Book Name 			:  व्युत्पत्तिवाद सिद्धान्तमाला
Author				:  श्री भट्टगोदवर्मराजा
Editor and commentator	:  डा. पी.सी. मुरलीमाधवन्
Publisher				: सीड्रोन् कम्प्यूटर्स, चेर्पु, त्रिस्सुर्
Year of Publishing		: 1998
Project Name			: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center				: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by				: प्रीती शुक्ला
Proofcheck by			: प्रीती शुक्ला


व्युत्पत्तिवादसिद्धान्तमाला
 श्रीमद्गदाधरभट्टाचार्यकृतव्युत्पत्तिवादग्रन्थसिद्धान्तसड्ग्रहरूपा
महामहोपाध्यायश्रीकोटिलिड्‌गपुरगोदवर्मराजविरचिता।
श्रीमहादेव्यै नमः
यदिच्छयैव शब्दानामर्थोपस्थितिहेतुता।
सर्वेषां स शिवो भूयादर्थोपस्थितये मम॥ 1

व्युत्पत्तिवादमाश्रित्य सिद्धान्ता गोदवर्मणा।
संगृह्यन्ते केचनातः प्रियतां गिरिजापतिः॥2

अस्त्येव शठकोपाख्यगुरुकारुण्यतो मम।
सामर्थ्यमीदृशे कर्मण्यतिमन्दमतेरपि॥3

           प्रथमा
-----------------------------------
सप्तधा सुब्विभक्तिस्स्यात् प्रथमादिविभेतदः।
संख्यैव प्रथमार्थोऽत्र प्रकृत्यर्थे तदन्वयः॥ 4

एकत्वत्वादिकं शक्यतावच्छेदकमिष्यते।
शक्ततावच्छेदकन्तु सुत्वौत्वादिकमेव हि॥5

एकद्विवचनत्वादेर्दुर्वचत्वेन हेतुना।
शक्ततावच्छेदकत्वं लाघवेऽपि न सम्भवात्॥ 6

प्रकृतेरानुपूर्वीणामनन्तत्वेन गौरवात्।
शक्ततावच्छेदकत्वे न संख्यायास्तदर्थता॥ 7

यद्वा संख्यायुते स्वार्थे प्रकृतेर्लक्षणा यथा।
प्रकर्षादियुते धातोः द्योतकाः प्रादिवत्सुपः॥ 8

संख्यायाः प्रकृतेरर्थे समवायेन नान्वयः।
किन्तु पर्याप्तिसंज्ञेन सम्बन्धेनेति कथ्यते॥ 9

समवायेनान्वयश्चेदेकव्यक्तिपरादपि।
आकाशकालादिपदात् भवेत् द्विवचनादिकम्॥ 10

उद्देश्यतात्ववच्छिन्ना येन तद्वाप्यतावती।
पर्याप्तिरेव द्वित्वादिसम्बन्धो न तु केवला॥ 11

तेन प्रत्येकसत्वेऽपि पर्याप्तेरुभयस्य तु।
प्रत्येकानतिरेकान्न तद्दोषतदवस्थता॥

वैज्ञानिकं व्याप्तिमत्वं पर्याप्तौ योग्यताभ्रमात्।
आकाशावित्यादिवाक्यजातबोधानुरोधतः॥ 13

व्याप्तिरत्र व्यापकताघटिता तेन न क्षतिः।
तत्र यत्र प्रकृत्यर्थः केवलान्वयिधर्मवान्॥ 14

आकाशं न द्वावित्यादौ पर्याप्ता द्वित्ववद्भिदा।
प्रतीयते केवलया नाप्रसिद्धो विशिष्टया॥ 15

यथावच्छिद्यते दित्वपर्याप्तिरुभयस्थितैः।
धर्मैर्न्नत्वेकमात्रस्थैराकाशत्वादिभिस्तथा॥ 16

पर्याप्त्या द्वित्ववद्भेदद्वित्वपर्याप्तिमत्भिदे।
वर्तेते तेन गगनत्वावच्छेदेन तद्वति॥ 17

घटत्वे द्वित्वपर्याप्तिरुभयस्थितैः।
धर्मैन्नत्वेकमात्रस्थैराकाशत्वादिभिस्तथा॥ 18

समवायस्य नानात्वे समवायस्वरूपतः।
नातिरिक्ता हि पर्याप्तिर्द्वित्वादेर्वा स्वरूपतः॥ 19

विशेष्यताद्वयं यत्र चैका द्वित्वप्रकारता।
संसर्गस्समवाया वा पर्याप्तिस्तत्र केवला॥ 20

अत एकैकबोधेच्छाप्रयुक्तस्येशकेशवौ।
नमतीत्यादिवाक्यस्य भवेन्नानुपपन्नता॥ 21

व्यासज्यवृत्यवच्छिनाना यत्र चोद्येश्यता भवेत्।
व्यतिरेकिपदार्थस्य विधेयत्वं तथैव च॥ 22

यत्र स्वव्याप्यतद्धर्मवत्वेनापि प्रतीयते।
विधेयं धर्मवत्वं तत् पर्याप्त्या पूर्वमुक्तया॥ 23

तेनैकं घटवद्देशपरमत्र घटाविति।
वाक्यं प्रमाणं न भवेदूह्यमन्यत्र च स्वयम्॥ 24

संख्यायास्तु प्रकृत्यर्थतावच्छेदक एव हि।
सम्पन्नौ स्तो व्रीहियवावित्यादौ क्वचिदन्वयः॥ 25

या संख्याशतशब्दादिविभक्तयोपस्थिता भवेत्।
तस्या अपि शतत्वादिसंख्यायामेव चान्वयः॥ 26

संख्येयवाचका एव शब्दास्सर्वे शतादयः।
दद्यात् गवां शतं शुक्लमित्यादौ गत्यभावतः॥ 27

एकद्विबहुशब्दादिपरैकवचनादिकम्।
न संख्याबोधकमिति प्रथमा सा निरर्थिका॥ 28

एकव्यक्तिपराबादिशब्दप्रकृतिकापि वा।
प्रथमा न तु संख्याया बोधिकेति निरर्थिका॥ 29

घटो वर्तत इत्यादौ सुपैवैकत्वबोधतः।
तिङेकवचनं संख्याबोधकं नेष्यते बुधैः॥ 30

तिङन्ताघटिताद्वाक्यादेकत्वान्वयबोधतः।
सुबेकवचने संख्याबोधकत्वमुपेयते॥ 31

इति प्रथमा समाप्ता॥

अथ द्वितीया

कर्मत्वं हि द्वितीयार्थः कर्मणीत्यनुशासनात्।
कर्मत्वञ्च क्रियाजन्यफलशालित्वमिष्यते॥ 2-1

जन्यत्वं तत्रल संस्र्गविधयैव हि भासते।
न संसर्गतया भानं पदार्थत्वमपेक्षते॥ 2-2

क्रिया तु धातुलभ्याऽतः कर्मत्वान्तःप्रविष्टयोः।
अप्येतयोर्द्वितीयार्थप्रवेशो नाभ्युपेयते॥ 2-3

तथा च फलमेवात्र द्वितीयार्थस्तदन्यतः।
व्यापारमात्रार्थकत्वात् गम्यादेन्नैव लभ्यते॥ 2-4

आकाङ्क्षा च द्वितीयादेः फलबोधप्रयोजिका।
गम्यादिनैवल न स्पन्दत्यादिनाऽप्युपगम्यते॥ 2-5

अतः स्पन्दिद्वितीयाभ्यां समुपस्थापितार्थयोः।
ग्रामं स्पन्दत इत्यादौ मिथो नान्वयधीर्भवेत्॥ 2-6

स्पन्दत्यादेस्सकर्मत्वव्यवहारोऽत एव न।
फलान्वितस्वार्थबोधहेतुत्वं तन्नियामकम्॥ 2-7

कर्मप्रत्ययशून्यानां गम्यादीनां न केवले।
व्यापारेऽनादितात्पर्यं किन्तु तत्तत्फलैर्युते॥ 2-8

प्रामाणिकानामेकार्थतात्पर्येण तथासति।
न प्रयोगस्स्वारसिको गमनत्याशब्दयोः॥ 2-9

एवं कर्मप्रत्ययानामपि त्याज्यादिभिस्सह।
प्रयुक्तानां विभागादावेव तात्पर्यमीदृशम्॥ 2-10

अत एव न संयोगतात्पर्येण प्रयुज्यते।
त्यज्यति ग्राममित्यादि प्राचीनानां मतन्त्विदम्॥ 2-11

तत्तत्फलयुतस्पन्दो गम्याद्यर्थो न केवलः।
सकर्मता च फलवत्स्पन्दबोधकता तथा॥ 2-12

तदर्थफलवत्वं तद्धातुकर्मत्वमिष्यते।
अतो न पूर्वदेशादौ गम्यादेः कर्मता भवेत्॥ 2-13

तथा सति फलस्यापि धातुनैव च लाभतः।
द्वितीयार्थो हि वृत्तित्वमात्रं तस्य फलेऽन्वयः॥ 2-14

सप्तम्यधीनवृत्तित्वस्मृत्यादिसहिता हि या।
व्यापारे सैव सामग्री वृत्तित्वान्वयबोधिका॥ 2-15

व्यापारेऽतो द्वितीयार्थवृत्तित्वान्वयधीच्छया।
प्रयुज्यते न द्वितीयां सप्तमीमिव सूरयः॥ 2-16

फलाश्रयानवच्छिन्नफलस्थलस्थविषयत्ववत्।
स्मरणं स्यात् द्वितीयार्थवृत्तित्वान्वयबोधकम्॥ 2-17

अधसंयोगवत्स्पन्दवाचकैर्द्धातुभिस्सह।
प्रयोगेऽतो न द्वितीया न तत्संयोगवदर्थकात्॥ 2-18

जुहोत्यर्थेऽग्निसंयोगो घटको न तु केवलः।
तद्योगेऽपि द्वितीया न तत्संयोगवदर्थकात्॥ 2-19

न हि वह्नौ जुहोतीति प्रयोगोऽधिकभानतः।
निधेये संस्कृते वन्हौ जुहोतीत्यस्य युक्तता॥ 2-20

अग्निसंयोगजनकस्पन्दरूपफलाश्रयम्।
घृतं कर्म द्वितीयोऽतस्तद्वाचकपदात् परम्॥ 2-21

स्वस्वत्वध्वंससहितपरस्वत्वप्रयोजिका।
इच्छा धनं ददात्येवमादौ धात्वर्थ उच्यते॥ 2-22

स्वस्वत्वध्वंसजनिका परस्वत्वप्रकारिका।
इच्छाऽथवा तत्र धातोर्द्ददातेरर्थ उच्यते॥ 2-23

आद्ये पक्षे परस्वत्वे द्वितीयार्थान्वयो मतः।
द्वितीयरक्षे स्वस्वत्वध्वंस एव तदन्वयः॥ 2-24

इच्छा स्वस्वत्वजनिका प्रतिग्रह उदीर्यते।
पाको रूपध्वंसहेतुतेजस्संयोग इष्यते॥ 2-25

ओदनं पचतीत्यादावोदनादिपदस्य च।
परमाणावेव पाके परमाणुषु लक्षणा॥ 2-26

तण्डुलं पचतीत्यादौ तण्डुलादिपदस्य च।
निष्पादकेष्वोदनस्तण्डुलादिषु लक्षणा॥ 2-27

गलाधोदेशसंयोगहेतुकर्मप्रयोजकः।
व्यापार ओदनं भुङ्क्त इत्यादौ भुक्तिरिष्यते॥ 2-28

उक्तयुक्त्या न द्वितीया गलाधोदेशवाचकात्।
सकर्मकाणामन्येषामर्थ ऊह्यस्स्वयं बुधैः॥ 2-29

