Book Name 		: तर्कभाषा प्रकाशिका
Author			: श्री मिश्रा केशव और गोवर्धन
Commentator 		: श्री के. मिश्रपरिमल
Publication		: परिमल् पब्लिकेशन्स्, नई दिल्ली
Year of Publishing	: 2005
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 	
Proofcheck by		: 
Sandhi Splitted by	: शिवानन्द शुक्ल	
Sandhichecked by	: शिवानन्द शुक्ल
Samasa Tagged by	: शिवानन्द शुक्ल

?97.
Tarka ? Bhasa

श्री चिन्नं [चेन्न] भट्टविरचिता
तर्कभाषाप्रकाशिका टीका |


यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् |

निर्ममे तमहं वन्दे विद्यातीर्थं महेश्वरम् || १ ||

सकृन्नत्वापि यं लोको लभते शान्तिसंपदम् |

स नः पायादपायेभ्यो योगानन्दनकेसरी || २ ||

भवसंचितपापौघविध्वंसनविचक्षणम् |

विघ्नान्धकारभास्वन्तं विघ्नराजमहं भजे || ३ ||

	चिकीर्षितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय शिष्टाचारपरिप्राप्तविशिष्टेष्टदेवताप्रणामं मनसा विधाय तत्र प्रेक्षावतां प्रवृत्तिसिद्धये विषयप्रयोजने निर्दिशंश्चिकीर्षितं प्रतिजानीते --
		बालोऽपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन |

		संक्षिप्तयुक्त्यन्विततर्कभाषा विरच्यते तस्य कृते मयैषा |
१
	बालोऽपि य इति |
 एषा मया प्रकाश्यत इति क्रियाकारकप्रयोजनम् |
 एषेति केत्याकाङ्क्षायामाह ? तर्कभाषेति |
 तर्कशास्त्रे प्रमाणादयः पदार्था ईदृग्लक्षणा इयन्त एवेति तेषां स्वरूपकथनम् |
 यद्वा तर्कशब्देन प्रमाणादयः पदार्था उपलक्ष्यन्ते |
 ते भाष्यन्ते यत्र यथेति वा सा तर्कभाषेत्यर्थः |
 कस्मै प्रकाश्यत इत्यत आह ? तस्य कृत इति |
 कृते इत्यव्ययं तादर्थ्ये |
 'काव्यं यशसेऽर्थ'कृते - इत्यत्र सांधिविग्रहके कृतं इत्येतत्तथा व्याख्यातम् |
 यद्वा क्रियत इति कृच्छब्दः क्विबन्तः कर्मणि निष्पन्नः प्रयोजनवचनः |
 तथा च तस्य कृत इति तदर्थमित्यर्थः |
 यत्तदोर्नित्य संबन्धात् तच्छब्दो यच्छब्दमपेक्षत इत्यत आह ? य इति |
 विशेष्यं निर्दिशति - बाल इति |
 प्रमाणादिपदार्थज्ञानशून्यस्तज्जिज्ञासुर्ग्रहणधारणादिपटुर्बालशब्देन विवक्षितो नार्भकः |
 बालवत् प्रेमपूर्वकं बोधनार्थं बालपदप्रयोगः |
 नन्वनाकाङ्क्षतस्तत्प्रकाशनमनुचितमित्यत आह ? वाञ्छतीति |
 वाञ्छतेः सकर्मकत्वात् कर्माकाङ्क्षायामाह ? प्रवेशमिति |
 कुत्रेत्यपेक्षायां कथयति - न्यायनय इति |
 नीयते ज्ञाप्यते विवक्षितोऽर्थो येनेति करणव्युत्पत्त्या न्यायोऽनुमानम् |
 अत एवोक्तं भासर्वज्ञेनानुमाननिरूपणावसाने - 'सोऽयं परमो न्यायः' इति |
 नीयते प्रतिपाद्यतेऽनेन न्याय इति नयशब्दः शास्त्रवचनः |
 न्यायनयो न्यायशास्त्रम् |
 तत्प्रधानत्वात्तद्व्यपदेशस्तस्मिन्निति भावः |
 ननु न्यायशास्त्रे प्रवेशं वाञ्छतीत्यतश्चिरंतनमेव निबन्धनं व्याख्यायताम् |
 किं कृतेनानेन नूतननिर्माणप्रयासेनेत्यत आह?अलस इति |
 वाञ्छन्नप्यलसः |
 विस्तृतत्वात्तत्रानधिकारीत्यर्थः |
 तर्हि कथमत्राधिकारी भविष्यतीत्यत्र कथयति - अल्पेन श्रुतेनोति |
 श्रुतं श्रवणम् |
 भावे निष्ठा |
 नपुंसके भावे क्तविधानात् |


99.
तत्र बहु श्रोतव्यमत्राल्पश्रवणेनेष्टसिद्धिरित्यर्थः |
 ननु बहुश्रवणसाध्यस्य अल्पश्रवणेन कथं सिद्धिरित्यत आह ? संक्षिप्ये(प्ते)ति |
 तत्र यावानर्थः प्रतिपादितस्तावानत्र संक्षिप्य प्रकाश्यत इत्यर्थः |
 ननु संक्षिप्य प्रकाशने भूमिकाधारकवाक्यवदनादरणीयता स्यात्तत्राह ? युक्त्यन्वितेति |
 प्रकाश्यत इत्यनेन शास्त्रस्थितमेव प्रकाश्यते न तु नूतनं किंचिदुत्प्रेक्ष्यत इति प्रमाणमूलत्वेनास्यार्थवत्ता दर्शिता |
 अस्य ग्रन्थस्य प्रकरणत्वाच्छास्त्रस्य ये विषयप्रयोजने ते एवास्यापीति द्रष्टव्यम् |
 एतत्प्रकरणप्रवर्तके अवान्तरे विषयप्रयोजने त्वाद्यपद्येन निर्दिष्टे |
 प्रकाश्यमाना तर्कभाषा विषयः, बालं प्रति तत्प्रतिबोधनं प्रयोजनम् |
 ननु शास्त्रस्यापि के विषयप्रयोजने येन तद्विषयादिनास्यापि विषयादिमत्त्वं सिद्ध्येदित्याशङ्क्य तद्विषयप्रयोजनप्रतिपादनपरं शास्त्रस्यादिमं सूत्रं पठति - प्रमाणेति |
 बह्वर्थसूचनात्सूत्रम् |
 तदुक्तम्-
		अल्पाक्षरसंदिग्धं सारवद्विश्वतोमुखम् |

		अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः || इति |

न्यायस्य न्यायशास्त्रस्येत्यर्थः |
 भीमो भीमसेन इत्यादिवन्नामैकदेशेन नामग्रहणम् |
 शिष्यते शिष्येभ्योऽनेन तत्त्वं प्रतिपाद्यत इति व्युत्पत्त्या शास्त्रं सूत्रसंदर्भः |
 अत एवास्य सूत्रस्य तदादित्वव्यवहारो युज्यते |
 लोके सजातीयापेक्षयैव तदादित्वव्यवहारदर्शनादिति |
 ननु तत्त्वज्ञानान्निःश्रेयसाधिगम इत्युक्तं तदयुक्तम् |
 तस्य भावस्तत्त्वमित्यादि |
 बहुविकल्पसंभवेन तत्त्वशब्दार्थस्य निश्चेतुमशक्यत्वात् |
 किं च निःश्रेयसशब्देनापि किं विवक्षितमिति न ज्ञायते |
 पुत्रप्राप्त्यादिरूपस्यानेकस्य श्रेयसो विद्यमानत्वात् |
 तथा निःश्रेयसाधिगम इत्युक्ते निःश्रेयसज्ञानं प्रतीयते |
 तदनुपपन्नम् |
 साध्यसाधनभावादिसंबन्धमन्तरेणान्यज्ञानादन्यज्ञानायोगात् |
 इष्टानिष्टप्राप्तिपरिहारयोरेव पुरुषार्थत्वेन निःश्रेयसज्ञानस्य तदन्यतरत्वा(त्ता)भावेनापुरुषार्थत्वाच्चेतीमामाशङ्कां मनसि परिवर्तमानां छेत्तुं प्रतिजानीते - अस्यार्थ इति |
 उच्यत इति शेषः |
 यथा भवदीयासङ्का छिद्यते तथोच्यत इत्यर्थः |

	प्रतिज्ञातार्थमाह ? प्रमाणादीति |
 अनारोपितरूपत्वापरपर्यायं सम्यक्त्वं तत्त्वशब्दार्थः |
 अत एवोत्तरग्रन्थे वक्ष्यति - तत्त्वज्ञानं सम्यग् ज्ञानमिति - रूढिर्योगमपहरतीति न्यायेनावयवार्थानुस्यूतेरविवक्षितत्वान्नोक्तविकल्पावकाशः |
 निश्चितं श्रेयो निःश्रेयसं मोक्षः |
 तस्यैव श्रेयस्त्वेन निश्चितत्वात् |
 इतरेषां श्रेयसां सातिशयत्वेन क्षयिष्णुत्वेन च तदाभासत्वात् |
 निःश्रेयसशब्दस्याकारान्तत्वं 'अचतुर' ? (पा. ५-४-७७) इत्यादिसूत्रे निपातनात् सिद्धम् |
 अधिगमः प्राप्तिः |
 न ज्ञानम् |
 अतो नोक्तदोषप्रसङ्गः |
 तदनेन प्रमाणादयः पदार्थाः प्रतिपाद्यत्वेन विषयः |
 तत्त्वज्ञानं मोक्षसाधनत्वात् प्रयोजनम् |
 तत्कामोऽधिकारी |
 शास्त्रस्य च पदार्थानां च प्रतिपाद्यप्रतिपादकभावः संबन्धः |
 शास्त्रस्य तत्त्वज्ञानस्य च कार्यकारणभावः, तत्त्वज्ञानस्य पदार्थानां विषयविषयिभाव इत्यनुबन्धचतुष्टयं प्रवृत्त्यङ्गं द्रष्टव्यमिति ||

101.
	ननु प्रमाणादीनां तत्त्वज्ञानं प्रथमसूत्रपाठेनैव जातम् |
 विदितपदपदार्थसंगतिकस्य पुंसः शब्दश्रवणादर्थप्रतिपत्त्युपपत्तेः |
 अतः किमर्थमुत्तरग्रन्थसंदर्भ इत्यत आह ? न चेति |
 जातमपि ज्ञानं लक्षणपरीक्षे विना निर्विचिकित्सं न भवति |
 अनधिगतार्थगन्तृप्रमाणमिति भाट्टाः कथयन्ति |
 अविसंवादि विज्ञानं प्रमाणमिति सौगताः |
 प्रमाकरणं प्रमाणमिति नैयायिकाः |
 इत्यादिना प्रकारेण प्रमाणादिशब्दार्थे वादिनां विवाददर्शनात् |
 अतस्तदर्थं लक्षणपरीक्षाप्रतिपादनपरेणोत्तरग्रन्थजातेन भवितव्यमित्यर्थः |
 उद्देशलक्षणपरीक्षाणां कर्तव्यमुक्तम् |
 प्राचीने ग्रन्थे तत्स्वकपोलकल्पितं न भवति किंतु भाष्यकारेण भाषितमिति भाषते - यदाहेति |
 भाष्यकारो यदाह तदेवोक्तं मयापीत्यर्थः |
 यच्छब्दार्थमाह ? त्रिविधेति |
 तिस्रो विधा यस्याः सा तथोक्ता प्रवृत्तिर्व्यवहार इत्यर्थः |
 ननु सर्वस्यापि शास्त्रस्य प्रवृत्तित्रैविध्यं किमस्ति नेत्याह - अस्येति |
 नान्यस्येत्यर्थः |
 ता एव विधा दर्शयति - उद्देश इति |
 उद्देशो विभागो लक्षणं परीक्षा चेति प्रवृत्तिचातुर्विध्ये वक्तव्ये त्रैविध्यकथनमयुक्तमिति चेन्नैवम् |
 विभागस्य विशेषनाममात्रकीर्तनरूपत्वेनोद्देश एवान्तर्भावात् |
 अतस्त्रैविध्यकथनं युक्तमिति तात्पर्यम् |
 [सति] धर्मिणि धर्माश्चिन्त्यन्त इति न्यायेन धर्मधर्मिणोर्धर्मिणि एव प्रधानत्वाद्धर्मिकीर्तनरूपस्योद्देशस्य प्रथममुद्देशो युक्तः |
 परीक्षाया लक्षणविचारात्मकत्वेन परीक्षायाः पूर्वं लक्षणस्योद्देशः |
 अनन्तरमवशिष्टायाः परीक्षाया उद्देश इति विभागः |
 प्रथमोद्दिष्टस्योद्देशस्य प्रथमं लक्षणमाह ? उद्देश इति |
 नाम्ना कीर्तनं लक्षणवाक्ये विद्यते |
 अतो नाम्ना कीर्तनमुद्देश इत्युक्ते तत्रातिव्याप्तिः स्यात् |
 तन्निवारणार्थमुक्तं

102.
नाममात्रेणेति |
 लक्षणस्य त्रीणि दूषणानि विद्यन्ते |
 अव्याप्तिरतिव्याप्तिरसंभवश्चेति |
 लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः |
 अलक्ष्ये लक्षणस्य प्रवर्तनमतिव्याप्तिः |
 लक्षणस्य लक्ष्ये क्वाप्यवर्तनमसंभवः |
 तस्मादतिव्याप्तेरपि दोषत्वात्तन्निवृत्यर्थं लक्षणवाक्ये मात्रविशेषणं प्रक्षेप्तव्यम् |
 तर्हि उद्देशः कर्तव्य इत्यकाङ्क्षायां प्रथमसूत्रे एव कृत इत्याह ? तच्चेति |
 संकीर्तनापेक्षया तदिति नपुंसकलिङ्गनिर्देशः |
 लक्षणस्य लक्षणं लक्षयति - लक्षणमिति |
 असाधारणधर्म इत्येव लक्षणस्य लक्षणम् |
 वचनग्रहणं प्रमादाल्लेखकदोषाद्वा समागतम् |
 तत्र धर्मो लक्षणमित्युक्ते साधारणधर्मेऽतिव्याप्तिः |
 सजातीयविजातीयव्यावर्तकधर्मस्यैव लक्षणत्वेन साधारणधर्मस्य तदभावात् |
 अतस्तदर्थमुक्तम् - असाधारणेति |
 लक्षणवाक्याभिप्रायेण वा वचनग्रहणस्योपपत्तिलक्षणं वाक्यमित्यर्थः |
 तदुदाहृत्य दर्शयति - यथेति |
 असाधारणधर्मस्य लक्षणत्वं यथा स्पष्टं भवति तथोच्यत इत्यर्थः |
 अत्र सास्नादीत्यादिशब्देन लाङ्गूलककुदखुरविषाणानां ग्रहणम् |
 परीक्षाया लक्षणमाह ? लक्षितस्येति |
 विचारः परीक्षेति लक्षणम् |
 अवशिष्टेन विचारमेवाभिनीय दर्शयति - लक्षितस्येत्यादिना |
 इयता प्रबन्धेनोपपादितं लक्षणपरीक्षयोः कर्तव्यत्वं निगमयति तेनेति |
 येन कारणेन प्रथमसूत्रे उद्देशमात्रस्य कृतकत्वादवशिष्टे लक्षणपरीक्षे तेन कारणेनेत्यर्थः |
 ननु प्रमाकरणमिति प्रमाणस्य प्रथमं लक्षणं कथ्यते |
 तन्न घटते |
 प्रमेयादीनामनेकेषां पदार्थानां सद्भावात् |
 अथ सूत्रकारेण प्रथममुद्दिष्टत्वात् उद्देशानुसारेण लक्षणं वक्तव्यमिति |
 यस्य विद्यमानत्वाच्च प्रथममुच्यते इति चेत् तर्हि सूत्रकारो वा किमिति प्रमेयाद्यनुद्देशेन प्रमाणं प्रथममुद्दिष्टवान् |
 सत्यम् |
 मानाधीना मेयसिद्धिरिति न्यायेन सूत्रकारेण प्रथममुद्दिष्टं तदनुसारेण प्रमाणलक्षणं प्रथममुच्यत इत्याह ? तत्रापीति |
 तेषु प्रमाणादिपदार्थेष्वित्यर्थः |
 तावच्छब्दः क्रमार्थः |
 क्रमेण प्रमेयादेरपि लक्षणं लक्ष्यत इत्यभिप्रायः |
 प्रमाकरणमिति प्रमाया यत्करणं तत्प्रमाणम् |
 अत्र च प्रमीयते येन तत्प्रमाणमिति करणव्युत्पत्तिराश्रयणीया |
 ननु प्रमितिः प्रमाणमिति भावव्युत्पत्तिः अप्रमितिरूपस्यापि चक्षुरादेः प्रमाकरणत्वाभ्युपगमात् |
 प्रमितिः प्रमाणमित्युक्ते बोधस्वभावस्यैव प्रमाणत्वं स्यान्नाबोधस्वभावस्य |
 तस्माद्बोधस्वभावस्य चाबोधस्वभावस्य च प्रमाणत्वमस्तीति करणव्युत्पत्तिरेवाश्रयणीयेति पूर्वापरपर्यालोचनविधुरं मन्दं प्रति लक्ष्यलक्षणविभागं करोति - तत्रेति |
 तत्र लक्षणवाक्ये प्रमाकरणमित्यनेन लक्षणं निर्दिश्यते |
 प्रमाणमित्यनेन लक्ष्यमित्यर्थः |
 ननु प्रमाकरणं चेत् प्रमाणं तर्हि तस्य फलं वक्तव्यम् |
 यद्यत्करणं तत्तत्फलवदिति व्याप्तेः सद्भावात् इत्यभिप्रायेण शङ्कते - नन्विति |
 नियमो व्याप्तिरित्यर्थः |
 परिहरति - सत्यमिति |
 अर्धाङ्गीकारे सत्यशब्दः प्रयोज्यः |
 नियमोऽङ्गीक्रियते वक्तव्यत्वं नाङ्गीकृतमुक्तत्वादित्यभिप्रायः |
 फलशब्दस्याप्यर्थो न ज्ञायते इति वदन्तं प्रत्याह ? फलं साध्यमिति |
 फलनिष्पत्तावित्यस्माद्धातोर्निष्पन्नत्वात् फलशब्दस्य साध्यत्वमर्थ इत्यर्थः |
 अत्रानुरूपं दृष्टान्तं स्फुटमाचष्टे - छिदाकरणस्येति |
 छिदा द्वैधीभाव इति भावः |
 प्रमास्वरूपमजानानस्तज्जिज्ञासुः पृच्छति-

104.
का पुनरिति |
 प्रमा कीदृशीत्यर्थः |
 प्रमाणलक्षणनिरूपणवेलायां प्रमाप्रश्नस्य कः प्रसङ्ग इत्यत आह ? यस्या इति |
 सा प्रमा पृच्छ्यत इति पूर्वेणान्वयः |
 उत्तरं वक्तुं प्रतिजानीते - उच्यत इति |
 प्रमालक्षणमाह ? यथार्थेति |
 यथार्थश्चासावनुभवश्चेति समानाधिकरणसमासः |
 न तु यथार्थशब्दस्य 'अव्ययं विभक्ति-' इत्यादिसूत्रेण |
अव्ययीभावसमासेऽलिङ्गमव्ययमिति न्यायेन विशेष्यनिघ्नता नास्तीति चेन्मैवम् |
 यथासादृश्ये इत्युत्तरसूत्रेण सादृश्यव्यतिरिक्तेषु योग्यतावीप्सापदार्थानतिवृत्तिलक्षणेषु यथार्थेषु वर्तमानस्य यथाशब्दस्याव्ययीभावस्य विहितत्वात् |
 अत्र च सादृश्यस्य विवक्षितत्वादर्थस्यानुभवस्य चाबाधितत्वं सादृश्यम् |
 तथा चायमर्थः संपन्नः |
 यथा सदृशोऽबाधितोऽर्थो यस्य स तथोक्तः |
 तेन यथार्थत्वमर्थाव्यभिचारित्वमर्थक्रियाकारिविषयत्वं चेत्यादिविकल्पः पराकृतः |
 केचित्तु यथार्थत्वं संबन्ध(न्धि)विशेषणविशिष्टविषयत्वमित्याचक्षते |
 यथार्थपदव्यावर्त्त्यमाह ? यथार्थेति |
 अनवधारणं ज्ञानं संशयः |
 मिथ्याध्यवसायो विपर्ययः |
 व्याप्यारोपे व्यापकारोपस्तर्कस्तज्जनितं ज्ञानमाहार्यारोपरूपत्वेनायथार्थमेव तेषां निरासो व्यावृत्तीक्रियत इत्यर्थः |
 अनुभवपदकृत्यमाह ? अनुभव इति |
 स्मृतेर्निरास इति पूर्वेणान्वयः |
 अनुभवशब्दार्थमाह ? अनुभव इति |
 स्मृतित्वानधिकरणं ज्ञानमनुभव इति भावः |
 प्रमास्वरूपमवगतं करणस्वरूपं नावगम्यत इति पृच्छति - किं पुनरिति |
 सार्वपार्षदं व्याकरणमिति न्यायेन व्याकरणसूत्रेणोत्तरमाह ? साधकेति |
 'अतिशायने तमबिष्ठनौ' - इत्यतिशायने

105.
तमब्विधानात् |
 तमप्प्रत्ययस्यार्थं वदन् विवक्षितमर्थमाह ? अतिशयितमिति |
 क्रियाप्रसिद्धौ यत्प्रकृष्टोपकारकं तत्करणमित्यर्थः |
 अन्ये तु साक्षात्कर्त्रधिष्ठिततमसाध्यं यत्क्रियासाधकं तत् करणमिति संगिरन्ते |
 ननु 'ण्वुल्तृचौ-' इति सूत्रेण कर्तरि ण्वुल्प्रत्ययस्य विहितत्वात्साधयतीति व्युत्पत्त्या साधकत्वं कर्तृरेवोपपद्यते |
 कर्ता चात्र प्रमातैव |
 अतः करणस्य साधकत्वमेव नास्ति |
 साधकतमत्वं तु दूरापास्तमेवेत्याशङ्क्य 'क्रियां कुर्वद् हि कारकम्' इति न्यायेन सर्वेषां कारकाणां स्वव्यापारापेक्षया कर्तृत्वसंभवात् करणस्यापि कारकत्वापरपर्यायं साधकत्वं संभवतीत्यभिप्रायेण परिहरति - प्रकृष्टं कारणमिति |
 ननु साधकशब्दार्थमजानानं प्रति कारणशब्देनार्थः कथ्यते तदसंगतम् |
 साधकशब्दवत् कारणस्याप्यप्रसिद्धत्वात् |
 प्रसिद्धेन ह्यप्रसिद्धं बोधनीयमतस्तेन तद्बोधनमयुक्तमित्याशयेनाशङ्कते - नन्विति |
 परिहरति - उच्यत इति |
 कारणस्य लक्षणमाह ? यस्येति |
 पूर्वभावो नियतोऽवश्यंभावी |
 अनन्यथासिद्धः प्रकारान्तरेणोपयुक्तो न भवतीत्यर्थः |
 लक्षणस्य लक्ष्यानुगतिं दर्शयति - यथेति |
 ननु यस्य कार्यात् पूर्वभावोऽस्ति तत्कारणमित्येतावदस्तु किं नियतग्रहणेनेत्याशङ्क्य तावत्युक्ते दैवादागते रासभादावतिव्याप्तिः स्यात् |
 अतस्तन्निवारणार्थं नियतग्रहणं कृतमित्याह ? यद्यपीत्यादिना नासौ नियत इत्यन्तेन |
 अनन्यथासिद्धपदेन तन्तुगतरूपादावतिव्याप्तिर्निरस्तेति दर्शयितुं तन्तुगतरूपादावुक्तलक्षणसद्भावं दर्शयति - तन्तुरूपस्येति |
 तन्तुगतरूपादेरित्यर्थः |
 ननु तन्तुगतरूपादौ कारणलक्षणमस्ति चेत्तर्हि पटादिकं प्रत्यपि तन्तुरूपादेः कारणत्वमस्त्विति शङ्क्यते - किं त्विति |
 अन्यथा-

106.
सिद्धत्वान्नैतत्कारणमित्याह ? अन्यथेति |
 अन्यथासिद्धत्वे हेतुमाह ? पटरूपेति |
 ननु तन्तुरूपं पटं प्रति पटरूपं च प्रति कारणं भवतु को दोष इत्याह ? पटं प्रत्यपीति |
 समर्थाल्पकल्पना कल्पनालाघवम्, समर्थानल्पकल्पना कल्पनागौरवम् |
 तत्र केवलं तन्तुभिरेव पटोत्पत्त्युपपत्तौ तद्गतरूपस्यापि कारणत्वकल्पनायां कल्पनागौरवदोषः स्यात् |
 तदुक्तं वाचस्पतिमिश्रैः -
'कल्पनालाघवं यत्र तं पक्षं रोचयामहे |

		 कल्पनागौरवं यत्र तं पक्षं न सहामहे ||' इति ||
	उक्तं कारणलक्षणं निगमयति तेनेति |
 येन कारणेन रासभादिव्यावृत्तये तन्तुरूपादिव्यावृत्तये च नियतानन्यथासिद्धपदाभ्यां भवितव्यं तेन कारणेनेत्यर्थः |
 अनन्यथासिद्धश्चासौ नियतश्च स चासौ पूर्वभावश्च सोऽस्यास्तीत्यनन्यथासिद्धनियतपूर्वभावि |
 ननु 'न कर्मधारयान्मत्वर्थीय-' इति विद्यमानत्वात्कथमित्थं कथ्यत इति चेन्न |
 तस्यासार्वत्रिकत्वेन 'कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने' इत्यादिवदुपपत्तेः |
 तस्य भावस्तत्त्वमिति भावः |
 ईदृशः प्रयोगश्चिन्त्य इति व्याकरणपारीणा भणन्ति |
 ननु यस्य कार्यात् पूर्वभाव इत्यादिना कारणस्य लक्षणमुक्तं तत्रावधिभूतकार्यापरिज्ञानेऽवधिमत्कारणमपि दुर्विज्ञानं स्यादित्याशङ्क्य तत्परिज्ञानार्थं कार्यलक्षणमाह ? अनन्यथासिद्धेति |
 पश्चाद्भावि कार्यमित्युक्ते दैववशात् पश्चाद्भाविनि रासभादावतिव्याप्तिः स्यादत उक्तम् - नियतेति |
 तावत्युक्ते तन्त्वपेक्षया पटगतरूपस्यापि कार्यता स्यात् तन्निवृत्त्यर्थमुक्तम् - अनन्यथासिद्धेति |
 तस्य भावस्तत्त्वं कार्यत्वमित्यर्थः |


107.
स्वाभिमतं कारणलक्षणमुक्त्वा परोदीरितं कारणलक्षणं दूषयितुमनुभाषते - यत्त्विति |
 यत्त्वित्यत्रैतस्य यच्छब्दस्य तदयुक्तमित्युत्तरत्र स्थितेन तच्छब्देनान्वयः |
 तुशब्दः पूर्वस्माद्वैषम्यं द्योतयतिः स च नामग्रहणयोग्योऽपि न भवतीति सूचयितुं कश्चिदित्युक्तम् |
 यच्छब्दार्थमाह ? कार्यानुकृतेति |
 कार्येणानुकृतावनुविहितावन्वयव्यतिरेकौ तौ यस्य तत्तथोक्तम् |
 पटलक्षणं कार्यं हि तन्तुलक्षणकारणान्वयव्यतिरेकावनुविधत्ते |
 तस्मिन् सति तद्भावोऽन्वयः, तस्मिन्नसति तदभावो व्यतिरेक इत्यर्थः |
 अनुभाषितं दूषयति - तदयुक्तमिति |
 यत्तु त्वयोक्तं तदयुक्तमित्यर्थः |
 ननु तन्त्वादिलक्षणेषु कारणेषु लक्षणस्य सद्भावात् कथं तदयुक्तमित्युक्तमित्याशङ्क्य सर्वकारणानुगमाभावादव्याप्तमिदं लक्षणमिति वक्तुं तत्र युक्तिमाह ? नित्यविभूनामिति |
 नित्यत्वं कालतो व्यतिरेकाभावे हेतुरुक्तः |
 विभुत्वं देशतो व्यतिरेकाभावे |
 ततश्च शब्दादिकं प्रति कारणत्वेन प्रसिद्धस्य व्योमादेरकारणत्वमनिष्टमित्यर्थः |
 कारणं विभजते - तच्चेति |
 चकारः पक्षान्तरव्यावृत्यर्थः |
 तदनेन निमित्तोपादानकारणद्वयवादो निराकृतः |
 कथं त्रैविध्यमित्यत आह ? समवायीति |
 समवायिकारणमसमवायिकारणं निमित्तकारणमिति त्रिविधं कारणमित्यर्थः |
 प्रधानत्वेन प्रथमं समवायिकारणस्य तत्प्रत्यासन्नत्वेनानन्तरमसमवायिकारणस्य पश्चादवशिष्टस्य निमित्तकारणस्योद्देशः |
 यथोद्देशं समवायिकारणस्य लक्षणमाह ? तत्रेति |
 तत्र तेषु कारणेष्वित्यर्थः |
 तदुदाहृत्य दर्शयति - यथा तन्तव इति |
 तन्तवः समवायिकारणमिति लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेण च वेदाः प्रमाणमित्यादिवद्द्रष्टव्यः |
 लक्षणानुगतिं दर्शयति - तन्तुष्वेवेति |
 हि प्रसिद्धौ |
 ननु पटः स्वोत्पत्तिवेलायां कारणत्रयसंबद्ध एवोत्पद्यते |
 ततश्चैकत्र समवैति नान्यत्रेत्येतद्वैषम्यं कथमुपपद्यत इत्याशयेनाशङ्कते - नन्विति |
 अर्धाङ्गीकारेण परिहरति - सत्यमिति |
 संबद्धत्वे समानेऽप्येकत्र समवायलक्षणेन संबन्धेन संबन्धः, अपरत्र संयोगलक्षणेनेति वैषम्यमस्तीति वक्तुं संबन्धद्वैविध्यमभिधत्ते - द्विविध इति |
 ते एव द्वे विधे दर्शयति - संयोग इति |
 प्रत्यक्षत्वेन प्रसिद्धं संयोगं प्रथममुद्दिश्य समवायनिरूपणाधीननिरूपणत्वेन संयोगं परित्यज्य समवायस्य प्रथमं लक्षणमाह - तत्रायुतसिद्धयोरिति |
 संयोगस्य लक्षणमाह - अन्ययोरिति |
 युतसिद्धयोः संबन्धः संयोग इत्यर्थः |
 'यु मिश्रणामिश्रणयोः' इत्यस्य धातोः प्रतियोगितदभाववाचकत्वेन तयोरर्थयोः कतरस्मिन्नर्थे पर्यवसानमित्यभिप्रायेण पृच्छति - काविति |
 अमिश्रणार्थत्वमत्र विवक्षितमित्याह ? ययोर्मध्य इति |
 संबन्धो हि संबन्धिभ्यां भिन्नस्तदाश्रितश्चैकश्चेति |
 संबन्धस्य द्विनिष्ठत्वाद् ययोः संबन्धिनोर्मध्ये एकः संबन्ध्यपरं संबन्धिनमाश्रित्यैवावतिष्ठति तावयुतसिद्धौ |
 अपृथक्सिद्धावित्यर्थः |
 अस्मिन्नर्थे ग्रन्थान्तरसंवादं दर्शयति - तदुक्तमिति |
 अयुतसिद्धावुदाहृत्य दर्शयति - यथेति |
 तन्त्वादिरवयवः, पटादिरवयवी |
 रूपादिर्गुणः, पृथिव्यादिर्गुणी |
 उत्क्षेपणापक्षेपणादिरूपा क्रिया, तदाधारः क्रियावान् |
 सत्ता द्रव्यत्वादिर्जातिः, पृथिव्यादिर्व्यक्तिः |
 पञ्चमपदार्थो व्यावर्तकशिरोमणित्वेन प्रसिद्धो यावन्नित्यद्रव्यवृत्तिर्यः स विशेषः, नित्यानि तु द्रव्याणि पृथिव्यप्तेजोवायुरूपाश्चतुर्विधाः परमाणवः, आकाशकालदिगात्ममनांसि |
 ननु तन्तवः

