Project Name	: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center		: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Work Name	: Shaabda Taranginii
Author		: पण्डितराज-शास्त्ररत्नाकर-वे.मुब्रह्मण्यशास्त्रिणः
Publisher           : श्री ति.वे. विश्वनाथार्थः, मुद्रपुरी-संस्कृत-विद्यासमितिसचिवः,मद्रास
Year of Publishing : 1969
Typed by		: Lakshmi Narayana
Proofcheck by	: Sanal Vikram and Preeti Shukl
Sandhi Split by	: Sivarama Krishna and Pradeep Sinha
Sandhi Verification by: Dr. Tirumala Kulakarni, Poornaprajna Vidyapeetha, Bangalore-28. tkulakarni@gmail.com
Proof Verification by: Dr. Tirumala Kulakarni
Samasa Tgging	: Dr. Tirumala Kulakarni and Vidvan Pradeepasimhacharya
Samasa-tags verification : Dr. Tirumala Kulakarni



**NOTE**	: In present file there are 81 ???? marks which indicate original printed work should be compared in those places. There are also 25 `Q's indicating the tags are yet to be decided.


                            <श्री-गुरुभ्यः>Tm+  नमः

                            <शाब्द-तरङ्गिणी>T6 
			
			          प्रस्तावना	
		प्रारम्भाः फलिनः <प्रसन्न-हृदयः>Bs6+ यः+चेत्+तिरश्चाम्+अपि
	                नो चेत्+<विश्व-सृजः>U+अपि+अलम्+ विफलताम्+आयान्तु+<उपाय-उद्यमाः>T6 ।
 
                                <विश्व-ऐश्वर्यम्>T6+अतः+ <निर्-अङ्कुशम्>Bsmn+अभूत्+यस्य+एव <विश्व-प्रभोः>T6 
                                सः+अयम्+ <विश्व-हिते>T4+ रतः+ विजयते <विघ्न-ईश्वरः>T6+ <विश्व-कृत्>U॥
                 
                          प्रमाणेन+<अर्थ-जातम्>T6+ परिच्छिद्य,   हेयम्+ हित्वा उपादेयम्+उपादाय <लोक-यात्राम्>T6+ निर्वहति सर्वः+ लोकः ।
  प्रमाणेन प्रकाशितम्+अर्थम्+उपजीव्य+एव दार्शनिकाः विचारणाम्+ कुर्वन्ति ।
  प्रमाणम्+ प्रमाता प्रमेयम्+ प्रमितिः+इति <चतुर्-वर्गे>Tds प्रमाणम्+एव प्राधान्यम्+आवहति ।
  प्रमाणम्+ व्युत्पादयन्ती <न्याय-विद्या>K7- सर्वासाम्+ विद्यानाम्+उपकारित्वात् राजा+इव भृत्यानाम्+आश्रयः ।
  अतः इयम्+ <प्रमाण-विद्या>T6 <राजन्-विद्या>K1+इत्यपि वक्तुम्+ युक्तम् ।
  तत्+उक्तम्+ <न्याय-वार्तिके>T6---"सर्वासाम्+ विद्यानाम्+इयम्+उपकरोति ।
  उपकारित्वात्+आश्रयः <राजन्-भृत्य>T6^वत् ।
 "इति  ।
  इयम्+ आन्वीक्षिकी, <तर्क-विद्या>K7-, <न्याय-विस्तरः>T6, <इति-आदि>Bs6भिः+अभिधा-नैः व्यवह्रियते ।
  नैयायिकाः प्रमाणविदः इति निर्दिश्यन्ते ।
 
                              <नैयायिक-संमतानि>T6 प्रत्यक्षम्+अनुमानम्+उपमानम्+ शब्दः+च+इति चत्वारि प्रमाणानि ।
  तेषाम्+ निर्देशे <<<पौर्व-अपर्य>Di-पर्यालोचना>T6-अवसरे>T6 शब्दस्य <महत्-विषयत्वम्>K1+उपन्यस्तम्+ <न्याय-वार्तिके>T6 ।
  <<<<संज्ञा-संज्ञिन्>Di-संबन्ध>T6-रूप>Bs6-<अल्प-विषय>K1^कम्>Bs6+उपमानम् ।
  <तद्-अपेक्षया>T6- <<स्थूल-बहु>K3-विषयम्>Bs6+ प्रत्यक्षम् ।
  <<प्रत्यक्ष-<न-गोचर>Tn->T6-<सूक्ष्म-वस्तूनि>K1->K1+अपि विषयीकरोति+अनुमानम् ।
  <प्रत्यक्ष-अनुमानयोः>Di+<न-गोचरान्>Tn+अपि बहून् धर्माधर्मब्रह्मादीन् प्रतिपादयति शब्दः+ वैदिकः ।
  अतः शब्दः+ <बहु-विषय^कः>Bs6 ।
  वेदस्य शब्दस्य प्रामाण्यव्यवस्था-पनप्रधानत्वादियम्+ प्रमाणविद्याविद्यास्थानेषु अग्रिमम्+ स्थानम्+अवरोहति ।
 वेदः+ यजमानः ।
  <<तद्-परिजन>T6-भूतानि>K1 अन्यानि <विद्या-स्थानानि>T6 ।
  <शाक्य-आदि-भिः>Bs6 विदस्य प्रामाण्ये विप्लाविते <<<<<<वेद-<वाक्य-अर्थ>T6>T6-विचार>T6-रूप>Bs6-मीमांसा>K1-आदि>Bs6-परिजनस्य>K1 कृत्यम्+एव न+अस्ति ।
 
                  अतः वेदप्रामाण्यव्यवस्था-पनाय प्रवृत्ता प्रमाणविद्या प्रकृष्टा गीयते ।
  तत्+उक्तम्+ <न्याय-मञ्जर्याम्>T6-- 
	"<न्याय-विस्तरः>T6+तु <<मूल-स्तम्भ>K1-भूतः>K1 <सर्व-विद्यानाम्>T6+ <<वेद-प्रामाण्य>T6-हेतु>T6^त्वात्  ।
  वेदेषु हि <<<<<कु-तार्किक>Tg-रचित>T3-<कु-तर्क>Tg->K1-विप्लावित>K1-प्रामाण्येषु>Bs6, <शिथिलित-आस्थाः>Bs6 कथम्+इव <<<<बहु-वित्त>K1-व्यय>T6-आयास>Di-साध्यम्>T3+ <<वेद-अर्थ>T6-अनुष्ठानम्>T6+आद्रियेरन् साधवः ।
  किम्+ वा तदानीम्+ स्वामिनि परिम्लाने <तद्-अनुयायिनाम्>T6+ <<मीमांसा-आदि>Bs6-परिजनेन>K7 कृत्यम्+इति ।
  तस्मात्+<<<<<<अशेष-<दुष्ट-तार्किक>K1->K1-उपमर्द>T6-द्वार^क>Bs6-<दृढतर-<<वेद-प्रमाण्य>T6-प्रत्यय>T6->K1-आधायिन्>U-<न्याय-उपदेश>T6->K1-क्षमम्>T7+इदम्+<अक्षपाद-उपदिष्टम्>T3+ <<न्याय-विस्तर>T6-आख्यम्>Bs6+ शास्रम्+ <प्रतिष्ठान-निबन्धनम्>T6+इति <विद्या-स्थानम्>T6 ।
 " इति ।
  
                   भगवान्+अक्षपादः <न्याय-सूत्रेषु>T6, शब्दः पृथक् प्रमाणम्, 
शब्दस्य+अर्थेन संबन्धः समयः, न स्वाभाविकः <तादात्म्य-आदिः>Bs6,
<<<जाति-आकृति>Di-विशिष्ट>T3-व्यक्तिः>K1 पदस्य+अर्थः,
<<मन्त्र-आयुर्वेद>Di-प्रामाण्य>T6^त्वात्  <आप्त-प्रामाण्य>T6^त्वात् वेदस्य प्रामाण्यम्+<इति-आदि^कम्>Bs6+उपदिदेश ।

<<आकांक्षा-आदि>Bs6-सहकृतानाम्>T3+ पदानाम्+ <<<पद-अर्थ>T6-स्मरण>T6-द्वारा>T6 <<<शाब्द-बोध>K1-आत्मन्^क>Bs6-<<वाक्य-अर्थ>T6-अवगम>T6-हेतु>T6^ता <भाष्य-वार्तिक-टीकासु>Di प्रतिपादिता+अस्ति ।

"<पद-समूहः>T6+ वाक्यम्+<अर्थ-परिसमाप्तौ>T6" ।
  इति <न्याय-भाष्यम्>T6 ।
  "<इन्द्रिय-<संबद्ध-<न-संबद्धेषु>Tn->Di->T3 अर्थेषु या <शब्द-उल्लेखेन>T6 प्रतिपत्तिः,  सा <आगम-अर्थः>T6 ।
 "  इति <न्याय-वार्तिकम्>T6 ।
  <आचार्य-वाचस्पतिमिश्राः>K1 <<<न्याय-वार्तिक>T6-तात्पर्य>T6-टीकायाम्>T6----
                   'उपदेशः शब्दः इति+उक्तम् ।
  उपदेशः+ इति च <कारक-पदम्>K7, उपदिश्यते प्रयोजनवान्+अर्थः+अनेन+इति ।
 .......तेन+<उपदेश-पदात्>K6+एव+आगमस्य <<वाक्य-अर्थ>T6-प्रतिपत्तिः>T6 फलम्+उक्तम् ।
  तत्+इदम्+उक्तम्+, या <शब्द-उल्लेखेन>T6-- <<<पद-अर्थ>T6-स्मरण>T6-<अवान्तर-व्यापारात्>K7 शब्दात्+एव+अर्थम्+ प्रत्येमि+इति+अनेन+उल्लेखेन प्रतिपत्तिः सा <आगम-अर्थः>T6 फलितम्+इति ।
 'इति,  'तस्मात्+पदानि <कृत-संकेतानि>Bs6 <स्व-अर्थम्>T6+ स्मारयित्वा <<आकांक्षा-योग्यता-आसत्ति>Di-सध्रीचीनानि>T3 <<न-दृष्ट>Tn-पूर्वम्>A2+ <<वाक्य-अर्थम्>T6+ बोधयन्ति न <संगति-ग्रहणम्>T6+अपि प्रतीक्षन्ते इति दूरे+अनुमानात्+भवन्ति ।
 " इति च निरूपयन्ति ।
  <<लिङ्-आदि>Bs6-<विधि-प्रत्ययस्य>T6->K1 <<इष्ट-साधन>T6^त्व-अर्थ^क>Bs6^ता व्युत्पादिता टीकायाम्+ 'विधिः+विधायकः (न्या-सू . 2-1-63) इति <<<सूत्र-अर्थ>T6-विवेचन>T6-अवसरे>T6 ।
 
                  <न्याय-आचार्यः>T6 <<न्याय-कुसुम>K6-अञ्जलौ>T6, आख्यातस्य न कर्ता शक्यः, अपि तु <अनुकूल-यत्नः>K1, <भावना-अन्वयिनि>T6 <<प्रथमा-अन्त>Bv-अर्थे>K1 <<आख्यात-अर्थ>T6-संख्या>K1 अन्वेति, <<<मीमांसक-अभिमत>T6-नियोग>K1-आदि^कम्>Bs6+ <इष्ट-साधन>T6^त्वम्+च न <लिङ्-अर्थः>T6 वक्तुः+अभप्रायः+ एव <तद्-अर्थः>T6, <<<वाक्य-अर्थ>T6-ज्ञान>T6-उपयोगिनी>T6 आकांक्षा- <<जिज्ञासा-विषय>T6^त्व-योग्य>T6^त्वम्, <इति-आदि^कम्>Bs6+ <स-विमर्शम्>BvS+ व्यवस्थापयन्ति ।
  
	<<<नव्य-न्याय>K1-मार्ग>T6-द्रष्टारः>T6 <श्री-गङ्गेशोपाध्यायाः>Tm  <<प्रमाण-तत्व>T6^मात्र-विवेचकम्>T6+ <<सकल-दार्शनिक>K1-आदृतम्>T3+ <<खण्ड-चतुष्टय>T6-आत्मन्^कम्>Bs6+ प्रौढम्+ <<तत्व-चिन्तामणि>T6-नामानम्>Bs6+ प्रबन्धम्+ रचयामासुः ।
  तत्र <<शब्द-अनुमान>Di-खण्डौ>T6 विस्तृतौ ।
  तयोः <शब्द-खण्डः>K7, <<शाब्द-बोध>K1-उपयोगिनाम्>T6+<आकांक्षा-आदीनाम्>Bs6+, <<प्रवर्तक-ज्ञान>K1-विषयस्य>T6, <<लिङ्-आदि>Bs6-अर्थस्य>T6,  <पद-<तद्-अर्थयोः>T6->Di+संबन्धस्य सामान्यतः+ <धातु-अर्थस्य>T6, <<उपसर्ग-आदि>Bs6-द्योतकतायाः>T6, समासे <<<एक-अर्थ>K1^ई-भाव>T6-निराकरणाय>T6 <<<<<तद्-तद्>K3-<पद-अर्थ>T6->K1-अन्वय>T6-निरूपण>T6-पूर्व^कम्>Bs6+ <<समास-जन्य>T3-<शाब्द-बोधस्य>K1->K1, <<<तद्-उपयोगि>T6-व्युत्पत्ति>K1-विशेषाणाम्>T6+च विचारैः गहनः <<शाब्द-बोध>K1-विषये>T6 महतीम्+ व्युत्पत्तिम्+आदधानः+ विलसति ।
  <<<नव्य-न्याय>K1-प्रवर्तन>T6-अनन्तरम्>T6+एव <शाब्द-विचारः>T6 महतीम्+अभिवृद्धिम्+अवाप ।
 
                यद्यपि 'कर्मणि द्वितीया', 'लः कर्मणि' <<इति-आदि>Bs6-<व्याकरण-सूत्रैः>T6>K1 विभक्तीनाम्+<अर्थ-निर्धारणस्य>T6 करणीयतया, <<पद-साधुत्व>T6-विषय>Bs6^तया <पद-शब्देन>K7 व्यपदिश्यमाने <व्याकरण-शास्त्रे>K7 <<शाब्द-बोध>K1-उपयोगिनः>T6+अर्थाः+चिन्तिताः ।
  एवम्+ <<<<वेद-वाक्य>T6-अर्थ>T6-विचार>T6-रूपे>Bs6 अतः+ एव <वाक्य-पदेन>K7 व्यवह्रियमाणे <मीमांसा-शास्रे>K7 <<आख्यात-अर्थ>T6-भावनायाम्>K1+ <<धातु-अर्थ>T6-आदीनाम्>Bs6+<<अन्वय-प्रकार>T6-आदि^कम्>Bs6+ चिन्तितम् ।
  तथापि <<स-आक्षेप>BvS-निरासं>K1 <<<शाब्द-बोध>K1-उपयोगिन्>T6-<व्युत्पत्ति-विशेषाणाम्>T6->K1+ निरूपणम्+,
<स-निष्कर्षम्>BvS+ <<<<<तद्-तद्>K3-<पद-अर्थ>T6->K1-अन्वय>T6-निरूपण>T6-पूर्व^कम्>Bs6+ <<तद्-तद्>K3-प्रयोगाणाम्>K1+ <<<प्रामाण्य-<न-प्रामाण्य>Tn->Di-व्यवस्था>T6-परम्>T6+च यथा <<नव्य-न्याय>K1-ग्रन्थेषु>T6 लक्ष्यते,
न तथा <<पद-वाक्य>Di-ग्रन्थेषु>T6 उपलभ्यते ।
  पदैः <पद-अर्थाः>T6 अभिधीयन्ते, <पद-अर्थैः>T6 <<वाक्य-अर्थ>T6-अनुभवः>T6+ जायते ।
  भावना-  <वाक्य-अर्थः>T6, तत्र <धातु-अर्थः>T6 करणत्वेन+अन्वेति <इति-आदि^कम्>Bs6+ मीमांसकाः+ वदन्ति ।
  <कर्मन्-आदि^कम्>Bs6+ <<द्वितीया-आदि>Bs6-अर्थः>T6, <धातु-अर्थः>T6 प्रधानम्, इति वदन्तः+ वैयाकरणाः ग्रामम्+ गच्छति चैत्रः इति वाक्यात् <ग्राम-कर्मन्^कम्>Bs6+ <चैत्र-कर्तृकम्>Bs6+ गमनम्+इति स्थूलम्+ <शाब्द-बोधम्>K1+ वर्णयन्ति ।
  <<नव्य-न्याय>K1-ग्रन्थानाम्>T6+ <<प्रचार-अनन्तर>T6-काल>K1^इकेषु <<व्याकरण-मीमांसा>Di-निबन्धेषु>T6 <नव्य-नैयायिकानाम्>K1+ <<<शाब्द-बोध>K1-विचार>T6-पद्धतिः>T6+एव+अनुसृता लक्ष्यते ।
                                 
	<शिरोमणि-भट्टाचार्याः>K1 <अनुमान-अन्तम्>Bs6+ चिन्तामणिम्+ व्याख्याय, <शब्द-मणौ>T6+<न-प्रतिपादितम्>Tn+ <प्रमेय-जातम्>T6+अधिकृत्य, <<नञ्-अर्थ>T6-वादः>T6, <आख्यात-वादः>T6, <एवकार-वादः>T6 <इति-आदीन्>Bs6 <स्वतन्त्र-ग्रन्थान्>K1 रचयामासुः ।
  तेषाम्+ <<मणि-व्याख्यान>T6-दीधितौ>T6+अपि <<<<<तद्-तद्>K3-व्युत्पत्ति>K1-विशेष>T6-निरूपण>T6-पूर्व^कम्>Bs6+ <<शाब्द-बोध>K1-वर्णनम्>T6+ बहुलम्+उपलभ्यते ।
  <<धातु-अर्थ>T6-अनुरोधेन>T6+<आख्यात-अर्थस्य>T6 निर्णेतव्यतया तेषाम्+<आख्यात-वादः>T6 <धातु-वादे>T6 पर्यवसितः इत्यपि वक्तुम्+ शक्यते ।
  तस्य <<मथुरानाथ-भट्टाचार्य>K7-कृतम्>T3+ व्याख्यानम्+ मुद्राप्य प्रकाशितम्+आस्ते ।
  <<गदाधर-भट्टाचार्य>K7-रचितम्>T3+ <तद्-व्याख्यानम्>T6+ तु न मुद्रापितम् ।
  तत्र <<मूल-अर्थ>T6-स्पष्टीकरणम्>T6+एव कृतम्+, न  पुनः <स्वतन्त्र-विचारः>K1 इति बोध्यम् ।
  <<नञ्-वाद>T6-गाधाधरी>T6 मुद्रापिता+आस्ते ।
  तत्र <भू-तले>T6 घटः+ न+अस्ति इत्यत्र <<<घट-विशेष्य^क>Bs6-<<<<<भू-तल>T6-वृत्ति>Bs6^त्व-अभाव>T6-प्रकार>Bs6-बोध>K1->K1-वादिनाम्>U+, <<<<<<<घट-अभाव>T6-विशेष्य^क>Bs6-भूतल>K1-वृत्ति>T7^त्व-प्रकार^क>Bs6-बोध>K1-वादिनाम्>U+च+<<आशय-विशेष>T6-आदि^कम्>Bs6+ <सु-निरूपितम्>Tg+आस्ते॥
          अत्र+इदम्+ बोध्यम् ।
  नीलः+ घटः इति+अतः+  <नील-<न-भिन्नः>Tn->T3+घटः  इति <शाब्द-बोधः>K1 ।
  <नील-पदस्य>K7 <नील-रूप>K1^वान्+अर्थः ।
  तस्य <अभेद-सम्बन्धेन>K7 <<घट-पद>K7-अर्थे>T6 अन्वयः ।
  अभेदः+ न कस्य+अपि पदस्य+अर्थः ।
  परन्तु <<<<<<प्रथम-अन्त>Bv-<नील-पद>K7->K1-उत्तर>T5-<<प्रथम-अन्त>Bv-<घट-पद>K7->K1->K1^त्व-रूप>Bs6-आकांक्षया>K1
<शाब्द-बोधे>K1 भासते ।
  <<तद्-निष्ठ>Bv-विषयता>K1-  ।
 <सांसर्गिक-विषयता>K1 ।
  अयम्+<अभेद-संसर्ग^कः>Bs6+ बोधः <अभेद-अन्वय>K7-बोधः>T6 इति+उच्यते ।
  धान्येन धनवान्+इत्यत्र तृतीयायाः+ अभेदः+अर्थः ।
  तत्र <प्रकृति-अर्थस्य>T6, धान्यस्य <प्रतियोगिता-संबन्धेन>K7+अन्वयः ।
  अभेदस्य <आश्रयता-संबन्धेन>K7 <<धन-पद>K7-अर्थे>T6+अन्वयः ।
  <<धान्य-<न-भिन्न>Tn->T3-धन>K1^वान्+इति <शाब्द-बोधः>K1 ।
  तत्र धने <<तृतीया-अर्थ>T6-अभेदः>K1 <आश्रयता-संबन्धेन>K7 प्रकारतया भासते ।
  अतः+अयम्<<अभेद-प्रकार^क>Bs6-बोधः>T6 इति+उच्यते ।
 
	एवम्+, पचति चैत्रः इत्यत्र <धातु-अर्थस्य>T6 पाकस्य <अनुकूलता-संबन्धेन>K7 <<आख्यात-अर्थ>T6-कृतौ>K1+अन्वयः ।
  कृतिः+च+<आश्रयता-संबन्धेन>K7 <<प्रथमा-अन्त>Bv-अर्थे> चैत्रे अन्वेति ।
  <<पाक-अनुकूल>T6-कृति>K1^मान् चैत्रः इति+<अन्वय-बोधः>T6 ।
  अत्र <आश्रयता-संबन्धः>K7 <न-<पद-अर्थः>T6->Tn कृतेः चैत्रे संसर्गतया भासते ।
  अयम्+<<आश्रयता-संसर्ग^क>Bs6-बोधः>T6 ।
 
            जानाति चैत्रः इत्यत्र <आख्यात-अर्थः>T6 आश्रयत्वम् ।
  तत्र <धातु-अर्थस्य>T6 ज्ञानस्य <निरूपितत्व-संबन्धेन>K7 +अन्वयः ।
  आश्रयत्वम्+च <स्वरूप-सम्बन्धेन>K6 <<<प्रथमा-अन्त>Bv-<चैत्र-पद>K7->K1-अर्थे>T6 अन्वेति ।
  <ज्ञान-आश्रय>T6^ता^वान् चैत्रः <इति-आकार^कः>Bs6+<अन्वय-बोधः>T6 ।
  <आख्यात-उपस्थापितस्य>T3+आश्रयत्वस्य प्रकारतया भानात्+अयम्+<आश्रयत्व-प्रकार^कः>Bs6+ बोधः ।
  एवम्+अत्र बोधे ज्ञानस्य आश्रयत्वे <पद-<न-उपस्थापितम्>Tn->T3+ निरूपितत्वम्+ संसर्गतया भासते ।
  अतः+अयम्+ <निरूपितत्व-संसर्ग^कः>Bs6 + बोधः ।
  ज्ञाने घटः+ भासते <इति-आदौ>Bs6 <सप्तमी-अर्थः>T6 निरूपितत्वम् +आश्रयतया <<धातु-अर्थ>T6-भाने>T6 विषयतायाम्+अन्वेति ।
  <विषयता-अन्वितस्य>T3+<<आख्यात-अर्थ>T6-आश्रयत्वस्य>K1 <<<प्रथमा-अन्त>Bv-<घट-पद>K7->K1-अर्थे>T6 अन्वयः ।
  <<ज्ञान-निरूपित>T3-विषयता>K1-आश्रयः>T6+ घटः <इति-आकार^कः>Bs6 <निरूपितत्व-प्रकार^कः>Bs6+ बोधः जायते ।
  <अभेद-अतिरिक्तः>T5 सर्वः+अपि संबन्धः <<भेद-संबन्ध>K7-पदेन>K7 परिभाषितः ।
  अतः <<अभेद-अतिरिक्त>T5-संसर्ग^कः>Bs6+ बोधः <<भेद-अन्वय>K7-बोधः>T6 इति व्यवह्रियते ।
  
	परन्तु नीलः घटः इत्यत्र <नील-विशिष्टः>T3+ घटः इति, पचति चैत्रः इत्यत्र <<<पाक-विशिष्ट>T3-कृति>K1-विशिष्टः>T3+चैत्रः इति च <बोध-उल्लेखः>T6+ युक्तः  ।
  <नील-<न-भिन्नः>Tn->T3+ घटः इति+उल्लेखे अभेदस्य,<<पाक-अनुकूल>T6-कृति>K1^मान्+इति+उल्लेखे अनुकूलत्वस्य च संसर्गतया भानस्य+<न-स्फुट>Tn^त्वात् ।
  तथा+एव च <मथुरानाथ-भट्टाचार्याः>K7 बोधम्+उल्लिखन्ति <<आख्यात-वाद>T6-व्याख्याने>T6 ।
 <<वचन-लाघव>T6-अनुरोधेन>T6 <नील-<न-भिन्नः>Tn+ घटः इति+एवम्+ बोधम्+उल्लिखन्ति इति ध्येयम् ।
  
	अथ+इदानीम्+ प्रौढान् <<शाब्द-बोध>K1-ग्रन्थान्>T6+अधिकृत्य किञ्चित्+चिन्तयामः ।
  
                <<श्री-जगदीश>Tm-<तर्क-अलङ्काराः>T6>K1,  <<<<शाब्द-बोध>K1-उपयोगिन्>T6-प्रमेय>K1-जातम्>T6+ निखिलम्+ विशदीकुर्वन्तम्+ <<<सुप्-अर्थ>T6-<तिङ्-अर्थ>T6-<समास-अर्थ>T6->Di-आदेः>Bs6 <<विविध-उदाहरण>K1-प्रदर्शनेन>T6 प्रतिपादकम्+अतीव व्युत्पादकम्+ <<शब्द-शक्ति>T6-प्रकाशिका>T6-अभिधानम्>Bs6+ निबन्धम्+ विरचय्य <<शाब्द-बोध>K1-सरणिम्>T6+ <<<सर्व-दार्शनिक>K1-हृदय>T6-हारिणीम्>U+अकार्षुः ।
  "जगदीशस्य <सर्व-स्वम्>K1+ <<शब्द-शक्ति>T6-प्रकाशिका>T6 ।
 ' इति प्रथितः आभाणकः ।
  
	तत्र निबन्धे, <स-आकाङ्क्षैः>BvS <<स-अर्थक>BvS-शब्दैः>K1 <अनुमिति-विलक्षणा>T5 <शाब्द-प्रमितिः>K1+जायते इति व्यवस्थाप्य, <<<स-अर्थक>BvS-शब्द>K1-प्रभेदानाम्>T6+ <निरूपण-मुखेन>T6 अतिविस्तीर्णा <शाब्द-पद्धतिः>T6 परिष्कृता चकास्ति ।
  
	<<<स-अर्थक>BvS-शब्द>K1-विभागः>T6+ यथा--
	<<स-अर्थक>BvS-शब्दः>K1 प्रकृतिः, प्रत्ययः, निपातः इति <त्रि-विधः>Bs6 ।
  प्रकृतिः <<नामन्-धातु>Di-भेदेन>K7 <द्वि-विधा>Bs6 ।
  <<रूढ-लक्षक-योगरूढ-यौगिक>Di-भेदात्>K7 <चतुर्-विधम्>Bs6+ नाम ।
  रूढम्+ संज्ञा+इति+अभिधीयते ।
  सा <त्रि-विधा>Bs6 नैमित्तिकी, पारिभाषिकी, औपाधिकी च+इति ।
  लक्षकम्+च <<<<<जहत्-<स्व-अर्थ>T6->S-<न-<जहत्-<स्व-अर्थ>T6->S->Tn-निरूढ-आधुनिक>Di-आदि>Bs6-लक्षणा>K1-भेदेन>T6 ।
  <<सामासिक-<तद्धित-अन्त>Bv->Di-भेदेन>T6 <द्वि-विधम्>Bs6+ योगरूढम् ।
  यौगिकम्+ तु समासः, <तद्धित-अन्तम्>Bv+, <कृत्-अन्तम्>Bv+इति <त्रि-विधम्>Bs6 ।
  <<आत्मनेपदि-आदि>Bs6-भेदेन>T6 धातुः+अपि <त्रि-विधः>Bs6 ।
  एतावता प्रकृतिः विभज्य दर्शिता ।
  प्रत्ययः+तु विभक्तिः, तद्धिताः, कृत्+इति <चतुर्-विधः>Bs6 ।
  विभक्तिः+तु <<सुप्-तिङ्>Di-भेदेन>T6 <द्वि-विधा>Bs6 ।
  <सुप्-विभक्तिः>K1 <<प्रथमा-आदि>Bs6-भेदेन>K1 <सप्तन्-विधा>Bs6 ।
  यद्+वा <कारक-अर्था>Bs6 <<तद्-इतर>T5-अर्था>Bs6 च+इति <द्वि-विधा>Bs6 ।
  तद्धितः+तु <<<अपत्य-आदि>Bs6-अर्थ>Bs6-भेदेन>T6 <बहु-विधः>Bs6 इति ।
 
	स्वयम्+ कारिकया लक्षणानि निरूप्य, संक्षिप्तया गभीरया सरण्या विचारान् प्रवर्तयन्ति <तर्क-अलङ्काराः>T6 ।
  <<<विभक्ति-अर्थ>T6-निरूपण>T6-अवसरे>T6 <अनुशासन-प्रस्तावे>T6, केवलम्+ <<पाणिनि-व्याकरण>T6-सूत्राणि>T6 प्रमाणयन्ति, अपि तु <भागुरि-स्मृतिम्>K7+ <<<<शर्ववर्मन्-कृत>T3-<कातन्त्र-सूत्र>T6->K1-आदि^कम्>Bs6+च प्रमाणयन्ति ।
  <<<कौमार-कालाप>Di-आदि>Bs6-<मत-भेदम्>T6->T6+अपि वर्णयन्ति ।
  
                 <<स्थाली-पुलाक>T6-न्यायेन>T6 <<<पाणिनीय-इतर>T5-अनुशासन>T6-उद्धारः>T6 प्रदर्श्यते ।
  स्तोकम्+ पचति <इति-आदौ>Bs6 <<क्रिया-विशेषण>T6-स्थले>T6 '<<<न-<पृथग्-रूप>Bs6->Tn-क्रिया>K1-विशेषणम्>T6+ कर्म- 'इति+अनुशासनेन <कर्मन्-संज्ञाम्>K7+, शरदि पुष्प्यन्ति <सप्तन्-च्छदाः>K1, गोषु दुह्यमानासु गतः <इति-आदौ>Bs6 "<काल-भावयोः>Di सप्तमीम्+, <वल्मीक-अग्रात्>T6 प्रभवति इत्यत्र "यत्र प्रकाशनम्+ प्रभुवः"इतिसूत्रेण+<अधिकरण-अर्थे>Bs6 पञ्चमीम्+,   पशुना रुद्रम्+ यजते इत्यत्र "करणम्+ कर्म- यजेः कर्म- च संप्रदानम्" इति+अनुशासनेन कर्मणः पशोः <करण-संज्ञाम्>K7+ संप्रदानस्य रुद्रस्य <कर्मन्-संज्ञाम्>K7+च निरूपयन्ति ।
  "कुत्सिते+अङ्गे" इति <कलाप-सूत्रम्>T6+, बहुषु स्थलेषु <कारिका-आत्मन्^इकाम्>Bs6+ <भागुरि-स्मृतिम्>K7+ क्वचित् <भर्तृहरि-पद्यानि>T6, अन्यत्र--
																																									    			सदृशत्वम्+ <तृण-आदीनाम्>Bs6+ <मन्य-कर्मणि>T6+<न-उक्त^के>Tn ।
 
		द्वितीयावत्-चतुर्थ्या+अपि, बोध्यते बाधितम्+ यदि॥ 
इति <आपिशलि-कारिकाम्>T6+च+उद्धरन्ति <तर्क-अलङ्काराः>T6 ।
 
	इदम्+तु+इह+अवधेयम् ।
  <<<दुह-धातु>K7-घटित>T3-वाक्यस्य>K1+<अर्थ-विचारणायाम्>T6+ विलक्षणा सरणिः+आदृता <<शब्द-शक्ति>T6-प्रकाशिकायाम्>T6 ।
  
                <<<<<<द्वि-कर्मन्^क>Bs6-धातु>K1-उत्तर>T5-<<कर्मन्-अर्थ^क>Bs6-लकारेण>K1->K1 <प्रधान-कर्मन्>K1+अभिधीयते ।
  साक्षात् <<<<धातु-अर्थ>T6^ता-अवच्छेदक>T6-फल>K1-आश्रयः>T6 <प्रधान-कर्मन्>K1- ।
  अन्यादृशम्+<<न-प्रधान>Tn-कर्मन्>K1 ।
  <नी-धातोः>K7 <प्रापण-अर्थ^कस्य>Bs6 <द्वि-कर्म^कस्य>Bs6 अजा, ग्रामः+च+इति द्वयम्+ कर्म- ।
  तत्र अजा <प्रधान-कर्मन्>K1- ।
  ग्रामः <<न-प्रधान>Tn-कर्मन्>K1 ।
  <अजा-निष्ठम्>T7+एव कर्मत्वम्+ <<<<नी-धातु>K7-उत्तर>T5-<कर्मन्-लकारेण>T6->K1 अभिधीयते ।
  अतः+च+<<अजा-पद>K7-उत्तरम्>T5+ प्रथम्+एव+इति अजा ग्रामम्+ नीयते इति वाक्यम्+ साधु- ।
  गाम्+ पयः+ दोग्धि इत्यत्र <<दुह-धातु>K7-अर्थे>T6 पयः <प्रधान-कर्मन्>K1- ।
  गौः <<न-प्रधान>Tn-कर्मन्>K1 ।
  <<<दुह-धातु>K7-उत्तर>T5-<कर्म-लकारेण>T6->K1 <<न-प्रधान>Tn-कर्मन्>K1^त्वम्+अभिधीयते ।
  अतः <गो-पदात्>K7 प्रथमा+एव+इति गौः+पयः+ दुह्यते इति वाक्यम्+ साधु- ।
  गोः कर्मत्वम्"<न-कथितम्>Tn+च" इति सूत्रेण सिद्धम् ।
  इयम्+च व्यवस्था शाब्दिकानाम्+ "<न-प्रधाने>Tn <दुह-आदीनाम्>Bs6+ प्रधाने <नी-हृ-कृष्-वहाम्>Di ।
 "इति <<हरि-कारिका>T6-अनुसारिणी>U ।
  <व्युप्तत्ति-वादे>T6+अपि इत्थम्+एव व्यवस्था प्रत्यपादि ।
 
	<जगदीश-भट्टाचार्यः>K7+तु,<<मोचन-अनुकूल>T6-व्यापारः>K1+ दुहेः+अर्थः ।
  साक्षात् <<<<<धातु-अर्थ>T6^ता-अवच्छेदक>T6-ई-भूत>K1-<<मोचन-आत्मक>Bs6-फल>K1->K1-आश्रयस्य>T6 गोः <प्रधान-कर्मन्>K1^ता ।
  पयसः+तु परम्परया <<<<<<दुह-धातु>K7-अर्थ>K1^ता-अवच्छेदक>T6^ई-भूत>K1-<<<बहिर्-क्षरण>S-रूप>Bs6-फल>K1->K1-शालिन्>U^त्वेन <<कर्मन्-संपत्ति>T6-अर्थम्>T4+ "<न-कथितम्>Tn+च" इति सूत्रम्+ पाणिनिना कृतम् ।
  "<दुह्-आदिभ्यः>Bs6 प्रत्ययेन मुख्यम्+ कर्मत्वम्+उच्यते ।
  एवञ्च <<गो-निष्ठ>Bv-<मुख्य-कर्मन्>K1^त्वस्य>K1+अभिधानात् <<गो-पद>K7-उत्तरम्>T5+ प्रथमा+एव+इति गौः दुह्यते क्षीरम् इति प्रयोगः साधुः ।
  "<दुह्-आदेः>Bs6+गौणकम्+ कर्म <<नी-वह>Di-आदेः>Bs6 प्रधानकम् ।
 " इति भेदेन <विधि-द्वयम्>T6+ शाब्दिकानाम्+<न-आदेयम्>Tn+इति विलक्षणाम्+ सरणिम्+ प्रतिपादयन्ति ।
  
                <अनुशासन-अभावे>T6+अपि <प्रयोग-अनुसारेण>T6 विधिः कल्पनीयः इति ते मन्यते ।
  तथा+हि--कारकाणाम्+एव <<<क्रिया-अन्वय>T6-नियम>T6-अवलम्बनेन>T6," <<धातु-अर्थ>T6-अंशे>T6 प्रकाशे यः <सुप्-अर्थः>T6 सः+अत्र कारणम् ।
 " इति <कारक-लक्षणम्>T6+अभिधाय, 
                    "<गुरु-विप्र-तपस्विन्-दुर्गतानाम्>Di+ प्रतिकुर्वीत भिषक् <स्व-भेषजैः>T6 ।
 "
                    "पद्मस्य+अनुकरोति+एषः+ <कुमारी-<मुख-मण्डलः>T6->T6 ।
 "
                    "सा लक्ष्मीः+उपकुरुते यया परेषाम् ।
 "
<इति-आदौ>Bs6+अपि-, मातुः स्मरति, चौरस्य हिनस्ति जलस्य+उपकुरुते, <इति-आदौ>Bs6+इव <<क्रिया-विशेष>T6-योगे>T6 <कारक-अर्था>Bs6+एव षष्ठी ।
  <प्रयोग-दृष्ट्या>T6 <प्रति-अनु-उपेभ्यः>Di करोतेः कर्मणि+अपि वैकल्पिकस्य  <षष्ठी-विधेः>T6+वक्तव्यत्वात् ।
  न हि गुरून् प्रतिकरोति+<इति-आदौ>Bs6+इव <उक्त-वाक्येभ्यः>K1 <<गुरु-आदि>Bs6-कर्मन्^क>Bs6^त्वम्+ <<प्रतीकार-आदि>Bs6-क्रियायाम्>K1+ न+अवगम्यते ।
 " अतः+ एव सामान्यवत्त्वे सति <<बाह्य-करण^क>Bs6-प्रत्यक्ष>K1^त्वात्+<इति-आदौ>Bs6+<अनुशासन-अभावे>T6+अपि <सति-सप्तम्याः>Km सामानाधिकरण्यम्+अर्थः चिन्तामणौ चिन्तितः ।
 "इति निरूपयन्ति ।
   तत्र चिन्तितः इति प्रतीकम्+उपादाय, "<<शब्द-मणि>K7-आलोके>T6 पक्षधरमिश्रैः+इति शेषः ।
 " इति व्याचक्षते <कृष्णकान्त-भट्टाचार्याः>K7 ।
 
                   <<<विशेषण-पद>T6-उत्तर>T5-विभक्तीनाम्>K1+<अभेद-अर्थ^क>Bs6^ता, भावे+विहितानाम्+ <घञ्-आदीनाम्>Bs6+ <स्वरूप-बोधक>T6^ता, <न्यायकौस्तुभ-आदृतः>T7 <नामन्-अर्थयोः>Di+<<अभेद-अन्वय>T6-व्युत्पत्तेः>T6 <समास-स्थले>T6 संकोचम्+उपेत्य <राजन्-पुरुषः>T6 <इति-आदौ>Bs6 <<पुरुष-नामन्>K7-अर्थे>T6 राज्ञः <स्वत्व-संबन्धेन>K7+अन्वयः, <<कारक-विभक्ति>T6-अर्थानाम्>T6+एव <क्रिया-अन्वयः>T6, <आख्यात-वादे>T6 <<शिरोमणि-भट्टाचार्य>K1-उक्तायाः>T3 <कर्मन्-प्रत्यये>K7 <<पर-समवेत>T7^त्व-अर्थ^क>Bs6^तायाः+ दूषणम्+, <प्रकार-अन्तरेण>Tm स्वम्+ गच्छति, स्वम्+ गम्यते इति प्रयोगयोः वारणम्+<इति-आदि^कम्>Bs6+असाधारणम्+ <प्रमेय-जातम्>T6+ <तर्क-अलङ्काराणाम्>T6+ <शाब्द-सरणौ>K1 विलसति ।
     	                                                                   
                  एते च <<अनुमान-दीधिति>T6-व्याख्याने>T6+अपि प्रसङ्गात् <<शाब्द-बोध>K1-औपयिकान्>T6 <व्युत्पत्ति-विशेषान्>T6 <अन्वय-बोधान्>T6+च <स-उदाहरणम्>BvS+ वर्णयन्ति ।
  तद्+यथा--<व्याप्ति-वादे>T6 <<पञ्च-लक्षणी>Ds-प्रकरणे>T6 "अत्र+<अन्योन्य-अभावस्य>T6 <<<साध्यत्त्व-अवच्छिन्न>T3-प्रतियोगिता>K1^क>Bs6^त्वम्+ <<व्युत्पत्ति-बल>T6-लभ्यम्>T3  ।
 " इति दीधितिम्+ व्याख्याय, <तद्-प्रसङ्गात्>T6, समवायेन घटः+ न+अस्ति, <घट-<न-अधिकरणम्>Tn->T6, <प्रतियोगिता-<न-अवच्छेदकम्>Tn->T6, पीतः शङ्खः+ न+अस्ति <<इति-आदि>Bs6-वाक्यानाम्>K1+<<अन्वय-बोध>T6-विशेषाः>T6 <स-विमर्शम्>BvS+ निरूपिताः ।
  एवम्+ तत्र तत्र द्रष्टव्यम् ।
  किम्+ बहुना, संक्षिप्ते <<तर्क-अमृत>K7-नामन्^के>Bs6 <प्रकरण-ग्रन्थे>T6+अपि <<शाब्द-बोध>K1-प्रक्रियाम्>T6+ निरूपयन्तः <तर्क-अलङ्काराः>T6 स्वीयाम्+ <<<शाब्द-बोध>K1-वर्णन>T6-कुतूहलिन्>T7^ताम्+ महतीम्+ व्यञ्जयन्ति॥ <<शब्द-शक्ति>T6-प्रकाशिका>T6 <<<कृष्णकान्त-<<तर्क-वाक्>T6-ईश>T6->K7-विरचित>T3-व्याख्यानेन>K1 <<व्याख्यान-अन्तरेण>Tm च भूषिता मुद्रिता समुपलभ्यते ।
 
                    <श्री-<गदाधर-भट्टाचार्याः>K7->Tm, <शब्द-मणेः>K7, <पक्षधरमिश्र-कृतस्य>T3 <<शब्द-मणि>K7-आलोकस्य>T6 <शिरोमणि-विरचितानाम्>T3+ <<<<आख्यात-वाद>T6-अनुवाद>T6-<नञ्-वाद>K7->Di-आदीनाम्>Bs6+ च व्याख्यानानि   विधाय, <<<व्युत्पत्ति-वाद>T6-<शक्ति-वाद>T6-<<विधि-स्वरूप>T6-विचार>T6->Di-आदीन्>Bs6  <स्वतन्त्र-प्रबन्धान्>K1+च निर्माय <<शाब्द-बोध>K1-पद्घतिम्>T6+ सुपरिष्कृताम्+ <<<सर्व-दार्शनिक>K1-चित्त>T6-विनोदिनीम्>T6+ चक्रुः ।
  
	<<अभेद-अन्वय>T6-बोधः>T6 <<भेद-अन्वय>T6-बोधः>T6+च+इति <द्वि-विधः>Bs6+अपि बोधः <स-परिकरम्>BvS+ निरूपितः+ <व्युत्पत्ति-वादे>T6 ।
  <नामन्-अर्थयोः>Di <<नामन्-अर्थ>T6-<धातु-अर्थयोः>T6->Di+च+<<अभेद-अन्वय>T6-बोधम्>T6+ <<<समभिव्याहार-आकांक्षा>K6-प्रतिपादन>T6-पूर्व^कम्>Bs6+ निरूप्य, '<<अभेद-अन्वय>T6-बोधः>T6+च <विरूप-उपस्थितयोः>T3+एव' इति व्युत्पत्तिम्+ निर्वाह्य, <<अभेद-अन्वय>T6-विचारः>T6 समापितः ।
  ततः <प्रातिपदिक-अर्थस्य>T6 <प्रत्यय-अर्थेन>T6 <निपात-अर्थेन>T6 च सह, <धातु-अर्थस्य>T6 <<<धातु-उत्तर>T5-प्रत्यय>K1-अर्थेन>T6 च सह, <भेद-अन्वयम्>T6+उपक्षिप्य, <<<<<कार्य-कारण>Di-भाव>T6-<<प्रतिबन्ध्य-प्रतिबन्धक>Di-भाव>T6-<लाघव-गौरव>Di->Di-विचार>T6-मुखेन>T6 <<<विभक्ति-अर्थ>T6-संसर्ग^क>T6-बोधम्>K1+ निराकृत्य, <<<<विभक्ति-अर्थ>T6-प्रकार>Bs6-बोद>K1-समर्थनेन>T6 <<प्रातिपदिक-अर्थ>T6-<प्रत्यय-अर्थयोः>T6->Di <<भेद-अन्वय>T6-बोधम्>T6+ दृढीचक्रुः ।
  ततः <प्रातिपदिक-प्रकृति^कानाम्>Bs6+ <प्रथमा-विभक्तीनाम्>K7+अर्थस्य, <<स्त्री-प्रत्यय>Tm-अर्थस्य>T6, <<कतिपय-<तद्धित-प्रत्यय>K7->K1-अर्थस्य>T6 च <प्रातिपदिक-अर्थेन>T6 <<भेद-अन्वय>T6-बोधम्>T6+ निरूप्य, अन्ते <<<<धातु-प्रकृति^क>Bs6-लकार>K1-अर्थ>T6-निरूपण>T6-पूर्व^कम्>Bs6+ <<धातु-अर्थ>T6-<लकार-अर्थयोः>T6->Di <<भेद-अन्वय>T6-बोधम्>T6+ वर्णयित्वा <व्यत्पत्ति-वादः>T6 समाप्तिम्+ नीतः ।
  ।
  	
	<<प्रयोग-अतिप्रसङ्ग>T6-वारणाय>T6 <<विषय-विचार>T6-मुखेन>T6 <<तद्-तद्>K3-वाक्यानाम्>K1+ <शाब्द-बोधम्>K1+ निष्कर्षयन्ति भट्टाचार्याः ।
  <<नञ्-घटित>T3-वाक्यस्य>K1+<अर्थ-पर्यालोचनया>T6+एव प्रायः <<वाक्य-अर्थम्>T6+ निर्धारयन्ति ।
  <<लाघव-तर्क>T6-अवष्टम्भेन>T6+<अनुशासन-आरूढम्>T2+ प्रत्ययानाम्+अर्थम्+ स्वीकृत्य <<<आकांक्षा-भास्य>T3-संसर्ग>K1-विशेषेण>T6+अन्वयम्+उरीकृत्य <प्रयोग-अतिप्रसङ्गम्>T6+ वारयन्ति ।
  
	तद्+यथा - पटम्+ शुक्लीकरोति इत्यत्र <<<शुक्ल-पद>K7-उत्तर>T5-<च्वि-प्रत्ययस्य>K7->K1, '<<न-भूत>Tn-<तद्-भावे>T6->T6 च्विः' इति+अनुशासनात्, <<पूर्व-काल>K1-अवच्छेदेन>T6 स्वस्मिन्+<न-विद्यमानः>Tn <<वर्तमान-काल>K1-अवच्छेदेन>T6 विद्यमानः <शुक्लत्व-धर्मः>K1 अर्थः इति भाति ।
  तत्र <<<न-भूत>Tn-<तद्-भाव>T6->T6-पर्यन्तस्य>Bs6 <वाच्यत्व-कल्पने>T6 गौरवम् ।
  अतः लघुः धर्मः+ एव <प्रत्यय-अर्थः>T6 ।
  तत्र <<<प्रकृति-अर्थ>T6-शुक्लस्य>K1, <<<<<<<पूर्व-काल>K1-अवच्छिन्न>T3-<<स्व-निष्ठ>Bv-अभाव-प्रतियोगिन्>T6^त्व>K1->K1-सहित>T3-आधेयता>K1-विशेष>T6-सम्बन्धेन>K7+अन्वयः ।
  तस्य+अनुकूलतया <<धातु-अर्थ>T6-कृतौ>K1+अन्वयः इति निरूपयन्ति भट्टाचार्याः ।
 <शाब्द-बोधे>K1 च पूर्वम्+ तत्र+अविद्यमानस्य+इदानीम्+ विद्यमानस्य <<शुक्लत्व-धर्म>K1-विशेषस्य>T6 भानात् <<प्रयोग-अतिप्रसङ्ग>T6-आदीनाम्>Bs6+ न+अवकाशः ।
 
	एवम्+ नराणाम्+ क्षत्रियः शूरः इत्यत्र "यतः+च निर्धारणम्"इति सूत्रेण षष्ठी भवति ।
  <<<<जाति-आदि>Bs6-विशेषण>K1-विशिष्ट>T3-<<यद्-धर्म>K1-अवच्छिन्नस्य>T3->K1 <<<<<<तादृश-विशेषण>K1-शून्य>T3-<<तद्-धर्म>K1-अवच्छिन्न>T3->K1-व्यावृत्त>T5-विधेय>K1^वत्तया प्रतिपादनम्+ <<<<तद्-धर्म>T6-अवच्छिन्न>T3-वाचक>T6-पदात्>K7 <षष्ठी-सप्तम्यौ>Di भवतः इति सूत्रस्य निष्कृष्टः+अर्थः ।
 अस्मात्+वाक्यात् <<<क्षत्रिय-अन्य>T3-नर>K1-अवृत्तिः>T7 <<<नर-आत्मन्^क>Bs6-क्षत्रिय>K1-वृत्तिः>Bv <शौर्य-विशेषः>T6+ बोधनीयः विभक्तेः+च न <गुरु-भूतः>K1+अर्थः+ वक्तव्यः इति+अभिसन्धिना, भट्टाचार्याः, <<शूर-अन्वयि>T7-<भेद-प्रतियोगिन्>T6^त्व>K1^मात्रम्+ <विभक्ति-अर्थः>T6, <तद्-<एक-देशे>K1->T6 भेदे <<प्रकृति-अर्थस्य>T6 नरस्य <<<<<<<<<<क्षत्रियत्व-अवच्छिन्न>T3-अन्य>T5^त्व>K1-विशिष्ट>T3-नर>K1^त्व-व्यापक>T6-अधिकरणता>K1-निरूपित>T3-आधेयता>K1-संबन्धेन>K7+अन्वयः, <<<भेद-प्रतियोगिन्>T6^त्व-अन्वित>T3-शूरस्य>K1 <<नरत्व-विशिष्ट>T3-तादात्म्य>K1-संबन्धेन>K7 क्षत्रिये अन्वयः, इति निरूपयन्ति ।
  एवञ्च+अत्र <<विवक्षित-अर्थ>K1-बोधः>T6 संपन्नः+ भवति, <विभक्ति-अर्थः>T6+अपि लघुः+इति बोध्यम् ।
 
               <<<मत-भेद>T6-विमर्शन>T6-अवसरे>T6 <<तत्त्व-निर्णय>T6-उद्देशेन>T6+एव विचारः+प्रवर्त्यते, न पुनः कश्चन  <मत-विशेषः>T6 स्थापनीयः इति+अभिमानेन ।
  तद्+यथा --<<<द्वितीया-अर्थ>T6-विचार>T6-उपक्रमे>T6 <<<<द्वितीया-अर्थ>T6-विशेष>T6-निरूपण>T6-उपयोगिन्>T6^तया <<धातु-अर्थ>T6-विचारः>T6 प्रक्रान्तः ।
  <व्यापार-मात्रम्>Bv+ <धातु-अर्थः>T6 इति <प्राचीन-मतम्>T6+, <<फल-अवच्छिन्न>T3-व्यापारः>K1+ <धातु-अर्थः>T6 इति <नवीन-मतम्>T6+, फलम्+ व्यापारः+च <धातु-अर्थः>T6 इति <<<खण्ड-शक्ति>T7-वादिन्>U-मतम्>T6+च सुनिरूपितम्+आस्ते ।
  तत्र <<<<संभवत्-<सकल-आक्षेप>K1->K1-परिहार>T6-वर्णन>T6-पूर्व^कम्>Bs6+, <<प्राचीन-पथिन्>K1-परिष्कारम्>T6+ निरूप्य, किम्+अत्र तत्त्वम्+इति विचार्य, <नवीन-मतस्य>T6 युक्तता प्रतिपादिता ।
  <<<तत्रत्य-विचार>K1-पद्धति>T6-पर्यालोचनायाम्>T6+, केवलम्+ <<तत्त्व-निर्णय>T6-फल^कः>Bs6+ विचारः इति दृढा बुद्धिः विमृशताम्+उदेति ।
  
	एते प्रायः <पाणिनीय-अनुशसनम्>K1+एव प्रमाणीकुर्वन्ति ।
  क्वचित् <शर्ववर्मन्-कृतम्>T3+ <कातन्त्र-व्याकरणम्>K1+उद्धरन्ति ।
  <चतुर्थी-विचारे>T6, "यूपाय दारू <इति-आदौ>Bs6 न <संप्रदान-चतुर्थी>Tm, अपि तु तादर्थ्ये <सूत्र-अन्तरेण>Tm ।
 " इति ग्रन्थे <<सूत्र-अन्तर>Tm-पदेन>K7 'तादर्थ्ये' इति कातन्त्रम्+एव विवक्षितम् ।
  <पाणिनि-व्याकरणे>T6 'तादर्थ्ये चतुर्थी वाच्या' इति वार्तिकस्य+एव दर्शनात् ।
  
	एवम्+ <तृतीया-विचारे>T6, शरदि पुष्प्यन्ति <सप्तन्-च्छदाः>K1 इति <<<वाक्य-अर्थ>T6-विमर्श>T6-अवसरे>T6, "अतः+ एव तत्र <<<<कारक-विभक्ति>T6-रूप>Bs6-सप्तमी>K1-<न-उपपत्त्या>Tn->T6 <<<काल-रूप>Bs6-विशेषण>K1-पद>T6-उत्तरम्>T5+ स्वान्त्र्येण सप्तमी शर्ववर्मणा अनुशिष्टा ।
 " इति ग्रन्थेन <काल-भावयोः>Di सप्तमी" इति <कातन्त्र-अनुशासनम्>T6+अभिसंहितम्+ भट्टाचार्यैः ।


	एवम्+ <द्वितीया-विचारे>T6, "<अधि-शीङ्-स्था-आसाम्>Di+ कर्म" इति <<<सूत्र-अर्थ>T6-निरूपण>T6-प्रसङ्गे>T6, "तद्+<न-प्रणीतवताम्>Tn+ <शर्ववर्मन्-प्रभृतीनाम्>Bs6+ <<मुख्य-अर्थ>K1-पराणाम्>T6+ स्थाल्याम्+अधिशेते <<इति-आदि>Bs6-प्रयोगाणाम्>K1+ साधुतायाः+ <दुर्-वारत्वात्>U+च ।
 "इति ग्रन्थे शर्ववर्माणम्+ स्मरन्ति ।
  <प्रथमा-विचारे>T6, <<<<<कृत्-अन्त>Bv-<<पाक-आदि>Bs6-पद>K1->K1-शक्ति>T6-निरूपण>T6-अवसरे>T6, <<कातन्त्र-परिशिष्ट>T6-कारम्>U+ दुर्गसिंहम्+अपि स्मरन्ति, तत्+उक्तम्+ <<कातन्त्र-परिशिष्ट>T6-कृता>U, कथम्+ स्तोकः पाकः, <<कृत्-अन्त>Bv-विशेषण>T6^त्वात् ।
 " इति ग्रन्थेन ।
  
	<द्वितीया-विचारे>K1, <काल-अध्वन्-देशानाम्>Di+<<<न-कर्मन्^क>Bsmn-क्रिया>K1-योगे>T6 कैश्चित् <<कर्मन्-प्रत्यय>K7-अर्थम्>T4+ विभाषया कर्मत्वम्+अनुशिष्यते ।
 "
इति ग्रन्थे <भागुरि-स्मृतिः>K7+उद्धृता लक्ष्यते ।
  <पाणिनीय-व्याकरणे>T6, <<न-कर्मन्^क>Bsmn-धातुभिः>K1+योगे देशः कालः+ भावः+ गन्तव्यः+अध्वा च <कर्मन्-संज्ञ^कः>Bs6+ इति वाच्यम् ।
  इति वार्तिके <कर्मता-विकल्पस्य>T6+<न-निरूपणात्>Tn, 
                                कालानाम्+अध्वमानानाम्+ क्रियाणाम्+ नीवृताम्+अपि ।
  
		आधारता- <ध्रौव्य-धातोः>K7 कर्मता स्यात्+विभाषया॥
इति <भागुरि-स्मृतिः>K7+अभिसंहिता+इति प्रतीमः ।
 
	अन्यत्र सर्वत्र <<पाणिनि-व्याकरण>T6-अनुबन्धीनि>T6+अनुशासनानि प्रमाणीकुर्वन्ति ।
  "<<क्रिया-विशेषण>T6-स्थले>T6 च न <<द्वितीया-अतिरिक्त>T5-विभक्तिः>K1+उत्पद्यते, <क्रिया-विशेषणानाम्>T6+ कर्मत्वम् इति+अनुशासनेन <कर्मत्व-अतिदेशात्>T6 ।
 " इति ग्रन्थे, <अनुशासन-पदेन>K7 <<सीरदेव-कृत>T3-<परिभाषा-वृत्तौ>T6->K1 <ठक्-पादे>K7 <<ज्ञापक-सिद्धि>T3-परिभाषा>T6^त्वेन निरूपितम्+एव व्यवहरन्ति भट्टाचार्याः ।
  स्पष्टीकृतः+च+अयम्+अर्थः अस्माभिः षष्ठे तरङ्गे ।
 
	<पाणिनीय-अनुसारेण>T6+एव गाम्+ दोग्धि पयः <इति-आदौ>Bs6 पयसः <प्रधन-कर्मन्>K1^त्वम्+, <<न-प्रधान>Tn-कर्मन्>K1^त्वम्+, गोः <कर्मन्-संज्ञा>K7 '<न-कथितम्>Tn+च' इति सूत्रेण, <<<<दुह्-आदि>Bs6-समभिव्याहृत>T3-कर्मन्>K1-लकारस्य>T6 <<<न-प्रधान>Tn-कर्मन्>K1^त्व-अर्थ^क>Bs6^ता, इति निरूपयन्ति ।
 
	 एवम्+<अनुशासन-अनुरोधेन>T6+एव विभक्तीनाम्+अर्थम्+ निर्धारयन्ति, न तु <प्रयोग-दर्शनेन>T6 विधिम्+ कल्पयन्ति ।
  तद्+यथा--
	"<<सति-सप्तमी>Tm-बलात्>T6 सामान्यवत्त्वस्य <<बाह्य-करण^क>Bs6-प्रत्यक्ष>K1^त्वस्य च <सामानाधिकरण्य-उपस्थितौ>T6 विशिष्टे <हेतुत्व-अन्वयात्>T6 तथा+एव व्युत्पत्तेः ।
  न हि+अयम्+अर्थः+अस्मात्+न+अधिगम्यते ।
 " इति <अवयव-प्रकरणे>T6 <मणि-ग्रन्थः>K7 ।
  तत्र, 'सामानाधिकरण्ये सप्तम्याः+ <न-अनुशासनात्>Tn कथम्+एतत्-, सती+इति+अस्य वा कः+अर्थः?' इति स्वयम्+उद्भावितः आक्षेपः, भावस्य+<<<<<अस-धातु>K7-अर्थ>T6-आधारता>K1-रूप>Bs6-सत्तायाः>K1 <सामानाधिकरण्य-संबन्धेन>K7 <<अध्याहृत-सत्ता>K1-रूपे>Bs6 भवे <<अन्वय-प्रदर्शन>T6-पूर्व^कम्>Bs6+ 'यस्य च भावेन <भाव-लक्षणम्>T6' इति  सूत्रेण सप्तमीम्+ साधयित्वा सुविशदम्+ परिहृतः भट्टाचार्यैः ।
  <व्युत्पत्ति-वादे>T6+अपि 'यस्य च भावेन <भाव-लक्षणम्>T6' इति <<सूत्र-अर्थ>T6-विचारे>T6, "<गुण-अन्य>T3^त्वे सति सत्त्वात्+<इति-आदौ>Bs6 सति+<इति-<न-अन्तरम्>Bsmn->S+ सतः इति+अध्याहार्यम् ।
  अन्यथा- <<लक्षणीय-क्रिया>K1-अभावेन>T6+<<उक्त-सूत्र>K1-<न-विषय>Tn^तया>T6+<सप्तमी-<न-उपपत्तेः>Tn->T6 ।
  तत्र च+<अस-धातोः>K7+अर्थः+ आधारता, <<<गुण-अन्य>T3^त्व-आदि>Bs6-आधार>T6^तायाः+च <सत्ता-आधार>T6^तायाम्+ <तद्वत्-निष्ठ>Bv^त्वम्+ संबन्धतया भासते इति <<<<चिन्तामणि-कार>U-उक्त>T3-<सामानाधिकरण्य-लाभ>T6->K1-निर्वाहः>T6 ।
 " इति प्रतिपादयन्ति ।
 
	अत्र+इदम्+ बोध्यम् ।
  गोषु दुह्यमानासु गतः इत्यत्र <<<दुह्यमान-पद>K7-उत्तर>T5-सप्तमी>K1 <भाव-अर्थ^इका>Bs6 ।
  भावः+च <<<दुह्यमान-पद>K7-बोध्य>T3^ता-अवच्छेदकम्>T6+ <<वर्तमान-काल>K1-वृत्ति>Bv^त्वम् ।
  अभेदेन <<<<गो-पद>K7-अर्थ>T6-अन्वित>T3-<<दुह्यमान-पद>K7-अर्थस्य>T6->K1  <सप्तमी-अर्थे>T6 <<वर्तमान-काल>K1-वृत्ति>Bv^त्वे, तस्य च <<धातु-अर्थ>T6-गमने>K1+अन्वयः ।
  तथा च <गो-<न-भिन्नानाम्>Tn->T5+ <<वर्तमान-दोहन>K1-कर्मणाम्>T6+ संबन्धिनि <वर्तमान-काले>K1 गतः <इति-आकार^कः>Bs6 तत्र बोधः, <भाव-सप्तम्याम्>T6+ "<काल-भावयोः>Di सप्तमी" इति <कातन्त्र-अनुशासनम्>T6+ प्रमाणम्+इति च निरूपयन्ति <तर्क-अलङ्काराः>T6 ।
 
	<गदाधर-भट्टाचार्याः>K7+तु, "यस्य च भावेन <भाव-लक्षणम्>T6" इति <पाणिनि-सूत्रम्>T6+ सप्तम्याम्+ प्रमाणीकृत्य, <वैयाकरण-सरण्या>T6 <भाव-पदस्य>K7 <क्रिया-अर्थ>Bs6^ताम्+उपगम्य, <<<गो-पद>K7-उत्तर>T5-सप्तम्याः>K1 <<दोहन-क्रिया>T6-अर्थ>Bs6^ताम्+, <<जाति-<तद्-भिन्न>T5->Di-<प्रवृत्ति-निमित्त>T6^कानाम्>Bs6+ शब्दानाम्+  मध्ये <जाति-<प्रवृत्ति-निमित्त>T6^कस्य>Bs6 <विशेष्य-वाचिन्>T6^त्वम्+इति <नियम-अनुसारेण>T6 <गो-पदस्य>K7 <विशेष्य-बोधक>T6^ताम्+ <<<दुह्यमान-पद>K7-अर्थ>T6-<अभेद-अन्वयम्>K6->T3+च+अङ्गीकृत्य, <<सप्तमी-अर्थ>T6-क्रियायाः>K1 <<समान-काल>K1^ईन^त्व-संबन्धेन>K7 <<धातु-अर्थ>T6-गमने>K1+अन्वयेन, <<<<<दुह्यमान-अभिन्न>T3-गो>K1-दोहन>T6-<समान-काल>K1^ईन-गमन>K1-आश्रयः>T6 इति बोधम्+ वर्णयन्ति॥
	<दुह्यमान-पदस्य>K7 <<<<गो-पद>K7-अर्थ>T6-विशेष्य>K1-बोधक>T6^त्वम्+, <<तद्-उत्तर>T5-सप्तम्याः>K1 <भाव-अर्थ^क>Bs6^त्वम्+च न स्वारसिकम्+इति मन्यमानाः विना+एव <दूषण-उक्तिम्>T6+ <व्युत्पत्ति-वादे>T6, "गोषु+दुह्यमानासु गतः <इति-आदौ>Bs6 "यस्य च भावेन" इति+अनेन <<गो-आदि>Bs6-पदात्>K1+सप्तमी ।
  <<तत्-<समान-अधिकरण>Bs6->T3-<<दुह्यमान-आदि>Bs6-पदात्>K1->K1+च नीलम्+ घटम्+आनय- <इति-आदौ>Bs6 <<नील-आदि>Bs6-पदात्>K1 द्वितीयावत् <विशेषण-पदस्य>T6 
<<<<विशेष्य-पद>T6-समान>T3-विभक्ति^क>Bs6^त्व-नियमात्>T6 सप्तमी ।
  <विधायक-सूत्रे>K1 च <भाव-पदम्>K7+ <क्रिया-परम्>T6 ।
 " इति ग्रन्थेन गम्भीरया सरण्या <<तर्क-अलङ्कार>T6-मतम्>T6+ कटाक्षयन्ति॥
	एवम्+ ऋतौ <स्व-दारान्>T6+उपेयात् इति <नियम-विधौ>K7, <<प्रत्यवाय-हेतु>T6^त्व-अभावाः>Di+च <लिङ्-अर्थः>T6 ।
  तत्र+<अभावे <<धातु-अर्थ>T6-गमनस्य>K1 प्रतियोगितया, <<सप्तमी-अन्त>Bv-अर्थस्य>T6 <<ऋतु-काल>T6-अवच्छेद्य>T3^त्वस्य आश्रयतया, <<<लिङ्-अर्थ>T6-<प्रत्यवाय-हेतु>T6^त्वस्य>K1+अपि <व्युत्पत्ति-वैचित्र्यात्>T6 आश्रयतया अन्वयः ।
  तथा च <<<ऋतु-काल>T6-अवच्छेद्य>T3-<<<स्व-दार>T6-गमन>T6-अभावः>T6->K1 <प्रत्यवाय-हेतुः>T6+इति तत्र <शाब्द-बोधः>K1 ।
  पञ्च <पञ्च-नखाः>Bs6+ भक्ष्याः इति <परिसंख्या-विधौ>K7 च <पञ्च-पदस्य>K7 <<<शशक-आदि>Bs6-पञ्च>K1-भिन्ने>T5 लक्षणा, <प्रत्यवाय-हेतु>T6^त्वम्+ <लिङ्-अर्थः>T6 <<<<<शशक-आदि>Bs6-पञ्च>K1-भिन्न>T5-<पञ्च-नख>Bs6->K1-भक्षणम्>T6+ <प्रत्यवाय-हेतुः>T6+इति <वाक्य-अर्थः>T6 इति वर्णयन्ति <तर्क-अलङ्काराः>T6॥
	भट्टाचार्याः+तु, <विधि-निमन्त्रण>Di+इति सूत्रात् विधिः <लिङ्-अर्थः>T6 ।
  <<<<प्रवर्तक-चिकीर्षा>K1-हेतु>T6-धी>K1-विषयः>T6 विधिः इति+उक्तत्वात् <इष्ट-साधन>T6^त्वम्+ <लिङ्-अर्थः>T6 ।
  प्रत्यावायस्य+<इष्टत्व-अभावात्>T6 <प्रत्यवाय-हेतु>T6^त्वस्य <<लिङ्-अर्थ>T6^ता-अभ्युपगमः>T6 न स्वारसिकः ।
  <<व्युप्तत्ति-वैचित्र्य>T6-आश्रयणम्>T6+च क्लिष्टम्+इति मन्यमानाः, ऋतौ+उपेयात्+इत्यत्र <<<सप्तमी-अन्त>Bv-अन्वित>T3-<धातु-अर्थे>T6->K1  <<<ऋतु-काल>T6-अवच्छिन्न>T3-<<स्व-दार>T6-गमने>T6->K1 लिङा <<नरक-अभाव>T6-साधन>T6^त्वम्+ बोध्यते ।
  <<शाब्द-अनन्तर>T5-जातात्>T2 <<<ऋतु-काल>T6^ईन-गमन>K1-अभावे>T6 <<नरक-साधन>T6^त्व-बोधात्>T6 मानसात् <नियम-निर्वाहः>T6 ।
  पञ्च <पञ्च-नखान्>Bs6 भुञ्जीत इति <परिसंख्या-विधौ>K7 च <पञ्च-पदम्>K7+ <<<शशक-आदि>Bs6-पञ्च>K1-भिन्ने>T5, <धातु-पदम्>K7+ <भक्षण-अभावे>T6 च लाक्षणिकम्  ।
  तत्र च लिङा <<नरक-अभाव>T6-साधन>T6^त्वम्+ बोध्यते ।
  ततः <<<पञ्च-भिन्न>T5-<पञ्च-नख>Bs6->K1-भक्षणे>T6 <नरक-साधन>T6^त्वस्य मानसः+बोधः इति वर्णयन्ति ।
 
	<<<दुःख-विशेष>T6-अभाव>T6-रूपस्य>Bs6 <नरक-अभावस्य>T6 <इष्टत्व-आक्रान्त>T3^त्वात् <तद्-साधन>T6^त्वम्+ <लिङ्-अर्थः>T6 इति वर्णनम्+अनुशासनम्+अनुसरति+इति ज्ञेयम् ।
  कर्मणि <विहित-द्वितीयायाः>K1+ <आधेयत्व-अर्थ^क>Bs6^त्वम्+, तण्डुलान्+ओदनम्+ पचति इत्यत्र नाशकत्वस्य उत्पादकत्वस्य च <द्वितीया-अर्थ>T6^त्वम्+, दाने <कर्ण-समः>T6 इत्यत्र अभेदस्य <सप्तमी-अर्थ>T6^त्वम्+च <अनुशासन-अनुरोधि>U+इति व्युत्पादितम्+अस्माभिः षष्ठे तरङ्गे इति न+इह प्रतन्यते ।
 
	भट्टाचार्याः+च+इमे <शाब्दिक-कृते>T3 <<कर्मन्-कारक>K1-विभजने>T6 <न-स्वरसं>Tn मन्वानाः <प्रकार-अन्तरेण>Tm विभागम्+ कुर्वन्ति ।
  "निर्वर्त्यम्+च विकार्यम्+च प्राप्यम्+च+इति त्रिधा मतम् ।
 " इति <हरि-कारिका>T6 ।
  ग्रामम्+ गच्छति+<इति-आदौ>Bs6 <ग्राम-आदि^कम्>Bs6+ प्राप्यम्+ कर्म ।
  काष्ठम्+ भस्म करोति, सुवर्णम्+ कुण्डलम्+ करोति <इति-आदौ>Bs6 <<काष्ठ-सुवर्ण>Di-आदि^कम्>Bs6+ <प्रकृति-कर्म>T3 ।
  <<भस्म-कुण्डल>Di-आदि^कम्>Bs6+ <विकृति-कर्म>T3 ।
  <भस्मन्-आदि^कम्>Bs6+ <<<प्रकृति-कर्मन्>T3-वाचक>T6-पदस्य>K1 समभिव्याहारे विकार्यम्+इति, <समभिव्याहार-अभावे>T6 निर्वर्त्यम्+इति च व्यवह्रियते ।
 
		सती वा+<न-विद्यमाना>Tn वा प्रकृतिः परिणामिनी ।
 
		यस्य न+आश्रीयते तस्य निर्वर्त्यत्वम्+ प्रचक्षते॥ इति <हरि-उक्तेः>T6 ।
 
	एवम्+एव विकार्यम्+ कर्म, निर्वर्त्यम्+, विकार्यम्+इति च प्रधान्येन द्वेधा विभक्तम् ।
  <प्रकृति-कर्म>T3 च वक्तव्यम्+ पृथक् न+उक्तम् ।
  परन्तु <विकार्य-पदेन>K7 संगृहीतम् ।
 
		यत्+असत्+जायते सत्+वा जन्मना यत्+प्रकाशते ।
 
		तत्+निर्वर्त्यम्+, विकार्यम्+ तु कर्म द्वेधा व्यवस्थितम्॥
		<<<प्रकृति-उच्छेद>T6-संभूतम्>T3+ किञ्चित्+<काष्ठा-आदि>Bs6 भस्मवत् ।
 
		<<किञ्चिद्-<गुण-अन्तर>Tm->K1-उत्पत्त्या>T6 <सुवर्ण-आदि>Bs6 विकारवत्॥
इति <<कारिका-विवरण>T6-अवसरे>T6, "यद्यपि विकार्यम्+ द्वेधा, प्रकृतिः विकृतिः+च+इति+एव वक्तुम्+उचितम् ।
  तथापि <विकृति-द्वैविध्ये>T6 अवगते प्रकृतौ+अपि विकार्यत्वम्+ <ज्ञात-प्रायम्>A2+ भवति+इति+आशयेन तत्-अनुक्त्वा+एव <विकृति-कर्म>T6- विभजते- <प्रकृति-उच्छेद>T6+इति ।
  एतेन <<<<<क्रिया-निर्वाह>T6-भाव????>K1-प्रतियोगि>T6^ता-अवच्छेदक>T6-धर्म>K1^वत्^त्वम्+ <प्रकृति-कर्मन्>T3^त्वम्+इति ध्वनितम् ।
 ..........संभूतम्+इति ।
  <<<प्रकृति-नाश>T6-प्रयोज्य>T3-उत्पत्ति>K1मत्+इति+अर्थः ।
  इदम्+च भस्मवत्+इति+अन्वयि ।
  काष्ठात्+इति पृथक्+पदम् ।
  अन्यथा <<काष्ठ-सुवर्ण>Di-आदेः>Bs6  <तुरीयता-आपत्तेः>T6 ।
  भस्मवत्+इति ।
  <तद्-तौल्येन>T6 वर्तमानम्+अन्यत्+अपि <विकार-जातम्>T5+इति+अर्थः ।
  सादृश्यम्+च <<<प्रकृति-नाश>T6-प्रयोज्य>T3-उत्पत्ति>K1^मत्^त्वेन+एव ।
  एवम्+अग्रे+अपि ।
  तथा च <<<<<<प्रकृति-विकृति>Di-भाव>T6-आपन्न>T2-<काष्ठ-भस्मन्>Di->K1-आदि>Bs6- विकार्यम्+इति+अर्थः॥" इति वैयाकरणाः <हरिवल्लभ-भट्टाचार्याः>K1+ निरूपयन्ति ।
 
	अत्र पृथक् वक्तव्यस्य <प्रकृति-कर्मणः>T3 <विकार्य-पदेन>K1 संग्रहणम्+, विकार्यस्य+एव <<प्रकृति-कर्मन्>T3-असमभिव्याहारे>T6 <निर्वर्त्य-पदेन>K7 व्यवह्रियमाणस्य प्राधान्येन विभजनम्+च न स्वारसिकम्+इति मन्वानाः भट्टाचार्याः "कर्म <त्रि-विधम्>Bs6+, प्राप्यम्+ <<प्रकृति-विकृती>Di च  ।
 "इति विभज्य, <विकृति-कर्मणः>T6+ एव <<प्रकृति-असमभिव्याहारे>T6 पारिभाषिकम्+ निर्वर्त्यत्वम्+इति निरूपयन्ति॥  एवम्+, <<अपादान-प्रभेद>T6-निरूपणे>T6 <<<वैयाकरण-प्रदर्शित>T3-रीति>K1-वैलक्षण्यम्>T5+उपलभ्यते <व्युत्पत्ति-वादे>T6 ।
  <निर्दिष्ट-विषयम्>K1, <उपात्त-विषयम्>K1, <अपेक्षित-क्रियाम्>K1+इति <त्रि-विधम्>Bs6+अपादानम्+उक्तम्+ वाक्यपदीये ।
 
	विषयः --<अवधिता-निरूपकः>T6  ।
  यत्र <<अवधिता-निरूपक>T6-क्रिया>K1- <उच्चरित-शब्देन>K1 बोध्या तत्र+आद्यम्  ।
  यथा अश्वात् पतति इति  ।
  <<<धातु-अन्तर>Tm-अर्थ>T6-अङ्गम्>T6+ <स्व-अर्थम्>T6+ धातुः+आह तत्+<उपात्त-विषयम्>Bs6 ।
  यथा वलाहकात् विद्योतते विद्युत् इति ।
  अत्र द्योतनम्+ न <स-अवधि^कम्>BvS  ।
  <द्युति-धातुः>K7+लक्षणया <<निस्सरण-पूर्व^क>Bs6-द्योतने>K1 वर्तते ।
  निस्सरणस्य <विभाग-आत्मन्^कस्य>Bs6 <स-अवधि>BvS^त्वम्+ बोध्यम् ।
  यत्र क्रिया अपेक्षिता तत्र अन्त्यम् ।
  यथा कुतः+ भवान् ?  पाटलीपुत्रात् इति ।
  <अगमन-क्रियाम्>K7+अध्याहृत्य+अन्वयः इति प्रतिपादितम्+ वैयाकरणैः ॥
	भट्टाचार्याः+तु, उपात्तत्वम्+अध्याहृतत्त्वम् ।
  वलाहकात् विद्योतते विद्यत् इत्यत्र निस्सृत्य इति+<अध्याहृत-क्रिया>K1-अवधि>Bs6^त्वम्+ वलाहकस्य ।
  माथुराः स्रौघ्नेभ्यः आढ्यतराः इत्यत्र भवन्ति इति <क्रिया-अध्याहारः>T6 ।
  <आढ्यतरत्व-पर्यवसितायाम्>T7+ <<आढ्यतर-भवन>T6-क्रियायाम्>K7+ <<अवधि-भूत>K1-स्रौघ्नाम्>K1+अपादानता <<अपेक्षित-क्रिया>K1-आपादान>T6^ता  ।
  यद्यपि <उपात्त-विषये>K1+अपि <क्रिया-अध्याहारः>T6  ।
  तथापि यत्र <<अपादानता-निर्वाह>T6-अर्थम्>T4+एव <क्रिया-अध्याहारः>T6 तत्र+<उपात्त-विषय>Bs6^ता-, 
यत्र <<वाक्य-परिसमाप्ति>T6-अर्थम्>T4+<अध्याहृत-क्रियया>K1 <अपादानता-निर्वाहः>T6 तत्र+<अपेक्षित-क्रिय>Bs6^ता+इति वैलक्षण्यम्+इति निरूपयन्ति॥

	सिध्दान्तकौमुद्याम्+ तु मथुराः पाटलीपुत्रकेभ्यः आढ्यतराः इत्यत्र पञ्चमी "पञ्चमी विभक्ते" इति <सूत्र-उदाहरण>T6^तया प्रतिपादिता+इति ज्ञेयम्॥
	एते च <<दीधिति-कृत्>U-उक्तम्>T3+ <पर-समेवत>T7^त्वस्य <द्वितीया-अर्थ>T6^त्वम्+अनुमोदमानाः <द्वितीया-विचारे>T6 <<लकार-अर्थ>T6-विचारे>T6 च <<<प्रसक्त-<<तद्-तद्>K3-दोष>K1->K1-परिहार>T6-पूर्व^कम्>Bs6+ विभिन्नस्य <निष्कृष्ट-<शाब्द-बोधस्य>K1->K1 वर्णनेन <<शाब्द-विचार>T6-कुशल>T7^ताम्+ स्फुटीकुर्वन्ति ।
  नीलः+ घटः <इति-आदौ>Bs6 <विशेषण-विभक्तेः>T6 <साधुत्व-अर्थ>Bs6^ताम्+उपगम्य <<<अभेद-संसर्ग>T6^क>Bs6-बोधम्>T6+एव रोचयन्ते ।
  <राजन्-पुरुषः>T6 <इति-आदौ>Bs6 <प्राचीन-अभिमतम्>T6+ <<<<राजन्-सम्बन्धिन्>T6-अभिन्न>T3-पुरुष>K1-बोधम्>T6+एव <<<<<प्रतिबध्य-प्रतिबन्धक>Di-भाव>T6-लाघव>T6-आदि>Bs6-प्रदर्शनेन>T6 समर्थयन्ति ।
  <न-अभिहिते>Tn  कर्तरि  तृतीया इति+<<अनुशासन-विवरण>T6-अवसरे>T6 <<अनभिधान-पद>K7-अर्थम्>T6+ विमृश्य, <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया कर्तृत्वे विवक्षिते तृतीया इति निष्कर्षम्+अभिधाय,"<<<<यथा-श्रुत>A1-सूत्र>K1-अर्थ>T6-अनुरोधेन>T6 कर्तरि <लकार-<तृतीया-विभक्त्योः>K1->Di <शक्ति-वादिभिः>U वैयाकरणैः+अपि, <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया कर्तरि विवक्षिते तृतीया इति+एव <सूत्र-अर्थः>T6+ वाच्यः अन्यथा चैत्रेण पच्यते <इति-आदौ>Bs6 कर्तुः+अनभिधानस्य+<उक्त-क्रमेण>K1 <कर्तृत्व-अनभिधान>T6^वत् <<दुर्-वच>Tg^त्व-आपत्तेः>T6 ।
 " इति+उपसंहरन्ति ।
  अयम्+च निष्कर्षः <<<वैयाकरण-भूषण>T6-सार>T6-काशिकायाम्>T6+ प्रदर्शितः+अस्ति॥
	एवम्+, वैयाकरणाः+ अपि <<भट्टाचार्य-प्रदर्शित>T3-सरण्या>K1 <<शाब्द-बोध>K1-निष्कर्षम्>T6+ कुर्वन्ति ।
  <<लकार-अर्थ>T6-निर्णये>T6, <क्रिया-निष्ठम्>Bv+ वर्तमानत्वम्+ <प्रारब्ध-<न-परिसमाप्त>Tn->K3^त्वम्+इति <<भूषण-सार>T6--उक्तम्>T3+ विमृशन्तः <हरिवल्लभ-भट्टाचार्याः>K1, <<<<<<शब्द-प्रयोग>T6-अधिकरण>T6^त्व-उपलक्षित>T3-<<तद्-तद्>K3-<क्षण-दिन>Di->K1-आदि>Bs6-काले>T6 लटः <<तद्-आदि>Bs6-न्यायेन>K1 शक्तिः, <तद्-अर्थस्य>T6 कालस्य च क्रियायाम्+, <क्रिया-आरम्भात्>T6+पूर्वम्+ <<क्रिया-समाप्ति>T6-उत्तरम्>T5+ च पचति इति <प्रयोग-वारणाय>T6, <<<<स्व-वृत्ति>Bv-<प्राक्-अभाव>T6->K1-प्रतियोगि>T6^त्व-<<<<<<स्व-वृत्ति>Bv-ध्वंस>K1-प्रतियोगि>T6-प्रकृति>Bs6-क्रिया>K1-अनुयोगि^क>Bs6^त्वाभ्याम्>Di+ विशेषितेन <आधेयता-संबन्धेन>K7+अन्वयः इति <<व्युत्पत्ति-वाद>T6-अभिहिते>T3 पर्यवसानम्+ वर्णयन्ति ।
  परन्तु <<आख्यात-अर्थ>T6-कृतौ>K1 <न्याय-मते>T6 <काल-अन्वयात्>T3 <संबन्ध-मध्ये>T6 <<<प्रकृत-क्रिया>K1-कर्तृ>T6-निष्ठ>Bv^त्वम्+ प्रवेशितम्+ भट्टाचार्यैः ।
 <वैयाकरण-नये>T6 <<धातु-अर्थ>T6-क्रियायाम्>K1+ <काल-अन्वयात्>T3 <<प्रकृत-क्रिया>K1-अनुयोगि^क>Bs6^त्वम्+ प्रवेशितम्+ हरिवल्लभैः+इति बोध्यम् ।
  <दिश्-मात्रम्>Tm+इह दर्शितम् ।
  
	<<काल-उपनाम^क>Bs6-<हरिराम-महोदयाः>K7->K1 <<<सुप्-अर्थ>T6-निर्णय>T6-अवसाने>T6 <मूल-अनुक्तानि>T7 वाक्यानि+उद्धृत्य, <<स्वीय-सिद्धान्त>K1-विरोधेन>T6 <भट्टाचार्य-सरण्या>T6 तेषाम्+ <<शाब्द-विचार>T6-प्रचुरम्>T3+ विस्तृतम्+ सन्दर्भम्+ रचयामासुः॥
	घटः आकाशम्+ न पश्यति ।
  इति वाक्यस्य प्रमाणिकत्वेन <लोक-अभिमतस्य>T6 कथम्+अपि <प्रमा-जनक>T6^त्वम्+ न युज्यते इति भट्टाचार्याणाम्+ निरूपणम्+ कस्य वा न विस्मयम्+आदधाति॥
	<<पद-वृत्ति>T6-निरूपणाय>T6 <शक्ति-वादः>T6+ निर्मितः स्वातन्त्र्येण ।
  <<काण्ड-त्रय>T6-आत्म^के>Bs6 तस्मिन् प्रथमे काण्डे, <<<मीमांसक-मत>T6-निरास>T6-पूर्व^कम्>Bs6+ <शक्ति-स्वरूपम्>T6+ निरूप्य <तद्-ज्ञानस्य>T6 कारणता विचारिता ।
  <<<आकाश-पुष्पवत्>Di-पद>K7-आदीनाम्>Bs6+ केषाञ्चित् शब्दानाम्+ <अर्थ-विशेषः>T6+ निर्धारितः द्वितीये ।
  मीमांसकानाम्+<<अवान्तर-मत>K1-भेदेन>T6 <<<जाति-शक्ति>T7-वाद>K7-स्वरूपम्>T6+ तस्य दूषणम्+च <विशद^ई-कृतम्>K1+ तृतीये <परिशिष्ट-काण्डे>K1 ।
  पदम्+ गाम्+ वक्ति, गौः उच्यते, इति <<<<वाक्य-अधीन>T6-<शाब्द-बोध>K1->K1-निरूपणेन>T6 <शक्ति-वादस्य>T6+उपक्रमः तेषाम्+ <<शाब्द-विचार>T6-कुतूहलि>T7^ताम्+ व्यनक्ति ।
  <<स-व्यभिचार>BvS-प्रकरणे>T6, <<<साध्य-संशय>T6-जनक>T6-<<कोटि-द्वय>T6-उपस्थापक>K1->K1+<इति-आदि^कात्>Bs6 <मणि-वाक्यात्>T6 <<<<साध्य-संशय>T6-जनक>T6-<<कोटि-द्वय>T6-उपस्थिति>T6>K1-जनक>T6+<इति-आदेः>Bs6 <<दीधिति-उक्त>T7-अर्थस्य>K1 <लाभ-प्रकारः>T6 <<शाब्द-विचार>T6-पद्धत्या>T6 निरूपितः+ भट्टाचार्यैः ।
  <दीधिति-व्याख्याने>T6 <अनुमान-खण्डे>T6 न कोऽपि भागः+अस्ति, यः <<<शाब्द-बोध>K1-विचार>T6-विरहितः>T3 ।
 
	किम्+ बहुना  ।
  स्वातन्त्र्येण निर्मितस्य <मुक्ति-वादस्य>K7+अवसाने वा <<शब्द-अर्थ>T6-अन्वयम्>T3+<असाधारण-रीत्या>K1 निरूपयन्ति ।
  वा शब्दस्य <अन्यतर-अर्थ^क>Bs6^त्वे, व्रीहिभिः यवैः+वा यजते इत्यत्र <<<<यव-व्रीहि>Di-उभय>K7-करण^क>Bs6-यागात्>K1+<<न-दृष्ट>Tn-आपत्तिः>T6+<न-परिहारर्या>Tn ।
  <<उभय-करण^क>Bs6-यागस्य>K1+अपि <<अन्यतर-करण^क>K1^त्व-<न-अपायात्>Tn->T6 ।
  अतः <वा-पदस्य>K7 <<अभाव-अर्थ^क>Bs6^ताम्+, <<तृतीया-अन्त>Bv-अर्थस्य>T6 <वार-द्वयम्>T6+अन्वयम्+च स्वीकृत्य, <<<व्रीहि-करण>T6^कत्व-अभाव>T6-विशिष्टे>T3 यागे <यव-करण^क>Bs6^त्वस्य, <<<यव-करण^क>Bs6^त्व-अभाव>T6-विशिष्टे>T3 यागे <व्रीहि-करण>Bs6^त्वस्य च+अन्वयम्+उपगम्य, <शास्र-कारैः>U सामान्यतः+ व्यवह्रियमाणस्य <विकल्प-स्थले>T6> <<पक्ष-अन्तर>Tm-प्रतिक्षेपक>T6^त्वस्य निर्वाहः <रमणीय-सरण्या>K1 कृतः इति ज्ञेयम् ।
 
	एतावता <गदाधर-भट्टाचार्याणाम्>K7+ <<शाब्द-निरूपण>T6-पद्धतिः>T6 किञ्चित्+इव चिन्तिता॥
	<सर्व-दार्शनिकैः>K1+आदृतस्य <व्युत्पत्ति-वादस्य>T6, <रामरुद्र-भट्टाचार्यैः>K7 <रमणीय-व्याख्या>K1 <<<तृतीया-विचार>T6-उपक्रम>T6-पर्यन्ता>A2 मुद्रिता लभ्यते  ।
  <<मिथिला-मण्डल>T6-मण्डनायमानैः>T6 <बच्चा-झा>K1 इति विश्रुतैः <<सर्व-तन्त्र>K1-स्वतन्त्रैः>T7 <धर्मदत्त-सूरिभिः>K7 विरचितम्+, <<<<<<<न्यायकौस्तुभ-आदि>Bs6-<प्रौढ-ग्रन्थ>K1->K1-उक्त>T7-अर्थ>K1-साधुत्व>T6-आदि>Bs6-विमर्शकम्>T6+ <<<<<<भाट्टरहस्य-लघुमञ्जूषा>Di-आदि>Bs6-ग्रन्थ>K1-उदीरित>T3-दूषण>K1-परिहारेण>T6 <<नैयायिक-सिद्धान्त>T6-व्यवस्थापकम्>T6+ <<स्वतन्त्र-विचार>K1-जटिलम्>T3+ <<<<<प्रौढ-पण्डित>K1-एक>K1-वेद्य>T3-तत्त्व>K1-अर्थम्>Bs7+ <<<<गूढ-अर्थ>K1-तत्त्व>T6-आलोक>Bv-अभिधानम्>Bs6+ व्याख्यानम्+ चकास्ति ।
  <तद्-अनुसारिणी>U <प्रकाश-आख्या>Bs6 व्याख्या मैथिलैः <जानकीनाथ-शर्मभिः>K1+निर्मिता ।
  <वैयाकरण-मूर्धन्यैः>T6 <जयदेव-मिश्रैः>K1+कृता जया नाम्नी टीका+<न-संपूर्णा>Tn+आस्ते ।
 
	<<व्युत्पत्ति-वाद>T6-<आद्य-भागस्य>K1->T6, <कृष्ण-भट्टैः>K1+<<<साहजी-पुर>K7-अभिजन>Bs6-<<अश्वत्थ-नारायण>Tm-शास्रिभिः>K1->K1, <<न-अन्तर>Bsmn-आचार्यैः>K1 <देशिक-आचार्यैः>K7+च
विरचितानि व्याख्यानानि, <<<काल-सीमन्>Di-आदि>Bs6-विचारम्>T6+, <<हेतु-तृतीया>T7-विचारम्>T6+, <<धातु-अर्थ>T6-विचारम्>T6+, <<<पौष-पद>K7-अर्थ>T6-विचारम्>T6+ च+अधिकृत्य तैः+तैः <विद्वत्-विनिर्मितानि>T3 <क्रोड-पत्राणि>Tm च विलसन्ति ।
  <अन्तिम-भागस्य>K1 <<लकार-अर्थ>T6-विचारस्य>T6 <<<साहजी-पुर>K7-अभिजन>Bs6-<सुब्रह्मण्य-शास्त्रि>K1->K1-रचितम्>T3+ <विवरण-अभिधम्>Bs6+ व्याख्यानम्+ <अण्णामलै-<<विश्व-विद्या>K1-आलये>T6->K7 मुद्रापितम्+आस्ते ।
  <बाल-बोधाय>T6 निर्मिता अतिविस्तृता <समग्र-भागानाम्>K1+ व्याख्या <आदर्श-नाम्नी>Bs6 मुद्राप्य प्रकाशिता वर्तते  ।
  परन्तु ततः+ <<मूल-अर्थ>T6-अवगतिः>T6+न भवति+इति बहवः+ मन्यते ।
  <शक्ति-वादस्य>T6 <<<कृष्ण-भट्ट>K1^ईय-माधवीय-हरिनाथीय-आदर्श>Di-आदिषु>Bs6 व्याख्यानेषु, हरिनाथीयम्+ <शाब्द-बोधे>K1 व्युत्पन्नानाम्+अपि <<अतिशयित-व्युत्पत्ति>K1-आधायकम्>T6+ विराजते॥
	<<श्री-<महत्-देव>K1-पुणतामकर>K1->Tm-महोदयैः>K1+निर्मिताः <न्याय-कौस्तुभः>T6 <<खण्ड-चतुष्टय>T6-आत्मन्^कः>Bs6 ।
  तत्र <शब्द-खण्डः>K7 <<शाब्द-बोध>K1-उपयोगिन्>T6-विचार>K1-बहुलः>T3 समुल्लसति ।
  तत्र+अभिहितम्+ <प्रमेय-जातम्>T6+उद्धृतम्+ <<<गूढ-अर्थ>K1-तत्त्व>T6-आलोके>Bv ।
  सः+ न मुद्रितः <प्रत्यक्ष-खण्ड>K7^मात्रम्+ मुद्रापितम्+ वर्तते ।
 
	मैथिलाः <<फणदह-वंश>K7-उद्भवाः>Bv <<<न-एक>Tn-ग्रन्थ>K1-निर्मातारः>T6 <गोकुलनाथ-उपाध्यायाः>K7 <स्वीय-कारिकाभिः>K1 संगृहीतम्+अर्थम्+ विशदीकुर्वन्तम्+ <<<<पद-वाक्य>Di-रत्न>K6-आकर>T6-अभिधम्>Bs6+ <<शाब्द-बोध>K1-ग्रन्थम्>T6+ रचयामासुः ।
 
	<पद-स्वरूपम्>T6+, <<<तद्-ज्ञान>T6-उत्पत्ति>T6-प्रकारम्>T6+, पदस्य+अर्थे संकेतस्य+एव+अभिधात्वम्+, <संकेत-ज्ञानस्य>T6 कारणत्वम्+च व्युत्पाद्य, <स-उदाहरणम्>BvS+ <भेद-अन्वयम्>T3+<अभेद-अन्वयम्>T3+च प्रदर्श्य, <वैयाकरण-संमतः>T6 <स्फोट-वादः>T6+ निरस्तः ।
  ततः <प्रथमा-आदीनाम्>Bs6+ विभक्तीनाम्+अर्थम्+<निरूपण-पूर्व^कम्>Bs6+ <शाब्द-बोधम्>K1+उपवर्ण्य, ग्रन्थः+अयम्+ समाप्तिम्+ नीतः ।
  
	ग्रन्थे+अस्मिन् <<<व्युत्पत्ति-वाद>T6-<<शब्द-शक्ति>T6-प्रकाशिका>T6->Di-आदिभिः>Bs6+<न-अवगता>Tn बहवः+अर्थाः+ विवेचिताः ।
  <<<सुप्-अर्थ>T6-निरूपण>T6-अवसरे>T6 शाब्दिकानाम्+ मीमांसकानाम्+ नैयायिकानाम्+च+<आशय-भेदः>T6 <स-परिकरम्>BvS+ निरूप्यते ।
  <<स्थाली-पुलाक>T6-न्यायेन>T6 तत्+उक्तम्+ किञ्चित्+चिन्तयामः ।
  <<क्रिया-विशेषण>T6-स्थले>T6 <वैयाकरण-अभिमताम्>T6+ <स्तोक-आदेः>Bs6 <कर्मन्-संज्ञाम्>K7+ सुखम्+आस्ते इति कर्मणि <लकार-आपत्त्या>T6 दूषयित्वा, "ततः+अन्यत्र+अपि दृश्यते इति वार्तिकात् <<क्रिया-विशेषण>T6-पदात्>K7 <द्वितीया-विभक्तिम्>K7+एव व्यवस्थापयन्ति ।
  
		प्रायेण <क्लीब-लिङ्गम्>K1+ यद् <धातु-अर्थस्य>T6 विशेषणम् ।
 
		आनुशासनिकी तत्र द्वितीया+अन्यत्र दर्शनात्॥
इति तदीया कारिका ।
  इयम्+ रीतिः <<भाट्ट-रहस्य>T6-अनुसारिणी>U ।
  
	चैत्रः चैत्रम्+ गच्छति  इति <प्रयोग-वारणाय>T6 <<<धातु-अर्थ>T6-फल>K1-अन्वयिनः>T7 आधेयत्वस्य+एव, <व्यापार-अन्वयिनः>T7 <भेद-पर्यवसितस्य>T7 <पर-समवेत>T7^त्वस्य <द्वितीया-अर्थ>T6^त्वम्+ नैयायिकाः+ वदन्ति ।
  तत्र <द्वितीया-आपत्तौ>T6 <कर्मन्-संज्ञा>K7+एव प्रयोजिका ।
  <<संज्ञा-द्वय>T6-समावेशः>T6+ न, "<आ-कडारात्>A1+एका संज्ञा" इति+अनुशासनात् ।
  परत्वात् <कर्तृ-संज्ञया>K7 बाधात् चैत्रम्+ गच्छति+इति <द्वितीया-आपत्तेः>T6+असंभवात् <पर-समवेत>T7^त्वस्य <द्वितीया-अर्थ>T6^त्वम्+ न+आवश्यकम्+इति शाब्दिकानाम्+ दूषणम्+ जागर्ति ।
  तस्य परिहारः+अभ्यधायि, भूमिम्+ प्रयाति विहगः+ विजहाति महीरुहम् ।
 
		न तु स्वम्+इति निर्देशे भेदः+ एव निषिध्यते॥ इति  ।
  ।
 
<धातु-अर्थस्य>T6 <मुख्य-विशेष्य>K1^तया भाने प्रमाणतया <शाब्दिक-उपन्यस्तयोः>T3 "<भाव-प्रधानम्>Bs6+आख्यातम्" इति <निरुक्त-स्मृतेः>T6 <<<नैयायिक-संमत>T6-अर्थ>K1-विशेषः>T6,
		<भाव-प्रधानम्>K1+आख्यातम्+इति <निर्वचन-स्मृतेः>T6 ।
 
		<आख्यात-अर्थेषु>T6 भावस्य प्राधान्यम्+अनुशिष्यते ।
  ।
 
इति कारिकया विशिदीकृतः ।
 
		प्रयाति पुरुषः+तस्य पादयोः+अभिवादय ।
 
		<इति-आदौ>Bs6 <<प्रथमा-अन्त>Bv-अर्थः>K1 प्राधान्यात्+मृश्यते तदा ।
  ।
 
इति कारिकया <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <<मुख्य-विशेष्य>K1^ता-गमकम्>T6+अपि+उक्तम् ।
  भू सत्तायाम्, पचति - पाकम्+ करोति, पचति+इति पाकम्+ करोति+इति+अर्थः <<इति-आदि>Bs6-वाक्यानाम्>K1+ <<शाब्द-बोध>K1-वर्णनम्>T6+<इतर-<न-परामृष्टम्>Tn->T3+ विजयते ।
  <<रसन-विद्या>K7-विदः>U रसिकाः इति च आलंकारिकान्, दार्शनिकाः+इति नैयायिकान्+च व्यवहरन्ति ।
  प्रौढस्य+अस्य <<<पद-वाक्य>Di-रत्न>K6-आकरस्य>T6 <भाव-अवबोधे>T6, न्याये इव व्याकरणे+अपि <व्युत्पत्ति-अतिशयः>T6+अपेक्ष्यते ।
 
	<गोकुलनाथ-उपाध्यायानाम्>K7+अन्तेवासिनः मैथिलाः <गिरिधर-उपाध्यायाः>K7 <<<<<तद्-तद्>K3-<सूत्र-वार्तिक>Di->K1-अर्थ>T6-निरूपण>T6-पूर्व^कम्>Bs6+ सप्तानाम्+ विभक्तीनाम्+<<अर्थ-विशेष>T6-निर्धारकम्>T6+ <<<विभक्ति-अर्थ>T6-निर्णय>Bv-अभिधानम्>Bs6+ <बोध-ग्रन्थम्>T6+ प्राणैषुः ।
  तत्र <विभक्ति-अर्थम्>T6+ <<कारक-<न-कारक>Tn->Di-भेदेन>T6 विभज्य कारकत्वम्+, विभक्तित्वम्+, प्रत्ययत्वम्+च <<<पक्ष-अन्तर>Tm-प्रतिक्षेप>T6-पुरस्सरम्>Bs6+ <<सत्-असत्>Di-प्रयोजनम्>K1+ परिष्कृत्य, <प्रथमा-आदीनाम्>Bs6+ सप्तानाम्+ विभक्तीनाम्+अर्थाः+ निर्णीताः ।
  आदौ <<<कारक-विभक्ति>T6-अर्थ>T6-निर्णयः>T6 ततः <<<<कारक-इतर>T5-विभक्ति>K1-अर्थ>T6-निर्णयः>T6 इति क्रमः समवलम्बितः ।
  
	एते विचारे, <<<<पद-वाक्य>Di-रत्न>K6-आकर>T6-आरूढम्>T2+ विचारम्+ साकल्येन+अनुवदन्ति ।
  "<<<पद-वाक्य>Di-रत्न>K6-आकरे>T6 <अस्मद्-<गुरु-चरणाः>T6->T6 ।
  इति च <तद्-मतम्>T6+ निर्दिशन्ति ।
  ततः युक्त्या <तद्-मतम्>T6+ महीकुर्वन्ति ।
  <काशिका-वृत्तिम्>K7+अनुसृत्य सर्वाणि <पाणिनि-सूत्राणि>T6 वार्तिकानि च+आनुपूर्व्येण विवृतानि ।
  <तद्-उक्तानाम्>T7+  सर्वेषाम्+<उदाहरण-वाक्यानाम्>T6+ <शाब्द-बोधः>K1+ वर्णितः ।
  न+अन्यस्मिन् प्रौढे नैयायिकानाम्+ <बोध-ग्रन्थे>K1+एतावताम्+ वाक्यानाम्+ <बोध-वर्णनम्>T6+, <<अनुशासन-अर्थ>T6-वर्णनम्>T6+च लक्ष्यते ।
 
	एतेषाम्+ <<<शाब्द-बोध>K1-वर्णन>T6-सरणिः>T6 <<गदाधर-भट्टाचार्य>K7-सरणेः>T6+विलक्षणा ।
 क्वचित् "क्वचित् " इति <भट्ट-आचार्यान्>K1 निर्दिशन्ति ।
  "<<भी-त्रा>Di-अर्थानाम्>Bv+ <भय-हेतुः>T6" इति <<<सूत्र-अर्थ>T6-वर्णन>T6-प्रस्तावे>T6 <कण्ठ-उक्त्या>T6 <<<गौड-शब्द>K7-निर्देश>T6-पूर्व^कम्>Bs6+ <<व्युत्पत्ति-वाद>T6-ग्रन्थम्>K7+अनूद्य दूषयन्ति ।
 
	स्तोकम्+ पचति इत्यत्र <<स्व-<गुरु-चरण>T6->T6-मार्गेण>T6+आदौ, ततः+अन्यत्र+अपि दृश्यते इति+<अनुशासन-सिद्धाम्>T3+ द्वितीयाम्+ वर्णयन्ति ।
 
ततः चैत्रम्+ यावत्+शीतम्+ भवति, <पुरुष-आराधनम्>T6+ऋते, <इति-आदि^कम्>Bs6+ <<निरुक्त-अनुशासन>K1-उदाहरण>T6^तया प्रतिपाद्य "<क्रिया-विशेषणानाम्>T6+ कर्मत्वम्+ <नपुंसक-लिङ्ग>K1^त्वम्+च इति परिभाषणात् स्तोकम्+ पचति+<इति-आदौ>Bs6 द्वितीया ।
  ....न च <क्रिया-विशेषणस्य>T6 कर्मत्वे <<कर्मन्-लकार>T6-आपत्त्या>T6 स्तोकः पच्यते इति प्रयोगः स्यात्+इति वाच्यम् ।
  यतः अनुशासनेन <<<क्रिया-विशेषण>T6-वाचि>U-प्रातिपदिकानाम्>K1+ <<<कर्मत्व-वाचि>T6-द्वितीया>K1-प्रकृति>T6^त्वम्+ प्रत्याय्यते ।
 " इति निरूपयन्ति ।
  <<तद्-विचार>T6-अवसाने>T6 च "तस्मात् <दर्शित-परिभाषणात्>T6 <<<<<फल-व्यापार>Di-उभय>T6-विशेषण>T6-वाचि>U-पदात्>K1 द्वितीया+एव साधुः ।
 " इति निर्धारयन्ति ।
 
	दार्शिनिकानाम्+ <<घटकत्व-व्यापकत्व-वाचकत्व>Di-आदीनाम्>Bs6+ <<सप्तमी-अर्थ>T6^ता-वर्णनम्>T6+ <अनुशासन-अनुरोधि>U+एव+इति निर्वहन्ति ।
  <गुण-अन्य>T5^त्वे सति सत्त्वात्+इत्यत्र <<सति-सप्तमी>Tm-स्थले>T6 "यस्य च भावेन <भाव-लक्षणम्>T6 "इति सूत्रेण सप्तमीम्+उपपाद्य-, <सामानाधिकरण्य-लाभः>T6+विशदीकृतः ।
  परन्तु <<तद्-सूत्र>K1-अर्थस्य>T6,<अन्वय-बोधस्य>T6 च <वर्णन-सरणिः>T6 <भट्टाचार्य-सरणेः>T6+विलक्षणा ।
  सूत्रे <भाव-लक्षणम्>T6+इत्यत्र भावः, स्वभावः, स्वरूपम्+इति यावत् ।
  स्वरूपस्य लक्षणम्+विशिष्टतया ज्ञापनम्+इत्यपि <सूत्र-अर्थः>T6 ।
  <गुण-अन्य>T5^त्वे सति सत्त्वात्+इत्यत्र <<गुण-अन्य>T3^त्व-सामानाधिकरण्येन>T6 विशेषणेन विशिष्टतया सत्तायाः+ ज्ञापनम्+इति सप्तमी साधुः ।
  <<शतृ-अन्त>Bv-<अस-धातु>K7->K1-अर्थस्य>T6 <<<<वर्तमान-काल>K1-वृत्ति>Bv-सत्ता>K1-विशिष्टस्य>T3 तादात्म्येन <गुण-अन्य>T5^त्वे, तस्य <सप्तमी-अर्थे>T6 <अधिकरण-वृत्ति>Bv-त्वे, तस्य च सत्त्वे इति निरूपयन्ति ।
  
	सर्वथा+अपि <शाब्द-बोधे>K1 व्युत्पत्सुभिः व्युत्पन्नैः+च विमर्शनीयः+अयम्+ प्रौढः+ <<विभक्ति-अर्थ>T6-निर्णयः>T6॥

	<<<<सिद्धान्त-मुक्ता>K6-आवली>T6-प्रभा>T6-काराणाम्>U+ <श्री-<रायनरसिंह-शास्रिणाम्>K1->Tm+अन्तेवासिनः <श्री-<पट्टाभिराम-शास्रिणः>K1->Tm <<<<इतर-<न-परिशीलित>Tn->T3-अर्थ>K1-विशेष>T6-निरूपणेन>T6 <<शाब्द-बोध>K1-वर्णनेन>T6 च विपश्चिताम्+ <<बहुमान-पात्र>T6-भूताः>K1 <<दक्षिण-देशम्>K1+अलमकार्षुः ।
  तैः+विरचितः <<<स्व-कृत>T3-टीका>K1-उपेतः>T3 <कारिका-आत्मन्^कः>Bs6 <<त्रिंशत्-श्लोकी>Ds-अभिधानः>Bs6+ <बोध-ग्रन्थः>K1+ विलसति ।
  <पाठ-अवसरे>T6 येषाम्+ शब्दानाम्+<अर्थ-विशेषान्>T6 वाचा विवरीतुम्+<न-शक्नुवन्तः>Tn+ विद्वांसः अभिनयेन निरूपयन्ति, तेषाम्+, न च वाच्यम्, यदि तदा, ननु, चेत्, <इति-आकार^कम्>Bs6+, परन्तु, मध्ये <इति-आदीनाम्>Bs6+<अर्थ-विशेषम्>T6+ निष्कृष्य, <<<तद्-तद्>K3-पद>K1-घटितानि>T3 <<<सिद्धान्त-मुक्ता>K6-आवली>T6-वाक्यानि>T6+एव प्रायः उदाहरणानि कृत्वा, <<स-आक्षेप>BvS-निरासम्>K1+ <<<<व्युत्पत्ति-विशेष>T6-आदि>Bs6-प्रदर्शन>T6-पूर्व^कम्>Bs6+ <<शाब्द-बोध>K1-वर्णनम्>T6+अकारि तत्र निबन्धे ।
  तत्र+अयाम्+आदिमः श्लोकः--
**********************************************************page 9
       <<स्व-अनुभूति>T6-<एक-शरणाः>K1->Bs6 विषयाः <पूर्व-पक्षाणाम्>K1 ।

      उच्यते तत्र तत्र+अर्थाः श्लोकैः+<द्वा-त्रिंशता>Tm मया ।
।
 इति ।
।

     '<<निर्धारशण-विभक्ति>T6-अर्थः>T6 <<मध्ये-शब्द>K7-अर्थः>T6+ इष्यते ।
'  इति+उक्त्वा-, <<<गदाधर-भट्टाचार्य>K7-सरणि>T6-वैलक्षण्येन>T5, भेदः अभेदः+च <<निर्धारण-विभक्ति>T6-अर्थः>T6 इति व्यवस्थापितम्+ वर्तते ।
 एतदीयेषु <<<मुक्तावली-व्याख्यान>T6-आदि>Bs6-ग्रन्थेषु>K1 <शाब्द-सरणिः>K1 <पूर्व-<न-अधिगता>Tn->S <<<विद्वस्-जन>K1-हृदय>T6-हारिणी>U च विलसति ।
।

            एतावता <<न्याय-दर्शन>T6-अनुबन्धिनः>U <बोध-ग्रन्थः>K1 <यथा-मति>A1 किञ्चित्+इव चिन्तिताः ।
।

      <नव्य-मीमांसकाः>K1 <श्री-<खण्डदेव-मिश्राः>K1->Tm <<नव्य-नैयायिक>K1-पद्धतिम्>T6+अनुसृत्य <<<<वैयाकरण-नैयायिक>Di-मत>T6-निरास>T6-पूर्व^कम्>Bs6+ <<स्व-मत>T6-सिद्धाम्>T3+ <शाब्द-सरणिम्>K1+ परिष्कृताम्+ चक्रुः <<<भाट्ट-रहस्य>T6-अभिध>Bs6-निबन्धस्य>K1 रचनेन ।
    
         निबन्धे तस्मिन् <शास्त्र-प्रमेयस्य>T6 धर्मस्य <<<वेद-बोधित>T3-<इष्ट-साधन>T6^ता^क>Bs6^त्वम्+ लक्षणम्+ निरूप्य, वेदेन+<<<<<इष्ट-साधन>T6^ता-बोधन>T6-प्रकार>T6-प्रतिपादन>T6-मुखेन>T6 <नैयायिक-मतम्>T6+ <लिङ्-अर्थम्>T6+ <स-परिकरम्>BvS+ दूषयित्वा, <स्व-मतेन>T6 च तम्+ निर्धार्य, <<प्रथमा-अन्त>Bv-अर्थः>K1 <शाब्द-बोधे>K1 <मुख्य-विशेष्य>K1^तया भासते इति <नैयायिक-पक्षम्>T6+ निराकृत्य, <<<आख्यात-अर्थ>T6-भावनायाः>K1+ <मुख्य-विशेष्य>K1^त्वम्+ व्यवस्थापितम् ।
 ततः <लकार-अर्थानाम्>T6+ <धातु-अर्थस्य>T6 च भावनायाम्+अन्वयम्+ व्यवस्थाप्य, <<प्रथमा-आदि>Bs6-<सुप्-विभक्तीनाम्>K1->K1+<अर्थ-विचारेण>T6 <भाट्टरहस्य-ग्रन्थः>K7 समाप्तिम्+ नीतः ।
 <<<लिङ्-अर्थ>T6-<सुप्-अर्थ>T6->Di-आदीनाम्>Bs6+ <<भावना-अन्वय>T7-व्यसनि>T6^तया <<परम्परा-संबन्ध>T7-अवगाहिनम्>U+एव <शाब्द-बोधम्>K1+ वर्णयन्ति ।
 <परम्परा-संबन्धः>T7 संबन्धत्वेन <शाब्द-बोधे>K1 भासते ।
 <<संसर्ग-विशेष>T6-लाभः>T6+तु <प्रमाण- अन्तरेण>Tm इति प्रतिपादयन्ति ।

                 
                            यजेत <स्वर्ग-कामः>Bv <इति-आदौ>Bs6 <लिङ्-अर्थः>T6 व्यापारः (प्रवर्तना) <<<प्रवृत्ति-<प्राक्-काल>K1^ईन>T5-<<<<<<<तद्-तद्>K3-<लिङ्-आदि>Bs6->K1-जन्य>T3-<स्व-ज्ञान>T6->K1-प्रयोज्य>T3-<इष्ट-साधन>T6^त्व-अनुमिति>T6->K1->K1-प्रयोजक>T6^त्वेन  (तत्त्वेन+<न-उपस्थितेन>Tn) संबन्धेन भावनायाम्+अन्वेति ।
 न कलञ्जम्+ भक्षयेत्+इत्यत्र च <लिङ्-अर्थः>T6 <<<<<<<<<स्व-विषय>Bs6-ज्ञान>T6-विशेष>T6-जन्य>T3-अनुमिति>K1-प्रयोज्य>T3-अभाव>K1-प्रतियोगि>T6^त्व-संबन्धेन>K7 भावनायाम्+अन्वेति ।
 <<शाब्द-बोध>K1-<अनन्तर-काल>K1^इकः->T6 <<संसर्ग-विशेष>T6-बोधः>T6 <<प्रमाण-अन्तर>Tm-अधीनः>T6 ।
 <<<न-खण्ड>Bsmn-स्वीकार>K1-व्यसनिनः>Bs6 एते <प्रत्ययत्व-आदि^कम्>Bs6+इव <<कर्मत्व-कर्तृत्व-करणत्व>Di-आदि^कम्>Bs6+ सर्वम्+अखण्डम्+अभ्युपगच्छन्ति ।
 <<<<<<पर-समवेत>T7-क्रिया>K1-जन्य>T3-फल>K1-शालिन्>U^त्व-<सम-नियतम्>K3->T3+<न-खण्डम्>Bsmn+ कर्मत्वम्+ मन्यन्ते ।
 ग्रामम्+ गच्छति+<इति-आदौ>Bs6 <<द्वितीया-अर्थ>T6-संख्यायाः>K1  सामानधिकरण्येन <परम्परा-संबन्धेन>T7 <द्वितीया-अर्थे>T4 कर्मत्वे अन्वयः, न तु <साक्षात्-सम्बन्धेन>S <<प्रकृति-अर्थे>T6 ।
 <धातु-अर्थः>T6+अपि <<अनुगत-प्रतीति>K1-सिद्धम्>T3+ <पाकत्व-आदि^कम्>Bs6+<<न-खण्ड>Bsmn-धर्मः>K1+ एव ।
 <<<सुप्-अर्थ>T6-कर्मत्व>K1-आदि^कम्>Bs6+ <<<<<स्व-निरूपक>T6-<धातु-अर्थ>T6->K1-करण^क>Bs6^त्व-आदि>Bs6-<परम्परा-संबन्धेन>K7->K1 भावनायाम्+एव+अन्वेति, न तु <निरूपकता-संबन्धेन>K7  (<साक्षात्-सम्बन्धेन>S) <धातु-अर्थे>T6 ।
 <धातु-अर्थः>T6 <<<कर्मत्व-करणत्व>Di-अन्यतर>T7-सम्बन्धेन>K7 तत्र+एव+अन्वेति ।
 चैत्रः काष्ठैः स्थाल्याम्+ओदनम्+ पचति इत्यत्र <धातु-अर्थः>T6 <<<<तद्-तद्>K3-विभक्ति>K1-अर्थ>T6-भावनयोः>K1 संसर्गेषु घटकतया विशेषणतया च भासते ।
 <एतादृश-कल्पनायाम्>K1+ मूलम्+ तु <<<प्रातिपदिक-अर्थ>T6-प्रकार^क>Bs6-<अन्वय-बोधम्>T6->K1+ प्रति <<सुप्-जन्य>T3-उपस्थितिः>T6 कारणम्+, <<<<<<<<लिङ्ग-संख्या>Di-व्यतिरिक्त>T5-<<प्रातिपदिक-अर्थ>T6-व्यतिरिक्त>T5->K3-अर्थ>K1-प्रकार>Bs6-<अन्वय-बोधम्>T6->K1+ प्रति <<<आख्यात-जन्य>T3-<भावना-उपस्थितिः>T6->K1 कारणम्+इति च <<कार्य-कारण>Di-भाव>T6-कल्पना>T6-लाघवम्>T6+एव ।


<<प्रकृति-प्रत्ययौ>Di सह+अर्थम्+ ब्रूतः, तयोः+तु प्रत्ययः प्राधान्येन इति वचनात् <<धातु-अर्थ>T6-विशेष्य>T6^तया आख्यातया सिद्धः ।
 
<काल-आदीनाम्>Bs6+<न-एकेषाम्>Tn+ <आख्यात-अर्थानाम्>T6+ मध्ये कस्य विशेष्यत्वम्+ कस्य विशेषणत्वम्+इति+अपेक्षायाम्+, <भाव-प्रधानम्>K1+आख्यातम्,
इति स्मृतिः <<<भावना-अतिरिक्त>T5-<आख्यात-अर्थम्>T6->K1+ प्रति भावनायाः प्राधान्यम्+ नियमयति ।
  <<क्रिया-विशेषण>T6-पदात्>K1 "ततः+अन्यत्र+अपि दृश्यते" इति+अनुशासनेन <द्वितीया-मात्रम्>Bv, न तु तत्र <कर्मन्-संज्ञा>K7, कर्मणि <लकार-आपत्तेः>T6 ।
  <कृति-शक्तस्य>T7+अपि आख्यातस्य आनुशासनिकी कर्तरि <निरूढ-लक्षणा>K1, <इति-आदि^कम्>Bs6+असाधारणम्+ <प्रमेय-जातम्>T6+ व्युत्पादयन्ति <भाट्ट-रहस्ये>T6 <श्री-<खण्डदेव-मिश्राः>K1->Tm॥
<<<<अद्वैत-शास्त्र>T6-व्यवस्थापन>T6-लब्ध>T3-वर्णानाम्>Bs6+ <श्री-<रङ्गोजि-भट्टानाम्>K1->Tm+ <तनू-जाः>U <श्री-<कौण्ड-भट्टाः>K1->Tm, <शब्द-कौस्तुभे>T6 निर्णीतान् <वैयाकरण-सिद्धान्तान्>T6 संक्षेपेण प्रतिपादयन्तीनाम्+ <<<श्री-भट्टोजिदीक्षित>Tm-विरचित>T3-कारिकाणाम्>K1+ <व्याख्यान-रूपे>Bs6 विस्तृते <<वैयाकरण-भूषण>T6-अभिधाने>Bs6 <<<तद्-सार>T6-संग्रह>T6-आत्मन्^के>Bs6 <<भूषण-सार>T6--अभिधाने>T6 च निबन्धे, <<<नव्य-नैयायिक>K1-पद्धति>T6-अनुसारिण्या>T6 <<तत्त्व-विवेचन>T6-शैल्या>T6 नैयायिकैः मीमांसकैः+च+उक्तानि दूषणानि दूरीकृत्य <वैयाकरण-सिद्धान्तान्>T6 व्यवस्थापयामासुः ।
  
<<तद्-ग्रन्थ>K1-उपक्रमे>T6 स्थितः+अयम्+ श्लोकः-
<<पाणिनि-आदि>Bs6-मुनीन्>K1 प्रणम्य पितरम्+ <रङ्गोजिभट्ट-अभिधम्>Bs6+,
<<<<द्वैत-ध्वान्त>T6-निवारण>T6-आदि>Bs6-फलिकाम्>Bs6+ <<पुम्-भाव>Bs6-<वाग्-देवताम्>T6->K1  ।
 
ढुण्ढिम्+ <<<गौतम-जैमिनीय>Di-वचन>T6-व्याख्यातृभिः>T6+दूषितान्,
सिद्धान्तान्+उपपत्तिभिः प्रकटये तेषाम्+ वचः+ दूषये॥ इति॥
<<<सुप्-तिङ्>Di-अन्त>Bv-चयः>T6 वाक्यम् ।
  तत्र <तिङ्-अन्तम्>Bv+ प्रधानम् ।
  अतः+ एव <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः+ जायते ।
  अतः प्रथमम्,+ धातोः <<<फल-व्यापार>Di-उभय>T6-अर्थ^क>T6^ताम्,+ तिङः+च+<<<आश्रय-पर्यवसित>T7-<कर्तृ-कर्मन्>Di->K1-अर्थ^क>Bs6^ताम्+, <धातु-अर्थे>T6 व्यापारे <तिङ्-अर्थस्य>T6 विशेषणतया+अन्वयम्+, दशानाम्+ <लकार-अर्थम्>T4+च निर्णीय <<तिङ्-अन्त>T6-निरूपणम्>T6 समापितम् ।
  ततः <सुप्-अर्थान्>T6, <<सुप्-प्रकृति>Bs6-नाम्नः>K1+अर्थम्,+ <<<नाम-समुदाय>T6-आत्मन्^क>Bs6-समासस्य>K1 <एक-अर्थ>K1^ई-भावम्>T6+ च निर्णीय, <शक्ति-स्वरूपम्>T6+ निरणायि ।
  ततः <नञ्-अर्थम्>T6,+ <प्र-आदीनाम्>Bs6+इव <च-आदीनाम्>Bs6+अपि द्योतकताम्+, <<<क्त्वा-आदि>Bs6-प्रत्यय>K1-अर्थम्>T6+च निर्णीय <शास्र-सिद्धः>T7 स्फोटः+ निरूपितः ।
  <<वर्ण-स्फोट>T6-आदीन्>Bs6+<अष्ट-विधान्>Bs6 स्फोटान् विशदीकृत्य+अन्ते <न-खण्ड>Bsmn-<<वाक्य-जाति>Di-स्फोटम्>T6->K1+ <ब्रह्म-रूप>T6^इणम्+उक्त्वा-, <<<तद्-नमस्कार>T6-रूप>Bs6-मङ्गलेन>K1 समीचीनया रीत्या निबन्धम्+उपसमाहार्षुः॥