ग्रामो गम्यत इत्यादौ स्पन्दजन्यफलाश्रयः।
ग्रामो इत्यादिबोधेन कर्माख्यातं फलार्थकम्॥ 2-30

स्पन्दे विशेषणत्वेन धात्वर्थे प्रवेशतः।
फलस्य तद्विशेष्यत्वं शाब्दबोधे न सम्भवेत्॥ 2-31

द्वेधा च फलभानस्य यदि नानुभवस्तदा।
फलव्यापारयोर्द्धातोः पृथगेवास्तु शक्यता॥ 2-32

गां दोग्धि पय इत्यादौ गामित्यादिद्वितीयया।
धात्वर्थफलशालित्वात् कर्मतान्यैव बोध्यते॥ 2-33

योऽपादानत्वादिभिन्नधात्वर्थान्वयिधर्मवान्।
तस्याकथितसूत्रेण कर्मसंज्ञाविधानतः॥ 2-34

एतत्कर्मत्वघटकस्सन्धर्मस्स्थलभेदतः।
विभागप्रतियोगित्ववृत्तित्वाद्यात्मको भवेत्॥ 2-35

एवञ्चात्र विभागस्य बोधिका गोपदोत्तरा।
द्वितीया तस्य जनकत्वेन च क्षरेणन्वयः॥ ॥ 2-36

क्षरणान्वयिवृत्तित्वं बोध्यतेऽन्यद्वितीया।
दुहिश्च क्षरणस्यानुकूलव्यापारवाचकः॥ 2-37

वस्तुतोऽत्र विभागोऽपि दुह्यर्थो गोपदोत्तरा।
द्वितीयाऽपि विभागान्वयस्याधेयत्वबोधिका॥ 2-38

धातुर्वृद्धिग्रहे साक्षाद्विशेष्यांशे प्रकारता।
धात्वर्थेत्यादिकर्मावगता धात्वर्थता मता॥ 2-39

अतो विभागे धात्वर्थगतेऽपि न गवादिषु।
धात्वर्थफलशालित्वस्वरूपा कर्मता भवेत्॥ 2-40

विभागान्वयिनोरेवं सत्याधेयावधित्वयोः।
स्यातां द्वितीयापञ्चम्योर्विवक्षे च नियामके॥ 2-41

द्वितीययाऽत्रान्यसमवेतत्वमपि बोध्यते।
अन्यत्वञ्च विभागान्वयित्वप्रतियोगिकम्॥ 2-42

अन्यथाऽत्र पयो दोग्धि पय इत्यादिकं भवेत्।
क्षरणस्य क्षीरनिष्ठविभागजनकत्वतः॥ 2-43

क्षीरे गवादिसंबन्धविवक्षायाश्च गोपदात्।
द्वितीयाप्रार्पिविरहात् भवेत् षष्ठ्येव शैषिकी॥ 2-44

दुह्यादिकर्माख्यातेन गौणकर्मत्वमुच्यते।
गवाधिवृत्यप्रधाने दुहादीत्यनुशासनात्॥ 2-45

पदैरघटितैर्वाक्यवाचकैर्गौणकर्मणाम्।
क्षीरादिमुख्यकर्मत्वं कर्माख्यातेन बोध्यते॥ 2-46


एकदोभयकर्मत्वबोधनं नाभ्युपेयते।
तेन क्षीराणि दुह्यन्ते गौरित्यादि न संभवेत्॥ 2-47

याचते मंगलं शुंभुमेवमादिषु याचतिः।
आचष्ट इच्छां व्यापारप्रयोज्यत्वप्रकारिकाम्॥ 2-48

व्यापारान्वयिवृत्तित्वं शुंभुशब्दद्वितीयया।
बोध्यतेथ परेच्छान्वयिनी विषयिता तथा ॥ 2-49

दुहियाचिरूधिप्रच्छीत्यादिशात्र्सस्थयाचतिः।
निरुक्तार्थे तथैवात्र शंभ्वादौ गौणकर्मता॥ 2-50

प्रदेशान्तरसञ्चारस्यानुत्पत्तिप्रयोजकः।
व्यापारो गां रुणध्येवमदौ रुध्यर्थ उच्यते॥ 2-51

बोध्यते प्रतियोगित्वं व्रजशब्दो द्वितीयया।
वृत्तित्वमन्यथा तद्वत् गौणं कर्म वृजादिकम्॥ 2-52

तत्र धात्वर्थगतयोर्भेदानुत्पादयोः क्रमात्।
प्रतियोगित्ववृत्तित्वे प्रकृत्यर्थान्वितेऽन्वितः॥ 2-53

चैत्रो धर्मे गुरूं पृच्छत्येवमादिषु पृच्छतेः।
अर्थश्शब्दो हि जिज्ञासानोद्देश्यकयत्नजः॥ 2-54

जिज्ञासाविषयिज्ञानेऽन्वेति गुर्वादिवृत्तिता।
शब्दे धर्मादिविषयित्वं गुरौ गौणकर्मता॥ 2-55

धर्मे ब्रूते गुरुः शिष्यमित्यादौ गौणकर्मता।
शिष्येऽर्थो ब्रुवते शब्दो ज्ञानोद्देश्यकयत्नजः॥ 2-56

अत्र शिष्यादिवृत्तित्वधर्मादिविषयित्वयोः।
द्वितीयान्तार्थया ज्ञाने धात्वर्थघटकेऽन्वयः॥ 2-57

पौरवं याचते विप्रो गामित्यादौ तु याचतिः।
स्वोद्देश्यकप्रदानेच्छारूपभिक्षार्थको मतः॥ 2-58

दानेऽन्वेति द्वितीयान्तबोध्या पौरवृत्तिता।
गवादिविषयित्वञ्च गौणकर्मात्र पौरवः॥ 2-59

या क्रियोत्तरसंयोगजनिका तत्प्रयोजकः।
ग्रामं गान्नयतीत्यादौ व्यापारौ व्यापारो धातुनोच्यते॥ 2-60

संयोगक्रिया ग्रामवृत्तित्वेऽप्यन्वितः क्रमात्।
एवमेव वहत्यादिघटितेऽप्यन्वयादिकम्॥ 2-61

प्रधानकर्मण्याख्येये लातीतीत्यनुशासनात्।
गवादिमुख्यकर्मत्वं कर्माख्यातेन बोध्यते॥ 2-62

द्रव्यं निरूपयत्येवमादौ धातुश्चरादिकः।
ज्ञानानुकूलव्यापारवाचको णिञ्निरर्थकः॥ 2-63

अत्र धात्वर्थघटकज्ञानांशे वृत्तितान्वये।
साकाङ्क्षत्वं द्वितीयायाः परिभिन्नोपलभ्यते॥ 2-64

तेन ज्ञानेऽत्र शिष्यादिवृत्तित्वान्वयधीच्छया।
शिष्यं निरूपयत्येवमादिकं न प्रयुज्यते॥ 2-65

भोजयित्वा तृणं वत्सान् यापयन् घोषमच्युतः।
जनयन् गोपिकानन्दं दुःखं मे नाशयत्वजः॥ 2-66

पाठयित्वाऽर्जुनं गीतामात्मानं ज्ञापयन् हरिः।
नाशयन्नर्जुनं दुःखं सुखं मे जनयत्वजः॥ 2-67

इत्यादौ णिच्प्रकृत्यर्थकर्त्रर्थकपदोत्तरा।
द्वितीया गतिबुद्धीतिशास्त्रात् कर्तृत्वबोधिका॥ 2-68

गतेर्ज्ञानस्य चोत्पत्तेः कर्तृताऽश्रयतैव हि।
पाठभुक्त्योश्चानुकूलयत्रवत्वात्मिका तु सा॥ 2-69

कर्तृत्वं प्रतियोगित्वं तथा नाशनिरूपितम्।
निरूपकतया तस्य गत्यादावन्वयो मतः॥ 2-70

नवीनैर्यत्राऽनुकूलकृतिमत्ता तु कर्तृता।
तत्र प्रयत्नजन्यत्वं द्वितीयार्थतयटोच्यते॥ 2-71

यत्राऽश्रयत्वं कर्तृत्वं तत्र वृत्तित्वमेव च।
यत्र तु प्रतियोगित्वं तत्र वाच्याऽनुयोगिता॥ 2-72

नान्यत्र गत्याद्यर्थेभ्यो द्वितीया कर्तृवाचकात्।
तेन न ह्योदनं भृत्यं पाचयत्येवमादयः॥ 2-73

गत्यादिभिन्नधात्वर्थकर्त्रर्थकपदादपि।
द्वितीया ण्यन्तधात्वर्थकर्मवाचित्वतो भवेत्॥ 2-74

अत एवात्र भट्ट्यादिप्रयोगोऽप्युपपाद्यते।
अजिग्रहतं जनको धनुरित्येवमादिकः॥ 2-75

गतिबुद्धीत्यादिसूत्रं गत्याद्यर्थकधातुभिः।
योगे द्वितीयानियमसिध्यर्थमिति केचन॥ 2-76

एषामयमभिप्रायो व्यापारः कर्तृताऽपि च।
ण्यर्थो निर्वाहकत्वेन व्यापारे कर्तृतान्वयः॥ 2-77

यद्धातोः परमाख्यातं यादृक्कर्तृत्वबोधकः।
णिच्प्रत्ययोऽपि तद्धातोः तादृक्कर्तृत्वबोधकः॥ 2-78

अतः क्वचिद्यन्तरूपा क्वचिदाश्रयतात्मिका।
क्वचित्तु प्रतियोगित्वस्वरूपा भाति कर्तृता॥ 2-79

निर्वाह्यत्वेन कर्तृत्वं फलमात्रं तदाश्रये।
स्वतन्त्रे कर्तरि भवेत् ण्यन्तधात्वर्थकर्मता॥ 2-80

तथा च ण्यर्थकर्तृत्वे भृत्याद्याधेयतान्वये।
विवक्षिते भृत्यमन्नं पाचयत्येवमादयः॥ 2-81

भृत्यादिकर्तृता पाकविशेषणतया यदा।
विवक्ष्यतेऽन्नं भृत्येन पाचयत्येवमादयः॥ 2-82

अभेदेन तृतीयार्थकृतेण्यर्थकृतावपि।
पाकादिपरतन्त्रत्वादन्वयोऽभ्युपगम्यते॥ 2-83

एकः पाको यत्र चैत्रमैत्रद्वितयकर्तृकः।
यज्ञदत्तस्तयोर्मध्ये मैत्रस्यैव प्रयोजकः॥ 2-84

तत्र प्रयोगश्चैत्रेण पाचयत्येवमादिकः।
कृत्यभेदान्वयस्योपगतत्वान्न भवेदिति॥ 2-85

गतिबुद्धीति सूत्रस्य विधित्वमुपगच्छताम्।
मते ण्च्प्रत्ययस्यार्थो व्यापारः केवलो भवेत्॥ 2-86

कर्तृत्वनिर्वाहकता धातुणिच्प्रत्ययार्थयोः।
संसर्गस्तेन कर्तृत्वं न धात्वर्थफलं भवेत्॥ 2-87

