Book Name 		: तर्कचूडामणि
Author			: श्री गंगेशोपाध्याय
Editor			: श्री रामानुज ताताचार्य, श्री सी. धर्मराजादरवींन्द्र
Published by		: राष्ट्रीय संस्कुत विद्यापीठ, तिरुपति
Year of Publishing	: 1999
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: बी. लता
Proofcheck by		: डा. कविता कास्लिवाल्
Sandhi Splitted by	: शिवानन्द शुक्ल
Sandhi verification by : शिवानन्द शुक्ल



			तर्कचूडामणिः

इह केचित् दुष्टहेतौ हेतुदोषव्यभिराचादौ च हेत्वाभासपदप्रयोगस्य आकरग्रन्थेषु दर्शनात् एकत्र मुख्यत्वम्+ न+अन्यत्र+इति+अत्र विनिगमकप्रमाणाभावात् उभयोः+अपि तत्प्रतिपाद्यत्वम्+एव |
 अतः+ एव+अर्थाभ्युपगमे+अभ्युपगम्यमाने च+अर्थे सिद्धान्तव्यवहार१.दर्शनेन विनिगमकाभावात्+उदुभयोः+अपि २.सिद्धान्तत्वम्+एव+इति+अभिप्रेत्य निबन्धनकारेण अर्थाभ्युपगमः+अभ्युपगम्यमानः+ वा+अर्थः सिद्धान्तः+ इति ३.विकल्पतः+तल्लक्षणम्+उक्तम् |
 तथा च यदि दुष्टस्य हेत्वाभासत्वम्+ तदा आद्यम्+ लक्षणम् |
 यदि दोषस्य, तदा द्वितीयादिकम्+इति+अभिप्रायेण ४.ग्रन्थम्+अयूयुजन् |
 तत्+अयुक्तम्, विनिगमकाभावासिद्धेः+इति+आह---हेतुवत्+इति |
 
	
	F.N.१.दर्शनविनि-क २.सिद्धान्तार्थत्व-ग ३.विकल्प्य तल्लक्षण-क ४.ग्रन्थः+ युज्यते--ख

	उपाधि+इति |
 यद्यपि+उपाधिज्ञाने व्यभिचारान्+अनुमितौ+अनुमित्युत्पत्तेः+तदभावस्य न+अनुमित्यभावनियताभावप्रतियोगित्वरूपम्+ प्रयोजकम्, तथापि+उपयोगित्वमात्रम्+ तत्+इति विवक्षितम्+इति भावः |
 

	उपाध्यायसमाधिम्+ प्रगल्भोक्तेन दूषयति---न च+इति |
 तत्कालीनः+ इति |
 यदा हेत्वाभासत्वम्+ तावत्+कालीनः+ इति+अर्थः |
 कदाचित्+इति |
 असाधकतानुमितिदशायाम्+इति+अर्थः |
 ननु प्रकृतसाध्यधीजन्यकारणाकांक्षानिवर्तकज्ञानविषयतावच्छेदकत्वम्+ हेत्वभिमतत्वम्+इति न+उक्तदोषः |
 यदि च वह्नौ साध्ये वह्निव्यभिचारित्वम्+अपि ६.कदाचिद्+हेतुतया प्रयुज्यते+ इति तस्य+अपि तदवच्छेदकावच्छिन्नत्वम्+ तदा तस्य+अपि लक्ष्यत्वम्+इव+इति+अरुचेः+आह---किम्+ च+इति |
 समूह+इति |
 प्रमेयत्वम्+अनित्यत्वव्यभिचारि कृतकत्वम्+ च+इति समूहालम्बन+इति+अर्थः |
 न च+इति |
 कृतकत्वविषयतया च न तस्य प्रतिबन्धकता+इति न+अतिव्याप्तिः+इति भावः |
 गङ्गेशमतेन+आह----तज्ज्ञान+इति |
 न हि+इति |
 आकांङ्क्षाविरहात्+इति भावः |
 भवति हि सामान्यलक्षणे के ते+ उपाधयः+ यदवच्छिन्नानुमितिः |
 प्रतिबन्धकज्ञानविषया इत्याकांक्षा+इति भावः |
 अन्यथा सोपाधिकत्वेन+अपि विभागापत्तेः+इति भावः |
 

	ननु गुणवत्त्वस्य द्रव्यलक्षणत्वे+अपि पृथिवीत्वादिना विभागात् अप्रयोजकम्+एतत्+इति+अनुशयात्+आह---तथापि+इति |
 तत्र बाधः+ एव न+इति वदताम्+ मते दोषान्तरम्+आह---अपि च+इति |
 विषयता+अपि+इति |
 विषयतया+एव+इति+अर्थः |
 

	अत्र केचित्--५सत्प्रतिपक्षे ६सद्धेतुविषयपरामर्शस्य+एव स्वानुमितिप्रतिबन्धकत्वम् |
 ७विरोधिसंवलनदशायाम्+ ततः+अपि+अनुमित्यनुत्पादनियमात् |
 न च जनकत्वप्रतिबन्धकत्वयोः+विरोधः |
 संयोगः तत्+अभावयोः+इव+अवच्छेदकभेदन+अविरोधात् |
 अत्र+अपि विरोधिसंवलनदशायाम्+ १०प्रतिबन्धकतावच्छेदकत्वात् |
 तथा च सत्+हेतोः+अपि तादृश यथार्थज्ञानविषयतया न+अव्याप्तिः+इति+आहुः |
 

	तत्+अविचारितरमणीयम् |
 अपरहेतु११.विषयकत्वेन+एव प्रतिबन्धकत्वसम्भवे विरोध्यविषयकस्य हेतुपरामर्शस्य प्रतिबन्धकत्वे मानाभावात् |
 अन्यथा बाधज्ञानकालीनपक्षज्ञानस्य मण्यादिसमवधानकालीनवह्न्यादेः+अपि अनुमितिदाहप्रतिबन्धकत्वापत्तेः+इति |
 तत्+एतत्+आह---न च सत्+हेतौ+इत्यादिना |
 

	F.N.५.केचित्-प्रतिपक्षे-क ६.सद्धेतुत्वविषय-ख 
	७.विरोधित्वदशायां-क ८.मित्युत्पाद-क 
	१०.दशायाः-क ११.विषयकत्वे च--क

	अभ्युपगमवादेन दोषान्तरम्+आह किम्+ ---च+इति |
 सद्धेतुः+न कदापि हेत्वाभासः+ इति मतेन+एतत्+लक्षणप्रणयनात्+१३न+उक्ताव्याप्तिः |
 अग्रिमग्रन्थस्य द्वितीयलक्षणादिपरत्वेन+अपि+उपपत्तेः+इति+अतः+ दोषान्तरम्+आह---किम्+ च+इति |
 

	F.N.१३.न+उक्त+अतिव्याप्तिः-ग
	ननु+ईश्वरज्ञानम्+आदाय साधारणादौ ८अव्याप्तिनिराससम्भवेन विशेषणत्वम्+एव विवक्षितम्+इति+अतः+ आह---अपि च+इति |


	जयदेवमतम्+आलम्बते---अत्र+इति |
 ननु व्यभिचारादीनाम्+ तादृशज्ञानावृत्तित्वेन तत्+अवच्छेदकत्वम्+असम्भवी+इति+अतः+ आह---अनुमिति+इति |
 लिङ्गस्य+अपि प्रतिबन्धकतावच्छेदकत्वे तद्वत्त्वज्ञानविशेष्ये पक्षे+अतिव्याप्तिः+इति+अतः+ उक्तम्+ लिङ्गान्यत्वे सति+इति |
 न च पक्षस्य साध्यव्यभिचारितया तस्य संग्राह्यता+एव+इति वाच्यम् |
 शब्दत्वम्+अनित्यम्+ मेयत्वात्+इत्यादौ पक्षस्य ९साध्यव्याप्यत्वेन+अलक्ष्यत्वात् इति भावः |
 
	F.N.८.अतिव्याप्ति-क ९.साध्यव्यापकत्वेना-ग 
--
	अत इति |
 न चा+अत्र लिङ्गे व्यभिचारः+ इति ज्ञानस्य+अनुमितिप्रतिबन्धकतया तत्+विशेष्यत्वम्+अपि ९.तत्र+अविकल्पम्+इति वाच्यम् |
 तत्+प्रकारकत्वस्य+एव तद्वत्वगोचरपदेन विवक्षिततया तद्विशेष्यकबुद्धेः+असंग्रहात्+इति भावः |


	किन्तु ज्ञान+इति |
 १०.तत्कालीनतया तद्वत्वावगाहिज्ञानम्+इति+अर्थः |
 

	ननु उपलक्षणम्+एव तदा+आपादकम्+इति+अतः+ आह--न हि+इति |
 ननु व्यभिचारिणः सर्वम्+ प्रति व्यभिचारित्ववत् सत्प्रतिपक्षस्य+अपि तथात्वम्+ न कुत इति+अतः+ आह---तत्+इति |
 ७एवशब्दार्थम्+आह---सामान्यतः+ इति |
 हेत्वाभासत्वसामान्यापादने इष्टापत्तिः |
 पुंविशेषम्+ प्रति तु आपाकदका सिद्धिः+इति भावः |
 ननु विशिष्टव्यवहारात् सम्बन्धसामान्यम्+ सिद्धम्, न तु ज्ञानम् |
 अन्यथा अधिकरणाभावयोः+अपि तत्+आपत्तिः+इति+अनुशयात्+आह---स्वरूप+इति |
 अतः शब्दार्थम्+आह---तत्सम्बन्धस्य+इति |


	(F.N.९.न तत्र-क १०.तत्प्रकारकतया-ग )??
	७.एवम्+ ग्रन्थार्थम्+आह-ग 
	
	 ९अत्र कैश्चित्+उक्तदोषम्+ निराकरोति---न च+इति |
 तज्ज्ञानस्य+इति |
 अतः+ एव घटवति १०तदभावज्ञानोत्पत्तौ+अपि न सम्बन्धकल्पनम्+इति भावः |
 अनन्यगत्या+इति |
 स्वरूपासिद्धस्य+अपि सत्प्रतिपक्षत्वेन सामानाधिकरण्यादेः+असम्भवात्+इति+अर्थः |
 

	तद्वत्त्वज्ञानस्य प्रतिबन्धकत्वम्+उक्तम्+ मत्वा दर्शयति---न च+इति |
 ११.तद्विषयतया+इति |
 लिङ्गविषयतया+इति+अर्थः |
 
	अत्र+इदम्+आलोचनीयम्--१२.वह्निव्यभिचारे वह्निव्यभिचारित्वम्+इति ज्ञानविशेष्ये वह्निव्यभिचारित्वादिधर्मे+अतिव्याप्तिः |
 १.तज्ज्ञानस्य तादृशव्यभिचारप्रकारकत्वात् यथार्थत्वात्+च |
 न च तद्वत्त्वम्+ तत्+आश्रयत्वम्+इति न+उक्तदोषः+ इति वाच्यम् |
 बाधसत्प्रतिपक्षयोः+अव्याप्त्यापत्तेः |
 न च व्यभिचारादिवृत्ति२.धर्मभिन्नत्वविशेषणम्+अपि+अत्र विवक्षितम्+इति वाच्यम् |
 व्यभिचारगोचरज्ञानादौ तथा+अपि+अतिव्याप्तेः |
 न च तद्वत्त्वम्+ तत्+सम्बन्धः, सम्बन्धः+च दुष्टत्वव्यवहारप्रयोजकः+ एव विवक्षितः |
 स च सम्बन्धः सत्प्रतिपक्षे ज्ञानविशेषः, बाधे सामानाधिकरण्यम्, अन्यत्र+आश्रयत्वम् |
 न च वह्निव्यभिचारित्वादेः+अपि वह्निव्यभिचारितया ५.लक्ष्यत्वेन तत्र+अपि+अतिव्याप्तिः+इति वाच्यम् |
 एवम्+ हि वह्निव्यभिचारादेः+अपि लक्ष्यत्वेन तद्व्यावर्तकविशेष्यपदवैयर्थ्यापत्तेः |
 

	किम्+ च ६.श्रावणत्वेन सत्प्रतिपक्षितस्य कृतकत्वस्य विशेषदर्शनदशायाम्+अपि हेत्वाभासत्वापत्तिः |
 तदानीम्+उक्तस्य ज्ञानरूपसम्बन्धस्य+अभावे+अपि सामानाधिकरण्यादेः सम्बन्धस्य विद्यमानत्वात् तज्ज्ञानस्य यथार्थत्वात्+च |
 

	अपि च+असाधारणे सपक्षव्यावृत्तत्वम्+ न+अनुमितिप्रतिबन्धकतावच्छेदकम्, तत्+ज्ञाने+अपि शब्दादिना व्याप्तिग्रहात् |
 किम्+ तु साध्यविरोधि यत्+नित्यत्वादि तत्+अभावव्यापकाभावप्रतियोगित्वम्+एव तत्+ज्ञानस्य विरोध्यनुमितिसामग्रीत्वेन प्रतिबन्धकत्वात् |
 तथा च सद्धेत्वसाधारणाव्याप्तिः तत्र शब्दत्वादेः ७.नित्यत्वाभावव्यापकाभावा८.प्रतियोगित्वेन तत्र तद्वत्त्वाभावेन लक्षणाभावात् |
 न च तस्याम्+ दशायाम्+ तत्र+अपि ज्ञानसम्बन्धेन तद्वत्त्वम्+अस्ति+इति वाच्यम् |
 तत्र तज्ज्ञानस्य यथार्थत्वव्यवहाराभावेन तत्कल्पनानवकाशात् |
 व्यवहारमात्रेण तत्+कल्पने+अतिप्रसङ्गात् |
 

	F.N. 		९.अत्र केचित्+इति+उक्तं-ख १०.तत्+अभावताज्ञान-क 
	११.तद्विशेषतया+इति |
 लिङ्गविशेषतया+इति+अर्थः-ग १२.वह्निव्यभिचारः+ इव वह्नि-ग 
	१.तज्ज्ञानस्य-क २.धर्मविशेषणम्-क ३.अवच्छेदकवैयर्थ्या-ग ४.वैयर्थ्यापत्तेः |
 किञ्च-ग ५.लक्ष्यत्वेन तद्व्यावर्तक-ख ६.श्रावणत्वसत्वेन-ग ७.नित्यत्वाभावरूपव्यापका-ख ८.प्रतियोगित्वेन तद्वत्त्वम्+अस्ति+इति-ग
	अन्ये तु अनुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविशेष्यत्वम्+एव लक्षणम् |
 प्रतिबन्धकतावच्छेदकम्+ च तत् १.यद्विशिष्टज्ञाने सति अवश्यम्+अनुमितिप्रतिबन्धः |
 तत्र व्यभिचारादेः+अनुमितिप्रतिबन्धकज्ञानविशेषणत्वम्+ विषयतया, सत्प्रतिपक्षस्थले परामर्शस्य विरोधिसामग्रीकालीनत्वम्+अन्यत्+एव+अवच्छेदकम् |
 तत्+सामग्री२.कालीनत्ववत्त्वज्ञानम्+ च तत्र यथार्थम्+एव+इति न+अव्याप्तिः |
 अतः+ एव+अवच्छेदकस्य तादृशकालीनत्वस्य तत्र+अनित्यतया अनित्यदोषत्वम्+इति+आहुः |
 
	तत्+चिन्त्यम् |
 विपक्षगामित्वज्ञानकालीनधूमज्ञानस्य+अनुमितिप्रतिबन्धकत्वेन तत्+सामग्रीकालीनत्ववति धूमादिहेतौ+अतिव्याप्त्यापत्तेः |
 
	
	 अपरे तु अनुमितिप्रतिबन्धकज्ञानविषयसौत्रविभाजकोपाधिमत्त्वम्+उक्तलक्षणार्थः |
 अतः+ न+उक्तदोषः, तस्य+अनुमितिप्रतिबन्धक४.ज्ञानाविषयत्वात् |
 न+अन्त्यः, दूषकत्वम्+ नाम+अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वम् |
 तथा च दूषकतोपाधिपदेन+एव+आद्यविशेषणलाभे तत्+वैयर्थ्यम् |
 

	 किञ्च सत्प्रतिपक्षस्थले प्रतिसाधनस्य+एव दूषकतावच्छेदकतया हेतोः ५.तद्वत्त्वाभावात्+अव्याप्तिः |
 ६.सद्धेत्वसाधारणे च+अव्याप्तिः+इति दिक् |
 
	
	 वयम्+ तु+आलोचयामः---अनुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविषयत्वम्+एव लक्षणम् |
 प्रतिबन्धकतावच्छेदकत्वम्+ च प्रतिबन्धकज्ञानविषयतावच्छेदकत्वम् |
 न च+एवम्+ तथाविधलिङ्गवति पूर्वोक्तशब्दत्वादौ अतिव्याप्तिः |
 तद्वत्त्वगोचरपदेन ७.दुष्टत्वप्रयोजकसम्बन्धस्य+एव विवक्षितत्वात् |
 न हि लिङ्गसम्बन्धः+तथा, तत्सत्त्वे+अपि तत्र+एव पक्षे तत्+अव्यवहारात् |
 अतः+ एव प्रतिसाधनसम्बन्धम्+आदाय सत्प्रतिपक्षोत्तीर्णे न+अतिव्याप्तिः |
 तत्र ज्ञानसम्बन्धमात्रस्य+एव तद्व्यवहारप्रयोजकत्वात् |
 
	
	F.N.१.यदविशिष्ट-क २.कालीनत्वज्ञानं-क ३.न प्रसङ्गः-क ४.ज्ञानाविशेषणत्वात्-ग ५.अस्तित्वाभावात्-ख ६.सद्धेतुत्वसाधारणे-ग ७.दूषकत्वप्र
	न च+एवम्+आद्यविशेषणवैयर्थ्यम् |
 उपाधिसम्बन्धस्य+अपि तद्व्यवहारप्रयोजकतया तत्र+अतिव्याप्ति१.वारकत्वात् |
 न च सोपाधिकम्+ लिङ्गम्+अपि लक्ष्यम्+एव, तस्य+अपि व्यभिचारित्वात्+इति वाच्यम् |
 व्यभिचारित्वादिना तस्य २.लक्ष्यत्वे+अपि तत्वेन+अलक्ष्यतया तेन रूपेण तत्र सामान्यलक्षणगमनस्य ३.वारणीयत्वात् |
 न च लिङ्गम्+अपि लक्ष्यम्+एव |
 अन्यथा तेन रूपेण विभागापत्तेः |
 सन्दिग्धासिद्धे सद्धेतौ तादृशसम्बन्धे+अति अतिव्याप्तिवारकत्वात्+च |
 व्यभिचारादिधर्मस्य+अपि प्रकृत४.साध्याव्याप्यतया हेत्वाभासत्वेन न तत्र+अतिव्याप्तिः |
 अन्यथा विपक्षगामित्वादिविशेषलक्षणानाम्+ तत्र+अतिव्याप्त्यापत्तेः |
 यन्मते सपक्षव्यावृत्तत्वज्ञानस्य विरुद्धव्याप्तिधीसामग्रीत्वेन प्रतिबन्धकत्वम्+ ५.तन्मतेन एतत्+लक्षणप्रणयनात्+न सद्धेत्वसाधारणाव्याप्तिः |
 

	अत्र+अनुमितिप्रतिबन्धकत्वम्+ न+अनुमितिसामान्यप्रतिबन्धकत्वम्, असाधकतानुमितिजननात् |
 न+अपि तत्+साध्यकानुमितिप्रतिबन्धकत्वम् |
 पक्षान्तरे तस्य+एव+अनुमितेः+दर्शनात् |
 किम्+ तु तत्+पक्षतावच्छेदकावच्छेदेन तत्+लिङ्गतावच्छेदकावच्छिन्नलिङ्गकतत्साध्यतावच्छेदावच्छिन्नविषयकानुमितिप्रतिबन्धकत्वम् |
 पक्षविशेषणासिद्धेः ६.तत्+पक्षकानुमित्यप्रतिबन्धकत्वे+अपि तत्+अवच्छेदकावच्छेदेन तत्र या साध्यानुमितिः+तत्प्रतिबन्धकत्वम्+एव+इति न+अव्याप्तिः |
 

	नीलधूमादौ व्याप्त्यसिद्वेः+अपि विशिष्टानुमितिविरोधित्वात्+न तत्र+अव्याप्तिः |
 तार्णवह्निबाधस्य+अपि विशिष्टानुमितिप्रतिबन्धकत्वात्+न तत्र+अपि+अव्याप्तिः |
 न च यत्+तद्भ्याम्+अननुगमः+ दोषाय |
 ७.किम्+पक्षसाध्यकानुमितौ कः+ हेत्वाभास ८.इति+अननुगतस्य+एव लक्ष्यत्वात् |
 लक्ष्यानुगमे+ एव लक्षणाननुगमस्य दोषत्वात् |
 

	F.N.१.बाधकत्वात्-ग २.अलक्ष्यत्वे+अपि-ख ३.वारणीयत्वात् |
 अन्यथा-क, ख ४.साध्यव्याप्य-ग ५.तन्मते तल्लक्षण-ख ६.तत्पक्षकानुमितिप्रति-ग ७.किम्पक्षकसाध्य-क ८.इत्यननुगमस्य+एव-क,ख

	न च व्यधिकरणव्यभिचारादिज्ञानस्य व्यधिकरणानुमितौ+अप्रतिबन्धकत्वेन तत्पुरुषीयत्वम्+अपि ज्ञानविशेषणम्+ देयम् |
 तथा च यस्य पक्षविशेषे प्रमेयत्वादिना+अनुमितिः+न जाता तम्+ प्रति तस्य हेत्वाभासत्वम्+ न स्यात्+इति वाच्यम् |
 व्यधिकरणव्यभिचारज्ञानस्य व्यधिकरणत्वात्+एव+अप्रतिबन्धकतया तत्+वारणाय समानाधिकरणत्वविशेषणप्रक्षेपायोगात् |
 अन्यथा समानाधिकरणत्वादिना मण्यादेः प्रतिबन्धकत्वापत्तेः+२.इति |
 

	वस्तुतस्तु पदार्थत्वम्+ हेत्वाभाससामान्यलक्षणम् |
 सर्वस्य+अपि पदार्थस्य क्वचित्+अनुमाने आभासत्वात् |
 तत्+तत्+हेत्वाभासत्वम्+ च विशिष्य निर्वक्तव्यम्+इति |
 
	
	केचित्+तु+---लिङ्गम्+ तावत् स्वज्ञानद्वारानुमितिप्रयोजकम् |
 तत्र व्यभिचारादिज्ञाने लिङ्गस्य न+अनुमितिप्रयोजकता+इति स्वानुमित्यजनकतावच्छेदकव्यभिचारादिज्ञानम्+ तद्विषयकतावच्छेदकम्+ साधारणत्वादि तद्वत्वम्+ लक्षणार्थः |
 न च ३.स्वानुमित्यजनकतावच्छेदकधर्मवत्वम्+एव लक्षणम्+अस्तु+इति वाच्यम् |
 अज्ञानासिद्धौ+अतिव्याप्तेः+इति+आहुः |
 

	तत्+चिन्त्यम् |
 लिङ्गस्य स्वतः+ एव+अनुमित्यजनकतया लिङ्गतावच्छेदकस्य+एव+अनुमित्यजनकतावच्छेदकत्वात् |
 न हि शिलातलादेः+घटाजनकता, हेत्वन्तराभावावच्छेद्या, किम्+ तु शिलातलत्वेन+एव+इति |
 

	तत्र+अपि--लक्षणद्वये+अपि+इति+अर्थः |
 

	F.N.१.वस्तुतः for किम्+ तु-क २.रित्यालोचयाम-क ३.स्वानुमितिजनकता-ग
	ननु लिङ्गविषयत्वेन+अपि व्यभिचारादिज्ञानस्य प्रतिबन्धकतया लिङ्गवति पक्षे+अतिव्याप्तिः+इति+अतः+ आह---अनेन+इति |
 

	तेन+इति |
 न च+एतत्+लक्षणद्वयम्+ धर्मस्य+एव+इति वाच्यम् |
 धर्मिणी+एव योगवृत्तेः प्रदर्शितत्वात्+इति भावः |
 ज्ञायमानः+ इति |
 ज्ञायमानः सन् प्रतिबन्धकः+ इति+अर्थः |
 
	
	ननु सत्+हेतोः+आभासत्वशङ्कायाम्+आभासत्वमात्रम्+ प्रतिज्ञातम् |
 तत्र कः+ हेतुः+इति+अतः+ आह---तथा च+इति |
 

	ननु तुल्यबलोपस्थितिप्रतिरुद्धकार्यलिङ्गस्य सत्प्रतिपक्षस्य प्रत्यक्षस्थले+अभावात् कथम्+ ५.साधारण्यशङ्का+इति+अतः+ आह--अत्र+इति |
 
	
	ननु+एव+एवम्+अप्यनुमितौ सत्प्रतिपक्षत्वेन प्रतिबन्धकत्वम्+इति ६.असाधारण्ये स्यात्+इति+अतः+ आह--तत्त्वेन+एव+इति |
 ननु सत्प्रतिपक्षपदम्+ ग्राह्यभाव७.व्याप्यपरम्+एव+अस्तु, तस्य प्रत्यक्षस्थले+अपि सम्भवात्+इति+अतः+ आह---न तु+इति |
 तस्य+इति |
 ग्राह्याभावव्याप्यज्ञाने+अपि पीतः शङ्खः+ इति ज्ञानोदयात्+इति भावः |
 न हि+इति |
 सन्दिग्धासिद्ध्यादेः+अपि ८.लक्ष्यत्वापत्तेः+इति+अर्थः |
 

	F.N.१.सत्प्रतिपक्षितत्वस्य+असाधारणत्वस्य च-ख 	
	२.प्रत्यक्षासम्भवात्+इति-ख ३.नानुमि-क ४.ज्ञायमानलिङ्गदोष-ख ५.साधारण-क ६.असाधारण्यं-क 
	७.व्याप्तिपर-ग ८.लक्ष्यत्वात्+इति+अर्थः-ख 

	ननु बाधस्य+अतथात्वे+अपि सत्प्रतिपक्षस्य प्रतिबन्धकत्वे तस्य साधारण्यम्+ हीयत+इति+अतः+ आह---बाधेन+इति |
 ननु प्रत्यक्षे बाधसत्प्रतिपक्षयोः+अप्रतिबन्धकत्वे घटाभावप्रत्यक्षे घटप्रत्यक्षम्, व्याप्यतया करादिज्ञानानन्तरम्+ स्थाणुत्वप्रत्यक्षम्+ च स्यात्+इति+अतः+ आह---प्रत्यक्षः+ इति |
 सामान्ये बाधकम्+आह---अपीतत्व+इति |
 ननु+एवम्+अपि मूलासंगतिः+इति+अतः+ आह---तथा च+इति |
 
	
	अयोग्यताज्ञान+इति |
 तत्+निश्चय+इति+अर्थः |
 सिद्धान्त+इति |
 भट्टसिद्धान्त+इति+अर्थः |
 अस्मत्+सिद्धान्ते तस्य+असाधारणत्वाभावे+अपि ६.ज्ञायमानदोषतामात्रेण हेत्वाभासत्वम्+इति पूर्वोक्ते तात्पर्यम्+ बोध्यम् |
 जयदेवसमाधिम्+ शङ्कते---न च+इति |
 अन्य+इति |
 अस्मत्+सिद्धान्ते+अपि+इति+अर्थः |
 तत्र तथाविधागमस्य बलवत्त्वम्+ ज्ञातम्+ न वा |
 आद्ये आह---उपजीव्य+इति |
 

	अतः+ एव+इति |
 ग्रन्थकारः+ वक्ष्यति+इति शेषः |
 अन्त्ये तु+आह---तत्+इति |
 
	यत्+ज्ञान इति |
 न च फलमुखगौरवादिभिन्नगौरवस्य तथापि तत्+उपाधितापत्तिः+इति वाच्यम् |
 तत्र हि+अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकम्+ न गौरवत्वम्, अतिप्रसङ्गात् |
 न+अपि तद्भिन्नगौरवत्वम्, तद्भिन्नत्वाज्ञाने+अपि तज्ज्ञाने सति गौरवज्ञानमात्रस्य प्रतिबन्धकत्वदर्शनात् |
 गुर्वर्थानुमित्सया गुर्वर्थगोचरानुमितिदर्शनात्+च+इति भावः |
 
	
	ननु सव्यभिचारादिलिङ्गानाम्+आनन्त्यात् कथम्+ पञ्चत्वाभिधानम्+इति+अतः+ आह--ते च+इति |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ
		अनुमानखण्डे हेत्वाभाससामान्यनिरुक्तिः |
 |
 

	F.N.१.शब्दे बाधस्य+एव-ख २.ज्ञानम्+अर्थे-ख ३.परसिद्धान्ता-क ४.न च+अस्मस्सिद्धान्ते-ख ५.बाधात्-ख ६.ज्ञायमानेन दोषतामात्रेण-ख-ग.
ननु प्रसञ्जकत्वस्य लक्षणत्व+आशङ्कायाम्+असाधकत्वाद्यभिधानम्+ व्यधिकरणम्+इति+अतः+ आह---प्रसञ्जकत्वम्+इति |
 ननु सत्+हेतोः+अपि २.पक्षद्वयवृत्तित्वात्+तत्र+अतिव्याप्तिः |
 न च ३.सपक्षविपक्षरूपपक्षद्वयम्+अत्र विवक्षितम्+इति वाच्यम् |
 अनुपसंहार्यव्याप्तेः+इति+अतः+ आह---साध्य+इति |
 
	
	तथा+इति |
 साध्यतदभाववान्+इति+अर्थः |
 सद्धेत्वनुपसंहारी न संग्राह्य इति+अर्थः |
 ननु धूमादेः+अपि सकलविपक्षकिंचित्+सपक्षव्यावृत्तत्वात्+तत्र+अतिव्याप्तिः |
 ४.शब्दः+अनित्यः शब्दाकाशान्यतरत्वात् इति+अत्र सकलसपक्षकिंचिद्विपक्षव्यावृत्तसाधारणे च+अतिव्याप्तिः+इति+अतः+ आह---अत्र सर्व+इति+इति |
 सपक्षविपक्षयोः+इति शेषः |
 
	F.N.२.पक्षद्वये वृत्ति-क ३.पक्षविपक्ष-ख ४.शब्दः नत्यः-ख-ग 

	ननु सत्प्रतिपक्षस्थले साध्यसन्देहजनकलिङ्गद्वयपरामर्शजनकपक्षधर्मताज्ञानविषये विरुद्धे+अतिव्याप्तिः+इति+अतः+ आह---साध्य+इति |
 वह्नौ साध्ये ६.ज्ञानत्वस्य विरुद्धत्वेन तस्य+असंग्राह्यत्वाभावात्+इति भावः |
 ननु ज्ञानस्य+अपि ७.सिद्ध्यभावरूपपक्षतासत्त्वेन तद्वृत्तिज्ञानत्वे उक्तदोषतादवस्थ्यम्+इति+अत+ आह--पक्ष+इति |
 

	F.N.१.पक्षधर्म+इति-क २.प्रामाण्यसंशयात्मक-क ३.कोटिद्वयोपस्थापक-क ४.द्वयोपस्थापकत्वम्-क ५.विषयत्वे तथा-ख ६.ज्ञानस्य-- ७.साध्याभाव--ख 

	किम्+ तु+इति |
 निर्विषयकत्वानुमिति+इति प्रकृताभिप्रायेण |
 प्रामाण्यसंशयविषयवृत्तिताज्ञानत्वेन्+इति+अत्र च तात्पर्यम् |
 ननु+एवम्+ व्यभिचारादे+अपि+असंग्रहापत्तिः |
 तत्र+अपि समानधर्मवद्धर्मिज्ञानत्वेन+एव च+उर्ध्वत्वादिज्ञान४.साधारणेन कोटिद्वयोपस्थापकत्वम्+ न तु+उक्तरूपेण, मानाभावात् |
 तथा च असम्भवपरिहारायोक्तविवक्षापरित्यागे ज्ञानत्वे+अतिव्याप्तितादवस्थ्यम्+इति चेत्---न |
 ५.प्रामाण्यविशेषणकसाध्यतदभावोपस्थितेः+अत्र विवक्षितत्वात् |
 

	जयदेवमतम्+आह---केचित्+इति |
 ज्ञानत्वे+अतिव्याप्तिवारणाय तत्+इति+आशङ्क्य, किम्+ निर्विषयत्वे साध्ये तत्र तद्वारणाय उक्त६.सविषयत्वादौ विशेषणज्ञानजन्यत्वादौ वा+इति विकल्प्य क्रमेण निराकरोति---निर्विषयत्वादौ+इति |
 विरुद्धम्+ च+इति |
 'विरुद्धः+अपि+अनेन रूपेण' इति ग्रन्थस्य वक्ष्यमाणलक्षणपरत्वात्+इति भावः |
 यद्यपि पक्षधर्मतापदोपादाने+अपि न तत्र+अतिव्याप्तिनिरासः, तथापि ८.प्रामाण्याविशेषकतादृशोपस्थितिजनकत्वे तात्पर्यम् |
 

	अत्र+इदम्+ चिन्त्यम्---यावत्+विषयत्वेन कोटिद्वयोपस्थापकत्वम्+ तावति याथार्थ्यम्+ विवक्षितम्+ न वा |
 आद्ये असिद्धसंकीर्णासाधारणाव्याप्तिः |
 तत्+ज्ञानस्य साधारणधर्मवद्धर्मिज्ञानत्वेन+एव कोटिद्वयोपस्थापकतया पक्षधर्मताविषयकत्वेन+अपि तस्य तदुपस्थापकत्वात् |
 तदंशे च तस्य+अयथार्थत्वात् |
 न+अन्त्यः |
 व्यभिचारित्वभ्रमविषयविरुद्धे+अतिव्याप्तेः |
 तत्+ज्ञानस्य+अपि धर्म्यंशे९.यथार्थत्वात्+इति |
 

	F.N.४.साधारण्येन-ख ५.प्रामाण्याविषयक-ख ६.सविषयत्वादौ वा+इति-ग 
	८.प्रामाण्यविशेषक-ग ९.यथार्थ्यात्+इति--ख 

	वयम्+ तु ब्रूमः |
 ज्ञानपदम्+ ५.यथाश्रुतम्+एव |
 न च विरुद्धे+अतिव्याप्तिः, तस्य+अपि संग्राह्यत्वम्+एतेन+अस्य+उन्नयनात् |
 न च+एवम्+ पक्षधर्मतापदवैयर्थ्यम्+इति वाच्यम् |
 न हि विरुद्धातिव्याप्तिवारणाय तदुपादानम् |
 किम्+ तु पक्षधर्मताविषयकत्वेन+एव व्यभिचारज्ञानस्य तदुपस्थापकत्वम्, समानधर्मवद्धर्मिज्ञानत्वेन+एव तस्य तथात्वात्+इति द्योतनार्थम् |
 तदुपादानेन+असंभववारणार्थत्वे+ एव पर्यवसानात्+इति |
 हेत्वभिमतपदम्+ च ६.साध्याव्यापकत्वपरम्+ सद्धेतौ+अतिव्याप्तिवारणाय+इति |
 

	F.N.५.यथाश्रुतपरम्+एव--क ६.साध्यव्याप्यत्व-ख-ग

	केवल+इति |
 तत्र साध्याभावाप्रसिद्धेः+इति भावः |
 

	ननु प्रमेयत्वेन घटाभेदानुमाने प्रमेयत्वम्+ साध्यतदभावसहचारिततया निश्चितम्+एव+इति न+अव्याप्तिः+इति+अतः+ आह---अयम्+इति |
 ननु साध्यसहचारिणः+तस्य कथम्+ विरुद्धत+इति+अतः+ आह---साध्य+इति |
 नन+उक्तप्रमेयत्वस्य+अलक्ष्यत्वे तत्+उभयसहचारनिश्चयदशायाम्+ तत्र+अतिव्याप्तिः+इति+अतः+ आह---यस्य+इति |
 अतः+शब्दार्थम्+आह---विरोधि+इति |
 कथम्+ तर्हि हेत्वाभासः+अयम्+इति ज्ञानात्+अनुमितिप्रतिबन्धः+ इति+अतः+ आह----तज्ज्ञानेन+इति(पु.२४) |
 पक्षीयस्य+अपि तस्य आहितसन्देहत्वेन प्रतिबन्धकत्वात्+इति भावः।
	बाधस्य+अपि अनुमितिजनकाबाधितत्वज्ञानविघटकतया परस्पराविरोधित्वेन+अतिव्याप्तितादवस्थ्यम्+इति+अतः+ आह---करण+इति |
 परामर्शविघटकः+ इति+अर्थः |
 

	व्यर्थविशेषणानि+अस्य+इति+उपलक्षणम् |
 व्यर्थविशेष्यानि+अस्य+इति+अपि द्रष्टव्यम् |
 अतः+ इति |
 व्यभिचारादेः स्वरूपसतः+अप्रतिबन्धकत्वात्+न+संभवः+ इति+अपि द्रष्टव्यम् |
 

	त्रयाभावात्---त्रयान्यतमाभावात्+इति+अर्थः |
 

	ननु सद्धेतुसंकीर्णे विरुद्धसंकीर्णे च+असाधारणे लक्षणद्वयस्य+अव्याप्तिः+इति+अतः+ आह---साध्य+इति |
 

	F.N.१.अतिव्याप्तिः+इति+अतः--ग

	सव्यभिचरित+इति |
 तथा च+आत्माश्रयः+ इति भावः |


	अत्र+इदम्+ चिन्त्यम् |
 एवम्+ हि व्यर्थविशेषणे साधारणे+अव्याप्तिः |
 न च व्यर्थविशेषणान्यस्य+इति विवक्षितम् |
 तथा सति व्यर्थविशेषणान्यस्य वस्तुत्वादेः+यत् व्याप्यत्वासिद्धत्वम्+ तद्वत्त्वस्य नीलधूमादौ सत्त्वेन+अतिव्याप्तितादवस्थ्यात्+इति |
 

	वयम्+ तु अनुमितिविरोधित्वम्+ न तल्लिङ्गतावच्छेदकावच्छिन्नानुमितिविरोधित्वम्, किम्+ तु तल्लिङ्गकानुमितिविरोधित्वमात्रम् |
 नीलधूमादौ तु व्याप्तिविरहस्य न नीलधूमलिङ्गकानुमितिप्रतिबन्धकत्वम् |
 किम्+ तु नीलधूमत्वावच्छिन्नलिङ्गकानुमितिप्रतिबन्धकत्वम्+एव+इति न+उक्तदोषः+ इति वदामः |
 

	ननु विरुद्धसंकीर्णासाधारणाव्याप्तेः स्पष्टतया कश्चित्+इति+अनुपपत्तिः+इति+अतः+ आह---यथाश्रुत इति |
 
	
	ननु+एवम्+अपि व्यतिरेकव्याप्तिग्रहदशायाम्+ पक्षे साध्यानिश्चयात्+दोषतादवस्थ्यम्+इति+अतः+ आह---विशेष+इति |
 न च ४.विशेषादर्शनस्य+अपि पृथक् कारणतया तदवच्छेदकत्वे मानाभावः |
 अन्यथा स्थाणुत्वपुरुषत्वसहचरितत्वेन ५.निश्चितस्य+उर्ध्वत्वस्य पुरुषत्वव्याप्यत्वग्रहदशायाम्+ न संशायकत्वम्+इति तत्र+अपि विशेषदर्शनाभावस्य ६.जनकतावच्छेदकत्वापत्तावसाधारणवत् साधारणस्य+अपि अनित्यदोषतापत्तिः+इति वाच्यम् |
 न हि विशेषादर्शनस्य ७.जनकतावच्छेदकत्वम्+ प्रकृतग्रन्थार्थः |
 किंतु साधारणे विशेषादर्शनसहितम्+ सपक्षादिव्यावृत्तत्वम्+ तदुपस्थापकम्+इति तावता+एव प्रकृतातिव्याप्तिनिरासात् |
 यत्+च+अन्यथा+इत्यादि तत्+अतिमन्दम् |
 सपक्षविपक्षगामित्वेन ८.ज्ञातस्य साध्यव्याप्यत्वग्रहासम्भवात् |
 ९.अत्र सपक्षव्यावृत्तत्वज्ञानस्य परविशेषितस्य+अनुमितिप्रतिबन्धकत्वनियमाभावात् न तस्य हेत्वाभासत्वम् |
 न हि यत्+ज्ञानम्+ विशेषितम्+अनुमितिप्रतिबन्धकम्+ तद्विषयस्य+अपि हेत्वाभासत्वम् |
 तथा च सति व्यभिचारानुमितिसामग्रीकालीनोपाधिज्ञानस्य सिषाधयिषाविरहसहकृतपक्षीयसाध्यनिश्चयस्य नियमतः+अनुमितिप्रतिबन्धकत्वात् तद्विषयसाध्योपाध्योः+अपि हेत्वाभासत्वापत्तेः+इति चिन्त्यम् |
 

	F.N.४.विशेषदर्शन-क ५.निश्चितस्य+अर्थस्य-क ६.जनकत्वापत्तौ-क ७.जनकत्वं-क ८.ज्ञानस्य-क ९.अत्र व्यावृत्त-ख.ग.ध

	तस्य+इति |
 सद्धेतुः+न कदापि+आभासः+ इति मतानुसारात्+इति भावः |
 ननु+एवम्+ सद्धेत्वसाधारणस्य+अपि+अलक्ष्यत्वे तत्र+अतिव्याप्तिः+इति+अतः+ आह---व्याप्ति+इति |
 

	ननु पर्वतः+ वह्निमान्+इत्यादि+अनुमितेः+अपि क्वचित्+लिङ्गत्वात् लिङ्गवृत्तितया ज्ञानत्वज्ञानम्+ सार्वत्रिकम्+एव |
 न च प्रकृतसाध्यलिङ्गवृत्तित्वम्+ विवक्षितम्, उक्त+अनुमितेः+च न वह्न्यादिलिङ्गकत्वम्+इति वाच्यम् |
 ४.असाधारणादेः+अपि प्रकृतसाध्यालिङ्गतया अव्याप्त्यापत्तेः |
 लिङ्गत्वाभिमतत्वविवक्षायाम्+ अनभिमानदशायाम्+ ५.साधारणाव्याप्तेः |
 वह्न्यनुमितौ+अपि कदाचित् ६.तत्+अभिमानसंभवात्+च |
 किंच+एवम्+ साधारणाद्यसंग्रहः+ दुर्वारः |
 तज्ज्ञानस्य समानधर्मवत्+धर्मज्ञानत्वेन ८.संशयिकतया लिङ्गवृत्तितया संशायकत्वाभावात्+इति+अनुशयात्+आह---प्रामाण्य+इति |
 

	लक्षणाकाङ्क्षायाम्+आह---यद्विषयत्वेन+इति |
 हेत्वाभासतोपाधित्वम्+इति मूलग्रन्थार्थः |
 

	F.N.४.साधारणादेः+अपि-क ५.साधारणातिव्याप्तेः-ख घ ६.तदनुमान-ख ग ८.संशयात्+तथा लिङ्गवृत्तितया--ग
प्रभाकृत्+मतम्+ शङ्कते---अथ+इति |
 तत्कालावच्छिन्नत्वम्+ साध्यव्याप्तत्वविरुद्धत्वयोः+विशेषणम् |
 तथा च साधारणे विशेष्याभावात्+असाधारणे सद्धेतौ विशेषणाभावात् असद्धेतौ तस्मिन्+उभयाभावात् विशिष्टाभावः+ इति भावः |
 केवलान्वयिसाध्यकानुपसंहारिणि मात्रपदव्यवच्छेद्याप्रसिद्ध्या साध्याभावाप्रसिद्ध्या च+अव्याप्तिम्+ वारयितुम्+ प्रथमविशेषणस्य साध्यव्याप्यत्वपरत्वम्+ द्वितीयस्य साध्यविरुद्धत्वम्+ च+अर्थः+ इति+उक्तम् |
 तत्र+अपि साध्यविरुद्धत्वस्य गगनादौ प्रसिद्धेः विशेषदर्शनदशायाम्+ असाधारण्याभावकालावच्छिन्नसाध्यव्याप्यस्य तत्+दशायाम्+असाधारण्याभावकालावच्छिन्नस्य विरुद्धस्य च तत्+अन्यत्वम्+ न सम्भवति, तस्य व्याप्यवृत्तित्वात्+इति शङ्कानिरासाय तत्त्वात्यन्ताभावे+अपि न ६.नित्यदोषत्वक्षतिः+इति+अतः+ आह---यत्+साध्य+इति |
 

	F.N.६.नित्यदोषत्वापत्तिः--ग

	जयदेवसमाधिम्+आह---अत्र+इति |
 ५.साध्यव्याप्यत्वनिश्चयविरोधि+इति+उच्यमाने दोषम्+आह--यद्यपि+इति |
 ननु+अन्वयव्याप्तिनिश्चयः+अपि साध्यवत्+मात्रवृत्तित्वनिश्चयपर्यवसत्+न एव+इति+अतः+ आह--व्यतिरेक+इति |
 ननु केवलान्वयिनि अनुपसंहारिणि मात्रपदव्यवच्छेद्यसाध्यवत्+अन्यस्य साध्याभाववतः+च+अप्रसिद्ध्या तत्र+अव्याप्तिः+इति+अतः+ आह---केवल+इति |
 सद्धेतुः+न कदापि हेत्वाभासः+ इति मताङ्गीकारात्+इति भावः |
 

	F.N.४.हेतुव्यापकाभावप्रतियोगित्व--क 

	 ननु+एवम्+ सद्धेतुत्वसाधारणस्य+अपि अलक्ष्यत्वे तत्र+अतिव्याप्तिः ४.स्यात्+इति+अतः+ आह---तत्संग्राह्यता+इति |
 अत्यन्ताभावपदम्+ प्रतियोगिव्यधिकरणाभावपरम्+ बोध्यम् |
 व्यापकाभावे+अपि प्रतियोगिवैयधिकरण्यम्+ देयम् |
 
	
	केचित्तु+इति |
 तथा च यथाश्रुतम्+एव लक्षणम्+इति भावः |
 वक्ष्यमाणविशेषलक्षणानाम्+ तत्र+अतिव्याप्तिप्रसङ्गेन तत्+असंग्रहपक्षः+अनुपपन्नः+ इति+अस्वरसः+अत्र बोध्यः |
 ननु यथाश्रुतम्+ गगनादौ+अतिप्रसक्तम्+इति+अतः+ आह---वृत्तिमत्त्वेन+इति |
 

	ननु दूषकतोपाधिसत्त्वे साधारणत्वम्+एव तस्य+इति+अतः+ आह--साधारण+इति |
 ननु+एवम्+ विरुद्धत्वाज्ञाने विपक्षगामित्वज्ञानेन+अनुमितिप्रतिबन्धः स्यात्, हेत्वाभासान्तरता च स्यात्+इति+अतः+ आह---कदाचित्+इति |
 दूषकतोपाधिसांकर्यदोषतया तत्र+उभयसद्भावात्+इति भावः |
 

	F.N.४.भवेत्+इति+अतः+ आह--ग 

	ननु विभाजकोपाधिः+नाम तावत्+संग्राहकम्+ लक्षणम् |
 तथा च विपक्षगामित्वरूपसाधारणलक्षणलक्षितस्य+अनैकसामान्यलक्षणलक्षितत्वम्+अवश्यम्+ वाच्यम् |
 अन्यथा विशेषलक्षणानाम्+ तत्र+अतिव्याप्तिः+इति+अस्वरसात्+आह---वयम्+ तु+इति |
 संप्रदाय+इति |
 तन्+मते विरुद्धस्य साधारणत्वाभावात्+इति भावः |
 प्रथमलक्षणम्+अपि तन्+मतेन+एव+इति ध्येयम् |
 उपधेय+इति |
 विरुद्धत्वसाधारणत्वरूपोपाधिम्+अतः+ एकत्वे+अपि तयोः+ऐक्याभावात्+इति+अर्थः |
 अन्यथा+इति |
 उपधेयैक्यस्य दोषत्वे विरुद्धस्य व्याप्यत्वासिद्धतया विभागव्याघातापत्तिः इति+अर्थः |
 

	अत्र+इदम्+ चिन्त्यम् |
 असाधारणत्वज्ञाने+अपि शब्दत्वादिना साध्यवत्+मात्रवृत्तित्वज्ञानसम्भवेन तस्य तत्+निश्चयविरोधित्वाभावात् असाधारणाव्याप्तिः |
 न च+एवम्+ सपक्षव्यावृत्तत्वस्य हेत्वाभासत्वोपाधित्वम्+ न स्यात्, तज्ज्ञाने+अपि+अनुमितिप्रतिबन्धात्+इति वाच्यम् |
 तस्य तदनुपाधितया वक्ष्यमाणत्वेन इष्टापत्तेः |
 साध्यतदभावनिरूपितव्यतिरेकव्याप्तिद्वयसहितपक्षधर्मता६.ज्ञानस्य+एव तद्विरोधितया तद्विषयस्य+एव तदुपाधित्वात् |
 न च+एवम्+ तादृश+उपाधिम्+आदाय+एव तत्र लक्षणगमनम्+ स्यात्+इति वाच्यम् |
 तत्+ज्ञाने+अपि शब्दात् साध्यवत्+मात्रवृत्तित्वज्ञानसम्भवेन ७.तस्य तदविरोधित्वात्, शब्दत्वाभावः+ नित्यत्वानित्यत्वोभयाभावव्यापकः+ इति---ज्ञानस्य ग्राह्याभावानवगाहित्वेन तादृशशाब्दज्ञानाप्रतिबन्धकत्वात्+इति+एतत्+अनुशायात्+एव मतान्तरम्+आह....केचित्तु+इति |
 

	F.N.६.ज्ञानस्य+एव तदुपाधि-ग
	सद्धेतौ सत्प्रतिपक्षिते+अव्याप्तेः+आह सत्यन्तम् |
 ३.अप्रतीयमान+इति+उक्ते तादृशभ्रमविषये साधारणे+अ४.व्याप्तिरतः५.अप्रमीयमाणत्वे सति+इति |
 तदपि स्वसाध्यानुम्+इति+अनुकूलव्याप्तिमत्+तया अप्रतीयमानत्त्वम् |
 तेन व्यतिरेकिणि सद्धेतौ सत्प्रतिपक्षिते न+अतिव्याप्तिः |
 व्याप्यत्वानवगमदशायाम्+ ह्रदादौ पक्षे स्वरूपासिद्धे ६.धूमादौ बाधोदाहरणे पृथिवीत्वे च ७.ज्ञानदशायाम्+अतिव्याप्तिम्+ वारयति बाधासिद्ध्यिति रिक्त+इति |
 ननु सत्प्रतिपक्षोत्थापकत्वपक्षे सत्यन्ताभावात् ८.सद्धेत्वसाधारणे+अव्याप्तिः+इति+अतः+ आह--असाधारणः+च+इति |
 व्यभिचारसंशयाधायकतया विरुद्धव्याप्तिधीसामग्रीत्वेन वा असाधारणस्य दोषत्वम्+इति भावः |
 
	
	अत्र+असाधारणस्य सत्प्रतिपक्षोत्थापकत्वे+अपि तद्भेदस्य वक्ष्यमाणतया तत्र सति+अन्ताभावात्+अव्याप्तिः |
 प्रकारान्तरेण ९.दोषस्य निराकरिष्यमाणत्वात्+इति+अनुशयः+ द्रष्टव्यः |
 वस्तुतः+ द्वितीयलक्षणम्+एव सर्वसंग्राहकम्+ द्रष्टव्यम् |
 

	F.N.३.अप्रतीयमानत्वे-क ४.अतिव्याप्तिः-ख.ग 
	५.अप्रतीयमानत्वे-क ६.धूमादौ अतिव्याप्तिं-ग 
	७.ज्ञातदशायां-ख ८.सद्धेतुसाधारणे-ग 
	९.दोषत्वस्य--क

	ननु असाधारणस्य साध्यतदभावोत्थापकत्वम्+ तत्संशायकत्वम् |
 ७.ततः+च+उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वादिलक्षणस्य+अति न तत्र+अतिव्याप्तिः+इति तेन+इति ग्रन्थस्य+असंगतिः+इति+अतः+ आह---तेन+इति |
 ८.ननु+एवम्+अपि द्वितीयलक्षणम्+ ९.तत्र+अतिव्याप्तम्+इति+अतः+ आह--प्रथम+इति |
 

	ननु तत्र+अपि तदुपस्थापकतावच्छेदकम्+ सपक्षादिव्यावृत्तत्वम्+अस्ति+एव+इति १०.न+अव्याप्तिः+इति+अतः+ आह---तत्र+इति |
 सपक्षव्यावृत्तत्वमात्रस्य तथात्वे व्यतिरेकव्याप्तिग्रहदशायाम्+अपि ११.तस्य+असाधारणत्वापत्तेः+इति भावः |
 सत्प्रतिपक्षोत्थापकतापक्षे च व्यतिरेकव्याप्तिग्रहनियमेन तद्विरहदशा१२.विशिष्टत्वाभावात्+इति भावः |
 

	अत्र व्यतिरेक१३.व्याप्तिग्रहस्य न संशयविरोधित्वम्, एकमात्रकोटिकविशेषदर्शनस्य+एव तद्विरोधित्वात् |
 अन्यथा सत्प्रतिपक्षस्थले संशयोच्छेदापत्तेः |
 तथा च संशयविरोधिव्याप्तिग्रहविरहविशिष्टसपक्षव्यावृत्तत्वम्+ तत्र+अपि+इति प्रथमलक्षणे+अपि न+अव्याप्तिः+इति+अस्वरसम्+ द्योतयति---केचित्+इति |
 

	F.N.७.तथा च+उभय-क-ख ८.ननु+एतत्+अपि द्वितीयलक्षणम्+ तत्र न+अतिव्याप्तम्-ग ९.तत्र+अतिव्याप्तम्-ग १०.न+अतिव्याप्तिः-ख ११.तस्मात्+साधारणत्वापत्तेः+तत्+मते इष्टापत्तिः+इति भावः-ग 
	१२.विशिष्टत्वादिति..ग १३.व्याप्तिग्रहद्वयस्य..ग

	वयम्+ तु ब्रूमः। ननु साध्यवनमात्रवृत्तित्वनिश्चयविरोधी+इति+अत्र साध्यानुमित्यनुकूलव्याप्यत्व निश्चयविरोधी+इति+एव किम्+इति न+उक्तम्+इति+अतः+ आह---तेन+इति। तादृशनिश्चयविरोधित्वोक्तौ तत्र सत्प्रतिपक्षोत्थापकतापक्षे अव्याप्तिः स्यात्+इति साध्यवत्+मात्रवृत्तिनिश्चयविरोधी+इति+उक्तम्, अतः+ न+अव्याप्तिः+इति+अर्थ इति।।
		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे
			सव्यभिचारसामान्यनिरुक्तः।
	
			अथ साधारणप्रकरणम्

	तयोः+इति |
 अनुपसंहार्यसाधारणयोः+इति+अर्थः |
 ननु संयोगवतः+तत्+अन्यत्वाभावेन कथम्+ तत्र+अतिव्याप्तिः+इति+अतः+ आह---अन्य+अन्य+इति |
 ननु+अव्याप्यवृत्तित्वम्+ न+इति व्यवस्थापितम् |
 अन्यथा वक्ष्यमाणलक्षणे तत्र+अतिव्याप्तेः+इति+अनुशयात्+आह---यद्वा+इति |
 

	ननु तयोः संग्राह्यत्वम्+इति+उक्तम्, अतः+ आह---अतः+ एव+इति |
 निश्चित३.पदस्य विपक्षविशेषणत्वे दोषम्+आह---न तु+इति |
 
	
	'अत एव+अमुके+अयम्+इति+एव+उद्भाव्यते' इति क्वचित् पाठः |
 तत्र कथम्+अमुके+अयम्+इति ज्ञानम्+ प्रतिबन्धकम्+इति+आशङ्क्य+आह---अमुके+ २.इति |
 
	
	ननु निश्चितसाध्यवतत्+अन्यवृत्तित्वम्+इति पूर्वलक्षणेन पौनरुक्त्यम् |
 अतः+ सपक्षपदस्य निश्चितसाध्यत्वपरत्वात् |
 विपक्षपदस्य साध्यवदन्यपरत्वात्+इति+अतः आह---पूर्वम्+इति |
 ननु विपक्षत्वस्य+अत्यन्ताभावगर्भत्वे संयोगसाध्यकद्रव्यत्वे+अतिव्याप्तिः+इति+अनुशयात्+आह---सपक्ष+इति |
 अनुपसंहार्यादेः+अपि साधारणत्वात्+इति भावः |
 
	
	ननु पक्षान्यसाध्यवद्वृत्तित्वविशेषणवैयर्थ्याशङ्कायाम्+ नित्यत्वादिसाध्यकविरुद्धः+ एव+अतिव्याप्तिसत्वेन घटः+ नित्य इति+अनुमानस्य व्यवच्छेद्यत्वात्+इति+उक्त्यनुपपत्तिः+इति+अतः+ आह---पक्षान्येति |
 
	
	F.N.२.इति+अतः एव+इति--ग

	ननु धूमादेः साध्यवत्त्वावच्छिन्नान्योन्याभाववदवृत्तितत्वेतातिव्याप्त्यनवकाशे सर्वपदवैयर्थ्यम्+इति+अतः+ आह---सामान्य+इति |
 

	एकसाधनव्यक्तिः+यत्र साध्ये इति+अङ्गीकारे तत्+अभावासिद्धिः+इति+अतः+ आह---एक+इति |
 ननु सर्वपदस्य+अशेषपरतायाम्+ न दोषः इति+अतः+ आह--तथा च+इति |
 

	 निश्चयांशज्ञानस्य+अप्रतिबन्धकतया तद्घटितोपाधेः+हेत्वाभासत्वानुपपत्तिः+इति दोषे सति+एव दोषान्तरम्+आह---असाधारणवत्+इति |
 तद्वदेव कादाचित्कनिश्चयगर्भत्वात्+इति+अर्थः |
 तत्संशयः+च साध्याभावांशे संशयरूपः |
 सन्दिग्धानैकान्तिकः+तु तदंशे निश्चयरूपः+ इति+अर्थः |
 साध्यांश+इति |
 कादाचित्कनिश्चयगर्भतया हि+असाधारणस्य+अनित्यदोषत्वम् |
 तत्+च न सम्भवति |
 साध्यवद्व्यावृत्तज्ञानमात्रस्य तत्र+अपि प्रतिबन्धकत्वसम्भवात् |
 न च पक्षस्य+अपि साध्यवत्तया सन्दिग्धत्वेन तद्व्यावृत्तत्वनिश्चयाभावः+ इति वाच्यम् |
 ५.तत्र+अपि निश्चितसाध्यवद्व्यावृत्तत्वज्ञानत्वेन प्रतिबन्धकत्वादिसम्भवात्+इति भावः |
 