109.
पटव्यतिरेकेणान्याश्रिता अवतिष्ठन्ते |
 तत्कथमयुतसिद्धत्वं तन्तुपटयोरित्याशङ्क्य पटस्तन्तुव्यतिरेकेण नावतिष्ठत इति परिहरन् पञ्चसु स्थलेष्वपृथक्सिद्धत्वं दर्शयति - अवयव्यादय इति |
 किं सर्वदेत्थमवतिष्ठन्ते |
 नेत्याह ? अविनश्यन्त इति |
 विनश्यन्तः कथमित्याह ? विनश्यदिति |
 विनश्यन्त्यवस्था येषां ते तथोक्ताः |
 विनश्यतामाश्रयमन्तरेणावस्थानमुदाहरणमुखेन दर्शयति - यथेति |
 अथ केयं विनश्यत्तेत्यत आह ? विनश्यत्तेति |
 विनश्यतां भावो विनश्यत्ता |
 विनाशे ध्वंसे यानि कारणानि तेषां सामग्री पौष्कल्यं तस्य संनिधिरेव सांनिध्यमित्यर्थः |
 नन्ववयवावयव्यादीनामयुतसिद्धत्वमस्तु तन्तुपटयोः किमायातमत आह ? तन्तुपटाविति |
 फलितमाह ? तेनेति |
 येनावयवावयविभावस्तेनेत्यर्थः |
 तत्र हेतुमाह ? अयुतसिद्धत्वादिति |
 ननु तन्तुपटवत् पटतुर्योरपि किं समवायोऽस्ति |
 नेत्याह ? पटतुर्योरिति |
 पटतुर्योस्तथा न भवतीत्यर्थः |
 कुत इत्याह ? अयुतेति |
 अयुतसिद्ध्यभावमेव दर्शयति - न हि तुरीति |
 तुरीपटौ परस्परपरिहारेण पृथगाश्रयाश्रितत्वेन पृथक्सिद्धावित्यर्थः |
 कस्तर्हि तुरीपटयोः संबन्ध इत्यत आह ? अत इति |
 यतस्तौ पृथक्सिद्धावत इत्यर्थः |
 उपपादितं पटस्य तन्तुसमवेतत्वं निगमयति - तदेवमिति |
 तत्तस्मात् कारणदेवमुक्तया रीत्या पटस्तन्तुसमवेतो न तुर्यादिसमवेत इति भावः |
 एवमपि तन्तूनामेव समवायिकारणत्वं कथमित्याशङ्क्य समवायिकारणलक्षणयोगादिति व्यक्तमुक्तं तल्लक्षणं स्मारयति - यत्समवेतमिति |
 परमप्रकृतमुपसंहरति - अत इति |
 समवायिकारणलक्षणयोगादित्यर्थः |
 एवकारो व्यवच्छेदं दर्शयति - न तुर्यादीति |
 ननु तन्तुवत्पटोऽपि किं समवायिकारणं भवति? पटः स्वगतरूपादिकं प्रतीत्याह ? पटश्चेति |
 उक्तं न्यायमन्यत्राप्यतिदिशति - एवं मृत्पिण्ड इति |
 समवायिकारणलक्षणयोगान्मृत्पिण्डो घटं प्रति समवायिकारणम् घटश्च स्वगतरूपादिकं प्रतीत्यर्थः |
 ननु घटस्य तद्गतरूपादेश्च समानसमयोत्पन्नत्वेन पूर्वापरभावनिबन्धनः कार्यकारणभावो न संभवतीति शङ्कते - ननु यदैवेति |
 यदा यस्मिन् काले तदा तस्मिन् काल इत्यर्थः |
 अस्तु समानकालीनं जन्म ततः किमित्यत आह - अत इति |
 समानग्रामा वयमित्यादिवदत्रत्यः समानशब्द एकतावचनः एककालीनत्वादित्यर्थः |
 एककालीनत्वेन कार्यकारणभावाभावे दृष्टान्तमाह ? सव्येतरेति |
 वामदक्षिणविषाणवदित्यर्थः |
 तत्र हेतुमाह ? पौर्वापर्येति |
 पूर्वं चापरं च पूर्वापरे तयोर्भावः पौर्वापर्यं तदभावात् |
 पूर्वभावि कारणम्, पश्चाद्भावि कार्यमिति वक्तव्यम् |
 एककालीनयोस्तयोः पूर्वापरभावात् कार्यकारणभावो न संभवतीत्यर्थः |
 ननु घटादिः स्वगतरूपादिकं प्रति कारणं न संभवतीति चेन्मा भून्नाम समवायिकारणं तु भवत्वित्याशङ्क्याह ? अत इति |
 कारणत्वाभावादित्यर्थः |
 कारणत्वाभावे समवायिकारणस्य का हानिरित्यत आह ? कारणेति |
 कारणत्वसामान्याभावे तद्विशेषरूपत्वं समवायिकारणत्वं न संभवति |
 प्रमाणत्वाभावे प्रत्यक्षत्वादिवदित्यर्थः |


111.
परिहारं वक्तुं प्रतिजानीते - अत्रेति |
 अस्मिंश्चोद्ये परिहार उच्यत इत्यर्थः |
 यदवादि पूर्ववादिना समसमयजातत्वेन पूर्वापरभावाभावात् कार्यकारणभावो नास्तीति तत्र मूले कुठारं निदधाति - न गुणेति |
 कथं तर्हि जन्मेति शङ्कते - किं त्विति |
 भिन्नकालं जन्मेत्याह ? द्रव्यमिति |
 ननु त्वयोच्यते भिन्नकालीनं जन्मेति मयोच्यते समानकालीनमिति जन्म केवलं वाचि कलहो वर्तते किमत्र विनिगमकमित्याशङ्क्य समानकालोत्पत्त्यङ्गीकारे बाधकसद्भावाद्भिन्नकालोत्पत्तिरङ्गीकर्तव्येत्याह ? समानकालोत्पत्ताविति |
 अभ्युपगम्यमानायामिति शेषः |
 सर्वकारणमेलनं सामग्रीत्यर्थः |
 अयं गुणोऽसौ गुणवानिति प्रत्यक्षेणोपलभ्यमानो भेदो न स्यादित्यर्थः |
 एकसामग्रीकत्वेऽपि कार्यभेदो भवत्वित्याशङ्क्यमानं प्रत्याह ? कारणभेदेति |
 अत्रत्यः कारणशब्दः सामग्रीवचनः |
 अनेककारणजन्यस्यापि पटस्यैकत्वदर्शनात् कारणभेदनियतः कार्यभेदो न भवति किं तु सामग्रीभेदनियतः |
 अयं भावः - दृश्यमानः कार्यभेदः सामग्रीभेदव्याप्तः सन् सामग्रीभेदमवगमयति यथाग्निव्याप्तो धूमोऽग्निमिति |
 उपपादितं घटस्य रूपादिकं प्रति समवायिकारणत्वमुपसंहरति - तस्मादिति |
 भिन्नकालोत्पत्तेः साधितत्वात् पूर्वभावित्वेन कारणं यत्समवेतमित्यादिलक्षणयोगात् समवायिकारणमपि भवतीत्यर्थः |
 अस्मिन् पक्षे सामग्रीभेदाभावे कार्यभेदो न स्यादिति दोषो भाषितः सोऽपि नास्ति सामग्रीभेदसद्भावादित्याह ? तदेति |
 घटस्य रूपादिकं प्रति कारणत्वपक्ष इत्यर्थः |
 सामग्रीभेदसद्भावं दर्शयति - घटो हीति |
 कुत इत्याशङ्क्य कारणत्वे पूर्वभावित्वं कार्यत्वे पश्चाद्भावित्वं वक्तव्यं तदभावादित्याह ? एकस्येति |
 नन्वेकस्यापि पूर्वत्वमपरत्वं वास्तु को दोष इत्याशङ्क्य भेदसमानाधिकरणत्वादेकस्मिन् वस्तुनि पूर्वापरभावो न संभवतीत्याह -

112.
न हीति |
 ननु घटो घटं प्रति कारणं मा भवतु स्वरूपादिकं प्रति किं न भवति |
 भवत्येव पूर्वभावित्वादित्याह ? स्वगुणानिति |
 ननु घटस्य स्वगतगुणान् प्रति कारणत्वार्थं प्रथमे क्षणे यदि निर्गुणत्वं कक्षीक्रियते तर्हि तस्याचाक्षुषत्वमद्रव्यत्वं चेति दोषद्वयं प्रादुःष्यादिति शङ्कते - नन्वेवं सतीति |
 घटस्य निर्गणत्वे सति प्रथमे क्षणे घटश्चक्षुर्जन्यज्ञानविषयो न स्यादित्यर्थः |
 तत्र हेतुमाह ? अरूपिद्रव्यत्वात् |
 द्रव्यत्वादित्युक्ते चक्षुषा गृह्यमाणे पटादावनैकान्तिका स्यात् |
 अत उक्तमरूपीति |
 अरूपित्वादित्युक्ते रूपरहिते चक्षुषा गृह्यमाणे च रूपादौ व्यभिचारस्तदर्थमुक्तं द्रव्यत्वादिति |
 तत्र दृष्टान्तमाह ? वायुवदिति |
 तर्हि कथंभूतं द्रव्यं चाक्षुषं भवतीत्यपेक्षायामाह ? तदेवेति |
 परमाणुद्व्यणुकयोरुद्भूतरूपत्वेऽपि चाक्षुषत्वाभावान्महत्वे सतीत्युक्तम् |
 महत्त्वेऽपि व्योमादेरचाक्षुषत्वाद्रुपवदित्युक्तम् |
 महत्त्वे रूपवत्त्वे सति तप्तजलस्थितस्याग्नेश्चाक्षुषत्वाभावादुद्भूतेत्युक्तम् |
 न केवलं घटस्य निर्गुणत्वे चाक्षुषत्वाभावो दोषो द्रव्यत्वाभावेऽपि स्यादित्याह ? अद्रव्यं चेति  |
 कुत इत्याह ? गुणाश्रयत्वेति |
 ननु मास्तु गुणाश्रयो, द्रव्यं तु स्यादित्याशङ्क्य द्रव्यलक्षणाभावाद्द्रव्यं न संभवतीत्याह ? गुणाश्रय इति |
 त्वदुक्तयोर्दोषयोर्मध्ये प्रथमस्य दोषत्वमेव नास्ति |
 प्रामाणिकपरित्यागाप्रामाणिकस्वीकारयोरन्यतरस्वीकारत्वाभावात् |
 द्वितीयस्तु दोषः परिह्रियत इत्यभिप्रायेण परिहरति -

113.
सत्यमिति |
 अचाक्षुषत्वापादनस्य दोषत्वं नास्तीत्याह ? प्रथम इति |
 परमसूक्ष्मपदेन परमाण्वादिवदिन्द्रियग्रहणानर्हत्वं विवक्ष्यते तदा ग्रहणाभावे का हानिः |
 न किंचिदनिष्टमित्यर्थः |
 ननु प्रथमे क्षणे चक्षुषा न गृह्यते चेत्तर्हि कदा गृह्यत इति बुभुत्सायामित्थं निर्णय इत्याह ? तेनेति |
 येन कारणेन ग्रहणानर्हत्वेनाग्रहणं न दोषस्तेनैतद्वक्ष्यमाणं व्यवस्थितं निश्चितमित्यर्थः |
 एतच्छब्दार्थमाह ? निर्गुण एवेति |
 उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति न्यायेन प्रथमं निर्गुणमेवोत्पद्यते |
 तदा ग्रहणयोग्यत्वाभावान्न गृह्यते |
 द्वितीयादिक्षणेषु ग्रहणयोग्यतया गृह्यत इत्यर्थः |
 यदापादितमद्रव्यत्वं तत्तु नास्त्येवेत्याह ? न चेति |
 तत्र हेतुमाह ? समवायिकारणमिति |
 प्रथमे क्षणे घटस्य पश्चाद्भाविनः स्वगुणान् प्रति समवायिकारणत्वेन द्रव्यलक्षणयोगाद्द्रव्यत्वमुपपद्यत इति भावः |
 गुणाश्रयत्वलक्षणेनापि भवितव्यमिति चेत्तदप्यस्तीत्याह ? योग्यतयेति |
 गुणाश्रयत्वं नाम गुणात्यन्ताभावानधिकरणत्वं तस्य सद्भावा(तत्संभवा)दिति भावः |

	समवायिकारणं सप्रपञ्चं निरूप्य क्रमप्राप्तसमवायिकारणं निरूपयितुमुपक्रमते - असमवायीति |
 समवायिकारणप्रत्यासन्नमसमवायिकारणमित्युक्ते तन्तुरूपादावतिव्याप्तिः |
 पटसमवायिकारणतन्तुसमवेतत्वात् |
 अत उक्तम् - अवधृतसामर्थ्यमिति |
 तन्तुरूपादेः पटरूपजननोपक्षीणत्वेनावधृतसामर्थ्यभावाभावादवधृतसामर्थ्यमसमवायिकारणमित्युक्ते निश्चितकरणत्वे तन्त्वादावतिव्याप्तिः |
 अत उक्तं समवायिकारणप्रत्यासन्नमिति |
 तन्त्वादेः पटादिकं प्रति समवायिकारणत्वेन तत्प्रत्यासन्नवत्वाभावादिति भावः |
 किमत्रोदाहरणं तत्राह ? यथेति |
 तन्तुसंयोगे लक्षणसद्भावं दर्शयति - तन्तुसंयोगस्येति |
 तन्तूनां गुणित्वात् संयोगस्य च गुणत्वात् तन्तुसमवेतः संयोगः कारणलक्षणलक्षितत्वाच्च कारणं तस्मादसमवायिकारणमित्यर्थः |
 पटरूपस्य किमसमवायिकारणमित्याकाङ्क्षायामाह ? तन्तुरूपमिति |
 ननु तन्तुरूपस्य कारणत्वसद्भावेऽपि तन्तुसमवेतत्वेन समवायिकारणसमवेतत्वाभावादसमवायिकारणत्वं न संभवतीत्यभिप्रायेण शङ्कते - ननु पटेति |
 परिहरति - मैवामिति |
 तत्र हेतुमाह ? समवायीति |
 प्रत्यासत्तिर्द्विधा |
 कारणैकार्थप्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिश्चेति |
 तत्र तन्तुसंयोगवत् स्वकार्येण पटेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे प्रत्यासत्त्यभावेऽपि तन्तुरूपस्य पटरूपं प्रति कारणेन पटेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे प्रत्यासत्तिसद्भावात् समवायिकारणप्रत्यासन्नत्वं युज्यत इति भावः |
 निमित्तकारणस्य लक्षणमाह ? निमित्तेति |
 कारणं निमित्तकारणमित्युक्ते समवायिकारणे तन्त्वादावतिव्याप्तिस्तदर्थमुक्तम् - यन्न समवायिकारणमिति |
 तावत्युक्ते तन्तुसंयोगादावतिव्याप्तिः |
 अत उक्तम् - नाप्यसमवायिकारणमिति |
 कारणपदं विहाय तावत्युक्ते रासभादावतिव्याप्तिः |
 अत उक्तम् - कारणमिति |
 कारणलक्षणलक्षितमित्यर्थः |
 किमत्रोदाहरणं तत्राह ? यथेति |
 ननूक्तं त्रिविधकारणं सर्वस्यापि कार्यस्य किं विद्यते न वेति विषये निर्णयमाह ? तदेतदिति |
 तल्लक्षितमेतदुदाहृतं त्रिविधं समवायिकारणादिभेदेन त्रिप्रकारं कारणं भावानां भावरूपाणां कार्याणामेवोपपद्यत इत्यर्थः |
 भावत्वं नाम नञर्थानुल्लिखितधीविषयत्वम् |
 अभावस्य तु कथमित्यत आह ? अभावस्येति |


115.
निमित्तमेव इतरत् कारणद्वयं नास्तीत्यर्थः |
 कुत इत्यत आह ? तस्येति |
 अभावस्य समवेतत्वाभावेन यत्समवेतमित्यादिना लक्षितं समवायिकारणं न संभवति |
 अत एव तत्प्रत्यासत्त्यभावादसमवायिकारणमपि न भवति |
 मुद्गरप्रहारादिनिमित्तमात्रजन्यो घटादिप्रध्वंस इत्यर्थः || अभावस्य समवेतत्वाभावे हेतुमाह ? समवायस्येति |
 समवायस्य द्वयोर्भावयोर्धर्मत्वेनाभावस्य समवायासंभवादित्यर्थः |
 तदलं प्रसक्तानुप्रसक्त्या प्रकृतमनुसरामीत्यभिप्रायेण प्रकृतमनुसरन्नुक्तं कारणलक्षणं निगमयति - तदेतस्येति |
 यस्मात् कारणात्करणलक्षणान्तर्गततया प्रसक्तं कारणस्वरूपं निरूपितं तत्तस्मात्कारणादेतस्य पूर्वोक्तस्य त्रिप्रकारस्य कारणस्य मध्ये यत्कारणं कथमपि केनापि प्रकारेणातिशयसहितं तदेव करणमित्यर्थः |
 कथमपीति वदतोऽयमभिप्रायः - प्रमातृप्रमेययोः सतोरपि यदभावात्प्रमानुत्पादकत्वं सोऽतिशयः |
 यदनन्तरं प्रतिपत्तेर्जन्म चासतः साधारणकारणता वा प्रमाकरणानुग्राहकत्वं वाव्यभिचारितार्थत्वं वेत्यादयः प्रकाराः सूरिभिरुत्प्रेक्षिताः |
 तत्र केनापि प्रकारेणेति स्वाभिमतमतिशयं स्वयमेव स्पष्टीकरिष्यत्यविलम्बेन प्रमोत्पादकत्वमतिशय इति |
 प्रमालक्षणं निगमयति - तेनेति |
 येन कारणेन प्रमाकरणे निरूपिते तेन |
 एवमुक्तया रीत्या लक्षणं व्यवस्थितमेव निश्चितमेवेत्यर्थः |
 किं तल्लक्षणं तत्राह ? प्रमेति |
 ननु लक्षणान्तरे परिपन्थिनि जाग्रति कथमस्य व्यवस्थितत्वमित्याशङ्क्य पराभिमतं प्रमाणलक्षणमनूद्यावद्यति - यत्त्वित्यादिना तन्नेत्यन्तेन |
 सर्वे गत्यर्था, ज्ञानार्था इति न्यायेनानधिगतस्याज्ञातस्यार्थस्य गन्तृ अवभासकमज्ञातार्थावगाहि ज्ञानं प्रमाणं प्रमितिः |
 अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गादिति शङ्कितुरभिप्रायः |
 ननु तृन्नन्तत्वेन 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति षष्ठीप्रतिषेधाच्छष्ठीसमासासंभवः |
 तृजन्तत्वे तु तृजकाभ्यां कर्तरीति षष्ठीसमासस्यैव प्रतिषेध इति चेन्मैवम् |
 उभयत्र कृद्योगलक्षणायाः षष्ठ्याः प्रतिषेधेऽपि शेषलक्षणां षष्ठीमादाय समाससिद्धेरिति |
 तन्नेत्युक्तं तत्र युक्तिं वक्ति - एकस्मिन्निति |
 धारारूपेण वहन्तीति धारावाहीनि धारावाहीन्येव धारावाहिकानि |
 स्वार्थे कः प्रत्ययः |
 न च ज्ञाते ज्ञानं नोत्पद्यते इति युक्तम् |
 सामग्र्याः प्रतिबन्धाभावात् |
 जातमपि ज्ञानं प्रमाणं न भवति ज्ञातुरनपेक्षितत्वादिति चेन्न |
 प्रामाण्यस्य तदायत्तत्वाभावात् |
 अनिच्छतोऽपि पथि गच्छतः पुंसो दुर्गन्धज्ञानादौ तथात्वदर्शनात् |
 न च स्मृतेः प्रामाण्यप्रसङ्गः |
 अनुभवपदेन व्यावृत्तिसिद्धेरिति संतोष्टव्यमायुष्मतेति |
 ननु घटस्यैकत्वेऽपि विशेषणीभूतानां कालकलारूपाणां क्षणानामन्योन्यत्वेन तद्विशेषण(णा?)विशिष्टविषयाण्यपि ज्ञानान्यनधिगतार्थानि भविष्यन्तीति शङ्कामनूद्य पराकरोति - न चेति |
 तत्र हेतुमाह ? सूक्ष्मेति |
 सूक्ष्मकालभेदग्रहाभ्युपगमे दोषमाह ? भेदग्रह इति |
 क्रिया क्रियातो विभागो

117.
विभागात् पूर्वसंयोगनाशः उत्तरसंयोगोत्पत्तिरिति न्यायेन प्रसिद्धकालभेदानां क्रियादिसंयोगान्तानां चतुर्णां शतपत्रशतं मया सूच्या युगपद्भिन्नमिति यौगपद्याभिमानः सर्वलोके प्रसिद्धो न स्यादिति भावः |
 ननु प्रमाकरणं प्रमाणमित्युक्तं तत्र किं करणमित्यपेक्षायां साधकतमं करणमित्युक्तम् |
 ततश्च सर्वेषां कारणानां क्रियाप्रसिद्ध्यै व्यापारित्वाविशेषाद् व्यापारवत्करणमिति व्यापारवत्त्वेन कर्त्रादिवैलक्षण्यस्य दुर्ज्ञानत्वात् संदिहानः पृच्छति - नन्विति |
 उत्तरमाह ? उच्यत इति |
 प्रमातरि सति प्रमा भवति न भवति च, प्रमेये सत्यपि भवति न भवति च |
 इन्द्रियसंयोगादौ तु सति भवत्येवेत्यनेनातिशयेन प्रमात्रादिवैलक्षण्यस्य सिद्धेस्तस्यैव करणत्वं नान्यस्येत्यर्थः |
 उपपादितमर्थमुपसंहरति - अत इति |
 यतः कर्त्रादिवैलक्षण्यं निरूपितमतः प्रमाकरणत्वादिन्द्रियसंयोगादिरेवार्थः प्रमाणमित्यर्थः |
 इन्द्रियसंयोगादिरिति |
 इन्द्रियं च संयोगश्च तावादी यस्य स तथोक्तः |
 आदिशब्देन निर्विकल्पकज्ञानादि गृह्यते |
 पुल्लिङ्गत्वनिर्वाहायार्थशब्दोऽध्याहर्तव्यः |
 प्रमाणसामान्यलक्षणं सप्रपञ्चमभिधाय विशेषलक्षणानि वक्तुं विभजते - तानीति |
 प्रमाकरणत्वलक्षणेन लक्षितानीत्यर्थः |
 तानेव चतुरः प्रकारान् भगवदक्षपादसूत्रसंवाददर्शनेन द्रढयति - तथा चेति |
 सूत्रमपि प्रमाणचतुष्टयं प्रतिपादयतीत्यर्थः |
 प्रमाणचतुष्टयप्रतिपादकं सूत्रं पठति - प्रत्यक्षेति |
 प्रमाणप्रमेयेत्यादिना प्रथमसूत्रेण षोडश पदार्थानुद्दिश्य तत्त्वज्ञानान्मोक्षप्राप्तिर्भवतीत्यभिधाय(प्रायः?)तत्तत्त्वज्ञानं कथं मोक्षं साधयतीत्यपेक्षायां 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति' द्वितीयसूत्रेण यदा तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषाः अपयान्ति तदपाये प्रवृत्तिरपैति तदपाये जन्मापैति जन्मापायादेकविंशतिप्रभेददुःखोच्छेदलक्षणो मोक्षः सेत्स्यतीति प्रतिपाद्य भगवता गौतमेन प्रथमोद्दिष्टस्य प्रमाणपदार्थस्य प्रत्यक्षानुमानेत्यादिनानेन तृतीयसूत्रेण विभागः कृतः |
 अतश्चत्वार्येव प्रमाणानि |
 न त्रीणि नापि पञ्च विभागस्य न्यूनाधिकसंख्याव्यवच्छेदपरिच्छेदकत्वात् |
 अन्यथा लक्षणचतुष्टयाभिधानादेव प्रमाणचतुष्टयसिद्धेर्विभागस्य वैफल्यप्रसङ्गादिति भावः |
 इतरप्रमाणमूलत्वेन ज्येष्ठत्वात् प्रत्यक्षस्य प्रथमं पृथक् प्रमाणत्वेन प्रसिद्धत्वाद्विप्रतिपन्नपुरुषप्रतिपादकत्वेन प्रधानत्वादनन्तरमनुमानस्य तदनु प्रत्यभिज्ञानप्रत्यक्षरूपत्वादुपमानस्यानुमानान्तर्भावनिराकरणार्थं सूत्रकारेणानुमानानन्तरमुपदिष्टत्वाच्चोपमानस्य पश्चाच्छब्दस्योद्देश इति विवेकः |
 ननु प्रत्यक्षमित्यत्र कः समासः |
 यद्यक्षमक्षं प्रति वर्तते इत्युपकुम्भादिवदव्ययीभावो विधीयते तदा विशेष्यनिघ्नता भज्येत |
 अथ 'कुगतिप्रादयः' इति प्रतिगतमक्षं प्रत्यक्षमिति तत्पुरुष इष्यते |
 एवमपि 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति स दोषस्तदवस्थ एवेति चेत् पीतपातञ्जलजलानामेतच्चोद्यं चमत्कारं न करोति |
 वार्तिककृता कात्यायनेन तत्रैवं 'प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः' इति परवल्लिङ्गतायाः प्रतिषेधेनाभिधेयलिङ्गतोपपत्तेश्चक्षुरादौ प्रत्यक्षशब्दस्य गोपङ्कजादिवद्रूढ्या वृत्त्युपपत्तेरिति |
 तदलं विस्तरेण संग्रहव्याख्याने इति प्रत्यक्षस्य लक्षणं वक्तुमाकाङ्क्षामुद्भावयति - किं पुनरिति |
 पुनःशब्दो वाक्यालङ्कारे |
 प्रत्यक्षस्य लक्षणमिति प्रश्नस्यार्थः |
 तल्लक्षणमभिधत्ते - साक्षात्कारिणीति |
 साक्षात्कारिणी चासौ प्रमा च सा तथोक्ता |
 स्त्रियाः पुंवद्भाषितपुंस्कादनङ् |
 समानाधिकारे स्त्रियामपूरणीप्रियादिषु इति पुंवद्भावः |
 तस्याः करणं प्रत्यक्षमित्यर्थः |
 कीदृशी सा साक्षात्कारिणी प्रमेति जिज्ञासायामाह ? साक्षात्कारिणीति |
 नन्विन्द्रियजन्यत्वमनुमित्यादीनामप्यस्ति ज्ञानमात्रस्य मनोजन्यत्वादिति चेत् तदसारम् |
 अज्ञानकरणजन्यज्ञानानुवृत्तो ज्ञानकरणजन्यव्यावृत्तौ धर्मविशेषः साक्षात्तत्त्वमिति निरुच्यमानत्वादिति |
 साक्षात्कारिप्रमाया भेदमाह ? सेति |
 कुतो द्वैविध्यमित्यत आह ? सविकल्पकेति |
 सकलव्यवहारनिदानत्वेन प्रसिद्धस्य सविकल्पकस्य प्रथममुद्देशः |
 निर्विकल्पकज्ञानानङ्गीकारे संबन्धिदर्शनात् संबन्ध्यन्तरे स्मृतिरुत्पद्यत इति न्यायेन वाचकशब्दस्मरणभावात् सविकल्पकमेव नोदयमासादयोदिति द्वैविध्यसिद्धिरिति भावः |
 तत्करणभेदमाह ? तस्याः करणमिति |
 कथं त्रयः प्रकारा इत्याशङ्क्य तानेव प्रकारान् दर्शयति - कदाचिदित्यादिना |
 कदेन्द्रियं करणमिति बुभुत्सायामाह ? यदेति |
 इन्द्रियस्य निर्विकल्पकप्रमां प्रति कारणत्वं दर्शयिष्यन् ज्ञानोत्पत्तिप्रक्रियां प्रदर्शयितुं प्रतिजानीते

120.
- तथाहीति |
 प्रक्रियां दर्शयति - आत्मेति |
 सुषुप्त्यवस्थायां मनसः सर्वाणीन्द्रियाणि परिहृत्य पुरीतति वर्तमानत्वेन प्रलीनमनस्कस्यात्मनो ज्ञातृत्वाभावादात्ममनःसंयोगेन भवितव्यम् |
सत्यप्यात्ममनःसंयोगे स्वप्नावस्थायामुपरतेन्द्रियग्रामस्य बाह्यविषयज्ञानाभावादिन्द्रियाणां च मनसश्च संबन्धेन भवितव्यम् |
 सत्यप्येतस्मिन् सर्वस्मिन् बाह्यार्थस्य चेन्द्रियस्य च संबन्धाभावे प्रतीत्यनुदयाच्चतुर्णां संबन्धेन भवितव्यमिति भावः |
 ननु चक्षुरुन्मीलनसमयानन्तरमनेकयोजनस्थितमार्तण्डमण्डलमुपलभ्यते  |
 तथा च राजमन्दिरे भेर्यां ताड्यमानायां स्वमन्दिरमध्यमध्यासीनस्य पुंसः शब्दप्रतिपत्तिः संजायते |
 तथा पण्यवीथ्यां पर्यटतः पुष्पवाटिकास्थितपुष्पगन्धोपलब्धिर्दृश्यते |
 तत्कथमिन्द्रियार्थयोः संबन्ध इत्युच्यत इत्याशङ्क्याह ? इन्द्रियाणामिति |
 विमतानीन्द्रियाणि प्राप्य प्रकाशकानि बाह्येन्द्रियत्वात् |
 त्वगिन्द्रियवत् |
 दृष्टो हि लाघवातिशयेन तेजसो वेगातिशयो यदुदयाचलचूडावलम्बिन्येव मयूखमालिनि भुवनोदरेष्वालोकः प्रसरीसरीति |
 तद्वन्नयनोन्मीलनान्तरं नयनरश्मयः सूर्यमण्डलं प्राप्यैव प्रकाशयन्ति |
 तथा वीचीतरङ्गन्यायेन कर्णपथप्राप्तस्यैव शब्दस्योपलब्धिः |
 तथा गन्धाधारत्वेन स्थितानां पुष्पावयवानां घ्राणस्य च संबन्धे सत्येव गन्धोपलम्भसंभव इति न काचिदनुपपत्तिरिति भावः |
 किमतो यद्येवं तत्राह ? तत इति |
 यत इन्द्रियार्थयोः संनिकर्षः साधितस्ततोऽर्थसंबद्धेनेन्द्रियेण निर्विकल्पकं