अतस्ताऽश्रयस्यापि कर्तुः सूत्रान्तरेण न।
कर्मत्वं सिद्ध्यतीत्येतत् सूत्रन्न नियमार्थकम्॥ 2-88

अप्यन्यसमवेतत्वे द्वितीयार्थत्वमिष्यते।
चैत्रस्स्वं गच्छतीत्यादिप्रयोगाणामभावतः॥ 2-89

प्रकृत्यर्थस्यानुयोगित्वेन तत्घटकेऽन्वयः।
स्यादन्ये क्रियायाञ्च तस्याऽश्रयतयाऽन्वयः॥ 2-90

उक्तप्रयोगविरहात् या भेदप्रतियोगिता।
तदवच्छेदकत्वं वा द्वितीयार्थतयोच्यते॥ 2-91

प्रकृत्यर्थस्य वृत्तित्वसम्बन्धेन निवार्यते।
भेदेऽन्वयः क्रियायाञ्च तस्याऽश्रयतयाऽन्वयः॥ 2-92

पूर्वोक्तार्थेन चैत्रस्त्वमित्यादि न निवार्यते।
स्वस्य द्वित्वाद्यवच्छिन्नस्वान्योन्याभाववत्वतः॥ 2-93

यद्वा क्रियावद्भेदस्य संयोगाश्रयचगामिनः।
क्रियासंयोगसंसर्गघटकत्वमुपेयते॥ 2-94

नतूक्तयोरत्र समवेतावच्छेदकत्वयोः।
द्वितीयार्थत्वमेवञ्च नात्र काचित् क्षतिर्भवेत्॥ 2-95

विषयत्वद्वितीयार्थो ज्ञानाद्यर्थकत्वयोः।
योगे निरूपकत्वेन ज्ञानादौ लस्य चान्वयः॥ 2-96

नवीनैस्तु द्वितीयार्थो विषयित्वमुदीर्यते।
घटं जानाति न पटमित्यादौ गत्यभावतः॥ 2-97

ज्ञानादेर्विषयत्वं हि कर्मत्वं तत्र लक्षणा।
द्वितीयायोक्तिरेव यद्वा तत्राप्यगौरवात्॥ 2-98

चाक्षुषत्वाद्यवच्छिन्नवाचकैर्धातुभिस्सह।
प्रयोगे तु द्वितीयार्थो विषयत्वं हि लौकिकम्॥ 2-99

यत्र गन्धश्चाक्षुषादावुपनीतोऽवभासते।
तत्र गन्धं पश्यति व्यवहाराद्यभावतः॥ 2-100

जिघ्रतेश्शक्यतावच्छेदिका गन्धनिरूपिता।
लौकिकी या विषयिता तद्वत्प्रत्यक्षता भवेत्॥ 2-101

तथा च पक्षं जिघ्रत्येवमादौ द्वितीयया।
वृत्तित्वं बोध्यते तस्य गन्धे धात्वर्थगेऽन्वया॥ 2-102

वस्तुतो वृत्यवच्छिननविषयत्वनिरूपिता।
प्रकारिता द्वितीयार्थो भवेन्न लघुवृत्तिता॥ 2-103

धात्वर्थघटके लब्धविषयत्वे तथा सति।
निरूपितत्वेनान्वेति द्वितीयार्थप्रकारिता॥ 2-104

तदाननं मृत्युरभीत्यादावाननवृत्तिता।
न हि जिघ्रति तात्पर्यविषयीभूतगन्धता॥ 2-105

तथापि रघुवंशस्थस्तत्प्रयोगस्तु युज्यते।
प्रकारित्वे द्वितीयार्थत्वस्योभयोरपि तत्वतः॥ 2-106

आनने गन्ध इत्येव राजकीयं भ्रमात्मकम्।
प्रत्यक्षमिति वाक्यार्थबाधो नैवात्र विद्यते॥ 2-107

प्रत्यक्षमात्रे घ्राधातोर्लक्षणा तेन लौकिकम्।
विषयत्वं द्वितीयार्थो यत्र गन्धस्य कर्मता॥ 2-108

गत्यभावेन कलश आकाशान्न प्रपश्यति।
इत्यादिकस्य वाक्यस्य प्रामाण्यन्नाभ्युपेयते॥ 2-109

द्वितीयार्थोऽनुमित्यर्थधातुयोगे विधेयता।
अतो द्वितीया तद्धातुयोग नोद्देश्यवाचकात्॥ 2-110

रजतत्वेन जानाति रङ्गमित्यादिके स्थले।
विषयत्वं द्वितीयार्थः ज्ञाने तस्यान्वयो मतः॥ 2-111

तृतीयान्तार्थरूप्यत्वप्रकारत्वसमन्विते।
ज्ञान एव द्वितीयार्थविषयत्वान्वयो भवेत्॥ 2-112

अतो विशिष्टवैशिष्ट्यबोधमस्योदयः तया।
एकस्मिन्नपरावच्छेदकत्वमवभासते॥ 2-113

यत्रेमे रङ्गरजत इत्याद्याकारकप्रमा।
तत्र तादृशवाक्यस्य प्रामाण्यं तेन वारितम्॥ 2-114

अव्युत्पन्नो विभक्त्यर्थे विभक्त्यर्थान्तरान्वयः।
तेनात्र न द्वितीयार्थे तृतीयार्थान्वयो भवेत्॥ 2-115

शुक्तिकादावभेदेन रजतादिभ्रमस्थले।
शुक्तिरूप्येण जानातीत्यादिकं न प्रयुज्यते॥ 2-116

अतोऽत्राभेदसम्बन्धानवच्छिन्ना प्रकारता।
तृतीयार्थतयोपेया केवला न प्रकारता॥ 2-117

शुक्तिकादावभेदेनात्यादिकोक्तभ्रमस्थले।
शुक्तिकां रजतं जानात्येवमादि प्रयुज्यते॥ 2-118

तादात्म्यात्मकसम्बन्धेनावच्छिन्ना प्रकारता।
अत्र कर्मत्वानुशिष्टद्वितीयाभिरुच्यते॥ 2-119

पदैरत्र प्रकारार्थपदतुल्यविभक्तिकैः।
उपस्थाप्य विशेषत्वयुत एव तदन्वयः॥ 2-120

अतोऽत्र शुक्तौ रूप्यत्वं जानातीत्यादिवाक्यवत्।
न शुक्तिकायां रजतं जानातीत्यादिकं भवेत्॥ 2-121

अभेदेन ह्यवच्छिन्ना यत्पदार्थप्रकारता।
यत्पदार्थाशेष्यत्वविशिष्टान्वयशालिनी॥ 2-122

समानलिङ्गवचनकत्वाभावे तयोरपि।
असाधुत्वं समानाधिकरणत्ववयोरिव॥ 2-123

तेनात्र भिन्नार्थकरणत्वाद्रङ्गरूप्यादिशब्दयोः।
सामानाधिकरणस्य विरहे च न क्षतिः॥ 2-124

रङ्गाणि रूप्यं जानाति स्त्रियं जानाति पुंश्चलान्।
एवमादिप्रयोगाणामुक्तरीत्यैव वारणात्॥ 2-125

ज्ञायते लोहितो वह्निरित्यादौ गत्यभावतः।
धात्वर्थे लोहितादीनां साक्षादन्वय इष्यते॥ 2-126

सर्वैरपि घटो नीलो भवतीत्यादिके स्थले।
नामाधात्वर्थयोस्साक्षान्मिथोऽन्वय उपेयते॥ 2-127

तथा च सति यत् ज्ञानं लोहितादिप्रकारकम्।
तद्धीविशेष्यता वह्नावुक्तवाक्यात् प्रतीयते॥ 2-128

योगे मुख्यविशेष्यत्वमिच्छावाचकधातुभिः।
द्वितीयार्थोऽथवोद्देश्यताख्या विषयता भवेत्॥ 2-129

विधेयत्वं विशेष्येऽपि यथा क्वचिदुपेयते।
उद्देश्यत्वं प्रकारेऽपि तथा क्वचिदुपेयते॥ 2-130

तेनोद्देश्यसुखादीनां विशेषणतया क्वचित्।
भानस्यानुभवेऽप्यत्र न च काचित् क्षतिर्भवेत्॥ 2-131

ग्राममिच्छत्येवमादिस्थले ग्रामादिकं पदम्।
लक्षणात्मिकया वृत्या ग्रामस्वत्वादिबोधकम्॥ 2-132

सिद्धं ग्रामादिकं स्वस्वत्वाद्यसिध्योपरञ्जितम्।
इच्छायां कुत्रचिनमुख्यविशेष्यत्वेन भासते॥ 2-133

तत्रैव तादृशं वाक्यं सूरिभिस्सम्प्रयुज्यते।
इति मुख्यविशेष्यत्वे द्वितीयार्थत्ववादिनः॥ 2-134

पाकं चिकीर्षतीत्यादौ पाकशब्दादितः परा।
द्वितीया च विशेष्यत्वनिरूपकर्मत्वबोधिका॥ 2-135

तथा च सति पाकादिविशेष्यत्वनिरूपिका।
कृतिप्रकारिका चेच्छा तस्माद्वाक्यात् प्रतीयते॥ 2-136

यद्वा सनन्तं धात्वर्थविशेष्यत्वनिरूपिकाम्।
इच्छां ब्रूते द्वितीयाऽपि धात्वर्थस्यैव कर्मताम्॥ 2-137

गृहस्थितीच्छामादाय गृहं तिष्ठासतीत्यपि।
प्रयोगस्स्यात् द्वितीयार्थो यदीतच्छाकर्मता भवेत्॥ 2-138

अत्राऽद्यकल्पे पिष्टादिभोजनेच्छादशासु च।
पिष्टं बुभुक्षत इति प्रयोगस्तत्र चेष्यते॥ 2-139

यदिच्छा यत्र पिष्टादौ भोजनेच्छादशासु च।
पिष्टे बुभुक्षत इति प्रयोगस्तत्र चेष्यते॥ 2-140

तदा सन्प्रत्ययान्तस्य तत्वयोगोपपत्तये।
धात्वर्थोद्देश्यकेच्छार्थकत्वमभ्यवगम्यते॥ 2-141

सन्प्रत्ययार्थभूतेच्छाकर्मप्रत्ययकस्थले।
कृत्यादिरूपधात्वर्थप्रकारत्वेन भासते॥ 2-142

तथा च तत्स्थले कर्मप्रत्ययेन लडादिना।
इच्छाविशिष्टधात्वर्थकर्मत्वं प्रतिपाद्यते॥ 2-143

वर्तमानत्वादिकालो लडादिभिरूपस्थितः।
इच्छायामेवोभयत्राप्यन्वेतीत्यपि कथ्यते॥ 2-144

प्रकृत्यर्थैकदेशेऽपि प्रत्ययार्थान्वयः क्वचित्।
उपेयते यथा नीलतरो घट इति स्थले॥ 2-145

कर्माख्यातस्थलेऽप्यत्र धात्वर्थेन विशेषिता।
इच्छैव सन्प्रत्ययेन वस्तुतः प्रतिपाद्यते॥ 2-146

इच्छार्थकर्मत्वेनेवात्र कर्माख्यातेन बोधयते।
तच्च धात्वर्थकर्मत्वेनेच्छाविषयतात्मकम्॥ 2-147

कर्त्राख्यातस्थलेऽप्येषा कर्मतैव द्वितीयया।
इच्छाविशेषणत्वेन वस्तुतः प्रतिपाद्यते॥ 2-148

