप्रसंग इत्यनेन+अन्वयः |
 एकत्वाद्यन्वय बोधप्रसंग इति |
 अम्पदरूपैकवचनज्ञानजन्यैकत्वोपस्थितिरूपकारणसत्वात् |
 किन्तु इति |
 तत्+वारणायेति |
 शेषः तत्+उस्थितित्वादिनैवेति |
 एकत्वोपस्थितित्वेन+एव+इत्यर्थः |
 हेतुतासंभव इति पूर्वेण+अन्वयः |
 एवकारेण+अम्पदज्ञानजन्यैकत्वोपस्थितेः+व्यवच्छेदः |
 तथासति |
 सुपदजन्यैकत्वोपस्थितित्वेन हेतुत्वेसति |
 अन्तर्भावात्+इति |
 एकत्वप्रकारकघटविशेष्यकशाब्दबोधसामग्र्याम्+ घटपदोत्तरसुपदत्वरूपाऽऽकाङ्क्षाज्ञानजन्यैकत्वोपस्थितेरन्तर्भावात्+इत्यर्थः |
 न तादृशापत्तेः+इति |
 एकत्वेऽगृहीतसुपदवृत्तिकस्य पुंसो घटादौ पटादिपदोत्तराम्पदोपस्ताप्य+एकत्व+अन्वयबोधापत्तेः+इत्यर्थः |
 एवम्+ |
 सुपदजन्यैकत्वोपस्थितेः+हेतुत्वे |
 एकवचनपदजन्योपस्थितित्वेनाऽहेतुत्वे इति यावत् |
 
	यत्तु+इति |
 तत्+न विचारसहम्+इत्यनेनानास्य सम्बन्धः |
 आपत्तौ हेतुम्+आह |
 कर्तृकर्मगतेति |
 तयोः |
 तृतीयाद्वितीययोः |
 वैयाकरणमतवत्कर्तृकर्मानभिधानम्+एवतृतीयाद्वितीययोः+नियामकम्+इतिचेत्+तदाह |
 नैयायिकमते इति |
 तदनभिधानस्य |
 कर्तृकर्मानभिधानस्य |
 तृतीयाद्वितीयानियामकत्वासंभवात्+इति |
 तथा च कर्तृकर्मगतसंख्यानभिधानस्य+एव तृतीयाद्वितीयानियामकतया आख्यातस्य संख्यावाचकत्वम्+आवश्यकम्+इति भावः |
 ननु एकवचनस्य+एकत्वत्वावच्छिन्ने शक्तिस्वीकारेण चैत्रः पचति+इत्यत्र+एव चैत्रेण पच्यते इत्यत्र+आख्यात+एकवचनेनचैत्रगत+एकत्वाभिधानात् कर्तृकर्मगतसंख्यानभिधानस्य+एव तृतीयानियामकत्वम्+ न संभवतीति+आशंकते |
 नच+इति |
 एकत्वत्वादिना एकवत्वादिसामान्वस्य+एवेति |
 एवकारण+एकत्वविशेषस्य व्यावृत्तिः |
 तथा च चैत्रेणेति 
तृतीयार्थ+एकत्व 
संख्यायाः+चैत्रान्विताया अपि लकारवाच्यत्वात्+कर्तृ 
कर्मगतसंख्याभिधायकत्वम्+एव, एवम्+ तण्डुलम्+इत्यत्र+अपि |
 तथा च तृतीयाद्वितीयायोः+अनुपपत्तित्+इति भावः |
 समाधत्ते |
 यत इति |
 तद् गतेति |
 चैत्रतण्डुलगते+इत्यर्थः |
 प्रकृते |
 चैत्रेण पच्यते इत्यत्र |
 न तद् गतेति |
 न चैत्रतण्डुलगते+इत्यर्थः |
 संख्यानिष्ठवृत्त्यनिरूपकत्वम्+इति |
 आख्यात+एकवचनस्य |
 चैत्रगत+एकत्वनिष्ठशक्तिनिरूपकत्वात् |
 तद्विशेष्यकेति |
 कर्तृ-कर्मविशेष्यक+इत्यर्थः |
 तथा च |
 तद्विशेष्यकसंख्याप्रकारकशाब्दबोधाजनकत्वस्य कर्तृगतसंख्यानभिधानरूपत्वे च |
 तथा च कर्तृविशेष्यकसंख्याप्रकारकबोधाजनकलकारसमभिव्याहृतकर्तृवाचकपदात्+तृतीयेति कर्तृकरणयोः+तृतीयेति+अनुशासनतात्पर्यम् |
 एवम्+ कर्मविशेष्यकसंख्याप्रकारकबोधाजनकलकारसमभिव्याहृतकर्मवाचकपदाद् द्वितीयेति कर्मणिद्वितीयेति+अनुशासनतात्पर्यम्+ बोध्यम् |
 परंपरया |
 स्वप्रयोज्यव्यापारजन्यफलवत्वसम्बन्धेन |
 स्वम्+ भावना |
 तस्मात् |
तिबादेःसंख्यानभिधायकत्वे कर्तृकर्मणोः+तृतीया द्वितीयाव्यवस्थोपपत्तये |
 ननु तद्विशेष्यकसंख्या प्रकारकबोधाननुकूलत्वम्+एव  तद्गतसंख्यानभिधायकत्वम्+उक्तम् |
 तत्र+अनुकूलत्वम्+ फलोपधायकत्वम्+ स्वरूपयोग्यत्वम्+ वेति विकल्प्य दूषयति |
 तथाह+इति |
 तादृशबोधोपधायिकेति |
 कर्त्रादिविशेष्यकसंख्याप्रकारकबोधविशिष्ट+इत्यर्थः |
 वै.स्वाव्यवदितपूर्ववत्वसम्+ |
 तादृशबोधस्वरूपयः+ग्येति |
 तत्वम्+ च कर्त्रादिविशेष्यकसंख्याप्रकारकबोधजनकतावच्छेदकानुपूर्वीमद् विषयकत्वम् |
 न तादृशम्+ |
 न चैत्राविशेष्यकसंख्याप्रकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका |
 तादृशपदज्ञानत्वेन |
 तेआदिपदज्ञानत्वेन |
 अहेतुत्वात्+इति |
 चैत्राविशेष्यकाख्यातार्थसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नम्+ प्रति अहेतुत्वात्+इत्यर्थः |
 ते आदिपदविषयतापि तादृश्येवेति |
 ते आदिपदज्ञाननिष्ठाविषयतापि चैत्रादिविशेष्यकसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिक+एव+इत्यर्थः |
 तथा च सर्वम्+अपि+आख्यातम्+ कर्त्रादिविशेष्यकसंख्यान्वय बुद्धित्वावच्छिन्नजन्यता निरूपितजनकतावच्छेदक विषयतानिरूपकम्+एवेति कर्त्रुपदोत्तरतृतीय तृतीयप्रयोजकेदृश विषयित्वानिरूपकमाख्यातमेव+अप्रसिद्धिः+इति भावः |
 तथा च कर्त्रादिविशेष्यक संख्यान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकीभूतविषयित्वानिरूपकाख्यात समभिव्याहृतकर्त्रादिवाचक पदात्+कथम्+ तृतीयेति शङ्कायाम्+ समाधत्ते |
 चैत्रेण पचते इत्यादि |
 चैत्रादिविशेष्यकस्य+इति |
 अस्या भावनायाः अन्वयबोधस्यानुदयात् |
 एवम्+ संख्यायाः अन्वयबोधस्यानुदयादित्यनेन सम्बन्धः |
 तद्विशेष्यकतत्+उभयान्वयबोधे |
 तत्तदाख्यातपदज्ञानत्वेन |
 पचति पचते इति+आख्यात पदज्ञानत्वेन |
 हेतुत्वात्+इति |
चैत्रादिविशेष्यकभावनासंख्यः+भयप्रकारकबोधे प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरशित्तेपदज्ञानत्वेन हेत्वात्+इत्यर्थः |
तादृशसमभिव्याहृतशून्यतया प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरत्वरूपसमभिव्याहृतशून्यतया |
 तद्विषयितायाः |
 चैत्रेण पच्यते तण्डुलम्+ इत्येतत्वाक्यघटक ते आदिनिरूपितयगादिज्ञाननिष्ठविषयितायाः |
 अतादृशत्वात्+इति |
चैत्रादिविशेष्यकसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वात्+इत्यर्थः |
 तथा च चैत्रः पच्यते इत्यादियुगत्तराख्यातस्य चैत्रादिविशेष्यकसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वात्+समभिव्याहृतकर्तृपदे तृतीयैवेति चैत्रेण पच्यते इत्येव भवति न तु चैत्रः पच्यते इति भावः |
 संख्यान्वयबोधोत्पत्येति |
संख्याप्रकारकान्वयबोधोत्पत्त्या इत्यर्थः |
 चैत्रः पक्ष्यते इत्यत्र कर्तरिलृट् लकारः, तत्र कर्त्रुविशेष्यकसंख्याप्रकारक बोधात् |
 एवम्+ तण्डुलः पक्ष्यते इत्यत्र कर्मणि लृट् लकारः, तण्डुलविशेष्यक संख्याप्रकारकबोधात्+इति यावत् |
उभयविशेष्यकसंख्यान्वय बोधौपायिकेति |
 चैत्रतण्डुलोभय 
विशेष्यक+एकत्व संख्याप्रकारकान्वय बोधौपायिक+इत्यर्थः।
समभिव्याहारज्ञानविषयितायाः |
प्रथमान्तचैत्रतण्डुलपदसमभिव्याहृपच् धातूत्तरस्य विकरणोत्तरते पदज्ञाननिष्ठविषयितायाः |
 अप्रसक्तौ+अपि+इति |
चैत्रादिविशेष्यकसंख्या प्रकारकान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयित्वा निरूपकाख्यातपद समभिव्याहृतचैत्रपदत्वम्+ तृतीयानियामकम्, एवम्+ तण्डुलविशेष्यकसंख्या प्रकारकान्वयबोद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयित्वा निरूपकाख्यातपद समभिव्याहृततण्डुलपदत्वम्+ द्वितीयानियामकम्, तयोः+अभावेपि+इत्यर्थः |
 ईदृशविषयितानिरूपक+आख्यातपदसमभिव्याहृतचैत्रादिपदत्वम्+ प्रथमानियामकम्+इति भावः |
 समाधानम्+आह |
 न तादृशवाक्यम्+ व्युत्पन्नाः प्रयुञ्जते इति |
 अप्रयः+गे हेतुम्+आह |
 कर्तरि साक्षात्+इति |
 समवायसम्बन्धेन |
 परंपरया |
 स्वप्रयोज्यव्यापारजन्यफलवत्वसम्बन्धेन |
 अव्युत्पन्न+इति |
 कर्तरि कर्मणि च उक्तसम्बन्धाभ्याम्+ भावनाविशेषणकान्वय बोधस्य युपज्जनकतायाः आख्यातस्य+अव्युत्पन्न+इत्यर्थः |
 तादृशवाक्यात् |
 चैत्रः पक्ष्यते तण्डुलः इति वाक्यात् |
 उभयविशेष्यकेति |
 चैत्रतण्डुल+उभयविशेष्यक+इत्यर्थः |
 शंकते |
 नच+इति |
 समाधत्ते |
 अगत्येति |
 उपायान्तरभावेन |
 एकविधान्वयबोधे |
 चैत्रविशेष्यकाख्यातार्थ+एकत्वप्रकारकाबोधे |
 अन्यविधान्वयबोधसामग्र्याः |
 तण्डुलविशेष्यकाख्यातार्थ+एकत्वप्रकारकान्वयबोधसामग्र्याः |
 आकाङ्क्षायोग्यतातात्पर्यज्ञानादिरूपायाः |
 लाघवात्+आह |
 तद् घटकेति |
 सामग्रीघटक+इत्यर्थः |
 तात्पर्यज्ञानस्य+एवेति |
 चैत्रः पक्ष्यते तण्डुलः इति वाक्यम्+ चैत्रविशेष्यक+एकत्व संख्याप्रकारकबोधम्+ जनयतु, पक्ष्यते तण्डुलः इति वाक्यम्+ तण्डुलविशेष्यकाख्यातार्थसंख्याप्रकारकबोधेच्चरितम्+इति+आकारकस्य वेत्यर्थः |
 प्रतिबन्धकत्वोपगमात्+इति |
 तथा च सुन्दोपसुन्दन्यायेन सम्प्रतिपक्षस्थलीयानुम्+इतिवत्+चैत्रतण्डुलविशेष्यकाख्यातार्थसंख्याप्रकारकबोधानुदय इति भावः |
 शंकते |
 नच+इति |
 उभयविधान्वयबोधानुपपत्तिः+इति |
 चैत्रविशेष्यकशाब्दबोधे तण्डुलविशेष्यकशाब्दसामग्र्याः, एवम्+ तण्डुलविशेष्यकशाब्दबोधे चैत्रविशेष्यकशाब्दसामग्र्याः प्रतिबन्धकत्वात्+इति भावः |
 पूर्वपक्षी समाधत्ते |
 तादृश+एकविधान्वयबोधे इति |
प्रथमान्ततण्डुलपद समभिव्याहृपक्ष्यते इति+आख्यात जन्यतण्डुलविशेष्यकसंख्या प्रकारकान्वयबोधे इत्यर्थः |
 तादृशान्यविधान्वयबोधपरत्वेन |
प्रथमान्तचैत्रपद समभिव्याहृतपक्ष्यते इति+आख्यात जन्यचैत्रविशेष्यकसंख्या प्रकारकान्वयबोधपरत्वेन+इत्यर्थः |
 अगृह्यमाणेति |
 अन्यबोधपरत्वप्रकारकज्ञानविषयीभूते+इत्यर्थः |
 तथाविधाख्यातेति |
 पक्ष्यते इत्याख्यात+इत्यर्थः |
 चैत्रः पक्ष्यते तण्डुलः इति वाक्यघटकपक्ष्यते 
इति+आख्यातस्य+अन्यविध बोधपरत्वप्रकारकज्ञान विशेष्यत्वान्न 
हेतुत्वम्+इति भावः |
तादृशद्विविधान्वयबोधवारणस्य+इति |
 तण्डुलचैत्रः+उभयविशेष्यकतादृशद्विविधान्वयबोधवारणस्य+इत्यर्थः |
 शक्यत्वात्+इति |
 चैत्रः पक्ष्यते तण्डुलः इत्यत्र+एकम्+एव+आख्यातम्+ पक्ष्यते इति तत्+च चैत्रविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेन गृह्यमाणम्, अथ च चैत्रान्यतण्डुलविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेन+अपि गृह्यमाणम्+ भवतीत्वगृह्यमाणतथाविध+आख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानरूपहेत्वभावात्+इति भावः |
दर्शितवाक्यात् |
 चैत्रेण पक्ष्यते तण्डुलः चैत्रः पक्ष्यते तण्डुलम्+इति वाक्यात् |
 तत्+उपादनस्य |
 तण्डुलविशेष्यकचैत्रविशेष्यकबोधोपपादनस्य |
 शक्यत्वात्+इति |
 उक्तसमूहालंबनवाक्यद्वयजन्यशाब्दबुद्धौ तण्डुलः पक्ष्यते इति कर्माख्याततण्डुलविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेन+अपि गृह्यमाणम्+अपि तत्+कर्माख्यातम्+ चैत्रविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेन+अगृह्यमाणम् |
 आख्यातयोः+भेदात् |
 एवम्+ च+अगृह्यमाण तथाविध+आख्याते धर्मिकप्रकृतान्वयबोधपरत्व ज्ञानरूपहेतोः सत्वात्+इति भावः |

ननु कर्तृविशेष्यकसंख्या प्रकारकान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयत्वानिरूपक तिबादिसमभिव्याहृतकर्तृवाचकपदात्तृतीया, एवम्+ कर्मविशेष्यकसंख्याप्रकारक बुद्धित्वावच्छिन्नजन्यता निरूपितजनकतावच्छेदक विषयत्वानिरूपकतिबादि समभिव्याहृतकर्मवाचकपदाद् द्वितीयेति 
कर्तृकरणयोः+तृतीया, कर्मणिद्वितीयेति+अनुशासनार्थः |
 तत्र+आशंकते |
 नच+इति |
 निरुक्तसंख्यानभिधानस्य+इति |
चैत्र-तण्डुल विशेष्यकसंख्या प्रकारकान्वयबोधजनकता वच्छेदकविषयित्वा निरूपकाख्यातसमभिव्याहार रूपस्य+इत्यर्थः |
 तृतीयाद्वितीययोः+अनुपपत्तिः+इति |
 उभयत्र स्वम्+ दृश्यते स्वम्+ पश्यति+इत्यत्र च स्वपदार्थः+चैत्ररूपकर्ता, तद्विशेष्यकसंख्याप्रकारकान्वयबोधजनकतावच्छेदकविषयितानिरूपकदृश्यते पश्यतीति+आख्यातसमभिव्याहारस्य चैत्रपदे कर्मवाचकस्वपदे च सत्वेन तृतीयाद्वितीययोः+अनुपपत्तिः+इत्यर्थः |
 तत्र |
 स्वम्+ दृश्यते इत्यत्र स्व पश्यति+इत्यत्र च |
 तत्वात्+इति |
 तथा च तादृशविषयित्वानिरूपकाख्यातसमभिव्याहारस्य चैत्रपदे स्वपदे च+असत्वात्+इत्यर्थः |
 प्रथमस्थले |
 चैत्रेण स्वम्+ दृश्यते इत्यत्र |
 चैत्रपरस्वपद+आख्यातपदयोः+व्यावृत्तिः |
 द्वितीयेति |
 चैत्रः स्वम्+ पश्यति+इत्यत्र च |
 तत्परेति |
 चैत्रपरेत्यर्थः |
 समभिव्याहारस्य+एवेति |
 एवकारेण स्वपद+आख्यातपदयोः+व्यावृत्तिः |
 अनुपपत्त्यनवकाशात्+इति |
 प्रथमस्थले चैत्रपदानऽऽख्यातपदसमभिव्याहारस्य तादृशविषयित्वानिरूपकत्वात् |
 चैत्रः स्वम्+ पश्यति+इत्यत्र च स्वपदाऽऽख्यातपदयोः समभिव्याहारस्य तादृशविषयित्वानिरूपकत्वात्+इति भावः |
अथ कर्त्रादिविशेष्यवाचक+इत्यारभ्य तृतीयाद्वितीययः+रनुपपत्त्यनवकाशात्+इति पूर्वपक्षग्रन्थम्+ समाधत्ते |
 अनभिहिते इति |
 अप्रयोग इति |
 प्रयोगाभाव इत्यर्थः |
 अनभिहिते इत्यधिकारस्य प्रयोजनम्+इति शेषः |
 तादृशानुशासनस्य |
 कर्तृकरणयोः+तृतीया--कर्मणि द्वितीयेति+अशानुशासनस्य |
 तथाविधप्रयोगविरोधिता |
 तृतीयाद्वितीययोः प्रयोगविरोधिता |
 येन |
 विरोधेन |
 तदभावः |
 तृतीया-द्वितीयाप्रयोगाभावः |
 तत्+प्रयुक्तः स्यात्+इति |
 अनुशासनप्रयुक्तः स्यात्+इत्यर्थः |
 न चैवम्+ संभवात्+इति |
 प्रयोगानुभावस्तु न संभवति+इत्यर्थः |
 प्रयोगाभावे तदुच्चारणम्+अपि अवश्यम्+ स्यात्+इति भावः |
 अनुसासनस्यप्रयोजनानन्तरम्+ निषेधति |
 पचति+इति |
 असाधुत्वस्य+इति |
 अस्य प्रतिपत्तौ अन्वयः |
 तथा च+असाधुत्वस्य प्रतिपत्तिः प्रयोजनमानुशास्य+इत्यर्थः |
 असाधुत्वम्+ निर्वक्ति |
 तत्+कर्तृत्वेति |
 तत्+कर्मत्वात्+इति |
 पाकः कर्मत्वादि+इत्यर्थः |
 तथा च पचति+इति क्रियायोगे पाककर्तृत्वप्रकारक बोधौपयिकाङ्क्षा प्रथमाविभक्तौ, तादृश+आकाङ्क्षाराहित्यरूपमसाधुत्वम्+ तृतीयायाम् |
 एवम्+ पच्यते इति क्रियायोगे 
पाककर्मत्वप्रकारक बोधौपयिकाङ्क्षा प्रथमाविभक्तौ, तादृश+आकाङ्क्षाराहित्यरूपमसाधुत्वम्+ द्वितीयाविभक्तौ बोध्यम् |
 उक्तनियमपरतया+अपीति |
 कर्तृपदयत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकः+तत्पदोत्तरतृतीया, एवम्+ कर्तृपदयत्पदाख्यातपदयोः समभिव्याहारः+तादृशविषयित्वानिरूपकः+तत्पद+उत्तरम्+ द्वितीयेतिनियमपरतयापि+इत्यर्थः |
 ततः |
 अनुशासनतः |
 न तत्+लाभः |
 न चैत्रेण पचति, तण्डुलम्+ पच्यते इति प्रयोगयोः+असाधुत्वम्+ लाभः |
 तृतीया-द्वितीययोः+असाधुत्वलाभाभावम्+ प्रतिपादयति |
 प्रथमान्तचैत्रतण्डुलपदेति |
 तत्तदाख्यातपदयोः |
 पचति-पच्यते इति+आख्यातपदयोः |
 समभिव्याहारस्य+एवेति |
 चैत्रःपचति, तण्डुलम्+ पच्यते इति समभिव्याहारस्य+एवेत्यर्थः |
 एवकारेण चैत्रेण पचति, तण्डुलम्+ पच्यते इत्यनयोः+व्यावृत्तिः |
 बोधप्रयोजकतयेति |
 तादृश बोधत्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयित्वा निरूपकतयेत्यर्थः |
 अतथात्वेनेवेति |
 चैत्रतण्डुलम्+ विशेष्यकतत्तदाख्यातार्थ संख्याप्रकारकान्वयबोध प्रयोजकत्वेन+इत्यर्थः |
तादृशबोधजनकतावच्छेदकविषयित्वानिरूपकतयेति यावत् |
 उक्तानियम+अव्यवच्छेद्यत्वात्+इति |
 उक्तानियमेन व्यावृत्त्यसंभवात्+इत्यर्थः |
 प्रत्युत तादृशविषयित्वानिरूपकत्वात्तृतीयाद्वितीययः+रापत्तेः+इव स्यात् |
 उक्तानियमवाक्याच्चैत्रेण पचति+इत्यत्र तृतीया, तण्डुल पच्यत इत्यत्र द्वितीया न साध्वत्वप्रतिपादकेति भावः |
 तस्मात् |
 आख्यातन कर्तृकर्मगतसंख्यानभिधानस्य तृतीयाद्वितीयानियमकत्वासंभवात् |
 कर्तृत्वकर्मत्वयोः+इति |
 अस्य+अनाभिधानम्+इत्यनेन+अन्वयः |
 कर्तृत्वकर्मत्वयोः+एवानभिधानम्+इत्यर्थः |
 एवकारेण कर्तृकर्मगतसंख्यानभिधानस्य तृतीयाद्वितीयानियामकम्+इत्यत्र+एव+इत्यर्थः |
 तदानभिधानकत्वम्+चेति |
 कर्तृत्वकर्मत्वानभिधायकत्वम्+ च+इत्यर्थः |
 तत्+निष्ठवृत्त्यनिरूपकत्वम्+ चेति |
 कर्तृत्वकर्मत्वनिष्ठशक्तिलक्षणान्यतररूपवृत्त्यनिरूपकत्वम्+ च+इत्यर्थः |
 आख्यातत्वेन+इति |
 आख्यातसामान्यस्यवेत्यर्थः |
 तत्+शाब्दबोधोपयिकेति |
 कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकशाब्दबोधजकनक+इत्यर्थः |
 तत् |
 तदभिधायकत्वम् |
 अस्य तदपि न+इत्यनेन+अन्वयः |
 आख्यातस्य |
 आख्यातत्वेनरूपेण+इति शेषः |
 कर्तृत्वादिवाचकत्वपीति |
 अनेन कर्तृत्वाद्यभिधायकत्वाभावः सूचितः |
 तत्+शाब्दबोधोपयिकाकाङ्क्षाराहित्यम्+इति |
 तथापि+इत्यादिः |
 कर्तृत्वाद्यभिधायकत्वम्+इति शेषः |
 तत्र |
 चैत्रेण पच्यते इत्यत्र |
 अक्षतम्+एवेति |
 कर्तृत्वादिविषयिकशाब्दप्रयोजकत्व+आकाङ्क्षा पचति पच्यते इत्यत्र ते प्रत्ययादौ तद्राहित्यस्य चैत्रेण पच्यते इत्याख्यातेऽक्षततत्वात्+इत्यर्थः |
 तत्र |
 चैत्रविशेष्यकाख्यातार्थप्रकारकबोधानुदयात् |
 तथा च कर्तृत्वाद्यभिधानसत्वात्तृतीयोपपत्तः+इति भावः |
 तृतीययैवेत्येवकारेण+आख्यातव्यावृत्तिः |
 तत्र |
 पच्यते इति+आख्याते |
 तादृश+आकाङ्क्षायाः |
 कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकानुपूर्वीमत्वरूपायाः |
 अकल्पनात्+इति |
 कल्पनापेक्षाभावात्+इत्यर्थः |
तृतीययैवकर्तृत्वविषयिक शाबोधनिर्वाहे पच्यते इति+आख्यातस्य कारणता न कल्प्यइति भावः |
 तृतीयानुपपत्तेः+इति |
कर्तृत्वादिविषयिक शाब्दबोधप्रयोजिकाकाङ्क्षैव चैत्रेण पक्ष्यते इति कर्माख्यातेपि+अस्ति "आख्यातधात्वोः+आनुपूर्वी वशेषस्य+एव न तु समभिव्याहारस्य"
आकाङ्क्षात्वादानुपूर्व्याश्च+एकत्वात् उक्ताकाङ्क्षाराहित्यरूपकर्तृत्वाद्यनभिधायकत्वस्य तृतीयानियामकस्याभावात्+तृतीयानुपपत्तिः+इत्यर्थः |
 पाककृतेः+इति |
 अस्य बोधादित्यनेन+अन्वयः |
 तस्याः |
 कृतेः |
 तादृशाख्यातधात्वोः |
 पक्ष्यते इति+आख्यातधात्वोः |
 आनुपूर्वीविशेषाकाङ्क्षायाः |
 तद्धातूत्तरप्रत्ययत्वरूपाऽऽकाङ्क्षायाः |
 कृतिबोधौपयिकत्वात् |
 कृतिविशेष्यकबोधजनकत्वात् |
 तथा च पक्ष्यते इति+आख्याते पच् धातूत्तरतेप्रत्ययत्वरूपाऽऽकाङ्क्षायाः सत्वेन तादृश+आकाङ्क्षाशून्यत्वरूपकर्तृत्वाद्यनभिधायकत्वाभावात्+चैत्रेण+इत्यत्र तृतीयाया अनुपपत्तः+इति भावः |
ननु प्रकृतिप्रत्ययोः+एव पूर्वापरीभावरूपा+आकाङ्क्षा, प्रातिपदिकार्थधात्वर्थयोः+तु समभिव्याहार एवाकाङ्क्षा, वैपरीत्येपि आकाङ्क्षासद् भावात् |
 तथा च कर्तृविशेष्यकाख्यातार्थप्रकारकबोधम्+ प्रति प्रथमान्तचैत्रपदसमभिव्याहृताख्यातसमभिव्याहार एवाकाङ्क्षा, चैत्रः पक्ष्यते इत्यत्राख्यात धातोः+आनुपूर्वीरूपाऽऽकाङ्क्षासत्वे+अपि उक्तसमभिव्याहाररूपाऽऽकाङ्क्षाशून्यत्वात्+न
तृतीयानुपपत्तिः+इति+आशंकते |
 न चेति समभिव्याहाररूपाऽऽकाङ्क्षावैति |
 एवकारेण पूर्वापरीभावरूपाया व्यावृत्तिः |
तादृशचैत्रपदेति कृतिबोधौपयिकप्रथमान्त चैत्रपदसमभिव्याहार रूपाऽऽकाङ्क्षाराहित्य रूपकर्तृत्वानभिधायकत्व रूपकारणसत्वात्+चैत्रेण पचति+इत्यत्र तृतीयायाः साधुतापत्तिः+इत्यर्थः |
 आपत्तिम्+उक्त्व+अनुपपत्तिम्+आह |
 चैत्रेण |
 विजेष्यते मैत्र इति कर्मणि प्रत्ययः कर्तरि प्रत्ययेपिविजेष्यते मैत्र इत्येव |
 तथा च विजेष्यते मैत्र इति कर्तृप्रत्ययस्थले कर्तृत्वबोधौपयिक प्रथमान्तमैत्रपद, विजेष्यते इति+आख्यातपद समभिव्याहाररूपाऽऽकाङ्क्षा |
 चैत्रेण मैत्रः+ विजेष्यते इति 
कर्माख्याते+अपि+अस्ति |
 इति तादृश+आकाङ्क्षाराहित्यरूपकर्तृत्वानभिधानकरूपकारण तृतीयाया स्यात्+इत्यर्थः |
 उक्ताकाङ्क्षाराहित्यरूपकर्तृत्वानभिधानकरूपकारणभावमुपपादयति |
 विजेष्यते मैत्र इति |
 मैत्रकृति बोधात् |
 मैत्रविशेष्यकाख्यातार्थप्रकारकबोधात् |
 कृतिबोधौपयिकत्वात्+इति |
 तादृशबोधजनक+आकाङ्क्षावत्वात्+इत्यर्थः |
 तथा च मैत्रविशेष्यकाख्यातार्थप्रकारकबोधजनकसमभिव्याहारशून्यत्वाभावातृतीयानुपपत्तिः+इति भावः |
एवम्+ च कर्तृकर्मान्यतर विशेष्यकाख्यातार्थप्रकारक बोधजनकसमभिव्याहार शून्यत्वम्+ न कर्तृत्वकर्मत्वा नभिधानकत्वम्+इति+आह |
 किन्त्विति |
 तत्+तात्पर्यशून्यत्वम्+एवेति |
कर्तृत्वकर्मत्वा नभिधानकत्वम्+इति शेषः |
कर्तृकर्मान्यतरविशेष्यकाख्यातार्थप्रकारकबोधेच्छयोच्चरितत्वरूपतात्पर्यशून्यत्वम्+एव तत्+इत्यर्थः |
 तथा च |
 आख्यातस्य कर्तृत्वकर्मत्वान्यतरतात्पर्यकत्वविरहे च |
 अर्थाविवक्षायाम्+ |
 कर्मत्वाद्यविवक्षायाम्+ |
 तृतीयायाः साधुत्वेपि+इति |
 कर्तृत्वकर्मत्वान्यतराऽविवक्षिताख्यातस्य+एव भावाख्यातत्वात् |
 तद् यः+गे कर्तृवाचकपदात्तृतीयाइष्टैवेति भावः |
 परस्मैपदस्य+असाधुत्वात्+इति |
 भावे आत्मनेपदस्य यकः+च विधानात्+इति भावः |
 धात्वर्थविशेष्यस्य |
 कर्तृत्वादेः |
 असाधुत्वात्+इति |
 कर्तरिशबित्यनुशासनात् कर्त्रर्थे सार्वधातुके शबिति तदर्थात् |
 तत्+साधुत्वात् |
 शपः साधुत्वात् |
 न प्रयोग इति |
 अभियुक्ताः न प्रयुञ्जत इति भावः |
 हेतुत्वात्+इति |
 तथा च कर्तृविशेष्यकाख्यातार्थप्रकारकबोधम्+ प्रति कर्मविशेष्यकाख्यातार्थप्रकारकबोधपरत्वज्ञानस्य हेतुत्वात्+इत्यर्थः |
 न भवत्येवेति |
 कर्तृपरत्वेनागृह्यमाणाख्यातधर्मिककर्मपरत्वज्ञानरूपकारणाभावात्मकमत्वबोधोपि न भवति+एव+इत्यर्थः |
 कर्मत्व+अन्वयबोधप्रतिबन्धकस्य कर्तृपरत्वग्रहस्य सत्वात्+इति भावः |
 शंकते |
 अथेति |
 कृता |
 पक्वानि+इत्यत्र कर्मणि क्ल प्रत्ययेन कर्तृरनभिधानात् |
 पक्त्वा इत्यत्र क्त्वा प्रत्ययेन कर्मणे+अननभिधानात्+इत्यर्थः |
 आख्यातन तदाभिधानात्+इति |
 भुङ्कते इति+अनेन कर्तृत्वाभिधानात् भुज्यत इति+अनेन कर्मत्वाभिधानात्+इत्यर्थः |
 न तृतीयाद्वितीययोः+अनुपपत्तिः+इति |
 तयोः+भिन्नवाक्यत्वात्+इति भावः |
 तत्पदसमभिव्याहृतत्वात्+इति |
 गच्छति+इत्यस्य चैत्रपदसमभिव्याहृतत्वात् गम्यते इत्यस्य तत्पद+असमभिव्याहृतत्वात्+इत्यर्थः |
 अथेति पूर्वपक्षिणः समाधानम् |
 तथासति+इति |
समभिव्याहृतपदाभिधेयत्वसामान्याभावस्य तृतीयाद्वितीयानियामकत्वे सति+इत्यर्थः |
 कृता |
 भुञ्जाननतिकर्तरि शानचा |
 भोक्तव्यम्+इतिकर्मणितव्यत्+प्रत्येन |
 कर्तृत्वकर्मत्वयोः+अभिधानात्+इत्यर्थः |
 अनभिहितम्+इति |
 पच्यते इति+अनेन पाककर्तृत्वम् पचति+इत्यनेनपाककर्मत्वम्+अनभिदितम्+इत्यर्थः |
 प्रकृतेपि तदनभिहितम्+एवेति |
 पक्वानि भुङ्कते चैत्र इत्यत्र+आख्यातेन भोजनकर्तृत्वाभिधानेपि पाककर्तृत्वमनभिहितम्+एव, एवम्+ओदनः पक्त्वा भुज्यते इत्यत्र+आख्यातेन भोजनकर्मत्वाभिधानेपि पाककर्मत्वम्+अनभिहितम्+एव+इत्यर्थः |
 तृतीयाद्वितीययोः+आपत्तिः+इति भावः |
 नच+इति |
 तथाच+उक्तस्यत्र भंक्तम्+ भुज्यते इति प्रधानक्रियाभ्याम्+ 
कर्तृत्वकर्मत्वृयोः+अभिधानात्+न 
तृतीयाद्वितीययोः+आपत्तिः+इति भावः |
 तदुक्तम्+इति--
	प्रधानेतरयोः+यत्र द्रव्यस्य क्रिययोः पृथक् |
 