121.
ज्ञानं जन्यत इति योजना |
 निर्विकल्पकस्य स्वरूपमाह ? वस्तुमात्रेति |
 वस्त्ववगाहित्वं सविकल्पकेप्यस्तीति तन्निवृत्यर्थं मात्रग्रहणम् |
 मात्रवचोर्थमाह ? नामेति |
 नाम संज्ञा |
 जातिर्ब्राह्मणत्वादिः |
 आदिशब्देन गुणक्रियादीनां ग्रहणम् |
 तेषां योजना विशेषणत्वेन संबन्धः |
 तेन हीनं तद्रहितमित्यर्थः |
 निर्विकल्पकज्ञानमभिनीय दर्शयति - किंचिदिदामिति |
 नन्विन्द्रियस्य करणत्वं वक्तुमुपक्रम्य ज्ञानोत्पत्तिप्रकारः कथं कथ्यत इत्यत्राह ? तस्येति |
 निर्विकल्पकज्ञानस्येत्यर्थः |
 अत्र दृष्टान्तमाह ? छिदिक्रियाया इति |
 व्यापारवद्धि करणमिति सद्भावाद् व्यापारो वक्तव्य इत्यत आह ? इन्द्रियार्थेति |
 तज्जन्यस्तज्जन्यजनकोऽवान्तरव्यापारः इन्द्रियजन्य इन्द्रियार्थसंनिकर्ष इन्द्रियजन्यज्ञानजनकः |
 फलकरणयोर्मध्ये वर्तमानत्वादवान्तरत्वम् |
 यथाहुः |

	'अन्तराले तु यस्तत्र व्यापारः कारकस्य सः |
' इति |

	अत्रापि दृष्टान्तमाह ? छिदाकरणस्येति |
 किमत्र फलं तत्राह ? निर्विकल्पक इति |
 तत्करणस्य तदेव फलमित्येतत् कुत्र दृष्टमित्यत्राह ? परशोरिति |
 इन्द्रियस्य सव्यापारफलस्य करणत्वमवसितम् |
 इन्द्रियार्थसंनिकर्षस्य किमवान्तरव्यापारीकृत्य किं वा फलमुद्दिश्य करणत्वमिति जिज्ञासते - कदेति |
 यदा सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणमित्यन्वयः |
 कदा तच्च ज्ञानमुत्पद्यत इत्यत आह ? निर्विकल्पकेति |
 तदनेन निर्विकल्पकस्य ज्ञानस्य करणत्वमुक्तं भवति |
 अन्यथा संज्ञास्मरणभावे 'नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते' इति

122.
न्यायेन सविकल्पकस्योत्पादो न स्यादिति |
 तस्य स्वरूपमाह ? विशेषणेति |
 कानि तानि विशेषणानीत्यत आह ? नामेति |
 अभिनीय दर्शयति - डित्थोऽयमिति |
 अत्र करणव्यापारफलानि क्रमेण विविनक्ति - तदेत्यादिना |
 ज्ञानस्य करणत्वमुक्तं तत् कदेत्याकाङ्क्षति - कदा पुनरिति |
 गुणवत्युपादेयत्वबुद्धिरुत्पद्यते, दोषवति हेयत्वबुद्धिः तदुभयाभाववत्युपेक्षणीयताबुद्धिरित्यर्थः |
 अत्र करणव्यापारफलानि विविनक्ति - तदेत्यादिना |
 नन्वेकस्मिन् पक्षे सविकल्पकहानोपादानादिबुद्धिषु सर्वत्रेन्द्रियस्यैव करणत्वमुपपद्यते न संनिकर्षादेः |
 स्वाङ्गमव्यवधायकमिति न्यायेनान्तरालिकस्य तस्य व्यापारवत्त्वोपपत्तेरित्याशङ्क्यापरितोषात् पक्षान्तरं लक्षीकरोति - कश्चिदाहेति |
 करणस्य भेदमभिधाय संनिकर्षस्य भेदमाह ? इन्द्रियार्थयोरिति |
 तानेव षट् प्रकारान् दर्शयति - तद्यथेति |
 द्रव्यस्य सर्वाश्रयत्वेन प्रधानत्वात्तत्संबन्धस्य संयोगस्य प्रथमं ग्रहणमनन्तरं तदाश्रितगुणसंबन्धस्य ततस्तदाश्रितसामान्यसंबन्धस्य ततो भावधर्मस्य समवायस्य पश्चात्तदाश्रितसामान्यसंबन्धस्यान्ते विशेषणविशेष्यभावस्येति विवेकः |
 अत्र संयोगसमवाययोर्मुख्यः संबन्धव्यवहारः संबन्धो हीत्यादिलक्षणसद्भावात् |
 तदभावेऽप्यन्यत्रोभयत्र दत्तपदत्वादिसंबन्धव्यपदेश इति |

	संयोगस्य साक्षात्कारिप्रमाहेतुत्वं कदेत्यत आह ? यदेति |
 घटो विषयो यस्य तत्तथोक्तम् |
 अत्र किमिन्द्रियं को वा विषयः को वा संबन्ध इत्यपेक्षमाणं प्रत्याह ? तदेति |
 चक्षुर्घटयोः संबन्धः संयोग इत्युक्तं तत्रोपपत्तिमाह ? अयुतेति |
 चक्षुर्घटयोः परस्परपरिहारेण पृथगाश्रयाश्रितत्वादिति भावः |
 त्रिपुटीप्रत्यक्षवादिनः प्राभाकरा आत्मनः स्वप्रकाशसंविदाश्रयत्वेन प्रत्यक्षत्वमाचक्षते |
 स्वप्रकाशचिद्रूपत्वेनापरोक्षत्वमात्मनो वदन्ति अनिर्वचनीयवादिनो वेदान्तिनः |
 तन्मतद्वयं निराकर्तुमाह ? एवमिति |
 यथा घटस्य ग्राह्यत्वमस्त्येवमात्मनोऽपीत्येवंशब्दार्थः |
 आत्मविषयं ज्ञानमभिनीय दर्शयति - अहमिति |
 अत्र किमिन्द्रियं को वार्थः कस्तयोः संबन्ध इत्यत्र आह ? तदेति |
 इदमत्राकूतम् - न तावत् स्वप्रकाशसंविदाश्रयत्वेनात्मनः प्रसिद्धिः, संविदः स्वप्रकाशकत्वासिद्धेः |
 विषयविषयिज्ञानेनात्मनो भासमानतानुपपत्तेश्च |
 न ह्यन्यविषयज्ञानेऽन्यस्य स्फुरणं संभवति |
 स्फुरणे वाच्ये तदवेद्यत्वप्रसङ्गात् 'यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः' इति शालिका-(क?) नाथस्य वचनात् |
 घटज्ञानवानहमिति ज्ञानाश्रयत्वेन सर्वानुभवसिद्धतया कुतश्चिद्रूपत्वमात्मनः कुतस्तरां स्वप्रकाशकत्वं कुतस्तमां स्वप्रकाशत्वेनापरोक्षत्वम् |
 अत्रायं पुरुषः स्वयंज्योतिरित्याद्यागमादात्मनः स्वप्रकाशकत्वत्वमेवावगच्छामीति चेन्मैवं मंस्थाः |
 अनुभवविरोधेन ग्रावप्लवनादिवाक्यवदुपचरितार्थत्वादित्यलमतिप्रसङ्गेन |

	द्वितीयस्य संबन्धस्य साक्षात्कारिप्रमाहेतुत्वं दर्शयति - यदा चक्षुरादिनेति |
 प्रथमेनादिशब्देन घ्राणरसनत्वगिन्द्रियाणां ग्रहणम् |
 द्वितीयेन गन्धरसस्पर्शानामिति |
 सुखादिग्रहणेप्ययमेव संबन्ध इत्याह ? एवमिति |
 ननु परिमाणादिग्रहणेप्येतावतैव कारणेनालं किम् |
 नेत्याह ? घटगतेति |


124.
चतुष्टयसंनिकर्ष इति चतुर्णामिन्द्रियतदवयवार्थतदवयवानां परस्परसंबन्धे संबन्धा अपि चत्वारो भविष्यन्तीत्यर्थः |
 ननु संयुक्तसमवायेनालं किं चतुष्टयसंनिकर्षेणेत्याशङ्क्य तदभावे परिमाणग्रहणाभावादन्वयव्यतिरेकाभ्यामवधृतसामर्थ्येन कारणत्वमङ्गीकरणीयमित्याह ? सत्यपीति |
 अयमाशयः |
 वृक्षवाटिकायां पर्यटतः पुरुषस्योच्चतरशिखरिशिखरमध्यमध्यासीने शाखिनि किमयं पुरुषद्वयस आहोस्विद्गजदघ्न उत तालमात्र इति संदेहो जायते |
 नयनरश्मीनामन्तराले विशीर्णावयवानामर्थप्राप्त्यभावात् तन्निकटमटतः संदेह एव नोदयमासादयेत् इति चतुष्टयसंनिकर्षसंभवेनायमेतावत्परिमाण इत्यवधारणसंभवात् |
 अतस्तद्भावाभावानुविधायिनः कारणत्वं सिद्धमिति चतुष्टयसंनिकर्षमुदाहृत्य दर्शयति - यथेति |

	तृतीयस्य संबन्धस्यापरोक्षप्रमाहेतुत्वप्रकारं दर्शयति - यदा पुनरिति |
 तत्रोपपत्तिं कथयति - यत इत्यादिना |
 चतुर्थस्य संबन्धस्यापरोक्षप्रमाहेतुत्वं जिज्ञासते - कदेति |
 उत्तरमभिधत्ते - यदेति |
 कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम् |
 शब्दोऽपि तद्गुणः |
 अतस्तयोः समवायः |
 शब्दस्य गुणत्वेऽनुमानमभिधीयते |
 शब्दो गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् |
 रूपादिवत् |
 शब्दः क्वचिदाश्रितो गुणत्वादित्यनेन पृथिव्याद्याश्रयत्वानुपपत्तावाकाशाश्रयत्वे सिद्धे स च गुणत्वावान्तरजात्या स्वसमानजातीयगुणवतेन्द्रियेण गृह्यते |
 बाह्येन्द्रियग्राह्यविशेषगुणत्वात् |
 रूपादिवत् |
 ततश्च श्रोत्रसमवायाच्छब्दगुणोपपत्तिरिति |
 शब्दत्वादिग्रहणं पञ्चमसंबन्धादित्याह ? यदा पुनरित्यादिना |


125.
	'भावान्तरमभावो हि कयाचित्तु व्यपेक्षया |
'
	इत्यभावाख्यः पदार्थ एव नास्तीति प्रभाकरादयः प्रवदन्ति |
 तन्मतं प्रतिक्षेप्तुं षष्ठसंबन्धादभावस्य ग्रहणाकाङ्क्षां दर्शयति - कदा पुनरिति |
 उत्तरमाह ? यदेत्यादिना |
 अभावग्रहणमभिनीय दर्शयति - इह भूतल इति |
 व्यावर्तकं विशेषणं व्यावर्त्यं विशेष्यम् |
 घटो नास्तीत्युक्ते कुत्रेत्याकांक्षायामिह भूतले इत्युच्यते |
 तत्र भूतलस्य व्यावर्तकत्वाद्विशेषणता, घटाभावस्य व्यावर्त्यत्वाद्विशेष्यता |
 अघटं भूतलमित्यत्र तु घटाभावस्य व्यावर्तकत्वाद्विशेषणतेति |
 भूतलस्य व्यावर्त्यत्वाद्विशेष्यतेति |
 अभावाभावे अभावशब्दप्रत्यययोर्निरालम्बनत्वप्रसङ्गादभावोऽभ्युपगन्तव्य इति भावः |
 तदनेनाभावस्य षष्ठप्रमाणगम्यत्वं प्रत्युक्तम् |
 तस्य पृथक्प्रमाणत्वाभावादिति |
 आत्मनि सुखाद्यभावग्रहणमस्मादेव संबधादित्याह ? यदा पुनरित्यादिना |
 आत्मनि सुखं नास्तीति विशेष्यत्वेन ग्रहणमिति |
 गकारे घत्वाभावः केन संबन्धेन गृह्यत इत्यपेक्षायां समवेतेन विशेषणविशेष्यभावेनेत्याह ? यदेति |
 घत्वरहितो गकार इति विशेषणत्वेन, गकारे घत्वं नास्तीति विशेष्यत्वेन ग्रहणमित्यर्थः |
 नन्वितरत्राप्यभावग्रहणं प्रदर्श्यतामित्याशङ्क्य सर्वं प्रदर्शितप्रायमेवेति मत्त्वा निगमयति - तदेवमिति |
 तत् तस्मात्समानन्यायत्वादेवमुक्तया रीत्या संक्षेपतः सामान्येन पञ्चविधसंबन्धसंबद्धविशेषणविशेष्यभावेन संबन्धेनाभावग्रहणमुक्तं भवति |
 अवशिष्टं बुद्धिमता स्वयमूहितुं शक्यम् |
 रसत्वरहितं घटरूपम् |
 रूपे रसत्वं नास्तीति संयुक्तसमवेतविशेषणविशेष्यभावेनाभिन्नं रूपत्वम् |


126.
रूपत्वे भेदो नास्तीति संयुक्तसमवेतसमवेतविशेषणविशेष्यभावेनाभिन्नं गत्वं गत्वे भेदो नास्तीति समवेतसमवेतविशेषणविशेष्यभावेन ग्रहणमिति भावः |
 समवायस्याप्रत्यक्षत्वमन्ये मन्यन्ते तन्मतं निरसितुमभाववच्छष्ठसंबन्धात् समवायस्य ग्रहणमित्याह ? एवं समवायोऽपीति |
 पटसमवायवन्तस्तन्तव इति समवायस्य विशेषणविशेष्यत्वेन ग्रहणमित्यर्थः |
 रूपत्वसमवायवद्रूपं रूपे रूपत्वसमवायः |
 शब्दत्वसमवायवान् शब्द इत्युदाहरणीयम् |
 उक्तं संनिकर्षषट्कमुपसंहरति - तदेवमिति |
 यतः संबन्धिनोऽभिमता अत एवमुक्तप्रकारेणापरोक्षप्रमाहेतुः षट्प्रकारः संबन्धो व्याख्यात इत्यर्थः |
 अत्र संग्रहश्लोकश्च -
		घटतन्नीलनीलत्वशब्दशब्दत्वजातयः |

		अभावसमवायौ च ग्राह्यौ संबन्धषट्कतः || १ ||
	विदुषां कण्ठभूषार्थं प्रतिपादितस्य प्रमेयजातस्य कारिकया संग्रहश्च क्रियत इत्याह ? संग्रहश्चेति |
 उक्तप्रमेयानन्तरवतानेन कारिका निगदव्याख्यातेति |

	ननु साक्षात्कारिणी प्रमा द्विविधा सविकल्पकनिर्विकल्पकभेदादित्युक्तम् |
 तदरमणीयम् |
 आरोपितविषयत्वेन सविकल्पकस्य प्रामाण्यासंभवात् |
 वस्तुमात्रावभासिनो निर्विकल्पकस्यानारोपितविषयत्वेन प्रामाण्योपपत्तेश्चेति सविकल्पकस्य प्रामाण्यमसहमानो बौद्धः प्रत्यवतिष्ठते - नन्वित्यादिना |
 तत्र निर्विकल्पस्य प्रत्यक्षत्वमभ्युपगच्छति - निर्विकल्पकं प्रत्यक्षं भवत्विति |
 अत्र प्रत्यक्षशब्देन साक्षात्कारिणी प्रमितिर्विवक्ष्यते तत्रैव प्रतिगतमक्षं प्रत्यक्षमिति व्युत्पत्तेरुपपत्तेः |
 साक्षात्कारिप्रमाया अक्षजन्यत्वेनाक्षं प्रतिगतत्वात् |
 तत्संबन्धत्वादितरत्र प्रत्यक्षशब्दो योगमनपेक्ष्य गोपङ्कजादिशब्दवद्रूढ्या प्रवर्तत इति |
 निर्विकल्पकस्य प्रत्यक्षत्वे युक्तिमाह ? परमार्थेति |
 स्वं स्वीयं रूपं लक्षणं व्यावर्तकं यस्य तत्तथोक्तम् |
 सर्वतो व्यावृत्तं वस्तुस्वरूपं स्वलक्षणशब्दार्थः |
 स्वलक्षणस्य परमार्थत्त्वादनारोपितत्वात्तद्विषयं ज्ञानं प्रत्यक्षमित्यर्थः |
 ननु निर्विकल्पकवत्सविकल्पकं प्रत्यक्षं भवतु किमपराद्धमनेनेत्यत आह ? सविकल्पकं त्विति |
 तु तथा न भवतीत्यर्थः |
 तदेव दर्शयति - कथं प्रत्यक्षमिति |
 प्रत्यक्षं न भवतीत्यर्थः |
 निर्विकल्पकवत्सविकल्पकमपि स्वलक्षणविषयं चेद्भविष्यति प्रत्यक्षमित्याशङ्क्याह ? सामान्यविषयमिति |
 सामान्यं कल्पितम् |
 अतस्तद्विषयत्वाप्रत्यक्षं न भवतीत्यर्थः |
 सविकल्पकस्य सामान्यविषयत्वं कुतोऽवसीयते तत्राह ? अनुगतेति |
 तत्र दृष्टान्तमाह ? शब्दलिङ्गवदिति |
 शब्द आगमः |
 लिङ्गमनुमानम् |
 ताभ्यामवगम्यमानोऽर्थः सामान्यात्मना प्रतीयते |
 न तु सर्वतो व्यावृत्तः |
 तद्वत्सविकल्पकमप्यनुगतमेवाकारमवगाहत इत्यर्थः |
 ननु स्वलक्षणविषयं निर्विकल्पकं प्रत्यक्षं सामान्यविषयं सविकल्पकं प्रत्यक्षं (न?) भवतीति कुतः समायातमिदं वैषम्यं तत्राह |
 अर्थजस्येति |
 अर्थजन्यत्वेन निर्विकल्पकं ज्ञानं प्रत्यक्षमित्यर्थः |
 ननु निर्विकल्पकवत्सविकल्पकमप्यर्थजत्वातप्रत्यक्षं भवतु तत्राह ? अर्थस्य च परमार्थेति |
 सांवृतसत्यत्वेऽपि सामान्यस्य परमार्थसत्यत्वाभावात् प्रत्यक्षजनकत्वं नास्तीत्यर्थः |
 नन्वबाधितत्वात्स्वलक्षणवत्सामान्यं तर्हि परमार्थतः सद्भवतु नेत्याह ? स्वलक्षणमिति |
 पक्षान्तरं वारयति - नन्विति |
 अबाधितत्वादिति हेतुरसिद्ध इत्यर्थः |
 तत्र युक्तिं वक्ति - तस्य प्रमाणेति |
 सामान्यं व्यक्तिषु वर्तत इति वदन् वादी प्रष्टव्यो जायते किं कार्त्स्न्येन वर्तत उतैकदेशेनेति |
 नाद्यः |
 व्यक्त्यन्तरे तस्य प्रतिपत्त्युनुपपत्तेः |
 न द्वितीयः |
 निरंशस्य तस्यैकदेशासंभवात् |
 अनेन वृत्तिविकल्पेन प्रमाणवद् दृढेन निरस्तः पराकृतो विधिभावोऽस्तित्वं यस्य तत्तथोक्तम् |
 तस्य तुच्छत्वाच्छशविषाणवदन्यन्तासत्त्वादित्यर्थः |
 यद्येवं घटोऽयं घटोयमिति व्यवहारस्य का गतिस्तत्राह ? अन्यव्यावृत्त्यात्मन इति |
 घटोऽयमित्यघटव्यावृत्तोऽयमित्यर्थः |
 एवं पटोऽयमित्यपटव्यावृत्तोऽयमिति |
 सर्वत्रान्यापोहरूपा जातिः सर्वव्यवहारालम्बनमतः सामान्यस्य परमार्थत्वाभावात्तद्विषयं सविकल्पकं प्रत्यक्षं न भवतीत्यर्थः |
 समाधत्ते - नैवमिति |
 न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशङ्क्य तत्र युक्तिं कथयति - सामान्यस्येति |
 अयमाशयः |
 विमतं सविकल्पकं ज्ञानं प्रत्यक्षम् |
 अबाधितत्वे सत्यपरोक्षावभासितत्वात् |
 निर्विकल्पकवत् |
 न चाबाधितत्वमसिद्धं शुक्तिकायामिदं रजतमित्यादिवत् |
 अत्र बाधकस्यानुपलम्भात् |
 ननु सामान्यविषयं सविकल्पकं सामान्यं च कृत्स्नैकदेशवृत्तिविकल्पपराहतम् |
 अतस्तद्विषयस्य प्रत्यक्षत्वकल्पना कथमत्र कल्प्यत इति चेत् तथागततथामतिं वितथां मा कृथाः |
 समवायलक्षणया वृत्त्या सर्वासु व्यक्तिषु सामान्यं च वर्तत इत्युक्ते कृत्स्नैकदेशविकल्पस्यानवकाशपराहतत्वात् |
 व्यावृत्तासु व्यक्तिष्वनुगतसामान्यानभ्युपगमे एकाकारप्रत्ययप्रयोगयोर्निरालम्बनतापत्तेश्च |
 नन्वपोहरूपा जातिरालम्बनमस्त्विति चेत् |
 मैवम् |


129.
यतो घटोयमित्यघटव्यावृत्तोयमिति यद्युच्येत तर्हि घटाप्रतिपत्तौ न तद्व्यवच्छेदेनाघटप्रतिपत्तिस्तदप्रतिपत्तौ च न तद्व्यवच्छेदेन घटप्रतिपत्तिरिति घटप्रतिपत्तावघटप्रतिपत्तिरघटप्रतिपत्तौ च घटप्रतिपत्तिरिति दुरात्मा दुःपरिहरः परस्पराश्रयवज्रप्रहारस्तव शिरसि पतिष्यति |
 किं चानुगतसामान्यानङ्गीकारे संकेताविनाभावयोर्दुर्ग्रहत्वेन शब्दानुमानयोरुच्छेदेन तन्निबन्धनः सर्वो व्यवहारो दत्तजलाञ्जलिकः स्यात् |
 अतः सामान्यं वस्तुभूतमबाधितत्वात् स्वलक्षणवत् |
 अन्यथा सामान्यविषयसविकल्पानन्तरमर्थक्रियासमर्थवस्तुप्राप्तिर्न स्यादिति विपक्षे बाधकस्तर्कः |
 न चाबाधितत्वादिति हेतुरसिद्धे (द्धो?) बाधानुपलम्भात् |
 न च वाच्यं मणिप्रभायां मणिबुद्धेरिव सविकल्पकस्य पारंपर्येणार्थप्रतिबन्धादर्थप्राप्तिरिति |
 अर्थासंस्पर्शिनः सविकल्पकस्य स्वाकारसमपर्कत्वानुपपत्तेः |
 किं च सामान्यमारोपितमिति वदता क्वचित्तस्य वस्तुभूतत्वमभ्युपगन्तव्यम् |
 भ्रान्तेरभ्रान्तिपूर्वकत्वनियमादिति |
 तथा च तद्विषयं सविकल्पकं प्रत्यक्षमेवेतीयता प्रबन्धेनोपपादितमर्थमुपसंहरति - तदेवमिति |
 येन कारणेन परमतं पराकृतं तेन सविकल्पकनिर्विकल्पकभेदभिन्नायाः प्रमायाः करणं प्रत्यक्षमिन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति सूत्रोक्तं व्याख्यातं विशेषेण निरूपितमित्यर्थः |

	उपजीव्यं प्रत्यक्षं निरूप्य तदुपजीवकमनुमानं निरूपयितुमुपक्रमते - लिङ्गपरामर्शेति |
 नन्वनुमानशब्दः किं भावसाधनः किं कर्तृसाधनो

130.
वा कर्मसाधनो वा करणसाधनो वाधिकरणसाधनो वा |
 ल्युट् च [३ |
३ |
११५] कृत्यल्युटो बहुलम् [३ |
३ |
११३] करणाधिकरणयोश्च [३ |
३ |
११७] इति सूत्रैर्भावकर्तृकर्मकरणाधिकरणेषु ल्युटो विहितत्वादित्याशङ्क्याभिमतां व्युत्पत्तिं दर्शयति - येनेति |
 ननु करणसाधनस्यानुमानशब्दस्य परामर्शनं परामर्श इति भावसाधनेन परामर्शंशब्देन कथं सामानाधिकरण्यं तत्राह ? लिङ्गपरामर्शेन चेति |
 फलितमाह ? अत इति |
 यतो लिङ्गपरामर्शस्यानुमापकत्वमस्त्यतो लिङ्गपरामर्शोऽनुमानमिति वाचोयुक्तिर्युक्तिमतीत्यर्थः |
 कोऽसौ लिङ्गपरामर्श इति जिज्ञासायामुदाहरणमुखेनाविष्करोति - तच्चेति |
 धूमादिज्ञानापेक्षया तदिति नपुंसकलिङ्गनिर्देशः |
 शैत्यं हि यत् सा प्रकृतिर्जलस्येतिवत् |
 यथाह वृद्धाः - सर्वनामान्युद्देशाभिधेययोरेकत्वमापादयन्ति पर्यायेण तल्लिङ्गभाञ्जि भवन्तीति |
 धूमादिज्ञानस्य लिङ्गपरामर्शत्वं कुत इत्यत आह ? अनुमितिं प्रतीति |
 कासावनुमितिः किं नाम तत्करणमित्याशङ्क्य तदुभयं स्पष्टयति - अग्न्यादीति |
 लिङ्गपरामर्शयोः स्वरूपं जिज्ञासमानः पृच्छति - किं पुनरिति |
 तस्येति तच्छब्देन प्रकृतत्वाल्लिङ्गं परामृश्यते |
 उत्तरं वक्तुं प्रतिजानीते - उच्यत इति |
 लीनमर्थं गमयतीति लिङ्गशब्दो निष्पन्न इति मनसि निधायाह ? व्याप्तिबलेनेति |
 व्याप्तिस्मरणेनानुमापकं लिङ्गमित्यर्थः |
 तदुदाहृत्य दर्शयति - यथेति |
 ननु व्याप्तिबलेन गमकं लिङ्गमित्युक्तम् |
 तादृग् गमकत्वं किं धूमेऽस्ति |
 अस्त्येवेति प्रतिपादयितुं प्रतिजानीते - तथा हीति |
 व्याप्तेः स्वरूपमाह ? यत्रेत्यादिना |
 धूमाग्नी सह चरत इति सहचरौ तयोर्भावः साहचर्यम् |
 तन्नियमो व्याप्तिः |
 साहचर्यमात्रं व्याप्तिर्न भवति |
 किंत्वनौपाधिकः संबन्धो व्याप्तिरिति सूचयितुं नियमग्रहणमित्यर्थः |
 व्याप्तिमेवाभिनीय दर्शयति - यत्र धूमस्तत्राग्निरिति |
 ननु व्याप्त्या गमकं लिङ्गमित्येतावतैवालम् |
 किं बलशब्देनेत्याशङ्क्य बलशब्दस्योपयोगमाह ? तस्यामिति |
 व्याप्तौ गृहीतायामेव धूमोऽग्निमनुमापयति नान्यथेत्यर्थः |
 फलितमाह ? अत इति |
 यतो व्याप्तिग्रहणस्यावश्यंभावोऽत इत्यर्थः |
 अनुमापकत्वादनेनानुमेयज्ञापकत्वादित्यर्थः |
 लिङ्गस्वरूपं निरूप्य लिङ्गपरामर्शस्वरूपं निरूपयति - तस्येति |
 धूमस्येत्यर्थः |
 तृतीयज्ञानमित्युक्ते प्रथमद्वितीयापेक्षा जायते तृतीयशब्दस्य सापेक्षशब्दत्वात् |
 अतस्तृतीयज्ञानस्य परामर्शत्वं कथं स्यादित्याशङ्क्य तृतीयज्ञानस्य परामर्शत्वं प्रतिपादयितुं प्रतिजानीते - तथा हीति |
 प्रथमद्वितीयज्ञानानिरूपणे तृतीयज्ञानस्य निरूपयितुमशक्यत्वात्प्रथमं प्रथमज्ञानं निरूपणीयम् |
 तत्तु व्याप्तिग्रहणदशायां संभवति |
 अतस्तदर्थमुपोद्घातप्रक्रियया व्याप्तिग्रहणप्रकारं दर्शयति - प्रथमं तावदिति |
 प्रतिपाद्यमर्थं बुद्धौ संगृह्य प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातः |
 तदुक्तम् -
	'चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते' इति |
 महानसादाविति |
 अग्न्यङ्गारादिरादि शब्दार्थः |
 तत्र धूमाग्न्योः

132.
स्वाभाविकं संबन्धमवधारयति निश्चिनोतीत्यर्थः |
 केन निश्चिनोतीत्यत आह ? तेन भूयोदर्शनेनेति |
 तद्भूयोदर्शनं कुत्र भवतीत्यत्राह ? महानसादाविति |
 भूयोदर्शनमेवाविष्करोति - भूयो भूय इति |
 व्याप्तिमभिनीय प्रदर्शयति - यत्र धूम इति |
 यद्यपि धूमधूमध्वजयोः प्रथमदर्शनेन संबन्धोऽवधारितस्तथापि संबन्धमात्रेणाविनाभावोऽपि त्वनौपाधिकः संबन्धः |
 स च भूयो भूयः संबन्धग्रहणजनितसंस्कारसहकृतेन चरमप्रत्यक्षेणाध्यवसीयत इति भावः |