आकाशदर्शनाभावेष़प्याकाशं सन्दिदृक्षते।
एवमादिप्रयोगोऽपि तथासत्युपपद्यते॥ 2-149

सन्दर्शनादिकर्मत्वेनेच्छाविषयतात्मकम्।
आकाशादौ दिदृक्षादिकर्मत्वं न हि बाधितम्॥ 2-150

गृहस्थित्यादिविषयकेच्छायां हि गृहादिकम्।
स्थित्याधारत्वादिनैव भासतेऽतोत्र न क्षतिः॥ 2-151

समानकर्तृकत्वेन विशिष्टैव विशेष्यता।
इच्छाधात्वर्थसंसर्गो न केवलविशेष्यता॥ 2-152

तथा च सत्यन्यकर्तृकेच्छावत्यपि पूरुषे।
अयं बुभुक्षत इति व्यवहारप्रसङ्गत॥ 2-153

समानकर्तृकपदं धातोरित्यादिसूत्रगम्।
इच्छैककर्तृत्वोपरक्तत्वस्वार्थपरार्थकम्॥ 2-154

सुबन्तेच्छार्थविहितक्यजाद्यन्तमकर्मकम्।
तदन्तर्गतशब्देन चैवेच्छाकर्मबोधनात्॥ 2-155

उपमानोत्तराचाराविहितस्तु क्यजादयः।
भृत्यं पुत्रीयतीत्यादौ तुल्यत्वज्ञानवाचकाः॥ 2-156

अथवाऽत्र क्यजाद्यर्थो ज्ञानमात्रमुदीर्यत।
पुत्रादिकं पदं गौण्या पुत्रादिसद्दशान्वयः॥ 2-157

स्वाभेदगोचरत्वेन पुत्रादिसद्दशान्वयः।
ज्ञाने तत्रैव भृत्यादिविषयित्वान्वयोऽपि च॥ 2-158

यद्वा क्यजादिराचारसद्दशाचारवाचकः।
अत्राऽचारः पाल्यतया ज्ञानं पालनमेव वा॥ 2-159

पुत्रादेः प्रथमाचारे कर्मत्वेनान्वयो मतः।
अन्त्येऽन्वेति द्वितीयान्तबोध्यभृत्यादिकर्मता॥ 2-160

विषयत्वविशेषस्य यस्य साध्यत्वसञ्चिनः।
इष्टसाधनताबुद्धिविशेष्यत्वं प्रयोजकम्॥ 2-161

कृत्यर्थककोत्यादिधातुयोगे द्वितीयया।
तदेव बोध्यते नानयद्विषयत्वमितीष्यते॥ 2-162

नन्वेवं काशशब्दादिद्वितीयानुपपन्नता।
भवेत् काशान् कटं चौत्रः करोतीत्यादिके स्थले॥ 2-163

इति चेत्तु द्वितीयार्थो योगे पूर्वोक्तधातुभिः।
विलक्षणोपादानीयविषयत्वमपीष्यते॥ 2-164

तस्य द्वितीयान्तरोपस्थाप्यं यत् साध्यताभिधम्।
विषयत्वं तद्विशिष्टकृतावेव समन्वयः॥ 2-165

अतः कटाद्यन्यकर्मसमभिव्याहृतिं विना।
काशान् करोत्येवमादिप्रयोगो नैव सम्भवेत्॥ 2-166

नाशकत्वादिकमपि योगे पूर्वोक्तधातुभिः।
क्वचित् स्थले द्वितीयार्थः पूर्वोक्तविषयत्ववत्॥ 2-167

तथाहि तत्र विकृतिप्रकृतिप्राप्त्यभेदतः।
त्रैविध्यं कर्मणो भर्तृहर्यादिभिरूपेयते॥ 2-168

निष्पाद्यते यत् क्रियया तदाद्यं कर्म कथ्यते।
यथौदनादि पाकादेः कटमाल्यादिकं कृतेः॥ 2-169

अयोगे प्रकृतेरेतत् कर्म निर्वर्त्यमुच्यते।
यस्य नाऽश्रियते तस्येत्यादिभिर्युक्तिदर्शनात्॥ 2-170

पूर्वभावविशिष्टस्य यस्यासत्वात्मकं क्रिया।
विकारमुत्पादयति द्वितीयं कर्म तत् स्मृतम्॥ 2-171

यथा कृतेर्मौक्तिकादि पाकादेस्तण्डुलादिकम्।
उक्तं प्रकृतिकर्मत्वं तण्डुलादेरिति स्फुटम्॥ 2-172

यः पूर्वभावो मालादिसन्दर्भविरहात्मकः।
तदसत्वं हि मालादिसन्दर्भकृतिनातो भवेत्॥ 2-173

तथा च तद्विशिष्चस्याप्यसत्वं तत्कृतेर्भवेत्।
इति मौक्तिककाशादेरुक्ता प्रकृतिकर्मता॥ 2-174

प्राप्यं कर्म क्रियाजन्यफलाश्रयमुदीर्यते।
यथा ग्रामादिगम्यादेः ज्ञानादेर्विषयोऽपि च॥ 2-175

तथा च तण्डुलानोदनं पचत्येवमादिषु।
तण्डुलादिद्वितीयार्थो नाशकत्वं क्रियान्वयि॥ 2-176

उत्पादकत्वमितरः द्वितीयार्थ उपेयते।
नाशकत्वविशिष्टायां क्रिययाञ्च तदन्वयः॥ 2-178

तण्डुलारम्भकः पाकात् संयोगोऽपि विनाश्यति।
तथापि तस्य नाशोऽत्र नोदनादिप्रयोजकः॥ 2-179

संयोगनाशद्वारैव नाशकत्वमथापि वा।
उक्तप्रयोगविरहात् द्वितीयार्थ उपेयते॥ 2-180

निर्वर्तकर्मसमभिव्याहारविरहस्थले।
संयोगं पचतीत्यादिप्रयोगोऽप्यत एव वा॥ 2-181

चौत्रः काष्ठं भस्म कुर्वन् कृत्वा तण्डुलमोदनम्।
दुग्धञ्च दधि कृत्वाऽथ भुक्ते दधियुतौदनम्॥ 2-182

इत्यादौ च प्रकृत्याख्यकर्मवाचिपदोत्तरा।
कृतौ द्वितीया काष्ठादिनाशकत्वस्य बोधिका॥ 2-183

साध्यताख्या विषयता यद्वोत्पादकता कृतौ।
मिलितं वा बोध्यतेऽत्र ह्यन्यया च द्वितीयया॥ 2-184

स्रजं करोति पुष्पाणीत्यादौ पुष्पपदोत्तरा।
विषयत्वविशेष्यस्य द्वितीया बोधिका भवेत्॥ 2-185

सन्निवेशविशेषेण विशिष्टकुसुमात्मकः।
स्रक्पदार्थो न कुसुमाद्यतिरिक्तः कटादिवत्॥ 2-186

पुष्पोपादानककृतेर्विषयं न स्रगादिकम्।
किन्तु तन्निष्ठविन्यासविशेषो विषयस्ततः॥ 2-187

अतोऽत्र स्रजमित्यादिद्वितीयान्तपदात् कृतौ।
विशिष्टसत्वानिर्वाहकत्वमेव प्रतीयते॥ 2-188

स्रग्विशेषणविन्यासविशेषोत्पादिका कृतिः।
तद्विशिष्टस्रक्पदार्थसत्वनिर्वाहिका भवेत्॥ 2-189

अधिशेते स्थलीमेवमादौ स्थाल्यादिशब्दतः।
द्वितीयादेस्साधुतार्थमेवैतदनुशासनम्॥ 2-200

अधीते मासमित्यादौ पदात् कालादिवाचकात्।
कालाध्वेत्यादिसूत्रेण द्वितीया ह्यनुशिष्यते॥ 2-201

कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते॥ 2-202

इतीह युक्तसत्वैतदन्तराऽप्यनुशासनम्।
अत्र द्वितीया मासादिपदाद्यद्यपि सिध्यति॥ 2-203

तथापि कुटिला क्रोशं मासं रम्यैवमादिषु।
द्वितीयासिद्धये सूत्रमेतदावश्यकं भवेत्॥ 2-204

अधीते मासमित्यादाविवैतत्सूत्रमन्तरा।
उक्तस्थले द्वितीया हि न कथञ्चन सिध्यति॥ 2-205

अत्र क्रियापदाभावात् कुत्र चान्यर्भविष्यति।
क्रियान्तरं द्वितीयाऽत्र यस्य कर्मकता भवेत्॥ 2-206

अधीता मासमित्यादौ कालाद्यर्थकशब्दतः।
द्वितीयासिद्धयेऽप्येतत् सूत्रमावश्यकन्तथा॥ 2-207













उक्तरीत्याऽत्र कालादेः कर्मत्वस्योपपादने।
अपि द्वितीया कृद्योगषष्ठ्यबाधान्न सिध्यति॥ 2-208

अभिव्याप्तिश्च सम्बन्धस्सर्वैरवयवैरिह।
या सूत्रेऽत्यन्तसंयोगपदेन ह्यभिधीयते॥ 2-209

यत्कूटरूपो यस्तस्य त एवावयवा इह।
मासादिकमिह त्रिंशद्दिनकूटादिकं भवेत्॥ 2-210

त्रिंशद्दिनादिसम्बन्धस्तथा चात्र प्रतीयते।
स सम्बन्धो दिनत्रिंशत्वादिव्यापकतात्मकः॥ 2-211

त्रिंशत्वादेर्न्नमासादिपदार्थघटकत्वतः।
मासादिपदलब्धस्य द्वितीयार्थप्रविष्टता॥ 2-212

दुर्वत्वादिह व्याप्यविशेषाघटितस्या च।
अखण्डव्यापकत्वस्य न द्वितीयार्थता भवेत्‌॥ 2-213

अभावप्रतियोगिततात्वस्यावच्छेदकता तथा।
अभावश्च द्वितीयार्थस्तथा च सति खण्डशः॥ 2-214

प्रकृत्यर्थान्विताभावघटितस्य तदर्थयोः।
आद्यार्थस्य द्वितीयार्थे प्रतियोगितायाऽन्वयः॥ 2-215

आद्दार्थेनान्वितस्यान्न्तस्यार्थस्याध्ययनादिषु।
स्वाश्रयाश्रयतारूपसम्बन्धो नान्वयो भवेत्॥ 2-216

स्वाश्रयञ्चात्र चैत्राध्ययनत्वाद्यात्वकं ततः।
तादृशाध्ययनत्वावच्छिन्ना व्यापकता भवेत्॥ 2-217

प्रतियोग्याश्रयावृत्तितास्वरूपं विशेषणम्।
द्वितीयार्थगते प्रथमेऽत्र प्रदीयते॥ 2-218

तेन त्रिंशद्दिनेष्वध्ययनसत्वस्थलेऽपि च।
दिनावान्तरदण्डादौ तदसत्वेऽपि क्षतिः॥ 2-219

अत्र मासपदं त्रिंशद्दिवसतात्पर्यकं न तु।
अखण्डतावत्कालस्थवस्वन्तरपरं भवेत्॥ 2-220

अन्थाथास्य प्रयोगस्य दिनैकेध्ययनस्थले।
अप्यापततिस्तादृशाध्ययनाभावद्यसत्वतः॥ 2-221