	शक्तिः+गुणाश्रयता तत्र प्रधानमनुगम्यते |
 |

वाक्यपदीयमर्थतः+अनुवदति |
 प्रधानशक्त्यभिधाने इति |
 प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वस्य वा+अभिधाने |
 गुणशक्तिः |
 गौणक्रियानिरूपितम्+ कर्तृत्वस्य कर्मत्वम्+ च |
 
अभिहितवत्+प्रकाशे इति |
 तुल्ययुक्त्या प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वस्य वानभिधाने गौणक्रियानिरूपितम्+ कर्तृत्वम्+ च कर्मत्वम्+ च+अनभिहितवद् भवति+इति |
 भोक्तव्यम्+ओदनम्+ पचति+इत्यत्र+ओदने गौणभोजनक्रियानिरूपितम्+ कर्मत्वम्+एकम्, प्रधानीभूतक्रियानिरूपितकर्मत्वम्+ द्वितीयम् |
 तत्र प्रधानक्रिया कर्मणि अनभिहिते गौणक्रियानिरूपितम्+ कर्मण्यनभिहितवद् भवति+इत्यत ओदनम्+इत्यत्र द्वितीयैव |
 तत्+उक्तम् |
उक्तम्+एव+उक्तताम्+ याति क्वतिदुक्तम्+अनुक्रमात् |
अनुक्रम्+अपि न+उक्तम्+ स्यात् क्वचित्+एव पदान्तरैः+इति |
भुञ्जानः+चैत्रः पचति+इत्यत्र कृदाख्याताभ्याम्+ 
कर्तृत्व+उक्तेः+आद्यम् |
 भोक्तव्यम्+ओदनम्+ पचति+इत्यत्र कृत+उक्तम्+अपि+आख्यातेन+अनुक्तम्+ कर्मत्वम्+ द्वितीयम् |
 एवम्+ तृतीयम्+अपि |
 तथा च भोक्तव्यम्+ओदनम्+ पचति चैत्र इत्यत्र प्रधानपाकक्रियानिरूपितचैत्र वृत्तिकर्तृत्वस्य प्रधानशक्त्यभिधाने भोक्तव्यम्+इति 
कर्मकृता+अनभिहितम्+अपि चैत्रनिष्ठकर्तृत्वमभिहितवत्+प्रकाशते इति न चैत्रपदात्+तृतीयापत्तिः+इति भावः |
 पूर्वपक्षी समाधत्ते |
 तथापि+इति |
 कृता |
 दृश्यमानम्+इत्यत्र शानचा |
 द्वितीयाननुपपत्तिः+इति |
 अत्र मैत्रसमवेतदर्शनविषयत्वरूपप्रधानक्रियानिरूपितकर्मताशानच+अभिहितेति अनभिहिताधिकारीयद्वितीया न स्यात्+इत्यर्थः |
 सिद्धान्तः+ अनभिधानपदार्थम्+ निर्वक्ति |
 तत्तत्+इति |
 तदनभिधानपदार्थत्वात्+इति |
कर्तृत्वानभिधानपदार्थत्वात्+इत्यर्थः |
 तथा चैत्रेण गम्यते इत्यत्र कृतेः प्रातिपदिकार्थचैत्रविशेषणत्वेनाविवक्षासत्वात्कर्तृत्वानभिधानात्तृतीया |
 एवम्+ प्रातिपदिकार्थविशेषणत्वेन कर्मत्व+अविवक्षा कर्मत्व+अनभिधानम् |
 यथा गच्छतिग्रामम्+ इत्यत्र+अपि प्रातिपदिकार्थग्रामविशेषणत्वेन कर्मत्वाविवक्षारूपकर्मत्वानभिधानसत्वाद् द्वितीया |
 प्रातिपदिकार्थविशेषणत्व मात्रेण+इत्यस्य प्रातिपदिकार्थविशेषणत्व+अतिरिक्तेन "विशेष्यत्वेन" 
तादृश+अविवक्षाया अभावे सति प्रातिपदिकार्थविशेषणत्वेन कर्तृत्वकर्मत्वाद्यविवक्षाअर्थः |
तत्र+अभावद्वयनिवेशः+ विशेष्यदलनिवेशः+च व्यर्थ इति तद्विहाय फलितार्थम्+आह |
 तत्तत्+प्रातिपदिकार्थेति |
 छैत्रेण दृश्यमानम् घटम्+ मैत्रः पश्यति+इत्यत्र चैत्रसमवेतदर्शनविषयीभूतघटनिष्ठविषयतादर्शनाश्रयः+ मैत्र इति बोधात् घटादिरूपतत्+प्रतिपदिकार्थनिरूपितविशेष्यताया विषयतारूपकर्मत्वे सत्त्वात्+न द्वितीयानुपपत्तिः |
 कर्तृत्वकर्मत्वादौ 
प्रातिपदिकार्थनिष्ठविशेष्यतानिरूपितविशेष्यत+एव+अनभिधानपदार्थ इति फलितम् |
 ननु प्रातिपदिकार्थस्य विशेषणत्वविवक्षायाम्+ तृतीया, विशेष्यत्वविवक्षायाम्+ प्रथमेति+उक्तम् |
 एवम्+ सति लकृत्+तद्धितसमासैः+अभिधानम्+ कुत्र+उपयुज्यते इति चेत्+आख्यातादिना कर्त्तृत्वबोधविवक्षायाम्+ प्रातिपदिकार्थस्य विशेषणत्वातृतीया निराकाङ्क्षा |
 आख्यातेन कर्मत्वविवक्षायाम्+ द्वितीयेपि निराकाङ्क्ष+एव अत्र लादीनामप्युपयः+गो बोध्यः |
 अन्यथा |
 आनुशासनिकातिरिक्तविभक्तेः+अपि लक्षणाङ्गीकारे |
 तदप्रकृत्यर्थेति |
 चैत्रपदोत्तरसुपः+अप्रकृत्यर्थेत्यर्थः |
 उक्तव्युत्पत्तिविरोधेन+इति |
 प्रकृत्यर्थान्वितस्वार्थबोधकत्वम्+ प्रत्ययानाम्+इति व्युत्पत्तिविरोधेन+इत्यर्थः |
 अनुपपत्तिश्च+इति |
 चैत्रपद+उत्तरम्+ सुबर्थस्यान्वयानुपपत्तिश्च+इत्यर्थः |
 यम्+ यम्+ भावनान्वेति तम्+ तम्+ संख्यानुधावतात्यनुसारेण+आह आख्यातार्थसंख्यान्वयबोधे चेति |
 तदर्थेति |
 आख्यातार्थ+इत्यर्थः |
 तथा च+आख्यातार्थसंख्यान्वयबोधम्+ प्रति आख्यातार्थभावनाप्रकारकशाब्दसामग्र्या कारणम्+इति भावः |
 उक्तसामग्र्याः कारणत्वे व्यतिरेकसहचारम्+ दर्शयति |
 भावनाया बाधादिग्रहकाले इति |
 गगनानुकूलकृत्यभाववान्+इति निश्चद्यकाले इत्यर्थः |
 अस्य द्वित्व+अन्वय+अबोधादित्यनेन+अन्वयः |
 तात्पर्यम्+ ग्रहशून्यकाले चेति |
 भावनाविषयकबोधपरत्वग्रहशून्यकाले च+इत्यर्थः |
 उक्तल्थले |
 चैत्रः+मैछः+च गच्छत इत्यत्र |
उक्तसामग्र्याः सामान्यतः संख्याप्रकारकबुद्धित्वावच्छिन्नम्+प्रति कारणत्वाकल्पन+इति चैत्रः पचति+इत्यादौभावनायाः+चैत्रादौ+अन्वये आख्यातार्थसंख्याप्रकारकबोधः+ न संभवति+इति विपक्षबाधकतर्कम्+आह |
 तदकल्पनेपि+इति कदापि+अजननात्+इति |
 तथा च+अगत्याख्यातार्थसंख्याप्रकारकबोधम्+ प्रति भावनाप्रकारकशाब्दसामग्र्याः कारणत्वम्+ कल्पनीयम्+इति भावः |
 ननु आख्यातार्थसंख्याप्रकारकबोधः+ भावनानवगाही कृतः+ न जन्यते इत्यत्र समाधानम्+ संख्याप्रकारकबोधे च+आख्यातार्थभावनाप्रकारकबोधसामग्री अपेक्षितेति पूर्वोक्तम्+ स्मारयति |
 संख्यान्वयबोधसाधारणेति |
 अनुभवसिद्धत्वात्+इति |
 चैत्रमैत्राभ्याम्+ स्थीयते इति भावाख्यातेन संख्यामविषयिकृत्यापि भावनाप्रकारकबोधजननाद् |
 भावान्वयबुद्धित्वमेव+आख्यातजन्योपस्थितेः कार्यतावच्छेदकम्+अभ्युपगन्तम् |
 द्वितीयस्य |
 संख्याप्रकारकबुद्धित्वस्य |
 असंभवात्+इति |
 भावान्वयबुद्धिसामग्री जन्यतावच्छेदकत्व+असंभवात्+इत्यर्थः |
 अयमत्र संग्रहः |
 संख्यामविषयिकृत्यापि भावनाप्रकारकबोधः+चैत्रमैत्राभ्याम्+ भूपते इत्यादौ भावाख्यातस्थले जायते इति भावनाप्रकारकबोधसामग्री व्यापिका सेयम्+ सामग्री आख्यातार्थसंख्याप्रकारकबोधम्+ प्रति अपेक्षणीयेति |
 द्विगिति |
 द्विगर्थः+तु भावनाप्रकारकबोधसामग्र्या अपि संख्याप्रकारकबोधसामग्रीकोटौ निवेशे भिन्नविषयकप्रत्यक्षादिकम्+ प्रति प्रतिबन्धकताद्वयापत्तिः+इति |
अथेति |
गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोः+इति |
 रूपे--रूपाणि+इत्यत्र द्विवचनबहुवचनयोः+इत्यर्थः |
 संख्यायाः |
 द्वित्वादिसंख्यायाः |
 गुणादौ |
 रूपादौ |
 बाधात्+इति |
 गुणे गुणानंगीकारात्+इति भावः |
 एकवचनस्य साधुत्वार्थकतयः+क्तम्+ |
 द्विवचनबहुवचनयोः+इति |
 शंकते |
 नच+इति |
 तत्र |
 रूपे--रूपाणि+इत्यादौ रूपे |
 स्वाश्रयसमवेतत्वादिसम्बन्धेन+इति |
 स्वपदग्राह्य--द्वित्वादिकम् तदाश्रयः+घटादिः तत्+समवेतत्वम्+ रूपे |
 एकव्यक्तावपि |
 एकरूपव्यक्तावपि |
 तादृशसम्बन्धेन |
 स्वाश्रयसमवेतसम्बन्धेन |
 द्वित्वादेः |
 आश्रयगतद्वित्वादेः |
 परिसमाप्ततया |
 तृत्तीप्तया |
 एकमात्रतात्पर्येण+अपि |
 एकमात्ररूपव्यक्तितात्पर्येण+अपि |
 घटे रूपरसौ इति द्विवचन+अनुपपत्तिः+च |
 घटेद्वित्वाभावात् अपेक्षाबुद्धिविषयत्वम्+एवेति |
 एवकारेण संख्याव्यावृत्तिः |
 इदम्+एकम्, इदमेकम्+ 
रूपम्+इति+आपेक्षाबुद्धि विषयत्वरूपम्+ 
द्वित्वादिकम्+इत्यर्थः |
 तत्+उत्तरेति |
 रूपादिपदोत्तर+इत्यर्थः |
 तत्+च |
 अपेक्षाबुद्धिविषयत्वम्+ च |
 एकमात्रवृत्तिधर्मः+च |
 अव्यासज्यवृत्तिधर्मः+च |
 अन्यत्र |
 व्यासज्यवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकत्वे |
 न द्वन्त्वादिस्थलोक्तदोष इति |
 नवखदिरौ+इत्यत्र धवद्वयखदिरद्वयबोधापत्तिरूपदोष इत्यर्थः |
प्रकृत्यर्थतावच्छेदकत्व धवत्वव्याप्या या पर्याप्तिः सा धवद्वये एव |
 खदिरत्वव्याप्या पर्याप्तिः खदिरद्वये एवेति तत्+सम्बन्धेन+अन्वयः |
 किन्तु शुद्धपर्याप्तिसम्बन्धेन+एव द्वित्व+अन्वय इति भावः |
इति प्रथमा |
अनुशासनात्+इति |
 ज्ञानजन्यविषयत्वम्+ पञ्चम्यर्थः |
अनुशासनज्ञानजन्यज्ञानविषयः कर्मत्वम्+इति बोधः, द्वितीयार्थ इति |
 द्वितीयया मुख्यः+र्थ इत्यर्थः |
 मुख्यार्थत्वम्+ च द्वितीयावृत्तिग्रहमुख्यविशेष्यत्वम् |
 कर्मार्थकत्वे तु कर्मत्वस्य न मुख्यार्थत्वम्, शक्यतावच्छेदकतया द्वितीयार्थकत्वम् |
 न च द्वितीययाः संख्यायाम्+ शक्ति कर्मत्वे तु लक्षणा+एव+उपेयताम्+इति वाच्यम् |
 शक्तिग्रहकव्याकरणस्यः+भयत्र तुल्यत्वात्, द्व्येकयोः+द्विवचन+एकवचने कर्मणि द्वितीयेति अनुशासनयोः सत्वात्(1) |
(वि-1)
(वि-2)(1)-कर्मत्व लक्षणम्+ तु--
यगन्तधातोः+अर्थो यस्तिङा स्वार्थे+अनुभाव्यते |
यत्र+असौ कर्मता नाम कारकम्+ कर्तृतेतरः |
यक्ष तिङा स्वार्थे यगन्तधातोः+अर्थः अनुभाव्यते असौ "स्वार्थः" तिङर्थः इति यावत् कर्मता नाम कारकम्+इति+अन्वयः |
 यथा गम्यते ग्राम इत्यत्र तिङर्थे संयोगात्मकफले यगन्तधातोः+अर्थस्य संयोगानुकूलव्यापारस्य जन्यत्वसम्बन्धेन+अन्वयात्+असौ तिङर्थः संयः+गः कर्मत्वम्+ नाम कारकम् |
चैत्रकर्तृकसंयोगानुकूलव्यापारजन्यसंयोगाश्रयः+ ग्राम इति बोधः |
तथा च यगन्तधातूत्तरवर्त्तितिङ् 
यादृशस्वार्थधर्मिकतद्धात्वर्थप्रकारकशाब्दबोधजनिका कर्तृताभिन्नतादृशस्वार्थः तद्धात्वर्थक्रियायाम्+ क्रमत्वम्+ पर्यवसितम् |
 स्वम्+ तिङ् |
 गम्यते रथः स्वयमेव+इत्यादौ ग्रामकर्मकसंयोगानुकूलव्यापारजन्यसंयोगवान्, गमनानुकूलव्यापारवान् रथ इति बोधः |
तत्र तादृशव्यापारवत्वलक्षण कर्तृत्वबोधजनके तिङि अतिव्याप्तिवारणाय स्वार्थे कर्तृताभिन्नत्वम्+ विशेषणम् |
न च चैत्रकर्तृकगमनजन्यसंयोगस्य ग्राम इव चैत्रेपि सत्वात्+चैत्रेण गम्यते चैत्र इत्यपि प्रयोग स्यात्+इति वाच्यम् |
 तिङर्थसंयोगे तादृशव्यापारविशिष्टत्वस्य विवक्षणात् |
 वै स्व-जन्यत्व--स्वाश्रयप्रतियोगिकत्वोक्षयसं |
 एवम्+ च चैत्रकर्तृकव्यापाराश्रय प्रतियोगिकसंयोगस्य 
चैत्रे+असत्वात्+न+आपत्तिः एकस्मिन्नेकसंयोग प्रतियोगिकत्वानुयोगित्वयोः+असंभवेन स्वप्रतियोगिकत्वविशिष्ट संयोगस्य स्वस्मिन्नसत्वात्+इति भावः |
 अतएव चैत्रः+ ग्रामम्+ गच्छति+इति न प्रयोग |
 द्वितीयासंयोगे प्रकृत्यर्थस्य प्रतियोगिकत्वसम्बन्धेन+अन्वयः |
 संयोगस्य च व्यापारे जनकत्व--समानाधिकरण्योभयसम्बन्धेन+अन्वयः |
 एवम्+ च चैत्र प्रतियोगिकसंयोगविशिष्टस्य व्यापारस्य चैत्रे+असत्वात्+न+उक्तापत्तिः |
 अथिकमग्रे |
 चैत्र प्रतियोगिकसंयोगविशिष्टव्यापारस्य चैत्रे+असत्वात्+इति भावः |
ननु गाम्+ दोग्धि पय इत्यत्र क्षरणानुकूलव्यापारः+ दुहुधात्वर्थः |
 प्रधानकर्मपयः, पदोत्तरतृतीयार्थकर्मत्वम्+ च क्रियाजन्यफलशालित्वम् |
(वि-2)
(वि-1)एकत्र शक्तिः+एकत्र च लक्षणा+इत्यत्र विनिगमकस्य दुर्लभत्वात् |
 किम्+ च यस्माद्यः+ नियमेन प्रतीयते तस्य तत्र शक्तिः |
 प्रकृते च घटदर्शनदशायाम्+ एकत्वाविवक्षायाम्+ घटम्+ पश्यति+इति प्रयोगात्+संख्याया अप्रतीतौ+अपि घटकर्मत्वबोधात्, कर्मत्वस्य+अशक्यत्वे संख्यायाश्चाप्रतीतौ प्रातिपदिकार्थमात्रे प्रथमैव स्यादित्यवधेयम् |
तत्र |
 अनुशासने |
 कर्मपदस्य |
 सप्तम्यन्तकर्मपदस्य |
 धर्ममात्रपरत्वात्+इति |
 भावप्रधाननिर्देशने+इत्यादिः |
 कर्मत्वमात्रपरत्वात्+इत्यर्थः |
 मात्रपदेन कर्मत्वाश्रयस्य कर्मणः शक्यत्वव्यावृत्तिः |
 वाचकतार्थकत्वात्+इति |
 तथा च कर्मणि द्वितीयेति सूत्रस्य कर्मत्वबोधिका द्वितीयेति+अर्थः |
 न च कर्मत्वे कथम्+ न+उक्तम्+ भगवतेति वाच्यम् |
 कर्मणि धर्मजनकत्वात् |
 मात्रा लाघवपक्षपातित्वात्+वा सूत्रकृता तन्त्रप्रणयनात्, एकत्र णकारेकारौ अन्यत्र तकारवकारैवकाराः |
 किम्+ च कर्मणि द्वितीयेति सूत्रेण कर्मत्वबोधिका द्वितीया कर्मबोधकप्रकृत्युत्तरम्+ साध्वीति बोधः |
 न+अपि वाक्यभेदः |
 कर्मबोधकप्रकृतिपदम्+उद्दिश्य कर्मत्वबोधकत्व--साधुत्व+उभयविशिष्ट द्वितीयाविधानात् |
 साधुत्व+अविधाने कर्मबोधकप्रकृत्युत्तरम्+ लक्षणया कर्मत्वबोधिका प्रथमापि स्यात् |
 कर्मत्वबोधकत्वाविधाने द्वितीयायाः कर्मत्वबोधकत्वमप्राप्तम्+ स्यात् |
 घटादिपदानाम्+ घटत्वविशिष्टबोधकत्वस्य+एव व्यवहारत एव प्राप्तस्य कर्मत्वबोधकत्वस्यानुवाद एव |
 तथाच+उद्देश्यतावच्छेदकघटकत+एव तस्य |
 उक्तबोधः+अपि कर्मणीति पदेन वृत्त्या कथंचित्+संपाद्यः |
 कर्मपदस्यमुख्यार्थः+ न द्वितीयार्थ इति+आह |
 कर्मणः+च न तथात्वम्+इति |
 न द्वितीयार्थम्+इत्यर्थः |
 तदन्वय+असंभवात्+इति |
 कर्मणः+अन्वय+असंभवात्+इत्यर्थः |
 स्ववृत्तिफलजनकत्वसम्बन्धेन+अन्वय+असंभवात्+आह |
 गौरवात्+च+इति |
 कर्मत्वस्य+अखण्ड+उपाधित्वे मानाभावात्+आह |
 कर्मत्वम्+ चेति |
 इदम्+ च धातोः+व्यापारमात्रे शक्तिः+इत्यभिप्रायेण |
 फलावच्छिन्नव्यापारे शक्तिपक्षे तु धात्वर्थतावच्छेदकफलशालित्वम्+ तत् |
प्रकृतधातुप्रयोज्यविशेष्यता निरूपितद्वितीयाप्रयोज्य प्रकारताश्रयफलत्वम्+इति यावत्(1)(वि-1)
(वि-2)(1)-ननु काशीम्+ गच्छन्+प्रयागे मृत इत्यादौ काश्यादेः कर्मत्वम्+ न स्यात्, गमनजन्यसंयोगानाश्रयत्वात्+इति चेत् सत्यम् |
 मुख्य+अमुख्यभेदात्कर्मत्वम्+ द्विविधम् |
 काश्यादेः क्रियाजन्यफलानाश्रयत्वात्+अमुख्यम्+ कर्मत्वम् |
 तत्+च प्रकृतिक्रियाकर्तृसमवेत+इच्छीयक्रियाजन्यफलानाश्रयत्वप्रकारतानिरूपितविशेष्यताश्रयत्वम्, काश्याम्+ च तत्+अस्ति, इच्छा च काशी व्यापारजन्यफलाश्रया भवतु इत्याकारिका |
 उभयसाधारणकर्मत्वम्+ च क्रियाजन्यफलत्वम् |
 फलवत्ता च स्वाश्रयत्व-- स्वनिष्ठतादृशेच्छीयप्रकारतानिरूपितविशेष्यताश्रयत्वान्यतरसम्+ |
 फलत्वम्+ च धात्वर्थव्यापारे विशेषणतया भासमानत्वे सति धात्वर्थजन्यत्वम् |
पूर्वदेशविभागादावतिव्याप्तिवारणाय सत्यन्तम् |
 मन्दम्+ गच्छति+इत्यादौ मन्ददावतिव्याप्तिवारणाय विशेष्यदलम् |
 अत्र+इदम्+ बोध्यम् |
 यत्र फले प्रकृत्यर्थवृत्तित्वस्य न बाधग्रहः, तत्र+आधेयत्वम्+एव संसर्गतया भासते |
 यत्र बाधग्रहः+तत्र स्वनिष्ठविशेष्यतानिरूपिततादृशेच्छीयप्रकारत्वम्+ बोध्यम् |
(वि-2)
(वि-1)नानार्थधात्वर्थयोः साक्षाद् भेदेनान्वयस्य+अव्युत्पन्नतया कर्मत्वस्य विभक्त्यर्थत्वम्+आवश्यकम्, न तु संसर्गत्वम् |
 तत्र+अपि यस्य+अर्थस्य+अन्यतः+ लाभसंभवः+तदर्थकत्वम्+ द्वितीयया न+उचितम्+इति फलमात्रम्+ द्वितीयार्थम्+ इति+आह |
 तत्र चेति |
क्रियाजन्यफलशालित्वे च+इत्यर्थः |
 धातुत एवेति |
 एवकारेण प्रत्ययव्यावृत्तिः |
 जन्यजनकभावस्य चेति |
 फलव्यापारयोः+इत्यादिः |
 संसर्गमर्यादया |
 आकाङ्क्षाया |
 फलमात्रम्+इति |
 अनन्यलक्ष्यः शब्दार्थ इति न्यायात्+इति भावः |
 ननु फलस्य+अपि न द्वितीयार्थत्व युक्तम्, उक्तन्यायविरोधात्+इति+आशंकते |
 न चेति |
 धातुलभ्यम्+एवेति |
 एवकारेण कर्म प्रत्ययव्यावृत्तिः |
 तदवच्छिन्न+इति |
 संयोगविभागादिरूपफलवच्छिन्न+इत्यर्थः |
 व्यापारमात्रस्य धात्वर्थात्+इति |
 मात्रपदेन फलस्य धात्वर्थताव्यवच्छेदः |
 तथा च संयोगादिरूपफलम्+ कर्म प्रत्ययद्वितीयावाच्यम्+एवेति भावः |
 व्यापारमात्रस्येति+अस्य व्यापारत्वरूपसामान्यधर्मावच्छिन्नमात्रस्येति+अर्थः+तु न सम्यक् |
 ज्ञानत्व-- प्रयत्नत्व+इच्छात्वात्+अवच्छिन्ने ज्ञानादौ धातोः शक्ति+उपागमात्, शाब्दबोधविषयीभूतस्य 
व्यापारत्वस्य निर्वक्तुम्+अशक्यत्वात्+च |
 व्यापारः+ न क्रिया |
 ज्ञानादेः+अपि धात्वर्थत्वात् |
 न+अपि तिङन्तार्थदन्यबोधे भावनायाम्+ प्रकारीभूतः+अर्थः |
 उत्तरसंयोगानुकूलव्यापारस्य+अपि तादृशत्वात् |
 किन्तु तिङन्तार्थोपस्थिति जन्यबोधीयभावनानिष्ठविशेष्यानिरूपितानुकूलत्वसम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नविशेष्यताश्रयस्य धात्वर्थत्वात् |
 तादृशविशेष्यताश्रयस्य व्यापारमात्रम् |
 व्यापारमात्रस्य धात्वर्थत्वात्+इति वाक्यस्य धातुशक्यता+अनुकूलत्व सम्बन्धावच्छिन्नकिंचिन्निष्ठ+अवच्छेदकत्वानिरूपिते+इत्यत्र तात्पर्यम् |
 ननु व्यापारमात्रस्य धात्वर्थत्वे फलमात्रस्य कर्मप्रत्ययार्थत्वे सर्वत्र सर्वप्रतीति+आपत्त्या ग्रामम्+ त्यजति---ग्रामम्+ गच्छति+इति वाक्यजन्यबोधयोः+अवैलक्षण्यापत्तिः+इत्यत्र आह |
 फलविशेष्यान्वयबोधे चेति |
 द्वितीययेत्यादिः |
 हेतुतयेति |
 तथा च विशेष्यतासम्बन्धेन ग्रामकर्मकत्यागविषयकबोधे विशेष्यतासम्बन्धेन त्यज् धातुजन्यव्यापारः+पस्थितिः एव विशेष्यतासम्बन्धेन ग्रामकर्मकसंयोगविषयकबोधम्+ प्रति विशेष्यतासम्बन्धेन ग्रामधातुजन्यव्यापारः+पस्थितिः कारणम्+इति भावः |
 ननु ग्रामः कर्मत्वम्+ गमनम्+ कृतिः इत्यादि  निराकाङ्क्षावाक्यात्+शाब्दबोधवारणाय ग्रमानिष्ठसंयोगजनकव्यापारानुकूल कृतिमान्+इति शाब्दबोधम्+ प्रति ग्रामम्+ गच्छति+इति+आनुपूर्वी रूपाऽऽकाङ्क्षाज्ञानत्वेन कारणत्वावश्यकतया तत एव ग्राम्यादि+अर्थे विभागादेः+अन्वय बोधवारणसंभवात्, उपस्थितेः+उक्तहेतुता कल्पनम्+उयुक्तम्+इति चेत्+न |
 उक्तसमभिव्याहारज्ञानसत्वे त्यज् धातुतः+ व्यापारः+पस्थितौ निरुक्तशाब्दबोधवारणायोपस्थितेः+निरुक्तहेतुताकल्पनस्यावश्यकत्वात् |
 न तु विपरीतम्+इति |
 ग्रामम्+ गच्छति+इत्यतः+ ग्रामनिष्ठविभागजनकत्वम्, ग्रामम्+ त्यजति+इत्यतौ ग्रामनिष्ठसंयोगजनकत्वम्+इति विपरीतम्+ न प्रतीयते इति भावः |
 गम्यादि+उपस्थापितस्पन्दादावेति |
 एवकारव्यवच्छेद्यम्+ स्पष्टयति |
नत्विति |
 तस्मिन् |
 व्यापारे |
 ननु "गम्"धात्वर्थोपि स्पन्द एव, स्पन्दधात्वर्थोपि स एवेति समानार्थकत्वाद्,
ग्रामम्+ गच्छति+इतिवद् ग्रामम्+ स्पन्दते इत्यपि प्रयोगः 
स्यात्+इति+आशंक्य+आह |
 नहीति |
 तथासति |
 येन केनचित्+पदेन+उपस्थापितयोः+अर्थयोः परस्परमन्वयबोधे सति |
 घटकर्मत्वादिपदोपस्थापितयोः+अपात्ति |
 घटः कर्मत्वम्+इत्यादिपदोपस्थापितयोः+अपि+इत्यर्थः |
 अपिना घटम्+ करोति+इत्यस्य समुच्चयः |
 गम्यादिसमभिव्याहारस्य+एवेति |
 एवकारव्यवच्छेद्यम्+ नत्विति |
 तथात्वात् |
 आकाङ्क्षात्वात् |
 अतएव |
 द्वितीयादेः स्पन्दादिसमभिव्याहारस्य+आकाङ्क्षात्वाभावात्+एव |
 तत्+नियामकत्वात् |
 सकर्मकत्वनियामकत्वात् |
फलविशेष्यान्वयबोधे धातुविशेष्यजन्योपस्थितेः कारणत्वेन ग्रामम्+ गच्छति ग्रामम्+ त्यजति+इति वाक्यजन्यप्रतीत्योः+वैलक्षण्य+उपपादनेपि शंकते |
 अथेति |
 अविवक्षणबोधप्रसंग 
इति |
 वैलक्षण्यप्रयोजकद्वितीयादेरभावेन तत्+उस्थापितफलविशेषविषयकत्वरूपवैलक्षण्या+असंभवात्+इति भावः |
 तथासति |
 अविलक्षणबोधोपगमे सति |
 शङ्कते |
 नच+इति |
 तत्र |
 त्यजति--गच्छति |
 त्यागः+ गमनम्+इत्यादौ |
 स्वीक्रियते इति |
 गम् धातोः संयोगावच्छिन्नव्यापारे त्यज् धातोः+विभागवच्छिन्नव्यापारे "कर्मवाचकपदासमभिव्याहारे" स्वीक्रियते इत्यर्थः |
 विलक्षणबोधोपपत्तिः+इति |
 फलभेदात्तत्तद् धातुना विलक्षणबोधोपपत्तिः+इत्यर्थः |
 दर्शितातिप्रसङ्गस्य |
 गमनादितात्पर्येण त्यागादिपदप्रयोगप्रसङ्गस्य |
 ननु व्यापारमात्रस्य धात्वर्थत्वेपि तन्मात्रविषयकबोधस्य 
कुत्र+अपि+अजननात्+विशिष्ट विषयकबोध एव+अभ्युपयते अस्साभिः, विशिष्टशक्तिवादिमतवत् |
 इयांस्तु विशेषः |
 अस्मत्+मते त्यजति, गच्छति, त्यागः+, गमनम्+इत्यादौ ग्रामम्+ गमस्त+इत्यादि फलविशेषबोधकद्वितीयान्त षष्ठ्यन्तादिसमभिव्याहार ज्ञानद्वितीय+आदिजन्य फलोपस्थित्यादिकल्पनम्, न तु विशिष्टशक्तिवादिन इति |
 तथा च गम्यादिपदजन्यबोधे फलविशेष+उपस्थापकद्वितीय+आदिसमभिव्याहारज्ञानघटितसामग्र्या अभावे केवलाद् गच्छति
गमनादिपदात्+शाब्दबोधस्यानुदयान्न+अवैलक्षण्यम्+इति+आशंकते |
 नच+इति |
 तादृशेति |
 गम्यादिशक्तिज्ञानजन्यते+इत्यर्थः |
 तथा च |
 फलविषयकबोधसामग्रीनिवेशे च |
 विपर्यस्ततः |
 त्यजिगमीसमानार्थकौ इति भ्रमवतः |
 अथ व्यापारमात्रे धातोः शक्तिवादिनः मते एव त्यजति गच्छति+इतिवाक्यजन्यबोधयोः+अवैलक्षण्यापत्तिवारणाय बोधे फलविशेषविषयकमभ्युगतम् |
 एवम्+ च तत्+मते न भ्रमः, त्यजति 
गच्छति+इत्यनयोः+एकार्थ वाचकत्वात् |
 विशिष्टशक्तिवादिनाम्+ मते वाच्यतावच्छेदकीभूतसंयोगादिविभागावच्छिन्नत्वयोः+अभ्रमसंभवः+ यथा त्यज् धात्वर्थव्यापारे
संयोगावच्छिन्नत्वस्य, गम् धात्वर्थव्यापारे विभागावच्छिन्नत्वस्य भ्रमत्वात् |
 एवम्+अपि संयोगविभागान्यतर+एकविषयकत्वनियमात् |
 फलादिविषयकशाब्दबोधस्य+अपि प्रसिद्धेः+इति ग्रन्थस्य+असंगतिः+इति चेत्+न |
 फलाविषयक+इत्यत्र फलपदस्य तत्तद्धातुशक्तिज्ञानजन्यशाब्दबोधनियतविषयपरत्वात्, तदविषयकशाब्दबोधस्य+अपि प्रसिद्धेः+इति तदर्थात् |
 तथा च त्यज् धातुजन्यबोधे विभागाविषयकत्वस्य, गम् धातुजन्यबोधे संयोगाविषयकत्वस्य च सत्वात् |
 एवम्+ च गम् धातुशक्तिज्ञान जन्यशाब्दसामग्र्या द्वितीयजन्यसंयोगोपस्थितेः त्यज् धातुजन्यशाब्दसामग्र्या विभागोपस्थितेः+व्यभिचारितया निवेशयितुमशक्यतया त्यजति गच्छति+इत्याभ्याम्+ त्यागः+ गमनम्+इत्याभ्याम्+ च शक्त्या, विलक्षणबोध प्रसंगः+ दुर्वार इति ध्येयम् |
 तथा च |
 फलविशेषबोधसामग्र्या अनियामकत्वे च |
 ततः |
 त्यागमनादिपदात् |
 एकविधबोधतात्पर्येण |
 गमनबोधतात्पर्येण |
 तादृशप्रसंगः+ दुर्वारः |
 अनादितात्पर्यम्+एवेति |
 एवकारेण तदर्थबोधकत्वस्य व्यावृत्तिः |
 एकार्थतात्पर्येण |
 गमनतात्पर्येण त्यागतात्पर्येण वा |
 फलविशेषे इति |
 त्यजिसमभिव्याहृतकर्मप्रत्ययस्ये विभागे |
 गतिसमभिव्याहृतकर्मप्रत्ययस्य च संयोगे इत्यर्थः |
 तादृशम् |
 अनादि |
 ननु द्वितीययाः विभागरूपफलबोधकत्वात् गमसमभिव्याहृतद्वितीयया कथम्+ न विभागबोध इत्यत आह |
 तदर्थबोधकत्वमात्रत्वति |
 तथासति |
 तदर्थबोधकत्वमात्रस्य स्वारसिकत्वापत्तिः+इत्यर्थः |
 स्वारसिकप्रयोगनियामकत्वे |
 घटादिपदप्रयोगापत्तिः+इति |
 घटादिपदप्रयोगस्य स्वारसिकत्वापत्तिः+इत्यर्थः |
 तथा |
 स्वारसिकप्रयोगनियामकम् |
 उक्तदोषतादवस्थ्यात्+इति |
 द्वितीयायाम्+ विभागे शक्तिसत्वात्+इत्यर्थः |
 अनुपपत्तिम्+आह |
 निरूढेति |
 तस्मादनादितात्पर्यम्+एव स्वारसिकप्रयोगनियामकम्+इति भावः |
 ननु अनादितात्पर्यस्य स्वारसिकप्रयोगनियामकत्वे शक्तिभ्रमलक्षणज्ञानम्+ विना वा गमसमभिव्याहृतद्वितीयया न विभागबोधकत्वम्+इति नियमे व्यभिचारः+अत आह |
 नियमः+असिद्धि एवेति |
 तात्पर्यभ्रमसहकृतेति |
 गमसमभिव्याहृतद्वितीया विभागबोधपरेति तात्पर्यभ्रमसहकृते+इत्यर्थः |
 शक्तिप्रमया |
 द्वितीययाविभागे शक्तिप्रमया |
 तादृशबोधजनकेति |
 गमिसमभिव्याहृतद्वितीयया विभागविषयकबोधजननेपि |
 न क्षतिः |
 न नियमभंगः |
 उक्तनियमस्य+एव+असिद्धत्वात्+इति भावः |
 नियमस्वरूपम्+आह |
 विना लक्षणाग्रहम्+इति |
 लक्षणाग्रहम्+ विनापि+इत्यर्थः |
 भ्रमानधीन+इति |
गमिसमभिव्याहृतद्वितीययाविभक्तिर्विभागबोधपरेति भ्रमानधीन+इत्यर्थः |
 तादृशबोधः |
 गमिसमभिव्याहृतद्वितीयया विभागविषयकबोधः |
 फलितार्थम्+आह |
 स चेति |
 तात्पर्यभ्रमेण+एवेति |
 एवकारेण शक्तिभ्रमव्यावृत्तिः |
 तदर्थशाब्दबोधप्रयोजकः |
 विभागविषयकशाब्दबोधप्रयोजकः |
 न तादृशनियमक्षतिः+इति |
 विना लक्षणाग्रहम्+ भ्रमानधीनम्+ तादृशबोधः+ न संभवति+इति नियमभंगः+ न+इत्यर्थः |
 उक्तस्थले श्रोतुः+तात्पर्यभ्रमस्य+असत्वे+अपि वक्तुः+तात्पर्यभ्रमस्य+अपि शाब्दबोधप्रयोजकस्य सत्वात्+इति भावः |
 विशिष्टशक्तिवादिनाम्+ मतम्+आह |
 नव्यास्त्विति |
 तद् धात्वर्थतावच्छेदकफलशालित्वम्+अपीति |
 धात्वर्थनाधिकरणत्वे सति+इति विशेषणात्+कर्तृः फलाश्रयत्वेपि न क्षतिः |
 फलम्+ च संयोगादिः |
 एवकारेण धातुजन्यफलशालित्वस्य व्यावृत्तिः |
 व्यावृत्तिः फलम्+आह |
 नति इति |
 प्रसंग इति |
 पूर्वदेशविभागस्यः+पि गम् धात्वर्थव्यापारजन्यत्वात्+इति भावः |
 फलपदम्+ च क्रियाजन्यफलपरम् |
 एवम्+ च |
 फलस्य धात्वर्थघटकत्वे च |
 धातोः+एव फलविशेषलाभात्+इति |
 एवकारेण द्वितीयव्यावृत्तिः |
 वृत्तिः+एवेति |
 आधेयत्वम+एव+इत्यर्थः |
 एवकारेण फलस्य व्यावृत्तिः |
 तथा च ग्रामनिरूपित वृत्तितावत्+संयोगानुकूल व्यापारानुकूलकृतिमान्+इति ग्रामम्+ गच्छति+इति वाक्याद् बोधः |
 तस्य |
 अनुशासनस्य |
 प्रकृतितात्पर्ये |
 फलविशेषान्वयित्वप्रकारक+इच्छाविशेष्यप्रकृत्युत्तरम्+ द्वितीयेति तदर्थः |
ननु एतावता द्वितीयार्था 
निरूपणात्+उक्तानुशासनस्य 
शक्तिग्राहकत्वानुपपत्तिः+इति+आशंकते |
 नच+इति |
 एवम्+ |
अनुशासनस्य तात्पर्यग्रहसम्पादकत्वे |
 तस्य |
 अनुशासनस्य |
 परंपरया |
 अनुमित्या |
 तथा च द्वितीया आधेयत्वशक्त्या असति बाधके स्वघटितवाक्यघटकपदान्तर+अबोध्याधेयत+अन्वितस्वार्थतात्पर्यविषयप्रकृतिकत्वात्+इत्यनुशासनेन शक्तिग्राह इति बोध्यम् |
