Book Name 		: विनोदिनी
Author			:  गोस्वामि दामोदर शास्त्री
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: शिवरामकृष्णा
Proofcheck by		: शिवरामकृष्णा
Sandsplitted by		: शिवानन्द शुक्ल
Sandhi Matched by	: लक्ष्मीनारायणा
	 

टीकात्रयोपेतः शक्तिवादः
श्रीकृष्णाय नमः
श्रीगौरकृष्णाय नमः
सङ्‌केतो लक्षणा चार्थे पदवृत्तिः ||
			सच्चित्सौख्यात्मदेहे प्रकृतिगुणकणेनाप्यसंसृष्टरूपे
			शक्तित्रैविध्ययुक्तेऽनुपधिनिजकृपामात्रतो जीवलभ्ये ||
			दाम्नाबद्धे जनन्या प्रणयरशनया गोपसीमन्तिनीभिः
			कृष्णे चैतन्यदेवे निरवधिरमलप्रीतिरस्माकमास्ताम् ||1||
			यः श्रीबृन्दाविपिनवसतिं श्रीगोपालभट्टं --
			शालिग्रामात्प्रकटिततनुर्भक्तजीवातपरूपः ||
			श्रीमद्राधारमणवपुषाऽऽश्वास्य विभ्राजमानोऽद्याप्यस्त्येवाखिलनतजनाभीष्टपूर्त्तिं विधातुम् || 2 ||
			श्रीमदानन्दतीर्थादितत्त्वारामान्तिमान् गुरून् ||
			श्रीमद्विद्यागुरून् सर्वान् साञ्जलि प्रणमाम्यहम् || 3 ||
			श्रीमद्‌गदाधरोक्तस्य शक्तिवादस्य बोधिकाम् ||
			व्याख्यां विज्ञहितां कुर्वे शक्तिवादविनोदिनीम् || 4 ||
	इह किलोच्चावचचराचराञ्चनचुञ्चौ प्रपञ्चेऽवान्तरविभागप्रविभागभिन्नानन्तपदार्थसङ्‌कुलेऽपि व्यवहारौपयिकव्यवस्थामनुरुन्धानैः प्रेक्षावद्भिर्मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणादि"ति वस्तुस्थितिमनुसृत्त्वरैर्मानमेयतयाऽवधारितद्वैविध्ये, मानसंख्यादिविषयेऽपि प्रामाणिकानांचिरागतविप्रपत्तिसमूहस्य बीजोद्घाटनं प्रकृतेऽनावश्यकतयोपेक्ष्यः महर्षिश्रीगोतमोपज्ञान्वीक्षिक्या एव विद्यायाः प्रमाणनिरूपणधूवहतये दमीयसिद्धान्तसिद्धे खलु प्रत्यक्षानुमानोपमानशब्दाख्यप्रमाणचतुष्टये बहुत्र बहुधा बहुभिः कृतविवरणेऽपि तेषु चरमेणार्थप्रतिपत्तावुत्पिपादयिषितव्यायां, शब्दार्थयोः सम्बन्धस्यैकान्तमपेक्षणीयतायाः प्रसक्त्याऽधितदीयवर्णनावेलं पुनरपि तैर्थिकानां तत्स्वरूपसंख्याविषयके सगोत्रकलहे प्रत्ययशक्तिविवेचनस्यानकत्रानेकैर्विहिततया प्रकृतिशक्तिं निर्णिनीषुः तत्रभवान् न्यायसिद्धान्तवागीशः श्रीमान् गदाधरभट्टाचार्य्यो न्यायानुमतं शब्दार्थयोः सम्बन्धतत्त्वं प्रचिकाशयिषुः शक्तेः श्रीभगवत्समवेतेच्छाविशेषात्मिकाया मुख्यवृत्त्यभिधासङ्‌केतादिपदव्यवहार्य्याया वादस्तत्त्वनिर्णयफलकः कथाविशेषो यत्र तादृशं निबन्धं तादृशवादरूपमेव वा निबिभन्त्स्यमानः संख्याविवादनिरासपूर्वकमेवोक्तं सम्बन्धं तदुपजीव्यकं चापरं निर्दिशति -- सङ्‌केतो लक्षणा चेति |

	अत्रार्थानुयोगिकपदप्रतियोगिकपदानुयोगिकार्थप्रतियोगिकयोः शाब्दबोधौपयिकज्ञानविषयसंबन्धयोः शक्तिलक्षणाऽन्यतरपदव्यहार्य्यतेति भावः |
 इहार्थपदयोरनिवेशे विशेष्यदलमात्रोक्तौ क्रमेणाकाङ्‌क्षाज्ञानविषयेऽव्यवहितोत्तरत्त्वे छिनत्तीत्यादौ द्वैधीभावानुकूलत्वादौ च वृत्तिलक्षणातिव्याप्तिः स्यादिति तयोर्निवेशः,
तथा चोक्तस्थलयोरर्थप्रतियोगिकत्वपदानुयोगिकत्वयोरसम्भवान्नातिप्रसङ्ग इति ||
	अर्थजिज्ञासायामाह - वृत्त्येति |
 अत्र प्रतिपत्तिः शाब्दबोध उपस्थितिर्वा नैकत्रैवाग्रहः, वृत्त्येत्यनुक्तौ नीलो घट इत्यत्रत्यशाब्दविषयघटस्य नीलपदजन्यप्रतिपत्तेरपि विषयतया नीलपदार्थताप्रसक्तिः,
तदुक्तौ तु स्ववृत्तिप्रयोज्यशाब्दबोधविषयतासंसर्गेण पद, विशिष्टस्यैवार्थत्वमिति नोक्तदोषः |
 एवमुपस्थितिपक्षेऽपि नीलादिविषयकघटाद्युपस्थितिविषयघटादौ नीलादिपदार्थताऽऽपत्तौ स्ववृतिविषयकज्ञानत्वावच्छिन्नजनकता- निरूपितजन्यताऽवच्छेदकविषयतासंसर्गेण पदविशिष्टे तात्पर्य्यादपि दोषनिरासः ||
	
	संकेतस्येच्छारूपत्वेन निष्प्रतियोगिकतया संसर्गताऽनुपपन्नाऽतः सप्रतियोगिकवस्तुघटितामेनां दर्शयति - इदमिति |
 विनिगमनाविरहादाह-अस्मेति |
 उपलक्षणं चैतत्, पदार्थताऽवच्छेदकबोधादिविशेष्यकसंकेतस्य |
 प्रायिकं चेदं क्वचित्पदविशेष्यकस्यैव बोधविशेष्यकस्यैव वा संकेतस्यौचित्यात्, स्फुटीभाव्येतत्सर्वं विशेषकाण्डे |

	बोधजनकत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यता वाच्यवाचकादिपदघटकस्य वच्यादिधातोरर्थस्तदाश्रयत्वात्म कर्त्तृत्वं,
 गोपदं गां वक्तीत्यादौ कर्त्राख्यातेन बोध्यते, गोपदं गोर्वाचकमित्यादिषु कर्त्तृकृतस्त्वाश्रय एवार्थः |

	तथा च पदविशेष्यकसंकेतपक्षे गोपदं गां वक्तीत्यादेर्गोनिष्ठविषयतानिरूपकबोधजनकत्वप्रकारता- निरूपितभगवदिच्छीयविशेष्यताऽऽश्रयो गोपदमित्यादिरर्थबोधः |
 गोपदेन गौरुच्यत इत्यादेस्तु गोपदनिष्ठा या बोधजनकत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तादृशविशेष्यतानिरूपकप्रकारतानिरूपकजनक- तानिरूपकबोधनिरूपितप्रकारताऽऽश्रयो गौरिति बोधः, तादृशाद्याश्रयान्तः कर्माख्यातार्थः |

	अर्थविशेष्यकसंकेतपक्षे तु गोपदेन गौरुच्यत इत्यादितो गोपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरू- पितभगवदिच्छीयविशेष्यताऽऽश्रयोगौरित्यादिबोधः |
 गोपदं गां वक्तीत्यादितस्तु गोनिष्ठा या बोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तादृशविशेष्यतानिरूपकप्रकारतानिरूपकविषयतानिरूपक- बोधनिष्ठजन्यतानिरूपकप्रकारताऽऽश्रयो गोपदमित्यादि बोधः |
 तादृशाद्याश्रयान्तोऽत्र कर्त्राख्यातार्थः |
 इदमेव वैपरीत्यभिह यद् धात्वर्थाख्यातार्थयोः पूर्वतोऽन्यादृशत्वमिति बोध्या |

	अत्रेति |
 महाजनपरिगृहीतव्याकरणाननुशिष्टादप्रमितशक्तिकाच्छब्दाद् वस्तुत्वव्यापकविषयतानिरूपकत्वेन भगवत् सङ्‌केतस्यार्थप्रतीतेर्दुरपलपत्वाद् भगवत्सङ्‌केतीयबोधजनकत्वप्रकारतानिरूपितविशेष्यताशालित्वात् तत्रापि वाचकत्वसाधुत्वे दुर्निवारे इत्याक्षेपः, तथा च " नापभाषित्वा " इति गृश्रुतेर्निर्विषयत्वादप्रामाण्यप्रसक्तिः |
 किञ्च गङ्‌गाऽऽदिपदानां तीरादिबोधकत्वेन विषयतया लक्षणोच्छेदश्चानिष्ठ आपन्नः |
 
	यत्त्विति |
 तथा च तत्पदजन्यबोधनिरूपितविषयतात्वावच्चिन्नप्रकारतानिरूपितविशेष्यतया भगवदिच्छावत्त्वस्यैव तत् पदवाच्यत्वरूपतयोक्तापभ्रंशगगर्य्यादीनां वाच्यत्वव्यवहारनियामकभगवदिच्छाप्रतियोगिकोक्तसंबन्धकुक्षावप्रवेशान्न वाचकत्वापत्तिः, न वा गङ्गापदजन्यबोधनिरूपितविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासंसर्गेण भागवतेच्छावैशिष्ट्यविरहात्तीरादौ लक्षणोच्छेदापत्तिः |
 भगवदुच्चरिता इति |
 
साधव एव तादृश इति भावः, कण्ठताल्वाद्यभिघातजत्वरूपोच्चरितत्वमशरीरिणा भगवताऽसम्भवीति तु न शङ्‌क्यम्, आचार्य्यैर्न्यायकुसुमाञ्जलौ " गृह्णाति हीश्वरोऽपि शरीरमित्यादिना " पिताऽहमस्य जगत" इत्याद्यागमैरूपोद्बलितेन भगवच्छरीरभावस्य समर्थनात् |
 
	तन्नेति |
 हेतुमाह - अव्याप्तेरित |
 भगवदुच्चरितजातीयेति |
 तज्जातीयत्वं च तदीयानुपूर्वीसदृशानुपूर्वीमत्त्वेन सादृश्यं चाव्यवहितोत्तरत्वसंसर्गेण घत्वावच्छिन्नविशिष्टात्वावच्छिन्नविशिष्टटत्वावच्छिन्नविशिष्टात्वादिमत्त्वेनेति नाव्याप्तिः |
 वेदस्थेति |
 यजमानः प्रस्तर, आदित्यो यूपइत्यादिवाक्यघटकप्रस्तरादित्यादिपदेषु सदृशतया लाक्षणिकत्वेन क्लृप्तेष्वित्यर्थः |
 यदि तु तादृशेच्छया भगवदुच्चरितत्वमिह विषयतयेच्छाविशेषणं पदनिष्ठजनकत्वं निर्वोदुं नाप्राप्तनिवेशायामुपस्थितौ शक्यविषयतानिरूपितसम्बन्धविषयत्वाप्रयोज्यत्वं विवक्ष्यते, तर्हि नोक्तुदोषोऽतः स्थलान्तरमाह - सादीति |
 पदे सादित्वं च स्वसमानानुपूर्वीकपदासमानकालिकप्रागभावप्रतियोगित्वं, घटादिपदानां तादृशपदसमानकालिकप्रागभावप्रतियोगित्वान्न सादित्वम् |
 पितेति |
 पितृत्वस्य निरूपकांशे नित्यसाङ्‌ख्यतयाऽध्यातहृतपुत्रपदार्थस्य बोधकमिष्टसाधनं यन्नाम द्वादशादिनाधिकरणिका या तदीया कृतिस्तद्वान् पितेति श्रुतिवाक्यबोधाद् वादशादिनाधिकरणकपितृकर्त्तृकोच्चारणजन्यनामत्वसामान्येन भगदिच्छायाः पुत्रे सत्त्वात् पुत्रस्य देवदत्तादिपदशक्येति शङ्‌काSर्थः |

