Book Name 		: शब्दबोध विमर्शः
Author			: 
Editor			: 
Published by		: 
Year of Publishing	: 
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 
Proofcheck by		: 
Sandhichecked by	: 



		शब्दस्य प्रमाण्याप्रामाण्य विचारः
	बौद्धा वैशषिकाः+च प्रत्यक्ष+अनुमान+अतिरिक्तस्य कस्य+अपि प्रामाण्यम्+ न+अङ्गीकुर्वन्ति। ते हि शब्द+उपमान+आदीनाम्+ विभिन्नवादिभिः स्वीकृतानाम्+अतिरिक्तप्रमाणानाम्+अनुमाने एव+अन्तर्भावम्+ वदन्ति, विवदन्ते च+अत्र बहवः। तेषाम्+अयम्+आशयः---
	"शब्द+उपमानयोः+न+एवम्+ पृथक् प्रामाण्यम्+इष्यते, अनुमानगतार्थत्वात्"(न्या० सि० मु०)। इत्येयम्+ ब्रुवन्तो वैशेषिकाः शब्द+उपमानयोः+अनुमानविधया+एव प्रामाण्यम्+ न तु स्वातन्त्र्येण इति कथयन्ति। तथाहि 'दण्डेन गाम्+आनय+इति+आदि लौकिकपदानि, 'स्वाराज्यकामः+ वाजपेयेन यजेत' इत्यादि वैदिकपदानि वा तात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि आकांक्षादिमत्+पदकदम्बत्वात् 'घटम्+आनय+इति+आदिपदकदम्बवत्।
	अथवा---एते पदार्थाः परस्परम्+ संसर्गवन्तः योग्यतादिमत्+पदोपस्थापितत्वात् तादृशपदार्थवत्। एवम्+--गवयव्यक्तिप्रत्यक्षानन्तरम्--
	"गवयपदम्+ गवयत्वप्रवृत्तिनिमित्तकम् असति वृत्ति+अन्तरे वृद्धैः+तत्र प्रयुज्यमानत्वात्। असति वृत्ति+अन्तरे वृद्धैः+यत्र यत् प्रयुज्यते तत्र तत् तत्+प्रवृत्तिनिमित्तकम्, यथा गोपदम्+ गोत्वप्रवृत्तिनिमित्तकम्।
	अथवा--"गवयपदम्+ गवयत्वप्रवृत्तिनिमित्तकम्+ गवयत्व+इतराप्रवृत्तिनिमित्तकत्वे सति सप्रवृत्तिनिमित्तकत्त्वा'त्+इति+अनुमानेन गवयपदे गवयत्वप्रवृत्तिनिमित्तकत्वम्+साधनीयम्। तत्र इतराप्रवृत्तिनिमित्तकत्वे वादिनाम्+अविवाद एव। गोत्वादेः+गवयावृत्तित्वेन, द्रव्यत्वादेः+अतिप्रसक्तत्वेन सादृश्यस्य च गुरुत्वेन गवयपदप्रवृत्तिनिमित्तत्व+असम्भवात्।
	न च 'गवयपदम्+ गवयत्वावच्छिन्ने शक्तम्' इति+आकारिका गवयत्वावच्छिन्नशक्तत्व+अनुमितिः+न सम्भवति, गवते+अन्यत्र च गवयपदवाच्यत्वस्य+असिद्धतया साध्य+अप्रसिद्धेः। अतः+तदर्थम्+उपमानस्य पृथक् प्रामाण्यम्+ स्वीकार्यम्+इति वाच्यम्। गवयव्यक्तिप्रत्यक्ष+अनन्तरम्+ 'गवयः+ गवयपदवाच्यः, गवयपदनिरूपितलक्ष्यत्व+अभाववत्त्वे सति गवयपदनिरूपितशक्तिज्ञानजन्यः+उपस्थितिविशेष्यत्वात्'। अस्ति हि सार्वत्रिकीयम्+ सामान्यव्याप्तिः--'यः+अर्थः यत्+पदनिरूपितलक्ष्यत्व+अभाववत्वे सति यत्+पदनिरूपितशक्तिज्ञानजन्यः+उपस्थितिविशेष्यतावान् सः+अर्थः तत्+पदनिरूपितवाच्यतावान्, यथा गौः+इति+उक्त+अनुमानाद् गवये गवयपदवाच्यत्व+अनुमितेः संभवात्। एवम्+ 'गवयः+ गवयपदनिरूपितवाच्यतावान् असति वृत्ति+अन्तरे गवयशब्दप्रयोगविषयत्वाद्' इति+अनुमानेन+अपि गवये गवयपदवाच्यत्वम्+ सिद्ध्यति+इति भावः।
	प्रशः+तपादभाष्यकारेण+अपि--"शब्दादीनाम्+अपि+अनुमाने+अन्तर्भावः, समानविधित्वाद्" इति+उक्तम्। यथा प्रसिद्धसमयस्य+असन्दिग्धलिङ्गदर्शनप्रसिद्धि+अनुस्मरणाभ्याम्+अतीन्द्रिये+अर्थे भवति+एवम् अनुमानम्+ शब्दादिभ्योपि। यथा--व्याप्तिग्रहणबलेन+अनुमानम्+ प्रवर्तते तथा शब्दादयोपि+इत्यर्थः। तथा हि 'शब्दः+अनुमानम्+ व्याप्तिबलेनार्थम्+ प्रतिपादनकत्वाद् धूमवद्' इति+अनुमानेन शब्दस्य+अनुमानगत+अर्थत्वम्+ मुक्तद्वारम्।
	अयम्+अभिप्रायः--यथा अनुमानम्+ व्याप्तिबलेन प्रवर्त्तमानम्+ दृश्यते तथैव शब्दादयोपि व्याप्तिबलेन प्रवर्तन्ते। अतः सिद्धमेतद्  यद् यथा धूमः+अनुमानरूपेण प्रमाणम्+ भवति तथैव शब्दः+अपि अनुमानरूपेण+एव प्रमाणम्+ भवति, न+अन्यथा। तावद्धि शब्दः+ न+अर्थम्+ प्रतिपादयति यावत्+अयमस्या+अव्यभिचारि+इति+एवम्+ न+अवगम्यते, अवगते त्वव्यभिचारे स्वार्थे प्रतिपादयन् धूम इव शब्दः+अपि लिङ्गम्+ स्यात्।
	अत्र केचित् शब्दस्य+अतिरिक्तप्रामाण्यवादिन इत्थम्+ संगिरन्ते यत्+नुमाने तु साध्यधर्मविशिष्टः+ धर्मी पक्षत्वेन प्रतीयते किन्तु शब्देन+अर्थ+अनुमाने कः+ धर्माप्रतीयताम्? इत्यपि वदन्तु भवन्तः। न तावत्+अर्थः+तस्य+इदानीम्+अपि+अप्रतीतत्वात्। शब्द एव धर्मित्वेन प्रतीयत इति चेत् तर्हि किम्+अस्य+अनुमानस्य साध्यम्+ भविष्यति+इति+अपि वाच्यम्। अर्धवत्त्वम्+एव साध्यम्+इति चेत् न। पर्वतादेः+इव वह्नि+आदिना शब्दस्य+अपि+अर्थेन सह संयोगसमवाय+आदिलक्षणः कश्चित् सम्बन्धः प्रतिपाद्यताम्, येन सम्बन्धेन अर्थविशिष्टः+अयम्+ शब्दरूपः+ धर्मी साधनीयः स्यात्। शब्द+अर्थयोः प्रतिपाद्यप्रतिपादकभावरूप एव सम्बन्धः+ भवितुम्+अर्हति न+अन्यः। स च+अर्थप्रतीति+उत्तरकालीन एव  स्यात् न+अर्थप्रतिपादनात् प्राग् भवितुम्+अर्हति। न+अपि वह्निधूमयोः+इव शब्दार्थयोः+अस्ति अविनाभावनियमः, देशकालव्यभिचारात्। अर्थात् यस्मिन् देशे शब्दः+तिष्ठति, एवम्+ यस्मिन् काले शब्दः+तिष्ठति तस्मिन् देशे तस्मिन् काले वा अर्थस्य स्थितिः+अवश्यम्+एव स्यात्+इति+अत्र नास्ति कश्चन नियमः। इदानीम्+ कलिकाले अर्जुनशब्दस्य स्थितिः+तु दृश्यते परन्तु अर्जुनरूपः+अर्थः+तु न प्राप्यते। एवम् असत्याम्+अपि लङ्कायाम्+ भारते लङ्का च शब्दः श्रूयते, तस्मात्+अनुमानसामग्रीवैचित्र्यात् शब्दः+ न+अनुमानम्+ भवितुम्+अर्हति, देशविशेषे कालविशेषे वा अर्थव्यभिचारात्। धूमः+तु न क्वचित्+अपि वह्निम्+ व्यभिचरति, शब्दः+तु व्यभिचरति, इति+एवम्+ व्यभिचारविचारभिया शब्दस्य न+अनुमाने+अन्तर्भावः+ मन्तुम्+ शक्यते।
	अपि च यदि शब्दः+अनुमानम्+ स्यात्+तर्हि शब्दस्य+अपि पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वैव त्रैरूप्यज्ञानेन+एव प्रामाण्यनिश्चयः स्यात्, न+आप्त+उक्तत्वज्ञानमात्रेण, आप्त+उक्तत्वज्ञानमात्रेण तु निश्चीयमानप्रामाण्यकतया शब्दः+अनुमानात् स्वयम्+एव व्यतिरिच्यते उभयोः+वैधर्म्यात्।
	अत्र+उच्यतः+--उपरिकृतायाम्+ तर्जन्याम् अंगुल्याम्+ देशकालव्यवहितेषु अर्थषु यदि दशसंख्या+आनुमानम्+ न तत्र संख्या धर्मिणी, अज्ञायमानत्वात्। न+अपि तर्जनीविन्यासः+ धर्मी, तस्य प्रतिपाद्यमानया दशसंख्यया सह संयोग-समवायादिसम्बन्धाभावेन दशसंख्याविशिष्टतर्जनीविन्यासरूपधर्मिप्रतिपादनायोगात्। तर्जनीविन्यासदशसंख्यायोः+नास्ति एकदेशता, न+अपि+अस्ति एककालता, वद कस्य+अनुरोधेन कथम्+ तत्र स्यात्+अनुमानप्रवृत्तिः। वैश्यानाम्+ क्रय विक्रयव्यवहारे+अस्ति एतादृशः+अव्यभिचारितः+ नियमः येन केवलम्+ तर्जन्या उत्त्थानमात्ररूपविन्यासेन दशसंख्या बोद्धव्या इति, अतः तथाविधतर्जनीविन्यासेन तर्जनीम्+उपरि उत्त्थापयितुः पुरुषस्य् अयम्+अस्ति अभिप्रायः+ यत् तर्जन्या उपरि उत्त्थापनेन अस्य पुरुषस्य दशसंख्याविषयकबोधः+ जायताम्+इति। एवम्+ सति अर्थ+अनुमानप्रसङ्गे+अपि शब्देन इयम्+एव रीतिः+बोद्धव्या। सर्वतः प्राग् "गौः" इति शब्दः+ध्रा(९९९९०००००)रणेन वक्तुः ककुदादिमदर्थविषयकबोध+अनुकूला इच्छा गम्यते, स्वसन्ताने गोशब्द+उच्चारणस्य पदार्थविवक्षापूर्वकत्वोपलम्भात्। तादृश+अर्थविवक्षणेन च+अर्थ+अनुमानम्+एव।
	अयम्+ च+अत्र+अस्ति अनुमानप्रयोगः-पुरुषजातीयः+ गोरूपधर्म्यात्मकककुदादिमदर्थविवक्षावान् गोशब्दः+च्चारणकत्तृत्वात्, अहम्+इव। अर्थसत्ताया अभावे+अपि अनाप्तपुरुषाणाम्+ विवक्षोपलब्धेः+न विवक्षातः+अर्थसिद्धिः+इति चेत्? तर्हि पृथक् प्रमाणत्वेन स्वीकृतात्+अपि  शब्दात्कथमर्थसिद्धिः स्यात्? यतः+अभिधाभ्रान्त्या विप्रलम्भधिया वा+अर्थशून्यस्य शब्दस्य प्रयोगदर्शनात्। आप्तपुरुषः+च्चरितशब्दादर्थतप्रतीतिः+जायत इति चेद् आप्ताभिप्रायादेव+अर्थस्य+अधिगतिः (अनुमितिः) इति समानार्थः।
	पूर्वमेतद् यत्+उक्तम्+, यत् सत्यपि लिङ्गत्वे (अर्थज्ञापकत्वे) शब्दस्य देशविशेषे कालविशेषे च अर्थव्यभिचारः+ दृश्यते, न धूमस्य। तत्रैष न्यायः--धूमः स्वाभाविकेन संयोगसम्बन्धेन अग्रेः+लिङ्गम् अर्थात् ज्ञापकः+ भवति। शब्दः+तुन तथा। स तु यथा पुरुषकृतसङ्केतद्वारा तर्जन्यादि+अयङ्गुलीनाम्+ विशेषविन्यासरूपचेष्टया दशसंख्याया अनुमानम्+ भवति तथैव शब्दः+अपि पुरुषस्य बोधन+इच्छारूपसंकेतद्वारा अर्थम्+ बोधयितुम्+ प्रवर्त्तते, अतः पुरुषस्य संकेतः यत्र यत्र+अर्थे यस्य यस्य शब्दस्य भवति, तस्य तस्य+एव अर्थस्य विवक्षावगतिद्वारेण तत्+लिङ्गम्+ भवति। यथा अविच्छिन्नमूलाविशिष्टे ऊर्ध्वेमुखरेखाविशिष्टे च धूमे वह्नेः+अव्यभिचार (व्याप्ति) रूपः+ दृश्यते सम्बन्धः। तथैव आप्तपुरुषः+च्चरिते+अपि शब्दे+अर्थस्य अव्यभिचार (व्याप्ति) रूपः सम्बन्धः+अपि सर्वथा+अप्रतिहत एव+इति नास्ति तत्र लेशतः+अपि कश्चित् सन्देहावसरः। अत शब्दः+अनुमानरूप एव।
		बौद्धमतेन शब्दप्रामाण्यखण्डनम्----
	बौद्धा अपि शब्दस्य प्रामाण्यम्+ न+अङ्गीकुर्वन्ति। ते हि इत्थम्+ वदन्ति शब्दः+ न प्रमाणम्+ प्रम्+इति+उपधाकत्व+अभावात् स्मृतिसंस्कारवत्। न च शब्दविषयकलौकिकश्रावणप्रत्यक्षम्+आदाय वाधः, शब्दस्य स्वविषयिणीम्+ श्रावणप्रत्यक्षप्रम्+इतिम्+ प्रति विषयविधया जनकत्वात्+इति वाच्यम्। हेतुघटकप्रमितो शब्दाविषयकत्वस्य विशेषणीयत्वात्। न च+एवम्+अअपि गगनम्+ मेघवद् विलक्षणशब्दवत्त्वाद् इति+आकाराकशब्दलिङ्गक+अनुम्+इतिम्+आदाय पुनः+अपि बाधः+ दुर्वार एव, तादृश+अनुम्+इति+उपधायकत्वस्य+एव शब्दे सत्त्वात्+इति वाच्यम्। अनुम्+इतिभिन्नत्वस्य+अपि प्रमितौ विशेषणीयत्वात्। पक्षीभूतशब्दज्ञानपरम् अन्यथा नैयायिकानाम्+ मते+अपि शब्दज्ञानस्य+एव प्रमाणत्वात् सिद्धसाधनतापक्षेः। ज्ञायमानशब्दस्य कारणत्वे तु यथाश्रुतम्+एव सम्यक् प्रतीयते। अत्र पक्षतावच्छेदकावच्छेदेन+एव साध्यसिद्धिः अभिप्रेता, तेन अनुत्पन्नशाब्दबोधके शब्दज्ञाने शब्दे वा सिद्धसाधनसत्त्वे+अपि न क्षतिः। अवच्छेदक+अवच्छेदेन अनुमितौ सामानाधिकरण्येन सिद्धेः अप्रतिबन्धकत्वात्। न च पूर्व+उक्तरीत्या शब्दज्ञानस्य प्रमाजनकत्वे शब्दस्य च प्रमाजनकत्वानभ्युपगमे शब्दश्रवणसमनन्तरम्+ विशिष्ट+अनुभवस्य+एव+अप्रसिद्धेः किन्तु पदार्थ+उपस्थितिमात्रम्+ तत्र जायते, उपस्थितस्य+अर्थस्य असंसर्गाग्रहमात्रम्+ वा भवति तेन+एव च प्रवृत्त्यादीनाम्+उपपत्तिः+अपि अप्रत्यूह+इति विभावनीयम्। न च विशिष्टविषयक+अनुभवस्य+अनुभविकत्वात्+अनुभवापलापः+ युक्त इति वाच्यम्। एवम्+अपि शब्दात् प्रातिविस्करूपेण तत्तत्+पदार्थ+उपस्थितौ जायमानायाम्+ मानसात्मकस्य+एव विशिष्टबोधस्य स्वीकारात्+इति न कः+अपि दोषः।
	अत्र+इदम्+ विचारणीयम्--शब्दः+ न प्रमाणम्+इति वाक्यम्+ प्रमा+उपधायकम्+ न वा अर्थात् प्रमाजनकम्+ न वा। प्रथमपक्षे अर्थात् प्रमा+उपधायकत्वपक्षे "शब्दः+  न प्रमाणम्+ प्रम्+इति+उपधायकत्व+अभावात्" इति न वक्तुम्+ शक्यते, यतः प्रमा+उपधायकत्वपक्षे प्रमा+उपधायकत्वपक्षे प्रम्+इति+उपधायकत्वस्य+एव शब्दे सत्त्वेन प्रम्+इति+उपधायकत्व+अभावरूपहेतौः+सत्त्वेन स्वरूपासिद्धिः स्यात्, अतः प्रथमपक्षः+ न समीचीनः। द्वितीयपक्षे अर्थात् प्रमा+उपधायकत्व+अभावपक्षे नास्ति स्वरूपासिद्धिः, परन्तु तथा सति भ्रम+उपधायकत्वम्, प्रम्+इति+अनुपधायकत्वम्+ वा अर्थतः आयाति। परन्तु सर्वथा+अनुभवविरुद्धम्+एतत्, अतः+ द्वितीयपक्षः+अपि न समीचीनः। 
	अपि च शब्दस्य प्रमा+उपधायक+अन्यत्वे भ्रम+उपधायकत्वे वा नास्ति किम्+अपि प्रमाणम्, प्रत्युत एतत्+विपरीतपक्षे प्रमा+उपधायकत्वे एव अस्ति भवत्+उक्तवाक्यम्+एव प्रमाणम्। अतः+ हेतोः+अपि नास्ति द्वितीयपक्षः साधुः+इति+अपि विभावनीयम्।
	अन्यत्+च द्वितीयपक्षे भागासिद्धिः+च स्यात्, यत आकांक्षादिमतः पदार्थ+उपस्थिति+आदिरूपव्यापारवतः+च शब्दात् शाब्दबोधात्मकप्रम्+इति+उत्पत्तेः+आवश्यकत्वेन तादृशशब्दे प्रम्+इति+उपधायकत्वस्य+एव सत्त्वात्। न च आकांक्षायोग्यतादिज्ञानविशिष्टे+अपि शब्दे आकांक्षायोग्यतादिज्ञानरूपसामग्रीविरहदशायाम्+ प्रमा+उपधायकत्व+अभावः+तवापि स्वीकृतः स्याद् इति न भागासिद्धिः+इति वाच्यम् । तथापि चक्षुरादौ व्यभिचारापादनम्+ दुर्वारम्+एव, चक्षुरादौ+अपि इतरसामग्र्यसमवधानदशायाम्+ प्रमात्मकफलोपधायकत्व+अभावस्य सत्त्वाभावः। अन्योन्याभावस्य व्याप्यवृत्तितानियमवादिनये तत्र साध्यविरहात्। प्रमा+उपधायकत्वात्यन्त+अभावस्य साध्यत्वे सिद्धसाधनात्+इति भावः।
		शब्दप्रामाण्यखण्डने विशेष विचारः---
	वस्तुतः+ घटम्+अर्थमर्हम्+ श्रुणोमि, इदञ्च पुराणादिभ्य एव मया  श्रुतम् इत्यादि+अनुभवविशेषसिद्धैव शाब्दत्वजातिः। न च "श्रु" धातोः श्रवणेन्द्रियजन्यश्रावणप्रत्यक्षे एव शक्तिः स्वीक्रियताम्+इति कथम्+ शाब्दत्वजातिः तादृश+अनुभवविषयसिद्धा भविष्यति इति वाच्यम्। "श्रु" धातोः+नानार्थकत्वात्, "आत्मा वा+अरे श्रोतव्यः+ मन्तव्यः+ निदिध्यासितव्य" इत्यादिश्रुतौ, घटरूपः+अर्थः+ मया श्रुत इत्यादिलौकिकवाक्ये  च शाब्दबोधेपि "श्रु" धातोः प्रयोगदर्शनात्। 
	अपि च अस्तु शब्दत्वम्+ जातिः, अस्तु वा तदवच्छिन्नम्+ प्रति पदज्ञानजन्यपदार्थः+उपस्थितिः कारणम्। परन्तु सा जातिः+मानसत्त्वव्याप्य+एव मन्तव्या, एवम्+ च चक्षुरादिवत् शब्दः+अपि प्रत्यक्षप्रमाणान्तर्गत एव आयाति तावतापि तस्य प्रमाणान्तरत्वम्+ नास्ति+इति भावः। न च तस्य मानसत्वव्याप्यत्वे शब्दात्+अनुपस्थितानाम्+अपि घटपटादीनाम्+ शाब्दबोधे मानम्+ स्यात्, एवम्+ च घटादिकम्+ श्रुणोमि+इति+अनुव्यवसाय+आपत्तिः+इति वाच्यम्। शाब्दत्वावच्छिन्नविषयताया घट-पटादिषु असत्त्वेन तादृशा तु व्यवसायापत्तिः+नास्ति, यतः+तावद् यदंशे वृत्त्या पदजन्यपदार्थः+उपस्थित्यादिजन्यत्वम्+ तत्र+एव+अस्माभिः तादृशविषयतायाः स्वीकारात्+इति चेत्+न। शाब्दत्वजातेः+मानसत्वव्याप्यते प्रमाण+अभावेन तत्+अवच्छिन्नम्+ प्रति वृत्त्या पदजन्यपदार्थः+उपस्थिति+आकांक्षाज्ञानात्+एहेतुत्वस्य+अवश्यमङ्गीकर्त्तव्यतया लाघव-गौरवविषयकविचारस्य+आवकाश+अभावात्। न च शाब्दत्वस्य मानसत्वविरुद्धत्वे मानसत्वावच्छिन्नम्+ प्रति अवश्यम्+ तादृशशाब्दसामग्र्याः स्वातन्त्र्येण प्रतिबन्धकत्वम्+ परिकल्प्यताम्, मानसत्वव्याप्यत्वे च  शाब्दत्वस्य न तादृशशाब्दसामग्र्याः प्रतिबन्धकत्वम्+ परिकल्पनीयम् इति वाच्यम्। यतः+तावत् शाब्दसामग्रीत्वेन मम+अपि मानसत्वावच्छिन्नम्+ प्रति न प्रतिबन्धकत्वे+अस्ति कश्चित्+आग्रहः, अपि तु अनुमित्यासाधारणमानसेतरज्ञानसामग्रीत्वेन+एव प्रतिबन्धकत्वम्+ कल्पनीयम्। तत्+च अनुमित्यादि+उत्पत्तिदशायाम्+ मानसोत्पत्तिवारणाय भवता+अपि आवश्यकत्वेन स्वीकार्यम्+एव+इति कुतः+ लाघवम् । प्रत्युत एतत्+विपरीतम्+ गौरवम्+एव प्रतिभाति, तथा हि--शाब्दत्वस्य मानसत्वविरुद्धत्वपक्षे मानसभिन्नज्ञानसामग्र्या मानसत्त्वम्+एव प्रतिबध्यतावच्छेदकम्+ स्यात्। मानसत्वव्याप्यत्वपक्षे तु शाब्दभिन्नमानसत्वम्+एव प्रतिबध्यतावच्छेदकम्+ वाच्यम्। इतरथा भिन्नविषयकलौकिकप्रत्यक्षसामग्रीसत्त्वे। 
		बौद्धानाम्+ प्रमाणद्वैविध्यनियमः
	सौगतानामत्र विषये+अयम्+आशयः यत्+अनुमानम्+ परोक्षार्थविषये प्रवर्तते तादृश+अनुमानात् परोक्षविषयत्वाविशेषेण शब्दस्य नास्ति अर्थान्तरत्वम्। तथा च+आह---
	मानम्+ हि द्विविधम्+ मेयद्वैविध्यात्+शक्ति+अशक्तितः।
	अर्थक्रियायाम्+ केशादिः+न+अर्थः+अनर्थाधिमोक्षतः।।
			-न्यायभूषणे पृ० ३८०।।
प्रमाणद्वैविध्यसाधने मेयद्वैविध्यम्+ हेतुः। अर्थात् विषयद्वैविध्यात् प्रमाणद्वैविध्यम्+ प्रवर्त्तते। विषयद्वैविध्ये तु "शक्ति+अशक्तितः" इति हेतुः। यदा साक्षात् स्वविषयकज्ञानजननम्+ प्रति शक्तत्वम्+ तदा सा शक्तिः, यदा तु पारम्पर्येण शक्तत्वात् प्रतीयते तदा तत्+शक्तत्वम्+अशक्तिः। तत्र शक्तः+अर्थः स्वेन रूपेण लक्ष्यमाणत्वात् स्वलक्षणम्+ प्रत्यक्षस्य विषयः। अन्यः+तु सामान्यरूपेण ज्ञायमानत्वात् सामान्यलक्षणम्+ अनुमानस्य विषयः+ भवति। सौगतानाम्+ नये द्विविध एव+अर्थः--प्रत्यक्षाः परोक्षः+च। तत्+ग्राहकम्+ प्रमाणम्+अपि द्विविध प्रत्यक्षम्+अनुमानञ्च। प्रत्यक्षम्+ स्वलक्षणे प्रवर्त्तते, अनुमानञ्च सामान्यलक्षणे। "यस्य+अर्थस्य सन्निधान+असन्निधानाभ्याम्+ ज्ञानप्रतिभासभेदः+तत्र स्वलक्षणम्। अन्यत् सामान्यलक्षणम्"। 
		ना० वि० पृ० १६।।
	बौद्धानाम्+इदम्+अपि कथनम्+ साधु संगच्छते यदपरस्माकम्+ परममित्रम्+ वैशेषिकः+अपि अस्मत्+प्रमाणव्यवस्थावदेव प्रमाणम्+ प्रतिपद्यते। केवलम्+ तयोः+लक्षणव्याख्यायोः+भेदः। बौद्धानाम्+ नये लक्षण-व्याख्ये भिन्ने वैशेषिकाणाम्+ नये च+अभिन्ने। बौद्धानाम्+ नये प्रमाणविषयकः+ "वादः"प्रमाणव्यवस्थाशब्देन कथ्यते, अन्येषाम्+ च "प्रमाणसंप्लव" शब्देन गीयते। इत्थम्+ च पारिशेष्यात् "शब्दः+ न प्रमाणम्+ प्रम्+इति+उपधायकत्व+अभावात् स्मृतिसंस्कारवत्" इति+एवम्+ अनुमानम्+ निष्पन्नम्+इति  भावः। एतेन शब्दस्य प्रमाणस्वातन्त्र्यम्+ सर्वथा निरस्तम्+ भवति, अनुमाने एव सः+अन्तर्भूतः+ भवति।
तत्+उक्तम्---
	शब्दस्य खलु पश्यामः+ न+अनुमानात्+विभिन्नताम्।
	अतः+तत्+लक्षणाक्षेपात्+न वाच्यम्+ लक्षणा+अन्तरम्।।
	यथा प्रत्यक्षतः+ धूमम्+ दृष्ट्वा+अग्निः+अनुमीयते।
	तथैव शब्दमाकर्ण्य तदर्थः+अपि+अवगम्यते।।
	पक्षधर्मत्वम्+अपि+अस्ति शब्द एव यतः+अर्थवान्।
	प्रकल्पयिष्यते पक्षः+ धूमः+ दहनवान्+इव।।
	अत एव हि मन्यन्ते शब्दस्य+अपि विपश्चितः।
	आप्तवादाविसम्वादसामान्यात्+अनुमानताम्।।
			न्यायमञ्जरी--पृ० १३६।।
		शब्दस्य+अनुमानात् पार्थक्यम्
	शब्दस्य+अनुमान+अन्तर्भावः+ न युक्तः, यतः--आकांक्षादिमत्पदस्मारितत्वम्+ परस्परसंसर्गव्याप्यम्+इति व्याप्तिविरहकाले, पदस्मारितत्व+अभाववती गौः+इति, पक्षधर्मत्व+अभावनिश्चयकाले च शाब्दबोधस्य+अनुभवसिद्धत्वात् न+अनुमान+अन्तर्भावः+ भवितुम्+अर्हति शब्दस्य। एतादृशव्याप्तिविरहकाले, पक्षधर्मत्व+अभावनिश्चयकाले वा अनुम्+इतिकारणीभूतस्य परामर्शस्य+एव+अनुत्पादेन तदानीम्+उत्पन्नस्य शाब्दबोधस्य कस्य+अनुरोधेन+अनुम्+इतिरूपता स्यात्? पदस्मारितत्व+अभावनिश्चयदशायाम्+अपि च 'घटम्+आनय', 'पटम्+आनय' इत्यादिवाक्यात् घटपटकर्मक+आनयन+अनुकूलकृतिमान्+इति शाब्दबोधस्य+अनुभवसिद्धत्वात् पूर्व+उक्तपरामर्शस्य+एव तत्र+अनुत्पादेन शब्द कुतः+अनुमान+अन्तर्भावयितुम्+ शक्यते। ननु शाब्दबोधे पदजन्यपदार्थः+उपस्थितिज्ञानम्+एव हेतुः इति पदजन्यस्मृतिविषयत्वरूपस्य पदस्मारितत्वस्याज्ञानदशायाम्+ शाब्दबोध एव न भवति इति चेत्+न। स्वरूपसती एव पदार्थः+उपस्थितिः शाब्दबोधे कारणम्+ न तु ज्ञाता सती प्रमाण+अभावात्, अनुमितौ तु व्याप्यवत्तानिश्चयस्य+एव हेतुत्वात्। अन्यत्+च स्वरूपसत्या एव पदजन्यपदार्थः+उपस्थितेः शाब्दबोधहेतुत्वे पदैः+अस्मारितस्य+अपि पदजन्यपदार्थस्मृतत्वग्रहात् शाब्दबोधप्रसङ्गात्+च तथा च कार्यकारणभावग्राहकाद् अन्वयसहचाराद् व्यतिरेकसहचारात्+च व्याप्तिज्ञानम्+ न शाब्दबोधकारणम्+ भवितुम्+अर्हति+इति तत्त्वम्। अत्र+इदम्+ विचारणीयम् "एते पदार्थाः परस्परम्+ संसर्गवन्तम्+ आकांक्षायोग्यतादिमत् पदस्मारितत्वात्" इत्यत्र संसर्गवत्त्वम्+ साध्यम्। तत्र+इदम्+ पृच्छ्यते यत् साध्यीभूतम्+ संसर्गवत्त्वम्+ किम्+ नियमतः संसर्गवत्त्वम्, आहोस्वित् संसर्गस्वरूपयोग्यत्वम्+? प्रथमे--'पयसा सिञ्चति+इत्यादौ व्यभिचारः, यतः पयस्त्वावच्छिन्ने सेचनकरणत्वस्य नियमतः+अभावात्। सर्वासु पयोव्यक्तिषु सेचनकरणत्व+अभावात्, तथा च येन पयसा कदाचित्+अपि क्वचित्+अपि सेकः+ न जातः+तत्ररैव व्यभिचार इति भावः। द्वितीयपक्षे न संसर्गनिश्चयः, निश्चय+अभावे च न प्रवृत्तिः। तदभिमुखम्+ तदर्थि प्रवृत्तिम्+ प्रति तत्र तदर्थसंसर्गनिश्चयस्य कारणत्वात्। यथा गृह+अभिमुखम्+ घटार्थिनः प्रवृत्तिम्+ प्रति गृहे घटसत्वनिश्चयस्य कारणत्वम्। इदम्+अत्र+उक्तम्---चिन्तामणेः प्रामाण्यवादेः तावदेवम्+उक्तम्+ यत् "यस्य संशयव्यतिरेकनिश्चयौ प्रवृत्तिप्रतिबन्धकौ तन्निश्चयः+तत्+हेतुः। अनुमितौ व्याप्तेः+इव इति"। प्रामाण्यवादचिन्तामणौ पृ० १५।।
	अस्य+अयम्+आशयः+ यद् अर्थस्य संशयः, अर्थस्य व्यतिरेकनिश्चयः+च अर्थविषयकप्रवृत्तौ प्रतिबन्धकौ दृश्येते,(Re-Started on 3-02-2010, 3-45pm)अतः+तत्+निश्चयः+ हेतुः+वाच्यः। यथा घटस्य संशयः भूतलम्+ घटवत्+न वा, एवम्+ भूतलम्+ घट+अभाववत् इति+आकारकघटव्यतिरेकनिश्चयः+च+इति द्वौ+एव घटविषयिण्याम् अर्थात् घट+आनयनविषयिण्याम्+ प्रवृत्तौ प्रतिबन्धकौ स्तः। फलतया तत्+सत्त्वे घट+आनयने प्रवृत्तिः+न दृश्यते। एवम् अनुमितौ पर्वतः+ वह्निमान् इत्यादि+अनुमितौ "धूमः+ वह्निव्याप्यः+ न वा" इति संशयः "धूमः+ वह्निव्याप्त्यभावानि" इति+आकारकः+ व्यतिरेकनिश्चयश्च+इति द्वौ+एव "पर्वतः+ वह्निमान्" इति+आकारक+अनुमितौ प्रतिबन्धकौ स्तः, अतः+ व्याप्तेः+निश्चयः अर्थात् "धूमः+ वह्निव्याप्येः" इति+आकारको धूमधर्मिकवह्निव्याप्तिनिश्चयः पर्वतः+ वह्निमान् "इत्यनुमितौ हेतुः, इति सर्वैः निस्संशयम्+उपगम्यते। एवञ्च संसर्गस्वरूपयोग्यत्वस्य साध्यतापक्षे--" एते पदर्थाः परस्परम्+ संसर्गवन्तः" इत्यादि पदार्थपक्षक+अनुमितौ संसर्गवत्त्वरूपसाध्यस्य निश्चय एव न स्यात्, निश्चय+अभावे च कथम्+ प्रवृत्तिः+इति स्वयम्+ विदांकुर्वन्तु विचक्षणाः। अतः+अयम्+ द्वितीयपक्षः+अपि न साधुः+इति सुतराम्+ पर्यवस्यति।
	अन्यत्+च पदार्थपक्षक+अनुमितौ संसर्गवत्त्वस्वरूपसाध्यस्य यदि संसर्गस्वरूपयोग्यत्वम्+अर्थः तदा+अपि अस्माभिः पृच्छ्यते, सा योग्यता अन्वयप्रयोजकरूपवत्त्वरूपा, बाधविरहरूपा वा? यदि अन्वयप्रयोजकरूपवत्त्वरूपा सा योग्यता, तत्र+इदम्+ पृच्छ्यते यद् "अन्वयः=संसर्गः, तत्+प्रयोजकम् पयस्त्वादिकम्+ तद्धत्त्वरूपेव सा वाच्या, एवञ्च तस्या हेतुविशेषणत्वे सिद्धसाधनात्। हेतुतावच्छेदकरूपेण हेतुनिश्चयस्य पूर्वम्++अपेक्षितत्वात् हेतुतावच्छेदककोटिप्रविष्टयोग्यताघटकतया+एव अन्वयरूपसंसर्गसिद्धेः। द्वितीये अर्थाद् बाधविरहरूपयोग्यतापक्षे न सिद्धसाधनम्+इति न वक्तुम्+शक्यते, मीमांसकैः+तदनङ्गीकारात्। अपि च तादृशबाध+अभावरूपयोग्यतायाः पदार्थनिष्ठतया पदधर्मत्व+अभावेन तन्निवेशस्य कर्त्तुमशक्यत्वात्+च। अन्वयप्रयोजकरूपवत्त्वस्य तु पयस्त्वादेः पदवाच्यतया पदधर्मत्वात्। किम्+ च बाधनिश्चयाभावेन अन्यथासिद्धस्य बाध+अभावरूपयोग्यतानिश्चयस्य सर्वथा अनावश्यकत्वात्। पूर्व+उक्तयोग्यतायाः हेतुविशेषणत्व+असंभात्। आकांक्षायाः+च स्वरूपसत्या एव हेतुतया तस्या अपि हेतुविशेषणत्वम्+ न+उपपद्यते, अनुमितौ च हेतुविशेषणनिश्चयस्य+आवश्यकत्वात्। अथापि व्यापकतावच्छेदकरूपेण+एव अनुमितेः+व्यापकविषयत्वात् विशेषसंसर्गासिद्धिः। विशेषसंसर्गासिद्धौ च प्रवृत्तेः+अपि+अनुपपत्तिः। विशेषरूपावच्छिन्नविषयताशालिनिश्चयस्य+एव विशेषरूपावच्छिन्ने प्रवृत्तिजनकत्वात्। तथा च शाब्दबोधानन्तरम्+ प्रवृत्तेः+आनुभविकतया, आवश्यकतया च तादृशप्रवृत्ति+उपपत्तये विशेषसंसर्गबोधकः शब्दः अवश्यम्+ प्रमाणान्तरत्वेन स्वीकार्यः। एतेन अनुमनाद् व्यतिरिक्तः शब्दः प्रमाणान्तरम्+ सिद्ध्यति+इति भावः।
	एवम्+एव घटात्+अन्य इत्यत्र+अपि भेदः+ घटप्रतियोगिताक इति रीत्या भेदात्मकपक्षविधया घट+अन्यत्वस्यमाने+अपि घट+अन्यत्वेन घट+अन्यस्य अनुमितौ मानमसंभववि, यतः पक्षः+ भेदः अन्यपदार्थः+च भेदवान्, तथा च भेदवान्+इति अन्यशब्दार्थबोधः+पपत्त्यर्थम्+ शब्दस्य प्रमाणान्तरत्वम्+ सर्वथा+आवश्यकम्+इत्यपि बोध्यम्। 
	इदानीम्+ पदपक्षक+अनुमानम्+ विमृश्यते---तथा हि 'एतानि पदानि तात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि, आकांक्षायोग्यता+आसत्तिमत्पदकदम्बत्वात्, घटम्+आनय+इतिपदकदम्बवत् "इति पदपक्षकम्+अनुमानम्+ तैः+उद्घोष्यते। अत्र शब्दप्रामाण्यवादिनाम्+अयमाग्रहः+ यत्  तत्र आकाङ्क्षायाः कारणत्वम्+एव न संभवति, यतः+ हि आकांक्षायाः स्वरूपसत्या एव कारणत्वाद्, अनुमितौ च हेतुनिश्चयस्य+अपेक्षिप्तत्वात्। समभिव्याहृतपदस्मारितपदार्थजिज्ञासाया एव+आकांक्षात्वात्। तथा च एवम्+भूत+आकांक्षाया विद्यमानत्वे तादृशाकांक्षाज्ञानाभावे+अपि च शाब्दबोधस्य सर्वथा+अनुभविकतया तत्र शाब्दबोधः+उपपत्तये शब्दस्य प्रमाणान्तरत्वम्+आवश्यकम्।
	यदि च जिज्ञासारहितस्य+अपि पुरुषस्य शाब्दबोधः+ जायेत इति+उच्यते तदा तु जिज्ञासायोग्यत्वम्+एव वाच्यम्+इति शब्दमणौ सुस्पष्टीकृतम्। इयम्+ च आकांक्षा प्राचीनैः स्वीक्रियते। 
	नवीनैः+तु समभिव्याहाररूपैवाकांक्षा स्वीक्रियते, सा+अपि ज्ञातैव+उपयुज्यत इति नास्ति पूर्व+उक्तदोषाणाम्+अवकाशलेशः+अपि। परन्तु इदञ्च पूर्व+उक्तम्+ दूषणम्+ परैः स्वीकृताम्+एव+आकांक्षाम्+अनुसृत्य प्रदत्तम्+इत्यपि विभावनीयम् ।
	इदन्तु चिन्त्य अर्थविषयकम्+ ज्ञानम्+एव प्रवर्तकम्,न तु तत्+विषयकज्ञानविषयकम्+ ज्ञानम्, गौरवात्। कार्यकारणभावग्राहकाद् अन्वयसहचाराद् व्यतिरेकसहचारात्+च "इदम्+ रजतम्" इति ज्ञानादेव प्रवृत्तिः+दृश्यते न तु तत्+विषयकज्ञानाद् अर्थाद् रजतरज्ञानविषयक+अनुव्यवसायात्+इति व्यभिचारात्+च+अपि रजतविषयकज्ञानविषयकम्+ ज्ञानम्+ न प्रवृत्तिजनकम्।
	यद्यपि रजतज्ञानम्+ विषयविधया अवगाहमानम्+ रजतमहम्+ जानामि+इति+अनुव्यवसायात्मकम्+ ज्ञानम्+अपि रजतविषयकम्+ वर्तत एव+इति, तथापि तस्य अनुव्यवसायात्मकज्ञानस्यरजता+अंशे रजतत्वप्रकारकत्वम्+ नास्ति। तत्र ज्ञानस्य रजतत्त्वप्रकारकत्वेन भावात्। प्रवृत्तिजनकीभूतम्+ तु ज्ञानम्+ रजतत्त्वप्रकारकत्वेन भावात्। प्रवृत्तिजनकीभूतम्+ तु ज्ञानम्+ रजतत्त्वप्रकारकम्+एव+इति विभावनीयम्। अन्यथा भ्रान्तपुरुषस्येव भ्रान्ति जानतः+अपि पुरुषस्य प्रवृत्त्यापत्तेः, तस्येव भ्रान्तत्व+अपत्तेः+च। एवम्+अनुमितेः+व्यापकतावच्छेदकप्रकारताकत्वनियमात् स्मारितपदार्थसंसर्गप्रमापूर्वकत्वसिद्धौ+अपि रजतविषयकप्रमापूर्वकत्वम्+ तु पुनः+अपि असिद्धम्+एव। न च रजत+अर्थिपुरुषस्य तावत्+मात्रात् प्रवृत्तिः+दृश्यते, अतः प्रवृत्तिकारणीभूतज्ञाननिर्वाहार्थम्+ शब्दस्य प्रमाणान्तरत्वम्+अवश्यम्+ स्वीकार्यम्+इति भावः।
	वस्तुतः+तु शाब्दबोधस्य+अनुम्+इतित्वे सत्येव आकांक्षादिमत्पदसमूहत्वरूपलिङ्गकत्वम्+ तत्र कल्पनीयम्, परन्तु तस्य+अनुम्+इतित्वम्+एव+असिद्धम्, प्रमाण+अभावात्। शाब्दबोधः+अनुमितिः लिङ्गजत्वादि+इति+अनुमानम्+ च पक्षे हेत्वभावेन स्वरूपासिद्धम्+एव। न च+अस्तित्वेन गाम्+अनुमिनोमि+इति+अनुव्यवसाय एव शाब्दबोधस्य+अनुम्+इतित्वे मानम्+अस्ति+इतिवाच्यम् अस्तित्वेन गाम्+अनुमिनोमि+इति+अनुव्यवसायस्य+एव कालत्रये+अपि भवितुम्+अशक्यत्वात्। अपि तु अस्तित्वेन गौः श्रुतः+ नतु+अनुमित इत्यस्य+एव+अनुभूयमानत्वेन शब्दः+न+अनुमानम्+इति भावः। एतादृश+अनुव्यवसायानङ्गीकारे च वह्नि+आदि+अनुमितिः वह्नि+आदिपदज्ञानजन्या अनुम्+इतित्वात्" इति+अनुमानेन पदज्ञानजन्यत्वम्+ प्रसाध्य, अनुमितिः शाब्दबोधा पदज्ञानजन्यत्त्वादित्यनुमानेन१ शाब्दत्वसिद्धौ३ अनुमितेः२ अनुमानस्य+अपि शब्दवत् प्रमाणान्तरत्वम्+ भज्येत। तथाहि आह विश्वनाथपञ्चाननः "नहि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिज्ञाने प्रमाम्+अस्ति+इति, किञ्च सर्वत्र शाब्दस्थले यदि व्याप्तिज्ञानम्+ कल्प्यते तदा सर्वत्र+अनुम्+इतिस्थले पदज्ञानम्+ कल्पयित्वा शाब्दबोध एव किम्+ न स्वीक्रियताम्+इति ध्येयम्"। न्यायसिद्धान्तमु०।।
		शब्दस्य+अनुमानात् पार्थक्यम्
	बौद्धैः वैशेषिकैः+च शब्दस्य+अनुमानात् पृथक् प्रामाण्यम्+ खण्डितम्, अर्थात् शब्दः+नास्ति अनुमानात् पृथक् प्रमाणम् इत्यादिः। तत्र+इदम्+ पुनः+तैः+विचार्यते शब्दः+हि द्विविधः, पदस्वरूपः, वाक्यस्वरूपः+च। वाक्यघटकशब्दार्थसम्बन्धद्वारा+एव वाक्यम्+ शाब्दबोधम्+ जनयितुम्+ सम्+अर्थः भवति। अभिनवविरचितश्लोकश्रवणे सति पदसंस्कृतबुद्धीनाम्+ बुद्धिमताम्+ विदुषाम्+ तदर्थ+अवगमनदर्शनात्। अतः सम्बन्धाधिगममूलप्रवृत्तिशालिना+अनुमानेन सह शब्दस्य तादात्म्यम् कथम्+अपि न संभावयितुम्+ शक्यते। शब्दस्य तु सम्बन्धाधिगमसापेक्षत्वेनतत्+विषयभेदप्रयुक्तत्वेन सामग्रीभेदप्रयुक्तत्वेन च अनुमानाद् भेदः सुस्पष्ट एव। शब्दलिङ्गयोः+विषयः+तावत् सुतराम्+ भिन्न एव+इति नास्ति+अत्र लेशतः+अपि संशय+अवकाशः। अनुमानम्+ तु वाक्यार्थविषयम् "अत्र+अग्निः+अग्निः+अग्निमान् पर्वत" इति तत एव निश्चयात्। उक्तम्+ च धर्मविशिष्टः+ धर्मी साध्यः। पर्वतादिविशेषकज्ञानपूर्विका वह्नि+आदि विशेषणकज्ञप्तिः धूमलिङ्गाज्जायते, शब्दात्+तु विशेष्यज्ञानम्+इति सुस्पष्टः+ विषयभेदः।
	ननु+उक्तम्+ यथा+अनुमाने धर्मविशिष्टः+ धर्मी साध्यः, एवममुत्र अर्थविशिष्टः+ हि शब्दः साध्यः+ भवतु,मा+एवम्, शब्दस्य तु हेतुत्वात्। न च हेतुः पक्षः+ भवितुम्+ युक्त इति भावः। अतः+च शब्दस्य+अनुमानात् पार्थक्यम् सर्वथा स्वीकर्त्तव्यम्+इति।
	अपि च यथा "घट" गत+आनुपूर्वीम्+ भिन्ना, सा च घकारोत्तर अकारोत्तरटकारोत्तर-अत्वरूपा वर्तते, एवम्+ घटगत+आनुपूर्वीतः+अपि पटगत+आनुपूर्वी सर्वथा भिन्ना+अस्ति, सा च पकारोत्तर-अकारोत्तर-टकारोत्तर-अत्वरूपेति।
	तथैव शब्दानुमानयोः+अपि आनुपूर्वी परस्परम्+ विभिन्ना+एव। शब्दानुपूर्वी तावत् शकारोत्तर-अकारोत्तर-बकारोत्तर-दकारोत्तर-अत्वरूपा वर्तते, अनुमानगता चानुपूर्वीम्+ सर्वथा ततः+ विलक्षणा+एव। सा च अकारोत्तर-नकारोत्तर-उकारोत्तर-मकारोत्तर-आकारोत्तर-नकारोत्तर-अत्वरूपेति सर्वथा ततः+ वैलक्षण्यम्+ च+अस्ति+इति विभावयन्तु भवन्तः। एवम्+ च सर्वत्र आनुपूर्वीविशेषात्मकाकांक्षाविच्छन्नविषयिणी बुद्धिः+अपि तादृशनु+आपूर्वीभेदाद् भिद्यते एव। तथा च तादृश+अनुपूर्वीभेदाद्, एवम्+ तादृश+अनुपूर्वीविशेषात्मकाकांक्षावच्छिन्नविषयकबुद्धिभेदात्+त+अपि शब्द+अनुमानयोः+अस्ति परस्परम्+ भेद इत्यपि च+अस्ति सर्वथा सुष्पष्टः पन्थाः।
	अन्यत्+च लिङ्गस्थले धूमेन लिंगेन अग्निरूपः+ लिङ्गी गम्यते न तु जन्यते। शाब्दबोधस्थले च अर्थविषयिणी प्रतीतिः शब्देन जन्यते न तु गम्यते, इति लिङ्गलिङ्गीस्थले गम्य-गमकभावः, अर्थप्रतीतिस्थले शाब्दबोधस्थले च जन्य-जनकभाव इति+अनेन+अपि+अनयोः+अस्ति पार्थक्यम्। 
	अपि च नास्ति कश्चन अर्थप्रतीतिस्थले नियमः यद् यत्र देशे  काले च शब्द प्रतीयते तत्र+एव+अर्थम्+ इति यथा+उक्तम्+ सप्रमाणम्+ पूर्वम्++ श्रोत्रियः। मुखे हि शब्दम्+उपलभामहे भूभावार्थम्+इति। कर्ण+आकाशे शब्दम्+उपलभामहे न तु तत्र+अर्थम्+इति। एवम्+ यस्मिन् काले शब्दः+तस्मिन्नेव काले+अर्थः+अपि+इत्यपि नास्ति नियमः। युधिष्ठिरार्जुनप्रभृतीमर्थनाम् भावे+अपि श्रावणप्रत्यक्षात्मिका शब्दः+उपलब्धिः+तु भवति+एव। लिङ्गलिङ्गिस्थले च यत्र देशे काले च लिङ्गम्+ तत्र+एव देशेकाले च लिङ्गी अपि वर्तते इति नास्ति तत्र देशभेदः काभेदः+ वा इति। यथा महानसप्रदेशे महानसीयः+ धूमः+ वर्तते तस्मिन्नेव प्रदेशे महानसीयवह्निः+अपि वर्तते। अती+अनुमानप्रमाणतः सर्वथा भिन्नः+अयम्+ शब्द इत्यत्र न कैश्चित्+अपि कापि विप्रतिपत्तिरुद्यावनीया, इति। 
	ननु अन्यवसहचारव्यतिरेकसहचार निश्चयद्वारेण शब्दार्थसम्बन्धे निश्चीयमाने+अन्वयव्यतिरेकौ अवश्यम्+उपयोगिनौ भवतः। यथा+उक्तम्--
	तत्र यः+अन्वेति यम्+ शब्दम्+अर्थः+तस्य भवेत्+असौ।
	अन्य+अनुपपत्त्या हि शक्तिः+तत्रः+एव+अतिष्ठते।।
श्लोकवार्त्तिके वाक्यपाराधिकरणे श्लो० १५७।।
	अयम्+आशयः--यम्+ शब्दम्+ यः+अर्थ+अन्वेति तस्य शब्दस्य सः+अर्थ इत्यन्यथा+अनुपपत्त्या तस्य शब्दस्य तत्रार्थे एव शक्तिः+निर्णीयते। सत्यम्+एतत्--किन्तु सम्बन्धबलेन सिद्धायामर्थबुद्धौ समयनियमार्थौ+अन्वयव्यतिरेकौ भवतः, ततः+अर्थबुद्धिः+अपि धूमादेः+इव शब्देन+अन्वय व्यतिरेककृतैव वर्तते।
अपि च--
	धूमादिभ्यः प्रतीतिः+च नैवावगतिपूर्विका।
	इह+अवगति पूर्वैव शब्दात्+उत्पद्यते मतिः।।
	स्थविरव्यवहारे हि बालः शब्दात् कुतः+चन।
	दृष्ट्वा+अर्थम्+अवगच्छन्तम्+ स्वयम्+अपि+अवगच्छति।।
			।।न्यायमञ्जरी।।
	तत्र+अपि+एवम्+ संकेतः+ विधीयते--"एतस्मात्+शब्दात्+अयम्+अर्थः+ बोद्धव्यः" घटशब्दात् कम्बुग्रीवादिमत्+व्यक्तिरूपः+अर्थः बोद्धव्यः, पटशब्दात् तन्तूनाम् आतानवितानभावापन्नः पटव्यक्तिरूपः+अर्थः बोद्धव्य इति। बोधः+च+अत्र प्रतीतिः+एव। अनुमानस्थले लिङ्गलिङ्गिरविनाभावः+ नाम सम्बन्धः, अन्यः+च शब्दार्थयोः समयाप्ररनामा वाच्यवाचकभावः सम्बन्धः कारणत्वेन निर्दिष्टः+ वेदितव्यः। अतः+च अनुमानस्थले लिङ्गलिङ्गिनोः यः+अविनाभावनामकः+अस्ति कश्चन सम्बन्धः, ततः+ भिन्न-एव वाच्यवाचकभावनामकः कश्चन सम्बन्धः शब्दार्थयोः शाब्दबोधस्थले+अपि अवश्यम्+ स्वीकर्त्तव्यः। एवम्+ विधविषयभेदात् सामग्रीभेदात्+च प्रत्यक्षवद् अनुमानाद् भिन्न एव शब्द इति सिद्धम्। अतः+च शब्दः+अपि अनुमानात् पृथक्+एव प्रमाणम्।
	शब्दस्य प्रामाण्यन्तु सिद्धम्, इदानीन्तु तस्य भेदाभेदपरीक्षणम्+ क्रियते। अर्थात् श्ब्दस्य प्रामाण्यम्+ शब्दः+भिन्नम् अभिन्नम्+ वेत्यादि। अर्थात् शब्दः स्वयम्+ प्रामाण्यरूपः+ततः+अतिरक्तः+ वा इति+एवम्+ केवलम्+ विचार्यते। अर्थविषयकप्रतीतिजनकत्वरूपम्+ शब्दस्य प्रामाण्यन्तु प्राक्+एव विचारितम्। "अयम्+ घटः" इति+आकारिका या घटरूपार्थविषयिणी प्रतीतिः, तस्या जनकः घटशब्दः। पटविषयिण्या "अयम्+ पटः" इति+आकारिकायाः प्रतीतेः कारणम्+ पटशब्दः। यतः+हि तत्तत्+शब्द+उच्चारिते सति तत्तत्+अर्थविषयकबोधः+ जायते।
	परन्तु अत्र+इदम्+ विचार्यते, यत् कः+असौ अर्थः? यादृश+अर्थविषयकप्रतीतिजनकत्वेन शब्दस्य प्रामाण्यम्+ निश्चीयते। स च अर्थः, जातिरूपः व्यक्तिरूपः, तद्वान्नामरूपः+ वा कश्चन अस्ति इति+एवम्+विधविकल्पमात्रमूलत्वात् शब्दा अर्थम्+ न स्पृशन्ति, अर्थात् शब्दा अर्थम्+ निरूपयितुम्+ न प्रभविष्यन्ति इत्यर्थः। तत्+उक्तम्--
	विकल्पमात्रमूलत्वान्नार्थम्+ शब्दाः स्पृशन्ति+अमी। 
	अर्थः+ निरूप्यमाणः+च कः+ वा शब्दस्य शक्यते।।
    वक्तुम्+न जातिः+न व्यक्तिः+न तद्वान्नाम कश्चन। अन्यत्+च यः+असौ निरूप्यमाणः+अर्थः स जातिरूपः+ भवेद् व्यक्तिरूपः+ वा भवेद्, अथवा तद्वान्नामरूप एव कश्चन स्यात्, इति+अत्र+अपि नास्ति अस्माकम्+ विप्रतिपत्तिः, परन्तु तेन अर्थेन सह शब्दस्य कीदृशः सम्बन्धः? स च सम्बन्धः समयात्मकः, नित्यः+ वा कश्चन तदतिरिक्तः+अस्ति सम्बन्ध इत्यपि वाच्यम्?
	परन्तु अतीन्द्रिये+अर्थे कस्य+अपि सम्बन्धस्य निर्णयः कर्तुम्+ न पार्यते, अत एव पारमार्थिकरूपेण वाक्यार्थः+अपि न निश्चेतुम्+ शक्यते। सम्बन्धनिश्चयम्+ विना शब्दार्थ+उपस्थितिः पदार्थ+उपस्थितिः+वा सर्वथा भवितुम्+अशक्या, कथम्+अपि न भवितुम्+अर्हति+इतिभावः। अनयोः सम्बन्धस्य+अग्रे निरूप्यमाणत्वात् शक्ति निरूपण+अवसरे+अत्र तु एतावन्मात्रम्+एव+उक्त्वा विरमामः।
	अपि च शब्दस्य आप्त+उक्तत्वम्+नित्यत्वञ्चापि न विश्वासपथमधिरोहति। श्रूयते वेदानुपूर्वी शब्दात्मिका सर्वापि नित्या। अस्तु वेदानुपूर्वी नित्या परन्तु तस्या नित्यत्वे+अपि  वैदिक्यः+ रचनाः कर्तृपूर्विकाः। कृतकत्वे+अपि केन कृता इत्यपि दुर्गमम्+ स्यात्+इति। कर्त्ता+अस्ति, स च निर्द्वन्द्वः, स च एकः, स च सर्वविद्, एवम्+ स परमकारुणिक इति न प्रतिपत्तुम्+ शक्यते परस्परविरुद्धत्वात्। परस्परिरुद्धाः+च सन्ति सर्वे+अपि+आगमाः। तेषाम्+ कस्य कर्त्ता ईश्वरः, कस्य न+इति न वयम्+ मन्महे। वेदे सन्ति बहवः+ दोषाः, व्याघातः+च+अस्ति, पुनरुक्तता+अपि फलस्य+अनुपलम्भः+च, एवम्+ फलविपर्ययः+अपि+अस्ति। एवम्+ विरुद्ध+अर्थ+अभिधायिनाम् अर्थवादानाम्+ मन्त्राणाम्+ नामधेयादिपदानाम्+ वा कथम्+ स्यात् समन्वयः। इत्यादिभिः+बहुभिः प्रमाणैः वेदप्रामाण्यम्+ सर्वथा संदिग्धम्+ विषये पथि च वर्तते। स्वीयजीविक+उपायबुद्ध्या स्वश्रद्धया वा एतादृशी नाटकरचनारचिता भवेत्+इति प्रतीयते। नास्ति+अत्र किम्+अपि हेत्वन्तरम्+ प्रतीयमानम्+ दृष्टिपथमवतरति इत्यादिभिः हेतुभिः शब्दस्य प्रामाण्यम्+ नहि सुस्थिरम्+ प्रतीयते।
		शब्दप्रामाण्यसमर्थनम्
	पूर्वम्+ बहुभिः प्रमाणैः वेदप्रामाण्यम्+ संदिग्धम्+ विषये पथि च वर्तमानम्+ तत्+उक्तम्+ तत्+न समीचीनम्+ प्रतिभाति, अर्थासंस्पर्शित्वदोषद्रष्टारः+ते इत्थम्+ प्रतिपादयन्ति 'अस्मदंगुल्यग्रे हस्तियूथशतमास्ते' इति स्वभाव एव शब्दानामर्थासंस्पर्शित्वम्+ वर्तते। दुर्लभपदार्थसंसर्ग विकल्पमात्र+अधीनोत्पादनसमर्थाः स्वीयम्+ महत्त्वमनुवर्तमाना निरस्तबाह्यपदार्थसमन्वयान् विकल्पमात्रगर्भितान् प्रत्ययानुत्पादयन्तः+ दृश्यन्ते। चक्षुरादिज्ञानेन्द्रियाणाम्+अपि अलीककचकूर्चकादिप्रतीतिहेतुत्वम्+ वर्तते, तावतापि तेषामर्थासंस्पर्शित्वम्+ नास्ति इति चेत्--तेषाम्+ हि तिमिरादिदोषदुष्टचक्षुषाम्+एव तथाविधविभ्रमकारणत्वम्+ प्रतीयते न तु स्वमहिम्नैव, तद्वदत्र+अपि पुरुषदोषाणाम्+एव महिमा न शब्दानाम्+इति चेत् कथयन्ति भवन्तः तन्ना युक्तियुक्तम्+ प्रतीयते--तथाहि--अस्माभिः+इदम्+ दृश्यते यद् दोषवताम्+अपि मूकादि मनुष्याणाम्+ अनुच्चारितशब्दानाम्+अपि+ईदृशविप्लवोपजननपटुत्व+अभावात्, असत्यपि च मनुष्यान्तःकरणकालुष्ये यथा प्रयुज्यमानान्यंगुल्यग्रादिवाक्यानि विप्लवभाजः+ भवति+एव+इति शब्दानाम्+एव अयम्+ महिमा न पुरुषवक्तृदोषाणाम्। तदेव+उक्तम्---
	विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः। 
	तेषामन्योन्यसम्बन्धे नार्थम्+ शब्दाः स्पृशन्ति+अमी।।
			।।न्यायमञ्जरी।।
	अत्राहुः--स्यादेवम्+ यदि न कदाचित्+अपि कश्चित्+अपि शब्दः यथार्थज्ञानम्+ समुत्पादयेत्, अर्थसंस्पर्शित्वम्+एव शब्दस्य स्वरूपम्+इति ज्ञायते, भवति हि गुणवत्पुरुषभाषितात् 'नद्या-+तीरे फलानि सन्ति+इति' वाक्याद् अनिरस्तबाह्यार्थविषयकम्+ यथार्थम्+ ज्ञानम्+इति, तदनन्तरम्+ पुरुषस्य तादृश+अर्थप्राप्तेः। एतादृश+अर्थप्राप्तिः+च न अर्थसंस्पर्शशून्यात्+अपि शब्दविकल्पमात्राद् भवितुम्+अर्हति+इति भावः। ननु आप्तपुरुषैः+एतादृशवाक्यप्रयोगे+अपि संदिग्धः+ व्यतिरेकः किम्+ शब्दाभावप्रयुक्तः+अयमयथार्थप्रतीति+अनुत्पादः,अथवा वक्तृपुरुषदोषाभावात्+इति न+एतदेवम्---
	अनुच्चरितशब्दः+अपि पुरुषः+ विप्रलम्भकः।
	हः+तसंज्ञादि+उपाख्येन जनयति+एव विप्लवम्।।
			।।न्यायमञ्जर्याम्।।
	न च हः+तसंज्ञादिना शब्दानुमानम्, शब्दानुमानकृतः+च विप्लवः इति वोच्यताम्, एवम्+ विधप्रतीत्यभावान्नेत्थम्+ वक्तुम्+शक्यते। पूर्व+उक्तनद्यादिवाक्यात् कुत्रचित्  विज्ञाने जायमाने नदीतीरम्+अनुगच्छन् अनासादितफलः प्रवृत्तिकारणीभूतप्रीतिः पुरुषम्+एव+अधिक्षिपति, धिक्, हा, तेन दुरात्मना विप्रलब्धः+अस्मि इति, न शब्दम्, प्राप्तफलः+च पुरुषम्+एव श्लाघ्यते साधुः साधुना तेन+उपदिष्टम्+इति+अतः पुरुषनिष्टदोषस्य+एव+अन्वय+अनुविधानात्+तत्+अभावकृत एव आप्तपुरुषेषु तूष्णीमासीनेषु विभ्रमानुत्पाद इति न पूर्व+उक्तः संदिग्धः व्यतिरेकः, पुरुषदोषकृत एव शब्दात्+विप्लवः+ न स्वरूपनिबन्धनः।
	ननु पुरुषदोषकृतः+चेत् विप्लवः तर्हि पुरुषदोषकृतत्वे+अपि किम्+ स्यात्, पुरुषस्य गणवतः+ दोषवतः+ वा शब्दः+उच्चारणमात्रे एव व्यापारः, पश्चात्कार्यन्तु शब्दायत्तम्+एव+इति तत्स्वरूपकृत एव+अयम्+ विभ्रमः इति+एव आयातम्। खेदः+तावत्, नद्याः+तीरे फलानि सन्ति+इति यथार्थनिश्चये जाते+अपि तत्र शब्दस्य+एव व्यापारः, पुरुषः+तु उच्चारणमात्रेण+एव कृतकृत्यः चरित+अर्थः+ वा स्यात् इति न+एकान्ततः शब्दस्य+अर्थासंस्पर्शित्वम्+एव स्वरूपम्+ वक्तुम्+शक्यते, वस्तुत एतदेव युक्तम्+अपि प्रतीयते, यत् प्रदीपवदर्थप्रकाशत्वमात्रम्+एव शब्दस्य स्वभावः+ न यथार्थत्वमयथार्थत्वम्+ वेति विचार्यताम्। विपरीतेsप्यर्थे प्रदीपस्य प्रकाशत्वपक्षस्तु सर्वथानिवार्यपक्ष एव। एतावाताः+तु विशेषप्रदीपः+तु स्वरूपसदेव वस्तु प्रकाशयति, शब्दे नास्ति अयम्+ नियमः स तु ज्ञायमानवस्तुरूपार्थप्रकाशकः, न तु स्वरूपसत् वस्तु प्रकाशकः। अत एव अंगुलिशिखराधिकरणक रेणुसत्शवचसि बाधिते+अपि भूयः+ भूयः+अपि+उच्चार्यमाणे भवति अयम्+ विभ्रमः, प्रकाशकत्वतद्रूपानपायात् नत्वे। दोषः शब्दस्य+इति सुतराम्+ विदांकुर्वन्तु भवन्तः। तत्+उक्तम्---
	पदार्थानान्तु संसर्गमसयीक्ष्य प्रजल्पतः।
	वक्तुः+एव प्रमादः+अयम्+ नशब्दः++अत्र+अपराध्यति।। न्यायमञ्जर्याम्+--
	
	अपि च अतिरिक्तप्रमाणदर्शनम्+एव+अत्र बाध्यते, नहि तावत् हस्तियूथशतम्+अपि तत्र बाध्यते इति शाब्दः+अन्वयः। पुरुषः+तु एकमात्रम्+ स्वीयम्+ दर्शनम्+एव शब्दद्वारा परेषाम्+ प्रकाशयति। तत्र+इदम्+ विचार्यते, यदि तत्र तदेव दर्शनम्+अस्ति दोषदुष्टम्+ तर्हि शब्दः+अपि तत्र सर्वथा दोषदुष्ट एव स्यात्। नास्ति चेत्+दोषदुष्टः+तर्हि शाब्दः+अपि सर्वथा अदुष्ट एव+इति विभावनीयम्। इत्यनेन स्पष्टमिदमायातम्+ यद् दोषवतः पुरुषस्य दर्शनम्+ सर्वथा दुष्टम्+ भवति, गुणवतः+च+अदुष्टम्+ भवति। अदृष्ट्व+अपि दोषविशेषः। तस्मात् सकलवस्तुविषयकदर्शनस्य पुरुषगतगुणदोषान्वयव्यतिरेक+अनुविधायित्वात् तत्कृतम्+एव। तत्कृते एव च शाब्दस्य यथार्थत्व+अयथार्थत्वे। तत्+उक्तम्+--सत्यम्+अपि भवति-असत्यम्+अपि भवति। 
	तेनाभिधातृदौरात्म्यकृतेयम्+अयथार्थता।
	प्रत्ययस्य+इति शब्दानाम्+ न+अर्थासंस्पर्शिता स्वतः।।
	या तु जात्यादिशब्दार्थपराकरणवर्त्मना।
	अर्थासंस्पर्शिता प्रोक्ता सा पुरः+तान्निषेत्स्यते।।
    शक्तिग्रहनिरूपणावसरे जात्यादिशब्दार्थम्+ स्वयम्+ वयम्+ निराकरिष्यामः।।
	
		पदार्थसामान्यविवेचनम् 
	पदजन्यपदार्थः+उपस्थितेः शाब्दबोधे करणत्वम्+ प्रतिपादितम्। तादृश+उपस्थितेः+विषयीभूतः पदार्थम्+ क इथि जिज्ञासायाम्+ महर्षिगौतमेन+अपि+उक्तम्---
	"जात्याकृतिव्यक्तयः+तु पदार्थः" गौतमसूत्र--२।२।६८।।
	यथा घटम्+आनय+इति+आदिस्थले घटपदाभिधेयः घटत्वात्मकजातिः, तादृशजातेः+वैशिष्ट्यात्मकः समवायसम्बन्धः कम्बुग्रीवादिमान् व्यक्तिविशेषः+ घटपदार्थः। महर्षिणा गौतमेन पदार्थत्वम्+ जात्या कृति-व्यक्तिषु त्रिषु+एव व्यवस्थापितम्। तथापि जातिमदर्थकपदस्य जातिरूपः+अर्थः शक्यतावच्छेदकत्वेन व्यवह्रियते। आकृतिः=सम्बन्धः, स च शक्यतावच्छेदकतावच्छेदकत्वेन कथ्यते। व्यक्तिः=रूपादिविशेषणाश्रयभूता मूर्तिः=मूर्त द्रव्यम्+ व्यक्तिः+इति+उच्यते। सा च व्यक्तिः पदनिरूपितायाः शक्तेः+आश्रयभूतापि वर्तते। जात्याकृतिसमानाधिकरणः संख्यादिभिन्नः+ यः+ गुणः+तत्+आश्रयीभूतः पदार्थः+ व्यक्तिः+इति+उच्यते यथा घटादिः+व्यक्तिः। अपरे तु जात्याश्रयः+ द्रव्यम्+एव व्यक्तिः+इति+आहुः। केचन विद्वन्सः परिच्छिन्नपरिमाणस्याश्रयः+ मूर्तिः स+एव व्यक्तिः, व्यक्तेः+लक्षणम्+इति+अर्थः+ वा। केषाञ्चित्+विदुषाम्+अयम्+आशयः+ यत् सर्वेषाम्+एव पदार्थाना संज्ञा व्यक्तिः+एव+इति भावः। यथा--देवदत्त-यद्ञदत्त+इत्यादि संज्ञा+एव व्यक्तिः। एवञ्च जात्याकृति-व्यक्तिषु त्रिषु+एव पदार्थत्वम्+ व्यवस्थितम्+ भवति+इति भावः।
	तत्+च पदार्थत्वम्+ पद+अभिधेयत्वरूपम्, पदवाच्यत्वरूपम्, क्वचित् पदबोध्यत्वरूपम्+ वा, पदतात्पर्यविषयत्वरूपम्, वृत्त्या पदोपस्थाप्यत्वरूपम्+ वा, पदशक्यत्वरूपम्+ वा, तादृशशक्यतावच्छेदकरूपम्+ वा, तादृशशक्यतावच्छेदकतावच्छेदकरूपम्+ वा, पदशक्तिरूपम्+ वा इत्यादि।पदनिष्ठनिरूपकतानिरूपितनिरूप्यतावत्या लक्षणात्मिकया वृत्त्या बोध्यमाने लक्ष्यार्थभूततीरे वर्तमानम्+ पदार्थत्वम्+ पदबोध्यत्वरूपम्+ वर्तते। व्यञ्जनयावृत्त्या साहित्यिकैः+अङ्गीकृतया बोध्यमाने व्यङ्ग्यार्थे पदतात्पर्यम्+ विषयत्वरूपम्+ पदार्थत्वम्+ वर्तते। अन्यत् सर्वम्+अपि पदार्थत्वम्+ वाच्यार्थे शक्यभूते+अर्थे समन्वितम्+ बोध्यम्। सर्वम्+अपि मतमतान्तन्तरेण सर्वथा निर्दुष्टम्+ च वर्तते इत्यपि बोध्यम्। एतेषाम्+ पदार्थानाम् अन्तर्भावः+ विभागः+च प्राक्+एव विनिरूपितः। "शाब्दबोधम्+ प्रति पदार्थः+उपस्थितेः कारणत्वविचारावसरे" एव+अस्माभिः सर्वम्+अपि निरूपितम्।
	गवादिपदानाम्+ विशिष्टे शक्तिरुपलक्षिते वा
	गवादिपदानाम्+ गोत्वादि+अवच्छिन्ने एव गवादिपदार्थे शक्तिः, गोत्वादिकञ्च गवादिपदार्थे विशेषणम्+एव न तूपलक्षणम्+इति+अर्थः। यदि गवादौ गोत्वादिकम्+उपलक्षणम्+ स्यात्+तदा गोत्वादेः+उपलक्षणत्वेन रूपेण प्रमेयत्व-वाच्यत्व-द्रव्यादिधर्माविशेषाद् यथा गवादिपदाद् गवादेः+गोत्वादिना बोधः+ जायते तथा प्रमेयत्वेन--वाच्यत्वेन--द्रव्यत्वादिना वा रूपेण+अपि बोधः+ भवतु, परन्तु गवादिपदाद् गवादेः प्रमेयत्वादिरूपेण बोधः+ न भवति प्रत्युत् गोत्वादिरूपेण+एव बोधः+ जायते इति नियमः+ न+उपपद्यते, गोत्वादेः+विशेषणत्वे तु गोत्वादिकम्+ विशेषणम्+एव प्रमेयत्वद्रव्यत्वादिकञ्च उपलक्षणम्+इति विशेषाद् विशेषणीभूतधर्मस्वरूपेण+एव बोधाङ्गीकारात्+च+उक्तनियमः साधु संगच्छते इति भावः। 
	ननु यथा गवादिपदार्थे गोत्वादिकं वर्तते तथा द्रव्यत्वादिकम्+अपि वर्तते एव+इति गवादिपदानाम्+ गोत्वादिविशिष्टे एव शक्तिः+न तु प्रमेयत्वद्रव्यत्वादिविशिष्टे शक्तिःइति नियमस्य किन्तात्पर्यम्+अस्ति इत्यपि वाच्यम्? 
	गवादौ निरूपकतासम्बन्धेन गवादिपदनिरूपिता शक्तिः+अपि वर्तते समवायेन च गोत्वद्रव्यत्वादिकम्+अपि च वर्तते इति गवादिपदशक्तौ गोत्व-द्रव्यत्वादिधर्मस्य सामानाधिकरण्यरूपम्+ वैशेष्ट्यम्+अपि च+अस्ति इति शक्तौ यादृशधर्मस्य सामानाधिकरण्यरूपम्+ वैशिष्ट्यम्+ भवति तादृशधर्मेण+एव पदार्थस्य शक्त्या बोधः+ जायते। अस्ति च गवादि पदशक्तौ द्रव्यत्वादेः+अपि सामानाधिकरण्यरूपम्+ वैशिष्ट्यम् इति गवादिपदात्+शक्त्या गवादेः+द्रव्यत्वादिरूपेण+अपि कथम्+ न बोधः+ जायते?
	अत्र+उच्यते---गोपदस्य गो-गोत्व-तत्+समवायेषु च शक्तिः। एवम्+अन्यत्रापि घट-पटादिस्थलेषु सर्वत्र बोध्यम्। गवादौ गोत्वादेः+एव विशेषणत्वम्+, द्रव्यत्वप्रमेयत्वादेः+च+उपलक्षणत्वम्+एव न तु विशेषणत्वम्। गोत्वादेः+विशेषणत्वे युक्तिः+च+इत्थम् निरूपकतासम्बन्धेन गवादिपदनिष्ठशक्तिमति गवादौ यद्यपि द्रव्यत्वादिवैशिष्ट्यम्+अस्ति। तथापि द्रव्यत्वादौ अवच्छेदकतासम्बन्धेन तत्+शक्तिविरहात् गवादिपदनिरूपितायाः शक्तेः+अभावात् द्रव्यत्वादीनाम्+उपलक्षणत्वम्+एव वक्तव्यम्। गोत्वादौ च अवच्छेदकतासम्बन्धेन गोपदनिरूपितायाः शक्तेः सत्त्वेन गोत्वादीनाम्+ विशेषणत्वम्+एव सिद्ध्यति+इत्यर्थः। "गोपदाद्गोः+बोद्धव्या" "गोपदम्+ गोत्वावच्छिन्नबोधकम्" इति+आकारिका या भगवत्+इच्छारूपा शक्तिः+अस्ति तत्र गौः+नाम समवायेन गोत्वावच्छिन्ना व्यक्तिः+एव, इति भगवत्+इच्छारूपशक्तौ गौः गोत्वम्, तयोः+वैशिष्ट्यम्+ समवायः+च+इति त्रितयम्+एव भासते न तु द्रव्यत्वम्,  प्रमेयत्वादिकञ्च, येन द्रव्यत्वाद्यवच्छिन्ने गवादिपदानाम्+ शक्तिः सिद्ध्येत्+इति भावः।
		गोत्वादेः+गवादिपदवाच्यत्वे प्रमाणम्
	गवादिपदानाम्+ बोधकत्वलक्षणा या गवादौ प्रवृत्तिः+अस्ति तत्र गोत्वादिकम्+एव निमित्तम्+ वर्तते, यतः+ हि गोत्वावच्छिन्ने एव तादृश प्रवृत्तेः+दर्शनात् इति गोत्वादिकम्+एव गोपदस्य प्रवृत्तिनिमित्तम्+ बोध्यम्। 
	तत्र हि यदि गोत्वादेः+गवादिपदवाच्यत्वम्+ न स्यात्+तदा प्रवृत्तिनिमित्तलक्षणम्+ न+उपद्येत तथैव हि "जात्याकृतिव्यक्तयः पदार्थः" इति न्यायसूत्र+उक्तपदार्थत्वम्+ च न+उपपद्येत, इत्यतः+ गोत्वादेः+अपि गवादिपदवाच्यमावश्यकम्+एव+इत्यर्थः। एवञ्च प्रवृत्तिनिमित्त+अपि-शक्यतावच्छेदके+अपि शक्तेः सत्त्वात् तस्य+अपि वाच्यत्वम्+अवश्यम्+अभ्युपगन्तव्यम्। 
	वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्य+उपस्थितिप्रकारत्वम्+ प्रवृत्तिनिमित्तत्वम्। यथा--गोत्वादौ वाच्यत्वम्+अपि+अस्ति--गोपदवाच्यगवादिरूपार्थवृत्तित्वम्+अपि+अस्ति गोपदवाच्यगवादिरूपार्थविशेष्यकोपस्थितिप्रकारत्वम्+अपि+अस्ति गोपदवाच्यगवादिरूपार्थविशेष्यकोपस्थितिप्रकारत्वम्+अपि+अस्ति इति प्रवृत्तिनिमित्तत्वस्य गोत्वादौ सत्त्वेन गोत्वस्य गोपदनिरूपितवाच्यत्वम्+अक्षतम्+एव+इति भावः।
	शब्दाश्रयत्वस्य आकाशवृत्तित्वाद् आकाश+उपस्थितौ प्रकारतया भासमानत्वात्+च आकाशपदप्रवृत्तिनिमित्तत्व+आपत्तिवारणाय वाच्यत्वे सति+इति विशेषणम्+उक्तम्। तथा च शब्दाश्रयत्वस्य आकाशपदवाच्यत्व+अभावात्+न तत्+आपत्तिः। 
	ननु "गोपदाद् गोः+बोद्धव्या" इति+आकारकभगवत्+इच्छीयगोपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यता आश्रयत्वसम्बन्धे न गवि एव वर्तते न तु गोत्वादौ भवगत्+इच्छाविषयतामात्रन्तु वस्तुमात्रे  एव वर्तते इति गोपदनिरूपिता शक्तिः गोगोत्वसमवायेषु त्रिषु+एव+इति नियमः कथम्+उपपद्यते?
