Book Name 		: विनोदिनी
Author			:  गोस्वामि दामोदर शास्त्री
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: शिवरामकृष्णा
Proofcheck by		: शिवरामकृष्णा
Sandsplitted by		: शिवानन्द शुक्ल
Sandhi Matched by	: लक्ष्मीनारायणा


सङ्‌केतो लक्षणा	=>	सङ्‌केतः+ लक्षणा
चार्थे	=>	च+अर्थे
प्रकृतिगुणकणेनाप्यसंसृष्टरूपे	=>	प्रकृतिगुणकणेन+अपि+असंसृष्टरूपे
शक्तित्रैविध्ययुक्तेऽनुपधिनिजकृपामात्रतो जीवलभ्ये	=>	शक्तित्रैविध्ययुक्ते+अनुपधिनिजकृपामात्रतः+ जीवलभ्ये
निरवधिरमलप्रीतिरस्माकमास्ताम्	=>	निरवधिरमलप्रीतिः+अस्माकम्+आस्ताम्
श्रीबृन्दाविपिनवसतिं श्रीगोपालभट्टं	=>	श्रीबृन्दौ+अपिनवसतिम्+ श्रीगोपालभट्टम्+
श्रीगोपालभट्टं --	=>	श्रीगोपालभट्टम्+ --
शालिग्रामात्प्रकटिततनुर्भक्तजीवातपरूपः	=>	शालिग्रामात्प्रकटिततनुः+भक्तजीवातपरूपः
श्रीमद्राधारमणवपुषाऽऽश्वास्य	=>	श्रीमद्राधारमणवपुषा+आश्वास्य
विभ्राजमानोऽद्याप्यस्त्येवाखिलनतजनाभीष्टपूर्त्तिं विधातुम्	=>	विभ्राजमानः+अद्यापि+अस्ति+एव+अखिलनतजनाभीष्टपूर्त्तिम्+ विधातुम्
प्रणमाम्यहम्	=>	प्रणमामि+अहम्
व्याख्यां विज्ञहितां	=>	व्याख्याम्+ विज्ञहिताम्+
विज्ञहितां कुर्वे	=>	विज्ञहिताम्+ कुर्वे
किलोच्चावचचराचराञ्चनचुञ्चौ	=>	किल+उच्चावचचराचराञ्चनचुञ्चौ
प्रपञ्चेऽवान्तरविभागप्रविभागभिन्नानन्तपदार्थसङ्‌कुलेऽपि	=>	प्रपञ्चे+अवान्तरविभागप्रविभागभिन्नानन्तपदार्थसङ्‌कुले+अपि
प्रेक्षावद्भिर्मानाधीना मेयसिद्धिर्मानसिद्धिश्च	=>	प्रेक्षावद्भिः+मानाधीनाः+ मेयसिद्धिः+मानसिद्धिः+च
मेयसिद्धिर्मानसिद्धिश्च	=>	मेयसिद्धिः+मानसिद्धिः+च
लक्षणादि"ति	=>	लक्षणात्+इति
वस्तुस्थितिमनुसृत्त्वरैर्मानमेयतयाऽवधारितद्वैविध्ये,	=>	वस्तुस्थितिम्+अनुसृत्त्वरैः+मानमेयतया+अवधारितद्वैविध्ये,
मानसंख्यादिविषयेऽपि	=>	मानसंख्यादिविषये+अपि
प्रामाणिकानांचिरागतविप्रपत्तिसमूहस्य	=>	प्रामाणिकानाम्+चिरागतविप्रपत्तिसमूहस्य
बीजोद्घाटनं प्रकृतेऽनावश्यकतयोपेक्ष्यः	=>	बीजोद्घाटनम्+ प्रकृते+अनावश्यकतया+उपेक्ष्यः
प्रकृतेऽनावश्यकतयोपेक्ष्यः	=>	प्रकृते+अनावश्यकतया+उपेक्ष्यः
कृतविवरणेऽपि	=>	कृतविवरणे+अपि
चरमेणार्थप्रतिपत्तावुत्पिपादयिषितव्यायां,	=>	चरमेण+अर्थप्रतिपत्तावुत्पिपादयिषितव्यायाम्+,
सम्बन्धस्यैकान्तमपेक्षणीयतायाः	=>	सम्बन्धस्य+एकान्तम्+अपेक्षणीयतायाः
प्रसक्त्याऽधितदीयवर्णनावेलं पुनरपि	=>	प्रसक्त्या+अधितदीयवर्णनावेलम्+ पुनः+अपि
पुनरपि	=>	पुनः+अपि
तैर्थिकानां तत्स्वरूपसंख्याविषयके	=>	तैर्थिकानाम्+ तत्स्वरूपसंख्याविषयके
प्रत्ययशक्तिविवेचनस्यानकत्रानेकैर्विहिततया	=>	प्रत्ययशक्तिविवेचनस्य+अनेकत्र+अनेकैः+विहिततया
प्रकृतिशक्तिं निर्णिनीषुः	=>	प्रकृतिशक्तिम्+ निर्णिनीषुः
गदाधरभट्टाचार्य्यो न्यायानुमतं	=>	गदाधरभट्टाचार्य्यः+ न्यायानुमतम्+
न्यायानुमतं शब्दार्थयोः	=>	न्यायानुमतम्+ शब्दार्थयोः
सम्बन्धतत्त्वं प्रचिकाशयिषुः	=>	सम्बन्धतत्त्वम्+ प्रचिकाशयिषुः
मुख्यवृत्त्यभिधासङ्‌केतादिपदव्यवहार्य्याया वादस्तत्त्वनिर्णयफलकः	=>	मुख्यवृत्त्यभिधासङ्‌केतादिपदव्यवहार्य्यायाः+ वादः+तत्त्वनिर्णयफलकः
वादस्तत्त्वनिर्णयफलकः	=>	वादः+तत्त्वनिर्णयफलकः
कथाविशेषो यत्र	=>	कथाविशेषः+ यत्र
तादृशं निबन्धं	=>	तादृशम्+ निबन्धम्+
निबन्धं तादृशवादरूपमेव	=>	निबन्धम्+ तादृशवादरूपम्+एव
तादृशवादरूपमेव	=>	तादृशवादरूपम्+एव
संख्याविवादनिरासपूर्वकमेवोक्तं सम्बन्धं	=>	संख्याविवादनिरासपूर्वकम्+एव+उक्तम्+ सम्बन्धम्+
सम्बन्धं तदुपजीव्यकं	=>	सम्बन्धम्+ तदुपजीव्यकम्+
तदुपजीव्यकं चापरं	=>	तदुपजीव्यकम्+ च+अपरम्+
चापरं निर्दिशति	=>	च+अपरम्+ निर्दिशति
सङ्‌केतो लक्षणा	=>	सङ्‌केतः+ लक्षणा
चेति	=>	च+इति
अत्रार्थानुयोगिकपदप्रतियोगिकपदानुयोगिकार्थप्रतियोगिकयोः	=>	अत्र+अर्थानुयोगिकपदप्रतियोगिकपदानुयोगिकार्थप्रतियोगिकयोः
शक्तिलक्षणाऽन्यतरपदव्यहार्य्यतेति	=>	शक्तिलक्षणाऽन्यतरपदव्यहार्य्यता+इति
इहार्थपदयोरनिवेशे	=>	इह+अर्थपदयोः+अनिवेशे
विशेष्यदलमात्रोक्तौ	=>	विशेष्यदलमात्र+उक्तौ
क्रमेणाकाङ्‌क्षाज्ञानविषयेऽव्यवहितोत्तरत्त्वे	=>	क्रमेणाकाङ्‌क्षाज्ञानविषये+अव्यवहितोत्तरत्त्वे
छिनत्तीत्यादौ	=>	छिनत्ति+इत्यादौ
स्यादिति	=>	स्यात्+इति
तयोर्निवेशः,	=>	तयोः+निवेशः,
चोक्तस्थलयोरर्थप्रतियोगिकत्वपदानुयोगिकत्वयोरसम्भवान्नातिप्रसङ्ग इति	=>	च+उक्तस्थलयोः+अर्थप्रतियोगिकत्वपदानुयोगिकत्वयोः+असम्भवात्+न+अतिप्रसङ्गः+ इति
अर्थजिज्ञासायामाह	=>	अर्थजिज्ञासायाम्+आह
वृत्त्येति	=>	वृत्त्या+इति
उपस्थितिर्वा	=>	उपस्थितिः+वा
नैकत्रैवाग्रहः,	=>	न+एकत्र+एव+आग्रहः,
घट इत्यत्रत्यशाब्दविषयघटस्य	=>	घटः+ इत्यत्रत्यशाब्दविषयघटस्य
नीलपदजन्यप्रतिपत्तेरपि	=>	नीलपदजन्यप्रतिपत्तेः+अपि
विशिष्टस्यैवार्थत्वमिति	=>	विशिष्टस्य+एव+अर्थत्वम्+इति
नोक्तदोषः	=>	न+उक्तदोषः
एवमुपस्थितिपक्षेऽपि	=>	एवम्+उपस्थितिपक्षे+अपि
नीलादिपदार्थताऽऽपत्तौ	=>	नीलादिपदार्थता+आपत्तौ
तात्पर्य्यादपि	=>	तात्पर्य्यात्+अपि
संकेतस्येच्छारूपत्वेन	=>	संकेतस्य+इच्छारूपत्वेन
सप्रतियोगिकवस्तुघटितामेनां दर्शयति	=>	सप्रतियोगिकवस्तुघटिताम्+एनाम्+ दर्शयति
इदमिति	=>	इदम्+इति
विनिगमनाविरहादाह-अस्मेति	=>	विनिगमनाविरहात्+आह-अस्मेति
उपलक्षणं चैतत्,	=>	उपलक्षणम्+ चैतत्,
प्रायिकं चेदं	=>	प्रायिकम्+ च+इदम्+
चेदं क्वचित्पदविशेष्यकस्यैव	=>	च+इदम्+ क्वचित्पदविशेष्यकस्य+इव
क्वचित्पदविशेष्यकस्यैव	=>	क्वचित्पदविशेष्यकस्य+इव
बोधविशेष्यकस्यैव	=>	बोधविशेष्यकस्य+इव
संकेतस्यौचित्यात्,	=>	संकेतस्य+औचित्यात्,
स्फुटीभाव्येतत्सर्वं विशेषकाण्डे	=>	स्फुटीभाव्येतत्सर्वम्+ विशेषकाण्डे
वच्यादिधातोरर्थस्तदाश्रयत्वात्म	=>	वच्यादिधातोः+अर्थः+तदाश्रयत्वात्म
कर्त्तृत्वं,	=>	कर्त्तृत्वम्+,
गोपदं गां	=>	गोपदम्+ गाम्+
गां वक्तीत्यादौ	=>	गाम्+ वक्तीत्यादौ
गोपदं गोर्वाचकमित्यादिषु	=>	गोपदम्+ गोर्वाचकम्+इत्यादिषु
गोर्वाचकमित्यादिषु	=>	गोर्वाचकम्+इत्यादिषु
कर्त्तृकृतस्त्वाश्रय एवार्थः	=>	कर्त्तृकृतः+तु+आश्रयः+ एव+अर्थः
एवार्थः	=>	एव+अर्थः
गोपदं गां	=>	गोपदम्+ गाम्+
गां वक्तीत्यादेर्गोनिष्ठविषयतानिरूपकबोधजनकत्वप्रकारता-	=>	गाम्+ वक्तीत्यादेः+गोनिष्ठविषयतानिरूपकबोधजनकत्वप्रकारता-
वक्तीत्यादेर्गोनिष्ठविषयतानिरूपकबोधजनकत्वप्रकारता-	=>	वक्तीत्यादेः+गोनिष्ठविषयतानिरूपकबोधजनकत्वप्रकारता-
निरूपितभगवदिच्छीयविशेष्यताऽऽश्रयो गोपदमित्यादिरर्थबोधः	=>	निरूपितभगवदिच्छीयविशेष्यताऽऽश्रयः+ गोपदम्+इत्यादिः+अर्थबोधः
गोपदमित्यादिरर्थबोधः	=>	गोपदम्+इत्यादिः+अर्थबोधः
गौरुच्यत	=>	गौः+उच्यत
इत्यादेस्तु	=>	इत्यादेः+तु
तानिरूपकबोधनिरूपितप्रकारताऽऽश्रयो गौरिति	=>	तानिरूपकबोधनिरूपितप्रकारताऽऽश्रयः+ गौः+इति
गौरिति	=>	गौः+इति
गौरुच्यत	=>	गौः+उच्यत
पितभगवदिच्छीयविशेष्यताऽऽश्रयोगौरित्यादिबोधः	=>	पितभगवदिच्छीयविशेष्यताऽऽश्रयोगौः+इत्यादिबोधः
गोपदं गां	=>	गोपदम्+ गाम्+
गां वक्तीत्यादितस्तु	=>	गाम्+ वक्तीत्यादितः+तु
वक्तीत्यादितस्तु	=>	वक्तीत्यादितः+तु
बोधनिष्ठजन्यतानिरूपकप्रकारताऽऽश्रयो गोपदमित्यादि	=>	बोधनिष्ठजन्यतानिरूपकप्रकारताऽऽश्रयः+ गोपदम्+इत्यादि
गोपदमित्यादि	=>	गोपदम्+इत्यादि
तादृशाद्याश्रयान्तोऽत्र	=>	तादृशाद्याश्रयान्तः+अत्र
इदमेव	=>	इदम्+एव
वैपरीत्यभिह यद्	=>	वैपरीत्यभिः+ यद्
पूर्वतोऽन्यादृशत्वमिति	=>	पूर्वतः+अन्यादृशत्वम्+इति
अत्रेति	=>	अत्र+इति
सङ्‌केतस्यार्थप्रतीतेर्दुरपलपत्वाद्	=>	सङ्‌केतस्य+अर्थप्रतीतेः+दुरपलपत्वाद्
नापभाषित्वा	=>	न+अपभाषित्वा
गृश्रुतेर्निर्विषयत्वादप्रामाण्यप्रसक्तिः	=>	गृश्रुतेः+विषयत्वात्+अप्रामाण्यप्रसक्तिः
गङ्‌गाऽऽदिपदानां तीरादिबोधकत्वेन	=>	गङ्‌गादिपदानाम्+ तीरादिबोधकत्वेन
लक्षणोच्छेदश्चानिष्ठ	=>	लक्षणोच्छेदः+च+अनिष्ठ
यत्त्विति	=>	यत्+तु+इति
भगवदिच्छावत्त्वस्यैव	=>	भगवदिच्छावत्त्वस्य+एव
पदवाच्यत्वरूपतयोक्तापभ्रंशगगर्य्यादीनां वाच्यत्वव्यवहारनियामकभगवदिच्छाप्रतियोगिकोक्तसंबन्धकुक्षावप्रवेशान्न	=>	पदवाच्यत्वरूपतयोक्तापभ्रंशगगर्य्यादीनाम्+ वाच्यत्वव्यवहारनियामकभगवदिच्छाप्रतियोगिकोक्तसंबन्धकुक्षावप्रवेशात्+न
वाच्यत्वव्यवहारनियामकभगवदिच्छाप्रतियोगिकोक्तसंबन्धकुक्षावप्रवेशान्न	=>	वाच्यत्वव्यवहारनियामकभगवदिच्छाप्रतियोगिकोक्तसंबन्धकुक्षावप्रवेशात्+न
भागवतेच्छावैशिष्ट्यविरहात्तीरादौ	=>	भागवतेच्छावैशिष्ट्यविरहात्+तीरादौ
साधव एव	=>	साधवः+ एव
तादृश इति	=>	तादृशः+ इति
कण्ठताल्वाद्यभिघातजत्वरूपोच्चरितत्वमशरीरिणा	=>	कण्ठताल्वाद्यभिघातजत्वरूपोच्चरितत्वम्+अशरीरिणा
भगवताऽसम्भवीति	=>	भगवताऽसम्भवी+इति
आचार्य्यैर्न्यायकुसुमाञ्जलौ	=>	आचार्य्यैः+न्यायकुसुमाञ्जलौ
हीश्वरोऽपि	=>	हि+ईश्वरः+अपि
शरीरमित्यादिना	=>	शरीरम्+इत्यादिना
इत्याद्यागमैरूपोद्बलितेन	=>	इत्याद्यागमैः+उपोद्बलितेन
तन्नेति	=>	तत्+न+इति
हेतुमाह	=>	हेतुम्+आह
तज्जातीयत्वं च	=>	तज्जातीयत्वम्+ च
सादृश्यं चाव्यवहितोत्तरत्वसंसर्गेण	=>	सादृश्यम्+ च+अव्यवहितोत्तरत्वसंसर्गेण
चाव्यवहितोत्तरत्वसंसर्गेण	=>	च+अव्यवहितोत्तरत्वसंसर्गेण
घत्वावच्छिन्नविशिष्टात्वावच्छिन्नविशिष्टटत्वावच्छिन्नविशिष्टात्वादिमत्त्वेनेति	=>	घत्वावच्छिन्नविशिष्टात्वावच्छिन्नविशिष्टत्वावच्छिन्नविशिष्टात्वादिमत्त्वेन+इति
नाव्याप्तिः	=>	न+अव्याप्तिः
वेदस्थेति	=>	वेदस्थ+इति
आदित्यो यूपइत्यादिवाक्यघटकप्रस्तरादित्यादिपदेषु	=>	आदित्यः+ यूपइत्यादिवाक्यघटकप्रस्तरादित्यादिपदेषु
क्लृप्तेष्वित्यर्थः	=>	क्लृप्तेषु+इत्यर्थः
भगवदुच्चरितत्वमिह	=>	भगवदुच्चरितत्वम्+इह
विषयतयेच्छाविशेषणं पदनिष्ठजनकत्वं	=>	विषयतयेच्छाविशेषणम्+ पदनिष्ठजनकत्वम्+
पदनिष्ठजनकत्वं निर्वोदुं	=>	पदनिष्ठजनकत्वम्+ निर्वोढुम्+
निर्वोदुं नाप्राप्तनिवेशायामुपस्थितौ	=>	निर्वोढुम्+ न+अप्राप्तनिवेशायाम्+उपस्थितौ
नाप्राप्तनिवेशायामुपस्थितौ	=>	न+अप्राप्तनिवेशायाम्+उपस्थितौ
शक्यविषयतानिरूपितसम्बन्धविषयत्वाप्रयोज्यत्वं विवक्ष्यते,	=>	शक्यविषयतानिरूपितसम्बन्धविषयत्वाप्रयोज्यत्वम्+ विवक्ष्यते,
नोक्तुदोषोऽतः	=>	न+उक्तुदोषः+अतः
स्थलान्तरमाह	=>	स्थलान्तरम्+आह
सादित्वं च	=>	सादित्वम्+ च
स्वसमानानुपूर्वीकपदासमानकालिकप्रागभावप्रतियोगित्वं,	=>	स्वसमानानुपूर्वीकपदासमानकालिकप्रागभावप्रतियोगित्वम्+,
घटादिपदानां तादृशपदसमानकालिकप्रागभावप्रतियोगित्वान्न	=>	घटादिपदानाम्+ तादृशपदसमानकालिकप्रागभावप्रतियोगित्वात्+न
तादृशपदसमानकालिकप्रागभावप्रतियोगित्वान्न	=>	तादृशपदसमानकालिकप्रागभावप्रतियोगित्वात्+न
पितेति	=>	पिता+इति
नित्यसाङ्‌ख्यतयाऽध्यातहृतपुत्रपदार्थस्य	=>	नित्यसाङ्‌ख्यतया+आध्यातहृतपुत्रपदार्थस्य
बोधकमिष्टसाधनं यन्नाम	=>	बोधकम्+इष्टसाधनम्+ यत्+नाम
यन्नाम	=>	यत्+नाम
कृतिस्तद्वान्	=>	कृतिः+तद्वान्
पितेति	=>	पिता+इति
एवमपीति	=>	एवम्+अपि+इति
सम्भवेऽपीत्यर्थः	=>	सम्भवे+अपि+इत्यर्थः
निष्प्रतियोगिकतयेति	=>	निष्प्रतियोगिकतया+इति
निरूपकत्वं घटादाविव	=>	निरूपकत्वम्+ घटादौ+इव
घटादाविव	=>	घटादौ+इव
सङ्‌केतेऽपि	=>	सङ्‌केते+अपि
प्रतीतिसिद्धमिति	=>	प्रतीतिसिद्धम्+इति
सम्बन्धत्वस्यैवानुपपत्तेः	=>	सम्बन्धत्वस्य+एव+अनुपपत्तेः
कुतो वृत्तित्वरूपतद्विशेषप्रत्याशेति	=>	कुतः+ वृत्तित्वरूपतद्विशेषप्रत्याशेति
एतेनेति	=>	एतेन+इति
निष्प्रयोगिकत्वप्रदर्शनेनेत्यर्थः	=>	निष्प्रयोगिकत्वप्रदर्शनेन+इत्यर्थः
भ्रम इति	=>	भ्रमः+ इति