दिनञ्च मासघटकं न क्रियाप्रचयोऽपि तु।
अखण्डमेकदिवसमात्रावस्छायि वस्तु तत्॥ 2-222

त्रिंशत्वं यत्तु मासान्तर्गतयावद्दिनस्थितम्।
मासभेदेन तद्रूपमासत्वमपि भिद्यते॥ 2-223

रूपेणानुगतेनैव संख्यारूपस्य तस्य च।
मासादिपदशक्यत्वस्यावच्छेदकता मता॥ 2-224

अत्रैकदिवसस्थायिद्रव्यस्यैव दिनात्मता।
उपेयतेऽतस्तत्रिंशत्वस्य संख्यात्वमक्षतम्॥ 2-225

दिवसं स्वपितीत्यादौ पदं हि दिवसादिकम्ष
नाखण्डार्थपरं किन्तु क्षणकूटपरं भवेत्॥ 2-226

नोत्पद्यते विना दण्डं कलशो रासभं विना।
अप्युत्पद्यत इत्यादौ विनार्थोऽभाववान् भवेत्॥ 2-227

द्वितीयार्थोऽनुयोगित्वमभावे तस्य चान्वयः।
उत्पत्तौ च विनार्थस्य वृत्तित्वेनान्वयो मतः॥ 2-228

नामार्थस्य निपातार्थे साक्षादप्यन्वयस्ततः।
उत्पत्तौ च विनार्थस्य वृत्तित्वेनान्वयः॥ 2-229






तथाप्यत्र द्वितीयायाः सार्थकत्वमुपेयते।
नैरर्थक्यं यतोऽयुक्तं सति सार्थक्यसम्भवे॥ 2-230

दण्डं विना घटोत्पत्तिर्‌नैवमादिस्थले च।
विनान्तार्थे घटोत्पत्याद्यभावस्यावन्वये सति॥ 2-231

घटोत्पत्याद्यभावानुयोगिताप्रतियोगिकम्।
भासतेऽवच्छेदकत्वं दण्डाभावादिवस्तुषु॥ 2-232

अतो दण्‍डं विनेत्यादिवाक्यवद्रासभं विना।
न घटोत्पत्तिरित्यादिवाक्यानां न प्रमाणता॥ 2-233

घटोत्पत्याद्यभावानुयोगितातिप्रसक्तितः।
न रासभादिविरहस्तदवच्छेदको भवेत्॥ 2-234

वस्तुतोऽभावमात्रस्य विनार्थत्वमुपेयते।
अनुत्पत्तौ प्रयोज्यत्वसम्बन्धेन तदन्वयः॥ 2-235

तेनोत्पद्यत इत्यादि पदाध्याहारमन्तरा।
घटो दण्डं विना नेति प्रयोग उपपद्यते॥ 2-236

अयं प्रयोगः पूर्वोक्तकल्पेनैवोपपद्यते।
वृत्तित्वात् कलशादीनां दण्डाभावादिमत्यपि॥ 2-237

सामानाधिकरण्येन कलशो रासभं विना।
इत्यादौ रासभाद्यानामभावस्य घटेऽन्वयः॥ 2-238

विनाऽपि वातं पतितो वृक्ष इत्यादिके स्थले।
आश्रयत्वेन वृक्षादौ विनार्थविरहान्वयः॥ 2-239

वाताजन्यत्वविशिष्टे च पातित्यप्रत्यये सति।
वातजन्यत्वनिरहः पतनेऽर्थात् प्रतीयते॥ 2-240

गतः पुत्रं विनेत्यादिस्थले पुत्रादिकं पदम्।
लक्षणात्मिकया वृत्या पुत्रगत्यादिबोधकम्॥ 2-241

विनार्थविरहः पुत्रगत्यादिप्रतियोगिकः।
सामानकालीनत्वेन गमनान्वयभाग्भवेत्॥ 2-242

सामानकालीनत्वान्तःप्रविष्टा कालसंस्थिता।
स्वाधारताऽनवच्छिन्ना ग्रह्याऽत्रेत्यभिधीयते॥ 2-243

एवमेव विनायुक्ततृतीयापञ्चमीस्थले।
ऋतेऽन्तरेत्यादियुक्तद्वितीयादिस्थलेऽपि च॥ 2-244

अनुयज्ञं ववर्षेति स्थलेऽनुर्जन्यतार्थकः।
तस्मिन् निरूपितत्वेन द्वितीयार्थस्य चान्वयः॥ 2-245

अन्वर्जुनं हि योद्धार इत्यादावपकृष्टता।
अन्वर्थोऽवधिमत्वञ्च द्वितीयार्थतदन्वयी॥ 2-246

विद्युद्विद्योतते वृक्षं प्रतीत्यादौ द्वितीयया।
निरूपितत्वं प्रतिना बोध्यते परिचेयता॥ 2-247

विद्युद्विद्योतनं वृक्षप्रकाशेनानुमीयते।
अतो विद्यात्द्योतनादेर्वृक्षादिपरिचेयता॥ 2-248

मातरं प्रत्ययं साधुरित्यादौ प्रियकारिता।
साधुताऽत्र निपातार्थस्वसम्बन्धस्तत्प्रियान्वये॥ 2-249

द्वितीयार्थो निपातार्थसम्बन्धप्रतियोगिता।
तथा च मातृसम्बन्धिप्रियकारीतिशाब्दधीः॥ 2-250

वृक्षं वृक्षं प्रतीत्यादौ प्रतिशब्दो निरर्थकः।
द्वितीया कर्मणि व्यापकत्वबोधो द्विरूक्तितः॥ 2-252

माञ्च त्वाञ्चान्तरेत्यादौ द्वितीयार्थो निरूप्यता।
मध्यत्वे चान्तराद्यर्थघटके स्यात्तदन्वयः॥ 2-253

अथ तृतीया

या कारकताया सा कर्तृत्वकरणत्वयोः।
वाचिका कर्तृकरणयोस्तृतीयेति सूत्रतः॥ 3-1

समाभिव्याहृतायाञ्च क्रियायामन्वयस्तयोः।
क्रियानुकूलत्ववती कृतिर्मुख्याऽत्र कर्तृता॥ 3-2

चैत्रस्तु पचतीत्यादिकर्त्राख्यातस्थले तु सा।
क्रियाविशेष्यत्वेनैव तदाख्यातेन बोध्यते॥ 3-3

चैत्रस्तु पच्यते तद्वच्छय्यते चैवमादिषु।
क्रियाविशेषणत्वेन बोध्यते सा तृतीयया॥ 3-4

कृतिजन्यत्वमेवात्र तृतीयार्थोऽथ चेष्यते।
तथा च जन्यताऽप्यत्र प्रकारत्वेन भासते॥ 3-5

संसर्गत्वेन जन्यत्वभाने चैत्रेण पच्यते।
न मैत्रेणेत्यादिवाक्यात् नोपपद्येत शब्दधीः॥ 3-6

जन्यत्वादिश्च सम्बन्धो न हि वृत्तिनियामकः।
तथा च तदवच्छिन्नविरहो न प्रसिध्यति॥ 3-7

आख्यातार्थस्य कालस्य स्थले नञ्घटिते नञः।
अर्थ एवान्वय इति व्युक्तपत्तिरुपगम्यते॥ 3-8

अन्यथा नष्टकलशं न पश्यत्येवमादिषु।
अप्रसिध्यादिदोषेण नोपपद्यत शब्दधीः॥ 3-9

तेन मैत्रो यदा सुप्तः तदा चैत्रेण पक्ष्यते।
न तु पच्यत इत्यादिप्रयोग उपपद्यते॥ 3-10

स्थले नञ्घटिते पाकत्वावच्छेदेन तद्वति।
चैत्रादिकृतिजन्यत्वविरहो बोध्यते नञा॥ 3-11

अन्यथा पचमानेऽपि चैत्रेऽनेन न पच्यते।
इत्यादि स्यान्नञन्तार्थसत्वात् पाकेऽन्यकर्तृके॥ 3-12

तत्तत्कर्मकपाकत्वाद्यवच्छिन्नत्वमुक्तया।
विशेषणतयैवात्र विरहो बोध्यते नञा॥ 3-13

शाब्दे चान्वयितावच्छेदकावच्छिन्नतैव हि
विशेषणस्य सम्बन्धे भातीतिनियमस्तु न॥ 3-14

यत्र तण्डुलमात्रस्य पाकस्तत्र न तण्डुलम्।
चैत्रेण पच्यत इति प्रयोगस्तेन युज्यते॥ 3-15

यत्राचेतनकाष्ठादेः कर्तृत्वस्य वलिवक्षया।
काष्ठेन पच्यते यद्वा स्थाल्येत्यादि प्रयुज्यते॥ 3-16

तत्र व्यापारजन्यत्वं व्यापारो वा तृतीयया।
काष्ठादौ कृतिमत्वस्य बाधाल्लक्षणयोच्यते॥ 3-17

न पच्यते घटेनैवमादयो गगनं घटः।
न पश्यतीत्यादितुल्ययोगक्षेमत्वशालिनः॥ 3-18

ज्ञायते गम्यते देवदत्तेनेत्यादिके स्थले।
वृत्तित्वमाश्रयत्वं वा बोध्यते हि तृतीयया॥ 3-19

नश्यते कलशेनैवमादावेवं तृतीयया।
लक्ष्यते प्रतियोगित्वमनुयोगित्वमेव वा॥ 3-20

भाक्तं कर्तृपदञ्चापि व्यापारवदचेतने।
अचेतने स्वरसतः करतृशब्दप्रयोगतः॥ 3-21

सूत्रकर्तृपदस्यार्थः तृतीयादिविधायके।
कर्ता स्वतन्त्र इत्यादिसूत्रकृत्परिभाषितः॥ 3-22

तेनाचेतनकाष्ठादिवाचिकाष्ठपदादिभिः।
योगे तृतीयादिकर्तृप्रत्ययोऽप्युपपद्यते॥ 3-23

स्वतन्त्र एव व्यापारे तृतीयाद्यनुशासनम्।
तथापि लाघवाद्यन्ते तृतीयाशक्तिरिष्यते॥ 3-24

अचेतनस्थे व्यापारे निरूढा लक्षणैव हि।
अनादितात्पर्यमान्तग्राहकञ्चानुशासनम्॥ 3-25

लाघवेन युतस्यैव तात्पर्यस्य ह्यनादिनः।
शक्तिकल्पकता तस्य केवलस्य न चेष्यते॥ 3-26

पाकादेः पचतीत्यादिकर्ताख्यातस्थले कृतौ।
विषयित्वानुकूलत्वसम्बन्धेभ्यः यथाऽन्वयः॥ 3-27

तथा पच्यत इत्यादौ तृतीयार्थकृतेरपि।
जन्यत्वविषयत्वाभ्यां पाकादावन्वयो मतः॥ 3-28

कृतिजन्यत्वार्थकत्वे तृतीयायास्तदन्वयः।
स्वनिरूपकर्तीयविषयत्वेन सम्मतः॥ 3-29

तृतीयार्थोऽथवा यत्नविषयित्वं तथा सति।
स्वनिरूपकजन्यत्वसम्बन्धेन तदन्वयः॥ 3-30

तृतीयार्थस्तु काष्ठेन पचतीत्यादिके स्थले।
व्यापारवत्कारणत्वरूपा करणता भवेत्॥ 3-31

चैत्रश्चैत्रेण पचतीत्यादीनां वारणाय च।
स्वभिन्नकर्त्रधीनत्वं व्यापारेऽत्र निवश्यते॥ 3-32