	एवमपीति |
 शाब्दबोधकारणताऽवच्छेदककुक्षावीश्वरीयत्वानिवेशेन तदनभ्युपगन्तुः शाब्दबोध- सम्भवेऽपीत्यर्थः |
 निष्प्रतियोगिकतयेति |
 आनुभाविकप्रतियोगित्वस्य निरूपकत्वं घटादाविव सङ्‌केतेऽपि न प्रतीतिसिद्धमिति विशिष्टबुध्यनियामकतया सम्बन्धत्वस्यैवानुपपत्तेः कुतो वृत्तित्वरूपतद्विशेषप्रत्याशेति भावः |
 एतेनेति |
 सङ्‌केतस्य निष्प्रयोगिकत्वप्रदर्शनेनेत्यर्थः |
 
	विपरीत इति |
 स्वविषयकबोधजनकत्वप्रकारताकेच्छीयविशेष्यत्वरूपः सम्बन्धः |
 भ्रम इति |
 संसर्गत्वेनाभिमताया अपभ्रंशनिष्ठायास्तेन बुबोधयिषतव्यर्थनिष्ठाया वा विषयतयाः संसर्गत्वेन भानादिव भावः |
 तादृशज्ञानेति |
 स्वजन्य- बोधविषयत्वप्रकारताकज्ञानेत्यर्थः |
 
	अर्थज्ञानशक्तिवादिनः प्रत्यवस्थानं - यस्त्विति |
 पदार्थान्तरमिति |
 एतन्मते कार्य्यनिरूपिता कारणनिष्ठा शक्तिः सामर्थ्यापरपर्य्याया स्वतन्त्रैवाभ्युपगम्यते |
 नानुभावकमिति |
 किन्तु स्मारकमेव गङ्‌गाऽदिपदं तीरादीनामिति भावः |
 कार्य्यान्वितेति |
 अत्रायमभिसन्धिः अगृहीतशक्तिकाच्छब्दादर्थप्रतीत्यनुदयात् शक्तिज्ञानस्यापेक्षायां सत्स्वपि व्याकरणादिषु तद्ग्राहकेषु प्रवृत्तिनिवृत्तिरूपव्यवहारादेव साधारण्येन जगति सर्वेषां शक्तिग्रहाद् व्यवहार एव तद्ग्राहकशिरोमणिरिति स्थितौ चैन्न |
 गामानयाश्वं बधानेत्याद्याकारोत्तमवृद्धप्रयुक्तप्रवर्त्तकादिवाक्यात्प्रयोज्ये तथा कुर्वतीदमीयचेष्टया प्रयोजकवाक्यस्य तादृशार्थबोधकतामनुमाय, व्युत्पित्सुः परस्ताद् गां नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिकार्य्यदर्शनादन्वयव्यतिरेकाभ्यां मिथोऽन्वितयोरेव क्रियाकारकपदार्थयोः शक्तिं निश्चिन्वानः उपजीव्यतयाऽवगतचरान्वयांशमपरि- हरन्नेव गवादिपदमानयनात्मककार्य्यान्वितगवादिबोधतात्पर्यनिबन्धनप्रयोजकोच्चारितत्वादित्यादिव्यतिरेकानुमानतः कार्य्यान्वितार्थ एव पदानां शक्तिमध्यवस्यति |
 निवेशादिति |
 अयं भावः तद्विषयकत्वावच्छिन्नज्ञानानुकूलशक्तिमत्त्वमेव तद्वाचकत्वमित्येवं रूपे प्रकृतमतीये वाचकलक्षणे कार्य्यत्वविषयतानिरूपितघटाद्यर्थाविषयतानिरूपकबोधनिष्ठाया घटादिपदजन्यताया अवच्छैदककुक्षौ प्रविष्ठायां घटाद्यर्थविषयतायां कार्य्यत्वविषयतानिरूपितत्वस्यैव |
 सत्त्वेन तदनिरूपितत्वेन विवक्षितावच्छेदकत्वस्य विरहेण न घटादिपदानां कार्यतावाचकत्त्वमिति |
 बाधकाभावादिति |
 तथा च ज्ञायमानपदस्य करणतैतन्मत इति भावः |
 शब्दानित्यत्वस्य प्रामाणिकत्वे त्वाह अस्तु वेति |
 

	तीरादेरशाब्दत्त्वेऽपि घोषाद्यर्थिनां प्रवृत्तावुपायमाह-अपि त्विति |
 असंसर्गाग्रहमात्रमिति |
 घोषस्तीरवृत्तित्वाभाववानित्याकारकस्य घोषे तीरसंसर्गाभावज्ञानस्याभावमात्रमित्यर्थः |
 नानुपपत्तिरिति |
 भ्रमानभ्युपगन्तृगुरुमते यथा नेदं रजतमिति बाधग्रहस्याभावमात्रेण रजतार्थिनः प्रवृत्तिस्तथा प्रकृतेऽपीति भावः |
 प्रतीत्यनिर्वाहादिति |
 सामान्यलक्षणाऽनभ्युपगन्तृगुरुमते मञ्चस्थत्वेन सकलतादृशपुरुषोपस्थितेरसंभवेन यस्य कस्य चिन्मञ्चस्थपुरुषस्याप्यननुभूतदशायां पदार्थस्मरणाभावाच्छाब्दबोधानुपपत्तिरिति भावः |
 योग्यताबलादिति |
 सामान्यलक्षणाया अभावेन घटत्वादिनैव शक्तिग्रहस्तथैवोपस्थितिः शाब्दबोधश्च व्यक्तिभानं तु प्रकरणादिसध्नीचीनयोग्यतावशाद् यथा भवति तथैव लक्ष्यार्थस्यापि भाने बाधकाभाव इत्यर्थः |
 ईदृशेति |
 शाब्दबोधं प्रति शक्तिमत्पदस्य तज्ज्ञानस्य वा कारणत्वकल्पनायाः |

	शुद्धबोधेति |
 तीरं बोधविषयतावद् भवत्वित्याकार एवैवंविधस्थले भगवदिच्छया इति भावः |
 स्वतन्त्र्येणेति |
 एवं च बोधो गङ्‌गाऽऽदिपदजन्यो भवत्वित्यादिरूपेणैव गङ्‌गाऽऽदिपदजन्यत्वावगाहित्वं भगवदिच्छायामिति भावः |
 उक्तरीत्यैवेति |
 कर्मत्वाद्यंशे भगवदिच्छीयप्रकारत्वं केवलविषयतात्वेनैवास्ति, न तु घटपदजन्यबोधनिरूपितविषयतात्वेनेति भावः |
 वृत्तिज्ञानाधीनोपस्थितिविषयाणामेव शाब्दे भानमभ्युपगम्य, संसर्गांशेऽपि शक्यतां सङ्‌गिरमाणानां भट्टानांमतमुत्थापयति |

	अन्विताभिधानेति |
 ननु भट्टमते सामान्यलक्षणाऽनभ्युपगमाच्छाब्दबोधेऽपूर्वव्यक्तिभानानुपपत्तिरिति चेद् न, स्वप्रकाराश्रयत्वसंसर्गेणापि वृत्तिज्ञानाधीनोपस्थितित्वेन कारणत्वस्य भाट्टैः स्वीकारात् |
 एकपदोपस्थितयोरिति |
 घटादिपदोपस्थितयोर्घटघटत्वादिरूपयोः |
 तद्विषयकत्वाभावादिति |
 संसर्गांशे विशेषणताव्यवहारात्, प्रकारताऽऽख्यविषयता नाभ्युपगताऽभियुक्तैरित्यर्थः |

	इदानीं शक्तिलक्षणाऽधीनार्थोपस्थित्योरनुगममाह - यत्त्विति |
 तदुपस्थितीति |
 तदर्थविषयकोपस्थितत्वेनेति भावः |
 उद्बोधकान्तरेति |
 साहचर्यादिज्ञानादितत्यर्थः |
 तदर्थविशेषितेति |
 निरूपितत्वसंसर्गेण तदर्थविशिष्टा या शक्तिस्तद्विशिष्टं यत् पदं विषयितासंसर्गेण तादृशपदविशिष्टं यज्ज्ञानं तज्जन्या तदर्थोपस्थितिस्तत्त्वेन कारणेति भावः |
 निरुक्तकार्यताशालित्वविरहेणेति |
 शक्तिविषयकत्वावच्छिन्नकारणता- निरूपितकार्यशालित्वस्योद्बोधकान्तरप्रयोज्योपस्थितावसम्भवेनेत्यर्थः |

	तत्कालीनशक्तिरूपेति |
 घटाद्यर्थाधिकरणकालवृत्तिशक्तिरूपेत्यर्थः |
 उभयविधमिति |
 घटपदं घटत्वविशिष्टवाचकमिति, घटो घटपदवाच्य इति च |
 द्विविधमिति |
 गङ्‌गापदं तीरसम्बन्धिवाचकमिति, तीरं गङ्‌गादिपदवाच्यसम्बन्धीति च |
 कार्य्यताऽवच्छेदकगर्भ इति |
 पदविशेष्यकशक्तिज्ञानाधीनोपस्थित्य- व्यवहितोत्तरभावाद्बोधत्वस्य, अर्थविशेष्यकशक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरभाविशाब्दबोधत्वस्य च, तथा पदविशेष्यकलक्षणाज्ञानाधीनोपस्थित्यवहितोत्तरभाविशब्दबोधत्वस्य, अर्थविशेष्यकलक्षणाज्ञानाधीनो- पस्थित्यव्यवहितोत्तरभाविशाब्दबोधत्वस्य च, तत्तत्स्थले कार्य्यताऽवच्छेदकतया नोक्तव्यभिचारप्रसक्तिरिति 
भावः |
 एवं च तत्तद्विशेषधर्मपुरस्कारेणैव शब्दबोधकार्यकारणभावस्य वक्तव्यतया वृत्तिं विनाऽपि संसर्गभानसम्भवान्न तदंशे वृत्त्याधीनोपस्थितेरपेक्षेति पर्य्यवसितम् |

इति क्रोङपत्रम् |

	प्रवृत्तिनिमित्तं निर्वक्ति - वाच्येति |
 वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमित्तलक्षणं शब्दाश्रयत्वस्याकाशपदप्रवृत्तिनिमित्तत्वं मा भूदिति प्रथमविशेषणमिति केचित्, परे तु घटत्वादावापद्येतेति प्राथमिकविशेषणम् |
 "जात्याकृतिव्यक्तयः पदार्थः" इतिपारमर्षसृत्रस्वारस्येन जात्याकृतिविशिष्टस्य वाचकत्वेन संस्थानात्मकाकृतौ प्रथमविशेषणविशेष्ययोः सत्त्वादतिव्याप्तिनिरासाय द्वितीयविशेषणम्,
 आकृतेरवयवसंयोगरूपाया अवयववृत्तित्वेन वाच्यघटादिवृत्तित्वाभावेनादोषाद्,
 न च स्वाश्रयाश्रितत्वसंबन्धेनाकृतेरपि वृत्तित्वमस्त्येवावयविनीति शङ्‌क्यंसाक्षात्संबन्धेन वृत्तित्वस्य विवक्षितत्वात्, सम्बन्धे साक्षात्त्वं च स्वनिरूपितत्वस्वनिरूपितविशेष्यतानिरूपितत्वोभयसम्बन्धेन प्रकारताविशिष्टसंसर्गीयविषयतावत्त्वं,
 तथा चात्राकृतिनिष्ठप्रकारतानिरूपितत्त्वमाश्रयनिष्ठसंसर्गीयविषयतायां तन्निरूपितविशेष्यतानिरूपितत्वं चाश्रितत्वनिष्ठसंसर्गीयविषयतायामतो न साक्षात्सम्बन्धता स्वाश्रयाश्रितत्वस्येति भावः |
 घटादेर्वाच्यत्वेन वाच्यकपालादिवृत्तित्वेन च कपालादिपदप्रवृत्तिनिमित्तत्वापत्तिरतो विशेष्यदलम्,
 अस्य च भ्रमान्यशक्तिग्रहाधीनोपस्थितीयमुख्यविशेष्यतानिरूपितप्रकारतावत्त्वमर्थः, तेन द्रव्यपदं द्रव्यवच्छक्तमिति शक्तिभ्रमजोपस्थितीयाया द्रव्यपदं द्रव्यवल्लाक्षणिकमिति लक्षणाग्रहजोपस्थितीयायाः प्रकारताया घटादिवृत्तित्वेऽपि न घटादावतिव्याप्तिः,
 नापि पशुपदादिप्रवृत्तिनिमित्तता लोमादावापद्येत प्रकारत्वानवच्छिन्नात्मिकया मुख्यविशेष्यतया पश्वादिनिष्ठया निरूपितायाः प्रकारताया लाङ्‌गूलादावेव सच्चान्नलोमादौ,
 तत्रत्यायाः प्रकारतायाः पश्वादिनिष्ठविशेष्यतानिरूपितप्रकारताऽवच्छिन्नयैव लाङ्‌गूलादिनिष्ठविशेष्यतया निरूपितत्वादिति भावः |