संसर्गत्वेनाभिमताया	=>	संसर्गत्वेन+अभिमताया
अपभ्रंशनिष्ठायास्तेन	=>	अपभ्रंशनिष्ठायाः+तेन
बुबोधयिषतव्यर्थनिष्ठाया वा	=>	बुबोधयिषतव्यर्थनिष्ठायाः+ वा
प्रत्यवस्थानं -	=>	प्रत्यवस्थानम्+ -
यस्त्विति	=>	यः+तु+इति
पदार्थान्तरमिति	=>	पदार्थान्तरम्+इति
सामर्थ्यापरपर्य्याया स्वतन्त्रैवाभ्युपगम्यते	=>	सामर्थ्यापरपर्य्यायाः+ स्वतन्त्रैव+अभ्युपगम्यते
स्वतन्त्रैवाभ्युपगम्यते	=>	स्वतन्त्रैव+अभ्युपगम्यते
नानुभावकमिति	=>	न+अनुभावकम्+इति
स्मारकमेव	=>	स्मारकम्+एव
गङ्‌गाऽदिपदं तीरादीनामिति	=>	गङ्‌गाऽदिपदम्+ तीरादीनाम्+इति
तीरादीनामिति	=>	तीरादीनाम्+इति
कार्य्यान्वितेति	=>	कार्य्यान्विता+इति
अत्रायमभिसन्धिः	=>	अत्र+अयम्+अभिसन्धिः
शक्तिज्ञानस्यापेक्षायां सत्स्वपि	=>	शक्तिज्ञानस्य+अपेक्षायाम्+ सत्सु+अपि
सत्स्वपि	=>	सत्सु+अपि
प्रवृत्तिनिवृत्तिरूपव्यवहारादेव	=>	प्रवृत्तिनिवृत्तिरूपव्यवहारात्+एव
सर्वेषां शक्तिग्रहाद्	=>	सर्वेषाम्+ शक्तिग्रहाद्
व्यवहार एव	=>	व्यवहारः+ एव
तद्ग्राहकशिरोमणिरिति	=>	तद्ग्राहकशिरोमणिः+इति
चैन्न	=>	चैत्+न
गामानयाश्वं बधानेत्याद्याकारोत्तमवृद्धप्रयुक्तप्रवर्त्तकादिवाक्यात्प्रयोज्ये	=>	गाम्+आनय+अश्वम्+ बधानेत्याद्याकारोत्तमवृद्धप्रयुक्तप्रवर्त्तकादिवाक्यात्प्रयोज्ये
कुर्वतीदमीयचेष्टया	=>	कुर्वती+इदमीयचेष्टया
तादृशार्थबोधकतामनुमाय,	=>	तादृशार्थबोधकताम्+अनुमाय,
गां नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिकार्य्यदर्शनादन्वयव्यतिरेकाभ्यां	=>	गाम्+ नय+अश्वमानय+इत्यादिप्रयोजकवाक्यात्+तदनुसारिकार्य्यदर्शनादन्वयव्यतिरेकाभ्याम्+
नयाश्वमानयेत्यादिप्रयोजकवाक्यात्तदनुसारिकार्य्यदर्शनादन्वयव्यतिरेकाभ्यां मिथोऽन्वितयोरेव	=>	नय+अश्वमानय+इत्यादिप्रयोजकवाक्यात्+तदनुसारिकार्य्यदर्शनादन्वयव्यतिरेकाभ्याम्+ मिथः+अन्वितयोः+एव
मिथोऽन्वितयोरेव	=>	मिथः+अन्वितयोः+एव
शक्तिं निश्चिन्वानः	=>	शक्तिम्+ निश्चिन्वानः
उपजीव्यतयाऽवगतचरान्वयांशमपरि-	=>	उपजीव्यतया+अवगतचरान्वयाम्+शमपरि-
हरन्नेव	=>	हरन्+एव
गवादिपदमानयनात्मककार्य्यान्वितगवादिबोधतात्पर्यनिबन्धनप्रयोजकोच्चारितत्वादित्यादिव्यतिरेकानुमानतः	=>	गवादिपदम्+आनयनात्मककार्य्यान्वितगवादिबोधतात्पर्यनिबन्धनप्रयोजकोच्चारितत्वादित्यादिव्यतिरेकानुमानतः
कार्य्यान्वितार्थ एव	=>	कार्य्यान्वितार्थः+ एव
पदानां शक्तिमध्यवस्यति	=>	पदानाम्+ शक्तिम्+अध्यवस्यति
शक्तिमध्यवस्यति	=>	शक्तिम्+अध्यवस्यति
निवेशादिति	=>	निवेशात्+इति
अयं भावः	=>	अयम्+ भावः
तद्विषयकत्वावच्छिन्नज्ञानानुकूलशक्तिमत्त्वमेव	=>	तद्विषयकत्वावच्छिन्नज्ञानानुकूलशक्तिमत्त्वम्+एव
तद्वाचकत्वमित्येवं रूपे	=>	तद्वाचकत्वम्+इत्येवम्+ रूपे
घटादिपदजन्यताया अवच्छैदककुक्षौ	=>	घटादिपदजन्यतायाः+ अवच्छैदककुक्षौ
प्रविष्ठायां घटाद्यर्थविषयतायां	=>	प्रविष्टायाम्+ घटाद्यर्थविषयतायाम्+
घटाद्यर्थविषयतायां कार्य्यत्वविषयतानिरूपितत्वस्यैव	=>	घटाद्यर्थविषयतायाम्+ कार्य्यत्वविषयतानिरूपितत्वस्य+एव
कार्य्यत्वविषयतानिरूपितत्वस्यैव	=>	कार्य्यत्वविषयतानिरूपितत्वस्य+एव
घटादिपदानां कार्यतावाचकत्त्वमिति	=>	घटादिपदानाम्+ कार्यतावाचकत्त्वम्+इति
कार्यतावाचकत्त्वमिति	=>	कार्यतावाचकत्त्वम्+इति
बाधकाभावादिति	=>	बाधकाभावात्+इति
करणतैतन्मत	=>	करणता+एतन्मत
त्वाह	=>	तु+आह
वेति	=>	वा+इति
तीरादेरशाब्दत्त्वेऽपि	=>	तीरादेः+अशाब्दत्त्वे+अपि
घोषाद्यर्थिनां प्रवृत्तावुपायमाह-अपि	=>	घोषाद्यर्थिनाम्+ प्रवृत्तौ+अपि+उपायम्+आह-अपि
प्रवृत्तावुपायमाह-अपि	=>	प्रवृत्तौ+अपि+उपायम्+आह-अपि
त्विति	=>	तु+इति
असंसर्गाग्रहमात्रमिति	=>	असंसर्गाग्रहमात्रम्+इति
घोषस्तीरवृत्तित्वाभाववानित्याकारकस्य	=>	घोषस्तीरवृत्तित्वाभाववान्+इत्याकारकस्य
तीरसंसर्गाभावज्ञानस्याभावमात्रमित्यर्थः	=>	तीरसंसर्गाभावज्ञानस्य+अभावमात्रम्+इत्यर्थः
नानुपपत्तिरिति	=>	न+अनुपपत्तिः+इति
भ्रमानभ्युपगन्तृगुरुमते	=>	भ्रमान्+अभ्युपगन्तृगुरुमते
नेदं रजतमिति	=>	न+इदम्+ रजतम्+इति
रजतमिति	=>	रजतम्+इति
बाधग्रहस्याभावमात्रेण	=>	बाधग्रहस्य+अभावमात्रेण
प्रवृत्तिस्तथा	=>	प्रवृत्तिः+तथा
प्रकृतेऽपीति	=>	प्रकृते+अपि+इति
प्रतीत्यनिर्वाहादिति	=>	प्रतीत्यनिर्वाहात्+इति
चिन्मञ्चस्थपुरुषस्याप्यननुभूतदशायां पदार्थस्मरणाभावाच्छाब्दबोधानुपपत्तिरिति	=>	चिन्मञ्चस्थपुरुषस्य+अपि+अननुभूतदशायाम्+ पदार्थस्मरणाभावात्+शाब्दबोधानुपपत्तिः+इति
पदार्थस्मरणाभावाच्छाब्दबोधानुपपत्तिरिति	=>	पदार्थस्मरणाभावात्+शाब्दबोधानुपपत्तिः+इति
योग्यताबलादिति	=>	योग्यताबलात्+इति
सामान्यलक्षणाया अभावेन	=>	सामान्यलक्षणायाः+ अभावेन
घटत्वादिनैव	=>	घटत्वादिना+एव
शक्तिग्रहस्तथैवोपस्थितिः	=>	शक्तिग्रहः+तथैव+उपस्थितिः
शाब्दबोधश्च	=>	शाब्दबोधः+च
व्यक्तिभानं तु	=>	व्यक्तिभानम्+ तु
लक्ष्यार्थस्यापि	=>	लक्ष्यार्थस्य+अपि
बाधकाभाव इत्यर्थः	=>	बाधकाभावः+ इत्यर्थः
शाब्दबोधं प्रति	=>	शाब्दबोधम्+ प्रति
तीरं बोधविषयतावद्	=>	तीरम्+ बोधविषयतावद्
भवत्वित्याकार एवैवंविधस्थले	=>	भवत्वित्याकारः+ एव+एवम्+विधस्थले
एवैवंविधस्थले	=>	एव+एवम्+विधस्थले
एवं च	=>	एवम्+ च
बोधो गङ्‌गाऽऽदिपदजन्यो	=>	बोधः+ गङ्‌गाऽऽदिपदजन्यः+
गङ्‌गाऽऽदिपदजन्यो भवत्वित्यादिरूपेणैव	=>	गङ्‌गाऽऽदिपदजन्यः+ भवतु+इत्यादिरूपेण+एव
भवत्वित्यादिरूपेणैव	=>	भवतु+इत्यादिरूपेण+एव
गङ्‌गाऽऽदिपदजन्यत्वावगाहित्वं भगवदिच्छायामिति	=>	गङ्‌गाऽऽदिपदजन्यत्वावगाहित्वम्+ भगवदिच्छायाम्+इति
भगवदिच्छायामिति	=>	भगवदिच्छायाम्+इति
उक्तरीत्यैवेति	=>	उक्तरीत्या+एव+इति
भगवदिच्छीयप्रकारत्वं केवलविषयतात्वेनैवास्ति,	=>	भगवदिच्छीयप्रकारत्वम्+ केवलविषयतात्वेन+एव+अस्ति,
केवलविषयतात्वेनैवास्ति,	=>	केवलविषयतात्वेन+एव+अस्ति,
घटपदजन्यबोधनिरूपितविषयतात्वेनेति	=>	घटपदजन्यबोधनिरूपितविषयतात्वेन+इति
वृत्तिज्ञानाधीनोपस्थितिविषयाणामेव	=>	वृत्तिज्ञानाधीनोपस्थितिविषयाणाम्+एव
भानमभ्युपगम्य,	=>	भानम्+अभ्युपगम्य,
संसर्गांशेऽपि	=>	संसर्गांशे+अपि
शक्यतां सङ्‌गिरमाणानां	=>	शक्यताम्+ सङ्‌गिरमाणानाम्+
सङ्‌गिरमाणानां भट्टानांमतमुत्थापयति	=>	सङ्‌गिरमाणानाम्+ भट्टानाम्+मतम्+उत्थापयति
भट्टानांमतमुत्थापयति	=>	भट्टानाम्+मतम्+उत्थापयति
सामान्यलक्षणाऽनभ्युपगमाच्छाब्दबोधेऽपूर्वव्यक्तिभानानुपपत्तिरिति	=>	सामान्यलक्षणाऽनभ्युपगमात्+शाब्दबोधे+अपूर्वव्यक्तिभानानुपपत्तिः+इति
स्वप्रकाराश्रयत्वसंसर्गेणापि	=>	स्वप्रकाराश्रयत्वसंसर्गेण+अपि
एकपदोपस्थितयोरिति	=>	एकपदोपस्थितयोः+इति
घटादिपदोपस्थितयोर्घटघटत्वादिरूपयोः	=>	घटादिपदोपस्थितयोः+घटघटत्वादिरूपयोः
तद्विषयकत्वाभावादिति	=>	तद्विषयकत्वाभावात्+इति
नाभ्युपगताऽभियुक्तैरित्यर्थः	=>	नाभ्युपगताऽभियुक्तैः+इत्यर्थः
इदानीं शक्तिलक्षणाऽधीनार्थोपस्थित्योरनुगममाह	=>	इदानीम्+ शक्तिलक्षणाऽधीनार्थोपस्थित्योः+अनुगमम्+आह
शक्तिलक्षणाऽधीनार्थोपस्थित्योरनुगममाह	=>	शक्तिलक्षणाऽधीनार्थोपस्थित्योः+अनुगमम्+आह
यत्त्विति	=>	यत्+तु+इति
तदर्थविषयकोपस्थितत्वेनेति	=>	तदर्थविषयकोपस्थितत्वेन+इति
तदर्थविशेषितेति	=>	तदर्थविशेषिता+इति
शक्तिस्तद्विशिष्टं यत्	=>	शक्तिः+तद्विशिष्टम्+ यत्
पदं विषयितासंसर्गेण	=>	पदम्+ विषयितासंसर्गेण
तादृशपदविशिष्टं यज्ज्ञानं	=>	तादृशपदविशिष्टम्+ यज्ज्ञानम्+
यज्ज्ञानं तज्जन्या	=>	यज्ज्ञानम्+ तज्जन्या
तदर्थोपस्थितिस्तत्त्वेन	=>	तदर्थोपस्थितिः+तत्त्वेन
निरूपितकार्यशालित्वस्योद्बोधकान्तरप्रयोज्योपस्थितावसम्भवेनेत्यर्थः	=>	निरूपितकार्यशालित्वस्य+उद्बोधकान्तरप्रयोज्योपस्थितौ+असम्भवेन+इत्यर्थः
उभयविधमिति	=>	उभयविधम्+इति
घटपदं घटत्वविशिष्टवाचकमिति,	=>	घटपदम्+ घटत्वविशिष्टवाचकम्+इति,
घटत्वविशिष्टवाचकमिति,	=>	घटत्वविशिष्टवाचकम्+इति,
घटो घटपदवाच्य	=>	घटः+ घटपदवाच्यः+
घटपदवाच्य इति	=>	घटपदवाच्यः+ इति
द्विविधमिति	=>	द्विविधम्+इति
गङ्‌गापदं तीरसम्बन्धिवाचकमिति,	=>	गङ्‌गापदम्+ तीरसम्बन्धिवाचकम्+इति,
तीरसम्बन्धिवाचकमिति,	=>	तीरसम्बन्धिवाचकम्+इति,
तीरं गङ्‌गादिपदवाच्यसम्बन्धीति	=>	तीरम्+ गङ्‌गादिपदवाच्यसम्बन्धीति
कार्य्यताऽवच्छेदकगर्भ इति	=>	कार्य्यताऽवच्छेदकगर्भः+ इति
व्यवहितोत्तरभावाद्बोधत्वस्य,	=>	व्यवहितोत्तरभावात्+बोधत्वस्य,
नोक्तव्यभिचारप्रसक्तिरिति	=>	न+उक्तव्यभिचारप्रसक्तिः+इति
एवं च	=>	एवम्+ च
तत्तद्विशेषधर्मपुरस्कारेणैव	=>	तत्+तद्विशेषधर्मपुरस्कारेण+एव
वृत्तिं विनाऽपि	=>	वृत्तिम्+ विना+अपि
विनाऽपि	=>	विना+अपि
संसर्गभानसम्भवान्न	=>	संसर्गभानसम्भवात्+न
वृत्त्याधीनोपस्थितेरपेक्षेति	=>	वृत्त्याधीनोपस्थितेः+अपेक्षा+इति
प्रवृत्तिनिमित्तं निर्वक्ति	=>	प्रवृत्तिनिमित्तम्+ निर्वक्ति
वाच्योपस्थितिप्रकारत्वं प्रवृत्तिनिमित्तलक्षणं	=>	वाच्योपस्थितिप्रकारत्वम्+ प्रवृत्तिनिमित्तलक्षणम्+
प्रवृत्तिनिमित्तलक्षणं शब्दाश्रयत्वस्याकाशपदप्रवृत्तिनिमित्तत्वं	=>	प्रवृत्तिनिमित्तलक्षणम्+ शब्दाश्रयत्वस्य+आकाशपदप्रवृत्तिनिमित्तत्वम्+
शब्दाश्रयत्वस्याकाशपदप्रवृत्तिनिमित्तत्वं मा	=>	शब्दाश्रयत्वस्य+आकाशपदप्रवृत्तिनिमित्तत्वम्+ मा
भूदिति	=>	भूत्+इति
प्रथमविशेषणमिति	=>	प्रथमविशेषणम्+इति
घटत्वादावापद्येतेति	=>	घटत्वादौ+आपद्येत+इति
सत्त्वादतिव्याप्तिनिरासाय	=>	सत्त्वात्+अतिव्याप्तिनिरासाय
आकृतेरवयवसंयोगरूपाया अवयववृत्तित्वेन	=>	आकृतेः+अवयवसंयोगरूपायाः+ अवयववृत्तित्वेन
वाच्यघटादिवृत्तित्वाभावेनादोषाद्,	=>	वाच्यघटादिवृत्तित्वाभावेन+अदोषाद्,
स्वाश्रयाश्रितत्वसंबन्धेनाकृतेरपि	=>	स्व+आश्रयाश्रितत्वसंबन्धेन+आकृतेः+अपि
वृत्तित्वमस्त्येवावयविनीति	=>	वृत्तित्वम्+अस्ति+एव+अवयविनीति
शङ्‌क्यंसाक्षात्संबन्धेन	=>	शङ्‌क्यम्+साक्षात्संबन्धेन
साक्षात्त्वं च	=>	साक्षात्त्वम्+ च
प्रकारताविशिष्टसंसर्गीयविषयतावत्त्वं,	=>	प्रकारताविशिष्टसंसर्गीयविषयतावत्त्वम्+,
चात्राकृतिनिष्ठप्रकारतानिरूपितत्त्वमाश्रयनिष्ठसंसर्गीयविषयतायां तन्निरूपितविशेष्यतानिरूपितत्वं	=>	च+अत्र+आकृतिनिष्ठप्रकारतानिरूपितत्त्वम्+आश्रयनिष्ठसंसर्गीयविषयतायाम्+ तन्निरूपितविशेष्यतानिरूपितत्वम्+
तन्निरूपितविशेष्यतानिरूपितत्वं चाश्रितत्वनिष्ठसंसर्गीयविषयतायामतो	=>	तन्निरूपितविशेष्यतानिरूपितत्वम्+ च+आश्रितत्वनिष्ठसंसर्गीयविषयतायाम्+अतः+
चाश्रितत्वनिष्ठसंसर्गीयविषयतायामतो न	=>	च+आश्रितत्वनिष्ठसंसर्गीयविषयतायाम्+अतः+ न
स्वाश्रयाश्रितत्वस्येति	=>	स्व+आश्रयाश्रितत्वस्य+इति
घटादेर्वाच्यत्वेन	=>	घटादेः+वाच्यत्वेन
कपालादिपदप्रवृत्तिनिमित्तत्वापत्तिरतो विशेष्यदलम्,	=>	कपालादिपदप्रवृत्तिनिमित्तत्वापत्तिः+अतः+ विशेष्यदलम्,
भ्रमान्यशक्तिग्रहाधीनोपस्थितीयमुख्यविशेष्यतानिरूपितप्रकारतावत्त्वमर्थः,	=>	भ्रमान्यशक्तिग्रहाधीनोपस्थितीयमुख्यविशेष्यतानिरूपितप्रकारतावत्त्वम्+अर्थः,
द्रव्यपदं द्रव्यवच्छक्तमिति	=>	द्रव्यपदम्+ द्रव्यवत्+शक्तम्+इति
द्रव्यवच्छक्तमिति	=>	द्रव्यवत्+शक्तम्+इति
शक्तिभ्रमजोपस्थितीयाया द्रव्यपदं	=>	शक्तिभ्रमजोपस्थितीयायाः+ द्रव्यपदम्+
द्रव्यपदं द्रव्यवल्लाक्षणिकमिति	=>	द्रव्यपदम्+ द्रव्यवल्लाक्षणिकम्+इति
द्रव्यवल्लाक्षणिकमिति	=>	द्रव्यवल्लाक्षणिकम्+इति
प्रकारताया घटादिवृत्तित्वेऽपि	=>	प्रकारतायाः+ घटादिवृत्तित्वे+अपि
घटादिवृत्तित्वेऽपि	=>	घटादिवृत्तित्वे+अपि
घटादावतिव्याप्तिः,	=>	घटादौ+अतिव्याप्तिः,
नापि	=>	न+अपि
लोमादावापद्येत	=>	लोमादौ+आपद्येत