अथ वैयाकरणानाम्+ नैयायिकानाम्+च <बोध-अनुबन्धिनः>U <सिद्धान्त-भेदाः>T6 प्रदर्श्यन्ते ।
 
१. <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6 <शाब्द-बोधः>K1 ।
 
२.<स-कर्मन्^काणाम्>BvS+इव+<न-कर्मन्^काणाम्>Bsmn+अपि धातूनाम्+ <<<फल-व्यापार>Di-उभय>T6-अर्थ>Bs6^ता ।
 
३.<कर्तृ-कर्मन्>Di-आदयः>Bs6+ धर्मिणः <प्रत्यय-वाच्याः>T3 ।
 
४.<<<लट्-आदि>Bs6-अर्थ>T6-कालः>K1 <<<धातु-अर्थ>T6-भावना>K1-अन्वयी>T7 ।
 
५.समासे <एक-<अर्थी-भावः>T6>K1 ।
 
६.बोधकत्वम्+ शक्तिः न सङ्केतः ।
 
७.अपभ्रंशाः+ वाचकाः ।
 
८.लक्षणा-ख्यम्+ <वृत्ति-अन्तरम्>Bv+ न+अस्ति ।
 
९ <प्र-आदीनाम्>Bs6+ च+आदीनाम्+च वैषम्यम्+ न+अस्ति ।
 
१०.वाक्यार्थबोधकः स्फोटः ।
 
इति+एते <वैकारण-सिद्धान्ताः>T6 ।
 
१. प्रायः <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्यकः>Bs6->T6+ बोधः ।
 
२.<स-कर्मन्^क>BvSाणाम्+एव धातूनाम्+ <<<फल-व्यापार>Di-उभय>T6-अर्थ>T6^कता, न+<<अकर्मन्^क>Bs6-धातूनाम्>K1 ।
 
३.कर्तृत्व<कर्मत्व-आदिः>Bs6 धर्मः+ एव <प्रत्यय-वाच्यः>T3, न धर्मी ।
 
४.<आख्यात-अर्थ>T6कालः <<<आख्यात-अर्थ>T6-कृति>K1-अन्वयी>T7, यत्र+आख्यातेन कृतेः+न बोधः तत्र जानाति, नश्यति <इति-आदौ>Bs6  <<धातु-अर्थ>T6-अन्वयी>T7 ।
 
५.समासे वाक्यवत् व्यपेक्षा+एव, न+<एक-<अर्थी-भावः>T6>K1 ।
 
६.<ईश्वर-संकेतः>T6 शक्तिः ।
 
७ अपभ्रंशाः+ न वाचकाः, <शक्ति-भ्रमात्>T6 तेभ्यः <शाब्द-बोधः>K1 ।
 
८.लक्षणा नाम <वृत्ति-अन्तरम्>Tm ।
 
९.प्रादयः+ द्योतकाः, च+आदयः+ वाचकाः ।
 
१०.स्फोटः न <प्रमाण-सिद्धः>T3 ।
 
 सिद्धान्ताः ।
 
<नव्य-सिद्धान्तान्>K1+अपेक्ष्य <प्राचीन-सिद्धान्ताः>K1 <<नैयायिक-सिद्धान्त>T6-संनिकृष्टाः>T3 वर्तन्ते ।
  तथाहि--
१. धातोः <<फल-अवच्छिन्न>T3-व्यापारे>K1 <<व्यापार-अवच्छिन्न>T3-फले>K1 च <शक्ति-द्वयम्>T6+ स्वीकुर्वन्ति नव्याः ।
  प्राचीनाः+तु फलम्+ व्यापारः+च <धातु-अर्थः>T6 इति <नैयायिक-संमतम्>T6+ <<खण्ड-शक्ति>K1-पक्षम्>T6+ रोचयन्ते ।
  परन्तु <फल-व्यापारयोः>Di सामानाधिकरण्ये धातोः+<न-कर्मन्-क>Bsmn^त्वम्+, वैधिकरण्ये तु <स-कर्मन्^क>BvS^त्वम्+इति <वैयाकरण-नयः>T6 ।
  <<न-कर्मन्-क>Bsmn-धातोः>K1 <<केवल-व्यापार>K1-अर्थ^क>Bs6^त्वम्+, <फल-अर्थ^क>Bs6^त्वम्+अपि ।
  <<स-कर्मन्^क>BvS-धातोः>K1+एव <<<फल-व्यापार>Di-उभय>T6-अर्थ^क>T6^त्वम्+इति <न्याय-नयः>T6 ।
 
२. <<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्वात् कर्मत्वम्+इति <व्यवहार-दर्शनात्>T6 स्वस्य <<स्व-प्रयोज्य>T3^त्व-असंभवात्>T6 <<<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्व-अतिरक्तम्>T3+ कर्मत्वम्+<न-खण्डः>Bsmn+ धर्मः इति नवीनाः ।
  <नैयायिक-मत>T6^वत् <<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्वात्+ <स-खण्डम्>BvS+एव कर्मत्वम् ।
  <निरुक्त-व्यवहारे>K1 <कर्मत्व-पदम्>K7+ <<कर्मन्-संज्ञा>K7-परम्>T6+इति प्राचीनाः+ वदन्ति ।
 
३. <द्वितीया-अर्थः>T6 कर्म ।
  तत्र क्रियायाः फलस्य च धातुतः, जन्यत्वस्य आकांक्षया च लाभात् <<न-अन्य>Tn-लभ्यः>T3 आश्रयः इति फलितम् ।
  <शक्ति-पक्षे>T6 आश्रयत्वम्+अर्थः इति प्राचीनानाम्+ निरूपणम्+, <<कर्मत्व-अर्थ^क>Bs6-द्वितीयायाः>K1 <<<<आधेयत्व-वाचि>U^ता-वादिन्>U-नैयायिक>K1-पद्धतिम्>T6+अध्यास्ते ।
 
४. जातिः, द्रव्यम्+, संख्या, लिङ्गम्+, कारकम्+इति पञ्चकस्य <<नामन्-अर्थ>T6^ता-पक्षम्>T6+ <परम-सिद्धान्त>K1^तया आद्रियन्ते नव्याः ।
 
<<प्रत्यय-वाच्य>T3^ता-पक्षम्>T6+ रोचयन्ते प्राचीनाः । <<भूषण-सार>T6--काराः>U "प्रत्ययस्य+एव वाचकतायाः+ युक्तत्वात् " इति ग्रन्थेन ।
 
५. <लिङ्-अर्थः>T6 प्रेरणा ।
  तेन+<इष्ट-साधन>T6^त्वम्+अनुमाय पुरुषः प्रवर्तते इति नव्याः ।
  प्राचीनाः+तु नैयायिकवत् <इष्ट-साधन>T6^त्वम्+ <लिङ्-अर्थः>T6 इति प्रतिपादयन्ति ।
  परन्तु <नैयायिक-संमतम्>T6+ <<बलवत्-<न-इष्ट>Tn->K1-<न-अनुबन्धिन्>Tn->T6^त्वम्+ <कृति-साध्य>T3^त्वम्+च न <लिङ्-अर्थः>T6 <शाब्दिक-मते>T6 <नव्य-नैयायिकाः>K1 केचन  <<इष्ट-साधन>T6^ता-मात्रस्य>Bv <लिङ्-अर्थ>T6^ताम्+ स्वीकुर्वन्ति ।
 
६. आरोपितत्वम्+ नञा द्योत्यते ।
  चैत्रः+ न पचति इति वाक्यात् आरोपितः <चैत्र-कर्तृ^कः>Bs6 पाकः इति बोधः इति नव्याः ।
 प्राचीनाः+तु आरोपितत्वस्य <<नञ्-द्योत्य>T3^ता-पक्षम्>T6+उपन्यस्य, '<निवृत्त-<पद-अर्थ>T6^कः>Bs6+ नञ्' ।
  इति <भाष्य-प्रामाण्यात्>T6 <नैयायिक-अभिमतम्>T6+ नञः <अभाव-अर्थ^क>Bs6^त्वम्+ <सिद्धान्त-पक्ष>T6^तया निरूपयन्ति ।
 
                            <अभावः+ वा <तद्-अर्थः>T6+अस्तु भाष्यस्य हि <तद्-आशयात्>T6 ।
 
                            विशेषणम्+ विशेष्यः+ वा न्यायतः+तु+अवधार्यताम्॥
इति कारिका ।
  <वैयाकरण-सिद्धान्तानाम्>T6+ व्यवस्थापकः <भूषण-ग्रन्थः>K7+अयम्+ सर्वथा विदुषाम्+ <हृदय-हारी>U विजयते ।
 
                             <हरिवल्लभ-भट्टाचार्याः,>K1 <<<<शाब्द-विचार>T6-उपयोगि>T6-<निखिल-तत्त्व>K1->K1-प्रतिफतलन>T6^वता दर्पणेन व्याख्यानेन+अलञ्चक्रुः+<भूषण-सारम्>T6 ।
 <दर्पण-काराः>U+च+इमे <न्याय-व्याकरणयोः>Di पारदृश्वानः ।
  <<मूल-वाक्य>K1-अवतरणम्>T6+, <<तद्-अर्थ>T6-आविष्करणम्>T6+, <<<<तद्-उपरि>A2-प्रसक्त>S-<आक्षेप-समाधान>Di->K1-निरूपणम्>T6+च+एतेषाम्+ <<गदाधर-भट्टाचार्य>K7-सरणिम्>T6+अनुसरति ।
  <<<व्युत्पत्ति-वाद>T6-आदि>Bs6-<<नव्य-नैयायिक>K1-प्रबन्धेषु>T6->K1 <<न-कृत>Tn-श्रमाणाम्>Bs6+ न <सुलभ-अवगाहम्>U+इदम्+ दर्पणम् ।
  <एक-एकस्मिन्>Ds+अपि प्रकरणे <वैयाकरण-सिद्धान्तम्>T6+ <स-निष्कर्षम्>BvS+ <स-प्रमाणम्>BvS+ निरूप्य, अन्ते नैयायिकानाम्+<आशय-विशेषम्>T6+ निरूपयन्ति ।
  न कस्य+अपि <ग्रन्थ-कर्तुः>T6+नाम+उल्लिखन्ति ।
  <गदाधर-भट्टाचार्यात्>K7+<<<अर्वाचीन-पण्डित>K1-रचित>T3-ग्रन्थेषु>K1+उक्तम् <न्याय-सिद्धान्तम्>T6+ प्रतिपादयन्ति ।
 
<<<नैयायिक-मत>T6-निरूपण>T6-अवसरे>T6, <घट-आदीनाम्>Bs6+ <जानाति-कर्मन्>T6^त्वम्+ गौणम्+इति <शिरोमणि-उदीरितम्>T3+<न-अभिधाय>Tn, विषयत्वम्+ ज्ञानम्+च <धातु-अर्थः>T6+ इति+अभ्युपगम्य <<<<<<धातु-अर्थ>T6^ता-अवच्छेदक>T6-विषयता>K1-रूप>Bs6-फल>K1-आश्रय>T6^त्वात् मुख्यम्+एव <घट-आदीनाम्>Bs6+ <जानाति-कर्मन्>T6^त्वम्+इति <<<<पद-वाक्य>Di-रत्न>K6-आकर-उक्तम्>T7+ निरूपयन्ति ।
 
                                         समासे <<एक-अर्थ>K1^ई-भावम्>T6+ व्यवस्थाप्य, अन्ते <<<एक-अर्थ>K1^ई-भाव>T6-<न-अङ्गीकारे>Tn->T6 मीमांसकानाम्+<अधिकरण-त्रयस्य>T6+असांगत्यम्+ भवति इति निरूप्य, "तस्मात् <<समास-शाक्ति>T7-पक्षः>T6 जैमिनीयैः+<अवश्य-अभ्युपेयः>A1 इति+आस्ताम्+ विस्तरः" ।
  इति+उपसंहृतम्+ निरूपयन्ति ।
 
                                तत्र "जैमिनीयैः+इति वदता <नैयायिक-मतस्य>T6 <स-युक्ति^क>BvS^त्वम्+  ध्वन्यते ।
" इति व्याचक्षाणाः <दर्पण-काराः>U <न्याय-मते>T6+अभिनिवेशम्+ प्रकटयन्ति ।
 
                                परन्तु, <शक्ति-निर्णये>T6, "अत्र वदन्ति ।
 "  <इति-आदिना>Bs6 ग्रन्थेन <<मूल-उक्त>T7-बोधकत्वस्य>K1, <नैयायिक-उक्तायाः>T3 <ईश्वर-इच्छायाः>T6+च शक्तित्वम्+ निराकृत्य, <<<<वाच्य-वाचक>Di-भाव>T6-व्यवहार>T6-नियामकः>T6 संबन्धः <<पद-अर्थ>T6-अन्तरम्>Tm+इति व्यवस्थापयन्ति ।
  तत्र प्रघट्टके, <<परिष्कार-विशेष>T6-आश्रयणेन>T6 <गङ्गा-पदस्य>K7 न <तीर-वाचक>T6^त्वम्+इति <नैयायिक-उक्तिः>T6 <शिष्य-प्रतारण>T6^मात्रम् इति+उक्तम्+ बोध्यम् ।
  
                                एवम्+ <<सुप्-अर्थ>T6-निर्णये>T6, यूपाय दारु इत्यत्र चतुर्थ्याम्+ <<व्युत्पत्ति-वाद>T6-उक्तम्>T7+अनूद्य, तत्+न मनोरमम्, <तादर्थ्य-<उक्त-रूप>Bs6^त्वे>T6 हरिम्+ भजति+इत्यत्र <चतुर्थी-<न-उपपत्तेः>Tn->T6 ।
  न हि भजनस्य <<<<<मुक्ति-इच्छा>T6-अधीन>T6-इच्छा>K1-विषय>T6-व्यापार>K1^वत्ता ।
 न+अपि मुक्तेः+  संप्रदानता <<<कर्मन्-जन्य>T3-फल>K1-भागि>T6^तया+<न-उद्देश्य>Tn^त्वात् ।
  तस्मात् <<<<तद्-इच्छा>T6-अधीन>T6-इच्छा>K1-विषय>T6^त्वम्+एव तादर्थ्यम् ।
  स्वर्गाय पुण्यम्+<इति-आदयः>Bs6+तु इष्यन्ते+ एव ।
  वार्तिकम्+ दृष्ट्वा <सूत्र-कृतः>U+अप्रवृत्तेः न <तुम्-अर्थात्>Bv+इति <सूत्र-<न-उपपत्तिः>Tn->T6+अपि ।
  इति सन्दर्भेण दूषयन्ति ।
 
                                <व्युत्पत्ति-वादे>T6, "<तादर्थ्य-अर्थे>T4 <सूत्र-अन्तरेण>Tm" इत्यत्र "तादर्थ्ये" इति <कातन्त्र-सूत्रम्>T6+, तुमर्थात्+इति सूत्र+इत्यत्र "<तुम्-अर्थात्>Bv+च <भाव-वाचिनः>U" इति <कातन्त्र-सूत्रम्>T6+च+अभिसंहितम्+ भट्टाचार्यैः+इति व्युत्पादितम्+अस्माभिः षष्ठे तरङ्गे ।
  अतः 'वार्तिकम्+ दृष्ट्वा' <<इति-आदि>Bs6-वचनस्य>K1 न+अवसरः ।
  मुक्तये हरिम्+ भजति+इत्यत्र <भट्टाचार्य-उक्तस्य>T3 तादर्थ्यस्य संभवे+अपि मुक्तिम्+ प्राप्तुम्+इति+अर्थे '<<क्रिया-अर्थ>Bs6-उपपदस्य>T6 च कर्मणि स्थानिनः' इति सूत्रेण चतुर्थी संभवति+इति चिन्तनीयम्॥
                              <शाब्द-विचारकैः>T6 पण्डितैः +अवश्यम्+ परिशीलनीयः+अयम्+ प्रौढः+ <दर्पण-ग्रन्थः>K7 इति+<न-विवादम्>A1 ।
 
                            <नैयायिक-अग्रेसरैः>T6 वैयाकरणैः <<काल-उपनाम^क>Bs6-<हरिराम-महोदयैः>K7->K1 विरचिता <काशिका-अभिधाना>Bs6 <<भूषण-सार>T6--टीका>T6+आस्ते ।
  तत्र+अपि अतिसमीचीनया पद्धत्या <मूल-अर्थः>T6+ विशदीकृतः ।
  <<<सुप्-अर्थ>T6-निर्णय>T6-अवसाने>T6, <शाब्दिक-मर्यादया>T6 बहूनाम्+ वाक्यानाम्+ <<<प्रमाणिक-<<तद्-तद्>K3-ग्रन्थ>K1->K1-अनुरोधेन>T6 <<नव्य-नैयायिक>K1-सरण्या>T6 <<<शाब्द-बोध>K1-वर्णन>T6-गर्भितः>T3 स्वतन्त्रः विस्तृतः+ विचारः, तेषाम्+ <न्याय-व्याकरणयोः>Di <निर्-अतिशयम्>Bsmn+ पाण्डित्यम्+अभिव्यनक्ति ।
 परन्तु हरिवल्लभवत् न+एते <<नैयायिक-पक्ष>K7-पातिनः>U इति बोध्यम्॥                       
                              <<<<सर्व-तन्त्र>K1-अर्थ>T6-तत्व>T6-ज्ञाः>U सर्वत्र शास्त्रे <निबन्ध-प्रणेतारः>T6 <वैयाकरण-<नागेश-भट्टाः>K1->K1 <महत्-भाष्यम्>K1+ मुख्यम्+ प्रमाणम्+ स्वीकुर्वन्तः <वैयाकरण-सिद्धान्तानाम्>T6+ पेटिकाम्+इव विस्तृताम्+ <लघु-मञ्जूषाम्>K1+ निबबन्धुः ।
 'अन्यत्र विस्तरः' इति <मञ्जूषा-ग्रन्थे>K7 व्याख्यातॄणाम्+ <गुरु-मञ्जूषायाम्>K1+इति वचनात् <गुरु-मञ्जूषा>K1+अपि निर्मिता+इति अवगच्छामः ।
  परन्तु सा न+उपलभ्यते ।
 
                                <शक्ति-लक्षणा-व्यञ्जानानाम्>Di+ वृत्तीनाम्+ स्वरूपस्य, <पद-वाच्यस्य>T3 <बौद्ध-अर्थस्य>T6, वाचकस्य स्फोटस्य च निरूपणेन <<<वाच्य-वाचक>Di-शक्ति>T6-निर्णयम्>T6+ परिसमाप्य, <<<वाक्य-अर्थ>T6-बोध>T6-उपयोगिनाम्>T6+<आकांक्षा-योग्यता-आसत्ति-तात्पर्याणाम्>Di+ विचारः प्रवर्तितः ।
 
ततः <<निखिल-शब्द>K1-मूलस्य>T6 धातोः+अर्थः, <निपात-अर्थः>T6+च निर्णीतः ।
  ततः <तिङ्-अर्थम्>T6+ <<सन्-आदि>Bs6-अर्थम्>T6+, <कृत्-अर्थम्>T4+च निर्णीय <धातु-अनुबन्धी>T6 विचारः समाप्तिम्+ नीतः ।
  ततः प्रातिपदिकस्य, <<तद्-प्रकृति^क>Bs6-<सुप्-विभक्तीनाम्>K1->K1+च+अर्थम्+ विचार्य, <<<<<सुप्-अन्त>Bv-<प्रकृति^क>Bs6-समास>K1-आदि>Bs6-वृत्तीनाम्>K1+<अर्थ-निरूपणेन>T6 <मञ्जूषा-ग्रन्थम्>K7+उपसमाहार्षुः ।
 
                       <<महर्षि-पतञ्जलि>K1-भक्ताः>T6+च+एते स्वेन निरूपिते सर्वस्मिन्+अपि+अर्थे <महत्-भाष्यम्>K1+ प्रमाणीकुर्वन्ति ।
  तदनु <हरि-विरचितम्>T3+ वाक्यपदीयम्+, <कैयट-ग्रन्थम्>T6+च+उद्धरन्ति ।
  बहुषु स्थलेषु <आयुर्वेदीय-<पतञ्जलि-ग्रन्थम्>T6->K1+अपि  चरके पतञ्जलिः इति प्रमाणतया+उपन्यस्यन्ति ।
  <<अद्वैत-तत्व>T6-विचारे>T6+अपि <पतञ्जलि-बहुमानात्>T6 <<शेष-कृत>T3-परमार्थसारात्>K1+उद्धृताः कारिकाः व्याचक्षते ।
  <<महत्-भाष्य>K1-विरोधेन>T6+अस्त्रेण सर्वान् पक्षान् निराकुर्वन्ति ।
  <<वैयाकरण-भूषण>T6-उदितानाम्>T3+ सिद्घान्तानाम्+ निराकरणे महान्+अभिनिवेशः+तेषाम्+ लक्ष्यते ।
 
                                               <<नञ्-अर्थ>T6-वादे>T6, <निवृत्त-<पद-अर्थ>T6^कः>Bs6+ नञ् इति भाष्यस्य <<<<<भूषण-अभिहित>T3-अर्थ>K1-निराकरण>T6-अवसरे>T6 <दीक्षित-आदीनाम्>Bs6+ भ्रान्तत्वम्+  <<भाष्य-अर्थ>T6-अनभिज्ञ>T6^त्वम्+च वदन्ति, " यत्+तु निवृत्त+इति भावे क्तः, निवृत्तम्+ अभावः <पद-अर्थः>T6+ यस्य+इति <<एतद्-भाष्य>K1-अर्थः>T6 इति ।
  तत् भ्रान्त्या+एव+इति स्पष्टम्+ <भाष्य-विदाम्>U ।
 " इति ग्रन्थेन ।
 
                                          <वाक्यपदीय-कारिकाणाम्>T6+ <भूषण-अभिमतात्>T6+अर्थात्+अन्यस्मिन्+अर्थे तात्पर्यम्+ वर्णयन्ति ।
  <दिङ्-मात्रम्>Bv+उदाह्रियते ।
 
                         इन्द्रियाणाम्+ <स्व-विषयेषु>T6+<न-आदिः>Bsmn+योग्यता यथा  ।
 
                         <न-आदिः>Bsmn+अर्थैः+शब्दानाम्+ संबन्धः+ योग्यता तथा॥
इति कारिका, शब्दे <<न-आदि>Bsmn-भूतस्य>K1 बोधकत्वस्य शक्तित्वम्+ बोधयति+इति प्राचीनाः, <<<<<<<बोध-जनक>T6^ता-अवच्छेदक>T6^ई-भूत>K1-<<वाच्य-वाचक>Di-भाव>T6->K1-आख्य>Bs6-<अतिरिक्त-संबन्ध>K1->K1-परा>T6+इयम्+इति <मञ्जूषा-कारः>U+च निरूपयन्ति ।
 
<संबन्धिन्-शब्दे>K1 संबन्धः+ योग्यताम्+ प्रति योग्यता  ।
 
समयात्+<योग्यता-संवित्>T6+<<<मातृ-पितृ>Di-आदि>Bs6-योग्य>T6^वत्॥
इति कारिकाम्+, इदम्+अत्र योग्यम्+इति व्यवहारे योग्यता विषयः ।
  अतः समयात् <तद्-व्यवहारात्>T6 योग्यतायाः <<बोधकता-रूप>Bs6-शक्तेः>K1 संवित् ज्ञानम्+ भवति+इति प्राचीनाः+ व्याचक्षते ।
  अयम्+<एतद्-संबन्धि>T6+इति व्यवहारे योग्यताम्+ प्रति <<<<<<<बोध-जनक>T6^ता-अवच्छेदक>T6-धर्म>K1^वत् ^त्व-रूप>Bs6-योग्यता>K1-व्यवहार>T6-निरूपितः>T3 यः तादात्म्यलक्षणः संबन्धः सः+ एव <योग्यता-<अपर-पर्यायः>K1->Bs6 विषयः ।
  स च+<न-आदिः>Bsmn <<<वृद्ध-व्यवहार>T6-<अपर-पर्याय>K1->Bs6-<<अस्मद्-आदि>Bs6-समयात्>T6->K1 निश्चीयते, न तु बोधकत्वम्+एव शक्तिः, <<एतद्-बोध>K1-जनने>T6+अयम्+ योग्यः इति व्यवहारात्+इति विवृण्वन्ति <मञ्जूषा-कृतः>U ।
  एवम्+अन्यत्र+अपि बोध्यम् ।
 
                                    <भाव-प्रधानम्>K1+आख्यातम् इत्यत्र <आख्यात-पदम्>K7+ धातुम्+अभिधत्ते, आख्यायते <<सर्व-प्रधान>T6^ई-भूतः>K1+अर्थः अनेन+इति व्युत्पत्तेः+इति प्राचीनाः ।
  <तिङ्-अन्तम्>Bv+एव+<आख्यात-पदेन>K7 विवक्षितम्+इति <मञ्जूषा-काराः>U ।
 
एते च+अभिनवाम्+ सरणिम्+आश्रयन्ते ।
  तथा+हि........
१. इच्छतेः <<इच्छा-अनुकूल>T6-ज्ञानम्>K1+, <नश-धातोः>K7 <<<न-दर्शन>Tn-अनुकूल>T6-व्यापारः>K1, पतेः <<विभाग-पूर्व^क>Bs6-संयोगः>K1+च+अर्थः <इति-आदि^कम्>Bs6+ वर्णयन्ति ।
 
२. <बाध-ज्ञानम्>K1+ न कुत्र+अपि ज्ञाने प्रतिबन्धकम् ।
  <तद्-काले>K1+अपि सत्याम्+ सामग्र्याम्+ जायते एव ज्ञानम् ।
  तत्र <<<स्व-स्व>Di-सामग्री>T6-वशात्>T6 द्वयोः+अपि ज्ञानयोः जातयोः, यत्र ज्ञाने <<<<स-दोष>BvS-सामग्री>K1-जन्य>T3^त्व-ग्रहः>T6 तत्र+<<न-प्रामाण्य>Tn-ग्रहः>T6+ जायते इति+एव मर्यादा ज्यायसी+इति व्युत्पादयन्ति ।
 
३.  <आशु-सञ्चारात्>A1+<अलात-चक्रम्>T6+ प्रत्यक्षेण दृश्यते, अनुमानात्+गम्यते न+एतत्+अस्ति+इति ।
  इति <<महत्-भाष्य>K1-प्रामाण्यात्>T6 <<बाध-ज्ञान>K1-काले>T6+अपि अनुमितिम्+ स्वीकुर्वन्ति ।
 
४.  नीलम्+उत्पलम्+<इति-आदौ>Bs6 <<सर्व-दर्शन>K1-सिद्धः>T7 अभेदः न संसर्गः संभवति <<द्वि-निष्ठ>Bv^त्व-<अभावात्>T6 ।
  अपि+तु, यथा <रूप-घटयोः>Di <समवाय-अधीनः>T6 <<विशेषण-विशेष्य>Di-भावः>T6 न तथा <नील-उत्पलयोः>Di+इति <<<<संबन्ध+अन्तर>Tm-<न-अवच्छिन्न>Tn->T3-<विशेषण-विशेष्य>Di-भाव>T6-सम-भेद-स्थाने????>T6+अभिषिञ्चन्ति  ।
           
५.तार्किकादिभिः+अभिधीयमानम्+,<<एक-विध>Bs6-ज्ञानम्>K1+  प्रति  <<अन्यादृश-ज्ञान>K1-सामग्र्याः>T6 प्रतिबन्धकत्वम्+ न+एव संभवति ।
  <<<<<<विभिन्न-ज्ञान>K1-द्वय>T6-घटित>T3-सामग्री>K1-द्वय>T6-समावेशे>T6 सति, <तद्-दशायाम्>T6+<<एक-विध>Bs6-ज्ञानस्य>K1+एव जननात् प्रबलायाः <तद्-सामग्र्याः>T6 <प्रतिबन्धकत्व-कल्पनेन>T6+<अन्यादृश-ज्ञानम्>K1+ वारणीयम्+ स्यात् ।
  ज्ञानानाम्+ <यौगपद्य-विरहेण>T6 <<<तद्-घटित>T7-सामग्री>K1-द्वयस्य>T6 समावेशः+ एव न संभवति ।
  अतः तार्किकाणाम्+ तथा <प्रतिबन्धकत्व-कथनम्>T6+असंगतम्+एव  ।
  एवम्+, <एतादृश-<प्रतिबन्धकता-ज्ञानस्य>T6->K1+अनुपयुक्तत्वात्, शाब्दस्य+<<अधिक-विषय>Bs6^त्व-अभ्युपगमे>T6, <<भिन्न-विषय^क>Bs6-प्रत्यक्षे>K1 <<<<शाब्द-सामग्री>K1-प्रतिबन्धक>T6^ता-<कल्पना-लाघव>T6->T6-उपन्यासः>T6 <<काक-दन्त>T6-परीक्षा>T6^वत्+<निर्-अर्थ^कः>Bvp इति  घोषयन्ति ।
 
६.  यजेत <स्वर्ग-कामः>Bv इति <<<वाक्य-जन्य>T3-<शाब्द-बोध>K1->K1-अनन्तरम्>T6+ स्वर्गम्+अनुभवामि+इति <प्रत्यय-अभावात्>T6
<शाब्द-बोधस्य>K1 न+<अनुभव-रूप>T6^ता ।
  शाब्दत्वम्+ <<ज्ञान^त्व-व्याप्य>T3-धर्मः>K1 इति+उल्लिखन्ति ।
 
७. <<<प्राचीन-मार्ग>K1-विलक्षण>T5-मार्गेण>K1 स्फोटम्+ प्रतिपादयन्ति ।
 
                            अपि च, <स्व-सिद्धान्तस्य>T6 <नव्य-नैयायिकैः>K1+<न-अङ्गीकृत>Tn^त्वे+अपि <<<<<न्याय-सूत्र>T6-<तद्-भाष्य>T6-वार्तिक>Di-आदि>Bs6-<प्राचीन-<न्याय-ग्रन्थ>T6->K1->K1-रूढम्>T2+अस्ति+इति प्रदिपादने महान्+अभिनिवेशः+तेषाम्+ लक्ष्यते ।
  तथा+हि.....
१." ते <विभक्ति-अन्ताः>Bv पदम् " इति <न्याय-सूत्रे>T6 वर्णानाम्+एव <पदत्व-उक्त्या>T6 स्फोटः++ न+अस्ति+इति प्रतिपादितम्+ <<<न्याय-वार्तिक>T6-तात्पर्य>T6-टीकायाम्>T6 ।
  अथ+अपि <वाक्य-स्फोटस्य>T6 <<<वाक्य-अर्थ>T6-बोधक>T6^तायाम्+, <<न्याय-भाष्य>T6-वचनम्>T6+एव प्रमाणतया <ग्रन्थ-उपक्रमे>T6 निरूपयन्ति ।
  " तत्र <वाक्य-स्फोटः>T6+ मुख्यः  ।
  लोके तस्य+एव+<अर्थ-बोधक>T6^त्वात्, तेन+एव+<अर्थ-समाप्तेः>T6+च ।
  तत्+उक्तम्+ <<न्याय-भाष्य>T6-कृता>U   <पद-समूहः>T6+ वाक्यम्+<अर्थ-परिसमाप्तौ>T6 इति ।
  " इति <<लघु-मञ्जूषा>K1-ग्रन्थः>K7 ।
 
२. <<<<<न-सत्>Tn-कार्य>K1-वाद>T6-व्यवस्थापन>T6-अवसरे>T6 <<<किञ्चित्-शङ्का>K1-उत्तर>T6-दानाय>T6 प्रकृतम्+ <बुद्धि-सिद्धम्>T7+ तु तद्+असत् इति <न्याय-सूत्रम्>T6+ <<स्व-अभिमत>T6-<बौद्ध-अर्थे>K1->K1 प्रमाणतया योजयन्ति ।
 
३. <<नव्य-नैयायिक>K1-<न-अभिमतम्>Tn->T6+अपि अपभ्रंशानाम्+ वाचकत्वम्+ <<<न्याय-सूत्र>T6-भाष्य>T6-कारयोः>U+अभिमतम्+एव ।
  <आप्त-उपदेशः>T6 शब्दः इति <न्याय-सूत्रे>T6 <<प्रमाण-शब्द>K7-सामान्यम्>T6+ लक्षितम् ।
  तत्र आप्तत्वम्+  <ऋषि-आर्य-म्लेच्छानाम्>Di+ समानम्+इति भाष्ये निरूपितम् ।
  म्लेच्छः <अपभ्रंश-वक्ता>T6  ।
 "सामयिकत्वात्+<अर्थ-संप्रत्ययस्य>T6" इति सूत्रे प्रमाणतया <<<लक्षित-<शब्द-सामान्य>T6->K1-जन्य>T3-प्रत्ययस्य>K7 तुल्यम्+एव सामयिकत्वम्+ प्रतिपादितम्+इति अपभ्रंशानाम्+ वाचकत्वम्+ <<सूत्र-भाष्य>T6-अभिमतम्>T6+इति निरूपयन्ति ।
 
४. <तिङ्-अर्थस्य>T6 कारकस्य <धातु-अर्थे>T6 विशेषणत्वम्+इति पक्षे साधकतया <<<अपार्थक-<निग्रह-स्थान>T6->K7-लक्षण>T6-<सूत्र-भाष्ये>T6->T6 स्थितम्+ <<<क्रिया-काल>Di-योग>T6-अभिधायि>U आख्यातम्+ <<धातु-अर्थ>T6-मात्रम्>Bv+ च <<काल-अभिधान>T6-विशिष्टम्>T3 ।
   इति वाक्यम्+उपन्यस्य, <शाब्द-बोधे>K1 <<प्रथमा-अन्त>Bv-अर्थस्य>T6 <मुख्य-विशेष्य>K1^त्वम्+इति नव्यानाम्+ कल्पना <कु-कल्पना>Tg+इति वदन्ति, <<प्रथमा-अन्त>Bv-विशेष्य^कः>Bs6+ बोधः
इति ग्रन्थेन  ।
  एवम्+एव <मीमांसा-अधिकरणानि>T6 <<स्व-सिद्धान्त>T6-अनुसारेण>T6 योजयन्ति ।
 
                                         <<स्फोट-निरूपण>T6-प्रसङ्गेन>T6 वेदान्तिनाम्+ मते काञ्चन+अभिनवाम् + सरणिम्+ कल्पयन्ति ।
   <भ्रम-स्थले>T6 <अनिर्वचनीय-<पद-अर्थः>T6->K1 न+उत्पद्यते ।
  अनिर्वचनीयम्+इति+अस्य <<सत्-असत्>Di-विलक्षण>T5^त्वम्+ न+अर्थः ।
    <<<सांख्य-सूत्र>T6-उक्त>T7-रीत्या>K1 आरोपितम्+ सत्त्वम्+असत्त्वम्+च+इति+उभयवदिर्थः???? ।
  <मिथ्या-ज्ञानम्>Tm+एव अविद्या स्थूला ।
  <तद्-संस्कारः>T6 <सूक्ष्म-अविद्या>K1- ।
  <<संस्कार-समुदाय>T6-अतिरिक्ता>T5 <<वासना-आश्रय>T6^ई-भूता>K1 दण्डायमाना अविद्या न+अस्ति इति+एवम्+, <व्यास-सूत्राणि>T6 <<शांकर-भाष्य>K1-वाक्यानि>T6 <<<परम-अर्थ>K1-सार>T6-कारिकाः>T6+च प्रमाणीकृत्य निरूपयन्ति ।
 
<<सांख्य-मत>T6-अनुसारेण>T6 <यागीय-हिंसायाः>K1 <न-धर्म>Tn^त्वम्+ महता+अभिनिवेशेन स्थापयन्ति ।
 वत्सम्+आलभेत इत्यत्र+इव पशुम्+आलभेत इत्यत्र+अपि आलम्भनम्+ स्पर्शः+ एव ।
  ततः+च <यागीय-हिंसा>K1- न विहिता  अपि तु आर्थी इति वदन्ति ।
 
                                        <<<मीमांसा-वार्तिक>T6-सरणि>T6-वैलक्षण्येन>T5, <न-पत्नी^कस्य>Bsmn नैष्ठिकस्य+अपि भीष्मस्य <<अग्नि-होत्र>T7-अधिकारम्>T6+ बहवः+च <<ब्राह्मण-प्रमाण>T6-उपन्यासेन>T6 दर्शयन्ति ।
  मासम्+अधीते इति <<वाक्य-अर्थ>T6-????रूपणे>T6 <<व्युत्पत्ति-वाद>T-उक्तस्य>T7 सारर्थम्????+ वर्णयन्ति ।
 
<ग्रन्थ-अवसाने>T6,
              दृढः+तर्के+अस्य न+अभ्यासः+ इति चिन्त्यम्+ न पण्डितैः ।
 
              दृषदः+अपि हि संतीर्णाः पयोधौ <राम-योगतः>T6॥                                     
इति श्लोकेन, <रामराम-भट्टचार्यात्>K7+अधीतम्+ <न्याय-शास्रम्>K7+ मया, न मम तर्के दृढः+अभ्यासः इति पण्डितैः+न मन्तव्यम्+इति+अभिधानात्, <सर्व-तन्त्रेषु>K1 <<न-प्रतिहत>Tn-मतीनाम्>Bs6+ <<नूतन-सरणि>K1-प्रदर्शकानाम्>T6+एषाम्+ <मेधा-विशेषम्>T6+<न-सहमानैः>Tn <मत्सरिन्-पण्डितैः>K1+अभियोगः आसीत्+इति गम्यते ।
 दृश्यते च+ईदृशः+ वृत्तान्तः चिरात्  मेधाविनाम्+ विषये ।
 
                                         सर्वथा <<<<शाब्द-बोध>K1-उपयोगि>T6-<बहु-प्रमेय>K1->K1-व्युत्पादकः>T6 प्रौढः+ <लघुमञ्जूषा-ग्रन्थः>K7 <पण्डित-रूपैः>Bs6+आस्वादनीयः इति ध्येयम् ।
 
                                             मञ्जूषा कुञ्चिका कला इति <व्याख्या-द्वयेन>T6 भूषिता ।
  आद्या अपरिपूर्णा द्वितीया पूर्णा <<पायुगुण्डे-<<वैद्यनाथ-भट्ट>K7->Tm-निर्मिता>T3 ।
  <कला-काराः>U <<<तिङ्-अर्थ>T6-निरूपण>T6-अवसरे>T6 स्वयम्+ <खण्डन-युक्तिभिः>T6 <भेद-प्रपञ्चस्य>T6 मायिकत्वम्+ विस्तरेण निरूप्य, <अद्वैत-तत्त्वम्>T6+ निरूपयन्ति ।
  परन्तु <भूषण-सारस्य>T6 <व्याख्या-द्वयम्>T6+इव न+इदम्+ <व्याख्यान-द्वयम्>T6+<उत्कर्ष-पदवीम्>K1+आरोहति ।
 
<<भूषण-सार>T6-व्याख्यायाम्>T6+ काशिकायाम्+, <शाब्दिक-<रत्न-आकरः>T6->T6, <तार्किक-<रत्न-आकरः>T6->T6, <तर्क-<रत्न-आकरः>T6->K7, <कारक-वादः>T6 इति+एते <बोध-ग्रन्थाः>K1+ उद्धृताः ।
  परन्तु एते न मुद्रिताः समुपलभ्यन्ते ।
  मथुरानाथीयात्  <<<आख्यात-वाद>T6-दीधिति>T6-व्याख्यानात्>T6  <तद्-कृतम्>T3+ <<<सुप्-अर्थ>T6-विचार>T6-अभिधानम्>Bs6+ <बोध-ग्रन्थम्>T6+, <<<विश्वनाथ-<न्याय-पञ्चानन>K7->K1-विरचित>T3-<<न्याय-सूत्र>T6-वृत्ति>T6->K1^तः <तद्-कृतम्>T3+ <<<<सुप्-अर्थ>T6-तत्व>T6-आलोक>T6-नामन्^कम्>Bs6+च <बोध-ग्रन्थम्>T6+अवगच्छामः ।
 
                                            <अलंकार-शास्त्रे>K7 <<पण्डित-राजन्>T6-निर्मिते>T3 <रस-<गङ्गा-धरे>U->T6 सन्दृब्धः <<<रूपक-परिणाम-उपमा>Di-आदि>Bs6-स्थलेषु>K1 <<नव्य-नैयायिक>K1-रीत्या>T6 <<शाब्द-बोध>K1-विचारः>T6 अतीव <हृदयम्-गमः>U+ विलसति ।
 
                                   एवम्+ <<<पद-वाक्य>Di-प्रमाण>T6-विद्भिः>U <विद्वद्-अग्रेसरैः>T6 सागरैः+इव+अयम्+ <<<शाब्द-बोध>K1-विचार>T6-<महत्-अम्बुधिः>K1->T6+अतिगभीरः संवर्धितः+ विजयते ।
  तत्र <महत्-उदधौ>K1+अवगाहम्+ कर्तृम्+<न-पारयमाणः>Tn+अहम्+ <<तद्-वेला>T6-सञ्चारी>U <<समीप-आगत>T2-<कतिपय-तरङ्गान्>K1->K1 संकलय्य काञ्चन+अल्पीयसीम्+ तरङ्गिणीम्+ निर्माय तत्र+एव <विचार-<महत्-उदधौ>K1->T6 <संयोजयितु-मनाः>Bs6 <<शाब्द-तरङ्गिणी>T6-अभिधानाम्>Bs6+अभिनवाम्+ कृतिम्+इमाम्+ व्यरचयम् ।
 
                                                 <पर-उक्तम्>T3+ वाक्यम्+ शृण्वन्तः <तद्-अर्थम्>T6+अवगम्य तत्र तत्र कार्ये प्रवर्तन्ते प्रेक्षावन्तः ।
  <<वाक्य-अर्थ>T6-अवगमः>T6+ एव <अन्वय-बोधः>T6, <शाब्द-बोधः>K1- इति च+आख्यायते ।
          
                                           तत्र <श्रूयमाण-पदैः>K1+अभिव्यक्तः स्फोटः <<वाक्य-अर्थ>T6-बोधम्>T6+ जनयति+इति वैयाकरणाः+ मन्यन्ते  ।
  
<पाक-अनुकूलम्>T6+ ज्वालाम्+ काष्ठानि+इव <श्रूयमाण-पदानि>K1 <<<वाक्य-अर्थ>T6-अवगम>T6-अनुकूलम्>T6+ <<पद-अर्थ>T6-अवगमम्>T6+ जनयन्ति ।
  <पद-अभिहिताः>T3 <पद-अर्थाः>T6 सामर्थ्यात् तेषाम्+<अन्वय-बोधम्>T6+ जनयन्ति इति <<अभिहित-अन्वय>T6-वादिनः>U <<<<<मीमांसा-वार्तिक>T6-कार>U-भट्ट>K1-मत>T6-अनुयायिनः>U प्रतिपन्नाः व्यवहारेण पदानाम्+<इतर-अन्विते>T3+अर्थे शक्तेः+अवधारणात् <अन्वित-शक्तानि>T7 <श्रूयमाण-पदानि>K1, <शिबिका-वाहकाः>T6 
एकम्+ <वहन-कर्म>K7+इव, <<वाक्य-अर्थ>T6-बोधम्>T6+एकम्+ जनयन्ति+इति <<अन्वित-अभिधान>T6-वादिनः>U+ <<गुरु-मत>T6-अनुयायिनः>T6+ मीमांसकाः संगिरन्ते ।
 व्यवहारेण पदानाम्+एव <<<<वाक्य-अर्थ>T6-अवगम>T6-कारण>T6^ता-अवधारणात्>T6 पदानि+एव <शाब्द-बोधम्>K1+उत्पादयन्ति  ।
  परन्तु <<आकांक्षा-आदि>Bs6-सहकारेण>T6 पदानाम्+ <<<वाक्य-अर्थ>T6-अवगम>T6-हेतु>T6^ता+इति नैयायिकाः प्रतिपादयन्ति ।
 
                                           पदेन <<<पद-अर्थ>T6-स्मृति>T6-जनने>T6 उपयुज्यमानः <पद-<तद्-अर्थयोः>T6->Di संबन्धः वृत्तिः ।
  सा मुख्या जघन्या च+इति <द्वि-विधा>Bs6 ।
  आद्या शक्तिः+इति+अभिधीयते ।
  शक्तिः+च <पद-पदयोः>Di स्वाभाविकः नित्यः संबन्धः इति जैमिनीयाः+ वदन्ति ।
  <शब्द-अर्थयोः>Di+तादात्म्येन+उपकृतः <<<वाच्य-वाचक>Di-भाव>T6-आख्यः>Bs6 अतिरिक्तः संबन्धः इति <नव्य-वैयाकरणाः>K1 संगिरन्ते ।
 
प्राचीनाः+ वैयाकरणाः+तु बोधकत्वम्+एव शक्तिम्+  मन्यन्ते ।
  <सर्व-मते>T6+अपि अवश्यम्+ ज्ञेयः संकेतः+ एव <समय-<अपर-पर्यायः>K1->Bs6 शक्तिः ।
  सा च अस्मात्+पदात्+अयम्+अर्थः+ बोद्धव्यः इति+<<ईश्वर-संकेत>T6-रूपः>Bs6+ इति नैयायिकाः+ विवेचयन्ति ।
 
                                 
                                       न केवलम्+इयम्+ शक्तिः पदे, किन्तु <पद-समुदाये>T6 समासे+अपि ।
  कथम्+अन्यथा <चित्र-गुः>Bs6 <<इति-आदि>Bs6-समासात्>K1 <<विवक्षित-अर्थ>K1-बोधः>T6, समासस्य <प्रातिपदिक-संज्ञा>K7 च स्यात्+इति <<<एक-अर्थ>K1^ई-भाव>T6-वादिनः>U वैयाकरणाः प्रतिपादयन्ति ।
 
<<समास-घटक>T7-पदस्य>K1 वृत्त्या+एव <<<विवक्षित-अर्थ>K1-बोध>T6-संभवात्>T6 "<कृत्-तद्धित-समासाः>Di+च" इति सूत्रेण <<प्रातिपदिक-संज्ञा>K7-सम्भवात्>T6+च न+<अनन्त-<समास-पदानाम्>T6->K1+ शक्तिः कल्पनीया+इति <व्यपेक्षा-वादिनः>U+ नैयायिकाः+ वदन्ति ।
 
                                      जघन्या वृत्तिः लक्षणा ।
  सर्वेषाम्+ <<सर्व-अर्थ>K1-वाचक>T6^त्वात् शक्यत्वेन <<<<<प्रसिद्ध-अन्वय>K1-बोध>T6-औपयिक>T6-शक्ति>K1-विशेषः>T6 सा+इति <नवीन-वैयाकरणाः>K1 संप्रचक्षते ।
  <लक्षणा-आख्यम्>Bs6+ <वृत्ति-अन्तरम्>Bv+ न+अस्ति+एव+इति प्राचीनाः+ वैयाकरणाः+ निरूपयन्ति ।
  <<गङ्गा-आदि>Bs6-<पद-अर्थः>T6->K1 लक्ष्यम्+ तीरम्+ स्मारयति ।
  
अतः <<पद-अर्थ>T6-निष्ठः>T7 <लक्षणा-व्यापारः>K7 पदे आरोप्यते  इति केचन वदन्ति ।
  <न-शक्ये>Tn तात्पर्यम्+ शक्यात्+<<न-शक्य>Tn-उपस्थितिम्>T6+, <शक्य-सम्बन्धेन>K7 प्रतिपादकत्वम्+च विभिन्नाः प्रबन्धारः लक्षणाम्+ मन्यन्ते ।
  <बोध-सम्बन्धः>K1+ लक्षणा+इति मीमांसकाः ।
  <शक्य-सम्बन्धः>K1 लक्षणा ।
  गङ्गात्वेन तीरस्य <शाब्द-बोधः>K1- इति+आलंकारिकाः प्रतिपन्नाः ।
  <शक्य-सम्बन्धः>K1 <<साक्षात्-परम्परा>Di-साधरणः>T7 लक्षणा ।
  <गङ्गा-पदात्>K7 तीरत्वेन लक्षणया स्मृतस्य तीरत्वेन+एव <शाब्द-बोधः>K1- इति नैयायिकाः+ निष्कर्षयन्ति ।
  
                    
                               व्यञ्जना नाम वृत्तिः न स्वीकरणीया ।
  <<<<शब्द-शक्ति>T6-मूल>Bs6-ध्वनि>K1-विषयस्य>T6 <शब्द-शक्त्या>T6+एव <बोध-संभवात्>T6, <<<<अर्थ-शक्ति>T6-मूल>Bs6-ध्वनि>K1-विषयस्य>T6 <<मानस-बोध>K1-संभवात्>T6, प्रयोजनस्य <शैत्य-आदेः>Bs6 लक्षणया+एव <प्रतीति-संभवात्>T6+इति नैयायिकाः संगिरन्ते ।
  <काव्य-जीवातोः>T6+अस्य <वाच्यत्व-<न-सम्भवात्>Tn->T6  <तद्-प्रतीतेः>T6  <व्यञ्जना-व्यापारेण>T6+एव निर्वाहात् <व्यञ्जना-वृत्तिः>K7+आवश्यिकी+इति रसिकाः+ वर्णयन्ति ।
 

                                     एवम्+ <<<पद-अर्थ>T6-स्मृति>T6-द्वारा>T6 पदैः+जायमानः <वाक्य-बोधः>T6 <मुख्य-विशेष्य>K1^तया <<आख्यात-अर्थ>T6-भावनाम्>K1+ विषयीकरोति ।
  <तिङ्-अन्तम्>Bv+ विना <वाक्य-परिसमाप्तेः>T6+अभावात् <<सुप्-अन्त>Bv-अपेक्षया>T6 <तिङ्-अन्तस्य>Bv प्राधान्यम् ।
  तत्र+अपि <<प्रकृति-भूत>K1-धातोः>K1+<अर्थ-अपेक्षया>T6 <<प्रत्यय-अर्थ>T6-भावनायाः>T6 प्राधान्यम्+इति <तद्-भूतानाम्>K1+ <क्रिया-अर्थेन>T6 समाम्नायः इति <सूत्र-सिद्धः>T3 <भावना-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः जायते  इति मीमांसकाः प्रतिपादयन्ति ।
  <क्रिया-प्रधानम्>Bs6+आख्यातम् इति <महत्-भाष्यात्>K1  <भाव-प्रधानम्>K1+आख्यातम्  "यत्र+उभे <भाव-प्रधाने>K1 भवतः <<इति-आदि>Bs6-<निरुक्त-वाक्यात्>T6->K1+च <<महर्षि-संमतः>T6  <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः समुचितः न <<<प्रथम-अन्त>Bv-अर्थ>T6-विशेष्य^कः>Bs6 ।
 
तथा सति पश्य मृगः+ धावति+इत्यत्र <<एक-वाक्य>K1^ता-<न-उपपत्तेः>Tn->T6+इति वैयाकरणाः+ वदन्ति ।
  <क्रिया-पदम्>K7+ विना+अपि पण्डितः+चैत्रः <इति-आदौ>Bs6 <<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोधस्य>T6  क्लृप्तत्वात्, चैत्रः पचति+<इति-आदौ>Bs6+अपि <<<<<<संख्या-अतिरिक्त>T5-अर्थ>K1-शून्य>T3-प्रथमा>K1-प्रकृति>T6-अर्थस्य>T6 <निर्-व्यापार>Bsmn^त्वेन <व्यापार-कांक्षणात्>T6 <<<<आख्यात-अर्थ>T6-कृति>K1-रूप>Bs6-व्यापारस्य>K1 <व्यापार्य-आकांक्षणात्>T6 <उभय-आकांक्षया>T6 <आख्यात-अर्थस्य>T6 <<प्रथमा-अन्त>Bv-अर्थे>K1+अन्वयस्य युक्तत्वात् प्रयाति पुरुषः तस्य पादयोः+अभिवादय इत्यत्र <<<प्रकृत-प्रधान>K1-वाचक>T6-<तद्-शब्देन>K1->K1 <<<प्रथमा-अन्त>Bv-अर्थ>T6-पुरुषस्य>K1 परामर्शात्+च+<अनुभव-सिद्धः>T3 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः स्वीकर्तुम्+उचितः इति नैयायिकाः व्युत्पादयन्ति ।
 

                                       <वक्तव्य-बाहुल्यात्>T6 गहनम्+ <स्फोट-वादम्>T6+ विहाय+अन्ये दार्शनिकानाम्+ निरुक्ताः <सिद्धान्त-भेदाः>T6 <<स्व-मति>T6-शोधनम्>T6+ परमम्+ प्रयोजनम्+अभिसन्धाय <<<पक्ष-अन्तर>Tm-<न-करण>Tn->T6-पूर्व^कम्>Bs6+ विवेचिताः <शाब्द-तरङ्गिण्याम्>T6 ।
  प्रयतितम्+च <न्याय-वासनया>T6 <यथा-मति>A1, <न्याय-सिद्धान्ते>T6 <<वैयाकरण-मीमांसक>Di-आदिभिः>Bs6+<उदीरित-अवद्यानाम्>K1+ दूरीकरणे ।
  अत्र स्थितम्+ <दोष-जातम्>T3+ दूरीकृत्य, स्यात्+चेत्+<गुण-लेशः>T6 <तद्-अनुमोदनेन>T6+अनुग्राह्यः+अयम्+ जनः इति <स-हृदयान्>BvS <पण्डित-प्रकाण्डान्>????+अभ्यर्थये ।
 

                                         <<सर्व-दार्शनिक>K1-आदृतायाम्>T3+ रमणीयायाम्+ <शाब्द-सरणौ>K1 <<<तद्-तद्>K3-विषय>K1-विचारेण>T6+<<न-प्रतिबद्ध>Tn-सञ्चारे>K1 लेखने च विशेषतः+अभिरुचिम्+ <निरन्तर-<प्रश्न-उत्तर>Di->K1धः+अण्या???? महतीम्+आपादितवन्तः <<<<इदम्-ग्रन्थ>K1-प्रणयन>T6-निदान>T6-भूताः>K1 <प्रिय-सुहृदः>K1 <गो-<श्री-<महत्-राजन्>K1->Tm->Tm-आश्रिताः>T2 <<पण्डित-राजन्>T6-<<<सहृदय-तिलक>T6-बिरुद>K7-भूषिताः>T3->K3 <रामपिषारक-महोदयाः>K7+दिवम्+ गताः+ अपि <<मदीय-हार्द>K3-धन्यवादान्>K1+अर्हन्ति ।
 

                                             <<<एतद्-निबन्ध>K1-प्रमेय>T6-जातम्>T6+ <लेख-द्वारा>T6 <सम्-अक्षम्>A1+ च येषाम्+ <साधु-वादेन>K1 परिशुद्धम्+अभूत्, यैः+च+एवम्+ <प्रमेय-संकलनेन>T6 <ग्रन्थ-प्रणयने>T6 प्रोत्साहितः+अयम्+ जनः, <<<प्रतिभा-प्रसर>T6-विस्मापित>T3-<निखिल-<अन्तर्वाणि-कुलाः>K7->K1->Bs6 <<मादृश-<विद्वत्-जन>K1->K1-वत्सलाः>T7 ते <गो-<श्री-जनपद>Tm->Tm-ईश्वराः>T6 <<श्री-परीक्षित्>Tm-<महत्-राजाः>K1->K1 दिवम्+अलंकुर्वाणाः मदीयम्+ ग्रन्थम्+इमम्+ प्रकाशितम्+ बुध्वा <<निर्भर-आनन्द>K1-भरिताः>T3+ भवेयुः+इति दृढः+ मे विस्रम्भः ।
 
                               
                               <आ-बाल्यात्>A1 जनम्+इमम्+ सर्वथा रक्षन्तः पादचारिणः+ <<महत्-ईश्वर>K1-मूर्तयः>T6 <श्री-मूर्तयः>T6 <<श्री-<काञ्ची-<कामकोटि-पीठ>K7->T6->Tm-अधिपाः>T6 <जगद्-गुरवः>T6 <<परमहंस-<परिव्राजक-आचार्य>T6->K3-<शङ्कराचार्य-<श्री-चरणाः>Tm->K1->K1 मया+<<<<एतत्-प्रबन्ध>K1-प्रकाशन>T6-अनुग्रह>T6-करणाय>T6+अभ्यर्थिताः <<स्वीय-अपाङ्ग>K1-वर्धितेन>T3 <मद्रपुरी-<संस्कृत-समाजेन>T6->T6 <तद्-प्रकाशनम्>T6+ विधाय कृपया <श्री-मुखम्>Tm+च प्रदाय माम्+अन्वगृह्णन् ।
 
तेषाम्+<उदार-चरितानाम्>Bs6+ <परम-आचर्याणाम्>K1+  <चरण-कमलयोः>Di <पाद-पातैः>T6 <प्रणाम-परम्पराम्>T6+ वितनोमि ।
 
                                                   
                                                      <भूमिका-लेखनेन>T6 ग्रन्थम्+इमम्+ महीकृतवताम्+, <शास्त्र-रक्षकाणाम्>T6+, <<<<<<<अधि-आत्मन्>A1-दर्शन>T6-अर्थ>T6-विचार>T6-सुख>T6-अनुभव>T6-निरतानाम्>T7+ <अण्णामलै-<विश्व-विद्या>K1-आलयात्>T6->K7+विश्रान्तम्+ माम्+ <स्वकीय-<संस्कृत-कलाशालायाम्>T6->K1+<अध्यापक-पदे>K1 नियोजनेन <<<शारीरक-अर्थ>T6-विचार>T6-कुतूहलिनम्>T7+ कृतवताम्+ <<मद्रपुरी-<संस्कृत-समाज>T6->T6-अध्यक्षाणाम्>T6+ <<ब्रह्म-श्री>T6-संपन्नानाम्>T2+ <<<पद्म-भूषण>Bs6-<के.-बालसुब्रह्मण्यार्य>Tm-वर्याणाम्>K1->K1+ संनिधौ न+एकान् <नमस्-वाकान्>T6 <स-प्रश्रयम्>Bs6+ समर्पयामि ।
 
         महाता+आदरेण  <लिबर्टि-<मुद्रण-आलये>T6->K7 मुद्राप्य ग्रन्थस्य+अस्य प्रकाशनेन बहु+उपकृतवद्भ्यः, <<संस्कृत-समाज>K1-सामाजिकेभ्यः>T6 <<<परम-आचार्य>K1-कैङ्कर्य>T6-निरतेभ्यः>T7 <<<ब्रह्म-श्री>T6-युत>T3-<नीलकण्ठ-आर्येभ्यः>K7->K1 मदीयाम्+     कृतज्ञताम्+ निवेदयामि  ।
 
             <संस्कृत-समाजाय>T6, विशिष्य <<प्रस्तावना-परिशीलना>Di-आदि>Bs6 प्रकाशने बहु+उपकृतवद्भ्यः <<पद्म-भूषण>Bs6-<डाक्टर्-<वे.-<राघव-महोदयेभ्यः>K7->Tm->Tm->K1,
विना विलम्बम्+ ग्रन्थस्य+अस्य समाजेन प्रकटीकरणे <बद्ध-परिकरेभ्यः>Bs6 <<संस्कृत-समाज>T6-<कार्य-दर्शिभ्यः>U->T6 <<ब्रह्म-श्री>T6-युत>T3-<<टि.-वि.>Di-<विश्वनाथ-<आर्य-वर्येभ्यः>T7->K7->Tm->K1+च हार्दान्+<न-एकान्>Tn <धन्य-वादान्>K7 समर्पयामि ।
 
		<<फ्रूफ्-पत्र>K1-शोधकेषु>T6 <दुर्-लभायाः>Bsmn <शास्त्रीय-व्युत्पत्तेः>K1+बलेन <स-अवधानम्>BvS+ पत्राणि परिशोध्य मुद्रापणस्य शोभनताम्+आपादितवद्भ्यः <<का.श्री.>Di-<श्रीनिवास-आचार्येभ्यः>K7->Tm मदीयानि <हार्द-अभिनन्दनानि>K1 वितरामि ।
 
		<<इदम्-ग्रन्थ>K1-प्रकाशने>T6 <<परम-निदान>K1-भूतानाम्>K1+ <जगद्-गुरूणाम्>T6+ <चरण-नलिनयोः>Di  पुनः <<<स-<अष्टन्-अङ्ग>K1->BvS-प्रणाम>K1-परम्पराः>T6+ विधाय विरमति <<लेखन-दैर्ध्य>T6-करणात्>T6  ।
 
		    	<संस्कृत-कलाशाला>T6	                                       	<<सुधी-जन>K1-विधेयः>T6,
			मद्रपुरी                                                          <वि.-<सुब्रह्मण्य-शास्त्री>K1->Tm
			13-4-1969  
 						
	      श्रीः
		<श्री-गुरुभ्यः>Tm+ नमः
		<शाब्द-तरङ्गिणी>T6 				
		<प्रथम-तरङ्गः>K1
		<श्री-गणेशाय>Tm नमः			 				 				
						
<विद्या-अधिपम्>T6+ <विश्व-गुरुम्>T6+ <विश्व-आराध्यम्>T3+ <महत्-ईश्वरम्>K1 ।
 
<<ब्रह्मन्-विद्या>T6-समाश्लिष्टम्>T3+ कलये हृदि सन्ततम्॥
गभीरे <<<शाब्द-विज्ञान>K1-विचारण>T6-<महत्-अम्बुधौ>K1->T6 ।
 
<<सर्व-तीर्थ>K1-करैः>U+धीरैः <स-आदरम्>BvS+ सुनिषेविते॥
स्रवन्तीम्+ चापलात् स्वैरम्+इमाम्+ <शाब्द-तरङ्गिणीम्>T6 ।
 
संयोजयितुम्+इच्छामि <<बाल-भाव>T6-समुत्सुकः>T7॥
<अन्तर्वाणि-कुलम्>K7+ याचे सह्यताम्+ साहसं मम ।
 
<<स्नेह-पूरित>T3-दृष्ट्या>K1 <मत्-कृतिः>T6+च विभाव्याताम्॥

  इह खलु <स्व-<न-अधिगतम्>Tn->T3+अर्थम्+ परेभ्यः+ बुध्वा <समीहित-साधने>T6 प्रवर्तन्ते, <<न-इष्ट>Tn-साधनात्>T6+च निवर्तन्ते  ।
  लौकिकाः परीक्षकाः+च बुभुत्सितम्+ <<<<<श्रोतृ-पुरुष>K1-<न-अवगतम्>Tn->T3-अर्थ>K1-अवगाहि>U-मनसः>Bs6 वाक्यम्+उच्चारयन्ति ।
  प्रतिपित्सितम्+च प्रमेयम्+ पृच्छन्ति बोद्धारः ।
  एवम्+ <लोक-यात्राम्>T6+ निर्वर्तयति शब्दः ।
  अतः एव शब्दः <<सर्व-अर्थ>K1-प्रकाशक>T6^त्वात् ज्योतिः+इति+अभिधीयते ।
 
   	यत्+आह <आचार्य-दण्डी>K1------
		इदम्+<अन्धम्-तमः>K1 कृत्स्नम्+ जायेत <भुवन-त्रयम्>T6 ।
 
		यदि <शब्द-आह्वयम्>Bs6 + ज्योतिः+<आ-संसारम्>A1+ न दीप्यते॥ इति ॥
न हि भूयः+ भूयः+ समधिगतम्+ <<पद-अर्थ>T6-मात्रम्>Bv+ बुभुत्सन्ते बोद्धारः, न वा प्रतिपादयन्ति प्रेक्षावन्तः ।
 तथा सति <<न-बुभुत्सित>Tn-अवबोधने>T6 <<न-आधेय>Tn-वचन>Bs6^तया ते न लौकिकाः न+अपि परीक्षकाः इति+उन्मत्तवत्+उपेक्षणीयाः+ भवेयुः ।
  अतः <न-अधिगतम्>Tn+ <<वाक्य-अर्थम्>T6+एव बुभुत्सन्ते बोधयन्ति च <वाक्य-अर्थः>T6+च <पद-अर्थानाम्>T6+ संसर्गः <<<न-एक>Tn-<<गुण-भूत>K1-<पद-अर्थ>T6->K1->K1-विशिष्टः>T3 एकः <<प्रधान-पद>K1-अर्थे>T6 वा, <पद-अर्थानाम्>T6+<अन्वित-अवस्था>K1 वा ।
  <तद्-बोधः>T6 <<वाक्य-अर्थ>T6-बोधः>T6, <अन्वय-बोधः>T6, <शाब्द-बोधः>K1 इति च+आख्यायते ।
  सः+ च <शाब्द-बोधः>K1 केन करणेन कैः सहकारिभिः <किम्-आकारः>Bs6+ जायते इत्यत्र विविच्यते ।
 
                                   तत्र <वाक्य-अर्थः>T6+ लाक्षणिकः+ इति व्यवस्थापयन्तः <<<मीमांसा-वार्तिक>T6-कार>U-मिश्राः>K1 <तद्-अनुयायिनः>T6+च "पदानि स्वम्+ स्वम्+अर्थम्+अभिधाय <निवृत्त-व्यापाराणि>Bs6, अथ+इदानीम्+ <पद-अर्थाः>T6+  अवगताः+सन्तः <<वाक्य-अर्थम्>T6+अवगमयन्ति" (शा.भा.1-1-25) इति <वाक्य-विदाम्>U+  वचनम्+ प्रमाणीकुर्वन्तः <<<<<पद-समुदाय>T6-आत्मन्^क>Bs6-वाक्य>K1-घटक>T7-पदेभ्यः>K1 अभिहितैः <पद-अर्थैः>T6 <<आकाङ्क्षा-आदि>Bs6-सहकृतैः>T3 <<वाक्य-अर्थ>T6-बोधे>T6 जायते, न पदम्+ <<वाक्य-अर्थ>T6-बोधः>T6 कारणम्+इति स्वीकुर्वन्तः, अभिहितेन <पद-अर्थेन>T6 करणेन अन्वयः <संसर्ग-बोधः>T6 इति+<<अभिहित-अन्वय>T6-वादम्>K7+उररीकुर्वन्ति ।
 तेषाम्+अयम्+अभिसन्धिः----
                          <<<पद-कदम्ब>T6-श्रवण>T6-<न-अन्तरम्>Bsmn->A2+अपि <<<व्युत्पत्ति-ग्रह>T6-अभाव>T6-रूपात्>Bs6+-<मानस-अपराधात्>K1+<<न-विदित>Tn-<पद-अर्थः>T6->Bs6 कः+अपि न <<वाक्य-अर्थम्>T6+अधिगच्छति, अधिगच्छति तु <<<<<पद-कदम्ब>T6-जनित>T3-<स्व-अर्थ>T6->K1-उपस्थिति>T6-<न-अन्तरम्>Bsmn->A2 ।
  अतः+<<अन्वय-व्यतिरेकाभ्याम्>Di+ <<पद-अर्थ>T6-ज्ञानस्य>T6 <<ज्ञायमान-पद>K1-अर्थस्य>T6+एव वा <<वाक्य-अर्थ>T6-बुद्धौ>T6 कारणता स्वीकरणीया ।
 
  ननु <<<<गुण-भूत>K1-<<पद-अर्थ>T6-अन्तर>Tm->K1-अन्वित>T3-<प्रधान-<पद-अर्थः>T6->K1->K1+ <वाक्य-अर्थः>T6 ।
  तम्+च <<वाक्य-अर्थ>T6-पदानि>T6+एव+अवगमयितुम्+ शक्तानि ।
  पदानाम्+<इतर-अन्वित>T3<स्व-अर्थे>T6 शक्तत्वात् ।
  <<<<<<आकांङ्क्षित-आसन्न>K3-योग्य>K3-<अर्थ-अन्तर>Tm->K1-अन्वित>T3-अर्थ>K1-अभिधायीनि>U पदानि वाक्यम्+इति <<<<तद्-वाक्य>K1-अर्थ>T6-बोध>T6-जनकम्>T6 ।
 
तत्+उक्तम्----
 पदानि+<<<<आकांक्षित-आसन्न>K3-योग्य>K3-<अर्थ-अन्तर>Tm->K1-संगतान्>T3 ।
 
<स्व-अर्थान्>T6+अभिदिन्ति????+इह वाक्यम्+ <<वाक्य-अर्थ>T6-गोचरम्>T6॥ इति॥
तथा च पदानाम्+एव <<<वाक्य-अर्थ>T6-बुद्धि>T6-कारणता>T6 स्वीकर्तुम्+उचिता+इति चेत्-   
न <वाक्य-घटकानाम्>T7+ सर्वेषाम्+ पदानाम्+<<<<<इतर-अन्वित>T3-अर्थ>K1-अभिधान>T6-शक्ति>T6-स्वीकारे>T6, अस्य पदस्य जातिः+अर्थः अस्य द्रव्यम्+, अस्य गुणः, अस्य क्रिया अर्थः इति <<पद-अर्थ>T6-विभागः>T6+ एव <दुर्-अधिगमः>Bsmn  स्यात्, सर्वस्मात् पदात् <<<कदम्ब-आकार>T6-अर्थ>K1-प्रतीतेः>T6 ।
  एवम्+<<अभिनव-विरचित>T3-श्लोकात्>K1+<<वाक्य-अर्थ>T6-प्रतीतिः>T6+न स्यात्, तत्र+<<अन्वित-<पद-अर्थः>T6->K1-व्युत्पत्तेः>T6, ग्रहीतुम्+<न-शक्य>Tn^त्वात् ।
 
                                       किञ्च, <<वाक्य-घटक>T7-पदानाम्>K1+ सर्वेषाम्+अपि  <<<इतर-अन्वित>T3-अर्थ>K1-अभिधायक>T6^त्वात् यावन्ति पदानि तावन्तः+ <वाक्य-अर्थाः>T6 संपन्नाः+ इति सर्वत्र <वाक्य-भेदः>T7 प्रसज्येत ।
 
                                     अपि च, पदम्+ किम्+<न-अभिहितेन>Tn+<अर्थ-अन्तरेण>Tm+अन्वितम्+अर्थम्+अभिधत्ते, उत+अभिहितेन ।
   आद्ये <<पद-अन्तर>Tm-वैयर्थ्यम्>T6  ।
 <वाक्य-घटकेन>T7+एकेन पदेन <<<<<<<पद-अर्थ>T6-अन्तर>Tm-अन्वित>T3-अर्थ>K1-रूप>Bs6-<वाक्य-अर्थ>T6->K1-बोधनात्>T6 ।
  द्वितीये, तण्डुलम्+ पचति+इत्यत्र <तण्डुल-पदम्>K7+ <<<<<<<पचति-पद>K7-अभिहित>T3-<पाक-क्रिया>K7->K1-अन्वित>T3-तण्डुल>K1-अभिधायकम्>T6+, <पचति-पदम्>K7+च <<<<<<तण्डुल-पद>K7-अभिहित>T3-अर्थ>K1-अन्वित>T3-<पाक-क्रिया>K6->K1-अभिधायकम्>T6+इति+आयातम् ।
  तथा च <तण्डुल-पदेन>K7 <<अन्वित-<स्व-अर्थ>T6->K1-अभिधानम्>T6+ <पचति-पदेन>K7+अभिधानम्+अपेक्षते <पचति-पदेन>K7+<अन्वित-अभिधानम्>K1 + च <तण्डुल-पदेन>K7+<अर्थ-अभिधानम्>T6+अपेक्षते इति+<अन्योन्य-आश्रयः>K1+ दोषः ।
 
                                             न च अभिधानम्+ स्मरणात्+अन्यत्+एव, <<तण्डुल-आदि>Bs6-पदम्>K1+ <श्रवण-वेलायाम्>T6+ न <पाक-अन्वितम्>T3+ तण्डुलम्+अभिधत्ते, <<अन्वय-प्रतियोगि>T6-पाकस्य>K1+<न-उपस्थितेः>Tn ।
  अपि तु साहचर्यात् <तण्डुल-स्वरूपम्>T6+ स्मारयति न <पद-शक्त्या>T6 ।
  ततः+च <<<<तद्-तद्>K3-<पद-अर्थ>T6->K1-स्वरूप>T6-स्मरणे>T6 सति <<<अन्वय-प्रतियोगि>T6-ज्ञान>T6-संभवात्>T6 <<तण्डुल-आदि>Bs6-पदम्>K1+ <इतर-अन्वितम्>T3+ <स्व-अर्थम्>T6+अभिधत्ते इति न+<अन्योन्य-आश्रयः>K1+ इति शङ्क्यम् ।
  
स्मरणम्+ हि <<<स्व-कारण>T6-अनुभव>K1-<समान-आकारम्>Bs6->T3+एव जायते ।
  <<पद-अर्थ>T6-मात्रेण>Bv <<<<पुरुष-प्रवृत्ति>T6-आदि>Bs6-व्यवहार>K1-<न-निर्वर्तनात्>Tn->T6 <<इतर-अन्वित>T3-अर्थे>K1+ एव गाम्+आनय+<<<इति-आदि>Bs6-वाक्य>K1-प्रयोगः>T6 दृश्यते  ।
  तस्मात् <गो-शब्दस्य>K7+<<<<आनयन-अन्वित>T3-गो>K1-रूप>Bs6-अर्थेन>K1 सहचरितत्वात् गाम्+ पश्य+इत्यत्र+अपि <गो-शब्दः>K7 <<आनयन-अन्वित>T3-गाम्>K1+एव स्मारयेत् न <गो-मात्रम्>Bv ।
  एवञ्च <<स्मृत-आनयन>K1-अन्वयेन>K1+एव <शान्त-आकांक्ष>Bs6^त्वात् <गो-पदम्>K7+ न <पश्य-पदेन>K7+अन्वियात् ।
  एवम्+ पश्य+इति पदम्+अपि प्रासादम्+ पश्य+इत्यत्र <<<प्रासाद-अन्वित>T3-दर्शन>K1-सहचरितम्>T3+इति <<प्रासाद-अन्वित>T3-दर्शनम्>K1+एव स्मारयेत्+इति <<स्मृत-प्रासाद>K1-अन्वयेन>T6 <शान्त-आकांक्षम्>Bs6+ पश्य+इति पदम्+ गाम्+इति पदेन न+अन्वियात्  ।
 तथा च सर्वत्र <<वाक्य-अर्थ>T6-प्रतीतिः>T6+एव <दुर्-लभा>Bsmn भवेत्  ।
 
                                     न च गाम्+ पश्य+इत्यत्र <गो-पदम्>K7+ गाम्+एव स्मारयति न तु+<आनयन-आदि^कम्>Bs6+अपि, गाम्+ बधान+<इति-आदौ>Bs6 <आनयन-<न-प्रतीत्या>Tn->T6- व्यभिचारात्, गाम्+ बधान, गाम्+आनय <इति-आदिषु>Bs6 <<<गो-पद>K7-घटित>T3-वाक्येषु>T6 प्रयुक्तेषु <<गो-रूप>Bs6-अर्थः>K1+ नियमेन भासते इति+<न-व्यभिचारात्>Tn+<गो-पदम्>K7+ गाम्+एव स्मारयति न+<<आनयन-अन्वित>T3-गाम्>K1+इति वाच्यम्  ।
 
                                       <<<पटु-अभ्यास>K1-आदर-प्रत्यय>Di-आहिता>T3 हि भावना स्मृतिम्+ जनयति+इति नियमः+अस्ति  ।
 तथा च <<साहचर्य-अधीन>T6-उद्बोध>K1^वती भावना <<आनयन-अन्वित>T3-गाम्>K1+एव स्मारयेत्+इति <निर्-आकाङ्क्षम्>Bsmn+ <गो-पदम्>K7+ न पश्य+इति पदेन+अन्वियात्+इति <<वाक्य-अर्थ>T6-बुद्धिः>T6+एव न+उन्मेषम्+ लभते  ।
 
                             किञ्च.......पदानाम्+<इतर-अन्विते>T3 <शक्ति-वादिनाम्>U+ <पद-शक्तेः>T6+<<अन्वय-मात्र>Bv-विषय>Bs6^त्वे तस्य+<न-विशेषात्>Tn <सर्व-शब्दानाम्>K1+ <पर्यायता-प्रसङ्गः>T6 ।
  
                                 न च <<<<अन्वित-<गो-आदि>Bs6->K1-रूप>Bs6-अर्थ>K1-वाचकम्>T6+ <<गो-आदि>Bs6-पदम्>K1+ न+अन्वयस्य वाचकम् ।
  व्यक्तेः+<न-वाचकैः>Tn <<जाति-वाचक>T6-<<गो-आदि>Bs6-पदैः>K7->K1 जातौ बुध्यमानायाम्+ व्यक्तिः+अपि बुध्यते ।
  व्यक्तिम्+ विना जातेः+<भान-<न-सम्भवात्>Tn->T6 <जाति-ज्ञानम्>T6+ व्यक्तिम्+अपि विषयीकरोति  ।
 तथा+एव <अन्वित-ज्ञानम्>T6+अन्वयम् +अपि विषयीकरोति ।
  <अन्वित-अर्थानाम्>K1+च स्वरूपतः+ भेदात्+न <सर्व-पदानाम्>K1+ <पर्यायता-आपत्तिः>T6+इति वाच्यम्  ।
  
                                 आकारिणम्+ विना आकारस्य <दुर्-निरूप>Bsmn^त्वात् <<<<आकार-वाचि>U-शब्द>K1-जन्य>T3-बुद्धौ>T6 आकारि+अपि भासेत, <अर्थ-स्वरूपम्>T6+तु न तथा अन्वयम्+अन्तरेण <दुर्-निरूपम्>Bsmn+, विना+अपि+अन्वयम्+ <<अर्थ-स्वरुप>T6-प्रतिभासात्>T6  ।
 तस्मात्+न+अन्वितार्थशक्तर????प्रयोज्यज्ञाने अन्वयः+अपि  भासते इति युक्तम्+ वदितुम् ।
  यदि च अन्वयम्+ विना <<पद-अर्थ>T6-स्वरूपम्>T6+ क्वचित्+अपि न विद्यते, अतः+<अन्वय-अविनाभावि>T3^त्वात्+अर्थस्य <<<शक्ति-प्रयोज्य>T3-अर्थ>K1-ज्ञाने>T6 अन्वयः+अपि भासते इति+उच्यते, तदा धूमः+अपि वह्निम्+ विना न तिष्ठति+इति <धूम-ज्ञानम्>T6+एव <वह्नि-अवगाहि>T6 भवेत् ।
 अतः+च धूमेन  लिङ्गेन वह्नेः+अनुमितिः+जायते <इति-अस्य>S+अभावात्+<अनुमान-प्रमाणम्>K7+एव+उत्सन्नम्+ स्यात् ।
 
                                  वस्तुतः+तु रूपिणम्+ विना रूपस्य (धर्मस्य) प्रतिपत्तिः+न+अस्ति+इति+एव न <हेमन्त-काले>T6 <त्वच्-इन्द्रियेण>K1 <<शैत्य-आश्रय>T6-हिमम्>K1+<<न-विषय>Tn^ई-कृत्य>Tg +अपि <<शैत्य-प्रत्यक्ष>T6-उदयात्>T6, नासिकया <<गन्ध-आश्रय>T6-पुष्पम्>K1+ विषयीकृत्य <<<<<तद्-गत>T7-गन्ध>K1-विषय^क>Bs6-प्रत्यक्ष>K1-आननात्????>T6+च ।
 
तत्+उक्तम्+ <<पार्थ-सारथि>Bs6-मिश्रैः>K1------------ 
          <रूपिन्-शून्या>T3 च रूपेषु बुद्धिः+अस्ति+एव तत्+यथा ।
 
         <हिम-वर्तिनि>U हेमन्ते शैत्ये संवित् <त्वच्-इन्द्रियात्>K1 ॥

          तथा गन्धवति द्रव्यः????+ <नासा-अग्रम्>T6+अधिरोहति  ।
 
          न द्रव्ये जायते संवित् गन्धः+ एव तु जायते॥ इति ॥

<जाति-वाचकेन>T6 शब्देन जातौ+अभिधीयमानायाम्+  व्यक्तिः+<न-अभिधेया>Tn+अपि यथा भासते तथा+इति <दृष्टान्त-उपन्यासः>T6+ न संगच्छते  ।
  <<जाति-अभिधान>T6-शक्तात्>T7 व्यक्तौ+<न-शक्तात्>Tn+पदात्  व्यक्तेः+भानम्+ न युज्यते <न-समर्था>Tn+ <न-शक्तात्>Tn+<कार्य-उत्पत्तौ>T6+अतिप्रसङ्गात्  ।
  यदि शब्दस्य व्यक्तौ+अपि सामर्थ्यम्+अभ्युपगम्यते, तदा जातिवत् व्यक्तिः+अपि तव मते+अभिधेया स्यात्  ।
  न हि तत्+इष्टम्+<<अन्वित-अभिधान>T6-वादिनः>U+ मीमांसकस्य  ।
  न च पदस्य यत्र स्वाभाविकी शक्तिः तत्+अभिधेयम्+इति+उच्यते, सा च जातौ+इति जातिः+अभिधेया, <<जाति-अभिधायक>T6^त्व-निमित्ता>Bs6 पदस्य व्यक्तौ शक्तिः, अतः व्यक्तिः न+अभिधेया+इति वाच्यम्  ।
  जातौ व्यक्तौ च <शक्ति-द्वये>T6 कल्पते सति जातौ स्वाभाविकी शक्तिः व्यक्तौ <तद्-निबन्धना>Bs6 शक्तिः+इति स्यात्  तथा कल्पनायाम्+ तु <प्रमाण-अभावः>T6 ।
  न च पदस्य व्यक्तौ न शक्तिः,
अपि तु जातौ+इव, जातिः+च प्रतीयमाना <वस्तु-स्वभावात्>T6 व्यक्त्या सह भासते इति वाच्यम् ।
  <व्यक्ति-प्रतीतिः>T6+न हि संभवति <कारण-अभावात्>T6  ।
  न तावत्ब्+शब्दः कारणम्+, शब्दस्य व्यक्तौ+<न-शक्त>Tn^त्वात्  ।
  <जाति-प्रतीतिः>T6 कारणम्+इति चेत्, तस्याः पूर्वम्+अभावात् कथम्+ व्यक्तिः प्रतीयात्, <न-प्रतीयमानया>Tn च व्यक्त्या सह कथम्+ जातिः प्रतीयात्,  तस्मात् शब्दात्+जातेः+एव प्रतीतिः+भवति, ततः आक्षेपात् <<<आनयन-कर्म>T6^त्व-आदि>Bs6-<न-उपपत्त्या>Tn->T6 व्यक्तिः+भासते इति न व्यक्तिः <<शाब्द-बोध>K1-विषयः>T6 इति+एव+अङ्गीकर्तव्यम् ।
  तस्मात्+अन्विते शक्तिः न+<अन्वय-पर्यन्ता>Bs6+इति अन्वये <पद-अर्थे>T6 च <शक्ति-द्वयम्>T6+ कल्पनीयम्+इति गौरवम्+आपतति  ।
  पदानाम्+ <स्व-अर्थ>T6^मात्रे <शक्ति-कल्पनायाम्>T6+ लाघवम्+च भवति  ।
  
                             तस्मात् पदैः <पद-अर्थाः>T6 अभिधीयन्ते  ।
  ते च+<<आकांक्षा-आदि>Bs6-सहकृताः>T3 परम्परम्+अन्वयम्+अवगमयन्ति+इति युक्तम् ।
 
                             ननु <पद-अभिहितानाम्>T3+अर्थानाम्+ <<<<वाक्य-अर्थ>T6-ज्ञान>T6-कारण>T6^ता-स्वीकारे>T6 <<<शक्ति-त्रय>T6-कल्पना>T6-गौरवम्>T6+आपतति ।
  एका पदानाम्+ <<<पद-अर्थ>T6-अभिधान>T6-शक्तिः>T7, अन्या <पद-अर्थानाम्>T6+ <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T6, अपरा पदानाम्+ <पद-अर्थेषु>T6 <<<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T7-<आधान-शक्तिः>T6->T6 कल्पनीया ।
  <शब्द-अन्येन>T3 <<प्रत्यक्ष-आदि>Bs6-प्रमाणेन>K1-उपस्थितानाम्+ <<<परम्परा-अन्वय>T3-बोध>T6-जनक>T6^ता न दृश्यते  ।
 अतः <शब्द-अभिधेयानाम्>T3+ <पद-अर्थानाम्>T6+ <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T6 कल्पनीया ।
  <पद-अर्थेषु>T6 <<तादृश-शक्ति>K1-उत्पत्तौ>T6 च <शब्द-संबन्धः>T6 एव हेतुः+इति+आश्रयणीयम् ।
 शब्दः+ हि <<<विशिष्ट-अर्थ>K1-प्रतिपत्ति>T6-पर>T6^तया लोके प्रयुज्यमानः+ दृश्यते  ।
 तत्+आहुः <मण्डन-मिश्राः>K1 ....."<<विशिष्ट-अर्थ>K1-प्रयुक्ताः>T3+ हि समभिव्याहृतिः+जने" इति ।
  शब्दः+च साक्षात्+<<वाक्य-अर्थ>T6-प्रतिपादने>T6 न समर्थः इति <पद-अर्थान्>T6+<अवान्तर-व्यापार>K1^ई-करोति ।
  ते च <पद-अर्थाः>T6+  यदि+<<<अन्योन्य-अन्वय>S-बोधन>T6-समर्थाः>T7 तदा+एव तेषाम्+ व्यापारता स्यात्+इति <<<<<विशिष्ट-अर्थ>K1-बोध>T6-तात्पर्य^क>Bs6-शब्द>K1-बोध्य>T3^त्वात्+एव <पद-अर्थानाम्>T6+ <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T7+आविर्भवति  ।
 इत्थम्+च <<शक्ति-त्रय>T6-कल्पनया>T6 गौरवम्+ भवति  ।
 
तत्+आहुः.........
किन्तु तेषाम्+अदृष्टा+एषा शक्तिः+<<मान-अन्तर>Tm-उद्गतौ>T3 ।
 
कल्प्या <<<<<विशिष्ट-अर्थ>K1-पर>T6-पद>K1-संस्पर्श>T6-भावि>U^ता॥ (वा ..मा.)॥ इति ॥
पदानाम्+एव <<<<<वाक्य-अर्थ>T6-बोध>T6-शक्ति>T7-वादिन्>U-मते>T6 तु पदानाम्+<अन्वित-अर्थे>K1 एका+एव शक्तिः कल्पनीया <<पूर्व-उक्त>S-दिशा>K1 <शक्ति-द्वयम्>K1+ वा कल्पनीयम्+इति लाघवम्+इति चेत् न <<अन्वित-अभिधान>T6-मते>T6+अपि  <<शक्ति-त्रय>T6-कल्पनायाः>T6+तुल्यत्वात् ।
  पदेन हि <स्व-अर्थः>T6 स्मार्यते  ।
  <<<<निर्-विभक्ति^क>Bsmn-विभक्ति>K1^क>Bs6-<<घट-आदि>Bs6-पदात्>K1->K1+अपि <घटत्व-स्मरणम्>T6+अङ्गीक्रियते ।
  <<<अन्त्य-पद>K1-उच्चारण>T6-<न-अन्तरम्>Bsmn->T6+ <<तावत्-पद>K1-विषय^कम्>Bs6+एकम्+ स्मरणम्+ जायते  ।
  <<<तादृश-स्मरण>T6-विषय>T6^ई-भूतानि>K1 पदानि <<अन्वित-प्रतिपादन>T6-शक्तिः????>T6 +अपरा, <<<<<सकल-पद>K1-विषय^क>Bs6-स्मरण>K1-विषय>T6^ई-कृतस्य>K1+एव <पद-कदम्बस्य>T6 <<अन्वित-प्रतिपादन>T6-सामर्थ्यम्>T6 +इति <<पद-गत>T7-<<<<अन्वित-अर्थ>K1-प्रतिपादन>T6-शक्ति>T7-<आधान-शक्तिः>T7->T6->K1 <<<तावत्-पद>K1-विषय^क>Bs6-स्मरणे>K1 कल्पनीया  ।
  तथा च न <<शक्ति-कल्पना>T6-गौरवम्>T3+<अस्मत्-मते>T6 इति बोध्यम्  ।
 
   अपि च <पद-अर्थानाम्>T6+एव <<परस्पर-अन्वय>S-अर्ह>T6^त्वात्+तेषु <<<<परस्पर-अन्वय>S-रूप>Bs6-<<वाक्य-अर्थ>T6-बोध>T6->K1-सामर्थ्यम्>T6+ क्लृप्तम्+एव  ।
  परन्तु <<नियत-अन्वय>K1-प्रतीतिः>T6 <<एक-वाक्य>K1^ता-बलेन>T6 कल्पनीया+इति <नियम-मात्रम्>Bv+ कल्पनीयम्  ।
 पदानाम्+तु <<अन्वित-प्रतिपादन>T6-शक्तिः>T6 +<अत्यन्त-<न-क्लृप्ता>Tn->K1 कल्पनीया ।
  तथा च <धर्मि-कल्पना>T6^तः+ <धर्म-कल्पनायाः>T6+ लघीयस्त्वात् <पद-अर्थानाम्>T6+एव <<<वाक्य-अर्थ>T6-अवगम>T6-हेतु>T6^ता+उचिता  ।
 
                                किञ्च ....पदानाम्+ <पद-अर्थानाम्>T6+च+उभयेषाम्+अपि <<<वाक्य-अर्थ>T6-अवगम>T6-सामर्थ्यम्>T6+अपूर्वम्+एव कल्पनीयम्+इति+अङ्गीकारे+अपि <पद-अर्थे>T6 एव <तद्-कल्पनम्>T6+उचितम्+ लाघवात्  ।
 यद्यपि यत्र एकम्+ पदम्+ एकः+च पदार्थः तत्र <घटवद्-<भू-तलम्>T6->K1+<इति-आदौ>Bs6 <<अन्वित-अभिधान>T6-वादे>T6 <<अभिहित-अन्वय>T6-वादे>T6 च <शक्ति-कल्पनम्>T6+ तुल्यम्  ।
 <<अन्वित-अभिधान>T6-वादे>T6 <<प्राक्-उक्त>S-सरण्या>K1 <घट-पदस्य>K7 अन्वये अन्विते च <शक्ति-द्वयम्>T6 <अभिहित-अन्वये>T6 च <घट-पदे>K7 <<अर्थ-अभिधान>K1-शक्तिः>T7 <पद-अर्थे>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T7+इति <शक्ति-द्वयम्>T6+ कल्पनीयम्  ।
 एवम्+ यत्र एकस्य पदस्य त्रयः+अर्थाः, यथा <अक्ष-पदस्य>K7 <इन्द्रिय-विभीतकम्>????+ विदेवनम्+च+अर्थः, अक्षैः पश्यति+इत्यत्र+इन्द्रियाणाम्+ 'अक्षम्+आरोहति'+इत्यत्र <कवि-भीतकस्य>???? अक्षैः+दीव्यति+इत्यत्र विदेवनस्य च बोधात्, तत्र+अपि स्थले <अक्ष-शब्दस्य>K7 <प्रति+अर्थम्>A1+ अन्वये अन्विते च <<<शक्ति-कल्पनात्>T6+<शक्ति-षट्^कम्>T6+<<अन्वित-अभिधान>T3-मते>T6 ।
  <<अभिहित-अन्वय>T6-मते>T6+अपि <अक्ष-शब्दस्य>K7 त्रिषु अर्थेषु <शक्ति-त्रयम्>T6+ त्रयाणाम्+ <पद-अर्थानाम्>T6+ <<<<वाक्य-अर्थ>T6-बुद्घि>T6-शक्ति>T6-त्रयम्>T6+इति <शक्ति-षट्^कम्>T6+इति <<शक्ति-कल्पन>T6-तुल्यम्>T3+एव तथापि यत्र <नाना-शब्दानाम्>K1+एकः+अर्थः, यथा.......<<पाणि-कर-हस्त>Di-शब्दाः>K7+त्रयः+अपि+<<एक-अर्थ>K1-बोधकाः>T6, तत्र+<<अन्वित-अभिधान>T6-मते>T6 त्रिषु+अपि शब्देषु प्रत्येकम्+<<अन्वित-अन्वय>Di-भेदेन>T6 <<शक्ति-द्वय>T6-कल्पनेन>T6 आहत्य <शक्ति-षट्^कम्>T6+ कल्पनीयम्  ।
  <<अभिहित-अन्वय>T6-वादे>T6 तु त्रयाणाम्+ शब्दानाम्+ <<<<एक-अर्थ>K1-बोधन>T6-शक्ति->T6-त्रयम्>T6+ अर्थस्य+एकस्य <<<वाक्य-अर्थ>T6-बोध>T6-शक्तिः>T7+इति चतस्रः+ एव शक्तयः कल्पनीयाः+ इति <<शक्ति-कल्पना>T6-लाघवम्>T3+अक्षुण्णम्+एव  ।
 
                                 अपि च ........ विना+अपि पदम्+ <<पद-अर्थ>T6-मात्रात्>Bv <<वाक्य-अर्थ>T6-बुद्धिः>T6+उदेति ।
  स्वयम्+उत्प्रेक्षितम्+अर्थम्+ कवयः काव्ये निबन्धन्ति  ।
 <वाक्य-रचनायाम्>T6+ <<वाक्य-अर्थ>T6-ज्ञानम्>T6+ हेतुः  ।
 अर्थम्+ बुध्वा <शब्द-रचना>T6 इति  हि वदन्ति  ।
  <<<काव्य-हेतु>T6-<वाक्य-अर्थ>T6->K1-ज्ञानम्>T6+ कवेः पदानि जनयन्ति+इति न युज्यते  ।
  परन्तु <चिन्ता-वशेन>T6+उपस्थिताः <पद-अर्थाः>T6+ एव परम्परम्+<<अन्वय-रूप>Bs6-<वाक्य-अर्थम्>T6->K1+अवगमयन्ति+इति वक्तव्यम्  ।
  एवम्+ येन पुरुषेण <<न-ज्ञात>Tn-कर्तृ^कम्>Bs6+ धावनम्+च+अनुमितम्+, तस्य पुरुषस्य श्वेतः+अश्वः+ धावति+इति <<वाक्य-अर्थ>T6-बुद्धिः>T6+उदेति  ।
  न च तत्र पदम्+ श्रूयते  ।
  तस्मात्+अत्र+उपस्थिताः <पद-अर्थाः>T6+ एव+अन्वयम्+अवगमयन्ति+इति+<न-कामेन>Bsmn+अपि अङ्गीकरणीयम्  ।
  
आहुः+च <वार्तिक-काराः>U ............
पश्यतः श्वेतम्+<आ-रूपम्>K1+ <ह्रेषा-शब्दम्>T6+च शृण्वतः ।
 
<<खुर-विक्षेप>T6-शब्दम्>T6+च श्वेतः+अश्वः+ धावति+इति धीः॥
दृष्टा <वाक्य-विनिर्मुक्ता>T5 न <पद-अर्थैः>T6+विना क्वचित्  ।
 इति॥
<आ-रूपम्>K1+इति+अस्य <अव्यक्त-रूपम्>Bs6+ <अव्यक्त-आश्रयम्>T6+इति+अर्थः  ।
  केचित् श्वेतम्+ आ.....ईषत् पश्यतः इति आ.....ईषत् श्वेतम्+ पश्यतः इति च <द्वि-अर्थम्>Bs6+ वर्णयन्ति  ।
 तस्मात् <पद-अर्थाः>T6+ एव <<वाक्य-अर्थ>T6-बुद्धौ>T6 करणम्+ न पदानि  ।
 
                       अपि च <<अन्वित-अभिधान>T6-मते>T6+अपि पदैः <<<पद-अर्थ>T6-स्मरण>T6-<न-अन्तरम्>Bsmn->T6+एव <<वाक्य-अर्थ>T6-ज्ञानम्>T6+ जायते इति स्वीकरणीयम्  ।
     अन्यथा सन्निधेः+<<दुर्-लभ>Bsmn^त्व-आपातात्>T6  ।
  एवञ्च <<<<<<<वाक्य-अर्थ>T6-अवगम>T6-<<न-व्यवहित>Tn-पूर्व>K1->T5-वर्ति>T7-पद>K1-अर्थ>T6-अवगमः>T6+ एव करणम्+ न पदम्  ।
 
<<<वाक्य-अर्थ>T6-बोध>T6-<पूर्व-क्षणे>K1->T6 पुनः <<पद-स्मरण>T6-कल्पनायाम्>T6+ न किम्+अपि प्रमाणम्+ पश्यामः  ।
  दीर्घतमेषु वाक्येषु पुनः <<पद-अनुसन्धान>T6-शक्त्याम्>T6+एव  ।
  असति+अपि तस्मिन् <<<पद-अर्थ>T6-अनुसन्धान>T6-मात्रेण>Bv <वाक्य-अर्थः>T6 प्रतीयते इति सार्वजनीनम्+एतत् ।
 
तस्मात् <दृष्ट-आनुगुण्यात्>T6 <<पद-अर्थ>T6-निमित्त^कः>T6+ एव <<वाक्य-अर्थ>T6-बोधः>T6 न <पद-निमित्त^कः>T6 ।
 
यत्+आहुः........
<पद-अर्थानाम्>T6+च सामर्थ्यम्+ गम्यमानम्+अपह्नुतम्  ।
 
आनन्तर्यात्+हि <वाक्य-अर्थः>T6+<तद्-हेतु>T6^त्वम्+ न मुञ्चति॥ इति॥
अत्र <<वाक्य-अर्थ>T6-पदम्>K7+ <<तद्-अवगम>T6-परम्>T6+  <<तद्-हेतु>T6^त्व-पदम्>K7+च <<पद-अर्थ>T6-हेतु^क>Bs6^त्व-परम्>T6+ बोध्यम्  ।
 
                                        किञ्च+अन्यत् <<अन्वित-अभिधान>T6-वादिना>U अपि <<पद-अर्थ>T6-निमित्त^कः>T6 <<वाक्य-अर्थ>T6-अवगमः>T6 इति स्वीकरणीयम्+एव ते किल <कार्य-अन्विते>T3 पदानाम्+ शक्तिम्+अभ्युपगच्छन्ति  ।
 
<<<कार्यता-स्मारक>T6-<लिङ्-आदि>Bs6->K1-वाक्यात्>K1+एव <<कार्य-अन्वित>T3-विषय^कः>Bs6 <शाब्द-बोधः>K1+ जायते  ।
  <<कुतूहल-प्रश्न-प्रतिवचन>Di-रूपाणि>Bs6+अपि वाक्यानि प्रयुज्यते  ।
  कः+अयम्+ गच्छति इति प्रश्ने, राजा+असौ गच्छति इति+उत्तरम्  ।
  एवम्+एव कवीनाम्+<<<अर्थ-विशेष>T6-वर्णना>T6-रूपः>Bs6 <वाक्य-सन्दर्भः>T6+अपि दृश्यते........
'<<नील-उत्पल>K1-वनेषु>T6+अद्य चरन्त+चारुसंरवाः ।
 
रामाः <कौशेय-संवीताः>T3 प्रनृत्यन्ति+इव सारसाः' ॥
अस्ति किल <ब्रह्मगिरि-नामा>Bs6 <गिरि-वरः>T7 ।
 
<<<<त्रि-अम्बक>Bs6-जटा>T6-जूट>T6-कलनाय>T6 विनिर्मिता ।
 
पाण्डरा+इव पटी भाति यत्र गोदावरी नदी॥ <इति-आदिः>Bs6 ।
 
इदम्+ लाक्षणिकम्+इति तेषाम्+समयः अत्र-अपि <पद-अर्थानाम्>T6+<<अन्योन्य-संसर्ग>T6-प्रत्ययः>K7+ भवति+एव  ।
  न च पदानाम्+<अन्वित-अभिधायिन्>U^ता  शक्या वक्तुम् ।
  <<<कार्यता-वाचि>U-पद>K1-अभावेन>T6 <<कार्य-अन्वित>T3-अभिधायक>T6^तायाः+ असंभवात्  ।
  तस्मात्+अत्र राजा गच्छति+<इति-आदौ>Bs6 <<<राजन्-पद>K7-स्मारित>T3-<राजन्-<पद-अर्थात्>T6->K7->K1 <<गच्छति-पद>K7-स्मारितात्>T3 <<गमन-<पद-अर्थात्>T6->K1+च <<आकांक्षा-आदि>Bs6-सहकृतात्>T3 <राजन्-गमनयोः>Di <<संसर्ग-अवगाहिन्>U-बुद्धिः>K1+उदेति इति+<न-कामेन>Bsmn+अपि स्वीकरणीयम्  ।
  तथा च <पद-अर्थस्य>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-निमित्त>T6^त्वे सिद्धे सर्वत्र+अपि तस्य+एव <निमित्तत्व-कल्पनम्>T6+उचितम्+इति पदानाम्+<अन्वित-अभिधायक>T6^त्वम्+<न-उचितम्>Tn  ।
  यदि च <<<सिद्ध-अर्थ>K1-बोधक>T6-वाक्येषु>T6 पदेन <पद-अर्थेन>T6 वा न+<अन्वय-अवगतिः>T6 परन्तु+अनुमानेन  ।
  <आप्त-<वाक्य-रचना>T6->T6 पौरुषेयी <<<विशिष्ट-अर्थ>K1-विवक्षा>T6-पूर्व^इका>Bs6 विवक्षाम्+अनुमापयति, विवक्षा च <स्व-कारणम्>T6+ <विशिष्ट-ज्ञानम्>T6, तेन <<<<<स्व-विषय>T6^ई-भूत>K1-अर्थ>K1-अनुमान>T6-सिद्धिः>T6+इति न <पद-अर्थानाम्>T6+<<अन्वित-प्रतिपादन>T6-सामर्थ्यम्>T6+ कल्प्यते इति+उच्यते,  तदा गाम्+आनय+<इति-आदौ>Bs6+अपि <<<पूर्व-उक्त>S-अनुमान>K1-परम्परया>T6 <<विशिष्ट-अर्थ>K1-अवगतेः>T6 पदानाम्+<अन्वित-अभिधायिन्>T6^त्वम्+ न कल्पनीयम्+इति+<अन्वित-अभिधानम्>T6+ न सिद्ध्येत्  ।
 यदि च तत्र <संसर्ग-ग्रहः>T6+ एव न जायते परन्तु+<<न-संसर्ग>Tn-<न-ग्रहः>Tn->T6+ एव+इति+उच्यते, तदा <अनुभव-अपलापः>T6  ।
  गाम्+आनय+इत्यत्र+अपि <<संसर्ग-अवगम>T6-स्वीकारः>T6+ व्यर्थः, <<<न-संसर्ग>Tn-<न-ग्रह>Tn->T6-संभवात्>T6  ।
 
        अपि च, पदानाम्+<अन्वित-अभिधायि>T6^त्वम्+ व्यवहारात्+किल व्यवस्थापनीयम्  ।
  तत्+न संभवति  ।
  गाम्+आनय+इति <<<<प्रयोजक-वृद्ध>K1-वाक्य>T6-श्रवण>T6-अनन्तरम्>T6+ <प्रयोज्य-वृद्धः>K1+ <गो-आनयने>T6 प्रवर्तते  ।
  तत्र <प्रयोज्य-वृद्धस्य>K1 <<वाक्य-श्रवण>T6-<न-अन्तरम्>Bsmn->T6+<<अन्वित-अर्थ>K1-ज्ञानम्>T6+उत्पन्नम्+इत्यत्र न किम्+अपि प्रमाणम्+, येन शब्दस्य+<<अन्वित-अर्थ>K1-अभिधायक>T6^ता सिद्ध्येत्  ।
  न च+अनुमानेन <प्रयोज्य-वृद्धस्य>K1+<अन्वित-प्रतीतिः>T6+अवगम्यत इति वाच्यम्  ।
  प्रवृत्त्या हि लिङ्गेन <अन्वित-ज्ञानम्>T6+अनुमेयम्  ।
  न च+एतत् संभवति <<अन्वित-अभिधान>T6-अनुरोधिनाम्>U+<अख्याति-वादिनाम्>U  ।
 शुक्तौ इदम्+रजतम्+इति ज्ञानम्+  न <शुक्ति-विशेष्य^कम्>Bs6+ <रजतत्व-प्रकार^कम्>Bs6+एकम्+ ज्ञानम्  ।
  परन्तु इदम्+इति <ग्रहण-आत्मन्^कम्>Bs6+ ज्ञानम्+, रजतम्+इति <स्मरण-आत्मन्^कम्>Bs6  ।
 <दोष-महिम्ना>T6 इदमि <रजत-भेदः>T6+ विद्यमानः+अपि न गृह्यते  ।
  <रजत-अर्थी>T6 पुरुषः <पुरस्-वर्तिनि>T7 <<<<इष्ट-रजत>K1-अभेद>T6-ज्ञान>T6-विरहे>T3+अपि <<<<<<इष्ट-रजत>K1-भेद>T6->K1-ग्रह>T6-अभाव>T6-मात्रात्>Bv- <पुरस्-वर्तिनि>T7 प्रवर्तते इति ते मन्यन्ते  ।
  एवञ्च गाम्+आनय+इत्यत्र <गो-पदेन>K7 <द्वितीया-विभक्त्या>K7 धातुना <विधि-प्रत्ययेन>K7 च <<तद्-तद्>K3-अर्थेषु>K1 अभिहितेषु सत्सु तेषाम्+अन्वये+<न-गृहीते>Tn+अपि <<तद्-अनन्वय>T6-अग्रहात्>T6+अपि प्रवृत्तिः संभवति  ।
 
तस्मात् <मध्यम-वृद्धः>K1 <<विशिष्ट-अर्थ>K1-अवगम>T6^वान् प्रवृत्तिमत्त्वात्+इति+अनुमानम्+ न संभवति, विना+अपि <विशिष्ट-ज्ञानम्>T6+ प्रवृत्तेः <तद्-मते>T6 संभवेन व्यभिचारात्  ।
  न च .........<<भेद-<न-ग्रह>Tn->T6-निबन्धना>Bs6 प्रवृत्तिः विसंवादनी दृष्टा <<<शुक्ति-रजत>Tm-आदि>Bs6-स्थले>T6, गाम्+आनय+<<<<इति+आदि>Bs6-वाक्य>K1-प्रयोग>T6-स्थले>T6 <मध्यम-वृद्धस्य>K1 <प्रवृत्ति-संवादिनी>T6 दृश्यते, इत्थम्+च <संवादि-प्रवृत्तेः>K1 <<विशिष्ट-ज्ञान>T6-<न-व्यभिचारात्>Tn->T6 तया <<विशिष्ट-ज्ञान>T6-अनुमानम्>T6+ संभवति+इति वाच्यम्  ।
  <<विवेक-<न-ग्रहण>Tn->T6-निबन्धनः>Bs6+अपि व्यवहारः <न-विसंवादी>Tn दृश्यते  ।
  यथा उष्णम्+ जलम्+इति व्यवहारः ।
  जले <<उष्ण-भेद>T5-<न-ग्रहः>Tn->T6+ एव, न तु+<<उष्ण-अभेद>T5-ग्रहः>T6, <<<भ्रम-स्वीकार>T6-आपत्तेः>T6  ।
 <तद्-प्रयुक्तः>T3+अपि व्यवहारः <न-विसंवादी>Tn+एव+अनुभूयते  ।
 किञ्च यस्मिन् देशे विना+अपि धूमम्+अग्निः+अस्ति <<तद्-उपरि>T6-देशे>K1 <बाष्प-उद्गमः>T6+ भवति तम्+च बाष्पम्+ धूमम्+ मत्वा तेन तत्र देशे वह्निम्+अनुमाय <वह्नि-अर्थी>T6 प्रवर्तते च वह्निम्, <<वह्नि-व्याप्य>T3-धूम>K1^वान्+अयम्+इति ज्ञानम्+ न तत्र देशे <धूम-संसर्गम्>T6+अवगाहते <<<भ्रम-स्वीकार>T6-आपत्तेः>T6 ।
 अपि तु <<धूम-असंसर्ग>T6-<न-ग्रहः>Tn->T6+ एव  ।
 <तद्-प्रयुक्ता>T3 प्रवृत्तिः <स-फला>BvS भवति  ।
  वस्तुतः तत्र वह्नेः सत्त्वात्  ।
  तथा च <<न-ग्रहण>Tn-निबन्धनायाः>Bs6+ अपि <<स-फल>BvS-प्रवृत्तेः>K1 दर्शनात् न <<संवादित्व-विशेषण>K7-दानेन>T6+अपि <<व्यभिचार-वारण>T6-संभवः>T6  ।
  तस्मात्+<अन्वित-अभिधायि>T6^त्वम्+एव <तद्-मते>T6 न सिद्ध्यति  ।
 
         ननु ........पदानाम्+ <<<<विशिष्ट-अर्थ>K1-अन्वय>T3-प्रतिपत्ति>T6-तात्पर्य^क>Bs6^त्वात् साक्षात्+<अन्वित-वाचक>T6^त्वम् +अभ्युपगन्तुम्+ युक्तम्+इति चेत् .......
न .......तथा सति गङ्गायाम्+ घोषः इत्यत्र <गङ्गा-पदस्य>K7+अपि <तीर-अभिधायि>T6^त्वम्+ स्यात्, <तीर-तात्पर्य>T7^वत्वात्  ।
  यदि च <गङ्गा-पदेन>K7+उपस्थितः प्रवाहः <<स्व-संबन्धि>T6-तीरम्>K1+ लक्षयति+इति <<<पद-स्मारित>T3-अर्थ>K1-संसर्गेण>T6+अपि <तीर-प्रतीतेः>T6+उपपत्तेः <तीर-परस्य>T6+अपि <गङ्गा-पदस्य>K7 न <तीर-अभिधायि>T6^त्वम्+इति मन्यते, तदा शब्दस्य+अपि <<<स्व-बोधित>T3-<पद-अर्थ>T6->K1-संसर्गेण>T6 <<वाक्य-अर्थ>T6-प्रतीतेः>T6+उपपत्तेः <<<वाक्य-अर्थ>T6-पर>T6^त्व-सम्भवात्>T6 <अन्वित-अभिधायि>T6^त्वम्+ न सिद्ध्यति  ।
  <<तद्-कार्य>K1-तात्पर्य>T7^वत्वम्+ न तत्र <<शक्तत्व-व्याप्यम्>T3  ।
  <पाक-पराणि>Bs6+अपि काष्ठानि न साक्षात् <पाक-समर्थानि>T7 अपि तु ज्वलने+ एव, <तद्-द्वारा>T6 तु पाके उपयुज्यन्ते  ।
  काष्ठवत्+एव पदानि <स्व-अर्थान्>T6+अभिदधति, ते तु+अर्थाः+ <<वाक्य-अर्थम्>T6+अवगमयन्ति  ।
  <<पद-अर्थ>T6-प्रतिपादनम्>T6+ काष्ठानाम्+ <ज्वाला-स्थान>T6^ईयम्  ।
 
यत्+आहुः ..........
साक्षात्+यद्यपि कुर्वन्ति <<पद-अर्थ>T6-प्रतिपादनम्>T6  ।
 
वर्णाः+तथापि न+एतस्मिन् पर्यवस्यन्ति <निर्-फले>Bvp ॥
<<वाक्य-अर्थ>T6-मितये>T6 तेषाम्+ प्रवृत्तौ न+????अन्तरीयकम्  ।
 
पाके ज्वाला+इव काष्ठानाम्+ <<पद-अर्थ>T6-प्रतिपादनम्>T6 ॥ इति ॥
<<<पूर्व-मीमांसा>K1-सूत्र>T6-कारः>U+अपि अर्थस्य <तद्-निमित्त>Bs6^त्वात् (१.१.१५) <<पूर्व-मीमांसा>K1-कारः>U+अपि????Repeated???? अर्थस्य तस्मिन्+नित्यत्वात् (१.१.१५) इति स्पष्टम्+एव  <पद-अर्थस्य>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-हेतु>T6^ताम्+आचष्टे ।
 

ननु प्रातिपदिकात्+उच्चरन्ती <द्वितीया-विभक्तिः>K7 <प्रातिपदिक-अर्थः>T6+ विशेषकः+ इति+आह इति भाष्ये प्रत्ययस्य <<<प्रकृति-अर्थ>T6-अन्वित>T3-अभिधायि>U^त्वम्+उक्तम्  ।
 एवञ्च किम्+ <प्रत्यय-मात्रस्य>Bv+<<<अन्वित-अभिधायि>T6^त्व-स्वीकारेण>T6+<<<अर्ध-जरती>T1^ईय-न्याय>K7-विषयेण>T6, 
सर्वेषाम्+अपि पदानाम्+<अन्वित-अभिधायि>T6^त्वम्+एव स्वीक्रियताम् इति चेत् ---
                                 न+इदम्+ भाष्यम्+ प्रत्ययस्य <<<<प्रकृति-अर्थ>T6-अन्वित>T3-अर्थ>K1-अभिधायक>T6^त्वम्+अभिधत्ते ।
  यथा सः+अयम्+ देवदत्तः+ इति  प्रत्यभिज्ञानम्+ <<ग्रहण-स्मरण>Di-आत्मन्^कम्>Bs6 <<स्मृतित्व-अनुभवत्व>Di-आदीनाम्>Bs6+ <जातित्व-<न-अङ्गीकारेण>Tn->T6 <तद्-सांकर्ये>T6+अपि+<न-दोषात्>Tn, तत्र अयम्+ देवदत्तः+ इति <ग्रहण-अंशः>T6 <इन्द्रिय-निमित्त^कः>Bs6 सः+ इति <स्मरण-अंशः>T6 <संस्कार-निमित्त^कः>Bs6 इति विविच्यते, यथा वा <घट-अभाव>T6^वद् <भू-तलम्>T6+इति ज्ञानेन <<घट-अभाव>T6-विशिष्टे>T3 <भू-तले>T6 गृह्ममाणे सति विशेष्यस्य भावांशस्य <भू-तलस्य>T6 <प्रत्यक्ष-विषय>T6^ता, विशेषणस्य+<अभाव-अंशस्य>T6+<<<न-उपलब्धि>Tn-प्रमाण>K7-विषय>T6^ता च विविच्यते तथा प्रत्ययेन <स्व-अर्थः>T6+अभिधीयमानः <<<<प्रथम-अवगत>S-प्रकृति>K1-अर्थ>T6-असंबद्धः>T3+ एव+अवगम्यते, तत्र+<अन्वय-व्यतिरेकाभ्याम्>Di+ प्रकृतेः प्रत्ययस्य च <<<स्व-स्व>Di-अर्थ>T6-अंशे>T6 निमित्तत्वम्+ <<पद-अन्तर>Tm-समभिव्याहारस्य>T6 <<<पद-अर्थ>T6-अन्तर>Tm-संसर्गः>T6+ इव <<<प्रकृति-प्रत्यय>Di-समभिव्याहारस्य>T6 <<प्रकृति-अर्थ>T6-<प्रत्यय-अर्थयोः>T6->Di <संसर्ग-अंशे>T6 निमित्तत्वम्+ च विविच्यते ।
  <<प्रकृति-प्रत्यय>Di-समभिव्याहारात्>T6+एव <संबन्ध-अंशस्य>T6 <प्रतीति-सिद्धेः>T6 न प्रत्ययस्य <तद्-अभिधायक>T6^त्वम्  ।
 
यत्+आहुः---
पाकन्तु पचिः+एव+आह कर्तारम्+ प्रत्ययः+अपि+अकः ।
 
<पाक-युक्तः>T3 पुनः कर्ता वाच्यः+ न+एकस्य कस्यचित् ॥ इति ॥
तथा च न प्रत्ययस्य+<अन्वित-अभिधायि>U^त्वम्+इति न+<<अर्ध-जरती>T1^ईय-दोषः>K7 ।
 
तत् सिद्धम्+ <<<वाक्य-अर्थ>T6-अवबोध>T6-<न-व्यवधानात्>Tn->T6, <न-व्यभिचारात्>Tn, <<<क्लृप्त-<वाक्य-अर्थ>T6->K1-अवगम>T6-सामर्थ्य>T6^त्वात्, <<शक्ति-कल्पना>T6-लाघवात्>T3+च <पद-अभिहिताः>T3 <पद-अर्थाः>T6+ एव <<वाक्य-अर्थम्>T6+अवगमयन्ति इति  ।
 
पदम्+च शुद्धम्+ <<पद-अर्थ>T6-स्वरूपम्>T6+अभिधत्ते  ।
  तावता पदम्+ <चरित-अर्थम्>Bs6 ।
  <<घट-आदि>Bs6-पदात्>K1+जायमानम्+ <<<<घटत्व-आदि>Bs6-रूप>Bs6-अभिधेय>K1-ज्ञानम्>T6+ <स्मरण-रूपम्>Bs6+, <<<ज्ञात-<पद-अर्थ>T6->K1-मात्र>Bv-विषय>T6^त्वेन+<<अधिगत-अर्थ>K1-गोचर>Bs6^त्वात्  ।
 
अतः+ एव --
<भावना-वचनः>T6+तावत्+ताम् + स्मारयति लोकवत्  ।
 
पदम्+<अभ्यधिक-अभावात्>T6 स्मारकात्+न विशिष्यते ॥
ते+अपि न+एव+<न-स्मृताः>Tn+ यस्मात्+<<वाक्य-अर्थम्>T6+ गमयन्ति नः ।
 
तस्मात्+<तद्-स्मरणेषु>T6+एव संगतेषु प्रमाणता॥
इति <वार्तिक-काराः>U+ निरूपयन्ति ।
  <आचार्य-वाचस्पतिमिश्रः>K1+च <<अभिहित-अन्वय>T6-प्रस्तावे>T6 "<तद्-अमूषाम्>K1+एव(मानसीनाम्+)-<<स्व-अर्थ>Bs5-स्मृतीनाम्>K1+ <<आकांक्षा-योग्यता-आसत्ति>Di-सहकारिणीनाम्>Bs6+ कारणत्वम्+ <<वाक्य-अर्थ>T6-प्रत्ययम्>K7+ प्रति+अध्यवस्यामः" इति ग्रन्थे <<<वाक्य-अर्थ>T6-प्रत्यय>T6-कारणम्>T6+ <<पद-जन्य>T3-<<पद-अर्थ>T6-ज्ञानम्>T6->K1+ <स्मृति-पदेन>K7 व्यवहरन्ति ।
  युक्तम्+च+एतत्--<प्रमाण-संशय-विपर्यय-स्मृतिषु>Di पदात्+जायमाना <<पद-अर्थ>T6-प्रतिपत्तिः>T6 कतमा+इति पर्यालोचनायाम्+, न तावत्+इयम्+ <प्रमाण-ज्ञानम्>T6  ।
 <<<न-अधिगत>Tn-अर्थ>K1-विषय^कम्>Bs6+ हि प्रमाणम्  ।
  पदार्थः+च <<व्युत्पत्ति-संवेदन>T6-समयः>T6+ एव+अधिगतः+ इति    <तद्-गोचरा>Bs6+इयम्+ प्रतिपत्तिः न <प्रमाण-ज्ञानम्>T6+ भवितुम्+अर्हति ।
   <<संशय-विपर्यय>Di-हेतु>T6^त्वम्+ शब्दस्य <दूर-अपेतम्>T5 ।
  पञ्चमी च <ज्ञान-विधा>T6 न+अस्ति+इति <<पद-अर्थ>T6-ज्ञानम्>T6+ स्मृतिः+एव ।
  <अर्थ-संस्कारस्य>T6 पदम्+उद्बोधकम्+इति  ।
  
                                             वस्तुतः+तु <पद-जन्यम्>T3+ <<पद-अर्थ>T6-ज्ञानम्>T6+ <<स्मृति-अनुभव>Di-विलक्षणम्>T5+एव स्वीक्रियते ।
  न हि पदात् <पद-अर्थस्य>T6 स्मृतिः+इति वक्तुम्+ शक्यते ।
  <हस्तिन्-<हस्तिन्-पालकयोः>T6->Di <<संयोग-आदि>Bs6-संबन्धे>K1 सति एकस्य संबन्धिनः+ हस्तिनः ज्ञानम्+<अपर-संबन्धिनः>K1+ <हस्तिन्-पालकस्य>T6 स्मरणम्+ जनयति इति <संबन्ध-अपेक्षम्>Bv+ स्मारकत्वम्+ लोके दृश्यते ।
  तथा अत्र पदस्य <पद-अर्थेन>T6 <संयोग-आदि^कस्य>Bs6 संबन्धस्य+अभावात् पदस्य+<अर्थ-स्मारक>T6^त्वम्+ न संभवति ।
 न च <<अर्थ-अन्वय>T6-अनुभावक>T6^त्वम्+ पदे+अर्थस्य संबन्धः+अस्ति+इति  वाच्यम्  ।
  पदे+<<अन्वित-अवगम>T6-हेतु>T6^त्वस्य +अङ्गीकारात्  ।
  न च स्मारकत्वम्+एव संबन्धः+अस्ति+इति शङ्कनीयम्  ।
 लोके <स्मारकत्व-अतिरिक्तेन>T5+एव <संयोग-आदिना>Bs6 स्मारकत्वम्+ दृष्टम्+इति <स्मारकत्व-अतिरिक्तस्य>T5+एव संबन्धस्य+अपेक्षणात्  ।
  न च+<अर्थ-अभिधायक>T6^त्वम्+एव संबन्धः+अस्ति+इति वाच्यम्  ।
  तथा सति पदेन+<<<अर्थ-अगौरव????>T6-अभिधान>T6-संभवात्>T6 <स्मृति-जनक>T6^त्वम्+ पदस्य न संभवति ।
 
                                         किञ्च, सः+ घटः इति <<तत्ता-अवगाहि>U-स्मरणम्>K1+ जायते इति+<अनुभव-सिद्धम्>T3  ।
  न हि पदात्+उत्पद्यमानम्+ <<घटत्व-आदि>Bs6-ज्ञानम्>T6+ तत्ताम्+अवगाहते ।
  तस्मिन्+न स्मरणम्+ तत्  ।
  न च सर्वत्र <प्रमोष-कल्पनात्>T6 <प्रमुष्ट-तत्ता^कम्>Bs6+एव <<पद-अर्थ>T6-स्मरणम्>T6+ जायते इति वाच्यम्  ।
  सर्वत्र <प्रमोष-कल्पनायाम्>T6+ <महत्-गौरवात्>K1  ।
  <<<पद-अर्थ>T6-मात्र>Bv-अवगाहि>U च ज्ञानम्+<<अज्ञान-विषय>T6^त्व-अभावात्>T6+न+<अनुभव-रूपम्>Bv  ।
 