	यद्वा साध्यवद्व्यावृत्तत्वज्ञानमात्रस्य प्रतिबन्धकत्वे व्यतिरेकिणि पक्षीयव्यभिचारसंशयस्य तद्व्यावृत्तत्वसंशयपर्यवसन्नतया व्यतिरेक्युच्छेदापत्तिः+इति तद्वारणाय निश्चितसाध्यवद्व्यावृत्तज्ञानत्वेन प्रतिबन्धकत्वम्+इति निश्चयघटितस्य+साधारणत्वस्य+अनित्यदोषत्वम्+इति तव+अभिमतम् |
 तत्+च न सम्भवति |
 साध्यांशनिश्चयीभूतसाध्यवद्व्यावृत्तत्वज्ञानत्वेन तस्य ६.निश्चयाघटितत्वात्+इति+अर्थः |
 

	ननु साध्यवद्व्यावृत्तत्वम्+ न+असाधारणम् |
 सद्धेत्वसाधारणाव्याप्तेः |
 किम्+ तु निश्चितसाध्यवद्व्यावृत्तत्वम्+इति ७.अनित्यदोषत्वम्+ तस्य दुर्वारम्+इति+अस्वरससात्+आह ---अपि च+इति |
 

	F.N.५.तथापि-ग ६.निश्चयघटित-क निश्चयघटितत्वाभावात्-ग ७.नित्य-ग

	ननु तदनुद्भावनम्+इष्टम्+एव+इति+अतः+ आह---अपसिद्धान्तापातात्+इति |
 तम्+एव+आह---क्षितिः+इति |
 

	ननु व्यभिचारस्य+अनुमितिप्रतिबन्धकनिश्चयविषयत्वमात्रेण ४.हेत्वाभासत्वम्+ संशयस्य च प्रतिबन्धकतावच्छेदकत्वम्+अननुगतम्+एव+इति+अस्वरसात्+आह--किम्+ च+इति |
 
	
	ननु विपक्षत्वम्+ साध्यानधिकरणत्वम्, तद्गामित्वम्+ साधारणत्वम्+इति न द्रव्यत्वे+अतिव्याप्तिः, न वा तद्वारणाय ५.विशेषणोपादानम्, न वा व्यर्थविशेषणत्वम्+इति+अनुशयात्+आह---किम्+ च+इति |
 
	
	 अनित्यदोषत्वाभावे हेतुम्+आह---विपक्ष+इति |
 सर्वदा तत्प्रतिबन्धकत्वमात्रेण कथम्+ नित्यदोषत+इति+अतः+ आह---यत्+इति |
 ननु प्रतिबन्धकसत्वे कथम्+अनुमितिः+इति+अतः+ आह--न हि+इति |
 
	
	F.N.४.हेत्वाभासस्य तत्+संशाय च -ग ५.विशेषापादनम्

	अत्र+इदम्+ चिन्त्यम् |
 एवम्+ हि ५.साधारणस्य+अपि+अनित्यदोषतापत्तिः |
 शब्दत्वस्य नित्यत्वाज्ञानदशायाम्+ ध्वनेः+नित्यत्वभ्रमदशायाम्+ ६.तद्वृत्तित्वेन ७.श्रावणत्वज्ञानस्य साधारणज्ञानत्वेन प्रतिबन्धकस्य ध्वनिवृत्तित्वज्ञानपर्यवसन्नतया तथात्वेन ८.ध्वन्यनित्यताज्ञानस्य+अनुमित्यप्रतिबन्धकत्वात् |
 यदि च विपक्षवृत्तित्वज्ञानस्य+एव+अनुमितिप्रतिबन्धकतया ९.ध्वन्यनित्यत्वज्ञानदशायाम्+ श्रावणत्वस्य १०.विपक्षगामित्वज्ञानाभावात्+एव न+अनुमितिप्रतिबन्धः |
 तदा सपक्षाव्यावृत्तत्वस्य+एव हेत्वाभासतोपाधितया पक्षे साध्यनिश्चयदशायाम्+ तज्ज्ञानाभावात्+एव न+अनुमितिप्रतिबन्धः+ इति तुल्यम् |
 

	यदि च तज्ज्ञाने+अपि शब्दात् व्याप्तिग्रहसम्भवेन सर्वदा तस्य न+अनुमितिप्रतिबन्धकत्वम्, तदा तस्य हेत्वाभासतोपाधित्वम्+एव न स्यात्, तज्ज्ञाने+अपि+अनुमित्युत्पत्तेः+इति क्व तस्य+अनित्यदोषता |
 

	F.N.५.साधारणस्य नित्य-ग ६.तद्व्यावृत्तत्वेन-ग ७.श्रावणत्वस्य ज्ञानसाधारणस्य ज्ञानत्वेन-ग ८.ध्वनिनित्यता-ख 
९.ध्वनित्यत्व-ख १०.सपक्ष--ग

	यदि च+असाधारणे+अन्य एव हेत्वाभासतोपाधिः, तदा तस्य नियमतः प्रतिबन्धकत्वात् तस्य नित्यदोषत्वम्+ दुर्वारम्+एव |
 

	तस्मात्+अनुमितिप्रतिबन्धनियमानियमाभ्याम्+ न नित्यानित्यदोषता |
 किम्+ तु हेतुदोषसम्बन्धस्य ५.कदाचित्कत्वतदभावाभ्याम् |
 अतः+ एव सत्प्रतिपक्षस्य+अनित्यदोषत्वम्+इति |


	ननु पक्षीयव्यभिचारसंशयप्रतिबन्धकतायाम्+अपसिद्धान्तः |
 अतः+ एव सन्दिग्धे न्यायप्रवृत्तिः+इति सिद्धान्तप्रवादः+ इति+अनुशयात्+आह---यदा+इति |
 सन्दिग्धानैकान्तिकसंग्रहाय सप्तम्यन्तम् |
 अन्याहिते पक्षीयसन्देहे विशेषणाभावायत्तविशिष्टाभावलाभाय उपाधिसंदेहाद्यनाहितः+ इति |
 आदिपदात्+अप्रयोजकत्वादिपरग्रहः |
 
	
	ननु+उक्तव्यभिचारज्ञानप्रतिबध्यवव्यतावच्छेदकम्+ न व्याप्तिप्रत्यक्षत्वम्, व्यभिचारनिश्चये+अपि+अनुमानिकव्याप्तिज्ञानाद्यापत्तेः |
 न+अपि तत्+निश्चयत्वम्, व्यभिचारसंशये ६.शाब्दव्याप्तिज्ञानापत्तेः+इति+अस्वरसात्+आह----वस्तुतः+ इति |
 प्रतिबन्धकत्वम्+इति |
 अव्यभिचारप्रत्यक्षः+ इति शेषः |
 

	 F.N.५.कादाचित्कत्वात्+तदभावासम्भवः-ग ६.शाब्दस्य व्यापित-ग ७.इति+अरुचेः+आह
	प्रतिबन्धक+इति |
 कार्यस्य+आकस्मिकताप्रसङ्गेन हेत्वननुगमस्य+एव दोषत्वात्+इति भावः |
 ननु तत्+अननुगमस्य+अदोषत्वे+अपि अनुगतसम्भवे अननुगतस्य+अवच्छेदकम्+अयुक्तम्+इति+अपरितोषात्+आह---निश्चित+इति |
 अत्र+अव्यभिचारप्रत्यक्षत्वम्+ प्रतिबध्यतावच्छेदकम्+ बोध्यम् |
 

	ननु+एवम्+ ७.व्यभिचारस्य हेत्वाभासत्वम्+ न स्यात्, अन्योन्याभावादिगर्भव्यभिचारज्ञाने+अपि+अत्यन्ताभावादिगर्भव्यभिचारज्ञानात्+अनुमितिसम्भवात्+इति+अनुशयात्+आह---प्रतिबन्धकत्वे वा+इति |
 अशेषसाधनाश्रयाश्रितत्वगर्भव्याप्तिज्ञाने सकलव्यभिचारज्ञानस्य प्रतिबन्धकत्वात्+इति भावः |
 ननु व्यभिचाराननुगमेन तदभावाननुगमात् तज्ज्ञानगर्भम्+ धर्मान्तरम्+अपि अननुगतम्+एव+इति+अरुचेः+आह-व्याप्तिः+इति |
 सहचारज्ञानसहकारिणः+अभावाः सर्व व्यभिचारज्ञानाभावाः तत्प्रतियोगि यत् ज्ञानम्+ तद्विषयतावच्छेदक+इति+अर्थः |
 सर्वेषाम्+ साधारणत्वेन विभजनात्+इति |
 योज्यम् |
 ननु हेतुनिष्ठ७.साध्यवन्मात्रवृत्तिभिन्नत्वादिज्ञानस्य ग्राह्याभावानवगाहितया अप्रतिबन्धकत्वात् तत्साधारणोपाधिनिर्वचनम्+ व्यर्थम्+इति+अतः+ आह---साध्य+इति |
 उक्त+इति |
 व्याप्तिज्ञान+इत्यादिना निरुक्त+इति+अर्थः |
 सम्प्रदायमतेन्+आह--तत्+इति |
 
	
	अत्र+उपाध्यायोक्तदोषम्+ निराकरोति----एतत्+इति |
 असंग्रहरूपः+ यः+ दोषः स न+इति+अर्थः |
 |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			साधारणप्रकरणम् |
 |


	 F.N.७.सव्यभिचारस्य-ग ७.साधनवन्मात्र-ग
			अथ असाधारणप्रकरणम्

	 तेन+इति |
 सर्वत्वस्य सपक्षविशेषणतया तद्धेतुधूमादौ विपक्षविशेषणात्+च विरुद्धत्वेन ज्ञाते शब्दत्वादौ न+अतिव्याप्तिः+इति+अर्थः |
 

	 सत्प्रतिपक्षोत्थापकतापक्षे व्यतिरेकव्याप्तिरूपविशेषदर्शनसहकृततया असम्भवः+ इति+अतः+ आह---संशयविरोधि+इति |
 एककोटिकविशेषदर्शनस्य+एव तद्विरोधितया व्यतिरेकव्याप्तिद्वयज्ञानम्+ न तथा+इति भावः |
 अत्र तादृशविशेषदर्शनविरहज्ञानस्य ४.अनुमित्यप्रतिबन्धकतया तद्घटितसपक्षव्यावृत्तत्वस्य कथम्+ हेत्वाभासतोपाधित्वम्+इति चिन्त्यम् |
 

	
	जयदेवमतम्+ दूषयति---हेत्वाभासत्वेन+इति |
 

	ननु शब्दत्वानित्यत्वव्याप्तिनिश्चये विशेषदर्शनाविरहाभावात्+एव न+अतिव्याप्तिः+इति+अपि ५.सुवचिम्+इति तदप्रदर्शनानुपपत्तिः+इति+आशङ्क्य उपलक्षणपरताम्+ वाशब्देन सूचयन् व्याचष्टे---तथा च+इति |
 ननु सन्देहाभावे+अपि सिद्ध्यभावरूपपक्षता+अस्ति+एव+इति+अतः+ आह---सन्दिग्ध+इति |
 

	F.N.४.अनुमितिप्रति-ग ५.सुवचम्+इति+अतः+तद-ग

	पूर्वपक्षिणः+ इति |
 इदम्+ च+आपाततः |
 वस्तुतस्तु विरुद्धस्य सहचारग्रहविघटनद्वारा व्याप्तिग्रहविघटकत्वे+अपि हेत्वाभासत्ववत् सपक्षव्यावर्तस्य+अपि तत्त्वम्+ स्यात्+एव |
 उपाधेः+च नियमतः+अनुमितिप्रतिबन्धकत्वाभावात्+एव न हेत्वाभासत्वम्+इति द्रष्टव्यम् |
 उपजीव्यत्वम्+एव+आह---सपक्ष+इति |
 अनुपजीव्यत्वे ग्रन्थकृतानुक्तम्+ हेतुम्+ स्वयम्+एव+आह---(असाधारणम्+इति) [असाधारण+इति+इति] |
 ननु व्यतिरेकिप्रयोगे+अपि अप्रतिभादिना उदाहरणाप्रयोगे न्यूनत्वम्+एव+इति+अतः+ आह---सम्पूर्णः+ इति |
 ननु अनुमितिप्रतिबन्धकतय+एव बाधादिवत् तस्य किंचित्करत्वम्+ स्यात्+इति+अतः+ आह---तत्र+इति |
 ग्राह्याभावाद्यनवगाहितया न बाधतौल्यम्+इति भावः |
 ननु सपक्षव्यावृत्तेः+दोषत्वानङ्गीकारे सिद्धान्तिनः+ न विरोधः+ इति+अतः+ आह---तथा च+इति |
 

	ननु+अर्थापत्तेः+अस्मत्+मते+अभावात् अर्थात्+इति+अस्य+अनुपपत्तिः |
 परमतेन तत्+अभिधाने व्यतिरेकितया+इति+अस्य+अनुपपत्तिः+इति+अतः+ आह--अर्थात्+इति+इति |
 साध्यतदभावसंशयाकतया+इति+अर्थः+ इति भ्रान्तिम्+ वारयति--साध्य+इति |
 साम्प्रदायिकः+ इति |
 उपाध्यायादयः+ इति+अर्थः |
 
		
	तत्र जयदेवोक्तदोषम्+आह--अत्र+इति |
 

	यस्य+इति |
 तन्मते सन्देहस्य+एव+अभावात्+इति+अर्थः |
 वाशब्दः+अ९.न+आस्थायाम् |
 वस्तुतः पूर्वपरिहा एव तात्पर्यम् |
 अतः+ एव तत्र+एव तुल्यताम्+आशङ्क्य निराकरोति---न च+इति |
 एककोटिक+इति |
 एकमात्रकोटिक+इति+अर्थः |
 विशेषदर्शनात्+इति |
 संशयविरोधिभूतात्+इति शेषः |
 	
	 दूषकताबीज+इति |
 अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदक+इति+अर्थः |
 
	१०.दूषकताबीजभेदम्+आशङ्क्य निराकरोति--न च+इति |
 ननु ग्राह्याभावानवगाहिनः 

	F.N.९.न+अस्थायाग |
 न च+इति-ग १०.दूषकताभेदबीज--ख

	अप्रतीतेः+इति |
 प्रत्येतुम्+अशक्यत्वात्+इति+अर्थः |
 दोषान्तरम्+आह--सत्प्रतिपक्षः+ इति |
 कथम्+ तर्हि+असाधारण्यस्य दोषत्वम्+इति+अतः+ आह--तस्मात्+इति |
 विरोधि+इति |
 यद्धीः+यत्र+इति न्यायात्+इति भावः |
 

	अतः+ एव+इति |
 न च व्यभिचारनिश्चयस्य+अनुमिति प्रतिबन्धकतावच्छेदकम्+ लाघवेन तज्ज्ञानत्वम्+एव+इति वाच्यम् |
 संशये विशेषदर्शनस्य स्वयोत्तेजकत्वेन स्वीकारात् |
 निश्चये च तस्य+अतथात्वात् किम्+ च व्यभिचारनिश्चये+अप्रामाण्यशङ्काशून्यत्वम्+अपि प्रतिबन्धकतावच्छेदकम् |
 न च संशये+अपि तस्य तथात्वम् |
 संशयः+अपि ज्ञाने+अनुमितिप्रतिबन्धात्+इति |
 

	ननु व्यतिरेकिणि व्यापकाभाववत्तया निश्चिते व्याप्यसंशयस्य+अप्रतिबन्धकत्वे अन्वयिनि+अपि तस्य तत्त्वम्+ मा स्यात्+इति+अतः+ आह--तस्मात्+इति |
 


	तस्य+इति कथकसम्प्रदायस्य+इति+अर्थः |
 अत्र ब्रूमः--सत्प्रतिपक्षोत्थापकतया दोषत्वे तत्+अभेदः+ दुर्वार एव |
 दूषकताबीजभेदस्य+एव तद्भेदप्रयोजकतया हेतुभेदाभेदमात्रस्य+अप्रयोजकत्वात् |
 अत्र सर्वत्र हेत्वाभासे दूषकताबीजभेदनिर्वचने निर्बन्धः |
 न च सत्प्रतिपक्षे उभय५.पक्षधर्मताविषयत्वेन परामर्शस्य प्रतिबन्धकता, अत्र तु+एकपक्षधर्मविषयत्वेन+इति दूषकताबीजभेदः+ इति वाच्यम् |
 विरोधिव्याप्तिपक्षधर्मताविषयकत्वेन+एव+उभयत्र प्रतिबन्धकतया ६.तद्द्वयविषयकत्वस्य तदनवच्छेदकत्वात् |
 अन्यथा यत्र+अनित्यत्वसाध्यकहेतुद्वयस्य शब्दादौ पक्षधर्मताज्ञानम्+ नित्यत्वसाध्यकहेतोः+च पक्षावृत्तित्वज्ञानं, तत्र+अपि+अनुमितिप्रतिबन्धापत्तेः |
 यत्+अपि सपक्षव्यावृत्तत्वम्+ न दोषः, किंतु साध्यतदभावव्यापकाभावप्रतियोगित्वसहितपक्षधर्मताज्ञानस्य+एव प्रतिबन्धकतया तद्विषये+ एव हेत्वाभासः, तत्त्वम्+एव च तल्लक्षणम्+इति |
 तत् तुच्छम् |
 सद्धेत्वसाधारणाव्याप्तेः |
 तस्य तादृशाभावप्रतियोगित्वाभावात् |
 न च तादृशज्ञानविषयत्वम्+एव तल्लक्षणम् |
 तस्य विभाजकोपाधित्वे+अपि दूषकतोपाधित्वाभावात् |
 

	७.किंच सद्धेत्वसाधारणे अनुमितिप्रतिबन्धकतावच्छेदकनिरुक्ताभावप्रतियोगित्वाभावेन तद्वत्त्वगोचरयथार्थज्ञानाभावात् हेत्वाभासलक्षणस्य तत्र+अव्याप्तिः |
 न च तत्र ८.विरुद्धत्वादिना+इव लक्षणगमनम्+इति वाच्यम् |
 असाधारणत्वेन विभागानुपपत्तेः |
 न हि+अन्येन रूपेण सामान्यलक्षणे ८.रूपान्तरेण विभागः सम्भवति |
 

	F.N.५.पक्षविषयतया धर्मत्वेन+इति-ग ६.तद्विषयविषयकभावस्य-ग ७.किम्+ च+असिद्धति+एव-क ८.विरोधित्वादिना+इव-ग ९.रूपान्तरविभागः-क
-
	अपि च व्यतिरेकिणि अन्वयव्याप्तिज्ञानस्य+एव अनुमितिहेतुत्वव्यवस्थापनेन ५.साध्याभावनिरूपितव्यतिरेकव्याप्तिग्रहे+अपि साध्यनिरूपितान्वयव्याप्तेः शब्दादिना ज्ञाने+अनुमितिसंभवात् न तस्य+अनुमितिप्रतिबन्धकत्वम् |
 न च व्यतिरेकव्याप्तिज्ञानस्य+अनुमित्यहेतुत्वे+अन्वयव्याप्त्यज्ञानदशायाम्+ तज्ज्ञाने+अनुमितिः+न स्यात्+इति वाच्यम् |
 उक्तरूपेण हेतुत्वे ६.सहचारज्ञाने+अपि+अनुमित्यापत्त्या तादृशसाध्यसहचारज्ञानत्वेन हेतुतया व्यतिरेकव्याप्तिज्ञानस्य साध्यसाधनसहचाराविषयतया अनुमित्यहेतुत्वाम् |
 न च व्यतिरेकसहचारज्ञानस्य+अपि तत्+अधिकरणनिष्ठव्यभिचारज्ञानवत् हेतुता+इति वाच्यम् |
 अन्वयसहचारज्ञानस्य साध्यसहचारज्ञानत्वेन लाघवेन हेतुतया उक्तरूपेण+अहेतुत्वात् |
 

	F.N.५.साध्यभावनिरूपितान्वयव्याप्तेः-ग ६.सहचारज्ञाने-क
	यत्+अपि सकलसाधनाधिकरणे साध्यसम्बन्धः+ न व्यापकत्वम्+इत्यादि, तत्+अपि न |
 अशेषसाधनाश्रयासिद्ध सम्बन्धस्य त्वत्+मते व्याप्तित्वेन व्यापकत्वस्य सम्बन्धरूपत्वावश्यम्भावात् |
 अतः+ एव त्वत्+मते परामर्शानन्तरम्+ बाधावतारः+अपि न सम्भवति |
 परामर्शस्य+एव पक्षीयसाध्यसम्बन्धावगाहितया तदभावावगाहिबाधज्ञानासम्भवात्+इति दिक् |
 
	
	ननु सपक्षव्यावृत्तत्वज्ञानस्य विरोधिव्याप्तिज्ञानसामग्रीत्वेन शब्देन+अपि न व्याप्तिग्रहः+ इति+अतः+ आह---किंच+इति |
 

	दोषान्तम्+आह---बाध+इति |
 
	
	 अपरः+अपि+इति |
 साध्याभावोत्थापकत्वात्+इति ग्रन्थः+ इति+अर्थः |
 

	 ननु प्राक्७.संशयसत्त्वे+अपि न तस्य प्रतिबन्धकम्, अनाहितत्वात् |
 ८.किम्+ त्वसाधारणत्वाहितस्य+एव तस्य तथात्वम+इति+अतः+ आह---किंच+इति |
 

	F.N.७.संशयत्वे+अपि-क ८.किञ्च साधारण-ग

	यत्+ज्ञानम्+इति |
 ननु सिद्धेः+अनुमितिप्रतिबन्धकतया तत्+ज्ञानकपरामर्शस्य+अपि तत्त्वापत्तिः |
 न च येन रूपेण ज्ञानस्य प्रतिबन्धकत्वम्+ तदवच्छिन्नसामग्र्या एव प्रतिबन्धकत्वम्+ विवक्षितम् |
 परामर्शः+च न सिद्धित्वावच्छिन्नसामग्रीती वाच्यम् |
 एवम्+ हि ग्राह्याभावव्याप्यबुद्धेः+अप्रतिबन्धकतापत्तेः |
 तस्याः+ अपि ग्राह्याभावनिश्चयत्त्वावच्छिन्नसामग्रीत्वाभावात्+इति चेत्---न |
 सिषाधयिषासत्त्वे तत्र+अनुमितिः+एव+उत्पत्या तस्याः प्रतिबन्धकत्वाभावात् |
 तद्विरहसहकृतसिद्धित्वेन प्रतिबन्धकत्वे+अपि अविशेषितप्रतिबन्धकताया एव विवक्षितत्वात् |
 

	स्वरूपासिद्धिसंकीर्णासाधारणाव्याप्तिः+इति दोषे सति+एव दोषान्तरम्+आह---तत्+ज्ञानस्य+इति |
 इष्टापत्तिम्+आशङ्क्य+आह---तथा च+इति |
 	
	ननु १०.स्वातिरिक्तज्ञानसामान्यहेत्वतिरिक्तनिरपेक्षत्वम्+ सामग्रीत्वम्+ सपक्षादिव्यावृत्तत्वज्ञानस्य+एव |
 साध्यतदभावज्ञानरूपतया कोटिस्मरणानपेक्षणात् |
 स्वतन्त्रकोटिस्मृतेः+च व्यभिचारेण+अहेतुत्वात् |
 
	
	 F.N.१०.स्वातिरिक्तज्ञानान्तरनिर-ग
उपाधिज्ञानस्य स्वातिरिक्तव्यभिचारज्ञानादिसापेक्षतया न सामग्रीत्वम् इति+अनुतशयत्+आह---किंच+इति |
 ननु+आहितसंशयत्वेन पक्षीयस्य+अपि तस्य+अनुमितिप्रतिबन्धकत्वम्+ स्यात्+एव+इति+अतः+ आह---संक्षेपः+ इति |
 तथा सत्युपाधिवत्+एव १०.अहेत्वाभासत्वापत्तिः+इति भावः |
 किम्+ च ११.संशयोत्थापकतापक्षे सत्प्रतिपक्षभेदशङ्काया अनवकाशात् सत्प्रतिपक्षे द्वौ तथा+इति भेदप्रतिपादनविरोधः |
 अपि च 'न च+असाधारण्यम्+ दोषः, इति+अपि सत्प्रतिपक्षोत्थापकतया दोषत्वात्' इति+उपाधिप्रकरणस्थफक्किकाविरोधः+ इति द्रष्टव्यम् |
 

	ननु+एवम्+ सत्प्रतिपक्षोत्थापकत्वस्य १२.हानिः+इति+अतः+ आह---व्यतिरेक+इति |
 ननु विपक्ष विपक्षव्यावृत्तत्वस्य साध्यानुमित्यनुकूलव्याप्तिज्ञापकतया कथम्+ वैयर्थ्यम्+इति+अतः+ आह---साध्य+इति |
 
	
	F.N.१०.हेत्वाभास-क ११.संशयानुमापकता-ग १२.असंगतिः

	किम्+ दृष्टान्तप्रतिबन्द्युपन्यासेन, तेन विन+अपि सपक्षव्यावृत्तत्वमात्रस्य साध्याभावोत्थापकत्वात्+इति+अतः+ आह---वस्तुगतम्+इति |
 ननु+असाधकतानुमाने साध्यानुमित्यनुकूल+इत्यादिकम्+ व्यर्थम्+एव+इति+अतः+ आह---२.असाधक+इति |
 ननु विपक्षव्यावृत्तत्वस्य साध्यानुमित्यनुकूलतया सत्प्रतिपक्षेत्थानुकूलतया सत्प्रतिपक्षोत्थापनाङ्गतया कथम्+ व्यर्थत्वम्+इति+अतः+ आह--असाधकतानुमानः+ इति |
 ननु विरुद्धस्य साध्याभाववत्+मात्रवृत्तितया तदन्यत्वाभावात्+तत्र सामान्यलक्षणाव्याप्तिः+इति+अतः+ आह---तत्र+इति |
 (अत्र+इति) |
 |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 असाधारणप्रकरणम् |
 |
 

	F.N.२.व्यावृत्तत्वे+अपि-क 
	२.विरुद्धम्+इति-ख 


			 |
 |
 अथ अनुपसंहारिप्रकरणम् |
 |


	सिद्ध्यसिद्ध्योः+विषयाकाङ्क्षायाम्+आह--सपक्ष+इति |
 अन्यथा+इति+अस्य केवलान्वयिसाध्यकस्य सद्धेतुत्वाभावः+ इति+अर्थभ्रमम्+ वारयति---साध्य+इति |
 ननु साध्याप्रसिद्धौ तन्निरूपितव्याप्त्यभावः+अपि+प्रसिद्धः+ एव+इति+अतः+ आह---अज्ञान+इति |
 ३.तथापि+इति |
 तज्ज्ञानस्य+अनुमित्यप्रतिबन्धकतया अहेत्वाभासत्वात्+इति+अर्थः |
 ननु न्यायमते क्षणिकत्वस्य+अप्रसिद्धतया कथम्+ ४.साध्यप्रसिद्धौ+इति+उक्तम्, अतः+ आह---अन्त्य+इति |
 

	f.n.३.तथा च+इति-ग ४.साध्यप्रसिद्धा--ग

	साधारण+इति |
 साध्याभाववद्वृत्तित्वेन निश्चिते तत्र+अतिव्याप्तिवारणाय+इति+अर्थः |
 ननु सर्वम्+अनित्यम्+ मेयत्वात्+इति+अत्र साधारणत्वनिश्चयदशायाम्+अतिव्याप्तिः |
 तस्य+अपि तादृशधर्मावच्छिन्नपक्षकत्वात् |
 न च संशयघटितपक्षता+एव+अत्र विवक्षित+इति वाच्यम् |
 केवलान्वयिसाध्यकानुपसंहारिणि साध्याभावाप्रसिद्ध्या संशयाभावेन ५.तत्र+अतिव्याप्तेः+इति+अतः+ आह---तदर्थः+च+इति |
 साध्यप्रसिद्धिः+विरोधिनी यस्य+इति+अर्थः |
 

	F.N.५.तत्र+अतिव्याप्ते--ग
	ननु ग्राहकाभावे सति कथम्+ पक्षे तद्ग्रहः, सामान्यलक्षणप्रत्यासत्या साध्योपस्थितौ+अपि पक्षीयव्याप्त्यग्रहात् यदि च+इति+अस्य+अस्वारस्यम्+इति+अतः+ आह---सहचार+इति |
 

	पूर्वग्रन्थशेषत्वे व्याहतिः+इति+अतः+ आह---दोषान्तरम्+इति |
 ननु सर्वम्+अभिधेयम्+ मेयत्वात्+इति+अस्य+असंग्राह्यतया तत्+अव्याप्तिः+न दोषाय+इति+अतः+ आह--सर्वम्+इति |
 अत्र सहचारान्+अवगमदशायाम्+ धूमादौ+अतिव्याप्तिः+इति दोषे सति+एव दोषान्तरम्+आह---अतः+ आह+इति |
 ननु अप्रतीतसहचारत्वस्य+अनुमितिप्रतिबन्धकज्ञानविषयतानवच्छेदकतया दूषकता+एव न+अस्ति, कुतः+4.व्यर्थतोक्त्यवकाशः+ इति+अतः+ आह---असाधकतायाम्+इति |


	f.n.४.व्यर्थत्वावकाशः..ग

	उपाध्यायमतम्+ जनदेवोक्तेन दूषयति---यत्तु+इति |
 

	अत्र च यत्+किंचित्+निरूपितसाधारणान्यतमत्वस्य प्रकृतसाधकतायाम्+अलिङ्गतया तत्+साध्यनिरूपितत्वविशेषणम्+आवश्यकम् |
 तथा च सद्धेत्वनुपसंहारिणि तदप्रसिद्धिः+इति+अस्वरसम्+ सूचयति इति+अपि+इति |
 

	शब्दः+अभिधेयः+ इति+अस्य+अलक्ष्यतया कथम्+ तत्र+अव्याप्तिः |
 कथम्+ वा तत्र सर्वस्य पक्षत+इति+अतः+ आह---सर्वम्+इति |
 ननु मात्रार्थः कार्त्स्न्यम्+ संभवति+एव+इति+अतः+ आह---मात्र+इति |
 

	ननु तत्+अपि लक्ष्यम्+एव+इति+अतः+ आह--व्याप्ति+इति |
 
	तथा च+इति |
 व्यतिरेकसहचारस्य व्यतिरेकव्याप्त्यनुकूलत्वात्+इति+अर्थः |
 

	ननु तादृश+इति |
 ज्ञायमानदोषः+ एव च हेत्वाभासः+ इति भावः |
 स्वसाध्यसिद्धिविरोधित्वविवक्षायाः प्रयोजनम्+आह---तेन+इति |
 ननु पक्षपदम्+ सिद्ध्यभाववत्परम्+एव+अस्तु, न तु संदेहघटितपक्षत्वपरम्, येन+अव्याप्तिवारणाय तादृशविरोधित्वम्+ विवक्ष्येत+इति+अतः+ आह---न च+इति |
 धर्मावच्छिन्न+इति |
 तत्प्रकारक+इति+अर्थः |
 तद्व्यापक+इति |
 विषयविषयिभावसम्बन्धेन तद्व्यापकत्वम्+ बोध्यम् |
 न च+इति |
 तत्संशयस्य तदव्यापकत्वात्+इति भावः |
 

	अत्र तादृशसंशयविषयवृत्तित्वज्ञानस्य प्रतिबन्धकतायाम्+ संशयः+ विषयतया विशेषणम्, उतेष्टसाधनताज्ञानादौ+इच्छावत्+उपलक्षणम् |
 न द्वितीयः+ इति+आह---ननु+इति |
 आवश्यकत्वात्+इति |
 सहचारसंशये तन्निश्चयायोगात्+इति भावः |
 ननु सहचारनिश्चयप्रतिबन्धकज्ञानविषयतया+एव तस्य हेत्वाभासत्वम्, अव्यभिचारज्ञानप्रतिबन्धकज्ञानविषयव्यभिचारवत्+इति+अतः+ आह---कल्पने वेति |
 ननु विश्वगोचरसंदेहविषयसाधनसामानाधिकरणात्यन्ताभावप्रतियोगित्वसंशयत्वेन+एव प्रतिबन्धकत्वम् |
 तत्+च तत्र+अपि इति+अरुचेः+आह--तत्+ज्ञानस्य+इति |
 प्रतिबन्धकता+इति |
 प्रतिबन्धकज्ञानविषयता+इति+अर्थः |
 ननु विषयतावच्छेदकावैलक्षण्ये+अपि ज्ञानगतस्वरूपसद्वैलक्षण्यमात्रेण हेत्वाभासान्तरतास्तु+इति+अतः+ आह---अन्यथा+इति।
	उक्त+इति |
 विषयतावच्छेदकावैलक्षण्यात्+इति+अर्थः |
 आद्यम्+ दूषयति---न च+इति |
 फलम्---अनुमितिः |
 कारणं---परामर्शः |
 

	जयदेवमतम्+आह---अत्र+एति |
 तत्+ज्ञान+इति |
 साध्यसामानाधिकरण्याभावज्ञान+इति+अर्थः |
 
		
	अन्यथा+इति |
 कादाचित्कानुमितिप्रतिबन्धकस्य+अपि हेत्वाभासत्व इति+अर्थः |
 ननु+अनुपसंहारित्वदशायाम्+ तत्+संशयसत्त्वेन तत्+अज्ञानदशा+एव तत्र सिद्ध+इति+अतः+ (असिद्ध+इति+अतः+) आह---साध्य+इति |
 

	ननु तत्संशये+अपि साधारणता स्यात्+इति+अतः+ आह---तत्+निश्चयः+ इति |
 

	ननु+अनुपसंहारित्वज्ञाने नियमतः+ व्याप्त्यभावाज्ञानात् व्यतिरेकिसाध्यकानुपसंहारिणि+अपि न तस्य+उपजीव्यत्वम्+इति+अतः+ आह--- यद्वा+इति |
 अनुपदम्+इति |
 एतेन+इति+अत्र+इति+अर्थः |
 
		
	 ननु न+इदम्+ लक्षणम्+इति वक्ष्यते+ इति+अरुचेः+आह---वस्तुतः+ इति |
 |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 अनुपसंहारिप्रकरणम् |
 |



			 |
 |
 अथ विरुद्धप्रकरणम् |
 |


	ननु साध्यतावच्छेदकावच्छिन्नसाध्याभाव३.व्याप्यत्वम्+एव लक्षणम्, द्रव्यत्वम्+ तु न तथा, तादृशाभावस्य गुणादेव सत्त्वेन वृक्षादौ तत्+अभावात्+इति+अतः+ आह--संयोग+इति |
 ननु गुणः ४.संयोगी गुणित्वात्+इति+अत्र+अव्याप्तिः, संयोगाभावस्य तत्+असमानाधिकरणत्वात्+इति+अतः+ आह---साध्य+इति |
 

	अशक्तेः+गमकत्वभ्रमरूपत्वम्+अयुक्तम्, अशक्तेः+असाधकतारूपत्वात् |
 तथा च+अप्रसिद्धान्तः+ इति+अतः+ आह---कस्यचित्+इति |
 

	न च+इत्यादि मणेः+अयम्+अर्थः---ननु+असाधकतानुमाने न व्यर्थत्वम्, व्यभिचारानुमेयासाधकतान्यतद्वि[न्यत्वाद्धि]रुद्धत्वानुमेयासाधकतया |
 अतः+ एव वह्निविशेषे साध्ये नीलधूमस्य न व्यर्थविशेषणत्वम्+इति+आशङ्क्य निराकरोति--न च+इति |
 गमकत्वभ्रमरूपायाम्+इति |
 गमकत्वभ्रमेण रूप्यते+अनुमीयते+ इति व्युत्पत्या साधकत्वाभावः+ एव+उक्तः |
 ननु विरुद्धस्य विपक्षगामित्वेन किम्+अनैकान्तिके+अन्तर्भावः+अभिमतः, उत साधारणान्तर्भावः |
 न+आद्यः+ इति+आशङ्कते--न च+इति |
 असाधारण+इति |
 सद्धेत्वसाधारण+इति+अर्थः |
 सद्वेत्वनुपसंहार्यव्याप्तेः+च+इति बोध्यम् |
 न द्वितीय इति+आह--साधारणम्+ तु+इति |
 द्वितीयम्+आदाय दूषयति--विपक्ष+इति |


	तथापि+अनैकान्तिकदूषकताबीजभिन्नदूषकताबीजसत्वेन+आभासान्तरत्वम्+ विरुद्धस्य+इति शङ्कते---अथ+इति |
 विपक्षसंबन्धस्य+अनैकान्तिकसामान्ये दूषकताबीजत्वाभावम्+अङ्गीकरोति--अस्तु तावत्+इति |
 कथम्+ तर्हि न+आभासान्तरत्वम्+इति+अत आह--तथापि+इति |
 

	ननु+एवम्+अपि अनैकान्तिकसामान्यदूषकताबीजासंगृहीततया तद्भिन्नस्य कथम्+ साधारणान्तर्भावः, सामान्यानन्तर्भूतस्य विशेषानन्तर्भूतत्वनियमात्+इति+अतः+ आह---वस्तुतः+ इति |
 

	ननु विशिष्टविषयज्ञानस्य प्रतिबन्धकत्वे विशिष्टम्+अपि२. दूषकम्+एव+इति+अतः+ आह --साध्याभाव+एति |
 ननु ३.साध्याभावसंबन्धाज्ञाने+अपि तत्प्रमाकत्वम्+ सुग्रहम्+इति+अतः+ आह--साध्याभावव्याप्यत्वेन+इति |
 ननु शब्दात्+तत्प्रमापकत्वग्रहः तदभावे+अपि संभवति+इति+अतः+ आह---अन्यथा+इति |
 

	F.N.२.विशिष्टं--क ३.साध्याभावज्ञाने+अपि--ग
	प्रतियोगिव्यधिकरण+इति |
 प्रतियोगिवैयधिकरण्यावच्छेदतावच्छिन्न+इति+अथ न च तु+इति |
 साध्यः+ इति शेषः |
 ननु तदसंग्राह्यम्+एव+इति+अतः+ आह---साध्य+इति |
 ननु लाघवान् कस्यचित्+एव तदुपाधित्वम्+इति+अतः+ आह---विरोधित्व+इति |
 

	जयदेवमतम्+ दूषयति---यत्तु+इति |
 
	ननु वृत्तिमत्त्वांशज्ञानस्य ग्राह्याभावाद्यनवगाहितया न प्रतिबन्धकत्वम्+इति+अरुचेः+आह---केचित्+इति |
 

	ननु साध्यवत्+अवृत्तित्वम्+अपि साध्यवद्वृत्तित्वनधिकरणत्वम्+इति पूर्वाभेदः+ इति+अतः+ आह---साध्यवत्+इति |
 

	वयम्+ तु+इति |
 अत्र+इदम्+ चिन्त्यम्---व्यतिरेकसहचारात्+अन्वव्याप्तिग्रहपक्षे+अपि व्यतिरेकसहचारस्य व्यतिरेकव्याप्तिग्राहकत्वम्+अपि+अङ्गीकार्यम्+एव |
 स्वसहचारज्ञानस्य व्याप्तिग्राहकत्तौचित्यात् |
 तथा च+अन्वयव्याप्तिग्रह६.विलम्बे कदाचित् व्यतिरेकव्याप्तिग्रहात्+अपि+अनुमितेः+न विरुद्धस्य हेत्वाभासत्वम् |
 न च व्यतिरेकव्याप्तिज्ञानम्+अनुमितिहेतुः+एव न भवति+इति वाच्यम् |
 तस्य+अपि स्वव्यभिचारज्ञानविरोधित्वेन हेतुत्वावश्यंभावात् |
 किम्+ च+अन्वयसहचारग्रहस्य स्वसहचारज्ञानत्वेन+एव हेतुत्वम्, न तु सहचारग्रहविषयीभूताधिकरणनिष्ठव्यभिचारज्ञानविरोधिज्ञानगौरवात् |
 तथा च+अन्यसहचारात् कथम्+अन्यव्याप्तिग्रहः |
 अतः+ एव व्याप्यत्वासिद्धेः+अपि |
 हेत्वाभासत्वम् |
 तत्+ज्ञाने+अपि व्यतिरेकव्याप्ति(हप्रात्?)(ग्रहात्?) अनुमित्युत्पत्तेः+इति |
 
	
	वयम्+ तु व्यतिरेकव्याप्तिज्ञानस्य+अनुमितिहेतुत्वे+अपि विरुद्धस्य हेत्वाभासत्वम्+ स्यात्+एव |
 अन्वयव्याप्तिपूर्विकायाः साध्यानुमितेः+उद्देश्यायाः नियमेन प्रतिबन्धात् |
स्वर्णमयत्वादि+अभावस्य+उद्देश्याम्+इति प्रतिबन्धकतया ७.हेत्वाभासत्ववत् |
 

	F.N.७.हेत्वाभासोपजीवित्ववत्-ग

	ननु+अयोग्यता६.ज्ञानस्य संबन्धाभावज्ञानरूपतया विरुद्धत्वाज्ञानत्वम्+एव+इति कथम्+उपजीव्योपजीवकभावः+ इति+अतः+ आह--अयोग्यता+इति |
 अयोग्यताज्ञानविषयजन्यत्वानियमात् कथम्+ तस्य विरुद्धज्ञानोपजीवकत्वम्+इति चिन्त्यम् |
 

	तत्र+इति |
 मणिकृत्+मते उभयोः+अपि प्रमागर्भत्वात्+मतान्तरे च द्वयोः+अपि तदगर्भत्वात्+इति भावः |
 ननु त्रैविध्यकथनम्+ विधान्तरोपलक्षणपरम्+ न सुव्यवच्छेदपरम्+इति+अरुचेः+आह---न च+इति |
 व्यतिरेकव्यभिचारम्+उक्त्वा अन्वयव्यभिचारम्+आह---तत्+ज्ञाने+अपि+इति |
 ननु सर्वत्र बाधादिसांकर्यम्+एव+इति क्वाचित्कत्वकथनम्+असंगतम्+इति+अतः+ आह---बाधात्++इति |
 

		इति श्रीराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 विरुद्धप्रकरणम् |
 |
 


			 |
 |
 अथ सत्प्रतिपक्षप्रकरणम् |
 |


	 ननु व्याप्यत्वादिप्रकारकज्ञानविषयत्वम्+ न लक्षणम् |
 यत्र सत्प्रतिपक्षे विशकलितव्यभिचाराभावादिस्मृत्यनन्तरम्+ पक्षवृत्तिलिङ्गपरामर्शः, तत्र व्याप्तेः+अप्रकारत्वात् पक्षधर्मतायाः सर्वथा+एव+अप्रकारकत्वेन+अव्याप्तेः |
 किम्+ च यत्र समूहालम्बनपरामर्शे एकहेतुविषयत्वावच्छेदेन ज्ञाने अप्रामाण्यसंदेहः |
 ५.तत्र+अतिव्याप्तिः |
 अपि च सत्प्रतिपक्षोत्तीर्णसद्धेतौ+अतिव्याप्तिः, तस्य+अपि ६.ज्ञातत्वात्+इति+अतः+ आह----व्याप्ति+इति |


	F.N.५.तत्र+अतिव्याप्तिः--ख ६.ज्ञानत्वात्--क 

	ननु सत्प्रतिपक्षस्थले+अन्यतरहेतौ व्याप्तिपक्षधर्मतान्यतरभङ्गनियमे+अपि द्वयाभावः+असिद्धः+ एव |
 न च+एकाभावमात्रेण द्वयाभावाभिधानं, व्यासज्यवृत्त्यभावान्+अङ्गीकारात् इति+अरुचेः+आह---यद्वा+इति |
 ननु तत्र+अपि+अन्यत्र प्रसिद्धयोः+व्याप्तिपक्षधर्मतयोः+आरोपः+अस्तु, इति+अतः+ आह---विशिष्टस्य+इति |
 व्याप्तिपक्षधर्मतारूपम्+ गमकतौपयिकंयस्य तस्य+इति+अर्थः |
 पक्षविशेष्यकपरामर्शे+ एव हेतुः+इति+आशयः |
 व्याप्तिः+ननु पक्षधर्मतान्यतरभङ्गाभङ्गयोः ७.परस्परव्यावृत्तयोः विशेषत्वनिराकरणानुपपत्तिः+इति+अतः+ आह---अनिर्धारितः+ इति |
 तथा च तयोः+अनिर्धारितत्वम्+एव निषिध्यते इति भावः |
 ननु तद्भङ्गनियमे+अपि तदनिर्धारणम्+ स्यात्+एव व्याप्त्यप्रतिसन्धानदशायाम्+इति+अतः+ आह---तथा च+इति |
 यद्यपि हेतुतावच्छेदकावच्छेदेन+अनिर्धारितत्वविवक्षायाम्+ न+उक्तदोषः, तथापि पूर्वदोषे तात्पर्यम् |
 ननु व्याप्तिपक्षधर्मतावगाहितया सा+अपि समान+एव+इति+अतः+ आह---समानत्वम्+इति |


	F.N.७.परमत--ग ८.व्याप्तिप्रति--ग
	ननु बोधोत्पत्तिकालीनानुमितिप्रसङ्गवारणाय अधिकबलोपस्थितिप्रतिबन्धकत्वम्+ स्यात्+इति+अपरितोषात्+आह---किम्+ च+इति |
 हीनबलवत्त्वम्+अप्रामाण्यशङ्कास्कन्दितत्वम् |
 न हि तत्र व्यभिचारसंशयादिकम्+अन्तरेण+अन्यतरपरामर्शे तादृशशङ्का संभवति+इति भावः |
 तत्+सामग्रीत्वेन+इति |
 यद्यपि मनोयोगादिनानाकरणसमुदायस्य+एव सामग्रीत्वेन परामर्शस्य सामग्रीत्वम्+असिद्धम्, तथापि स्वोत्तरभाविज्ञानापेक्षा३.नियतिशून्यत्वरूपचरमकारणत्वम्+अत्र सामग्रीत्वम्+इति भावः |
 किम्+ च+इत्यादिकम्+उद्धरति---२.यदि च+इति |
 प्रतिबध्यस्य लिङ्गस्य व्यभिचाराद्यनवगमे+अपि कोटिस्मरणादिबलात्+तत्+परामर्शे+अप्रामाण्यशङ्का स्यात्+एव+इति+अभिप्रायेण यदि च+इति+उक्तम् |
 ननु+एवम्+अधिकबलोपस्थितिविषयस्य हेत्वाभासान्तरत्वम्+ स्यात्, उक्तलक्षणालक्षितत्वेन सत्प्रतिपक्षानन्तर्भावात्+इति+अतः+ आह---दोषान्तर+इति |
 प्रतिबध्यलिङ्गतदोषान्तर+इति+अर्थः |
 यद्यपि प्रतिबध्यलिङ्गे दोषान्तरज्ञानम्+अनावश्यकम्+एव। तथापि अप्रामाण्यज्ञानस्य पुरोवर्तिनि तदभावज्ञानरूपतया ४.व्याप्तिज्ञानप्रामाण्यसंशयस्य+एव लिङ्गे व्याप्त्यभावज्ञानतया दोषत्वम्+इति भावः |
 ४.अतथा+इति |
 यत्+ज्ञानम्+ ५.दोषान्तरासंकीर्णम्+अनुमितिप्रतिबन्धकम्+ तस्य+एव हेत्वाभासत्वात्+इति+अर्थः |
 न च+एवम्+ हेत्वाभासलक्षणस्य तत्र+अतिव्याप्तिः+इति वाच्यम् |
 

	F.N.२.जाते तदा--ख ३.नियत-ग ४.व्याप्तिज्ञानसंशयत्वेव-ग ५.दोषान्तरसंकीर्ण-ग 

	तत्र+अपि दोषान्तरसंकीर्णानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वस्य विवक्षितत्वात्+इति भावः |
 निर्णयाजनकत्वेन+इति |
 न च तादृशबाधस्य वह्न्यनुमितिजनकतया निर्णयाजनकत्वम्+असिद्धम्+इति वाच्यम् |
 प्रकृतसाध्यनिर्णयाजनकत्वात् तत्+अर्थत्वात् |
 अन्यथा सत्प्रतिपक्षस्थले समूहालम्बनपरामर्शस्य स्वानुव्यवसायादिजनकतया असंभवापत्तेः |
 बलविशेषणत्वे+असंभवात्+आह---उपस्थितौ+इति |
 ननु बाधबुद्धेः+अपि बाधबुद्ध्यन्तरजनकत्वात् अजनकत्वम्+असिद्धम्+इति चेत्---न |
 साध्यसिद्धिविषयाभावान्+अवगाहित्वस्य+अपि उपस्थितिविशेषणत्वेन विवक्षितत्वात् इति |
 तु+अविरोधि+इति |
 स्वसाध्यसिद्धिविषयाभावान्+अवगाहिस्वसाध्यसिद्धिप्रतिबन्धकज्ञानविषय+इति+अर्थः |
 सत्प्रतिपक्षात्म+इति |
 नित्यत्वव्याप्यश्रावणत्वविषयकः+ इति+अर्थः |
 ननु तत्+अपि लक्ष्यम्+एव+इति+अतः+ आह---नित्यत्वविरुद्धत्वेन+इति |
 इदम्+ च+उपलक्षणम्---व्यभिचारत्वादिना ज्ञायमानः+ इति+अपि द्रष्टव्यम् |
 

	अत्र तादृशसमूहालम्बनरूपपरामर्शस्य बलोपस्थितित्वेन+अपि प्रतिबन्धकत्वम्+एव |
 अन्यथा तत्र+एव सत्प्रतिपक्षे श्रावणत्वे लिङ्गे+अव्याप्त्यापत्तेः+इति दोषे सति+एव दोषान्तरम्+आह---एवम्+ हि+इति |
 न च जन्यत्वस्य कृतकत्वाभिन्नतया लक्ष्यत्वम्+एव+इति वाच्यम् |
 अनित्यत्वे साध्ये तस्य सप्रतिपक्षितत्वे+अपि नित्यत्वे तस्य तथात्वात्(अतथात्वात्) |
 कृतकत्वभिन्नजन्यत्वस्य विवक्षितत्वात्+वा |
 ननु+एवम्+अतिव्याप्तिप्रसङ्गाभावेन विशेषणवैयर्थ्यापत्तिः+इति+अतः+ आह---एवम्+ च+इति |
 
	ननु+एवम्+असंभवः, लाघवेन साध्याभावोपस्थापकज्ञानत्वेन+एव प्रतिबन्धकतया उक्तरूपेण+अप्रतिबन्धकत्वात्+इति+अतः+ आह---केवल+इति |
 ननु तदपि निर्णयाजनकत्वेन समानम्+एव+इति+अतः+ आह---समानत्वम्+ च+इति |
 अनिर्धार्यमाणत्वम् अनिर्धार्यमाणविषयकत्वम् |
 

	उभयत्र+अपि+इति |
 वचोभयत्र बाधावतारासंभवः+ इति वाच्यम् |
 गोत्वाश्वत्वसाधकानुमानयोः+तत्+संभवात् |
 हेत्वाभासान्तरेण+इति |
 तत्त्वेन ज्ञायमानेन+इति+अर्थः |
 अत्र हीनबलोपस्थितेः+अपि प्रतिबन्धकत्वापत्तिः+इति दोषे सति+एव दोषान्तरम्+आह---तथा सति+इति |
 ननु विरुद्धत्वोपस्थितेः+अनेन+अपि रूपेण प्रतिबन्धकत्वम्+इष्टम्+एव |
 अन्यथा तत्+प्रतिबध्यश्रावणत्वलिङ्गाद्यव्याप्तेः+इति+अरुचेः+आह---किम्+ च+इति |
 ननु+अधिकबलोपस्थितेः+एव विरोधिसामग्रीत्वेन प्रतिबन्धकत्वम्, तदनन्तरम्+ ८.विरोधिज्ञानोत्पत्तेः, न तु समानबलोपस्थितेः+अपि तेन रूपेण प्रतिबन्धकत्वम्, तदनन्तरम्+ तज्ज्ञानानुत्पादेन सामग्रीत्वासिद्धेः+इति+अतः+ आह---परस्पर+इति |
 न हि यदनन्तरम्+ कार्यम्+ भवति+एव तादृशासामग्री अत्र विवक्षिता, परस्परविरुद्धशब्दस्थले विरोधिसामग्रीत्वेन प्रतिबन्धकत्वानापत्तेः |
 किम्+ तु यत्+अनन्तरम्+असति प्रतिबन्धके कार्यम्+ भवति+एव तादृशी+एव विवक्षिता+इति भावः |
 एतादृशसामग्रीम्+आदाय+एव सामग्रीकालीनकार्यानुत्पादव्याप्यत्वम्+ प्रतिबन्धकत्वम्+इति भावः |
 

	 ननु समूहालम्बनरूपोपस्थितेः+विरुद्धवत् विरोधिव्याप्तेः+अपि विषयतया विनिगमकाभावेन+उभयोः+अपि प्रतिबन्धकतावच्छेदकत्वम् |
 न च तत्र व्याप्तिज्ञानविलम्बात्+एव+अनुमितिविलम्बेन+अधिकबलोपस्थितेः+अप्रतिबन्धकत्वम्+इति वाच्यम् |
 यस्मिन् सति नियमतः+ न+अनुमितिः+तस्य+एव प्रतिबन्धकतया तत्+उपस्थितेः+अपि तथात्वात् |
 कार्यानुत्पादव्याप्यत्वमात्रम्+ वा प्रतिबन्धकत्वम्+ विवक्षितम्+इति+अपरितोषात्+आह---लिङ्गपदम्+ च+इति |
 लिङ्गपदम्+ वा+इति+अर्थः |
 

	अत्र+इदम्+आलोचनीयम्---यत्+ज्ञाने सति नियमतः+अनुमितिप्रतिबन्धः तस्य+एव हेत्वाभासत्वम् |
 अन्यथा उपाधेः+अपि तथात्वापत्तेः |
 न च विरोधिव्याप्यत्वबुद्धेः नियमतः+अनुमितिप्रतिबन्धकत्वम् |
 गोत्वाश्वत्वसाधकानुमानद्वये परामर्शसत्त्वे+अपि एकत्र बाधावतारे+अनुमितेः+उत्पत्तेः |
 न च बाधनिश्चयाविषयविरोधिव्याप्यबुद्धेः प्रतिबन्धकतया तत्+विषयस्य तत्त्वम्+इति वाच्यम् |
 बाधनिश्चयाविषयत्वज्ञानस्य+अप्रतिबन्धकतया तद्घटितस्य तत्+उपाधित्वाभावात् किम्+ च प्रतिसाधनमात्रम्+ न हेत्वाभासतोपाधिः, तत्+ज्ञाने+अपि व्याप्यत्वाद्यज्ञाने अनुमित्यप्रतिबन्धात् |
 किम्+ तु ग्राह्याभावव्याप्तिपक्षधर्मताविशिष्टप्रतिसाधनम् |
 तथा च व्यभिचारिणः+असिद्धस्य च तत्+अनुपाधितया सद्धेतोः तेन हेत्वाभासत्वम्+ न स्यात्, तत्र व्याप्तिवैशिष्ट्यपक्षधर्मतयोः+अभावात् |
 न च तत्र+अपि ज्ञानसंबन्धेन तयोः सद्भावः+ इति वाच्यम् |
 तत्र तज्ज्ञानस्य यथार्थत्वाभावेन तत्+संबन्धत्वाकल्पनात् |
 अन्यथा धूमे+अपि व्यभिचारसंबन्धापत्तेः |
 

	अपि च विरोधिपरामर्शस्य ग्राह्याभावव्याप्यबुद्धित्वम्+ न प्रतिबन्धकतावच्छेदकम् |
 गोत्वव्याप्यपरामर्शस्य+अश्वत्वानुमित्यप्रतिबन्धकतापत्तेः |
 केवलान्वयिन्यव्याप्तेः+च |
 न+अपि साध्यविरोधिव्याप्यत्वज्ञानत्वम् |
 वस्तुगत्या यत् साध्यविरोधि५.तद्व्याप्यत्वविवक्षायाम्+ गोत्वाश्वयोः+अविरोधभ्रमदशायाम्+ गोत्वव्याप्यत्वबुद्धेः प्रतिबन्धकतापत्तेः |
 विरोधित्वेन ज्ञायमानत्वविवक्षायां६.ग्राह्या७.विरोधित्वाज्ञानदशायाम्+ तद्व्याप्यबुद्धेः अप्रतिबन्धकतापत्तेः |
 

	किम्+ च तद्विरोधित्वम्+ ८.तदधिकरणानाधिकरणत्वम्+ तत्+अनधिकरणाधिकरणत्वम्+ वा उभयथा+अपि केवलान्वयिसत्प्रतिपक्षाव्याप्तिः |
 न च साध्यानुमितिप्रतिबन्धकज्ञानविषयव्याप्यज्ञानत्वम्+ प्रतिबन्धकतावच्छेदकम्+इति न+उक्तदोषः+ इति वाच्यम् |
 वस्तुगत्या तत्+ज्ञानविषयः+ यः तत्+व्याप्यत्व९.ज्ञानविवक्षायाम्+ गोत्वाश्वत्वयोः+अविरोधभ्रमदशायाम्+ गोत्वव्याप्यत्वबुद्धेः प्रतिबन्धकतापत्तेः |
 तत्+ज्ञानविषयत्वस्य+अपि १०.विषयतावच्छेदकत्वे तत्+अज्ञानदशायाम्+ साध्याभावव्याप्यबुद्धेः अप्रतिबन्धकतापत्तेः |
 

	F.N.५.तद्विवक्षायां-ग ६.विवक्षायाम्+ ७.विरोधित्वाज्ञान-ग ८.यदि तदधि--क ९.विवक्षायां-ग १०.विषयतानवच्छेदकत्वे-ग
	अत एव साध्यविरोधित्वज्ञानकालीनतद्विरोधिव्याप्यज्ञानम्+ प्रतिबन्धकम्+इति+अपास्तम् |
 उच्यते(उक्तस्थले) साध्याभावव्याप्यपक्षधर्मस्य साध्यविरोधिव्याप्यपक्षधर्मस्य साध्यसंबन्धाभावव्याप्यपक्षधर्मादेः+च प्रत्येकम्+ दोषतया उक्तदोषाभावात् |
 उक्तविभजनेः++एकीकृतत्वात्+च न विभागव्याघातः |
 तथा च+असद्धेतोः+एव साध्याभावादिव्याप्यरूपदोषवत्+तया सत्प्रतिपक्षत्वम्+ न तु सद्धेतोः+अपि |
 तत्र हेत्वाभासताप्रयोजकदोषाभावात्+इति सद्धेतुः+न कदापि हेत्वाभासः+ इति मतम्+एव साधीयः |
 न च+एवम्+ विभाजकोपाध्यतिप्रसङ्गः |
 उपस्थितिपदस्य प्रमापरत्वात् |
 अतः+ एव यत्र सद्धेतुद्वयम्+ तत्र+अपि न हेत्वाभासत्वम् |
 पुरुषदोषात्+एव+अनुमितिविरहः+ इति वयम्+आलोचयामः |
 