प्रकारताया लाङ्‌गूलादावेव	=>	प्रकारतायाः+ लाङ्‌गूलादौ+एव
लाङ्‌गूलादावेव	=>	लाङ्‌गूलादौ+एव
सच्चान्नलोमादौ,	=>	सत्+च+अन्नलोमादौ,
पश्वादिनिष्ठविशेष्यतानिरूपितप्रकारताऽवच्छिन्नयैव	=>	पश्वादिनिष्ठविशेष्यतानिरूपितप्रकारता+अवच्छिन्नया+एव
निरूपितत्वादिति	=>	निरूपितत्वात्+इति
प्रयोजकसम्बन्ध इति	=>	प्रयोजकसम्बन्धः+ इति
अयं भावः	=>	अयम्+ भावः
तत्तत्पदजन्यबोधनिरूपितयादृशविषयता	=>	तत्+तत्पदजन्यबोधनिरूपितयादृशविषयता
यत्रावगाह्यते	=>	यत्र+अवगाह्यते
शाब्दबोधे+अपि	=>	शाब्दबोधे+अपि
घटः+ बोद्धव्यः+	=>	घटः+ बोद्धव्यः+
बोद्धव्यः+ इत्यत्र	=>	बोद्धव्यः+ इत्यत्र
यत्+वा+अवच्छेद्यत्वसम्बन्धावच्छिन्नघटत्वप्रकारतानिरूपितेच्छीयविशेष्यताऽऽत्मना,	=>	यत्+वा+अवच्छेद्यत्वसम्बन्धावच्छिन्नघटत्वप्रकारतानिरूपितेच्छीयविशेष्यता+आत्मना,
अवच्छेदकताऽवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतया	=>	अवच्छेदकता+अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतया
यद्वाऽवच्छेदकत्वनिरूपितावच्छेद्यत्वसम्बन्धावच्छिन्नसमवायप्रकारतानिरूपितेच्छीयविशेष्यताऽऽत्मना	=>	यत्+वा+अवच्छेदकत्वनिरूपितावच्छेद्यत्वसम्बन्धावच्छिन्नसमवायप्रकारतानिरूपितेच्छीयविशेष्यता+आत्मना
एवं च	=>	एवम्+ च
घटो घटपदजन्यबोधविषयो	=>	घटः+ घटपदजन्यबोधविषयो
घटत्वं घटपदजन्यबोधविषयताऽवच्छेदकं	=>	घटत्वम्+ घटपदजन्यबोधविषयता+अवच्छेदकम्+
घटपदजन्यबोधविषयताऽवच्छेदकं भवतु	=>	घटपदजन्यबोधविषयता+अवच्छेदकम्+ भवतु
समवायोघटपदजन्यबोधविषयताऽवच्छेदकताऽवच्छेदको भवतु	=>	समवायोघटपदजन्यबोधविषयता+अवच्छेदकता+अवच्छेदकः+ भवतु
यद्वा	=>	यत्+वा
आकारा बोध्याः	=>	आकाराः+ बोध्याः
शाब्दं प्रति	=>	शाब्दम्+ प्रति
हेतुतयैव	=>	हेतुतया+एव
घटोनित्य इत्यादितो	=>	घटोनित्यः+ इत्यादितो
किमित्याश्रयतासम्बन्धावच्छिन्नत्वं तादृश	=>	किमिति+आश्रयतासम्बन्धावच्छिन्नत्वम्+ तादृश
प्रकारतायां विवक्षणीयमिति	=>	प्रकारतायाम्+ विवक्षणीयम्+इति
विवक्षणीयमिति	=>	विवक्षणीयम्+इति
मत्वाऽऽह	=>	मत्वा+आह
यत्त्विति	=>	यत्+तु+इति
कारणासत्त्वान्न	=>	कारणासत्त्वात्+न
कार्य्यापत्तिरिति	=>	कार्य्यापत्तिः+इति
तन्नेति	=>	तत्+न+इति
लोमपशुपदजन्यबोधविषयताऽवच्छैदकं भवत्विति	=>	लोमपशुपदजन्यबोधविषयताऽवच्छैदकम्+ भवतु+इति
भवत्विति	=>	भवतु+इति
सत्त्वेऽपि	=>	सत्त्वे+अपि
पशुपदाल्लोमविशेष्यकबोधस्यानुभवविरुद्धतया	=>	पशुपदाल्लोमविशेष्यकबोधस्य+अनुभवविरुद्धतया
शाब्दबोधीयप्रकारतायामवश्यमाश्रयत्वसंसर्गावच्छिन्नत्वं विवक्षणीयमित्यर्थः	=>	शाब्दबोधीयप्रकारतायाम्+अवश्यम्+आश्रयत्वसंसर्गावच्छिन्नत्वम्+ विवक्षणीयम्+इत्यर्थः
विवक्षणीयमित्यर्थः	=>	विवक्षणीयम्+इत्यर्थः
ज्ञानं कारणं	=>	ज्ञानम्+ कारणम्+
कारणं वाच्यमिति	=>	कारणम्+ वाच्यम्+इति
वाच्यमिति	=>	वाच्यम्+इति
घटत्वविशिष्टो घटोघटपदवाच्य	=>	घटत्वविशिष्टः+ घटोघटपदवाच्यः+
घटोघटपदवाच्य इत्यादिरूपमेव	=>	घटोघटपदवाच्यः+ इत्यादिरूपम्+एव
इत्यादिरूपमेव	=>	इत्यादिरूपम्+एव
शक्तिज्ञानं वाच्यम्,	=>	शक्तिज्ञानम्+ वाच्यम्,
एवं च	=>	एवम्+ च
द्रव्यपदशक्तिप्रमातो घटत्वादिप्रकारकस्य,	=>	द्रव्यपदशक्तिप्रमातः+ घटत्वादिप्रकारकस्य,
नापत्तिः	=>	न+आपत्तिः
एवमपीति	=>	एवम्+अपि+इति
अयं भावः	=>	अयम्+ भावः
समानप्रकारकत्त्वस्यानुभंविकतया	=>	समानप्रकारकत्त्वस्य+अनुभंविकतया
तादृशशाब्दस्योदयेऽपि	=>	तादृशशाब्दस्य+उदये+अपि
विरोध्यप्रतिबन्धकत्वेनाकिञ्चित्करत्वाद्	=>	विरोध्यप्रतिबन्धकत्वेन+अकिञ्चित्करत्वाद्
घटत्वत्वावच्छिन्नधर्मिकस्यैव	=>	घटत्वत्वावच्छिन्नधर्मिकस्य+एव
घटत्वोपस्थितेरपेक्षायां तदनुपस्थितौ	=>	घटत्वोपस्थितेः+अपेक्षायाम्+ तदनुपस्थितौ
शाब्दानुपपत्तिरस्त्येवेति	=>	शाब्दानुपपत्तिः+अस्ति+एव+इति
सर्वोऽप्ययं प्रपञ्चस्तावदर्थविशेष्यकशक्तिपक्षीयस्तस्मात्पदविशेष्यकएवायमादरणीय	=>	सर्वोऽपि+अयम्+ प्रपञ्चस्तावत्+अर्थविशेष्यकशक्तिपक्षीयः+तस्मात्पदविशेष्यकएव+अयम्+आदरणीयः+
प्रपञ्चस्तावदर्थविशेष्यकशक्तिपक्षीयस्तस्मात्पदविशेष्यकएवायमादरणीय इति	=>	प्रपञ्चस्तावत्+अर्थविशेष्यकशक्तिपक्षीयः+तस्मात्पदविशेष्यकएव+अयम्+आदरणीयः+ इति
मत्वाऽऽह	=>	मत्वा+आह
चेति	=>	च+इति
एवमपीति	=>	एवम्+अपि+इति
घटत्वादेर्जातित्वेन	=>	घटत्वादेः+जातित्वेन
स्वरूपतो भानसंभवाद्	=>	स्वरूपतः+ भानसंभवाद्
घटत्त्वत्त्वेनोपस्थित्यनपेक्षत्वेऽपि	=>	घटत्त्वत्त्वेन+उपस्थित्यनपेक्षत्वे+अपि
प्रकारत्वासंभवेनेति	=>	प्रकारत्वासंभवेन+इति
जात्यखण्डोपाध्यतिरिक्ततयेत्यादिः	=>	जात्यखण्डोपाध्यतिरिक्ततया+इत्यादिः
नित्यसम्बन्धत्वेनोपस्थितिरूपेया,	=>	नित्यसम्बन्धत्वेन+उपस्थितिरूपेया,
शाब्दानुपपत्तिर्दुर्वारिति	=>	शाब्दानुपपत्तिः+दुर्वारिति
समवायत्वाद्यनुपस्थितावपि	=>	समवायत्वाद्यनुपस्थितौ+अपि
शाब्दबोधमुपपादयितुमुपक्रमते	=>	शाब्दबोधम्+उपपादयितुम्+उपक्रमते
अत्रोच्यत	=>	अत्र+उच्यत
तत्सम्बन्धावच्छिन्नतद्धर्मप्रकारकशाब्दबुद्धिं प्रति	=>	तत्सम्बन्धावच्छिन्नतद्धर्मप्रकारकशाब्दबुद्धिम्+ प्रति
तत्पदप्रकारकं तत्सम्बन्धावच्छि-	=>	तत्पदप्रकारकम्+ तत्सम्बन्धावच्छि-
न्नतद्धर्मावच्छिन्नार्थविशेष्यताशालिज्ञानं हेतुः,	=>	न्नतद्धर्मावच्छिन्नार्थविशेष्यताशालिज्ञानम्+ हेतुः,
घटत्वादिधर्मनिष्ठायां धर्मिताऽवच्छेदकतायां	=>	घटत्वादिधर्मनिष्ठायाम्+ धर्मिताऽवच्छेदकतायाम्+
धर्मिताऽवच्छेदकतायां संसर्गावच्छिन्नत्वांशे	=>	धर्मिताऽवच्छेदकतायाम्+ संसर्गावच्छिन्नत्वांशे
द्रव्यं बोद्धव्यमित्यत्रत्यभगवदिच्छीयप्रकारताया	=>	द्रव्यम्+ बोद्धव्यमित्यत्रत्यभगवदिच्छीयप्रकारताया
संसर्गताऽवच्छेदकघटकघटत्वेनानवच्छिन्नतया	=>	संसर्गताऽवच्छेदकघटकघटत्वेन+अनवच्छिन्नतया
तस्मिंस्तदवच्छिन्नत्वज्ञाने	=>	तस्मिन्+तदवच्छिन्नत्वज्ञाने
भ्रमत्वं दुर्वारमिति	=>	भ्रमत्वम्+ दुर्वारम्+इति
दुर्वारमिति	=>	दुर्वारम्+इति
एकत्वावच्छिन्नद्रव्यत्वावच्छिन्नविषयतेति	=>	एकत्वावच्छिन्नद्रव्यत्वावच्छिन्नविषयता+इति
तदवच्छिन्नोक्तिरिति	=>	तदवच्छिन्नोक्तिः+इति
एकत्वादिमत इति	=>	एकत्वादिम्+अतः+ इति
घटादेरपीति	=>	घटादेः+अपि+इति
घटत्वादिनाऽवच्छिन्ना	=>	घटत्वादिना+अवच्छिन्ना
तत्त्वेनावच्छिन्ना	=>	तत्त्वेन+अवच्छिन्ना
द्रव्यं द्रव्यपदाद्	=>	द्रव्यम्+ द्रव्यपदाद्
बोद्धव्यमित्यत्र	=>	बोद्धव्यम्+इत्यत्र
तादृशप्रकारतायामेकत्वावच्छिन्नत्वावच्छिन्नत्वाभाववत्यां तदवगाहनाद्	=>	तादृशप्रकारतायाम्+एकत्वावच्छिन्नत्वावच्छिन्नत्वाभाववत्याम्+ तदवगाहनाद्
भ्रमत्वं स्यादेवेति	=>	भ्रमत्वम्+ स्यात्+एव+इति
स्यादेवेति	=>	स्यात्+एव+इति
दुर्वारत्वादिति	=>	दुर्वारत्वात्+इति
अत्रास्मदध्यापकाः	=>	अत्र+अस्मत्+अध्यापकाः
द्रव्यं बोद्धव्यमित्यादौ	=>	द्रव्यम्+ बोद्धव्यम्+इत्यादौ
बोद्धव्यमित्यादौ	=>	बोद्धव्यम्+इत्यादौ
द्रव्यं बोद्दव्यमित्यादौ	=>	द्रव्यम्+ बोद्दव्यम्+इत्यादौ
बोद्दव्यमित्यादौ	=>	बोद्दव्यम्+इत्यादौ
संकेतीयप्रकारतायां गुणवत्त्वावच्छिन्नत्वतथाभूतप्रकारतात्वोभयावच्छिन्नत्वसत्त्वान्नोक्तापत्तिसंभवः	=>	संकेतीयप्रकारतायाम्+ गुणवत्त्वावच्छिन्नत्वतथाभूतप्रकारतात्वोभयावच्छिन्नत्वसत्त्वात्+न+उक्तापत्तिसंभवः
गुणवत्त्वावच्छिन्नत्वतथाभूतप्रकारतात्वोभयावच्छिन्नत्वसत्त्वान्नोक्तापत्तिसंभवः	=>	गुणवत्त्वावच्छिन्नत्वतथाभूतप्रकारतात्वोभयावच्छिन्नत्वसत्त्वात्+न+उक्तापत्तिसंभवः
उक्तानुपपत्तेरपि	=>	उक्तानुपपत्तेः+अपि
बोद्धव्यमित्याकारकसंकेतादेव	=>	बोद्धव्यम्+इत्याकारकसंकेतात्+एव
प्रदर्शिताकारात्तु	=>	प्रदर्शिताकारात्+तु
निर्द्दिष्टसंकेततस्तथात्वेन	=>	निर्द्दिष्टसंकेततः+तथात्वेन
बोधो ग्रन्थकृदसंमत	=>	बोधः+ ग्रन्थकृदसंमत
द्रव्यं बोद्धव्यमित्यादिसंकेताद्	=>	द्रव्यम्+ बोद्धव्यम्+इत्यादिसंकेताद्
बोद्धव्यमित्यादिसंकेताद्	=>	बोद्धव्यम्+इत्यादिसंकेताद्
बोधो दीधितिकृताऽपि	=>	बोधः+ दीधितिकृता+अपि
दीधितिकृताऽपि	=>	दीधितिकृता+अपि
नाङ्गीक्रियत	=>	न+अङ्गीक्रियत
इत्यस्यापि	=>	इत्यस्य+अपि
सुवचत्वादिति	=>	सुवचत्वात्+इति
शक्तिवादव्याख्यायां विनोदिन्यां	=>	शक्तिवादव्याख्यायाम्+ विनोदिन्याम्+
विनोदिन्यां सामान्यकाण्डः	=>	विनोदिन्याम्+ सामान्यकाण्डः
परामर्षसूत्रस्वारस्यप्राप्तन्यायराद्धान्तानुमोदितशक्तिशालिपदानां शक्तिं	=>	परामर्षसूत्रस्वारस्यप्राप्तन्यायराद्धान्तानुमोदितशक्तिशालिपदानाम्+ शक्तिम्+
शक्तिं निर्णीयः,	=>	शक्तिम्+ निर्णीयः,
तत्स्वारस्याननुगृहीतशक्तिकपदविशेषाणामेनां विवेक्तुकामः	=>	तत्स्वारस्य+अननुगृहीतशक्तिकपदविशेषाणाम्+एनाम्+ विवेक्तुकामः
तां निर्द्धारयितुमुपक्रमते	=>	ताम्+ निर्द्धारयितुम्+उपक्रमते
निर्द्धारयितुमुपक्रमते	=>	निर्द्धारयितुम्+उपक्रमते
स्यादिति	=>	स्यात्+इति
घटादिपदेभ्यो घटत्वादीनां	=>	घटादिपदेभ्यः+ घटत्वादीनाम्+
घटत्वादीनां वाच्यताया	=>	घटत्वादीनाम्+ वाच्यतायाः+
वाच्यताया तत्प्राकरको	=>	वाच्यतायाः+ तत्प्राकरकः+
तत्प्राकरको बोधो	=>	तत्प्राकरकः+ बोधः+
बोधो भवति	=>	बोधः+ भवति
तथाऽत्र	=>	तथा+अत्र
स्यादिति	=>	स्यात्+इति
वाच्योपस्थितिप्रकारत्वमिति	=>	वाच्योपस्थितिप्रकारत्वम्+इति
तदीयं लक्षणम्,	=>	तदीयम्+ लक्षणम्,
निरवच्छिन्नशक्तिवादिनां प्राचां	=>	निरवच्छिन्नशक्तिवादिनाम्+ प्राचाम्+
प्राचां मते	=>	प्राचाम्+ मते
शब्दाश्रयत्वेनोपस्थित्यभ्युपगमादनभिमतप्रवृत्तिनिमित्तत्वके	=>	शब्दाश्रयत्वेन+उपस्थित्यभ्युपगमात्+अनभिमतप्रवृत्तिनिमित्तत्वके
तस्मिन्नुक्तलक्षणातिव्याप्तिः	=>	तस्मिन्+उक्तलक्षणातिव्याप्तिः
गवादिपदानाम-	=>	गवादिपदानाम्+अवयवसंस्थानरूपाकृतेः+वाच्यत्वात्,
वयवसंस्थानरूपाकृतेर्वाच्यत्वात्,	=>	शब्दबुद्धौ+औत्सर्गिकभानेन+उपस्थितौ
शब्दबुद्धावौत्सर्गिकभानेनोपस्थितौ	=>	प्रकारत्वात्+च
प्रकारत्वाच्च	=>	तस्याम्+अतिव्याप्तिः,
शक्यताऽवच्छेकस्य प्रवृत्तिनिमित्तताया	=>	प्रवृत्तिनिमित्ततायाः+ आनुभविकत्वेन
आनुभविकत्वेनातथाभूतायामाकृतौ	=>	तथाभूतायाम्+आकृतौ
तत्त्वस्येष्टापत्तेरयोगाद्,	=>	तत्त्वस्य+इष्टापत्तेः+अयोगाद्,
चास्मिन्,	=>	च+अस्मिन्,
साक्षादेव	=>	साक्षात्+एव
स्वसमवायिसमवेततत्वरूपपरम्परया वाच्यवृत्तित्वेऽपि	=>	स्वसमवायिसमवेततत्वरूपपरम्परयाः+ वाच्यवृत्तित्वे+अपि
वाच्यवृत्तित्वेऽपि	=>	वाच्यवृत्तित्वे+अपि
पृथिव्यादिपदानामवयविषु	=>	पृथिव्यादिपदानाम्+अवयविषु
तत्त्वापत्तिरिति	=>	तत्त्वापत्तिः+इति
पूर्वं तदुपस्थाप्यधर्मप्रकारकेत्याद्युक्त्या	=>	पूर्वम्+ तदुपस्थाप्यधर्मप्रकारकेत्याद्युक्त्या
सूचितामाकाशपदाच्छब्दाश्रयत्वप्रकारिकामुपस्थितिमुपगच्छतां प्रचामुपस्थितिशाब्दबोधयोः	=>	सूचिताम्+आकाशपदात्+शब्दाश्रयत्वप्रकारिकाम्+उपस्थितिम्+उपगच्छताम्+ प्रचाम्+उपस्थितिशाब्दबोधयोः
प्रचामुपस्थितिशाब्दबोधयोः	=>	प्रचाम्+उपस्थितिशाब्दबोधयोः
समानप्रकारकत्वनियमभङ्गमाशङ्‌क्य,	=>	समानप्रकारकत्वनियमभङ्गम्+आशङ्‌क्य,
विशेषपरतामुपपादयति	=>	विशेषपरताम्+उपपादयति
वस्तुतस्त्विति	=>	वस्तुतस्तु+इति
प्रकारान्तरेणेति	=>	प्रकारान्तरेण+इति
कार्यकारणभावकल्पनरूपेणेत्यर्थः	=>	कार्यकारणभावकल्पनरूपेण+इत्यर्थः
प्रकारांश एवोद्‌बोधकासमवधानं	=>	प्रकारांशः+ एव+उद्‌बोधकासमवधानम्+
एवोद्‌बोधकासमवधानं तत्रैतादृशकार्यकारणभावः	=>	एव+उद्‌बोधकासमवधानम्+ तत्र+एतादृशकार्यकारणभावः
तत्रैतादृशकार्यकारणभावः	=>	तत्र+एतादृशकार्यकारणभावः
यत्त्वाकाशादिपदस्थले	=>	यत्+तु+आकाशादिपदस्थले