परन्तु <<स्मृति-अनुभव>Di-विलक्षणम्>T5+ <प्रमाण-बलात्>T6+अङ्गीक्रियते  ।
  न च तर्हि <वार्तिक-आदौ>Bs6 <<पद-अर्थ>T6-ज्ञाने>T6 <स्मरण-व्यवहारः>T6 तत्र तत्र कथम्+उपपद्यत इति वाच्यम्  ।
  <गृहीत-ग्राहिन्>U^त्वेन <स्मरण-<न-विशिष्ट>Tn->T3^त्वात्  ।
 "<भावना-वचनः>T6+तावत्+ताम् + स्मारयति लोकवत् "
इति व्यवहारः+ औपचारिकः+ बोध्यः  ।
  अतः एव "पदम्+<अभ्यधिक-अभावात्>T6 स्मारकात्+न विशिष्यते " इति स्मारकात्+<न-विशेषः>Tn+ उक्तः, न तु स्मारकता+एव+अभिहिता   ।
  न च <<<<<<ज्ञात-<पद-अर्थ>T6->K1-मात्र>Bv-विषय^क>Bs6-ज्ञान>K1-मात्र>Bv-जनकस्य>T6 शब्दस्य <<<<न-अधिगत>Tn-<न-गोचर>Tn->Bs6-<<प्रमा-आत्मन्^क>Bs6-ज्ञान>K1->K1-जनक>T6^त्व-रूपम्>Bs6+ प्रमाणत्वम्+ स्यात्+इति वाच्यम्  ।
  यतः <<प्रमा-करण>T6^त्व-अभावे>T6+अपि <<प्रमा-प्रयोजक>T6^त्व-लक्षणम्>Bs6+ प्रमाणत्वम्+अस्ति+एव शब्दस्य  ।
  
                     <<<<<<पद-जनित>T3-अभिधान>K1-नामन्^क>Bs6-<विलक्षण-ज्ञान>K1->K1-विषय>T6^ई-भूताः>K1 <पद-अर्थाः>T6+ अभिहिताः+ इति+उच्यन्ते ।
  ते च <<परस्पर-अन्वय>K1-अनुभवम्>T6+ जनयन्ति  ।
  न च नलः+ राजा+आसीत्+<इति-आदौ>Bs6 <पद-अर्थस्य>T6+अतीतस्य <नल-आदेः>Bs6 इदानीम्+असत्त्वेन <संसर्ग-अनुकारण>T6^त्वम्+ न संगच्छते इति वाच्यम्  ।
  <<आकृति-अधिकरण>K7-न्यायेन>K1 जातेः+एव <पद-अर्थ>T6^त्वात् तस्याः+च नित्यत्वात् न <<शाब्द-अनुभव>K1-कारण>T6^त्वे विरोधः  ।
  <<पद-जन्य>T3-अनुभवस्य>K1 <<<वाक्य-अर्थ>T6-अनुभव>T6-हेतु>T6^त्वात् <तद्-विषय>T6^तया <पद-अर्थेषु>T6 <करणत्व-व्यवहारः>T6+ इति+अपि बोध्यम्  ।
 
<पद-जन्यम्>T3+च <<<<<पद-अर्थ>T6-स्वरूप>T6-मात्र>Bv-विषय^कम्>Bs6+ ज्ञानम्+ <निर्-विकल्प^कम्>Bsmn+ भवति ।
  <<<<<<सांसर्गिक-विषयत्व>K1-<न-निरूपित>Tn->T3-<<तद्-निष्ठ>Bv-विषयता>K1->K1-शालिन्>U-बोध>K1-हेतुः>T6+आसत्तिः  ।
  कारणत्वम्+ बोध्यम् ????
 ।
  <पद-जन्यम्>T3+अभिधानम्+एव <<<संसर्ग-अवगाहिन्>U-<शाब्द-बोध>K1->K1-हेतुः>T6+आसत्तिः ।
  <आकाश-पदात्>K7+<<<आश्रय-आश्रयि>Di-भाव>T6-संबन्धेन>K7+<आकाश-उपस्थितौ>T6 सत्याम्+आकाशम्+एकम्+इति बोधः+ न जायते  ।
  अतः वृत्त्या <<<स-आकाङ्क्ष>BvS-पद>K1-जन्यम्>T3+ ज्ञानम्+ हेतुः+इति वक्तव्यम्  ।
  वृत्त्या <<तादृश-पद>K1-जन्य>T3^त्वम्+च <<<<<<<<तद्-अर्थ>T6-वृत्ति>T6-ज्ञान>T6-जन्य>T3-संस्कार>K1-सहकृत>T3-पद>K1-जन्य>T3^त्वम्  ।
  तथा च+<उक्त-<संस्कार-पदाभ्याम्>Di->K1+ जनितस्य <<पद-अर्थ>T6-ज्ञानस्य>T6 <<<वाक्य-अर्थ>T6-बुद्धि>T6-हेतु>T6^ता पर्यवसिता बोध्या ।
 एवम्+अभिहिताः <पद-अर्थाः>T6 <स्व-संबन्धिनीम्>T6+<अन्वित-अवस्थाम्>K1+ लक्षयन्ति ।
  एवञ्च+<<न-अन्य>Tn-लभ्यः>T3 <शब्द-अर्थः>T6 इति न्यायात्  लक्षणया <<बुध्यमान-<वाक्य-अर्थस्य>T6->K1 न <शब्द-अर्थ>T6^ता युक्तति???? पदानाम्+अन्विते शक्तिः+न सिद्ध्यति  ।
  अतः+ एव+आख्यातस्य+अपि न वाच्यः तस्य+<आक्षेप-लभ्य>T3^त्वेन+<<<न-अन्य>Tn-लभ्य>T3^त्व-अभावात्>T6+इति वदन्ति ।
   <सर्व-अवस्थानाम्>K1+ <सामान्य-आत्मनि>Bs6 <<पद-अर्थ>T6-स्वरूपे>T6 पदेन+अभिहिते <<<आकांक्षा-आदि>Bs6-सहकारिन्>K1-बलेन>T6 ततः+ एव+<<<अन्वित-रूप>Bs6-<अवस्था-विशेष>T6->K1-प्रतीतिः>T6 सिद्ध्यति  ।
 
तत्+उक्तम्...........
स्यात् <स्वरूप-अभिधाने>T6+अपि धीः+<<विशिष्ट-अर्थ>K1-गोचरा>Bs6 ।
 
<विशेष-धीः>K1+हि सामान्यात्+अनायासेन सिद्ध्यति ॥ इति ।
 
यथा गङ्गायाम्+ घोषः इत्यत्र <<गङ्गा-पद>K7-स्मृतेन>T3 प्रवाहेण तीरम्+ स्मार्यते  इति तीरम्+ लक्ष्यम्+इति+उच्यते तथा <<<पद-जन्य>T3-अभिधान>K1-विषयेण>T6 <पद-अर्थेन>T6+अन्वयः+अनुभूयते इति <अन्वय-रूपः>Bs6 <वाक्य-अर्थः>T6 लक्ष्यः+ इति+उच्यते  ।
  <पद-बोध्यः>T3 शक्यः, <<पद-अर्थ>T6-बोध्यः>T3+ लक्ष्यः इति <तान्त्रिक-मर्यादा>T6  ।
  इयान्+तु विशेषः------गङ्गायाम्+ घोषः इत्यत्र लाक्षणिकम्+ तीरम्+ <स्मृति-विषयः>T6, <वाक्य-अर्थः>T6+तु लाक्षणिकः <अनुभव-विषयः>T6+ इति  ।
 
                                एतेन ........ पदानाम्+अन्विते <शक्ति-कल्पनाम्>T6+अपेक्ष्य <<अभिहित-अन्वय>T6-वादे>T6 पदे <<अर्थ-बोध>T6-<न-शक्तेः>Tn->T6 <पद-अर्थे>T6 <<<वाक्य-अर्थ>T6-बोध>T6-<न-शक्तेः>Tn->T7+च कल्पनया गौरवम्+इति+अपास्तम्  ।
  <वाक्य-अर्थस्य>T6 <लक्ष्यत्व-अभ्युपगमात्>T3  ।
 
यतरक्????+आहुः ......
न विमुञ्चन्ति सामर्थ्यम्+ <वाक्य-अर्थे>T6+अपि पदानि नः  ।
  
<वाक्य-अर्थः>T6+ लक्ष्यमाणः+ हि सर्वत्र+एव+इति नः स्थितिः॥ इति  ।
 
अत्र <<<<वाक्य-अर्थ>T6-बोध>T6-प्रयोजक>T6^त्व-रूपम्>Bs6+एव सामर्थ्यम्+ विवक्षितम्+ बोध्यम्  ।
 
ननु <वाक्य-अर्थे>T6 <लक्षणा-अभिधानम्>T6+असंगतम्, गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <<गङ्गा-पद>K7-लक्ष्ये>T3 तीरे <<शक्य-अर्थ>K3-प्रवाहस्य>K1 प्रवेशः+ न+अस्ति, अत्र <<<<पद-अर्थ>T6-संसर्ग>T6-रूप>Bs6-लक्ष्ये>K1 शक्यस्य <पद-अर्थस्य>T6 प्रवेशः+अस्ति अतः+ न+अत्र लक्षणा ।
  यदि च ....<लक्षणा-स्थले>T6 न <<शक्य-अर्थ>K1-परित्यागः>T6, <जहत्-लक्षणायाम्>K1+एव <तद्-स्वीकारात्>T6 छत्रिणः+ यान्ति+इत्यत्र <छत्रिन्-पदस्य>K7 <<छत्रिन्-घटित>T3-समुदाये>K1 लक्षणा+आश्रीयते, न हि तत्र <शक्य-अर्थस्य>K1 परित्यागः+अस्ति, एवम्+एव काकेभ्यः+ दधि रक्ष्यताम्+इत्यत्र <<काक-पद>K7-लक्ष्ये>T3 <<दधि-उपघातक>T6^त्व-अवच्छिन्ने>T3 <शक्य-काकस्य>K1+अपि प्रवेशः+अस्ति, तस्मात् <<<<पद-अर्थ>T6-संसर्ग>T6-रूप>Bs6-<वाक्य-अर्थे>T6->K1 लक्ष्ये <पद-अर्थस्य>T6 शक्यस्य+अनुप्रवेशे+अपि <लक्षणा-उक्तिः>T6+न विरुद्ध्यते, इति मन्यते, तदा+अपि न+अत्र लक्षणा संभवति <<तद्-लक्षण>T6-अभावात्>T6
 ।
  <<शक्य-अर्थ>K1-संबन्धेन>K7 <न-उपपत्त्या>Tn च लक्षणा भवति  ।
  गङ्गायाम्+ घोषः+ इत्यत्र <<<गङ्गा-पद>K7-<शक्य-अर्थस्य>K1->T6 प्रवाहस्य <<वाक्य-अर्थ>T6-अन्वयः>T6+ न+उपपद्यते ।
  अतः <<प्रवाह-संबन्ध>T6-वशात्>T6+ज्ञातस्य तीरस्य <घोष-आदौ>Bs6+अन्वयः स्वीक्रियते ।
 
तत्+उक्तम्+ ----
वाच्यस्य+अर्थस्य <वाक्य-अर्थे>T6 <संबन्ध-<न-उपपत्तितः>Tn->T6 ।
 
<<<तद्-सम्बन्ध>T6-वश>T6-प्राप्तस्य>T2+अन्वयात्+लक्षणा+उच्यते॥ इति  ।
 
न हि चैत्रः पिठरे ओदनम्+ पचति इत्यत्र <<<चैत्र-पिठर>Di-आदि>Bs6-<पद-अर्थानाम्>T6->K1+ <वाक्य-अर्थे>T6 <संबन्ध-<न-उपपत्तिः>Tn->T6+अस्ति ।
  न+अपि लक्ष्यस्य तीरस्य <घोष-आदौ>Bs6+इव <<लक्ष्य-अन्वित>T3-अवस्थायाः>K1 अन्यत्र+अन्वयः+अनुभूयते  ।
  न+अपि लक्ष्ये तीरे <<<<<<<गङ्गा-पद>K7-<न-वाच्य>Tn->T3-प्रवाह>K1-संबन्ध>T6-रूप>Bs6-लक्षणा-ज्ञानम्>T6+इव <वाक्य-अर्थे>T6 <<<पद-अर्थ>T6-संबन्ध>T6-ज्ञानम्>T6+ भवितुम्+अर्हति, <वाक्य-अर्थस्य>T6+<न-पूर्व>Tn^त्वेन पूर्वम्+<न-उपस्थित>Tn^त्वात्  ।
  यदि <<कारक-पद>K7-बोध्यः>T3 <<कारक-पद>K7-अर्थः>K1 <<<स्व-<न-विनाभूत>Tn->T3-क्रिया>K1-संबन्धम्>T6+अवगमयति+इति+एव विवक्षितम्+इति+उच्यते, तदा <संसर्ग-अवगमः>T6 <अनुमिति-स्वरूपः>Bs6 इति+उक्तम्+ भवति, <अविनाभाव-बलेन>T6 जातत्वात्  ।
   इत्थम्+च <संसर्ग-अनुभवस्य>T6 शाब्दत्वम्+एव+अपलपितम्+ भवति+इति कथम्+ <लक्षणा-उक्तिः>T6 संगच्छते इति चेत् .........
                                         न <वाक्य-अर्थे>T6 लक्षणा न भवति+इति+एतावता पदानाम्+ <वाक्य-अर्थे>T6 (-<अन्वित-अर्थे>K1) शक्तिः+न सिद्ध्यति  ।
  <अन्य-लभ्य>T3^त्वात्+<वाक्य-अर्थस्य>T6  ।
  <कुण्ड-पायिनाम्>U+<अयन-गते>T2 "मासम्+<अग्नि-होत्रम्>T6+ जुहोति" इति वाक्ये  <<अग्नि-होत्र>T7-शब्दः>K7 न लाक्षणिकः इति+एतावता किम्+ <<नैयमिक-अग्निहोत्र>K1-वाचकः>T6+ भवति  ।
  न च तत्र <<<<नित्य-अग्निहोत्र>K1-रूप>Bs6-<वाच्य-अर्थ>K1->K1-सादृश्येन>T6 गौण्या वृत्त्या <कर्मन्-विशेषे>T6 <<<अग्नि-होत्र>T6-शब्द>K7-प्रवृत्तेः>T6+उपपत्तेः न तत्र शक्तिः कल्प्यते इति वाच्यम्  ।
  तर्हि अत्र+अपि शक्तिम्+अन्तरेण+अपि <<पूर्व-उक्त>T7-सरण्या>K1 <<<वाक्य-अर्थ>T6-अवगम>T6-सम्भवात्>T6 न <वाक्य-अर्थे>T6 पदानाम्+ शक्तिः सिद्ध्यति  ।
 यदि+इयम्+ लक्षणा <लक्षण-लक्षिता>T3 न भवति+इति मन्येत तदा <<शक्ति-लक्षणा-गौणी>Di-व्यतिरिक्ता>T3 चतुर्थी+इयम्+ <पद-वृत्तिः>T7+भवतु ।
  दृष्टत्वेन <दोष-अभावात्>T6  ।
 
                               वस्तुतः+तु इयम्+ लक्षणा+एव  ।
  <<<पूर्व-उक्त>T7-लक्षणा>K1-लक्षणम्>T6+ च+अव्याप्तम्+ भवति  ।
  न हि सर्वत्र <लक्षणा-स्थले>T6 <<<वाच्य-अर्थ>K1-अन्वय>T6-<न-उपपत्तिः>Tn->T6+अस्ति ।
  काकेभ्यः+ दधि रक्ष्यताम्+<इति-आदौ>Bs6 <<<वाच्य-अर्थ>K1-अन्वय>T6-<न-उपपत्तेः>Tn->T6+अभावात्  ।
  एवम्+ वेदे+अपि  वायुः+वै क्षेपिष्ठा देवता  <इति-आदेः>Bs6+अर्थवादस्य प्राशस्त्ये लक्षणा <सर्व-संप्रतिपन्ना>T6 ।
  न च  तत्र <<वायु-क्षेपिष्ठ>T6^त्व-आदीनाम्>Bs6+अन्वये काचन+<न-उपपत्तिः>Tn+अस्ति ।
  <<<<वाच्य-अर्थ>K1-संबन्ध>T6-वश>T6-प्राप्तस्य>T2 <वाक्य-अर्थे>T6 अन्वयः+अपि न सार्वत्रिकः  ।
  <<<<शत्रु-गृह>T6-भोजन>T7-निवृत्ति>T6-परम्>T6+ विषम्+ भुङ्क्ष्व इति वाक्यम्+ प्रयुज्यते तत्र <वाक्य-लक्ष्यस्य>T3 <<<<शत्रु-गृह>T6-भोजन>T7-निवृत्ति>T6-रूपस्य>Bs6 पुनः <वाच्य-अर्थे>K1 वा अन्यत्र वा+अन्वयः+ न दृश्यते ।
  तस्मात् <न-उपपत्ति>Tn^तः <<<वाच्य-संबन्ध>T6-वश>T6-प्राप्तस्य>T2 प्रतीतौ लक्षणा इति+एव <<सर्व-लक्षणा>K1-अनुगतम्>T6+ लक्षणम्  ।
 तत्+उक्तम्+<आचार्य-वाचस्पतिमिश्रैः>K1 ........
"मृष्यामहे <वाच्य-अनुपपत्ति>T6^तः+ इति, <<संबन्ध-वश>T6-प्राप्तस्य>T2 इति च, न पुनः <वाक्य-अर्थे>T6 संबन्ध+इति, अन्वयात्+इति च " इति ।
 
                                     न हि केवलम्+ <<<ज्ञात^चर-<पद-अर्थ>T6->K1-मात्र>Bv-बुबोधयिषया>T6 पदानि समभिव्याहरन्ति प्रेक्षावन्तः, बोद्धारः+ वा <<पद-अर्थ>T6-मात्रम्>Bv+ बुभुत्सन्ते ।
  अपि तु <<<<न-अधिगत>Tn-<पद-अर्थ>T6->K1-संसर्ग>T6-बुबोधयिषया>T6 पदानि प्रयुञ्जते, <अनुगत-संसर्गम्>T6+ च बुभुत्सन्ते बोद्धारः  ।
  तस्मात् पदानाम्+<<<<न-अधिगत>Tn-अर्थ>K1-प्रत्यायन>T6-प्रयुक्तः>T3 समभिव्याहारः <संसर्ग-प्रत्यायनम्>T6+अन्तरेण+<न-उपपद्यमानः>Tn <<स्व-अभिधेय>T6-संबन्धिनीम्>T6+<अन्वित-अवस्थाम्>K1+ लक्षयति ।
  <संसर्ग-<न-बोधने>Tn->T6 <<<<<<न-अधिगत>Tn-अर्थ>K1-बोधक>T6^त्व-लक्षण>Bs6-प्रामाण्य>K1-<न-उपपत्त्या>Tn->T6 लक्षणा आक्षिप्यते ।
 इयम्+च+<न-उपपत्तिः>Tn <<सर्व-लाक्षणिक>K1-अनुगता>T7 ।
  वायुः+वै क्षेपिष्ठा देवता <इति-आदौ>Bs6 <<<वाच्य-अर्थ>K1-अनुपपत्ति>T6-अभावे>T6+अपि,  तत्र <कैमर्थ्य-आकांक्षायाः>T6 सत्त्वात्, <<<निर्-प्रयोजन>Bvp-अर्थ>K1-बोधक>T6^त्वे <<<<<<<न-ज्ञात>Tn-प्रयोजन>K1^वत्-अर्थ>K1-बोधक>T6^त्व-लक्षण>Bs6-प्रामाण्य>K1-अनुपपत्त्या>T6 प्राशस्त्ये लक्षणा+अङ्गीक्रियते  ।
 गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <प्रवाह-बोधक>T6^त्वे घोषे <प्रवाह-वृत्ति>T7^त्वस्य बाधितत्वेन <<<<<<न-बाधित>Tn-अर्थ>K1-बोधक>T6^त्व-लक्षण>Bs6-प्रामाण्य>K1-<न-उपपत्तिः>Tn->T6+अस्ति+एव काकेभ्यः+ दधि रक्ष्यताम्+इत्यत्र <<<<<<तात्पर्य-विषय>T6-अन्वय>K1-प्रतिपादक>T6^त्व-रूप>Bs6-प्रामाण्य>K1-<न-उपपत्त्या>Tn->T6 <काक-पदस्य>K7 <दधि-उपघातके>T6 लक्षणा  ।
 
                                 यद्यपि गङ्गायाम्+ घोषः <इति-आदौ>Bs6 तीरे <<<<गङ्गा-पद>K7-शक्य>T6-संबन्ध>T6-ज्ञानम्>T6+अपेक्ष्यते  ।
 यद्वा <गङ्गा-पदात्>K7 <<प्रवाह-उपस्थिति>T6-<न-अन्तरम्>Bsmn->T6+ <<<तद्-अधीन>T6-<तीर-उपस्थितिः>T6->K1+अपेक्ष्यते ।
  न च+अत्र तथा <<<<पद-अर्थ>T6-संसर्ग>T6-<<<<पद-अर्थ>T6-प्रतियोगिक>Bs6^त्व-रूप>Bs6-संबन्ध>K1->Di-ज्ञानम्>T6+ वा <<<<<पद-अर्थ>T6-प्रतीति>T6-अधीन>T6-संसर्ग>K1-उपस्थितिः>T6+वा <<वाक्य-अर्थ>T6-अवगमात्>T6 पूर्वम्+अस्ति ।
  
                                 तथापि यत्र <<बोध्य-प्रमा>T6-पूर्वम्>T6+ <बोध्य-उपस्थितिः>T6+अपेक्ष्यते तत्र+एव <<<बोध्य-बोधक>Di-संबन्ध>T6-ज्ञानम्>T6+ कारणम् ।
  <<<तीर-आदि>Bs6-संबन्ध>T6-अवगाहि>U-<शाब्द-बुद्धौ>T6->K1 <तीर-उपस्थितेः>T6+<न-हेतु>Tn^त्वात्  ।
  तस्याः+च <<<गङ्गा-पद>K7-बोध्य>T3-प्रवाहेण>K1 तीरस्य <संबन्ध-ज्ञानम्>T6+ विना असंभवात्  ।
  यत्र तु <<बोध्य-प्रमा>T6-पूर्वम्>T6+ प्रमायाम्+ <बोध्य-रूपस्य>K1+उपस्थितिः+न+अपेक्षिता, तत्र <स्वरूप-सन्>T3+एव <<<चक्षुष्-संयुक्त>T3-समवाय>T6-सम्बन्धः>K7 अपेक्ष्यते  ।
  एवम्+अत्र <वाक्य-अर्थः>T6 <संसर्ग-रूपः>Bs6 अपूर्वः  ।
  अतः <<तद्-विषय^क>Bs6-<शाब्द-प्रमायाम्>K1->K1+ तस्य संसर्गस्य+उपस्थितिः+न+अपेक्ष्यते  ।
  अतः+च <बोध्य-संसर्गे>T6 <<बोधक-पद>K1-अर्थस्य>T6 <संबन्ध-ज्ञानम्>T6+ न+अपेक्षितम्  ।
  किन्तु <स्वरूप-सन्>T3+एव <<<पद-अर्थ>T6-प्रतियोगि^क>Bs6^त्व-रूपः>Bs6 संबन्धः प्रयोजकः  ।
 अन्यथा <शाब्द-बुद्धेः>K1- <प्रमात्व-<न-उपपत्तेः>Tn->T6  ।
  
                                    तत्+अयम्+ निष्कर्षः.......... <<<<<<शब्द-अर्थ>T6-धी>T6-बोध्य>T3-निष्ठ>Bv-<शब्द-अर्थ>T6->K1-प्रतियोगि^कः>Bs6 संबन्धः+ लक्षणा ।
  गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <<<<<<<गङ्गा-शब्द>K7-अर्थ>T6-प्रवाह>K1-धी>T6-बोध्य>T3-तीर>K1-निष्ठः>T7 <प्रवाह-प्रतियोगि^कः>T6 <संयोग-आदिः>Bs6 संबन्धः+ लक्षणा ।
  प्रवृत्तेः+ च <<<<शब्द-अर्थ>T6-ज्ञान>T6-बोध्य>T3-संसर्ग>T6-(<वाक्य-अर्थ>T6-) निष्ठः <<शब्द-अर्थ>T6-प्रतियोगि^कः>Bs6 <निरूपकत्व-आदिः>Bs6 सम्बन्धः+ लक्षणा ।
  <<शाब्द-धी>K1-प्रयोजकः>T6 <<बोध्य-बोधक>Di-संबन्धः>T6+ वृत्तिः  ।
  <वाक्य-अर्थे>T6 लक्षणा <स्वरूप-सती>T3 उपयुज्यते इति  ।
  <संसर्ग-निष्ठायाः>Bs6+ लक्षणायाः <<<<<पद-अर्थ>T6-प्रतियोगि^क>Bs6^त्व-आत्मन्^क>Bs6-संबन्ध>K1-रूपायाः>Bs6+ <न-ज्ञातायाः>Tn <संसर्ग-बोधे>T6 <<<प्रमाण-प्रमेय>Di-संबन्ध>T6-विधया>T6 प्रयोजकत्वम्  ।
 <भू-तलम्>T6+ घटवत्+<इति-आकार^के>Bs6 <घट-प्रकार^के>Bs6 <संयोग-संसर्ग^के>Bs6 प्रत्यक्षे <संयोग-गतस्य>T2???? <<इन्द्रिय-संयुक्त>T3-समवायस्य>K1 संबन्धस्य+अपेक्षणात् सामान्यतः <प्रमेय-बोधे>T6 <<प्रमाण-प्रमेय>Di-संबन्धस्य>T6 प्रयोजकत्वात्  ।
 
	यदि तु <लक्षणा-ज्ञानम्>T6+आवश्यकम्+ <<<शाब्द-धी>K1-विषयता>T6-सामान्यस्य>T6 <<<<वृत्ति-ज्ञान>T6-विषय>T6^ता-प्रयोज्य>T3^त्व-नियमात्>K1+इति मन्यते, तदा+अपि न क्षतिः  ।
  <<<<घट-प्रतियोगि^क>Bs6-<कर्मता-निष्ठ>Bv-संबन्ध>K1->K1-विशेष>K1^त्वेन संबन्धस्य+<न-भाने>Tn+अपि <तात्पर्य-ज्ञाने>T6+ इव <लक्षणा-ज्ञाने>T6+अपि <<<घट-आदि>Bs6-<पद-अर्थ>T6->K1^त्व-आदिना>Bs6 <<<<घट-आदि>Bs6-<पद-अर्थ>T6->K1-भान>T6-सम्भवात्>T6  ।
  <न-ज्ञातायाः>Tn+ लक्षणायाः <<<<संसर्ग-<शाब्द-बोध>K1->T6-प्रयोजक>T6^त्व-प्रतिपादक>T6-ग्रन्थेषु>K1 <<न-ज्ञात>Tn-पदम्>K1+ <उक्त-विशेषेण>K1+<<न-ज्ञात>Tn-अर्थ^कम्>Bs6+ बोध्यम्  ।
 
	ननु <<वाक्य-अर्थ>T6-अवगमम्>T6+ प्रति <<अभिधीयमान-पद>K1-अर्थस्य>T6 करणत्वे <पद-अर्थस्य>T6+<<अतिरिक्त-प्रमाण>K1^त्व-आपत्तिः>T6 ।
  एवम्+ <<वाक्य-अर्थ>T6-ज्ञानस्य>T6 <<शब्द-जन्य>T3^त्व-अभावात्>T6
<वाक्य-अर्थस्य>T6 शाब्दत्वम्+ न स्यात्+इति चेत् --
	न -<पद-अर्थस्य>T6 <शब्द-प्रमाणे>K7+ एव+अन्तर्भावात्+न+<<<अतिरिक्त-प्रमाण>K1-अभ्युपगम>T6-आपातः>T6 ।
  <अङ्गता-ग्राहकाणि>T6 <<श्रुति-लिङ्ग>Di-आदीनि>Bs6  ।
  तत्र श्रुतिः वाक्यम्+ समाख्या च <शब्द-रूप>Bs6^त्वात्+<शब्दता????-प्रमाणे>T6+अन्तर्भवति ।
  लिङ्गम्+ प्रकरणम्+ स्थानम्+ च <श्रुति-कल्पनया>T6+एव+अङ्गताम्+ ग्राहयन्ति+इति <शब्द-प्रमाणे>K7+ एव+अन्तर्भवन्ति  ।
  तथा+एव <पद-अभिहिता>T3गौरवात्नाम्????+ <पद-अर्थानाम्>T6+ <अन्वय-बोधक>T6^त्वे+अपि <शब्द-प्रमाणे>K1+ एव+अन्तर्भावः+ मन्तव्यः ।
 
<अन्वय-प्रतीतेः>T6 <<शब्द-जन्य>T3^त्व-भावे>T6+अपि <<<शब्द-अवगत>T3-<पद-अर्थ>T6->K1-जन्य>T3^त्वादत्वम्????,+ <तद्-विषय>T6^त्वात् <वाक्य-अर्थस्य>T6+अपि शाब्दत्वम्+ सिद्ध्यति  ।
 न च <<<शब्द-अवगत>T3-<पद-अर्थ>T6->K1-जन्य>T3^त्वात्+<अन्वय-ज्ञानस्य>T6 <शाब्दता-स्वीकारे>T6 <<<<<<चक्षुष्-इन्द्रिय>K1-अवगत>T3-धूम>K1-रूप>Bs6-<अनुमान-प्रमाण>K7->K1-जन्यायाः>T3 पर्वतः+ वह्निमान्+इति+अनुमितेः+अपि चाक्षुषत्वम्+ स्यात्+इति वाच्यम्  ।
 <<<वाक्य-अर्थ>T6-अवगम>T6-पराणि>T6 पदानि <<पद-अर्थ>T6-ज्ञानम्>T6+<अवान्तर-व्यापर>K1^ई-कृत्य <अन्वय-अवगमम्>T6+ जनयन्ति ।
 
	यथा+ उक्तम्+ ----"पाके ज्वाला+इव काष्ठानाम्+ <<पद-अर्थ>T6-प्रतिपादनम्>T6" इति  ।
  न च तथा चक्षुषः <लिङ्ग-ज्ञानम्>T6+<अवान्तर-व्यापारः>K1  ।
  चक्षुषा लिङ्गे अवगते+अपि <<अविनाभाव-ज्ञान>T6-<न-उदये>Tn->T6 <<वह्नि-ज्ञान>T6-<न-उदयात्>Tn->T6, विना+अपि चक्षुषा <धूम-ज्ञानम्>T6+ <व्याप्ति-ज्ञानेन>T6+<अनुमिति-उत्पत्तेः>T6+च ।
 तथा च वैषम्यात् न <<<<चक्षुष्-अवगत>T3-धूम>K1-जन्य>T3-<वह्नि-ज्ञानस्य>T6->K1 चाक्षुषत्वम्+आपादयितुम्+ शक्यते  ।
  
                               अभिहितेन <पद-अर्थेन>T6 करणेन अन्वयः <<<<पद-अर्थ>T6-संसर्ग>T6-रूप>Bs6-<अन्वय-धीः>T6->K1 इति <<<<अभिहित-अन्वय>T6-शब्द>K7-अर्थ>T6-घटना>T6 बोध्या  ।
 
          अत्र वादे <पक्ष-त्रयम्>T6+ विद्यते  ।
  
                    तत्र घटम्+आनय+<इति-आदौ>Bs6 <घट-पदेन>K7 घटत्वं <अम्-पदेन>K7 कर्मत्वम्+ च+अनुभाव्यते, <<<प्रकृति-प्रत्यय>Di-जन्य>T3-अनुभवाभ्याम्>K1+ <<प्रकृति-प्रत्यय>Di-अर्थयोः>T6 <संसर्ग-<शाब्द-धीः>K1->T6+जायते  ।
 न तु <प्रकृति-प्रत्ययाभ्याम्>Di, <<<घटत्व-निष्ठ>Bv-कर्मत्व>K1-प्रतीत्या>T6 <आनयन-क्रियायाम्>K7+ <<घटत्व-निष्ठ>Bv-कर्मत्वस्य>K1 <<<निरूपकत्व-रूप>Bs6-संसर्ग>T6-विषय^कः>Bs6 <<<<क्रिया-कारक>Di-संबन्ध>T6-अवगाहि>U-<शाब्द-बोधः>T6->K1+ जायते इति+आद्यः पक्षः ।
  <<<<प्रत्यय-<पूर्व-वृत्ति>S->T5^त्व>T6-विशिष्ट>T3-प्रकृतेः>K1 <<<कर्मत्व-विशिष्ट>T3-घटत्व>K1-अनुभावक>T6^त्वम्+इति द्वितीयः पक्षः  ।
  <<<प्रकृति-उत्तर>T5^त्व-विशिष्ट>T3-प्रत्ययस्य>K1 <<<घटत्व-विशिष्ट>T3-कर्मत्व>K1-अनुभावक>Bs6^त्वम्+इति तृतीयः पक्षः ।
  दध्ना+<इन्द्रिय-कामस्य>U जुहुयात्+इत्यत्र <<द्वितीय-पक्ष>K1-अवलम्बनेन>T6 <करणत्व-विशिष्टम्>T3+ दधि विधीयते इति, <तृतीय-पक्षम्>K1+अवलम्ब्य <दधि-करणत्वम्>T6+ विधीयते इति च, प्रामाणिकाः+ व्यवहरन्ति ।
 
<<<द्वितीय-तृतीय>Di-पक्ष>K1-वादिनाम्>U+अयम्+आशयः--
<प्रथम-पक्षे>K1 हि पदात् <<<<<पद-अर्थ>T6-स्वरूप>T6-मात्र>Bv-विषय^क>Bs6-<<निर्-विकल्प^क>Bsmn-ज्ञानम्>K1->K1+ जायते  ।
  तत्+च न+<<न-गृहीत>Tn-ग्राहिन्>U+इति शब्दस्य प्रमाणस्य <<<<<न-गृहीत>Tn-ग्राहिन्>U-धी>K1-जनकत्व>T6-भङ्गः>T6  ।
 न च <प्रमाणत्व-अवच्छेदेन>T6 <<<<<न-गृहीत>Tn-ग्राहिन्>U-धी>K1-प्रयोजक>T6^त्व-नियमः>T6+ एव न+<<<<<न-गृहीत>Tn-ग्राहिन्>U-धी>K1-प्रयोजक>T6^त्व-नियमः>T6, शब्दे च <<<<<<पद-अर्थ>T6-जन्य>T3-<<न-गृहीत>Tn-ग्राहिन्>U->K3-<वाक्य-अर्थ>T6-अनुभव>T6->K1-प्रयोजक>T6^त्वम्+ वर्तते इति वाच्यम्  ।
 साक्षात्+<<<तद्-धी>T6-जनक>T6^त्व-संभवे>T6 परम्परया <<तद्-जनक>T6^त्व-<न-कल्पनात्>Tn->T6  ।
 
                      न च <<प्रमाण-जन्य>T3-ज्ञाने>K1 <<<न-गृहीत>Tn-विषय^क>Bs6^त्व-नियमे>T6 <मान-अभावः>T6+ इति वाच्यम्  ।
 
प्रमाणेन हि विषयः व्यवस्थाप्यते  ।
 अतः <<प्रमाण-जन्य>T3-ज्ञानस्य>K1 <विषय-व्यवस्थापक>T6^त्वम्+आवश्यकम्  ।
  तत्त्वम्+ च <स्व-विशेष्ये>T6 <<<<विशेषण-अभाव>T6-ज्ञान>T6-अभाव>T6-प्रयोजक>T3^त्वम्  ।
 <ज्ञान-अन्तरेण>Tm विशेष्ये विशेषणस्य पूर्वम्+ गृहीतत्वे <ज्ञान-अन्तरस्य>Tm <<<विपरीत-ज्ञान>K1-अभाव>T6-प्रयोजक>T6^तया क्लृप्तत्वेन तत्र ज्ञाने <तत्-कल्पने>T6 <मान-अभावः>T6+ इति <न-गौरवात्>Tn+<<गृहीत-ग्राहिन्>U-ज्ञानस्य>K1+एव <विषय-व्यवस्थापक>T6^त्वम्+इति <प्रमाण-जन्यस्य>T3+<<न-गृहीत>Tn-ग्राहिन्>U^त्वम्+<अवश्य-अभ्युपेयम्>S  ।
  तस्मात्+<<<<न-गृहीत>Tn-संसर्ग>T6-विषय^क>Bs6-ज्ञानस्य>K1 <शब्द-जन्य>T3^ता सिद्ध्यति  ।
  पदेन <<<पद-अर्थ>T6-विषय^क>Bs6-<निर्-विकल्प^कम्>Bsmn->K1+ जायते इति+अपि न समञ्जसम्  ।
  <निर्-विकल्प^कस्य>Bsmn शाब्दत्वे <मान-अभावात्>T6  ।
  परन्तु <<<<घटत्व-निष्ठ>Bv-<तुरीय-विषयता>K1->K1-शालिन्>U-शाब्दम्>K1+ प्रति <घट-पदस्य>K7 <कारणत्व-अङ्गीकारे>T6, <घटत्व-अंशे>T6 <<<निर्-विकल्प^क>Bsmn-प्रत्यक्ष>K1-आत्मन्^कम्>Bs6+ <वाक्य-<न-जन्यम्>Tn->T3+ श्वेतः+अश्वः+ धावति+<इति-आकार^कम्>Bs6+ <शाब्द-ज्ञानम्>K1+ पदम्+ विना+अपि जायते इति <व्यतिरेक-व्यभिचारः>T6 स्यात्  ।
 <<प्रत्यक्षत्व-शाब्दत्व>Di-आदेः>Bs6 <जातित्व-<न-अङ्गीकारेण>Tn->T6 <<ग्रहण-स्मरण>Di-आत्मन्^कस्य>Bs6+प्रत्यभिज्ञानस्य+एव <<आंशिक-प्रत्यक्ष>K1-आत्मन्^कस्य>Bs6+अपि शाब्दस्य संभवात्  ।
  ????<तद्-धारणाय>T6 <<<<<घटत्व-निष्ठ>Bv-<तुरीय-विषयत्व>K1->K1-अवच्छिन्न>T3-शाब्दत्व>K1-विशिष्टम्>T3+ प्रति <घट-पदस्य>K7 कारणता स्वीकरणीया ।
  सा च  न संभवति, 
<<न-अधिगत>Tn-<<विशेषण-विशेष्य>Di-संबन्ध>T6-विषय>Bs6^तायाः+ एव <शाब्दत्व-अवच्छेदक>T6^त्वेन  <<अधिगत-<पद-अर्थ>T6->K1-विषय>Bs6^तायाः <<शाब्दत्व-अवच्छेदक>T6^त्व-अभावात्>T6  ।
 कर्मतायाम्+ घटत्वम्+ शृणोमि ।
 <घटत्व-विशिष्टम्>T3+ कर्मत्वम्+ शाब्दयामि इति+एव+अनुभवः+ उदेति ।
  <अनुमान-स्थले>T6+अपि पर्वते <वह्नि-संयोगम्>T6+अनुमिनोमि इति वा अनुभवः  ।
  अतः+तत्र <<<पक्ष-साध्य>Di-संसर्ग>T6-विषय>Bs6^ता+एव+<अनुमितित्व-अवच्छेदिका>T6 भवति  ।
 तस्मात्+<न-ज्ञातस्य>Tn <<विशेषण-विशेष्य>Di-संसर्गस्य>T6 विषयता+एव <प्रमाण-प्रयोज्या>T3 भवति+इति न <प्रमाण-जन्यम्>T3+ ज्ञानम्+ 
<<<<ज्ञात-<पद-अर्थ>T6->K1-स्वरूप>T6-मात्र>Bv-गोचरम्>Bs6+ भवितुम्+अर्हति ।
  तथा च <निर्-विकल्प^के>Bsmn शाब्दत्वस्य+<न-प्रामाणिक>Tn^त्वेन <<<पद-अर्थ>T6-संसर्ग>T6-अनुभावक>T6^त्वस्य+एव पदानाम्+उचितत्वात् <<<<स्मृति-अनुभव>Di-विलक्षण>T5-<अनन्त-बोध>K1->K1-कल्पना>T6-अपेक्षया>T6 <<<<स्मृति-द्वार^क>Bs6-संसर्ग>K1-अनुभव>T6-कल्पनस्य>T6+एव लघुत्वात्, <भवत्-मते>T6+अपि <<निर्-विभक्ति^क>Bsmn-<<घट-आदि>Bs6-पदात्>K1->K1 <घटत्व-स्मृतेः>T6 स्वीकारेण <घट-पदे>K7 
स्मारकत्वस्य क्लृप्तत्वेन <<<<तुरीय-विषयत्व>K1-अवच्छिन्न>T3-शाब्दत्व>K1-विशिष्टम्>T3+ प्रति शब्दस्य <<हेतुत्व-कल्पन>T6-वैयर्थ्यात्>T6 <<<<<<<<<पद-अर्थ>T6-द्वय>T6-विषयता>T6-निरूपित>T3-संसर्ग>T6-विषयत्व>T6-अवच्छिन्न>T3-शाब्दत्व>K1-<न-विशिष्टम्>Tn->T3+ प्रति+एव पदानाम्+ <कारणत्व-स्वीकरणम्>T6+उचितम्+इति ।
 
<एतद्-पक्षे>T6 घटम्+इत्यत्र <घट-पदात्>K7 घटत्वस्यK1 <अम्-पदात्>K7+कर्मत्वस्य च स्मृतिः+जायते ।
  <स्मरण-द्वारा>T6 घटम्+इति पदम्+ <घटत्व-निष्ठम्>T7+ कर्मत्वम्+ <इति-आकार^कम्>Bs6+ <संसर्ग-बोधम्>T6+ जनयति ।
 <<<प्रकृति-अर्थ>T6-अन्वित>T3-<<कारक-विभक्ति>T6-अर्थस्य>T6->K1 <<आनयन-रूप>Bs6-क्रियायाम्>K1+ <<निरूपकत्व-रूप>Bs6-सम्बन्धः>K1+तु घटम्+इति <पद-बोध्येन>T3 <<घटत्व-निष्ठ>Bv-कर्मत्वेन>K1 लक्ष्यते  ।
  अमुम्+एव पक्षम्+अभिप्रेत्य <सर्वज्ञात्मन्-मुनिभिः>K7 <संक्षेप-शारीरके>Km---
   <<प्रत्यय-प्रकृति>Di-शब्द>K7^तः+ बहिः+विद्यते+<अभिहित-संगतिः>K1+च नः ।
 
  <<प्रत्यय-प्रकृति>Di-शब्दयोः>K1 पुनः+नित्यम्+<अन्वित-धियः>T6+ निमित्तता॥ 
इति पद्येन+<<अभिहित-अन्वय>T6-सरणिः>T6 प्रत्यपादि ।
  
<<<<शब्द-अर्थ>T6-धी>T6-बोध्य>T3-निष्ठः>T7 <<शब्द-अर्थ>T6-प्रतियोगि^कः>Bs6 संबन्धः+ लक्षणा ।
  अत्र <<<<<<शाब्द-अर्थ>T6-<घटत्व-कर्मत्व>Di->K1-धी>T6-बोध्य>T6-<आनयन-क्रिया>K7->K1-निष्ठे>T7 संसर्गे विद्यमानः <<<<शब्द-अर्थ>T6-<घटत्व-कर्मत्व>Di->K1-प्रतियोगिता^क>Bv^त्व-रूपः>Bs6 संबन्धः+ लक्षणा  ।
  <शब्द-अर्थस्य>T6 प्रवाहस्य लक्षकत्वम्+ <<तीर-स्मरण>T6-द्वारा>T6 <<<<<लक्ष्य-तीर>K1-<शाब्द-बोध>K1->T6-जनक>T6-ज्ञान>K1-विषय>T6^त्वम्  ।
 <घटत्व-कर्मत्वस्य>T6 तु <<<<लक्ष्य-क्रिया>K1-निष्ठ>Bv-संसर्ग>K1-अनुभवम्>T6+ प्रति साक्षात्+<<<जनक-ज्ञान>K1-विषय>T6^त्व-रूपम्>Bs6+ लक्षकत्वम्+ बोध्यम् ।
  घटम्+इति <<<पद-अर्थ>T6-बोध>T6-<न-अन्तरम्>Bsmn->T6+एव <<<<क्रिया-कारक>Di-संसर्ग>T6-बोध>T6-जननात्>T6 ।
 <<<महत्-वाक्य>K1-अर्थ>T6-बोधः>T6 <<विशिष्ट-वैशिष्ट्य>T6-अवगाहि>T6+इव जायते, <<<<<विशेषणता-अवच्छेदक>T6-प्रकार^क>Bs6-ज्ञान>K1-रूप>Bs6-कारणस्य>K1 संपत्तेः  ।
  अस्मिन् पक्षे, अभिहितेन घटम्+इति <पद-अर्थेन>T6 <<<घटत्व-निष्ठ>Bv-कर्मत्व>K1-आदिना>Bs6 अन्वयः <<<क्रिया-कारक>Di-संबन्ध>T6-बोधः>T6 इति <<<अभिहित-अन्वय>T6-शब्द>K7-योजना>T6 वेदितव्या ।
 
तस्मात्+<वाक्य-अर्थः>T6 लक्ष्यः+ एव+इति ॥
  			इति+<<<अभिहित-अन्वय>T6-वाद>T6-निरूपणम्>T6  ।
 
				-------------------


<<गुरु-मत>T6-अनुयायिनः>T6+तु--
पदानाम्+<अन्वित-अभिधानम्>T6+आचक्षते  ।
  तथाहि --दीपः+ इव <व्युत्पत्ति-<निर्-अपेक्षः>Bsmn->T6 शब्दः न+अर्थम्+अवगमयति  ।
  व्युत्पत्तिः+च <वृद्ध-व्यवहारात्>K1+भवति ।
  वृद्धाः+च <संसृष्ट-अर्थ>K1-विवक्षया>T6 वाक्यम्+ प्रयुञ्जते  ।
  श्रोतारः+अपि <संसृष्ट-अर्थम्>K1+एव बुध्यन्ते  ।
  वाक्यम्+ च पदानि+एव न+अतिरिक्तम्  ।
  <पद-अर्थः>T6+ एव <<<गुण-भूत>K1-<<न-एक>Tn-<पद-अर्थ>T6->K1->K1-विशिष्टः>T3+ <वाक्य-अर्थः>T6  ।
 यथा शिबिकायाः+ उद्यन्तारः सर्वे शिबिकाम्+उद्यच्छन्ति, यथा वा त्रायः+अपि ग्रावाणः उखाम्+ बिभ्रति, तथा <वाक्य-घटकानि>T7 सर्वाणि पदानि <<वाक्य-अर्थम्>T6+अवगमयन्ति ।
 पदानाम्+<<<अर्थ-अन्तर>Tm-अन्वित>T3-<स्व-अर्थे>T6->K1 शक्तिः ।
  प्रथमम्+ <व्युत्पत्ति-ग्रहः>T6+ इत्थम्+ जायते ।
  <उत्तम-वृद्धः>K1 गाम्+आनय+इति वाक्यम्+ प्रयुङ्क्ते ।
  ततः+ <मध्यम-वृद्धः>K1 <गो-आनयने>T6 प्रवर्तते  ।
  तदानीम्+ तटस्थः+ व्युत्पित्सुः+एवम्+ मन्यते ।
  अस्य पुरुषस्य प्रवृत्तिः <ज्ञान-जन्या>T3 प्रवृत्तित्वात् <मदीय-प्रवृत्ति>K1^वत्, तत्+च <प्रवृत्ति-जनकम्>T6+ ज्ञानम्+ गाम्+आनय+इति <वाक्य-जन्यम्>T3+ <<तद्-अनन्तर>T6-भावि>U^त्वात्+इति  ।
  एवम्+<<न-सकृत्>Tn-प्रयोगेन>S गाम्+आनय+इति वाक्यस्य <<गो-कर्मन्^क>Bs6-आनयने>K1 <वाक्य-अर्थे>T6 व्युत्पत्तिः संमुग्धा जायते ।
  ततः कदाचित् अश्वम्+आनय+इति प्रयोगे <<अश्व-आनयन>T6-प्रवृत्तौ>T6 सत्याम्+ <<अश्व-पद>K7-अवापे>T6 <<तद्-अर्थ>T6-अन्वयात्>T6 <<गो-पद>K7-उद्वापे>T6 <<तद्-अर्थ>T6-<न-अन्वयात्>Tn->T6 <अश्व-पदस्य>K7+<<<अर्थ-अन्तर>Tm-अन्वित>T3-<<हय-रूप>Bs6-अर्थे>K1->K1 <गो-पदस्य>K7+<<<अर्थ-अन्तर>Tm-अन्वित>T3-<<सास्ना-आदि>Bs6^मत्-अर्थे>K1->K1 च <प्रति-एकम्>A1+ शक्तिम्+ गृह्णाति  ।
 इत्थम्+ <<<शक्ति-ग्राहक>T6-प्रमाण>K1-मूर्धन्येन>T7 व्यवहारेण पदानाम्+<<इतर-अन्वित>T3-अर्थे>K1 शक्तिः <<<<<इतर-अन्वित>T3-अर्थ>K1-अनुभव>T6-जनक>T6^त्व-रूपा>Bs6 सिद्ध्यति  ।
  इयम्+एव पदानाम्+आनुभाविकी शक्तिः+इति+उच्यते  ।
 
                       न च ---गुरूणाम्+ मते न सर्वत्र <ज्ञान-पूर्व^कः>Bs6+ व्यवहारः <<न-ख्याति>Tn-वादिभिः>U+एतैः इदम्+ रजतम्+इति <भ्रम-स्थले>T6 <<इदम्-विशेष्य^क>Bs6-<<रजत^त्व-प्रकार^क>Bs6-ज्ञान>K1->K1-<न-स्वीकारेण>Tn->T6 <<<इष्ट-रजत->K1-भेद>T6-<न-ग्रहेण>Tn->T6+एव <व्यवहार-समर्थनात्>T6  ।
  एवञ्च व्यवहारेण न <तद्-कारणम्>T6+ <<संसृष्ट-अर्थ>K1-ज्ञानम्>T6+अनुमातुम्+ शक्यते इति वाच्यम्  ।
  <<गो-आनयन>T6-प्रवृत्त्या>T6 <मध्यम-वृद्धस्य>K1 <<संसृष्ट-अर्थ>K1-ज्ञानम्>T6+अनुमिनोति <तट-स्थः>U ।
  <विसंवादि-प्रवृत्तौ>K1+इव+<<इष्ट-भेद>T5-<न-ग्रहणम्>Tn->T6+ कारणम् ।
  <संवादि-प्रवृत्तौ>K1 <<संसृष्ट-अर्थ>K1-ज्ञानम्>T6+एव कारणम्  ।
  <<मध्यम-वृद्ध>K1-प्रवृत्तिः>T6+च संवादीनी+इति तया <<संसृष्ट-अर्थ>K1-ज्ञानम्>T6+अनुमातुम्+ शक्यते+ एव, <अनैकान्तिकता-विरहात्>T6 ।
 
                        न च ----वस्तुतः+ वह्निमति देशे <धूम-रहिते>T3 <परिदृश्यमान-बाष्पम्>K1+ धूमम्+ मत्त्वा वह्निम्+अनुमाय <वह्नि-अर्थी>T6 तत्र प्रवर्तमानः+ न विसंवदते  ।
  पर्वते तत्र न <<धूम-वैशिष्ट्य>T6-ज्ञानम्>T6+ <गुरु-मते>T6, <<<भ्रम-स्वीकार>T6-आपत्तेः>T6, किन्तु <<धूम-<न-संसर्ग>Tn->T6-<न-ग्रहणम्>Tn->T6+एव  ।
 तथा च <संवादि-प्रवृत्तिः>K1+अपि <<न-ग्रहण>Tn-निबन्धना>Bs6 दृष्टा+इति व्यभिचारः+<तद्-अवस्थः>T7+ इति वाच्यम् ।
 यतः <<पुरस्-वर्ति>U-देशे>K1 वह्निम्+अनुमाय+एव <वह्नि-अर्थी>T6 प्रवर्तते ।
  तस्य च <<पुरस्-वर्ति>U-देशे>K1 <<वह्नि-संसृष्ट>T3^त्व-ज्ञानम्>T6+<अनुमिति-रूपम्>Bs6+अस्ति+एव  ।
  तत्+च <प्रमा-आत्मन्^कम्>Bs6+एव, <<पुरस्-वर्ति>U-देशे>K1 <वह्नि-संबन्धस्य>T6+<न-बाधित>Tn^त्वात्  ।
 <<तादृश-अनुमिति>K1-कारणम्>T6+ न <<धूम-संसृष्ट>T3^त्व-ज्ञानम्>T6  ।
 तथा च <निरुक्त-<संवादि-प्रवृत्तौ>K1->K1 <<संसृष्ट-ज्ञान>T6-पूर्व^क>Bs6^त्वम्+अस्ति+एव+इति न व्यभिचारः+ उद्भावयितुम्+ शक्यते  ।
  तस्मात् व्यवहारात् <<<अर्थ-अन्तर>Tm-अन्वित>T3-अर्थे>K1 पदानाम्+ शक्तिः सिद्ध्यति  ।
  
                       न च व्युत्पत्सुः <<<<अर्थ-अन्तर>Tm-अन्वित>T3-अर्थ>K1-ज्ञानम्>T6+ <पद-प्रयोज्यम्>T3+अवगच्छति+इति <पद-अभिहितानाम्>T3+ <पद-अर्थानाम्>T6+एव+<<अन्वय-बोध>T6-शक्तिः>T6 कल्प्यताम्+इति वाच्यम्  ।
  <प्रथम-भावीनि>U पदान्यतिलक्ष्यम्????+ <पद-अर्थेषु>T6 <<<<वाक्य-अर्थ>T6-बोधन>T6-शक्ति>T6-स्वीकारस्य>T6+<न-युक्त>Tn^त्वात् ।
  पदेषु <<<अन्वित-बोध>T6-कारण>T6^त्व-ग्रहस्य>T6 +<उत्सर्ग-सिद्ध>T3^त्वेन पदेषु <<बोध-प्रयोजक>T6^त्व-ग्रहः>T6+ एव+उत्पद्यते इत्यत्र <मान-अभावात्>T6 ।
 
                       किञ्च --<पद-अर्थाः>T6 <<वाक्य-अर्थम्>T6+अनुभावयन्ति+इति वादिभिः+अपि पदानाम्+<अभिधान-शक्तिः>T7 संप्रतिपन्ना वर्तते  ।
  तस्याः+ <<अन्वय-पर्यन्त>Bs6^ता-मात्रम्>Bv+ कल्पनीयम्+अस्माभिः ।
 <पद-अर्थानाम्>T6+ <<<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T7-स्वीकारे>T6 शक्तिः+एव कल्पनीया ।
  तस्मात् <धर्मि-कल्पना>T6^तः+ <धर्म-कल्पनायाः>T6+ लघीयस्त्वात् <पद-अर्थेषु>T6 <<शक्ति-कल्पना>T6-अपेक्षया>T6 <<<पद-निष्ठ>Bv-अभिधान>K1-शक्तेः>T6 क्लृप्तायाः <<अन्वय-पर्यन्त>Bs6^ता-कल्पनम्>T6+एव+उचितम्  ।
 
	अपि च, यदि पदानि <<<<घट-आदि>Bs6-स्वरूप>T6-मात्र>Bv-विषय^इणीम्>Bs6+ बुद्धिम्+ जनयेयुः तदा पदानाम्+ <<स्व-अभिमत>T6-अभिधायक>T6^ता ह्रीयेत ।
  <<पद-अर्थ>T6-बुद्धेः>T6+<<उद्बुद्ध-संस्कार>K1-प्रभव>T6^त्वेन स्मृतित्वात् ।
 तस्मात् <पूर्व-<न-अभिधातृ>Tn->S^त्वम्+अङ्गीकुर्वता <अन्वित-अभिधायक>T6^ता अवश्यम्+ स्वीकरणीया ।
 
यदि -----
पदम्+<अभ्यधिक-अभावात्>T6 स्मारकात्+न विशिष्यते  ।
 
<भावना-वचनः>T6+तावत्+ताम् + स्मारयति लोकवत् ।
  <<<इति-आदि>Bs6-<भट्टाचार्य-वार्तिक>T6->K1-दर्शनात्>T6 पदानाम्+ <<पद-अर्थ>T6-स्मारक>T6^त्वम्+एव+अभिधायकत्वम्+इति मन्यते, तदा+अपि पदानाम्+<<अन्वित-बोधन>T6-शक्तिः>T6+अङ्गीकरणीया  ।
  वाक्यस्य <<वाक्य-अर्थ>T6-प्रतिपत्तौ>T6 तात्पर्यम्+आवश्यकम्  ।
 अन्यथा <वाक्य-अर्थस्य>T6 शाब्दत्वम्+एव न स्यात्  ।
 परम्परया <<<<<शब्द-अवगत>T3-<पद-अर्थ>T6->K1-जन्य>T3-ज्ञान>K1-विषय>T6^त्वेन <शब्द-प्रयोज्य>T3^त्वात्+यदि शाब्दत्वम्+ <वाक्य-अर्थस्य>T6+इष्यते, तदा <<शब्द-ग्राहक>T6-श्रोत्रस्य>K1+अपि <<<वाक्य-अर्थ>T6-बुद्धि>T6-प्रयोजक>T6^त्वात्+<वाक्य-अर्थस्य>T6 श्रोत्रत्वम्+अपि व्यवह्रियेत ।
  तथा च 
<<<<वाक्य-अर्थ>T6-प्रतिपत्ति>T6-तात्पर्य>T7^वत्व-स्वीकारे>T6 पदानाम्+ साक्षात्+<<<<<वाक्य-अर्थ>T6-बोध>T6-जनक>T6^त्व-शक्तिः>T7+एव+उचिता  ।
  न <परम्परा-आश्रयाणम्>K1+ युज्येत ।
 
यत्+आहुः ---
प्राथम्यात्+अभिधातृत्वात्+<तात्पर्य-उपगमात्>T6+अपि  ।
 
पदानाम्+एव सा शक्तिः+वरम्+अभ्युपगम्यताम् ॥ इति ।
 
पदानाम्+एव+इत्यत्र एवेन <पद-अर्थानाम्>T6+ व्यवच्छेदः ।
 
पदानाम्+ न स्मारकत्वम्+अपि तु+अभिधायकत्वम्+इति मते तु, पदानाम्+ <<<पद-अर्थ>T6-अभिधान>T6-शक्तिः>T7, <पद-अर्थानाम्>T6+ <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T7, पदानाम्+ <<<<<पद-अर्थ>T6-गत>T2-<<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T6->K1-आधान>T6-शक्तिः>T6+च+इति <<शक्ति-त्रय>T6-कल्पनया>T6 गौरवम् ।
 <अस्मत्-मते>T6 तु पदानाम्+<अन्वित-अर्थे>K1 एका+एव शक्तिः कल्प्यते+ इति लाघवम्+इत्यतः+अपि <अन्वित-अभिधानम्>T6+ युज्यते ।
 न च- <अन्वित-अभिधाने>T6+अपि <<शक्ति-त्रय>T6-कल्पनम्>T6+अस्ति ।
 एका पदानाम्+ <<<स्व-अर्थ>T6-स्मारक>T6-शक्तिः>K1, अन्या तेषाम्+<<<अन्वित-अनुभव>T6-जनन>T6-शक्तिः>T7, <<एक-स्मृति>K1-आरूढानाम्>T2+एव सर्वेषाम्+ पदानाम्+<<अन्वित-अनुभव>T6-जनक>T6^त्वेन <<पद-गत>T2-<<अन्वित-अभिधान>T7-शक्तिः>T7->K1 <<<तावत्-पद>K1-विषय^क>Bs6-स्मरणे>K1 अपरा इति+उक्तम्+इति वाच्यम् ।
 एकस्मात्+एव पदात्+<<वाक्य-अर्थ>T6-बोधम्>T6+ न कः+अपि मन्यते ।
 तत्र <<निर्-विभक्ति^क>Bsmn-<<घट-आदि>Bs6-पदात्>K1->K1 <घटत्व-स्मरणम्>T6+एव जायते ।
 तत्+उक्तम्+ <लघु-चन्द्रिकायाम्>K1+ <<<<अभिहित-अन्वय>T6-वाद>T6-<<द्वितीय-तृतीय>Di-पक्ष>K1->T6-वादिनाम्>U+<<आशय-निरूपण>T6-अवसरे>T6 ब्रह्मानन्दसरस्वतीभिः "त्वया+अपि हि <<निर्-विभक्ति^क>Bsmn-<<घट-आदि>Bs6-पदात्>K1->K1 <<घटत्व-आदि>Bs6-स्मृतिः>T6 स्वीक्रियते+ एव" इति ।
 तत्र <युष्मत्-शब्देन>K7 <<प्रथम-पक्ष>K1-अवलम्बी>U <<अभिहित-अन्वय>T6-वादी>U परामृश्यते ।
 <<अभिहित-अन्वय>T6-वादिनः>U+अपि यावत्+<पद-अन्तरम्>Tm+<अर्थ-अन्तरम्>Tm+ न+उपस्थापयति, तावत्+<अन्वय-अवगमः>T6+ न+अस्ति ।
 <<अन्वय-अवबोध>T6-जनकस्य>T6 <पद-अर्थस्य>T6 <<<पद-अर्थ>T6-अन्तर>Tm-अपेक्षणात्>T6 अन्वयस्य <प्रतियोगि-<स-अपेक्ष>BvS^त्वात्->T6 ।
 एवञ्च <तद्-मते>T6+अपि <सर्व-पदैः>K1+<<न-अन्वित>Tn-<स्व-अर्थाः>T6->K1+ अभिधीयन्ते ।
 ततः <<<तावत्-<पद-अर्थ>T6->K1-विषय^क>Bs6-स्मरणम्>K1+ जायते ।
 <<एक-स्मृति>K1-आरूढेभ्यः>T2 सर्वेभ्यः <पद-अभिहितेभ्यः>T3 <पद-अर्थेभ्यः>T6+ <<वाक्य-अर्थ>T6-प्रतिपत्तिः>T6+अङ्गीकरणीया ।
 तथा च वार्तिकम्-
             ते+अपि न+एव+<न-स्मृताः>Tn+ यस्मात्+<वाक्य-अर्थम्>T6+ गमयन्ति नः ।

      तस्मात्+<तद्-स्मरणेषु>T6+एव संहतेषु प्रमाणता ।
।
 इति ।
।

                ते इति+अस्य <पद-अर्थाः>T6 इति+अर्थः ।
 तथा च पदे (१) <<<स्व-अर्थ>T6-अभिधान>T6-शक्तिः>T6, (२) <<<स्व-अर्थ>T6-स्मरण>T6-शक्तिः>T6, (३) <<<<<<पद-अर्थ>T6-गत>T2-<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T6->K1-आधान>T6-शक्तिः>T6, (४) <पद-अर्थे>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः,>T6 (५) <<एक-स्मृति>K1-आरूढानाम्>T2+एव <पद-अर्थानाम्>T6+<अन्वय-बोधक>T6^त्वात् <<<तावत्-<पद-अर्थ>T6->K1-विषय^क>Bs6-स्मरणे>K1 <<<<<<पद-अर्थ>T6-गत>T2-<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T6->K1-आधान>T6-शक्तिः>T6+इति <शक्ति-पञ्चकम्>T6+<<अभिहित-अन्वय>T6-वादे>T6 कल्पनीयम् ।
 <अन्वित-अभिधाने>T6 तु <शङ्कित-दिशा>K1 <शक्ति-त्रयम्>T6+एव+इति <<शक्ति-कल्पना>T6-लाघवम्>T6+<न-क्षुण्णम्>Tn+एव ।
।

            ननु पदेषु न <<<<<<पद-अर्थ>T6-गत>T2-<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T6->K1-आधान>T6-शक्तिः>T6 <पद-अर्थेषु>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T6+च कल्पनीया ।
 <पद-गन्धम्>T6+ विना+अपि केवलम्+ <<पद-अर्थ>T6-अन्वयः>T6+अवगम्यते इति <नियम-अभावात्>T6 पदेषु <<<<<पद-अर्थ>T6-गत>T2-शक्ति>K1-आधान>T6-शक्तिः>T6+अपि न कल्पनीया ।
 <<<न-अवधारित>Tn-आश्रय>K1-विशेषस्य>T6 श्वैत्यस्य <प्रत्यक्ष-दृष्टस्य>T3, <<ह्रेषा-शब्द>T6-अनुमितस्य>T3+अश्वस्य+<<न-अवगत>Tn-<गुण-विशेषस्य>T6->K1, <<<पद-विक्षेप>T6-शब्द>T6-अनुमितस्य>T3 <<<न-ज्ञात>Tn-कर्तृ>K1-विशेषस्य>T6 धावनस्य च+अर्थस्य, श्वेतः+अश्वः+ धावति+इति <<<वाक्य-अर्थ>T6-अवगमक>T6^त्व-दर्शनात्>T6 ।
 <<<<काव्य-रचना>T6-<हेतु-भूत>K1->T6-<वाक्य-अर्थ>T6->K1-अवगमम्>T6+ प्रति <<<चिन्ता-उपनीत>T3-<पद-अर्थ>T6->K1-मात्रे>Bv कारणत्वस्य दर्शनात्, <पद-अर्थानाम्>T6+ <संसर्ग-याग्य>T6^त्वेन <<संसर्ग-अवगम>T6-सामर्थ्यस्य>T6 क्लृप्तत्वात्+च+इति चेत्-
          न--न तावत् पदम्+ विना <<पद-अर्थ>T6-मात्रेण>Bv श्वेतः+अश्वः+ धावति+इति <अन्वय-धीः>T6+भवितुम्+अर्हति ।
 तत्र यदि <श्वैत्य-अधिकरणे>T6 <ह्रेषा-ध्वनिः>T6 <<खुर-विक्षेप>T6-शब्दः>T6+च+अवगतः, तदा+अनुमानेन+एव+<अश्व-प्रतीतिः>T6, श्वेतः+अयम्+अश्वः <ह्रेषा-शब्द>T6^वत्वात्+इति <<लिङ्ग-सामर्थ्य>T6-जन्यः>T3+ एव+आगमः न <<<पद-अर्थ>T6-सामर्थ्य>T6-जः>U ।
 यदि श्वैत्यम्+ <ह्रेषा-शब्दः>T6 <<खुर-विक्षप>T6-शब्दः>T6+च स्परूपतः+ एव+अवसिताः, न तेषाम्+ सामानाधिकण्यम्+अपि+अवगतम्, तदा तत्र स्थले <<अश्व-अतिरिक्त>T5-द्रव्यस्य>K1+<भाव-निश्चये>T6, देवदत्तस्य <<गृह-अभाव>T7-ज्ञानात्>T6 <<बहिस्-सत्त्व>T7-ज्ञानम्>T6+इव <<अर्थापत्ति-प्रमाण>K7-जन्या>T3+श्वेतः+अश्वः+ धावति+इति प्रतिपत्तिः ।
 यदि च <<<द्रव्य-अन्तर>Tm-अभाव>T6-निश्चयः>T6+ न जातः, तदा न+उदेति+एव <तादृश-धीः>K1 ।
 किञ्च श्वेतः+अश्वः+ धावति+इति धीः यदि <<पद-अर्थ>T6-सामर्थ्यात्>T6+एव जायते, तदा अस्य कस्मिन् प्रमाणे+अन्तर्भावः ? न तावत्+शब्दे, शब्दस्य+एव+अभावात् ।
 न+अपि <प्रमाण-अन्तरम्>Tm+, <<प्रमाण-परिगणना>T6-अवसरे>T6 <<भाष्य-कार>U-आदिभिः>Bs6+<न-उक्त>Tn^त्वात् ।
 तथापि <प्रमाण-अन्तर>Tm^त्वे <<<शब्द-अवगत>T3-<पद-अर्थ>T6->K1-स्थले>T6+अपि <<<शब्द-प्रामाण्य>T6-विलोप>T6-प्रसङ्गात्>T6 ।
 अपि च न+अयम्+अवगमः शाब्दः ।
 <तद्-<न-अन्तरम्>Bsmn->T6+ धावन्तम्+ श्वेतम्+अन्तम्????+ शृणोमि इति शाब्दयामि इति वा <अनुव्यवसाय-अभावात्>T6 ।
 न हि <<वस्तु-संसर्ग>T6-अवगाहि>U ज्ञानम्+ सर्वम्+अपि शाब्दम्+इति वक्तुम्+ युक्तम् ।

            <<काव्य-रचना>T6-<हेतु-भूतम्>K1->T6+अपि <<<पद-अर्थ>T6-संसर्ग>T6-ज्ञानम्>T6+ मानसम्+एव भवति ।
 न पुनः <शाब्द-रूपम्>Bs6+इति न <पद-अर्थस्य>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-सामर्थ्यम्>T6+ क्लृप्तम्+इति वक्तुम्+ शक्यते ।
 
      यत्+अपि <पद-अर्थानाम्>T6+<अन्वय-अर्ह>T6^त्वात्+<<अन्वय-अवगम>T6-सामर्थ्यम्>T6+ क्लृप्तम्+इति ।

          तत्+न बुध्यामहे ।
 पर्वतस्य वह्नेः+च <संबन्ध-योग्य>T6^त्वात् <वह्नि-पर्वतयोः>Di <संसर्ग-अवगाहिन्याम्>U+ पर्वतः+ वह्निमान्+<इति-आकार^इकायाम्>Bs6+अनुमितौ कारणत्वम्+ संभवति ।
 अतः <पद-अर्थानाम्>T6+ <संसर्ग-योग्य>T6^त्वात्+<अन्वय-अनुभावक>T6^त्वम्+ क्लृप्तम्+इति रिक्तम्+ वचः ।

                 न च कः+ गच्छति राजा गच्छति+<इति-आदौ>Bs6 <<<कवि-कृत>T3-<स्वभाव-वर्णन>T6->K1-आदौ>Bs6 च <पद-अर्थानाम्>T6+ <<<अन्वय-बोध>T6-जनन>T6-सामर्थ्यम्>T6+ क्लृप्तम् ।
 न हि तत्र पदानाम्+<अन्वित-अनुभावक>K1^ता संभवति, <<<कार्यता-वाचक>T6-<<लिङ्-आदि>Bs6-पद>K1->K1-अभावेन>T6 <<<<कार्य-अन्वित>T3-अर्थ>K1-बोध>T6-जनक>T6^तायाः+ अभावात्+इति वाच्यम् ।

             <<<शक्ति-ग्राहक>T6-प्रमाण>K1-मूर्धन्येन>T7 व्यवहारेण <कार्य-अन्विते>T3+ एव+अर्थे पदानाम्+ शक्तेः+एव धारणात् <उपजीव्य-विरोधेन>T6 <कार्य-अंशस्य>T6+<न-त्यागात्>Tn <<<कार्य-अन्वित>T3-अर्थ>K1-विषय^कः>Bs6+ एव सर्वत्र <<वाक्य-अर्थ>T6-बोधः>T6 ।
 यत्र <<कार्य-वाचि>U-पदम्>K1+ न श्रूयते तत्र+अपि <<लिङ्-आदि>Bs6-पदम्>K1+अध्याहृत्य+एव बोधः ।
 चैत्र पुत्रः+ते जातः इत्यत्र तम्+ पश्य+इति+अध्याहारेण+<अन्वय-बोधः>T6 ।
 जातः+ मृतः+च+इति+उक्तौ>K1 पश्य+इति <<क्रिया-अध्याहार>T6-असंभवे>T6+अपि जानीहि इति <योग्य-क्रिया>K1-अध्याहारेण>T6 <<<कार्य-अन्वित>T3-अर्थ>K1-अनुभवस्य>T6+एव+उपगमात् पदानाम्+एव सामर्थ्यम्+इति न क्वचित्+अपि <पद-अर्थानाम्>T6+ <<<वाक्य-अर्थ>T6-अवगम>T6-सामर्थ्यम्>T6+ क्लृप्तम्+इति बोध्यम् ।

                 तथा च <पद-अर्थेषु>T6 <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T6, <पद-अभिहितैः>T3+एव <पद-अर्थैः>T6 <<वाक्य-अर्थ>T6-अवगमात्>T6 पदेषु <<<<<<पद-अर्थ>T6-गत>T2-<<वाक्य-अर्थ>T6-अवगम>T6-शक्ति>T6->K1-आधान>T6-शक्तिः>T6+च कल्पनीयः+एव+इति गौरवम्+एव+<<अभिहित-अन्वय>T6-वादिनाम्>U ।

ननु <वाक्य-अर्थः>T6 लाक्षणिकः <<पद-अर्थ>T6-बोध्य>T3^त्वात् ।
 <पद-बोध्यः>T3 शक्यः, <<पद-अर्थ>T6-बोध्यः>T3 लक्ष्यः ।
 गङ्गायाम्+ घोषः इत्यत्र <<<गङ्गा-पद>K7-अर्थ>T6-प्रवाहेण>K1 तीरम्+ स्मार्यते ।
 <पद-अर्थेन>T6 तु <संसर्ग-रूपः>Bs6+ <वाक्य-अर्थः>T6+अनुभाव्यते ।
 तथा च <वाक्य-अर्थः>T6+ लक्ष्यः न <पद-शक्यः>T3 <अन्य-लभ्य>T3^त्वात्।
 <लक्षणा-स्थले>T6 <<<वाच्य-अर्थ>K1-परित्याग>T6-नियमः>T6+ न+अस्ति ।
 काकेभ्यः+ दधि रक्ष्यम्+इत्यत्र <काक-पदस्य>K7 <दधि-उपघातके>T6 लक्षणायाम्+अपि <शक्य-काकस्य>K1+<न-परित्यागात्>Tn  ।
 न+अपि <<<वाच्य-अर्थ>K1-संबन्ध>T6-अनुपपत्तिः>T6 सर्वत्र+अपेक्षिता  ।
  <उक्त-स्थले>K1 एव <तद्-अभावात्>T6
।
 <<वाक्य-प्रामाण्य>T6-<न-उपपत्तिः>Tn->T6+एव <सर्व-अनुगता>T7 <लक्षणा-आक्षेपिका>T6  ।
  न+अपि लक्ष्यस्य <वाक्य-अर्थे>T6+अन्वयः सर्वत्र+अपेक्ष्यते  ।
  विषम्+ भुङ्क्ष्व+इति <वाक्य-लक्ष्यस्य>T3 <<<<शत्रु-गृह>T6-भोजन>T7-<न-कर्तव्य>Tn^त्वस्य>T6+<<अन्वय-अन्तर>Tm-अभावात्>T6  ।
  <<पद-अर्थ>T6-बोध्य>T3-निष्ठः>T7 <<पद-बोध्य>T3-प्रतियोगि^कः>Bs6 संबन्धः+ लक्षणा  ।
  तथा च <पद-अर्थे>T6 न+<<अन्वय-अनुभव>T6-शक्तिः>T6 कल्प्यते इति चेत् .........
                              न .......... <शक्य-संबन्धिनः>T6+ लक्ष्यस्य <वाक्य-अर्थे>T6+अन्वयः+अपेक्ष्यते  ।
  न हि+अत्र लक्ष्यस्य संसर्गस्य+अन्यः+अन्वयः+अस्ति ।
  विषम्+ भुङ्क्ष्व+इत्यत्र+अपि <एक-पदस्य>K1 <<द्विषत्-अन्न>T6-भोजने>T7, <अपर-पदस्य>K1 <न-कर्तव्य>Tn^त्वे ...<<न-इष्ट>Tn-साधन>K1^त्वे लक्षणा ।
 तयोः संसर्गः+ बोध्यते इति लक्ष्यस्य+अन्वितत्वम्+एव वर्तते  ।
  <<अद्वैत-सिद्ध>T3-<<<न-खण्ड>Bsmn-अर्थ>K1-वादे>T6->K1, <<न-पर्याय>Tn-शब्दानाम्>K1+ <<<<<<पद-वृत्ति>T6-स्मारित>T3-अतिरिक्त>T5-न-गोचर>Bb-प्रमा>K1-जनक>T6^त्वम्+इति+<<<न-खण्ड>Bsmn-अर्थ>K1^त्व-लक्षणस्य>T6 <<<द्विषत्-अन्न>T6-भोजन>T6-निषेधके>T6 विषम्+ भुङ्क्ष्व इति वाक्ये शङ्कितायाः+ अतिव्याप्तेः न+अपि <<<द्विषत्-अन्न>T6-भोजन>T6-निषेधके>T6+अतिव्याप्तिः, तत्र+<<<न-इष्ट>Tn-साधन>K1^त्व-संसर्गस्य>T6 <<पद-वृत्ति>T6-<न-स्मारितस्य>Tn->T3 प्रतिपाद्यत्वात्  ।
 इति ग्रन्थेन+अभिहितः परिहारः+अपि+अमुम्+अर्थम्+उपोद्बलयति ।
 
                     <<<<<शाब्द-बोध>K1-अनुकूल>T6-स्मारकत्व>K1-प्रयोजक>T6-<मूल-संबन्धः>K1->K1+ वृत्तिः  ।
 <पद-वृत्तिः>T7 शक्तिः  ।
  <<पद-अर्थ>T6-वृत्तिः>T7+लक्षणा- ।
  पदे अनुभावकत्वम्  ।
  <पद-अर्थे>T6 <शक्य-रूपे>Bs6 <<लक्ष्य-अर्थ>K1-संबन्धः>T6  ।
  <<पद-अर्थ>T6-निष्ठस्य>Bv <<अपूर्व-<वाक्य-अर्थ>T6->K1-संबन्धस्य>T6 <<स्मारकत्व-प्रयोजक>T6^त्व-अभावात्>T6+न <निरुक्त-लक्षणायाः>K1+ वृत्तित्वम्+उपपद्यते  ।
   तस्मात्+<वाक्य-अर्थे>T6 लक्षणा+इति+उक्तिः+<उपचरित-अर्था>K1+एव मन्तव्या ।
 
                                 किञ्च ............ <<अभिहित-अन्वय>T6-वादे>T6 सर्वाणि+अपि पदानि लाक्षणिकानि  ।
  <<<<पद-समूह>T6-रूप>Bs6-वाक्य>K1-ज्ञानम्>T6+च । एवञ्च लाक्षणिकम्+अपि+अनुभावकम्+इति+आयातम् ।
  अतः+ एव वेदान्तिनः+अपि <<अभिहित-अन्वय>T6-वादे>T6 लाक्षणिकानाम्+<अनुभावकत्व-स्वीकारात्>T6  "सत्यम्+ ज्ञानम्+<न-अन्तम्>Bsmn+ ब्रह्म" इत्यत्र <सर्व-पदानाम्>K1+ लाक्षणिकत्वे+अपि न+<<अन्वय-अनुभावक>T6^त्व-<न-उपपत्तिः>Tn->T6+इति वदन्ति  ।
  <<अनुभव-जनन>T6-सामर्थ्यम्>T6+एव शक्तिः  ।
  यदि लाक्षणिकस्य+अपि <अन्वय-अनुभावक>T6^त्वम्+  स्वीक्रियते, तदा लाक्षणिकस्य+अपि शक्तित्त्वात्  ।
  <<मुख्य-जघन्य>Di-विभागः>K7+ न स्यात् ।
  तथा च <<लिङ्ग-अधिकरण>T6-विरोधः>T6  ।
  तत्र हि बर्हिः+<देव-सदनम्>T6+ दामि+इति मन्त्राणाम्+ मुख्ये जघन्ये च+अर्थे लिङ्गात्+विनियोगः उत मुख्यः+ एव+इति संशय्य, शाब्दत्वात्+उभयत्र+अपि विनियोगः+ इति <पूर्व-पक्षे>K1, मुख्यतः+ एव विनियोगः+ इति सिद्धान्तितम्  ।
  <मुख्य-संभवे>T6 लक्षणा न+उपादेया इति <<सर्व-तन्त्र>K1-सिद्धान्तः>T6  ।
  तस्मात्+लाक्षणिके <अनुभावकत्व-स्वीकारस्य>T6+<न-युक्त>Tn^त्वात्+<वाक्य-अर्थः>T6 लक्ष्यते इति+उक्तिः न साधीयसी ।
  
                       इत्थम्+च पदानाम्+<अन्वित-अर्थे>K1 शक्तिः स्वीकर्तुम्+उचिता  ।
  अन्वये शक्तेः+<न-स्वीकारे>T6 <<अन्वय-विशेष>T6-जिज्ञासा>T6 जायमाना कथम्+ घटेत, <<<<सामान्य-ज्ञान>T6-रूप>Bs6-कारण>K1-अभावात्>T6  ।
  
                      अपि च .......प्रमेये प्रमाणस्य संबन्धः+अपेक्षितः, प्रमाणानाम्+, <<स्व-प्रमेय>T6-संबद्धानाम्>T3+एव <प्रमेय-अवभासक>T6^त्वात्  ।
 <भू-तलम्>T6+ घटवत् <<<इति-आकार^क>Bs6-<<भूतल-विशेष्यक>Bs6-<<संयोग-संसर्ग^क>Bs6-<<घट-प्रकार^क>Bs6->-प्रत्यक्ष>K1->K1->K1->K1->K1-प्रमेयानाम्>T6+ <<भू-तल>T6-आदीनाम्>Bs6+ <<चक्षुष्-आदि>Bs6-प्रमाणेन>K1 संबन्धः+अस्ति <घट-भूतलयोः>Di संयोगस्य तयोः संयोगे <संयुक्त-समवायस्य>T6 च संबन्धस्य सत्त्वात्  ।
 तस्मात्+<वाक्य-अर्थे>T6 प्रमेये <<शब्द-रूप>Bs6-प्रमाणस्य>K1 संबन्धः <अनुभावकत्व-रूपः>Bs6+ आवश्यकः+ एव ।
  तस्मात्+अन्विते+ एव पदानाम्+ शक्तिः सिद्ध्यति ।
 ननु अन्वयवान्+अन्वितः+ उच्यते  ।
  अन्वयः+ विशेषणम्+इतरः+तु विशेष्यः ।
 एवञ्च+अन्विते शक्तिः+इति+उक्तौ विशेषणे विशेष्ये च+उभयत्र शक्तिः+अवर्जनीयः+इति गौरवम्+इति चेत् ..................
                           न अन्वयवत्ता+एव+अन्वितत्वम्  ।
  न+अन्वयम्+अन्तरेण+अन्वितत्वस्य पृथक्+<आत्मन्-लाभः>T6  ।
  यथा घटम्+अन्तरेण पटः पृथक्+अवतिष्ठते न तथा+अन्वयम्+अन्तरेण+अन्वितत्वम्+ पृथक्+अवतिष्ठते  ।
  तस्मात्+अन्वयम्+अन्तरेण+अन्वितत्वस्य प्रत्येतुम्+<न-शक्य>Tn^त्वात्+<अन्वय-प्रतीतेः>T6 एका+एव शक्तिः+<अन्वय-पर्यन्ता>Bs6 ।
  यथा <जाति-शक्तात्>T7+पदात्+जातौ प्रतीयमानायाम्+ व्यक्तिः+अपि भासते व्यक्तिम्+ विना जातेः+<न-प्रतीतेः>Tn ।
  जातिः+हि व्यक्तेः+आकारः  ।
  न हि+आकारिणम्+ विना+आकारस्य प्रतीतिः संभवति  ।
 तत्+आहुः..............
                   अन्वितेषु पदैः+एव बोध्यमानेषु शक्तिभिः ।
 
                   अन्वयः+<अर्थ-गृहीत>T3^त्वात्+न+अन्याम्+ शक्तिम्+अपेक्षते ॥
                 प्रतीयन्+अन्वयम्+ यस्मात् प्रतीयात्+अन्वितम्+  पुमान् ।
 
                  व्यक्तिम्+ जातिम्+इव+अर्थः+असौ+इति संपरिकीर्त्यते॥ इति  ।
 
                        अन्वयम्+ विना+अपि <<<पद-अर्थ>T6-स्वरूप>T6-मात्रम्>Bv+ प्रतीयते  ।
  तथा तत्+न+अन्वितम्  ।
  अतः+ एव+अन्वयम्+ विना अन्वितत्वस्य न पृथक्+<आत्मन्-लाभः>T6 न वा प्रतीतिः+इति+उक्तम् ।
         
                          एतेन ...... विना+अपि+अन्वयम्+ <<पद-अर्थ>T6-स्वरूपम्>T6+ प्रतीयते+ एव  ।
  अन्वयम्+ विना स्वरूपस्य+अनवस्थानात्+<अन्वय-अविनाभावात्>T3+अर्थस्य अन्वयः+अपि प्रतीयते+ इति+उक्तौ वह्निम्+ विना धूमस्य+अनवस्थानात् <धूम-ज्ञानम्>T6+एव वह्निम्+अपि गोचरयेत्+इति <<<अनुमान-प्रामाण्य>T6-विलोप>T6-प्रसङ्गः>T6 इति ....परास्तम्  ।
  
                          न च .....व्यक्तिवत्+इति दृष्टान्तः+ न संगच्छते व्यक्तेः <पद-<न-अभिधेय>Tn->T3^त्वात्+अन्वयस्य च <पद-अभिधेय>T3^त्वात्  ।
  एवम्+ व्यक्तिम्+अन्तरेण जातेः+<न-प्रतीतेः>Tn <जाति-गोचरा>Bs6 शक्तिः व्यक्तिम्+अपि+अनुप्रविशेत्  ।
  <अन्वित-गोचरा>Bs6 शक्तिः+अन्वयम्+इव+इति....वाच्यम्  ।
 
                           अन्वयवत्ता+एव+<अन्वित-स्वरूपम्>T6 ।
  तस्मात्+<अन्वित-गोचरा>Bs6 शक्तिः+अन्वयम्+ गोचरयति ।
  <जाति-स्वरूपम्>T6+ न व्यक्तिमत्ता+एव  ।
  व्यक्तेः <पृथक्-भूता>S <<तद्-आकार>T6-भूता>K1 जातिः ।
  तस्मात्+न <जाति-शक्तिः>T7 व्यक्तिम्+ गोचरयति  ।
  तर्हि व्यक्तिवत्+इति दृष्टान्तः कथम्+ संगच्छते इति चेत् .......इत्थम् .....शक्तिम्+ विना <जाति-स्वभावात्>T6 व्यक्त्या सह जातिः+भासते  ।
  <अन्य-लभ्य>T3^त्वेन व्यक्तिः+न शक्या ।
  <तद्-प्रतीतौ>T6+एव <तद्-प्रतीतिः>T6 <तद्-<न-प्रतीतौ>Tn->T6 <तद्-<न-प्रतीतिः>Tn->T3+इति+अंशम्+आदाय दृष्टान्तः संगच्छते  ।
  दृष्टान्तः+च न <सर्व-साम्यम्>T6+अपेक्षते  ।
 
                          न च ....... दृष्टान्तः+ एव+असंगतः रूपिणम्+ विना रूपस्य प्रतीतेः+दर्शनात्  ।
  <<गन्ध-आश्रय>T6-पुष्पम्>K1 विषयीकृत्य+अपि <गन्ध-मात्रस्य>Bv घ्राणेन ग्रहणात्+इति .....वाच्यम्  ।
  
                          न हि गन्धः पुष्पस्य+आकारः, <उत्पत्ति-क्षणे>T6 गन्धम्+ विना+अपि पुष्पस्य द्रव्यस्य+अवस्थानात् ।
  न हि गन्धवत्त्वम्+एव <पुष्प-स्वरूपम्>T6+, येनम्+ गन्धः सह पुष्पेण प्रतीयात्  ।
  तस्मात् स्वरूपतः+ <जाति-भाने>T6 व्यक्तिः+अवश्यम्+ भासते <<<निर्-अवच्छिन्न>Bsmn-जाति>K1-विषय>Bs6^तायाः+ <व्यक्ति-विषय>Bs6^ता-निरूपित>T3^त्व-नियमात्>  ।
  <जाति-भासिका>T6 सामग्री न तु <जाति-ज्ञानम्>T6+इति जातौ भासमानायाम्+ व्यक्तिः+अपि भासते  ।
   
                           एतेन .......<कारण-अभावात्>T6+न <व्यक्ति-प्रतीतिः>T6 संभवति  ।
  शब्दः+तत्र न कारणम्+, तस्य व्यक्तौ+<न-शक्त>Tn^त्वात्  ।
  <जाति-प्रतीतिः>T6+एव कारणम्+इति चेत्, तस्याः पूर्वम्+अभावात्  कथम्+ व्यक्तिः प्रतीयेत ।
  <न-प्रतीयमानया>Tn च व्यक्त्या कथम्+ प्रतीयात्+इति निरस्तम्  ।
  <<जाति-स्वभाव>T6-पर्यालोचनया>T6 <<जाति-भासक>T6-सामग्र्याः>K1+ एव <<<व्यक्ति-ज्ञान>T6-जनक>T6^त्व-अङ्गीकारात्>T6 <<कारण-अभाव>T6-उक्तेः>T6+<न-संगत>Tn^त्वात्  ।
  
                            अपि च नैयायिकैः <घटत्व-विशिष्टे>T3 <घट-पदस्य>K7 शक्तिः स्वीक्रियते  ।
  <घटत्व-<तद्-आश्रय>T6-वैशिष्ट्येषु>Di त्रिषु एका शक्तिः+इति विवृण्वयिकाः????  ।
  स्पष्टम्+च+एतत्+<शक्ति-वादे>T6 गदाधरीये  ।
  तथा+एव+<अन्वय-विशिष्टे>T3 <शक्ति-स्वीकारे>T6 अन्वये पृथक् शक्तिः+न+आवश्यकी ।
  
                          तस्मात् पदानाम्+अन्विते शक्तिः <अन्वय-पर्यन्ता>Bs6 भवति+इति सिद्धम्  ।
  
                         एतेन .....यत्र पदस्य+एकः+अर्थः तत्र <शक्ति-कल्पनायाः>T6+ <<<अभिहित-अन्वय>T6-वाद>T6-<<अन्वित-अभिधान>T3-वादयोः>K7->Di+तुल्यत्वे+अपि, यत्र त्रयाणाम्+ <<पाणि-हस्त-कर>Di-शब्दानाम्>K7+एकः+अर्थः तत्र <<अभिहित-अन्वय>T6-वादे>T6 त्रयाणाम्+ शब्दानाम्+ <<कर-रूप>Bs6-अर्थे>K1 तिस्रः शक्तयः एकस्य+अर्थस्य <<<वाक्य-अर्थ>T6-अवगम>T6-शक्तिः>T6+इति चतस्रः शक्तयः कल्पनीयाः, <<अन्वित-अभिधान>T6-वादे>T6 तु त्रयाणाम्+ पदानाम्+ इति गौरवम्+इति .........परास्तम्  ।
  
                   अन्विते एकस्याः+ एव शक्तेः स्थापितत्वेन <अन्वय-अंशे>T6 पृथक् शक्तेः+<न-कल्पनात्>Tn त्रयाणाम्+ पदानाम्+ <अन्वित-अर्थे>K1 तिस्रः+ एव शक्तयः कल्पनीयाः+ इति+<<अन्वित-अभिधान>T6-वादे>T6  <<शक्ति-कल्पना>T6-लाघवस्य>T3+एव स्फुटम्+ प्रतिभासात्  ।
  <तृण-अरणि-मणिषु>Di त्रिषु+अपि <दाह-अनुकूला>T6 एका शक्तिः स्वीक्रियते ।
  तथा <पर्याय-शब्देषु>K1 त्रिषु+अपि एका+एव <<कर-अनुभावक>T6^त्व-शक्तिः>T6+<<अभिहित-अन्वय>T6-मते>K7  ।
 एवम्+<<अन्वित-अभिधान>T6-मते>T6+अपि पदानाम्+अन्वये अर्थे च न <पृथक्-शक्तिः>K1, अर्थम्+ विना+<अन्वय-मात्रस्य>Bv अन्वयम्+ विना+<अर्थ-मात्रस्य>Bv च पदात्+<न-अनुभवेन>Tn <<<अन्वित-अनुभव>T6-रूप>Bs6-कार्यस्य>K1 +एकत्वेन <<तद्-अनुकूल>T6-शक्तिः>K1+अपि+एका+एव इति <श्री-ब्रह्मानन्दसरस्वत्यः>Tm <मतय????-तत्त्वम्>T6+ स्फुटीकुर्वन्ति ।
  
                              ननु <अन्वित-अभिधानम्>T6+ न सिद्ध्यति  ।
 <अन्वय-प्रतियोगिनाम्>T6+आनन्त्यात्+अन्वयस्य+<न-अन्त>Bsmn^त्वम्  ।
  ततः+च+अन्वितानाम्+अपि+आनन्त्यात्  ।
  तेषु पदानाम्+ <संबन्ध-ग्रहणम्>T6+एव दुश्शकम्  ।
  सामान्यतः <अन्वय-अभिधानम्>T6+ न+आशङ्कितुम्, वाक्यात् <विशेष-अन्वयस्य>T6+एव+अवगमात्  ।
  किञ्च पदम्+ <<पद-अन्तर>Tm-<न-अभिहितेन>Tn->T3+अन्वितम्+अर्थम्+अभिधत्ते, उत <पद-अन्तरेण>Tm+<<अभिहित-अर्थ>K1-अन्वितम्>T3+अर्थम्  ।
    
आद्ये <<पद-अन्तर>Tm-वैयर्थ्यम्>T6, एकेन+एव पदेन <<<सर्व-अन्वय>T6-प्रतीति>T6-संभवात्>T6  ।
 द्वितीये <अन्योन्य-आश्रयः>K1 ।
  <प्रथम-पदम्>K1+<<अन्वित-<स्व-अर्थ>T6->K1-अभिधानाय>T6 <<द्वितीय-पद>K1-अभिधानम्>T6+अपेक्षते  ।
  <द्वितीय-पदम्>K7+अपि <<अन्वित-<स्व-अर्थ>T6->K1-अभिधानाय>T6 <<प्रथम-पद>K1-अभिधानम्>T6+अपेक्षते  ।
  किञ्च सर्वेषाम्+ पदानाम्+<<इतर-अन्वित>T3-वाचक>T6^त्वे <पद-भेदेन>T6 <<<वाक्य-अर्थ>T6-भेदात्>T6 सर्वत्र <<वाक्य-भेद>T6-आपत्तिः>T6+इति चेत्.........न.........
                             <आकांक्षा-संनिधि-योग्यतानाम्>Di+ व्युत्पत्तौ+उपलक्षणत्वम्+अङ्गीक्रियते ।
  आकांक्षितम्+ संनिहितम्+ योग्यम्+ <<पद-अर्थ>T6-अन्तरम्>Tm+ <तद्-अन्विते>T3 <शक्ति-ग्रहणम्>T6+ संभवति ।
  अयम्+एति पुत्रः+ राज्ञः पुरुषः+अपसार्यताम्+इत्यत्र <राजन्-पुरुषयोः>Di+न+अन्वयः  ।
 <<अन्वय-प्रतियोगि>T6-जिज्ञासा>T6 आकांक्षा ।
  संनिधिः न शब्देन+एव+अपेक्षितः  ।
 अध्याहृतेन+अपि+<<अन्वित-अभिधान>T6-संभवात्>T6 ।
 <<<अन्वित-अभिधान>T6-<न-उपपत्ति>Tn->T6-वशात्>T6+खलु अध्याहारः  ।
 सा च+<न-उपपत्तिः>Tn <<<योग्य-प्रतियोगि>K3-अर्थ>K1-उपस्थापनेन>T6 शान्ता+इति न <शब्द-कल्पनायाम्>T6+ प्रमाणम्+अस्ति ।
  अतः+ एव घटेन जलम्+आहर+इत्यत्र <छिद्र-इतर>T5^त्वस्य+अपि <शाब्द-बोधे>T6 भानम्+ स्वीक्रियते ।
 योग्यत्वम्+ <संबन्ध-अर्ह>T6^त्वम्  ।
  यस्य योग्यत्वम्+अवधारितम्+ तेन+अन्वयः  ।
  अतः+ एव वह्निना सिञ्चति+इत्यत्र <वह्नि-सेकयोः>Di+न+<अन्वय-बोधः>T6 ।
 
तत्+उक्तम् ..............
<<<<<आकांक्षा-सन्निधि>Di-प्राप्त>T3-<योग्य-<अर्थ-अन्तर>Tm->K1->K1-संगतान्>T3  ।
  
<स्व-अर्थान्>T6+आहुः पदान+इति व्युत्पत्तिः संश्रियता मया॥
<आनन्त्य-व्यभिचाराभ्याम्>Di+ तथा दोषः+ न कश्चन ।
  इति ।
 
                              एकम्+ पदम्+ न+<अन्वित-अभिधायकम्>T6+, प्रतियोगिनः <न-उपस्थापनात्>Tn ।
 <प्रतियोगि-अपेक्ष>Bv^त्वात्+<अन्वित-अभिधानस्य>T6  ।
  अतः <पद-श्रवणे>T6 प्रथमम्+ <<<न-अन्वित>Tn-<स्व-अर्थ>T6->K1-स्मरणम्>T6+ जायते  ।
  न च व्यवहारेण संसृष्टे एव <शक्ति-ग्रहात्>T6 संसृष्टस्य+एव स्मरणम्+ स्यात्+न केवलस्य+अर्थस्य,  <न-व्यभिचारस्य>Tn <स्मरण-<न-नियामक>Tn->T6^त्वात्+इति वाच्यम्  ।
  <अन्वित-अर्थे>K1  <<न-अन्वित>Tn-अंशस्य>K1+अपि विद्यमानत्वात्+<तद्-स्मरणम्>T6+उपपद्यते ।
 <विशिष्ट-अनुभवात्>T6+अपि <<किञ्चित्-कारण>K1-वशात्>T6 <<विशेष्य-मात्र>Bv-स्मरणम्>T6+ लोके बहुलम्+ दृश्यते ।
 <अभ्यास-अतिशयः>T6 <संस्कार-अतिशयम्>T6+आधत्ते ।
  सः+ च झटिति+एव+उद्बुद्धः स्फुटतरम्+ स्मरमणम्+ जनयति ।
  <<गो-आदि>Bs6-पदस्य>K1 <स्व-अर्थेन>T6 <गोत्व-आदिना>Bs6 <साहचर्य-अनुभवः>T6 यथा+अभ्यासवान् न तथा+<अर्थ-अन्तरेण>Tm <साहचर्य-अनुभवः>T6+अभ्यासवान् दृश्यते ।
 
                      तथा च <<<<<<अभ्यास-अतिशय>T6-प्रयुक्त>T3-<संस्कार-अतिशय>T6->K1-रूप>Bs6-कारण>K1-वशात्>T6 <<<स्व-अर्थ>T6-स्वरूप>T6^मात्र-स्मरणम्>T6+उपपद्यते ।
  <स्व-अर्थेन>T6 सह पदस्य <<<स्व-अर्थ>T6-अन्वय>T3-अनुभावक>T6^त्वम्+ <<स्मरण-प्रयोजक>T6-मूलसंबन्धः>K1+ इति <श्री-ब्रह्मानन्दसरस्वत्यः>Tm+ निरूपयन्ति ।
  एवञ्च
<<<<एक-एक>Ds-पद>K1-श्रवण>T6-अनन्तरम्>T6+<<अनन्वित-<तद्-तद्>K3-अर्थ>K1->K1-उपस्थितौ>T6 सत्याम्+ <<एक-स्मृति>K1-आरूढेभ्यः>T2 पदेभ्यः <<<आकांक्षित-<योग्य-<सन्निहित-<अर्थ-अन्तर>Tm->K1->K1->K1-अन्वित>T3-प्रतीतिः>T6+जायते इति न+<अन्योन्य-आश्रयः>K1 ।
  तत्+उक्तम् .........
<स्मृति-संनिहितैः>T7+एवम्+अर्थैः+अन्वितम्+आत्मनः ।
 
अर्थम्+आह पदम्+ सर्वम्+इति न+<अन्योन्य-संश्रयः>K1॥ इति ।
 
न च घटम्+आनय+इत्यत्र <<वाक्य-भेद>T7-आपत्तिः>T6 <घट-पदेन>K7+<<न-अन्वित>Tn-घटस्य>K1 <आनय-पदेन>K1 <<घट-अन्वित>T3-आनयनस्य>K1 च <<<<विशेष्य-विशेषण>Di-भाव>T6-भेद>T6-भिन्नस्य>T3 बोधात्+इति वाच्यम्  ।
 यत्र एकस्मिन् <वाक्य-अर्थे>T6 पर्यवसन्ने <<<वाक्य-अर्थ>T6-अन्तर>Tm-बोधः>T6 तत्र+एव <वाक्य-भेदः>T7 ।
  प्रकृते तु न तथा ।
  <<<विशेष्य-विशेषण>Di-मात्र>Bv-भेदे>T6+अपि <<घट-आनयन>T6-आत्मन्^कस्य>Bs6+अर्थस्य+अभेदात् न <वाक्य-भेदः>T7 न च+<आकांक्षा-आदि^कस्य>Bs6+उपलक्षणस्य+आश्रयणे गौरवम्+इति शङ्क्यम्  ।
  <<अभिहित-अन्वय>T6-वादे>T6+अपि <<<नियत-अन्वय>K1-सिद्धि>T6-अर्थम्>T4+ तेषाम्+अङ्गीकारात्  ।
  
ननु <उपलक्षण-पक्षे>T6+अपि उपलक्षितानाम्+आनन्त्यात् गाम्+आनय, बधान, मुम्+च <इति-आदौ>Bs6+एकस्य+एव <गो-पदस्य>K7+अनन्ताः शक्तयः स्युः ।
  <<अभिहित-अन्वय>T6-वादे>T6 तु <गो-पदस्य>K7 <स्व-अर्थे>T6 एकस्मिन्+एव शक्तिः+इति लाघवम्+इति चेत् .....
न .............यथा चक्षुः एकया+एव <<<रूप-रूपत्व-<रूपवत्-वस्तु>K1->Di-आदि>Bs6-गोचरया>Bs6 <दर्शन-शक्त्या>T6 <<<<<<प्रतियोगि-भेद>T6-भिन्न>T3-<<तद्-तद्>K3-दर्शन>K1-कार्य>K7->K1-भेद>T6-हेतुः>T6, तथा शब्दः+अपि <<<<<तद्-तद्>K3-प्रतियोगि>T6-बोधन>K1-कार्य>K7-भेदे>T6 हेतुः ।
 <<<<<अन्वित-घटत्व>K1-आदि>Bs6-विषय^क>Bs6-<शाब्द-बुद्धि>T6->K1^त्व-अवच्छिन्नम्>T3+ प्रति <घट-पदम्>K7+ कारणम्+इति <<कार्य-कारण>Di-भावः>T6 ।
  <<<<<<<शाब्दत्व-अवच्छेदक>T6-विशेष्यता>K1-निरूपित>T3-संसर्गता>K1-निरूपित>T3-<घटत्व-प्रकारता>Tm->K1-शालिन्>U^त्वम्+ <<<घट-पद>K7-कार्य>T6^ता-अवच्छेदकम्>T6 ।
 
<<न-ज्ञात>Tn-ज्ञापक>T6^त्वात् प्रमाणस्य <<न-ज्ञात>Tn-विषय>Bs6^ता +एव <प्रमाण-प्रयुक्ता>T3 वाच्या ।
  <प्रमाण-प्रयुक्त>T3^त्वम्+च <<तद्-कार्य>K1^ता-अवच्छेदक>T6^त्वम्  ।
  <<<<<<<<घटत्व-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-संसर्गता>K1-निरूपित>T3-विशेष्यता>K1-शालि>U-<शाब्द-बोधम्>K1->K1+ प्रति <घट-पदम्>K7+ कारणम्+इति+उक्तौ, <<घटत्वीय-कर्मत्व>K1-अंशे>T6 <अनुमिति-आत्मन्^कस्य>Bs6 <<पटत्व-करणत्व>T6-अंशे>T6 शाब्दस्य <घट-पदम्>K7+ विना+अपि+उत्पत्तेः+व्यभिचारः ।
  <मीमांसक-मते>T6 जातिः ।
  द्रव्ये+ एव संभवति न <गुण-आदौ>Bs6 ।
 अतः <ज्ञान-गतम्>T2+ <<प्रत्यक्षत्व-अनुमितित्व>Di-आदि^कम्>Bs6+ न जातिः ।
  अपि तु+<न-खण्डः>Tn+ धर्मः <विषयता-विशेषः>T6+ वा ।
  अतः <<<<पूर्व-उक्त>S-अनुमिति>K1-आत्मन्^क>Bs6-<शाब्द-बोधः>T6->K1+जायते इति  व्यभिचारः ।
  <तद्-वारणाय>T6 विषयतायाम्+ <शाब्दत्व-अवच्छेदक>T6^त्वम्+ विशेषणम्+उपात्तम्  ।
  <घटत्व-कर्मताम्>T6+ शाब्दयामि+इति+अनुभवात् <<घटत्व-अन्वित>T3-विषयतायाम्>K1+ <शाब्द-अवच्छेदक>T6^त्वम्+ स्वीक्रियते ।
 <<<निरुक्त-ज्ञान>K1^ईय-<<पट-करणत्व>T6^ईय-विषयतायाः>K1->K1 <शाब्दत्व-अवच्छेदक>T6^त्वम्  ।
  न <<<घटत्व-अन्वित>T3-कर्मत्व>K1-स्वीकारात्>T6 ????
 ।
  इत्थम्+च <<<<<<घटत्व-अन्वित>T3-कर्मत्व>K1-आदि>Bs6-विषयता>T6-अवच्छिन्न>T3-शाब्दत्वम्>K1+ <<<घट-पद>K7-कार्य>T6^ता-अवच्छेदकम्>T6  ।
  <<<<<अन्वित-कर्मत्व>K1-आदि>Bs6-विषयता>T6-अवच्छिन्न>T3-शाब्द>K1^त्वम्+ <<<<अम्-आदि>Bs6-पद>K1-कार्य>T6^ता-अवच्छेदकम्>T6+इति बोध्यम्  ।
 
                     ननु घटम्+ इति+<<आनुपूर्वी-विशेष>T6-ज्ञान>T6^त्वेन <<घटत्व-कर्मता>T6-<शाब्द-बोधम्>K1->T6+ प्रति कारणत्वम्+<अवश्य-कल्पनीयम्>A1  ।
  अन्यथा अम्+ घट  इति+<आनुपूर्वी-ज्ञानात्>T6+अपि <<तादृश-<शाब्द-बोध>K1->K1-आपत्तेः>T6  ।
  तथा च <घट-पद>K7^त्वेन <<घटत्व-अन्वित>T3-<शाब्द-बोध>K1->T6^त्वेन च <<<कार्य-कारण>Di-भाव>T6-कल्पनम्>T6+ व्यर्थम्+इति चेत्....न ......घटम्+ घटेन <<<इति-आदि>Bs6-आनुपूर्वी>K1-विशेषाणम्>T6+एकस्य+अपि+अभावे, <<<घटत्व-अन्वित>T3-<शाब्द-सामान्य>T6->T6-अभावः>T6+ उपलभ्यते  ।
  <तादृश-अभावे>T6 <<<<<<<<घटत्व-अन्वित>T3-कर्मत्व>K1-आदि>Bs6-<शाब्द-विशेष>T6->T6-<हेतु-भूत>K1->T6-<<<<घटम्-इति>S-आदि>Bs6-अनुपूर्वी>K1-विशेष>T6->K1-अभाव>T6-कूटस्य>T6 <प्रयोजकत्व-कल्पने>T6 गौरवात् ।
  
<<<<घट-पद>K7-ज्ञान>T6^त्व-अवच्छिन्न>T3-अभावस्य>T6+एकस्य <<तत्-प्रयोजक>T6^त्व-कल्पने>T6 लाघवात्  ।
  <तद्-कल्पनम्>T6+च <<<घटत्व-अन्वित>T3-शाब्द>T6^त्व-अवच्छिन्नम्>T3+ प्रति <घट-पद>K7^त्वेन (<<घट-पद>K7-ज्ञान>T6^त्वेन) <कारणता-अङ्गीकारे>T6  एव संभवति, <<<कारणता-अवच्छेदक>T6-अवच्छिन्न>T3-अभावस्य>T6+एव <<<कार्यता-अवच्छेदक>T6-अवच्छिन्न>T3-अभावेन>T6 प्रयोजकत्वात् ।
  अतः <<<घटत्व-अन्वित>T3-शाब्द>T6^त्व-अवच्छिन्नम्>T3+ प्रति <घट-पद>K7^त्वेन कारणत्वम्+आवश्यकम्  ।
 
                        न च <<<<निर्-विभक्ति^क>Bsmn-<<घट-आदि>Bs6-पद>K1->K1-श्रवणे>T6 घटस्य स्मरण^मात्रम्+ जायते न+<अन्वय-अनुभवः>T6+ इति <सर्व-संप्रतिपन्नः>T6+अर्थः ।
  तत्र <<<<घटत्व-अन्वित>T3-शाब्द>K1^त्व-अवच्छिन्न>T3-अभावः>K1 न <<<<घट-पद>K7-<ज्ञान-सामान्य>T6->T6-अभाव>T6-प्रयुक्तः>T3 <घट-पदस्य>K7+एव सत्त्वात्  ।
  परन्तु <<<<<<घटत्व-अन्वित>T3-<कर्मत्व-करणत्व>Di->K1-आदि>Bs6-<शाब्द-विशेष>T6->T6-<हेतु-भूत>K1->T6-घटम्>K1+ घटेन+<<<<<इति-आदि>Bs6-आनुपूर्वी>K1-विशेष>T6-अभाव>T6-कूटस्य>T6+एव प्रयोजकत्वम्+ वक्तव्यम्  ।
  तथा च <<<<घट-पद>K7-<ज्ञान-सामान्य>T6->T6-अभाव>T6-काले>T6+अपि <<<उक्त-<अनुपूर्वी-विशेष>T6->K1-अभाव>T6-कूटस्य>T6+एव <<<<<<घटत्व-अन्वित>T3-शाब्द>T6-सामान्य>T6-अभाव>T6-प्रयोजक>T6^त्व-संभवेन>T6 <<निरुक्त-<<कार्य-कारण>Di-भाव>T6->K1-कल्पनम्>T6+ व्यर्थम्+इति ........वाच्यम्  ।
  
                       <<<<<निर्-विभक्ति^क>Bsmn-<<घट-आदि>Bs6-पद>K1->K1-ज्ञान>T6-काले>T6 <<<घटत्व-अन्वित>T3-<शाब्द-सामान्य>T6->T6-अभावे>T6 <<<<घट-आदि>Bs6-पद>K7-<ज्ञान-सामान्य>T6->T6-अभावस्य>T6 <प्रयोजकत्व-असंभवे>T6+अपि <<<घट-पद>K7-<ज्ञान-सामान्य>T6->T6-शून्ये>T3 <पुरुष-विशेषे>T6 विद्यामानायाम्+ <<<<<घटत्व-अन्वित>T3-शाब्द>T6^त्व-अवच्छिन्न>T3-अभाव>T6-अधिकरण>T6^तायाम्+ <<स्वरूप-संबन्ध>K6-रूपायाम्>Bs6+ लाघवेन <<<<<घट-आदि>Bs6-पद>K1-ज्ञान>T6^त्व-अवच्छिन्न>T3-अभावस्य>T6+एकस्य+एव <प्रयोजकत्व-कल्पनात्>T6 <तद्-अनुरोधेन>T6 <<निरुक्त-<<कार्य-कारण>Di-भाव>T6->K1-कल्पनायाः>T6+ आवश्यकत्वात्  ।
  
                         यत्+वा, <<<घटत्व-अन्वित>T3-शाब्द>T6^त्व-अवच्छिन्नम्>T3+ प्रति <<<स-विभक्ति>BvS-<घट-पद>K7->K1-ज्ञान>T6^त्वेन कारणता स्वीक्रियते  ।
  एवञ्च <<<<निर्-विभक्ति^क>Bsmn-घट>K1-आदि>Bs6-स्थले>K1+अपि <<<<<<स-विभक्ति^क>BvS-<घट-आदि>Bs6->K1 -पद>K1-ज्ञान>T6^त्व-अवच्छिन्न>T3-अभावस्य>T6 प्रयोजकता संभवति बोध्यम् ।
 परन्तु <घट-पदम्>K7+ घटत्वस्य वाचकम्+इति व्यवह्रियते, न+<अन्वित-घट>K1^त्वस्य वाचकम्+इति, न वा <अन्वित-घट>K1^त्वम्+ <<घट-पद>K7-वाच्यम्>T3+इति व्यवह्रियते  ।
  <<यादृश-अर्थ>K1-निरूपित>T3^त्वेन शक्तेः+ग्रहः <<शाब्द-बोध>K1-हेतुः>T6 सः+ एव+अर्थः+ वाच्यतया व्यवह्रियते ।
   <<<<क्रिया-कारक>Di-संबन्ध>T6-<शाब्द-बोध>K1->T6-अनुकूला>T6 शक्तिः  पदे स्वीक्रियते  ।
  शक्तम्+ पदम्  ।
  <<तादृश-शक्ति>K1-निरूपिका>T6 <<<<घटत्व-कर्मता>Di-आदि>Bs6-विषय^क>Bs6-<शाब्द-धीः>K1->K1 ।
  तस्याम्+ <घट-<शाब्द-धी>K1->T6^त्वस्य सत्त्वात् <<<घटत्व-धी>T6-निरूपित>T3-शक्ति>K1^त्वेन+एव <शक्ति-ज्ञानम्>T6+ कारणम्+ लाघवात् न तु <<<संबन्ध-आदि>Bs6-निरूपित>T3-शक्ति>K1^त्वेन गौरवात्  ।
  <घटत्व-निरूपित>T3^त्वेन <शक्ति-ज्ञानस्य>T6 <<शाब्द-धी>K1-प्रयोजक>T6^त्वात्+धटत्वम्+एव वाच्यतया व्यवह्रियते  ।
  एवञ्च+अन्वयस्य नानात्वे+अपि न <<घट-आदि>Bs6-पदस्य>K1 <<नाना-अर्थ>Bs6^त्व-आपत्तिः>T6 ।
  यत्र <नाना-धर्माणाम्>K1+ <प्रत्येक-निरूपित>T3^त्वेन पदे <शक्ति-ग्रहाः>T6 <<शाब्द-बोध>K1-हेतवः>T6 तत्र+एव पदस्य <नाना-अर्थ>Bs6^ता ।
  यथा <<हरि-आदि>Bs6-पदस्य>K1 ।
  तत्र <<<<विष्णुत्व-सूर्यत्व>Di-आदि>Bs6-प्रत्येक>K1-निरूपित>T3^त्वेन <हरि-पदे>K7 <शक्ति-ज्ञानस्य>T6 <<<<<<विष्णु-आदि>Bs6-विषय^क>Bs6-<शाब्द-बोध>K1->K1-हेतु>T6^ता-स्वीकारात्>T6  ।
 <अन्वय-निरूपित>T3^त्वेन <शक्ति-हेतु>T6^तायाः+ <न-अङ्गीकारेण>Tn <तद्-भेदेन>T5 <<नाना-अर्थ>Bs6^त्व-आपत्तेः>T6+<न-सम्भवात्>Tn  ।
 <<अन्य-अन्वित>T3-घट>K1^त्वम्+ शक्यम्+इति <प्रामाणिक-ग्रन्थस्य>K1 च <<<<<<शाब्दत्व-अवच्छेदक>T6-विशेष्यता>K1-निरूपित>T3-संसर्गता>K1-निरूपित>T3-<घटत्व-प्रकारत्वम्>Tm->K1+ <<<घट-पद>K7-कार्य>T6^ता-अवच्छेदकम्>T6+इत्यत्र तात्पर्यम्+अवसेयम्  ।
 अनुभावत्वम्+एव???? <गङ्गा-पदस्य>K7 <<तीर-वाचक>T6^ता-आपत्तेः>T6  ।
  किन्तु <<गङ्गा-पद>K7-समभिव्याहृतम्>T3+ शक्तम्+ <घोष-पदम्>K7+एव+अनुभावकम्  ।
  वाक्ये च न सर्वाणि पदानि लाक्षणिकानि  ।
  येन गौरवात्+<<तादृश-वाक्य>K1-स्थले>T6 <अनुभावक-विरहात्>T6+<शाब्द-बोधः>K1+ न स्यात्  ।
 
                         एतेन <वाक्य-घटकानाम्>T7+ सर्वेषाम्+ पदानाम्+ <लाक्षणिकत्व-वादः>T6 <दूर-अपास्तः>T5+ वेदितव्यः ॥ 
                        मते+अस्मिन् न+<<<अवान्तर-वाक्य>K1-अर्थ>T6-बोध>T6-पूर्व^कः>Bs6 <<<महत्-वाक्य>K1-अर्थ>T6-बोधः>T6 <<आद्य-<व्युत्पत्ति-ग्रह>T6->K1-अनुरोधेन>T6 <शाब्द-सामान्यस्य>T6 <<कार्य-अन्वित>T3-विषय>Bs6^त्वम्+ नियतम्  ।
  घटम्+आनयति+इत्यत्र घटम्+इति <सुप्-अन्तात्>Bv न <घट-निष्ठम्>T7+ कर्मत्वम्+इति  <शाब्द-बोधः>K1- ।
 <<<<तद्-ज्ञान>K1^ईय-घट>K1-आदि>Bs6-विषयतायाः>T6 <<<कार्यता-विषयता>T6-निरूपित>T3^त्व-अभावात्>T6 ।
  परन्तु <<<क्रिया-कारक>Di-संसर्ग>T6-अवगाही>U <शाब्द-बोधः>K1- <कार्यता-विषय^कः>Bs6  ।
  सः+ च न <<विशिष्ट-वैशिष्ट्य>K1-अवगाही>U- ।
  <तद्-कारणस्य>T6 <<<विशेषणता-अवच्छेदक>T6-प्रकार^क>Bs6-निर्णयस्य>K1 पूर्वम्+अभावात् ।
  तस्मात् <<खले-कपोत>T7al-न्यायेन>T6+एव <शाब्द-बोधः>K1+ इति बोध्यम्  ।
        
                        यद्यपि <<<अभिहित-अन्वय>T6-वाद>K7-<<द्वितीय-तृतीय>Di-पक्षयोः>K1->T6 घटम्+इत्यत्र <घट-पदस्य>K7 <<<<घटत्व-कर्मत्व>Di-आदि>Bs6-संसर्ग>T6-अनुभावक>T6^त्वम्+ स्वीक्रियते  ।
  <<<<<<क्रिया-कारक>Di-संसर्ग>T6-अवगाहि>U-<<महत्-वाक्य>K1-अर्थ>T6-बोध>T6->K1-हेतु>T6^ता पदे न+अङ्गीक्रियते  ।
 <<अन्वित-अभिधान>T6-वादिनः>U+तु तत्+स्वीकुकर्वन्ति ।
  तथापि <<अभिहित-अन्वय>T6-वादे>T6 <<<<<प्रकृति-प्रत्यय>Di-अर्थ>T6-अन्वय>T6-बोध>T6-उत्तरम्>T5+एव <<<तादृश-बोध>K1-रूप>Bs6-कारणेन>K1  <<<क्रिया-कारक>Di-संसर्ग>T6-अवगाही>U+एव भवति+इति ज्ञेयम् ।
  
                      ननु तथापि "पदानि स्वम्+ स्वम्+अर्थम्+अभिधाय <निवृत्त-व्यापाराणि>Bs6 ।
  अथ+इदानीम्+ <पद-अर्थाः>T6+ अवगताः+सन्तः <<वाक्य-अर्थम्>T6+अवगमयन्ति" इति शाबरम्+ भाष्यम्+ <पद-अर्थानाम्>T6+ <<<<वाक्य-अर्थ>T6-अवगम>T6-सामर्थ्य>T6-प्रतिपादकम्>T6+ कथम्+ इति चेत् ......
                       इत्थम् ....पदानाम्+<अन्वित-अभिधायि>U^त्वे अन्वयस्य प्रतीतये अन्वये <शक्ति-अन्तरम्>Tm+ पदानाम्+ कल्पनीयम्+इति शङ्कायाम्+उत्तरम्+ पदानि+<<इति-आदि>Bs6-भाष्यम्>K1  ।
  <<गो-आदि>Bs6-पदानाम्>K1+आकृतिः (जातिः) शक्या ।
  जातिः+च व्यक्तिम्+अन्तरा <दुर्-निरूपा>Bsmn ।
 अतः शब्देन प्रतीयमाना जातिः व्यक्त्या सह+एव प्रतीयते  ।
 शब्दस्य+<आकृति-प्रत्यायक>T6^त्वम्+ स्वाभाविकम्+ <तद्-निमित्त^कम्>Bs6+ <व्यक्ति-प्रत्यायक>T6^त्वम्+इति <आकृति-प्रत्ययः>T6 <व्यक्ति-प्रत्ययस्य>T6 निमित्तम्+इति व्यवह्रियते, न तु शब्देन प्रथमम्+ <जाति-प्रत्ययः>K7 <तद्-<न-अन्तरम्>Bsmn->T6+ <व्यक्ति-प्रत्ययः>T6 इति  ।
  तद्वत् ।
 स च+अन्वयः <अन्वित-निमित्त^कः>T6+  इति+उच्यते  ।
  न+<<अन्वित-बोध>T6-<न-अन्तरम्>Bsmn->T6+<अन्वय-अवगमः>T6  ।
  भाष्ये <वाक्य-अर्थ>T6-पदेन>K1 अन्वयः+ विवक्षितः ।
 <<वाक्य-तात्पर्य>T6-विषयः>T6 <वाक्य-अर्थः>T6 ।
 <<पद-अर्थ>T6-स्वरुपं>T6+च- <<संगति-ग्रहण>T6-समये>T6+ एव विदितम् ।
 गाम्+ पश्य+<<<इति-आदि>Bs6-वाक्य>K1-अन्तरे>Tm च <संबन्ध+अन्तरम्>Tm+एव प्रतिपन्नम्+इति <प्रकृत-अन्वयः>T6+ एव <<वाक्य-तात्पर्य>T6-विषयः>T6 ।
  <अर्थ-शब्देन>K7+<अन्वित-अर्थः>K1+ विवक्षितः  ।
  तथा च पदानि अन्वितम्+अर्थम्+अभिधाय <निवृत्त-व्यापाराणि>Bs6 भवन्ति  ।
  न+अन्वयम्+ पृथक्+अभिदधति ।
 अथ+इदानीम्+ प्रतिपन्नाः <पद-अर्थाः>T6 <अन्वित-अर्थाः>Bs6 <वाक्य-अर्थम्>T6+ अन्वयम्+अवगमयन्ति ।
  अन्विताः+ अन्वयम्+अवगमयन्ति  ।
 पदानाम्+<<अन्वित-प्रतिपादक>T6^त्व-निमित्तम्>T6+<अन्वय-प्रतिपादक>T6^त्वम्+इति, भाष्यस्य पर्यवसितः+अर्थः  ।
  अन्वये <<<पृथक्-शक्ति>K1-अनङ्गीकार>T6-कथनेन>T6 पृथक् <<<शक्ति-स्वीकार>T6-शङ्का>T6 परिहृता भवति ।
  पदानाम्+<अन्वित-अभिधायि>U^त्वस्य युक्तिभिः व्यवस्थापितत्वेन+इयम्+एव व्याख्या शोभते  ।
  "अर्थस्य <तद्-निमित्त>T6^त्वात् "(1-1-25) इति सूत्रम्+अपि अर्थस्य <पद-अर्थस्य>T6 <तद्-निमित्त>T6^त्वम्+ <<वाक्य-अर्थ>T6-निमित्त>T6^त्वम्+आचष्टे ।
  अन्वितः पदार्थः  ।
  <वाक्य-अर्थः>T6+च+अन्वयः  ।
  तथा च <निरुक्त-सरण्या>K1 <<<अन्वित-अन्वय>T6-प्रतीति>T6-निमित्त>T6^त्वम् +उक्तम्+ भवति ।
 