 स्वपदद्वयम्+ क्रमेण द्वितीया-प्रकृतिपरम् |
 अनुशासनम् उक्तहेतुघटकपदान्तरबोध्याधेयतान्वितस्वार्थतात्पर्यग्रह सम्पादकत्वेन+उपयुज्यते |
 तत्र |
 फले |
 व्युत्पत्तिवैचित्र्येण+इति |
 धात्वर्थतावच्छेदकातिरिक्तपदार्थेन+इति व्युत्पत्तिसंकोचेन+इत्यर्थः |
 तादृशप्रयोगवारणाय |
 गमन न स्पन्द इति प्रयोगवारणाय |
 तद्विशेष्यकेति |
 फलविशेष्यक+इत्यर्थः |
 तादृशकारणबोधेन+इति |
 संयोगात्मकफलविशेष्यकसंयः+गः+पस्थतिकारणबोधेन+इत्यर्थः |
 द्वितीयार्थेति |
 आधेयते+इत्यर्थः |
 यादृशपदसमभिव्याहारज्ञानात्+इति |
 संयः+गः+ न स्पन्द इति समभिव्याहारज्ञानात्+इत्यर्थः |
 तादृशपदसमभिव्याहार+इति |
 संयोगपदसमभिव्याहार+इत्यर्थः |
 तादृशपदपदज्ञानजन्येति |
 संयोगपदज्ञानजन्येति+अर्थः |
 फलादि+उपस्थितिघटितेति |
 संयोगादि+उपस्थितिघटित+इत्यर्थः |
 तादृश+अन्वयबोधात्+पादप्रयोजिकाया इति |
 संयोगविशेष्यकस्पन्दभेदप्रकारकान्वयबोधोत्पत्तिप्रयोजिकाया इत्यर्थः |
 उक्तस्थले |
 गमनम्+ न स्पन्द इत्यत्र |
 तदापत्त्य संभव इति |
 संयोगविशेष्यकस्पन्दभेदप्रकारकबोधापत्त्य संभव इत्यर्थः |
 यत्र |
 गमनम्+ न स्पन्द इत्यत्र |
 स्वातन्त्र्येण |
 विशेष्यतया |
 तत्र |
 गमनम्+ न स्पन्द इत्यत्र |
 तद्बलेन |
 उक्त सामग्रीबलेन |
 ननु फलव्यापारयोः पृथक् शक्तिः, तथा च फले न द्वितीयार्थ+आधेयत्व+अन्वयानुपपत्तिः+इत्यत आह |
 एवम्+ च+इति |
 एवम्+एव+इति+अर्थः |
 तथात्वेपि |
 पृथक्शक्तिस्वीकारेपि |
 तादृशप्रयोगापत्तेः |
 गमनम्+ न स्पन्दः इति प्रयोगापत्तेः |
 व्यभिचारस्य+इति |
 परस्परजन्ये व्यभिचारस्य+इत्यर्थः |
 वारण+असंभवात्+इति |
 अयम्+आशयः |
 सामान्यतः शाब्दबोधम्+ प्रति सामान्यत उपस्थितित्वेन न कारणत्वम्, घटपदघटितकांक्षास्थले कलशपदात्तत्+उपस्थितौ शाब्दापत्तिः+अतः घटत्वावच्छिन्नविषयताशालिशाब्दम्+ प्रति घटत्वावच्छिन्नविशेष्यक वृत्तिज्ञानजन्यघटोपस्थितित्वेन कारणत्वम्+ वाच्यम्, एवम्+अपि परस्परजन्यशाब्दबोधे व्यभिचारवारणाय घटत्वावच्छिन्नविशेष्यक शक्तिज्ञानजन्यघटोपस्थितित्य व्यवहितोत्तरशाब्दबोधम्+ प्रति घटत्वावच्छिन्नविशेष्यक शक्तिज्ञानजन्यघटोपस्थितित्वेन कारणत्वम् |
 एवम्+एव तत्र तत्र+अपि |
 तथा च विशिष्टशक्तिवादिमते संयोगत्वावच्छिन्नधर्मिकगम् धातुशक्तिज्ञानस्य शाब्दहेतुत्वम्+ न+अस्ति, लक्षणास्थले संयोगत्वावच्छिन्नधर्मिकगम् धातुवृत्तिज्ञानजन्यत्वसत्वे+अपि संयोगत्वावच्छिन्नधर्मिकगम् धातुशक्तिज्ञानाजन्यत्वेन+उक्तकार्यतावच्छेदकानाक्रान्तत्वात् |
अथ+एवम्+अपि खण्डशः शक्तिपक्षे गमनम्+ न स्पन्द इति प्रयोगवारणम्+अशक्यम्, संयोगत्वावच्छिन्नधर्मिकगम् धातुशक्तिज्ञानस्य तज्जन्योपस्थितेः+च सत्वात्, गम् धातोः शक्तिप्रमयोपस्थितेः संयोगे स्पन्दभेदसत्वात्+इतिचेत्+न |
विभक्त्यर्थान्यनिष्ठप्रकारतानिरूपितधातुप्रयोज्यफलनिष्ठविशेष्यताकशाब्दबोधे धातुजन्यव्यापारः+पस्थितेः प्रतिबन्धकत्वात् |
व्यापारविशेष्यकफलप्रकारकबोधतात्पर्यज्ञानस्य प्रतिबन्धकताया वक्ष्यमाणत्वात्+च |
एवम्+ च तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेः+तत्तत्+शाब्दबोधम्+ प्रति कारणत्वे च |
 क्षतिविरह इति |
 न+अनुपपत्तिः+इत्यर्थः |
 तत्र |
आधेयत्वप्रकारकसंयोगविशेष्यकबोधे |
 एतादृशकारणस्य |
 द्वितीयासमभिव्याहृतगम् धातुजन्यसंयः+गोपस्थितिरूपकारणस्य |
 व्यभिचारप्रसक्तेः+इति |
विशिष्टशक्तिपक्षेआधेयत्वप्रकारकफलविशेष्यकबोधे फलविशेष्यकवृत्तिज्ञानजन्यफलोपस्थित्यव्यवहितोत्तरत्वरूपकार्यतावच्छेदकानाक्रान्तत्वात्, पृथक् शक्तिपक्षे कार्यतावच्छेदकाक्रान्तत्वेपि कारणस्य+अपि सत्वाद् व्यभिचारप्रसक्तेः+इत्यर्थः |
 प्राचीनमतम्+ समर्थम्+इति |
 अत्र+इदम्+ चिन्त्यते इति |
 तथात्वम् |
 धात्वर्थत्वम् |
 आवश्यकत्वात्+इति |
 क्रमेण स्थितिशयनसंयोगरूपफलानां धात्वर्थत्वत्+इति भावः |
 तदवच्छिन्ने |
 आधेयतात्वावच्छिन्ने |
 ननु नव्यमते द्वितीयया आधेयत्वे, धातोः फलावच्छिन्नव्यापारे शक्तिः |
 प्राचीनमते द्वितीययाः फले धातोः+व्यापारत्वरूपलघुधर्मावच्छिन्न शक्तिः+इति लाघवम्+एव विनिगमकमत आह |
 अस्तुवेति |
 ममापि |
 नव्यमतेपि |
 संख्यायाम्+एवेति |
 एवकारेण+आधेयत्वव्यवच्छेदः |
 तथा च फले द्वितीययाः, व्यापारे च धातोः शक्तिकल्पनापेक्षया विशिष्टशक्तिकल्पनमेव+उचितम्+इति भावः |
 मते |
 प्राचीनमते |
 तस्याः |
द्वितीययाः |
 लक्षणा+एवेति |
 एतेन नव्यमते आधेयतात्वरूपाऽखण्ड  धर्मावच्छिन्ने एकैव शक्तिः, प्राचीनमते तु संयोगविभागत्वादि नानाधर्मावच्छिन्ने नानाशक्तिरतः+ गौरवम्+इति निरस्तम् |
 संख्यायाम्+एव+इति |
 तथा च विशिष्टशक्तिकल्पनापेक्षया धातोः+व्यापारमात्रे शक्तिकल्पने लाघवम्, फलस्यलक्षणया द्वितीययैव लाभात्+इति भावः |
 तथापि |
 फले द्वितीयया लक्षणाकल्पनेपि |
 शक्त्यकल्पनेपीति यावत् |
 तत्+मते |
 प्राचीनमते |
 भवताम्+ |
आवश्यकत्वात्+इति|
 अन्यथा त्यजति गच्छति+इत्यनयोः पर्यायता स्यात्+इति भावः |
 तादृशव्यापारः+पस्थितिहेतुताया इति |
 फलावच्छिन्नव्यापारः+पस्थितिहेतुताया इत्यर्थः |
 उभयसिद्धत्वात्+इति |
 उभयमतसिद्धत्वात्+इत्यर्थः |
 तथा च द्वितीयान्तसमभिव्याहारे केवलव्यापारः+पस्थितेः कारणत्वमधिकम्+ प्राचाम्+ मते इति भावः |
 तत्+मते |
 प्राचीनमते |
 ननु नवीनमतेपि द्वितीयाजन्याधेयत्वोपस्थितेः कारणत्वसाम्यम्+इत्यत आह |
 तज्जन्ये इति |
 द्वितीयाजन्ये इत्यर्थः |
 उक्तस्थलानुरोधेन |
 ग्राममध्याः+ते इत्यादिस्थलानुरोधेन |
 तत्+मते |
 प्राचीनमते |
 तादृशकारणतायाः |
द्वितीयाजन्यफलोपस्थितिकारणताया आधिक्यमस्त्वित्यर्थः |
 नव्यमते गौरवम्+ दर्शयति |
 नव्यमते त्विति |
 अवच्छेदकगौरवम्+ चेति |
 प्रतिबन्धकतावच्छेदक गोरवम्+ च+इत्यर्थः |
 तज्जन्येति |
 द्वितीयाजन्येति+अर्थः |
 गौरवान्तम्+अपि+आह |
 नव्यमते इति |
 तादृशस्थले |
 ग्रामम्+ गच्छति+इत्यत्र |
 अधिकविषयतयेति |
 आधेयत्व फलव्यापारविषयकतयेति+अर्थः |
 एवमाधेयत्वस्य संसर्गोपि बोध्यः |
 एवम्+ शाब्दबोधस्याधिकविषयकत्वे तात्पर्यज्ञानादीनाम्+अधिकविषयकत्वम्+ बोध्यम् |
 अत्र+इदम्+ बोध्यम् |
शाब्दबोधस्याधिकविषयावगाहित्वे एव प्रतिबध्यप्रतिबन्धकभावलाघवम्+ राज्ञः पुरुष इत्यादौ संसर्गता निराकरणावसरे प्रदर्शितम्+इहापि तथैव युक्तम् |
 अतएवाग्रे "शाब्दबुद्धेः+अधिकविषयत्वे" इत्यादिना प्राचीनमते गौरवम्+ दर्शयिष्यति |
प्राचीनमतम्+आक्षिपति |
 अथेति |
 न महीरुहम्+इति |
 द्वितीयार्थः फलम्+ संयोगादिः |
 तस्य नञर्थे+अभावे+अन्वयः |
 तथा च+आधेयतासम्बन्धेन भूमिविशिष्टसंयोगविशिष्टः+अथ च जनकतासम्बन्धावच्छिन्नप्रतियोगिताकमहीरुहवृत्तिसंयोगाभाववान्यः+ व्यापारः+तदनुकूलकृतिमान्+इति बोधः प्राचीनमते |
 वै जनकतासम्+ |
नव्यमते आधेयत्वम्+ द्वितीयार्थः |
 तस्य नञर्थे+अभावे+अन्वयः |
 तथा च भूमिनिरूपितवृत्तितावात्+महीरुहनिरूपितवृत्तित्वाभाववान्यः संयः+गः+तज्जनकव्यापारानुकूलकृतिमान्+इति बोधः |
 वृत्तित्वाभावः+च स्वरूपंसम्बन्धावच्छिन्नप्रतियोगिताकः, स च वृत्तिनियामकः |
 तथा |
 नञर्थः |
 तदसंभवात्+इति |
 महीरुहकर्म गमनकर्तृत्वाभावबोधनासंभवात्+इत्यर्थः |
 षष्ट्यर्थेति |
आधेयत्वेत्यर्थः |
 आवश्यकत्वात्+त+इति |
 अत्र भूमिवृत्तिसंयोगविशिष्ट्यम् अथ च महीरुहनिरूपितवृत्तिसंयोगस्य जनकत्वसम्बन्धावच्छिन्नप्रतियोगिताकभावः प्रतीयेत स च+अप्रसिद्ध इति भावः |
 भूमिनिरूपितवृत्तित्ववान्, अथ च महीनिरूपितवृत्तित्वाभाववान्यः संयोगः+तदनुकूलः+ व्यापार इति बोधस्यावश्यकत्वात्+इति |
 तत्र |
 भूमेः+गमनम्+ न महीरुहस्येत्यादौ |
 अव्युत्पन्नत्वात्+इति |
 अनुयोग्यविषयकनञर्थबोधस्य+अप्रसिद्धत्वात्+इति भावः |
 तस्य च |
 संयोगजनकत्वाभावस्य च |
 अतिरिक्तप्रतियोगिताकल्पने इति |
संयोगजनकत्वत्वावच्छिन्नप्रतियोगितापेक्षया संयोगत्वावच्छिन्नप्रतियोगिताकल्पने इत्यर्थः |
 उपदर्शितबहुविधलाघवेन+इति |
 सामग्रीप्रतिबन्धकतायाम्+ प्रतिबन्धकत्वावच्छेदकत्वे च लाघवेन+इत्यर्थः |
 ईदृशगौरवस्य |
अतिरिक्तप्रतियोगिताकल्पनागौरवस्य |
 नञर्थान्वयबोधानुपपत्तिः+इति |
 गुणवृत्तिसंयोगाप्रसिद्ध्या तदभावस्य नञर्थत्व+असंभवेन तद्विषयकान्वयबोधानुपपत्तिः+इत्यर्थः |
 तत्र |
 द्रव्यम्+गच्छति न गुणम्+इत्यादौ |
 प्रकृत्यर्थाभावस्येवेति |
 गुणाभावस्येव+इत्यर्थः |
 एवकारेण गुणवृत्तिसंयोगाभावस्य व्यावृत्तिः |
 बोधनोपगमात्+इति |
 तथाच+आधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकभाववान्यः+ द्रव्यवृत्तिसंयः+गः+तदनुकूलव्यापारवान्+इतिबोधोपगमात्+इत्यर्थः |
 ननु गुणः+ गुणम्+ न गच्छति+इत्यादौ आधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकगुणाभाववत्+संयोगानुकूलव्यापारवान्+इतिबोधस्यगुणे तादृशव्यापारावगाहित्वेन भ्रमत्वात्+प्रमत्वानुपपत्तिः+अत आह |
 अप्रमाणत्वात्+इति |
 तथाचेष्टापत्तिः+इति भावः |
 प्रमाणत्वे त्वाह |
 अस्तु वेति तत्र |
 गुणः+ गुणम्+ न गच्छति+इत्यत्र |
अभावस्य द्विधा भानोपगमेन+इति|
 एकस्य+एव नञः+ गुणाभावबाघकत्वम् स्पन्दाश्रयत्वाभावबोधकत्वम्+ चेति भावः |
 नव्यमते दोषम्+आह परेत्विति |
 समवायसम्बन्धावच्छिन्नाधेयत+एवेति |
 एवकारेण समान्यतः आधेयताया व्यवच्छेदः |
 अन्यथा |
 समवायसम्बन्धावच्छिन्नत्व+अनिवेशे |
 ग्रामादिवृत्तिसंयोगादिकमादायेति |
कालिकसम्बन्धावच्छिन्नग्रामनिरूपिताधेयतावत्+संयोगादिकमादायेति+अर्थः |
 अतिप्रसंगात्+इति |
 ग्रामम्+ त्यजति चैत्रे ग्रामम्+ गच्छति+इति प्रयोगप्रसंगात्+इत्यर्थः |
 चैत्रसंयोगस्य समवायेन ग्रामे+असत्वे+अपि कालिकेन सत्वात्+इति भावः |
 तथा च आधेयताया समवायसम्बन्धावच्छिन्नत्वनिवेशः+ च |
 तथाविधेति |
 समवायसम्बन्धावच्छिन्न+इत्यर्थः |
 तदभावबाध+असंभव इति |
अभावनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावबाध+असंभव इत्यर्थः |
 समवायसम्बन्धावच्छिन्नाधेयताया निरूपितत्वसमवायसम्बन्धावच्छिन्नप्रतियोगिताकभावाभावबोधेपि न संभवति+इत्याह |
 निरूपितत्वसम्बन्धस्य चेति |
 तत्+संम्बन्धावच्छिन्न+इति |
 निरूपितत्वसम्बन्धावच्छिन्न+इत्यर्थः |
 न संभवत्येवेति |
 इदन्तुबोध्यम् |
 द्वितीयार्थम्+ आधेयत्वम्+एव, समवायसम्बन्धावच्छिन्नाधेयत्वम्, ग्रामम्+ गच्छति इत्यादौ द्वितीयार्थम्+ आधेयतावत्वम्+ च "संयोगे" समवायसम्बन्धावच्छिन्नाधेयता प्रतियोगिकस्वरूपेण |
 एवम्+ च द्रव्यम्+ गच्छति न+अभावम्+इत्यादौ अभावनिरूपिताधेयत्वाभावः समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिताकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकः "केवलान्वयी" संयोगे वर्तते इति न+अप्रसिद्धिः |
 न+अपि वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वम् |
 एवम्+ च फलस्य द्वितीयार्थत्वे च कापि+अनुपपत्तिः+इति ध्येयम् |
 ननु गुणपदोत्तरभावपद+उत्तरम्+ च कथम्+ द्वितीया--गुणस्य--अभावस्य च क्रियाजन्यफलशालित्व रूपकर्मत्वाभावात् |
 कर्मणि द्वितीयेतिसूत्रेण कर्मबोधकपदोत्तरम्+एव द्वितीययाः साधुत्वविधानात्+इति चेत्+न |
 कर्मत्व+अन्वयित्वप्रकारकेच्छीयविशेष्यताश्रयबोधकप्रतिपादिकाद् द्वितीययाः साधुत्वे सूत्रतात्पर्यात् |
 कर्मत्व+अन्वयित्वम्+ च साक्षात्, नञर्थद्वारा वा बोध्यम् |
 प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमौ अत्र मूलम् |
 यत्र प्रकृतधात्वर्थकर्मत्वम्+ यस्य कदाचित्+अपि प्रसिद्धम्+ तत्र तत्कर्मत्वस्याभोवः+ नञा प्रकृतधात्वर्थे बोध्यते |
 यथा भूमिम्+ गच्छति न महीरुहम्+इत्यादौ महीरुहवृत्तिकर्मकताकत्वाभाववत्+गमनम्+ प्रतीयते तत्र साक्षात्कर्मत्व+अन्वयित्व महीरुहस्य+इति तत्+वाचकपदाद् द्वितीया |
 द्रव्यम्+गच्छति न गुणम्+इत्यादौ गुणाभावत्+कर्मतानिरूपकम्+ द्रव्यकर्मकगमनम्+ प्रतीयते इति नञर्थद्वारा कर्मत्व+अन्वयित्वम्+ गुणादेः+अतः+तत्+वाचकपदाद् द्वितीयेति |
 फलस्य द्वितीयार्थत्वे तस्य च व्यापारे जनकतासम्बन्धेन+अन्वयः+ वाच्यः, स च वृत्त्यनियामकः+तस्य च+अभावप्रतियोगितावच्छेदकत्वे नव्यमतम्+आह |
 अत्र+उच्यते इत्यादिना ननु ग्रामस्याधेयतासंसर्गेण धात्वर्थसंयोगे+अन्वये नामार्थधात्वर्थयोः साक्षात् भेदेनान्वयापत्तिः+अत आह |
व्युत्पत्तिवैचित्र्येण+इति |
आधेयतासम्बन्धावच्छिन्नग्रामादिनिष्ठप्रकारतानिरूपितधात्वर्थसंयोग(फलनिष्ठविशेष्यताशालिशाब्दबोधम्+ प्रति द्वितीयान्तग्रामादिपदगम्यादिधातुसमभिव्याहारज्ञानत्वेन कार्यकारणभावोपगमेन+इत्यर्थः |
 तथासति ईदृशकार्यकारणभावोपगमे सति |
 अतिप्रसंगस्य+इति |
 ग्रामः+ गच्छति+इत्यादौ आधेयतासम्बन्धावच्छिन्नग्रामनिष्ठप्रकारतानिरूपितसंयोगनिष्ठविशेष्यताशालिबोधप्रसङ्गस्य+इत्यर्थः |
 प्रागुपदर्शित प्रकारणेति |
 द्वितीयान्तग्रामादिपदसमभिव्याहृतगच्छतीत्यानुपूर्वज्ञानस्य कारणत्वेन+इत्यर्थः |
 अनन्तधातूनाम्+ तत्तत्फलावच्छिन्नव्यापारे शक्तिकल्पने गौरवमाशङ्कते |
 नच+इति |
 लाघवम्+ दर्शयति |
 फले स्वतन्त्रशक्त्यकल्पनेन+इति |
 द्वितीययाः इत्यादिः |
 अस्य लाघवात्+इति+अनेन+अन्वयः |
खण्डशक्तिपक्षे फलविषयकबोधजनकत्वप्रकारतानिरूपितगम्यादिनिष्ठविशेष्यताका एका--अपरा च व्यापारविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यताका |
 विशिष्टशक्तिपक्षे फलावच्छिन्नव्यापारविषयकबोधजनकत्व प्रकारतानिरूपितगम्यादिनिष्ठविशेष्यताक+इच्छारूपैकैव शक्तिः+विषयतासम्बन्धेन व्यापारे फलेपि+इत्यस्मद् गुरुचरणाः |
लाघवात्+इति |
भिन्नविषयकप्रत्यक्षसामग्रीप्रतिबन्धकतायाम्+ योग्यताज्ञानफलोपस्थिति-व्यापारः+पस्थितीनाम्+ तिसृणाम्+ विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकताभावषट्कम् |
 नव्यमतेतु फलप्रकारतानिरूपित व्यापारविशेष्यताशालि+उपस्थितेः+विशेष्यविशेषणभाववैपरीत्येपि एकेन योग्यताज्ञानेन सह विशेष्यविशेषणभावे विनिगमनाविरहेण च प्रतिबध्यप्रतिबन्धकभाव चतुष्टयम्+इति रीत्या लाघवात्+इति भावः |
कर्माख्यातस्य |
 ग्रामः+ गम्यते इति+आख्यातस्य |
 फलम्+ संयोगादिः |
 तत्+च ग्रामे विशेषणम् |
 अन्यथा |
 आख्यातस्य फलवाचकत्वे |
व्यापारविशेषणीभूतसंयोगस्य न ग्रामे विशेषणत्वसम्+भवः, एकत्र विशेषणत्वेनान्वितस्यान्यत्र विशेषणत्वेनान्वयायोगात्+इति भावः |
 ननु व्यापारप्रकारकसंयोगविशेष्यक एव बोधः+अस्तु विशेष्यीभूतसंयोगः+च ग्रामे विशेषणम्+ भविष्यति+इत्याशङ्कायाम्+आह |
 यादृशेति |
 एवकारव्यावर्त्यम्+आह |
 ननु+इति |
 तथा च फलस्य द्विधा भानम्+आवश्यकम्+इति भावः |
 तथा च चैत्रसमवेतकृतिजन्यसंयोगानुकूलव्यापारजन्यसंयोगाश्रयः+ ग्राम इति बोधः |
कर्त्राख्यातस्थले व्यापारविशेषणतया भासमानस्य+अपि संयोगस्य कर्माख्यातस्थले
व्यापारविशेष्यतया भानम्+ संभवति+इत्याह |
 यत्विति |
 व्युत्पत्तिवैचित्र्येण+इति |
फलविशिष्टव्यापार विषयकबोधे द्वितीयान्तकर् मसमभिव्याहृतकर्त्राख्यात समभिव्याहारज्ञानस्य, 
एवम्+ व्यापारविशिष्टफल विषयकबोधे प्रथमान्तकर्मपद समभिव्याहृतकर्म+आख्यात समभिव्याहारज्ञानस्य च कारणत्व+अभ्युपगमेन+इति+अर्थः|
 तद्विशेष्यतया |
 व्यापारविशेष्यतया |
 तथा च चैत्रसमवेतकृतिजन्यव्यापारजन्यसंयोगाश्रयः+ ग्राम इति बोधः |
 प्रतिबन्धकतायाम्+ |
भिन्नविषयकप्रत्यक्षप्रतिबन्धकतायाम् |
 इदम्+उपलक्षणम् |
 शाब्दबोधकारणत्वे चेत्यपि बोध्यम् |
 गौरवात्+इति |
 गौरवम्+ च+अनुपदमेव+उक्तम् |
 भ्रमवताम्+इति |
 गमिसंयुजः+ समानार्थकौ इति भ्रमवताम्+इत्यर्थः |
 विशेषदर्शिनाम्+अपि |
 अभ्रान्तानाम्+अपि दुर्वारत्वात्+त+इति |
स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधकारणीभूतायाः 
संयोगविशेष्यकवृत्तिज्ञानजन्यसंयोगोपस्थितेः सत्वात्+इति भावः |
गमधातूपस्थाप्यसंयोगविशेष्यकस्पन्दभेदप्रकारकबोधे गमधातूपस्थाप्यव्यापारः स्पन्दभेदप्रकारकशाब्दबोधपर इति तात्पर्यज्ञानस्य+इत्यर्थः |
 तथा च फलस्य व्यापारांशे+अविशेषणतया ग्रामे विशेषणत्वम्+ युक्तम्+एव |
 यत्र धात्वर्थतावच्छेदकीभूतफले आधेयत्व+अन्वयविवक्षा तत्र द्वितीया |
 यत्र धात्वर्थव्यापारे आधेयत्व+अन्वयविवक्षा तत्र सप्तमी इति व्यवस्थापयितुम्+उपक्रमते |
 अथेति |
 तादृशद्वितीयायाः |
 आधेयत्वार्थद्वितीयायाः |
 तत्+उस्थापितेति |
 द्वितीयोपस्थापिते+इत्यर्थः |
 आधेयत्व+अन्वये एवेति |
 एवकारेण व्यापारे आधेयत्व+अन्वयस्य व्यवच्छेदः |
 घटितया एवेति |
 एवकारेण व्यापारे विभक्त्यर्थान्वये द्वितीयासमभिव्याहारघटितकारणकलापस्य सामग्रीत्वव्यवच्छेदः |
 तादृश+अन्वयबोध नियामकत्वात्+इति |
 व्यापारधर्मिकाधेयत्वप्रकारकबोधनियामकत्वात्+इत्यर्थः |
 व्युत्पत्तिभेदज्ञापनायैव+इति |
फलविशेष्यकाधेयत्वप्रकारकान्वय बोधम्+ प्रति द्वितीयासमभिव्याहारज्ञानम्+ कारणम् |
व्यापारविशेष्यकाधेयत्वप्रकारकबोधम्+ प्रति द्वितीयासमभिव्याहारज्ञानम्+ कारणम् |
व्यापारविशेष्यकाधेयत्व प्रकारकबोधम्+ प्रति च सप्तमीसमभिव्याहारज्ञानम्+ कारणम्+इति बोधनायैव+इत्यर्थः |
 पृथक् पृथक् सूत्रेण |
 कर्मणिद्वितीया, सप्तम्यधिकरणे |
 चेति सूत्राभ्याम् |
 तयोः |
 द्वितीया सप्तम्योः |
 फले |
 अधः संयोगे |
 सामग्र्येवेति |
 एवकारेण पतधातुजन्यफलोपस्थिति--तत्+संमभिव्याहारघटितसामग्र्या व्यवच्छेदः |
 तत्+एव+आह |
 नतु+इति |
 न+अतिप्रसङ्ग इति |
 न भूमिम्+ पतति+इति प्रयोगापत्तिः+इत्यर्थः |
 लक्षणादिन+इति |
 इयम्+एव भागत्यागलक्षणेति+उच्यते |
 सा च शक्त्यैकदेशबोधकत्वम् |
 द्वितीयार्थाधेयत्व+अन्वयात्+इति |
गमतधातुजन्यफलोपस्थितितत्+समभिव्याहारज्ञानघटितसामग्र्याः प्रयोजकत्वे पतधातुलक्ष्यार्थसंयोगे द्वितीयार्थाधेयत्व+अन्वयः+ न स्यात् |
 एवम्+ च भूमिम्+ पतति+इति प्रयोगापत्तिः+दुर्वार+एवेति भावः |
 उक्तापत्तिम्+ निराकरोति |
 अत्राहुः+इति 
अधिकरणानवच्छिन्नत्वम्+इति। 
 फलविशेष्यकद्वितीयोपस्थाप्य+आधेयत्वप्रकारकबोधम्+ प्रति स्वप्रकृत्यर्थीभूताधिकरणानवच्छिन्नफलनिष्ठविषयताशालि+उपस्थितिः कारणम्+इत्यर्थः |
 स्वम्+- द्वितीया |
 प्रकृत्यर्थीभूतेति+उपादनात्+लोष्ठमुत्क्षिपति+इत्यादौ धात्वर्थसंयोगस्यः+र्ध्वदेशावच्छिन्नत्वेपि संयोगे न द्वितीयार्थाधेयत्व+अन्वयानुपपत्तिः |
 संयोगस्य द्वितीयाप्रकृत्यर्थीभूताधिकरणानवच्छिन्नत्वात् |
 तादृशविषयताशालि+इति |
अधिकरणानवच्छिन्नविषयताशालि+इत्यर्थः |
 सामग्र्या एव+इति |
 एवकारेण धातुजन्यफलविषयक+उपस्थितेः+व्यवच्छेदः |
 न+अतिप्रसङ्ग इति |
 न भूमिम्+ पतति+इति प्रयोगापत्तिः+इति भावः |
 ननु गम धातोः सकर्मकत्वानुपपत्तिः, धात्वर्थसंयोगस्यः+त्तरदेशत्वावच्छिन्नत्वात्+इत्यत आह |
 उत्तरदेशानवच्छिन्न+इति |
 संयोगानुकूलव्यापार एव गम्यादि+अर्थ इति भावः |
 अत एव |
आश्रयानवच्छिन्नफलाश्रयस्य कर्मत्वात्+एव |
 अग्निसंयोगेति |
संयोगानुकूलव्यापारानुकूलव्यापारमात्रार्थकत्वे नयति जुहोत्योः समानार्थकत्वम्+ स्यात्+अतः+अग्नीति |
 अग्निसंयोगावच्छिन्नक्रिया घृतादिनिष्ठा तदनुकूलः+ व्यापारः पुरुषनिष्ठः+ बोध्यः |
 फलवत्वविरहात्+इति |
 संयोगवत्वविरहात्+इत्यर्थः |
 आश्रयानवच्छिन्नत्वाभावात्+इति भावः |
 उक्तार्थम्+एवाह |
 अग्निना+अवच्छिन्नत्वात्+इति |
 एवम्+ च+अग्निम्+ घृतम्+ नयति+इतिवत् अग्निम्+ घृतम्+ जुहोति+इति न प्रयोग |
 किन्तु अग्नौ घृतम्+ जुहोति+इत्येव प्रयोग |
 न च पदे जुहोति+इति प्रयोगानुपपत्तिः, तत्र संयोगस्य+अग्नि+अनवच्छिन्नत्वात्+इति वाच्यम् |
आधारावच्छिन्नसंयोगानुकूलव्यापारानुकूलव्यापारे लक्षणोपगमात् |
 ननु वह्निसंयोगम्+उपद्दिश्य वह्निवृत्तित्वविधाने+अन्वयानुपपत्तिम्+आशंकते |
 नच+इति |
 अग्निविशेषितेति |
 आधेयतासम्बन्धेन+आधेयताद्वारा वा+अग्निविशेषिते+इत्यर्थः |
 लाघवात्+आधेयता संसर्गेण+अग्नेः+एव धात्वर्थतावच्छेदकतय+उद्देश्यतावच्छेदकत्वम्, न+अग्निवृत्तित्वस्य, सप्तमीविभक्त्यर्थ+आधेयत्वस्य प्राक्+उक्तलाघवेन प्रकारत्वम्, एवम्+ च वह्निवृत्तित्वस्य विधेयत्वात्+न+उद्देश्यतावच्छेदकविधेययोः+ऐक्यम्+इति समाधत्ते |
 तत्रेति |
 अग्नौ घृतम्+ जुहोति+इत्यत्र |
 ननु व्यापारे एवम्+ सप्तम्यर्थाधेयत्व+अन्वयस्य पूर्वमुक्तत्वादत्र संयोगे+अन्वयाभिधानमसंगतम्+इति चेत्+न |
 द्वितीयार्थाधेयत्वस्य फले+अन्वयबोधम्+ प्रति स्वप्रकृत्यर्थरूपाधिकरणावच्छिन्नफलनिष्ठविषयताशालि+उपस्थितिः कारणम् तद्वत्+सप्तम्यर्थाधेयत्वस्य फले+अन्वयबोधम्+ प्रति स्वप्रकृत्यर्थरूपाधिकरणावच्छिन्नफलनिष्ठविषयताशालि+उपस्थितेः कारणत्वकल्पनात्+न+अनुपपत्तिः |
 अग्निविशिष्टसंयोगे+अग्निवृत्तित्वस्य+अन्वये पौनरुक्त्यमांशक्य+आह |
 वस्तुतस्त्विति |
 तत्र |
 संयोगे |
 अनन्वयेपात्यपिन+अनुपदोक्तात्वयः+पादानम्+ सूचितम् |
 अप्रमाणिकत्वात्+इति |
 अप्रमाणिकत्वोपगमात्+इत्यर्थः |
 इदम्+अत्र+अवधेयम् |
 वस्तुतस्तुइत्यारभ्य नास्त्येवानुपपत्तिः+इत्येतत्+स्थाने "अतएव विवेचका वह्नौ जुहोति+इति न प्रयुञ्जते,प्रयुञ्जते च संस्कृते वह्नौ जुहोति+इत्यादिकम्+एव |
 तत्र वह्नौ इत्यनुक्ते+अग्नौ संस्कृतत्व+अलाभात्+तदुक्तिः+आवश्यकी |
 न हि धात्वर्थतावच्छेदकवह्नौ संस्कृतादि पदार्थ+अन्वय संभवः" इति पाठः कुत्रचित्+दृश्यते |
 अयम्+एव सन्दर्भयः+ग्यः |
 अतएव |
 धातुत एव वह्निवृत्तित्वस्य लाभात्+वह्नौ इत्यस्य+अनावश्यकत्वात्+एव |
 तत्र |
 वह्नौ जुहोति+इत्यत्र |
 नहीति |
 धात्वर्थे+अभेदसम्बन्धेन प्रातिपदिकार्थान्वये द्वितीयान्तत्वग्रहस्य+आपेक्षितत्वेपि फले व्यापारे वा तदन्वये एव, न तु तदतिरिक्तधात्वर्थान्वये |
 तेन यथा तदतिरिक्तधात्वर्थान्वये वह्निम्+इति द्वितीयान्तवाक्यस्य निराकाङ्क्षता तथा संस्कृते इति सप्तम्यन्तस्य+अपि अभेदान्वये समानवाचकविशेष्यवाचकपदविरहान्निराकाङ्क्षतेति |
 धात्वर्थतावच्छेदके वह्नौ न 
संस्कृतान्वयसंभव इत्यर्थः |
वस्तुतस्तु इत्यादिपाठे तु प्रथमतः+अन्वयमुपपाद्य अनन्वयेपि न क्षतिः+इत्युक्तेः सन्दर्भविरोधः स्पष्ट एव आधेयतासम्बन्धे तद्विशिष्टे तदाधेयत्वस्याप्वाधेयतासम्बन्धेन तदन्वयवदेव+अनुभवविरुद्धतया+अन्वयेपि+इत्यनन्वयपक्षः |
 कथंचिदुपादेयः संयोगनिष्ठायाः हुधातुशक्यतानिरूपितावच्छेदकतायाम्+आश्रयावच्छिन्नत्वसत्वे+अपि व्यापारात्मकफलनिष्ठायाम्+अवच्छेदकतायाम्+आश्रयावच्छिन्नत्वविरहेण व्यापाररूपफलाश्रयत्वेन घृतादेः कर्मत्वमुपपन्नम्+इति+आह |
 घृतादेश्च+इति |
 क्रियारूपेति |
 व्यापाररूप+इत्यर्थः |
ननु संयोगस्य साक्षाद्धधात्वर्थतावच्छेदकत्वात्+तदाश्रयस्याग्नेः कर्मत्वविरहात्+आश्रयानवच्छिन्नत्वविशेषणम्+ व्यर्थम्+इत्याशङ्का निराचष्टे |
 यत्त्वित्यादिना धातुवृत्तिग्रहविशेष्यांशे इति |
अग्निसंयोगानुकूलव्यापारानुकूलव्यापारः+हुधातुवाच्यम्+इत्याकारकवृत्तिग्रहमुख्यविशेष्ये इत्यर्थः |
 तथा च तत्तद्धातुप्रयोजकतात्पर्यज्ञानसहकारितत्तद्धावृत्तिग्रहमुख्यविशेष्ये साक्षात्+प्रकारीभूतफलाश्रयत्वम्+ तत्तद्धातुकर्मत्वम् |
 यदा गमधातुः संयोगावच्छिन्नव्यापारतात्पर्येण प्रयुज्यते तदा न पूर्वदेशे, यदा विभागदावच्छिन्नतात्पर्येण प्रयुज्यते तदा न+उत्तरदेशे तत्कर्मत्वव्यवहारः |
 सामान्यतः+तत्तद्धातुकर्मत्वम्+ शक्तिलक्षणारूपवृत्तिग्रहमुख्यविशेष्यप्रकारीभूतसंयोगविभागदिफलम्+आदाय पूर्वोत्तरदेशयोः+अपीष्यत एवेति |
 क्रियायाम्+एवेति |
 अग्निसंयोगानुकूलव्यापारे एव+इत्यर्थः |
 संयोगावच्छिन्न क्रियेति |
 संयोगानुकूलव्यापार+इत्यर्थः |
 तदाश्रयीभूतेति |
 संयोगाश्रयीभूते+इत्यर्थः |
 द्विकर्मकत्वव्याघातात्+इति |
 द्विकर्मकत्व नस्यात्+इति भावः |
 इदम्+उपलक्षणम् |
 भूमिम्+ पतति+इति प्रयोगापत्तिः+अपि बोध्या |
 भूम्यादेः+वृत्तिग्रहमुख्यविशेष्यप्रकारीभूतसंयोगवत्वात् |
 न च+अधिकरणानवच्छिन्नत्वम्+अपि विशेषणीयम्+इति वाच्यम् |
 वह्न्यादेः कर्मत्वस्य तावत+एव वारणसंभवे साक्षादित्यस्य वैयर्थ्यापत्तेः |
 गौणकमत्वम्+एवेति |
 तथा च+आख्यातेन मुख्यकर्मत्वस्य+एवाभिधानेन ग्रामे तदभावेपि न क्षतिः+इति भावः |
 अथेति |
 अत्रेति |
 अजाम्+ ग्रामम्+ नयति+इत्यत्र अतएव |
 साक्षाद् धात्वर्थतावच्छेदकफलाश्रयत्वाभादेव |
 तादृशकर्मत्वम् |
गौणकर्मत्वम् |