शब्दाश्रयत्वप्रकारकसंस्कारप्रमोषतस्तत्प्रकारकस्मरणवारणं, तदतिस्थवीयः,	=>	शब्दाश्रयत्वप्रकारकसंस्कारप्रमोषतः+तत्प्रकारकस्मरणवारणम्+ तदतिस्थवीयः,
गमकाभावादित्याशयः	=>	गमकाभावात्+इत्याशयः
शक्तिमत	=>	शक्तिम्+अत
इत्यादिष्वाकाशपदस्य	=>	इत्यादिषु+आकाशपदस्य
मुख्यतामुपगच्छतामतमनूद्य,	=>	मुख्यताम्+उपगच्छताम्+अतमनूद्य,
यत्त्विति	=>	यत्+तु+इति
सहप्रयोगस्येति	=>	सहप्रयोगस्य+इति
अयं भावः	=>	अयम्+ भावः
मुख्यत्वं हि	=>	मुख्यत्वम्+ हि
प्रकृतेऽभिधाप्रतिपाद्यत्वं,	=>	प्रकृते+अभिधाप्रतिपाद्यत्वम्+,
तच्च	=>	तत्+च
नान्वयबोध इत्यन्यत्र	=>	नान्वयबोधः+ इति+अन्यत्र
इत्यन्यत्र	=>	इति+अन्यत्र
चाकाशपदस्य	=>	च+आकाशपदस्य
भेदाभावादुद्दे-	=>	भेदाभावात्+उद्दे-
श्यताऽवच्छेदकविधेयताऽवच्छेदकयोराकाशः	=>	श्यताऽवच्छेदकविधेयताऽवच्छेदकयोः+आकाशः
शब्दाश्रय इत्येवं	=>	शब्दाश्रयः+ इति+एवम्+
इत्येवं सहप्रयोगो	=>	इति+एवम्+ सहप्रयोगः+
सहप्रयोगो नोपपद्यत	=>	सहप्रयोगः+ न+उपपद्यत
नोपपद्यत	=>	न+उपपद्यत
बाधकमिति	=>	बाधकम्+इति
भासमानानां घटत्वादीनामेव	=>	भासमानानाम्+ घटत्वादीनाम्+एव
घटत्वादीनामेव	=>	घटत्वादीनाम्+एव
प्रकारत्वौचित्यं,	=>	प्रकारत्वौचित्यम्+,
निष्प्रकारकसविकल्पज्ञानस्यासंभवदुत्पत्तिकतयोपलक्षणीभूतघर्मेऽपि	=>	निष्प्रकारकसविकल्पज्ञानस्यासंभवत्+उत्पत्तिकतयोपलक्षणीभूतघर्मे+अपि
प्रकारतामवगाहमानं ज्ञानं	=>	प्रकारताम्+अवगाहमानम्+ ज्ञानम्+
ज्ञानं न	=>	ज्ञानम्+ न
हेतुत्वादिति	=>	हेतुत्वात्+इति
चात्राकाशमाकाशपदजन्यबोधविषयतावद्	=>	च+अत्र+आकाशम्+आकाशपदजन्यबोधविषयतावद्
भवत्वित्याकारो भगवत्संकेतः,	=>	भवत्वित्याकारः+ भगवत्संकेतः,
स्ववाच्यत्वानतिरिक्तवृत्तित्वरूपावच्छेदकत्वोपलक्षितशब्दाश्रयनिष्ठप्रकारतानिरूपितविशेष्यतासंसर्गेणाकाशपदवान्	=>	स्ववाच्यत्वान्+अतिरिक्तवृत्तित्वरूपावच्छेदकत्वोपलक्षितशब्दाश्रयनिष्ठप्रकारतानिरूपितविशेष्यतासंसर्गेणाकाशपदवान्
शब्दाश्रय इति	=>	शब्दाश्रयः+ इति
ज्ञानं हेतुः,	=>	ज्ञानम्+ हेतुः,
सुतरां प्रमेत्वादीनां	=>	सुतराम्+ प्रमेत्वादीनाम्+
प्रमेत्वादीनां तादृशावच्छेदकत्वानुपलक्षिततया	=>	प्रमेत्वादीनाम्+ तादृशावच्छेदकत्वानुपलक्षिततया
तेषां तादृशानुभवप्रकारताऽऽपत्तिरित्याशयः	=>	तेषाम्+ तादृशानुभवप्रकारताऽऽपत्तिः+इत्याशयः
तादृशानुभवप्रकारताऽऽपत्तिरित्याशयः	=>	तादृशानुभवप्रकारताऽऽपत्तिः+इत्याशयः
चाकाशः	=>	च+आकाशः
शब्दाश्रय इत्यत्रोक्तान्यतररूपेण	=>	शब्दाश्रयः+ इत्यत्र+उक्तान्यतररूपेण
इत्यत्रोक्तान्यतररूपेण	=>	इत्यत्र+उक्तान्यतररूपेण
लक्षणयाऽऽकाशोपस्थितौ	=>	लक्षणया+आकाशोपस्थितौ
शक्त्योपस्थितौ	=>	शक्त्या+उपस्थितौ
विरूपेणोपस्थितयोराकाशशब्दाश्रयोरभेदबोधे	=>	विरूपेण+उपस्थितयोः+आकाशशब्दाश्रयोः+अभेदबोधे
बाधकाभाव इति	=>	बाधकाभावः+ इति
चेति	=>	च+इति
विवादास्पदत्वव्यक्त्यर्थं यद्युक्तिः	=>	विवादास्पदत्वव्यक्त्यर्थम्+ यद्युक्तिः
नान्वयबोध इति	=>	न+अन्वयबोधः+ इति
विरोधिज्ञानाप्रतिबन्धकत्वेनाकिञ्चित्करत्वादित्याशयः	=>	विरोधिज्ञानाप्रतिबन्धकत्वेन+अकिञ्चित्करत्वादित्याशयः
वाच्यत्वानवगाहीति	=>	वाच्यत्वान्+अवगाहीति
तथैवौचित्यादिति	=>	तथैव+औचित्यात्+इति
तत्तद्धर्मसमानाधिकरण्येति	=>	तत्+तद्धर्मसमानाधिकरण्येति
गोपदप्रकारकगोपदवाच्यविशेष्यकादिज्ञानस्येति	=>	गोपदप्रकारकगोपदवाच्यविशेष्यकादिज्ञानस्य+इति
विशेषणानन्तर्भावित्वेति	=>	विशेषणानन्तः+भावित्वेति
किञ्चिद्धर्मावच्छिन्नत्वानवच्छिन्नत्वविशिष्टा	=>	किञ्चित्+धर्मावच्छिन्नत्वानवच्छिन्नत्वविशिष्टा
विवक्षणीयेत्यभिप्रायः	=>	विवक्षणीयेति+अभिप्रायः
भ्रमत्वनियम इति	=>	भ्रमत्वनियमः+ इति
तादृशशक्तिग्रहकुक्षिप्रविष्टप्रकारतायां किञ्चिद्धर्मावच्छिन्नत्वावच्छिन्नत्वसत्त्वेऽपि	=>	तादृशशक्तिग्रहकुक्षिप्रविष्टप्रकारतायाम्+ किञ्चित्+धर्मावच्छिन्नत्वावच्छिन्नत्वसत्त्वे+अपि
किञ्चिद्धर्मावच्छिन्नत्वावच्छिन्नत्वसत्त्वेऽपि	=>	किञ्चित्+धर्मावच्छिन्नत्वावच्छिन्नत्वसत्त्वे+अपि
तदभावावगाहितायां भ्रमत्वं	=>	तदभावावगाहितायाम्+ भ्रमत्वम्+
भ्रमत्वं नाप्राप्तमिति	=>	भ्रमत्वम्+ न+अप्राप्तम्+इति
नाप्राप्तमिति	=>	न+अप्राप्तम्+इति
निर्वाहमुपपाद्य,	=>	निर्वाहम्+उपपाद्य,
विशिष्टवाचकपदस्थलेऽपि	=>	विशिष्टवाचकपदस्थले+अपि
सामान्यवाचकपदानां विशेषपरत्वेन	=>	सामान्यवाचकपदानाम्+ विशेषपरत्वेन
प्रयोगस्तत्रापि	=>	प्रयोगः+तत्र+अपि
लक्षणैव	=>	लक्षणा+एव
शरणीकरणीयेत्यभिप्रेत्याह	=>	शरणीकरणीयेत्यभिप्रेति+आह
एवं चेति	=>	एवम्+ च+इति
चेति	=>	च+इति
विशेषवाचकपदानामपि	=>	विशेषवाचकपदानाम्+अपि
लक्षणैवोपगन्तव्येत्याह	=>	लक्षणा+एव+उपगन्तव्येति+आह
एवमिति	=>	एवम्+इति
शद्धेति	=>	शद्धा+इति
र्मावच्छिन्नत्वावच्छिन्नतदितरधर्मानवच्छिन्नत्वावच्छिन्नस्वजन्यबोधविषयतात्वावच्छिन्नेच्छीयप्रकारतानिरूपित-	=>	र्मावच्छिन्नत्वावच्छिन्नतदितरधर्मान्+अवच्छिन्नत्वावच्छिन्नस्वजन्यबोधविषयतात्वावच्छिन्नेच्छीयप्रकारतानिरूपित-
सुखमितिज्ञानस्य	=>	सुखम्+इतिज्ञानस्य
हेतुत्वमिति	=>	हेतुत्वम्+इति
फलितोऽर्थः	=>	फलितः+अर्थः
त्वसुखत्वोभयस्मिन्नेव	=>	त्वसुखत्वोभयस्मिन्+एव
स्वर्गादिपदादेकधर्मप्रकारकबोधापत्तिरिति	=>	स्वर्गादिपदात्+एकधर्मप्रकारकबोधापत्तिः+इति
उक्तानुपपत्त्येति	=>	उक्तानुपपत्त्या+इति
द्रव्यं बोधमित्यादौ	=>	द्रव्यम्+ बोधम्+इत्यादौ
बोधमित्यादौ	=>	बोधम्+इत्यादौ
गुणवत्त्वप्रकारकबोधानुपपत्त्येति	=>	गुणवत्त्वप्रकारकबोधानुपपत्त्या+इति
तूक्तमेव	=>	तु+उक्तम्+एव
गुरुमतं दर्शयति	=>	गुरुमतम्+ दर्शयति
प्राभाकरास्त्विति	=>	प्राभाकराः+तु+इति
धानकर्मताविशिष्ट इति	=>	धानकर्मताविशिष्टः+ इति
फलं,	=>	फलम्+,
तच्च	=>	तत्+च
दुग्धप्रतियोगिकविभागानुयोगित्वात्मकं, तया	=>	दुग्धप्रतियोगिकविभागानुयोगित्वात्मकम्+ तया
गुरूणामपि	=>	गुरूणाम्+अपि
तत्प्रतियोग्यर्थो जातिशक्त्युपगमाद्	=>	तत्प्रतियोग्यर्थः+ जातिशक्त्युपगमाद्
घटत्वादिस्तथा	=>	घटत्वादिः+तथा
प्रकृतेऽपि	=>	प्रकृते+अपि
धानकर्मत्वमेव	=>	धानकर्मत्वम्+एव
कृतो न	=>	कृतः+ न
धेनुपदशक्यमुक्तमिति	=>	धेनुपदशक्यम्+उक्तम्+इति
घटादिकं घटत्वादि	=>	घटादिकम्+ घटत्वादि
भानानर्हमिति	=>	भानानर्हम्+इति
व्यक्तिं विनाऽपि	=>	व्यक्तिम्+ विना+अपि
विनाऽपि	=>	विना+अपि
विशिष्टानुसरणमिति	=>	विशिष्टानुसरणम्+इति
अनतिप्रसक्तत्वानियतत्वादिति	=>	अनतिप्रसक्तत्वानियतत्वात्+इति
कारणत्वाभाववत्यपि	=>	कारणत्वाभाववति+अपि
शक्यत्वाभाववत्यपि	=>	शक्यत्वाभाववति+अपि
बाधकाभाव इति	=>	बाधकाभावः+ इति
शक्तिज्ञानाधुनिकसंकेतज्ञानयोरिति	=>	शक्तिज्ञानाधुनिकसंकेतज्ञानयोः+इति
धानकर्मताविशिष्टगोत्वोपाहितशक्तं धेनुपदमितिशक्तिज्ञानस्य	=>	धानकर्मताविशिष्टगोत्वोपाहितशक्तम्+ धेनुपदम्+इतिशक्तिज्ञानस्य
धेनुपदमितिशक्तिज्ञानस्य	=>	धेनुपदम्+इतिशक्तिज्ञानस्य
चेत्त्यर्थः	=>	च+इत्त्यर्थः
पुष्पवन्तेत्याद्युक्तिस्तु	=>	पुष्पवन्तेति+आद्युक्तिः+तु
प्रमादागतेति	=>	प्रमादागता+इति
केषांचित्कथनं तु	=>	केषाञ्चित्+कथनम्+ तु
शब्दस्वरूपानभिज्ञाताप्रयुक्ततयोपेक्षणीयं वैयाकरणैः	=>	शब्दस्वरूपानभिज्ञाताप्रयुक्ततयोपेक्षणीयम्+ वैयाकरणैः
साधुत्वं चास्य	=>	साधुत्वम्+ च+अस्य
चास्य	=>	च+अस्य
भौवादिकाद्रक्षणाद्यर्थकादवते	=>	भौवादिकात्+रक्षणाद्यर्थकादवते
"र्जृविशिभ्यां झजि	=>	"र्जृविशिभ्याम्+ झजि
इत्यौणादिकताप्रयुक्तधात्वन्तरप्रकृतिकत्त्वस्याप्यवगमेऽवन्तपदस्य	=>	इति+औणादिकताप्रयुक्तधात्वन्तरप्रकृतिकत्त्वस्य+अपि+अवगमे+अवन्तपदस्य
निर्विवादमेवेति	=>	निर्विवादम्+एव+इति
चेष्टकाक्षेपलिप्तकर्दमक्षालनमनुहरतीयं परिपाटीति	=>	च+इष्टकाक्षेपलिप्तकर्दमक्षालनम्+अनुहरति+इयम्+ परिपाटीति
"प्राक्‌प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्यामित्यादिनाऽस्य	=>	"प्राक्‌प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्+इत्यादिना+अस्य
शक्यताऽवच्छेदकभेदेनेति	=>	शक्यता+अवच्छेदकभेदेन+इति
शक्यताऽवच्छेदकताभेदेनेत्यर्थो बोध्यः,	=>	शक्यता+अवच्छेदकताभेदेन+इत्यर्थः+ बोध्यः,
स्वर्गपदशक्यताऽवच्छेदकयोर्भेदेऽपि	=>	स्वर्गपदशक्यता+अवच्छेदकयोः+भेदे+अपि
स्वर्गपदस्यैकशक्तिकत्वम्,	=>	स्वर्गपदस्य+एकशक्तिकत्वम्,
भेदाभावादिति	=>	भेदाभावात्+इति
स्वीकारान्नरेति	=>	स्वीकारात्+नरेति
शक्यताऽवच्छेदकभेदनियम्यत्वादिति	=>	शक्यताऽवच्छेदकभेदनियम्यत्वात्+इति
अत इति	=>	अतः+ इति
पर्य्याप्तेरित्यर्थः	=>	पर्य्याप्तेः+इत्यर्थः
तथाविधबोध इति	=>	तथाविधबोधः+ इति
शक्तिप्रमयेति	=>	शक्तिप्रमया+इति
पुष्पवन्तपदमितीदृशसंकेतज्ञानस्यहेतुतयाचन्द्रसूर्योभयस्य	=>	पुष्पवन्तपदम्+इतीदृशसंकेतज्ञानस्यहेतुतयाचन्द्रसूर्योभयस्य
भानादेकशक्तिविषयकत्वमिति	=>	भानादेकशक्तिविषयकत्वम्+इति
अयं भावः	=>	अयम्+ भावः
घटोऽस्ति	=>	घटः+अस्ति
तमानयेति	=>	तम्+आनय+इति
वाक्यतो यदि	=>	वाक्यतः+ यदि
बुद्धिस्थकर्मकानयनस्यैव	=>	बुद्धिस्थकर्मकानयनस्य+एव
बोधो भवेत्तर्हि	=>	बोधः+ भवेत्+तर्हि
भवेत्तर्हि	=>	भवेत्+तर्हि
घटादेरभावमनवगाहमानां बुद्धिं	=>	घटादेः+अभावम्+अनवगाहमानाम्+ बुद्धिम्+
बुद्धिं प्रत्यप्रतिबन्धकतया	=>	बुद्धिम्+ प्रत्यप्रतिबन्धकतया
संशयस्यापि	=>	संशयस्य+अपि
प्रतिबन्ध्यताऽवच्छेदकानवच्छिन्नत्वमर्थादेवेति	=>	प्रतिबन्ध्यता+अवच्छेदकान्+अवच्छिन्नत्वम्+अर्थात्+एव+इति
भवितुमर्हति	=>	भवितुम्+अर्हति
इत्यपीति	=>	इत्यपि+इति
एवं च	=>	एवम्+ च
हस्तित्वहस्तिपकत्वान्यतरधर्मप्रकारकसंब-	=>	हस्तित्वहस्तिपकत्वान्यतरधर्मप्रकारकसंबन्धिज्ञानात्+अन्यतरधर्मप्रकारकसंबन्धिस्मरणमानुभविकम्+,
जातिमान्	=>	जातिमत्संबन्धीत्यादौ+अपि
विशिष्टान्यतरधर्मप्रकारकसंबन्धिस्मरणमप्यानुभविकम्,	=>	विशिष्टान्यतरधर्मप्रकारकसंबन्धिस्मरणम्+अपि+आनुभविकम्,
उपलक्षणं चैतद्	=>	उपलक्षणम्+ च+एतद्
चैतद्	=>	च+एतद्
यद्यादृशरूपीययादृशयद्रुपीयस्थलयोरपि,	=>	यत्+यादृशरूपीययादृशयद्रुपीयस्थलयोः+अपि,
ततश्च	=>	ततः+च
हस्तिपकसंबन्धीत्यत्रापि	=>	हस्तिपकसंबन्धीति+अत्रापि
दर्शितविधयैवैकसंबन्धिज्ञानतोऽपरसंबन्धिस्मरणव्यवस्थोपपीदनीयेति	=>	दर्शितविधया+एव+एकसंबन्धिज्ञानतः+अपरसंबन्धिस्मरणव्यवस्थोपपीदनीया+इति
मानसशक्तिग्रहादिति	=>	मानसशक्तिग्रहात्+इति
गन्धवतीतिबुद्धिविशिष्टया	=>	गन्धवती+इतिबुद्धिविशिष्टया
पृथिवीतिबुद्ध्या	=>	पृथिवी+इतिबुद्ध्या
घटोगन्धवानिति	=>	घटोगन्धवान्+इति
बुद्धिरुत्पाद्यते	=>	बुद्धिः+उत्पाद्यते
तथाऽत्रापि	=>	तथा+अत्र+अपि
धर्मवाँस्तत्त्पदशक्य	=>	धर्मवान्+तत्त्पदशक्य
घटो बुद्धिविषयताऽवच्छेदकधर्मवानितिबुद्ध्या	=>	घटः+ बुद्धिविषयताऽवच्छेदकधर्मवान्+इतिबुद्ध्या
बुद्धिविषयताऽवच्छेदकधर्मवानितिबुद्ध्या	=>	बुद्धिविषयताऽवच्छेदकधर्मवान्+इतिबुद्ध्या
सूत्पादेत्येष एव	=>	सूत्पादेत्येषः+ एव
मानसशक्तिग्रह इति	=>	मानसशक्तिग्रहः+ इति
केचित्त्विति	=>	केचित्+तु+इति
शक्त्यनुभव इति	=>	शक्त्यनुभवः+ इति
च्छेदकत्वविशिष्टधर्मावच्छिन्नस्तत्पदशक्य	=>	च्छेदकत्वविशिष्टधर्मावच्छिन्नः+तत्पदशक्य
इत्येवंरूपे	=>	इति+एवम्+रूपे
शक्तिग्रह इत्यर्थः	=>	शक्तिग्रहः+ इत्यर्थः
स्वरूपतो घटत्वादीत्यादिनोद्‌बोधकविशेषस्य	=>	स्वरूपतः+ घटत्वादीत्यादिनोद्‌बोधकविशेषस्य
नियामकत्त्वं दर्शयतितादृशहेतुताया	=>	नियामकत्त्वम्+ दर्शयतितादृशहेतुतायाः+
दर्शयतितादृशहेतुताया इति	=>	दर्शयतितादृशहेतुतायाः+ इति
पतस्तत्प्रकारकस्मरणं प्रति	=>	पतस्तत्प्रकारकस्मरणम्+ प्रति
स्वरूपतस्तत्प्रकारकस्यानुभवस्य	=>	स्वरूपतस्तत्प्रकारकस्य+अनुभवस्य