       तत्+सिद्धम्+ .......यत्+यत्+आकांक्षितम्+ योग्यम्+  संनिधानम्+ प्रपद्यते ।
   
तेन तेन+अन्वितः <स्व-अर्थः>T6 पदैः+एव+अवगम्यते॥ इति॥
इति+<<<अन्वित-अभिधान>T6-वाद>T6-विवरणम्>T6+ समाप्तम्  ।
 
प्रमाणिकाः+तु ......... <न-लक्ष्यम्>Tn+<न-शक्यम्>Tn+च <वाक्य-अर्थम्>T6+ पदानि <<आकांक्षा-आदि>Bs6-सहकारेण>T6 <<<पद-अर्थ>T6-स्मृति>T6-द्वारा>T6 अवगमयन्ति+इति निरणैषुः ।
  तेषाम्+अभिसन्धिः .... <<व्युत्पत्ति-ग्रह>T6-विधुरः>T3 न <<वाक्य-अर्थम्>T6+अधिगच्छति  ।
 <<वाक्य-अर्थ>T6-बोधाय>T6+<<<<अवश्य-अपेक्षित>S-व्युत्पत्ति>K1-ग्रह>T6-जनकेषु>T6 मूर्धन्यः+ <वृद्ध-व्यवहारः>T6 ।
  <<न-विदित>Tn-<<किञ्चित्-पद>K1-शक्ति>T6^कस्य>Bs6 पुंसः कर्मणि द्वितीया <<इति-आदि>Bs6-व्याकरणेन>K1, गुणे <शुक्ल-आदयः>Bs6 <<इति-आदि>Bs6-कोशेन>K1 <<प्रसिद्ध-अर्थ^क>Bs6-पदानाम्>K1+सानिध्येन विवरणेन वा <<<व्युत्पत्ति-ग्रह>T6-उदय>T6-<न-सम्भवात्>Tn->T6  ।
  अतः <<प्राथमिक-शक्ति>K1-ग्रहः>T6 व्यवहाराद्+भवति ।
 व्यवहारः+च <<<<<<<उत्तम-वृद्ध>K1-वाक्य>T6-श्रवण>T6-अनन्तर>T6-जात>S-प्रवृत्ति>K1-आदिः>Bs6 ।
  <<उत्तम-वृद्ध>K1-उक्तम्>T3+ गाम्+आनय+इति ।
  वाक्यम्+उपश्रुत्य <मध्यम-वृद्धः>K1 गाम्+आनयति   ।
  <तद्-दर्शी>U व्युत्पित्सुः यथा+अहम्+ <<संसृष्ट-अर्थ>K1-ज्ञानात्>T6+प्रवर्ते तथा+अयम्+अपि <मध्यम-वृद्धः>K1 <<संसृष्ट-अर्थ>K1-ज्ञानात्>T6+एव प्रवर्तेत ।
  तत्+च ज्ञानम्+अस्य वाक्येन+एव जातम्+ <वाक्य-श्रवणात्>T6+पूर्वम्+अप्रवृत्तेः ततः परम्+ प्रवृत्तेः <कारण-अन्तरस्य>Tm+<न-उपलम्भात्>Tn+च ।
  ततः+च गाम्+आनय+इति वाक्ये  <<<<<<गो-कर्मन्^क>Bs6-आनयन>K1-रूप>Bs6-अर्थ>K1-ज्ञान>T6-जनक>T6^ताम्+अवगच्छति न तु प्रयोजकताम्+ <जनकत्व-ग्रहे>T6 <बाधक-अभावात्>T6
 ।
 
पदानाम्+  <<<<<गृहीत-संसृष्ट>K3-अर्थ>K1-ज्ञान>T6-हेतु>T6^ता-<न-उपपत्त्या>Tn->T6 <<अवान्तर-व्यापार>K1-विधया>T6 <<<पद-अर्थ>T6-उपस्थिति>T6-हेतु>T6^ताम्+ कल्पयति  ।
  ततः <आवाप-उद्वापाभ्याम्>Di+ <<गो-आदि>Bs6-पदानाम्>K1+ <<<गो-आदि>Bs6-रूप>Bs6-अर्थे>K1 शक्तिम्+ गृह्णाति  ।
  <<अवश्य-अपेक्षित>S-<<<<व्युत्पत्ति-ग्रह>T6-जनक>T6-प्रमाण>K1-मूर्धन्येन>T7->K3 व्यवहारेण+<<संसृष्ट-अर्थ>K1-हेतु>T6^तायाः पदे गृहीतत्वात् पदानाम्+एव <<<<वाक्य-अर्थ>T6-धी>T6-जनक>T6-आश्रयणम्>T6+ समुचितम्+ न <<पद-अभिहित>T3-<पद-अर्थानाम्>T6->K1  ।
  यदि+अपि+<<अ-गृहीत>Tn-<पद-अर्थस्य>K1->Bs3 <<वाक्य-अर्थ>T6-बुद्धिः>T6-न+उदेति+इति <<पद-अर्थ>T6-ज्ञानम्>T6+<अवश्य-अपेक्षितम्>S, तथापि <<पद-अर्थ>T6-ज्ञान>T6-द्वारा>T6 पदम्+एव <<<वाक्य-अर्थ>T6-बुद्धि>T6-कारणम्>T6  ।
 
                       न च <<<वाक्य-अर्थ>T6-बुद्धि>T6-<<न-व्यवहित>Tn-<पूर्व-काले>K1->K1->T6 <<पद-अर्थ>T6-ज्ञानम्>T6+एव+अस्ति, न <पद-ज्ञानम्>T6+इति <<<तादृश-अनुभव>K1-विषय>T6-<पद-अर्थस्य>T6->K1+एव करणत्वम्+उचितम्+आनन्तर्यात्+इति वाच्यम्  ।
  नलः+ राजा+आसीत्+<<<<इति-आदि>Bs6-<वाक्य-अर्थ>T6->K1-ज्ञान>T6-उत्पत्तेः>T6 पूर्वम्+<अनुभव-विषयस्य>T6 <<नल-आदि>Bs6-<पद-अर्थस्य>T6->K1+अतीतत्वेन+असत्त्वात् <<<पूर्व-वृत्ति>Bv^त्व-रूप>Bs6-कारणत्वस्य>K1+एव+अभावेन करणत्वस्य <दूर-अपास्त>T7^त्वात् ।
 
                          न च .......<<<पद-अर्थ>T6-करणता>T6-वादिनाम्>U+<<अभिहित-अन्वय>T6-वादिनाम्>U+ भाट्टानाम्+ मते  आकृतिः+एव <शब्द-अर्थः>T6 ।
  गाम्+आनय+<इति-आदौ>Bs6 <गोत्व-कर्मन्^कम्>Bs6+आनयनम्+इति+एव <शाब्द-बोधः>K1+ जायते  ।
 ततः <गोत्व-जात्या>T6 आक्षेपात्+एव <व्यक्ति-धीः>T6 ।
 जातेः+च सदातनत्वेन न  <पद-अर्थानाम्>T6+<<अतीत-<न-आगत>Tn->Di-स्थले>K1 <<<वाक्य-अर्थ>T6-बोध>T6-<न-उपपत्तिः>Tn->T6+इति वाच्यम्  ।
 
                         <<गो-आदि>Bs6-पदात्>K1+व्यक्तेः+बोधः+ आवश्यकः ।
 अन्यथा गौः+आनीयताम्+इति <<वाक्य-श्रवण>T6-<न-अन्तरम्>Bsmn->T6+ <<गो-आनयन>T6-आदौ>Bs6 प्रवृत्तेः+<न-उपपत्तेः>Tn ।
 न च <गोत्व-जात्या>T6 व्यक्तेः+आक्षेपः संभवति ।
  आक्षेपः+ हि अनुमानम्+अर्थापत्तिः+वा ।
  <<व्याप्यता-अवच्छेदक>T6-प्रकारेण>K1 <व्याप्य-ज्ञानम्>T6+एव व्यापकम्+अनुमापयति ।
 <गो-पदात्>K7+च स्वरूपतः+ एव जातिः+उपस्थिता लाघवेन तादृश्याम्+एव <शक्ति-स्वीकारात्>T6 ।
  तथा च <<गो-आदि>Bs6-पदात्>K1+स्वरूपतः+ <गोत्व-ज्ञाने>T6+अपि <<<व्याप्यता-अवच्छेदक>T6-गोत्वत्व>K1-आदिना>Bs6 <न-उपस्थितेः>Tn व्यक्तेः+अनुमानम्+ ततः+ न संभवति ।
 
                         न च गाम्+आनय+इत्यत्र <<द्वितीया-अर्थ>T6-कर्मत्वे>K1 <<<गो-पद>K7-अर्थ>T6-गोत्वस्य>K1 सामानाधिकरण्येन+अन्वयः ।
  सामानाधिकरण्येन <<गोत्व-विशेषित>T3-कर्म>K1^त्वेन हेतुना आनयने <गो-कर्मन्^क>Bs6^त्वम्+अनुमेयम्  ।
 कर्मत्वम्+ तु कर्मत्वत्वेन+एव+उपस्थितम्+इति वाच्यम्  ।
 
   	<एतादृश-अनुमितेः>K1 पूर्वम्+ <<<गो-कर्मन्^क>Bs6^त्व-ग्राहक>T6-अभावेन>T6 <साध्य-ग्रहस्य>T6+असंभवात्  ।
 
 यदि च शब्देन <<गोत्व-कर्मक>Bs6^त्व-ज्ञाने>T6+अपि <गो-आदेः>Bs6+<उपस्थिति-सहकारेण>T6 मनसा <<<गो-कर्मन्^क>Bs6^त्व-ग्रह>T6-संभवः>T6+ इति+उच्यते, तदा+अपि गौः+आनीयताम्+इति वाक्ये <<गो-पद>K7-अर्थस्य>T6 <गो-पदात्>K7+स्वरूपतः+ उपस्थितस्य गोत्वस्य विशेष्यतया <भान-<न-उपपत्तिः>Tn->T6 ।
 <<बाध-ज्ञान>K1-काले>T6+अपि <<<निर्-<धर्मिता-अवच्छेदक>T6->Bsmn-ज्ञानस्य>K1 संभवेन गौः+न+आनीयताम्+इति <<<वाक्य-जन्य>T3-ज्ञान>K1-काले>T6 गौः+आनीयताम्+इति <<<<निर्-<धर्मिता-अवच्छेदक>T6->Bsmn-शाब्द>K1-आपत्तेः>T6 ।
 
	न च <नैयायिक-मते>T6 <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <<<<वाक्य-जन्य>T3-बोध>K1-<मुख्य-विशेष्य>K1->T6^त्वे+अपि <भाट्ट-मते>T6 <<आख्यात-अर्थ>T6-भावनायाः>K1+ एव 
<मुख्य-विशेष्य>K1^त्वात् तत्र <<प्रथमा-अन्त>Bv-अर्थस्य>K1 विशेषणतया+एव भानम्+इति न+<उक्त-दोषः>T6+ इति वाच्यम्  ।
 
         तथापि <गो-आदौ>Bs6+<आनयन-कर्म>K7^त्वम्+ न+अनुमातुम्+ शक्यते ।
  गौः <आनयन-कर्मता>T6^वती, <सामानाधिकरण्य-संबन्धेन>K7 
<<<आनयन-कर्म>K7^ता-विशेषित>T3-गो>K1^त्वात्+इति+अनुमाने हेतोः गोत्वस्य+<<<<<<आनयन-कर्म>K7^ता-रूप>Bs6-साध्य>K1-शून्य>T3-गो>K1-वृत्ति>Bv^त्वेन व्यभिचारात्  ।
  
सामानाधिकरण्येन+<<<आनयन-कर्म>K7^ता-विशिष्ट>T3-गोत्वस्य>K1 <विशेषण-अभावेन>T6+<<<<<आनयन-कर्म>K7^ता-शून्य>T3-गो>K1-वृत्ति>Bv^त्व-अभावेन>T6+<न-व्यभिचारे>Tn+अपि, पक्षे <<साध्य-सन्देह>T6-दशायाम्>T6+ पक्षे सामानाधिकरण्येन+<<<<<आनयन-कर्म>K7^ता-विशिष्ट>T3-गोत्व>K1-रूप>Bs6-हेतोः>K1+<निश्चय-<न-सम्भवात्>Tn->T6  ।
 तस्मात्+गौः+आनीयताम्+इति <<वाक्य-जन्य>T3-बोधे>T6 व्यक्तेः+भानम्+आवश्यकम्+इति <तद्-अनुरोधेन>T6- व्यक्तौ <<गो-आदि>Bs6-पदानाम्>K1+ <शक्ति-स्वीकारस्य>T6+अवश्यकतया <<जाति-विशिष्ट>T3-व्यक्तीनाम्>K1+एव <पद-अर्थ>T6^तया नलः+ आसीत्+<इति-आदौ>Bs6 <पद-अर्थस्य>T6 <<नल-आदि>Bs6-व्यक्तेः>K1 <<वाक्य-अर्थ>T6-बोधात्>T6+पूर्वम्+असत्त्वेन कारणत्वस्य+<न-सम्भवात्>Tn ॥
		न च <<पद-अर्थ>T6-ज्ञानम्>T6+एव <पूर्व-वर्ति>U करणम्+, <<तादृश-ज्ञान>K1-विषय>T6^तया अभिहितानाम्+ <पद-अर्थानाम्>T6+ <करणत्व-व्यवहारः>T6+ इति वाच्यम्  ।
 
                              <व्यापारवत्-कारणस्य>K1+एव करणत्वेन <<पद-अर्थ>T6-ज्ञानस्य>T6+<<अवान्तर-व्यापार>T6-अभावेन>T6 <करणत्व-<न-सम्भवात्>Tn->T6  ।
  पदस्य तु <<पद-अर्थ>T6-ज्ञानम्>T6+एव+<अवान्तर-व्यापारः>K1+ इति करणत्वम्+उपपद्यते ।
 
                             यदि च <नव्य-नैयायिकैः>K1 <<फल-अयोग>T6-व्यवच्छिन्नम्>T3+ कारणम्+ करणम्+इति+अङ्गीकारात् <<<<<वाक्य-अर्थ>T6-बुद्धि>T6-<<<न-व्यवहित>Tn-पूर्व>K1-वर्ति>U->T6-<<पद-अर्थ>T6-ज्ञानस्य>T6->K1 करणत्वम्+ संभवति+इति मन्यते, तदा+अपि पदस्य+<अन्वय-अनुभवम्>T6+ प्रति कारणत्वम्+आवश्यकम् ।
<<<आकांक्षा-आदि>Bs6^मत्-पद>K1-ज्ञाने>T6+ एव <संसर्ग-धीः>T6 <तद्-अभावे>T6 <तद्-अभावः>T6 इति <स्वतन्त्र-<अन्वय-व्यतिरेकयोः>Di->K1 सत्त्वात् ।
  
                  न च+<अन्वय-व्यतिरेकौ>Di <<पद-अर्थ>T6-स्मरणेन>T6+<अन्यथा-सिद्धौ>S+इति वाच्यम्  ।
 
                    <<<पद-अर्थ>T6-संसर्ग>T6-बुद्धौ>T6 <<विशेषण-ज्ञान>T6-विधया>T6 <<पद-अर्थ>T6-ज्ञानस्य>T6 हेतुत्वे+अपि, <<<<शाब्द-बोध>K1-आत्मन्^क>Bs6-<संसर्ग-बुद्धि>T6->K1-विशेषम्>T6+ प्रति पदस्य हेतुत्वम्+<अवश्य-कल्पनीयम्>S  ।
 अन्यथा <<<<मानस-<उपनीत-भान>K1->K1-आत्मन्^क>Bs6-<पद-अर्थ>T6-ज्ञाने>T6->K1+अपि शाब्दयामि+इति+<अनुव्यवसाय-आपत्तेः>T6  ।
 स्वीकृते च <पद-हेतुत्वे>T6 <<<मानस-<उपनीत-भान>K1->K1-स्थले>T6 न <तादृश-अनुव्यवसाय>K1- आपादयितुम्+ शक्यते  ।
 
                       न च <शाब्द-<संसर्ग-धियम्>T6->K1+ प्रति <<शब्द-जन्य>T3-<<पद-अर्थ>T6-उपस्थितिः>T6->K1 कारणम्+इति <निरुक्त-स्थले>K1 <शब्द-जन्यायाः>T3+ उपस्थितेः+अभावात्+न शाब्दयामि+इति+<अनुव्यवसाय-आपत्तिः>T6+इति वाच्यम्  ।
 गौः कर्मत्वम्+आनयनम्+ कृतिः+इत्यत्र <<शब्द-जन्य>T3-<<गो-आदि>Bs6-उपस्थितेः>T6->K1 सत्त्वे+अपि <शाब्द-<<<गो-आदि>Bs6-संसर्ग>T6-बुद्धेः>T6->K1+<न-उदयेन>Tn गाम्+आनय+इति <<<पद-विशेष>T6-जन्य>T3-उपस्थिति>K1^त्वेन  हेतुत्वम्+ वाच्यम्  ।
  एवञ्च <पद-विशेषस्य>T6+आवश्यकत्वात् तस्य+एव <<संसर्ग-<शाब्द-बुद्धि>K1->T6-जनक>T6^त्वम्+उचितम्  ।
 
	न च ....वृत्त्या <<पद-जन्य>T3-<<पद-अर्थ>T6-उपस्थितिम्>T6+ विना <<पद-ज्ञान>T6-मात्रात्>Bv <अन्वय-धीः>T6+न+उदेति ।
  अतः <<पद-जन्य>T3-<अर्थ-उपस्थितेः>T6->K1 <हेतुत्व-कल्पनम्>T6+आवश्यकम्  ।
 क्लृप्तायाः <<<पद-अर्थ>T6-उपस्थिति>T6-कारण>T6^तायाः+ <अवच्छेदक-कोटौ>T6 <पद-विशेषस्य>T6 निवेशः+ एव+उचितः ।
 न तु स्वातन्त्र्येण <पद-विशेषस्य>T6+<अन्वय-अनुभवः>T6+ कारणत्वम्+ कल्पयितुम्+ युक्तम्+इति वाच्यम्  ।
 
                           घटम्+आनय कलशम्+आनय+<<इति-आदि>Bs6-<<<<<विभिन्न-अनुपूर्वी>K1-अवच्छिन्न>T3-<शब्द-विशेष>T6->K1-जन्य>T3-उपस्थिति>K1->K1^त्वेन <कारणता-स्वीकारे>T6 <आनुपूर्वी-भेदेन>T6, <<एवम्-विध>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<<<गुरु-धर्म>K1-अवच्छिन्न>T3-कारणता>K1-आनन्त्य>T6-प्रसङ्गेन>T6 गौरवात्  ।
  <<<<<तद्-तद्>K3-आनुपूर्वी>K1-अवच्छिन्न>T3-पद>K1-विशेषस्य>T6 <संसर्ग-बुद्धिम्>T6+ प्रति स्वातन्त्र्येण <कारणत्व-अङ्गीकारे>T6 <आनुपूर्वी-भेदेन>T6 <कारणता-भेदे>T6+अपि <<<गुरु-धर्म>K1-अवच्छिन्न>T3-कारणता-आनन्त्यम्>T6+ न+अस्ति ।
  <<पद-अर्थ>T6-उपस्थितेः>T6+च <<<<<विविध-आनुपूर्वी>K1-साधारण>T7-शब्द>K1-जन्य>T3-<<पद-अर्थ>T6-उपस्थिति>T6->K1^त्वेन+एका+एव कारणता+इति लाघवम्  ।
  किञ्च, <<<वृत्ति-ज्ञान>T6-सहकृत>T3-<<स्व-जन्य>T3-<<पद-अर्थ>T6-उपस्थिति>T6->K1-संबन्धेन>K1 <पद-विशेषस्य>T6 <कारणत्व-कल्पनम्>T6+एव+उचितम्+ लाघवात्+इति बोध्यम्  ।
 
                      न च एवम्+ <पद-विशेषस्य>T6+एव+<<अन्वय-बुद्धि>T6-हेतु>T6^त्वे, कवेः <<काव्य-करण>T6-प्रयोजकम्>T6+ <संसर्ग-ज्ञानम्>T6+ कथम्+ भवेत्+शब्दस्य+अभावात् ।
 अतः <चिन्ता-वशेन>T6+<उपस्थित-<पद-अर्थैः>T6->K1+एव <तद्-ज्ञानम्>K1+ स्वीकर्तुम्+उचितम्  ।
  एवम्+ विना+अपि पदम्+ <<न-ज्ञात>Tn-आश्रयस्य>K1 श्वैत्यस्य <ह्रेषा-शब्दस्य>T6 <<खुर-विक्षेप>T6-शब्दस्य>T6 च ज्ञानेन श्वेतः+अश्वः+ धावति+इति <संसर्ग-धीः>T6 <<पद-अर्थ>T6-करणताम्>T6+ विना न युज्यते इति वाच्यम्  ।
 
	<उत्प्रेक्षा-सहकृतम्>T3+ मनः एव <<<<<चिन्ता-उपनीत>T3-<<पद-अर्थ>T6-ज्ञान>T6->K3-<अवान्तर-व्यापार>K1->K1-द्वारा>T6 <<काव्य-करण>T6-प्रयोजकम्>T6+ <<पदार्थ-संसर्ग>T6-ज्ञानम्>T6+ जनयति  ।
 मानसे च तस्मिन् <संसर्ग-ज्ञाने>T6 मनः+ एव करणम्+ न पदार्थः  ।
  न च+उत्प्रेक्षायाः पृथक् प्रमाणत्वम्+ स्यात्+इति वाच्यम्  ।
  उत्प्रेक्षया कदाचित् भ्रमस्य जननात् <<<प्रमा-जनक>T6^त्व-नैयत्य>T6-अभावेन>T6 <<<<प्रमाणता-अवच्छेदक>T6-<न-अतिप्रसक्त>Tn->K3-<अनुगत-रूप>K1->K1-अभावात्>T6  ।
 उत्प्रेक्षायाः+ <<अवान्तर-व्यापार>K1-अभावेन>T6 <<व्यापारवत्-<असाधारण-कारण>K1->K1^त्व-अभावेन>T6  <करणत्व-<न-सम्भवात्>Tn->T6+च ।
 परन्तु प्रमाणस्य मनसः सहकारिणी उत्प्रेक्षा ।
 <पद-ज्ञानम्>T6+ विना यद्यपि श्वेतः+अश्वः+ धावति+इति <संसर्ग-धीः>T6+उदेति, तथापि न  सा <शाब्द-रूपा>Bs6  ।
  <<पद-अर्थ>T6-संसर्ग>T6-<ज्ञान-मात्रस्य>Bv <<<वाक्य-अर्थ>T6-बुद्धि>T6^त्व-अभावात्>T6
  ।
 अन्यथा चक्षुषा जायमानस्य <भू-तलम्>T6+ घटवत्+<इति-आकार^कस्य>Bs6 <<<घट-भूतल>Di-संयोग>T6-ज्ञानस्य>T6+अपि <<<वाक्य-अर्थ>T6-बुद्धि>T6^त्व-आपत्तेः>T6  ।
  न च+<इष्ट-आपत्तिः>T6 ।
  तत्र <भू-तले>T6 <घट-संबन्धम्>T6+ पश्यामि+इति+एव+अनुव्यवसायः, न शृणोमि+इति वा, शाब्दयामि+इति वा ।
  अतः <<घट-भूतल>Di-संयोगः>T6 तत्र <प्रत्यक्ष-अर्थः>T6, न अश्वः, ह्रेषावत्वात्+इति ।
  न च ह्रेषायाः श्रवणे+अपि पक्षे श्वेते <ह्रेषा-ज्ञानम्>T6+ न+अस्ति+इति <स्वरूप-असिद्धिः>T6+इति वाच्यम्  ।
 <श्रूयमाण-<ह्रेषा-शब्दस्य->T6->K1+<<<अवच्छेदक-रूप>Bs6-<आश्रय-विशेष>T6->K1-आकांक्षायाम्>T6+ <उपस्थित-श्वेतः>K1+ एव मनसा <ह्रेषावत्त्व-ज्ञानम्>T6+ संभवति+इति न+असिद्धिः ।
  <<एतत्-अनुमान>K1-<न-अन्तरम्>Bsmn->T6+ अयम्+ श्वेतः+अश्वः, धावति, <<खुर-विक्षेप>T6-शब्द>T6^वत्^त्वात्+इति अनुमितिः+भवति ।
  अत्र+अपि हेतोः <<पक्ष-धर्म>T6^ता-ज्ञानम्>T6+ पूर्ववत्+बोध्यम्  ।
  अयम्+ श्वेतः, <धावत्-अश्वः>K1, ह्रेषावत्त्वे सति  <<खुर-विक्षेप>T6-शब्द>T6^वत्^त्वात्+इत्यपि+अनुमानम्+ संभवति  ।
  क्वचित् मनसा+अपि <तादृश-धीः>K1 संभवति ।
  
	एवञ्च पदम्+ विना न क्वचित्+अपि <<वाक्य-अर्थ>T6-बोधः>T6 इति <<वाक्य-अर्थ>T6-बोधे>T6 <पद-विशेषस्य>T6+एव हेतुता स्वीकरणीया ।
 <<पद-अर्थ>T6-अपेक्षया>T6 <प्रथम-गृहीत>S^त्वात्+अपि पदानाम्+ <बोध-जनक>T6^त्वम्+उचितम् ।
  
	अपि च, <<नाना-अर्थ>K1-स्थले>T6 सैन्धवम्+आनय+<इति-आदौ>Bs6 <भोजन-प्रकरणे>T6 <<लवण-अन्वित>T3-बोधस्य>T6, <प्रकरण-अन्तरे>Bv च+<<अश्व-आनयन>T6-बोधस्य>T6 च+उपपत्तये <शाब्द-बोधे>T6 <तात्पर्य-ज्ञानस्य>T6 कारणत्वम्+ <सर्व-सम्प्रतिपन्नम्>T6  ।
  तात्पर्यम्+ ..<<<तद्-अर्थ>T6-प्रतीति>T6-इच्छया>T6+उच्चरितत्वम्  ।
 <तात्पर्य-ज्ञानम्>T6+च <पद-विशेष्य^कम्>Bs6+इति तात्पर्यवत्त्वेन <पद-ज्ञानस्य>T6 <<शाब्द-बोध>K1-कारण>T6^ता क्लृप्ता+एव ।
 
 एतेन तात्पर्यवत्त्वम्+ न शब्दस्य <<<<वाक्य-अर्थ>T6-बोध>T6-जनक>T6^त्वे हेतुः <पाक-पराणाम्>T7+अपि <काष्ठा-आदीनाम्>Bs6+ <<ज्वाल-मात्र>Bv-निष्पादकानाम्>T6+ <<पाक-करण>T6^त्व-अभावेन>T6 <व्यभिचार-आदि>Bs6+इति परास्तम्  ।
  
                             <<<<पाक-प्रयोजक>T6-ज्वाला>K1-जनक>T6^त्व-रूपस्य>Bs6 <<<काष्ठ-गत>T2-पाक>K1-पर>T6^त्वस्य, <<<वाक्य-अर्थ>T6-प्रतीति>T6-इच्छया>T6+<उच्चरितत्व-रूपस्य>Bs6 <<<शब्द-गत>T2-<वाक्य-अर्थ>T6->K1-पर>T6^त्वस्य च+अन्यादृशत्वेन काष्ठे व्यभिचारस्य <दुर्-निरूप>Bsmn^त्वात्  ।
  <<<नाना-अर्थ>K1-स्थल>K1-अनुरोधेन>T6 तात्पर्यवत्त्वेन <<पद-ज्ञान>T6-हेतु>T6^तायाः+ आवश्यकत्वात्+च ।
 
	तस्मात् पदानि <<<<पद-अर्थ>T6-प्रतिपत्ति>T6-मात्र>Bv-पर्यवसायीनि>U, <<वाक्य-अर्थ>T6-बोधः>T6+तु <<अभिहित-<पद-अर्थ>T6->K1-निमित्त^कः>Bs6+ इति वादः+ न समीचीनः ।
  
	एवम्+ <वाक्य-अर्थस्य>T6 शाब्दत्वम्+अपि <तद्-ज्ञानस्य>K1 <शब्द-जन्य>T3^ताम्+ गमयति ।
  न च <<<शब्द-अवगत>T3-<पद-अर्थ>T6->K1-जन्य>T3^त्वात्+<अन्वय-प्रतीतेः>T6 शाब्दत्वम्+,   <तद्-विषयस्य>T6 च <वाक्य-अर्थस्य>T6 <<<शाब्द-बोध>K1-विषय>T6^त्व-रूपम्>Bs6+ शाब्दत्वम्+इति वाच्यम्  ।
  तथा सति <<<<<<चक्षुष्-रूप>Bs6-<प्रत्यक्ष-प्रमाण>K1->K1-अवगत>T3-धूम>K1-जन्य>T3-<वह्नि-अनुमितेः>T6->K1+अपि चाक्षुषत्वम्+, <तद्-विषयस्य>T6 वह्नेः चाक्षुषत्वम्+च स्यात्  ।
  <ज्ञायमान-लिङ्गस्य>K1+<अनुमिति-करण>T6^त्वे <<धूम-लिङ्ग>K7-जन्य>T3^त्वात्+अनुमित्तेः ।
  न च चक्षुः न <धूम-ज्ञानम्>T6+<अवान्तर-व्यापार>K1^ई-करोति, <<व्याप्ति-ज्ञान>T6-अभावे>T6 <धूम-ज्ञानात्>T6+अपि+अनुमितेः+<न-दर्शनात्>Tn  ।
  गौरवात्
	 <<व्याप्ति-ज्ञान>T6-सत्त्वे>T6 <<<चक्षुष्-जन्य>T3-<धूम-ज्ञान>T6->K1-अभावे>T6+अपि अनुमितेः+दर्शनात् ।
 अतः+ न+अनुमितेः+चाक्षुषत्वम्  ।
 अत्र तु <<पद-अर्थ>T6-ज्ञानम्>T6+<अवान्तर-व्यापारः>T6 ।
  
		साक्षात्+यद्यपि कुर्वन्ति <<पद-अर्थ>T6-प्रतिपादनम्>T6 ।
  
		वर्णाः+तथापि न+एतस्मिन् पर्यवस्यन्ति <निर्-फले>Bvp॥
		पाके ज्वाला+इव काष्ठानाम्+ <<पद-अर्थ>T6-प्रतिपादनम्>T6 ॥
 इति <वार्तिक-उक्तेः>T6+इति वैषम्यम्+इति वाच्यम्  ।
  तर्हि+आयातम्+ मार्गेण  ।
  न हि <पद-ज्ञानस्य>T6 <<<<वाक्य-अर्थ>T6-बोध>T6-कारण>T6^त्व-अभावे>T6 <<पद-अर्थ>T6-ज्ञानम्>T6+<अवान्तर-व्यापारः>K1+ इति संभवति, <तद्-जन्य>T3^त्वे सति <<तद्-जन्य>T3-जनक>T6^त्वस्य+एव <<तदीय-व्यापार>K1^त्व-रूप>Bs6^त्वात्  ।
  अतः+ एव <<पद-अर्थ>T6-ज्ञानेन>T6 <पद-अज्ञानस्य>T6 न+<अन्यथा-सिद्धिः>S ।
  व्यापारेण व्यापारिणः+ न+<अन्यथा-सिद्धिः>S+इति न्यायात्  ।
  अन्यथा आवश्यकेन+अपूर्वेण <<स्वर्ग-उत्पत्ति>T6-संभवे>T6  <<तद्-जनक>T6-यागस्य>K1 स्वर्गम्+ प्रति+<<अन्यथा-सिद्ध>S^त्व-आपत्तेः>T6  ।
  न च <<<<प्रमाण-अन्तर>Tm-अवगत>T3-कारणत्व>K1-निर्वाहाय>T6 यत्र <व्यापार-कारणता>T6 स्वीक्रियते तत्र+एव व्यापारेण व्यापारिणः+ न+<अन्यथा-सिद्धिः>S  ।
  "यजेत <स्वर्ग-कामः>Bv" इति <<<<श्रुति-प्रमाण>Di-अवगत>T3-<<याग-निष्ठ>Bv-<स्वर्ग-साधन>T6^ता>K1->K1-निर्वाहाय>T6+<अपूर्व-कारणतायाः>T6 कल्पनात्+इति वाच्यम्  ।
  <<<<<<<व्यवहार-प्रमाण>K7-अवगत>T3-<पद-ज्ञान>T6->K1-निष्ठ>Bv-<<<वाक्य-अर्थ>T6->K1-बोध>T6-कारण>T6^ता>K1-निर्वाहाय>T6+एव <<<पद-अर्थ>T6-उपस्थिति>T6-कारण>T6^तायाः कल्पनेन+अत्र+अपि <पद-ज्ञानस्य>T6+<<अन्यथा-सिद्धि>S-विरहात्>T6  ।
 
	किञ्च, प्रमाणत्वम्+ <<प्रमा-करण>T6^त्व-रूपम्>Bs6+एव <प्रत्यक्ष-आदीनाम्>Bs6+ क्लृप्तम् ।
  न हि <<प्रत्यक्ष-आदि>Bs6-स्थले>K1+अपि <<<<<पद-अर्थ>T6-स्वरूप>T6-मात्र>Bv-विषय^क>Bs6-आलोचनम्>K1+एव+<इन्द्रिय-फलम्>T6+, न गौरवात्+तु <विशिष्ट-ज्ञानम्>T6+इति कल्पनम्+ युक्तम्  ।
  अनुमानस्य <प्रमा-करण>T6^त्वम्+एव+उचितम्+ न तु <प्रमा-प्रयोजक>T6^त्वम्+इति विभावनीयम्  ।
 
                  शब्दात्+अमुम्+अर्थम्+ प्रत्येमि+इति प्रतीतेः <बाधक-भावेन>T6 <<शब्द-जन्य>T3^त्व-<न-अवगाहि>Tn->U^तया <<वाक्य-अर्थ>T6-बुद्धेः>T6 <शब्द-जन्य>T3^ता+एव प्रामाणिकी ।
 
न च <<शाब्द-बोध>K1-<पूर्व-क्षणे>K1->T6 अविद्यमानस्य <पद-ज्ञानस्य>T6 कथम्+ कारणता+इति शङ्क्यम्  ।
 <तदीय-व्यापारस्य>K1 <<पद-अर्थ>T6-ज्ञानस्य>T6 सत्त्वेन+एव <कारणत्व-निर्वाहात्>T6  ।
  <<<कार्य-<<न-व्यवहित>Tn-पूर्व>K1-वृत्ति>Bv->T6-<<स्व-व्यापार>Di-अन्यतर>T6^क>Bs6^त्वस्य +एव <कारणता-रूप>Bs6^त्वात्  ।
  अन्यथा यागस्य+अपि <<स्वर्ग-साधन>T6^त्व-<न-उपपत्तेः>Tn->T6  ।
  <फल-बलेन>T6 <पद-अनुसन्धानस्य>T6 कल्पयितुम्+ शक्यत्वात्+च ।
 
                 न च <पद-अर्थानाम्>T6+ संसृष्टतया <<संसर्ग-अनुभव>T6-जनक>T6^त्वम्+ क्लृप्तम्+इति वाच्यम् ।
<<अन्वय-योग्यता>T6-मात्रेण>Bv+<<अन्वय-अनुभव>T6-जनक>T6^त्वस्य+<न-क्लृप्त>Tn^त्वात् ।
  अन्यथा <वह्नि-पर्वतयोः>Di <संबन्ध-योग्य>T6^त्वात्  ।
 <वह्नि-आदीनाम्>Bs6+अपि <<<<संयोग-अनुभव>T6-रूप>Bs6-अनुमिति>K1-हेतु>T6^ता स्यात्  ।
   न हि कश्चित्+अभ्युपैति वह्नेः+<अनुमिति-हेतु>T6^ताम्  ।
  न हि वयम्+ <<<कार्य-अन्वित>T3-शक्ति>T7-वादिनः>U, "येन पाण्डुः+एव पटी भाति यत्र गोदावरी नदी", " राजा+असौ  गच्छति "<इति-आदौ>Bs6 <<लिङ्-आदि>Bs6-<न-समभिव्याहारे>Tn->T6 पदानाम्+<<<अन्वय-बोध>T6-जनक>T6^त्व-असंभवेन>T6 <पद-अर्थानाम्>T6+एव+<<अन्वय-अनुभव>T6-जनक>T6^त्वम्+इति शङ्कितुम्+ शक्यते ।
  तस्मात्+न पदार्थः <<वाक्य-अर्थ>T6-बोधे>T6 करणम्  ।
  
        किञ्च, <पद-अर्थस्य>T6 <प्रमा-करण>T6^त्वे तस्य+<<अतिरिक्त-प्रमाण>K1^त्व-आपत्तिः>T6  ।
   न हि <<मीमांसा-भाष्य>T6-कारः>U+अपि तम्+<अतिरिक्त-प्रमाणम्>K1+ ब्रूते ।
  न च तस्य <लिङ्ग-आदीनाम्>Bs6+इव <शब्द-प्रमाणे>K7+अन्तर्भावात्+न <प्रमाण-अन्तर>Tm^ता+इति वाच्यम्  ।
 <<<अङ्गता-ग्राहक>T6-<लिङ्ग-आदीनि>Bs6->K1  <श्रुति-कल्पनया>T6+अङ्गताम्+ बोधयन्ति ।
  श्रुतिः+च शब्दः  ।
  सः+ एव+अङ्गताम्+ बोधयति  ।
   <लिङ्ग-आदि^कम्>Bs6+तु <तद्-उत्थापकम्>T6+इति <लिङ्ग-आदीनाम्>Bs6+ शब्दे+अन्तर्भावः मीमांसकैः+व्यवह्रयते  ।
 एवम्+ चेष्टा न  <मान-अन्तरम्>Tm+ अनुमाने शब्दे वा+अन्तर्भावात्+इति प्रमाणिकाः+ व्यवहरन्ति ।
  तत्र चेष्टा  <द्वित्व-अनुमापकम्>T6+ लिङ्गम्+, द्वौ+इति शब्दम्+ वा+उपस्थापय+इति ।
 अनुमानम्+ शब्दः+ वा द्वित्वम्+ बोधयति  ।
  प्रकृते यदि पदार्थः शब्दम्+उत्थापयेत् उत्थापितः+च शब्दः <<वाक्य-अर्थम्>T6+अवगमयेत्, तदा <पद-अर्थस्य>T6 शब्दे+<अन्तर्भाव-कथनम्>T6+ समञ्जसं भवेत्  ।
  न तु+एवम्  ।
 प्रत्युत <शब्द-उपस्थापितः>T3 अर्थः+ एव <<वाक्य-अर्थम्>T6अवबोधयति+इति शब्दस्य+एव  <पद-अर्थे>T6+अन्तर्भावः वक्तुम्+उचितः ।
  न च तथा+एव+अस्ति+इति शङ्कनीयम्  ।
  <<प्रमाण-परिगणना>T6-अवसरे>T6 <प्रत्यक्ष-अनुमान-उपमान-शब्द>Di+इति कथनस्य+<न-युक्त>Tn^त्वात्, <<<प्रत्यक्ष-आदि>Bs6-तुल्य>T6-कक्ष>Bs6^त्वेन <<शब्द-पद>K7-स्थाने>T6 <<पद-अर्थ>T6-पदस्य>K7+एव प्रयोक्तुम्+उचितत्वात्  ।
  पश्यतः श्वेतम्+आरूपम्+इति+<उक्त-रीत्या>K1 <<<प्रत्यक्ष-आदि>Bs6-उपस्थित>T3-<पद-अर्थाः>T6->K1 <वाक्य-अर्थाः>T6+ <<वाक्य-अर्थ>T6-प्रमाम्>T6+ जनयन्ति  ।
  तथा  <पद-उपस्थापिताः>T3+ अपि  ।
  अतः पदार्थः+ एव <प्रमाण-गणनायाम्>T6+ निर्देशम्+अर्हति  ।
 न हि <वर्ण-परिगणनायाम्>T6+ <ब्राह्मण-राजन्यौ>Di इतिवत्, <ब्राह्मण-युधिष्ठिरौ>Di, <वसिष्ठ-राजन्यौ>Di इति वा निर्दिशन्ति प्रामाणिकाः  ।
  
तस्मात्+<पद-अर्थस्य>T6 <शब्द-प्रमाणे>K7+<अन्तर्भाव-उक्तिः>T6+न रमणीया+इति बोध्यम्  ।
  
 	किञ्च,पदात् <<<<<घटत्व-आदि>Bs6-<पद-अर्थ>T6->K1-मात्र>Bv-विषय^क>Bs6-<<निर्-विकल्प^क>Bsmn-शाब्द-बोधः>K1->K1+ जायते इति+<न-उपपन्नम्>Tn  ।
  <निर्-विकल्प^के>Bsmn <शाब्दत्व-सत्त्वे>T6 <प्रमाण-अभावात्>T6
 ।
  <<<<पद-जन्य>T3-<पद-अर्थ>T6->K1-ज्ञान>T6-काले>T6 हि स्मरामि+इति+एव+अनुव्यवसायः+ जायते  न तु शाब्दयामि+इति  ।
  पदस्य <स्मरण-जनक>T6^त्वम्+तु <भट्ट-मते>T6+अपि स्वीकृतम्+एव <<<निर्-विभक्ति^क>Bsmn-<घट-पदात्>K7->K1+<<शाब्द-बोध>T6-अभावेन>T6 <<घटत्व-मात्र>Bv-स्मृतेः>T6+अङ्गीकारात्  ।
 न च .......पदे अर्थस्य <स्मरण-प्रयोजकः>T6 संबन्धः+ न+अस्ति,  स्मरकत्वम्+च न तादृशः संबन्धः, <<तद्-अतिरिक्त>T5-<<संयोग-आदि>Bs6-संबन्धस्य>K1->K1+एव <<<हस्तिन्-<हस्तिन्-पालक>T6->Di-आदि>Bs6-स्थले>T6  <स्मरण-प्रयोजक>T6^त्वेन दृष्टत्वात्  ।
  <तद्-अनुभावक>T6^त्वम्+ न संबन्धः, <तद्-अनुभावक>T6^त्वे <<<स्मरण-जनक>T6^त्व-कल्पना>T6-वैयर्थ्यात्>T6  ।
  अतः+ न+<अर्थ-स्मरणम्>T6+इति वाच्यम्  ।
 <<<<वृद्ध-व्यवहार>T6-अधिगत>T3-<तद्-संसर्ग>T6->K1-अनुभावक>T6^त्वस्य+एव  <<स्मरण-प्रयोजक>T6^त्व-संभवात्>T6  ।
  अन्यथा <<<<<न-प्रामाणिक>Tn-<स्मृति-अनुभव>Di->K1-विलक्षण>T3-<अनन्त-ज्ञान>K1->K1-कल्पनायाम्>T6+ <महत्-गौरवात्>K1  ।
 <<<निर्-विभक्ति^क>Bsmn-<<घट-आदि>Bs6-पदे>K1->K1 <<घटत्व-स्मरण>T6-प्रयोजकस्य>T6+इव सर्वत्र+अपि तादृशस्य संभवात्  ।
 
	वस्तुतः+तु <पद-<पद-अर्थयोः>T6->Di संकेतस्य संबन्धतायाः+ व्यवस्थापयिष्यमाणत्वेन न <<<<स्मरण-प्रयोजक>T6-संबन्ध>K1-<न-उपपत्ति>Tn->T6-लेशः>T6+अपि ।
 
	अपि च, येन रूपेण विशिष्टे <<यद्-रूप>K1-विशिष्टस्य>T3 संबन्धः+ गृहीतः, <<तद्-रूप>K1-विशिष्टे>T3 <<<संकेत-रूप>Bs6-संबन्ध>K1-ज्ञानात्>T6 <घट-पदेन>K7 ज्ञातेन <घटत्व-विशिष्टस्य>T3+एव स्मृतिः+भवति न <घटत्व-मात्रस्य>Bv  ।
  <<व्यक्ति-बोध>T6-असंभवेन>T6 <जाति-मात्रे>Bv पदानाम्+ शक्तिः+निराकृता+इति  न पदात्+<निर्विकल्पक-<शाब्द-बोधः>K1->K1 <प्रमाण-पदवीम्>T6+अधिरोहति ।
  
	यत्+अपि+अभ्यधायि <<<अन्वित-अभिधान>T6-दूषण>T6-अवसरे>T6, <वाक्य-अर्थः>T6+ लाक्षणिकः <<पद-बोध्य>T3-<पद-अर्थेन>T6->K1 बोध्यत्वात् तीरवत् ।
 तीरम्+ <<<गङ्गा-पद>K7-बोध्य>T3-प्रवाहेण>K1 स्मार्यते; <वाक्य-अर्थः>T6+तु <पद-बोध्येन>T3 <पद-अर्थेन>T6+अनुभाव्यते न स्मार्यते अपूर्वत्वात्  ।
 तथा च+<<न-अन्य>Tn-लभ्यः>T3 <शब्द-अर्थः>T6 इति न्यायेन <लक्षणा-लभ्यस्य>T3 <वाक्य-अर्थस्य>T6 न <शब्द-अर्थ>T6^ता  ।
 
लक्ष्यस्य च न <वाक्य-अर्थे>T6+<अन्वय-नियमः>T6, विषम्+ भुङ्क्ष्व+<इति-आदौ>Bs6 लक्ष्यस्य  <<<<शत्रु-गृह>T6-भोजन>T7-<<न-इष्ट>Tn-साधन>T6^त्वस्य>T6+<अन्वय-अभावात्>T6  ।
  <प्रामाण्य-<न-उपपत्तिः>Tn->T6+एव+अनुगतम्+ <लक्षणा-बीजम्>T6  ।
  <<पद-अर्थ>T6-बोध्य>T3-निष्ठः>Bv <<पद-अर्थ>T6-प्रतियोगि^कः>Bs6 संबन्धः+ लक्षणा इति निष्कर्षः ।
  <वाक्य-घटकानि>T7 सर्वाणि पदानि <वाक्य-अर्थे>T6 लाक्षणिकानि इति ।
 
                        तत्+अपि चिन्तनीयम्+एव  ।
  यतः मीमांसकानाम्+<<<अन्वय-अनुभव>T6-जनन>T6-सामर्थ्यम्>T6+एव शक्तिः ।
  तत्+चेत्+सामर्थ्यम्+ लाक्षणिकस्य+अपि+इष्यते, तदा लाक्षणिकस्य+अपि शक्तिमत्त्वात्  <<मुख्य-जघन्य>Di-विभागः>K7+ न घटते  इति <<लिङ्ग-अधिकरण>K7-विरोधः>T6  ।
  <मुख्य-संभवे>T6 लक्षणा <न-उपादेया>Tn+इति <<सर्व-तन्त्र>K1-सिद्धान्तः>T6+च  विरूद्ध्यते  ।
  
                          यदि च ........ <<पद-उपस्थापित>T3-अर्थेन>K1+<अन्वय-बोधः>T6  ।
  गङ्गायाम्+ घोषः इत्यत्र तु <गङ्गा-पदेन>K7+उपस्थिपितः प्रवाहः <<स्व-संबन्धि>T6-तीरम्>K1+ स्मारयति  ।
  स्मृतेन तीरेण <<तीर-अन्वय>T6-बोधः>T6  ।
  <<<<स्व-जन्य>T3-<अर्थ-उपस्थिति>T6->K1^मात्र-द्वार^क>Bs6-अनुभावक>K1^त्वम्+एव शक्तिः  ।
  तद्वत्+च पदम्+ <मुख्य-अर्थ^कम्>Bs6+इति+उच्यते  ।
  <गङ्गा-पदम्>K7+ तु <<<<<स्व-जन्य>T3-<प्रवाह-उपस्थिति>T6->K1-जन्य>T3-<तीर-उपस्थिति>T6->K1-द्वारा>T6+अनुभावकम्+इति  <<<<<<<निरुक्त-<<स्व-जन्य>T3-<अर्थ-उपस्थिति>T6->K1-मात्र>Bv-द्वार^क>Bs6-अनुभावकत्व>K1-रूप>Bs6-शक्ति>K1-अभावात्>T6+-<<न-मुख्य>Tn-अर्थकम्>Bs6+इति+उच्यते इति न <<लिङ्ग-अधिकरण>K7-विरोधः>T6+ इति मन्यते ।
  
		तदा+अपि..............<वाक्य-अर्थः>T6+ लक्ष्यः+ इति+अभिधानम्+<न-समञ्जसम्>Tn  ।
  तथा हि घटम्+आनय+<<<<<इति-आदि>Bs6-वाक्य>K1-जन्य>T3-अन्वय>K1-बोधे>T6 <न-<पद-अर्थस्य>T6->Tn <भान-अभावात्>T6 <<पद-जन्य>T3-<<पद-अर्थ>T6-उपस्थितिः>T6 <<शाब्द-बोध>K1-हेतुः>T6  ।
  <घट-पदात्>K7+समवायेन+उपस्थितस्य+आकाशस्य+<<अन्वय-बोध>T6-अभावात्>T6 वृत्त्या <<<पद-जन्य>T3-<अर्थ-उपस्थितिः>T6->K1 <अन्वय-हेतुः>T6+इति स्वीक्रियते  ।
  वृत्तिः+नाम <पद-<पद-अर्थयोः>T6->Di संबन्धः  ।
  सः+ च <<शक्ति-लक्षणा>Di-भेदेन>K7 <द्वि-विधः>Bs6  ।
  लक्षणा+अपि <पद-वृत्तिः>T7+एव  ।
  एवञ्च शक्त्या लक्षणया वा पदेन+उपस्थिताः+ अर्थाः+ भासन्ते  ।
  अतः+ एव <<<<<शाब्द-बोध>K1-औपयिक>T6-स्मरण>K1-प्रयोजक>T6-<<पद-<पद-अर्थ>T6->Di-संबन्धः>T6->K1+ वृत्तिः+इति गीयते  ।
   <पद-अभिहिताः>T3+ अर्था अऩ्वयम्+अनुभावयन्ति+इति पक्षे न <वाक्य-अर्थे>T6 लक्षणा नाम वृत्तिः संभवति  ।
  न हि <वाक्य-अर्थस्य>T6+अन्वयस्य पदात् 
<<<स्व-अर्थ>T6-प्रतियोगि^क>Bs6^त्व-संबन्धेन>K7 स्मृतिः  ततः शाब्दबोधः+च जायते  ।
  तस्मात्+<<<<<शाब्द-बोध>K1-औपयिक>T6-स्मरण>K1-प्रयोजक>T6-<मूल-संबन्ध>K1->K1^त्व-अभावात्>T6+न+इयम्+ लक्षणा  ।
  न च .........<विशिष्ट-बुद्धौ>T6 <विशेषण-ज्ञानस्य>T6+एव जनकत्वात् <संसर्ग-ज्ञानस्य>T6+<न-हेतु>Tn^त्वात् <<<<वाक्य-अर्थ>T6-बोध>T6-अन्वय>T6-उपस्थितिः>T6+न+अपेक्षिता, <वाक्य-अर्थ>T6^त्वेन पूर्वत्वात्+पूर्वम्+उपस्थितिः+असंभाविनी चेत् <<<<शाब्द-बोध>K1-औपयिक>T6-स्मरण>K1-प्रयोजक>T6^त्वम्+ न+अस्य+<<अन्य-निष्ठ>Bv-संबन्धस्य>K1 ।
  परन्तु <स्वरूप-सतः>T3+तस्य+<<अन्वय-बोध>T6-नियामक>T6^त्वम्+इति वाच्यम्  ।
  तथापि <<निरुक्त-वृत्तित्व>K1-<न-उपपत्तेः>Tn->T6+<तद्-अवस्थ>Bs6^त्वात्  ।
 
एतेन ...............
वाच्यस्य+अर्थस्य <वाक्य-अर्थे>T6 <संबन्ध-<न-उपपत्तितः>Tn->T6 ।
 
<<<तद्-संबन्ध>K1-वश>T6-प्राप्तस्य>T3+अन्वयात्+लक्षणा+इष्यते॥
इति+<<उक्त-लक्षणा>K1-अभावे>T6+अपि पदानाम्+ <वाक्य-अर्थे>T6 अन्वयात्????+ईदृशी वृत्तिः+अस्तु ।
  तत्+उक्तम्+ <तत्त्व-बिन्दौ>T6 एवञ्च न चेत्+इयम्+ <पद-वृत्तिः>T6+लक्षणम्+अन्वेति, "भवतु तर्हि चतुर्थी दृष्टत्वात् इति इति+अपास्तम्  ।
  
	<<वृत्ति-<सामान्य-लक्षण>K1->T6-<न-आक्रान्तत्वेन>Tn->T3 <वृत्ति-विशेष>T6^त्वस्य <दूर-अपास्तत्वात्>T7 <<विलक्षण-वृत्ति>K1-कल्पनायाम्>T6+ गौरवात्+च ।
  
		यदि च .........<<शाब्द-धी>K1-प्रयोजकः>T6 <<शाब्द-धी>K1-<बोध्य-बोधकयोः>Di->K1 संबन्धः वृत्तिः+इति+अभिधीयते ।
  <<घट-पद>K7-<<पद-अर्थ>T6-घटयोः>K1->Di <शक्ति-रूपः>Bs6 संबन्धः+ वृत्तिः  ।
  गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <<गङ्गा-पद>K7-उपस्थापितः>T3 प्रवाहः+<स्व-संबन्धिन्>T6 तीरम्+ स्मारयति  ।
  <<<शाब्द-धी>K1-बोध्य>T3-तीरस्य>K1 <बोधक-प्रवाहस्य>K1 च संबन्धः <संयोग-आदिः>Bs6 लक्षणा- ।
  अतः+ एव <<पद-अर्थ>T6-वृत्तिः>Bv+लक्षणा+इति प्रवादः ।
  "शक्यात्+<<न-शक्य>Tn-उपस्थितिः>T6+लक्षणा-" इति <<प्राचीन-तार्किक>K1-उक्तिः>T6+अपि <<<न-शक्य>Tn-उपस्थिति>T6-प्रयोजकः>T6 <शक्य-निष्ठः>Bv संबन्धः+ लक्षणा+<इति-अर्थ^क>Bs6^तया व्याख्याता  ।
 लक्षणायाः <पदवृत्ति>T6^त्वम्+एव+इति स्वीकारे+अपि, <गङ्गा-पदस्य>K7 तीरे <<<<स्व-<शक्य-अर्थः>K1->T6-प्रवाह>K1-संयोग>T6-आदिः>Bs6 <निरुक्त-<<बोध्य-बोधक>Di-संबन्धः>T6->K1+ वृत्तिः ।
  सः+ च <<तीर-स्मृति>T6-द्वारा>T6 <<<तीर-अन्वय>T6-बोध>T6-प्रयोजकः>T6  ।
  <वाक्य-अर्थे>T6 अन्वये बोध्ये बोधकस्य+अर्थस्य संबन्धः <<तद्-प्रतियोगिन्^क>Bs6^त्व-आदिः>Bs6 वृत्तिः ।
  सः+ च <स्वरूप-सन्>T3+एव <<शाब्द-धी>K1-प्रयोजकः>T6  ।
  एवञ्च <<<<शाब्द-धी>K1-प्रयोजक>T6-<<बोध्य-बोधक>Di-संबन्ध>T6->K1^त्व-रूपम्>Bs6+ वृत्तित्वम्+<<अस्मद्-अभिमत>T6-लक्षणायाम्>K1+उपपन्नम्+एव+इति मन्यते ।
 
 तदा+अपि न+इयम्+ लक्षणा-  ।
  तीरस्य+इव <लक्ष्यत्व-अभिमतस्य>T3 <वाक्य-अर्थस्य>T6+<<अन्वय-अन्तर>Tm-अभावात्>T6  ।
  
                               न च....... विषम्+ भुङ्क्ष्व <<इति-आदि>Bs6-वाक्यम्>K1+ <<<शत्रु-गृह>T6-भोजन>T7-<<न-इष्ट>Tn-साधन>T6^त्वे>T6 लाक्षणिकम्+ दृश्यते  ।
  न च तत्र लक्ष्यस्य+<अन्वय-अन्तरम्>Tm+अस्ति  ।
  अतः+च लक्ष्यस्य <वाक्य-अर्थे>T6+अन्वयः लक्षणायाम्+<न-प्रयोजकः>Tn+ इति वाच्यम्  ।
  <शक्य-सम्बन्धः>K1+ हि लक्षणा  ।
  शक्तिः+च पदानाम्+एव न <तद्-समुदायस्य>T6 वाक्यस्य  ।
  ततः+च वाक्ये <शक्ति-अभावेन>T6 <<शक्य-संबन्ध>T6-रूपा>Bs6 लक्षणा+एव न+अस्ति  ।
  तस्मात् <विष-पदस्य>K7 <<शत्रु-गृह>T6-भोजने>T7 <क्रिया-पदस्य>K7+<<न-इष्ट>Tn-साधन>T6^त्वे च लक्षणाम्+ स्वीकृत्य तयोः+<अन्वय-बोधः>T6+ वाच्यः+ इति तत्र+अपि लक्ष्यस्य+अन्वयः+ वर्तते+ एव ।
 
                                   किञ्च, यथा <वह्नि-तात्पर्येण>T6 प्रयुक्ते धूमः+अस्ति+इति वाक्ये <धूम-पदस्य>K7 न वह्निः+लक्ष्यः ।
  अवगतेन धूमेन लिङ्गेन वह्नेः+<अनुमान-संभवेन>T6+<अन्य-लभ्य>T3^त्वात् <<न-अन्य>Tn-लभ्यः>T3 <शब्द-अर्थः>T6 इति न्यायात् ।
 तथा+अत्र+अपि <<शत्रु-गृह>T6-भोजने>T7 प्रसक्ते आप्तेन विषम्+ भुङ्क्ष्व इति वाक्यम्+ प्रयुज्यते  ।
  तस्य च <विष-भोजने>T6 <इष्ट-साधन>T6^त्वम्+अर्थः  ।
 सः+ च <मरण-हेतौ>T6 तस्मिन् बाधितः  ।
 प्रयोक्तरि+आप्ते <<विरुद्ध-अर्थ>K1-उपदेष्टृ>T6^त्वेन हेतुना  कोपः+अनुमीयते  ।
  <कोप-हेतु>T6^तया च प्रसक्तम्+ <<शत्रु-गृह>T6-भोजनम्>T7+अनुमीयते ।
  ततः <तादृश-भोजनस्य>K1+<न-कर्तव्य>Tn^त्वम्+ <<<बलवत्-<न-इष्ट>Tn->K1-अनुबन्धिन्>T6^त्व-रूपम्>Bs6+अनुमिनोति इति+<अनुमान-परम्परया>T6 <<<<शत्रु-गृह>T6-भोजन>T7-निवृत्ति>T5-तात्पर्य^क>Bs6^त्वम्+, न तु लक्षणया <तद्-बोधक>T6^त्वम्+ वाक्यस्य ।
 <<न-अन्य>Tn-लभ्यः>T3 <शब्द-अर्थः>T6+ इति न्यायात्  ।
 तस्मात्+<वाक्य-अर्थे>T6 <<लक्षणा-कथन>T6-गौरवात्>T6+समञ्जसम् ॥
	अपि च, विहाय+अपि <<<सर्व-संप्रतिपन्न>T6-<लक्षणा-रीतिम्>T6->K1+ <वाक्य-अर्थे>T6 <प्रमाण-संबन्धः>T6 प्रयोजकः, <लक्षणा-अङ्गीकारे>T6 निमित्तम्+ किम्+इति वक्तव्यम्  ।
 प्रमाणेन प्रमेये बोधनीये  प्रमेये <प्रमाण-सम्बन्धः>K1 प्रयोजकः, यथा प्रत्यक्षेन प्रमाणेन घटवद्+<भू-तलम्>T6->K1+इति ज्ञानम्+ जायते, तत्र <भू-तलम्>T6+ विशेष्यः, घटः प्रकारः, संयोगः संसर्गः त्रिषु+अपि प्रमेयेषु <<<इन्द्रिय-आख्य>Bs6-प्रमाण>K1-सम्बन्धः>T6+अस्ति, <घट-भूतलयोः>Di संयोगस्य, संयोगे संसर्गे <संयुक्त-समवायस्य>T6 च संबन्धस्य सत्त्वात्, इत्थम्+च+<अन्वय-बोधे>T6 संसर्गतया भासमाने+अन्वये प्रमेये प्रमाणस्य शब्दस्य संबन्धः+ आवश्यकः ।
 <<शक्ति-रूप>Bs6-सम्बन्धः>K1+च निराकृतः+ इति <लक्षणा-आख्यः>Bs6 संबन्धः कल्प्यते इति न मन्तव्यम्  ।
 <<<न-ज्ञात>Tn-करण>K1-स्थले>T6 <संसर्ग-अंशे>T6 प्रमेये <प्रमाण-संबन्धस्य>T6 सत्त्वे+अपि <<ज्ञात-करण>K1-स्थले>T6 संसर्गे प्रमेये <<<प्रमाण-संबन्ध->T6-<न-अपेक्षा>Tn->T6-दर्शनेन>T6 <ज्ञायमान-करणेन>K1 शब्देन प्रमाणेन बोध्ये संसर्गे <<शब्द-सन्धान>T6-अपेक्षणात्>T6  ।
  <ज्ञायमान-लिङ्गेन>K1 धूमेन+<अनुमान-प्रमाणेन>K7 पर्वतः+ वह्निमान्+इति+अनुमितिः+जायते  ।
   तत्र प्रमेये वह्नौ प्रमाणेन धूमेन <व्याप्ति-लक्षणः>Bs6 संबन्धः+अस्ति ।
  संबन्धे प्रमेये न <प्रमाण-सम्बन्धः>T6+अस्ति ।
  न च पर्वते <वह्नि-संबन्धम्>T6+ विना हेतोः <पक्ष-धर्म>T6^त्वम्+<न-उपपन्नम्>Tn+इति <<पक्ष-धर्म>T6^ता-बलात्>T6 संसर्गः+अनुमितौ भासते इति वाच्यम्  ।
  तथा+एव+अत्र+अपि <आकांक्षा-बलेन>T6+एव विना+अपि वृत्तिम्+ <<संसर्ग-भान>T6-संभवात्>T6  ।
  तत्+उक्तम्+ मणौ......." दृष्टम्+च <ज्ञात-करणे>K1 <सामान्य-संबन्धिन्>T6^तया ज्ञातस्य+अपि <<विशेष-बुद्धि>T6-उपाय>T6^त्वम्, यथा <<वह्नि-सामान्य>T6-व्याप्त>T3^तया गृहीतस्य धूमस्य <<<वह्नि-विशेष>T6-बुद्धि>T6-जनक>T6^त्वम् " इति ।
 "<सामान्य-संबन्धिन्>T6^तया+इति .......<व्यक्ति-संबन्धिन्>T6^तया+इति+अर्थः ।
  <विशेष-बुद्धि>T6+इति <संसर्ग-बुद्धि>T6+इति+अर्थः ।
  <<<वह्नि-विशेष>T6-बुद्धि>T6-जनक>T6^त्वम् ..........<<<वह्नि-संसर्ग>T6-बुद्धि>T6-जनक>T6^त्वम् ॥" इति <मथुरानाथ-भट्टाचार्यः>K7- <मणि-ग्रन्थम्>K7+ विवृण्वन्ति ।
 
	                 <वाक्य-अर्थः>T6+ न <शब्द-शक्यः>T6 किन्तु+<अन्य-लभ्यः>T3+ इति मृष्यामहे ।
  <<<अवश्य-अपेक्षित>S-आकांक्षा>K1-भास्य>T3^त्वात्  ।
  लाक्षणिकः+ इति तु न मृष्यामहे ।
 
                               <<<अभिहित-अन्वय>T6-वाद>T6-<<द्वितीय-पक्ष>K1->T6-वादिनः>U+तु  घटम्+इति सुबन्तस्य <<<<प्रकृति-प्रत्यय>Di-अर्थ>T6-स्मरण>T6-द्वारा>T6 <<<<<<घटत्व-वृत्ति>T7-कर्मन्>K1^ता-रूप>Bs6-अर्थ>K1-बोध>T6-जनक>T6^त्वम्+ स्वीकुर्वन्तः+अपि <क्रिया-कारकयोः>Di <<<<संसर्ग-रूप>Bs6-<<महत्-वाक्य>K1-अर्थ>T6->K1-बोधः>T6 न <पद-करण^कः>Bs6, अपि तु <<<<<<<सुप्-अन्त>Bv-अर्थ>T6-घटत्व>K1-वृत्ति>Bv-कर्मता>K1-रूप>Bs6-अर्थेन>K1+अनुभाव्यते इति मन्यन्ते ।
 
	तत्र यथा <वृद्ध-व्यवहारेण>T6 पदानाम्+ <<वाक्य-अर्थ>T6-बोधे>T6 हेतुता स्वीक्रियतेे, तथा तेन+एव प्रमाणेन <<<<अवान्तर-वाक्य>K1-अर्थ>T6-बोध>T6-द्वारा>T6 <<<<महत्-वाक्य>K1-अर्थ>T6-बोध>T6-हेतु>T6^ता+अपि स्वीकर्तुम्+उचिता+इति बोध्यम् ।
  
		तस्मात् पदानि+एव <<<पद-अर्थ>T6-स्मृति>T6-द्वारा>T6+<अन्वय-बोधम्>T6+ जनयन्ति ।
  
तत्र+अपि <वृद्ध-व्यवहारात्>T6+व्युत्पत्तिः+इति सत्यम् ।
  <<शिबिका-वाहक>T6-पुरुष>K1^वत् सर्वाणि पदानि <अन्वय-बोधे>T6 कार्ये संहत्य व्याप्रियन्ते इति च सत्यम्  ।
 परन्तु पदानाम्+ न+अन्विते शक्तिः किन्तु <<तद्-तद्>K3-अर्थ>K1^मात्रे ।
 
 	ननु <वृद्ध-व्यवहारेण>T6 <<मध्यम-वृद्ध>K1-निष्ठ>Bv^तया+अनुमिते <<संसृष्ट-अर्थ>K1-विषय^के>Bs6 <<इतर-अन्वित>T3-ज्ञाने>T6 पदानाम्+ जनकत्वम्+अवधारयति बालः ।
  एवञ्च+<<इतर-अन्वित>T3-ज्ञानस्य>T6+उपस्थित^त्वात्+तत्र+एव  <पद-शक्तिम्>T6+ गृह्णाति  ।
 न तु केवल-<तद्-तद्>K3-अर्थ>T6-विषयकशाब्द-मात्रे  ।
  तथा च <<<<इतर-अन्वित>T3-अर्थ>K1-अनुभव>T6-जनक>T6^त्वेन पदम्+अवधारितम्+इति <अन्वित-अभिधानम्>T6+एव संपन्नम्+इति चेत् .........
                             न .....व्यवहारेण <<इतर-अन्वित>T3-ज्ञानस्य>T6+उपस्थितौ सत्याम्+ <<<<<तद्-तद्>K3-अर्थ>K1-ज्ञान>T6-रूप>Bs6-विशेष्यस्य>K1+अपि+उपस्थितत्वम्+एव  ।
  न हि विशेष्यम्+<<न-विषय>Tn^ई-कृत्य>Tg  <विशिष्ट-बुद्धिः>T6+उदेति  ।
  तथा च+उपस्थिते <<तद्-तद्>K3-ज्ञाने>K1 एव पदस्य कारणताम्+अवधावयति, तत्तर्थे  एव शक्तिम्+ गृह्णाति लाघवात् नतु+<अन्वय-अंशे>T6+अपि गौरवात् इति <प्राथमिक-<शक्ति-ग्रहः>T6->K1 न+<अन्वित-विषय^कः>Bs6 ।
 
                          अथवा, भवतु प्रथमतः <<<<इतर-अन्वित>T3-ज्ञान>K1-कारण>T6^त्व-ग्रहः>T6 <इतर-अन्विते>T3 <<शक्ति-ग्रह>T6-पर्यवसितः>T7 ।
 तथापि पश्चात् अन्वयस्य+<<अन्य-लभ्य>T3^त्व-प्रतिसन्धानात्>T6 <प्रथम-गृहीतायाः>S+ अपि अन्विते शक्तेः+त्यागः संभवति ।
  <<अन्वित-शक्ति>T7--वादिन्>U-मते>T6, प्रथमतः <<<<गो-आनयन>T6-आदि>Bs6-कार्य>K1-लिङ्गेन>K7 <कार्य-अन्विते>T3 शक्तौ गृहीतायाम्+अपि कार्यस्य <<<लिङ्-आदि>Bs6-पद>K1-लभ्य>T3^तया <<<<अन्य-लभ्य>T3-कार्य>K1-अंश>T6-त्याग>T6^वत्  ।
 न च कार्यस्य <<पद-अन्तर>Tm-शक्य>T7^त्व^वत्+अन्वयस्य न <<पद-अन्तर>Tm-शक्य>T7^त्वम्+, <तत्त्व-स्वीकारे>T6 वा <विवाद-पर्यवसानम्>T7+इति वाच्यम्  ।
  सर्वैः+अपि <<<अन्वय-विशेष>T6-बोध>T6-निर्वाहाय>T6+आकांक्षा+अवश्यम्+अपेक्षणीया ।
  स्वीकृतम्+च+<<अभिहित-अन्वय>T6-वादिभिः>U <<अन्वित-अभिधान>T6-वादिभिः>U+च+आकांक्षायाः+ <<<वाक्य-अर्थ>T6-बोध>T6-उपयोगिन्>T6^त्वम्  ।
  तथा च <<<<<तद्-तद्>K3-संसर्ग>K1-विशेष>T6-विषय^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<<<तद्-तद्>K3-पद>K1-समभिव्याहार>T6-ज्ञान>T6-कारण>T6^तायाः क्लृप्तत्वात् <तादृश-आकांक्षया>K1+एव <संसर्ग-लाभात्>T6+<अन्य-लभ्य>T3^त्वेन <<<<पद-अन्तर>Tm-शक्ति>T6-लभ्य>T3^त्व-अनावश्यत्वात्>T6  ।
  तस्मात् <प्रथम-गृहीता>K1 अन्वते शक्तिः <<अन्य-लभ्य>T3^त्व-<लाघव-तर्काभ्याम्>K1->Di+ त्यज्यते  ।
 
                              न च+<<अन्वित-शक्ति>T7-ग्रहस्य>T6 प्रथमम्+ जातत्वेन बलवत्त्वात् न तस्य पश्चात्तनेन <<<<तद्-तद्>K3-अर्थ>K1-शक्ति>T6-ग्रहेण>T6 बाधः+ युज्यते इति वाच्यम्  ।
 
                                 न <प्रथम-जात>S^त्व^मात्रम्+ बलवत्त्वे  च प्रयोजकम्  ।
  यतः शुक्तौ प्रथमम्+ जातः+अपि <रजत-भ्रमः>T6 <<विशेष-दर्शन>T6-जन्येन>T3 पश्चात्तनेन बाध्यते  ।
  प्रत्युत <<<न-अन्य>Tn-लभ्य>T3^त्व-<लाघव-तर्काभ्याम्>T6->Di+अनुगृहीतः <<तद्-तद्>K3-अर्थे>K1 <शक्ति-ग्रहः>T6+ एव <<<<युक्ति-<न-अनुगृहीत>Tn->T3-<प्राथमिक-शक्ति>K1->K1-ग्रह>T6-बाधकः>T6 दृष्टः+च <विशेष-शास्त्र>K1^त्वेन प्रबलस्य+अपि शास्त्रस्य <तर्क-अनुगृहीतेन>T3 <सामान्य-शास्त्रेण>K1 बाधः ।
  तथा+हि, <कर्मन्-फलम्>T6+अनित्यम्+ वा नित्यम्+ वा+इति विचारः ।
  तत्र "अक्षय्यम्+ ह वै <चातुर्मास्य-याजिनः>U सुकृतम्+  भवति " इति श्रुतिः <<कर्मन्-फल>T6-विशेषस्य>T6 <चातुर्मासस्य-फलस्य>K1+अक्षय्यत्वम्+ ब्रूते  ।
    तद्+यथा+इह <कर्मन्-चितः>T3+ लोकः क्षीयते, एवम्+एव+अमुत्र <पुण्य-चितः>T3+ लोकः क्षीयते, इति श्रुतिः <<कर्मन्-फल>T6-सामान्यस्य>T6 नश्वरत्वम्+ बोधयति  ।
    <सामान्य-शास्त्रम्>K1+अपि यत्+कृतकम्+ तत्+<न-नित्यम्>Tn+इति <न्याय-अनुगृहीतम्>T3+ प्रबलम्+ सत् <विशेष-शास्त्रम्>K1+अपि  "<न-क्षय्यम्>Tn+ ह वै <चातुर्मास्य-याजिनः>U सुकृतम्+ भवति "इति श्रुतिम्+ बाधते इति <<कर्मन्-फल>T6-सामान्यस्य>T6 नश्वरत्वम्+एव+इति वेदान्तिनः प्रतिपादयन्ति ।
  तस्मात्+<तर्क-अवष्टब्धः>T3 <शक्ति-ग्रहः>T6+ एव बलीयान्  ।
 
	न च सर्वैः+अपि प्रथमम्+<<अन्वित-ज्ञान>T6-जनक>T6^तया प्रतीयमानत्वात् अन्विते <शक्ति-ग्रहस्य>T6 प्राबल्यम्+इति वाच्यम्  ।
 
  शरीरे+अहम्+इति प्रत्ययः कृशे+अहम्+, श्यामः+अहम्+<इति-आदिः>Bs6 सर्वेषाम्+ प्रथमतः+ जायते  ।
  एवम्+ <<<<ज्योतिष्-शास्त्र>K7-बोधित>T3-<लक्ष-योजन>K1->K1-विस्तीर्णः>Bs6 अर्कः सर्वैः प्रथमम्+<अल्प-परिमाण>Bs6^तया प्रतीयते ।
  न हि प्रत्ययाः+ <यथा-अर्थाः>S???? इति कश्चित्+उपैति  ।
  परन्तु ते पश्चात्+अनेन प्रमाणेन बाध्यन्ते  ।
  तस्मात्+न सर्वैः प्रथमम्+ प्रतीयमानत्वम्+ <प्राबल्य-प्रयोजकम्>T6  ।
  
	न च+उपजीव्यत्वेन तस्य प्राबल्यम्+इति वाच्यम् ।
  
	<सामग्री-समवधानेन>T6 दैवात्+प्रथम्+उत्पन्नत्वे+अपि <उपजीव्यत्व-अभावात्>T6 ।
  तथात्वे+अपि वा उपजीव्यस्य+अपि प्रबलेन+उपजीवकेन  बाधः संभवति ।
  तथा हि निर्णीतम्+ <पूर्व-तन्त्रे>K1 <तृतीय-अध्याये>K1  ।
 <कुण्ड-पायिनाम्>U+अयने श्रूयते "यः+ होता सः+अध्वर्युः "इति  ।
  अत्र <प्रथम-श्रुतः>S <होतृ-शब्दः>K7+ <मुख्य-अर्थ^कः>Bs6  ।
  <चरम-श्रुतः>S <अध्वर्यु-शब्दः>K7 <<अध्वर्यु-कर्म>T6-लाक्षणिकः>T7 ।
  तथा च+<अध्वर्यु-कर्मणि>T6 होता विधीयते  ।
  तेन+अत्र प्रकृतितः होतुः+अध्वर्योः+च प्राप्तौ सत्याम्+अपि होत्रा+एव+आध्वर्यवम्+ कर्तव्यम्+इति व्यवस्था ।
  प्रकृतौ हि <<यूप-परिव्याण>T6-काले>T6  <क्रियमाण-अनुवादी>U "परिवीरसि " इति मन्त्रः अध्वर्युणा "युवा सुवासाः+" इति मन्त्रः होत्रा च प्रयोक्तव्यः ।
  विकृतौ <कुण्ड-पायिनाम्>U+अयने तयोः प्राप्तौ एकेन होत्रा एकस्मिन्+एव <<यूप-परिव्याण>T6-काले>T6  द्वयोः+मन्त्रयोः प्रयोगः+ न संभवति  ।
 अतः+अवश्यम्+अन्यतरस्य बाधे+अङ्गीकरणीयः ।
 "यः+ होता सः+अध्वर्युः " <प्रत्यक्ष-श्रुत्या>K1 <आध्वर्यव-कर्मणि>T6 होतुः+विधीयमानत्वात्+आध्वर्यवस्य <बाध-<न-योगात्>Tn->T6, प्रकृतिवत्+कर्तव्या इति प्रकृतितः <प्राप्त-<होतृ-कर्मणः>T6->K1+ बाधः  ।
  अत्र " यः+ होता "इति <प्रत्यक्ष-वचनम्>K1+ <होतृ-प्राप्तिम्>T6+उपजीवति ।
 अन्यथा यः+ होता+इति सिद्धवत्+<<होतृ-निर्देश>T6-<न-उपपत्तेः>Tn->T6  ।
  विकृतौ <<पद-अर्थ>T6-प्राप्तिः>T6+<उपकार-मुखेन>T6+एव+इति <<होतृ-कर्मन्>T6-प्राप्तिः>T6+अपि वचनस्य+उपजीव्या  ।
  एवम्+उपजीवकस्य <प्रत्यक्ष-वचन>K1^त्वेन प्रबलत्वात्+उपजीव्यस्य+एव <होतृ-कर्मणः>T6+ बाधः सिद्धान्तितः ।
 एवम्+अत्र+उपजीवकस्य <<<अन्य-लभ्य>T3^त्व-<लाघव-तर्क>K1->K7-सहकृत>T3^त्वेन प्रबलत्वात्+तेन+उपजीव्यस्य+अपि  <<<प्राथमिक-अन्वित>T3-शक्ति>K1-ग्रहस्य>T6 बाधः+ युज्यते  ।
 
	न च प्रथमम्+<<अन्वित-अर्थ>K1-ज्ञाने>T6 साक्षात् कारणत्वम्+ गृहीतम्+इति <तद्-विरोधः>T6+ इति वाच्यम्  ।
  बालः <<साक्षात्-परम्परा>Di-साधरणम्>T7+ कारणत्वम्+ गृह्णाति  ।
  <<<कारणता-ग्राहक>T6-<अन्वय-व्यतिरेक>Di->K1-आदेः>Bs6+<उभय-साधारण>T6^त्वात्  ।
  ततः <<<बाधक-अभाव>T6-निश्चय>T6-सहकृतः>T3 <<अन्वय-व्यतिरेक>Di-ग्रहः>T6 <<साक्षात्-कारण>S^त्व-निर्णायकः>T6  ।
  अतः+ एव स्वतः <प्रामाण्य-वादिनाम्>U+ मीमांसकानाम्+ मते प्रामाण्यस्य+औत्सर्गिकत्वे+अपि <<<<बाध-अभाव>T6-निश्चय>T6-सहकृत>T3-<सामान्य-सामग्र्या>K1->K1+एव <प्रामाण्य-निर्णयः>T6+ भवति  ।
  अतः+च+उत्पन्ने ज्ञाने इदम्+ प्रमा न वा+इति सन्देहः+ उपपद्यते  ।
  <<बाध-अभाव>T6-<न-निर्णयेन>Tn->T6 प्रामाण्यस्य पूर्वम्+<न-निर्णीत>Tn^त्वात्  ।
  इत्थम्+च बालः <<अन्य-लभ्य>T3^त्व-आदेः>Bs6 बाधकस्य+अभावम्+  न निश्चिनोति  ।
  अतः+च <<<<<बाधक-अभाव>T6-रूप>Bs6-सहकार>K1-अभावात्>T6 न <<साक्षात्-कारण>S^ता-निर्णयः>T6 पूर्वम्+ जातः, परन्तु सामान्यतः <कारणता-निर्णयः>T6+ एव जातः  ।
 
                            तस्मात्, <<<<कार्य-अन्वित>T3-शक्ति>T7-वादिन्>U-मते>T6, घटम्+आनय+<इति-आदौ>Bs6 बालेन प्रथमतः+ <<गृहीत-<<आनयन-कार्य>K7-विशेष>T6->K1-अन्विते>T3 <शक्ति-ग्रहे>T6+अपि पश्चात्+<कार्य-विशेषे>T6, <<अन्वित-शक्ति>T7-वादिन्>U-मते>T6 प्रथमतः <कार्य-अन्विते>T3 <शक्ति-ग्रहे>T6+अपि  पश्चात् कार्यस्य+<अन्य-लभ्यत्वेन>T3 <कार्य-अंशे>T6 च यथा शक्तेः+त्यागः, तथा प्रथमतः अन्विते <शक्ति-ग्रहे>T6+अपि जाते <<<लाघव-अन्य>T5-लभ्य>T3^त्व-प्रतिसन्धानात्>T6 
पश्चात् अन्वये+अपि शक्तिः+त्यज्यते इति पदानाम्+अन्वये न शक्तिः प्रामाणिकी॥
                      ननु <<शब्द-वृत्ति>T6-विषयः>T6+ एव <शब्द-बोध्यः>T3 इति नियमः स्वीकरणीयः, अन्यथा घटम्+आनय+इति वाक्यात्+<<शब्द-वृत्ति>T6-विषयस्य>T6 पटस्य+अपि <बोध-आपत्तेः>T6  ।
 यद्यपि  <<ज्ञायमान-करण>K1-स्थले>T6 प्रमाणेन धूमेन लिङ्गेन संबन्धम्+ विना+अपि पर्वते <वह्नि-सम्बन्धः>K1+अनुमितौ भासते, तथापि <ज्ञात-करणम्>K1+ शब्दः <वह्नि-संबन्धम्>T6+ <शब्द-वृत्तम्>T6+अपेक्ष्य+एव बोधयति  ।
 
पर्वतः+ वह्निमान्+इति वाक्यम्+एव <वह्नि-संसर्गम्>T6+ बोधयति, न पर्वतः+ वह्निः+इति वाक्यम्  ।
  सः+ च संसर्गः <<<मतुप्-प्रत्यय>K7-शक्ति>T6-विषयः>T6 तस्य <संबन्धिन्-शक्त>T7^त्वात्  ।
 तथा च <शाब्द-बोधे>T6  भासमानस्य संसर्गस्य <<शब्द-वृत्ति>T6-विषय>T6^त्वम्+आवश्यकम्+इति+अन्विते शक्तिः+आवश्यकी+इति चेत्+न   ।
  घटः पटः+ न+इत्यत्र <<पट-प्रतियोगि^क>Bs6-भेदः>K1, घटे पटः+ न इत्यत्र <<पट-प्रतियोगि^क>Bs6-<अत्यन्त-अभावः>K1->K1+च बुध्यते  ।
  <<<<समान-विभक्ति^क>Bs6-<<<प्रतियोगि-अनुयोगि>Di-वाचक>T6-पद>K1->K1-समभिव्याहृत>T3-नञः>K1, <<अन्योन्य-अभाव>T6-बोधक>T6^तायाः, <<<<सप्तमी-अन्त>Bv-<<अनुयोगि-वाचक>T6-पद>K1->K1-समभिव्याहृत>T3-नञः>K1, <<अत्यन्त-अभाव>K1-बोधक>T6^तायाः+च <व्युत्पत्ति-सिद्ध>T3^त्वात्  ।
 तत्र <नञ्-अर्थे>T6  अभावे <<घट-पद>K7-अर्थः>T6 <प्रतियोगिता-सम्बन्धेन>K7+अन्वेति  ।
  न च <प्रतियोगित्व-शक्तम्>T7+ किम्+अपि पदम्+अस्ति  ।
  तस्मात् <<शब्द-वृत्ति>T6-<न-विषयस्य>Tn->T6+अपि <प्रतियोगि-संबन्धस्य>T6 प्रतियोगित्वस्य  <शाब्द-बोधे>T6 भानात् <<शब्द-वृत्ति>T6-विषयस्य>T6+एव <<शाब्द-बोध>K1-विषय>T6^त्वम्+इति नियमः+<न-प्रामाणिकः>Tn  ।
  न+अपि+अतिप्रसङ्गः शङ्कनीयः, <वृत्ति-विषयस्य>T6 <शब्द-बोध्य>T3^त्वे <<शक्य-प्रतियोगि^क>Bs6-अन्वय>K1^त्वस्य <नियामकता-स्वीकारात्>T6  ।
  
	न च <<<नञ्-पद>K7-वृत्ति>T7-विषयः>T6+ एव <प्रतियोगि-सम्बन्धः>K1  ।
  <<तद्-अन्य>T5-वाचि>T6 <<तद्-अभाव>T6-वाचि>U च <नञ्-पदम्>T6 ।
  <<तद्-अन्य>T5-शरीरे>K1 प्रतियोगिनः+ भेदस्य च संबन्धः+अपि प्रविष्टः  ।
  अतः+च <<तद्-वाचि>U-नञः>K1 <शक्य-कोटौ>T6+अपि <प्रतियोगि-सम्बन्धः>K1 प्रविशति+एव+इति वाच्यम्  ।
 घटात्+अन्यः <इति-आदौ>Bs6 <अन्य-शब्दस्य>K7 भेदवान्+अर्थः  ।
  भेदे घटस्य संबन्धः प्रतियोगित्वम्+ <<<घट-पद>K7-उत्तर>T5-पञ्चम्या>K1 बोध्यते न+<अन्य-शब्देन>K7  ।
  <<न-अन्य>Tn-लभ्यः>T3 <शब्द-अर्थः>T6 इति न्यायात्  ।
  एवम्+एव घटस्य+अभावः इत्यत्र <<<अभाव-पद>K7-शक्य>T6-अर्थः>K1 अभावः+ एव ।
 तत्र <घटीय-संबन्धः>K1+तु <<<घट-पद>K7-उत्तर>T5-<षष्ठी-विभक्त्या>K1->K1 बोध्यते  ।
  तस्मात्+<<अन्य-अभाव>Di-शब्दयोः>K7 <शक्य-कोटौ>T6 <प्रतियोगि-संबन्धस्य>T6+<न-प्रविष्ट>Tn^त्वेन <<<तद्-समान>T6-अर्थ^क>Bs6-नञः>K1 <शक्य-कोटौ>T6+अपि <प्रतियोगि-संबन्धस्य>T6+<न-प्रवेशात्>Tn ।
  न च घटात्+अन्यः इत्यत्र+<<अन्य-पद>K1-समभिव्याहारे>T6 <<संबन्ध-बोधक>T6-पञ्चमी>K1+इव, घटस्य+अभावः इत्यत्र <<संबन्ध-बोधक>T6-षष्ठी>K1+इव च <<<भेद-अर्थ^क>Bs6-नञ्>K1-प्रयोगे>T6 <<संबन्ध-बोधक>T6-पञ्चमी>K1, <<<अभाव-अर्थ^क>Bs6-नञ्>K1-प्रयोगे>T6 तादृशी  षष्ठी च स्यात्+इति, घटात्+न, घटस्य न, इति <प्रयोग-आपत्तिः>T6+इति वाच्यम्  ।
 घटात्+न+इति प्रयोगम्+आपादयता  केन सूत्रेण पञ्चमी भवति+इति वक्तव्यम्  ।
  न तावत् " <अन्य-आरात्>Di"+इति सूत्रेण ।
  <अन्य-शब्दस्य>K7+<इतर-शब्दस्य>K7 च+अप्रयोगात्  ।
  न च <तद्-सूत्रे>K1 <अन्य-शब्दः>K7 <<<अन्य-अर्थ^क>Bs6-पद>K1-परः>T6, <<इतर-पद>K7-उपादानम्>T6+च <स्पष्ट-अर्थम्>A1+इति <<<अन्य-अर्थ^क>Bs6-नञ्>K1-योगे>T6+अपि तेन सूत्रेण पञ्चमी स्यात्+इति वाच्यम्  ।
  तत्र+<अन्य-शब्देन>K7+<<अन्य-अर्थ^क>Bs6-पदस्य>K1 विवक्षितत्वे  घटात्+एकः इति <प्रयोग-आपत्तिः>T6 ।
 <एक-शब्दस्य>K7+<अन्य-अर्थ^क>Bs6^त्वात्  ।
  न च+<एक-पदस्य>K7 न+अन्यत्वेन+<अन्य-अर्थ^क>Bs6^ता  ।
  परन्तु <<<<<<<समभिव्याहृत-पद>K1-अर्थ>T6-अन्य>T5^त्व-उपलक्षित>T3-निष्ठ>Bv-<<<<वक्तृ-बुद्धि>T6-विषय>T6^ता-अवच्छेदक>T6-घटत्व>K1->K1-आदिना>Bs6+एव  ।
  चैत्र एकम्+आनयति मैत्रः+च+अपराम्+इत्यत्र <<घटत्व-पटत्व>Di-आदिना>Bs6+एव <<<आनयन-कर्म>K7^त्व-अन्वय>T6-बोधः>T6  ।
  न तु <<<पट-घट>Di-आनयन>T6^त्व-आदिना>Bs6, <<<<<अन्यत्व-अन्वय>T6-प्रतियोगि>T6-वाचक>T6-पद>K1-<न-समभिव्यहारात्>Tn->T6  ।
 तथा च न+<<एक-पद>K7-समभिव्याहारे>T6 <पञ्चमी-आपत्तिः>T6+इति वाच्यम्  ।
  
<तद्-शब्दस्य>K7 <<बुद्धि-स्थ>U-वाचक>T6^त्वेन+<<<अन्य-अर्थ^क>Bs6-<तद्-शब्द>K1->K1-योगे>T6 घटात् सः इति <प्रयोग-आपत्तेः>T6+<दुर्-वार>Bsmn^त्वात्  ।
  एवञ्च+<अन्य-आरात्>+इति  सूत्रे <अन्य-शब्दः>K7 <शब्द-परः>T6+ एव न+<<<अन्य-अर्थ^क>Bs6-पद>K1-परः>T6  ।
  इत्थम्+एव+<अन्य-शब्दस्य>K1 <शब्द-पर>T6^त्वम्+ व्यवस्थापितम्+ <नव्य-वैयाकरणैः>K1 ।
  तस्मात्+न <नञ्-योगे>T6 पञ्चमी <अन्य-आरात्>Di+इति सूत्रेण+आपादयितुम्+ शक्यते ।
  
	<अन्य-पदस्य>K7+<<अर्थ-पर>T6^ता-पक्षे>T6+अपि <<<<अन्य-अर्थ^क>Bs6-<<तद्-आदि>Bs6-पद>K1->K1-व्यावर्तक>T6-विशेषणस्य>K1+इव <प्रयोग-अनुसारेण>T6 <निपात-अतिरिक्त>T3^त्वस्य+<<अन्य-अर्थ^क>Bs6-पदे>K1 विशेषणात्+न <<पूर्व-प्रयोग>K1-अतिप्रसङ्गः>T6 ।
  
	एवम्+ घटस्य न+इति <प्रयोग-आपत्तिः>T6+न संभवति  ।
  षष्ठ्याम्+ <<<प्रतियोगित्व-रूप>Bs6-संबन्ध>K1-अर्थ^क>Bs6^त्वस्य क्लृप्तत्वे+अपि, <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया <संबन्ध-विवक्षायाम्>T6+एव " षष्ठी शेषे" इति सूत्रेण <षष्ठी-विधानात्>T6  ।
  न च+अत्र <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया विवक्षितः परन्तु ससंर्गतया+इति न+<उक्त-आपत्तिः>T6 ।
 न च <घट-विशेष्य>T6^तया <प्रतियोगित्व-विवक्षायाम्>T6+ घटस्य न+इति <प्रयोग-आपत्तिः>T6+इति वाच्यम् ।
  प्रतियोगित्वस्य <नञ्-अर्थ>T6^तायाम्+अपि  <<<<<तद्-अर्थ>K1-<एक-देश>K1->T6-प्रतियोगित्व>K1-अन्वयि>T7-आधेयत्वस्य>K1 संबन्धस्य <<<<घट-प्रातिपादिक>K7-अर्थ>T6-विशेष्य>T6^तया विवक्षायाम्+ घटस्य न इति <प्रयोग-आपत्तेः>T6 <दुर्-वार>Bsmn^त्वात्  ।
  घटस्य विषत्वम्  <<इति-आदि>Bs6-प्रयोगेन>T6 <<<<स्वरूप-संबन्ध>K6-अवच्छिन्न>T3-आधेयत्व>K1-अर्थ^क>Bs6^तायाः षष्ठ्याम्+ क्लृप्तत्वात्  ।
  
	यदि च घटस्य रूपम्+<<इति-आदि>Bs6-प्रयोगेन>K1 <<<समवाय-संबन्ध>K7-अवच्छिन्न>T3-आधेयत्वस्य>K1 <षष्ठी-अर्थ>T6^तायाः क्लृप्तत्वे+अपि <<<शाखा-समवेत>T7-वृक्ष>K1-तात्पर्येण>T7 "शाखायाः+ वृक्षः" इति न प्रामाणिकः प्रयोगः+ दृश्यते <<पूर्व-प्रयोग>K1-अभावात्>T6
।
  अतः+ एव+<न-अभिधानेन>Tn बहवः प्रयोगाः+ वार्यन्ते  वैयाकरणैः  ।
  तथा च <<पूर्व-प्रयोग>K1-अभावात्>T6
न, <<<<<<नञ्-अर्थ>T6-<एक-देश>K1->T6-प्रतियोगित्व>T6-अन्वयि>T7-आधेयत्व>K1-विवक्षया>T6 "घटस्य न " इति <प्रयोग-आपत्तिः>T6+इति मन्यते  ।
  तदा प्रतियोगित्वस्य (संबन्धस्य) <<नञ्-अर्थ>T6^ता-विरहे>T6+अपि <<पूर्व-प्रयोग>K1-अभावेन>T6+एव घटस्य न इति प्रयोगः+ वारयितुम्+ शक्यते  ।
 
 	तस्मात् <शब्द-बोध्यस्य>T3 <<<वृत्ति-विषय>T6^त्व-नियम>T6-अभावात्>T6
 न <तद्-अनुरोधेन>T6+अन्विते शक्तिः सिद्ध्यति ॥
	न च <<पद-श्रवण>T6-<न-अन्तरम्>Bsmn->T6+<अन्वय-विशेषे>T6 जिज्ञासा+उदेति  ।
 <विशेष-जिज्ञासायाम्>K1+च <सामान्य-ज्ञानम्>T6+ कारणम्  ।
  अतः सामान्यतः+अन्वयवति <पद-अर्थे>T6 पदानाम्+ शक्तिः स्वीकरणीया  ।
  अतः+ एव, <राजन्-पुरुषः>T6 इति <<<वाक्य-जन्य>T3-प्रत्यय>K1-<न-अन्तरम्>Bsmn->T6+, किम्+ राज्ञः पुरुषः, उत राज्ञाम्+ पुरुषः इति <<<संख्या-विशेष>T6-जिज्ञासा>T6-उदयात्>T6, <<समास-जन्य>T3-बोधे>K1 <अभेद-एकत्व-संख्या>Di+अपि भासते इति शाब्दिकाः+ वदन्ति इति शङ्कनीयम्  ।
  पदात्+<<<पद-अर्थ>T6-मात्र>Bv-प्रत्यये>K7+अपि <पद-अर्थ>T6^त्वेन+अन्वयस्य+<अनुमान-संभवेन>T6+<अन्वय-विशेषे>T6 जिज्ञासायाः+ उपपत्तेः न+अन्विते शक्तिः+आवश्यकी ।
  अन्यथा <<<<आम्र-आदि>Bs6-<फल-विशेष>T6->K1-दर्शन>T6-<न-अन्तरम्>Bsmn->T6+ तत्र <<रस-विशेष>T6-जिज्ञासा>T6 जायते इति <तद्-कारणम्>T6+ <<रस-सामान्य>K1-विशेष्य^कम्>Bs6+ <फल-विषय^कम्>Bs6+ <चाक्षुष-ज्ञानम्>K1+आपद्येत  ।
  न हि <<फल-विशेष>T6-चाक्षुषस्य>T6 <<रस-सामान्य>T6-विषय^क>Bs6^त्वम्+ कश्चित्+अभ्युपैति ।
 
  	ननु पदम्+<अन्वय-तात्पर्य^क>Bs6^तया+<अन्वय-प्रतिपादकम्>T6+इति+<न-विवादम्>A1  ।
  <तात्पर्य-निर्वाहिका>T6 च वृत्तिः  ।
  <<<पद-तात्पर्य>T6-अधीन>T6-बोधे>T6 <<<पद-वृत्ति>T6-ज्ञान>T6-अपेक्षायाः>T6+ दर्शनात्  ।
  <अन्वय-अंशे>T6 न गौणी वृत्तिः, न+अपि लक्षणा <<पूर्व-उक्त>S-युक्तेः>K1  ।
  अतः+तत्र शक्तिः+एव <तात्पर्य-निर्वाहिका>T6 ।
  तथा च प्रयोगः, अन्वयः <पद-शक्यः>T3+, <वृत्ति-अन्तरम्>Bv+ विना <पद-प्रतिपाद्य>T3^त्वात्+इति इति चेत्+न ।
  
	<<<अवश्य-कल्पनीय>S-कारण>K1-अभावेन>T6+<आकांक्षा-ज्ञानेन>T6+एव+<<अन्वय-बोध>T6-संभवात्>T6 वृत्तिम्+ विना+अपि <तात्पर्य-निर्वाहेण>T6+अन्वये वृत्तिः+न कल्पनीया  ।
  यदि क्वचित् <<<तात्पर्य-ज्ञान>T6-अधीन>T6-बोधस्य>K1 <<<वृत्ति-ज्ञान>T6-निर्वाह्य>T3^त्व-दर्शनात्>T6 सर्वत्र तथा कल्प्यते  ।
  तदा क्वचित्+<<<तात्पर्य-अधीन>T6-<शाब्द-बोधस्य>K1->K1 <<शक्ति-निर्वाह्य>T3^त्व-दर्शनात्>T6 गङ्गायाम्+ घोषः इत्यत्र+अपि <<<<तीर-तात्पर्य>T6-अधीन>T6-बोध>K1-निर्वाहाय>T6 <गङ्गा-पदस्य>K7 तीरे शक्तिः स्यात्  ।
  यदि च शक्तिम्+ विना+अपि <<<शक्य-संबन्ध>T6-रूप>Bs6-लक्षणया>K1 <<<तात्पर्य-अधीन>T6-<तीर-बोध>T6->K1-निर्वाहः>T6+ इति न तीरे शक्तिः+इति+उच्यते, तदा वृत्तिम्+ विना+अपि <आकांक्षा-बलेन>T6 <<<तात्पर्य-ज्ञान>T6-<अन्वय-बोध>T6->Di-निर्वाहात्>T6  न+अन्वये वृत्तिः कल्प्यते  ।
  अतः+ एव, <पद-शक्यः>T6, <वृत्ति-अन्तरम्>Bv+ विना <पद-प्रतिपाद्य>T3^त्वात्+इति+अनुमानम्+<न-प्रयोजकम्>Tn ॥
	विना+अपि वृत्तिम्+ <<<तात्पर्य-ज्ञान>T6-अधीन>T6-बोधः>K1 बहुषु स्थलेषु दृष्टः ।
  तथाहि, <वह्नि-तात्पर्येण>T6 धूमः+अस्ति+इति वाक्यम्+ प्रयुञ्जते प्रामाणिकाः ।
  तत्र <धूम-<शाब्द-बोधे>K1->T6 जाते धूमेन+अनुमीयते वह्निः न हि+अत्र <धूम-पदस्य>K7 वह्नौ लक्षणाम्+अभ्युपगच्छन्ति ।

 एवम्+.............
		गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः  ।
 
		मम+अपि जन्म तत्र+एव भूयात्+यत्र गतः+ भवान् ॥
	इति पद्यम्+ <<<प्रिय-गमन>T6-<न-कर्तव्य>Tn^त्व>T6-तात्पर्य^कम्>Bs6  ।
  अत्र <तात्पर्य-निर्वाह्यः>T3 <<गमन-<न-कर्तव्य>Tn^त्व>T6-बोधः>T6 न <<वृत्ति-ज्ञान>T6-निर्वाह्यः>T3 ।
 
परन्तु, जन्म भूयात्+इति <<वाक्य-जन्य>T3-बोधे>T6 वृत्ते, मरणम्+ विना <<पुनर्-जन्म>S-अभावात्>T6
जन्मना मरणम्+आक्षिप्यते ।
  <तद्-<न-अन्तरम्>Bsmn->T6+ <मरण-हेतु>T6^त्वम्+उपस्थितस्य गमनस्य मनसा बुध्यते  ।
  ततः <<<मानस-ज्ञान>K1-विषय>T6^ई-भूतेन>K1 <<प्रिया-मरण>T6-हेतु>T6^त्वेन  हेतुना गमने <न-कर्तव्य>Tn^त्वम्+अनुमीयते, मया गमनम्+ न कर्तव्यम्+ <<प्रिया-मरण>T6-हेतु>T6^त्वात्+इति  ।
 
	<अवयव-ग्रन्थे>K7 न्यायस्य <<<विशिष्ट-<एक-अर्थ>K1->K1-बोध>T6-जनक>T6^त्वम्+ दूषयित्वा, <<एक-वाक्य>K1^ता-व्यवहारः>T6+तु "<<<<विशिष्ट-<एक-अर्थ>K1->K1-प्रतिपत्ति>T6-पर>T6^ता-मात्रेण>Bv"  इति ग्रन्थेन <दीधिति-काराः>U <<एक-वाक्य>K1^ता-व्यवहारम्>T6+ समर्थयन्ति  ।
  तत्र " <तद्-पर>T6^ता  च ताम्+<न-जनयतः>Tn+अपि <<<उत्तर-उत्तर>Di-वाक्य>K1-प्रयोजिकाम्>T6+आकांक्षाम्+उत्थापयतः <प्रतिज्ञा-आदेः>Bs6 इह धूमः <<इति-आदि>Bs6-वचसाम्>K1+<<आनुमानिक-<<वह्नि-आदि>Bs6-धी>K1->K1-पर>T6^ता^वत्+निर्वहति+एव <तद्-प्रयोजक>T6^तया  ।
 " इति गौरवात्+<श्री-<गदाधर-भट्टाचार्याः>K7->Tm+ विवृण्वन्ति ।
  <लघु-चन्द्रिकायाम्>K1+ <<द्वितीय-मिथ्यात्व>K1-विचारे>T6 " न+इह नाना+अस्ति किञ्चन " इति  <<<<श्रुति-जन्य>T3-बोध>K1-निरूपण>T6-अवसरे>T6  " <<विनाशि-दृश्य>K1^त्व-अवच्छेदेन>T6+<<<<न-प्रातिभासिक>Tn-<स्व-<समान-अधिकरण>Bs6->T6-<अत्यन्त-अभाव>K1->K1-प्रतियोगि>T6^त्व-निश्चयस्य>T6+<अनुमिति-द्वारा>T6+<<<उक्त-<श्रुति-तात्पर्य>T6->K1-विषय>T6^त्व-संभवात्>T6"
इति <श्री-ब्रह्मानन्दसरस्वत्यः>Tm निरूपयन्ति ।
  तथा च विना+अपि वृत्तिम्+ <तात्पर्य-निर्वाहस्य>T6 बहुषु स्थलेषु दृष्टत्वात्+न <तात्पर्य-निर्वाहाय>T6+अन्वये वृत्तिः कल्पयितव्या ॥
	ननु घटम्+आनय+इत्यत्र समवायेन <घट-पदात्>K7-उपस्थितस्य+आकाशस्य+<<अन्वय-बोध>T6-वारणाय>T6 <<तद्-विषय^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<वृत्ति-ज्ञान>T6-जन्य>T3-<तद्-उपस्थितेः>T6->K1 कारणत्वम्+ वक्तव्यम्  ।
  अन्वये <वृत्ति-स्वीकारे>T6 <<वृत्ति-ज्ञान>T6-जन्यात्>T3+उपस्थितेः कारणस्य+अभावात् तस्य <<शाब्द-अनुभव>K1-विषय>T6^ता न संभवति  ।
  न च <<<<<सांसर्गिक-विषयता>K1-भिन्न>T5-<तद्-विषयता>K1->K1-शालिन्>U-<शाब्द-बुद्धिम्>K1->K1+ प्रति+एव <<<वृत्ति-ज्ञान>T6-जन्य>T3-<तद्-उपस्थितेः>T6->K1 कारणत्वम्+ कल्प्यते  ।
 <अन्वय-विषयतायाः>T6+च <सांसर्गिक-विषयता>K1^त्वात्+न दोषः+ इति वाच्यम्  ।
 <<कार्यता-अवच्छेदक>T6-कोटौ>T6 <<<सांसर्गिक-विषयता>K1-भिन्न>T5^त्व-निवेशे>T6 गौरवात्  ।
   तथा च+अन्वयस्य <शाब्द-अनुभवः>K1 कथम्+उपपद्यते इति चेत्+न ।
  
	सामान्यतः <<तद्-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 <<<वृत्ति-ज्ञान>T6-जन्य>T3-<तद्-उपस्थितेः>T6->K1 <हेतुत्व-स्वीकारे>T6, यत्र <<<पद-अर्थ>T6^ता-अवच्छेदक>T6-गोत्वे>K1 
<पद-अर्थे>T6 गवि च <स्वतन्त्र-शक्तिः>K1+अज्ञानात् <<<विशेषण-विशेष्य>Di-भाव>T6-<न-आपन्नयोः>Tn->T2+<गो-गोत्वयोः>Di+उपस्थितिः, तत्र <गोत्व-प्रकारेण>T6 <<<गो-विषय^क>Bs6-<शाब्द-बोध>K1->K1-आपत्तिः>T6 ।
   अतः <<तद्-धर्म>K1-प्रकारेण>T6 <<तद्-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 <<<<वृत्ति-ज्ञान>T6-जन्य>T3-<<तद्-धर्म>K1-अवच्छिन्न>T3-<तद्-विषय^क>Bs6->Di-उपस्थितिः>T6+हेतुः+इति स्वीकरणीयम्  ।
  एवञ्च <वृत्ति-<न-उपस्थाप्यस्य>Tn->T3+अन्वयस्य बोधे न किम्+अपि बाधकम्+, <संसर्ग-अंशे>T6 विशेषणस्य <<प्रकारता-आख्य>Bs6-विषयता>K1 न स्वीक्रियते  इति <<<<<तद्-धर्म>K1-प्रकार^क>Bs6-<तद्-विषय^क>Bs6->K3-बोध>K1-पदेन>K7 <अन्वय-विषय^कस्य>Bs6+<उपादान-असंभवेन>T6 <<<<वृत्ति-ज्ञान>T6-जन्य>T3-<<<तद्-धर्म>K1-अवच्छिन्न>T3-तद्>K1-विषय^क>Bs6->K1-उपस्थितेः>K1+अनपेक्षणात्  ।
  
	न च+<<उक्त-दोष>K1-वारणाय>T6 <निरुक्त-<विशेष-<<कार्य-कारण>Di-भावस्य>T6->K1->K1+आवश्यकत्वे+अपि, सामान्यतः <विषयता-संबन्धेन>K7 <शाब्द-बोधम्>K1+ प्रति <विषयता-संबन्धेन>K7 <<<वृत्ति-ज्ञान>T6-जन्य>T3-उपस्थिति>T6^त्वेन हेतुतायाः+ <<अन्वय-व्यतिरेक>Di-सिद्ध>T3^त्वात् अन्वये+अपि शक्तिः+आवश्यकी+इति वाच्यम्  ।
 शक्त्या+उपस्थितस्य+इव लक्षणया+उपस्थितस्य+अपि <शाब्द-बोधः>K1+ जायते  ।
  <<<<<<शक्ति-ज्ञान>T6-जन्य>T3-उपस्थिति>K1-रूप>Bs6-कारण>K1-अभावे>T6+अपि <<<<तीर-आदि>Bs6-<लक्ष्य-अर्थ>K1->K1-विषय^क>Bs6-<शाब्द-बोधस्य>T6->K1, <<<<लक्षणा-ज्ञान>T6-जन्य>T3-उपस्थिति>K1-अभावे>T6+अपि <<<शक्य-अर्थ>K1-विषय^क>Bs6-<शाब्द-बोधस्य>T6->K1 च+उदयेन <व्यतिरेक-व्यभिचारः>K1+ इति <तद्-वारणाय>T6-, <<<<<<<तद्-तद्>K3-वृत्ति>K1-ज्ञान>T6-जन्य>T3-उपस्थिति>K1-<<न-व्यवहित>Tn-उत्तर>K1->T6-<शाब्द-बोधम्>K1->K1+ प्रति <<<<<तद्-तद्>K3-वृत्ति>K1-ज्ञान>T6-जन्य>T3-उपस्थितेः>T6 हेतुत्वम्+ वक्तव्यम्  ।
  तथा च <<<<<<<शक्ति-लक्षणा>Di-रूप>Bs6-<वृत्ति-ज्ञान>T6->K1-जन्य>T3-<तद्-उपस्थिति>K1->K1-<<न-व्यवहित>Tn-उत्तर>K1->T6^त्वस्य>K1+<<अन्वय-विषय^क>Bs6-बोधे>K1+असत्त्वेन <<कार्यता-अवच्छेदक>T6-<न-आक्रान्तत्वात्>Tn->T3 तत्र न <<<वृत्ति-ज्ञान>T6-जन्य>T3-<तद्-उपस्थितिः>K1->K1+अपेक्ष्यते  ।
  
	न च <<<<<शक्ति-लक्षणा>Di-अन्यतर>T6-ज्ञान>T6-जन्य>T3-उपस्थिति>K1^त्वेन+<अनुगत-रूपेण>K1+<<उभय-विध>Bs6-उपस्थितेः>K1 हेतुत्वम्+ संभवति+इति <निरुक्त-<<न-व्यवहित>Tn-उत्तर>K1->K1^त्वम्+ न निवेशनीयम्+इति वाच्यम्  ।
  अन्यतरत्वस्य+<<न-खण्ड>Tn-उपाधि>K1^त्वे <मान-अभावात्>T6 <<<<भेद-द्वय>T6-अवच्छिन्न>T3-भेद>K1-रूप>Bs6^त्वात् <<<<<<शक्ति-भेद>T6-विशिष्ट>T3-<लक्षणा-भेद>T6->K1-अवच्छिन्न>T3-भेद>K1-रूप>Bs6-अन्यतरत्वस्य>K1 <<कारणता-अवच्छेदक>T6-कोटौ>T6 निवेशे, <<अन्यतरत्व-घटक>T7-<<शक्ति-भेद>T6-<लक्षणा-भेदयोः>T6->Di->K1 मिथः <<विशेष्य-विशेषण>Di-भावे>T6 <विनिगमना-विरहेण>T6 <<<<<<<<लक्षणा-भेद>T6-विशिष्ट>T3-<शक्ति-भेद>T6->K1-अवच्छिन्न>T3-भेद>K1-रूप>Bs6-अन्यतरत्व>K1-घटित>T3-रूपेण>K1+अपि <कारणता-आपत्त्या>T6 <<<<<द्वि-विध>Bs6-<गुरु-धर्म>K1->K1-अवच्छिन्न>T3-कारणता>K1-आपत्तिः>T6  ।
 
                             न च <<<<<<शाब्द-बोध>K1-औपयिक>T6-उपस्थिति>K1-जनक>T6-संबन्ध>K1^त्व-रूपेण>Bs6 वृत्तित्वेन <शक्ति-लक्षणे>T6 अनुगतीकृत्य <<<<तादृश-संबन्ध>K1-ज्ञान>T6-जन्य>T3-<तद्-उपस्थिति>T6->K1^त्वेन <कारणता-अङ्गीकारे>T6 न व्यभिचारः+ इति न+<<<न-व्यवहित>Tn-उत्तर>K1^त्व-निवेशः>T6+ इति वाच्यम् ।
  <<<<शाब्द-बोध>K1-जनक>T6^त्व-घटित>T3-धर्मेण>K1 <<<शाब्द-बोध>K1-जनक>T6^ता-स्वीकारे>T6 <आत्मन्-आश्रयात्>T6  ।
  
	 न च <<<<शक्ति-विषय^क>Bs6-ज्ञान>K1-जन्य>T3-<तद्-उपस्थिति>T6->K1^त्वेन+एव <<शक्ति-अधीन>T6-<<पद-अर्थ>T6-उपस्थितेः>T6->K1 <लक्षणा-अधीन>T6-<पद-अर्थ>T6-उपस्थिते-इच्छा-अनुगमः???? संभवति  ।
  <घट-शक्तम्>T7+  <घट-पदम्>K7+इति <<<शक्ति-ज्ञान>T6-जन्य>T3-उपस्थितेः>K1+इव <घट-संबन्धि>T6 <पट-शक्तम्>T7+ <पट-पदम्>K7+इति  <<<लक्षणा-ज्ञान>T6-जन्य>T3-उपस्थितेः>T6+अपि <<<<<<<<घट-संबन्धि>T6-पट>K1-निरूपित>T3-शक्ति>K1-विषय^क>Bs6-<<निरुक्त-लक्षणा>K1-ज्ञान>T6->K1-जन्य>T3^त्वात्  ।
  इत्थम्+च न  <परस्पर-व्यभिचारः>S+ इति न+<<<न-व्यवहित>Tn-उत्तर>K1^त्व-निवेशः>T6+ इति वाच्यम्  ।
  <<घटत्व-आश्रय>T6-वाचकात्>T6 <<द्रव्य-पद>K7-<न-भ्रान्तस्य>Tn->T5  <<<घटत्व-प्रकार>Bs6-<शाब्द-बोध>K1->K1-वारणाय>T6 <<<तद्-धर्म>K1-प्रकार^क>Bs6-<शाब्द-बोधे>K1->K1 <<<तद्-धर्म>K1-विशिष्ट>T3-निरूपित>T3^त्वेन <<शक्ति-अवगाहि>U-ज्ञानस्य>K1+उपयोगितया <<<तद्-धर्म>K1-विशिष्ट>T3-निरूपित>T3^त्वेन <<<<शक्ति-अवगाहि>U-ज्ञान>K1-जन्य>T3-उपस्थिति>K1^त्वस्य <कारणता-अवच्छेदक>T6^त्वात्  ।
  <<<घट-संबन्धि>T6-पट>K1-शक्तम्>T7+ <पट-पदम्>K7+इति <लक्षणा-ज्ञानस्य>T6 <संबन्धिन्-निरूपित>T3^त्वेन <शक्ति-अवगाहित्वे>U+अपि <<घटत्व-विशिष्ट>T3-निरूपित>T3^त्वेन <शक्ति-<न-अवगाहिन्>Tn->T6^त्वात् <<<<तादृश-शक्ति>K1-ज्ञान>T6-जन्य>T3-उपस्थिति>T6^त्वस्य <<<<लक्षणा-अधीन>T6-उपस्थिति>K1-साधारण्य>T6-अभावात्>T6 ।
  
	एवम्+ पदे <<अर्थ-वाचक>T6^त्व-अवगाहि>U, अर्थे <<पद-वाच्य>T3^त्व-अवगाहि>U च+इति <द्वि-विधम्>Bs6+अपि <शक्ति-ज्ञानम्>T6+ <विनिगमना-विरहात्>T6 <<शाब्द-बोध>K1-प्रयोजकम्>T6  ।
  <<<शक्ति-प्रतियोगि>T6^त्व-<शक्ति-आश्रय>T6^त्व->Di-रुपयोः>Bs6 <वाच्यत्व-वाचकत्वयोः>Di+<अनुगमक-रूपम्>Bs6+  न+अस्ति ।
  ततः+च+<<<<अर्थ-वाचक>T6^त्व-ज्ञान>T6-अधीन>T6-उपस्थितिम्>K1+ विना+अपि <<<<पद-वाच्य>T3^त्व-ज्ञान>T6-अधीन>T6-उपस्थित्या>K1 <<शाब्द-बोध>K1-आत्पत्त्या>T6 व्यभिचारात् 
<<<<<तद्-तद्>K3-उपस्थिति>K1-<<न-व्यवहित>Tn-उत्तर>K1->T5^त्व-निवेशः>T6+ आवश्यकः ।
  एवम्+ <लक्षणा-ज्ञानम्>T6+अपि, पदे <<<<लक्ष्य-अर्थ>K1-संबन्ध>T6-वाचक>T6^ता-अवगाहि>U, 
अर्थे <<<पद-वाच्य>T3-संबन्ध>K1-अवगाहि>U च+इति <द्वि-विधम्>Bs6+अपि <विनिगमना-विरहात्>T6 <<शाब्द-बोध>K1-प्रयोजकम्>T6  ।
  <<तद्-अधीन>T6-उपस्थित्योः>K1+अपि <<अनुगमक-रूप>K1-अभावात्>T6  <<परस्पर-जन्य>T3-बोधे>T6 व्यभिचारः इति <<<<<तद्-तद्>K3-उपस्थिति>K1-<<न-व्यवहित>Tn-उत्तर>K1->T5^त्व-निवेशः>T6+ आवश्यकः  ।
 
तस्माद्+<वृत्ति-<न-उपस्थितस्य>Tn->T3+अपि+अन्वयस्य <शाब्द-बोधे>T6 न किम्+अपि बाधकम् ॥
 ननु पदानाम्+<<<<अन्वित-<पद-अर्थ>T6->K1-विषय^क>Bs6-<शाब्द-अनुभव>T6->K1-जनक>T6^ता <भवद्-मते>T6+अपि सिद्धा  ।
  <शक्ति-रहितस्य>T3 च न जनकता संभवति ।
  अतः+च+<अन्वय-अंशे>T6+अपि पदानाम्+ शक्तिः+<<न-वचन>Tn-सिद्धा>T3 ।
  यद्यपि+अतिरिक्तः <शक्ति-<पद-अर्थः>T6->K7 न <नैयायिक-संमतः>T6, तथापि <ईश्वर-संकेतः>T6 शक्तिः  ।
  <ईश्वर-इच्छा>T6 च <<विद्यमान-सर्व>K1-विषय^इणी>Bs6 <<अन्वय-विषय^क>Bs6-बोधस्य>K1 <पद-जन्य>T3^त्वात् <<<पद-जन्य>T3-बोध>K1-विषय>T6^त्वेन+अन्वयम्+अवगाहते इति <<घट-आदि>Bs6-पदानाम्>K1+ <घट-आदौ>Bs6+इव+अन्वये+अपि शक्तिः+अस्ति+एव+इति अन्वयस्य वाच्यत्वम्+ सिद्ध्यति+इति चेन्न ।
  
	व्यक्तेः <भवद्-मते>T6 <<<जाति-वाचक>T6-पद>K1-अवाच्य>T3^त्ववत्+उपपत्तेः तथा हि- <<जाति-शक्ति>T7-वादिनाम्>U+ मते <जाति-शक्त>T7^त्वेन ज्ञातम्+ पदम्+ <<जाति-विशिष्ट>T3-व्यक्तेः>K1 स्मारकम्+अनुभावकम्+च स्वीक्रयते  ।
  पदस्य <<<<जाति-व्यक्ति>Di-उभय>T6-ज्ञान>T6-जनक>T6^त्वात्+उभयत्र+अपि शक्तिः  ।
  परन्तु <जाति-अंशे>T6 सा ज्ञाता हेतुः  ।
  <व्यक्ति-अंशे>T6 <स्वरूप-सती>T3 हेतुः लाघवात्  ।
  एवञ्च <<<<<<ज्ञात-शक्ति^क>Bs6-पद>K1-जनित>T3-ज्ञान>K1-विषय>T6^त्व-रूपम्>Bs6+ वाच्यत्वम्+ व्यक्तेः+न+अस्ति ।
  अपि तु जातेः+एव+इति स्वीक्रियते  ।
  तथा+एव+अस्माभिः+अपि एका+एव शक्तिः <<पद-अर्थ>T6-अंशे>T6  ज्ञाता <अन्वय-अंशे>T6 <स्वरूप-सती>T3 व्याप्रियते इति+अङ्गीक्रियते ।
  <घट-निरूपित>T3^त्वेन <<शक्ति-अवगाहि>U-ज्ञानात्>K1+एव <शाब्द-बोधः>K1+ इति <<<शक्ति-ज्ञान>T6-निष्ठ>Bv-कारणतायाम्>K1+ विषयतया+अवच्छेदकत्वम्+ <घट-आदेः>Bs6+एव न+अन्वयस्य ।
   न च व्यक्तिम्+ विना <<शुद्ध-जाति>K1-भानम्>T6+ न+अस्ति+इति <जाति-व्यक्त्योः>Di <<समान-संवित्>K1-संवेद्य>T3^तया <<जाति-शक्ति>T7-ज्ञानात्>T6
<<व्यक्ति-ज्ञान>T6-संभवे>T6+अपि, <<पद-अर्थ>T6-शक्ति>T7-ज्ञानात्>T6+अन्वयस्य बोधः न संभवति  ।
  विना+अपि+अन्वयम्+ <<<पद-अर्थ>T6-मात्र>Bv-स्मरणस्य>T6 जायामानत्वेन तयोः <<<समान-संवित्>K1-संवेद्य>T3^त्व-अभावात्>T6  ।
   ततः+<अन्वय-अंशे>T6+अपि <शक्ति-ज्ञानम्>T6+उपयुज्यते इति वाच्यम्  ।
  <घट-स्मरणम्>T6+ प्रति <घट-पदस्य>K7 <संबन्धिन्-विधया>T6 हेतुता, न <घट-पद>K7^त्वेन  ।
  <घट-पद>K7^त्वेन तु <<घट-विषय^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति+एव हेतुता ।
 <<<<<<<घट-पद>K7^त्व-अवच्छिन्न>T3-कारणता>K1-निरूपित>T3-कार्यता>K1-आश्रय>T6^ई-भूतम्>K1+ <<शाब्द-बोध>K1-लक्षणम्>T6+ ज्ञानम्+ अन्वयम्+अनवगाह्य न जायते इति <<घट-शक्ति>T7-ज्ञानात्>T6+एव+अन्वयस्य भानम्+ संभवति  ।
  तस्मात्+<अन्वय-अंशे>T6 <कुब्ज-शक्तिः>Bs6+अस्ति ।
 <<<<<<ज्ञात-शक्ति>Bs6-पद>K1-जन्य>T3-ज्ञान>K1-विषय>T6^त्व-अभावात्>T6+अन्वयः+ न वाच्यः॥
	अथवा, <<ज्ञान-<स्व-प्रकाश>Bs6^त्व>T6-वादिनाम्>U+ <प्राभाकर-मीमांसकानाम्>Di+ मते <<<घट-आदि>Bs6-पद>K1-अधीनम्>T6+अपि ज्ञानम्+ <<<मिति-मातृ-घट>Di-आदि>Bs6-विषय^कम्>Bs6+ जायते  ।
  <<<घट-विषय^क>Bs6-अनुभव>K1-जनके>T6 <घट-पदे>K7 <<<<मिति-मातृ>Di-विषय^क>Bs6-अनुभव>K1-जनक>T6^त्वम्+अपि+अस्ति  ।
  