	अत्र वदन्ति "गोपदाद् गोः+बोद्धव्या" इति+आकारकभगवत्+इच्छानिरूपिता या गोपदजन्यबोधीयतत्तत्+निष्ठविषयता प्रयोजकतत्तत्+विषयता, तदात्मकसम्बन्ध एव "तत्र तत्र गो--गोत्वादौ गवादिपदशक्तिः+अस्ति इतिव्यवहारस्य नियामकः+ वर्तते। स च सम्बन्धः+ न+एकविध एव येन गवादेः+एव गोपदवाच्यत्वम्+ स्यात् न गोत्वादेः किन्तु तस्यत्रिविधत्वाद् गो-गोत्वसमवायेषु त्रिषु+एव शक्तिः+इति नियम उपपद्यते। एवम्+ च गवि गोपदजन्यबोधविषयताया नियामिका आश्रयत्वसम्बन्धावच्छिन्नगोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यता गवादौ अस्ति+इति स+एव गवादौ गवादिपदानाम्+ शक्तिः। एवम्+एव  गोत्वे+अपि गोपदनिरूपिता शक्तिः+अस्ति, तथाहि गोत्वे गोपदजन्यबोधविषयताया नियामिका आश्रयत्वसम्बन्धावच्छिन्नागोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारत्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारत्वावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यता गोत्वे वर्तते इति स+एव गोत्वे गोपदस्य शक्तिः। 
	एवम् आश्रयत्वसम्बन्धावच्छिन्न गोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारत्वावच्छिन्नसम्बन्धावच्छिन्न+अवच्छेदकत्वसम्बन्धावच्छिन्नप्रकारताकर्मसंसर्गतावच्छेदकतावच्छेदकता समवाये वर्तते इति स+एव समवाये गोपदनिरूपिता शक्तिः। इत्थम्+ गोगोत्वसमवायेषु गोपदशक्तेः निर्वाहः+ भवति+इति भावः। 
	यथा+उक्तम्+ गदाधरेण--
	"एवञ्च+आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वम्+ घटस्य, अवच्छेदकत्वसम्बन्धावच्छिन्ना घटविशेषणतापन्नबोधविषयत्वस्य या प्रकारता तन्निरूपितविशेष्यत्वम्+ घटत्वस्य, घटविशेषणतापन्नबोधविषयत्वांशावच्छेद्यतासम्बन्धेन प्रकारत्वम्+ वा घटत्वस्य, घटत्वे बोधविषयतायाः संसर्गविषयाभासमाने+अवच्छेदकत्वे+अवच्छेदकतया भासमानत्वम्+ समवायस्य इति त्रितयम्+एव घटपदजन्यबोधविषयतायाम्+उपयुज्यते इति त्रयाणाम्+ वाच्यत+उपपत्तिः"।
		त्रिषु अर्थेषु वर्तमाना शक्तिः+एक+एव
	इदानीम्+आशङ्क्यते पदार्थे--पदार्थावच्छेदके-तयोः समवायात्मके सम्बन्धे च एतेषु त्रिषु पदार्थेषु वर्तमाना निरुक्ता शक्तिसम्बन्धभेदेन भिन्ना+एव+इति गो-गोत्व-समवायेषु, त्रिषु च कथमेका शक्तिरित्युपपद्यते। अत्र रदाधरस्य समाघानिमित्थम्--"घट-घटत्व-संसर्गेषु संकेतविषयतानाम्+ मिथः+वैलक्षण्ये+अपि तन्निरूपकबोधविषयताया ऐक्यात्+शक्ति+ऐक्यप्रवादौ न तु संकेत+ऐक्यात्"।।
	अयम्+आशयः--घट-घटत्वसमवायेषु उक्तरीत्या संकेतविषयतानाम्+ परस्परम्+ भेदे+अपि भगवत्संकेतीयबोधनिष्ठविषयताया ऐक्यादेव शक्ति+ऐक्यप्रवादः+ न तु संकेत+ऐक्यात्+इत्यर्थः। यदि च संकेतभेदेन+एव शक्तिभेदः स्यात्, संकेत+ऐक्येन च संकेत+ऐक्यम्+ स्यात् तदा भगवत्+इच्छारूपस्य संकेतस्य नित्यत्वात्+ऐक्येन शक्तताशक्यतयोः+अवच्छेदकभेदेन+अपि शक्तिभेदः+ न स्यात् इष्टः+च शक्तशक्यतावच्छेदकभेदेन शक्तिभेद इति भगवत् संकेतीयबोधनिष्ठविषयताया भेदाभेदौ एव शक्तिभेदाभेदनियामकावित्यभ्युपगन्तव्यम्।
	ननु+एवम्+ सति घटत्वादीनाम्+अपि वाच्यत्वेन पदार्थत्वात् "नित्यः+ घटः" इत्यादौ घटपदवाच्यघटत्वे नित्यत्वस्य पदार्थ+अन्तरस्य+अन्वयः स्यात् न च+ऐतत्+इष्यते। अथवा घटत्वे नित्यत्व+अन्वयतात्पर्येण "नित्यः+ घटः" अयम्+ प्रयोगः स्यात्। यतः+ हि प्राक्+उक्तरीत्या घटत्वस्य+अपि घटपदवाच्यत्वेन पदार्थत्वात्, "पदार्थः पदार्थेन+अन्वेति" इत्यस्य नियमस्य सहकारित्वात्+च। परन्तु तावतापि "नित्यः+ घटः" अस्य प्रयोगस्य बाधितत्वात् न+इष्यते एव कुत्रापि अयम्+ प्रयोगः।
      अत्र+उच्यते--
	पदार्थ+अन्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्+ प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपित भगवत्+इच्छीयविशेष्यताप्रकारतात्मकशक्तिज्ञानस्य कारणत्वम्+ वाच्यम्। "नीलः+ घटः" इत्यत्र नीलात्मक पदार्थ+अन्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धिः घटे जायते तत्र आश्रयतासम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीय-विशेष्यतात्मकशक्तेः सत्त्वेन तत्र तादृशशक्तिज्ञानस्य निर्बाधत्वात्। "आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारताकभगवत्+इच्छीयविशेष्यतात्मकशक्तिः घट एव वर्तते न तु घटत्वे अतः+ न "नित्यः+ घटः" इत्यत्र घटत्वे नित्यत्व+अन्वयः। यस्मिंः+च घटपटादिरूपे पदार्थे तादृशबोधविषयतत्वनिष्ठप्रकारतानिरूपित-भगवत्+इच्छीयविशेषता वर्तते तत्र+एव पदार्थ+अन्तरस्य+अन्वयः+ जायते नतु+अतिरिक्ते पदार्थे इति तु परमार्थः विभावनीयम्। यदा तु आश्रयतासम्बन्धावच्छिन्नघटपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपित-भगवत्+इच्छीयविशेष्यताया घटत्वे भ्रमः+ जायते तदा तु घटत्वादौ पदार्थतावच्छेदकेsपि पदार्थ+अन्तरस्य+अन्वये भवति+एव।
	ननु पदार्थ+अन्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्+ प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीय-विशेष्यतात्मकशक्तिज्ञानम्+ कारणम्+इति+एवम्+ रूपात्मकस्य कार्यकारणभावस्य स्वीकारः+ न+उचितः प्रयोजनाभावात् प्रकारतायाम् आश्रयतासम्बन्धावच्छिन्नत्वनिवेशे गौरवञ्च। किन्तु पदार्थ+अन्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्+ प्रति संकेतीयमुख्यविशेष्यताज्ञानम्+ कारणम्, अयम्+एव शक्तिज्ञानशाब्दबोधयोः कार्यकारणभाव आदरणीयः। तथा च पूर्व+उक्तस्थले "नीलः+ घटः" इत्यत्र संकेतीयमुख्यविशेष्यताज्ञानम्+ घटविशेष्यकम्+ वर्तते इत्यतः+ घटे एव नीलपदार्थस्य+अन्वयः+ जायते न+अन्यत्र। एवम्+एव "नित्यः+ घटः" इति+अत्र+अपि‌संकेतीयमुख्यविशेष्यताज्ञानम् घटे एव+अस्ति न तु घटत्वे। घटत्वे तु तादृशप्रकारत्वावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यता यद्यपि वर्तते तथापि तस्या घटनिष्ठविशेष्यतानिरूपितप्रकारत्वावच्छिन्नतया तस्याम्+ प्रकारत्वानवच्छिन्नत्वरूपम्+ मुख्यत्वम्+ नास्ति। प्रकारत्वानवच्छिन्नाया एव विशेष्यताया मुख्यत्वस्वीकारात्। अतः कारणबोधेन "नित्यः+ घटः" इत्यत्र घटे नित्यत्व+अन्वयस्य प्रसङ्गः। यदा च घटत्वे तादृशमुख्यविशेष्यताया भ्रमः+तदा भवति+एव+उक्तवाक्यतः+ घटत्वे नित्यत्व+अन्वयबोधः, तादृशवाक्याप्रामाण्यत्वम्+ तु तादृशभ्रमशून्यान् पुरुषान् प्रति+एव+उपगम्यते।
	एवम्+ "लोमादिमान् पशुपदाद् बोद्धव्यः" इति+आकारकभगवत्+संकेते लोमत्वेन रूपेण यद्यपि लोम्नाम्+उपस्थितिः+अवश्यम्+अस्ति, बोधविषयतानिष्टप्रकारता निरूपितभगवत्+इच्छीयविशेष्यता+अपि तत्र वर्तते एव तथापि लोमसु न संकेतमुख्यविशेष्यता अस्ति यतः+तत्र लाङ्गगूलनिष्ठविशेष्यतानिरूपितप्रकारतया अपि वर्तमानत्वात् तन्निष्ठविशेष्यतायाम्+ तादृशप्रकारत्वाच्छिन्नत्वस्य+अवश्यकत्वात्। अतः+ न दीर्घः पशुः" इति वाक्यतः+ लोमादौ दीर्घत्व+अन्वयबोधः+ न वा लोम्नि विद्यमानस्य  पशुभेदस्य बोधताम्+आदाय "पशुरपशुः" इति वाक्यस्य प्रामाण्यम्।
	अयम्+आशयः--लोमांशे बोधविषयतात्वच्छिन्नप्रकारतानिरूपितविशेष्यतायाः सत्त्वे+अपि लोमादेः+लोमवत्+धर्मिभूतव्यक्तौ विशेषणतया भासमानत्वेन प्रकारत्वात् प्रकारत्वावच्छिन्नम्+एव बोधविषयतानिष्ठप्रकारतानिरूपितविशेषत्वम् अस्ति न तु मुख्यविशेष्यत्वम् अर्थात् प्रकरत्वावच्छिन्नविशेष्यत्वम् अथवा प्रकारतासमानाधिकरणविशेष्यत्वम् न तत्र+अस्ति+इति न लोमादौ दीर्घत्वादिपदार्थ+अन्तर+अन्वय+आपत्तिः। संकेतमुख्यविशेष्यतावत्येव पदार्थ+अन्तर+अन्वयः+उपगमात्। इति चेत्+न,वक्ष्यमाणदोषस्य दुरुद्धरत्वात्। तथाहि यदि संकेतीयमुख्यविशेष्यताज्ञानम्+ मुख्यविशेष्यतासम्बन्धेन पदार्थ+अन्तरा+अन्वयबोधम्+ प्रति कारणम्+ स्यात्+तदा "लोम पशुपदजन्यबोधविषयतावच्छेदकम्+भवतु" इति+आकारकाधुनिकसंकेतीय+अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयतात्त्व+अवच्छिन्नप्रकारतानिरूपितमुख्यविशेष्यताया लोम्नि सत्त्वेन लोमधर्मिकतादृशमुख्यविशेष्यतागोचरज्ञानात् लोमनिष्ठमुख्यविशेष्यताकः पदार्थ+अन्तरा+अन्वयशाब्दबोधः स्यादेव, अस्मिन् संकेते लोम्न एव मुख्यविशेष्यत्वात्। परन्तु अस्मात् संकेतज्ञानात् लोमनिष्ठमुख्यविशेष्यताकः पदार्थ+अन्तरा+अन्वयशाब्दबोधः+ न जायते इति तादृश+अन्वयबोधापत्तिपरिहाराय तादृशबोधविषयत्वप्रकारतायाम् आश्रयत्वसम्बन्धावच्छिन्नत्वम्+ निवेश्य पदार्थ+अन्तरा+अन्वयबोधम् प्रति आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यताज्ञानस्य कारणत्वम्+अवश्यम्+ वाच्यम्। एवञ्च+आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यताज्ञानस्य तादृशसङ्केतद्वारा दुर्घटत्वेन लोम्नि पदार्थ+अन्तरा+अन्वबोध+आपत्तिः+असम्भवा।
	ननु "लोमपशुपदजन्यबोधविषयतावच्छेदकम्+भवतु" इति+आकारकसंकेतविषयकात्+उक्तज्ञानात्+अपि लोमादिविषयकः+ मुख्यविशेष्यताकः शाब्दबोधः+ जायताम्+ का नः+ हानिः, कः+ वा दोषः इति चेत्+अत्र गदाधर एवम्+ जगाद---
	"तत्र च लोम+अवच्छिन्नविशेष्यकबोधस्य+एव संकेतविषयतया ग्रहेण+अन्यादृशबोधः+उत्पत्तेः+अनुभवविरुद्धतया+इष्टापत्तेः+अयोगाद्" इति। (शक्तिवादः)
	अयम्+आशयः--"लोमादिमान् पशुपदान् बोद्धव्यः" इति+आकारे संकेते लोमवत्+लांगूलवत्+विशेष्यकबोधस्य+एव विषयताया, तादृशसंकेतज्ञानेन पशुविशेष्यक एव शाब्दबोधः+ भवति। लोमादिविशेष्यकबोधस्य च तादृशसंकेताविषयतयासादृशासंकेतज्ञानात्+न लोमादिविशेष्यकबोधः+उत्पत्तिः येन संकेतेन यादृशः+ बोधः+  विषयीक्रियते तादृशसंकेतज्ञानातादृशबोधस्य+एव+अनुभविकत्त्वात्। "लोम पशुपदजन्यबोधविषयतावच्छेदकम्+भवतु" इति+एतादृशसंकेते लोम्नः बोधविषयतावच्छेदकत्वेनभासमानतया तादृशसंकेतज्ञानेन पशुविशेष्यकबोधः+उत्पादनस्य+एव+उचितत्वात्+इति भावः।
	आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतानिष्ठप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यतायाः पदार्थ+अन्तरा+अन्वयबोधीयविशेष्यताप्रयोजकत्व+अङ्गीकारे च नीलादिपदार्थः घटादिपदार्थन+एव+अन्वेति न तु घटत्वादिरूपपदार्थ+एकदेशेन। "पदार्थः पदार्थेन+अन्वेति न तु पदार्थ+एकदेशेन" इत्यत्र बोधविषयताश्रयत्वेन+ईश्वरसंकेतविषयत्वरूप+अर्थ+एकदेशत्वस्य च विवक्षितत्वात्। आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वनिष्ठप्रकारत्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकत्वम्+एव शक्यतावच्छेदकत्वम्+इति गीयते। घटत्व-पटत्वादौ तादृशविशेष्यतात्मिका शक्यतावच्छेदका वर्तते। 
	"जात्याकृतिव्यक्तयः+तु पदार्थः" इति सूत्रे पदार्थत्वम्+ तु पदविशिष्टत्वरूपम्+एव विवक्षितम्, वैशिष्ट्य स्वजन्यबोधविषयत्वनिष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रकारतावत्वसम्बन्धेन, तादृशप्रकारतावत्वम्+ च स्वनिरूपिता विशेष्यत्व, स्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्वत्वम्+, स्वावच्छिन्नतादृशप्रकारताकुसंसर्गतावच्छेदकतावच्छेदकत्व+एतदन्यतमसम्बन्धेन। अतः+घटघटत्वसमवायेषु सूत्र+उक्तस्यपदार्थत्वस्य न+अनुपपत्तिः। 
	एवञ्च+आश्रयत्वसम्बन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यताश्रयत्वम्+ पदार्थत्वम्। तादृशप्रकारत्वावच्छिन्नावच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयतानिष्ठप्रकारतानिरूपितभगवत्+इच्छीय-विशेष्यताश्रयत्वम् पदार्थ+एकदेशत्वम्+इति भावः।
	पदपदार्थयोः सम्बन्धविचारः
	शब्दबोधकारिणी भूता या पदार्थः+उपस्थितिः+तादृशपदार्थः+उपस्थिति+अनुकूलः+ यः पदपदार्थयोः सम्बन्धः सा वृत्तिः। यथा--घटादिपदज्ञानजन्या या घटादिपदार्थः+उपस्थितिः सा घटादिपदार्थविषयकशाब्दबोधे कारणम्+ भवति। तादृश+उपस्थितेः अनुकूलः+ यो घटादि पदानाम्+ घटादिरूपैः अर्थैः सह समन्वयः स एव सम्बन्धः+ वृत्तिः सा च वृत्तिः शक्तिपदेन, क्वचित्+लक्षणपदेन क्वचित्+च व्यञ्जनापदेन+अपि+अभिधीयते। तात्पर्यरूपा वृत्तिः+अपि क्वचित् स्वीक्रियते।
	अत्र+इदम्+ पृच्छ्यते यत् पद पदार्थयोः, अथवा शब्द-शब्दार्थयोः सम्बन्धः+ नैयायिक-वैशेषिकप्रभृतिदार्शनिकानाम्+ नये वृत्तिरूपः स्वीकृतः+ वर्तते। परन्तु "घटवद्-भूतलम्" इत्यत्र घटभूतलयोः प्राप्तिरूपः संयोगसम्बन्ध इव स संयोगरूप एव कथम्+ न स्वीक्रियते। अथवा "घटवत्कपालम्" इत्यत्र घटकपालयः समवाय इव स समवायरूप एव कथनम्+ स्वीक्रियते। अथवा "वह्निमान् धूमात्" इत्यादिस्थले वह्नि-धूमयोः व्याप्तिलक्षणः सम्बन्ध इव स व्याप्तिरूप एव कथम्+ न स्वीक्रियते? कुतः स वाच्यवाचकभावात्मकशक्तिरूपः कथम्+ वा शक्यसम्बन्धात्मकलक्षणारूपः कथम्+ वा अयम्+ शब्दः+अस्य+अर्थस्य व्यञ्जक इति प्रतीतिसाक्षिकस्वरूपविशेषात्मकव्यञ्जनारूपः स्वीक्रियते?
	अयम्+अत्र आवान्तरप्रश्नः+अपि समुदेति यत् पद-पदार्थयोः, शब्दशब्दार्थयोः+वा कश्चन सम्बन्ध एव न स्वीक्रियताम्, का+आवश्यकता तयोः मध्ये सम्बन्धस्वीकारास्य? असम्बन्धौ एव तौ आः+ताम्।
	असम्बद्धौ+एव नौ शब्दबोधात्मकम्+ कार्यम्+ स्वीयसर्वविधिव्यवस्था-संचालनञ्च कुरुताम् मास्तु+अपेक्षा सम्बन्धस्य?
	प्रश्नमिमम्+ समादधानेन महर्षिणा गौतमेन इत्थम्+ सूक्तितम्। 
		"शब्दार्थव्यवस्थानात्+अप्रतिषेधः"
	न्या० भाष्य सूत्र २ अ० १ आ० ५४ सूत्र।
वात्स्यायनेन+अस्य भाष्यम्+ कुर्वता इत्थम्+उक्तम्---
	"शब्दार्थप्रत्ययस्य व्यवस्थादर्शनाद् अनुमीयते अस्ति शब्दार्थसम्बन्धः+ व्यवस्थाकारणम्, असम्बन्धे हि शब्दमात्रादर्थमात्रे प्रत्ययप्रसङ्गः+तस्मात्+अप्रतिषेधः सम्बन्धस्य+इति"--न्या० भा० २ अ० १ आ० सूत्र--५४।।
     अयम्+भावः---
	जगति ये केचन पदार्थाः सन्ति ते सर्वे+अपि व्यवस्थिताः एव दृश्यते। अर्थात् केभ्यश्चित्पदविशेषेभ्यः केषांचित्पदार्थविशेषाणाम्+एव प्रत्ययः प्रादुर्भवति न तु सर्वपदेभ्यः सर्वेषाम्+ पदार्थानाम्+ प्रत्ययः+जातु जायते। अस्या व्यवस्थायाः कारणम्। एकमात्र शब्दार्थसम्बन्ध एव भवितुम्+अर्हति। यदि तत्तत्+असम्बद्ध एव शब्दः+तत्र तत्+अर्थम्+ बोधयेत्+तदा+असम्बद्धत्वाविशेषात्+सर्वः शब्दः सर्वानर्थान् प्रसभम्+आवेदयेत्+नतु घटशब्देन कम्बुग्रीवादिमतः+ घटव्यक्तिरूपस्य+एव+अर्थस्य बोधः+ जायेत न तु पटादिव्यक्तिः+अपि व्यवस्था+अवतिष्ठेच+इयम्+ व्यवस्था तस्मात् शब्दार्थयोः अस्या व्यवस्थाया उपपादकतया नूनम्+ शब्दार्थयोः+मिथः कश्चन सम्बन्धः+ वाच्यः। तस्य निषेधः+उपलाधः+ वा न+एव कर्तुम्+ शक्यः। यतः+ यदि शब्दार्थयोः कश्चन सम्बन्धः+ न स्यात् तदा उक्ता व्यवस्था न+एव सम्पादयितुम्+ शक्यते। अतः+अवश्यम्+ सर्वः शब्दैः सर्वेषाम्+ पदार्थानाम्+ बोध+आपत्तेः गले पतितायाः परिहाराय शब्दार्थयोः  मिथः कश्चन स्वीकार्य एव। सांख्यवृद्धैरपि+अयम्+अर्थम्+ प्रण्यगादि---
	असम्बद्धस्य च+उत्पत्तिम्+इच्छतः+ न व्यवस्थितिः।
	"असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेणम्+ सर्वम्+ कार्यजातम्+ सर्वस्मात् भवेत्। न च+एतत्+अस्ति। तस्मात्+न+असम्बद्धम्+असम्बद्धेन जन्यते, अपि तु सम्बद्धम्+ सम्बन्द्धेन जन्यते"।
		--सांख्यतत्त्वकौमदीकारिका।।
	अस्य वाक्यकदम्बस्य+अयम्+आशयः--
	असम्बद्धस्य जन्यत्वे असम्बद्धत्व+अविशेषेणम्+ सर्वम्+अपि कार्यजातम्+ सर्वस्मात् कारणाद् भवेत्। यस्य कारणस्य यत् कार्यम्+ न विद्यते तस्मात्+अपि कारणात् तत् कार्यम्+ भवेत्। एतादृशम्+ च न दृश्यते तस्मात्+न+असम्बद्धम्+असम्बद्धेन जन्यते, अपि तु सम्बद्धम्+एव सम्बद्धेन जन्यत इति+अवश्यम्+ मन्तव्यम्+ भवति। शब्दः--शब्दज्ञानम्+ वा अर्थ+उपस्थितिम्+ जनयति, अथवा पदपदज्ञानम्+ वा अर्थ+उपस्थितिम्+ जनयति, सम्बन्धमन्तरा पदविशेषादर्थविशेष+उपस्थितः जननम्+ च सर्वथा संभवत्+उक्तिकम्। अतः शब्दार्थयोः कश्चन सम्बन्धः+अवश्यम्+अपेक्षणीयः, येन सम्बन्धेन+अर्थविशेषेणसम्बद्धम् पदम्+ अर्थविशेषसम्बन्धवत्+तया पदज्ञानम्+ वा पदार्थः+उपस्थितिम्+ जनयेत्। अत एव पदजन्यपदार्थः+उपस्थितेः+व्यापारत्वम्+ ब्रुवता विश्वनाथपञ्चाननेन।
	"तत्रापि वृत्त्या पदजन्यत्वम्+ बोध्यम्" इति+उक्तम्।
			(न्या० सि० मु० शब्दखण्डः)
	अत्र "वृत्त्या" इत्यस्य "वृत्तिज्ञानेन" इत्यर्थः। वृत्तिज्ञानस्य च सहकारिकारणत्वम्+ स्वीकृतम्+ न्यायवैशेषिकैः। यथा+उक्तम्+ तत्र+एव पञ्चाननेन "शक्तिधीः सहकारिणी" । "पदजन्यपदार्थः+उपस्थितिघटकं पदजन्यत्वम्+ वृत्तिज्ञानसहकारेण बोध्यम् इति प्रघट्टक+आशयः।
		--(न्या० सि० मु० विलासिनी टीका)
	पद-पदार्थयोः संयोगादिरूपसम्बन्धखण्डनम्
	यत्+इदम्+ पूर्वम्++आशङ्कितम्+ यत् पद-पदार्थयोः सम्बन्धः प्राप्तिलक्षणसंयोग+आत्मक एवासु घट-कपालयोः+इव समवाय एव वा+अस्तुस वह्निधूमयोः+इव व्याप्तिलक्षण एव सम्बन्धः+अस्तु। किम्+वाच्य-वाचकभावरूपता+आपन्नवृत्यात्मकशक्तिरूपः लक्षणारूपः व्यञ्जनारूपः+ वा तयोः सम्बन्धः कल्प्यते?
	तस्य+उत्तरम्+ ब्रुवता वात्स्यायनेन+इत्थम्+अभ्यधायितम् यत् प्राप्तिलक्षणः+तु शब्दार्थयोः सम्बन्धः प्रतिषिद्धः। कस्मात्? प्रमाणतः+अनुपलब्धेः प्रत्यक्षतः+तावत् शब्दार्थप्राप्तेः+न+उपलब्धिः--अतीन्द्रियत्वात्" वात्स्यायन भाष्यम्-अ० २ आ० १, सूत्र ५२।
	अस्य+अयम्+अर्थः शब्दार्थयोः--पदार्थयोः+वा सम्बन्धः संयोगः समवायात्+इव न भवितुम्+अर्हति कुतः प्रत्यक्षप्रमाणतः शब्दार्थयोः+तादृशसम्बन्धा+अनुपलभ्यते। अयम्+अस्ति तावत्+नियमः+ यद् यौ द्वौ पदार्थ येन+इन्द्रियेण ग्राह्यः+ भवतः, तयोः पदार्थयोः सम्बन्धः+अपि तेन+इन्द्रियेण गृह्यते। यथा घट-भूतलयोः वह्निपर्वतयोः, धूमपर्वतयोः संयोगसम्बन्धः। घटभूतलयोः+ग्रहणम्+--चक्षुः+इन्द्रियेण जायते+अतः तयोः संयोगसम्बन्धः+अपि चक्षुः+इन्द्रियेण+एव ग्राह्यः+ भवति। परन्तु प्रकृते शब्दतदर्थः+ पदतदर्थः+ वा न+एक+इन्द्रियेण ग्राह्यः+ वर्तते, येन अनयोः संयोगसम्बन्धं वयम्+ ग्राह्यम्+ मन्येमहि। शब्दम्+पदम्+ वा श्रोत्र+इन्द्रियग्राह्यम्+ सत्+अपि अर्थस्य श्रवण+इन्द्रियाग्राह्यत्वात्+न शब्दार्थयोः संयोगसम्बन्ध इन्द्रियग्राह्य उपपद्यते।
	अपि च+अत्र+इदम्+अपि प्रष्टव्यम्+आपद्यते यत् पदपदार्थयोः प्राप्तिलक्षणसंयोगात्मकसम्बन्धे गृह्यमाणे किम् अर्थः+ घटपटादिः शब्दान्तिके भवति?, किम्+ वा शब्दः अर्थान्तिके भवति?, किम्+ वा उभयमुभयोः+अन्तिके भवति? एषु विकल्पेषु कतमश्चित्+नूनम्+अभ्युपेयः, अन्यथा संयोगः+ दुर्घटः स्याद् दूरस्थयोः क्वापि तस्य+अदर्शनात्। 
	परं न+एकः+अपि विकल्प एतेषु शक्य उपगन्तुम्। अतः शब्दार्थयोः संयोगसम्बन्धः सर्वथा+अनुपपन्न एव। तथा हि यदि पदार्थः+ घटपटादिः शब्दसमीपे स्यात्+तदा शब्दस्य मुखे जायमानत्वात्, अन्नादिशब्दानाम्+उच्चारणे तज्ञाग्न्यात्+अर्थस्य+अपि सत्तया मुखस्य दाहः स्यात्। खड्गादिशब्दः+उच्चारणे च मुखस्य छेदनम्+ भेदनम्+ च स्यात्+इति। न च+एतत्+सर्वम्+ भवति, तस्मात्+न+एव शब्दार्थयोः संयोगसम्बन्धः+अभ्युपगन्तुम्+ शक्यः। एवम् अर्थान्तिके शब्द इति द्वितीयपक्षः+अपि न युज्यते स्वीकर्त्तुम्+ यतः+ हि यत्र भूतलादौ घटादिपदार्थः+ भवति तत्र शब्दः+उच्चारणसाधनस्य मुखस्य+असत्त्वेन शब्दस्य दुर्निवारम्+अनुच्चारणम्+आपद्यते। अतः पदार्थदेशे शब्दस्य सत्ता न+उपपद्यते। सर्वथा सुस्पष्टम्+एतद् यत् शब्दस्य स्थानम्+ कण्ठादयः, करणञ्च प्रयत्नविशेषः। पदार्थदेशे च तः+ न भवतात् इति पदार्थदेशे शब्दशक्त्या असम्भवात्+असन्निहितयोः शब्दार्थयोः संयोगः+न+एव संगच्छत इति द्वितीयपक्षः+अपि न+उपपद्यते।
	तृतीयकल्पः+तु प्राक्+उक्तभयकल्पयोः समुच्चयरूपत्येव तत्+उभयकल्पयोः+असम्भवादेव न सम्भवति+इति विस्पष्टम्। तदेवं शब्दार्थयोः असन्निहिततया तयोः परस्परम्+ संयोगसम्बन्धः+ न+उपपद्यते। एतेन+एव न्यायेन समवायादिरूपाणामपि+अतिरिक्तसम्बन्धानाम्+ निराकरणम्+ बोध्यम्।
		शब्दार्थयोः+वृत्तिरूप एव सम्बन्धः
	शब्दादर्थसंप्रत्ययव्यस्था न सामान्यः सम्बन्धकृता वर्तते+अपि तु समयात्मकवृत्तिरूपसम्बन्धकृत+एव+अस्ति+इति निर्विचिकित्सम्+अभ्युदेयम्। 
	अस्य शब्दस्यः+अयम्+अर्थः+ वाच्य इति षष्ठीविभक्तिघटितस्य वाक्यस्य यः+अर्थविशेषः प्रतिपाद्य स एव शब्दार्थयोः सम्बन्धः तत्कृता+एव च शब्दार्थसंप्रत्ययव्यवस्थ+एव+इति+अर्थः। "घटशब्दस्य घटत्वावच्छिन्नम्+ वाच्यम्" इति अभिधानाभिधेयनियमस्य वाच्यवाचकभावनियमस्य उपदेश एव समयः। यथा घटशब्दस्य कम्बुग्रीवादिमान्+एव+अर्थः, एवम्+ पटशब्दस्य आतान-वितानभावापन्नपटव्यक्तिः+एव+अर्थः। गोशब्दस्य सास्नादिमान्+एव+अर्थः। एवमश्वशब्दस्येकारादिमान्+एव+अर्थः इति नियोग उपदेशः+ बोद्धव्यः। यः+अयम्+ईदृशः+ भगवतः परमेश्वरस्य सर्गादौ नियोगः सः+अयम्+ समयः। एतस्मिन् समये ज्ञाते सत्येव शब्दार्थव्यवस्था भवति, शब्दविशेषादर्थविशेष विषयकबोधोदयनियमः कल्पते। उक्तसमयात्मकसंकेतज्ञानाभावे शब्दश्रवणे जाते+अपि पदार्थज्ञानम्+ न जायते, इति+अन्वयव्यतिरेकाभ्याम्+ शब्दादर्थव्यवस्थाम्+ प्रति तत् संकेतज्ञानस्य कारणत्वम्+ सिध्यति+इति न शब्दार्थव्यवस्था संयोग-समवायादिरूपसम्बन्ध+अन्तरकृता भवितुम्+अर्हति। शब्दार्थयोः व्यधिकरणतया विभिन्नकालिकातया च तयोः+मिथः+ व्याप्यव्यापकभावलक्षणसम्बन्ध+अनुपपत्त्यादयितुम्+ शक्यम्। शब्दस्य लिङ्गविधया+अपि बोधकत्वम्+ न+एव+उपपादयितुम्+ शक्यम्। 
	इदमत्र विशेषेणावधेयम्+ यत् शब्दात् तदर्थप्रतीति+उपपत्त्यर्थम्+एव शब्दार्थयोः सम्बन्धः+अपेक्ष्यते अर्थविषयकप्रतीति+उपपत्तिः+च वाच्यवाचकभावसंबन्धादेव+उपपद्यते न+अन्यसम्बन्धाद्। इत्यतः+ वाच्यवाचकभावात्मवृत्ति रूप एव सम्बन्धः शब्दार्थयोः+अस्ति+इति निर्विवाद वेदितव्यम्। 
	शब्दार्थप्रत्ययस्य संकेतावपेक्षत्वे+अयम्+अपरिहार्यः+ दोषः। तथाहि यदि शब्दादर्थविषयिणी प्रतीतिः सम्बन्ध+अन्तरकृता स्यात्+तदा यथेच्छम्+ शब्दप्रयोगः+ न स्यात् तथा च यवशब्दस्य स्वभावेन दीर्घशूकबोधकत्वे म्लेच्छेषु प्रियंगुबोधकत्वें न स्यात्, तेन च म्लेच्छानाम्+ यवशब्दस्य प्रियङ्गः+  प्रयोगः+ न स्यात् एवम्+ तस्य स्वभावतः प्रियंगुबोधकत्वे दीर्घशूकबोधकत्वम्+ न स्यात् तेन च+आर्याणाम्+ दीर्घशूके यथाकामम्+ प्रयोगः+ न स्यात् स्वाभाविकस्य व्यभिचार+असम्भवात्। स्वाभाविककार्येषु क्वचित्+अपि व्यभिचारः+ न दृश्यत इति  तु दृष्टान्त-दृष्ट्या तथाहि तैजस्य प्रकाशस्य रूपप्रकाशत्वम्, रूपिद्रव्यघट-पटादीनाम्+ प्रकाशकत्वम्+ क्वापि देशे काले वा न व्यभिचरति, किन्तु सर्वत्र+एव सर्वदा+एव च तस्य च रूपादि प्रकाशकत्वम्+ दृश्यते, कथम्+इदम्+इति चेत्। स्वाभाविकत्वादेव+इति नूनम्+ वक्तव्यम्। एवम्+एव यदि शब्दस्य+अपि अर्थप्रकाशकत्वम्+ सम्बन्ध+अन्तरकृतत्वात् स्वाभाविकम्+ स्यात्+तदा न क्वापि व्यभिचरेद् इति यवादि शब्दानाम्+ सर्वत्र+एव समानरूपेण दीर्घशूकादि बोधकत्वम्+ स्यात्, न च+एवम्+अस्ति+इति तत्तत्+अर्थप्रत्यायकत्वस्य व्यभिचारात् शब्दस्य+अर्थविषयकबोधजनकत्वम्+, न सम्बन्ध+अन्तरतम्+अपि तु संकेतात्मकवृत्ति मूलकम्+एव+इति+अवश्यम्+ स्वीकार्यम्। तत्+उक्तम्+ महर्षि गौतमेन---
	"न, सामयिकत्वात्+शाब्दार्थ संप्रत्ययस्य" न्या० द० २ अ० १ आ० ५५ सूत्रम्।। शाब्दबोधस्थले शब्दार्थ व्यवस्था संयोग-समवायादि सम्बन्ध+अन्तरकृता नास्ति अपि तु समयमूलिक+एव अर्थात् संकेतकृत+एव वर्तते इति भावः।
		शक्तिश्चेश्वर+इच्छारूपा पदार्थ+अन्तरम्+ वा
	शाकबुद्धित्वावच्छिन्नम्+ प्रतिवृत्तिप्रयोज्यपदार्थः+उपस्थितिः+एव आवापोद्वापाभ्याम्+ कारणत्वम्+ निश्चीयते, तत्र का नाम वृत्तिः+इति जिज्ञासायाम्+ श्रीगदाधरभट्टाचार्यः+ वृत्तिपदार्थम्+इत्थम्+ निरूपयामास यत् पदनिष्ठाया अर्थनिरूपिता वृत्तिः सा सङ्केतः+ लक्षणा च+इति द्विधा। अर्थाद् घटादिनिरूपिता घटादिपदनिष्ठा वृत्तिः सङ्केतरूपा संकेत एव शक्तिः एवम्+ लक्ष्यार्थतीरादिनिरूपिता गङ्गादिपदनिष्ठा या वृत्तिः सा लक्षणा यथा+उक्तम्+ श्रीगदाधरेण--
	"संकेता लक्षणा च+अर्थे पदवृत्तिः"-शक्तिवादः-वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयः+अर्थः पदार्थ इति+अभिधीयते। प्रतीतिः+च शाब्दबोधात्मिका ग्राह्या। तथा च वृत्तिप्रयोज्या पदजन्या या शाब्दबोधात्मिका प्रतीतिः तादृशप्रतितिविषयः+अर्थः पदार्थ इत्यर्थः।
	"शक्ते" यद् भवति तत् पदम्+इति+अभिधीयते, शक्तिनिरूपकम्+ पदम्+इति+अर्थः। पदनिरूपिता शक्तिः+अर्थे तिष्ठति, इति कृत्वा पदम्+ शक्तेः+निरूपकम्+ भवति, तथा--च निरूपकतासम्बन्धेन शक्तिविशिष्टम्+ पदम्+ जायते।
	श्री विश्वनाथपञ्चाननेन+अपि शब्दान्तरेण श्रीगदाधरेण+उक्तम्+एव+अयम्+अर्थ एव समर्थितः--
	"वृत्तिः+च शक्तिलक्षणान्तरः सम्बन्धः" इति ब्रुवता।
		--न्या० सिं० मु०शब्दखण्डा
	अत्र+इदम्+ बोध्यम्--वृत्तिरूपः सम्बन्धः+ यदि केवलम्+ शक्तिरूपः+तदा "गङ्गायाम्+ घोषः" इत्यत्र गङ्गापदस्य तीरे शक्त्यभावेन वृत्तिज्ञासहकृतगङ्गादिपदज्ञानजन्यतीर+उपस्थितेः+अभावात् गङ्गादिपदज्ञानात्+तीरविषयकशाब्दबोध+अनुपपत्तिः स्यात् अतः शक्तिलक्षणा+अन्यतरात्मक एव वृत्त्यात्मकः सम्बन्धः+ बोध्यः। एवञ्च वृत्तिशब्दस्य नानार्थकतया तीर+उपस्थितेः शक्तिज्ञानसहकृतगङ्गापदज्ञानजन्यत्व+अभावे+अपि लक्षणाज्ञानसहकृतगंगापदे ज्ञानजन्यत्वात्+न गङ्गापदात्+तीरबोध+अनुपपत्तिः+इति भावः। अत्र+इदम्+ तत्त्वम् वृत्तित्वम्+ शाब्दबोधजनक+उपस्थितिजनकज्ञानविषयत्वम्। अत एव शाब्दबोधः+उपयिक+उपस्थितिजनकः पदपदार्थयोः सम्बन्धः+ वृत्तिः कल्प्यते इति शब्दमण्या लोके स्वयम्+ मिश्रैः+अभिहितम्। न च+उपस्थित्यात्मक+आकाङ्क्षाज्ञानजनकवाक्यविषयक+अनुभवविषये व्यवहित+उत्तरत्वरूपे वृत्तित्वा+आपत्तिः+इति वाच्यम्। शाब्दबोधनिरूपिता या स्मृतित्वावच्छिन्नजनकता तन्निरूपिता व्यवहितोत्तरत्वसम्बन्धावच्छिन्ना+अवच्छेदकतानिरूपिता+अवच्छेदकतावत्+सांसर्गिकविषयतावत्त्वस्य विवक्षितत्वात्। आकांक्षज्ञानस्य च शाब्दबोधम्+ प्रति निश्चयत्वेन+एव कारणत्वम्+ न तु उपस्थितित्वेन, नातः पूर्व+उक्त दोष+अवकाशः। 
	अस्य च वृत्तिरूपशक्तिज्ञानस्य पदज्ञानजन्यपदार्थः+उपस्थितौ+एव उपयोगः न तु शाब्दबोधे। शाब्दबोधे वृत्तिज्ञानस्य+अन्यथासिद्धतया। पदजन्यपदार्थः+उपस्थितेः+एव साक्षात् शाब्दबोधहेतुत्वात्। 
	प्रकारान्तरेण अस्या वृत्तेः स्वाभाविकी औपाधिकी+इति भेदद्वयम्+ प्रतिपादितम्। लोके+अपि राजादौ सामर्थ्यम्+उभयविधम्+ प्रसिद्धम्+एव। स्वाभाविकी वृत्तिः+एव शास्त्रे शक्तिः+इति+उच्यते, औपाधिकी च लक्षणा इति। 
	ननु घटः+अस्ति+इत्यत्र आकाशः+अपि समवायसम्बन्धेन घटपदात्+उपस्थिति तथा घटपदार्थः स्यात्+तथा च  "आकाशः+ घटपदार्था" इति व्यवहारआपत्तिः स्यात्। घटपदेन समवायसम्बन्धेन आकाशोपस्थितिबलाद् आकाशविषयक शाब्दबोधापत्तिः+च स्यात्। अत एनम्+आपत्तिपरिहाराया गदाधरेण स्पष्टम्+उक्तम्--
	वृत्त्या पदप्रतिपाद्य एवार्थः पदार्थः इति+अभिधीयते। शाब्दबोध+अनुकूलपदार्थः+उपस्थिति+अनुकूलः पदपदार्थयोः सम्बन्धः शक्तिलक्षण+अन्यतररूपा वृत्तिः। तथा च+इदानीम्+ घटादिपदेन समवायादिना+आकाशादि+उपस्थितिः+न शाब्दबोधकारणम्+ भवितुम्+अर्हति। एवञ्च वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयत्वम्+ पदार्थत्वम् इति फलितम्। इदम्+एव गदाधरेणेन+उक्तम्+ यद्--
	"वृत्त्या पदप्रतिपाद्य एव पदार्थ  इति+अभिधीयते"
			(शक्तिवादः)
		वृत्तेः+भेदः
	अस्या वृत्तेः+द्वैविध्यम्+ तु निर्विवादम्+एव, तत्र तु नास्ति कश्चन लेशतः+अपि संशयावसरः। केचन संकेतः+ लक्षणा च+अर्थे पदवृत्तिः+इति वदन्ति। प्रतिपादयन्ति च अनेन+एव शक्तेः+द्वैविध्यम्+इति। केचन स्वाभाविकी-औपाधिकी+इतिभेदेन वृत्तेः+द्वैविध्यम्+ निरूपयन्ति। वैयाकरणास्ति लक्षणाम्+ न+अङ्गीकुर्वते, तेषाम्+ नये शक्तिः+एव द्विविधा वर्तते प्रसिद्धा अप्रसिद्धा च। प्रसिद्धाम्+ वृत्तिम्+ ते "शक्ति" शब्देन कथयन्ति। अप्रसिद्धाम्+ वृत्तिम्+ "लक्षणा" शब्देन। केवलम्+ शब्दमात्रस्य+एव भेदः, नास्ति वाः+तविको भेदः। केचन विद्वांसः+ व्यञ्जनाम्+आदाय वृत्तेः+त्रैविध्यं वर्णयन्ति। ततोपि+अधिकाम्+ तात्पर्यरूपाम्+ वृत्तिम्+आदायचातुर्विध्यम्+अपि तस्या निरूपयन्ति केचन साहित्यकोविदाः। अपरे पुनर्विद्वांसः+अभिधामूलाम्+, लक्षणामूलाञ्च वृत्तिम्+ शास्त्रे प्रतिपादयन्ति। इत्थम्+ च+अनेके सन्ति भेदाः वृत्तेः शास्त्रेषु वर्णिताः+ते लेखविः+तरभयात्+न+अत्र निरूपयितुम्+ शक्यन्ते लघुकाये प्रबन्धे। केषांचिद् विदुषामयम्+अपि आशयः यत् शक्ति लक्षणावद् आधुनिकसंकेतस्य+अपि वृत्तित्वमवश्यम्+ स्वीकार्यम्। यतः+ हि आधुनिकसंकेतितनदीवृद्ध्यादि पदम्+अपि अर्थम्+ बोधयति। तत्+न युक्तम् ।आधुनिकसंकेतस्य तात्पर्यवद् अर्थम्+ बोधयति। तत्+न युक्तम्। आधुनिकसंकेतस्य तात्पर्यवद् व्यञ्जनावच्च स्वातन्त्र्येण वृत्तित्वम्+एव नास्ति। अपि तु आधुनिकसंकेतस्य परिभाषात्वम्+ स्वीक्रियते, तथा च+अर्थबोधकम्+ पदम्+ पारिभाषिकम्+इति+उच्यते। अर्थः+तु तत्र पारिभाषिकः पारिभाष्यः+ वेत्युच्यते।
		शक्तिश्च+ईश्वर+इच्छा रूपा
	द्विविधा हि शक्तिः वर्णिता न्यायशास्त्रकोविदेः। पदविशेष्यकसंकेतस्वरूपा शक्तिः+एका, अर्थविशेष्यसंकेतरूपा शक्तिः+द्वितीया। तथा च "इदम्+ पदममुमर्थम्+ बोधयतु" इति पदविशेष्यक+ईश्वर+इच्छारूपा शक्तिः+एका, एतदर्थविषयकबोधजनकतावत्पदम्, भवत्विति च तदर्थः। एतदर्थविषकबोधजनकतात्वावच्छिन्नप्रकारतानिरूपित+ईश्वर+इच्छीयविशेष्यतावत् पदम्+एतत्+अर्थवाचकम् इति तु तत्वम्। "गोपदम्+ गाम्+ वक्ति" "गोपदम्+ गाम्+ ब्रूते" गोपदम्+ गोः+वाचकम्" इत्यादिस्थलेषु सर्वत्र गोरूपा+अर्थविषयकत्वरूपम्+ ततः तत्कर्मत्वम्+ गोपदोत्तर सुपाधात्वर्थ+एकदेशे बोधः+ बोध्यते। गोविषयकबोधविषयतानिरूपितजनकत्वप्रकारतानिरूपित+ईश्वर+इच्छीयविषयताश्रयतावद् गोपदमित्याकारकःशाब्दबोधः सम्पद्यते। न च गोपदात् गोविषयक-घटविषयकसमूहालम्बनबोधस्य+अपि कदाचिदुत्पत्त्या "गोपदम्+ घटम+ वक्ति" इत्यादि व्यवहारापत्तिः+इति वाच्यम्। "गोपदम्+ गाम्+ वक्ति" इत्यादिनः+ जायमानः+ गोविषयकबोधविषयतानिरूपितजनकत्वनिष्ठप्रकारतानिरूपित+ईश्वर+इच्छीयविषयताश्रयः+ गोपदमित्याकारके शाब्दबोधे गोविषयकत्वस्य बोधे भानेन बोधनिष्ठविषयतायाम्+ गोविषयकत्वस्य अवच्छिन्नत्वसम्बन्धेन भानम्+ फलति। एवम्+ च "गोपदम्+ गोविषयकबोधजनकम्+ भवतु" इति+आकारकभगवत्+इच्छीयविषयता+अन्तर्गतबोधविषयतायाम्+ गोविषयकत्वावच्छिन्नत्वस्य+एवसत्त्वेन घटविषयकत्व+अवच्छिन्नत्वस्य च भावेन न गोपदम्+ गाम्+ शक्ति "इतिवद् गोपद घट शक्ति" इत्यादिव्यवहारापत्तिः+इति भावः।
	केषांचिद् विपश्चिताम्+इदम्+अपि कथनम्+ वर्तते यदि "गोपदम्+ गाम्+ वक्ति" इत्यत्र गोविषयकत्वस्य+एव अवच्छिन्नत्वसम्बन्धेन धात्वर्थ+एकदेशे बोधविषयत्वे भानम्+भवितुम्+अर्हति न घटविषयकत्वस्य अतः+ न गोपदम्+ घटम्+ वक्ति इत्यादि वाक्+व्यवहारापत्तिः+इति ध्येयम्। "गोपदम्+ गाम्+ वक्ति" इत्यादौ--"गोरूपार्थविषयकबोधजनकतावत् पदम्+ भवतु" इति+आकारकभगवत्+इच्छीयविषयतारूपः+ य ईश्वरसंकेतः+तादृशसंकेतात्मिकया शक्त्या च+अर्थबोधकम्+पदम्+ वाचकम्+ भवति, अर्थः+तु वाच्यः+ भवति यथा गोत्वादिविशिष्टबोधकम्+गवादिपदम्+ गोरूपार्थवाचकम्+ वर्तते, गोपदेन बोध्यः+च गवादिरूपः+अर्थः+ वाच्यः+भवति, स एव शक्त्या बोध्यः+ गवादिरूपः+अर्थः मुख्यार्थ इति+उच्यते। मुखमिव प्रथमप्रतीति विषयत्वाच्छक्यस्य मुख्यार्थत्वम्+इति भावः।
	"पदेन गोः+उच्यते" इत्यत्र कर्मप्रत्ययान्तसाधुप्रयोगस्थले पदनिष्ठा या बोधजनकत्वनिष्ठप्रकारतानिरूपितभगवत्+इच्छीयविषयता, तादृशविषयतानिरूपिका या बोधकस्वनिष्ठाप्रकारता तादृशप्रकारत्वावच्छिन्ना या बोधजनकत्वनिष्ठा विशेष्यता तादृविशेष्यतानिरूपिता या बोधत्वावच्छिन्ना बोधिनिष्ठा प्रकारता तादृशप्रकारत्वावच्छिन्ना या बोधनिष्ठा विशेष्यता तादृशविशेष्यता निरूपिता या विषयित्वसम्बन्धावच्छिन्ना गोरूप+अर्थनिष्ठाप्रकारता तादृशप्रकारताश्रयः+ गौः+इति शाब्दबोधः+ जायते। 
	"अस्मात्+शाब्दात्+अयम्+अर्थः+ बोद्धव्यः" इति+आकारकार्थविशेष्यक+इच्छायाः शादित्वपक्षे च "गोपदेन गौः+उच्यते" इत्यत्र  गोपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपित+ईश्वर+इच्छीयविशेष्यताश्रयः+ गौः इति+अन्वयबोधः+ जायते। पर्तु अर्थविशेष्यकेच्छापक्षे--"गोपदम्+ गाम्+ वक्ति" इत्यादितः+तु गोनिष्ठायाजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवत्+इच्छीयविशेष्यता तादृशविशेष्यता निरूपकविषयत्वप्रकारतानिरूपकबोधनिष्ठविषयतानिरूपक जन्यतानिष्ठ विषयतानिरूपकप्रकारताश्रयः+ गोपदम्+इति+अन्वयबोधः।
	नव्याः+तु ईश्वर+इच्छा न शक्तिः किन्तु इच्छामात्रम्+एव शक्तिः। 
	अतः ईश्वरानङ्गीकर्त्तृमीमांसकमते+अपि न किमपि+असामञ्जस्यम्+आपद्यते। आधुनिके नाम्नि शक्तिस्वीकारकर्त्तृणाम्+ नये+अपि सर्वम्+उपपद्यते न कः+अपि दोषः। 
	अपभ्रंशशब्दानाम्+ वाचकत्व+अवाचकत्वपरीक्षा
	अत्र मीमांसाशास्त्रपर्य्यानुयानिनः--इत्थम्+ संगिरन्ते यत् गाछ-माछ-घढा-कपडा आदि अपभ्रंशशब्देभ्यः+अपि शक्ति-भ्रमेण अर्थप्रत्ययः+जायते, बोध शक्तिभ्रमेण भवति भगवत्+इच्छा च सन्मात्रविषयिणी वर्तते, अपभ्रंशशब्दः+तन्निष्ठम्+ बोधकत्वम्+ तद्बोध्यः+ घटादिश्च+इति सर्वम्+अपि पदार्थजातम्+ सदेव+इति अपभ्रंशशब्दानाम्+अपि बोधकत्वेन रूपेण भगवत्संकेतविषयत्वम्+एव च न्यायमते वाचकत्वम्+ साधुत्वम्+ च। तथा च अपभ्रंशशब्दानाम्+अपि बोधकत्वेन भगवत्संकेतविषयत्वाद् वाचकत्वम्+ साधुत्वम्+ च। तथा च अपभ्रंशशब्दानाम्+अपि बोधकत्वेन भगवत्संकेतविषयत्वाद् वाचकत्वम्+ साधुत्वम्+ च सुतराम्+आपद्यते इष्टापत्तिः+च  न कर्तुम्+ शक्यते नैयायिकैः+अपरभ्रंशशब्दानाम्+ वाचकत्वस्य साधुत्वस्य च+अस्वीकारात्। 
	न च न बोधजनकत्वेन भगवत् संकेतविषयत्वम्+एव वाचकत्वम्+ येन अपभ्रंशशब्दानाम्+अपि तदा+आपत्तिः प्रसज्येत। किन्तु "इदम्+ पदममुमर्थम्+ बोधयतु" इति+इच्छया भगवत्+उच्चरितत्वम्+एव वाचकत्वम्। अपभ्रंशशब्दाः+च न+अर्थप्रत्यायन+इच्छया भगवत्+उच्चरिता इति न अपभ्रंशशब्दानाम्+ वाचकत्व+आपत्तिः। साधुत्वम्+ च शक्तिभ्रमानधीनशाब्दबोधजनकत्वम्, अतः+ न तत्+अपि+आपद्यते तेषाम्+इति वाच्यम्+ तथा सति  नैयायिकप्रभृतिदार्शनिकानाम्+ नये पदानामनित्यत्वेन अस्मत्+आदि+उच्चरितघटादि शब्दानाम्+ भगवत्+उच्चरितत्व+अभावेन वाचकत्व+अनुपपत्तेः। यद्येवम्+उच्यते यद् "इदम्+ पदममुमर्थम्+ बोधयतु" इति+आकार+इच्छया भगवत्+उच्चरित सजातीयत्वम्+एव वाचकत्वम्+इति+उच्यते तदा न अस्मत्+आदि+उच्चरित पदानाम्+अस्ति वाचकत्व+अनुपपत्तिः, अस्मत्+आदि+उच्चरितपदानाम्+अपि भगवत्+उच्चरितपदसजातीयत्वात्। तदा सम्यग् भवेत्, तथा सति "आदित्यो वै यूपः" इत्यादिवेदवाक्यघटकेषुलाक्षणिकादित्यादि शब्देषु  अस्मत्+आदि+उच्चरितेषु तादृशबोधजनकेच्छया भगवत्+उच्चरितसजातीयत्वसत्त्वेन वाचकत्व+आपत्तिः। न च तादृशवाचकत्व+आपत्तौ इष्टापत्तिः सम्भवति, यतः+तस्य लाक्षणिकत्वस्वीकारात् । एवम् "आयुर्वैघृतम्+इत्यादौ वेदवाक्यघटक+आयुः पदस्य। युर्जनके लाक्षणिकतया पूर्ववदेव वाचकत्व+आपत्तिः स्यात्+इति भावः। 
	किञ्च स+आदिदेवदत्तादिपदेषु+अव्याप्तिः। तथाहि--स+आदिदेवदत्तादिपदम्+ भगवता परमेश्वरेण न हि देवदत्तादिव्यक्तिबोधनार्थम्+उक्तम्+इति तस्य वाचकत्वम्+ स्वीकृतम्। 
	सादित्वम्+ च देवदत्तादि शब्दानामिष्टम्+एव न घटादिशब्दानाम्। सादित्वञ्च तेषाम्+ स्वजन्यबोधविषयतावच्छेदकावच्छिन्नविषयकबोधानुत्तरत्वरूपम्+ तादृशबोधपूर्वमावित्वम् यथा देवदत्तादिपदज्यः+ यः+ देवदत्तादिविषयकः+बोधः+तादृशबोधीयविषयताया अवच्छेदकी भूतः+ यः+ देवदत्तत्वादिरूपः+ धर्मः+तत्+अवच्छिन्न विषयताशाली या देवदत्तपदजन्यशाब्द बोधात्मकः+ बोधः+तदनुत्तरत्वरूपम्+ ताः+च भावित्वलक्षणम्+ देवदत्तपदे+अस्ति+इति भवति। देवदत्तपदस्य सादित्वम्।
	यद्यपि न्यायनयेघट-पतादिशब्दा अपि सादिभूता एव सन्ति। तथापि न तेषाम्+ घटत्वावच्छिन्नविषयताशालिबोधपूर्वकाल भावित्वम्+ वर्तते, ईश्वरीयघटविषयकबोधः+उत्तरम्+एव तेषाम्+ जायमानत्वात् इति भावः।
	ननु "द्वादशे+अहनि पिता नाम कुर्यात्" इति श्रूयते, एवम्+ च एतद् वेद वाक्यघटकम्+ नामपदम्+ देवदत्तादिशब्दाना साधारणतया भगवत्+उच्चरितत्वम्+एव+अस्ति इत्यतः+ न तेषाम्+ वाचकत्व+अनुपपत्तिः+इति चेत्+न। देवदत्त+इत्यादिस्वरूपाणाम्+ भगवदनुच्चरितत्वाद् वाचकत्व+अनुपपत्तिः+तदवस्थ+एव+इति भावः। 
	  न च कण्ठताल्वाद्यभिघातजन्यत्वरूपम्+उच्चारणम्+ भगवता कथम्+ कर्तुम्+ शक्यते तस्य स्वयमशरीरित्वात्+इति वाच्यम्। "गृह्णाति हीश्वरः+अपि शरीरम् इतिवदद्भिः+उदयन+आचार्यैः न्यायकुसुमाञ्जलौ ईश्वरस्य स शरीरत्वणात्। 
	"पिता+अहमस्य जगतः+ माता धाता पितामहः" इत्यादिना+आगमेन+अपि भगवत्+शरीरस्य निरूप्यमाणत्वात्+च। 
	शाब्दबोधकारणतायाम्+ईश्वरः+ न निवेश्यः--
	अथ विशिष्टबुद्धित्वावच्छिन्नम्+ प्रति-विशेषणज्ञानस्य ईश्वरसंकेतस्य शक्तित्वे तादृशशक्तिज्ञानार्थविशेषणगर्भगतस्य ईश्वरस्य ज्ञानम्+अवश्यम्+अपेक्षणीयम् ईश्वरसंकेतात्मकशक्तौ ईश्वरस्य विशेषणविग्रह+अन्तर्गतवान्। तथा च--ईश्वराङ्गीकर्त्तृमीमांसकमते ईश्वरज्ञानस्यासम्भवेन ईश्वरसंकेतरूपशक्तेः ज्ञानम्+ न संभवति, अतः शाब्दबोध+अनुपपत्तिः, शाब्दबोधम्+ प्रति शक्तिज्ञानस्य कारणत्वात्। यथा+उक्तम्+ गदाधरेण--
	"एवम्+ईश्वरसंकेतस्य शक्तित्वे ईश्वरानङ्गीकर्त्तृनये शाब्दबोध+अनुपपत्तिः"
			--शक्तिवादः।।
	अथ शक्तिज्ञाननिष्ठशाब्दबोधकारणतावच्छेदककोटौ--ईश्वरीयत्वम्+ न निवेशनीयम्। अथवा ईश्वरसंकेतः+ न शक्तिः, प्रत्युत संकेतमात्रम्+ शक्तिः, संकेतश्च+इच्छा, एवञ्च ईश्वरानङ्गीकर्त्तृमते शाब्दबोध+अनुपपत्तिः+नास्ति शक्तिस्वरूपे ईश्वरनिवेश+अभावात्। एवम्+ च  शक्तिज्ञाननिष्ठशाब्दबोधकारणतावच्छेदकगर्भ इच्छांश ईश्वरीयत्वाप्रवेश पाणिनिप्रभृतिकृतनदीवृद्ध्यादिरूपाधुनिकसंकेतज्ञानात्+अपि शाब्दबोधतादृशसंकेतस्य वृत्तित्वम्+ निर्वहति। वृत्तित्वञ्च शाब्दबोधजनकपदार्थः+उपस्थितिरूपव्यापारवत् सम्बन्धत्वम् तस्य च+आधुनिकसंकते+अपि अक्षुण्णत्वात्। 
	न च+आधुनिकसंकेतस्य वृत्तित्वे तात्पर्यस्य+अपि वृत्तित्वम्+ स्याद् "इदम्+ पदमिममर्थम्+ बोधयतु" इति+एवम्+विधस्य संकेतस्य+एव तथाविध तात्पर्यस्य+अपि अर्थबोधजनकत्वेन पदविषयकतया संकेतरूपत्वात्। नच+अत्र+इष्टापत्तिः संभवति। तथासति लक्षणास्थले+अपि तात्पर्यस्य+एव शाब्दबोधजनकपदार्थः+उपस्थितिरूपव्यापारवत् सम्बन्धम्+ प्रकल्प्य तेन+एव लक्षणास्थलीयशाब्दबोधनिर्वाहे लक्षणायाः वृत्तित्वोच्छेदप्रसङ्गः स्यात्+इति वाच्यम् पदार्थः+उपस्थितिरूपव्यापारकस्य संकेतः तस्य+एव वृत्तित्वाद्। तात्पर्यज्ञानस्य च साक्षादेव शाब्दबोधः+उपयोगितया पदार्थः+उपस्थितिव्यापारकत्वाभयात्। अयम्+ भावावृत्त्या पदार्थः+उपस्थितौ जातायाम्+एव तादृशवृत्ति+उपस्थापितपदार्थे प्रकरणादिना वक्तृतात्पर्यावधारणम्+ भवति, न तु पदार्थः+उपस्थितेः प्राक्+एव, एवम्+ च तात्पर्यस्य ज्ञानोत्तरम्+उपस्थिति+अन्तरम्+ विना+एव। 
		लक्षणायाः वृत्तित्व+उपपत्तिः
	शाब्दबोधस्य+उत्पत्त्या न तस्य वृत्तित्व+आपत्तिः। 
	तात्पर्यस्य+एव लक्षणाया वृत्तित्वानभ्युपगमः+ न शङ्कितुम्+ शक्यः+तथा सति गङ्गादिपदात् तीरादिपदार्थः+उपस्थिति+अभावे तीरादिपदार्थगंगादिपदस्य तात्पर्यनिश्चयः+ततः शाब्दबोधः+च न स्यात्। न च+एवम्+अस्ति। गंगादिपदात् तीरादिविषयकशाब्दबोधस्य सर्वानुभवसिद्धत्वात्। अतः+ लक्षणाया वृत्तित्वम्+ सर्वथा+आवश्यकम् लक्षणाया वृत्तित्वे च न+अयम्+ दोषः+ लक्षणाया गंगादिपदात् तीरादिपदार्थः+उपस्थितौ सत्याम्+ तीरे गंगापदस्य वक्तृतात्पर्य सम्भवेन तत+तीरादिविषयकशाब्दबोधः+उत्पत्तौ बाधक+अभावात्। 
	ननु यथा आधुनिकसंकेतस्थले तात्पर्याधानोपस्थितेः कारणत्वम्+अस्ति तथैव लक्षणास्थले+अपि तात्पर्यात्मकसंकेतज्ञानाधीन+उपस्थितित एव शाब्दबोधनिर्वाहः+ भवितुम्+अर्हति इति तात्पर्यनिश्चचय+अर्थम्+ लक्षणाधीन+उपस्थितेः+आवश्यकत्वे+अपि लक्षणाधीन+उपस्थितित्वेन रूपेण शाब्दबोधम्+ प्रति कारणत्वे प्रमाण+अभावात् लक्षणाया वृत्तित्व+अनुपपत्तिः+तदवस्था+एव। अयम्+आशयः--यत्+ज्ञानाधीन+उपस्थितेः शाब्दबोधम्+ प्रति कारणत्वम्+ निश्चीयते तस्य+एव वृत्तित्वम् भवति, तथा च लक्षणास्थले लक्षणाज्ञानाधीन+उपस्थितेः+तात्पर्यज्ञानम्+ प्रत्येव कारणत्वम्+ वर्तते न शाब्दबोधम्+ प्रति तु तात्पर्यज्ञानाधीन+उपस्थितेः+एव कारणत्वमित्यतः+तात्पर्यस्य+एव वृत्तित्वम्+ युक्तम्+ न तु लक्षणायाः।
	न च आधुनिकसंकेतस्थले+अपि  तात्पर्यज्ञानाधीन+उपस्थितेः शाब्दबोधम्+ प्रति कारणत्वम्+एव नास्ति यद् दृष्टान्तेन लक्षणास्थले तात्पर्यज्ञानाधीन+उपस्थितेः शाब्दबोधम्+ प्रति कारणत्वम्+ मत्वा लक्षणाया वृत्तित्व+अभाव उच्यत+इति वाच्यम्। गंगादिपदात् मुख्यार्थबाधादिना लक्षणाधीनतीरादिपदार्थः+उपस्थिति सत्त्वे तीरादिपदार्थे गंगादिपदस्य तात्पर्यग्रहे जाते पुनः+तीरादिविषयकः+उपस्थितेः+आवश्यकत+एव नास्ति, अत उपस्थिति+अन्तरम्+अन्तरेण+एव तीरादिविषयकः शाब्दबोधः सर्वानुभवसिद्धः, लक्षणाज्ञानाधीनपदार्थः+उपस्थितेः शाब्दबोधम्+ प्रतिकारणत्वात्+च लक्षणाया वृत्तित्वम्+, सिद्धम् तात्पर्यज्ञानाधीना तूपस्थितिः+एव नास्ति तस्या शाब्दबोधम्+ प्रति कारणत्वम्+ स्यात् तेन च तात्पर्यस्य वृत्तित्वम्+ स्यात् इत्यर्थः। आधुनिकसंकेतस्थले+अपि पूर्वम्+ संकेतकर्त्तृपुरुषस्य "डित्त्थपदादर्थपिण्डः+ बोद्धव्यः इति+आकारकवाक्यतः डित्थादिरूपा अर्थविशेषे संकेतग्रहः+ जायते, तेन च संकेतज्ञानेन डित्थादिपदात् डित्थादिपदार्थस्य+उपस्थितिः+जायते। ततः+च तत्+विषयकः शब्दबोधः प्रादुर्भवति।
	अथ शाब्दबोधः+उपयोगितायाम्+ईश्वरीमत्व+अनुपादानेन+ईश्वरानङ्गीकर्त्तृमते शाब्दबोधसंभवेपि यदि संकेतस्य शब्दसम्बन्धत्वम्+ स्यात् तदा संकेतस्य ज्ञायमानस्य+एव पदार्थः+उपस्थापकत्वम्+ स्यात् तदा च वृत्तित्वम्+अपि स्यात्। न च संकेतस्य शब्दसम्बन्धत्वे किम्+अपि प्रमाणम्+अस्ति-यतः+ हि "अयम्+अस्य पिता अयम्+अस्य पुत्रः" इति+एवम्+ यत्र  प्रतीतिः+जायते तत्र+एव जन्यजनकभावादेः सम्बन्धत्वम्+ स्वीक्रियते। अत्र तु "अर्थवत् पदम्+इति" प्रतीतिसत्त्वे+अपि "पदवान्+अर्थः" इति प्रतीति+अभावात्+न संकेतस्य पदपदार्थसम्बन्धत्वम्+ संभवति। सम्बन्धत्व+अभावात्+च संकेतस्य पदार्थः+उपस्थापकत्वम्+एव नायाति, पदार्थ+अनुपस्थापकस्य च वृत्तित्वम्+ न+इष्टम्+इति+अर्थः। ननु यथा "पर्वतवान् वह्निः" "महानसवान् वह्निः" इत्यादि प्रतीति+अभावे+अपि "पर्वतः+ वह्निमान्" "महानसम्+ वह्निमान्" इत्यादि प्रतीतिमात्रेण+एव वह्निपर्वतयोः, वह्निमहानसयोः+वा संयोगस्य सम्बन्धत्वम्+ स्वीक्रियते, तथैव "पदवान्+अर्थः" इति प्रतीत्यभावे+अपि "अर्थवत् पदम्" इति प्रतीतिमात्रेण+एव संकेतस्य पद-पदार्थसम्बन्धत्वम्+ कथम्+ न स्वीक्रियते, इति+एवम्+ प्रश्ने सम्+उपस्थिते जाते संयोगस्य सप्रतियोगिकत्वेन सम्बन्धत्वम्+ न+अङ्गीक्रियते। अयम्+आशयः--संयोगः+तु प्रतियोगि+आत्मकनिरूपका+अशे नित्यसाकाङ्क्ष एव वर्तत। यतः+ हि संयोग इति+एवम्+ झटिति इयम्+ जिज्ञासा जायते यत् "कस्य" इति संयोगः+तु इच्छा इच्छीयविषयता रूपश्चेत् संकेतः+तदा तु तत्र इयम्+ जिज्ञासा एव न+उदेति "कस्य" इति? इच्छायाः+तत्ररैव+उल्लिखितत्वात्। अर्थात् विषयता क्वचित् ज्ञानीया भवति। "इच्छीयविषयता" इत्युक्ते कस्य+इति जिज्ञासायाः अनुदयमानत्वात्। इच्छारूपश्चेत् ः+तदा इच्छा प्रतियोग्यः+ नित्यसाकांक्षा न भवति इति नित्यप्रतियोगितया संकेतस्य सम्बन्धत्वसंभावन+अपि नास्ति सम्बन्धत्व+अभावे च पदार्थः+उपस्थापकत्व+अभावः+तदवस्थ एव+इति तेन वृत्तित्व+अभावः सुतराम्+सिद्धः संकेतस्य+इति विभावनीयम्। 
	यद्यपि पदार्थः+उपस्थापकत्वम्+ पदज्ञानस्य+एव वर्तते, पदजन्यपदार्थः+उपस्थिते एव शाब्दबोधे हेतुत्वात्। तथापि "शक्तिधीः सहकारिणी एतादृशशास्त्र+अनुरोधतः संकेतज्ञानस्य+अपि सहकारिकाणरणत्वात् संकेतस्य पदार्थः+उपस्थापकत्वम्+ निर्धारितम्+इति भावः। प्रत्युतपदमर्थवाचकम्+अर्थः+च पदवाच्यः इति+एतादृशप्रतीतेः स्फुटम्+ जायमानत्वाद् वाच्यवाचकभाव एव पदपदार्थयोः सम्बन्ध इति मीमांसका+अभिमतम्। 
	अतएव संकेतस्य सम्बन्धत्वम्+एव नास्ति चेत् तदा शाब्दबोधौपयिक सम्बन्धत्वेन ईश्वरसंकेतज्ञानम्+ हेतुः+तत्+च मीमांसकानाम्+अपि संभवति, तादृशज्ञानविरोधिविपरीतज्ञानाभावात्+इत्यपि सुतराम्+ निरस्तम्। यद्वीश्वर संकेतस्य सम्ब्धत्वम् स्यात्+तदा ईश्वरसंकेतस्य शाब्दबोधौपयिकसम्बन्धत्वेन ज्ञानम्+ स्यात्+अपि तेन च शाब्दबोधः+अपि स्याद्, न च+ईश्वरसंकेतस्य सम्ब्धत्वम्+ भवितुम्+अर्हति, निष्प्रतियोगिकत्वात्+इति भावः। 
	पूर्वम्+ यदुक्तम्+ स्वजन्यबोधम्+ विषयत्वप्रकारक+इच्छाविशेष्यत्वम्+अर्थे पदसम्बन्धः, पदे च+अर्थस्य विपरीत एव, अस्य सम्बन्धत्वम्+अन्यथा+अनुपपत्त्या कल्प्यते। ननु स्वजन्य+इत्यादि+उक्तपरम्परासम्बन्धः+अपभ्रंशादिस्थले+अपि स्यात्, तेन च अपभ्रंशादिशब्दानाम्+अपि वाचकत्वम्+ साधुत्वम्+ च स्याद् इति+आशङ्क्य समाहितम्+ यत् स्वजन्य+इति+आयुक्तसम्बन्धावगाहिज्ञानम्+ भ्रमात्मिकम्+एव+इति अपभ्रंशादिशब्दानाम्+ च वाचकत्वस्य साधुत्वस्य वा आपत्तिः संभवति इत्यर्थः इति संप्रदायः। 
	तत्+अपि तुच्छम्--विनिगमनाविरहमवलम्ब्यापि दूष्यते--स्वजन्य+इत्यादिपूर्व+उक्त सम्बन्धः+तु त्वया बलात् कल्प्यते नहि अयम्+ सम्बन्धः स्वयम्+ क्वचित् क्लृप्तः+ वर्तते, तथा च अक्लृप्तस्य स्वजन्यज्ञानविषयत्वप्रकारक+इच्छाविशेष्यत्वस्य सम्बन्धत्वस्वीकारे विनिगमनाविरहात् पदजन्यबोधनिरूपितार्थनिष्ठविषयत्वस्य+अपि सम्बन्धत्वम्+ स्यात्। तस्मात् तार्किक+उक्तसम्बन्धानाम्+उपपत्त्यभावात् पदपदार्थयोः+वाच्यवाचक एव सम्बन्धः स्वीकार्यः इति मीमांसक+अनुयायिनः+ वदन्ति। केचिन्मीमांसका इत्त्थम्+ ब्रुवन्ते--
	जन्यपदार्थनिरूपिता शक्तिः जनकीभूतपदार्थ स्वीक्रियते, यथा वह्निजन्यदाहपाकादिनिरूपिता शक्तिः जनकीभूते वह्नौ स्वीक्रियते, एवम्+एव पदज्ञाने च+अर्थज्ञानम्+ जन्यते, न तु अर्थः+तस्य प्राक्+एव उत्पन्नत्वात् सिद्धत्वात्+वा इति सिद्धम्+ पदज्ञाननिरूपिता शक्तिरर्थज्ञाने एव वर्तते इति न कः+अपि दोषः। तन्मत+अनुसारेण+एव वाचकत्वम्+अपि तैनिः+उच्यते तथाहि--"तज्ज्ञानशक्तत्वम्+तद्वाचकत्वम्, तत्+च तत्+विषयकधीजनकतावच्छेदकधर्मत्त्वम्"--शक्तिवादः।
	ननु+एवम्+ तत्+विषयकज्ञानोत्पादकशक्तिमत्वम्+एवतत्+वाचकत्वम्+अस्तु इति चेत्+न। धूमज्ञानेन वह्निज्ञानस्य जायमानत्वात् धूमस्य+अपि वह्निवाचकत्व+आपत्तिः स्यात् अत एतादृशगुरुतरवाचकत्वम्+आदृतम्+इति भावः। तथा च यथा घटविषयकशाब्दबोधजनकता घटपदे वर्तते तथैव तादृशशाब्दबोधकारणतावच्छेदिका+अस्ति अतः तादृशशाब्दबोधकारणतावच्छेदिका या शक्तिः तादृशशक्तिमत्त्वस्य पदे सत्त्वेन पदस्य अर्थवाचकत्वम्+ जातम्+इति भावः। धूमे च वह्निविषयकाशाब्दबोधकारणतावच्छेदकी भूतायाः शक्तेः+अभावात् न धूमस्य वह्निवाचकत्व+आपत्तिः। एवञ्च तत्+विषयक शाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका या धर्मस्वरूपा शक्तिः+तादृशशक्तिमत्वम्+एव तद्वाचकत्वम्+इति सिद्धम् ।
	मीमांसकैः+तादृशशाब्दबोधकारणतावच्छेदकीभूतायाः शक्तेः+वह्नि+आदिनिष्ठदाहादि+अनुकूलशक्तिवत् पदार्थ+अन्तरत्वम्+एव स्वीक्रियते। ननु+एवम्+ तीरादिविषयकशाब्दबुद्धित्वावच्छिन्नजन्यता निरूपितजनकतावच्छेदकीभूतशक्तिमत्त्वात् लाक्षणिक--गंगादिपदस्य+अपि तीरादिवाचकत्वम्+ स्याद् इति चेत्+न। लाक्षणिकस्य कस्य+अपि पदस्य लक्ष्यार्थविषयकशाब्दबोधाजनकत्वेन न गंगादिपदस्य तीरादिवाचकत्व+आपत्तिः+इत्यर्थः। 
	तत्+उक्तम्--"लाक्षणिकम्+ च न+अनुभावकम्+एव+इति न तत्र शक्तिः"
			---शक्तिवादः।।
	ननु तत्+विषयशाब्दधीजनकतावच्छेदधर्मवत्त्वम्+एव यदि तद्वाचकत्वम्+ तदा तव प्राभाकरस्य मते प्रत्येकज्ञानस्य मिति मातृमैयैतत्त्रितयविषयकत्वे न भासमानत्वात् त्रयाणाम्+एव ज्ञानेन प्रकाशः+ भवति। यथा नैयायिकप्रभृतिदार्शनिकानाम्+ नये ज्ञानेन विषयमात्रस्य प्रकाशः+ जायते तथा च यथा घटादिपदस्य घटरूपार्थविषयकशाब्दबुद्धित्वावच्छिन्नजन्यतानिश्चितजनकतावच्छेदकधर्मवत्त्वेन घटरूपार्थवाचकत्वम्+ वर्तते तथैव तस्य मिति मातृविषयकशाब्दबुद्धित्वावच्छिन्नजन्यता-- निरूपितजनकतावच्छेदकशक्तिरूपधर्मवत्त्वावच्छिन्नतया मिति वाचकत्वम्+ मातृवाचकत्वम्+ च स्यात्, मिति-मातृवाचकत्वापत्तौ इष्टापत्तिः+न संभवति यतः+तत्+विषयकत्वावच्छिन्नज्ञानशक्तपदस्य+एव तद्वाचकत्वात्, मिति मातृ विषयकत्वेन च ज्ञानस्य  न किञ्चित् पदशक्यता, ज्ञानसामान्यसामग्र्या एव मिति-मातृभासकतया पदान्तरस्य च मितिमातृभासकतया तत्+विषयकत्वस्य तत् पदजन्यतावच्छेदकत्वे मानाभावात्। अयम्+ भावः--तत्+वियकत्वावच्छिन्न+इत्यत्र तत्+विषयकत्वनिष्ठाया ज्ञाननिरूपितावच्छेदकतया सा+अन्यूनानतिरिक्तवृत्तित्वरूपा ग्राह्या। तथा च मितिमातृविषयकत्वस्य सकलज्ञानसाधारणत्वेन पटविषयके+अपि ज्ञाने सत्त्वेन तस्य अतिरिक्तवृत्तित्वात्+इति न तस्य घटादिपदजन्यतावच्छेदकत्वम्+अस्ति येन घटादिपदस्य मितिमातृविषयकत्वस्य+आपत्तिः प्रसज्येत। 
	एवम्+ घटादिपदस्य नीलादिवाचकत्वम्+अपि नास्ति, यतः+ हि नीलादिविषयकत्वस्य नीलपटादि विषयकबोधे+अपि सत्त्वेन अतिरिक्तवृत्तित्वात्, पीतघटादिविषयकबोधे चासत्त्वेन न्यूनवृत्तित्वात्+च न नीलादिविषयकत्वस्य घटादिपदजन्यबोधावच्छेदकत्वम्+ भवितुम्+अर्हति येन घटादिपदस्य घटादिपदजन्यबोधावच्छेदकत्वम्+ भवितुम्+अर्हति येन घटादिपदस्य नीलादिवाचकत्वम्+ स्यात्। घटादिविषयकत्वम्+एव घटादिपदजन्यबोधा न्यून+अतिरिक्त वृत्ति इति तदेव+अवच्छेदकम्+स्यादित्यते घटादिपदस्य घटादिवाचकत्वम्+ स्वीक्रियते न+अन्यार्थवाचकत्वम्+ यद्विषयकत्वस्य यत् पदजन्यतावच्छेदकत्वम्+ तत् पदस्य+एव तद्वाचकत्वम्+ स्वीक्रियते। ननु+एवम्+ क्रमेण यदि अतिरिक्तवृत्तिविषयताया घटादिपदजन्यतावच्छेदकत्वम्+ नाङ्गीक्रियते तदा घटपदस्य घटरूपार्थवाचकत्वम्+अपि न स्याद् यतः+ हि यत्र घटपदजन्यता नास्ति प्रत्युत कलशपदजन्यता वर्तते तत्रत्यशाब्दबोधे घटत्वावच्छिन्नविषयतायाः सत्त्वेन तस्या अतिरिक्तवृत्तित्वात् इति चेत्+न। यत्र एकं कार्यम्+ प्रति अनेकानि कारणानि भवन्ति तत्र कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः परमावश्यक एव, तथा च घटपदज्ञानाव्यवहितोत्तरजायमानघटत्वावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नम्+ प्रति घटपदज्ञानम्+ कारणम्। एवम्+ कलशपदज्ञानाव्यवहितोत्तरजायमानघटत्वावच्छिन्नविषयकशाब्दबोधबुद्धित्वावच्छिन्नम्+ प्रति कलशपदज्ञानम्+ कारणम् इति रीत्या विशिष्य+एव कार्यकारणभावः+ वाच्यः तथा च घटपदज्ञानाव्यवहितोत्तरत्वविशिष्टा घटत्वावच्छिन्नविषयता घटपदजन्यताया अतिरिक्तवृत्तिः+नास्ति। कलशपदजन्यतास्थले कलशपदज्ञानाव्यवहितोत्तरविशिष्टाया एव घटत्वावच्छिन्नविषयतायाः सत्वात्+इति न घटपदस्य घटवाचकत्व+अनुपपत्तिः+इति ध्येयम्। 
	घटादिपदानाम्+ कार्यतावाचकत्वविचारः 
	ननु तत्+विषयकत्वावच्छिन्नशाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितकजनकतावच्छेदकशक्तिमत्त्वम्+ यदि तद्वाचकत्वम्+ मन्यते। तदा घटपदज्यशाब्दबोधे घटविषयकत्वस्य+एव प्रभाकरमते कार्यान्वितस्वार्थे पदानाम्+ शक्तेः+अङ्गीकारेण तत्र कार्यत्वविषयकत्वस्य+अपि सत्वेन घटपदस्य घटरूपार्थवाचकत्वम्+इव कार्यतावचकत्वम्+अपि स्यात्+इति चेत्+न उक्तवाचकत्वगर्भे तत्+विषयत्वनिष्ठावच्छेदकतायाम्+ निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वप्रवेशेन दोष+अभावात् तथा च "कार्यान्वितस्वार्थे पदानाम्+ शक्तिः" इति वादिनाम्+ प्रभाकराणाम्+ मते साक्षात् परम्परासाधारणकार्यत्वविषयतानिरूपितत्वेन घटादिविषयताया घटादिपदजन्यतावच्छेदकत्व+अपि न घटादिपदस्य कार्यतावच्छेदकत्वम्+आपद्यते। प्रत्युत लिङ्गादिसदस्य+एव कार्यतावाचकत्वम्+ उपपद्यते। 