 गौणकर्मत्व+अनभिधाने प्रमाणम्+आह |
 प्रधान+इति |
 द्विकर्मणाम्+ धातूनाम्+ प्रधानकर्मणि आरव्येये |
 लादीन्+आहुः |
 लादयः प्रधानकर्मबोधका इति भावः |
 ग्रामादेः+अपि गौणकर्मत्वात्+कर्मणि द्वितीयेति+अनेन द्वितीया बोध्या |
 अत्र+अपि |
 वह्नौ घतम्+ जुहाति+इत्यत्र+अपि |
 स्वमतेन समाधत्ते |
 अस्मत्+मतेइति |
 प्रयोजकतयेति |
 तथा च द्वितीयार्थाधेयत्व प्रकारकबोधम्+ प्रति धातुजन्य+आश्रयानवच्छिन्न संयोगविषयताशालि+उपस्थितेः प्रयोजकतयेति+अर्थः |
 न+एतादृशप्रयोगापत्तिः+इति |
 न वह्निम्+ घृतम्+ जुहोति+इति प्रयोगापत्तिः+इत्यर्थः |
 जातिविशेषेति |
 पतनत्वे त्यर्थः |
 तस्य स्पन्दस्य |
 परंपरया |
स्वाश्रयप्रतियोगिकसंयोगसम्बन्धेन |
 इत्यपि स्यात्+इति |
स्वाश्रयप्रतियोगिकविभागवत्वरूपपरंपरासम्बन्धेन पर्णगतस्य स्पन्दस्य वृक्षेपि सत्वात्+इति भावः |
 तस्मादधः संयोगावच्छिन्न स्पन्दएव एतत्यर्थ इति ध्येयम् |
 अन्यत्र |
 गृहे पचति+इत्यत्र |
 अत्र |
 भूतले पचति+इत्यत्र |
 व्युत्पत्तिवैचित्र्यात्+इति |
सप्तम्यर्थाधेयत्वप्रकारकफलविशेष्यकबोधम्+ प्रति पतधातुसमभिव्याहारज्ञानस्य कारणत्वकल्पनेन+इत्यर्थः |
 फले एव+इति |
 एवकारेण स्पन्दव्यावृत्तिः। अधः संयोगरूपफलाश्रयत्वविरहाद् वृक्षे पतति+इति न प्रयोग |
 इत्यस्य+इति |
 अस्य वक्तुम्+अशक्यत्वात्+इत्यनेन+अन्वयः |
 उक्तयुक्त्या+इति |
 फलस्य धात्वर्थ+अघटकत्वे स्पन्दे एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलावृत्तितया भूतले पतति+इतिप्रयोगानुपपत्त्येति भावः |
 अथ+आश्रयानवच्छिन्नफलाश्रयस्य+एव कर्मत्वे नरकम्+ पतित इत्यस्य+अनुपपत्तिः+इति चेत्+न |
 अधः संयोगावच्छिन्नव्यापारार्थकपतधातुसमभिव्याहारे नरकपदाद् द्वितीया नेष्यते--भोगानुकूलपातित्यार्थकपतधातुसमभिव्याहारे नरकपदाद् द्वितीया |
 तत्र द्वितीयार्थो विषयत्वम् |
 तस्य भोगे+अन्वयः |
 भोगः+च साक्षात्कारः |
 नरकपदम्+ च सुखासंभिन्नदुःखवाचकम् |
 नरकम्+ पतित इत्यत्र दुःखविशेषविषयकभोगानुकूलपातित्यवान्+इति बोधः |
 एतादृशार्थे एव द्वितीयाश्रित+इत्यादिसूत्रेण समासविधानम् |
 तादृशस्वत्वरूपेति |
स्वत्वत्वध्वंसविशिष्टपरस्वत्वरूप+इत्यर्थः |
 द्वितीयार्थान्वय इति |
 द्वितीयार्थ आधेयत्वम् |
 अयम्+भावः |
 ब्राह्मणाय धनम्+ ददाति+इत्यत्र "कर्मणा यमभिप्रैणेतिससम्प्रदानम्+इति सूत्रेण ब्राह्मणस्य सम्प्रदानसंज्ञा--कर्मणा" "क्रियाजन्यफलेन" ---स्वत्वादिना यमभिसम्बद्धमिच्छति स सम्प्रदानम्+इति सूत्रार्थः |
 तथा च क्रियाजन्यफलप्रकारककर्तृसमवेत+इच्छाविशेष्यत्वम्+ सम्प्रदानत्वम् |
 प्रकारता च निरूपकत्वसम्बन्धावच्छिन्ना ग्राह्या |
 तेनकर्मणि न प्रसंगः |
धात्वर्थावच्छेदकस्वत्वनिरूपकत्वम्+इति यावत् |
 निरूपकत्वम्+ चतुर्थ्यर्थः |
 तस्य द्वितीयस्वत्वे+अन्वयः आश्रयत्वम्+आख्यातार्थः |
 तथा च धनवृत्तित्वस्वत्वध्वंसविशिष्टपर "ब्राह्मण" निरूपितस्वत्वानुकूल+इच्छाश्रय इति बोधः |
 यत्र स्वधनस्य परसाधारणीकरणम्+ तत्र परस्वत्वानुकूलेच्छायाः सत्त्वाद्दानव्यवहारापत्तिवारणाय स्वत्वध्वंसविशिष्टेति |
 तथा च स्वत्वत्वस्य विद्यमानत्वात्+न+आपत्तिः |
 स्वत्वम्+ यथेष्टविनियोगार्हत्वम् |
 उपेक्षायाम्+इति |
 उपेक्षा च ममेदम्+ माभूत्+इति स्वस्वत्वनिवृत्त्यनुकूलेच्छ+एव, तत्र दानत्वप्रसंगवारणाय परस्वत्वानुकूलेति |
 यदि च साधारणधने+असाधारणविरहप्रयुक्त+उपेक्षायाम्+ सत्याम्+अपि पुरुषान्तरस्य सर्वथैव तस्य+इदम्+अस्तु न ममेति+इच्छातः पुरुषान्तरानुमत्यापेक्षाम्+ विना 
यथेष्टविनियोगप्रयोजकस्य स्वस्वत्वान्तरस्यः+त्पत्तिः पूर्वस्वत्वविनाशः+च प्रामाणिकः+ यदि तदा दानव्यवहारवारणाय परेति विशेषणम् |
न च+अनन्यलभ्यस्य+एव शब्दार्थतया परस्य "सम्प्रदानस्य" चतुर्थीप्रकृत्यैव लाभात्+तस्य ददात्यर्थत्वम्+ न+उचितम्+इतिवाच्यम् |
 धनम्+ ददाति+इत्यत्र लक्षणयैव तद्बोधः |
 न च तत्र तद्बोध एव न+अस्ति+इति वाच्यम् |
 परस्य सामान्यतः+अप्रतीतौ कस्मै इति तद्विशेषाकाङ्क्षाया अनुपपत्तेः |
 इच्छायाः स्वत्त्वानुकूलत्वबोधनेन स्वीकारम्+अन्तरेण+अपि दातुः+इच्छातःप्रदत्तधने सम्प्रदानस्वत्वम्+उत्पद्यत एवेति सिद्धम् |
 न च दानसमकालम्+ सम्प्रदानत्वेन+अभिमतस्य यत्र ममेदम्+ मा भवतु, अस्येदम्+ भवतु इति+इच्छाकाले चैत्राय गाम्+ ददाति+इति प्रयोगापत्तेः |
 गोपदार्थस्य गोद्वयस्योभयत्र "सत्वध्वंसे सत्वे च+अन्वययोग्यत्वात्+इति चेत्+न |
 स्वत्वप्रकारकत्वविशिष्ट+इच्छायाम्+ स्वत्वध्वंसानुकूलत्वेन शाब्दबोधे भाने सामानाधिकरण्यसम्बन्धेन सत्वे+अपि स्वत्वध्वंसस्य भानोपगमात् |
 प्रकृते गोनिष्ठस्वत्वध्वंससामानाधिकरणम्+ यत्+स्वत्वम्+ तत्+प्रकारक+इच्छाविरहेण+अदोषात्। प्रकृते स्वत्वस्य हिरण्यनिष्ठत्वात् |
 परस्वत्वानुकूलेच्छा इत्यत्र परशब्दः कर्तृभिन्नसम्प्रदानपरः, न तु कर्तृभिन्नपर इति ध्येयम् |
स्वीकार विशेष इति |
विशेषपदोपादानद्दानप्रयोज्यस्वत्वजनकीभूतेच्छारूपप्रतिग्रहलाभाद् बलक्रियादितः+ धनस्वीकारस्थले प्रतिग्रहव्यवहारस्य न+आपत्तिः |
 बोधः+तु धनवृत्तिस्वत्वजनक+इच्छावान्+इत्याकारकः |
 रूपादिपरावृत्ति+इति |
 पूर्वरूपात्+इत्यर्थः |
 आदिना रसंगन्दस्पर्शपरिग्रहः |
 परावृत्तिध्वंसः |
 तण्डुलम्+ पचति+इत्यत्र तण्डुलवृत्तिपूर्वरूपध्वंसजनकतेजःसंयोगानुकूलकृतिमान्+इति बोधः |
 अग्निः पचति तण्डुलम्+इत्यादौ तण्डुलव्यावृतम्+ यत्+तादृशतेजःसंयोगाश्रयत्वम्+ तद्वान्वह्निः+इति बोधः |
 तादृशेति |
 गलविलाध संयोगावच्छिन्न+इत्यर्थः |
 फले एवेति |
 एवकारेण संयोगव्यावृत्तिः |
 उक्तउक्त्या |
आश्रयानवच्छिन्नधात्वर्थतावच्छेदकीभूतसंयोगाश्रयस्य+एव कर्मत्वव्यवस्थापनेन |
क्षरणानुकूलव्यापारः+ दुहधात्वर्थः |
क्षरणत्वम्+ च द्रव्यत्वजन्यतावच्छेदक (पयः+ निष्ठ)क्रियावृत्तिः+जातिः सा च 
स्पन्दनवत्वम्+इति यावत् |
 तादृशक्रियाश्रयत्वेन पयसः+ मुख्यकर्मत्वम् |
 गवादिपदोत्तरद्वितीया अन्यदेव कर्मत्वम्+ बोधयति+इति |
 अन्यदेवेति+एवकारेण क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वस्य व्यावृत्तिः। तत्+एव+आह |
 अपादानत्वादिभिन्न+इति |
 अपादानत्वादिभिन्नम्+ यद्दुहुधातुप्रतिपाद्यक्षरण+अन्वयिविभागादिरूपधर्मान्तरम्+ तदवच्छिन्नस्यापि+इत्यर्थः |
 तादृशविभागाश्रयस्य गोः कर्मत्वम्+इति भावः |
 धातुप्रतिपाद्यान्वयि |
 धातुप्रतिपाद्यक्षरण+अन्वयि |
 तेन "विभागेन" सह गवादिसम्बन्धः+ न विवक्षित किन्तु सः धातुप्रतिपाद्यान्वयी विभागरूपः+ धर्मः क्षीराद्यन्वयी इति |
 अतः क्षीरस्य+एव कर्मत्वम्, न तु गोः+इति भावः |
 धातुप्रतिपाद्यत्वम्+ क्षरणे संपादयति |
 तदर्थतावच्छेदकेति |
 धात्वर्थतावच्छेदक+इत्यर्थः |
धात्वर्थतावच्छेदककोटिप्रविष्टे एवेति |
 क्षरणे एव+इत्यर्थः |
 एवकारेण क्षीरादिव्यावृत्तिः |
 द्वितीयार्थ+अन्वयात्+इति |
 द्वितीयार्थविभागान्वयात्+इत्यर्थः |
 क्षरणानुकूलेति |
 क्षरणत्वम्+ जातिः+इति+उक्तम् |
 यद्यपि क्षरणमन्तः प्रदेशविभागानुकूलः+ व्यापारविशेषः+ द्रवद्रव्यनिष्ठः प्रतीयते |
 तथापि अत्र क्षरणस्य तादृशव्यापारत्वेन न धात्वर्थघटकता किन्तु स्पन्दत्वव्याप्यजातिविशेषेण+एव लाघवात्+इति ध्येयम् |
 अस्मिन्+पक्षे गोः+न कर्मत्वम् |
धात्वर्थतावच्छेदकीभूतक्षरणानाश्रयत्वात् |
 अपितु तदन्वितविभागान्वयित्वरूपम्+ गौणकर्मत्वमकथितम्+ च+इति सूत्रप्रतिपाद्यम्, तत्+च धात्वर्थतावच्छेदकता वच्छेदकफलशालित्वरूपम्+ बोध्यम् |
 ननु गाम्+इत्यत्र द्वितीयया विभागार्थकत्वे पञ्चमी स्यादित्याशङ्कते |
 नच+इति |
 विभागस्येवेति |
 एवकारेण धात्वर्थतावच्छेदकीभूतफलान्वयिनः+ विभागस्य व्यावृत्तिः |
 प्रकृते च क्षरणफले एवम्+ द्वितीयार्थविभागान्वेति+इति न पञ्चमी प्रसक्तिः+इति भावः |
 स्पन्दरूपविशेष्यांशे एवेति |
 एवकारेणाधोदेशसंयोगव्यावृत्तिः |
 पञ्चम्यर्थविभागान्वयात्+इति |
 अयम्+भावः |
 वृक्षात्पर्णम्+ पतति+इत्यत्र ध्रुवमपाये+अपादानम्+इतिसूत्रेण+अपदानसंज्ञा वृक्षस्य |
 ययोः+विभागः+तयोः+मध्ये क्रियारहितम्+अपादानम्+ स्यात्+इति सूत्रार्थः |
 अपादाने पञ्चमि+इति पञ्चमी |
 अत्र भेदप्रतियोगितावच्छेदकत्वम्+--विभागः+च द्वयम्+ पञ्चम्यर्थः |
 क्रिया केवलम्+ धात्वर्थः |
 आधेयतासम्बन्धेन वृक्षस्य भेदे विभागे च+अन्वयः |
 आश्रयतया प्रतियोगितावच्छेदकत्वस्य, जनकतया विभागस्य क्रियायाम्+अन्वयः |
वृक्षवृत्तिविभागानुकूल वृक्षवृत्तिभेदप्रतियोगिता वच्छेदकक्रियाश्रयः पर्णम्+इति बोधः |
 अथवा विभागः+ जनकत्वम्+ च पञ्चम्यर्थः, प्रकृत्यर्थस्यावधिमत्वसम्बन्धेन विभागे तस्य निरूपकत्वसम्बन्धेन जनकत्वे, तस्य च+आश्रयतया क्रियायाम्+अन्वयः |
 वृक्षौ+अधिकविभाग निरूपितजनकतावक्रियाश्रयः पर्णम्+इति बोध इति |
अन्तः प्रदेशावच्छिन्नविभागानुकूलव्यापार एव क्षरणम् |
 तथैव क्षरणस्य प्रतीतेः, तथा च विभागस्यापादानत्वेपि तस्य धातुत एव लाभात्+न विभक्त्यर्थता, एवम्+ च+अत्र+अपि द्वितीयार्थः+ वृत्तित्वम्+एव+इत्याह |
 वस्तुतस्तु इति |
 विभागावच्छिन्न+इति |
 विभागानुकूल+इत्यर्थः |
 एवम्+ |
 विभागस्य धात्वर्थघटकत्वे |
 धात्वर्थतावच्छेदकत्वस्य+इति |
धात्वर्थतावच्छेदकफलशालित्वम्+इत्यत्र+इत्यादिः |
 साक्षात्+विशेषणत्वरूपत्वात्+इति |
 तत्+च |
 विभागानुकूलव्यापारस्य+एवेति भावः |
 क्षरणानुकूलव्यापारमात्रम्+इति |
 मात्रपदेन विभागानुकूलत्वव्यवच्छेदः |
अत्र+इदम्+ बोध्यम् |
 यदि लाघवात्+क्षरणत्वम्+ जातिः+तेन रूपेण क्षरणानुकूलव्यापारे दुहुधातोः शक्तिः+तदा विभागानुकूलव्यापारावच्छिन्ने लक्षणा+एव |
 यदि च तत्+न जातिः+तदा विभागानुकूलव्यापारावच्छिन्ने शक्तिः स्पन्दत्वेन रूपेण क्षरणानुकूलव्यापारे लक्षणा+एव |
। अस्मिन्+पक्षे च विभागबोधाय पञ्चम्यपेक्षा पञ्चम्यर्थविभागान्वये तु न+अत्र पक्षे मुख्यविशेष्यतया धातुजन्योपस्थितेः+अपेक्षेति ध्येयम् |
 एतेन विभागस्य विभक्त्यर्थत्वविवक्षेणेन |
 ना नियम इति |
 यत्र विभागः+ धात्वर्थघटकः+तत्र द्वितीया, यत्र स विभक्त्यर्थः+तत्र पञ्चमीति नियम इत्यर्थः |
 एकरूपेण दुहुधातोः+अर्थम्+आह |
 अथवेति |
 धात्वर्थतावच्छेदकघटक एवेति |
विभागवच्छिन्नक्षरणानुकूलव्यापार एव धात्वर्थः |
 एवकारेण क्षरणानुकूलव्यापारस्य व्यावृत्तिः |
 वृक्षात्+विभजते इत्यत्र+एव+इति |
 वृक्षात्+विभजते इत्यत्र+अपादानताया अवधितारूपत्वात् |
 वृक्षौ+अधिकत्वविशिष्ट विभागाश्रयः पर्णम्+इति बोधः |
 पञ्चमीति |
 तथा च गोः+अवधिकत्व विशिष्टविभागानुकूल क्षरणानुकूलव्यापारवान्+इति बोधः |
 द्वितीयेति |
 तथा च तदा गोवृत्तिविभाग+इत्यादिबोधः |
 ननु पयः+निष्ठक्षरणजन्यविभागरूपफलस्य गवीय पयस्यपि सत्वात्+पयः+निष्ठक्षरणस्य गोनिष्ठविभागजनकत्वमिव पयः+निष्ठविभागजनकत्वात्+च पयः पयः+ दोग्धीती प्रयोगापत्तिम्+उद्धरति |
 अत्रेति |
 क्षरण+अन्वयिनः |
 विभागस्य |
 द्वितीयार्थत्वात्+इति |
 तथा च पयसमवेतविभागस्य द्वितीयार्थत्वात्+इत्यर्थः |
 परत्वम्+चेति |
विभागान्वयितावच्छेदकीभूतपयस्त्वावच्छिन्नापेक्षयेति+अर्थः |
 तथा च पयः+निष्ठक्षरणजन्यपयः+भिन्नसमवेतविभागस्य गव्येव सत्वात्+न+उक्तापत्तिः+इति भावः |
 तथा च दुह्यते गौः क्षीरम्+इत्यत्र चैत्रवृत्तिव्यापारजन्यम्+ यत्+क्षीरवृत्तिक्षरणम्+ तज्जन्यविभागाश्रयः+ गौः+इति बोधः |
 उभयविधकर्मत्वस्य |
 गौणप्रधानकर्मत्वस्य |
कर्तृसमवेतव्यापारजन्यक्षरणाश्रयत्वस्य च+इत्यर्थः |
 अव्युत्पन्नतयेति |
 सकृदुच्चरित इति न्यायात्+इति भावः |
याचधात्वर्थम्+आह |
 स्वोद्देश्यकदानेच्छेति |
 पौरवः+ मदुद्देश्यकम्+ दानम्+ करोतु इति+इच्छा+इत्यर्थः |
परस्वत्त्वप्रकारकत्वविशिष्टस्वस्वत्वध्वंसानुकूलेच्छादानपदार्थः |
स्वनिरूपितत्वप्रकारकत्व विशिष्टा या परस्वत्वध्वंसानुकूलेच्छा तद्विषयिणीच्छेति यावत् |
 स्वशब्दः+ विप्रादिपरः |
 परः+च दातृत्वेन तदिष्ठः |
 इच्छाविषयविषयत्वम्+एवेति |
एवकारेण+इच्छाविषयत्वस्य व्यवच्छेदः। प्रकृते च दानेच्छाविषयः+ दानेतिच्चेच्छारूपम्+ तद्विषयत्वम्+एव  
प्रधानकर्मत्वम्+इति भावः। अत एव। इच्छाविषयविषयस्य प्रधानकर्मत्वात्+एव |
 यत्र चैत्रस्य " चैत्रस्यापीदम्+ भवतु इतीच्छामैत्रस्य जायताम्+इती"च्छा तत्र चैत्रः+मैत्रम्+ याचते इति प्रयोगापत्तिवारणाय |
 परस्वत्वप्रकारकत्वेति |
 मैत्रस्येदम्+ न ममेतीच्छाजायताम्+इत्याकारिका चैत्रस्वनिष्ठदानेस्येच्छा तत्र चैत्र आत्मान याचते इति प्रयोगवारणाय स्वोद्देश्यकेति |
स्वनिष्ठदानस्य स्वोद्देश्यकत्वाभावात्+न+आपत्तिः |
 दानविशिष्ट+इच्छाया धात्वर्थतालाभायतत् |
 वै स्वविषयकत्व--स्वसामानाधिकरण्योभयसम्+ अयम्+ स्वार्थम्+ न याचते किन्तु परार्थम्+इति व्यवहारात्परोद्देश्यक दानेच्छाया अपि याचनत्व निर्वाहः |
यद्गवादिविषयक दानमप्रसिद्धम्+ तद् गवादिविषयक दानविषयिणीच्छा न याचधातुना बोधयितुम्+ शक्यते इति+आशंकते अथेति |
 एवम्+ |
 इच्छाविषयविषयस्य प्रधानकर्मत्वे |
 दानमप्रसिद्धम्+इति |
 इच्छाविषया+अप्रसिद्धम्+इत्यर्थः |
 तद्वस्तुकर्मसमभिव्याहृतेति |
तद्वस्तुकर्मवाचकपदसमभिव्याहृते+इत्यर्थः |
 वचसः |
 गाम्+ याचते इति वचसः |
 दर्शन+इच्छीयबोध इति |
 दर्शनविशेष्यक+इच्छाबोध इत्यर्थ 
गगनविषयकदर्शनस्य+अप्रसिद्ध्या गगनविषयकदर्शनेच्छाया असंभवेपि गगनविषयकम्+ दर्शनम्+ भवतु इतिगगनविषयकत्व 
प्रकारकदर्शनविशेष्यक+इच्छायाः संभवात्, यथा गगनम्+ दिदृक्षते इत्यादौ 
गगनविषयकत्वप्रकारक दर्शनविशेष्यक+इच्छावान्+इति बोधः |
 तथा ताम्+ गाम्+ याचते इत्यत्र+अपि तद्गोविषयकत्वप्रकारकत्वोद्देश्यकदानेच्छाश्रयः+ विप्र इत्यन्वयबोधः |
 स्वत्व+इच्छादानम् |
 यथा भ्रान्तानाम्+ गगनम्+ दिदृक्षते इति प्रयोग+तथा प्रकृतेपि+इत्याह |
 तत्+वाक्यस्य+इति |
 अप्रधानकर्मत्वम्+इति |
 न च साक्षात्+धात्वर्थतावच्छेदकीभूतदानाश्रयत्वान्मुख्यकर्मत्वम्+एव युक्तम्+इति वाच्यम् |
 सविषयकधात्वर्थत्वस्य विषयत्वस्ये+एव मुख्यकर्मतारूपत्वात् |
अत्रच |
 पौरवम्+ गाम्+ याचते विप्र इत्यादौ |
 दानस्य विशेषणत्वात्+इत्यनेन+अन्वयः |
 तादृशप्रतिपत्तौ |
 धातुजन्यबोधे |
पौरववृत्तिगौविषयकदानेच्छाश्रयः+ विप्र इति बोधे |
 दानाश्रय इति |
 पौरव इति शेषः |
 याचोः+उपादानम्+अनर्थकम्+इति |
 अत्र याचेः+अर्थपरत्वम्+आवश्यकम्, अन्यथा नृपमर्थम्+ प्रार्थयते इति न स्यात् |
 एवम्+ च भिक्षेः+उपादानम्+अनर्थकम्+इत्येव वक्तुम्+उचितम् |
 न+अपि विनिगमनाविरहः |
 प्रथमोक्तयाचेः+ग्रहकाले भिक्षेः+अनुपस्थित्वे तद्वैयर्थ्य बुद्धेः+असंभवात् |
 भिक्षे ग्रहकाले च+अर्थपरस्य याचेः+उपस्थितत्वेन भिक्षेः+अनर्थक्यस्य वक्तुमश्क्त्यत्वात्+इति चेत्+न |
 सकलप्रमाकरणपर्यालोचनम्+ विना न याचनार्थकसकलधातूनाम्+ भवत्यनुपादानग्रहः, तदग्रहे च न+अर्थपरत्वग्रहः |
 तदग्रहे च न वैयर्थ्याशंकापि+इति तस्या सकलपर्यालोचनस्य+आपेक्षितत्वे याचेः+अपिवैयर्थ्यस्य शङ्कितुम्+अशक्त्यत्वात्, प्रथमोपात्तस्य प्रथमम्+ सार्थकत्वे प्रायशः+ जिज्ञासोदयात्तत्+सार्थक्याय याचेः+उपादानम्+अनर्थकम्+इत्याशङ्कायाम्+ अपि+उचितत्वात्+इति |
 कल्याण+इच्छेति |
 कल्याणविषयक+इच्छा+इत्यर्थः |
 सा च कल्याणम्+ सुरवृत्तिव्यापारजन्यम्+ भवतु इत्याकारिका |
 देशविशेषणभेदे |
 देशान्तरशब्दस्य अन्यः+ देश इति व्युत्पत्तिलभ्ये |
 प्रतियोगित्व+अन्वय इति |
 तथा च व्रजवृत्तिप्रतियोगितानिपूपकभेदाश्रयाधिकरणकः+ यः+ गोवृत्तिसञ्चारोत्पत्त्यभावः+तत्+प्रयोजकव्यापारानुकूलकृतिमान्+इति बोधः |
 स्वयमूहनीय इति |
चैत्रसमवेतुकृतिजन्यव्यापार प्रयोज्यगोवृत्त्यभावप्रतियोगिसञ्चारोत्पत्त्यधिकरणवृत्तिभेदप्रतियोगी व्रज इति बोधः |
 धर्मविषयकत्वस्यान्वयइति |
 तथा च धर्मविषयकजिज्ञासाविषयकगुरुवृत्तिबोधानुकूलव्यापारवान्+इति बोधः |
 तथासति |
 जिज्ञासाबोधकव्यापारस्य प्रच्छधात्वर्थत्वे सति |
जिज्ञासाविषयकचैत्रज्ञानेच्छया |
 चैत्रः+ मदीयजिज्ञासाविषयकज्ञानवान् भवतु इतीच्छाया |
 एवम्+ |
 ज्ञानानुकूलशब्दप्रयोगस्य च धात्वर्थत्वे |
 गुर्वोदीनाम्+इति |
गुर्वोजिज्ञासाबोधाश्रयतया--शिष्यस्य ज्ञानाश्रयता च+इत्यर्थः |
 तत्कर्मत्वाभिधान+अनुपपत्तेः+इति |
 प्रधानकर्मत्वाभिधान+अनुपपत्तेः+इत्यर्थः |
पृच्छतेः+अर्थ इति। 
एवम्+ च 
मैत्रम्+ पृच्छति+इति 
न+आपत्तिः। 
मैत्रम्+ प्रति 
जिज्ञासाज्ञान+उद्देश्यक
प्रवृत्तेः+अभावात्। व्यापारानुबन्धिनी। 
शब्दानुकूलकृति+आदि व्यापारानुबन्धिनी याचितमणिमण्डनन्यायेन। परंपरया। स्वोद्देश्यकप्रवृत्तिद्वारा। 
तदाश्रयीभूतेति। ज्ञानाश्रयीभूते+इत्यर्थः |
 धात्वर्थविषयकतयेति |
 शब्दविषयतयेति+अर्थः |
तथा च गुरुवृत्तिजिज्ञासाज्ञान+उद्देश्यकप्रवृत्त्यधीनधर्मविषयकशब्दानुकूलकृतिमान् गुरुः+इतिबोधः। संयोगावच्छिन्न+इति। उत्तरदेशसंयोगानुकूल+इत्यर्थः। कारकविभक्त्यर्थस्य धात्वर्थएवान्वय इति नियममनुसृत्य+आह |
 अस्तुवेति |
 संयोगे एवेति |
 एवकारेण |
कर्माख्यातार्थसंयोगव्यावृत्तिः |
 विषयतयेति |
 द्वितीयार्थो विषयित्वम्+इति भावः |
 तथाच द्रव्यनिरूपितविषयितावञ्ज्ञानानुकूलशब्दप्रयः+क्तेति बोधः |
 समशीलतया |
ज्ञानानुकूलव्यापारानुकूलव्यापाररूपतया |
मुख्यभाक्तसाधारणम्+ कर्तृत्वम्+इति |
 मुख्यम्+ कर्तृत्वम्+ कृतिरूपम्+ द्वितीयार्थ इति भावः |
 धात्वर्थानुकूलकृतिमत्वम्+ मुख्यकर्तृत्वम् |
 धात्वर्थाश्रयत्वम्+ गौण कर्तृत्वम्+इति विवेकः |
 कर्मसंज्ञाविधानात्+इति |
 अयम्+ भावः |
 णिजन्तस्य सनाद्यान्ता धातव इति+अनेन धातुसंज्ञा विधीयते |
 क्रियाजन्यफलशालितया णिच् प्रत्यप्रकृतिधातुकर्तुः कर्मत्वम् |
 तत्+च कर्तृः+ईप्सितमम्+ कर्मेति सूत्रेण+एव प्राप्तम् |
 कर्तृः क्रियाजन्यफलाश्रयतया यदीक्षिततमम्+ "यदत्यन्ताभिलाषविषयः" तत्कारकम्+ कर्मसंज्ञ स्यात्+इत्यर्थः |
अतः+ गतिबुद्धीतिसूत्रम्+ नियमार्थम् |
 नियमः+च गत्याद्यर्थकधातूनामेव+अणौ कर्तृः कर्मत्वम्+इत्याकारकः |
 तत्फलन्तु पाचयत्यः+दनम्+ सहायेन+इत्यत्र द्वितीया विरहः |
नव्यास्तु गतिबुद्धीतीसूत्रम्+ विधायकम्+एव |
 अन्यथा णिज्विधायकहेतुमतिचेति सूत्रे हेतुपदेन कर्तृप्रयोजकस्य+एव विवक्षिततया कर्तृसंज्ञा विना णिचः+अप्राप्तया उपजीव्यत्वात्परत्वात्+च कर्तृसंज्ञाया बलवत्त्वात् "शत्रूनगमयस्त्वर्गम्+इत्यादौ शात्रादिपदोत्तरतृतीयापत्तेः |
 तत्+उक्तम् |
परत्वादन्तरङ्गत्वात्+उपजीव्यतया तथा |
प्रयोज्यस्यास्तु कर्मत्वम्+ गत्यादेः+विधित+उचिता |
तथा च गत्यादिसूत्रम्+ कर्तृसंज्ञ+अपवादकम्+इति भावः |
 सूत्रार्थस्तु गतिः+गमनम् |
 बुद्धः+ज्ञानम् |
 प्रत्यवसानम्+ भक्षणम् |
 एतदर्थकधातूनां, शब्दकर्मयेषाम्+ तेषाम्+ अकर्मकाणाम्+ च सर्वेषामण्यन्तावस्थानाम्+ यः कर्ता स ण्यन्ते कर्तृसंज्ञः स्यात्+इति |
 नच+एवम्+ शत्रुपदस्य कर्तृसंज्ञया कर्तृसंज्ञाबाधेन स्वर्गादेः कर्म+ईप्सिततया कर्त्तुः+ईप्सितत्वाभावात्कर्मसंज्ञा न स्यात्+इति वाच्यम् |
 कर्तृः+ईप्सितमम्+ कर्मेति सूत्रे कर्तृपदस्य धातूपात्तव्यापाराश्रयपरत्वात् |
 कर्त्तुसंज्ञाविरहेपि तस्य शत्रुपदे सत्वात् |
 गतिबुद्धेतिसूत्रस्य विधायकत्वे पाचयत्यः+दनम्+ सहायेन+इत्यत्र कर्त्तुः+ईप्सिततम+इतिसूत्रेण सहायस्य कर्मत्वापत्तिः+इति तु न शंक्यम् |
 कर्तृसंज्ञया कर्मसंज्ञाबाधात् |
 न हि कर्तृः+ईप्सितमम्+ कर्मेति सूत्रम्+ गतिबुद्धेति सूत्रस्ये+एव कर्तृसंज्ञापवादकम्+इति वदन्ति |
कर्तृत्वम्+उदाहरति |
 गतीति |
 गतिनिरूपिम्+ कर्तृत्वम्+ यथा अजाम्+ ग्रामम्+ यापयति+इत्यत्र+अजायाम्+ गमनाश्रयत्वरूपम् |
 ज्ञाननिरूपिम्+ तत् यथा शिष्यम्+ शास्त्रम्+ ज्ञापयति+इत्यत्र शिष्ये ज्ञाश्रयत्वरूपम् |
 एवम्+ घटम्+ जनयति+इत्यत्र घट उत्पत्ति+आश्रयत्वारूपम् |
 ब्राह्मणमन्नम्+ भोजयति+इत्यत्र ब्राह्मणः+ या गलविलाघः संयोगानुकूला क्रिया ग्रासनिष्ठा तदनुकूलभोजनरूपव्यापारानुकूलकृतिमत्वरूपम् |
 यजमानम्+ मन्त्रम्+ पाठयति+इत्यत्र यजमाने कण्ठताल्वाद्यभिघातजन्यः+ यः पाठः+तदनुनुकूलकृतिमत्वरूपम् |
 घटम्+ नाशयति+इत्यत्र घटे नाशनिरूपित प्रतियोगित्व रूपम् |
 तस्य च |
 निरुक्तकर्तृत्वस्य च |
 निरूपकतासम्बन्धेनेति |
 तथा च निरूपकतासम्बन्धेन+अजादिनिष्ठकर्तताविशिष्टो यः+ ग्रामवृत्तिसंयोगानुकूलः+ व्यापारः+तदनुकूलव्यापारानुकूलकृतिमान्+इति बोधः |
 एवम्+ शिष्यनिष्ठ ज्ञानाश्रयत्वरूपकर्तृता विशिष्टम्+ यज्ज्ञानम्+ तदनुकूलव्यापारवान्+इति बोधः |
एवम्+ ब्राह्मणनिष्ठ कर्तृताविशिष्टम्+ भोजनानुकूल व्यापारानुकूल कृतिमान्+इति बोधः |
 एवम्+ यजमाननिष्ठ कर्तृताविशिष्टपाठम्+, एवम्+ घटनिष्ठोत्पत्त्याश्रयत्वरूप कर्तृताविशिष्टोत्पत्तिम्+, एवम्+ घटनिष्ठनाश प्रतियोगित्वरूपकर्तृता विशिष्टनाशम्+आदाय तदनुकूलव्यापारावान्+इति बोधः |
 ईदृशरीत्या मुख्यभाक्तसाधारणकर्तृत्वम्+ द्वितीयार्थः+ बोध्यः |
ननु अजाम्+ ग्रामम्+ न यापयति+इत्यादौ निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकाजादिनिष्ठकर्तृत्वाभावो ग्रामवृत्तिसंयोगानुकूलव्यापारे बोधनीयः, स च न संभवति निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वात्+इत्यत आह |
 नव्यमते |
 इति |
 यत्र |
 अजाम्+ ग्रामम्+ यापयति+इत्यत्र |
 तथा च ग्रामवृत्तिसंयोगानुकूलाजावृत्तिक्रिया (व्यापार)निर्वाहकव्यापारानुकूलकृतिमान्+इति बोधः |
 यत्र |
 ब्राह्मणमन्नम्+ भोजयति+इत्यत्र |
 कृतिजन्यत्वम्+ द्वितीयार्थ इति पूर्वेणान्वयः |
 यत्तु द्वितीयार्थः कृतिः+एव, तस्या जन्यतासम्बन्धेन धात्वर्थे+अन्वयः |
 तत्+न |
 नञ्समभिव्याहारे पूर्व+उक्तदोषतादवस्थ्यात् |
 जन्यतासम्बन्धस्य वृत्त्यनियामकत्वात् |
 तथा च ब्राह्मणसमवेतकृति जन्यान्नवृत्तिगलाघः संयोगानुकूलक्रियानिर्वाहक व्यापारानुकूलकृतिमान्+इति बोधः |
 यत्र |
 नाशयति+इत्यत्र |
 प्रतियोगित्वम्+ |
 तथा च घटनिष्ठप्रतियोगिता निरूपितानुयोगिता श्रयानाशानुकूलव्यापारवान्+इति बोधः |
 तेषाम्+ |
 आधेयत्वम्+ कृतिजन्यत्वानुयोगित्वानाम्+ |
 धात्वर्थे |
 ज्ञाने भोजने नाशे च |
 आश्रयतासम्बन्धेन+एवेति |
 एवकारेण निरूपकतासम्बन्धस्य व्यावृत्तिः |
 तेन |
णिच्प्रत्यप्रकृतिभूतगत्याद्यर्थकधातूनाम्+ कर्तुः+एव कर्मत्वनियमेन |
 एवकारव्यवच्छेद्यम्+आह |
 नत्विति |
णिच्प्रत्यप्रकृतिभूतगत्यर्थकधातूनाम्+ कर्मत्वम्+एवेतिनियमः |
 पाचयत्य+ओदनम्+ सहायेनेतिवदजाम्+ ग्रामम्+ यापयति इति न प्रयाग इति+आशयेन+आह |
 केचित्त्विति |
 पाकादिकर्तृः |
 सहायादेः |
 तत्कर्मतया |
 ण्यन्तसमुदायकर्मतया |
 अतएव |
 णिच्प्रत्यप्रकृतिभूतधातुकर्तृः कर्मत्वस्य साधुत्वात्+एव |
 भाट्टप्रयोगा इति |
 अन्यथा तम्+इत्यत्र तेनेति स्याद् ग्रहधातोः+गत्याद्यनन्तगतत्वात्+इति भावः |
 ननु सर्वत्रैव यदि णिच्प्रत्यप्रकृतिभूतधातुकर्तृः कर्मत्वम्+ स्यात्तदा गतिबुद्धीतिसूत्रम्+ व्यर्थम्+स्यात् कर्त्तः+ईप्सितमम्+ कर्मेति सूत्रेण+एव गतर्थत्वात्+इत्यत आह |
 सूत्रम्+ चेति |
 नियमपरतयेति |
णिच्प्रत्यप्रकृतिभूतगतर्थकधातूनाम्+ कर्मत्वेम्+एवेति नियमपरतय+इत्यर्थः। तेन |
 नियमेन |
 तथा च णिच्प्रत्यप्रकृतिभूतानाम्+ गतर्थकधातुभिन्नधातूनाम्+ कर्तृःकर्तुत्वकर्मत्वम्+अपीति भावः |
 हेतुकर्तुत्वम्+ |
 प्रयोजकर्तुत्वम्+ अन्यनिष्ठ+इति |
 प्रयोज्यनिष्ठेत्यर्थः |
 अतएव |
 आख्यातप्रतिपाद्यकर्तृत्वनिर्वाहकव्यापारबोधकत्वात्+एव |
 निर्वाहकत्वम्+ यदि जनकत्वम्+ तदा नाशस्य प्रतियोगितानिर्वाहकत्वानुपपत्तिः+अत आह |
 निर्वाहकत्वम्+ चेति |
 एवम्+ च । प्रयोज्यनिष्ठकर्तृत्व निर्वाहकव्यापारस्य। णिञ्जर्थत्वे च। निर्वाह्यस्य+एव। प्रयोज्यनिष्ठकर्तृत्वस्यैव |
 अस्वतन्त्रस्य |
 प्रयोज्यस्य |
 यदा सहायस्य व्यापारे+अन्वयः, तदा पाचयति+ओदनम्+ सहायमिति प्रयोगः |
 बोधस्तु सहायवृत्तिर्यः पाकानुकूलव्यापारः+तदनुकूलव्यापारवान्+इत्याकारकः |
 यदा तु सहायस्य पाके विशेषणत्वम्+ सहायकर्तृकः+ यः पाकः+तदनुकूलव्यापारानुकूलव्यापारवान्+इतिबोधः+तदा पाचयति+ओदनम्+ सहायेनेति प्रयोग इत्याह |
 तादृशफलविशेषणतयेति |
 पाककर्तृत्वरूपफलविशेषणतया+इत्यर्थः |
 