	प्रयोजकसम्बन्ध इति |
 अयं भावः - भगवदिच्छया तत्तत्पदजन्यबोधनिरूपितयादृशविषयता यत्रावगाह्यते शाब्दबोधे+अपि तत्र तादृशविषयता प्रयुज्यते,
 तथा च घटपदाद् घटः+ बोद्धव्यः+ इत्यत्र घटपदजन्यबोधविषयता आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतया घटे,
 अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतयाघटत्वे यत्+वा+अवच्छेद्यत्वसम्बन्धावच्छिन्नघटत्वप्रकारतानिरूपितेच्छीयविशेष्यताऽऽत्मना,
 अवच्छेदकताऽवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतया घटत्वादिसंसर्गे यद्वाऽवच्छेदकत्वनिरूपितावच्छेद्यत्वसम्बन्धावच्छिन्नसमवायप्रकारतानिरूपितेच्छीयविशेष्यताऽऽत्मना भासते,
 एवं च घटो घटपदजन्यबोधविषयो भवतु,
 घटत्वं घटपदजन्यबोधविषयताऽवच्छेदकं भवतु यद्वोक्तविषयता घटत्वावच्छिन्ना भवतु समवायोघटपदजन्यबोधविषयताऽवच्छेदकताऽवच्छेदको भवतु यद्वा घटत्वविषयता समवायसंबन्धावच्छिन्ना भवतु क्रमेणैत आकारा बोध्याः |


	पदार्थान्तरीयप्रकारतानिरूपितविशेष्यतया शाब्दं प्रति सङ्‌केतीयमुख्यविशेष्यतया शक्तिज्ञानस्य हेतुतयैव घटत्वादौ नित्यत्वबोधस्य घटोनित्य इत्यादितो वारणे, किमित्याश्रयतासम्बन्धावच्छिन्नत्वं तादृश प्रकारतायां विवक्षणीयमिति मत्वाऽऽह यत्त्विति |
 तथा च लोमादौ प्रकारत्वानवच्छिन्नविशेष्यतावैधुर्य्यात् कारणताऽवच्छेदकसम्बन्धेन कारणासत्त्वान्न कार्य्यापत्तिरिति भावः |
 तन्नेति |
 लोमपशुपदजन्यबोधविषयताऽवच्छैदकं भवत्विति सङ्‌केतग्रहे मुख्यविशेष्यत्वस्य लोम्नि सत्त्वेऽपि पशुपदाल्लोमविशेष्यकबोधस्यानुभवविरुद्धतया शाब्दबोधीयप्रकारतायामवश्यमाश्रयत्वसंसर्गावच्छिन्नत्वं विवक्षणीयमित्यर्थः |


	ज्ञानं कारणं वाच्यमिति |
 तथा च समवायेन घटत्वविशिष्टो घटोघटपदवाच्य इत्यादिरूपमेव शक्तिज्ञानं वाच्यम्, एवं च द्रव्यपदशक्तिप्रमातो घटत्वादिप्रकारकस्य, कालिकेन घटत्वादिप्रकारस्य च बोधस्य नापत्तिः |
 एवमपीति |
 अयं भावः शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्त्वस्यानुभंविकतया निर्धर्मिताऽवच्छेदककशक्तिज्ञानतः तादृशशाब्दस्योदयेऽपि तथाभूतस्य विरोध्यप्रतिबन्धकत्वेनाकिञ्चित्करत्वाद् घटत्वप्रकारकबोधे कर्त्तव्ये तत्कारणस्य शक्तिग्रहस्य घटत्वत्वावच्छिन्नधर्मिकस्यैव स्वीकार्यतया घटत्वत्वेन घटत्वोपस्थितेरपेक्षायां तदनुपस्थितौ शाब्दानुपपत्तिरस्त्येवेति भावः |

	सर्वोऽप्ययं प्रपञ्चस्तावदर्थविशेष्यकशक्तिपक्षीयस्तस्मात्पदविशेष्यकएवायमादरणीय इति मत्वाऽऽह न चेति |
 एवमपीति पदविशेष्यकशक्तिपक्षे घटत्वादेर्जातित्वेन स्वरूपतो भानसंभवाद् घटत्त्वत्त्वेनोपस्थित्यनपेक्षत्वेऽपि |
 प्रकारत्वासंभवेनेति |
 जात्यखण्डोपाध्यतिरिक्ततयेत्यादिः |
 तथा च नित्यसम्बन्धत्वेनोपस्थितिरूपेया, तदभावे शाब्दानुपपत्तिर्दुर्वारिति |

	समवायत्वाद्यनुपस्थितावपि शाब्दबोधमुपपादयितुमुपक्रमते - अत्रोच्यत इत्यादिना |
 
     तत्सम्बन्धावच्छिन्नतद्धर्मप्रकारकशाब्दबुद्धिं प्रति तत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकतानिरूपकविषयतानिष्ठया तत्पदनिष्ठनिरूपितत्वसम्बन्धावच्छिन्नविषयताजन्यतानिरूपितजन्यतानिष्ठविषयतानिरूपितबोधनिष्ठविषयतानिरू-पितविषयतात्वावच्छिन्नप्रकारतया निरूपितसङ्‌केतीयविशेष्यतासम्बन्धेन तत्पदप्रकारकं तत्सम्बन्धावच्छि- न्नतद्धर्मावच्छिन्नार्थविशेष्यताशालिज्ञानं हेतुः, तथा च घटत्वादिधर्मनिष्ठायां धर्मिताऽवच्छेदकतायां संसर्गावच्छिन्नत्वांशे समवायस्य संसर्गतया भानेन प्रकारताभानाभावाद् न समवायत्वभानावश्यकतेति भावः |
 
	द्रव्यपदाद् द्रव्यं बोद्धव्यमित्यत्रत्यभगवदिच्छीयप्रकारताया द्रव्यत्वावच्छिन्नविषयत्वनिष्ठतया द्रव्य- पदजन्यबोधविषयत्वस्य संसर्गताऽवच्छेदकघटकघटत्वेनानवच्छिन्नतया तस्मिंस्तदवच्छिन्नत्वज्ञाने भ्रमत्वं दुर्वारमिति भावः |

	एकत्वावच्छिन्नद्रव्यत्वावच्छिन्नविषयतेति |
 द्रव्यत्वावच्छिन्नविशेष्यतया एकत्वरूपप्रकारसमानाधिकरणतया तदवच्छिन्नोक्तिरिति भावः |
 एकत्वादिमत इति |
 घटादेरपीति भावः |
 तस्याः, द्रव्यपदजन्यबोधीयद्रव्यत्वावच्छिन्नविषयतानिष्ठप्रकारतानिरूपितभगदिच्छीयविशेष्यतायाः |

	तद्धर्मावच्छिन्नावच्छिन्नत्वेति |
 तद्धर्मेण घटत्वादिनाऽवच्छिन्ना या तत्पदजन्यबोधविषयता, तत्त्वेनावच्छिन्ना या निष्ठप्रकारता तत्त्वेत्यर्थः |
 तथा च द्रव्यं द्रव्यपदाद् बोद्धव्यमित्यत्र तादृशप्रकारतायामेकत्वावच्छिन्नत्वावच्छिन्नत्वाभाववत्यां तदवगाहनाद् भ्रमत्वं स्यादेवेति भावः |
 
	दुर्वारत्वादिति |
 अत्रास्मदध्यापकाः शेषसार्वभौमभट्टाचार्यपादाः :- 
  द्रव्यपदाद् द्रव्यं बोद्धव्यमित्यादौ द्रव्यपदजन्यबोधनिरूपितविषयतात्पर्य्याप्तावच्छेदकतानिरूपकप्रकारतानिरूपितसंकेतविषयद्रव्यत्वावच्छिन्नविशेष्यतासम्बन्धेन द्रव्यपदप्रकारकद्रव्यत्वावच्छिन्नविशेष्यताशालिज्ञानस्य कारणत्वाभ्युपगमेन द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्दव्यमित्यादौ संकेतीयप्रकारतायां गुणवत्त्वावच्छिन्नत्वतथाभूतप्रकारतात्वोभयावच्छिन्नत्वसत्त्वान्नोक्तापत्तिसंभवः |

		उक्तानुपपत्तेरपि न दोषता, द्रव्यपदाद् गुणवद् बोद्धव्यमित्याकारकसंकेतादेव गुणवत्त्वेन बोधस्येष्टत्वात्, प्रदर्शिताकारात्तु न तथा बोध इष्टः, न च निर्द्दिष्टसंकेततस्तथात्वेन बोधो ग्रन्थकृदसंमत इति सांप्रतम्, द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्धव्यमित्यादिसंकेताद् गुणवत्त्वेन बोधो दीधितिकृताऽपि नाङ्गीक्रियत इत्यस्यापि सुवचत्वादिति संक्षेपः |

		इति शक्तिवादव्याख्यायां विनोदिन्यां सामान्यकाण्डः |


विशेषकाण्डः -
	अधुना " जात्याकृतिव्यक्तयः पदार्थः" इति परामर्षसूत्रस्वारस्यप्राप्तन्यायराद्धान्तानुमोदितशक्तिशालिपदानां शक्तिं निर्णीयः, तत्स्वारस्याननुगृहीतशक्तिकपदविशेषाणामेनां विवेक्तुकामः प्रथममाकाशशब्दस्य तां निर्द्धारयितुमुपक्रमते - अथेति |

	न स्यादिति |
 यथा घटादिपदेभ्यो घटत्वादीनां वाच्यताया तत्प्राकरको बोधो भवति तथाऽत्र न स्यादिति भावः |
 अत्र हेतुः शब्देत्यादिः |

	प्रवृत्तिनिमित्तलक्षण इति |
 वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वमिति हि तदीयं लक्षणम्,
 अत्राद्यविशेषणानुक्तावाकाशपदे निरवच्छिन्नशक्तिवादिनां प्राचां मते शब्दाश्रयत्वेनोपस्थित्यभ्युपगमादनभिमतप्रवृत्तिनिमित्तत्वके तस्मिन्नुक्तलक्षणातिव्याप्तिः |
 द्वितीयविशेषणाभावे गवादिपदानाम- वयवसंस्थानरूपाकृतेर्वाच्यत्वात्, शब्दबुद्धावौत्सर्गिकभानेनोपस्थितौ प्रकारत्वाच्च तस्यामतिव्याप्तिः, शक्तिव्यावर्तकीभवतः शक्यताऽवच्छेकस्य प्रवृत्तिनिमित्तताया आनुभविकत्वेनातथाभूतायामाकृतौ तत्त्वस्येष्टापत्तेरयोगाद्, निविष्टे चास्मिन्, वाच्यवृत्तित्वस्य साक्षादेव निविवेशयिषितत्वेन स्वसमवायिसमवेततत्वरूपपरम्परया वाच्यवृत्तित्वेऽपि क्षतिविरहः |
 विशेष्यानुल्लेखे च पृथिव्यादिपदानामवयविषु तत्त्वापत्तिरिति |

	पूर्वं तदुपस्थाप्यधर्मप्रकारकेत्याद्युक्त्या सूचितामाकाशपदाच्छब्दाश्रयत्वप्रकारिकामुपस्थितिमुपगच्छतां प्रचामुपस्थितिशाब्दबोधयोः समानप्रकारकत्वनियमभङ्गमाशङ्‌क्य, तत्रत्यनिर्विकल्पकपदस्य विशेषपरतामुपपादयति - वस्तुतस्त्विति |