	अयम्+आशयः--कार्यताविषयतानिरूपिता आनयनादिरूपकार्यनिष्ठा विषयता, तादृशकार्यनिष्ठविषयतानिरूपिका द्वितीयार्थकर्मत्वनिष्ठविषयता, तादृशविषयतानिरूपिका तादृशविषयताशाली बोधः+ "घटम्+आनय" इत्यादि वाक्यतः+ जायते। एवञ्च साक्षात् परम्परासाधारणम्+ यत् कार्यताविषयतानिरूपितत्वम्+ तद्वती या घटनिष्ठा विषयता सा शाब्दबोधनिष्ठघटपदजन्यतायाः अवच्छेदिका यथा भवति तथैव कार्यता विषयता+अपि भवति। कार्यताविषयताया निरूपितत्व+अंशे विशेषणतया तन्निष्ठावच्छेदकता निरूपितत्वनिष्ठ+अवच्छेदकताया निरूपिका एव न तु तदनिरूपिका, अतः+ निरूपितत्वनिष्ठावच्छेदकत्वानिरूपककार्यत्वविषयत्वनिष्ठावच्छेदकताकशाब्दत्वावच्छिन्नजन्यता-निरूपितजनकतावच्छेदकशक्तिमत्त्वस्य घटादिषु+अभावेन न तेषाम्+ कार्यतावच्छेदकत्वम्+आपादयितुम्+ शक्यम्। 
	घटविषयतायाः+च निरूपितत्व+अंशे विशेषणतया तत्+विषयत्वनिष्ठावच्छेदकत्वे निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वीयसत्त्वेन घटपदस्य घटवाचकत्वम्+ गच्छते।  न च विशेष्यविशेषणनिष्ठावच्छेदकतयोः+विनिगमनाविरहात् परस्परम्+ निरूप्यनिरूपकभावसत्त्वेन घटविषयत्वनिष्ठावच्छेदकतायाम्+अपि निरूपितत्वनिष्ठावच्छेदकतानिरूपकत्वस्य सत्त्वाद् घटपदस्य घटवाचकत्वम्+अपि दुर्घटम्+इति वाच्यम्। अवच्छेदकताया निरवच्छिन्नत्वनिर्वचन+अनुपपत्त्या विशेषणनिष्ठ+अवच्छेदकतायाम्+ विशेष्यनिष्ठावच्छेदकतानिरूपकत्वस्य+एव विशेष्यनिष्ठ+अवच्छेदकतायाम्+ विशेषणनिष्ठावच्छेदकतानिरूपितत्वस्य+एव स्वीकरणीयकार्यताविषयतानिष्ठ+अवच्छेदकतायाम्+ निरूपितत्वनिष्ठावच्छेदकतानिरूपकत्वस्य घटनिष्ठविषयत्वनिष्ठ+अवच्छेदकतायाम्+ च निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वस्य च सत्त्वेन घटपटे कार्यतावाचकत्वापत्तेः घटवाचकत्व+अनुपपत्तेः+च+असम्भवात्। न च कार्यत्वविषयतानिरूपितघटिषयताकत्वेन+एव विनिगमनाविरहेण घटविषयतानिरूपितकार्यत्वविषयताकत्वेन+अपि घटपदजन्यतायाः शाब्दबोधे स्वीकरणीयतया तादृशद्वितीयधर्मावच्छिन्नजन्यता निरूपितजनकतावच्छेदकशक्तिमत्त्वम्+आदाय घटपदे कार्यत्ववाचकत्व+आपत्तिप्रतीकार्य+इति वाच्यम्, "घटपदम्+ घटवाचकम्" इतिवद् "घटपदम्+ कार्यतावाचकम्" इति व्यवहारस्य प्रामाणिकत्व+अभावेन घटपदे कार्यत्ववाचकत्वापत्तिमिया+एव तादृशद्वितीयरूपेण शाब्दस्य घटपदजन्यतया अनभ्युपगमात्। 
	ननु घटविषयकशाब्दबोधस्य घटपदात्+इवव कलशादिपदतः+अपि जायमानतया मिथः+ जन्यबोधेषु तत्तत्+पदानाम्+ व्यभिचारितया घटविषयकशाब्दत्वावच्छिन्नम्+ प्रति घटादिपदज्ञास्य जनकत्वाघटादिपदेषु घटादिशाब्दानुकूलशक्तेः+असिद्धतया तत्तत्+अर्थबोध+अनुकूलशक्तिद्वारकम्+ तत्तत्+अर्थवाचकत्वम्+ तत्तत्+पदानाम्+ दुरुपपादम्+इति चेत्+न। तत्तत्+पदकार्यतावच्छेकदगर्भे तत्तत्+पदव्यवहितोत्तरत्वम्+ प्रवेश्य तत्तत्+अर्थबोधे तत्तत्+पदानाम्+ कारणतायाः सम्यवत्+उक्तिकत्वात्। 
	अयम्+ भावः--घटपदज्ञानाव्यवहितोत्तरजायमानकार्यत्वविषयतानिरूपित घटत्वावच्छिन्नविषयताशालिबुद्धित्वावच्छिन्नम्+ प्रति घटपदज्ञानम्+ कारणम् इत्यादिरूपेण+एव विशिष्य कार्यकारणभावः+ वाच्यः+अतः+ न+उक्तदोषः।
	ननु+एवम्+ क्रमेण घटपदज्ञानाव्यवहितोत्तरत्वविशिष्ट मितिमातृविषयताकशाब्द+अपि घटपदस्य हेतुत्वसम्भवेन तत्र मिति मातृवाचकत्वम्+आपद्येत इति चेत्+न, मितिमात्रोः+विषयितया घटादिपदजन्यतानवच्छेदकत्वेन घटादिपदस्य मिति-मातृवाचकत्व+असम्भवात्। अयम्+आशयः--"ज्ञानम्+ वर्तते न वा" "अहम्+अस्मि न वा" इत्यादिरूपेण जायमानसंशयादिनिराकरणाया+एव मितिमात्रोः+विषयतः+अङ्गीक्रियते। तन्निराकरणम्+ च मितिमात्रोः+विषयत्वास्वीकारे+अपि भास्यतास्वीकारेण भवितुम्+अर्हति। विषयतासम्बन्धेन संशयम्+ प्रति विषयतासम्बन्धेन निश्चयस्य+एव भास्यतासम्बन्धेन+अपि निश्चयस्य प्रतिबन्धकत्वस्वीकारे बाधक+अभावात्। वस्तुतः+तु मितिमात्रोः+तन्मते ज्ञानमात्र एव भावेन तत्+विषयकत्वस्य ज्ञानसामान्यकारणस्य जन्यतावच्छेदकगर्भ एव प्रवेशः+ न तु ज्ञानविशेषकारणस्य जन्यतावच्छेदकगर्भे, अतः+ मित्यादिविषयकत्वावच्छिन्नशाब्दनिष्ठजन्यतानिरूपितजनकतावच्छेदकशक्तिमत्त्वस्य घटादिपदेषु+असत्ताया न तत्र तद्वाचकत्व+आपत्तिः। अतः+ मितिमात्रोः+ज्ञानविषयत्वपक्षे+अपि न दोषः। 
	विलासिनीकृतः+तु इत्थम्+ वदन्ति यत् प्रयोजकवृद्धेन यदा पूर्वम्+ "घटम्+आनय" इति+उक्तम्, तत्+शृत्वा प्रयोज्य वृद्धेन घट आनीतः, तत् सर्वम्+ कार्यकलापम्+ विनिश्चित्य पार्श्वस्थः+ बालः योजकवृद्ध+उक्तवाक्यम्+ श्रुत्वा प्रयोज्य वृद्धगमनञ्च दृष्ट्वा घट+आनयनम्+ च दृष्ट्वा घट+आनयनादि रूपम्+ सर्वम्+अपि कार्यम्+ घटम्+आनय+इति शब्दप्रयोज्यम् इति+अवधारयति। तदनन्तरम्+ "घटम्+ नय" "गाम्+आनाय" इत्यादिवाक्यात्+अन्वयव्यतिरेकाभ्याम्+ घटादिपदानाम्+ कार्यान्वितघटादौ शक्तिम्+अनुभिनोति। अनुमानप्रकारः+च---
	घटपदम् "आनयनात्मक" कार्यान्विते शक्तिम् अनुपपत्तिप्रतिसन्धानम्+ विना "तादृश" कार्यान्वितघटविषयकबोधतात्पर्येण वृद्ध+उच्चरितत्वात्। हेतुः+च व्यतिरेकः+ बोध्यः। 
	अयम्+आशयः--"घटम्+आनय"-"घटम्+ नय" इत्यादिवृद्धव्यवहार प्रयोजकवाक्यानि सर्वाणि "प्रवर्त्तकत्वेन लिङ्गादिपदघटितानि, ततः+च तद्व्यवहारदर्शिनः शिशवः+अपि कार्यविषयकघटादि+अर्थबोधम्+ प्रत्येव घटादिपदानाम्+ सामर्थ्यम्+अवधारयन्तः तदुत्तरकालम्+अपि कार्यान्वितघटादौ शक्तिज्ञानेन+एव तादृशघटादिविषयताशालिबोधम्+ स्वीकुर्वन्ति। तथा च एतत्+मते शाब्दबुद्धित्वावच्छिन्नम्+ प्रत्येव कार्यतावाचिपदसाकांक्षपदानाम्+ कारणत्वम्। कार्यतावच्छेदककोटौ कार्यताविषयकत्वनिवेश-प्रयोजन+अभावः। अतः+ घटादिपदेषु कार्यत्ववाचकतायाः प्रसङ्ग एव नास्ति। तत्+न समीचीनम्--अत्र गाम्+आनय+इति+आदि प्रयोजकवृद्धव्यवहारात् पूर्व+उपदर्शितक्रमेण कार्यान्वितपदानाम्+ प्रथमतः शक्तिग्रहे+अपि कार्यान्वितघटत्व+अपेक्षया घटत्वस्य शक्यतावच्छेदकत्वे लाघवम् इति लाघवज्ञानेन "अनन्यलभ्यः+ हि शब्दार्थः" इति न्यायात्+च घटादिपदानाम्+ घटमात्रे शक्तिम्+ निश्चिनोति। कार्यान्वितघटादौ शक्तिनिश्चये जाते+अपि कार्यान्वितघटत्वस्य शक्यतावच्छेदकापेक्षया विशुद्धघटत्वस्य शक्यतावच्छेदकत्वे लाघवम् इति लाघवज्ञानसहकृतेन मनसा, अनन्यलभ्यस्य+एव शब्दार्थत्वेन कार्यत्वम्+ लिङ्गादिलभ्यम्+ तदाश्रयः+च धातुः+लभ्यति ज्ञानसहकृतेन मनसा च पश्चात्+कार्यान्वितत्वे शक्यतावच्छेदकत्वस्य कार्यान्वितघटत्वे वा शक्यतावच्छेदकत्वस्य परित्याग+औचित्यात्+इति+अस्य+एव समीचीनत्वात्+इति भावः। अत एव "चैत्र! पुत्रः+ते जातः, कन्या ते गर्भिणी जाता" इत्यादौ मुखप्रसाद-मुखमालिन्याभ्याम्+ "चैत्रः सुखी प्रसादविशिष्टमुखवत्त्वात्" इति+आकारक+अनुमित्या सुखदुःखे विषयीकृत्य तादृशसुख-दुःखकारणत्वेन परिशेषात्+शाब्दबोधम्+ निर्णीय सुखदुःखहेतुधीहेतुतया तम्+ शब्दम्+अवधारयति तथा च व्यभिचारात्+न कार्यान्विते शक्तिः। न च तत्र तम्+ "पश्य" इत्याध्याहार्यम् मानाभावात्। चैत्र! पुत्रः+ते जातः+ मृतः+च+इत्यादौ तत्+अभावाच्त्+च। 
	ज्ञापमानायाः शक्तेः कारणत्वविचारः।
	मीमांसकानाम्+ नये कारणीभूतानाम्+ सर्वेषाम्+ पदार्थानाम्+ शक्तिमत्त्वेन+एव कारणता स्वीकृता वर्तते। वह्नेः+अपि दाहम्+ प्रति शक्तिमद्वह्नित्त्वेन, वह्निनिष्ठशक्तिमत्त्वेन वा कारणत्वम्+ वर्तते, विनिगमनाविरहेण विषयस्य+एव कारणत्वम्+ व्याहर्तुम्+ शक्यते न+एकस्य। अत्र+इदम्+ जिज्ञास्यते यत् सा दाहानुकूला शक्तिः दाहात्मकार्य प्रति स्वरूपसती कारणम्+अस्ति ज्ञायमाना (((10-02-10--6-43pm)वेति विचारे दाहात्मककार्यप्रति कारणीभूतायाः वह्निनिष्ठायाः शक्तेः स्वरूपसत्या एव कारणत्वम्+ व्यवस्थापितम्+अनुरोधात्। यथा--वह्नौ दाहानुकूला शक्तिः+अस्ति+इतिज्ञानाभावे+अपि वह्निसंयोगेन दाहः+जायते, परन्तु पदपदार्थयोः शक्तिरूपसम्बन्धस्य विषये नास्ति अयम्+ कश्चित्+अनुभवः यत् यादृश+अनुभवानुरोधेन पदपदार्थयोः सम्बन्धात्मकवृत्तिरूपायाः शक्तेः स्वरूपसत्या एव कारणत्वम्+ स्वीक्रियते। एवम्+ च "इदम्+ पदममुमर्थम्+ बोधयतु" इति+आकारिकायाः पदनिष्ठायाः शक्तेः+ज्ञानम्+ नास्ति तत्र तादृशशक्तिकार्यभूता पदार्थः+उपस्थितिः+अपि न भवति अतः+ ज्ञाता सत्येव शक्तिः पदार्थः+उपस्थितौ उपयोगिनी स्वीकार्या। अनयोः शक्त्योः कारणत्वविषये इदम्+एव+अस्ति वैषम्यम्+ यत् एकत्र सा शक्तिः स्वरूपसती कारणत्वमन्यत्र तु ज्ञाता दाहादिकार्यम्+ जनयति, अन्या च पदपदार्थयोः शक्तिः ज्ञाता सती पदार्थः+उपस्थितिम्+ जनयति इति भावः अत एवम्+ विश्वना(ध)शपञ्चाननेन+अपि शक्तेः सहकारणरूपेण यत्र+उल्लेखः+व्यधापि तत्रापि शक्तिज्ञानस्य+एव कारणत्वम्+ व्यवस्थापितम्+ शक्तेः। तत्+उक्तम्--
	"शक्तिधीः सहकारिणी"(न्या० सि० मु०)
	एवम्+ पदानाम्+अपि ज्ञातोपयोगित्वेन+एव कारणता, अर्थात् अर्थ+उपस्थितौ पदज्ञानम्+एव कारणम्+ न तु ज्ञायमानम्+ पदम्+इति। यतः+ हि अतीतानागतपदानाम्+अपि ज्ञानादेव+अर्थः+उपस्थिति-द्वारा शाब्दबोधः+ भवति न तु पदमात्रात्+इति। अतीता नामतस्थले तादृशपदानाम्+ सत्त्वम्+एव नास्ति, सत्त्व+अभावादेव च तेषु हेतुतावच्छेदकीभूतशक्तेः+अपि सत्त्वम्+ तत्र नास्ति। पदानाम्+ सत्त्वे एव तेषु शक्तेः सत्वम्+ भवितुम्+अर्हति। एवम्+ पदजन्यपदार्थः+उपस्थितेः+एव शाब्दबोधे कारणत्वम्+ वर्तते न तु अर्थमात्रस्य। एवञ्च उपस्थितौ यथा पदस्य, शाब्दबोधे च यथा पदार्थस्य ज्ञातोपयोगित्वेन कारणता स्वीक्रियते दार्शनिकैः+तत्+इतरैः+च, तथैव शाब्दबोधः+अपि शक्तिविषयकज्ञानादेव संपन्नः+ भवति न तु स्वरूपसत्याः शक्तेः+इति स्वीक्रियते। 
	अपि च सा शक्तिः अत एव पदार्थज्ञाननिरूपिता कथ्यते विद्वद्भिः मीमांसकैः न तु पदार्थनिरूपिता इति। एवम्+ पदार्थः+उपस्थितिकारणीभूता शक्तिः पदज्ञाननिष्ठा न तु पदनिष्ठा। निरूपकसम्बन्धेन शक्तिःपदज्ञाने तिष्ठति। नैयायिकाः+तु निरूपकतासम्बन्धेन शक्तिः पदनिष्ठाम्+ कथयन्ति। तथा च यथा पदार्थज्ञाननिरूपितशक्तिस्वीकारे+अपि पदार्थस्य+एव वाच्यत्वम्+ स्वीक्रियते तथैव पदज्ञाने शक्तिस्वीकारे+अपि पदस्य+एव वाचकत्वम्+ न तु पदज्ञानस्य। अत एव अतीता नागतपदज्ञानात्+अपि शाब्दबोधः+उत्पत्त्या तस्य+एव कारणत्वम्+ स्वीकार्यम्, न तु पदानाम्। पदानाम्+ ज्ञानन्तु अतीतानागतावस्थायाम्+अपि वर्तते हेतुतावच्छेदकशक्तेः+अनुपपत्तिः+नास्ति। 
	परन्तु असौ मीमांसकमतविशेषः+ न विचारसह प्रतीयते, यतः+ हि मीमांसकमते लाक्षणिकपदस्यम्+ शाब्दबोधाजनकत्वम्+ पूर्वम्+उक्तम्+ तद् दुर्घटम्+ स्यात्। पदार्थः+उपस्थितिद्वारा शक्या+अर्थ+अनुभवे शक्तस्य+एव लक्ष्यार्थविषयकबोधे लाक्षणिकपदस्य+अपि हेतुताया दुर्वारत्वात्, तत्रापि शक्तेः+आवश्यकतया तस्य+अपि वाचकता+आपत्तेः, पदार्थः+उपस्थित्या लाक्षणिकपदस्य+अन्यथासिद्धत्वे तु शक्तपदस्य+अपि तथात्व+आपातात्+इति भावः। 
	स्वरूपसत्या शक्तेः कारणत्वविचारः 
पदनिष्ठा पदज्ञाननिष्ठ, पदनिरूपिता=पदज्ञाननिरूपिता वा शक्तिः ज्ञातोपयोगिनी सती एवकारणमित्+उक्तम्+ प्राक्+एव। परन्तु तृणारणिमणिजन्यवह्निनिष्ठा दाहानुकूला शक्तिः स्वरूपसती एव दाहात्मकम्+ कार्यम्+ जनयति इति तत्र तस्याः शक्तेः नास्ति ज्ञानस्यावश्यकता, पद-पदार्थयोः शक्तिवत्। 
	पद-पदार्थस्थले अर्थात् पदजन्यपदार्थः+उपस्थितौ यथा शक्तिज्ञानस्य कारणत्वम्+ वर्तते तथा दाहस्थले वह्निनिष्ठायाः शक्तेः ज्ञानस्य कारणत्वम्+ नास्ति इति भावः।
	वह्निनिष्ठायाम्+ दाहानुकूलायाम्+ शक्तौ विप्रतिपत्तिः+तावत्+इत्थम्--"वह्निः दाहानुकूला+अद्विष्ठ+अतीन्द्रियघर्मसमवायीनवेति+आकारिका। अत्र विधिकोटिः मीमांसकानाम्, निषेधकोटिः+नैयायिकानाम्। 
	एवञ्च--"वह्निः+दाहानुकूला+अद्विष्ट+अतीन्द्रियधर्मसमवायी दाहजनकत्वाद् अदृष्टवदात्मवत्" इति प्राचाम्+अनुमाना शक्तिसिद्धौ प्रमाणम्। 
	अत्र+अस्मिन् विषये मीमांसका इत्थम्+ कथयन्ति यत् सर्वेषाम्+ कारणीभूतपदार्थानाम्+ शक्तिमत्त्वेन+एव कारणता, शक्तिमतत्तत् पदार्थत्वेन वा कारणता अस्ति। प्रकृते दाहात्मकार्यम्+ प्रति वह्नेः विलक्षणशक्तिमत्त्वेन शक्तिमत्+वह्नित्वेन वा कारणता वर्तते। अत्र शक्तिमान् पदार्थः कारणम्, कारणतावच्छेदिका च शक्तिः+इति दाहकारतावच्छेदकविधया+अपि शक्तिः सिद्ध्यति। 
	अत्र शक्तेः पदार्थ+अन्तरत्ववादिनाम्+ मीमांसकानाम्+अयम्+अभिप्रायः यद् वह्नित्वावच्छिन्नवह्नेः+एव यदि दाहम्+ प्रति कारणत्वम्+ वर्तते तदा चन्द्रकान्तमणिसमवधानकाले वह्नित्वावच्छिन्नवह्निः कथम्+ न दाहम्+ जनयति, अतः शक्ति+अवच्छिन्नवह्नेः+एव कारणत्वम्+ वाच्यम्, न तु वह्नित्वावच्छिन्नवह्नेः। चन्द्रकान्तमणिः दाहकारणतावच्छेदिकाम्+ शक्तिम्+ नाशयति, अतः+ मणिसमवधानकाले दाहः+न जायते, शक्ति+अवच्छिन्नवह्निरूपकारण+अभावात्। मणिशून्यकाले तु जायते एव,शक्ति+अवह्निरूपकारणस्य विद्यमानत्वात्। तथा च सिद्धम्+ यन्मणिसत्त्वे दाहानुकूला शक्तिः+नश्यति,  मणि+अभावे तु शक्तिः+न नश्यति अपि तु पूर्ववदेव तिष्ठति। एवम्+ चन्द्रकान्तमणि--सूर्यकान्तमणयोः सत्त्वेपि शक्ति नश्यति, अतः+ वह्निसत्त्वे उभयमणिसत्त्वे च+अवश्यम्+ दाहः+जायते। 
	परन्तु न्यायशास्त्र+अनुरोधिनः+अत्र विषये इत्त्थम्+ समुद्गिरन्ति यत् प्रतिबन्धकाभावातिरिक्तेतरसकलकारण सत्त्वे+अपि कार्योत्पत्तिः+न जायते एवम्+ दृश्यते+अनुभूयते च, इत्यनेन सिद्ध्यति यदवश्यम्+एतादृशसकलकारण+अतिरिक्तः कश्चन अपरः+अपि कारणम्+अस्ति, यत् कारण+अभावप्रयुक्ता कार्योत्पत्तिः+न दृश्यते तादृशम्+  तत् कारणम्+ प्रतिबन्धक+अभावरूपम्+एव+अस्ति+इति प्रकृते तत् कारणम्+ मणि+अभावरूपम्+एव अतः+ दाहम्+ प्रति मणि+अभावस्य प्रतिबन्धक+अभावविधया+एव कारणत्वम्+ वाच्यम्। 
	प्रतिबन्धकत्वञ्च---त्रिविधम्--कारणीभूत+अभावप्रतियोगित्वमेकम्, प्रयोजकीभूत+अभावप्रतियोगित्वम्+ द्वितीयम्, कार्यानुकूलधर्मविघटकत्वम्+ तृतीयम्। अत्र च मणौ प्रतिबन्धकत्वम्+ न कारणीभूत+अभाव प्रतियोगित्वम्, न+अपि प्रयोजकीभूत+अभावप्रतियोगित्वरूपम् अपि तु कार्यानुकूलधर्मविघटकत्वरूपम्+एव--तथाहि--तृतीय प्रतिबन्धकत्वस्वीकारे+अपिमणेः प्रतिबन्धकत्व+अनुपपत्तिः दाहात्मककार्यानुकूलस्य दृष्टवह्नि+आदेः+विघटकत्व+अभावात्। अतः+ वह्नौ कश्चित्+अतीन्द्रियधर्मः शक्तिरूपः स्वीकार्यः, सः+अपि दाहानुकूलीभूतः, अनुकूलञ्च प्रकृते जनक-जनकतावच्छेदकसाधारणम्, तेन+अदृष्टस्य कार्यमात्रम्+ प्रतिसाक्षात्+जनकत्वे+अपि न दृष्टान्त+असिद्धिः। एवम्+ च दाहम्+ प्रति शक्तिमदत्+वह्नित्वेन कारणतया मणेः+च दाहात्मककार्यानुकलशक्त्याख्यधर्मविघटकतया प्रतिबन्धत्वम्+ साधु उपपद्यते एव+इति+अववश्यम्+ शक्तिः स्वीकार्या। 
	सिद्धान्तिनः+तु कार्य-कार्यानुकूलधर्मान्यतरविघटकत्वम्+एव प्रतिबन्धम्+ स्वीकुर्वन्ति। न तु कार्यानुकूलधर्मविघटत्वम्+ तत्। बाधनिश्चये व्याप्तेः बाधनिश्चयस्य साक्षादेव+अनुम्+इतिपदम्+अजहल्लक्षणया+अनुम्+इति तत् कारणअन्यतरम्+इति"। एवम्+ मणेः साक्षाद् दाहविघटकतया प्रतिबन्धकत्वोपपत्तौ शक्तिस्वीकारः+ व्यर्थ एव स्यात्+इति वदन्ति। परन्तु प्रभाकरमत+अनुयायिनाम्+एतत् कथनम् वर्तते यत् कार्यानुकूलधर्मविघटकत्वम्+एव प्रतिबन्धकत्वम्। बाधनिश्चये व्याप्तिवारणाय कारणीभूत+अभावप्रतियोगित्वरूपम्+ प्रतिबन्धकत्वम्+ वाच्यम्। तथा च बाधनिश्चय+अभावरूपकारणीभूत+अभावस्य प्रतियोगित्वाद् बाधनिश्चयस्य न तत्र+अव्याप्तिः+इति भावः। 
	अथवा कार्य-कार्यानुकूलधर्मान्यतरविघटकत्वम्+एव प्रतिबन्धकत्वम्+अस्तु। एतादृशप्रतिबन्धकत्व+अनुसरणेन बाध-निश्चये न+अव्याप्तिः+इति। मणेः प्रतिबन्धकत्व+अनुरोधेन च कार्यानुकूलधर्मविघटकत्वम्+एव प्रतिबन्धकत्वम्+ वाच्यम्। एवम्+ च मणिः शक्तिनाशद्वारा दाहम्+ प्रतिबध्नाति। अर्थात् दाहात्मकत्वात् मणेः प्रतिबन्धकत्वम्+ संगच्छते। अतः शक्तिपदार्थः सिद्ध्यति। पूर्वम्++अपि शक्तेः पदार्थत्वम्+ सिद्धम्+ साधितम्+ च अनुमानादिप्रयोगद्वारा इदानीन्तमप्यनुमानम्+आह--दाहत्वावच्छिन्नकार्यतानिरूपितकारणता अतीन्द्रियधर्मावच्छिन्ना अयोग्यवृत्तिकारणतात्वादित्यनुमानेन+अपि शक्तेः सिद्धिर्बोद्धव्येति भावः। 
	ननु अनया पद्धत्या न शक्तिः सिद्ध्यति, वन्ध्या स्त्रीसंप्रयोगादौ दृष्टासाद्गुण्ये+अपि अदृष्टविलम्बात् फलविलम्बात् इतिवत् अत्रापि तत्+विलम्बात् विलम्ब इति यत्+उच्यते तदा न तत्+सम्यक् यतः+ हि न दृष्टसामग्रीसंपत्तौ अदृष्टविलम्बा क्वापि कार्यविलम्बो दृष्टः। वन्ध्यास्त्रीसंप्रयोगादिस्थले विजातीय-संयोगरूपकारण+अभावेन फल+अभावः+ दृश्यते। अन्यथा दृष्टविलम्बादेव कार्यम्+ विलम्बे दृष्टकार्यकारणभावः+ हि सर्वथा विलीनताम्+ यायात्, तस्मात् संभवति दृष्टसाद्गुण्ये तथा कल्पनाया एव न्याय्यत्वात् शक्तेः पदार्थत्वसिद्धौ न किम्+अपि बाधकम्+ भवति+इति भावः। ननु+एवम्+ शक्तिसिद्धौ+अपि तस्याः शक्तेः पदार्थ+अन्तरत्वम्+ कथम्+ स्व्रीक्रियते इति चेत्+न। निश्चितेषु पदार्थेषु तस्या अन्तर्भावेन सुतरातिरिक्तत्वसिद्धेः। तथाहि--शक्तिः+न द्रव्यात्मिका, तस्या गुणादिवृत्तित्वात्। अत एव न गुणात्मिका, न+अपि कर्मात्मिका वा गुणादिवृत्तित्वात्। न च सामान्यादि+अन्यतमरूपा उत्पत्तिमत्वे सति विनाशित्वात्। यद्यपि मणिसमवधानकाले दाहजनकीभूतवन्हेः+एव नाशाभ्युपगमात् न दाहोत्पादः, अतिरिक्तशक्तेः कल्पनापेक्षया मणिसमवधानकाले क्लृप्तायाः वह्निनाशकल्पनाया एव न्याय्यत्वात्+इति न्यायेन इदम्+एव सुकरम्+ समाधानम्। तथापि वस्तुनः+ नाशकल्पनायाम्+ गौरवेण एतदपहाय निष्कृष्टम्+ समाधानम्+आह गोवर्धनसुधीर्यन्मणेः प्रतिबन्धकत्वेन प्रतिबन्धक+अभावस्य कारणत्वम्+इति न्यायेन मणि+अभावस्य कारणत्वस्वीकारेण+एव निर्वाहे मणिसमवधाना समवधानाभ्याम्+अनन्तशक्ति तत् प्राक्+अभावतद्ध्वंसकल्पनाया अनौचित्येन वक्तुम्+अशक्यात्+अन्याय्यत्वात्+च शक्तेः+न पदार्थ+अन्तरत्वम्+इति भावः। 
	लाक्षणिकापभ्रंशादिशब्दानाम्+ वाचकत्वखण्डनम् 
गङ्गादिपदानाम्+ लक्ष्यार्थतीरादिबोधकत्वम्+ स्वीकृतम्+ न्यायनये ईश्वर+इच्छायाः सन्मात्रविषयकत्वेन "गङ्गापदम्+ तीरम्+ बोधयतु" इति+आकारक+ईश्वर+इच्छायाः स्वीकार्यत्वाद्, ईश्वरेच्छ+एव न्यायमते शक्तिः+इति गङ्गादिपदानाम्+ तीरादिबोध्यार्थवाचकत्व+आपत्तिः स्यात्। एवम्+ गाछगगरी इत्यादि अपभ्रंशशब्दानाम्+अपि वृक्ष-मत्स्य-घटादिरूपार्थ वाचकत्व+आपत्तिः स्यात्, अत्रापि "गाछपदम्+ वृक्षम्+ बोधयतु" म "माछपदम्+ मत्स्यम्+ बोधयतु" तथा "गगरीपदम्+ घटम्+ बोधयतु" इति+आकारिकाया ईश्वर+इच्छायाः स्वीकार्यत्वादित्याशङ्कायाः समाधानम्+आह ईश्वर+इच्छा द्विविधा वर्तते एका विशिष्टवैशिष्ट्य+अवगाहिनी, अपरा च शद्धबोधविषया विशकलिता इत्यर्थः। आद्या यथा--"घटपदम्+ घटत्वावच्छिन्नम्+ बोधयतु" इति+आकारिकाया+एव इच्छया वाच्यवाचकव्यवहारे जायते, एतस्माद् व्यवहाराद् घटस्य वाच्यत्वम्+ घटशब्दस्य च वाचकत्वम्+आयाति। द्वितीया यथा--"गङ्गापदम्+ बोधयतु" "तीरः+ बोधविषयः+भवतु" इति+आकारिक+एव विशकलिता इच्छा स्वीकृता वर्तते, तथा च "गङ्गा" "पदम्+ तीरम्+ बोधयतु" किम्+ वा "तीरम्+ गङ्गापदजन्यबोधविषयः+भवतु" एवम्+ "गगरीपदम्+ घटम्+ बोधयतु" "घटः+ वा गगरीपदज्नयबोधविषयः+भवतु" इति+आकारिकाया ईश्वर+इच्छाया अभावान्न गङ्गादिपदस्य लक्ष्यार्थतीरादिवाचकत्व+आपत्तिः, न वा गाछ-माछ-गगरी+इत्यादि अपभ्रंशशब्दानाम्+ वाचकत्व+आपत्तिः। 
	यद्यपि "गङ्गायाम्+ घोषः" तीरे गङ्ग+आपादजन्यबोधविषयत्वम्+अस्ति तथापि तीरांशे शुद्धबोधविषयतात्वेन+एव रूपेण गङ्गापदजन्यविषयत्वरूपम्, यतः+ हि तीरगङ्गापदजन्यबोधविषयः+भवति" इति+आकारिकाया अखण्ड भगवत्+इच्छाया अस्वीकरात्। अत्र गङ्गा पदजन्यबोधविषयतात्वेन रूपेण बोधविषयत्वप्रकारकत्वम्+ईश्वर+इच्छायाम्+ न स्वीक्रियते, अतः+ न गङ्गापदस्य तीरावाचकत्व+आपत्तिः+अस्ति+इति विभावनीयम्। यत्र अखण्डतत्पदजन्यबोधविषयतात्वाच्छिन्नप्रकारतानिरूपितविशेष्यता यस्मिन्+अर्थे भासते तत्र+एव तादृश+अर्थवाचकत्वम्+ तत् पदस्य स्वीक्रियते। अत्र च "बोधा गङ्गापदजन्यः+ भवतु "तीरम्+ च बोधविषयः+भवतु" इति+आकारिकाया एवम्+ विशकलिताया भगवत्+इच्छायाः स्वीकारात्+न तीरवाचकत्व+आपत्तिः+गंङ्गापदस्य, न वा गगरी+इत्यादि+अपभ्रंशशब्दानाम्+ घटरूपार्थवाचकत्व+आपत्तिः+अपि+अस्ति+इत्यपि बोध्यम्। "तीरम्+ गङ्गापदजन्यबोधविषयः+भवतु" इति+आकारिकाखण्डभगवत्+इच्छाया अस्वीकारे+अपिभगवत्+इच्छायाः सर्वम्+ सर्वविषयकत्वस्य व्याघातः+ न+एव भवितुम्+अर्हति, यतः+ हि पूर्व+उक्तायाः खण्डश ईश्वर+इच्छायाः स्वीकार पक्षे+अपि तीरे बोधविषयत्वम्+, बोधे च गङ्गापदजन्यत्वम्+अवगाहितम्+एव वर्तते तर्हि किमनुरोधेन भगवत्+इच्छायाः सर्वविषयकत्वव्याघातः स्यात्। 
	तत्+उक्तम्+ गदाधरेण---
	"इदम्+ तु तत्त्वम्--तीरादौ गङ्गापदजन्यबोधविषयत्वसत्त्वे+अपि तदंशे शुद्धबोधविषयतात्वादिनौ तादृशविषयत्वादिप्रकारत्वम्+ईश्वर+इच्छाया उपगम्यते न तु गङ्गापदजन्यबोधविषयतात्वादिन+अपि तत्प्रकारकत्वम्+ मानाभावात्। तदनभ्युपगमे+अपि तस्याः सर्वविषयकत्व+अव्याघातात्"--(शक्तिवादः)
	ननु यदि "तीरम्+ बोधविषयः+भवतु" इति+आकारिक+ईश्वर+इच्छा उपगम्यते तदा गङ्गापदस्य तीरवाचकत्व+आपत्तिः+तु नास्ति, तावतापि भगवत्+इच्छायाः+तीरादेः गङ्गापदजन्यबोधविषयकत्व+अभावेन बोधांशे गङ्गापदज्यत्व+अवगाहित्व+अभावेन च सर्वविषयकत्वव्याघातः+तु स्यादेव। यदि च बोधांशे गङ्गापदजन्यत्वम्+अवगाहितुम्+ भवता "तीरम्+ गङ्गापदजन्यबोधविषयः+भवतु" इति+आकारिका ईश्वर+इच्छा स्वीक्रियते, ताम्+ईश्वर+इच्छाम्+आदाय+एव च तीरांशे गङ्गापदजन्यत्वम्+उपपाद्यते तावता च गंगापदस्य तीरवाचकत्व+आपत्तिः स्यात्+इति उभयतः पाशारज्जुः+इति+आशङ्काम्+ समाधत्ते--न च यथा सति बोधांशे गङ्गापदजन्यत्व+अनवगाहितया सर्वविषयाकत्व+अनुपपत्तिः स्यात्+इति वाच्यम्। प्राक्+उक्तप्रकारेण द्विविध्यविशकलित+इच्छास्वीकारेण "गङ्गापदजन्यः+बोधौ भवतु" इति+आकारक+इच्छाया अङ्गीकृतत्वात् बोधांशे गङ्गापदजन्यत्व+अवगाहनम्+अपि जातम्+एव+इति भगवत्+इच्छायाः सर्वविषयकत्वव्याघात-+अपि नास्ति, तीरादिवाचकत्वापत्तिः+अपि नास्ति, एवम्+अपभ्रंशादि शब्दानाम्+ वाचकत्व+आपत्तिः+तु प्राक्+एव दूरापाः+ते+इति भावः। तथा च तीरादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकताघटकतया गङ्गापदजन्यत्व+अनवगाहित्वे+अपि बोधांशे स्वातन्त्र्येण गङ्गापदजन्यबोधविषयतात्व+अवगाहित्व+उपगमात् बोधदोष इत्यर्थः। एवञ्च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन ईश्वर+इच्छावत्त्वस्य तत्पदशक्यतारूपतया, एवम्+ भगवत्+इच्छानिरूपिता या तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यता तादृशविशेष्यतावत्त्वम्+एव तत् पदशक्यत्वम्+इति घटादिनाम्+एव शक्तपदानाम्+ घटादिवाचकत्वम्+, घटादि+अआर्थानाज्वघटादिपदवाच्यत्वम्+ सिद्ध्यति, न लाक्षणिकपदानाम्+, न+अपि अपभ्रंशादिशब्दानाम्+ वाचकत्वम्+आयाति, अतः+च न तेषाम्+ वाचकत्वापत्तिः+इत्यर्थः। 
	यद्यपि घटपदजन्यबोधविषयत्व "घटम्+आनय" इत्यत्र यथा घटस्य वर्तते तथा घटान्वितकर्मत्वस्य एवम्+ तदन्वित+आनयनस्य कर्मता घटयोः संसर्गस्य आधेयत्वादेः+च+अपि+अस्ति, तेषामपि+एतादृशवाक्यजन्यशाब्दबोधे भासमानत्वात्, अतः घटपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यतावत्त्वस्य कर्मत्वादीनाम्+अपि सत्त्वेन घटादिपदवाच्यत्वम्+ स्यादेव। तथापि "कर्मत्वादयो घटपदजन्यबोधविषयतावन्तः+ भवन्तु, "बोधः+च घटपदजन्यः+ भवतु" इति+आकारकम्+ विशकलितम्+इच्छाद्वयम्+एव स्वीक्रियते। एवञ्च "घटम्+आनय" इत्यत्र घटपदजन्यत्वस्य प्राक्+उक्तदिशा कर्मत्वादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकतया+अनवगाहनाद्, अखण्डघटपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः कर्मत्वादौ अभावात्+च न कर्मत्वादीनाम्+ कर्मत्वादिवाचकत्वापत्तिश्च+इति विभावनीयम्।
	तत्+उक्तम्+ श्रीगदाधरेण---
	उक्तरीत्या+एव च घटादिपदजन्यबोधविषयस्य घटान्वितकर्मत्व+आनयनादेः+घटादिसंसर्गस्य च तादृशबोधविषयत्वप्रकारक+ईश्वर+इच्छाविषयत्वे+अपि तादृशघटादिपदावाच्यत्वम्+उपपादनीयम्" शक्तिवादः।
	शक्तिग्रहः+च कीदृशैः कतिभिः+च कारणैः+भवति?
	अयम्+ च शक्तिग्रहात्मा विषयः श्रीविश्वनाथपञ्चाननेन+अष्टभिः कारणैः+निरूपितः। तत्+उक्तम्+--
	शक्तिग्रहम्+ व्याकरण+उपमानकोश+आप्तवाक्याद् व्यवहारतः+च। 
	वाक्यस्यशेषाद् विभृतेः+वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः।।
			---भाषापरिच्छेदे
	शक्तिग्राहकाणि--शक्तिनिश्चयकानि प्रमाणानि प्रदर्शयन्तः खलु तानि विशदम्+ विवेचयामः। कस्य पदस्य कस्मिन्+अर्थे शक्तिः+इति+एतस्य विषयस्य निश्चयार्थम्+एव समस्तैः+दार्शनिकैः शास्त्रकारैः+च अष्टविधप्रमाणानि स्वीकृतानि। एभिः+एव प्रमाणै अर्थेषु शब्दस्य शक्तिनिश्चयः+ जायते। स च निश्चयः कथम्+ जायत उपदर्शितप्रमाणैः+तदाह---
	व्याकरणेन शक्तिग्रहः--धातु-प्रकृति-प्रत्ययादीनाम्+ शक्तिग्रहे व्याकरणशास्त्रतः+ जायते। यद्यपि प्रकृतिपदेन+एव धातोः+अपि ग्रहणम्+ भवितुम्+अर्हति पृथक्+धातुग्रहणम्+ व्यर्थम्+एव प्रतिभाति तथापि स्पष्टार्थम्+एव तत्+उक्तम्। जगदीशेन+अपि+उक्तम्---
	निरुक्ता प्रकृतिर्द्वेधा नाम-धातुप्रभेदतः। 
	यत्प्रातिपदिकम्+ प्रोक्तम्+ तन्नाम्नः+ न+अतिरिच्यते।।
	जगदीशेन+एव धातोः+लक्षणम्+अपि प्रोक्तम्--तथाहि---
	यः+ यत्+स्वार्थस्य+उत्तरस्थतृजर्थे बोधनक्षमः। 
	स तादृश+अर्थकः शब्दः+धातुः+त्रिविध ईरितः।।
	अथवा यः सुबर्थे निजार्थस्य स्वान्ते कृच्चिन्तनम्+ विना। 
	यादृशस्य+अन्वयाहेतुः स वा धातुः+तदर्थकः।। 
	तत्र+एव प्रातिपदिकलक्षणम्+अपि+उक्तम्---
	येन स्वीययदर्थस्य मुख्यतः प्रतिपादने। 
	स्वोत्तरप्रथमा+अपेक्ष्या तन्नाम स्यात्+तर्थकम्।। 
	प्रत्ययलक्षणम्+अपि तत्रैव+उक्तम्---
	यादृश+अर्थे प्रकृति+अन्यः+ निपात+अन्यः+च वृत्तिमान्। 
	स तादृश+अर्थे शब्दः स्यात् प्रत्ययः+असौ चतुर्विधः।। 
 	भू सत्तायाम्+इत्यादिव्याकरणाद् धातूनाम्+ तत्तत्+अर्थे शक्तिग्रहः। धातुः+त्रिविधः, तत्+उक्तम्--
	मूलधातुर्ग्रहण+उक्तः+असौ सौत्रः सूत्रैकदर्शिनः। 
	योगलभ्यार्थकः+ धातुः प्रत्ययान्तः प्रकीर्त्तितः।।
			मुक्तावली--विलासिनी
	पाचक-पाठकादिप्रातिपदिकानाम्+ शक्तिग्रहः+ व्याकरणशास्त्रतः+ भवति। "पच्" धातोः पाक+अर्थकत्वस्य, तदुत्तरकृत्प्रत्ययस्य कर्तृत्व+अर्थकत्वस्य च तत्र प्रतिपादनात्। "वर्तमाने लट्" इत्यादिव्याकरणात् प्रत्ययानाम्+ शक्तिग्रहः+ भवति तत्तदत्+अर्थेषु। प्रत्ययः+चतुर्विधः प्रत्ययस्य  चातुर्विध्यम्+अपि तत्रैव+उक्तम्---
	विभक्तिश्च+एव धात्वंशः+तद्धितः कृत्+इति क्रमात्। 
	चतुर्धा प्रत्ययः प्रोक्तः कादिभिःपञ्चधा+अथवा।।
			मु०--विलासिनी
	विभक्तिः+च सुप्तिङ्भेदेन द्विविधा---
	संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययः+तु यः। 
	सा विभक्तिः+द्विधा प्रोक्ता सुप्तिङौ च+इति भेदतः।। 
			मु०--विलासिनी
	सः+अयम्+इत्त्थंप्रकारेण धातु-प्रकृति-प्रत्ययादीनाम्+ शक्तिनिश्चयः+तत्र तदर्थेषु व्याकरणात्+जायते। प्रत्ययादीनाम्+इत्यादिना निपातग्रहणम्+ क्रियते। 
	परन्तु स च शक्तिग्रहः क्वचित् सति बाधके त्यज्यते। यथा--चैत्रः पचति+इत्यादौ वैयाकरणैः+आख्यातस्य कर्तरि शक्तिः+उच्यते। चैत्रः पचति+इत्यादौ कर्त्रा सह चैत्रस्य+अभेद+अन्वयः। पाककर्त्ता चैत्र इति+अन्वयबोधः प्रतीयते वैयाकरणानाम्+ मते। 
	इदम्+ च वैयाकरणानाम्+ मतम्+ गौरवदोषभयेन अस्माभिः+नैयायकैः+त्यज्यते। यतः+ हि वैयाकरणैः+आख्यातस्य कर्त्तरि शक्तिः+उच्यते। कर्त्तुःशक्यत्ते कर्तृत्वम्+ शक्यतावच्छेदकम्+स्यात्, कर्तृत्वम्+ च कृतिः+एव, प्राणिनामानन्त्यात् तेषाम्+ कृतयः+अपि अनन्ता एव, अनित्याः+च+अपि वर्तन्ते, अनित्यस्य आनन्त्ययुक्तस्य च शक्यतावच्छेदकत्वम्+अपेक्ष्य नैयायिकैः+आख्यातस्य कृतौ शक्तिः स्वीक्रियते लाघवात्। कृतेः शक्यते कृतित्वम्+ शक्यतावच्छेदकम्+स्यात्। कृतित्वस्य जातित्वेन नित्यत्वम्+एकत्वम्+ च वर्तते। अतः नित्यस्य एकस्य च शक्यतावच्छेदकत्वम्+अपेक्ष्य अनित्यस्य अनन्तस्य च शक्यतावच्छेदकत्वे सर्वथा गौरवम्+एव वर्त्तत इति विभावनीयम्।
	अन्यच्च, अस्ति अयम्+ नियमः सार्वत्रिकः, यद् अनुल्लिख्यमान जातेः+एव स्वरूपतो मानम्+ स्वीक्रियते, अतः कृतेः स्वरूपतो शक्यतावच्छेदकत्वासंभवेन कृतित्वविशिष्टायाः कृतेः+एव शक्यतावच्छेदकत्वम्+ वाच्यम्। अपि च "द्रव्य-गुण-कर्मणाम्+ निरवच्छिन्नप्रकारत्वानभ्युपगमात्" इति नियम+अनुसारतः+अपि कृतिनिष्ठा प्रकारता कृतित्वावच्छिन्ना वाच्या, एतेन कृतित्वविशिष्टानाम्+अनन्तकृतीनाम्+ शक्यतावच्छेदकत्वे गौरवम्+ सुतराम्+ सुस्पष्टम्+एव+इति भावः। एवम्+ च नैयायिकानाम्+ मते "चैत्रः पचति" इत्यत्र "पच्" धात्वर्थपाकस्य अनुकूलत्वसम्बन्धेन आख्यातार्थकृतेः+च समवायसम्बन्धेन कर्त्तरि (चैत्र) अन्वयः तथा च "पाकानुकूलकृतिमाँश्चैत्रः" इति+अन्वयबोधः+ जायते। अत्र च कृतित्वस्य शक्यतावच्छेदकत्वे लाघवम्। लाघवमूलक एव च+अस्ति अयम्+ नियमः---संभवति लघौ धर्मे गुरौ तदभावात्+इति।
	अपि च नैयायिकानाम्+ मते चैत्रादौ आख्यात+अर्थकृतिसमवायसम्बन्धेन प्रकारीभूय भासते। वैयाकरणानाम्+ मते तु आख्यातस्य कर्त्तुरभेदसम्बन्धेन प्रथमान्त+अर्थे चैत्रे+अन्वयः। तत्र वैयाकरणा एवम्+ पृच्छ्यन्ते+अस्माभिः यद् अभेदस्य संसर्गत+एव नास्ति यावद् भवताम्+ मते, तावद् अभेदसम्बन्धेन कथम्+ तत्र+अन्वयः स्यात्। इति+एतस्मात् कारणादि नास्ति वैयाकरणानाम्+ सिद्धान्तः सर्वथा समादरणीयः। अपि तु नैयायिकानाम्+ मतम्+एव साधीयः। एतत्+मते च धात्वर्थविशेष्यकबोधस्य सर्वत्र+अनभ्युपगमेन प्रथमान्तार्थविशेष्यकबोधस्य+एव स्वीकरणीयतया कृतिप्रकारकचैत्रादिविशेष्यकबोधः+ न+अनुपपन्नः। 
	एवम्+ ग्रामम्+ गच्छति चैत्र इत्यादौ "कर्तुः+ईप्सिततमम्+ कर्म" इति सूत्रेण ग्रामस्य कर्मत्वम्+ विधीयते। क्रियाजन्यफल+आश्रयत्वप्रकारतानिरूपितकर्तृसमवेत+इच्छीयविशेष्यतावान् कर्मसंज्ञ इति सूत्रार्थः। एवम्+ च क्रियाजन्यफलाश्रयः+ ग्रामः+ भवतु इति+इच्छीयकर्त्तृवृत्तिक्रियाजन्यफल+आश्रयत्वप्रकारतानिरूपितविशेष्यताया ग्रामे सत्त्वाद् ग्रामस्य कर्मसंज्ञा भवति। ततः+च कर्मणि द्वितीयेति+अनुशासनेन कर्मत्वरूपे+अर्थे द्वितीया भवति। कर्मत्वम्+ च उत्तरदेशसंयोगादिरूपफलस्वरूपम्+एव। तत्र च कर्मत्व+अर्थे प्रकृत्यर्थस्य ग्रामस्य आधेयतासम्बन्धेन+अन्वयः। तस्य च अनुकूलत्वसम्बन्धेन गम् धात्वर्थे व्यापारे+अन्वयः। तस्य च+अनुकूलत्वसम्बन्धेन कृतौ+अन्वयः। कृतिः+च+अख्यात+अर्थः, तस्याश्चैत्रे+अन्वयः। एवम्+ च "ग्रामम्+ गच्छति चैत्रः" इत्यत्र ग्रामवृत्तिसंयोग+अनुकूलव्यापार+अनुकूलकृतिमांश्चैत्र इति+अन्वयबोधः+ निष्पन्नः+ भवति+इति भावः। 
	"चैत्रेण गम्यते ग्रामः" इत्यत्र तृतीयार्थः कृतिः, तत्र च कृतौ आधेयताया चैत्रस्य+अन्वयः। तस्याः+च जन्यतासम्बन्धेन धात्वर्थे व्यापारे+अन्वयः, धात्वर्थव्यापारस्य च जन्यतासम्बन्धेन आख्यातार्थे फफले+अन्वयः। तस्य च आश्रयतासम्बन्धेन ग्राग्रामे+अन्वयः। एवम्+ च चैत्रकृतिजन्यव्यापारजन्यसंयोग+आश्रयः+ ग्राम इति+अन्वयबोधः+ जायत इति न किञ्चित्+अपि अनुपपन्नम्+इति भावः। 
	अत्र+इदम्+ विचारणीयम्--यत् प्राचाम्+ मते धातोः+व्यापारवाचित्वम्। फलविशेषः+च द्वितीयार्थः। नवीनानाम्+ नये च फलावच्छिन्नव्यापावाचित्वम्+ धातोः+वर्तते। आधेयत्वम्+ कर्म प्रत्यय+अर्थः। शाब्दबोधः+तु पूर्वम्+उक्त एव। 
		अत्र प्रसङ्गसंगतिवशाद् विशेषविचारः 
	"कर्तुः+ईप्सिततमम्+ कर्म+इति" सूत्रस्य कर्त्तुः स्वव्यापारजन्यफल+आश्रयतया यत्+ईप्सितम् "यत्+अन्त्याभिलाषविषयः" तत् कारकम्+ कर्मसंज्ञम्+ स्यात्+इत्यर्थः। "वृक्षात् पर्णम्+ पतति+इत्यादौ च वृक्षस्य पतनक्रियाजन्यविभागरूपफल+आश्रयत्वेन कर्मत्वप्रसक्त्या कर्मणि द्वितीयेत्यस्य प्राप्तेः। यदि च---
	कर्तुः+ईप्सिततमम्+ कर्म+इति+एव+अस्तु सूत्रम् किम्+ "तमब्ग्रहणेन((?))), वृक्षादेः+ईप्सितत्व+अभावेन+एव कर्मसंज्ञानिराकरणात् इति चेत् विप्राय गाम्+ ददाति+इत्यत्र स्वस्वत्वध्वंसविशिष्टपरस्वत्त्व+अनुकूल+इच्छा "दा" धात्वर्थः, एवम्+ च+उक्त+इच्छारूपधात्वर्थजन्यस्वत्वस्य निरूपकतासम्बन्धेन विप्रे सत्त्वाद् विप्रे गाम्+ ददाति+इति प्रयोग+आपत्तिः, तमब्ग्रहणे((?))) तु विप्रस्य+ईप्सितत्वे+अपि ईप्सिततमत्वम्+ नास्ति इति कर्मत्वप्रसक्तिः+नास्ति इति न द्वितीय+आपत्तिः। 
	न च "ग्रामम्+ गच्छन् तृणम्+ स्पृशति" इत्यादौ तृणपदोत्तरम्+ द्वितीय+अनुपपत्तिः स्यात्, तस्य+ईप्सिततमत्व+अभावात्+इति वाच्यम्। तथा युक्तम्+ च+अनीप्सितम्+इति सूत्रेण तृणस्य कर्मसंज्ञाविधानात्। ईप्सिततमवत्, अनीप्सितम्+अपि क्रियाजन्यफल+आश्रयः कारकम्+ कर्मसंज्ञम्+ स्यात्+इति सूत्र+अन्वयः। अत एव ईप्सिततम+अनीप्सितसाधारणक्रियाजन्यफलशालित्वम्+इति तु नैयायिकाः। 
	"चैत्रः+ ब्राह्मणाय गाम्+ ददाति+इत्यत्र द्वितीयाया आधेयत्वम्+अर्थः, तस्य च स्वस्वत्वे+अन्वयः। स्वस्वत्वध्वंसविशिष्टपरस्वत्व+अनुकूला इच्छा धात्वर्थः निरूपितत्वम्+ चतुर्थ्यर्थः, तस्य द्वितीयस्वत्वे+अन्वयः, तथा च गोवृत्तिस्वत्वध्वंसविशिष्टब्राह्मणनिरूपतस्वत्व+अनुकूल+इच्छा+आश्रयः+चैत्र इति बोधः। स्वस्वत्वध्वंस+अनुकूलपरस्वत्वप्रकारिका इच्छा "दा" धात्वर्थ इति मते तु स्वस्वत्वध्वंसरूपफल+आश्रयत्वाद् गोः कर्मता। बोधः+च पूर्ववदेव बोध्य इति भावः। 
	तण्डुल पचति+इत्यादौ च रूपपरावृत्तिजनकतेजः संयोगः+धात्वर्थः। रूपपरावृत्तिजनकतेजः संयोगः+धात्वर्थः। रूपपरावृत्तिफले च तण्डुलवृत्तित्वस्य+अन्वयः। तथा च तण्डुलवृत्तिरूपपरावृत्तिजनकतेजः संयोग+अनुकूलकृतिमान्+इति बोधः+ जायते। अवयविनि पाकानभ्युपग्तृवैशेषिकमते तण्डुलपदस्य तदीयपरमाणुषु लक्षणाम्+ विधाय पूर्ववद् बोध उपपादनीयः। 
	ओदनम्+ भुङ्क्ते इत्यादौ च गलविलाधःसंयोग+अवच्छिन्नक्रिया+अनुकूलव्यापारः+ धात्वर्थः। तादृशक्रियायाम्+औदनवृत्तित्वस्य+अन्वयः। तथा च ओदनवृत्तिगलविलाधःसंयोगावच्छिन्नक्रियानुकूलव्यापार+अनुकूलकृतिमान् इति बोधः संपन्नः। 
	चैत्रेण तण्डुला ओदनम्+ पच्यन्ते इत्यादिस्थले च चैत्रसमवेतकृतिजन्यः+ओदनवृत्तिसंयोगजन्यरूपपरावृत्तिमन्तः+तण्डुला इति+आकारकः+ बोधः। 'चैत्रः+तण्डुलान्+ओदनम्+ पचति+इत्यत्र च प्रधानकर्मोदनपदोत्तरद्वितीयार्थ+आधेयत्वस्य तादृशसंयोगे+अन्वयः। एवम्+ च तण्डुलवृत्तिरूपपरावृत्तिजनकौदनवृत्तितेजःसंयोग+अनुकूलकृतिमान्+इति बोधः। 
	गुरुम्+ धर्मम्+ पृच्छति+इत्यत्र च जिज्ञासाविषयकज्ञान+उद्देश्यकप्रवृत्ति+अधीनशब्दः पृच्छतेः धातोः+अर्थः। गुरुपदोत्तरद्वितीयार्थ+आधेयत्वस्य जिज्ञासाविषयकज्ञाने+अन्वयः, धर्मपदोत्तरद्वितीयार्थविषयत्वस्य च शब्दे+अन्वयः, तथा च गुरुवृत्तिस्वीयजिज्ञासाविषयकज्ञान+उद्देश्यकप्रवृत्ति+अधीनधर्मविषयशब्दानुकूलकृतिमान्+इति बोधः जायते। 
	"गुरुधर्म पृच्छ्यते" इत्यत्र च शिष्यस बा गोस गल पब् पुपमवेतकृतिजन्यधर्मविषयकप्रवृत्ति+उद्देश्यस्वीयजिज्ञासाविषयकज्ञानवान् गुरुः+इति बोधः। 
	शिष्यम्+ धर्मम्+ ब्रूते इत्यत्र च ज्ञान+उद्देश्यकप्रवृत्ति+अधीनशब्दः+ धात्वर्थः। ज्ञाने शिष्यवृत्तित्वस्य धर्मविषयकत्वस्य च शब्दे+अन्वयः। शिष्यवृत्तिज्ञान+उद्देश्यकधर्मविषयकशब्दप्रयोग+अनुकूल-कृतिमान्+इति शाब्दबोधः+ जायते। 
	"शिष्यम्+ वेदम्+ पाठयति" इत्यत्र कण्ठतालुसंयोग+अनुकूलव्यापारः+धात्वर्थः। शिष्यपदोत्तरद्वितीयार्थकृतेः--वेदपदोत्तरद्वितीयार्थजनकत्वस्य संयोगे+अन्वयः। तथा च शिष्यवृत्तिजन्यवेदजनककण्ठताल्वभिघातानुकूलव्यापारनिर्वाहकव्यापार+आश्रयः+ गुरुः+इति+आकारकः शाब्दबोधः। 
	एवम्+एव "चैत्रः+ ब्राह्मणम्+अन्नम्+ भोजयति" इति+अत्र+अपि ब्राह्मणपदोत्तरद्वितीयार्थकृतेः+जन्यतासम्बन्धेन संयोगे+अन्वयः। अन्नपदोत्तरद्वितीयार्थ+आधेयत्वस्य+अपि तत्र+एव संयोगे+अन्वयः। गलविलाधः संयोग+अनुकूलः+ व्यापारः+ धात्वर्थः। तथा च ब्राह्मणवृत्तिकृतिजन्यान्नवृत्तिगलविलाधः संयोग+अनुकूलव्यापारनिर्वाहकव्यापार+आश्रयः+चैत्र" इति बोधः। "दण्डम्+ विना न घट उत्पद्यते" इत्यत्र द्वितीयार्थप्रतियोगित्वस्य विना शब्दार्थ+अभावे+अन्वयः। तस्य च प्रयोज्यतया नञर्थ+अभावे+अन्वयः, तस्य प्रतियोगितया उत्पत्तावन्वयः। एवम्+ च दण्डनिष्ठप्रतियोगितानिरूपक+अभावप्रयोज्य+अभावप्रतियोगि+उत्पत्त्या+आश्रयः+ घट इति शाब्दबोधः। 
	"रासभम्+ विना घट उत्पद्यते" इत्यादौ च विनापदार्थ+अभावस्य+उत्पत्तौ समानकालीनत्वसम्बन्धेन+अन्वयः। एवम्+ च+अत्र रासभ+अभावसमानकालीन+उत्पत्त्या+आश्रयः+ घट इति बोधः+ भवति+इति न किञ्चित्+अपि+अनुपपन्नम्। 
	"कृष्णानवम्याम्+आरभ्य यावत्+शुक्लदशमीम्+ पूजयति" इत्यत्र च "यावत्" पदार्थः प्राक्+अभावः, द्वितीयार्थः प्रतियोगित्वम्, तत्र प्रकृत्यर्थदशम्या आधेयतया+अन्वयः। प्रतियोगित्वस्य च प्राक्+अभावे+अन्वयः। तावता दशमीप्रतियोगिकप्राक्+अभावलाभः। तस्य कृष्णनवमी प्राक्+अभावाधिकरणभेदविशिष्टकालिकसम्बन्धावच्छिन्नस्वाधिकरणतावत्तिथिनिष्ठभेद-प्रतियोगितावच्छेदकतानवच्छेदकपूजाविशेषत्ववत्त्वसंबन्धेन पूजायाम्+अन्वयः। कृष्णनवम्याम्+इति+अस्यकृष्णनवमीवृत्तित्वम्+अर्थः। "आरभ्य" इत्यत्र धात्वर्थः पूजाङ्गभूतः संकल्पः। ल्यबर्थः पूर्वकालः। तथा च कृष्णनवमीवृत्तिसंकल्पपूर्विका शुक्लदशमीप्राक्+अभावनिरूपित-कृष्णनवमीप्राक्+अभावाधिकरणभेदविशिष्टकालिकसम्बन्धा-वच्छिन्नस्वाधिकरणतावतिथिनिष्ठभेदप्रतियागितानवच्छेदकपूजानुकूलकृतिमान्+इति शाब्दबोधः संपद्यते। 
	"कार्त्तिकमारभ्य यावत्+चैत्रम्+ शीतम्+ भवति" इत्यत्र कार्तिकाधित्वम्+ द्विताय+अन्तार्थः, "आरभ्य" इत्यस्य ल्यबन्तस्य पूर्वोत्तरकालत्वम्+अर्थः, "चैत्रम्" इति द्वितीयान्तस्य चैत्र+अवधित्वम्+अर्थः, यावत्+शब्दस्य+उत्तरकालपूर्वकालम्+अर्थः। कार्तिकवृत्त्यवधितानिरूपकः+ यः पूर्वकालः "आश्विनपूर्णिमा" तदुत्तरकात्वम्+ कार्तिकशुक्लप्रतिपदारभ्य चैत्रपूर्णिमापर्यन्तम्+ तत्+विशिष्टम्+ यञ्चैत्रवृत्त्यवधितानिरूपकोत्तरकाल वैशाखकृष्णप्रतिपत्पूर्वकालत्वम्+ तद्व्यापकभवना+आश्रयः शीतम् इति बोधः+ जायते। 
	एवम्+विधप्रतदर्शितरीत्या धातु-प्रकृति-प्रत्ययादीनाम्+ शक्तिग्रहः+ व्याकरणादेव जायत इति सर्वम्+ सुस्थिरम्+ संपन्नम्+ न वर्तते। 
	परन्तु अत्र+इदम्+आशङ्क्यते वैयाकरणैः+यत् "पचति" इत्यत्र "तिप्" इति आख्यातेन कर्तुः+अनभिधानात् कृतेः+एव आख्यातवाच्यत्वे चैत्रः पचति+इत्यादिवाक्यघटक "चैत्र" पदोत्तरम् "अनभिहिते" इत्यधिकारसूत्रानन्तपठितेन "कर्त्तृकरणयोः+तृतीया इति सूत्रेण तृतीया स्यात्, आख्यातेन कर्त्रनभिधानस्थले कर्त्तृबोधनार्थम्+ तृतीयाविधानस्य नियमात्। प्रकृते आख्यातेन कृतेः+एव+अभिधीयमानतया कर्त्तृः+अनभिधानात् तृतीयापत्त्या "चैत्रेण" इति+अव प्रयोगः स्यात् न तु चैत्रः पचति इति प्रयोगः कदापि भवितुम्+अर्हत्+इति चेत्+न। आख्यातपदप्रयोज्याख्यातार्थसंख्याप्रकारककर्त्तृविशेष्यकबोध+अभावरूपस्य कर्त्तृसंख्यानभिधानस्य तृतीयायाम्+ प्रयोजकत्वात्। तथा च "लः कर्मणि च" इत्यादिसूत्रस्य लकाराः "सकर्मकधातुसमभिव्याहृताः" "कर्त्तृगतसंख्यावाचकाः" कर्त्तृगतसंख्यावाचकाः कर्मगतसंख्यावाचकाः+च स्युः+इत्यर्थः। एवम्+ च "कर्त्तृकरणयोः+तृतीया" इति सूत्रस्य आख्यातेन कर्त्तृगतसंख्यानभिधाने कर्त्तृवाचकपदोत्तरम्+ तृतीया भवतीति+एव तात्पर्यम्+अस्ति+इति भावः। 
	प्रकृते च आख्यातेन कर्त्तृगत "संख्या+अभिधानात्" संख्याबोधार्थम् अनभिहित+अधिकारीयकर्तृकर्त्तृकरणयोः+तृतीया इति सूत्रस्य+अप्रवृत्त्या न चैत्रेण पचति+इति प्रयोगापत्तिः+इति भावः। "चैत्रः+तण्डुलम्+ पचति" इत्यत्र चैत्रगतसंख्य+एव+आख्यातेन अभिधीयते न तु तण्डुलादिगता संख्या। अन्यथा चैत्रेण पच्यते तण्डुल इति+अत्र+अपि तृतीया न स्यात्, तत्रापि चैत्रे आख्यातार्थसंख्याभिधानसम्भवात्+इत्यतः कर्त्तृगतसंख्याभिधाने प्रमाणम्+आह--संख्याभिधानयोग्यः+च कर्मत्वादि+अनवरूद्धः प्रथमान्तपदोपस्थाप्यः। कर्मत्वादि+अनवरुद्धत्वञ्च इतरविशेषणत्वेन तात्पर्याविषयत्वम्, न तु कर्मत्वादि+अनन्वितत्वम् तथा सति चैत्रः+तण्डुलः पचति, चैत्रः काष्ठः पचति इत्यादौ तादृशसंख्या+अन्वयः स्यात्। 
	उपमानात्+शक्तिग्रहः+ निरूप्यते 
	अरण्यम्+ प्रविष्टस्य कस्यचिद् ग्रामीणस्य चक्षुः सन्निकर्षादिना अयम्+ गोसदृशः इति प्रत्यक्षसम्भवे+अपि "गोसदृशः+ गवयपदवाच्यः" इति स्मरणस्यासम्भवात् अनुभूतस्य+एव स्मरणात् इति शाब्दबोधात्मकम्+अनुभवम्+ अनुभूतस्य+एव स्मरणात्  इति शाब्दबोधात्मकमनुभवं दर्शयति यत्र केनचिदारण्यकेन "गवयः कीदृशो भवति" ग्रीमीणस्य इति+आकारके प्रश्ने जाते सति ग्रामीणायोक्तं यत् "गो सदृशः+ गवयपदवाच्यः" इति। पश्चाद् अर्थाद् आरण्यकोक्तवाक्यश्रवणजन्यवाक्यार्थबोधात्मक+अनुभवोत्तरम्+ ग्रामीणेन क्वचिदरण्य+आदौ गवयः+ दृष्टः+तत्र ग्रामीणस्य गोसादृश्यदर्शनम्+ यत्+जातम्+ तदेव+उपम्+इतिकरणम्। तदनन्तरम्+ गोसदृशः+ गवयपदवाच्य इति अतिदेशवाक्यार्थस्मरणम्+ संयोग+अनन्तरम्+ योग्यव्यक्तिवृत्तितया गवत्वजातेः+अपि निश्चयात् तत्र गवयत्वावच्छिन्नधर्मिक गोपदवाच्यत्वप्रकारकगवयः+ गवयपदवाच्य इति+आकारकम्+ यत्+ज्ञानम्+ जायते तदेव+उपम्+इतिः। एवकारेण गोसदृशः+ गवयपदवाच्य इति ज्ञानस्योपम्+इतित्वव्यवच्छेदः। अन्यथा तादृशज्ञानस्य गोसदृशः+ गवयपदवाच्य इति अतिदेशवाक्यज्ञान+आधीनत्वेन शाब्दबोधरूपतया उपमितेः प्रमिति+अन्तरत्व+अनुपपत्तेः गवयः+-गवयपदवाच्य इति ज्ञानस्य च गवयपदजन्यत्वविशिष्टः+उपस्थितिम्+ विना शाब्दबोधरूपत्वासंभवात्। प्रकृतवाक्ये सदृशपदस्य+एव सत्त्वात्। न च प्रत्यक्षेण गोसादृश्यस्य गवयत्वस्य वा उपस्थितौ गवयत्व+अवच्छेदेन+एव कथम्+ गवयपदवाच्यत्व+उपपत्तिः, न तु सादृश्यावच्छेदेन+इति वाच्यम्। उभय+उपस्थितेः+तुल्यत्वे+अपि गवयत्वजात्यपेक्षया गोसादृश्ये गौरवज्ञानेन गोसादृश्यावच्छेदेन गवयपदवाच्यत्व+उपमितेः+अनुदयात्, अतः+ गवयः+ गवयपदवाच्यः इति ज्ञानम्+एव+उपमितिः, न तु अयम्+ गवयपदवाच्यः इति+आकारकस्य ज्ञानस्य+उपमितित्वम्+ स्वीक्रियते, तथा सति इदन्त्ववच्छिन्ने शक्तिग्रहे+अपि गवयान्तरे शक्तिग्रहा भावप्रसंगाद् इति तु तत्त्वम्। 
	एवम्+ वैधर्म्यज्ञानात्+अपि उपमितिः स्वीक्रियते। यथा "धिक्काराभमतिदीर्घग्रीवम्+ कठोरकण्टकाशिनमपसदम्+ पशूनाम्"इति वाक्याद् अतिदीर्घग्रीवत्वादिपश्वन्तरवैधर्म्यज्ञानादुष्ट्रे करभपदवाच्यताग्रहः। एवम्+ कार्यकारणभावनिश्चयरूप+अपि उपमितिः स्विक्रियते। यथा--"मुद्गपर्णसदृश+औषधिः+ज्वरहरा"  इति वैद्यवाक्यम्+ श्रुत्वा तदर्थबोधानन्तरम् इयम्+औषधिपर्णसदृशी इति प्रत्यक्षम् ,अतिदेशवाक्यार्थस्मरणोन्तरम् "इयम्+ ज्वरहरा" इति+आकारककार्यकारणभावज्ञानम्+अपि उपमितिः। 
	तथा च गवयः+ गवयपदवाच्य इति+आकारकवाक्यरूपशक्तेः+ज्ञामुपमानात्+जजायते इति भावः। 
	कोशात्+अपि शक्तिग्रहः 
	कोशात्+अपि पदनिरूपिताया अर्थनिष्ठायाः शक्तेः+निश्चयः+ जायते। यथा "अपि+एकदन्तहेरम्बोदरगजाननाः" इति अयम्+ कोशः--एकदन्त-हेरम्ब-लम्बोदर-गजानन शब्दानाम्+ "गणेश जी" रूपे+अर्थे शक्तिम्+ निर्धारितम्। तत्रापि पूर्ववत् सति गौरवज्ञानादिरूपबाधके त्यज्यते। यथा नीलादिपदानाम्+ नीलरूपादौ नीलादिविशिष्टे च शक्तिः कोशेन "गुणे शुक्लादयः पुंसि गुणिलिङ्गम्+ तद्वति" इत्यादि कोशेन व्युत्पादिता। तथा च गुणत्वस्य+उद्देश्यावच्छेदकत्वस्थले एव तेषाम्+ पुंस्त्वम्+ भवति+इति ज्ञायते। तेन रक्तः+ गुणः+ रूपम्+इति प्रत्यक्षचिन्तामणिः। अत एव च रक्तम्+ रूपम्+ नास्ति+इति दीधितिकृत्+उक्तम्+अपि संगच्छते, तत्र गुणत्वस्य+उद्देश्यतावच्छेदकत्वेन नपुंसकत्व+अभिधानात्। गुणवाचकशुक्लादिपदानाम्+ पुंल्लिङ्गत्वस्य च प्रतिपादनेन गुणवाचकत्व-गुणिवाचकत्वशुक्लादिपदानाम्+ पुँल्लिङ्गत्वस्य प्रतिपादनेन, गुणवाचकत्व-गुणिवाचकत्वयोः+अपि प्रतिपादनात्+इति भावः। तथापि नीलादिपदानाम्+ लाघवात् नीलादिरूपे+अर्थे एव शक्तिः स्वीक्रियते नीलादिविशिष्टे च+अर्थे तु लक्षणा+एव+इति मन्तव्यम्। यद्यपि कोशेन उभयत्र+एव शक्तिर्व्युत्पादिता। तथापि नीलत्वादिजातेः शक्यतावच्छेदकत्वे लाघवम्+अस्ति+इति भावः। 
	अन्यत्+च नीलादिपदानाम्+ नीलादिविशिष्टे+अर्थे शक्तेः स्वीकारे नीलादि-विशिष्टस्य+एव शक्यत्वेन नीलादिव्यक्तयः शक्यतावच्छेदिकाः स्युः तासाम्+अनन्ताना नीलादिव्यक्तीनाम्+ शक्यतावच्छेदकत्वकल्पनम्+अपेक्ष्य नीलत्वादिजातेः+एव तथात्वम्+उचितम्। नीलादिविशिष्टे तु लक्षणा+एव+उचिता इति भावः। 
	आप्तवाक्यात् शक्तिग्रहः---
	केनचिद् ग्रामीणेन पृष्टम्+यत् कः+तावत् "पिक" शब्दस्य वाच्यः+भवति? उत्तरपक्षम्+अवलम्ब्य केनचित्+आप्तपुरुषेण कथितम् यत् "कोकिलः पिकपदवच्यः+ भवति"। तथा च+अत्र आप्तपुरुषकथन+अनुसारतः पिकादिशब्दानाम्+ कोकिले शक्तिग्रहः+ जायते। आप्तः+तु यथार्थज्ञानवान् यथार्थवक्तृत्ववांश्च। पूर्वम्+ रामचन्द्र-हरिः+चन्द्र-युधिष्ठिरप्रभृतयः+ हि सर्वथा आप्तपुरुषा आसन्। तेषाम्+ वचोनिरूपिता एव शक्तिरर्थे गृह्यते इति भावः ।
	व्यवहारात्+शक्तिग्रहः
	एवम्+ व्यवहारात्+अपि शक्तिग्रहः+ जायते सर्वेषाम्+इति। यथा केनचिद् प्रयोजकवृद्धेन (गुरुणा) प्रयोज्यवृद्धम्+ (स्वपुत्रम्+) प्रति "घटम्+आनय" इति+उक्तम् , ततः+च प्रयोज्यवृद्धेन घट आनीतः, तदवधार्य पार्श्वस्थः+ बालः (पौत्रः) घट+आनयनरूपम्+ कार्यम्+ "घटम्+आनय" इति शब्दप्रयोज्यमिति+अवधारयति। अयम्+आशयः--यद् आदौ प्रयोजकवृद्धेन घटमानय+इति+उक्तम्--ततः+च प्रयोज्यवृद्धस्य शाब्दबोधः. ततः+ घट+आनयनम्+ मादिष्टसाधनम् इति ज्ञानम्, ततः+च घट+आनयने प्रवृत्तिः। ततः+ घट+आनयनरूपा चेष्टा भवति इति रीत्या घट+आनयनस्य घटमानय+इतिशब्दप्रयोज्यत्वबोधम्। 
	अयम्+अत्र+अनुमानसंग्रहः+अपि बोध्यः--इदम्+ घट+आनयनम्+ घट+आनयनविषयकप्रवृत्तिजन्यम्+ चेष्टात्वात् मदीयचेष्टावत्। ततः+च सा प्रवृत्तिः घट+आनयनधर्मिककृतिसाध्यताज्ञानजन्या प्रवृत्तित्वात् निजप्रवृत्तिवत्। तादृशप्रवृत्तिजनक "तादृशकृतिसाध्यता" ज्ञानम् असाधारणहेतुकम्+ कार्यत्वात् घटवत् इति। असाधारणकारणम्+ च च वृद्धवाक्यम्+एव नान्यत्+इति ध्येयम्। 
	तदनन्तरम्+ "घटम्+ नय", "गाम्+आनय" इति वाक्यात् आवापोद्वापाभ्याम्+ घटादिपदानाम्+ कार्यान्वितघटादौ बालः शक्तिम्+ निश्चिनोति (अनुमिनोति+इत्यर्थः)। अनुमानप्रकारश्च+इत्त्थम्+ वर्तते--घटपदम् यथार्थज्ञानवान् यथार्थवक्तृत्ववांश्च। पूर्वम्+ रामचन्द्र-हरिः+चन्द्र- युधिष्ठिरप्रभृतयः+ हि सर्वथा आप्तपुरुषा आसन्। तेषाम्+ वचेनिरूपिता एव शक्तिरर्थे गृह्यते इति भावः। 
	व्यवहारात्+शक्तिग्रहः 
	एवम्+ व्यवहारात्+अपि शक्तिग्रहः+ जायते सर्वेषाम्+इति। यथा केनचिद् प्रयोजकवृद्धेन (गुरुणा) प्रयोज्यवृद्धम्+ (स्वपुत्रम्+) प्रति "घटम्+आनय" इति+उक्तम्, ततः+च प्रयोज्यवृद्धेन घट आनीतः, तदवधार्य पार्श्वस्थः+ बालः (पौत्रः) घट+आनयनरूपम्+ कार्यम्+ "घटम्+आनय" इति शब्दप्रयोज्यमित्यवधारयति। अयम्+आशयः--यद् आदौ प्रयोजकवृद्धेन घटमानय+इति+उक्तम्--ततः+च प्रयोज्यवृद्धस्य शाब्दबोधः, ततः+घट+आनयनम्+ मादिष्टसाधनम् इति ज्ञानम्, ततः+च घट+आनयने प्रवृत्तिः। ततः+घट+आनयनरूपा चेष्टा भवति इति रीत्या घट+आनयनस्य घटम्+आनय+इतिशब्दप्रयोज्यत्वबोध्यम्। 
	अयमत्र+अनुमानसंग्रहः+अपि बोध्यः--इदम्+ घट+आनयनम्+ घट+आनयनविषयकप्रवृत्तिजन्यम्+चेष्टात्वात् मदीयचेष्टावत्। ततः+च सा प्रवृत्तिः घट+आनयनधर्मिककृतिसाध्यताज्ञानजन्या प्रवृत्तित्वात् निजप्रवृत्तिवत्। तादृशप्रवृत्तिजनक "तादृशकृतिसाध्यता" ज्ञानम् असाधारणहेतुकम्+ कार्यत्वात् घटवत् इति। असाधारणकारणम्+ च वृद्धवाक्यम्+एव नान्यत्+इति ध्येयम्। 
	तदनन्तरम्+ "घटम्+ नय", "गाम्+आनय" इति वाक्यात् आवापोद्वापाभ्याम्+ घटादिपदानाम्+ कार्यान्वितघटादौ बालः शक्तिम्+ निश्चिनोति (अनुमिनोतीत्यर्थः)। अनुमानप्रकारः+च+इत्त्थम्+ वर्तते--घटपदम् "आनयन-नयनात्मक" कार्यान्वितघटे शक्तम् अनुपपत्तिप्रतिसंधानम्+ विना "तादृश" कार्यान्वितघटविषयकबोधतात्पर्येण वृद्ध+उच्चरितत्वात्। हेतुः+च व्यतिरेकी बोध्यः। अयम्+ भावः--घटम्+आनय, घटम्+ नय इत्यादिवृद्धव्यवहारप्रयोजकवाक्यानि सर्वाणि प्रवर्तकत्वेन लिङादिपदघटितानि, ततः+च तद्व्यवहारजर्शिनः शिशवः+अपि कार्यताविषयकघटादि+अर्थबोधम्+ प्रत्येव घटादिपदानाम्+ सामर्थ्यम्+अवधारयन्तः तदुत्तरकालम्+अपि कार्यान्वितघटादौ शक्तिज्ञानेन+एव तादृशघटादिबोधम्+ स्वीकुर्वन्ति। इत्थम्+ प्रयोजकवृद्धप्रयोज्यवृद्धयोः पारम्परिकव्यवहारतः बालस्य शक्तिग्रहः+ जायत इति भावः। 
	वाक्यशेषात्+अपि शक्तिग्रहः 
	एवम्+ वाक्यशेषात्+अपि शक्तिनिर्णयः+ जायते। तद् यथा यवमयश्चरुः+भवति+इत्यत्र यवपदस्य दीर्घशूकविशेषे शक्तिः+अस्ति इति तु आर्याणाम्+ (याजकानाम्) कथनम्+ वर्तते। म्लेच्छानाम्+इदम्+ कथनम्+ वर्तते यत् यवपदस्य कङ्गौ (कँगनी इत्याख्ये) शक्तिर्वर्तते। तत्र हि "अथ अन्या ओषधयः+ म्लायन्ते, अथ एते (यवाः) मोदमानाः (सर्पिणा आर्द्री इति यावत्) तिष्ठन्ति। वाक्यशेष+अन्तरमपि+आह---वसन्ते सर्वसस्यानाम्+ जायते पत्रशातनम्। मोदमानाः+च तिष्ठन्ति यवाः कणिशशालिनः" इति वाक्यशेषात्+दीर्घशूकविशेषे शक्तिः निर्णीयते, कङ्गौ तु शक्तिभ्रमात् प्रयोगः। उभयत्र शक्तिस्वीकारे नानाशक्तिकल्पने गौरवम्+ स्यात्। न च पुष्पवन्तपदवत् हर्यादिपदवत्+च नानाशक्तिकल्पनम् अत्रापि क्रियताम्+इति वाच्यम्। हर्यादिपदेषु विनिगमकामाभावाद् अगत्या नानाशक्तिकल्पनम्+ जायते ततः+तत्र नानाशक्तिकल्पनाप्रयुक्तगौरवस्य प्रामाणिकतया न दोषाय+इति भावः। 
	विवरणात्+शक्तिग्रहः 
	विवरणात्+अपि शक्तिग्रहः+ जायते। विवरणः+तु तत्समानार्थकपदान्तरेण तदर्थकथनम्। यथा "घटः+अस्ति" इत्यस्य विवरणम्+"कलसः+अस्ति" इति+एव क्रियते, तथा च पूर्व+उक्तविवरणात् घटपदस्य कलशे शक्तिः+निर्णीयते। एवम्+एव "पचति" इत्यस्य "पाकम्+ करोति" इत्यनेन विवरणात् आख्यातस्य यत्नार्थकत्वम्+ कल्प्यते। अत्र कल्प्यते इत्यस्य अनुमीयते इत्यर्थः। अनुमानप्रयोगश्च+इत्थम्--तथाहि आख्यातम्+ यत्नत्वविशिष्टे शक्तम्+ यत्नत्वविशिष्टयद्यत्+धर्मावच्छिन्नशक्तपदप्रतिपादितार्थप्रतिपादकम्+ भवति तत्तत्+धर्मावच्छिन्ने शक्तपाकपदेन विवृतपच्+घातुवत् इति हि सामान्यव्याप्तिः। यत्नत्वम्+ प्रवृत्ति-निवृत्ति-जीवनयोनियत्नसाधारणः+ जातिविशेषः। न च+एवम्+ निवृत्त्यादौ प्रयोगापत्तिः। धात्वर्थ--आख्यातार्थयोः, अनुकूलत्वविषयित्वयोः, संसर्गतया मानेन पाकादिनिवृत्त्यादेः+तदभावात्+इति प्राचः। प्रचति+इत्यादौ प्रवृत्तित्वप्रकारेण बोधस्य+अनुभवसिद्धतया प्रवृत्तित्वावच्छिन्ने एव शक्तिः। प्रवृत्तित्वजातिः+यत्नत्वव्याप्या। रागजन्यतावच्छेदकतया चेष्टाजनकतावच्छेदकतया सिद्ध्यति+इति नव्याः। 
	प्रसिद्धपदस्य सान्निध्यात् शक्तिग्रहः---एवम्+ प्रसिद्धपदस्य सान्निध्यात्+अपि शक्तिग्रहः+ जायते। यथा--"इह सहकारतरौ मधुरम्+ पिको रौति" इत्यत्र "सहकारतरुः" इति+एतस्य प्रसिद्धपदस्य सान्निध्यात् "पिक" शब्दस्य कोकिले शक्तिग्रहः+ जायते। 
	इदमत्र+अवधेयम्--प्रसिद्धपदसमभिव्याहारः+अपि अनुमानद्वारा+एव शक्तिग्राहकः। तथाहि---उक्तवाक्यादिहाम्रवृक्षे मधुरशब्दकर्त्ता पिकपदवाच्यः इति बोधः+ जायते। "पिक" शब्दस्य पूर्वम्+ शक्तिग्रहाभावात् कोकिलदर्शनान्तरम्+ कोकिलः पिकपदवाच्यः सहकारादौ मधुरशब्दकर्त्तृत्वाद् इति+अनुमानादेवम्+ शक्तिग्रह इति ध्येयम्। 
	कीदृशम्+ शक्तिज्ञानम्+ शाब्दबोधः+उपयोगि? 