अस्वतन्त्रकर्तृवृत्तित्वविवक्षायाम्+इति |
 अस्वतन्त्रकर्तृवृत्तित्वस्य तादृशफलविशेषणतया विवक्षायाम्+इत्यर्थः |
 सहायेनेति |
 पाकविशेषणीभूतकर्तृत्वस्य फलत्वाभावात्+न द्वितीयेति भावः |
 पाकादिविशेषणस्य तृतीयाविवक्षाया माशंकते--अथेति |
 अस्वतन्त्रकर्तृः पाकादिविशेषणतया विवक्षितत्वे इत्यर्थः |
 प्रयोगापत्तिः+इति |
 निरूपकतया मैत्रवृत्तिकर्तृत्वस्य पाके विशेषणस्यात्+इति भावः |
 मैत्रकर्तृकः+ यः पाकः+तदनुकूला चैत्रसमवेता या कृति स्तत्+निर्वाहकव्यापारस्य यज्ञदत्ते सत्वात्+इति यावत् |
 इतीति |
 तद्वारणयेति शेषः।तत्रापि |
 मैत्रेणान्नम्+ पाचयति+इत्यत्र+अपि |
 णिजर्थविशेषणधात्वर्थकर्तृत्वे एवेति |
 अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपणिजर्थे विशेषणीभूत+अन्यनिष्ठ कर्तृत्वे एवेत्यर्थः |
 पाकानुकूलकर्तृत्वे एवेति भावः |
 एवकारेण पाकादि व्यावृत्तिः |
 अन्वयः+ वाच्य इति |
 तथा च मैत्रवृत्तिपाकानुकूला या कृतिस्तत्+निर्वाहकव्यापारस्य प्रकृते बाधितत्वात्+न+आपत्तिः+इति भावः |
 एवम्+ च |
णिजर्थकृतौ एव तृतीयान्तार्थ मैत्रवृत्तित्वस्यान्वये च। तात्पर्यभेदेन |
 विवक्षाभेदेन |
 तृतीयान्तार्थसहायकर्तृत्वस्य पाके द्वितीयान्तार्थस्य सहायवृत्तित्वस्य कृतौ इति विवक्षाभेदेन |
 उक्तव्यवस्थायाः |
 न संगतिः+इति |
 मैत्रवृत्तिपाकानुकूला या कृतिस्तत्+निर्वाहकव्यापारस्य+एव प्रतीत्या समानार्थकत्वाद् द्वितीयातृतीययोः+अव्यवस्थाप्रसंग इत्यर्थः |
 तृतीयान्तार्थमैत्रकर्तृकत्वस्य पाके एवान्वयः |
 किन्तु णिजर्थकृतौ मैत्रकृतेः+अभेदान्वयम्+उपगम्यापत्तेः+वारणात्+इति समाधत्ते |
 अगत्येति |
 णिजर्थकृतौ इति |
 णिजर्थश्च+अन्यनिष्ठकर्तृतानिर्वाहकः+ व्यापारः |
 तद्विशेषणीभूतकृतौ इत्यर्थः |
 अन्यनिष्ठकृतौ इति यावत् |
 उक्त+अतिप्रसंगस्य |
 मैत्रेणान्नम्+ पचतीति प्रयोगापत्तेः. वारणीयत्वात्+इति |
 मैत्रकर्तृकः+ यः पाकः+तदनुकूला मैत्रसमवेतकृतिः+एव न तु चैत्रसमवेतकृतिस्तयः+र्भेदात्, मैत्रसमवेतकृतेः+च यज्ञदत्तव्यापारनिर्वाह्याभावात्+इति भावः |
 पदार्थैकदेशे |
कर्तृत्वनिर्वाहकव्यापाररूपणिजर्थघटके |
धर्मिपारतन्त्र्येणेति |
 पाकरूपधर्मिपारतन्त्र्येण+इत्यर्थः |
 व्युत्पत्तिवैचित्र्यात्+इति |
 एकदेशान्वयस्वीकारात् |
 अन्यथा पाकादेः+अपि कृतावन्वयः+ न स्यात्+इति भावः |
 धर्मिपारतन्त्र्येणैकदेशान्वयस्वीकारेत्वाह |
 वस्तुत |
 इति |
 अन्वयबलात्+इति |
 आकाङ्क्षाबलात्+इत्यर्थः |
 तथा च न पाकादेः+एकदेशान्वय इति भावः |