हेतुताया इत्यर्थः	=>	हेतुतायाः+ इत्यर्थः
हेतुताऽऽपत्तेरिति	=>	हेतुताऽऽपत्तेः+इति
स्मृतिसंस्कारानुभवानां कार्यकारणभावस्य	=>	स्मृतिसंस्कारानुभवानाम्+ कार्यकारणभावस्य
बुद्धिविषयताऽवच्छेदकत्वस्थोपलक्षणतयैव	=>	बुद्धिविषयताऽवच्छेदकत्वस्थ+उपलक्षणतया+एव
शाब्देऽभाननिर्वाहे	=>	शाब्दे+अभाननिर्वाहे
विफलेति	=>	विफला+इति
लक्षणयेति	=>	लक्षणया+इति
कथं लक्षणायोग्यतेति	=>	कथम्+ लक्षणायोग्यता+इति
लक्षणायोग्यतेति	=>	लक्षणायोग्यता+इति
यत्पदं साधु	=>	यत्पदम्+ साधु
प्रयुक्तवरं तत्क्वचिच्छक्तमिति	=>	प्रयुक्तवरम्+ तत्क्वचित्+शक्तम्+इति
तत्क्वचिच्छक्तमिति	=>	तत्क्वचित्+शक्तम्+इति
साधकान्तरमाह	=>	साधकान्तरम्+आह
वस्तुतस्त्विति	=>	वस्तुतः+तु+इति
महामहोपाध्यायश्रीराखालदासन्यायरत्नभट्टाचार्यमहाशयाध्यापकपादास्तु	=>	महामहोपाध्यायश्रीराखालदासन्यायरत्नभट्टाचार्यमहाशयाध्यापकपादाः+तु
रामरावणादिपदेभ्यो लक्षणातस्तत्प्रतिपाद्यत्वादिरूपधर्मेण	=>	रामरावणादिपदेभ्यः+ लक्षणातः+तत्प्रतिपाद्यत्वादिरूपधर्मेण
लक्षणातस्तत्प्रतिपाद्यत्वादिरूपधर्मेण	=>	लक्षणातः+तत्प्रतिपाद्यत्वादिरूपधर्मेण
कथंचिदपीदानीन्तनवाक्यार्थनिर्वाहेऽपि	=>	कथञ्चित्+अपि+इदानीन्तनवाक्यार्थनिर्वाहे+अपि
रामादिकं दृष्ट्वता	=>	रामादिकम्+ दृष्ट्वा
रामादिनिष्ठवैलक्षण्यबोधतात्पर्येणैव	=>	रामादिनिष्ठवैलक्षण्यबोधतात्पर्येण+एव
प्रयुक्तरामायणादिवाक्यतो निरुक्तप्रतिपाद्यत्वादिना	=>	प्रयुक्तरामायणादिवाक्यतः+ निरुक्तप्रतिपाद्यत्वादिना
कथमधुनातनानां तात्पर्यभ्रमराणां	=>	कथमधुनातनानाम्+ तात्पर्यभ्रमराणाम्+
तात्पर्यभ्रमराणां शाब्दबोधोपपत्तिः	=>	तात्पर्यभ्रमराणाम्+ शाब्दबोधोपपत्तिः
कथं चैतत्काले	=>	कथम्+ च+एतत्काले
चैतत्काले	=>	च+एतत्काले
नास्तीत्यादिवाक्यार्थोपपत्तिः,	=>	नास्ति+इत्यादिवाक्यार्थोपपत्तिः,
तथाऽङ्गीकारे	=>	तथा+अङ्गीकारे
वक्ततात्पर्य्यानुपपत्तेरेव	=>	वक्ततात्पर्य्यानुपपत्तेः+एव
रावणादिपदप्रतिपाद्यत्वरूपसामान्यधर्मस्येदानीन्तनपुरुषेऽपि	=>	रावणादिपदप्रतिपाद्यत्वरूपसामान्यधर्मस्य+इदानीन्तनपुरुषे+अपि
सत्त्वात्तादृशसामान्यधर्मावच्छिन्नस्यैतत्काले	=>	सत्त्वात्+तादृशसामान्यधर्मावच्छिन्नस्य+एतत्काले
प्रामाण्यं कथमप्युपपादयितुं	=>	प्रामाण्यम्+ कथम्+अपि+उपपादयितुम्+
कथमप्युपपादयितुं न	=>	कथम्+अपि+उपपादयितुम्+ न
हरिं स्मरेदित्यादिवाक्यार्थज्ञानतो	=>	हरिम्+ स्मरेत्+इत्यादिवाक्यार्थज्ञानतः+
स्मरेदित्यादिवाक्यार्थज्ञानतो भगवत्स्मरणे	=>	स्मरेत्+इत्यादिवाक्यार्थज्ञानतः+ भगवत्स्मरणे
प्रवृत्तिर्न	=>	प्रवृत्तिः+न
कपिभेकादिसाधारण्येनानुपादेयतया	=>	कपिभेकादिसाधारण्येन+अनुपादेयतया
तात्पर्यमवधार्य,	=>	तात्पर्यम्+अवधार्य,
भवत्येव	=>	भवति+एव
प्रवृत्तिरिति	=>	प्रवृत्तिः+इति
प्रमेयं स्मरेदित्यादिवाक्यादपि	=>	प्रमेयम्+ स्मरेत्+इत्यादिवाक्यात्+अपि
स्मरेदित्यादिवाक्यादपि	=>	स्मरेत्+इत्यादिवाक्यात्+अपि
प्रवृत्त्यापत्तेर्वारपितुमशक्यत्वादिति	=>	प्रवृत्त्यापत्तेः+वारपितुम्+अशक्यत्वात्+इति
यतस्तत्तत्स्थले	=>	यतः+तत्तत्स्थले
परं तु	=>	परम्+ तु
यथासंभवं दूर्वादलश्यामत्वलोकोत्तरकारुणिकत्वादिलक्षणधर्मादिना	=>	यथासंभवम्+ दूर्वादलश्यामत्वलोकोत्तरकारुणिकत्वादिलक्षणधर्मादिना
प्रयोगकल्पनमनुचितमिति	=>	प्रयोगकल्पनम्+अनुचितम्+इति
निसर्गकरुणानां पुराणादिवक्तृणां	=>	निसर्गकरुणानाम्+ पुराणादिवक्तृणाम्+
पुराणादिवक्तृणां संसृतावुत्पत्स्यमानप्राणिवर्गस्य	=>	पुराणादिवक्तृणाम्+ संसृतावुत्पत्स्यमानप्राणिवर्गस्य
वेदादिकमाकर्ण्य	=>	वेदादिकम्+आकर्ण्य
शाब्दसंपत्त्यर्थं च	=>	शाब्दसंपत्त्यर्थम्+ च
लक्ष्यार्थतात्पर्येणापि	=>	लक्ष्यार्थतात्पर्येण+अपि
शास्त्रप्रयुक्तेरावश्यकत्वादिति	=>	शास्त्रप्रयुक्तेरावश्यकत्वात्+इति
इदमत्रावधेयम्	=>	इदम्+अत्र+अवधेयम्
हरिं स्मरेदित्यादिसाक्षाद्विधिवाक्यस्थहर्य्यादिपदेषु	=>	हरिम्+ स्मरेत्+इत्यादिसाक्षात्+विधिवाक्यस्थहर्य्यादिपदेषु
स्मरेदित्यादिसाक्षाद्विधिवाक्यस्थहर्य्यादिपदेषु	=>	स्मरेत्+इत्यादिसाक्षात्+विधिवाक्यस्थहर्य्यादिपदेषु
प्रमोषपक्ष एव	=>	प्रमोषपक्षः+ एव
यत्तु	=>	यत्+तु
मनस्त्वाद्यतीन्द्रियधर्माणां शाब्दे	=>	मनस्त्वाद्यतीन्द्रियधर्माणाम्+ शाब्दे
प्रमोषपक्षोऽनुगतोद्‌बोधकस्थलरीत्या	=>	प्रमोषपक्षः+अनुगतोद्‌बोधकस्थलरीत्या
स्वरूपतस्तत्प्रकारकस्मरणं प्रति	=>	स्वरूपतस्तत्प्रकारकस्मरणम्+ प्रति
कारणताऽऽवश्यकतां प्रदर्श्य	=>	कारणताऽऽवश्यकताम्+ प्रदर्श्य
दूषितस्तत्तु	=>	दूषितः+तत्+तु
मनोरमं,	=>	मनोरमम्+,
ग्रन्थकृन्मतेऽतीन्द्रियधर्मप्रकारकस्मरणस्य	=>	ग्रन्थकृन्मते+अतीन्द्रियधर्मप्रकारकस्मरणस्य
स्वरूपतोऽलीकत्वेनानुगतोद्‌बोधकान्वेषणस्य	=>	स्वरूपतः+अलीकत्वेन+अनुगतोद्‌बोधकान्वेषणस्य
वैयर्थ्यादिति	=>	वैयर्थ्यात्+इति
युष्मदस्मच्छब्दयोः	=>	युष्मत्+अस्मत्+शब्दयोः
शक्तिं वक्तुं	=>	शक्तिम्+ वक्तुम्+
वक्तुं प्रक्रमते	=>	वक्तुम्+ प्रक्रमते
युष्मदिति	=>	युष्मत्+इति
ईदृश्येवेति	=>	ईदृशी+एव+इति
युष्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतोऽत्रापीत्यर्थः	=>	युष्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतः+अत्र+अपि+इत्यर्थः
तदाकारस्तु	=>	तदाकारः+तु
युष्मत्पदविशिष्टो बोधो	=>	युष्मत्पदविशिष्टः+ बोधः+
बोधो भवत्वित्येवंरूपः,	=>	बोधः+ भवतु+इत्येवम्+रूपः,
भवत्वित्येवंरूपः,	=>	भवतु+इत्येवम्+रूपः,
वैशिष्ट्यं च	=>	वैशिष्ट्यम्+ च
एवमस्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतीयाकारोऽप्यस्मत्पदविशिष्टो बोधो	=>	एवम्+अस्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतीयाकारः+अपि+अस्मत्पदविशिष्टः+ बोधः+
बोधो भवत्वित्येवमात्मकः,	=>	बोधः+ भवतु+इति+एवम्+आत्मकः,
भवत्वित्येवमात्मकः,	=>	भवतु+इति+एवम्+आत्मकः,
वैशिष्ट्यं च	=>	वैशिष्ट्यम्+ च
स्वोच्चारयितृताऽवच्छेदकत्वोपलक्षितधर्मावच्छिविषयकत्वस्वजन्यत्वोभयसंसर्गेणेति	=>	स्व+उच्चारयितृताऽवच्छेदकत्वोपलक्षितधर्मावच्छिविषयकत्वस्वजन्यत्वोभयसंसर्गेण+इति
उभयत्रापि	=>	उभयत्र+अपि
नाननुगमः	=>	न+अननुगमः
एवं च	=>	एवम्+ च
प्रकृतास्मत्पदघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छाप्रयोज्योच्चारणमिति	=>	प्रकृतास्मत्पदघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छाप्रयोज्योच्चारणम्+इति
स्वतन्त्रोच्चारितमस्मत्पदं स्वीयान्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चा-	=>	स्वतन्त्रोच्चारितम्+अस्मत्पदम्+ स्वीय+अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चा-
स्वीयान्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चा-	=>	स्वीय+अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चा-
रणकत्तृत्वोपलक्षितात्मत्वावच्छिन्नशक्तमिति	=>	रणकत्तृत्वोपलक्षितात्मत्वावच्छिन्नशक्तम्+इति
वाक्यान्तरप्रतिपाद्यतयेति	=>	वाक्यान्तरप्रतिपाद्यतया+इति
ज्ञाननिरूपितविषयतांऽऽपन्नक्रियाकर्त्तर्यस्मत्पदस्य	=>	ज्ञाननिरूपितविषयताम्+आपन्नक्रियाकर्त्तर्यस्मत्पदस्य
शक्तिस्वीकार इत्यर्थः	=>	शक्तिस्वीकारः+ इत्यर्थः
वक्तृज्ञानं च	=>	वक्तृज्ञानम्+ च
वचनक्रियेत्येवंरूपम्	=>	वचनक्रियेत्येवम्+रूपम्
सारमिति	=>	सारम्+इति
कत्वोपलक्षितधर्मावच्छिन्नमस्मत्पदशक्यताऽवच्छेदकमिति	=>	कत्वोपलक्षितधर्मावच्छिन्नम्+अस्मत्पदशक्यताऽवच्छेदकम्+इति
इदानीं युष्मत्पदशक्ये	=>	इदानीम्+ युष्मत्पदशक्ये
स्वसंबोध्यताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्नेऽन्तर्गतस्वसंबोध्यताऽव-	=>	स्वसंबोध्यताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्ने+अन्तर्गतस्वसंबोध्यताऽव-
च्छेदकत्वरूपयुष्मत्पदप्रवृत्तिनिमित्तानुगमकघटकस्वसंबोध्यत्वमपि	=>	च्छेदकत्वरूपयुष्मत्पदप्रवृत्तिनिमित्तानुगमकघटकस्वसंबोध्यत्वम्+अपि
एवमिति	=>	एवम्+इति
त्याज्थमेवेति	=>	त्याज्यम्+एव+इति
एवं चास्मत्पदस्योच्चारयितरि	=>	एवम्+ च+अस्मत्पदस्य+उच्चारयितरि
चास्मत्पदस्योच्चारयितरि	=>	च+अस्मत्पदस्य+उच्चारयितरि
स्वघटितवाक्यार्थकर्मताऽऽपन्नवाक्यान्तरस्थक्रियाकर्त्तरि	=>	स्वघटितवाक्यार्थकर्मता+आपन्नवाक्यान्तरस्थक्रियाकर्त्तरि
त्वयी"त्यादावस्मच्छब्देनर्षेर्युष्मच्छब्देन	=>	त्वयी"त्यादौ+अस्मत्+शब्देनर्षेर्युष्मत्+शब्देन
बोधापत्तिस्तु	=>	बोधापत्तिः+तु
क्लृप्तशाब्दबोधकारणताकतात्पर्यविरहादेव	=>	क्लृप्तशाब्दबोधकारणताकतात्पर्यविरहात्+एव
सुनिरासेति	=>	सुनिरासा+इति
किं संबोध्यतोच्चारयितृताऽवच्छेदकावच्छिन्ने	=>	किम्+ संबोध्यता+उच्चारयितृताऽवच्छेदकावच्छिन्ने
संबोध्यतोच्चारयितृताऽवच्छेदकावच्छिन्ने	=>	संबोध्यता+उच्चारयितृताऽवच्छेदकावच्छिन्ने
शक्तिस्वीकारेणेति	=>	शक्तिस्वीकारेण+इति
आहार्येति	=>	आहार्य+इति
बाधकालिकमिच्छाजन्यं ज्ञानमाहार्यमिति	=>	बाध2कालिकम्+इच्छाजन्यम्+ ज्ञानम्+आहार्यम्+इति
ज्ञानमाहार्यमिति	=>	ज्ञानम्+आहार्यम्+इति
चापण्डितेऽपि	=>	च+अपण्डिते+अपि
"नायं पण्डित"	=>	"न+अयम्+ पण्डितः+"
पण्डित"	=>	पण्डितः+"
अहं पण्डित	=>	अहम्+ पण्डितः+
पण्डित इति	=>	पण्डितः+ इति
वाक्यं प्रयुङ्‌क्ते,	=>	वाक्यम्+ प्रयुङ्‌क्ते,
विशिष्टवाक्यार्थबुद्धिं =	=>	विशिष्टवाक्यार्थबुद्धिम्+ =
पाण्डित्यप्रकारिकां चैत्रादिविशेष्यिकां	=>	पाण्डित्यप्रकारिकाम्+ चैत्रादिविशेष्यिकाम्+
चैत्रादिविशेष्यिकां बुद्धिं	=>	चैत्रादिविशेष्यिकाम्+ बुद्धिम्+
बुद्धिं विनाऽपि,	=>	बुद्धिम्+ विना+अपि,
विनाऽपि,	=>	विना+अपि,
विशेषणप्रकारत्वविशेष्यविशेष्यकत्वाभ्यां =	=>	विशेषणप्रकारत्वविशेष्यविशेष्यकत्वाभ्याम्+ =
पाण्डित्यप्रकारकत्वचैत्रादिविशेष्यकत्वाभ्यां विशिष्टं	=>	पाण्डित्यप्रकारकत्वचैत्रादिविशेष्यकत्वाभ्याम्+ विशिष्टम्+
विशिष्टं ज्ञानं	=>	विशिष्टम्+ ज्ञानम्+
ज्ञानं यद्	=>	ज्ञानम्+ यद्
ज्ञानं =	=>	ज्ञानम्+ =
चैत्रादिसमवेतं ज्ञानं,	=>	चैत्रादिसमवेतम्+ ज्ञानम्+,
ज्ञानं,	=>	ज्ञानम्+,
नेत्यर्थः	=>	न+इत्यर्थः
वेति	=>	व+इति
वाक्यान्तरक्रियाकर्मत्वाभावादरुचेः	=>	वाक्यान्तरक्रियाकर्मत्वाभावाचि+रुचेः
स्थलान्तरानुधावनं,	=>	स्थलान्तरानुधावनम्+,
गोपदस्यैव,	=>	गोपदस्य+एव,
प्रकृतेऽपि	=>	प्रकृते+अपि
तादृशवाक्यस्वरूपमेवेतिपदेन	=>	तादृशवाक्यस्वरूपम+एव+इतिपदेन
वाक्यार्थ इति	=>	वाक्यार्थः+ इति
मुख्यत्वादिति	=>	मुख्यत्वात्+इति
शरीरात्मनोरुभयोरेव	=>	शरीरात्मनोः+उभयोः+एव
सर्वजनीनत्वादित्याशयः	=>	सर्वजनीनत्वात्+इत्याशयः
चावच्छेदकत्वसंबन्धावच्छिन्नस्वजन्यबोधाश्रयत्वप्रकारतानिरूपितेच्छीयविशेष्यताऽवच्छेदक-त्वस्वोच्चारणानुकूलकृत्यवच्छेदकताऽवच्छेदकत्वाभ्यामुपलक्षिताभ्यां शरीरनिष्ठजातिविशेषरूपाभ्यां	=>	चावच्छेदकत्वसम्+बन्धावच्छिन्नस्वजन्यबोधाश्रयत्वप्रकारतानिरूपितेच्छीयविशेष्यता+अवच्छेदकः+तु+अस्व+उच्चारणानुकूलकृत्यवच्छेदकताऽवच्छेदकत्वाभ्याम्+उपलक्षिताभ्याम्+ शरीरनिष्ठजातिविशेषरूपाभ्याम्+
शरीरनिष्ठजातिविशेषरूपाभ्यां धर्माभ्यां	=>	शरीरनिष्ठजातिविशेषरूपाभ्याम्+ धर्माभ्याम्+
धर्माभ्यां क्रमेणावच्छिन्नयोर्युष्मदस्मत्पदशक्तीशरीरप्रयोगस्थले	=>	धर्माभ्याम्+ क्रमेण+अवच्छिन्नयोः+युष्मत्+अस्मत्पदशक्तीशरीरप्रयोगस्थले
क्रमेणावच्छिन्नयोर्युष्मदस्मत्पदशक्तीशरीरप्रयोगस्थले	=>	क्रमेण+अवच्छिन्नयोः+युष्मत्+अस्मत्पदशक्तीशरीरप्रयोगस्थले
आत्मपरतायां तु	=>	आत्मपरतायाम्+ तु
संबोध्योच्चारयित्नोरेव	=>	संबोध्योच्चारयित्नोः+एव