	ननु निर्णयाजनकत्वेन समानत्वम्+ विवक्षितम्+इति+अतः+ आह ---प्रकारान्तरेण+इति |
 
	यत्तु+इति |
 विरुद्धत्वादिना अज्ञायमानत्वविशेषणात्+न पूर्वोक्तविरुद्धातिव्याप्तिः+इति भावः |
 ननु लिङ्गस्य प्रतिबन्धकत्वे प्रत्यक्षस्य+अपि तत्प्रतिबन्धकत्वम्+ भवतु, प्रतिपक्षविधया मानाभावात्+इति+अतः+ आह---अग्रे+ इति |
 विरोधी+इति |
 यद्धीः+इति न्यायात्+इति भावः |
 

	तत्+कालः+ इति |
 परामर्शकाले तदभावात्+इति भावः |
 न च ज्ञानाभावातिरिक्ताभावः+ एव+अयम्+ नियमः+ इति वाच्यम् |
 कार्याभावातिरिक्तप्रतिबन्धकाभावत्वेन हेतुत्वे+अपि न कार्यसहभावः+ इति |
 ननु तथापि प्रतिवादिना ४.स्थापनायाम्+ व्याप्त्यादिभङ्गः+ एव+उपन्यसनीयः+ इति आह--तथा च+इति |
 प्रतिरुद्धत्व+एति |
 प्रतिपक्षितत्व+इति+अर्थः |
 प्रतिरोधेति |
 अनुमितिप्रतिबन्ध+इति+अर्थः |
 ग्राह्याभावव्याप्यान्+अवगाहनात्+इति भावः |
 

	साध्यविरोधस्य हेतुविरोधान्यत्वे+अपि तद्विरोधावगमे सति तद्व्याप्यग्रहः+ न संभवति न हि संभवति नित्यत्वानित्यत्वे विरुद्धे तत्+उभयव्याप्यवान्+च+अयम्+इति ज्ञानम्+इति+अतः+ आह--उभय+इति |
 ननु विरोधप्रतिसन्धानपूर्वकालीनपरामर्शद्वयस्य+असत्प्रतिपक्षतया तत्+उभयानुमितिः+एव स्यात्, द्रव्यत्वव्यापकत्वघटत्वव्याप्यदर्शनादिवत् न तु प्रतिबन्धः |
 न हि विरोधज्ञानम्+अनुमितिप्रतिबन्धकम् येन तत्सामग्र्या अपि+अनुमितिप्रतिबन्धकत्वम्+ स्यात्+इति+अरुचेः+आह---किम्+ च+इति |
 ग्रहमात्रम्+इति |
 प्रत्यक्षमात्रम्+इति+अर्थः |
 ननु निर्णयाजनकत्वज्ञानस्य+अप्रतिबन्धकतया कथम्+ दूषकताबीजत्वम्+इति+अतः+ आह---हेत्वाभासता+इति |
 

	ननु किम्+ तर्हि तादृशज्ञानविषयतावच्छेदकम् कथम्+ वा तदभावे हेतोः+आभासत+इति+अतः+ आह---तादृश+इति |
 दुष्टबीजेन+इति |
 हेत्वाभासताप्रयोजकेन+इति+अर्थः |
 लिङ्गत्वाभावात्+इति |
 व्याप्तिपक्षधर्मतया ज्ञातत्वाभावात्+इति+अर्थः |
 

	प्रत्यक्षस्य+अधिकबलत्वम्+एवम्+ शब्दार्थः+ इति भ्रमम्+ वारयति---यदि+इति |
 ननु शब्दस्य व्याप्त्याद्यभावेन कथम्+ समबलत+इति+अतः+ आह---व्याप्त्यादि+इति |
 ननु विरोधिवाक्यस्य न्यूनबलत्वे ज्ञाते साध्यनिश्चयात् वैयर्थ्यसंभवे+अपि+अधिकबलत्वज्ञाने साध्यनिश्चयात्+न वैयर्थ्यम्+ स्यात्+इति+अतः+ आह--विरोधि+इति |
 

	 ननु विरोधिवाक्यस्य सत्प्रतिपक्षतया अप्रतिबन्धकत्वे+अपि तज्जन्यज्ञानस्य बाधज्ञानत्वेन प्रतिबन्धकता स्यात्+इति+अतः आह---प्रतिज्ञा+इति |
 अतः+ एव विरोधिवाक्यस्य बाधज्ञानसामग्रीत्वे प्रतिबन्धकत्वम्+अपास्तम् |
 

	ननु तत्प्रतिपादकवाक्यसत्त्वे कथम्+उपन्यासान्+अर्हत+इति+अतः+ आह---यत्+इति |
 असाधारणत्व+इति |
 उभयसाधारणत्वाभावात्+इति भावः |
 

	अनुमितिद्वयस्य+इति मणेः+अयम्+अर्थः---प्रामाण्यानुमाने तदभावव्याप्याभाववति तत्प्रकारकत्वम्+ लिङ्गम् |
 न च सत्प्रतिपक्षस्थले २.व्याप्याद्वयवत्तया ज्ञाते तल्लिङ्गग्रहसंभव.३ इति एवम्+ हि प्रमेयत्वादिप्रकारकज्ञाने प्रामाण्यानुमितिः+न स्यात्+एव+इति दोषे सति+एव दोषान्तरम्+आह---परस्पर+इति |
 

	F.N.२.व्याप्यवत्+तया-ग ३.ग्रहः संभवति--ग

	ननु मणिकृत्+मते साध्याभावप्रमात्वज्ञानस्य प्रतिबन्धकतया तद्व्याप्यग्रहस्य+एव प्रतिबन्धकत्वम्+ न तु साध्याभावव्याप्यग्रहस्य+इति+अतः+ आह---साध्याभावः+ इति |
 ननु मात्रान्तर्भावे गौरयम्+इति+अतः+ आह---अन्यथा+इति |
 विरुद्धज्ञानसामग्र्याः तज्जनकत्वे इति+अर्थः |
 

	ननु तादृशानुभवसामग्र्या एव तथात्वम्+इति+अतः+ आह--विरुद्ध+इति |
 
	तत्+च+इति |
 रत्नकोशकारकृत+अपि+अनङ्गीकारात्+इति भावः |
 जयदेवमतम्+आशङ्कते---ननु+इति |
 लाघवम्+एव+आह---सामान्यतः+ इति |
 सामान्य-विशेषयोः सामान्यस्य विकासकतया लघुत्वात्+इति भावः |
 अन्यत्र+इति |
 साध्याभावज्ञानत्वेन+एव+अन्यत्र तत्कल्पनात्+इति भावः |
 

	ननु प्रत्यक्षस्थले ग्राह्याभावव्याप्यज्ञाने संशयानुदयात् तत्त्वेन पृथक्+एव प्रतिबन्धकत्वम्+ कल्प्यते+ इति+अनुशयात्+आह---किम्+ च+एवम्+इति |
 यद्यपि विरोधिज्ञानसामग्रीत्वेन शाब्दज्ञाने ग्राह्याभावव्याप्यबुद्धेः+अपि प्रतिबन्धकत्वम्+एव, यद्धीः+इति न्यायात् |
 प्रत्यक्षे तु ग्राह्याभावानुमितेरप्रतिबन्धकतया तद्व्याप्यज्ञानस्य+अपि+अप्रतिबन्धकत्वम् |
 तथापि स्थाणुत्वपुरुषत्वोभय+अपि+अज्ञानस्य+अपि एवम्+ सति प्रतिबन्धकत्वापत्तिः+इति+अत्र तात्पर्यम् |
 

	तदीयम्+एव मतान्तरम्+ शङ्कते---ननु+इति |
 ज्ञानसामग्रीज्ञानत्वावच्छिन्नसामग्री+इति+अर्थः |
 व्यभिचारात्+इति |
 घटः+ एव+अयम्+इति विशेषदर्शनजन्यज्ञानदर्शनात्+इति भावः |
 अत्र+अपि स्थाणुत्वपुरुषत्वोभयव्याप्यदर्शनात् संशयः+ न स्यात् |
 अनुमितेः+नियमतः+अवधारणरूपत्वे प्रतिज्ञायाः वह्निमान्+एव+इत्याकारापत्तेः |
 तस्य+अनुमितिसमानविषयकज्ञानजनकत्वात्+इति+अपि द्रष्टव्यम् |
 

	१.इष्टत्वात्+इति |
 वस्तुतः उभयपरामर्शेपि श्वैत्यज्ञानस्य+अप्रामाण्यशङ्काशून्यज्ञानत्वेन संशयप्रतिबन्धकत्वात्+न संशयसंभवः |
 तदनुमितिपूर्वसमये+अपि तल्लिङ्गस्य+अधिकबलतया ततः श्वैत्यानुमितिः+एव न तु संशयः |
 समानलोपस्थितेः+एव संशायकत्वात्+इति ध्येयम् |
 

	ननु+इति |
 यद्धीः+यत्र प्रतिबन्धिका तत्सामग्री तत्र तथा+इति न्यायादित्+इति+अर्थः |
 प्रत्यक्ष+इति |
 तथा च तत्सामग्र्याः+तन्निश्चयमात्रप्रतिबन्धकत्वम्+एव+इति+अर्थः |
 

	विरोधि+इति |
 संशये वा+अशब्दार्थविरोधिभानात्+इति भावः |
 अन्यथा+इति |
 विरुद्धत्वाप्रतीतौ उभयानुमितेः+एव जननात्+इति भावः।
	संदेहविषयत्वेन+इति |
 मानसंदेहविषयत्वेन+इति+अर्थः |
 ननु लाघवेन तादृशानुमितिसामग्रीत्वम्+एव तज्जनकतावच्छेदकम्+इति+अतः+ आह---अन्यथा+इति |
 न च तत्त्वेन ४.तज्जनकत्वम्+एव+अनुमितिप्रयोजकम्, संशयोत्तरप्रत्यक्षे विरोधिदर्शनत्वेन+एव जनकत्वम्+इति वाच्यम् |
 लाघवेन तज्जन्यत्वमात्रस्य+एव तन्त्रत्वात्+इति भावः |
 

	अत्र+इदम्+आलोचनीयम्---सत्प्रतिपक्षस्थले मानससंशयकल्पनम्+ किम्+अनुभवबलात् उत कोटिस्मरणादिसामग्र्याः प्रत्यक्षसंशयजनकताकल्पनात् सामग्रीबलात् |
 न+आद्यः, सत्प्रतिपक्षस्थले साक्षात्+करोमि+इति+अनुव्यवसायसिद्धेः, संदिहे+अहम्+इति+अनुव्यवसायस्य संशयमात्रविषयत्वेन प्रत्यक्षत्वनिश्चये+अहेतुत्वात् |
 न+अन्त्यः, कोटिस्मरणादेः+लाघवेन संशयत्वावच्छिन्नम्+ प्रति+एव हेतुतया प्रत्यक्षसंशयत्वस्य कार्यतावच्छेदकत्वात् |
 

	यदपि लाघवादरे संशयोत्तरप्रत्यक्षस्य+अपि+अनुमितित्वापत्तिः+इति |
 तदपि न |
 तन्न साक्षात्कारोमि+इति+अनुव्यवसायस्य+अनुमितित्वबाधकतया प्रत्यक्षसामग्रीविरहसरहकृततज्जन्यत्वस्य तत्त्वेन तज्जन्यत्वस्य वा प्रयोजकत्वकल्पनेन गौरवस्य+अपि प्रामाणिकत्वात् |
 अन्यथा व्यधिकरणप्रकारकम्+ ज्ञानम्+ किम् अनुभवबलात् उत प्रवृत्तित्वावच्छेदेन |
 विशिष्टज्ञानस्य हेतुत्वेन कल्पनात्+न+आद्यः |
 इदम्+ रजततया जानामि+इति+अस्य+असंसर्गाग्रहरूपत्वेन+अपि उपपत्तेः |
 न+अन्त्यः, संवादिप्रवृत्तौ+एव विशिष्टज्ञानस्य हेतुत्वात् इत्यादिना अन्यथाख्यातिसिद्धिः+लाघवमूला न स्यात्, न स्यात्+च परामर्शादेः+अनुमित्यादिकारणता |
 यदि बाधकानुभावभावे सति लाघवबलेन १.कारणत्वादिकल्पनम्, न तु साधकानुभवे सति+एव तत् |
 तथा सति ततः+ एव तत्सिद्धौ २.लाघवस्य+अप्रयोजकतापत्तेः+इति, मतम् ततः+ प्रकृते+अपि संशयानुमितौ ३.साधकानुभावाभावे+अपि बाधकानुभावाभावात् लाघवेन संशयरूपानुमितिकल्पनम्+इति तुल्यम्+इति |
 

	वयम्+ तु ब्रूमः |
 ग्राह्याभावव्याप्यज्ञानस्य प्रत्यक्षाद्यप्रतिबन्धकत्वे+अपि अनुमितौ प्रतिबन्धकत्वम्+इति सकलवादिसिद्धम्, त्वत्+अनुमतम्+ च |
 तत्र प्रतिबध्यतावच्छेदकम्+ ग्राह्यानुमितित्वम्+ लाघवात् न तु निश्चयानुमितित्वम्+ गौरवात्+इति कथम्+ तत्संशयरूप+अपि+अनुमितिः |
 
	
	न च+उक्तस्य प्रतिबध्यतावच्छेदकत्वे+अपि तत्कोटिमात्रविशेषदर्शनस्य+एव प्रतिबन्धकतया समूहालंबनरूपपरामर्शः+ न प्रतिबन्धकः+ इति वाच्यम् |
 लाघवेन विशेषदर्शनत्वस्य+एव ग्राह्यानुमितिप्रतिबन्धकतावच्छेदकत्वात् |
 न च+एवम्+ स्थाण्वादिगोचरे प्रत्यक्षसंशयः+अपि विशेषद्वयदर्शनकाले न स्यात्, लाघवेन तत्र+अपि विशेषदर्शनमात्रस्य प्रतिबन्धकत्वात्+इति वाच्यम् |
 तथा सति तत्र+अनुभूयमानसंशयानुपपत्त्या तत्र गौरवस्य+अपि प्रामाणिकत्वात् |
 प्रकृते च तदनुभवस्य प्रत्यक्षसंशयम्+आदाय+उपपत्तेः |
 

	किम्+ च समाने विषये प्रत्यक्षसामग्र्याः बलवत्त्वात् परामर्शद्वयरूपसंशयसामग्रीतः प्रत्यक्षसंशये+ एव न+अनुमितिरूपः |
 न च संशयस्य+अलौकिकप्रत्यक्षत्वे तत्सामग्र्याः अनुमितिसामग्रीतः+ दुर्बलत्वम्+एव, अन्यथा मानान्तरविलयापत्तेः+इति वाच्यम् |
 दोषविशेषसहकृतायाः अलौकिकप्रत्यक्षसामग्र्या अपि बलवत्त्वात् |
 अन्यथा संशयोत्तर करादिभ्रमजन्यभ्रमरूपपुरुषप्रत्यक्षानुपपत्तेः |
 
	
	अपि च परामर्शे येन रूपेण साध्यस्य भानम्+ तेन रूपेण तस्य+अनुमितिविषयत्वम् |
 न च+अत्र विरुद्धत्वेन प्रकारेण साध्यम्+ परामर्शविषयः |
 नित्यत्वानित्यत्वयोः+विरोधित्वज्ञानकाले नित्यत्वानित्यत्वव्याप्यवान्+इति शाब्दज्ञानस्य सत्प्रतिपक्षात्मकस्य विरुद्धत्वाविषयत्वात् |
 न च+ईश्वरानुमानः+ इव+उपनीतम्+ तद्भासते+ इति वाच्यम् |
 तत्र मानान्तरादेकत्वसिद्धेः+वक्ष्यमाणत्वात्+इति |
 तत्+एतत्+आह---संक्षेपः+ इति |

	
	सद्धेतौ भ्रमम्+आदाय+अतिव्याप्तेः+आह---ज्ञानपदम्+इति |
 ननु मानान्तरजन्यविपरीतज्ञानविषयपक्षवृत्तित्वम्+ बाधितव्यभिचारिणि गतम्+इति+अतः+ आह--तथा च+इति |
 

	F.N.१.कारणत्वकल्पनम्-ग २.लाघवस्य+अपि+अप्र-ग 
	३.बाधकाभावे+अपि-ग ४.साध्यभानं-ग 
	५.वाज्यम्-ग ६.विरुद्धवस्य+अविषयत्वात्-ग 
	७.समानविषये-ग 

	ननु+एवम्+ ३.फलाननुगमे तज्जनकस्वरूप४.लक्षणाव्याप्तिः+इति+अतः+ आह---तथा च+इति |
 
	
	ननु ५.प्रकृतः+तद्धेतौ चेत्+न जिज्ञास+इति+अतः+ आह---प्रकृत+इति |
 ननु लिङ्गस्य+एव प्रकरणसमत्वम्+ न तदुपस्थितेः+इति+अतः+ आह---तादृश+इति |
 ननु+अत्र व्यभिचारेण+अन्यत्र+अपि इष्टसाधनताज्ञानम्+ हेतुः स्यात्+इति+अतः+ आह---तृण+इति |
 
	
	F.N.३.फलानुगमे-ग ४.लक्षणस्य+अतिव्याप्ति-ग ५.प्रकृतसाध्ये सद्धेतौ जिज्ञासा--ग 

	ननु परामर्शमात्रस्य+उभयजन्यतया कथंचित् कस्यचित्+हेतुत्वम्+इति+अतः+ आह---अग्रिम+इति |
 

	ननु सत्प्रतिपक्षः+ न हेत्वाभासः, तज्ज्ञाने+अपि श्वैत्यानुमितेः+अप्रतिबन्धात्+इति+अतः+ आह---पीतत्व+इति |
 तथा च+अतुल्यबलत्वात्+न+अनुमितिप्रतिबन्धः+तत्र+इति+अर्थः |
 

		इति श्रीराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			सत्प्रतिपक्षप्रकरणम् |
 |
 
	
	
			 |
 |
 अथ असिद्धिप्रकरणम् |
 |

	
	ननु प्रत्येकाभावज्ञाने+अपि विशिष्टाभावज्ञानात्+अनुमितिप्रतिबन्धात्+सः+अपि दोषः+ एव+इति+अतः+ आह---इदम्+ च+इति |
 

	ननु तदज्ञाने+अपि शब्दादिना विशिष्टाभावज्ञान५.जनने कथम्+उपजीव्यत्वम्+इति+अतः+ आह---प्रत्येक+इति |
 व्यभिचारिणः उपजीव्यत्वम्+ क्वचित्+अपि न |
 अन्यथा व्यभिचारज्ञानोपजीव्यतया उपाधेः+अपि हेत्वाभासतापत्तेः+इति+अनुशयम्+ द्योतयति---अपि+आहुः+इति |
 

	ननु+उपाध्युद्भवनेन कथम्+ व्याप्त्यसिद्धिः, उपाधेः+व्याप्यभावत्वाभावात्+इति+अतः+ आह---इदम्+ च+इति |
 ननु+उहस्तकः, तथा च तर्कितुम्+अशक्यत्वे+अपि ज्ञातुम्+ शक्यत्वात्+विप्रतिपत्त्यनुपपत्तिः+इति+अतः+ आह---साध्य+इति |
 तस्य+इति |
 व्यभिचारादेः+इति+अर्थः |
 

	तत्वम् असिद्ध्युपजीव्यत्वम्+इति+अर्थः |
 
	ननु+असिद्धेः+अपि नियमतः+अनुमितिप्रतिबन्धकतया अवधारणानुपपत्तिः+इति+अतः+ आह---ज्ञान+इति |
 

	ननु व्यभिचारादेः+हेत्वाभासत्वनिराकारणम्+ प्रकृतासंगतम्, एवम्+ सद्धेतौ सिद्धिम्+अखण्डयतः+अपि+असद्धेतौ सिद्धिखण्डनजनकतया हेत्वाभासत्वम्+ स्यात्+एव+इति+अतः+ आह---सिद्धौ+इति |
 

	उपाध्यायमतम्+आह--अन्ये तु+इति |
 भिन्नक्रमः+ इति |
 अपि+अर्थः+च+इति+अपि बोध्यम् |
 अतः+ एव+आह---व्यभिचारादेः+अपि+इति |
 ननु सद्धेतौ या सिद्धिः+तम्+अखण्डतयः+अपि यत्र तत्+खण्डनम्+ तत्+जनकत्वमात्रेण दोषत्वम्+ स्यात्+इति+अतः+ आह तत्र यत्+सिद्धिखण्डनम्+इति |

	ननु+अनुमितौ मनोयोगस्य+अन्वयव्यतिरेकानवगमे+अपि घटादिप्रत्यक्षे तस्य ताभ्याम्+ कारणत्वग्रहावसरे लाघवेन+अनित्यप्तानत्वावच्छेदेन तत्कल्प्यते+ इति+अनुमितिहेतुत्वम्+ तस्य+अवर्जनीयम्+एव+इति+अतः+ आह--मनोयोगादि+इति |
 

	इष्टापत्तिम्+आशङ्क्य+आह---तथा च+इति १.ननु व्यभिचारादेः+अपि गमकतौपयिकव्याप्त्यादिप्रतिद्वन्द्वितया पृथक्+उपादानवैयर्थ्यम्+इति+अतः+ आह---गमकता+इति |
 ननु व्याप्तिविरहव्याप्यत्वान्+अवगतदशायाम्+ व्यभिचारज्ञानस्य प्रतिबन्धकत्वम्+ न स्यात् |
 न च+इष्टापत्तिः |
 ग्राह्याभावज्ञानत्वेन+एव तस्य प्रतिबन्धकत्वात्+इति+अतः+ आह---व्याप्ति+इति |
 ननु विशेषदर्शनस्य ग्राह्याभावव्याप्यत्वावगाहितया+एव प्रतिबन्धकतया १.दृष्टान्तासंगतिः+इति+अतः+ आह---विरोधि+इति |
 

	F.N.१.दृष्टान्तासिद्धिः-ग

	ननु विरोधिविषयकत्वमात्रविवक्षायाम्+ मूलग्रन्थासंगतिः, विपरीतदर्शनस्य+एव+इति मूलग्रन्थापत्तेः+इति+अरुचेः+आह---यत्+वा+इति |
 भ्रमे इति |
 प्रत्यक्षभ्रमे इति+अर्थः |
 

	ननु ४.एव कारेण व्यभिचारादिव्यवच्छेदम्+ इष्टापत्तिः+एव+इति+अतः+ आह---न तु+इति |
 ननु+अखण्डाभावे वैयर्थ्याभावेन वक्ष्यमाणहेत्वसंगतिः, ततः+ हेतुम्+आह---अत्र+इति |
 ननु+एवम्+ ५.ग्रन्थोक्तहेतुवैयर्थ्यम्+इति+अतः+ आह--परामर्श+इति |
 तत्+पदस्य विशिष्टाभावपरत्वम्+ वारयति---परामर्श+इति |
 

	 F.N.४.एकारादिव्यभि-ग ५.स्वग्रन्थोक्त-ग 

	उपाध्यायोक्तम्+ दूषयति---४.एतेन+इति |
 ननु वैयर्थ्याभावे+अपि सर्वत्र प्रत्येकाभावज्ञानाय वा+अनुमितिप्रतिबन्धसंभवेन विशिष्टाभावस्य न हेत्वाभासत्वम्+इति+अतः+ आह---शब्दात्+इति |
 ननु+एवम्+ त्रैविध्योक्तरसंहत+इति+अतः+ आह---असिद्धेः+इति |
 

	F.N.४.तत्+न+इति-ग 

	असिद्धिलक्षणस्य+अतिव्याप्तिम्+ शङ्कते----ननु+इति |
 विरुद्धः+ इति |
 तत्त्व इति+अर्थः |
 
	जयदेवमतम्+ शङ्कते---ननु+इति |
 तत्+तत्+परामर्शात्+इति |
 विशकलिततत्तज्ज्ञानात्+इति++अर्थः |
 कथम्+ तर्हि तस्य+अनुमितिजनकत्वम्+इति+अतः+ आह---तदुभय+इति |
 व्यभिचारज्ञानविरोधित्वात्+इति भावः |
 

	उपाध्यायमतेन समाधत्ते---मा+एवम्+इति |
 व्यभिचारादि+इति |
 तादृशहेत्वाभासतोपाधित्वस्य+इति+अर्थः।
	परामर्शविषयाभावत्वस्य संग्राहकोपाधित्वम्+अतः शब्दार्थ इति भ्रमम्+ वारयति---असिद्धेः+इति |
 अन्यथा+इति |
 भेदपदम्+ च न स्यात्+इति+अपि बोध्यम् |
 
	
	ननु गगनारविन्दप्रसिद्धौ+अपि+आश्रयासिद्ध्युद्भावनम्+ स्यात् |
 ३.न हि तत्र+एव+आश्रयासिद्धिः+इति प्राक्+उक्तम् इति+अतः+ आह---व्योम+इति |
 व्योमकमलस्य निषेधसाम्याभावात्+आह निषिध्यते+ इति |
 कथम्+ तर्हि तत्र+अश्रयासिद्ध्युद्भावनम्+इति+अतः+ आह---तथा च+इति |
 उपजीव्यत्वात्+इति+आपाततः, वस्तुतः स्वार्थानुमितौ तज्ज्ञानप्रतिबन्धतया कथायाम्+अपि+असिद्धिः+उद्भाव्यः+ इति ध्येयम् |
 

	न च+इति |
 तथा च+उद्देश्यानुमितिप्रतिबन्धकत्वात् हेत्वाभासत्वम्+इति भावः |
 हेत्वाभासाधिक्य+इति |
 तथा च+अनुमितिविषयाभावत्वम्+एव बाधत्वम्, तत्+च पक्षतावच्छेदकाभावे+अपि+इति भावः |
 परामर्श+इति |
 असिद्धित्वस्य परामर्शविषयाभावव्याप्यवत्+इति भावः |
 

	जयदेवमतम्+आह---अत्र+इति |
 

	वयम्+ तु+इति |
 अत्र+इदम्+आलोचनीयम् |
 पक्षतावच्छेदकाभावस्य+अनुमितिविषयाभावतया बाधत्वम्+एव कुतः+ न स्यात् |
 न च परामर्शविषयाभावतया असिद्धित्वम्+एव न कुतः+ इति वाच्यम् |
 न हि तादृशाभावत्वम् असिद्धत्वे तन्त्रम् |
 व्यभिचारादेः+अपि तत्त्वापत्तेः |
 न च व्यभिचारविरुद्धभिन्नत्वविशेषितम्+ तत्+इति वाच्यम् |
 साध्याभावस्य तत्त्वापत्तेः |
 किम्+ तु व्यभिचारादिचतुष्टयभिन्नाभासत्वम्+एव |
 अतः+ एव+उक्तम्+ 'व्यभिचारादिचतुष्टयभिन्नहेत्वाभासत्वस्य विभाजकोपाधित्वात्' इति |
 न च+एवम्+ लिङ्गोपधानपक्षे लिङ्गव्याप्त्यादेः अनुमितिविषयतया तदभावस्य बाधत्वापत्या अनुमितिविषयाभावत्वम्+अपि न बाधत्वे तन्त्रम्+इति वाच्यम् |
 तस्मिन् पक्षे व्यभिचारादिज्ञानस्य साक्षात्+अनुमितिप्रतिबन्धकत्वापातेन तत्पक्षस्य+अग्रे निराकरिष्यमाणत्वात् |
 न च पक्षतावच्छेदकाभावज्ञानस्य बाधज्ञानत्वेन+अनुमितिप्रतिबन्धकत्वे ८.तद्व्याप्यज्ञानस्य+अपि साध्याभावव्याप्यज्ञानवत् सत्प्रतिपक्षतया प्रतिबन्धकत्वम्+ स्यात्+इति वाच्यम् |
 इष्टत्वात् |
 अतः+ एव पक्षतावच्छेदकसाध्यसामानाधि४.करण्याभावव्याप्यज्ञानस्य सत्प्रतिपक्षतया प्रतिबन्धकत्वम् |
 तत्+अपि तस्मात्+इत्यादि, तत्+अपि मन्दम् |
 लाघवेन+अनुमिति५.विषयाभावत्वस्य+एव बाधत्वे गुरुशरीरस्य तस्य+अप्रयोजकत्वात् |
 अन्यथा साध्यस्य+एव यत्र साधकत्वम्+ तत्र साध्याभावस्य बाधत्वापत्तेः, तज्ज्ञानस्य परामर्शविघटनद्वार+एव+अनुमितिप्रतिबन्धकत्वात् |
 न च+इष्टापत्तिः, साध्याभावः+ बाधः+ इत्यादि लक्षणान् तत्र+अतिव्याप्त्यापत्तेः |
 अतः+ एव प्रतिरोधातिरिक्तत्वे सति साक्षात्+अनुमितिप्रतिबन्धकज्ञानविषयत्वम्+ बाधत्वम्+इति वक्ष्यमाणलक्षणम्+ पक्षतावच्छेदकाभावसाधारणम्+ संगच्छते |


	वस्तुतः+तु पक्षतावच्छेदकाभावस्य यथा बाधत्वम्+ तथा असिद्धत्वम्+अपि, साक्षात्+परामर्शविघटकव्यभिचाराद्यन्यतमरूपतावश्यंभावात् |
 अतः+ एव ६.साध्याविशेषस्थले+असाध्याभावस्य+उभयरूपत्वम् |
 न च+उपधेयसंकरस्य+अदोषत्वे+अपि कथम्+उपाधिसांकर्यम्+ न दोषः+ इति वाच्यम् |
 क्वचित्+तयोः+ऐक्ये+अपि सर्वत्र तथात्वाभावात् तावता+अपि हेत्वाभासान्तरत्वसंभवात्+इति दिक् |
 

	F.N.८.तत्सामग्रीत्वेन तद्व्याख्या--क 
	४.करण्यव्याप्य..ग ५.विषयतावच्छेदकस्य+एव--ग ६.साध्यविशेष-क 

	पर्वतांश इति |
 यद्यपि+इदम्+ प्राक्+उक्तम्, तथापि तदेव दृष्टान्तप्रदर्शनेन स्पष्टीक्रियते+ इति भावः |
 
	
	ननु व्यभिचारिणि+अपि व्याप्तिविरहसत्त्वे कथम्+ व्यर्थविशेषणत्वादौ+इति+उक्तम् इति+अतः+ आह ---असंकीर्णः+ इति |
 ननु+अव्यभिचरितसामानाधिकरण्यसत्त्वे नीलधूमादौ कथम्+ व्याप्तिविरहः+ इति+अतः+ आह---यथा च+इति |
 तत्+सामानाधिकरण्य+इति |
 (?)

	ननु साध्यनिष्ठस्य व्याप्तिरूपत्वाभावेन कथम्+ तदभावस्य व्याप्यत्वासिद्धत्वम् |
 न हि व्याप्तिज्ञानविषयाभावत्वमात्रेण तत्त्वम्, व्यभिचारादेः+अपि तत्त्वापत्तेः |
 किम्+ च तादृश+अन्योन्याभावप्रतियोगितावच्छेदकत्वाभावज्ञानस्य+अपि प्रतिबन्धकत्वात्+आधिक्यम् |
 

	अपि च+अशेषसाधनाश्रयाश्रितत्वज्ञानस्य त्वत्+मते उक्तात्यन्ताभावाप्रतियोगित्वस्य व्याप्तिग्रहविषयतया कथम्+ तत्+अभावः+ व्याप्यत्वासिद्धः |
 अपि च अवृत्तिविरुद्धस्य+असंग्राह्यत्वे गगनम्+ न वह्निव्याप्यम्+इति ज्ञानात्+अनुमितिप्रतिबन्धः+ न स्यात्, तस्य व्यभिचाराद्यविषयतया तत्त्वेन प्रतिबन्धकत्वायोगात् |
 

	किम्+ च हेतुसामानाधिकरण्यस्य प्रतियोगित्वाभावविशेषणतायाम्+ तदभावस्य प्रतियोगित्वरूपभावात्मकत्वाभावेन अभावान्तरत्वम्+एव वाच्यम् |
 अभावप्रतियोगिकाभावान्+अङ्गीकारात् |
 २.न च भावावच्छिन्नप्रतियोगिताकोटौ अभावाभावः+अपि स्वीक्रियते+ एव+इति वाच्यम् |
 एवम्+ हि घटाभावस्य+अपि+अभावान्तरतापत्तेः |
 तत्र+अपि घटस्य भावस्य प्रतियोगितावच्छेदककोटिम्+अविष्टत्वात् |
 न च हेतुसामानाधिकरण्यविशिष्टस्य+अप्रतियोगित्वस्य अभावः प्रतियोगित्वम्+एव विशिष्टाभावाभावस्य भावत्वात् |
 अन्यथा घटसामानाधिकरण्यविशिष्टघटाभावाभावस्य+अभावान्तरतापत्तेः+इति वाच्यम् |
 तथा सति तज्ज्ञानस्य व्यभिचारज्ञानत्वेन+एव प्रतिबन्धकतापत्तेः |
 तस्मात् व्यर्थविशेषणादौ+एव व्याप्यत्वासिद्धिः+न तु सव्यभिचारादौ |
 अतः+ एव+उक्तम्+ मणिकृता-'व्याप्तिविरहः+तु व्यर्थविशेषणत्वादौ' इति |
 तत्+एतत्+आह---दिक्+इति |
 

	F.N.२.न च+अभावावच्छिन्नप्रतियोगिताकोटिभावः+अपि--ग
क्षित्यादिकर्मकर्तृकम् अजन्यत्वात्+इति+अत्र स्वरूपासिद्धिम्+ शरीरपदेन परिहरतः+ मीमांसकस्य व्यर्थविशेषणतया व्याप्यत्वासिद्ध्यापत्तेः+इति आचार्यग्रन्थस्य+अर्थः |


	अयथार्थत्वात्+इति |
 धूमः+ न स्यात्+इत्यादेः+आरोपरूपत्वात्+इति+अर्थः |
 

	ननु प्रतिपक्षासाधारणस्थलीयानुमितिप्रतिबन्धकज्ञानस्य+अप्रमात्वे+अपि तद्विषयस्य हेत्वाभासतोपाधित्ववत्+अत्र+अपि तदुपाधित्वम्+ स्यात्+इति+अपरितोषात्+आह---अपरे तु+इति |
 तदर्थ+इति |
 ह्रदपक्षकवह्न्यभावानुमाने धूमाभावापादनस्य+अप्रतिबन्धकत्वात्+इति+अर्थः |
 
	
	अधिकबलोपस्थितिविषयातिव्याप्तेः+आह---प्रत्येक+इति |
 दोषान्तरासंकीर्ण+इति+अर्थः |
 

	उपाध्यायसमाधानम्+ दूषयति---अत एव+इति |
 

		इति श्रीधर्मराजध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 असिद्धिप्रकरणम् |
 |
 

	
			 |
 |
 अथ बाधप्रकरणम् |
 |


	संयोगसाध्यकसद्धेतौ+अतिव्याप्तेः+आह---प्रतियोगि+इति |
 ननु प्रतिबन्धकज्ञानस्य हेतुविषयतया+अपि तत्वेन कथम्+ तत्प्रमा+एव दोषः+ इति+उक्तम्+इति+अतः+ आह---बाध+इति |
 ननु कथम्+ प्रमायाः दोषत्वम्, प्रमात्वेन तज्ज्ञाने+अनुमित्यप्रतिबन्धात्+इति+अतः+ आह--तथा च+इति |
 
	
	ननु बाधज्ञानस्य तत्+प्रमाविषयकस्य पक्षीयसाध्याभावाविषयकतया तत्र हेतुज्ञाने+अपि न व्यभिचारसांकर्यम् इति+अतः+ आह---ननु+इति |
 ननु पक्षविशेषणाभावः+ एव+आश्रयासिद्धेः+उक्तत्वात् मूलासंगतिः+इति+अतः+ आह---संप्रदाय+इति |
 

	 तर्हि संशयवत् तत्+निश्चयः+अपि तत्+विरोधी+एव+इति+अतः+ आह---तथा च+इति |
 ननु व्याप्यदर्शनस्य संशयविरोधितामात्रेण व्यभिचारनिश्चयस्य कथम्+ व्याप्तिधीप्रतिबन्धकत्वम्+इति+अतः+ आह ---विरोधि+इति |
 

	ननु व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावाङ्गीकारे अप्रसिद्धान्तः+ इति+अतः+ आह---एकदेशि+इति |
 ननु काञ्चनमयत्वांशे व्याप्त्याद्यभावात् कथम्+ तद्गोचरानुमितिः |
 ३.न च+उपनयः+ एव तत्र हेतुः |
 ४.तस्य+अनुमितिहेतुत्वे मानाभावात्+इति+अतः+ आह---५.प्रत्यक्ष+इति |
 ननु ६.साध्याप्रसिद्धौ+अपि सिद्ध्यभावरूपपक्षता स्यात्+एव+इति+अतः+ आह---विशिष्ट+इति |
 तत्प्रयुक्त+इति |
 अप्रसिद्धिप्रयुक्त+इति+अर्थः |
 ननु साध्यतावच्छेदकावच्छिन्नसाध्याभावाभावेन कथम्+ व्यभिचारः |
 न च व्यधिकरणधर्मावच्छिन्नसाध्याभावम्+आदाय तदुक्तिः+इति वाच्यम् |
 सिद्धान्तम्+ तत्+अनङ्गीकारात्+इति+अतः+ आह---व्यधिकरण+इति |
 

	 F.N.३.न च+उपायः+ एव-ग ४.तस्य+अनुमितिगोचरत्वे-ग 
	५.अत्र+इति-ग ६.साध्यप्रसिद्धौ+अपि--ग 

	वस्तुतः+अनुमित्याभासताप्रयोजकत्वम्+ न+अभासताप्रयोजकम्, व्यभिचारिणा+अपि कदाचित् सदनुमितिदर्शनात्+इति मन्तव्यम् |
 
	
	ननु साध्याभावस्य+अबाधत्वे+अपि काञ्चनमयत्वावच्छिन्नवह्न्यभावस्य तत्त्वम्+ स्यात्+एव+इति+अतः+ आह---तथा च+इति |
 विषयाभावत्वाविशेषात्+इति भावः |
 

	ननु+एवम्+अपि शैत्यानुमाने कथम्+ बाधस्य हेत्वाभासत्वम्, तत्र व्यभिचारस्य+अपि संभवात्+इति+अतः+ आह----तथा च+इति |
 

	 ननु+अनुमितौ+उपनीतभाने मानाभावे+अपि बाधस्य हेत्वाभासत्वे किम्+अयातम्+इति+अतः+ आह---तथा च+इति |
 ननु प्रत्यक्षस्थले सुरभि चन्दनम्+इति विशिष्टज्ञानदर्शनेन तत्र सहकारित्वम् |
 न च+अत्र तादृशानुभवः |
 तथा सति विवादाभावप्रसङ्गात्+इति+अनुशयात्+आह--लाघवेन+इति |
 प्रत्यक्षत्वापेक्षया प्रमाणत्वस्य सामान्यतः+ लघुत्वात्+इति+अर्थः |
 ननु मा भूत्+तत्र+अपि कर्त्रा+एक्यम्+अनुमितिविषयः+ इति+अतः+ आह---यथा च+इति।
यद्यपिलाघवादि६.ज्ञानानन्तरभाविलघ्वर्थविषयकत्वावच्छेदेन+एव ७.लाघवप्रयुक्तोपनयस्य हेतुत्वम्+ वक्ष्यते+ इति न तदवष्टम्भेन+अनुमितिमात्रे उपनयस्य सहकारिता |
 तथापि ८.द्विकर्तृकघटादौ लाघवोपनीत+एकमात्र कर्तृकत्वस्य बाधावतारदशायाम्+ न+अनुमितिविषयत्वम्+इति तत्र+एव तस्य हेत्वाभासत्वम्+इति+अत्र तात्पर्यम् |
 

	अतः+ एव+इत्यादि मणेः+अयम्+अर्थः---शब्दपक्षकद्रव्याश्रितत्वानुमानम्+ यदा पृथिव्यादिरूपविशेषानुमापकम्+ तदा तस्य+आभासत्वम् |
 तत्+आभासतायाम्+ च शब्दः+ न+आकाशाश्रितः बाह्येन्द्रियप्रत्यक्षत्वात्+इति+अनुमानाभासत्वम्+एव प्रयोजकम्+इति बाधस्य दोषत्वम्+इति |
 

	ननु+एवम्+अपि ९.बाधकानुमानगतम्+आभासत्वम्+ भवतु हेत्वाभासतोपाधिः, बाधस्य तत्त्वे किम्+आयातम्+इति+अतः+ आह---तथा च+इति |
 १०.बाधकगताभासत्वम्+एव दोषः+ इति+यत्र हेतुम्+आह---सामान्यतः+ इति |
 बाधशब्दस्य साध्याभावपरत्वभ्रमम्+ वारयति---बाधक+इति |
 

	F.N.६.ज्ञानान्तर-क ७.लाघवोपयुक्तः+--ग 
	८.घटादौ-ग ९.बाधानुमान-ग १०.बाधगता-ग 

	ह्रदपक्षकवह्न्यनुमाने वह्नित्वस्य तत्+अव्याप्यत्वात्+असंगतिम्+आशङ्क्य+आह---वह्निः+इति |
 

	ननु साध्याभावानुमितिसमये व्यभिचारज्ञानसत्वे+अपि तत्पूर्वसमये तदभावात् अधिकबलत्वेन सत्प्रतिपक्षत्वाभावात्+च दोषान्तरम्+आवश्यकम्+इति+अतः+ आह---वस्तुतः+ इति |
 अन्यथासिद्धत्वम्+ नामाप्रमाणत्वम् |
 अतः+ एव---बाधस्य प्रतिबन्धकत्वाकल्पनात्+इति+अर्थः |
 

	बाधस्य हेत्वाभासान्तरत्वम्+इष्टम्+एव+इति+अतः+ आह--पक्ष+इति |
 त्वत्+मते साध्याभावस्य बाधत्वानङ्गीकारात्+इति भावः |
 

	ननु साध्याभावज्ञानस्य प्रमात्वनिश्चयम्+ विना अर्थनिश्चायकत्वाभावे+अपि तत्+निश्चयरूपतया व्यभिचारनिश्चयत्वम्+ स्यात्+एव+इति+अतः+ आह--ज्ञान+इति |
 अर्थनिश्चयरूपत्वे---तत्कार्यप्रवृत्त्यादिहेतुत्वे+ इति+अर्थः |
 एवम्+अग्रे+अपि |
 ननु व्यभिचारनिश्चयत्वेन+एव तन्निश्चयस्य+अनुमितिप्रतिबन्धकतया अधिकबलत्वम्+ तत्र+अप्रयोजकम् |
 न च साध्याभावः+ बाधः+ इति मतनिरासाय तम्+ प्रति साध्याभावनिश्चयाभिप्रायेण+अधिकबलत्वाभिधानम्+इति वाच्यम् |
 तथा सति तत्+निश्चये प्रमात्वनिश्चयस्य हेतुत्वेन+अधिकबलत्वेन वा+इति विकल्पानुपपत्तेः+इति+अतः+ आह---अत्र+इति |
 अधिकम्+ प्रमात्वनिश्चयरूपम्+ बलम्+ यस्य साध्याभावनिश्चयस्य+इति+अङ्गीकारे तत्+बलस्य साध्याभावनिश्चयधर्मत्वस्य प्रमात्वनिश्चयधर्मत्वम्+ न स्यात् |
 तथा च अधिकबलत्वेन प्रमात्वनिश्चये सति इति ग्रन्थासंगतिः+इति+अतः+ आह---अधिक+इति |
 
	
	असिद्धिः+इति |
 अज्ञानासिद्धिः+इति+अर्थः |
 

	ननु स्मृत्यनुभवसामग्र्योः+अनुभवसामग्र्या बलवत्त्वात्.५ पूर्वतः+अनुमितिसामग्र्या बलवत्त्वात्+च ६.परामर्शानुमितिः+एव न तु साध्याभावज्ञानप्रमात्वस्मरणम् |
 किम्+ च तत्कालीनतया साध्याभावविषयत्वम्+एव ज्ञानम्+ प्रतिबन्धकम्, इतरथा अतिप्रसङ्गात् |
 न च स्मृतेः+तत्कालीनसाध्याभावावगाहित्वं, पूर्वम्+ तेन रूपेण तत्र तदभावाननुभवात् |
 यदपि शाब्दज्ञानम्+इति+उक्तं, तदपि न |
 

	F.N.५.सर्वत्र+अनुमिति-ग ६.परामर्शात्+अनुमिति-ग 	
	
	परामर्शकालीनशाब्दज्ञानसामग्र्याः ग्राह्याभावज्ञानजनिकायाः परामर्शरूपविरोधिसामग्री.६प्रतिबध्यत्वेन ७.ज्ञानाजनकत्वात् |
 न च प्रत्यक्ष एव विरोधिसामग्र्याः प्रतिबन्धकत्वम्+इति वाच्यम् तथा सति ८.विरुद्धार्थकशब्दस्थले शाब्दप्रतिबन्धानापत्तेः+इति+अपरितोषात्+आह---किम्+ च+इति |
 

	ननु शाब्दज्ञाने+अपि+अयोग्यतानिश्चयः+ न प्रतिबन्धकः, तत्+निश्चये+अपि वाक्यादर्थज्ञानदर्शनात् ९.अन्यथा तत्+अनुवादाद्यनुपपत्तेः |
 अतः+ एव+उक्तम्---'अत्यन्त+असति+अपि हि+अर्थे ज्ञानम्+ शब्दः करोति हि' इति |
 प्रवृत्त्याद्यभावः+च+अप्रामाण्यशङ्कादिना+अपि+उपपद्यते |
 किम्+ च शाब्दस्थले तत्+निश्चय१०.प्रतिबध्यतावच्छेदकम्+ शाब्दत्वम्, न तु ग्राह्यपरोक्षज्ञानत्वम्, स्मृतेः+अपि प्रतिबन्धतापत्तेः |
 न च तद्भिन्नपरोक्षत्वम्, तत्+अपेक्षया शाब्दत्वस्य+एव लघुत्वात्+इति+अनुशयात्+आह----अपि च+इति |
 

	ननु+एतत्+अयुक्तम् |
 परामर्शानन्तरकालीनसाध्याभावज्ञानस्य ३.प्रतिबन्धकतया हेतुसाध्याभावसामानाधिकरण्यविषयकत्वस्य+आवश्यकतया पूर्वोत्पन्नपरामर्शविषयकाप्रामाण्यसंशयादिकम्+अन्तरेण+उत्पत्त्यनुपपत्तेः |
 अप्रामाण्यशङ्काशून्यग्राह्यप्रत्यक्षस्य तत्+अभावप्रत्यक्षविरोधित्वात्+च |
 न च यत्र+अनुमितिरूपपरामर्शानन्तरम्+ पक्षे साध्याभावप्रत्यक्ष तत्र+अप्रामाण्यशङ्कादिकम्+अन्तरेण+अपि तत्संभवः+ एव+इति वाच्यम् |
 तथा शङ्खे पीतिम्+आदिज्ञानवत् तत्+ज्ञानस्य+अनुमित्यप्रतिबन्धकत्वात् |
 यदि च तत्र न+अप्रामाण्यशङ्का तदा परामर्शे तत्+शङ्का+आवश्यकी+इति कारणाभावात्+एव न+अनुमितिः, न तु प्रतिबन्धकवशात्+इति+अतः+स्वरसादाह---यत्र च+इति |
 वह्न्यभावस्य ४.पाण्डरवह्न्यभावान्यत्वात्+इति भावः |
 

	F.N.३.प्रत्यक्षतया-ग ४.पाण्डरवह्न्यभावत्वात्+इति--ग 

	एवम्+ च+इति |
 अपीतत्वज्ञानस्य+एव तत्र प्रतिबन्धकत्वापातात्+इति+अर्थः |
 
		
	ननु+एवम्+ गौरवम्+इति+अतः+ आह---उत्तेजकत्व+इति |
 आवश्यकताम्+आह-- अन्यथा+इति |
 गौरवदोषे सति+एव दोषान्तरम्+आह---अनवस्था+इति |
 

	ननु रजतज्ञानानन्तरम्+ तदभावज्ञानदर्शनेन प्रमात्वग्रहः+ एव प्रतिबन्धकः |
 अन्यथा तत्+अभावज्ञानम्+ न स्यात् |
 तत्+शङ्काशून्यस्य तस्य सत्त्वात्+इति+अतः+ आह---एवम्+इति |
 अन्येषाम्+ समाधानम्+ निरस्यति---न तु+इति |
 यत्र न च+इति पाठः+तत्र+अपि न तु+इति+अर्थः |
 

	यदि च न+एवम्+इति |
 अप्रामाण्यशङ्काशून्यज्ञानत्वेन यदि न प्रतिबन्धतता, किम्+ तु प्रमात्वनिश्चयत्वेन तत्+इति+अर्थः |
 

	इष्टापत्तिम्+आशङ्क्य+आह--२.तथा च+इति |
 तत्र+अपि ताम्+आशङ्क्य+आह---ततः+च+इति |
 

	ननु तत्+अपि न+असिद्धत्वम्+इति+उक्तम्+एव+इति+अतः+ दोषान्तरम्+आह---यदि च+इति |
 

	अनन्यथासिद्ध+इति |
 अप्रामाण्यशङ्कान्+आस्कन्दित+इति+अर्थः |
 

	ननु बाधस्थलीयपरामर्शस्य+अपि तत्+शङ्काशून्यतया अधिकबलत्वापत्तिः+इति+अतः+ आह----वस्तुतः+ इति |
 ननु+एकत्र विरुद्धव्याप्यद्वयग्रहवत् तद्ग्रहः+अपि संभवति+एव+इति+अतः+ आह---अपसिद्धान्तात्+इति |
 तत्+अज्ञानदशायाम्+अनुमित्यप्रतिबन्धापत्तिः+च+इति बोध्यम् |
 

	उक्तरूपत्वेन---अन्यथासिद्धत्वेन |
 

	न च+अपसिद्धान्तः+अपि+इति+आह---अतः+ एव+इति |
 ननु+एवम्+ शाब्दः+अपि तत्+प्रमात्वग्रहः+ न प्रतिबन्धकः स्यात्+इति+अतः+ आह--अतः+ एव+इति |
 प्रमात्वम्+ यदि तद्वद्विशेष्यकत्वम्+ तत्+आह--तज्ज्ञानस्य+इति |
 यदि विशेष्यावृत्त्यप्रकारकत्वादि तत्+आह--अन्य+इति।
उपाध्ययोक्तदोषम्+आह---अत्र+इति |
 भ्रमरूप+इति |
 न च पर्वते प्रसिद्धवह्न्यभावे+अपि वह्नित्वेन प्रकारेण तद्विषयकज्ञानम्+ ११.प्रमा+एव |
 यत्र यत्+अवच्छेदकावच्छिन्नम्+अस्ति तत्र तज्ज्ञानम्+ प्रमा+इति तल्लक्षणत्वात्+इति वाच्यम् |
 लाघवात् यत्र यत्+अस्ति तत्र तज्ज्ञानम्+इति+एव तल्लक्षणत्वात्+इति भावः |
 

	F.N.११.प्रमा यत्र-ग 

	जयदेवसमाधिम्+आह---मा+एवम्+इति |
 एककर्तृकत्व+इति |
 एकमात्रकर्तृकत्व+इति+अर्थः |
 न च मात्रार्थस्य कर्त्रन्तरविरहस्य+अनुमितिविषयत्वे गौरवात् एककर्तृकत्वम्+अनुमितिविषयः, तत्र च न भ्रमत्वम्+इति वाच्यम् |
 ईश्वरानुमाने+अपि+एकमात्रकर्तृकस्य+असिद्धिप्रसङ्गात् |
 यद्वा एतदस्वरसात्+आह---वह्निमान्+इति |
 लिङ्गोपधानपक्षे लिङ्गांशे भ्रमत्वम्+इष्टम्+एव+इति+अतः+ आह---वह्न्यंशे+अपि+इति |
 अतः+ एव+इति |
 उक्तानुमितेः+भ्रमत्वानुपपत्तेः+एव+इति+अर्थः |
 ननु+एवम्+ गुणाभावे+अनुमितिप्रमात्वम्+एकस्मिकम्+ स्यात्+इति+अतः+ आह---तस्मात्+इति |
 

	तत्र+इति |
 २.अबाधितत्वभ्रमानुत्पत्तौ+इति+अर्थः |
 कारणाभावात्+कार्याभावोपपत्तौ न तस्य प्रतिबन्धकत्वम्+इति+अतः+ आह---अन्यथा+इति |
 तथा च+अनुमित्यनुत्पादव्याप्यत्वम्+एव प्रतिबन्धकत्वम्, तत्+च बाधज्ञाने+अपि+अस्ति+इति भावः |
 

	न च+इति |
 तथा च यत्+सामान्ये यत्+सामान्यम्+इति १०.न्यायानवतारात् तत्+प्रमापि न प्रमानुमितौ हेतुः+इति भावः |
 ननु बाधकाभावे+अपि साधकाभावात्+न तस्य कारणत+इति+अतः+ आह----गुणानुरोधेन+इति |
 गुणानुरोधेनाबाधितत्वप्रमायाः+ अनुमितिविशेषहेतुत्वे यत्+विशेषयोः+इति न्यायेन १०.तत्+ज्ञानस्य+अनुमितिमात्रहेतुत्वम्+इति+अर्थः |
 ननु+अत्र+इष्टापत्तिः+इति+अस्वरसात्+आह---अभाव+इति |
 	

	न च+इति |
 लाघवेन ग्राह्याभावज्ञानत्वस्य+एव प्रतिबन्धकतावच्छेदकत्वकल्पनात्+इति भावः |
 बाधज्ञान+इति |
 तत्+निश्चय+इति+अर्थः |
 

	F.N.१०.न्यायेन-ग 
	
	अत्र+इदम्+ चिन्त्यम्---बाधज्ञानाभावहेतुतायाम्+अनन्यथासिद्धत्वमात्रम्+ कल्पनीयम् |
 नियतपूर्ववर्तित्वस्य तत्र+उभयसिद्धत्वात् |
 अबाधितत्वज्ञानस्य तु नियतपूर्ववर्तित्वम्+अनन्यथासिद्धत्वम्+ च कल्पनीयम्+इति+अपि गौरवम् |
 अपि च ग्राह्याभावव्याप्याभावज्ञानम्+अनुमितिहेतुः स्यात् |
 ग्राह्याभावव्याप्यज्ञानाभावापेक्षया भावत्वेन लघुत्वात् |
 यदि च केवलान्वयिनि तत्+ज्ञानासंभवेन व्यभिचारः, तदा तदभावव्याप्यज्ञानाभावः+अपि हेतुः+न स्यात् |
 यदि च साध्यसिद्धिविरोधिसिद्धिजनकज्ञानाभावत्वेन हेतुत्वम्+इति न व्यभिचारः तदा तादृशज्ञानविषयाभावज्ञानत्वेन हेतुत्वम्+इति तुल्यम् |
 

	किम्+ च+अबाधितत्वज्ञानहेतुतायाम्+ बाधज्ञानस्य व्यभिचारज्ञानवत् करणविघटकत्वापत्तौ साक्षात्+अनुमितिविरोधित्वम्+इति सिद्धान्तः+ व्याकुप्येत |
 अपि च यत्र परामर्शानन्तरम्+ १.पक्षे साध्याभावज्ञानम्+ तत्र+अपि पूर्वोत्पन्नपक्षीयसाध्यं२.संशयस्य+अबाधितत्वज्ञानरूपतया तत्र+अपि+अनुमित्यापत्तिः |
 किम्+ च+अनुमानिकबाधज्ञाने+अपि प्रत्यक्षेण+अबाधितत्वज्ञानसंभवेन तत्र+अपि+अनुमित्यापत्तिः |
 न च तत्र+अबाधितत्वज्ञानम्+अप्रामाण्यशङ्कास्कन्दितम्+एव, तत्+अनास्कन्दितं, च ३.कारणम्+इति वाच्यम् |
 अबाधितत्वसंशयस्य+अनुमित्यहेतुत्वापत्तेः |
 संशयः+अप्रमा+इति ज्ञाने+अपि+अनुमितिदर्शनात् |
 
	
	किम्+ च घनगर्जितादौ+अवनुमितिः+न स्यात् |
 तत्र संशयरूपस्य+अपि तत्+ज्ञानस्य+अभावात् |
 न च तत्र+अनुमितिः+एव न+इति वाच्यम् |
 अनुभवविरोधात् पक्षताग्रन्थिविरोधात्+च |
 ४.न च+ईश्वरीयम्+ तत्+ज्ञानम्+ तत्र+इति वाच्यम् |
 बाधावतारे+अपि व्यधिकरणाबाधितत्वज्ञानम्+आदायानुमित्यापत्या सामानाधिकरण्यस्य+एव तत्र हेतुत्वाभ्युपगमात् |
 अन्यथा सर्वत्र तत्+निश्चयस्य+एव हेतुत्वसंभवे संशय५.हेतुत्वाभ्युपगमविरोधात् |
 न च+एवम्+ योग्यताज्ञानम्+अपि न हेतुः+इति वाच्यम् |
 इष्टापत्तेः |
 अतः+ एव+अबाधितत्वप्रमा+अपि न गुणः, घनगर्जितादौ व्यभिचारात्+इति दिक् |
 

	F.N.१.पक्षसाधनाभाव-ग २.संबन्धस्य-ग 
	३.तत्+कारणम्इति-ग ४.न च बाधात्+न ज्ञानम्+ तत्र+इति--ग 
	५.विरोधित्वाभ्युप-ग 

	एतत्+अस्वरसात्+आह---तत्+हेतुत्व+इति |
 गन्धप्रागभावावच्छिन्नगन्धानुमितेः भ्रमत्वसिद्धये पक्षतावच्छेदकावच्छेदेन+इति+उक्तम् |
 घटपक्षकर्मकर्तृकत्वानुमितेः एकमात्रकर्तृकत्वानुमितेः एकमात्रकर्तृकत्व६.विवक्षया तत्+सिद्धये साध्यपदम्+ विहाय ज्ञाप्य+इति+उक्तम् |
 