	अनुकूलव्यापार एवेति |
 एवकारेण+अन्यनिष्ठकर्तृतानिर्वाहकेत्यस्य व्यवच्छेद्यः |
 तत्सम्बन्धिनः |
 गमनादिरूपक्रियासम्बन्धिनः |
 तादृशेति |
 उत्तरदेशसंयोगानुकूल+इत्यर्थः |
 तथा च अजाम्+ ग्रामम्+ यापयति+इत्यादौ अजायाः धात्वर्थव्यापारजन्यगमनाश्रयत्वेपि धात्वर्थतावच्छेदकफलशालित्वभावे न कर्तृः+ईप्सितमम्+ कर्मेति सूत्रप्राप्त्यभावेन गतिबुद्धि+इत्यस्य संज्ञाविधायकत्वमेव |
 अपवादम्+ च तृतीयाविधायकसूत्रस्य |
 भासते इति |
 तथा च चैत्रवृत्तिव्यापारनिर्वाह्या या ग्रामवृत्तिसंयोगानुकूलक्रिया तदाश्रयीभूत+अजा इति बोधः |
 व्यापार एवेति |
 एवकारेण धात्वर्थक्रियाया व्यवच्छेदः |
 स्वकर्तृत्वेति |
 
स्वनिरूपितकर्तृत्वेत्यर्थः |
 स्वम्+ क्रिया |
 अतः |
 व्यापारमात्रस्य णिजर्थत्वात् |
 कर्तृत्वे |
 तस्य |
 ण्यन्तोत्तराख्यातस्य |
 तत्+च |
 कर्तृत्वम्+ च |
 तथाच चैत्रवृत्तिव्यापारविशिष्टा या ग्रामवृत्तिसंयोगानुकूलक्रिया तदाश्रयीभूत+अजा इति बोधः |
 वै स्वनिर्वाह्याकर्तृतानिरूपकत्वसम्+ | 
ण्यन्तोत्तरेति |
 एवकारेण ण्यन्तानुत्तरयक् समभिव्याहारस्य व्यावृत्तिः |
 एवम्+ |
 ण्यन्तोत्तराख्यातस्य कर्तृत्वार्थकत्वे |
 तेन |
 तिङादिना |
 ण्यन्तसमुदायोत्तरम्+एवेति। एवकारेण धातोः+व्यवच्छेदः |
 तेन |
 तिङा |
 तदर्थनिरूपितेति |
 धात्वर्थनिरूपित+इत्यर्थः |
 ण्यर्थविशेष्यताधात्वर्थनिरूपितकर्तृत्वम्+एवेति |
 स्वनिर्वाह्याकर्तृतानिरूपकत्वसम्बन्धेन ण्यर्थव्यापारविशिष्टधात्वर्थनिरूपितकर्तृत्वम्+एव+इत्यर्थः |
 तादृशापवादिविषयतेति। कर्तरिशबित्यपवादिविषयत+इत्यर्थः |
 व्यापारविशेषितेति। स्वनिर्वाह्याकर्तृतानिरूपकत्वसम्बन्धेन व्यापारविशिष्ट+इत्यर्थः । एवम्+ च विनिगमनाविरहेण धात्वर्थक्रियानिरूपितकर्तृत्वबोधनात् शपः प्राप्त्या यकः+असाधुत्वम्+इति भावः |
 यादृशविशिष्टार्थः फलानुकूलव्यापाररूपोर्थः |
 तादृशविशिष्टार्थन्वितेति |
 फलानुकूलव्यापारान्वित+इत्यर्थः |
 कर्तृत्वाभिधानम्+एवेति |
 एवकारेण व्यापारजन्यफलव्यावृत्तिः |
 प्रकृतेपीति |
 याप्यते गम्यते इत्यादापीत्यर्थः |
 यापयति+इत्यत्र स्वनिरूपितकर्तृतानिर्वाहकसम्बन्धेन क्रियाविशिष्टव्यापारः+ धात्वर्थः। याप्यते इत्यत्र स्वनिरूपितकर्तृतानिर्वाहकसम्बन्धेन व्यापारविशिष्टक्रियाधात्वर्थः+ बोध्यः |
 गमनादिकर्तृः |
 अजादेः |
 तस्यैव |
 गमनादिकर्तृः+एव |
 एवकारेण ग्रामादेः+व्यावृत्तिः |
 इत्यनुशासनात्+इति |
 ण्यन्तावस्थायाम्+ कर्तृभूते कर्मणि कर्मभूते कर्तरि वा लादयः स्युः+इत्यनुशासनार्थः |
 अतः |
 अजाया विशेष्यत्वेन प्रथमान्तस्यापेक्षितत्वात् |
 न प्रयोगा इति। किन्तु अजा ग्रामम्+ याप्यते इत्यादय एव |
 पूर्ववदेति |
स्वनिर्वाह्यकर्तृतानिरूपकत्वसम्बन्धेन+इत्यर्थः |
 तद्विशेषणेति |
 धात्वर्थविशेषण+इत्यर्थः |
 चैत्रकर्तृकव्यापारनिर्वाह्यसहायवृत्तिकर्तृतानिरूपाकात्मकव्यापारजन्यविक्लित्याश्रयस्तण्डुल इति बोधः |
 