आवां गच्छावः,	=>	आवाम्+ गच्छावः,
वयं गच्छाम	=>	वयम्+ गच्छामः+
गच्छाम इत्यादिस्थलेषु	=>	गच्छामः+ इत्यादिस्थलेषु
चैत्रोच्चारिततादृशवाक्यघटकास्मत्पदाच्चैत्रमैत्रादिबो-	=>	चैत्रोच्चारिततादृशवाक्यघटकास्मत्पदात्+चैत्रमैत्रादिबो-
धस्यानुभविकतया	=>	धस्य+अनुभविकतया
मैत्रादेरुच्चारयितृत्वाभावाच्चैत्रादिसमुदाये	=>	मैत्रादेः+उच्चारयितृत्वाभावात्+चैत्रादिसमुदाये
सर्वमवदातम्	=>	सर्वम्+अवदातम्
घटा प्रमेया	=>	घटाः+ प्रमेयाः+
प्रमेया इत्यादौ	=>	प्रमेयाः+ इत्यादौ
निरुक्तविशेषत्वमविवक्षितोत्वाद्दे-	=>	निरुक्तविशेषत्वम्+अविवक्षितोत्वाद्दे-
श्यताऽवच्छेदकव्यापकसमुदायत्वावच्छिन्नबोधकतायां सर्वपदस्य	=>	श्यताऽवच्छेदकव्यापकसमुदायत्वावच्छिन्नबोधकतायाम्+ सर्वपदस्य
नोक्तदोष इत्यत	=>	न+उक्तदोषः+ इत्यतः+
इत्यत आह	=>	इत्यतः+ आह
वेति	=>	वा+इति
नात्रापि	=>	न+अत्र+अपि
दोष इत्यत	=>	दोषः+ इत्यत
घटादिपदादित्यर्थः	=>	घटादिपदात्+इत्यर्थः
कथञ्चिदिति	=>	कथञ्चित्+इति
घटो नीलघट	=>	घटः+ नीलघटः+
नीलघट इत्यादाविव	=>	नीलघटः+ इत्यादौ+इव
इत्यादाविव	=>	इत्यादौ+इव
विधेयांशेऽधिकावगाहिशब्दबोधाभ्यनपगमात्प्रकृते	=>	विधेयांशे+अधिकावगाहिशब्दबोधाभ्यनपगमात्प्रकृते
सर्वपदोपस्थाप्पविधेयव्याप्यघटत्वादिरूपेणोपस्थितौ	=>	सर्वपदोपस्थाप्पविधेयव्याप्यघटत्वादिरूपेण+उपस्थितौ
विवादोस्पदत्त्वारुचेराह	=>	विवादोस्पदत्त्वारुचेः+आह
अत्राप्यन्वयिताऽवच्छेदकघटत्वादिनाऽनुपस्थितघटत्वादौ	=>	अत्र+अपि+अन्वयिताऽवच्छेदकघटत्वादिना+अनुपस्थितघटत्वादौ
घटत्वं रूपाभाववद्वृत्तीत्यादिज्ञानं	=>	घटत्वम्+ रूपाभाववत्+धृत्तीत्यादिज्ञानम्+
रूपाभाववद्वृत्तीत्यादिज्ञानं प्रति	=>	रूपाभाववत्+धृत्तीत्यादिज्ञानम्+ प्रति
घटत्वं रूपव्याप्यमित्यादिज्ञानस्याप्रतिबन्धकत्वेन	=>	घटत्वम्+ रूपव्याप्यम्+इत्यादिज्ञानस्य+अप्रतिबन्धकत्वेन
रूपव्याप्यमित्यादिज्ञानस्याप्रतिबन्धकत्वेन	=>	रूपव्याप्यम्+इत्यादिज्ञानस्य+अप्रतिबन्धकत्वेन
वैयर्थ्याच्च	=>	वैयर्थ्यात्+च
सर्वशब्दार्थं निर्वक्ति	=>	सर्वशब्दार्थम्+ निर्वक्ति
नापि	=>	न+अपि
तत्तदुद्देश्यतेति	=>	तत्तदुद्देश्यता+इति
एवमपि	=>	एवम्+अपि
घटत्वव्यापकरूपस्यैवोद्देश्यताऽवच्छेदकत्वस्य	=>	घटत्वव्यापकरूपस्य+एव+उद्देश्यताऽवच्छेदकत्वस्य
पर्यवसानादुद्देश्यताऽवच्छेदकविधेययोरैक्यान्न	=>	पर्यवसानात्+उद्देश्यताऽवच्छेदकविधेययोः)+ऐक्यात्+न
तन्न	=>	तत्+न
सम्भवतीत्याह	=>	सम्भवति+इत्याह
नापि	=>	न+अपि
अत्रापि	=>	अत्र+अपि
घटत्वादिव्यापकत्वस्याश्रयताऽऽदिनैव	=>	घटत्वादिव्यापकत्वस्य+आश्रयताऽऽदिना+एव
रूपादावन्वयो वाच्यः,	=>	रूपादौ+अन्वयः+ वाच्यः,
चासम्भवी	=>	च+असम्भवी
नामार्थयोरभेदेनैवान्वयादत	=>	नामार्थयोः+अभेदेन+एव+अन्वयात्+अत
नाप्यभेदेनेति	=>	न+अपि+अभेदेन+इति
एवं सति	=>	एवम्+ सति
प्रमाणमित्यादौ	=>	प्रमाणम्+इत्यादौ
सर्वं वेदाः	=>	सर्वम्+ वेदाः
प्रमाणमित्यापद्येत	=>	प्रमाणम्+इत्यापद्येत
चानुभवसिद्धव्युत्पत्तिमूलव्यवस्थावाक्यमभियुक्तानां -	=>	च+अनुभवसिद्धव्युत्पत्तिमूलव्यवस्थावाक्यम्+अभियुक्तानाम्+ -
विशेष्यस्यैव	=>	विशेष्यस्य+एव
यल्लिङ्गं विभक्तिवचने	=>	यत्+लिङ्गम्+ विभक्तिवचने
विशेषणपदेष्वपीति	=>	विशेषणपदेषु+अपि+इति
चेयमसति	=>	च+इयम्+असति
एवं च,	=>	एवम्+ च,
सर्वपदेऽपि	=>	सर्वपदे+अपि
किञ्चोक्तप्रकारादभेदेन	=>	किञ्च+उक्तप्रकारात्+अभेदेन
घटा वर्त्तन्त	=>	घटाः+ वर्त्तन्ते+
वर्त्तन्त इत्यादौ	=>	वर्त्तन्ते+ इत्यादौ
विधेयात्मकक्रियायामन्वये	=>	विधेयात्मकक्रियायाम्+अन्वये
घटा वर्तन्त	=>	घटाः+ वर्तन्ते+
वर्तन्त इति	=>	वर्तन्ते+ इति
चापद्येत,	=>	च+आपद्येत,
क्रियायामभेदेनैवान्वयेऽन्वितबोधकपदान्नपुंसकत्वानुशिष्टतोऽत्र	=>	क्रियायाम्+अभेदेन+एव+अन्वये+अन्वितबोधकपदात्+नपुंसकत्वानुशिष्टतः+अत्र
घटत्वव्यापकत्वस्याश्रयत्वेन	=>	घटत्वव्यापकत्वस्य+आश्रयत्वेन
वर्त्तनेऽन्वयः	=>	वर्त्तने+अन्वयः
नामर्थधात्वर्थयोरप्यभेदान्वयव्युत्पत्तिनियमभङ्गप्रसङ्गः	=>	नामर्थधात्वर्थयोः+अपि+अभेदान्वयव्युत्पत्तिनियमभङ्गप्रसङ्गः
अयं चाभावस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको	=>	अयम्+ च+अभावः+तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकः+
चाभावस्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताको ग्राह्योऽन्यथेतरभेदोपादाने	=>	च+अभावः+तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकः+ ग्राह्यः+अन्यथा+इतरभेदोपादाने
ग्राह्योऽन्यथेतरभेदोपादाने	=>	ग्राह्यः+अन्यथा+इतरभेदोपादाने
तत्प्रतियोग्यभिन्नत्वं घटस्यासंभवमेव,	=>	तत्प्रतियोग्यभिन्नत्वम्+ घटस्य+असंभवम्+एव,
घटस्यासंभवमेव,	=>	घटस्य+असंभवम्+एव,
यावन्तो घटाः	=>	यावन्तः+ घटाः
वृत्तिमद्वृत्तित्वादिति	=>	वृत्तिमद्वृत्तित्वात्+इति
प्रतियोगिवृत्तिन एव	=>	प्रतियोगिवृत्तिनः+ एव
वस्तुनो वृत्तेर्यावतामेव	=>	वस्तुनः+ वृत्तेः+यावताम्+एव
वृत्तेर्यावतामेव	=>	वृत्तेः+यावताम्+एव
स्वाभावप्रतियोगित्वादिति	=>	स्वाभावप्रतियोगित्वात्+इति
कथञ्चिदिति	=>	कथञ्चित्+इति
स्वनिरूपकत्वस्याश्रयवृत्तित्वोभयसंसर्गेण	=>	स्वनिरूपकत्वस्य+आश्रयवृत्तित्वोभयसंसर्गेण
प्रतियोगिताविशिष्टभेदप्रतियोगिकभेदवद्भेदस्य	=>	प्रतियोगिताविशिष्टभेदप्रतियोगिकभेदवत्+भेदस्य
विवक्षितेत्यर्थः	=>	विवक्षिता+इत्यर्थः
तद्व्यावृत्तिरिति	=>	तत्+व्यावृत्तिः+इति
अनुभवविरूद्धतयेति	=>	अनुभवविरूद्धतया+इति
अयमर्थः	=>	अयम्+अर्थः
घटनिष्ठभेदप्रतियोगित्वविशिष्टघटत्वस्यैवोद्देश्यताऽवच्छेदकत्वेन	=>	घटनिष्ठभेदप्रतियोगित्वविशिष्टघटत्वस्य+एव+उद्देश्यताऽवच्छेदकत्वेन
तन्निरूपितैव	=>	तन्निरूपिता+एव
भायान्न	=>	भायात्+न
संसर्गघटकतयेति	=>	संसर्गघटकतया+इति
भातव्यपदार्थस्यान्वयिताऽवच्छेदकरूपेणानुपस्थितावेव	=>	भातव्यपदार्थस्य+अन्वयिता+अवच्छेदकरूपेण+अनुपस्थितौ+एव
पदार्थान्तरान्वयस्याव्युत्पन्नतेत्याशयः	=>	पदार्थान्तरान्वयस्य+अव्युत्पन्नता+इत्याशयः
महिम्नेति	=>	महिम्ना+इति
भावसंपादकसामग्रयेत्यर्थः,	=>	भावसंपादकसामग्र्या+इत्यर्थः,
प्राथम्यस्यापि,	=>	प्राथम्यस्य+अपि,
प्राथम्यमेतदुद्देश्यलक्षणमिति"	=>	प्राथम्यम्+एतदुद्देश्यलक्षणम्+इति"
"अनुवाद्यमनुक्‌त्वैव	=>	"अनुवाद्यमनुक्‌त्वा+एव
विधेयमुदीरयेदि"	=>	विधेयम्+उदीरयेत्+इ"
चाभियुक्तोक्तेरित्यर्थः	=>	च+अभियुक्तोक्तेः+इत्यर्थः
रूपाणीत्यादौ	=>	रूपाणि+इत्यादौ
अत्रोच्यत	=>	अत्र+उच्यत
घटत्वव्यापकत्वादिति	=>	घटत्वव्यापकत्वात्+इति
ताकपर्य्याप्तेरनुयेगिभेदेऽप्यैक्यादिति	=>	ताकपर्य्याप्तेः+अनुयेगिभेदे+अपि+ऐक्यात्+इति
तयोरपि	=>	तयोः+अपि
प्रकृते घटत्वरूपयोरपि	=>	प्रकृतेः+ घटत्वरूपयोः+अपि
घटत्वरूपयोरपि	=>	घटत्वरूपयोः+अपि
एवं च	=>	एवम्+ च
यदीयव्यापकं यदीयव्याप्यं	=>	यदीयव्यापकम्+ यदीयव्याप्यम्+
यदीयव्याप्यं भवति	=>	यदीयव्याप्यम्+ भवति
तदपि	=>	तत्+अपि
तद्व्याप्यं भवतीति	=>	तत्+व्याप्यम्+ भवति+इति
भवतीति	=>	भवति+इति
सुकरमनुमानमुक्तव्याप्तेरिति	=>	सुकरम्+अनुमानम्+उक्तव्याप्तेः+इति
रूपवन्तीत्यादिव्यवहारापत्तिः	=>	रूपवन्ती+इत्यादिव्यवहारापत्तिः
समाधेय इति	=>	समाधेयः+ इति
विधेयताऽवच्छेदकत्वावच्छिन्नस्वघटितवाक्यजन्यप्रतिपाद्यत्वप्रकारताकवक्तृतात्पर्य्यविषयतासंबन्धेन	=>	विधेयता+अवच्छेदकत्वावच्छिन्नस्वघटितवाक्यजन्यप्रतिपाद्यत्वप्रकारताकवक्तृतात्पर्य्यविषयतासंबन्धेन
सर्वपदविशिष्टधर्मवद्व्याप्या	=>	सर्वपदविशिष्टधर्मवत्+व्याप्या
पर्याप्तिस्तत्प्रतियोगियावत्त्वावच्छिन्नविषयताकत्वसंबन्धेन	=>	पर्याप्तिः+तत्प्रतियोगियावत्त्वावच्छिन्नविषयताकत्वसंबन्धेन
सर्वपदविशिष्टो बोधो	=>	सर्वपदविशिष्टः+ बोधः+
बोधो भवत्वित्याकारकं	=>	बोधः+ भवतु+इत्याकारकम्+
भवत्वित्याकारकं शक्तिज्ञानं	=>	भवतु+इत्याकारकम्+ शक्तिज्ञानम्+
शक्तिज्ञानं स्वीकीर्य्यमतो	=>	शक्तिज्ञानम्+ स्वीकीर्य्यम्+अतः+
स्वीकीर्य्यमतो न	=>	स्वीकीर्य्यम्+अतः+ न
शक्त्यनन्त्यमिति	=>	शक्त्यनन्त्यम्+इति
अन्ययित्वं चेति	=>	अन्ययित्वम्+ च+इति
चेति	=>	च+इति
अन्वयोऽस्मिन्नस्तीति	=>	अन्वयः+अस्मिन्+अस्ति+इति
विशेष्यवदन्वयोऽस्यास्तीति	=>	विशेष्यवत्+अन्वयः+अस्य+अस्ति+इति
विशेषणस्याप्यन्वयित्वे	=>	विशेषणस्य+अपि+अन्वयित्वे
बाधकाभावो मत्वर्थीयप्रत्ययस्योभयथाऽनुशिष्टत्वादित्याशयः	=>	बाधकाभावः+ मत्वर्थीयप्रत्ययस्य+उभयथा+अनुशिष्टत्वात्+इत्याशयः
मत्वर्थीयप्रत्ययस्योभयथाऽनुशिष्टत्वादित्याशयः	=>	मत्वर्थीयप्रत्ययस्य+उभयथा+अनुशिष्टत्वात्+इत्याशयः
विषयताऽनन्वयादिति	=>	विषयताऽनन्वयात्+इति
शुद्धविषयतात्वेनैव	=>	शुद्धविषयतात्वेन+एव
विषयतोपस्थितिर्न	=>	विषयतोपस्थितिः+न
शक्त्यभावदिति	=>	शक्त्यभावात्+इति
ऊहनीयमिति	=>	ऊहनीयम्+इति
अयं सर्वं	=>	अयम्+ सर्वम्+
सर्वं घटं	=>	सर्वम्+ घटम्+
घटं वेत्तोत्यत्रेदमीयज्ञानं	=>	घटम्+ वेत्तोत्यत्र+इदमीयज्ञानम्+
वेत्तोत्यत्रेदमीयज्ञानं निरूपकतया	=>	वेत्तोत्यत्र+इदमीयज्ञानम्+ निरूपकतया
द्वितीयाऽर्थविषयतायाअन्वयस्या- नुभविकत्वेनेदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने	=>	द्वितीयाऽर्थविषयतायाः)+ अन्वयस्य+अनुभविकत्वेन+इदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने
नुभविकत्वेनेदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने	=>	अन्वयस्य+अनुभविकत्वेन+इदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने
सर्वपदशक्तिर्वाच्येति	=>	सर्वपदशक्तिः+वाच्य+इति
नियमोपगमादिति	=>	नियमोपगमात्+इति
अनुयोगिविशेषणावच्छेदेनैव	=>	अनुयोगिविशेषणावच्छेदेन+एव
नञाऽभावः	=>	नञ+अभावः
नियमोपगमादित्यर्थः	=>	नियमोपगमात्+इत्यर्थः
विश्षणान्तरमिति	=>	विशेषाणान्तरम्+इति
व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकत्वाभावाद्यात्मकमिति	=>	व्यासज्यवृत्तिः+धर्मावच्छिन्नानुयोगिताकत्वाभावाद्यात्मकम्+इति
खण्डश इति	=>	खण्डशः+ इति
शक्तिस्वीकार इत्याशयः	=>	शक्तिस्वीकारः+ इति+आशयः
इत्याशयः	=>	इति+आशयः
योगसिध्यधिकरणसिद्धान्तोऽपीति	=>	योगसिध्यधिकरणसिद्धान्तः+अपि+इति
तार्त्तीयीकचरणेऽधिकरणमिदमेकादशत्वेनागतम्	=>	तार्त्तीयीकचरणे+अधिकरणम्+इदम्+एकादशत्वेन+आगतम्
अन्या इष्टयः	=>	अन्याः+ इष्टयः
सर्वेभ्यो दर्शपूर्णमासौ"	=>	सर्वेभ्यः+ दर्शपूर्णमासौ"
सर्वेभ्यो ज्येतिष्टोमः"	=>	सर्वेभ्यः+ ज्येतिष्टोमः"
एकैनैवानुष्ठानेन	=>	एकैन+एव+अनुष्ठानेन
सर्वफलप्राप्तिराहोस्वित्	=>	सर्वफलप्राप्तिः+आहोस्वित्
पर्यायेणेति	=>	पर्यायेण+इति
सर्वेषऽविशेषाद्	=>	सर्वे+अविशेषाद्
विशेषस्याश्रवणादिति	=>	विशेषस्य+आश्रवणात्+इति
पूर्वपक्षं सूत्रयित्वा,	=>	पूर्वपक्षम्+ सूत्रयित्वा,
"योगसिद्धिर्वाऽर्थस्योत्पत्त्यसंयोगित्वाद्"	=>	"योगसिद्धिः+वा+अर्थस्य+उत्पत्त्यसंयोगित्वाद्"
क्रमेणेति	=>	क्रमेण+इति
यवाद्वा	=>	यवात्+वा
शास्त्रस्येति	=>	शास्त्रस्य+इति
इत्येकेनैव	=>	इत्येकेन+एव
स्वर्गपश्वादिफलानामुद्दिष्टतया	=>	स्वर्गपश्वादिफलानाम्+उद्दिष्टतया
साहित्यमिह	=>	साहित्यम्+इह
विवक्षितमिति	=>	विवक्षितम्+इति
शब्दात्साहित्यनियमाप्रतीतावाप्येककर्मफलत्वादार्थिकसाहित्यप्रत्ययो दुर्वार	=>	शब्दात्साहित्यनियमाप्रतीतौ+अपि+एककर्मफलत्वात्+अर्थिकसाहित्यप्रत्ययः+ दुर्वारः+
दुर्वार इति	=>	दुर्वारः+ इति
स्वर्गपश्वादीनां मिथोऽनपेक्षणामेव	=>	स्वर्गपश्वादीनाम्+ मिथः+अनपेक्षणाम्+एव
मिथोऽनपेक्षणामेव	=>	मिथः+अनपेक्षणाम्+एव