	प्रकारान्तरेणेति |
 तद्धर्मनिष्ठप्रकारत्वान्यप्रकारत्वानिरूपिततद्धर्मिनिष्ठविषयताकस्मरणत्वेन तद्ध- र्मनिष्ठप्रकारतानिरूपिततद्धर्मिनिष्ठविषयताकानुभवत्वेन कार्यकारणभावकल्पनरूपेणेत्यर्थः |
 यत्र प्रकारांश एवोद्‌बोधकासमवधानं तत्रैतादृशकार्यकारणभावः फलबलेन कल्प्यत इति भावः |
 यत्त्वाकाशादिपदस्थले शब्दाश्रयत्वप्रकारकसंस्कारप्रमोषतस्तत्प्रकारकस्मरणवारणं, तदतिस्थवीयः, संस्कारप्रमोषस्य नियतत्वे गमकाभावादित्याशयः |

	अत्र च मत इति |
 आकाशादिपदेषु स्वरूपतः शक्तिमत इत्यर्थः |
 
	"आकाशः शब्दाश्रयः " इत्यादिष्वाकाशपदस्य मुख्यतामुपगच्छतामतमनूद्य, निराकरोति - यत्त्विति |

	सहप्रयोगस्येति |
 अयं भावः - मुख्यत्वं हि प्रकृतेऽभिधाप्रतिपाद्यत्वं, तच्च न संभवति, सहान्वाय- यितुमिष्टयोरुद्देश्यविधेययोस्तत्ताऽवच्छेदकयोर्भेदेनोपस्थितेः प्रयोजकतायाः क्लृप्तत्वाद्, अत एव "घटो घट" इत्यादौ नान्वयबोध इत्यन्यत्र विस्तरः, तथा चाकाशपदस्य शब्दाश्रयनिरूपितशक्तिमत्त्वपक्षे भेदाभावादुद्दे- श्यताऽवच्छेदकविधेयताऽवच्छेदकयोराकाशः शब्दाश्रय इत्येवं सहप्रयोगो नोपपद्यत इति भावः |
 न किञ्चित् बाधकमिति |
 घटत्वादिविशिष्टघटादिवाचकघटादिपदस्थले नियमेन भासमानानां घटत्वादीनामेव प्रकारत्वौचित्यं, विशिष्टावाचकाकाशादिपदस्थले तु निष्प्रकारकसविकल्पज्ञानस्यासंभवदुत्पत्तिकतयोपलक्षणीभूतघर्मेऽपि प्रकारतामवगाहमानं ज्ञानं न निरुध्यत इति भावः |
 हेतुत्वादिति |
 तथा चात्राकाशमाकाशपदजन्यबोधविषयतावद् भवत्वित्याकारो भगवत्संकेतः, स्ववाच्यत्वानतिरिक्तवृत्तित्वरूपावच्छेदकत्वोपलक्षितशब्दाश्रयनिष्ठप्रकारतानिरूपितविशेष्यतासंसर्गेणाकाशपदवान् शब्दाश्रय इति ज्ञानं हेतुः, सुतरां प्रमेत्वादीनां तादृशावच्छेदकत्वानुपलक्षिततया न तेषां तादृशानुभवप्रकारताऽऽपत्तिरित्याशयः |

	लक्षणया इति |
 तथा चाकाशः शब्दाश्रय इत्यत्रोक्तान्यतररूपेण लक्षणयाऽऽकाशोपस्थितौ शब्दाश्रयत्वेन च शक्त्योपस्थितौ विरूपेणोपस्थितयोराकाशशब्दाश्रयोरभेदबोधे बाधकाभाव इति भावः |

	यदि चेति |
 प्रकृतवाक्यीयाकाशपदस्य शक्तत्वे विवादास्पदत्वव्यक्त्यर्थं यद्युक्तिः |
 नान्वयबोध इति |
 तादृशबोधस्य विरोधिज्ञानाप्रतिबन्धकत्वेनाकिञ्चित्करत्वादित्याशयः |
 वाच्यत्वानवगाहीति |
 आकाशादिपदेषु स्वरूपतः शक्तिमते तथैवौचित्यादिति भावः |

	तत्तद्धर्मसमानाधिकरण्येति |
 गोपदवाच्यत्वादिसमानाधिकरणगोपदजन्यबोधविषयतात्वावच्छिन्न- प्रकारतानिरूपितविशेष्यतासंसर्गेण गोपदप्रकारकगोपदवाच्यविशेष्यकादिज्ञानस्येति यावद् |
 विशेषणानन्तर्भावित्वेति |
 तथा च हेतुताऽवच्छेदककुक्षिस्थप्रकारता किञ्चिद्धर्मावच्छिन्नत्वानवच्छिन्नत्वविशिष्टा विवक्षणीयेत्यभिप्रायः |

	भ्रमत्वनियम इति |
 तादृशशक्तिग्रहकुक्षिप्रविष्टप्रकारतायां किञ्चिद्धर्मावच्छिन्नत्वावच्छिन्नत्वसत्त्वेऽपि तदभावावगाहितायां भ्रमत्वं नाप्राप्तमिति भावः |


	विशिष्टावाचकाकाशादिपदस्थले लक्षणया निर्वाहमुपपाद्य, विशिष्टवाचकपदस्थलेऽपि यत्र सामान्यवाचकपदानां विशेषपरत्वेन प्रयोगस्तत्रापि लक्षणैव शरणीकरणीयेत्यभिप्रेत्याह - एवं चेति |

	तुल्ययुक्त्या विशेषवाचकपदानामपि सामान्यपरत्वे लक्षणैवोपगन्तव्येत्याह - एवमिति |

	शद्धेति |
 तद्धर्मनिष्ठप्रकारत्वनिरूपिततदन्यधर्मनिष्ठप्रकारत्वानिरूपितविशेष्यताकशाब्दबोधे तद्ध- र्मावच्छिन्नत्वावच्छिन्नतदितरधर्मानवच्छिन्नत्वावच्छिन्नस्वजन्यबोधविषयतात्वावच्छिन्नेच्छीयप्रकारतानिरूपित- विशेष्यतासंसग्रेण स्वर्गादिपदवत् सुखमितिज्ञानस्य हेतुत्वमिति फलितोऽर्थः |

	मत इति |
 दीधितिकृन्मत इत्यर्थः |
 पर्य्याप्त्यवगाहीति |
 तथा च स्वर्गादिपदस्थले हि दुःखासंभिन्न- त्वसुखत्वोभयस्मिन्नेव संकेतीयविशेष्यताऽवच्छेदकतया पर्य्याप्तातीति न स्वर्गादिपदादेकधर्मप्रकारकबोधापत्तिरिति निष्कर्षः |

	उक्तानुपपत्त्येति |
 द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोधमित्यादौ गुणवत्त्वप्रकारकबोधानुपपत्त्येति तूक्तमेव |

	धेनुपदशक्तिविषये गुरुमतं दर्शयति - प्राभाकरास्त्विति |

	धानकर्मताविशिष्ट इति |
 धानस्य = दुग्धप्रतियोगिकविभागजनकत्वविशिष्टदुग्धप्रतियोगिकगलाधः संयोगानुकूलव्याकाररूपपानस्य, कर्मता = फलं, तच्च दुग्धप्रतियोगिकविभागानुयोगित्वात्मकं, तया विशिष्टे = तत्फलाश्रये पदार्थे |

	गुरूणामपि मते शक्तेः पदार्थान्तरतया पदानुयोगिकार्थयोगिकसंबन्धपरतया एव वक्तव्यत्वेन,
 तत्प्रतियोग्यर्थो जातिशक्त्युपगमाद् यथा घटत्वादिस्तथा प्रकृतेऽपि धानकर्मत्वमेव कृतो न धेनुपदशक्यमुक्तमिति तु न चोद्यम्,
 ऋते घटादिकं घटत्वादि भानानर्हमिति घटत्वादिभासकभास्यता घटादौ सूपपादा, 
धानकर्मता तु व्यक्तिं विनाऽपि भानार्हेति वैषम्याद् विशिष्टानुसरणमिति हृदयम् |

	शक्त्युपाधित्वेन = अशक्यत्वविशिष्टशक्यताऽवच्छेदकत्वेन |
 अनतिप्रसक्तत्वानियतत्वादिति |
 कारणत्वाभाववत्यपि दण्डत्वादौ कारणताऽवच्छेदकत्ववत्, शक्यत्वाभाववत्यपि शक्यताऽवच्छेदकत्वसत्त्वे बाधकाभाव इति भावः |

	शक्तिज्ञानाधुनिकसंकेतज्ञानयोरिति |
 धानकर्मताविशिष्टगोत्वोपाहितशक्तं धेनुपदमितिशक्तिज्ञानस्य धेनुपदाद् धानकर्मगवी बोध्येत्याधुनिकसंकेतज्ञानस्य चेत्त्यर्थः |
 अपूर्वेति |
 शक्तिग्रहविषयताऽनापन्नधानकर्मतारूपेत्यर्थः |

	पुष्पवन्तेति |
 मतुबन्ततया पुष्पवदादीत्यादि पाठः साधुः पुष्पवन्तेत्याद्युक्तिस्तु प्रमादागतेति केषांचित्कथनं तु शब्दस्वरूपानभिज्ञाताप्रयुक्ततयोपेक्षणीयं वैयाकरणैः |
 साधुत्वं चास्य भौवादिकाद्रक्षणाद्यर्थकादवते "र्जृविशिभ्यां झजि " त्यानुशासनिके इत्यौणादिकताप्रयुक्तधात्वन्तरप्रकृतिकत्त्वस्याप्यवगमेऽवन्तपदस्य प्रकाशपरघञन्तपुष्पपदेन
 षष्ठीतत्पुरुषे शकन्ध्वादित्वात्परत्वे च निर्विवादमेवेति शाब्दिकरूपा विदाङ्‌कुर्वन्तु,
न चेष्टकाक्षेपलिप्तकर्दमक्षालनमनुहरतीयं परिपाटीति सांप्रतम्,
 "प्राक्‌प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्यामित्यादिनाऽस्य महाकविपरिशीलितचरत्वाकलनादित्यलभनत्यावश्यकविचारेण |
 
	शक्यताऽवच्छेदकभेदेनेति |
 अत्र भावप्रधाननिर्देशादरेण शक्यताऽवच्छेदकताभेदेनेत्यर्थो बोध्यः, तेन धुःखसंभेदसुखत्वयोः स्वर्गपदशक्यताऽवच्छेदकयोर्भेदेऽपि स्वर्गपदस्यैकशक्तिकत्वम्, अत्र शक्यताऽवच्छेदकतया व्यासज्यवृत्तितया भेदाभावादिति भावः |


	स्वीकारान्नरेति |
 शक्तिभेदस्य शक्यताऽवच्छेदकभेदनियम्यत्वादिति भावः |
 अत इति |
 चन्द्र- त्वसूर्यत्वोभयत्वत्रये पुष्पवन्तपदशक्तिज्ञानकार्यतावऽच्छेदकतयाः पर्य्याप्तेरित्यर्थः |

	न तथाविधबोध इति |
 शक्तिप्रमयेति शेषः |
 शरीर इति |
 स्ववृत्तिविषयतावृत्त्यवच्छेदकता- निरूपितचन्द्रत्वावच्छिन्नविषयकत्वसूर्य्यत्वावच्छिन्नविषयकत्वबोधत्वैतत्रितयावच्छिन्नभगवदिच्छानिरूपित- विशेष्यतानिरूपितजन्यत्वप्रकारतानिरूपितपुप्यवन्तपदत्वावच्छिन्नावच्छेदकताकत्वसंबन्धेन चन्द्रसूर्यवत् पुष्पवन्तपदमितीदृशसंकेतज्ञानस्यहेतुतयाचन्द्रसूर्योभयस्य यौगपद्येन भानादेकशक्तिविषयकत्वमिति भावः |
 
	संशयेति |
 अयं भावः - अत्र घटोऽस्ति तमानयेति वाक्यतो यदि बुद्धिस्थकर्मकानयनस्यैव बोधो भवेत्तर्हि बुद्धिस्थकर्मकानयननिश्चयस्य बुद्धिस्थत्वेन घटादेरभावमनवगाहमानां बुद्धिं प्रत्यप्रतिबन्धकतया संशयस्यापि प्रतिबन्ध्यताऽवच्छेदकानवच्छिन्नत्वमर्थादेवेति तादृशसंशयो भवितुमर्हति |