	ननु संबन्धावधारणेनालं किं स्वाभाविकग्रहणेनेत्याशङ्क्य स्वाभाविकपदस्योपयोगमाह ? यद्यपीत्यादिना |
 धूमाग्निवन्मैत्रीतनयत्वश्यामत्वयोः संबन्धे समानेऽपि संबन्धः स्वाभाविको न भवति |
 किं त्वौपाधिकः |
 उपाधेरागत इति भावः |
 कस्तत्रोपाधिस्तत्राह ? शाकादीति |
 शाकाद्याहारपरिणतिभेदस्यौपाधिकत्वम् प्रतिपादयितुं प्रतिजानीते - तथा हीति |
 कश्चन्मैत्र्याः प्राचीनान् सप्त पुत्रान् श्यामाननुभूयाष्टमः पुत्रो जात इत्याकर्ण्येत्थमनुमानं प्रयुङ्क्ते |
 विमतोऽष्टमः पुत्रः श्यामो भवितुमर्हति मैत्रीतनयत्वात् |
 प्राचीनमैत्रीतनयोदिति |
 तत्रान्यो ब्रूते - श्यामत्वे मैत्रीतनयत्वं न प्रयोजकं किं तु शाकाद्याहारपरिणाम एवेति भावः |
 ननु शाकाद्याहारपरिणतिभेदस्योपाधित्वं प्रतिपादयितुमुपक्रम्य प्रयोजकत्वप्रतिपादनमयुक्तमित्याशङ्क्य संज्ञाभेदो न संज्ञिभेद इत्याह ? प्रयोजक इति |


133.
	'व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः |

	अस्मिन् सत्यमुना भाव्यमित्याशङ्क्य निरूप्यते ||
	समासमाविनाभावावेकत्र स्तो यदा तदा |

	समेन यदि नो व्याप्तिस्तयोर्हीनोऽप्रयोजकः ||' इति |

	आभ्यां श्लोकाभ्यामुपाधिः प्रयोजक उपाधिमानप्रयोजक इत्यभियुक्तैरुच्यत इत्यर्थः |
 उपाधिर्नाम साधनाव्यापकत्वे सति साध्यसमव्याप्तिः |
 तदुक्तं वरदराजेन -
	'साधन व्यापकाः साध्यसमव्याप्ता ह्युपाधयः' |
 इति |

	साध्यसमव्याप्तिरुपाधिरित्युक्तेऽनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे सकर्तृकत्वमुपाधिः स्यात् |
 यत्र यत्र सकर्तृकत्वं तत्र तत्रानित्यत्वम् |
 यत्र यत्रानित्यत्वं तत्र तत्र सकर्तृकत्वमिति समव्याप्तेः सद्भावात् |
 अत उक्तं साधनाव्यापकत्वे सतीति |
 तावत्युक्ते तत्रैव घटत्वमुपाधिः स्यात् शब्दे कृतकत्वस्य सत्त्वेऽपि घटत्वाभावात् |
 अत उक्तं - साध्यव्याप्तिरिति |
 तावत्युक्ते तत्रैवाश्रावणत्वमुपाधिः स्यात् |
 शब्देऽश्रावणत्वं नास्ति |
 यत्रानित्यत्वं तत्राश्रावणत्वमस्ति |
 तस्मादुक्तलक्षणसद्भावात्तस्योपाधित्वं व्यावर्तयितुं समग्रहणम् |
 यथा जपाकुसुमं स्वसंनिहिते स्फटिके स्वगतं रक्तिमानमाधाय रक्तः स्फटिक इति व्यवहारं जनयति तद्वदुपाधिरपि स्वसंस्पृष्टे साधनत्वाभिमते वस्तुनि स्वनिष्ठां व्याप्तिमासञ्जयति |
 अत एव स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जक उपाधिरित्युपाधिशब्दार्थं निराहुः |


134.
अतस्तेन क्वचित् साध्येन सह दृष्टेनापि व्यापकावधारणा नेष्टा |
 यथाहुराचार्याः -
	'अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः |

	 तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा' || इति |
	ननु मैत्रीतनयत्वशामत्वयोः संबन्धे यथोपाधिरस्ति तथा धूमधूमध्वजयोः संबन्धे किमुपाधिरस्ति |
 नेत्याह ? न चेति |
 उपाधिरस्तीति वदन्वादी प्रष्टव्यः किं योग्योस्त्युतायोग्यः |
 न चरमः |
 अयोग्यस्य शशविषाणवद्बुद्ध्यनारोहे शङ्काया अनवकाशपराहतत्वादित्याह ? अयोग्यस्येति |
 अस्तु तर्हि प्रथमः |
 तत्राह ? योग्यस्येति |
 उपलब्धुं योग्यश्चेद् घटादिवदुपलभ्येत |
 न चोपलभ्यते तस्मान्नास्तीति निश्चीयत इति भावः |
 ननु उपलब्धुं योग्यस्योपाधेरुपलभ्यमानत्वं कुत उपलब्धं तत्राह ? यत्रेति |
 तादृशमुपाधिकमुदाहरति - यथेति |
 यत्र धूमोऽस्ति तत्राग्निरस्तीति धूमस्याग्निसंबन्धो निश्चेतुं पार्यते |
 धूमधूमध्वजयोः कार्यकारणभावस्यान्वयव्यतिरेकाभ्यां निश्चितत्वेन कारणातिपाते कार्यभावस्यासंभवात् |
 यत्राग्निरस्ति तत्र धूमोऽस्तीति नियमो नास्ति |
 अग्नेर्धूमसंबन्धस्यार्द्रेन्धनसंबन्धिनिबन्धनत्वादिति भावः |

	'सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् |

	 पूर्वत्रापरितोषो हि विषयव्याप्तिरेव च ||'
	इति सद्भावाद्विषयव्याप्त्यर्थमुदाहरणान्तरमाह ? हिंसात्वस्येति 

135.
अत्राहिंसा परमो धर्म इत्यभिमानवानार्हतः पण्डितंमन्यो मन्यते |
 अग्नीष्टोमीयहिंसा अधर्मो हिंसात्वाद् व्यर्थहिंसावदिति |
 तत्र सकललोकानुग्राहको महाजनपरिगृहीतवेदधर्मपालको वैदिकशिरोमणिर्ब्रूते - अधर्मत्वे हिंसात्वं न प्रयोजकं किं तु निषिद्धत्वमिति |
 यत्र निषिद्धत्वं तत्राधर्मत्वं यथाभक्ष्यभक्षणादाविति व्याप्तेः सत्त्वात् |
 ननु यत्र हिंसात्वं तत्राधर्मत्वं यथा व्यर्थहिंसायामिति व्याप्तिरस्तीति चेत् |
 तदेतत्पण्डितहृदयपुण्डरीकं नावलम्बते विकल्पासहत्वात् |
 तथाहि व्यर्थहिंसायामधर्मत्वं केन प्रमाणेनावसितं देवानां प्रियेण त्वया प्रत्यक्षेणानुमानेनागमेन वा |
 नाद्यः |
 तस्यातीन्द्रियत्वेनेन्द्रियग्रहणानर्हत्वात् |
 न द्वितीयः |
 तद्व्याप्तिलिङ्गाभावात् |
 अतो निषेधशास्त्रगम्यमिति वक्तव्यम् |
 तथा सति निषिद्धत्वमेव अधर्मत्वप्रयोजकम् |
 निषिद्धत्वव्यावृत्त्यामधर्मव्यावृत्तेर्देवपूजादौ दृष्टत्वादिति भावः |
 निश्चितोपाधेरुदाहरणमभिधाय शङ्कितोपाधेरुदाहरणमभिधत्ते - मैत्रीतनयत्वस्येति |
 श्यामत्वे साध्ये मैत्रीतनयत्वस्य हेतोः शाकाद्याहारपरिणतिभेद उपाधिः |
 पक्षत्वेनाभिमते मैत्रीतनये शाकाद्याहारपरिणतिभेदाभावेऽपि बाधकाभावान्मैत्रीतनयत्वं प्रति न व्यापक उपाधिः |
 श्यामिकां प्रति कारणत्वेन व्यापकः |
 ननु यत्र श्यामत्वं तत्र शाकाद्याहारपरिणतिभेद इति न संगच्छते |
 श्यामेऽपि नीलोत्पलदलादावुक्तोपाधेरसंभवादिति चेत् |
 तदसमञ्जसम् |
 यतः श्यामत्वं मनुष्यधर्म इति

136.
केचिदूचिरे |
 पुरुषस्य श्यामत्वमिति साध्यस्य विशेषितत्वं परे मेनिरे |
 उक्तोपाधेर्मैत्रीतनयत्वं प्रत्यव्यापकत्वानिश्चयाच्छङ्कितत्वं शङ्कितोपाधेरगमकत्वमुदितं तौतातितैः |

	'यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते |

	 विपक्षस्य कुतस्तावद्धेतोर्गमनिकाबलम् ||' इति |

	ननु प्रकृते किं तादृश उपाधिरस्ति नेत्याह ? न चेति |
 ननूपाध्यभावः केन प्रमाणेनावसीयते तत्राह ? यद्यभविष्यदित्यादिना |
 प्रत्यक्षेणैवावधार्यत इति प्रथमसमन्वयः कर्तव्यः |
 ननु घटोपलम्भे सति घटाभाववदुपाध्युपलम्भेऽपि तदभावो दुरवधारण इत्याशङ्क्याह ? अनुपलम्भेति |
 लोके यथा सनाथः पुमान् कार्यं कर्तुं शक्नोति तद्वदनुपलम्भध्रीचीनं प्रत्यक्षमुपाध्यभावमध्यक्षयितुं क्षमते इति भावः |
 ननूपलम्भसहितमपि प्रत्यक्षं नोपाध्यभावग्रहणसमर्थं तथाऽदर्शनादित्याशङ्क्याह ? तर्कसहकारिणेति |
 तर्कं प्रदर्शयति - यद्यभविष्यदिति |
 क्रियातिपत्तौ लॄङ् |
 यथा दहनव्याप्ते धूमे सति दहनोऽस्त्येव |
 तथोपलब्धुं योग्यस्य भवनमुपलम्भेन व्याप्तमिति भूतले दृष्टम् |
 ततश्च व्याप्ये सति व्यापकेन भवितव्यमिति भावः |
 विपर्यये पर्यवसानमाह ? दर्शनाभावादिति |
 तर्कानुपलम्भनसहायेन प्रत्यक्षेणोपाध्यभावस्यावधारणे सति किं फलं भवतीत्यत आह ? तथा चेति |
 उपाध्यभावः भूयः सहभावदर्शनजनितसंस्कारसहायेन चरमप्रत्यक्षेण धूमसामान्यस्याग्निसामान्येन स्वभावमात्रनिबन्धनः संबन्धोऽवसीयते |
 इदमनेन नियतमिति भावः |
 उपपादितमुपसंहरति - तेनेति |
 येन कारणेन व्याप्तिग्राहकं प्रमाणं निरणायि तेनेत्यर्थः |
 पक्षान्तरं प्रतिक्षिपति - न त्वौपाधिक इति |
 व्याप्तिं निरूपयितुमुपक्रम्य स्वाभाविकसंबन्धनिरूपणमरमणीयमित्याशङ्क्य संज्ञाभेदमात्रं न संज्ञिभेद इति कथयति - स्वाभाविक इति |
 अस्त्येवमविनाभावावधारणप्रकारः |
 प्रस्तुते किमुपन्यस्तं तत्राह ? तदनेनेति |
 यस्माद् व्याप्तिग्रहणप्रकारः प्रदर्शितस्तस्मादनया रीत्या पूर्वोक्तेन चरमप्रत्यक्षेण व्याप्तौ गृह्यमाणायामित्यर्थः |
 तृतीयज्ञानस्य प्रथमद्वितीयसापेक्षत्वात्प्रथमं [प्रथम] ज्ञानं दर्शयति - महानस इति |
 किं द्वितीयज्ञानं तत्राह ? पर्वतादाविति |
 यत्र साध्यो धर्मः सिषाधयिषितस्तस्मिन् पक्ष इत्यर्थः |
 पक्षत्वेनाभिमते पर्वते पुनर्धूमज्ञानं तृतीयमित्याह ? तत्र चेति |
 परामृशत्यनुसंधत्त इत्यर्थः |
 अनुसंधानमाविष्करोति - अस्त्यत्रेति |
 व्याप्तिज्ञानाभावे कथमग्निना व्याप्तो धूम इत्यनुसंधानं संजाघटीति विशेषणज्ञानस्य प्रतिपत्तावङ्गत्वात्तत्राह ? व्याप्तिं स्मृत्वेति |
 
	स्मरणं ग्रहणमन्तरेण न संभवति अगृहीतस्य स्मरणादर्शनात् तत्राह ? गृहीतायामिति |
 इदानीं ग्रहणं चेन्नोपनीपद्यते कारणभावादित्यत आह ? पूर्वेति |
 लिङ्गदर्शनव्याप्त्यनुस्मरणाभ्यामेवानुमेयप्रतीतिरिति कन्दलीकारो जगाद |
 तन्मतं प्रतिक्षेप्तुं तृतीयज्ञानस्याभ्युपेतव्यत्वमुपक्षिपति - एतच्चेति |
 नन्वभ्युपेतव्यमिति नियम्यते |
 केयं राज्ञामाज्ञा न विपक्षे दण्डसद्भावादभ्युपेतव्यमित्याह ? अन्यथेति |
 अग्निव्याप्तो धूमोऽस्तीति तृतीयज्ञानानङ्गीकारे यत्र धूमस्तत्राग्निरस्त्विह तु कथमिति यदि कश्चिद् ब्रूयात् प्रत्यनङ्गीकारे वादी किं ब्रूयात् |
 अनुमेयस्यानियतदिग्देशप्रतिपत्तिपरिहारायेहापि धूमोऽस्तीति तेनापि वक्तव्यमित्यर्थः |
 ततश्च तृतीयज्ञानमङ्गीकरणीयमित्याह ? तस्मादिति |
 यस्मादनङ्गीकारेऽनुमेयप्रतिपत्तेरनियतदिग्देशता स्यात्तस्मादित्यर्थः स्यात् |
 अस्त्वेतत्तृतीयं ज्ञानं लिङ्गपरामर्शोऽनुमानमित्यत्र किमायातं तत्राह ? अयमेवेति |
 तृतीयज्ञानमेव लिङ्गपरामर्श इत्यर्थः |
 अस्यानुमानत्वं कथमित्याशङ्क्योक्तं मा विस्मार्षीरित्याह ? अनुमितीति |
 अतिशयितं कारणं करणम् |
 अतिशयश्चाविलम्बेन प्रमोत्पादकत्वं तत्तृतीयज्ञाने जागर्तीत्याह ? तस्मादिति |
 तृतीयज्ञानादित्यर्थः |
 प्रथमद्वितीययोर्ज्ञानयोरनुमितिं प्रति करणत्वासंभवात्तृतीयज्ञानस्य करणत्वमभ्युपगन्तव्यमित्यभिधातुं प्रथमं प्रथमज्ञानस्य करणत्वशङ्कामुद्भावयति - नन्विति |
 अस्त्येव प्राथमिकं ज्ञानं तत्तु नाग्न्यनुमितिं जनयेदिति व्याप्तिग्रहणभावादित्याह ? सत्यमित्यादिना |

	नन्वसत्यपि व्याप्तिग्रहणे धूमज्ञानादग्न्यनुमितिरुत्पद्यतां को दोष इत्याशङ्क्य तद्भावाभावानुविधायित्वेन कारणस्यातिपात एव कार्यस्य दोष इत्याह ? गृहीतायामिति |
 ननु तर्हि गृहीतव्याप्तिकस्य महानस एव धूमज्ञानादग्न्यनुमितिरुदयमासादयत्विति शङ्कते - अथ व्याप्तीति |
 परिहरति - मैवमिति |
 तत्रोपपत्तिं कथयति - अग्नेरिति |
 संदेहाभावे हेतुमाह ? दृष्टत्वेनेति |
 मास्तु संदेहस्तथाप्यनुमीयतामित्यत आह ? संदिग्ध इति |
 उक्तार्थे भाष्यकारोक्तिं प्रमाणयति - तथोक्तमिति |
 नरविषाणवदत्यन्ताज्ञाने करतलामलकवन्निर्णीतेऽर्थे न्यायोऽनुमानं न प्रवर्तत इति |
 तर्हि कुत्र प्रवर्तत इति जिज्ञासते - अपि तर्हीति |
 उत्तरमाह ? संदिग्ध इति |
 द्वितीयज्ञानस्य करणत्वं शङ्कते - अथ पर्वतेति |
 मात्रपदे पर्वते ननु संदेहाभावान्नाग्न्यनुमितिरित्यत आह ? अस्ति चेति |
 तत्र युक्तिं वक्ति - साधकेति |
 साधकं हि वस्तुनः सत्त्वं प्रत्याययति बाधकमसत्त्वम् |
 तदुभयाभावात्संदेहो न्याय्य इत्यर्थः |
 सत्यपि संदेहे व्याप्तिस्मरणाभावान्नानुमितेरुदय इत्यत आह ? असत्यमित्यादिना |
 कस्मात्पुनर्व्याप्तिस्मरणं जायत इत्यत आह ? धूमदर्शनादिति |
 व्याप्तिस्मरणप्रकारमाविष्करोति - यो यो धूमवानिति |
 भवतु नामैतत्तृतीयं ज्ञानं कदोत्पद्यत इत्यत आह ? तेन धूमदर्शन इति |
 तृतीयज्ञानमभिनीय प्रदर्शयति - धूमवांश्चायमिति |
 अग्निव्याप्तो धूमः पर्वतेऽस्तीति ज्ञानं तृतीयमित्यर्थः |
 अनुमितिकरणत्वं चास्य विद्यत इत्याह ? तदेवेति |

	लिङ्गपरामर्शोऽप्ययमेवेत्याह ? तदेवेति |
 पुनःकथनं विस्मरणशीलं प्रति न विस्मरणीयमिति सूचयितमिति भावः |
 उपपादितं लिङ्गपरामर्शस्यानुमानत्वं निगमयति - तेनेति |
 येन प्रथमद्वितीययोः करणत्वं न संभवति तेनेत्यर्थः |
 एतच्छब्दार्थमाह ? लिङ्गेति |


140.
	अनुमानं विभजते - तच्चेति |
 ते एव विधे दर्शयति - स्वार्थमिति |
 स्वयमेवाबुद्ध्य पश्चात्परो बोधनीय इति स्वार्थस्य प्रथममुद्देशः |
 स्वस्यानुमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्माद्भवति तत् स्वार्थम् |
 परस्यानुमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्माद्भवति तत्परार्थमित्यर्थः |
 इदमेव प्रवृत्तिनिमित्तं हृदि निधाय स्वार्थस्य लक्षणमाह ? स्वार्थमिति |
 तदेतदुपपादयति - तथाहीति |
 ननु लिङ्गपरामर्शोऽनुमानमित्युक्तम् |
 लिङ्गपरामर्शश्चाग्निव्याप्तो धूमः पक्षेस्तीति तृतीयज्ञानात्मकः |
 स च व्याप्तिज्ञानमन्तरेण न संभवति |
 विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात् |
 तत्राह ? व्याप्तिं स्मरतीति |
 एतावन्तमनेहसमजायमानं व्याप्तिस्मरणं कथमिदानीं जातमित्यत्राह ? उद्बुद्धसंस्कार इति |
 उद्बोधो नाम कार्योन्मुख्यम् |
 ननु संस्कारस्योद्बोधः कुतो जायत इत्यत आह ? धूमदर्शनादिति |
 ननु प्रशान्तेऽपि धूमध्वजे प्रतीयमानधूमज्ञानाज्जायमानं दहनज्ञानं किमनुमितिरित्याशङ्क्य विशिष्टधूमदर्शनेन भवितव्यमित्याह ? अविच्छिन्नेति |
 संदिग्धे न्यायः प्रवर्तत इति न्यायात् संदेहोऽप्यनुमानाङ्गम् |
 सोऽपि विद्यत इत्याह ? अग्नौ संदिहान इति |
 ननु महानसादावग्नेर्दृष्टत्वेन संदेहो नोदयमासादयेदित्यत आह ? तद्गते चेति |
 पर्वतनिष्ठे इत्यर्थः |

	ननु स्वगृहस्थितस्य पर्वतादर्शनात्तन्निष्ठाग्निसंदेहः कथं संबोभवीतीत्यत्राह ? पर्वतेति |
 अन्यत्र धूमं दृष्ट्वान्यत्राग्निसंदेहः कथं जायत इति शङ्कामपनयति - पर्वतान्तर्वर्तिनीमिति |
 नन्वननुभूतधूमधूमध्वजाविनाभावस्य

141.
तत्र स्मरणं न संपनीपद्यते |
 अननुभूते स्मरणायोगादित्यत आह ? धूमाग्न्योरिति |
 व्याप्तिः पूर्वं केन प्रमाणेन गृहीतेत्यत आह ? विशिष्टेनेति |
 उक्तसंस्कारद्वयसनाथेन प्रत्यक्षेणेत्यर्थः |
 कुत्रेत्यत आह ? महानसादाविति |
 अन्यानुभूतेऽन्यस्मरणं न संजाघटीति शङ्कां वारयति - स्वयमिति |
 व्याप्तिस्मरणमभिनीय प्रदर्शयति - यत्रेति |
 विशेषणज्ञानसद्भावाद्विशिष्टज्ञानमुत्पद्यत इत्याह ? अत्रापीति |
 अग्निव्याप्तो धूमोऽस्तीति प्रतिपत्तिर्जायत इत्यर्थः |
 ततः किमित्यत आह ? तस्मादिति |
 लिङ्गपरामर्शादग्न्यनुमितिरुत्पद्यत इत्यर्थः |
 उक्तमर्थमुपसंहरति - तदिति |
 स्वप्रतिपत्तिहेतुत्वात्स्वार्थानुमानमित्यर्थः |
 स्वार्थानुमानं निरूप्य क्रमप्राप्तं परार्थानुमानं निरूपयति - यत्त्विति |
 यच्छब्दस्य तत्परार्थानुमानमित्यत्र स्थितेन तच्छब्देनान्वयः |
 किं तदिति तत्राह ? पञ्चावयवमिति |
 प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवा यस्य तत्तथोक्तम् |
 अनुमानवाक्यैकदेशत्वादवयवा इवावयवाः प्रतिज्ञादय इत्युपचारः |
 ननु स्वप्रतिपत्तये कोपि वाक्यं न प्रयुङ्क्ते परप्रतिपत्त्यर्थत्वाद्वाक्यप्रयोगस्येत्यत आह ? परं बोधयितुमिति |
 ननु स्वयमप्रतिपन्नः कथं परं बोधयितुं शक्नुयादित्यत आह ? स्वयं धूमादिति |
 तदुदाहरति - तद्यथेति |
 तत् पञ्चावयवस्य वाक्यस्यानुमानत्वं यथा स्पष्टं भवति तथोच्यत इत्यर्थः |
 पर्वतोऽग्निमानिति प्रतिज्ञा |
 धूमवत्वादिति हेतुः |
 यो यो धूमवान् स सोऽग्निमानिति यथा महानस इत्युदाहरणम् |
 तथा चायमित्युपनयः |
तस्मात्तथेति निगमनमिति विभागः |
 ननु लिङ्गपरामर्शोऽनुमानमित्यनुमानसामान्यलक्षणम् |
 तस्य विशेषानुगमेन भवितव्यम् |
 न च परार्थानुमाने-

142.
ऽनुगतिरस्ति |
 तस्य वाक्यत्वेन लिङ्गपरामर्शत्वाभावादित्याशङ्क्य वाक्यस्य साक्षादनुमितिसाधनत्वाभावेऽपि तत्समर्थलिङ्गप्रतिपादकं वाक्यमनुमानमित्युपचारादुच्यत इति मनसि निधायाह ? अनेन हीति |
 संबन्धस्तादर्थ्यमनुपपत्तिस्तु दर्शितैवेत्युपचारनिदानं प्रसिद्धमिति द्योतयितुं हिः प्रयुक्तः |
 पक्षधर्मत्वादीनि पञ्च रूपाणि |
 तद्युक्ताल्लिङ्गात्तृतीयज्ञानविषयीकृतात्परस्याप्यग्न्यनुमितिर्जायत इत्यर्थः |
 उक्तमर्थमुपसंहरति - तेनेति |
 परप्रतिपत्तिहेतुत्वेनेत्यर्थः |
 अत्र साध्यसाधनविभागं करोति - तत्रेति |
 तस्मिन्ननुमान इत्यर्थः |
 ननु धूमवत्त्वं हेतुः किमन्वयी व्यतिरेकी अन्वयव्यतिरेकी वेति संशये निर्णयमाह ? स चेति |
 तत्र हेतुमाह ? अन्वयेनेति |
 यदा व्याप्तिशब्देन व्याप्यव्यापकभावो विवक्ष्यते तदान्वयेन व्यतिरेकेण चेति तृतीया इत्थंभावे वर्तते |
 तदयमर्थः - द्विविधो व्याप्यव्यापकभावः |
 अन्वयरूपो व्यतिरेकरूपश्चेति |
 तथा च भूषणे भासर्वज्ञग्रन्थः |
 'तत्र साधनसामान्यं व्याप्यं साध्यसामान्यं व्यापकमित्ययं व्याप्यव्यापकभावोन्वयः |
 साध्यसामान्याभावो व्याप्यः साधनसामान्याभावो व्यापक इत्ययं व्याप्यव्यापकभावो व्यतिरेकः' इत्युभयरूपव्याप्तेः सद्भावादित्यर्थः |
 यदा तु व्याप्तिशब्देनाविनाभावापरपर्यायः साहचर्यनियमो विवक्ष्यते तदान्वयेन व्यतिरेकेण चेति तृतीया चक्षुषा रूपं पश्यतीतिवत्करणार्थे वर्तते |
 तथा चायमर्थः - अन्वयव्यतिरेकौ व्याप्तिनिश्चायकाविति |
 तथा च न्यायकुसुमाञ्जलावुदयनग्रन्थः-

143.
'साध्यधर्मेणाविनाभवनमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टं तन्निश्चयश्चान्वयव्यतिरेकाभ्यामन्यतरेण च' इति |

	अन्वयव्यतिरेकाभ्यां व्याप्तेर्निश्चितत्वादित्यर्थः |
 अथवान्वयोऽनुगमो व्यतिरेको व्यावृत्तिः |
 उभयथा व्याप्यत्वात्संबन्धत्वादित्यर्थः |
 एतदेव प्रपञ्चयति - तथाहीत्यादिना व्यतिरेकसद्भावदर्शनादित्यन्तेन |
 व्याप्तिर्व्याप्यं व्यापकं चापेक्षते तदुभयपरतन्त्रत्वात्तस्याः |
 अतः किं तदुभयमित्याकाङ्क्षायां तदुभयं विभजते - व्यतिरेकेति |
 अधिकवृत्तिव्यापकं न्यूनवृत्ति व्याप्यम् |
 अङ्गारावस्थायां धूमाभावेऽप्यग्नेः सत्त्वादग्निर्व्यापको धूमो व्याप्यः |
 तत्रैवाग्न्यभावभावे सति धूमाभावस्य सत्त्वाद्धूमाभावो व्यापकोऽग्न्यभावो व्याप्य इत्यर्थः |
 उक्तेऽर्थेऽभियुक्तोक्तिं प्रमाणयति - तदुक्तमिति |
 भावयोर्धूमाग्न्योरित्यर्थः |
 तयोरभावयोरग्न्यभावधूमाभावयोरित्यर्थः |
 शब्दो गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वात् |
 यदुक्तसाधनं तदुक्तसाध्यम् |
 यथा रूपादि |
 तथा चायं तस्मात्तथेति |
 इत्यादयो द्रष्टव्या इति भावः |
 साधितमर्थं निगमयति - तदेवमिति |
 ननु सत्यपि व्याप्तिद्वये प्रयोगवेलायां केवलमन्वयव्याप्तिरेव प्रदर्शिता न तूभयव्याप्तिरित्याशङ्क्याह ? यत्त्विति |
 प्रदर्श्यत इति यत्तत्प्रदर्शनमित्यन्वयः |
 युक्तमिति शेषः |
 तत्र युक्तिमाह ? एकेनेति |
 नन्वेकेन फलसिद्धिर्भविष्यति चेत्तर्हि व्यतिरेकव्याप्तिः प्रदर्श्यतां किमन्वयव्याप्तौ पक्षपातस्तत्राह ? तत्रापीति |
 तयोर्मध्य इत्यर्थः |
 विध्यध्यवसायपूर्वकत्वान्निषेधाध्यवसायस्येत्यर्थः |
 ननु क्वचिद्व्यतिरेकव्याप्त्यापि

144.
फलसिद्धिर्दरीदृश्यत इत्यत आह ? ॠजुमार्गेणेति |
 यत्रर्जुमार्गेण नेष्टसिद्धिस्तत्र वक्रमार्ग आश्रयणीय एव |
 यत्रर्जुमार्गेणेष्टसिद्धिस्तत्र वक्रमार्गाश्रयणमयुक्तमित्यर्थः |
 प्रतिपादितमर्थं निगमयति - तदेवमिति |

	'व्यावृत्तं यद्विपक्षेभ्यः सपक्षेषु कृतान्वयम् |

	 व्याप्त्या पक्षे वर्तमानमन्वयव्यतिरेकि तत् ||'
	इत्यन्वयव्यतिरेकिलक्षणलक्षितत्वादित्यर्थः |
 उक्तन्यायमन्यत्राप्यतिदिशति - एवमिति |
 अनित्यः शब्दः, कृतकत्वात्, यद्यत्कृतकं तत्तदनित्यं यथा घटः |
 तथा चायम् |
 तस्मात्तथेति |
 पञ्चरूपोपपन्नमन्वयव्यतिरेकिणं हेतुं निरूप्य चतूरूपोपपन्नं केवलव्यतिरेकिणं निरूपयति - कश्चिद्धेतुरिति |
 उक्तमर्थमुदाहरति - तद्यथेति |
 साध्यसाधनविभागं विदधाति - सात्मकत्व इति |
 अत्र प्राणादिशब्देन प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानीति तृतीयाध्याये द्वितीयाह्निके कणादसूत्रोक्ताः प्राणादयो विवक्षिताः |
 प्रयोगप्रकारं दर्शयति - यथेत्यादिना |
 देहातिरिक्तमात्मानमङ्गीकुर्वाणं चार्वाकं वराकं प्रति देहातिरिक्त आत्मा साध्यते |
 शरीरमात्रपक्षीकरणे मृतशरीरे प्राणादिमत्त्वाभावेन भागासिद्धः स्यादत उक्तम् - जीवदिति |
 प्रतिज्ञाद्यवयवविभागप्रकारास्तु प्रागेव दर्शिताः |