	प्रयोगवारणायेति |
 चैत्रवृत्तिसंयोगानुकूलव्यापारस्य चैत्रे सत्वात् |
 चैत्रकर्तृकगमनजन्यसंयोगस्य ग्रामे इव चैत्रेपि सत्वात्+इति भावः |
 इदम्+उपलक्षणम् |
 चैत्रेण गम्यते चैत्र इति प्रयोगवारणायेत्यपि बोध्यम् |
 तस्य |
 परसमवेतस्य |
 धात्वर्थे |
 क्रियायाम् |
 व्यापारे इति यावत् |
 ननु परत्वम्+ भेदाश्रयत्वम्, भेदस्य केवलान्वयितया न+उक्तापत्तिवारणम्+इत्यत आह |
 परत्वे चेति |
 भेदेन+इत्यर्थः |
 एकदेशेपि |
 परसमवेतत्वघटकेपीत्यर्थः |
 आकाङक्षावैचित्र्यात्+इति |
 पदार्थेन+इत्यत्र विभक्त्यर्थातिरिक्तपदार्थेनेति विवक्षणात्+इत्यर्थः |
 प्रकृत्यर्थस्य |
 ग्रामादेः |
 एवम्+ च |
 परसमवेतत्वस्य क्रियाविशेषणत्वे च |
 आपत्तिम्+ वारयति |
 स्वनिष्ठ+इति |
 चैत्रनिष्ठ+इत्यर्थः |
 एवम्+उत्तरत्रापि |
 बाधात्+इति |
 तस्याः स्वस्मिन्नेव समवेतत्वात्+इति भावः |
 चैत्रान्यसमवेतस्य गमनस्य चैत्रे+असत्वात्+इति यावत् |
 एवम्+ चैत्रसमवेतकृतिजन्यस्य चैत्रान्यसमवेतव्यापारस्य+अप्रसिद्धत्वेन तज्जन्यसंयोगस्य चैत्रे+असंभवात्+चैत्रः+चैत्रम्+ गच्छति+इति न प्रयोगः |
 स्वभिन्नसमवेतत्वेपीति |
 स्वभिन्नसमवेतत्वेन+इत्यर्थः |
 तादृशक्रियाश्रयतायाः |
 मल्लान्तरसमवेतक्रियायाः |
 ननु यथा इर्यादिशब्दानाम्+ नानार्थकत्वेपि तात्पर्यवशात्कश्चिद् विवक्षित एवार्थः+भासते तथा द्वितीययाः परसमवेतत्वरूपार्थस्य+अभानेपि आधेयत्वस्य भाने बाधकाभावात्+चैत्रः स्वम्+ गच्छति+इति प्रयोगापत्तिः+तदवस्थ+एव+इति+आशंकते |
 न चेति |
 तदभानेपि |
 परसमवेतत्वाभानेपि |
 तदर्थमात्रतात्पर्येण |
 स्वनिष्ठसंयोगजनकत्वमात्रतात्पर्येण |
 तादृशबोधे |
 द्वितीययाः फलस्य तदन्विताधेयत्वस्य वा बोधे |
 तद्भासकसामग्रयाः |
 परसमवेतत्वभासकसामग्रयाः |
 तदुपस्थितिभ्रमप्रमासाधारणयोग्यताज्ञानादेः+इत्यर्थः |
 तथा च परसमवेतत्वे+अयोग्यत्वग्रहे द्वितीयाधीनफलविषयकबोधोत्पादिकायाः परसमवेतत्वबोधकयोग्यताज्ञानादिघटितसामग्रया अभावात्+न तादृशबोधसंभव इति भावः |
 दुर्वारतयेति |
 चैत्रे चैत्रघटोभयत्वेन चैत्रभेदसत्वात्+इति भावः |
 तद्वारणायेति शेषः |
 द्वितीयाप्रकृत्यर्थस्य |
 ग्रामादेः |
 प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन+एवेति ग्रामत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन+एव+इत्यर्थः |
एवकारेण द्वित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धस्य व्यावृत्तिः |
 अन्वयः+ वाच्य इति |
 भेदे इत्यादिः |
 एवम्+ च भेदे स्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्वस्यान्वयविरहात्+न+आपत्तिः |
 तथा च |

प्रकृत्यर्थतावच्छेदकावच्छिन्नत्वसम्बन्धेन+अनव्यविवक्षणे च |
 ननु चैत्रे द्रव्यत्वावच्छिन्नप्रतियोगिताकभेद+असत्वेपि एव मल्ले मल्लत्वावच्छिन्नप्रतियोगिताकभेदविरहेपि तत्तद्व्यक्तित्वावच्छिन्नभेदस्य सत्वात्+न+उक्त+अप्रामाण्यमत आह |
 तत्तद्व्यक्तित्वावच्छिन्नानुपस्थितौ+अपीति |
 ननु सम्बन्धस्याविशेषणत्वेन तस्य तद् घटकस्य च+उपस्थितिः+न+अपेक्षणीयेति तद्व्यक्तित्वानुपस्थितिकालेपि तदवच्छिन्नत्वस्य संसर्गतासमवेत्य+एव+इत्यत्र आह |
 उक्तयुक्त्येति |
तत्तद्धर्मावच्छिन्नतत्तत्सम्बन्धावच्छिन्नप्रकारतानिरूपितत्तद्धर्मावच्छिन्नविशेष्यताकत्वविशिष्टबोधपरत्वेन तात्पर्यज्ञानस्य हेतुतया तत्र सम्बन्धस्यापि विशेषणत्वेन तदर्थसम्बन्धस्य सम्बन्धघटकस्य च+उपस्थितेः+अपेक्षणीयत्वात्+इत्यर्थः |
 
	ननु इदम्+ वाक्यमेतत्+विषयताविशिष्टशाब्दपरमिति तात्पर्यज्ञानमेव कारणम् वै स्वनिरूपितसंसर्गतानिरूपिततद्धर्मावच्छिन्नविषयताकत्वसम्बन्धेन |
 एवम्+ च संसर्गस्यानुपस्थितस्यापि भानात्+न तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगित्वस्योपस्थित्यपेक्षा |
 तात्पर्यज्ञानस्य सर्वत्र शाब्दबोधे च+अहेतुत्वपक्षे न तद्व्यक्तित्वानुपस्थितिकाले शाब्द+असंभव इत्यत आह |
 एकधर्मावच्छिन्नेति |
 घटवति घटोनास्त+इत्यादिप्रतीतेरप्रामाण्यम्+ सर्वानुमतम्, तदर्थम्+ विशेषणतावच्छेदकावच्छिन्नप्रतियोगित्वसंसर्गावगाहित्वम्+एव+उक्तप्रतीतेःस्वीकार्यम्, 
तत्+च+उक्तप्रतीतिकारणात्+एवेति प्रतियोगिविशेषिताभावबुद्धेः+विशेषणतावच्छेदकावच्छिन्नप्रतियोगित्वसंसर्गत्वे एव भानत्वात्+अन्यस्य+अप्रमाणत्वान्+मानाभावात्+इत्यर्थः |
 
	ननु द्रव्यत्वाद्युपलक्षितस्य+एव भेदे विशेषणतया भानम्+अस्तु, तथा च तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताया अपि संसर्गत्वम्+ समवत्येव+इत्यत आह |
 प्रतियोगिविशेषितेति, तथा च द्रव्यम्+गच्छति+इत्यादौ अन्वयितानवच्छेदकम्+ तत्तद्व्यक्तित्वम्+ तदवच्छिन्नप्रतियोगिताया न संसर्गत्वम्+इति भावः |
 ननु नञुपस्थाप्याभावबुद्धेः+विशिष्टवैशिष्ट्यावगाहित्वनियमेपि द्वितीयार्थभेदबुद्धेः+उपलक्षितवैशिष्ट्यावगाहित्वमेवोपेयम्+अतः+ द्रव्यम्+ गच्छति+इत्यादौ तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताया अपि संसर्गत्वसंभव इति चेन्न |
 तथासति स्वम्+ गच्छति+इति+अस्यापि प्रामाण्यापत्तेः |
 स्वस्मिन्नपि द्वित्वाद्यवच्छिन्नप्रतियोगिताकभेदसत्वादतः+ द्वितीयार्थभेदबुद्धेः+अपि विशिष्टवैशिष्ट्यावगाहित्वम्+ बोध्यम् |
 तथा च चैत्रः+ द्रव्यम्+ गच्छति--मल्लः+ मल्लम्+ गच्छति+इति+अस्य च+अप्रमाणतापत्तिः |
 चैत्रमल्लादिनिष्ठक्रियाया द्रव्यमल्लभिन्न+असमवेतत्वादत आह |
 तर्हीति |
 क्रियान्वयिभेदेति |
 क्रियान्वयिप्रतियोगिकभेदेत्यर्थः |
 भेदः+च स्वनिष्टसंयोगजनकक्रियावान्+न+इत्याकारकः+ ग्राह्यः |
 तथा च कर्मीभूतग्रामादिवृत्तिः+भेदः+तत्+प्रतियोगितावच्छेदकत्वमम+एव+इत्यर्थः |
 एवकारेण पदसमवेतत्वव्यावृत्तिः |
 एवम्+ च कर्मीभूतग्रामादिवृत्तिभेदप्रतियोगितावच्छेदकक्रियाजन्यफलशालित्वम्+इति फलितम् |
 ग्रामम्+ गच्छति+इत्यत्र कर्मीभूतग्रामादिवृत्तिभेदप्रतियोगितावच्छेदकक्रियाजन्यफलशालित्वाद् ग्रामस्य कर्मत्वम् |
 न काचिदनुपपत्तिः+इति |
 चैत्रः+ द्रव्यम्+ गच्छति+इत्यत्र कर्मीभूतद्रव्यवृत्तिभेदप्रतियोगितावच्छेदक(चैत्रवृत्ति)क्रियाजन्यफलशालित्वाद् द्रव्यस्य कर्मत्वमुपपन्नम् |
 मल्लः+ मल्लम्+ गच्छति+इत्यत्र कर्मीभूतमल्लान्तरवृत्तिभेदप्रतियोगितावच्छेदकीभूत"मल्लान्तरवृत्ति"क्रियाजन्यफलशालित्वान्+मल्लस्य कर्मत्वम् |
 चैत्रः+चैत्रम्+ गच्छति+इत्यत्र कर्मीभूतचैत्रस्य क्रियाश्रयत्वात्+चैत्रवृत्तिभेदप्रतियोगितावच्छेदक कर्मान्तरम्+ तज्जन्यफलशालित्वाभावात्+न+आपत्तिः |
 उभयसम्बन्धेन+अन्वयोपगमात्+इति |
 तथा च कर्मीभूतग्रामादिवृत्तिसंयोगविशिष्टव्यापारानुकूलकृतिमान् इति बोधः |
 वै. स्वजनकत्व--स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकोभयसम्बन्धेन |
 विहंगः+ विहंग (स्वम्+) गच्छति+इति+अस्य नापत्तिः+इति+आह |
 विहंगनिष्ठक्रियाया इति |
 तद्विहंगनिष्ठक्रियाया इत्यर्थः |
 तद्विहंगनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावात्+इति |
 विगंगान्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वेपि विगंगान्तरस्य तद्विहंगवृत्तित्वविशिष्टसंयोगानाश्रयत्वात्+इति भावः |
 एवम्+ सति |
 स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य संसर्गत्वे सति |
 सम्बन्धघटकम्+एवेति |
 
एवकारेण द्वितीयार्थत्वव्यवच्छेदः |
 भेदप्रतियोगितावच्छेदकत्वस्य |
 परसमवेतरूपत्वात्+इति भावः |
 इष्यते इति |
 विहंगकर्तृकव्यापारविशिष्टसंयोगाश्रय इति बोधः |
 वै स्वजन्यत्व--स्वावच्छिन्नप्रतियोगिताकभेदसमानाधिकरण्योभयसम्+ |
 तत्ततेक्रियावच्छिन्नभेदवति |
 तत्त्क्रियावच्छिन्नप्रतियोगिताकभेदवति |
 भूम्यादौ+एव |
 एवकारेण विहंगव्यावृत्तिः |
 तादृशेति |
 तत्तत्त्क्रियावच्छिन्नप्रतियोगिताक+इत्यर्थः |
 तत्र |
 विहंगः+ विहंगेन गम्यते इत्यत्र |
 तत्क्रियाश्रयविहंगे |
 संयोगजनकक्रियाश्रयविहंगे। तद् बोधेन |
 तत्तत्त्क्रियावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यसम्बन्धेन |
तत्तत्त्क्रियाविशिष्टसंयोगादिमत्वबाधेन। तिङर्थसंयोगे स्वजन्यत्व-स्वाश्रयप्रतियोगिताकत्वोभयसम्बन्धेन |
धात्वर्थव्यापारस्यान्वयेन चैत्रकर्तृकव्यापाराश्रयप्रतियोगिताकत्वविशिष्टसंयोगस्य चैत्रे+असत्वात्+चैत्रेण गम्यते चैत्र इति न प्रयोगः |
 एकस्मिन्नेकसंयोगप्रतियोगित्वानुयोगित्वासंभवात् |
 स्वप्रतियोगितत्वविशिष्टसंयोगस्य स्वस्मिन्नसत्वात्+इति भावः |
 चैत्रः+चैत्रम्+ गच्छति+इत्यपि न प्रयोगः |
 तत्रापि द्वितीयार्थसंयोगे प्रकृत्यर्थस्य स्वप्रतियोगिकत्वसम्बन्धेन+एव साकाङ्क्षतया द्वितीयान्तलभ्यस्य चैत्रीयत्वविशिष्टसंयोगस्य जनकत्व--स्वाश्रयवृत्तित्वोभयसम्बन्धेन क्रियायाम्+अन्वयेन चैत्रप्रतियोगिकसंयोगसमानाधिकरणव्यापारस्य चैत्रे+असत्वात्+इति प्राहुः |
 तत्र |
 विषयतायाम्+ |
 तथा च घटम्+ जानाति+इत्यत्र घटवृत्तिविषयतानिरूपकज्ञानवान्+इति बोधः |
 अनुपपत्तेः+इति |
 निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकपटवृत्तिविषयत्वाभाववान् अथ च निरूपकत्वसम्बन्धेन घटवृत्तिविषयतावद् यद्ज्ञानम्+ तदाश्रय इति बोधस्यानुपपत्तेः+इत्यर्थः |
 तत्र च |
 विषयितायाम्+ च |
 प्रकृत्यर्थस्य |
 घटादेः |
 तस्यच |
 विषयित्वस्य च |
 धात्वर्थे |
 ज्ञाने |
 तथा च घटनिरूपितविषयतावद्ज्ञानाश्रय इति बोधः |
तथा च लौकिकविषयत्वम्+इति |
 तत्रापि। । विषयित्वेपि। बोध्यते इति। तथा च चैत्रवृत्तिज्ञानीयविषयतावान्+घट इति बोधः। लौकिकविषयत्वम+इति |
 तथा च घटम्+ पश्यति+इत्यत्र घटनिरूपितलौकिकचाक्षुष विषयिताशालिज्ञानवान्+इति बोधः |
 लौकिकविषयत्वम्+इति |
 तथा च घटो दृश्ते इत्यत्र चाक्षुषप्रत्यक्षनिरूपितलौकिकविषयताश्रयः+ घट इति बोधः |
 लोकिकत्वनिवेशस्य फलमाह |
 उपनीतेति |
 ज्ञानलक्षणाप्रत्यासत्तिरुपनयः |
 सा च चक्षुःसंयुक्तमनःसंयुक्तात्मसमवेतस्मृतिविषयत्वरूपा |
 तादृशप्रत्यासत्तिजन्यज्ञानविषयः उपनीतः |
 एवम्+ |
 लौकिकत्वनिवेशे |
 प्रयोगानुपपत्तिः+इति |
 पुष्पनिरूपितलौकिकविषयिताया |
 घ्राणेन्द्रियजन्यप्रत्यक्षेऽसत्वात्+इत्यर्थः |
 तत्र हेतुमाह |
 घ्राणजप्रत्यक्षस्येति |
 घ्राणेन्द्रियजन्यप्रत्यक्षविषयिताया इत्यर्थः |
 लौकिकालौकिकसाधारणविषयितानिवेशे त्वाह |
 तादृशेति |
 आकाशादिभाने |
 अत्र+आकाशे गन्ध इति प्रत्यक्षे |
 तत्रापि |
 पुष्पम्+जिघ्रति+इत्यत्रापि |
 उपगन्तव्यत्वत्+इति |
 तथा च पुष्पम्+ जिघ्रतीतिप्रयोगानुपपत्तिः+इति भावः |
 गन्धप्रत्यक्षत्वम्+इति |
गन्धनिरूपितलौकिकविषयताशालिप्रत्यक्षत्वम्+इत्यर्थः |
 तत्समभिव्याहृतेति |
 घ्राधातुसमभिव्याहृत+इत्यर्थः |
 तस्य च |
 आधेयत्वस्य च |
 