	इत्यपीति |
 एवं च यथा हस्ती हस्तिपकसंबन्धीत्यादौ हस्तित्वहस्तिपकत्वान्यतरधर्मप्रकारकसंब- न्धिज्ञानादन्यतरधर्मप्रकारकसंबन्धिस्मरणमानुभविकं, तथा जातिमान् जातिमत्संबन्धीत्यादावपि विशिष्टान्यतरधर्मप्रकारकसंबन्धिज्ञानाद् विशिष्टान्यतरधर्मप्रकारकसंबन्धिस्मरणमप्यानुभविकम्, उपलक्षणं चैतद् यद्यादृशरूपीययादृशयद्रुपीयस्थलयोरपि, ततश्च हस्ती जातिमत्संबन्धी, जातिमान् हस्तिपकसंबन्धीत्यत्रापि दर्शितविधयैवैकसंबन्धिज्ञानतोऽपरसंबन्धिस्मरणव्यवस्थोपपीदनीयेति संक्षेपः |


	मानसशक्तिग्रहादिति |
 अत्र महामहोपाध्यायसर्वतन्त्रस्वतन्त्राः श्रीगङ्गाधरशास्त्रिगुरुचरणाः यथा स्वोद्देश्यताऽवच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वस्वोद्देश्यताऽवच्छेदकावच्छिन्नविधेयताकत्वोभयसंसर्गेण पृथिवी गन्धवतीतिबुद्धिविशिष्टया घटः पृथिवीतिबुद्ध्या स्वोद्देश्यताऽवच्छेदकव्याप्यधर्मावच्छिन्नो- द्देश्यताऽवच्छेदकावच्छिन्नविधेयताका घटोगन्धवानिति बुद्धिरुत्पाद्यते तथाऽत्रापि बुद्धिविषयताऽवच्छेदक- धर्मवाँस्तत्त्पदशक्य इति बुद्धिविशिष्टया घटो बुद्धिविषयताऽवच्छेदकधर्मवानितिबुद्ध्या घटस्तत्पदशक्य इति बुद्धिः सूत्पादेत्येष एव मानसशक्तिग्रह इति प्राहुः |

	 
 	मुरारिमिश्राभिमतप्रकारेण समाधत्ते - केचित्त्विति |
 शक्त्यनुभव इति |
 बुद्धिविषयताऽव- च्छेदकत्वविशिष्टधर्मावच्छिन्नस्तत्पदशक्य इत्येवंरूपे शक्तिग्रह इत्यर्थः |

	स्वरूपतो घटत्वादीत्यादिनोद्‌बोधकविशेषस्य नियामकत्त्वं दर्शयतितादृशहेतुताया इति |
 स्वरू- पतस्तत्प्रकारकस्मरणं प्रति स्वरूपतस्तत्प्रकारकस्यानुभवस्य तादृशसंस्कारस्य च हेतुताया इत्यर्थः |
 हेतुताऽऽपत्तेरिति |
 तथा च प्रकारताविशेष्यते अन्तर्भाव्यैव स्मृतिसंस्कारानुभवानां कार्यकारणभावस्य वक्तव्यतया बुद्धिविषयताऽवच्छेदकत्वस्थोपलक्षणतयैव शाब्देऽभाननिर्वाहे प्रमोषकल्पना विफलेति भावः |
 लक्षणयेति |
 न च रामादिपदेषु शक्तिज्ञानाभावात् कथं लक्षणायोग्यतेति शङ्‌क्यम्, यत्पदं साधु व्युत्पन्नैः प्रयुक्तवरं तत्क्वचिच्छक्तमिति सामान्यव्याप्त्या शक्यताऽवगमस्य सुलभत्वात् |

	उद्बोधकवैचित्र्ये स्मृतीयविलक्षणप्रकारत्वाप्रयोजकत्वे साधकान्तरमाह - वस्तुतस्त्विति |
 तत्र = स्वरूपतस्तत्प्रकारक स्मरणे |
 तादृशज्ञानस्य = स्वरूपतस्तत्प्रकारकशक्तिग्रहस्य |

अत्र महामहोपाध्यायश्रीराखालदासन्यायरत्नभट्टाचार्यमहाशयाध्यापकपादास्तु अथ रामरावणादिपदेभ्यो लक्षणातस्तत्प्रतिपाद्यत्वादिरूपधर्मेण कथंचिदपीदानीन्तनवाक्यार्थनिर्वाहेऽपि
 रामादिकं दृष्ट्वता वाल्मीक्यादिना रामादिनिष्ठवैलक्षण्यबोधतात्पर्येणैव प्रयुक्तरामायणादिवाक्यतो निरुक्तप्रतिपाद्यत्वादिना
 कथमधुनातनानां तात्पर्यभ्रमराणां शाब्दबोधोपपत्तिः सम्भवति, कथं चैतत्काले रावणे नास्तीत्यादिवाक्यार्थोपपत्तिः,
 लक्षणया तथाऽङ्गीकारे वक्ततात्पर्य्यानुपपत्तेरेव लक्षणोत्यापकत्वाद् रावणादिपदप्रतिपाद्यत्वरूपसामान्यधर्मस्येदानीन्तनपुरुषेऽपि सत्त्वात्तादृशसामान्यधर्मावच्छिन्नस्यैतत्काले बाधितत्वेन च तादृशवाक्यस्य प्रामाण्यं कथमप्युपपादयितुं न शक्यते,
 किञ्च हरिं स्मरेदित्यादिवाक्यार्थज्ञानतो भगवत्स्मरणे प्रवृत्तिर्न स्याद्, हरिपदप्रतिपाद्यत्वरूपसामान्यधर्मस्य कपिभेकादिसाधारण्येनानुपादेयतया तदवच्छिन्नस्मरणे प्रवृत्त्युपयोगीष्टसाधनत्वनिश्चयासम्भवाद् |

	न च प्रकरणादिना तादृशसामान्यधर्मेण विशेषे तात्पर्यमवधार्य, भवत्येव प्रवृत्तिरिति वाच्यम् |

	तथा सति प्रमेयं स्मरेदित्यादिवाक्यादपि प्रवृत्त्यापत्तेर्वारपितुमशक्यत्वादिति चेद् ?
	न यतस्तत्तत्स्थले तत्तत्प्रतिपाद्यत्वेन लक्षणा न वक्‌त्रनुमताः, परं तु यथासंभवं दूर्वादलश्यामत्वलोकोत्तरकारुणिकत्वादिलक्षणधर्मादिना दशवदनत्वादिना च लक्षणाऽभ्युपगमात्सर्वोपपत्तिसामञ्जस्याद् |

	न च वाल्मीकिप्रभृतिना रामत्वादिधर्मस्य साक्षात्कृतस्य लक्ष्याथतात्पर्येण प्रयोगकल्पनमनुचितमिति वाच्यम् |
 
	निसर्गकरुणानां पुराणादिवक्तृणां संसृतावुत्पत्स्यमानप्राणिवर्गस्य वेदादिकमाकर्ण्य प्रवृत्तये दर्शितधर्मविधया शाब्दसंपत्त्यर्थं च लक्ष्यार्थतात्पर्येणापि शास्त्रप्रयुक्तेरावश्यकत्वादिति शास्त्रविदालोचितः पन्थाः |

	इदमत्रावधेयम् - हरिं स्मरेदित्यादिसाक्षाद्विधिवाक्यस्थहर्य्यादिपदेषु नैव लक्षणाप्रसरः संभवी "न विधौ परः शब्दार्थः" इति मीमांसकराद्धान्तविरुद्धत्वात्, तथा च प्रमोषपक्ष एव गरीयान् |

	यत्तु मनस्त्वाद्यतीन्द्रियधर्माणां शाब्दे स्वरूपतः प्रकारतासंपादनाय प्रमोषपक्षोऽनुगतोद्‌बोधकस्थलरीत्या स्वरूपतस्तत्प्रकारकस्मरणं प्रति स्वरूपतस्तत्प्रकारकसंस्कारस्य कारणताऽऽवश्यकतां प्रदर्श्य ग्रन्थकृता दूषितस्तत्तु न मनोरमं,
 ग्रन्थकृन्मतेऽतीन्द्रियधर्मप्रकारकस्मरणस्य स्वरूपतोऽलीकत्वेनानुगतोद्‌बोधकान्वेषणस्य वैयर्थ्यादिति प्राहुः |


	युष्मदस्मच्छब्दयोः शक्तिं वक्तुं प्रक्रमते - युष्मदिति |

	ईदृश्येवेति |
 युष्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतोऽत्रापीत्यर्थः |
 तदाकारस्तु युष्मत्पदविशिष्टो बोधो भवत्वित्येवंरूपः, वैशिष्ट्यं च स्वघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छोद्देश्यताऽवच्छेदकत्वोपल- क्षितधर्मावच्छिन्नविषयकत्वस्वमन्वत्वोभयसंसर्गेण |

	एवमस्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतीयाकारोऽप्यस्मत्पदविशिष्टो बोधो भवत्वित्येवमात्मकः, वैशिष्ट्यं च स्वोच्चारयितृताऽवच्छेदकत्वोपलक्षितधर्मावच्छिविषयकत्वस्वजन्यत्वोभयसंसर्गेणेति बोध्यम् |

	उभयत्रापि स्वत्वस्य संसर्गकुक्षिप्रविष्टतया नाननुगमः पूर्वोक्तदिशेत्यवसेयम् |


	अन्यदीयेति |
 एवं च प्रकृतास्मत्पदघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छाप्रयोज्योच्चारणमिति फलति |
 अस्मत्पदेति |
 तथा च स्वतन्त्रोच्चारितमस्मत्पदं स्वीयान्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चा- रणकत्तृत्वोपलक्षितात्मत्वावच्छिन्नशक्तमिति भावः |
 वाक्यान्तरप्रतिपाद्यतयेति |
 अस्मत्पदघटितवाक्यार्थ- कर्मकत्वनिष्ठप्रकारतानिरूपकत्वविशिष्टवाक्यान्तरजन्यप्रतिपत्तिनिरूपितविषयतानिष्ठप्रकारतानिरूपकवक्तृ- ज्ञाननिरूपितविषयतांऽऽपन्नक्रियाकर्त्तर्यस्मत्पदस्य शक्तिस्वीकार इत्यर्थः |
 वक्तृज्ञानं च प्रकृतेदेवीकर्त्तृक- महिषासुरकर्मकहननौत्तरकालिकाशुभविष्यद्‌गर्जनकर्त्तृदेवताकर्मकत्त्वनिष्ठप्रकारतानिरूपितत्वविशिष्टदेवीकर्त्तृकत्वनिष्ठविशेष्यतानिरूपितेतिपदघटितवाक्यजन्यप्रतिपत्तिनिरूपितविषयताशालिनी वचनक्रियेत्येवंरूपम् |
 सारमिति |
 स्वघटितवाक्यार्थकर्मकत्वनिष्ठविषयतानिरूपितक्रियानिष्ठविषयतानिरूपितकर्त्तृत्वनिष्ठ- विषयतानिरूपितवाक्यान्तरजन्यप्रतिपत्तिविषयतानिष्ठप्रकारतानिरूपितवक्तृबुद्धिनिरूपितविषयताऽवच्छेद-
कत्वोपलक्षितधर्मावच्छिन्नमस्मत्पदशक्यताऽवच्छेदकमिति निष्कृष्टार्थः |

 	इदानीं युष्मत्पदशक्ये स्वसंबोध्यताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्नेऽन्तर्गतस्वसंबोध्यताऽव- च्छेदकत्वरूपयुष्मत्पदप्रवृत्तिनिमित्तानुगमकघटकस्वसंबोध्यत्वमपि विशिनष्टि - एवमिति |

	त्याज्थमेवेति |
 एवं चास्मत्पदस्योच्चारयितरि स्वघटितवाक्यार्थकर्मताऽऽपन्नवाक्यान्तरस्थक्रियाकर्त्तरि च, युष्मत्पदस्य संबोध्ये स्वघटितवाक्यार्थकर्मताऽऽपन्नवाक्यान्तरस्थक्रियाकर्मणि च शक्ती स्वीकार्ये इति भावः |
 "मया त्वयी"त्यादावस्मच्छब्देनर्षेर्युष्मच्छब्देन सुरथस्य बोधापत्तिस्तु क्लृप्तशाब्दबोधकारणताकतात्पर्यविरहादेव सुनिरासेति भावः |