यत्र पाकक्रियायामेकामेव चैत्रस्तुषादिभिः।
मैत्रः काष्ठादिभिस्तद्वन्निष्पादयति साधनैः॥ 3-33

तत्र मैत्रस्तुषैश्चैत्रः काष्ठैरित्यप्रयोगतः।
समभिव्याहृतत्वञ्च प्रदेयन्तत्र कर्तरि॥ 3-34

काष्ठेन पचतीत्यादौ यत्र कर्त्रर्थकं पदम्।
नास्ति तत्र तृतीया तु हेतावित्यनुशासनम्॥ 3-35

व्यापारवत्कारणत्वे ह्यधीनत्वे च तादृशे।
शक्तिद्वयं तृतीयाया वस्तुतस्तूपगम्यते॥ 3-36


कर्त्रर्थकपदासत्वस्थले तत्र तृतीयया।
व्यापारवत्रारणत्वमात्रं हि प्रतिपाद्यते॥ 3-37

शरैश्शातितपत्रोऽयमित्यादिः कर्तृवाचिनः।
पदस्याध्याहृतिमृतेऽप्यत एवोपपदियते॥ 3-38

कारणत्वञ्चात्र भवेदुपधायकतात्मकम्।
च्छिदामात्रे करणता दात्रादेरन्यथा भवेत्॥ 3-39

धूमेनानुमिनोत्यग्निमित्यादौ धूमवाचकम्।
पदं तद्धिपरं लिङ्गबुद्धेः करणतामते॥ 3-40

धूमधीत्वाद्यवच्छिन्नकरणत्वकताऽत्र च।
वह्न्याद्यनुमितित्वावच्छेदेनैव प्रतीयते॥ 3-41

यत्र धूमादिजन्यायां वह्न्याद्यनुमितौ तथा।
घटादिरप्यन्यनिङ्गात् विधेयत्वान्न भासते॥ 3-42

उक्तावच्छेद्यताभानान्न भवेत् तत्स्थले घटः।
धूमेनानुमिनोत्येवमादीनां हि प्रकारता॥ 3-43

घटाद्यनुमितित्वाच्छेदेनानुमितिर्न हि।
धूमधीत्वाद्यवच्छिन्नकरणत्वमतेऽपि ॥ 3-44

परे तु लिङ्गज्ञानस्य करणत्वमतेऽपि च।
धूमातिशब्दो मुख्यार्थपर एव न धीपरः॥ 3-45

तृतीया चात्र हेतुत्वे तत्प्रयोजकतात्मकम्।
जनकज्ञानविषयधूमादेरपि टाक्षतम्॥ 3-46

अतिप्रसङ्गः पूर्वोक्तसमूहालम्बनस्थले।
पूर्वोक्तरीत्यैवात्रापि मते सम्यङ्निवार्यते॥ 3-47

वस्तुतोऽत्र द्वितीयार्थे तृतीयार्थान्वयो मतः।
कार्यतावच्छेदकेऽपि जनकादिप्रयोज्यता॥ 3-48

न घटादिविधेयत्वकत्वे धूमप्रयोज्यता।
अतिप्रसङ्गो नोक्तोऽतस्समूहालम्बनस्थले॥ 3-49

अप्रयोगे नञो यद्वत् तृतीयार्थान्वयस्तथा।
नञ्योगेऽपि द्वितीयार्थे नञर्थविरहान्वयः॥ 3-50

तेन वह्न्याद्यनुमितौ घटात् द्रव्यञ्च भासते।
तत्र चानुमिनोत्यग्निर्न घटेनेति युज्यते॥ 3-51

पूर्वोक्तपक्षेऽनुमितावेव वाच्यस्तदन्वयः।
न युज्यते तथा चायं प्रयोग इति चक्षते॥ 3-52

क्रियाविरहात् एष धूमेन वह्निमान्।
इत्यादिके स्थले हेतुतृतीयैवैति कथ्यते॥ 3-53

सहार्थयोगे साहित्यप्रतिप्रतियोग्यर्थकात् पदात्।
तृतीया कह पुत्रेण गतित्यादिके स्थले॥ 3-54

समभिव्याहृताच्छब्दात् या क्रियोपस्थिता भवेत्।
सहादिशब्दो गत्यादितत्क्रियाकालवाचकः॥ 3-55

तृतीयार्थेऽत्र कर्तृत्वं तत् सहार्थक्रियान्वयि।
क्रियान्वयिनिनामार्थे सहार्थस्यान्वयो भवेत्॥ 3-56

तत्कालयुक्ते नामार्थे क्रियाया अन्वये सति।
तत्कालावच्छिन्नता हि क्रियायामपि भासते॥ 3-57

अतोऽत्र क्रिययोस्तुल्यकालीनत्वं हि लभ्यते।
तत्कालावच्छिन्नता न तत्कालावृत्तिवस्तुनः॥ 3-58

यद्वा सहार्थो गमनकालीनगमनादिकम्।
तस्य कर्तृत्वादिना च नामार्थेऽन्वय इष्यते॥ 3-59

अन्तर्भावश्च कालस्य क्षणत्वेनैव कुत्रचित्।
क्वचिच्च स्थूलकालत्वेनान्तर्भावश्च इतीर्यते॥ 3-60

एकशालैकपङ्क्त्यादिकूपाधारोऽपि कुत्रचित्।
सहार्थेऽन्तर्भावनीय इति सर्वे समञ्जसम्॥ 3-61

तापसो जटयत्यादौ पदाल्लक्षणवाचकात्।
इत्थम्भूतेति शास्त्रेण तृतीया ह्यनुशिष्यते॥ 3-62

व्यावर्तकत्वमेवात्र लक्षणत्वं तदाश्रयः।
धर्मो विशेषणञ्चोपलक्षणञ्चेति हि द्विधा॥ 3-63

विशेषणन्तत्रविद्यमानं व्यावर्तकं यथा।
विद्यमानं वर्तमानकाले दण्डादि पूरुषे॥ 3-64

द्वितीय तत्र चाविद्यमानं व्यावर्तकं यथा।
कालान्तरे विद्यमानं तापसादौ जटादिकम्॥ 3-65

तयोर्विशेषणस्यैव सम्बन्धो मतुबादिभिः।
प्रत्याय्यते वर्तमानधर्मसम्बन्धवाचकैः॥ 3-66

तथा चोक्तस्थले यर्हि इटादिरुपलक्षणम्।
तदा तृतीयैव भवेत् मतुपोऽनवकाशतः॥ 3-67

ज्ञायमानत्वेन लिङ्गमित्यादौ वाचकात् पदात्।
विशेषणस्यापि भवेत् तृतीयोक्तानुशासनात्॥ 3-68

यद्यत्रावच्छेद्यैव तृतीयार्थस्तदन्वयः।
करणत्वे तदाऽपीयमुक्तादेवानुशासनात्॥ 3-69

वस्तुतो ज्ञायमानत्वविशिष्टे करणान्वये।
करणत्वे ज्ञायमानत्वावच्छिन्नत्वलाभतः॥ 3-70

लिङ्ग एव तृतीयार्थस्यान्वयो युज्यते न तु।
करमत्वे रजार्थैकदेशे युक्तस्तदन्वयः॥ 3-71

अथ चतुर्थी

विप्राय गां ददात्येवमादौ विप्रादिशब्दतः।
परा चतुर्थी विप्रादिसम्प्रदानत्वबोधिकाष॥ 4-1

कर्मणा यमभिप्रैतीत्यस्य सूत्रस्य शाब्दिकैः।
यं कर्मणाभिसम्बद्धुमिच्छतीत्यर्थ उच्यते॥ 4-2

कर्मत्वञ्च क्रियाजन्यं फलं तच्छालिना सह।
सम्बन्धिता च तन्निष्ठफलसम्बन्धिता मता॥ 4-3

तथा सति क्रियाजन्यफलसम्बन्धवत्तया।
कर्त्रभिप्रेता सम्प्रदानता पर्यवस्यति॥ 4-4

तादृक्फलाश्रयत्वेन कर्त्रभिप्रेततैव हि।
कर्तुरित्यादिसूत्रोक्तकर्मतेत्यानयोर्भिदा॥ 4-5

तथेत्याद्युक्तकर्मत्वस्येच्छाद्दघटितत्वतः।
निरुक्तसम्प्रदानत्वाद्विद्यते मरती भिदा॥ 4-6

कर्तुर्विप्रादिकं त्यागजन्यस्वत्वनिरूपकम्।
भूयादितीच्छावत्वेन विप्रादेस्सम्प्रदानता॥ 4-7

फलाश्रयतया कर्तुरभिप्रायस्थले यतः।
बाध्यते सम्प्रदानत्वं परया कर्मसंज्ञया॥ 4-8

तत आश्रयताभिन्नसम्प्रदानत्वकुक्षिगः।
सम्बन्ध इति लाभान्न कर्मणस्सम्प्रदानता॥ 4-9

कर्मत्वकुक्षौ धात्वर्थतावच्छेदकतावतः।
फलस्यैव प्रविष्टत्वमीत्येतन् पूर्वमीरितम्॥ 4-10

अतोऽत्र सम्प्रदानत्वमविष्टाप्यन्यता भवेत्।
तथाविधफलस्यैवाऽश्रयत्वप्रतियोगिका॥ 4-11

वृक्षायाऽसिञ्चति जलं पत्ये शेत इतिस्थले॥
वृक्षादिस्थं फलं नैव धात्वर्थघटकं भवेत्॥ 4-12

अत उक्तस्थले वृक्षपत्यादेस्सम्प्रदानता।
फलाश्रयतया कर्तुरिष्टत्वेऽप्युपपद्यते॥ 4-13

चतुर्थ्या चात्र धात्वर्थगतस्वत्वान्वयित्ववत्।
निरूपितता कर्तुरिष्टत्वं प्रतिपद्यते॥ 4-14

केचिद्ददातिना योगे नेद्दशी सम्प्रदानता।
किन्तु धात्वर्थगस्वत्वप्रतियोगित्वरूपिणी॥ 4-15

निरूपितत्वमात्रं हि चतुर्थ्यर्थस्तथा सति।
अत्र धात्वर्थघटके स्वत्वे तस्यान्वयो भवेत्॥ 4-16

अतः श्राद्धस्य यागत्वमेव पित्राद्यपेक्षया।
ब्राह्मणापेक्षया दानतेत्युक्तं शूलपाणिना॥ 4-17

यदि चोद्देश्यतागर्भे सम्प्रदानत्वमिष्यते।
तदा पितृनपेक्ष्यापि भवेत् श्राद्धस्य दानता॥ 4-18

पितॄणां स्वत्वभागित्वेनोद्देश्यत्वस्य मन्त्रतः।
सिद्धावपि न तत्स्वत्वं जायते ह्यप्रतिग्रहात्॥ 4-19

धात्वर्थतानवच्छेदकत्ववत्फलवत्वतः।
यत्र स्यात् सम्प्रदानत्वं तत्रेच्छागर्भमेव तत्॥ 4-20

अन्योद्देशेन शयनात् यत्र पत्युः सुखागमः।
तत्र पत्ये शेत इति प्रयोगाणामभावतः॥ 4-21

कर्तुर्वृत्तितयेष्टं यत् फलं तत्प्रतियोगिकम्।
जनकत्वं चतुर्थ्यर्थः तत्र तस्य क्रियान्वयः॥ 4-22