	ननु प्राणादिमत्त्वहेतोः केवलव्यतिरेकित्वं कथमित्याशङ्क्यान्वयव्याप्तेरभावादित्याह ? अत्र हीत्यादिना |
 तदेतदुपपादयति - तथाहीति |
 धूमानुमाने महानसवन्निश्चितसाध्यो धर्मी नास्ति चार्वाकमते |
 सर्वस्य

145.
जीवच्छरीरस्य पक्षकुक्षिनिक्षिप्तत्वादित्यर्थः |
 ननु दृष्टान्ते धर्मिणि दृष्टो धर्मस्तद्व्याप्तेन हेतुना पक्षे विधीयते विपक्षे वा साध्यनिवृत्त्या साधननिवृत्तिः प्रदर्श्यते |
 अत्र तु सात्मकत्वं प्राणादिमत्त्वव्यापकत्वेन क्वापि न दृष्टम् |
 अतः कथं जीवच्छरीरे प्राणादिमत्त्वेन सात्मकत्वसिद्धिः कथं च घटादिषु सात्मकत्वनिवृत्त्या प्राणादिमत्त्वनिवृत्तिरिति चेत् |
 उच्यते |
 श्रूयतामवधानेन |
 लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त इति गौतमेन भगवता प्रथमाध्यायप्रथमाह्निके दृष्टान्तलक्षणमभिहितम् |
 घटादिषु नैरात्म्य प्राणादिमत्त्वं चेत्यस्मिन्नर्थे सर्वसंप्रतिपत्तिरस्ति |
 अतः कथंकारं नायं दृष्टान्तः |
 व्याप्तिनिश्चयश्च क्वचिदन्वयव्यतिरेकाभ्यां क्वचिदन्यतरेणेति प्रागेव प्रपञ्चितम् |
 ततश्च व्याप्तस्य हेतोर्गमकत्वात् साध्यसिद्धिं को वारयेदित्यलम् |
 असाधारणधर्मत्वाद्व्यतिरेक्येवं लक्षणमिति तार्किकरक्षोक्तन्यायाचार्यरीतिमवलम्ब्य शिष्यव्युत्पादनाय प्रसक्तं किंचिदभिधत्ते - लक्षणमिति |

	'असपक्षं विपक्षेभ्यो व्यावृत्तं पक्षभूमिषु |

	 सर्वासु वर्तमानं यत् केवलव्यतिरेकि तत् ||'
	इति व्यतिरेकिलक्षणलक्षितत्वाल्लक्षणस्यापि व्यतिरेकित्वमुपपद्यत इति भावः |
 सर्वद्रव्यादिभूतायाः पृथिव्या लक्षणस्य व्यतिरेकित्वं दर्शयितुं तल्लक्षणं च दर्शयति - गन्धवत्त्वमिति |
 गन्धात्यन्ताभावानधिकरणत्वमित्यर्थः |
 लक्षणस्य व्यतिरेकित्वं दर्शयति - विवादपदमिति |
 पृथिवी भवति न वेति विवादास्पदं पृथिवीति व्यवहर्तव्यम् |
 इतरेभ्यो भिद्यत इति वा साध्यनिर्देशः कर्तव्यः |
 व्यावृत्तिर्व्यवहारो वा लक्षणार्थ इत्यभियुक्तोक्तेरन्यथासाध्या विशिष्टता दोषप्रसङ्गाच्चेति |
 त्रीनुदाहरणान्तान् वा यद्वोदाहरणादिकानिति न्यायात् प्रतिज्ञादयस्त्रयोऽवयवा दर्शिताः |
 आ परमाणोरा च भूगोलकं पृथ्वीमात्रस्य पक्षीकृतत्वात् सपक्षाभावः |
 पृथिवीस्वरूपस्य प्रमाणसिद्धत्वान्नाश्रयासिद्धिः |
 लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति तयोः कृत्यं वर्णयन्ति वृद्धाः |
 प्रमाणं वस्तुस्वरूपं ज्ञापयति - लक्षणमितरव्यावृत्तिमिति |
 ननु केवलव्यतिरेकि साध्यं क्वचित् प्रसिद्धमप्रसिद्धं वा |
 प्रसिद्धौ केवलव्यतिरेकित्वभङ्गप्रसङ्गोऽप्रसिद्धावप्रसिद्धविशेषणत्वमिति चेत् मैवम् |
 यतोऽप्रसिद्धविशेषणत्वं केवलव्यतिरेकिणो भूषणं न तु दूषणमित्यन्ये |
 यद्येवं तर्हि शशविषाणोल्लिखिता भूर्भूत्वान्न यदेवं न तदेवं |
 यथा गगनमित्यादेरपि साध्यसिद्धिः स्यादिति चेत् |
 मैवं विपक्षे बाधकसाधकतर्कसाहित्यराहित्याभ्यां साध्यसिद्ध्यसिद्ध्योरुपपत्तेरिति |
 अन्ये तु संदिग्धसिद्धावपि विशेषतः साध्यमानत्वान्नाप्रसिद्धविशेषणत्वं नापि साधनवैयर्थ्यमित्याचक्षते |
 विषयव्याप्त्यर्थं लक्षणान्तरस्य केवलव्यतिरेकित्वं प्रदर्शयति - प्रमाणेति |
 यथा पृथिवीलक्षणं गन्धवत्त्वं केवलव्यतिरेकि तथा प्रमाणलक्षणमपीति वा शब्दार्थः |
 प्रयुज्य प्रदर्श्यतामित्यत आह ? तथाहीत्यादिना |
 पक्षादीत्यादिशब्देनानुमानोपमानशब्दानां ग्रहणम् |
 ननु पर्वतोऽग्निमान् भवितुमर्हतीत्यादिवदत्रापि प्रत्यक्षादि प्रमाणं भवितुमर्हतीति साध्यनिर्देशः क्रियताम् |
 किं व्यवहारसाध्यत्वेनेत्यत आह ? अत्र तु व्यवहार इति |
 तत्र युक्तिमाह ? तस्येति |
 प्रमाणत्वस्य साध्यस्य प्रमाकरणत्वहेतोर्भेदाभावेन साध्याभेददोषः प्रसज्येत |
 साध्यं हि तद्भवति यत्साधनमर्हति |
 हेतुश्च सिद्ध एव साध्यं साधयितुं क्षमते |
 भेदसमानाधिकरणयोः सिद्धत्वसाध्यत्वयोरेकत्रावस्थानं न संगच्छते |
 अतः साध्यावैशिष्ट्यं दोष इत्यर्थः |
 साधितमर्थं निगमयति - तदेवमिति |
 एवमन्येऽप्येवंविधा हेतवः केवलव्यतिरेकिणो द्रष्टव्या इति |

	'सर्वेषु केषुचिद्वापि सपक्षेषु समन्वयि |

	 विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ||'
	इति लक्षणलक्षितं केवलान्वयिहेतुं निरूपयति - कश्चिदिति |
 प्रयोगप्रकारमाविष्करोति - यथेत्यादिना |
 अत्र वैशेषिकैः पञ्चमपदार्थत्वेनाभिमतो विशेषो यदवलम्बनेन तेषां वैशेषिकव्यवहारभाक्त्वं जातम् |
 अत्र हेतुसाध्यविभागं विधत्ते - अत्रेति |
 ननु कथमस्य विपक्षाभावः |
 स्तम्भकुम्भादिशब्दानभिधेयानामप्रत्यक्षप्रमेयाणां पर्वतगुहान्तवर्तिनामनेकेषां जागरूकत्वादित्याशङ्क्याभिधातृमात्रस्यानभिधेयस्य प्रमातृमात्रस्य प्रमाणमात्रापेक्षया अप्रमेयस्यार्थस्यासंभवादविद्यमानविपक्षत्वं युक्तमित्यभिप्रेत्य परिहारमाह ? स चेति |
 नन्वस्तु पुरुषमात्रस्यानभिधेयोऽप्रमेयश्च नरविषाणादिः स भवतु विपक्ष इत्यत आह ? सर्वत्रेति |
 अप्रामाणिकस्य निषेधानर्हत्वमुक्तमाचार्यैः |


148.
	'लब्धरूपं क्वचित् किंचित् तादृगेव निषिध्यते |

	 विधानमन्तरेणातो न निषेधस्य संभवः ' || इति |

	नन्वनेन हि वाक्येन प्रतिपादितार्थात् पञ्चरूपोपपन्नाल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यत इति प्राक् प्रतिपादितम् |
 तत्र कानि तानि रूपाणीत्याकाङ्क्षायां तानि रूपाणि विवरीतुं प्रसङ्गं संपादयति - एतेषां चेति |
 एवकारस्य व्यवच्छेद्यमाह ? न त्विति |
 तानि पञ्च रूपाणि निरूपयति - तानि पञ्चेति |
 अनुपदमेव पक्षसपक्षविपक्षाणां लक्षणं वक्ष्यति |
 सिद्धं हि साधनं स्वसाध्यं साधयितुं शक्नोति |
 अतः प्रथममसिद्धत्वं निरसितुं पक्षधर्मत्वमुद्दिष्टम् |
 ततो विरुद्धत्वं व्युदसितुं सपक्षे सत्त्वम् |
 अनन्तरमनैकान्तिकतां निराकर्तुं विपक्षाद्व्यावृत्तिः |
 समनन्तरं कालात्ययापदिष्टतां प्रत्यादेष्टुमबाधितविषयत्वम् |
 पश्चात्प्रकरणसमतां प्रतिक्षेप्तुमसत्प्रतिपक्षत्वम् |
 तदनेन रूपपञ्चकेन हेत्वाभासपञ्चकं निरस्तं वेदितव्यम् |
 नन्वेतानि पक्षधर्मत्वादीनि धूमवत्त्वादिहेतौ किं विद्यन्ते |
 विद्यन्त एवेत्याह ? एतानि रूपाणीति |
 तत्र प्रथमरूपस्य सद्भावं दर्शयति - धूमवत्त्वं हीति |
 धूमवत्त्वं पर्वतनिष्ठतया प्रतीयमानत्वात् संदिग्धसाध्यस्य पर्वतस्य धर्मस्ततो धूमवत्त्वे पक्षधर्मत्वं विद्यत इत्यर्थः |
 द्वितीयरूपस्य सत्तां प्रदर्शयति - एवमिति |
 यथा पक्षधर्मत्वमस्ति तथा सपक्षे सत्त्वमपीत्येवंशब्दार्थः |
एवमुत्तरत्राप्येवंशब्दार्थो द्रष्टव्यः |
 निश्चितसाध्ये महानसे तस्य सत्त्वादित्यर्थः |
 तृतीयचतुर्थपञ्चमरूपाण्यपि क्रमेण

149.
प्रदर्शयन् विशदयति - विपक्षादित्यारभ्य धूमवत्वमित्यन्तेन |
 धूमवत्त्वस्यासत्प्रतिपक्षत्वं प्रतिपादयितुं प्रतिजानीते - तथाहीति |
 प्रतिपक्षस्वरूपानवगमे असत्प्रतिपक्षत्वं दुरवगममित्याशङ्क्य प्रतिपक्षस्य लक्षणमाह ? साध्येति |
 साध्यविरुद्धधर्मप्रतिपादको हेतुः प्रतिपक्ष इत्यर्थः |
 अस्तु प्रस्तुते किमायातं तदाह ? स चेति |
 योग्यानुपलब्धिबाधितत्वात्सत्प्रतिपक्षः प्रकृते नास्तीत्यर्थः |
 उपपादितां रूपपञ्चकसंपत्तिमुपसंहरति - तदेवमिति |
 यतः पञ्च रूपाणि प्रदर्शितानि तत इत्यर्थः |
 फलितमाह ? तेनेति |
 गम्लॄ सृप्लॄ गतावित्येतस्माद्धातोर्निष्पन्नत्वाद्गमकशब्दस्य प्रापकत्वे भ्रान्तिर्मा भूदित्याह ? अग्निमत्त्वस्येति |
 धूमवत्वं हेतुरग्निमत्त्वं साधयति ज्ञापयतीत्यर्थः |
 ननु धूमवत्वं हेतुरग्निमत्त्वं साधयतीत्युक्तं तदयुक्तम् |
 विकल्पासहत्वात् |
 तथाहि किमत्राग्निसामान्यं साध्यं किं वा पर्वतनिष्ठोऽग्निराहोस्वित्तार्णत्वपार्णत्वादिविशिष्टः |
 नाद्यः |
 अग्निसामान्यस्याविवादास्पदत्वेन सिद्धसाधनत्वात् |
 न द्वितीयः |
 पर्वतनिष्ठेनाग्निना धूमस्य क्वचिदन्वयादृष्टावविनाभावस्य दुर्ग्रहत्वात् |
 न तृतीयः |
 तार्णपार्णादीनामनन्तत्वेन ग्रहणानुपपत्तावुक्तदोषानतिवृत्तेः |
 अत उक्तम् -
	'विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् |

	 तद्द्वयानुपपन्नत्वादनुमानकथा पुनः (कुतः?) || इति |

	तदेतत्पराकर्तुमाह ? अग्नेः पक्षधर्मत्वमिति |
 धूमस्य पर्वतनिष्ठत्वेन वह्निरपि पर्वतनिष्ठ एव सेत्स्यति |
 व्याप्तिस्तु सामान्यनिष्ठा |
 अतो नोक्तदोषप्रसङ्ग इति भावः |
 उक्तमर्थमुपपादयितुं प्रतिजानीते - तथाहीति |
 अनुमानस्य द्वयं साध्यमित्युक्तम् |
 किं तद् द्वयमित्यत आह ? सामान्यमिति |
 अग्निसामान्यं पर्वतनिष्ठत्वलक्षणो विशेषश्चेत्यर्थः |
 किं केन सिद्ध्यतीत्यत आह ? तत्र व्याप्त्येति |
 अनुमानस्य द्वयं सामर्थ्यं व्याप्तिः पक्षधर्मता चेति पाठान्तरम् |
 तदा व्याप्तिर्नाम उभयविधोपाधिविधुरः संबन्धः |
 पक्षधर्मता नाम पक्षीकृतसकलव्यक्तिनिष्ठत्वम् |
 तत्र व्याप्त्येति तयोरुपयोग उक्तः |
 पक्षधर्मताबलाद्विशेषसिद्ध्यनङ्गीकारे बाधकमाह ? अन्यथेति |
 व्याप्तिग्राहकप्रमाणादेव सामान्यसिद्धेरनुमानस्य वैफल्यं स्यात् |
 अतो व्याप्त्या सामान्यसिद्धिः |
 पक्षधर्मताबलादभिमतविशेषसिद्धिरित्यर्थः |
 अत एवाह भूषणकारः - बहिर्व्याप्त्यन्तर्व्याप्तिप्रसादादुभयसिद्धिरिति पूर्वाचार्याः |
 यतः पक्षबहिर्देशे महानसादावग्निमात्रेण धूमस्य व्याप्तिः प्रतिपन्ना ततो धूमादग्निः सामान्येन सिद्ध्यति |
 यतस्तु पक्षान्तर्देशे धूम उपलभ्यते |
 ततस्तत्संबन्धादग्निविशेष एव सिद्ध्यति |
 न तार्णादिस्तत्सिद्धौ प्रतिबन्धानुपलब्धेः |
 तार्णादिविशेषाविनाभूतं धूमविशेषं यो विवेचयितुं शक्तस्तस्य तद्विदस्तार्णादिविशेषानुमानं भवतीति |
 धूमवत्त्वं हेतुरेक एव सम्यग्हेतुरिति भ्रमं व्युदसितुं धूमवत्त्वहेतुवदन्योऽपि सर्वोऽन्वयव्यतिरेकी पञ्चरूपोपपन्नश्चेति सद्धेतुरित्याह ? यस्त्वित्यादिना |
 तत्र पक्षधर्मताहीनश्चेदसिद्धो भवति |
 पक्षधर्मताहीनस्यासिद्धत्वमुदितमुदयनेन |
 व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिस्तदभावोऽसिद्धिरिति |
 तथा सपक्षे सत्त्वेन हीनस्य पक्षविपक्षयोर्वर्तमानत्वेन विरुद्धता स्यात् |


151.
विपक्षद्व्यावृत्तिरहितस्य पक्षत्रयवर्तित्वेनानैकान्तिकता स्यात् |
 सत्प्रतिपक्षत्वे प्रकरणसमता स्यात् |
 बाधितविषयत्वे कालात्ययापदिष्टता स्यात् |
 अत एकेनापि रूपेण हीनो हेत्वाभासो भवति |
 हेतुलक्षणरहितो हेतुवदाभासमानो हेत्वाभासो भवतीत्यर्थः |
 एतावता किमुक्तं भवतीत्याशङ्क्यासाधकत्वमुक्तं भवतीत्याह ? अहेतुरिति यावदिति |
 अहेतुशब्देन यावदुक्तं भवति तावदुक्तं भवतीत्यर्थः |
 ननु केवलान्वयिनोऽपि किं पञ्चरूपोपत्त्या भाव्यम् |
 नेत्याह ? केवलान्वयीति |
 तत्रोपपत्तिमाह ? तस्य हीति |
 केवलान्वयिसाध्यस्य सर्वपदार्थानुस्यूतत्वेन साध्याभाववतः पदार्थस्याभावादिति भावः |
 केवलव्यतिरेकिसाध्यस्य क्वचिदप्यभावेन सपक्षे सत्त्वाभावाच्चतूरूपोपपत्त्या तस्य साधकत्वमित्याह ? केवलव्यतिरेकीति |
 पक्षादीनां स्वरूपमजानानस्तज्जिज्ञासुः पृच्छति - के पुनरिति |
 पुनःशब्दो वाक्यालंकारे |
 लक्षणोदाहरणाभ्यां क्रमेण तावन्निरूपयितुमारभते - उच्यन्त इत्यादिना तत्रैव हृद इत्यन्तेन |
 तत्र साध्यधर्मा पक्ष इत्युक्ते सपक्षेऽतिव्याप्तिः |
 अत उक्तम् - संदिग्धेति |
 तथा सपक्षलक्षणगतनिश्चितग्रहणं पक्षातिव्याप्तिपरिहारार्थम् |
 केनचिन्मन्दधिया समारोपितसाध्याभावस्य सपक्षस्यापि विपक्षतां निवारयितुं विपक्षलक्षणे निश्चितग्रहणम् सर्वत्र 'धर्मादनिच् केवलात्' (५ |
४ |
१२४) इति बहुव्रीहौ धर्मशब्दादनिच् |
 धर्मिग्रहणं पक्षादीनां प्रमाणसिद्धत्वं द्योतयितुम् |
 अन्यथा सर्वत्र प्रमाणशून्यस्य वचनमात्रस्य संभवे हेतुर्हेत्वाभासो वेति

152.
विभागो न स्यादिति भावः |
 संदिग्धसाध्यः पक्षः, निश्चितसाध्यः सपक्षः, साध्यरहितो विपक्ष इति लक्षणसंग्रहः |
 इयता प्रबन्धेनोपपादितमर्थमुपसंहरति - तदेवमिति |
 सम्यग्हेतुत्वपरिज्ञप्तावत्यन्तोपयुक्तानां हेत्वाभासानां स्वरूपं निरूपयितुमुपक्रमते - ततोऽन्य इति |
 उक्तलक्षणेभ्यस्त्रिभ्यो हेतुभ्योऽन्ये इतरस्वरूपसंपत्तावप्येकेन रूपेण हीना हेतवो हेत्वाभासाः |
 तदनेन हेत्वाभासव्यावृत्ता हेतवः सम्यग्हेतव इति व्यतिरेकिणाऽपि सम्यग्हेतुपरिज्ञप्तिः सुकरेत्यर्थः |
 ते कतिप्रकारा इत्याकाङ्क्षायामवान्तरभेदविवक्षया बहुप्रकारा इत्याह ? ते चेति |
 तथापि राशीकरणे कियन्तोराशयो भविष्यन्तीत्यत आह ? असिद्धेत्यादिना |
 केचित् सर्वेषां हेत्वाभासानामसिद्धावेवान्तर्भावं मन्वाना एकविधमेव हेत्वाभासं मन्वते |
 अपरे त्रिविधमन्ये षड्विधमिति वादिविवादिप्रत्यादेशार्थमयोगान्ययोगव्यवच्छेदकमेवकारं प्रायुङ्क्त |
 तदुक्तम् -	
	'अयोगं योगमपरैरत्यन्तायोगमेव च |

	 व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेकि(च)कः' || इति |

	एकविधत्वं तावन्न संभवति |
 अनेकविधत्वव्यवहारदर्शनात् |
 लोके यथा व्यवहारस्तथैव लक्षणं कर्तव्यं नान्यथा |
 तदुक्तम् -
	'सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः |

	 न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् || ' इति |

	अत एव न त्रिविधत्वं पञ्चविधत्वव्यवहारदृष्टेः |
 नापि षड्विधत्वमनध्यवसितस्य सव्यभिचार एवान्तर्भावात् |
 अत एवोक्तम् -

153.
	'हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः |

	 हेत्वाभासाः पञ्चविधा (धा ते?) गौतमेन प्रपञ्चिताः ||' इति |

	गौतमोऽप्यसूत्रयत् - 'सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः' |
 इति |
 अतः पञ्चैवेति सुष्ठूक्तम् |
 तत्र व्याप्तस्य हेतोः पक्षधर्म[ता?]प्रतीतिः सिद्धिस्तदभावोऽसिद्धिरिति तल्लक्षणे विचार्यमाणे सपक्षाद्यनपेक्षया पक्षमात्रोपजीवनेन संभवतोऽसिद्धस्य प्रथमं ततः पक्षविपक्षवृत्तेर्विरुद्धस्य ततः पक्षत्रयवृत्तिमुपजीवतोऽनैकान्तिकस्य पश्चात् समबलत्वेनाभिमतस्य प्रकरणसमस्यानन्तरमवशिष्टस्य न्यूनबलस्य कालात्ययापदिष्टस्योद्देश इति विभागः |
 असिद्धं विभागेनोद्दिशति - तत्रेति |
 तेषु पञ्चसु मध्य इत्यर्थः |
 सति धर्मिणि धर्माश्चिन्त्यन्त इति न्यायेनाश्रयोपजीवनेन प्रवर्तमानस्याश्रयासिद्धस्य ततो हेतोः स्वरूपोपजीवनेन प्रवर्तमानस्य स्वरूपासिद्धस्य पश्चात्तद्धर्मव्याप्यत्वोपजीवनेन प्रवर्तमानस्य व्याप्यत्वासिद्धस्येति क्रमः |
 व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिः |
 ततश्च व्याप्त्य(प्या?)भावे व्याप्यत्वासिद्धिः पक्षाभावे आश्रयासिद्धिः तद्धर्महेत्वभावे स्वरूपासिद्धिरिति तिस्रोऽसिद्धयो भवन्तीति भावः |
 सर्वत्र बहुव्रीहावाहितान्यादित्वात् अग्न्याहितवन्निष्ठायाः परनिपाते आश्रयासिद्ध्यादिशब्दा उपपत्स्यन्ते |
 तृतीयासमासेन वा तेषामुपपत्तिः |
 प्रथमं प्रथमस्योदाहरणमाह ? आश्रयेति |
 आश्रयासिद्धत्वमेव स्पष्टयति - अत्र हीति |
 द्वितीयस्योदाहरणमाह ? स्वरूपेति |
 यद्यपि चाक्षुषत्वं रूपादावस्ति तथापि पक्षत्वेनाभिमतस्य शब्दस्य श्रोत्रत्वान्नैत्रत्वं नास्तीति

154.
हेतोः स्वरूपत्वं पक्षेऽसिद्धमित्यर्थः |
 तृतीयं विभजते - व्याप्यत्वेति |
 कुत इत्यत आह ? एक इत्यादिना |
 तत्र प्रथममुदाहरति - तत्रेति |
 सौगतसमयावलम्बनेनावयवद्वयोपन्यासो युक्तः |
 तदुक्तम् - सौगतास्तु सोपनीतिमुदाहृतिमिति वदन्ति |
 ननु सत्त्वहेतोर्व्याप्तिग्राहकप्रमाणाभावाद्व्याप्यत्वासिद्धतेत्युक्तमुपाधिसद्भावाद्व्याप्यत्वासिद्धता किमिति नोच्यते तत्राह ? सोपाधिकतयेति |
 यथाऽधर्मवत्त्वं हिंसात्वप्रयुक्तं न भवति किं तु निषिद्धत्वप्रयुक्तमितिवत् क्षणिकत्वं सत्त्वप्रयुक्तं न भवति किं तु परप्रयुक्तमित्युच्यमाने ब्रह्महननादावधर्मत्वमिव क्वचित् क्षणिकत्वमभ्युपगतं स्यात् |
 तच्चानिष्टम् |
 क्षणमात्रावस्थायित्वं निर्हेतुको विनाशो वा क्षणिकत्वमिति सौगतमतानुसारिभिः कक्षीकृतत्वात् |
 तस्मादेतादृशं क्षणिकत्वं क्वापि न दृष्टं नेष्टमिति सत्त्वक्षणिकत्वयोर्व्याप्तिग्राहकप्रमाणाभावादेव सत्त्वहेतोर्व्याप्यत्वासिद्धत्वमित्यर्थः |
 सोपाधिकस्य व्याप्यत्वासिद्धस्योदाहरणमाह ? द्वितीय इति |
 'अहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वधः' इति प्रतिजानाना जैनजनाः पक्षान्तरमजानाना इत्थमनुमानं प्रयुञ्जते - क्रत्वन्तरवर्तिनी हिंसेति |
 सोपाधिकत्वादिदमनुमानं नोदयमासादयेदित्याह ? अत्र हीति |
 उपाधेः किं लक्षणमित्याकाङ्क्षायामुपाधिलक्षणमाह ? साध्येति |
 यावत्साधनदेशमवर्तमानो यावत्साध्यदेशवृत्तिरुपाधिरिति निष्कर्षः |
 तत्रोपाधेः साध्यव्यापकतां दर्शयति - तच्चेत्यादिना |
 साधनाव्यापकतां दर्शयति - एवं साधनमिति |
 यथा निषिद्धत्वोपाधिः साध्यमधर्मत्वं व्याप्नोति तथा साधनं हिंसात्वं न व्याप्नोति |
 पक्ष एव सत्यपि हिंसात्वे तस्योपाधेरभावात् |
 नन्वग्नीषोमीयहिंसा निषिद्धा हिंसात्वाद् द्विजहिंसादिवदिति साधनव्यापकत्वेनोपाधित्वं नोपपद्यत इति चेत्तदेतदॄश्चिकभयात्पलायमानस्याशीविषमुखनिपातमनुसरति |
 प्रयुक्तानुमानस्यौपाधिकभीत्या वैदहिंसायां निषिद्धत्वं साधयतस्तव शिरसि सकलमहाजनपरिगृहीतनिर्णीतप्रमाणभाववेदविरोधलक्षणवज्रप्रहारनिपातापातात् |
 अतो वैदहिंसायां ब्रह्मस्वहरणादौ च परस्परपरिहारेण वर्तमानयोर्हिंसात्वनिषिद्धत्वयोर्ब्रह्महननादावेकेनाधर्मत्वेन संबन्धे सत्यपि निषिद्धत्वाभावस्याधर्मत्वाभावेनेव हिंसात्वाभावस्याधर्मत्वाभावेनाविनाभावाभावान्निषिद्धत्वस्योपाधित्वमुपपद्यते |
 अत एवोदितमुदयनाचार्येण-
	'एकसाध्याविनाभावे मिथः संबन्धशून्ययोः |

	 साध्याभावाविनाभावी स उपाधिर्भवत्ययम् ||'
	इति समपदप्रक्षेपेण प्रागेवोपाधिलक्षणगतविशेषणव्यावर्त्यानि कीर्तितानीति |
 प्रयुक्तो हेतुरुपाधिनिष्ठं व्याप्यत्वमुपजीवतीति वदता समव्याप्तिरङ्गीकृतैवेति भावः |
 तस्मान्निषिद्धत्वस्योपाधित्वाद्व्याप्य- त्वासिद्धं हिंसात्वमित्युपसंहरति - अन्यप्रयुक्तेति |
 अत्र व्याप्तिर्नाम व्याप्यत्वमित्यर्थः |
 साध्यविशिष्टः साध्यत्वात्साध्यसम इति सूत्रलक्षितमसिद्धं

156.
वर्णयित्वा न्यायाचार्योदीरितं विरुद्धलक्षणं वर्णयति - साध्येति |
 लक्ष्ये लक्षणस्यानुगतिं दर्शयति - स यथेत्यादिना |
 साध्यविपर्ययव्याप्तत्वाद्विरुद्धं कृतकत्वमिति निगमयति - अत इति |
 सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति सूत्रलक्षितं विरुद्धलक्षणोदाहरणाभ्यां क्रमेण प्रदर्श्य 'अनैकान्तिकत्वलक्षणमनैकान्तिकः सव्यभिचारः' इति सूत्र व्यत्यासेन पठति - सव्यभिचार इति |
 विभागेनोद्दिशति - स द्विविध इति |
 तत्र साधारणस्य लक्षणमाह ? तत्रेति |
 तयोर्मध्य इत्यर्थः |
 उदाहरति - स यथेति |
 प्रयुक्ते हेतौ लक्षणानुगतिं दर्शयति - अत्र हीति |
 अस्मिन्ननुमान इत्यर्थः |
 असाधारणानैकान्तिकं लक्षणोदाहरणाभ्यां प्रपञ्चयति - सपक्षेति |
 ननु स्वोचितस्थलमतिक्रम्यान्यत्र वर्तनं व्यभिचार इति लोके प्रसिद्धं तत्तु साधारणे विद्यते |
 अनुचितस्थलविपक्षावृत्तेः पक्षमात्रवृत्तेस्त्वसाधारणस्य कथं सव्यभिचारितेति चेदेतावत्तावदाकर्णय |
 अनुचितस्थले वर्तमानमिवोचितस्थलेऽवर्तमानमपि व्यभिचार एव |
 अतो विपक्षवृत्तेः साधारणस्येव सपक्षव्यावृत्तस्याप्यसाधारणस्य सिद्धा सव्यभिचारितेति |
 तदुक्तं भासर्वज्ञेन ? हेतोरुभयत्र वृत्तिर्व्यभिचारस्तथोभयतो व्यावृत्तिरपि व्यभिचारः' इति |
 क्रमप्राप्तस्य प्रकरणसमस्य लक्षणमाह ? प्रकरणसम इति |
 पक्षान्तरव्यावृत्त्यर्थस्तु शब्दः |
 स्वपरपक्षसिद्धावपि