	ननु बाधितानाम्+अपि+अकारान्तरेण+अनुमितिविषयत्वम्+ स्यात्+इति+उक्तम्+इति+अतः+ आह---समान+इति |
 आवश्यकताम्+एव+आह---अन्यथा+इति |
 न च यावत्+विशेषाभावस्य सामान्याभावव्याप्ततया तत्+ज्ञानस्य+अपि यद्धीः+इति न्यायेन प्रतिबन्धकत्वम्+इति वाच्यम् |
 व्याप्यत्वेन तत्+अज्ञानदशायाम्+अनुमित्यापत्तेः |
 ननु+अनुमितिपूर्वसमये पर्वतस्य वह्नित्वेन ६.निश्चयानियमात्+न+एतत्+उपपद्यते+ इति+अतः+ आह---ज्ञानम्+ च+इति |
 पर्वतः+ वह्निमात्+न वा+इति संशये पर्वतत्वम्+ स्वरूपेण+एव भासते, न तु वह्नित्वेन, पर्वतत्वम्+ वह्निः+इति+अप्रतीतेः |
 पुरोवर्तिन पर्वतत्ववैशिष्ट्यभाने+अपि वह्निवैशिष्ट्याभाने वह्न्यर्थिप्रवृत्यह्नपपत्तेः+च+इति+अस्वरसात्+आह---वह्निमत्त्वेन+इति |
 

	 F.N.६.विषयायाः--- ७.निश्चयात्+न+एतत्--ग 
	
	ननु सामानविषयकनिश्चयस्य विरोधित्वे संशय एव दुर्लभः, कुतः+तद्विषयाभेदारोपः |
 किम्+ च सामानविषयकत्वेन विरोधित्वे वायौ रूपसंशयः+ रूपत्वपुरस्कारेण प्रसिद्धरूपविषयः+ न स्यात् |
 विशेषरूपाणाम्+ तद्रूपत्वेन बाधितत्वात्, वक्ष्यमाणयुक्त्या सामानविषयबाधज्ञानस्य प्रतिबन्धकत्वात्+च+इति+अपरितोषात्+आह---वस्तुतस्तु+इति |
 भिन्नप्रकारक+इति |
 सामानविषयक+इति+अपि द्रष्टव्यम् |
 तथा च+अत्र+एव व्यभिचारात्+न सामानविषयकत्वेन प्रतिबन्धकत्वम् |
 वह्नौ पक्षवृत्तित्वम्+ न+इति+आदिपूर्वोक्तबाधस्थले समानप्रकारकत्वाभावेन व्यतिरेकव्यभिचारात् न समानप्रकारकत्वेन+अपि प्रतिबन्धकत्वम्+अनुगतप्रतिबन्धकतावच्छेदकस्य+अनिरूपणात् तद्बाधत्वेन+एव प्रतिबन्धकत्वम्+इति+अर्थः |
 
	
	यत्तु+इति |
 सामानविषयकत्वेन+एव बाधस्य प्रतिबन्धकत्वम् न च+एवम्+ भ्रमानुमित्यनुपपत्तिः+इति+आह बाधितः+ इति |
 बाधितस्य+अपि दोषबलात् भाने निदर्शनम्+आह---दोषप्राबल्येन+इति |
 ननु सत्यस्थले प्रसिद्धवह्न्यभानम्+एव मानम्+इति+अतः+ आह---तादृश+इति |
 न च दोषविशेषाभावसहकृतबाधस्य प्रतिबन्धकत्वम्+इति न+उक्तदोषः+ इति वाच्यम् |
 तथा सति बाधस्य सिद्धसाधनवत् हेत्वाभासता+एव न स्यात्, अविशेषितप्रतिबन्धकत्वाभावात्+इति भावः |
 का तर्हि पीतशङ्खस्थले गतिः+इति+अतः+ आह---अत एव+इति |
 प्रत्यक्षबाधत्वेन+इति |
 अप्रामाण्यशङ्काशून्य+इति |
 द्रष्टव्यम् |
 अतः+ एव न+इदम्+ रजतम्+इति भ्रमानन्तरम्+ विशेषदर्शनेन रजतनिश्चयः+ इति भावः |
 

	ननु प्रसिद्धवह्न्यभावरूपबाधस्य हेत्वभिमतावृत्तित्वेन न तन्मात्रस्य साधकतालिङ्गत्वम्, किम्+ तु साध्याभाववत्+पक्षकत्वादिरूपेण हेतुप्रवेशेन+एव तत्+च न+उपपद्यते |
 व्यभिचारादेः केवलस्य+एव लिङ्गत्वदर्शनात्+इति शङ्कते----असाधकतायाम्+ च+इति |
 हेतूपरागेण+इति |
 हेतुप्रवेशेन+इति+अर्थः |
 यद्यपि धूमादिहेतोः न धूमत्वादिना प्रवेशः, तथापि साध्याभाववान् पक्षः+ यस्य हेतोः+इति+अपदार्थत्वेन प्रवेशः+ इति भावः |
 हेतूपराग+इति न तस्य [हेतूपरागेण न तस्य] लिङ्गत्वम्+इति+आह---प्रसिद्धांशस्य+इति |
 धूमः प्रसिद्धवह्न्यसाधकः प्रसिद्धवह्न्यभाववत्+पक्षकत्वात् इति+अत्र वह्न्यभाववत्+पक्षकस्य+एव साधकत्वे प्रसिद्ध+इति विशेषणवैयर्थ्यम्+इति भावः |
 आद्यदोषम्+ परिहरति---यावत्+विषयत्वेन+इति |
 न हि हेत्वाभासतोपाधिमात्रस्य+असाधकतालिङ्गत्वम्+इति नियमः, किम्+ तु भावतः+तत्+उपाधेः+असाधकतालिङ्गप्रवेशः+ इति |
 अन्यथा सत्प्रतिपक्षस्य+अपि तथात्वम्+ न स्यात् |
 प्रतिसाधनस्य+एव तत्र तदुपाधितया तस्य हेत्ववृत्तित्वात् |
 तद्वत्त्वस्य हेतुवृत्तित्वे+अपि तस्य परामर्शरूपज्ञानात्मकतया तज्ज्ञानस्य+अप्रतिबन्धकत्वात्+इति भावः |
 द्वितीयदोषः+तु वह्न्यभावापेक्षया प्रसिद्धवह्न्यभावस्य+अन्यत्वेन अखण्डाभावगर्भत्वात्+न वैयर्थ्यम्+इति बहिः+एव सामाधेयः |
 

	अलिङ्गत्वम्+इति पाठे यद्यपि हेतूपरागेण हेतुसंबन्धेन लिङ्गत्वम्+ न संभवति हेतुसंबन्धस्य+अभावात् |
 कथंचित् हेतुसंबन्धे+अपि पूर्वोक्तन्यायेन प्रसिद्धांशस्य तत्र वैयर्थ्यम्+इति शङ्काग्रन्थः कथंचित् द्योतयितुम्+ योजयितुम्+ शक्यते, तथापि दोषद्वये+अपि परिहारानभिधानात् परिहारग्रन्थसाङ्गत्यम्+इति स उपेक्षणीयः।
	पूर्वत्र+एव कल्पेव्यभिचारसांकर्यशङ्कानिरासः+ इति भ्रमम्+ वारयति---कल्पान्तरम्+इति |
 साध्याभाववत्+मात्रेण सहचारः+ इत्यर्थः+ न संभवति |
 साध्याभावाधिकरणसहचारस्य केन+अपि व्यभिचारत्वान्+अभ्युपगमेन तत्+निषेधानुपपत्तेः+इति+अतः+ आह---साध्याभाववत्+मात्रे+ इति |
 ननु रूपप्रागभावविशिष्टे रूपात्यन्ताभावः+ एव कुतः+ न व्यभिचारः |
 तत्र तत्+अत्यन्ताभावाभावे वा कुतः+ बाधः |
 साध्यात्यन्ताभावस्य बाधत्वात्+इति+अतः+ आह---एवम्+ च+इति |
 [एवम्+ च+इति+इति] धर्मिणि+इति |
 विशेष्यघटमात्रे+ इति+अर्थः |
 द्वितीयदोषम्+ परिहरति ---प्रागभावरूप+इति |
 

	तथापि विशिष्टे तदत्यन्ताभाव एव+इति शङ्कते---ननु+इति |
 विशिष्टे+ इति |
 उपलक्षणत्वे दोषस्य वक्ष्यमाणत्वात्+इति भावः |
 व्यभिचारः+ एव+इति |
 यदि विशिष्टे घटत्वहेतोः+अभावात् न व्यभिचारः+ इति मतम्, तदा हेतोः स्वरूपासिद्धिः+एव+इति तत्+सांकर्यम्+एव दूषणम् इति शङ्कितुः+हृदयम् |
 प्रागभावपदस्य+इति |
 स्वप्रागभाव+इत्यादि ग्रन्थस्य+इति शेषः |
 समयविवक्षायाः ग्रन्थकृतसंमतताम्+ निराकरोति---अतः+ एव+इति |
 तत्+समयः+ इति |
 यद्यपि तत्+समये रूपात्यन्ताभावः+अस्ति+एव, तस्य नित्यत्वात् |
 तथापि घटत्वे न+अस्ति+इति न विशिष्टवृत्तित्वम्+ विशेषणविशेष्योभयवृत्तेः+एव विशिष्टवृत्तित्वात्+इति भावः |
 अतः+ एव 'विशिष्टं' च न+अन्यत् इति ग्रन्थकृतैव+उक्तत्वात् विशेषणविशेष्यात्मकत्वात्+विशिष्टस्य विशेषणे च तत्+अत्यन्ताभावसत्त्वात् व्यभिचारः+ इति प्रत्युक्तम् |
 अनन्यत्वे+अपि उभयवृत्तेः+एव विशिष्टवृत्तित्वाङ्कीकारात् |
 

	द्वितीयम्+ दोषम्+ परिहरति---अतः+ एव+इति |
 

	रूपान्तर+इति |
 घटान्तररूपस्य+इति+अर्थः |
 विशेष्ये च तद्घटरूपस्य+एव सत्त्वात् विशिष्टरूपम्+एव न बाधः+ इति+अर्थः |
 यद्यपि+उभयत्र रूपसत्त्वे+अपि तत्+प्रागभावात्मकः+ बाधः+ वर्तते+ एव तथापि+अत्यन्ताभावरूपबाधः+ न+इति तात्पर्यम् |
 प्रागभावः+च न विरोधी, तस्य प्रतियोगिसमानाधिकरणत्वात्+इति भावः |
 एकस्य+अपि+इति |
 रूपान्तरस्य घटे+अवृत्तेः तद्रूपस्य प्राक्+अभावसमये+अवृत्तेः+इति भावः |
 ननु तथापि+उभयत्र किंचित्+रूपसत्त्वेन रूपसामान्यात्यन्ताभावः, तस्य+एव च साध्यत्वम्+इति+अतः+ आह---तद्घटत्वेन+इति |
 तत्+घटरूपप्रागभावसमयविशिष्टः स घटः+तत्+घटीयरूपरूपवान् तत्+घटत्वात्+इति+अत्र+इति+अर्थः |
 वस्तुतः प्रागभावरूपः+अपि बाधः+अत्र भवति+एव+इति द्रष्टव्यम् |
 तत्+भानस्य+अपि स्वावच्छेदेन प्रतियोगिसिद्धिविरोधित्वात् |
 समयभेदेन सामानाधिकरण्यात्+अविरोधे घटतदत्यन्ताभावयोः+अपि समयभेदेन सामानाधिकरण्यात् घटात्यन्ताभावज्ञानम्+अपि न घटानुमितिप्रतिबन्धकम्+ स्यात्+इति |
 

	उभयत्र कः परिहार इति+अपेक्षायाम्+आह---तस्मात्+इति |


	ननु+एवम्+ नीलधूमादौ नैल्यविशेषणावच्छेदेन व्याप्त्यभावः+अपि न दोषः स्यात् |
 तथा सति केवलधूमप्रयोगे+अपि रूपविशेषणावच्छेदेन व्याप्त्यभावस्य दोषत्वप्रसङ्गात् |
 एवम्+ प्रागभावविशेषणावच्छेदेन कृते बाधः+अपि न दोषः स्यात् |
 पर्वतः+अग्निमान्+इत्यादौ+अपि रूपादिविशेषणावच्छेदेन वह्न्यभावस्य बाधत्वप्रसङ्गात् इति चेत्----न |
 वैषम्यात् |
 नीलधूमे हि नैल्यावच्छेदेन व्याप्तिः परामर्शविषयः+ इति तदवच्छेदेन तदभावज्ञानम्+ तादृशपरामर्शविघटनेन+अनुमितिविरोधि, न+एवम्+ केवलधूमप्रयोगे रूपावच्छेदेन तदभावज्ञानम्+ तादृशपरामर्शविघटनेन+अनुमितिविरोधि, नैवम्+ केवलधूमप्रयोगे रूपावच्छेदेन तद्भानम् |
 अतः+तदभावः+ न तत्र दोषः |
 एवम्+ प्रागभावावच्छेदेन साध्यभानम्+अनुमितौ+इति तदवच्छेदेन साध्याभावज्ञानम्+अनुमितिविरोधि |
 पर्वतः+अग्निमान्+इति+अत्र च न रूपावच्छेदेन साध्यभानम् |
 यदि+उभयत्र विशेषणावच्छेदेन व्याप्तिसाध्ययोः+भानम्+ तदा रूपधूमात्+इति रूपविशिष्टः पर्वतः+ इति च प्रयुज्येत |
 व्याप्तिग्रहस्य तु विशेषणानवच्छेदेन+एव हेत्वधिकरणे साध्यसंबन्धिविषयत्वम्+इति तदवच्छेदेन साध्याभावः+ न व्यभिचारप्रयोजकः+ इति |

	 सा च+इति |
 हेतोः पक्षवृत्तिः कुतः साध्यम्+ विना+एव अनुपपन्ना न+अन्यम्+ विना+इति+अत्र हेतुगर्भम्+ विशेषणम्+उक्तम्---साध्यव्याप्तिम्+अतः+ इति |
 पक्षातिरिक्तवृत्तिसाध्यविशेषव्याप्तित्वे तम्+ विना+अपि+उपपत्तेः कथम्+ पक्षीयसाध्येन+एव शान्तिः+इति+अतः+ उक्तं---सामान्य+इति |
 सामान्यव्याप्तस्य+अपक्षवृत्तित्वम्+ 'निर्विशेषम्+ न सामान्यं' म्+इति न्यायेन यम्+ कंचन विशेषमपेक्षते, न सर्वम्+अपि |
 न च तथापि पक्षीयविशेषापेक्षया किम्+ विनिगमकम्+इति वाच्यम् |
 स्वाधिकरणवृत्तिविशेषसापेक्षत्वे अर्थात् पक्षीयत्वात्+इति लाभः+ इति भावः |
 बीजाभावम्+एव+आह---तम्+ विना+इति |
 अनुपपत्त्यभावम्+एव स्फोटयति---तदवच्छेदेन+इति |
 ननु+एवम्+ साध्यस्य पक्षतावच्छेदकधर्मसामानाधिकरण्यम्+अपि न सिध्येत्, तेन विना हेतोः पक्षधर्मता अनुपपत्त्यभावात् |
 तथा च+अनुभवविरोधः+ इति+अतः+ आह---तथा च+इति |
 पक्षधर्मताबलात् पक्षसाध्यसंबन्धभाने पक्षतावच्छेदकविशिष्टविषयपरामर्शस्य तत्+विशिष्टविषयानुमितिजननस्वाभाव्यात् पक्षे पक्षतावच्छेदकस्य भाने+अर्थात् तयोः सामानाधिकरण्यम्+ सिध्यति, न तु पक्षधर्मतानुपपत्तिबलात् |
 तत्+एतत्+आह---अर्थवशसंपन्नम्+इति |
 ननु सामानाधिकरण्यम्+अपि तदवच्छेदेन सिद्धौ+एव निर्वहति+इति प्रकृते बाधः+ एव+इति+अतः+ आह----तत्+च+इति |
 भिन्नावच्छेदेन विद्यमानयोः+अपि संयोगतदत्यन्ताभावयोः घटतदत्यन्ताभावयोः+च सामानाधिकरण्यानुभवात्+इति भावः |
 

	न च यथा+इति |
 स्वर्गकामः+ यजेत+इति+अत्र एकस्य पुरुषस्य स्वर्गकामत्वम्+ यागकर्तृत्वम्+ च+इति द्वयम्+ न तु विशिष्टवैशिष्ट्यम् |
 कामनाविरहदशायाम्+अपि यागकर्तृत्वसंभवात् |
 कृत्याश्रयत्वरूपकर्तृत्वस्य कामनायाम्+असंभवात्+च |
 लोके च वासस्वी देवदत्तपदवाच्यः+ इति+अत्र एकस्य वासस्वित्वम्+ देवदत्तपदवाच्यत्वम्+ च+इति+एकस्य द्वयम्+ न तु विशिष्टवैशिष्ट्यम्, वाससः+ वाच्यत्वाभावात्, वाससः+अभावे+अपि देवदत्तस्य वाच्यत्वात् |
 अरुणया क्रीणाति+इत्यादौ आरुण्यादिविशिष्टव्यक्तेः क्रियासाधनत्ववैशिष्ट्यम् |
 लोके च गच्छन् गायति+इत्यादौ विशिष्टवैशिष्ट्यम्+इति+अर्थः |
 सिषाधयिषायाः किम्+अनुमितिमात्रहेतुत्वम्+ उत सिद्ध्युत्तरकालीनानुमितौ? आद्यः+ आह---सिषाधियिषायाः+ इति |
 पक्षताशरीरनिष्पादकत्वेन+इति |
 सिद्ध्यभावरूपपक्षतायाम्+ सिषाधयिषाया विशेषणत्वेन कारणतावच्छेदकप्रविष्टतया अन्यथासिद्धत्वात्+इति+अर्थः |
 ननु स्वतन्त्रत्वेन कारणवादिनम्+ प्रति कारणतावच्छेदकप्रविष्टतया अन्यथासिद्धत्वात्+इति+अर्थः |
 ननु स्वतन्त्रत्वेन कारणत्ववादिनम्+ प्रति कारणतावच्छेदकम्+एव+असिद्धम्+इति+अतः+ आह---व्यभिचारेण+इति |
 घनगर्जितादिस्थले इति शेषः |
 द्वितीयम्+उत्थापयति---न च+इति |
 ननु सिद्ध्युत्तरकालीनानुमितेः सिषाधयिषाम्+ विनानुपपत्तेः अन्वयव्यतिरेकसहकृतप्रत्यक्षम्+एव मानम्+इति+अतः+ आह--पक्षतायाः+ इति |
 इष्टापत्तौ+अपसिद्धान्तः+ इति भावः |
 

	किम्+ च प्रतिबन्धकाभावरूपसामान्यकारणात्+एव कार्यसिद्धौ न सिद्ध्युत्तरकालीनानुमितित्वम्+ कार्यतावच्छेदकम्, न वा सिषाधयिषात्वम्+ कारणतावच्छेदकम्+ कल्प्यते गौरवात् |
 

	जयदेवमतम्+आह---अत्र+इति |
 बाधावतारदशायाम्+अपि विशिष्टवैशिष्ट्यसिद्धिप्रसङ्गम्+ वारयति----बाधकम्+ विना+इति
	अरुण्य+इति |
 इदम्+ च प्राक्+एव व्याख्यातम् |
 न च+अत्र तात्पर्यबलेन+एव विशिष्टवैशिष्ट्यबोधकत्वम्+ न तु+अनुमाने+अनुमित्साबलात् तथात्वम्, अनुमित्साया हेतुत्वनिरासात्+इति वाच्यम् |
 तत्र तात्पर्यस्य+अपि+ईश्वरीयस्य न्यायैकगम्यत्वात् |
 न्यायस्य 'बाधकम्+ विना विशेषणत्वम्' इत्यादि रूपस्य+अनुमाने+अपि तुल्यत्वात् |
 मीमांसकमते इच्छागर्भतात्पर्यस्य वेदे+अभावेन तत्+प्रमितिजनकत्वस्य+एव तस्य वक्तव्यत्वात् तस्य+अनुमानसाधारणत्वात्+च+इति भावः |
 शब्दस्थले+ इति |
 तथा च तत्र लाघवात् प्रमाणत्वावच्छेदेन+एव तादृशस्वभावः क्लृप्तः+ इति भावः |
 ननु+एवम्+अपि विशिष्टवैशिष्ट्यानुमितिप्रापकम्+ किम्+अपि विशेषकारणम्+ न+उक्तम्+इति+अतः+ आह---तथा च+इति |
 मा भूत्+विषयेकारणम्+इति भावः |
 

	ननु फलव्यतिरेकनिश्चये कलृप्तस्य+अपि प्रमाणस्वभावस्य त्याज्यत्वात् फलसिद्धौ च तत्+बलात्+एव विशिष्यानुमाने+अपि तादृशस्वभावकल्पनसंभवात् किम्+ प्रमाण्यमात्रस्वभावोपन्यासेन+इति+आशयेन+आह---वयम्+ तु+इति |
 अत्र हि पूर्वपक्षिणा पक्षतावच्छेदकसामानाधिकरण्यभानम्+अङ्गीकृत्य विशिष्टवैशिष्ट्यमानम्+आक्षिप्तम् |
 तत्र यतः+ एव सामानाधिकरण्यबोधकत्वम्+ ततः+ एव विशिष्टवैशिष्ट्यबोधकत्वम्+अपि सेत्स्यति |
 किम्+ तत्र युक्त्यन्तरगवेषणया+इति+आशयेन+आह---एवम्+ सति+इति |
 

	यत्र क्वापि+अनुमाने विशिष्टवैशिष्ट्यबोधकत्वे सिद्धे प्रकृते+अपि विशिष्टवैशिष्ट्यबोधः प्राप्नुयात्+इति+आशयेन+आह---अतः+ एव शृङ्ग+इति |
 तत्र+अपि+अनुभवे विवदमानम्+ प्रति+आह---अत एव+इति |
 

	एकवृत्तित्वमात्रेण सिद्धसाधने आपादिते कथम्+ तावत्+मात्रेण एकसमहत्वत्वापादनम्+इति+अतः+ आह---सिद्धसाधनम्+ हि+इति |
 ननु प्रागभावत्वप्रध्वंसप्रतियोगिनाम्+ बहुत्वात् कथम्+ द्विवचनम्+इति+अतः+ आह---प्रागभावः+च+इति |
 प्रागभावः+च प्रध्वंसः+च प्रागभावप्रध्वंसम्+इति समाहारद्वन्द्वः |
 तत्+च प्रतियोगि च तयोः+इति+अपि द्विवचनम्+उपपद्यते इति द्रष्टव्यम् |
 

	पूर्वोक्ताश्रयासिद्धेः+असंभवात् असिद्धेः+इति+अनुपपत्तिः+इति+अतः+ आह---ननु+इति |
 

	अन्यथा+इति |
 सिषाधयिषाविरहविशेषणाभावः+ इति+अर्थः |
 

	प्रकृते किम्+आयातम्+इति+अतः+ आह---तथा च+इति |
 विपरीतनिश्चये सति विशेषदर्शनम्+ विना न प्रतियोगिनिश्चयः |
 यद्यपि+अधिकरणे प्रतियोग्यारोपानन्तरम्+ तदभावनिश्चयः+ विशेषदर्शनम्+ विना+एव+इति व्यभिचारः |
 तथापि+अनाहार्यविपरीतनिश्चये सति+इति विशेषणीयम्+इति+अतः+ आह---विशेष+इति। भ्रमेण+अपि प्रतिबन्धदर्शनात्+आह---अप्रामाण्य+इति |
 अप्रामाण्यशङ्काशून्यम्+इति |
 

	अत्र केचित्+आहुः--तृतीयलिङ्गपरामर्शात्मकविशेषदर्शनानन्तरोत्पन्नसाध्याभावज्ञानस्य प्रामाण्यग्रहणम्+अन्तरेण अप्रामाण्यशङ्काशून्यत्वाभावेन उपजीव्यतया लाघवेन च प्रमात्वज्ञानस्य+एव प्रतिबन्धकत्वम् |
 

	 किम्+ च तादृशसाध्याभावज्ञानात् तृतीयलिङ्गपरामर्शे प्रामाण्यसंशयः+ न+आधीयते इति त्वया वाच्यम् |
 सुदृढप्रमाणमूलत्वात् |
 यथा अर्थापत्तिस्थले प्रमाणद्वयोपनिपाते+अपि योग्यानुपलब्धिगृहीतचैत्राभावे अन्यथा प्रामाण्यशङ्कास्कन्दनात्+एव परामर्शस्य+अनुमित्यजनकत्वे किम्+ तादृशसाध्याभावज्ञानप्रतिबन्धकत्वकल्पनेन |
 तथा च परामर्शेन+एव तत्र+अप्रामाणम्+आसञ्जनीयम्+इति न तत्र+अप्रामाण्यसंशयः |
 किम्+ तु तत्+निश्चयः+ एव+इति न्यूनबलत्वम्+एव |
 तथा च+अन्यूनबलतया+एव+अधिकबलत्वम्+ विना+अपि प्रतिबन्धकत्वम्+इति+उक्तम्, न्यूनबलत्वस्य तत्र+अवश्यकत्वात् |
 

	 न च+अन्यतरत्र+अपि न+अप्रामाण्यशङ्कानियमः सत्प्रतिपक्षवत् |
 तथा च तुल्यबलतया+एव प्रतिबन्धकत्वम्+इति वाच्यम् |
 सत्प्रतिपक्षे+अपि+उभयत्र+अप्रमाण्यशङ्कायाः सर्वसंमतत्वात् |
 

	 न च+एव प्रामाण्यशङ्काशून्यपरामर्शाभावात्+एव न+अनुमितिः+इति किम्+ सत्प्रतिपक्षेण+इति वाच्यम् |
 परामर्शान्तरोत्पत्त्या यावत्+अप्रामाण्यासञ्जनम्+ तावत्+अनुमित्यभावस्य सत्प्रतिपक्षत्वम्+ विना अनुपपत्तेः |
 न च साध्याभावज्ञाने+अपि+एष न्यायः |
 तत्र+अप्रामाण्यासञ्जनात् प्राक्+अनुमितिझ+भवति+एव+इति+अत्र+अपि सुवचम् |
 तथा अननुभवात् |
 तथा च सत्प्रतिपक्षे अप्रामाण्यशङ्काशून्यत्वेन+एव प्रतिबन्धकत्वम्+ न बाधः+ इति |
 

	 किम्+ च साध्याभावज्ञानम्+ प्रतिबन्धाय प्रमात्वज्ञानम्+अपेक्षते |
 न प्रतिरोधः+तत्र |
 विरुद्धानुमितिसामग्रीत्वेन प्रतिबन्धकत्वम् |
 तत्+च+अप्रामाण्यशङ्काशून्यत्वेन+एव |
 न तु ज्ञातप्रमाविरुद्धानुमितिसामग्रीत्वेन प्रतिबन्धकत्वम् |
 तत्+च+अप्रामाण्यशङ्काशून्यत्वेन+एव |
 न तु ज्ञातप्रमात्वपरामर्शेन, प्रमात्वस्य+अपि+अनुमेयतया अनवस्थापत्तेः, अनुभवविरोधात्+च+इति न प्रतिबन्धकतायाम्+ प्रमात्वज्ञानापेक्षा |
 साध्याभावज्ञाने तु पीतः[त]शङ्खव्युदासाय विशेषणम्+आवश्यकम् |
 तत्+च लाघवात् (प्रमा) प्रमात्वज्ञानम्+एव+इति |
 

	अत्र+इदम्+ प्रतिभाति |
 यत्+तावत्+उक्तम् |
 अप्रामाण्यशङ्कानियमः+ इति |
 तत्+न+उपपद्यते |
 साध्यतदभावयोः+विरोधस्फूर्तौ साध्याभावसाध्यव्याप्ययोः+च तदस्फूर्तौ अप्रामाण्यशङ्काविरहस्य स्वतः+ एव संभवात् |
 अतः+ एव न न्यूनबलत्वम्+अपि |
 उक्तयुक्त्या अप्रामाण्यनिश्चयनियमाभावात् |
 अतः+ एव सत्प्रतिपक्षे हेत्वोः+विरोधाप्रतिसन्धाने विरुद्धोभयव्याप्यपरामर्शः+ इति+उक्तम् |


	यत्+अपि बाधस्थले+अप्रामाण्यासञ्जनात् पूर्वम्+अनुमितेः+इष्टत्वात्+इति |
 तदपि न |
 एवम्+ सति बाधस्थले सर्वत्र+अनुमितिप्रसङ्गात् |
 प्रमात्वनिश्चयपक्षे प्रमात्वस्य+अनुमेयतया पक्षज्ञानादिविलम्बेन तत्पूर्वम्+अनुमितिसंभवात् |
 पीतज्ञाने च+अप्रामाण्यशङ्कानन्तरम्+एव श्वैत्यानुमितिः न+अन्यथा |
 

	यत्+अपि किम्+ च+इत्यादि, तत्+अपि न |
 प्रमात्वनिश्चये+अपि अप्रामाण्यशङ्कायाम्+अनवस्थापत्तेः |
 अनुभवविरोधस्य च प्रमात्वपक्षे+अपि तुल्यत्वात् |
 अस्तु च+अप्रामाण्यशङ्काविरहे प्रमात्वनिश्चयस्य+उपजीव्यत्वम्, तथापि+अनवस्थाप्रसङ्गेन+अव्यापकतया न प्रमात्वनिश्चयस्य तथात्वम् |
 किम्+ तु गुरुत्वे+अपि अप्रामाण्यशङ्काशून्यज्ञानस्य+एव, अनवस्थादिप्रसङ्गाभावात् |
 

	किम्+ च प्रसिद्धवह्न्यभावस्थले रूपप्रागभावस्थले च न+अप्रामाण्यशङ्का सामान्यव्याप्यस्य विशेषाभावेन+अविरोधात्+इति तैः+एव+उक्तम् |
 तथा च तत्र प्रमात्वनिश्चयस्य+अनावश्यकतया तत्+साधारण्यार्थम्+अपि अप्रामाण्यशङ्काशून्यत्वम्+एव विशेषणम्+इति संक्षेपः |
 

	ननु न राजसूयश्रुतेः साक्षात्+ब्राह्मणकर्तव्यतानिषेधकत्वम्+इति+अतः+ आह---अर्थात्+इति |
 यत्+यत्+कर्तव्यतया बोधितम्+ तत्+तेन+एव कर्तव्यम्+ न+अन्येन+इति+अर्थात् गम्यते+ इति+अर्थः |
 

		३.दीक्षितेन्द्रकृतेः शेषपूर्तिः+यद्यपि मादृशैः |
 
		कारीषकाष्ठखण्डेन चन्द्रार्धस्य+एव पूरणम् |
 |

		तथापि दक्षिणामूर्तिप्रसादाद्गुर्वनुग्रहात् |
 	
		तत्+एव बलम्+आस्थाय कृतवान्+अस्मि साहसम् |
 |
 
		तत्+प्रीत्या सम्यक्+आलोच्या क्षन्तुम्+अर्हन्ति सज्जनाः |
 
		यत्+अत्र शिष्टम्+ विवृतम्+ न पूर्वम्+ 
		श्रीधर्मराजाध्वरिणा स्फुटत्वात् |
 
		मन्दप्रबोधाय यथास्वबोधम्+ 
		व्याख्याति तत् संप्रति जातवेदाः |
 |
 

		इति श्रीरुचिदत्तकृते तत्त्वचिन्तामणिप्रकाशे अनुमानखण्डे 
			 बाधप्रकरणम् |
 |


	F.N.३.पुस्तके इमे श्लोकाः न दृश्यन्ते |
 ग
अथ असाधकतासाधकत्वप्रकरणम्
	
	 ननु+असाधकतानिरूपणग्रन्थस्य हेत्वाभासग्रन्थेन संगतिसिद्धौ+अपि संगतिप्रदर्शकवाक्यस्य कथम्+ हेत्वाभासग्रन्थसंगतिः+इति+अतः+ आह---तथा च+इति |
 निरर्थकम्+इति |
 यद्यपि छलादिनिरूपणवत् साफल्यम्+ भवेत्, तथापि यदि तद्वत्+एव हेत्वाभासस्य+असदुत्तरत्वम्+ तदा सद्धेतौ हेत्वाभासव्यावृत्तत्वज्ञानाय तत्+निरूपणम्+ व्यर्थम् |
 सत्यपि हेत्वाभासत्वे छलादिसत्त्वे+ इव सद्धेतुत्वानपायात्+इति भावः |
 

	ननु मा भूत् तदनुमानम्+इति+अतः+ आह --तथा च+इति |
 यद्वा ननु तत्+अनुमितौ+अपि तत्+साधकता स्यात्+इति+अतः+ आह---तथा च+इति |
 

	प्रत्यक्षादिविधया तत्+साधकत्वाभावेन पारिशेष्यात्+अनुमापकत्वम्+एव वाच्यम् |
 तत्+अपि चेत्+न स्यात् असाधकतासाधकत्वम्+एव न स्यात्+इति+अर्थः |
 ननु न दूषणमात्रज्ञानम्+ प्रतिबन्धकम्, हेत्वविषयस्य तस्य तत्त्वदर्शनात्+इति+अतः+ आह---तथा च+इति |
 अनैकान्तिकम्+इति |
 साध्याभाववद्गामी+इति+अर्थः |
 ननु स्थापनायाः असाधकतासाधने तस्याः+ अलिङ्गत्वज्ञापनम्+एव भवति+इति लिङ्गत्वज्ञापनात्+इति+अनुपपन्नम्+इति+आशङ्क्य दोषाणाम्+ लिङ्गत्वज्ञानम्+ विवक्षितम्+इति व्याचष्टे---इदम्+इति |
 इति शब्दः प्रभृति+अर्थः |
 आक्षेपः+ इति |
 प्रयोजनाभावेन तत्र उद्देश्यतायाः इच्छाविषयतायाः असिद्धेः+इति+अर्थः |
 ननु+असाधकतानुमापकतया न दूषकत्वसंभवः असाधकताज्ञानस्य+अनुमित्यप्रतिबन्धकत्वात्+इति+अतः+ आह---अपकर्ष+इति |
 हेतोः+इति शेषः |
 ननु+उद्भावितव्यभिचारादिदोषात्+एव+अपकर्षः+अपि सूचितः इति+अतः+ आह-- अत्यन्त+इति |
 

	ननु+अत्यन्ताशक्तिज्ञापनम्+अपि+अनुमितिप्रतिबन्धाय कार्यम् |
 स च दोषमात्रात्+एव+इति तद्वैय्यर्थ्यम्+एव+इति+अतः+ आह---कथक+इति |
 उदाहरणे२.दृष्टान्ताभिधानवत्+इति भावः |
 कथकसंप्रदाय ३.विरोधम्+अस्वरसबीजम्+ सूचयति---अपि च+इति |
 [अपि+इति] |
 एतत्+मत एवम्+ दोषान्तरम्+आह ---अबाधितत्व+इति |
 

	संप्रदायविरोधम्+एव ह्रदि निधाय+आह---केचित्+इति |
 एव+इति |
 व्याप्तिवत्+अन्येषाम्+उभयसिद्धत्वाभावन+इति भावः |
 

	हेतुद्वयाद्यनुपन्यासात्+अधिक+इति+अनुपपत्तिः+इति+अतः+ आह---अनाकाङ्क्षिता+इति |
 

	दोषे स्वसाधकताव्याप्त्युपस्थितिनियमाभावे बाधकम्+आह अन्यथ+इति |
 तादृश+इति |
 

	यत्+वचसि वादी+उक्त३.दोषावगतिः स निगृहीतः+ इति समय+इति+अर्थः |
 (अनुमितिः+इति शेषः) तत्+साधन+इति |
 असाधकत्वसाधन+इति+अर्थः |
 ननु वह्निधूमादिवत्+त्रियतसहचारसत्त्वे तत्+अनङ्गीकारायोगः+ इति+अतः+ आह---व्याप्ति+इति |
 बाध्यते+ इति |
 प्रतिबध्यते+ इति+अर्थः |
 अनुमितिः+इति शेषः |
 ननु व्याप्तिविवाददूषणत्व५.प्रसाधनम्+ युक्तम्+इति+अतः+ आह---असाधकत्वेन+इति [असाधकत्व+इति] |
 व्याप्तिविवादसमये पञ्चावयवप्रयोगः कर्तव्य एव+इति+उक्त्यनुपपत्तिः+इति+अतः+ आह---एवकारः+ इति |
 ननु+एवम्+ संप्रदाय६.विरोधात्+अवयवप्रयोगकथानुपपत्तिः+इति+अतः+ आह---विवाद+इति |
 सकर्तृकत्वादिसिद्धः+ इति+अर्थः |
 ननु+एवम्+ पक्षधर्मताया एव+उद्भाव्यत्वम्+इति+अनुपपन्नम्, चार्वाकादिकम्+ प्रति दोषाणाम्+असाधकताव्याप्तेः+अपि साधनीयत्वात्+इति+अतः+ आह---तथा च+इति |
 

	F.N.३.दोषः+ भवति स बाधः-ग ४.तत्+अनङ्गीकारात्-ग 
	५.प्रतिसन्धानं-ग ६.विरोधाधावदेव यत्प्रयोग--ग 

	ननु दूषणे पक्षधर्मतामात्रम्+उद्भाव्यम्+ न+अन्यत्+इति समयाभावे+अपि न पञ्चावयवप्रयोगः कार्यः |
 व्याप्त्यादेः+उभयसिद्धत्वेन उदाहरणादिकम्+ विना+अपि तत्+प्रतीत्युपपत्तेः+इति+अतः+ आह ---अन्यतः+अपि+इति |
 यथा केवलान्वय्यनुमानः+ इति शेषः |
 ननु कथकसंप्रदायविरोधः+ न निग्रहस्थानान्तर्गतः+ इति तत्+सत्त्वे+अपि न क्षतिः+इति+आशङ्क्य कथकसंप्रदायानुमतसिद्धान्तविरोधः+ एव+अत्र विवक्षितः+ इति+आह---तथा च+इति |
 तादृशप्रत्ययाजनकत्वम्+ किम्+ सार्वकालिकम्+ दोषज्ञानकालीनम्+ वा |
 

	आद्ये तेन+अपि+इति+उक्तम् |
 तत्र तत्+पदेन प्रकृतस्य+असाधकत्वादेः ५.परामर्शशङ्काम्+ वारयति--विरुद्धादिना+इति |
 

	एतत्+पदेन विरुद्धत्वादिदोषविवक्षायाम्+उक्तदोषतादवस्थ्यम्+इति+अतः+ आह---दूषण+इति |
 ननु दोषज्ञानकालीनम्+ तादृशज्ञानजनकत्वम्+अप्रसिद्धम्+इति+अतः तस्य+अभावविशेषणत्वम्+आह---तथा च+इति |
 विशेषणत्वविक्षायाम्+अतिव्याप्यप्रसङ्गात्+आह---विशेषणत्वस्य+इति |
 ननु+असाधारणस्य तत्त्वेन ज्ञानदशायाम्+ विरुद्धव्याप्तिधीसामग्रीत्वेन प्रतिबन्धकत्वमते न साध्यसंशयजनकत्वम् |
 मतान्तरे+अपि न प्रमात्वम्, संशयस्य भ्रमत्वात्+इति+अतः आह---असाधारणस्य+इति |
 सत्प्रतिपक्षोत्थापनपक्षः+ इति+अपि बोध्यम् |
 मानससंशये लिङ्गयोः+असाधारणधर्मत्वेन हेतुत्वात्+इति+अर्थः |
 असाधारणः+ इति |
 शब्दः+अनित्यः प्रमेयत्वात्+इत्यादौ+इति+अर्थः |
 बाधितसाध्यके तत्र+अतिव्याप्तिप्रसङ्गाभावात् यत्+किंचित्+निरूपितव्याप्त्यादिराहित्यस्य सद्धेतुसाधारणतयाप्रकृतसाध्यनिरूपिततद्राहित्यम्+ वाच्यम् |
 तदपि+अनुपपन्नम्+इति+उक्तम्+ साध्याप्रसिद्धौ+इति |
 तत्+अनुपपन्नम् |
 तादृशस्य व्यतिरेकिणः सद्धेतुत्वात्+इति+अतः+ आह----[अ] प्रसिद्ध+इति |
 क्षणिकत्वादि साध्यके व्याप्यत्वसिद्ध्यादौ+इति+अर्थः |
 वस्तुतः+अपार्थकत्वम्+एव न तु हेत्वाभासत्वम् |
 अन्यथा सिद्धान्तव्याहतेः |
 ननु केवलान्वयिसाध्यकम्+ लिङ्गम्+ सद्धेतुः+अव्यभिचारात्+इति+अतः+ आह---घटः+ इति |
 सत्प्रतिपक्षादिकम्+इत्यादिपदात् असाधारणानुपसंहारिसंग्रहः।
	ननु पक्षैकदेशे साध्यासिद्धेः पक्षतावच्छेदकनानात्वाभावात्+च+अशतः+ इति+अनुपपत्तिः+इति+अतः+ आह---अनैकान्तिक+इति |
 इदम्+उक्तानि+अन्यतमम् अनैकान्तिकत्वात्+इति+अत्र+इति+अर्थः |
 ननु साध्याविशेषः+ हेतुसंशयदशायाम्+एव दोषः+ न तु निश्चये+अपि |
 सिद्धसाधने+अपि+अनुमित्सयानुमितिसंभवात् |
 असाधकतानुमितेः+च ३.सामयिकतया अनुमित्साधीनत्वात्+इति+अतः+ आह---अथ+इति |
 हेतुसाध्ययोः+विशिष्टोपाधिरूपतया अत्यन्तभेदात्+अविशेषानुपपत्तिः+इति+अतः+ आह---असिद्धत्वेन+इति |
 अनिश्चितत्वेन+इति+अर्थः |
 

	ननु साध्यतावच्छेदकप्रकारेण तत्सिद्धौ+एव सिद्धसाधनं, न तु तत्+एकदेशसिद्धौ+अपि |
 अन्यथा कृतिमत्+जन्यत्वादौ साध्ये जन्यत्वस्य सिद्धतया तत्+दोषापत्तेः+इति+अस्वरसात् उपाध्यायमतम्+आह--यद्वा+इति |
 ४.ननु+एवम्+ सिद्धसाधनम्+एव, न तु+अंशतः+तत्+इति+अतः+अध्याहारेण व्याचष्टे---असाधकत्व+इति |
 अंशतः+ इति+अनन्तरम्+एतत् योज्यम् |
 अथ+एतत्+दोषपरिहाराय हेतोः+अपि+असिद्धत्वम्+इष्यते, तत्+आह--साध्य+इति |
 

	व्यभिचारादिकालपरत्वे पूर्वोक्ताव्याप्तेः+आह---अत्र+इति |
 तादृश+अप्रमाकरणतु+आद्या अव्याप्तिः सा न+इति+अर्थः |
 ८.ननु+एव+एतत्+मते भवतु+अयम्+अपि दोषः, किम्+ तत्+निरासायासेन+इति+अतः+ आह---अतः+ एव+इति |
 तत्पुरुषीयत्वाविवक्षायाम्+ पुरुषान्तरीयप्रमाम्+आदाय प्रसिद्धिसंभवे तत्+शङ्कातन्निकारकरणप्रयासः+च न स्यात्+इति भावः |
 जल+इति |
 एतत्+च+उपलक्षणम् यत्र पक्षे यस्य पुंसः तत्+साध्यप्रमा कदापि न+अवतीर्णा तत्र+अपि+अप्रसिद्धिः+बोध्या |
 एतत्+च+इति |
 हेत्वन्तरे तादृशप्रमाकरणत्वसत्त्वे तत्+अभावस्य प्रकृतहेतौ सत्त्वे व्यधिकरणधर्मावच्छिन्नाभावाभ्युपगमानुपपत्तेः+इति भावः |
 तत्+अपि+इति |
 हेत्वन्तरे तादृशप्रमाकरणत्वम्+इति+अर्थः |
 तत्+पक्षकतत्साध्यकप्रमायाः+तत्र+अप्रसिद्धः+इति भावः |
 ननु तादृशाभावस्य दूषितत्वेन लक्षणाप्रसिद्ध्या अव्याप्त्यभिधानानुपपत्तिः+इति+अतः+ आह----७.तत्+मतेन+इति |
 तत्+अभ्युपगमेन+इति+अर्थः |
 ननु ७.तुल्यत्वज्ञानम्+ न प्रतिबन्धकम् |
 तत्+अज्ञाने+अपि विरोधिपरामर्शमात्रस्य प्रतिबन्धकत्वात् |
 एकसाधकलिङ्गद्वये तुल्यबलत्वज्ञाने+अपि तदप्रतिबन्धकत्वात्+च+इति+अतः+ आह---विरुद्ध+इति |
 ननु क्वचित् भ्रमत्वे+अपि क्वाचित्कप्रमादाय लक्षणम्+ स्यात्+इति+अतः+ आह---एकत्र+इति |
 यद्यपि+अविरुद्धलिङ्गद्वयसत्प्रतिपक्षे तस्य न भ्रमत्वम्+इति नियमानुपपत्तिः, तथापि+उत्सर्गे तात्पर्यम् |
 

	f.n.७.ननु--ग

	प्रमाप्रतिबन्धकत्वोक्तौ ज्ञानात्+अनुमितिप्रतिबन्धापादनम्+अयुक्तम्, ५.निश्चिताव्यभिचारे धूमादौ तत्+ज्ञानानुपपत्तिः+च+इति+अतः+ आह---धूमादौ+इति |
 समानप्रकारकम्+एव तत्+प्रतिबन्धकम्+इति भावः |
 विशेष+इति धूमस्य व्याप्त्यादिनिश्चयात्+इति भावः |
 ६.असाधक.६ताया ज्ञानवृत्तित्वे विरुद्धत्वात्+तत्+अनुमानम्+ न स्यात्+इति बाधकम्+ सूचियितुम्+आह---हेत्वाभासत्व+इति |
 एतस्य ज्ञानविशेषणत्वे दृष्टान्ते साधनवैकल्यम् |
 अनैकान्तिकविशेषणत्वे ६.प्रकृतसाध्याभाववद्गामिताविषयकहेत्वन्तरविषयकानैकान्तिकज्ञाने एतत्+लिङ्गकानुमितिप्रतिबन्धकत्वाभावेन व्यभिचारापत्तिः+इति+अतः+ आह---एतत्+इति |
 अत्र एतत्+लिङ्गक+इति+अपि बोध्यम् |
 अन्यथा तत्+पक्षकतत्कालीनलिङ्गान्तरजन्यानुमितिसंभवेन बाधापत्तेः |
 अत्र पुरुषः+ इति |
 अतः+ एव मणित्वेन प्रतिबन्धकत्वे+अपि न व्यधिकरणेन तेन दाहप्रतिबन्धकः+ इति भावः |
 ननु+असाधकताप्रयोगे उदाहरणावयवाभावात् दृष्टान्तवचनानर्थक्यम्+इति+अतः+ आह---अत्र च+इति |
 दोषमात्रस्य सामान्यतः+असाधकताव्याप्त्युपस्थितौ+अपि प्रकृतहेतुविषयकत्वघटितहेतोः एतत्+पक्षकत्वादिघटितसाध्यस्य च व्याप्त्युपस्थितिनियमाभावात्+इति भावः |
 

	F.N.६.प्रकृतसाध्यान्तराभाववत्--ग 

	न च+इति |
 पुरुषान्तरस्य+अपि+इति शेषः |
 ननु बाधाश्रयासिद्ध्यादेः ५.पक्षान्तरानुम्+इति+अप्रतिबन्धकत्वे+अपि अनैकान्तिकताज्ञानस्य पक्षान्तरे+अपि तत्+लिङ्गकानुमितौ+अपि प्रतिबन्धकत्वात् तत्+पक्षकत्वस्य व्यर्थत+इति+अतः+ आह---६.साध्ये च+इति |
 ननु+असाधकतानुमितेः+अपि साध्यगोचरतया असंभवः वक्ष्यमाणाप्रसिद्ध्यनुपपत्तिः+च+इति+अतः+ आह --साध्यविशिष्ट+इति |
 

	ननु+एकव्यक्तिगोत्वादि लिङ्गकसास्नाद्यनुमाने+अपि तत्+संभवः+ एव+इति+अतः+ आह---गोत्वात्+इति |
 

	ननु भावाभावान्याप्रसिद्ध्या तदन्यतरत्वस्य लिङ्गत्वाशङ्कानुपपत्तिः+इति+अतः+ आह---भावत्व+इति |
 

	F.N.६.साध्यतः+ इति-ग ७.साध्यनाद्यनु-ग 

	ननु तस्य लिङ्गत्वे प्रमेयत्वस्य साध्यतापत्तौ प्रमेयपदस्य विशेष्यनिघ्नतयापुंलिङ्गतापत्तिः+इति+अतः+ आह---लिङ्गता+इति |
 ननु भावत्वाद्याश्रयलिङ्गज्ञानात्+अनुमित्या व्याप्त्यज्ञानम्+असिद्धम्+इति+अतः+ आह---तद्धर्म+इति |
 

	सामग्री+इति |
 कूटव्यापकपदार्थान्तरस्य+अनवगमात्+इति+अर्थः |
 संशयविषयीभूतभावादौ व्यभिचारात्+इति+अतः+ आह---पक्ष+इति |
 ननु+अयतरत्वप्रकारकनिश्चयविषयत्वात् व्यभिचारतया तादवस्थ्यम्+इति+अतः+ आह---तथा च+इति |
 धूमालोकादीनाम्+ प्रत्येकम्+ व्यभिचारात्+इति दोषे सति+एव+आह--पर्वतत्वात्+इति |
 एवम्+इति |
 अनुमितिहेतुज्ञाने यत् विषयतया अवच्छेदकम्+ तत्त्वात्+इति+अर्थः |
 

	ननु शाब्दज्ञाने+अपि पूर्वोपस्थितविशेषणभानापत्तेः किम्+ च+इति ग्रन्थानुपपत्तिः+इति+अतः+ आह---युक्तम्+इति |
 तत्र पदजन्योपस्थितिरूपविशेषसामग्रीविरहात्+न+अतिप्रसङ्गः+ इति भावः |
 

	 ननु+अनुमितिसामग्रीसत्त्वे विषयान्तरसंचारोपपत्तिः, भिन्ने विषये बलवत्त्वत्+च+इति+आशङ्काग्रन्थानुपपत्तिः+इति+अतः+ आह---शङ्कते+ इति |
 कामिनीजिज्ञासुशङ्क+इति+अर्थः |
 तस्या असार्वत्रकत्वेन विषयान्तरज्ञानम्+एव संचारत्वेन विवक्षितम्+इति वक्तव्यम्+इति+उत्तरग्रन्थार्थः+ इति भावः |
 समानविषया याः+तस्याः+ दुर्बलत्वम्+एव+इति+अतः+ आह---तथा च+इति |
 अनुमित्यतिरिक्तम्+ हि ज्ञानम्+अनुमितिसमानविषयमन्यविषयम्+ वा |
 आद्ये+अपि न शाब्दादिरूपम्, तत्+सामग्रीविरहात् |
 न+अपि प्रत्यक्षम्, अलौकिकस्य तस्य+अनुमितिसामग्रीतः बलवत्त्वात्+इति+अर्थः |
 सिषाधयिषासत्त्वे तत्+अकिंचित्करम्+इति+अतः+ आह---पक्षता+इति |
 

	उपनायक+इति |
 अनुमितिगतधूमजन्यत्वस्य+अयोग्यतयालौकिकसंनिकर्षाभावात्+इति भावः |
 परामर्शेन+इति |
 अनुमित्या च+इति+अपि बोध्यम् |
 

	ननु क्वचित्+अंशे+अपि सत्यज्ञानजनके तत्त्वाभावात् उक्तम्+इति ग्रन्थासंगतिः+इति+अतः+ आह---लक्षण+इति |
 अन्यथा व्यभिचारिणि+अपि धर्म्यंशे+अनुमितेः प्रमात्वात् असंभवापत्तिः+इति भावः |
 

	अन्यथा+इति |
 परामर्शस्य तद्विषयत्वे+ इति+अर्थः।
सामान्यसामग्र्याम्+ सत्याम्+अपि विशेषसामग्रीविरहात् न लिङ्गानुमितिः+इति+आह---न+इति |
 प्रत्यक्षे च+उपनीतांशे+अपि ज्ञानम्+ प्रत्यासत्तिः+इति भावः |
 यथा+इति |
 अतः+ एव लाघवात्+उपनयस्य मानमात्रसहकारित्वम्+अपास्तम् |
 
	
	जयदेवमतम्+ दूषयति---तत्+न+इति |
 
	मानान्तरदेवेश्वरानुमाने एकत्वसिद्धिः+अस्तु+इति+अतः+ आह---वयम्+ तु+इति |
 

	स्वशब्दस्य लिङ्गमात्रपरत्वे प्रमात्वविवक्षायाम्+अपि सद्धेतौ+अतिव्याप्तिः तत्+ज्ञानस्य+अपि धर्म्यंशे सत्त्वात्+इति+अतः+ आह---विरुद्धत्व+इति |
 

	एतेन+इति |
 ईश्वरज्ञानम्+आदाय व्यभिचारिणि+अपि लक्षणसत्वेन+इति+अर्थः |
 अयम्+एव+अतः+शब्दार्थः |
 

	ननु+एवम्+ विधौ साधकत्वस्य केवलान्वयितया सर्वत्र सत्त्वात् विरुद्धत्वादिहेतौ व्यर्थत+इति+अतः+ आह---तथा सति+इति |
 

	ननु केवलहेत्वाभासत्वसाधने अर्थान्तरता, केवलस्य+असाधकतारूपत्वानुपपत्तेः इति यदि ब्रूयात् तदा दोषम्+आह --तद्गर्भ+इति |
 
	जयदेवमतम्+आह --अन्ये तु+इति |
 ननु+उक्तजनकतावच्छेदकाभावः सद्धेतौ+अपि व्याप्तिज्ञानत्वादेतस्तदवच्छेदकस्य धूमादौ+अभावात् |
 तथा न+इदमसाधकत्वम्+इति आह---तत्प्रत्यय+इति |
 अबाधितत्वज्ञानहेतुत्वे मानम्+आह---अतः+ एव+इति |
 तस्य तत्+बोधकत्वेन+एव+उपयोगात्+इति भावः |
 स्फुटत+इति |
 हेतुसाध्यतावच्छेदकभेदात्+इति भावः |
 

	कदाचित्+इति |
 विरहसंबन्धमात्रम्+ विवक्षितम्, न तु तत्कालीनः+ [तत्कालीनत्वम्] विशेषणान्तरवैयर्थ्यात्+इति भावः |
 स्वज्ञानकालीनत्वस्य साध्यशरीरप्रवेशे बीजम्+आह---एवम्+ च+इति |
 अत्र ज्ञानपदानि यथासंभवम्+ प्रमापराणि |
 निष्कृष्य---पृथक्+कृत्य किंचित्+विशेषणम्+ पक्षतावच्छेदकीकृत्य अपरम्+ साध्यम्+ कृत्वा+इति+अर्थः |
 ननु+एवम्+असाधकता न सिद्धा, तत्+एकदेशस्य+एव साध्यत्वात्+इति+अतः+ आह---तथा च+इति |
 

	साध्यनिष्कर्षबीजम्+ दूषयति---तथा हि+इति |
 ननु पुरुषान्तरम्+ प्रति सत्प्रतिपक्षलिङ्गम्+ विशेषदर्शनवत् पुरुषान्तरम्+ प्रत्यसाधकम्+ मा भूत्+इति तत्पुरुषीयत्वम्+ प्रमाविशेषणम्+इति न+ईश्वरम्+आदाय समर्थनम्+ युक्तम्+इति+अतः+ आह---न हि+इति |
 असाधकत्वम्+ सामान्यतः+ इह लिलक्षयिषितम् न तु तत्पुरुषासाधकत्वम्, हेत्वाभासत्ववदापादकाभावात् न पुरुष विशेषम्+ प्रत्यसाधकतापत्तिः+इति भावः। न केवलम्+ कन्दरवर्तिविरुद्धाद्यव्याप्तिः, प्रसिद्धे प्रमेयत्वादौ+अपि+इति+आह---अस्मदादि+इति |
 ननु यत्र हेत्वाभासत्वम्+ तत्र+असाधकतानियमः |
 न तु यदा तत्वम्+ तदासाधकत्वनियमः तथा च कदाचित्कज्ञानम्+आदाय मेयत्वादौ तत्सत्त्वात्+न दोष इति+अनुशयात्+आह---किम्+ च+इति |
 एतत्+च विशिष्टाभावे विशेष्यम्+ प्रतियोगि विशेषणम्+ तत्+अवच्छेदकम्+इति मते |
 संबन्धस्य प्रतियोगित्वे विशिष्टाभावस्य प्रतियोग्यसमानाधिकरणत्वेन प्रकृतग्रन्थासंगतेः+इति बोध्यम् |
 

	ननु प्रतियोग्यसामानाधिकरणत्वम्+ प्रतियोगितावच्छेदकावच्छिन्नासामानाधिकरणात्+एव वाच्यम् |
 अन्यथा अयम्+ घटवह्निरूपद्वयवान् धूमात्+इत्यादौ वह्निव्याप्त्यापत्तेः |
 एकसत्त्वे १.द्वयाभावाभ्युपगमेन तस्य प्रतियोगिसमानाधिकरणत्वात् |
 एवम्+ च प्रकृते व्यभिचारः+ दुर्वारः |
 किम्+ च तत्र+एव विशिष्टम्+ न पदार्थानन्तरम्+ यत्र विशेष्यसामान्यात्कं, यत्र तु सामान्यम्+ विशेष्यम्+ तत्र तदर्थान्तरम्+एव |
 अतः+ एव घटत्वात्+नीलघटत्वादिकम्+अन्यत्+इति तस्य+उपाधिरूपत्वम् |
 न च विनिगमकाभावः, दण्डिनि पुंसि पुरुषभेदाप्रत्ययात् |
 २.नीलघटत्वम्+ घटत्वं।२ नियतपूर्ववर्तित्वम्+ कारणत्वम्+ न+इत्यादि प्रत्ययात् |
 एवम्+ च स्वप्रमाकालीनत्वविशिष्ट३.साध्यप्रत्ययाजनकत्वम्+ साध्य.३प्रत्ययाजनकत्वात्+अन्यत्+एव+इति.४ विशिष्टाभावस्य प्रतियोग्यसमानाधिकरणत्वम्+अपि |
 न च प्रकृते न सामान्यम्+ विशेष्यं, किम्+ तु+अभावः+ एव+इति वाच्यम् |
 तादृशावच्छेदकाभाववत्त्वस्य+उपाधेः+एव+अत्र विवक्षित्वात् |
 ५.न च ५.तस्य तद्वत्त्वस्य च+अभेद एव+इति वाच्यम् |
 प्रतीतिविरोधात् |
 