तथापि  सर्वत्र ज्ञाने <<<<स्व-<स्व-आश्रय>T6->Di-<घट-आदि>Bs6->K1-विषय>Bs6^त्व-नैयत्यात्>T6 <<मिति-मातृ>Di-विषयतयोः>T6 न <<<घट-पद>K7-जन्य>T3^ता-अवच्छेदक>T6^ता ।
  परन्तु <<घट-आदि>Bs6-विषय>T6^तायाः+ एव  ।
 <<<<<तद्-विषय^क>Bs6^त्व-अवच्छिन्न>T3-जन्य>T3^ता-निरूपित>T3-जनक>T6^त्वम्+एव <<घट-आदि>Bs6-पदे>K1 शक्तिः ।
  ततः+च <घट-पदस्य>K7 न <<मिति-मातृ>Di-वाचक>T6^त्वम्+इति+इष्यते  ।
 
	तथा+एव+अस्माभिः+अपि <<<<<<<<<<तद्-विषय^क>Bs6^त्व-अवच्छिन्न>T3-बोध>K1-निष्ठ>Bv-जन्यता>K1-निरूपित>T3-जनकता>K1-प्रकार^क>Bs6-इच्छा>K1-विषय>T6^त्वम्+एव <तद्-वाचक>T6^त्वम्+, <<<<<<<तद्-पद>K1-जन्य>T3^ता-अवच्छेदक>T6-विषयत्व>K1-प्रकारता>T6-निरूपित>T3-<<भगवद्-इच्छा>T6-विशेष्यत्वम्>T6->K1+एव <<तद्-पद>K1-वाच्य>T3^त्वम्+इति स्वीक्रियते  ।
  यद्यपि <अन्वय-विषय^कम्>Bs6+ <<पद-अर्थ>T6-बोधम्>T6+ जनयति पदम्+, तथापि <अन्वय-विषय^क>Bs6^त्वम्+ न <<पद-<न-जन्य>Tn->T3^ता-अवच्छेदकम्>T6+ गौरवात्, तस्य च+<<आकांक्षा-ज्ञान>T6-कार्य>T6^तायाम्+एव+अवच्छेदकत्वात्  ।
  तत्+उक्तम्+ मणौ......" <घट-ज्ञान>T6^त्वम्+ <शक्यता-अवच्छेदकम्>T6+ न तु+<<अन्वित-घट>K1-ज्ञान>T6^त्वम्+ गौरवात्+<अन्य-लभ्य>T3^त्वात्+च" इति  ।
  अत्र <शक्यता-अवच्छेदक>T6^त्वस्य बाधात् <सत्^मात्र-ग्राहिणी>U <भगवद्-इच्छा>T6 न बाधितम्+ <<<घट-पद>K7-जन्य>T3^ता-अवच्छेदक>T6^त्वम्+अवगाहते इति <<<<<<<घट-पद>K7-जन्य>T3^ता-अवच्छेदक>T6-विषयत्व>K1-प्रकारता>T6-निरूपित>T3-<<भगवद्-इच्छा>T6-विशेष्य>T6^तायाः>K1+ अन्वये विरहात्+न+अन्वयस्य <<<<घट-आदि>Bs6-पद>K1-वाच्य>T3^त्व-आपत्तिः>T6  ।
 
	वस्तुतः+तु, तीरम्+ <बोध-विषयः>T6+ भवतु बोधः <<गङ्गा-पद>K7-जन्यः>T3+ भवतु <इति-आकार^क>Bs6^त्वे+अपि <भगवद्-इच्छायाः>T6 <<सत्^मात्र-विषय^क>Bs6^त्व-उपपत्तेः>T6 <<<<<<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^ता^त्व-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-<<भगवद्-इच्छा>T6-विशेष्यतायाः>T6->K1 तीरे+असत्त्वाद्+यथा तीरस्य <<<गङ्गा-पद>K7-वाच्य>T3^त्व-अभावः>T6, तथा, अन्वयः <बोध-विषयः>T6+ भवतु, बोधः <घट-आदि>Bs6-पद>K1-जन्यः>T3+ भवतु <इति-आकार^इकायाः>Bs6+ एव+<ईश्वर-इच्छायाः>T6 स्वीकारेण तावता+एव तस्याः <<सत्^मात्र-ग्राहिन्>U^त्व-उपपत्तेः>T6 <<<<<घट-आदि>Bs6-पद>K1-जन्य>T3-बोध>K1-विषय>T6^तात्वेन <<तादृश-बोध>K1-विषय>T6^तायाः <अन्वय-अंशे>T6 <भगवद्-इच्छया>T6+ <न-अवगाहनात्>Tn <<<<<<<<<घट-आदि>Bs6-पद>K1-जन्य>T3-बोध>K1-विषय>T6^तात्व-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-<<भगवद्-इच्छा>T6-विशेष्यतायाः>T6->K1 अन्वये विरहात्+न तस्य <<<घट-आदि>Bs6-पद>K1-वाच्य>T3^ता+इति बोध्यम् ॥
                                      तत्+अयम्+ निर्गलितः+अर्थः ...........<<<वाक्य-अर्थ>T6-अवगम>T6-तात्पर्येण>T7 प्रयुक्तानि पदानि <<स्व-अर्थ>T6-स्मरण>T6-द्वारा>T6 <अन्वय-बोधम्>T6+ जनयन्ति ।
  ये तु वादिनः पदानि <<<<पद-अर्थ>T6-प्रतिपादन>T6-अवसित>T7-व्यापाराणि>Bs6 इति वदन्ति, तैः+अपि " पाके ज्वाला+इव काष्ठानाम्+ <<पद-अर्थ>T6-प्रतिपादनम्>T6 "इति वदद्भिः <भङ्गी-अन्तरेण>Tm पदानाम्+ <<<वाक्य-अर्थ>T6-अनुभव>T6-कारण>T6^ता स्वीकृता+एव  ।
  <<पद-अर्थ>T6-प्रतिपादनस्य>T6 व्यापारत्वम्+अभ्युपगम्य+अन्वयस्य शाब्दत्वम्+ निर्व्यूढम्+ तैः  ।
  <<पद-अर्थ>T6-ज्ञानस्य>T6+<<अवान्तर-व्यापार>K1^त्व-उक्तिः>T6+एव <<वाक्य-अर्थ>T6-अवगमम्>T6+ <शब्द-जन्यम्>T3+अङ्गीकारयति  ।
  
	<<अन्वित-अभिधान>T6-वादिनः>U+तु <अन्वित-बोध>T6-शक्तिम्>T7+ स्वीकृर्वाणाः <कण्ठ-रवेण>T6+एव  पदानाम्+ <<<शाब्द-अन्वय>K1-अनुभव>T6-कारण>T6^ताम्+अभ्युपगच्छन्ति ।
  <<अभिहित-अन्वय>T6-वादिनः>U पदेन <<<<स्व-अर्थ>T6-जाति>K1-विषय^क>Bs6-<निर्-विकल्प^कम्>Bsmn->K1+ ज्ञानम्+ <<स्मृति-अनुभव>Di-विलक्षणम्>T5+<अभिधान-नामन्^कम्>Bs6+ जायते इति मन्यन्ते  ।
  तत्र <<विलक्षण-<<निर्-विकल्प^क>Bsmn-<शाब्द-ज्ञान>T6->K1->K1-कल्पनम्>T6+ न समञ्जसम्+इति पदेन <<स्व-अर्थ>T6-स्मरणम्>T6+ जायते इति <तदीय-<पक्ष-अन्तरम्>Tm->K1+एव+अस्मभ्यम्+ रोचते  ।
  न केवलम्+ पदानाम्+ <<<<शाब्द-अन्वय>K1-अनुभव>T6-कारण>T6^ता-स्वीकारेण>T6+<<अन्वित-अभिधान>T3-वादिनः>U+अस्माकम्+ संनिहिताः ।
  अपि तु <<<<पद-जन्य>T3-<<पद-अर्थ>T6-स्मरण>T6->K1-अङ्गीकारेण>T6+अपि  ।
  यद्यपि+अन्विते <शक्ति-वादिनाम्>U+ तेषाम्+ मते अन्वये+अपि <पद-शक्तिः>T6+अस्ति, तथापि सा आनुभाविकी शक्तिः न <स्मारक-शक्तिः>K1 ।
  पदैः <<<<इतर-अन्वित>T3-अर्थ>K1-विषय^क>Bs6-<शाब्द-अनुभवः>K1->K1+ जायते  ।
  पदानि <<<स्व-अर्थ>T6-जाति>K1-स्मारकाणि>T6 ।
  शुद्धायाः+ जातेः व्यक्तिम्+ विना <भान-<न-सम्भवात्>Tn->T6 <पद-जन्यम्>T3+ <जाति-स्मरणम्>T6+ <व्यक्ति-विषय^कम्>Bs6+अपि भवति  ।
  <तद्-अधीनः>T6 <शाब्द-बोधः>K1+अपि  <व्यक्ति-विषय^कः>Bs6  ।
  परन्तु <व्यक्ति-विषय>T6^ता <<पद-शक्ति>T6-प्रयोज्या>T3 न वा+इति+अन्यत्+एव तत् ।
  <<अभिहित-अन्वय>T6-वादिभिः>U+तु प्रथमम्+ पदात्  <<जाति-विषय^क>Bs6-<<निर्-विकल्प^क>Bsmn-<शाब्द-बोधः>T6->K1->K1, ततः+ <<वाक्य-अर्थ>T6-बोधः>T6, <तद्-<न-अन्तरम्>Tm->T6+एव+आक्षेपात् <<व्यक्ति-विषय^क>Bs6-बोधः>K1  स्वीक्रियते  ।
  वयम्+ तु <<<जाति-विशिष्ट>T3-शक्ति>T7-वादिनः>U पदेन <<<जाति-विशिष्ट>T3-व्यक्ति>K1-स्मरणम्>T6+अङ्गीकुर्मः ।
  
	संसर्गे+अपि प्रमेये <प्रमाण-संबन्धस्य>T6 <<प्रत्यक्ष-आदि>Bs6-स्थले>K1 दृष्टत्वात् सर्वत्र प्रमेयस्य <<प्रमाण-संबन्ध>T6-आवश्यकताम्>T6+  मन्यमानाः <<अभिहित-अन्वय>T6-वादिनः>U, <पद-बोध्यः>T3 <शक्य-अर्थः>K1, <<पद-अर्थ>T6-बोध्यः>T3+ <लक्ष्य-अर्थः>K1+ इति व्यवस्थाम्+अनुरुन्धानाः अन्वयम्+ <<<पद-अभिहित>T3-<पद-अर्थ>T6->K1-बोध्यम्>T3+ लक्ष्यम्+ स्वीकुर्वन्ति ।
  <<<शब्द-वृत्ति>T6-ज्ञान>T6-विषयस्य>T6+एव <<शाब्द-अनुभव>K1-विषय>T6^त्वम्+इति नियमम्+उररीकुर्वाणाः+ <<अन्वित-अभिधान>T6-वादिनः>U <<अन्वित-शक्तेः>T7+<अन्वय-पर्यन्त>Bs6^ताम्+अभ्युपगच्छन्ति  ।
 उभयेषाम्+अपि मते अन्वयस्य <वाक्य-अर्थस्य>T6+अपूर्वत्वात् <शाब्द-बोधात्>K1+पूर्वम्+उपस्थितिः+न+अस्ति  ।
  <<<पद-अर्थ>T6-स्मरण>T6-<न-अन्तरम्>Bsmn->T6+एव+<अन्वय-बुद्धिः>T6+जायते ।
  तत्र  च+<आकांक्षा-आदि^कम्>Bs6+ सर्वैः+उपजीव्यते  ।
  अतः विना+एव वृत्तिम्+ शक्तिम्+ लक्षणाम्+ वा अन्वयस्य संसर्गस्य+आकांक्षया भानम्+ वयम्+ वदामः  ।
  
	<<<न-अधिगत>Tn-अर्थ>K1-विषय^क>Bs6^त्वम्+ ज्ञानस्य प्रमात्वम्+, <<<न-अधिगत>Tn-अर्थ>K1-बोधक>T6^त्वम्+ प्रमाणत्वम्+इति स्वीकुर्वाणाः+ मीमांसकाः, <<<न-अधिगत>Tn-अर्थ>K1-विषय>Bs6^तायाम्+ <प्रमाण-प्रयोज्य>T3^त्वस्य <<प्रमाण-जन्य>T3^ता-अवच्छेदक>T6^त्वस्य+आवश्यकताम्+ मन्यमानाः <संसर्ग-विषय>T6^तायाः <<पद-जन्य>T3^ता-अवच्छेदक>T6^त्वम्+अभ्युपगच्छन्ति ।
  तद्वति <<<<तद्-प्रकार^क>Bs6^त्व-रूप>Bs6-प्रमात्व>K1-वादिनः>U <<लाघव-पक्ष>T6-पातिनः>U+ वयम्+ तु <संसर्ग-विषय>T6^तायाः <पद-जन्य>T3^ता-अवच्छेदक>T6^त्वम्+ न+अङ्गीकुर्मः  ।
  
	अयम्+च+अपरः+ विशेषः, यत्, <<<कार्य-अन्वित>T3-शक्ति>T7-वादिनः>U+ मीमांसकाः <<<<<<कार्यता-स्मारक>T6-शक्ति>K1^मत्-लिङ्>K1-आदि>Bs6-समभिव्याहार>T6-भावे>T6 <अन्वय-बोधम्>T6+अपलपन्ति, <<न-संसर्ग>Tn-<न-ग्रहम्>Tn->T6+<<अन्वय-बोध>T6-स्थाने>T6 स्थापयन्ति  ।
  अतः+ एव+<<अवान्तर-<वाक्य-अर्थ>T6->K1-बोधस्य>T6 शाब्दत्वम्+ न+अभ्युपगच्छन्ति <<कार्य-<न-विषय>Tn^क>Bs6^त्व-अभावात्>T6  ।
  अपि तु <<खले-कपोत>T7al-न्यायेन>T6 <<वाक्य-अर्थ>T6-बोधम्>T6+ वदन्ति  ।
  वयम्+ तु न कुत्र+अपि <शाब्द-बोधम्>K1 अपलपामः इति  ।
  
	<<अभिहित-अन्वय>T6-वादे>T6 <<द्वितीय-तृतीय->Di-पक्षयोः>K1 <<<खण्ड-वाक्य>K1-अर्थ>T6-बोधस्य>T6 <<<विशेषणता-अवच्छेदक>T6-प्रकार^क>Bs6-ज्ञानस्य>K1 संपन्नत्वात् <<<महत्-वाक्य>K1-अर्थ>T6-बोधः>T6 <<विशिष्ट-वैशिष्ट्य>T6-अवगाही>U जायते ।
  परन्तु <तद्-मते>T6 <<<खण्ड-वाक्य>K1-अर्थ>T6-बोधे>T6 एव पदानाम्+ हेतुता  ।
  <<<महत्-वाक्य>K1-अर्थ>T6-बोधे>T6 तु <<<अवान्तर-वाक्य>K1-अर्थ>T6-बोधः>T6+ एव हेतुः  ।
 अस्माकम्+ तु <<<<अवान्तर-वाक्य>K1-अर्थ>T6-बोध>T6-द्वारा>T6 <<<महत्-वाक्य>K1-अर्थ>T6-बोधे>T6+अपि पदानाम्+ कारणता+अस्ति ।
  <अन्वय-बोधस्य>T6 <<पद-जन्य>T3^त्व-<न-विशेषे>Tn->T6+अपि <अन्वय-विशेष>T6^तायाः <<<पद-जन्य>T3^ता-अवच्छेदक>T6^त्व-<तद्-अभावाभ्याम्>T6->Di+ मतयोः+अनयोः+भेदः+अवसेयः  ।
  
	तस्मात् पदानि <<<स्व-अर्थ>T6-स्मरण>T6-द्वारा>T6 <<आकांक्षा-आदि>Bs6-सहकारेण>T6 <अन्वय-बोधम्>T6+ जनयन्ति, अन्वयः+च न <पद-लक्ष्यः>T3, न वा <पद-शक्यः>T3 अपितु <आकांक्षा-लभ्यः>T3 इति सिद्धम्  ।
  
				इति <पण्डित-राजेन>T6 <सुब्रह्मण्य-शास्त्रिणा>K1 विरचितायाम्+ 
						शाब्दतरङ्गिण्याम्+ प्रथमः+तरङ्गः ।
  

###############अथ द्वितीयः+तरङ्गः
  अथ वृत्तिः+निरूप्यते ।
  <<<<<शाब्द-बोध>K1-जनक>T6-<<पद-अर्थ>T6-स्मरण>T6->K1-अनुकूल>T6-<<पद-<तद्-अर्थ>T6->Di-सम्बन्धः>T6->K1+ वृत्तिः ।
  <व्यापार-पदेन>K1+अपि इमाम्+ व्यपदिशन्ति प्रबन्धारः ।
   मुख्या जघन्या च+इति <द्वि-विधा>Bs6 वृत्तिः  ।
  तत्र मुख्या वृत्तिः अभिधा शक्तिः+इति च+आख्यायते ।
  
	वाक्यपदः???? "औत्पत्तिकः+तु शब्दस्य+अर्थेन संबन्धः"( पू.सू.1-1-5) इति पारमर्षम्+ सूत्रम्+ प्रमाणयन्तः स्वाभाविकः <<संज्ञा-संज्ञिन्>Di-लक्षणः>Bs6 <<<वाच्य-वाचक>Di-भाव>T6-<अपर-अभिधानः>K1->Bs6 <<<<अर्थ-प्रतीति>T6-जनन>T6-सामर्थ्य>T6-पर्यवसितः>T7 संबन्धः अभिधा+इति प्रतिपन्नाः ।
  <<<षट्-पदार्थ>K1-अतिरिक्त>T5-<सामर्थ्य-लक्षणाम्>Bs6->K3+ शक्तिम्+अभ्युपगच्छन्तः+ते शब्दे+अपि अतिरिक्तम्+ <<तादृश-सामर्थ्य>K1-पर्यवसितम्>T7+ संबन्धम्+ स्वीकुर्वन्ति ।
  
	<<अन्वित-अभिधान>T6-वादिनः>U <<तद्-अन्वय>K1-अनुभावक>T6^त्वम्+एव <<स्मरण-प्रयोजक>T6-संबन्धम्>K1+ वदन्ति ।
  
		समयम्+एव <शब्द-अर्थयोः>Di संबन्धम्+मन्यन्ते प्रामाणिकाः  ।
  <नव्य-वैयाकरणाः>K1+तु समयस्य संबन्धत्वम्+ निराकुर्वाणाः <<<<वाच्य-वाचक>Di-भाव>T6-आख्य>Bs6-<अतिरिक्त-संबन्धम्>K1->K1+ स्वीकुर्वन्तः स्वयम्+ <संकेत-पदेन>K7 संकेतितस्य <<शब्द-अर्थ>T6-तादात्म्यस्य>T6 <तद्-ग्राहक>T6^ताम्+ प्रतिपादयन्ति ।
 <प्राचीन-वैयाकरणाः>K1 समयस्य संबन्धत्वम्+ निराकृत्य, <<न-आदि>Bsmn-भूतस्य>K3+<अर्थ-बोधक>T6^त्वस्य <अभिधा-रूप>Bs6^त्वम्+ स्वीकुर्वन्ति ।
  
		वैयाकरणानाम्+ <पक्ष-द्वयम्>T6+अपि <वाक्य-विदाम्>U+ राद्धान्तम्+एव+अनुसरति ।
  परन्तु, अनुभावकत्वम्+ शक्तिः+इति वादिनः प्राभाकराः <गङ्गा-पदस्य>K7 <तीर-अनुभावक>T6^त्वे <<तीर-वाचक>T6^त्व-आपत्तिम्>T6+<न-निवार्याम्>Tn+ मन्यमानाः, लाक्षणिकस्य+अनुभावकत्वम्+एव न+अभ्युपगच्छन्ति ।
  <लक्षणा-आख्याम्>Bs6+अतिरिक्ताम्+ वृत्तिम्+<न-अङ्गीकुर्वाणाः>Tn वैयाकरणाः <लाक्षणिक-<गङ्गा-पदस्य>K7->K1+अपि <तीर-अनुभावक>T6^ताम्+ स्वीकुर्वन्ति ।
  शक्यतया <<<प्रसिद्ध-इतर>T5-अर्थ>K1-बोधम्>T6+ निमित्तीकृत्य <<गङ्गा-आदि>Bs6-पदे>K1 <लाक्षणिकत्व-व्यवहारम्>T6+ च निर्वहन्ति ।
  
		तस्मात् <नव्य-वैयाकरणानाम्>K1+ <प्राचीन-वैयाकरणानाम्>K1+ नैयायिकानाम्+ च <मत-भेदेन>T6 <अभिधा-स्वरूपम्>T6+ विविच्यते॥
			<नव्य-वैयाकरणाः>K1
	<पद-<पद-अर्थयोः>T6->Di <<<वाच्य-वाचक>Di-भाव>T6-आख्यः>Bs6 <<क्लृप्त-<पद-अर्थ>T6->K1-अतिरिक्तः>T5 संबन्धः शक्तिः+इति, अभिधा+इति च+उच्यते ।
  न च+<अतिरिक्त-सम्बन्धस्य>K1 कल्पनाम्+अपेक्ष्य क्लृप्तस्य इदम्+ पदम्+<<एतद्-अर्थ>K1-बोधकम्>T6+ भवतु+इति <ईश्वर-संकेतस्य>T6+एव <<<<पद-<पद-अर्थ>T6->Di-संबन्ध>T6-आत्मन्^क>Bs6-शक्ति>K1^त्वम्+उचितम्+इति वाच्यम् ।
  <<इच्छा-रूप>Bs6-संकेतस्य>K1 <<<पद-<पद-अर्थ>T6->Di-संबन्ध>T6^त्व-<न-सम्भवात्>Tn->T6  ।
                                                        तथाहि --- संबन्धः+ नाम संबन्धिभ्याम्+ भिन्नः <द्वि-निष्ठः>Bv <<विशिष्ट-बुद्धि>T6-नियामकः>T6+च भवति ।
  यथा <घट-भूतलयोः>Di संबन्धः संयोगः  ।
  सः+ च संबन्धिभ्याम्+ <घट-भूतलाभ्याम्>Di+  भिन्नः, समवायेन <<<घट-भूतल>Di-उभय>T6-निष्ठः>Bv, <घटवत्-<भू-तलम्>T6->K1+इति <<विशिष्ट-बुद्धि>T6-नियामकः>T6+च ।
   बोधकत्वेन <ईश्वर-इच्छा>T6 न <<<पद-अर्थ>Di-उभय>T6-वृत्तिः>T7  ।
  <<<इच्छा-विषय>T6-बोध>K1-विषय>T6^तायाः <<घट-आदि>Bs6-रूपे>Bs6+अर्थे सत्त्वे+अपि  तस्याः+ <<<इच्छा-आश्रय>T6^ता-नियामक>T6^त्व-अभावात्>T6 ।
  एव <<घट-आदि>Bs6-विषयः>T6+ <निरुक्त-इच्छा>K1^वान्+इति <<<प्रामाणिक-व्यवहार>K1-मूल>T6-बुद्धिः>K1+अपि न+अस्ति ।
  अतः संकेतस्य संबन्धत्वम्+एव न संभवति ।
 
		अपि च, <बोधकत्व-<अन्यथा-<न-उपपत्त्या>Tn->S->T6 कल्प्यमानः संबन्धः न <बोधकता-घटितः>T3+ युज्यते  ।
  <प्रयोजक-वृद्धः>K1+ घटम्+आनय+इति ब्रूते ।
  तत्+श्रुत्वा <प्रयोज्य-वृद्धः>K1+ घटम्+आनयति ।
  तत्+च पश्यन् व्युत्पित्सुः+बालः ---<<घट-आनयन>T6-कर्तुः>T6 प्रवर्तकम्+ <कार्यता-ज्ञानम्>T6+ वर्तते, तत्+च शब्देन+एव जातम्, <तद्-अन्यस्य>T5 कारणस्य+<न-उपलब्धेः>Tn, अर्थे गौरवात् न+<न-संबद्धस्य>Tn च शब्दस्य <<तद्-बोध>K1-कारण>T6^त्वम्+<न-उपपन्नम्>Tn+इति <बोधकत्व-<अन्यथा-<न-उपपत्त्या>Tn->S->T6 <शब्द-अर्थयोः>Di संबन्धम्+ कल्पयति  ।
  <बोध-जनक>T6^त्वस्य <न-उपपद्यमान>Tn^त्वेन <ज्ञान-दशायाम्>T6+ <<<तद्-धटित>T3-संबन्ध>K1-ज्ञानम्>T6+ न संभवति+इति व्यवहारेण+<न-गम्यमानः>Tn संबन्धः न <<<बोधकत्व-घटित>T3-<निरुक्त-संकेत>K1->K1-आत्मन्^कः>Bs6+ युज्यते  ।
 
		किञ्च,  <<बोधकत्व-प्रकार^क>Bs6-<ईश्वर-इच्छा>T6->K1 शक्तिः, उत <<बोधकत्व-प्रकार^क>Bs6-<ईश्वर-ज्ञानम्>T6->K1+ शक्तिः+इत्यत्र <विनिगमन-विरहः>T6  ।
  तथा च <विनिगमना-विरहेण>T6 सिद्धम्+ चेत्+उभयम्+अपि सिद्धम्+एव इति न्यायेन <ईश्वर-<इच्छा-ज्ञानयोः>Di->T6+उभयोः+अपि शक्तित्वम्+अङ्गीकरणीयम्+इति गौरवम् ।
  
	अपि च, <<अर्थ-बोध>T6-जनक>T6^त्वेन <इच्छा-विषय>T6^त्वम्+ यदि पदस्य स्वीक्रियते, तदा दण्डस्य+अपि  <घट-जनक>T6^त्वम्+ <<<<<घट-जनक>T6^त्व-प्रकार^क>Bs6-<ईश्वर-इच्छा>T6->K1-विषय>T6^त्व-रूपम्>Bs6+ स्यात्+इति <बहु-उपप्लवः>K1 ।
  
                             किञ्च, <<चक्षुष्-आदि>Bs6-प्रमाणानि>K1 <<<<बोध-जनक>T6^त्व-घटित>T3-संबन्ध>K1-भिन्नेन>T5 <संयोग-आदिना>Bs6 <<<घट-आदि>Bs6-प्रमेय>K1-संबद्धानि>T3 <घट-आदि^कम्>Bs6+  बोधयन्ति ।
  एवम्+ शब्दः+अपि  प्रमाणम् ।
  अतः+च शब्दः <<<<<बोध-जनक>T6^त्व-घटित>T3-संबन्ध>K1-भिन्न>T5-सम्बन्धेन>K1 <प्रमेय-संबद्धः>T3 प्रमेयम्+ बोधयति प्रमाणत्वात्+इति कल्प्यते  ।
 अन्यथा <वह्नि-धूमयोः>Di <व्याप्ति-रूपः>Bs6 संबन्धः+ मा+अस्तु, धूमात्+<वह्नि-ज्ञानम्>T6+ जायताम्+इति+<<ईश्वर-इच्छा>T6-विषय>T6^त्वम्+एव संबन्धः+अस्तु इति व्याप्तिः+अपि+उच्छिद्येत ।
 तस्मात् क्लृप्तायाः बोधकत्वेन+<ईश्वर-इच्छायाः>T6 <<<पद-<तद्-अर्थ>T6->Di-संबन्ध>T6^त्व-<न-सम्भवात्>Tn->T6 <<<<वाच्य-वाचक>Di-भाव>T6-आख्य>Bs6-<संबन्ध-अन्तरम्>Tm->K1+एव कल्प्यते ।
  सा+एव शक्तिः  ।
  <<तादृश-शक्ति>K1-ग्राहकम्>T6+ <शब्द-अर्थयोः>Di+तादात्म्यम् ।
  सः+ एव संकेतः  ।
  <शक्ति-उपकारक>T6^त्वात् तादात्म्यम्+अपि शक्तिः+इति व्यवह्रियते ।
  न च <शब्द-अर्थयोः>Di+तादात्म्ये, अन्नम्+इति+उक्ते <पूरण-आपत्तिः>T6, <पूरण-हेतोः>K7+अर्थस्य  अन्नस्य <शब्द-<न-भिन्न>Tn->T3^त्वेन तत्र सत्त्वात्+इति वाच्यम् ।
  <शब्द-अर्थयोः>Di+<अत्यन्त-<न-भेदान्>Tn->S+अङ्गीकारात् <<<<भेद-<समान-अधिकरण>Bs6->T6-अभेद>K1-रूप>Bs6-तादात्म्यस्य>K1+एव स्वीकारात् <उक्त-आपत्तेः>K1+असंभवात्  ।
 
	ननु <शब्द-अर्थयोः>Di+तादात्म्ये किम्+ मानम्+इति चेत् -- उच्यते ।
  
	अयम्+ घटः <<इति-आदि>Bs6-प्रत्यये>K1 <<घट-आदि>Bs6-रूपः>Bs6+अर्थः <<<<तद्-तद्>K3-वाचक>T6-शब्द>K1-अनुविध्दः>T3+ एव भासते ।
 अतः+ एव <<<पुरस्-वर्ति>U-<पद-अर्थ>T6->K1-दर्शी>U <<तद्-वाचक>T6-शब्दम्>K1+<न-जानानः>Tn किम्+इदम्+इति न जानामि इति ब्रूते  ।
  <<<वाचक-शब्द>K1-उपदेश>T6-<न-अन्तरम्>Bsmn->T6+ ज्ञातम्+इति वदति ।
  प्रत्ययेषु <अर्थ-मात्रस्य>Bv भाने न जानामि+इति कथम्+ ब्रूयात् ।
 अर्थस्य ज्ञातत्वात्  ।
  अतः <शब्द-अनुविद्धः>T3+अर्थः+ भासते  ।
 
	अपि च, <<कोकिल-रूप>Bs6-अर्थस्य>K1 <पिक-पदे>K7 एव शक्तिम्+ जानतः <कोकिल-पदे>K7 ताम्+<न-जानतः>Tn पुंसः <कोकिल-दर्शने>T6 सति अयम्+ कोकिलः इति+<अनुव्यवसाय-आपत्तिः>T6  ।
  ज्ञाने <अर्थ-मात्रस्य>Bv भानात् अर्थस्य च तेन ज्ञातत्वात्  ।
  अतः <वाचक-पदम्>K1+अपि तत्र भासते इति स्वीकारणीयम् ।
  <कोकिल-पदस्य>K7 वाचकस्य तेन+अज्ञानात् न तस्य तथा+<अनुव्यवसाय-आपत्तिः>T6 ।
  
		किञ्च, अयम्+ घटः इति प्रत्यक्षे घटस्य विशेष्यता घटत्वस्य प्रकारता इति <<<<विषयता-भान>T6-नियम>T6-निर्वाह>T6-अर्थम्>T4+अपि <पद-भानम्>T6+आवश्यकम् ।
  <पद-भाने>T6 सति, यत् ज्ञानम्+ <<यद्-पद>K1-विषय^कम्>Bs6+ तत् <<<<<तद्-जन्य>T3-बोध>K1^ईय-विषयता>K1-समान>T6-विषयता^कम्>Bs6, इति नियमात् <<<घट-विशेष्य^क>Bs6^त्व-आदि>Bs6-नियमः>K1+ निर्वहति ।
  
		<<घट-आदि>Bs6-पदानाम्>K1+अपि <<<<<घटत्व-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-विशेष्यत्व>K1-अवच्छिन्ने>T3 शक्तिः ।
  अतः <<<घट-पद>K7-जन्य>T3-बोधे>K1 <विशेष्यत्व-आदि^कम्>Bs6+ भासते  ।
  तस्मात् <<<घट-पद>K7-विषय^क>Bs6-प्रत्यक्षे>K1+अपि <<<तद्-समान>T6-विषय>Bs6^ता-आदि^कम्>Bs6+ भासते ।
  व्यवसाये विषयता भासते इति+<न-कामेन>Bsmn+अपि अङ्गीकार्यम् ।
  कथम्+अन्यथा घटम्+अहम्+ जानामि+इति+अनुव्यवसाये विषयत्वम्+ भासते  ।
  <व्यवसाय-विषयस्य>T6+एव+अनुव्यवसाये भानात्  ।
 <व्यवसाय-<न-विषयस्य>Tn->T6+अपि <व्यवसाय-विषये>T6 विद्यमानस्य अनुव्यवसाये <भान-उपगमे>T6 अयम्+ गुडः इति <<व्यवसाय-अनन्तर>T6-भावी>U अनुव्यवसायः <<व्यवसाय-विषय>T6-गुडे>K1 विद्यमानम्+ माधुर्यम्+अवगाहेत ।
  विषयतायाः+च भानम्+ न <विषयत्व-अन्तरम्>Bv, अपि तु स्वम्+एव+इति न+अनवस्था  ।
  तस्मात् <प्रत्यक्ष-आदौ>Bs6+अपि <<<विषयता-भान>T6-नियम>T6-निर्वाहाय>T6 <पद-भानम्>T6+आवश्यकम् ।
 
	<<न्याय-सूत्र>T6-कर्तुः>T6 गोतमस्य+अपि <शाब्द-बोधे>T6 <पद-भानम्>T6+ संमतम् ।
  <<<इन्द्रिय-अर्थ>Di-सन्निकर्ष>T6-उत्पन्नम्>T3+ ज्ञानम्+<न-व्यपदेश्यम्>Tn+<न-व्यभिचारि>Tn <व्यवसाय-आत्मन्^कम्>Bs6+ प्रत्यक्षम् (न्याय .सू 1-1-4) इति <<प्रत्यक्ष-लक्षण>T6-सूत्रम्>T6 ।
  तत्र <न-व्यपदेश्यम्>Tn इति+अस्य <<वाचक-शब्द>K1-<न-विषय>Tn^कम्>Bs6+इति+अर्थः ।
  एवञ्च प्रत्यक्षम्+ <शब्द-<न-विषय>Tn^कम्>Bs6+ वदन् <शाब्द-बोधम्>K1+ <<वाचक-शब्द>K1-विषयम्>Bs6+ मन्यते <सूत्र-कारः>U ।
 
	तस्मिन्+एव सूत्रे '<शब्द-विषय^क>Bs6^त्वेन प्रत्यक्षस्य <शाब्दत्व-आपत्तिः>T6' इति वदतः+ <<न्याय-भाष्य>T6-कारस्य>U+अपि अभिमतः+अयम्+अर्थः  ।
  व्यवस्थिते हि शाब्दे <पद-अभाने>T6 <शब्द-विषय^क>Bs6^त्वात् प्रत्यक्षस्य शाब्दत्वम्+आपादयितुम्+ शक्यते ।
  <शब्द-विषय^क>Bs6^त्वम्+एव शाब्दत्वम्+ न तु <शब्द-जन्य>T3^त्वम्, इति तत्र+एव वाचस्पतिमिश्रैः+उक्तम् ।
  तथा च नैयायिकैः शाब्दे <<पद-भान>T6-अङ्गीकारात्>T6 अन्यत्र <प्रत्यक्ष-आदौ>Bs6 तैषाम्+ <<तद्-<न-भान>Tn->T6-आग्रहः>T6+ मुधा+एव ॥ 
	तस्मात् अयम्+  <<इति-आदि>Bs6-प्रत्यये>K7 <<<<तद्-तद्>K3-वाचक>T6-शब्द>K1-अनुविध्दः>T3+ एव+अर्थः+ भासते इति सिध्दम् ।
  ।
 किञ्च यत् <यद्-सामानाधिकरण्येन>T6  प्रतीयते तत् <तद्-आत्मन्^कम्>Bs6 ।
  यत् <यद्-आत्मन्^कम्>Bs6+ न भवति तत् न <तद्-सामानाधिकरण्येन>T6 प्रतीयते ।
  यथा गौः न+<अश्व-आत्मन्^कः>Bs6, गौः+अश्वः इति+<अश्व-सामानाधिकरण्येन>T6 न प्रतीयते  ।
  अर्थः+तु <<वाचक-शब्द>K1-सामानाधिकरण्येन>T3 प्रतीयते इति <शब्द-आत्मन्^कः>Bs6 ।
  न च गवि <अश्व-सामानाधिकरण्येन>T6 <प्रतीति-अभावः>T6  तयोः+<<<उपाय-उपेय>Di-भाव>T6-अभावात्>T6, न तु <तादात्म्य-अभावात्>T6, <शब्द-अर्थयोः>Di+तु <<<उपाय-उपेय>Di-भाव>T6-असत्वात्>T6 सामानाधिकरण्येन प्रतीतिः+इति वाच्यम् ।
  <<<उपाय-उपेय>Di-भाव>T6-सत्त्वे>T6+अपि <रूप-चक्षुषोः>Di <वह्नि-धूमयोः>Di+च सामानाधिरण्येन प्रतीतेः+<न-दर्शनात्>Tn  <<उपाय-उपेय>Di-भावस्य>T6 सामानाधिकरण्येन <<बुद्धि-नियामक>T6^त्व-अभावात्>T6  ।
  किञ्च, <<उपाय-उपेय>Di-भावस्य>T6 सामानाधिकरण्येन <बुद्धि-प्रयोजक>T6^त्वे शाब्दे एव प्रत्यये तयोः सामानाधिकरण्यम्+ भासेत,  न तु+<अनुमिति-आदौ>Bs6 ।
  तत्र+अर्थस्य <<शब्द-उपेय>T3^त्व-अभावात्>T6  ।
  साधितम्+ च सर्वत्र ज्ञाने <पद-भानम्>T6 ।
  तस्मात् <अत्यन्त-भिन्नयोः>S <घट-पटयोः>Di घटः पटः इति सामानाधिकरण्येन+<न-प्रतीतेः>Tn <अत्यन्त-<न-भेदे>Tn->S+अपि घटः+ घटः इति सामानाधिकरण्येन बुद्धेः+<न-दर्शनात्>Tn, नीलः+ घटः इति  सामानाधिकरण्येन प्रतीतेः <नील-घटयोः>Di+इव <शब्द-अर्थयोः>Di+अपि सामानाधिकरण्येन प्रतीतेः <<<भेद-<समान-अधिकरण>Bs6->T6-अभेद>K1-रूपम्>Bs6+ तादात्म्यम्+ सिद्ध्यति ॥
	अपि च, <न-<तद्-उपाय>K1^कः>Bsmn <न-<तद्-विषय>K1^कः>Bsmn+च न <तद्-<पुरस्-सरः>U->Bs6 दृष्टः  ।
  सर्वः+अपि <<स-विकल्प>BvS-प्रत्ययः>K1  <शब्द-<पुरस्-सरः>U->Bs6 ।
  अतः+च <<स-विकल्प^क>BvS-प्रत्ययः>K1 <शब्द-विषय^कः>Bs6 <शब्द-उपाय^कः>Bs6+ वा वाच्यः  ।
  आद्ये <अर्थ-ज्ञानस्य>T6 <<शब्द-ज्ञान>T6-आत्मन्^क>Bs6^त्वे सिद्धम्+ <शब्द-अर्थयोः>Di+तादात्म्यम्  ।
  द्वितीये किम्+ शब्दः <न-ज्ञातः>Tn सन्+उपायः, उत ज्ञातः  ।
  न+आद्यः <निर्-विकल्प^कस्य>Bsmn+एव+<असिद्धि-प्रसङ्गात्>T6  ।
  <विशिष्ट-बुद्धौ>T6 <विशेषण-ज्ञानस्य>T6 उपायत्वे एव <निर्-विकल्प^कम्>Bsmn+ सिद्ध्यति  ।
  <न-ज्ञातस्य>Tn+अपि+उपायत्वे <न-ज्ञातस्य>Tn+अपि घटत्वस्य अयम्+ घटः इति <<<विशिष्ट-बुद्धि>T6-नियामक>T6^त्व-सम्भवात्>T6, <<घटत्व-ज्ञान>T6-<न-अपेक्षणेन>Tn->T6 <<निर्-विकल्प^क>Bsmn-अङ्गीकारस्य>T6 व्यर्थत्वात् ।
  <द्वितीय-पक्षे>K1 च सिद्धम्+ नः समीहितम्  ।
  
	<न-संनिहितस्य>Tn न ज्ञानम्+ संभवति ।
  शब्दः+च न संनिहितः  ।
  अतः <अर्थ-तादात्म्यात्>T6+<अर्थ-संनिधानम्>T6+एव <शब्द-संनिधानम्>T6+इति संनिहितस्य शब्दस्य ज्ञानम्+ भवेत्  ।
  तथा च सिद्धम्+ <शब्द-अर्थयोः>Di+तादात्म्यम्  ।
 
	एवम्+ कः शब्दः इति प्रश्ने+अपि घटम्+ इति+अयम्+ शब्दः इति+उत्तरयन्ति ।
  कः+अर्थः+इति प्रश्ने+अपि घटः+ इति+अयम्+अर्थः इति+उत्तरयन्ति ।
  तथा च <<शब्द-अर्थ>Di-प्रश्नयोः>T6 <<<एक-आकार>Bs6-उत्तर>K1-दर्शनात्>T6 <<<तद्-मूल>T6-तादात्म्य>K1-प्रतीतिः>T6 तया च <शब्द-अर्थयोः>Di तादात्म्यम्+ सिद्ध्यति ।
   
                अपि च, पदम्+ श्रुतम्, अर्थम्+  शृणु इति व्यवहरन्ति  ।
  अत्र च <अर्थ-पदम्>K7+ न <शब्द-परम्>T6 ।
  पदम्+ श्रुतम्+इति पृथक्+अभिधानात्  ।
  अपि तु <अर्थ-परम्>T6+एव ।
 अर्थस्य च <<श्रावण-प्रत्यक्ष>K1-कर्म>T6^त्वम्+ न संभवति ।
  अपि तु शब्दस्य+इव  ।
  तस्मात् <शब्द-अर्थयोः>Di तादात्म्यम्+अभिसन्धाय+एव "अर्थम्+ शृणु" इति व्यवहरन्ति इति <<<निरुक्त-प्रयोग>K1-मूल>T6-प्रतीत्या>K1+अपि <शब्द-अर्थयोः>Di+तादात्म्यम्+ सिद्ध्यति  ।
  
 	किञ्च, वाच्यम्+ आदैच ????
(अर्थम्+ ) वाचकम्+ <वृद्धि-शब्दम्>K7+ च सामानाधिकण्येन वृद्धिः+आदैच् (पा . सू .1-1-1) इति प्रयुञ्जानः पाणिनिः+अपि <वाच्य-वाचकयोः>Di+तादात्म्यम्+अभिप्रैति  ।
  <प्रणव-वाच्यम्>T3+ ब्रह्म, वाचकम्+ प्रणवम्+ च सामानाधिकरण्येन निर्दिशन्ती "ओम्+इति+<एक-अक्षरम्>K1+ ब्रह्म" इति श्रुतिः+अपि <वाच्य-वाचकयोः>Di+तादात्म्यम्+ द्रढयति  ।
  एवम्+ पिनाकिनः+ <मान-भञ्जकः>T6 रामः (अर्थः) न तु <तद्-वाचकः>T6 शब्दः ।
  राम+इति नाम्न्नि <मान-भञ्जक>T6^त्वम्+  प्रतिपादयन्+अयम्+ "राम+इति <द्वि-अक्षरम्>Bs6+ नाम <मान-भङ्गः>T6 पिनाकिनः इति  प्रयोगः <शब्द-अर्थयोः>Di+<<अभेद-अध्यास>T6-मूल^कः>Bs6+ इति तेन तादात्म्यम्+ सिद्ध्यति  ।
  
 अतः+ एव' <हिरण्य-पूर्वम्>Bs6+ कशिपुम्+ प्रचक्षते' इति प्रयोगः+अपि संगच्छते  ।
  अत्र <परुष-विशेषम्>T6+ <हिरण्य-पूर्वम्>Bs6+ कशिपुम्+ प्रचक्षते इत्युक्तम् ।
  <हिरण्य-पूर्व>Bs6^त्वम्+  <कशिपु-पदस्य>K7+एव  ।
  तथा च अर्थस्य <<हिरण्य-पूर्व>Bs6-<कशिपु-शब्दस्य>K7->K1 च सामानाधिकरण्येन प्रयोगः तयोः+तादात्म्यम्+ द्रढयति ॥
	वस्तुतः+तु बौद्धयोः+एव <शब्द-अर्थयोः>Di+<<वाच्य-वाचक>Di-भावः>T6  ।
  तादृशयोः+एव <शब्द-अर्थयोः>Di+तादात्म्यम्  ।
 न+अतः अन्नम्+इत्युक्ते <पूरण-आपत्तिः>T6 बाह्यस्य+एव+अन्नस्य पूरकत्वात्+इति बोद्ध्यम् ॥ 
	आवश्यकः+च <बौद्ध-अर्थस्य>K1 <वाच्यता-स्वीकारः>T6  ।
  कथम्+अन्यथा घटः+अस्ति, घटः+ न+अस्ति इति प्रयोगः+ उपपद्यते  ।
  यदि <घट-शब्दस्य>K7 <<बाह्य-सत्ता>K1-विशिष्टः>T3+ घटः+ वाच्यः तदा <घट-शब्देन>K7+एव <बाह्य-सत्तायाः>K1+ बोधनात् <उक्त-अर्थानाम्>K1+<न-प्रयोगः>Tn इति  न्यायेन अस्ति+इति प्रयोगः+ न स्यात्  ।
  एवम्+ <घट-शब्देन>K7 घटे <बाह्य-सत्तायाः>K1+ बोधितत्वात् <तद्-विरुद्धः>T5 <<बाह्य-सत्ता>K1-अभावः>T6 तत्र+<न-उपपन्नः>Tn+ इति तत्र <<सत्ता-अभाव>T6-बोधकः>T6 न+अस्ति इति प्रयोगः+अपि+<न-उपपन्नः>Tn स्यात्  ।
  यदि <<<बुद्धि-सत्ता>T6-विशिष्ट>T3-घटः>K1+ वाच्यः, तदा <घट-शब्देन>K7+<<न-बोधित>Tn-<बाह्य-सत्तायाः>K1->K1+ बोधनाय <<अस्ति-पद>K7-प्रयोगः>T6+ उपपद्यते  ।
  <<<घट-शब्द>K7-बोध्य>T3-<बौद्ध-घटे>K1->K1 <न-बाधितम्>Tn+ <<बाह्य-सत्ता>K1-अभावम्>T6+  बोधयितुम्+ न+अस्ति+इति प्रयोगः+अपि+उपपद्यते ।
  तस्माद्+<बौद्ध-अर्थः>K1+ एव वाच्यः ।
 
                अपि च, <<बौद्ध-अर्थ>K1-<न-अङ्गीकारे>Tn->T6 <शश-शृङ्गम्>T6+ न+अस्ति+इति वाक्यात् <शब्द-बोधः>T6+ न स्यात् बाह्यस्य <शश-शृङ्गस्य>T6+असत्त्वात् ।
  एवम्+ अङ्कुरः+ जायते इति  वाक्यात्+अपि बोधः+ न स्यात्  ।
  यः+अङ्कुरः <उत्पत्ति-आश्रयः>T6 सः+ एव तत्र <शाब्द-बोधे>T6 भासते इति वक्तव्यम्  ।
  तत्+च न संभवति ।
   <ज्ञान-सामान्ये>T6 विषयस्य कारणत्वेन विद्यमानस्य+एव <शाब्द-बोधात्>K1 <शाब्द-काले>T6 बाह्यस्य+<उत्पत्ति-आश्रयस्य>T6+अङ्कुरस्य+अभावात्  ।
   <<बौद्ध-अर्थ>K1-अङ्गीकारे>T6 तु <<<शश-शृङ्ग>T6-पद>K7-बोध्ये>T3 बौद्धे <शश-शृङ्गे>T6 <<बाह्य-सत्ता>K1-अभावः>T6 <शश-शृङ्गम्>T6+ न+अस्ति+इति वाक्येन बोध्यते  ।
 एवम्+ <तद्-काले>K1 <<<बुद्धि-सिद्ध>T3-अङ्कुर>K1-उत्पत्तिः>T6 जायते  इति वाक्येन बोध्यते इति न कः+अपि दोषः ।
 
	किञ्च,<ज्ञान-सामान्ये>T6 विषयः कारणम्  ।
 <समान-अधिकरणयोः>Bs6+एव <<कार्य-कारण>Di-भावात्>T6 <<बाह्य-घट>K1-आदिः>Bs6 <<<<स्व-<न-अधिकरण>Tn->T6-मनस्>K1-गत>T2-ज्ञानस्य>K1 न कारणम्+ भवितुम्+अर्हति  ।
  <<बौद्ध-अर्थ>K1-स्वीकारे>T6 तु बौद्धः+ विषयः <घट-आदिः>Bs6 <मनस्-निष्ठः>Bv <स्व-अधिकरणे>T6 मनसि ज्ञानम्+ <<कार्य-कारण>Di-भावः>T6+ उपपद्यते  ।
 
न च <विषयता-संबन्धेन>K7 ज्ञानम्+ प्रति तादात्म्येन विषयस्य <<विषय-निष्ठ>Bv-प्रत्यासत्त्या>K1 <कारणत्व-सम्भवात्>T6+न <बौद्ध-अर्थः>K1 स्वीकरणीयः+ इति  वाच्यम्  ।
  <तादात्म्य-संबन्धस्य>K7 <वृत्ति-नियामक>T6^त्वेन, तेन संबन्धेन विषयस्य कारणस्य <<<<<<कार्य-भूत>K3-ज्ञान>K1-अधिकरण>T6-स्व>K1-वृत्ति>Bv^त्व-असंभवेन>T6, <<विषय-निष्ठ>Bv-प्रत्यासत्त्या>K1 <<<कार्य-कारण>Di-भाव>T6-<न-उपसम्भवात्>Tn->T6  ।
  एवम्+ <<<<अतीत-घट>K1-विषय^क>Bs6-स्मरण>K1-ज्ञाने>K6 <अतीत-घटस्य>K1 <निरुक्त-रीत्या>K1 कारणत्वम्+ न वक्तुम्+ शक्यते ।
  विषयस्य <अतीत-घटस्य>K1 बाह्यस्य <स्मरण-काले>T6 असत्त्वेन तत्र स्मरणस्य <विषयता-संबन्धेन>K7 असत्त्वात्  ।
  विद्यमानयोः+एव <घट-भूतल>Di-आद्ययोः>Bs6 <<<<संयोग-आदि>Bs6-संबन्ध>K1-आदि>Bs6-दर्शनेन>T6 <न-विद्यमाने>Tn <अतीत-घटे>K1 <विद्यमान-स्मरणस्य>K1 <संबन्ध-संभवात्>T6  ।
  <<बौद्ध-अर्थ>K1-स्वीकारे>T6 तु बाह्यस्य घटस्य+अतीतत्वे+अपि बौद्धस्य विद्यमानत्वात् <स्मरण-सम्बन्धः>T6, <<मनस्-निष्ठ>Bv-प्रत्यासत्त्या>K1 <ज्ञान-विषययोः>Di <<कार्य-कारण>Di-भावः>T6+च+उपपद्यते  ।
  
 	एवम्+ <<<नल-रावण>Di-आदि>Bs6-पदात्>K1 <<शाब्द-बोध>K1-निर्वाहाय>T6+अपि <<बौद्ध-अर्थ>K1-स्वीकरणम्>T6+आवश्यकम्  ।
 
<<<<घटत्व-आदि>Bs6-व्यञ्जक>T6-<घट-संस्थानानाम्>T6->K1+इव <<<नलत्व-आदि>Bs6-व्यञ्जक>T6-<<नल-आदि>Bs6-संस्थानाम्>T6->K1+अस्माकम्+<न-प्रत्यक्ष>Tn^त्वात् <<घट-आदि>Bs6-पदानाम्>K1+ <<<घटत्व-आदि>Bs6-जाति>K1-विशिष्टे>T3 इव <<नल-आदि>Bs6-पदानाम्>K1+  <<<नलत्व-आदि>Bs6-जाति>K1-विशिष्टे>T3 <शक्ति-ग्रहः>T6+ न संभवति  ।
  <फल-बलात्>T6 अनादीन् <<<नल-आदि>Bs6-विषय^क>Bs6-संस्कारान्>K1 कल्पयित्वा, <तादृश-संस्कारेण>K1+उपस्थिते <शक्ति-ग्रहात्>T6 <<नल-आदि>Bs6-पदात्>K1 विशिष्य <<नलत्व-आदि>Bs6-प्रकार^कः>Bs6 बोधः इति+अपि न शक्यते  वक्तुम्  ।
  <<<<न-प्रसिद्ध>Tn-अर्थ^क>Bs6-<<नल-आदि>Bs6-पद>K1->K1-श्रवणे>T6  कः <एतद्-अर्थः>T6 इति प्रश्नस्य <उपमान-आदिना>Bs6 <तद्-प्रतिवचनस्य>T6 च+<न-उपपत्तेः>Tn  ।
  तस्मात् <<<तदीय-<गुण-समृद्धि>T6->K1-श्रवण>T6-उत्तरम्>T5+ सामान्यतः बुद्ध्या <गृहीत-आकारे>K1 <शक्ति-ग्रहः>T6 ।
  बौद्धः+ एव+अर्थः <शाब्द-बोधे>T6 भासते इति <<बौद्ध-अर्थ>K1-स्वीकारः>T6+ आवश्यकः  ।
 
	किञ्च, 'सः+ भूः+इति व्याहरत् स भूमिम्+असृजत् ' इति श्रुत्या सृष्टेः प्राक् हिरण्यगर्भः <<भूर्-आदि>Bs6-शब्देभ्यः>K1 <तद्-अर्थम्>T6+ ज्ञात्वा <भूर्-आदीन्>Bs6 लोकान् ससर्ज इति  गम्यते  ।
  यदि बाह्यः+ एव+अर्थः तदा बाह्यायाः+ भुवः तदानीम्+अभावेन <भू-शब्दस्य>K7 <<शक्ति-ग्रह>T6-<न-सम्भवात्>Tn->T6 <तद्-शब्दात्>K1 भुवः+ बोधः+ न स्यात् ।
 <<बौद्ध-अर्थ>K1-स्वीकारे>T6 तु, हिरण्यगर्भस्य <सर्व-ज्ञ>U^त्वात् <भगवत्-अनुग्रहात्>T6+च <वेद-लाभ>T6^वत्, तदा+एव <<<स्व-बुद्धि>T6-परिवर्तिन्>U-<पद-अर्थस्य>T6->K1 <स्थूल-रूपेण>K1 भानम्+, तत्र <संबन्ध-ग्रहः>T6, <शाब्द-बोधः>K1+च संभवति+इति+उपपद्यते ।
 अतः+अपि <बौद्ध-अर्थः>T6 स्वीकरणीयः ।
 

अपि च, "उपदेशे+अच्+अनुनासिकः+ इत्" (पा.सू.१-३-२) इति सूत्रे भाष्ये कः+ देवदत्तः  इति प्रश्ने, 'अङ्गदी कुण्डली <व्यूढ-उरस्^कः>Bs6 <वृत्त-बाहुः>Bs6 ईदृशः+ देवदत्तः' इत्युक्तम्  ।
  तत्र <ईदृश-पदम्>K7+ <<एतत्-सदृश>T6-अर्थ>Bs^कम्6  ।
  यदि बाह्यः+ एव+अर्थः, तदा <देवदत्त-व्यक्तेः>K7+ऐक्यात् <<भेद-घटित>T3-सादृश्यस्य>K1+<न-सम्भवात्>Tn ईदृशः+ देवदत्तः इति वाक्यम्+<अप-अर्थ^कम्>Bvp+ स्यात्  ।
  <<बौद्ध-अर्थ>K1-स्वीकारे>T6 तु एतैः शब्दैः यादृशः+अर्थः बुद्धौ प्रतिभासते तादृशः+ <बाह्य-देवदत्तः>K1 <इति-अर्थ^कम्>Bs6+ <<पूर्व-उक्त>S-वाक्यम्>K1+ <<बौद्ध-बाह्य>Di-<देवदत्त-व्यक्त्योः>K7->K1 <<<भेद-घटित>T3-सादृश्य>K1-संभवात्>T6+उपपद्यते  ।
 
	<<<<<न-सत्>Tn-कार्य>K1-वाद>T6-निरूपण>T6-अवसरे>T6 "<बुद्धि-सिद्धम्>T3+ तु तद्+असत्  "(न्या. सू. 4-1-50)
इति <सूत्र-कर्तुः>T6 गोतमस्य+अपि संमतः+ <बौद्ध-अर्थः>T6 ।
  कर्तृत्वम्+ <<<<कार्य-<नियत-<पूर्व-वृत्ति>Bv->K1->T6^त्व-रुप>Bs6-कारणत्वात्>K1+च????च्याप्यम् ।
  उत्पत्तेः प्राक्+असत्+च् कार्यम्+ कथम्+<उत्पत्ति-कर्तृ>T6 भवेत्, <तत्त्व-अभावे>T6 च घटः+ जायते इति <<कर्तृ-आख्यात>T6-प्रयोगः>T6 कथम्+उपपद्यते इति+<आशङ्का-परिहाराय>T6 <तद्-सूत्रम्>K1+ प्रवृत्तम्  ।
  तत् कार्यम्+ उत्पत्तेः प्राक् <नाश-उत्तरम्>T5+च असत्+अपि <बुद्धि-विषय>T6^तया सिद्धम् इति <सूत्र-अर्थः>T6  ।
  बौद्धस्य घटस्य <पूर्व-वृत्ति>Bv^त्वात् कर्तृत्वम्+उपपद्यते इति <परिहार-आशयः>T6  ।
  ततः+च <बौद्ध-अर्थः>K1 <<न्याय-दर्शन>T6-कर्तुः>U गोतमस्य+अपि संमतः ।
  
                 एवञ्च बौद्धः+ एव+अर्थः+ वाच्यः, बौद्धः+ एव शब्दः+ वाचकः  ।
  गौरवात्+तयोः+एव तादात्म्यम्+इति न+अन्नम्+इति+उक्ते <पूरण-आपत्तिः>T6  ।
 
	<<<शब्द-अर्थ>Di-तादात्म्य>T6-उपकृतः>T3+च <<वाच्य-वाचक>Di-भावः>T6 अतिरिक्तः संबन्धः शक्तिः  ।
  तस्य अर्थः+अनुयोगी ।
  पदम्+ प्रतियोगि ।
  <<तादृश-संबन्ध>K1-अनुयोगि>T6^त्वम्+ शक्यत्वम्  ।
  <<तादृश-संबन्ध>K1-प्रतियोगि>T6^त्वम्+ शक्तत्वम्+ वाचकत्वम्  ।
  <अनुयोगिता-अवच्छेदकम्>T6+ <शक्यता-अवच्छेदकम्>T6 ।
  <<शक्यता-अवच्छेदक>T6^ता-भेदात्>T6  <शक्ति-भेदः>T6, न तु <<<शक्यता-अवच्छेदक>T6-ख>K1-भेदात्>T6 ।
  अतः+च <<<<दिवाकरत्व-निशाकरत्व>Di-रूप>Bs6-<शक्यता-अवच्छेदक>T6->K1-भेदे>T6+अपि न <पुष्पवत्-पदस्य>K7 <शक्ति-भेदः>T6 इति निरूपयन्ति ।
   ।
 
<प्राचीन-वैयाकरणाः>K1 -------
यथा <<चक्षुष्-आदि>Bs6-इन्द्रियेषु>K1 <<<घट-आदि>Bs6-चाक्षुष>T6-कारण>T6^त्वम्+ <न-आदि>Tn, तथा <<घट-आदि>Bs6-पदे>K1 <<<घट-आदि>Bs6-<शाब्द-बोध>K1->T6-कारण>T6^त्वम्+ <न-आदि>Tn वर्तते  ।
  सा+एव शक्तिः  ।
  बोधकत्वे <न-आदि>Tn^त्वम्+च  <<<<<<<स्व-प्रयोज्य>T3-<शाब्द-बोध>K1->K1-<समान-आकार>Bs6->T3-<<पूर्व-पूर्व>K3-बोध>K1->K1->K1-ध्वंस>T6-काल>T6^ईन^त्वम्  ।
  बोधकत्वम्+ शक्तिः+इति+अभिधानम्+, ज्ञायमानम्+ पदम्+ <शाब्द-कारणम्>T6+इति मतेन  ।
  यदा तु <पद-ज्ञानम्>T6+एव <बोध-कारणम्>T6+इति <निष्कृष्ट-मतम्>K1+आद्रियते, तदा <<<बोध-जनक>T6-ज्ञान>K1-विषय>T6^त्वम्+ शक्तिः  ।
  न च यत्र 
<<<<<<घट-पद>K7-गज>Di-उभय>T6-विषय^क>Bs6-<समूह-आलम्बन>Bs6->K1-स्मरणात्>K1 <घट-<शाब्द-बोधः>K1->T6 जातः तत्र <<<<घट-बोध>T6-कारण>T6-<<समूह-आलम्बन>Bs6-ज्ञान>K1->K1-विषय>T6^त्वम्+ गजे+अपि वर्तते इति गजस्य+अपि <<घट-वाचक>T6^त्व-आपत्तिः>T6+इति वाच्यम्  ।
  <<<बोध-जनक>T6^ता-अवच्छेदक>T6-विषयिता^क>Bs6^त्वस्य विवक्षितत्वात्  ।
  प्रकृते च <समूह-आलम्बनस्य>Bs6 <<घट-पद>K7-विषय^क>Bs6^त्वेन+एव <<घट-<शाब्द-बोध>K1->T6-कारण>T6^त्वम्+इति <<बोध-जनक>T6^ता-अवच्छेदिका>T6 <पद-निरूपिता>T3+एव विषयिता+इति न+अतिप्रसङ्गः  ।
  तथा च <निष्कृष्ट-मते>K1 <<<बोध-जनक>T6^ता-अवच्छेदक>T6-विषयिता^क>Bs6^त्वम्+ शक्तिः+इति सिद्धम् ।
  
	ननु <<<न-आदि>Bsmn-बोध>K1-कारण>T6^त्वम्+ न शक्तिः  ।
  <<आधुनिक-संकेतित>T3-<<देवदत्त-आदि>Bs6-पदे>K1->K1 <बोधकत्व-सत्त्वे>T6+अपि <<<न-आदि>Bsmn-बोधकत्व>K1-अभावात्>T6  ।
  न च वस्तुतः <<<न-आदि>Bsmn-भूत>K3-बोधकत्वस्य>K1 
तत्र+अभावे+अपि न <<शाब्द-बोध>K1-<न-उपपत्तिः>Tn->T6 <<<<केवल-बोधकत्वत्व>S-अवच्छिन्न>T3-विषय^क>Bs6-ज्ञान>K1^त्वेन <शक्ति-ज्ञानस्य>T6 <<शाब्द-बोध>K1-हेतु>T6^त्वात् तस्य <चाक्षुषत्व-आदि>Bs6+इति वाच्यम्  ।
 <<देवदत्त-आदि>Bs6-पदम्>K1+ पित्रा <व्यक्ति-विशेषे>T6 संकेतितम्+इति <<संकेत-ज्ञान>T6-अभावे>T6 <देवदत्त-पदे>K7 
<<<<व्यक्ति-विशेष>T6-बोधक>T6^त्व-ज्ञान>T6-<न-उदयेन>Tn->T6 <संकेत-ज्ञानम्>T6+<अवश्य-अपेक्षणीयम्>S ।
  तथा च "<तद्-हेतोः>T6+एव+अस्तु हेतुत्वम्+  मध्ये किम्+ तेन" इति न्यायात्? <संकेत-ज्ञानम्>T6+एव <<शाब्द-बोध>K1-हेतुः>T6 न <बोधकत्व-ज्ञानम्>T6  ।
  तस्मात्+आवश्यकः संकेतः+ एव शक्तिः  ।
  सः+ च संकेतः  आधुनिके नाम्नि <पितृ-आदेः>Bs6  ।
  <<गो-आदि>Bs6-पदे>K1 तु ईश्वरस्य  ।
  तथा च बोधकत्वम्+ न शक्तिः 
इति चेत्, न ।
  
	किम्+ संकेतः <<शाब्द-बोध>K1-कारणम्>T6, उत <संकेत-ज्ञानम्>T6  ।
  द्वितीये+अपि सामान्यतः 
<संकेत-ज्ञानम्>T6+, <ईश्वर-संकेत>T6^त्वेन ज्ञानम्+ वा न+आद्यः, <घट-पदे>K7 संकेतम्+<न-जानतः>Tn+अपि वस्तुतः संकेतस्य सत्त्वेन <<शाब्द-बोध>K1-प्रसङ्गात्>T6  ।
 न द्वितीयः  <घट-पदे>K7 संकेतम्+<न-जानतः>Tn 
प्रमेयम्+इति ज्ञानवतः+अपि <<शाब्द-बोध>K1-आपत्तेः>T6  ।
  प्रमेयत्वेन <संकेत-ज्ञानस्य>T6+<न-क्षत>Tn^त्वात्  ।
  न 
तृतीयः, <ईश्वर-<न-अङ्गीकर्तॄणाम्>Tn->T6+ <मीमांसक-आदीनाम्>Bs6+ <ईश्वर-संकेत>T6^त्वेन <<संकेत-ज्ञान>T6-अभावे>T6+अपि 
<<शाब्द-बोध>K1-उदयेन>T6 <व्यतिरेक-व्यभिचारात्>T3 ।
  न च <<<अर्थ-बोध>T6-जनक>T6^ता-अवच्छेदक>T6^त्वेन <संकेत-ज्ञानम्>T6+ कारणम्  ।
  इदम्+ पदम्+<<<<एतद्-अर्थ>K1-बोध>T6-जनक>T6^ता-अवच्छेदक>T6^वत्+इति ज्ञानम्+ <मीमांसक-आदीनाम्>Bs6+अपि सम्भवति+इति न व्यभिचारः इति वाच्यम्  ।
 ततः+अपि लाघवेन <<<<<अर्थ-बोध>T6-जनक>T6^ता-अवच्छिन्न>T3-विषय^क>Bs6-ज्ञान>K1^त्वेन कारणत्वस्य+उचितत्वात् ।
 तथा च <<<<<शाब्द-बोध>K1-कारण>T6-ज्ञान>K1-विषय>T6-बोधक>T6^त्वम्+एव शक्तिः॥
	न च <<आधुनिक-संकेतित>T3-<<देवदत्त-आदि>Bs6-पदे>K1->K1 <<बोधकत्व-ज्ञान>T6-अभावे>T6+अपि <संकेत-ज्ञानात्>T6+एव 
<<शाब्द-बोध>K1-उत्पत्त्या>T6 <बोधकत्व-ज्ञानस्य>T6 <<शाब्द-बोध>K1-हेतु>T6^त्वे <व्यतिरेक-व्यभिचारः>T6+ इति 
वाच्यम् ।
  <संकेत-ज्ञानस्य>T6+एव <<बोधकत्व-ज्ञान>T6-रूप>Bs6^त्वेन <व्यभिचार-<न-अवकाशात्>Tn->T6  ।
 इदम्+पदम्+<<एतद्-अर्थ>K1-बोधकम्>T6+ भवतु इति संकेते बोधकत्वम्+ विषयः  ।
  <संकेत-ज्ञाने>T6 च <<संकेत-विषय>T6-बोधक>T6^त्वम्+अपि विषयः  ।
  <<इच्छा-आदि>Bs6-ज्ञानस्य>T6 <<<इच्छा-विषय>T6-विषय^क>Bs6^त्व-नियमात्>T6 ।
  एवञ्च <संकेत-ज्ञानम्>T6+अपि <बोधकत्व-ज्ञानम्>T6+एव+इति न व्यभिचारः  ।
  न च <इतर-विशेषण>T6^तया <बोधकत्व-ज्ञानम्>T6+एव <<शाब्द-बोध>K1-कारणम्>T6  ।
  <संकेत-ज्ञानम्>T6+च <संकेत-विशेषण>T6^तया+एव बोधकत्वम्+अवगाहते, न तु <इतर-<न-विशेषण>Tn->T6^तया+इति 
व्यभिचारः+ <दुर्-वारः>Bsmn+ इति वाच्यम्  ।
 <इतर-<न-विशेषण>Tn->T6^त्वेन <बोधकता-ज्ञानस्य>T6 कारणत्वे <मान-अभावात्>T6  ।
   न च <घट-पदम्>K7+ न <<घट-धी>T6-जनकम्>T6+इति ज्ञानम्+ पदे <बोधकत्व-अवगाहि>T6+एव प्रतिबध्नाति, न तु अर्थे <<<<<<तद्-पद>K1-जन्य>T3-<<पुरुष-अन्तर>Tm^ईय-ज्ञान>K1->K1-<न-विषय>Tn->T6^त्व-अवगाहि>U-ज्ञानम्>K1+अपि  ।
 
तथा च <इतर-विशेषण>T6^तया+अपि <बोधकत्व-ज्ञानस्य>T6 <<शाब्द-बोध>K1-कारण>T6^त्वे <घट-पदम्>K7+ न <<घट-धी>T6-जनकम्>T6+इति जानतः <<<<घट-पद>K7-जन्य>T3-<मैत्र-ज्ञान>T6->K1-विषयः>T6+ घटः इति ज्ञानात् <<शाब्द-बोध>K1-आपत्तिः>T6+इति वाच्यम्  ।
  <<<<घट-पद>K7-जन्य>T3-<मैत्र-ज्ञान>T6->K1-विषयः>T6+ घटः इति ज्ञानस्य <घट-पदे>K7 <<घट-बोधक>T6^त्व-न-प्रकार^क>Bb^त्वेन <<<शक्ति-ज्ञान>T6-रूप>Bs6^त्व-अभावेन>T6 तेन <<<शाब्द-बोध>K1-आपादन>T6-असंभवात्>T6  ।
 न च <<<पद-जन्य>T3-बोध>K1-विषय>T6^त्वस्य+अर्थे भाने <<तुल्य-वित्ति>K1-वेद्य>T3^तया पदे <अर्थ-बोधक>T6^त्वम्+ भासते इति <निरुक्त-ज्ञानस्य>K1 <शक्ति-ज्ञान>T6^त्वम्+ संभवति+एव+इति वाच्यम्  ।
 न+इदम्+ पदम्+ <<तद्-धी>K1-जनकम्>T6+इति <बाध-ज्ञानस्य>K1 जागरूकत्वेन <<पूर्व-उक्त>S-ज्ञानस्य>T6 पदे <<बोधकत्व-अवगाहि>U^त्व-<न-सम्भवात्>Tn->T6  ।
  
	न च <बोधकत्व-ज्ञानात्>T6+इव अर्थे <<पद-बोध्य>T3^त्व-ज्ञानात्>T6+इव <<शाब्द-बोध>K1-उदयेन>T6 बोधकत्वम्+इव, <अर्थ-निष्ठम्>Bv+ बोध्यत्वम्+अपि शक्तिः  ।
 एवञ्च <<<<घट-पद>K7-जन्य>T3-<मैत्र-ज्ञान>T6->K1-विषयः>T6+ घटः इति ज्ञानम्+ <<<बोध्यत्व-रूप>Bs6-शक्ति>K1-विषय>T6^कम्+इति तेन <<शाब्द-बोध>K1-आपादनम्>T6+ संभवति+इति वाच्यम्  ।
 तथा सति न+इदम्+ <<तद्-धी>T6-जनकम्>T6+इति <<बाध-ग्रह>T6-उपन्यासस्य>T6 व्यर्थत्वात्  ।
  <शक्ति-ज्ञान>T6-प्रतिन्यस्तम्????  ।
 यदि अर्थे बोध्यत्वम्+अपि शक्तिः तदा <<<बोध्यत्व-रूप>Bs6-शक्ति>K1-ज्ञानम्>T6+ प्रति पदे  <<बोध्यत्व-अभाव>T6-ग्राहिन्>U-ज्ञानस्य>K1 <<ग्राह्य-अभाव>T6-<न-अवगाहि>Tn->T6^त्वेन+<न-प्रतिबन्धक>Tn^त्वात् <तद्-उपन्यासः>T6+<न-अर्थ^कः>Bsmn ।
 यदि च <<ग्राह्य-अभाव>T6-<न-अवगाहि>Tn->T6+अपि <<बोधत्व-अभाव>T6-ज्ञानम्>T6+ <<<<बोध्यत्व-बोधकत्व>Di-रूप>Bs6-<<उभय-विध>Bs6-शक्ति>K1->K1-ज्ञानम्>T6+ प्रतिबध्नाति+इति <तद्-उपन्यासः>T6+अर्थवान्+इति+उच्यते, तदा <<तादृश-<बाध-ज्ञान>K1->K1-दशायाम्>T6+ <<<<घट-पद>K7-जन्य>T3-<मैत्र-ज्ञान>T6->K1-विषयः>T6+ घटः इति ज्ञानस्य-असंभवेन तेन+आपत्तेः+असंभवात् न कः+अपि दोषः ॥ 
	ननु <गङ्गा-पदे>K7 <<तीर-बोधक>T6^त्व-सत्त्वात्>T6 <<तीर-वाचक>T6^त्व-आपत्त्या>T6 <गङ्गा-पदस्य>K7 तीरे लक्षणायाः+ <उच्छेद-प्रसङ्गः>T6 चेत् न  ।
  <शक्ति-ग्राहकस्य>T6 व्यवहारस्य <लक्ष्य-अर्थे>K1+अपि सत्वेन  <लक्षणा-उच्छेदस्य>T6+इष्टत्वात्  ।
  
	अपि च, <चक्षुष्-आदिना>Bs6+<उपस्थित-<घट-आदेः>Bs6->K1 <<शाब्द-बोध>K1-अभावेन>T6 <<तद्-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 शक्त्या <<पद-जन्य>T3-<तद्-उपस्थितिः>T6->K1 कारणम्+इति वाच्यम्  ।
  लक्षणायाः स्वीकारे <<तद्-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 शक्त्या <<पद-जन्य>T3-<तद्-उपस्थितिः>T6->K1, लक्षणया <<पद-जन्य>T3-<तद्-उपस्थितिः>T6->K1+च कारणम्+इति  <<<<कार्य-कारण>Di-भाव>T6-द्वय>T6-कल्पनया>T6 गौरवम्  ।
  एवम्+ <<लक्षणा-जन्य>T3-उपस्थितेः>T6+अभावे+अपि <<शक्ति-जन्य>T3-उपस्थित्या>K1  <<शाब्द-बोध>K1-जननेन>T6 <<प्रसक्त-<व्यतिरेक-व्यभिचार>T3->K1-वारणाय>T6 <<<न-व्यवहित>Tn-उत्तर>K1^त्व-संबन्धेन>K7 <<<<तद्-तद्>K3-उपस्थिति>K1-विशिष्ट>T3-<शाब्द-बोधम्>K1->K1+ प्रति <<तद्-तद्>K3-उपस्थितिः>K1 कारणम्+इति  <<<न-अन्त>Bsmn-<<कार्य-कारण>Di-भाव>T6->K1-कल्पनया>T6 गौरवम्  ।
  एवम्+ <<पद-अर्थ>T6-उपस्थितिम्>T6+ प्रति <शक्ति-ज्ञानस्य>T6 <लक्षणा-ज्ञानस्य>T6 च पृथक् कारणत्वम्+ कल्पनीयम्+इत्यपि गौरवम्  ।
  
	न च <शाब्द-बोधे>T6 <<<वृत्ति-ज्ञान>T6-जन्य>T3-उपस्थितिः>T6 कारणम्  ।
  <<पद-अर्थ>T6-उपस्थितौ>T6 च 
<वृत्ति-ज्ञानम्>T6+ कारणम्+इति <एक-एकः>K3 एव <<कार्य-कारण>Di-भावः>T6 ।
 वृत्तित्वम्+च <<<शक्ति-लक्षणा>Di-उभय>T6-अनुगतम्>T7+इति वाच्यम्  ।
  वृत्तित्वम्+ हि <शक्ति-भिन्नः>T5 <लक्षणा-भिन्नः>T5+च यः <<तद्-भिन्न>T5^त्व-पर्यवसितम्>T7+ <<शक्ति-लक्षणा>Di-अन्यतर>T6^त्वम्+, <<<<<शाब्द-बोध>K1-हेतु>T6-<<पद-अर्थ>Di-उपस्थिति>T6->K1-अनुकूल>T6-संबन्ध>K1^त्वम्+ न वृत्तित्वम्, <अन्योन्य-आश्रयात्>K1 ।
 <निरुक्त-वृत्ति>K1^त्वम्+ <<<उपस्थिति-निष्ठ>Bv-<<शाब्द-बोध>K1-हेतु>T6^त्व>K1-घटितम्>T3  ।
   <हेतुत्व-ज्ञाने>T6 <<हेतुता-अवच्छेदक>T6-ज्ञानम्>T6+ कारणम्  ।
  <अवच्छेद्य-ज्ञाने>T6 <अवच्छेदक-ज्ञानस्य>T6 कारणत्वात्  ।
  <<<उपस्थिति-निष्ठ>Bv-कारणता>K1-अवच्छेदकम्>T6+ <<<वृत्ति-ज्ञान>T6-जन्य>T3-उपस्थिति>T6^त्वम्+ <वृत्तित्व-घटितम्>T3  ।
 एवञ्च, <वृत्तित्व-ज्ञाने>T6 सति <<शाब्द-बोध>K1-<पदार्थ-उपस्थित्योः>T6->Di <<<कार्य-कारण>Di-भाव>T6-ज्ञानम्>T6+, <<<कार्य-कारण>Di-भाव>T6-ज्ञाने>T6 च <<<कारणता-घटित>T3-वृत्तित्व>K1-ज्ञानम्>T6+इति <अन्योन्य-आश्रयः>S   ।
 तस्मात्+न <<<शाब्द-बोध>K1-हेतु>T6^त्व-घटितम्>T3+ वृत्तित्वम् ।
  
	न च लक्षणायाः <<शक्य-संबन्ध>T6-रूप>Bs6^त्वेन <शक्ति-घटित>T3^त्वात् <<लक्षणा-जन्य>T3-उपस्थितिः>K1+अपि <शक्ति-प्रयोज्या>T3+इति <<<लक्ष्य-अर्थ>K1-उपस्थिति>T6-साधारणेन>T7 <<शक्ति-प्रयोज्य>T3-उपस्थिति>K1^त्वेन एकः+ एव <<कार्य-कारण>Di-भावः>T6 इति न गौरवम्+इति वाच्यम् ।
  
प्रयोज्यत्वस्य <<जन्य-जन्य>T3^त्व-रूप>Bs6^त्वे  <<<घट-पद>K7-जन्य>T3-<शाब्द-बोधे>T6->K1 <भू-तलस्य>T6 <भान-अपत्तिः>T6  ।
 
<<घट-पद>K7-शक्य>T6^वत्+<भू-तलम्>T6+इत्युपस्थितौ <<घट-जन्य>T3-<शक्ति-ज्ञानस्य>T6->K1 <<<<विशेषणता-अवच्छेदक>T6-प्रकार^क>Bs6-ज्ञान>K1-विधया>T6 कारणत्वेन <<पूर्व-उक्त>S-उपस्थितेः>K1 <<शक्ति-ज्ञान>T6-प्रयोज्य>T3^त्वात्  ।
  प्रयोज्यत्वस्य <जन्यत्व-रूप>Bs6^त्वे <<लक्षणा-जन्य>T3-<तीर-उपस्थितेः>T6->K1 <<<शक्ति-ज्ञान>T6-जन्य>T3^त्व-अभावेन>T6 न <<<लक्ष्य-अर्थ>K1-उपस्थिति>T6-साधारणः>T7 एकः <<कार्य-कारण>Di-भावः>T6  ।
 
तस्मात् लक्षणायाः स्वीकारे <<<अधिक-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-गौरवम्>T3+ <दुर्-वारम्>Bsmn+एव ॥
	एवञ्च <गङ्गा-पदस्य>K7+अपि <तीर-बोधक>T6^त्वात् तीरे शक्तिः+एव यथा <<<हरि-आदि>Bs6-पद>K1-प्रयोगे>T6 किम्+अत्र विष्णुः+विवक्षितः, उत सूर्यः इति+<अर्थ-सन्देहः>T6 <प्रकरण-आदिना>Bs6 <तात्पर्य-ज्ञाने>T6 तु <<अर्थ-विशेष>T6-विषय^कः>Bs6 <शाब्द-बोधः>K1-, तथा <गङ्गा-पदे>K7 <<नाना-अर्थ>K1-बोधक>T6^त्वम्+ जानतः पुरुषस्य भवति+एव+<अर्थ-सन्देहः>T6 <<<अन्वय-<न-उपपत्ति>Tn->T6-आदिना>Bs6 <<तीर-तात्पर्य^क>Bv^त्व-निश्चये>T6 <तीर-विषय^कः>Bs6 <शाब्द-बोधः>K1+ जायते  ।
 अतः+ एव सर्वे <सर्व-अर्थाः>Bs6 इति <वैयाकरण-प्रवादः>T6 संगच्छते  ।
  तथा च बोधकत्वम्+एव शक्तिः इति निरूपयन्ति॥

	नैयायिकाः+तु-----
	<<आधुनिक-संकेत>K1-स्थले>T6 <संकेत-ज्ञानात्>T6+एव <शाब्द-बोधस्य>T6 <<सर्व-अनुभव>T6-सिद्ध>T3^त्वात् <<<<<<वाच्य-वाचक>Di-भाव>T6-आख्य>Bs6-<अतिरिक्त-संबन्ध>K1->K1-ग्रहण>T6-अर्थम्>T4+अपेक्षणीयस्य <संकेत-ज्ञानस्य>T6+एव <तद्-हेतोः>T6+एव+अस्तु हेतुत्वम्+ मध्ये किम्+ तेन इति न्यायेन <<शाब्द-बोध>K1-कारण>T6^तायाः+ उचितत्वात्+च अवश्यम्+ ज्ञातव्यः क्लृप्तः संकेतः+ एव <समय-<अपर-पर्यायः>K1->Bs6 पदस्य+अर्थे संबन्धः  ।
  न तु अतिरिक्तः <<वाच्य-वाचक>Di-भावः>T6 तत्र <प्रमाण-अभावात्>T6, <पारिभाषिक-पदानाम्>K1+ <<अङ्गुलि-आदि>Bs6-अभिनयानाम्>T6+च <बोध्य-अर्थेन>K1+<<<अतिरिक्त>T3-संगति>K1-सिद्धि>T6-प्रसङ्गात्>T6+च ।
  तथा च <पारमार्ष-सूत्रम्>K1 " सामयिकत्वात्+शब्दात्+<अर्थ-संप्रत्ययस्य>T6"(न्या .सू .2-1-55) इति  ।
 
                 संकेतः+ <द्वि-विधः>Bs6 आधुनिकः नित्यः+च+इति  ।
  <आधुनिक-संकेतः>K1 परिभाषा ।
 
नित्यः <ईश्वर-संकेतः>T6 शक्तिः  ।
  <घट-पदम्>K7+ <<<घट-रूप>Bs6-अर्थ>K1-बोधकम्>T6+ भवतु <इति-आकार>Bs6^इका, घटः <<<<घट-पद>K7-जन्य>T3-बोध>K1-विषयः>T6+ भवतु <इति-आकार>Bs6^इका वा <ईश्वर-इच्छा>T6 बोध्या ।
  <विशेष्यता-संबन्धेन>K7 <<<<<<तद्-पद>K1-जन्य>T3-बोध>K1-विषय>T6^त्व-प्रकार^क>Bs6-<ईश्वर-इच्छा>T6->K1^वत्त्वम्+ <<तद्-पद>K1-वाच्य>T3^त्वम्  ।
  न च <<विद्यमान-सर्व>K1-विषय^इण्याम्>Bs6+एकस्याम्+<ईश्वर-इच्छायाम्>T6+ पटः+अपि विशेष्यः, तथा  च
<<<<<घट-पद>K7-बोद्धव्य>T3^त्व-प्रकार^क>Bs6-<ईश्वर-इच्छा>T6->K1-विशेष्य>T6^त्वम्+ पटस्य+अपि+इति पटस्य <<घट-पद>K7-वाच्य>T3^त्वम्+ स्यात्+इति वाच्यम्  ।
  <<पट-आदि>Bs6-विषय^इणी>Bs6+अपि+<ईश्वर-इच्छा>T6 न पटे <<<<घट-पद>K7-जन्य>T3-बोध>K1-विषय>T6^त्वम्+अवगाहते तथा सति स्यात् <विसंवादित्व-प्रसङ्गात्>T6  ।
  अपि तु घटे एव <<घट-पद>K7-बोद्धव्य>T3^त्वम्+अवगाहते  ।
  <<<<<<<<तद्-पद>K1-जन्य>T3-बोध>K1-विषय>T6^त्व-प्रकारता>T6-निरूपित>T3-<<ईश्वर-इच्छा>T6-विशेष्यत्वम्>T6->K1+एव <<तद्-पद>K1-शक्य>T6^त्वम्  ।
  <<ईश्वर-इच्छा>T6^ईय-<पट-विशेष्यतायाम्>T6->K1+ न <<<<घट-पद>K7-बोद्धव्य>T3^त्व-प्रकारता>T6-निरूपित>T3^त्वम्+इति न पटस्य <<घट-पद>K7-वाच्य>T3^त्वम्+आपादयितुम्+ शक्यते॥
	न च <<<<द्वि-निष्ठ>Bv^त्व-आदि>Bs6-<संबन्ध-लक्षण>T6->K1-अयोगात्>T6 संकेतस्य संबन्धत्वम्+एव न+उपपद्यते इति+उक्तम्+इति वाच्यम्  ।
  
                नीलः+ घटः इति <विशिष्ट-बुद्ध्या>T6 सिद्धे <अभेद-संबन्धे>K7 <<द्वि-निष्ठ>Bv^त्व-अभावेन>T6 तस्य <<संबन्ध-लक्षण>T6^त्व-<न-योगात्>Tn->T6  ।
  न च <<द्वि-निष्ठ>Bv^त्व-अभावात्>T6+एव+अभेदस्य न संबन्धत्वम्+इति वाच्यम्  ।
  <अभेद-संबन्धम्>T6+ निराकृत्य <तद्-स्थाने>T6 <नव्य-अभिषिक्तस्य>K1 <<<संबन्ध-अन्तरम्>Tm-<न-अवच्छिन्न>Tn->T3-<<विशेषण-विशेष्य>Di-भावस्य>T6->K1+अपि <<द्वि-निष्ठ>Bv^त्व-अभावेन>T6+<न-उपपत्तेः>Tn  ।
  अपि च <<<आधार-आधेय>Di-भाव>T6-आदयः>Bs6 संबन्धाः+ न <द्वि-निष्ठाः>T7  ।
  <<आधार-आधेय>Di-भावः>T6+ नाम आधारता, आधेयता, उभयम्+ वा स्यात्  ।
  सर्वथा+अपि न <द्वि-निष्ठः>Bv  ।
  आधारतायाः <<आधार-मात्र>Bv-वृत्ति>Bv^त्वात्, आधेयतायाः+च <<आधेय-मात्र>Bv-वृत्ति>Bv^त्वात्  ।
  यदि च+आधारता <स्वरूप-सम्बन्धेन>K6+आधारे, <निरूपकता-संबन्धेन>K7 च+आधेये वर्तते इति <द्वि-निष्ठा>Bv+इति+उच्यते, तदा संकेतः+अपि <द्वि-निष्ठः>Bv ।
  <घट-शब्दः>K7 <घट-बोधकः>T6+ भवतु इति+इच्छायाम्+ शब्दः+ विशेष्यः, तत्र जनकत्वम्+, तत्र च बोधः, तत्र च <विषयिता-संबन्धेन>K7 घटः प्रकारः  ।
  एवञ्च  इच्छा <विशेष्यता-संबन्धेन>K7 शब्दे <<प्रकारता-विशेष>T6-सम्बन्धेन>K7 च घटे (अर्थे) वर्तते ।
  
<विषयता-संबन्धस्य>K7 <वृत्ति-<न-नियामक>Tn->T6^त्वात् न तेन संबन्धेन <संबन्धिन्-निष्ठ>Bv^त्वम्+ संकेतस्य+इति  चेत्, किम्+ <निरूपकता-संबन्धः>K7+ <वृत्ति-नियामकः>T6, येन तेन+<आधेय-संबन्धिनः>T6 आधारत्वस्य <द्वि-निष्ठ>Bv^त्वम्+ भवेत्  ।
  तस्मात् संबन्धस्य <द्वि-निष्ठ>Bv^त्वम्+ न+अपेक्षितम्, अपि तु <द्वि-संबन्ध>T6^त्वम्+एव ।
  तत्+च सर्वत्र न+अपेक्षितम्, <<अभेद-संबन्ध>K6-स्वीकारात्>T6+इत्यपि+उक्तम् ।
 
                      एवम्+ संबन्धत्वम्+ न <<विशिष्ट-बुद्धि>T6-नियामक>T6^त्वम् ।
  नियामकत्वस्य <जनकत्व-रूप>Bs6^त्वे <अतीन्द्रिय-परमाण्वोः>K1 संयोगः+ अव्याप्तिः ।
  <विशिष्ट-बुद्धेः>T6 प्रत्यक्षत्वे संयोगस्य <विषय-विधया>T6 <तद्-जनक>T6^त्वम्+  भवेत्  ।
  <अतीन्द्रिय-परमाण्वोः>K1 <विशिष्ट-बुद्धिः>T6+तु <<अनुमिति-आदि>Bs6-रूपा>Bs6+इति <<तद्-विषय>T6-संयोगः>T6+ <तद्-जनक>T6^त्वम्+ न+अस्ति+इति+अव्याप्तिः ।
  नियामकत्वम्+ यदि विषयत्वम्+ तदा <वस्तु-मात्रे>Bv अतिव्याप्तिः  ।
  न च <प्रकारता-निरूपिता>T3 या <<विशेष्यता-भिन्न>T5-विषयता>K1 तद्वत्त्वम्+ संबन्धत्वम्+इति न <वस्तु-मात्रे>Bv+अतिव्याप्तिः+इति वाच्यम्  ।
  संयोगेन <<<<<<<द्रव्यत्व-प्रकार^क>Bs6-भ्रम>K1^ईय-<<द्रव्यत्व-निष्ठ>Bv-प्रकारता>K1->K1-निरूपित>T3-विशेष्यता>K1-भिन्न>T5-विषयता>K1^वत्^त्वम्+  संयोगे वर्तते इति संयोगः+ द्रव्यत्वस्य संबन्धः इति <व्यवहार-आपत्तेः>T6  ।
 अथ <तद्-वारणाय>T6 <<<<प्रमा-आत्मन्^क>Bs6-ज्ञान>K1-निरूपित>T3-<निरुक्त-विषयता>K1->K1^वत्^त्वम्+ संबन्धत्वम्+इति+उच्यते इति चेत्, तदा <अन्योन्य-आश्रयः>S  ।
  तेन संबन्धेन <तद्-विशेष्य^क>Bs6^त्वे सति तेन संबन्धेन <<<तद्-प्रकार^क>Bs6^त्व-रूप>Bs6-प्रमात्वस्य>K1 <संबन्ध-घटित>T3^त्वात् निरुक्तस्य च संबन्धत्वस्य <प्रमात्व-घटित>T3^त्वात्  ।
  
                      तस्मात् तस्य संबन्धत्वम्+ <<तद्-प्रतियोगि^क>Bs6^त्व-विशेषः>T6 ।
  तस्मिन् संबन्धत्वम्+ च <<तद्-अनुयोगिक>T6^त्व-विशेषः>T6  ।
  स्पष्टम्+च+इदम्+अभिहितम्+ <<<सिद्धान्त-लक्षण>T6-विचार>T6-शेषे>T6 "दर्शितम्+च <नियम-<न-घटितम्>Tn->T3+ संबन्धत्वम्" इति <<दीधिति-व्याख्यान>T6-अवसरे>T6 <श्री-<गदाधर-भट्टाचार्यैः>K1->Tm ॥ 	
                      न च <निस्-प्रतियोगि^कस्य>Bvp संकेतस्य कथम्+ <<पद-प्रतियोगिक>T6^त्व-रूपम्>Bs6+ <पद-संबन्ध>T6^त्वम्+इति वाच्यम्  ।
  
	अर्थे पदस्य <<<<<<स्व-जन्य>T3-ज्ञान>K1-विषय>T6^त्व-प्रकार^क>Bs6-<ईश्वर-इच्छा>T6->K1-विषय>T6^त्वम्+ संबन्धः ।
  तत्र च  स्वत्वम्+ परिचायकम्, न <<संबन्ध-कोटि>T6-प्रविष्टम्>T7  ।
  जन्यत्वम्+च <पद-प्रतियोगि>T6^कम्+इति <जन्यत्व-घटितस्य>T3 तस्य <पद-संबन्ध>T6^त्वम्  ।
 संयोगस्य <इन्द्रिय-प्रतियोगि^क>T6^त्वेन <तद्-घटितस्य>T3  <<<<<संयुक्त-विशेष्य^क>Bs6-ज्ञान>T6-प्रकार>T6^ई-भूत>K1-धूमत्वस्य>K1 <इन्द्रिय-संबन्ध>T6^त्वम्+इव+इति न कः+अपि दोषः ॥
	न च <<वृद्ध-व्यवहार>T6-दर्शिनः>U+ बालस्य शब्दः????+ <बोध-कारण>T6^त्वम्+<न-उपपन्नम्>Tn+इति <ज्ञान-दशायाम्>T6+ <<<<<तद्-घटित>T3-संकेत>K1-रूप>Bs6-संबन्ध>K1-ज्ञानम्>T6+ न संभवति+इति+उक्तम्+इति वाच्यम्  ।
  
                देवदत्तः <पुरस्-वर्तिनम्>U+ रजतम्+ जानाति  ।
  तस्य ज्ञानम्+ भ्रमः <रजतत्व-शून्ये>T3 <पुरस्-वर्तिनि>U <रजतत्व-प्रकार^क>Bs6^त्वात्  ।
  यज्ञदत्तः+तु <न-भ्रान्तः>Tn <पुरस्-वर्तिनः>T7+ रजतत्वम्+<न-उपपन्नम्>Tn+इति जानन्+अपि <पुरस्-वर्ती>U <<<रजतत्व-प्रकार^क>Bs6-<देवदत्त-ज्ञान>T6->K1-विषयः>T6 इति प्रत्येति  ।
  <पुरस्-वर्तिनः>U+ रजतत्वम्+<न-उपपन्नम्>Tn+इति ज्ञानम्+ <पुरस्-वर्तिनि>U <रजतत्व-प्रकार^कम्>Bs6+एव ज्ञानम्+ प्रतिबध्नाति  ।
  <<पूर्व-उक्त>S-ज्ञानम्>T6+ तु न <पुरस्-वर्तिनि>U <रजतत्व-अवगाहि>U  ।
  अपि तु <<<<तद्-प्रकार^क>Bs6-<अन्यदीय-ज्ञान>K1->K1-विषय>T6^त्व-अवगाही>U+इति न <<न-उपपद्यमान>Tn^त्व-ज्ञानेन>T6 प्रतिबध्यते  ।
  अतः+ एव <<भ्रान्ति-ज्ञ>U-ज्ञानस्य>T6 <तद्-शून्ये>T3 <<तद्-प्रकार^क>Bs6^त्व-रूपम्>Bs6+ भ्रमत्वम्+ न+अस्ति ।
  अभिहितम्+च+इदम्+ <सर्व-ज्ञस्य>U+ईश्वरस्य <<<स-विषय>BvS-भ्रम>K1-ज्ञातृ>T6^त्वेन प्रसक्तम्+ भ्रान्तत्वम्+ परिहरद्भिः <न्याय-आचार्यैः>T6 न्यायकुसुमाञ्जलौ <चतुर्थ-स्तबके>K1, प्रकाशे च तत्र <वर्द्धमान-उपाध्यायैः>K7  ।
  प्रकृते च शब्दे अर्थस्य <<<बोध-जनक>T6^त्व-<ईश्वर-इच्छा>T6->T6-विषय>T6^त्वम्+ संबन्धः ।
  शब्दस्य <बोध-कारण>T6^त्वम्+<न-उपपन्नम्>Tn+इति ज्ञानम्+ शब्दे <<बोध-कारण>T6^त्व-प्रकार^कम्>Bs6+एव ज्ञानम्+ प्रतिबध्नाति ।
  न तु <<<<<बोध-कारण>T6^त्व-प्रकार^क>Bs6-<ईश्वर-इच्छा>T6->K1-विषय>T6^त्व-प्रकार^कम्>Bs6+अपि ज्ञानम्  ।
  तस्मात् <बोध-कारण>T6^त्वस्य <<<न-उपपद्यमान>Tn^त्व-ज्ञ़ान>T6-दशायाम्>T6+अपि <<<अस्मद्-अभिमत>T6-संबन्ध>K1-ज्ञानम्>T6+  संभवति+एव+इति न दोषः ॥
	 न च <विनिगमन-विरहेण>T6 <ईश्वर-<इच्छा-ज्ञानयोः>Di->T6+उभयोः+अपि <शक्तित्व-कल्पनया>T6 गौरवम्+इति वाच्यम्  ।
 
	<शक्ति-ज्ञानस्य>T6 पृथक् <<<<<<कारणत्व-<न-कल्पना>Tn->T6-आत्मन्^क>Bs6-लाघव>K1-रूप>Bs6-विनिगमक>K1-सद्भावेन>T6 <ईश्वर-इच्छायाः>T6+ एव शक्तित्वात्  ।
  तथाहि <<नदी-आदि>Bs6-<पारिभाषिक-पदेभ्यः>K1->K1 <शाब्द-बोधः>K1+ जायते  ।
  तत्र <परिभाषा-ज्ञानम्>T6+ कारणम्  ।
  परिभाषा च <अधुनिक-संकेतः>K1  ।
  <ईश्वर-संकेतस्य>T6 शक्तित्वे+अपि संकेतत्वेन+एव <तद्-ज्ञानम्>T6+ कारणम्, <ईश्वर-<न-अङ्गीकर्तॄणाम्>Tn->T6+ <मीमांसक-आदीनाम्>Bs6+अपि <शाब्द-बोधस्य>T6 जायमानत्वात्  ।
  एवञ्च <<<शक्ति-ज्ञान>T6-निष्ठ>Bv-कारणता>K1 <<परिभाषा-ज्ञान>T6-साधारणी>T7 ।
  <परिभाषा-ज्ञानस्य>T6 च कारणत्वम्+ <सर्व-संप्रतिपन्नम्>T6+इति, <शक्ति-ज्ञानस्य>T6+<अतिरिक्त-<<कार्य-कारण>Di-भावः>T6->K1+  न कल्प्यते इति लाघवम्  ।
  <ईश्वर-ज्ञानस्य>T6 शक्तित्वे तु <शक्ति-ज्ञानस्य>T6 अतिरिक्तम्+ कारणत्वम्+ कल्पनीयम्+इति गौरवम्॥
	न  च <आधुनिक-संकेतस्य>K1+इव <आधुनिक-ज्ञानस्य>T6+अपि <परिभाषात्व-अङ्गीकारात्>T6 <<<<<ईश्वर-ज्ञान>T6-रूप>Bs6-शक्ति>K1-विषय^क>Bs6-ज्ञानस्य>K1+अपि <<<<परिभाषा-ज्ञान>T6-व्यावृत्त>T5-<कारणत्व-अन्तरम्>Bv->K1+ न कल्पनीयम्+इति न गौरवम्+इति वाच्यम्  ।
  <आधुनिक-ज्ञानस्य>T6 <परिभाषात्व-<न-सम्भवात्>Tn->T6  ।
  <नदी-शब्दः>K7 पाणिनिना+एव <<<ईत्-ऊत्>Di-अन्त>Bv-<<स्त्री-लिङ्ग>T6-शब्दे>T6->K1 परिभाषितः न+<अस्मद्-आदिभिः>Bs6, इति प्रामाणिकः+ शब्दः <<<<ईत्-ऊत्>Di-अन्त>Bv-<<स्त्री-लिङ्ग>T6-शब्द>T6->K1-बोधकः>T6 इति <ज्ञान-संभवात्>T6, <नदी-शब्दः>K7 <निरुक्त-अर्थे>K1 <अस्मद्-आदिभिः>Bs6+परिभाषितः इति  <प्रामाणिक-व्यवहारः>T6 स्यात्  ।
  न च तथा व्यवहारः प्रमाणिकानाम्+ दृश्यते ।
 एवम्+ वाचकानाम्+ <<घट-आदि>Bs6-शब्दानाम्>K1+अपि <पारिभाषिकत्व-आपत्तिः>T6 ।
  <अस्मद्-आदीनाम्>Bs6+ <घट-शब्दः>K7+ <घट-बोधकः>T6 इति <ज्ञान-संभवात्>T6  ।
  तस्मात्+<आधुनिक-संकेतः>K1+ एव परिभाषा  ।
  <ईश्वर-ज्ञानस्य>T6 शक्तित्वे <तद्-ज्ञानस्य>T6 <<परिभाषा-ज्ञान>T6-व्यावृत्ता>T5 अतिरिक्ता कारणता कल्पनीया+इति गौरवम्+एव  ।
  तथा च <निरुक्त-रीत्या>K1 <विनिगमना-सत्त्वेन>T6 <ईश्वर-इच्छायाः>T6+ एव शक्तित्वम्+इति न <गौरव-अवकाशः>T6 ॥
		न च इदम्+अस्मात्+भवतु इति+<इच्छा-विषय>T6^त्वम्+एव जनकत्वम्+ स्यात्+इति <बहु+उपप्लवः>K1 इति+उक्तम्+इति वाच्यम्  ।
  
	                पदस्य+<<अर्थ-बोध>T6-जनक>T6^त्वम्+ बोधकत्वेन+<इच्छा-विषय>T6^त्वम्+इति वादिनः संभवति+अयम्+ दोषः  ।
  न हि नैयायिकाः+तथा मन्यन्ते ।
  अपि तु <पद-गतस्य>T2 <अर्थ-बोधक>T6^त्वस्य निर्वाहकः तत्त्वेन+<<ईश्वर-इच्छा>T6-विषय>T6^त्वम्+इति  ।
  अथ पदस्य <<<अर्थ-बोध>T6-जनक>T6^त्व-निर्वाहकः>T6 संबन्धः+ यदि तत्त्वेन+<इच्छा-विषय>T6^त्वम्+ तदा <घट-जनक>T6^त्वेन+<इच्छा-विषय>T6^त्वम्+एव कपालस्य <<घट-जनक>T6^ता-निर्वाहकः>T6 संबन्धः स्यात्+इति <दूषण-आशयः>T6 इति चेत्, न  ।
  कपाले घटस्य समवायः, संबन्धः <प्रत्यक्ष-सिद्धः>T3+ इति तस्य+एव <जनकता-निर्वाहक>Bs6^त्वम् ।
  न तु <<<जनकत्व-प्रकार^क>Bs6-इच्छा>K1-विषय>T6^त्वस्य <ताद़ृश-संबन्ध>K1^त्वम्+ कल्प्यम्+ गौरवात्? ।
  शब्दे <च-अर्थस्य>T6 न <समवाय-आदिः>Bs6 संबन्धः सिद्धः, अग्निः+इति+उक्ते वाचि <दाह-अभावात्>T6
।
  अतः+ <<<बोध-जनक>T6^ता-निर्वाहक>T6-संबन्धः>T6 तत्त्वेन+<इच्छा-विषय>T6^त्वम्+इति न कः+अपि दोषः ॥ 
	न च शब्दः+अपि प्रमाणम्+ <चक्षुष्-आदि>Bs6^वत् <<<<बोधकत्व-घटित>T3-संबन्ध>K1-भिन्न>T5-सम्बन्धेन>K7 <प्रमेय-संबद्धः>T7 सन्+<अर्थ-बोधकः>T6  ।
  अन्यथा <वह्नि-धूमयोः>Di+अपि धूमात्+<वह्नि-ज्ञानम्>T6+ जायताम्+इति+<इच्छा-विषय>T6^त्वम्+एव संबन्धः+अस्तु इति <व्याप्ति-उच्छेदः>T6+ इति वाच्यम्  ।
 
	शब्दः <<<<बोधकत्व-घटित>T3-संबन्ध>K1-भिन्न>T5-सम्बन्धेन>K7 <प्रमेय-संबद्धः>T7 सन् बोधकः प्रमाणत्वात्+इति प्रयोगे <<प्रमाणत्व-हेतु>K7-प्रयोजकः>T6 <<<<व्यभिचार-शङ्का>T6-वारक>T6-तर्क>K1-अभावात्>T6 ।
  किञ्च, <अनुमान-उपमान-शब्दाः>Di <<<<परमर्श-<<<अतिदेश-वाक्य>K1-अर्थ>T6-स्मरण>T6-<पदार्थ-स्मरण>T6->Di-रूप>Bs6-ज्ञान>K1-द्वारा>T6+एव <प्रमिति-जनकाः>T6+ इति प्रत्यक्षम्+अपि (<<<चक्षुष्-आदि>Bs6)-ज्ञान>T6-द्वारा>T6+एव  <प्रमिति-जनकम्>T6+ भवेत् ।
  तथा च <प्रत्यक्ष-प्रमाणम्>K7+ <ज्ञान-द्वारा>T6 <प्रमिति-जनकम्>T6+ प्रमाणत्वात् <अनुमान-आदि>Bs6^वत् इति+<आभास-साम्यम्>T3  ।
  अपि च <वह्नि-धूमयोः>Di <व्याप्ति-उच्छेदः>T6 इत्यत्र कः+असौ <व्याप्ति-उच्छेदः>T6 ।
  न तावत् <साहचर्य-नियमस्य>T6+उच्छेदः, तस्य <<सर्व-अनुभव>T6-सिद्ध>T3^त्वेन <तद्-अभावस्य>T6+आपादयितुम्+<न-शक्य>Tn^त्वात् ।
  न+अपि <व्याप्ति-ज्ञानस्य>T6 <<अनुमिति-हेतु>T6^त्व-उच्छेदः>T6 तस्मिन् सति+अनुमितिः <तद्-अभावे>T6 न+इति <अन्वय-व्यतिरेकयोः>Di  <कारणता-ग्राहकयोः>T6 सत्त्वेन <हेतुत्व-अभावस्य>T6+अपि+आपादयितुम्+<न-शक्य>Tn^त्वात्  ।
  
                <वह्नि-धूमयोः>Di धूमात्+<वह्नि-ज्ञानम्>T6+ जायताम्+इति+<इच्छा-विषय>T6^त्वम्+एव संबन्धः+अस्तु इत्यपि+असंगतम्  ।
 <ईश्वर-इच्छा>T6 <सत्^मात्र-विषय^इणी>Bs7 (<<वस्तुत्व-व्यापक>T6-विषयता^का>Bs6) ।
  धूमात्+च <वह्नि-ज्ञानम्>T6+ जायते  ।
  तस्मात् सा धूमात्+<वह्नि-ज्ञानम्>T6+ जायताम्+<इति-आकार^इका>Bs6+अपि  ।
  परन्तु <<तादृश-इच्छा>K1-विषय>T6^त्वस्य <संबन्धत्व-कल्पने>T6 न प्रमाणम्+अस्ति ।
  <शब्द-अर्थयोः>Di+तु <<संयोग-समवाय-सामानाधिकरण्य>Di-आदयः>Bs6 संबन्धाः+ न संभवन्ति ।
  <<<शाब्द-बोध>K1-कादाचित्कत्व>T6-<अन्यथा-<न-उपपत्त्या>Tn->S->T6 च कश्चन संबन्धः+ वाच्यः ।
  <<<<अतिरिक्त-सम्बन्ध>K1-रूप>Bs6-धर्मिन्>K1-कल्पनाम्>T6+अपेक्ष्य, <अवश्य-ज्ञेयस्य>S क्लृप्तस्य संकेतस्य <सम्बन्धत्व-कल्पने>T6 लाघवम्  ।
  तथा च <<<<<निरुक्त-<लाघव-ज्ञान>T6->K1-सहकृत>T3-<शाब्द-बोध>K1->K1-कादाचित्कत्व>T6-<अन्यथा-<न-उपपत्तेः>Tn->S->T6+एव संकेतस्य संबन्धत्वे प्रमाणम्+इति ॥
	<<<<<<<वाच्य-वाचक>Di-भाव>T6-आख्य>Bs6-<अतिरिक्त-संबन्ध>K1->K1-रूप>Bs6-संगति>K1-ग्राहकम्>T6+ <शब्द-अर्थयोः>Di+तादात्म्यम्  ।
  तत्+अपि <शक्ति-उपकारक>T6^त्वात् शक्तिः+इति व्यवह्रियते, इत्यपि न संगतम्  ।
  <मान-अभावेन>T6 <शब्द-अर्थयोः>Di+तादात्म्यस्य+एव+असिद्धेः  ।
 ।
  
	न च अयम्+ गौः+<इति-आदेः>Bs6 <<स-विकल्प>BvS-प्रत्ययः>K1 <<वाचक-शब्द>K1-सामानाधिकरण्येन>T3+<अर्थ-अवगाहि>U^त्वात् <<शब्द-अर्थ>T6-तादात्म्यम्>T6+ सिद्ध्यति+इति+उक्तम्+इति वाच्यम् ।
  
	अस्य+अर्थस्य+अयम्+ शब्दः+ वाचकः इति <<शब्द-अर्थ>Di-संबन्धम्>T6+<न-गृहीतवताम्>Tn+ <<बाल-मूक>Di-आदीनाम्>Bs6+अपि <अर्थ-ज्ञानम्>T6+ जायते  ।
  <मूक-आदिभिः>Bs6+च <शब्द-गन्धः>T6+अपि+<न-आघ्रातः>Tn इति कथम्+ तेषाम्+<अर्थ-ज्ञानम्>T6+ <शब्द-सामानाधिकरण्यम्>T6+अवगाहेत ।
  कथम्+ वा <तद्-तादात्म्यम्>T6+अर्थानाम्+ सिद्ध्येत्  ।
  तेषाम्+ <<शब्द-भावना>T6-सत्त्वे>T6 <प्रमाण-अभावात्>T6
।
  
	अथ <<शब्द-अर्थ>Di-संबन्धम्>T6+<न-जानताम्>Tn+ <शब्द-सामानाधिकरण्येन>T6 <अर्थ-प्रतीतिः>T6 उत न+इति सन्देहः+ एव+अस्तु ।
  व्युत्पन्नानाम्+ जायमानः <<स-विकल्प^क>BvS-प्रत्ययः>K1 <शब्द-सामानाधिकरण्यम्>T6+अवगाहते इति <शब्द-अर्थयोः>Di तादात्म्ये सिद्धे <<बाल-आदि>Bs6-ज्ञानानाम्>T6+अपि <अर्थ-विषय^क>Bs6^त्वेन <<<तद्-आत्मन्^क>Bs6-शब्द>K1-विषय^क>Bs6^त्वम्+ सिद्ध्यति+इति चेत्, न  ।
  व्युत्पन्नानाम्+ तथा प्रतीतेः+एव+असिद्धेः  ।
  ते हि <<सास्ना-आदि>Bs6^मत्-रूपस्य>Bs6+अर्थस्य <गो-शब्दः>K7+ वाचकः इति प्रतियन्ति ।
  न तु अयम्+ <गो-शब्दः>K7+ इति ।
  यत्र च अयम्+ गौः+इति अभेदेन <संबन्ध-बोधनम्>T6+, तत्र <गो-शब्दः>K7 <<गो-शब्द>K7-प्रतिपाद्ये>T3 <निरूढ-लाक्षणिकः>K1  ।
  यथा गौः+वाहीकः इत्यत्र गोत्वम्+ समवायात् <गो-तादात्म्यात्>T6+वा न <बाहीक-उपाधिः>K1  ।
  अपि तु <<गो-गुण>T6-लक्षक>T6^त्वेन  ।
  बाहीके गौः+इति प्रतीतेः+अभावात् ।
  तथा गवि अयम्+ <गो-शब्दः>K7 इति प्रतीतेः+अभावात् <गो-शब्दः>K7 <वाच्यत्व-उपलक्षक>T6^तया <<<इदम्-पद>K7-अर्थ>T6-उपाधिः>K1॥
		 
	न च+<<न-ज्ञात>Tn-वाचकस्य>T6 पुरुषस्य अर्थे ज्ञाते+अपि किम्+इदम्+इति न जानामि+इति व्यवहारात्, <<वाचक-पद>K1-उपदेशे>T6 किम्+इदम्+इति ज्ञातम्+इति व्यवहारात्+च <शब्द-अनुविद्धः>T3+ एव+अर्थः+ <स-विकल्प^के>BvS भासते इति वाच्यम्  ।
  
	अयम्+ कः <इति-आदौ>Bs6 <<विधेय-वाचक>T6-<किम्-शब्दस्य>K7->K1, <<<<<<<<<<समभिव्याहृत-पद>K1-उपस्थाप्य>T3^ता-अवच्छेदक>T6^त्व-उपलक्षित>T3-धर्म>K1-अवच्छिन्न>T3-उद्देश्यता>K1-निरूपित>T3-विधेयता>K1-अवच्छेदक>T6^त्वेन <वक्तृ-जिज्ञासितः>T3 यः+ <विशेष-धर्मः>K1, <तद्-अवच्छिन्ने>T3 शक्तिः ।
  धर्मे विशेषत्वम्+च  <विधेयता-अवच्छेदक>T6^त्वेन <<वक्तृ-ज्ञान>T6-विषय>T6^त्वम्  ।
  सः+ च <विशेष-धर्मः>K1 <प्रकरण-आदिना>Bs6 ज्ञायते ।
  यदा प्रष्टा इमम्+ प्राणिनम्+ जानाति न मनुष्यम्+इति प्रकरणात् ज्ञायते, तदा अयम्+ कः इति प्रश्ने अयम्+ मनुष्यः इति+उत्तरम्+ दीयते  ।
  यदा तु इमम्+ मनुष्यम्+ जानाति न ब्राह्मणम्+इति ज्ञायते, तदा अयम्+ ब्राह्मणः इति+उत्तरम्+ दीयते ।
  अयम्+ कः+ इति न जानामि+<इति-आदौ>Bs6 <इति-शब्दः>K7 <<<<<<<<समभिव्याहृत-वाक्य>K1-प्रतिपाद्य>T3-<<जिज्ञासा-विषय>T6-<धर्म-विशेष>T6->K1->K1-विषय^क>Bs6-<न-भिन्न>Tn->T3-ज्ञान>K1-अभाव>T6-वाहनम्>T6+इति बोधः+ भवति+इति <वस्तु-स्थितिः>T6 ।
  प्रकृते च <<न-ज्ञात>Tn-वाचकः>T6 <अर्थ-दर्शी>U पुरुषः, अयम्+ कः इति पृच्छति, अयम्+ कः+ इति न जानामि+इति च व्यवहरति ।
 प्रष्ट्रा <पुरस्-वर्ती>U पदार्थः सम्यक्+अनुभूयते, परन्तु तस्य+अर्थस्य <<पद-विशेष>T6-वाच्य>T3^त्वम्+ न+अवगतम्  ।
  तस्मात् <<<पद-विशेष>T6-वाचक>T6^त्व-प्रकार^कः>Bs6+ बोधः तस्मै जननीयः इति+अभिसन्धिना, अयम्+ <<एतद्-शब्द>K1-वाच्यः>T3 इति <वाचक-शब्दम्>K1+उपदिशति <पार्श्व-स्थः>U पुरुषः ।
  ततः स्वेन जिज्ञासितस्य <धर्म-विशेषणस्य>T6 ज्ञातत्वात् अयम्+ कः+ इति ज्ञातम्+इति व्यवहरति  ।
  एवञ्च सति <<स-विकल्प^क>BvS-प्रत्यये>K1 <<वाचक-पद>K1-भानम्>T6+ न+आवश्यकम्+ भवति  ।
 
	
	यदि <पद-भाने>T6 आग्रहः, तदा <<चैत्र-आदि>Bs6-ज्ञाने>T6 <<<<तदीय-पाचकत्व>K1-आदि>Bs6-धर्म>K1-विशेषाः>T6+ अपि भासन्ते इति स्वीकरणीयम्+ भवेत् ।
  नामधेये ज्ञाते+अपि <<<अर्थ-गत>T2-<<विशेष-धर्म>K1-अन्तर>Tm->K1-<न-ज्ञानात्>Tn->T6 अयम्+ चैत्रः कः+ इत्यपि पृच्छ्यते, अयम्+ चैत्रः कः+ इति न जानामि+इति व्यवह्रियते च ।
  अयम्+ चैत्रः पाचकः इति+उत्तरेण <तद्-गते>T2 <पाचकत्व-<धर्म-विशेषे>T6->K7 ज्ञाते अयम्+ चैत्रः कः+ इति ज्ञातम्+इति व्यवह्रियते ।
  तथा न <पाचकत्व-अज्ञानेन>T6 चैत्रे <<न-ज्ञात>Tn^त्व-व्यवहारस्य>T6, <तद्-ज्ञानेन>T6 तत्र <ज्ञातत्व-व्यवहारस्य>T6 च तुल्यत्वात् <चैत्र-ज्ञाने>T6+अपि <पाचकत्व-आदि>Bs6 भासते इति+आपद्येत ।
  तस्मात् <<पूर्व-उक्त>S-प्रकारः>T6+ एव साधुः  ।
  तत्र च न <<<<कार्य-कारण>Di-भाव>T6-कल्पना>T6-गौरवम्>T6 ।
  तथा च सर्वत्र ज्ञाने <पद-भानम्>T6+ न+आवश्यकम्॥
	न च कोकिलम्+अर्थम्+ जानतः <कोकिल-पदे>K7 च  <तद्-वाचक>T6^त्वम्+<न-जानतः>Tn पुरुषस्य अयम्+ कोकिलः इति+<अनुव्यवसायाय-वारणाय>T6 <पद-भानम्>T6+आवश्यकम्+इति वाच्यम् ।
 
                अयम्+ कोकिलः इति जानाति+<इति-आदौ>Bs6 इति शब्दः <<<<<<तद्-तद्>K3-वाक्य>K1-जन्य>T3-बोध>K1-समान>T6-आकार^क>Bs6-परः>T6 ।
  <<इति-पद>K7-अर्थः>T6+च+अभेदेन <<<धातु-अर्थ>T6-ज्ञान>K1-अन्वयी>T7  ।
  
                स्पष्टम्+च+इदम्+अभिहितम्+ <गदाधर-भट्टचार्यैः>K1 <शक्ति-वादे>T6 <विशेष-काण्डे>T6 <<<युष्मद्-अर्थ>T6-निरूपण>T6-अवसरे>T6 ।
  एवञ्च अयम्+ कोकिलः+ इति+अनुव्यवसायः इति+अस्य अयम्+ कोकिलः इति <<<<<वाक्य-जन्य>T3-बोध>K1-समान>T6-आकार^क>Bs6-अनुव्यवसायः>K1+ इति+अर्थः ।
  तस्य च न+आपत्तिः संभवति ।
  <<<<<<<शाब्द-बोध>K1-विषय>T6-कोकिल>K1-रूप>Bs6-अर्थ>K1-विषय^क>Bs6-ज्ञानस्य>K1 सत्त्वात्  ।
  न च इति ज्ञानम्+इति+अस्य <<<<पूर्व-उक्त>S-अर्थ>K1-भिन्न>T5-ज्ञानम्>T6+इति+अर्थः, <अर्थ-ज्ञानयोः>Di+च <तादात्म्य-अध्यासः>T6+ इति वाच्यम् ।
  <<<<आन्तरत्व-<<बाह्य-चक्षुष्>K1-ग्राह्य>T3^त्व-<तद्-<न-ग्राह्य>Tn->T3^त्व->Di-आदि>Bs6-<विरुद्ध-धर्म>K1->K1-प्रत्यक्षे>T6 जागरूके सति <अर्थ-ज्ञानयोः>Di+<अभेद-ज्ञानस्य>T6+असंभवात्  ।
  अन्यथा" सुखम्+ भवतु इति इच्छा  " इति <प्रतीति-बलात्>T6 <<सुख-भवन>T6-रूपस्य>Bs6+अर्थस्य इच्छायाः+च+<अभेद-अध्यासः>T6, तयोः तादात्म्यम्+च सिद्ध्येत्  ।
  अथ <तद्-पुरुष>K1^ईयम्+ ज्ञानम्+ अयम्+ कोकिलः इति+अभिलप्येत इत्यत्र <दूषण-तात्पर्यम्>T7+इति चेत्, न  ।
  <कोकिल-पदे>K7 <तद्-शक्तिम्>K1+ जानद्भिः+अस्माभिः <तदीय-ज्ञानस्य>K1 <कोकिल-शब्देन>K7+अभिलापस्य+इष्टत्वात् ।
  अथ तेन+एव <स्वीय-प्रतीतिः>K1 <कोकिल-शब्देन>K7+अभिलप्येत+इति चेत्, न  ।
  तस्य <कोकिल-पदे>K7 <<शक्ति-ग्रह>T6-अभावेन>T6 तेन तथा अभिलपितुम्+<न-शक्य>Tn^त्वात् ।
  तस्मात्+न किञ्चित्+एतत् ॥
	