	किं संबोध्यतोच्चारयितृताऽवच्छेदकावच्छिन्ने शक्तिस्वीकारेणेति |
 स्वघटितवाक्यार्थकर्मताऽऽपन्न- वाक्यान्तरस्थक्रियाकर्त्तरि च शक्तिः किमर्थेत्यपि ज्ञेयम् |
 

	आहार्येति |
 बाधकालिकमिच्छाजन्यं ज्ञानमाहार्यमिति , तथा चापण्डितेऽपि पाण्डित्यरूपबाधितार्थज्ञानाद् "नायं पण्डित" इति विशेषदर्शी "अयम् अहं पण्डित इति जानाति" इति वाक्यं प्रयुङ्‌क्ते, विशिष्टवाक्यार्थबुद्धिं = पाण्डित्यप्रकारिकां चैत्रादिविशेष्यिकां बुद्धिं विनाऽपि, विशेषणप्रकारत्वविशेष्यविशेष्यकत्वाभ्यां = पाण्डित्यप्रकारकत्वचैत्रादिविशेष्यकत्वाभ्यां विशिष्टं ज्ञानं यद् ज्ञानं = चैत्रादिसमवेतं ज्ञानं, तद्विषयकज्ञानाद् नेत्यर्थः |

	तादृशवाक्येन वेति |
 निर्द्दिष्टोदाहरणादौ वाक्यान्तरक्रियाकर्मत्वाभावादरुचेः स्थलान्तरानुधावनं, तथा च गवित्ययमाहेत्यादौ यथा न गोपदार्थप्रतीतिः किन्तु गोपदस्यैव, यथा प्रकृतेऽपि तादृशवाक्यस्वरूपमेवेतिपदेन प्रत्याय्यते न वाक्यार्थ इति |

	मुख्यत्वादिति |
 असति बाधके स्वारसिकव्यवहारस्य शरीरात्मनोरुभयोरेव सर्वजनीनत्वादित्याशयः |
 तथा चावच्छेदकत्वसंबन्धावच्छिन्नस्वजन्यबोधाश्रयत्वप्रकारतानिरूपितेच्छीयविशेष्यताऽवच्छेदक-त्वस्वोच्चारणानुकूलकृत्यवच्छेदकताऽवच्छेदकत्वाभ्यामुपलक्षिताभ्यां शरीरनिष्ठजातिविशेषरूपाभ्यां धर्माभ्यां क्रमेणावच्छिन्नयोर्युष्मदस्मत्पदशक्तीशरीरप्रयोगस्थले ज्ञेये |

	आत्मपरतायां तु संबोध्योच्चारयित्नोरेव तयोः पदयोः शक्ती इति भावः |

	आवां गच्छावः, वयं गच्छाम इत्यादिस्थलेषु तु चैत्रोच्चारिततादृशवाक्यघटकास्मत्पदाच्चैत्रमैत्रादिबो- धस्यानुभविकतया मैत्रादेरुच्चारयितृत्वाभावाच्चैत्रादिसमुदाये लक्षणया निर्वाहः संपाद्य इति सर्वमवदातम् |

	अप्रसिध्येति |
 केवलान्वयिविधेयके सर्वे घटा प्रमेया इत्यादौ निरुक्तविशेषत्वमविवक्षितोत्वाद्दे- श्यताऽवच्छेदकव्यापकसमुदायत्वावच्छिन्नबोधकतायां सर्वपदस्य नोक्तदोष इत्यत आह - यत्र वेति |

	उद्देशयताऽवच्छेदकताऽवच्छेदकसम्बन्धावच्छिन्नवृत्तित्वस्य नियामकसंबन्धेन सम्बन्धसामान्यावच्छिन्नविधेयाभावद् वृत्तित्वाभाववदुद्देश्यताऽवच्छेदकविशिष्टतोक्त्या नात्रापि दोष इत्यत आह - पदान्तरेति |
 घटादिपदादित्यर्थः |
 कथञ्चिदिति |
 घटो नीलघट इत्यादाविव विधेयांशेऽधिकावगाहिशब्दबोधाभ्यनपगमात्प्रकृते सर्वपदोपस्थाप्पविधेयव्याप्यघटत्वादिरूपेणोपस्थितौ घटा रूपव्याप्यघटत्ववन्त इत्याकारकबोधस्य विवादोस्पदत्त्वारुचेराह - घटत्वत्वेति |
 
	अत्राप्यन्वयिताऽवच्छेदकघटत्वादिनाऽनुपस्थितघटत्वादौ रूपव्याप्यत्वान्वयासम्भवाद्, घटत्वं रूपाभाववद्वृत्तीत्यादिज्ञानं प्रति घटत्वं रूपव्याप्यमित्यादिज्ञानस्याप्रतिबन्धकत्वेन वैयर्थ्याच्च प्रकारान्तरेण सर्वशब्दार्थं निर्वक्ति - नापि तत्तदुद्देश्यतेति |
 
	एवमपि घटत्वव्यापकरूपस्यैवोद्देश्यताऽवच्छेदकत्वस्य पर्यवसानादुद्देश्यताऽवच्छेदकविधेययोरैक्यान्न तन्न विधेयरूपान्वयः सम्भवतीत्याह - नापि विधेयेति |

	अत्रापि घटत्वादिव्यापकत्वस्याश्रयताऽऽदिनैव रूपादावन्वयो वाच्यः, स चासम्भवी नामार्थयोरभेदेनैवान्वयादत आह - नाप्यभेदेनेति |

	एवं सति च सर्वपदार्थस्य विधेयेऽन्वयात् सर्वे वेदाः प्रमाणमित्यादौ सर्वं वेदाः प्रमाणमित्यापद्येत - तथा चानुभवसिद्धव्युत्पत्तिमूलव्यवस्थावाक्यमभियुक्तानां - 
		विशेष्यस्यैव यल्लिङ्गं विभक्तिवचने च ये |

		तानि सर्वाणि योज्यानि विशेषणपदेष्वपीति -
विरुध्येत, व्यवस्था चेयमसति बाधक इति शेषपूरणेन संचारणीया, एवं च, प्रकृते विशेष्यवाचकप्रमाणापदानुरोधेन सर्वपदेऽपि क्लीबत्वैकत्वे दुर्निवारे,
 किञ्चोक्तप्रकारादभेदेन विधेये सर्वपदार्थान्वये सर्वे घटा वर्त्तन्त इत्यादौ विधेयात्मकक्रियायामन्वये क्लीबत्वे सर्वे घटा वर्तन्त इति चापद्येत,
 यदि तु क्रियायामभेदेनैवान्वयेऽन्वितबोधकपदान्नपुंसकत्वानुशिष्टतोऽत्र घटत्वव्यापकत्वस्याश्रयत्वेन वर्त्तनेऽन्वयः क्रियेत, तदा नामर्थधात्वर्थयोरप्यभेदान्वयव्युत्पत्तिनियमभङ्गप्रसङ्गः |

	घटनिष्ठान्योन्याभावेति |
 अयं चाभावस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको ग्राह्योऽन्यथेतरभेदोपादाने तत्प्रतियोग्यभिन्नत्वं घटस्यासंभवमेव, तथा च चालनीन्यायेन यावन्तो घटाः प्रतियोगिनः स्युः |

	वृत्तिमद्वृत्तित्वादिति |
 यावत्सु वृत्तिमत्सु प्रतियोगिवृत्तिन एव वस्तुनो वृत्तेर्यावतामेव स्वाभावप्रतियोगित्वादिति भावः |
 
	यथा कथञ्चिदिति |
 स्वनिरूपकत्वस्याश्रयवृत्तित्वोभयसंसर्गेण प्रतियोगिताविशिष्टभेदप्रतियोगिकभेदवद्भेदस्य विवक्षितेत्यर्थः |
 तद्व्यावृत्तिरिति |
 द्वित्वाद्यवच्छिन्नभेदव्यावृत्तिः |
 अनुभवविरूद्धतयेति |

	अयमर्थः - घटनिष्ठभेदप्रतियोगित्वविशिष्टघटत्वस्यैवोद्देश्यताऽवच्छेदकत्वेन तन्निरूपितैव व्यापकता रूपे भायान्न तु शुद्धघटत्वनिरूपिता सा |

	संसर्गघटकतयेति |
 तथा च संसर्गताऽन्यविषयतया भातव्यपदार्थस्यान्वयिताऽवच्छेदकरूपेणानुपस्थितावेव पदार्थान्तरान्वयस्याव्युत्पन्नतेत्याशयः |

 महिम्नेति |
 उद्देश्यविधेय भावसंपादकसामग्रयेत्यर्थः, प्रकृते च सामग्रीघटकता प्राथम्यस्यापि,
	"यच्छब्दप्रयोगः प्राथम्यमेतदुद्देश्यलक्षणमिति"
	"अनुवाद्यमनुक्‌त्वैव न विधेयमुदीरयेदि" ति चाभियुक्तोक्तेरित्यर्थः |

	विधेयवाचकपदेति |
 द्रव्ये सर्वाणि रूपाणीत्यादौ |

	समाधत्ते - अत्रोच्यत इत्यादिना |
 घटत्वव्यापकत्वादिति |
 व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगि- ताकपर्य्याप्तेरनुयेगिभेदेऽप्यैक्यादिति भावः |
 तयोरपि = प्रकृते घटत्वरूपयोरपि |

	अर्थतः = अनुमानतः |
 लभ्यते = अनुमीयते, एवं च यदीयव्यापकं यदीयव्याप्यं भवति तदपि तद्व्याप्यं भवतीति सुकरमनुमानमुक्तव्याप्तेरिति भावः |
 क्षतिः = सर्वाणि द्रव्याणि रूपवन्तीत्यादिव्यवहारापत्तिः |

 समाधेय इति |
 उद्देश्यताऽवच्छेदकत्वावच्छिन्नस्वघटितवाक्यजन्यप्रतिपाद्यत्वप्रकारताकवक्तृतात्पर्यविषयतासंबन्धेन सर्वपदविशिष्टधर्मव्यापकत्वविशिष्टा या विधेयताऽवच्छेदकत्वावच्छिन्नस्वघटितवाक्यजन्यप्रतिपाद्यत्वप्रकारताकवक्तृतात्पर्य्यविषयतासंबन्धेन सर्वपदविशिष्टधर्मवद्व्याप्या पर्याप्तिस्तत्प्रतियोगियावत्त्वावच्छिन्नविषयताकत्वसंबन्धेन सर्वपदविशिष्टो बोधो भवत्वित्याकारकं शक्तिज्ञानं स्वीकीर्य्यमतो न शक्त्यनन्त्यमिति भावः |

	अन्ययित्वं चेति |
 अन्वयोऽस्मिन्नस्तीति विशेष्यवदन्वयोऽस्यास्तीति विशेषणस्याप्यन्वयित्वे बाधकाभावो मत्वर्थीयप्रत्ययस्योभयथाऽनुशिष्टत्वादित्याशयः |

	विषयताऽनन्वयादिति |
 द्वितीयया शुद्धविषयतात्वेनैव विषयतोपस्थितिर्न तु विशिष्टविषयतात्वेन, एतेन रूपेण शक्त्यभावदिति भावः |
 
	ऊहनीयमिति |
 अयं सर्वं घटं वेत्तोत्यत्रेदमीयज्ञानं निरूपकतया द्वितीयाऽर्थविषयतायाअन्वयस्या- नुभविकत्वेनेदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने सर्वपदशक्तिर्वाच्येति भावः |
 तथा नियमोपगमादिति |
 अनुयोगिविशेषणावच्छेदेनैव नञाऽभावः प्रत्याय्यत इति नियमोपगमादित्यर्थः |

	विश्षणान्तरमिति |
 व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकत्वाभावाद्यात्मकमिति भावः |

	खण्डश इति |
 स्वार्थन्वयिताऽवच्छेदकव्यापकत्वे, स्वार्थान्वयिताऽवच्छेदकावच्छिन्नव्याप्यत्वे, पर्याप्तिप्रतियोगियात्वावच्छिन्ने, च पृथक् पृथक् शक्तिस्वीकार इत्याशयः |