157.
त्रिरूपो हेतुः प्रकरणसम इति भूषणकारो बभाषे तदसंभवि |
 एकस्य हेतोरुभयत्र त्रैरूप्यासंभवात् |
 तस्मात् प्रतिज्ञातार्थविपरीतार्थज्ञापकहेतुमान् हेतुः प्रकरणसमः |
 उक्तं च सूत्रकारेण -
	'यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' इति |
 अस्यार्थः - यस्मात् प्रयुक्ताद्धेतोरुपरि प्रकरणस्य प्रतिज्ञातार्थविपरीतार्थज्ञापकस्य हेतोश्चिन्तासंभवः स निर्णयार्थं स्वसाध्यनिश्चयायापदिष्टः प्रकरणसम इति |
 उक्तमर्थमुदाहरणनिष्ठं कृत्वा दर्शयति - यथेति |
 नित्यधर्मरहितत्वान्नित्यत्वज्ञापकधर्मरहितत्वादनित्यधर्मानुपलब्धेरनित्यत्वज्ञापकधर्मरहितत्वादित्यर्थः |
 ननु सत्प्रतिपक्षो नाम हेत्वाभासान्तरं विद्यते स किमिति नोच्यते तत्राह ? अयमेवेति |
 सत्प्रतिपक्षो हेतुः प्रकरणसम इति विद्वद्भिर्न्यायाचार्यैरुच्यत इत्यर्थः |
 नन्विमौ हेतू समबलौ हीनाधिकबलौ वा |
 नाद्यः |
 वस्तुनो द्वैरूप्यासंभवेन तुल्यबलवत्वायोगात् |
 न द्वितीयः |
 प्रबलेन हीनस्य बाधितत्त्वेन कालात्ययापदिष्टतया प्रकरणसमत्वानुपपत्तेरिति चेन्मैवम् |
 वस्तुवृत्या द्वयोः समानबलत्वाभावेऽप्यगृहीतविशेषत्वेनाभिमानिकं समबलत्वमादाय प्रकरणसमत्वोपपत्तेरिति |
 अवशिष्टस्य कालात्ययापदिष्टस्य लक्षणमाह ? पक्ष इति |
 यस्य विषयः साध्यधर्मः प्रमाणान्तरेण बाधितः |
 बाधो नाम तद्विपरीतप्रवेदनम् |
 स बाधितविषयः |
 साधनजन्यज्ञानविषयत्वात् साध्यस्य साधनविषयत्वमुपचारादुच्यते |
 कालात्ययापदिष्टः कालातीत इति सूत्रे निर्दिष्टपक्षोपन्यासानन्तरं हेतूपन्यासस्य कालस्तस्यात्ययेऽतिक्रमे सति अपदिश्यते

158.
प्रयुज्यत इति कालात्ययापदिष्टः |
 कालमतीतः कालातीत इत्युक्तं लक्षणमपि संगृहीतं भवतीत्यभिप्रेत्याह ? कालात्ययेति |
 उदाहरति - यथेति |
 अत्रानुष्ण इत्युष्णस्पर्शप्रतिषेधोऽयम् |
 प्रमितं च तत् प्रतिषिद्ध्यते नाप्रमितम् |
 न चोष्णत्वस्य कृष्णवर्त्मनोऽन्यत्रोपलम्भसंभवः |
 तस्मादुष्णत्वग्राहिणोपजीव्यत्वेन बलीयसा स्पर्शनप्रत्यक्षेण बाधितमनुमानमित्यमुमेवार्थं हृदि निधायाह ? अत्र हीत्यादिना उष्णतोपलम्भादित्यन्तेन |
 तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति सूत्रोक्तं त्रिप्रकारमनुमानं सप्रपञ्चं निरूपितमित्याह ? व्याख्यातमिति |

	अनुमानं सप्रकारं निरूप्य क्रमप्राप्तमुपमानं निरूपयति - अतिदेशेति |
 अतिदेश्यते प्रतिपाद्यतेऽनेन साधर्म्यादिरित्यतिदेशः |
 स चासौ वाक्यं चेति समानाधिकरणसमासः |
 न च पुंनपुंसकयोः कथं सामानाधिकरण्यमिति वाच्यम् |
 परोपदेशस्तु पञ्चावयवं वाक्यमित्यादिवदुपपत्तेः |
 अत एव (धर्म?) प्रसिद्धसाधर्म्यात्साध्यस्य साधनमुपमानमित्यामनन्त्याचार्याः |
 अतिदेशवाक्येन प्रमितात् साधर्म्यादनन्तरं साध्यस्य संज्ञासंज्ञिसंबन्धस्य साधनं ज्ञापकं सादृश्यविशिष्टपिण्डप्रत्यभिज्ञानमुपमानमिति सूत्रार्थः |
 तदुक्तम् -
	'अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि |

	 प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते ' || इति |

	सूत्रगतसाधर्म्यग्रहणं वैधर्म्यादेरुपलक्षणम् |


159.
	'तत्रातिदेशवाक्यार्थस्त्रिविधः परिकल्प्यते |

	 साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः || इति |

	अतिदेशवाक्यार्थत्रैविध्योक्तेरित्युदाहरति - यथेति |
 लक्षणस्य लक्ष्येऽनुगमनं यथा स्पष्टं भवति तथोच्यत इत्यर्थः |
 सर्वत्रैवंविधस्य यथाशब्दस्यायमेवार्थः |
 पिण्डज्ञानमुपमानमित्युक्ते यत्किंचित् पिण्डज्ञानमुपमानं प्रसज्येत तन्मा प्रसाङ्क्षीदिति गोसादृश्यविशिष्टेत्युक्तम् |
 कश्चिद्वनेचरो नगरे गामुपलभ्य पश्चाद्वनं गतो गोसादृश्यविशिष्टं पिण्डमनुभवति तज्ज्ञानस्योपमानतां वारयितुमुक्तम् - तद्वाक्येति |
 तदेत्युक्तं कदेत्याकाङ्क्षायामाह ? वाक्यार्थं स्मरन् यदेत्यादिना |
 ननु नगरस्थपिण्डदर्शनं न संबोभवीतीत्यत आह ? वनं गत इति |
 अश्रुतवाक्यस्य वाक्यार्थस्मरणं न संपनीपद्यते तत्राह ? पुरुषाच्छ्रुत्वेति |
 ननु नागरिकस्य गवयमजानानस्य नातिदेष्टव्यं (ष्टृत्वं ?) तेनाह ? कुतश्चिदारण्यकादिति |
 अतिदेशवाक्यं दर्शयति - यथा गौरिति |
 गवयं जानानस्याकाङ्क्षाया अभावादतिदेशो व्यर्थ इत्यत्राह ? गवयमिति |
 उक्तज्ञानोपमानस्योपमानत्वे युक्तिमाह ? उपमितीति |
 उपमितिस्वरूपमाह ? गोसादृश्येत्यादिना |
 संज्ञासंज्ञिसंबन्धप्रमितिमभिनयति - अयमसावित्यादिना |
 गोसादृश्यस्यातिदेशवाक्यानुभूतस्य तदा(द?)यमर्थः |
 क्वचित् कर्मणि गवयस्योपयोगं विदित्वा तं जिज्ञासमानेन नागरिकेण कीदृशो गवय इति पृष्टो वनेचरः

160.
समाचारं समाचष्टे यथा गौस्तथा गवय इति |
 अनन्तरमारण्यकादतिदेशवाक्यमाकर्ण्याटव्यामटतो गोस्वामिनः कंचन वृत्तकण्ठं गोसादृश्यविशिष्टं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति प्रतीतिः |
 सा तावदु(द्दु?)रपलापा सर्वानुभवसिद्धत्वात् |
 न च वाक्यस्य फलमननुभूतपिण्डस्यापि संज्ञासंज्ञिसंबन्धप्रतिपत्तिप्रसङ्गात् |
 नापि प्रत्यक्षफलम् |
 अनाकर्णितातिदेशवाक्यस्यापि तत्प्रसङ्गात् |
 नापि समाहारफलम् |
 नगरस्थस्य वाक्यं वनस्थस्य प्रत्यक्षमिति तयोर्भिन्नकालत्वेन समाहारासंभवात् |
 तस्माद्वाच्यवाचकभावज्ञानमुपमानफलम् |
 तदुक्तम् -
	'संबन्धस्य परिच्छेदं संज्ञायाः संज्ञिना सह |

	 प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ||' इति |

	नन्वतिदेशवाक्यादेवावगतो वाच्यवाचकभावः |
 केवलमिदानीं प्रत्यभिजानाति - अयमसौ गवयशब्दवाच्य इति |
 गवयशब्दो गवयत्वस्य वाचकः |
 असति वृत्त्यन्तरे वृद्धेस्तत्र प्रयुज्यमानत्वात् |
 गोशब्दवदित्यनुमानाद्वावसीयते वाच्यवाचकभावः |
 किमुपमानेनेति चेन्मैवम् |
 यत् आहुः -
	'सादृश्यस्यानिमित्तत्त्वान्निमित्तस्याप्रतीतितः |

	 समयो दुर्ग्रहः पूर्वं शा(श?)ब्देनानुमयापि च ||' इति |

	न्यायकुसुमाञ्जलिपरिश्रमशालिनामुपमानस्य पृथक् प्रामाण्यं सुगममित्युपगम्यते |


161.
	प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्युपमानलक्षणमभिधाय सूत्रकारेणाप्तोपदेशः शब्द इत्यागमलक्षणमभ्यधायि |
 तत्र उपदिश्यतेऽनेनेति करणव्युत्पत्त्योपदेशः (श?) शब्दस्य वाक्यपर्यायत्वं मनसि निधायागमप्रमाणस्य लक्षणमाचष्टे - आप्तवाक्यमिति |
 वाक्यं शब्द इत्युक्ते भ्रान्तविप्रलम्भकवाक्यस्याप्यागमता स्यादत उक्तम् - आप्तेति |
 कोऽयमाप्तो यस्य वाक्यमागमः स्यात्तत्राह ? आप्तास्त्विति |
 तुशब्दो भ्रान्तविप्रलम्भकयोराप्तत्वनिराकरणार्थः |
 यथाभूतस्याबाधितस्यार्थस्योपदेष्टा पुरुष आप्तः |
 ततश्च भ्रान्तोक्तवाक्यार्थस्य बाधितत्वेनाबाधितत्वं नास्ति |
 भ्रान्तस्य यथार्थदर्शित्वाभावात् |
 विप्रलम्भोक्तवाक्यार्थस्यापि बाधितत्वेनाबाधितत्वं नास्ति |
 विप्रलम्भकस्य यथार्थदर्शितत्वेऽपि यथार्थवादित्वाभावादिति भ्रान्तविप्रलम्भकयोराप्तत्वं पराकृतमित्यर्थः |
 नन्वाप्तवाक्यं शब्द इत्युक्तं तत्राप्तस्वरूपमवसितं वाक्यस्वरूपं नावसीयत इत्यत आह ? वाक्यं त्विति |
 अत्र तुशब्द आकाङ्क्षादिरहितस्य पदसमूहस्य वाक्यत्वनिवृत्त्यर्थः |
 आकाङ्क्षा नाम प्रतिपत्तुर्जिज्ञासा |
 परस्परान्वयसामर्थ्यं योग्यता |
 संनिधिस्त्वविलम्बेनोच्चार्यमाणत्वम् |
 एतत्त्रितयोपेतानां पदानां समूहो वाक्यमित्यर्थः |
 ननु पदानां समूहो वाक्यमित्येतावदेवास्तु किमवशिष्टेनेत्याशङ्क्य यस्मादाकाङ्क्षादिग्रहणं कृतं तस्माद्गौरश्व इत्यादिपदसमूहस्य वाक्यता निरस्ता नो चेदस्यापि वाक्यत्वं स्यात् |
 तच्चानिष्टमित्यभिप्रेत्याह ? अत इति |
 उदाहृतस्य पदसमूहस्यागमप्रमाणत्वाभावे हेतुमाह ? परस्परेति |


162.
तर्ह्याकाङ्क्षावतां पदानां समूहो वाक्यमित्यस्तु किं योग्यताग्रहणेनेत्याशङ्क्य योग्यताग्रहणस्योपयोगमाह ? अग्निनेति |
 अत इत्यनुषज्यते |
 यस्मादयोग्यताग्रहणं कृतं तस्मादित्यर्थः |
 योग्यताविरहः कथमित्यत आह ? न हीति |
 तदेवोपपादयति - तथाहीति |
 'कर्तृकरणयोस्तृतीया' इति करणार्थे तृतीयाया विहितत्वात्तया करणत्वं प्रतिपादितं चेद्भवतु को दोष इत्यत आह ? न चेति |
 अभूततद्भावे च्वि (च्विः) प्रत्ययः |
 अयोग्यत्वात् करणत्वं न संभवतीत्यतः फलितमाह ? तेनेति |
 येन कारणेन सेकं प्रत्यग्नेः करणीभवतुं योग्यता नास्ति तेनेत्यर्थः |
 संनिधिग्रहणस्य प्रयोजनमाह ? एवमिति |
 यथा गौरश्व इत्यादिपदसमूहस्य न वाक्यत्वं तथा विलम्बेनोचार्यमाणस्य गामानयेत्यादिपदसमूहस्येत्येवंशब्दार्थः |
 अत्राप्यत इत्यनुषङ्गः पूर्ववत् |
 तत्र युक्तिं वक्ति - सत्यामिति |
 एवमाकाङ्क्षादित्रयस्य प्रयोजनत्वादेतत्त्रितयविशिष्टानि पदानि वाक्यमिति फलितमाह ? यानीति |
 वाक्यं द्विविधं लौकिकं वैदिकं चेति |
 तत्र परमाप्तप्रणीतत्वेन प्रधानत्वात् प्रथमं वैदिकवाक्यमुदाहरति - यथेति |
 अनेन वाक्येन स्वर्गकामस्य काम्यमानं स्वर्गं प्रति यागः साधनमिति स्वर्गयागयोः साध्यसाधनभावप्रतिपत्तिः क्रियते |
 अतः परस्पराकाङ्क्षावदन्वययोग्यार्थप्रतिपादकसंनिहितपदकदम्बकत्वाद्वाक्यमित्यर्थः |
 लौकिकं वाक्यमुदाहरति - यथा चेति |
 फलानि सन्तीत्युक्ते कतीत्याकाङ्क्षा जायते |
 ततः पञ्चेत्युपदिष्टे ते कुत्रेत्याकाङ्क्षायां तीर इति |
 पुनः

163.
कस्या इत्याकाङ्क्षायां नद्या इति |
 एवमन्योन्याकाङ्क्षावदन्वययोग्यार्थप्रत्यायकसंनिहितपदनिकुरम्बकत्वाद्वाक्यत्वमित्यर्थः |
 ननु गौरश्वः पुरुषो हस्ती अग्निना सिञ्चेदित्यादिपदवृन्दवद् गामानयेत्यादिपदसमूहोऽपि कदाचिदपि वाक्यतां किं न प्रतिपद्यत इत्याशङ्क्याविलम्बेनोच्चार्यमाणानां तेषां पदानां वाक्यत्वं युज्यत इत्याह ? यथा तानीति |
 यान्याकाङ्क्षायोग्यतावन्त्यपि प्रहर उच्चार्यमाणानि वाक्यत्वं न प्रतिपद्यन्ते तानीत्यर्थः |
 नन्वाकाङ्क्षाया इच्छारूपत्वेन चेतनधर्मत्वादचेतनानां पदानामाकाङ्क्षावत्ता न संगच्छत इत्यनेनाशयेनाशङ्कते - नन्वत्रेति |
 उदाहृतेषु वाक्येषु स्थितानि पदानि न साकाङ्क्षाण्यचेतनत्वादित्यर्थः |
 तर्हि कानि साकाङ्क्षाणीति जिज्ञासते - किं त्विति |
 उत्तरमाह ? अर्था इति |
 अर्थानां साकाङ्क्षत्वे युक्तिमाह ? फलादीनामिति |
 आधेयानि फलान्याधारभूतं तीरमाकाङ्क्षन्ति तीरं च संबन्धित्वेन नदीमपेक्षते |
 एवमन्योन्यसाकाङ्क्षा अर्था इत्यर्थः |
 पदानां साकाङ्क्षत्वं यथा युक्त्या न संभवत्यर्थानामपि तथैव युक्त्या साकाङ्क्षता न संभवतीत्याह ? न चेति |
 वस्तुवृत्त्या विचार्यमाणेऽर्थानामचेतनत्वेन न साकाङ्क्षतेत्यर्थः |
 आकाङ्क्षाधारत्वेन साकाङ्क्षत्वाभावेऽप्याकाङ्क्षाजनकत्वेन साकाङ्क्षता संभवतीत्यभिप्रेत्य परिहरति - सत्यमिति |
 अस्त्यर्थानां साकाङ्क्षत्वं पदानां

164.
साकाङ्क्षत्वे किमायातमत आह ? तद्द्वारेणेति |
 नन्वाकाङ्क्षाजनकत्वेन साकाङ्क्षत्वकक्षीकारे पदानामपि तथा संभवात् किमन्तर्गडुनार्थद्वारेणेत्यपरितोषात् पक्षान्तरं कक्षीकरोति - यद्वेति |
 ननु पदानां यथाकथंचित् साकाङ्क्षत्वमस्त्वन्वययोग्यता कथं स्यादित्याशङ्क्यार्थद्वारा भविष्यतीत्याह ? एवमर्था इति |
 आकाङ्क्षाजनकत्वेन साकाङ्क्षाणामर्थानामन्योन्यान्वययोग्यता स्वाभाविकी तादृगर्थप्रतिपादकत्वेन पदानामपि परस्परान्वययोग्यता संभवतीति भावः |
 संनिधिस्तु पदानां स्वभावत एव सेत्स्यतीति वक्तुं संनिधिशब्दार्थमाह ? संनिहितत्वं त्विति |
 तुशब्दः पूर्वस्माद्वैलक्षण्यं द्योतयति |
 ननु संनिहितत्वं किमाकाङ्क्षादिवदौपचारिकम् |
 नेत्याह ? तच्चेति |
 साक्षादव्यवधानेनेत्यर्थः |
 साक्षाच्छब्दव्यावर्त्यमाह ? नार्थद्वारेति |
 फलितमाह ? तेनायमिति |
 येन पदानामाकाङ्क्षादित्रितयोपेतता साधिता तेन तादृशानां पदानां समूहो वाक्यमित्यर्थः |
 ननु पदानां समूहो वाक्यमित्युक्तं पदं नाम किं तत्राह ? पदं चेति |
 ननु वर्णसमूहः पदमित्युक्तं तन्न घटते वर्णानां समूहीभावासंभवात् |
 तत्र हि समूहव्यपदेशो यत्र पदार्था एकस्मिन् प्रदेशे सहावस्थिता बहवोऽनुभूयन्ते |
 यथैकस्मिन् प्रदेशे सहावस्थिततयानुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशो यथा वा गजनरतुरङ्गादिषु |
 न च ते वर्णास्तथानुभूयन्त उत्पन्नप्रध्वस्तत्वात् |
 अतो वर्णानां समूहो न संभवतीत्याशङ्क्य वास्तवसमूहासंभवेऽपि बौद्धः समूहः संभवतीत्याह ? एकज्ञानेति |
 नन्वेकज्ञानविषयत्वं नामैको वर्ण इति ज्ञानविषयत्वं चेत्तन्न संभवति |
 अनेकेषु घटेष्वेको घट इति ज्ञानवदनेकेषु वर्णेष्वेको वर्ण इति ज्ञानस्यानुदयात् |
 अतो वास्तववत् काल्पनिकोऽपि समूहो वर्णानां न संभवतीत्याशङ्क्यैकज्ञानविषयत्वं नामैकं पदमिति ज्ञानविषयत्वं तत्तु वर्णानां न संभवत्येवेत्यभिप्रेत्य परिहारं प्राह ? एवं तत्रेत्यादिना पदप्रतीतिर्न जन्यत इत्यन्तेन |
 एवं वक्ष्यमाणेन प्रकारेण पदप्रतीतिर्जन्यत इति संबन्धः |
 नन्वेकं पदमिति प्रतीतिः स्फोटमवलम्बते |
 न च तत्र प्रमाणाभावः प्रत्यक्षार्थापत्त्योः संभवात् |
 तथाहि गौरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतेः सार्वजनीनत्वात् |
 न ह्यसति बाधके पदानुभवः शक्यो मिथ्येति वक्तुम् |
 पदार्थप्रतीत्यन्यथानुपपत्त्यापि स्फोटोऽभ्युपगन्तव्यः |
 अथ मन्यसे वर्णेभ्य एवार्थप्रत्ययो जायत इति तदा वक्तव्यं व्यस्ता वर्णा अर्थं प्रत्याययन्ति समस्ता वा |
 नाद्यः इतरवर्णवैयर्थ्यप्रसङ्गात् |
 एकैकस्माद्वर्णादर्थप्रतीतेरदर्शनाच्च नापि द्वितीयः |
 उत्पन्नप्रध्वस्तानां वर्णानां समस्तत्वासंभवात् |
 न च व्यस्तसमस्ताभ्यामन्यः प्रकारः संभवति |
 तस्माद्वर्णानां वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोटः |
 वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति |
 अत एव स्फो (स्फु?) ट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः |
 स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयता निराहुः |
 तथा चोक्तं भगवता पतञ्जलिना महाभाष्ये-

166.
	'अयं गौरित्यत्र कः शब्दः |
 येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्दः |
 अथवा प्रतीति (त?) पदार्थको लोके ध्वनिः शब्द इत्युच्यते' इति || तस्मादेकं पदमिति प्रतीतिः स्फोटोवलम्बनेनेति वैयाकरणस्याशङ्कामपनयति - वर्णावगाहिनीति |
 अयमाशयः - पदप्रतीतिर्वर्णातिरिक्तलौकिकस्फोटाख्यपदार्थावगाहिनी न भवति स्फोटे प्रमाणाभावात् |
 न तावत् प्रत्यक्षमत्र क्रमते |
 गौरित्युक्ते गकारौकारविसर्जनीयवर्णातिरिक्तस्य कस्यचिदप्यनुभवानारोहात् |
 भवानपि चक्षुषी निमील्य परिभावयतु |
 गौरित्युक्ते वर्णा एवानुभूयन्ते ततोऽतिरिक्तं किंचिन्नेति |
 तस्मात् स्फोटे न प्रत्यक्षं प्रमाणम् |
 नाप्यर्थापत्तिर्वर्णेभ्य एवार्थप्रतिपत्त्युपपत्तावर्थापत्तेरन्यथैवोपपत्तेः |
 किं च किमभिव्यक्तः स्फोटोऽर्थं प्रत्याययत्यनभिव्यक्तो वा |
 न चरमः |
 सर्वपदार्थप्रत्ययलक्षणकार्योत्पादकप्रसङ्गात् |
 स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्यस्य विलम्बायोगात् |
 अथैतद्दोषपरिजिहीर्षयाभिव्यक्तः स्फोटोऽर्थं प्रत्याययतीति चेत्तदाभिव्यञ्जयन्तो वर्णाः किं प्रत्येकमभिव्यञ्जयन्ति संभूय वा |
 पक्षद्वयेऽपि भवता वर्णानां वाचकत्वपक्षे ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जकत्वपक्षेऽपि व्यावर्तनीयाः |
 तदुक्तम् -
	'यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः |

	 सोऽपि पर्यनुयोगेन नैकेनापि विमुच्यते ||' इति |


167.
	तथा च -
	'यत्रोभयोः समो दोषः परिहारोऽपि वा समः |

	 नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ||'
	इति न्यायाद्भवतस्तूष्णींभाव एव शरणम् |
 किं च स्फोटः कल्पनीयस्तस्य वाचकत्वशक्तिः कल्पनीया ततो वरमुभयसिद्धानां वर्णानां वाचकत्वशक्तिकल्पना |
 तस्मात् पदप्रतीतिर्वर्णावगाहिनी न तु वर्णातिरिक्तं शशविषाणकल्पं स्फोटमवगाहत इति सिद्धम् |
 नन्वेकस्मिन् वर्णे पदप्रतीतिर्न जायते तथात्वे तावतैवार्थप्रतिपत्त्युपपत्तावितरवर्णवैयर्थ्यप्रसङ्गात् |
 तत्राह ? अनेकेति |
 ननु चरमवर्णश्रवणकाले तदितरवर्णाभावात् कथमनेकवर्णावगाहनमित्यत आह ? सदसदिति |
 चरमवर्णः सन् प्राञ्चो वर्णा असन्त इत्यर्थः |
 क्रमेण सदसदनेकवर्णावगाहनसत्त्वेऽपि पदप्रतीतिर्न जायत इत्यत आह ? एकदैवेति |
 यदा युगपत्सदसदनेकवर्णावगाहनं तदा पदप्रतीतिर्जायत एवेत्यर्थः |
 नन्वेवंविधा गृह्णाति नासन्तं बाह्येन्द्रियत्वात् संप्रतिपन्नवदित्याशङ्क्य सहकारिसामर्थ्यादसद्ग्रहणमुपपद्यत इत्यभिप्रेत्याह ? पूर्वपूर्वेति |
 प्रत्यभिज्ञायमानविषयग्राहके चक्षुरादावनैकान्तिकत्वमनुमानस्य दूषणमिति भावः |
 ननु पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतेन श्रोत्रेण सदसदनेकवर्णप्रतीतिरुत्पद्यतां पदप्रतीतिः कथमुत्पद्यत इत्यत आह ? पदव्युत्पादनेति |
 विभक्त्यन्तेषु वर्णेषु 'सुप्तिङन्तं पदम्-' इति पाणिनिना 'विभक्त्यन्तपदम्' इति गौतमेन च पदसंज्ञाया विहितत्वात् |
 तत्संकेतग्रहणानुगृहीतेन श्रोत्रेण
168.
वर्णेष्वेव पदबुद्धिर्भवतीति भावः |
 ननु सन्त (संकेतमेव?) मेव चरमवर्णं गृह्णातीत्युक्तं तत्कथमित्याशङ्क्याह ? अन्त्यवर्णेति |
 नन्वन्त्यवर्णस्य प्रागेव श्रुतत्वेन तत्संबन्धत्वं न घटते तत्राह ? अन्त्यवर्णश्रवणेति |
 ननु यदाकदाचित् (पूर्व?) पूर्ववर्णानुभवे जाते तज्जनितसंस्कारसहकृतं श्रोत्रमनेकवर्णग्रहणं करोतीति चेत् तन्न संगच्छते तथादर्शनादित्यत आह ? पूर्वपूर्वेति |
 अनुभूयेत्यनेन पूर्वपूर्ववर्णानुभवान्त्यवर्णश्रवणयोरव्यवहितत्वं विवक्षितमित्यर्थः |
 ननु किमनया क्लिष्टकल्पनया युगपदनुभूयमानेषु वर्णेषु पदप्रतीतिर्जायतामित्यत आह ? एकदानेकेति |
 ननु वर्णानां नित्यत्वाभ्युपगमे युगपदनेकवर्णानुभवः संभाव्यते |
 वर्णनित्यत्वे चानुमानमस्ति शब्दो नित्योऽद्रव (मूर्तद्र?) व्यत्वादाकाशवदिति चेत्तत्राह ? आशुतरेति |
 गुणत्वस्य प्रागेव प्रसाधितत्वाद्धेतुरसिद्ध इत्यर्थः |
 नन्वनेकेषु वर्णेषु पदप्रतीतिर्जायत इत्युक्तं तर्हि सर इत्येतस्मिन् पदे यावन्तो वर्णास्तावन्त एव रस इत्यत्रापि |
 एवं वनं नवं नदी दीनो मारो रामो राजा जारेत्यादिष्वर्थभेदप्रतीतिर्न स्यात्तत्राह ? क्रमवतामिति |
 क्रमः पौर्वापर्यं तच्चोत्पत्तिमतां वर्णानां संभवतीत्यक्षरार्थः |
 अयं भावः - न हि विपरीतक्रमाणां वर्णानां वाचकशक्तिरभ्युपगम्यते येनैवमुपालभ्येत किं तु कार्योन्नेयत्वाच्छक्तेर्यथा तेभ्यः कार्यं दृश्यते तथा तेषां शक्तिः कल्प्यते |
 तदुक्तम् -

169.
	'यावन्तो यादृशा ये च यदर्थप्रतिपादने |

	 वर्णाः प्रज्ञानसामर्थ्यास्ते तथैवावरोधकाः' || इति |

	अनेन प्रकारेण तत्र वाक्येषु स्थितानामुच्चरितप्रध्वंसित्वेन युगपदनुभवासंभवादुक्तसहकारिसहकृतेन श्रोत्रेणोनेकेषु वर्णेषु पदप्रतीतिर्जायत इति |
 ननु श्रोत्रेन्द्रियस्यैवंविधप्रतीतिजननसामर्थ्यं सत् कुतः समायातमित्याशङ्क्य सहकारिबलादायातमित्याह ? सहकारिदार्ढ्यादिति |
 ननु पूर्वपूर्ववर्णानुभवसंस्कारबलात् श्रोत्रेन्द्रियं सदसदनेकवर्णालम्बनां पदप्रतीतिमुत्पादयतीत्युक्तं तन्न युज्यते संस्कारा हि यद्विषयानुभवसमुत्पादितास्तद्विषयस्मरणसंपादनसमर्थास्तत्कार्यान्तरं कर्तुमुत्सहन्ते |
 अत एव स्फोटसिद्धौ प्रयतमानो मण्डनमिश्रः प्राह -
	'संस्काराः खलु यद्वस्तुरूपप्रख्याविभाविताः |

	 फलं तत्रैव जनयन्त्यतोऽर्थे धीर्न कल्प्यते' || इति |

	तस्मात्संस्कारसनाथस्य श्रोत्रस्य पदप्रतीतिजनकत्वं न युक्तमिति शङ्कितत्वात् मण्डनवचनं गगनकुसुममण्डनाडम्बरं विलम्बयति |
 संस्कारसहकृतस्य चक्षुषः स्मृतिव्यतिरिक्तप्रत्यभिज्ञानजननं सामर्थ्यस्य दृष्टत्वात् |
 उक्तं च न्यायाचार्यैः -
	'यद्यपि स्मृतिहेतुत्वं संस्कारस्य व्यवस्थितम् |