       न च <प्रत्यक्ष-आदौ>Bs6 <<<विषयता-भान>T6-नियम>T6-निर्वाहाय>T6 <पद-भानम्>T6+आवश्यकम्+इति वाच्यम् ।
	यस्मिन् भासते सः+ विशेष्यः  ।
 तस्मिन् यः+ भासते सः+ प्रकारः  ।
  अयम्+ घटः इति ज्ञाने घटत्वम्+ भासते इति घटः+ विशेष्यः घटत्वम्+ प्रकारः ।
  <घट-निष्ठा>Bv विशेष्यता <<घटत्व-निष्ठ>Bv-प्रकारता>K1 च <ज्ञान-निरूपिता>T3 ।
  न तु <ज्ञान-विषयः>T6  ।
  यतः, व्यवसायः <यद्-विशेष्य^कः>Bs6+ <यद्-प्रकार^कः>Bs6+च, सः <तद्-विशेष्य^क>Bs6^त्वेन  <तद्-प्रकार^क>Bs6^त्वेन च+अनुव्यवसाये भासते इति+एव नियमः  ।
  न तु व्यवसाये यत्+भासते तत्+एव अनुव्यवसाये भासते इति ।
  तथा च <व्यवसाय-<न-विषयस्य>Tn->T6+अपि विषयत्वस्य+अनुव्यवसाये  भानम्+ संभवति ।
  अयम्+ गुडः इति व्यवसायस्य <<माधुर्य-प्रकार^क>Bs6^त्व-अभावेन>T6, <तद्-अनुव्यवसाये>T6  न माधुर्यम्+ भासते  ।
  अपि तु <गुडत्व-प्रकार^क>Bs6^त्वेन+एव व्यवसायः+ भासते ।
  यदि च <व्यवसाय-विषयः>T6+ एव+अनुव्यवसाये भासते इति नियमः, तदा <व्यवसाय-<न-विषयः>Tn->T6+ व्यवसायः कथम्+अनुव्यवसाये भासते इति वक्तव्यम् ।
  न च <<ज्ञान-<स्व-प्रकाश>Bs6^त्व-वादिनाम्>U+अस्माकम्+ मते व्यवसायः+अपि <व्यवसाय-विषयः>T6+ एव+इति न <<पूर्व-उक्त>S-दोषः>K1 इति वाच्यम् ।
  तथा सति <<<व्यवसाय-अतिरिक्त>T5-अनुव्यवसाय>K1-अभावेन>T6, अनुव्यवसाये <विषयता-भानाय>T6 व्यवसाये <विषयता-भानम्>T6+इति+उक्तेः+असंगतत्वात् ।
   अस्तु वा <प्रत्यक्ष-आदौ>Bs6+अपि <विषयता-भानम्>T6 ।
  तथापि न <पद-विषय^क>Bs6^त्वम्+ <प्रत्यक्ष-आदीनाम्>Bs6+आवश्यकम् ।
  <<<पूर्व-उक्त>S-नियम>K1-शरीरे>T6 <<यद्-पद>K1-विषय^कम्>Bs6+इति+अंशम्+अपहाय, <तद्-स्थाने>T6 <<यद्-पद>K1-अभिलप्यम्>T3+इति निवेशेन <सर्व-सामञ्जस्यात्>T6  ।
  तथा च 'यत् ज्ञानम्+ <<यद्-पद>K1-अभिलप्यम्>T3+ तत् <<<<<<तद्-पद>K1-जन्य>T3-बोध>K1-विषय>T6^ता-समान>T6-विषयता^कम्>Bs6' ।
  इति नियमेन+एव <<<विषयता-भान>T6-नियम>T6-निर्वाहः>T6 संभवति+इति न <तद्-अर्थम्>A4+ <पद-विषय^क>Bs6^त्वम्+ <प्रत्यक्ष-आदीनाम्>Bs6+ कल्पनीयम्॥
		
"<<<इन्द्रिय-अर्थ>Di-सन्निकर्ष>T6-उत्पन्नम्>T3" इति <न्याय-सूत्रे>T6 <<न-व्यपदेश्य>Tn-पदम्>K7+ <<निर्-विकल्प^क>Bsmn-परम्>T6  ।
  तेन <प्रत्यक्ष-ज्ञानस्य>K1 <<<स-विकल्प^क>BvS-<निर्-विकल्प^क>Bsmn->Di-भेदेन>T6 द्वैविध्यम्+ सूचितम् ।
  न तु <शाब्द-बोधे>K1 <अतिव्याप्ति-वारणाय>T6 <<न-व्यपदेश्य>Tn-पदम्>K7  ।
  येन <शाब्द-बोधस्य>K1 <शब्द-विषय^क>Bs6^त्वम्+ <<सूत्र-कार>U-अभिमतम्>T6+इति कल्प्येत ।
  
		
	<<तद्-सूत्र>K1-भाष्य>T6-कारस्य>U+अपि न <शाब्द-बोधस्य>K1 <शब्द-विषय^क>Bs6^त्वम्+अभिमतम् ।
 "<<अर्थवत्-नामधेय>K1-शब्देन>K7 व्यपदिश्यमानम्+ सत् शाब्दम्+ प्रसज्यते" इति <<<<न-व्यपदेश्य>Tn-पद>K7-अवतरणिका>T6-स्थम्>U+ भाष्यम् ।
  प्रत्यक्षस्य <<शाब्द-बोध>K1^त्व-आपत्तौ>T6 न+<एतद्-भाष्यस्य>K1 तात्पर्यम्  ।
  अपि तु प्रत्यक्षम्+अपि <शब्द-विषय^कम्>Bs6+इति <<शब्द-रहित>T3-विकल्प^कम्????>K1+ न+अस्ति+इत्यत्र  ।
  स्पष्टः+च+अयम्+अर्थः <तात्पर्य-टीकायाम्>T6 ।
  तस्मात् <शाब्द-बोधे>K1 <शब्द-भानम्>T6+ न <<<न्याय-भाष्य>T6-कार>U-संमतम्>T6+इति बोध्यम् ॥
 	एवञ्च अयम्+ घटः <<इति-आदि>Bs6-प्रत्यये>K1 <<पद-भान>T6-अभावात्>T6 न <शब्द-सामानाधिकरण्ये>T6 न+अर्थस्य प्रतीतेः+बलात् <शब्द-अर्थयोः>Di+तादात्म्यम्+ सिद्ध्यति ॥
	न च <शब्द-पुरःसर>Bs6^त्वाद्+विकल्पस्य <शब्द-उपायक>Bs6^त्वम्+ <शब्द-विषय^क>Bs6^त्वम्+ वा+इति+उभयथा+अपि सिद्धम्+ तयोः+तादात्म्यम्+इति+उक्तम्+इति वाच्यम् ।
  
	<<<स-विकल्प^क>BvS-प्रत्यय>K1-उत्पत्तेः>T6 पूर्वम्+ नियमेन शब्दस्य+अभावात्  ।
  अस्तु वा <शब्द-स्मरणम्>T6  ।
  तथापि न <तद्-पूर्व^कस्य>Bs6 <अर्थ-ज्ञानस्य>T6 <<<<शब्द-तादात्म्य>T6-आपन्न>T2-अर्थ>K1-विषय^क>Bs6^त्वम् ।
  तथा सति <<घट-स्मरण>T6-पूर्व^कम्>Bs6+ <<घट-अभाव>T6-ज्ञानम्>T6+अपि <<<<घट-तादात्म्य>T3-आपन्न>T2-अभाव>K1-विषय^कम्>Bs6+इति <घट-<तद्-अभावयोः>T6->Di+तादात्म्यम्+ सिद्ध्येत्  ।
  परन्तु व्युत्पन्नस्य प्रथमतः <<इन्द्रिय-अर्थ>Di-सन्निकर्षेण>T6 <अर्थ-विषय^कम्>Bs6+ <निर्-विकल्प^कम्>Bsmn+ जायते  ।
  तेन च <शब्द-विषय^कः>Bs6 संस्कारः+ उद्बुद्धः <शब्द-स्मरणम्>T6+ जनयति  ।
  अतः <<स-विकल्प>BvS-प्रत्ययः>K1 <<शब्द-स्मरण>T6-पुरःसरः>Bs6+ जायते  ।
  न च+एतावता <शब्द-<स्मरण-<स-विकल्प^कयोः>BvS->Di+<<उपाय-उपेय>Di-भावः>T6, शब्दस्य <विकल्प-विषय>T6^त्वम्+ वा सिद्ध्यति ।
   न हि <<धूम-विषय^क>Bs6-विकल्पेन>K1+उद्बोधितः <<महानसीय-वह्नि>K1-संस्कारः>T6 <वह्नि-स्मरणम्>T6+ जनयति, ततः <धूम-<स-विकल्प^कः>BvS->T6+ जायते स इति <<वह्नि-स्मरण>T6-<धूम-<स-विकल्पयोः>BvS->T6->Di <<उपाय-उपेय>Di-भावः>T6, वह्नेः+वा <<धूम-विकल्प>T6-विषय^क>Bs6^त्वम्+ भवति ।
  <शब्द-स्मरणस्य>T6+उपायत्वे+अपि <न-संन्निहिते>Tn <अतीत-आदौ>Bs6 <स्मरण-संभवेन>T6, <शब्द-स्मरणम्>T6+ न <शब्द-संनिधानम्>T6+अपेक्षते ।
  येन <अर्थ-सांनिध्यम्>T6+एव <शब्द-सांनिध्यम्>T6+इति तयोः तादात्म्यम्+ सिद्ध्येत्॥
                  न च <शब्द-प्रश्नस्य>T6+<अर्थ-प्रश्नस्य>T6 च+<<<एक-आकार>Bs6-उत्तर>K1-दर्शनात्>T6 तयोः+तादात्म्यम्+इति वाच्यम् ।
 शब्दानाम्+<अर्थ-पर>T6^त्वम्+एव स्वाभाविकम् ।
 "घटः+ इति+अयम्+अर्थः" इति+<उत्तर-वाक्ये>T6 च <घट-पदस्य>K7 घटः(वस्तु) अर्थः  ।
  <इति-शब्दस्य>K7 अभेदः+अर्थः  ।
  तथा च अयम्+अर्थः <घट-<न-भिन्नः>Tn->T3 इति <<तद्-वाक्य>K1-अधीनः>T6+ बोधः  ।
  <शब्द-प्रश्ने>T6 "घटः+ इति+अयम्+ शब्दः" इति+उत्तरम्+ दीयते  ।
  तत्र <घट-शब्दः>K7 <शब्द-परः>T6  ।
  तस्य <शब्द-पर>T6^त्वम्+ द्योतयति <इति-शब्दः>K7 ।
  तथा च अयम्+शब्दः <<<घट-(आनुपूर्वी>K7-विशिष्ट>T3)-अभिन्नः>T3 इति  बोधः  ।
  एवञ्च+उत्तरयतः पुंसः न <शब्द-अर्थयोः>Di+<तादात्म्य-आध्यासः>T6  ।
  अपि च शब्दः <आकाश-निष्ठः>Bv <श्रोत्र-ग्राह्यः>T3, अर्थः+च <<भू-तल>T6-निष्ठः>Bv <चक्षुष्-ग्राह्यः>T3+च+इति <<विरुद्ध-धर्म>K1-प्रत्यक्षस्य>T6 <कम्बुग्रीव-आदि>Bs6^मान्+अर्थः न <घट-शब्दः>K7  इति <विपरीत-प्रतीतेः>K1+<न-बाधितायाः>Tn+च सार्वजनीनत्वात् <शब्द-अर्थयोः>Di+<तादात्म्य-आध्यासः>T6+ एव न संभवति ।
     
               न च पदम्+ श्रुतम्+ अर्थम्+ शृणु इति <<व्यवहार-मूल>T6-प्रतीत्या>T6 <तादात्म्य-सिद्धिः>T6+इति वाच्यम् ।
       

                <तत्रत्य-<अर्थ-पदस्य>K7->K1  <<<<<पूर्व-उक्त>S-पद>K1-वाच्य>T3-अर्थ>K1-प्रतिपादके>T6, <पर्याय-अन्तरे>Tm, वाक्ये वा लाक्षणिकत्वात्  ।
  न च तत्र <<<तद्-घटक>T7-अर्थ>K1-पदम्>K7+ न <शब्द-परम्>T6+इति द्योतनाय+एव पदम्+ श्रुतम्+इति+उक्तम्+इति वाच्यम् ।
  
                यतः पदम्+ पूर्वम्+ श्रुतम् ।
  तथापि विस्तरेण <<<<तद्-प्रतिपाद्य>T3-अर्थ>K1-प्रतिपादक>T6-वाक्यम्>K1+, <<<<तद्-प्रतिपाद्य>T3-अर्थ>K1-बोधक>T6-<पद-अन्तरम्>Tm->K1+ वा न श्रुतम् ।
  तस्मात्+<अर्थ-पदस्य>K7 <<निरुक्त-अर्थ>K1-कथने>T6 न कः+अपि विरोधः  ।
  अपि च "आत्मा श्रोतव्यः"<इति-आदौ>Bs6 <श्रु-धातोः>K7 <<शाब्द-बोध>K1-अर्थ^क>Bs6^त्वम्+अभिहितम्+ <मुक्ति-वादे>K7 <गदाधर-भट्टाचार्यैः>K7 ।
  <रामरुद्र-भट्टाचार्याः>K7+च <<शाब्द-बोध>K1-अनुव्यवसायम्>T6+ "श्रृणोमि" इति+अभिलपन्ति ।
  एवञ्च+अर्थम्+ शृणु इत्यत्र+अपि <श्रु-धातोः>K7 <<शाब्द-बोध>K1-अर्थ^क>Bs6^त्वम्+एव न <<श्रावण-प्रत्यक्ष>K1-अर्थ^क>Bs6^त्वम् ।
  अर्थस्य च <<शाब्द-बोध>K1-विषय>T6^त्वम्+अस्ति+एव+इति क्व <तादात्म्य-आध्यासः>T6?॥
        
''वृध्दिः+आत्+ऐच्''(पा.सू.१-१-१) इत्यत्र <वृध्दि-शब्दः>K7 <<तद्-पद>K1-बोध्यः>T3+ <निरूढ-लक्षणिकः>K1 ।
  तथा च आत्+ऐच् <<वृद्धि-पद>K7-बोध्यः>T3+ इति+अर्थः  ।
  'ओम्+इति+<एक-अक्षरम्>K1+ ब्रह्म' इति+अत्र+अपि <<एक-अक्षर>K1-शब्दः>K7 <तद्-प्रतिपाद्ये>T3 <निरूढ-लाक्षणिकः>K1  ।
  अतः+ न <तादृश-प्रयोगः>K1  <<तादात्म्य-अध्यास>T6-मूल^कः>Bs6 ।
  वस्तुतः+तु "ओम्+इति+<एक-अक्षरम्>K1+ ब्रह्म" इति श्रुतिः प्रणवे <<<ब्रह्म-दृष्टि>T6-विधान>T6-अर्था>Bs4 ।
  <उपासा-प्रकरणात्>T6 ।
  अन्यथा "असौ वाव लोकः+ गौतम+अग्निः"(छा.5-4-1) इति श्रुत्या <अग्नि-<द्यु-लोकयोः>T6->Di+अपि तादात्म्यम्+ सिद्ध्येत् ।
  ।
 	
         "राम+इति <द्वि-अक्षरम्>Bs6+ नाम <मान-भङ्गः>T6 पिनाकिनः "इत्यत्र, <<राम-शब्द>K7-अर्थः>T6+ यथा पिनाकिनः+ <<मान-भङ्ग>T6-प्रयोजकः>T6 तथा <राम-नाम>K7+अपि <<<स्व-वाच्य>T3-अर्थ>K1-द्वारा>T6 <<मान-भङ्ग>T6-प्रयोजकम्>T6+-इति+आशयेन शब्दस्य <मान-भञ्जक>T6^त्वम्+अभिहितम्+इति न <तादात्म्य-आध्यासः>T6 ॥
	न च "<हिरण्य-पूर्वम्>Bs6+ कशिपुम्+ प्रचक्षते" इति <<<प्रयोग-मूल>T6-तादात्म्य>K1-अध्यासात्>T6 तयोः+<तादात्म्य-सिद्धिः>T6+इति वाच्यम् ।
 
 		यथा गभीरायाम्+ नद्याम्+ घोषः इत्यत्र <नदी-पदम्>K7+ <<<गभीर-नदी>K1-तीर>T6-लक्षकम्>T6 ।
  <<तद्-तात्पर्य>T6-ग्राहकम्>T6+च <गभीर-पदम्>K7 ।
  तथा, प्रकृते <कशिपु-पदम्>K7+ <<<<हिरण्य-शब्द>K7-पूर्व^क>Bs6-<कशिपु-पद>K7->K1-प्रतिपाद्ये>T3 लाक्षणिकम् ।
  <<हिरण्य-पूर्व>Bs6-पदम्>K7+ <<तद्-तात्पर्य>T6-ग्राहकम्>T6 ।
  संमतः+च+अयम्+ बोधः+<तादात्म्य-वादिनाम्>U+अपि  ।
  अन्त्ये <हिरण्यकशिपु-नामानम्>Bs6+इति प्रतीतेः <<सर्व-अनुभव>T6-सिद्ध>T3^त्वात् इति स्वयम्+अभिधानात्  ।
  तस्मात्+अत्र+अपि <तादात्म्य-आध्यासः>T6 ॥
	बौद्धः+ एव+अर्थः शक्यः बोद्धः+ एव शब्दः+ वाचकः ।
  बौद्धयोः+एव <शब्द-अर्थयोः>Di+तादात्म्यम्+इति न अन्नम्+इति+उक्ते <पूरण-आपत्तिः>T6 इति+अपि <<बौद्ध-अर्थ>K1-असिद्ध्या>T6 न संगच्छते ।
  
	न च घटः+अस्ति, घटः+ न+अस्ति इति <प्रयोग-उपपत्तये>T6 <बौद्ध-अर्थः>T6 स्वीकरणीयः इति+उक्तम्+इति वाच्यम्  ।
  
                <बाह्य-घटस्य>K1 <<घट-पद>K7-शक्य>T6^त्वे+अपि <तद्-निष्ठम्>Bv+ <बाह्य-सत्त्वम्>K1+ न <<<तद्-पद>K1-शक्य>T6^ता-अवच्छेदकम्>T6 ।
  अतः+ एव <<<घट-पद>K7-जन्य>T3-बोधे>K1 <बाह्य-सत्त्वम्>K1+ न भासते ।
  एवञ्च <घट-पदेन>K7+<<न-अवगत>Tn-सत्तायाः>K1+ बोधनाय <अस्ति-पदम्>K7+ प्रयोक्तव्यम्+एव  ।
 यदि <घट-पदेन>K7 <घटत्व-विशिष्टस्य>T3  बोधे+अपि घटत्वेन तत्र <बाह्य-सत्त्वम्>K1+अनुमातुम्+ शक्यम्+इति 
<अन्य-लभ्य>T3^त्वात् <<<अस्ति-पद>K7-प्रयोग>T6-आनर्थक्यम्>T6+इति+उच्यते ।
  तदा घटत्वेन <<द्रव्यत्व-प्रमेयत्व>Di-आदेः>Bs6+अनुमातुम्+ शक्यत्वेन <अन्य-लभ्य>T3^त्वात् घटः+ द्रव्यम्, घटः प्रमेयः <<इति-आदि>Bs6-प्रयोगः>K1+अपि+<न-अर्थ^कः>Bsmn स्यात्  ।
  एवम्+ घटः+ न+अस्ति इति वाक्यात् <शाब्द-बोधः>K1+ न जायते ।
  <अनुयोगि-विनिर्मोकेण>T6 नञः <अभाव-बोधक>T6^त्वस्य+<न-व्युत्पन्न>Tn^त्वात्  ।
  परन्तु <भू-तले>T6 घटः+ न+अस्ति इति+एव प्रयोगः  ।
  तत्र च <सप्तमी-अर्थः>T6 निरूपितत्वम् ।
  <<अस-धातु>K7-अर्थः>T6+च+आधेयत्वम् ।
  तथा च <<<<भू-तल>T6-निरूपित>T3-वृत्तित्व>K1-अभाव>T6^वान् घटः इति बोधः+ जायते ।
  सति तात्पर्ये <घट-अभावः>T6+ <<भू-तल>T6-वृत्तिः>T7+इति, <<<<भू-तल>T6-वृत्ति>Bv-अभाव>K1-प्रतियोगी>T6 घटः इति बोधः+ जायते ।
  <<घट-पद>K7-बोध्यस्य>T3 <बाह्य-सत्ता>K1^वत्^त्वे+अपि <<<भू-तल>T6-वृत्ति>Bv^त्व-अभावः>T6 संभवति ।
  <बाह्य-सत्तायाः>K1 <<<प्रदेश-विशेष>T6-वृत्ति>Bv^त्व-अभावेन>T6 <विरोध-अभावात्>T6
।
  तस्मात् न <<<तद्-वाक्य>K1-प्रयोग>T6-<न-उपपत्तिः>Tn->T6  ।
 
		प्रत्युत <पद-बोध्यः>T3 <<बौद्ध-सत्ता>K1-विशिष्टः>T3+ एव+इति वादिनाम्+एव घटः+अस्ति, घटः+ न+अस्ति इति प्रयोगः+<न-उपपन्नः>Tn  ।
  <अस्ति-पदम्>K7+अपि <बौद्ध-सत्ताम्>K1+एव बोधयेत्, न <बाह्य-सत्ताम्>K1 ।
  <पदत्व-अविशेषात्>T6 ।
  एवञ्च <घट-पदेन>K7+एव <<तद्-निष्ठ>Bv-<बुद्धि-सत्तायाः>T6->K1+ बोधितत्वात् <उक्त-अर्थानाम्>K1+अप्रयोगः  इति न्यायेन <<अस्ति-पद>K7-प्रयोगः>T6+<<न-अर्थ>Tn^कः>Bs6  ।
  एवम्+ घटः+ न+अस्ति+इत्यत्र+अपि घटे <<बौद्ध-सत्ता>K1-अभावः>T6+ बोधनीयः ।
  सः+ च+अभावः <<<<घट-पद>K7-बोध्य>T3-<बौद्ध-सत्ता>T6->K1-विरोधी>T6 ।
  <नास्ति-पदेन>K7 <<बाह्य-सत्ता>K1-अभावः>T6+ न बोधयितुम्+ शक्यते ।
  <सर्व-पदानाम्>K1+ बौद्धः+ एव+अर्थः शक्यः इति+अङ्गीकारात् ।
 
         तस्मात् घटः+अस्ति घटः+ इति <प्रयोग-उपपादनाय>T6 न <बौद्ध-अर्थः>K1 स्वीकार्यः ॥
	न च <शश-शृङ्गम्>T6+ न+अस्ति अङ्कुरः+ जायते इति <<<वाक्य-जन्य>T3-<शाब्द-बोध>K1->K1-<अन्यथा-<न-उपपत्त्या>Tn->S->T6 <बौद्ध-अर्थः>T6 सिद्ध्यति+इति वाच्यम् ।
  
	<केवल-<<शश-श्रृङ्ग>T6-पदम्>K7->K1+अपार्थकम्+एव+इति प्रतिपादितम्+<उदयन-आचार्यैः>K7  ।
  <शश-शृङ्गम्>T6+ न+अस्ति+इति वाक्यात्+च <शश-विशेष्य^कः>Bs6 <<शृङ्ग-अभाव>T6-प्रकार^कः>Bs6 बोधः+ जायते  ।
  <बोध-विषयस्य>T6  शशस्य श्रृङ्गस्य, <तद्-अभावस्य>T6 च प्रसिद्धत्वात् कथम्+ <बोध-<न-उपपत्तिः>Tn->T6 ।
  यद्यपि <<<अत्यन्त-अभाव>S-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 <<<सप्तमी-अन्त>Bv-<<अनुयोगि-वाचक>T6-पद>K1->K1-समभिव्याहारः>T6 कारणम्, <प्रकृत-वाक्ये>T6 च <शश-पदम्>K7+ न <सप्तमी-अन्तम्>Bv ।
 तथापि <<<<<<<शश-श्रृङ्ग>T6-आदि>Bs6-पद>K1-जन्य>T3-<पद-अर्थ>T6-उपस्थिति>T6->K1-मूल^कः>Bs6 शशे <शृङ्ग-अभावः>T6 <इति-आकार^कः>Bs6 <मानस-बोधः>T6+ जायते  ।
  <<<<तादृश-<मानस-बोध>K1->K1-जनन>T6-इच्छया>T6+एव  व्युत्पन्नाः <शश-शृङ्गम्>T6+ न+अस्ति+इति प्रयुञ्जते ।
  स्पष्टम्+च+इदम्+अभिहितम्+ <<<<व्यधिकरण-धर्म>K1-अवच्छिन्न>T3-अभाव>T6-खण्डने>T6 <शश-शृङ्गम्>T6+ न+अस्ति+इति च शशे <शृङ्ग-अभावः>T6 इति+अर्थः इति <<मणि-विवरण>T6-अवसरे>T6 <गदाधर-भट्टाचार्यैः>K7 ।
 एवम्+,अङ्कुरः+ जायते इति वाक्यात् अङ्कुरः <उत्पत्ति-आश्रयः>T6 इति बोधः  ।
  यद्यपि <बोध-विषयः>T6+अङ्कुरः <बोध-काले>T6 न+अस्ति,तथापि न <बोध-<न-उपपत्तिः>Tn->T6 ।
  प्रत्यक्षे+ एव विषयस्य  कारणत्वात्  ।
  <शाब्द-बोधे>K1 विषयस्य+<न-कारण>Tn^त्वात्  ।
  न च <ज्ञान-सामान्ये>T6 विषयः कारणम्+इति वाच्यम्  ।
  <<<<<अतीत-अनागत>Di-आदि>Bs6-विषय^क>Bs6-<परोक्ष-ज्ञान>K1->K1-उदयेन>T6 तथा <<कार्य-कारण>Di-भावस्य>T6 वक्तुम्+<न-शक्य>Tn^त्वात् ।
  न च <<अतीत-आदि>Bs6-स्थले>T6+अपि <बौद्ध-अर्थस्य>K1 सत्त्वात्+न <<<कार्य-कारण>Di-भाव>T6-<न-उपपत्तिः>Tn->T6+इति वाच्यम् ।
 <<<बौद्ध-अर्थ>K1-साधन>T6-अवसरे>T6 सिद्धवत्+तथा कथनस्य+असंगतत्वात् ।
  तस्मात् <शश-शृङ्गम्>T6+ न+अस्ति, अङ्कुरः+ जायते <<<<<इति-आदि>Bs6-वाक्य>K1-जन्य>T3-बोध>K1-<न-उपपत्त्या>Tn->T6 न <बौद्ध-अर्थः>T6 सिद्ध्यति ॥
	ज्ञाने विषयः कारणम्+इति+अस्य विद्यमानस्य+एव ज्ञानम्+ जायते इति सारर्थः????  ।
  <<<न-विद्यमान>Tn-<पद-अर्थ>T6->K1-स्मरणस्य>T6 <<तथा-विध>Bs6-अनुमितेः>K1 <<तथा-विध>Bs6-<शाब्द-बोधस्य>K1->K1 च+<अनुभव-सिद्ध>T3^त्वेन तादृशः <<कार्य-कारण>Di-भावः>T6+ एव न+अस्ति  ।
 अस्तु यथाकथञ्चित् <<कार्य-कारण>Di-भावः>T6 ।
  तथापि न <तद्-<न-उपपत्त्या>Tn->T6 <बौद्ध-अर्थः>T6 स्वीकार्यः  ।
  <विषयता-संबन्धेन>K7 ज्ञानम्+ प्रति <तादात्म्य-संबन्धेन>K7 विषयः कराणम्+इति <<विषय-निष्ठ>Bv-प्रत्यासत्त्या>K1 <<<कार्य-कारण>Di-भाव>T6-सम्भवात्>T6  ।
  न च <तादात्म्य-संबन्धस्य>K7 <वृत्ति-<न-नियामक>Tn->T6^त्वेन कराणे <<कार्य-अधिकरण>T6-वृत्ति>Bv^त्वम्+ न निर्वहति+इति वाच्यम् ।
  कारणस्य <<कार्य-अधिकरण>T6-संबन्धि>T6^त्वम्+एव+अपेक्षितम्+, न तु वृत्तित्वम्+इति तथा <<कार्य-कारण>Di-भावे>T6 <दोष-विरहात्>T6  ।
  यद्यपि संयोगः संबन्धः विद्यमानयोः+एव, तयोः+एव <संयोग-प्रतीतेः>T6, तथापि  <<विषयत्व-लक्षण>Bs6-संबन्धः>K1 <<अतीत-<पद-अर्थ>T6->K1-<विद्यमान-<स्मरण-ज्ञानयोः>Di->K1->T6+अपि  ।
 न+इदानीम्+ देवदत्तः+अस्ति, परन्तु स्मर्यते (-<स्मरण-विषयः>T6) इति+<<न-बाधित>Tn-प्रतीतेः>T6 <तद्-साधिकायाः>T6 सत्त्वात्  ।
  स्पष्टः+च+अयम्+अर्थः वैयाकरणभूषणसारे, दर्पणे च <<सुप्-अर्थ>T6-निर्णये>T6 <अतीत-आदेः>Bs6 <<<जानाति-कर्म>T6^त्व-उपपादन>T6-अवसरे>T6  ।
 एतेन <<अतीत-अनागत>Di-स्थले>T6  संबन्धस्य वक्तुम्+<न-शक्य>Tn^त्वात्+च इति दूषणम्+<न-अवकाशम्>Bsmn ।
  तथा च <ज्ञान-विषययोः>Di <<<<<कार्य-कारण>Di-भाव>T6-निर्वाहक>T6-सामानाधिकरण्य>K1-उपपादनाय>T6 न <बौद्ध-अर्थः>K1 स्वीकरणीयः ॥
                  न च <पुराण-आदि>Bs6^तः <<<<गुण-समृद्धि>T6-आदि>Bs6-श्रवण>T6-<न-अन्तरम्>Bsmn->T6+ <<नल-आदि>Bs6-पदात्>K1 सामान्यतः+ बुद्ध्या <<गृहीत-आकार>K1-विशेषे>T6 <<शक्ति-ग्रह>T6-पूर्व^कम्>Bs6+ तस्य+एव बोधः इति <<नल-आदि>Bs6-पदात्>K1 <<शाब्द-बोध>K1-निर्वाहाय>T6 <बौद्ध-अर्थः>T6 स्वीकरणीयः+ इति वाच्यम् ।
  
			नलः+ राजा <इति-आदौ>Bs6 <नल-पदस्य>K7 <<नल-पद>K7-बोध्ये>T3 लक्षणा ।
  इत्थम्+च <<नल-पद>K7-बोध्यः>T3 कश्चित्+राजा इति+<अनुभव-सिद्धः>T3 <शाब्द-बोधः>K1+ उपपद्यते  ।
  न च <नल-पदस्य>K7 
<<शक्ति-ग्रह>T6-अभावे>T6 <<<<शक्य-संबन्ध>T6-रूप>Bs6-लक्षणा>K1-ज्ञानम्>T6+अपि न संभवति+इति वाच्यम् ।
  <यद्-पदम्>K1+ साधु व्युत्पन्नैः प्रयुक्तम्+ <तद्-पदम्>K1+ <किञ्चित्-वाचकम्>T6+इति सामान्यतः <<<<तद्-पद>K1-शक्ति>T6-ग्रह>T6-सम्भवात्>T6  ।
  <लक्षणा-ग्रहे>T6 विशिष्य <<शक्यता-अवच्छेदक>T6-भानस्य>T6+अपेक्षितत्वात् ।
  अयम्+च बोधः <<बौद्ध-अर्थ>K1-वादिनाम्>U+अपि संमतः+ एव ।
  अतः+ एव, <<नलत्व-आदि>Bs6-प्रकार^कान्>Bs6 संस्कारान् कल्पयित्वा, विशिष्य <<नलत्व-प्रकार^क>Bs6-बोधम्>K1+उपवर्णयतः कस्यचित् मतम्, "<<पद-प्रकार^क>Bs6-बोधस्य>K1+एव+अनुभवात्+च" इति स्वयम्+ दूषितम्+ संगच्छते  ।
  <पद-प्रकारकः>Bs6+इति  ।
  <<नल-पद>K7-वाच्यः>T3 कश्चित्+आसीत्+<इति-आकारकः>Bs6+इति-अर्थः  ।
  इति <<तद्-ग्रन्थ>K1-व्याख्या>T6 ।
  <<<नल-रावण>Di-आदि>Bs6-पदेभ्यः>K1 <<<तद्-तद्>K3-पद>K1-बोध्य>T3^त्वेन+एव बोधः इति स्पष्टम्+उक्तम्+ <गदाधर-भट्टाचार्यैः>K7 <शक्ति-वादे>T6  ।
  तस्मात् न <<नल-आदि>Bs6-पदेभ्यः>K1 <<शाब्द-बोध>K1-निर्वाहाय>T6 <बौद्ध-अर्थः>T6 स्वीकार्यः ॥
		यत्+तु, 'सः+ भूः+इति व्याहरत्' इति श्रुत्या <<<<<भूर्-आदि>Bs6-शब्द>K7-अर्थ>T6-ज्ञान>T6-पूर्व^कम्>Bs6+एव <हिरण्यगर्भ-सृष्टिः>T6+इति लाभेन, तदानीम्+ बाह्यायाः+ भुवः+अभावेन <बौद्ध-पृथिव्याम्>K1+एव <<शक्ति-ग्रह>T6-पूर्व^कम्>Bs6+ हिरण्यगर्भस्य <<बौद्ध-पृथिवी>K1-बोधः>T6+ इति  ।
  
		तत्+न <निरुक्त-श्रुत्या>K1 <<<<<तद्-तद्>K3-वाचक>T6-शब्द>K1-उच्चारण>T6-पूर्व^कम्>Bs6+ <<तद्-तद्>K3-<पद-अर्थान्>T6->K1 ससर्ज+इति लभ्यते ।
  न तु शब्दात्+अर्थम्+ ज्ञात्वा ससर्ज+इति  ।
  न हि स्वस्य+एव <<शाब्द-बोध>K1-जनन>T6-अर्थम्>A1+ शब्दम्+ प्रयुञ्जानः+ दृश्यते  ।
  वर्णयन्ति च <भगवत्-पादाः>K1 <निरुक्त-श्रुतेः>K1 <<<<<<<तद्-तद्>K3-वाचक>T6-शब्द>K1-अनुसन्धान>T6-पूर्व^क>Bs6-<<तद्-तद्>K3-सृष्टि>K1->K1-पर>T6^त्वम्+ <देवता-अधिकरणे>T6 ।
 
		यदि च "शिल्पी यथा <<शिल्प-शास्त्र>T6-वचनेभ्यः>T6+ मरुत्वताम्" <इति-आदिना>Bs6 न्यायरक्षामणौ <प्रतिपादित-सरण्या>K1 हिरण्यगर्भस्य <वेद-वाक्यात्>T6+शाब्दबोधः+ आवश्यकः इति+उच्यते  ।
  तदा+अपि न बौद्धः+अर्थः स्वीकार्यः ।
  हिरण्यगर्भस्य <<<<जन्मन्-अन्तर>Tm-अनुभूत>T7-<भूमि-आदि>Bs6->K1-विषय^कः>Bs6 संस्कारः+ वर्तते  ।
  <<सृज्यमान-प्राणिन्>K1-कर्मभिः>T6+उद्बुद्धेन तेन स्मृते <भूमि-आदौ>Bs6 <शक्ति-ग्रहः>T6 ततः+च <शाब्द-बोधः>K1- संभवति+इति न <<बौद्ध-अर्थ>K1-अपेक्षा>T6  ।
  न च <ज्ञान-सामान्ये>Bv विषयस्य कारणत्वात् <<<शाब्द-बोध>K1-आदि>Bs6-समये>T6 बाह्यायाः+ भुवः+अभावेन कथम्+ शाब्दबोधः+ इति वाच्यम् ।
  <<बौद्ध-अर्थ>K1-सिद्धौ>T6+एव <ज्ञान-सामान्ये>Bv विषयस्य <कारणत्व-सम्भवात्>T6 <<तद्-साधन>T6-अवसरे>T6 सिद्धवत् <<तादृश-<<कार्य-कारण>Di-भाव>T6->K1-उपन्यासस्य>T6+असंगतत्वात्  ।
  ।
 
	 न च कीदृशः+ देवदत्तः इति <<<प्रश्न-उत्तर>Di-वाक्य>T6-घटकस्य>T7 <ईदृश-पदस्य>K7 स्वारस्यात् <<बौद्ध-अर्थ>K1-सिद्धिः>T6+इति वाच्यम् ।
  
	<ईदृश-पदात्>K7 <<<<<समभिव्याहृत-वाक्य>K1-प्रतिपाद्य>T3-धर्म>K1-विशिष्ट>T3-विषय^कः>Bs6+ एव बोधः+<अनुभव-सिद्धः>T3 इति <तद्-पदस्य>K1 <<<<<समभिव्याहृत-वाक्य>K1-प्रतिपाद्य>T3^त्व-उपलक्षित>T3-धर्म>K1-विशिष्टे>T3 शक्तिः ।
  न तु <एतत्-सदृशे>T6 तथा <बोध-अभावात्>T6
।
  न च <<प्रकृति-प्रत्यय>Di-विवेचनेन>T6, <<एतत्-सदृश>T6-अर्थ^क>Bs6^त्वम्+ प्रतीयते इति वाच्यम् ।
  घट चेष्टायाम्+इति धातोः+निष्पन्नः+ <घट-शब्दः>K7 <चेष्टावत्-वाचकः>T6 इति भाति  ।
  परन्तु <घट-पदात्>K7 <<घटत्व-जाति>T6-विशिष्टस्य>T3+एव  बोधात् तस्य <घटत्व-विशिष्टे>T3 शक्तिः  ।
  न तु <चेष्टा-विशिष्टे>T3  ।
  एवम्+एव 'मय ज्ञाने' इति धातोः+निष्पन्नः <माया-शब्दः>K7 <अज्ञान-वाचकः>T6  ।
  स्पष्टः+च+अयम्+अर्थः <अद्वैत-सिद्धौ>T6 <अज्ञान-वादे>T6 ।
  एवञ्च <देवदत्त-व्यक्तेः>K7+ऐक्ये+अपि <<<<ईदृश-पद>K7-अधीन>T6-बोध>K1-उदयात्>T6 न <तद्-अनुरोधेन>T6  <बौद्ध-अर्थः>T6 स्वीकरणीयः॥ 
	"<बुद्धि-सिद्धम्>T3+ तु तत्+असत्(न्या . सू. 4-1-50) "इति <<न्याय-सूत्र>T6-कर्तुः>T6 <गोतम-<महत्-ऋर्षेः>K1->K7+न संमतः+ <बौद्ध-अर्थः>K1, <<<पूर्व-पर>Di-सन्दर्भ>K1-पर्यालोचनया>T6 <<<भाष्य-तात्पर्य-टीका>Di-आदि>Bs6-पर्यालोचनया>T6 च <अन्यादृश-अर्थें>K1 <<<तद्-सूत्र>K1-तात्पर्य>T6-अवधारणात्>T6 ।
 
	तथा हि ---<फल-परीक्षायाम्>T6+ <<अग्नि-होत्र>T7-आदेः>Bs6 <<<<काल-अन्तर>Tm-भावि>U-स्वर्ग>K1-फल^क>Bs6^त्वम्+ व्युत्पाद्य, <तद्-निर्वाहकम्>T6+ च+अपूर्वम्+ निरुप्य, निष्पद्यमानम्+ प्राक्+निष्पत्तेः न+असत् <उपादान-नियमात्>T6 न सत् विद्यमानस्य+<उत्पत्ति-अभ्युपगमे>T6 उत्पन्नस्य <<पुनर्-उत्पत्ति>S-आपत्तेः>T6, न <सत्-असत्>K3 विरुद्धयोः <सत्त्व-<न-सत्त्वयोः>Tn->Di+एकत्र+अयोगात् इति+आशङ्क्य, <<उत्पाद-व्यय>Di-दर्शनात्>T6  (न्या,सू,4-1-49) इति सूत्रेण <<<न-सत्>Tn-कार्य>K1-वादः>T6 स्थापितः  ।
  उत्पन्नः+ घटः नष्टः+ घटः  इति प्रतीतेः निष्पद्यमानम्+ प्राक्+असत् इति <<तद्-सूत्र>K1-अर्थः>T6  ।
  <उपादान-नियमात्>T6+च हेतोः निष्पद्यमानम्+ प्राक्+असत् न सम्भवति+इति शङ्कितम् ।
  सा च शङ्का अवश्यम्+ परिहरणीया ।
  तस्याः परिहारम्+आह---"<बुद्धि-सिद्धम्>T3+ तु तद्+असत्"(न्या, सू. 4-1-50) इति ।
  कार्यम्+उत्पत्तेः प्राक्+असत्+अपि <नियत-कारण^क>Bs6^त्वेन ज्ञातम्+इति <पट-अर्थिनः>U तन्तून्+एव+उपाददते, न मृदम्+इति <सूत्र-अर्थः>T6 ।
  तस्मात् असतः <<<उत्पत्ति-कर्तृ>T6^त्व-उपपादन>T6-परम्>T6+ <तद्-सूत्रम्>K1+इति कथनम्+  न <<<पूर्व-उक्त>S-सन्दर्भ>K1-अनुगुणम्>T6 ।
  न+अपि तथा व्याख्यानम्+उपपद्यते बौद्धस्य <पूर्व-वृत्ति>Bs6^त्वे+अपि बाह्यस्य <तद्-अभावेन>T6 <<उत्पत्ति-कर्तृ>T6^त्व-असंभवस्य>T6 <तद्-अवस्थ>Bs6^त्वात्  ।
  यद्यपि <बौद्ध-बाह्ययोः>Di+<अभेद-अध्यासः>T6 <<बौद्ध-अर्थ>K1-वादिभिः>U स्वीकृतः, तथापि बाह्यस्य <वस्तु-भूतम्>K1+<उत्पत्ति-कर्तृ>T6^त्वम्+ न संभवति  ।
  तस्मात् <<पूर्व-उक्त>S-रीत्या>K1 <अर्थ-अन्तरे>Tm एव <<सूत्र-तात्पर्य>T6-अवधारणात्>T6 न <सूत्र-कर्तुः>T6 गोतमस्य संमतः+ <बौद्ध-अर्थः>K1  ।
  एवञ्च <बौद्ध-अर्थस्य>K1 <विचार-सह>U^त्वात् न बौद्धयोः <शब्द-अर्थयोः>Di तादात्म्यम्+ <<<<<वाच्य-वाचक>Di-भाव>T6-<अपर-पर्याय>K1->T6-शक्ति>K1-उपकारकम्>T6+इति सिद्धम्॥ 
                  ननु <<<वाच्य-वाचक>Di-भाव>T6-आख्यस्य>Bs6+<अतिरिक्त-संबन्धस्य>K1 <शक्तित्व-अभावे>T6+अपि, क्लृप्तम्+<न-आदि>Bs6 बोधकत्वम्+एव <<<<पद-<तद्-अर्थ>T6->Di-संबन्ध>T6-रूप>Bs6-शक्तिः>K1+तु इति चेत् ---
	न  ।
  <<बोधकत्व-ज्ञान>T6-अर्थम्>T4+  <संकेत-ज्ञानस्य>T6+<अवश्य-अपेक्षणीय>S^त्वात् <<<आवश्यक-ज्ञान>K1-विषय>T6-संकेतस्य>K1+एव <तादृश-शक्ति>K1^त्वम्+उचितम् ।
  न च ---संकेतः+ न स्वरूपतः, न+अपि सामान्यतः+ ज्ञातः+ हेतुः अपि तु <ईश्वर-संकेत>T6^त्वेन ज्ञातः+ इति वक्तव्यम् ।
  तत्+च न संभवति, <ईश्वर-<न-अङ्गीकर्तॄणाम्>Tn->T6+ <मीमांसक-आदीनाम्>Bs6+ <<शाब्द-बोध>K1-<न-आपत्तेः>Tn->T6+इति+उक्तम्+इति वाच्यम् ।
  <ईश्वर-संकेतस्य>T6 शक्तित्वे+अपि <तद्-ज्ञानस्य>T6 <<<<परिभाषा-ज्ञान>T6-साधारण>T7-<संकेत-ज्ञान>T6^त्वेन>K1 कारणत्वम्+ लाघवात्  ।
  इत्थम्+च <ईश्वर-संकेतस्य>T6 तत्त्वेन ज्ञानम्+ न+अपेक्षितम्+इति <<<पूर्व-उक्त>S-दोष>K1-<न-अवकाशात्>Tn->T6 ॥
	<<आधुनिक-संकेत>T6-स्थले>T6 <बोधकत्व-ज्ञान>T6-अभावे>T6+अपि <संकेत-ज्ञानात्>T6+एव <<शाब्द-बोध>K1-उत्पत्त्या>T6 व्यभिचारेण <बोधकत्व-ज्ञानस्य>T6 <कारणत्व-<न-सम्भवात्>Tn->T6 न बोधकत्वम्+ शक्तिः  ।
  न च <<<संकेत-विषय>T6-बोधक>T6^त्व-विषय^क>Bs6^त्वात् <संकेत-ज्ञानम्>T6+एव <बोधकत्व-ज्ञानम्>T6+इति न व्यभिचारः+ इति वाच्यम् ।
  <देवदत्त-पदम्>K7+ <व्यक्ति-विशेषम्>T6+ बोधयतु इति संकेतः ।
  <संकेत-ज्ञाने>T6 च संकेतः+ विशेष्यः  ।
  तत्र <पद-विशेष्य^क>Bs6^त्वम्+ <<<<व्यक्ति-विशेष>T6-बोध>T6-जनक>T6^त्व-प्रकार^क>Bs6^त्वम्+ च+इति+उभयम्+ प्रकारः  ।
  न तु पदे <बोध-जनक>T6^त्वम्+ प्रकारः  ।
  तस्मात् <संकेत-ज्ञानम्>T6+ न पदे <बोधकत्व-अवगाही>U+इति <<पूर्व-उक्त>S-व्यभिचारः>K1+ <दुर्-वारः>Bsmn  ।
  
	यत् ज्ञानम्+ <यद्-विशेष्य^कम्>Bs6+ <यद्-प्रकार^कम्>Bs6+च <<तद्-ज्ञान>T6-ज्ञानम्>T6+ <<<तद्-ज्ञान>T6-विषय>T6-विषय^कम्>Bs6+अपि  न तस्मात् विशेष्ये <<तद्-प्रकार>K1-अवगाहि>U ।
  अतः+ एव <शब्द-चिन्तामणौ>T6 <<<<<पद-अर्थ>T6-संसर्ग>T6-रूप>Bs6-<वाक्य-अर्थ>T6->K1-ज्ञानम्>T6+अनुमितिः+एव+इति <<<वैशेषिक-मत>T6-व्युत्पादन>T6-अवसरे>T6 "एतानि पदानि <<<<स्मारित-अर्थ>K1-संसर्ग>T6-ज्ञान>T6-पूर्व^काणि>Bs6 इति <अनुमान-आकारम्>T6+ प्रदर्श्य,  "एते <पद-अर्थाः>T6  मिथः संसृष्टाः, इति <<<पद-अर्थ>T6-पक्ष^क>Bs6-<अनुमान-अन्तरम्>Tm->K1+ प्रदर्शितम् ।
  तत्र <प्रथम-अनुमानम्>K1+ पदे <<संसर्ग-ज्ञान>T6-पूर्व^क>Bs6^त्वम्+अवगाहमानम्+अपि, <एक-<पद-अर्थः>T6->K1+ <<अपर-<पद-अर्थ>T6->K1-संसर्गम्>T6+ न+अवगाहते इति <एक-<पद-अर्थे>T6->K1 <<<अपर-<पद-अर्थम्>T6->K1-संसर्ग>T6-विषय^कम्>Bs6+<अनुमान-अन्तरम्>Tm+ प्रदर्शितम्+इति, व्याख्यातारः <द्वितीय-अनुमानम्>K1+अवतारयन्ति ।
  तथा च+<<आधुनिक-संकेत>K1-स्थले>T6 <बोधकत्व-ज्ञानस्य>T6 व्यभिचारात् न बोधकत्वम्+ शक्तिः ।
   ।
  
	अपि च <<घट-बोध>T6-जनक>T6^त्वम्+ न <घट-वाचक>T6^त्वम्  ।
  <<<घट-विषय^क>Bs6-<<<महत्-वाक्य>K1-अर्थ>T6-बोध>T6->K1-जनके>T6 घटम्+आनय+इति वाक्ये घटकस्य <आनय-पदस्य>K7+अपि <<घट-वाचक>T6^त्व-आपत्तेः>T6  ।
 <<<<घट-कर्मन्^क>Bs6-आनयन>K1-विषय^क>Bs6-<महत्-<शाब्द-बोधे>T6->K1->K1 घटम्+आनय+इति वाक्यस्य कारणत्वात्, वाक्यस्य <पद-समूह>T6^त्वात्, समूहस्य  च <प्रत्येक-<न-अतिरिक्त>Tn->T5^त्वात् <<<<<<<घट-विषय^क>Bs6^त्व-अवच्छिन्न>T3-<शाब्द-बोध>K1->T6-निष्ठ>Bv-जन्यता>K1-निरूपित>T3-जनकत्वम्>K1+ शक्तिः  ।
  <<शाब्द-बोध>K1-निष्ठा>Bv <<आनय-पद>K7-निरूपिता>T3 
<<<<<घट-विषय^क>Bs6^त्व-अवच्छिन्न>T3-जन्यता>K1-निरूपित>T3-जनकता>K1^वत्त्वम्+ तु <घट-पदे>K7+ एव वर्तते इति  न+अतिप्रसङ्गः+ इति वक्तव्यम्  ।
  तत्+च न संभवति  ।
  <कलश-पदात्>K7 <कुम्भ-पदात्>K7 <घट-पदात्>K7+च <घट-विषय^कः>Bs6 <शाब्द-बोधः>K1+ जायते  ।
  एवञ्च <<घट-पद>K7-अभावे>T6+अपि <कुम्भ-पदात्>K7 <<घट-विषय^क>Bs6-<शाब्द-बोधस्य>K1->K1 जायमानत्वेन <<व्यतिरेक-व्यभिचार>T3-वारणाय>T6, <<<न-व्यवहित>Tn-उत्तर>K1^त्व-संबन्धेन>K7 <<<<घट-आदि>Bs6-पद>K1-विशिष्ट>T3-<शाब्द-बोधे>K1->K1 <<घट-आदि>Bs6-पदस्य>K1 कारणत्वम्+ वक्तव्यम् ।
  तत्र च <<कार्यता-अवच्छेदक>T6-कोटौ>T6 <विषय-विषय^क>Bs6^त्वम्+ न निवेशनीयम्, <प्रयोजन-विरहात्>T6  ।
  तथा च <<घट-विषय^क>Bs6^त्व-अवच्छिन्नायाः>T3 <<<शाब्द-बोध>K1-निष्ठ>Bv-जन्यतायाः>K1+ <न-प्रसिद्ध>Tn^त्वात् जन्यतायाम्+ <<<तद्-तद्>K3-विषय^क>Bs6^त्व-अवच्छिन्न>T3^त्व-अवगाहि>U <शक्ति-ज्ञानम्>T6+ भ्रमः+ एव  ।
  एवम्+  च सर्वत्र जन्यतायाम्+ <<<<तद्-तद्>K3-विषय^क>Bs6^त्व-अवच्छिन्न>T3^त्व-अवगाहि>U-<शक्ति-भ्रमात्>T6->K1 <<शाब्द-बोध>K1-कल्पनम्>T6 <न-समञ्जसम्>Tn  ।
  तस्मात्+न बोधकत्वम्+ शक्तिः ॥
	यदि च <<<कृञ्-धातु>K7-समान>T6-अर्थ^क>Bs6^त्वात् यतेः, घटम्+ करोति+इतिवत् घटम्+ यतते इति प्रयोगस्य, <शाखा-समवेत>T7^त्वेन वृक्षस्य शाखायाम्+ वृक्षः  इति  प्रयोगस्य च <<पूर्व-प्रयोग>K1-अभावेन>T6 <साधुता-वारणम्>T6+इव <घट-पदम्>K7+ चैत्रस्य <घट-वाचकम्>T6+इति <प्रयोग-वारणम्>T6+ <सु-शकम्>U+इति मन्यते ।
  तदा+अपि बोधकत्वस्य <<<<पद-<तद्-अर्थ>T6->Di-संबन्ध>T6-रूप>Bs6-शक्ति>K1^त्वम्+ न संभवति  ।
  <<<प्रयोज्य-प्रयोजक>Di-वृद्ध>K1-व्यवहारम्>T6+ दृष्ट्वा, शब्दस्य <बोध-कारण>T6^त्वम्+अवगत्य, <न-सम्बद्धस्य>Tn <<बोध-कारण>T6^त्व-<न-उपपत्त्या>Tn->T6 पदे <अर्थ-संबन्धम्>T6+ कल्पयति व्युत्पित्सुः+बालः ।
  पदे <बोध-कारण>T6^त्वम्+<न-उपपन्नम्>Tn+इति <ज्ञान-दशायाम्>T6+ पदे <<<बोधकत्व-रूप>Bs6-शक्ति>K1-ज्ञानम्>T6+ न संभवति  ।
  तस्मात् <पद-<पद-अर्थयोः>T6->Di न बोधकत्वम्+ संबन्धः ॥
	अपि च <वृत्ति-ज्ञानम्>T6+ <शाब्द-बोधे>K1 कारणम्+इति <सर्व-संप्रतिपन्नम्>T6 ।
  <शक्ति-ज्ञानस्य>T6 <बोध-कारण>T6^त्वे <विषयता-संबन्धेन>K7 शक्तिः+अवच्छेदिका  ।
  बोधकत्वस्य <शक्ति-रूप>Bs6^त्वे <बोध-कारण>T6^तायाम्+  <बोध-कारण>T6^त्वस्य+अवच्छेदकत्वात् <आत्मन्-आश्रयः>K6 ।
  <अवच्छेद्य-ज्ञाने>T6 <अवच्छेदक-ज्ञानस्य>T6+अपेक्षितत्वेन <बोध-कारण>T6^त्वस्य+एव+अवच्छेद्यत्वात्+च <स्व-ज्ञाने>T6 <<स्व-ज्ञान>T6-अपेक्षणात्>T6  ।
  तस्मात्+अपि बोधकत्वम्+ न शक्तिः ।
  
	एवम्+ <<नाना-अर्थ^क>Bs6-स्थले>K1+ इव <<<घट-आदि>Bs6-पद>K1-प्रयोगे>T6+अपि <तात्पर्य-ज्ञानात्>T6+एव+<<अर्थ-विशेष>T6-विषय^कः>Bs6 <शाब्द-बोधः>K1+ इति सर्वत्र <<तात्पर्य-ज्ञान>T6-कल्पने>T6 गौरवम्+अपि ।
  
	किञ्च <शक्य-अर्थः>K1 <लक्ष्य-अर्थः>K1 इति+<<न-संकीर्ण>Tn-व्यवहारः>K1 <सर्व-तान्त्रिकाणाम्>K1 ।
  <<तादृश-व्यवहार>K1-<अन्यथा-<न-उपपत्त्या>Tn->S->T6 च <<लक्ष्य-अर्थ>K1-व्यावृत्तः>T5+एव शक्तिः+वाच्या  ।
  एवञ्च <गङ्गा-पदात्>K7 <तीर-उपस्थितये>T6 <लक्षणा-वृत्तिः>K7+अपि+अङ्गीकरणीया अन्यथा <तीर-बोधक>T6^त्वस्य <गङ्गा-पदे>K7 सत्त्वात् <गङ्गा-पदम्>K7+ <तीर-वाचकम्>T6+इति <<प्रामाणिक-व्यवहार>K1-आपत्तिः>T6॥
	यत्+अपि, <लक्षणा-अङ्गीकारे>T6 <शाब्द-बोधे>K1 <<<शक्ति-ज्ञान>T6-जन्य>T3-उपस्थिति>K1^त्वेन+इव <<लक्षणा-जन्य>T3-उपस्थिति>T6^त्वेन+अपि <<<कार्य-कारण>Di-भाव>T6^कल्पनेन>T6 परस्परम्+  <व्यभिचार-वारणाय>T6 <<कार्यता-अवच्छेदक>T6-कोटौ>T6 <<<<तद्-तद्>K3-<<न-व्यवहित>Tn-उत्तर>K1->T5^त्व-निवेशेन>T6 <<<न-अन्त>Bsmn-<<कार्य-कारण>Di-भाव>T6->K1-कल्पनया>T6 च गौरवम्+इति॥
	तत्+अपि न ।
  <पद-निष्ठस्य>Bv बोधकत्वस्य <<शक्ति-रूप>Bs6^त्व-संभवे>T6+ एव, <<<<लक्षणा-प्रयुक्त>T3-<<कार्य-कारण>Di-भाव>T6->K1-आदि>Bs6-<न-कल्पने>Tn->T6 लाघवम्, <लक्षणा-अङ्गीकारे>T6 च <<अधिक-<<कार्य-कारण>Di-भाव>T6->K1-कल्पने>T6 गौरवम्+इति विचारस्य+अवसरः  ।
  बोधकत्वम्+च न शक्तिः+इति व्यवस्थापितम् ।
  एवञ्च <लक्षणा-वृत्तेः>K7+अपि+अङ्गीकरणीयतया <<<<<कार्य-कारण>Di-भाव>T6-आदि>Bs6-कल्पना>T6-गौरवस्य>T6 <फल-मुख>Bs6^त्वेन+<न-दोषात्>Tn  ।
  अन्यथा <<<<शाब्द-बोध>K1-आख्य>Bs6-<प्रमिति-अन्तर>Tm->K1-कल्पने>T6 <<<<तद्-ध्वंस>T6-<तद्-<प्राक्-अभाव>K1->T6->Di-आदि>Bs6-कल्पने>T6 <<<पद-अर्थ>T6-उपस्थिति>T6-आदीनाम्>Bs6+ <<<शाब्द-बोध>K1-कारण>T6^त्व-कल्पने>T6 च गौरवात् <<<शाब्द-बोध>K1-आख्य>Bs6-<विलक्षण-प्रमितिः>K1->K1+एव न सिद्ध्येत्  ।
  
	वस्तुतः, लक्षणायाः+ अङ्गीकारे+अपि न <<<<<कार्य-कारण>Di-भाव>T6-अन्तर>Tm-कल्पना>T6-गौरवम्>T3 ।
  <<लक्ष्य-उपस्थिति>T6-साधारणेन>T7 <<शक्ति-प्रयोज्य>T3-उपस्थिति>K1^त्वेन <<<शाब्द-बोध>K1-कारण>T6^त्व-अङ्गीकारात्>T6 ।
  न च प्रयोज्यत्वम्+ <जन्यत्व-रूपम्>Bs6+ <<जन्य-जन्य>T3^त्व-रूपम्>Bs6+ वा न संभवति+इति+उक्तम्+इति वाच्यम् ।
  <<<<<<<<<<<अन्यथा-सिद्धि>S-निरूपक>T6^ता-<न-अवच्छेदक>Tn->T6-शक्ति>K1-ज्ञान>T6-उत्तर>T5-वृत्ति>Bv^ता-अवच्छेदक>T6-धर्म>K1^वत्^त्व-रूप>Bs6-<<शक्ति-ज्ञान>T6-प्रयोज्य>T3^त्वस्य>K1 <<<जन्य-<जन्य-जन्य>T3->Di-उभय>T6-साधारणस्य>T6 <सु-वच>U^त्वात्  ।
  एवञ्च <<शक्ति-प्रयोज्य>T3-उपस्थिति>K1^त्वेन <<शक्य-लक्ष्य>Di-उपस्थित्योः>T6 संग्रहः संभवति ।
  
	एवम्+ <<<वृत्ति-ज्ञान>T6-जन्य>T3-उपस्थिति>T6^त्वेन <<<शाब्द-बोध>K1-कारण>T6^त्व-अङ्गीकारात्>T6 न+<अधिक-<<कार्य-कारण>Di-भावः>T6->K1 कल्प्यते ।
  न च <<<<<शाब्द-बोध>K1-हेतु>T6-<<पद-अर्थ>Di-उपस्थिति>T6->K1-अनुकूल>T6-संबन्ध>K1^त्वम्+  न वृत्तित्वम् ।
  <<<अन्योन्य-आश्रय>S-आदि>Bs6-युक्तम्>T3+इति वाच्यम् ।
  <<<<विजातीय-<पद-अर्थ>T6->K1-उपस्थिति>T6-अनुकूल>T6-संबन्ध>K1^त्वम्+ वृत्तित्वम् ।
  <<पद-अर्थ>T6-उपस्थितौ>T6 <वैजात्य-परिचयाय>T6+एव <<शाब्द-बोध>K1-हेतु>T6^त्वम्+उपस्थितौ+उक्तम् ।
  न तु तस्य+अपि लक्षणे प्रवेशः ।
  उपस्थितौ <वैजात्य-अनिवेशे>T6 <<घट-पद>K7-अकाशयोः>Di संबन्धस्य समवायस्य <वृत्तित्व-आपत्तिः>T6  ।
  <<घट-पद>K7-अकाशयोः>Di <<समवाय-संबन्ध>K7-ज्ञाने>T6 सति <<घट-पद>K7-श्रवणे>T6 आकाशस्य+उपस्थितेः ।
  अतः उपस्थितौ वैजात्यम्+उक्तम् ।
  <घट-पदात्>K7 समवायेन-उपस्थितस्य+आकाशस्य <शाब्द-बोधे>K1 <भान-अभावात्>T6 <आकाश-उपस्थितिः>T6+न विजातीया+इति न+अतिव्यप्तिः  ।
  एवञ्च वृत्तित्वस्य 
<<<उपस्थिति-निष्ठ>Bv-<<शाब्द-बोध>K1-हेतु>T6^त्व>K1-<न-घटित>Tn->T3^त्वात् न <<पूर्व-उक्त>S-<अन्योन्य-आश्रयः>S->K1 ।
 
	न च तथापि <शक्तित्व-अपेक्षया>T6 वृत्तित्वम्+ गुरु+इति <<<<<तद्-धटित>T3-वृत्ति>K1-ज्ञान>T6-जन्य>T3-उपस्थिति>T6^त्वेन न कारणत्वम्+इति वाच्यम् ।
  <<<<<<<शाब्द-बोध>K1-हेतु>T6-<<पद-अर्थ>Di-उपस्थिति>T6->K1-अनुकूल>T6-संबन्ध>K1^त्व-रूप>Bs6-वृत्तित्वस्य>K1 <<<<बोध-जनक>T6^त्व-रूप>Bs6-शक्ति>K1^त्व-अपेक्षया>T6 गुरुत्वे+अपि <<<<<<शाब्द-बोध>K1-हेतु>T6^त्व-<न-घटित>Tn->T3-<विजातीय-<पदर्थ-उपस्थिति>T6->K1->K1-अनुकूल>T6-संबन्ध>K1^त्वस्य+<न-गुरु>Tn^त्वात्॥
	अपि च, <शक्य-सम्बन्धः>T6+ लक्षणा ।
  सा च न+अस्ति+इति न वक्तुम्+ शक्यते ।
  <<<<गङ्गा-पद>K7-शक्य>T6-प्रवाह>K1-संबन्धस्य>T6 तीरे सत्त्वात्  ।
  <तद्-ज्ञानात्>T6
न <<लक्ष्य-अर्थ>K1-उपस्थितिः>T6  इत्यपि वक्तुम्+ न शक्यम् ।
  येन पुंसा <गङ्गा-पदेन>K7 तीरस्य <<शक्य-संबन्ध>T6-रूपः>Bs6 संबन्धः+ गृहीतः, तस्य <एक-संबन्धिनः>K1 पदस्य ज्ञानेन <अपर-संबन्धिनः>K1 तीरस्य स्मरणम्+ भवति+एव+इति <अनुभव-सिद्ध>T3^त्वात् ।
  न+अपि <लक्षणा-ज्ञानस्य>T6 <<लक्षणा-जन्य>T3-उपस्थितेः>T6+वा <<शाब्द-बोध>K1-हेतु>T6^त्वम्+ न+अस्ति+इति युक्तम् ।
  यत्र <गङ्गा-पदात्>K7 <शक्य-संबन्ध>T6-ग्रहात्>T6+एव तीरम्+उपस्थितम् ।
  न तु <<प्रवाह-उपस्थिति>T6-<न-अन्तरम्>Bsmn->T6+उपस्थितम् तत्र <तीर-विषय^कः>Bs6 <शाब्द-बोधः>K1 <<सर्व-अनुभव>T6-सिद्धः>T3 इति <<शक्य-संबन्ध>T6-ज्ञानस्य>T6 <<तद्-जन्य>T3-उपस्थितेः>T6+च <<शाब्द-बोध>K1-कारण>T6^त्वस्य क्लृप्तत्वात्  ।
  न च तत्र <गङ्गा-पदम्>K7+ तीरम्+ बोधयतु  <<इति-आकारक>Bs6-<वक्तृ-तात्पर्यस्य>T6->K1 ज्ञानम्+ <<शक्ति-ज्ञान>T6-रूपम्>Bs6 ।
  तस्य <गङ्गा-पदे>K7 <<तीर-बोधक>T6^त्व-अवगाहि>U^त्वात् बोधकत्वस्य+एव <शक्ति-स्वरूप>T6^त्वात् ।
  ततः+ एव च <शाब्द-बोधः>K1+ जायते इति <लक्षणा-ज्ञानस्य>T6 ------------------------------------वक्तुः+इच्छा ।
 
तस्याम्+ यद्यपि पदम्+ विशेष्यः, बोधकत्वम्+ प्रकारः, तथापि तस्य+अज्ञाने  न पदे विशेष्ये बोधकत्वम्+ प्रकारः  ।
  किन्तु इच्छायाम्+ <विशेष्य-भूतायाम्>K1+ <पद-विशेष्य^क>Bs6^त्वम्+ <बोधकत्व-प्रकार^क>Bs6^त्वम्+च+इति+उभयम्+ प्रकारः  ।
  तथा च <तात्पर्य-ज्ञानस्य>T6 पदे <<बोधकत्व-अवगाहि>T6^त्व-अभावात्>T6 न <<शक्ति-ज्ञान>T6-रूप>Bs6^त्वम्+इति <लक्षणा-ज्ञानस्य>T6 कारणत्वम्+ क्लृप्तम्+एव ।
 
	अपि च, पदस्य येन येन सह वृत्तिः गृहीता, तेषाम्+ सर्वेषाम्+उपस्थितिः+जायते ।
  तेषु च यस्य बोधे वक्तुः+तात्पर्यम्+ ज्ञायते, तस्य <शाब्द-बोधः>K1+ भवति ।
  तस्मात् <तात्पर्य-ज्ञानात्>T6 पूर्वम्+ <<पद-अर्थ>T6-उपस्थितिः>T6+अपेक्षिता  ।
  पदात् <<पद-अर्थ>T6-उपस्थितये>T6 च <वृत्ति-ज्ञानम्>T6+अपेक्ष्यते  ।
  स्पष्टम्+च+इदम्+अभिहितम्+ तात्पर्यस्य वृत्तित्वम्+ परिहरद्भिः <गदाधर-भट्टाचार्यैः>K7 <शक्ति-वादे>T6 <सामान्य-काण्डे>T6  ।
  तस्मात् <तात्पर्य-ज्ञानात्>T6 पूर्वम्+एव <<<<वृत्ति-ज्ञान>T6-जन्य>T3-<<पद-अर्थ>T6-उपस्थितेः>T6->K1+अपेक्षितत्वात् <तात्पर्य-ज्ञानस्य>T6 <<शक्ति-ज्ञान>T6^त्व-कथनम्>T6+ न समञ्जसम् ।
 
	एतेन-- यत्र <शक्य-संबन्धात्>T6+एव तीरम्+उपस्थितम्+ तत्र+अपि <बोधकत्व-ज्ञानम्>T6+ कल्प्यते ।
  <तद्-<न-अन्तरम्>Bsmn->T6+एव <शाब्द-बोधः>K1 ।
  न  च <<<ज्ञान-व्यक्ति>K7-अन्तर>Tm-कल्पनया>T6 गौरवम्+ दोषः ।
  <फल-मुख>Bs6^त्वेन+<न-दोष>Tn^त्वात्  ।
  वस्तुतः+तु <<सुषुप्ति-अपगम>T6-क्षणम्>T6+आरभ्य पुनः+<<<तद्-उत्पत्ति>T6-क्षण>T6-पर्यन्तम्>T6+ <<प्रत्यक्ष-<आत्मन्-<विशेष-गुण>K1->T6->K1-उत्पादः>T6+ आवश्यकः  ।
  अतः+ एव <सुषुप्ति-भिन्नः>T5 <<प्रत्यक्ष-<आत्मन्-<विशेष-गुण>K1->T6->K1-शून्यः>T3 कालः मूर्च्छा+इति+उच्यते ।
  तथा  च <तावत्-कालम्>K1+अन्तरा <ज्ञान-आदेः>Bs6+आवश्यकतया <ज्ञान-अन्तरम्>Tm+अपेक्ष्य <बोधकत्व-ज्ञानम्>T6+एव कल्प्यते इति गौरवस्य+एव+अभावात्, इत्यपि समाहितम् ।
 
	<शक्ति-ज्ञानस्य>T6 <<पद-अर्थ>T6-उपस्थितौ>T6+एव+उपयोगेन, तस्याः+च <शक्य-संबन्ध>K1-ग्रहात्>T6+एव जातत्वेन, <<तात्पर्य-ज्ञान>T6-अन्तरम्>Tm+  <बोधकत्व-ज्ञानस्य>T6+<उपयोग-अभावेन>T6 <तद्-कल्पनस्य>T6+असंगतत्वात् ।
  तथा च <<शक्य-संबन्ध>T6-ज्ञानस्य>T6 <<तद्-जन्य>T3-उपस्थितेः>T6+च <<शाब्द-बोध>K1-कारण>T6^त्वम् <<उभय-वादिन्>K1-संप्रतिपन्नम्>T6+एव+इति न लक्षणायाः+ <<न-कल्पन>Tn-प्रयुक्तम्>T3+ लाघवम्+अपि  ।
  तस्मात् बोधकत्वम्+ शक्तिः+इति न समञ्जसम्+इति बोध्यम्॥

	ननु समयस्य <शक्तित्व-वादिनाम्>U+ मते लक्षणा उच्छिद्येत ।
  गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <गङ्गा-पदेन>K7 <तीर-बोधात्>T6 <<विद्यमान-सर्व>K3-विषय^इणी>Bs6 <ईश्वर-इच्छा>T6 तीरे+अपि <<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^त्वम्+अवगाहते इति अङ्गीकरणीयम् ।
  एवञ्च <<<<<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^त्व-प्रकारता>T6-निरूपित>T3-<<ईश्वर-इच्छा>T6-विशेष्य>T6^त्वस्य>K1 तीरे सत्त्वात् तीरस्य+अपि <<<गङ्गा-पद>K7-वाच्य>T3^त्व-आपत्तेः>T6+इति चेत् ---
	न ।
  <<<<<<<<तद्-पद>K1-जन्य>T3-बोध>K1-विषय>T6^तात्व-अवच्छिन्न>T3-प्रकारता>T6-निरूपित>T3-<<ईश्वर-इच्छा>T6-विशेष्यत्वम्>T6->K1+एव <<तद्-पद>K1-वाच्य>T3^त्वम् ।
  अस्माकम्+<न-प्रत्यक्षायाः>Tn <ईश्वर-इच्छायाः>T6 <<लोक-व्यवहार>T6-अविरोधेन>T6+आकारः कल्पनीयः  ।
   तीरम्+ <<गङ्गा-पद>K7-वाच्यम्>T3+इति व्यवहारः+ न+अस्ति ।
  अतः विषयता <<<गङ्गा-पद>K7-जन्य>T3-बोध>K1^ईया भवतु विषयतावत् तीरम्+  भवतु इति+आकारः तस्याः कल्प्यते  ।
  तावता+अपि तस्याः <<विद्यमान-सर्व>K1-विषय^क>Bs6^त्वम्+ तस्याम्+ च तीरे <<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^त्वम्+ विषयतात्वेन+एव प्रकारः, न तु <तादृश-विषय>K1^तात्वेन तथा च <<<<<<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^तात्व-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-विशेष्यत्वस्य>K1 तीरे अभावात् न तीरस्य निर्वाहात् ।
  <<<गङ्ग-पद>K7-वाच्य>T3^त्व-आपत्त्या>T6 <<लक्षणा-उच्छेद>T6-प्रसङ्गः>T6॥
	ननु तथापि <आयुष्-जनकस्य>T6 <<<वैदिक-<आयुष्-पद>K7->K1-वाच्य>T3^त्व-आपत्तिः>T6+दुर्वारा ।
  <ईश्वर-कर्तृ^के>Bs6 वेदे "आयुः+घृतम्" इति श्रूयते  ।
 तत्र <आयुष्-पदात्>K7 <आयुष्-जनकस्य>T6 बोधः+ भवति  ।
  ततः+च <तद्-कर्तुः>T6+ईश्वरस्य "<आयुष्-पदम्>K7+इदम्+ <आयुष्-जनकम्>T6+ बोधयतु" <इति-आकार^इका>Bs6 <आयुष्-जनकः>T6 <<<<एतद्-<आयुष्-पद>K7->K1-जन्य>T3-बोध>K1-विषयः>T6+ भवतु <इति-आकार^इका>Bs6 वा बुबोधयिषा वाच्या ।
  तस्याम्+च <<आयुष्-जनक>T6-अंशे>K1 <<<<आयुष्-पद>K7-जन्य>T3-बोध>K1-विषय>T6^तात्वेन <तादृश-विषयत्वम्>K1+ प्रकारः+ इति <<<<<<<<आयुष्-पद>K7-जन्य>T3-बोध>K1-विषय>T6^ता^त्व-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-विशेष्यतायाः>K1  
<आयुष्-जनके>T6 सत्त्वात्+इति चेत्--
	न  ।
  <एतद्-अनुरोधेन>T6 <<<<<<<<<इदन्त्व-<न-अवच्छिन्न>Tn->T3-पद>T3-विषय>T6^ता-घटित>T3-<निरुक्त-विषयता>K1->K1^त्व-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-विशेष्यतायाः>K1+ एव <<पद-शक्य>T3^त्व-रूप>Bs6^त्वम्+ स्वीक्रियते ।
  घटः <<<<घट-पद>K7-जन्य>T3-बोध>K1-विषयः>T6+ भवतु इति+इच्छायाम्+ <घट-पदम्>K7+इदन्त्वेन न भासते इति <<<<<<<इदन्त्व-<न-अवच्छिन्न>Tn->T3-पद>T3-विषय>T6^ता-घटित>T3-<निरुक्त-विषयता>K1->K1^त्व-अवच्छिन्न>T3-प्रकारताम्>K1+आदाय <घट-आदेः>Bs6  <<<घट-आदि>Bs6-पद>K1-वाच्य>T3^त्वम् ।
  वेदे सर्वत्र <आयुष्-पदात्>K7 <आयुष्-जनकस्य>T6+<न-बोधात्>Tn (<आयुष्-जनका>T6 इति <वाक्य-घटकम्>T7+) '<आयुष्-पदम्>K7+इदम्+<आयुष्-जनकम्>T6+ बोधयतु' <इति-आकार^इका>Bs6 बुबोधयिषा वाच्या ।
   एवञ्च <<तदीय-<आयुष्-पद>K7->K1-विषय>T6^ता <इदन्त्व-अवच्छिन्ना>T3+इति <<<<<इदन्त्व-<न-अवच्छिन्न>Tn->T3-पद>T3-विषय>T6^ता-घटित>T3-<निरुक्त-विशेष्यत्वस्य>T6->K1 <आयुष्-जनके>T6 विरहेण न+<आयुष्-जनकस्य>T6 <<<वैदिक-<आयुष्-पद>K7->K1-वाच्य>T3^त्व-आपत्तिः>T6 ।
  
	एवञ्च सर्वस्मिन्+अपि पक्षे <अवश्य-ज्ञेयः>S क्लृप्तः संकेतः+ एव <समय-<अपर-पर्यायः>K1->Bs6 <<पद-<तद्-अर्थ>T6->Di-सम्बन्धः>K1  ।
  <आधुनिक-संकेतः>K1 परिभाषा  ।
  नित्यः <<ईश्वर-इच्छा>T6-रूपः>Bs6 संकेतः शक्तिः इति व्यवस्थापयन्ति॥
	इति <पण्डित-राजेन>T6 <सुब्रह्मण्य-शास्त्रिणा>K1 विरचितायाम्+ 
	           <शाब्द-तरङ्गिण्याम्>T6+ द्वितीयः+तरङ्गः ।
   	
____________________________________________________
  		      अथ तृतीयः+तरङ्गः
            सा+इयम्+<अभिधा-शक्तिः>K7 <पद-वृत्तिः>T6+एव, न <<<<<पद-समुदाय>T6-आत्मन्^क>Bs6-समास>K1-आदि>Bs6-वृत्तिः>T6+अपि ।
  <<तद्-घटक>T7-पदैः>K1+एव वृत्त्या <<<विवक्षित-अर्थ>K1-बोध>T6-संभवेन>T6 <<अनन्त-समास>K1-पदानाम्>T6+ <<तद्-तद्>K3-अर्थे>T6 <शक्ति-कल्पनायाम्>T6+ <मान-अभावात्>T6 गौरवात्+च ।
 
	अत्र+आहुः <<<एक-अर्थ>K1^ई-भाव>T6-वादिनः>U+ वैयाकरणाः ---
	<चित्र-गुः>Bs6 <इति-आदेः>Bs6 समासस्य <<चित्र-गो>K1-स्वामिनि>T6 शक्तिम्+ विना <तद्-बोधः>T6+ न संभवति  ।
  तथाहि ---अत्र <गो-पदस्य>K7 <गो-स्वामिनि>T6 लक्षणा, गवि <<चित्र-पद>K7-अर्थस्य>T6 अभेदेन+अन्वयः इति न संभवति ।
 <पद-अर्थस्य>T6 <<पद-अर्थ>T6-<एक-देशेन>K1->T6 (<<<पद-जन्य>T3-उपस्थिति>T6-प्रकारेण>T6) अन्वयस्य+<न-व्युत्पन्न>Tn^त्वात्  ।
  न+अपि <गो-पदस्य>K7 शक्त्या गौः, लक्षणया स्वामी च+अर्थः  ।
  गोः <पद-अर्थ>T6^त्वात् न तत्र <<चित्र-पद>K7-अर्थस्य>T6+<अभेद-अन्वये>T6 <व्युत्पत्ति-विरोधः>T6 इति युक्तम् ।
  युगपत् <<वृत्ति-द्वय>T6-विरोधात्>T6 ।
  अतः <गो-पदस्य>K7 <<चित्र-गो>K1-स्वामिनि>T6 लक्षणा, <चित्र-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6+इति वक्तव्यम् ।
  तत्+च न युक्तम् ।
  यतः <चित्र-पदस्य>K7 <तात्पर्य-ग्राहक>T6^त्वे <बहुव्रीहि-समासस्य>K7+एव+असंभवः ।
 "<न-एकम्>Tn+<अन्य-<पद-अर्थे>T6->K1"(पा.सू .2-2-24) इति <बहुव्रीहि-विधायकम्>T6+  सूत्रम्  ।
  <अन्य-<पद-अर्थे>T6->K1 विद्यमानम्+एकम्+ <सुप्-अन्तम्>Bv+  समस्यते, सः+ <बहुव्रीहि-संज्ञ^कः>Bs6 इति <तद्-अर्थः>T6 ।
  अत्र विद्यमानत्वम्+ प्रतिपादकत्वम् ।
  <चित्र-पदस्य>K7 <<<<<<चित्र-गो>K1-स्वामिन्>T6-रूप>Bs6-<अन्य-<पद-अर्थ>T6->K1->K1-प्रतिपादक>T6^त्व-अभावे>T6 <<न-एक>Tn-<सुप्-अन्तस्य>T6->K1 <<तद्-प्रतिपादक>T6^त्व-अभावेन>T6 <<तद्-सूत्र>K1-<न-प्रवृत्तेः>Tn->T6 ।
  <<<समास-प्रयोजक>T6-सामर्थ्य>K1-अभावात्>T6+च ।
  <<<एक-अर्थ>K1^ई-भाव>T6-<न-अङ्गीकारे>Tn->T6 <<<<<<<तद्-पद>K1-प्रयोज्य>T3-विषयता>K1-निरूपित>T3-विषयता>K1-प्रयोजक>T6^त्व-रूपम्>Bs6+<एक-वाक्य>K1^त्वम्+एव सामर्थ्यम्+ वक्तव्यम् ।
  तत्+च न संभवति, <<<<<चित्र-गु>Bs6-पद>K7-जन्य>T3-बोध>K1^ईय-<चित्र-विषयतायाः>T6->K1 <<<चित्र-पद>K7-प्रयोज्य>T3^त्व-अभावेन>T6 <गो-पदस्य>K7 <चित्र-पदेन>K7 <<एक-वाक्य>K1^त्व-विरहात्>T6 ।
  
	<चित्र-गुः>Bs6 इत्यत्र <गो-पदस्य>K7+एव <<चित्र-स्वामिन्>T6-अर्थ^क>Bs6^त्वे, घटः इत्यत्र+अपि <अन्त्य-वर्णस्य>K1+एव <<<<<घट-आदि>Bs6-रूप>Bs6-अर्थ>K1-वाचक>T6^ता-आपत्तिः>T6+च  ।
   न च <<केवल-आकार>K1-श्रवणे>T6 <घट-बोधः>T6+ न जायते इति न <तद्-मात्रस्य>Bv वाचकत्वम्+इति वाच्यम्  ।
  <<घकार-आदि>Bs6-<<पूर्व-पूर्व>Di-वर्णानाम्>K1->K1+ <<तात्पर्य-ग्राहक>T6^त्व-अङ्गीकारेण>T6+अदोषात्  ।
  तस्मात् <चित्र-गुः>Bs6 <इति-आदौ>Bs6 <गो-पदस्य>K7 चित्र???? ...........................................................................................
एवम्+ <प्राप्त-उदकः>Bs2+ ग्रामः इत्यत्र विना शक्तिम्+ <<<<<उदक-कर्तृ^क>Bs6-<प्राप्ति-कर्म>T6->K1-रूप>Bs6-अर्थ>K1-बोधः>T6+ न संभवति ।
  न च <उदक-शब्दस्य>K7+एव <निरुक्त-अर्थे>K1 लक्षणायाः स्वीकारात्+न+<न-उपपत्तिः>Tn+इति वाच्यम्  ।
  <<तात्पर्य-ग्राहक>T6-पदस्य>K1 <<<<स्व-वाच्य>T3-अर्थ>K1-घटित>T3-अर्थे>K1 <<लक्षणा-तात्पर्य>T6-ग्राहक>T6^त्वम्+इति नियमः ।
  <चित्र-गुः>Bs6 इत्यत्र <चित्र-पदस्य>K7 <<<स्व-वाच्य>T3-चित्र>K1-घटिते>T3 <<चित्र-गो>K1-स्वामिनि>T6 <<<<<गो-पद>K7-लक्षणा>T6-तात्पर्य>T6-ग्राहक>T6^त्व-दर्शनात्>T6  ।
  तस्य नियमस्य <भङ्ग-आपत्तिः>T6 <<<उदक-पद>K7-लक्ष्य>T3-अर्थे>K1 <<<उदक-कर्तृ^क>Bs6-प्राप्ति>K1-कर्मणि>T6, <<<तात्पर्य-ग्राहक>T6-<प्राप्त-पद>K1->K1-अर्थस्य>T6 <प्राप्ति-कर्तुः>T6+<न-घटक>Tn^त्वात्  ।
  <प्रकृत-स्थले>K1 <<व्युत्पत्ति-अन्तर>Tm-कल्पने>T6 च <<समास-शक्ति>T7-कल्पनस्य>T6+एव+उचितत्वात्  ।
  एवम्+ <<पञ्च-गव>Tds-धनः>Bs6 इत्यत्र <धन-शब्दस्य>K7+एव <<<पञ्च-गो>K1-अभिधान>K7????-स्वामिनि>T6 लक्षणाम्+ स्वीकृत्य, <पूर्वतन-भागस्य>K1 <<तात्पर्य-ग्राहक>T6^त्व-अङ्गीकारे>T6, <<<<<<पञ्च-पद>K7-अर्थ>T6-<<गो-पद>K7-अर्थ>T6->Di-<भेद-अन्वय>T3->T6-बोध>T6-विरहेण>T6 <<पञ्च-गो>Di-पदयोः>K7 <सामानाधिकरण्य-अभावेन>T6 <कर्मधारयत्व-अभावात्>T6 टच् न स्यात्, अतः+<समुदाय-शक्तिः>T6 स्वीकरणीया॥
	एवम्+ <राजन्-पुरुषः>T6 इत्यत्र शक्तिम्+ विना <गति-विरहः>T6  ।
  तथाहि <<<राजन्-पद>K7-लक्ष्य>T3-अर्थस्य>K1 <राजन्-सम्बन्धिनः>T6 अभेदेन पुरुषनाम्+अर्थे अन्वयः+ न संभवति  ।
  तण्डुलस्य <<स्व-कर्मन्^क>Bs6^त्व-संबन्धेन>K1 पाके <अन्वय-तात्पर्येण>T6 तण्डुलः पचति+इति <प्रयोग-वारणाय>T6 <<<<<<प्रातिपदिक-अर्थ>T6-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-विशेष्यता>K1-संबन्धेन>K7 <शाब्द-बुद्धिम्>K1+ प्रति <विशेष्यता-संबन्धेन>K7 <<प्रत्यय-जन्य>T3-उपस्थितेः>K1 कारणतायाः स्वीकरणीयतया, <धातु-अर्थे>T6 पाके इव <नामन्-अर्थे>T6 पुरुषे+अपि <विशेष्यता-संबन्धेन>K7 <<<<<प्रत्यक्ष-जन्य>T3-उपस्थिति>T6-रूप>Bs6-कारण>K1-बाधात्>T6  ।
  <प्रातिपदिक-अर्थः>T6 सर्वः+अपि <प्रत्यय-अर्थे>T6 एव+अन्वेति  ।
  शुभ्रेण तण्डुलेन इत्यत्र+अपि <<शुभ्र-पद>K7-अर्थः>T6 <प्रथमा-अर्थे>K1 अभेदे एव+अन्वेति  ।
  न+अभेदेन तण्डुलनाम्+अर्थे  ।
  चैत्रः इत्यत्र+अपि <नामन्-अर्थः>T6 चैत्रः <प्रथमा-अर्थे>K1 <प्रातिपदिक-अर्थे>T6 एव+अन्वेति  ।
  
	एवम्+ <<राजन्-पद>K7-लक्ष्यस्य>T3 <राजन्-सम्बन्धिनः>T6 <<पुरुष-पद>K7-अर्थे>T6 <अभेद-अन्वये>T3 <<राजन्-पुरुष>Di-पदयोः>K7 <समान-अधिकरण>Bs6^त्वेन <कर्मधारयत्व-आपत्तिः>T6 राज्ञः पुरुषः इति <<<<<विवरण-वाक्य>T6-समान>T6-अर्थ^क>Bs6^त्व-अभाव>T6-आपत्तिः>T6+च  ।
  <विवरण-वाक्येन>T6 <राजन्-स्वत्व>T6^वान् पुरुषः इति+एव <बोध-उदयात्>T6 ।
  न च+<इष्ट-आपत्तिः>K1 ।
  <विग्रह-वाक्यस्य>T6 <<<समास-शक्ति>T7-निर्णायक>T6^त्व-<न-उपपत्तेः>Tn->T6 
	<राजन्-पदस्य>K7 <राजन्-संबन्धे>T6 लक्षणा इति <<मणिकार-मत>T6-आश्रयणे>T6 च, 
<<<<विरुद्ध-विभक्ति>K1-रहित>T3-प्रतिपादिक>K1-अर्थयोः>T6 <अभेद-अन्वयस्य>T6 <व्युप्तत्ति-सिद्ध>T3^त्वेन <<राजन्-संबन्ध>T6-<न-भिन्नः>Tn->T3  ......................
	एवम्+, <उप-कुम्भम्>A1 इत्यत्र <कुम्भ-पदस्य>K7 <कुम्भ-समीपे>T6 लक्षणा ।
  <उप-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6+इति न युज्यते  ।
  प्रणमति+<इति-आदौ>Bs6 <<प्र-शब्द>K7-द्योत्यस्य>T3 प्रकर्षस्य <<<धातु-अर्थ>T6-नमन>K1-विशेषण>T6^तया <अन्वय-बोधात्>T6, <<<द्योत्य-अर्थ>K1-विशेषण^क>Bs6-<शाब्द-बुद्धौ>K1->K1+एव <<द्योत्य-अर्थ>K1-उपस्थितेः>T6 हेतुत्वात् <<उप-शब्द>K7-द्योत्यस्य>T3 सामीप्यस्य <कुम्भ-विशेष्य>T6^तया <बोध-संभवात्>T6  ।
  <<<द्योत्य-अर्थ>K1-विशेष्य^क>Bs6-बोधे>T6 <<द्योत्य-अर्थ>K1-उपस्थितेः>T6 <<हेतुत्व-अन्तर>Tm-कल्पने>T6 गौरवात्  ।
  
	तथा च <<<<विवक्षित-अर्थ>K1-बोध>T6-अन्वय>T6-अनुपपत्त्या>T6 समासे शक्तिः सिद्ध्यति ॥
किञ्च, समासस्य <न-शक्त>Tn^त्वे <चित्र-गुम्>Bs6+आनय-<इति-आदौ>Bs6 <<द्वितीया-अर्थ>T6-कर्म>K1^त्वेन <<चित्र-गो>K1-स्वामिनः>T6 अन्वयः+ न स्यात्  ।
  प्रत्ययानाम्+ <<<<<प्रकृति-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तेः>T6 प्रकृतित्वम्+ <<<<प्रत्यय-विधान>T6-अवधि>T6^त्व-पर्याप्ति>T6-अधिकरण>T6^त्वम्  ।
  नतु <स्वरूप-सम्बन्धेन>K6 <<तादृश-अवधिता>K1-आश्रय>T6^त्वम्  ।
  तथा सति दण्डिनम्+ पश्य इत्यत्र <<द्वितीया-अर्थ>T6-विषयत्वस्य>K1 <<दण्डिन्-पद>K7-अर्थेन>T6+<अन्वय-आपत्तेः>T6  ।
  <दण्डिन्-पदस्य>K7+अपि <स्वरूप-सम्बन्धेन>K6 <<निरुक्त-प्रकृति>K1^त्व-आश्रय>T6^त्वात्  ।
  <प्रकृत-अर्थ>K1^त्वम्+ च न केवलम्+ <<<प्रकृति-जन्य>T3-उपस्थिति>K1-विषय>T6^त्वम्  ।
  तथा सति "घटम्+ पश्य" इति वाक्यात् <<<<<आकाश-विषय^क>Bs6-दर्शन>K1-अन्वय>T3-बोध>T6-आपत्तेः>T6  ।
  <<<द्वितीया-प्रकृति>T6-घट>K1-पदात्>K7 विषयत्वम्  ।
  <घ़ट-पदात्>K7 वृत्त्या आकाशस्य+<न-उपस्थित>Tn^त्वात्+न दोषः  ।
   तथा च प्रकृते <द्वितीया-प्रकृतिः>T6 <<चित्र-गु>Bs6-पदम्>K7+एव, न <गो-पदम्>K7  ।
  <<चित्र-गो>K1-स्वामी>T6 च <गो-पदस्य>K7+अर्थः न वृत्त्या <प्रकृति-अर्थः>T6 इति तेन <<<द्वितीया-अर्थ>T6-अन्वय>T3-<न-उपपत्तिः>Tn->T6 ।
  
	न च <<<<<<<संनिहित-पद>K1-अर्थ>T6-निष्ठ>Bv-विषयता>K1-निरूपित>T3-विषयता>K1-संबन्धेन>K7 <शाब्द-बुद्धिम्>K1+ प्रति <<प्रत्यय-जन्य>T3-उपस्थितेः>K1 <विशेष्यता-संबन्धेन>K7 कारणतायाः स्वीकारात् <<<<द्वितीया-विभक्ति>K7-संनिहित>T6-<गो-पद>K7->K1-अर्थेन>T6 <<<द्वितीया-अर्थ>T6-अन्वय>T3-संभवः>T6 इति वाच्यम्  ।
  <उप-कुम्भम्>A1+ पश्य <इति-आदौ>Bs6 <<प्राचीन-नैयायिक>K1-मते>T6 <<<कुम्भ-पद>K7-लक्ष्य>T3-<कुम्भ-संबन्धिना>T6->K1 अभेदेन+अन्वितस्य <<<उप-पद>K7-अर्थ>T6-समीपस्य>T6 <<द्वितीया-अर्थ>T6-अन्वयेन>T3, उपपदस्य <कुम्भ-पदेन>K7 व्यवधानात्  व्यभिचारात् <<निरुक्त-<<कार्य-कारण>Di-भाव>T6->K1-<न-सम्भवात्>Tn->T6  ।
  न च <<समास-उत्तर>T5-प्रत्ययस्य>K1 <<<<<<समस्यमान-पद>K1-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तिः>T6 स्वीक्रियते इति <<समास-घटक>T7-<गो-पदस्य>K7->K1+अर्थेन <<विभक्ति-अर्थ>T6-अन्वयः>T3 संभवति+एव+इति वाच्यम् ।
  प्रत्ययानाम्+इति <क्लृप्त-व्युत्पत्तिम्>K1+ परित्यज्य, <समास-उत्तर>T5+<इति-आदि>Bs6 ...............................................................................................
<चित्र-गुः>Bs6 इति <<<सुप्-अन्त>Bv-पद>K1-साधुत्वाय>T6+अपि समासे <शक्ति-स्वीकारः>T6 आवश्यकः  ।
  <प्रातिपदिक-उत्तरम्>T5+एव सुप् विधीयते  ।
  अर्थवतः+ एव शब्दस्य प्रातिपदिकत्वम्  ।
  "अर्थवत्+<न-धातुः>Tn+<न-प्रत्ययः>Tn प्रातिपदिकम् "(पा.सू. 1-2-45) इति सूत्रात्  ।
 अर्थवत्त्वम्+ च वृत्तिमत्त्वम्  ।
  <<चित्र-गु>Bs6-पदस्य>K7 <शक्ति-<न-अङ्गीकारे>Tn->T6 <अर्थ^वत्^त्व-अभावेन>T6 <प्रातिपदिक-संज्ञायाः>K7+ अभावेन <तद्-उत्तरम्>T5+ <सुप्-उत्पत्तिः>T6+न स्यात्  ।
  न च <शक्ति-अभावे>T6+अपि लक्षणया अर्थवत्त्वम्+ सम्भवति+इति वाच्यम्  ।
  <बोध्य-संबन्धः>T6+ लक्षणा+इति स्वीकुर्वताम्+ मीमांसकानाम्+ मते <तद्-संभवे>T6+अपि <शक्य-सम्बन्धः>T6+ लक्षणा+इति वादिनाम्+ नैयायिकानाम्+ मते <तद्-<न-सम्भवात्>Tn->T6  ।
  वाक्ये शक्तेः+अभावेन <<समास-आत्मन्^क>Bs6-वाक्यस्य>K1 <शक्य-<न-प्रसिद्ध्या>Tn->T6 <<<शक्य-संबन्ध>T6-रूप>Bs6-लक्षणायाः>K1+ अप्रसिद्धेः  ।
  तस्मात् समासस्य <<प्रातिपदिक-संज्ञा>K7-सिद्धये>T6   <शक्ति-स्वीकारः>T6+ आवश्यकः ॥
	अपि च, समासस्य+<न-शक्त>Tn^त्वे <<पङ्क-ज>U-पदस्य>K7+अपि <पद्मत्व-अवच्छिन्ने>T3 शक्तिः+न स्यात्, <<तद्-घटक>T7-पदैः>K1+एव <<पङ्क-जनि>T7-कर्तृः>T6 पद्मस्य <बोध-संभवात्>T6  ।
  न च <अवयव-शक्त्या>T6 <<पङ्क-जनि>T7-कर्तृ>T6^त्वेन <बोध-संभवे>T6+अपि पद्मत्वेन रूपेण बोधः विना <समुदाय-शक्तिम्>T6+ न निर्वहति+इति वाच्यम्  ।
  समासे इव तत्र+अपि लक्षणया <<<पद्मत्व-विशिष्ट>T3-बोध>T6-संभवात्>T6  ।
  तस्मात् <<पङ्क-ज>U-पदात्>K7 <<पद्मत्व-विशिष्ट>T3-उपस्थितये>T6 <तद्-पदस्य>K1 तत्र शक्तिः+इव <समास-पदनाम्>T6+अपि तत्र तत्र+अर्थे शक्तिः+आवश्यकी  ।
  तत्+उक्तम् समासे खलु भिन्ना+एव शक्तिः <<पङ्क-ज>U-शब्द>K7^वत्  ।
  इति ॥
	किञ्च, ब्राह्मणः पण्डितः इति वाक्यात् <<ब्राह्मण-उद्देश्य^क>Bs6-<अभेद-संसर्ग^क>Bs6-<पण्डित-विधेयकः>Bs6->K3+ बोधः+ जायते  ।
  उद्देश्यस्य विधेयस्य च पदाभ्याम्+ पृथक्+उपस्थितेः ।
  यदि न समासे शक्तिः तदा <पण्डित-ब्राह्मणः>K1 इति समासात्+अपि तथा <बोध-आपत्तिः>T6  ।
  तथा+<<अन्वय-बोध>T6-प्रयोजिकायाः>T6 तयोः 
पृथक्+उपस्थितेः सत्त्वात्  ।
  <<समास-शक्ति>T7-स्वीकारे>T6 तु तयोः संसृष्टतया+एव+उपस्थितत्वात्, 
पृथक्+उपस्थितेः+अभावात्  ।
  न तथा+<अन्वय-बोधः>T6 ॥ 
	अतः+ एव  <वषट्-कर्तुः>T6 <प्रथम-भक्षः>K1, इत्यत्र <भक्ष-उद्देशेन>T6 <प्राथम्य-विधानम्>T6+ न संभवति <<<एक-प्रसरता>K1-भङ्ग>T6-आपत्तेः>T6 इति मीमांसकानाम्+ सिद्धान्तः+अपि संगच्छते ।
  समासस्य+<न-वाचक>Tn^त्वे <उद्देश्य-विधेययोः>Di <भक्ष-प्राथम्ययोः>Di पृथक्+उपस्थितेः सत्त्वेन <<<भक्ष-उद्देश्य^क>Bs6-<प्राथम्य-विधेय^क>Bs6->K3-बोध>K1-संभवेन>T6 तथा <विधान-संभवात्>T6  ।
  <<समास-शक्ति>T7-स्वीकारे>T6 तु पृथक्+उपस्थितेः तथा+<<अन्वय-बोध>T6-प्रयोजिकायाः>T6 विरहेण, <<तादृश-बोध>K1-<न-सम्भवात्>Tn->T6 <<<प्राथम्य-विशिष्ट>T3-भक्ष>K1-विधानम्>T6+उक्तम्+ संगच्छते॥
	अपि च, राज्ञि <<<ऋद्ध-अभेद>T6-अन्वय>T6-तात्पर्येण>T6 ऋद्धस्य <राजन्-पुरूषः>T6 इति प्रयोगः+ न प्रामाणिकः ।
  <तद्-प्रामाणिकत्वम्>T6+ च <<<एक-अर्थ>K1^ई-भाव>T6-वादिन्>U-मते>T6, <<<<घट-पद>K7-अर्थ>T6-<एक-देश>K1->T6-घटत्वे>K1 <<नित्यत्व-अन्वय>T6-तात्पर्येण>T6 नित्यः+ घटः इति <प्रयोग-वारणाय>T6 अवश्यम्+ स्वीकरणीयायाः पदार्थः <पद-अर्थेन>T6+अन्वेति न <तद्-एकदेशेन>T6 इति व्युप्तत्तेः+विरोधात्+एव सिद्धम्, राज्ञः <<<राजन्-पुरुष>T6-पद>K7-अर्थ>T6-<एक-देश>K1->T6^त्वेन तत्र <<<<<ऋद्ध-पद>K7-अर्थ>T6-अभेद>T6-अन्वय>T3-असंभवात्>T6  ।
  तथा च <न्याय-सिद्धस्य>T3+अर्थस्य+अनुवादकम्+एव <स-विशेषणानाम्>BvS+ वृत्तिः+न, वृत्तस्य वा <विशेषण-योगः>T6+ न इति वार्तिकम्  ।
  न च <<समास-शक्ति>T7-<न-अङ्गीकारे>Tn->T6+अपि <राजन्-पुरुषः>T6 इत्यत्र <<निरुक्त-व्युत्पत्ति>K1-विरुद्ध>T3^त्वात् <<तद्-वाक्य>K1-<न-प्रामाणिकत्वम्>Tn->T6+ सिद्धम्+एव+इति वाच्यम्  ।
  <<न-लुक्>Bs6-समासे>K1 विभक्तेः श्रूयमाणत्वेन <<तद्-अर्थ>T6-अन्तर्भावेण>T6 <<पूर्व-पद>K1-लक्षणायाम्>T6+ <प्रमाण-अभावात्>T6, शोभने <वने-चरः>T7al, विरूपायाः+ दास्याः पुत्रः, मितायाः+ वाचस्पतिः <इति-आदौ>Bs6 <वन-आदीनाम्>Bs6+ <<<पद-अर्थ>T6-<एक-देश>K1->T6^त्व-अभावात्>T6 तत्र <<<शोभन-आदि>Bs6-अभेद>T6-अन्वये>T6 <<<निरुक्त-व्युत्पत्ति>K1-विरोध>T6-विरहेण>T6 <स-विशेषणानाम्>BvS, इति <वार्तिक-बलेन>T6+एव <निरुक्त-वाक्यनाम्>K1+<न-प्रामाण्यस्य>Tn+उपपादनीयतया <तद्-वार्तिकस्य>K1 <विधित्व-कल्पने>T6 गौरवम्+ <व्यपेक्षा-पक्षे>T6 ।
  <<<एक-अर्थ>K1-अभाव>T6-पक्षे>T6 तु <<न-लुक्>Bs6-समासे>K7+अपि शक्तिः+एव+इति <<<न्याय-सिद्ध>T3-अर्थ>K1-अनुवादकम्>T6+एव तत् वार्तिकम्+इति लाघवम्  ।
   
	एवम्+ <<एक-अर्थ>K1^ई-भाव>T6-<न-अङ्गीकारे>Tn->T6, कदाचित् राज्ञः पुरुषः इति कदाचित्+च <राजन्-पुरुषः>T6 इति समासः+च विभाषा (पा.सू.2-1-11) सूत्रेण+एव+उपपादनीयः व्यपेक्षायाः 
<<समास-व्यास>Di-साधारण>T7^त्वात्+इति <तद्-सूत्रस्य>K1 <<विधित्व-कल्पना>T6-गौरवम्>T3 ।
  <वैयाकरण-नये>T6 तु <<एक-अर्थ>K1^ई-भाव>T6-विवक्षायाम्>T6+ समासस्य, <व्यपेक्षा-विवक्षायाम्>T6+ व्यासस्य च सिद्धत्वेन <विभाषा-सूत्रस्य>K7 अनुवादत्वम्+एव+इति लाघवम् ।
  अतः+अपि समासे शक्तिः   स्वीकरणीया+इति ।
  ।
 

<व्यपेक्षा-वादिनः>U+ नैयायिकाः+तु----
	समासे <<<शक्ति-ग्राहक>T6-प्रमाण>K1-अभावेन>T6 <<अनन्त-समास>K1-पदानाम्>T6+ <<<न-प्रामाणिक>Tn-<अनन्त-शक्ति>K1->K1-कल्पना>T6 न युक्ता  ।
  न च <अर्थ-विशेषे>T6 <<द्वन्द्व-आदि>Bs6-विधायकम्>T6+ -<च-अर्थे>T6 द्वन्द्वः -(पा .सू.2-2-29) <इति-आदि>Bs6 सूत्रम्+एव <शक्ति-ग्राहकम्>T6+अस्ति+इति वाच्यम्  ।
  
<<अर्थ-विशेष>T6-बोधक>T6^त्वम्+ <द्वन्द्व-संज्ञा>K7 च+इति+<उभय-विधाने>T6 <<वाक्य-भेद>T6-आपत्तेः>T6, न <तद्-सूत्रेण>K1 <<अर्थ-विशेष>T6-बोधक>T6^त्वम्+अपि विधीयते  ।
  अपितु <<<द्वन्द्व-आदि>Bs6-संज्ञा>K1-मात्रम्>Bv+इति वैयाकरणैः+एव प्रपञ्चितत्वात् ॥
	न च <शक्ति-अभावे>T6 <<<विवक्षित-अर्थ>K1-बोध>T6-<न-उपपत्तिः>Tn->T6 शङ्कनीया, <<<तद्-घटक>T7-पद>K1-वृत्त्या>T6+एव <तद्-सम्भवात्>T6  ।
            <चित्र-गुः>Bs6  <इति-आदौ>Bs6 <गो-पदस्य>K7+एव <<<चित्र-गो>K1-स्वामिन्>T6-लक्षक>T6^त्वे <बहुव्रीहि-संज्ञा>K7+एव न स्यात्+इति न युज्यते  ।
  यतः <<<<अन्य-<पद-अर्थ>T6->K1-बोध>T6-प्रयोजक>T6^त्व-रूपम्>Bs6+ <अन्य-<पद-अर्थे>T6->K1 विद्यमानत्वम्+ <चित्र-पदस्य>K7+अपि संभवति, <<<<चित्र-गो>K1-स्वामिन्>T6-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 <<चित्र-पद>K7-<गो-पदयोः>K7->Di समभिव्याहारस्य आकांक्षात्वेन <चित्र-पदस्य>K7 <<<<<अन्य-<पद-अर्थ>T6->K1-बोध>T6-औपयिक>T6-आकांक्षा>K1-घटक>T7^त्वात्  ।
  समुदायस्य+एव वाचकत्वेन <चित्र-पदस्य>K7 <तद्-<न-वाचक>Tn->T6^त्वात् ।
  अतः <<<अन्य-<पद-अर्थ>T6->K1-वाचक>T6-घटक>T7^त्वात् <<न-एक>Tn-<सुप्-अन्तानाम्>Bv->K1+ <अन्य-<पद-अर्थे>T6->K1 वर्तमानत्वम्+उपपादनीयम्  ।
  अस्माभिः+तु <<<<तद्-बोध>T6-औपयिक>T6-आकांक्षा>K1-घटक>T7^त्वात्+तत्+इति कः+ विशेषः ।
   ।
 
	<चित्र-पदस्य>K7 <<<<गो-पद>K7-लक्षणा>T6-तात्पर्य>T6-ग्राहक>T6^त्वे <<चित्र-पद>K7-<गो-पदयोः>K7->Di <एक-वाक्य>K1^ता लक्षणस्य <व्यपेक्षा-सामर्थ्यस्य>T6+अभावेन समासः+ एव न स्यात्+इत्यपि न  ।
  
	<<<चित्र-पद>K7-जन्य>T3-<चित्र-उपस्थितिः>T6->K1 <<समास-जन्य>T3-<<<<चित्र-गो>K1-स्वामिन्>T6-विषय^क>Bs6-<शाब्द-बोधः>K1->K1->K1 न कारणम्+इति, यद्यपि <<शाब्द-बोध>K1^ईय-<चित्र-विषयता>T6->K1 <<<<चित्र-पद>K7-जन्य>T3-उपस्थिति>K1-द्वारा>T6 न <<चित्र-पद>K7-प्रयोज्या>T3 ।
 
तथापि <<<<<चित्र-<न-भिन्न>Tn->T3-गो>K1-स्वामिन्>T6-विषय^क>Bs6-<शाब्द-बोधस्य>T6->K1 <<चित्र-पद>K7-<गो-पदयोः>K7->Di <<<<समभिव्याहार-रूप>Bs6-आकांक्षा>K1-ज्ञान>T6-जन्य>T3^तया <<<<<तादृश-<शाब्द-बोध>K1->K1^ईय-<चित्र-विषयता>K1->K1-बोध>T6-औपयिक>T6-आकांक्षा>K1+-<<<घट-चित्र>Di-पद>K7-प्रयोज्या>T3  ।
  एवम्+ <गो-विषयता>T6+अपि <<गो-पद>K7-प्रयोज्या>T3+इति, <<<<<<चित्र-पद>K7-प्रयोज्य>T3-विषयता>K1-निरूपित>T3-विषयता>K1-प्रयोजक>T6^त्वम्+ <गो-पदे>K7 वर्तते इति न सामर्थ्यस्य+<न-उपपत्तिः>Tn ॥
	यत्+तु <<घट-आदि>Bs6-पदे>K1+अपि <चरम-वर्णस्य>K1+एव वाचकत्वात् <वाचकत्व-आपत्तिः>T6+इति  ।
 तत्+न ।
 
            <<चरम-वर्ण>K1-मात्रस्य>Bv <<घट-रूप>Bs6-अर्थे>K1 <संकेतितत्व-अभावेन>K1 <घट-<न-वाचक>Tn->T6^त्वात्, <घट-पदस्य>K7+एव 
तत्र+अर्थे संकेतितत्वेन <घट-वाचक>T6^त्वात् ।
  <<<समास-घटक>T7-<<चित्र-राजन्>Di-आदि>Bs6-पदानाम्>K1->K1+ तु <<स्व-स्व>Di-अर्थे>T6 संकेतितानाम्+ वाचकत्वेन क्लृप्तानाम्+ <लक्षणा-कल्पनम्>T6+, तत्र+अपि <<<प्रत्यय-अर्थ>T6-अन्वय>T3-सौलभ्याय>T6+<चरम-पदे>K1 <तद्-कल्पनम्>T6+इति विशेषात्  ।
  किञ्च, <अन्त्य-वर्णस्य>K1 वाचकत्वम्+ <<पूर्व-पूर्व>Di-वर्णानाम्>K1+ <तात्पर्य-ग्राहक>T6^त्वम्+इति कः+अर्थः  ।
 <चित्र-गुः>Bs6+<इति-आदौ>Bs6 <<<<<चित्र-पद>K7-शक्य>T6-अर्थ>K1-उपस्थिति>T6-<न-अन्तरम्>Bsmn->T6+ <<<<गो-पद>K7-लक्षणा>T6-तात्पर्य>T6-ग्रह>T6^वत् <<<<<घकार-आदि>Bs6-वर्ण>K1-जन्य>T3-उपस्थिति>K1-<न-अन्तरम्>Bsmn->T6+ <<<<<चरम-वर्ण>K1-वाचक>T6-तात्पर्य>T6-ज्ञान>T6-आदीनाम्>Bs6+असम्भवात् ।
  <<<घकार-आदि>Bs6-शक्ति>T6-<न-प्रसिद्ध्या>Tn->T6 <तद्-उपस्थितेः>T6+अभावात् ।
  अपितु <<<<<<घकार-उत्तर>T5-अकार>K1-उत्तर>T5-टकार>K1-उत्तर>T5-अकारस्य>K1 वाचकत्वम्+ न <केवल-अकारस्य>K1+इति+अर्थः+ वाच्यः तत्+च न+<न-इष्टम्>Tn  ।
  <पौर्वापर्य-विशिष्ट>T3-<चरम-वर्णस्य>K1->K1+एव पदत्वेन तस्य+एव+<अर्थ-वाचक>T6^त्वात्  ।
  
	न च <प्राप्त-उदकः>Bs2+ ग्रामः इत्यत्र <प्राप्त-पदस्य>K7 <<<उदक-कर्तृ^क>Bs6-प्राप्ति>K1-कर्मणि>T6 <<<<उदक-पद>K7-लक्षणा>T6-तात्पर्य>T6-ग्राहक>T6^त्वे, <<<<स्व-वाच्य>T3-अर्थ>K1-घटित>T3-अर्थे>K1 <<<<लक्षणा-तात्पर्य>T6-ग्राहक>T6^त्व-व्युत्पत्ति>K1-विरोधः>T6 इति वाच्यम्  ।
  
      <<<उदक-पद>K7-लक्ष्य>T3-अर्थे>K1 <<धातु-अर्थ>T6-प्राप्तेः>T6 <<<क्त-प्रत्यय>K7-अर्थ>T6-कर्तुः>T6+च घटकत्वेन <<व्युत्पत्ति-विरोध>T6-विरहात्>T6  ।
  न च प्राप्त+इति भागस्य <पद-समुदाय>T6^त्वेन+<न-वाचक>Tn^त्वात् <<<स्व-वाच्य>T3-अर्थ>K1-<न-प्रसिद्ध्या>Tn->T6 <<निरुक्त-व्युत्पत्ति>K1-विरोधः>T6 इति वाच्यम्  ।
  <<दीर्घ-<बहुव्रीहि-समास>K1->K1-आदौ>Bs6+अपि <<प्रत्यय-<न-व्यवहित>Tn-पूर्व>K3->T5-पदे>K1 लक्षणाम्+, <<<तद्-पूर्वतन>T5-पद>K1-समुदायस्य>T6 <तात्पर्य-ग्राहक>T6^ताम्+ च स्वीकुर्वाणानाम्+ नैयायिकानाम्+  मते, <<तात्पर्य-ग्राहक>T6-भागस्य>K1 <<<<स्व-वाच्य>T3-अर्थ>K1-घटित>T3-अर्थे>K1 <<<लक्षणा-तात्पर्य>T6-ग्राहक>T6^त्व-व्युत्पत्तेः>T6+असिद्धेः ।
  अपितु  <तात्पर्य-ग्राहकस्य>T6 <<<<स्व-बोध्य>T3-घटक>T7-अर्थ>K1-घटिते>T3+अर्थे <<<लक्षणा-तात्पर्य>T6-ग्राहक>T6^त्व-नियमः>T6  ।
  स च+<न-व्यभिचरितः>Tn ।
  प्रकृते प्राप्त+इति Q
<<<भाग-बोध्य>T3-प्राप्ति>K1-कर्तुः>T6 <<<<उदक-पद>K7-लक्ष्य>T3-अर्थ>K1-<न-घटक>Tn->T7^त्वे+अपि <<<बोध्य-अर्थ>K1-घटक>T7-प्राप्तेः>K1 <तादृश-कर्तुः>K1+च तत्र घटकत्वात्  ।
  <चित्र-गुः>Bs6 <इति-आदौ>Bs6+अपि <<<<चित्र-पद>K7-बोध्य>T3-अर्थ>K1-घटक>T7^त्वस्य <<चित्रत्व-विशिष्ट>T3-साधारण्येन>T6 <तद्-घटिते>T3, <<<बोध्य-घटक>T7-चित्रत्व>K1-घटिते>T3 वा <<चित्र-गो>K1-स्वामिनि>T6 <<लक्षणा-तात्पर्य>T6-ग्राहक>T6^त्वात्  ।
  एवम्+<<अनुगत-व्युत्पत्ति>K1-संभवे>T6 <चित्र-गुः>Bs6 इति <<स्थल^मात्र-साधारण>T7-व्युत्पत्तिम्>K1+ परिकल्प्य तस्य+<<इतर-साधारण्य>T6-अभावेन>T6 <<<<<व्युत्पत्ति-अन्तर>Tm-कल्पना>T6-प्रयुक्त>T3-गौरव>K1-आपादनम्>T6+असङ्गतम्  ।
  
	न च <<पञ्च-गव>Tds-धनः>Bs6 <इति-आदौ>Bs6 <<पञ्च-गो>Di-पदयोः>K7 सामानाधिकरण्यम्+ न स्यात्, <तद्-अर्थयोः>T6+<<अभेद-अन्वय>T3-विरहात्>T6+ इति वाच्यम्  ।
  
	अभेदेन <<<<<तद्-पद>K1-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्वम्+ स्वस्य <<तद्-पद>K1-सामानाधिकरण्यम्>T6  ।
  <<तद्-पद>K1-अर्थ>T6^त्वम्+च <<<<तद्-पद>K1-प्रयोज्य>T3-विषयता>K1-आश्रय>T6^त्वम्  ।
  एवम्+ <स्व-अर्थ>T6^त्वम्+अपि  ।
  <<निरूक्त-<शाब्द-बोध>K1->K1^ईय-<<पञ्चन्-आदि>Bs6-विषयतायाम्>T6+ <<तात्पर्य-ग्रह>T6-द्वारा>T6, साक्षात्+एव <आकांक्षा-घटक>T6^तया वा <<चित्र-आदि>Bs6-पदानाम्>K1+ प्रयोजकत्वात् <निरुक्त-सामानाधिकरण्यस्य>T6 <तद्-पदयोः>K1+<न-बाधित>Tn^त्वात् ॥
	न च <राजन्-पुरुषः>T6 इत्यत्र <<<<<राजन्-पद>K7-लक्ष्य>T3-अर्थ>K1-<राजन्-संबन्धिनः>T6->K1 अभेदेन  <<पुरुष-पद>K7-अर्थे>T6 अन्वयः+ न संभवति, <<<प्रातिपदिक-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बोधे>K1->K1 <प्रत्यय-जन्य>T3-उपस्थितेः>K1+<न-हेतुत्वात्>Tn+इति वाच्यम्  ।
  तण्‍डुलः पचति इत्यत्र <निरुक्त-आकांक्षायाः>K1+ अभावात्+एव <<तादृश-बोध>K1-आपत्तेः>T6+असंभवेन <तद्-वारणाय>T6 <<निरुक्त-<<कार्य-कारण>Di-भाव>T6->K1-कल्पनस्य>T6+अनावश्यकत्वात् ॥
	अस्तु वा तादृशः <<कार्य-कारण>Di-भावः>T6  ।
  तथापि तत्र <<कार्यता-अवच्छेदक>T6-कोटौ>T6 <<<भेद-संबन्ध>Tm-अवच्छिन्न>T3-प्रकारता>K1 निवेशनीया ।
  अन्यथा नीलः+ घटः इत्यत्र <<घट-पद>K7-अर्थे>T6 <<नील-पद>K7-अर्थस्य>K1 <<<अभेद-अन्वय>T3-बोध>T6-उदयेन>T6 व्यभिचारात्  ।
  न च तत्र+अपि <<<<नील-पद>K7-उत्तर>T5-प्रथमा>K1-अर्थे>T6 अभेदे एव <नील-अन्वयः>T6 इति <अभेद-प्रकार^कस्य>Bs6+एव बोधस्य+उपगमेन न व्यभिचारः+ इति वाच्यम्  ।
   अभेदस्य प्रकारतया भाने <अभेदीय-संबन्धयोः>K1+अपि <शाब्द-बोधे>K1 भानेन <<<अधिक-अवगाहि>U-<<योग्यता-तात्पर्य>Di-ज्ञान>T6->K1-आदीनाम्>Bs6+ <<<तादृश-<शाब्द-बोध>K1->K1-सामग्री>T6-कुक्षौ>T6 निवेशनीयतया, <तद्-सामग्र्याः>T6 <<<<भिन्न-विषय^क>Bs6-प्रत्यक्ष>K1-आदि>Bs6-प्रतिबन्धक>T6^तायाम्+<अवच्छेदक-गौरवम्>T7  ।
  
	न च <<नील-तादत्म्य>T6-अभाव>T6^वान् घटः सुन्दरः इति विशिष्टे <<वैशिष्ट्य-अवगाहि>U-प्रत्यक्षे>K1 <<<<विशेष्यता-अवच्छेदक>T6-प्रकार^क>Bs6-ज्ञान>K1-विधया>T6 <<नील-तादत्म्य>T6-अभाव>T6^वान् घटः इति ज्ञानम्+ कारणम्  ।
  तत्+च <नील-तादात्म्य>T6^वान् घटः <<<इति-आकार^क>Bs6-<अभेद-प्रकार^क>Bs6->K3-<शाब्द-बोधे>T6->K1 <बाध-ज्ञान>K1-विधया>T6 प्रतिबन्धकम्  ।
  अतः <<<निरुक्त-ज्ञान>K1-अभाव>T6-घटिता>T3 <शाब्द-सामग्री>K1  ।
  <<निरुक्त-ज्ञान>K1-घटिता>T3 च <<निरुक्त-प्रत्यक्ष>K1-सामग्री>T6 ।
  अतः तयोः समावेशः+ न संभवति  ।
  एवञ्च <नील-तादात्म्य>T6^वान् घटः इति <<<शाब्द-बोध>K1-सामग्री>T6-काले>T6 <<निरुक्त-प्रत्यक्ष>K1-सामग्र्याः>K1+ अभावात्+एव <<तादृश-प्रत्यक्ष>K1-आपत्तेः>T6+असंभवात् <निरुक्त-प्रत्यक्षे>K1 <<अभेद-प्रकार^क>Bs6-<शाब्द-सामग्र्या????>T6->K1 प्रतिबन्धकत्वम्+ न कल्पनीयम्+इति लाघवम् ।
  <<<अभेद-संसर्ग^क>Bs6-बोध>K1-अङ्गीकारे>T6 तु <<नील-तादत्म्य>T6-अभाव>T6^वान् घटः इति ज्ञानस्य <तादृश-बोधम्>T6+ प्रति <बाध-ज्ञान>K1^त्व-अभावात्>T6 <<शाब्द-प्रत्यक्ष>Di-सामग्र्योः>T6 समावेशेन <<<<अभेद-संसर्ग^क>Bs6-शाब्द>K1-सामग्री>T6-काले>T6 <<ताद़ृश-प्रत्यक्ष>T6-आपत्तेः>T6 संभवेन <तद्-वारणाय>T6 <शाब्द-सामग्र्याः>T6 <<निरुक्त-प्रत्यक्ष>K1-बन्धक>T6^त्वम्+ कल्पनीयम्+इति गौरवम् ।
  अतः <<अभेद-प्रकार^क>Bs6-बोधः>K1+ एव स्वीकर्तुम्+उचितः+ इति  वाच्यम् ।
  अभेदस्य <<विशेषण-विभक्ति>T6-अर्थ>T6^त्वे <<प्रतियोगि-अभाव>Di-अन्वयौ>T6 <तल्य-<योग-क्षमौ>Di->Bs6 इति न्यायेन घटः+ न नीलः  इति वाक्यात् <<नील-तादात्म्य>T6-अभावस्य>T6+एव घटे बोधः स्यात्, न <नील-भेदस्य>T6 ।
  <<नञ्-घटित>T3-<निरुक्त-वाक्यानाम्>K1->K1+ च <<<नील-आदि>Bs6-भेद>T6-बोधक>T6^त्वम्+ <<सर्व-अनुभव>T6-सिद्धम्>T3 ।
  अतः <निरुक्त-लाघवम्>K1+अपि बाधित्वा <<<<नञ्-युक्त>T3-वाक्य>K1-जन्य>T3-<भेद-अनुभवः>T6->K1+ एव <विशेषण-विभक्तेः>T6+<अभेद-अर्थ^क>Bs6^त्वम्+अपाकरोति ।
  तादात्म्येन <नील-अभावः>T6 न नीलः इति वाक्यात् बोध्यते ।
  सः+ एव+<अन्योन्य-अभावः>T6 इति <भेद-बोधक>T6^त्वम्+ निर्वहति ।
  अयम्+ च पक्षः वैयाकरणानाम्+अपि संमत एव, <<न-अभिहित>Tn-सूत्रे>K7 यथा <ईश्वर-सुहृदः>T6 स्वयम्+ <निर्-धनाः>Bs6+ अपि <तदीय-धनेन>K1+एव <<तद्-फल>T6-भाजः>U, एवम्+ गुणाः+ अपि इति <कैयट-उक्तेः>T6  ।
  ईश्वरः - राजा, गुणाः - <विशेषण-पदानि>K1 ।
  <<<<ईश्वर-स्थान>T6-आपन्न>T2-<घट-पद>K7->K1-सुहृत्वम्>T6+ <नील-पदस्य>K7 अभेदेन <<तद्-अर्थ>K1-अन्वयि>T7^त्वम् ।
  तस्य <निर्-धन>Bsmn^त्वम्+ <<<<<स्व-अर्थ>T6-अन्वयि>T3-अर्थ^क>Bs6-विभक्ति>K1-न-प्रकृति>Bb^त्वम् ।
  चैत्रः <इति-आदौ>Bs6 च <प्रातिपदिक-अर्थस्य>T6 चैत्रस्य <प्रथमा-अर्थे>K1 चैत्रे अभेदेन+अन्वयः+ न संभवति, तथा+<अन्वय-प्रयोजिकायाः>T6 <विरूप-उपस्थितेः>T6+अभावात्  ।
  