	योगसिध्यधिकरणसिद्धान्तोऽपीति |
 जैमिनीयतन्त्रे तुरीयाध्याये तार्त्तीयीकचरणेऽधिकरणमिदमेकादशत्वेनागतम् अत्र "एकस्मै वा अन्या इष्टयः कामायाह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ" इति, एकस्मै वा अन्ये यज्ञक्रतवः कामायाह्रियन्ते, सर्वेभ्यो ज्येतिष्टोमः" इति च श्रौते विषयवाक्ये उपादायः, एकैनैवानुष्ठानेन सर्वफलप्राप्तिराहोस्वित् पर्यायेणेति संशयः, "तत्र सर्वेषऽविशेषाद् " , तत्र = सकत्प्रयोगे, सर्वे = अर्थाः, संबध्यन्त इति शेषः, विशेषस्याश्रवणादिति पूर्वपक्षं सूत्रयित्वा, "योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वाद्" इति सूत्रेण योगेन = प्रत्येकप्रयोगसंबन्धेन, सिद्धिः = तत्तत्फलोत्पत्तिः, क्रमेणेति यवाद्वा = एतत्पक्षदार्ढ्यद्यतकः, उत्पत्त्या = यावत्फलसाहित्योत्पत्त्या, असंयोगित्वाद् = अविदायकत्वाद्, अर्थस्य = विधेः शास्त्रस्येति सिद्धान्तः सूचितः |

	न च "सर्वेभ्यः" इत्येकेनैव श्रौतपदेन स्वर्गपश्वादिफलानामुद्दिष्टतया साहित्यमिह विवक्षितमिति वाच्यम्? उद्देश्यगतत्वेन साहित्यविवक्षानियमाभावाद्,
	न च शब्दात्साहित्यनियमाप्रतीतावाप्येककर्मफलत्वादार्थिकसाहित्यप्रत्ययो दुर्वार इति वाच्यम्? स्वर्गपश्वादीनां मिथोऽनपेक्षणामेव फलत्वविश्रान्तेः, अन्यथा सर्वशब्दस्वारस्यभङ्गप्रसङ्गः, तस्माद्यद्यत्फलविषयिकेच्छा भवेत्तद्विषयसाधनत्वप्रतिपादकताऽत्रत्यसर्वशब्दस्येति रहस्यम् |
 
	यद्येप्येतत्सिद्धान्तसूत्रमधिकरणान्तरसिद्धान्तितया पार्थसारथिमिश्रैरेवं वेति शाबरभाष्यमाश्रित्य व्याख्यातमिति तद्रीत्या न प्रकृतोपयोगि तथाऽपि बहुभिर्व्याख्यातृभिः शाबरभाष्यीयामयौगपद्यपरतां मुख्यतयोपगम्यः निर्द्दिष्टसूत्राभ्यामनेव प्रकृतमधिकरणं व्यवास्थापीति न चोद्याकाश इति सर्वमनवद्यम् |

	विधेयव्याप्योद्देश्यताऽवच्छेदकधर्मवानिति सर्वपदार्थनिर्वचनपक्षे घटत्वत्वाद्यनुपस्थितिदशायां सर्वे घटा रूपवन्त इत्यादि निश्चयस्य विपरीतज्ञानाविरोधित्वदोषनिरासाय प्रवृत्ताभ्यां
 माधवतर्कसिद्धान्तहरिनाथतर्कसिद्धान्ताभ्यां प्रतिबिभन्त्सनीयविपरीतज्ञानस्वरूपे प्रदर्शितेऽनुभवविरुद्धतां प्रदर्शयन्तः श्रीनवद्वीयमण्डनाः पूज्यपादास्मदध्यापकामहामहोपाध्यायाः
 श्रीयदुनाथनैयायिकसार्वभौमभट्टाचार्य्यमहाशयपादास्तु सर्वे घटा रूपवन्त इत्यादिनिश्चये घटत्वसामानाधिकरण्येन रूपवद्भेदबुद्धीयप्रतिबन्धकतायामविवादात् सर्वपदस्य यादृगर्थनिरूपितशक्तिस्वीकरणे तथाभूतप्रतिबन्ध्यप्रतिबन्धकभावः सूपपदिस्तादगर्थं एव सर्वपदार्थत्वं स्वभ्युपगमं,
 तथा च सर्वे जातिमन्तो भवत्ववन्त इत्यादि जातिसामानाधिकरण्येन भावभेदबुद्धौ सर्वे घटत्ववन्तो रूपवन्त इत्यादौ घटत्वरूपेण
 घटत्वसामानाधिकरण्येन रूपवद्भेदबुद्धौ च जातिर्भावत्वव्याप्त्या घटत्वंरूपवद्व्याप्यमित्याकारकसर्वपदार्थनिश्चयस्य प्रतिबन्धकता सुसंपद्यत एव,
 अभिमतधर्मिताऽवच्छेदकसामानाधिकरण्येनाभावबुद्धौ प्रतियोगिनि तादृशधर्मिताऽवच्छेदकव्यापकनिश्चयस्येव तादृशधर्मिताऽवच्छेदके प्रतियोगिव्याप्यत्वनिश्चयस्यापि प्रतिबन्धकतायामविवादात्,
 परन्तु घटत्वत्वाद्यमुपस्थितिदशायां घटत्वे निर्धर्मिताऽवच्छेदककव्याप्तिनिश्चयस्य स्वरूपतोऽस्वरूपतो वा भासमानाघटत्वसामानाधिकरण्येन रूपादिमद्भेदबुद्धौ प्रतिबन्धकता न संगच्छतेऽत एवाग्रे सर्वपदस्य व्यापकत्वार्थकतोक्तिरपि समञ्जसा,
 स्वरूपतो भासमानघटत्वघटितव्यापकत्वस्य रूपवन्निष्ठस्य निश्चये घटो न रूपवानित्यादिबुद्धिनिरूपितविरोधितायाविवादानास्पदत्वादिति प्राहुः |

	किंपदस्य शक्तिं विचारयितुमुपक्रमते -किंपदस्येचति |
 अत एव = जिज्ञासायाः किंपदप्रवृत्तिनि- मित्तताऽवच्छेदकत्वादेव |
 उपलक्षणतयेति |
 एवं च स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकत्वोपलक्षित- धर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृञिज्ञासानिरूपितविशेष्यताको धर्मः किंपदप्रवृत्तिनिमित्तमिति फलितम् |

	न्यूनवृत्तित्वमपीति |
 एवं च स्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वविशिष्टस्व- समभिव्याहृतपदोपस्थाप्यताऽवच्छेदकावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्मः, अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य प्रवृत्तिनिमित्तम् |

	किंपदेन बोध्यत इति |
 एवं चाभेदेन स्वार्थान्वयिताऽवच्छेदकधर्मन्यूनवृत्तित्वविशिष्टस्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्म उद्देश्यताऽवच्छेदकेऽभेदान्वयिस्वार्थककिंपदस्य प्रवृत्तिनिमित्तम् |

	प्रयुज्यत इति |
 एवं चात्र पुरोवर्त्तित्वधर्ममपेक्ष्य न्यूनवृत्तिर्यो ब्राह्मणत्वादिधर्मस्तदवच्छिन्ने शक्तिरिति |

	संभावनेति |
 यद्यप्युत्कटकोटिकाज्ञानस्यैव शास्त्रलोकयोः सम्भावनात्वेन व्यवहारोऽत एवोत्प्रेक्षासंदेहयोः पार्थक्यमपि सुवचं, तथाऽप्यत्र विरुद्धकोटिद्वयावगाहित्वमात्रं विवक्षित्वा संशयपरताऽभ्युपगतेति बोध्यम् |

	अर्थादितीति |
 
	तादृशसम्भावनाबोधोत्तरकालिकी मानसी प्रतीतिः-, न तु शाब्दीति तात्पर्य्यम् |

	अत्रेदमपि विवेचनीयम् - यथाऽनुभावानुरोधतः किंशब्दस्य नानाशक्तयो दर्शितास्तथाऽपराऽपि 
स्वीकार्य्या, तथा हि-
			प्रकृतिसुभगगात्रं प्रीतिपात्रं रमाया-
			दिशतु किमपि धाम श्यामलं मङ्गलं वः |

			अरुणकमललीलां यस्य पादौ दधाते
			प्रणतहरजटालीगाङ्गरिङ्गत्तरङ्गैः||
	इत्यादौ किमा शब्दजन्यप्रतिपत्तिविषयतारहितमित्यर्थः प्रत्याय्यते, एवं च शब्दाप्रतिपाद्यधर्मावच्छिन्नेऽपि किमः शक्तिरस्ति |

	एवम् --
			अयं वारामेको निलय इति रत्नाकर इति
			श्रितोऽस्माभस्तृष्णातरलितमनोभिर्जलनिधिः |

			इदं को जानीते निजकरपुटीकोटरगतं---
			क्षणादेनं ताम्यत्तिमिमकरमापस्यति मुनिः ||
	इत्यादौ स्वार्थान्वयिताऽवच्छेदकाभाववत्यपि प्रकरणवशात्तस्य शक्तिर्वाच्या, तथा च प्रकृते तावदिदं विषयकज्ञानाश्रयत्वाभाववानिति बोधः, न कोऽपि जानीत इत्याकाराभिलप्यः |

	कुत्साऽर्थकमपीति |
 कुत्साशक्यताऽवच्छेदककमपीत्याशयः, अन्यथा कुत्साया गवादिना सममभेदान्वयायोग्यतया कर्मधारयानुपपत्तिः स्यात् |

	किं गौरिति |
 यदि समस्तोऽयं प्रयोगस्तदा टजप्रवृत्तिस्तु टज्विधायकशास्त्रीयोद्देश्यताऽवच्छेदकगर्भे निन्दितार्थककिंशाब्दानुत्तरत्वनिवेशनिबन्धनाऽवगन्तव्येति |

	यच्छब्दशक्तिं विवञ्चन् पूर्वं प्रक्रम्यप्रमाणपरामर्शियच्छब्दस्य तां विनक्ति - तत्पदेति |

	ननु तत्पदघटितवाक्यस्य यत्पदघटितयाऽगृहीतयत्पदशक्तिकेन तत्पदप्रतीतिघटितानुगमकधर्म एव न ज्ञायेतेति शङ्‌कामपनुदन्नाह - प्रकरणेति |

	प्रकारान्तरपरामर्शियच्छब्दस्थलमाह - चैत्र इति |
 बोधनादिति |
 तथा च प्रक्रम्यमाणपरामर्शिशब्दो नियमेन तत्पदापेक्षी, न प्रकारान्तरपरामर्शी यच्छब्द इति फलितम् |

	अतिप्रसङ्गः = पूर्वप्रयुक्तपदानां बहुत्वेऽनभिमतग्रहणरूपः |
 अन्तर्भाव्येति |
 तथा च पूर्वप्रयुक्तपदोपस्थाप्यताऽवच्छेकेन स्वोच्चारमानुकूलबुद्धिस्थेन धर्मेणावच्छिन्ने प्रक्रान्तपरामर्शिनो यत्पदस्य शक्तिरिति पर्यवरयति |

	प्रसङ्गागतां प्रक्राम्यमाणपरामर्शितच्छब्दशक्तिमाह - एवमिति |
 यत्पदोपस्थाप्य इति |
 यत्पदजन्योपास्थितिविषयत्वप्रकारकवक्तृबुद्धिविषयताऽवच्छेदकतावच्छिन्न इत्यर्थः |

	प्रक्रान्तरपरामर्शितच्छब्दस्य पूर्वतो वैलक्ष्यण्यमाह - प्रक्रान्तेति |
 तदपेक्षानियमः = यत्पदापेक्षानियमः |
 पूर्ववदिति |
 एवं च पूर्वप्रयुक्तपदोच्चारणानुकूलबुद्धिस्थत्वे सति तादृशपदजन्योपस्थितिविषयताऽवच्छेदको यो धर्मस्तदवच्छिन्ने प्रक्रान्तरपरामर्शितच्छब्दस्य शक्तिरिति भावः |

	नन्वेवं सति "दशैते राजमातङ्गा" इत्यादौ लक्षणाऽत्मकवृत्तिज्ञानाधीनोपस्थितीयमुख्यविशेष्यताया राजसंबन्धिनि सत्त्वेन तच्छब्दाद्राज्ञ उपस्थितेरनुपपत्तिरिति चेद् ? न - मातङ्गसंबन्धी राजा राजपदशक्य इत्येवंरूपलक्षणाऽधीनज्ञानीयविशेष्यतां राजनि संपाद्य निर्वाहाद् |
 मूले शक्तिपदसत्त्वे तु विवादाभावः |