	इदम्+अत्र वयम्+अनुभवामः--यन्नहि सर्वेषाम्+ जनानाम्+ सर्वैः शब्दैः सर्वार्थविषयकः शाब्दबोधः+ जन्यते किन्तु कैश्चिदेव शब्दैः केषांचिदेव+अर्थानाम्+ शाब्दबोधः+ जन्यते, अतः शाब्दबोधम्+ प्रति वृत्तिज्ञानजन्यपदार्थः+उपस्थितेः अन्वयव्यतिरेकाभ्याम्+ कारणत्वम्+ निश्चीयते। अत एव अपरिचितानाम् इंग्लिश, फारसी, अरबी प्रभृतिभाषाणाम्+ शब्दाः श्रावणप्रत्यक्षविषयीभूताः सन्तः+अपि नहि शाब्दबोधम्+ जनयितुम्+ प्रभवन्ति, तेषु तत्तत्+अर्थनिरूपितशक्तिज्ञान+अभावेन तैः+तत्रतदर्थानाम्+ तत्तत्+भाषानभिज्ञजनानाम्+उपस्थिति+अभावात्। प्रत्यक्षादिना प्रकारान्तरेण वा जायमानाया उपस्थितेः सत्त्वे+अपि शाब्दबोधः+ न+उद्भवत्यतः पदजन्याया एव, शब्दार्थयोः सम्बन्ध+अन्तरज्ञानजन्यः+उपस्थितितः+अपि शाब्दानुदयेन पदनिष्ठवृत्तिज्ञानजन्याया एव+उपस्थितेः शाब्दहेतुत्वम्+ युज्यते। अत एव+उक्तम्+ भाषापरिच्छेदे विश्वनाथेन "शक्तिधीः सहकारिणी" इति। अर्थात् शक्तिज्ञानम्+ वृत्तिज्ञानम्+ वा शाब्दबोधे सहकारिकारणम्। अयम्+अर्थः+ न्यायसिद्धान्तमुक्तावल्याम् "अत्र+एव शक्तिज्ञानस्य+उपयोगः" इत्यादिशब्दैः स्पष्टीकृतः। न्या० सि० मुक्ता०।
	एवम्+ च शाब्दबोधे पदज्ञानम्+ कारणम्+, पदार्थः+उपस्थितिव्यापारः, शक्तिज्ञानम्+ सहकारिकारणम्, शाब्दबोधः+तु स्वयम्+ फलम्+एव। तत्+उक्तम्+ विश्वनाथपञ्चाननेन--
	पदज्ञानन्तु करणम्+ द्वारम्+ तत्र पदार्थधीः। 
	शाब्दबोधः फलम्+ तत्र शक्तिधीः सहकारिणी।। 
			--भाषापरिच्छेदः। 
	"पदार्थयोः" इत्यत्र धीशब्देन स्मृतिरूपम्+ ज्ञानम्+ गृह्यते। तेन पूर्व+उक्तप्रत्यक्षादिना जायमानस्य ज्ञानस्य तादृशस्मृतिभिन्नतया न तत्+आपत्तिः। एवम्+ पदार्थप्रत्यक्षादेः पदज्ञानाजन्यतया तस्य व्यापारत्वसंभवः। 
	अन्यत्+च" द्वारम्+ तत्र पदार्थधीः" इति मूलेन पदार्थज्ञानस्य व्यापारमुद्रया+एव कारणत्वप्रतिपादनेन कथम्+ प्रत्यक्षादिना जायमानम्+ पदार्थज्ञानम्+आदाय शाब्दबोधापत्तिः संघटते तस्य व्यापारत्वस्य+एव विरहात्। 
	अपि च उपस्थितौ (पदार्थः+उपस्थितौ) पदनिष्ठवृत्तिज्ञानजन्यत्वनिवेशस्य+अपि अयमेवाशयो यत् शब्दमात्रस्य समवायसम्बन्धेन गगने वर्तमानतया समवायेन घटपदवदाकाशमित्याकारकशब्दार्थसम्बन्धज्ञानजन्यगगनस्मृतेः+अपि तादृशतया घटपदज्ञानव्यापारत्वसम्भवेन घटपदाद् गगनस्य शाब्दबोधापत्तिः स्यात्+इति पदनिष्ठवृत्तिज्ञानजन्यत्वनिवेश उपस्थितः+ न स्यात्। 
	न च पदज्ञानजन्यत्वनिवेशे+अपि उक्तपद+अनुभवजन्यस्मृतेः+अपि तादृशव्यापारतया तदव्यवहितोत्तरकाले शाब्दबोधापत्तिः+तदवस्था+एव+इति वाच्यम्। पदज्ञानजन्यत्वस्य+उद्बोधकमुद्रया+एव पदज्ञाननिष्ठकारणतानिरूपितकार्यत्वरूपस्य प्रवेशात्, उक्तपदार्थः+उपस्थितः+ तु पदानुभवस्य+उद्बोधकमुद्र्या हेतुत्व+अभावेन तस्याः+तादृशपदार्थः+उपस्थितिरूपत्व+अभावेन न+उक्तापत्ति+अवकाशः इति ध्येयम्। पदज्ञानजन्यपदार्थः+उपस्थितौ पदज्ञानजन्यत्वम्+अपि वृत्तिज्ञानसहकारेण बोध्यम्। तथा च वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थः+उपस्थितिः शाब्दबोधे कारणम् इति--भावः। ननु वृत्तिज्ञानम्+ पदज्ञानजन्यपदार्थः+उपस्थितौ सहकारि इति तु साधु+उक्तम्, परन्तु वृत्तिरूपसम्बन्धज्ञानस्य कथम्+ पदार्थः+उपस्थितिसहकारित्वम् इति चेत्+इत्त्थम्। एकसम्बन्धिज्ञानम्+अपरसम्बन्धिस्मारकम् इति न्यायेन पदपदार्थयोः+वृत्तिरूपसम्बन्धज्ञाने जाते एव पदज्ञानात् पदार्थस्मरणम्+ जायते न तु पदज्ञानमात्रात्। हस्तिहस्तिपकयोः सम्बन्धज्ञान+अभावे हस्तिदर्शने+अपि हस्तिपकस्य स्मरणम्+ न जायते इत्यतः सम्बन्धज्ञानस्य सम्बन्धिज्ञानसहकारित्वम्+ बोध्यम्। 
	यदि च उपस्थितौ वृत्तिज्ञानसहकृतत्वम्+ न निवेश्यते तदा समवायसम्बन्धज्ञानसहकृत "घट" पदज्ञाननिष्ठसम्बन्धिज्ञानत्वावच्छिन्न कारणतानिरूपितकार्यता+अश्रयीभूतात्+आकाशस्मरणात्+आकाशस्य शाब्दबोध+आपत्तेः। वृत्तिज्ञानसहकारित्वप्रवेशे च वृत्तिज्ञानसहकृतघटपदज्ञानस्य+आकाश+उपस्थितौ अकारणत्वेन न आकाशविषयक शाब्दबोध+आपत्तिः इति ध्येयम्। 
	वृत्तिज्ञानस्य भेदविवेचनम् 
	वृत्तिज्ञानम्+अपि द्विविधम्। शक्तिज्ञानम् लक्षणज्ञानञ्च। व्यञ्जनाज्ञानम्+अपि वृत्तीयम्+ वृत्तिज्ञानम्+ साहित्यिकप्रभृतयः+ विद्वांसः स्वीकुर्वन्ति। 
	परन्तु व्यञ्जनाया विषये इदम्+अस्माभिः पृच्छ्यते यत् सा व्यञ्जना स्वरूपसतीकारणम्, ज्ञायमाना वा कारणम्। तत्र आद्यः पक्षः+ न समीचीनः, तथा सति विकसित+आदिपदेन सर्वदा सर्वस्य+एव व्युत्पन्नस्य तादृशबोध+आपत्तेः, न तु सहृदयमात्रस्य व्यञ्जनाया अविशेषात्। इष्टापत्तौ च+अनुभवविरोधः, सहजाज्ञायमानस्वरूपगूढत्वस्य तादृशव्यंग्ये+अनुपपत्तिः+च स्यात्। 
	द्वितीयपक्षः+अपि न साधीयान्--शक्तिग्रहकारणीभूतव्यवहारकोषादिवत्--लक्षणाग्राहकप्रत्यक्षादिवच्च तद्ग्राहकस्य वक्तव्यत्वापाताद् ज्ञानसामान्यस्य ग्राहिका चक्षुः संयोग-मनः संयोगप्रभृतिसामग्री एव तद्ग्राहिका इति, यदि ब्रूषे तदापि पूर्व+उक्तदोषस्य जागरूकत्वातादवस्थ्यात्+च+इत्यादिकम्+ दूषणम्+अपि द्रष्टव्यम्।  एवमादिदूषणगणग्रासाद् व्यञ्जनाया न तु स्वरूपसत्या एव कारणत्वम्, न+अपि ज्ञायमानायाः+तस्य+अस्थात्वम्+ भवितुम्+अर्हति। इत्यतः+ नैयायिकानाम्+इदम्+ कथनम्+ सर्वथा समीचीनम्+ प्रतिभाति यद् व्यञ्जनाया वृत्तित्वम्+एव नास्ति। व्यञ्जनाया वृत्तित्वम्+ यादृशकार्यसंपादकत्वेन स्वीक्रियते साहित्यिकप्रभृतिभिः+विद्वद्भिः, तादृशम्+ तत्कार्यम्+  लक्षणाज्ञानम्+ क्वचित्+च तात्पर्यज्ञानम्+एव संपादयति इत्यत्र नास्ति कापि विप्रतिपत्तिः+इति नैयायिकानाम्+आशयः।
	व्यञ्जनावृत्तिविषये आलंकारिकाणाम्+अयम्+अपि+अस्ति+एकः+ महान् आशयः। यत् "तीरे घोषः" इति+अनुक्त्वा "गङ्गातीरे घोषः" इति+अनुक्त्वा च "गंगायाम्+ घोषः" इति कथनस्य केनचिद् विशिष्ट+आशयेन नून भवितव्यम्। 
	स च+आशयः+अयम्+एव यत्+तादृश+उक्त्या गंगातीरे शैत्य-पावनत्वयोः+बोधः स्यात्। स च बोधः गङ्गापदस्य लक्षणावृत्त्या भवितुम्+ सर्वथा+अशक्यः, यतः+ हि वक्तुः+तात्पर्य+अनुपपत्तेः+वा सत्त्वे एव लक्षणा भवितुम्+अर्हति न+अन्यथा। अत्र च नास्ति काचित्+तथाविध+अनुपपत्तिः+अतः शैत्यपावनत्वादिविशिष्टे गङ्गातीरे लक्षणायाम्+ न किम्+अपि प्रमाणम्। अतः+तादृशशैत्यपावनत्वादिविशिष्टार्थबोधने गङ्गापदस्य व्यञ्जनावृत्तिः+आवश्यकी। व्यञ्जनावृत्तेः+अंगीकारम्+अन्तरा शैत्यपावनत्वादिविशिष्टतीररूपार्थस्य प्रतीतिः+भवितुम् सर्वथा अशक्य+एव+अस्ति+इति भावः। 
	तत्+न समीचीनम्---यतः+ हि यथा निरूढलक्षणायाः, लक्षितलक्षणायाः, गौणीलक्षणायाः वा लक्षणायाम्+एव+अस्ति अन्तर्भावः, लक्षणातः+ नान्याः सन्तीमाः पदार्थ+अन्तरभूतः। तथैव इयम्+ व्यञ्जनावृत्तिः+अपि लक्षणायाम्+अवान्तर्भूता भवति। यत्रापि वक्तृपुरुषेण शैत्यपावनत्वादिविशिष्टतीररूपम्+अर्थम्+ बोधयितुम्+ "गंगायाम्+ घोषः" इति+उच्यते तत्र सर्वथा+एव वक्तृपुरुषस्य तात्पर्य+अनुपपत्तिम्+अवगत्या+एव श्रोतारः पुरुषा गंगापदस्य शैत्यपावनत्वात्+इतिविशिष्टतीरे लक्षणाम्+ कुर्वन्ति। लक्षणया वृत्त्या+एव तत्र श्रोतुः शैत्यपावनत्वादिविशिष्टतीररूपार्थस्य शाब्दात्मिका प्रतीतिः+भवति, न व्यञ्जनया न+अपि प्रकारान्तरेण। अथवा तत्र स्थले श्रोतुः+लक्षणया तीरमात्रस्य+एव शाब्दबोधः+ जायते, तदनन्तरम्+--"गङ्गातीरम्+ शीतपावनत्वादिमत् गङ्गापदबोध्यत्वात् गङ्गावत्" इति+अनुमानेन+एव शैत्यपावनत्वादीनाम्+ बोधः+ जायते+अतः+ व्यञ्जनावृत्तिः+लक्षणायाम्+एव+अन्तर्भूता भवति, न तस्या वृत्त्यन्तरत्वम्+अस्ति इति भावः। अतः शक्तिः+लक्षणाच+इति द्विविधा+एव वृत्तिः+अस्ति न न्यूना नापि+अधिका। इत्त्थम्+ च शक्तिज्ञानम्+ लक्षणाज्ञानञ्च+इति द्विविधम्+एव वृत्तिज्ञानम्+ शाब्दबोधजनकम्+इति सिद्धम्। 
	वृत्तिज्ञानस्य केन रूपेण कारणत्वम्?
	अत्र+इदम्+आशङक्यते शक्तिः+अपि वृत्तिः+लक्षणा+अपि वृत्तिः+इति शक्तिः+लक्षणयोः+उभयोः+एकरूपेण कथम्+ कारणत्वम्+ शाब्दबोधम्+ प्रति स्यात्। उभय+अनुगत+एककारणतावच्छेदकरूपम्+अन्तरा परस्परजन्यशाब्दबोधे व्यभिचारः स्यात्। यतः+ हि शक्यार्थविषयकशाब्दबोधस्थले लक्षणाज्ञान+अधीनलक्ष्यार्थ+उपस्थितिः+नास्ति, एवम्+ लक्ष्यार्थविषयकशाब्दबोधस्थले च शक्तिज्ञानाधीनशक्यार्थ+उपस्थितिः+नास्ति, इति+एवम्+रूपेण परस्परम्+ व्यभिचारः+ दुर्निर्वारः। यदि+एवम्+उच्येत यत्+एतादृशव्यभिचारस्य वारणाय शक्तिज्ञानलक्षणाज्ञानजन्यशक्यार्थविषयकः+उपस्थितिलक्ष्यार्थविषयकः+उपस्थितिनिष्ठकारणता-निरूपितशाब्दबोधनिष्ठकार्यतावच्छेदककोटाव्यवहितोत्तरत्वम्+ प्रवेश्य शक्तिज्ञानजन्य-शक्यार्थ+उपस्थितत्यव्यवहितोत्तरजायमानशाब्दबुद्धित्वावच्छिन्नम्+ प्रति शक्तिज्ञानजन्यशक्यार्थ+उपस्थितिः कारणम्, एवम्+  लक्षणाज्ञानजन्यलक्ष्यार्थविषयकः+उपस्थित्यव्यवहितोत्तरजायमानशाब्दबुद्धित्वावच्छिन्नम्+ प्रति लक्षणाज्ञानजन्यलक्ष्यार्थविषयकः+उपस्थितिः कारणम्, इति+एवम्+रूपेण कार्यकारणभावकल्पने दोषः+तदा न+एतत्+उक्तम्+ भवेति, तादृशकल्पने महतो गौरवस्य+अपरिहार्यत्वात्+अतः कश्चिद् उभयसाधारणः+अनुगतरूपः+ नूनम्+ वाच्यः। 
	न च शक्तिः+अपि वृत्तिः+लक्षणा+अपि वृत्तिः+इति द्वयोः शक्तिलक्षणः+वृत्तित्वेन+अनुगमः संभवति, वृत्तित्वस्य+उभयत्र+अनुगतत्वाद् इति वृत्तिज्ञानजन्यः+उपस्थितित्वेन शक्तिविषयकज्ञानजन्यलक्षणाविषयकज्ञानजन्यः+उपस्थित्योः हेतुतया न पूर्व+उक्तव्यभिचारप्रसक्तिः+इति वाच्यम्। शक्तिः+लक्षण+उभयसाधारणस्य+अनुगतस्य वृत्तित्वस्य दुर्वचत्वात्, यतः+हि वृत्तित्वम्+ न जात्यादिरूपम्+ भवितुम्+अर्हति येन घटत्वपटत्वादिजात्यादिवद् अनुगतम्+ भवेत्, वृत्तेः+हि द्रव्य-गुण-कर्म+अन्यतमरूपत्व+अभावात्। अन्यादृशम्+ च+अनुगतम्+ वृत्तित्वम्+ दुर्निर्वचम्, अत उभयसाधारण+अनुगतवृत्तित्वया वक्तुम्+
अशक्यतया उभयविध+उपस्थित्योः+तथा कारणत्वकल्पना न सम्भवति+एव। 
	यदि शक्तिविषयकज्ञानजन्यः+उपस्थित्वेन+एव शक्ति लक्षणाज्ञानाधीनपदार्थः+उपस्थित्योः+एकरूपेण अनुगमः संभवति। घटशक्तिम्+ घटपदम्+इति+एतादृशशक्तिज्ञानजन्यः+उपस्थितेः+इव घटसम्बन्धशक्तिम्+ पटपदम्+इत्यादिलक्षणाज्ञानजन्यः+उपस्थितेः+अपि घटादिसम्बन्धिपदाटिनिरूपितशक्तिविषयकज्ञानजन्यत्वात्+इति न+उक्तव्यभिचारप्रसक्तिः+भवितुम्+अर्हति। 
	ननु घट-पदादि+अर्थनिरूपिता या शक्तिः+तादृशशक्तिविशिष्टपदविषयकज्ञानजन्यघट-पटादि+अर्थ+अपस्थितेः+एव शक्यार्थनिष्ठविषयतानिरूपकशाब्दबोधकारणता वाच्या, नः+ चेद् यदा "घटशक्तिम्+ घटपदम्" इति+आकारकतापन्नशक्तिविषयकज्ञानजन्यघटः+उपस्थितौ यस्य कस्यचिद् साहचर्यानिरूपः+द्बोधक+अन्तरस्य वशात् पदाचिमानम्+ जातम् तत्र स्थले तथाविधपटादिविषयकः+उपस्थितेः+अपि पटादिविषयकशाब्दबोधापत्तिः स्यात् तादृशपटादिविषयकः+उपस्थितेः+अपि शक्तिविषयकज्ञानजन्यत्वात्। 
	तथा च "घटसम्बन्धिशक्तिम्+ पटपदम्" इति+आकारकलक्षणाज्ञानजन्यलक्ष्यार्थविषयकः+उपस्थितौ लक्ष्यार्थनिरूपितशक्तिविशिष्टपदविषयकज्ञानजन्यत्वस्याभावाद्, जनकीभूत उक्तज्ञाने भासमानायाः शक्तेः+लक्ष्यार्थनिरूपितत्वेन+अभानात्। तदर्थविशेषितशक्तिविशिष्टपदविषयकज्ञानजन्यपदार्थः+उपस्थितित्वेन रूपेण उभयविधोपस्थित्यः+अनुगम+असंभवात् परस्परजन्यशाब्दबोधे पूर्व+उक्तव्यभिचारः+ दुर्वार एव+इति चेत्+न वक्ष्यमाणरीत्या तत्+दोषवारणसम्भवात्। 
	तथाहि शक्तिविषयत्वावच्छिन्नकारणतानिरूपिततत्+विषयकत्वावच्छिन्नकार्यताशालित्वेन+उपस्थितेः तत्+शाब्दबोधे कारणता वाच्या। पूर्व+उक्त उद्बोधक+अन्तरप्रयोज्यपटादिविषयताक+उपस्थितेः+तादृशकारणतानिरूपिततत्+विषयकत्वावच्छिन्न-कार्यताशालित्वाभावेन पटादिविषयकशाब्दबोधजनकत्वापत्तेः+अभावात्। तदर्थविशेषितशक्तिविशिष्टपदविषयकत्वस्य उपस्थितनिष्ठकारणतावच्छेदककुक्षावप्रवेशेन+एव शक्तिलक्षणाज्ञानजन्यः+उपस्थित्यः+अनुगमसम्भवात्+च। 
	अयम्+आशयः--शक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरूपिततत्+विषयकत्वावच्छिन्नकार्यताशालि+उपस्थितेः+तत्+विषयकशाब्दबोधम्+ प्रति  कारणत्व+उपगमे कारणतावच्छेदकम्+रूपम्+ सर्वथा भवति+अनुगतम् यतः+ हि तादृशविषयताशालित्वम्+ यथा---"घटशक्तिम्+ घटपदम्" इत्यादि शक्तिविषयकज्ञानजन्यः+उपस्थितौ वर्तते तथैव "घटसम्बन्धिशक्तिम्+ पटपदम्" इत्यादिलक्षणाज्ञानजन्यः+उपस्थितौ+अपि+अस्ति। लक्षणायाः शक्यसम्बन्धरूपत्वेन लक्षणाज्ञानस्य+अपि शक्तिविषयकत्व+अवश्यम्+ भावात्। 
	अनुगतरूपावच्छिन्नाया वृत्तिज्ञानीयकारणतायाः खण्डनम् शक्तिविषयकज्ञानत्वावच्छिन्नकारणता--निरूपिततत्+विषयकत्वावच्छिन्नकार्यताशालि+उपस्थितित्वम्+ यदनुगतम्+ कारणतावच्छेदकम्+रूपम्+उक्तम् तत्+न समीचीनम्। यतः+ हि तेन रूपेण पदार्थः+उपस्थितेः शाब्दबोधकारणत्वे "घटकालीना या पटनिरूपिता शक्तिः+तद्वत्पटपदम्" इति+आकारकशक्तिज्ञानजन्यपटादि+उपस्थितितः+अपि घटादिविषयकशाब्दबोध+आपत्तिः स्यात्, सा च न+इष्टा। घटकालीनपटशक्तिरूपपरम्परासम्बन्धविषयतान्तः पातिन्याः शक्तिविषयताया अपि घटकालीनपटशक्तिमत्त्वसम्बन्धप्रयोज्य+उपस्थितीयघटादिविषयताप्रयोजकत्वात्। अयम्+ भावः--"घटकालीना या पटशक्तिः+तद्वत् पटपदम्" इत्यस्य वृत्तिज्ञानात्मकशक्तिज्ञानस्य घटकालिकपटशक्तिमत्त्वसम्बन्धेन" घटविशिष्टम्+ पटपदम्" इति "घटकालिकपटशक्तिमत् पटपदम्" इति वा स्वरूपम्+ पर्यवस्यति। तथा चैत्रतादृशवृत्तिज्ञानात् पटवद्घटस+अपि+उपस्थितेः+आवश्यकत्वाद् इति+एतादृशघटः+उपस्थितेः+अपि पूर्व+उक्ततादृशशक्तिविषयकज्ञानत्वावच्छिन्नकारणतानिरूपितघटविषयकत्वावच्छिन्नकार्यताशालित्वेन घटविषयकशाब्दबोधप्रकारणत्वस्य दुष्परिहरत्वात् "घटकालीनपटशक्तिमत् पटपदम्" इति+एतादृशशक्तिज्ञानजन्यघटः+उपस्थितितः+अपि घटविषयकशाब्दबोधस्य+आपत्तिः+अस्ति+एव, एतत्+च न+इष्टम्+ सर्वथा। "घटकालीनपटशक्तिविशिष्टम्+ पटपदम्" इति+आकारकशक्तिविषयकज्ञानस्य च घटादिनिरूपितत्वेन तत्सम्बन्धिनिरूपितत्वेन वा पदेशक्ति+अवगाहित्वम्+ नास्ति, अतः+तस्याः शाब्दबोधप्रयोजकतत्+शक्ततल्लाक्षणिकज्ञानजन्य+अर्थ+उपस्थित्यनात्मकतया तस्याः शाब्दबोधजनकत्व+अभ्युपगम+असम्भवात्। 
	यदि च किञ्चित्+निरूपितत्वविषयतानिरूपितत्वेन शक्तिविषयता यादृशकारणतावच्छेदिका तादृशकारणतानिरूपितप्रकृतार्थविषयतावच्छिन्नकार्यताशालित्वेन पदार्थः+उपस्थितेः+हेतुत्व+उपगमात्+न+अयम्+अतिप्रसङ्गः, यतः+ हि--"घटकालीनपटनिरूपितशक्तिमत् पटपदम्" इति+एतादृशज्ञाने शक्तौ पटनिरूपितत्वादेः+उदासीनतया माने+अपि "घटकालीनशक्तिसम्बन्धेन घटविशिष्टम्+ पटपदम्" इत्यादि ज्ञानतः+अपि घटः+उपस्थितेः+उत्पत्त्या तत्साधारण्य+अनुरोधेन शक्ति+अंशे निरूपितत्वम्+अनिवेश्य+एव कार्यकारणमावकल्पनाया उचितत्वात् तत्+ज्ञानाधीन+उपस्थितौ कार्यकारणभावकल्पनाया उचितत्वात् तत्+ज्ञानाधीन+उपस्थितौ निरूपितत्वविषयत्वावच्छिन्नशक्तिविषयत्वानिष्ठावच्छेदकताककारणतानिरूपितकार्यत्व+अभावात्+इति+उच्यते। तत्+एतत्+अपि कथनम्+ न युक्तियुक्तम्+ प्रतिभाति, यतः+ हि यस्मिन् शक्तिज्ञाने घटादेः शक्तत्वसम्बन्धेन प्रकारता तादृशशक्तिज्ञानजन्यः+उपस्थितितः+अपि घटादेः शाब्दबोधः+उत्पत्तिः+जायते यथा---"शक्तत्वसम्बन्धेन घटविशिष्टम्+ घटपदम्" इति+एतादृशशक्तिज्ञानाद् घटः+उपस्थितिः+भवति, अनया घटः+उपस्थित्या+अपि घटविषयकः शाब्दबोध इष्यते परन्तु पूर्व+उक्तकार्यकारणभावस्वीकारे+अयम्+ शाब्दबोधः+ न स्यात्। शक्तत्वसम्बन्धेन घटविशिष्टम्+ घटपदम्+ इति+आकारकशक्तिज्ञाने शक्त्यंशे घटरूपस्य+अर्थस्य निरूपितत्वसम्बन्धेन अमानात्। अतः+ वृत्तिज्ञानस्य+अनुगतरूपेण पदार्थः+उपस्थितौ कारणत्वासम्भवेन अननुगतरूपेण+एव शाक्तिलक्षणाज्ञानयोः कारणतायाः कल्पनीयतया कार्यतावच्छेदकगर्भे तत्तत्कारणाव्यवहितोत्तरत्वानिवेशे पूर्व+उक्तः व्यभिचारः+तदवस्थ एव+इति+अतः कार्यतावच्छेदकोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः सर्वथा+आवश्यकः। एवम्+ द्रव्यपदम्+ द्रव्यसामान्यस्य वाचकतया घटत्वपलक्षितस्य घटस्य+एव वाचकम्+ न तु घटत्वविशिष्टस्य तस्य, तत्पदस्य द्रव्यत्वविशिष्टस्य+एव वाचकत्वात् द्रव्यपदशक्तिज्ञाने च तादृशज्ञानविषयतावच्छेदकत्वस्य द्रव्यत्व एव स्वीकारात्। अत एव शक्त्या द्रव्यपदात् घटत्वप्रकारकशाब्दबोधः+ भ्रान्तपुरुषस्य न स्वीक्रियते। अस्या वस्तुस्थितेरनुरोधेन शक्त्या तत्पदाधीनतद्धर्मप्रकारकशाब्दबोधम्+ प्रति तद्धर्मविशिष्टनिरूपितत्वेनशक्ति+अवगाहिन एव ज्ञानस्य कारणत्वमभ्युपेयम्। एवम्+एव लक्षणाज्ञानस्य लक्ष्यतीरादिसम्बन्धिप्रवाहादिनिरूपितत्वेन शक्ति+अवगाहिज्ञानम्+एव लक्ष्यतीरादिविषयकशाब्दबोधम्+ प्रति जनकम्+ वाच्यम्। 
	एवम्+ च शक्तिज्ञान-लक्षणाज्ञानात्मकयोः द्विविधवृत्तिज्ञानयोः विस्पष्टम्+ भेदात्, तयोः+उभयज्ञानयोः+अननुगमः सुस्पष्ट एव। अतः लक्षणाज्ञानजन्यलक्ष्यार्थविषयकशाब्दबोधे शक्तिज्ञानस्य, एवम्+ शक्तिज्ञानजन्यशक्यार्थविषयकशाब्दबोधे च लक्षणाज्ञानस्य व्यभिचारेण, तन्निराकरणाया+अपि पूर्व+उक्तरीत्या कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः सर्वथा आवश्यक एव।
		शक्तिज्ञानम्+अपि न+अनुगत शाब्दबोधकारणम्
	न केवलम्+इदानीम्+ शक्तिज्ञानलक्षणाज्ञानयोः+एव+अननुगमः, अपि तु शक्तिज्ञानस्य+अपि पदपदार्थयोः विशेष्यताभेदेन भेदाद् अननुगमः सुस्पष्टम्+एव प्रति+एतव्यः। यथा+उक्तम्+ शक्तिवादे गदाधरेण--
	"एवम्+ शक्तिज्ञानम्+उभयविधम्+ विनिगमकाभावात्+आब्दबोधप्रयोजकम्--पदे+अर्थवाचकत्व+अवगाहि, अर्थम्+ पदवाच्यत्व+अवगाहि च। तयोः+अपि न+अनुगमसम्भवः।"
	अयम्+अभिप्रायः--शक्तिज्ञानम्+ (शक्तिवादसामान्यकाण्डम्) द्विविधम्+ वर्तते, विनिगमनाविरहाद् उभयविधम्+एव तत् शाब्दबोधप्रयोजकम् अङ्गीकार्यम्। द्वैविध्यञ्च पदे+अर्थवाचकत्व+अवगाहित्वादर्थे पदवाच्यत्व+अवगाहित्वात्+च बोध्यम्। पदे+अर्थवाचकत्व+अवगाहिज्ञानम्+ "घटपदम्+ घटत्वविशिष्टवाचकम्" इति+एतादृश+अर्थवाचकत्वप्रकारकपदविशेष्यकम्। अर्थपदवाच्यत्व+अवगाहिज्ञानञ्च "घटः+ घटपदवाच्यः" इति+एवभूतम्+ पदवाच्यत्वप्रकारक+अर्थविशेष्यकम्। द्विविधयोः+अपि+अनयोः+वृत्तिज्ञानयोः+वाच्यत्ववाचकत्व+अवगाहिनोः+न+अनुगमसम्भवः। यतः+ हि वाच्यत्वम्+ शक्तिप्रतियोगित्वरूपम्, तत्+च शक्तिनिरूपकत्वम्, वाच्यपदार्थस्य+एव पदनिष्ठशक्तिनिरूपकत्वात्। वाचकत्वञ्च शक्ति+आश्रयत्वरूपम्, शक्तेः पदनिष्ठत्वात्। तयोः+च शक्तिनिरूपकत्वशक्ति+आश्रयत्वरूपयोः+वाच्यत्ववाचकत्वयोः परस्परम्+ विलक्षणसम्बन्धरूपत्वेन+अनतिप्रसक्तरूपाभावात्+न+अनुगमः सम्भवति+इति ध्येयम्। यदि च शक्तिप्रतियोगित्वशक्तया+आश्रयत्वरूपयोः वाच्यत्ववाचकत्वयोः सम्बन्धत्वेन+अनुगमः कर्तुम्+ शक्यत इति+उच्यते तदा उक्तसम्बन्धयोः सम्बन्धत्वेन अनुगमे तदीयकालिकादिसम्बन्धस्य+अपि सम्बन्धत्वेन तादृशनानाविधसम्बन्धज्ञानात्+अपि शाब्दबोधः स्यात्, तत्+च कदापि न+इष्टम्। यदोहि यथा "घटकालिकशक्तिविशिष्टम्+ पटपदम्" इति+एतादृशशक्तिज्ञानात् पटपदात् घटविषयकशाब्दबोधः+ न+इष्यते तथैव घटीयकालिकादिसम्बन्धज्ञानात्+अपि न+इष्यते। सम्बन्धत्वेन तयोः+अनुगमे अर्थधर्मिकपदवाचकतायाः पदधर्मिकार्थवाच्यतायाः+च ज्ञानात्+अपि शाब्दबोधापत्तिः+दुर्निवारा। एवञ्च द्विविधशक्तिज्ञानजन्यः+उपस्थित्योः+अपि परस्परजन्यशाब्दबोधे व्यभिचारः स्यात्। अतः+तदीयकार्यतावच्छेदककोटौ+अपि तत्तत्कारणाव्यवहितोत्तरत्वनिवेश आवश्यकः। गुरुतराव्यवहितोत्तरत्वस्य कार्यतावच्छेदककुक्षौ निवेशप्रयुक्तस्य गौरवस्य च फलमुखगौरवतया दोषता न स्वीक्रियते। 
	"फलमुखगौरवस्य+अदोषत्वात्" इत सर्वैः+अभ्युपगमात्।।
			--(न्या० सि० मु०)
	शक्तिज्ञानवत्+लक्षणाज्ञानस्य+अपि पद-पदार्थयोः+विशेष्यताभेदेन भेदात्+अननुगम एव स्यात्। यतः+ हि यथा शक्तिज्ञानम्+उभयविधम्+  शाब्दबोधप्रयोजकम्+उपेयते तथैव लक्षणाज्ञानम्+अपि पदे+अर्थसम्बन्धिवाचकत+अनुगता+अवगाहितया, अर्थे पदवाच्यसम्बन्धितावगाहितया च द्विविधम्+ शब्दबोधप्रयोजकम्, अर्थात् "गङ्गापदम्+ तीरसम्बन्धिप्रवाहवाचकम्" इति+आकारकम्+अर्थसम्बन्धिवाचकत्वप्रकारकपदविशेष्यकम् लक्षणाज्ञानम्+ यथा शाब्दबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावद् भवति तथैव "तीरम्+ गङ्गापदवाच्यप्रवाहसंबंधि" इति+एवम्+ पदवाच्यसंबंधिताप्रकारकलक्ष्यार्थविशेषयकम्+ लक्षणाज्ञानम्+अपि शाब्दबुद्धित्वावच्छिन्नकार्यतानिरूपितकारणतावज्जायते। इत्त्थञ्च उभयविधम्+एव लक्षणाज्ञानम्+अपि शाब्दबोधप्रयोजकम्+ भवति। परन्तु उभयविधलक्षणाज्ञानयोः+अपि शक्तिज्ञानवत् नहि किम्+अपि अनुगतम्+ रूपम्+ दृष्टिगोचरताम्+ याति। एवम्+ तादृशलक्षणाज्ञानजन्यः+उपस्थित्योः+अपि मिथः+ विलक्षणरूपतया अनुगम+असम्भवात्। अत्रापि परस्परजन्यशाब्दबोधे प्राप्तव्यभिचारवारणाय कार्यतावच्छेदककोटौ तत्तत्कारणाव्यवहितोत्तरत्वनिवेशः सर्वथा+आवश्यक एव+इति भावः। 
		आसत्ति-विवेचनम्
	एतावता प्रबन्धेन शाब्दबोधम्+ प्रति वृत्तिज्ञासहकृतपदज्ञानजन्यपदार्थः+उपस्थितिद्वारा पदज्ञानस्य कारणत्वम्+ सर्वथा निराबाधम्+एव+इति सिद्धम्। तथा च सति "गिरिः+भुक्तम्+अग्निमान् देवदत्तेन" इत्यत्र शाब्दबोध+अनुत्पादेन, एवम्+ "वह्निना सिञ्चति" इति+अत्र+अपि तथैव शाब्दबोधानुत्पत्त्या "घटः कर्मत्वम्+ आनयनम्+ कृतिः" इत्यादौ च शाब्दबोधौ न इत्यत्र किम्+ कारणम् इति जिज्ञासायाम्+ जायमानायाम्+ श्री विश्वनाथपञ्चाननेन स्पष्टम्+उद्घोषितम्+ यद्---
	आसत्तियोग्यता+आकाङ्क्षा तात्पर्यज्ञानम्+इष्यते। 
	कारणम्+ सन्निधानम्+ तु पदस्य+असत्तिः+उच्यते।। 
	--भाषापरिच्छेदः। 
	आसत्तिः+च योग्यता च आकाङ्क्षा च तात्पर्यम्+ च+इति द्वन्द्वः समासः+तेषाम्+ ज्ञानम्+इति तत्पुरुषः। द्वन्द्वान्ते श्रूयमाणम्+ पदम्+ प्रत्येकम्+अभिसम्बध्यते इति+एवम्+रूपेण आसत्तिज्ञानम्, योग्यताज्ञानम्, आकाङ्क्षाज्ञानम्, तात्पर्यज्ञानञ्च+इति कारणम्+इति+एव फलितम्। एवञ्च आसत्तिज्ञान-योग्यताज्ञान-आकांङ्क्षाज्ञान-तातापर्यज्ञानानाम्+ शाब्दबोधे सहकारिकाणत्वात्+न+उक्ता+अन्वयव्यभिचार इत्यर्थः पदस्य सन्निधानमिति+असत्तिलक्षणेन पदाव्यवहिधानरूपा+असत्तिः+इत्यर्थः+ लभ्यते। एवञ्च "गिरिः+भुक्तम्+अग्निमान्+देवदत्तेन इति+आसत्तिविरहवति वाक्ये इति व्याप्तिः, यतः+ हि अत्रापि "घटम्+ नय" "गाम्+आनय" इत्यादिवत् गिरिपदभुक्तपदयोः+अव्यवधानेन+उपस्थितिसत्त्वात्+अतः एतादृश+अतिव्याप्तिवारणाय श्रीविश्वनाथपञ्चानेन स्वयम्+एव+उक्तम्---
	(((13-02-10---6-am)"यत् पदार्थेन यत् पदार्थस्या+अन्वयः+अपेक्षितः
+तयोः+व्यवधानेन+उपस्थितिः शाब्दबोधे कारणम्"--न्या० सि० मु०।।
	तथा च तादृशपदाव्यधानमेव+आसत्तिः तत्+उपस्थितिः+च शाब्दबोधे कारणम्। अत एव यत्र तत्र गद्य-पद्यादौ व्यवधानेन पदानाम्+उपस्थितिः+दृश्यते तत्रापि तादृशपदानाम्+ योजनया+एव+अव्यवहित+उपस्थितिः शाब्दबोधे कारणत्वेन सर्वसम्मता वर्तते तथा च पूर्व+उक्तस्थले "गिरिः+भुक्तम्+अग्निमान् देवदत्तेन" इत्यादौ गिरिपदार्थ+अग्निमत् पदार्थयोः+एव तात्पर्यविषयता इति तत्र तयोः+अव्यवधान+अभावात्+न+अतिव्याप्तिः। "नीलः+ घटः+ द्रव्यम्+ पटः" इत्यादौ तु नीलपदार्थ-पटपदार्थयोः+अन्वयबोधतात्पर्येण+उच्चरित "नीलः+ घटः+ द्रव्यम्+ पटः" इत्यादिवाक्ये च+असत्तिभ्रमात्+एव शाब्दबोधः+ जायते न+अन्यथा+इति भावः। नीलपद-पटपदयोः+तात्पर्यघटित+असत्तेः+अभावात्+इत्यर्थः। तत्रापि तद्धीहेतुत्वम्+आवश्यकम्+इति भावः। सा च धीः+यदि भ्रमात्मिका स्यात्+तदा तत्र स्थले शाब्दबोधः+अपि भ्रमात्मक एव स्यात्+इत्यत्र नास्ति कश्चन नियमः, अत आसक्तभ्रमस्य न शाब्दबोधभ्रमकारणत्वम्+अस्ति किन्तु योग्यताभ्रमस्य+एव+इति विभावनीयम्+इति+अर्थः। तत्+उक्तम्+ विश्वनाथपञ्चाननेन+अपि---
	"आसत्तिभ्रमेण शाब्दभ्रम+अभावे+अपि न क्षतिः"। न्या० सि० मु०।। 
	    ननु योग्यविभुविशेषगुणानाम्+ स्वोत्तरवर्त्तिगुणनाश्यत्वात्+इति नियमेन "छत्री कुण्डली बासस्वी देवदत्तः" इत्यादिवाक्यम्+ यत्र+उक्तम्+ तत्र स्थले उत्तरपदस्मरणेन पूर्वपूर्वपदस्मरणस्य विनाशात्+अव्यवधानेन तेषाम्+ तेषाम्+ पदानाम्+ स्मरणम्+ कथम्+ संभवति। तथा च अनेकविशेषणवाचकपदघटितवाच्यार्थविषयकबोध+अनुपपत्तिः+च स्यात् विशिष्ट+अनुभवस्य विशेषणज्ञानसाध्यत्वनियमात्। अतएव अनेकवर्णकपदस्मरणासंभवः+अपि बोध्य इति चेत्+न। प्रत्येकपदानुभवजन्यसंस्कारैः चरमम्+ तावत् पदविषयकस्मरणस्य+अपि अव्यवहितरूपेणोत्पत्तिदर्शनात्+इति बोध्यम्। यथा संयोगसम्बन्धेन+अपि "अयम्+ घटः" इति+आकारकम्+ घटप्रत्यक्षम्+ जायते, संयुक्तसमवायेन+अपि सम्बन्धेन घटप्रत्यक्षम्+ भवति, क्वचिद् घटप्रत्यक्षम्+ संयुक्तसमवेतसमवायसन्निकर्षेण+अपि तत् प्रत्यक्षम्+ जायते। अतः+ नानासन्निकर्षेः+एकप्रत्यक्षस्येव नानासंस्कारेः+अपि एकस्मरणसंभवे का नः+ हानिः कः+ वा तत्र दोषः इति वक्तव्यम्। तावत् पदविषयकसंस्कारसहितचरमवर्णस्य+एव तत्र+उद्बोधकत्वात्, कथम्+अन्यथा नानावर्णैः+एकपदस्मरणम्+इति। वर्णानामाशुविनाशितया क्रमोत्पन्नवर्णानाम्+एकप्रत्यक्ष+अप्रत्यक्षासंभवेन एकसंस्कार+अभावात्+इति तु निष्कर्षः। 
	वस्तुतः अव्यवहितपदार्थः+उपस्थितिः+आसक्तिः स्वरूपसतीकारणम्, श्लोकादौ योजन+अपि तदर्थम्+एव भवति+इति भावः। 
	ननु आशुतरविनाशिनीनाम्+ क्रमिकाणाम्+ पदजन्यपदार्थः+उपस्थितीनाम्+अपि एकत्र+असंभवेन सर्वत्र शाब्दबोधे पदजन्यपदार्थः+उपस्थितिः समूहालम्बनात्मिक+एव कारणम्। एवञ्च सर्वत्र+एव एककाल+अवच्छेदेन समस्तपदार्थानाम्+ विशेष्ये विशेषणम्, तत्रापि विशेषणम्+इति रीत्या+एव अर्थात् विश्रृङ्खलभावेन+एव शाब्दबोधः+ जायते न तु विशिष्टस्य वैशिष्ट्यम्+इति+एवम्+ रूपेण तत्र स्थले शाब्दबोधः+अभिमतः+ वर्तते, यतः+तज्जनकविशेषणतावच्छेदकप्रकारक निश्चयस्य+एव पूर्वमभावात्+इति अयम्+एवविषयः+मणिकारसम्मतः+ वर्तते। मणिकारस्य+अयम्+एव+आशयः+ वर्तते यत् तावत्+पदार्थानाम्+ क्रियाकर्मभावेन च अन्वय बोधरूपः शाब्दबोधः+ भवति+इति केचन मणिकारमत+अनुयायिन इत्थम्+ समुद्गिरन्ति। तथाहि---
	वृद्धा युवान शिशवः कपोताः
	खले यथा+असी युगपत् पतन्ति।
	तथैव सर्वे युगपत् पदार्थाः 
	परस्परेणा+अन्वयिनः+ भवन्ति।। 
		--न्या० सु० मु०।।
	अपरे दार्शनिकाः पुनः+इत्थम्+ वदन्ति---
	यद्यत्+आकांक्षितम्+ योग्यम्+सन्निधानम्+ प्रपद्यते। 
	तेन तेन+अन्वितः स्वार्थः पदैः+एव+अवगम्यते।।
			--द्रष्टव्यम्+ तत्र+एव
	एतेन खण्डवाक्यार्थबोधः सूचितः। तथा च+अवान्तरवाक्यार्थबोधात्मकखण्डवाक्यार्थविषयकबोधजन्यस्मृति+उत्तरम्+ तथैव पदार्थस्मृत्या महावाक्यार्थबोधः+अपि जायते इत्यर्थः। 
	वस्तुतः+तु पूर्वपदार्थस्य पदान्तरस्य च स्मृतिः+एका, ततः खण्डवाक्यार्थबोधः, तदनन्तरम्+ पदार्थ+अन्तरस्मृतिः, ततः+महावाक्यार्थबोधः। अत एव वृत्तिधीप्रयोज्यत्वस्य एकस्य दुर्वचत्वे+अपि न क्षतिः। 
	खण्डवाक्यार्थबोधस्य+एव विशेष्यविशेषणतावच्छेदकप्रकारकबोधरूपतया तद्धेतुतया+एवविशिष्टे वैशिष्ट्यम् इति, विशिष्टस्य वैशिष्ट्यम्+इति च रीत्या शब्दबोधः+उपपत्तिः। एवञ्च अवान्तरशाब्दबोधात्मकपदज्ञानजन्यपदार्थज्ञानेन--अवान्तरशाब्दबोधात्मकखण्डवाक्यार्थविषयकबोधात्मक+अनुभवजन्य तत् समानाकारकस्मरणेन वा महावाक्यार्थबोधः+ जायते इति तु परमार्थः। इत्थम्+ च सर्वत्र+अवान्तरशाब्दज्ञानान्तरम्+एव महावाक्यार्थविषयकः+ बोधः+ जायते। तादृशशाब्दबोधस्य च विशिष्टवैशिष्ट्य+अवगाहिबोधरूपत्वम्+एव तत् सामग्रीसत्त्वात्। अवान्तरशाब्दबोधस्य+अपि विशिष्टवैशिष्ट्य+अवगाहिबोधरूपता एव स्वीक्रियते। घटत्वादिप्रकारकस्मरणात्मक--विशेषणतावच्छेदकप्रकारकनिर्णयस्य विद्यमानत्वेन न कोपि दोषः समापतति+इति भावः। 
	पटपदस्य प्रकारोत्तर--अकारोत्तर--टकारोत्तर-अत्वरूप+आनुपूर्वीरूपतया क्रमिकाशुविनाशिनानावर्णात्मकतया क्षणिकत्वेन शक्तिज्ञानस्य कथमपि+असंभवेन+अर्थ+उपस्थापकत्व+असंभवात् "स्फोट" नामकः कश्चित् पदार्थः स्वीक्रियते। स्फोटस्य च स्फुटति--अभिव्यक्तीभवति, अर्थः+ यस्मात्+इति व्युत्पत्त्या अर्थम्+ प्रकाशकत्वम्+ वर्तते। प्रकाशः+च ज्ञानरूपम्+एव विद्यते इत्येव+अस्ति शाब्दबोधविषये वैयाकरणानाम्+ मतम्। 
	तत्+न समीचीनम्+ प्रतिभाति---
	पूर्वपूर्ववर्ण+अनुभवजन्यसंस्कारसहितचरम--वर्ण+अनुभवरूपाद् बोधक+उद्बोधितचरमवर्णविषयकसंस्कारेण+एव क्रमिकतत्तत्+वर्णविषयकपदस्मरणस्य+उपपादितत्वेन तावद् वैयाकरणैः स्वीकृतः+ वर्ण+अभिव्यङ्ग्यः पदस्फोटः+अपि निरस्तः इति भावः। एवम्+एव स्फोट+अन्तराणाम्+अपि विषये बोद्धव्यम्। तथाहि--वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, अखण्डस्फोटः, वर्णजातिस्फोटः, पदजातिस्फोटः, वाक्यजातिस्फोटः+च इति+अष्टविधाः स्फोटाः सन्ति+इति विभावनीयम्। तत्र "सुप्तिङन्तम्+ पदम्" इतु पदलक्षणलक्ष्यघटकीभूतावयवविशेषस्फोटः प्रकृतिस्फोटः, प्रत्ययस्फोटः, इत्यादिनाम्ना वर्णस्फोटः+अभिधीयते इति केचिद् वदन्ति। अन्ये तु पूर्वपूर्ववर्णविषयकसंस्कारसहितचरमवर्णज्ञानस्य+एव तत्र शाब्दबोधहेतुतया तादृशचरमवर्णस्फोट एव वर्णस्फोटशब्देन व्यवह्रियते इत्यपि वदन्ति। 
	स्फोटत्वम्+ च अर्थनिष्ठशाब्दबोधविषयतावच्छेदकशक्तिमत्त्वम्। तत्+च सुप्तिङन्तात्मकपदे+अपि+अस्ति+इति पदस्फोटः पृथक्+एव स्वीक्रियते। समभिव्याहृतवर्णानामर्थबोधजनकत्वात्+न केवलम्+ चरमवर्णस्फोट एव स्वीकृतः+ वर्ततः+अपि तु यावत्+अस्मदोः वर्णस्फोटः+अङ्गीक्रियते इत्यर्थः।
	पदस्फोटः+च तादृशवर्णकूटरूपः, तादृशकूटः+च प्रकृतिप्रत्ययरूपेण पृथक्+एव स्वीक्रियते इत्यतः पदस्फोटः प्रकृतिस्फोटः--प्रत्ययस्फोटः+च+इति नाम्ना व्यवह्रियते। "घटेन" इत्यादौ "घटे" इति प्रकृतिः, "न" इति प्रत्ययः इत्यादिकम्+ सर्वम्+ विभज्य दर्शयितुम्+अशक्यत्वात्। युष्मत्+स्मदोः षष्ठ्यादिस्थले वस्-नस्-ते-मे-वाम्-नौ इत्यादौ प्रकृतिप्रत्ययविभाग+असंभवात्+च। पदेषु+इव वाक्ये+अपि शाब्दबोधजनकत्वसत्त्वात् वाक्यस्फोटः पदस्फोटात्+अतिरिक्त एव सिद्ध्यति नतु+अनतिरिक्त इति भावः। 
	हरे, व विष्णः+ व, इत्यादौ पदविभागासंभवे+अपि शाब्दबोधः+ दृश्यते इत्यत्र नास्ति लेशतः+अपि संशय+अवसरः। 
	केषाञ्चिद् विदुषाम्+इयम्+अपि उक्तिर्वर्तते पदे वाक्ये च वर्णाः एव न सन्ति, तत्र+अनन्तवर्णकल्पनायाम्+ स्पष्टम्+ गौरवम्+अस्ति इति। तत्र वर्ण+अभिव्यञ्जकवायुसंयोगनिष्ठवैजात्येन+एव ककारः गकार इत्यादि प्रतीतिः+वैलक्षण्यसंभवात्। न च+एवम्+ तादृशवायुसंयोगस्य+एव वाचकत्वम्+अस्तु+इति वाच्यम्। तस्य+अप्रत्यक्षत्वात्। इत्थम्+ च+अखण्डौ पदस्फोटवाक्यस्फोटौ इति अन्यमतसंगृहीतस्फोटाभ्याम्+ सह पञ्चव्यक्तिस्फोटाः संजायन्ते। 
	तत्र च जातौ एव शक्तिः+नतु व्यक्तौ लाघवात्+इति मीमांसकमतसिद्धा शक्तिः+यथा जातौ स्वीक्रियते, तथैव शक्तता+अपि वर्णपदादिजातौ+एव+इति। आनुपूर्वीविशेषात्+च स्फोट+अभिव्यक्तिः+इति वर्णजातिस्फोटादिभेदे न त्रयः स्फोटाः स्वीक्रियन्ते मतान्तर+अनुसारिभिः। स्फुट्यते--प्रकाश्यते+अर्थः+अनेन+इति वर्णादिषु तत्+उपलब्धेः। त्र स्फोटशब्दस्य गौरवापादकपृथक् प्रयोगमात्रम्+इति न+अतः+अतिरिक्तम्+ तत्र किम्+अपि तत्त्वम्+इति भावः। 
	स्फोटस्वरूपविचारः 
	इदानीम्+ कीदृशस्वरूपताम्+आपन्नः+ अस्ति अयम्+ स्फोट इति विचार्यते शब्दब्रह्म एव स्फोट इति। तत्+च विचिकीर्षावशाद् घनीभूतायाश्चितेः+विन्दुभावम्+आपन्नायाः स्वरूपेण+अभिद्यमान+अवस्था। यथा+उक्तम्+ भगवत्+चरकपादैः--
	विन्दोः+तस्माद् विद्यमानात्
	अव्यक्तात्मा खः+अभवत्। 
	स खः श्रुतिसंपन्नैः 
	शब्दब्रह्मेति कथ्यते। प्रपञ्चसारे
     इयम्+एव परा "वाक्" इति+उच्यते। सः+अयम्+रवः कारणबिन्दुतादात्म्य+आपन्नः+ व्यञ्जकयत्नसंस्कृतपवनवशात् प्राणिनाम्+ मूल+आधारे एवा+अभिव्यज्यते। तदेव च शब्दब्रह्म हृदयपर्यन्तमागतम्+ मध्यम+इति+उच्यते। वदनपर्यन्तम्+आगतम्+ च तदेव शब्दब्रह्म परश्रोत्रप्रत्यक्षविषयतायोग्यतासम्पन्नम्+ वैखरी+इति+उच्यते। तत्+उक्तम्+ भगवत्+शकराचार्यचरणैः--
	मूलाधारात् प्रथमम्+उदितः+ यः+च भावः पराख्यः-
	पश्चात्पश्यन्त्यथ हृदयगः+ बुद्धियुङ्मध्यम्+आख्यः। 
	व्यक्तेः+वैखर्यथ रुरुदिषोः+अस्य जन्तोः सुषुम्णा--
	बद्धः+तस्माद् भवति पवनप्रेरिता वर्णसंज्ञा।। 
	श्रुतौ अपि च+उक्तम्--
	चत्वारि वाक् परिमितापदानि--
	तानि विदुः+ब्रह्मणा ये मनीषिणः। 
	ग्रहा त्रीणि निहिता नेङ्गयन्ति--
	तुरीयम्+ वाचः+ मनुष्या वदन्ति।। 
नव्यवैयाकरणैः+च वर्णोत्पत्तिक्रमम्+उपपाद्य वर्णात्मकम्+एव आचार्यादिभिः प्रतिपादितम्+ शब्दब्रह्मैव स्फोट इति+अभिधीयते। प्राचीनैः+तु तत् "शब्दब्रह्म पृथक्+एव+अस्ति" तत्त्वम्+इति निरूप्यते कथ्यते च, यतः+ हि वर्णानाम्+उत्पत्ति-विनाशशालित्वात् भट्टोजिदीक्षितैः+तु वर्णातिरिक्त एव स्फोट इति कथ्यते--पदम्+इति प्रतीतेः। अयञ्च स्फोट अर्थप्रत्यायकत्वेन वैयाकरणैः स्वीक्रियते। वर्णात्मकशब्दानाम्+ तदसंभवात्। न हि एकैकेषाम्+ वर्णानामर्थविषयकबोधजनकत्वम्+ वर्तते। घकारादिशाब्दानाम्+ घटद्यर्थविषयकबोधाजनकत्वात्। 
शाब्दबोधे पदार्थज्ञानकारणत्ववादिनाम्+ मतम् 
      केषांचिद् विदुषामित्+अपि कथनम्+ वर्तते यत् शाब्दबोधे न पदज्ञानम्+ कारणम्, न+अपि प्राचीननैयायिक+अभिमतम्+ ज्ञायमानम्+ पदम्+ वा कारणम्। अपि तु पदार्थ एव कारणम्। अत एव रचनायोग्यस्य काव्यस्य अर्थप्रबुध्या+एव पदम्, पदानि, श्लोकम्+ वा कविः कल्पन+अभावरूपेण रचयति। कविः+हि काव्यरचनार्थतद्गुणानर्थान् चिन्तयति। ततश्चिन्तावश+उपस्थितपदार्थान+अन्वयम्+ बुद्ध्या काव्यम्+ रचयति। एतत्+च चिन्तावशोपस्थितपदार्थानामन्वयबोधात् कविः काव्यादिः" इति चिन्तामणौ स्पष्टीकृतम्। 
	तत्+च पदार्थज्ञानम्+ न प्रत्यक्षरूपम्+ असन्निकृष्टविषयकत्वात्। नाप्यनुम्+इतिरूपम्--व्याप्तिज्ञानस्य पूर्वमभावात्, न+अपि शाब्दबोधरूपम्+ शब्दाभावात्, किन्तु अन्वयबोधरूप एव। तादृशाबोधे च चिन्तावश+उपपस्थिता एव पदार्थाः कारणानि भवन्ति न तु पदानि पदज्ञानानि वेति ध्येयम्। क्वचित् पदार्थः+उपस्थित्यर्थपदस्य+अपेक्षणे+अपि पदार्थः+उपस्थित्या पदमन्यथासिद्धम्+एव+इति भावः। कथमन्यथा--श्वेतरूपदर्शनात् हेषाशब्दस्य वा श्रवणात्--खुरविक्षेपशब्द श्रवणात्+शब्दम्+ विन+अपि श्वेतः+अपि धावति+इति धीः जायते। तत्+उक्तम्+अपि--
	पश्यतः श्वेतम्+आरूपम्+ हेषाशब्दञ्च श्रृण्वतः। 
	खुरविक्षेपशब्दञ्च श्वेतः+अश्वः+ धावति+इति धीः।। 
     एवञ्च+अवश्यकस्वीकार्यपदार्थः+उपस्थितौ पदम्+अन्यथासिद्धम्+एव सिद्धम्। अत एव द्वारमिदुक्तम्+ न "पिधेहि" इति शब्दस्य+अध्याहारः क्रियते, किन्तु पिधानादि रूपार्थ+अध्याहार एव स्वीक्रियते। 
	तन्मतखण्डनञ्च 
	तत्+न समीचीनम्। यतः+ हि अत्र विषये श्रीविश्वनाथपञ्चाननेन स्पष्टमुद्घोषितम्+ यद् यत्र द्वारमित्+उक्तम्+ तत्र--"पिधेहि" इति शब्दस्य+एव ज्ञानात्+शाब्दबोधः+ जायते न तु पिधानानिरूपार्थज्ञानात्+इति। पदजन्यायाः+तत्रतत्पदार्थः+उपस्थितेः+एव तत्तत्+शाब्दबोधकारणत्वात्। एवम्+ पदार्थज्ञानस्य शाब्दबोधकारणत्वे प्रत्यक्षादिना उपस्थितस्य+अपि अर्थस्य शाब्दबोध+आपत्तेः। एवम्+ पदार्थप्रत्यक्षादेः पदज्ञानाजन्यतया तस्य व्यापारत्वम्+अपि न+एव भवितुम्+अर्हति+इति भावः। किञ्च क्रियाकारकपदानाम्+ तेन तेन पदेन सह साकांक्षत्वात् यथा--"घटम्+आनय" इत्यत्र आनयनपदेन द्वितीयान्तः घटपदस्य, द्वितीयान्तघटपदेन आनयनपदस्य साकांक्षत्वात् क्रियापदम्+ विना कथम्+ तर्हि तत्र शाब्दबोधः स्यात्? तथा च पूर्व+उक्तस्थले शाब्दबोध+असम्भवात् पदस्य+एव+अध्याहारः सर्वथा समुचितः प्रतिभाति+इति भावः। एवम्+ "पुष्पेभ्यः" इत्यादौ "स्पृहयति" इत्यादिपद+अध्याहारम्+ विना चतुर्थि+अनुपपत्तेः, इति+एतादृश+अनुपपत्तिरूपः+ दोषः+अपि अर्थ+अध्याहारपक्षे एव स्यात्। अत एतस्मात् कारणात् पद+अध्याहारः(शब्द+अध्याहारः) एव आवश्यकः। 
	एवम्+ "स्पृहेः+ईप्सितः" इति सूत्रेण स्पृहार्थकधातुयोगे ईप्सितः संप्रदानसंज्ञः स्यात् इत्यर्थकेन "पुष्पेभ्यः" इत्यादौ चतुर्थी वाच्या। अर्थ+अध्याहारपक्षे तिङन्तस्पृहार्थकधातुयोग+अभावात्+चतुर्थी न स्यात्। एवम्+ शत्रवे--वञ्चकाय इत्यादौ+अपि "क्रुध्-द्रुहे-+ईर्ष्या+असूयार्थानाम्+ यम्+ प्रति कोपः" इति सूत्रेण क्रोधादि+अर्थकधातूनाम्+ च योगे यम्+ प्रति कोपः स संप्रदानसंज्ञः स्यात्+इति+अर्थकेन चतुर्थी वाच्या। अर्थ+अध्याहारपक्षे तु ऋध्यति इत्यात्+इतिङन्तयोग+अभावेन चतुर्थी न स्यात्+इति बोध्यम्। तस्मात् चतुर्थि+अनुपपत्तिरूपदोषभयात् पदाध्याहार एव सर्वथा आवश्यकः+ न तु अर्थाध्याहार इति भावः। 
	इदन्तु बोध्यम्--पदार्थकारणत्ववादिनये पदार्थस्य+एव कारणत्वात् पदार्थनिष्ठ+एव+आकांक्षा शाब्दबोधे कारणम्, न तु पदनिष्ठा+अपि+इति पदस्या+अकारणत्वात्। पदः+उपस्थितपदार्थनिष्ठा--च+आकांक्षा पदोपस्थितेन+एव पदार्थ+अन्तरेण सह भवति न तु पद+अनुपस्थितेन, तथा न द्वारम्+इत्यत्र पिधेहि+इति पदाध्याहार+अभावानत्+न शाब्दबोधः। इति न तेन तदनुरोधात् पदस्य करणत्वम्+ स्यात्, किन्तु पदोपस्थापितद्वारपदार्थस्य पदानुपस्थापितपिधानपदार्थेन समम्+आकांक्षाविरहेण शाब्दबोध+अभावः+ बोद्धव्यः। तथा च+उक्तम् "शाब्दी ह्याकांक्षा शब्देन+एव प्रपूर्यते" इति। तथा च यत्र+एकपदार्थस्य शब्दात्+उपस्थितिरपरपदार्थस्य च शब्दमन्तर+एव+उपस्थितिः, तत्र न तयोः+आकांक्षा। यत्र च सकलपदार्थानाम्+ पदम्+ विना+एव+उपस्थितिः+तत्र तु अस्ति+एव+आकांक्षा इति न कविकाव्यादिस्थलीयशाब्दबोध+अनुपपत्तिः+इति तु तत्त्वम्। 
	योग्यतानिरूपणम् 
	शाब्दबोधीयप्रकारतावच्छेदकसम्बन्धेन+अपरपदार्थवत्त्वम्+ योग्यता। तत्+उक्तम्--"पदार्थः+ तत्र तद्वत्ता योग्यता परिकीर्तिता"। 
			--भा० परि०
	तादृशप्रकारतावच्छेदकसम्बन्धकथने सेकादौ वह्निजन्यत्वादेः कालिकसम्बन्धेन सत्त्वे+अपि वह्निना सिञ्चति+इत्यत्र न योग्यताया आपत्तिः। केषाञ्चिद् विदुषाम्+एकपदार्थे अपरपदार्थसम्बन्धः+ योग्यता इत्यपि मतम्+ वर्तते एतद् योग्यताज्ञानावात्+अपि वह्निना सिञ्चति+इत्यत्र न शाब्दबोधः+ जायते। ननु एतस्या योग्यताया ज्ञानम्+ शाब्दबोधात् प्राक् सर्वत्र न संभवति, वाक्यार्थस्या पूर्वत्वात् इति चेत्+न। तेषाम्+ तेषाम्+ पदार्थानाम्+ स्मरणे जायमाने सति स्वर्गकामः+ यजेत इत्यादौ क्वचित् संशयरूपस्य, अस्य करतले आमलकम्+अस्ति इत्यादौ च क्वचित्+निश्चयरूपस्य योग्यताज्ञानस्य+आवश्यकरूपेण संभवात् न कश्चिद् दोषः। संशयनिश्चयसाधारणयोग्यताज्ञानम्+ शाब्दबोधे कारणम्+अस्ति+इति प्राचीनै। स्वीकृतम्+इति भावः। 
	योग्यताज्ञानस्य+अभावकाले शाब्दबोधस्य+अभावः+अपि अनुभवसिद्ध एव+इति तत्र तद्धी हेतुतया योग्यताज्ञानेन+अन्यथासिद्ध्या बाध+अभावः+अपि न शाब्दबोधहेतुः+इति+आशयः।
	नव्यनैयायिकानाम्+अयम्+आशयः+ यद् योग्यताज्ञानस्याभावकाले+अपि शाब्दबोधः+अनुभवसिद्ध एव+इति स्वीकृतम्+इति न प्राचीननैयायिकैः स्वीकृतम्+ योग्यताज्ञानम्+ शाब्दबोधे कारणम्। न वा तादृशयोग्यता ज्ञानेन पूर्व+उक्त+अन्यथासिद्धिः+इति योग्यताज्ञानाभावनिश्चये जाते। अथवा योग्यताज्ञानशून्यकाले शाब्दबोध+आपत्तिः संभवति, अतः+ बाध+अभाव एव योग्यता--सा च स्वरूपसती एव शाब्दबोधे कारणम् इति+आशयम्+ मन्वानैः+एव नव्यनैयायिकैः पूर्व+उक्तस्य प्राचीननैयायिकाभिमतस्य योग्यताज्ञानस्य शाब्दबोधम्+ प्रति कारणत्वम्+एव नास्ति। वह्निना सिञ्चति+इत्यत्र कथम्+ तर्हि शाब्दबोधः+ न जायते इति+एवम्+ प्रश्ने समुपस्थिते सेचनात्मके कर्मणि वह्निकरणकत्व+अभावरूपा योग्यता निश्चयेन प्रतिबन्धात्+न शाब्दबोधः। एतेषाम्+ नये वह्निना सिञ्चति+इत्यादि अयोग्यतास्थलीयशाब्दबोधे बाध+अभावरूपाया योग्यताया अभावेन अयोग्यतानिश्चयः+तत्र प्रतिबन्धकः तादृशायोग्यतानिश्चय+अभावः+तत्र कारणम्। विश्नाथपञ्चाननेन+अपि स्पष्टम्+उद्घोषितम्+ यत्---
"वह्निना सिञ्चति+इत्यादौ सेके वह्निकरणत्वायावरूपा योग्यतानिश्चयेन प्रतिबन्धात्+न  शाब्दबोधः" ---न्या० सि० मु०।
	अर्थात् वह्निना सिञ्चति+इत्यत्र  "सेकः वह्निकरणकत्व+अभाववान्" इति+आकारकस्य अयोग्यतानिश्चयस्य बाधनिश्चयात्मकस्य प्रतिबन्धकस्य सत्त्वे शाब्दबोधः+ न जायते+अतः+ योग्यतानिश्चय+अभावस्य लौकिकसन्निकर्षाजन्यदोषविशेषजन्यतत्+ज्ञानमात्रे प्रतिबन्धकत्वात्, ज्ञानमात्रान्तर्गतशाब्दबोधम्+ प्रत्यपि प्रतिबन्धकत्वम्+ तावत् सिद्धम्। तत्+उक्तम्--
	"तदभावनिश्चयस्य लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतत्+ज्ञानमात्रे प्रतिबन्धकत्वाच्छाब्दबोधम्+ प्रत्यपि प्रतिबन्धकत्वम्+ सिद्धम्।"   --न्या० सि० मु० ।।
	तथा च योग्यतानिश्चय+अभावस्य तद्धर्मावच्छिन्नविशेष्यतानिरूपितयद्भावप्रकारकनिश्चयत्वेन तद्धर्मावच्छिन्नविशेष्यतानिरूपित तत्प्रकारता शालिज्ञानत्वावच्छिन्नमात्रेप्रतिबन्धकत्वम्। 
	ननु पूर्वमतकथितयोग्यताज्ञानस्य कारणत्वे तादृशयोग्यताज्ञानशून्यकाले तादृशस्थले शाब्दबोध+अभावः+अपि किम्+ आनुभाविक एव+इति शङ्का स्वयम्+एव निराकृता नवीननैयायिकैः यत्--	
	योग्यताज्ञानविलम्बाच्च शाब्दबोधविलम्बो असिद्धः--तत्र+एव द्रष्टव्यम्--अर्थात् योग्यताज्ञानविलम्बेन तत्र शाब्दबोधः+ न जायते इति तेषाम्+ कथनम्+ सर्वथा प्रामाणिकम्। इति तादृश+अनुभवे प्रमाणाभावेन न तदनुरोधेन योग्यताज्ञानस्य कारणत्वम्+ सिद्ध्यति+इति भावः। 
		आकांक्षाविचारः 
	यत् पदनिष्ठवत् पदव्यतिरेकप्रयुक्तः+ यादृश+अन्वयबोध+अभावः+तत्र पदे तत्पदवत्त्वम्+आकांक्षा कथिता। यत्+उक्तम्--
	"यत्पदेन विना यस्य+अननुभावकता भवेत्। अकांक्षा--भाषापरिच्छेद। यथा--प्रकृति विना प्रत्ययस्य, प्रत्ययेन विना प्रकृतेः शाब्दबोधाजनकत्वम्+अनुभवसिद्धम्+इति+अनयोः+आकांक्षा+अवगम्यते। अर्थात् प्रकृत्त्या प्रत्ययस्य, प्रत्ययेन च प्रकृतेः+आकांक्षा वर्तते इति+एव तावत् सिद्धम्। एवम्+अन्यत्र+अपि वेदितव्यम्। तथा च स्वाव्यवहितपूर्वत्व-स्वाव्यवहितोत्तरत्व+अन्यतरसम्बन्धेन यत्पदनिष्ठयत्पदव्यतिरेकप्रयुक्तः+ यादृश+अन्वयबोध+अभावः+तत्रपदे तत्पदवत्त्वम्आकांक्षा इति निष्कर्षः। 
	भवति च अव्यवहितपूर्वत्वसम्बन्धेन घटपदनिष्ठस्य+अनुस्वारपदस्य व्यतिरेकप्रयुक्त+आधेयतासम्बन्धेन घटत्वकर्मत्वम्+इति भेदान्वयबोध+अभाव इति स्वाव्यवहितपूर्वत्वसम्बन्धेन घटपदे+अनुस्वारपदवत्त्वम्+आकांक्षा वर्तते। अयम्+आशयः--येन पदेन विना यत्पदस्य+अननुभाववत्वम्+ भवेत् तेन पदेन सहैव तस्य पदस्य आकांक्षा जायते। यथा--क्रियापदम्+ विना कारकपदम्+ न+अन्वयबोधम्+ जनयति इति भवति क्रियापदेन सह कारकपदस्य+आकांक्षा। इदम्+ च सर्वम्+अपि विवेचनम्+ ज्ञायमानपदस्य कारणताते एव साधु संगच्छते। अत एव "शाब्दह्याकांक्षा शब्देन+एव प्रपूर्यते" इति न्यायः+अपि संगच्छते। अन्यत्+च---
	प्रथम्यादभिधातृत्वात् तात्पर्य+उपगमात्+अपि। 
	पदानाम्+एव सा शक्तिः+वरम्+अभ्युपगम्यताम्।।--न्या० बु०
	इति प्राचीन+उक्तिः+अपि साधुसंगता भवति। 
	एतेषाम्+अयम्+आशयः--यत् पदज्ञानात्--पदार्थेभ्यः+च प्रथम+उपस्थितत्वात् पदस्य, पदार्थ+अभिधायकत्वात्+च पदस्य, वाक्यार्थज्ञानहेतुभूततात्पर्यज्ञानजनकत्वात्+च पदस्य, पदार्थान् विहाय पदेषु+एव शाब्दबोधजनकतावच्छेदिका शक्तिः स्वीक्रियते। शाब्दबोधम्+ प्रति ज्ञायमानपदस्य कारणतावादिनाम्+अपि अयम्+एव+आशयः। 
	पदज्ञानस्य कारणतावादिमते तु स्वाव्यवहितपूर्वत्वस्वाव्यवहितोत्तरत्व-अन्यतरसम्बन्धेन यत्पदविशेष्यक यत्पदप्रकारक+उपस्थिति-व्यतिरेकप्रयुक्तः+ यादृश+अन्वयबुद्ध्यभावः+तादृशपूर्व+उक्त+अन्यतरसम्बन्धेन तत्पदे तत्पदवत्त्वम्+आकांक्षा+इत्येव वक्तव्यम्। अन्यथा असंभवदोष+आपत्तिः स्यात्+इत्यपि विभावनीयम्। 
	पदज्ञानस्य+एव हेतुत्वेन घटवत्कर्मत्वम् इति भेदान्वयबुद्ध्यभावादौ घटपदनिष्ठस्य+अनुस्वारसपदादेः+व्यतिरेकप्रयोजकत्व+अभावात् कारण+अभावस्य+एव कार्य+अभावप्रयोजकत्त्वात्। तथा च आधेयत्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकाशानिरूपितकर्मत्वत्वावच्छिन्नविशेष्यताशालिशाब्दबुद्धित्वावच्छिन्नम्+ प्रति स्वाव्यवहितोत्तरत्त्वसम्बन्धेन घटपदविशिष्टाभूपदत्वरूप+आकांक्षाज्ञानम्+ कारणम्+इति तु निष्कृष्टार्थः फलित इति भावः। 
	समभिव्याहाररूपाकांक्षेति प्राचीनानाम्+ मतम्+ निराकुर्वताम्+ नव्यानाम्+ नयम्+ स्पष्टयति--वस्तुतः+तु क्रियाकारकपदानाम्+ सन्निधानमासत्त्या+एव स्पष्टीकृतम्+ भवति,  किन्तु घटकर्मताविषयकबोधम्+ प्रतिघटपदोत्तरद्वितीयविभक्तिरूपाकांक्षाज्ञानम्+ कारणम् इति "घटः कर्मत्वम्"--"आनयन कृतिः" इत्यादौ न शाब्दबोधः। एवञ्च तादृशबोधम्+ प्रति "अम्" पदाव्यवहितपूर्ववर्तिघटपदत्वरूप+आकांक्षाज्ञानम्+ कारणम्+इत्यपि बोध्यम्। तथा च कर्मताविशेष्यकघटप्रकारकशाब्दबोधम्+ प्रति "घटम्" इति+आकारण+आनुपूर्वी यद् ज्ञानम्+ कारणम्। एवम् आनयन+अनुकूलकृतिमान्+इति+आकारकशाब्दबोधम्+ प्रति च "आनय" इति+एतादृश+अनुपूर्वी यद् ज्ञानस्य कारणत्वम्+ वर्तते इति नास्ति कः+अपि दोषः। 
	"अयम्+इति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्" इत्यादिस्थलीयशाब्दबोध+अभावः+उपपत्तये समभिव्याहाररूपाकांक्षा ज्ञानस्य हेतुताया आवश्यकता+एव नास्ति, किन्तु तत्र स्थले पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वे तेन+एव सह+अन्वयबोधः+ जायते। पुरुषेण सह तात्पर्यग्रहसत्त्वे तु तेन+एव सह राजपदस्य शाब्दबोधः+ जायते इति+एव+अस्ति तत्र सिद्धान्तः। एतादृशस्थले वक्तुः+तात्पर्यज्ञानम्+आदाय+एव निर्वाहनः+ जायते इत्यपि बोध्यम्। 
	तात्पर्यज्ञानविवेचनम् 