भवेत्तद्विषयसाधनत्वप्रतिपादकताऽत्रत्यसर्वशब्दस्येति	=>	भवेत्+तद्विषयसाधनत्वप्रतिपादकता+अत्रत्यसर्वशब्दस्य+इति
यद्येप्येतत्सिद्धान्तसूत्रमधिकरणान्तरसिद्धान्तितया	=>	यद्यपि+एतत्सिद्धान्तसूत्रम्+अधिकरणान्तरसिद्धान्तितया
पार्थसारथिमिश्रैरेवं वेति	=>	पार्थसारथिमिश्रैः+एवम्+ वा+इति
वेति	=>	वा+इति
शाबरभाष्यमाश्रित्य	=>	शाबरभाष्यम्+आश्रित्य
व्याख्यातमिति	=>	व्याख्यातम्+इति
बहुभिर्व्याख्यातृभिः	=>	बहुभिः+व्याख्यातृभिः
शाबरभाष्यीयामयौगपद्यपरतां मुख्यतयोपगम्यः	=>	शाबरभाष्यीयाम्+अयौगपद्यपरताम्+ मुख्यतया+उपगम्यः
मुख्यतयोपगम्यः	=>	मुख्यतया+उपगम्यः
निर्द्दिष्टसूत्राभ्यामनेव प्रकृतमधिकरणं	=>	निर्द्दिष्टसूत्राभ्याम्+अनेन+ प्रकृतमधिकरणम्+
प्रकृतमधिकरणं व्यवास्थापीति	=>	प्रकृतमधिकरणम्+ व्यवास्थापीति
चोद्याकाश	=>	च+उद्याकाश
सर्वमनवद्यम्	=>	सर्वम्+अनवद्यम्
विधेयव्याप्योद्देश्यताऽवच्छेदकधर्मवानिति	=>	विधेयव्याप्योद्देश्यताऽवच्छेदकधर्मवान्+इति
घटत्वत्वाद्यनुपस्थितिदशायां सर्वे	=>	घटत्वत्वाद्यनुपस्थितिदशायाम्+ सर्वे
घटा रूपवन्त	=>	घटाः+ रूपवन्तः+
रूपवन्त इत्यादि	=>	रूपवन्तः+ इत्यादि
प्रवृत्ताभ्यां 	=>	प्रवृत्ताभ्याम्+ 
माधवतर्कसिद्धान्तहरिनाथतर्कसिद्धान्ताभ्यां प्रतिबिभन्त्सनीयविपरीतज्ञानस्वरूपे	=>	माधवतर्कसिद्धान्तहरिनाथतर्कसिद्धान्ताभ्याम्+ प्रतिबिभन्त्सनीयविपरीतज्ञानस्वरूपे
प्रदर्शितेऽनुभवविरुद्धतां प्रदर्शयन्तः	=>	प्रदर्शिते+अनुभवविरुद्धताम्+ प्रदर्शयन्तः
पूज्यपादास्मदध्यापकामहामहोपाध्यायाः	=>	पूज्यपादास्मत्+अध्यापकामहामहोपाध्यायाः
श्रीयदुनाथनैयायिकसार्वभौमभट्टाचार्य्यमहाशयपादास्तु	=>	श्रीयदुनाथनैयायिकसार्वभौमभट्टाचार्य्यमहाशयपादाः+तु
घटा रूपवन्त	=>	घटाः+ रूपवन्तः+
रूपवन्त इत्यादिनिश्चये	=>	रूपवन्तः+ इत्यादिनिश्चये
रूपवद्भेदबुद्धीयप्रतिबन्धकतायामविवादात्	=>	रूपवत्+भेदबुद्धीयप्रतिबन्धकतायाम्+अविवादात्
यादृगर्थनिरूपितशक्तिस्वीकरणे	=>	यादृक्+अर्थनिरूपितशक्तिस्वीकरणे
सूपपदिस्तादगर्थं एव	=>	सूपपदिस्तादगर्थम्+ एव
सर्वपदार्थत्वं स्वभ्युपगमं,	=>	सर्वपदार्थत्वम्+ स्वभ्युपगमम्+,
स्वभ्युपगमं,	=>	स्वभ्युपगमम्+,
जातिमन्तो भवत्ववन्त	=>	जातिमन्तः+ भवत्ववन्त
घटत्ववन्तो रूपवन्त	=>	घटत्ववन्तः+ रूपवन्तः+
रूपवन्त इत्यादौ	=>	रूपवन्तः+ इत्यादौ
जातिर्भावत्वव्याप्त्या	=>	जातिः+भावत्वव्याप्त्या
घटत्वंरूपवद्व्याप्यमित्याकारकसर्वपदार्थनिश्चयस्य	=>	घटत्वम्+रूपवत्+व्याप्यम्+इत्याकारकसर्वपदार्थनिश्चयस्य
अभिमतधर्मिताऽवच्छेदकसामानाधिकरण्येनाभावबुद्धौ	=>	अभिमतधर्मिताऽवच्छेदकसामानाधिकरण्येन+अभावबुद्धौ
तादृशधर्मिताऽवच्छेदकव्यापकनिश्चयस्येव	=>	तादृशधर्मिताऽवच्छेदकव्यापकनिश्चयस्य+एव
प्रतियोगिव्याप्यत्वनिश्चयस्यापि	=>	प्रतियोगिव्याप्यत्वनिश्चयस्य+अपि
प्रतिबन्धकतायामविवादात्,	=>	प्रतिबन्धकतायाम्+अविवादात्,
घटत्वत्वाद्यमुपस्थितिदशायां घटत्वे	=>	घटत्वत्वाद्यम्+उपस्थितिदशायाम्+ घटत्वे
निर्धर्मिताऽवच्छेदककव्याप्तिनिश्चयस्य	=>	निर्धर्मिता+अवच्छेदकव्याप्तिनिश्चयस्य
स्वरूपतोऽस्वरूपतो वा	=>	स्वरूपतः+अस्वरूपतः+ वा
संगच्छतेऽत एवाग्रे	=>	संगच्छते+अतः+ एव+अग्रे
एवाग्रे	=>	एव+अग्रे
व्यापकत्वार्थकतोक्तिरपि	=>	व्यापकत्वार्थकतोक्तिः+अपि
स्वरूपतो भासमानघटत्वघटितव्यापकत्वस्य	=>	स्वरूपतः+ भासमानघटत्वघटितव्यापकत्वस्य
घटो न	=>	घटः+ न
रूपवानित्यादिबुद्धिनिरूपितविरोधितायाविवादानास्पदत्वादिति	=>	रूपवानित्यादिबुद्धिनिरूपितविरोधितायाविवादानास्पदत्वात्+इति
किंपदस्य	=>	किम्+पदस्य
शक्तिं विचारयितुमुपक्रमते	=>	शक्तिम्+ विचारयितुम्+उपक्रमते
विचारयितुमुपक्रमते	=>	विचारयितुम्+उपक्रमते
-किंपदस्येचति	=>	-किम्+पदस्येचति
अत एव	=>	अतः+ एव
किंपदप्रवृत्तिनि-	=>	किम्+पदप्रवृत्तिनि-
मित्तताऽवच्छेदकत्वादेव	=>	मित्तताऽवच्छेदकत्वात्+एव
उपलक्षणतयेति	=>	उपलक्षणतया+ति
एवं च	=>	एवम्+ च
धर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृञिज्ञासानिरूपितविशेष्यताको धर्मः	=>	धर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृञिज्ञासानिरूपितविशेष्यताकः+ धर्मः
किंपदप्रवृत्तिनिमित्तमिति	=>	किम्+पदप्रवृत्तिनिमित्तम्+इति
न्यूनवृत्तित्वमपीति	=>	न्यूनवृत्तित्वम्+अपि+इति
एवं च	=>	एवम्+ च
स्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वविशिष्टस्व-	=>	स्वार्थभेदान्वयिता+अवच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वविशिष्टस्व-
समभिव्याहृतपदोपस्थाप्यताऽवच्छेदकावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्मः,	=>	समभिव्याहृतपदोपस्थाप्यताऽवच्छेदकावच्छिन्नविधेयतानिरूपितोद्देश्यता+अवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्मः,
स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य	=>	स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिम्+पदस्य
किंपदेन	=>	किम्+पदेन
एवं चाभेदेन	=>	एवम्+ च+अभेदेन
चाभेदेन	=>	च+अभेदेन
स्वार्थान्वयिताऽवच्छेदकधर्मन्यूनवृत्तित्वविशिष्टस्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्म	=>	स्वार्थान्वयिता+अवच्छेदकधर्मन्यूनवृत्तित्वविशिष्टस्वसमभिव्याहृतपदोपस्थाप्यता+अवच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यता+अवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्म
उद्देश्यताऽवच्छेदकेऽभेदान्वयिस्वार्थककिंपदस्य	=>	उद्देश्यता+अवच्छेदके+अभेदान्वयिस्वार्थककिम्+पदस्य
एवं चात्र	=>	एवम्+ च+अत्र
चात्र	=>	च+अत्र
पुरोवर्त्तित्वधर्ममपेक्ष्य	=>	पुरोवर्त्तित्वधर्मम्+अपेक्ष्य
न्यूनवृत्तिर्यो ब्राह्मणत्वादिधर्मस्तदवच्छिन्ने	=>	न्यूनवृत्तिः+यः+ ब्राह्मणत्वादिधर्मः+तदवच्छिन्ने
ब्राह्मणत्वादिधर्मस्तदवच्छिन्ने	=>	ब्राह्मणत्वादिधर्मः+तदवच्छिन्ने
शक्तिरिति	=>	शक्तिः+इति
संभावनेति	=>	संभावना+इति
यद्यप्युत्कटकोटिकाज्ञानस्यैव	=>	यद्यपि+उत्कटकोटिकाज्ञानस्य+एव
व्यवहारोऽत	=>	व्यवहारः+अत
एवोत्प्रेक्षासंदेहयोः	=>	एव+उत्प्रेक्षासंदेहयोः
पार्थक्यमपि	=>	पार्थक्यम्+अपि
सुवचं,	=>	सुवचम्+,
तथाऽप्यत्र	=>	तथाऽपि+अत्र
विरुद्धकोटिद्वयावगाहित्वमात्रं विवक्षित्वा	=>	विरुद्धकोटिद्वयावगाहित्वमात्रम्+ विवक्षित्वा
संशयपरताऽभ्युपगतेति	=>	संशयपरताऽभ्युपगता+इति
अर्थादितीति	=>	अर्थात्+इति+इति
शाब्दीति	=>	शाब्दी+इति
अत्रेदमपि	=>	अत्र+इदम्+अपि
यथाऽनुभावानुरोधतः	=>	यथा+अनुभावानुरोधतः
किंशब्दस्य	=>	किम्+शब्दस्य
नानाशक्तयो दर्शितास्तथाऽपराऽपि	=>	नानाशक्तयः+ दर्शिताः+तथा+अपरा+अपि
दर्शितास्तथाऽपराऽपि	=>	दर्शिताः+तथा+अपरा+अपि
प्रकृतिसुभगगात्रं प्रीतिपात्रं	=>	प्रकृतिसुभगगात्रम्+ प्रीतिपात्रम्+
प्रीतिपात्रं रमाया-	=>	प्रीतिपात्रम्+ रमाया-
श्यामलं मङ्गलं	=>	श्यामलम्+ मङ्गलम्+
मङ्गलं वः	=>	मङ्गलम्+ वः
अरुणकमललीलां यस्य	=>	अरुणकमललीलाम्+ यस्य
शब्दजन्यप्रतिपत्तिविषयतारहितमित्यर्थः	=>	शब्दजन्यप्रतिपत्तिविषयतारहितम्+इत्यर्थः
एवं च	=>	एवम्+ च
शब्दाप्रतिपाद्यधर्मावच्छिन्नेऽपि	=>	शब्दाप्रतिपाद्यधर्मावच्छिन्ने+अपि
शक्तिरस्ति	=>	शक्तिः+अस्ति
अयं वारामेको	=>	अयम्+ वाराम्+एकः+
वारामेको निलय	=>	वाराम्+एकः+ निलयः+
निलय इति	=>	निलयः+ इति
रत्नाकर इति	=>	रत्नाकरः+ इति
श्रितोऽस्माभस्तृष्णातरलितमनोभिर्जलनिधिः	=>	श्रितः+अस्माभस्तृष्णातरलितमनोभिः+जलनिधिः
इदं को	=>	इदम्+ कः+
को जानीते	=>	कः+ जानीते
निजकरपुटीकोटरगतं---	=>	निजकरपुटीकोटरगतम्+---
क्षणादेनं ताम्यत्तिमिमकरमापस्यति	=>	क्षणात्+एनम्+ ताम्यत्तिमिमकरम्+आपस्यति
ताम्यत्तिमिमकरमापस्यति	=>	ताम्यत्तिमिमकरम्+आपस्यति
प्रकरणवशात्तस्य	=>	प्रकरणवशात्+तस्य
शक्तिर्वाच्या,	=>	शक्तिः+वाच्या,
तावदिदं विषयकज्ञानाश्रयत्वाभाववानिति	=>	तावत्+इदम्+ विषयकज्ञानाश्रयत्वाभाववान्+इति
विषयकज्ञानाश्रयत्वाभाववानिति	=>	विषयकज्ञानाश्रयत्वाभाववान्+इति
कुत्साऽर्थकमपीति	=>	कुत्साऽर्थकम्+अपि+इति
कुत्साशक्यताऽवच्छेदककमपीत्याशयः,	=>	कुत्साशक्यता+अवच्छेदककम्+अपि+इत्याशयः,
कुत्साया गवादिना	=>	कुत्सायाः+ गवादिना
सममभेदान्वयायोग्यतया	=>	समम्+अभेदान्वयायोग्यतया
किं गौरिति	=>	किम्+ गौः+इति
गौरिति	=>	गौः+इति
समस्तोऽयं प्रयोगस्तदा	=>	समस्तः+अयम्+ प्रयोगः+तदा
प्रयोगस्तदा	=>	प्रयोगः+तदा
टजप्रवृत्तिस्तु	=>	टजप्रवृत्तिः+तु
टज्विधायकशास्त्रीयोद्देश्यताऽवच्छेदकगर्भे	=>	टज्विधायकशास्त्रीयोद्देश्यता+अवच्छेदकगर्भे
निन्दितार्थककिंशाब्दानुत्तरत्वनिवेशनिबन्धनाऽवगन्तव्येति	=>	निन्दितार्थककिम्+शाब्दानुत्तरत्वनिवेशनिबन्धनाऽवगन्तव्या+इति
यच्छब्दशक्तिं विवञ्चन्	=>	यत्+शब्दशक्तिम्+ विवञ्चन्
पूर्वं प्रक्रम्यप्रमाणपरामर्शियच्छब्दस्य	=>	पूर्वम्+ प्रक्रम्यप्रमाणपरामर्शियच्छब्दस्य
तां विनक्ति	=>	ताम्+ विनक्ति
यत्पदघटितयाऽगृहीतयत्पदशक्तिकेन	=>	यत्पदघटितया+अगृहीतयत्पदशक्तिकेन
तत्पदप्रतीतिघटितानुगमकधर्म एव	=>	तत्पदप्रतीतिघटितानुगमकधर्मः+ एव
ज्ञायेतेति	=>	ज्ञायेत+इति
शङ्‌कामपनुदन्नाह	=>	शङ्‌काम्+अपनुदन्नाह
प्रकारान्तरपरामर्शियच्छब्दस्थलमाह	=>	प्रकारान्तरपरामर्शियच्छब्दस्थलम्+आह
चैत्र	=>	च+अत्र
बोधनादिति	=>	बोधनात्+इति
प्रक्रम्यमाणपरामर्शिशब्दो नियमेन	=>	प्रक्रम्यमाणपरामर्शिशब्दः+ नियमेन
यच्छब्द इति	=>	यत्+शब्दः+ इति
पूर्वप्रयुक्तपदानां बहुत्वेऽनभिमतग्रहणरूपः	=>	पूर्वप्रयुक्तपदानाम्+ बहुत्वे+अनभिमतग्रहणरूपः
बहुत्वेऽनभिमतग्रहणरूपः	=>	बहुत्वे+अनभिमतग्रहणरूपः
पूर्वप्रयुक्तपदोपस्थाप्यताऽवच्छेकेन	=>	पूर्वप्रयुक्तपदोपस्थाप्यता+अवच्छेकेन
स्वोच्चारमानुकूलबुद्धिस्थेन	=>	स्वोच्चारम्+आनुकूलबुद्धिः+तेन
धर्मेणावच्छिन्ने	=>	धर्मेण+अवच्छिन्ने
प्रक्रान्तपरामर्शिनो यत्पदस्य	=>	प्रक्रान्तपरामर्शिनः+ यत्पदस्य
शक्तिरिति	=>	शक्तिः+इति
प्रसङ्गागतां प्रक्राम्यमाणपरामर्शितच्छब्दशक्तिमाह	=>	प्रसङ्गागताम्+ प्रक्राम्यमाणपरामर्शितच्छब्दशक्तिम्+आह
प्रक्राम्यमाणपरामर्शितच्छब्दशक्तिमाह	=>	प्रक्राम्यमाणपरामर्शितच्छब्दशक्तिम्+आह
एवमिति	=>	एवम्+इति
यत्पदजन्योपास्थितिविषयत्वप्रकारकवक्तृबुद्धिविषयताऽवच्छेदकतावच्छिन्न इत्यर्थः	=>	यत्पदजन्योपास्थितिविषयत्वप्रकारकवक्तृबुद्धिविषयता+अवच्छेदकतावच्छिन्नः+ इत्यर्थः
पूर्वतो वैलक्ष्यण्यमाह	=>	पूर्वतः+ वैलक्ष्यण्यम्+आह
वैलक्ष्यण्यमाह	=>	वैलक्ष्यण्यम्+आह
प्रक्रान्तेति	=>	प्रक्रान्त+इति
पूर्ववदिति	=>	पूर्ववत्+इति
एवं च	=>	एवम्+ च
तादृशपदजन्योपस्थितिविषयताऽवच्छेदको यो	=>	तादृशपदजन्योपस्थितिविषयताऽवच्छेदकः+ यः+
यो धर्मस्तदवच्छिन्ने	=>	यः+ धर्मः+तदवच्छिन्ने
धर्मस्तदवच्छिन्ने	=>	धर्मः+तदवच्छिन्ने
शक्तिरिति	=>	शक्तिः+इति
नन्वेवं सति	=>	ननु+एवम्+ सति
लक्षणाऽत्मकवृत्तिज्ञानाधीनोपस्थितीयमुख्यविशेष्यताया राजसंबन्धिनि	=>	लक्षणाऽत्मकवृत्तिज्ञानाधीनोपस्थितीयमुख्यविशेष्यतायाः+ राजसंबन्धिनि
तच्छब्दाद्राज्ञ उपस्थितेरनुपपत्तिरिति	=>	तच्छब्दात्+राज्ञः+ उपस्थितेः+अनुपपत्तिः+इति
उपस्थितेरनुपपत्तिरिति	=>	उपस्थितेः+अनुपपत्तिः+इति
इत्येवंरूपलक्षणाऽधीनज्ञानीयविशेष्यतां राजनि	=>	इत्येवम्+रूपलक्षणाऽधीनज्ञानीयविशेष्यताम्+ राजनि
प्रसिद्धार्थकमपीति	=>	प्रसिद्धार्थकम्+अपि+इति
उपलक्षणं चैतद्	=>	उपलक्षणम्+ च+एतद्
चैतद्	=>	च+एतद्
अनुभूतार्थकताऽपि	=>	अनुभूतार्थकता+अपि
तच्छब्दस्यास्ति,	=>	तच्छब्दस्य+अस्ति,
"तद्रूपं सवचः	=>	"तद्रूपम्+ सवचः
नानुपपत्तिः	=>	न+अनुपपत्तिः