	तथा च <<प्रातिपादिक-अर्थ>T6-प्रकार^क>Bs6+इति <<कार्य-कारण>Di-भावस्य>T6 नीलः+ घटः इत्यत्र व्यभिचारात् <<कार्यता-अवच्छेदक>T6-कोटौ>T6 <<<भेद-संबन्ध>T6-अवच्छिन्न>T3-प्रकरता>K1 निवेशनीया ।
 
एवञ्च <<<प्रातिपादिक-अर्थ>T6-निष्ठ>Bv-<<<<<भेद-संबन्ध>K7-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-विशेष्यता>K1->K1-संबन्धेन>K7 <शाब्द-बुद्धिम्>K1+ प्रति <<प्रत्यय-जन्य>T3-उपस्थितिः>K1 <विशेष्यता-संबन्धेन>K7 कारणम्+इति फलम् ।
  <राजन्-पुरुषः>T6 इत्यत्र च <<<<<राजन्-पद>K7-लक्ष्य>T3-अर्थ>K1-<राजन्-संबन्धिनः>T6->K1 अभेदेन+एव पुरुषनाम्+अर्थे <अन्वय-उपगमेन>T6 तत्र <<प्रत्यय-जन्य>T3-उपस्थितेः>K1+अनपेक्षणात्+न+<न-उपपत्तिः>Tn ॥
	न च <<<राजन्-पद>K7-अर्थ>T6-<<पुरुष-पद>K7-अर्थयोः>T6->Di+<<<अभेद-अन्वय>T6-बोध>T6-उपगमे>T6 <राजन्-पुरुषः>T6 इति+अस्य <कर्मधारयत्व-आपत्तिः>T6+इति वाच्यम् ।
  विना लक्षणाम्+<<<अभेद-अन्वय>T6-बोध>T6-जनक>T6^त्वस्य+एव <<<<कर्मधारय-प्रयोजक>T6-सामानाधिकरण्य>K1-रूप>Bs6^त्व-अङ्गीकारात्>T6 <<तद्-पुरुष>K1-स्थले>T6 च <<पूर्व-पद>K1-लक्षणया>T6+एव+ <<<अभेद-अन्वय>T3-बोध>T6-उपगमात्>T6   ।
  न च <नील-घटः>K1 इति कर्मधारये+अपि, <नील-रूपे>K1+ शक्तस्य <नील-पदस्य>K7 <तद्-विशिष्टे>T3  लक्षणाम्+ स्वीकृत्य+एव+<<<अभेद-अन्वय>T6-बोध>T6-निर्वाहः>T6 इति न+उक्तस्य <कर्मधारय-प्रयोजक>T6^त्वम्+इति वाच्यम् ।
  नीलः घटः इति व्यासे+अपि <नील-पदस्य>K7  लाक्षणिकत्वेन लक्षणायाः <सामासिकत्व-अभावात्>T6, विना <सामासिक-लक्षणाम्>K1+<<<अभेद-अन्वय>T6-बोध>T6-जनक>T6^त्वस्य+एव <कर्मधारय-प्रयोजक>T6^त्वात् ॥ 
	अथवा, <<<<<तद्-तद्>K3-विभक्ति>K1-अन्त>Bv-अर्थ>T6-विशिष्टे>T3 लक्षणाम्+ विना <<<अभेद-अन्वय>T6-बोध>T6-प्रयोजक>T6^त्वम्+एव <<<कर्मधारय-प्रयोजक>T6-सामानाधिकरण्यम्>K1  ।
  
	<नील-घटः>K1 इत्यत्र <नील-पदस्य>K7 <नील-विशिष्टे>T3 लक्षणायाम्+अपि <<विभक्ति-अन्त>Bv-अर्थ>K1-विशिष्टे>T3 लक्षणायाः+ अभावेन समाञ्जस्यात्  ।
  <<<विशेषण-पद>T6-उत्तर>T5-विभक्तेः>K1 <साधुत्व^मात्र-अर्थ^क>Bs6^त्वात्  ।
  <राजन्-पुरुषः>T6 <इति-आदौ>Bs6 <तद्-पुरुषे>K1 तु <राजन्-पदस्य>K7 <<<<<षष्ठी-अन्त>Bv-<राजन्-पद>K7->K1-अर्थ>T6-<राजन्-स्व>T6^त्व>K1-विशिष्टे>T3 लक्षणायाः स्वीकारात् ।
  
	यद्यपि <घन-श्यामः>K4 <इति-आदौ>Bs6 <घन-शब्दस्य>K7 <<घन-वृत्ति>Bv-<न-<साधारण-धर्मे>K1->Tn->K1 लक्षणा ।
  तस्य च+अभेदेन <<<<श्याम-पद>K7-अर्थ>T6-<एक-देश>K1->T6-<श्याम-रूपे>K1->K1 अन्वयः <घन-शब्दस्य>K1 लक्षकत्वे तस्य <<उपमान-बोधक>T6^त्व-अभावेन>T6 "उपमानानि <सामान्य-वचनैः>U+" (पा.सू.2-1-55) इति समासः+ न स्यात्+इति तु न शङ्कनीयम्  ।
  प्राधान्येन+<<उपमान-बोधक>T6^त्व-अभावे>T6+अपि <<<<असाधारण-धर्म>K1-निष्ठ>Bv-आधेयत्व>K1-निरूपक>T6^त्वेन <<उपमान-घन>K1-बोधक>T6^त्वात् <घन-शब्दस्य>K7 ।
  स्पष्टा च+इयम्+ रीतिः पुत्रीयति+इति <<<<वाक्य-जन्य>T3-बोध>K1-निरूपण>T6-अवसरे>T6 <व्युत्पत्ति-वादे>T6 ।
  तथा च <घन-श्यामः>K4 इत्यत्र+अपि लक्षणया+एव+<<अभेद-अन्वय>T6-बोधः>T6 ।
  तथापि <<<घन-वृत्ति>Bv-<न-<साधारण-धर्म>K1->Tn->K1-लक्षकस्य>T6 <<विभक्ति-अन्त>Bv-अर्थ>T6-विशिष्टे>T3 लक्षणायाः+ अभावेन <कर्मधारय-प्रयोजकम्>T6+ सामानाधिकरण्यम्+अस्ति+एव+इति बोध्यम्  ।
  
	एवञ्च <<<<<राजन्-पद>K7-लक्ष्य>T3-अर्थ>K1-<भेद-अन्वय>T6->T3-उपगमे>T6+अपि न <तद्-पुरुषस्य>K1 कर्मधारयत्वम्+आपादयितुम्+ शक्यते॥
	न च <राजन्-पदस्य>K7 <संबन्धिन्-लक्षक>T6^त्वे राज्ञः पुरुषः इति <<<<<<<विग्रह-वाक्य>T6-जन्य>T3-बोध>K1-समान>T6-आकार>Bs6-बोध>T6-जनक>T6^त्वम्+ समासस्य न स्यात्+इति वाच्यम् ।
 
               <चित्र-गुः>Bs6 <<<इति-आदि>Bs6-बहुव्रीहि>K1-स्थले>T6 व्यभिचारेण <<समास-विग्रह>Di-वाक्ययोः>T6 <<<<<समान-आकार>Bs6-बोध>K1-जनक>T6^त्व-नियम>T6-अभावात्>T6  ।
  तत्र चित्राः गावः यस्य इति <विग्रह-वाक्येन>T6 <<<यादृश-<<विशेषण-विशेष्य>Di-भाव>T6->K1-आपन्न>T2-विषय^कः>Bs6 <शाब्द-बोधः>K1- जायते, 
<<<<<<तद्-विपरीत>T5-<<विशेषण-विशेष्य>Di-भाव->T6->K1-आपन्न>T2-<पद-अर्थ>T6->K1-विषय^क>Bs6-<शाब्द-बोधस्य>T6->K1+एव समासेन जायमानत्वात्  ।
  
		<<विवरण-विव्रियमाण>Di-वाक्ययोः>Di+अपि <<<<समान-आकार>Bs6-बोध>K1-जनक>T6^त्व-निममः>T6 न+<<<एक-अर्थ>K1^ई-भाव>T6-वादिनाम्>U+ मते, व्याकरणम्+अधीते यः, वैयाकरणः इत्यत्र व्यभिचारात्  ।
  तत्र <विवरण-वाक्यात्>T6 <वैयाकरण-नये>T6 <<<<धातु-अर्थ>T6-अध्ययन>K1-विशेष्य^क>Bs6-बोधस्य>K1 <विव्रियमाण-पदात्>T6 <<<<व्याकरण-अध्ययन>T6-कर्तृ>T6-विशेष्य^क>Bs6-बोधस्य>T6 च जायमानत्वात् ।
  यदि,
		आख्यातम्+ <तद्धित-कृतोः>Di+यत्र+<अर्थ-प्रदर्शकम्>T6 ।
  
		<<गुण-प्रधान>Di-भावस्य>T6 तत्र दृष्टः+ विपर्ययः॥
	इति <हरि-उक्तेः>T6 <विवरण-वाक्यात्>T6+अपि <अध्ययन-कर्तुः>T6+एव बोधः इति+उच्यते  ।
  तदा <<तदीय-सिद्धान्त>K1-सिद्धस्य>T3 <वाक्य-मात्रे>Bv <<<<<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^क>Bs6-बोध>K1-जनक>T6^त्व-नियमस्य>T6 भङ्गः एवम्+ <कृष्ण-सर्पः>K1, <गिर्-पतिः>T6, <धन-अधिपः>T6, <इति-आदौ>Bs6 <समास-व्यासयोः>Di+<<<एक-आकार>Bs6-बोध>K1-जनक>T6^त्वम्+ न+अस्ति ।
  <<कृष्ण-सर्प>K1-पदात्>K7 <<<<कृष्ण-सर्प>K1^त्व-रूप>Bs6-<जाति-विशेष>T6->K1-अवच्छिन्नस्य>T3, कृष्णः सर्पः इति  वाक्यात् <<कृष्ण-<न-भिन्न>Tn->T3-सर्पस्य>K1 च बोधात्  ।
  तस्मात् <निरुक्त-नियमे>K1 <मान-अभावात्>T6  न <तद्-<न-उपपत्त्या>Tn->T6 <राजन्-पदस्य>K7 <<<राजन्-सम्बन्धि>T6-लक्षक>T6^त्व-<न-उपपत्तिः>Tn->T6 ॥
	<राजन्-पदस्य>K7 <राजन्-संबन्धे>T6 <लक्षणा-पक्षे>T6 तस्य पुरुषे अभेदेन+अन्वयः स्यात् इत्यपि न ।
 
	<नामन्-अर्थयोः>Di+इति व्युत्पत्तेः <समास-स्थले>T6 संकोचेन <राजन्-संबन्ध>T6^वान् पुरुषः इति <<भेद-अन्वय>T6-बोधे>T6 <बाधक-अभावात्>T6
 ।
  इदम्+ तु बोध्यम्  ।
  <नामन्-अर्थयोः>Di+<<अभेद-अन्वय>T6-व्युत्पत्तेः>T6 <राजन्-पदस्य>K7 <राजन्-सम्बन्धिनि>T6 लक्षणाम्+ स्वीकृत्य तस्य <पुरुष-<नामन्-अर्थे>T6->K7 <अभेद-अन्वयः>T6 <<गदाधर-भट्टाचार्य>K7-संमतः>T6 समीचीनः  ।
  <समास-स्थले>T6 <निरुक्त-व्युत्पत्तेः>K1 <सङ्कोच-अङ्गीकारे>T6 विना+एव <राजन्-पदे>K7 लक्षणाम्+, <<<राजन्-पद>K7-शक्य>T6-अर्थस्य>K1 <स्वत्व-संबन्धेन>K7 <<पुरुष-नामन्>K7-अर्थे>T6 अन्वयः <<नव्य-नैयायिक>K1-संमतः>T6 साधीयान् ।
  न तु <राजन्-पदस्य>K7 <राजन्-संबन्धे>T6 लक्षणाम्+ स्वीकृत्य, <नामन्-अर्थयोः>Di+इति <व्युत्पत्ति-संकोचेन>T6 <राजन्-संबन्धस्य>T6 पुरूषे <भेद-अन्वयः>T6 इति ।
  ।
 
                 न च <उप-कुम्भम्>A1+<इति-आदौ>Bs6 <कुम्भ-पदस्य>K7 <कुम्भ-समीपे>T6 लक्षणायाम्+ <<द्योत्य-अर्थ>K1-उपस्थितेः>T6 <<<<<<द्योत्य-अर्थ>K1-विशेषण^क>Bs6-बोध>K1-जनक>T6^त्व-नियम>K7-भङ्गः>T6+ इति वाच्यम् ।
   
	प्रतिष्ठते इत्यत्र व्यभिचारेण तथा <नियम-अभावात्>T6  ।
  तत्र हि <स्था-धातोः>K7 <गति-अभावः>T6+अर्थः  ।
  <प्र-शब्देन>K7 तु गतिः+द्योत्यते  ।
  <द्योत्य-गतिः>K1+च विशेष्यतया भासते ।
  तथा च तत्र <द्योत्य-गतेः>K1+इव अत्र <<उप-द्योत्य>T3-सामीप्यस्य>K1 <कुम्भ-विशेष्य>T6^तया बोधे <बाधक-अभावात्>T6
।
  किञ्च द्योतकत्वम्+ <तात्पर्य-ग्राहक>T6^त्वम् ।
  तात्पर्यम्+च <<<<विषय-विशेष>T6-घटित>T3-<शाब्द-बोध>K1->T6-घटितम्>T3+इति+<न-अनुगतम्>Tn ।
  एवम्+ द्योत्यत्वम्+अपि  ।
  एवञ्च <<<द्योत्य-अर्थ>K1-विशेषण^क>Bs6-बोधे>T6 <<द्योत्य-अर्थ>K1-उपस्थितिः>T6 कारणम्+इति न <अनुगत-<<कार्य-कारण>Di-भावः>T6->K1 संभवति ।
  अपि तु पृथक् पृथक्+एव, <<<<प्रकर्ष-विशिष्ट>T3-नमन>K1-विषय^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<<<<<प्र-शब्द>K7-समभिव्याहृत>T3-<नमन-धातु>K7->K1-लक्षणा>T6-ग्रह>T6-जन्य>T3-<<<प्रकर्ष-विशिष्ट>T3-नमन>K1-उपस्थितिः>T6->K1 कारणम्, <<कुम्भ-समीप>T6-उपस्थितिः>T6 कारणम्+इति रीत्या, इति न+<<<अपूर्व-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-गौरवम्>T3 ।
  
       तस्मात् <<समास-घटक>T7-पदानाम्>K1+ वृत्त्या+एव <<<विशिष्ट-अर्थ>K1-बोध>T6-संभवात्>T6 न <<<विशिष्ट-अर्थ>K1-बोध>K1-<अन्यथा-<न-उपपत्त्या>Tn-S->T6 <समास-शक्तिः>T7 सिद्ध्यति॥ 
	यत्तु, <चित्र-गुम्>Bs6+आनय- <इति-आदौ>Bs6 <<<द्वितीया-अर्थ>T6-अन्वय>T3-अनुरोधत्>T6 समासे शक्तिः सिद्ध्यति+इति,तत्+न ।
 
	प्रत्ययानाम्+  <<<<<प्रकृतित्व-आश्रय>T6-अर्थ>K1-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्वम्+एव स्वीक्रियते ।
  <गो-पदस्य>K7 <स्वरूप-सम्बन्धेन>K6 <<<<<प्रत्यय-विधान>T6-अवधि>T6-रूप>Bs6-प्रकृति>K1^त्व-आश्रय>T6^त्वात् <तद्-अर्थेन>K1 <<चित्र-गो>K1-स्वामिना>T6 <<<द्वितीया-अर्थ>T6-कर्मत्व>K1-अन्वयः>T6 संभवति ।
  न च दण्डिनम्+ पश्य+इत्यत्र दण्डे <<<दर्शन-कर्म>T6^त्व-अन्वय>T6-आपत्त्या>T6 न+अयम्+ पक्षः+ युक्तः इति+उक्तम्+एव+इति वाच्यम् ।
  <<संख्या-अतिरिक्त>T5-<सुप्-अर्थस्य>T6->K1 <प्रकृति-अर्थस्य>T6 <<प्रकृति-अर्थ>T6-विशेष्य>T6^तया <भान-नियमात्>T6, दण्डिनम्+ पश्य इत्यत्र दण्डस्य+एव <<द्वितीया-अर्थ>T6-कर्मत्वे>K1 विशेषणतया अन्वयः आपादनीयः ।
  तत्+च न संभवति, <<दण्ड-पद>K7-अर्थस्य>T6 <<<<इनि-प्रत्यय>K7-अर्थ>T6-संबन्धि>T6-विशेषण>K1^त्वेन+उपस्थितत्वेन एकत्र विशेषणतया+उपस्थितस्य अन्यत्र विशेषणतया अन्वयः+ न इति <व्युत्पत्ति-विरोधात्>T6 ।
  तथा च <<निरुक्त-व्युत्पत्ति>K1-बलेन>T6 <<द्वितीया-अर्थ>T6-अन्वयः>T3 संभवति ।
 
		अथ वा प्रत्ययानाम्+ <<<<<<संनिहित-पद>K1-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तिः>T6 स्वीक्रियते ।
  <निरुक्त-स्थले>K1 <गो-पदस्य>K7 <<द्वितीया-विभक्ति>K7-संनिहित>T6^त्वात् <तद्-अर्थेन>K1 <<चित्र-गो>K1-स्वामिना>T6 <<<विभक्ति-अर्थ>T6-कर्मत्व>K1-अन्वयः>T6+ न विरुध्यते ।
  <उप-कुम्भम्>A1+इत्यत्र <नवीन-मते>T6 <<विभक्ति-संनिहित>T6-<कुम्भ-पदस्य>K7->K1+एव <कुम्भ-समीपे>T6 <लक्षणा-स्वीकारात्>T6+न तत्र व्यभिचारः ॥
		वस्तुतः+तु, प्रकृतित्वम्+ प्रत्ययत्वम्+ च+<अनुगत-<न-अतिप्रसक्तम्>Tn->K3+ <दुर्-वचम्>Bsmn ।
  तथाहि न 
तावत् <प्रकृति-उत्तर>T5^त्वम्+ प्रत्ययत्वम्, <<प्रकृति-पूर्व>T5-<<बहुज-आदि>Bs6-प्रत्ययेषु>K1->K1+अव्याप्तेः  ।
  न+अपि <<<<उत्तर-वृत्ति>Bv^त्व-<पूर्व-वृत्ति>Bv^त्व->Di-अन्यतर>T6-सम्बन्धेन>K7 <प्रकृति-विशिष्ट>T3^त्वम्, <<प्रकृति-मध्य>T6-वर्तिनि>U अकच् प्रत्यये अव्याप्तेः ।
  <<<<प्रत्यय-विधान>T6-अवधि>T6^त्व-रूप>Bs6-प्रकृतित्वस्य>K1 <प्रत्ययत्व-घटित>T3^त्वेन प्रत्ययत्वस्य च <प्रकृतित्व-घटित>T3^त्वेन+<अन्योन्य-आश्रयात्>T6+च ।
  न+अपि <<प्रत्यय-पद>K7-वाच्य>T3^त्वम्+ तत्, तत्र <ईश्वर-संकेते>T6 <मान-अभावात्>T6  ।
  न+अपि <<पाणिनि-संकेत>T6-सम्बन्धेन>K7 <प्रत्यय-पद>K7^वत्त्वम्, <<<<<व्याकरण-अन्तर>Tm-प्रणेतृ>T6-<पुरुष-अन्तर>Tm->K1^ईय-संकेत>T6-सम्बन्धेन>K7 <प्रत्यय-पद>K7^वत्त्वम्+ <<<पुरुष-विशेष>T6^ईय-संकेत>K1-संबन्धेन>K7 <<घट-आदि>Bs6-पद>K1^वत्त्वम्+ च+आदाय <विनिगमन-विरहात्>T6  ।
  तथा च प्रत्ययत्वस्य+अनुगतस्य+अभावात् <प्रकृति-अर्थ>T6+<इति-आदि^कस्य>Bs6 <अनुगत-<<कार्य-कारण>Di-भावस्य>T6->K1+असंभवेन, <अर्थ-विशेषम्>T6+ निवेश्य, <<<<<घट-पद>K7-अर्थ>T6-विषयता>T6-निरूपित>T3-सम्बन्धेन>K7 <शाब्द-बोधम्>K1+ प्रति <<<<अम्-प्रत्यय>K7-जन्य>T3-<कर्मत्व-उपस्थितिः>T6->K1 कारणम्+इति रीत्या, विशिष्य तत्र तत्र <<कार्य-कारण>Di-भावः>T6+ वाच्यः इति, <चित्र-गुम्>Bs6+इति स्थले <<<<<<<<गो-पद>K7-अर्थ>T6-<<चित्र-गो>K1-स्वामिन्>T6->K1-निष्ठ>Bv-विषयता>K1-निरूपित>T3-विषयता>K1-संबन्धेन>K7 <शाब्द-बोधे>K1 <<अम्-जन्य>T3-<कर्मत्व-उपस्थितिः>T6->K1 <विषयता-संबन्धेन>K7 कारणम्+इति+अङ्गीकारे  गौरवस्य+अभावात् ।
  तस्मात्+न <<<प्रत्यय-अर्थ>T6-अन्वय>T3-अनुरोधत्>T6 समासे शक्तिः सिद्ध्यति॥
	न च समासस्य <<प्रातिपदिक-संज्ञा>K7-सिद्धये>T6 <शक्ति-स्वीकारः>T6+ आवश्यकः+ इति वाच्यम् ।
  
	<<अनन्त-समास>K1-पदानाम्>T6+<<<न-प्रामाणिक>Tn-<अनन्त-शक्ति>K1->K1-कल्पने>T6 गौरवात्, <अर्थ^वत्-सूत्रे>K7 <अर्थ^वत्-पदम्>K7+ <<<<वृत्तिमत्-विषय>K1-प्रतीति>T6-<न-विषय>Tn->T6-अर्थ^कम्>Bs6+ स्वीक्रियते  ।
  तथा च <<प्रातिपदिक-संज्ञा>K7-प्रयोजकम्>T6+अर्थवत्त्वम्+ <<<वृत्तिमत्-विषय^क>Bs6-प्रतीति>K1-<न-विषय>Tn->T6^त्वम्+ <<<वृत्तिमत्-<तद्-धटित>T3->Di-उभय>T6-साधारणम्>T6+इति <<वृत्तिमद्-घटित>T3-समासस्य>K1 <प्रातिपदिक-संज्ञा>K7 सिद्ध्यति  ।
  
	अथवा, समासस्य <अर्थ^वत्^त्व-अभावेन>T6 <<अर्थ^वत्-सूत्र>K7-<न-प्रवृत्तौ>Tn->T6+अपि <कृत्-तद्धित-समासाः>Di+च (पा, सू, 1-2-46) इति सूत्रेण <प्रातिपदिक-संज्ञा>K7 सिद्ध्यति  ।
  <अर्थवत्-<शब्द-स्वरूपस्य>T6->K1 <प्रातिपदिक-संज्ञाम्>K7+उक्त्वा, <<कृत्-तद्धित-समासाः>Di+च' इति <सूत्र-करणेन>T6+एव समासः+ न वृत्तिमान्+इति स्पष्टम्+ ज्ञायते  ।
   न च <<कृत्-तद्धित>Di-सूत्रस्य>K7 विधायकत्वे वाक्यस्य <<प्रातिपदिक-संज्ञा>K7-व्यवच्छेदः>T6 न स्यात्+इति वाच्यम्  ।
  <<<<पद-अर्थ>T6-संसर्ग>T6-रूप>Bs6-<वाक्य-अर्थस्य>T6->K1 <आकांक्षा-लभ्य>T3^त्वात्, वाक्ये <<<<तद्-शक्ति>T6-ग्राहक>T6-प्रमाण>K1-अभावात्>T6+च, वाक्यस्य+<अर्थ^वत्^त्व-अभावेन>T6 <<अर्थवत्-सूत्र>K7-<न-प्रवृत्त्या>Tn->T6 <प्रातिपदिक-संज्ञायाः>K7 <न-प्राप्तेः>Tn <तद्-<न-व्यवच्छेदस्य>Tn->T6+अनावश्यकत्वात्  ।
  एवम्+ <<कृत्-अन्त>Bv-<तद्धित-अन्त>Bv-समासानाम्>Di+ <पद-समुदाय>T6^त्वेन+<अर्थ^वत्^त्व-अभावात्>T6 <पूर्व-सूत्रेण>K1 <प्रातिपदिक-संज्ञायाः>K7+ <न-प्राप्तौ>Tn, <कृत्-तद्धित>Di+इति सूत्रेण <प्रातिपादिक-संज्ञा>K7 विधीयते  ।
  न च कृत् इयान् <इति-आदीनाम्>Bs6+ अर्थवत्त्वेन संज्ञा प्राप्ता+एव+इति वाच्यम्  ।
  तयोः+अर्थवत्त्वे+अपि प्रथमस्य धातुत्वेन, द्वितीयस्य न प्रत्ययत्वेन, <न-धातुः>Tn <न-प्रत्ययः>Tn इति <पर्युदास-करणेन>T6 संज्ञायाः+ <न-प्राप्त>Tn^त्वात् ।
  न च <<कृत्-तद्धित>Di-सूत्रस्य>K7 <संज्ञा-विधायाक>T6^त्वे <संज्ञा-विधौ>T6 <प्रत्यय-ग्रहणे>T6 <<तद्-अन्त>Bv-ग्रहणम्>T6+ न  इति परिभाषया <<<कृत्-तद्धित>Di-अन्त>Bv-लाभः>T6+ न सम्भवति+इति वाच्यम् ।
  परिभाषायाः+   <न-सार्वत्रिक>Tn^त्वात् ।
  न च+एवम्+अपि <<तद्धित-अन्त>Bv-ग्रहणे>T6 <तद्धित-पूर्व^कस्य>Bs6 <^बहु-Qपटु-शब्दस्य>K7 संज्ञा न स्यात्+इति <तद्धित-विशिष्टस्य>T3 संज्ञा विधीयते इति वक्तव्यम्  ।
  तथा च <<मध्य-स्थित>T7-तद्धितस्य>K1 पचतकि इति भागस्य <प्रातिपदिक-संज्ञा>K7 स्यात्+इति वाच्यम् ।
  <<सूत्र-स्थ>U-<तद्धित-पदेन>K7->K1 <<स्व-<<न-व्यवहित>Tn-उत्तर>K3->T5^त्व-संबन्धेन>K7 <<<<<<तद्धित-विशिष्ट>T3-प्रकृति>K1-घटित>T3-समुदाय>K1-<तद्धित-अन्त>T6->Di-अन्यतरस्य>T6  विवक्षणेन सामञ्जस्यात् ।
  <<अकच्-प्रकृति>T6-भूतस्य>K3  पचति+इति भागस्य <<<तद्-प्रयोग>T6-उत्तर>T5^त्व-अभावेन>T6 <प्रथम-दलस्य>K1, <<तद्धित-अन्त>Bv^त्व-अभावेन>T6 <द्वितीय-दलस्य>K1 च+अभावेन पचतकि इत्यत्र+अतिव्याप्तेः+<न-अवकाशात्>Tn ।
  न च <कृत्-अन्तस्य>Bv <संज्ञा-विधाने>T6 "<कृद्-ग्रहणे>T6 <<गति-कारक>Di-पूर्वस्य>Bs6+अपि ग्रहणम् इति परिभाषया <<कारक-पूर्व>Bs6-<कृत्-अन्तस्य>Bv->K1 मूलकेन+उपदंशः+इति भागस्य <<प्रातिपदिक-संज्ञा>K7-आपत्तौ>T6 "सुपः+ <धातु-प्रातिपदिकयोः>Di" (पा.सू.2-4-71) इति <<तद्-घटक>T7-सुपः>K1+ <लोप-आपत्तिः>T6+इति वाच्यम् ।
  परिभाषायाः+ <न-सार्वत्रिक>Tn^त्वेन+अदोषात् ।
  <आकर-आदौ>Bs6 <<कृत्-तद्धित>Di-सूत्रस्य>K7 <<नियम-पर>T6^त्व-वर्णनम्>T6+ तु <<<वाक्य-शक्ति>T7-पक्ष>T6-अभिप्रायेण>T6 तस्मात् <<कृत्-तद्धित>Di-सूत्रेण>K7 समासस्य <<प्रातिपदिक-संज्ञा>K7-सिध्देः>T6 न <<<सुप्-अन्त>Bv-पद>K1-साधुत्वाय>T6 शक्तिः स्वीकार्या ।
  अथापि <<पङ्क-ज>U-प्रतिबन्द्या>T6 <समास-शक्तिः>T7 सिद्ध्यति  ।
  पद्मत्वेन रुपेण+उपस्थितये <समुदाय-शक्तेः>T6+आवश्यकत्वात् ।
  लक्षणया <<तद्-निर्वाह>T6-संभवात्>T6 ।
  तथाहि --न तावत् <पङ्क-ज>U+इति समुदायस्य <पद्मत्व-विशिष्टे>T3 लक्षणा, समुदायस्य-<न-वाचक>Tn^त्वेन <शक्ति-<न-प्रसिद्ध्या>Tn->T6 <<<तद्-संबन्ध>T6-रूप>Bs6-लक्षणायाः>K1+ असंभवात् ।
  न+अपि <ड-प्रत्ययस्य>K7 प्रत्ययानाम्+ <<<<प्रकृति-अर्थ>T6-<न-अन्वित>Tn->T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्वस्य+<न-व्युत्पन्न>Tn^त्वेन <ड-प्रत्यये>K7 <<<<<<प्रकृति-भूत>K1-पद>K1-अर्थ>T6-<न-अन्वित>Tn->T3-<<पद्म^त्व-विशिष्ट>T3-अर्थ>K1->K1-बोधक>T6^त्वस्य+असंभवात्  ।
  
	यदि च <नैयायिक-मते>T6, यथा <कृत-पाकः>Bs3 इति समासे <पाक-कृति>K7^मति न <पाक-पदस्य>K7 लक्षणा, <घञ्-अन्तस्य>Bv+<न-वाचक>Tn^त्वात् ।
  न+अपि <घञ्-प्रत्ययस्य>K7 <<<<प्रकृति-अर्थ>T6-<न-अन्वित>Tn->T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्वस्य+अव्युत्पन्नत्वात् ।
  अपि तु <पच-धातोः>K7+एव <तादृश-अर्थे>K1 लक्षणा प्रत्ययानाम्+ <<<<<<प्रकृति-एकदेश>T6-अर्थ>K1-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-स्वीकारात्>T6+न तत्र <<सुप्-अर्थ>T6-अन्वये>T6 विरोधः  ।
  तथा <पङ्क-ज>U+इत्यत्र <पङ्क-पदस्य>K7 <<तद्-उत्तर>T5-जनेः>K1+वा <पद्मत्व-विशिष्टे>T3 लक्षणा संभवति+इति+उच्यते ।
 
	तदा+अपि तत्र <समुदाय-शक्तिः>T6+अङ्गीकरणीया ।
  <<<<<पङ्क-आदि>Bs6-पद>K1-शक्ति>T6-ज्ञान>T6-अभावे>T6+अपि <<पङ्क-ज>U-पदात्>K7 जायमानायाः <<पद्मत्व-विशिष्ट>T3-उपस्थितेः>T6 लक्षणया <निर्वाह-<न-सम्भवात्>Tn->T6, <<<शक्य-अर्थ>K1-ज्ञान>T6-अभावेन>T6 <<<<<शक्य-संबन्ध>T6-रूप>Bs6-लक्षणा>K1-ग्रह>T6-<न-सम्भवात्>Tn->T6  ।
  समासे तु <<<<<समास-घटक>T7-पद>K1-शक्ति>T6-ग्रह>T6-सत्त्वे>T6 एव  <<विशिष्ट-अर्थ>K1-बोधः>T6 जायते इति लक्षणया निर्वाहः संभवति ।
  <<<समास-शक्ति>T7-वादिन्>U-मते>T6+अपि <<<<समास-घटक>T7-<प्रत्येक-पद>K1->K1-शक्ति>T6-ज्ञानम्>T6+अपेक्षितम् ।
  <राजन्-पुरुषः>T6 इति <<समास-घटक>T7-<राजन्-पदस्य>K7->K1 <<<चन्द्र-अर्थ^क>Bs6^त्व-ज्ञान>T6-दशायाम्>T6+ <<<नृप-पुरुष>K1-बोध>T6-<न-उदयात्>Tn->T6  ।
 
	अतः+एव <<एक-अर्थ>K1^ई-भाव>T6-वादिनाम्>U+ <<<<निषाद-स्थपति>K1-अधिकरण>K7-विरोध>T6-परिहारः>T6+अपि संगच्छते ।
  तथाहि--- समासस्य शक्तत्वे, <<निषाद-स्थपति>K1-शब्दस्य>K7 <<निषाद-<न-भिन्न>Tn->T3-स्थपतौ>K1  च शक्तत्वात् <<<<लक्षणा-कल्पन>T6-आदि>Bs6-गौरव>T6-<न-अवकशात्>Tn->T6 लाघवात् <कर्मधारय-आश्रयणम्>T6+इति <सिद्धान्त-विरोधः>T6, इति+आशङ्कायाः परिहारः,
	<<<<पर्यवस्यत्-<शाब्द-बोध>K1->K1-अविदूर>T5-<प्राक्-क्षण>K1->K1-स्थिते>T7 ।
 
	<शक्ति-ग्रहे>T6+<<अन्तरङ्गत्व-बहिरङ्गत्व>Di-चिन्तनम्>T6॥
इति कारिकया अभिहितः  ।
  <<निषाद-स्थपति>K1-शब्दस्य>K7 <<हरि-आदि>Bs6-पद>K7^वत् <नाना-अर्थ^क>Bs6^त्वेन <<<विधि-वाक्य>T6-आगत>T5-<तद्-शब्दस्य>K1->K1 <तात्पर्य-सन्देहे>T6 सति, <<<<<<<समास-घटक>T7-<प्रत्येक-पद>K1->K1-शक्ति>T6-उपस्थापित>T3-अर्थ>K1-अतिरिक्त>T5-न-विषय^क>Bb^त्वात्+अन्तरङ्गः <<कर्मधारीय-शक्ति>K1-ग्रहः>T6 ।
  <<<तद्-अतिरिक्त>T5-अर्थ>K1-विषय^क>Bs6^त्वेन <<तत्पुरुषीय-शक्ति>K1-ग्रहः>T6 
बहिरङ्गः ।
  <<अन्तरङ्ग-शक्ति>K1-ग्रहे>T6 लाघवात् <कर्मधारय-समासः>K7 स्वीक्रियते इति <परिहार-आशयः>T6  ।
  <<पद-घटक>T7-वर्णानाम्>K1+इव <<समास-घटक>T7-पदानाम्>K1+<न-अर्थ^क>Bsmn^त्वे <<उक्त-परिहार>K1-संगतिः>T6 स्पष्टा+एव॥ 
	अतः+ एव <<<<भूत-पूर्व>S-गति>K1-आश्रयण>T6-क्लेशम्>T7+ विना+एव <महत्-बाहुः>Bs6 इत्यत्र आत्वम्+ सिद्ध्यति ।
 अन्यथा <<समास-घटक>T7-पदस्य>K1+<<न-अर्थ>Tn^क>Bs6^त्वे "<अर्थ^वद्-ग्रहणे>T6 न+<न-अर्थ^कस्य>Bsmn "इति परिभाषया "आत्+महतः <समानाधिकरण-जातीययोः>Di"(पा. सू. 6-3-46) इति सूत्रे अर्थवतः+ एव <महत्-पदस्य>K7 गृहीतत्वात् <समास-घटक>T7-<महत्-पदस्य>K7+आत्वम्+ न स्यात् ।
 "<जहत्-<स्व-अर्था>T6->QT2 तु तत्र+एव यत्र रूढिः+विरोधिनी ।
 "इति उक्तत्वात् <<विरोध-रूढि>K1-अभावे>T6 <<न-जहत्>Tn-<स्व-अर्थ>T6->T2+एव च वृत्तिः स्वीकृता ।
 
	तथा च <<<<समास-घटक>T7-पद>K1-शक्ति>T6-ज्ञानम्>T6+ विना <<विशिष्ट-अर्थ>K1-बोधात्>T6 लक्षणया <<<विशिष्ट-अर्थ>K1-बोध>T6-निर्वाहः>T6 संभवति ।
  <<पङ्क-ज>U-पदे>K7 तु <<<प्रत्येक-पद>K1-शक्ति>T6-ज्ञानम्>T6+ विना+अपि <<पद्मत्व-विशिष्ट>T3-उपस्थितिः>T6+जायते इति विशेषः ।
  तस्मात् न <<<पङ्क-ज>U-पद>K7-प्रतिबन्द्या>T6 <समास-शक्तिः>T7 सिद्ध्यति ॥
	यत्+अपि, <पण्डित-ब्राह्मणः>K1 इति समासात् <ब्राह्मण-पण्डितयोः>Di+<<उद्देश्य-विधेय>Di-भावेन>T6+<<अन्वय-बोध>T6-वारणाय>T6 समासे शक्तिः स्वीकरणीया+इति, तत्+अपि न ।
 
	पृथक्+उपस्थितेः <<उद्देश्य-विधेय>Di-भावेन>T6+<<अन्वय-बोध>T6-प्रयोजक>T6^त्वे <<नाना-अर्थ^क>Bs6-<<हरि-आदि>Bs6-पदात्>K1->K1 पृथक्+उपस्थितानाम्+ <<अश्व-सूर्य>Di-आदीनाम्>Bs6+ <<उद्देश्य-विधेय>Di-भावेन>T6+<अन्वय-आपत्तिः>T6 ।
  न च <हरि-पदात्>K7 एकदा एकस्य+एव+अर्थस्य+उपस्थितिः+इति संभवति ।
  <तद्-पदस्य>K1 यावत्सु अर्थेषु शक्तिः+गृहीता तावताम्+अर्थानाम्+ स्मरणस्य <पद-ज्ञाने>T6 सति+<न-वर्जनीय>Tn^त्वात्  ।
  परन्तु <तात्पर्य-अनुरोधेन>T6 <एक-एकस्य>Ds+अर्थस्य <शाब्द-बोधे>K1 भानम्+ भवति ।
  न च <<<विभन्न-पद>K1-जन्य>T3-उपस्थितिः>T6+एव <<पृथक्-उपस्थिति>K1-पदेन>K1 विवक्षिता+इति वाच्यम् ।
  <<एक-अर्थ>K1^ई-भाव>T6-वादिनाम्>U+अपि <<<<समास-घटक>T7-<प्रत्येक-पद>K1->K1-शक्ति>T6-ज्ञानस्य>T6 <<पूर्व-उक्त>S-रीत्या>K1 आवश्यकत्वेन <पद-ज्ञानस्य>T6 च <<<एक-संबन्धि>T6-ज्ञान>T6-विधया>T6+एव <<पद-अर्थ>T6-स्मारक>T6^तया <<<प्रत्येक-<पद-अर्थ>T6->K1-उपस्थितेः>T6 <<पृथक्-उपस्थिति>K1-रूपायाः>Bs6 <न-वर्जनीय>Tn^त्वात् तथा+<<अन्वय-बोध>T6-आपत्तेः>T6+<दुर्-वार>Bsmn^त्वात्  ।
 यदि च <<<<समुदाय-शक्ति>T6-अधीन>T6-<<विशिष्ट-अर्थ>K1-उपस्थिति>T6->K1-<न-<समान-काल>K1^ईनायाः>Tn->T6+ एव पृथक्+उपस्थितेः 
<<<तादृश-<शाब्द-बोध>K1->K1-हेतु>T6^त्व-उपगमेन>T6 न समासात् <<उद्देश्य-विधेय>Di-भावेन>T6+<<अन्वय-बोध>T6-आपत्तिः>T6+इति+उच्यते ।
  तदा <<<<ब्राह्मण-उद्देश्य^क>Bs6-<भेद-संसर्ग^क>Bs6->K3-<पण्डित-विधेय^क>Bs6->K3-<शाब्द-बोधे>K1->K1 <<<<प्रथमा-अन्त>Bv-<ब्राह्मण-पद>K7->K1-<<प्रथमा-अन्त>Bv-<पण्डित-पद>K7->K1->Di-समभिव्याहारः>T6 आकांक्षा ।
  <<<तादृश-आकांक्षा>K1-ज्ञान>T6-अभावात्>T6+च न समासात् <तादृश-बोधः>T6 इति कृतम्+<अनन्त-समासानाम्>K1+ <शक्ति-कल्पनया>T6॥
	एवम्+एव <वषट्-कर्तुः>T6 <प्रथम-भक्षः>K1 इत्यत्र <<<भक्ष-उद्देश्य^क>Bs6-<प्राथम्य-विधेय^क>Bs6->K3-बोधः>K1 न सम्भवति+इति <<<<प्राथम्य-विशिष्ट>T3-भक्ष>K1-विधान>T6-उक्तिः>T6+अपि संगच्छते ।
  <<<एक-प्रसर>K1^ता-भङ्ग>T6-आपत्तिः>T6 इति+अस्य <<समास-घटक>T7-पदयोः>K1 <<उद्देश्य-विधेय>Di-भावेन>T6+<<<<अन्वय-<न-बोधक>Tn^त्व>T6-नियम>T6-भङ्ग>T6-आपत्तिः>T6+इति+अर्थः ।
  सः+ च नियमः <<<<<पूर्व-उक्त>S-आकांक्षा>K1-ज्ञान>T6-<न-कारण>Tn^ता>T6-मूलः>T6 ।
  एवम्+ <<<<समास-घटक>T7-पद>K1-जन्य>T3-उपस्थितेः>K1 <<<यता????-निरूपित>T3-उद्देश्यता>K1-संबन्धेन>K7  <शाब्द-बोधम्>K1+ प्रति <<<<समास-घटक>T7-पद>K1-जन्य>T3-उपस्थितेः>K1 <विशेष्यता-संबन्धेन>K7 स्वातन्त्र्येण प्रतिबन्धकत्वात् न तत्र तथा+<अन्वय-बोधः>T6 संभवति ।
  न च+एवम्+ सति <<तादृश-<<प्रतिबध्य-प्रतिबन्धक>Di-भाव>T6->K1-कल्पनया>T6 गौरवम्+इति वाच्यम् ।
  <अनन्त-<समास-पदनाम्>T6->K1+<<<अनन्त-शक्ति>K1-कल्पना>T6-अपेक्षया>T6  <गौरव-विरहात्>T6॥ 
	यत्+अपि, <विभाषा-सूत्रस्य>K7, '<स-विशेषणानाम्>BvS+ वृत्तिः+न' इति वार्तिकस्य च <विधित्व-कल्पने>T6 गौरवम्+इति तत्+अपि न ।
  <<राजन्-संबन्धि>T6-अभिन्नः>T5 पुरुषः इति, <नव्य-पक्षे>K1 <स्वत्व-संबन्धेन>K7 राजवान् पुरुषः इति च <बोध-तात्पर्ये>T6  <राजन्-पुरुषः>T6 इति समासस्य <<राजन्-निरूपित>T3-स्वत्व>K1^वान् पुरुषः इति <बोध-तात्पर्ये>T6 राज्ञः पुरुषः इति व्यासस्य च सिद्धत्वेन <व्यपेक्षा-वादिनाम्>U+ मते+अपि <विभाषा-सूत्रस्य>T6+अनुवादकत्वात्  ।
  <स-विशेषणानाम्>BvS+इति  वार्तिकस्य+अपि <<<समर्थ-सूत्र>K7-भाष्य>T6-स्थेन>U '<स-अपेक्षम्>BvS+<न-समर्थ>Tn^वत्+भवति' इति वचनेन सिद्धस्य+एव+अर्थस्य+अनुवादकत्वात् न <<विधित्व-कल्पना>T6-गौरवम्>T3 ।
  वस्तुतः+तु <<अनन्त-समास>K1-पदानाम्>T6+<<<अनन्त-शक्ति>K1-कल्पना>T6-अपेक्षया>T6 स्थितस्य सूत्रस्य वार्तिकस्य च <विधित्व-कल्पने>T6 न गौरवम्+इति बोध्यम् ।
 
	तस्मात् शक्तिः <<पद-मात्र>Bv-वृत्तिः>Bv, न <<<पद-समुदाय>T6-<समास-आदि>Bs6->Di-वृत्तिः>Bv+इति व्यवस्थापयन्ति॥ इति शिवम्॥
	इति <पण्डित-राजेन>T6 <सुब्रह्मण्य-शास्त्रिणा>K1 विरचितायाम्+
	               <शाब्द-तरङ्गिण्याम्>T6+ तृतीयः+तरङ्गः ।
 
                                        अथ चतुर्थः+तरङ्गः
	अथ जघन्या वृत्तिः+निरूप्यते ।
  ताम्+ लक्षणा+इति भक्तिः+इति च व्यवहरन्ति तान्त्रिकाः ।
  
       	अत्र+आहुः <<लघु-मञ्जूषा>K1-कृतः>U ----
	<<आरोपित-<शक्यता-अवच्छेदक>T6->K1-रूपेण>Bs6 शक्त्या+एव <<तद्-पद>K1-वाच्य>T3^त्वेन <<<प्रसिद्ध-अन्य>T5-व्यक्ति>K1-बोधे>T6 <<व्यक्ति-विशेष>T6-बोधे>T6 वा लक्षणा+इति व्यवहारः ।
  छत्रिणः+ यान्ति+<इति-आदौ>Bs6 <न-छत्रिषु>Tn साहचर्यात् <छत्रि^त्व-आरोपः>T6 ।
  काकेभ्यः+ दधि रक्षताम्+इत्यत्र <<दधि-उपघातक>T6-मात्रे>Bv <काकत्व-आरोपः>T6 ।
  कमलानि कमलानि+<इति-आदौ>Bs6 कमलत्वेन+एव <<व्यक्ति-विशेष>T6-बोधः>T6 ।
  गङ्गायाम्+ घोषः इत्यत्र <<शक्यता-अवच्छेदक>T6-गङ्गात्वेन>K1 <तीर-बोधः>T6 ।
  
	युज्यते च+एतत् ।
  कथम्+अन्यथा गङ्गायाम्+ <मीन-घोषौ>Di स्तः इत्यत्र द्वन्द्वस्य साधुता ।
  तथाहि -- देवदत्ते+ <अज-धन>Bs6^त्वस्य यज्ञदत्ते <अवि-धन>Bs6^त्वस्य च+<अन्वय-तात्पर्येण>T6 <<अज-अवि>Di-धनौ>  <देवदत्त-यज्ञदत्तौ>Di इति प्रयोगः+ न प्रामाणिकः ।
  एवम्+ <<नी-धातु>K7-अर्थे>T6 व्यापारे अजायाः, संयोगे ग्रामस्य च+<अन्वय-तात्पर्येण>T6 <अजा-ग्रामौ>Di नयति इति प्रयोगः+अपि न प्रामाणिकः ।
  अनयोः+च प्रयोगयोः <प्रामाण्य-वारणाय>T6 <द्वन्द्व-अर्थस्य>T6 <<<एक-धर्म>K1-अवच्छिन्न>T3-अन्वये>K1+ एव द्वन्द्वस्य साधुता इति नियमः स्वीकरणीयः ।
  एवञ्च गङ्गायाम्+ <मीन-घोषौ>Di स्तः इत्यत्र <गङ्गा-शब्दात्>K7 लक्षणया तीरत्वेन <तीर-बोधे>T6, मीनस्य <गङ्गात्व-अवच्छिन्नेन>T3, घोषस्य <तीरत्व-अवच्छिन्नेन>T3 च+अन्वयात् द्वन्द्वस्य <<<<एक-धर्म>K1-अवच्छिन्न>T3-अन्वय>K1-अभावात्>T6 द्वन्द्वस्य साधुता न स्यात् ।
  गङ्गात्वेन+एव तीरस्य+अपि बोधे उभयोः+अपि <द्वन्द्व-अर्थयोः>T6 <<<<गङ्गात्व-रूप>Bs6-<एक-धर्म>K1->K1-अवच्छिन्न>T3-अन्वयात्>T7 <समास-साधुता>T6 निर्वहति ।
  
	न च लक्ष्यस्य+अपि <<शक्यता-अवच्छेदक>T6-रूपेण>Bs6+एव <बोध-स्वीकारे>T6 'शक्यात्+अन्येन रूपेण ज्ञाते भवति लक्षणा ।
 ' इति+<<अभियुक्त-उक्ति>T6-विरोधः>T6 इति वाच्यम् ।
  <तादृश-उक्तेः>K1 प्रामादिकत्वात् ।
  तस्याः <प्रामाणिकत्व-अभिनिवेशे>T6, शक्यात्+अन्येन रूपेण ज्ञाते ---- <<<शक्यता-अवच्छेदक>T6-भिन्न>T5-रूप>K1^वत्^त्वेन गृहीते <<<तीरत्व-विशिष्ट>T3-तीर>K1-आदौ>Bs6, लक्षणा -- <<शक्यता-अवच्छेदक>T6-आरोपः>T6 इति <<तद्-अर्थ>T6-स्वीकारेण>T6+<न-विरोधात्>Tn ।
 
	<<महत्-भाष्य>K1-कारः>U+अपि ईदृशम्+ बोधम्+अनुमन्यते ।
  '<पुं-योगात्>T6+आख्यायाम्'(पा0. सू. 4-1-48) इति सूत्रे भाष्ये 'चतुर्भिः प्रकारैः अस्मिन् सः इति+एतत्+भवति, तात्स्थ्यात् 
ताद्धर्म्यात् <तद्-सामीप्यात्>T6 <तद्-साहचर्यात्>T6, मञ्चाः+ हसन्ति, सिंहः+ माणवकः, गङ्गायाम्+ घोषः, यष्टीः प्रवेशय ।
 )' इत्युक्तेः ।
  कैयटः+अपि+आह स्पष्टम्+एव+आरोपम्, 'आरोप्यते ताद्रूप्यम्+ न तु मुख्यम् ।
  बालेषु <मञ्चत्व-आरोपात्>T6 <<मञ्च-पद>K7-प्रवृत्तिः>T6 हसन्ति+इति <<पद-अन्तर>Tm-प्रयोगात्>T6 विज्ञायते 'इति ।
  
   <<न्याय-सूत्र>T6-कारः>U+अपि' अपि+<सहचरण-स्थान-तादर्थ्य-वर्त्तमान-धारण-सामीप्य-योग-साधन-आधिपत्येभ्यः>Di <ब्राह्मण-वालकट-राज-सक्तु-चन्दन-गङ्गा-शकटान्न-पुरुषेषु>Di+<न-<तद्-भावे>T6->Tn+अपि <तद्-उपचारः>T6' (न्या. सू. 2-2-61) इति सूत्रयामास ।
 'तस्य भावः <तद्-धर्मः>K1 ।
  <तद्-अभावे>T6+अपि <तद्-उपचारः>T6 <<तद्-शब्द>K1-व्यवहारः>T6 इति+अर्थः ।
  सः+ च <<तद्-धर्म>T6-आरोपेण>T6 ।
  <आरोप-निमित्तानि>T6 च <सहचरण-आदीनि>Bs6 ।
  यष्टीः प्रवेशय <इति-आदीनि>Bs6 उदाहरणानि ।
  <यष्टित्व-आरोपः>T6+ ब्राह्मणे साहचर्यात् ।
  <मञ्चत्व-आरोपः>T6+ बालेषु तात्स्थ्यात् ।
  गङ्गायाम्+ <<<तीर-धर्म>K1-आधार>T6^त्व-आरोपः>T6 <तद्-सामीप्यात्>T6 ।
 ' <इति-आदि^कम्>Bs6+ <तद्-व्याख्यातारः>T6+ वदन्ति ।
 
	एवञ्च <<शक्य-अर्थ>K1-प्रवाहेण>K1+<अत्यन्त-सामीप्ये>K1 गङ्गायाम्+ <तीर-धर्मम्>T6+ <घोष-आधार>T6^त्वम्+आरोप्य गङ्गायाम्+ घोषः इति प्रयोगः ।
  <व्यवहित-सामीप्ये>K1 तु तीरे गङ्गात्वम्+आरोप्य गङ्गायाम्+ घोषः+ इति प्रयोगः ।
  <गोतम-संमतः>T6+अपि+आरोपः <पतञ्जलि-संमतः>T6 ।
  'स्वरितेन+अधिकारः' (पा.सू.1-3-11) इति सूत्रे भाष्ये <तथा-विधस्य>Bs6+अपि+आरोपस्य कथनात् ।
  <<न्याय-वार्तिक>T6-कारः>U+अपि 'यष्टिकायाम्+ तावत्+अयम्+ <यष्टिका-शब्दः>K7 <<<यष्टिकात्व-जाति>K7-निमित्त^कः>Bs6 ।
  तत्र <संयुक्त-समवेताम्>T7+ जातिम्+ ब्राह्मणे समवायेन+अध्यारोप्य ब्राह्मणम्+ यष्टिका+इति+आह ।
 ' इति <<<सहचरण-सूत्र>K7-व्याख्यान>T6-अवसरे>T6 निरूपयन्, <<शक्यता-अवच्छेदक>T6-रूपेण>K1 <<लक्ष्य-अर्थ>K1-बोधम्>T6+अङ्गीकरोति॥
	न च गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <आरोपित-गङ्गात्वेन>K1 तीरस्य बोधे+अपि तस्य ज्ञानस्य भ्रमत्वात्, <शास्त्र-ज्ञान>T6^वताम्+ सर्वथा भ्रमत्वेन ग्रहात्+च, <तद्-बोधात्>T6 <<<<गङ्गा-गत>T2-<<शैत्य-पावनत्व>Di-आदि>Bs6->K1-प्रतीति>K1-रूपम्>Bs6+ फलम्+ न सिद्ध्येत्+इति वाच्यम् ।
  गङ्गायाम्+ घोषः इति वाक्यात् प्रथमम्+ <प्रवाह-वृत्तिः>T7+घोषः इति <शाब्द-बोधः>K1- जायते ।
  ततः तत्र <<न-उपपत्ति>Tn-प्रतिसन्धानम्>T6 ।
  ततः <तादृश-बोधे>K1 <<<वक्तृ-तात्पर्य>T6-<न-विषय>Tn->T6^त्व-ज्ञानम्>T6 ।
  ततः+च गङ्गात्वेन <<लक्ष्य-तीर>K1-<शाब्द-बोधः>K1->T6 ।
  ततः+ व्यञ्जनया तीरे <<<मुख्य-गङ्गा>K1-अभेद>T6-प्रतीतिः>T6 ।
  तया च+<उक्त-प्रयोजनम्>K1+ सिद्ध्यति ।
  <बाध-ग्रहः>T6+च <<व्यञ्जना-जन्य>T3-बोधे>T6 <अप्रामाण्य-ज्ञानम्>T6+ न जनयति ।
  वस्तुतः+तु, <बाध-ग्रहः>T6 शाब्दे <<<न-उपपत्ति>Tn-मूल^क>Bs6-<<आरोपित-अर्थ>K1-बोधे>T6->K1 <अप्रामाण्य-ज्ञानम्>T6+ न जनयति इति स्वीक्रियते ।
  तथा च मध्ये <<गङ्गा-अभेद>T6-प्रतीतेः>T6+<न-अङ्गीकारे>Tn+अपि न क्षतिः ।
  <<लक्ष्य-अर्थ>K1-बोधे>T6 <<<न-प्रामाण्य>Tn-ज्ञान>T6-<न-उदयात्>Tn->T6 तेन+एव <<पूर्व-उक्त>S-प्रयोजनस्य>K1 सिद्धेः ।
 
	सा लक्षणा <द्वि-विधा>Bs6 गौणी शुद्धा च+इति ।
  <<<स्व-सादृश्य>T6-अधिकरण>T6^त्व-सम्बन्धेन>K7 <<<शक्य-सम्बन्धि>T6-अर्थ>K1-प्रतिपादिका>T6 गौणी ।
  <<सादृश्य-भिन्न>T5-सम्बन्धेन>K1 <<<शक्य-संबन्धि>T6-अर्थ>K1-प्रतिपादिका>T6 शुद्धा ।
  गौः+बाहीकः इति <गौणी-स्थले>T6+अपि बाहीकस्य <<शक्यता-अवच्छेदक>T6-गोत्वेन>K1+एव बोधः ।
  न च तत्र <<जाड्य-आदि>Bs6-गुणानाम्>K1+ <लक्ष्यता-<न-अवच्छेदक>Tn^त्वे->T6, '<लक्ष्यमाण-गुणैः>K1+योगात् वृत्तेः+इष्टा तु गौणता ।
 ' इति+<<अभियुक्त-उक्ति>T6-विरोधः>T6+ इति वाच्यम् ।
 
	लक्ष्यमाणा+इति+अस्य वाहीके <<<<<गो-शब्द>K7-प्रयोग>T6-हेतु>T6-ज्ञान>K1-विषयः>T6+अर्थः ।
  गुणैः+इत्यत्र <तृतीया-अर्थः>T6 अभेदः <<<<योग-शब्द>K7-अर्थ>T6-सम्बन्ध>T6-अन्वयी>T7 ।
  एवञ्च वाहीके <<<गो-वृत्ति>Bv-गुण>K1-ज्ञानात्>T6 <<गो-शब्द>K7-प्रयोगः>T6, <तादृश-गुण>Bs6^त्वात् सम्बन्धात् वृत्तेः गौणता <इत्येवम्-पर>T6^त्वात्+<तद्-उक्तेः>K1 ।
 
	<गौणी-स्थले>T6+ एव <परम्परा-सम्बन्धस्य>T6 <लक्षणा-नियामक>T6^त्वम्+, न शुद्धायाम् ।
  <<शैत्य-पावनत्व>Di-आदौ>Bs6 <<<<<गङ्गा-पद>K7-शक्य>T7-प्रवाह>K1-निरूपित>T3-<परम्परा-सम्बन्धस्य>T6->K1 सत्त्वे+अपि 'प्रयेजनम्+ न लक्ष्यम्+, <सम्बन्ध-अभावात्>T6' इति <काव्यप्रकाश-उक्तेः>T7 ।
  अतः+ एव <<द्वि-रेफ>Bs6-पदात्>K7 <<<<<<स्व-वाच्य>T3-<रेफ-द्वय>T6->K1^वद्-<भ्रमर-पद>K7->K1-वाच्य>T3^त्व-रूप>Bs6-<परम्परा-सम्बन्धेन>K7->K1 लक्षणया <भ्रमर-बोधः>T6 इति+असंगतम् ।
  <<गौणी-अतिरिक्त>T5-स्थले>K1 <परम्परा-सम्बन्धस्य>T6 <<लक्षणा-नियामक>T6^त्व-अभावात्>T6 ।
  अपि तु <<द्वि-रेफ>Bs6-पदस्य>K7 भ्रमरे <रूढि-शक्तिः>K1+एव ।
  त्वचा ज्ञातम्+इत्यत्र चर्मणि शक्तस्य <त्वच्-पदस्य>K7 <त्वच्-इन्द्रिये>K1 <निरूढ-लक्षणा>K1 ।
  <<निरूढ-लक्षणा>K1-व्यतिरिक्ता>T5 सर्वा+अपि लक्षणा प्रयोजनवती ।
  अतः+ एव <<रूढि-प्रयोजन>Di-अन्यतरस्य>T7 <लक्षणा-नियामक>T6^त्वम्+उक्तम्+ तत्र तत्र॥
	इयम्+ लक्षणा <प्रकार-अन्तरेण>Tm <द्वि-विधा>Bs6, <जहत्-<स्व-अर्था>T6->Q <<न-जहत्>Tn-<स्व-अर्था>T6->Q च+इति ।
  न च सर्वत्र <<लक्ष्य-अर्थ>K1-बोधे>T6 <स्व-अर्थस्य>T6 <शक्यता-अवच्छेदकस्य>T6 प्रकारतया भानात् लक्षणायाः+ <<<जहत्-<स्व-अर्थ>T6^त्व>Q-आदि>Bs6-विभागः>T6+ न सम्भवति+इति वाच्यम् ।
  यत्र <शक्य-अर्थस्य>K1 धर्मिणः केन+अपि रूपेण <लक्ष्य-अर्थ>K1-अन्वयिना>T7 <न-अन्वयः>T6, तत्र <<जहत्-<स्व-अर्थ>T6->Q-लक्षणा>K1 - गङ्गायाम्+ घोषः <इति-आदौ>Bs6 ।
  <शक्य-अर्थस्य>K1 धर्मिणः येन केन+अपि रूपेण <लक्ष्य-अर्थ>K1-अन्वयिना>T7 अन्वये <<न-जहत्>Tn-<स्व-अर्था>T6->Q, काकेभ्यः+ दधि रक्ष्याताम्, छत्रिणः+ यान्ति <इति-आदौ>Bs6, इति॥
		अथ <एतद्-मते>T6 <लक्षणा-वृत्तेः>K7 स्वरूपम्+ विचार्चते ।
 
	'बोधे लक्षणा व्यवहारः' इति+उक्तेः न बोधस्य लक्षणात्वम्, <<<शाब्द-बोध>K1-औपयिक>T6-वृत्तेः>K1+एव लक्षणात्वात् ।
  तस्मात् बोधे सति <लक्षणा-व्यवहारः>T6 इति <तद्-उक्तिः>T6 व्याख्येया ।
 
	'<<शक्यता-अवच्छेदक>T6-आरोपः>K1+ लक्षणा+इति वैयाकरणाः' इति <ग्रन्थ-अन्तरे>Bv दर्शनात्, इह+अपि 'अन्नम्+ प्राणाः, चन्दनम्+ तुला <इति-आदौ>Bs6 <आहार्य-आरोपस्य>K1+एव लक्षणात्वात्' इत्युक्तेः, 'शक्यात्+अन्येन रूपेण ज्ञाते भवति लक्षणा' इति <<श्लोक-घटक>T7-<लक्षणा-पदस्य>K7->K1 <<<शक्यता-अवच्छेदक>T6-आरोप>K1-अर्थ^क>Bs6^तया व्याख्यानात्, आरोप्य प्रयोगः, इत्युक्तेः+च <<शाब्द-बोध>K1-<समान-आकारः>Bs6->T3 <<शब्द-प्रयोग>T6-हेतुः>T6 <वक्तृ-निष्ठः>Bv तीरे <गङ्गात्व-आरोपः>T6 <गङ्गा-पदस्य>K7 तीरे लक्षणा+इति प्रतिभाति ।
 काकेभ्यः????+
	परन्तु, <<<<<शक्यता-अवच्छेदक>T6-आरोप>K1-आख्य>Bs6-<विलक्षण-वृत्ति>K1->K1-स्वीकारे>T6 सर्वेषाम्+ शब्दानाम्+ <<<सर्व-अर्थ>K1-वाचक>T6^त्व-स्वीकारः>T6+ व्याहन्येत ।
  न च+<एतद्-पक्षे>T6 सर्वेषाम्+ शब्दानाम्+ <<सर्व-अर्थ>K1-वाचक>T6^त्वम्+ न+अस्ति+इति शङ्कनीयम् ।
  'परे तु' <इति-आदिना>Bs6 <<<लक्षणा-स्वरूप>T6-निरूपण>T6-उपक्रमे>T6 'शक्त्या+एव बोधे <लक्षणा-व्यवहारः>T6' इति+उक्तेः, उपसंहारे+अपि, हरिः+अपि+आह ---
		एकम्+आहुः+<<न-एक>Tn-अर्थम्>Bs6+ शब्दम्+अन्ये परीक्षकाः ।
 
		<निमित्त-भेदात्>T6+एकस्य सार्वार्थ्यम्+ तस्य भिद्यते॥
		<सर्व-शक्तेः>Bs6+तु तस्य+एव शब्दस्य+<<न-एक>Tn-धर्मणः>Bs6 ।
 
		<प्रसिद्ध-भेदाद्>T5+गौणत्वम्+ मुख्यत्वम्+ च+उपचर्यते॥ इति ।
  
इति+अभिधानात्, सर्वेषाम्+ शब्दानाम्+ <<सर्व-अर्थ>K1-वाचक>T6^त्वस्य+अङ्गीकृतत्वात् ।
  तस्मात् <<<<लक्षणा-आख्य>Bs6-वृत्ति>K1-अन्तर>Tm-स्वीकारः>T6+ व्यर्थः ।
  
                किञ्च, '<<<अन्वय-<न-उपपत्ति>Tn->T6-ज्ञान>T6-पूर्व^कम्>Bs6+ शक्यत्वेन <<<गृहीत-अर्थ>K1-संबन्ध>T6-ज्ञानेन>T6 <<उद्बुद्ध-<शक्ति-संस्कारतः>T6->K1+ बोधे लक्षणा+इति व्यवहारः' इति <मञ्जूषा-ग्रन्थम्>K7+ 'बोधे' इति प्रतीकम्+उपादाय, 'तस्मिन् सति <<तद्-जनक>T6-<तादृश-संस्कारे>K1->K1 <तद्-शक्तौ>T6 वा लक्षणा+इति व्यवहारः+ इति+अर्थः' इति व्याचख्युः <वैद्यनाथ-भट्टाः>K7 ।
  अतः+ ज्ञायते <<न-प्रसिद्ध>Tn-अर्थे>K1 शक्तिः+एव लक्षणा+इति ।
  न च <निरुक्त-ग्रन्थः>K1 परे तु कल्पात् प्राक्तनः न <<<तद्-कल्प>K1-तात्पर्य>T6-निर्णायकः>T6 इति वाच्यम् ।
  <पूर्व-कल्पात्>K1+अत्र कल्पे लक्ष्ये <<शक्यता-अवच्छेदक>T6-आरोपस्य>T6+एव विशेषणात् ।
  तीरे शक्तेः <कण्ठ-रवेण>T6+अभिधानात् ।
  'परे तु' कल्पे+अपि 'शक्त्या+एव' इति <ग्रन्थ-व्याख्याने>T6 'एतेन तस्या <अतिरिक्तत्व-निरासः>T6+ इति भावः' इति <टीका-दर्शनात्>T6+च स्पष्टम्+ ज्ञायते, <शक्ति-अतिरिक्ता>T5 न लक्षणा+इति ।
 
	अपि च, इयम्+ लक्षणा इति+<न-अभिधाय>Tn, <<<न-प्रसिद्ध>Tn-अर्थ>K1-बोधे>T6 <<व्यक्ति-विशेष>T6-बोधे>T6 वा लक्षणा+इति व्यवहारः इति+अभिधानेन+एव अतिरिक्ता लक्षणा न+अस्ति+इति गम्यते ।
  
	<वैयाकरण-मते>T6 सर्वेषाम्+ शब्दानाम्+ <<सर्व-अर्थ>K1-वाचक>T6^त्वात् तान्त्रिकाणाम्+ <लक्षणा-व्यवहारः>T6 कथम्+उपपद्यते, इति <शङ्का-निरासाय>T6 <<<लक्षणा-निरूपक>T6-ग्रन्थ>K1-अवतारः>T6+च+एतम्+अर्थम्+उपोद्बलयति ।
 
	किञ्च, <<व्यक्ति-विशेष>T6-बोधे>T6 वा लक्षणा+इति व्यवहारः इति निरूपितवता <ग्रन्थ-कृता>U 'कमलानि कमलानि' इत्यत्र <कमल-पदस्य>K7 <<<सौरभ-विशिष्ट>T3-कमल>K1-<व्यक्ति-विशेषे>T6->K7 लक्षणा स्वीकृता ।
  न च तत्र <<शक्यता-अवच्छेदक>T6-कमलत्वस्य>K1 <कमल-<व्यक्ति-विशेषे>T6->K7 आरोपः सम्भवति ।
  समवायेन+एव कमलत्वस्य सत्त्वात् ।
  न च तत्र+अपि कमलत्वे <<<व्यक्ति-विशेष>T6-मात्र>Bv-वृत्ति>Bv^त्वम्+आरोप्य+एव प्रयोगः+ इति वाच्यम् ।
  <निरुक्त-आरोपः>K1 कमलत्वे <<<<<व्यक्ति-विशेष>T6-भिन्न>T5-कमल>K1-<न-वृत्ति>Tn->Bv^त्व-आरोपे>T6 पर्यवसितः ।
  <<शक्यता-अवच्छेदक>T6-विशेष्य^कस्य>Bs6+अपि तस्य न <<<<शक्यता-अवच्छेदक>T6-आरोप>K1-पद>K7-व्यपदेश्य>T3^ता, <<<शक्यता-अवच्छेदक>T6-प्रकार^क>Bs6-आरोपस्य>K1+एव <<<शक्यता-अवच्छेदक>T6-आरोप>T6-शब्देन>K7 व्यवहारात् ।
  अतः+च <निरुक्त-स्थले>T6 <लक्षणा-व्यवहारः>T6+ न स्यात् ।
  
		तस्मात् <शक्ति-विशेषः>T6+ एव <<लक्षणा-व्यवहार>T6-विषयः>T6 ।
 
	एवञ्च <लक्षणा-स्थले>T6 <शाब्द-बोधः>K1- <<शक्यता-अवच्छेदक>T6-रूपेण>Bs6 <<लक्ष्य-अर्थ>K1-विषय^कः>Bs6 ।
  प्रयोक्तुः+अपि <<तद्-समान>T6-विषय^कः>Bs6 <<प्रयोग-हेतु>T6-भूतः>K3 <<शक्यता-अवच्छेदक>T6-आरोपः>T6 इति+आशयेन '<<शक्यता-अवच्छेदक>T6-आरोपः>T6+ लक्षणा' इति <ग्रन्थ-अन्तरे>Bv व्यवहारः+ उपपद्यते ।
 
	एवम्+ ऐदम्पर्येण <<लक्षणा-निरूपक>T6-ग्रन्थात्>K1 <<<पूर्व-उक्त>S-अर्थ>K1-अवगतौ>T6 सत्याम्+ शक्यात्+अन्येन रूपेण ज्ञाते भवति लक्षणा इति <<श्लोक-घटक>T7-<लक्षणा-पदस्य>K7->K1 <<<शक्यता-अवच्छेदक>T6-आरोप>K1-अर्थ^क>Bs6^तया व्याख्यानात् आरोपस्य <<लक्षणा-वृत्ति>K7^त्व-कथनम्>T6+ न युज्यते ।
  तत्र <लक्षणा-पदात्>T6+लक्षणया <<<तादृश-अर्थ>K1-लाभ>T6-सम्भवात्>T6 ।
  न च <लक्षणा-स्थले>T6 सर्वत्र <शाब्द-बोधः>K1- न <<<शक्यता-अवच्छेदक>T6-आरोप>K1-आत्मन्^कः>Bs6, 'कमलानि कमलानि' इत्यत्र <तद्-<न-सम्भवात्>Tn->T6+इति वाच्यम् ।
  तत्र+आरोपस्य+अनावश्यकत्वात् ।
  न च+एवम्+ सति <<आरोपित-<शक्यता-अवच्छेदक>T6->K1-रूपेण>Bs6 बोधे <लक्षणा-व्यवहारः>T6 इति <ग्रन्थ-<न-सङ्गतिः>Tn->T6+इति वाच्यम् ।
  <<आरोपित-<शक्यता-अवच्छेदक>T6->K1-रूपेण>Bs6 शक्त्या+एव <<तद्-पद>K1-वाच्य>T3^त्वेन <<<प्रसिद्ध-अन्य>T5-व्यक्ति>K1-बोधे>T6, शक्त्या+एव <<व्यक्ति-विशेष>T6-बोधे>T6  वा <लक्षणा-व्यवहारः>T6 इति ग्रन्थः+ योजनीयः ।
  न तु <व्यक्ति-विशेष>T6+इत्यत्र+अपि आरोपित+<<इति-आदि>Bs6-<तृतीया-अन्तस्य>Bv->K1+अन्वयः+ विवक्षितः ।
  तथा च शक्यत्वेन <<<<प्रसिद्ध-अन्य>T5-व्यक्ति>K1-बोधे>T6-औपयिकी>T6 शक्तिः, <<<व्यक्ति-विशेष>T6-बोध>T6-औपयिकी>T6 च शक्तिः <लक्षणा-पदेन>K1 व्यवह्रियते इति <तद्-आशयः>T6 ।
  न च <गङ्गा-पदस्य>K7 <तीर-वाचक>T6^त्वे तीरत्वस्य+अपि गङ्गात्ववत्+<शक्य^ता-अवच्छेदक>T6^त्वात् <गङ्गात्व-मात्रस्य>Bv <<शक्यता-अवच्छेदक>T6^त्व-कथनम्>T6+ न सङ्गच्छते इति वाच्यम् ।
  <<आरोपित-<शक्यता-अवच्छेदक>T6->K1-रूपेण>Bs6 इति+अस्य आरोपितम्+ यत् <शक्यता-अवच्छेदक>T6^त्वेन प्रसिद्धम्+ रूपम्+ तेन+इति व्याख्याने <दोष-अभावात्>T6 ।
  तथा च <<<<<न-प्रसिद्ध>Tn-अर्थ>K1-बोध>T6-औपयिक>T6-शक्तेः>K1+एव <लक्षणा-पदेन>K1 व्यवहृतायाः <<<<<शक्यता-अवच्छेदक>T6-आरोप>T6-मूल>T6-<शक्य-सम्बन्ध>T6->K1-भेदात्>T6 <गौणीत्व-आदिना>Bs6 विभागः कृतः इति बोध्यम्॥
	इदम्+ पुनः+अत्र चिन्त्यते, <एतद्-मते>T6 गङ्गायाम्+ घोषः इति वाक्यात् किम्+<आरोपित-गङ्गात्वेन>K1 <तीर-<शाब्द-बोधः>K1->T6, उत गङ्गात्वेन+इति ।
 
	<<आरोपित-<शक्यता-अवच्छेदक>T6->K1-रूपेण>Bs6 शक्यत्वेन <<<प्रसिद्ध-अन्य>T5-व्यक्ति>K1-बोधे>T6  इति न च+एवम्+<आरोपित-गङ्गात्वेन>K1  बोधे इति च <ग्रन्थ-पर्यालोचनायाम्>T6+ <आरोपित-गङ्गात्वेन>K1 <तीर-बोधः>T6 इति प्रतिभाति ।
  
                 परन्तु, शक्त्या <बोध-विशेषे>T6 <लक्षणा-व्यवहारः>T6 इति+उपक्रान्तम् ।
  <आरोपितत्व-विशिष्टम्>T3+ च गङ्गात्वम्+ न <<<गङ्गा-पद>K7-शक्य>T7^ता-अवच्छेदकम्>T6+इति तेन रूपेण शक्त्या बोधः न सम्भवति ।
  <आरोपितत्व-बोधकम्>T6+ च पदम्+ न+अस्ति, येन गङ्गात्वे आरोपितत्वस्य बोधः भवेत् न च+आरोपितत्वस्य प्रकारतया <भान-असम्भवे>T6+अपि <गङ्गात्व-संसर्ग>T6^तया भानम्+ स्यात्+इति वाच्यम् ।
  <<समवाय-अतिरिक्त>T5-सम्बन्धेन>K7 जातेः स्वरूपतः प्रकारतया <भान-<न-सम्भवात्>Tn->T6 ।
  न च <प्रकारिता-अंशे>T6 <निरूपितत्व-सम्बन्धेन>K7 स्वरूपतः+ <गोत्व-अवागाहिनः>U <अनुभव-व्यवसायस्य>K7+अनुरोधात् <<समवाय-अतिरिक्त>T5-<निरूपितत्व-सम्बन्धेन>K7->K1+अपि स्वरूपतः+ भानात्, <<<लाक्षणिक-स्थल>K1^ईय-अनुभव>K1-अनुरोधात्>T6 <आरोप-सम्बन्धेन>K7+अपि गङ्गात्वस्य (जातेः) स्वरूपतः+ भानम्+ सम्भवति+इति वाच्यम् ।
  <<समवाय-संसर्ग^क>Bs6-<<गङ्गात्व-प्रकार^क>Bs6-<शाब्द-बोधस्य>K1->K1->K1+एव <<<<गङ्गा-पद>K7-शक्ति>T6-ज्ञान>T6-प्रयोज्य>T3^त्वेन <<आरोप-संसर्ग^क>Bs6-<<गङ्गात्व-प्रकार^क>Bs6-बोधस्य>K1->K1 <<शक्ति-प्रयोजन>T6^त्व-अभावेन>T6 शक्त्या+एव बोधे <लक्षणा-व्यवहारः>T6 इति <ग्रन्थ-असंङ्गतेः>T6 ।
  <तादृश-बोधस्य>T6 <भ्रमत्व-<न-आपत्तेः>Tn->T6+च ।
  तीरे समवायेन गङ्गात्वस्य+असत्त्वे+अपि <आरोप-सम्बन्धेन>K7 सत्त्वात् ।
  न च+<इष्ट-आपत्तिः>T6 ।
  <<लक्ष्य-अर्थ>K1-बोधे>T6 <<<<भ्रमत्व-ज्ञान>T6-<न-उदय>Tn->T6-प्रयोजक>T6-कथनस्य>T6+<असंगतत्व-आपत्तेः>T6 ।
  तस्मात् समवायेन+एव गङ्गात्वम्+ तीरे भासते ।
  एवञ्च बोधस्य <शक्ति-प्रयोज्य>T3^त्वम्+ भ्रमत्वम्+च+उपपद्यते ।
 
	<<स्व-मत>T6-उपष्टम्भक>T6^तया+उपन्यस्तः समवायेन यष्टिकात्वम्+आरोप्य ब्राह्मणम्+ यष्टिका+इति+आह इति ।
  <<न्याय-वार्तिक>T6-ग्रन्थः>K7+अपि एतम्+अर्थम्+ उपोद्बलयति ।
  एवञ्च गङ्गात्वे <<आरोप-विषय>T6^त्व-सत्त्वात्>T6 <<वास्तव-आरोपितत्व>K1-अभिप्राय^कः>Bs6 <आरोपित-गङ्गात्वेन>K1 इति ग्रन्थः अतः+ एव+अग्रे कमलत्वेन <<व्यक्ति-विशेष>T6-बोधः>T6, कचतः+त्रस्यति वदनम्+इत्यत्र कचत्वेन <<राहुत्व-विशिष्ट>T3-बोधः>T6, <<<भाव-प्रधान>Bs6-निर्देश>K1-स्थले>T6 <<<घटत्व-प्रकार^क>Bs6-घटत्व>K1-बोधः>T6 लक्षणया 
<<इति-आदि>Bs6-ग्रन्थः>K1 सङ्गच्छते॥
	न च तीरत्वेन+उपस्थिते <<शक्य-सम्बन्ध>T6-ज्ञानस्य>T6+आवश्यकत्वेन <नियत-उपस्थिति^कस्य>Bs6 तीरत्वस्य+अभाने किम्+ नियामकम्+इति वाच्यम् ।
  <लक्षणा-स्वभावस्य>T6+एव नियामकत्वात् ।
  न च <विशेष-दर्शिनः>U काकेभ्यः+ पुंसः गङ्गायाम्+ घोषः इति वाक्यात् गङ्गात्वे <तीर-अवगाही>U <शाब्द-बोधः>K1 न सम्भवति, <<आहार्य-परोक्ष>K1-<न-प्रसिद्धेः>Tn->T6+इति वाच्यम् ।
  आहार्यम्+ <परोक्ष-ज्ञानम्>K1+ न+अस्ति+इति+अस्य <<<नैयायिक-वासना>T6-मात्र>Bv-विजृम्भित>T3^त्वात् ।
  <अनुभव-अनुरोधेन>T6+<आहार्य-<शाब्द-बोधस्य>T6->K1+अङ्गीकारात् ।
 
	ननु गङ्गायाम्+ घोषः इत्यत्र <<गङ्गा-पद>K7-अर्थे>T6 प्रवाहे <तीर-धर्मस्य>T6 <घोष-आधार>T6^त्वस्य+अपि+आरोपः स्वीकृतः ।
  तत्र पक्षे, <<<किम्-पद>K1-शक्य>T6^ता-अवच्छेदकस्य>T6 कुत्र+आरोपः ।
  न तावत् <<<<गङ्गा-पद>K7-शक्य>T7^ता-अवच्छेदक>T6-गङ्गात्वस्य>K1, गङ्गात्वेन प्रवाहस्य+एव तत्र बोधात् ।
  न च <<<धोष-अन्वित>T3-<सप्तमी-अर्थ>T6->K1-आधारत्वस्य>K1 प्रवाहे आरोपः+ इति वाच्यम् ।
  <<घोष-अन्वित>T3-आधारत्वस्य>K1 <<<<किञ्चित्-पद>K1-शक्य>T6^ता-अवच्छेदक>T6^त्व-अभावात्>T6 ।
  न च <<गङ्गा-निष्ठ>Bv-आधारतायाम्>K1+ <घोष-आधार>T6^ता^त्वस्य <<सप्तमी-शक्य>T6^ता-अवच्छेदकस्य>T6+आरोपः इति वाच्यम् ।
  <घोष-आधार>T6^तात्वेन आधारतायाः <सप्तमी-<न-वाच्य>Tn->T6^त्वेन <तादृश-आधारतात्वस्य>K1 <<सप्तमी-शक्य>T6^ता-<न-अवच्छेदक>Tn->T6^त्वात् <<शक्यता-अवच्छेदक>T6-रूपस्य>K1+<न-सम्भवः>Tn इति चेत्, न ।
  
	यत्र यत्र <लक्षणा-व्यवहारः>T6 प्रामाणिकः, तत्र सर्वत्र यथाकथञ्चित्+आरोपः+ वर्तते इत्यत्र+एव <<<ग्रन्थ-कार>T6-तात्पर्य>T6-उपगमात्>T6॥
                न च आयुः+घृतम् इति <वेद-वाक्यात्>T6 आयुष्ट्वेन <घृत-विषयक>Bs6-<शाब्द-बोधस्य>T6->K1 वाच्यतया <वेद-कर्तुः>T6+ईश्वरस्य <<<<<<तादृश-बोध>K1-समान>T6-आकार^क>Bs6-आरोप>K1-स्वीकार>T6-आपत्तिः>T6+इति वाच्यम् ।
  <तद्-मते>T6 वेदस्य+<न-पौरुषेय>Tn^त्वेन <<ईश्वर-कर्तृ^क>Bs6^त्व-अभावात्>T6  ।
  न च तथापि आयुः+घृतम्+इति  <वेद-वाक्यस्य>T6 <भ्रम-जनक>T6^त्वेन+<न-प्रामाण्यम्>Tn+ स्यात्+इति वाच्यम् ।
  'प्रजापतिः+आत्मनः+ वपाम्+उदखिदत्' <<इति-आदि>Bs6-अर्थवादानाम्>K1+इव+अस्य+अपि <स्व-अर्थे>T6 <प्रामाण्य-अभावस्य>T6+इष्टत्वात्  ।
 
	ननु वृक्षः --'महीरुहः' इति <व्याख्यान-वाक्यात्>T6 <वृक्षत्व-अवच्छिन्ने>T3 
<<<<महीरुहत्व-अवच्छिन्न>T3-अभेद>T6-अन्वय>T6-बोधः>T6 न संभवति, <<उद्देश्यता-अवच्छेदक>T6-<विधेयता-अवच्छेदकयोः>T6->Di+ऐक्ये <<अभेद-अन्वय>T6-बोधस्य>T6+अव्युत्पन्नत्वात्  ।
  अतः <वृक्ष-पदस्य>K7 <<वृक्ष-पद>K7-प्रतिपाद्ये>T4 लक्षणया <<वृक्ष-पद>K7-प्रतिपाद्यः>T4 <महीरुह-अभिन्नः>T5 इति बोधः वक्तव्यः  ।
  <<शक्यता-अवच्छेदक>T6-रूपेण>K1 <<लक्ष्य-अर्थ>T6-भाने>T6 वृक्षत्वेन+एव <<तद्-पद>K1-प्रतिपाद्यस्य>T3 बोधात्, <<उद्देश्यता-अवच्छेदक>T6-काकेभ्यः>K1+<विधेयता-अवच्छेदकयोः>T6+<ऐक्य-अपरिहारेण>T6, <<निरुक्त-व्याख्यान>K1-वाक्यस्य>T6 घटः+ घटः इति <<<निर्-आकाङ्क्ष>Bsmn-वाक्य>K1-तुल्य>T6^ता स्यात्+इति चेत् न ।
 
	सर्वस्मिन्+अपि ज्ञाने <<<<तद्-तद्>K3-वाचक>T6-शब्द>K1-अनुविध्दः>T3+ एव+अर्थः+ भासते ।
  तत्+उक्तम्+ हरिणा--
	न सः+अस्ति प्रत्ययः+ लोके यः <शब्द-अनुगमात्>T6+ऋते ।
  
	अनुविद्धम्+इव ज्ञानम्+ सर्वम्+ शब्देन भासते ॥ इति ॥
	एवञ्च <वृक्ष-विशेषण>T6^तया <वृक्ष-शब्दस्य>K7 <महीरुह-विशेषण>T6^तया च <महीरुह-शब्दस्य>K7 भानेन, <<वृक्ष-महीरुह>Di-शब्दयोः>Di <<उद्देश्यता-अवच्छेदक>T6-<विधेयता-अवच्छेदकयोः>T6->Di भेदेन न <तद्-वाक्यस्य>K1 <निर्-आकाङ्क्ष>Bsmn^ता  ।
   न च+एवम्+ घटः+ घटः+ इत्यपि न <निर्-आकाङ्क्षम्>Bsmn+ स्यात्, <<<उद्देश्यता-अवच्छेदक>T6-<<घट-शब्द>K7-व्यक्ति>T6->K1-भेदस्य>T6 <<<विधेयता-अवच्छेदक>T6-<<घट-शब्द>K7-व्यक्तौ>K7->K1->K1 सत्त्वात्+इति वाच्यम् ।
  <शब्द-व्यक्त्योः>Di-अभिन्नत्वे+अपि <समान-आनुपूर्वी^क>Bs6^त्वात्  ।
  <<<<न-समान>Tn-आनुपूर्वी^क>Bs6-<विभिन्न-शब्द>K1->K1-उपरागेण>T6 <<एक-अर्थ>K1-बोधस्य>T6 संमतत्वात्  ।
  न च+अयम्+अपसिद्धान्तः  ।
  घटः+ कुम्भः इति  सामानाधिकरण्येन प्रतीतेः <वैयाकरण-संमत>T6^त्वात्  ।
  <श्री-विट्टलमिश्राः>Tm <लघुचन्द्रिका-व्याख्याने>T6 <<गुण-गुणिन्>Di-आदीनाम्>Bs6+ <<<भेद-अभेद>Di-विचार>T6-अवसरे>T6 मूले घटः कुम्भः इत्यत्र घटः+ घटः+ इति वक्तव्ये <कुम्भ-पदम्>K7+ सर्वम्+ <शब्द-अनुविद्धम्>T3+ भासते इति+उपगम्य <<<<घट-कुम्भ>Di-आदि>Bs6-<पर्याय-पदानाम्>K1->K1+अपि <<<<स्व-आत्मन्^क>Bs6-<विभिन्न-प्रकार^क>Bs6->K3-बोध>K1-जनक>T6^त्वम्+इति <<<शाब्दिक-मत>T6-<न-आदर>Tn->T7-सूचनाय>T6 ।
  इति निरूपयन्ति ।
  तेन स्पष्टम्+ ज्ञायते घटः कुम्भः इति सामानाधिकरण्येन प्रतीतिः <वैयाकरण-संमता>+इति ।
   ।
 
	अथ कमलानि कमलानि इति वाक्यात् <शाब्द-बोधः>K1 न स्यात्, <लाक्षणिक-<कमल-पदेन>K7->K1+अपि कमलत्वेन+एव <<<व्यक्ति-विशेष>T6-बोध>T6-उपगमे>T6 <<उद्देश्यता-अवच्छेदक>T6-<विधेयता-अवच्छेदकयोः>T6->Di+<भेद-अभावात्>T6, <<समान-आनुपूर्वी^क>Bs6-<कमल-पदस्य>K7->K1+एव <उद्देश्य-कोटौ>T6 <विधेय-कोटौ>T6 च भानेन वृक्षः+ महीरुहः इत्यत्र+इव <<<<<<तद्-तद्>K3-<वाचक-पद>K1->K1-रूप>Bs6-अवच्छेदक>K1-भेदस्य>T6+अपि+असंभवात्+इति चेत् न ।
 
	चैत्रस्य गुरुः <<इति-आदि>Bs6-स्थले>T6 <<<गुरु-पद>K7-अर्थ>T6-<एक-देशेन>K1->T6 गुरुत्वेन <<<<षष्ठी-अर्थ>T6-निरूपित>T3^त्व-अन्वय>T6-बोधस्य>T6+<अनुभव-सिद्ध>T3^त्वात् यथा <पद-अर्थः>T6 <पद-अर्थेन>T6+अन्वेति न 
<तद्-एकदेशेन>T6 इति व्युत्पत्तिः ।
  <<<स-संबन्धिन्^क>BvS-अर्थ^क>Bs6-स्थले>T6 संकोच्यते ।
  तथा <<<<<<<<तद्-धर्म>K1-अविच्छिन्न>T3-<<अभेद-संबन्ध>K7-अवच्छिन्न>T3-प्रकारता>K1->K1-निरूपित>T3-विशेष्यता>K1-अवच्छेदक>T6^ता-संबन्धेन>K7 <शाब्द-बुद्धिम्>K1+ प्रति <<तद्-धर्म>K1-भेदः>T6  कारणम्+इति  <<कार्य-कारण>Di-भावः>T6+अपि कमलानि <इति-आदौ>Bs6 <कमलत्व-अवच्छिन्ने>T3 कलमत्वेन <<<<व्यक्ति-विशेष>T6-अभेद>T6-अन्वय>T6-बोधस्य>T6+<अनुभव-सिद्ध>T3^त्वात् संकोचनीयः  ।
  तथा च <<<निरुक्त-कार्य>K1^ता-अवच्छेदक>T6-कोटौ>T6 <<<<<लाक्षणिक-<व्यक्ति-विशेष>T6->K1-अभेद>T3-बोध>T6-भिन्न>T5^त्वम्+ देयम्+इति <ग्रन्थ-कृताम्>U+ तात्पर्यात् ॥
	अथ 'उपकृतम्+ बहु नाम' इत्यत्र <उपकार-शब्दः>K7 अपकारे लाक्षणिकः  ।
  तत्र <शक्य-अर्थेन>K1+उपकारेण लक्ष्यस्य+अपकारस्य <<<स्व-निरूपित>T3-विरोध>K1-अधिकरण>T6^त्वम्+ <परम्परा-संबन्धः>T7 ।
  तत्+उक्तम्+ <वृत्ति-वार्तिके>T6, नहि <साक्षात्-सम्बन्धे>S सति+एव लक्षणा+इति नियमः, <<व्यतिरेक-लक्षणा>K1-स्थले>T6 <<<<<<<तद्-निरूपित>T3-विरोध>K1-अधिकरण>T6^त्व-आदि>Bs6-परम्परा>T6-संबन्ध>T6-मात्रेण>Bv तादृशेन <लक्षणा-क्लृप्तेः>T6+च  ।
  इति  ।
  एवम्+ <इन्द्र-अर्थायाम्>T4+  स्थूणायाम्+ <इन्द्र-शब्दः>K7+ लाक्षणिकः  ।
  तत्र  स्थूणायाम्+ <<<<इन्द्र-शब्द>K7-शक्य>T3-अर्थ>K1-संबन्धः>T6 तादर्थ्यम्  ।
  तत्+च <<<तद्-कर्म^क>Bs6-पूजा>K1-योजनक????>T6^त्वम् ।
  तत्+अपि <परम्परा-संबन्धः>Tm+ एव  ।
  तथा च <<गौणी-अतिरिक्त>T5-स्थले>K1 <परम्परा-संबन्धस्य>Tm <<<लक्षणा-नियामक>T6^त्व-अभाव>T6-कथनम्>T6+ न संगच्छते इति चेत् न ।
 
	विरुद्धत्वम्+ च तादर्थ्यम्+च <न-खण्डः>Bsmn संबन्धः न <परम्परा-संबन्धः>Tm इति+आशयात्  ।
  न चैत्रम्+  <सादृश्य-अधिकरण>T6^त्वम्+अपि <<न-खण्ड>Bsmn-सम्बन्धः>K1+ इति <गौणी-स्थले>T6 <परम्परा-संबन्धस्य>K7 <<लक्षणा-नियामक>T6^त्व-स्वीकारः>T6+ व्यर्थः+ इति  वाच्यम्  ।
  तस्य <न-खण्ड>Bsmn^त्वेन <<<ग्रन्थ-कार>U-अनुभव>T6-विरहात्>T6, <<<न-खण्ड>Bsmn^त्व-<स-खण्ड>BvS^त्व>Di-आदीनाम्>Bs6+  <<<<तद्-तद्>K3-<ग्रन्थ-कार>U->K1-अनुभव>T6-अनुरोधि>T6^त्वात् ।
 ।
 ननु <<<निरूढ-इतर>T5-लक्षणा>K1-स्थले>T6 सर्वत्र प्रयोजनम्+ न संभवति  ।
   अयम्+अर्थः इति वाक्यम्+ अयम्+आशयः इति विवृण्वन्ति व्याख्यातारः  ।
  तत्र <अर्थ-शब्दः>K7 आशये लाक्षणिकः  ।
  नहि तत्र किमपि प्रयोजनम्+अस्ति  ।
  एवम्+ <<<भाव-प्रधान>Bs6-निर्देश>K1-स्थले>T6+अपि <<<तद्-अर्थ>K1-वाचक>T6-पदस्य>K1 अन्यत्र प्रयोगः <<<तद्-धर्म>K1-प्रतिपत्ति>T6-अर्थः>Bs6 इति+उत्सर्गः इति+उक्तत्वात्+च सर्वत्र लक्षणायाम्+ प्रयोजनम्+ न+इति गम्यते ।
  यदि आयुः+एव+इदम् इत्यत्र घृते आयुषि <<अत्यन्त-अभेद>K1-प्रतीतिः>T6+इव  <निरुक्त-स्थलेषु>K1+अपि <<<<<<तद्-तद्>K3-पद>K1-शक्य>T6-अर्थ>K1-<अत्यन्त-अभेद>K1->T6-प्रतितिः>T6 प्रयोजनम्+ संभवति+इति+उच्यते  ।
  तदा त्वचा ज्ञातम् <<इति-आदि>Bs6-<<निरूढ-लक्षणा>K1-स्थले>T6->K1+अपि <<<त्वच्-शब्द>K7-शक्य>T6-चर्मणा>K1 <<अत्यन्त-<न-भेद>Tn->K1-<न-प्रतीतेः>Tn->T6 प्रयोजनस्य संभवात् तत्र <<प्रयोजन-अभाव>T6-कथनम्>T6+असंगतम्+इति चेत्  ।
 
		सत्यम्+ वर्तन्ते <प्रयोजन-विरहे>T6+अपि लाक्षणिकाः प्रयोगाः  ।
  तेषु स्थलेषु <काव्य-दोषः>T6+ एव  ।
  आयुः+एव+इदम्+इत्यत्र <<प्रयोजन-अन्तर>Tm-अभावेन>T6 <<<शक्य-अर्थ>K1-<अत्यन्त-अभेद>K1->T6-प्रतीतिः>T6+एव प्रयोजनत्वेन विवक्ष्यते  ।
  <त्वच्-इन्द्रिये>K1 <<<<शक्य-अर्थ>K1-चर्मन्>K1-<अत्यन्त-अभेद>K1->T6-प्रत्ययम्>T6+ प्रयोजनम्+<न-अभिसन्धाय>Tn+एव त्वचा ज्ञातम्+<इति-आदीन्>Bs6 <निरूढ-लाक्षणिकान्>K1 शब्दान् प्रयुञ्जते ।
  अतः तत्र प्रयोजनम्+ न+अस्ति+इति+उच्यते इति <<रसिक-अनुभव>T6-सिद्धः>T3 पन्थाः ।
  
तम्+अनुसरन्ति एते <ग्रन्थ-काराः>U इति बोध्यम्॥
	<प्राचीन-वैयाकरणाः>K1+च स्पष्टम्+एव लक्षणा नाम <वृत्ति-अन्तरम्>Tm+ न+अस्ति+इति वदन्ति ।
  तेषाम्+अयम्+अभिसन्धिः  ।
  व्यवहारः+ मुख्यः <शक्ति-ग्राहकः>T6 ।
  सः+ च <लक्ष्यत्व-अभिमते>T3+अपि तुल्यः  ।
  प्रवाहे <गङ्गा-व्यवहारः>T6 स्वाभाविकः तीरे  तु औपाधिकः इति व्यवहारस्य न+<उभय-साधारण्यम्>T6+इति वाच्यम् ।
  गङ्गायाम्+ घोषः प्रतिवसति तम्+आनय+इति+उक्तौ <<<<<तीर-अन्वित>T3-घोष>K1-आनयन>T6-रूप>K1-व्यवहारेण>K1 व्युत्पित्सोः तीरे+अपि <<<<गङ्गा-पद>K7-शक्ति>T6-ज्ञान>T6-संभवात्>T6 ।
 तस्मात् <<शक्ति-ग्राहक>T6-व्यवहारस्य>K1 <<<मुख्य-लाक्षणिक>Di-उभय>T6-साधारण>T6^त्वात् <लाक्षणिकत्व-अभिमते>T3+अपि शक्तिः+एव ।
  <<<लक्षणा-आख्य>Bs6-<वृत्ति-अन्तर>Tm->K1-कल्पने>T6 गौरवात्  ।
  न च गङ्गायाम्+ घोषः इत्यत्र <<<<<<गङ्गा-पद>K7-शक्य>T6-प्रवाह>K1-संबन्ध>T6-रूप>Bs6-लक्षणा>K1 तीरे क्लृप्ता+एव+इति वाच्यम् ।
   यतः  न <<लक्षणा-नास्तित्वQ>T6-वादिनः>U <शक्य-संबन्धम्>T6+एव निषेधन्ति ।
  अपितु तस्य  <<पद-<पद-अर्थ>T6->Di-संबन्ध>T6^त्वम्+ <<तद्-जन्य>T3-उपस्थितेः>T6 <<शाब्द-बोध>K1-अनुकूल>T6^त्वम्+च+इति  ।
 
	ननु <<शक्य-संबन्ध>T6-रूपा>Bs6 लक्षणा क्लृप्ता  ।
  तस्याम्+च <<<<<तीर-आदि>Bs6-रूप>Bs6-संबन्धि>K1-स्मृति>T6-जनक>T6^त्वम्+अपि  ।
  परन्तु, <लक्षणा-वादिना>U <<<<शक्य-संबन्ध>T6-प्रयोज्य>T3-<तीर-उपस्थितेः>T6->K1 <<<शाब्द-बोध>K1-अनुकूल>T6^त्व-रूपः>Bs6+ धर्मः कल्प्यते ।
  <शक्ति-वादिना>U तु <गङ्गा-पदस्य>K7 तीरे शक्तिः (धर्मी) कल्पनीया ।
  एवञ्च <धर्मि-कल्पनातः>T6+ <धर्म-कल्पनायाः>T6 ज्यायस्त्वात् तत्+एव+उचितम् ।
  किञ्च <शक्ति-वादिनः>U+अपि <<गङ्गा-पद>K7-जन्या>T3 <तीर-स्मृतिः>T6 <<तीर-<शाब्द-बोध>K1->T6-अनुकूला>T6+इति संमतम् ।
  <<तादृश-<तीर-स्मृति>T6->K1-जनक>T6^त्वम्+च क्लृप्तस्य <शक्य-संबन्धस्य>T6+एव कल्पयितुम्+उचितम्, न तु <न-क्लृप्तायाः>Tn शक्तेः  ।
  एवम्+ <गङ्गा-पदस्य>K7 <<लक्षणीय-तीर>K1-आदिषु>Bs6 <<न-एक>Tn-अर्थेषु>K1 <शक्ति-कल्पनया>T6 गौरवम्+इति चेत् न  ।
 
	इन्द्रियाणाम्+ <स्व-विषयेषु>T6+<न-आदिः>Bsmn+योग्यता यथा  ।
 
	<न-आदिः>Bsmn+अर्थे शब्दानाम्+ संबन्धः+ योग्यता तथा॥
	इति <हरि-उक्तेः>T6 बोधकत्वम्+एव शक्तिः <गङ्गा-पदम्>K7+च <तीर-बोधकम्>T6+इति तव+अपि संमतम् ।
  ततः+च <गङ्गा-पदे>K7 <<तीर-बोधक>T6^त्व-रूपायाः>Bs6 तीरे शक्तेः क्लृप्ततया तत्र <<<<<शाब्द-बोध>K1-अनुकूल>T6-<तीर-उपस्थिति>T6->K1-जनक>T6^त्व-कल्पनम्>T6+अपि+उचितम्+एव  ।
  एवम्+ लक्षणीयानाम्+ सर्वेषाम्+अर्थानाम्+ बोधकत्वस्य <<गङ्गा-आदि>Bs6-पदे>K1 क्लृप्तत्वात् न+<<न-एक>Tn-अर्थेषु>K1 <<शक्ति-कल्पना>T6-गौरवम्>T3 ।
  न च अस्मात्+पदात्+अयम्+अर्थः+ बोद्धव्यः इति <ईश्वर-इच्छायाः>T6 <शक्तित्व-स्वीकारे>T6, <गङ्गा-पदस्य>K7 <<न-एक>Tn-अर्थेषु>K1 <शक्ति-कल्पनायाम्>T6+ गौरवम्+एव+इति वाच्यम् ।
  
<गङ्गा-पदात्>K7+<तीर-अनुभवस्य>T6 जायामानत्वात्, <सत्^मात्र-विषय^इण्याम्>Bs7+<ईश्वर-इच्छायाम्>T6+ <तीर-आदौ>Bs6 <<<गङ्गा-पद>K7-बोद्धव्य>T3^त्व-अवगाहि>U^तायाः+ अपि क्लृप्तत्वेन <गौरव-विरहात्>T6 ।
 
	ननु <गावी-आदयः>Bs6 अपभ्रंशाः+ न वाचकाः ।
  अतः तेषु <शक्ति-ज्ञानम्>T6+ भ्रमः+ इति निरूपणीयम् ।
  तत्+च न संभवति, <<गावी-आदि>Bs6-शब्दात्>K1 <गो-बोधस्य>T6 जायमानत्वेन <<विद्यमान-सर्व>K1-विषय^इण्या>Bs6 <ईश्वर-इच्छायाः>T6, गौः <<<<गावी-शब्द>K7-जन्य>T3-बोध>K1-विषयः>T6+ भवतु  <इति-आकार^इकायाः>Bs6 संभवेन <गावी-शब्दे>K7 शक्तेः सत्त्वात्  ।
  अतः <संबन्धत्व-गर्भा>Bv <ईश्वर-इच्छा>T6 शक्तिः  ।
  <ईश्वर-इच्छायाः>T6+च न+<अपभ्रंश-संबन्ध>T6^त्वम्+ कल्प्यते इति,  अपभ्रंशे <निरुक्त-<शक्ति-ज्ञानस्य>T6->K1 भ्रमत्वम्+उपपादनीयम् ।
  तथा च <शक्ति-वादिना>U <ईश्वर-इच्छायाम्>T6+ <<<तीर-आदि>Bs6-<अनन्त-<लक्ष्य-<पद-अर्थ>T6->K1->K1->K1-संबन्ध>T6^त्वम्+ कल्पनीयम् ।
  एवम्+ <<<संबन्धत्व-गर्भ>Bv-<तादृश-संकेत>K1->K1-प्रयोज्यायाः>T3 <<तीर-आदि>Bs6-उपस्थितेः>T6 <<शाब्द-बोध>K1-अनुकूल>T6^त्वम्+अपि कल्पनीयम्+इति गौरवम्+इति चेत्, न  ।
  
	अपभ्रंशानाम्+अपि वाचकत्वस्य <<वैयाकरण-सिद्धान्त>T6-सिद्ध>T3^तया तत्र <शक्ति-ज्ञाने>T6 <भ्रमत्व-उपपादनस्य>T6+अनावश्यकत्वेन <<<<<नाना-<पद-अर्थ>T6->K1-संबन्ध>T6^त्व-आदि>Bs6-कल्पना>K1-गौरवस्य>T6+अनवकाशात्  ।
  
	एवम्+ <<लक्षणा-स्वीकारे>T6, <शाब्द-बोधे>K1 <<<शक्ति-जन्य>T3-उपस्थिति>K1-<<लक्षणा-जन्य>T3-उपस्थित्योः>K1->Di <<कार्य-कारण>Di-भावस्य>T6 कल्पेन, परस्परम्+ <व्यभिचार-वारणाय>T6 <<<तद्-तद्>K3-उपस्थिति>T6-<<न-व्यवहित>Tn-उत्तर>K1->T5^त्वस्य <<<<तद्-तद्>K3-उपस्थिति>T6-कार्य>T6^ता-अवच्छेदके>T6 प्रवेशेन, <<पद-अर्थ>T6-उपस्थितौ>T6 <<शक्ति-ज्ञान>T6-<लक्षणा-ज्ञानयोः>T6->Di+अपि प्रत्येकम्+ <कारणत्व-कल्पनया>T6 च गौरवम् ।
  तस्मात् <लक्षणा-आख्यम्>Bs6+ <वृत्ति-अन्तरम्>Tm+एव न+अस्ति ।
  अतएव  "सर्वे <सर्व-अर्थाः>Bs6"
इति <वैयकरण-प्रवादः>T6 संगच्छते इति॥
	तत्र+इदम्+ बोध्यम् ।
  वाचकः, लक्षकः इति+<न-संकीर्णः>Tn प्रामाणिकः+ व्यवहारः <सर्व-तान्त्रिकाणाम्>K1+अस्ति ।
  <गङ्गा-पदस्य>K7 तीरे+अपि <शक्ति-स्वीकारे>T6 यः शब्दः यस्मिन्+अर्थे <प्रचुर-प्रयोगेण>K1 प्रसिद्धः सः+ शब्दः <<तद्-अर्थ>K1-वाचक>T6^त्वेन व्यवह्रियते ।
  यस्मिन्+अर्थे न प्रसिद्धः तत्र लक्षकत्वेन व्यवह्रियते <तीर-आदौ>Bs6 <गङ्गा-पदस्य>K7 <<प्रचुर-प्रयोग>K1-अभावात्>T6, क्लेशः इति॥
	अपि च, बोधत्वस्य???? <शक्तित्व-संभवः>T6+ एव <गङ्गा-पदे>K7 <<तीर-बोधक>T6^त्व-सत्त्वेन>T6 तीरे शक्तिः सिद्धा भवेत् ।
  पदे <<बोध-जनक>T6^त्व-<न-उपपत्त्या>Tn->T6 कल्प्यमानः संबन्धः न बोधकत्वम्+<इति-आदिना>Bs6 बोधकत्वम्+ न शक्तिः+इति व्युत्पादितम्+ <द्वितीय-तरङ्गे>K1  ।
  एवञ्च 
<लक्ष्य-व्यावृत्तस्य>T5+एव <शक्ति-स्वरूपस्य>T6 <<<धर्मि-ग्राहक>T6-मान>K1-सिद्ध>T3^त्वात्, <लक्ष्य-उपस्थितये>T6 <लक्षणा-वृत्तिः>K7  स्वीकरणीया+एव ।
  न च <<<वाच्य-वाचक>Di-भाव>T6-आख्यस्य>Bs6 <पद-अर्था>T6न्तरस्य शक्तित्वम्+ स्वीकुर्वताम्+ मते तथा  संभवे+अपि, <ईश्वर-संकेतस्य>T6 <शक्तित्व-मते>T6 <गङ्गा-पदस्य>K7 तीरे शक्तिः सिद्धा+एव <गङ्गा-पदात्>K7  <<तीर-बोध>T6-उदयेन>T6 <<सत्^मात्र-विषय^क>Bs6-<ईश्वर-इच्छायाः>T6->K1 तीरे <<<गङ्गा-पद>K7-बोद्धव्य>T3^त्व-अवगाहि>U^त्वात्+इति वाच्यम् ।
  गङ्गायाम्+ घोषः <इति-आदौ>Bs6 
<<<गङ्गा-पद>K7-समभिव्याहृत>T3-<घोष-पदात्>K7->K1+एव <<तीर-अन्वित>T3-विषय^कः>Bs6 <शाब्द-बोधः>K1 जायते इति पक्षे, <<गङ्गा-पदK7-जन्यस्य>T3 <तीर-बोधस्य>T6+अलीकत्वेन <तद्-विषय^क>Bs6^त्वस्य+<ईश्वर-इच्छायाम्>T6+<न-क्लृप्त>Tn^त्वात् ॥
	ननु <कु-मतिः>BvpQ पशुः इति <<सर्व-लाक्षणिक>K1-स्थले>T6+अपि <शाब्द-बोधस्य>T6+<अनुभव-सिद्ध>T3^त्वात् लाक्षणिकस्य+अपि+<अनुभावकत्व-पक्षः>T6+ एव साधुः  ।
  <तद्-पक्षे>K1 च ग्ङ्गा<पद-जन्य>T3-तीरबोधस्य प्रसिद्धत्वात् <ईश्वर-इच्छायाम्>T6+ तीरे <<<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^त्व-अवगाहित्वम्>T6+ सिद्धम्+एव+इति न शक्तिः कल्पनीया+इति चेत्, न ।
 
	अस्मात्+पदात्+अयम्+अर्थः+ बोद्धव्यः इति+इच्छया <ईश्वर-उच्चरित>T3^त्वम्+ शक्तिः+इति <मिश्र-मते>T6 <गङ्गा-पदात्>K7+<तीर-बोधः>T6 भवतु इति+इच्छया <ईश्वर-उच्चरित>T3^त्वस्य <गङ्गा-पदे>K7, <<तद्-प्रयोज्य>T3-<तीर-उपस्थितौ>T6->K1 <<शाब्द-बोध>K1-अनुकूल>T6^त्वस्य च कल्पनाम्+अपेक्ष्य, <<<क्लृप्त-<शक्य-सम्बन्ध>T6->K1-प्रयोज्य>T3-उपस्थितेः>K1 <<<शाब्द-बोध>K1-अनुकूल>T6^त्व^मात्र-कल्पने>T6 लाघवात् ॥
	यदि च <निरुक्त-इच्छया>K1 <ईश्वर-उच्चरित>T3^त्वम् न शक्तिः <<<अस्मद्-आदि>Bs6-उच्चरित>T3-<<घट-आदि>Bs6-पदस्य>K1->K1 <पितृ-आदिभिः>Bs6 <<संकेतित-<देवदत्त-आदि>Bs6-नाम्नाः>K1->K1+च <<ईश्वर-उच्चरित>T3^त्व-अभावेन>T6 <<न-वाचक>Tn^त्व-आपत्तेः>T6  ।
  अतः <निरुक्त-संकेतः>K1+ एव शक्तिः ।
  सा च सिद्धा+एव+इति+उच्यते ।
 
	तदा+अपि लक्षणा स्वीकरणीया+एव  ।
  तथाहि ---<एक-एकस्य>Ds <संस्कृत-शब्दस्य>T6 सन्ति+<न-एके>Tn अपभ्रंशाः  ।
  <<गो-आदि>Bs6-वाचक>T6^त्वस्य <न-एकेषु>Tn कल्पनायाम्+ गौरवम्+इति, <संस्कृत-शब्दे>T6+ एव शक्तिः- न+अपभ्रंशेषु  ।
  तत्+उक्तम्+ जौमिनिना, 'अन्याय्यः+च+<<न-एक>Tn-शब्द>K1^त्वम्',इति  एव़म्+च अपभ्रंशाः+ न वाचकाः  ।
  न च+एवम्+ सति <घट-पदस्य>K7+एव <घट-वाचक>T6^त्वम्+ न <<कलश-आदि>Bs6-पदानाम्>K1, <न-एकत्र>Tn <<घट-वाचक>T6^त्व-कल्पनायाम्>T6+ गौरवात्+इति <पर्याय-उच्छेदः>T6+ इति वाच्यम् ।
  तत्र <विनिगमना-विरहात्>T6 <<कलश-आदि>Bs6-पदेषु>K1+अपि शक्तिः सिद्ध्यति ।
  अत्र तु संस्कृतस्य <सर्व-देशेषु>K1  एकत्वम्+, अपभ्रंशानाम्+ तु <देश-भेदेन>T6 नानात्वम्+इति अस्ति विनिगमकम् ।
  अतः <संस्कृत-शब्दे>T6 एव शक्तिः ।
  अतएव <<शक्ति-ग्राहक>T6-कोशेषु>K1 अपभ्रंशाः 
पर्यायतया न परिगण्यन्ते  ।
  अन्यथा साधूनाम्+एव कोशादौ परिगणनम्+इति <नियम-कल्पनेन>T6 गौरवम्+ स्यात्  ।
 
       अथ अपभ्रंशानाम्+<न-वाचक>Tn^त्वे कथम्+ तेभ्यः <शाब्द-बोधः>K1+ इति चेत् न  ।
  
व्युत्पन्नस्य <<<गावी-आदि>Bs6-शब्द>K1-श्रवणे>T6 साधोः <गो-शब्दस्य>K7 स्मरणम्+ जायते  ।
  तेन+एव तस्य <शाब्द-बोधः>K1 ।
  <न-<संस्कृत-ज्ञानाम्>U->Tn+ <<<देश-भाषा>T6-मात्र>Bv-विदाम्>U+च अपभ्रंशेषु <शक्तत्व-भ्रमात्>T6 <शाब्द-बोधः>K1 ।
  कथम्+ तेषाम्+ अपभ्रंशेषु <शक्तत्व-भ्रमः>T6+ जातः+ इति चेत्, इत्थम् ।
  केनचित् गौः+इति शब्दे प्रयोक्तव्ये प्रमादात्  <गावी-शब्दे>K7 प्रयुक्ते, व्युत्पन्नः तेन <गावी-शब्देन>K7 
<गो-शब्दम्>K7+उन्नीय ततः+ गाम्+ प्रतीत्य व्यवहृतवान्  ।
  <पार्श्व-स्थः>U+च व्युत्पत्सुः, <गावी-शब्दात्>K7+एव+अयम्+ गाम्+ प्रतीतवान्+इति+अवगम्य <गावी-शब्दम्>K7+एव <गो-शक्त>T7^त्वेन प्रतीत्य अन्येषाम्+ व्युत्पादकः+ बभूव ।
  ततः+अन्येषाम्+ तेषु <शक्तत्व-भ्रमः>T6+ जातः ।
  
	एवञ्च अपभ्रंशे <ईश्वर-संकेतस्य>T6 भ्रमः+ वाच्यः  ।
  तथा च लक्षणायाः+ <न-अङ्गीकारे>Tn <<गङ्गा-पद>K7-संकेतस्य>T6 <<<तीर-आदि>Bs6-<नाना-<पद-अर्थ>T6->K1->K1-संबन्ध>T6^त्वम्+, <<तत्-प्रयोजक>T6-<<तीर-आदि>Bs6-उपस्थितेः>T6->K1 <<शाब्द-बोध>K1-अनुकूल>T6^त्वम्+च कल्पनीयम् ।
  <<लक्षणा-स्वीकारे>T6 तु <<क्लृप्त-सम्बन्ध>K1-भाव>T6???? <<<शक्य-संबन्ध>K1-प्रयोज्य>T3-<तीर-उपस्थितेः>T6->K1 <<शाब्द-बोध>K1-अनुकूल>T6^त्व^मात्रम्+ कल्पनीयम्+इति लाघवम् ।
  तस्मात् <गङ्गा-पदस्य>K7 तीरे लक्षणा+एव+उचिता ॥
		अथवा, अपभ्रंशात् <<<<गो-आदि>Bs6-रूप>Bs6-अर्थ>K1-बोधे>T6+अपि <गावी-शब्दात्>K7 बोधः भवतु, <बोध-विषयः>T6+ गौः+भवतु, <इति-आकार^कः>Bs6 एव+<ईश्वर-संकेतः>T6, तावता+एव तस्य <<सर्व-विषय^क>Bs6^त्व-निर्वाहात्>T6  ।
  तथा च <गो-अंशे>T6 <<<<गावी-शब्द>K7-जन्य>T3-बोध>K1-विषय>T6^त्वस्य <बोध-विषय>T6^तात्वेन प्रकारत्वे+अपि <मान-अभावेन>T6 <<<<गावी-शब्द>K7-जन्य>T3-बोध>K1-विषय>T6^तात्वेन+<न-प्रकार>Tn^त्वात् <<<<<<<<<ईश्वर-संकेत>T6^ईय-<गावी-शब्द>K7->K1-जन्य>T3-बोध>K1-विषय>T6^ता^त्व-अवच्छिन्न>T3-प्रकारता>K1-निरूपित>T3-विशेष्यत्वस्य>K1 गवि अभावेन, तत्र <<तद्-अवगाहि>U-ज्ञानस्य>K1 भ्रमत्वम् ।
  एवञ्च <गङ्गा-पदस्य>K7 <तीर-शक्त>T7^त्वे <<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषयः>T6 तीरम्+ भवतु <इति-आकार^इका>Bs6 <ईश्वर-इच्छा>T6 वाच्या+इति, <<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^तात्त्वे <<<<<<<ईश्वर-संकेत>T6^ईय-<नाना-<पद-अर्थ>T6->K1->K1-निष्ठ>Bv-विशेष्यता>K1-निरूपित>T3-प्रकारता>K1-अवच्छेदक>T6^त्वम्+, <<तद्-प्रयोज्य>T3-<<तीर-आदि>Bs6-उपस्थितेः>T6->K1 <<शाब्द-बोध>K1-अनुकूल>T6^त्वम्+ च कल्पनीयम् ।
  <गङ्गा-पदस्य>K7 <तीर-लक्षण>T6^त्वे तु, <गङ्गा-पदात्>K7 बोधः भवतु, <बोध-विषयः>T6 तीरम्+ भवतु <इति-आकार^इका>Bs6+एव <ईश्वर-इच्छा>T6 कल्प्यते ।
  तावता+अपि तस्याः <<सर्व-विषय^क>Bs6^त्व-निर्वाहात्>T6 ।
  एवञ्च <<<<गङ्गा-पद>K7-जन्य>T3-बोध>K1-विषय>T6^तात्त्वे न 
<<<<<<नाना-<पद-अर्थ>T6->K1-निष्ठ>Bv-विशेष्यता>K1-निरूपित>T3-प्रकारता>K1-अवच्छेदक>T6^त्वम्+ कल्प्यते ।
  अपि तु <<<क्लृप्त-<शक्य-सम्बन्ध>T6->K1-प्रयोज्य>T3-<<तीर-आदि>Bs6-उपस्थितेः>T6->K1 <<शाब्द-बोध>K1-अनुकूल>T6^त्व^मात्रम्+ कल्प्यते इति लाघवम् ।
  तस्मात् लक्षणा स्वीकरणीया ।
  इत्थम्+च <लक्षणा-सिद्धौ>T6 
<<<<तद्-निबन्धन>Bs6-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-आधिक्यम्>T3+ न दोषः, <फल-मुख>Bs6^त्वात्॥
	  <शक्ति-ज्ञानस्य>T6 <<<<<पद-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-<<<शक्तित्व-अवच्छिन्न>T3-<सांसर्गिक-विषयता>K1->K1-निरूपित>T3-<<अर्थ-निष्ठ>Bv-विशेष्यता>K1->K1->K1-शालि>U-ज्ञान>K1^त्वेन <<<लक्षणा-ज्ञान>T6-साधारण>T7-रूपेण>K1 
<शाब्द-बोधे>K1 कारणत्वम् ।
  <<कारणता-अवच्छेदक>T6-कोटौ>T6 <<<शक्तित्व-पर्याप्त>T7-अवच्छेदकता^क>Bs6-<सांसर्गिक-विषयता>K1->K1 न निवेश्यते ।
  <<<<<शक्य-सम्बन्ध>T6-संसर्ग^क>Bs6-<पद-प्रकार^क>Bs6->K3-<अर्थ-विशेष्य^क>Bs6->K3-ज्ञाने>K1+अपि शक्तेः संसर्गतया भानात् <<निरुक्त-कारणता>K1-अवच्छेदकम्>T6+ <<लक्षणा-ज्ञान>T6-साधारणम्>T7+इति <दीक्षित-श्रीकण्ठभट्टाचार्याः>K1 ॥ 
		अथ अतिरिक्तयाः <लक्षणा-वृत्तेः>K7 स्वरूपम्+ चिन्त्यते ।
  
	केचित् <प्राचीन-नैयायिकाः>K1, <<लक्ष्य-अर्थ>K1-बोधे>T6 <<लक्षणा-ज्ञान>T6-कारण>T6^तायाः <सर्व-संप्रतिपन्न>T6^त्वात्, गङ्गायाम्+ घोषः <इति-आदौ>Bs6 <<तीर-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 <<<<शक्य-प्रवाह>K1-सम्बन्धि>T6-तीर>K1-<तात्पर्य-ज्ञानस्य>T6->T6 कारणत्वेन क्लृप्तत्वात्, <<<<<लक्ष्य-अर्थ>K1-बोध>T6-कारण>T6-ज्ञान>K1-विषयस्य>T6 तात्पर्यस्य <लक्षणात्व-कल्पनम्>T6+उचितम्+इति, <<<शक्य-सम्बन्धि>T6-प्रतीति>K1-इच्छया>T6+<उच्चरितत्व-पर्यवसितम्>T7+ <शाब्द-बोधे>K1 कारणत्वम् ।
  <<कारणता-अवच्छेदक>T6-कोटौ>T6 <<<शक्तित्व-पर्याप्त>T7-पर्यवसितम्>T7+ <शक्य-सम्बन्धिनि>T6 तात्पर्यम्+ लक्षणा+इति वदन्ति॥ 
	अन्ये तु शक्ये तात्पर्यस्य <लक्षणात्व-अभावात्>T6 <न-शक्ये>Tn तात्पर्यम्+ लक्षणा+इति निरूपयन्ति ।
  