	"वक्तुः+इच्छा तु तात्पर्यम्+ परिकीर्तितम्"--भाषापरिच्छेदः--अस्मात्+शब्दात् श्रोतुः पुरुषस्य एतदर्थविषयकबोधः+ जायताम् इति+आकारिकाया वक्तृपुरुषस्य+इच्छा स+एव तात्पर्यम्। तादृशतात्पर्यज्ञानञ्च शाब्दबोधे कारणम्। यथा--"घटम्" इति पदम् आधेयतासंसर्गकघटप्रकारककर्मताविशेष्यकबोधम्+ जनयतु इति+आकारिका इच्छा+एव तात्पर्यम्, तादृश+इच्छाया ज्ञानम्+ श्रोतृपुरुषस्य जायते। तत्+च ज्ञानम्--अनेन घटम्+इति पद्माधेयतासंसर्गेण घटप्रकारककर्मताविशेष्यकबोधविषयक+इच्छया उच्चरितम् इति+आकारकम् अस्ति, तत्+च शाब्दबोधे कारणम्+अपि योग्यताज्ञानादिवत् शुकप्रभृतिपक्षिणाम्+ वाक्येभ्यः+अपि यत्र येषाञ्च शाब्दबोधः+ जायते तत्रापि ईश्वरेच्छया+एव+उपपत्तिः, अर्थात् तत्र+ईश्वर+इच्छारूपम् ईश्वरीयतात्पर्यकारणम्। अपभ्रंशादिपदघटितकुशादिवाक्येषु तान् शुकादीन् तादृशरूपेण शिशियिक्षतुः पुरुषस्य+एव तादृशम्+ तात्पर्यम्+ बोध्यम्। तादृशतात्पर्यज्ञानेन+एव तत्र श्रोतृपुरुषस्य शाब्दबोधः+ जायते इति तु परमार्थः। 
	अत्र विषये केषाञ्चिद् विदुषाम्+अयम्+अभिप्रायः+ यत् सकलम्+ शाब्दबोधम्+ प्रति तात्पर्यज्ञानस्य कारणता+एव नास्ति, अर्थात् शाब्दबोधत्वावच्छेदेन तात्पर्यज्ञानस्य कारणत्वम्+एव न वर्तते अपितु तादृशबोधत्वसामानाधिकरण्येन+एव तात्पर्यज्ञानकारणता+अस्ति+इति। एवञ्च नानार्थकपदघटितेभ्य एव वाक्येभ्यः शाब्दबोधः+उपपत्तये तात्पर्यज्ञानस्य शाब्दबोधम्+ प्रति कारणत्वम्+अस्तु--अनन्यगतिकत्त्वात्, न सर्वत्र। यथा--"घटम्+आनय" इत्यादिवाक्यजन्य शाब्दबोधे तात्पर्यज्ञानस्य किमर्थम्+ कारणत्वम्+ स्वीक्रियताम्, तात्पर्यज्ञानम्+अन्तरा+एव अत्र शाब्दबोधः+ जायते, इतः+अतिरिक्तकारणेभ्यः। एवम्+ शुकादिवाक्यजन्यशाब्दबोधे+अपि तात्पर्यज्ञानस्य कारणत्वम्+ नास्ति, किन्तु नानार्थकपदघटितवाक्यस्थले एव तस्य कारणतास्वीकार्या तत्र नास्ति किम्+अपि गत्यन्तरम्। 
 	यदि तात्पर्यज्ञानम्+ कारणम्+ न स्यात् तदा "सैन्धवम्+आनय' इत्यादौ क्वचिदश्वस्य क्वचित्+लवणस्य च बोधः+ न स्यात्। न च तात्पर्यग्राहकाणाम्+ प्रकरणादीनाम्+ शाब्दबोधः+ कारणत्वम्+अस्तु, तथा च सैन्धवम्+आनय+इत्यादौ सैन्धवपदजन्यलवणादिविषयक+अन्वयबुद्धौ तात्पर्यज्ञानजनकतया+अभिमतत्प्रकारणज्ञानत्वेन तत्तत् प्रकरणज्ञानस्य+एव हेतुत्वम्+आस्ताम्+इति वाच्यम्। तेषाम्+ प्रकरणाज्ञानेन कारणताबाधन तादृशप्रकरणज्ञानस्य हेतुत्वम्+ न+एव भवितुम्+अर्हति+इति भावः। तात्पर्यज्ञानजनकत्वेन तेषाम्+अनुगमे तु लाघवात् तात्पर्यज्ञानस्य+एव कारणत्वम्+अस्तु इति भावः। 
	इत्थम्+ च तात्पर्यज्ञानस्य कारणस्वीकारे वेदस्थले+अपि तात्पर्यज्ञानार्थम्+ईश्वरः कल्प्यते, तथा च वेदस्थले ईश्वरीयतात्पर्यज्ञानम्+आदाय तत्रत्यशाब्दबोध उपपादनीयः। यदि च+अध्यापकतात्पर्यज्ञानम्+ तत्रत्यस्थलीयशाब्द+उपपत्तये परिकल्प्यते तत्+अपि न+उचितम्+ प्रतिभाति, यतः सृष्टेः+आदौ अध्यापक एव कश्चित्+न+अस्ति, एवञ्च अध्यापक+अभावात् कथम्+ तत्र अध्यापकतात्पर्यज्ञानम्+ कल्पयितुम्+ शक्यते इति भावः। न च य एव नास्ति कुतः सर्गादिः+इति वाच्यम्। प्रलयस्य+आगमेषु प्रतिपाद्यत्वात्। "यदा स जागर्ति तदा सृजति यदा निद्राति तदा सर्वम्+ निमीलति"-विलसिन्याम्+ 
	तथा च यथा सुषुप्तिकाले कस्यचित्+अदृष्टसहकारिनिरोधाद् भोगनिवृत्तिः, तथा प्रलयकाले+अपि सर्वात्मनाम्+एकवृत्तिरोधाद् भोगनिवृत्तिः+इत्यर्थः। 
	एवम्+ तात्पर्यज्ञानस्य  कारणत्वस्वीकारे शुकवाक्ये शुकतात्पर्याभावे+अपि ईश्वरीयतात्पर्यज्ञानम्+आदय+एव शाब्दबोधनिर्वाह्नः+ बोध्यः। विसंवादि+इच्छारूपतात्पर्यस्य+एव+अभावात्। अतः+तत्र शिक्षयितुः+एव तात्पर्यज्ञानम्+ कारणम्+इति मन्तव्यम्।
 	वेदस्य नानार्थकत्वेन नानार्थवेदे अर्थविशेषे कस्य तात्पर्य+अवधारणम्+ मन्तव्यम्+इति प्रश्ने सम्+उपस्थिते अनादिमीमांसापरिशोधिततर्क+एव+अर्थ+अवधारणम्+ भवति+इति शास्त्रकारैः स्वीकृतम्+इति भावः। 
		--------
	"स्फोटस्वरूपमीमांसा" 
शब्दस्य स्वतन्त्रम्+ प्रामाण्यम्+अभ्युपगच्छद् व्याकरणदर्शनम्+अपि शाब्दबोधप्रक्रियायाम्+ पश्चात्पदम्+ न भवति, अपितु प्राग्रपदम्+एव। ध्वन्यते च+इदम्--"शब्दप्रमाणिका वयम्, यत्+शब्द आह तत्+अस्माकम्+ प्रमाणम्, इति+उक्त्या महर्षिणा पतञ्जलिना। अत्र द्वितीयप्रमाणशब्दः भावल्युडन्तः प्रमापरः। सा च प्रमा शाब्दी एव, शब्दप्रमाणजन्यत्वात्। शब्दप्रमाणका इति कथनेन शब्दस्य प्रमाणेषु प्राधान्यम्+इति सूच्यते, न तु अब्मक्षन्यायेन शब्दस्य+एव प्रामाण्यम्+इति, प्रत्यक्षादीनाम्+अपि प्रामाण्यस्य+अभ्युपगतत्वात्। तत्र पूर्ववैयाकरणसम्मतम्+ शब्दस्य स्वरूपम्+ प्रदर्श्य शाब्दबोधप्रणाली प्रदर्शयिष्यते। 
	पाणिन्यादि मुनित्रयसम्मतम्+ शब्दस्वरूपम्, तत्र शब्दस्य नित्यत्वम्+ विभुत्वम्+एकत्वम्+ च स्वीकुर्वन्ति पाणिन्यादिमहर्षयः। तथाहि---अर्थवदधातुः+इतिसूत्रेण अर्थनिरूपितशक्ति+आश्रयस्य शब्दस्य प्रातिपदिकसंज्ञाविधानम्+ शब्दस्य+उक्तम्+ स्वरूपम्+अन्तरा कथम्+ संगच्छेत? यदि घकारादिध्वनि समुदायरूप एव घटशब्दः स्यात्+तदा घकारादिषु प्रत्येकम्+ शक्तिसत्त्वे अर्थबोधावृत्तिप्रसङ्गः। यदि च तादृशसमुदाये घटपदार्थनिरूपिता शक्तिः+तदा तत्समुदायस्य+असत्त्वेन शक्तेः+निराश्रयत्वम्+एव प्रसज्येत। वर्णरूपध्वनीनाम्+उच्चरितप्रध्वंसित्वेन यौगपद्य+असम्भवात्+समुदायसम्भवः। उक्तम्+ च भाष्यकृता---"यावत्+गकारे वाक्+वर्तते, न तावत्+औकारे यावत्+औकारे, न तावद् विसर्गे इति। येन यत्त्वेन+एक+उपवर्ण उच्चार्यते तेन+एव विच्छिन्ने तस्मिन् तम्+ यत्नमुपसंहृत्य+अन्येन यत्नेन वर्णान्तरम्+उच्चार्यते, इति "परः सन्निकर्षः संहिता" इति सूत्रे।
	एवम्+ च शक्ति+आश्रयत्व+अन्यथा+अनुपपत्त्या घट इति शब्दः+अनूनमनवयवः+ मन्तव्यः, इति नित्यत्वम्+एकत्वम्+ च सिध्यति, "एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतः+ युगपत्सर्वयागेषु+अङ्गम्+ भवति, इति श्रुत्या लाघवात्+च विभुत्वम्+अपि शब्दस्य मन्तव्यम्। 
	किम्+ च--युष्मत्+अस्मद्भ्याम्+ ङसः+अशितिसूत्रे शित्करणम् "सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिनेः। 
	एकदेशविकारे हि नित्यत्वम्+ न+उपपद्यते। इति परिभाषाम्+ ज्ञापयति इति प्रसिद्धम्+एव। ततः+अपि उक्तम्+ शब्दस्वरूपम्+ प्रसिध्यत्येव। 
	किम्+ च "सिद्धे शब्दार्थसम्बन्धे" इति वार्तिके शब्दस्य सिद्धत्वम्+ ब्रुवता श्री कात्यायनेन+अपि तत्स्वरूपम्+अनुमोदितम्+एव। अन्यच्च--"येन+उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनाम्+ सम्प्रत्ययः+भवति स शब्दः, इति भाष्यग्रन्थेन+उक्तः सिद्धान्तः सुष्ठु समर्थितः+ भवति। अत्र हि उच्चारितेन+इत्यस्य+उच्चारित प्रकाशितेन+इत्यर्थः। येन+इति+एकवचनेन शब्दस्य+एकत्वम् विषाणिनाम्+इति बहुवचनेन+अर्थस्य बहुत्वम्+ च सूचितम्+ भवति। ईदृक्स्वरूप एव शब्दः स्फोटपदेन+अपि अन्यदर्शने संकेतितः+ वर्तते। स्फोटपदीया व्युत्पत्तिः+च कर्म--करण+उभय+अर्थे घञ्प्रत्यये सति द्विविधा भवति। एषा द्वयी अपि उपयुज्यते। तथाहि---स्फुटति+अर्थः+ येन स स्फोटः अर्थविषयक प्रमाजनक इत्यर्थः। स्फुट्यते ध्वनिना+अभिव्यज्यते इति स्फोटः, ध्वनिव्यङ्ग्य इत्यर्थः। एवम्+ च ध्वनिव्यङ्ग्यत्वे सति अर्थविषयकप्रमाजनकम्+ स्फोटस्य लक्षणम्+ पर्यवसन्नम्। येन+उच्चारितेन+इति भाष्यात्+अपि इमौ व्युत्पत्तिलभ्यौर्थः+ अत्र लक्षणे विवेशनीयौ+इति+आयाति। अलक्षणे विशेषणदल+अभावे प्रत्यक्षादौ+अतिप्रसङ्गः। विशेष्यदल+अभावे तु चुटुचुटादिध्वनिना अभिव्यक्ते+अतोपसरणीयम्, इत्यादर्थविशेषे+अतिप्रसङ्गः स्यात्। यदि च ध्वनिपदेन+अभिव्यक्त एव ध्वनिः+गृह्यते, तदा ध्वनिजन्यश्रावणप्रत्यविषयध्वनौ+एव+अतिप्रसङ्गः स्यात्। अत उभय+उपादानम्। 
		 शक्तस्य+उक्तम्+ स्वरूपम्+ प्रत्यक्षप्रमाणगम्यम्+अपि,
	शब्दस्य नित्यत्वम्+एकत्वादिकम्+ च प्रत्यक्षप्रमाणतः+अपि लभ्यम्। तथाहि--घट इति+एकम्+ पदम्+इति+एकपदविषयिका या प्रत्यक्षात्मिका प्रतीतिः सर्वजन+अनुभवसिद्धा, सा+असति बाधकेना+अवलपितुम्+ शक्या। न+अपि इयम्+ प्रतीतिः+वर्णमात्र+आश्रया इति वक्तुम्+शक्यम्, पुष्पेषु सूत्रम्+ विना माला प्रत्यय+अभाववत् परस्पर विलक्षणवर्णमालायाम्+अभिन्ननिमित्तम्+अन्तरा पदप्रतीति+अभावस्य+एव  प्रसङ्गात्। अतः+च पदस्फोटरूपसूत्रेण+एव वर्णमाला सम्पादयितुम्+ युज्यते, न+अन्यथा। "स्फोटस्य व्यञ्जकतापक्षे दोषनिरासः"। 
	न च वर्णवाचकतापक्षे यः+ दोषः, स एव+इदानीम्+ वर्णस्य स्फोटव्यञ्जकतापक्षे+अप्+आयाति। यतः+च प्रत्येकम्+ वर्णानाम्+ व्यञ्जकत्वम्+ समुदायस्य वा इति विकल्पस्य पूर्ववत्+एव प्रसक्ततया व्यञ्जकत्व+असम्भव इति वाच्यम्। प्रत्येकवर्णस्य व्यञ्दकतामतेन+एव सर्वदोषनिरासात्। तथाहि--प्रथमः+ वर्णः स्फोटम्+अस्फुटम्+व्यनक्ति, द्वितीयः, स्फुटम्+तृतीयः चतुर्थः स्फुटतम्+इति+एवम्+ रीत्या+अस्य मतस्य+उपपत्तेः। उक्तम्+ च वाक्यपदीये ब्रह्मकाण्डे---
	प्रत्येकम्+ व्यञ्जका वर्णा भिन्ना वाक्यपदेषु ये। 
	तेषाम्+अत्यन्तभेदे+अपि संकीर्णा इव शक्ततः।।इति।। 
	"स्फोटतत्त्वसमर्थकानि नानामतानि, 
	निरुक्तकारः+ महर्षियास्कः+अपि शब्दपदेन स्फोटतत्त्वम्+ स्मरति, तथाहि--"व्याप्तिमत्त्वात्+तु शब्दस्य, इत्युक्त्वा शब्दस्य व्यापकत्वम्+एतन्मते। न हि स्फोटवादम्+अन्तरा इदम्+ समर्थितम्+ भवति। एवम्+एव महर्षिः+औदुम्बरायणः वार्ताक्षः+च स्फोटपक्षम्+ सुष्ठु समर्थयेते। उक्तम्+ च+एतत् श्रीहरिणा वाक्यपदीये द्वितीये काण्डे---
	वाक्यस्य बुद्धौ नित्यत्वम्+अर्थयोगम्+ च लौकिकम्। 
	दृष्ट्वा चातुष्टवम्+ नास्ति+इति वार्ताक्षः+औदुम्बरायणौ।।इति।। 
	पूर्वमीमांसादर्शने--"सत्यन्तरे च यौगपद्यात्, इति सूत्रम्+ व्याचक्षाणेन श्लोकलार्तिककृता--
	नाना देश+अवगम्यत्वात्+युगपत्+तुल्यबुद्धिभिः, इत्यादि+उक्तम्। तत्र+एवाम्+इमे श्लोके उत्तरार्धरूपेण "अविमुत्वेहि युगपन्न+एकः+ नावा+अवगम्यते, इति+उक्तम् तेन एकस्य वर्णात्मकशब्दस्य युगपन्नानाधिकरणेषूपलम्भेन विभुत्वम्+ सिध्यति+एव। पुनः+अपि---
	"प्राक्+उक्तेन विभुत्वेन व्योमवत्+चास्य नित्यता", इति कथनेन विभुत्वनित्यत्वे सिध्यमाने वर्णस्य स्फोटरूपत्वम्+अवगमयत एव। वर्णस्फोटस्वीकारे स्फोटवादः समर्थित एव। 
	योगसूत्रभाष्यविवरणे+अपि--यथा शिविक+उद्वाहनादि अनेकसाध्यम्+एकस्य+अपि वैकल्पे न सम्पद्यते तथैव+अर्थस्य प्रतिपादनम्+अपि अनेकसाध्यत्वात्+अन्यतमेन वर्णानाम्+अशक्यम्+इति पदस्य+एव व्यञ्जितारः+ वर्णा इति स्थितमिदुक्तम्। अनेन स्फोटवादः सुष्ठु समर्थ्यते एव। 
	देवता+अधिकरणे ब्रह्मसूत्रभाष्ये+अपि---वर्णानाम्+उत्पन्नप्रध्वंसित्वेन तेभ्यः+ देवादीनाम्+ सृष्टिः+अनुपपन्ना स्यात्। किम्+ च पूर्ववदेव+अर्थ+अवगतिः+अपि ततः+न संभवति इत्यादिकम्+ विमृश्य स्फोटरूपनित्यशब्दात् क्रियाकारकफललक्षणाम्+ सर्वम्+ जगत्+अभिधेयभूतम्+ प्रभवति-इति+अर्थकम्+उक्तम्, एतेन+अपि स्फोटमतम्+ संमान्यते एव। 
	"स्फोट+आख्यशब्दस्य द्रव्यत्वम्+ गुणत्वम्+ वा"
	लिङ्गसंख्यान्वितम्+ द्रव्यम्+इति लक्षणत्वे तु स्फोटस्य द्रव्यत्वम्+एव। यद्यपि इदम्+ व्यावहारिकम्+ द्रव्यम्, तथा+अपि पारमार्थिकम्+अपि द्रव्यम्+इदम्+अस्ति+एव। "वायोः+अणूनाम्+ ज्ञानस्य शब्दत्वापत्तिः+इष्यते, इति वाक्यपदीये श्रीहरि+उक्तेः। किम्+ च परममहत्परिमाणवत्त्वरूपविभुत्वपक्षे कथम्+ शब्दस्य द्रव्यत्वमपलपितुम्+ शक्यम्+ स्यात्?
	ध्वनिरूपशब्दस्य तु गुणत्वम्+अपि उक्तम्+ वार्तिककृता तथाहि---"अतस्थैः+च गुणैः समासः+ वाच्यः, इति वार्तिके "नदी घोषः",  "पटहशब्दः" इत्यादीनि उदाहरणानि तत्र+उक्तानि द्रष्टव्यानि। "आकाशदेशः शब्दः, इति भाष्य+उक्त्या शब्दस्य+आकाशश्रितत्वेन गुणत्वम्+उक्तम्+ श्रीनागेशभट्टेन लघुमञ्जूषायाम्। 
	किम्+ च ---सत्त्वेनिविशते+अपैति पृथक्+जातिषु दृश्यते।
		आधेयः+च+अक्रियाजः+च, सः+असत्त्वप्रकृतिः+गुणः।। 
	इत्येतत्+भाष्य+उक्तलक्षणलक्षितम्+अपिगुणत्वम्+ तत्र तिष्ठति+एव। मीमांसादृष्ट्या+अपि शब्दस्य द्रव्यत्वम्+एव+अभ्युपगतम्+अस्ति। 
	"स्फोटः+ न द्रव्यम्+ न गुणः+अपि तु भावात्म+एव"
	वस्तुत एतत्+सर्वकार्यभूतशब्दस्य+एव वक्तुम्+शक्यते। वस्तुतः+तु सर्वकारणानाम्+अपिकारणभूतःअनादिनिधनः+ विभुः प्रपञ्चात्मकविवर्त+उपादानस्वरूपस्फोटपद+अभिधेयः पदार्थः+तु न द्रव्यादिरूपः गुणक्रियादिशून्यत्वात्। अपि तु केवलम्+ भावात्म+एव-इति वक्तुम्+शक्यते इति सिद्धान्तयति शब्दकौस्तुभे शाब्दिकप्रवराः श्रीभट्टोजि दीक्षिताः। 
	"स्फोटस्य चिद्रूपता श्रुतिसम्मता" 
    'वाक्+एव विश्वा भुवनानि जज्ञे, इत्येषा श्रुतिः+वाचः+ भुवनकर्तृत्वम्+ प्रतिपादयति। जज्ञे इत्यस्य+अन्तर्भावितण्यर्थतया 'जनितवती' इत्यर्थकरणात्। 'वाक्+एव+इदम्+ बुभुजे, इत्येषाश्रुतिः+वाचः+ भुवनपालकत्वम्+ संहारकत्वम्+ च प्रतिपादयति, भुजपालनाभ्यवहारयोः+इति स्मरणात्। एवम्+ च 'यतः+ वा इमानि भूतानि जायन्ते' येन जातानि जीवन्ति, यत्प्रयन्ति अभिसंविशन्ति, इत्यानि श्रुत्या सह+एकवाक्यतायै वाक्तत्त्वस्य ब्रह्मरूपता समायाति। ततः+च चिद्रूपता सुतराम्+ सिध्यति। एवम्+एव सद्रूपता+आनन्दरूपता+अपि बोध्या। वाग्वै ब्रह्म', इति श्रुतिः+अपि वाचः+ ब्रह्मरूपताम्+ प्रस्तौति। किम्+ च--यथा घटः सन्, पटः सन् इति+एवम्+ रूपेण प्रपञ्चमात्रे सद्रूप+अनुवेधः, घटः+ भाति, पटः+ भाति, इति+एवम्+ रूपेण प्रकाशरूपा+अनुवेधः, घटः प्रियः, पटः प्रियः इति+एवम्+ रूपेण+आनन्दरूपा+अनुवेधः। तथैव वाचक शब्दरूपा+अनुवेधः+अपि सर्वप्रपञ्चे इत्यनया रीत्या+अपि शब्दतत्त्वस्य चिद्रूपता सम्मान्यते एव मनीषिवरैः सुधीभिः। 
	स्फोटव्यञ्जकध्वनिविमर्शः 
	अथवा प्रतीतपदार्थकः+ लोके ध्वनिः शब्द इति+उच्यते, इति भाष्य+उक्त्या ध्वनिरूपः+अपि शब्दः+वैयाकरणैः स्वीक्रियते एव। परन्त्वयम्+ स्फोटस्य व्यञ्जकः+अर्थस्याबोधक एव। अयम्+एव वैखरीमध्यमा इति+एवम्+ शब्दैः संकेतितः+अस्ति। व्याकरणशास्त्रे हि चतस्रः+ वाचः सम्मानिताः सन्ति। तत्र सर्वप्राणिनाम्+ मूलाधारस्था तत्रत्थ संस्कृतपवनेन+अभिव्यज्यमानास्पन्दशून्या शब्दब्रह्मरूपा+अनादिनिधना या वाक् स+एव परा, इति+उच्यते। अनुपहितचितिः+एव+इयम्, स्वरूपज्योतिः+एव+अन्तः परा वामनपायिनी, इति स्मरणात्। ततः+नाभिपर्यन्तम्+आगच्छता तेन वायुना अभिव्यज्यमाना मनोगोचरीभूता वाक् 'पश्यन्ती' इति+उच्यते। 
	एतत्+उभयम्+अपि वाग्ब्रह्मयोगिनाम्+ समाधौ निर्विकल्पक सविकल्पकज्ञानविषय इति+उच्यते। ततः+हृदयपर्यन्तम्+आक्रामता+अनेन वायुना+अभिव्यज्यमाना तत्तत्+अर्थवाचकस्फोट+अभिव्यञ्जिका स्वमात्रश्रव्यासूक्ष्मा जपादौ बुद्धिनिर्ग्राह्या मध्यमा वाक्+उच्यते। ततः+च मुखदेशम्+आरोहता तेन वायुना मूर्धानम्+आहत्य परावृत्य च तत्तत्+स्थानेषु अभिव्यज्यमाना परश्रोत्रेणा+अपि ग्रहण+अर्हा वैखरी वाक्+उच्यते। उक्तम्+ च लघुमञ्जूषायाम्---
	परा वाङ्मूलचक्रस्था पश्यन्ती नाभिगा स्मृता। 
	हृदिस्था मध्यमा ज्ञेया वैखरी स्यात्तु कण्ठगा।। इति।। 
	तथाहि---
	चत्वारि वाक्परिमिता पदानि, 
	तानि विदुः+ब्राह्मणाया मनीषिणः। 
	गुहायाम्+ त्रीणि निहिता नेङ्गयन्ति, 
	तुरीयम्+ वाचः+ मनुष्या वदन्ति।। इति।। 
    अत्र+एतन्मन्त्रम्+ व्याचक्षाणम्+ भाष्यम्+ विवृण्वन् श्रीनागोजिभट्टः उद्योते--परापश्यन्तीमध्यमावैखरीणाम्+ चतसृणाम्+ वाचाम्+ स्पष्टमुल्लेखकृतः+अस्ति। 
	यत्तु--वैखर्य्यमध्यमायाः+च पश्यन्त्याश्च+एतत्+अद्भुतम्। 
	अनेकतीर्थभेदायाः+त्रय्या वाचः परम्+ पदम्। । 
    इति वाक्यपदीयब्रह्मकाण्डस्थकारिकायाम्+ तिसृणाम्+एव वाचाम्+ वर्णनम्+उपलभ्यते।
	तत्तु--व्याकरणशास्त्रविषयीभूतानाम्+ वाचाम्+ प्रदर्शनम्। पश्यन्त्याम्+अपि योगिनाम्+ प्रकृतिप्रत्ययविभाग+अवगतिः+भवति+एव। पराख्यायाम्+ वाचि तु तेषाम्+अपि न तदवगतिः। उक्तम्+ च--
	स्वरूपज्योतिः+एव+अन्तः परावाक्+अनपायिनी। 
	तस्याम्+ दृष्टस्वरूपायाम्+अधिकारः+ निवर्तते।। इति।।
    इत्त्थम्+ च परावाचः+ व्याकरणशास्त्रविषयत्व+अभावः स्फुटम्+एव प्रतिपादितः। 
	"स्फोटव्यञ्जकता वैखरी मध्यमयोः+उभयत्व+अभावः स्फुटम्+एव प्रतिपादितः। 
	स्फोटव्यञ्जकता वैखरी मध्यमयोः+उभयोः+अन्यतरस्या एव वा"
    तत्र वैखरीमध्यमा चेति+उभये अपि स्फोटम्+ व्यञ्जयतः इति महाभाष्यमतम्। तथाहि--"श्रोत+उपलब्धिः+बुद्धिनिः+ग्राह्यः प्रयोगेण+अभिज्वलित आकाशदेशः शब्दः, इति भाष्ये प्रयोगपदम्+ वैखरीध्वनिपरम्+इति प्रदीपकारः। बुद्धिनिर्ग्राह्य इत्यत्र बुद्धिपदम्+ मध्यमा परम्+इति उभयोः+व्यञ्जकता सिध्यति। इयम्+एव सरणिः श्रीभर्तृहरि-भट्टोजिदीक्षितप्रभृतीनाम्+ वैयाकरणमूर्धन्यानाम्। 
	भूषणसारकृता श्रीकौण्डभट्टेन तु वायुसंयोगस्य स्फोटव्यञ्जकता उक्ता। सा तु ध्वनिना+अन्यथा सिद्धत्वात् भाष्यविरुद्धत्वात्+च न सम्मानास्पदम्। एवम् परमलघुमञ्जूषायाम्+ श्रीनागोजिभट्टेन मध्यमाध्वनेः+एव व्यञ्जकत्वम्+उक्तम्। 
	वैखर्य्या कृतः+ नादः, परश्रवणगोचरः। 
	मध्यमया कृतः+ नादः, स्फेटव्यञ्जक उच्यते।।
    इति कारिका प्रमाणत्वन च+उपन्यस्ता। तत्+च+इदम्+ मतम्+ वक्तुः कृते चेत्, सत्यम्। श्रोतृणाम्+ कृते तु वेखरीध्वनिः+एव व्यञ्जक, भाष्यम्+उद्धरता। तस्य हि प्रयोगेण वैखरी रूपेण अभिज्वलितः स्वरूपरूषितः कृतः, इत्यर्थ इति। 
	उक्तकारिकायाम्+ परश्रवणगोचर इति+एतस्य परेषाम्+ श्रोतृणाम्+ श्रवणगोचरः सन् स्फोटव्यञ्जक इत्यर्थः, स्फोटव्यञ्जक इत्यस्य वक्तुः+हृदये इति शेषः। कृत इत्यस्य वक्त्रृ+उच्चारित इत्यर्थः। वैखर्य्या इति मध्यमया इति च+अभेदे तृतीया, एवम्+ च वैखरीरूपः+ मध्यमारूपः+च नाद ध्वनिः+इति विवरणेन सर्वम्+इष्टम्+ तात्पर्यम्+ सेद्धुम्+अर्हति। 
		आचार्य श्रीहरिसम्मतम्+ वैखरीस्वरूपद्वयम्
	वाक्यपदीये वैखर्य्याः स्वरूपद्वयम्+उक्तम्+ श्रीहरिणा। तथाहि--
		प्राकृतस्य ध्वनेः कालः शब्दस्य+इति+उपचर्यते। 
		शब्दस्य+ऊर्ध्वम्+अभिव्यक्तेः+वृत्तिभेदे तु वैकृताः।।
	महर्षिश्रीव्याडिप्रणीते संग्रहे+अपि एवम्+एव विभागद्वयम्+ प्रदर्शितम्। 
	तथाहि--शब्दस्य ग्रहणे हेतुः प्राकृतः+ ध्वनिः+इष्यते।
	स्थितिभेदे निमित्तत्वम्+ वैकृतः प्रतिपद्यते।। इति।। 
     एवम्+ च स्फोटस्य+अभिव्यञ्जने प्राकृतः+ ध्वनिरुपयुज्यते, स्वीयमात्राकालादिना च नित्यम्+अपि स्फोटम्+ परिच्छिनत्ति। स्फोटस्य+अभिव्यक्ति+उत्तरम्+ द्रुतादि वृत्तिभेदे वैकृतः+ ध्वनिः+निमित्तम्+ भवति। द्रुतमध्यमविलम्बितवृत्तीनाम्+ लक्षणानि कृतानि प्रदीपकृता श्रीकैयटेन। 
	"वैखरीध्वनिविषये सूत्रकृन्मतम्+ यजुः प्रातिशाख्य मतम्+ च, वैखरीध्वनिविषये सूत्रकृता महामुनिपाणिनिना शिक्षायाम्+उक्तम्--
	आत्मा बुद्ध्या समेत्यार्थान् मनः+ युङ्क्ते विवक्षया। 
	मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्।। 
	स+उदीर्णः+ मूर्ध्न्यभिहितः+ वक्त्रम्+आपद्य मारुतः। 
	वर्णान् जनयते--इति। 
	यद्यपि अनया+उक्त्या स्वरसतः+ वायोः+निमित्तहेतुता लभ्यते, तत्र च मारुतः परादि+आख्यमन्तः स्थितम्+ ज्ञानरूपम्+ शब्दम्+वर्णत्वेन+अभिव्यक्ति इत्यर्थम्+ स्पष्टम्+आयाति। अस्मिन्श्च+अर्थे वक्ष्यमाणभाष्यमतेन सह+एकवाक्यता सम्भवति। तथापि प्राणादिरूपस्य वायोः परिणाम भूतः+अयम्+ ध्वनिः+इति+अभिमतम्+ सूत्रकारोयम्+इति कैश्चित्+उच्यते। व्यख्यायते च+उक्तः शिक्षाग्रंथः-'मारुत एव नामेः+ऊर्ध्वमुद्यन् मूर्ध्नभिहत आत्मानम्+ शब्दत्वेन अभिव्यनक्ति, इति+एवम्+ रूपेण। 
	एवम्+एव---वैखरीशब्दः+ वायोः परिणाम इत यजुः प्रातिशाख्यम्। तथाहि--'वायुः खात्, इति महर्षिः कात्यायनः सूत्रयति। तस्य+अयम्+अर्थः--वायुः शब्दस्य कारणम्। स  च खात् आकाशाद् भवति, ननु वायुः शब्दस्य निमित्तकारणम्+एव+अस्तु न तु+उपादानम्+इति कथम्+ तत्परिणामः शब्दः? इति  जिज्ञासायाम्+ द्वितीयम्+ सूत्रम्--शब्दः+तत्र,। शब्दः+तदात्मकः+ वाय्वात्मक इत्यर्थः। ननु यदि शब्दः+वाय्वात्मकः+तदा वायोः प्रायेण सर्वगतत्वात् सदाकालम्+ तत्र+उपलब्धिः स्यात्+शब्दस्य+इति चेत्+तत्र+उच्यते--'संकर+उपेति तृतीयम्+ सूत्रम्। हृदि शब्दस्य सम्यक्करणैः+उपहितः+ वायुः+वेणुशङ्खादिभिः शब्दीभवति--इत्यनेन शब्दस्य वायुपरिणामता सुष्ठु उच्यते। शब्दीभवनप्रकारः+अपि दर्शितः+तत्र+एव "ससंघातादीन् वाक्, इति चतुर्थसूत्रेण। तथाहि--सः पूर्व+उक्त+उवस्थापन्नः+ वायुः संघातादीन् प्राप्य वाग् भवति-संघातः पुरुषप्रयत्नः स आदिः+एषाम्+ स्थानादीनाम्+ ते संघातादयः+तान् प्रात्य वाग् भवति वर्णो भवति--इत्यर्थः। 
		"स्फोटभेदविमर्शः"
	इत्थम्+ च शब्दप्रमाणप्रस्तावे स्फोटस्य तद्व्यञ्जकस्य च स्वरूपम्+ निरूप्य स्फोटभेदनिरूपणम्+उपक्रम्यते। तत्र च प्रक्रियाकल्प+अनुरोधेन शब्दिकैः+अष्टौ पक्षा उपस्थाप्यन्ते। तथाहि--वर्णस्फोटः, पदस्फोटः, वाक्यस्फोटः, जातिपक्षे च--वर्णजातिस्फोटः, पदजातिस्फोटः, वाक्यजातिस्फोटश्च+इति त्रयः। तत्र च--किञ्चिद् वर्णव्यत्यासादिना शक्तता+अवच्छेदक+आनुपूर्वीम्+अङ्गस्य प्रतिपदम्+औत्सर्गिकतया तत्र च केनचित् प्रथमम्+ शक्तिग्रहात् केन कस्य स्मरणम्+इत्यत्र विनिगमना विरहात् ऋषभः+ वृषभः+ वृष इत्यादौ+इव 'कर्', 'कार्', 'कुर्' 'चकर्' इत्यादीनाम्+ प्रयोगसमवायिनाम्+ सर्वेषाम्+एव वर्णानाम्+ तत्तत्+आनुपूर्व्यवच्छिन्नाम्+ वाचकत+इति वार्णस्फोटपक्षः। 
	रामम्+, रामेण, रामाय, हरिम्+, हरी, हरीन् इत्यादौ परिनिष्ठिते रूपे कियानंशः+ द्रव्यादिवाचकः, कियान्श्च  कर्मत्वादेः+इत्यस्य विनुगन्तुम्+अशक्यतया रामम्+इत्यादि पदम्+एव वाचक द्रव्य+अभिन्नकर्मण इति पदस्फोटपक्षः। 
	दधि+इदम्, हरे+एव, विष्णो+एव, इत्यादौ+अपि विनिगमनाविरहसाम्याद् वाक्यम्+एव विशिष्ट+अर्थे शक्तम्+इति वाक्यस्फोटपक्षः। 
	एकः पट इति वदेकम्+ पदम्+एकम्+ वाक्यम्+इत+अबाधितप्रतीत्या वर्णातिरिक्तम्+एव पदम्+ वाक्यम्+ वा अखण्डम्+ वर्णव्यङ्ग्यम्--इत्थम्+ पञ्चव्यक्ति स्फोटाः। 
	जातिस्फोटवादिनः+तु घाकारोत्तरटत्वादिकम्+ शक्तता+अवच्छेदकतया आद्यपक्षत्रये+अपि यथायथं वक्तव्यम्, अन्यथा सरसरः+, इत्यादौ+अर्थविशेषबोधः+ न स्यात्। तत्+च+उपाधिरूपम्, उपाधिः+च परम्परासम्बद्धा जातिः+एव। सा च सर्वाधिष्ठानब्रह्मस्वरूपात्मिका। तथा च शक्याम्+श इव शक्तांशे+अपि न्यायसाम्येना+अकृत्यधिकरणरीत्या ब्रह्मतत्त्वम्+एव तत्तत्+उपहितम्+ वाच्यम्+ वाचकम्+ च। अविद्या आविद्यक धर्मविशेषः+ वा--जातिः+इति पक्षे तु स+एववाचिका+अस्तु इति सिद्धान्तयन्ति। 
	'उक्तेषु अष्टसु स्फोटेषु प्रमाणानि' 
	एतेषु अष्टसु स्फोटेषु यथायथम्+ प्रमाणानि उपन्यस्यन्ते। तथाहि---स्थानिवत्+सूत्रे--'सर्वे सर्वपदादेशाः', इति भाष्यम्। तत्र पद्यते+अर्थः+अनेन+इति अर्थवदिह पदम्+ न तु सुप्तिङन्तरूपम् तथा च एरुः+इत्यस्य ते+अस्तुः+इत्यर्थ इति टीकाग्रन्थः+च वर्णस्फोटे+अनुकूलः। तथा स्थान्यर्थाभिधानसमर्थस्य+एव+आदेशता इति स्थाने+अन्तरतमपरिभाषया+एव तत्स्थस्थभिपाम्+इत्यादिषु निर्वाहे तदर्थ यथासंख्यसूत्रम्+ नारब्धव्यम्+इति भाष्यम्+अपि। 
	पदस्फोटवाक्यस्फोटौ तु इह+एव प्रघट्टके--येन+उच्चारितेन+इति भाष्यप्रतीकम्+आदाय भाष्यार्थतया वर्णितौ श्रीकैयटेन। वर्णव्यतिरिक्तस्य पदवाक्यस्य वेति वदता तयोः+अखण्डता+अपि+उक्ता। नित्येषु शब्देषु कूटस्थः+अविचालिभिः+वर्णौ भवितव्यम्+इति तत्र तत्र भाष्ये सखण्डता+अपि+उक्ता। ताम्+ विना तत्र वर्णानुपलब्धेः पस्पशायाम्+एव+अन्यत्रप्रघट्टके किम्+ पुनः+इत्यादि भाष्यम्+उपादाय केचिद् वर्णस्फोटमपरे पदस्फोटम्+ च+आहुः+इति ब्रुवता श्रीकैयटेन अइउण् इत्यत्र व्यक्तिजातिस्फोटयोः+बलाबलम्+ चिन्तयता, प्रत्याहार+अह्निकान्ते 'अक्षरम्+ नक्षरम्+ विद्यात्' इति भाष्यव्यख्य+अवसरे व्यवहारनित्यता तु वर्णपदवाक्यस्फोटानाम्, नित्यत्वम्+ तु जातिस्फोटस्य+एव इतिप्रतिपादयता, अनुपदेव 'ब्रह्मतत्त्वम्+एव हि शब्दरूपतया भाति, इति व्याचक्षाणेन च तेन सर्वे पक्षाः सूचिता एव--इति विवेकः। 
	'वाक्ये स्फोटे एव सूत्रकृताम्+ विशेषतः सम्मतिः'
    स्वरूपम्+ शाब्दस्य+इति सूत्रम्+ विदधता महर्षि पाणिनिना वाक्यस्फोटे स्वीया दृढा सम्मतिः सूचिता अस्ति। यतः+हि--व्याकरणशास्त्रे शब्दः स्वार्थविशिष्टस्य स्वरूपस्य बोधकः+ भवति--इति स्वरूपम्+इति सूत्रेण+उच्यते। शब्दपदेन कस्य ग्रहणम्+इत्यत्र आचार्यपाणिनिः स्वयम्+ ब्रवीति--वचः+अशब्दसंज्ञायाम्+इति। अनेन सूत्रेण वाक्यम्+ शब्द इति+अनयोः पर्यायता लभ्यते। एवम्+ च वाक्यस्य वाचकत्वम्+ सुस्पष्टम्+आयाति इति वाक्यस्फोटः+तम्मते सिद्धान्तितः। 
		'मतान्तरदृष्ट्या स्फोटवादनिरासः'
	पदवाक्ययोः+वर्तमाना वर्णाः (ध्वनयः) स्फोटम्+ नाभिव्यञ्जन्ति, धर्मिणः स्फोटस्य+असिद्धत्वात् इति तस्य+अवाचकत्वे न+एव दृष्टविरोधः। उक्तम्+ च श्लोकवार्तिके-
	न+अर्थस्य वाचकः स्फोटः+ वर्णेभ्यः+ व्यतिरेकतः। 
	घटादिवत्+न दृष्टेन विरोधः+ धर्म्यसिद्धितः।। इति। 
	एवम्+एव उत्तरमीमांसादर्शने+अपि पदस्फोट-वाक्यस्फोटयोः+अनङ्गीकारोः+ दृश्यते। तथाहि--गौः+इति+एकः शब्दः इति  या बुद्धिः सा वर्णेषु एकर्थविषयबोधजनकत्वेन+औपाधिकी, वन-सेनादि बुद्धिवत्। उपलब्धिक्रमस्य+उपलभ्यमानवर्णेषु आरोपेण राज-जरा इत्यनयोः+अविशेषः सम्पादनीयः। दृष्टस्य वर्णानाम्+अर्थबोधकत्वस्य हानिः, अदृष्टस्य स्फोटस्य कल्पन+इति गौरवम्+ न सोढव्यम्+इत्यादिबहुयुक्तिभिः स्वसिद्धान्तः समर्थितः। 
	एवम्+एव जैनदर्शनस्य+अपि स्फोटवादप्रतिकूला मतिः। तथाहि---शब्दार्थ+उपलब्धिनिमित्तक्षयोपशम प्रतिनियमादविनष्टा एव पूर्व वर्णसंविदः+तत्रसंस्काराः+च+अन्त्यवर्णसंस्कारम्+ विदधाति। तथाभूतसंस्कारप्रमवस्मृतिसव्यवेक्षोव+अन्त्यः+ वर्णः पदार्थ प्रतिप्रत्ति हेतुः। वाक्यार्थप्रतिपत्तौ+अपि अयम्+एव न्यायः+अनङ्गीकरणीयः इत्यादिरीत्या पदवाक्यार्थप्रतिपत्तिः सम्पादनीया इति स्फोटवादः+ न सम्मान्यते जैनदर्शन+आचार्यैः+अपि। 
	'स्फोटतत्त्वनिरासे न्यायदर्शविचारः'
    पूर्व पूर्वम्+ वर्णानुभवजनितसंस्कारसहितचरमवर्णानुभवरूपः+उद्बोधक+उद्बोधित-चरमवर्णविषयकसंस्कारेण+एव क्रमिकतत्तत्+वर्णविषयकपदस्मरणस्य+उपपादनेन सकलॉ+इष्टसिद्धेः स्फोटवादी नैयायिकमूर्धन्येन+एव+अभ्युपेयते। किम्+ च पूर्व पूर्व वर्णानुभवजनितसंस्काराणाम्+ सहकारेण चरमवर्णेन श्रोत्र+इन्द्रियस्य समवायसम्बन्धेन च समूहालम्बनश्रावणप्रत्यक्षापि भवितुम्+अर्हति, सुरभिचन्दनम्+इत्यत्र यथा सौरभ+अंशे ज्ञानलक्षणः, चन्दनामंशे संयोगः सन्निकर्ष इति अलौकिकलौकिक+उभाभ्याम्+ स सन्निकर्षाभ्याम्+एकम्+ चाक्षुषप्रत्यक्षम्+ जायते, तद्वत् पूर्व-पूर्व-वर्णानुभवजन्य-संस्कारस्य तज्जन्यस्मृतेः+वा ज्ञानलक्षणत्वम्, चरमवर्णे समवाय इति अलौकिक-लौकिक+उभयविधसन्निकर्षजन्यम्+एकम्+ घटपटादिसमूहालम्बनम्+ श्रावणम्+ प्रत्यक्षम्+ सम्पादयितुम्+ शक्यम् शाब्दबोधात्+अव्यवहितप्राक्+क्षणे तस्य प्रत्यक्षस्य नष्टतया तत्+जन्यसंस्कारजनितम्+ स्मरणम्+ वा मन्तव्यम्। एवम्+ रीत्या पदस्य प्रत्यक्षे स्मरणे वा उपपादिते स्फोटकल्पना मुधैव शाब्दिकैः स्वीक्रियते, श्रूयमाणवर्णेभ्यः+अतिरिक्तस्य तस्य स्वीकारे+अनुभवविरोधः+ गौरवम्+ च ध्रुवम्+ प्रसजति। 
	अत एव न पदवाक्ययोः स्फोटरूपता न+एव+अभ्युपेयते कैश्चित्+अपि दार्शनिकैः। ऋषीणाम्+अपि सिद्धान्तः परस्परम्+ न विरुद्धाः। उपेयप्रतिपत्ति+अर्था उपाया अव्यवस्थिताः, इति सिद्धान्तेन+अव्यवस्थितानाम्+उपायानाम्+ प्रतिपत्तौ हेतुभेदस्य निश्चप्रचम्+ सम्भवात्। 
	'वाग्वै ब्रह्म, इत्यादि श्रुतयः+अपि उपादान+उपादेयोः+अभेद+उपचारेण सुष्ठु योजनीयाः, 'अन्नम्+ ब्रह्म' 'मनः+ ब्रह्म' इत्यादिश्रुतिशतवत्। 
	किम्+ च--वर्णानाम्+ वाचकत्वपक्षे यः+ दोषः, स एव स्फोटव्यञ्जकत्वपक्षे+अपि प्रसक्तः। प्रत्येकम्+ व्यञ्जकत्वम्+अभ्युपगम्य तस्य दोषस्य+उद्धारः कर्तुम्+ न सुशकः। प्रथमादिव्यञ्जकेन+एव+उपपत्तौ द्वितीयादिव्यञ्जकानाम्+ वैयर्थ्यप्रसङ्गात्। यत्+च--द्वितीयादीनाम्+ व्यञ्जकानाम्+ स्फुट-स्फुटतर-स्फुटतमप्रकाशनार्थतया साफल्यम्+ ब्रूषे, तत्+अपि न शोभनम्+ प्रतिभाति, प्रकाशसाधनीभूतासु तत्तत्+वृत्तिषु स्फुटत्व+अस्फुटत्वयोः+निर्वक्तुम्+अशक्यत्वात्। 
	अतः+च+अनुभवसिद्धम्+ श्रूयमाणवर्णानाम्+ वाचकत्वम्+ विहाय विस्फोटवति जर्जरे स्फोटवादे शाब्दिकमर्मविद्भिः+आस्था न विधॆया, न+अपि अन्यैः+दार्शनिकाग्रेसरैः+इति साग्रहम्+ प्रतिवेदयन्ति न्यायदर्शनरहस्यज्ञा गौतमीयाः। 
		न्यायदर्शनरीत्या उक्तव्याकरणमतनिरासः 
	व्याकरणदर्शनपद्धत्या उक्ताः पदार्थाः शाब्दबोधविषयतया न+अभ्युपेयन्ते न्यायदर्शनमर्मज्ञैः। तथाहि---फलव्यापारः+ धात्वर्थः+  इति पक्षः+ न सम्मतः+ नव्यनैयायिकानाम्। अपितु फला+अवच्छिन्नः+ व्यापार एव धात्वर्थः। किम्+ च व्यापारमात्रम्+ धात्वर्थः, फलम्+ तु द्वितीयविभक्तेः+अर्थः, इत्यपि न्यायमतविशेषः। किम्+  वा भवतु नाम तयोः+धात्वर्थत्वम्, तावता+अपि तिबादि+अर्थ+ न कर्ता कर्म वा, अपितु कर्तृत्वम्, कर्मत्वम्+एव वा। तत्+च कर्तृत्वम्+ कृतिरूप्। अत एव कृतित्वस्य शक्यता+अवच्छेदकतायाम्+ लाघवम्+ सुतराम्+ भवति। अपि च समानाभिधानश्रुत्या अस्याम्+ कृतौ+एव तिबादि+अर्थस्य वर्तमानादि कालस्य+अन्वयः सुष्ठु कर्तुम्+ शक्यः। अपि च--कर्तृरूपस्य तिङथस्य  स्वीकारे-प्रकृतिप्रत्ययौ सहार्थम्+ ब्रूतः+तयोः प्रत्ययार्थः प्रधानम्+इति न्यायेन कर्तुः प्राधान्ये प्रथमान्तार्थमुख्यविशेष्यकबोध एव शाब्दिकैः+अभ्युपेतव्यः स्यात्, ततः+च स्वसिद्धान्तप्रच्युतिः, परसिद्धान्त+अभ्युपगमः+च कर्तव्यः+ भविष्यति। किम्+ च पञ्चकम्+ प्रातिपदिकार्थ इति पक्षे+अपि न रोचते न्यायमर्मज्ञेभ्यः। 'व्यक्ति+आकृतिजातयः+तु पदार्थः' इति सूत्रतया भगवता गोतमेन लिङ्गसंख्यादीनाम्+ नामार्थत्वानभ्युपगमात्। एवम्+एव बौद्धपदार्थसत्ता+अपि खपुष्पायमाणा एव प्रतीयते। प्रत्यक्षम्+ बाह्यम्+ पदार्थम्+अभ्युपगम्या+अपि तत्स्वीकारे मुधैव गौरवात्। यदि च ईदृशः+ देवदत्त इति ऋषि+अनुभवस्य तत्र प्रामाण्यम्+उच्यते, तत्+अपि न शोभनम्। बुद्धिविषयस्य बौद्धपदार्थस्य+अस्माभिः+अपि स्वीकारेण तत एव तत्संगतेः। नहि घटादयः+ बाह्या एव न बुद्धविषया इति केन+अपि वक्तुम्+शक्यते। भवत्सम्मता अन्तःकरणपरिणामभूता बौद्धा न स्वीक्रयन्ते। घटम्+ करोति+इत्यादौ कर्मसंज्ञा+अपि घटपदस्य घटकारणीभूतमृत्पिण्डे लक्षणाया+अपि+उपपादयितुम्+ शक्या, ओदनम्+ पचति+इत्यादौ यथा ओदनपदस्य तण्डुले लक्षणा, तद्वत्। 
	एवम्+ च मृत्पिण्डम्+ तादृशम्+ करोति, येन स घटात्मना परिणमति एवम्+एव शब्दस्य स्वरूपम्+ ज्ञानमात्रे भासते इति कथनम्+अपि न युक्तिसहम्। निर्विकल्पकप्रत्यक्षादौ तद्व्यभिचारस्य+अनुभूयमानत्वात्। पशुपक्ष्यादिभिः क्रियमाणे ज्ञाने व्यभिचारात्+च। किम्+च शशशृङ्गादौ श्रृङ्गे शशीयत्वभ्रम एव भवति। न तत्र विशिष्टस्य+एकः कश्चन अर्थः न+अपि समासग्रहणम्+ नियामकम्+अपि तु विधायकम्+एव, तेन प्रातिपदिकसंज्ञा सुष्ठु सिध्यति। एवम्+ विषयताभानम्+अपि न शोभनम्, एकेन+एव सन्निकर्षेण 'घटस्वरूपम्' 'रूपवान् घटः' इति प्रत्यक्षस्य क्रियामाणत्वात्। इयान् विशेषः--यदा रूपस्य विशेष्यत्वम्+अभिलिलापयिषितम्+ तदा 'घटस्वरूपम्' इति यदा च घटस्य विशेष्यत्वम्+अभिलिलापयिषितम्+ तदा 'रूपवान् घटः' प्रत्यक्षम्+उदेति। ज्ञानमात्रस्य सविषयकत्वनियमेन विषयताभानम्+सुतराम्+ भविष्यत, न तु पदार्थविधया। 
	एवम्+एव व्यापारमुख्यविशेष्यकः शाब्दबोध इति सिद्धान्तः+अपि न रमणीयतरः। प्रकृति-प्रत्ययौ सहार्थम्+इति नियमेन कर्तुः+एव प्राधान्यापातात्। किञ्च कर्तुः तिबर्थत्व+अभावे+अपि प्रथमान्त+अर्थस्य व्यापार+आश्रयस्य व्यापरम्+ प्रति जनकत्वेन प्राधान्यम्+ यत्+लोके प्रसिद्धम्+ चकास्ति, तत् केन अपलपितुम्+ शक्यम्+अस्ति, प्रधानम्+ च सर्वतः+ बलवत्+इति प्रथमान्त+अर्थस्य मुख्याविशेष्यता+अभ्युपगन्तव्य+एव+अनिच्छया+अपि भवद्भिः। कर्मणि प्रत्यये कर्मणोपि फल+अपेक्षया जनकत्वेन प्राधान्यम्+ वर्तते एव। 
	ननु 'भावप्रधानम्+आख्यातम्' सत्त्वप्रधानानि नामानि इत्यादि वाक्यानाम् ऋषिप्रोक्तानाम्+ का गतिः इदानीम्+इति चेत्, उच्यते--धात्वर्थफलापेक्षया भावस्य (व्यापारस्य) प्राधान्यम्+इति+एव तात्पर्यम्। यथा बहुषु प्रातिपदिक+अर्थेषु द्रव्यस्य प्राधान्यम्। न तु वाक्यार्थ+अन्तः+पातिनाम्+ सर्वपदार्थानाम्+ मध्ये व्यापारस्य प्रधानत्वम्+इति दिक्प्रदर्शनम्+ न्यायशास्त्रविदुषाम्+इति शम्।
	व्याकरणदर्शनसम्मताः शाब्दबोधविषयीभूताः पदार्थाः 
	शाब्दबोधे प्रायः प्रतिवाक्यार्थम्+ कियन्तः पदार्थाः सन्निविष्टा भवन्ति? इति व्याकरणदर्शनरीत्या प्रत्याख्येयदृष्ट्या प्रदर्श्यन्ते। तत्र प्रतिवाक्यम्+ क्रियापदम्+ कारकपदम्+ तत्+विशेषणपदम्+ च अधिकात्+अधिकम्+ भवितुम्+अर्हन्ति। तत्र च क्रियापदे धातुभागे विक्लिति+आदि फलम्+ फूत्कारादिव्यापारः+च+इत्यर्थद्वयम्। तिबादिरूपे प्रत्ययभागे च कर्तृकर्मान्यतरत्, वर्तमानभूतभविष्यत्कालान्यतमः, एकत्वबहुत्वसंख्या+अन्यतमा च+इति त्रयः+अर्थाः। कारकपदे प्रातिपदिकभागे प्रवृत्तिनिमित्त-तदाश्रय-लिङ्ग-संख्या-कारकाणि इति पञ्च अर्थाः। स्वादिप्रत्ययानाम्+ च+अत्र पक्षे द्योतकता+एव न तु वाचकता। उक्तम्+ च भाष्यकृद्भिः--द्योतिका वाचिका वा स्युः+द्वित्वादीनाम्+ विभक्तयः, इति। उक्तयोः+द्वयोः+अपि+अंशयः+ शब्दस्य स्वरूपम्+ पदार्थनिष्ठप्रकारत्वादिविषयता च+इति नियमेन भासमानाः पदार्थाः, शब्दस्य स्वरूपम्+ तु प्रत्ययाम्शे+अपि बोध्यम्। इत्त्थम्+ संकलनया द्वयोः+अपि+अंशयोः सप्तसप्त अर्थाः सम्भवन्ति, लिङ्गसंख्यादि वृत्तिधर्मभेदविमर्शे विषयताभेदविमर्शे तु नाना पदार्था द्रष्टव्याः। तत्र+अपि व्याकरणदर्शनहृदयभूतबौद्धपदार्थपक्षाश्रयणे तु यावन्तः+ बाह्या अर्थाः+तावन्त एव अन्तःकरणे अनादिकालतः संस्कारात्मना+अवस्थिता बौद्धाः पदार्थाः ज्ञातव्याः। उक्तम्+ च बौद्धपदार्थसत्तायाम्+ भाष्यकृता भगवता 'उपदेशे+अजनुनासिक इत्', इति सूत्रे---'अङ्गदी कुण्डली व्यूढोरस्कः+ वृत्तबाहुः+ईदृशः+ देवदत्तः', इति। अत्र यादृशः+ देवदत्तः+ बुद्धौ भासते, ईदृशः+ बाह्य इत्यर्थः, स च बौद्धपदार्थसत्त्वम्+अन्तरा कथम्+ संगच्छेत?'एवम्+एव 'हेतुमति च+इत्यादि सूत्रस्थैः+भाष्यग्रन्थैः+अपि बौद्धपदार्थसत्त्वम्+ सुष्ठु समर्थितं भवति। 
	किम्+ च 'घटम्+ करोति', इत्यादौ घटस्य कर्मसंज्ञासिद्धिः कथम्+ स्यात् बौद्धपदार्थम्+अन्तरा, बाह्यस्यघटस्य+इदानीम्+अभावात्। एवम्+एव शशश्रृङ्गादिशब्दानाम्+ प्रातिपदिकसंज्ञार्थम्+अपि बौद्धपदार्थः स्वीकार्य एव। अन्यथा तत्र बाह्यार्थ+अभावेन सा कथम्+ स्यात्। किम्+ च बौद्धार्थ+अभिन्ना यत्र बाह्यार्थाः+तत्र+एव शब्दस्य प्रामाण्यम्+ न+अन्यत्र शशश्रृङ्गादौ इत्यपि बोध्यम्। 
	शब्दः+तु शाब्दबोधे तत्तत्+शब्दत्वेन प्रविशति। विषयताभानम्+तु स्वरूपत एव। किम्+ च+अस्य ज्ञानमात्रे भानम्+अभ्युपेयते शाब्दिकैः। अत एव यत्+ज्ञानम्+ यत्+शब्दविषयकम्+ प्रतीयते, तत् तत्+शब्दजन्यविषयतासमानविषयताकम्+ प्रति+एतव्यम्+इति नियमम्+ प्रतिपादयता लघुमञ्जूषाटीका-कृता श्रीदुर्बलाचार्येण ज्ञानमात्रे विषयतामान+अनुरोधेन सर्वत्र ज्ञाने शब्दविषयकत्वम्+अपि साधितम्। अन्यथा 'घटस्य रूपम्' 'घटः+ रूपवान्' इत्यादिप्रत्यक्षे सन्निकर्षादिभिः+विषयताविशेषः+ न व्यपतिष्ठते। 
	यदि तु प्रवृत्तिनिमित्तादिवद् घटादिनिष्ठानाम्+ गुणादीनाम्+अपि शाब्दबोधे सामान्यरूपेण मानम्, तदा इतोपि+अधिका अर्थाः शाब्दीम्+ विषयताम्+अनुभवति। ध्वनिनम्+ च+एतत् 'गुणसमुदायः+ द्रव्यम्', इति सिद्धान्तयता भगवता पतञ्जलिना। अत एव च--अनिर्ज्ञातार्थस्य साकल्येन ज्ञापकत्वम्+इति प्रमाणसामान्यलक्षणम् 'उपमानानि सामान्यवचनैः', इति सूत्रस्थभाष्यसम्मतम्+ साकल्यपदस्य समीचीनम्+ साफल्यम्+ प्रकटयति।
		'क्वचिद्वाक्ये शाब्दबोधप्रकारः' 
	उक्तार्थविषयकः शाब्दबोधः क्वचिद् वाक्ये+अवश्यम्+ दर्शनीय इति जिज्ञासायाम्+उच्यते--'चैत्रः+ ग्रामम्+ गच्छति', इति वाक्यम्+ दृष्टान्तीकृत्य। अत गम् धातोः संयोगरूपे फले तत्+जनके व्यापारे च शक्तिः। यिप्प्रत्ययस्य कर्तरि एतत्वे वर्तमानकाले च शक्तिः। चैत्रपदस्य चैत्रत्वादिविशिष्टे द्रव्ये च शक्तिः, सुब्बिभक्तिः+तदर्था+अनुवादिका। ग्रामपदस्य+अपि ग्रामत्वादि विशिष्टे शक्तिः, अम्प्रत्ययस्या+अपि एकत्वे कर्मणि च सा। तत्र व्यापारमुख्यविशेष्यकबोधवादिनाम्+ शाब्दिकानाम्+ मते--तिबर्थस्य कर्तुः वृत्तित्वसम्बन्धेन, वर्तमानकालस्य च+अवच्छेद्यत्वसम्बन्धेन धात्वर्थे व्यापारे+अन्वयः। तिबर्थ+एकत्वस्य समवायसम्बन्धेन कर्तरि, तत्र+एव च  कर्तरि चैत्रपदार्थस्य+अभेदेन+अन्वयः। अम्प्रत्ययार्थ कर्मणि अमर्थ+एकत्वस्य समवायेन, ग्रामरूपप्रकृत्यर्थस्य च+अभेदेन, कर्मणः+च वृत्तित्वसम्बन्धेन संयोगरूपे फले, तस्य च जनकत्वसम्बन्धेन व्यापारे+अन्वयः। 
	एवम्+ च--'चैत्र+अभिन्नैक कर्तृवृत्तिः वर्तमानकाल+अवच्छिन्नः ग्रामाभिन्नैकत्वविशिष्टकर्मवृत्तिसंयोगजनकः+ व्यापारः, इति शाब्दबोधः सम्पन्नः। 
		वाक्यपदीयमते वाक्यलक्षणानि---
	आख्यातशब्दः संघातः+ जातिः संघातवर्तिनी। 
	एकः+अनवयवः शब्दः क्रमः+ बुद्ध्यनुसंहृतिः।। १ ।।
	पदम्+आद्यम्+ पृथक्+सर्वम्+ पदम्+ साकाङ्क्षम्+इत्यपि। 
	वाक्यम्+ प्रति मतिः+भिन्ना बहुधा न्यायवादिनाम्।। २ ।।
  अयम्+अर्थः--न्यायदर्शिनाम्+ विदुषाम्+ वाक्यम्+ प्रति वाक्यविषये बहुधा अष्टधा मतिः+भिन्ना। ते इये--१--आख्यातशब्दः+ वाक्यम्+इति। २--संघातः, पदसंघातः। ३--संघातवर्तिनी जातिः। ४--एकः+अनवयवः शब्दः। ५-क्रमः। ६-बुद्ध्यनुसंहृतिः। ७--आद्यम्+ पदम्। ८--पृथक् सर्वम्+ पदम्+ साकाङ्क्षम्। 
	तत्र+आख्यातशब्दः+ वाक्यम्+इतिवादिनाम् आख्यातशब्द एव वाक्यम्+इति न+अभिप्रायः, देवदत्त! ग्रामम्याज दण्डेन इत्यादौ सुप्तिङन्तचये वाक्यत्वव्यवहारः+च सर्वजनीनस्य+अपलापप्रसङ्गात्। किन्तु क्वचित् आख्यातशब्दः+अपि वाक्यम्, यत्र कारकशब्दप्रयोगम्+ विना केवल+आख्यातशब्दप्रयोगे+अपि वाक्यार्थ+अवगतिः। यत्रा पिधेहि+इति। तदिदम्+ शब्दार्थनिर्णयप्रकरणे दर्शयिष्यति। पदसंघातः+ वाक्यम्+इति वादिनः+तु पिधेहि+इत्यादौ न केवलाख्यातस्य वाक्यत्वम्। किन्तु द्वारम्+इति कर्माध्याहृत्य तत्संहतस्यैवेति। केवलाख्यातशब्दस्य वाक्यत्ववत् केवलसुबन्तस्य द्वारम्+इत्यादिवाक्यत्वन्तु न, तत्र नियमेन पिधानक्रियाया अनुपस्थितेः। सुप्तिङन्तपदसंघातवर्तिनी जातिवाक्यम्+इति वादिनाम्+अभिसन्धिः+तु'देवदत्त ग्रामम्याज दण्डेन' इत्यादिपदसंघातरूपवाक्येषु अस्ति कश्चन प्रतिवाक्यम्+ भिद्यमानः+ जातिविशेषः, येन प्रतिपुरुषम्+ प्रति+उच्चारणम्+ प्रतिक्षणम्+ भिद्यमाने+अपि देवदत्त ग्रामम्याज दण्डेन+इति वाक्ये एकत्वप्रतिज्ञा भवति। तत्र प्रतिपुरुषम्+ प्रति+उच्चारणम्+ प्रतिक्षणञ्च भिद्यमाने पदसंघाते वाचकत्वम्+ न संभवति, शक्तेः+आनन्त्यव्यभिचारदोषप्रसङ्गात्। अतः पदसंघातगताया जातेः+एकस्या एव वाचकत्वम्+इति तस्या एव वाक्यत्वम्+इति। 
	एकौ+अनवयवः शब्दः+वाक्यम्+इति केषाञ्चिन्मतम्। एतत्+मते वाक्यस्फोटः+अखण्डः, तत्र वर्णपदाप+उद्धारकल्पनायाम्+अपि वस्तुतः+ वर्णाः पदानि वा तत्र न सन्ति+इति। पदानाम्+ क्रमः, पौर्वापर्यम्, पूर्वापरोभूतानि पदानि+एव वाक्यम्+इति+अपरे। एतत्+मते वाक्यस्फोटस्य सखण्डत्वम्+ पदसमुदायारब्धत्वञ्च+इति। बुद्ध्यनुसंहृतिः+वाक्यमिति+अन्ये। एतस्मिन् कल्पे वाक्यमण्डनम्, तत्र पदानि न सन्ति, किन्तु पदानि पदबुद्ध्यः+च कल्पितानि। तत्र पदबुद्धीनाम्+ कल्पितानाम्+अनुक्रमेण संहार उपसंहार इति पदसमुदायरूपत्वम्+ बुद्ध्या प्रकल्प्य वाक्यत्वव्यवहारः। 
	आद्यम्+ पदम्+ वाक्यम्+इत्यपि केषाञ्चिन्मतम्। अस्मिन् पक्षे अनेकपद+आरब्धम्+ सखण्डम् वाक्यम्। अस्मिन् मते प्रथमः+उपस्थितत्वात् शक्ततावच्छेदकानुपूर्वीकल्पनायाम्+ लाघवात्+च आद्यम्+ पदम्+एव वाचकम्, इतरपदानि तु तत्सहकारीणि तत्+शक्तिद्योतकानि। यथा 'साक्षात् क्रियते' इत्यत्र साक्षात्पदम्+एव साक्षात्कारवाचकम्, क्रियते इति तु पूर्वपदस्य तदर्थे शक्तिद्योतकमिति+आद्यपदस्य+एव वाक्यत्वम्+इति। पृथक् सर्वम्+ पदम्+ साकांक्षम्। वाक्यम्+इतिवादिनाम्+अयम्+ भावः--पृथग् वाक्यात् पृथक्कारे साकांक्षम्+ पदान्तरसाकांक्षम्+, सर्वम्+ आद्यम्+ मध्यमन्त्यञ्च, पदम्+ समुदितम्+ वाक्यम्+इति। तत्+उक्तम्+ परमर्षिणा--"अर्थैककत्वात्+एकम्+ वाक्यम्+ साकांक्षम्+ चेद् विभागे स्यात्" इति। 
	प्रकृतिकारिकाद्वयस्य गंभीराशयः+तु--वाक्यविषये आचार्याणाम्+अष्टौ विकल्पाः। तत्र+अपि वाक्यस्फोटः+अखण्ड एकः+अनवयवः शब्दः, बुद्ध्यनुसंहृतिः+इति त्रीणि वाक्यलक्षणानि। वाक्यस्फोटः सखण्ड इति पक्षे तु आख्यातशब्दः, क्रमः संघातः, पदम्+आद्यम्, पृथक् सर्वम्+ पदम्+ साकाङ्क्षम्+इति पञ्च लक्षणानि। तत्रापि संघातः, क्रम इत्यभिहित+अन्वयपक्षे लक्षणद्वयम्। तथा हि पदम्+एव शक्तिम्+  तु वाक्यम्, वाक्यार्थभूतः पदार्थानाम्+ संसर्गः+तु आकाङ्क्षाभास्यः, आकाङ्क्षा च तत्तत्+शाब्दबोधम्+ प्रति नियतः पदानाम्+ सभिव्याहारविशेषः। 
	अखण्डवाक्यस्य स्वरूपम्
	अथ+अखण्डपक्षे श्वेतः+ धावति+इति+एत प्रश्नद्वय+अप्रकरणाय कथम्+एकम्+ वाक्यम्, अत्र हि श्वा इति+एतत्+रूपम्+ संहितावशाद्विनष्टम्+इति+एतत्+पदार्थ+असंभवात् कथम्+ तदवगतिः? तत्र+आह---
	संसर्ग इव रूपाणाम्+ शब्दे+अन्यत्र व्यवस्थितः। 
	नानारूपेषु तद्रूपम्+ तन्त्रेण+अपरम्+इष्यते।।९६।।
	तस्मिन्+अभेदे भेदानाम्+ संसर्ग इव वर्तते। 
	रूपम्+ रूपान्तरात्+तस्मात्+अनन्यत् प्रविभज्यते।।९७।।
	शास्त्रे प्रत्याय कस्य+अपि क्वचित्+एकत्त्वम्+आश्रितम्। 
	प्रत्याय्ये क्वचित्+भेदः+ ग्रहणग्राह्ययोः स्थितः।।९८।।
	ऊ इति+अभेदम्+आश्रित्य यथासंख्यम्+ प्रकल्पितम्। 
	लृङ् लृतोः+ग्रहणे भेदः+ ग्राह्याभ्याम्+ सर्हकल्पितः।।९९।।
	यस्य+इत्येतदणः+ रूपम्+ संज्ञिनाम्+अभिधायकम्। 
	न हि प्रतीयमानेन ग्रहणस्य+अस्ति सम्भवः।।१००।।
	ऊ इत्येतदभिन्नम्+ च भिन्नवाक्यनिबन्धनम्। 
	भेदेन ग्रहणम्+ च+अस्यम्+ पररूपम्+इव द्वयोः।।१०१।।
	प्लुतस्याम्+गविवृद्धिं च समाहारमयोः+तथा। 
	व्युदस्यता पुनः+भेदः शब्देषु+अत्यन्तम्+आश्रितः।।१०२।। 
	अर्द्ध च+आदिषु शब्देषु रूपभेदः क्रमात्+यथा। 
	तन्त्रात्तथैकशब्दत्वे भिन्नानाम्+ श्रुतिरन्यथा।।१०३।। 
	संहिताविषये वर्णाः स्वरूपेण+अविकारिणः। 
	शब्दान्तरत्वम्+ यान्ति+इव शक्ति+अन्तरपरिग्रहात्।।१०४।। 
	इन्द्रियादिविकारेण दृष्टम्+ ग्राह्येषु वस्तुषु। 
	आत्मत्यागादृते भिन्नम्+ ग्रहणम्+ स क्रमः श्रुतौ।।१०५।। 
	अभिधानक्रियायोगात्+शाब्देषु+अविकृतेषु+अपि। 
	रूपम्+अत्यन्तभेदेन तदेव+एकम्+ प्रकाशते।।१०६।।
	ऋचः+ वा गीतिमात्रम्+ वा सामद्रव्यान्तरम्+ न तु। 
	गीतिभेदादिगृह्यन्ते ता एव विकृता ऋचः।।१०७।।
	उपायात्+शृतिसंहार (रो) भिन्नानाम्+एकशेषिणाम्। 
	तन्त्रेण+उच्चारणे तेषाम्+ शास्त्रे साधुत्वम्+इष्यते।।१०८।।
  अस्य+अर्थः--अन्यत्र वाक्यतदर्थयोः+अखण्डत्वपक्षे, शब्दे श्वेत इत्यादौ, रूपाणाम्+ श्वा इत इत, श्वेत इति च+एवम्+विधानाम्+ रूपाणाम्+ तन्त्र+उच्चारणेन संसर्ग इव व्यवस्थितः। अत्र+एव शब्दः+श्वेतइत्यादौ+उपादानम्+ तु वस्तुतः+ न+अखण्डत्वपक्षे नानारूपाणाम्+ संसर्गः+तत्र व्यवस्थित इति बोधयितुम्। अतः+च तन्त्रेण+अवस्थितम्+अपरम्+अखण्डम्+ तद्रूपम्+ नानारूपेषु प्रत्यायकम्+ श्वा इत इति श्वेत इति च नानारूपविषयकप्रतीतिजनकम्+इष्यते, ताभ्याञ्चार्थद्वयबोध इत्यखण्डत्वपक्षे न दोष इति। 
	तदेव प्रकारान्तरेण व्याचिख्यासुर+आह--तस्मिन्नभेद इति। अस्यार्थः--तस्मिन् श्वेत इति+एवम्+ रूपे अभेदे=एकस्मिन्नेव+अखण्डे, भेदानाम्+=परस्परम्+ भिद्यमानानाम्+ वा इति श्वेत इति+एवम्+विधानाम्, संसर्ग इव वर्तते, स्थितः। तस्मात्+द्रूपम्--श्वेत इति+अखण्डम्+ रूपम्, रूपान्तरात् श्वा इत इति, श्वेत इति च रूपद्वयात् तन्त्रन्याय+आश्रयणेन+अन्यत्+अपि=अनन्यत्+एव, आवृत्य+उभयार्थप्रत्यायकतया प्रविभज्यते। वक्तुः+तन्त्रेण+उच्चारण्म्, बौद्धुस्त्व+आवृत्या बोध इति स्थितेः। अस्मिन् पक्षे च श्वेत इत्यखण्डम्+एव+उभयार्थप्रत्यायकम्+इति पूर्वकारिक+उक्तात् पक्षाद् विशेष इति। पूर्वस्मिन् पक्षे तु श्वेत इति+अखण्डम्+ रूपद्वयस्य श्वा इत इति च+एवम्+विधस्य प्रत्यायकम्, प्रतीतन्तु तद्द्वयम्+ स्वस्वार्थस्य प्रत्यायकम्+इति। 
	पूर्वकारिकाभ्याम्+ पक्षद्वयम्+उक्तम्, श्वेत इति+अखण्डम्+ श्वा इत इति श्वेत इति रूपद्वयस्य प्रतिपादकम्, प्रतीतात्+च रूपद्वयात्+अर्थद्वयस्य बोध इत्येकः पक्षः। श्वेत इति+अखण्डम्+ रूपम्+एव+आवृत्या प्रविभागकल्पनया+उभयार्थप्रतिपादकम्+इति द्वितीयः। तत्र प्रत्याय्यप्रत्यायकयोः शब्दस्वरूपयोः+भेदे प्रथमः पक्षः तयोः+अभेदे तु द्वितीयः पक्षः। इमौ च प्रत्याय्यप्रत्यायकयोः+भेद+अभेदपक्षौ शास्त्रे लक्ष्यसिद्धये द्वौ+अपि तत्र तत्र समाश्रितौ+इति न+अत्रैतयोः+एकः साधुत्वेन निर्धारयितुम्+ शक्यत इति विवक्षन् प्रत्याय्यप्रत्याकयोः शास्त्रविषयभेदेन भेद+अभेदौ शास्त्रे दृष्टौ प्रसंगात् प्रदर्शयितुम्+आह--शास्त्र इति। शास्त्रे क्वचित् दृष्टौ प्रसंगात् प्रदर्शयितुम्+आह--शास्त्र इति। शास्त्रे क्वचित् प्रत्यायकस्य प्रत्याय्येन सह+एकत्वम्+अभेदः+अपि+आश्रितम्। क्वचिद् ग्रहणग्राह्ययोः प्रत्याय्यप्रत्यायकयोः+भेदः स्थितः इति योजनया निगतव्याखातार्थ एव श्लोकः।।९८।।
	तत्र प्रत्याय्यप्रत्यायकयोः+अभेदम्+ तावत्+आह--इति+अभेदम्+आश्रित्य+इति। अस्यार्थः--ऊकालः+अज्झ्रस्वदीर्घप्लुत इत्यत्र+एक उच्चारित ऊकारः प्रत्यायकः, त्रयः+तु ह्रस्वदीर्घप्लुता उकारा अनुच्चारिताः प्रत्याय्या इति प्रत्याय्यानाम्+ त्रित्वेपि+अनुच्चारितत्वात्, ऊकालः+अजिति+उद्देश्यघटकस्य ऊकारस्य+उच्चारितत्वात्, विधेयानाञ्च ह्रस्वदीर्घप्लुतसंज्ञानाम्+ त्रित्वात् संख्यावैषम्येन यथासंख्यम्+ संबन्धः+ न प्राप्नोति+इति+आशङ्क्य प्रत्याय्यप्रत्यायकयोः+अभेदम्+आश्रित्य+अत्र शास्त्रे यथासंख्यम्+ प्रकल्पितम्। तथाहि--ऊकालः+अज्झ्रस्वदीर्घप्लुत इति सूत्रे भाष्ये उक्तम् "ह्रस्वादिषु समसंख्या+अप्रसिद्धेः+उद्देशनिर्देशवैषम्यात्। सिद्धन्तु समसंख्यत्वात्, त्रयाणाम्+ हि विकारनिर्देशः(म० भा० १।२।२७) इति। 