	F.N.१.द्वयाभ्युपगमे+अपि तत्र-ग २.नीलघटत्व-ग 
	३.साध्य-ग ४.प्रकृते विशिष्टाभावप्रति-ग 
	५.न च--क

अतः+ एव धूमधर्मवत्वयोः भेदम्+अभिप्रेत्य ५.धूमे हेतौ मतुप् वैयर्थ्यम्, न तु धूमवत्त्वे+ इति+उक्तम्+इति चेत्---न |
 ईश्वरज्ञानम्+आदायसर्वत्र.६ विशेषणस्य ७.सत्त्वात्+इति पूर्वदोषे तात्पर्यात्+इति |


	तादृश+इति |
 ८.विशेष्य+इति+अर्थः |
 ९.हेतुविशेषणवैयर्थ्यस्य परिहाराय साध्ये विशेषणदानानुपपत्तिः+इति+अतः+ आह---विशिष्टस्य+इति |
 

	अत्र+इदम्+ चिन्त्यम् |
 यदि साध्ये तत्कालीनत्वम्+ विशेषणम्, १०.पक्षे तद्विशेषणवैयर्थ्यम्.१० |
 न च तत्साध्येन+एव+अन्वितं११ व्याख्यायते+ इति वाच्यम् |
 इदम्+पदेन १२.व्यवधानेन स्वारस्यविरहात् पक्षविशेषण+इति ग्रन्थविरोधात्+च+इति |
 १३.तस्मात्+जयदेवमतानुसारम्+एव+उचितम् |
 न च तत्र+अपि विशिष्टसाध्ये १४.व्यभिचाराभावेन साध्यस्य पृथग्भाव१५.करणानुपपत्तिः |
 विशिष्टसाध्यव्याप्त्यस्फुरणदशायाम्+इदम्+ प्रकारान्तरम्+इति+आशयात् |
 अतः+ एव+इदानीन्तन१६.वह्न्यनुमितेः कालिकव्याप्त्यसंभवे+अपि धूमकालः पक्षतावच्छेदकः+ इति+उक्तम् |
 न च+उक्तावच्छेदकविरहस्य बाधादिरूपतया वक्ष्यमाणासाधकत्वाभेदः+ इति वाच्यम् |
 अत्र जनकतावच्छेदकाभावत्वेन तत्र ५.प्रतिबन्धकतावच्छेदकत्वेन दोषाणा६.प्रविष्ट्या ७.आकारभेदेन भेदात् |
 

	F.N.५.धूमहेतौ मतुपो-ग ६.मादाय-ग ७.व्यर्थत्वादिति-ग ८.विशेष्येत्यर्थ-ग ९.ननु हेतु-ग १०.वैयर्थ्यम्-ग ११.वानन्वितं-ग १२.व्यवधाने स्वारस्यभानात्-ग १३.तज्जयदेव--ग १४.व्यभिचाराभावात्-ग १५.कारणा-ग १६.वह्निमानिनुस्यमितेः--
	ननु स्वप्रमाकालीनत्वस्य+अजनकत्वविशेषणतया यथा+उक्तविशेषणविशेष्यभावे न व्यर्थत+इति+अतः+ आह---अपि च+इति |
 अप्रसिद्ध+इति |
 क्षणिकत्वादिसाध्यकः+ इति+अर्थः |
 
	
	ननु स्वप्रामाकालीनत्वस्य+अजनकत्वविशेषणतया यथा+उक्तवशेषणविशेष्यभावे न व्यर्थत+इति+अतः+ आह---अपि च+इति |
 अप्रसिद्ध+इति |
 क्षणिकत्वादिसाध्यते+ इति+अर्थः |
 
	
	ननु+इदम्+अपि+अनुपपन्नम् |
 तत्र+अपार्थकस्य+एव दोषतया हेत्वाभासत्वानभ्युपगमेन ८.तन्नियतसाधकत्वस्य+अपि+अवाच्यत्वात्+इति चेत्---तर्हि+अस्वरसान्तरम्+अत्र द्रष्टव्यम् |
 तथा हि---असाधकत्वम्+ मतान्तरसाधारणम्+एव वाच्यम्, न तु स्वमात्रसिद्धम् |
 दूषणस्य+असाधकताव्याप्तिम्+अङ्गीकृत्य कथा+इति+उक्तत्वात् |
 एवम्+ च ज्ञानगमकत्वम्+अनुपपन्नम् |
 ईश्वरानभ्युपगन्तृमते तस्य व्यक्तिविशेषाव्याप्तत्वात् |
 

	ननु+अनैकान्तिकत्वादिकम्+एव+इति+उक्त्या ५.अनैकान्तिककत्वादीनाम्+असाधकतारूपत्वम्+उक्तम्+इव भाति तथा ६.च+अन्यतमः+ इव+अत्र+अपि+अननुगमः+ इति+अतः+ आह---तथा च+इति |
 ननु ह्रदपक्षकवह्निसाध्यकधूमानुमाने बाधिते न+अस्ति+अव्याप्यत्वम्+इति+अतः+ आह--पक्ष+इति |
 ननु नीलधूमादौ तादृशे न न व्यभिचारित+इति+अतः+ आह--एतत्+इति |
 अधिकम्+एव तत्र दोषः+ इति तत्+मतम्+इति भावः |
 

	F.N.५.अनैकान्तिकादीना--ग ६.चायत्रवा--ग 

	उपाध्यायमतम्+ दूषयति--तत्+न+इति |
 न हि+इति |
 न च यत्+साध्यात्+अनिरूपितम्+अनैकान्तिकत्वम्+ केन+अपि कदा+अपि न ज्ञातम्+ तत्र+अतिव्याप्तिः |
 ईश्वरज्ञानम्+आदाय+अदोषात् |
 न च तस्य न प्रतिबन्धकता+इति वाच्यम् |
 स्वाधिकरणे तस्य+अपि अनुमित्यभावनियतत्वेन तस्य+अपि तथात्वात् |
 स्वविरहात्+एव पुरुषान्तरानुमितौ+अविरोधादिकम्, अन्यथा असिद्धविशेषत्वाद्यव्याप्तेः+इति भावः |
 नानार्थत्व+इति |
 इदम्+आपाततः---असाधकशब्दस्य वाक्यत्वेन+अशक्तत्वात् |
 अतः पूर्वोक्ते+ एव तात्पर्यम् |


		इति श्रीधर्मराणविरचिते तर्कचूडामणौ अनुमानखण्डे 
			असाधकतासाधकतावादः समाप्तः |
 |
 

	
			 |
 |
 ईश्वरवादः |
 |


	हेतुहेतुमद्भावसंगतिपरत्वम्+ वाक्यस्य दर्शयति --एवम्+इति |
 ननु न जगत्+निर्मातृतय पुरुषधौरेयत्वम् |
 अस्मदादेः+अपि यत्+किंचित्+जगत्+निर्मातृत्वात्, सकलतत्+निर्मातृत्वस्य गगनाद्यनिर्मातृत्वेन+अप्रसिद्धेः |
 न च जायते गच्छति+इति जगत्+पदेन कादाचित्कत्वम्+ विवक्षितम्, ध्वंसासंग्रहापत्तेः+इति+अतः+ आह---कार्य+इति |
 कार्त्स्न्यार्थः+ मात्रशब्दः |
 ननु कर्तृसिद्धौ+अपि सर्वज्ञ+ईश्वरे किमायातम्+इति+अतः+ आह---पक्ष+इति |
 द्व्यणुकाद्यनन्तकार्यपक्षीकरणे तावत्+उपादानाभिज्ञत्वसिद्धेः+इति भावः |
 ३.ननु+अनेकपक्षतावच्छेदकम्+आदाय+अपि मिलितस्य पक्षत्वसंभवेन एकरूप+इति दूषणानुपपत्तिः+इति+अतः+ आह---एक+इति |
 एतेन प्राचीनम्+ प्रत्येकपदम्+अनेकपक्षतावच्छेदकौ+अवच्छिन्नपरम्+ व्याख्यातम् |
 तत्+पदेन संशयविवादविषययोः परिग्रहे तावत्+सु इति+अनुपपत्तिः+इति+अतः+ आह--संशय+इति |
 ननु संशयाभावे तयोः+तावत्+स्वसिद्धेः+इति वक्तव्यम्, न तु दुर्ग्रहत्वादिति+इति+आशङ्का न पूर्ववाक्यार्थे हेतुप्रदर्शनपरः किम्+ तु दोषान्तरपरः+ इति व्याचष्टे---ग्राहक+इति |
 

	F.N.३.नन्वेक--ग

	ननु कुलालकर्तृकत्वेन निश्चिते कथम्+ तत्+संशयः+ इति+अतः+ आह---विशेष+इति |
 ननु तस्य+अपि सकर्तृकत्वेन बाधान्+अवतारात् तत्+पक्षे+अपि न क्षतिः+इति+अतः+ आह---तथा+इति |
 संशयस्य+एव निरस्तत्वेन प्रत्येकम्+इति+असंगतिः+इति+अतः+ आह---अभ्युपेत्य+इति |
 प्रत्येकम्+इति+अस्य प्रत्यात्मम्+इति+अर्थभ्रमम्+ वारयति---क्षितिः+इति |
 तत्+किम्+ संशयविषयत्वपक्षे न दोषः+ इति+अतः+ आह---विवाद+इति |
 ननु+उद्देश्यस्य+ईश्वरस्य सिद्धौ कुतः+अर्थान्तरत+इति+अतः+ आह---विचार+इति |
 तत्संशय+इति |
 समानप्रकारत्वात्+इति भावः |
 

	ननु फूत्कारे शरीरापेक्षकर्तृजन्यत्वे+अपि न जन्यात्मविशेषगुणे तदपेक्षकर्तृजन्यत्वम् अस्मदादिकृतिजन्यत्वाभावात् तस्य+इयाम्+आशङ्क्य द्वितीयपक्षदोषपरत्वम्+ तस्य दर्शयति---जन्य+इति |
 ननु+ईश्वरस्य+अशरीरतया कथम्+ वेदादिसंप्रदाये+अव्याप्तिः+इति+अतः+ आह---अस्मदादि+इति |
 तथा च स्वादृष्टोपार्जितशरीरशून्यत्वम्+एव+अशरीरत्वम् |
 न च+इदानीम्+अपि+ईश्वरे अस्मत्+अदृष्टोपात्तशरीरापत्तिः |
 सति कार्ये इष्टत्वात्+इति भावः |
 ननु हेत्वभावे प्रसिद्धस्य+असिद्धिशब्दस्य पक्षतावच्छेदकप्रयोगानुपपत्तिः+इति+अतः+ आह---अप्रसिद्धेः+इति |
 उक्ताजन्यत्वविशिष्टजन्यत्वस्य पक्षतावच्छेदकस्य+अप्रसिद्धेः+इति+अर्थः |
 ननु विशेषणासिद्धौ+अदृष्ट+इति+अनेन हेतुः+उच्यते, न तु विशिष्टाप्रसिद्धौ+इति+अतः+ आह---तत्र+इति विशेषणासिद्धिहेतोः विशिष्टाप्रसिद्धौ परंपरया हेतुत्वात् अप्रसिद्धहेतुत्वम्+ तस्य युक्तम्+इति भावः |
 

	वयम्+ तु असिद्धिपदम्+आश्रयासिद्धिपरम्, आश्रयविशेषणासिद्धेः+आश्रयासिद्धित्वेन+उक्ततया पक्षविशेषणस्य+अजन्यत्वस्य+असिद्धिः+इति+अर्थः |
 तत्र च+अदृष्ट+इत्यादिना साक्षात्+एव हेतुः+उच्यते+ इति वदामः |
 

	ननु+अत्र+अपि असंग्रहस्य+एव+अभिमततया पूर्ववाक्येन+एव ५.एतत्+अभिधाने च+अस्य वाक्यस्य वैयर्थ्यम्+इति+अतः+ आह---तथा च+इति |
 सर्वेषाम्+अपि+अत्र+असंग्रहः+ इति ततः+ भेदः |
 दत्तोत्तरत्वेन कल्पान्तरोत्थानानुपपत्तिः+इति+अतः+ आह---वादी+इति |
 ननु घटादेः+अदृष्टजनककृतिजन्यत्वेन तदजन्यत्वाभावत्+तस्य पक्षत्वाभिधानानुपपत्तिः+इति+अतः+ आह--द्वितीयः+ इति |
 तथा च क्षितौ तत्+अभावाभिधानम्+ प्रथमकल्पः+ इति सूचितम् |
 तथा च+इति |
 क्षितित्वप्रकारकानुमितेः+इति भावः |
 ननु तत्र+अपि साध्यसंशयादिसत्त्वे ४.अपक्षत्वोक्तिः+अयुक्त+इति+अतः+ आह--प्रति+इति |
 ननु+अस्मदादीनाम्+ परमाणुगोचरलौकिकज्ञानाभावात् सामान्यादिप्रत्यासत्तिजन्यस्य५.च+अजातकत्वेन इदानींतन६.द्व्यणुके अर्थान्तरानवकाशे सर्गादि+एति व्यर्थम्+इति+अतः+ आह---इदानींतन+इति |
 मीमांसकेन तत्+अनङ्गीकारात्+आह---स्यात्+इति |
 त्वत्+मतेन+इति भावः |
 १.सकर्तृकत्वदूषणस्य प्रकृतसंगतिम्+आह---साध्यम्+इति |
 अन्वयव्यभिचारपरत्वे हेत्वन्तरविलम्बात् तदा कार्यविलम्बः+ इति शङ्क्येत, अतः+ दुर्जनत्वविरोधिनम्+ व्यभिचारम्+आह---क्षिति+इति |
 ननु+ईश्वरकृतिम्+आदाय घटे २.दीर्घसाध्यसत्त्वात् न ३.साध्यवैकल्यम्+इति+आशङ्क्य सिषाधयिषिता+ईश्वरकृतिम्+आदाय तत्र साध्यग्रहणानुपपत्त्या कुलालकृतिम्+आदाय तत्+वाच्यम् |
 तत्र च दोषः+ उक्तः+ इति+आशयेन आह----कुलाल+इति |
 ननु कुलालादिकर्तृकत्वप्रयोज्यम्+अन्यम्, तदा+आदाय तत्र तत्र तत् स्यात्+इति+आशङ्क्य सामान्यप्रयोजकाभावे सामान्यव्यवहारवत् विशेषव्यवहारः+अपि न स्यात्+इति+आशयेन+आह---उक्त+इति |
 व्यभिचारव्यापकोपाध्यभावे व्यभिचारानुपपत्तिशङ्कापरिहारार्थम्+ ५.चेष्टात्वोपाधित्वप्रदर्शनम्+अयुक्तम्+इति+आशङ्क्य ६.समवेतत्वम्+ पक्षधर्मम्+आह---न च+इत्यादिना |
 

	F.N.५.तदभि-ग 
	४.अपेक्षत्व-क ५.अजनक-क ६.द्व्यणुकत्वे-क 
	१.सकर्तृकत्वस्य दूषणस्य-क २.द्वितीयसाध्य-ग ३.वैकल्प्य-क 
	५.चेष्टात्वस्य+उपाधित्वप्रदर्शयुक्ते-ग ६.समवेत-ग ७.तत्+तदुपादानत्वेन+उपस्थितौ--ग 

	एवम्+ शब्दस्य+अनुमितौ+अपि ७.तत्+तत्+उपादानत्वेन+उपादानोपस्थितौ+इति+अर्थाभ्युपगमे घटादौ+इति+अनुपपत्तिः |
 तत्र प्रत्यक्षेण+एव तत्+उपस्थित्यभ्युपगमात्+इति+अतः+ ७.आह---यदि+इति |
 गुरुणा अलौकिकज्ञानान्+अङ्गीकारात्+आह---इदम्+ च+इति |
 ननु तदभावे कथम्+ तत्+वत्त्वम्, 'तदस्य' (पा.सू.५.२.९४) इति सूत्रे वर्तमानसंबन्धे मतुपः+ विधानात्+इति+अतः+ आह---तदुपवक्षितस्य+इति |
 अलौकिकप्रत्यासत्तिद्वयजन्यज्ञानस्य ८.स्वरूपयोग्यत्वात् न तेन+अर्थान्तरशङ्कास्पदम्+अपि+इति योगजम्+ ज्ञानम्+ वाच्यम् |
 तत्र शङ्कते---यद्यपि+इति |
 तस्य+इति |
 योगजज्ञानस्य+इति+अर्थः |
 

	F.N.७.तदुत्पादानत्वेन+उपस्थितौ..ग ७.आह--ग ८.स्वरूपायोग्यत्वात्--ग 

	एतत्+च+उपलक्षणम्, परमाण्वादिगोचरयोगिज्ञानस्य+अविहितत्वे+अपि+अनिषिद्धवे+अपि च+अदृष्टजनकत्वम्+अतः+ एव धर्मकल्पनालाघवात् कल्प्यते+ इति+अपि बोद्धव्यम् |
 

	क्षितिपूर्वसमये तेषाम्+अभावात्+एव न+आश्रयासिद्धिसिद्धसाधने, अतः+ आह---अदृष्ट+इति |
 
	तथा+एव+इति |
 ज्ञानाव्यवहितवादि+अनन्तर्भावेण+इति+अर्थः |
 यौगपद्ये पौर्वापर्ययोः+वस्तुतः+ विद्यमानयोः+निराकरणानुपपत्तिः+इति+अतः+ आह---विवक्षितम्+इति ननु ४.दृष्टान्ते पौर्वापर्यपक्षे तेषाम्+ यौगपद्यम्+ वक्तुम्+ ५.सिद्धान्ते दृष्टम्+एव+इति+अतः+ ६.आह---साध्येता+इति |
 

	F.N.४.दृष्टातपौर्वा--क ५.साध्य+इति--क ६.आह--ग
	व्यत्ययेन+अन्वयाद्यनुपपत्तेः यथासंख्यम्+ ४.तम्+आह---पक्ष+इति |
 

	सिद्धौ+इति+अस्य प्रत्यासत्तिसिद्धौ+इति+अभ्युपगमे पक्षे ५.तत्+अजन्यत्वाभावात् [तज्जन्यत्वाभावात्] तदजन्यत्वासिद्धेः+इति+असंगतिः, ६.अतः+ आह---योग+इति |
 ननु स्वोपादानविवक्षायाम्+ कः+तर्हि दोषः+ इति+अतः+ आह--वस्तुतः+ इति |
 किम्+इति |
 प्रत्यक्षत्वाभावात्+अपि दृष्टान्ते ७.साध्यासिद्धिसंभवात्+इति भावः |
 

	 तादृशसाध्याभिधाने पक्षे प्रत्यक्षज्ञाननियमः+ न सिध्येत् |
 नित्यप्रत्यक्षवत् नित्यानुमितिसिद्धौ विरोधाभावात् |
 अतः+तादृशसाध्यम्+अत्र+अनभिमतम्+एव+इति+अरुचेः+जयदेवमतम्+आह---वस्तुतः+ इति |
 तथा च चकारः+अध्याहार्यः, अनुषञ्जनीयः+ वा+इति भावः |
 

	ननु मीमांसकेन+अत्र व्यतिरेकिणः+अनङ्गीकारात् 'उक्तम्' इति तद्वाक्याय इति+अतः+ आह---त्वया+इति |
 ननु स्वसामग्र्याः तादृशकृतिकालीनत्वसिद्धौ+अपि किम्+आयातम्+ईश्वरः+ इति+अतः+ आह---तथा+इति |
 तत्+इति |
 प्रपञ्चनाशक+इति+अर्थः |
 ४.ननु+अदृष्टत्वेन तत्+सामग्रीजन्यत्व तन्त्रम्, अन्योन्याश्रयात् इति+आशयान्तरम्+आह---न हि+इति |
 प्रागभावस्य प्रागभावत्वेन तन्मात्रजनकत्वात्+इति भावः |
 

	F.N.४.ननु दृष्टत्वेन--ग 	

	आद्यम्+ दूषयति--सामग्र्या इति |
 सामग्रीध्वंसव्यवहारः+च सविशेषणे हि+इति न्यायात् किंचित्+ध्वंसविषयः+ इति भावः |
 एतत्+च सामग्रीशब्दस्य मेलनोपाधिककारणपरत्वे द्रष्टव्यम् |
 यदा च मेलनपरत्वम्+ तदा तस्य ध्वंसप्रतियोगित्वम्+इष्टम्+एव |
 न च+एवम्+ तत्र ४.ध्वंसव्यभिचारः, ५.अदृष्टसामग्रीशब्दस्य यावत्+कारणपरत्वेन तदप्रसङ्गात् |
 अन्यथा हेतोः+अप्रसिद्ध्यापत्तेः |
 सामग्र्याः ६.अजनकत्वात् |
 
	
	अतः+ एव वक्ष्यति----'सामग्री च न कारणम्+ ७.क्षणविशेषत्वात्' इति+इति+अतः+ आह..दृष्ट+इति |
 

	F.N.४.ध्वंसे--ग ५.दृष्टत्वेन--ग ६.जनकत्वात्-ग ७.पक्षविशेषणत्वात्--ग

	लाघवात्+इति+आपाततः |
 वस्तुतः+ दृष्टप्रागभावादिघटितायाः+तस्याः+ अन्यत्र ४.जनकत्वासंभवः+ इति बोध्यम् |
 ननु+उदासीनसिद्धौ+अपि तर्कसत्वेन न+अप्रयोजकत+इति+अतः+ आह---कार्य+इति |
 उक्तयुक्त्या+अतः+ कार्याभावेन उदासीनस्य+एव+असिद्ध्या ५.तत्+अभ्युपगमेन+अर्थान्तरापादानम्+ युक्तम्+इति+अदोषसूचनायाम्+अपि पूर्वसर्गसिद्धद्व्यणुकासमवायिकारणकालीनाम्+अस्मदादिकृत्या अदृष्टद्वारिकया दोषवारणाय+आह --तत्+इति |
 तस्य+इति |
 तत्र+अपि+ईश्वरम्+आदाय साध्यम्+इति भावः |
 

	तथापि+इति |
 उपादानगर्भसाध्याभावात्+इति भावः |
 

	F.N.४.जनकत्वासंभवात्-ग ५.तदभ्युपगमेन न+अर्थान्तरापादनम्+अयुक्तम्-ग ६.इति+अतः+ दोष-ग 

	ननु घटजनकानित्यज्ञानभिन्नत्वसिद्धौ+अपि न नित्यज्ञानसिद्धिः, दृष्टान्तवत् विशेषणाभावेन+अपि विशिष्टाभावपर्यवसानसंभवात्+इति+अतः+ आह---पक्ष+इति |
 घटजनकभिन्नत्वस्य बाधात् विशेष्यानित्यज्ञानभिन्नत्वम्+ पर्यवस्यति+इति+अर्थः |
 एतत्+पदम्+इति |
 तत्+अभावे+अपि पटे साध्यसत्त्वात्+इति भावः |
 अन्यथा+इति+अस्य प्रयोजकत्वार्थकत्वे व्यधिकरणता, न हि+एकस्य प्रयोजकत्वे इतरेषाम्+अपि साधकतापत्तिः+इति+अतः+ आह---अप्रयोजकत्वम्+इति |
 तथा च तर्कमन्तरेण+अपि लिङ्गस्य गमकत्वे+ इति+अन्यथार्थः |
 
		
	सर्गाद्यकालीनत्वस्य क्रियाविशेषणत्वे विशेषणान्तरवैयर्थ्यम् |
 एवम्+ मनोयोगविशेषणत्वे ज्ञानविशेषणत्वे च तत्+पूर्वप्रतीकवैयर्थ्यम्+इति+अतः+ आह---सर्ग+इति |
 तज्जन्यत्वस्य द्वितीयज्ञानविशेषणत्वे तज्जन्यचतुर्थपञ्चमादिज्ञानजनकक्रियायाः+ अपि पक्षत्वे अस्मदादिना तत्रा+अंशे सिद्धसाधनम्, ज्ञानध्वंसानाधारकालाप्रसिद्धिः+च+इति+अतः+ आह---तज्जन्यम्+इति |
 ज्ञानजनकत्वस्य क्रियाविशेषणत्वे असंभवः |
 आत्ममनोयोगजनकत्वस्य व्यर्थता च+इति+अतः+ आह---तज्जनकः+ इति |
 इदानीम्+ तत्क्रियाणाम्+अस्मदादियत्नजन्यत्वेन यत् सिद्धसाधनं, तत्+न, तासाम्+ पक्षत्वात्+इति भावः |
 ८.अत्र+इति |
 तदनाधारकालानन्तरकालानाधारोत्पत्तिकत्वस्य अन्यथासिद्धव्यभिचारिसाधारणत्वात्+इति भावः |
 बाध+इति |
 तादृशसकल२.कारणाधारस्य प्रयत्नाधारत्वसंभवेन तदुत्तरक्रियोत्पत्तिनियमेन तत्कालस्य क्रियानाधारत्वबाधात्+इति |
 भावः |
 चरम+इति |
 ध्वंस+इति+अर्थः |
 ननु+अर्थापत्तिव्यतिरेकिणः+ ३.न+अर्थपदवाच्यम्, तस्याः+ एव मानत्वे उक्तानुमानस्य संगतत्वापत्तेः+च+इति+आशङ्क्य पक्षधर्मता४.बलम्+एव तत्त्वेन विवक्षितम्+इति सूचयितुम्+आह --प्रकार+इति |
 प्रयत्नाजन्यत्वे उक्तसाध्यबाधात्+इति+अर्थः |
 

	पूर्वसर्गकालीनक्रियायाः+ नष्टहेतुत्वात्+आह--प्रलय+इति |
 ननु प्रलये क्रियाभ्युपगमे संयोगः+अपि+अस्तु इति+आशयेन+आह---इदम्+इति |
 न च प्रलयकालीनसंयोगस्य शरीरानवच्छिन्नोत्पत्तिकतया न ज्ञानजनकता+इति वाच्यम् |
 मनोयोगस्य हि शरीरावच्छिन्नसत्ताकत्वेन हेतुता, न तु तदवच्छिन्नाद्यसत्ताकत्वेन, गौरवात्+इति भावः |
 ननु गुरुमते तृणादिस्पन्दे व्यभिचारवारकम्+ मनः पदम्+इति+अतः+ आह--अत्र+इति |
 दत्ते+अपि मनः पदे गुरुमते नोदनजन्यमनः क्रियायाः व्यभिचारापत्त्या न्यायनयेन+अयम्+ हेतुः+वाच्यः, तत्र च तद्व्यर्थ्यम्+इति भावः |
 उपनीत३.भानाङ्गीकारेण+इदम्+इति+आह---अनुमितेः+इति |
 पक्षधर्मतापरत्वे+अर्थान्तरान्+अवकाशात्+आह---अनुमान+इति |
 ननु+उक्तमनः क्रिया ४.यत्नजन्या उक्तसाध्यवत्त्वात्+इति परंपरया+अपि प्रकृतार्थसंबन्धेन+अर्थान्तरत+इति+अतः+ आह---तत्+इति |
 एतत्+च+उपलक्षणम् |
 मनसः+अतीन्द्रियत्वेन तद्गोचरयत्नाभावे साध्याप्रसिद्धः+च+इति+अपि बोध्यम् |
 

	F.N.८.कालानाधार-क 
	२.साधारणाधारस्य--ग ३.न+अर्थापत्तिवाच्यत्वम्-ग ४.बलेन+एव-ग 
	३.भानानङ्गीकारमतेन+इदं-ग ४.उक्तयत्न-ग 

	 एवम्+इति |
 स्वोपादानपरत्वे+ इति+अर्थः |
 उपाध्यायमतम्+आह--अत्र+इति |
 तत्+इति |
 औषधे जलेन क्षालिते क्षालनासिद्धेः+इति भावः |
 चलनाभ्युपगमे बाधकम्+आह--तथा सति+इति |
 ध्वंसस्य+एव+इति |
 प्रतियोगितद्ध्वंसयोः+एकत्र+अहेतुत्वात्+इति भावः |
 ध्वंसस्य+अनन्ततया सदा चलनापत्तिदोषात् समयस्य+इति+उक्तम् |
 न च+इष्टापत्तिः |
 औषधसंयोगदशायाम्+ तदनुभवात्+इति भावः |
 प्रथमहेतुम्+उपपादयति---न हि+इति |
 ननु विषचलनादिसंग्रहाय तद्विशेषणम्+अस्तु+इति+अतः+ आह---विष+इति |
 

	अदृष्टप्रागभाव+इति |
 ननु+एवम्+ प्रतियोग्यप्रसिद्धिः कालिकव्याप्तेः+एव विवक्षिततया जन्यकृतिमात्रस्य यत्+किंचित्+दृष्टप्रागभावव्याप्यप्रागभावप्रतियोगित्वात् |
 न च+अदृष्टपदम्+ स्वजनकादृष्टपरम् |
 एवम्+ हि+अभेदचिन्तनजन्यादृष्टस्य+असंग्रहापत्तिः |
 चिन्तनानुकूलकृतेः+तज्जनकादृष्टोत्तरकालीनया तादृशप्रागभावप्रतियोगित्वाभावात्+इति चेत्---न |
 अदृष्टाजनकत्वे उक्तस्य तात्पर्यात् |
 

	अतः+ एव आह --अदृष्टजनक+इति |
 ननु तर्हि तथा+एव कुतः+ न कृतम्+इति+अत ः+आह--तथा च+इति |
 तुल्यम्+इति+आपातनः |
 वस्तुतः+ विधिना प्रकृतिप्रत्ययार्थयोः+उभयोः+अपि विनिगमकाभावात् इष्टहेतुत्वम्+ बोध्यते+ इति+उभयम्+अपि हेतुः |
 तथा च गङ्गास्पर्शादेः+असंग्रहः+ एव+इति भावः |
 अदृष्टजनकत्वोपादानम्+ दत्ते विशेषणे न दोषः+ इति ज्ञापनार्थम् |
 

	 न च+एवम्+इति |
 स्वोपादानात्मगोचरतादृशकृतिजन्यत्वात्+इति भावः |
 जन्यात्मविशेषगुणत्वात्+तस्य पक्षत्वम्+ वाच्यम्+इति भावः |
 अनभ्युपगमात्+इति |
 तत्र निदिध्यासनानुकूलमनोयोगहेतुम७.नोवहनास्याम्+एव यत्नः+ इति भावः |
 

	ननु श्चवणादि८.विधिना निदिध्यासनस्य कर्तव्यतावगमेन यागादौ+इव तादृशयत्नजन्यत्वम्+अङ्गीकार्यम् |
 न हि+अस्मदाद्यकर्तृके अस्मदाद्यकर्तृके अस्मदादिकर्तव्यत्वेन विधानम्+ संभवति |
 न च+अस्मदादिकृतिजन्यत्वमात्रेण विधिसंभवः+ मन्त्रजपादौ+इति वाच्यम् |
 मन्त्रजपादिविधौ+उच्चारणे+ एव कर्तृत्वविधानात् |
 अन्यथा 'ऋचम्+ जपेत्' इति+अनन्वयात्+इति+अतः+ आह--अभ्युपगम वा+इति |
 असंग्राह्यत्वात् पक्षत्वेन+इति शेषः |
 

	ननु+एवम्+अपि निदिध्यासनकृतिजन्यस्वात्मसाक्षात्कारे+अव्याप्तिः |
 निदिध्यासनस्य प्रतिबन्धकध्वंसद्वारा साक्षात्कारजनकत्वेन तत्कृतेः+अदृष्टाद्वारकत्वात्+इति चेत्---न |
 तस्य+अपि अस्मदादिकर्तृकत्वेन+अपक्षत्वात् |
 उक्तकृतेः+एव तत्कर्तृतानिर्वाहकत्वात् |
 लाघवेन तत्र+अदृष्टस्य+एव द्वारतया अव्याप्त्यनवकाशात्+च+इति भावः |
 

	आत्मविशेषगुणमात्रस्य+अस्य+आद्यकर्तृकत्वम्+ प्रतिबन्धकध्वंसस्य च निदिध्यासनाद्वारत्वम्+अङ्गीकृत्य यत् जयदेवेन उक्तसाक्षात्कारे+अव्याप्तिसमाधानम्+उक्तम्+ ९.तत्+दोषयितुम्+आह---न तु+इति |
 उक्तसाक्षाकारः+च निदिध्यासनद्वारा कृतिजन्य इति न+अव्याप्तिः+इति भावः |
 आत्मगुणः+ इति |
 निदिध्यासनः+ इति+अर्थः |
 तस्य+अपि+आत्मगुणत्वेन+अस्मदाद्यकर्तृकत्वात्+इति भावः |
 

	F.N.६.विशेषणत्वात्--क ७.मनोवहननाभ्याम्+एव--ग
	८.विधानान्निदि-ग ९.तद्दोषयति--ग
	ननु कालीरूपम्+अपि अस्मदादिकर्तृकम्+एव, स्वोपादानगोचरास्मदादिकृतिजन्यत्वात् |
 गौरवेण+अदृष्टद्वा३.रकत्वस्य+अप्रयोजकत्वात् |
 घटभोक्तुः+अपि तदुपादानकृतिविरहात्+एव अकर्तृकत्वोपपत्तेः+इति चेत्---एवम्+ईश्वरसिद्धेः+अप्रत्यूहत्वेन एतादृशमते ४.अदृष्टाद्वारकपदमहिम्न+एव+उपादानपदस्य स्वोपादानपरत्वलाभः+ इति न विशेषणवैयर्थ्यम् |
 येषाम्+ मते व्यवहारोपयुक्तम्+ सकर्तृकत्वम्+अत्र सिषाधयिषित न तु प्रकृतोपयुक्तमात्रम्, तन्मते पृथक्+एव तत् उपादेयम् |
 अतः+ एव वक्ष्यति---'घटभोक्ता तत्कर्ता न व्यवह्रियते' इति |
 एवम्+ च+अभेदचिन्तनजन्यस्वर्गादौ+उक्तसत्त्वे+अपि अस्मदादि५.कर्तृकत्वाव्यवहारात् अदृष्टाद्वारकत्वविशेषणम्+ प्रामाणिकम्+इति तद्विलम्बात् न कालीरूपादौ कर्तृकत्वम्+अस्मदादेः+इति तदसंग्रहः+अवश्यवाच्यः+ इति+आशयेन+आह---एवम्+ च+इति |
 अदृष्टद्वारकत्वादिघटितकृतेः कर्तृताप्रयोजकत्वम्+अतः+ इति+अर्थः |
 ननु+एवम्+अपि तादृशस्वर्गजनकात्+दृष्टे+अव्याप्तिः+इति+अतः+ आह---तत्+इति |
 
	
	ननु+अदृष्टस्य+अपि+इति+इन्द्रियतया कथम्+अस्मदादेः+तत्कर्तृत्वम् |
 किम्+ च गङ्गास्पर्शजनककृतेः+अपि यत्+किंचिज्जनकादृष्टद्वारकतया तादृशस्पर्शस्य+अपि पक्षतापत्तिः |
 किम्+ च तादृशकृतिजन्यकिंचित्+अन्यत्वम्+ घटादौ+अपि |
 तादृश यावपन्त्वम् अङ्कुरे दुर्ग्रहम् |
 तावताम्+ प्रतियोगिनाम्+अनुपस्थितेः |
 अनृगतस्वपदार्थाभावेन तत्+घटितकृतिज्यत्वस्य+अपि+अनुगतस्य+अभावेन तेन+अपि रूपेण तेषाम्+उपस्थितेः |
 
		
	अत एव तादृशजन्यत्वावच्छिन्नप्रतियोगिकसामान्यान्योन्याभावः पक्षतावच्छेदकः+ इति प्रत्युक्तम् |
 घटादौ+अनगतस्य तादृशजन्यत्वस्य+अभावात् |
 

	F.N.३.द्वारकस्य+अप्र-क ४.अदृष्टद्वारकत्वपद-ग ५.कर्तृकत्वे व्यवहारात्-क 

	ननु तादृशकृति१.जन्यानाम्+ यावन्तः+अन्योन्याभावाः+ इति विवक्षिताः |
 न च तावताम्+ तत्+तत्+प्रतियोगितावच्छेदकरूपेण+अनुपस्थितेः+न तावत्+अभावग्रहः+ इति वाच्यम् |
 प्रागभावप्रत्यक्षानुरोधेन सप्रकारकप्रतियोगिज्ञानस्य+एव अभावाधीहेतुत्वेनातिप्रसक्तजन्यत्वेन+उपस्थितानाम्+ तावताम्+अभावग्रहाविरोधात्+इति चेत्---न |
 तथापि फलीभूताभावज्ञानसमानप्रकारकत्वेन प्रतियोगिज्ञानस्य हेतुतया प्रकृते तावत्+प्रतियोगतैकधर्माभावेन तत्+तदभावानाम्+ तत्+तदवच्छिन्नाभावत्वेन+एव ग्राह्यतया तत्+तदवच्छिन्नतत्तदनुपस्थितौ तत्तदभावानुपस्थित्या पूर्वोपस्थितधर्मावच्छिन्न२.घटाद्यन्योन्याभावसमुदायस्य पक्षतावच्छेदकत्वे पूर्वानुपस्थितास्मदादिकर्तृत्वस्य+अपि पक्षत्वे अंशतः सिद्धसाधनम्+इति चेत्---न तावत्+आद्यः |
 उपादानप्रत्यक्षस्य+एव कर्तृत्वप्रयोजकतया उपादेयप्रत्यास्याक्षत्यप्रयोजकत्वात् |
 उपादेयघटादेः+अपि प्रवृत्तिपूर्वम्+अप्रत्यक्षत्वात्+च |
 अतः+ एव क्रियाया अतीन्द्रियत्वमते+अपि+अस्मदादेः+यागादिकर्तृकत्वम् |
 न द्वितीयः |
 स्वजनकत्वस्य+अपि+अदृष्टविशेषणत्वात् |
 न हि गङ्गास्पर्शजनकादृष्टम्+ तदानींतनतदुपादानगोचरकृतेः+द्वारम् |
 न तृतीयः |
 तावत्+अन्योन्याभाववत्त्वस्य+एव पक्षतावच्छेदकत्वात् तावताम्+ च तत्तद्धर्मणान्+उपस्थितौ+अपि अतिप्रसक्तेन्+अपि+उपादानगोचरजन्यकृतिजन्यत्वेन+अस्तिसंभवात् |
 

	वस्तुतः+तु अदृष्टाद्वारकोपादानगोचरकृतित्वावच्छिन्नजनकताप्रतियोगिभिन्नत्वम्+ विवक्षितम् |
 अदृष्टाद्वारकम्+ च जनकताविशेषणम् |
 गङ्गास्पर्शजनककृतौ च स्पर्शजनकता च+इति जनकताद्वयम् |
 तत्र+आद्यदृष्टाद्वारिका+इति तत्स्पर्शे न+अतिव्याप्तिः |
 द्वितीया तु तद्द्वारिक+एव+इति स्वर्गादेः संग्रहः |
 शब्दः+ [शब्द] फूत्कारादेः+अन्योपादानगोचरजन्यकृतिजन्यत्वे+अपि नहि कृतित्वेन तज्जन्यत्वम्, तेन रूपेण कृतेः स्वविषयसमवेतकार्ये+ एव३.हेतुत्वात् |
 

	न च+एवम्+ कृतिध्वंसे+अव्याप्तेः+अभावात् तद्वारकाग्रिमविवक्षानुपपत्तिः |
 उक्तविवक्षाविरहे तत्+इति तस्य+अपि कल्पान्तरत्वात् |
 तादृशविवक्षया+अपि शब्दफूत्कारादौ+अव्याप्तिनिरासात् स्वविषसवेतकार्ये+ एव त्रयाणाम्+ जनकत्वात्+इति |
 एतत्+अभिसन्धाय+आह --संक्षेपः+ इति |
 

	F.N.१.जन्या यावन्तो--ग २.घटादौ अन्योन्या--ग ३.हेतुत्वात्-ग 

		ननु घटद्रव्यजनककुलालज्ञानादेः तज्जनकादृष्टप्रागभावसमानाधिकरणत्वेन दैशिकव्याप्तौ साध्यविकलता दृष्टान्तस्य+इति+अतः+ आह---अत्र+इति |
 १२.कुलालज्ञानादीनाम्+ घटजनकात्+अष्टोत्तरकालतया तत्+प्रागभावः+ न व्याप्यः+ इति भावः |
 

	ननु+एवम्+अपि साध्यवैकल्यम्, कुलालज्ञानादीनाम्+अपि प्रागभावस्य यत्+किंचित्+अदृष्टप्रागभावम्+ प्रति कालवतः+अपि व्याप्यत्वात्+इति+अतः+ आह---अत्र+इति |
 अभिमतत्वे हेतुम्+आह---द्वितीय+इति |
 अत्र ब्रूमः |
 यत्+तद्भ्याम्+ सामान्यव्याप्तिः+न+अनुमानाङ्गम्+इति ग्रन्थकृता अर्थापत्तौ एतत्+पूर्वपक्षे च+उक्तत्वात् न+अत्र तस्याः+तदभिप्रेतत्वम्, विरोधात् |
 न च स्वजनकत्वाप्रवेशः+ साध्यवैकल्यम् |
 अदृष्ट+इत्यादि विशेषणेन ६.अदृष्टाद्वारकताया विवक्षितत्वात् |
 मृत्पिण्डगोचरज्ञानादीनाम्+ च अदृष्टाद्वारकत्वेन+उक्तदोषाभावात् |
 न च+ईश्वरकृतिजन्यत्वात् तज्जन्यक्षितिजनकत्वात्+च+अदृष्टस्य पक्षे बाधः+ इति वाच्यम् |
 तत्+एव हि+अदृष्टद्वारकम्+ यत् ७.तद्व्यवधाने न जनयति |
 न च+ईश्वरकृतिः+तथा, तस्याः स्वतः+ एव तज्जनकत्वात् |
 अन्यथा पक्षे जन्यपदवैयर्थ्यापत्तेः |
 न च स्वपदगर्भद्वितीया साध्यानुपपत्तिः |
 तस्य क्षितिमात्रपक्षकानुमानाभिप्रायतया स्वपदस्य तत्र क्षितिपरत्वात् |
 

	अत एव कालीरूपे८.न+अंशतः सिद्धसाधनम् |
 तत्र साध्ये९.तस्य+अपक्षत्वात् |
 न च यत्+किंचित्+क्षितिजनकादृष्टोत्तरवमेतक्षितिजनकादृष्टजनकपुरोडाशादिज्ञानानाम्+अपि+इति दोषताद्ववस्थ्यम् |
 यावत्+क्षितिजनकाष्टोत्तरत्वम्+ न कपालादिज्ञास्य+इति साध्यवैकल्यम्+इति वाच्यम् |
 इदानींतनक्षितेः+एव पक्षतया तस्य एव स्वशब्दार्थत्वात् |
 न च प्राचीनसर्गवर्तिघटादौ व्यभिचारः |
 ६.इदानींतनत्वस्य कार्यविशेषणत्वात्+इति |
 
	
	F.N.१२.समवेतकालज्ञानादीनां-ग 
	६.अदृष्टद्वारक-ग ७.तदुपाधानेन-ग ८.णांशतः-ग ९.तस्याक्षेपदोषत्वात्-ग
	एवकारार्थे हेतुम्+आह घटः+ इति |
 परिम्+इति |
 तेन गुणगतजातेः+अनङ्गीकारात्+इति भावः |
 
	
	शब्दे च+इति |
 उपादानगोचरत्वेन जनकताया विवक्षितत्वात्+इति भावः |
 ननु तादृशोपादानमृदङ्गादिमत्त्वम्+ जनकतासंबन्धेन शब्दादौ+अपि+इति+अंशतः सिद्धसाधनम्+इति+अतः+ आह --तादृश+इति |
 ननु कुलालादि७.ज्ञानादीनाम्+ अयौगपद्ये |
 दृष्टान्ते वर्तमानार्थलाऽर्थाभावात् साध्यवैकल्यम् |
 अभूततद्भावार्थस्य च्वेः नित्यज्ञानादिविषयोपादानसमवेते पक्षे बाधः+च+इति+अतः+ आह--अत्र+इति |
 ८.अत्र+अदृष्टोत्तरत्वम्+अदृष्टाधिकरणक्षणोत्तरवर्तित्वमात्रम्, न तु तादृशक्षणोत्पत्तिकात्वाम्+इति बाधः |


	 F.N.६.इदानींत्वस्य-क ७.ज्ञानानां-ग ८.अदृष्टः+--
	
	ध्वंसः+ इति |
 ननु परमतेध्वंसः+अधिकरणात्मा, तत्र च न व्यभिचारः |
 नित्याधिकरणे विशेष्याभावात्, अनित्ये च साध्यसत्त्वात्+इति चेत्--न |
 स्वमताभिप्रायेण+उक्तत्वात् |
 सत्यन्तम्+इति |
 ननु समवायत्वम्+ नित्यसंबन्धत्वम्, तथा च+अन्यतरासिद्धिः |
 गुरुमते तस्य+अनित्यत्वात् |
 प्रसाध्याङ्गकस्य+अपि+उपादाने ६.तावत्त्वस्य+अत्यागानुपपत्तेः+इति चेत्---न |
 नीलः+ घटः+ इति बुद्धिविषयसंबन्धत्वस्य ७.समवायस्योभय७.सिद्धत्वात् |
 तथापि+इति |
 प्रौढिमात्रम् |
 वस्तुतस्य पक्षबहिर्भाव एव |
 अन्यथा तत्र+अंशतः सिद्धसाधनापत्तेः |
 प्रौढिसूचनागवानन्तर्भावे+अपि+इति+उक्तम् |
 

	F.N.६.सतताबवत्वस्य-क ७.उभय-ग 

	 व्यावर्त्याप्रसिद्धेः निराकर्तुम्+अशक्यत्वात्+आह---दोषाय+इति |
 ननु+एवम्+अपि मीमांसकस्य तदुपरक्तबुद्धिः नैयायिकस्य आश्रयासिद्धिनिरासः प्रयोजनम्+इति उभयसिद्धप्रयोजनस्य+अभावात्+दोषतादवस्थ्यम्+इति+अतः+ आह---उभय+इति |
 किम्+ विशिष्टस्य गौरवात् सकर्तृकत्वव्यवहारान्+अङ्गत्वम् उत+अनुकूलतर्काभावात् अव्यापकत्वम् |
 अन्त्ये तर्कस्य वक्ष्यमाणत्वात् आद्य आह अतः+ इति |
 ननु कुलालस्य+अपि घटभोक्तृत्वसंभवेन भोक्तुः तद्व्यवहारनिषेधानुपपत्तिः |
 कुलालात्+अन्यस्य च तदनुकूलकृतिविरहात्+एव न कर्तृत्वम्+इति+अतः+ आह---एवम्+इति |
 भोक्तुः+इति |
 यावद्भोक्त्रिति+अर्थः |
 

	इष्टापत्तिम्+आशङ्क्य+आह---तथा च+इति |
 
	
	जयदेवमतम्+ निरस्यति---न च+इति |
 उक्तदोषात्+इति |
 विशेषणवैयर्थ्यात्+इति+अर्थः |
 ननु शरीरे सुखम्+इति प्रत्ययात् अस्तु शरीरस्य तदधिकरणत्वम् न च+इह तथा+इति+अतः+ आह - अतः+ इति |


	शब्दसंग्रहाय+आह---जन्य+इति |
 मिलितानाम्+इति |
 १२.अदृष्टाद्वारकाणाम्+इति शेषः |
 तत्र---शब्दादौ |
 

	न च+एवम्+इति |
 १३.तथा च+अग्रिमग्रन्थविरोधः+ इति भावः |
 एतत्+इति |
 ध्वंससाधारणपक्षत्वम्+अतः+ इति+अर्थः |
 

	F.N.१२.अदृष्टद्वारारणम्+इति-ग १३.तथा+अग्रिमः+-क 

	ननु मिलितानाम्+ स्वविषयसमवेतकार्यः+ एव जनकत्वम्+इति+अयुक्तम् |
 न हि तादृशकार्यत्वम्+ मिलितजन्यतावच्छेदकम्, ज्ञानादीनाम्+ ज्ञानत्वादिना हेतुत्वेन मिलितत्वेन+अजनकत्वात् |
 अतः+ एव ग्रन्थकारः+अपि तथा विभावयिष्यति |
 न+अपि कृतित्वादिना निरूपितकारणताप्रतियोगिकार्यतावच्छेदकम् |
 १.मृदङ्गादिगोचरास्मदादिकृतेः शब्दाहेतुत्वापत्तेः |
 यत्+अपि २.च+अनित्यानाम्+एव+इति |
 ३.तत्+अपि+अयुक्तम् लाघवेन ज्ञानादिमात्रे तथा+अवधारणात् व्यावर्त्याप्रसिद्ध्या अनित्यत्वान्तर्भावेण न व्याप्तिग्रहासंभवात्+च ध्वंसः+अपि+इति+उक्तिः+अपि न ध्वंसमात्रपक्षत्वम्+ गमयति |
 पक्षे समवेतत्वम् |
 विशेषणम्+इति+उक्त्याविशेषणान्तरस्य पक्षतावच्छेदककोटिप्रवेशाभ्युपगमप्रतीत्या अस्मदादिकृत्यजन्यध्वंसस्य+एव पक्षत्वलाभात् |
 न हि क्षितिः+एव पक्ष इति+उक्तिमात्रात् सकलक्षितिपक्षकत्वम्, महासमुद्रन्यायेन महाक्षितेः+अस्मदादिकर्तृकत्वेन तत्र+अंशतः सिद्धसाधनतापत्तेः+इति चेत्--न |
 

	पक्षः+ उपादानपदम्+ न तु+अनुपादेयम्, कारणमात्रपरम्+ वा |
 शब्दादेः+असंग्रहापत्तेः |
 अतः+ एव+उक्तम् 'साध्ये च+उपादानपदम्+ ४,कारणमात्रपर'म्+इति |
 अन्यथा पक्षसाध्ययोः+इति+एव ब्रूयात् |
 न च+एवम्+अपि शब्दसंग्रहः, उपादानगोचरकृतित्वावच्छिन्नकारणताप्रतियोगिभिन्नत्वस्य तत्+अर्थत्वेन+उक्तत्वात् उक्तकृतित्वस्य हेतुतावच्छेदकत्वलाभाय+एव जन्येच्छाकृत्यजन्यत्वम्+ विवक्षितम्+इति+उक्तम्+इति न+अग्रिमग्रन्थविरोधः |
 यथाश्रुते विरोधिगुणत्वेन+इच्छाजन्ये तद्ध्वंसे+अव्याप्तेः।
	साध्ये च कृतित्वादिगर्भधर्मावच्छिन्नजनकताकत्वम्+ विवक्षितम्+इति न शब्दादा******वंशतः सिद्धसाधनम् |
 समवेतकार्यत्वावच्छेदेन+उपादानगोचरकृतित्वस्य हेतुतावच्छेदकत्वेन मृदङ्गादिकृतेः+तेन रूपेण+अहेतुत्वात् न च+एवम्+ ध्वंसे बाधः |
 तत्र+अपि कारणकृतित्वेन कृतेः+हेतुतया कृतित्वगर्भधर्मावच्छिन्नहेतुताप्रतियोगित्वसत्त्वात्+इति |
 

	 ननु+एवम्+ घटादिध्वंसे+अस्मदादिकृतिम्+आदाय+अंशतः सिद्धसाधनम्, तत्र+अपि मुद्गरादिगोचरकृतित्वेन तस्याः कारणत्वेन.५ उक्तसाध्यसत्त्वात्+एन**** मृदङ्गादिगोचरकृतित्वावच्छिन्नजनकताकास्मदादिकृतिम्+आदाय शब्दादौ+अपि दोषतादर्थ्यम् |
 मृदङ्गादिगोचराणाम्+अस्मदादिज्ञानादीनाम्+अन्वयव्यतिरेकाभ्याम्+ कार्यविशेषे हेतुत्वेन, तत्त्या*****गायोगात् इति+अपरितोषात् क्षितिः+एव+इति पक्षान्तरम्+उक्तम् |
 एवम्+ कारेण ध्वंसशब्दादेः पक्षत्वम्+ निराकुर्वतः+ ग्रन्थकर्तुः एवम्+ तात्पर्योन्नयनात् |
 
	
	 F.N.५.उक्ततया साध्यः+--ग 

	न च तत्र+अपि+अस्मदादिकर्तृकमहाक्षितेः+अपि पक्षत्वेन अंशतः सिद्धसाधनम्+इति वाच्यम् |
 ३.नवीनमताभिप्रायेण तस्य कल्पस्य+उत्थानेन पक्षतावच्छेदकैक्ये तस्य+अदोषत्वात् |
 तथा च क्षितिः+ |
 क्षित्युपादानगोचरकृतिजन्या क्षितित्वात् अस्मदादिकर्तृकमहाक्षितिवत् इति+अपि योज्यम्+इति दिक् |
 एतत्+अभिसन्धाय+उक्तम्+ दिक्+इति |
 

	ननु ज्ञानादिगर्भम्+ साध्यत्रयम्+इति वक्ष्यमाणतया कृतिघटितसाध्ये शब्दे अंशतः सिद्धसाधनम् |
 तत्र मिलितानाम्+इति ४.न्यायानवतारात्+इति+अतः+ आह अत्र+इति |
 ननु तृतीयसाध्ये तादृशपुरोडाशादिज्ञानेन+अर्थान्तरम्, तत्र+उपादानकारणपदयोः+अनुपादेयत्वोक्त्या केन+अपि संबन्धेन+अङ्कुरादेः+तद्वत्त्वात्+इति+अतः+ आह---तृतीया+इति |
 
	
	ननु+अङ्कुरादेः+अपि संशयविषयत्वात् सिद्ध्यभावसत्त्वात्+च पक्षत्वे न+एव का+अपि+अनुपपत्तिः+इत्ति+अतः+ आह---५.प्रतिज्ञा+इति |
 

	F.N.४.न्यायावतारात्-ग ५.प्रतिज्ञाति-क 

	८.ननु उपाध्याद्याहितः+अपि तत्संशयः+ न प्रतिबन्धकः स्यात्+इति आह---यथा च+इति |
 
	सर्वत्र+इति |
 क्षितिमात्रपक्षके अङ्कुरादिसाधारणपक्षत्वे च+इत्यर्थः |
 एतेन क्षितिमात्रपक्षकानु७.******मानेन ७.कथम्+ ८.सार्वज्ञ्यसिद्धिः+इति+आशङ्कापरिहाराय नियता+इति ग्रन्थः+ इति केषांचित् व्याख्यानम्+अनादेयम्+इति सूचितम् |
 उभयत्र योजयितुम्+ शक्य******यत्वात् |
 ननु तादृशहविः पुरोडाशादिगोचरज्ञानजन्यत्वेन तदजन्यत्वरूपपक्षविशेषणासिद्धया आश्रयासिद्धिः+इति+अतः+ आह---उपादान+इति |
 उपादानगोचरत्वावच्छिन्नजनकता वा+इत्यर्थः |
 ननु+एकविशेषबाधे सामान्यज्ञानस्य न+अपरविशेषविषयत्वनियमः |
 गोत्वबाधसमानकालीनद्रव्यत्वज्ञानस्य+अश्वत्वाविषयत्वात्+इति+अतः आह---तृतीया+इति |
 

	ननु ९.क्षेत्रज्ञस्य क्षित्युपादानसाक्षात्काराभावे कुतः+तत्+उपलक्षितत्वम्+इति+अर्थान्तराशङ्कानुपपत्तिः+न+इति+अतः+ आह---ननु+इति |
 लिङ्गत्वभ्रमम्+ वारयति---जनकत्वम्+इति |
 तेन वा+इति |
 अतः+ एव मूलकृतः+ ३.अयातु****+इति+उक्तम्+इति भावः |
 

	ननु+एवम्+ईश्वरज्ञानादीनाम्+ ध्वंस४.जनकत्वानुपपत्तिः+इति+अतः+ आह--अस्मदादि+इति |
 ननु तादृशज्ञानाजन्यत्वस्य पक्षे सत्त्वेन कथम्+ तत्+विशेषणत्वानुपपत्तिः+इति+अतः+ आह--बाधेन+इति |
 गौरवात्+इति+उपलक्षणम् |
 तादृशयोगिशरीरनिर्मातृत्वेन+ईश्वरसिद्धेः+१०.आवश्यकत्वात्+च+इति+अपि बोध्यम् |
 ननु सकलतदुपादानज्ञानाभावेन अस्मदादेः+अकर्तृत्वात् कथम्+ सपक्षता+इति+अतः+ आह---प्रक्षिप्त+इति |
 ननु निदि****व्यासनादेः+तर्हि सपक्षत्वम्+अस्ति+इति+अतः+ आह---तथा च+इति |
 यथाश्रुते बाधकाभावात्+न २.गौणव्याख्या युक्तेति+आशयेन+आह--यत्+वा+एति |
 ननु+एवम्+ लिङ्गविशेषितज्ञानस्य+अनुमतिः+ हेतुत्वे लिङ्गस्य+अपि तत्त्वापत्तिः+इति+अत्तः****+ आह---विशेषणत्वे+ इति |
 ३.न च तत्र व्यभिचारः+ बाधते+ इति भावः |
 

	F.N.८.प्रतिज्ञा+इति-क
	७.मानेन-ख ८.सर्वज्ञासिद्धिः+इति+आशङ्क्य+आह-ग ९.क्षेत्रज्ञानस्य-ग 
	३.आश्चर्यत्वग्युक्तः+-ग ४.जनकत्वापत्तिः+-ग 

	क्रियाव्यतिरेकोक्तिसूचितक्रियाहेतुत्वाभावाभिधानम्+ प्रकृते+ घटहे४.तुत्वाविरोधात्+अयुक्तम्+इति+आशङ्क्य+आह---तथा च+इति |
 धात्वर्थस्य क्रियमाणत्वस्य वा क्रियाशब्दार्थत्वे दोषतादवस्थ्यास्पन्दः+ इति |
 
	 युक्तीति |
 समवायिकारणः+७.प्रत्यासत्त्यादेः+अविशेषात्+इत्यर्थः |
 ईश्वरसंयोगस्य कार्यमानः+ हेतुत्वम्, गुणकर्मादौ व्यभिचारात् |
 न+अपि कार्यविशेषे, मानाभावात् |
 न च प्रयत्नवदात्मसंयोगत्वम्+ हेतुतावच्छेदकम्+ तत्र+अपि+इति सः+अपि हेतुः+इति वाच्यम् |
 अस्मदादिप्रयत्नविरहदशायाम्+अपि ८.ततः+चेष्टापत्त्या तत्+व्यावृत्तस्य+एव हेतुतावच्छेदकत्वाच्+इति+अस्वरसम्+ सूचयति---अपि+इति |
 