	 कार्यान्तरेऽपि सामर्थ्यं तस्य न प्रतिहन्यते ||' इति |

	तस्मात् संस्कारसहकृतश्रोत्रेन्द्रियजनितायाः प्रतीतेः प्रत्यभिज्ञानवत् सदसदनेकवस्त्ववगाहित्वं संभाव्यत इत्यभिसंधानमभिधत्ते - प्रत्यभिज्ञानवदिति |
 ननु सोऽयं देवदत्त इति प्रत्यभिज्ञानस्य पूर्वापरकालीनवस्तुपरामर्शित्वं न संगच्छते |
 प्रत्यभिज्ञायाः ग्रहणस्मरणात्मकत्वेनैकज्ञानत्वाभावात् |
 तथाहि इन्द्रियं संनिहितं विषयमवगाहते |
 नन्वसंनिहितं पूर्वं देशं कालं चावगाहितुं न शक्नोति |
 अत एवेन्द्रियाज्जायमानायां प्रतीताविदंतैव परिस्फुरति |
 न तत्तासंस्कारोऽपि पूर्वानुभवभाविनस्तद्विषयामेव स्मृतिं जनयितुमीष्टे नापरदेशकालविषयां प्रतीतिम् |
 अत एव तत्र तत्तैवावभासते नेदंता |
 तस्मादिन्द्रियस्य संनिहितमात्रविषयत्वात् संस्कारस्य च पूर्वानुभूतमात्रविषयत्वात्तत्तेदंतोभयविषयज्ञानजनने तयोः सामर्थ्याभावात् ग्रहणस्मरणात्मके द्वे इमे ज्ञाने न त्वेकं विज्ञानम् |
 तथा च नायं दृष्टान्त इत्याशङ्क्याह ? प्रत्यभिज्ञानेति |
 अयमाशयः - सोऽयं देवदत्त इति विज्ञाने पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वं तावच्चकास्ति |
 न चैतदस्य विषयो न भवतीति समस्ति सर्वजनीनानुभवविरोधात् |
 ग्रहणस्मरणेन चानेकविषयमवगाहते |
 तस्मादेकमेवेदं विज्ञानमिति प्रतीतिसामर्थ्यादास्थेयमिति |
 तदुक्तम् - 'संविदेव हि भगवती विषयसत्त्वोपगमे शरणम्' |
 इति |
 इन्द्रियसंस्कारयोः प्रत्येकं सामर्थ्याभावेऽपि मिलितयोस्तयोः सामर्थ्यसंभवात् |
 तस्मादेकमेव विज्ञानमनुभवात्मकम् |
 अनुमानं च |
 विमतमनुभवात्मकं प्रत्यक्षत्वात् संमतवदिति |
 अनेनाभिप्रायेण प्रत्यभिज्ञानं प्रत्यक्ष इत्यत्र परमतं निरसितुं प्रत्यक्षग्रहणं परिक्षिप्तम् |
 तस्मात्संस्कारसहकृतेन्द्रियजन्यत्वात्

171.
प्रत्यभिज्ञानस्योभयविषयत्वमुपपत्स्यते |
 प्रतिपत्स्यते च प्रत्यभिज्ञानस्य प्रत्यभिज्ञा विषयेन्द्रियसामर्थ्यानुविधानात् |
 ततश्च न कदाचिदनुपपत्तिरिति प्रत्यभिज्ञानं भवति दृष्टान्तः |
 यथा संस्कारसहकृतेन्द्रियजन्यं प्रत्यक्षज्ञानमसन्तं कालं देशं चावगाहते सन्तमेकं कालं देशं च |
 तद्वत् प्रतीतिरपि सदसदवगाहिनीति |
 ननु नानापदेष्वेकं वाक्यमिति प्रतीतिः संजायते |
 सा च नानापदातिरिक्तवाक्यस्फोटानङ्गीकारे न संभवति |
 परस्परविलक्षणेषु पुष्पेषु विना सूत्रं मालाप्रत्ययवत्पदमालायामन्तरेणाभिन्नं निमित्तमेकप्रतीतेरयोगात् |
 वाक्यार्थप्रत्ययानुपपत्त्या च वाक्यस्फोटोऽङ्गीकरणीय इत्याशङ्क्य वर्णानां वाचकत्ववर्णनया पदस्फोटस्य विघटितत्वाद् वाक्यस्फोटो विघटित एवेति मत्वा वाक्यप्रतीत्युत्पादनप्रकारमाह ? तत इति |
 यतः पदस्फोटो निराकृतस्ततो वर्णेष्वेव पदप्रतीतौ जातायां पदेष्वेव वाक्यप्रतीतिः |
 तत्संस्कारसहकृतेनान्त्यपदसंबन्धे (द्धे?) न श्रोत्रेन्द्रियेण क्रियत इत्यर्थः |

	अप्रतीतपदार्थकस्य पुंसः पदश्रवणेऽपि वाक्यप्रतीतेरनुदयात् वाक्यप्रतीतौ पदार्थप्रतीतिरङ्गमिति दर्शयति - पदार्थेति |
 इयता प्रबन्धेनोपपादितमर्थमुपसंहरति - तदिदमिति |
 यतो वर्णानां समूहः पदं पदसमूहो वाक्यमिति साधितं तस्मादिदं पदसमूहरूपं वाक्यमाप्तेन यथार्थदर्शिना यथार्थवादिना पुरुषेण प्रयुज्यमानं शब्दाभिधं प्रमाणम् |
 शब्द्यतेऽनेनेति

172.
करणव्युत्पत्त्या निष्पन्नः शब्दः शब्द इति भावः |
 यद्येवं करणस्य फलवत्त्वनियमात् फलं वक्तव्यं तत्राह ? फलं त्वस्येति |
 केचन पदानि पदार्थान् प्रतिपादयन्ति ते च पदार्था वाक्यार्थज्ञानं जनयन्ति तथा च वाक्यार्थज्ञाने पदार्था एव करणं पदार्थप्रतिपादने पदानामुपयोग इत्याचक्षते |
 तदपि वाक्यस्य फलं वाक्यार्थज्ञानमिति वदता प्रत्युक्तम् |
 पदार्थानामवगतादिरूपतया कारणत्वानुपपत्तौ तद्विशेषकारणत्वायोगात् |
 पदानां तु पूर्वभावनियमेन पदार्थप्रतिपादनमवान्तरव्यापारीकृत्य वाक्यार्थप्रतीतिजनकत्वोपपत्तेः |
 न हि स्वाङ्गं स्वस्य व्यवधायकमिति न्यायेन व्यापारस्याव्यवधायकत्वाच्च |
 तदुक्तम्-
	'साक्षाद् यद्यपि कुर्वन्ति पदर्थप्रतिपादनम् |

	 वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ||
	 वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् |

	 पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ' || इति |

	प्रभाकरमतानुसारिणः केचन वैदिकवाक्यस्य पृथक् प्रमाणत्वमास्थाय लौकिकवाक्यस्यानुमानान्तर्भावमास्थिषत |
 तन्निराकर्तुकामो वेदवल्लोकेऽप्याकाङ्क्षादिमत्तया वाक्यार्थप्रतिपादने निर्णीतशक्तेर्वाक्यादेव वाक्यार्थप्रतिपत्त्युपपत्तौ य एव वैदिकास्त एव लौकिका इति लोकवेदाधिकरणन्यायेन लौकिकवाक्यस्य वैदिकवाक्यसमानयोगक्षेमतया नानुमानेऽन्तर्भाव

173.
इत्यभिसंधायाभिधत्ते - तच्चेति |
 तदाप्तवाक्यं शब्द इत्युक्तम् |
 एतदुक्तेन प्रकारेणोदाहरणनिष्ठतया प्रदर्शितम् |
 शब्दाह्वयप्रमाणस्य लक्षणमसाधारणो धर्म आप्तवाक्यत्वं लौकिकवैदिकवाक्ययोः साधारणम् |
 वेदवल्लोकेऽपि वाक्यत्वेनैव प्रमाणं नानुमानत्वेनेत्यर्थः |
 ननु लोकवेदयोः किं सर्वात्मना समानमित्याशङ्क्य विशेषं वक्तुं लोके तावदाप्तानाप्तविभागं विदधाति - लोके त्विति |
 यथार्थदर्शी यथार्थवादी चाप्तो भवति |
 भ्रान्तो विप्रलम्भकश्चाप्तो न भवतीति भावः |
 फलितमाह ? अत इति |
 लोके पुरुषेषु भ्रान्तिविप्रलम्भयोः संभवात् किंचिदेव लौकिकं वाक्यं प्रमाणं न सर्वमित्यर्थः |
 किं तल्लौकिकं वाक्यं यत् प्रमाणभावं भजते तत्राह ? यदिति |
 ननु लोकवद्वेदेऽपि किंचिदेव वाक्यं किं प्रमाणमिति शङ्कमानं प्रत्याह ? वेदे त्विति |
 ननु वेदस्य परमेश्वरप्रणीतत्वेन निराशङ्कं प्रामाण्यं न लभ्यते |
 पुरुषेषु रागद्वेषसंभावनयाऽयथार्थवाक्यप्रणयनस्य संभवात् |
 तदुक्तम् -
	'रागद्वेषादिकालुष्यं पुरुषेषूपलभ्यते |

	 अतः प्रामाण्यशङ्कापि निष्कलङ्के प्रसज्यते || इति |
'
	तस्माद्वेदस्य निर्विचिकित्सप्रामाण्यलाभाय नित्यत्वमास्थेयमितीमां शङ्कां पराकर्तुमुक्तम् - परमाप्तेति |
 अत्र चाप्तत्वं प्रक्षीणरागादिदोषत्वे सत्युपदेष्टृत्वम् |
 तच्च द्विविधं परमपरं च |
 तत्र परं सर्वविषयं सर्वज्ञस्यैव संभवेत् |
 अपरं पुनरसर्वविषयमार्यम्लेच्छादेरसर्वविद एवेति |
 यथार्थतः सर्वार्थदर्शित्वेन परमाप्तः प्रक्षीणरागद्वेषादिदोषः कृपावान् परमेश्वरः परोपदेशाय प्रवृत्तो यथार्थमुपदिशतीति च संभाव्यते |
 अतस्तप्रणीतं

174.
सर्ववाक्यं प्रमाणमेवेत्यक्षरार्थः |
 इदमत्राकूतम् |
 यदवादि पूर्ववादिना वेदस्य नित्यत्वे न प्रामाण्यमास्थेयमिति तदसारम् |
 प्रामाण्यस्य दोषाभावप्रयुक्तत्वेन नित्यत्वप्रयुक्तत्वाभावात् |
 सत्यपि नित्यत्वे मनसः श्रवणस्य वागन्तुकदोषेण संशयविपर्ययोत्पादनवेलायामप्रामाण्यदर्शनात् |
 असत्यपि नित्यत्वे निर्घूतदोषाणां चक्षुरादीनां प्रामाण्योपलम्भात् |
 दोषास्तु पुरुषधौरेये न संभावनामर्हन्ति |
 यत आहुः -
	'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः |
' इति |
 न चेत्थंभूते परमेश्वरे प्रमाणाभावः |
 अङ्करादिकं सकर्तृकं कार्यत्वात् कुम्भवदित्यादीनामनादीनां नवानामीश्वरसाधकानामनुमानानां जागरूकत्वात् |
 तदुदितमुदयनेन |

	कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः |

	वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः || इति |

	न च वेदवाक्यानामनादित्वे प्रमाणाभावः |
 वेदवाक्यान्यनित्यानि वाक्यत्वात् कालिदासादिवाक्यवदित्यादेः संभवात् |
 ननु वेदवाक्यानि नित्यान्यस्मर्यमाणकर्तृकत्वादाकाशवदिति नित्यत्वेऽपि प्रमाणमस्तीति चेन्मैवम् |
 अननुभूयमानकर्तृकैर्घटादिभिर्व्याभिचारात् |
 अथाज्ञायमानकर्तृकत्वं हेतुः क्रियते तदाऽसिद्धिरेव |
 अनुमानागमाभ्यां तज्ज्ञानस्य संभवात् |
 अथवा यथाश्रुतमेवास्तु |
 तथापि जीर्णकूपारामादौ व्यभिचारः |
 अथैतद्दोषपरिजिहीर्षया संप्रदायाविच्छेदे सतीति विशेष्यते |
 एवमपि गाथादिशब्दैः सुभाषितश्लोकैश्च व्यभिचारस्तदवस्थ एव |
 किं च

175.
संप्रदायो नाम वृद्धव्यवहारानुगतपदवर्णस्वरनियमः |
 तस्याविच्छेदो नाम यथापूर्वमुच्चारणम् |
 तस्य च सपक्षे विपक्षे चावर्तमानतया दृष्टान्तासिद्धिः |
 तस्मात् परमाप्तेन परमेश्वरेण प्रणीतत्वाद्वेदस्य प्रामाण्यं सिद्धम् |
 अत एव कणादः प्रणिनाय ? 'तद्वचनादाप्तप्रामाण्यमिति' |
 महता प्रबन्धेन प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति सूत्रोक्तं प्रमाणचतुष्टयं व्याख्यातमित्युपसंहरति - वर्णितानीति |
 एवमिति शेषः |
 नन्वन्यान्यप्यर्थापत्त्यादीनि प्रमाणानीति परिसंचक्षते परीक्षकाः |
 अतः कथमित्थं कथ्यत इत्याशङ्क्य तेषां यथायथमुक्तेष्वेव प्रमाणेष्वन्तर्भावान्न कश्चिच्छङ्काशूक इत्याह ? एतेभ्योऽन्यदिति |
 प्रत्यक्षादिचतुष्टयव्यतिरिक्तं पृथक् प्रमाणं न भवतीत्यर्थः |
 अप्रमाणस्य प्रमाणान्तर्भावो दुर्वच इति सूचयितुं प्रमाणस्य सत इत्युक्तम् |

	उक्तमन्तर्भावमुपश्रुत्य तदमृष्यमाणो मीमांसकः प्रत्यवतिष्ठते - नन्वित्यादिना |
 अर्थापत्तेः पृथक् प्रमाणत्वमुपपादयति - तथाहीति |
 अनुपपद्यमानार्थदर्शनात्तदुपपादकभूतार्थान्तरकल्पनमर्थापत्तिः |
 स च दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यनुपपद्यमानार्थस्य दृष्टत्वश्रुतत्वभेदेन दृष्टार्थापत्तिः श्रुतार्थापत्तिरिति द्विविधेति |
 एतत्सिद्धिवत् कृत्वोदाहरणनिष्ठं कृत्वा प्रदर्शयति - पीनो देवदत्त इति |
 कल्पनाप्रकारं दर्शयति - दिवा अभुञ्जानस्येति |
 दिवा भोजनरहितस्य पुष्टत्वं रात्रिभोजनेन विना नावकल्पत इति रात्रिभोजनं कल्प्यत इत्यर्थः |
 फलितमाह ? अत इति |
 नन्वर्थापत्त्याख्यं प्रमाणं प्रत्यक्षादीनामन्यतमं भवत्वित्याशङ्क्य रात्रिभोजनस्य प्रत्यक्षाद्यविषयत्वान्नैवमित्याह ? प्रत्यक्षादिभ्य इति |
 रात्रिभोजनस्य केवलव्यतिरेक्यनुमानविषयत्वेनार्थापत्तेरनुमानानतिरेकान्न पृथक् प्रमाणत्वमिति परिहरति - नैतदिति |
 तदुपपादयति - तथाहीति |
 पञ्चावयवमनुमानवाक्यं प्रयुङ्क्ते - अयं देवदत्त इति |
 दिवाऽभुञ्जानस्य पीनत्वं रात्रिभोजनमन्तरेणानुपपद्यमानं रात्रिभोजनं कल्पयतीति वदता भवतैव पीनत्वरात्रिभोजनयोः कार्यकारणभावेन धूमधूमध्वजवन्नियम्यनियामकभावो दर्शितः |
 न ह्यनियम्यस्य नियामकं विना किंचिदनुपपन्नमतिप्रसङ्गात् |
 तदुक्तम् -
	'अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः' |
 इति |

	' नचानयोर्विरोधोस्ति प्रत्यक्षे चाप्यसौ समः' |
 इति |

	नन्वन्वयाभावान्नेदमनुमानमिति चेन्न |
 व्यतिरेकाभावेनान्वयिनोऽप्यननुमानत्वप्रसङ्गात् |
 तस्माद् व्यतिरेकमुखेन निरूप्यां व्याप्तिमुपजीव्य प्रवर्तमानत्वादर्थापत्तिरनुमानान्नातिरिच्यते |
 ततश्चार्थापत्तेः पृथक्प्रमाणत्वकल्पना नावकल्प्यत इति भावः ||
	नन्वभावाख्यं प्रमाणान्तरमस्तीति षष्ठप्रमाणगम्याभाववादी भाट्टः प्रत्यवतिष्ठते - नन्वित्यादिना |
 प्रमेयाभावप्रतीतौ भावग्राहकप्रत्यक्षादिप्रमाणपञ्चकव्यावृत्तिरूपमभावाख्यं प्रमाणान्तरमङ्गीकरणीयम् |
 अन्यथा अभावप्रतीतिरेव ह नोदयमासादयेदित्याद्यभिप्रेत्याह ? तच्चाभावेति |
 तदेतदुपपादयति - तथाहीति |
 ननु घटाद्यनुपलब्ध्या घटाद्यभावो गृह्यत इत्युक्तं तत्रानुपलब्धिर्नाम नास्तीति ज्ञानं विवक्ष्यते चेत्तदा घटादिनास्तित्वज्ञानेन घटादिनास्तित्वज्ञानं जातमिति स्यात् |
 तन्न संभवति |
 पूर्वापरभावलक्षणस्य कार्यकारणभावस्य भेदसमानाधिकरणत्वेनैकस्यासंभवादित्याशङ्क्य विवक्षितमर्थमाह ? अनुपलब्धिश्चेति |
 उपपादितमर्थमुपसंहरति - इत्यभावप्रमाणेनेति |
 न चेह भूतले घटो नास्तीत्यत्राभावग्रहणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादैन्द्रियकमिति वाच्यम् |
 अधिकरणग्रहणोपक्षीणत्वादिन्द्रियव्यापारस्य |
 तथाहि धूमज्ञानोपक्षीणस्येन्द्रियव्यापारस्य कार्यं न भवति पश्चाद्भवदपि धूमध्वजज्ञानं तथाधिकरणग्रहणोपक्षीणस्येन्द्रियव्यापारस्य कार्यं न भवति पश्चाद्भवदप्यभावग्रहणमिति भावः |
 तदुक्तम्-
	'अन्वयाधीजन्मत्वमनुमाने व्यवस्थितम् |

	अर्थापत्तेरियं त्वन्या व्यतिरेकप्रवर्तिनी ||' इति |

	अघटं भूतलमित्यत्राभावस्य तर्कानुपलम्भसहायेन प्रत्यक्षेणैव गृह्यमाणत्वादुपलम्भाभावस्य पृथक् प्रमाणत्वं नास्थेयमिति समाधत्ते - नैतदित्यादिना अभावग्रहणादित्यन्तेन |
 न हि यद् येनोत्पद्यते तत्सर्वं तस्य व्यापारः |
 किं तु येन विना यस्य यदुत्पादनं न संभवति स एव तस्य कारणं स्यात् तस्मिन् कार्ये जनयितव्येऽवान्तरव्यापारः |
 न च धूमज्ञानेन विना चक्षुर्दहनज्ञानं जनयितुं नेष्टे |
 पुरोवर्तिनि वह्नौ धूमोपलम्भमन्तरेण तदुत्पत्तिदर्शनात् |
 प्रकृते त्वधिकरणग्रहणस्य व्यापारलक्षणस्य व्यापारलक्षणलक्षितत्वेनावान्तरव्यापारतया न व्यवधायकत्वमिति

178.
दृष्टान्तदार्ष्टान्तिकयोर्न साम्यमिति भावः |
 ये तु निवृत्तः कोलाहल इति शब्दप्रध्वंसस्य प्रत्यक्षत्वं मन्वते तेऽधिकरणग्रहणमवर्जनीयसंनिधिकत्वेनाभावप्रतीतावङ्गमिति नाङ्गीकुर्वते |
 तन्मते त्वयमङ्गीकारवादोऽनुमानं च |
 विमतमभावग्रहणमिन्द्रियजन्यमनन्यत्रोपक्षीणेन्द्रियव्यापारभावभावित्वाद् रूपादिज्ञानवदित्यलम् |
 नन्विन्द्रियाभावयोः संबन्धाभावादभावस्येन्द्रियग्राह्यत्वं न संगच्छते |
 तस्मादनिच्छतापि स्थूलमतिना षष्ठप्रमाणगम्यत्वमभावस्याभ्युपगन्तव्यमित्यभिधातुमिन्द्रियाणां प्राप्तप्रकाशकत्वं तावदाह ? नन्वित्यादिना |
 तदेतदुपपादयति - तथाहीति |
 अनुमानप्रयोगप्रकारं दर्शयति - इन्द्रियाणीति |
 ननु ज्ञानकरणत्वादिति हेतोः स्मृतिज्ञानजनके मनस्यनैकान्तिका |
 मनसः स्मर्यमाणैरर्थैः सह संबन्धाभावादिति चेन्मैवम् |
 संस्कारलक्षणप्रत्यासत्त्यपेक्षया मनसोऽपि प्राप्यकारित्वात् |
 अत एवाह कुसुमाञ्जलावुदयनः |

	'असाक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमभ्युपागमन् धीराः संस्कारस्त्वर्थविशेषप्रत्यासत्तावुपयुज्यते' |
 इति |

	ये तु संस्कारमात्रजं ज्ञानं स्मृतिरित्यभिधीयत इति मतमवलम्ब्य मनसः करणत्वं नाभ्युपगच्छन्ति तान् प्रति स्मृतिज्ञाने मनसः करणत्वाभावान्न कोऽपि यत्नः कर्तव्य इति भावः |
 ननु चक्षुःश्रोत्रयोः प्राप्यकारित्वं न संभवति |
 तथाहि - किं चक्षुरर्थदेशं गत्वा संबध्यतेऽथवार्थश्चक्षुर्देशम् |
 नाद्यः |
 प्रतीतिविरोधात् |
 न हि शरवदर्थदेशं गतं चक्षुः

179.
केनचिदुपलभ्यते |
 नापि द्वितीयः |
 वह्निक्षुरिकादिदर्शनेन दाहपाटनादिप्रसङ्गात् |
 इतोपि चक्षुर्न प्राप्यकारि |
 नयनोन्मीलनानन्तरं शाखाशीतमयूखयोः समसमयमुपलम्भसंभवात् |
 काचाभ्रपटलस्फटिकाद्यन्तरितोपलब्धेश्च |
 तर्हि वीचीतरङ्गन्यायेन श्रवणपथमवतीर्णस्य शब्दस्योपलम्भः संभविष्यतीति चेन्मैवम् |
 श्रूयमाणः शब्दः प्राच्यः प्रतीच्य उदीच्योऽवाच्य इति दिग्विशेषव्यपदेशानुपपत्तेः |
 अतश्चक्षुःश्रोत्रयोः प्राप्यकारित्वं न सेत्स्यतीति शङ्कमानं प्रति चक्षुःश्रोत्रे पक्षयित्वानुमानेन प्राप्यकारित्वं साधयामीत्यभिसंधायाभिधत्ते - यद्वेति |
 स्मृतिं प्रति मनसः करणत्वाङ्गीकारवादे बाह्येन्द्रियत्वादिति हेतुः प्रयोक्तव्यः |
 अप्राप्तप्रकाशकत्वे सर्वार्थस्योपलम्भः स्यादिति विपक्षे बाधकस्तर्कः |
 चक्षुषस्तावद्रश्मिद्वारार्थसंबन्धोपपत्तेः |
 समसमयस्योपलम्भस्यासिद्धेरिन्द्रियवृत्तेराशुतरसंचारित्वेनोत्पलपत्रशतव्यतिभेदवद् यौगपद्याभिमानस्य कालसंनिकर्षोपपत्तेः स्वच्छद्रव्यत्वेन काचाभ्रादीनां तेजोगतिप्रतिघातकत्वासंभवाच्च |
 अनेनाभिप्रायेणाक्षेपसमाधाने सूत्रकारोऽपि चकार -
	'अप्राप्य ग्रहणं काचाभ्रटलस्फटिकान्तरितोपलब्धेः कुड्यादिव्यवहितानुपलब्धेरप्रतिषेधः |
 अप्रतिघातात् संनिकर्षोपपत्तिः' |
 इति |

	यच्चोक्तं शब्दग्रहणपक्षे दिग्विशेषव्यपदेशानुपपत्तिरिति |
 तन्न |
 दिग्विशेषानुसंधानवतः पुंसस्तदुपपत्तेः |
 तदनुसंधानविधुरस्य कुतो वायं शब्द इति

180.
संदेहदर्शनाच्च |
 तस्माच्चक्षुःश्रोत्रयोः प्राप्यकारित्वं सिद्धमिति भावः |
 दृष्टान्तस्य साध्यविकलतां परिहरति - त्वगादीनामिति |
 ननु भवतु भवदुक्तरीत्या प्राप्यकारित्वमिन्द्रियाणाम् |
 अत एवाभावग्राहकमपीन्द्रियं संबद्धमेवाभावं गृह्णातु ततश्चाभावस्य किं षष्ठप्रमाणगम्यत्वकल्पनयेत्यत आह ? न चेन्द्रियेति |
 इन्द्रियाभावयोः संबन्धाभावं दर्शयितुं प्रसिद्धौ द्वावेव संबन्धावित्याह ? संयोगेति |
 नन्वनयोः संबन्धयोरन्यतरः संबन्धो भवत्विन्द्रियाभावयोरित्यत आह ? न तावदिति |
 न तावदिन्द्रियाभावयोः संयोगः संगंस्यते |
 संयोगस्य द्रव्यमात्रनिष्ठत्वेनाभावस्य द्रव्यत्वाभावात् |
 नापि समवायः |
 इन्द्रियाभावयोरवयवावयव्यादीनामन्यतमत्वाभावादिति भावः |
 ननु संयोगसमवायाविन्द्रियाभावयोर्न संभवतश्चेन्मा संभूतां नाम विशेषणविशेष्यभावस्तु संभविष्यत्येवेत्याशङ्क्याह ? विशेषणेति |
 सत्यम् |
 इन्द्रियाभावयोर्विशेषणविशेष्यभावः संभवति परं तु तस्य संबन्धत्वमेव न संभवतीति भावः |
 न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशङ्क्य तत्रोपपत्तिं कथयति - भिन्नेति |
 भिन्नोभयाश्रितत्वाभावे कथंकारं संबन्धत्वं न स्यादित्याशङ्क्य विशेषणविशेष्यभावस्य संबन्धलक्षणलक्षितत्वाभावात् संबन्धत्वं नास्तीति वक्तुं संबन्धलक्षणं प्रथमं कथयति - संबन्धो हीत्यादिना |
 उदाहरणनिष्ठं कृत्वा दर्शयति - यथेति |
 भेरीदण्डसंयोगे लक्षणानुगतिं विशदयति - स हीति |
 ननु विशेषणविशेष्यभावोऽप्येतल्लक्षणलक्षितत्वात् संबन्धो भवत्वित्याशङ्क्य तल्लक्षणलक्षितत्वं नास्तीत्याह ? न चेति |
 तदेतदुपपादयति - तथा हीति |
 ननु यथा घटघटत्वयोर्भेदः स्फुटमुपलभ्यते तद्वद्दण्डतद्गतविशेषणत्वयोरित्यत आह ? न हीति |
 विशेषणत्वस्य दण्डादन्यत्वे बाधकमस्ति |
 घटत्वस्य घटादन्यत्वे बाधकं नास्तीति भावः |
 तर्हि विशेषणत्वं दण्डस्य किं न भवतीति पृच्छति - अपि त्विति |
 उत्तरमाह ? स्वरूपमिति |
 विशेषणत्वं दण्डस्य स्वरूपमित्यर्थः |
 कुत इत्यत आह ? अभावस्यापीति |
 भाववदभावस्यापि विशेषणत्वादित्यर्थः |
 नन्वभावस्यापि विशेषणत्वे तस्यार्थान्तरत्वं भवतु को दोष इत्याशङ्क्य विशेषणत्वस्यार्थान्तरत्वे द्रव्यादीनामन्यतमेन तेन भवितव्यं तदन्यतमत्वमभावे न संभवत्यभावस्य भावाधिकरणत्वासंभवादित्याह ? न चाभाव इति |
 नन्वभावस्य विशेषणत्वं स्वरूपं चेत् स्वरूपत्वं कदाचिदपि विशेष्यत्वं न स्यात्स्वरूपस्यानपायादित्याशङ्क्य यथैकः पुमांस्तेन तेनोपाधिनोपाधीयमानः पिता माता भ्राता चेति व्यवहारभाग् भवति तद्वदेकमेव स्वरूपं तेन तेनोपाधिनोपाधीयमानं तथा व्यवहारभाग् भविष्यतीति परिहरन्नुक्तमर्थमुपसंहरति - तस्मादिति |
 यस्मादर्थान्तरत्वं न संभवति तस्मात्स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं कलशशून्यमवनितलमित्यत्र कलशाभावस्य स्वविशिष्टप्रत्ययजननयोग्यता सैव विशेषणता नार्थान्तरमिति भावः |
 उक्तन्यायमन्यत्राप्यतिदिशति - एवमिति |
 ऊह्या इत्युक्तम् |
 कथमूह्या इत्यत आह ? स्वप्रतिबद्धेति |
 अग्निव्याप्तो धूम इत्यत्राग्नेः स्वव्याप्तबुद्धिजननयोग्यता सैव व्यापकत्वमित्यर्थः |

182.
तत्वादेः कारणत्वस्वरूपं निरूपयति - कारणत्वमपीति |
 व्यापकत्वादेरर्थान्तरत्वाभावे युक्तिमाह ? अभावस्यापीति |
 ननु यथा घटत्वपटत्वादिशब्दानां घटपटादिगतसामान्यवाचकत्वं तद्वद्व्यापकत्वादिशब्दानां सामान्यवाचकत्वमस्त्वित्याशङ्क्याह ? न ह्यभाव इति |
 विशेषणविशेष्यभावस्य साधितमर्थान्तरत्वाभावं निगमयति - तदेवमिति |
 यथा भिन्नत्वं न संभवत्येवमुभयाश्रितत्वमपीत्याह ? नापीति |
 तत्र युक्तिं वक्ति - विशेषण इति |
 यथा घटत्वं घटमात्रनिष्ठं न पटनिष्ठं तद्वद्विशेषणत्वं विशेषणमात्रनिष्ठं न विशेष्यनिष्ठम् |
 एवं विशेष्यत्वमपीति भावः |
 एकत्वमपि नास्तीत्याह ? नाप्येक इति |
 द्वन्द्वान्ते श्रूयमाणो भावशब्दः प्रत्येकमभिसंबद्ध्यत इति न्यायेन भावशब्दस्योभयत्र संबन्धे द्वावेतौ धर्माविति भावः |
 इयता प्रबन्धेन संसाधितं विशेषणविशेष्यभावस्य संबन्धत्वाभावमुपसंहरति - तस्मादिति |
 भिन्नोभयाश्रितत्वाभावादिति भावः |
 उक्तं न्यायमन्यत्राप्यतिदिशति - एवमिति |
 तर्हि विशेषणविशेष्यभावादिषु वृद्धैः प्रयुज्यमानस्य संबन्धशब्दस्य का गतिरित्याह ? संबन्धस्त्विति |
 संयोग इत्युक्ते कयोरित्याकाङ्क्षा जायते |
 एवं विशेषणविशेष्यभाव इत्युक्ते कयोरित्याकाङ्क्षा जायते |
 तस्मादुभाभ्यां निरूप्यमाणत्वसाधर्म्येणोपचारात् संबन्धव्यपदेश इति भावः |
 फलितमाह ? तथा चेति |
 इन्द्रियाभावयोः संबन्धासंभवादभावस्यैन्द्रियकत्वाभावाच्छष्ठप्रमाणगम्यत्वमभ्युपगन्तव्यमिति भावः |
 यद् यदिन्द्रियं तत् तत्संबद्धमेव प्रकाशयतीति