	प्रत्याय्यप्रत्यायकयोः+भेदम्+ शास्त्रे निदर्शयितुम्+आह---लृलुटोः+ग्रहण इति। अस्यार्थः--स्यतासी लृलुटोः+इत्यत्र (३।१।३३) लृलुटोः+ग्रहणे लृशब्देन लृङ्लृट्समुदायस्य लुटशब्देन वुटञ्च ग्रहणे ज्ञाने जायमाने, ग्राह्याभ्याम्+ सह लृङ्लृट्समुदायेनलुटा च प्रत्याय्येन सह प्रत्यायकयोः+लृलुटोः सूत्रवटकयोः+भेदः कल्पितः। अभेदे हि प्रत्याय्यगतायास्त्रित्वसंख्याया गौण्यपि+उत्तरा संख्या पूर्वा संख्याम्+ बाधत इति+अभ्युपगमेन प्रत्यायकगतत्वित्वसंख्याबाधकत्वेन उद्देश्यविधेययोः संख्यावैषम्येण यथासंख्यम्+ स्मबन्धः+ न स्यात्+इति ।
	यस्य+इति च (अष्टा० ६।४।१४८) इत्यत्र इः+च अः+च यम्+ तस्य यस्येति संसृष्टेकारकारयोरूपमिकाराकाररूपयोरणोः प्राक्+उक्तरीत्या प्रत्यायकम्। न च प्रतीयमानाभ्याम्+ ताभ्याम्+ स्वसंज्ञिप्रत्यायनसंभव इति प्रत्याय्यप्रत्त्यायकयोः+अभेदपक्षम्+आश्रित्य प्रतीयमानयोः+अपि ग्रहणकशास्त्रप्रवृत्त्या यस्य+इतिपदात् दीर्घकाराकारयोः+अपि ग्रहणेन सौपर्णेयः+ वैनतेय इति+अत्र+अपि यस्य+इति लोपः प्रवर्तते। यदि च+अत्र प्रत्याय्यप्रत्यायकयोः+अभेदः+ न+आश्रीयते तदा प्रतीयमानेन स्वसंज्ञिनाम्+ ग्रहणस्य+असम्भवेन न+अत्र+इष्टम्+ सिद्ध्येत्। तस्माद् यथा+अत्र यस्येति पदम्+ संसृष्टरूपत्वानिकाराकारयोः प्रत्यायनद्वारा तत्तत्+अष्टादशकस्य प्रत्यायकम्, प्रत्याय्यप्रत्यायकयोः+अभेदपक्षसमाश्रयणात्+तथा श्वेतः+ धावत् इत्यत्र तन्त्रेणउच्चारितम्+एकम्+एव श्वेत इति पदम्+ श्वा इत इति श्वेत इति पदद्वयस्य प्रत्यायकम्+ संसृष्टरूपत्वात्+इत्यत्र+अपि प्रत्याय्यप्रत्यायकयोः+अभेदःउपचारात्+अस्ति+एव श्वेतः+ धावति+इत्यस्मात्+उभय+अर्थप्रतीतिः+इति।।१००।।
	ऊकाल इत्यत्र यद् "ऊ" इत्येतत्+उपात्तम्, तद्ध्रस्वदीर्घप्लुतानाम्+ त्रयाणामुकाराणाम्+ सामान्येन उत्वजातिमत्+तया+अभिन्नम्+ रूपम्+ बोद्धव्यम्। ततः+च 'ऊकालः' इतेतदेकम्+अपि पदम्+ ग्रहणकवाक्यस्थानीयम् (संग्राहकवाक्यलदृशम्), अवान्तरवाक्यानाम्+ त्रयाणाम्+ निबन्धनम् (ज्ञापकनिमित्तम्) भवति+इत्याह--भिन्नवाक्यानाम्+ त्रायाणाम्+ निबन्धनम् (ज्ञापकनिमित्तम्) भवति+इत्याह--भिन्नवाक्यनिबन्धनम्+इति। भिन्नवाक्यानाम्+ निबन्धनम्+इति षष्ठीतत्पुरुषः। अतः+च यदि उकारत्रयस्य संसृष्टत्वात्+अभेदेन+एव ग्रहणम्+ प्रत्यायके 'ऊ' इत्येतस्मिन् स्थितम्+ तदा "ऊ" इति+एतत्+रूपम्+ भिन्नवाक्यानाम्+  निबन्धनम्+एव भवति। यथा+अपररूपम्+ संसृष्टत्वात्+एकम्+अपि द्वयोः प्रत्यायकम्+ दृश्यते तथैतत्+बोद्धव्यम्। ततः+च श्वेतः+ धावति+इत्यादौ+अवान्तरे वाक्योपप्लावनेन+उभयार्थता भविष्यति+इति।। १०१।। 
	यद्यपि वाक्यतदर्थयोः+अखण्डत्वे सुस्थिते+अपि तन्त्रेण+अवान्तरवाक्योपप्लवौ+अनेन व+अर्थत्रयबोधाय "ऊकालः" इति निर्देशम्+ कुर्वतः सूत्रकृतः प्रत्याय्यप्रत्यायकयोः+अभेद एव+इष्टः+तथापि "प्लुतावैच इदुतौ" (अष्टा ८।२।१०६) इति सूत्रस्य वार्त्तिकतत्+ भाष्यदर्शनेन तेषाम्+ शब्दानाम्+ परस्परम्+ भेदपक्ष एव वार्त्तिक+इकारस्य+अभिरुचित इति गम्यत इति दर्शयितुम्+आह--प्लुतस्य+इति। अस्यार्थः--एकारस्य ओकारस्य च प्लुतस्य प्रसङ्गे या तदङ्गस्य तदवयवस्य+इकारस्य+उकारस्य प्लुतकरणेन विवृद्धिः+तत्रप्रयुक्ता चैचोरभिवृद्धिः+चतुर्मात्रत्वसंपत्तिरूपा ताम्+ व्युदस्यता प्रतिषेधता, पररूपेः च+अयोः पूर्वपरयोः समाहारम्+ प्रतिषेधता वार्तिककृता पुनः+तु, शब्देषु प्रत्याय्येषु प्रत्यायकेषु च+अत्यन्तम्+ भेद आश्रितः। तथाहि--प्लुतावैच इदुतौ (८।२।१०६) इति सूत्रस्यैचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते (प्लुतौ भवतः) इत्यर्थः। ऐ उतुकायन, औ उपगव इति च+उदाहरणम्। चतुर्मात्रावत्रैचौ संपद्यते। अत्र सूत्रे भाष्ये उक्तम् "अङ्गविवृद्धिः+न+उपपद्यते, नह्यैचः+अवयवः+अकार इकार उकारः+ वा" इति+एवमंगविवृद्धिम्+ प्रतिषेधता वार्तिककृता "तौ+एव शब्दौ+एकत्र सम्मिलितौ+इति" यः प्राग् उपदर्शितः प्रत्याय्यप्रत्याकयोः+भेदः स पराकृतः यद्यपि+एतत्कारिकाव्याख्या+अवसरे पुण्यराजोपन्यस्ता+अङ्गविवृद्धिः+न+उपपद्यत इत्यादि+आनुपूर्वीवार्तिके तद्भाष्ये च न+उपलभ्यते, तथापि तत्रत्यवार्तिकभाष्ययोः+भावार्थ+अनुवादरूपा+एषा हरिपरम्पराप्राप्ता द्रष्टव्या।तथा पररूपे+अचोः पूर्वपरयोः समाहारम्+ व्युदस्यता वार्तिककृता प्रत्याय्यप्रत्यायकयोः+भेद एव+इष्यते। यथाह सः--"समादारः+अचोश्चेन्नाभावाद् (महाभा० १।२।३१।१ वा) इति। अस्यार्थः--अचोः पूर्वपरयोः समाहारः पररूपम्+इति चेत्+न, प्रत्याय्यप्रत्यायकयोः+भेदेन पररूपे तयोः+अभावात्+इति। तस्मात्+अनुपदम्+अवान्तरवाक्योवप्लावनेन तन्त्रन्यायसमाश्रयणेन वा यत्+श्वोतः+ धावति+इत्यादौ सदृशयोः+मेलनस्य समर्थनम्+ न तज्ज्याय इति।। १०२।। 
	यद्यपि प्रत्याय्यप्रत्यायशब्दानाम्+ परस्परम्+ भेदपक्ष एव वार्तिककृतः+अभीष्ट इत्यभेदपक्षः+तन्मूलभूतम्+ तन्त्रञ्च सूत्रकृत्+अभिप्रेतम्+ तस्य नाभिप्रेतम्+इति पूर्वकारिकायाम्+ प्रतिपादितम्+ तथापि सूत्रकृदभिप्रेतभेदपक्षम्+ यस्य मूलम्+ तन्त्रम्+ च शास्त्रसिद्धान्तत्वेन+उपसंहर्तुम्+ उपक्रमते--अर्धर्चादिषु+इति। अस्यार्थः--यथा अर्धर्चादिषु (अष्टा २।४।३१) अभिन्नेषु+एव शब्देषु क्रमाद् ऋचः+अर्धम्, अर्धर्चम्+इति शब्दानाम्+ भिद्यमानम्+ क्रमम्+आश्रित्य रूपभेदः प्रतीयते व्यवह्रियते च ऋचः+अर्धम्+इति विग्रहः, अर्धर्चम्+इति समास इति, तथैकशब्दत्वे प्रत्याय्यप्रत्यायकशब्दयोः+एकशब्दत्ववादे, भिन्नानाम् शब्दानाम् अन्यथा श्रुतिः=अभिन्ना श्रुतिः, तन्त्रात्=तन्त्रम्+ समाश्रित्य बोद्धव्य+इति शेष इति।। १०३।। 
	शब्देकत्ववादम्+एव स्फुटीकर्तुम्+आह--संहिता  विषय इति। एक एव श्वेतशब्दः+अनेकार्थप्रत्यायनशक्तिमत्तया+असंहितानेकवर्णवत्तया च संहिताविषये प्रतिभासत इति+एकस्य+एव श्वेतशब्दस्य कल्पितया संहितया+उच्चारणात् शक्ति+अन्तरस्य+अपि परिग्रहेण+ऊयार्थप्रत्याय्यकत्वम्+ मन्यते लोकः, न तु वास्तवी तत्र संहित+इति।।१०४।।
	एकस्य+अपि श्वेत इति शब्दस्य संहितारूपनिमित्तिविशेषात् कल्पिताद् भेद उपजायते इति दृष्टान्तप्रदर्शनेन+आह--इन्द्रियादिविकारेणेतियथाकाचकामलादिरोगदोषः+-पहतचक्षुषाम्+एकाकारम्+अपि वस्तु शुक्तिः--रजतम्+इति, काच इति, रङ्गम्+इति, रज्जुः+अपि सर्पः, धारा,दण्डः, माला इति नानारूपतया+अवभासते स्वरूपात्+अप्रच्युतम्+एव, तथैकः+अपि श्वेत इति शब्दः शास्त्रकल्पितसंहितावशात् श्वा इत इति रूपान्तरेण+अवभासते स्वरूपमपरित्यजन्+एव+इति।।१०५।।
	प्राक्+उक्तदृष्टान्तसिद्धम्+ शब्दैकत्वमेव+उपसंहर्तुम्+आह--अभिधानक्रियायोगात्+इति। अस्यार्थः--अविकृतेषु+अपि शब्देषु भिन्नाकारतया प्रतीतौ+अपि वस्तुतः+ भिन्न+आकारतया+आविकृतेषु+अपिश्वेत इत्यादि शब्देषु, तदेव+एकम्+ रूपम्+ श्वेत इति, अभिधानक्रियायोगात्---अभिधानमत्र संहितया+उच्चारणम्+एव, न व्यर्थाभिधान्। तस्या योगात् संबन्धात्, भिन्नपदार्थप्रतीति+अनुकूलशक्ति+अन्तरपरिग्रहात्+अत्यन्तभेदेन श्वा इत इति+एवम्+ प्रकाशते प्रतीयत इति।। १०६।।
	ऋचः+ वेति--यद्यपि गीतिविशेषण+उदीरिता ऋचः+ वा साम अथवा ऋच्याध्यारूढम्+ गीतिमात्रम्+ साम, उभयथापि न तु ऋक्+अपेक्षया द्रव्यान्तरम्+ साम, तथापि ता एव ऋचः+ गीतिभेदाद् विकृता विशेषरूपेण+उदीरिता विगृह्यन्ते=विभिन्नरूपैः+गृह्यन्त इति।।१०७।।
	अत्र वाक्य+अखण्डत्ववादे पदभेदम्+अर्थभेदम्+ च प्रतीयमानम्+ संहिताविषये वर्णा इति कारिकायाम्+ प्राक् तन्त्रेण+अव्यक्तम्+ समर्थितम्+अपि स्पष्टम्+ पुनः समर्थयितुम्+आह उपायात्+इति। अस्यार्थः--श्वेतः+ धावति+इत्यादिवाक्येषु भिन्नानाम्=श्वेत इति, श्वा इत इत्यादिपदानाम्, एकशेषिणाम्=एकवेशवताम्, एकशेषेण+उच्चारितानाम्=तन्त्रेण+उच्चारितानाम्+इति यावत्। अत्र+एकशेषशब्दस्य तन्त्रे प्रयोगः सकृत्+उच्चारितत्वे सत्यनेकार्यबोधकत्वरूपैकशेषसाधर्म्याद् गौणः। एकशेषशब्दस्य तन्त्रे साधर्म्यात् प्रयोगः+तु वार्तिककृता+अपि कृतः। तद्यथा--"हलन्त्यम्+एकशेषनिर्देशाद् वा (महाभा० १।३।३। वा० ५।।) इति। अत्र हलन्त्यम्+इति+एकवचननिर्देशात्+तन्त्रम्+एव, न तु एकशेष इति। उपायात् तन्त्रेण+उच्चारणरूपात्+उपायात्। श्रुतिसंहारः--श्रुतौ=श्वेतौ धावति+इति+एकस्मिन्+अखण्डे वाक्ये, संहारः संश्लेषः,   निर्गीणत्वम्+इति यावत्। तम्+एव+उपायम्+ प्रदर्शयितुम्+आह---तन्त्रेण+उच्चारणम्+इति। श्वेतः+ धावति+इत्यादौ तेषाम्=भिन्नानाम्+ श्वेत इति श्वा इत इत्यादिरूपाणाम्+ पदानाम्, तन्त्रेण+उच्चारणे साधुत्वम्+ शास्त्रे=आद्गुण इत्यादौ श्वा इत इति+एतत्+अर्थमुपप्लुते, उच्यते=तात्पर्यण+आख्यायते। अत्र शास्त्र इति वस्तुतः करणस्य शास्त्रस्य+अधिकरणत्वविवक्षया सप्तमी+इति।।१०८।। 
		वाक्यानाम्+ शक्तिभेदेन विभागः
	साधारणत्वात् संदिग्धाः सामर्थ्यात्+नियताश्रयाः। 
	तेषाम्+ ये साधवः+तेषु शास्त्रे लोपादिशिष्यते।।३६०।। 
	तुल्यायाम्+अनुनिष्पत्तौ ज्ये द्रा धा इति+असाधवः। 
	नह्यन्वाख्यायके शास्त्रे तेषु दत्तादिवत् स्मृतिः।।३६१।।
	कृतणत्वाञ्च ये शब्दाः नित्यम्+ खरणसादयः। 
	एकद्रव्य+उपदेशित्वात्+तान् साधून् संप्रचक्षते।३६२।। 
	गोत्राणि+एव तु तानि+आहुः संज्ञाशक्तिसमन्वयात्। 
	निमित्तापेक्षणम्+ तेषु स्वार्थे नावश्यम्+इष्यते।।३६३।।
	व्यवहाराय नियमः संज्ञानाम्+ संज्ञिनि क्वचित्। 
	नित्य एव तु सम्बन्धः+ डित्थादिषु गवादिवत्।।३६४।। 
	वृद्ध्यादीनाम्+ च शास्त्रेस्मिन्+शक्ति+अवच्छेदलक्षणः। 
	अकृतिमः+अभिसम्बन्धः+ विशेषणविशेष्यवत्।।३६५।।
	संज्ञास्वरूपम्+आश्रित्य निमित्ते सति लौकिकी। 
	काचित् प्रवर्तते काचित्+निमित्तासंनिधौ+अपि।।३६६।। 
     इदम्+ तु अवधेयम्---शास्त्रेण देवदत्तादिशब्दैकदेशानाम्+ लोपान्वाख्याने+अपि न तत्र शास्त्रतात्पर्यम्, किन्तु+अनेन प्रकारेण देवदत्तादिशब्दानाम्+ दत्तादिशब्दानाञ्च स्वतन्त्राणाम्+ देवदत्तादिशब्दार्थे साधुत्वबोधन एव तत्+शास्त्रतात्पर्यम्, पदानाम्+अखण्डत्वाभ्याम्+एकदेशस्य लोपस्य च+अपपत्तेः+इति। 
	यथा स्वघटितसमुदायम्+अनुनिष्पादीनि देवादिदत्तादिपदानि तादृशसमुदायार्थ विनियुज्यन्ते, न तथा+अपदानाम्+ वर्णसमुदायानाम्+अनुनिष्पत्तौ दत्तादिपदानाम्+अनुनिष्पत्या समानायाम्+अपि+अनर्थका अपदभूता वर्णसमुदाया ज्ये, द्रा इत्यादयः स्वघटितसमुदायार्थे शास्त्रेण विनियुज्यन्त इत्यतः+ न ज्येष्ठद्राधिष्ठादिषु ज्ये, द्रा इत्यादयः+ वर्णसमुदाया वृद्धव्यवहारे शब्दानाम्+ साधुत्वे प्रमाणभूते साधुत्वेन+अभ्यनुज्ञायन्त इत्यतः साधुत्व+अन्वाख्यायकेन शास्त्रेणा+अपि समुदाय+एकदेशभूतानाम्+ पदानाम्+एव साधुत्वेन+अनुगमः क्रियते। अतः शास्त्रेण+अननुशिष्टत्वात्+न+एते श्लाघामघादिशब्द+एकदेशा घादयः+ वर्णसमुदाया मघादिशब्दवाच्यानाम्+अर्थानाम्+ वाचका इति। 
	अथ पदेषु पदैकदेशाः सन्ति न वेति विचारप्रसंगे यदि पदेषु पद+एकदेशाः सन्ति+इति+उच्यते, यदा देवदत्तादिसंज्ञापदानाम्+ सावयवत्वेन+अनित्यत्वे तन्निष्ठयोः+तदर्थतत्सम्बन्धयोः+अपि आश्रयानित्यत्वेनानाश्रितयोः+तयोः स्थित्यसम्भवात्+अनित्यत्वम्+इति+आशङ्क्य शब्दार्थसम्बन्धानाम्+ नित्यत्वम्+ समर्थयितुम्+आह-कृतशात्वाश्च+इति। एवञ्च स्वरणसादयः शब्दाः नित्यम्+ कृतणत्वाः, न तु तेषु संज्ञासंज्ञिसम्बन्धात् प्राक् तदुत्तरम्+ वा णत्वविधियोग इति स्वरणसादयः शब्दा  नित्या एव। "पूर्वपदात् संज्ञायामगः" इति सूत्रेण तु तेषाम्+ साधुत्वमात्रमभ्यनुज्ञायत इति न संज्ञाशब्दानाम्+ तेषाम्+ शब्दार्थसम्बन्धस्य च+अनित्यत्वप्रसङ्ग इति कारिका+आशयः। पूर्वकारिकायाम्+ निगूढम्+ यदुक्तम्--कृतणत्वानाम्+एकोराशिः+नित्य एव, णत्वविधिना तेषाम्+ साधुत्वमात्रम्+अन्वाख्यायते न त्वपूर्वम्+ णत्वम्+ क्रियत इति एतत्+एवम्+ स्फुटम्+प्रतिपादयितुम्+आह--गीत्राणि+एव+इति। ननु प्राक्+उक्तकारिकाद्वया+उक्तम्+ संज्ञाशब्दानाम्+ नित्यत्वम्+ न+उपपद्यते, तेषाम्+ तत्तत्पिण्डे    सम्बन्धस्य तत्तत्काले पित्रादिभिः क्रियमाणत्वात्। तथाहि---ते ते संज्ञाशब्दाः+तत्रतदर्थे तत्तत्काले तत्तत्पिण्डे सन्तमर्थम्+ सत्वेनासन्तञ्च तम्+आरोप्य प्रवृत्तिनिमित्तिकृत्य यथाकथञ्चित्+नियुज्यन्ते। इति+आशङ्क्य संज्ञाशब्दानाम्+ नित्यत्वम्+ समर्थयितुम्+आह--व्यवहाराय+इति। शास्त्रेपि वृद्ध्यादिसंज्ञाशब्दानाम्+ डित्थादिसंज्ञाशब्दवत्+एव व्यवहाराय क्वचित् संज्ञिनि नियमः+अवज्ञातव्य इत्याह--वृद्ध्यादीनाम्+इति वाक्यवाक्यार्थयोः विषये नानामतानि---
	निर्देशे लिंगसंख्यानाम्+ सन्निधानम्+अकारणम्। 
	प्रमाणम्+एव ह्रस्वादौ+अनुपात्तम्+ प्रतीयते।।३०७।। 
	ह्रस्वस्य+अर्द्धम्+ च यद् दृष्टम्+ तत्तस्य+असन्निधौ+अपि। 
	ह्रस्वस्य लक्षणार्थत्वात् तद्वत्+एव+अभिधीयते।।३०८।। 
	दीर्घप्लुताभ्याम्+ तस्य स्याद् मात्रया वा विशेषणम्। 
	जातेः+वा लक्षणा यस्माद् सर्वथा सप्तपर्णवत्।।३०९।। 
	गन्तव्यम्+ दृश्यताम्+ सूर्य इति कालस्य लक्षणे। 
	ज्ञायताम्+ काल इति+एतत्+सोपायम्+अभिधीयते।।३१०।। 
	विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते। 
	सामान्यम्+आश्रयः शक्तेः+यः कश्चित्+प्रतिपादकः।।३११।।
	काकेभ्यः+ रक्ष्यताम्+ सर्पिः+इति बालः+अपि चोदितः। 
	उपघातपरे वाक्ये न श्वादिभ्यः+  न रक्षति।।३१२।।
	प्रक्षालनम्+ शरावाणाम्+ स्थालीनाम्+ मार्जनम्+ तथा ।
	अनुक्तम्+अपि रूपेणा भुज्यंगत्वात् प्रतीयते।।३१३।।
	वाक्यात् प्रकरणात्+अर्थात्+औचित्याद् देशकालतः। 
	शब्दार्थाः प्रविभज्यते न रूपात्+एव केवलात्।।३१४।। 
	संसर्गः+ विप्रयोगः+च साहचर्यविरोधिता। 
	अर्थः प्रकरणम्+ लिंग शब्दस्य+अन्यस्य सन्निधिः।।३१५।।
	सामर्थ्यम्+औचिती देशः कालः+ व्यक्तिः स्वरादयः।
	शब्दार्थस्यात्+अवच्छेदे विशेषस्मृतिहेतवः।।३१६।।
	भेदपक्षे+अपि सारूप्यात्+भिन्नार्थाः प्रतिपत्तिषु। 
	नियता यान्ति+अभिव्यक्ति शब्दाः प्रकरणादिभिः।।३१७।।
	नामाख्यातसरूपा ये कार्यान्तरबन्धनाः। 
	शब्दा वाच्याः+च तेषु+अर्थः+ न रूपात्+अधिगम्यते।।३१८।। 
	या प्रवृत्तिनिवृत्ति+अर्था स्तुतिनिन्दाप्रकल्पना। 
	कुशलः प्रतिपत्ता ताम्+अयथार्थाम्+ प्रतीयते।।३१९।। 
	विधीयमानम्+ यत्कर्म दृष्टादृष्टप्रयोजनम्। 
	स्तूयते सा स्तुतिः+तस्य कर्तुः+एव प्रयोजिका।।३२०।। 
	व्याघ्रादिव्यपदेशेन यथा बालः+ निवर्त्यते। 
	असत्यः+अपि तथा कश्चित् प्रत्यवायः+ विधीयते।।३२१।। 
	न संविधानम्+ कृत्वापि प्रत्यवाये तथाविधे। 
	शास्त्रेण प्रतिषिद्धे+अर्थे विद्वान् कश्चित् प्रवर्तते।।३२२।। 
	सर्वेषु संविधाया+अपि सिद्धैः+मन्त्र+औषधादिभिः ।
	न+अन्यथा प्रतिपत्तव्यम्+ न ततः+गमयेत्+इति।।३२३।।
	क्वचित् तत्वसमाख्यानम्+ क्रियते स्तुतिः+निन्दयोः। 
	तत्रापि च प्रवृत्तिः+च निवृत्तिश्च+उपदिश्यते।।३२४।। 
	रूपम्+ सर्वपदार्थानाम्+ वाक्यार्थ+उपनिबन्धनः। 
	सापक्षा ये तु वाक्यार्थाः पदार्थैः+एव ते समाः१.।।३२५।।
अयम्+ भावः--नानाविधानि वाक्यानि नानाविधाषु च तदर्थाः भर्तृहरिणा प्रदर्शिताः। तत्र क्वचित् प्रधानीभूतः एव अर्थः अन्यस्य लक्षणम्+ भवतु इति प्रतिपाद्यते गन्तव्यम्+ दृश्यताम्+ सूर्य इति कारिकया। अयम्+अर्थः यत्र क्वचित् पथिकैः इत्थम्+अभिधीयते, त्वर्यताम्, अपरम्+अपि वर्त्म अद्य गन्तव्यम्+अस्ति, सूर्यः+च दृश्यताम्+इति। तत्र मुख्यया वृत्त्या सूर्यदर्शनप्राधान्येन श्रूयमाणेन दृश्यताम्+ सूर्यः इति वाक्येन कालस्य कालविशेषस्य लक्षणे लक्षणाया बोधने क्रियमाणे ज्ञायताम्+ कालः ज्ञायताम्+अल्पीयान् दिवसस्य अंशात्मकः कालः परिशिष्यते-इत्येतद् वाक्यार्थरूपम्+ वस्तु स+उपायम्+=सूर्यदर्शनरूपकालज्ञान+उपायसहितम्+ अभिधीयते। अत्र साहित्यम्+ बौद्धम्+ ग्राह्यम्+ शक्यलक्ष्यार्थबोधयोः पूर्व+अपरभावित्वेन बाह्यस्य साहित्यस्य असम्भवात्। अथवा केवले विशेषणीभूते शक्तिः सहिते तु अजहल्लक्षणा इत्यपि पक्षान्तरम्। एवम्+एव विशेषाभिधायके+अपि वाक्ये सामान्यमात्रम्+एवप्रयोजकम्+ लोके+अपि दृश्यते  इत्यपि उच्यते काकेभ्यः+ रक्षताम्+ सर्पिः+इति कारिकया। 
F.N.१.वाक्यपदीयम् द्वितीयः+ भागः--सरस्वतीभवन-ग्रन्थमाला। 
	एवम्+एव क्वचित् साक्षात्+अनुक्तम्+अपि वस्तु मुख्यार्थनान्तरीयतया बोध्यते इत्यपि उक्तम्+ प्रक्षालनम्+ सरावाणाम्+ कारिकया। एवम्+एव इदम्+ गौणम्+, इदम्+ मुख्यम्, इत्यादि निर्णयः+उपाया अपि दर्शिताः वाक्यादित्यनया। तथा च संसर्गविप्रयोगम्+ साहचारि+आदयः शब्दार्थ विशेष+अवगतिहेतवः इत्यपि प्रदर्शितम्+ संसर्गोविप्रयोगश्च+इत्यादि कारिकाभिः एवम्+एव अन्या+अपि विधाः द्रष्टव्या उक्ताषु कारिकासु इत्यलम्+ अतिविस्तरेण। 
	वस्तुतः व्याकरणदर्शनदिशा प्रतिभा+एव वाक्यार्थः इति वाक्यवाक्यार्थयोः भेदम्+ त्रयम्+इति च अंशद्वयम्+ श्रीभर्तृहरिसम्मतम्+ भवताम्+ पुरस्तात् उपस्थाप्यते अत्र फाल्गुनपूर्णिमायाम्+ सम्वत् २०२५ इति विषयम्+अधिकृत्य श्री रामप्रसाद त्रिपाठी महोदयेन निर्मितात् निबन्धात् विशेषतः साहाय्यम्+ गृहीतम्+अस्ति। तथाहि---
		प्रतिभावपदार्थः 
	अत्र प्रतिभेति१ विधेयदलम्, वाक्यार्थ इति तूद्देश्यदलम्। तत्र प्रथमम्+ तावत् प्रतिभापदार्थ एव विमृश्यते, अपूर्वम्+ जिज्ञास्यत्वेन प्रधानत्वात्। तत्र प्रतिभात्यर्थः+अनया सा प्रतिभेति व्युत्पत्तौ प्रतिपूर्वकाद् भाधतोः करणे+अङ् प्रत्ययः "आतश्च+उपसर्ग" इति सूत्रेण। एवम्+ च+अन्तःकरणस्य बुद्धि+अभिधाना निश्चयात्मिका वृत्तिः+एव प्रतिभ+इति प्रतिभाति। उक्तम्+ च श्रीभर्तृहरिणा---
	विच्छेदग्रहणे+अर्थानाम्+ प्रतिभा+अन्या+एव जायते। 
	वाक्यार्थ इति ताम्+आहुः पदार्थैः+उपपादिताम्।। इति२।।
F.N.---१.मनोबुद्धिः+अहंकारश्चित्तम्+ कारणमान्तरम् ।
	संशयः+ निश्चयः+ गर्वः स्मरणम्+ विषया इमे।।वे० प०..
	२.वाक्यपदीयम्--२ काण्डः १४४ श्लो०। 
अत्र--"देवदत्तादिपदेभ्यः+ विच्छिन्नेभ्यः+तदर्थानाम्+ विच्छेदेन+एव ग्रहणे प्रत्ययवेलायाम्+एका प्रतिभा पदार्थमतिव्यतिरिक्त+एव जायते, ताम्+ च वाक्यार्थ वैयाकरणा आहुः।" इति १टीकाकृत्+उक्त्या पदार्थम्+अतिभिन्ना या वाक्यार्थमतिः सा प्रतिभेति स्फुटम्+आयाति। 
	इयम्+ च स्वसंवेदनसिद्ध+एव, इदम्+ तत्+इति रूपेण प्रतिपन्न+अपि निरूपयितुम्+ न शक्या २। 
	नियतसाधना+अवच्छिन्नक्रियाप्रतिपति+अनुकूला प्रज्ञा प्रतिभा, इति कमलशीलाचार्याः३। 
	प्रतिभा संस्कारविशेष इति मम्मटाचार्याः४। 
	समस्तलोकस्य नेत्रभूतः सकलेतिकर्तव्यतासम्पादकः प्रतिनियत संस्कारजन्यः शक्तिविशेषः प्रतिभा, इति मण्डनमिश्राः ५। 
	इदमित्थ्+अनेन कर्तव्यम्+इति+एवम्+रूपेतिकर्तव्यताजननी विच्छिन्नप्रतिपत्तिकपदार्थोपश्लेषसम्पादकाssसविदितस्वभावा शब्दजन्या भावना प्रतिभा, इति वाचस्पतिमिश्राः। 
	प्रतिभानम्+प्रतिभेति भावे+अङ्प्रत्यये बुद्धेः+व्यापारविशेषः प्रतिभा, इति केचन शाब्दिकाः६। एवम्+एव नानाविधा प्रतिभा तत्र तत्र व्याख्याता। 
F.N.
	१.वाक्यपदीयम्--२ काण्डः १४४ श्लो. पुञ्जराजकृता। 
	२.वाक्यपदीय्--२ काण्डः १४५ श्लो. पुञ्जराजकृता। 
	३.तत्त्वसंग्रहः--पृ० २८६।
 	४.काव्यप्रकाशः 
	५.विधिविवेकः पृ० २४८।
	६.आतश्चोपसर्गे पा० सू० (अ० ३--षा० ३ सू० १०६)
	७.ध्वन्यालोकलोचनम्" १--६। ध्वन्यालोके--४-६। व्यक्तिविवेकः पृ० १०८। काव्यकौतुके मा० च० कृते काव्ये। 
		प्रतिभाभेदाः 
	एवम्+ च बुद्धिविशेषरूपा, तज्जनकसंस्कारविशेषरूपा, तज्जन्यव्यापारविशेषरूपा वा त्रिविधा प्रतिभा ज्ञातव्या। 
	पुनः प्रकारान्तरेण सा षड्विधा। उक्तम्+ च--
	स्वभावचरणाभ्यासयोग+अदृष्टोपपादिताम्। 
	विशिष्टोपहितां च+इति प्रतिभाम्+ षड्विधाम्+ विदुः।।इति।। 
	   अयम्+ भावः--स्वाभाविकी प्रतिभा प्रथमा, यथा परस्याः प्रकृतेः प्रथमम्+ सत्तालक्षणमात्मानम्+ प्रत्यानुगुण्यम्+ सुषुप्तावस्थस्य प्रबोधः+अनुगुण्यम्+इव, फलसत्तामात्रम्+ निद्रायाः। चरणनिमित्तिका प्रतिभा द्वितीया, यथा चरणेन+एव+अवधृतप्रकाशविशेषणाम्+ विशिष्ठादीनाम्। अभ्यासनिमित्तिका तृतीया, यथा कूपतटाकादिखनकानाम्। योगिनिमित्तिका चतुर्थी, यथा योगिनाम्+अव्यभिचारेण पराभिप्रायज्ञानादिषु। अदृष्टहेतुका पञ्चमी, यथा रक्षः पिशाचादीनाम्+ परावेश+अन्तर्धानादिषु। विशिष्टैरुपहिता षष्ठी, यथा सञ्जयादीनाम्+ कृष्णद्वैपायनादिभिः। 
	एवम्+ प्रतिभा बहुविधा वाक्यनिबन्धना वाक्यप्रतिपद्या च१। वस्तुतः+ भेदानाम्+ संकलनम्+ न+एव सम्भवति, प्रतिप्राणि प्रतिविषयम्+ च प्रतिभानाम्+आनन्त्यात्। 
	F.N.--१.वा० प०--का० २, कारि० १५३ टीका पु० कृता। 
	वाक्यवाक्यार्थयोः+भेदत्रयम् 
	एवम्+ च+इदानीम्+वाक्यवाक्यार्थौ+अधिकृत्य पुनः+अपि तादृशम्+ भेदत्रयम्+ निरूप्यते। 
	१.तत्र बाह्यम्+ ध्वनिरूपम्+ वाक्यम्, बाह्य एव घटादिःअर्थ इति प्रथमः कल्पः। 
	२. आन्तरम्+ स्फोटात्मकम्+ वाक्यमान्तरः+ घटादिः+बाह्य घटादितादात्म्यमापन्नः+अर्थ इति द्वितीयः कल्पः। 
	३.आन्तरम्+ स्फोटात्मकम्+ वाक्यमान्तर एव वाक्यार्थः प्रतिभामात्रविषयः प्रतिभासमसमयः+च। द्वितीये तु कल्पे+अन्यसमये+अपि पदार्थसत्ता इति विशेष इति तृतीयः कल्पः। अयम्+एव तृतीयः कल्पः 'प्रतिभा वाक्यार्थः' इति सिद्धान्तम्+अनुपतिष्यति। 
	७.(क) तत्र प्रथमः कल्प आलोच्यते। अयम्+अपि पक्षः+ महाभाष्ये निर्दिष्टः+अस्ति 'अथवा प्रतिपदार्थकः+ लोके ध्वनिः शब्द इति+उच्यते' इत्यादिना। इमे बाह्या अर्थाः प्रत्यक्षादिसिद्धा एव। तत्र जातिव्यक्तिलिंगसंख्याकारकाणि क्रियात्वक्रिये शब्दस्य स्वरूपम्+ च+इत्यादयः+ विशेषणविशेष्यभावः+ विशेष्यत्वरूपः+ वा संसर्गः+ वाक्यार्थ इति+उच्यते१।
	तत्र शब्दस्य स्वरूपे या वृत्तिः सा तु स्वरूपत एव न तु धर्मविशेषपुरस्कारेण। उक्तम्+ च--
	अर्थस्वरूपे शब्दानाम्+ स्वरूपाद् वृत्तिरिष्यते। इति २।
	वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया। इति च३।
F.N.	१.वै० सि० लघुमञ्जूषा--स्फोटनिरूपणम्। 
	२.वाक्यपदीयम्--२ का०--२६३ कारिका। 
	३. वाक्यपदीयम्--२ का०--२६४ कारिका। 
समर्थः पदविधिरितसूत्रभाष्यात्तु विषयता+अपि शब्दशक्येति स्फुटम्+आयाति। तथाहि--'राजपुरुष इत्यत्र का तर्हि वृत्तिः+न्याय्या? जहत्+स्वार्था इति+अभिधाय राजपुरुषम्+आनय इत्युक्ते पुरुषमात्रस्य+आनयनम्+ प्राप्नोति, इति+आशङ्क्य सिद्धान्तिन+उक्तम्--न+एष दोषः, जहदपि+असौ स्वार्थ न+अत्यन्ताय जहाति। यः परार्थविरोधी स्वार्थः+तम्+ जहाति तद्यथा तक्षा राजकर्मणि प्रवर्तमानः स्वम्+ तक्षकर्म जहाति, नतु हिक्वितहसितकण्डूयितानि। न च+अयम्+अर्थः परार्थविरोधी विशेषणम्+ नाम, तस्मात्+न हास्यति, इति १। 
F.N.
	१.पा० सु०--अ० २ पा० १ सू० १। 
'परार्थविरोधी, इति+अनेन हि राजरूपस्य+अर्थस्य पुरुषम्+ प्रति विशेषणतयोपस्थितः+ राजरूपः+अर्थः स्वतः+ न विरोधी किन्तु तन्निष्ठम्+ विशेष्यत्वदाकम्+एव+इति विरोधित्वेन तदेव गृह्यते, त्याज्यते च। 
	विषयतायाः पद+अशक्यत्वे तु न तत्+त्यागे+अपि तस्याः स्वार्थत्व+अभावाद् जहत्+स्वार्था इति कथनम्+ कथम्+ संगच्छते? 
	अत्र पत्रे ध्वनिसमूहः+ वाक्यम्। बाह्य एव घटादिः+तस्यार्थः। अत्र बाह्य एव+इति+एवकारेण आन्तरव्यावृत्तिः। अन्तरस्य स्वरूपम्+अनुपदम्+एव वक्ष्यते। 
	७.(ख) आन्तरस्फोटरूपम्+ वाक्यम्+ ध्वनिव्यंग्यम्+आन्तर एवार्थः+तत्+वाच्य इति द्वितीयः कल्प इदानीम्+क्रमप्राप्त आलोच्यते। तत्र शब्दस्य स्फोटरूपता पूर्व प्रमाणिता+एव। तस्य आन्तरत्वम्+ ध्वनिव्यङ्ग्यत्वम्+ च किञ्चिद् विमृश्यते। तत्र आन्तरत्वम्+ ध्वनिव्यङ्ग्यत्वम्+ च किञ्चिद् विमृश्यते। तत्र अन्तरे बुद्धौ भव आन्तर इति+उच्यते। अत्र पक्षे शब्दस्य विभुत्वे+अपि ध्वनिरूपरूषितत्वेन परिच्छिन्नतया हृदयरूपदेशा+अवच्छिन्न+आकाशसम्बद्धतया स्फोटस्य+अन्तरत्वम्। अयम्+ भावः--चत्वारि वाक्परिमिता पदानि, तानि विदुः+ब्राह्मणाम्+ ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति, तुरीयम्+ वाचः+ मनुष्या वदन्ति १। इति ऋक्+मन्त्रे परापश्यन्तीमध्यमा वैखर्य्यन्चतस्रः+ वाच उक्ताः। तत्र परा वाक् आत्मज्योतियेव तस्याम्+ साक्षात्कृतायाम्+ तु मोक्षलक्षभ्या अवाप्तिः+एव। 
	उक्तम्+ च---
		स्वरूपज्योतिः+एव+अन्तः परा वागनपायिनी। 
		तस्याम्+ दृष्टस्वरूपायाम्+अधिकारः+ निवर्तते२।। इति। 
	एषा च सर्वगता+अपि प्रणिनाम्+ मूलाधारे संस्कृतचलनपवनेन+अभिव्यज्यते। ज्ञातमर्थ्यविवक्षोः पुंस इच्छया जातेन प्रयत्नेन योग एव मूलाधारस्थपवनसंस्कारः। तत्+अभिव्यक्तम्+ शब्दब्रह्मस्वप्रतिष्ठतया निष्पन्दम्+ "परा वाक्" इति+उच्यते। उक्तम्+ च हरिणा---
	अनादिनिधनम्+ ब्रह्म शब्दतत्त्वम्+ यदक्षरम्। 
	विवर्तते+अर्थभावेन प्रकृत्या जगतः+ यतः ३।। इति।
F.N.	१.उद्धृतः--म० भा०---नवाह्निकभागतः। 
	२.महाभारतम्। 
	३.वा० प० १ का० १ कारिका। 
तदेव नाभिपर्यन्तम्+आगच्छता तेन वायुना+अभिव्यक्तम्+ मनोविषयः "पश्यन्ती" इति+उच्यते। एतद्द्वयम्+ सूक्ष्मतमसूक्ष्मतरम्+ईश्वराधिदैवम्+ योगिनाम्+ निर्विकल्पकसविकल्पकज्ञानविषय इति+उच्यते। तदेव हृदयपर्यन्तम्+आगच्छता तेन वायुना हृदयदेशे+अभिव्यक्तम्+ तत्तत्+अर्थतत्तत्+शब्दविशेषोल्लेखिन्या बुद्ध्या विषयीकृता हिरण्यगर्भदेवत्या परश्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा "मध्यमा" वाणी+इति+उच्यते। सेव तास्यपर्यन्तम्+आगच्छता तेन वायुना कण्ठदेशम्+ गत्वा मूर्धानम्+आहत्य परावृत्य तत्तत्+स्थानेषु+अभिव्यक्ता पराश्रोत्रेण+अपि ग्रहणयोग्या विराडदधिदेवत्या वैखरी" वाक्+इति+उच्यते। तत्र मध्यमायाम्+ यः+ नादांशः+तस्य+एव स्फोटरूपता १। मध्यमापाः+च हृदयदेश+अवच्छिन्नाकाशधर्मतया स्फोटस्य+अन्तरत्वम्+ स्फुटम् २। इदम्+ च स्फोटतत्त्वम् अर्थवत्+सूत्रवचः+शब्दसंज्ञायाम्+इति सूत्रम्+ च४ विदधता भगवता पाणिनिना स्मर्यते। यदि स्फोटात्मकः शब्दः+न स्यात्+तर्हि अर्थविषयकबोधजनकतारूपा शक्तिः कुत्र तिष्ठेत्? तदाश्रयीभूतशब्दस्य+असत्त्वे प्रातिपदिकसंज्ञाविधायकम्+अर्थवत्+सूत्रम्+ किम्+ कुर्यात्? 'एवम्+एव+अशब्दसंज्ञायाम्+ 'वाच्यम्' शब्दस्य संज्ञायाम्+ 'वाक्यम्' इति+अभिप्रेत्य 'वचः+अशब्दसंज्ञायाम्' इति सूत्रकरणम्+अपि स्फोटवादम्+ व्यनक्ति। यतः+च वाक्यम्+एव शब्दः+न तु वर्णः+ न+अपि पदम्। तस्य निराकांक्षप्रतिपत्तिजनकत्व+अभावात्। वाक्यस्या+अपि निराकांक्षप्रतिपत्तिजनकत्वम्+ तु स्फोटवादम्+अन्तरा कथम्+ संघटेत? इति। 
	महाभाष्ये+अपि "येन+उच्चारितेन सास्नालाङ्गलककुदखुरविषाणिनाम्+ संप्रत्ययः+भवति स शब्दः" इत्यादिना५ बहुत्र ६ समर्थितः+अयम्+  स्फोटवादः। अत्र+उच्चारितेन+इति+अस्य उच्चारितप्रकाशितेन+इत्यर्थः कृतः+अस्ति भाष्यटीकायाम् ७। 
	F.N.--
	१.वै० सि० ल० म०--शक्ति+आश्रयनिरू०।
	२.वै० सि० ल० म०--स्फोटनिरू०।
	३.अ० १ पा० २सू० ४५।
	४.अ० ७पा० ३सू० ६७।
	५.म० भा० --नवा० --अ० पा० १ आ० १। 
	६.म० भा० नवा० अ० १ पा० १सू० ६९।
	७.म० भा० नवा० अ० १ पा० १ आ० १ प्रदीपटीका। 
	श्रीहरिणा स्वीये वाक्यपदीये तु पदे पदे स्मरितः+अयम्+ स्फोटवादः १ ।
       अथ वाक्यार्थस्य आनन्तरत्वम्+ निरूप्यते। तत्र+अन्तरः+अर्थ इति+अनेन बुद्धिदेशस्थ इति+उच्यते। उक्तम्+ च श्रीनागेशभट्टेन--'अर्थः+च बौद्ध एव ज्ञानविषय शक्तिग्रहविषयः+च। ज्ञानम्+ च वृत्तिरूपम्+ बुद्धिधर्म एव, इति २। अनेन ग्रन्थेन+अर्थस्य बुद्धिदेशस्थत्वम्+ पूर्वम्++एव, पश्चात्+शाब्दज्ञानविषयत्वम्+इति+आयाति। उक्तम्+ च श्रीहरिणा+अपि--
	यः+ व+अर्थः+ बुद्धिविषयः+बाह्यवस्तुनिबन्धनः ।
	स बाह्यम्+ वस्त्विति ज्ञातः शब्दर्थः सम्यक्+इष्यते।। 
	शब्दः+उपहितरूपाः+च बुद्धेः+विषयताम्+ गतान्। 
	प्रत्यक्षम्+इव कंसादीन् साधनत्वेन मन्यते।।इति३।
    अत्र+अबहीरूपः+अपि बहीरूपतया अध्यस्त इति पुण्यराज ४। अध्यासे बीजम्+ च+अन्तःकरणस्य रागादिदोष एव। अत एव बाह्यार्थ+अन्यनमपि+उपपद्यते। यत्र हि आन्तरस्य+अर्थस्य बाह्य+अर्थेन सह संवादः+तत्र शब्दस्य प्रामाण्यम्, विसंवादे तु अप्रामाण्यम्+इति व्यवस्था। 
F.N.
	१.वा० प०--का० १ कारि० १-७५-८१-८८।
	२.सि० ल० मञ्जूषा--बौद्धार्थप्र०। 
	३.वा० प० का० २--कारि० १३४-। वा० प० का- ३-कारि०-५। 
	४."	"   2---१३४-टीका। 
	५.लघुमञ्जूषा--बौद्धार्थप्र०। 
उपदेशे+अजनुनासिक इत्+इतिसूत्रे महाभाष्ये "कः+ देवदत्तः? इति प्रश्ने "अङ्गदी कुण्डली व्यूढोरस्कः+ वृत्तबाहुः+ईदृशः देवदत्तः" इति+उक्तम्१। तत्र एकस्याम्+ व्यक्तौ भेदाभावात्+ईदृश इति कथनम्+ न युज्यते+अन्येषाम्+ मते। अस्मन्मते तु एतैः शब्दैः+बुद्धौ यादृशः+अर्थः+ भासते तादृशः+ बाह्य इति व्याख्याने सर्व समञ्जसम्+ भवति। ईदृसतादृशशब्दाभ्याम्+ प्रत्यभिज्ञाविषयत्वम्+ सुष्ठु प्रतिपाद्यते। "तेषाम्+उत्पत्तिप्रभृत्य+अविनाशाद् ऋद्धीः+व्याचक्षाणाः सतः+ बुद्धिविषयान् प्रकाशयन्ति" इति कथनेन२ बौद्धपदार्थसत्ता स्फुटम्+प्रतीयते। तत्र हि कथावाचकेन विदुषा बौद्धकृष्णद्वारा बौद्धकंसस्य स्फुटम्+प्रतीयते। तत्र हि कथावाचकेन विदुषा बौद्धकृष्णद्वारा बौद्धकंसस्य बौद्धम्+ हननम्+ प्रतिपाद्यते। 
	एवम्+एव पंक्तिविंशति...इति सूत्रे मतुप्सूत्रादौ४ च आन्तरपदार्थस्य पर्याप्तचर्चाअस्ति महाभाष्ये कैयटे च। 
	कार्यमात्पमुत्पत्तेः प्राङ् नाशोत्तरम्+ च+असत्+अपि बुद्धिविषयतया सिद्धम्+एव+इति+अर्थकम् 'बुद्धिसिद्धम्+ तु तदसत्' इति सूत्रम्+५ कुर्वता महर्षिगोतमेन+अपि उक्तविषये स्वसम्मतिः+दीयत एव। 
	किम्+ च शशशृङ्गम्+ न+अस्ति+इत्यादौ बुद्धिसिद्धस्य+एव शशशृङ्गस्य बाह्यसत्ता निषिध्यते। घटः+अस्ति, घटः+ नास्ति इत्यादौ वृद्धिसत्तासमाविष्यस्य घटस्य बाह्यवत्तातत्+अभावबोधनाय 'अस्ति नास्ति' इति+उभयोः+उच्चारणम्+ सार्थकम्+ भवति ।
F.N.
	१.म- भा०--१ अ० ३ पा०--२सू०। 
	२.म० भा०--अ० १पा० ३ सू० २६। 
	३.म० भा०--अ० ५ पा० १ सू० ५९।
	४.म० भा०--अ ५ पा० २ सू० ९४।
	५.न्यायदर्शनम् अ०४--पा०१सू० ५०। 	
	७ (ग) अथ आन्तरम्+ स्फोटात्मकम्+ वाक्यमान्तर एव वाक्यार्थ इति तृतीयः सिद्धान्तपक्ष आलोच्यते। यत्र वाक्यार्थस्य प्रतिभामात्रविषयत्वम्+ सुष्ठु सिध्यति। 
	अत्र श्रीवाचस्पतेः+उक्ति स्मृतिम्+ च प्रमाणयति श्रीनागेशभट्टः१। तथा हि--चेतनः+ हि नामरूपे बुद्धावलिख्य घट इति नाम्ना कम्बुग्रीवादिरूपेण च बाह्यम्+ घटम्+ निष्पादयति। निर्वर्त्यस्य+अपि अन्तःसंकल्पात्मना सिद्धस्य घटस्य कर्मकारकत्वम्+ 'घटम्+ करोति' इत्यादौ। यत्+आहुः--बुद्धिसिद्धम्+ तु तदसत्, इति२। तथा हि--चित्तस्य द्रव्यरूपः+ वृत्त्याख्यः परिणामः। इन्द्रियप्रणाल्या निर्गत्य चित्तम्+ विषयेण संयुज्य सूक्ष्मावस्थारूपविषयवासनावशात् तत्तत्+विषकारेण परिणमति, नतु तस्याम्+ बाह्यविषयप्रबिम्बः। स्वप्नादौ बाह्यविषय+अभावेन तत्प्रतिबिम्ब+असम्भवात्। 
	उक्तम्+ च--
	विप्र! पृथिव्यादि चित्तस्थम्+ न बहिष्ठम्+ कदाचन। 
	स्वप्नभ्रममदाद्येषु सर्वैः+एव+अनुभूयते।। इत३।
    किम्+ च+अत्र पक्षे इदम्+ रजतम्+इत्यादिभ्रमस्थले सन्निकृष्टस्य प्रतिभासमात्रशरीरस्य+एव रजतादेः+आरोपः शुक्त्यादौ, न तु दूरस्थस्य हदृस्थस्य इत्यपि महत्+लाघवम्+अस्ति। 
f.n.--
	१.सि० मञ्जूषा--बौद्धार्थप्र०।
	 २.न्या० द०--अ० ४--पा० १--सू० ५। 
	३.सि० ल० म०--बौद्धार्थप्र०। 
	वैयाकरणभूषणसारमते वाक्यार्थस्वरूपम् 
    इत्थम्+ च प्रचति+इति+एका+आश्रयिका पाक+अनुकूला भावना। पच्यते इत्यैका+आश्रया या विक्लित्तः+तदनुकूला भावन+इति बोधः। 
	अत एव तस्याम्+ सत्याम्+ नश्यति तदत्यत्रे 'नष्टः' तद्भावित्वे नङ्क्षयति+इति प्रयोगः। 'देवदत्तः+ जानाति' इच्छति+इत्यादौ च  देवदत्त+अभिन्न+आश्रयकः+ ज्ञान+इच्छादि+अनुकूलः+ वर्तमानः+ व्यापार इति बोधः। 
	प्रभा---कर्त्तप्रत्यये तिङर्थकर्तुः कालस्य च धात्वर्थव्यापारविशेषणत्वे, तिङर्थसंख्यायाः+तिङर्थकर्तृविशेषणत्वे कर्माख्याते तृतीयार्थकर्तुः, तिङर्थकालस्य च धात्वर्थव्यापारविशेषणत्वे संख्यातिङर्थकर्मविशेषणत्वे कर्मणञ्च धात्वर्थफलविशेषणत्वे, फलस्य च धात्वर्थव्यापारविशेषणत्वे च+इत्यर्थः। एक+आश्रयिक+इति--समवायसम्बन्धेन+एकविशिष्टः+ य आश्रयः+तन्निष्ठा वर्तमानकालावच्छिन्ना विक्लिति+अनुकूला भावन+इति बोधः। पच्यत इति समवायसम्बन्धेन+एकत्वविशिष्टः+ यः कर्तृरूप, आश्रयः+तन्निष्ठा या विक्लित्तिः+तदनुकूला देवदत्त+अभिन्नकर्तृनिष्ठा वर्तमान काल+अवच्छिन्ना  भावन+इति बोधः। नवीनमते कर्मणि तिङिधात्वर्थव्यापारः फले जन्यत्वसम्बन्धेन विशेषणम्। पक्वः इत्यादौ कर्मणि कृति फूत्कारादिव्यापारजन्यविक्लति+आश्रयः  इति बोधानुसारेण व्यापारम्+प्रति फलस्य प्राधान्यदर्शनात् कर्मतिङमर्पि फलस्य+एव विशेष्यत्वम्+उचितम्। अत एव 'इष्यते पुत्रः' 'इष्टः पुत्रः' इत्यर्थे पुत्रीयति इति न प्रयोगः भिन्नार्थत्वात्। किन्तु पुत्राम्+इच्छतिइत्यर्थे एव 'क्वच्' इति 'सुप' आत्मनः' इति सूत्रे भाष्यम्। भिन्नार्थत्वः+च+एकत्र फलप्राधान्यम्, अपरत्र व्यापारस्य+इति नव्याः। 
	देवदत्तादिप्रयोगे त्वाख्यातार्थकर्त्रादिभिः+तदर्थस्य+अभेद+अन्वयः। 'घतः+ नश्यति' इत्यत्र घटा+अभिन्न+आश्रयकः+ नाश+अनुकूलः+ व्यापार इति बोधः प्रतियोगित्वविविष्टनाशसामग्रीसमवधानम् ।
	प्रभा--कर्त्तः+इतिङि अभेदेन देवदत्तादेः प्रथमान्तरस्य+अर्थस्य तिङर्थ+आश्रयः+अन्वयः। कर्मणि तिङि तण्डलादेः+तिङर्थ+आश्रये+अन्वयः। तत्र 'देवदत्तेन' इत्येतत्+घटकतृतीयार्थकर्तरि प्रकृत्यर्थ देवदत्तस्य+अभेदेन+अन्वर्थः। कर्तुः+च निष्ठत्वसम्बन्धेन धात्वर्थ व्यापारे+अन्वयः।  सकर्मकधातूना फलव्यापारः+उभयवाचकत्वम्+ व्यवस्थाप्य+अकर्मकाणाम्+अपि+उभयवाचकत्वम्+आवश्यकम्+इत्यभिपात्रेण तत्स्थलीयबोधाकारम्+आह--घटः+ नश्यति+इति। 
	सर्वविभक्त्यर्थम्+ विषयीकृत जायमानः शाब्दबोधः कीदृशः इत्यत्र वैयाकरणमतम्--
	देवदत्तस्य गौः+ब्राह्मणाय गोदाद् गङ्गायाम् हस्तेन मया दीयते। इत्यत्र देवदत्त सम्बन्धिनी या गौः+तदभिन्नाश्रयकृत्+त्यागानुकूलः+ ब्राह्मणोद्देश्यकः+ गेहनिष्ठविभागजनकः+ गङ्गाधिकरणकः+ हस्तकरप्रभा--तथा च देवदत्तत्वावच्छिन्न स्वस्वामिवच्छिन्ना या विशेष्यता तादृशविशेष्यतावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता+आश्रयत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना आश्रयत्वावच्छिन्ना स्वरूपसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता स्वस्वत्वध्वंससमानाधिकरणपरस्परत्वत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्न+उक्त स्वत्वत्वावच्छिन्ना+अन्कलत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रककारतानिरूपिता,(१) ब्राह्मणत्वावच्छिन्ना अभेदसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता उद्देश्यत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना उद्देश्यत्वावच्छिन्ना निरूपकत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता, (२) गेहत्वावच्छिन्ना+आधेयसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता विभागत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना विभागत्वावच्छिन्ना जमकत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता, (३) भगीरथख्यातावच्छिन्नजलप्रवाहत्वावच्छिन्ना (गङ्गात्वावच्छिन्ना) अभेदसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता अधिकरणत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना अधिकरणत्वावच्छिन्ना निरूपकत्वसम्बन्धावच्छिन्ना या प्रकारतातादृशप्रकारतानिरूपिता (४) हस्तत्रत्वावच्छिन्ना भेदसम्बन्धावच्छिन्ना या प्रकारतानिरूपिता करणत्वावच्छिन्न निरूपकत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारता तादृशप्रकारतानिरूपिता, (५) अस्मदर्थत्वावच्छिन्ना+अभेदसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपित+आश्रयत्वावच्छिन्ना+आश्रयत्वावच्छिन्ना+आधेयत्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता, (६) च वर्तमानकालावच्छिन्नव्यापारत्वावच्छिन्नविशेष्यताशाली+इति परिष्कृतः+ बोध इति पञ्चोलिनः। 
		--वैयाकरणभूषणसारः-प्रभा समुल्लिसितः २२८।
	लक्षणशक्ति-विमर्शः
	अत्र प्रथमम्+ वृत्तेः+लक्षणम्+ तस्याः भेदाः+च मतभेदप्रदर्शनपुरःसरसमुस्थाप्यन्ते। 
	स्वशक्यसंबन्धत्वम्+ लक्षणा। तस्मात्+च पदनिष्ठत्वम्+ स्वाश्रयसंबन्धिवाचकत्वसम्बन्धेन। यथा 'गङ्गायाम्+ घोषः' इत्यादौ गङ्गापदशक्यप्रवाहसंबन्धः+ लक्षणा। तज्ज्ञानकार्यतावच्छेदकम्+च गङ्गासम्बन्धवत्तीरत्वप्रकारकतीरविशेष्यकशाब्दत्वम्।  गङ्गासम्बन्धस्य सम्बन्धत्वेन भानम्+संयोगत्वादिना वा 'गङ्गासम्बन्धितीरे घोषः' 'गङ्गासंयुक्ततीरे घोषः' इति+उभयविध+अनुभवात्। एवम्+ 'सिंहः+ देवदत्तः' इति बोधे लक्षण+एव। 'अभिधेय+अविनाभूते' इत्यस्य+अपि अभिधेयसम्बन्धेन यत्र प्रकारः तत्र वृत्तिः+लक्षणा इत्यर्थः। न च+एव तीरत्वमात्रप्रकारकः+ बोधः कथम्+ स्यात्+इति वाच्यम्। नदीतीरे समुद्रतीरे वा इति संदेहापत्या तादृशम्+ बोधस्य अलीकत्वात्। 
	न च+एवम्+ सर्वत्र गङ्गासम्बन्धिनी इति बोधात् अजहल्लक्षणापत्तिः। शक्यलक्ष्योभयस्य क्रियान्वयित्वे अजहल्लक्षणा+अङ्गीकारात् इति सम्प्रदायः। वस्तुतः+ गङ्गापदात् तीरत्वमात्रप्रकारकः बोधः। तीरत्वनिष्ठ-प्रकारतानिरूपितविशेष्यतासम्बन्धेन गङ्गापदजन्यशाब्दे, समवायेन, गङ्गासंयोगवत्त्वज्ञानस्य हेतुत्वकल्पनया न संशयादि+आपत्तिः इति युक्तम् ।
	सा च लक्षणा द्वेधा। अजहत्+स्वार्था जहत्+स्वार्था च। स्वशक्यार्थ--विशेष्यक+अन्वयबोधप्रयोजिका अजहत्+स्वार्था। यथा 'यष्टीः प्रवेशयः' इत्यादौ। अत्र शक्यार्थस्य+अपि क्रियान्वयात्। इयम्+एव उपादानलक्षणा इत्यालंकारिकाः। स्वशक्यार्थाविशेष्यकान्वयप्रयोजिका जहत्+स्वार्था 'गङ्गायाम्+ घोषः'। लक्षितलक्षणा+अपि अत्र+एव+अन्तर्भूता। स्ववाच्यपदघटकवर्णद्वयघटितवाच्यत्वरूपसम्बन्धस्य+एव द्विरेफादिपदे लक्षितणात्वात्। एतेन, द्विरेफपदेन भ्रमरपदम्+ लक्ष्यते। तेन शक्त्या भ्रमरबोधः इत्यपास्तम्। द्विरेफपदोत्तर विभक्त्यर्थस्य अन्वय+आपत्तेः। 
	'तत्त्वम्+असि' इत्यादौ जहदजहल्लक्षणा च तृतीया इति वेदान्तिनः। 
	लक्ष्यतावच्छेदके न लक्षणा इति प्राञ्चः। गोत्वविशिष्टशाब्दे गोत्वविशिष्टशक्तिग्रहस्य हेतुत्ववत् तत्+विशिष्टशाब्दे तत्+विशिष्टवृत्तिज्ञानस्य हेतुत्वात् तत्रापि लक्षणा युक्ता इति नव्याः। लक्षणाबीजम्+ शक्यार्थ+अन्वया+अनुपपत्तिः, न तु तात्पर्य+अनुपपत्तिः, वेदे तत्+असम्भवात्। 'यष्टीः प्रवेशय' इत्यादौ तु प्रवेशनपदस्य भोजनप्रयोजकप्रवेशनपरत्वग्रहात् अन्वय+अनुपपत्तिः+एव। वस्तुतः मुख्यार्थ+अनुपपत्तिज्ञानम्+ मुख्यार्थबोधे प्रतिबन्धकम्+ न लक्ष्यार्थबोधकारणम्। लाक्षणिकस्थले गङ्गापदेन तीरपदस्मृतिः, तेन तीरस्मृतिः इति प्राञ्चः। तत्+न। गङ्गापदात् तीर+अनुपस्थितौ तत्र विभक्त्यार्थ+अन्वयः+ न स्यात्। अतः तीरः+उपस्थापकत्वे+अपि नानुभावकत्वम्, तीर+अन्वयबोधे तीर+अन्वयप्रतियोगिशक्तपदज्ञानत्वेन हेतुताङ्गीकरणात्। शक्तपदान्तरात्+एव तीर+अन्वय+अनुभवस्य युक्तत्वात्। सर्वलाक्षिणिकस्थले तु न बोध इति दिक्। मणि. पृ० ७५-७६. लक्षणा+अपि च या दृष्टपूर्वा तस्याम्+एव शीघ्रतरबुद्धिः+भवति। वा० ३।३।१।३ पृ० ८०७ लक्षणा+अपि शब्दवृत्तिप्रकार एव। सु० पृ० ७२७ लक्षणा+अपि हि प्रवृत्तिविशेषकरत्वात् अर्थवती। यथा 'अग्नौ तिष्ठति' 'अवटे तिष्ठति' इति। 
	तथा न्यायसुधाकृता+अपि अर्थवाद+अधिकरणे लिङः प्रवर्तनासामान्ये शक्तिम्+उपपाद्य प्रवर्तनासामान्यस्य वाच्यत्वे अवगते तत्+विशेषाकाङ्क्षायाम्+ प्रैषादीनाम्+ पुरुषधर्माणाम्+ वेदे+अनुपपत्तेः तत्+विलक्षणम्+ विशेषान्तरम्+ अभिधेयेन सामान्येन विधिप्रेरण+अनियोगाख्यम्+ लक्ष्यते इति। अत्र वाच्यप्रवर्तनासामान्यधर्म एव लक्षणा इति+उक्तम्+ न शब्दधर्म इति १। 
	F.N.
	१.मीमांसाकोषः, लक्षणा पृ०३३-४०। 
	मीमांसकानाम्+ मते तु लक्षणायाः इदम्+ स्वरूपम्---
	ज्ञाप्यसम्बन्धेनोद्बुद्धशक्तिसंस्कारतः+ बोधे लक्षणा 'गभीरायाम्+ नद्याम्+ घोषः' इत्यादि+अनुरोधात्। तथा हि--न तावद् 'गभीर' पदम्+ तीरलक्षकम् 'नद्याम्' इति+अनन्वय+आपत्तेः। न हि तीरम्+ नदी। अत एव न नदीपदे+अपि गभीरपदार्थ+अनन्वयात्। न हि तीरम्+ गभीरम्। न च पदद्वये प्रत्येकम्+ सा, विशिष्टनदीतीराप्राप्तिप्रसङ्गात्। न च 'नदी' पदेन गभीरनदीतीरम्+ लक्ष्यते, 'गभीर' पदम्+ तात्पर्यग्राहकम्+इति वाच्यम्, विनिगमनाविरहात्। न च 'नदी' पदस्य  द्रव्यवाचकतया साक्षात्+सम्बन्ध+अनुरोधेन तत्र+एव स+इति वाच्यम्, 'गभीर' पदस्य+अपि नित्यम्+ गुणिवाचकतया तेन+अपि साक्षात्+सम्बन्धस्य+एव सत्वात्। अतः समुदाये सा+अङ्गीकार्याः अत एव+अर्थवादवाक्यानाम्+ प्राशस्त्ये लक्षणासिद्धिः। अपभ्रंशेषु+अपि लक्षणा इष्टा+एव। अत एव लक्ष्यस्य व्यञ्जतायाम्+ 'सोहेन्ती' इत्यादि+उदाहरणम्+ प्रकाशकारैः+दत्तम्, तस्य+अपि शक्तत्वात्+च। ज्ञापकत्वञ्च 'अर्थबोधकतात्पर्य्यप्त्यधिकरणत्वम्' इति च प्रत्येकम्+ वर्णेषु सा। लक्ष्यता+अवच्छेदकत्ववत्+लक्षकता+अवच्छेदकत्वस्य+अपि गुरुभूतायाम्+ पदघटित+आनुपूर्व्याम्+ स्वीकारे बाधक+अभावः। ज्ञापकताशरीरे ज्ञानम्+ च शाब्दबोधरूपम्+एव निविष्टम्+इति। न। शब्दसमवायेन घटादिपदज्ञाप्याकाशस्य शक्तिम्+ विना+अपि+उपस्थितस्य शाब्द (बोध) विषयत्वम्। अत एव 'क्षत्रिणः+ यान्ति' इत्यादौ क्षत्रिपदस्य+एकसार्थवाहित्वेन क्षत्र्यक्षत्रिसमुदाये लक्षणेति सामासादिवृत्तौ विशिष्टशक्तिमनङ्गीकुर्वन्तः+अपि वृद्धा आहुः १। 
	'शक्यसम्बन्धः+ लक्षणा' इति स्वीकारे वाक्ये लक्षणा न सम्भवति तत्र शक्तेः+अभावात्+इति। मीमांसकमतमाहस्वज्ञाप्य सम्बन्धः+ लक्षणा। एवञ्च वाक्यार्थस्य+अपि वाक्यज्ञाप्यत्वात् तत्र लक्षणा सिध्यति+इति भावः २। 
	F.N.
	१.वैयाकरण सिद्धान्तलघुमञ्जूषा प० १०८। 
	२.रत्नप्रभा प० १०९। 
वैयाकरणानाम्+ मते तु लक्षणा एतद्रूपेण वर्णिता अस्ति तस्य सूक्ष्मः प्रकारः अधस्तात् प्रदर्श्यते--आरोपितशक्यता+अवच्छेदकरूपेण शक्त्या+एव तत् पदवाच्यत्वेन प्रसिद्ध+अन्यव्यक्तिबोधे, व्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः। 'क्षत्रिणः+ यान्ति' इत्यादौ+अप्यक्षत्रिषु साहचर्यात्+क्षत्रित्रत्व+आरोपः। 'काकेभ्यः+ दधि' इत्यादौ+अपि दध्युपघातकमात्रे काकत्व+आरोपः। 'कमलानि कमलानि' इत्यादौ कमलत्वेन+एव व्यक्तिविशेषबोधः। 'त्वाम्+अस्मि वच्मि' इत्यादौ सम्बोध्यत्वादिन+एव+उपदेश्यत्वादि+अवस्थाविशिष्टतत्तत्+व्यक्तिबोधः+ लक्षणया। अत्र पौनरुक्त्याद् विशेषानाधायकत्वाद्त्+वा तात्पर्य+अनुपपत्तिः, सामान्यविशेषभावः सम्बन्धः। अतएव "पुंयोगात्+आख्यायाम्" (पा० सू० ४।१।१४८) इति सूत्रे भाष्ये 'गोपी'  इत्यादौ गोपसम्बन्धिस्त्रीत्वेन लक्षणायाम् "तस्य+इदम्" (पा० सू० ४।३।१२०) इति शास्त्रेण तादृशे+अर्थे+अण्प्रत्यय+अन्तस्य+एव तादृशवाक्यस्य+एव तादृश--वाक्यस्य+एव वा साधुत्वनियमादसाधुत्व+आपत्तिम्+ दूषणम्+अभिसंधाय "न+अवश्यम्+अत्रएव+अभिसम्बन्धः+ भवति तत्रेतम्+इति, किन्तु तन्मूलकः सः+अयमित्यप्यभिसम्बन्धः+अस्ति" इति+उक्त्वा "चतुर्भिः प्रकारैः तस्मिन् स इति+एतत्+भवति, तात्स्थ्यात्, ताद्धर्म्यात्, तत्+सामीप्यात्, तत्+साहचर्य्यात्। मञ्चा हसन्ति, सिंहः+ माणवकः, गङ्गायाम्+ घोषः, यष्टीः प्रवेश" (महाभा० ४।१।४८) इति+उक्तम्। कैयटः+अपि+आह--"आरोप्यते ताद्रूप्यम्, न तु मुख्यम्। बालेषु मञ्चत्वा+आरोपान्यञ्चपदप्रवृत्तिः 'हसन्ति' इति पदान्तरप्रयोगाद् विज्ञायते" (महाभा० प्र- ४।१।४८) इति। सः+अयमपि+इत्यादेः 'सः+अयम्+इत्यपि विशेष्यविशेषणाभावः+अस्ति+इत्यर्थः। न च 'गङ्गायाम्+ घोषः' इत्यादौ+आरोपितगङ्गात्वेन बोधे+अपि तस्य ज्ञानस्य भ्रमत्वात्+शास्त्रज्ञानवताम्+ सर्वथा भ्रमत्वेन ग्रहात्+च तदुत्तरम्+ गङ्गागतशैत्यपावनत्वादिप्रतीतिरूपम्+ फलम्+ न सिध्येत्, अतएव शुक्तौ रजतज्ञाने भ्रमत्वज्ञानवतः+ न प्रवृत्तिः+इति वाच्यम्, मध्ये व्यञ्जनया मुख्यगङ्गापदार्थ+अभेदस्य+अपि प्रतीतेः। व्यञ्जनाजन्यज्ञाने च बाधज्ञानेन न+अप्रामाण्यग्रह इति+अदोषात्। वस्तुतः+तु शाब्द+अनुपपत्तिमूलकारोपितार्थबोधे बाधज्ञानेन न+अप्रामाण्यग्रहः+ जन्यते। अतएव 'पचति' इत्यादिजबोधे न+अप्रामाण्यग्रहः+, तथा सत्यननुपपत्तिपरिहार+अभावादित्यग्रे निरूपयिष्यामः। 
	सामीप्यादिसम्बन्धमूलकशक्यता+अवच्छेदक+आरोप एव लक्षणा। तथा च 'गङ्गा' पदशक्यता+अवच्छेदकप्रवाहविशेषत्वस्य तीरे आरोपात् तीरस्य+अपि प्रवाहविशेषत्वेन+एव बोध इति भावः। तत्+उक्तम्+ हरिणा---
	"अर्थमात्रम्+ विपर्य्यः+तम्+ शब्दः स्वार्थे व्यवस्थितः।"
		(वाक्यय० कां० कारि० २५०)
	एवञ्च शक्त्या+एव बोधात्+न लक्षणाप्रयुक्तकार्यकारणभावान्तरम्+ कल्पनीयम्। प्रसिद्धैति--तत्पदवाच्यत्वेन प्रसिद्धः+ यः+तद्भिन्नः+यः+अप्रसिद्धः+तटादिः+तद्रूपव्यक्तिबोधे प्रसिद्धत्वविशिष्टव्यक्तिविशेषबोधे वा लक्षणेति व्यवहारः। गङ्गादिपदस्य प्रसिद्धे+अर्थः प्रवाहविशेषादिः, अप्रसिद्धः+तटादिः+इति भावात्। प्रसिद्धत्वञ्च पदान्तरासमभिव्याहारे+अपितज्जन्यप्रतीतिविषयत्वम्, तत्+च  प्रवाहादावेव न तु तटादौ। व्यक्ति विशेष इति--'कमलानि कमलानि' द्वत्यादौ सौरभविशिष्टस्य+एव कमलत्वेन बोधः। 'कमल' पदस्य कमलत्वावच्छिन्नविषयकबोधजनकत्वे+अपि कमलत्वव्याप्यधर्मावच्छिन्नस्य बोधः+ लक्षणया+एव। एतेन 'शक्यादन्येव रूपेण ज्ञाते भवति लक्षणा' इत्यपास्तम्। 
	F.N.
	१.रत्नप्रभा, वैयाकरणसिद्धान्तलघुमञ्जूषा पृ० ११३.