	
	इष्टेति |
 तत्र+अपि गगनसंयोगस्य समवायिकारणत्वम्+इति भावः |
 उक्तात्+एव+अस्वरसात्+आह--अदृष्टेति |
 

	F.N.४.हेतुत्वविधानः+-ग 
	७.प्रत्यासन्नत्वादे-ख ८.तत्र चेष्टा-ग 
	
	विनिगमकाभावम्+आशङ्क्य+आह---४.पक्ष्यादौ+इति |
 अपरदिगवस्थितगुरुद्रव्याभावे+अपि पक्ष्यादौ+उन्नमनक्रियादर्शनेन ५.तादृशगुरुत्वस्य व्यभिचारेण+अहेतुतया गुरुत्वाश्रयद्रव्यसंयोगस्य तत्र हेतुत्वकल्पनात्+इति भावः |
 यद्यपि पक्ष्यादौ+आलोकादिवृत्तितादशायाम्+उन्न***हनाभावात् शाखावु***त्तितादशायाम्+ तद्भावात्+च गुरुद्रव्यसंयोगस्य हेतुत्वे+अपि न भिन्नदिगवस्थितगुरुद्रव्यसंयुक्तसंयोगस्य हेतुत्वम् |
 तथापि सामान्यतः+ गुरुत्वघटितसंयोगस्य उन्न****मनहेतुतादर्शनात् अपरदिगवस्थितपिण्डोन्नमने तद्विशेषे उक्तसंयोगविशेषस्य हेतुत्वम्+ युक्तम्, दृष्टसाजात्यात्+इति भावः |
 ननु+एवम्+ गुरुत्वस्य+उन्नमनहेतुत्वम्+ दृष्टम्, प्रत्युत यद्विरुद्धपतन्+हेतुत्वम्+एव दृष्टम्+इति+आशयेन+आह---गुरुत्वस्य+इति |
 वस्तुतः+ उक्तस्थले गुरुत्वस्य परंपरासंबन्धेन हेतुतया साक्षात्संबन्धितादृशसंयोगस्य+एव हेतुत्वलाघवात् |
 अतः+ एव वक्ष्यति---'फलोपपादकमपूर्वम्+ फलाश्रयः+ एव कल्प्यते' इति |
 

	प्रौढिवादेन+आह---तत्+इति |
 न च+एवम्+इति |
 गुरुत्वस्य+अतीन्द्रियतया पतने दोषाभावात्+इति भावः |
 एवम् उक्तव्याप्त्या इत्यर्थः |
 

	F.N.४.पक्षादौ+इति-ग ५.तादृशगुरुत्वाश्रयत्य+एव संयोगस्य-त*** ६.भावात्
	शब्दजन्ये गगनसंयोगाजन्ये शब्दगोचरप्रत्यक्षे व्यभिचारात्+आह---मूर्तेति |
 तन्तुरूपत्वजन्ये तन्तुसंयोगाजन्ये पटरूपे व्यभिचारात्+आह---निमित्तेति |
 दण्डावयवीयदण्डनिमित्तके दण्डावयवसंयोगाजन्ये घटे तत्+वारणाय---गुणेति |
 

	ननु+एवम्+अपि पूर्वोक्तोन्नमनक्रियायाम्+ व्यभिचारः+ इतः+ आह---यदि च+इति |
 गुरुत्वभिन्नत्वविशेषणम्+ देयम् |
 वस्तुतः+तस्य न जनकत्वम्+इति+एव तात्पर्यम् |
 अतः+ एव यदि+इति+उक्तम् |
 
	
	अत्र संयोगजन्यत्वम्+एव साध्यम्, न तत्+असमवायिकारणकत्वम् |
 अदृष्टजन्ये आत्मसंयोगासमवायिकारणकत्वरहिते घटरूपे व्यभिचारापत्तेः |
 तादृशात्मघटसंयोगस्य रूपादि हेतुत्वान्नोक्तदोषः |
 ननु घटादि३वत्तिदित्वे अपेक्षाबुद्धिजन्ये आत्मसंयोगाजन्ये व्यभिचारः, अदृष्टवदात्मसंयोगम्+आदाय साध्यसत्त्वात् |
 न च+आत्मद्वयवृत्तिद्वित्वे व्यभिचारः |
 ईश्वरीयापेक्षाबुद्धिजन्यस्य तस्य तत्संयोगाजन्यत्वात् |
 विभुसंयोगाभावेन तत्र द्वित्वाश्रयस्य ४.ईश्वरासंयोगात्+इति वाच्यम् |
 मूर्तवत्पदेन+एव निरासात् |
 ५.न च प्रयत्नादृष्टादेः साक्षात्संबन्धाः+६.भावे+अपि स्वाश्रयसंबन्धद्वारा हेतुत्वम्+आयाति, न तु संयोगस्य तावता हेतुत्वम्, सुखसमानाधिकरणसुखादौ वा+आश्रयसंयोगाभावात्+इति वाच्यम् |
 स्वाश्रयसंबन्धत्वापेक्षया संयोगत्वजातेः लाघवेन+अवच्छेदकत्वात् |
 आत्मसंयोगस्य+अन्यत्र+एव स्वस्मिन्+अपि सत्त्वेन सुखादौ व्यभिचाराभावात् |
 तत्+एतत्+आह---संक्षेपः+ इति |
 
	
	ननु ४.निमित्तसंयोगाश्रयदण्डादेः+अपि हेतुत्वेन+असमवायपदवैयर्थ्यम्+इति+आशयेन+आह---प्रकृतेति |
 

	विभावयिष्यति+इति |
 ज्ञानेच्छाकृतिजन्यत्वम्+एव साध्यम्+इत्यत्र+इत्यर्थः |
 

	F.N.३.वृत्तित्वे..क ४.ईश्वरसंयोगात्--ग ५.ननु-क ६.भावे-क 
	४.अनिमित्तः+-क 
	
	ननु साध्याप्रसिद्धौ तद्व****कल्योकयनुपपत्तिः, तस्य तत्प्रसिद्धिनिबन्धनत्वात्+इति+अतः+ आह---यदि+इति |
 ननु मृदङ्गादेः प्रत्यक्षत्वे+अपि किम्+आयातम्+उपादानप्रत्यक्षत्वे+ इति+अतः+ आह---न हि+इति |
 तत्र+एति |
 वायवीयशरीरः+ इत्यर्थः |
 तत्र छिन्नगोधाचलनवत्+अदृष्टवत्+आत्मसंयोगः+ एव तत्र हेतुः |
 न च तत्र+एव व्यभिचारात् प्रयत्नवदात्मसंयोगः+अन्यत्र+अपि न हेतुः स्यात्+इति वाच्यम् |
 कार्यवैजात्यकल्पनात्+इति समाधानम्+अत्र द्रष्टव्यम् |
 

	तत्र क्रिया+इति |
 मनसि+इत्यर्थः |
 

	विशेषेति |
 यद्यपि विशेषदर्शनम्+ भ्रमोत्पत्तौ प्रतिबन्धकम् |
 तथा च नित्यभ्रान्तिसत्त्वेन विरोधः, तथापि तद्भानस्य भ्रान्तित्वे मानाभावान्ते+ तथात्वम् |
 न च तस्य प्रमात्वे+अपि मानाभावः, तद्वत्त्वघटितप्रमात्वस्य तदभावघटिताप्रमात्वापेक्षया लघुशरीरत्वेन लाघवसहकृतोक्तानुमानेन तत्सिद्धेः |
 ज्ञानत्वेन+इति |
 लाघवात् शाब्दज्ञानेन प्रवृत्तेः+च+इत्यर्थः |
 

	ननु+अनुमानात्+इच्छासिद्धौ+अपि न+उत्कटेच्छारूपपरागसिद्धिः+इति+अतः+ आह---इच्छा+इति |
 पारंपर्यम्+आह--दुःखः+ इति |
 

	 मूलग्रन्थान्+आर्जवापातात् |
 वक्ष्यमाणन्यायेन निवृत्तियत्ने मानाभावात्+च |
 पूर्वास्वरसम्+ हृदि निधाय+आह---वस्तुतः+ इति |
 ननु+एवम्+ कुसुमाञ्ज७.लिग्रन्थविरोधः इति+अतः+ आह तथा च+इति |
 
	
	वह्निव्यतिरेकोक्तेः प्रकृतसंगतिम्+आशङ्क्य+आह---यत्र+इति |
 

	ननु सामान्ययोः+६.हेतुमद्भावे गौरवस्य बाधकतया तदभावः+असिद्धः+ इति+आशङ्क्य वाक्यसामान्यवक्तृवाक्यार्थज्ञानसामान्ययोः+हेतुमद्भावनिरासार्थोपात्तबाधकाभावपदस्य व्यभिचारः+३.ज्ञानाभावः+अर्थः+ इति+आशयेन+आह---सामान्येति |
 

	F.N.६.हेतुः+--ग 
	 ३.ज्ञानाभावादे*****कथा-ग 

	दृश्यः+ इति |
 दृश्यशरीरावच्छिन्नः+ इत्यर्थः |
 

	विपक्षदर्शनमात्रम्+ न प्रतिबन्धकम्+इति+अतः+ व्याचष्टे---न तत्र+एव+इति |
 

	अबिन्धनेव+इति |
 अयोगोलकादौ जलसंबन्धे धूमः+ जायमानः+अन्तर्हितवह्नेः+एव |
 
	सः+ च तदानीम्+अप्रत्यक्षः+अपि ७.निध्यादिवत् योग्यः+ एव+इति भावः |
 

	ननु+एवम्+ मेयत्वादेः+वाच्यत्वलिङ्गत्वम्+ न स्यात्+इति+अतः+ आह---केवलेनि**** |
 स्वमते इति भावः |
 उक्तहेतोः+इति |
 ज्ञानादिशून्यात्मनः कारणत्वप्रसङ्गात्+इत्यर्थः |
 

	जयदेवमतम्+आह--अन्ये तु+इति |
 अन्योन्याभावगर्भव्याप्तिः+अपि तादशा****न्योन्याभावप्रतियोगितावच्छे६.दकतावच्छेदकम्+ यत्+न तदवच्छिन्नसंबन्धः+७.रूपेति तत्र+अपि साध्यतावच्छेदके तादृशावच्छेदकत्वाभावस्य+एव८. ग्राह्यत्वम्+इति+अस्वरसः+अत्र बोध्यः |
 

	F.N.६.कावच्छेदकः+-ग ७.रूपे तत्र+अपि--ग ८.काभावस्य+एव-ग 

	ननु परात्मनः+अयोग्यत्वेन कथम्+ योग्यानुपलब्ध्या बाधः+ इति+अतः+ आह---शरीरेति |
 प्रसङ्गः+ एव+अत्र संगतिः+इति+आशयेन+आह---क्व+इति |
 

	संहारः+ उपस्थानाभावः+ न+अतः शब्दार्थः, उक्तदोषात्+एव किम्+ तु तदुभयाश्रयसाधकसत्त्वम्+इति+आशयेन+आह---अतः+ इति |
 

	शङ्का+आशयम्+आह---तथा च+इति |
 तत्+अनङ्गीकारात्—सर्गात्+अनङ्गीकारात्+इत्यर्थः |
 तत्र मनोवहनाडीगोचरा+एव कृतिः न तु+आत्मगोचरा+इति सूचनाय यदि शब्दः |
 चेष्टायाम्+ साध्याव्याप्तेः+आह---चेष्टा+इति |
 ननु तज्जन्यजनकत्वे सति तदधिकरणोत्तरक्षणवर्तित्वम्+ तद्द्वारत्वम्+ईश्वरेच्छाकृत्योः+अपि |
 न हि तत्त्वे सति तज्जन्यत्वम्+ द्वारत्वम्+ गोत्वात्+इति+अतः+ आह---द्वारत्वस्य+इति |
 चक्रादेः+दण्डव्यापारत्वापत्तिभयेन गौरवम्+ प्रामाणिकम्+इति भावः |
 

	प्रत्युतानुकूलम्+इति+आह--विशेषयोः+इति |
 
	अन्यथा+इति |
 प्रतिबन्धकाभावस्य २.मिलितत्वात्+इति भावः |
 प्रतिबन्धकाभावस्य+इति |
 
	
	F.N.२.निमित्तत्वात्-ग
	ननु प्रतिबन्धकध्वंसः+ न प्रागस्ति, तत्+अत्यन्ताभावः+च प्रतिबन्धककाले+अपि+इति+अतः+ आह---४.प्रति+इति |
 वयम्+ तु पूर्वम्+ सत्त्वात्+इति+अस्य पूर्वम्+ समवहितत्वात्+इत्यर्थः |
 एवम्+ च+अत्यन्ताभावपरत्वे+अपि न दोषः |
 तस्य नित्यत्वे+अपि प्रतिबन्धककाले तत्र समवधानाभावात्+इत्यर्थः+ इति ब्रूमः |
 

	ननु+अस्तु प्रतिबन्धकाभाववदसमवायिनः+अपि कार्यसहभावेन हेतुत्वम्, कुविन्दादिसमवधाने+अपि तन्तुसंयोगनाशदशायाम्+ पटानुत्पत्तेः |
 समवायिनः+तु न तत्त्वेन हेतुत्वम्, व्यतिरेकाभावात् |
 न च तन्तुनाशदशायाम्+ पटोत्पत्त्यापत्तिः |
 ५.तन्तुनाशः+ यदि स्वसमवायिनाशात् तन्नाशस्य+अपि तथाविधहेतु६.जन्यत्वे वाच्ये द्व्यणुकपर्यन्तम्+ तथा नाशे द्व्यणुकनाशस्य+असमवायि५.नाशजन्यत्वेन+असमवायि७.नाशस्य+अणुद्वयविभागजन्यत्वेन विभागस्य क्रियाजन्यतया परमाणुक्रियाकाले द्व्यणुकादिक्रियावश्यंभावेन तन्त्ववयवक्रियाकालस्य तन्तुक्रियाकालतया तन्तुसंयोगनाशस्य तन्त्ववयवसंयोगनाशसमकालतया तदव्यवहितोत्तरसमयतया वा तन्तुनाशकाले असमवायिकारणविलम्बात्+एव तद्विलम्बात् |
 एवम्+असमवायिनाशस्य तन्तुनाशहेतुत्वे+अपि योज्यम् |
 अतः+ एव वक्ष्यति----"स्वरूपयोग्यतारूपः+ हेतुता तत्र+अपि, कार्याभावः+तु सहकारिविरहात्" इति+अतः+ आह---अन्यथा+इति |
 विनाशसामग्रीकालीनः+९.घटे तेजः+संयोगात् घटनाशकाले रूपोत्पत्त्यापत्तिः+इत्यर्थः |
 कार्यसहभूतत्वेन हेतुत्वस्य+अन्यथाशब्दार्थत्वम्+ वारयितुम्+आह---इष्टेति |
 तथा च प्रागभावस्य प्रतियोग्यहेतुत्वम्+ तत्+अर्थः+ इति भावः |
 ननु+एवम्+ प्रतिबन्धकाभावस्य कार्यसहभूतत्वनियमोक्तिविरोधः+ इति+अतः+ आह---१०.एतेन+इति |
 

	F.N.५.तन्तुनाशे सति स्व-ग ६.जन्यत्वे साध्ये-ग 
	७.नाशस्य-ग 
	९.घटतेजः+-ग १०.एतेन+इति-ग

	संपातेति |
 २.उत्पन्नस्य+एव पुनरुत्पत्त्यापादानेन कार्यन्तरानापादनेन एकपद३.स्य+असंगतत्वात्+इति भावः |
 ननु+एवम्+अपि न प्रागभावः+ हेतुः, स्वव्यतिरेकेण कार्याव्यतिरेकात् |
 उक्तस्थले+अपि उत्पन्नघटसत्त्वेन व्यतिरेकाभावात् |
 न च+उत्पत्यवच्छिन्नघटाभावः+तत्र+अस्ति, सः+ एव सर्वत्र कारणाभावप्रयोज्या इति वाच्यम् |
 प्रागभावध्वंसकालस्य+उत्पत्तिकालतया प्रागभावविरहकाले उत्पत्तिविशिष्टकार्याभावाभावात् |
 किम्+ च+उत्पत्तिः+आद्यसमयसंबन्धः |
 समयः+ घटादिः+च तत्+इतरः+च न प्रागभावविरहात्, किम्+ तु आद्यसमयविरहात्+एव |
 न च सः+ एव न कुतः+ इति वाच्यम् |
 स्वकारणाधीनस्य तस्य दण्डाद्यप्रयोज्यत्वात्+इति चेत्----न |
 

	यत्+अभावे स्वानन्तरक्षणे उत्पत्तिविशिष्टकार्याभावः तस्य कारणत्वम्+इति विवक्षितत्वात् |
 किम्+ च केवलम्+ कालगर्भः+ व्यतिरेकः, किम्+ तु देशगर्भः+अपि |
 प्रदेशान्तरे दण्डे सति+अपि प्रदेशान्तरे घटानुत्पत्तेः |
 तथा हि मृत्पिण्डान्तरे४.जायमानः+ घटः+ मृदन्तरे जायेत |
 यदि न हेतुः मृदन्तरस्य घटान्तरे+अपि स्वरूपयोग्यत्वात् |
 न च प्रागभावे+अपि दोषः |
 तत्प्रतियोगिकदण्डप्रागभावत्वेन तस्य हेतुतया मृदन्तरे तत्प्रागभावाभावात् |
 न च ५.मम+अपि तत्+तत्पिण्डत्वेन+अपि तत्+तत्कार्यम्+ प्रति हेतुता+इति वाच्यम् |
 यत्र कैश्चित् तन्तुभिः पट एकस्मिन्+अनारब्धे पुनः+अपि तैः+एव पटान्तरम्+ पूर्वपटविनाशे सति उत्पद्यते तत्र प्रथमपटोत्पत्तिवेलायाम्+ द्वितीयोत्पत्त्यापत्तिः |
 न च ६.तव+अपि तदा द्वितीयपटप्रागभावस्य तत्र सत्त्वेन दोषसाम्यम्+इति वाच्यम् |
 तत्र प्रागभावद्वयघटितः+ तत्७.सामग्र्याःफलबलेन प्रतिबध्यप्रतिबन्धकम्+अवकल्पनात्, धारावाहिकस्थले पूर्वज्ञानसामग्र्या उत्तरज्ञानसामग्रीप्रतिबन्धकत्ववत् न हि सामग्र्यभेदे तव+एवंविधपरिहारः+ उपपद्यते+ इति दिक् |
 

	F.N.२.एतेन+इति-ग ३.स्य+असंगतत्वात्-क 
	४.सति+अपि--क ५.तथापि-ग 
	६.तदा+अपि-ग ७.सामग्र******योनिफल--क
	
	स्वप्रत्यक्षादौ बुद्ध्यादेः साक्षात्+हेतुत्वात्+आह---कर्तृत्वेति |
 अस्ति+एव+इति |
 तथा च व्याप्तिः पक्षधर्मतया विना न विरोधिनी तस्याः+ एव+अनुमितिप्रतिबन्धकत्वे पक्षधर्मता तन्त्रम्+इति भावः |
 व्यापके व्यर्थविशेषणत्वस्य+अदोषतया ७.तादृशज्ञानत्वस्य साध्यव्यापकता स्यात्+एव नित्यान्यज्ञानत्वम्+ च+उपाधिः+इति न+अप्रसिद्धिः+इति+अपरितुष्यन् ८.साधनाव्यापकत्वाभावान्नोपाधिसंभवे+ इति+आशयम्+आह---वयम्+ तु+इति |
 

	F.N.७.तादृशस्य-क ८.साधनाव्यापकत्वात्--ग 

	६.अव्यभिचारोपदर्शनेन शरीरव्यापारस्य+उपाधित्वम्+ प्रतीयमानम्+ घटादौ साध्याव्यापकत्वात्+अयुक्तम्+इति+आशङ्क्य+आह---शरीरेति |
 बाधः+अपि+इति |
 तस्य प्रसिद्धाभावमात्र७.विषयत्वसंभवात्+इति भावः |
 अस्मत्+मते तु+इति |
 न च+उपाध्यभावे+अनुकूलः+तर्कः+ इति वाच्यम् |
 साध्यवत्त्वप्रमादेः+अन्ततः+ उपाधिसंभवात् |
 तत्+उक्तम्----'व्यभिचारे च+अन्ततः साध्यम्+एव+उपाधिः+इति' |
 न च+इति |
 तत्+मतः+ इति शेषः |
 

	F.N.६.भावः+अपि+इति-ग ७.विषयत्वात्+इति-ग 

	उक्तव्याप्तिज्ञानात् कार्यकारण८.भावः+ एव कुतः+ न तदा+आशङ्का |
 यदि च तर्कसत्त्वासत्वे नियामके ततः+ एव क्व व्याप्तिः तत्+अभावः+ ग्राह्यौ इति+अस्वरसम्+ सूचयति---अपि+इति |
 ज्ञानस्य विषयरूपतया पर्यवसानम्+इति+अतः+ आह----व्याप्तौ+इति |
 पर्यवसायित्वम्+ निश्चायकत्वम्+ बोध्यम् |
 

	ननु ज्ञानम्+अनित्यम्+एव+इति व्याप्तिविरोधात् कार्यत्वस्य ज्ञानजन्यत्वव्याप्तिग्रहस्य+एव+असंभवः+ इति+अतः+ आह---ज्ञानम्+इति |
 अभावात्+इति |
 ग्राह्याभावानवगाहित्वात्+इत्यर्थः |
 

	F.N.८.भावज्ञाने+ एव--ग

	तर्हि प्रथमानुमाने इयम्+उपाधिः स्यात् तत्+अविशेषितत्वात्+इति+अतः+ आह---साधनेति |
 
	
	व्याप्तिः+अविरुद्धेत्यतः+ आह----अभेदः+ इति |
 आपातते+ इति |
- वस्तुतः संयोगादेः+व्याप्तिरूपत्वे तस्य द्विष्ठत्वेन वह्न्यादेः+अपि व्याप्यत्वापत्या तादृशसाध्याधिकरणवृत्तित्वे धर्मान्तरम्+ धूमादिमात्रवृत्तीति+अवधेयम् |
 

	स्वपदम्+ शरीरम्+आत्मपरम्+ वा |
 तत्र+अद्ये मूलकृता दूषणम्+उक्तम्+अनूद्य द्वितीयम्+ गृह्णाति ननु+इत्यादिना |
 स्वजन्ये+ इति |
 आत्मजन्ये+ इत्यर्थः |
 स्वजन्यत्वम्+इति आत्मजन्यत्वम्+इत्यर्थः |
 जन्यत्वस्य+इति |
 एतत्+च ध्वंससाधारणपक्षत्वे द्रष्टव्यम् |
 ननु पक्षे उपाधिविरहात् कथम्+ तद्व्यापकता+इति+अतः+ आह---परमेति |
 

	तज्जन्यत्वात्+इति |
 तथा च साधनव्यापकता+इति भावः |
 यद्यपि+इति |
 यद्यपि घटादौ साध्याव्याप्तिः |
 कुलालशरीरस्य+अदृष्टजनकत्वात् |
 न च+अजनकत्वम्+ चेष्टाविशेषणम्, तथा च तादृशचेष्टाविशेषम्+आदाय घटे साध्यसत्त्वम्+इति वाच्यम् |
 तथा सति तादृशचेष्टाश्रया दृष्टद्वारकशरीरजन्यत्वस्य पक्षे सत्त्वेन साधनव्यापकतापत्तेः |
 तथापि स्वजनकादृष्टाद्वारकत्वम्+अदृष्टाजनकपदेन विवक्षितम्+इति भावः |
 ननु शरीरजन्यत्वस्य साधनव्यापकत्वात् हस्तादिजन्ये साध्याव्यापकत्वात्+च उपाधित्वाशङ्कानुपपत्तिः+इति+अतः+ आह---उक्तेति |
 उक्ताभिप्रायेण+आह---चेष्टा+इति |
 ननु+उपस्थितिलाघवम्+अकिंचित्करम्, शब्दादिना युगपत्+उभयोपस्थितौ वस्तुलाघवस्य+एव वाच्यत्वात् इति+आशयेन+आह----अन्ये तु+इति |
 असिद्धेः+इति |
 अनिश्चयात्+इत्यर्थः |
 एतत्+च+उपलक्षणम् |
 अवच्छेदाग्रहे शरीरजन्यत्वग्रहासंभवात्+चेत्+अपि द्रष्टव्यम् |
 अन्यत्+इति |
 घटत्वादिकम्+इत्यर्थः |
 

	उक्तेति |
 जन्यत्वशरीरजन्यत्वयोः+भिन्नत्वघटितत्वेन तुल्यवृत्तिवेद्यत्वात्+इति भावः |
 ननु परस्परविरहानात्मकत्वेन तत्+अवगमे न विरोधे+ इति+अतः+ आह---न हि+इति |
 तद्व्यापकत्वान्+अवगमस्य+अतः+शब्दार्थत्वे मूलासंगतिः |
 तदनिश्चयस्य+उपाधिसंदेहानुकूलत्वे५.न+अविरोधित्वात्+इति+अतः+ आह---सकर्तृकत्वेति |
 ननु बाधकाभावः+असिद्धः, साधकाभावस्य+एव बाधकत्वात्+इति+अतः साधकम्+आह----यत्+विशेषयोः+इति |
 अतः+ इति |
 उपजीव्यत्वाभावात्+इत्यर्थः |
 विरुद्धत्वेन+इति |
 तथा च यत्र+एकस्य+अवच्छेदकत्वम्+अपरस्य+अवच्छेदकत्वम्+ विरुणद्धि तत्र लाघवम्+ सहकारि |
 न तु+एकाधिकरण्यम्+अपि, गौरवात्+इति भावः |
 ९.न्यूनवृत्ते+अपि धूमत्वादेः वह्निजन्यतावच्छेदकत्वासंगतिः |
 अन्यथा घटत्वादेः+अपि सिद्धान्ते त********+अवच्छेद१०.कत्वम्+ न स्यात्+इति+अस्वरसम्+ सूचयति---अपि+इति |
 

	F.N.९.यत्रन्यून-ग १०.दकासम्+--ग
	७.बाधः+अपि+इति |
 तस्य पक्षीयसाध्याभावानवगाहित्वात्+इति भावः |
 ननु साध्यान्तराभावगोचरत्वे+अपि तस्य समानप्रकारकतामात्रेण ८.प्रतिबन्धकत्वम्+ परमते स्यात्+इति+अनुशयात्+आह----न स्यात्+च+इति |
 ननु न्यायमते तत्पक्षीयसाध्याभावम्+अपि+अवगाहते |
 परमते च समानप्रकारकत्वमात्रेण प्रतिबन्धकता+९.इति+एकत्र+अनुमितेः+मतद्वये+अपि प्रतिबन्धकत्वम्+आवर्जनीयम्+इति+अनुशयात्+आहुः----वस्तुतः+ इति |
 

	F.N.७.तस्य--ग ८.प्रतिबन्धकम्+ ९.इति+अत्र+अनु--ग 

	ननु ज्ञानमात्रवृत्युपाधौ+अपि ३.साध्यत्वेन जातिपदवैयर्थ्यम्+इति, अतः+ आह---यदि+इति |
 यथाश्रुतहेतोः+गगनादौ+अभावात्+आह----ज्ञानेति |
 ननु ४.जातित्वविवेचने व्यर्थविशेषणता, समवेतत्वस्य+एव हेतुविशेषणत्वात्+इति+अनुशयात्+आह---केचित्+तु+इति |
 जातित्वेति |
 सः+ च समवायः+ इति भावः |
 

	F.N.३.सध्वेन--ग ४.जातित्वविशेषणत्वे--ग

	यदि+एवम्+ विश****षपदवैयर्थ्यम्, आत्मैकत्वस्थाप्रत्यक्षत्वेन तत्र+अदोषप्रसङ्गात्+इति+अतः+ आह----एवम्+ च+इति |


	अदृष्टाजनकत्वम्+ स्वजनकादृष्टाद्वारकत्वम्+ स्मर्तव्यम् |
 भावत्वादेः+विशेषणस्य गोत्वादौ+अपि सत्त्वात्+आह----व्यभिचारेति |
 

	ननु जातिगतव्यावृत्तिः+व्यक्तिगतव्यावृत्तिः+वा ८.न+अन्योन्यम्+ हेतुः उभयोः+अनादित्वात् |
 न+अपि ९.तज्ज्ञानयोः परस्परहेतुत्वम् |
 गोत्वज्ञानमात्रस्य व्यक्तिव्यावृत्तिबुद्धौ गोव्यक्तिज्ञानमात्रस्य गोत्वगतेतरव्यावृत्तिबुद्धौ हेतुत्वात्+इति+अतः+ आह----यदि+इति |
 

	F.N.८.न+अन्योन्यहेतुः--क ९.तद्भानयोः--क
	
	अश्वादिव्यावृत्तत्वेन ज्ञातम्+एव गोत्वम्+ व्यक्तिम्+ व्यावर्तयति, न तु जातिज्ञानमात्रम्, गोगतसत्ता ज्ञानस्य+अपि गव्यः+च+आदिव्यावृत्तिबुद्धिजनकप्रसङ्गात् |
 ५.एवम*****श्वत्वादिव्यावृत्तत्वेन ज्ञाता व्यक्तिः+अश्वत्वादि६.व्यावर्तिका, न तु व्यक्तिज्ञानमात्रम्, द्रव्यत्वादिना व्यक्तिज्ञानस्य+अपि तथात्वापातात् |
 तथा च व्यावृत्तिबुद्ध्योः+अन्योन्याश्रयत्वम्+इत्यर्थः |
 

	ननु व्याप्तिग्रहसामग्रीसत्त्वे व्यभिचारेति शङ्का ग्रन्थान्+उपपत्तिः+इति+अतः+ आह---व्यभिचारेति |
 ननु स्वरूपसदेव तत् प्रतिबन्धकत्वेन परस्य+अभिमतमः+तु, किम्+ ज्ञानाध्याहारेण+इति+अतः+ आह----अतः+ इति |
 अन्यथासिद्धिः+इति |
 तृतीया+अन्यथासिद्धिः+इत्यर्थः |
 

	F.N.५.एवम्+अश्वादि--ग ६.व्यावृत्तिजनिका--ग

	ननु न संयोगरूपा व्याप्तिः, अतिप्रसङ्गात्+इति+उक्तम् |
 किम्+ च विशेष्ये सामानाधिकरण्यबाधे+अपि सामान्यवत्त्वविनाकृतास्मदादिघटितविशेष्ये अव्यभिचारविशिष्टसामानाधिकरण्यम्+ बाधितम्+एव+इति+अरुचेः+आह----अपि च+इति |
 ननु+इदम्+अपि+उक्तम्, अस्मदादिप्रत्यक्षत्वमात्रे नित्यत्वव्याप्तिरविरहनिश्चये+अपि विशिष्टव्याप्तिनिश्चयात्+अनुमितेः |
 न च सामान्यवत्वे विशेषणे तत्+अभावग्रहे+अपि अनुमितिः+अस्ति+इति वाच्यम् |
 अतः+ एव व्यासज्यवृत्तित्वोपगमात्+इति चेत्----

	अत्र ब्रूमः |
 विशिष्टम्+ द्विविधम्, सामान्यविशेष्यकम्+ तत्+इतरविशेष्यकम्+ च |
 तत्र+आद्यम्+ पदार्थान्तरम्, यथा नीलघटत्वम्+ कर्तृजन्यत्वम् |
 तत्+उभयम्+ घटत्वजन्यत्वाभ्याम्+ भिद्यते |
 द्वितीयम्+ तु विशेषणविशेष्यसंबन्धात्मकम्+एव न तु+अन्यत् |
 दण्डी पुरुषः पुरुषः, पाकजन्यरूपम्+ रूपम्, द्रव्यसमवेतम्+ द्रव्यसमवेतम्+ कर्म क्रियाघटसमवायः समवायः इत्यादिप्रत्यभिज्ञानविरोधात् |
 तथा च १.यत्र विशिष्टम्+ सामान्यम्+ लिङ्गम्, तस्य पदार्थान्तरत्वात् व्याप्तिः+विशिष्टः+ एव+अर्थान्तरे वर्तते, न तु विशेषणविशेष्ययोः २.न च विशेषणावच्छिन्ने विशेष्यमात्रे इति न तत्परः+अयम्+ ग्रन्थः |
 किम्+ तु यत्र द्रव्यादिकम्+ विशेष्यम्+ तत्परः+ एव |
 यथा वह्निविशेषे धूमविशेषः ३.यत्र विशेष्ये धूमे विशेषणे नैल्ये च वह्निविशेषव्याप्तिबाधात् द्वित्ववत् व्याप्तज्यवृत्तित्वम्+अभिमतम् |
 विशेष्ये विशेष्यतावच्छेदकावच्छेदेन तत्+बाधे+अपि विशेषणावच्छेदेन+४.अबाधात् |
 विशेषणावच्छेदेन विशेष्यमात्रवृत्तित्वम् इति+अपरम्+ मतम् |
 

	तत्र+आद्यम् अतिस्थवीयः |
 नीलधूमादौ विशेषणनैल्यादेः साध्यासामानाधिकरण्यात् |
 न च स्वाश्रयसंबन्धघटितम्+ तत्सामानाधिकरण्यम्+ तत्र+अपि+इति वाच्यम् |
 तथा सति तत्र व्याप्त्यन्तरः+ स्यात्, ५.नित्यम्+एव |
 तादृशव्याप्तौ च धूमादेः+अवच्छेदकत्वम्+ नैल्यस्य+एव व्याप्यत्वम् |
 परस्परासंबन्धघटितव्याप्तेः धूमावृत्तित्वात् |
 

	६.तस्मात् द्वितीयम्+एव ६.रमणीयम् |
 न च तत्र+अपि नीलधूमत्वावच्छेदकम्, न नैल्यमात्रम्, अतिप्रसक्तत्वात्+इति वाच्यम् |
 नीलधूमत्वस्य+अवच्छेदकत्वे तद्घटकतया तस्य+अपि तथात्वात् |
 तावत्+एव च तस्य+अवच्छेदकत्वोक्तिः+इति दिक् |
 

	अयोगोलकादौ साध्याव्याप्तेः+आह --साधनेति |
 

	ननु धूमनीलधूमयोः अभेदे कथम्+ व्यापकता+इति+अतः+ आह----नीलेति |
 ७.व्यापकत्वम्+अभेदे+अपि+इति+उक्तम्+इति भावः |
 

	F.N.१.न-च+इति |
 २.न वा+अपि विशे**** ३.तत्र विशेषणे नैल्ये च-ग ४.न+असाधारण्यात्-ग ५.यत्त्वि******षयम्+एव-ग ६.द्वितीयम्+एव-ग ७.व्यापकत्वभेदे-ग 
	
	उभयत्र----६.अकर्त्रनुमाने नीलधूमेन वह्न्यनुमाने च+इत्यर्थः |
 केचित्+तु---नीलधूमस्य ७.वह्निव्याप्त्यनुमाने विशेष्यत्वम्+उपाधिः |
 यत्र वह्निव्याप्यत्वम्+ तत्र विशेष्यत्वस्य सत्त्वात्+इति मूलग्रन्थार्थम्+आहुः। तत्+न |
 विशेष्यत्वस्य केवलान्वयित्वेन साधनाव्यापकत्वभ्रमासंभवात् |
 धूमत्वादिपरत्वे आलोकादौ साध्याव्यापकत्वात् |
 

	ननु शरीरजन्यानाम्+आनन्त्ये कथम्+ तदभावानाम्+८.अल्पीयस्ते*****ति+अतः+ आह---शरीरेति |
 ननु विशेषणाद्यभावापेक्षया विशिष्टाभावस्य गुरुत्वेन तस्य साध्याव्याप्यतया यत्र+इति ग्रन्थान्+उपपत्तिः |
 

	F.N.६.कर्त्रनु-ग ७.वह्निव्याप्यनु-ग 
	८.अल्पता--ग

	अखण्डाभावविवक्षायाम्+ ४.शरीरजन्यत्वे+अपि न वैयर्थ्यम्+ स्यात् इति+आशङ्क्य व्याचष्टे---५.निर्धूमः+ इति |



	F.N.४.'शरीरजन्यत्वे+अपि' न+अस्ति--ग ५.नीलधूमः+ इति--ग

	न तथा+इति |
 जन्यत्वाद्यभावः+ न+अकर्तृकत्वः+६.व्यभिचारी+इत्यर्थः |
 
	सः----शरीरजन्यत्वाभावः |
 

	ननु तदभावस्य एकत्वापरम्पर्यायाखण्डत्वे+अपि व्यभिचारकशरीरपदवैयर्थ्यः+
	तादवस्थ्यम्+इति+अतः+ आह---तथा+इति |
 तन्निष्ठा+इति न्यायात्+इति भावः |
 

	F.N.६.व्यभिचारः+ इत्यर्थः--ग
ननु शरीरपदस्य+अखण्डाभावनिष्ठव्याप्तिग्रहोपयोगात् आधिक्योक्तिः+अयुक्ता+इति+आशङ्क्य नीलधूमादिदृष्टान्तदूषणपरताम्+आह---अनुपयुक्ता+इति |
 हि शब्दसूचितहेतुम्+आह----हेत्विति |
 ननु नीलत्वस्य तदवच्छेदकत्वनिराकरणम्+ प्रकृतासंगतम्+एव, नीलधूमत्वे+ एव तन्निरासौचित्यम् |
 अतिप्रसक्तत्वात्+एव तस्य+अनवच्छेदकत्वे गौरवाभिधानवैयर्थ्याम्+च+इति+अतः+ आह---तर्हि+इति |
 तथा च नीलत्वपदम्+ नीलधूमत्वपरम्, अवच्छेदकपरम्+ वा तत्+शरीरप्रविष्टपरम्+इति भावः |
 ननु+एवम्+ सामान्यवत्त्वादौ+अपि विशेषणस्य तथात्वम्+ स्यात्+इति+अतः+ आह---विशेष्येति |
 ननु व्याप्यतावच्छेदकप्रकरणे कारणतावच्छेदकनिदर्शनानुपपत्तिः+इति+अतः+ आह----अत्रेति |
 विशेष्यता+इत्यादिना उक्ते+अर्थे इत्यर्थः नैल्ये धूमत्वभावप्रदर्शनस्य प्रकृतासंगतिम्+ वारयितुम्+आह----ननु+इति |
 

	नैल्ये धूमत्वस्य असत्त्वात्+न विशिष्टस्य तदवच्छिन्नत्वम्+इति+आशयेन+आह---अतः+ आह+इति |
 ननु+एवम्+ धूमत्वे धूमत्वाभावेन धूमत्वविशिष्टस्य+अपि धूमत्वावच्छिन्नतया विशिष्टस्य वह्निव्याप्यता न स्यात्+इति चेत्---न |
 यत्र यदवच्छेदेन व्याप्तिः तद्विशिष्टस्य तस्य व्याप्यत्वम्, न तु यदवच्छिन्नम्+ व्याप्यतावच्छेदकावच्छिन्नम्+ तस्य तत्त्वम् |
 नीलधूमत्वावच्छेदेन तु न व्याप्तिः, गौरवात्+इति+आशयात् |
 ननु हेतुताव्याप्यतयोः+अभेदेन तदवच्छेदकाभेदात् भेदाशङ्कान्+अवकाशेन अभेदव्यवस्थापनानुपपत्तिः+इति+अतः+ आह----ननु+इति |
 अतिप्रसङ्गात्---द्रव्यत्वादिरूपेण+अपि धूमादिनिर्देशापत्तेः+इत्यर्थः |
 अवच्छेदकत्वम् अनतिरिक्तवृत्तित्वमात्रम्, न तु+अन्यूनवृत्तित्वसहितम्+, गौरवत्वात्+इति+आशयेन आह—न+इति |
 ननु व्याप्यत्वासिद्धिपदेन सा+एव विवक्षिता+इति+अतः+ आह----न च+इति |
 गौरवज्ञानस्य ग्राह्याभावानवगाहितया न प्रतिबन्धकत्वम् |
 न च+एवम्+ दण्डादौ+अपि नीलरूपवद्दण्डत्वाद्यवच्छेदेन हेतुताग्रहापत्तिः |
 तत्र गौरवज्ञानाधीनानवच्छेदकत्वज्ञानस्य+अवच्छेदकताग्रहप्रतिबन्धकत्वात् |
 न च+अत्र+अवच्छेदकत्वम्+ व्याप्तिशरीरप्रविष्टम् इति दोषे सति+एव दोषान्तरम्+आह---परामर्शेति |
 

	तद्घटितेति |
 अनतिरिक्तवृत्तिधूमत्वघटितेत्यर्थः |
 

	जयदेवोक्तसमाधिद्वयम्+आह----तस्मात्+इति |
 ननु विशेष्यवति विशिष्टाभावस्य विशेषणाभावरूपतया १०.नीलधूमत्वावच्छिन्नत्वाभावः+ एव पर्यवस्येत् |
 सः+ च न व्याप्तिविरहः+ इति+अतः+ आह---सः+ च+इति |
 सः+ च+अन्यः+ एव शक्तौ तथा स्थापनात् |
 प्रतियोगिनि परम्+ नवीनसांप्रदायिकयोः+विवादः+ इति भावः |
 

	F.N.१०.नीलधूमत्वावच्छिन्नाभावः+--ग

	ननु साध्यतावच्छेदके यदि व्याप्तिप्रतियगितारूपव्यापकतावच्छेदकत्वम्+ ग्राह्यम्, ६.तत्+एतत्+भानम्+ ग्राह्याभावविषयम्+ प्रतिबन्धकम्+ स्यात् |
 न च+एवम्, तादृशाभावप्रतियोगितावच्छेद७.कत्वाभावस्य+एव तत्र ग्राह्यतया उक्तस्य तत्र+अग्राह्यत्वात् |
 लाघवेन+एतद्भानस्य+एव+अनुमितिहेतुत्वात् |
 अतः+ एव च न व्याप्यत्वासिद्धित्वम्+अपि |
 किम्+ च+एवम्+अपि रूपवद्धूमवत्त्वादौ व्याप्यत्वासिद्धिः+न स्यात्, रूपवद्धूमवत्त्वावच्छिन्नव्याप्तेः+अप्रसिद्धेः+इति+अपरितोषात्+आह---यत्+वा+इति |
 यद्यपि+अत्र द्वितीयदोषतादवस्थ्यम्, तथापि नीलधूमत्वावच्छिन्ने धूमत्वावच्छिन्नव्याप्त्यभावः+ इत्यर्थः |
 तथा च तत्र रूपवद्धूमत्वावच्छिन्ने तदभावः+ इति बोध्यम् |
 

	ननु+अधिकरणे प्रतियोगितावच्छेदकावच्छिन्नसत्त्वस्य+अभावविरोधितया नीलधूमत्वावच्छिन्नधूमत्वावच्छिन्नव्याप्तिविरहः सविशेषणे हि+इतिन्यायेन नीलधूमत्वस्य+अवच्छेदकत्वाभावपर्यवसन्नः+ एव |
 तज्ज्ञानम्+ च न प्रतिबन्धकम्, अवच्छेदकत्वस्य+अग्राह्यत्वात्+इति+अनुशयात्+आह---वस्तुतः+ इति |
 उभयेति |
 मीमांसकनैयायिकेत्यर्थः |
 अवच्छेदकावच्छिन्नेति |
 

	F.N.६.तत्+एत****ज्ञान-ग ७.काभावस्य+एव--ग 

	अवच्छेदकावच्छिन्नेत्यर्थः |
 स्वयूथ्यम्+ प्रत्याह---तथा च+इति |
 

	ननु+एवम्+ व्याप्तिशरीरनिष्ठावच्छेदकत्वग्रहप्रतिबन्धकज्ञानविषयतया गो****रवस्य+अभासान्तरत्वम्+ स्यात् |
 अपि च तादृशसामानाधिकरण्यावच्छेदकद्रव्यत्वावच्छिन्नतया व्यभिचारण्य****तिव्याप्तिः |
 यदि च+अनतिरिक्तवृत्तित्वरूपम्+अवच्छेदकत्वम्+ विवक्षितम्+ तत्र न+इति मतम्, तदा अव्यभिचारांशवैयर्थ्यम् |
 व्यभिचारिणि निरुक्तावच्छेदकत्वाभावात्+एव+अतिव्याप्त्यनवकाशात् |
 यदि च स्वरूपसंबन्धविशेषरूपम्+ तत् तत्र+अपि+इति मतम्, तदा द्रव्यत्वे+अपि तत्+इति+अतिव्याप्तितादवस्थ्यम् |
 न हि संभवति वह्नित्वे धूमसामानाधिकरण्यावच्छेदकत्वम्+ स्वरूपसंबन्धविशेषरूपम्+अस्ति, न तु ६.धूमनि*****द्रव्यत्वे वह्निसामानाधिकरण्यावच्छेदकत्वम्+ तादृशम्+इति |
 अतिप्रसक्तेः+उभयात्रविशेषात् |
 

	किम्+ च यथा+इदम्+ वाच्यम्+ मेयवत्त्वात्+इत्यादौ मेयादिलिङ्गे ७.वृत्तिमेयत्वम्+आदाय व्याप्तिसत्त्वे+अपि तदवच्छेदकम्+ मेयत्वम्+ मेयत्वावच्छिन्नस्य च व्याप्यत्वम्, तथा नीलधूमे धूमत्वम्+आदाय व्याप्तिसत्त्वे+अपि व्याप्यतावच्छेदकम्+ नीलधूमत्वम्+इति न कुतः+तदवच्छिन्नस्य व्याप्यत्वम् |
 न च धूमत्वावच्छिन्नत्वम्+ ८.न नीलधूमस्य, ९,नीलि(ल?)धूम्नि**** धूमत्वाभावात्+इति वाच्यम् |
 एवम्+ हि धूमत्वे धूमत्वाभावेन तदवच्छिन्नः+अपि न धूमत्वावच्छिन्नः+ इति धूमः+अपि न व्याप्यः स्यात् |
 न स्यात्+च ४.वृत्तिम****न्मेयत्वावच्छिन्नम्+ ५.न मेयत्वावच्छिन्नम्+इति मेयत्वावच्छिन्नस्य वाच्यत्वव्याप्यत्वम् |
 गौरवात्+एव नीलधूमत्वम्+ न व्याप्यतावच्छेदकम्+इति वाच्यम् |
 एवम्+ हि किम्+ व्याप्तेः+अवच्छेदकत्वागर्भत्वेन |
 तदगर्भत्वे+अपि गौरवात्+एव ७.तस्य व्याप्यतानवच्छेदकत्वात् |
 

	F.N. ६.धर्मनिष्ठ-क ७.वृत्तिमन्मेयत्व-ग 
	८.न धूमस्य-ग ९.नीलधूमताभावात्-क 
	४.वृत्तित्वमेयत्वा-क ५.न धूमेमेय-क 

	यदि च गौरवज्ञानप्रतिबन्धकत्वाय ६.अवच्छेदकत्वस्य ग्राह्यव्याप्तिशरीरान्तर्भावकल्पनम्, तदा तज्ज्ञानस्य तादृशसामानाधिकरण्यावच्छेदकत्वग्रहविघटकत्वम्+ भवेत्, न तु तादृशावच्छेदकत्वघटितव्याप्यतायाम्+ यत्+अवच्छेदकत्वम्+ तत्त्वग्रहप्रतिबन्धकत्वम्, व्याप्यतावच्छेदकत्वस्य ८.व्याप्तिशरीराप्रवेशात् |
 प्रवेशे+अपि वा तादृशधूमत्वम्+आहाय पुनः+अपि नीलधूमत्वावच्छिन्ने व्याप्त्यापादनात् |
 ९.अथ मतम्+ नैल्यांशस्य १०.वह्न्यिसामानाधिकरण्यात् न विशिष्टस्य व्याप्यत्वम्+इति, तदा धूमत्वस्य+अपि वह्न्यसमानाधिकरण्यात्+न तत्+अवच्छिन्नस्य+अपि व्याप्यत्वम् |
 यदि तदंशे परंपरासंबन्धः, तदा तुल्यम् |
 

	F.N.६.तस्याः-क ७.तदवच्छेदकः+-क ८.शरीरप्रवेशात्--क ९.कथम्+एतत्+नैल्यांशस्य--क १०.वह्निसामाना-क
	तस्मात् यद्यधिकरणतावच्छेदकावच्छिन्ने+अधिकरणे प्रतियोगिसत्त्वम्+ विरोधि, तदा नीलधूमत्वावच्छिन्ने न वह्निव्याप्तिः+इति ज्ञानम्+ व्याप्त्यभावम्+एव+अवलम्बते+ इतः+ तदा+अस्य हेत्वाभासत्वम् |
 अधिकरणतावच्छेदकाभावज्ञानद्वारा च+उक्ताभावज्ञाने गौरवज्ञानम्+ प्रतिबन्धकम्, न तु+अच्छेदकत्वम्+ व्याप्तिशरीरनिविष्टम् |
 अतः+ एव ४.कारणताशरीरस्य+अवच्छेदकागर्भत्वे+अपि न रूपवत्+दण्डत्वेन दण्डस्य हेतुता, गौरवेण तस्य+अनवच्छेदकत्वात्+इति सिद्धान्तः |
 ५.न च तत्र+अपि तेन रूपेण+अन्यथासिद्धत्वात्+एव न हेतुः+इति वाच्यम् |
 तथापि ६.द्रव्यत्वेन रूपेण+अन्यथासिद्धेः+अभावात् |
 फलमुखगौरवव्यावृत्तप्रतिबन्धकतावच्छेदकाभावात्+न+आद्यदोषः+ इति |
 

	तस्मात् यथा क्वचित् पक्षे साध्याभावः, क्वचित् तदवच्छेदकावच्छिन्ने तत्+अभावः+ बाधः, एवम्+ व्यभिचारिणि व्याप्त्यभावः, नीलधूमादौ तत्त्वावच्छिन्ने तदभावः+च व्याप्यत्वासिद्धिः+इति युक्तम्+उत्पश्यामः |
 तत्+एतत्+आह---दिक्+इति |
 

	न संभवति+इति |
 साध्यस्य तत्प्रत्ययस्य वा लिङ्गाजन्यत्वात् तत्+अज्ञाप्यत्वात्+च+इति भावः |
 ७.विशिष्टत्वम्---विषयत्वम्+इत्यर्थः |
 अतः+ एव+आह---लिङ्गाविषयत्वात्+इति |
 उपस्थापकेति |
 यद्विषयत्वेन परामर्शस्य+अनुमितिहेतुत्वम्+ तस्य+एव+अनुमितौ भानम्+इति ८.नियमेन नीलांशस्य+अतथात्वात्+इति भावः |
 भावे+अपि वा तदंशे+अपि+अनुमितेः सद्विषयत्वम्+एव+इति बोध्यम् |
 

	F.N.४.करणता-ग ५.न च+अत्र+अपि-क ६.तेन+अपि रूपेण+अनन्यथासिद्धेः+अपि भावात्--ग ७.विशिष्टविषयत्वम्+इत्यर्थः-ग ८.नीलधूमेन नीलांशस्य तथात्वात्--ग 

	अतः+ एव व्याप्त्यभाववति तज्ज्ञानत्वेन भ्रमत्वम्+ सिद्धान्ते वक्ष्यते |
 यः+ यः+ धूमवान् वह्निमान्+इतिवत् सामानाधिकरण्यमात्रम्+ बोध्यते, न तु+उक्तसंबन्धः+ इति+अनुशयम्+ सूचयति----केचित्+इति |
 

	ननु १०.तर्हि व्यभिचारादेः+अपि अनुमित्याभासतायाम्+अतन्त्रत्वेन+अव्याप्तिः |
 ११.क्वा***चित्कतद्विवक्षायाम्+उपा****धावति व्याप्तिः+इति प्राचाम्+ मते+अपरितुष्यत्+न+आह---वस्तुतः+ इति |
 उद्देश्येति |
 नीलधूमत्वावच्छिन्नव्याप्तिप्रयोज्येत्यर्थः |
 ननु तर्हि क्षितौ+इति विशेष्यभागमात्रात्+अकर्तृकत्वसिद्धिः स्यात्+इति+अतः+ आह---शरीरेति |
 पूर्ववाक्योक्तभ्रमत्वनिमित्तकाभासत्वस्य दार्ष्टान्तिके+अनुपपादनात् एवम्+ शब्दानुपपत्तिः+इति+अतः+ आह----प्रकृते+ इति |
 २.प्रकरणप्रतिपाद्यम्+ गुरुणा+अनवच्छेदकत्वम्+ तत्र नीलधूमत्वतौल्यम्+ दर्शयति+इत्यर्थः |
 शरीरजन्यत्वात्यन्ताभावे वैयर्थ्यशङ्का+अनवकाशात्+आह---शरीरेति |
 तादृशः+३.पटभेदवति घटे व्यभिचारात्+आह—यावत्+इति |
 द्रव्यत्वावच्छिन्नान्योन्याभावस्य तादृशघटादिप्रतियोगिकस्य पक्षे+अभावासिद्धिः+इति+अतः+ मात्रपदम् |
 

	सुरभिधूमविशेषेत्यत्र विशेषपदम्+ सौरभान्वितम्+, न तु धूमान्वितम् |
 सुरभिः+४.पदवैयर्थ्यात् |
 न च धूमविशेषम्+एव+उपदर्शयितुम्+ तत् |
 चन्दनेतरप्रभूतधूमे+अपि सौरभसामान्यसत्त्वेन वह्निविशेषस्य तद्धेतुत्वानुपपत्तेः+इति सूचयितुम्+आह---पूर्वेति |
 ननु व्यापकसामान्यानुवादेन व्यर्थविशेषणत्वाभावोक्तौ ४.कारणत्वतोः+भागासिद्धिः, व्यापकमात्रस्य व्याप्याहेतुत्वात्+इति+अतः+ आह---स्थापना+इति |
 

	अन्यकारणतायाः अन्यगतः+ अन्यगतव्यापकत्वोपपादकत्वे+अतिप्रसङ्गः+ इति+अनुशयात्+आहा***----वस्तुतः+ इति |
 

	F.N.१०.ननु व्यभिचारः+-ख-ग ११.क्वा***चित्कत्वौ+इव-क 
	२.प्रतिपाद्यम्+-क ३.घटः+-ग ४.सुरभिवैय****-क 
	४.कारणत्वे+-ग 

	ननु सत्त्वेन न+उपाधेः+अवकाशः+ इति+अतः+ आह---अप्रयोजकत्वम्+इति |
 

	ननु+अन्यतमस्य हेतुत्वे सति+अन्यतमविरहः+अपि पूर्वसाधनव्यतिरेकः+ एव+इति+अतः+ आह---अपरस्य+इति |
 ननु+अजन्यत्वस्य साध्याव्यापकत्वे सति उपाधित्वायोगात् दोषत्वाभावोक्तिः+अयुक्तेति+अतः+ आह---यतः+ इति |
 ननु शरीरजन्यत्वाभावनिष्ठाव्याप्तेः |
 
	
	शरीरम्+ विना दुर्ग्रहतया वैयर्थ्योक्त्यनुपपत्तिः+इति+अतः+ आह---यत्+इति |
 एवम्+उत्तरत्र+अपि मूलानुपपत्तिः+द्रष्टव्या |
 

	ननु लघुविषयकानुमितौ सहकारित्वे कथम्+अन्योन्याश्रयः+ इति+अतः+ आह---लाघवेति |
 यथाश्रुते वह्न्यनुमितौ व्यभिचारात्+इति भावः |
 

	 व्याप्त्यादीति |
 तथा च लाघवोपनीतत्वम्+अपि नियामकान्तरम्+ कल्प्यते |
 न च लाघवात् उपनीतत्वम्+एव तथा+अस्तु+इति लिङ्गादेः+अपि विषयता स्यात्+इति वाच्यम् |
 उपनयमात्रस्य ६.मानमात्रसहकारि६.त्वाकल्पनात् |
 न च+इदम्+अपि न मानमात्रसहकारि |
 अपदार्थस्य शाब्दज्ञानाविषयत्वात् इति वाच्यम् |
 श्रुतपदस्य लाघवसहकारेण लघुपरत्वकल्पनेन लघोः पदार्थत्वसंभवात् |
 अतः+ एव कपिञ्जलाद्यधिकरणे बहुवचनादेः+स्त्रीत्वादिमात्रपरत्वकल्पनम् |
 न च+एवम्+अपि लाघवेषु+अनुगतरूपाभावात् न १.सहकारित्वम्+इति वाच्यम् |
 २.संभवद्भिन्नाभिन्नभावाभावनित्यानित्यजात्युपाधिसामान्यविशेषादिविषयकमानत्वावच्छेदेन भावजातिसामान्याभिन्नत्वज्ञानादीनाम्+ विशेषरूपेण+अनन्यगत्या सहकारित्वकल्पनात्+इति भावः |
 एकशब्दस्य संख्यापरत्वाशयेन+आह---ननु+इति |
 अभिन्नत्वम्+ तत्+अर्थः+ इति+आशयेन परिहरति---न+इति |
 

	F.N.६.सहकारि--ग 	
		१.सहकारित्वात्+इति--क २.संभवात्--क 

	ननु कर्तृमात्रस्य एकत्वाश्रतया एकेतरत्वाभावेन नानाकर्तृके+अपि एकमात्रकर्तृकत्वापत्त्या अभिन्नकर्तृकत्वम्+एव वाच्यम् |
 तत्+अपि न संभवति |
 अभेदः+ हि भेदाभावः |
 न हि घटादिभेदवति ईश्वरे तत्संभवः |
 न+अपि कर्तृभेदाभावः+ विषयः, अस्मदादिभेदसत्त्वात् |
 न+अपि+अङ्कुरकर्तृभेदाभावः, तथा+अनुमितिपूर्वम्+अङ्कुरकर्त्रनुपस्थित्या तद्भेदतदभावानुपस्थितेः+इति चेत्---न |
 विशेष्ये विशेषणम्+इति न्यायेन+अङ्कुरकर्तृभेदाभावस्य+अनुमितिविषयत्वसंभवात् |
 वस्तुतः+तर्काद्विशिष्टोपस्थितिः संभवति+इति बोध्यम् |
 

	ननु+एवम्+अपि सः+ न+अनुमितिविषयः, भेदाभावात् |
 भेदस्य+एव लघीयस्त्वेन+अनुमितिविषयत्वात् इति+अतः+ आह---तस्य+एव+इति |
 न हि+अनुमितिविषयशरीरकृतम्+ लाघवम्+ गौरवम्+ वा प्रस्तुतम् |


	किम्+ तु कल्पनालाघवम्+ तत्+गौरवम्+ च |
 यदि भिन्नकर्तृकता तदा कर्तृव्यक्त्यन्तरम्+ तयोः+भेदः+च+इति गौरवम् |
 यदि+अभिन्नकर्तृकत्वम्+, तदा न व्यक्त्यन्तरम्+ न+अपि भेदः+ इति कल्पनालाघवम्+इति तात्पर्यम् |
 