अनिराकर्तुपित्रादिनिष्ठा या सम्प्रदानता।
सा कर्तृस्त्यागजस्वत्वभाक्त्वेनोद्देश्यता भवेत्॥ 4-23

इच्छाद्यघटिता पूर्वमुक्ताल या सम्प्रदानता।
लघीयसी सैव मुख्या भाक्ताऽन्या सम्प्रदानता॥ 4-24

यतश्चचुर्थ्याद्देश्यत्वागर्भे शक्तिरिष्यते।
अन्यत्र सम्प्रदानत्वे लक्षणेति प्रचक्षते॥ 4-25

चैत्रदानस्थले चैत्रपत्न्यै दत्तमितीदृशः।
प्रयोगस्स्याद्दानसम्प्रदानत्वं यदि चेदृशम्॥ 4-26

चैत्रदानेन तत्पत्न्या अपि सत्वं हि जायते।
अत एव च दम्पत्योर्मध्यगन्धनमुच्यते॥ 4-27

सर्वत्रैवात उद्देश्यत्वान्तर्भावोऽभ्युपेयते।
पितॄणापि मुख्यन्तत् सम्प्रदानत्वमिष्यते॥ 4-28

यद्वा स्वकीयस्वत्वेच्छाधीनतत्वकमेव वा।
मुख्यं दानक्रियासम्प्रदानत्वमुपगम्यते॥ 4-29

पितृस्वत्वस्याप्रसिध्या पितॄणां स्वरदार्थता।
न सम्भवत्यतस्तेषां न ह्येषा सम्प्रदानता॥ 4-30

तथा सति ब्राह्मणाय ददातीत्यादिके स्थले।
चतुर्थ्यर्थो निरूप्यत्वमात्रं स्वत्वान्वयित्ववत्॥ 4-31

त्यागे च स्वत्वनाशेच्छारूपे स्वेच्छाप्रयोज्यता।
हेतुत्वञ्चैतदुभयं स्वत्वसंसर्ग इष्यते॥ 4-32

तल्लाभश्च विशिष्टस्य धात्वर्थत्वमते भवेत्।
शक्त्यैवान्यमते लाभस्तस्याऽकाङ्क्षाबलात् भवेत्॥ 4-33

या चतुर्थ्यनिराकर्तृसम्प्रदानपदोत्तरा।
तस्या निरूपितत्वेन चोद्देश्यत्वे हि लक्षणा॥ 4-35

भयं ददाति रिपव इत्यादौ कर्मयोगतः।
सम्प्रदानं रिपुर्धातोरर्थश्चोत्पादिका क्रिया॥ 4-36

ददाति मलिनं वस्त्रं रजकस्यैवमादिषु।
ददातिना परायत्तीकरणं प्रतिपाद्यते॥ 4-37

परकर्तृकनिर्णयेनाभिप्रायप्रकाशकः।
व्यापारोऽत्र परायत्तीकरणं परिकीर्त्यते॥ 4-37

तदेकदेशकर्तृत्वे सम्बन्धस्य विवक्षया।
रजकादेश्शेषषष्ठी रजकादिपदात् भवेत्॥ 4-38

संवाहकस्य चरणं पृष्ठं हन्तुः प्रयच्छति।
धात्वर्थादिकमित्यादावूहनीयं स्वयं बुधैः॥ 4-39

पुष्पेभ्यः स्पृहयत्येवमादाविच्छार्थकः स्पृहिः।
विषयित्वं चतुर्थ्यर्थः तस्येच्छायां मतोऽन्वयः॥ 4-40

रुच्यर्थाप्रीतिहेतुत्वघटकप्रीतिभागिनः।
रुच्यर्थानामित्यनेन विहिता सम्प्रदानता॥ 4-41

तथा प्ररोचते गौरी शङ्करायैवमादिषु।
आधेयत्वं चतुर्थ्यर्थः प्रीतौ तस्यान्वयो भवेत्॥ 4-42

क्रुधिद्रुह्यादिधात्वर्थकर्मणः सम्प्रदानता।
क्रुधद्रुहेत्यादिनानुशासनेनानुशिष्यते॥ 4-43

पुत्राय क्रुध्यतीत्यादौ द्वेषभेदार्थकः क्रुधिः।
विषयित्वं चतुर्थ्यर्थः द्वेषभेदे तदन्वयः॥ 4-44

भक्तिश्रद्धादिवद्यद्वा ज्ञानभेदार्थकः क्रुधि।
क्रुध्यर्थस्सर्वथाऽप्यत्र विषयत्वनिरूपकः॥ 4-45

शत्रुभ्यो दुह्यतीत्यादावहितेच्छार्थको द्रुहिः।
अहितान्वयिवृत्तित्वं चतुर्थ्यर्थ उदीर्यते॥ 4-46

दुर्योधनः पाण्‍डवेभ्यो दुष्ट ईर्ष्यत्यसूयति।
इत्यादौ च चतुर्थ्यर्थो विषयित्वं क्रियान्वयि॥ 4-47

परोत्कर्षद्वेषरूपपरोत्कर्षासहिष्णुता।
ईर्ष्याऽसूया तु गुणिनि दोषाविष्करणं भवेत्॥ 4-48

यूपाय दार्वेवमादौ सम्प्रदानं न पूर्ववत्।
चतुर्थी किन्तु तादर्थ्य इति शास्त्रान्तरोदिता॥ 4-49

तादर्थ्यञ्च तदिच्छाधीनेच्छाविषयताश्रयः।
व्यापारो यस्तक्षणादिरूपस्तद्वत्वमिष्यते॥ 4-50

पाकाय व्रजतीत्यादौ तुमर्थच्चेतिसूत्रतः।
चतुर्थीच्छाप्रयोज्येच्छाविषयत्वे तदर्थता॥ 4-51

यवेभ्यो व्रजतीत्यादौ क्रियार्थोपपदेत्यतः।
चतुर्थ्याहरणाद्यर्थकत्वाबोधस्ततो गतौ॥ 4-52

अश्वाय धारा इत्यादावश्वशब्दोऽश्वभोजने।
वर्तते तत्र तादर्थ्यचतुर्थ्येवेति कथ्यते॥ 4-53

नमस्वस्त्यादिशब्दार्थविशेषणपदोत्तरम्।
नमस्वस्तीतिसूत्रेण चतुर्थी ह्यनुशिष्यते॥ 4-54

त्यागार्थकं नमस्कारवाचकञ्च नमःपदम्।
शिवाय नम एषोऽर्घ्य इत्यादौ त्यागवाचकम्॥ 4-55

प्रत्याय्यते चतुर्थ्या च प्रकृत्यर्थे शिवादिके।
उद्देश्यत्वं नमश्शब्दबोध्यत्यागनिरूपितम्॥ 4-56

अर्घ्यश्चायं शिवस्यास्त्वित्यागदीच्छानताश्रया।
स्वस्वत्वविरहेच्छैव तियीग इत्युच्यते यदि॥ 4-57

त्यागीयमुद्देश्यत्वञ्च स्वत्वभागिकता तदा।
इच्छा या त्यागजनिका तस्या विषयतात्मकम्॥ 4-58

यदिच्छा त्यागरूपैव स्वत्वञ्च त्यज्यमानगम्।
विषयीकुरुते ह्यन्यदीयत्वेनेति कथ्यते॥ 4-59

उद्देश्यत्वं तदा तच्च स्वत्वभागितया तथा।
इच्छायास्त्यागरूपाया एव गोचरतात्मकम्॥ 4-60

त्यज्यमानोपचारादौ शिवस्वत्वाद्यभावतः।
विसंवादात्मिकैवेच्छा तस्मिंस्तदवगाहिनि॥ 4-61

जन्यत्वेन च पूर्वोक्तजनकेच्छाविशिष्टता।
चतुर्थ्यर्थः कल्प आद्ये तत्रान्वेति शिवादिकम्॥ 4-62

द्वितीये तु चतुर्थ्यर्थो विषयत्वं शिवादिकम्।
निरूपितत्वेनान्वेति चतुर्थ्यर्थ इतीर्यते॥ 4-63

विषयत्वविशेषेण द्रव्ये त्यागस्य चान्वयः।
विषयित्वविशेषेण द्रव्यस्य त्याग एव वा॥ 4-64

पुरुषो यस्स्वप्रयोक्ता नमस्वाहादिभिः पदैः।
तत्कर्तृकत्वोपरागेणाव त्यागो विधीयते॥ 4-65

उपलक्षणभूतं यत् स्वप्रयोक्तृत्वमत्र च।
वेदितत्वं तत्प्रविष्टप्रयोगे च विशेषणम्॥ 4-66

नमस्कारः स्वकीयापकर्षबोधप्रयोजकः।
स्वीयव्यापाररूपो़ऽत्र स्वमुच्चरयिता मतः॥ 4-67

चतुर्थ्या चावधित्वं वा तद्वत्वं वाऽत्र बोध्यते।
नमःपदार्थघटकस्वापकर्षे तदन्वयः॥ 4-68

नारायणं नमस्कृत्येत्यादौ बाधात् द्वितीयया।
मन कारकविभक्तित्वाच्चतुर्थी बलयुक्तया॥ 4-69

अत्र च स्वापकर्षावधित्वबोधविशेष्यता।
बोध्यते हि निपातेन व्यापारश्च कृधातुना॥ 4-70

निपातार्थस्य धात्वर्थे चानुकूलतयाऽन्वयः।
नारायणादेरेवश्च कर्मत्वमुपपद्यते॥ 4-71

अपकर्षावधित्वस्य विवक्षातः स्वयम्भुवे।
नमस्कृत्येत्येवमादौ चतुर्थीह्युपपद्यते॥ 4-72

स्वस्त्यर्थ अशीस्सा चेच्छा स्वियाऽन्यहितगोचरा।
तद्योगे च चतुर्थ्यर्थस्सम्बन्धस्स हितान्वयी॥ 4-73

उत्तमर्णस्य विप्रादेः धारेरित्यादिसूत्रतः।
विप्रायैकं धारयतीत्यादौ स्यात् सम्प्रदानता॥ 4-74

धात्वर्थोऽत्रेतरद्रव्यदानमभ्युपगम्य यत्।
परदत्तधनादानं तज्जन्याद्दष्टमुच्यते॥ 4-75

चतुर्थ्यर्थोऽत्र कर्तृत्वे दाने तद्धटकेन्वयः।
अत्राभेदो द्वितीयार्थस्तस्य दत्तनेऽन्वयः॥ 4-76

दुरदृष्टमृणादानादधमर्णस्य जायते।
तेनैवापरिशोध्यर्णमृतस्य नरकादिकम्॥ 4-77

शोधनेनाधमर्णस्य तददृष्टं विनश्यति।
अतो न परिशोध्यर्णमृतस्य नरकादिकम्॥ 4-78

इति चतुर्थी समाप्ता॥

अथ पञ्चमी

वृक्षाच्च पर्णं पततीत्यादौ भावनिरूपितम्।
प्रत्यायतेऽपादानत्वं पञ्चम्या वृक्षसंयुतम्। 5-1

स्ववृत्तिभेदप्रतियोगित्वावच्छेदिका क्रिया।
या तज्जन्यविभागाश्रयतयाऽपादानता मता। 5-2

विभागभेदप्रतियोगित्वावच्छेदकत्वयोः।
पञ्चम्याः कल्प्यते शक्तिः पृथगेवात्र सूरिभिः॥ 5-3