	प्रसिद्धार्थकमपीति |
 प्रसिद्धिः = बहुलोकसमवेतज्ञानविषयता |

	उपलक्षणं चैतद् अनुभूतार्थकताऽपि तच्छब्दस्यास्ति, तेन "तद्रूपं सवचः क्रम" इत्यादौ नानुपपत्तिः |

	इदमेतदोस्तुल्यार्थकतया यौगपद्येन शक्तिं तयोराह - इदमेतदोरिति |
 वक्तृसमवेतप्रत्यक्षज्ञानीय- लौकिकविषयताशालिनीति भावः |

	परोक्षेति |
 अत्र परोक्षपदं संनिकृष्टवस्तुनिष्ठविषयताभिन्नविषयताशालिवस्तुपरं " तेनासौ मरुच्चुम्बितचारुकेसर"
 इत्यादौ विप्रकृष्टस्य, "इहामुत्रफलभोगविराग" इत्यादौ परोक्षस्य च विषयस्य बोध उपपद्यते |

	स्वशब्दशक्तिं निरूपयितुमुपक्रमते- स्वशब्दस्येति |
 आहत्यैवेति |
 खले कपोतन्यायेनेति भावः |

	चैत्रान्तस्येति |
 यैर्वाक्ये लक्षणा स्वीक्रियते तेषां मते |

	साक्षादिति |
 तादात्म्येन शुक्लस्ववान् घट इत्यादौ स्वपदार्थविशेष्यता साक्षादेव घटे, किन्तु मतुपः संबन्ध्यर्थकत्वाभावोपगन्तृमतादेतदुदाहरणमुक्तम् |
 
	एकशब्दशक्तिं निर्वक्तुमारभते - एकेति |

	कवल्यादीत्यादिपदेन मुख्यत्वान्यत्वयोः परिग्रहः |
 उद्देश्यविशेषणैकरपदार्थकैवल्यकुक्षिस्थं सजातीयत्वं निर्वक्ति-- सजातीयत्वमिति |

	चिन्तनीय इति |
 तथा च स्वजन्यत्वस्वजातीयनिष्ठभेदाप्रतियोगिविषयकत्वैतदुभयसंबन्धेनैकविशिष्टो बोधो भवत्वित्याकारकः संकेतः स्वीकार्यः |

	विधेयविशेषणवाचकैकपदार्थान्तर्गतं कैवल्यमुदाहर्त्तुमाह - अयमिति |
 समानार्थकेति |
 अवधारणार्थकेत्यर्थः |

		इति शक्तिवादव्याख्यायां विनोदिन्यां विशेषखण्डः |


परिशिष्टकाण्डः 
	एवं विशेषकाण्डेन कतिपयशब्दानां विवादास्पदशक्तिकानां शक्तिंव्युत्पाद्य, निर्द्दिष्टदिशैवावशिष्टानामपि तज्जातीयानां सुशकनिरूपणशक्तिकतां मत्वा विशेषकाण्डं समाप्य, सम्प्रति पदनिष्ठपदशक्तेर्निरूपकत्वेन योग्यासु व्यक्त्याकृतिजातिषु कुत्रत्यं तन्निरूपकत्वामत्र दार्शिनिकानां विप्रतिपत्तेस्तत्रापि मीमांसकानां मिथोऽपि मतभेदेषु बहु वक्तव्यतया सूचीकटाहन्यायेन न्यायसिद्दान्तमात्रं प्रदर्शयन् विवक्षितविचारमवतारयति - गवादिशब्दादिति |

	साक्षादिति |
 प्रतियोग्यनुयोगिसाक्षान्निरूपितविषयताशालिसम्बन्धस्यैव साक्षात्सम्बन्धत्वमित्यर्थः |

	सामानाधिकरण्येति |
 स्वसमवायिसमवेतत्वेनेत्यर्थः = समवायसम्बन्धावच्छिन्नस्वनिष्ठप्रकारता- निरूपिताधिकरणत्वावच्छिन्नविशेष्यत्वावच्छिन्नविशेष्यतानिरूपितवृत्तित्वसंबन्धावच्छिन्नप्रकारताकत्वेनेति यावत् |
 एवं चात्राकृतिव्यक्तिनिष्ठविषयतोर्मिथः साक्षान्निरूप्यनिरूपकाभावाभावान्न साक्षात्सम्बन्धता सामानाधिकरणस्येति भावः |

	लाघवाच्चेति |
 जात्याकृतिविसेषणभेदनिबन्धनशक्तिभेदप्रयुक्तगौरवमपेक्ष्येत्यर्थः |

	पुष्पेति |
 अत्र विशेष्यभेदोऽपीत्यत आह - धेन्वादीति |
 एवं च तत्र धानाकर्मत्वगोत्वयोर्भेदोऽपि शक्त्यैकवदत्रापि तथेति भावः |
 अमुमतमित |
 तथा चैकशक्तिविशिष्टपदार्थभिन्ना व्यक्त्याकृतिजातय इति बुबोधयिषायां पदार्थोत्तरस्वार्थैकत्वस्य जात्यन्तोत्तरजसर्थबहुत्वविरुद्धस्य विवक्षितत्वमस्तीति तथा प्रयोगोऽनुमतः, यत्र विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्धसंख्याया विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्वं तत्रैव सामानवचनकत्वनियमादिति संक्षेपः |

	मीमांसकानां मतविशेषेषु प्रदर्शयितव्येषु प्रथमं भट्टमतं दर्शयति --- मीमांसकास्त्विदिति |

	प्रागेवेति |
 उपलक्षणत्वाविशेषाद् गोत्वस्येव द्रव्यत्वादेरपि तथात्वेन भानापात्तेरिति भावः |

	अनुपयुक्तत्वेति |
 गोत्वं गोपदशक्यमिति निश्चयेऽपि गोपदशक्यं तदिति ज्ञानं प्रत्यप्रतिबन्धकत्वादिति भावः |

	पदविशेषणेति |
 गोपदं गोत्वे शक्तमित्याकारायाम् |
 पदे वेति |
 पदं गोरित्याकारायोः |

	ज्ञानाद्यंश इति |
 विषयत्वसंबन्धावच्छिन्नघटनिष्ठप्रकारतानिरूपितज्ञाननिष्ठविशेष्यत्वावच्छिन्नप्रका- रतानिरूपितात्मविशेष्यकानुव्यवसायविषयीभूतव्यवसाय इत्यर्थः |

	परतो ग्राह्यतेति |
 ज्ञानग्राहकसामग्रीतरग्राह्यतेत्यथः |
 तादृशनियमं स्वीकृत्याप्याह - अस्तु वेति |
 गवादिविषयता = गवादिनिष्ठप्रकारता |

	कुब्जेति |
 वाच्यत्वव्यवहाराप्रयोजिका |

	यद्विषयकत्वेनेत्यादिवाच्यत्वलक्षणे ज्ञानशक्तिप्तते ज्ञानत्वज्ञाने ज्ञान पदवाच्यत्वं परिजिहीर्षुराह - वस्तुत इति |
 एवं च यन्निष्ठविषयतानिरूपकत्वविशिष्टज्ञाननिष्ठविषयतानिरूपकत्वावच्छिन्न शक्तिज्ञाननिष्ठा शब्दबोधनिरूपितजनकता, यद्वा यन्निष्ठविषयत्वनिरूपकत्वावच्छिन्ना शक्तिज्ञाननिरूपिता शाब्दबोधनिष्ठजन्यता, तत्त्वस्यैव वाच्यताव्यवहारनियामकत्वं, तथा च गोत्वादेरेव तथात्वेन वाच्यत्वं तु गोत्वादि- ज्ञानस्येति भावः |

	मतभेदेनेति |
 व्यक्तावज्ञातशक्तेः कुब्जत्ववत् कार्य्यकारणभावावच्छेदककुक्षौ व्यक्तिविषयकत्वानन्तर्भावत्वेऽपि कुब्जत्वव्यवहारे बाधकाभावः |
 अधिकेति |
 व्यक्तिविषयकत्वेनेत्यर्थः |

	सर्वलक्षणिकेति |
 धूमादित्यादौ - अत्र हि धूमस्य तञ्ज्ञाने, पञ्चम्याश्च ज्ञाप्यत्वे लक्षणा |

	अर्थापत्तिर्वेति |
 तदभावप्रयोज्यसत्त्वाभाववत्त्वरूपानुपपद्यमानत्वज्ञानमर्थापत्तिः |

	वैयाधिकरण्यादिति |
 तथा च हेतोरुपपादकस्य वा साध्येनोपपाद्येन वा सामानाधिकरण्याभावाद् व्याप्त्यादेरभावात् कथमनुमित्यादिरिति न वाच्यम् , हेतुताऽवच्छेदकस्य तादात्म्यसंबन्धस्य आधेयतासंबन्धस्य च साध्यताऽवच्छेदकस्य समानाधिकरण्यनिर्वाहकत्वात् यथा च जातिराधेयता व्यक्तिमती तादात्म्येन जातेरित्यनुमानं निराबाधमेव |

	कर्मत्वांश इति |
 गोत्वाश्रयव्यक्तिप्रकारककर्मत्वविशेष्यकभाननिर्वाहाय व्यक्तेराक्षेपः, स्वाश्रयवृत्तित्वसम्बन्धघटकतया व्यक्तेर्भानेऽपि तेन व्यक्तेः प्रकारतया भावनिर्वाहात्तदाक्षेपानुरोधः |

	तद्विशेष्यकस्मरणे = गोत्वादिविशेष्यकस्मरणे |
 व्यक्तिघटितेति |
 गोत्वत्वस्य गवेतरावृत्तित्वघटितत्वेनार्थादेव गोव्यक्तिघटितत्वमिति भावः |
 सम्भवेऽपीति |
 प्रमेयत्वादेस्तदघटितप्रकारस्य |
 तत्स्मरणासम्भवादिति |
 स्वरूपतो गोत्वादिविषयकशक्तिज्ञाने प्रमेयत्वादिप्रकारकशक्तित्रानस्याभावादित्यर्थः |
 स्मरणेऽपि = प्रमेयत्वादिप्रकारेणेत्यर्थः |
 निष्प्रकारकेति |
 भवदभिमतनिर्विकल्पात्मकेत्यादि |

	अनुमेयमिति |
 आनयनं गोकर्मकं स्वाश्रयवृत्तित्वसम्बन्धेन गोत्वविशिष्टकर्मत्वनिरूपकत्वादिति प्रयोगः |

	औपादानिकत्वमेवेति |
 जातिकरणकबोधविषयत्वमेवेत्यर्थः |

----------(213, 214 pages )
 मण्डममिश्रमतं दर्शयति-व्यक्तेरपीति |

अतिविरहादिति |
 अन्वयिताSवच्छेदकरूपेणानुपस्थितस्य विशेष्यतयाSन्वयो विरुद्धोः न प्रकारतयेति भावः |

(217)
	कार्यताऽवच्छेदकसंकोचस्येति |
 तत्कुक्षावव्यवहितोत्तरत्वनिवेश्येति भावः |
 ज्ञानान्तरेति |
 प्रत्यक्षादीत्यर्थः |


------(218, 219 PAGES)
	शक्तिलक्षणज्ञानयोः कारणतामनुगमयति - यत्त्विति |

	सम्बन्धान्तरवत्तयेति |
 कालिकादिसम्बन्धवत्तयेत्यर्थः |
 एवं सतीति |
 जातिमात्रशक्तिमते नियमतो समवायाभाने सतीत्यर्थः |
 समवायसाधारण्येति |
 समवायस्य वाच्यान्तर्भावो, न कालिकस्य सम्बन्धादेरिति सर्वमवदातम् |

		इति कलिजनपावनावतारभक्तजीवजीवातुपरमपुमर्थप्रेमावितरणपरायण-
			भगवत्श्रीश्रीकृष्णचैतन्यचरणोपदिष्टैकवीथीपथिकश्रीबृन्दावनस्थ
				स्वयंप्रकटश्रीश्रीराधारमणचरणपरिचरणैकसर्वस्व		श्रीमाध्वसम्प्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतर्करत्नन्यायरत्न
			गोस्वामिदासोदरशास्त्रिणा रचिता शक्तिवादविनोदिनी संपूर्णा |