	अनादीति |
 यद्यपि+अप्रमेयत्वादि [यद्यपि प्रमेयत्वादि] प्रत्यासत्तिजन्यज्ञाने व्यभिचारः तथापि+अनादिद्व्यणुकादिप्रवाहस्य+आगन्तुकज्ञानेन+उत्पादायोगात्+अनादित्वसिद्धिः+इति भावः |
 

	मा भूत्+ईश्वरस्य घटादिकर्तृत्वसिद्धिः+इति+अतः+ आह----तथा च+इति |
 

	ननु भ्रमविषयासद्वै*****शिष्ट्यागोचरत्वे कथम्+ईश्वरज्ञानस्य भ्रमनिष्ठवैशिष्ट्यविषयकत्वविषयकता |
 तत्+अविषयकत्वे च कथम्+ सर्वगोचरता+इति+आशङिक्य****+आह----न हि+इति |
 

	ननु+एवम्+अपि फलज्ञानजन्यत्वे शरीरादिजन्यत्वापत्तिः+अपसिद्धान्तः+च+इति+अतः+ आह---तथा+इति |
 ननु कृत्य***नादित्वबाधकः+३.सार्वकालिक****करोतिव्यवहारापत्तिनिरसनम्+ वस्तुतः+तु इति+अनेन क्रियमाणप्रकृतशङ्कापरिहारानात्मकत्वात्+अयुक्तम्+आशङ्क्य+आह--प्रयत्नेति |
 तथा च प्रयोजन३.ज्ञानाभावदशायाम्+अपि प्रयत्नस्थितौ सर्वदा करोति व्यवहारापत्तिम्+ निरसितुम्+अयम्+ ग्रन्थः+ इत्यर्थः |
 ज्ञानादीनाम्+ बहुत्वात्+एकवचनानुपपत्तिः+इति+अतः+ आह ---ईश्वरः+ इति |
 

	F.N.२.सार्वकालिकव्यवहारापत्तिः+--ग 
	३.ज्ञा दशायाम्+अपि--ग
ज्ञानजन्यत्वसाध्यकानुमानेन+आकाशादेः+असिद्ध्या दृष्टान्तायोगम्+आशङ्क्य+आह---भावेति |
 अशरीरत्वसिद्धान्तविरोधम्+ परिहरति---तत्+च+इति |
 

	यद्यपि+इदम्+ पुत्रादिशरीरातिव्याप्तम्, तथापि स्वदृष्टोपार्जितत्वम्+ स्वशरीरत्वव्यापकम्+इति भावः |
 

	स्मृतीति |
 इदम्+आपाततः |
 ४.मानवैभवार्थम्+एव ५.तत्+इति |
 अन्यथा श्रुतिस्मृतिविरोधे स्मृतिबाधस्य विरोधाधिकरणसिद्धत्वेन असंगत्यापत्तेः |
 अतः+ एव+उक्तम् –बह्व्यः+ इति |

	
	 	इति श्रीमत्+धर्मराजाध्वरीन्द्रविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 ईश्वरवादः |
 |
 

	F.N.४.मननः+-ग ५.तत्+इति मन्तव्यम्--ग 

	
			 |
 |
 अथ शक्तिवादः |
 |


	ननु+ईश्वरे कार्यम्+ लिङ्गम्, न शक्तौ, तत्+अनुपपत्तेः+एव तत्र मानत्वात्+इति+अतः+ आह---यथा+इति |
 अनुमित्युक्तिविरोधम्+ निरस्यति---नैयायिकेति |
 दृष्टान्ते+अपि तन्मते+अनुमानम्+ विवक्षितम्+इति बोध्यम् |
 मुखशब्दस्य जन्यत्वघटितद्वारपरत्वे बाधात्+आह---निरूपकतया+इति |
 तत्+शब्दस्य दृष्टसाद्गुण्यपरत्वम्+ वारयति----अदृष्टस्य+इति |
 

	 ननु महाप्रलये असमवायिविरहात्+एव ८.कर्माभावः, न तु+अदृष्टाभावात् |
 खण्डप्रलये च तत्+अस्ति+एव |
 अतः+ एव+उक्तम्+ मणिकृता पूर्वक्रियया+एव संयोगसंभवात्+इति+अतः+ आह----खण्डेति |
 उत्पादकाभावासिद्धिम्+ शङ्कते---न च+इति |
 उपात्तयोः+मध्ये अन्यतरोपादानेन इतरपर्युदासापत्तिम्+ वारयति---वन्ध्येति |
 न तु+इति |
 तथा च+उक्तस्थले+अदृष्टविलम्बः+ वाच्यः इति भावः |
 

	F.N.८.कार्याभावः--क 
	
	अदृष्टस्य कार्यमात्रहेतुता+आशङ्कायाः प्रकृतोपयोगम्+आह---तथा च+इति |
 ननु तस्य+अपि+अभीष्टशत्रुवधसाधनतया कथम्+अनर्थता+इति+अतः+ आह---चोदना+इति |
 श्रेयस्करेति |
 बलवदनिष्टाननुबन्धीष्टसाधनेत्यर्थः |
 अयम्+इति |
 निषिद्धसुखहेतुः+इत्यर्थः |
 यद्यपि+एवम्+ श्येनापूर्वस्य धर्माधर्मबहिः+भावापत्तिः |
 इष्टापत्तौ+अपसिद्धान्तः |
 

	न च+अर्थपदवैयर्थ्यम्, धर्मविशेषजिज्ञासायाः+ एव प्रतिज्ञाततया तत्+उपपत्तः |
 श्येनादिविचारस्य+अनुष्ठानाननुष्ठानयोः+अनुपयोगः+ जिज्ञास्यत्वात् |
 तथापि+आपातते+**** इदम् |
 अतः+ एव दूषणम्+इदम्+अलग्नकम्+इति सिद्धान्ते न+उद्धरिष्यति+इति ध्येयम् |
 नियतेति |
 तत्+तदग्निसंबन्धमण्यादिना तत्+तद्वह्निकार्यप्रतिबन्धकादृष्टोत्पत्तिः+इत्यर्थः |
 चकाराभावेन पूर्ववाक्यशेषताभ्रमम्+ वारयति----दोषेति |
 वामेति |
 तत्र नग्नत्वादेः+अधिकारिविशेषणत्वात्+इति भावः |
 विशेषणविशेष्यपरत्वम्+ वारयति---उत्तेजकेति |
 प्रतियोगित्वपरत्वम्+ वारयति----कारणत्वम्+इति |
 ननु मणिसद्भावे+अपि उत्तेजककाले+अस्ति+एव कार्यम्+इति+अतः+ आह---उत्तेजकेति |
 

	व्याप्यः+ इति |
 तावन्मात्रस्य प्रकृतोपयोगितया व्यापकत्वस्य+अविवक्षितत्वात्+इति भावः |
 पुरुषमात्रस्य गुणादिधर्मकतया कैवल्याप्रसिद्धिम्+आशङ्क्य+आह---दण्डाभावेति |
 जन्यत्वादेः+असंभवात्+आह---विशेषेण+इति |
 

	२.विषयेति |
 अतः+ एव तज्ज्ञानाननुगमः+ इति भावः |
 ज्ञानस्य+इति |
 लौकिकप्रत्यक्षस्य+इत्यर्थः |
 समेति |
 विशिष्टध्वंसानुभवात्+इति भावः |
 ननु स्वगोत्रकलहेन+अपि अभावहेतुत्वबाधे शक्तिसिद्धेः+इति+अतः+ आह---उत्पादेति |
 परैः परिभवः+ इति न्यायात्+इति भावः |
 

	तथापि+इति |
 ननु प्रत्यभिज्ञायाः घटत्वावच्छिन्नतद्भेदाभावावगाहितया विशेषणावच्छिन्नतद्भेदः+ न विरुध्यते+ इति चेत्--न |
 प्रत्यभिज्ञा हि तत्प्रतियोगिकभेदसामान्याभावम्+अवगाहते, न तु तद्विशेषाभावात् |
 तथा सति प्रतिक्षणम्+ नाशे+अपि घटत्वावच्छिन्नप्रतियोगिकभेदाभावविषयत्वेन प्रत्यभिज्ञोपपत्तौ अनभिमतक्षणभङ्गस्य+अपि+आपत्तेः |
 एतत्+अस्वरसात्+आह---समवायीति |
 नित्येति |
 न च सा विशिष्टनाशिका, नित्येषु+अपि विशिष्टरूपेण नाशः+ इष्टः+ इति वाच्यम् |
 द्रव्यनाशमात्रे समवाय्यादिनाशस्य हेतुत्वात्+इति भावात् |


	विद्यमानस्य न ध्वंसः, ध्वंसस्य ध्वंसायोगात्+इति व्यधिकरणम्+इति+अतः+ आह--तथा च+इति |
 उत्तेजककाले विद्यमानमणिनाशः+ न संभवति, उत्तेजकापगमे+अपि दाहापत्तिः+इति हेतुः च शब्दसूचितः+ योज्यः |
 ननु तत्+अपगमकाले ध्वंसस्य नष्टत्वात् न तथा+आपत्तिः+इति+आशङ्कानिरासाय मूले हेतूक्तिः+इति भावः |
 विद्यमानस्य+उत्तेजककाले विनाशः, तत्+अपनये+अपि दाहापत्तेः |
 न च तत्+अपनये ध्वंसस्य मणेः पुनः+ध्वंसात्+न दाह इति वाच्यम् |
 ध्वंसस्य पुनः+ध्वंसासंभवात् इति पाठान्तरे योजनम्+आह---ध्वस्तस्य+इति |
 
	
	मतान्तरभ्रमम्+ पुनः+उक्तिम्+ च वारयितुम्+अनूद्य निराकरोति+इति+आह ---उत्पादेति |
 एवम्+उत्तरत्र+अपि पौनरुक्त्यवारकम्+ बोध्यम् |
 ननु+अतिरिक्तविशिष्टाभावाभ्युपगमात्+अननुगमानुपपत्तिः |
 न च हेतुतावच्छेदकविशेषणाद्यभावाननुगमात्+तत्+अननुगमः, लाघवेन विशिष्टाभावत्वस्य तत्+अवच्छेदकत्वात्+इति+अतः+ आह---अत्यन्तेति |
 

	ननु+उत्तेजककाले कार्यस्य+एव+उदयात्+अपि शब्दसूचितकार्याभावानुपपत्तिः+इति+अतः+ आह--उत्तेजकेति |
 

	ननु+अतिरिक्तविशिष्टाभावहेतुत्वाभावप्रसङ्गे पूर्वोक्ते सति अथ+इति+आशङ्कानुपपत्तिः+इति यतः+ आह --३.तर्हि+इति+इति |
 

	 F.N.३.तर्हि+इति--ग 

	विशेषः+ इति। स्वाश्रयसंयोगादिः+इत्यर्थः।
		
	अन्यथा+इति |
 प्रमात्वाभावेन+असंबन्धाभ्युपगमः+ इत्यर्थः।
	ननु घटाभावभ्रमस्थले+अपि योग्यत्वसत्त्वे तत्+अवच्छेदकम्+आवश्यकम्+एव+इति+अतः+ आह---योग्यता+इति |
 न च+एवम्+ तत्र तद्भ्रमः+अपि न स्यात्+इति वाच्यम् |
 तत्र विषयीभूताभावे जनकत्वाभावे+अपि तत्प्रत्यक्षस्य+अलौकिकस्य+उत्पत्तेः+इति भावः |
 योग्यता+इति |
 न च+अयोग्यवृत्तीदम्+ कथम्+ तत्+अवच्छेदकम्+इति वाच्यम् |
 न हि दण्डत्वादितुल्यम्+अवच्छेदकत्वम्+अत्र विवक्षितम्, 
	
	One page missed in the book--310.

विशेषणत्वम्+ संबन्धत्वम्+ च |
 तथा च केनचित् रूपेण सतः+अपि रूपान्तरेण+असत्त्वाविरोधेन घटभ्रमस्थले तस्य संबन्धत्वेन रूपेण+अभावः+ एव+इति |
 यत्र यस्य संबन्धः+ न+अस्ति+इति+अप्रमालक्षणात्+अप्रमात्वम्+अन्यत्र प्रमात्वम्+इति भावः |
 

	ननु भ्रमस्थले+अपि घटाद्यभावे उक्तावच्छेदः+१.कम्+अस्ति+एव |
 भ्रमविषयघटाभावस्य+अपि वस्तुतः प्रतियोगिदेशान्यदेशत्वात् |
 किम्+ च+अन्योन्याभावस्य व्याप्यवृत्तितया घटापनयनकाले+अपि तद्भूतलस्य तत्+अन्यत्वाभावेन तत्र घटाभावप्रमायाम्+२.अव्याप्तिः |
 न च वस्तुतः+ यत् प्रतियोगिमत् तद्वत्तित्वेन+अज्ञायमानत्वम्+ संबन्धम्+ इति न+उक्तदोषः |
 मत्वर्थस्य वर्तमानस्य विवक्षितत्वात्+न+अन्यदोषः+ इति वाच्यम् |
 घटाभावप्रमायाम्+अव्याप्तेः |
 प्रमाविषयीभूताभावस्य क्वचित् भ्रमविषयतया उक्ताज्ञायमानत्वस्य+अभावात् |
 ज्ञायमानत्वाभावस्य+अभावविशिष्टप्रत्यक्षाविषयत्वात्+च+इति |
 
	
	अत्र ब्रूमः |
 घटाद्यभावस्य हि भूतलादिना अयम्+एव स्वरूपसंबन्धः यत् भूतलवृत्तिप्रतियोगिकत्वाभावावच्छिन्नम्+ स्वरूपम् |
 न च घटवति तादृशम्+ रूपम् |
 तत्र घटभावस्य तद्भूतलवृत्तिघटप्रतियोगिकत्वेन तत्+अभावाभावात् |
 प्रमायाम्+ च न+अव्याप्तिः |
 तत्र तस्य प्रमाविषयीभूताधिकरणवृत्तिप्रतियोगिकत्वाभावात् |
 न च वायौ रूपाभावप्रमायाम्+अव्याप्तिः |
 वायुवृत्तिप्रतियोगिकत्वस्य वायुत्वाभावादौ प्रसिद्धस्य रूपाभावः+अभावसत्त्वात् |
 अव्याप्यवृत्त्यभावे तु स्वाधिकरणतावच्छेदकावच्छिन्नवृत्तिप्रतियोगिकत्वाभावः+ विवक्षितः+ इति न तत्र+अव्याप्तिः |
 न च+एवम्+अनुगतैकस्वरूपसंबन्धासिद्धिः |
 इष्टत्वात् |
 अतः+ एव+अन्योन्याभावादौ अन्यादृशतन्निर्वचनम् |
 अतः+ एव+अननुगतस्वरूपसंबन्धातिरिक्तसमवायसिद्धिः |
 अतः+ एव च+उक्तस्वरूपसंबन्धलक्षणम्+अभावात्+अधिकरणे समवायादौ च+अव्याप्तम्+इति परास्तम् |
 तत्र+अन्यादृशस्य+एव तस्य वाच्यत्वात् |
 अन्योन्याभावे च+अधिकरणवृत्तिधर्मावच्छिन्नप्रतियोगिकत्वाभाववत्त्वम्, प्रागभावे प्रध्वंसे च+अधिकरणवृत्तिस्वगोचरलौकिकप्रत्यक्षोत्पत्तिसमानकालीनपदार्थप्रतियोगिकत्वाभाववत्त्वम्+ तत्त्वम्+ बोध्यम् |
 

	न च वायौ रूपप्रागभावबुद्धेः प्रमात्वापत्तिः रूपस्य वाय्ववृत्तित्वेन+उक्तरूपसत्त्वात्+इति वाच्यम् |
 रूपप्रागभावे रूपात्यन्ताभावस्य+अपि प्रतियोगित्वेन तादृशप्रतियोगिकत्वाभावाभावात् |

	
	 F.N.१.कत्वम*****--ग २.अतिव्याप्तिः--ग 
	
	अतः+ एव घटादौ रूपप्रागभावदशायाम्+ ध्वंसबुद्धौ रूपध्वंसदशायाम्+ प्रागभावबुद्धौ न प्रमात्वापत्तिः |
 तयोः परस्परम्+ प्रतियोगित्वेन तत्र तादृशपदार्थप्रतियोगिकत्वात् |
 उक्ताभाववत्वम्+ च विषये, विशेषणज्ञाने तु+उपलक्षणम्+इति पूर्ववत्+ऊहनीयम्+इति+अलम्+अधिकेन+इति |
 

	ननु दण्डिपुरुषाभावे तत्+उभयसंबन्धविशेषः+ विशेषणात्+अन्यः+ एव प्रतियोगीति तद्भेदात्+एव भेदः, न तु+अवच्छेदकभेदात्+इति+अरुचेः+आह---किम्+ च+इति |
 अन्यत्र+इति |
 यत्र संयोगादिविशेषणसंबन्धः तत्र+इत्यर्थः |
 

	ननु+एवम्+अपि संबन्धाभावस्य विशिष्टाभावत्वे बाधकम्+४.अनुपन्यस्तम्+इति+अतः+ आह---अपि च+इति |
 

	ननु '५.न तत्+अभावः+ इति दाहः+.५ भवति' इति+अग्रिमग्रन्थबलात् कादाचित्काभावः प्रतीयते+ इति भ्रान्तिम्+ वारयति –अयम्+इति |
 विशिष्टध्वंसाङ्गीकारे+अपि न क्षणिकत्वापत्तिः+इति+उक्तम्+एव+इति+अतः+ आह---शङ्का+इति |
 समयेति |
 तथा च+अग्रिमग्रन्थः+अपि समयविशेषे+अभावस्य+अधिकरणसंबन्धाभावपरः+ इति भावः |
 ननु+अदण्डस्य+अपि पूर्वम्+ दण्डत्वेन प्रतियोगिता न स्यात्+इति+अतः+ आह---तत्+इति |
 तत्+अन्यपदस्य दण्डवत्+अन्यपरत्वे कदाचित् तद्वतः तत्+अन्यत्वाभावात् प्रतियोगिता न स्यात् |
 अन्योन्याभावस्य व्याप्यवृत्तितया तत्काले+अपि तस्य तत्+अन्यत्वाभावात्+इति+अतः+ आह—तत्+इति |
 न हि+इति+अस्य न+अभावः+ इति+अनेन+अन्वये किंतु+इति ग्रन्था******संतिः+इति+अतः आह---युक्तम्+इति |
 एकवाक्योपात्तानुगतव्यवहारान्+अङ्गीकारपरत्वम्+अन्यथाशब्दस्य वारयति---विशेषणेति |
 

	F.N.४.अनृ****पपन्नः+--ग ५.दाहः+--ग 
	
	ननु+एवम्+ व्याख्यायाम्+ किम्+ तु दण्डाभावस्य+इति ग्रन्थान्+उपपत्तेः+इति+एव ब्रूयात्+इति+अतः+ आह---यत्+वा+इति |
 
	
	ननु प्रागभावगर्भम्+ प्रयोजकत्वम्+अनुत्पादम्+ प्रत्यसिद्धम्+इति+अतः+ आह---प्रयोजकत्वम्+इति |
 
	एवम् ----उक्तप्रकारेणेत्यर्थः |
 
	
	ननु सामान्यध्वंसान्+अङ्गीकारात् मणिध्वंसादिस्थले तत्+अत्यन्ताभावस्य+अपि+अभावात्+इति+अतः+ आह---अत्र+इति |
 मात्रपदम्+ कार्त्स्न्यपरम् |
 ननु व्याप्त्यादिग्रहे संसर्गाभावज्ञाम्+ कारणम्+ न तु विषयः+ इति न तत्+दृष्टान्तेन तस्य हेतुत्वसिद्धिः+इति+आशङ्क्य न हेतुत्वार्थम्+ तत्+उपादानम् |
 किम्+ तु दुर्वचम्+ संसर्गाभावत्वम्+इति शङ्कानिरासार्थम्+इति व्याचष्टे---तथा+इति |
 

	ल्यप्+अनुपपत्तिम्+ परिहरति---ज्ञायते+ इति |
 

	ननु तादात्म्यम्+ यदि घटत्वम्+ न तस्य संबन्धत्वम्, अविशिष्टज्ञानविषयस्य+एव तत्वात् |
 अथ+अर्थान्तरम्, न+अव्याप्तिः |
 अन्योन्याभावस्थले प्रतियोगितावच्छेदकघटत्वादेः+आरोप्यत्वेन तत्+अन्यस्य+अनारोपात्+इति+अस्वरसात्+आह—किम्+ च+इति |
 तत्संसर्गः+ इति |
 एवम्+ च+आरोपप्रकारत्वम्+आरोप्यत्वम्+इति+आश्रित्योक्तम् |
 तद्विषयत्वरूपम्+ तु तत्+अङ्गीकृतम्+इति ध्येयम् |
 

	 ननु+अत्यन्ताभावात्मकनिषेधप्रवेशे+अन्योन्याश्रयः |
 ल्यपा**** पूर्वकालत्वमात्रबोधनेन+अन्योन्याभावे+अतिव्याप्तिः |
 सप्तम्यन्तस्य प्रतियोगितान्वये अवृत्त्यत्यन्ताभावाव्याप्तिः |
 अधिकरणे तत्सत्त्वे तदारोपानुपपत्तिः+च |
 आरोपस्य+अत्यन्ताभावगर्भतया अन्योन्याश्रयः+च |
 न तु+अभावभ्रमविषयात्यन्ताभावाव्याप्तिः |
 अधिकरणभेदे+अपि अभावाभेदेन प्रमास्थलम्+आदाय लक्षणगमनात् |
 अवगमस्य+अभावान्+आत्मकतया असंभवशः+च |
 तादृशावगमविषयकत्वस्य तथात्वे+अधिकरणादौ+अतिव्याप्तिः+च+इति+अतः+ आह---अधिकरणेति |
 आरोपपदम्+ ज्ञानपरम् आहार्यपरम्+ वा |
 तत्पदस्य+अवगमपरत्वम्+ वारयति---सः+ इति |
 अन्योन्याभावत्वनिर्वचनस्य प्रकृतासंगतिम्+ वारयितुम्+आह---अन्योन्येति |
 अतिव्याप्तिनिराकरणपरत्वे उक्तलक्षणाभावः+ एव प्रदर्शनीयः स्यात्, न तु लक्षणान्तरप्रदर्शनम्+इति+अरुचेः+आह---अन्योन्येति |
 अधिकरणेति |
 अत्र+अपि पूर्ववन्मूलान्+उपपत्तिः+द्रष्टव्याः+ |
 निषेधपदम्+अभावपरम् |
 तत्+अपि+अविवक्षितम् |
 तादृशज्ञानविषयत्वमात्रस्य+एव तथात्वात् |
 न च+अधिकरणे+अतिव्याप्तिः |
 तादृशारोपजन्यतायाम्+ यद्विषयत्वम्+अवच्छेदकम्+ तत्त्वस्य विवक्षितत्वात् |
 न च+अधिकरणविषयत्वम्+ तथा+इति+आशयात् |
 अन्यथा अभावपददाने+अपि ३.पटभेदे घटः+ न+अस्ति+इति प्रत्यक्षविषयपटान्योन्याभावातिव्याप्त्यापत्तेः |
 योग्यता+इति |
 तादृशारोपजन्यता योग्य४.प्रतीतिविषयत्वम्+इत्यर्थः |
 

	F.N.३.घटभेदे--ग ४.प्रमिति--ग
वाच्यम्+इति |
 ५.न च+अस्य+अपि तद्गोचरानुमितिवृत्तित्वेन+अतिप्रसक्ततया+अनवच्छेदकत्वम्+इति वाच्यम् |
 न हि+अनतिरिक्तवृत्तित्वम्+अवच्छेदकत्वम्+अत्र विवक्षितम् |
 किम्+ तु तदवच्छेदकारोपजन्यावृत्तित्वे सति प्रतियोग्यारोपजन्यवृत्तित्वम् |
 एवम्+ प्रतियोग्यारोपजन्यावृत्तित्वे सति तत्+अवच्छेदकारोपजन्यवृत्तित्वम्+अन्योन्याभावलक्षणे द्रष्टव्यम्, संसर्गेति |
 न हि प्रतियोगि जनकाभावत्वम्, तज्जनकत्वस्य ६.प्रागभावगर्भत्वात् |
 न+अपि विनाश्यभावत्वम्, विनाशत्वस्य ६.प्रागभावत्वगर्भत्वात् |
 न+अपि गन्धानाधारत्वादि घटितम्, ७.आधारत्वाभावस्य अत्यन्ताभावरूपतया अत्यन्ताभावत्वस्य त्रैकालिकसंसर्गाभावत्वरूपत्वेन दोषतादवस्थ्यात् |
 

	F.N.५.ननु+अस्य+अपि--क ६.प्रागभावत्वः+--ग ७.असाधारणाभावत्वस्य--ग 

	तथा च+एकदेशावच्छेदेन प्रतियोगिसमानदेशत्वे सति संसर्गाभावत्वम्+ तत्त्वम्+इति भावः |
 यदि कश्चित् योग्यप्रतियोगिकाभावमात्रलक्षणम्+इदम्+इति ब्रूयात् तदा दोषान्तरम्+आह---किम्+ च+इति |
 

	ननु+अवच्छेदकम्+अपि संसर्गाभावत्वादिकम्+एव+इति+अतः+ आह---स्वेति |
 तत्+च+इति |
 स्वरूपम्+इत्यर्थः |
 मात्रपदम्+ कार्त्स्न्यपरम् |
 तत्+अभावः+ इति |
 तत्+अन्योन्याभावः+ इत्यर्थः |
 घटः+ घटान्योन्याभावः+ न भवति+इति प्रतीतेः+इति भावः |
 अभावपदम्+अत्यन्ताभावपरम्+ मत्वा दर्शयति---ननु+इति |
 

	उपलक्षणम्+इति |
 यथा चाक्षुषत्वादिपदेन स्वव्यङ्ग्यजातिः+उपलक्ष्यते तथा+इत्यर्थः |
 अखण्डोपाध्यभ्युपगमे जात्यपलापापत्तिः+इति+अस्वरसः+अत्र बोध्यः |
 

	व्यवहारः+ ४.यद्यभिज्ञा तत्+आह---विषयेति |
 यदि+अभिलापसः+तत्+आह---तस्मात्+इति |
 न हि+उत्पन्नयोः+तयोः+वैलक्षण्यम्+ मानत्वेन+उपन्यस्तम्, किम्+ तु अन्यतरोत्पत्तिकाले इतरोत्पत्तिप्रसङ्गः+ इति+आशयेन+आह---यदि+इति |
 व्यवहारेति |
 प्रत्यक्षेत्यर्थः |
 कार्येति |
 किंचित्+उत्पादस्य किंचित्+अनुत्पादस्य च+इत्यर्थः |
 कारणेति |
 क्वचित्कार्ये कारणविलम्बस्य+इत्यर्थः |
 ननु जन्यधर्मानाश्रयतया गुणादौ प्रतिबन्धकध्वंसाभावे+अपि प्रतिबध्यत्वे कः+ दोषः+ इति+अतः+ आह –यत्र+इति |
 अन्यथा तस्य स्वरूपायोग्यता+एव स्यात्+इति भावः |
 द्रव्ये गुणादिध्वंससंभवेन द्रव्यम्+ प्रति गुणादेः प्रतिबन्धकत्वसंभवात् पाठान्तरानुपपत्तिः+इति+अतः+ आह—अन्यस्य+इति |
 अन्यस्य+इति+अस्य कर्मपरत्वम्+ वारयितुम्+आह –गुणादेः+इति |
 संयोगाभिमतप्रायेण+आशङ्कते---यद्यपि+इति |
 तथापि+इति |
 

	इदम्+ तु संयोगस्य प्रतियोगितावच्छेदकत्वाभिप्रायेण |
 विशेषणाभावे विशिष्टाभावावश्यंभावात् |
 यदा च+आरोप्यसंबन्धः+ भूत्वा सः+अभावभेदकः तदा प्रतियोगितावच्छेदकावच्छिन्नवति तत्+अभावः+ न+इति बोध्यम् |
 अन्यथा घटादेः+अपि अव्याप्यवृत्तित्वापत्तेः |
 यद्वा मणिसंबन्धस्य प्रतिबन्धकत्वम्+अभिप्रेत्य+इदम् |
 कपालाधिकरणकत्वस्य+एव मत्वर्थभ्रान्तिम्+ वारयति---विद्यमानेति |
 विद्यमानः+ इति तत्त्वेन ज्ञातः+ इत्यर्थः |
 ननु+उपदेशगम्यरत्नत्वादिजातौ व्यभिचारः+ इति+अतः+ आह---रत्नत्वस्य+इति |
?
	
	अतः+ ३.एव+उपदेशविरहिणाम्+अपि+इदम्+ ततः+ विलक्षणम्+इति+अनुभवः+ इति भावः |
 प्रहरानन्तरम्+ दाहः+ इष्टः+ एव+इति+अतः+ आह---प्रहरेति |
 उपलक्षणतायाः सिद्धान्तत्वात्+आह---संकल्पस्य+इति |
 ननु विशेषणध्वंसेन विशिष्टध्वंसस्य निरस्तत्वान्+मूलान्+उपपत्तिः+इति+अतः+ आह---तथा+इति |
 अभावः---अत्यन्ताभावः |
 शिष्टेति |
 परलोकार्थीत्यर्थः |
 ननु वेदप्रामाण्यान्+अभ्युपगमासंभाविताचारत्वस्य भोजनादौ+अभावात्+लौकिकपदवैयर्थ्यम्+एव+इति+अनुशयेन+आह---यत्+वा+इति |
 एवम्+ शिष्टाचारपदस्य+उक्तार्थपरत्वः+ इत्यर्थः |
 ननु प्रहरानन्तरम्+अपि दाहापत्तिः संस्कारसत्त्वात् इति+अतः+ आह---तथा+इति |
 सति+अपि तस्मिन्+उत्तरकालस्य तद्विषयत्वाभावात् इति भावः |
 

	F.N.३.एवोद्देशे--ख

	संकल्पविषयत्वज्ञानाहितसंस्कारात् लघीयान्+इति+आशयेन+आह---वयम्+ तु+इति |
 कालान्तरस्य स्वसंबन्धाभावात् न+उपलक्ष्यत्वम्+इति+आशयेन+आह---स्वेति |
 ननु कालविशेषस्य प्रतिबन्धकत्वे विहिते मन्त्राद्यप्रतिबन्धकत्वचोद्यमसंगतिम्+इति+आशङ्क्य न+अनन्तरग्रन्थेन तत्संगतिः |
 किम्+ तु कक्ष्यान्तरपरता तस्य+इति+आशयम्+ सूचयितुम्+आह---प्रतीति |
 मन्त्रपदमुक्तकालपरम्, मन्त्राप्रतिबन्धकताया उक्तत्वात् |
 अत्र+इति |
 दुःखप्रागभावात्+इत्यर्थः |
 ननु कारणमेलनात्मकसामग्रीविरहात् तस्य मण्यादौ+अभावात् प्रतिबन्धत्वम्+अपि न स्यात्+इति+अतः+ आह---सामग्री+इति |
 

	ननु+अभावहेतुतानिरासात्+न नैयायिकः, शक्तिनिरासात्+च न मीमांसकः+ इति+अतः+ आह---मुरारीति |
 मुख्ये संभवति एकदेश्यवलम्बनानुपपत्तिः+इति+आह---प्रतीति |
 हेतुत्वाभिमताभावस्य+एव+अवच्छेदकतायाः+ वाच्यत्वात्+इति भावः |
 अन्यथा+इति |
 न च+अतद्गुणसंविज्ञानबहुव्रीहिणा भेर्याकाशसंयोगः+ एव मूलग्रन्थे विवक्षितः+ इति वाच्यम् |
 तथापि प्रतिबन्धेतरवह्नेः+इति+अत्र वह्नौ ३.तादृशभेदाभ्युपगमस्य+आवश्यकतया तादृशबहुव्रीहेः+अनाश्रयणात् |
 

	F.N.३.तादृशाभेदाः+--ग

	ननु तत्+तत्कालीनम्+ प्रतियोगिविशेषणम्+ न तु+अभावविशेषणम् |
 एवम्+ च+अन्योन्यात्यन्ताभावयोः+अव्याप्यवृत्तित्वोपगमः, न वा गगने+अपि तत्संभवः+ इति+अपरितोषात् तथा+एव कल्पान्तरम्+आह---यत्+वा+इति |
 

	न च+एवम्+अपि भेदस्य हेतुतावच्छेदकत्वम्+आयाति, न तु+अत्यन्ताभावस्य, तथा च दूषणग्रन्थासंगतिः+इति वाच्यम् |
 प्रतिबन्धकभेदः+ हि प्रतिबन्धकत्ववद्भेदः |
 तथा जलभेदः जलत्वात्यन्ताभावः+ इति मतेन+एतत्+अभिधानात् |
 वह्नीति |
 वह्निद्वारा प्रतिबन्धकः+ भवसंबन्धः+ इति भावः |
 

	ननु करतलादौ वह्नेः संयोगः, तत्र+एव च+अभावस्य स्वरूपसंबन्धः |
 जलः+अपि साक्षात्संबन्धः+ एव+इति+अरुचेः+आह---किम्+ च+इति |
 ननु रूपात्+उत्कर्षेण प्रत्यक्षोत्कर्षात् परम्परासंबद्धरूपादेः+अपि हेतुत्वम् |
 अतः+ एव च परम्परासंबन्धोपादानज्ञानादेः+घटादिहेतुत्वम्+इति+अपरितोषात्+आह---अपि च+इति |
 

	ननु यस्मिन्+न+इत्यत्र कार्यजनकः+ इति शेषः |
 तेन फलोपधानवति यस्मिन् सति यस्य+अभावात् कार्याभावः तदनवच्छेदकम् प्रतिबन्धकाभावः+तु तथा, कदाचित्+वह्नौ प्रतिबन्धकसत्त्वासत्त्वयोः संभवात् |
 न च+एवम्+ फलोपहितदण्डे दार्ढ्यसत्त्वासत्त्वे तत्र दार्ढ्यस्य+इव सत्त्वात् |
 न च पश्चात्+दार्ढ्यविनाशसंभवः+ इति वाच्यम् |
 तदा अवयवनाशस्य+आवश्यकत्वेन द्रव्यान्तरत्वेन तस्य फलान्+उपहितत्वात्+इति+अरुचेः+आह-----किम्+ च+इति
	ननु भ्रमिजनकतावच्छेदकाननुगतम्+एव |
 भ्रमिक्रियायाम्+ वैजात्यकल्पनात् न व्यभिचारः |
 अतः+ एव दण्डम्+ विना+अपि हस्तादिना कर्म्युत्पादे घटोत्पत्तिः |
 न च+एवम्+ दण्डः+अपि न हेतुः स्यात् तत्र+एव व्यभिचारात्+इति वाच्यम् |
 भ्रमिहेतुत्वेन दण्डत्वेन+अहेतुत्वस्य+इष्टत्वात् |
 तेन रूपेण हेतुताव्यपदेशः+ भ्रमिजनकत्वविषयः+ एव |
 यथा कुलालस्य तरवेन हेतुत्वव्यपदेशः+ उपादानात्+अभिज्ञात्मत्वविषयः |
 यथाश्रुते तादृशज्ञानशून्यतज्जातीयस्य+अपि हेतुत्वापत्तेः |
 तदभिज्ञानतज्जातीयात् घटानुत्पादापत्तेः+च |
 अतः+ एव कुलालमात्रादौ+अतिव्याप्तिम्+ वक्ष्यति |
 जातेः+अवच्छेदकत्वे तस्याः+ अपि योग्यतया तत्+उक्त्यसंगत्यापत्तेः |
 तथा च घटजनकतावच्छेदकम्+ भ्रमिजनकतावच्छेदकादम्य*****देव भ्रमिजनकत्वरूपम्, अनुगते संभवति त्यागायोगात् |
 न च तत्+इव घटजनकम्+अस्तु+इति वाच्यम् |
 शक्तौ शक्त्यन्तरवत् जनकतायाः+ जनकतान्तरान्ङ्गीकारात् |
 न च तस्याः स्वध्वंससाक्षात्कारयोः+अपि न जनकता स्यात्+इति वाच्यम् |
 उपाधित्वेन नित्यतया ध्वंसाहेतुत्वस्य+अतीन्द्रियान्+अन्यथासिद्ध्यादिघटितत्वेन+अतीन्द्रियतया साक्षात्काराहेतुत्वस्य चेष्टत्वात् |
 प्रत्यक्षस्य तद्ग्राहकत्ववर्णनम्+ तत्+शरीरप्रविष्टकिंचित्+अर्थग्राहकतामात्रेण उपनीताभिप्रायेण वा+इति मन्तव्यम्+इति पूर्वास्वरसात्+आह---अपि च+इति |
 जयदेवसमाधिम्+ निराकरोति---न च+इति |
 अत्र+इति |
 अन्त्यदूषणः+ इत्यर्थः |
 

	ननु न+इदम्+ बाधकम्, सहकार्युच्छेदस्य+इष्टत्वात् |
 चक्रादिप्रवृत्तेः+च हेतुतावच्छेदकसिद्ध्यर्थम्+उपपत्तेः+इति+अतः+ आह---विपक्षः+ इति |
 बाधकम्+ च 'न चेष्टापत्तिः+' इति+अनेन+उपपादयिष्यते+ इति भावः |
 चक्रेत्यादिसप्तम्यन्तस्य+अन्यथाशब्दार्थत्वम्+ वारयति---कार्येति |
 
	
	ननु केवलमणिस्थले मणित्वेन प्रतिबन्धकत्वम्+ तत्+अभावत्वेन च हेतुत्वम्+ कल्पयति, न तु विशिष्टाभावत्वेन, तदा उत्तेजात्+अनुपस्थितेः |
 

	तथा च विशेष्याभावाद्विशिष्टाभावस्य+अन्यतया तत्र+एव+अवच्छेदकान्तरकल्पनम्+इति युक्तम् |
 यदि च तत्परित्यागेन+अभावान्तरस्य हेतुत्वकल्पनम्+ तदा लाघवात् उत्तेजकस्य+एव तत्त्वम्+ कल्प्यताम्, क्लृप्तहेतुत्यागस्य+उभयत्र+अविशेषात्+इति+अस्वरसात्+आह---किम्+ च+इति |
 ननु+एवम्+अपि न विशिष्टाभावः+ हेतुः, उत्तेजकाभावविशिष्टमणौ दाह्यासंयोगस्य+एव लाघवेन हेतुत्वसंभवात् |
 किम्+ च विशेषदर्शनस्य+अहेतुत्वे तस्य गुणत्वोपवर्णनम्+ ३.प्रामाण्यम्+ विरुध्येत |
 अनुमितिलक्षणे तस्य हेतुत्वाभिधानम्+ स्वकीयम्+ च विरुध्येत+इति चेत्---न |
 मणिनिष्ठस्य तादृशसंयोगाभावस्य व्यधिकरणत्वेन+अहेतुत्वात् |
 न+अन्त्यः, विशेषदर्शनस्य+अनुगमेन हेतुत्वे+अपि उत्तेजकस्य+अतथात्वेन***नुपपत्तेः |
 ४.व्यञ्जकाभावाप्रयुक्तसंशयोत्तरप्रत्यक्षावच्छेदेन संशयविरोधिदर्शनत्वम्+अनुगतम्+एव+इति दिक् |
 

	F.N.३.व्यञ्जकाभावप्रयुक्ते--ग 

	अन्यथा+इति |
 यथाश्रुताभ्युपगमे परमाणुव्यावर्तकत्वम्+अस्य वाच्यम् |
 तत्+अनुपपन्नम् |
 वह्निपदेन+एव तत्+वारणात् |
 कार्यगतवैजात्यस्य+अदृष्टायत्तत्वेन वह्नयारम्भोपपत्तौ तत्र तत्कल्पने मानाभावात् |
 अन्यथा बीजारम्भकपरमाणुषु बीजत्वाङ्कुरत्वयोः सत्त्वे सांकर्यापत्तेः |
 तथा च जाठरवह्निवारणाय तत्+उपात्तम्+इति भावः |
 

	यद्यपि जाठरवह्नौ+अपि प्रथमादिसाध्यम्+अस्ति+एव, तथापि दाहघटितसाध्ये तत्र बाधवारणाय तत्+उपादानम् |
 दाहविशेषानुकूलत्वस्य तत्र साध्ये विवक्षिततया दाहसामान्यसत्त्वे+अपि बाधसंभवात् |
 उत्पन्नविनष्टवह्नौ+अपि शक्तिसत्त्वेन स्थिरपदवैयर्थ्यम्+इति+अतः+ आह---अत्र+इति |
 
		
	एवम्+इति |
 अतीन्द्रियपदेन+एव मण्याद्यभावेन अर्थान्तरस्य निरासात्+इति भावः |
 ननु कार्यमात्रे तत्+तत्+अनुकूलादृष्टम्+एव हेतुः, लाघवात्, न तु दूरदृष्टाभावः+अपि |
 न च+एवम्+ याग****द्यनन्तरम्+एव स्वर्गोत्पत्त्यापत्तिः |
 तस्य समयविशेषवर्तिफलजनकत्वस्वभावकल्पनात्+इति+अरुचेः+आह---भट्टेति |
 ननु+एवम्+अपि न्यायमते तत्+वैयर्थ्यम्+एव+इति+अपरितोषात्+आह---वस्तुतः+ इति |
 स्वपदम्+ पक्षे वह्निपरम् |
 

	ननु प्रत्यासत्तिपञ्चकजन्यज्ञानाप्रसिद्ध्या तदत्+घटितस्य+अपि तथात्वेन+अतिव्याप्त्यनुपपत्तिः+इति+अतः+ आह---वस्तुतः+ इति |
 

	विशिष्टाभावः+ इति+उपलक्षणम्, साध्यः+ इति+अपि बोध्यम् |
 ननु प्रत्यक्षस्य मण्याद्यभावस्य+अतीन्द्रियत्वशङ्कानुपपत्तिः+इति+अतः+ आह---उक्तेति |
 ननु भट्टादिभिः+अपि अतिरिक्तस्य गुरुणा+अपि+अधिकरणात्मनः तस्य+अङ्गीकारात्+असिद्धिः+इति+अतः+ आह---गुर्विति पारिभाषिकस्य+इति |
 ७.प्रकृतसाध्यनिर्वचनमात्रोपयुक्तस्य+इत्यर्थः |
 

	F.N.७.साध्यः+--ग 
	
	केचित्+तु---अभावातीन्द्रियत्वम्+ न दोषाय |
 उक्तस्य १.लक्षणत्वासिद्धेः+इति+अध्याहारेण+अथ कल्पयन्ति |
 
	
	ननु न+अदृष्टत्वम्+ जातिः, तथात्वे गुणविभागे धर्माधर्मरूपेण तत्+उद्देशानुत्पत्तेः, गुणत्वसाक्षाद्व्याप्यजातिः+२.भेदत्वस्य+एव तत्र नियामकत्वात् |
 अन्यथा गन्धस्थाने सौरभासौरभरूपेण ज्ञानस्थाने स्मृत्यनुभवरूपेण परिगणनापत्तेः |
 न+उपाधिः, धर्माधर्मान्य३.तरत्वरूपत्वे तस्य+अनवच्छेदकत्वात् अन्यादृशस्य च+अभावात्+इति+अतः+ आह---धर्मेति |
 न च धर्मत्वादेः+अद्वि*****ष्ठत्वात्+न धर्मे साध्यम्+इति वाच्यम् |
 अद्विष्ठपदस्य+अव्यासज्यवृत्त्यर्थकत्वात् |
 ननु+एवम्+अननुगमात्+न कार्यमात्रे+अदृष्टम्+ हेतुः स्यात्+इति चेत्---न |
 स्वेच्छाविषयकार्यात्+अवच्छेदेन स्वधर्मत्वेन ४.स्वद्वेषविषयकार्यत्वेन च.३ हेतुतया सामान्यहेतुत्वाभावस्य+इष्टत्वात्+इति दिक् |
 

	उद्देश्येति |
 स्वकार्यानुकूलत्वेन तत्सिद्धिः+उद्देश्येति भावः |
 

	F.N.१.लक्षणासिद्धेः+-ग २.भेदस्य+एव-ग 
	 	३.तररूपत्वे-ग ४.च--ग 

	करवह्निसंयोगः+ दाहानुकूलतादृशधर्मसमवायी दाहजनकत्वात् |
 इति+अनुमानान्तरम्+अभिप्रेतम्+इति+आह---अत्र+इति |
 

	मुख्यबहुव्रीहिसंभवे गौणस्य तस्य+अनाश्रयणम्+इति+आशयेन जयदेवमतम्+आह---अन्ये तु+इति |
 अविवक्षितत्वेन+इति |
 प्रयोजनाभावेन+इति भावः |
 

	भावत्वाद्युपाधेः+अपि समवायेन वृत्तौ समवायादौ तत्+न स्यात्+इति+अस्वरसम्+ सूचयति—अपि+इति |
 
	
	 असिद्धिः+इति |
 यद्यपि ४.धर्मस्य+अदृष्टान्तत्वे न कः+अपि दोषः |
 पक्षसमत्वात्+च आमादौ न व्यभिचारः |
 अन्यथा घटपटसंयोगादौ व्यभिचारापत्तेः |
 तथापि कारणतदवच्छेदकसाधारणम्+अनुकूलत्वम्+ लाघवात्+विवक्षितम्, न तु जनकतावच्छेदकत्वम्+, गौरवात्+इति+आशयः |
 

		F.N.४.धर्मस्य दृष्टान्तत्वेन न कः+अपि--ग
ननु भावाभावयोः+भावस्य लघुत्वेन शक्तेः+एव १.तत्+अनुकूलत्वम्+ सिध्यति न तु+अभावस्य+इति |
 अन्यथा विशिष्टज्ञानस्य+अपि न प्रवर्तकत्वम्+ स्यात्+इति+अतः+ आह---तथा च+इति |
 प्रवृत्तिस्थले विशिष्टज्ञानम्+ क्लृप्तम्+इति २.वैषम्यम्+इति भावः |
 ननु घटादौ कुलालजन्यतावच्छेदकसत्त्वे+अपि न+ईश्वरजन्यतावच्छेदकम्, ५.ईश्वरत्वेन क्वचित्+अपि जनकत्वाभावात् |
 तथा च कथम्+अर्थसमाजोक्तिः अतः+ आह---ईश्वरेति |
 न्यायेति |
 घटात्+उपादानगोचरज्ञानादिमत्त्वेन तस्य घटादिकर्तृकतायाः+ अवर्जनीयत्वात्+इत्यर्थः |
 उक्तागमात्+च+अयम्+अर्थः+अनुसन्धेयः |
 

	F.N.१.तत्कूलत्वम्+-क २.वैशिष्ट्य-ग 
	५.ईश्वरजन्यत्वेन-ग

	प्रमाणाभावात्+इति+उपलक्षणम् |
 पूर्वपूर्वशक्तिम्+ विना उत्तरोत्तरशक्त्यनुत्पादेन+उत्पत्तिप्रतिबन्धकत्वात्+इति+अपि बोध्यम् |
 अनित्यः+ इति |
 दण्डादावनित्ये भावस्य दण्डादेः+यः+ हेतुः १.तेन शक्तिः+जायते |
 अतः+ एव सहजत्वम्+ २.नित्ये गगनादौ नित्यैव सा+इत्यर्थः |
 

	F.N.१.प्रतिबन्धः+-क २.तदानीम्+ न+अस्ति+एव+इति--ख 

	यदि च गौणः+अयम्+ व्यपदेशः+ एकदेशिसिद्धान्तः+ वा अनादित्वम्+एव मुख्यसिद्धान्तः+ इति ब्रूयात् तदा+आह---किम्+ च+इति |
 उपलक्षणम्+इति |
 अन्ये तु जनकत्वगर्भतदगर्भत्वाभ्याम्+अनुमानजातम्+ राशिद्वयम्+ कृत्वा प्रथमराशौ दूषणम्+आह+इति वदन्ति |
 द्वितीयानुमाने दृष्टान्तासिद्धिदोषस्य+उद्भटतया इदम्+ दूषणम्+ न+उक्तम्+इति+अपि+आहुः |
 

	ननु+अतीन्द्रियतैक्ष्ण्याभावे+अपि आद्यानुमाने न दोषः |
 द्वितीये+अपि+अतीन्द्रियधर्मादियोगिनः+ आत्मनः+ दृष्टान्तत्वसंभवः+ इति+अतः+ आह---अतीन्द्रियेति |
 

	कार्यानुकूलत्वगर्भानुमानाभिप्रायेण दर्शयति---न च+अत्र+इति |
 बाध्ये [साध्ये?] निमित्तपदप्रक्षेपे स्वसमवायिकारणककार्यानुकूलत्वेन तत्+असिद्ध्यापत्तिः+इति+अनुशयेन+आह---कार्येति |
 अनुमानान्तरकल्पनाद्वरं**** वाक्यैकदेशाध्याहारः+ इति मनसिकृत्य मतान्तरम्+आह---अपरे तु+इति |
 

	अस्तु तर्हि+अन्वयिता, अतः+ आह---अन्वयेति |
 तत्पदस्य जनकत्वाभावपरत्वे+अधिकरणाप्रसिद्ध्या+एव व्यतिरेकव्याप्त्यग्रहे शङ्का+अनुपपत्तिः+इति+अतः+ आह---शक्तीति |
 शक्तिः+अस्ति+इत्यादिकम्+अपि संगतिग्रहाभावात्+न बोधकम् इति शङ्काम्+ निरसितुम्+ मूले वाक्यार्थेत्युक्तम् |
 तथा च वह्निः+५.तादृशधर्मः+.५समवायीति वाक्यम्+ संसर्गरूपतद्बोधकम्+इति भावः |
 

	ननु+एवम्+अनुमानवैयर्थ्यम्+इति+अतः+ आह---तथा च+इति |
 उभयम्+ प्रमाणम्+इति भावः |
 आदिपदेन परमाणुत्वग्रहः |
 ननु+एवम्+अपि मानान्तरेण तद्ग्रहशङ्का न निराकृतेति+अतः+ आह----वस्तुतः+ इति |
 
	
	ननु+अनुमानपदम्+ यदि शक्तिसाधकानुमानपरम्+ तदा प्रकृतासंगतिः, प्रागेव ६.तदप्रयोजकत्वाभिधानात् |
 नापि परार्धसंख्यादौ साध्याभावानुमानम् |
 जनकतावच्छेदकसत्त्वे जनकतापत्तेः+एव बाधकत्वात्+इति+अरुचेः+आह---वस्तुतः+ इति |
 ननु जनकत्वाभावे संख्याविशेषत्वम्+ लिङ्गम्+ भविष्यति+इति न+अन्योन्याश्रयः+ इति+अतः+ आह---यत्+वा+इति |
 न स्यात्+इति |
 तन्मते+अन्वयिनः+अनुमानत्वम्+इति भावः |
 एतत्+अभिप्रायेण+आह---तत्+अनुपपत्तेः+इति |
 अनुमानानुपपत्तेः+इत्यर्थः |
 

	 लौकिकज्ञानजनकत्वे हेतुम्+आह----अतीन्द्रियत्वेन+इति |
 योगीति |
 अलौकिकेत्यर्थः |
 ननु तृणादिषु शक्तिसत्त्वे+अपि किम्+आयातम्+ वह्निनिष्ठशक्तौ+इति+असंगतिः+इति+अतः+ आह---तथा च+इति |
 ननु वह्न्यादौ तत्+अनुमाने परार्धसंख्यादौ+अपि तत् स्यात्+इति+अतः+ आह---ऐकार्थ्यात्+इति |
 कारणतावच्छेदकरूपः+अर्थः प्रयोजनम्+ यस्य तत् तथा तत्वात्+इत्यर्थः |
 तथा च वह्निनिष्ठकारणता तादृशदाहकारणता वा शक्त्यवच्छेद्या कारणतात्वात्+इति+अनुमानात् न+अन्यत्र+अपि तत्सिद्धिः+इति भावः |
 बाधितत्वहेतोः+असिद्धिम्+आशङ्क्य तत्सन्देहे+अपि मत्+इष्टसिद्धिः+इति+आशयेन+आह----तथा च+इति |
 उक्तेति |
 धर्मिकल्पनातः+ इति न्यायेन+इत्यर्थः |
 वह्नित्वेन धूमविशेषः+ एव हेतुत्वम्+इति+अनेन वैजात्ये+अपि+इति+अस्य+अन्वये स्वयम्+ नैयायिकेन च तथा+अनङ्गीकारात् बाधः+ इति+अतः+ आह---वैजात्यः+ इति |
 

	विरोधः+ भेदः |
 तन्तुगतरूपरसादिसहकार्यपेक्षपटजन्यरूपरसादीनाम्+ न विरोधः+ इति दूषणम्+अलग्नकम्+ भवति |
 कार्यता+इति |
 कार्यव्यक्तिभेदमात्रे सहकारिवैचित्र्यादर्शनात्+इति भावः |
 

	जनकतावच्छेदकसत्त्वे स्वरूपायोग्यत्वम्+अयुक्तम् |
 २.तत्प्रागभावत्वेन प्रागभावस्य कार्यजनकत्वम्, तद्विशिष्टज्ञाने तद्विशेषणज्ञानत्वेन च हेतुत्वम्+इति दृष्टान्तासिद्धिः |
 अन्यथा दण्डादेः+अपि द्रव्यत्वेन+एव घटादिहेतुतापत्तिः+इति+अपरितोषम्+ सूचयति---केचित्+इति |
 

	F.N.२.तत्प्रागभावेन--क 

	तृणत्वावच्छेदेन गृहीतशक्तिभङ्गप्रसङ्गम्+अनुशयम्+ द्योतयति---अपि+इति |
 

	एकदेशीति |
 स्वैकदेशीत्यर्थः |
 तथा च+इति |
 दण्डत्वादौ+अपि हेतुतावच्छेदकशक्त्यवच्छेदकत्वमतः+ इति द्रष्टव्यम् |
 ननु तृणादिषु न+एका शक्तिः, अनित्ये भावहेतुजा+इति सिद्धान्तात् |
 तथा च तत्र+अपि+अननुगमः+ इति+अतः+ आह—तृणात्+इति |
 ४.ननु+अनुगतकारणाभावे तादृशजातिः+असिद्धेति+अतः+ आह--एकेति |
 

	प्रस्तरत्वेति |
 पाषाणत्वेत्यर्थः |
 

	ननु जातेः प्रत्यक्षत्वे+अपि तस्य+अवच्छेदकत्वम्+ ५.क्लृप्तम्+एव+इति तौल्यम्+इति+अतः+ आह----तथा च+इति |
 ननु यदि जातेः क्लृप्तत्वबलात् अवच्छेदकत्वकल्पनम्+ कल्प्यत्वात्+शक्तेः+अतथात्वम्+ तदा तृणादिजन्यवह्निनिष्ठजातेः+अपि कल्प्यतया उक्तलाघवाभावात् तत्र+उदाहरणे सिद्धान्तासिद्धिः स्यात्+इति+अतः+ आह---एतत्+अपि+इति |
 बोध्यम्+इति |
 व्यञ्जकहीनजात्युपगमे तत्प्रयोजकानुगतहेतोः+च+अभावे तस्याः+ आकस्मिकत्वापत्तिः |
 अदृष्टविशेषस्य प्रयोजकत्वे वह्निप्रयोजकत्वेन+एव तत् कल्प्यताम्+इति+अपि बोध्यम् |
 

	F.N.४.ननु+अनुगमः+-ग ५.अक्लृप्तः+--ग

	अप्रयोजकत्वम्+आशङ्क्य+आह---अन्यथा+इति |
 ननु तथापि कारणवैजात्यात् तज्जात्यम्+ स्यात्+एव+इति+अतः+ आह---यद्यपि+इति |
 

	भौमेति |
 अनुदर्येत्यर्थः |
 आपाततः+ इति |
 भक्षितान्+न+आदिदाहानुपपत्तेः+इति भावः |
 

	ननु निवातप्रदेशे+अपि वह्न्युत्पत्तेः कथम्+ वायोः+तद्धेतुत्वम्+इति+अतः+ आह---तत्+इति |
 तथा च मन्दवायुकल्पनम्, अन्यथा तत्र शब्दस्य+अप्रत्यक्षप्रसङ्गात्+इति भावः |
 

	संशयः+ इति+उपलक्षणम्, व्यतिरेकनिश्चयः+ इति+अपि द्रष्टव्यम् |
 ननु तृणम्+ विना+अपि वह्निः+इति ज्ञानम्+ तृणनिष्ठजनकत्ववह्निनिष्ठतृणजन्यत्वयोः+ग्रहे प्रतिबन्धकम्+ न तु जन्यजनकत्वज्ञानमात्रे |
 तथा च ६.जन्यत्वजनकत्वज्ञानमात्रेण तत्+अवच्छेज****कवत्त्वज्ञानम्+ संभवति+एव+इति न+उक्तदोषद्वयम्+इति+अरुचेः+आह --अपि च+इति |
 विषयः+ इति |
 व*****मौ तृणादिषु च+इति दोषः |
 न तु+इति विशेषनिषेधात् सामान्यम्+अनुज्ञातम्+ गम्यते+ इति भावः |
 अग्रिमेति |
 जन्यतायाम्+ किम्+ वह्नित्वम्+ तद्व्याप्यजातिः+वा, जनकतायाम्+ किम्+ तृणत्वम् एकशक्तिमत्त्वम्+ वा+अवच्छेदकम्+इत्यत्र+इति विनिगमकगवेषणस्य+इत्यर्थः |
 

	अवच्छेदकत्वम्+अनतिरिक्तवृत्तित्वम्+ स्वरूपसंबन्धविशेषः+ वा, आद्ये---इयाम्****+इति |
 द्वितीयम्+अनूद्य प्रत्याह---न च+इति |
 अभ्युपगमवादेन+आह--भाने वा+इति |
 
	
	ननु तृणवति अरणिप्रतियोगिकाभावद्वयसत्त्वेन तत्+अभावाभावात् न व्यापकता+इति+अतः+ आह---व्यासज्येति |
 ननु मा भूत्तृणादिकारणता+इति+अतः+ आह---तथा च+इति |
 
	
	आद्यकल्पदूषणस्य+अतिदेशायोगम्+ मत्वा द्वितीयकल्पदूषणम्+एतत्+शब्दार्थः+ इति+आह---एतेन+इति+इति |
 |
 

			इति श्रीराजाध्वरीन्द्रविरचिते तर्कचूडामणौ
		 सहजशक्तिवादःसमाप्तः
				आधेयशक्तिवादः |
 |