183.
यदुक्तं तदङ्गीक्रियत एव |
 परं त्वस्या व्यवस्थाया भावमात्रविषयत्वादसंबद्धस्याप्यभावस्यैन्द्रियकत्वं न हीयत इत्यभिप्रेत्य परिहारमाह ? सत्यमिति |
 कुत इत्यत आह ? भावावच्छिन्नत्वाद्व्याप्तेरिति |
 तस्या व्याप्तेर्भावमात्रविषयतया संकोचनीयमानत्वादित्यर्थः |
 एतदेव विशदयति - भावं प्रकाशयदिति |
 अभावग्रहणव्यावृत्तिमाह ? नन्विति |
 तर्ह्यभावं प्रकाशयदिन्द्रियं कथं प्रकाशयतीत्यत आह ? अभावमिति |
 ननु सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेण भावविषयतया संकोचो न युज्यते |
 अन्यथा सर्वव्याप्तीनां भावविषयतया प्रसज्येतेति चेन्मैवम् |
 अभावग्रहणस्यैन्द्रियकत्वानङ्गीकारेऽकारणकार्योत्पादप्रसङ्गस्यैव बाधकतया जागरूकत्वात् |
 ननु प्रतियोग्यनुपलब्धौ सत्यामेवाभावग्रहणमिति त्वयाङ्गीकर्तव्यम् |
 तर्हि सैवानुपलब्धिरभावमुपलम्भयति |
 तथा च बाधकाभावान्नोत्सर्गस्यापवादो युक्त इति चेन्न |
 अनुपलब्धेः कारणत्वनिराकरणात् |
 तथा ह्यनुपलब्धिः किं ज्ञाताभावमुपलम्भयत्यज्ञाता वा |
 नाद्यः |
 अनुपलब्धेरप्यभावरूपत्वेनानुपलब्ध्यन्तरापेक्षया तत्रापि ज्ञातत्वाज्ञातत्वविकल्पे क्रियमाणे तत्रापि प्रथमपक्षस्वीकारे च तत्र तत्राप्येवमित्यनवस्थाप्रसङ्गात् |
 न द्वितीयः |
 अभावग्रहणस्याज्ञातकरणत्वाङ्गीकरणे ऐन्द्रियकत्वानुमानस्य सुवचत्वात् |
 प्रयोगश्च |
 विमतमिन्द्रियजन्यमज्ञातकरणत्वात् संप्रतिपन्नवदिति |
 अन्यथा रूपाद्युपलम्भस्याप्यनुपलम्भकरणत्वप्रसङ्गो विपक्षे बाधकस्तर्कः |
 अभावोपलम्भे भावानुपलम्भवद्भावोपलम्भेऽप्यभावानुपलम्भस्य वज्रलेपायमानत्वात् |
 तस्मादनुपलब्धिसहकृतमिन्द्रियमभावं गृह्णातीत्यभ्युपगन्तव्यम् |
 तमर्थं मनसि निधायाभिधत्ते - इति सिद्धान्त इति |
 प्रामाणिकैः प्रमाणवत्तयाऽयमर्थोऽभ्युपगतस्त्वया निवारयितुं न पार्यते |
 तदुक्तम् -
	'प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते |
' इति |

	नन्विन्द्रियस्यासंबद्धार्थग्राहकत्वाभ्युपगमे कुड्यादिव्यवहितार्थग्रहणप्रसङ्ग इत्याशङ्क्याह ? असंबद्धेति |
 ननु दण्डी कुण्डली कमण्डलुमान्नीलमुत्पलमित्यादौ दण्डादेर्विशेषणत्वं संबन्धान्तरपूर्वकं दृश्यते |
 न चाभावेनेन्द्रियस्य संबन्धः संयोगः समवायो वा संभवति |
 तस्मान्मूलसंबन्धाभावाद्विशेषणत्वेनातिप्रसङ्गदोषो दुःपरिहर इत्याशङ्क्य षष्ठेनापि प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन ग्रहीतव्यः |
 ततश्च षष्ठप्रमाणवादिनोऽप्येतत्समानमित्याह ? समश्चेति |
 यथा खलु गोमान्, अश्ववानित्यादौ संयोगसमवायाभावेपि देवदत्तस्य विशेष्यत्वं गवाश्वादीनां विशेषणत्वं भवदपि नानुपपन्नं तद्वदत्रापि मूलसंबन्धाभावेऽपि संयुक्तादेर्विशेषणत्वेन विशेष्यत्वेन वा प्रत्यक्षयोग्यार्थानुपलब्धौ तदभावः प्रत्यक्षः |
 अनुमेयाभावस्त्वनुमानगम्यः कौरवाद्यभावश्चागमगम्य इति प्रत्यक्षादिष्वेव यथासंभवमन्तर्भावान्नानुपलब्धेः पृथक् प्रमाणत्वमिति सिद्धम् |
 संभवैतिह्ययोः पृथक्प्रमाणत्वं निराकृतप्रायमेवेत्युपेक्षितम् |
 तन्निराकरणप्रकारस्तु प्रदर्श्यन्ते |
 संभवो द्विविधः संभावनारूपो निश्चितरूपश्चेति |
 तत्राद्योऽप्रमाणमेव |
 तद्यथा ब्राह्मणे चतुर्वेदाभिज्ञत्वं संभवतीति |


185.
द्वितीयस्तु प्रमाणम् |
 तदनुमानान्नातिरिच्यते |
 तद् यथा शतं सहस्रे संभवतीति |
 सहस्रं शतेनाविनाभूतमित्यविनाभावपूर्वकत्वात् |
 अनिर्दिष्टप्रवक्तृकं प्रवादपारंपर्यमैतिह्यम् |
 तद् द्विविधं वितथमवितथं चेति |
 तत्राद्यं न प्रमाणं द्वितीयं त्वाप्तोपदेशरूपत्वादागमान्न भिद्यते |
 तद् यथा - इह वटे यक्षस्तिष्ठतीति न चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् |
 'शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः' इति सूत्रकारेणाक्षेपपूर्वकमुक्तेष्वेवान्तर्भावस्याभिहितत्वाच्चतुष्ट्वं सिद्धम् ||
	प्रमाणानां प्रामाण्यं स्वतोऽप्रामाण्यं तु परत इति मीमांसकाः संगिरन्ते |
 उभयमपि परत इति नैयायिकाः प्रतिपद्यन्त इति वादिप्रतिपत्तेः सद्भावात् संदेहः स्यात् |
 तन्निवारणाय प्रामाण्यस्य निरूपणीयता युज्यत इत्यभिप्रायेण प्रतिजानीते - इदमिति |
 प्रमाणनिरूपणानन्तरं तद्गतं प्रामाण्यं विचार्यत इत्यर्थः |
 प्रामाण्यस्य स्वतस्त्वं द्विविधमुत्पत्तौ ज्ञप्तौ चेति |
 तत्रोत्पत्तौ स्वतस्त्वं नाम ज्ञानकारणमात्रजन्यत्वम् |
 ज्ञानं येन जायते तेनैव प्रमाण सदैव जायत इत्यर्थः |
 ज्ञप्तौ स्वतस्त्वं तु ज्ञानग्राहकमात्रग्राह्यत्वम् |
 येन ज्ञानं ज्ञायते तेनैव प्रमाणं सदैव ज्ञायत

186.
इत्यर्थः |
 परतस्त्वमपि द्विविधमुत्पत्तौ ज्ञप्तौ च |
 तत्रोत्पत्तौ परतस्त्वं च ज्ञानकारणातिरिक्तकारणजन्यत्वम् |
 इन्द्रियार्थसंयोगादिना ज्ञानं जायते तदतिरिक्तेन गुणेन दोषेण वा तज्ज्ञानं प्रमाणमप्रमाणं वा जायत इत्यर्थः |
 ज्ञप्तौ परतस्त्वं च ज्ञानग्राहकातिरिक्तग्राह्यत्वम् |
 ज्ञानं मनसा गृह्यते तद्गतं प्रामाण्यमनुमानेनेत्यर्थः |
 एवं स्थिते स्वतःप्रामाण्यं प्रतिक्षिप्य परतःप्रामाण्यं प्रसाधयितुं लोके प्रवर्तमानानां पुंसां प्रवृत्तिरुभयथोपलभ्यत इति लोके सिद्धां वस्तुस्थितिमनुवदति- जलादिज्ञानेति |
 लोके हि पिपासुः पुमान् पिपासोपशमनाय जलं जिज्ञासमानो जलज्ञाने जाते तस्य ज्ञानस्याभ्यासदशामापन्नस्यापि समर्थप्रवृत्तिजनकजातीयत्वलिङ्गेन यथार्थत्वं निश्चित्य पश्चात् प्रवर्तत इत्येकः पक्षः |
 अन्यस्तु जलज्ञानान्तरं कृष्यादाविव संदेहात् तत्र प्रवर्तमानः फललाभे सति समर्थप्रवृत्तिजनकत्वलिङ्गेन तस्य ज्ञानस्यानभ्यासदशामापन्नस्य यथार्थत्वं निश्चिनोतीत्यपरः पक्षः |
 उभयमपि वस्तुवृत्तमाबालपण्डितमनुभवसिद्धत्वादिति भावः |
 यावत् परमतं न निराक्रियते तावत् स्वमतमप्रतिष्ठितं स्यादिति न्यायमनुसृत्य स्वतःप्रामाण्यपक्षं प्रतिक्षेप्तुमारभते - मीमांसकस्य मतमवतारयति - अत्रेति |
 प्रमाणानां प्रामाण्याप्रामाण्यचिन्तायां कश्चिदित्थमाहेत्यर्थः |
 मीमांसकमतमवतारयति - प्रागेवेति |
 प्रवृत्तेः पूर्वमेव ज्ञानस्य प्रामाण्यं निश्चित्य पश्चात् पुरुषाः प्रवर्तन्त इत्यर्थः |


187.
न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशङ्क्य तत्रोपपत्तिमाह ? स्वत एवेति |
 सर्वेषां प्रमाणानां प्रामाण्यं स्वत एवेति निश्चितत्वादित्यर्थः |
 ननु स्वत एव प्रामाण्यमिति कोऽर्थः |
 स्वस्माज्जायते ज्ञायत इति वा |
 उभयथाप्यसंभव एव |
 स्वस्य स्वस्मादुत्पत्तेः प्रतीतेश्च प्रमाणपथानारोहादित्याशङ्क्याह |
 अस्यार्थः |
 येन ज्ञानं जायते तेन प्रामाण्यं सदैव जायत इत्यर्थः |
 परपक्षं प्रतिक्षिपति - नन्विति |
 फलितमाह ? तेनेति |
 ननु ज्ञानमपि प्रवृत्त्युत्तरकालं गृह्यते चेत् प्रामाण्यनिश्चयोत्तरकालं प्रवृत्तिरिति न घटते ज्ञानप्रामाण्ययोः सहग्रहणाभ्युपगमादित्याशङ्क्याह ? ज्ञानं चेति |
 प्रवृत्तेः प्राग् ज्ञानग्रहणानङ्गीकारे बाधकमाह ? कथमिति |
 धर्मिणो बुद्ध्यनारोहे तद्धर्मविषयः संदेहो नोदयमासादयेत् |
 तस्माज्जलज्ञानान्तरं प्रामाण्याप्रामाण्यसंदेहादपि पुरुषः प्रवर्तत इति वदता भवतापि प्रवृत्तेः पूर्वं ज्ञानं गृहीतमित्यभ्युपगन्तव्यमिति भावः |
 ननु ज्ञानग्राहकेण ज्ञानगतं प्रामाण्यं गृह्यत इत्युक्तम् |
 ज्ञानं वा केन गृह्यत इत्याकाङ्क्षायां ज्ञानग्राहकं प्रामाण्य प्रदर्शयंस्तेनैव तद्गतं प्रामाण्यं प्रवृत्तेः प्रागेव गृह्यत इत्युपपादितमर्थमुपसंहरति - तस्मादिति |
 इन्द्रियार्थसंप्रयोगसमनन्तरमयं घट इति ज्ञानं जायते |
 तेन ज्ञानेन घटे ज्ञातताख्यः कश्चिद्धर्म आधीयते |
 सा ज्ञातता ज्ञानमन्तरेणानुपपद्यमाना ज्ञानमाक्षिपति |
 एवं ज्ञाततान्यथानुपपत्तेरर्थान्तरकल्पनं प्रसूते |
 तया ज्ञाततान्यथानुपपत्तिप्रसूतयार्थापत्त्या ज्ञानप्रामाण्ये सहैव गृह्येते |
 पश्चात् पुरुषः प्रवर्तत इति प्रामाण्यस्य स्वतस्त्वं सिद्धमित्यर्थः |
 एवं प्रामाण्यस्य स्वतस्त्वं प्रसाध्य परतस्त्वपक्षं प्रतिक्षिपति - न त्वित्यादिना |
 यदि ज्ञानमात्रं प्रथमं गृह्यते पश्चादनुमानेन तद्गतं प्रामाण्यं निश्चीयत इत्यभ्युपगम्येत तदानीं निश्चितप्रमाणभावमेवानुमानं प्रामाण्यं निश्चाययतीति वक्तव्यम् |
 ततश्च तन्निश्चयश्च निश्चितप्रमाणाभावेनान्येनेत्यनवस्था दुरवस्था लालगीति |
 तस्मात् परतः प्रामाण्यपक्षस्यानवस्थादुरवस्थत्वाद्बोधात्मकत्वेन सर्वेषां ज्ञानानां प्रामाण्यम् |
 क्वचित्त्वर्थान्यथात्वज्ञानेन कारणदोषज्ञानेन वा तत्प्रामाण्यमपोद्यते |
 यस्मादुक्तम् -
	'तस्माद्बोधात्मकत्वेन प्राप्तबुद्धेः प्रमाणता |

	 अर्थान्यथात्वहेतुस्थदोषज्ञानादपोद्यते ||' इति |

	तथा चानिच्छताप्यच्छमतिना प्रामाण्यस्य स्वतस्त्वं कक्षीकर्तव्यमिति पूर्वपक्षसंक्षेपः |
 ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणासंभवात् स्वतस्त्वासिद्धेः परतस्त्वमुररीकर्तव्यमिति राद्धान्तमारभते - अत्रोच्यत इति |
 अर्थापत्तेरनुदय एव दूषणमिति वक्तुं परोक्तमनुवदति - ज्ञातेति |
 यदार्थापत्त्या ज्ञानग्रहणं न सहामहे तदानया तद्गतप्रामाण्यग्रहणं दूरोत्सारितमेव |
 विना व्यक्तिग्रहणं जातिग्रहणस्यासंभवात् |
 व्यक्तिग्रहणसामग्रीनिष्ठत्वाज्जातिग्रहणसामग्र्या इत्यभिप्रायेणाह ? तयेति |
 उक्तमर्थमुपपादयितुं प्रतिजानीते - तथाहीति |
 पराभिमतं प्रतिकर्तुमनुभाषते - इदमिति |
 इदंशब्दार्थमाह ? घटादीति |
 ज्ञातता ज्ञानजन्येत्यनुमीयत इत्युक्तम् |
 केन हेतुनानुमीयत इत्याशङ्क्य तदन्वयव्यतिरेकानुविधायित्वहेतोः पक्षधर्मतां प्रदर्शयंस्तेन साध्यमध्यवसीयत इत्याह ? स चेति |
 विमता ज्ञातता ज्ञानजन्या तदन्वयव्यतिरेकानुविधायित्वात् |
 यद्यन्वयव्यतिरेकानुविधायि तत्तज्जन्यम् |
 यथा तन्त्वन्वयव्यतिरेकानुविधायी पटस्तन्तुजन्य इत्यनुमानं द्रष्टव्यम् |
 ज्ञातताया ज्ञानजन्यत्वसाधनस्य फलमाह ? एवं चेति |
 नोपपद्यत इत्युक्तम् |
 कुत इत्याह ? कारणेति |
 असति कारणे कार्योदयो व्याहन्यते |
 ततश्च शङ्काया व्याघातावधिकत्वादतः परं शङ्का पिशाचिका नावकाशं लभत इति भावः |
 फलितमाह ? तेनेति |
 ज्ञाततान्यथानुपपद्यमाना यामर्थापत्तिं प्रसूते तया ज्ञानप्रामाण्ययोः सहग्रहणसिद्धेः स्वतस्त्वसिद्धिरिति मीमांसकस्य मतमिति भावः |
 ज्ञानविषयत्वातिरिक्तायां ज्ञाततायां प्रमाणाभावान्नेष्टसिद्धिरिति परहारमाचष्टे - न चेति |
 यदि घटादेर्ज्ञानविषयत्वं ब्रूषे तर्हि फलितं ममापि मनोरथद्रुमेण |
 प्रत्यक्षार्थापत्त्योरुभयोस्ततत्र सद्भावादित्याशयेनाशङ्कते - नन्वित्यादिना |
 तदेतदुपपादयति - तथाहीति |
 यदि ज्ञानजनितज्ञातताधारत्वं नाभ्युपगच्छसि तर्हि तादात्म्येन विषयत्वं ब्रूषे तदुत्पत्त्या वा |
 नाद्यः तदसंभवादित्याह ? न तावदिति |
 भेदासहिष्णुरभेदस्तादात्म्यम् |
 विशेषनित्यद्रव्यातिरिक्तेषु येषु स्थलेषु समवायमाचक्षते वैशेषिकास्तेषु स्थलेषु

190.
समवायस्थाने तादात्म्यमभिषिच्य व्यवहरन्ति मीमांसकाः |
 अत एवोक्तम् -
	'विशेषसमवायौ द्वौ नाङ्गीचक्रुः कुमारिलाः' || इति |

	तस्माद् घटज्ञानयोरवयवावयविभावाद्यभावान्न तादात्म्यमिति भावः |
 अस्तु द्वितीयस्तत्राह ? तदुत्पत्त्येति |
 तस्मादुत्पत्तिस्तदुत्पत्तिस्तया विषयत्वेऽङ्गीक्रियमाणे कर्मण इव घटादेः कारणादिन्द्रियादेः कर्तुश्चात्मनो ज्ञानस्योत्पत्तेस्तत्रापि विषयत्वं प्रसज्येतेति भावः |
 तादात्म्यतदुत्पत्तिभ्यां विषयत्वासंभवाज्ज्ञानजनितज्ञातताधारत्वेनैव विषयत्वमेषितव्यमित्यभिसंधिमानाह ? तेनेति |
 इदं वक्ष्यमाणं निश्चीयत इति भावः |
 इदंशब्दार्थमाह ? ज्ञानेनेति |
 अयं घट इति ज्ञानानन्तरं ज्ञानेन घटे ज्ञातताख्यः कश्चन धर्म उत्पद्यत इत्यर्थः |
 उत्पद्यतां नाम उत्पन्नेन तेन किं भवतीत्यत आह ? येनेति |
 येनोत्पन्नेन ज्ञातताख्येन धर्मेण तदाधारो घट एव तस्य ज्ञानस्य विषयो नान्यः पटादिरिति नियमः सिद्ध्यतीति भावः |
 न केवलं ज्ञातो घट इति ज्ञाततायां प्रत्यक्षमेव प्रमाणं किं तु विषयत्वादन्यथानुपपत्तिप्रसूतार्थापत्तिरपि |
 ततश्च प्रमाणसिद्धया ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणसंभवात् स्वतःप्रामाण्यसिद्धिरित्यभिप्रायेणोपसंहरति - अत इत्यादिना |
 ज्ञातो घटः प्रकटो घट इति प्रत्यक्षं न ज्ञाततायां प्रमाणम् |
 इष्टो घटो दृष्टो घटो नष्टो घट इति व्यवहारेषु तत्तत्क्रियाजन्यफलशालित्वाभावेऽपि तन्निरूपणाधीननिरूपणत्वेनेच्छादिवज्ज्ञानस्यापि घटसंबन्धित्वोत्पत्तेः |
 अर्थापत्तिस्त्वन्यथैवोपपन्ना ततश्च नेष्टसिद्धिरित्यभिप्रायेण परिहारमाचष्टे - मैवमिति |
 स्वाभाविकं विषय स्फोटयति - अर्थेति |
 अनङ्गीकारे बाधकमाह ? इतरथेति |
 ज्ञानजनितज्ञातताधारस्यैव विषयित्वमिति यदि नियमस्तर्ह्यतीतानागतयोर्विषयत्वं न स्यादित्यर्थः |
 तत्र हेतुमाह ? तत्रेति |
 वृष्टिरासीद्वृष्टिर्भविष्यतीत्यतीतानागतविषययोर्ज्ञानयोर्ज्ञातताजनकत्वायोगादित्यर्थः |
 कुत इत्यत आह ? असतीति |
 न हि लोके किंचित्कार्यमनाधारं दृश्यत इत्यक्षरार्थः |
 अयमाशयः |
 यदि घटज्ञानयोः स्वभावादेव विषयविषयिभावं नाङ्गीकरोषि तर्हि ज्ञानं ज्ञातताख्यमुपकारं घट एव जनयति नान्यत्रेत्ययं नियमः कथमुपपद्यते इति केनचित्पृष्टः किमुत्तरं दत्से |
 यदि स्वभावादेवेति ब्रूषे तर्हि घटस्यापि स्वभावादेव विषयत्वमङ्गीकुरुष्व |
 तदुक्तम् -
	'स्वभावनियमाभावादुपकारोऽपि दुर्घटः |

	 सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ||' इति |

	प्रकारान्तरेण ज्ञातताधारत्वेन ज्ञानविषयत्वासंभवं दर्शयति - किं चेति |
 ज्ञानजनितज्ञातताधारत्वेनैव ज्ञातताया अपि विषयत्वं भवत्विति शङ्कमानं प्रत्याह ? तथा चेति |
 ज्ञाततानिष्ठायां ज्ञाततायामप्यस्मिन्न्याये प्रसरति तत्र तत्राप्येवमित्यनवस्थादौः स्वास्थ्यमापद्येतेति भावः |
 समः समाधिरिति वक्तुं परेण स्वभाववादं शङ्कयति - अथेति |
 यद्येवं ज्ञाततायां स्थित्वा किमित्येवमाश्रीयते |
 घट एव हि स्थित्वा स्वभाववाद आश्रीयताम् |
 'प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः' इति न्यायादित्याह ? एवं चेदिति |
 एवं ज्ञाततानिराकरणे तामङ्गीकृत्यापि ज्ञाततां स्वतः -

192.
प्रामाण्यं वक्तुं न शक्यत इत्याह ? अस्त्विति |
 यदि ज्ञातताभ्युपगम्येत तर्हि फलितं ममापि मनोरथद्रुमेण तया ज्ञाततया ज्ञानप्रामाण्ययोः सग्रहणासंभवादित्याशङ्क्याह ? तथापीति |
 ज्ञातताङ्गीकारेऽपि तया ज्ञानप्रामाण्ययोः सहग्रहणं न संभवति ज्ञानं ज्ञाततया गृह्यते प्रामाण्यं तु ज्ञातताविशेषेण प्रमाणज्ञाननियतेनेति |
 ज्ञानग्राहकमात्रग्राह्यत्वलक्षणं प्रामाण्यस्य स्वतस्त्वं न सिद्ध्यतीत्यर्थः |
 परं स्वमते पातयितुं परेण शङ्कयति - अथेति |
 मास्तु ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणं ज्ञातताविशेषेण तु स्यात् |
 ततश्च स्वतः प्रामाण्यस्य न काचित् क्षतिरिति भावः |
 यद्येवं तर्हि तादृशस्य स्वतस्त्वस्याप्रामाण्यपक्षेऽपि को वा दण्डं वारयितेत्याह ? एवं चेदिति |
 इदंशब्दार्थमाह ? ज्ञातताविशेषेणेति |
 नन्वेवमपि प्रामाण्यं स्वतः, अप्रामाण्यं तु परत इत्यस्मन्मीमांसागुरुभिरुन्नीतः पक्षो न त्यज्यत इति शङ्कते - अथैवमिति |
 यद्येवं तर्ह्यप्रामाण्यमिव प्रामाण्यमपि परत एवेत्यभ्युपगच्छ किमर्थं वैसादृश्यतेत्याह ? प्रामाण्यमपीति |
 परतःशब्दार्थमाह ? ज्ञानेति |
 अयं भावः |
 मीमांसागुरुभिरभ्युपगतमित्यभ्युपगन्तुं न पार्यते |
 न ह्यभ्युपगमेनार्थाः स्वीक्रियन्ते अनभ्युपगमेन वा निवर्त्यन्ते |
 किंतु यत्प्रामाणिकं तद् ग्राह्यं यदप्रामाणिकं तत्परित्याज्यम् |
 तदुक्तम् -

193.
	'बालाग्रशतभागोऽपि न कल्प्यो निष्प्रमाणिकः |

	 प्रमाणवन्ति कल्प्यानि वस्तूनि सुबहून्यपि ||'
	तस्मादप्रामाणिकत्वेन स्वतस्त्वपक्षस्त्यक्तव्यः प्रामाणिकत्वेन च परतस्त्वपक्षः स्वीकर्तव्यः |
 विमता प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वादप्रमावत् |
 प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वादप्रामाण्यवदिति |
 उदयनमनुमानद्वयं द्विप्रकारेऽपि परतस्त्वे द्रष्टव्यम् |
 यदि ज्ञानं येन ज्ञायते तेनैव प्रामाण्यं सहैव ज्ञायते तर्हि सर्वं ज्ञानं प्रमाणं प्रसज्येत |
 अत्रोच्यते |
 चक्षुरादिकारणस्य स्वतः प्रामाण्यज्ञानहेतुत्वेऽपि कदाचित्प्रतिबद्धशक्तिकतया दोषवशादप्रमाणज्ञानहेतुत्वमुपपद्यतेऽतो नातिप्रसङ्ग इति |
 तदसारम् |
 स्वरूपसहकारिव्यतिरिक्तशक्तिसद्भावे प्रमाणाभावात् |
 किं च येन ज्ञानं जा(ज्ञा?)यते तेनैव तद्गतप्रामाण्यमपि यदि जा(ज्ञा?)येत तर्हि ज्ञानोत्पत्तेरनन्तरं ममोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चे(वे?)ति कस्यचिदपि संदेहो न स्यात् निश्चिते तदनवकाशात् |
 न हि स्थाणुत्वेन निश्चिते पुरःस्थिते वस्तुनि मुग्धोऽपि संदिग्धे स्थाणुर्वा पुरुषो वेति |
 लोके तु जातं ज्ञानं

194.
प्रमाणमप्रमाणं चेति संदिहाना बहव उपलभ्यन्ते |
 यदुक्तं बोधात्मकत्वेनैव प्रामाण्यमिति तदयुक्तम् |
 शुक्तिरजतादिज्ञानस्यापि प्रमाणत्वोपपत्तेः |
 अथ यावद्बोधं तस्यापि प्रामाण्यमभ्युपगम्यत इति चेत्तदसारम् |
 प्रमाणभूते च बोधे बाधोत्पत्तेरनुपपत्तेः |
 अन्यथा सर्वबोधेषु बाधोदयः प्रसज्येत |
 न च परतःप्रामाण्यपक्षेऽनवस्थापत्तिः |
 स्वतःप्रामाण्यपक्षेऽपि समानत्वात् |
 अथ मन्यसे एवं त्रिचतुरज्ञानजन्मनो नाधिकामिति प्रार्थ्यते तावदेवैकं स्वतःप्रामाण्यमस्वत इत्याचार्यैरेवानवस्थायाः प्रतीकारः कृत इति तदाप्यनवस्थासमाधानं प्रकृते समानमित्यलमतिप्रसङ्गेन |
 ननु माभून्नाम प्रामाण्यस्य स्वतस्त्वं भवतु परतस्त्वं च तथापि ज्ञानं केन च गृह्यते तद्गतं प्रामाण्यं च ज्ञानग्राहकादन्येन केन गृह्यत इत्यपेक्षायामाह ? ज्ञानं हीति |
 ज्ञानं तावद् द्विविधं व्यवसायरूपमनुव्यवसायरूपं चेति |
 तत्र विषयविषयिज्ञानं व्यवसायो विषयविषयं ज्ञानमनुव्यवसायः |
 तथा चायं घट इति ज्ञानानन्तरं मया ज्ञातोऽयं घट इति ज्ञानगोचरस्य ज्ञानस्य सर्वजनीनत्वात् ज्ञानस्य मानसप्रत्यक्षत्वे न काचिद्विप्रतिपत्तिरिति भावः |
 ज्ञानगतप्रामाण्यज्ञापकमनुमानं दर्शयितुं प्रतिजानीते - तथाहीति |
 समर्थप्रवृत्तिजनकत्वलिङ्गेन जलज्ञानस्य प्रामाण्यं प्रसाधयितुं प्रवृत्तिं विभजते - जलज्ञानेति |
 द्वैविध्यमेव दर्शयति - फलवत्यफला चेति |
 तत्र प्रथमायाः स्वरूपमाह ? फलवतीति |

195.
अत एवोक्तं भाष्यकारेण ? 'सामर्थ्यं पुनरस्याः फलेनाभिसंबन्धः' इति |
 ततः किमित्यत आह ? तथेति |
 फलवत्याः प्रामाण्यमनुमीयत इत्यर्थः |
 उक्तमर्थं प्रमाणरूढं करोति - प्रयोगश्चेति |
 प्रयुज्यत इति प्रयोगः |
 अनुमानं प्रदर्श्यत इत्यर्थः |
 प्रमाणमप्रमाणं चेति विवादेनाधिष्ठितं जलादिज्ञानं प्रमाणं भवितुमर्हतीत्यर्थः |
 कुत इत्यत आह ? समर्थेति |
 व्यतिरेकव्याप्तिपुरःसरं वैधर्म्यदृष्टान्तमाह ? यत्त्वित्यादिना |
 अन्वयव्याप्तेरभावात्केवलव्यतिरेकी हेतुरित्याह ? केवलव्यतिरेकीति |
 पक्षसाध्यविभागं विदधाति - अत्र चेति |
 अत्र प्रमाणशब्देन यथार्थत्वं विवक्ष्यत इत्याह ? यथार्थत्वमिति |
 ननु प्रमाकरणं च प्रमाणमित्यादौ सर्वत्र प्रमाणशब्देन प्रमाकरणत्वमेवोच्यते किमित्यत्र भङ्ग्यन्तरमाश्रीयते तत्राह ? न त्विति |