इदमेतदोस्तुल्यार्थकतया	=>	इदम्+एतदोस्तुल्यार्थकतया
शक्तिं तयोराह	=>	शक्तिम्+ तयोः+आह
तयोराह	=>	तयोः+आह
इदमेतदोरिति	=>	इदम्+एतदोरिति
लौकिकविषयताशालिनीति	=>	लौकिकविषयताशालिनी+इति
परोक्षपदं संनिकृष्टवस्तुनिष्ठविषयताभिन्नविषयताशालिवस्तुपरं	=>	परोक्षपदम्+ संनिकृष्टवस्तुनिष्ठविषयताभिन्नविषयताशालिवस्तुपरम्+
संनिकृष्टवस्तुनिष्ठविषयताभिन्नविषयताशालिवस्तुपरं "	=>	संनिकृष्टवस्तुनिष्ठविषयताभिन्नविषयताशालिवस्तुपरम्+ "
तेनासौ	=>	तेन+असौ
मरुच्चुम्बितचारुकेसर"	=>	मरुच्चुम्बितचारुकेसरः+"
"इहामुत्रफलभोगविराग"	=>	"इह+अमुत्रफलभोगविराग"
बोध उपपद्यते	=>	बोधः+ उपपद्यते
स्वशब्दशक्तिं निरूपयितुमुपक्रमते-	=>	स्वशब्दशक्तिम्+ निरूपयितुम्+उपक्रमते-
निरूपयितुमुपक्रमते-	=>	निरूपयितुम्+उपक्रमते-
स्वशब्दस्येति	=>	स्वशब्दस्य+इति
आहत्यैवेति	=>	आहत्य+एव+इति
कपोतन्यायेनेति	=>	कपोतन्यायेन+इति
चैत्रान्तस्येति	=>	चैत्रान्तस्य+इति
यैर्वाक्ये	=>	यैः+वाीक्ये
तेषां मते	=>	तेषाम्+ मते
साक्षादिति	=>	साक्षात्+इति
घट इत्यादौ	=>	घटः+ इत्यादौ
साक्षादेव	=>	साक्षात्+एव
संबन्ध्यर्थकत्वाभावोपगन्तृमतादेतदुदाहरणमुक्तम्	=>	संबन्ध्यर्थकत्वाभावोपगन्तृमतात्+एतत्+उदाहरणम्+उक्तम्
एकशब्दशक्तिं निर्वक्तुमारभते	=>	एकशब्दशक्तिम्+ निर्वक्तुम्+आरभते
निर्वक्तुमारभते	=>	निर्वक्तुम्+आरभते
एकेति	=>	एका+इति
उद्देश्यविशेषणैकरपदार्थकैवल्यकुक्षिस्थं सजातीयत्वं	=>	उद्देश्यविशेषणैकरपदार्थकैवल्यकुक्षिस्थम्+ सजातीयत्वम्+
सजातीयत्वं निर्वक्ति--	=>	सजातीयत्वम्+ निर्वक्ति--
सजातीयत्वमिति	=>	सजातीयत्वम्+इति
चिन्तनीय इति	=>	चिन्तनीयः+ इति
स्वजन्यत्वस्वजातीयनिष्ठभेदाप्रतियोगिविषयकत्वैतदुभयसंबन्धेनैकविशिष्टो बोधो	=>	स्वजन्यत्वस्वजातीयनिष्ठभेदाप्रतियोगिविषयकत्वैतत्+उभयसंबन्धेन+एकविशिष्टः+ बोधः+
बोधो भवत्वित्याकारकः	=>	बोधः+ भवतु+इत्याकारकः
भवत्वित्याकारकः	=>	भवतु+इत्याकारकः
विधेयविशेषणवाचकैकपदार्थान्तर्गतं कैवल्यमुदाहर्त्तुमाह	=>	विधेयविशेषणवाचकैकपदार्थान्तर्गतम्+ कैवल्यम्+उदाहर्त्तुम्+आह
कैवल्यमुदाहर्त्तुमाह	=>	कैवल्यम्+उदाहर्त्तुम्+आह
अयमिति	=>	अयम्+इति
समानार्थकेति	=>	समानार्थका+इति
अवधारणार्थकेत्यर्थः	=>	अवधारणार्थका+इत्यर्थः
शक्तिवादव्याख्यायां विनोदिन्यां	=>	शक्तिवादव्याख्यायाम्+ विनोदिन्याम्+
विनोदिन्यां विशेषखण्डः	=>	विनोदिन्याम्+ विशेषखण्डः
एवं विशेषकाण्डेन	=>	एवम्+ विशेषकाण्डेन
कतिपयशब्दानां विवादास्पदशक्तिकानां	=>	कतिपयशब्दानाम्+ विवादास्पदशक्तिकानाम्+
विवादास्पदशक्तिकानां शक्तिंव्युत्पाद्य,	=>	विवादास्पदशक्तिकानाम्+ शक्तिम्+व्युत्पाद्य,
शक्तिंव्युत्पाद्य,	=>	शक्तिम्+व्युत्पाद्य,
निर्द्दिष्टदिशैवावशिष्टानामपि	=>	निर्द्दिष्टदिशैवावशिष्टानाम्+अपि
तज्जातीयानां सुशकनिरूपणशक्तिकतां	=>	तज्जातीयानाम्+ सुशकनिरूपणशक्तिकताम्+
सुशकनिरूपणशक्तिकतां मत्वा	=>	सुशकनिरूपणशक्तिकताम्+ मत्वा
विशेषकाण्डं समाप्य,	=>	विशेषकाण्डम्+ समाप्य,
पदनिष्ठपदशक्तेर्निरूपकत्वेन	=>	पदनिष्ठपदशक्तेः+निरूपकत्वेन
कुत्रत्यं तन्निरूपकत्वामत्र	=>	कुत्रत्यम्+ तन्निरूपकत्वाम्+अत्र
तन्निरूपकत्वामत्र	=>	तन्निरूपकत्वाम्+अत्र
दार्शिनिकानां विप्रतिपत्तेस्तत्रापि	=>	दार्शिनिकानाम्+ विप्रतिपत्तेः+तत्र+अपि
विप्रतिपत्तेस्तत्रापि	=>	विप्रतिपत्तेः+तत्र+अपि
मीमांसकानां मिथोऽपि	=>	मीमांसकानाम्+ मिथः+अपि
मिथोऽपि	=>	मिथः+अपि
न्यायसिद्दान्तमात्रं प्रदर्शयन्	=>	न्यायसिद्दान्तमात्रम्+ प्रदर्शयन्
विवक्षितविचारमवतारयति	=>	विवक्षितविचारम्+अवतारयति
गवादिशब्दादिति	=>	गवादिशब्दात्+इति
साक्षादिति	=>	साक्षात्+इति
प्रतियोग्यनुयोगिसाक्षान्निरूपितविषयताशालिसम्बन्धस्यैव	=>	प्रतियोग्यनुयोगिसाक्षात्+निरूपितविषयताशालिसम्बन्धस्य+एव
साक्षात्सम्बन्धत्वमित्यर्थः	=>	साक्षात्सम्बन्धत्वम्+इत्यर्थः
सामानाधिकरण्येति	=>	सामानाधिकरण्या+इति
स्वसमवायिसमवेतत्वेनेत्यर्थः	=>	स्वसमवायिसमवेतत्वेन+इत्यर्थः
निरूपिताधिकरणत्वावच्छिन्नविशेष्यत्वावच्छिन्नविशेष्यतानिरूपितवृत्तित्वसंबन्धावच्छिन्नप्रकारताकत्वेनेति	=>	निरूपिताधिकरणत्वावच्छिन्नविशेष्यत्वावच्छिन्नविशेष्यतानिरूपितवृत्तित्वसंबन्धावच्छिन्नप्रकारताकत्वेन+इति
एवं चात्राकृतिव्यक्तिनिष्ठविषयतोर्मिथः	=>	एवम्+ च+अत्र+आकृतिव्यक्तिनिष्ठविषयतोः+मिथः
चात्राकृतिव्यक्तिनिष्ठविषयतोर्मिथः	=>	च+अत्र+आकृतिव्यक्तिनिष्ठविषयतोः+मिथः
साक्षान्निरूप्यनिरूपकाभावाभावान्न	=>	साक्षात्+निरूप्यनिरूपकाभावाभावात्+न
सामानाधिकरणस्येति	=>	सामानाधिकरणस्य+इति
लाघवाच्चेति	=>	लाघवात्+च+इति
जात्याकृतिविसेषणभेदनिबन्धनशक्तिभेदप्रयुक्तगौरवमपेक्ष्येत्यर्थः	=>	जात्याकृतिविशेषणभेदनिबन्धनशक्तिभेदप्रयुक्तगौरवमपेक्ष्य+इत्यर्थः
विशेष्यभेदोऽपीत्यत आह	=>	विशेष्यभेदः+अपि+इत्यतः+ आह
धेन्वादीति	=>	धेन्वात्+इति
एवं च	=>	एवम्+ च
धानाकर्मत्वगोत्वयोर्भेदोऽपि	=>	धानाकर्मत्वगोत्वयोः+भेदः+अपि
शक्त्यैकवदत्रापि	=>	शक्त्यैकवत्+अत्र+अपि
तथेति	=>	तथा+इति
चैकशक्तिविशिष्टपदार्थभिन्ना	=>	च+एकशक्तिविशिष्टपदार्थभिन्ना
व्यक्त्याकृतिजातय इति	=>	व्यक्त्याकृतिजातयः+ इति
बुबोधयिषायां पदार्थोत्तरस्वार्थैकत्वस्य	=>	बुबोधयिषायाम्+ पदार्थोत्तरस्वार्थैकत्वस्य
विवक्षितत्वमस्तीति	=>	विवक्षितत्वम्+अस्ति+इति
प्रयोगोऽनुमतः,	=>	प्रयोगः+अनुमतः,
विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्धसंख्याया विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्वं	=>	विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्धसंख्यायाः+ विशेषणवाचकपदोत्तरविभक्त्या+अविवक्षितत्वम्+
विशेषणवाचकपदोत्तरविभक्त्याऽविवक्षितत्वं तत्रैव	=>	विशेषणवाचकपदोत्तरविभक्त्या+अविवक्षितत्वम्+ तत्र+एव
तत्रैव	=>	तत्र+एव
सामानवचनकत्वनियमादिति	=>	सामानवचनकत्वनियमात्+इति
मीमांसकानां मतविशेषेषु	=>	मीमांसकानाम्+ मतविशेषेषु
प्रथमं भट्टमतं	=>	प्रथमम्+ भट्टमतम्+
भट्टमतं दर्शयति	=>	भट्टमतम्+ दर्शयति
प्रागेवेति	=>	प्राक्+एव+इति
गोत्वस्येव	=>	गोत्वस्य+इव
द्रव्यत्वादेरपि	=>	द्रव्यत्वादेः+अपि
भानापात्तेरिति	=>	भानापात्तेः+इति
अनुपयुक्तत्वेति	=>	अनुपयुक्तत्व+इति
गोत्वं गोपदशक्यमिति	=>	गोत्वम्+ गोपदशक्यम्+इति
गोपदशक्यमिति	=>	गोपदशक्यम्+इति
निश्चयेऽपि	=>	निश्चये+अपि
गोपदशक्यं तदिति	=>	गोपदशक्यम्+ तत्+इति
तदिति	=>	तत्+इति
ज्ञानं प्रत्यप्रतिबन्धकत्वादिति	=>	ज्ञानम्+ प्रत्यप्रतिबन्धकत्वात्+इति
प्रत्यप्रतिबन्धकत्वादिति	=>	प्रत्यप्रतिबन्धकत्वात्+इति
पदविशेषणेति	=>	पदविशेषण+इति
गोपदं गोत्वे	=>	गोपदम्+ गोत्वे
शक्तमित्याकारायाम्	=>	शक्तम्+इत्याकारायाम्
वेति	=>	वा+इति
पदं गोरित्याकारायोः	=>	पदम्+ गोः+इत्याकारायोः
गोरित्याकारायोः	=>	गोः+इत्याकारायोः
ज्ञानाद्यंश इति	=>	ज्ञानाद्यंशः+ इति
रतानिरूपितात्मविशेष्यकानुव्यवसायविषयीभूतव्यवसाय इत्यर्थः	=>	रतानिरूपितात्मविशेष्यकानुव्यवसायविषयीभूतव्यवसायः+ इत्यर्थः
परतो ग्राह्यतेति	=>	परतः+ ग्राह्यता+इति
ग्राह्यतेति	=>	ग्राह्यता+इति
तादृशनियमं स्वीकृत्याप्याह	=>	तादृशनियमम्+ स्वीकृत्य+अपि+आह
स्वीकृत्याप्याह	=>	स्वीकृत्य+अपि+आह
वेति	=>	वा+इति
कुब्जेति	=>	कुब्ज+इति
यद्विषयकत्वेनेत्यादिवाच्यत्वलक्षणे	=>	यद्विषयकत्वेन+इत्यादिवाच्यत्वलक्षणे
पदवाच्यत्वं परिजिहीर्षुराह	=>	पदवाच्यत्वम्+ परिजिहीर्षुः+आह
परिजिहीर्षुराह	=>	परिजिहीर्षुः+आह
एवं च	=>	एवम्+ च
यन्निष्ठविषयतानिरूपकत्वविशिष्टज्ञाननिष्ठविषयतानिरूपकत्वावच्छिन्न	=>	यत्+निष्ठविषयतानिरूपकत्वविशिष्टज्ञाननिष्ठविषयतानिरूपकत्वावच्छिन्न
यद्वा	=>	यत्+वा
यन्निष्ठविषयत्वनिरूपकत्वावच्छिन्ना	=>	यत्+निष्ठविषयत्वनिरूपकत्वावच्छिन्ना
तत्त्वस्यैव	=>	तत्त्वस्य+एव
वाच्यताव्यवहारनियामकत्वं,	=>	वाच्यताव्यवहारनियामकत्वम्+,
गोत्वादेरेव	=>	गोत्वादेः+एव
वाच्यत्वं तु	=>	वाच्यत्वम्+ तु
ज्ञानस्येति	=>	ज्ञानस्य+इति
मतभेदेनेति	=>	मतभेदेन+इति
व्यक्तिविषयकत्वानन्तर्भावत्वेऽपि	=>	व्यक्तिविषयकत्वानन्तर्भावत्वे+अपि
अधिकेति	=>	अधिका+इति
व्यक्तिविषयकत्वेनेत्यर्थः	=>	व्यक्तिविषयकत्वेन+इत्यर्थः
सर्वलक्षणिकेति	=>	सर्वलक्षणिका+इति
धूमादित्यादौ	=>	धूमात्+इत्यादौ
पञ्चम्याश्च	=>	पञ्चम्याः+च
अर्थापत्तिर्वेति	=>	अर्थापत्तिः+वा+इति
तदभावप्रयोज्यसत्त्वाभाववत्त्वरूपानुपपद्यमानत्वज्ञानमर्थापत्तिः	=>	तदभावप्रयोज्यसत्त्वाभाववत्त्वरूपानुपपद्यमानत्वज्ञानम्+अर्थापत्तिः
वैयाधिकरण्यादिति	=>	वैयाधिकरण्यात्+इति
हेतोरुपपादकस्य	=>	हेतोः+उपपादकस्य
साध्येनोपपाद्येन	=>	साध्येन+उपपाद्येन
सामानाधिकरण्याभावाद्	=>	सामानाधिकरण्य+अभावाद्
व्याप्त्यादेरभावात्	=>	व्याप्त्यादेः+अभावात्
कथमनुमित्यादिरिति	=>	कथम्+अनुमित्यादिः+इति
हेतुताऽवच्छेदकस्य	=>	हेतुता+अवच्छेदकस्य
साध्यताऽवच्छेदकस्य	=>	साध्यता+अवच्छेदकस्य
जातिराधेयता	=>	जातिः+आधेयता
जातेरित्यनुमानं निराबाधमेव	=>	जातेः+इत्यनुमानम्+ निराबाधम्+एव
निराबाधमेव	=>	निराबाधम्+एव
कर्मत्वांश इति	=>	कर्मत्वांशः+ इति
व्यक्तेराक्षेपः,	=>	व्यक्तेः+आक्षेपः,
व्यक्तेर्भानेऽपि	=>	व्यक्तेः+भाने+अपि
भावनिर्वाहात्तदाक्षेपानुरोधः	=>	भावनिर्वाहात्+तदाक्षेपानुरोधः
व्यक्तिघटितेति	=>	व्यक्तिघटिता+इति
गवेतरावृत्तित्वघटितत्वेनार्थादेव	=>	गवेतरावृत्तित्वघटितत्वेन+अर्थात्+एव
गोव्यक्तिघटितत्वमिति	=>	गोव्यक्तिघटितत्वम्+इति
सम्भवेऽपीति	=>	सम्भवे+अपि+इति
प्रमेयत्वादेस्तदघटितप्रकारस्य	=>	प्रमेयत्वादेः+तदघटितप्रकारस्य
तत्स्मरणासम्भवादिति	=>	तत्स्मरणासम्भवात्+इति
स्वरूपतो गोत्वादिविषयकशक्तिज्ञाने	=>	स्वरूपतः+ गोत्वादिविषयकशक्तिज्ञाने
प्रमेयत्वादिप्रकारकशक्तित्रानस्याभावादित्यर्थः	=>	प्रमेयत्वादिप्रकारकशक्तित्रानस्य+अभावात्+इत्यर्थः
स्मरणेऽपि	=>	स्मरणे+अपि
अनुमेयमिति	=>	अनुमेयम्+इति
आनयनं गोकर्मकं	=>	आनयनम्+ गोकर्मकम्+
गोकर्मकं स्वाश्रयवृत्तित्वसम्बन्धेन	=>	गोकर्मकम्+ स्व+आश्रयवृत्तित्वसम्बन्धेन
स्वाश्रयवृत्तित्वसम्बन्धेन	=>	स्व+आश्रयवृत्तित्वसम्बन्धेन
गोत्वविशिष्टकर्मत्वनिरूपकत्वादिति	=>	गोत्वविशिष्टकर्मत्वनिरूपकत्वात्+इति
औपादानिकत्वमेवेति	=>	औपादानिकत्वम्+एव+इति
जातिकरणकबोधविषयत्वमेवेत्यर्थः	=>	जातिकरणकबोधविषयत्वम्+एव+इत्यर्थः
मण्डममिश्रमतं दर्शयति-व्यक्तेरपीति	=>	मण्डममिश्रमतम्+ दर्शयति-व्यक्तेः+अपि+इति
दर्शयति-व्यक्तेरपीति	=>	दर्शयति-व्यक्तेः+अपि+इति
अतिविरहादिति	=>	अतिविरहात्+इति
अन्वयिताSवच्छेदकरूपेणानुपस्थितस्य	=>	अन्वयिता+अवच्छेदकरूपेण+अनुपस्थितस्य
विशेष्यतयाSन्वयो विरुद्धोः	=>	विशेष्यतया+अन्वयः+ विरुद्धोः
प्रकारतयेति	=>	प्रकारतया+इति
कार्यताऽवच्छेदकसंकोचस्येति	=>	कार्यताऽवच्छेदकसंकोचस्य+इति
प्रत्यक्षादीत्यर्थः	=>	प्रत्यक्षात्+इत्यर्थः
कारणतामनुगमयति	=>	कारणताम्+अनुगमयति
यत्त्विति	=>	यत्+तु+इति
सम्बन्धान्तरवत्तयेति	=>	सम्बन्धान्तरवत्तया+इति
कालिकादिसम्बन्धवत्तयेत्यर्थः	=>	कालिकादिसम्बन्धवत्तया+इत्यर्थः
एवं सतीति	=>	एवम्+ सती+इति
सतीति	=>	सती+इति
नियमतो समवायाभाने	=>	नियमतः+ समवायाभाने
सतीत्यर्थः	=>	सती+इत्यर्थः
समवायसाधारण्येति	=>	समवायसाधारण्या+इति
वाच्यान्तर्भावो,	=>	वाच्यान्तर्भावः+,
सम्बन्धादेरिति	=>	सम्बन्धादेः+इति
सर्वमवदातम्	=>	सर्वम्+अवदातम्
स्वयंप्रकटश्रीश्रीराधारमणचरणपरिचरणैकसर्वस्व	=>	स्वयम्+प्रकटश्रीश्रीराधारमणचरणपरिचरणैकसर्वस्व