	 ननु कथम्+इति+अनेन+अतीन्द्रियातिशयस्य व्रीहिसमवेतत्वानङ्गीकारे बाधकाभिधानम्+ न संगच्छते |
 आत्मसमवेतातिशयेन परम्परासंबन्धेन व्रीहीणाम्+उपयोगोपपत्तेः |
 अतीन्द्रियातिशयान्+अभ्युपगमनिबन्धनायाः+ न च मन्त्रात्+इति+अग्रिमशङ्कायाः+ अयोगात्+च |
 अनेन वाक्येन व्रीहिनिष्ठत्वे सिद्धे सः+ च+अतिशयः+ इत्यादिना व्रीहिनिष्ठत्वप्रसाधनानुपपत्तेः+च |
 न च तर्हि+अतीन्द्रियातिशयानङ्गीकारे एव बाधकम्+उच्यते+ इति वाच्यम् |
 तस्य+उभयसिद्धत्वोक्त्या तत्र तर्कोक्त्यनुपपत्तेः+इति+अतः+ आह---उभयेति |
 नैयायिकैः+अपि प्रोक्षणस्य+अवघातोपयोगानङ्गीकारात् सिद्धसाधनम्+इति+अतः+ आह---तटस्थेति |
 'व्रीहीन् प्रोक्षति' इति वाक्यम्+ व्रीह्युद्देशेन+अवघातम्+ विदधाति न तु अवघातोद्देशेन+इति हेत्वसिद्धिः+इति+अपरितोषात्+आह---वस्तुतः+ इति |
 न च+एवम्+अपि प्रोक्षणविशिष्टव्रीहेः+उद्देश्यत्वमात्रम्+ स्यात् न तु जनकत्वम्+इति वाच्यम् |
 कर्मणः कारकविशेषणतया जनकत्वावश्यंभावात् |
 वह्निम्+अनुमिनोति+इत्यादौ+अगत्या द्वितीयायाः प्रयोगमात्रसाधुत्वात्+इति+आशयात् |
 प्रतियोगिनः+अपि कार्यान्तरजनकत्वसंभवेन प्रतियोगिनः+ इति मूलान्+उपपत्तिः+इति+अतः+ आह---प्रतियोगीति |
 एकत्र+इति |
 एकावच्छेदकावच्छिन्नः+ इत्यर्थः |
 

	ननु प्रोक्षणस्य हेतुताव्यवस्थापनात् कार्यानन्वयित्वरूपोपलक्षणत्वस्य+अनुपपत्तिः+इति+आशङ्क्य व्यापारशून्यत्वमेवोपलक्षणपदेन विवक्षितम्+इति+आशयम्+ दर्शयति---व्यापारम्+इति |
 प्रसङ्गपञ्चम्यन्तस्य अहेतुत्वात्+इति+अस्य इष्टापादनादयोगम्+आशङ्क्य+आह---प्रोक्षणस्य+इति |
 व्यापारहीनस्य कथम्+ जनकता+इति+अतः+ आह---अतीतेति |
 ननु न्यायमते+अपि+आत्मसमवेतातिशयाभ्युपगमात् सिद्धसाधनम्+इति+आशङ्क्य तटस्थम्+ प्रत्येतत्+इति+आशयम्+आह---एतावत्+एति |
 मङ्गलस्य विघ्नध्वंसमात्रहेतुत्वम्+ न समाप्तिहेतुत्वम्+इति मते उदाहरणान्तरम्+आह---मिथ्या+इति |
 

	६.होमादिति |
 अश्वशफमात्रपुरोडाशस्य किंचिद्व्रीहीणा असंभवात्+इति भावः |
 ननु न्यायमते परिमाणभेदेन द्रव्यभेदोपगमात् दृष्टान्तासंगतिः+इति+अतः+ आह---यावत्+इति |
 अन्यथा+इति |
 व्रीहिसमवेतत्वः+ इत्यर्थः |
 ननु निषिद्धे+अपि दुरितापूर्वसत्त्वेन व्यभिचाराप्रसङ्गात् विहितत्वविशेषणवैयर्थ्यम्+इति+अतः+ आह---अत्र+इति |
 प्रायश्चित्तः+ इति |
 यद्यपि साङ्गप्रायश्चित्तस्य पापनाशकतया उत्तराङ्गानन्तरम्+एव दुरितध्वंसः+ इति प्रधानस्य तदा असत्त्वेन अपूर्वद्वारत्वम्+आवश्यकम्, तथापि तदुत्तराङ्गे तत्+वारणाय+इत्यर्थः+ बोध्यः |
 

	असिद्धिः----अन्यतरासिद्धिः |
 प्रत्येकेति |
 अपूर्वविध्यभावे+अपि नियमविधिसत्त्वात्+इत्यर्थः |
 

	ननु त्वत्+मते+अपि+अतिशयस्य व्रीह्यादौ परम्परासंबन्धः, मम तु साक्षात्+इति लाघवात् व्रीहिनिष्ठत्वम्+एव तस्य+उचितम् |
 न च नानात्वकल्पने गौरवम्+ तव+अपि+इति वाच्यम् |
 किंचित्+आश्रयनाशस्य मया आश्रितनाशहेतुत्वानङ्गीकारेण तावद्व्रीहिसमवेतैकातिशयाभ्युपगमात् |
 नानात्वे+अपि तव+एव लाघवम् |
 मम फलसामानाधिकरण्ये लाघवम्+इति विनिगमकाभावात्+च |
 यदि च+अतिशयग्राहकमानेन लाघवसहकृतेन+एकत्वसिद्धौ फलवैयधिकरण्यकल्पनागौरवम्+ न दोषाय+इति मतम्, तदा तेन+एव लाघवसहकृतेन फलसमानाधिकरणे तस्मिन् सिद्धे तन्नानात्वकल्पनागौरवम्+अपि न दोषः+ इति तुल्यम्+इति+अपरितोषात् वक्ष्यमाणम्+ स्मारयति---पुरुषेति |
 उक्तास्वरसात्+एव+आह---स्वरूपेति |
 पदार्थान्तरकल्पनागौरवम्+ दोषान्तरम्+ सूचयति---न+अतिरिक्तेति |
 

	ननु विनियुक्तस्य्+अपि बर्हिषः+ विनियोगात् तस्य दृष्टान्तत्वानुपपत्तिः+इति+अतः+ आह—बर्हिः+इति |
 

	पुनः+उक्तिशङ्काम्+ वारयति---पुरुषेति |
 घटनाशे+अपि तदाश्रितपटादिनाशात्+आह---स्वेति |
 पतनादिवत्+इति |
 पतनादौ+इव+इत्यर्थः |
 

	ननु व्यापारे+अपि फलस्य विशेषणत्वम्+अस्तु+इति+अतः+ आह---विशेषणत्वे इति |
 
	
	एवम्+ च+इति |
 धात्वर्थावच्छेदकसंयोगाश्रयत्वमात्रेण कर्मत्वे ग्रामादिवत्+अपि+एता*****पत्तौ 'यैः+तु द्रव्यम्+ चिकीर्ष्यते' इति सूत्रोक्तम्+ संस्कार्यत्वम्+अनुपपन्नम्+ स्यात्+इत्यर्थः |
 

	पूर्वोक्तदोषत्रयमध्ये आद्यन्तयोः अतिदेशायोग्यतया मध्यदोषः+ एव ततः शब्देन परामृश्यते+ इति+आशयम्+आह---*****तासत्त्वे+अपि+इति |
 अहंकारशब्दस्य गर्वपरत्वम्+ वारयति---अहम्+इति |
 मम+इदम्+ द्रव्यम्+इत्यादिबुद्धेः+अप्रतिष्ठितपदार्थः+अपि सत्त्वात्+आह---मम+इति |
 ननु+अयम्+ दोषः+ दृष्टान्ते+अपि तुल्यः+ इति+अतः+ आह---तथा च+इति |


	ननु देवतायाः+ असंकुचितसर्वज्ञत्वाभावे+अपि स्वोचितसर्वविषयज्ञानम्+अस्ति+एव, तत्+तत्+देवत्वप्रापकादृष्टस्य+एव तत्र तन्निर्वाहकत्वात् |
 अन्यथा+इन्द्रादीनाम्+आह्नार्यककोटिभिः+एकदा आह्वाने कृते तावद्भिः+आहूतः+अहम्+इति ज्ञानभावे हविः+स्वीकाराभावे तत्+शङ्कया यागात्+अनुष्ठानम्+ निश्शङ्कम्+ न स्यात्+इति+अरुचेः+आह ---संस्कारेति |
 ननु फलबलेन तत्र तस्य स्वामित्वम्+ कल्प्यते |
 न च तस्य स्मृतिविनाश्यतया स्मृतिजनने तन्नाशः+ आवश्यकः+ इति वाच्यम् |
 धर्मादिवत्+एव तस्य यावत्फलाविनाश्यत्वाभ्युपगमात्+इति+अरुचेः+आह---कथम्+इति |
 ननु शास्त्रसिद्धपूज्यताप्रयोजकानवगमे पूज्यैव न संभवति+इति+अतः+ आह---प्रतिष्ठितम्+इति |
 ननु+अवच्छेदकलाघवे व्यक्तिगौरवम्+ न दोषः |
 अन्यथा वनस्थेतरदण्डत्वेन हेतुतापत्तेः+इति+अरुचेः+आह—अन्यथा+इति |
 तत्+अपि+इति |
 अपिना यावत्त्वम्+अपि तद्विशेषणम्+इति+उक्तम्+ द्रष्टव्यम् |
 न च+एवम्+अपि प्रतिष्ठाकालीनास्पृश्यस्पर्शम्+आदाय दोषः |
 साङ्गप्रतिष्ठाध्वंसस्य+एव+अत्र विवक्षितत्वेन तत्र तादृशप्रतिष्ठाध्वंसस्य+एव+अभावात् |
 

	ननु संयोगदशायाम्+ शुद्धिः+न स्यात्+इति+आशङ्क्य+इष्टापत्त्याशयेन+आह—अतः+ एव+इति |
 

	 भावना+आख्यसंस्कारस्य संयोगजन्यत्वाभावात्+अयुक्तिम्+आशङ्क्य+आह---धर्मेति |
 

	ननु तादृशरूपादेः+उभयसिद्धत्वे+अपि किम्+आयातम्+ कल****माङ्करादिकार्यविशेषस्य तज्जत्वे+**** इति+आशङ्क्य न+इदम्+ पाकजविशेषजन्यत्वे प्रमाणप्रदर्शकम्, किम्+ तु पाकजविशेषः+ एव परमाणुषु वा+इति वदन्तम्+ प्रति तत्र प्रमाणप्रदर्शनपरम्+इति व्याचष्टे---पाकेति |
 कठिनत्वस्य जलादौ+अभावात्+आह---प्रतिबद्धेति |
 
			
	 ननु कस्यचित् पापित्वेन कस्यचित्+तत्+अभावेन कथम्+ तुल्यता+इति+अतः+ आह---तुलनीयस्य+इति |
 
	 
	 तुला+इति |
 तुलारोहणघटितसामग्र्या इत्यर्थः |
 ज्ञानस्य क्षणिकत्वात्+आह...तत्+इति |
 |
 

		इति श्रीधर्मराजाध्वरीन्द्रविरचिते तर्कचूडामणौ
 		आधेयशक्तिवादः समाप्तः
			कारणतावादः |
 |


	 सकारणकत्वम्+ कार्यत्वम्+इति+आत्माश्रयः+ इति+अतः+ आह---कार्यत्वम्+इति |
 

	आद्ये उक्तेति |
 अन्त्य—अन्यथा+इति |
 अतः+शब्दार्थम्+आह---तत्र+अपि+इति |
 ननु स्वव्याप्यम्+एव न तत्र+इति+अतः+ आह---अन्यथा+इति |
 तथा सति+अप्रसिद्धिः+एव वाच्या स्यात्+इति भावः |
 न च सा+अपि, प्रमेयत्वसमवधाननियतस्य रूपादेः सत्त्वात्+इति भावः |
 

	एवम्+इति |
 उत्पत्तिविशिष्टकार्याभावविवक्षायाम्+इत्यर्थः |
 न च+इति |
 तत्र+अनन्यथासिद्धत्वस्य+अपि सत्त्वात्+इति भावः |
 

	ननु दण्डावयवादौ+अपि तत्+इतरसकलसम्पत्तिः परम्परासम्बन्धविशेषणम्+ विद्यते+ एव, भूतलादौ+अपि+अदृष्टादिघटितकारणकलापस्य साक्षात्संबन्धेन+असत्त्वात्+इति+अरुचेः+आह---कार्येति |
 दण्डसमभिव्याहारेति |
 संयोगसंबन्धावच्छिन्नदण्डाभावः+ इत्यर्थः |
 

	दण्डरूपादौ+अतिव्याप्तिनिरासः पूर्ववत्+इति+आह---अन्यत्+च+इति |
 अन्वयव्यतिरेकितावच्छेदकधर्मेण साजात्यविवक्षायाम्+उक्तदोषः+ एव |
 यथाकथंचित्+तत्+विवक्षायाम्+अतिप्रसङ्गः+ इति+अस्वरसः+अत्र बोध्यः |
 

	ननु कारणत्वघटकपदार्थानाम्+ विशकलितानाम्+ मानान्तरात्+उपस्थितौ विशिष्टवैशिष्ट्यज्ञानम्+ मनसा चक्षुः+आदिना वा स्यात्+इति+अरुचेः+आह—किम्+ च+इति |
 गुरुत्वात्+इति |
 यद्यपि यथोक्तविशेषणवैयर्थ्याभावात् तेन+अपि+इतरभेदसाधनम्+ संभवति+एवः, तथापि तत्+न कारणपदप्रवृत्तिनिमित्तम्+इति तात्पर्यम् |
 कः+तर्हि+इति प्रवृत्तिनिमित्तस्य+एव निरूपणीयता+उपक्रमात्+इति भावः |
 

	अतिव्याप्त्यसंभवयोः+अभावे क्रमेण हेतुद्वयम्+आह—तत्र+इति |
 यदि नियतपूर्ववृत्ताम्+अपि विवक्षितम्+इति न+अतिव्याप्तिः+इति ब्रूयात् तदा दोषान्तरम्+आह---चरमेति |
 
	
	ननु+एवम्+अपि चरमकारणाव्याप्तितादवस्थ्यम्+इति+अतः+ आह---एवम्+ च+इति |
 चरमकारणः+ इति |
 तादृशपरामर्शादिनिष्ठकार्याभावः+१२.व्याप्तौ+इत्यर्थः |
 

	ननु परामर्शत्वादिनिष्ठकार्याभावव्याप्तौ स्वाश्रयोत्पादकालः+ न+अवच्छेदकः, तादृशयावत्+उत्पादकालस्य+अवच्छेदकत्वाप्रसिद्धेः |
 यत्किंचित्+उत्पादकालस्य स्थितिक्षणवृत्तिपरामर्शे+अपि सत्त्वेन तन्निष्ठपरामर्शत्वे स्वाश्रयोत्पत्तिकालीने कार्याभावव्याप्यताविरहादि***त्यरुचेः+आह---यत्+वा+इति |
 क्वचित्+इति |
 स्वतः+सिद्धप्रतिबन्धकाभावस्थलः+ इत्यर्थः |
 तत्+इति |
 तस्य+अपि तादृशकार्याभावव्याप्यपरामर्शत्वावच्छिन्नत्वात्+इति भावः |
 दण्डः+ इति |
 तत्त्वः+ इत्यर्थः |
 तत्+इति |
 तत्+दण्डत्वेति....दण्डात् घट इत्यादिप्रतीतेः+हेतु हेतुमद्भावविषयत्वेन+अतिरिक्तसंबन्धे मानाभावः |
 भावे वा तादृशसंबन्धवत्त्वम्+ लक्षणम्+अस्तु, कृतम्+ तत्+घटिताभावगर्भतल्लक्षणेन+इति दूषणम्+अत्र द्रष्टव्यम् |
 

	यथाश्रुते पूर्वोक्तदोषात्+आह---अन्येति |
 ननु कारणाधीनसमयसंबन्धस्य+उत्पत्तितया आत्माश्रयः+ इति+अतः+ आह---उत्पत्तिः+च+इति |
 स्वसमानकालीनत्वम्+ स्वाधिकरणकालवृत्तित्वम् |
 द्वितीयादिक्षणशः+च तादृशशब्दादिध्वंसाधिकरणम्+एव+इति न+अतिव्याप्तिः+इति भावः |
 ननु ध्वंसत्वम्+उत्पत्तिमत्+अभावत्वम्+इति+उत्पत्तिलक्षणे तत्प्रवेशे आत्माश्रयः+ इति+अतः+ आह---ध्वंसत्वम्+इति |
 तादृशसमयानाधारत्वम्+ घटादौ+अपि+इति+अतः+ आह---अभावत्वम्+इति |
 यदि च घटादेः+अपि ध्वंसप्रागभावत्वे(?)लक्ष्यत्वम्, तदा वक्ष्यमाणम्+ प्रयोजनम्+ द्रष्टव्यम् |
 
	
	कार्यता+इति |
 रासभे तत्+घटत्वावच्छिन्नहेतुत्वापत्तिः+इति+अपि द्रष्टव्यम् |
 

	अतः+ इति |
 हेतुवृत्तियत्किंचित्+धर्मम्+आदाय न+अतिव्याप्तिः+इति+अपि बोध्यम् |
 कालस्य च+इति |
 इदम्+ तु वस्तुगतिम्+अभिप्रेत्य |
 वस्तुतः क्षणस्य+अपि क्षणवृत्तित्वम्+एव |
 इदानीम्+अयम्+ क्षणः+ इति प्रतीत्या प्रमेयत्वम् स्ववृत्तित्वाभ्युपगमात् |
 अन्यचत्+च प्रलयानुमाने व्यक्तम् |
 विनाशस्य---तत्त्वस्य+इत्यर्थः |
 न च+उत्पत्तिमत्+अभावत्वम्+ तत्+इति+आह---उत्पत्तीति |
 
	
	तत्+अभावः+ इति |
 तद्विरोधीत्यर्थः |
 
	गन्धत्वम्+इति |
 समयपदम्+ स्वरूपनिर्वचनपरम्, न तु तादृशदिशार्थान्तरवारणाय |
 तत्+तादृशसमयासिद्धौ दिशः+तादृक्त्वासिद्धेः |
 द्रव्यत्वध्वंसत्वयोः+व्यभिचारवारणाय मात्रजातिपदे |
 

	अनुमानम्+ तु+इति |
 प्रागभावत्वम्+ महाप्रलयान्+आधाराधेयम् प्रागभावमात्रवृत्तित्वात् अतीतप्रागभावत्ववत्+इत्यर्थः |
 लिङ्गेति |
 तादृशाभावः+ महाप्रलयानाधारः कादाचित्कत्वात्+इति+अनुमानेन+इत्यर्थः |
 ननु ध्वंसे व्यभिचारस्फुरणवेलायाम्+अपि प्रागभावत्वबुद्धेः+न+अयम्+ प्रकारः+ इति+अतः+ आह ---गन्धस्य+इति |
 तथा च ध्वंसप्रतियोगित्वम्+ लिङ्गम्+इति भावः |
 ननु प्रागभावस्य+उक्तरूपात्+अन्यत्+रूपम्+ दुर्वचम् |
 सुवचत्वे तत्+एव प्रकृते कारणतालक्षणे प्रवेश्यताम्, किम्+ तद्ग्रहाधीनग्रहेण+उक्तरूपेण |
 यत्+अपि च तदबुद्धिविषयत्वेन+इत्यादि तत्+अपि न |
 भविष्यति+इति बुद्धिविषयः+तादृश समयावति******रियनुमाने सति तादृशबुद्धिविषयभाविसमयस्य+अपि पक्षः+ तत्र बाधापत्तेः+इयम्+अपरितोषात्+आह---यद्वेति |
 ध्वंसेति |
 अंशतः+ बाधस्य तत्+अंशमात्रानुमितिप्रतिबन्धकत्वात्+इति भावः |
 

	लक्ष्यता+इति |
 प्रागुक्तम्+ तु लक्षणम्+इति भावः |
 कः+तर्हि+इति+उपक्रमानुरोधात्+आह--कारणेति |
 ननु+एवम्+अपि प्रवृत्तर्कज्ञानसाधनत्वानिर्वचने प्रवृत्त्यनुपपत्तिः+इति+अतः+ आह---यस्मिन्+न+इति |
 अन्यथा+इति |
 इष्टसाधनताज्ञानस्य प्रवर्तकत्वः+ इत्यर्थः |
 

	अतः+ एव+इति |
 प्रायश्चित्तप्रवृत्त्यनुपपत्तेः+इत्यर्थः |
 

	यथाश्रुतेन+एव निर्वाहे समवधानपदवैयर्थ्यम्+एव+इति+आशयेन+आह---वस्तुतः+ इति |
 ननु+आवश्यकदण्डादिना+एव कार्यसंभवे तत्सहभावनियतसामग्री अन्यथासिद्धेति तत्र लक्षणस्य+अव्याप्तिम्+आशङ्क्य किम्+ सामग्रीपदेन सकलकारणाधिकरणः+ विवक्षितः, कारणमेलनम्+ वा |
 आद्यस्य+अहेतुत्वम्+इष्टम्+इति+आह---सामग्री+इति |
 हेतुत्वात्+इति |
 सकलहेत्वधिकरणक्षणः+च न कार्याधिकरणम्+इति भावः |
 द्वितीये+अपि किम्+ ५.तन्मेलकस्वरूपम्, अन्यत्+वा |
 आद्ये—दण्डादीनाम्+इति |
 ननु तस्य पदार्थान्तरत्वान्+अभ्युपगमे+अपि एककार्यजनकत्वरूपम्+ दर्शपूर्णमासयोः+इव+अनुभवसिद्धम्+अपह्नवान्+अहम्+इति+अतः+ आह---अभ्युपगमः+ इति |
 यदि च कारणानाम्+अन्योन्यासंबन्धः सामग्रीत्वेन विवक्षितः, तदा तत्र+उक्तलक्षणसत्त्वात्+न+अव्याप्तिः+इति+आह---परस्परेति |
 

	F.N.५.तन्मेलनः+-क 
	
	रूढम्+इति |
 पारिभाषिकम्+इत्यर्थः |
 शेषः+ इति |
 अन्यथासिद्धपदम्+अनुषज्यते |
 तत् तेन+इति पदद्वयापेक्षया शेष इति+उक्तम् |
 
	
	अतादृशस्य+इति |
 स्वरूपायोग्यवृत्तित्वस्य+इत्यर्थः |
 

	दण्डादौ+इति |
 स्वगतरूपपूर्ववर्तित्वग्रहानन्तरम्+ कस्यचित् घटपूर्ववर्तित्वग्रहः+ संभवात्+इति भावः |
 

	ननु+अप्रयोजकतासंदेहे उपाधेः+अपि संदेहात्+न निरुपाधिसहचारभङ्गप्रसङ्गः+तर्कः+ इति+अत्र आह---वस्तुतः+ इति |
 पाञ्चभौतिकम्+इति परमतेन |
 अन्यथा पृथिवीत्वादेः+तत्र संकरापत्तेः |
 

	अत्र+अपि+इति |
 [तत्र+अपि+इति] |
 ईश्वरानुमानः+ इत्यर्थः |
 

	उक्तपक्षे कस्यचित्+अनन्तर्भावे+अपि+इति पूर्वोक्तम्+ स्मारयन्+न+आह---अन्यतमेति |
 

	कारणेषु हेतुत्वात्+अन्यत्+अवधित्वम्+ न+अस्ति+इति+अनुशयात्+आह---अन्यः+ इति |
 असत्त्वात्+इति |
 तत्समवधाननियतत्वस्य तत्र+अभावात्+इति भावः |


	तथात्वेन+इति |
 पूर्ववर्तित्वेन+आवश्यकत्वात्+इत्यर्थः |
 ७.अतथात्वापत्तेः---अन्यथा सिद्ध्यभावापत्तेः |
 गुरुमतानुसारेण शङ्कते---ननु+इति |
 स्वमतेन परिहरति--अपूर्वेति |
 

	 ननु+अन्यथासिद्धौ च+उदितायाम्+ जनकत्वसाधनम्+अयुक्तम्+एव+इति+अतः+ आह---पूर्वेति |
 

	ननु कदाचित् क्रमेण+अपि तद्ग्रहसंभवात् युगपदेन+इति+अयुक्तम्+इति+आशङ्क्य एवकारस्य+अध्याहृतम्+ भवति विशेषणत्वम्+ सूचयन्+न+आह---तत्र+इति |
 अन्यपरम्+इति |
 अन्यथा अप्रसिद्धिः+इति भावः |
 वैयर्थ्यम्+इति |
 रासभादौ+अनतिप्रसङ्गात्+इति भावः |
 |
 

		इति श्रीधर्मराजाध्वरीन्द्रविरचिते तर्कचूडामणौ 
			कारणताशक्तिवादः समाप्तः
				मुक्तिवादः
		
	 बोध्येति |
 रात्रिसत्राधिकरणे आर्थवादिकफलान्वयस्य अश्रुतफलविधिवाक्ये साधितत्वात्+इति भावः |
 |
 अग्निहोत्रम्+इति। समिदादिवाक्येषु पाठक्रमात्+अर्थक्रमदर्शनात् अग्निहोत्रम्+ येन केन+अपि कृत्वा यवागूपाकः+ आरात्+उपकारकत्वेन कर्तव्यः+ इति पूर्वपक्षे, यथा पाठक्रमाङ्गीकारे अग्निहोत्रस्य द्रव्यान्तरकल्पनायाम्+ यवागूपाकस्य अदृष्टार्थकत्वकल्पनायाम्+ च गौरवापत्त्या अर्थम् एव युक्तः+ इति पञ्चमे स्थितम् |
 एवम्+अत्र+अपि व्युत्क्रमः |
 पदव्यत्यये हेतुम्+आह---पर्यवसितेति |
 चाक्षुषज्ञानवाचकदृशेः+अत्र+आत्मय******न्यनन्वयेन पर्यवसितम्+ विवक्षितम्+अर्थम्+ वक्तुम्+ साक्षात्कारोक्तिः+इत्यर्थः |
 तथा च+इति |
 दुःखसमवायिनि तत्+अत्यन्ताभावासंभवात्+इति भावः |
 कालभेदेन तत्सहवृत्तित्वात्+आह---दुःखेति |
 अतिव्याप्त्यभावे हेतुः---चरमभागेति |
 ननु+उपान्त्यदुःखानन्तरम्+ तत्+अनुभावः |
 तस्य च सविकल्पकतया तत्+निर्विकल्पकम्+अपि ततः+चरमदुःखहेतुविषयज्ञानम्, ततः+चरमदुःखम्+इति चरमदुःखात् प्रागेव+उपान्त्यदुःखविनाशात् मुख्यदुःखपरत्वे+अपि न तत्र+अतिव्याप्तिः+इति वाच्यम् |
 पूर्वोत्पन्नविशेषणज्ञानेन न+उपान्त्यदुःखगोचरानुभवः+ यत्र चरमदुःखहेतुविषयज्ञानात्मा तत्र चरमदुःखसमानकालतयोपान्त्यध्वंसस्य तत्प्रागभावसमानकालत्वात् |
 अतः शब्दार्थम्+आह---चरमेति |
 वर्तमानादुःखनिवृत्तिरुचिरम्+(?) क्षणमात्रम्+अनुभूयते+ इत्यर्थः |
 मुख्यदुःखपरत्वे असंभवाप्रसङ्गेन तद्वैयर्थ्यम्+ स्यात्+इति भावः |
 न च दुःखध्वंसानन्तरम्+ तत्+अनुभवः+ इति तत्+अनुभवप्रागभावसमानकालतया तद्ध्वंसस्य पुनः+असंभवः+ इति वाच्यम् |
 चरमदुःखानुभवस्य+एव भाविध्वंसविषयत्वाभ्युपगमेन दुःखध्वंसानन्तरम्+ तत्+अनुभवोत्पत्त्यनभ्युपगमेन दोषाभावात् |
 

	जयदेवमतम्+आह---केचित्+तु+इति |
 अतः+ इति |
 उपान्त्यदुःखस्य चरमदुःखः |
 प्रागभावसमानकालत्वात्+इति भावः |
 अत्र+आद्यदुःखपदम्+अपि मुख्यपरम्+एव बोध्यम् दुःखत्वात्+इति |
 आद्यदुःखपदस्य मुख्यगौणसाधारणत्वात्+इति भावः |
 ननु+आद्यदुःखपदम्+ मुख्यपरम्+एव |
 तादृशसमानकालीनत्वस्य दुःखविशेषणत्वात्+च न+अन्यदोषः+ इति+अनुशयात्+आह---मुक्तस्य+इति |
 तथा सति दुःखस्य+अपि+आपत्तेः+इति भावः |
 रोगात्+इति |
 रोगाद्यभावे मरणान्+उपपत्तेः+इति भावः |
 
	
	बाधितेति |
 मरणम्+ दुःखव्याप्तम्+इति विशेषदर्शनात्+इति भावः |
 जाता***+अपि बाधितविषयेति |
 न च+एवम्+ तस्य सकलकामहेतुत्वम्+ न स्यात्+इति वाच्यम् |
 तस्य संभावितसकलविषयत्वात् |
 एतत्+एव सूचयितुम्+ दृष्टान्तम्+आह---अन्यथा+इति एवम्+इति |
 शरीरत्यागत्वेन दुःखजनकः+ इत्यर्थः |
 ननु+एवम्+ योगिनः+अपि+ईश्वरवददृष्टाभावात्+एव शरीरत्यागकालेन दुःखशरीरत्यागस्य दुःखाविनाभावाभावेन तद्बलेन तत्र+अदृष्टकल्पना+अनवकाशात् |
 एवम्+ च तेन रागः+ इत्यत्र श्रुतिः+मुख्यार्थैव |
 किम्+ च+उत्क्रान्तेः+एव दुःखहेतुत्वम् |
 न च मुक्तस्य प्राणोत्क्रान्तिः, प्राप्यलोकाभावात् |
 'न तस्य प्राणाः+ उत्क्रामन्ति, अत्र+एव समवलीयन्ते' इति श्रुतेः+च |
 तथा च सुखान्तमुक्तिः+अस्ति+एव+इति तत्र+अव्याप्तिः+इति+अतः+ आह---इति संक्षेपः+ इति |
 

	वस्तुतः+तु शरीरप्राणसंयोगत्वम्+ लाघवात्+दुःखजनकतावच्छेदकम्+ क्लृप्तम्+इति योगिनः+अपि ततसः+तत्+उत्पत्तिः+आवश्यकी |
 न च+ईश्वरे+अतिप्रसङ्गः |
 स्वादृष्टोपार्जितत्वस्य प्रतियोगिविशेषणत्वात् |
 अतः+ एव शरीरत्वावच्छिन्नस्य दुःखादिहेतुत्वे+अपि न+ईश्वरे तत्+उपगम्यते |
 यत्+अपि किम्+ च+इत्यादि, तत्+अपि न |
 जीवद****वस्थायाम्+अपि ऊर्ध्वगतिमात्रस्य सत्त्वेन शरीरसंयोगविनाशविशिष्टोर्ध्वगमनस्य+एव+उत्क्रान्तितया तत्+अपेक्षया तादृशसंयोगविनाशस्य+एव लघुत्वेन तस्य+एव दुःखहेतुत्वात् |
 न च प्राणस्य सक्रियतया जीवद***वस्थायाम्+अपि तत्संयोगविनाशः+अस्ति+इति वाच्यम् |
 अवच्छेदकान्तःकरणशरीरसंयोगनाशदशायाम्+अपि प्रदेशान्तरावच्छिन्नप्राणशरीरसंयोगस्य जीवद्द****शायाम्+ सत्त्वेन समानाधिकरणशरीरप्राणसंयोगासमानकालीनशरीरप्राणसंयोगस्य+एव मरणरूपतया तस्य+एव दुःखहेतुत्वात्+इति |
 

	ननु समानाधिकरणदुःखेत्यादिना निरुक्तस्य दुःखध्वंसविशेषव्याप्तौ+इति+अनेन पारा****मर्शः+अस्तु इति+अतः+ आह---निरुक्तः+ इति |
 तस्य+इति |
 निरुक्तस्य ध्वंसस्य अनागतमात्रप्रतियोगितया अतीतत्ववर्तमानत्वाविकल्पानुपपत्तेः+इत्यर्थे सति+एव दोषान्तरम्+इति शेषः |
 ननु मिथ्याज्ञानम्+अतीतम्+ प्रागेव नष्टम्, वर्तमानम्+ तु विरोधिगुणेन स्वयम्+एव नश्यति, अनागतम्+ नाशयितुम्+अशक्यम्+इति+आशयेन+आह---मिथ्याज्ञाने+अपि+इति |
 ननु वासनाग्रहणमात्रेण कथम्+उक्तदोषपरिहारः+ इति+अतः+ आह---तथा च+इति |
 वासना+एव+इति |
 न च सा स्मृतिनाश्यैव+इति वाच्यम् |
 अन्वयव्यतिरेकाभ्याम्+ विरोधिवासनायाः+ अपि तन्निवर्तकत्वावधारणेन तत्त्वज्ञानस्य वासनाद्वारा तन्निवर्तकत्वसंभवात्+इति भावः |
 

	ननु मिथ्याज्ञानवासना किम्+ परम्परया मुक्तिविरोधिनी उत साक्षात् |
 आद्यम्+अनुवदति ---वासना+अपि+इति |
 द्वितीयम्+ निरस्यति---न स्वतः+ इति |
 स्वयम्+ दुःखानात्मकतया स्वसत्तायाः निरुक्तदुःखध्वंसरूपमुक्त्यविरोधित्वात्+इति भावः |
 आद्यम्+ दूषयति---तथा च+इति |
 
	
	तथा मिथ्याज्ञानप्रागभावः+अस्ति उत न |
 न+आद्यः, प्रागभावेन प्रतियोगिजनने तत्त्वज्ञानतद्वासनावैयर्थ्यापत्तेः |
 द्वितीयम्+ दूषयति---मिथ्याज्ञानेति |
 तत्+असंभवात्+इति |
 मिथ्याज्ञानोत्पत्त्यसंभवात्+इति भावः |
 तत्सत्त्वे+अपि+इति |
 मिथ्याज्ञानवासनासत्त्वे+अपि+इत्यर्थः |
 तत्सत्त्वः+ इति |
 मिथ्याज्ञानवासनासत्त्वे+ इत्यर्थः |
 चरमसंस्कारवत्+इति |
 चरमदुःखानुभवजन्यसंस्कारवत्+इत्यर्थः |
 तस्य+अपि+इति |
 मिथ्याज्ञानसंस्कारस्य+अपि+इत्यर्थः |
 कालात्+इति |
 तथा च तत्त्वज्ञानतद्वासनवैयर्थ्यम्+इति भावः |
 अग्रे स्फुटत्वात्+इति |
अन्वयव्यतिरेकानुविधायिनः+ इत्याद्यव्यवहितग्रन्थः+ इत्यर्थः |
 ननु पुरुषान्तरसमवेतत्वज्ञानस्य |
 तद्गतमुक्तेः+च परम्+ प्रत्ययोग्यतया न+अन्वयव्यतिरेकावकाशः+ इति+अरुचेः+आह----तत्त्वज्ञानम्+ विना+इति |
 
	
	तदा+आवश्यकेति |
 तत्त्वज्ञानस्य+आवश्यकतया+इत्यर्थः |
 तथापि कथम्+ न मिथ्याज्ञानवासनानिवर्तकत्वम्+इति+अतः+ आह----विरोधितया+इति |
 विरोधिगुणत्वेन+इत्यर्थः |
 ननु+उक्तदुःखध्वंसस्य मुक्त्युत्पादककिंचिदुत्पाद्यत्वे+अपि तत्त्वज्ञानोत्पाद्यत्वम्+अनुपपादितम्+एव |
 सः+ इति+अनेन दुःखध्वंसमात्रपरामर्शेति[ऽपि] तस्य मुक्त्युत्पादकोत्पाद्यत्वम्+असिद्धम्+ च+इति+अतः+ आह---तादृशेति |
 सर्वसंमतः+ इति |
 दुःखध्वंसस्य मुक्तित्वम्+अङ्गीकुर्वताम्+अपि संमतः+ इत्यर्थः |
 दुःखध्वंसत्वस्य मोक्षत्वरूपत्वे मूलकृता हेतुर्नो******क्तः+ इति+अतः+ आह---लाघवात्+इति |
 निरुक्तदुःखध्वंसत्वापेक्षया+इति शेषः |
 आकाङ्क्षाम्+ पूरयति---तत्त्वज्ञानसाध्यत्वात्+इति |
 तत्र हेतुम्+आह एकदा तावत्+इति |
 यदि तावन्ति दुःखानि युगपदुत्पद्येरन् तदा तावत्+दुःखानि तावन्तः+ दुःखध्वंसाः तत्त्वज्ञानेन जायन्ते+ इति भावः |
 एवम्+ मेलकेन तत्त्वज्ञानसाध्यत्वम्+ निराकृत्य मेलकस्य तत्साध्यत्वम्+ निराकर्तुम्+अनुवदति---ननु+इति |
 अतिप्रसङ्गम्+ विवृणोति---तस्य+इति |
 मुक्तिः+इति |
 मुक्तित्वेन वक्तव्यः+ इत्यर्थः |
 ननु चरमध्वंसघटितः+तावत्+दुःखध्वंसस्तोमः+ मुक्तिः |
 चरमदुःखध्वंसस्य तत्त्वज्ञानसाध्यत्वात्+न ज्ञानवैयर्थ्यम्, न वा अतिप्रसङ्गः+ इति+अतः+ आह---चरमः+ इति |
 मिलितानाम्+इति |
 प्रौढप्रकाशकतेजसंसर्गाभावानाम्+इत्यर्थः |
 तत्पदेति |
 तमःपदेत्यर्थः |
 न च+इह+अपि संवलनस्य मुक्तिपदवाच्यत्वम्+अस्तु+इति वाच्यम् |
 संवलनान्तर्गतचरमध्वंसस्य लाघवेन तत्पदवाच्यत्वात्+इति भावः।
ननु+अजनयति वस्तुजनिजनकत्वम्+ व्याहतम्+इति+अतः+ आह----जनकत्वस्य+इति |
 तथा च+आजनयति+इति+एतत्पदम्+ फलान्+उपहितपरम्+इति भावः |
 प्रथमपक्षः+ इति |
 तस्य दुःखध्वंसरूपतया स्वतः पुरुषार्थत्वात्+इति भावः |
 तथापि+इति |
 

	संस्काराजनकत्वम्+ किम्+ फलान्+उपहितत्वम्, उत स्वरूपायोग्यत्वम् |
 न+आद्यः |
 चरमदुःखानुभवस्य+अपि संस्कारजनकत्वात् |
 न च तत्संस्कारस्य नाशकाभावे मुक्त्यनुपपत्तिः |
 तत्त्वज्ञानवासनया तन्नाशसंभवात्+इति+आह---तस्य+इति |
 ननु तत्त्वज्ञानवासना+अपि कालविनाश्यै**** आवश्यकत्वात्+काले+ एव+एतत्+नाशकः+अस्ति+इति+आशयेन+आह---कालात्+वा+इति |
 द्वितीयम्+ दूषयति—स्वरूपयोग्यता+इति |
 सुतराम्+इति |
 चरमदुःखानुभवस्य+अपि संस्कारजननस्वरूपयोग्यत्वात्+इति भावः |


	गौणप्रयोजनसाधनत्वम्+इष्टम्+एव+इति+अतः+ आह---स्वतः+ इति |
 दुःखानुत्पादस्य+एव प्रयोजनत्वात्+इति मूलम्+ व्याचष्टे---प्रयोजनत्वात्+इति |
 [प्रयोजनत्वात्+इति+इति] |
 तथापि दुःखसाधनध्वंसस्य मुक्तित्वे किम्+आयातम्+इति+अतः+ आह---तथा च+इति |
 ननु+अन्यथासिद्धसाधारणम्+एतत्साध्यत्वम्, अतः+ आह---एतत्+च+इति |
 मङ्गलवादे सतस्त******दोषनिरासेन क्षेमसाधारणसाध्यत्वम्+ दर्शितम्+इति भावः |
 
	
	तथा च+इति |
 क्वचित्+इति तस्य स्वतः पुरुषार्थत्वाकल्पनात् कल्पनायाम्+ च मानाभावात्+इति भावः |
 

	ननु दुःखप्रागभावासत्त्वे+अपि पापस्य दुःखजननयोग्यतया पापम्+ न दुःखसाधनम्+इति ग्रन्थासंगतिः, अतः+ आह---फलोपहितेति |
 तत्सत्त्वे+ इति |
 दुःखप्रागभावसत्त्वे+ इत्यर्थः |
 

	प्रायश्चित्तस्य दुःखप्रागभावजनकत्वम्+आक्षिपति---ननु+इति |
 तत्र दुःखप्रागभावः किम्+ काशीमरणपूर्वकालीनं पापम्+आसाद्य प्रतियोगिनम्+ जनयति उत तत्+उत्तरकालीनम् |
 न+आद्यः, काशीमरणेन प्रायश्चित्तेन च तस्य नाशात्+इति+आह---काशीमृतस्य+इति |
 द्वितीयम्+ दूषयति---न वा+इति |
 ननु ज्ञानवतः+अपि निषिद्धानुष्ठानात् पापम्+ भविष्यति+इति+अतः+ आह---दोषाभावेन+इति |
 फलानिश्चये प्रवृत्त्यनुपपत्तिः+इति+अतः+ आह---फलसन्देहेति |
 प्रायश्चित्तवैफल्यम्+इष्टम्+एव+इति+आह----का+अपि+इति |
 दुःखप्रागभावः+अपि+अधिकारिविशेषणम्+इति+आशयेन+आह---सति+इति |
 

	फलस्य न साक्षात् अधिकारिविशेषणत्वम्, अनागतत्वात्, न+अपि+अङ्गत्वम्, अननुष्ठेयत्वात्, अनुपकारकत्वात्+च+इति+आशयेन+आह---तत्+चिन्त्यम्+इति |
 

	वयम्+ तु+इति |
 काशीमरणस्थले यत्र प्राणान्तिकप्रायश्चित्ते कृतम्, तत्र दुःखप्रागभावः+ न+इत्यत्र प्रमाणम्+आह---काशीमरणस्य+इति |
 तस्य सकलपापक्षयहेतुत्वश्रुतेः+इति भावः |
 कथम्+ तर्हि फलाभावे प्रायश्चित्तप्रवृत्तिः+इत्यत्र+आह----प्रवृत्तिः+च+इति |
 एककोट्युपस्थितौ विपर्ययम्+उक्त्वा उभयकोट्युपस्थितौ+आह---तत्सन्देहात्+वा+इति |
 तद्बोधकेति |
 दुःखप्रागभावस्य प्रायश्चित्तसाध्यबोधकेत्यर्थः |
 प्रायश्चित्तशास्त्रेण पापध्वंसस्य+एव प्रायश्चित्तसाध्यत्वम्+ बोध्यते, न दुःखध्वंसप्रागभावस्य+इति न+उक्तदोषः+ इति+आह---यत्कामेति |
 

	तर्हि पापध्वंसकामः+ एव+अधिकारी स्यात् इत्यत्र इष्टापत्तिः+आह---अतः+ एव+इति |
 एवकारव्यावर्त्यम्+आह---न तु+इति |
 एवम्+इति |
 पापध्वंसस्य फलत्वे+ इत्यर्थः |
 प्रयोजनशब्दस्य मुख्यप्रयोजनपरत्वम्+ वक्तुम्+ दर्शयति –दुःखसाधनेति |
 तथापि+इति |
 पापध्वंसस्य गौणफलत्वे+अपि+इत्यर्थः |
 कथम्+ तर्हि ८.पापध्वंसे कामना+इति शङ्काम्+इष्टसाधनता+उपपादनेन निरस्यति----तत्फलम्+ च+इति |
 पापध्वंसस्य प्रायश्चित्तफलत्वे गङ्गेशसंमतिम्+आह---तत्+इदम्+इति |
 जातेष्ट्यादेः पुत्रोत्पत्तिनिमित्तकत्वेन नैमित्तकत्ववत् प्रायश्चित्तस्य पापनिमित्तकत्वेन नैमित्तककर्मान्तर्भावम्+आशङ्क्य 'तस्मात्+एनसः पूतः+ भवति' इत्यादिवचनेन पापध्वंसफलकत्वश्रवणात्+इति शब्दखण्डस्थवाक्यस्य+अर्थः |
 

	ननु काशीमरणस्य तज्जन्यतत्त्वज्ञानस्य वा संचितकर्मनिवर्तकत्वे+अपि न प्रारब्धकर्मनिवर्तकत्वम्, तस्य भोगैकनाश्यत्वात् |
 तथा च तस्य पुण्यपापात्मकस्य फले सुखुदुःखे इति दुःखप्रागभावः काशीमृतानाम्+अपि+अस्ति+एव+इति+अरुचेः+आह----अस्तु वा+इति |
 तत्सत्त्वम्+इति |
 दुःखप्रागभावसत्त्वम्+इत्यर्थः |
 पापान्तरम्+इति |
 संचितव्यतिरिक्तम्+ कर्मान्तरम्+इत्यर्थः |
 अन्यथा+इति+आपाततः |
 वस्तुतः+ दुःखप्रागभावसत्त्वः+ एव तात्पर्यम् |
 तर्हि दुःखप्रागभावस्य+एव फलत्वम्+ स्यात् अव्यभिचारात्+इति+अतः+ आह---एवम्+ प्रवृत्तिः+इति |
 'तस्मात्+एनसः' इत्यादिवाक्यात् पापध्वंसः+ एव फलम्+इति भावः |
 

	काशीमृतानाम्+ सद्यः+ एव ४.विदेहकैवल्यम्+अङ्गीकृत्य दुःखप्रागभावसत्त्वम्+ कैश्चित्+अङ्गीकृतम् |
 तद्दूषयति---यत्+तु+इति |
 मुक्तात्मनि दुःखोत्पत्तिम्+ वारयति---प्रागभावस्य च+इति |
 ननु दुःखप्रागभावासमानकालीनत्वघटितलक्षणम्+ ५.तत्र+अव्याप्तम्+ स्यात्+इति+अतः+ आह—तद्गर्भम्+एव+इति |
 स्वसमवेतदुःखजनकप्रागभावासमानकालीनत्वम्+ तदर्थः+ इत्यर्थः |
 

	उक्तरीत्या+इति |
 पापध्वंसफलजनकत्वेन+इत्यर्थः |
 

	न मुक्तिविरोधीति |
 दुःखजनकदुःखप्रागभावस्य+एव तद्विरोधित्वात्+इति भावः |
 प्रतियोग्यजनकप्रागभावे किम्+ कार्योत्पत्तिः+मानम् उत+अन्यत् |
 न+अन्त्यः+ इति+आह--तादृशेति |
 न+आद्यः+ इति+आह---प्रतियोगीति |
 

	F.N.४.वैदेहः+-क 

	पापध्वंसरूपफलसत्त्वे अफलशङ्कानुपपत्तिः+इति+अतः+ आह---स्वतः+ इति |
 ननु पापान्तरेण कालान्तरे दुःखोत्पत्त्यभ्युपगमेन दुःखानुत्पादः+असिद्धः+ इति+अतः+ आह---तावत्कालीनेति |
 चीर्णम्+ कृतम्+ प्रायश्चित्तम्+ येन सः+ तथा तस्मिन्+इत्यर्थः |
 मूले प्रागभावपदम्+ दुःखप्रागभावपरम् |
 ननु धर्मादिध्वंसस्य मुक्तिरूपत्वाभावे+अपि तद्विशिष्टस्य दुःखात्यन्ताभावस्य मुक्तित्वम्+ स्यात्+इति+अतः+ आह---विशिष्टम्+इति |
 विशेषणस्य दुःखसाधनध्वंसस्य |
 विशेष्य---दुःखात्यन्ताभावस्य |
 ननु विशेषणविशेष्यसंबन्धरूपस्य विशेषणविशेष्यभिन्नस्य साध्यत्वपुरुषार्थत्वे स्याताम्+इति+अतः+ आह---तत्+उभयसंबन्धस्य+इति |
 न तावत्+इति |
 'न तावत्+दुःखमयसंसारबीजः+' इत्यादिना+इत्यर्थः |
 
	
	मुक्तपदस्य मुक्ते योगारूढ्यभावात् दृष्टान्तासंगतिम्+आशङ्क्य विवक्षितसाम्यम्+ दर्शयति---पद्मत्वेति |
 तथ+उक्तेति |
 दुःखसाधनध्वंसेन सर्वदुःखप्रागभावसंसर्गाभावेन च विशिष्टे आत्मनि मुक्तपदप्रयोगः+ इत्यर्थः |
 

	दुःखप्रागभावस्य मुक्तित्वम्+अतः+शब्दार्थः+ इति भ्रान्तिम्+ वारयति---प्रतियोगिजनकेति |
 हेतुद्वयपरत्वम्+ दूषयति----यत्+तु+इति |
 द्वितीयहेतौ बाधकम्+आह---तत्+नाश्यत्वम्+इति |
 

	ननु पापध्वंसस्य+एव प्रायश्चित्तसाध्यतया दुःखप्रागभावस्य (कथम्+) तत्साध्यत्वम्+इति+अतः+ आह----तत्प्रयोज्येति |
 

	तथापि+इति |
 तथा च मोक्षशास्त्रस्य+अप्रवर्तकत्वलक्षणम्+अप्रामाण्यम्+ स्यात्+इत्यर्थः |
 किम्+ विवेकिनाम्+ प्रवृत्तिः, उत+अविवेकिनाम्? न+अद्य इति+आह---तथा च+इति |
 अन्त्यम्+ दूषयति---कस्यचित्+इति |
 शास्त्रमधिकारिणम्+ प्रवर्तयति, विपक्षे बाधम्+आह---अन्यथा+इति |
 |
 तथा च ज्योतिष्टोमादिशास्त्रम्+अपि+अप्रमाणम्+ स्यात्+इति भावः |
 

	शरीरेति |
 शरीराभावे जन्यज्ञानाभावात्+इति भावः |
 निरूपाधीति यत्+अवगतम्+ सत् स्ववृत्तितया+इष्यते तस्य प्रयोजनत्वात्+इति भावः |
 

	ननु+अवक्तमानस्य चरमध्वंसस्य कथम्+ प्रत्यक्षविषयता+इति+अतः+ आह---योगजेति |
 ननु ज्ञानसमये कथम्+अशेषविशेषगुणध्वंसरूपमुक्तिलक्षणम्+इति+अतः+ आह----पूर्वोक्तस्य+इति |
 

	व्यभिचारात्+इति |
 तत्संदेहात्+इत्यर्थः |
 एतत्+च सम्प्रदायमते |
 नव्यमते तत्संदेहस्य पक्षीयसंशयात् अप्रतिबन्धकत्वात्+इति बोध्यम् |
 अतीतकिंचित्स्वाश्रयासमानकालीनत्वम्+इदानीम्+उत्पन्नस्य दुःखध्वंसस्य+अपि+इति+अतः+ आह---स्वाश्रयत्वेति |
 दोषतादवस्थ्यम्+इति |
 कार्यमात्रवृत्तित्वम्+ संततित्वम्, तत्+च ध्वंसत्वे+अपि+इति भावः |
 तर्हि पूर्वकाल--वैयर्थ्यम्, प्रागभावे सा यत्सत्त्वेन व्यभिचाराप्रसङ्गात् |
 अतः+तथैव निष्कृष्टम्+अर्थम्+आह---तथा च+इति |
 अत्र कार्यपदम्+ संपातायातम् |
 उपाधीति |
 अनुकूलतर्काभावे पक्षेतरत्वादेः+उपाधित्वसंभवात्+इति भावः |
 यद्यपि प्रतितिष्ठन्ति ह वा यः+ एतौ रात्रीः+उपयन्ति
 इति प्रतिष्ठाकामा रात्रीः+उपेयुः+इति+एव+अर्थवादिकफलनिष्पत्त्युदाहरणम्+ मीमांसकैः+उक्तम्, तथापि तुल्यन्यायत्वात्+उदाहरणान्तरम्+आह---यथा+इति |
 

	खण्डेति |
 तदा+अपि+आत्मनामशरीरत्वात्+इति भावः |
 अन्य इति+अस्वरसोद्भावनम् |
 आगमविधेः+अनित्यत्वेन नुमभावे+अपि साधुत्वात् |
 अतः+ एव स्वपरावृत्तेः+दुःखमात्रस्य+इति+उक्तम्+इति द्रष्टव्यम् |
 नित्यवत्प्राप्तौ+अपि का हानिः+इति+अतः+ आह---एकसत्त्वे+अपि+इति |
 अस्य+इति |
 अतः+शब्दस्य+इत्यर्थः |
 सर्वदुःखपक्षीकरणे पूर्वोक्तसाध्यस्य तत्र बाधः स्यात्+इति+अतः+ आह----दुःखत्वेति |
 

	 ऊषरभूमिवत् केचित् आत्मानः+ मुक्तिम्+ प्रत्ययोग्याः |
 ते च नित्यम्+ संसारिणः तथा च न सर्वमुक्तिः+इति लीलावतीकारमतम्+ दूषयति+इति+आह---लीलावती+इति |
 
	
	वेदान्तिमतभ्रमम्+ निरस्यति---भट्टेति |
 अनित्यत्वस्य अभिव्यक्तिविशेषणत्वभ्रान्तिम्+ वारयति---नित्यस्य+इति |
 प्रकृतासंगतिम्+ वारयति---दृष्टान्तार्थम्+इति |
 अस्य+एव+इति |
 दृष्टान्तस्य+इत्यर्थः |
 बाधकाभावस्य+अतः शब्दार्थत्वम्+ वारयति---सुखमात्रस्य+इति |
 उपजनाद्यसिद्धिम्+ निरस्यति---इदानीम्+इति |
 नष्टम्+ सुखम्+इति+अनुभवः+ आदिशब्दार्थः |
 ननु सुखत्वम्+एव+उक्तप्रत्यक्षविषयः, न तु तद्भेदः+ इति+अतः+ आह---अभेदः+ इति |
 तथा च भेदव्याप्यधर्मप्रत्यक्षः+ इत्यर्थः |
 

	ननु भेदनिश्चयस्य+अभेदज्ञानविरोधित्वात्+अभेदबोधनात्+एव+इति+अयुक्तम्+इति+अतः+ आह---बाधस्य+इति |
 भेदनिश्चयः+ वैषयिकानन्दगोचरतया न+अलौकिकानन्दाभेदविरोधी+इति भावः |
 अन्यथा+इति |
 तथा च भिन्नविषयत्वात्+एव न तत्र प्रतिबन्धकत्वम्+इति वक्तव्यम्+इति भावः |
 ननु सुखम्+ नष्टम्+इति प्रत्यक्षे सति सुखम्+ नित्यम्+इति+अवान्तरवाक्यार्थबोधः+असंभवीति+अतः+ आह---उक्तरीत्या+इति |
 नष्टम्+ सुखम्+इति ज्ञानस्य भिन्नविषयत्वेन+अप्रतिबन्धकत्वात्+न दोषः+ इति भावः |
 (मूले) अन्यथा+इति |
 आनन्दशब्दस्य नित्यपुंलिङ्गत्वात्+इति भावः |
 

	यद्यपि+इति |
 तथा च तत्साधनत्वेन+अविद्यानिवृत्तेः पुरुषार्थता स्यात् इति भावः |
 तदर्थितया+इति |
 दुःखाभावार्थितया+इत्यर्थः |
 एतत्+च+उपलक्षणम् |
 अविद्यानिवृत्तिः ब्रह्मभिन्ना चेत् तस्याः+ मिथ्यात्वे तन्निवृत्तौ मुक्तस्य संसारापत्तिः |
 तस्याः सत्यत्वे अद्वैतहानिः |
 ब्रह्मभिन्ना चेत् संसारदशायाम्+अपि मुक्त्यापत्तिः |
 मिथ्याज्ञानात्+व्यतिरिक्ताविद्यायाम्+ मानाभावः+चेत्+अपि बोध्यम् |
 

	विभुत्वेति |
 विभुत्वात्+संयोगाभावः नित्यत्वात्+लयाभावः इत्यर्थः |
 ननु तथापि जीवलयाभिधानम्+असंगतम्+इति+अतः+ आह---तथा च+इति |
 औपचारिकः+ जीवलयव्यपदेशः+ इत्यर्थः |
 

	अहिकण्टकनाशवत्+उद्देश्यताम्+ निराकरोति---[अहीति] |
 

	ननु जीवन्मुक्तेः+उद्देश्यतया कथम्+ [अ] पुरुषार्थत्वापादनम्+इति+अतः+ आह---परममुक्तेः+इति |
 

	प्रसङ्गात्+इति |
 मोक्षे निरूपिते तदधिकारिणः+ बुद्धिस्थत्वात्+इति भावः |
 यद्यपि स्वर्गस्थानीये मोक्षे न+अधिकारचिन्ता युक्ता, तथापि तत्साधनश्रवणादौ+इयम्+अधिकारचिन्ता+इति भावः |
 यद्यपि "त्रयः+ धर्मस्कन्धा" इति+उपक्रम्य "ब्रह्मसंस्थः+अमृतत्वम्+इति" इति श्रूयते |
 तथापि स्मृतिवाक्यम्+आपाततः+ उदाहरति---ब्रह्मचारीति |
 आनन्तर्यप्रतियोगित्वम्+ ब्रह्मचर्यादेः+अपि+अस्ति+इति+अतः+ आह---अव्यवहितेति |
 प्रकरणात्मकाङ्क्षापेक्षया आसत्तिलक्षणस्य+आनन्तर्यस्य दुर्बलत्वात्+इति भावः |
 एतत्+एव+इति |
 गृहस्थस्य तत्त्वज्ञानम्+एव+इत्यर्थः |
 एवम्+ स्थितः+ इति |
 सर्वाश्रमे सति+इत्यर्थः |
 

	उदाहृतश्रुतिः श्रुत्यन्तरोपलक्षणार्थेति+आह---इत्यादि+इति |
 न्यायशास्त्रजन्यपदार्थबोधस्य+उपयोगः+ इत्याह---इतरेति |
 
	सिद्धान्तिग्रन्थत्वशङ्काम्+ वारयति--ज्ञानेति। समुच्चयम्+आह--ज्ञानेति। उत्तरः+ ग्रन्थः स्पष्टार्थः। 

		इति श्रीमत्कण्डरमामिकग्रामवासिना त्रिवेदनारायणः+
		भट्टात्मजेन धर्मराजभट्टेन विरचिते तर्कचूडामणौ
			अनुमानपरिच्छेदः संपूर्णः