प्रकृत्यार्थन्वयो वृत्तित्वेन भेदविभागयोः।
तत्पञ्चम्यर्थहेतुत्वाद्यायत्वाभ्यां क्रियान्वयः॥ 5-4

यद्वा विभागहेतुत्वं पञ्चम्यर्थस्तथा सति।
उभयस्याश्रयत्वेनाप्यन्वयः पतनादिषु॥ 5-5

विभागो जनकत्वञ्च पञ्चम्यर्थोऽत्र वस्तुतः।
विभागेऽवधिमत्वेन प्रकृत्यार्थन्वयो मतः॥ 5-6

प्रकृत्यर्थविशिष्टस्य विभागस्य मतोऽन्वयः।
जनकत्वेऽत्र जनकतोपधायकतात्मिका॥ 5-7

अपादानत्वमवधितात्मकं कुत्रचिद्यथा।
वृक्षाद्विभजते पात्रमित्यादाविति कथ्यते॥ 5-8

वृक्षाद्यवधिकत्वं हि विभागेऽत्र प्रतीयते।
तद्विशिष्टविभागस्य पर्णे चाऽश्रयता तथा॥ 5-9

व्याघ्रात् बिभेति दस्युभ्यो रक्षतीत्येवमादिषु।
व्याघ्रादिकमपादानं भीत्रार्थेत्यनुसनात्॥ 5-10

अत्र भीतिस्तु परमानिष्टसम्भावना मता।
तद्रक्षणमनिष्टं हि यद्व्यापारान्निवर्तते॥ 5-11

एवञ्चात्रोभयत्रापि पञ्चम्यर्थः प्रयोज्यता।
धात्वर्थघटकेऽनिष्टे तस्याश्चान्वयः इष्यते॥ 5-12

कूपादन्धं वारयति यवात् गामेवमादिषु।
क्रियानिषेधे धात्वर्थः क्रिया गत्यादिरूपिणी॥ 5-13

वारयत्यादिना चात्र तात्पर्यवशतः क्वचित्।
क्रियाया एव कस्याश्चित् प्रतिषेधः प्रतीयते॥ 5-14

पञ्चम्यर्थोऽत्र वृत्तित्वेनेच्छाविषयतेष्यते।
इच्छा गत्यादिकर्तृस्थपञ्चम्यर्थे प्रवेश्यते॥ 5-15

प्रकृत्यर्थस्य वृत्तित्वे पञ्चम्यर्थगतेऽन्वयः।
पञ्चम्यर्थस्य गत्यादिघटके च फलेन्वयः॥ 5-16

पुराणं पण्डिताच्चैत्रः श्रृणोतीत्येवमादिषु।
पञ्चम्यर्थः कर्तृताकोच्चारणाधीनतोच्यते॥ 5-17

प्रकृत्यर्थस्य कर्तृत्वे वृत्तित्वेनान्वयो मतः।
पञ्चम्यर्थगते तस्य धात्वर्थश्रवणादिषु॥ 5-18

जनिकर्तुः प्रकृतिरित्यनेन च मृदो घटः।
जायते ह्येवमादौ तु मृदोऽपादानतेष्यते॥ 5-19

प्रकृतित्वं कारणत्वमेवात्र न विकारिता।
प्राक्कैकयीतो भरतस्ततोऽभूदिति॥ 5-20

कलशो जायते दण्डात्तुरीतो जायते पटः।
इत्यादयः प्रयोगाश्च पण्डितानां हि सम्मताः॥ 5-21

भुवः प्रभव इत्यस्माच्छास्त्राद्धिमवतो गिरेः।
गङ्गा प्रभवतीत्यादावपादानत्वमिष्यते॥ 5-22

सम्बन्धाधीनत्वरूपपञ्चम्यर्थगतेऽन्वयः।
प्रकृत्यर्थस्य सम्बन्धे पञ्चम्यर्थः क्रियान्वयी॥ 5-23

आद्यप्रकाशरूपाऽत्र क्रिया स त्वनुशासने।
प्रभवो यस्य सम्बन्धात् प्रकाशः प्रथमो भवेत्॥ 5-24

अस्माद्दीर्घोऽयमित्यादौ न ह्युपादानपञ्चमी।
यतोऽपादानता दैर्ध्याद्यवधेर्नानुशिष्यते॥ 5-25

या विभागक्रिया यश्च विभागोऽन्यक्रियाभवः।
अपादानत्वमवधेस्तयोरेवानुशिष्यते॥ 5-26

अत्र केनापि सूत्रेण पञ्चमी नोपपद्यते।
पञ्चमीसिद्धयेऽत्रानुसार्ये सूत्रान्तरं ततः॥ 5-27

भिन्नोऽस्मादयमित्यादावन्यारादिति सूत्रतः।
पञ्चम्यन्यपदस्यात्र ह्यन्यार्थकपरत्वतः॥ 5-28

अत्रैकमन्येतरयोरन्योरन्याभाववत् परम्।
पृथक्त्ववत् परञ्चान्ये ह्यर्थे नैकमतस्तयोः॥ 5-29

पृथक्पदमसाहित्यपरं न गुणवत् परम्।
पृथग्विनेत्यादिसूत्रे ततस्तदपि सार्थकम्॥ 5-30

यद्वा तत्पदयोरेकमन्योन्याभाववाचकम्।
प्राधान्येनापरं तद्वद्वाचकं सार्थकं ततः॥ 5-31

वस्तुतोऽन्येतरपदं स्वरूपपरमेव हि।
अन्यथाऽन्यार्थकैर्योगे पञ्चमी स्यात्तदादिभिः॥ 5-32

अतोऽस्मात् भिन्न इत्यादौ पञ्चम्या उपपत्तये।
अपादानत्वमेवोपपादनीयं कथञ्चन॥ 5-33

अर्जुनो विध्यति क्रोशाल्लक्ष्यमित्येवमादिषु।
सप्तमीत्यादि सूत्रेण पञ्चमी ह्यनुशिष्यते॥ 5-34

पञ्चम्येषा कारकयोः कोशादौ मध्यवर्तिताम्।
अभिधत्ते तूहनीयं पञ्चम्यर्थान्वयादिकम्॥ 5-35

इति पञ्चमी समाप्ता।

अथ षष्ठी

चैत्रस्य द्रव्यमित्यादौ शेषे षष्ठीति सूत्रतः।
षष्ठीपदार्थसम्बन्धत्वेन सम्बन्ध इष्यते॥ 6-1

स्वत्वहेतुत्वावयवत्वाद्यानां तत्तदात्मना।
सम्बन्धानां तदर्थत्वे शक्यानन्त्यप्रसङ्गतः॥ 6-2

तत्तद्रूपेण सम्ब न्धबोधेच्छातः प्रयुज्यते।
यत्र षष्ठी तत्र षष्ठ्यास्तत्तद्रूपेण लक्षणा॥ 6-3

पूर्वप्रयोगविरहाच्चैलो हस्तस्य चेलवान्।
हस्त इत्यादिरूपाणां प्रयोगाणामसाधुता॥ 6-4

इति षष्ठी समाप्ता।

अथ सप्तमी

अर्थो वृत्तित्वमाधारसप्तम्यास्तत् क्रियान्वयि।
आधाराधेयभावश्च पदार्थान्तरमेव हि॥ 7-1

स संयोगादिरूपश्चेत् कुण्डसंयोगवत्वतः।
बदरादेरपि तथा कुण्डाद्याधारता भवेत्॥ 7-2

सोऽयञ्चसम्बन्धविशेषावच्छिन्न इतीर्यते।
संयोगो नायमाधार इत्यादिव्यवहारतः॥ 7-3

आधारतैव संयोगेनावच्छिन्नाऽतिरिच्यते।
स्वावच्छेदकसम्बन्ध स्वरूपेवापराऽथवा॥ 7-4

आधारात्वव्यवहृतौ समवायानुयोगिता।
तावत् प्रयोजिका तेन वार्यतेऽतिप्रसक्तता॥ 7-5

अतिप्रसङ्गः पूर्वोक्तरीत्या चेद्वार्यते तदा।
संयोगावच्छिन्नमपि संयोगात्मकमस्तु तत्॥ 7-6

सप्तम्यर्थो निरूप्यत्वं भूतले वर्तते घटः।
इत्यादौ तस्य धात्वर्थे चाधेयत्वात्मकेऽन्वयः॥ 7-7

अथवा वृत्तिधात्वर्थस्तावाधारत्वन्न वृत्तिता।
एवञ्चात्रापि चाधेयत्वर्थिकैव हि सप्तमी॥ 7-8

भुव् चैत्रः प्रयात्येवमादौ यत्र क्रियाश्रयः।
न सप्तमी कर्त्रादिघटिता या परम्परा॥ 7-9

सप्तम्यास्तत्र कर्त्रादिघटिता या परम्परा।
तदवच्छिन्नावृत्तित्वमेवार्थोऽभ्युपगम्यते॥ 7-10

क्वचित् परम्परा संस्र्गोऽपि वृत्तिनियामकः।
प्रतीतिबलतः साक्षात्सम्बन्ध इव कल्प्यते॥ 7-11

वृक्षाग्रे कपिसंयोग इत्यत्राऽधारसप्तमी।
आकारकाधारवाचिपदादपि विधीयते॥ 7-12

चर्मणि द्वीपिनं हन्तीत्यादौ चर्मपदोत्तरम्।
निमित्तादिति शास्त्रेण सप्तमी ह्यनुशिशष्यते॥ 7-13

सप्तम्या चालचर्मादौ हननादिनिमित्तता।
बाध्यतेऽत्र निमित्तत्वं न हि कारणतात्मकम्॥ 7-14

किन्तु या विनियोज्यत्वे नेच्छा हननकारणम्।
तदीयं विषयत्वञ्च तन्निमित्तत्वमीयते॥ 7-15

व्याघ्रचर्मादिसम्बन्धस्सप्तम्या नात्र बोध्यते।
साधुत्वे किन्तु सप्तम्याः तत्सम्बन्धः प्रयोजकः॥ 7-16

गतोऽयं दुह्यमानासु गोष्वित्यादौ च सप्तमी।
गोदुह्यमानादिपदात् यस्य चेत्यादि सूत्रतः॥ 7-17

अभिधत्ते सप्तमीयं समभिव्याहृतां क्रियाम्।
समकालीनता तस्यास्सम्बन्धो गमनादिषु॥ 7-18

अतीतार्थककृद्योगेत्वानन्तर्यन्तथा भवेत्।
भाव्यर्थकप्रयोगे तु स्यात् प्राक्कालीनता तथा॥ 7-19

तृषा पाथसि पीते हि शाम्यतीत्येवमादिषु।
कार्यकारमभावोऽपि संस्र्गत्वेन भासते॥ 7-20

गुणान्वये सतीत्यादौ सप्तम्या उपपत्तये।
अध्याहार्यं सत इति सतेत्यस्मादनन्तरम्॥ 7-21

अलासिधातुराधारतान्तु ब्रूते तथा सति।
ता4मेव सप्तमी ब्रूते गुणान्यत्वपदोत्तरा।. 7-22

सामानाधिकरण्येन सप्तम्यर्थस्य चान्वयः।
सत इत्यसिधात्वर्थ इति सर्वा विभक्तयः॥ 7-23

इति सप्तमी समाप्ता।

व्युतपत्तिवादसिद्धान्तमालेयं गोदवर्मणा।
श्रीकोटिलिङ्गराजेन शिवोरसि समर्पिता॥

॥शुभमस्तु॥