व्युत्पत्तिवैचित्र्येणेति |
 घ्राधात्वर्थगन्धातिरिक्तपदार्धेन+इत्यर्थात्+इत्यर्थः |
 एवम्+ |
 द्वितीयया आधेयतार्थकत्वे |
 तादृशेति |
 सविषय+इत्यर्थः |
 कर्मप्रत्ययस्य+एवेति |
 एवकारेणविषयावच्छिन्नसविषयकवस्त्वभिधायकधातुसमभिव्याहृतकर्मप्रत्यक्षस्य व्यवच्छेदः |
 तदर्थकत्वनियमात्+इति |
 विषयित्वार्थकत्वनियमात्+इत्यर्थः |
 अस्य च |
 घ्राधातोस्तु |
 घ्रागन्धोपदान इत्यनुशासनबलेन+इतिशेषः |
 तादृशनियमस्य |
 सविषयकार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियमस्य |
 अबाधितत्वात्+इति |
 प्राप्तेः+अभावात्+इत्यर्थः |
 आमोदपदार्थाधेयत्वस्य |
 आमोदवृत्तित्वस्य |
 द्वितीयया एवेति |
 एवकारेण विषयानवच्छिन्नतादृशद्वितीयया व्यवच्छेदः |
 तत्र |
 आमोदम्+उपजिघ्रति इत्यत्र तु इत्यर्थः |
 विषयानवच्छिन्नस्य+एवेति |
गन्धात्मकविषयानवच्छिन्नस्य+एव+एत्यर्थः |
 प्रत्यक्षविशेषस्य |
 लौकिकविषयताशालिप्रत्यक्षविशेषस्य+इत्यर्थः |
 विषयिताया एवेति |
 एवकारेण+आधेयतया व्यावृत्तिः |
 तदर्थत्वात् |
 तथाच+आमोदनिरूपितलौकिकविषयताश्रयज्ञानवान्+इति बोधः |
 समवायसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नप्रकारत+एवेति |
 एवकारेण विषयितायाः व्यावृत्तिः |
 तादृशप्रकारता च पुष्पादिनिष्ठा |
 तस्याः+च |
 तादृशप्रकारतायाः+च |
 तथा च
समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नपुष्पनिष्ठप्रकारतानिरूपितगन्धनिरूपितलौकिकविषयताशालिप्रत्यक्षाश्रय इति बोधः। तेन |
 आधेयतायाम्+ समवायसम्बन्धावच्छिन्नत्वनिवेशेन |
 प्रत्यक्षस्य |
 एतत्+कालवृत्तिः पुष्पवृत्तिः+गन्धइति+आकारकस्य |
 तादृशज्ञानीयगन्धादिविषयितायाम्+ |
 घ्राधात्वर्थप्रत्यक्षनिष्ठगन्धनिरूपितलौकिकविषयितायाम्+ |
कालादिप्रकारतानिरूपितत्वविरहात्+इति |
 समवायसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नकालादिनिष्ठप्रकारतानिरूपितत्वविरहात्+इत्यर्थः |
 कालनिरूपितगन्धनिष्ठाधेयतायाः कालिकसम्बन्धावच्छिन्नत्वात्+इति भावः |
 अतएव |
 वस्तुतस्तु कल्पादारेव |
 उपाधिनिष्ठगन्धग्रहतात्पर्येण+एव |
 मृत्तिका पुष्पादिनिष्ठगन्धग्रहणतात्पर्येण+एव |
 आनने गन्ध वायौ गन्धः इति मृत्तिकापुष्परूपोपाधिवृत्तिगन्धविषयकभ्रमात्मकप्रतीतेः+जायमानत्वेन आननवाय्वादिनिष्ठा या समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारता तत्+निरूपितत्वस्य गन्धनिरूपितलौकिकविषयतायाम्+ सत्वात्+न काचिदनुपपत्तिः+इति भावः |
 द्वितीयाया आधेयत्वार्थकत्वे पूरिवकल्पे घ्राधातोः+गन्धविषयकलौकिकप्रत्यक्षार्थकत्वे च मृत्तिकासमवेतगन्धस्य गन्धमात्रस्य च क्रमेण आनने वायौ च समवायेन वृत्तित्वविरहात्,आननवृत्तिमृत्तिकासमवेतगन्धविषयकलौकिकप्रत्यक्षबोधने, एवम्+ वायुवृत्तिपुष्पादिसमवेतगन्धविषयकलौकिकप्रत्यक्षबोधने च+उक्तवाक्यद्वयस्य 
न+अप्रामाण्यम्+इत्याह |
 न क्षतिः+इति |
 न+अप्रामाण्यम्+इत्यर्थः |
 अप्रामाण्यविरहे हेतुमाह |
 तादृशगन्धस्येति |
 मृत्तिकापुष्पादिपुष्पादिसमवेतगन्धस्य+इत्यर्थः |
 गन्धविषयितायाः |
 गन्धनिरूपितलौकिकविषयतायाः |
 आननादिप्रकारतानिरूपितत्वेनेति |
 भ्रमप्रमासाधारणनिरूप्यनिरूपकभावापन्नप्रकारतानिरूपितत्वेन+इत्यर्थः |
 चम्पकागन्धस्य |
 चम्पकावयवसमवेतगन्धस्य |
 वायुवृत्तित्वेनैवग्राहः |
 वायः+ गन्ध इत्याकारकः |
एवकारेण
चम्पके गन्ध इत्यस्य व्यावृत्तिः |
 नेष्यते एवेति |
 चम्पके तादृशप्रकारताविरहात्+इति भावः |
 वायुम्+ जिघ्रति+इत्येव प्रयोगः इष्टः |
 परंपरासम्बन्धेन |
 स्वसमवायिसंयुक्तत्वसम्बन्धेन |
 स्वम्+ गन्धः |
 तादृशस्थले |
 तदाननमृत्त्+सुरभि |
 इत्यादिस्थले |
दुर्वारत्वात्+इति |
 कालिकसम्बन्धावच्छिन्न+आधेयतासम्बन्धावच्छिन्नकालनिष्ठप्रकारतानिरूपितत्व गन्धनिरूपितलौकिकविषयतायाम्+ सत्वात्+इति भावः |
 कर्माख्यतास्थले विशेषम्+आह |
 निरुक्तप्रकारत्वम्+ |
 समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारत्वम् |
 तस्मिन्। निरुक्तप्रकारत्वे |
 तद्विशेषणतापन्नगन्धविषयतायाश्चेति |
 धात्वर्थगन्धनिष्ठलौकिकविषयताशालिप्रत्यक्षविशेषणीभूता या गन्धनिष्ठविषयता तस्याश्च+इत्यर्थः |
 तादृशसम्बन्धेन |
 निरूपितत्वसम्बन्धेन |
 अन्वय इति |
 तथा च प्रत्यक्षनिरूपिता या गन्धनिष्ठविषयता तत्+निरूपितसमवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारताश्रयम्+ पुष्पमम्+इति बोधः |
 ननु प्रत्यक्षविशेषणीभूतविषयताया निरूपितत्वसम्बन्धेन प्रकारताविशेषणत्वे एकत्र विशेषणत्वेन+उपस्थितस्य+इत्यादिनियमविरोध इत्यत आह |
 एकधर्मीति |
 एकत्र विशेषणतापन्नस्य+अन्यत्र स्वातन्त्र्येण विशेषणत्वयागात्+इति नियमः |
 प्रकृते च न स्वातन्त्र्येण विशेषणम्+इत्याह |
 अत्र चेति |
 पुष्पम्+आघ्राणते इत्यत्र च+इत्यर्थः |
 आख्यातार्थे |
 प्रकारत्वे |
 कुत्राख्यातादिसमभिव्याहारे |
 पुष्पम्+जिघ्रति+इत्यत्र |
 गन्धविषयितायाः |
 गन्धनिरूपितविषयितायाः |
 प्रत्यक्षविशेषणतया |
 अन्वय इत्यग्रिमेण+अन्वयः |
 पुष्पवृत्तिगन्धनिरूपितविषयताशालिप्रत्यक्षाय इति बोधात्+इति भावः |
 कर्माख्यातसमभिव्याहारस्थले च |
 पुष्पम्+आघ्रायते इत्यत्र च अन्वय इति स्ववृत्तिप्रत्यक्षीयगन्धनिरूपितविषयतानिरूपिताधेयतासम्बन्धावच्छिन्नप्रकारताश्रयः पुष्पम्+इति बोधात्+इति भावः |
 
	चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादिपदसमभिव्यहृतद्वितीयया लौकिकविषयित्यमर्थ इत्युक्तम्+ तत्र+आशंकते |
 अथेति |
 चाक्षुषाद्यप्रसिद्ध्या |
 अस्य तादृशविषयताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थप्रसिद्धिः+इत्यनेन+अन्वयः |
 सौरभनिरूपितलौकिकविषयितायाः |
 घ्राणजप्रत्यक्षे प्रसिद्धाया अभावश्चाक्षुषादौ प्रतीयताम्+इति+आशंकते |
 नचेति |
 चाक्षुषादौ प्रतीयते इति |
 तथा च सोरभनिरूपितलौकिकविषयित्वाभाववत्+चाक्षुषम्+इति बोधः। एवम्+अपि। सौरभम्+ न पश्यति+इत्यत्र चाक्षुषे तादृशविषयताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थप्रसिद्धिः+इत्यनेन+अन्वयः |
 सौरभनिरूपितलौकिकविषयित्वाभाव+उपपादनेन वाक्यार्थबोधसमर्थनेपि |
 प्रतीयते इति |
 तथा च निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभाववत्+लौकिकविषयताशालिचाक्षुषप्रत्यक्षाश्रय इति बोधः |
 तादात्म्यस्य वृत्त्यनियामकस्यापि भेदप्रतियेगितावच्छेदकत्वात्+आह |
 संसर्गाभावेति |
 एतेन |
 वृत्त्यनियामकसम्बन्धस्याभावप्रतियेगितानवच्छेदकत्वेन |
 तत्र |
 आकाशम्+ न पश्यति+इत्यादौ |
 प्रतीयते इति |
 तथा च निरूपकतासम्बन्धावच्छिन्नप्रतियोगिताकचाक्षुषादिवृत्तिलौकिकविषयित्वाभाववानाकाश इति बोधः |
 दोषान्तरम्+आह |
 भङ्गप्रसङ्गात्+चेति |
 आकाशस्य प्रथमान्तत्वाभावात्+इति भावः |
 अनुपस्थितत्वेनेति |
 दृश् धातोः+चाक्षुषे शक्तिः |
 लौकिकविषयत्वम्+ द्वितीयार्थः |
 विशिष्ट+उपस्थापकाभावात्+इति भावः |
 तदभावस्य |
 चाक्षुषादिवृत्तिविषयित्वाभावस्य |
 दोषान्तरम्+आह |
 भावान्वयबोधे इति |
 आकाशम्+ पतति+इत्यत्र आकाशनिरूपितलोकिकविषयताशालिप्रत्यक्षाश्रय इति लोकिकविषयताप्रकारकबोधे इत्यर्थः |
 अभावान्वयबोधे च |
 चाक्षुषप्रत्यक्षनिष्ठलोकिकविषयित्वाभाववान्+आकाश इति बोधे च |
 तस्याः |
 लौकिकविषयितायाः |
 न भानम्+अस्ति किन्तु चाक्षुषविशेष्यतया भानात्प्रतियोग्यभावान्वयः+ च+इत्यादिनियमविरोध इति भावः |
 विषयिताविशेषः |
 लौकिकविषयिता |
 तथासति |
 आकाशम्+ न पश्यति चैत्र इत्यत्र लौकिकविषयितायाम्+ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावभाने सति |
 शाब्दबोधप्रसंगात्+इति |
 सामानाधिकरण्येन तदभावनिश्चयस्य सामानाधिकरण्येन तद्वत्ताबुद्ध्यविरोधित्वात्+इति भावः |
 अविरोधित्वम+उपपादयति |
 आकाशम्+ पश्यति मैत्र इत्यादीति |
 दुरपन्हवतयेति |
 आवश्यकतयेत्यर्थः |
 तदुपपत्त्यर्थम्+इति शेषः |
 लौकिकविषयितात्वसामानाधिकरण्येन+एवेति |
 एवकारेण+अवच्छेदावच्छेदेन लौकिकविषयितात्वस्य व्यावृत्तिः |
 तदभावबोधकम्+ |
 निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावबोधकम् |
 तद्वाक्यम्+ |
 आकाशम्+ न पश्यति चैत्र इति वाक्यम्+ |
 उपगन्तव्यमिति |
 आकाशम्+ न पश्यति चैत्र इत्यादिवाक्यजन्यबोधस्य लौकिकविषयितात्ववच्छेदेन निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावविषयकत्वम्+ न संभवति लौकिकविषयितात्वसामानाधिकरण्येनाकाशप्रकारकज्ञानस्य प्रतिबन्धकस्य सत्वात् |
 अवच्छेदावच्छेदेन तदभाववत्ताबुद्धिम्+ प्रति सामानाधिकरण्येन तद्वत्तानिश्चयस्य प्रतिबन्धकत्वात्+इति भावः |
 आकाशम्+ न पश्यति चैत्र इति वाक्यजन्यबोधस्य(लौकिकविषयितात्वसामानाधिकरण्येनाकाशाभावप्रकाशस्य)तु न तद्वत्तानिश्चयप्रतिबध्यत्वम्+इत्याह |
 तादृशबोधश्चेति |
 आकाशम्+ न पश्यति+इतिवाक्यजन्यलौकिकविषयतायाम्+ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावप्रकारकबोधश्च+इत्यर्थः |
दर्शितयोग्यताज्ञानप्रतिबध्य एवेति |
 दर्शितयोग्यताज्ञानम्+ |
आकाशम्+ पश्यति मैत्र इति+आकारकः |
 तदप्रतिबध्य एव+इत्यर्थः |
 सामानाधिकरण्येन तदभाववत्ताबुद्धौ अवच्छेदावच्छेदेन+एव तद्वत्तानिश्चयस्य प्रतिबन्धकत्वात्+इति भावः |
 तथा च+आकाशम्+ पश्यति चैत्र इत्याकारकबोधदशायाम्+अपि आकाशम्+ न पश्यति चैत्र इति वाक्यजन्यबोधप्रसंगः+ दुर्वार एवेति भावः |
 लौकिकविषयितायाम्+ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावस्य भान+असंभवादाकाशम्+ न पश्यतीत्यादावप्रतीकार एवेति ध्येयम् |
 
	आकाशम्+ पश्यति चैत्रः इति भ्रमदशायाम्+ आकाशम्+ न पश्यति चैत्र इति वाक्याच्छाब्दप्रसङ्गः+ नास्ति+इत्याशंकते |
 न चेति |
 चैत्रीयचाक्षुषुपलौकिकविषयितात्ववच्छेदेन+एवेति |
 एवकारेण लौकिकविषयत्वस्य व्यावृत्तिः |
 तादृशाभावः |
 निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावः |
 दर्शितवाक्येन |
 आकाशम्+ न पश्यति चैत्र इति वाक्येन |
 प्रत्याप्यते इति |
 तथा च निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभाववती या चैत्रीयचाक्षुषवृत्तिलौकिकविषयिता तत्+शालिप्रत्यक्ष+आश्रयश्चैत्र इति बोधः |
 वाक्यजन्यबोधः |
 निरूपितत्वसम्बन्धेनाकाशवती या चैत्रीयचाक्षुषवृत्तिलौकिकविषयिता तत्+शालिप्रत्यक्षस्य इत्याकारकः |
 प्रतिबध्नात्येवेति |
 चैत्रीयचाक्षुषनिष्ठलौकिकविषयितात्ववच्छेदेन+आकाशभावबुद्धौ चैत्रीयचाक्षुषनिष्ठलौकिकविषयितात्वसामानाधिकरण्येन तादृशविषयितात्ववच्छेदेन वा+आकाशावगाहिनिश्चयस्य प्रतिबन्धकत्वात्+इति भावः |
 तादृशवाक्यजन्यधियम्+इति |
 आकाशम्+ न पश्यति चैत्र इति वाक्यजन्याम्+ निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशभावप्रकारकचैत्रीयचाक्षुषवृत्तिलौकिकविषयिताधर्मिकधियम्+इत्यर्थः |
 आकाशम्+ निरस्यति |
 तादृशविषयितात्वेन |
 चैत्रीयचाक्षुषवृत्तिविषयितात्वेन |
 विषयितायाः |
 लौलौकिकविषयितायाः |
 तदवच्छेदेन |
 चैत्रीयचाक्षुषवृत्तिलौकिकविषयितात्वावच्छेदेन |
 अभावप्रत्यायेन+असंभवात्+इति |
 निरूपितत्वसम्बन्धेनाकाशप्रत्यायेन+असंभवात्+इत्यर्थः |
 एवम्+ च सति लौलौकिकविषयितात्वसामानाधिकरण्येन+एवाकाशभावान्वये आकाशम्+ पश्यति चैत्रः इति भ्रमदशायाम्+ आकाशम्+ न पश्यति चैत्र इति वाक्याच्छाब्दप्रसङ्गः+ दुर्वार इति भावः |
 चैत्रीयचाक्षुषवृत्तिलौकिकविषयितात्वावच्छेदेन+आकाशभावप्रत्यायेन+अपि न प्रतिबध्यप्रतिबन्धकभावोपपत्तिः+अपित्याह |
 चैत्रः आकाशम्+ पश्यतीति |
 तस्य |
 आकाशम्+ पश्यति चैत्र इतिवाक्यजन्यबोधस्य |
 निरुक्तधर्मावच्छेदेन |
 चैत्रीयचाक्षुवृत्तिलौकिकविषयितात्वावच्छेदेन |
 तदप्रतिबध्यत्वाच्चेति |
 आकाशम्+ पश्यति चैत्र इति ज्ञानप्रतिबध्यत्वात्+च+इत्यर्थः |
 सामान्यवत्तानिश्चयस्य सामान्यघटितविशेषभाववत्ताबुद्ध्यप्रतिबन्धकत्वात्+इति भावः |
 वृत्यनियामकसम्बन्धस्याभावप्रयोगितावच्छेदकत्वपक्षेपि लौकिकविषयितायामाकाशभावोपपादयताम्+ मतमुपन्यस्य निरस्यति |
 एतेनेति |
 चैत्र आकाशम्+ पश्यतीतिवाक्यजन्यबोधदशायां आकाशम्+ न पश्यति चैत्र इत्यत्र |
 न निस्तार इति |
 लौकिकविषयितात्वावच्छेदेनाकाशनिरूपित्वा भावः आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकः+ बोधयितुम्+अशक्यः, विरोधिन आकाशम्+ पश्यति चैत्र इति निश्चयस्य सत्वात्, विषयितात्वसामानाधिकरण्येनाकाशनिरूपितत्वाभावबोधने तु उक्तप्रतिबध्यप्रतिबन्धकभावानुपपत्तिरूपः+ दोष इति भावः |
 नितराम्+एव+अगतिः+इति |
 आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशनिरूपितत्वाभाववत्+लौकिकविषयितावत्+चाक्षुषाश्रयत्वस्य घटे बोधात्+इति भावः |
 तत्र |
 घट आकाशम्+ न पश्यति+इत्यत्र |
 तथासति |
 नञर्थस्य द्विधा भानोपगमे सति |
 तादृशवाक्यात् |
 घट आकाशम्+ न पश्यतीति वाक्यात् |
 अनुभवसिद्ध इति |
 बाधकाभावात्+इति शेषः |
 तत्रापि |
 चैत्र आकाशम्+ न पश्यति+इत्यादौ+अपि |
 तादृशएवशाब्दबोधइति |
 घटादिनिरूपितत्वाभाववत्+लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभाववांश्चैत्र इति बोध इत्यर्थः |
 एवकारेण घटादिनिरूपित लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभाववान्+चैत्र इत्यस्य व्यावृत्तिः |
 तथत्र चैत्रे |
 नञर्थस्य द्विधाभाने दोषान्तरम्+आह |
 यदाचेति |
 भावनिरूपितेति |
 भावनिरूपितत्वभावात्+इत्यर्थः |
 दोषान्तरम्+अपि+आह |
 एवमिति |
 तादृशवाक्यजन्येति |
 घट आकाशम्+ न पश्यतीति वाक्यजन्य+इत्यर्थः |
 शाब्दबोधानुपपत्तिः+इति |
 आकाशविषयकचाक्षुषाश्रयत्वभ्रमाभावात्+इष्टापत्तिः+नसंभवति+इति भावः |
 उक्तभ्रमदशायाम्+अपीति |
 घटविषयकचाक्षुषाश्रयः+ घट इति भ्रमदशायाम् |
 शाब्दबोधोत्पादः+अपीति |
 अनुभवसिद्ध इति पूर्वेण+अन्वयः |
 पटम्+ पश्यति घटः आकाशम्+ न पश्यति घट इत्यादिवाक्यजन्यबोधोयः+विरोधभावात्+इति भावः |
 तत्र |
 आकाशम्+ न पश्यति घट इति वाक्यजन्यशाब्दबोधानुपपत्तौ |
 उपनीत+आकाशादिविषयकचाक्षुषे। इह वियति बालका इति चाक्षुषे । तादृशचाक्षुषेति। उपनीत+आकाशादिविषयकचाक्षुष+इत्यर्थः |
 इतर+अंशे |
 वलक+अंशे |
 तादृशानुपपत्तितादवस्थ्यमिति |
 चैत्र आकाशम्+ न पश्यतीति प्रयोगानुपपत्तितादवस्थ्यम्+इत्यर्थः |
 लौकिकत्वात्+इति तथा च+इह+आकाशे वलाका, इति चाक्षुषे उभयस्य+एव सत्वात्+उक्तचाक्षुषत्वावच्छेदेन+उक्त+उभयाभावबोधे न संभवति+इत्यतः+ लौकिकविषयिताशून्यत्वनिवेशः |
 एवम्+ च तादृशसमूहालंबनचाक्षुषे लौकिकविषयिताशून्यत्वविरहान्न+अनुपपत्तिः |
 तस्यैव |
 अलौकिकविषयिताशून्यत्वचाक्षुषस्यैव |
 तत्र |
 घटम्+ आकाशम्+ न पश्यति+इत्यत्र |
 तदर्थः |
 द्वितीयार्थः |
 तस्य च |
 आश्रयत्व च |
 तादृशनिरूपकत्वेति |
 घटनिष्ठाश्रयतानिरूपकत्व+इत्यर्थः |
 अत्र निरूपकत्वम्+ घटवृत्तित्वरूपमेव |
 तस्य च |
 अभावस्य च |
 निरुक्तधर्मावच्छेदेन |
 अलौकिकविषयिताशून्यत्वचाक्षुषत्वावच्छेदेन |
 धात्वर्थे |
 चाक्षुषप्रत्यक्षे |
 तथा च घटनिष्ठाश्रयतानिरूपकत्वाऽऽकाशविषयकत्वोभयाभाववत्+अलौकिकविषयिताशून्यत्वचाक्षुषम्+इति बोधः |
 प्रथमान्तार्थमुख्यविशेष्यकबोधानुरोधेन+आह |
 अथवेति |
 स्वनिष्ठ+इति |
 स्वम्+ धात्वर्थः |
 अलौकिकविषयिताशून्यत्वप्रत्यक्षम्+ तत्+निष्ठः+ यः+अन्योन्याभावः घटवृत्तित्वाऽऽकाशविषयकत्वोभयाभाववान्नेति भेदस्य+असत्वादभावान्तरीयप्रतियोगितानवच्छेदकत्वात्+उभयाभावस्य व्यापकत्वम्+ बोध्यम् |
 तस्य |
 उक्त+उभयाभावस्य |
 तस्य |
 निरूपकत्वस्य |
 घटादौ |
 अन्वय इति पूर्वेण सम्बन्धः |
 तथा च+अलौकिकविषयिताशून्यत्वचाक्षुषप्रत्यक्षव्यापकघटवृत्तित्वाकाशविषयकत्वोभयाभावनिरूपकः+ घट इति बोधः |
 प्रतियोगितानवच्छेदकघटकतयेति |
 निरुक्तोभयाभावप्रतियोगितानवच्छेदकघटकतयेत्यर्थः |
 तादृशाभावनिरूपकत्वात्+इति |
 निरुक्तोभयाभावप्रतियोगितानिरूपितवृत्तितात्वनिष्ठावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकतावत्वात्+इत्यर्थः |
 एतादृशवच्छेदकतावत्वमेव प्रकृते निरूपकत्वम् |
 इति प्रयोगानुपपत्तेः+इति |
 अलौकिकविषयिताशून्यत्वचाक्षुषे पटवृत्तित्वघटविषयकत्वोभयस्य+एव सत्वात्+इति भावः |
 समयविशेषे |
 यदा घटप्रत्यक्षम्+ नास्ति तदा |
 वर्तमानतादृशचाक्षुषत्वावच्छेदेनेति |
 वर्तमानलौकिकविषयिताशून्यत्वचाक्षुषत्वावच्छेदेन+इत्यर्थः |
 त्रित्वावच्छिन्नाभावस्यवेति |
 वर्तमानत्वचैत्रवृत्तित्वपटविषयकत्वैतत्रित्वावच्छिन्नाभावस्य वेत्यर्थः |
 यदा किंचित्+अंशे |
 आकाशांशे |
 तस्य |
 चैत्रस्य |
 चैत्रः+ घटम्+ न पश्यति+इत्यत्र अलौकिकविषयिताशून्यचाक्षुषे चैत्रवृत्तित्वघटविषयकत्वोभयभावभाने दोषान्तरम्+आह |
 समान+इन्द्रियजन्योपनीतभानादौ+इति |
 सुरभिचन्दनम्+इत्यादौ+इत्यर्थः। उपनायकसमविहितेति। ज्ञानलक्षणसमविहित+इत्यर्थः |
 चाक्षुषादेः+अप्युत्पत्त्या |
 सुरभिचन्दनम् सुरभिः+घट इति प्रत्यक्षोत्पत्त्या |
 उक्तप्रयोगापत्तेः+इति |
 चैत्रः+ घटम्+ न पश्यतीति प्रयोगापत्तेः+इत्यर्थः |
 घट आकाशम्+ न पश्यति+इत्यत्र घटवृत्तित्वाऽऽकाशविषयकत्वोभयाभावभाने दोषान्तरम्+आह |
 आकाशादीति |
 भ्रमदशायाम्+इति |
 आकाशननिरूपिताऽऽलौकिकविषयिताशालिवर्तमानचाक्षुषे प्रत्यक्षे घटवृत्तित्वस्य आकाशननिरूपितलौकिकविषयिताशालित्वस्य भ्रमदशायाम्+इत्यर्थः |
 आश्रयत्वत्वाद्यवच्छिन्ने |
 प्रत्यक्षाश्रयत्वे |
 अतः |
 प्रत्यक्षाश्रयत्वे एव उक्तत्रितयाभावभानात् |
 प्रत्यक्षे समवायेनाभाववृत्तित्वाभावस्य+अविवक्षणात्+इति यावत् |
 तथा च वर्तमानत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नाश्रयत्वम्+ आकाशविषयकप्रतियोगिकत्व--लौकिकान्यविषयिताशून्यचाक्षुषप्रत्यक्षप्रतियोगिकत्व घटाद्यनुयोगिकत्वैतत्त्रितयाभाववत्+इति घट आकाशम्+ न पश्यति+इति वाक्याद् बोधः |
 तत्र |
 घट आकाशम्+ न पश्यति+इत्यत्र |
 विषयितावत्+इति |
 विषयिताश्रयेत्यर्थः |
 निरस्तम्+इति |
वर्तमानत्वावच्छिन्न समवायसम्बन्धावच्छिन्नाश्रयत्वे लौकिकान्यविषयिता शून्यत्वचाक्षुष प्रत्यक्षप्रतियोगिकत्व विरहप्युक्तोक्तत्रितयाभाव सत्वात्+चैत्रस्य प्रत्यक्षदशायाम्+अपि चैत्रः+ घटम्+ न पश्यति+इति प्रयोगापत्तिः+दुर्वार+एव+इत्यर्थः |
 इति द्वितीया प्रथमखण्डः |
 
शुभम्। मङ्गलम्+ महत् । श्रीः श्रीः श्रीः