	काव्यप्रकाशकृतः+तु लक्षणाविषये स्वमतम्+इत्थम्+उद्भावयन्ति---
	मुख्यार्थबाधे तत्+योगे रूढितः+अथ प्रयोजनम्। 
	अन्यः+अर्थः+ लक्ष्यते यत्सा लक्षण+आरोपिता क्रिया।।९।। 
	परम्परासम्बन्धेन तु शब्दनिष्ठेति+अर्थः। यत् लक्ष्यते यत् प्रतिपाद्यते घोष इत्यादेः प्रयोगात् येषाम्+ न तथा प्रतिपत्तिः, तेषाम्+ पावनत्वादीनाम्+ धर्माणाम्+ ता प्रतिपादनात्मनः प्रयोजनात्+च मुख्येन अमुख्यः+अर्थः+ लक्ष्यते यत् स आरोपितः शब्दव्यापारः सान्तरार्थ निष्ठः+ लक्षणा। 
	पुंयोगात्+आख्यायाम् (४।१।४८) इति सूत्रमहाभाष्य+उक्ते 'गङ्गायाम्+ घोषः' 'कूपे गर्गकुलम्' इत्यादि+उदाहरणे वाच्यार्थस्य (प्रवाहादिरूप शक्यार्थस्य घोषादि+अधिकरणत्वादि+असम्भवरूपे बाधे सति। यद्वा अनुपपत्तिरूपे बाधे सति। वस्तुतः+तु बाधे तद्रूपेण वक्तृतात्पर्य+अविषयत्वे सति+इत्यर्थः। तत्+योगे तस्य (प्रत्यक्षादिप्रमाणेन बाधितस्य) मुख्य+अर्थस्य योगे सम्बन्धे। साक्षात्+सम्बन्धे इत्यर्थः। अमुख्येन लक्षणीयेन तटादिन+अर्थेन सह सामीप्यादिरूपसाक्षात्सम्बन्धे सति+इतियावत्। रूढितः प्रसिद्धेः। प्रयोगप्रतीतिरूपफलात् (प्रवाहादिरूपमुख्यार्थगतस्य तद्रूपात्+फलात्+इति भावात्। यथा अन्यः+अर्थः तदादिरूपम्+ यावत्। लक्ष्यते प्रतिपाद्यते सा (वृत्तिः) लक्षण+इति+उच्यते इत्यर्थः। अन्यः+अर्थः+ यत् लक्ष्यते यत् प्रतिपाद्यते सा लक्षण+इति+अन्वयः। अन्यार्थप्रतिपत्तिहेतुः शब्दव्यापारः+ लक्षण+इत्यर्थः। सा च लक्षणा शक्यतावच्छेदक+आरोपरूपा शक्यसम्बन्धरूपा वा वक्तृतात्पर्यरूपा वेत्यन्यत्+एतत्। आरोपितेति क्रियेति च न लक्षणघटकम्, किन्तु लक्षणास्वरूपकथनपरम्। सा हि, आरोपिता मुख्यार्थव्यवहितलक्ष्यार्थविषयकत्वात् शब्दे कल्पिता। साक्षात्+सम्बन्धेन मुख्यार्थनिष्ठा सा प्रतिपत्तिः+एव लक्षण+इति कैश्चिदाख्यातम्, तदज्ञानविजृम्भितम्। 
	यद्यपि 'काकेभ्यः+ दधि रक्ष्यताम्' 'क्षत्रिणः+ यान्ति' इत्यादौ न मुख्यार्थस्य बाधः, तथापि वक्तृतात्पर्यविषयवाक्यार्थबोध+अभावः+अभिप्रेतः। आद्ये उपघातकत्वेन+एव मुख्यार्थस्य+अन्वयः+ न तु काकत्वेन। अन्त्येच+एकसार्थप्रवृत्तत्वेन+एव मुख्यार्थस्य+अन्वयः+ न तु क्षत्रित्वेन+इति  नाव्याप्तिः। यत्र तु काकमात्रे तात्पर्यम्+ तत्र न+एव लक्षणा। एतेन तात्पर्य+अनुपपत्तिरेन लक्षणाबीजम्, नतु+अन्वय+अनुपपत्तिः+इति सूचितम्। यद्यपि 'यष्टीः प्रवेशय' 'गङ्गायाम्+ घोषः' इत्यादौ, उभयापेक्षा दर्शनाद् विनिगमनाविरहः, तथापि 'गङ्गायाम्+ घोषः' इत्यत्र वक्तृतात्पर्याभावे घोषपदे, एव मीने लक्षणा किम्+ न स्यात्। कुतः+च गङ्गापदे+अपि स्वार्थसम्बन्धिनौकादौ न लक्षणा १ तावताप्यन्वय+अनुपपत्तिशान्तेः। अतः+तात्पर्य+अनुपपत्तिः+एव लक्षणाबीजम्+इत्याहुः। उक्तम्+ च परमलघुमञ्जूषायाम्+ नैयायिकमत+अनुवादावसरे नागोजीभट्टैः "शक्यसम्बन्धः+ लक्षणा। अन्वयादि+अनुपपत्तिप्रतिसंधानम्+ च लक्षणाबीजम्। वस्तुतः+तु तात्पर्य+अनुपपत्तिप्रतिसंधानम्+एव लक्षणाबीजम्। अन्यथा 'गङ्गायाम्+ घोषः' इत्यत्र घोषपदे। एव मकारादि लक्षणा+आपत्तिः, तावतापि+अन्वया+अनुपपत्तिपरिहारात्। गङ्गायाम्+ पापी गच्छति' इत्यादौ गङ्गादिपदस्य नरके लक्षणा+आपत्तेः+च। अस्माकम्+ तु भूतपूर्वपापावच्छिन्न लक्षकत्वे तात्पर्यात्+न दोषः। 
	"कर्मणि कुशलः" इत्यादौ दर्भग्रहणादि+अयोगात् 'गङ्गायाम्+ घोषः' इत्यादौ च गङ्गादीनाम्+ घोषादि+आधारत्व+असंभवात् मुख्य+अर्थस्य बाधे विवेचकत्वादौ सामीप्ये च  सम्बन्धे रूढितः प्रसिद्धे, तथा गङ्गातटे 
	स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम्। 
	उपादानम्+ लक्षणम्+ च+इति+उक्ता शुद्ध+एव सा द्विधा।।१०।। 
     'कुन्ताः प्रविशन्ति' 'यष्टयः प्रविशन्ति' इत्यादौ कुन्तादिभिः+आत्मनः प्रवेशसिद्ध्यर्थम्+ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते। तत् उपादानेन+इयम्+ लक्षणा। "गौः+अनुपलब्ध्यः" इत्यादौ श्रुतिचोदितमनुबन्धनम्+ कथम्+ मे स्यात्+इति जात्या व्यक्तिः+आक्षिप्यते न तु शब्देन+उच्यते "विशेष्यम्+ नाभिधा गच्छेत् क्षीणशक्तिः+विशेषणे" इति न्यायादिव्युपादानलक्षण तु न+उदादृर्त्तव्या। नद्यत्र प्रयोजनम्+अस्ति न वा रूडिः+इयम्। व्यक्त्यविनाभावित्वात्+तु जात्या व्यक्तिः+आक्षिप्यते। यथा क्रियताम्+इत्यत्र कर्त्ता। कुर्वित्यत्र कर्म। प्रविश विण्डीम्+इत्यादौ गृसम्+ यक्षय+इत्यादि च। 
	'पीनः+ देवदत्तोदिवा न भुङ्क्ते' इत्यत्र च रात्रिभोजनम्+ न लक्ष्यते श्रुतार्थ+आपत्तेः+च+अर्थापत्तेः+वा तस्य विषयत्वात्। 'गङ्गायाम्+ घोषः' इत्यत्र तटस्य घोष+अधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थम्+अर्पयति, इति+एवयादौ लक्षणेन+एषा लक्षणा। उभयरूपा च+इयम्+ शुद्धा। उपचारेणमिश्रितत्वात्। अनयोः+लक्ष्यस्य लक्षकस्य च न भेदरूपम्+ तातस्थ्यम्। तटादीनाम्+ गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपादयिषितप्रयोजनसंप्रत्ययः। गङ्गासम्बन्धमात्रप्रतीतौ तु गङ्गातटे चोष इति मुख्यशब्दाभिधानात्+लक्षणायाः कः+ भेदः। 
	सारोपान्या तु यत्र+उक्तौ विषयी विषयः+तथा। 
	आरोप्यमाणः आरोपविषयः+च यत्र+अनपह्नुतभेदौ।। 
	सामानाधिकरण्येन निर्दिश्येते सा लक्षा सारोपा। 
	विषय्यन्तः कृते+अन्यस्मिन् कृते निवीर्णे, अन्यस्मिन्+आरोपविषये सति साध्यवसाना स्यात्। 
	    भेदौ+इमौ च सादृश्यात्+संबन्ध+अन्तरतः+तथा। गौणौ शुद्धौ च विज्ञेयौ। 
	इमौ+आरोपाध्वसानरूपौ सादृन्यहेतू भेदौ 'गौर्वाहीकः' इत्यत्र 'गौरयम्' इत्यत्र च अत्र हि स्वार्थसहचारिणः+ गुणा जाड्यमान्यादयः+ लक्ष्माणा अपि गोशब्दस्य परार्थ+अभिधाने प्रवृत्तिनिमित्तत्वम्+उपयान्ति, इति केचित्। स्वार्थसहचारिगुणाभेदेन पदार्थगतागुणा एव लक्ष्यन्ते न परार्थः+अभिधीयते, इत्यन्ये। साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते, इत्यपरे। उक्तम्+ च+अन्यत्र 'अभिधेय+अविनाभूत प्रतीतिलक्षण+उच्यते। लक्ष्यमाणगुणैः+योगाद्वृत्तेः+इष्टा तु गौणाता'। अविनाभावः+अत्र सम्बन्धमात्रम्+ न तु न+अतिरीयकत्वम्। तत्वे हि मञ्चाः क्रोशन्ति इत्यादौ न लक्षणा स्यात्। अविनाभावे च+अक्षेपेण+एव सिद्धेः+लक्षणाया न+उपयोग इति+उक्तम्। 'आयुर्घृतम्' 'आयुर्वेदम्' इत्यादौ च सादृश्यात्+अन्यत् कार्यकारणभावादि संबन्धान्तरम्। एवम्+आदौ च कार्यकारणभावादिलक्षणपूर्वादे+अपि ताद्रूप्यप्रतीतिः सर्वत्र+एव+अभेद+अवगमः+च प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्यनेव्यभिचारेण च कार्यकारित्वादिः। क्वचित् तादर्भ्यादुपचारः। यथा, इन्द्रार्था स्थूणाम्+, इन्द्रः। क्वचित् स्वस्वामिभावात्। 
	यथा, राजकीयाः पुरुषः+ राजा। क्वचित्, अवयवावयविभावात्। यथा, अग्रहस्त इत्यत्र+अग्रमात्रे+अवयवे हस्तः। क्वचित् तात्कर्म्यात्। यथा, अतक्षा तक्षा। 
	अत्र+आहुरुः+उयोतकाराः--"परे तु शक्यतावच्छेदक+आरोपेण शक्यतावच्छेदकप्रकारक एव तीरादिबोधः+ लक्षणायाम्+इति गौतमसूत्रे पुंयोगात्+इति पाणिनिसूत्रे महाभाष्ये च स्पष्टम्+इति निरूपितम्+ मञ्जूषायाम्। न च गंगात्वादिना+एव तीरबोधः। न चारोपीत गङ्गात्वेन बोधे+अपि तस्य ज्ञानस्य भ्रमत्वात् शास्त्रज्ञानवताम्+ सर्वथा तत्वेन ग्रहात्+च तदुत्तरम्+ गङ्गागतशैत्यपावनत्वप्रतीतिरूपम्+ प्रयोजनम्+ न सिध्येत्। अत एव शुक्तिरजतज्ञाने भ्रमत्वग्रहे तत्र न प्रवर्तते, इति वाच्यम्। मध्ये व्यञ्जनया मुख्यगङ्गापदार्थाभेदस्य प्रतीतेः। व्यञ्जनाजन्यज्ञाने च बाधज्ञानेन न+अप्रामाण्यग्रह इति न दोषः। तत्+उक्तम्+ (४६ पृष्टे) 'तटादीनाम्+ गङ्गादिशब्दैः प्रतिपादने तत्वप्रतिपत्तौ हि प्रतिपादयिषितप्रयोजनसंप्रत्ययः' इति। तत्वेत्यस्य मुख्यगङ्गाभेद+इत्यर्थ)। न च लक्षणामूलतया गङ्गासम्बन्धप्रतीत्या तत्+सिद्धेः। गङ्गातटे घोष इत्यतः+अपि तत्+प्रतीति+आपत्तेः। तत्+उक्तम् (३६ पृष्टे) 'गंगासम्बन्धमात्रप्रतीतौ तु गंगातटे घोष इति मुख्यशब्दाल्लक्षणायाः कः+ भेदः' इति "कुन्ताः प्रविशन्ति" इत्यादौ+अपि कुन्तत्वादिना कुन्तयुक्तपुरुषप्रतीतिः। अत एव+अत्र न मतुप्। तेषु च मुख्यकुन्ताभेदप्रतीत्या कुन्तगततैक्ष्ण्यादिप्रतीतिरूपप्रयोजनसिद्धिः। तत्+उक्तम् (४३ पृष्टे) "कुन्तादिभिः+आत्मनः प्रवेशान्वयसिद्ध्यर्थम्+ स्वसंयोगिनः पुरुषा आक्षिप्यन्ते" इति। आक्षिप्यन्ते, इत्यस्य स्वगतकुन्तादि+आश्रयत्वेन बोध्यन्ते, इत्यर्थः। 
	गौर्वाहीक इत्यत्र साधारणगुणारूपसादृश्य+आश्रयणेन वाहीकस्यैव+आरोपितगोत्वेन बोधः। ततः+व्यञ्जनया मुख्यगवाभेदप्रतीतिः प्रयोजनम्। तत एव चमत्कारः। आद्यबोधेन तु न चमत्कारः। तस्मिन् भ्रमत्वज्ञानात्। अत एव 'गौर्वाहीकः+ जडः' इत्यादौ न पौनरुक्त्यम्। आयुर्घृतम्+इत्यादौ कार्यकारणभावसम्बन्धात्+आयुष्ट्वेन घृतबोधः। ततः+व्यञ्जनया+अन्यवैलक्षण्येन+आयुष्कारित्वरूपप्रयोजनप्रतीतिः। तत्+उक्तम् 'साधारणगुण+आश्रयणेन पदार्थः+ लक्ष्यते, इति+अपरे' "लक्ष्यमाणगुणैः+योगाद्वृत्तेः+इष्टा तु गौणता"
	गौणभेदयोर्भेदे+अपि ताद्रूप्यप्रतीतिः प्रयोजनम्। शुद्धभेदयोस्त्वन्यवैलक्षण्येन कार्यकारित्वादिप्रतीतिः इति। लक्ष्यमाणगुणैः+इत्यस्य ज्ञायमानगुणैः+इत्यर्थः। यद्गुणज्ञानपूर्वकम्+ वाहीके गोशब्दप्रयोगः+तद्गुणारूपात्+संबन्धात्+इति यावत्। साधारणगुण+आश्रयणेन+इत्यस्य तद्रूपसम्बन्धेन+इत्यर्थः। अत्रत्यप्रदीपः+तु मतान्तरपरतया कथम्+चिन्नेयः। लक्ष्यमाणगुणैः+इत्यत्रप्रकृत्यादित्वात्+तृतीया। अनया रीत्या+अन्यः+अपि प्रकाशग्रन्थः+ योज्यः। एतेन रूपके न लक्षणा। समानविभक्तिकत्वेन नामार्थयोः+अभेदान्वयः+उपपत्त्या लक्षणाफलाभावात्+इत्यादि दीक्षितादिनव्योक्तम्+ पराः+तम्। 'गौः+न वाहीकः' इत्यादिबाधज्ञानेन तद्बोधे+अप्रामाण्यग्रहजननात्+ततः+चमत्कारानापत्तेः। मम तु तस्य बोधस्य लक्षणामूलव्यञ्जनाजन्यत्वेन तत्र बाधज्ञानेन+अप्रामाण्यग्रहाजननात्+न दोष इति वदन्ति। इदम्+एव युक्तम्। अन्यथा गंगादिपदजन्यतटादिशाब्दबोधस्य+एव प्रयोजनप्रतीतिनियामकत्वेन गङ्गातटे, इत्यादितः+तदभावः+उपपत्तौ मध्ये+अभेदप्रतीतिः प्रकाशादि+उक्ता+असंगता स्यात्। मम तु यथा तदुपयोगः+तत्+उक्तम्। तद्बोधे भ्रमत्वग्रहात्+इति दिक्। 
	कार्यकारणभावात्+इत्यादिपदग्राह्यान् संबन्धान् आह क्वचित्+इत्यादिना तक्षा। अत्र तत्कर्मनिपुणत्वादिकम्+ प्रयोजनम्+ व्यङ्ग्यम्। तदेतत्+उक्तम्+ परमलघुमञ्जूषायाम्+ 'शक्यसम्बन्धः+ लक्षणा'। सा च लक्षणा तात्स्थ्यादिनिमित्तिका। तदाह---
	तात्स्थ्यात्तथैव ताद्धर्म्यात्+तत्+सामीप्यात्तथैव च। 
	तत्साहचर्यात्तदर्थ्याज्ज्ञेया वै लक्षणा बुधैः। 
    तात्स्थाद्यथा--मञ्चा हसन्ति। ग्रामः पलायितः। गिरिः+दह्यते। ताद्धर्म्यात्+यथा--सिंहः+ माणवकः, आदित्यः+ यूपः। तत्सामीप्यात्+यथा--गङ्गायाम्+ घोषः। तत्साहचर्यात्+यथा यष्टीः प्रवेशय। तादर्थ्यात्+यथा--इन्द्रार्था स्थूणा इन्द्रः "इति"
	तत्र वृत्तिः+च शाब्दबोध हेतुपदार्थः+उपस्थिति+अनुकूलः पदार्थयोः सम्बन्धः, इति तत्वचिन्तामणि+आदिग्रन्थे शक्तिवादे तस्याः परिभाषा कृता। यद्यपि+अयम्+ सम्बन्धः पदपदार्थयोः+उभयोः+अपि वर्तते सम्बन्धस्य द्विष्ठत्वात्, किन्तु आश्रयतासम्बन्धेन पदनिष्ठत्वात् पदवृत्तिः+इति+उच्यते। तत्+उक्तम्+ शक्तिवादे गादाधर्याम्+ संकेतः+ लक्षणा च+अर्थे पदवृत्तिः+इति। 
	इयम्+ च वृत्तिः वक्तुः तात्पर्यम्+ निर्वाहयितुम्+एव मन्यते। तात्पर्यः च वक्तुः त्रिविधम्--औत्सर्गिकम्-आयवादिकम्+ नियतम्+ च+इति। यत् तात्पर्यम्+ वक्तुः शब्दः+उच्चारेण उत्सर्गतः साधारणतः श्रोतृप्रतिपत्तिविषयः+भवति तदेव औत्सर्गिकम्+इति+उच्यते। यथा घटपदात् मृण्मयपात्र विशेष एव साधारणतः वक्तृतात्पर्यविषयतया प्रतीयत इति मृन्मयपात्रविशेषे घटपदोच्चारयितुः+तात्पर्यम् औत्सर्गिकम्+ तात्पर्यम्+इति कथ्यते।
	यत्र वक्ता प्रसिद्धम्+औत्सर्गिक वा तात्पर्य तिरस्कृत्य अन्येन तात्पर्येण शब्दः प्रयुङ्क्ते तत् तात्पर्यम्+ लोके आपवादिकम् इति कथ्यते। औत्सर्गिकस्य तात्पर्यस्य अपवादात्। यथा गङ्गायाम्+ घोषः इत्यादौ प्रयोक्ता गंगापदस्य औत्सर्गिकम्+ तात्पर्यम्+ प्रवाहविषयम्+ तिरस्कृत्य तीरात्मकार्थ प्रतिपादनेच्छया एव गंगापदम्+उच्चारयति इति एतत् तात्पर्ययापवादिकम्+इति+उच्यते। 
	तृतीयम्+ च तात्पर्यम्+ नियतम्+इति कथ्यमानम्+ तत्र+एव भवति यत्र वृत्तौ निरूढा लक्षणेति व्यवहारः प्रवर्तते। औत्सर्गिके तात्पर्य प्रतिपादने+अनुपपत्तौ+असत्याम्+अपि यस्य शब्दस्य प्रयोगः औत्सर्गिके तात्पर्यातिरिक्ततात्पर्यविषयी भवति तत्र+एव नियततात्पर्यम्+इति+उच्यते। 
	तत्र औत्सर्गिकम्+ तात्पर्यम्+एव शक्तिम्+ कल्पयति--अर्थात् यस्य शब्दस्य औत्सर्गिकतात्पर्येण प्रयोगः तत्र शब्दे तत्+तात्पर्यविषयप्रतिपादनाय प्रवृत्ता वृत्तिः शक्तिः+इति कथ्यते। आपवादिकतात्पर्यप्रतिपादना+अनुकूलवृत्तिः लक्षणा+इति+उच्यते। 
	औत्सर्गिकतात्पर्यम्+ प्रतिपादने+अनुपपत्तौ+असत्याम्+अपि यस्य शब्दस्य प्रयोगः औत्सर्गिकतात्पर्यातिरिक्ततात्पर्यविषयप्रतिपादनाय क्रियते तत्र शब्दे वर्तमाना कल्प्यमाना वा तादृश+अर्थप्रतिपादनक्षमावृत्तिः निरूढलक्षणा+इति+उच्यते। यथा कटम्+ करोतिव्यजकरशब्दस्य करावयवे। अत्र कटस्य सिद्धत्वे तस्य कारणम्+ निर्माणम्+ न सम्भवति असिद्धत्वे च तस्य कर्मत्वम्+ न+इति अनुपपत्तिज्ञानम्+आन्तरेणा+अपि कटशब्दस्य करावयवे निरूढा लक्षणा। अतएव करावयवान् करवत्तया करोति इति ततः+वाक्यार्थबोधः+ जायते। एवम्+ त्वक्शब्दस्य त्वगिन्द्रिये निरूढलक्षणा बोध्या। एवम्+अन्यानि+अपि उदाहरणानि बोध्यानि। परन्तु निरूढा लक्षणा+अपि लक्षणा+एव+इति न्यायमते द्विविधा वृत्तिः संकेतः-शक्तिः--अभिधा, लक्षणा च प्राचीन नैयायिकानाम्+ मते लक्षितलक्षणा+अपि वृत्यन्तरम् परन्तु नव्यनैयायिकानाम्+ मते+अस्याः कृत्यन्तरत्वम्+ न अपितु एकस्या लक्षणाया एव भेद इयम्+इति बोध्यम्। 
	वैयाकरणाः+तु लक्षणाम्+ न+अङ्गीकुर्वन्ति। तेषाम्+ मते शक्तिः+एव द्विविधा प्रसिद्धा अप्रसिद्धा च। तत्र तेषाम्+ प्रसिद्धाम्+ शक्तिम्+ परे दार्शनिकाः शक्तिम् अप्रसिद्धाम्+ च शक्तिम्+ लक्षणेति शब्दमात्रे भेदः। कुमारिलमतानुयायिनः+तु शब्दवृत्तेः विरम्य व्यापार+अभाव इति सिद्धान्तम्+अनुसृत्य अमिमिहितान्वयवादस्वीकुर्वाणाः। पदार्थमात्र बोधनया विरतया अभिधया पदार्थानाम्+अन्वयबोध+असम्भवेन पदार्थानाम्+अन्वयबोधनक्षमाम्+ तात्पर्याख्याम्+अपि एकाम्+ शक्तिम्+ लक्षणाम्+ गौणीतः+ भिन्नाम्+ वृत्तिम्+आहुः। तत्+उक्तम्+ खण्डदेवेन मीमांसाकौस्तुभे--"इदम्+अपि च+अर्थस्य लक्शकत्वपक्षे लक्ष्यस्याशाब्दस्य विभक्त्यर्थ+अनन्वय इति+उक्तम् तदपि+अस्मिन् पक्षे तात्पर्याख्यवृत्तिविषयत्वेन शाब्दस्य लक्ष्ये+अपि स्थापयिष्यमाणत्वादकिञ्चित्करम्।। इति। 
	यद्यपि+अयम्+ ग्रन्थः अन्य विषये किन्तु तात्पर्याख्यवृत्ति स्वीकारसमर्थनक्षम इति कृत्वा लिख्यते। महिमभट्टप्रभृतय आलङ्कारिकाः व्यञ्जनाम्+अपि एकाम्+ वृत्तिम्+ स्वीकुर्वते। 
	तत्+उक्तम्---
		विरतास्वभिधाद्यासु यथार्थः+ बोध्यते परः। 
		सा वृत्तिः+व्यञ्जना नाम शब्दस्य+अर्थादिकस्त्र च।।
	एतेषाम्+अयम्+आशयः---"गंगातीरे घोषः" इति+एवम्+ स्पष्टम् वाक्यम्+अनुक्त्वा गंगायाम्+ घोष इति+एवम्+ स्वरूपे वाक्ये प्रयोक्तुः+लोकस्य अर्थविशेष प्रतिपत्तिरवश्यम्+अभिमता। स च+अर्थविशेषः प्रकृते लक्ष्यार्थे तीरे मुख्यार्थप्रवाहवत् शैत्यपावनत्वम्+एव। शैत्यपावनत्वविशिष्टतीरे गंगापदस्य औत्सर्गिकम्+ तात्पर्यम्। तदनुकूला च शक्तिः संकेत+अभावात्+एव न सम्भवति इति न शक्त्या तादृशतीरस्य बोधः। न+अपि लक्षणया। लक्षणा हि तत्र+एव भवति यत्र मुख्यार्थबाधादि तत्र भवति। अत्र तु न+एकस्य+अपि सम्भवः। तत्+उक्तम्---मम्मटेन काव्यप्रकाशे---
	लक्ष्यम्+ न मुख्यम्+२ न+अपि+अत्र बाधः फलेन नः+। 
	न प्रयोजयेत्+अस्मिन् न च शब्दः स्खल इति।।इति।।
	अतएव+इदम्+अपि सु+उपपन्नम्-- 
	यस्य प्रतीतिमाधातुम्+ लक्षणा३ सम्+उपास्यते।। 
	फले शब्दैकगम्य+अत्रव्यञ्जनात्+न+अपरा क्रिया।। 
   नाभिधासमयाभावात् हेत्वभावात्+न लक्षणा इति। इयम्+ हि व्यञ्जना प्रथमतः+ द्विविधा शब्दशक्तिमूला अर्थशक्तिमूला च। अद्यापि द्विविधा---अभिधामूला, लक्षणामूला च+इत्यादि। 
F.N.
	१.सा० दि० य० २--१२।।
	२.का० प्र० २।१६।।
	३.का० प्र० २।१९।१५।।
	परन्तु अभिधामूलायाः अन्तर्भावः शक्तौ+एव। तत एव+अर्थान्तरप्रतीतेः सम्भवात्। तात्पर्य+अनुपपत्तेः+च लक्षणाबीजस्य+अवश्यम्+एव वक्तव्यतया लक्षणामूलाया अपि लक्षणया+एव गतार्थता। अर्थशक्तिमूलायाः+तु अनुमाने एव+अन्तर्भावः इति महिमभट्टादिभिः+अपि स्वीकृत+एव+इति। 
	एवञ्च व्यञ्जना वृत्त्यन्तरम्+ नास्ति+इति नैयायिकाः। न+अपि तात्पर्याख्यम्+ वृत्यन्तरम्+ स्वीकर्तव्यम्+--विरम्य  व व्यापार+अभावे मानाभावात्। शक्त्युपकृतसंसर्गमर्यादय+एव+अन्वयप्रतिपादनसम्भवात्। तत्+उक्तम्+ व्युत्पत्तिवादगादाधर्याम्---	
	शाब्दबोधे च+एकपदार्थे+अपरपदार्थसंसर्गः संसर्गमर्यादयया+एव भासते इति।। 
	न+अपि गौणी वृत्त्यन्तरम्+ स्वीकर्त्तव्यम्--
	शक्यसाक्षात्+सम्बन्धस्येव परम्परासम्बन्धस्य+अपि लक्षणा स्वीकारे क्षतिविरहात्। 
	तस्माद् द्विधा+एव वृत्तिः--शक्तिः लक्षणा च। इयम्+ च शक्तिः नैयायिकानाम्+ प्राचाम्+ मते ईश्वर+इच्छारूपा। नव्यानाम्+ तु मत+इच्छा रूपा+एव। 
	शक्तिः+च मीमांसकानाम्+ मते जातौ+एव। न व्यक्तौ व्यभिचारात्+आनन्त्यात्+च। तत्+उक्तम्+ कुमारिलभट्टैः--
	आनन्त्यव्यभिचाराभ्याम्+ शक्त्यनेकत्व दोषतः। 
	न व्यक्तावाकृतौ तु स्यात् सर्वम्+एतत्+साञ्जसम्। 
F.N.
	१.श० श० पु० पृ १४४ इत्यादि
	२.व्यु० पा० पृ० १।
	३.तण्जवा० पृ० १।३।३५।
	आकृतेः प्रथमम्+ ज्ञाने तस्या एव+अभिधेयता। 
	व्यक्त्या कृत्योः+अभेदात्+च व्यवहार+उपयोगिता। 
	लिंगसख्यादिसम्बन्धः सामानाधिकरण्यधीः। 
	सर्व+उपपन्ना च यतः तस्मात्+तत्र+एवकल्पयेत्।। इति। 
     शाब्दबोधव्यक्तेः+भानम्+तु लक्षणया इतमण्डन मिश्रादयः प्रभाकर+उक्त+आक्षेपपक्षे व्यक्तिः प्राधान्य न स्यात्+इति हेतोः। 
	नैयायिकाः+तु व्यक्तेः+लक्षणया सर्वथापि भानम्+न सम्भवति गौः+अस्ति+इत्यादौ अन्वय+अनुपपत्तेः तात्पर्य+अनुपपत्तेः+च अभावात्। व्यक्तिबोधः+तु अत्रापि सिद्धः। आक्षेपे प्राधान्यव्याघात इति तु+उक्तम्+एव। 
	तस्मात्+जात्याकृतिविशिष्ट व्यक्तौ एक+एव शक्तिः+इति प्राचीननैयायिकानाम्+ मतम्। 
	जातिविशिष्टव्यक्तौ शक्तिः+इत्यपि अन्ये नैयायिका व्यक्तौ+एव+इति दीधितिकृताम्+ मतम्। इयम्+ च शक्तिः योगरूढिभेदात् द्विधा। आद्या पाटकादिशब्दे द्वितीया कृष्णसर्पादिशब्दे, तृतीया पङ्कजादिशब्दे।
	क्वचित् यौगरूढः+अपि स्वीकुर्वन्ति---तत्+उदाहरणम्--
	उद्भिदादिपदम्। एतेभ्यः पदेभ्यः स्वातन्त्रेण यौगिक+अर्थमुप्यर्थयोः प्रतीतेः यौगिकरूढिप्रवर्तमाना शक्तिः+इतिभावः। 
	इदम्+ सर्वम्+अपि उपोद्घातरूपेण+उक्तम्---
इदानीम्+प्रकृतम्+ लाक्षणिकम्+ पदम्+ न+अनुभावकम्+इति विषयम्+अधिकृत्य उच्यते। प्रायशः सर्वेषाम्+ दार्शनिकानाम्+ मते लक्षणायाः वृत्यन्तररूपत्वम्+ सुप्रसिद्धम्। 
	लक्षणा हि न पदे अर्थबोधिका मुख्यावृत्तिः किन्तु गौण्येव।
     मीमांसकाः+तु गौणीम्+अपि लक्षणातः+ भिन्नाम्+ स्वीकुर्वते। अपरे नैयायिकादयः+तु लक्षणातः+अभिन्नाम्+ लक्षणप्रभेदस्वरूपा वा मन्यन्ते। 
	सर्वथा+अपिक्षणायाः वृत्तित्वम्+ शक्ति+अपेक्षणा+एव+इति स्थिते गौणीवृत्तिः+लक्षणेति प्राकथन+अनुचितम्। सेयम्+ लक्षणा बहुभिः+विदुषा परिभाषिता। 
	"नैयायिकाः+तु शक्यसम्बन्धः+ लक्षणा" इति वदन्ति। यथा गङ्गायाम्+ घोषे इत्यादौ शाब्दबोधविषयमतस्य तीरपदार्थस्य गंगापदशक्यार्थेन प्रवाहविशेषेण सामीप्यरूपसम्बन्धः स+एव लक्षणा इति शक्यसम्बन्धः+ लक्षणा" इतरस्य भावः। अतएव यस्यार्थः शक्यार्थेन न कथम्+अपि सम्बन्धः+ विविक्षितः तस्मिन्नर्थे लक्षणा+अपि सिध्यति। 
	इदम्+ सर्वम्+ पूर्वम्+उक्तम्+अपि प्रकृतसंगमनायोक्तम्।।
	अथ लक्ष्यार्थानुमानकत्वम्+एवपदानाम्+ लाक्षणिकत्वम्+इति नैयायिकाः। शक्यार्थसम्बन्धार्थम्+एवपदानाम्+ लाक्षणिकत्वम्+इति नैयायिकाः। शक्यार्थसम्बद्धार्थबोधकत्वम्+एवपदानाम्+ लाक्षणिकत्वम्+इति प्राभाकरादयः। 
	तस्य+अयम्+ भावः--शाब्दबोधस्थले इयम्+ गतिः। अमिहित+अन्वयवादः अन्वित+अभिधानवादः+च। आद्यः भाट्टनैयायिकादीनाम्, अन्त्यस्तु प्रभाकराणाम्। इदम्+ सर्वम्+ पूर्वम्+उक्तम्+एव। 
	लाक्षणिकार्थबोधे प्रति शक्यार्थबोधः कारणम्। शक्यार्थबोधः+च शक्तपदमन्तरा+अनुपपन्नः। प्राभाकराणाम्+ मते ज्ञाने पदानाम्+ शक्तिः नत्वर्थे। तत्+शब्दानुभवजनककत्वम्+एव तत्+शक्तत्वम्। गाम्+आनय+इत्यादौ आनयनकार्यान्वितगोपदार्थप्राणिविशेषबोधजनकत्वम्+एव गोपदे गोपदार्थशक्तत्वम्। एवम्+ च यदि लाक्षणिकम्+ गङ्गापदम्+अपि तीरपदार्थविषयकशब्दानुभवजनकम्+, तर्हि तस्य+अपि तीरपदार्थे शक्तत्वम्+एव स्यात्। न तु लाक्षणिकत्वम् इति सर्वसिद्धलक्षणाविघटनम्+आपद्येत। अतः लाक्षणिकम्+ पदम्+ न+अनुभावकम्+ "न शाब्दबोधजनकम्" इति मन्तव्यम्+एव। नन्वत्र यदि लाक्षणिकम्+ पदम्+ न+अनुभावकम्+ तर्हि लाक्षणिक+अर्थस्य तीरादेः कथम्+ गंगायाम्+ घोषः इत्यादिवाक्यजनितशाब्दबोध विषयत्वम्+इति चेत्? अत्र+उच्यते--प्रभाकरैः अस्माकम्+ मते शक्तिः द्विविधा--आनुभाविकी। स्मारिका चय़ साक्षणिके हि पदे स्मारिक+एव शक्तिः न+अनुभाविकी। तथा च लाक्षणिकार्थस्य शाब्दबोधभानाय शक्ते एव पदे लाक्षणिकार्थस्यापि+अनुभावकत्वम्+ मन्तव्यम्। शक्तिसम्बन्धेन लक्षणासम्बन्धेन वा उपस्थितः+ यः तीरादि पदार्थः तदन्वितः+ यो घोषादिः तादृश+अर्थस्य शाब्दबोधे मानप्रयोजकम्+ सामर्थ्यम्+अस्माभिः+अन्विताभिधानवादिभिः शक्तेषु घोषादिपदेषु स्वीक्रियते। 
	अतः गङ्गायाम्+ घोष इत्यादौ घोषादि पदात्+एव तीरादिपदार्थस्य+अपि शब्द+अनुभवः, गङ्गादिपदम्+ तु तात्पर्यग्राहकम्+इति न कः+अपि दोषः। 
	यत्र तु वाक्ये सर्वम्+एव पदम्+ लाक्षणिकम्+एव स्वीक्रियते यथा "कुमतिः पशुः" इत्यादि वाक्ये। तत्र वाक्य शक्तपदाभावान+एव वाक्यार्थबोधः कथम्+अपि सम्भवति, कार्यताबोधकलिङादौ नामन वाच्येति प्राभाकरमते लाक्षणिकस्य न++अनुभावकत्वम्+ सिद्धम् ।
	यथा+उक्तम्---विश्वनाथेन मुक्तावल्याम्+ पूर्वपक्षे---
	लाक्षणिकम्+ पदम्+ नानुभावकम्+ लाक्षणिकस्य शाब्दबोधे तु पदान्तरम्+ कारणम्+इति।। 
	तथा शक्तिवादगादाधार्याम्+अपि पूर्वपक्षत्वेन+अयम्+ पक्ष उपस्थापितः, 
	तथाहि यस्तु ज्ञाने पदानाम्+ शक्तिः, नत्वर्थे, तथा च तज्ञानशक्तत्वे तद्वाचकत्वम्, तत्+च तत्+विषयकशाब्दबोधः+ जनकतावच्छेदकधर्मवत्वम्+ स च धर्मः+ वह्नि+आदि निष्ठ दाहानुकूलशक्तिः+इव पदार्थान्तरम्+एव लाक्षणिकम्+ च न+अनुभावकम्+एव+इति। न तत्र शक्तिः, घटादिपदस्य मितिमातृ विषयकधीजनकत्वे+अपि न तद्वाचकत्वम्+, तत्+विषयकत्वावच्छिन्नज्ञानशक्तपदस्य+एव तद्वाचकत्वाद्" मितिमातृविषयकत्वेन ज्ञानस्य न किञ्चत्+पदशक्यता, ज्ञानसामान्यसामग्र्या एव मिति मातृभासकतया पदान्तरस्य च तदर्थम्+ भासकतया तत्+विषयकत्वस्य तत् पदजन्यतावच्छेदकत्वे मानाभावात्। कार्यान्वितस्वार्थे पदानाम्+ शक्तिः+इति वादिनाम्+ गुरूणाम्+ साक्षात्+पम्परासाधारणकार्यत्व विषयतानिरूपितत्वेन घटादिविषयताया घटादिपदजन्यतावच्छेदकत्वे+अपि न घटादिपदस्य कार्यतावाचकत्वम्, अपितु लिङादिपदस्य+एव, तत्+विषयकत्वावच्छिन्न+इत्यत्र साक्षात् परम्परा-साधारण-निरूपितत्व+अंशे विशेषणतया+अवच्छेदकत्वस्य+एव निवेशाद्। 
	न च कार्यानुकूलशक्तेः स्वरूपसत्या एव कार्यानुकूलतया पदार्थः+उपस्थितौ शाब्दबोधे च ज्ञातोपयोगिने+अर्थे पदस्य वृत्तिरूपशक्त्यन्तरस्य स्वीकार आवश्यक इति वाच्यम्। दाहादिकार्ये वह्नि+आदिनिष्ठशक्तेः स्वरूपवत्या एव+उपयोगित्वे+अपि शाब्दबोध+अनुकूलशक्तेः शाब्दबोधे पदार्थः+उपस्थितौ च ज्ञात+उपयोगित्व+उपगमे बाधक+अभावात्, अतीतानागतपदज्ञानात्+अपि शाब्दबोधः+उत्पत्या पदानाम् अहेतुत्वेन तत्+न हेतुतावच्छेदकशक्त्यसम्भव इति तु न शङ्क्यम्, तन्मते पदानाम्+ नित्यत्वात्। अस्तु वा तज्ज्ञानशक्त्या तस्य वाचकत्वम्+इति मीमांसकमतविशेषः। 
	इदम्+ च मतम्+ नैवसमीचीनम्+इति नैयायिकाः। 
     यतः+ हि मीमांसकमते लाक्षणिकस्याननुभावकत्वम्+ दुरुपपादम्। पदार्थः+उपस्थितिद्वारेण शक्यार्थ+अनुभवे शक्तपदस्येव लक्ष्यार्थबोधः+ लाक्षणिकस्य+अपि हेतुत्वम्+ दुर्वारम्। अन्यथा तत्रापि शक्तेः+आवश्यकतया वाचकतापत्तेः, पदार्थः+उपस्थित्या+अन्यथासिद्धत्वे शक्तस्याप्यवाचकत्व+आपत्तेः। न च+अनुभावकतावच्छेदकशक्यवत्+लाक्षणिकस्य+अनुभावकत्वम्+ न+एव सम्भवति, मीमांसकैर्हि वाक्यार्थघटकार्थान्तरवाचकम्+एव पदम्+ स्वार्थस्येव तदन्वय प्रतियोगि लक्ष्यार्थस्य+अपि+अनुभावकम्+ स्वीक्रियते इति वाच्यम्? तथा सति गङ्गायाम्+ घोषः इत्यादौ घोषादिपदस्य+अपि गङ्गातीरादिरूपार्थ+अनुभावकतावच्छेदकशक्तिमत्वेन तद्वाचकत्वापत्तेः, लाक्षणिकस्य+अननुभावकत्वे शक्तपदाघटितधूमात्+इत्यादि हेतुवाक्यात्+अन्वयाबोधः+च। तत्र धूमादिपदस्य ज्ञाने विभक्तेः+च ज्ञाप्यत्वे लाक्षणिकत्वात् अन्वयबोधः+ न स्यात्। अत्र मतिः+इत्यस्य कुत्सितमूर्तिमत्+लाक्षणिकत्वेन कुमतिः+इति पदस्य+अपि लाक्षणिकत्वम्, मनुष्यपशुशक्त पशुपदम्+अपि लाक्षणिकम्, अतः उभयोः+अपि लाक्षणिकत्वे शक्तपदस्य+अभावात् शाब्दबोधः+ न स्यात्। भवति च शाब्दबोधः, अतः लाक्षणिकस्य+अपि शाब्दबोधजनकत्वम्+इति सर्वलोकप्रसिद्धिम्+अनुसृत्य स्वीकर्तव्यम्। उक्तस्थले शाब्दबोधः+ न भवति+इति कथनम्+ सर्वलोकविरुद्धम्। सिद्धार्थस्थले+अपि 'पुत्रः+ते जात' इत्यादौ शाब्दबोधदर्शनेन कार्यान्विते शक्तिः+इत्यस्य व्यभिचारात्। 
	ननु लक्ष्यार्थस्य न शाब्दबोधे प्रवेशः अपि तु स्मृतस्य तस्य समभिव्याहृतपदार्थैः+असंसर्गाग्रहमात्रे तथा च न+अनुपपत्तिः, न च लक्ष्यार्थस्य शाब्दबोधविषयत्व+अनुपगमे तदुपरागेण शृणोमि+इत्यनुव्यवसाय+अनुपपत्तिः+इति वाच्यम्। शाब्दज्ञानस्य अनिष्टत्वात्, विधेयप्रकारकत्वेन+एव व्यवसीयमानत्वात्। लक्ष्यार्थस्य शाब्दबोधविषयत्वे+अपि तस्य विधेयतया भानास्वीकारात्। तत्+उक्तम्--जैमिनिना "न विधौ परः शब्दार्थः" ।। इति।। 
	अयम्+ भावः--अत्र भावसाधनेन विधिशब्देन विधेयित्वम्+ बोध्यते, स प्रत्यर्थः+ निरूपकृत्वम्+, परः शक्यभिन्नः+लक्ष्यार्थः इति यावत्, तथा च लक्ष्यार्थः+ न विधेयितानिरूपकः, न विधेय इति भावः। इति चेत्+न?
	"मञ्चाः क्रोशन्ति+इत्यादौ लक्ष्यार्थमञ्चस्थपुरुषादेः शाब्दबोधविषयताया आवश्यकत्वाद्, अन्यथा पूर्वाननुभूतस्य पुरुषयोः प्रतीत्यनिर्वाहाद्, अननुभूतस्य स्मरणासम्भवात् समानप्रकारकत्वमात्रेण शाब्दबोधपदार्थः+उपस्थित्यादेः कार्यकारणभावम्+अभ्युपगच्छताम्+ मीमांसकानाम्+ शाब्दबोधे योग्यताबलात्+अपूर्वपदार्थस्य भानेन लक्ष्यार्थस्य शाब्द+उपगमे पूर्वस्थापितस्य प्रतीतिः+उपपद्यते। 
	तत्+विषयकशाब्दत्वावच्छिन्नम्+ प्रति शक्तिविशेषपुरुस्कारेण तद्वाचकपदस्य तज्ज्ञानस्य वा न हेतुता सम्भवति, विशिष्यतत्तत्+पदार्थान्विततत्तत्+अर्थबोधे तत्तत्+पदसाकांक्षतत्तत्+पदज्ञानत्वेन+आवश्यक्लृप्तकारणतयैव+उपपत्तौ+ईदृशकार्यकारणमावस्यानिर्युक्तित्वात्। इदन्तु सारम्--तीरादौ गङ्गादिपदजन्यबोधविषयत्वसत्वे+अपि तदंशे शुद्धबोधविषयत्वत्वादिन+एव "तीरम्+ बोधविषयः+भवतु" इति+आकारकेण तादृशविषयत्वादिप्रकारकत्वम्+ईश्वर+इच्छया स्वीक्रियते। न तु गङ्गादिपदजन्यबोधविषयत्वत्वादिन+एव तत् प्रकारकत्वभानाभावात्, तदनभ्युपगमे+अपि तस्य तु सर्वविषयकत्वव्याघात+अभावात्। 
	न च तथासति बोधांशे गङ्गापदजन्यत्वानवर्गाहितयासर्वविषयकत्व+अनुपपत्तिः+इति वाच्यम्।
	तीरादिनिष्ठविशेष्यतानिरूपितप्रकारतावच्छेदकघटकतयातदनवगाहित्ये+अपि बोधांशे स्वातन्त्र्येण तदवगाहित्व+उपगमात्, तथा च तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यता सम्बन्धेन+ईश्वर+इच्छावत्त्वस्य+ईश्वर+इच्छानिरूपिततादृशविशेष्यतावत्त्वस्य वा तत्पदशक्यतारूपतया न+अतिप्रसङ्गः। उक्तरीत्या+एव च घटादिपदजन्यबोधविषयस्य घटान्वितकर्मत्वान्वित+आनयनादेः+घटादिसंसर्गस्य येतादृशबोधविषयत्वप्रकारक+ईश्वरे च विषयत्वे+अपि घटादि पदवाच्यत्वम्+उपपादनीयम्। एवम्+ च लाक्षणिकस्य+अननुभावकत्वम्+ न विधौ पराः शब्दार्थ इत्यस्य च सर्वथा निर्युक्तकत्वम्+ सिद्धम् इति। 
	अभिहित+अन्वयवादः
	इदानीम्+भाट्टमीमांसकसम्मतः+अभिहित+अन्वय वादः प्रभाकरसम्मतः+अन्विता+अभिधानवादश्चोपपाद्य निराक्रियेते। 
	तत्र वाक्यार्थविषये वादिनाम्+ विप्रतिपत्तिः+दृश्यते। तत्र वैयाकरणाः+तावद् विभागशून्यम्+एव वाक्यम्+ व्यञ्जकध्वनिभेदेन तेन तेन वर्णपदविभागेन बुध्यमानम्+ तस्य तस्य वाक्यार्थस्य प्रतिपादकम्+इति मन्यते। 
	बौद्धाः+तु अविभक्तम्+ ज्ञानम्+एव वाक्यम्+ तदनन्तरञ्चानेकजातिगुणद्रव्यक्रियाविषयम्+ ज्ञानम्+एव वाक्यार्थः। 
	कार्यकारणभाव एव च वाक्यवाक्यार्थयोः सम्बन्ध इति स्वीकुर्वन्ति। 
	उभयोः+अपि पक्षयोः काल्पनिकपदपदार्थ-सम्बन्धव्युत्पत्तिरभ्युपाय इति स्वीकारः। 
	नैयायिकाः+तु पदम्+इव वाक्यम्+अपि पूर्वपूर्ववर्णानुभवजनित संस्कार सहकृतः+अन्त्यः+ वर्णः+ वाचक इत्यादिना मार्गेण सावयवम्+एव प्रतिलब्धसम्बन्ध+अवयवभूतपदजनितपदार्थसंवित्+उपायम्+ वाक्यार्थस्य वाचकम्+ वदन्ति। 
	प्राभाकराः+तु पदानि+एव पदार्थ+अन्तरान्वितम्+ स्वार्थ प्रतिपादयन्ति इति प्रतिपादयन्तः+ दरीदृश्यन्ते। कौमारिलाः+तु पदैः+अभिहिताः पदार्था एव लक्षणाया वाक्यार्थ प्रतिपादयन्ति+इति+आहुः। तथा च भाष्यम्--"पदानि१ स्वस्वसमर्थम्+अभिधाय निवृत्तव्यापाराणि अथ पदार्था अवगताः सन्तः+ वाक्यार्थ प्रतिपादयन्ति+इति। तेषु बौद्धसम्मतज्ञानात्मक-वाक्यवाक्यार्थवादः+तावदात्मनि क्रियाविरोधात्+बहिः पदार्थानाम्+अव्यवसायाच्च शून्यवादनिराकरण प्रक्रियोया+एव निरस्तः+ वेदितव्यः। कौमारिलमते पदात्+भिन्नम्+अभिन्नम्+ वाक्यम्, एवम्+ पदार्थात्+अभिन्नः+भिन्नः+वाक्यार्थ इति विकल्पः+तु भेद+अभेदवात्+अस्वीकारेण निराक्रियते। 
	अतः वाक्यम्+एव विशिष्टार्थप्रतिपादनराणि पदानि+एव भवन्ति। वाक्यार्थः+अपि पदार्थ एवैक+अर्थान्तरान्वितस्वरूपे इति। यद्यपि अत्यन्त+अभेदः+भेदः+ वा न शक्यते वक्तुम्+तथापि+अवान्तरस्थिति+उपपत्तेः+बहिर्भूतौ तौ अभिधातुम्+ न शक्यते। अतः+ हेतोः+ज्ञानात्मकवाक्यवाक्यार्थवादः+ बौद्धसम्मतः+ न+एव समीचीनः। एवम्+एव+अनवयववाक्यवादा+अपि वौयाकरणसम्मतः अवयवस्यावंगमात्+एव निरस्तः+ भवति। पदमिव+अनवयवत्वम्+ भविष्यति+इत्यपि  वाच्यम्? पदेन+अवयवत्वस्य असिद्धत्त्वात्। अयम्+ भावः--यथा पदे वर्णात्मकभागस्य ज्ञाने सत्त्वे+अप्+एकपदावभासात्+अर्थप्रतिपत्तेः+च वर्णेभ्यः+अनुपपन्नत्वात् भागज्ञानस्य मिथ्यात्वेन भागशून्यम्+एवपदम्+ पदार्थस्य वाचकम्+आश्रितम्+ भवति, तथैव वाक्यम्+अपि। तत्रापि एकम्+इदम्+ वाक्यम्+इति प्रतीतेः+विद्यमानत्वेन नानात्वस्य निराकरणम्+ भवति, नानात्व+एकत्वयोः+विरोधात्। वाक्यार्थप्रतीतेः+च+अन्यस्य उपायस्य+अभावेन निर्भागम्+ वाक्यम्+एव कल्पयति+इति निर्भागवाक्यवादिनाम्+आशयः। तत्+न+एव समीचीनतायाकल्पयति दृष्टान्तस्य+असिद्धत्वात्। न हि+अस्माकम्+ मते वर्णातिरिक्तः+अनवयवः पदात्मा विद्यते। यतः बहूनाम्+अपि एककार्यप्रयुक्तम्+एकत्वम्+ यथा सेनेति यथा वा राजसूय इति। तथा पदे+अपि एकत्वविशिष्टार्थप्रतिपादकत्वेन+एकत्वप्रतीतेः सिध्यति। एतस्मात्+एवकारणात्+अर्थैकत्वम्+अविदूषाम्+एकपदे+अर्थः+ न भवति। अतः वार्णातिरिक्तस्य पदस्य निर्भागस्याsसिद्धत्वात् दृष्टान्तस्याsसिद्धत्वान्नैतद्दृष्टान्तेन वाक्यस्य विभागत्वम्+ भवितुम्+अर्हति। तत्+उक्तम्+ न्यायरत्नमालायाम्+ पार्थसारथिमिश्रैः(पृ० ७४ श्लोक २)--
	न च+अर्थप्रतिपत्या+अपि पदम्+अन्यत् प्रसिद्ध्यति। 
	वर्णानन्तरजाता हि सा तत्कारणिक+एव नः।। 
   अयम्+ भावः--यदा वर्णा एव प्रत्यक्षेण+उपलभ्यमानात्+अन्यत्+इति सिद्धम्+ तथा वर्ण+उच्चारण+अनन्तरम्+ जायमाना+अर्थप्रतीतिः+अपि वर्णनिमित्त+एव न+अन्यनिमित्तेति विज्ञातम्+ भवति। वर्णातिरिक्तस्य तु तत्त्वान्तरस्य प्रत्यक्ष+अनुपलब्धिनिरस्तसत्त्वस्य वाचकत्वम्+अपि दूरनिरस्तम्+एव+अतः+अन्यथा+अनुपपत्या+अपि कल्पयितुम्+ न+एव शक्यते। अतः+ वर्णानाम्+एवैकवक्तृ-उच्चारण+आपादिता+आनन्तर्याणाम्+ स्वविशेषयुक्तानाम्+ संहतानाम्+आनुपूर्वीविशेषयुताम्+अनन्तरम्+अर्थावगमदर्शनातादृशानाम्+एव+अर्थाभिधायकत्वम्+, निश्चीयते। यतः पूर्वपूर्ववर्णानुभवेन संस्कार+अपरनाधेयः+ व्यापारः+ जन्यते। तत् सहितस्य+अन्त्योवर्णा+अर्थप्रतीतिः जनयति। न च बहूनाम्+ संस्काराणाम्+ कल्पनायाम्+ गौरवात्मकम्+ शब्दतत्वम्+ कल्पनीयम्+इति वाच्यम्। प्रत्यक्षानुपलब्धिनिरूपितस्य एकस्य शब्दतत्त्वस्य कल्पयितुम्+अशक्यत्वात्। 
	संस्कारस्य तु दृष्ट+उपपत्त्यै कल्पनीयत्वेन गौरवम्+ न+एव दोषम्+आवहति। अनेकस्य+अपि दृष्ट+उपकारस्य कल्पनायुक्ता, दृष्टविरुद्धस्य त्वेकस्य+अपि कल्पना युक्ता+एव। किञ्च न+एव+अत्राक्लृप्तसंस्कार+अन्तरस्य कल्पना, किन्तु निश्चिता एव स्मृतिहेतवः संस्कारा अत्र+अपि सन्ति। न च+अत्र यद्विषयक+अनुभवजन्याः संस्काराः भवन्ति तत्+विषयिकाम्+एव स्मृतिम्+ जनयेयुः+न त्वर्थान्तरज्ञानम्+इति वाच्यम्? स्मृतौ+एष संस्काराणाम्+ जनकत्वस्वीकारात्। स्मृतिजनयन्त एव संस्काराः अर्थप्रतिपत्तौ उपायीभवन्ति स्मृतानाम्+एव वर्णानाम्+एव वर्णानाम्+ वाचकत्वात्। नन्वनुभववत् स्मृतयोपि वर्णेषु क्रमेण जायमाना अर्थज्ञाने समर्थाः न+एव भविष्यन्ति। यदि क्रमेण+अनुभूतानाम्+अपि युगपदेव स्मरणम्+इति+उच्येत तर्हि व्युत्क्रमेणा+अपि+उच्चारितानि वाचकता स्यात्। तत्रापि स्मृतिहेतुसंस्कार+उत्पादनात्। भ्रममनादृत्य स्मरणस्य सर्वेषु युगपदेव+उत्पद्यमानत्वात् अथ तूच्चारणक्रमोपि+अङ्गमिष्यते तर्हि अदृष्टकल्पना संस्कारकल्पना च स्यात्। यदि वर्णा एव पदम्+ तर्हि राजजराशब्दयोः++अनुभवक्रमयोः+अविद्यमानत्वात् स्मरणस्य च+एकस्य+एव युगपत्+अनेकवर्णगोचरस्य+उत्पद्यमानस्याक्रमत्वात्+कुतः पदभेदनिश्चयः कुतः+तत्रराजजरार्थभेदनिश्चयः। अतः वर्णेभ्यः पदतत्वम्+अन्यत्+एव+इति शब्दविदो वैयाकरणाः प्रतिपन्नाः। 
	अत्र+उच्यते मीमांसकैः---
	व्यञ्जकध्वनिधर्मस्य वर्णेष्वारोपितस्य च। 
	क्रमस्य+अर्थाभिधांगत्वम्+ दैर्घ्यादेः+इव सम्मतम् ।।३।।
   तत्+न यदुक्तम्+ क्रमेण स्मरणेषु युगपत्+अनुभववत् संभ्रमकारित्वम्+ न संभवति+इति तदस्तु युगपदेन तु सर्वेषु स्मरणम्+अर्थान्तरेषु+इव घटपदादिषु क्रमात्+अनुभूतेषु+अपि भवति। 
	यत्त्वेवम्+ व्युत्क्रमेणा+अप्यर्थ+अवगमः। स्यात्+इति तदयुक्तम्+ क्रमस्या+अपि+अङ्गत्वात् यद्यपि स्मरणस्य युगपदुत्पद्यमानस्य क्रमः+ नास्ति वर्णेषु विभुषु नित्येषु वस्तुगत्या क्रमः+ नास्ति तथापि व्यञ्जकानाम्+ ध्वनीनाम्+ क्रमवर्तित्त्वात्+तेषुवर्णेषु+अभिव्यज्यमानेषु तदीयक्रमः+ व्यङ्ग्येषु वर्णेषु दीर्घत्वादिवदादर्शाल्पमहत्त्वे इव मुखे समारोपितः प्रतीयते। ततः+च स्मरणम्+अपि पश्चाज्जायमानम्+ विशिष्ट+आनुपूर्वीसमालिङ्गितशरीराधायेव वर्णान् विषयीकरोति+इति क्रमभेदात्+पदभेदः। एवम्+अनुच्चारित+अवस्थायाम्+अपि स्मृत्या रूपेण+एव क्रमविशेषेण जराराजशब्दयोः+भिन्नपदत्वसिद्धिः। तस्माद् ध्वनिधर्माणाम्+एव दीर्घ+उदात्तक्रमादीनाम्+ वर्णेषु समारोपितानाम्+ स्मृत्यारूढानामर्थाभिधानाङ्गत्वात्+न किञ्चित्+अनुपपन्नम्। उक्तञ्च---
	तद्वेशेन च वर्णानाम्+ व्यापित्वे+अपि क्रमग्रहः। 
	एवम्+ ध्वनिगुणान् सर्वान् नित्यत्वेन व्यवस्थिताः।
	वर्णा अनुपतन्तः स्युः+अर्थभेदावबोधका इति।।पृ० ७६, श्लो० ३।। 
तस्माद् वर्णातिरिक्तमनवयवम्+ पदम्+ नास्ति+इति सिद्धम्। भागस्य प्रतीयमानत्वात्+एव वाक्यम्+अपि निरवयवम्+ न सिध्यति वाक्यार्थअवगतिः+च पदार्थवत्+एव सिध्यति। यथा वर्णेभ्य एव संहितेभ्यः पदार्थः+अवगम्यते तथा तेभ्य एव वाक्यार्थः+अपि प्रतीयते वाक्यार्थप्रतीत्येककार्यकरणाध्र बहवः+अपि वर्णा एव+एकम्+ वाक्यम्+इति+उच्यते। उक्तञ्च---
	अपेक्षते न वा वाक्यम्+ स्वार्थगतिसंविदम्। 
	परस्मिन् सर्व संवितिः पूर्वस्मिन्न तु कस्यचित्+इति।।--पृ० ८०६,
	नन्वगृहीतसम्बन्धस्य वाक्यस्य वाक्यार्थाभिधायकत्वे सर्वेषाम्+अपि वाक्यश्रोतृणाम्+ वाक्यार्थज्ञानम्+ स्यात्। न च+अव्युत्पन्नपदपदार्थसंगीतानाम्+ वाक्यार्थज्ञानम्+ जायते। यदि तु पदम्+इव वाक्यम्+अपि स्वार्थेन संबद्धसंविदम्+अपेक्षते तर्हि--अपूर्णवाक्याश्रयणे न कस्यचित्+अपि वाक्यार्थ+अवगतिः स्यात्। यदि च पदपदार्थव्युत्पत्तिः+अङ्गवाक्यार्थप्रतीतौ+अपि+इति+उच्यते तत्+न समीचीनम्। यतः पूर्वपूर्ववर्णजन्यसंस्कारसहितः+ वाक्यार्थवर्णः स्मृति+आरूढावर्णावा पदार्थेभ्यः+अर्थान्तरम्+ प्रतिपादयन्ति तरहि पद-पदार्थज्ञानम्+ तत्रकथम्+उपकुर्यात्। पदार्थज्ञानम्+ तत्र+उपकुर्यात्+इति न च वाक्यम्? तेन+अपि+उपकारात्+दर्शनात्। यतः+ वाक्याद् वाक्यार्थप्रतीतौ पदजन्यपदार्थज्ञानेन कश्चित्+उपकारः+ न भवति। कश्चिद् यदि कल्पयति तर्हि--अदृष्टकल्पन+एव दोषः। किञ्च+अल्पैः+एव पदैः+आवाप+उद्वापभेदेन बद्धान् वाक्यानि+इह रच्यन्ते तत्र सर्वेषाम्+एव शक्तिम्+ कल्प्यताम्+ महान् क्लेशः स्यात्+इति चेत्। अत्र+उच्यते--वाक्यार्थप्रतीतेः+अनुपपत्तौ स्यात्+अयम्+ क्लेशः। न च वाक्यार्थ+अनुपपत्तिः लोकसिद्धार्थ+अभिधायिभिः+एव पदौः तस्य+उपपत्तेः। पदेभ्यः+ पूर्ववाक्यार्थावगतिप्रकारम्+ प्राभाकरा एवम्+ वर्णयन्ति--तत्+उक्तम्+ शालिक+आचार्येण---
	पदार्थान्+एव वाक्यार्थम्+ मिथः संगतिशालिनः। 
	आचक्षते+अभिधीयन्ते पदैः+ते च तथाविधाः।।
			प्र० पं० ३७७।।
	पदार्था एव तावत् परस्परान्विता वाक्यार्थ इति+उच्यते। तेन+अन्विता एव स्वपदैः+अभिधीयते। तेन पदम्+एव वाक्यार्थस्य प्रामाण्याम्+इति प्राभाकराः। 
	न च+अर्थस्वरूपम्+एव पद+अभिधेयम्+ न+अन्वितम्+इति वाच्यम्?"
	पद+अनन्तरजाता हि संविदन्वितगोचरा।
	अन्वित+अर्थ+अभिधायित्वम्+ पदानाम्+उपकल्पयेत्।।
			न्या० २। मा०४।।
		विशिष्ट+अर्थविषयदर्शनेन अपदकारणस्य विशिष्टविषया+एव व्युत्पत्सुना ज्ञानम्+अनुमीयते। सा च पदश्रवणान्तरम्+ जायमानापदकारणकम्+एव निश्चीयते। 
	यद्यपि च पदसंघातश्रवणान्तरम्+ विशिष्टज्ञानम्+ जायते तथापि--
	न संघातात्मना वाक्यम्+ वाक्यार्थस्य+अभिधायकम्। 
	अन्वयव्यतिरेकाभ्याम्+ भागशः+तत्रतु वाचकम्।।५।।
			न्या० रत्न० मा०।
	अयम्+ भावः। गाम्+आनय+इत्यादौ गवादिपद+अवापे गवादि पदार्थ+अवापात् तदुद्धापे च+उद्धापात्+वाक्यभागानाम्+एव वाक्यार्थभागवाचकत्वा+अवगमात् न संघातस्य वाचकत्वम्+ वाच्यत्वम्+ वा संभवति व्यभिचारात् संबन्धग्रहणासंभवात्+च। 
	आनन्त्यात्+वाक्यवाक्यार्थानाम्+ न संगति+अवगमः संभवति। न च भवत् पक्षे कथम्+अनन्तानाम्+एकपदाभिधेयत्वम् अन्विताभिधायि हि पदम्। अन्यत्+च गवान्वितात्+आनयनात्+अश्वान्वितयानयनम्+ तस्मात् कथम्+अत्र संबन्धग्रहणव्यभिचारः+ वेति वाच्यम्। 
	सांनिध्यपेक्षा योग्यत्वैः+उपलक्षणलाभतः। 
	आनन्त्येपि+अन्वितानाम्+ स्यात् संबंधग्रहण मया।।६।न्या० र०।।
	अयम्+ भावः--आकांक्षितम्+ संनिहितम्+ योग्यम्+च पदार्थ+अन्तरम्+ तेन+अन्वितम्+ स्वार्थम्+अभिदधति पदानीति एकेन+एव+उपलक्षणेन+अनन्तानाम्+अपि वाच्यत्वम्+ सुज्ञानम्+एव। अत्र च अव्यभिचार एव+अन्यादृशे प्रयोगप्रतिपत्योः+असंभवात्। एवम्+ र्हि+अनेन+एव प्रकारेण संघातस्य+एव संबन्धग्रहणम्+ सम्भवति। येषाम्+ पदानाम्+ यदन्वित+अभिधायित्वम्+ भवते इष्यते तत् पदसंघातः+तदर्थसंघातस्य+अभिधायक इति शक्यत एव सङ्गतिसंघातवादिभिः+अपि अवगन्तुम्+अतः+ न कश्चित्+विशेषः। उक्तम्+ तत् सत्यम्+ किन्तु+अस्मिन् पक्षे शक्तिकल्पनाश्रयात्+तु न+एतत्+उपपद्यत इति+उक्तम्। न च+एवम्+अन्वित+अभिधानम्+अपि तर्हि+अनुपपन्नम्+ गौरवात्+एव स्वरूपम्+आपद्यम्+एव तु लाघवात् पदानाम्+अभिधेयम्+इति वाच्यम्? अन्वितप्रतीतेः+निर्मूलत्वप्रसङ्गात्। न हि तस्यामूलान्तरम्+उपलभ्यते। ननु पदैः स्वरूपेण+एव+अभिहिताः पदार्थाः परस्परसम्बद्धमालानाम्+ प्रतिपादयन्ति+इति चेत्? न अदृष्टत्वात्।
	प्रमाणान्तरविज्ञातैः पदार्थैः+न हि दृश्यते। 
	वाक्यार्थवेदनम्+ शब्दप्रतीतैः कारणन्त्वथ।।७।। न्या० र० मा।।
	शक्तिमात्रम्+ प्रकल्प्य स्यात् पदानाम्+अर्थगोचरा। 
	अर्थानाम्+अन्विते शक्तिः+तदाधापकता पदे। ८।।न्या० र० मा०।।
	अयम्+ भावः---प्रमाणान्तरा+अवगतानाम्+ प्रतिलब्धाकांक्षादि त्रितयसहायानाम्+ पदार्थानाम्+ व्यतिषङ्गप्रतिपादकत्वम्+ न दृश्यते। यतः देवदत्तम्+उपलभ्य कः+अस्य पितेति+अपक्षमाणः सन्निहितम्+अपि यज्ञदत्त योग्यम्+अपि सहस+एव पितरम्+ न+अध्यवस्यति। न च+अन्यत्र+अविदितम्+अपि शब्दप्रतीतानाम्+एव+अर्थानाम्+अन्वितप्रतिपादकत्वम्+ कल्प्यते इति वाच्यम्? अदृष्टशक्तित्रयकल्पनायाम्+ गौरवात्। पदानान्तावत् पदार्थ+अभिधानशक्तिः, अर्थानाञ्च+अन्वितप्रतिपादनशक्तिः, पदानाञ्च पुनः+तत्+शक्त्याधायकत्वशक्तिः+इति कल्पनागौरवात्+अस्येक+एव पदानाम्+अन्वितगोचरा शक्तिः स्वीकर्त्तव्येति। 
	न च पदानाम्+अन्वितशक्तिवादिनाम्+अपि अन्वितविषयकम्+ शक्तिद्वयम्+ कल्पनीयम्+एव तथा च कथम्+एकाशक्तिः+इति वाच्यम्?--
	तथापि शक्तित्रयकल्पन+अतः+ लाघवात्। 
	किञ्चान्वये पृथक् शक्तिः न कल्पनीया। एक+एव तु शक्तिः+अन्वितपर्यन्ता कल्प्यते अतः कल्पनालाघवात्+अन्विता+अभिधायित्वम्+एव युक्तम्।  
	यद्यपि कथञ्चित्+शक्तिकल्पना समाना भवेत्+तथापि प्रथमा+अवगतानाम्+ स्वीकृततात्पर्याणाञ्च पदानाम्+एव+अन्विता+अभिधायकत्वम्+अङ्गीकर्तुम्+ युक्तम्।
	एवञ्च शाब्दत्वम्+अपि वाक्यार्थस्य संभवं भवति। अन्यथा क्लिष्टः स्यात्। ननु सामान्यम्+ पदार्थः+तत्+च विशेषम्+ विना आत्मानम्+ न लभते अतः तत्+विशेषम्+आक्षेपस्थितिविशेष एवम्+ च वाक्यार्थ इति+उच्यते निर्विशेषम्+ न सामान्यम्+इति न्यायात्। पदार्थस्वरूपम्+ हि सर्व+अवस्थायाम्+ सामान्यमन्वितता च+अस्य+अवस्था विशेष इतिपदार्थ एव वाक्यार्थे प्रमाणम्+इति चेत्? न यद्यपि सामान्यम्+ विशेषम्+आक्षिपति तथापि कश्चित्+विशेषः+अस्ति इत्येतावत्+मात्रम्+आक्षिप्येत नियत+एकविशेषविषयाक्षेपः+तु। दुर्लभ एव प्रमाण+अभावात्। तेन गाम्+आनय+इति गवैव+अन्वितम्+आनयनम्+ न प्रतीयते। पदानाम्+अन्विता+अभिद्यायित्वपक्षे तु आकाङ्क्षात्+उपलक्षणशालिन+एव+अर्थान्तरेण+अन्वितम्+  पदस्य+अभिधेयम्+इति युक्तम्+ यद्गवान्वितम्+आनयनम्+ प्रतीयते गौर्हि स्वपदेन सन्निहितः+ न+अर्थान्तरम्+इति नियतज्ञानम्+ सिध्यति। 
	न च+एवम्+ यदि सन्निहितेन+अर्थान्तरेण+अन्वितम्+ स्वार्थम्+अभिधत्ते ततः+गाम्+आनय+इति+अत्र गोशब्देन तावत्+स्वार्थः+ न+अभिधातव्यः यावत्+आनयति ना न स्वार्थः+अभिहितः, तेन+अपि हि स्वार्थः+ गो शब्देन+अभिहितेन स्वार्थः+अभिधेयः स्यात्+इति व्यक्तम्+एव+अन्योन्य+आश्रयत्वम्+इति वाच्यम्? न हि+अवश्यम्+अभिधानसन्निहिते न+एवार्थेन+अन्वितम्+ शब्देन+अभिधेयम्+ यतः+च+अयम्+ दोषः स्यात् सन्निधिमात्रस्य तत्+उपलक्षणत्वात्। सन्निधिः+च+अभिधानम्+ विना+अपि स्मृत्या सम्भवति। यतः सर्वाणि पदानि प्रतियोगिसन्निधेः प्राक् निमित्तभूत्यर्थस्वरूपम्+ स्मारयन्ति तवः+ न्याय+अवधारितवचव्यक्तीनिःस्वार्थम्+अभिक्षति+इति  कश्चित्+दोषः। 
	नन्वसन्निहितेन+अपिनियोज्येवान्वित+अभिधानम्+ विश्वजिदादौ दृष्टम्+इति चेत्? न तत्राय्यध्याहारेण सन्निधिलाभात्। यतः+अवश्यम्+ शाब्द एव सन्निधिः+तत्+उपलक्षणम्+इति नास्ति नियमः। द्वारम्+ द्वारम्+इत्यादौ+अशाब्दैः+एव संवरणादिभिः+अन्विता+अभिधानस्य लोकदृष्टत्वात्। 
	न च+एवम्+ सति प्रत्यक्षेण+अश्वेसन्निहिते गौः+आनीयताम्+इत्यज्ञानपतिः+गव+अश्वयोसययोः+अपि शब्दप्रत्यक्षाभ्याम्+ सन्निहितत्वात्+न गवा+एव केवलम्+अन्वितम्+आनयनम्+अभिदध्यात् सान्निध्यपेक्षायोग्यत्वानाम्+उभयन्नाविशेषात्+इति वाच्यम्? गवान्येनैवायतेः+आकांक्षोपरमात् अश्व+अन्वये प्रमाण+अभावात्। न च+उभयोः सन्निधाने सति गवैव कथम्+ नैराकांक्ष्यम्+ न+अश्वेन विपरीतम्+एव कथम्+ न भवति अश्वेन नैराकांक्ष्यान्न गवान्वय सम्भवति+इति  वाच्यम्? अश्व+अन्वये गोपदस्य+आकांक्षानुपरमात् विपर्यया+असंभवात् ।ननु तस्य+अपि प्रत्यक्षाद्यवगताभिः स्थित्यादिभिः+एव क्रियाभिः+आकांक्षाविरमेत्+तेन प्रमाणान्तरेण स्थितौ+अश्वे च सन्निहिते गौः+आनीयताम्+इति+उक्ते गौः+तिष्ठति+आनीयताम्+अश्व इति वाक्यद्वयम्+ प्रतीयेन तत्+न एकवाक्यत्य+अभावात्। यावन्ति हि पदानि संहत्य प्रयुज्यन्ते तावताम्+ सति सम्भवे संहत्य+एकविशिष्टार्थ प्रतिपत्तिपरत्वम्+ लोकेदृष्टम्। तत्+च श्रुतयोः+एव+अन्वये निर्वहति। अन्यथा बाधितः+ भवेत्। 
	किञ्चैकेन+एव+अन्वयेन+उभयोः+आकांक्षापरमसम्भवे अनेक+अन्वय कल्पनम्+अयुक्तम्+ गौरवात्। तस्मात् पदानि+एव+अन्वित+अभिधायीनि वाक्यार्थस्य प्रमाणम्+इति।
	भाट्टैः---अत्र+उच्यते न+एतत् प्रभाकरमतम्+ समीचीनम्+इति। 
	तत्+उक्तम्--
	अदृष्टकल्पना+एतस्मिन् मतम्+ हि स्याद् गरीयसी। 
	दृष्टबाधप्रसङ्गः+च तस्मात्+अभिहित+अन्वन्यः। 
	दृष्ट+अनुगुण्यम्+ तत्र स्यात् कल्पना च लघीयसी।। 
	अयम्+अर्थः--अन्वित+अभिधायित्वे हि पदानाम्+अवश्यम्+एव विशेषणभूतः+अन्वयः+अभिधातव्यः अन्यथा+अन्वित प्रतीतेः+उत्पत्तिः+न स्यात्। एवम्+ च+अन्वित+अन्वयशक्तिद्वयकल्पनात्+अदृष्टकल्पना गुरुतरा भवेत्। न च पूर्वम्+एव+उक्तम्+ न पृथक्+अन्वये शक्तिः कल्प्यते एक+एवशक्तिः+अन्वितपर्यन्ते कल्प्यते इति? तत्+न समीचीनम्। 
	शक्त्यैकया कथम्+ हि स्यात्+उभयोः+अभिधेयता। 
	एक एव विशिष्टः+अर्थः सत्यम्+अन्यत्+विशेषणम्।।न्या० र० ८२।।
    अयम्+ भावः--यद्यपि विशिष्टरूपः+अर्थ एक एव तथापि विशिष्टात्+विशेषणम्+अन्यत्+एव विशेषणे+अगृहीते विशेषणविशिष्टम्+ विशेष्यम्+ गृहीतुम्+ न शक्यते। विशेषणस्य ग्राहकम्+अन्यत्+नास्ति शब्देन+एव विशेषण+अभिधानपुरःसरम्+ विशिष्टस्य+अभिधानम्+ कर्त्तव्यम्+इति शक्तिद्वयकल्पनात्+गौरवम्+ स्यात्। तस्मात् पदैः पदार्थानाम्+ स्वरूपमात्रम्+अभिधानीयम्। न च+एवम्+ वाक्यार्थज्ञानस्य+अनुपपत्तिः+इति वाच्यम्? सर्वासु+अवस्थासु सामान्यस्वरूपे पदार्थे पदशक्य+अभिहिते पदार्थैः+एव+अन्वितस्वरूप+अवस्थाविशेषरूपवाक्यार्थप्रतीतेः सिद्धत्वात्। अतः+अनुपपत्यापि न+अन्विते शक्तिः कल्पयितुम्+ शक्यते। 
	तत्+उक्तम्+ पार्थसारथिमिश्रेण न्यायरत्नमालायाम्--
	स्यात् स्वरूपाभिधाने+अपि धीः+विशिष्ट+अर्थगोचरा। 
	विशेषधीर्हि सामान्यादनायासेन सिद्ध्यति।।१२।।
यत्+उक्तम्+अभिहित+अन्वयवादे गौरनीपाताम्+इति+अवकारके क्रियया च क्रियाकारकमात्र+आक्षेपात् नियमेन गौः+आनयनेन+आनयनम्+ च गवान्वयम्+ न लभेत इति? तत्+तु--अन्वयस्य+अभिधानवादे+अपि समानम्। तथाहि प्रत्यक्षादिप्रमाणान्तरेण स्थितादिरूपे क्रियान्तरे+अश्वादिके कारकान्तरे सन्निहिते सति गौः+आनीयताम्+इति+एतत्  पदद्वयम्+उच्चारितम्+ सन्निध्यपेक्षा योग्यत्वानाम्+अविशेषात् स्थिति+अन्विताम्+ गाम्+आनय न च+अश्वान्वितम्+अभिध्यान्ननियमेन गवानयनान्वपसिद्धिः+इति प्रश्ने+अन्विताभिधानवादे यदुक्तम्--एवम्+ सति एकवाक्यत्वम्+ वाध्येतेति तदाभिहिता+अन्वयवादे+अपि तुल्यम्। 
	तुल्योभिधानपक्षे+अपि स दोषः शब्दगोचरः। 
	य त्तै ततैकवाक्यत्वम्+ पदार्थेष्वपि तत्समम्।।१३।।
		सारथि--न्या० र० मा० पृ० ८२।
    यद्यपि गोपदार्थेन क्रियामात्रा+अन्वय आक्षिप्यते आनय+इति+अर्थेन+अपि कारकमात्रा+अन्वयः, तथापि ततः प्रतिपादकयोः पदयोः+एकविशिष्टार्थप्रतीतपरत्व+एकलक्षणा+एकवाक्यत्व+अवगतेन, तस्य बाधः+ माभूत्तत्+इति श्रुतयोः+एव परस्परनियमः कल्प्यते। यत एव+अयम्+ नियमः पदान्तरसमभिव्यापारात्मकात्+वाक्यात्+एव सिध्यति न पदार्थमात्रादत एव शब्दस्य प्रमाणान्तरत्वमन्यथानुमानम्+ स्यात्। तेन पदार्थसामार्थ्यादनियमेनानेकवाक्यार्थपरिप्लवे सत्वे+अपि वाक्यार्थविशेषव्याप्तावसत्याम्+अपि परस्परसमभिव्याहारात्+एव विशिष्टवाक्यार्थ+अवगतिः सिध्यति। उक्तम्+ च--
	तत्र+अनैकान्तिक+अनेकवाक्यार्थोपप्वे सति। 
	अन्योन्यात्मव्यवच्छेदात्+एकत्र स्थाप्यते मतिः।
	अतः+अन्वयातिरेकाभ्याम्+अनुमाने यदिष्यते। 
	एक+अर्थैका+अन्तिकत्वम्+ तदन्यथा+एव+अत्र लभ्यते।।
		श्लो० वा० वृ० ९२०-२१, २७१-७२।।
   अयम्+ भावः--यत्+अनुमाने व्याप्तेः फलम्+एक+अर्थनिर्णयस्वरूपम्+ तदवान्यत एव पदान्तरसमभिव्याहारलक्षणात्+वाक्यात् सिध्यति+इति। तेन+एतत्+उक्तम्+ भवति यत्+उभयोः+अपि वादिनोः+अनेकसाधारणा+अन्वित प्रतिपादकशक्तिः+एकवाक्यतया मिथः+ नियम्यते इति+एतावत्+अवश्यम्+ कल्पनीयम्। तत्र प्रमाणान्तरेण क्रियान्तरे सन्निहिते पदान्तरेण च+आनयने गोपदम्+आकांक्षादि+अविशेषात्+उभयान्वितगोप्रतिपादनसमर्थमपि+आनयत्येकवाक्यतया तदन्वितम्+एव स्वार्थम्+अभिधत्ते इति कल्प्यम्। अभिहिता+अन्वयवादिनः+तु गोपदार्थः स्वभावात्+एव येन केनचित्+अन्वितम्+ स्वमात्मानम्+ प्रतिपादयितुम्+ समर्थः पदान्तर+एकवाक्यतया तदार्थान्वितम्+एवात्मानम्+ प्रतिपादयति+इति कल्प्यम् इत्येतावत्+आवयोः+तुल्यम्। पदस्य तु अन्विताभिधानवादी विशिष्टे शक्तिम्+ कल्पयति अभिहित+अन्वयवादिनः+तु स्वरूपमात्रे इति महान् विशेषः। 
	नन्वपेक्षायावान्+एषदोष इति चेत्+न सत्यामय्यपेक्षायाम्+अदर्शनात्। अयम्+अर्थः--अभहित+अन्वयवादिनः साधारणीपदशक्तिवाक्यतया नियम्यत इति न कल्पयन्ति। कथान्तर्हि+अर्थान्तरेण+अन्वित+अभिधानम्+ न भवति+इतिचेत्+अपेक्षा+अभावात्। सा हि+अन्वित+अभिधान+उपलक्षणम्। न च प्रमाणान्तरप्रतीतयोः क्रियाकारकयोपेक्षा विद्यते श्रुतयोः+तु अपेक्षा भवति सा परस्परसम्बन्धात्+अपि निवर्तते इति न+अर्थान्तरा+अन्वयप्रसङ्ग इति, तन्नैवम्+ सत्याम्+अपेक्षायाम्+अन्वय+अदर्शनात् भवति हि कदाचित्+इयम्+अवस्था यत्+एकस्मिन् देशे हेवाशब्देन+अश्वम्+अनुमापतस्य क्रियाविशेषम्+ जिज्ञासते किम्+अश्वः+ गच्छति तिष्ठिति वेति। प्रदेशान्तरे च पदनिक्षेपशब्देन गतिम्+अनुमाय कारकविशेषम्+ जिज्ञासते किम्+अत्र गौः+अश्ववः+ वा गच्छति+इति। तस्याम्+अवस्थायाम्+ गौः+तिष्ठति+इति पदद्वयम्+ कश्चित्+उच्चारयति। तत्र यत्+एकवाक्यत्वम्+ नियामकम्+ न+इष्यते ततः+देशादि शब्दाण्डमितस्य+अश्वस्य क्रियाविशेषापेक्षत्वात्+तिष्ठति पदात्+अवगतायाः क्रियायाः कारकविशेषापेक्षत्यात् परस्परा+अन्वयः स्यात् तिष्ठति+अश्व इति। 
	तथैव पदविक्षेपशब्द+अनुमितस्य गमनस्य कारक+अपेक्षत्वाद् गोपदौ+अगतायाः+च गोः क्रियापेक्षत्वात्+अन्योन्य+अन्वयः स्यात्। गोः+गच्छति+इति न नियमेन गौः+तिष्ठति+अन्वयः स्यात्। सन्निध्यपेक्षायोग्यत्वानाम्+अविशेषात्। एवम्+ च दृश्यते। न च पदसामर्थ्यम्+एव पदान्तरस्मारितान्वितरवार्थ विषयावबोधनाय व्यवस्थापकम्+इति वक्तव्यम्। अथ+अष्टैः+अपि+अन्विताभिधानस्य+इष्टत्वात्। तस्मात् पदसामर्थयात्+नियमसिद्धिः+न स्यात्। अत एक वाक्यतैवशरणत्वेनार्थनीयानियतैक+अन्वयबोधनाय पदैः+अपि+अन्विताभिधायिः सा च पदार्थैः+अपि स्वभावसिद्धान्वयबोधनसामर्थ्यैः+तन्नियमायापेक्षितुम्+ क्षम्यत इति अलमन्विताभिधानपरिकल्पनव्यसनेन। किञ्च धवखदिरौ+इत्यादिषु युगपदधिकरणे द्वन्द्व इत्यभ्युपगमात्+वाचकत्वानभ्युपगमात्+च अवश्यम्+ खदिरः+ द्विवचन+अन्वयाय स द्वितीयमात्मानम्+ लक्षयति न+अभिधत्ते येन केन+अपि स द्वितीयस्य तदन्वयः+उपपत्तौ किमर्थम्+ धव स द्वितीयम्+एवात्मानम्+ लक्षयति। तदेकवाक्यत्वात्+इति चेत्+तर्हि तदेव सर्वत्र पदार्थानाम्+अन्या+अत्वितात्मकलक्षणायाम्+ कारणम्+ भवति+इति न कदाचिदक्लृप्त कल्पनम्। शक्तिकल्पनातुल्या+एव स्यात् तथापि पदार्था एव वाक्यार्थे प्रमाणम्+ युक्तम्+अङ्गीकर्तुम्+ न पदान्यानन्तः+व्यव्यवधानाभ्याम्। 
	अयम्+ भावः--अन्विता+अभिधाने वादे+अपि हि पदैः पदार्थेषु+अवगतेषु पश्चात्+वाक्यार्थज्ञानम्+ जायते+अन्यथा सन्निधेः+दुर्लभत्वात्। ते तु तैः+अभिहिता स्मारिता वेत्यवविवादः सर्वथा तावत् पदग्रहणान्तरम्+ पदार्थेषु प्रतीतेषु वाक्यार्थ+अवगतिः+इत्यविवादम्। ततः+च+अनन्तरानुभूतपदार्थ+अतिक्रमेण व्यवहितानि पदानि वाक्यार्थ+अवगतेः कारणम्+ भवन्ति+इति कल्पयितुम्+ न युक्तम्। पुनः पदानाम्+अनुसन्धाने च नकिञ्चन प्रमाणम्+अस्ति। किञ्च दीर्घतमेषु वाक्येषु पदानुसंधानम्+अशक्यम्+अपि वर्तते। असत्यपि च पदानुसन्धाने पदार्थानुसन्धानमात्रेण वाक्यार्थः प्रतीयत इति सार्वजनीनयेतत्। तस्मात् दृष्टानुगुण्यात्+अपि पदार्थनिमित्तक एव वाक्यार्थः+ न पदनिमित्तकः दृष्टबाधस्य प्रसङ्गात्--
	पदार्थानाञ्च सामर्थ्य गम्यमानमपह्नवम्। 
	आनन्तर्याद्धिवाक्यार्थः+तद्धेतुत्वम्+ न मुञ्चति+इति।। 
   एतेन यत् पदानाम्+एव+अन्विते सामर्थ्यभिव्यक्तकारणम्+उक्तम्+ प्राथम्यात्+इति तत्+विपर्ययस्य+एव साधकम्+इति वेदितव्यम्। 
	यत्तु पदानाम्+एव तात्पर्यात् साक्षात्+अन्वितप्रतिपादकत्वम्+ युक्तमत्+उक्तम्+ तत् काष्ठानाम्+अनपेक्षितज्वालानाम्+ पाकसाधनत्वमाग्नेयादीनाञ्च+अविवक्षिवान्तरव्यापाराणाम्+ परमकार्यसाधनत्वम्+आपादमेत। अथ यदि तन्नाग्नेयादिस्वरूपेषु तिरोहितेषु जायमानम्+ परमापूर्वम्+ न तैः साक्षाज्जनयितुम्+ शक्यते तात्पर्यः+च+अवालान्तरव्यापारद्वारेणा+अपि साधयतामविरुद्धम्+इति+उच्यते तत्+अत्र+अपि समानम्। 
	अत्र+अपि हि तिरोहितेष्वेषु+पदेषु पदार्थ+अनुसन्धानानन्तरम्+अवगम्यमानस्य वाक्यार्थस्य पदार्था एव साक्षात् साधनम्+ पदानि तु तद्वारेण+एव साधनम्+ न स्यात्+इति। न च+एवयम्+अभिधायकत्वम्+ पदानाम्+ न स्यात् पदार्थस्वरूपावगतेः स्मरणात्+अविशिष्टत्वात्। 
	केचित्तु स्मारकत्वेव+अस्तु नाभिधायकत्वमिति+इच्छन्ति। 
तथा च+आहुः--
	भावनावचनः+तावताम्+ स्मारयति लोकवत्। 
	पदमप्ययधिक+अभावात् स्मारकात्+न विशिष्यते।। 
	ते+अपि न+एवास्मृता यस्मात्+वाक्यार्थ गमयन्ति नः। 
	तस्मात् तत् स्मरणेषु+एव सङ्गतेषु प्रमाणता।।इति।।
		--पृ०९१४ श्लो०२४८
   अन्येत्वाहुः--प्रत्यासत्तिनिमित्तम्+ स्मारकत्वम्+ भवति। पदपदार्थयोः+च संयोगसमवायादिलक्षणा प्रत्यासन्तिः+नास्ति यतः स्मारकत्वम्+ स्यात्। वाचकत्ववत्+इति चेत्+न तस्य स्वाभाविकत्वात्। अत्र यद्युच्येत यथासम्बन्धराभावे+अपि वाचकत्वम्+ एवम्+ स्मारकत्वम्+अपि भविष्यति इति तत्+न समीचीनम्। स्वाभाविकत्वात्+वाचकत्वस्य प्रत्यायकत्वम्+ हि वाचकत्वम्+ तत्+च स्वभावशक्त्यापि+उपपन्नम्+ यथा चक्षुः+आदीनाम्+ रूपादिषु। 
	ननु तत्रापि संयोगसंयुक्तसमवायत वत् समवापलक्षणः सम्बन्धः+ विद्यते। सत्यम्+ वर्तते, किन्तु स रसादि साधारणः+ अस्ति। शक्तिः+एकत्वसाधारणम्+ शक्त्या प्रत्यायकत्वे कारणम्। तद्वत्+शब्दस्य+अपि स्वाभाविकया+एव शक्ताय  प्रतिपादकत्वम्+ भविष्यति स्मारकत्वम्+ तु संस्कारोद्बोधेन भवति। न च सम्बन्ध्यन्तिरादर्शनेन+असाधुद्बोधयितुम्+ शक्यते क्वचित्+अपि+अदर्शनात्। ननु प्रत्यायकत्वमपि+असम्बन्धिनः+ न+एव दृष्टम्। स्वाभाविकशक्तिशालिनाम्+अपि चक्षुरादीनाम्+ सम्बध्या+एव प्रतिपादकत्वात्। अन्यथा दविष्ठाव्ययपिग्रहणप्रसङ्गात्। शब्दस्य तु न कश्चिदर्थेन सम्बन्धः+अस्ति तत्कथमस्य प्रत्यायकत्वम्+ भवेत्। 
	अथ+अन्यत्र+अदृष्टम्+अपि तदिदैव कल्प्यते तर्हि स्मारकत्वम्+एव किम्+इति  न कल्प्यते। वक्तव्यः+ वा विशेषः कश्चित् स तर्हि उच्यते सर्वथा तावत्+अन्यत्र+असम्बन्धिनः+ दृष्टम्+अपि स्मारकत्वम्+ प्रत्यायकत्वशब्दस्य वा कल्प्यम्। तत्र प्रत्यायकत्वकल्पनम्+एव ज्यायः। शब्दानन्तरम्+अर्थप्रत्ययदर्शनात्+तस्य+एव तत्र कारणत्वम्+ कल्पयितुम्+उचितम्+ न तु शब्दात् संस्कारस्य+उद्बोधः। ततः+च+अर्थप्रतीतिः+इति युक्तम्+ परम्पराया प्रमाण+अभावात्। तस्यात्+अभिधायकम्+एव पदम्+ न स्मारकम्+इति। ननु गृहीतग्राहित्वात् स्मरणम्+एव पदजन्यविज्ञानम्+इति चेत्+न स्मृतेः भिन्नलक्षणत्वात्। गृहीतग्राहित्वम्+ स्मरणस्य लक्षणम्+ नास्ति किन्तु संस्कारमात्रजन्यत्वम्। प्रत्युत्पन्नकारणजनितम्+ तु यद्गृहीतग्राहिज्ञानम्+ तदनुवाद इति+उच्यते न स्मृतिः+उच्यते। 
	ननु पूर्व+उक्तवार्तिकघटना कथम्+ स्यात्+इति चेत्? न अनुवादस्य+अपि गृहीतग्राहित्वेन स्मरणात्+अविशिष्टत्वात्। 
	"भावनावचनः+तावताम्+ स्मारयति लोकवद्ध"त्मादिष्वैपचारिकस्मरणव्यवहारः+ वर्तते। तथा च परमभ्यधिकाभावात्+स्मारकानाम्+ विशिष्यते इति+उक्तम्। न तु स्मारकम्+इति दर्शयति तेन+अर्थस्वरूपमात्रे+अपिवाच्येभिधायकत्वपदस्य युक्तम्+इति। 
	तथा च+उक्तस्य संग्रहश्लोकः--
	प्राथम्यम्+ कारणम्+ यत्तु तत्+विपर्ययसाधनम्। 
	ये तात्पर्याभिधातृत्वे ते+अप्यन+एकान्तिकः+ कृते।।१४।।
		--न्या० र० मा० पृ० ८७ श्लो० १४।।(from here-27-02-2010 started)5-05am)
 किञ्च यदि+अभिधानतः एव+अन्वितप्रतीतिः तर्हि गङ्गायाम्+ घोष इत्यादिषु लाक्षणिकस्य तीरीदेः+घोषान्वितस्य कथम्+ प्रतिपत्तिः, नहि तत् स्वरूपम्+अपि गङ्गाशब्दस्य+अभिधेयम्+ प्राक्+एव। अथ+उच्यते--गङ्गाशब्देन निमित्तभूते+अर्थस्वरूपे स्मारिते सति तेन यत्+संबन्धात् स्मारितम्+ तीरस्वरूपम्+ तेन+अन्वितम्+ स्वार्थ घोष शब्दः+भिद्यते गंगाशब्दस्तुतीरस्मरणमात्रोपयोगी+इति। 
	यत्र तर्हि सर्वपदानाम्+एव लाक्षणिकार्थत्वम्+ कस्यचित्+अपि मुख्यः+अर्थः+ न विद्यते तत्+कथम्+अन्वितप्रतीतिः स्यात्। यथा+उक्तम्--
	अस्ति वा तादृशम्+ वाक्यम्+ सत्यम्+ यत्र  विद्यते। 
	कार्य तदन्वितम्+ वापि यथागच्छति भूमिपः।।१५।।
		न्या० र० मा० पृ०८८ श्लो० १५।।
   अयम्+ भावः--सर्वेषाम्+एव पदानाम्+ कार्यम्+  तदन्वितम्+ वा+अभिधेयम्। लिङ्गादीनाम्+ कार्यम्+अन्येषाम्+ तु कार्यान्वितम्+अभिधेयम्। यस्तु लोके कुतूहलप्रश्नप्रतिवचनरूपः सिद्धार्थविषयः शब्दप्रयोगः कार्यशून्यः+ दृश्यते। यथा कः+अयम्+ गच्छति भूमिपः+ गच्छतीि+इत्यादिः। कवीनाम्+ वा+अर्थविशेषवर्णनारूपः यथा--
	नीलः+उत्पलवनेषु+अद्य चरन्तः+च+अरुसखाः। 
	रामाः कौशेयसंवीताः कादम्बा इव शोभनाः।।
 इत्यादित लाक्षणिक इति हि अन्वित+अभिधानवादिना समयः+ अस्ति। तन्नाप्यन्वितसंविदस्त्या+एव। असौ च+अन्वितप्रतीतिः पदैः+उदेतुम्+ नार्हति तेषामतदभिधार्यकत्वात्। न हि भूमिपशब्दस्य कार्यान्वितस्वार्थाभिधायित्वात्+आकांक्षान्नयशालिन+अपि गच्छत्यर्थेन+अन्वितः स्वार्थः+अभिधेयः तथा गच्छतेः+अपि तदन्वितः+अनभिधेय एव+इति तस्मान्न पदमभितान्वयप्रतीतिः+भवेत्। 
	तस्मात्+वश्यम्+ परस्मारितनिमित्तभूतार्थस्वरूपाभ्याम्+एव+आकांक्षा योग्यत्व+एकवाक्यत्वसनाथाभ्याम्+ भियमन्वितसंविदुदयमासाद्यतीव्यकायेनाय्यनुज्ञातव्यम्। ततः+च सर्वत्र+एव तथास्तु किम्+अन्वित+अभिधान कल्पनया। अत्रयद्युप्येतसिद्धार्थेषु पदनिमित्तवाक्यार्थसंवित्+तथा पदार्थनिमित्ता+अपि न भवति किन्त्वनुमाननिमित्ता वाक्यरचना यतः पौरुषेविशिष्टार्थविवक्षापूर्विका ताम्+अनुमापयति। सा च स्वकारणभूतम्+ विशिष्टविज्ञानम्+ तेन च विषयभूतार्थ+अनुमानसिद्धौ सर्वपदार्थानाम्+अन्वितत्वप्रतिपादनसामर्थ्यम्+उपकल्पयितुम्+ शक्यते इति। 
	तत्+न समीचीनम्--यदि+एवम्+ स्यात् तर्हि गाम्+आनय+इति+आदिषु+अपि तदुक्तया+एव नीत्यानुमानपरम्परया विशिष्टकार्यावगम सिद्धेः पदानामय्यन्विताभिधायित्वम्+ सुकज्व्यम्+ न स्यात्। तत्+उक्तम्--
	यत्रापि कार्यसंवितिः+तत्रराप्येवम्+ प्रसज्यते। 
	पदानाम्+अपि सामर्थ्यमन्विते+अतः+ न सिध्यति।।
			१७।न्या० र० मा०।।
    अत्र यत्+उच्यते--विशिष्टार्थविषयव्यवहारदर्शनेन हि व्यवहरमाणस्य तत्+विषयम्+एव विज्ञानम्+उत्पन्नम्+इत्यवश्यमङ्गीकर्तव्यम्। न च तत्+वाक्यमात्रात् सिध्यति किन्तु विशिष्टवाक्यावगमात्। तस्य च+अर्थाभिधायित्वम्+एव विशेषः। विशिष्टवाक्यार्थप्रतिपादकेन हि वाक्येन तत्+विषयविवक्षम्+ वक्तुः+अनुमाय ततः+विशिष्टार्थविषयविज्ञान+अनुमानद्वारम्+अर्थविशेषम्+अनुमाय प्रयोज्य वृद्धः+ विशिष्टार्थव्यवहाराय घटते न+अन्यथा। तस्मात्+अवश्यम्+ विशिष्टार्थप्रतिपादकत्ववाक्यस्य+अभ्युपगन्तव्यम्। तत्+च+अन्वयव्यतिरेकाभ्याम्+अवयवशक्तौ+एव+इति सिद्धम्+ पदानाम्+अन्वित+अभिधायित्वम्+इति। 
	यदुक्तम्--
	यदर्थविषयम्+ वाक्यम्+ तेन+असौ+अनुमीयते। 
	नान्यस्तेन+अन्विते सिध्येत् पदानाम्+ शक्तिनिर्णयः।। 
		१८।।इति न्या० र० मा० पृ० १९।।
 इति तत्+न+एव युक्तम्--
	यतः सिद्धर्थेभ्यः+अपि वाक्येभ्यः पार्थिवः+ गच्छति+इत्यादिभ्यः+ राजगमनादिरूपविशिष्टार्थविषयम्+एवविज्ञानम्+उपजायते तत्+च वक्तुः+विशिष्टज्ञान+अनुमानात्। विशिष्टवाक्यरचनया च तादृशज्ञान+अनुमानम्+ भवति। 
	वाक्यस्य यः विशेषः+तदर्थ प्रतिपादकतया स्यात्+न+अन्यथा। 
	तेन विशिष्टार्थ प्रतिपादकत्वम्+ वाक्यस्य+अभ्युपगन्तव्यम्।
	तत्र च पदानाम्+ कार्यान्वितस्वार्थाभिधायिनामतादृशे सामर्थ्याभावात् पदार्थद्वारेण+एव विशिष्टार्थ प्रतिपादकत्वम्+अभ्युपेतव्यम्। तत्+उक्तम्--
	सिद्धार्थेभ्यः+अपि वाक्येभ्यः+ विशिष्टार्थविवोधनात्। 
	पदानाञ्चासमर्थत्वात् पदार्थानाम्+ निमित्तता।।१९।।
  यद्युच्चेत न+अवश्वयम्+अन्वितप्रतिपादकेन+एव वाक्येन तत्+विषयविज्ञान+अनुमानम्+ अर्थविशेषस्मारकपदसंघातविशेषात्+एव विशिष्ट+अनुमानलाभात्। तथा हि ईदृशी व्याप्तिसंवित् यः+ येषाम्+ पदार्थानाम्+इतरेतरा+अन्वययोग्यानाम्+ प्रतिपादकानि पदान्याप्तः समुच्चारयन्ति तस्य तेषाम्+अन्वये ज्ञानम्+अस्ति+इति एवञ्चान्तरेणा+अपि पदार्थानाम्+अन्वितप्रतिपादकत्वम्+ पदविशेषरचनया+एव ज्ञान+अनुमानद्वारेण सिद्धार्थेषु विशिष्टवाक्यार्थ+अनुमानसंभवात् न पदार्थनिमित्तत्ववाक्यार्थस्य सिध्यति+इति। एवन्तर्हि--गाम्+आनय+इति+आदिवाक्येषु+अपि पदानाम्+ पदार्थस्वरूपाभिधायकत्वमात्रेणा+अपि विशिष्टज्ञान+अनुमानम्+ पुरस्सरम्+ विशिष्टवाक्यार्थानुमान-संभवान्न+अन्विताभिधायित्वम्+ सिध्येत्। विनापि+अन्विताभिधायित्वम्+ स्वरूपाभिधायकत्वमात्रेणा+अपि येषाम्+ पदार्थस्वरूपाणाम्+अन्वययोग्यानाम्+ त्रिधायकानि पदानि येन+आप्तेन+उच्चारितानि सतदन्वयविदति+ईदृश्या+एव व्याप्त्यादिविशिष्टज्ञान+अनुमानसंभवात्। 
	तत्+उक्तम्--
	कार्यार्थेभ्यः+अपि वाक्येभ्य एवम्+एव प्रसिध्यति। 
	वाध्यार्थवेदनम्+ तेन न सिध्येत्+अन्वितार्थता इति।।
		न्या० र० मा० पृ०९० श्लो०२०।।
    किञ्च स्वरूपमात्रम्+अपि न+अभिधेयम्+ पदविशेषस्य+एव वाचकत्वपदविशिष्टार्थविषयेण+एव विज्ञानेनव्याप्तिग्रहासम्भवात्। यथा हि वाचकत्वम्+ प्रतिपदम्+अर्थविक्षेपम्+ प्रतिगृह्यते गोपदम्+ सास्नादिमतः+ वाचकम् अश्वपदम्+ वाजिवाचकम्+इति तथा तदन्वितार्थविषयविज्ञानव्याप्तिः+तस्य तस्य पदस्य ग्रहीतुम्+ शक्यते। आप्तस्य गोपदरचनाकांक्षित संनिहित योग्यतार्थ+अन्तरान्वितसास्नादिमत्+विज्ञानपूर्विकेति। ततः+च पदानाम्--
	अर्थ स्वरूपवाचित्वम्+अपि न+एव प्रसिध्यति। 
	प्राक्+एव+अन्वितवाचित्वमतः+ वेदाप्रमाणता।। २१।।
		न्या० र० मा०
	यतः अपौरुषेयस्य वक्तृज्ञान+अनुमानदवारवाक्यार्थप्रतिपादकत्वम्+ वेदवाक्यस्य सम्भवतीत्यप्रामाण्यम्+ स्यात्। यदुच्येत-शब्दश्रवणसमनन्तरभाविनी प्रयोज्य वृद्धस्य चेष्टाम्+उपलभ्य विशिष्टार्थविषयप्रतीतिः+तस्य कल्प्यते। सा च शब्दानन्तर्यातत्कारणिक+एव+इति शब्दस्य तद्वाचकता शक्तिः कल्प्यते पश्चात्+तु कस्यचित्+अयथार्थपदरचनाम्+उपलभ्य कथम्+ व्यभिचारिणः+ वाक्यात् प्रयोज्य वृद्धस्यार्थनिश्चय संजात इति विचिकित्स+एवम्+अवधारति। 
	नूनमनेन+एव+अयम्+ वक्तैवम्+अवधारितः नायमन्वितार्थानि पदानि प्रयुङ्क्ते तेन नूनम्+एतत्+न+एष+अन्वयः+ ज्ञात इति ज्ञान+अनुमानपुरःसरम्+अर्थम्+ निश्चितवाम्+इति कल्पयति। पूर्वावगतन्तु वाचकत्वम्+ मिथ्या न मन्यते तस्यात्+इति वाचकत्वम्+इति ।
	न+एतत् सारम्+ यतः प्रयोज्यवृद्धस्य शब्दानन्तरभाविनीप्रतिपत्तिः शब्दजन्या नास्ति यत्तस्य शक्तिम्+ कल्पयेत्। शब्दानुमितवक्तृज्ञानलिङ्गजन्यत्वात्। अन्यतः+ निष्पन्नम्+ कार्यम्+अन्यस्य शक्तिम्+ न कल्पयति अतिप्रसङ्गात्। यद्यपि च तस्याम्+अवस्थायाम्+अजन्यत्वानवधारणात्+शब्दानन्तर्यात्+शब्दजन्यत्वभ्रान्त्या+अवगम्य शब्दस्य शक्तिभ्रान्त्या+अवगम्यते तथापि पश्चादतज्जन्यत्वम्+अवगत्य तज्जन्यत्वभ्रान्तौ निवृत्तायाम्+ तन्निमित्ता शक्तिः भ्रान्तिः+अपि निवर्तिष्यत एव+इति। 
	धूमायमानधूममहिषजनितधूमध्वजविज्ञानवत्। तद्धि स्वरूपेण+अबाधितम्+अपि लिङ्गबाधात्+एव निवर्तते। तथा शब्दस्य+अपि वाचकत्वकल्पना कार्यस्यातज्जन्यत्व+अवधारणात् निवर्तितुम्+अर्हति। तत्+उक्तम्+ सारथिना मालायाम्--
	न हि कार्यात्तज्जन्याच्छक्तिः शब्दस्य कल्प्यते। 
	स्यात्+तु तज्जन्यताभ्रान्तेः+भ्रान्तिः सा च निवर्त्स्यते।।२२।। 
	नन्वनुमितम्+अपि+अर्थम्+ पश्चादनुवदद्वाक्यम्+ वाचकम्+ शक्तिम्+ स्यात्+इति चेत्+न। अनुवादकत्वे प्रमाण+अभावात्। यतः+sनुवादकत्वमन्तरेण किञ्चिदनुपपन्नं नास्ति यतः+तत्र कल्प्येत। ननु शक्तत्वादनुवाजकत्वम्+इति चेत्? न अन्योन्याश्रयात्। शक्तेः+अनुवादः+ततः+च शक्तिः+इति। तस्मात्+अस्य वाचकत्वेन+एव सिध्यति यदि परम्+अर्थविशेषविषयज्ञान+अनुमानसिद्ध्यर्थम्+ पुनः+वाचकत्वम्+अवस्थाप्येत तत्+च+अन्तरेणा+अपि वाचकत्वशब्दविशेषस्यज्ञानविशेषेण+एव व्याप्तिग्रहणसम्भवात्+अनुपपन्न तस्याल्लोकसामनुमानत्वेन प्रामाण्य+अङ्गीकरणे पदानाम्+ वाचकत्व+अयोगात्+अप्रतिपादकत्वेन+एव प्रामाण्यम्+ वेदस्यस्यात्+इति तत् प्रामाण्यसिद्ध्यर्थम्+ लोकेपि शब्दानाम्+ शब्दतया+एव प्रामाण्यम्+अभ्युपगन्तव्यम्। 
	ननु मा भूत्तस्य प्रामाण्यम्+ न तु तावताप्रमाणामन्तरेण वाचकत्वकल्प्येत। न हि किञ्चित् प्रमाणम्+अस्ति यतः शब्दस्य वाचकत्वम्+ कल्प्येत। तदभावे+अपि पूर्व+उक्तन्यायेन+अनुमानत एव लोके शब्दानन्तरम्+अर्थावगमसम्भवात्। उक्तम्+ सर्वम्+ स्याद् यदि--आप्तवाक्यश्रवणात्+एव+अर्थसिद्धिः सम्पद्येत। न च+एवम्+अस्ति--अनन्यमनस्कानाम्+ स्तिमितान्तरात्मनाम्+ वक्तुर्धी त्रिशेषम्+ तस्य च+आप्तानाप्तत्वमनाकल्पताम्+एव यतः कुतश्चित्+उच्चरन्ति पदानि सहसा+एव संविदमर्थ गोचराम्+उत्पादयन्ति+इति सार्वजनीनम्+एतत्। न च+अनुमानम्+ सम्भवति+इति शब्दानाम्+एव वाचकत्वशक्तिः+अवश्यकल्पनीयते न+अभिहित+अन्वयवादिनाम्+ नास्ति किञ्चिद्दूषणम्। ये तु सर्वजनसिद्धम्+अपि+एतदपह्नुत्य+अनुमानत्वम्+एव लौकिकवचसाम्+ सङ्गिरन्ते तेषाम्+एव प्रामाण्यस्यात्। 
	यतः+ तदुत्पन्नाद्वाक्यार्थ विद्यानाच्छब्दस्याभिधायकत्वम्+ कल्पयितुम्+ न शक्यते प्राक्+एव+अन्वित+अभिधायित्वम्+अन्वितप्रतीतेः+असिद्धत्वात्। यतः शब्दश्रवणानन्तरम्+ प्रयोज्य वृद्धस्य+अन्वितसेविदुश्चेकिञ्चनप्रमाणम्+अस्ति यदन्वितार्थविषयताशब्दस्य सिध्येत्। 
तत्+उक्तम्--
	जन्मतुल्यन्तु बुद्धीनाम्+आप्तानाप्तगिराश्रुतौ। 
	न च+अनाप्त+उक्ति जाता धीः+लिङ्गादुत्पत्तुमर्हति।।२३।।
	शब्दशक्तिः+अतः कल्प्या तदुत्पत्तिप्रसिद्धये। 
	येत्वनाप्तोतितः+ बुद्धेः+अनुत्पत्तिम्+ प्रचक्षते।।२४।।
	लिङ्गत्वम्+ चाप्तवाक्यस्य तेषाम्+एव तु दूषणम्। 
	एतौ+अनेन भेदः स्यात्+आप्तानाप्तगिरामम।।२५।।
	यन्नानाप्त+उक्तिजातायाः प्रामाण्यम्+ स्थाप्यते धियः। 
	वक्तृदोषेण दुष्टत्वात्+आप्त+उक्तेः+या तु जायते।।२६।।
	प्रामाण्यम्+ स्थाप्यते तस्या वक्तृ धी हेतुसम्भवात्। 
	बुद्धिजन्योभयः+च+अपि विद्यते अतः+ न दूषणम्+इति।२७।।
  नन्वनुमानेन प्रयोज्य वृद्धस्य+अन्वितप्रतीतिः+अवगम्यत इति चेत्? न अनुमानस्य लिङ्गादर्शनात्। ननु प्रवृत्तिः+एव लिङ्गम्+ सा हि विशिष्ट+अवगतिपूर्विका ताम्+अनुमापयति+इति चेत्? न प्रवृत्तेः+अनैकान्तिकत्वात्। तत्+उक्तम्--
	प्रमाणामनुमानञ्चेत्+नतद्धेतोरदर्शनात्। 
	अथ प्रवृत्तिलिङ्गत्वम्+ तन्नानैकान्तिका हि सा।। २८।।
   अयम्+ भावः--प्रवृत्तिर्हि अन्वित+अभिधानवादिनाम्+ मते  शुक्तिकायाम्+इव रजतार्थिनः+ विवेकाग्रहणात्+अपि सिध्यति। तेन गाम्+आनय+इति+अत् रगोप्रातिपदिकेन द्वितीयया धातुना विधिप्रत्ययेन च चतुर्ष्वर्थेषु स्वरूपमात्रेण+अभिहितेषु अनभिहितेपि+अन्वये नन्वयग्रहात्+एव प्रवृत्तिसिद्धेः+न+अन्वितप्रतीति कल्पयितुम्+ शक्यते। 
	यः+ रजतम्+इदम्+इति पुरःस्थितवस्तुगोचराम्+ संविदुदीयमानाम्+ साक्षात् कुर्वाणः+अपि क्लृप्तकारण+अनुपलब्ध्या+अपहनुत्यान्यया दृष्टम्+अपि भेदाग्रहणस्य प्रवृत्तिहेतुत्वम्--अदृष्टकल्पनाविशेषे+अपि दोषसहित+इन्द्रियादेः+अयथार्थज्ञानजनकत्वम्+अवगत्यनुसापिकल्पयित्वा कल्पयति स कथम्+ क्लृप्तप्रवृत्तिहेतुभावभेदाग्रहणात्+अपि सिध्यन्त्या प्रवृत्या नैकान्तिक्यान्वितसविदम्+ परस्य+अनुमाय तत् कारणत्वेन च+अन्यज्ञा क्लृप्तम्+अपि शब्दस्य सामर्थ्यम्+ कल्पयञ्च लञ्जते। 
	यद्युच्यते भेदाग्रहणनिबन्धनस्य व्यवहारस्य विसंवादः+ भवति यथा तस्य+एव शुक्तिकायाम्+ रजतव्यवहारस्य गाम्+आनय+इति+आदिषु च विसंवादः+ न सम्+अस्ति तस्मानाभेदाग्रहणनिबन्धन इति। तत्+न समीचीनम् अग्रहणनिबन्धनस्य+अपि ज्वालैकत्वव्यवहारस्य उष्णजलव्यवहारस्य च+अविसंवाददर्शनात्। तथा--
	विधूमपावकाद्देशात्+ऊर्ध्वम्+ बाष्पम्+ विलोकयन्। 
	अग्निसत्ताभिमानेषु प्रवृत्तः+ न विहन्यते।।२९।।
		न्या० र० मा० पृ०९४।
	इदम्+ च+अपरम्+उदाहरणम्+ यत्+एकस्मिन् देशे विधूमः+अग्निखस्थितः तस्य च+उपरिवाष्पोद्गमः+ भवति तम्+ च कश्चित्+धूमम्+मत्वा+अस्य+अधस्तात्+अग्निः+अस्ति+इत्यभिमन्यमानोः+अन्यर्थी तदा जिहीर्षया+अग्निप्रतिलम्भान्न विसंवादमृच्छति तदा तत्राग्रहणनिबन्धनस्य+अपि व्यवहारस्याविसंवाददर्शनाद नैकान्तिकः+ व्यवहाराविसंवादः+ न+अन्वितज्ञानोत्पत्ति कल्पनायाम्+ प्रमाणम्+ भवितुम्+अर्हति। 
	तस्यापरिकल्पनात्+च न+अन्वितार्थत्वम्+ शब्दस्य सिद्ध्यति+इति+अप्रमाण्यम्+ वेदस्य वाक्यार्थ प्रति स्यात्। तस्मात्+एवम्+अन्वितज्ञानस्य+असिद्धत्वात् सिद्धत्वे+अपि तस्य शब्दशक्तिमन्तरेण+एव वक्तृज्ञान+अनुमानद्वारेणात्मलाभसम्भवात् वाक्यजन्यत्वे+अपि सिद्धार्थपरेषु+इव वाक्येषु पदावगतपदार्थसामर्थ्यप्रमावितत्वसम्भवाद् अन्विताभिधानावादिमते तु यद्यपि+अग्रहणाधीनव्यवहारासंभवात्+अनुमानत्वेन प्रमाण्यानङ्गीकारात् सिद्धर्थेत्वपि वाक्येषु शब्दानाम्+ श्रुतिवृत्तन्वादित्यादिभिः+हेतुभिः+अन्विताभिधायित्वनिराकर्तुम्+ न शक्यते तथापि दृष्टबाधात् कल्पनागौरवात्+च निरासः क्रियते। न च कल्पना गौरवम्+ नास्ति, यतः एतावतीशक्तिः+अस्माकम् अन्विताभिधानवादिनाम्+ कल्पनीया--पदानाम् आकांक्षितयोग्यात्मकवाक्यभूतपदप्रतीतञ्च यर्दाभन्तरं तेन+अन्वितम्+ स्वार्थमभिदधति पदानीति। न च+एवम्+अध्याहृतैः संवरणादिभिः+द्वारादेः+अनन्वयप्रसंगः तत्रापि अस्मन्मते संनियतम्+इत्यादिकस्य पदस्यैवैक वाक्यभूतस्य+अध्याहारात् तत् प्रतिपादितैः संवरणाभिः+अन्वयसंभवात् एतावती च  पदार्थानाम्+अपि कल्पनीय+एव+इति न शब्दशक्तिकल्पना, गौरवम्+अस्माकम्+अन्विताभिधानवादिनाम्+इति चेद् अत्र+उच्यते क्लृप्तम्+अन्वितसामर्थ्यपदार्थानाम्+ स्वभावता। 
	एव वाक्यतया तत्र कल्प्यम्+ नियमात्रकम्। ३०।। न्या० र० मा० 
	अक्लृप्तम्+एव सामर्थ्यम्+ पदानाम्+अन्विते+अर्थवत्। 
	कल्प्यम्+ स्वरूपक्लृप्तिः+च गुर्वीनियमकल्पनात्।।३१।।न्या० र० मा०।। 
	अयम्+ भावः--पदानाम्+ तावदर्थस्वरूपे शक्तिकल्पनमुभयोः+अपि पक्षयोः समानम्। अभिहितान्वयपक्षे पदार्थानाम्+अन्वितप्रतिपादकत्वसामर्थ्यक्लृप्तम्+एव। नियममात्रम्+एकवाक्यतया कल्पनीयम्।
	तत्+च लघीय दृष्ट+अनुभोग्यम्+ च प्राक्+एव+उक्तम्। यत्तु सन्निध्यापेक्षायोग्यत्वाविशेषे अपि प्रमाणान्तर+अवगतारावगतानाम्+अर्थानाम्+ नियतान्वयनिमित्तत्वम्+ न दृष्टम्+ शब्दावगतानाः+च तत् कल्पेन शक्तियम्+ कल्पनीयमित्+उक्तम्--तत् सन्निधिमात्रस्याङ्गता नाङ्गीकारात् परिहृतम्+ भवति। स्वाभिधायकपदैकवाक्यभूत पदान्तराधीनः+ हि सन्निधिः पदार्थानाम्+ नियत+एक+अन्वितबोधे+अङ्गम्+ न च+असौ प्रमाणान्तरावगतेषु+अस्ति+इति न तत्र नियत+एकवाक्यार्था+अवगतिः+अस्ति। यतश्च+एकवाक्यभूतपदान्वय+अधीन एव सन्निधिः पदार्थानाम्+अन्वितबोधे+अङ्गम्+ न तु सन्निधिमात्रम्, अतएवापरिपूर्णेषु विश्वजित्+आदिवाक्येषुआकांक्षितस्य+अर्थस्य शाब्दसन्निध्यर्थ शब्दस्य+एवकल्पनाच्छ्रूत+अर्थापत्तेः शब्दगोचरत्वम्+ सिध्यति। एव च+अतिदिष्टेषु मन्त्रादिषु प्रावृते+अग्न्यादिपदे+अर्थलोपान्निवृत्ते निर्वापादिषु सूर्यादिपदाध्याहारात्+ऊहः सिध्यति। अन्यथा+असौ न स्यात्+इति+अलम्+इति विस्तरेण। यद्यपि पदानाम्+ पदार्थानाम्+ च+उभयेषाम्+अपि सामर्थ्यम्+अपूर्वम्++एव कल्पयितव्यम्+ तथापि पदार्थानाम्+एव कल्पयितुम्+ युक्तम्+ नपदानाम् इति। तथाहि यत्रन्तावेदकम्+ पदमेकः+च पदार्थः तत्रान्विताभिधानपक्षे पदस्य द्वे शक्ती कल्पये अभिहितात्वयपक्षेपि पदस्य+एका पदार्थस्य च+एक+इति द्वे एव+इति तुल्यम्। 
	यत्रापि+एकशब्दस्य+अनेकार्था वाच्याः यथाक्षशब्दस्य विदेवनादि त्रयम्+ तत्र+अपि+अन्वित+अभिधायित्वम्+ प्रत्यर्थम्+ शब्दस्य शक्तिद्वयकल्पनात् षट्शक्तयः स्युः अभिहितान्वे+अपि शब्दस्य प्रव्यर्थम्+एक+एक शक्ति कल्पना तिस्र पदार्थानात्+च त्रयाणाम्+ तिस्र इति षडेवेतिसमानम्। यत्र तु बहवः शब्दाः एकस्य+अर्थस्य वाचकाः यथा पाणिकरहः+तशब्दास्त्रान्विताभिधानपक्षे प्रतिशब्दम्+शक्तिद्वयकल्पनात् षट्शक्तयः स्युः। अभिहितान्वयपक्षे तु त्रयाणाम्+ शब्दानामर्थस्य चैकैकशक्तिकल्पनाच्चतस्र इति लाघवम्+अस्ति। एवम्+ चतुःपञ्चाषडादिषु शक्तुपचयः+ दर्शयितव्यः। चतुर्षु त्रयाधिक्यम्+ पञ्चासु चतुस्काधिक्यम्+ षट्सुपञ्चकाधिक्य मित्यूघ्नीयम्। 
	शक्तिकल्पना तुल्यत्वे+अपि च+अनन्तर्यात् पदार्थानाम्+एव वाक्यार्थ निमित्तत्व युक्तम्+ न पदनाम्+इति पूर्वम्+एव+उक्तम्। तस्मात्+अभिहित+अन्वयवाद एव ज्यायान्। तथा च सूत्रकारः अर्थस्य तन्निमित्तत्वात्+इति स्पष्टनेव पदार्थ निमित्तकत्वम्+वाक्यार्थस्य दर्शयति। मी० द० पृ० ३८ सू०१।१।२५।। भाष्यकारः+अपि पदोनित्यम्+ स्वम्+अर्थम्+अभिधाय निवृत्तव्यापाराणि अथ+इदानीम्+ पदार्थाः अभिहितासन्तः+ वाक्यार्थम्+अवबोधयन्ति+इति+आह। पत्त्वस्य व्याख्यानम्+ क्रियते व्यतिशक्ताभिधायिपदम्+ नव्यतिङ्गाभिधायि व्यतिशक्तोयतिषङ्गस्य+अवगतत्वात्। 
	तस्य तावदयम्+अर्थः यथैवा क्रिया शब्देन+अभिधीयमानया सह प्रतीयमाना व्यक्तिः शब्दजप्रतीतिगोचराप्याकृतिगम्येति+उच्यते, तत्र आकृति प्रत्ययः+हि व्यक्ति प्रत्ययस्य निमित्तम्+इति। यतः तत्र+आकृतिमात्रम्+ शब्देन नावगम्यते तथाव्यक्तिः+अपि+इति+उक्तम्। केवलाया जातेः प्रत्येतुम्+अशक्यत्वात्। आकृतेः खलु स्वभावः यत्+असौ न+अन्तरेण व्यक्तिम्+ प्रतीतिम्+आरोढुम्+ क्षमते रूपम् हि साव्यक्तेः न च रूपशून्या रूपेबुद्धिः+अस्ति। यदि स्यात् रूपित+एव न स्यात्। तस्मात् व्यक्त्या+एव सहजातिः प्रतीयते।  अथवाकृति प्रत्ययः+व्यक्तिप्रत्ययस्य निमित्तम्+इति+उच्यते। तत् कस्य हेतोः+इति जिज्ञासायाम्+उच्यते शब्दः+हि स्वशक्त्या जातिम्+एव+अभिद्येत तस्याः+तु व्यक्तिम्+अन्तरेण प्रत्यायितुम्+अशक्यत्वात्+व्यक्तिम्+अपि प्रत्यायति। तस्मात् स्वाभाविकम्+ शब्दस्य आकृतिप्रत्यायकत्वम्+अस्ति। तन्निमित्तम्+ तु व्यक्तिप्रत्यायकत्वम्+इति आकृतिप्रत्ययः+व्यक्तिप्रत्यस्य निमित्तम्+इति+उच्यते नतु शब्देन प्रथमम्+अवगता+अदकृतिः पश्चात्+व्यक्तिम्+अवबोधयति+इति। तथैव+अन्विताभिधायिनाशब्देन+अन्वयम्+ विना अन्वितस्य बोधयितुम्+अशक्यत्वात् अन्वयः+अवबोध्यमानः पदार्थ निमितक इति+उच्यते। भाष्येव पदार्थशब्देन+अन्वित इति+उच्यते वाक्यार्थ शब्देना पदार्थाः वाक्यार्थम्+अवसेधायन्ती अन्विता अन्वयम्+अवबोधयन्ति+इत्यर्थ। अन्वितप्रतिप्रतिपादकत्वम्+ निमित्तम्+अन्वयप्रतिपादकत्वम्+इति यावत्। तत्+न समीचीनम्--तथाच+उक्तम् सारथिना--
	सेयम्+ क्लिष्टेन मार्गेण ग्रन्थव्याख्या न शोभते। 
	पदार्थानाम्+ हि वाक्यार्थे स्पष्टोक्ताsवनिमित्तता।।३२।।
	यद्यन्वित+अभिधायित्वम्+ पदानाम्+ युक्तिमिर्द्वदम् ।
	क्लिष्टेन+अपि प्रकारेण ग्रन्थव्याख्या ततः+भवेत्।।३३।।
	पदैः+अभिहिताः स्वार्थाः वाक्यार्थस्य+अवबोधका। 
	प्रसाधितापदात्+उक्त्या  तदा न+एष+उपपद्यते।।३४।। 
	अन्वितप्रतिपत्तेः+च निमित्तम्+ पूर्वपक्षिणा। 
	आक्षिप्तम्+ तेन तन्मूलम्+ भास्येण+अनेन कथ्यते।।३५।।
	अभ्युपेय+अन्विते मूलम्+ यदि स्यात् पूर्वपक्षिणा। 
	आक्षिप्तमन्वये मूलं समाधीयेत तत्त्वतः।।३६।।
	न त्वेतत्+अस्ति तेनेयम्+ व्याख्यानम्+ न+उपपद्यते। 
	यत्तु व्यक्तिवदिति+उक्तम्+ तत्+अयुक्तम्+ न शब्दतः।।३७।।
	व्यक्तिप्रतीतिः+अस्माकम्+ जातिः+एव तु शब्दतः। 
	प्रथमावगता पश्चात्+उव्यक्तम्+ याम्+ क्वञ्चिदाक्षिपेव।।३८।।
	अयम्+अर्थः--जात्यभमधायी हि शब्दजातिम्+एव बोधयति व्यक्तिम्+ न बोधयति सामर्थ्य+अभावात्। असमर्थात्+च कार्योत्पत्तौ+अतिप्रसङ्गात्। जात्यवगतेः+अपि असमर्थौ+उत्पत्तिसंभवात्। अथव्यक्तौ+अपि शब्दस्य सामर्थ्यम्+अस्ति+इति+उच्यते तर्हि सा+अपि+अभिधेया स्यात्। यदि तु यत्र स्वाभाविकी शक्तिः+तदभिधेयम्+ जातिः+च तथा तदभिधायकत्वम्+ निमित्ता च व्यक्तौ शक्तिः+अस्ति ततः+नासावामधेयेत्युच्यते तत्+न समीचीनम्+ प्रमाण+अभावात्। यदि तस्य+अर्थ द्वये+अपिशक्तिद्वयम्+ शब्दस्यकल्पितम्+ ततः केन प्रमाणेनायम्+अवान्तरविभागः+अवगम्यते स्वाभाविक्याकृतौ शक्तिः+व्यक्तौ तु तन्मूलिक+एव+इति ननु न व्यक्तौ शब्दस्य शक्तिः किन्तु जातौ+एव+असौ तु शब्दे न+एवप्रतीयमाना वस्तु स्वभावाद्व्यक्तया सहप्रतीयत इति चेत्? न व्यक्तिप्रतीते कारण+अभावात्। अप्रतीयमान च व्यवत्या सहजातेः प्रत्येतुम्+अशक्यत्वात्। 
	कथम्+ व्यक्तिप्रतीतेः कारणम्+ नास्ति+इति जिज्ञासायाम्+उच्यते शब्दस्य तत्र+अशक्तत्वेन+अकारणत्वात् । जाति प्रतीतेः+चततः पूर्वम्+अनिष्पन्नत्वेन तत्कारणत्व+अयोगात्। तस्यातत्पूर्वावगतिर्जातेरङ्गीकर्त्तव्यास्यात्। ननु जातिः केवला प्रत्येतुं न शक्यते इति चेत् जातेः+अप्रतीतिः+एव प्रसज्येत। व्यक्तितावत् प्रत्यायक+अभावात्+न प्रतीयते तस्याम्+ च+अप्रतीयमानायाम्+ तया सह जाति प्रत्येतुम्+ न शक्यते केवला च न प्रतीयत इति+अप्रतीतिः+एव जातेः स्यात्+इति। तस्मात्+जातिः+एव शब्दा प्रतीयते इति स्वीकार्यम्। तथाच+उक्तम्+ सारथिना--
	रूपिशून्याच रूपेषु बुद्धिः+अस्त्येव तत्+यथा। 
	हिमवर्तिनि हेमन्ते शैत्यसंवित् त्वक्+इन्द्रियात्।।३९।।
	तथा गन्धवति द्रव्ये नासाग्रम्+अधिरोहति। 
	न द्रव्ये जायते संविद्गन्ध एव तु जायते।।४०।। 
	तस्मानात्यभिधायित्वात्+शब्दः+ताम्+एव बोधयत्। 
	सा तु शब्देन विज्ञाता पश्चात्+व्यक्तिम्+ प्रबोध्यते।।४१।।
 भवतु वा जातिमात्राभिधानशक्तेन+अपि शब्देन+अपर्यवसाना देवौ+अगम्यमाना व्यक्तिः पृथक् शब्दशक्तिम्+ न प्रकल्पयति+इति। वाक्यार्थ विषये तथा नास्ति पृथक् शब्दशक्तिम्+ विना अन्वयप्रतीत्य संभवात्। जातिः+हि व्यक्तेः+अर्थान्तररूपा अतः+ युक्तम्+ यत् तस्यायभिधीयमानायाम्+अपि व्यक्तिः+अभिधानानुप्रविशति। यतः व्यक्तिमत+एव जाते रूपम्+ नास्ति येन+अभिधेय+अनुप्रवेशात्+व्यक्तेः+अपि+अभिधेयत्वम्+स्यात्। अन्वितस्य च+अन्वयत+एवरूपम्+इति ते+अस्मिन्न+अभिधीयमाने+अन्वयस्य+अभिधान+अनुप्रवेशः स्यात्+एव। अतः+तत्ररापि शक्तिः कल्पनीया। अथ+अन्वितशब्देन पदार्थानाम्+ स्वरूपम्+उपलक्ष्यते तत्+च+अनभिधाय अन्वयभीभधातुम्+ शक्यत इति+उच्यते तर्हि शब्देन+अन्वयप्रतीति न सिद्धा। नहि जातबद्धव्यक्तिम्+अन्वयम्+अन्तरेणपदार्थ स्वरूपम्+अनिरूप्यम्+ येन तदपर्यवसानात्+शब्देन प्रत्याय्यैत। 
	ननु यथा जातिः+न क्वचित्+अपि व्यक्तिविकला वगता तथा पदार्था अपि नव्यतिषङ्गविकलाः क्वचिदप्युपलभ्यन्ते। अन्ततः+अस्याम्+र्थेन+अपि सर्वत्रसर्वपदार्थानामन्वितत्वम्। तस्याप्यपर्यवसानात्+एव सिद्धेन+अभिधेयत्वम्+इति सत्यम्। अन्वयमात्रयपर्यवसानात्+गम्यते तत्+विशेषः+तु न+अन्तरेण+अभिधानशाब्दौ प्रतीतिम्+आरोपिता तस्मात्+अन्वित+अभिधायित्वे शब्दस्य शक्तिकल्पनागौरवात् स्वरूपमात्र+अभिधेयम्। ननु तर्हि भाष्यकारेण प्रातिपदिकात्+उच्चरन्ती द्वितीयाविभक्ति प्रातिपदिक+अर्थे विशेषक इत्यादेति प्रत्ययस्य+अन्विता+अभिधायत्वम्+उच्यते। तत्र+उच्यते+अदिन्वित+अभिधानवा+अन्यमते कथम्+ सर्वशब्दानामविवताभिधायित्वेसतिविशेषेण तत प्रत्ययस्य कथ्यते तेन ग्रन्थानुगुण्यात्+शब्दान्तराणाम्+ स्वरूपमानाभिधायित्वम्+ प्रत्ययस्य त्वन्विताभिधायित्वम्+इतिव्यवस्थापनीयम्। 
	यद्वा अनेन+अपि अन्विताभिधायित्वे प्रत्ययस्य न+एवप्रतिपाद्यते किन्तर्हि प्रत्ययेन स्वार्थः+अभिधीयमानः प्रथमा+अवगतप्रकृत्यर्थ+अनुरक्त एव+अवगम्यते इति। तत्र+अन्वयव्यतिरेकाभ्याम्+ प्रकृतेः प्रत्ययस्य च स्वेस्वे+अर्थे+अनुरागांशे च प्रकृतिप्रत्ययसमभिव्याहारस्य+एव पदार्थ+अन्तर+अनुराग निमित्तत्वम्+ विविच्यते। 
	यथा ग्रहणस्मरण स्वरूपे प्रत्यभिज्ञाने ग्रहणांशस्य+इन्द्रिय निमित्तत्वेस्मरणांशस्य च संस्कारम् निमित्तत्वम्+, यथा च वस्त्यन्तरा भाषाविशिष्टे वत्स्त्यन्तरे गृह्यमाणे विशेष्यस्य भावाशस्य प्रत्यक्षादि विषयत्वम्+ विशेषणस्य च+अभावांशस्य अभावविषयत्वम्+ विविच्चते। तथैव+अत्र+अय्यनुरागांशस्य प्रकृति प्रत्ययसमभिव्याहारत्+एव प्रतीतिसिद्धेः+न प्रत्ययस्य तदभिधायकत्वम्+ स तु स्वार्थम्+एव+अभिधत्ते तथा च+उक्तम्--प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थ सहेति यत्। 
	भेदेन+एव+अभिधाने+अपि प्राधान्येन तत्+उच्यते।। 
	पाकम्+ हि पचिः+एव+आह कर्तारम्+ प्रत्ययः+अपि+एकः। 
	पाकयुक्तः पुनः कर्त्ता वाच्यः+न+एकस्य कस्यचित्+इति।। 
मत्वर्थीया+अस्तु विशिष्टम्+एव+अभिदधति, यतः तेषाम्+ वाच्यान्तरम्+ न निरूप्यते। हिरण्यमालिनऋत्विज इत्यत्र विशेषणभूता हिरण्यमाला तावत् प्रकृत्यैव+अभिहिता ऋत्विजः+अपि हि विशेष्याः स्वपदेन+एव+अभिहिताः मत्वर्थीपश्वविशिष्टात्+अन्यत् किम्+अभिदध्यात्। तस्मात् मत्वर्थीयः विशिष्ट+अभिधायकत्त्वेति। अन्येषाम्+ तु येषाम्+ युगपदनेक+अर्थ+अभिधायित्वम्+ विभक्तेः+इव लिङ्गसंख्याकारकाणः+ तेषामय्यन्वित+अभिधापित्वम् एतत्+च सर्वमङ्गनिर्णये न्यायरत्नमालायाम्+ पार्थसारथिना निरूपितम्+इति। 
	इतरेषाम्+ तु शब्दानाम्+ स्वार्थरूपम्+एव+अभिधेयम्+अन्वितरूपः+तु वाक्यार्थः पदार्थगम्य इति। अतएव वाक्यार्थः+ लाक्षणिक इति मीमांसकाः। अभिहितार्थरूपशक्यार्थसम्बन्धेन गम्यमानत्वात् ।
	नन्वविनाभावम्+इति लक्षणाभवति पदार्थाः+च वाक्यार्थविशेषणा विनाभूता न सन्ति, अतः+ लक्षणा कथम्+ स्यात्+इति चेत्? उच्यते न+आवश्वयम्+अविनाभावनिमित्त+एव लक्षणा एकवाक्यता+अपि लक्षणायाम्+ निमित्तम्+ भवति। अत एवासत्यपि+अविनाभावे व्रीहीनवहन्ति+इत्यज्ञ दर्शपूर्णमास+एकवाक्यतया तत्+साधनत्वलक्षणा+उपपद्यते। एकवाक्यता च क्वचित् प्रत्यक्षा यथा सोमेन यजेति। क्वचित् प्रकरणात्+अनुमेया यथा दर्शपूर्णमायाभ्याम्+ यजेत्, समिधः+ यजति+इत्यनमोः सर्मि+अपेता दर्शपूर्णमासभावनाकर्तव्य+इति+एवम्+ रूपैकवाक्यता कल्पयते एवम्+अन्यत्र+अपि द्रष्टव्यम्। 
	तदेवम्+ वाक्यम्+ पदानि वा साक्षात् वाक्यार्थम्+ न प्रतिपादयितुम्+ समर्थाः किन्तु पद+अभिहितैः पदार्थैः वाक्यार्थसंलक्ष्यते इति भाट्टसंप्रदायः। 
	तत्+उक्तम्+ न्यायरत्नमालायाम्+ पार्थसारथिना--	
	तस्मान्न वाक्येन पदानि साक्षात्+वाक्यार्थबुद्धिम्+ जनयन्ति किन्तु। 
	पदस्वरूप+अभिहितैः पदार्थैः 
	संलक्ष्यते+असौ+इति सिद्धम्+एतत्।।
	अन्विता+अभिधानवादः 
	तत्रकार्यरूपः+ वाक्यार्थ इति वैयाकरणाः, भाट्टमीमांसकाः प्राभाकराः+च स्वीकुर्वन्ति। तत्र कार्यक्रियेतिपर्यायः। धात्वर्था क्रियास एव वाक्यार्थ मुख्यविशेष्यतया भासत इति वैयाकरणाः मन्यन्ते। यथा+उक्तम्+ भूषणसारे--
	फलव्यापारयोः+धातुः+आश्रये तु तिङः स्मृताः।
	फलेप्रधानम्+ व्यापाः+अस्तिङर्थः+तु विशेषणम्।।पृ० ११।।
   भट्टमीमांसकाः+तु धात्वर्थः+ न क्रिया, किन्तु करणकारकम्, कर्मकारकम्+ वा भवति। धात्वर्थे क्वचित् क्रियाव्यवहारः+ लाक्षणिका मुख्या किया तु भावना सा च+आख्यातप्रत्ययार्थः न तु प्रकृतेः+अर्था स+एव वाक्यार्थ मुख्यविशेष्यतया भासत इति सङ्गिरन्ते--
	भावन+एव हि वाक्यार्थस्सर्वज्ञाख्यातवत्+तया। 
	अनेकगुणजात्यादिकारकार्थ+अनुरञ्जितेति।।तं० वा० ४४५।।
	प्राभाकराः+तु--कार्यलिङ्गादेः+अर्थः, तत्+च सामान्यरूपेण लिङ्गादिना+अभिधीयते। विशेषतः+तु तत्तत्+धात्वर्थः+ लोके। यथापाकः गमम्+इति। अतः+ लोके एतत्+मते क्रिया+एवकार्यशब्देन+अभिधीयते। वेदवाक्यविमर्शजम्+ तु तत्तत्+धात्वर्थ+अतिरिक्तम्+ कालान्तरा+अवस्थायि भागादिक्रियातः+ भिन्नस्वर्गकामपदसमभिव्याहारा+अन्यथा+अनुपपत्तिगम्यम्+अपूर्वम्++एव कार्यम्+इति तस्य+एव वैदिकलिङ्गादिवाच्यत्वम्, वाक्यार्थेमुख्यविशेष्यतया भानञ्च इति+आक्षिप्यते। तन्मूलञ्च पदानाम्+अन्विताभिद्यापिता अतस्तायेव+इदानीम्+अन्यपक्षदूषणपुरःसरविशदीकुर्मः-अत्र ये वैयाकरणाः पदविभागशून्यम्+एव वाक्यम्+ वाक्यार्थस्य वाचकम्+इति वदन्ति। ये च नैयायिकाः वाक्यान्त्यवर्ण एव वाक्यार्थस्य वाचकम्+इति वदन्ति तत्+न समीचीनम्। ये च भाट्टमीमांसकाः पदैः+अन्विताः पदार्थाः अभिहिताः परस्परा+अन्वयमात्यव+अवगमयन्ति इति वदन्ति तत्+न समीचीनम्+इति। तन्निरासप्रकारः+च प्राभाकरै स्थिम्+उपवर्ण्यते। तथा च+उक्तम्+ शालिका+आचार्येण प्रकरणपञ्चिकायाम्---
	पदैः+एव+अन्वितस्वार्थमात्रेपक्षीणशक्तिधियः। 
	स्वार्थाश्च+उद्बोधिताबुद्धौ वाक्यार्थः+अपि तथा सति। 
		।।२।। प्र० प० पृ०३७७।।
	अयम्+ भावः--यतः वाक्यार्थप्रतिपत्तौ पदानाम्+अनुपायत्वे तदन्यथा+अनुपपत्या वाक्यम्+एकम्+ तत्+उपायभूतम्+ कथ्यते। यद्यपि व्यत्पत्तिविना शब्दमात्रादर्थः+ न+अवगम्यते। एवम्+ आनन्त्यात्+वाक्यानाम्+, वाक्य+अकर्मणाञ्च, वैदिकस्य च+अर्थस्य+अनन्योपयत्वात् व्युत्पत्तिः न सम्भवति। तथापि काल्पनिक पदपदार्थव्युत्पत्तिसंस्कृतात् वाक्यात्+वाक्यार्थ+अवगम्यते इति+आश्रीयते। इति वैयाकरणाः। यदि काल्पनिकत्वे पदपदार्थानाम्+ प्रमाण+अभावात्+एकैक वर्ण+उच्चारणे+अर्थानवबोधात्, क्रमेण+उच्चारितानाञ्च युगपच्छ्रवणासम्भवात्, पूर्वपूर्ववर्णानुभवजनितसंस्कारसहित+अन्त्योवर्णा प्रव्यापकः तस्य च पारमार्थिक पदपदार्थव्युत्पत्तिस्सहकारिणि+इतिपक्ष नैयायिकैः स्वीक्रियते। 
	यदि वा पदैस्सुकरव्युत्पत्तयः+ नन्विता एव स्वार्थाः अभिहिता वाक्यार्थम्+अवबोधयन्तीव्यङ्गीक्रियते भाट्टमीमांसकैः। यदि तु पदान्येव+अन्वितस्वार्थानभिदधति+इति शक्यते साधयितुम्+ तदा वाक्यार्थत्य+अवबुद्धत्वात् पूर्व+उक्ता कल्पना त्रयी न सम्भवति। सम्भवति च पदैः+एव+अन्वितस्वार्थमात्रबोधकैः वाक्यार्थस्य+अवगमः। तथाच+उक्तम्--
	प्रधानगुणभावेन लब्ध+अन्योन्यसमन्वयात्। 
	पदार्थान्+एव वाक्यार्थान् सङ्गिरन्ते विपश्चिताः।।३।।
		--पृ० ३७७।।
 इति न च तेषाम्+अनेकत्वात् अनेकेवाक्यार्थाः अनेकानि च पदानि स्युत्+इति अन्योक्तम् उत्तरम्--
	संयोगादि-शक्तिज्ञाने संयोगादन्यतमत्वरूपसम्बन्धत्वेन मानस्वीकारे वार्तन+एन प्रकारेण तज्जन्यः+उपस्थित्या तेन+एव रूपेण शाब्दबोधे भानापत्तेः संयोगत्वादिना भान+अनुपपत्तेः+च न+अपि द्वितीयः--घटवत्+भूतलम्+ पचति चैत्र इत्यादौ सर्वत्र संयोगत्व+अनुकूलत्वादिधर्मेण सम्बन्धानाम्+ शाब्दबोधात् प्राक्+उपस्थित्यसम्भव तादवस्थ्यात्+इति चेद्? न घटवद् गृहे गाम्+ नये इत्यादिवृद्धव्यवहारतः संयुक्तघटौ+अनुकूलकृत्यादौ च शक्तग्रहीदनेन पश्चात्+अपि तथैव+उपस्थितिसम्भवाद्? 
	नन्वेवम्+अपि संयोगत्वादिभेदेन घटादिपदानाम्+अपि शक्त्यानन्त्यप्रसङ्ग इति चेत्? मा+एवम्+--बुद्धिस्थितावच्छेदकत्व+उपलक्षणवत् संसर्गतावच्छेदकत्व+उपलक्षणेन तेषामुगमात्। न च+अन्वयस्य पदवाच्यत्वे तदंशे शक्तिग्रहस्य शाब्दबोधः+ प्रयोगित्वे च मानाभाव इति वाच्यम्? तत्+विषयकशाब्दबोधम्+ प्रति वृत्तिज्ञानजन्य तदुपस्थितिहेतुता एव निश्चिततया कृति ज्ञानात्+अन्वय+अनुपस्थितौ तस्य शाब्दबोधविषयत्व+असम्भवाद् अन्वयाम्+शे शक्तिग्रहस्य शाब्दबोधेsवश्यापेक्षणीयत्वात्, संसर्गता भिन्नविषयतायाः+तादृश+उपस्थितिजन्यतावच्छेदकत्वे गौरवात् अयम्+भावः-शरेण सर्युनक्ति परसमवेतः+ रक्तम्+ इत्यादितः वृत्या संयोगादेः+अनुपस्थितिकाले शाब्दबोधवारणाय संयोगादिविषयशाब्दबोधम्+ प्रति वृत्तिज्ञानजन्यसंयोगादिविषियक+उपस्थितित्वेन+अपि हेतुत्वम्+ वाच्यम्+इति न च मीमांसकमते सामान्यलक्षणाविरहेण वृत्तिज्ञानजन्यः+उपस्थितौ पूर्व+अनुभूताव्यक्तिः+एव भासते शाब्दबोधे त्वपूर्वव्यक्ति-एव+अतः+ न+उक्तकार्यकारणभावकल्पनसम्भव इति वाच्यम्। सामान्यतः+ विषयतासम्बन्धेन तत्तत्+पुरुषीयशाब्दबोधम्+ प्रति विषयत्वस्वप्रकाराश्रयत्वान्यतरसम्बन्धेन तत्तत्+पुरुषीयवृत्तिज्ञानजन्यः+उपस्थितित्वेन कार्यत्वम्+ कारणत्वम्+ च कल्पनीयम्। पूर्व+उक्त+उक्तेः+च+अत्र+एव तात्पर्याद्, गोत्वघटत्वादौ व्यभिचारत्वारकम्+ प्रथमदलम्+, सम्बन्धे स्वीयप्रकार+आश्रयस्वविवेशाद् पूर्वव्यक्तिसंग्रहः। 
	न च+एवम्+अअपि विषयतासम्बन्धेन कार्यकारणभावकल्पने पुरुषभेदेन तस्यानन्त्यापत्तिः+अताम्+ समवायप्रत्यासत्या तद्धर्मप्रकारकशाब्दबोधम्+ प्रति तद्धर्मप्रकारकः+उपस्थितित्वेन तत् कल्पनम्+उचितम्+इति वाच्यम्। अत्रापि धर्मधर्मिभेदेन कार्यकारणभावभेदाद् महागौरवापत्तेः+इति गदाधरीत्य+अआन्वित+अभिधानमत+उपपादनम्। तद्रीत्या+एव च इदानीम्+खण्डयते--
	सामान्यतः तत्+विषयशाब्दबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाम्+ पशुपदम्+ लोनिशक्तिम्+ लाङ्गूलवतिच शक्तम्+इति धेनुपदम्+ धानधर्मत्वे शाक्तम्+ गवि च शक्तम्+इत्यादि वृत्तिज्ञानाद् विशेष्य विशेषणभावानापन्नेत्व+उमोपस्थितयोः+अपि पदार्थपदार्थतावच्छेदकयोः पदार्थतावच्छेदकप्रकारकताकपदार्थनिष्ठविशेष्यता च शाब्दबोधापत्तिः स्यात्+अतस्तेन प्रकारेण न हेतुता किन्तु तद्धर्मप्रकारेण तत्+विषयकशाब्दबोधे वृत्तिज्ञानजन्य तत्+च भविच्छिन्न तत्+विषयकः+उपस्थितित्वेन हेतुता वाच्या। 
	एवञ्च तत् संसर्गकबोधस्य किञ्चिद्धर्मप्रकारेण तत्+विषयकत्व+अभावाद् वृत्तिज्ञानातदनुपस्थितौ+अपि तत् संसर्गकशाब्दबोधः सम्भवति+एव। अतः+अन्वयांशे शक्तिकल्पनम्+ निरर्थकम्+ गौरवग्रस्तम्। संसर्गे संसर्गतावच्छेदके च प्रकाराख्यविषयत्वेन स्वीक्रियते अपि तु विशेषणातात्मरविषयतेति भावः। 
	ननु पार्थस्वेत्यादानेव शब्दात् खण्डश उपस्थितानाम्+इति। सम्बन्धाभावादीनाम्+ कथम्+ विशिष्ट बोध इति चेत्? न अगत्यातज्ञवत्+तादृशबोधस्पष्टत्वाद्, स्वादिपदानाम्+ वा पार्थान्ययोजव्यवच्छेदकार्थकत्वम्+ वाच्यम्। 
	ननु दण्डम्+आनय+इत्यादित आधेपत्पादौ निरूपितत्वसम्बन्धेन दण्डप्रकारके बोधः+ जायते स च न सम्भवति तत्र दण्डादिप्रकारकः+उपस्थितिविरहाद्, न च तादृशकार्यकारणभावस्य विशेष्यवक्तव्यत्वेन तत्राफल्यनेन न तदनुपपत्तिः+इति वाच्यम्? 
	यः+ दण्डी पुरुषः+तया नयेत्यादौ दण्डादेः पृथक्+उपस्थितिकाले तत्+शिष्येन दण्डप्रकारेण पुरुषस्य शाब्दबोधवारणाय दण्डप्रकारकशब्दम्+प्रति दण्डप्रकारकः+उपस्थितित्वेन कारणत्वस्य+आवश्यकतया दण्डीपुरुष इत्यादितः शाब्दबोध+अनुपपत्ते दुर्वारत्वात्+इति। 
	किञ्च+उक्तदोषवारणाय विशेषरूपेण तादृशकार्यकारणभाव आवश्यकश्चेत्+अस्तु तथापि सामान्यतः+ विषयतासम्बन्धेन शाब्दबोधम्+ प्रतिविषयतासम्बन्धेन वृत्तिज्ञानजन्यः+उपस्थितित्वेन हेतुत्वस्य+अन्वयव्यतिः+एकसिद्धस्य सत्त्वेन संसर्गज्ञानार्थ वृत्तिः+आवश्यकी, तत्र पृथक्+उपस्थितयोः+अपि तयोः+विशेषणविशेष्यभावेन शाब्दबोधे भानन्त्वा+आकांक्षाज्ञाननियम्यम्+ विशेषकार्यकारणभावेन+एव वा वारणीयम्+इति वा यदि कथ्यते, तन्नोच्यते--तथाहि--शक्त्या लक्षणया च+उपस्थितस्य तत्तत्+अर्थस्य शाब्दबोधे भानात्+उभयविधतदर्थ+उपस्थितेः+एव तत्तत्+विषयक शाब्दबोध हेतुता वाच्या, तादृश+उपस्थित्योश्यानुगतानतिकसक्तकारणतावच्छेदकस्य। मधोर्दुर्वचतया व्यभिचारवारणाय शक्यत्यादि लानजन्य तदुपस्थितेः+जन्यतावच्छेदककोटौ तत्तत् कारणाव्यवहितोत्तरत्वनिवेश आवश्यका। एवम्+ च वृत्यनुपस्थितस्य+अपि संसर्गस्य शाब्दबोधः+उपगमे व्यभिचारस्य प्रसक्त्यभावेन न किञ्चित्+बाधकम्+इति तत्र वृत्तिकल्पनम्+ निष्फलम्+एव+इति बोध्यम्। नन्वत्र कृत्यनुपस्थितस्य+अपि पदार्थ इयसंसर्गस्य शाब्दबोधविषयत्व+उपगमे सम्बन्धमाने नियामक+अभावेन सर्वत्र+अबाधित यावत् संसर्गमानापतिः+इति चेद्? न कयोश्चित् पदयोः केनचित् सम्बन्धेन स्वार्थान्वयबोधसाकांक्षाज्ञानस्य+एव पदार्थसंसर्गमाननियामकत्वाद् ययोः पदयोः+नानासम्बन्धेन स्वार्थान्वयबोध आकांक्षावज्जन्यशाब्दबोधे संसर्गविशेषतात्पर्यज्ञानरूपकारणबलात्+एव सम्बन्धमान नियम+उपपत्तेः, अन्वयांशे शक्त्युपगमेपि+एकैकस्य+एव पदार्थस्य संसर्गविधया क्वचित् कस्यचित्+ज्ञानम्+ क्वचित् कस्यचिद् भानम्+एकैकस्य+एव संसर्गस्य भानम्+इति अनियमेन सामान्यरूपेणएव+अन्वयस्य शक्यकोटौ+अन्तर्भावनीयतया+उक्तस्य+एव संसर्गमान नियामकत्वात्। 
	न च संसर्गविशेष+अनुपस्थितौ तात्पर्यज्ञानासम्भवेन तदुपस्थितेः+आवश्यकतया तद्गोचरसंस्कार+उद्बोधार्थम्+एव तत्र वृत्तिज्ञानम्+अपेक्षितम्+इति वाच्यम्?
	उद्बोधकान्तरः+उपस्थिते+अपि संसर्गे तात्पर्यग्रहसम्भवात्, तत्र वृत्तिग्रहस्य+अनपेक्षितत्वात् तस्माद् घटत्वगोत्वादिविशिष्टे घट जवादिपदस्य शक्तिः, पदार्थद्वयम्+ संसर्गस्त्वाकांक्षादि+षु+अलभ्य एव+इति स्थितम्। 
	घटादिपदस्य पदार्थता+अवच्छेदकीभूतघटत्वादिविशिष्ट एव शक्तिः+न तु तत्+उपलक्षिते घटत्वादेशपलक्षणत्वे तस्य द्रव्यत्वाद्यविशेषेण घटादिपदात् द्रव्यत्वादिना न बोधः, अपि तु घटत्वादिन+एव+इति नियम+अनुपपत्ते। 
	एवम्+ च+उक्तरीत्या संसर्गांशे शक्तिम्+ विना+अपि शाब्दबोधे भानसम्भवे तज्ञ शक्तिकल्पनम्+ निरर्थकम्+ गौरवग्रस्तः+च। अतः प्राभाकरसम्मतः अन्वित+अभिधानवादः अनुपयुक्त एव+इति शक्तिवाद गादाधर्याम्+ विष्पष्टम्। विशेषतः+तु तत्र+एव विमर्शनीयः स्यात्। इदानीम्+जगदीशतर्क+अलङ्काररीत्या अन्वित+अभिधानव्ययः खण्डयते। तथाहि शब्दशक्तिप्रकाशिकायाम्+ जगदीशतर्क+अलङ्कारेण+अन्वित+अभिधानवाद इत्याशंक्य खण्डितः तथा च शब्दशक्ति प्रकाशिकाया सन्दर्भः--
	ननु व्यवहार+अनुमिते गवादि+आनयन धर्मिककार्यान्वस्य+अन्वयज्ञाने पदानाम्+ प्रथमतः कारणत्वम्+ साकांक्षपदत्व+अवच्छेदेन गृहीतम्+उपस्थितत्वात्+अतः+तत्+उपपत्तये शाब्दसामान्यप्रत्यवश्यकार्यतावाचिपदस्य तत् साकांक्षपदस्य वा हेतुत्वम्+उपगन्तव्यम्, तथा--च कथम्+ केवलकोषादित शक्तिग्रहः+तस्य विध्यनाकांक्षत्वेन+अर्थवादतया शाब्दबोधानार्जकत्वात्+इति प्राभाकर+आशङ्का निरस्यति। 
	कार्यत्त्वस्य+अन्वयज्ञाने प्राक्+गृहीता+अपि हेतुता। 
	पदानाम्+अर्थवादेभ्यः पश्चात्+बोधात्+उपेक्ष्यते।।२१।।
 अयम्+अर्थः--साकांक्षपदत्वावच्छेदनकार्यताधीजनकत्वम्+ पूर्वगृहीतम्+अपि+उत्तरकालम्+अर्थवादेभ्यः शाब्दबोध+अनुरोधायुपेक्ष्यते, पूर्वगृहीतस्यापरिधर्मत्वानियमेत प्रतिबिम्बिते वस्तुनि व्यभिचारात्। नव+उपस्थितधर्मावच्छेदेन+एव जनकत्वस्य ग्रहनियमः। परजनकम्+ देयद्रव्यम्+इत्यादौ तत् सामानाधिकरण्ये न+अपि ग्रहात्। अन्यथा+अन्यथाख्यात्यापत्तेः+तत्ररैव दुर्वारतायतेः। न च कार्यता साकांक्षपदान्तर्भावेण+एव शब्दानाम्+अन्वय+अनुभवहेतुत्वस्य क्लृप्तत्वादर्थवादस्थले न शाब्दधीः, परत्वसंसर्गाग्रहमात्रजम्+आकांक्षान्तरकल्पने गौरवात्+इति वाच्यम्। 
	कार्यतानिराकांक्षपदान्तर्यावेण+एव शाब्दबोधहेतुत्वस्य कल्पनया विधिस्थले न शाब्दधीः+इत्यस्य+अपि सुवचत्वात्। उभयवाप्यन्वयमतेः+आनुभविकत्वेन+एकशेषस्य दुस्करत्वात्+इतिदिक्। एवम्+ च अन्विता+अभिधानवादः+ न+एव युक्त इति नैयायिकानाम्+आशयः। (sandhi splitting completed--27-02-2010)
			---------