	अपरे तु प्रयोक्तुः+<<अभिप्राय-विशेष>T6-ज्ञाने>T6 <<लक्ष्य-तीर>K1-अज्ञानात्>T6 अवश्यम्+ ज्ञेयः, <<स्व-अर्थ>T6-सम्बन्धेन>T6 <गङ्गा-पदम्>K7+ तीरम्+ बोधयिष्यति+इति प्रयोक्तुः+अभिप्रायः+ लक्षणा+इति प्रतिपन्नाः ।
 
	अन्ये <जरत्-नैयायिकाः>K1 --- शक्यात्+<<न-शक्य>Tn-उपस्थितिः>T6 लक्षणा ।
  गङ्गायाम्+ घोषः इति <वाक्य-श्रवणे>T6 <गङ्गा-पदात्>K7 शक्यस्य प्रवाहस्य स्मृतिः+जायते ।
  ततः तत्र <<<<घोष-आधार>T6^त्व-अन्वय>T6-<न-उपपत्ति>Tn->T6-प्रतिसन्धानम्>T6 ।
  ततः <स्मृत-<गङ्गा-पदात्>K7->K1 पुनः <शक्य-प्रवाहस्य>K1 स्मृतिः ।
  स्मृतेन तेन <स्व-सम्बन्धिनः>T6 तीरस्य स्मृतिः ।
  सा लक्षणा ।
  ततः <<तीर-अन्वय>T6-बोधः>T6 ।
  न च <वार-द्वयम्>T6+ <<<शक्य-प्रवाह>K1-उपस्थिति>T6-कल्पनायाम्>T6+ गौरवात् <<<शक्य-सम्बन्ध>T6-आख्य>Bs6-सम्बन्धेन>K7 <गङ्गा-पदम्>K7+एव <तीर-स्मारकम्>T6+ स्वीक्रियताम्+इति वाच्यम् ।
  <सम्बन्धिन्-ज्ञानम्>T6+ <<<तद्-तद्>K3-सम्बन्धि>K1-ज्ञान>T6^त्वेन <<अपर-सम्बन्धि>K1-स्मारकम्>T6+इति, <गङ्गा-पदस्य>K7 <शक्ति-सम्बन्धेन>K7 <<प्रवाह-स्मृति>T6-प्रयोजक>T6^त्वम्+, प्रवाहस्य <<<<स्व-सम्बन्धि>T6-तीर>K1-स्मृति>T6-प्रयोजक>T6^त्वम्+ च क्लृप्तम् ।
  एवञ्च स्मारकत्वेन क्लृप्ताभ्याम्+ <<गङ्गा-पद>K7-प्रवाहाभ्याम्>Di+एव <<शाब्द-बोध>K1-उपयोगिन्याः>T6 <तीर-उपस्थितेः>T6 सम्भवात्, <गङ्गा-पदस्य>K7 <शक्य-सम्बन्धेन>T6 <तीर-स्मारक>T6^त्वम्+ न कल्प्यते गौरवात् ।
  इत्थम्+च लाक्षणिकम्+ पदम्+ <न-अनुभावकम्>Tn इति प्रवादः+अपि सङ्गच्छते ।
  पदम्+ हि वृत्त्या <<<स्व-जन्य>T3-उपस्थिति>T6-द्वारा>T6 <शाब्द-बोधे>K1 कारणम् ।
  <गङ्गा-पदम्>K7+च न <<<<<<शाब्द-बोध>K1-विषय>T6-संसर्ग>K1-प्रतियोगि>T6-तीर>K1-स्मारकम्>T6+इति न तीरीनुभावम्????+इति प्रतिपादयन्ति ।
  
	केचन मीमांसकाः, <शक्य-निष्ठः>Bv <<न-शक्य>Tn-सम्बन्धः>T6+ लक्षणा ।
  सा च <<पद-अर्थ>T6-वृत्तिः>Bv ।
  शक्त्या <गङ्गा-पदेन>K7 स्मृतः प्रवाहः <<स्व-सम्बन्धि>T6-तीरम्>K1+ स्मारयति ।
  अतः <शक्य-अर्थः>K1 <<लक्ष्य-अर्थ>K1-स्मारकः>T6 ।
  अतः+ एव शक्यात् +<<न-शक्य>Tn-उपस्थितिः>T6+लक्षणा+इति  <वृद्ध-तार्किकाः>K1 ।
  तत्र शक्यात्+इति <ल्यब्-लोपे>T6 पञ्चमी ।
  शक्यम्+आश्रित्य+इति+अर्थः ।
  <न-शक्यस्य>Tn+उपस्थितिः येन+इति बहुव्रीहिणा <<<न-शक्य>Tn-उपस्थिति>T6-पदात्>K7 <<<न-शक्य>Tn-उपस्थिति>T6-प्रयोजकः>T6 सम्बन्धः+ लक्षणा+इति फलितम् ।
  अन्यथा <यथा-श्रुते>A1Q <<<वृत्ति-ज्ञान>T6-प्रयोज्य>T3-<<पद-अर्थ>T6-ज्ञानस्य>T6->K1 <<शाब्द-बोध>K1-हेतु>T6^त्वम्+, न तु <<शाब्द-हेतु>T6-<<पद-अर्थ>T6-ज्ञानस्य>T6->K1+एव वृत्तित्वम्+इति <असंगत-आपत्तेः>T6 ।
  एवञ्च <<<<गङ्गा-पद>K7-अर्थ>T6-प्रवाह>K1-निष्ठः>Bv <तीर-संयोगः>T6+ लक्षणा+इति वदन्ति ।
  
	<<वृत्ति-वार्तिक>Di-कृतः>U+तु, <<मुख्य-अर्थ>K1-सम्बन्धेन>T6 शब्दस्य प्रतिपादकत्वम्+ लक्षणा ।
  <प्रतिपादकता-मात्रम्>Bv+ च+अभिधायाम्+अतिप्रसक्तम्, शक्त्या प्रतिपादकत्वस्य+अभिधात्वात्, इति+आहुः ।
 	
	अपरे तु मीमांसकाः, वाक्ये लक्षणायाः <स्वीकार-अनुरोधेन>T6 <बोध्य-सम्बन्धः>T6+ लक्षणा+इति वदन्ति ।
 
	तेषाम्+अयम्+अभिसन्धिः ---- गभीरायाम्+ नद्याम्+ घोषः इत्यत्र <<<गभीर-नदी>K1-तीर>T6-वृत्तिः>Bv+घोषः इति <शाब्द-बोधः>K1+अनुभूयते ।
  सः+ च <पद-लक्षणया>T6 न निर्वहति ।
  तथाहि -- न तावत् <नदी-पदस्य>K7 <नदी-तीरे>T6 लक्षणा+इति युक्तम् ।
  <गभीर-अभेदस्य>T6 तीरे बोधेन+<अन्वय-आपत्तेः>T6 ।
  <<<<<नदी-पद>K7-लक्ष्य>T3-अर्थ>K1-<एक-देश>K1->T6-नद्याम्>K1+ <<गभीर-पद>K7-अर्थस्य>T6+<अभेद-अन्वये>T6, <पद-अर्थः>T6 <पद-अर्थेन>T6+अन्वेति न <तद्-एकदेशेन>T6 इति <व्युत्पत्ति-विरोधः>T3 ।
  न+अपि <गभीर-पदस्य>K7 तीरे लक्षणा ।
  <<<नदी-पद>K7-अर्थस्य>T6+<अन्वय-आपत्तेः>T6 ।
  न च <<विशेष्य-वाचक>T6-<नदी-पदस्य>K7->K1 <<गभीर-नदी>K1-तीरे>T6 लक्षणा, <तद्-पदस्य>K1 <तादृश-अर्थे>K1 <<लक्षणा-तात्पर्य>T6-ग्राहकम्>T6+च <गभीर-पदम्>K7+इति वाच्यम् ।
  <विनिगमना-विरहेण>T6 <गभीर-पदम्>K7+एव <<<गभीर-नदी>K1-तीर>T6-लक्षकम्>T6+, <नदी-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6+इति+अस्य+अपि <सु-वच>U^त्वात्, <विनिगमना-विरहेण>T6 सिद्धम्+ चेत्+उभयम्+अपि सिद्धम्+एव इति न्यायेन उभयोः पदयोः <लक्षणा-द्वयम्>T6+ स्यात् ।
  अतः गभीरायाम्+ नद्याम्+इति <<<पद-समुदाय>T6-रूप>Bs6-वाक्यस्य>K1+एव <<गभीर-नदी>K1-तीरे>T6 एका लक्षणा स्वीकर्तुम्+ युक्ता ।
  <तादृश-<पद-समुदायेन>T6->K1 बोध्यायाः <<गभीर-<न-भिन्न>Tn->T3-नद्याः>K1 सम्बन्धस्य <तद्-तीरे>T6 सत्त्वात् ।
  
	न च <<नदी-पद>K7-<शक्य-अर्थस्य>K1->T6 तीरे साक्षात् सम्बन्धः+अस्ति ।
  <<<<गुण-वाचक>T6-<गभीर-पद>K7->K1-अर्थ>T6-गाम्भीर्यस्य>K1 तु तीरे <नदी-द्वार^कः>Bs6 <परम्परा-सम्बन्धः>T6Q ।
  तेन <गभीर-पदात्>K7 <<लक्ष्य-अर्थ>K1-उपस्थितिम्>T6+अपेक्ष्य, <<नदी-पदात्>K7 <साक्षात्-सम्बन्धेन>S <<तादृश-अर्थ>K1-उपस्थितिः>T6 शीघ्रम्+एव सम्भवति+इति विनिगमकम्+अस्ति <नदी-पदे>K7 लक्षणायाम्+इति वाच्यम् ।
  'निम्नम्+ गभीरम्+ गम्भीरम्' इति कोशात् <गभीर-शब्दस्य>K7 <<गाम्भीर्य-विशिष्ट>T3-वाचक>T6^त्वेन <<<गभीर-पद>K7-अर्थ>T6-तीरयोः>Di <साक्षात्-सम्बन्धस्य>S+एव सत्त्वेन <<उक्त-विनिगमन>K1-अनवकाशात्>T6 ।
  न च लाघवात् <<<नील-पद>K7-आदि>Bs6-पदानाम्>K1+इव <गभीर-पदस्य>K7+अपि गम्भीर्ये धर्मे शक्तिः+इति वाच्यम् ।
  गुणे स्वारसिकस्य नीलः+ वर्णः <इति-आदेः>Bs6 प्रयोगस्य+इव, गाम्भीर्ये <गभीर-पदस्य>K7 <<स्वारसिक-प्रयोग>K1-अभावेन>T6 तस्य <<गाम्भीर्य-वाचि>T6^ता-विरहात्>T6 ।
  अन्यथा <<घट-आदि>Bs6-पदानाम्>K1+अपि लाघवात् <नैयायिक-मते>T6 <<<घटत्व-मात्र>Bv-वाचक>T6^ता-आपत्तेः>T6 ।
  	
	न च <<<<विशेषण-वाचक>T6-पद>K1-उत्तर>T5-विभक्तेः>K1 <<<प्रयोग-साधु>T6^त्व-मात्र>Bv-अर्थ>Bs6^त्वात्, <<<<विशेष्य-वाचक>T6-<नदी-पद>K7->K1-उत्तर>T5-सप्तमी>K1+एव <आधेयत्व-बोधिका>T6 ।
  सा च न <<<<<<<गभीर-पद>K7-अर्थ>T6-<<गभीर-नदी>K1-तीर>T6->K1-अन्वित>T3-आधेयत्व>K1-अवगाहि>U-<शाब्द-बोधम्>K1->K1+ जनयेत् ।
  प्रत्ययानाम्+ <<<<<<स्व-प्रकृति>T6-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तेः>T6, <गभीर-पदस्य>K7 च <तद्-<न-प्रकृति>Tn->T6^त्वात् ।
  अतः <<<आधेयत्व-अर्थ^क>Bs6-सप्तमी>K1-प्रकृतौ>T6 <नदी-पदे>K1 एव लक्षणा+उचिता+इति वाच्यम् ।
  <गभीर-पदस्य>K7  <<<तादृश-नदी>K1-तीर>T6-लक्षक>T6^त्वे तस्य+<<विशेषण-पद>T6^त्व-अभावेन>T6 <<तद्-उत्तर>T5-सप्तम्या>K1 <<आधेयता-अर्थ^क>Bs6^ता-<न-सम्भवात्>Tn->T6 ।
  प्राथम्यात् <गभीर-पदस्य>K7 <सलक्षण????-अङ्गीकारे>T6, अन्यत्र <<<विशेषण-पद>T6-उत्तर>T5-विभक्तेः>K1 <साधुता-सम्पादक>T6^त्वे+अपि, अत्र <<<<विशेष्य-वाचक>T6-पद>K1-उत्तर>T5-विभक्तेः>K1 <<<साधुता-सम्पादक>T6^त्व-कल्पन>T6-सम्भवात्>T6, <<<विशेषण-पद>T6-उत्तर>T5-विभक्ति>K1^त्वेन सामान्यतः <<साधुत्व-अर्थ^क>Bs6^ता-कल्पनायाम्>T6+ <मान-अभावात्>T6+च॥  	
	ननु, <कीदृश-वाक्ये>K1 लक्षणा स्वीक्रियते ।
  न तावत् गभीरायाम्+ नद्याम्+इति वाक्ये ।
  <तद्-उत्तरम्>T5+ सप्तम्याः+ विरहेण <<<<<लक्ष्य-<<गभीर-नदी>K1-तीर>T6->K1-अन्वित>T3-आधेयत्व>K1-बोध>T6-<न-सम्भवात्>Tn->T6 ।
  न च <<तादृश-वाक्य>K1-लक्ष्यस्य>T3 <आधेयता-सम्बन्धेन>K7+एव <<घोष-पद>K7-अर्थे>T6 अन्वयः सम्भवति+इति वाच्यम् ।
  <तादृश-समुदायस्य>K1 अर्थवत्त्वे नामत्वात् <तद्-अर्थस्य>T6 <आधेयता-सम्बन्धेन>K7 <<घोष-नामन्>K7-अर्थे>T6 अन्वयस्य <नामन्-अर्थयोः>Di+इति <व्युत्पत्ति-विरुद्ध>T3^त्वात् ।
  न+अपि गभीरायाम्+ नदी+इति भागे लक्षणा ।
  <<अभेद-अन्वय>T6-बोधे>T6 <समान-विभक्ति^क>Bs6^त्वस्य तन्त्रत्वात्, गभीरायाम्+ नदी+इति भागे <<<<गभीर-<न-भिन्न>Tn->T3-नदी>K1-बोध>T6-असम्भवेन>T6 <<<तादृश-समुदाय>K1-बोध्य>T3-<न-प्रसिद्ध्या>Tn->T6 <<<तद्-सम्बन्ध>T6-आत्मन्^क>Bs6-लक्षणायाः>K1+ <न-सम्भवात्>Tn ।
  यदि, <समान-विभक्ति^क>Bs6^त्वम्+ न+<<अभेद-अन्वय>T6-बोधे>T6 तन्त्रम्+, स्तोकम्+ पचति+इत्यत्र <<<<स्तोक-पद>K7-<न-<समान-विभक्ति^क>Bs6->Tn->T3-<पच-धातु>K7->K1-उपस्थापिते>T3 पाके <<<<<<द्वितीया-अन्त>Bv-<स्तोक-पद>K7->K1-अर्थ>T6-अभेद>T6-अन्वय>T3-बोधात्>T6 ।
  अपि तु <<विरुद्ध-विभक्ति>K1-राहित्यम्>T6+एव ।
  
<<<<<<गभीर-पद>K7-उत्तर>T5-विभक्ति>K1-विरुद्ध>T6-विभक्ति>K1-राहित्यम्>T6+च <नदी-पदे>K1 वर्तते इति <<तद्-भाग>K1-बोध्यः>T3 प्रसिद्ध्यति+इति मन्यते ।
  तदापि, <<<<<गभीर-नदी>K1-तीर>T6-अन्वित>T3-आधेयत्व>K1-बोधः>T6 न स्यात्, प्रत्ययानाम्+ <<<<<<स्व-प्रकृति>T6-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तेः>T6, गभीरायाम्+ नदी+इति भागस्य च <<सप्तमी-प्रकृति>T6^त्व-अभावात्>T6+इति चेत्, न ।
    
	गभीरायाम्+ नद्याम्+ नदी+इति भागस्य लक्षकत्वे तस्य+अर्थवत्त्वेन नामत्वात्, <<तद्-उत्तर>T5-विभक्तेः>K1 <<<<तद्-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्वे <विरोध-अभावात्>T6
।
 
	एवम्+ गभीरायाम्+ नद्याम्+इति भागस्य <<<गभीर-नदी>K1-तीर>T6-वृत्तौ>Bv लक्षणा स्वीक्रियते ।
  सः+ च <नामन्-अर्थः>T6 अभेदेन <<घोष-नामन्>K7-अर्थे>T6 अन्वेति ।
  <नामन्-अर्थयोः>Di-अभेदेन+अन्वयस्य+एव <व्युत्पत्ति-विरुद्ध>T3^त्वात्+इति॥	
नवीनाः+ आलङ्कारिकाः ----
	<<<<शक्यता-अवच्छेदक>T6-आरोप>T6-विषय>T6-निष्ठः>Bv <शक्य-सम्बन्धः>T6+ लक्षणा ।
  <<<<गङ्गा-पद>K7-शक्य>T7-प्रवाह>K1-सामीप्यम्>T6+ <गङ्गा-पदस्य>K7 तीरे लक्षणा ।
  तथा च <गङ्गा-पदात्>K7 <तीरत्व-विशिष्टस्य>T3 स्मृतिः+जायते ।
  <<यद्-रूप>K1-विशिष्ट>T3^तया गृहीते <सम्बन्ध-ग्रहः>T6 जातः, <<एक-सम्बन्धि>K1-ज्ञाने>T6 सति तेन+एव रूपेण+<अपर-सम्बन्धिनः>K1 स्मरणस्य+<अनुभव-सिद्ध>T3^त्वात् ।
  परन्तु <<पद-जन्य>T3-<<तीरत्व-विशिष्ट>T3-उपस्थित्या>T6->K1 गङ्गात्वेन <तीर-विषय^कः>Bs6, <गङ्गा-वृत्तिः>Bv+घोषः <इति-आकार^कः>Bs6 <शाब्द-बोधः>K1 जायते ।
  तीरे घोषः इति प्रयोक्तव्ये सति <<<<<<<गङ्गा-पद>K7-शक्य>T6-अर्थ>K1-प्रवाह>K1-गत>T2-<<शैत्य-पावनत्व>Di-आदि>Bs6->K1-प्रतिपत्तये>T6 हि गङ्गायाम्+ घोषः इति प्रयुज्यते ।
  गङ्गात्वेन <तीर-<शाब्द-बोधे>K1->T6 सति+एव तीरे <<<गङ्गा-वृत्ति>Bv-<धर्म-विशेष>T6->K1-प्रतिपत्तिः>T6+जायते ।
  तत्+उक्तम्+ काव्यप्रकाशे, ''<तट-आदीनाम्>Bs6+ <<गङ्गा-आदि>Bs6-शब्दैः>K1 प्रतिपादने <तत्त्व-प्रतिपत्तौ>T6 हि <<प्रतिपिपादयिषित-प्रयोजन>K1-सम्प्रत्ययः>T6 ।
  '' इति ।
  
	इत्थम्+च+<अनुभव-अनुरोधात्>T6 <<<शक्यता-अवच्छेदक>T6-प्रकार^क>Bs6-<<लक्ष्य-अर्थ>K1-विषय^क>Bs6->K3-<शाब्द-बोधे>T6->K1 
<लक्षणा-ज्ञानस्य>T6 कारणत्वम्+ कल्प्यते ।
  न च <<<पद-अर्थ>T6-उपस्थिति>T6-<शाब्द-बोधयोः>K1->Di <समान-प्रकार^कयोः>Bs6+एव <<कार्य-कारण>Di-भावात्>T6, <<तीरत्व-प्रकार^क>Bs6-<तीर-स्मृतेः>T6->K1 <<गङ्गात्व-प्रकार^क>Bs6-<तीर-<शाब्द-बोधः>K1->T6->K1 न सम्भवति+इति वाच्यम् ।
  <<<लाक्षणिक-बोध>K1-अतिरिक्त>T5-<शाब्द-बोधे>T6->K1 एव <<समान-प्रकार^क>Bs6-<<पद-अर्थ>T6-उपस्थितेः>T6->K1 हेतुत्वम्+ कल्प्यते, <<निरुक्त-अनुभव>K1-अनुरोधात्>T6+एव ।
  न च गङ्गात्वेन रूपेण <<<घोष-आधार>T6^त्व-अनन्वय>T6-निश्चयस्य>T6 सत्त्वात् गङ्गात्वेन <<घोष-आधार>T6^त्व-अवगाही>U <शाब्द-बोधः>K1 न सम्भवति+इति वाच्यम् ।
  <समान-प्रकार^क>Bs6^त्वे सति <समान-विशेष्य^कस्य>Bs6+एव+<योग्यता-ज्ञानस्य>T6 प्रतिबन्धकत्वात्, गङ्गात्वेन प्रवाहे <<<घोष-आधार>T6^त्व-अनन्वय>T6-निश्चये>T6+अपि गङ्गात्वेन तीरे <<घोष-आधार>T6^त्व-<शाब्द-बोधे>K1 <बाधक-अभावात्>T6
।
  तस्मात् लक्षणया <गङ्गा-पदात्>K7 तीरत्वेन+उपस्थितस्य+अपि तीरस्य गङ्गात्वेन+एव <शाब्द-बोधः>K1, इति वदन्ति॥
<नव्य-नैयायिकाः>K1+तु ------
	सर्वेषाम्+ शब्दानाम्+ <<सर्व-अर्थ>K1-वाचक>T6^त्वे <मान-अभावात्>T6 <गङ्गा-पदस्य>K7 तीरे न शक्तिः ।
  <<<गङ्गा-पद>K7-उपस्थापित>T3-तीरस्य>K1 <शाब्द-बोधे>K1 भानात्, <<<<शाब्द-बोध>K1-औपयिक>T6-<तीर-स्मृति>T6->K1-प्रयोजकः>T6 <<गङ्गा-पद>K7-तीरयोः>Di कश्चन सम्बन्धः+ वाच्यः ।
  <पद-ज्ञानस्य>T6 <<<एक-सम्बन्धिन्>K1-ज्ञान>T6-विधया>T6+एव <<<<पद-अर्थ>T6-उपस्थिति>T6-जनक>T6^त्व-नियमात्>T6 ।
  यत्र <<<शक्य-सम्बन्ध>T6-ज्ञानात्>T6+एव तीरम्+उपस्थितम्+ तत्र <<तीर-अन्वित>T3-<शाब्द-बोधस्य>K1->T6 <<सर्व-अनुभव>T6-सिद्ध>T3^त्वात् <<<<शाब्द-बोध>K1-औपयिक>T6-<<पद-अर्थ>Di-स्मृति>T6->K1-औपयिक>T6^त्वेन संप्रतिपन्नः <<<स्वतः-सिद्ध>S-सम्बन्ध>K1-अभावः>T6 <शक्य-सम्बन्धः>T6 तादृशः सम्बन्धः+ इति सा+एव लक्षणा ।
  गङ्गायाम्+ घोषः इत्यत्र <गङ्गा-पदस्य>K7 <<<स्व-शक्य>T6-प्रवाह>K1-सामीप्यम्>T6+ लक्षणा ।
 
	यथा विशेष्यस्य <धूम-अनुयोगि^क>Bs6^त्वात् <<संसर्ग-विशेषण>T6-संयोगस्य>K1 
<<चक्षुष्-इन्द्रिय>K7-प्रतियोगि^क>T6^त्वात्+च, <<<<संयुक्त-विशेष्य^क>Bs6-ज्ञान>T6-प्रकार>T6^ई-भूतम्>K1+ धूमत्वम्+ <<चक्षुष्-इन्द्रिय>K7-<व्यवहित-धूमयोः>K1->Di सम्बन्धः ।
  तथा सामीप्यस्य विशेष्यस्य <<लक्ष्य-तीर>K1-अनुयोगि^क>T6^त्वात्, <विशेषण^ई-भूतायाः>K1 शक्तेः <पद-प्रतियोगि^क>Bs6^त्वात्+च <शक्य-सम्बन्धः>T6 <<गङ्गा-पद>K7-तीरयोः>Di सम्बन्धः ।
  सः+ च <<<<स्व-प्रतियोगि>T6-वाचक>T6^त्व-रूप>Bs6-<परम्परा-सम्बन्धेन>K7->K1 <शब्द-निष्ठ>Bv^त्वात् <शब्द-व्यापारः>T6 इति व्यवह्रियते ।
 
	<<<शक्य-सम्बन्धि>T6-प्रतीति>K1-इच्छया>T6+<उच्चरितत्व-पर्यवसितम्>T7+ <शक्य-सम्बन्धिनि>T6 तात्पर्यम्+ तु न लक्षणा ।
  यतः वृत्त्या <<पद-उपस्थापित>T3-अर्थे>K1 <प्रकरण-आदिना>Bs6 <<वक्तृ-तात्पर्य>T6-ज्ञानम्>T6+ जायते ।
  <<लक्ष्य-अर्थ>K1-स्मृतये>T6 लक्षणायाः+ वृत्तेः+ज्ञानम्+अपेक्षितम् ।
  
<<<<<शाब्द-बोध>K1-अनुकूल>T6-<<पद-अर्थ>Di-स्मृति>T6->K1-औपयिक>T6-सम्बन्धस्य>K1 वृत्तित्वात् ।
  तात्पर्यस्य लक्षणात्वे <तद्-ज्ञानम्>T6+ <<पद-अर्थ>T6-स्मृतेः>T6 पूर्वम्+ न सम्भवति+इति सा वृत्तिः+न स्यात्? ।
  <शक्य-सम्बन्धस्य>T6+एव <लक्षणात्व-सम्भवेन>T6 <<तद्-अतिरिक्त>T5-अंशस्य>K1 वैयर्थ्यम्+च ।
  एवम्+ <तात्पर्य-<न-उपपत्तेः>Tn->T6 <लक्षणा-बीज>T6^त्वम्+ न स्यात्, <स्व-<न-उपपत्तेः>Tn->T6 <<स्व-बीज>T6^त्व-<न-सम्भवात्>Tn->T6 ।
  अपि च, प्रवाहे तात्पर्यम्+ <गङ्गा-पदस्य>K7 शक्तिः स्यात् ।
 
	न च <इष्ट-आपत्तिः>T6, <शक्ति-अतिरिक्तायाः>T5+ लक्षणायाः+ एव+<असिद्धि-प्रसङ्गात्>T6 ।
  यदि <तात्पर्य-निर्वाहकतया>T6 <तात्पर्य-अतिरिक्ता>T3 शक्तिः स्वीकरणीया, स्वस्य 
<<स्व-निर्वाहक>T6^त्व-<न-उपपत्तेः>Tn->T6+इति मन्यते ।
  तदा <<<लक्ष्य-अर्थ>K1-तात्पर्य>T6-निर्वाहक>T6^तया <तात्पर्य-अतिरिक्ता>T5+एव <लक्षणा-वृत्तिः>K7 स्वीकरणीया+इति+उक्तम्+एव ।
  
		एतेन, <न-शक्ये>Tn तात्पर्यम्+ लक्षणा+इत्यपि निरस्तम् ।
 
	किञ्च, घटम्+आनय+इति <<वाक्य-जन्य>T3-<शाब्द-बोधे>K1->K1 भासमाने <घट-कर्मत्वयोः>Di <पद-अर्थयोः>Di संसर्गे (आधेयत्वे) वक्तुः+तात्पर्यम्+अस्ति+इति <न-शक्ये>Tn संसर्गे लक्षणा स्यात् ।
  न च <शक्य-सम्बन्धः>T6+ लक्षणा+इति मते+अपि <<आधेयत्व-रूप>Bs6-संसर्गे>K1 <<<घट-पद>K7-शक्य>T6-घटस्य>K1 <प्रतियोगित्व-आदिः>Bs6 सम्बन्धः+अस्ति+इति संसर्गस्य लक्ष्यत्वम्+ <दुर्-वारम्>Bsmn+इति वाच्यम् ।
  <लाक्षणिक-व्यतिरिक्ते>T5+अपि गङ्गायाम्+ मीनः <इति-आदौ>Bs6 <<<<गङ्गा-पद>K7-शक्य>T3-प्रवाह>K1-सम्बन्धः>T6 तीरे वर्तते ।
  परन्तु <तद्-उपस्थितिः>T6 <<तद्-जन्य>T3-<तीर-उपस्थितिः>T6->K1+वा न <<शाब्द-बोध>K1-उपयोगिनी>T6+इति अत्र लक्षणा मूका+इति+उच्यते ।
  तत्+उक्तम्+ मणौ, 'लक्षणायाम्+ <तात्पर्य-अभावेन>T6 लक्षणायाः+ मूकत्वात् ।
 ' इति ।
  एवम्+ <संसर्ग-अंशे>T6 लक्षणायाः सत्वे+अपि सा मूका+एव ।
  तस्याः <<<शाब्द-बोध>K1-औपयिक>T6^त्व-अभावात्>T6 ।
  तात्पर्यस्य लक्षणात्वे तु <संसर्ग-अंशे>T6 तात्पर्यस्य <<शाब्द-बोध>K1-प्रयोजक>T6^त्वेन <मूकत्व-<न-सम्भवात्>Tn->T6 <<शाब्द-बोध>K1-अनुकूला>T6 लक्षणा दुर्वारा+एव ।
  <<पद-अर्थ>T6-संसर्गः>T6+च, <आकांक्षा-भास्यः>T3 न लक्ष्यः इति च निरूपितम्+ <प्रथम-तरङ्गे>K1 ।
  
	इत्थम्+च <<स्व-अर्थ>T6-सम्बन्धेन>T6 <गङ्गा-पदम्>K7+ तीरम्+ बोधयिष्यति+इति प्रयोक्तुः+अभिप्रायः+अपि न <लक्षणा-वृत्तिः>K7 ।
  यथा गङ्गायाम्+ मीनः इत्यत्र <गङ्गा-पदम्>K7+ शक्त्या प्रवाहम्+ बोधयिष्यति+इति वक्तुः+अभिप्रायः+ निमित्तम्+ तथा प्रयोगे, न तु सः+ एव <गङ्गा-पदस्य>K7 शक्तिः ।
  तथा <<स्व-अर्थ>T6-सम्बन्धेन>T6 <गङ्गा-पदम्>K7+ तीरम्+ बोधयिष्यति+इति वक्तुः+अभिप्रायः+अपि गङ्गायाम्+ घोषः इति प्रयोगे निमित्तम्+, न तु सः+ एव लक्षणा ।
  किञ्च मते+अपि+अस्मिन् <शक्य-सम्बन्धेन>T6 <तीर-स्मारक>T6^त्वस्य <गङ्गा-पदे>K7 सिद्धत्वात्, <क्लृप्त-<शक्य-सम्बन्धस्य>T6->K1+एव <<लक्षणा-आख्य>Bs6-वृत्ति>K1^त्वम्+ स्वीकर्तुम्+उचितम्॥			
	       न+अपि शक्यात् <<न-शक्य>Tn-उपस्थितिः>T6+लक्षणा ।
 
	तथा सति <<<घट-पद>K7-जन्य>T3-<घट-उपस्थितिः>T6->K1+एव <घट-पदस्य>K7 शक्तिः किम्+ न स्यात्? यदि, <<<<शाब्द-बोध>K1-अनुकूल>T6-उपस्थिति>K1-औपयिकः>T6 <<पद-<तद्-अर्थ>T6->Di-सम्बन्धः>T6+ एव वृत्तिः ।
  तत्+उक्तम्+अभियुक्तैः, <उपस्थिति-हेतुः>T6+हि वृत्तिः, न तु सा+एव ।
  इति ।
  अतः+ न <शक्यता-उपस्थितिः>T6 शक्तिः+इति+उच्यते ।
  तदा <<<<न-शक्य>Tn-तीर>K1-आदि>Bs6-उपस्थितिः>T6+अपि <लक्षणा-वृत्तिः>K7+इति न युज्यते ।
 
	किञ्च <<<प्रत्यक्ष-आदि>Bs6-<मान-अन्तर>Tm->K1-उपस्थितस्य>T3 <शाब्द-बोधे>K1 <भान-अभावेन>T6 <<तद्-विषय^क>Bs6-<शाब्द-बोधे>T6->K1 <<पद-जन्य>T3-<तद्-उपस्थितेः>T6->K1 हेतुतायाः+ वाच्यत्वात्, तीरस्य <गङ्गा-पदात्>K7+<न-उपस्थित>Tn^त्वेन <शाब्द-बोधे>K1 भानम्+एव न स्यात् ।
 
	एवम्+ <गङ्गा-पदात्>K7 तीरस्य+<न-उपस्थितौ>Tn तीरम्+ न <<<<<सप्तमी-प्रकृति>T6-<गङ्गा-पद>K7->K1-जन्य>T3-उपस्थिति>K1-विषयः>T6+अर्थः+ इति <<<<तीर-अन्वित>T3-आधार>K1^ता-अन्वय>T6-बोध>T6-जनक>T6^त्वम्+ सप्तम्याः+ न स्यात्, प्रत्ययानाम्+ <<<<<प्रकृति-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तेः>T6 ।
  न च प्रत्ययानाम्+ <<<<<<प्रकृति-अर्थ>T6-उपस्थापित>T3-अर्थ>K1-अन्वित>T3-<स्व-अर्थ>T6->K1-व्युत्पत्तिः>T6+अपि स्वीक्रियते  इति, <<<<<<<<गङ्गा-पद>K7-अर्थ>T6-प्रवाह>K1-उपस्थापित>T3-तीर>K1-अन्वित>T3-<<सप्तमी-अर्थ>T6-आधारता>T6->K1-बोधः>T6 सम्भवति+इति वाच्यम् ।
  तथा सति शब्दम्+ जानाति+इति वाक्यात् <<<<आकाश-विषय^क>Bs6^त्व-अवगाहि>U-<शाब्द-बोध>K1->K1-उपपत्तेः>T6 ।
  आकाशस्य <<<द्वितीया-प्रकृति>T6-अर्थ>T6-शब्देन>T6 समवायेन+उपस्थापितत्वात्, <<<तद्-अन्वित>T3-विषयत्व>K1-बोधक>T6^तायाः द्वितीयायाम्+ सम्भवात् ।
  समवायेन <<<<<<प्रकृति-अर्थ>T6-उपस्थापित>T3-अर्थ>K1-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^तायाः प्रत्यये <स्वीकार-अभावे>T6, यत्र <लक्ष्य-अर्थे>K1 शक्यस्य सम्बन्धः समवायः, तत्र <<घट-आदि>Bs6-तात्पर्येण>T6 प्रयुक्ते नीलम्+आनय+<इति-आदौ>Bs6 <<<<<<<<<नील-रूप>K1-विशिष्ट>T3-घट>K1-आदि>Bs6-अन्वित>T3-कर्मता>K1-आदि>Bs6-<विभक्ति-अर्थ>T6->K1-विषय^कः>Bs6 <शाब्द-बोधः>K1 न स्यात्  ।
  <<<<नील-पद>K7-शक्य>T6-अर्थ>K1-<नील-रूपेण>K1->K1 समवायेन+एव <<तद्-विशिष्ट>T6-घटस्य>K1+उपस्थापितत्वात् ।
 	
	न च प्रत्ययानाम्+ <<<<<<प्रकृति-तात्पर्य>T6-विषय>T6-अर्थ>K1-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्वम्+इति व्युत्पत्तिः स्वीक्रियते ।
  तीरस्य <<<गङ्गा-पद>K7-तात्पर्य>T6-विषय>T6^त्वात् तेन <<विभक्ति-अर्थ>T6-अन्वयः>T3 ।
  शब्दम्+ जानाति+इत्यत्र आकाशस्य <<<शब्द-तात्पर्य>T6-विषय>T6^त्व-अभावात्>T6 न तेन <<विभक्ति-अर्थ>T6-अन्वयः>T3+ इति वाच्यम् ।
  <<<<<स्व-उपस्थापक>T6-प्रकृति^क>Bs6^त्व-रूप>Bs6-<प्रकृति-अर्थ>T6^त्व>K1-अपेक्षया>T6 <<स्व-प्रतिपादन>T6-इच्छया>T6+<<उच्चरित-प्रकृति^क>Bs6^त्व-रूपस्य>Bs6 <<प्रकृति-तात्पर्य>T6-विषय>T6^त्वस्य गुरुत्वेन <<<<प्रत्यय-जन्य>T3-उपस्थिति>K1-जन्य>T3^ता-अवच्छेदकस्य>T6+अतिगुरुत्वेन+<न-युक्त>Tn^त्वात् ।
  
	न च <प्रकृति-अर्थ>T6^त्वम्+ वृत्त्या <<<प्रकृति-जन्य>T3-उपस्थिति>K1-विषय>T6^त्वम् ।
  वृत्तित्वम्+ च <<<<<शाब्द-बोध>K1-अनुकूल>T6-<<पद-अर्थ>Di-उपस्थिति>T6->K1-प्रयोजक>T6-<<पद-<तद्-अर्थ>T6->Di-सम्बन्ध>T6->K1^त्वम् ।
  एवञ्च <<<<<<निरुक्त-<वृत्ति-ज्ञान>T6->K1-सहकृत>T3-<प्रकृति-ज्ञान>T6->K1-जन्य>T3-उपस्थिति>T6-विषय>T6^त्वम्+ <प्रकृति-अर्थ>T6^त्वम्+इति पर्यवसितम् ।
  <तद्-अपेक्षया>T6 च न <<प्रकृति-तात्पर्य>T6-विषय>T6^त्वम् <गुरु-भूतम्>K1+इति वाच्यम् ।
  <वह्नि-तात्पर्येण>T6 धूमः+अस्ति इति प्रयुञ्जते ।
  तत्र <धूम-पदस्य>K7 न वह्नौ लक्षणा, <<<धूम-पद>K7-उपस्थित>T3-धूमेन>K1 वह्नेः+अनुमातुम्+ शक्यत्वेन <अन्य-लभ्य>T3^त्वात्, <<न-अन्य>Tn-लभ्यस्य>T3 <शब्द-अर्थ>T6^त्वात् ।
  तत्र <<<<धूम-पद>K7-तात्पर्य>T6-विषय>T6-वह्निना>K1 <<प्रत्यय-अर्थ>T6-अन्वय>T6-बोधः>T6 स्यात् ।
  तस्मात् <<<<<प्रकृति-अर्थ>T6-अन्वित>T3-<स्व-अर्थ>T6->K1-बोधक>T6^त्व-व्युत्पत्तिः>T6+एव स्वीकरणीया ।
  तत्र च <<<तीर-अन्वित>T3-आधारता>K1-बोधः>T6 न स्यात्+इति+उक्तम्+एव ।
 
	<<<<व्युत्पत्ति-अन्तर>Tm-कल्पना>T6-अपेक्षया>T6, <स्मृति-प्रयोजक>T6^त्वेन <<क्लृप्त-सम्बन्ध>K1-भावस्य>T6 <शक्य-सम्बन्धस्य>T6, शक्तिः+इव <<पद-वृत्ति>T6^त्व-कल्पनम्>T6+एव लाघवात्+उचितम्+इत्यपि बोध्यम्॥ 
	एतेन, <शक्य-निष्ठः>Bv <<न-शक्य>Tn-सम्बन्धः>T6 लक्षणा <<पद-अर्थ>T6-वृत्तिः>Bv इत्यपि परास्तम्+ वेदितव्यम् ।
  <निरुक्त-सरण्या>K1 <<<<तीर-अन्वित>T3-<<प्रत्यय-अर्थ>T6-आधारता>T6->K1-बोध>T6-<न-उपपत्तेः>Tn->T6-॥
	'<<मुख्य-अर्थ>K1-सम्बन्धेन>T6 शब्दस्य प्रतिपादकत्वम्+ लक्षणा ।
 'इति <वृत्ति-वार्तिकम्>T6+ तु समालोच्यते ।
 
	<<मुख्य-अर्थ>K1-सम्बन्धेन>T6+इति <<तृतीया-अन्त>Bv-अर्थस्य>T6 <<<मुख्य-अर्थ>K1-सम्बन्ध>T6-प्रयोजक>T6^त्वस्य, शब्दस्य+इति <<षष्ठी-अन्त>Bv-अर्थस्य>T6 <शब्द-निष्ठ>Bv^त्वस्य च प्रतिपादकत्वे अन्वयात्, <<<मुख्य-अर्थ>K1-सम्बन्ध>T6-अधीनम्>T6+ <शब्द-निष्ठम्>Bv+ <प्रतीति-जनक>T6^त्वम्+ लक्षणा+इति <वाक्य-अर्थः>T6 सम्पद्यते ।
  
	तत्र <गङ्गा-शब्दस्य>K7 <<तीर-प्रतीति>T6-जनक>T6^तायाम्+ <<मुख्य-अर्थ>K1-सम्बन्धः>T6 कथम्+ प्रयोजकः+ इति वक्तव्यम् ।
  सम्बन्धिनः+ <गङ्गा-पदस्य>K7 <<<<अपर-सम्बन्धि>K3-तीर>K1-स्मृति>T6-जनक>T6^तायाम्+ <सम्बन्ध-विधया>T6 <<मुख्य-अर्थ>K1-सम्बन्धः>T6 प्रयोजकः इति यदि+उच्यते ।
  तदा <<<<<<शाब्द-बोध>K1-अनुकूल>T6-<<पद-अर्थ>Di-उपस्थिति>T6->K1-औपयिक>T6-सम्बन्ध>K1^त्व-रूपम्>Bs6+ वृत्तित्वम्+ <<मुख्य-अर्थ>K1-सम्बन्धस्य>T6 क्लृप्तम्+इति तस्य+एव लक्षणात्वम्+उचितम्, न तु <<<तद्-प्रयोज्य>T3-प्रतीति>K1-जनक>T6^तायाः, <मान-अभावात्>T6 गौरवात्+च ।
  न च <<मुख्य-अर्थ>K1-सम्बन्धेन>T6+इति <तृतीया-अर्थः>T6 अवच्छिन्नत्वम् + प्रतिपादकत्वे+अन्वेति+इति <<<मुख्य-अर्थ>K1-सम्बन्ध>T6-अवच्छिन्ना>T3 प्रतिपादकता लक्षणा+इति <वाक्य-अर्थः>T6+ इति वाच्यम् ।
  <लक्ष्य-निष्ठस्य>Bv <<मुख्य-अर्थ>K1-सम्बन्धस्य>T6 <शब्द-निष्ठायाम्>Bv+ <प्रतीति-जनक>T6^तायाम्+<अवच्छेदकत्व-असम्भवात्>T6 ।
  <<<स्व-प्रतियोगि>T6-वाचक>T6^त्व-सम्बन्धेन>K7 तस्य <पद-निष्ठ>Bv^त्वे+अपि, <जनकता-अवच्छेदक>T6^त्वस्य <<मुख्य-अर्थ>K1-सम्बन्धस्य>T6+एव <वृत्तित्व-सम्भवे>T6, <निरुक्त-परम्परया>K1 <<<तद्-अवच्छिन्न>T3-प्रतीति>T6-जनक>T6^तायाः <लक्षणात्व-कल्पने>T6 गौरवात् ।
 
	न च प्रातिपदिकत्वम्+ <प्रतिपत्ति-अनुकूलः>T6+ व्यापारः ।
  <<तृतीया-अन्त>Bv-अर्थः>K1 <<<मुख्य-अर्थ>K1-सम्बन्ध>T6-प्रयोज्य>T3^त्वम्+ प्रतिपत्तौ+अन्वेति ।
  एवञ्च <<<<<<<मुख्य-अर्थ>K1-सम्बन्ध>T6-प्रयोज्य>T3-प्रतीति>K1-अनुकूल>T6-व्यापारः>K1 लक्षणा+इति <वाक्य-अर्थः>T6 इति वाच्यम् ।
  <क्लृप्त-<सम्बन्ध-भावस्य>T6->Bs6 <<मुख्य-अर्थ>K1-सम्बन्धस्य>T6 <<लक्ष्य-उपस्थिति>T6-प्रयोजक>T6^तया, तस्य+एव <<लक्षणा-व्यापार>T6^त्व-सम्भवेन>T6 <<व्यापार-अन्तर>Tm-कल्पनायाम्>T6+ <मान-अभावात्>T6, <<मुख्य-अर्थ>K1-सम्बन्धः>T6+ लक्षणा इति+एव+अभिधातुम्+उचितत्वात् ।
 
	यदि च धान्येन धनवान्+इत्यत्र+इव <<मुख्य-अर्थ>K1-सम्बन्धेन>T6+इत्यत्र <तृतीया-अर्थः>T6 अभेदः ।
  सः+ च <व्यापार-अन्वयी>T7 ।
  <<<मुख्य-अर्थ>K1-सम्बन्ध>T6-<न-भिन्नः>Tn->T3 <<प्रतिपत्ति-अनुकूल>T6-व्यापारः>K1+ लक्षणा+इति <वाक्य-अर्थः>T6 इति मन्यते ।
  तदा लक्षणायाम्+ <<सम्बन्ध-निमित्त^क>Bs6^त्व-प्रतिपादकेन>T6 ''तस्मात् <<<सादृश्य-गर्भ>Bv-<<तद्-अन्य>T5-सम्बन्ध>K1->K1-निमित्त>T6^तया गौणी शुद्धा च+इति लक्षणायाः+ एव द्वैविध्यम् ।
 '' इति+<अग्रिम-ग्रन्थेन>K1 न+अनुकूलता इति॥
	वाक्ये <लक्षणा-अनुरोधात्>T6 <बोध्य-सम्बन्धः>T6+ लक्षणा+इत्यपि न समञ्जसम् ।
  
    
	<<<पद-विशेष>T6-घटित>T3-अनुपूर्व्याः>K1 <<लक्षकता-अवच्छेदक>T6^त्व-कल्पने>T6 गौरवात्, <<उभय-वादि>K1-संप्रतिपन्नया>T6 <पद-लक्षणया>T6+एव <निर्वाह-संभवात्>T6+च ।
  तथाहि --- गभीरायाम्+ नद्याम्+ घोषः इत्यत्र <गभीर-<न-भिन्ना>Tn->T3 नदी+इति <बोध-<न-अन्तरम्>Bsmn->T6+ <नदी-पदम्>K7+ <गभीर-पदम्>K7+ वा <<गभीर-नदी>K1-तीरम्>T6+ लक्षयति न वाक्यम् ।
  <विनिगमना-विरहात्>T6 <पद-द्वये>T6 <लक्षणा-स्वीकारे>T6+अपि न+<<अन्यतर-पद>K1-वैयर्थ्यम्>T6 ।
  <नदी-पदेन>K7 <<<गभीर-नदी>K1-तीर>T6-बोधे>T6 जननीये <<गभीर-पद>K7-समभिव्याहारः>T6+ नियामकः  <गभीर-पदेन>K7 <तादृश-बोधे>T6 जननीये <<नदी-पद>K7-समभिव्याहारः>T6+ नियामकः इति <<परस्पर-तात्पर्य>K1-ग्राहक>T6^त्वात् ।
  
	वस्तुतः+तु, <नदी-पदस्य>K7+एव <<गभीर-नदी>K1-तीरे>T6 लक्षणा ।
  <गभीर-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6 ।
  नीलायाम्+ यमुनायाम्+ घोषः, शुक्लायाम्+ गङ्गायाम्+ घोषः, <इति-आदौ>Bs6 <<<<<<नील-शुक्ल>Di-आदि>Bs6-<विशेषण-पद>K1->K1-शक्य>T6-अर्थ>K1-रूपेण>Bs6 लक्ष्यस्य तीरस्य <परम्परा-सम्बन्धः>TmQ, <विशेष्य-<<<यमुना-गङ्गा>Di-आदि>Bs6-<पद-अर्थेन>T6->K1->K1 तु <साक्षात्-सम्बन्धः>S इति <विनिगमक-सद्भावेन>T6 <विशेष्य-वाचक>T6-पदे>K1 एव लक्षणायाः  क्लृप्तत्वात्, गभीरायाम्+ नद्याम्+ घोषः इत्यत्र+अपि <<विशेष्य-वाचक>T6-<नदी-पदे>K7->K1 एव <तद्-कल्पनायाः>T6+ उचितत्वात् ।
  तस्मात् <पद-लक्षणया>T6+एव+उपात्तः वाक्ये लक्षणा न+आवश्यकी ।
 
	गभीरायाम्+ नदी+इति भागस्य <<<गभीर-नदी>K1-तीर>T6-लक्षक>T6^त्वे गभीराम्+ नदीम्+ व्रजेत् 
इति वाक्यात्+अपि <<<<<<गभीर-नदी>K1-तीर>T6-कर्म^क>Bs6-व्रजन>K1-आदि>Bs6-<शाब्द-बोधः>T6->T6 स्यात् ।
  एवम्+, लक्षकस्य गभीरायाम्+ नदी+इति भागस्य नामकत्वात्???? <<<<तद्-अन्तर्गत>T7-<गभीर-पद>K7->K1-उत्तर>T5-सप्तमी>K1 लुप्येत ।
  'सुपः+ <धातु-प्रातिपदिकयोः>Di'(पा. सू. 2-4-71)इति+अनुशासनात् ।
  न च तस्य <प्रातिपदिक-संज्ञा>K7+एव न+अस्ति,'<कृत्-तद्धित-सामासाः>Di+च'(पा. सू. 1-2-46) इति <नियम-करणात्>T6, <<पद-समुदाय>T6-रूपस्य>Bs6 निरूक्तस्य <समासत्व-अभावात्>T6+इति वाच्यम् ।
  तथा सति गभीरायाम्+ नदी+इति <भाग-उत्तरम्>T5+ सप्तम्याः+ एव+असंभवात् ।
  प्रातिपदिकात्+<सुप्-उत्पत्तेः>T6+एव '<ङी-आप्-प्रातिपदिकात्>Ds' (पा. सू. 4-1-1)इति+<अनुशासन-सिद्ध>T3^त्वात् ।
  गभीरायाम्+ नद्याम्+इति भागस्य <<<<गभीर-नदी>K1-तीर>T6-वृत्ति>Bv-लक्षक>T6^त्वे <लक्ष्य-अर्थस्य>K1 <<घोष-पद>K7-अर्थे>T6 <अभेद-अन्वयः>T6+ न सम्भवति ।
  <तद्-प्रयोजकस्य>T6 पदयोः <समान-विभक्ति^क>Bs6^त्वस्य विरहात् ।
  तस्मात् वाक्ये लक्षणा न सम्भवति ।
  
	किञ्च, <<स्व-बोध्य>T3-संबन्धः>K1+ इत्यत्र <स्व-बोध्य>T2^त्वम्+ <<<स्व-जन्य>T3-उपस्थिति>K1-विषय>T6^त्वम्+, <<<स्व-जन्य>T3-<शाब्द-बोध>K1->K1-विषय>T6^त्वम्+ वा विवक्षितम् ।
  आद्ये समवायेन 
<<<<<<घट-पद>K7-जन्य>T3-स्मृति>K1-विषय>T6-आकाश>K1-सम्बन्धस्य>T6 पटे सत्त्वात् पटस्य <<<<घट-पद>K7-लक्ष्य>T3^त्व-व्यवहार>T6-आपत्तिः>T6 ।
  द्वितीये गङ्गायाम्+ घोषः इत्यत्र <गङ्गा-पदस्य>K7 <लाक्षणिकत्व-<न-उपपत्तिः>Tn->T6 <<बाध-ज्ञान>K1-पर्यवसितस्य>T7 <<अन्वय-<न-उपपत्ति>Tn->T6-ज्ञानस्य>T6 प्रतिबन्धकस्य सत्त्वेन तत्र <गङ्गा-पदात्>K7 <<<<प्रवाह-अन्वित>T3-विषय^क>Bs6-<शाब्द-बोध>K1->K1-<न-जननात्>Tn->T6 प्रवाहस्य <<<गङ्गा-पद>K7-बोध्य>T3^त्व-अभावात्>T6 <तद्-सम्बन्धस्य>K1 <लक्षणात्व-<न-उपपत्तेः>Tn->T6 ।
  अतः शक्त्या <<<<<स्व-जन्य>T3-उपस्थिति>K1-विषय>T6-संबन्ध>T6-अपेक्षया>T6 लाघवात् <शक्य-संबन्धस्य>T6+एव लक्षणात्वम्+उचितम्+ बोध्यम्॥
	तथा च <गङ्गा-पदस्य>K7 तीरे <शक्य-सम्बन्धः>K1 (लक्षणा) सम्बन्धः इति, <एक-सम्बन्धिनः>T6 <गङ्गा-पदस्य>K7 ज्ञाने <अपर-सम्बन्धिनः>T6 तीरस्य स्मृतिः+जायते ।
  <गङ्गा-पदस्य>K7 येन येन+अर्थेन <सम्बन्ध-ग्रहः>T6 जातः तस्य सर्वस्य+अपि स्मरणे, <<स्मृत-<शक्य-अर्थ>K1->K1-प्रवाहस्य>K1 <<<<घोष-<पद-अर्थ>T6->K7-अन्वय>T6-अनुपपत्ति>T6-प्रतिसन्धाने>T6 सति, <वृत्ति-उपस्थापिते>T3 तीरे <प्रकरण-आदिना>Bs6 <तात्पर्य-ज्ञानम्>T6+उदेति ।
  ततः <<तीर-अन्वित>T3-विषय^कः>Bs6 <शाब्द-बोधः>K1 भवति ।
  न च <प्रवाह-वृत्तिः>Bv+घोषः इति <बोध-<न-जनने>Tn->T6 कथम्+ तत्र+<<न-उपपत्ति>Tn-प्रतिसन्धानम्>T6+ सम्भवति+इति वाच्यम् ।
  <वाक्य-अर्थस्य>T6+<न-पूर्व>Tn^त्वे+अपि <शाब्द-बोधात्>K1+पूर्वम्+ <तात्पर्य-ज्ञानस्य>T6+इव, <<<<तद्-तद्>K3-पद>K1-अर्थ>T6-स्मरणे>T6 सति <<न-उपपत्ति>Tn-प्रतिसन्धानस्य>T6+अपि <सम्भव-<न-विरोधात्>Tn->T6 ।
 
	<यद्-रूप>K1^वत्^त्वेन गृहीते <सम्बन्ध-ज्ञानम्>T6+, <<एक-सम्बन्धि>K1-ज्ञानेन>T6 तेन+एव रूपेण <अपर-सम्बन्धिनः>K1 स्मृतिः+<अनुभव-सिद्धा>T3 ।
  <तीरत्व-विशिष्टे>T3 <सम्बन्ध-ज्ञानम्>T6+ जातम्+इति <गङ्गा-पदात्>K7 तीरत्वेन+एव तीरस्य स्मृतिः ।
  <समान-प्रकार^कयोः>Bs6+एव <<<पद-अर्थ>T6-उपस्थिति>T6-<शाब्द-बोधयोः>K1->Di <<कार्य-कारण>Di-भावात्>T6 तीरत्वेन+एव <तीर-<शाब्द-बोधः>K1->T6 ।
  
	इत्थम्+च <<<शक्यता-अवच्छेदक>T6-प्रकार^क>Bs6-<<लक्ष्य-अर्थ>K1-बोधे>T6->K1 <लक्षणा-ज्ञानस्य>T6 कारणत्वम्+, <समान-प्रकार>Bs6^तया <<<पद-अर्थ>T6-उपस्थिति>T6-<शाब्द-बोधयोः>K1->Di <<कार्य-कारण>Di-भावस्य>T6 <<<लाक्षणिक-बोध>T6-अतिरिक्त>T5-विषय^क>Bs6^त्वम्+ च न कल्पनीयम् ।
  न च गङ्गात्वेन तीरस्य+अभाने <<<गङ्गा-गत>T2-<शैत्य-पावनत्व>Di->K1-आदीनाम्>Bs6+  न तीरे प्रतीतिः+इति प्रयोजनम्+ न लभ्येत+इति वाच्यम् ।
  तीरस्य <<<गङ्गा-पद>K7-प्रतिपाद्य>T3^त्व-ज्ञानात्>T6 मानसात् <<<गङ्गा-गत>T2-<शैत्य-पावनत्व>Di->K1-आदीनाम्>Bs6+ तीरे प्रतीतिः सम्भवति ।
  स्पष्टः+च+अयम्+अर्थः काव्यदर्पणे ।
 
	ननु देवदत्ते <अज-धन>Bs6^त्वस्य यज्ञदत्ते <अवि-धन>Bs6^त्वस्य च-<अन्वय-तात्पर्येण>T6 <<अजा-अवि>Di-धनौ>Bs6  <देवदत्त-यज्ञदत्तौ>Di इति <प्रयोग-वारणाय>T6 <<समस्यमान-पद>K1-अर्थयोः>T6+<<<एक-धर्म>K1-अवच्छिन्न>T3-अन्वये>T6 एव <<द्वन्द्व-समास>K7-साधुतायाः>T6 स्वीकरणीयतया, <<<गङ्गा-पद>K7-लक्ष्य>T3-तीरस्य>K1 तीरत्वेन बोधे गङ्गायाम्+ <मीन-घोषौ>Di स्तः इत्यत्र <मीन-घोषयोः>Di+<<<<एक-धर्म>K1-अवच्छिन्न>T3-अन्वय>K1-अभावात्>T6 द्वन्द्वः+ न साधुः स्यात्+इति गङ्गात्वेन <<लक्ष्य-तीर>K1-बोधः>T6+ आवश्यकः इति चेत् ।
  न ।
  
	<<समस्यमान-पद>K1-अर्थयोः>T6+<<<एक-पद>K1-उपस्थाप्य>T3-अन्वयि>T7^त्वे <<<द्वन्द्व-समास>K7-साधुता>T6-स्वीकारे>T6+अपि <<<निरुक्त-प्रयोग>K1-वारण>T6-सम्भवात्>T6 ।
  तत्र <<<<एक-पद>K1-उपस्थाप्य>T3-अन्वय>K1-अभावात्>T6 ।
  गङ्गायाम्+ <मीन-घोषौ>Di 
स्तः इत्यत्र तीरत्वेन भासमानस्य+अपि तीरस्य <<<<मीन-अन्वयि>T7-प्रवाह>K1-उपस्थापक>T6-<गङ्गा-पदेन>K7->K1+एव+उपस्थापितत्वात् <तद्-अन्वये>T6+अपि <<द्वन्द्व-साधुता>T6-निर्वाहात्>T6 ।
  न च+एवम्+ <नियम-स्वीकारे>T6 <अजा-ग्रामौ>Di नयति+इति साधुः स्यात्, <नी-धातुना>K7+<उपस्थापित-संयोगे>K1 ग्रामस्य, तेन+एव+उपस्थापितायाम्+ <<संयोग-अवच्छिन्न>T3-क्रियायाम्>K1+अजायाः+च+<अन्वय-विवक्षायाम्>T6+ <<<एक-पद>K1-उपस्थाप्य>T3-अन्वयि>T7^त्वस्य+अक्षतत्वात्+इति- वाच्यम् ।
  तुल्यतया <<<एक-पद>K1-उपस्थाप्य>T3-अन्वयि>T7^तायाः+ एव <<<द्वन्द्व-साधुता>T6-प्रयोजक>T6^त्व-उपगमात्>T6 ।
  <नी-धातोः>K7 <<<<संयोग-अवच्छिन्न>T3-क्रिया>K1-अनुकूल>T6-व्यापारे>K1 शक्तत्वात्, तेन धातुना संयोगस्य <<व्यापार-विशेषण>T6^ता-अवच्छेदक>T6^तया, क्रियायाः <व्यापार-विशेषण>T6^तया च+उपस्थितत्वात्, तयोः+तुल्यतया <<<एक-पद>K1-उपस्थाप्य>T3^त्व-अभावात्>T6 <<निरुक्त-अन्वय>K1-विवक्षायाम्>T6+ द्वन्द्वस्य+<न-साधु>Tn^त्वात् ।
  गङ्गायाम्+ <मीन-घोषौ>Di स्तः इत्यत्र <लक्ष्य-तीरस्य>K1+अपि <शक्य-प्रवहास्य>K1+इव विशेष्यतया <गङ्गा-पदेन>K7+उपस्थापितत्वात् तुल्यतया <<<<एक-पद>K1-उपस्थाप्य>T3-अन्वयि>T7^त्व-सत्त्वेन>T6 <<द्वन्द्व-साधुता>T6-निर्वाहात्>T6+च ।
  
	अथवा गङ्गायाम्+ <मीन-घोषौ>Di स्तः इत्यत्र <गङ्गा-पदस्य>K7 <<<गङ्गा-तीर>Di-उभय>T6^त्व-अवच्छिन्ने>T3 लक्षणा ।
  <<<मीन-घोष>Di-उभय>T6^त्व-अवच्छिन्नम्>T3+ <<<<गङ्गा-तीर>Di-उभय>T6^त्व-अवच्छिन्न>T3-वृत्ति>Bv इति <शाब्द-बोधः>K1 ।
  <तद्-उत्तरम्>T5+ मीने <प्रवाह-वृत्ति>Bv^त्वस्य घोषे <तीर-वृत्ति>Bv^त्वस्य च मानसः+ बोधः जायते ।
  इत्थम्+च <<समस्यमान-पद>K1-अर्थयोः>T6 <<<<<एक-धर्म>K1-अवच्छिन्न>T3-अन्वय>K1-नियम>T6-स्वीकारे>T6+अपि न दोषः ।
  <<<<<<<<गङ्गा-पद>K7-लक्ष्य>T3^ता-अवच्छेदक>T6-उभयत्व>K1-रूप>Bs6-<एक-धर्म>K1->K1-अवच्छिन्न>T3-अन्वयि>T7^त्वस्य+अक्षतत्वात् ।
  तस्मात् <<शक्यता-अवच्छेदक>T6-रूपेण>Bs6 <<लक्ष्य-अर्थ>K1-भानम्>T6+ न+आवश्यकम्+इति बोध्यम् ।
  
	<<लाक्षणिक-वाक्य>K1-जन्यः>T3 <शाब्द-बोधः>K1 न भ्रमः, <तीरत्व-आदिना>Bs6+एव <<लक्ष्य-तीर>K1-अवगाहनात्>T6 ।
  'आयुः+घृतम्' इति <<<वेद-वाक्य>T6-जन्य>T3-<शाब्द-बोधः>T6->K1 प्रमा+एव+इति, <<<<शाब्द-बोध>K1-<समान-आकार>Bs6->T3-ज्ञान>K1^वतः <वेद-कर्तुः>T6 भ्रमवत्त्वम्+ न+आपादयितुम्+ शक्यते ।
  अन्यथा आयुष्ट्वेन <घृत-<शाब्द-बोधस्य>K1->T6 भ्रमत्वात् <<<<प्रयोग-हेतु>T6-भूत>K1-<<तद्-समान>T6-आकार>Bs6->K1-ज्ञान>T6^वतः <वेद-कर्तुः>T6+ईश्वरस्य भ्रमवत्त्वम्+ आपद्येत ।
  
	कमलानि कमलानि इत्यत्र <लाक्षणिक-<कमल-पदात्>K7->K1 <<सौरभ-विशिष्ट>T3-कमल>K1^त्वेन बोधः ।
  दण्डवान् <रक्त-दण्ड>K1^वान्+इत्यत्र+इव <विधेय-अंशे>K1 <<<अधिक-अवगाहि>U-बोध>K1-जननात्>T6 न <व्युत्पत्ति-विरोधः>T3 ।
  वृक्षः महीरुहः इति <व्याख्यान-वाक्ये>T6 <वृक्ष-पदस्य>K7 <<तद्-पद>K1-प्रतिपाद्ये>T3 लक्षणा ।
  <<<वृक्ष-पद>K7-प्रतिपाद्य>T3^त्व-महीरुहत्वयोः>Di <<उद्देश्यता-अवच्छेदक>T6-<विधेयता-अवच्छेदकयोः>T6->Di भेदात्+<<अभेद-अन्वय>T3Q-बोधः>T6 सम्यक्+उपपद्यते ।
  
	'<न-<तद्-भावे>T6->Tn+अपि <तद्-उपचारः>T6' इति <<न्याय-सूत्र>T6-अवयवम्>T6+, अतः+शब्दस्य तेन शब्देन+अभिधानम्+इति विवृण्वन्ति <<न्याय-भाष्य>T6-कारः>U ।
  "सहचरणात्, यष्टिकाम्+ भोजय+इति <<यष्टिका-सहचरित>T3-ब्राह्मणः>K1+अभिधीयते" <इति-आदिना>Bs6 तेन शब्देन+अभिधाने निमित्ततया <सहचरण-आदि^कम्>Bs6+एव निरूपयन्ति, न तु+आरोपम् ।
  इत्थम्+च केषाञ्चित् <प्राचीन-नैयायिकानाम्>K1+ <<<शक्यता-अवच्छेदक>T6-आरोप>T6-स्वीकारः>T6+अपि न+आदरणीयः ।
  तथा+एव सम्यक्+उपपद्यते 'शक्यात्+अन्येन रूपेण ज्ञाते भवति लक्षणा ।
 ' इति+इयम्+<अभियुक्त-उक्तिः>T6॥
	केचित्, <शक्य-अविनाभावः>T3+ एव लक्षणा ।
  <शक्य-अविनाभूतस्य>T3+अर्थस्य <लाक्षणिक-स्थले>K1 <<शाब्द-बोध>K1-अभावात्>T6 ।
  मञ्चाः क्रोशन्ति <इति-आदौ>Bs6+अपि पुरुषे <<<मञ्च-पद>K7-लक्ष्य>T3-अर्थे>K1 <<शक्य-अर्थ>K1-अविनाभावः>T3 <क्रोशन-काले>T6 वर्तते इति न <लक्षणा-<न-उपपत्तिः>Tn->T6+इति मन्यते॥ 
	तत्+न समञ्जसम् ।
  घटम्+उच्चारय <इति-आदौ>Bs6 <घट-शब्दस्य>K7 स्वस्मिन् लक्षणायाः <नैयायिक-सिद्धया>T6 <न-उपपत्तेः>Tn ।
  <<<घट-पद>K7-शक्य>T6-अर्थेन>K1 <घट-पदस्य>K7 देशतः कालतः+ वा अविनाभावस्य+अभावात् ।
  यत्र+<अन्वय-योग्यौ>T6 <शक्य-अविनाभूतौ>T3 द्वौ+अर्थौ सम्भवतः, तत्र एकः+ एव <शक्य-अविनाभूतः>T3+अर्थः <शाब्द-बोधे>K1 भासते इति+अस्य तात्पर्येण+एव निर्वाह्यत्वात्, <<शक्य-संबन्ध>T6-मात्रस्य>Bv लक्षणात्वे+अपि, <तात्पर्य-विरहेण>T6+एव <शक्य-अविनाभूतस्य>T3+अर्थस्य <<<शाब्द-बोध>K1-वारण>T6-सम्भवात्>T6, <शक्य-अविनाभावस्य>T3 <लक्षणात्व-स्वीकारस्य>T6 व्यर्थत्वात्+च॥
	तस्मात् <शक्य-सम्बन्धः>T6+ लक्षणा ।
  सम्बन्धः+च <<साक्षात्-परम्परा>Di-साधारणः>T7 ।
  गङ्गायाम्+ घोषः इत्यत्र तीरे <शक्य-प्रवाहस्य>K1 <साक्षात्-सम्बन्धः>S ।
  इन्द्रा स्थूणा <इति-आदौ>Bs6 <<<<तद्-कर्मक>Bs6-पूजा>K1-प्रयोजन^क>Bs6^त्व-आदि^कम्>Bs6+ <परम्परा-सम्बन्धः>T6 ।
  लक्षणया+अपि <<शैत्य-पावनत्व>Di-आदीनाम्>Bs6+ प्रतीतिः सम्भवति+इति वादिनाम्+ 'प्रयोजनम्+ न लक्ष्यम्+ <सम्बन्ध-अभावात्>T6'इति <ग्रन्थ-सङ्गमनस्य>T6+अनावश्यकत्वात् ।
  
	<उपचार-आख्या>Bs6 <लक्षणा-व्यतिरिक्ता>T5 जघन्या वृत्तिः+अस्ति ।
  <<न-नियत>Tn-सम्बन्धेन>K1 अन्यत्र वृत्तिः+उपचारः ।
  यथा मञ्चाः क्रोशन्ति  इत्यत्र  <मञ्च-पदस्य>K7 पुरुषे ।
  <<मञ्च-पुरुष>Di-सम्बन्धस्य>T6+नियतत्वात् ।
  <नियत-सम्बन्धेन>K1+अन्यत्र वृत्तिः लक्षणा ।
  यथा गङ्गायाम्+ घोषः इत्यत्र <गङ्गा-पदस्य>K7 तीरे ।
  <प्रवाह-तीरयोः>Di सम्बन्धस्य नियतत्वात्, इति एके वदन्ति ।
  
	तत्+तु, सम्बन्धे <<अवान्तर-वैलक्षण्य>K1-सत्त्वे>T6+अपि <शक्य-संबन्धस्य>T6+उभयत्र तुल्यत्वात् उपचारस्य लक्षणायाम्+एव+अन्तर्भावस्य+उचितत्वात् न समञ्जसम्+इति मन्तव्यम् ।
  
	ननु तथापि <लक्षणा-अतिरिक्ता>T5 गौणी जघन्या वृत्तिः+अस्ति ।
  सिंहः+ माणवकः इत्यत्र <सिंह-शब्दस्य>K7 माणवके वृत्तिः+गौणी ।
  न च+अत्र <<<शक्य-सिंह>K1-सादृश्य>T6-सम्बन्धेन>K7 <सिंह-पदस्य>K7 माणवके वृत्तिः लक्षणा+एव+इति शङ्कनीयम् ।
  यतः <<शक्य-संबन्ध>T6-रूपा>Bs6 वृत्तिः <<सम्बन्धिन्-तीर>K1-आदि^कम्>Bs6+उपस्थापयति ।
  तस्य <शाब्द-बोधे>K1 भानाय+एव <लक्षणा-वृत्तेः>K7 स्वीकारात् ।
  न तु तस्य+एव <शाब्द-बोधे>K1 भानम् ।
  <<स्व-उपस्थापक>T6^त्व-अभावात्>T6 ।
  ततः+च <सिंह-सादृश्यस्य>T6 लक्षणात्वे तस्य <शाब्द-बोधे>K1 भानम्+ न निर्वहति ।
  तस्मात् <<<शक्य-वृत्ति>Bv-<लक्ष्यमाण-गुण>T6->K1-सम्बन्धः>T6 गौणी वृत्तिः ।
  <सिंह-पदस्य>K7 <<<सिंह-वृत्ति>Bv-<<शौर्य-आदि>Bs6-गुण>K1->K1-लक्षणया>Bs6 तद्वति माणवके वृत्तिः ।
  तत्+उक्तम् -- '<लक्ष्यमाण-गुणैः>K1+योगाद् वृत्तेः+इष्टा तु गौणता' इति ।
  अतः+ एव+इयम्+ गौणी <<वृत्ति-द्वय>T6-आत्मन्^इका>Bs6 <लक्षणा-अपेक्षया>T6 <दुर्-बला>Bsmn+इति+उच्यते इति चेत्, न ।
  
	<<सादृश्य-विशिष्ट>T3-अनुयोगि^कः>Bs6 <शक्य-सम्बन्धः>T6 गौणी वृत्तिः ।
  "<सादृश्य-लक्षणा>Bs6 गौणी+इति <तद्-लक्षणात्>K1" इति <माधवीय-<<शक्ति-वाद>T6-विवृतेः>T6->K1 ।
  <सिंह-शब्दस्य>K7 <सादृश्य-विशिष्टे>T3 लक्षणा ।
  सादृश्यम्+ च <<सिंह-वृत्ति>Bv-<<शौर्य-आदि>Bs6-गुण>K1->K1^वत्^त्वम् ।
  तत्+च <लक्ष्यता-अवच्छेदकम्>T6 ।
  <<तद्-अवच्छिन्न>T3-अनुयोगिन्^कः>Bs6 <शक्य-सम्बन्धः>T6 लक्षणा+एव ।
  <<सादृश्य-पर्यवसित>T7-<<शौर्य-आदि>Bs6-गुणैः>K1->K1 <<<स्व-अवच्छिन्न>T3-अनुयोगि^क>Bs6^त्व-सम्बन्धात्>K7 सा गौणी+इति व्यवह्रियते ।
  '<लक्ष्यमाण-गुणैः>K1+योगाद् वृत्तेः+इष्टा तु गौणता' इति+अस्य+अयम्+एव+अर्थः ।
  गुणानाम्+ <लक्ष्यमाणत्व-कथनम्>T6+ <<लक्ष्यता-अवच्छेदक>T6^त्व-अभिप्रायकम्>Bs6 वृत्तौ <<<<<स्व-अवच्छिन्न>T3-अनुयोगिता^क>Bs6^त्व-रूप>Bs6-<योग-विशेष>T6->K1-परिचयाय>T6+एव ।
  इत्थम्+च <<लक्ष्यता-अवच्छेदक>T6-गुणानाम्>K1+ <शाब्द-बोधे>K1 भानम्+उपपद्यते ।
  अतः गौणी न <<वृत्ति-द्वय>T6-आत्मन्^इका>Bs6 अतिरिक्ता ।
  
	लक्षणा <<<<<<न-आदि>Bsmn-तात्पर्य>K1-विषय>T6^ई-भूत>K1-अर्थ>K1-निष्ठा>Bv <निरूढ-लक्षणा>K1 ।
  तात्पर्ये <न-आदि>Bsmn^त्वम्+ च <<<<<स्व-प्रयोज्य>T3-<शाब्द-बोध>K1->K1-ध्वंस>T6-काल>T6^ईन-<<स्व-प्रयोज्य>T3-<<शाब्द-बोध>K1-सामान्य>T6->K1^क>Bs6^त्वम् ।
  
	<<स-आदि>BvS-तात्पर्य>K1^वती लक्षणा <आधुनिक-लक्षणा>K1 ।
  सा <आधुनिक-लक्षणा>K1, 
<साम्प्रतिक-लक्षणा>K1, <स्वारसिक-लक्षणा>K1 इति+एवम्+ व्यवह्रियते ।
  पराक्रान्तम्+ च <लक्षणा-विभागे>T6 सूरिभिः, विशिष्य+आलङ्कारिकैः ।
  
	सर्वथा मुख्या+एव जघन्या वृत्तिः+अपि <<पद-मात्र>Bv-वृत्तिः>Bv इति प्रतिपादयन्ति॥
		इति <पण्डित-राजेन>T6 <सुब्रह्मण्य-शास्त्रिणा>K1 विरचितायाम्+ 
		          <शाब्द-तरङ्गिण्याम्>T6+ चतुर्थः+तरङ्गः ।
 

		               अथ पञ्चमः+तरङ्गः ।
 
	अथ, <मुख्य-जघन्याभ्याम्>Di+ व्यतिरिक्ता व्यञ्जना+अपि वृत्तिः स्वीकरणीया ।
  कथम्+अन्यथा, "वयस्स्था <नागरा-सङ्गात्>T6+अङ्गानाम्+ हन्ति वेदानम्????, "अयम्+ गौरवितः+ महान् सुरभि" मांसं भक्षयति <इति-आदौ>Bs6 <<नाना-अर्थ>Bs6-स्थले>T6 शक्त्या <<<<प्रकृत-अर्थ>K1-अन्वय>T3-बोध>T6-<न-अन्तरम्>Bsmn->T6+ <<<<न-प्रकृत>Tn-अर्थ>K1-अन्वय>T3-बोधः>T6 घटते ।
  <<नाना-अर्थ>Bs6-शब्दात्>K1 यावत्सु अर्थेषु शक्तिः+गृहीता तावताम्+ सर्वेषाम्+उपस्थितिः+जायते  ।
  ततः <प्रकरण-आदिभिः>Bs6 <<<अर्थ-विशेष>T6-तात्पर्य>T6-निर्णये>T6 <<तात्पर्य-विषय>T6-अर्थस्य>K1  <अन्वय-बोधः>T6 जायते न+अन्यस्य+अर्थस्य ।
 <<शक्ति-प्रयोज्य>T3-<शाब्द-बुद्धौ>T6->K1 <तात्पर्य-ज्ञानस्य>T6 हेतुत्वात् ।
  अतः <<<प्राकरणिक-अर्थ>K1-बोध>T6-<न-अन्तरम्>Bsmn->T6
तस्मात्+एव शब्दात् जायमानः <<<न-प्राकारणिक>Tn-अर्थ>K1-विषय^कः>Bs6 <शाब्द-बोधः>K1 न <शक्ति-साध्यः>T3 इति व्यञ्जनया+एव निर्वाह्यः ।
 
	तत्+उक्तम्------
		<<न-एक>Tn-अर्थस्य>K1 शब्दस्य वाचकत्वे नियन्त्रिते ।
 
		<संयोग-आद्यैः>Bs6+<<<<न-वाच्य>Tn-अर्थ>K1-धी>T6-कृत्>U+व्यापृतिः+अञ्जनम्॥ इति ।
 
	अत्र वाचकतायाः+ नियन्त्रणम्+ <<<<<<<एक-अर्थ>K1-मात्र>Bv-विषय^क>Bs6-तात्पर्य>K1-निर्णय>T6-जनन>T6-द्वारा>T6 <<शाब्द-बोध>K1-अनुकूल>T6^त्वम् ।
  <<न-वाच्य>Tn-अर्थः>K1 --<न-<तात्पर्य-अर्थः>T6->Tn ।
  <<<<<तात्पर्य-विषय>T6-अतिरिक्त>T5-अर्थ>K1-बोध>T6-अनुकूलः>T6 व्यापारः व्यञ्जनम्+इति <तद्-अर्थः>T6  ।
 
	न च <<<<प्रकृत-अर्थ>K1-अन्वय>T6-बोध>T6-<न-अन्तरम्>Bsmn->T6+ <पद-ज्ञानस्य>T6 नाशात् कथम्+ तेन+एव <<<<न-प्रकृत>Tn-अर्थ>T6-अन्वय>T3-बोधः>T6 इति शङ्कनीयम्  ।
  <<<<<प्रकृत-अर्थ>K1-बोध>T6-रूप>Bs6-व्यापार>K1-द्वारा>T6 <पद-ज्ञानस्य>T6 <<<<<न-प्रकृत>Tn-अर्थ>K1-अन्वय>T3-बोध>T6-कारण>T6^तायाम्+ <दोष-अभावात्>T6  ।
 
	एवम्+, 
		मुखम्+ <विकसित-स्मितम्>K3+ वशितवक्रिम????प्रेक्षितम्
		<समुच्चलित-विभ्रमा>Bs6 गतिः+<अपास्त-संस्था>Bs6 मतिः ।
 
		उरः+ <मुकुलित-स्तनम्>Bs6+ जघनम्+<<अंस-बन्ध>T6-उद्धुरम्>T3 
		बत+<<इन्दु-वदन>BvU-तनौ>T6 <तरुणिमन्-उद्गमः>T6+ मोदते॥
	इत्यत्र <विकसित-पदेन>K7 जायमानः <<<कुसुम-तुल्य>T6-सौरभ>K1^वत्^त्व-बोधः>T6 <अनुभव-सिद्धः>T3 व्यञ्जनाम्+ विना न निर्वहति ।
  <विकसित-पदस्य>K7 प्रफुल्लः <वाच्य-अर्थः>K1  ।
  तस्य स्मितेन+<अन्वय-<न-उपपत्त्या>Tn->T6 लक्षणया <<विस्तृत-रुप>Bs6-अर्थस्य>K1 बोधः ।
  <प्रकटित-स्मित>K1^वत् मुखम्+इति <बोध-<न-अन्तरम्>Bsmn->T6+ <<<कुसुम-तुल्य>T6-सौरभ>K1^वत्^त्व-बोधः>T6 जायते ।
  <<लक्षणा-बीज>T6-<अन्वय-<न-उपपत्तेः>Tn->T6->K1+अभावात् <<कुसुम-तुल्य>T6-सौरभ>K1^वत्^त्वे लक्षणा न+इति, <व्यञ्जन-व्यापारेण>K7+एव सः+ बोधः निर्वहणीयः ।
 
	एवम्+, 'जगन्नाथस्य+अयम्+ <सुर-धुनि>T6 <समुद्धार-समयः>T6', इत्यत्र <जगन्नाथ-शब्देन>K7 <<<न-एक>Tn-पाप>K1-विशिष्ट>T3^वत्^त्वेन लक्षणया तस्य+एव <बोध-<न-अन्तरम्>Bsmn->T6+ पापानाम्+ <पद-अन्तरेण>Tm+अनिर्वचनीयत्वस्य बोधः व्यञ्जनया+एव भवति ।
 
	अपि च 
	गच्छ गच्छसि चेत् कान्त पन्थानः सन्तु ते शिवाः ।
 
	मम+अपि जन्म तत्र+एव भूयाद् यत्र गतः+ भवान्॥
इत्यत्र <<<वाक्य-अर्थ>T6-बोध>T6-<न-अन्तरम्>Bsmn->T6+ जायमानः तव गमने मम मरणम्+ भविष्यति इति बोधः+<अनुभव-सिद्धः>T3 व्यञ्जनया+एव निर्वाह्यः ।
 
	एवम्+, "गतः+अस्तम्+अर्कः"इति <वाक्य-प्रयोगे>T6, मानिनी प्रति हठम्+ मा गाः इति ब्राह्मणान् प्रति <सन्ध्या-उपास्य>T7^ताम्+इति वणिजः, प्रति पण्यानि+अपसार्यन्ताम्+इति च बहूनाम्+ 
<<<बहु-विध>Bs6-अर्थ>K1-प्रत्ययः>K7+ भवति ।
  सः+ च शक्त्या लक्षणया वा न घटते <व्यञ्जना-वृत्तिः>K7 स्वीकरणीया+इति चेत्  ।
 
	अत्र+आहुः ----
		<<<<<<शाब्द-बोध>K1-जनक>T6-<<पद-अर्थ>T6-उपस्थिति>T6->K1-जनक>T6-ज्ञान>K1-विषयः>T6 <<पद-<तद्-अर्थ>T6->Di-सम्बन्धः>T6+ हि वृत्तिः <शाब्द-विषयस्य>K1 <पद-अर्थस्य>T6 पदात् <<<शक्ति-रूप>Bs6-संबन्ध>K1-ज्ञानेन>T6 यथा+उपस्थितिः, न  तथा <<<व्यञ्जना-रूप>Bs6-<<पद-<तद्-अर्थ>T6->Di-संबन्ध>T6->K1-ज्ञानेन>T6 <<<शाब्द-विषय>T6-<तादृश-पदार्थ>K1->K1-उपस्थितिः>T6+भवति ।
  अतः <वृत्ति-लक्षणम्>T6+एव न व्याप्नोति व्यञ्जनाम् ।
 
	सः+अव्यात्+<<अष्टन्-भुजङ्ग>K1-<हार-वलयः>Di->Bs6+त्वाम्+ <सर्व-दः>U+ माधवः ।
  इत्यादौ+इव <<नाना-अर्थ>K1-स्थले>T6+अपि <प्रकृत-<न-प्रकृतयोः>Tn->Di+अर्थयोः शक्त्या+एव बोधे <बाधक-अभावात्>T6, न <<<प्राकरणिक-अर्थ>K1-बोध>T6-<न-अन्तरम्>Bsmn->T6+ <<<<न-प्राकारणिक>Tn-अर्थ>K1-बोध>K1-अनुरोधेन>T6 <व्यञ्जना-वृत्तिः>T6 स्वीकार्या ।
 
	अपि च, <<<तद्-तद्>K3-अर्थ^क>Bs6-<शाब्द-सामान्यम्>T6->K1+ प्रति <<<<तद्-तद्>K3-अर्थ>T6->K1-<<निस्-तात्पर्य^क>Bsmn^त्व-धियः>T6->T6 प्रतिबन्धकत्वात्, <<<<<शक्ति-उपस्थित>T3-<<एक-विध>Bs6-अर्थ>K1->K1-अन्वय>T6-बोध>T6-<न-अन्तरम्>Bsmn->T6+ <<<<अन्य-विध>Bs6-अर्थ>K1-अन्वय>T6-बोधस्य>T6+असम्भवात् न <तद्-अनुरोधेन>T6 <व्यञ्जना-आवश्यकता>T6  ।
  
	<<<<प्रकृत-अर्थ>K1-अन्वय>T3-मतेः>T6+<न-अन्तरम्>Bsmn+ जायमानः+ एव प्रत्ययः <चमत्कार-जनकः>T6 इति+अनुभवः+अपि <उपनय-वशेन>T6 <जायमान-<मानस-<विशिष्ट-प्रत्ययेन>T6->K1->K1+उपपद्यते ।
  <<चमत्कार-जनक>T6-बोधेन>K1 शाब्देन+एव भवितव्यम्+इति <नियम-विरहात्>T6  ।
 
	मुखम्+ <विकसित-स्मितम्>Bs6, जगन्नाथस्य+अयम्+ <सुर-धुनि>T6 <समुद्धार-समयः>T6 <इति-आदौ>Bs6 न <<लक्षणा-मूल>Bs6-व्यञ्जनया>K1, <विकसित-पदेन>K7 <<कुसुम-तुल्य>T6-सौरभ>K1^वत्^त्वस्य, <जगन्नाथ-पदेन>K7 पापानाम्+ <पद-अन्तरेण>Tm+अवाच्यत्वस्य च बोधः  ।
  किन्तु लक्षणया+एव  ।
  न  च+<<अन्वय-<न-उपपत्ति>Tn->T6-रूपस्य>Bs6 <लक्षणा-बीजस्य>T6+अभावात् न+अत्र लक्षणा+इति वाच्यम् ।
  <<लक्षणा-जन्य>T3-<अन्वय-अनुभवम्>T6->T6+ सामान्यम्+ प्रति <<अन्वय-<न-उपपत्ति>Tn->T6-ज्ञानस्य>T6 हेतुतायाम्+ <मान-अभावात्>T6 ।
  यष्टीः प्रवेशय, काकेभ्यः+ दधि रक्ष्याताम्+<इति-आदौ>Bs6 <लाक्षणिक-बोधात्>K1 पूर्वम्+ <<<अन्वय-<न-उपपत्ति>Tn->T6-ज्ञान>T6-विरहेण>T6 व्यभिचारात्+च ।
 
	गच्छ गच्छसि चेत् कान्त, इत्यादौ+अपि अनुमानेन+एव, तव गमने मम मरणम्+ भविष्यति इति प्रत्ययः मरणम्+ विना <पुनर्जन्मन्-<न-सम्भवात्>Tn->T6  ।
  नियतम्+ संबन्धम्+अवलम्ब्य+एव शब्दः <<अर्थ-विशेष>T6-व्यञ्जकः>T6 इति <व्यक्ति-वादिना>U+अपि वक्तव्यम् ।
  सः+ एव नियतः संबन्धः <<अनुमान-<सर्व-स्व>K1->T6-भूता>K1 व्याप्तिः+इति न व्यञ्जना कल्पनीया ।
  <<<अवश्य-आश्रयणीय>S-<संबन्ध-विशेष>T6->K1-मूल^केन>Bs6+अनुमानेन+एव <<विवक्षित-प्रतीति>K1-निर्वाहात्>T6 ।
 
	एवम्+ <व्यञ्जना-स्थले>T6 सर्वत्र <मानस-बोधेन>K1+एव <चमत्कार-निर्वाहात्>T6 न व्यञ्जना स्वीकरणीया  ।
  न च मानसस्य <<चमत्कार-जनक>T6^त्व-कल्पनायाम्>T6+ गौरवम्+इति वाच्यम् ।
 
	<व्यक्ति-वादिना>U, <व्यञ्जना-आख्या>Bs6 अतिरिक्ता वृत्तिः, <न-ज्ञातायाः>Tn+ एव तस्याः <<शाब्द-बोध>K1-कारण>T6^ता च कल्पनीया ।
  एवम्+ <<<<तद्-तद्>K3-<पद-अर्थ>T6->K1-विषय^क>Bs6-<शाब्द-बुद्धिम्>T6->K1+ प्रति <<<<<पद-वृत्ति>T6-ज्ञान>T6-जन्य>T3-<पद-अर्थ>T6-उपस्थितेः>T6->K1 कारणतायाम्+, <व्यङ्ग्य-अर्थस्य>K1 <<<<<पद-वृत्ति>T6-ज्ञान>T6-जन्य>T3-उपस्थिति>T6-विरहेण>T6 <व्यभिचार-वारणाय>T6, <<कार्यता-अवच्छेदक>T6-कोटौ>T6 <<व्यञ्जना-वृत्ति>K7-<न-जन्य>Tn^त्वम्->T3+ निवेशनीयम् ।
  एवम्+ <<व्यङ्ग्य-अर्थ>K1-बोधे>T6 व्यभिचारेण <तात्पर्य-ज्ञानस्य>T6+<न-कारण>Tn^त्वात् <<<<तात्पर्य-ज्ञान>T6-कार्य>T6^ता-अवच्छेदक>T6-कोटौ>T6+अपि <<व्यञ्जना-वृत्ति>K7-<न-जन्य>Tn^त्वम्->T3+ निवेशनीयम्+इति  च गौरवम् ।
  <<ईदृश-गौरव>K1-अपेक्षया>T6 <मानस-ज्ञानस्य>K1 <<चमत्कार-जनक>T6^त्व-कल्पनायाम्>T6+ <गौरव-विरहात्>T6॥
	तस्मात् <<<शाब्द-हेतु>T6-<<पदार्थ-उपस्थापक>T6-<<<पद-<तद्-अर्थ>T6->Di-संबन्ध>K1->K1->K1-रूपा>Bs6 वृत्तिः-<<मुख्य-जघन्य>Di-भेदेन>T6 <द्वि-विधा>Bs6+एव+इति ॥
	रसिकाः+तु---
	<<अर्थ-प्रतीति>T6-क्रियायाः>K7 कारकः शब्दः  ।
  कारकेण <<क्रिया-अनुकूल>T6-व्यापार>K1^वता+भवितव्यम् ।
 शब्दे <<<अर्थ-प्रतिपादन>T6-अनुकूल>T6-व्यापारः>K1+ एव वृत्तिः इति+अभिधीयते  ।
  सा च <त्रि-विधा>Bs6 अभिधा लक्षणा व्यञ्जना च+इति ।
  यथा <वह्नि-निष्ठायाः>Bv <<<<दाह-जनन>T6-सामर्थ्य>T6-आत्मन्^क>Bs6-शक्तेः>K1 <दाह-जनने>T6+स्वरूपतः+ उपयोगे+अपि <पद-गता>T2 <<<बोध-जनन>T6-सामर्थ्य>T6-आत्मन्^इका>Bs6 शक्तिः ज्ञाता+एव+उपयुज्यते, तथा <पद-वृत्तिषु>T6 अभिधायाः+ लक्षणायाः+च ज्ञातायाः+ एव+उपयोगे+अपि व्यञ्जना <स्वरूप-सती>T3 <अर्थ-प्रतीतौ>T6+उपयुज्यते ।
  
	आवश्यकी च <व्यञ्जना-वृत्तिः>T6  ।
  तथाहि --<स्व-अधीने>T6+अपि <<वाचक-शब्द>K1-प्रयोगे>T6 लाक्षणिकान् शब्दान् प्रयुञ्जते व्युत्पन्नाः ।
  अतः <गङ्गा-तटे>T6 घोषः इति+<न-उक्त्वा>Tn गङ्गायाम्+ घोषः इति+अभिधानम्+ किम्+अपि प्रयोजनम्+ प्रतिपादयितुम्+एव+इति निश्चीयते ।
 तत्+च प्रयोजनम्+ <<शैत्य-पावनत्व>Di-आदि^कम्>Bs6 ।
  <तद्-प्रतीतिः>T6+च <व्यञ्जना-व्यापारात्>K7+ऋते न संभवति ।
 
	<गङ्गा-पदस्य>K7 हि न <शैत्य-आदौ>Bs6 अभिधा न+अपि <<संकेत-ग्रह>T6-<स-अपेक्षायाः>BvS->T6+ एव तस्याः लक्षणात् संकेतस्य च तत्र विरहात् ।
  न+अपि लक्षणा  ।
  <गङ्गा-शब्देन>K7 <तट-लक्षणया>T6, <<मुख्य-अर्थ>K1-प्रवाहस्य>K1 <<घोष-अन्वय>T6-बाधः>T6 तटस्य <<<मुख्य-अर्थ>K1-प्रवाह>K1-संबन्धः>T6 <<<<गङ्गा-गत>T2-<<शैत्य-पावनत्व>Di-आदि>Bs6->K1-विशेष>K1-प्रतिपादनम्>T6+ प्रयोजनम्+ च+इति त्रितयम्+ हेतुः  ।
  न च  <<शैत्य-पावनत्व>Di-आदौ>Bs6 लक्षणायाम्+ <तद्-निमित्तम्>T6+अस्ति ।
  यदि तटम्+ मुख्यम्+ स्यात्, तदा तस्य बोधः भवेत् ।
  तटस्य मुख्यत्वम्+एव न  ।
  तटेन संबन्धः+अपि <<गङ्गा-गत>T2-<<शैत्य-पावनत्व>Di-आदि>Bs6-विशेषस्य>T6->K1 न+अस्ति ।
  लक्षणया <<<शैत्य-पावनत्व>Di-आदि>Bs6-प्रतिपादनस्य>T6 <प्रयोजन-अन्तरम्>Tm+ च न+अस्ति ।
  अतः <<लक्षणा-हेतु>T6-विरहात्>T6 न प्रयोजनम्+ लक्षणायाः+ बोधयितुम्+ शक्यते ।
 यदि तु वैयात्यात् <<<शैत्य-पावनत्व>Di-आदि>Bs6-प्रतिपादनस्य>T6+अपि <प्रयोजन-अन्तरम्>Tm+उच्यते  ।
  तदा तस्य प्रयजनस्य प्रतिपत्तिः लक्षणया ।
  तथा प्रतिपादनस्य च <प्रयोजन-अन्तरम्>Tm+ वक्तव्यम् ।
  एवम्+ तस्य तस्य+अपि+इति <<मूल-क्षय>T6-कारिणी>U अनवस्था स्यात्  ।
  
	ननु <<<शैत्य-पावनत्व>Di-आदि>Bs6-विशिष्टम्>T3+एव <गङ्गा-पदेन>K7 लक्ष्यते ।
  न च प्रयोजनस्य+अपि <लक्ष्य-कोटौ>K1 प्रवेशात् न <लक्षणा-प्रयोजनम्>T6+अस्ति+इति शङ्कनीयम् ।
  <गङ्गा-तटे>T6 घोषः इति+अतः+अधिकस्य+अर्थस्य प्रतीतेः+एव प्रयोजनत्वात्+इति चेत् ।
 
	न <<<गङ्गा-गत>T2-<शैत्य-पावनत्व>Di->K1-विशिष्टम्>T3+ तटम्+ लक्ष्यम्+ भवेत्, तदा <तद्-विशिष्ट>T3^त्वम्+ <<लक्ष्यता-अवच्छेदकम्>T6+ भवेत् ।
  न च+एवम्+ संभवति ।
  <<<गङ्गा-गत>T2-<<शैत्य-पावनत्व>Di-आदि>Bs6->K1-वैशिष्ट्यस्य>T3   तटे <<प्रमाण-अन्तर>Tm-<न-गोचर>Tn->T6^त्वात्  ।
  <<<पावनत्व-आदि>Bs6-सामान्य>K1-विशिष्टस्य>T3 लक्ष्यतायाम्+, <<पावनत्व-आदि>Bs6-विशेषस्य>K1 प्रतीतिः+न स्यात्  ।
 
	तस्मात् <<यादृश-प्रयोजन>K1-प्रतिपादनाय>T6 लक्षणा आश्रीयते, <तादृश-प्रयोजनस्य>K1 प्रतीतिः <व्यञ्जना-व्यापारम्>K7+ विना न सम्भवति+इति <व्यञ्जना-वृत्तिः>K7+आवश्यकी॥
	<<<नाना-अर्थ>Bs6-आदि>Bs6-स्थले>T6 <<<<प्रकृत-अर्थ>K1-बोध>T6-<न-अन्तरम्>Bsmn->T6+<<न-प्रकृत>Tn-अर्थस्य>K1 शक्त्या+एव <बोध-उपगमे>T6+अपि <प्रकृत-<न-प्रकृतयोः>Tn->Di+उपमा व्यञ्जनया+एव प्रतीयते॥
	काव्यस्य हि जीवितम्+ रसः <तद्-प्रतीतिः>T6+च <चमत्कार-कारिणी>T6 ।
  <रस-प्रतीतिः>T6+च व्यञ्जनया+एव न+अभिधया  ।
  रसः शृङ्गारः इति वा पदेन+अभिधाने+अपि <<विभाव-अनुभाव>Di-आदीनाम्>Bs6+<न-प्रतीतौ>Tn चमत्कारः ।
  एवम्+<अन्वय-व्यतिरेकाभ्याम्>Di+ <<विभाव-आदि>Bs6-मुखेन>T6 <रस-प्रतीतिः>T6+एव चमत्कारिणी+इति निश्चिनुमः ।
  तत्+उक्तम्--रसः स्वप्ने+अपि न वाच्यः ।
  इति  ।
  न  च <<<विभाव-आदि>Bs6-वाचक>T6-पदम्>K1+ विना <तद्-<न-प्रतीतेः>Tn->T6 <तद्-पदेन>K1 रसः+ लक्ष्यताम्+, किम्+ व्यञ्जनया+इति वाच्यम् ।
  <<<मुख्य-अर्थ>K1-बाध>T6-आदीनाम्>Bs6+ <लक्षणा-निमित्तानाम्>T6+असंभवात् ।
  <रस-आदीनाम्>Bs6+<<<<आनन्दमय-संविद्>K1-विश्रान्ति>T6-रूप>Bs6^तया <प्रयोजन-अन्तरस्य>Tm सुतराम्+असंभवेन लक्षणायाः+ <दुर्-वच>Bsmn^त्वात्  ।
 अतः+ <व्यञ्जना-वृत्तिः>K7+आवश्यकी ॥
	यत्तु, <<शब्द-श्रवण>T6-<न-अन्तरम्>Bsmn->T6+ यावान्+अर्थः प्रतीयते, सर्वत्र+अपि शब्दः+ एव निमित्तम् ।
  शब्दस्य च व्यापारः अभिधा ।
  सा <दीर्घ-दीर्घतरा>T5  ।
  यथा बलवता प्रेरितः इषुः एकेन+एव <वेग-आख्येन>Bs6 व्यापारेण <वर्मन्-च्छेदम्>T6+, <उरस्-भेदम्>T6+, <प्राण-हरणम्>T6+ च रिपोः विधत्ते ।
  तथा शब्दः एकेन+एव <अभिधा-व्यापारेण>K7 <<पद-अर्थ>T6-स्मरणम्>T6+, <<वाक्य-अर्थ>T6-अनुभवम्>T6+, <<<व्यङ्ग्यत्व-अभिमत>T3-अर्थ>K1-प्रतीतिम्>T6+ च विधत्ते ।
  अतः <व्यङ्ग्यत्व-अभिमतः>T3+अपि+अर्थः वाच्यः+ एव॥ <तात्पर्य-विषयस्य>T6+एव <शब्द-अर्थ>T6^त्वात्  ।
   अतः+ <व्यञ्जना-वृत्तिः>K7+न+अस्ति+इति ।
  
	तत्+न ।
  <<वाक्य-अर्थ>T6-अनुभवस्य>T6+एव <<अभिधा-साध्य>T3^त्व-विरहेण>T6 <<<<तद्-<न-अन्तर>Tm->T6-भावि>U-<<व्यङ्ग्य-अर्थ>K1-प्रतीतेः>T6->K1 सुतराम्+ <तद्-असाध्य>T3^त्वात् ।
  <वेग-व्यापारस्य>K7 स्वरूपतः+ एव जनकतया <दीर्घ^तर-संभवे>T6+अपि, अभिधायाः+ ज्ञातायाः+ एव+<<अर्थ-प्रतिपत्ति>T6-अनुकूल>T6^त्वात् <<व्यङ्ग्यत्व-अभिमत>T3-निष्ठ>Bv^त्वेन पूर्वम्+ <<तद्-ज्ञान>T6-अभावेन>T6 तया तथा <बोध-संभवात्>T6, <<संकेत-ग्रह>T6-<स-अपेक्षायाः>BvS->T6 एव+अभिधायाः उपयोगात् व्यङ्ग्ये <<संकेत-ग्रह>T6-अभावेन>T6 सुतराम्+ अभिधया <निर्वाह-असंभवात्>T6॥
	अपि च <<काव्य-ज्ञ>U-दृष्ट्या>T6 <व्यञ्जना-वृत्तिः>K7+अवश्यम्+ स्वीकरणीया  ।
  अन्यथा <कष्टत्व-आदयः>Bs6 <<न-नित्य>Tn-दोषाः>K1 <<न-साधु>Tn^त्व-आदयः>Bs6 <नित्य-दोषाः>K1 इति विभागः+ न स्यात् ।
  <वाच्य-अर्थस्य>K1+<न-विशेषेण>Tn <कष्टत्व-आदीनाम्>Bs6+ सर्वत्र दुष्टत्वस्य <न-दुष्ट>Tn^त्वस्य वा प्रसङ्गात् ।
  <व्यञ्जना-अभ्युपगमे>T6 तु व्यञ्जनीयस्य <बहु-विध>Bs6^त्वेन <रौद्र-आदौ>Bs6 व्यञ्जनीये कष्टत्वस्य+अनुकूलता <शृङ्गार-आदौ>Bs6 व्यञ्जनीये प्रतिकूलता इति <विभाग-व्यवस्था>T6 युज्यते  ।
   एवम्+ पर्यायेषु मध्ये कस्यचित्+एव कुत्रचित्+एव  <काव्य-अनुगुण>T6^त्वम् ।
  यथा 'द्वयम्+ गतम्+ संप्रति शोचनीयताम्+ <समागम-प्रार्थनया>T6 कपालिनः' ।
  इत्यत्र <कपालिन्-पदस्य>K7+एव <<व्य़ञ्जनीय-जुगुप्सा>K1-अनुकूल>T6^त्वम्+, न <पिनाकिन्-पदस्य>K7,  इति <व्यवस्था-निर्वाहाय>T6+अपि  <व्यञ्जना-वृत्तिः>K7 स्वीकरणीया ।
  
	गतः+अस्तम्+अर्कः इत्यत्र <वाच्य-अर्थः>K1 सर्वान् प्रति+<न-विशिष्टः>Tn+ एकः+ एव ।
  <व्यङ्ग्य-अर्थः>K1+तु <<<तद्-तद्>K3-पुरुष>K1-भेदेन>T6 <न-एकः>Tn इति <संख्या-भेदेन>T6, <वाच्य-अर्थस्य>K1 <<<व्याकरण-कोश>Di-आदि>Bs6-मात्रेण>Bv+अवगमः व्यङ्ग्यस्य तु <प्रतिभा-नैर्मल्येन>T6+अपि+अधिकेन+इति <ज्ञापक-भेदेन>T6, वाच्येन <व्युत्पन्न-सामान्यस्य>K1 <प्रतीति-मात्रम्>Bv+ जायते, व्यङ्ग्येन तु <<विदग्ध-पद>K7-वाच्यस्य>T3 सहृदयस्य  चमत्कृतिः इति <कार्य-भेदेन>T6 च <वाच्य-व्यङ्ग्ययोः>Di+अर्थयोः भेदः+अवसेयः॥
	ननु <<<<शब्द-व्यापार>T6-जन्य>T3-<शाब्द-बोध>K1->K1-<न-अन्तरम्>Bsmn->T6+ <<<<व्यङ्ग्यत्व-अभिमत>T3-<<तद्-तद्>K3-अर्थ>K1->K1-विषय^क>Bs6-<मानस-प्रत्यय>K1->K1 जायते ।
  सः+ एव <चमत्कार-कारणम्>T6 ।
  तथा च <<<चमत्कार-जनक>T6-प्रतीति>K1-विषयस्य>T6 न <<शब्द-व्यापार>T6-बोध्य>T3^ता+इति न <तद्-भानाय>T6 <व्य़ञ्जना-वृत्तिः>K7+अपेक्षणीया+इति चेत् ।
 
	न ।
  <<<व्यङ्ग्यत्व-अभिमत>T3-अर्थ>K1-विषय^कस्य>Bs6 अनेन वाक्येन+इमम्+अर्थम्+ अवगच्छामि+इति <<न-बाधित>Tn-अनुभवस्य>K1 <सर्व-सिद्ध>T6^त्वेन+अपलपितुम्+<न-शक्य>Tn^त्वात्, <तद्-अर्थस्य>K1 <<<शब्द-व्यापार>T6-गम्य>T3^त्व-ध्रौव्यात्>T6 <व्यञ्जना-व्यापारस्य>K7+<अवश्य-अभ्युपेय>S^त्वात्  ।
 
	अन्यथा गौः+अस्ति <इति-आदौ>Bs6+अपि गवि <<अस्तित्व-अन्वय>T6-बोधस्य>T6 मानसत्वम्+एव,न शाब्दत्वम् ।
 <<<<शाब्द-बोध>K1-आख्य>Bs6-<विलक्षण-प्रमा>K1->K1-अङ्गीकारे>T6 गौरवात् ।
  <<गो-आदि>Bs6-पदात्>K1+च <<<<गो-आदि>Bs6-<पद-अर्थ>T6->K1-स्मृति>T6-मात्रम्>Bv+एव इति स्वीकर्तुम्+उचितत्वात्, <<<<शाब्द-अनुभव>K1-लक्षण>Bs6-<विलक्षण-प्रमिति>K1->K1-असिद्ध्या>T6 <शब्द-प्रामाण्यस्य>T6+एव <विलोप-आपत्तिः>T6 ।
 
	न च <<<<शाब्द-बोध>K1-आख्य>Bs6-<विलक्षण-प्रमा>K1->K1-<न-अङ्गीकारे>Tn->T6, <पद-स्मृतानाम्>T3+अर्थानाम्+ <<मानस-<अन्वय-धी>T6->K1-काले>T6 <न-<पद-अर्थानाम्>T6->Tn+अपि <<स्व-सामग्री>T6-बलेन>T6 प्रत्यक्षस्य+आपत्तिः ।
  <प्रत्यक्ष-सामान्ये>T6 <शाब्द-सामाग्र्याः>T6 <प्रतिबन्धकत्व-कल्पनया>T6 <तद्-वारणम्>T6+ च <अन्वय-बोधस्य>T6 <<मानस-प्रत्यक्ष>K1^त्व-वादिना>U न वक्तुम्+ शक्यते ।
  शाब्दस्य+अपि प्रत्यक्षत्वेन तत्र सामग्र्याः <प्रतिबन्धकत्व-<न-योगात्>Tn->T6  ।
  अतः विलक्षणः <शाब्द-अनुभवः>K1 स्वीकार्यः+ इति वाच्यम् ।
  <<<शब्द-अन्य>T5-प्रत्यक्ष>K1^त्व-अवच्छिन्नम्>T3+ प्रति <शाब्द-सामग्र्याः>T6 <प्रतिबन्धकत्व-कल्पनेन>T6 <<मानस-<अन्वय-धी>T6->K1-काले>T6 <<<<न-<पद-अर्थ>T6->Tn-प्रत्यक्ष>T6-वारण>T6-संभवात्>T6  ।
  <<<शाब्द-बोध>K1-आख्य>Bs6-<विलक्षण-प्रमितीनाम्>K1->K1+ <शब्द-प्रामाण्यस्य>T6 च <कल्पना-अपेक्षया>T6 <<<<निरुक्त-<शाब्द-सामग्री>T6->K1-प्रतिबध्य>T3^ता-अवच्छेदक>T6-कोटौ>T6 <<शाब्द-अन्य>T5^त्व-निवेशे>T6 <गौरव-विरहात्>T6 ।
 
	यदि च गौः+ अस्ति+इति शब्दात् गौः+ अस्ति ताम्+ शृणोमि, शाब्दयामि इति+<<<न-बाधित>Tn-अनुव्यवसाय>K1-बलात्>T6 <अन्वय-अनुभवः>T6 विलक्षणः+ एव <<शाब्द-बोध>K1-आत्मन्^कः.Bs6  ।
 <<<शब्द-जन्य>T3-<<पद-अर्थ>T6-स्मरण>T6->K1-जन्य>T3^त्वेन मानसम्+एव+<अन्वय-ज्ञानम्>T6+ शाब्दतया तत्र भासते इत्युक्तेः <स्वारसिकत्व-अभावात्>T6, अनुभवस्य <व्याख्यान-<न-अपेक्ष>Bsmn->T6^त्वात्+च इति+उच्यते ।
  तदा <चमत्कार-<कारण^ई-भूतस्य>K1->T6 <<<व्यङ्ग्यत्व-अभिमत>T3-अर्थ>K1-ज्ञानस्य>T6+अपि शाब्दत्वेन <<<न-बाधित>Tn-<सकल-अनुभव>T6->K1-सिद्धस्य>T3 शाब्दत्वम्+एव+इति <<तद्-अर्थ>K1-प्रतिपत्तये>T6 <व्यञ्जना-वृत्तिः>K7 स्वीकाणीया+एव॥
	ननु <<व्यङ्ग्य-व्यञ्जक>Di-भावः>T6 <<अनुमेय-अनुमापक>Di-भावे>T6+ एव पर्यवस्यति ।
  वाक्यात् <न-संबद्धः>Tn+ न प्रतीयते ।
  सर्वस्मात् <<सर्व-उपलब्धि>T6-प्रसङ्गात्>T6 ।
  संबन्धेन च नियतेन भाव्यम् ।
  <नियत-संबद्धम्>K3+अपि <स्व-अधिकरण>T6^त्वेन+अज्ञाते न व्यङ्ग्यम्+ प्रतिपादयति ।
  सर्वत्र <<तद्-प्रतीति>T6-प्रसङ्गात्>T6 ।
  इत्थम्+च व्यञ्जकस्य व्यङ्ग्येन व्याप्तत्वम्+ <पक्ष-धर्म>T6^त्वम्+ च+आवश्यकम्+इति अनुमानेन+एव <<व्यङ्ग्यत्व-अभिमत>T3-अर्थस्य>K1 प्रतीतिः ।
 
	तथाहि-- 
	भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण ।
 
	गोलाणईकच्छकुडङ्गवासिणा दरिअसीहेण॥
	भ्रम धार्मिक विस्रब्धः सः+ शुनकः+अद्य मारितः+तेन  ।
 
	<<<<गोदा-नदी>K7-कच्छ>T6-निकुञ्ज>T6-वासिना>U <दृप्त-सिंहेन>K1॥(-छाया-)
<<संकेत-निकेतन>T6^ई-भूतम्>K1+ <<गोदावरी-तीर>T6-निकुञ्जम्>T6+ <<पुष्प-अपचय>T6-हेतोः>K7 कदाचित् संचरतः धार्मिकस्य तत्र <संचरण-निवारणाय>T6 <न-विनय>Tn^वत्याः कस्याश्चित्+इयम्+उक्तिः ।
  <<<निकुञ्ज-वासि>U-सिंह>K1-कृतया>T3 <श्वन्-निवृत्त्या>T6 गृहे <भ्रमण-विधिः>T6+वाच्यः ।
  तेन निकुञ्जे <भ्रमण-अयोग्य>T6^त्वम्+अनुमीयते  ।
  <भीरु-भ्रमणस्य>T6 <<<भय-कारण>T6-भाव>K1-पूर्व^क>Bs6^त्वात् निकुञ्जे <<भय-कारण>T6-सिंहस्य>K1 सत्त्वात् तस्य <<भीरु-भ्रमण>T6-योग्य>T6^ता सिध्यति ।
  इदम्+ <गोदावरी-निकुञ्जम्>T6+ <<भीरु-भ्रमण>T6-अयोग्यम्>T6+ सिंहवत्त्वात् इति+अनुमानम् ।
 
	एवम्+एव, 
		<<निःशेष-च्युत>T2-चन्दनम्>Bs6+ <स्तन-तटम्>T6+ <निर्मृष्ट-रागः>T6+अधरः
		नेत्रे दूरम्+<न-अञ्जने>Bsmn पुलकिता तन्वी तव+इयम्+ तनुः ।
 
		<मिथ्या-वादिनि>U दूति <<बान्धव-जनस्य>K1+<<अ-ज्ञात>Tn-<पीडा-आगमे>T6->Bs3 
		वापीम्+ स्नातुम्+इतः+ गता+असि न पुनः+तस्य+अधमस्य+अन्तिकम्॥
इत्यत्र <नायक-समीपम्>T6+ प्रेषिताम्+ प्रातः <नायक-सकाशात्>T6+आगच्छन्तीम्+ दूतीम्+ प्रति विदग्धायाः+ नायिकायाः+ वचने+अपि, <संभोग-चिह्ने>T6 <स्तन-तटे>T6 <<चन्दन-च्यवन>Di-आदिना>Bs6 रन्तुम्+एव <नायक-समीपम्>T6+ गता+असि+इति अनुमितिः+जायते ।
  तथा च <व्यङ्गत्व-अभिमतस्य>T3+अर्थस्य अनुमानेन प्रतीतेः न <व्यञ्जना-वृत्तिः>K7 स्वीकरणीया+इति चेत् ।
 
	न, इदम्+ <गोदावरी-निकुञ्जम्>T6+ <<भीरु-भ्रमण>T6-योग्यम्>T6+ सिंहवत्त्वात्+इत्यत्र यदि <श्वन्-भीरोः>T5 <न-वीरस्य>Tn <भ्रमण-अयोग्य>T6^त्वम्+ साध्यते, तदा व्यभिचारः ।
  तादृशस्य+अपि पुंसः <प्रभु-निदेशेन>T6 <आचार्य-आज्ञया>T6 प्रियायाम्+अनुरागेण, <<<निधि-लाभ>T6-आदि>Bs6-शङ्कया>K1 वा सिंहवति+अपि देशे <भ्रमण-दर्शनात्>T6  ।
  <वीर-स्वभावस्य>Bv <श्वन्-भीरोः>T5 <भ्रमण-योग्य>T6^त्वस्य साध्यतायाम्+ हेतोः+विरोधः ।
  <स्पर्श-शङ्कया>T6 श्वतः+ बिभ्यतः+अपि वीरस्य <मृगया-कुतूहलिनः>T7 सिंहवति देशे <भ्रमण-दर्शनेन>T6 हेतोः <<साध्य-सामानाधिकरण्य>T6-विरहात्>T6  ।
  एवम्+ पक्षे निकुञ्जे <सिंहवत्त्व-हेतोः>K7 न निश्चयः इति+असिद्धिः+च ।
  न च <न-विनय>Tn^वत्याः+ वाक्यात्+एव सिंहवत्त्वस्य हेतोः+निश्चयः इति वाच्यम् ।
 <तदीय-वाक्यस्य>K1+<न-निश्चायक>Tn^त्वात् अर्थेन समम्+  <संबन्ध-<न-नियमात्>Tn->T6  ।
  
	एवम्+ <स्तन-तटे>T6 <<चन्दन-च्यवन>Di-आदीनि>Bs6 न <संभोग-अनुमापकानि>T6 ।
  तेषाम्+ <स्नान-साधारण्येन>T6 <<संभोग-प्रतिबद्ध>T3^त्व-अभावेन>T6+अनैकान्तिकत्वात्  ।
  तस्मात् <<तद्-तद्>K3-अर्थ>T6-बोधाय>T6 <व्यञ्जना-वृत्तिः>T6  स्वीकरणीया ।
 
	न च+अनैकान्तिकानाम्+ <<चन्दन-च्यवन>T6-आदीनाम्>Bs6+ कथम्+ व्यञ्जकत्वम्+इति वाच्यम् ।
 तस्य+अधमस्य+अन्तिकम् इति+<<अधम-पद>K7-साहित्यात्>T6 <तथात्व-सम्भवात्>T6 ।
  न च+<<<अधम-पद>K7-अर्थ>T6-पर्यालोचनया>T6 अनुमापकत्वम्+अपि सम्भवति+इति वाच्यम् ।
  निर्धारितस्य+एव+अधमत्वस्य+अनुमितौ+उपयोगात्, नायके अधमत्वस्य <प्रमाण-अन्तरेण>Tm+<न-अवधृत>Tn^त्वात् <अनुमान-असंभवात्>T6 ।
  व्यञ्जनायाम्+ तु व्याप्तेः <पक्ष-धर्म>T6^तायाः+च निर्धारणम्+ न+अङ्गम् ।
  परन्तु संभावितात्+अपि व्यङ्ग्यम्+ प्रतीयते ।
  तस्मात् न+अनुमानेन <<व्यङ्ग्यत्व-अभिमत>T3-अर्थस्य>K1 प्रतीतिः+इति व्यञ्जना वृत्तिः स्वीकरणीया+एव॥
	व्यञ्जनया प्रतीयमानः व्यङ्ग्यः+ इति+उच्यते ।
  सः+ च <<<वक्तृ-प्रकरण>Di-आदि>Bs6-वशात्>T6+अनियतः ।
  तथाहि---गतः+अस्तम्+अर्कः इति वाक्ये, राज्ञः <सेना-पतीन्>T6 प्रति शत्रूणाम्+ हठेन+<आमर्दन-अवसरे>T6+ इति दूतिनाम्+ अभिसारिकाः प्रति अभिसरणम्+उपक्रम्यताम्+इति, सख्याः <वासक-सज्जिकाम्>T6+ प्रति <प्राप्त-प्रायः>Q+ते प्रेयान्+इति, <कर्मन्-करस्य>U सह कर्म कुर्वतः प्रति <कर्मन्-करणात्>T6 निवर्तामहे इति भृत्यस्य  धार्मिकम्+ प्रति सान्ध्यः+ विधिः+उपक्रम्यताम्+इति, आप्तस्य <कार्य-वशेन>T6 बहिः गच्छन्तम्+ प्रति  दूरम्+ मा गाः+ इति गृहिणः <गो-पालकम्>T6+ प्रति सुरभयः गृहम्+ प्रवेश्यन्ताम्+इति दवसे अतिसंतप्तस्य बन्धून् प्रति संतापः+अधुना न भवति+इति, आपणिकानाम्+ भृत्यान् प्रति <विक्रेय-वस्तूनि>K1 संह्रियन्ताम्+इति, <<नायक-आगमन>T6-प्रस्तावे>T6 <प्रोषित-भर्तृ^कायाः>Bs6 तत्कथम्+क???? प्रति न+आगतः+अद्य प्रेयान्+इति, एकस्य+एव वा वक्तुः बहून् प्रति <<<तद्-तद्>K3-प्रकरण>K1-वशात्>T6+<एवम्-आदिः>Bs6+<न-अधिव्यङ्ग्यः>Tn+अर्थः प्रकाशते ।
  तथापि <<प्रतीयमान-अर्थ>K1-भेदात्>T6 न <वाक्य-भेदः>T7+ दोषः ।
  <<व्यङ्ग्य-अर्थ>K1-बुद्धौ>T6 न <बाध-ज्ञानम्>K1+ प्रतिबन्धकम् ।
   अतः+ एव <<गङ्गा-गत>T2-<<शैत्य-पावनत्व>Di-आदीनाम्>Bs6->K1+ व्यञ्जनया बोधः जायते ।
  एवम्+ <<व्यङ्ग्य-अर्थ>K1-बोधे>T6 न <तात्पर्य-ज्ञानम्>T6+ हेतुः  ।
  अतः+एव <नाना-अर्थ^के>Bs6 <<<<प्राकरणिक-अर्थ>K1-विषय^क>Bs6-<शाब्द-बोध>K1->K1-अनन्तरम्>T6+ व्यञ्जनया <<<न-प्राकारणिक>Tn-अर्थ>K1-बोधः>K1+ उदेति ।
  एवम्+ व्यञ्जनया वृत्त्या प्रतीयमानस्य <वाच्य-आदेः>Bs6+इव <<<<पद-अर्थ>T6-अन्तर>Tm-अन्वय>T6-नियमः>T6+ न  ।
  क्वचित् <वाच्य-अर्थेन>K1+अन्वयः+अपि भवति ।
  "अयम्+<ऐन्द्री-मुखम्>T6+ पश्य रक्तः+चुम्बति चन्द्रमाः ।
 " इति <समासोक्ति-उदाहरणे>T6, <<<प्राची-प्रारम्भ>T6-संबन्ध>T6-आश्रयः>T6 चन्द्रः <<<<जार-संबन्धि>T6-<<पर-नायिका>T6-वदन>T6-चुम्बन>T6->K1-आश्रयः>T6 इति <बोध-जननात्>T6  ।
  <<<तात्पर्य-ज्ञान>T6-कार्य>T6^ता-अवच्छेदके>T6 <<<बाध-ज्ञान>K1-प्रतिबध्य>T3^ता-अवच्छेदके>T6 च <<<<व्यञ्जना-वृत्ति>K7-<न-जन्य>Tn->T3^त्व-निवेश>T6-गौरवम्>K7+ तु <फल-मुख>Bs6^त्वात्  न दोषः॥
	<<पर-ब्रह्मन्>K1-आनन्द>T6-<स-ब्रह्मचारी>BvSQ->T6  <रस-अस्वादः>T6 <कवि-वाक्यात्>T6 व्यञ्जनया+एव जायते ।
  <आज्ञा-आदि^कम्>Bs6+ विना <कर्तव्य-उपदेशम्>T6+ <व्यङ्ग्य-मर्यादया>T6 कुर्वती <कवि-भारती>T6 <<श्रुति-पुराण>Di-आदिभ्यः>Bs6+ विशिष्यते  ।
  <<व्यङ्ग्य-अर्थ>K1-गर्भित>T3^त्वात्+एव <महत्-कवीनाम्>K1+ वाणी सर्वतः+ विजयते ।
 
	तत्+उक्तम्--
	प्रतीयमानम्+ पुनः+अन्यत्+एव वस्तु+अस्ति वाणीषु <महत्-कवीनाम्>K1 ।
 
	यत्+तत् <<प्रसिद्ध-अवयव>K1-अतिरिक्तम्>T5+ विभाति लावण्यम्+इव+अङ्गनासु॥
इति ।
 तस्मात् <कवि-भारतीनाम्>T6+ <समुत्कर्ष-कारिणी>U <व्यञ्जना-वृत्तिः>K7+अवश्यम्+अङ्गीकरणीया ।
  सा च न केवलम्+ <पद-वृत्तिः>Bv अपि तु <<पद-अर्थ>T6-वृत्तिः>Bv <<वाक्य-आदि>Bs6-वृत्तिः>Bv+अपि  ।
  <उदाहरण-प्रपञ्चः>T6+तु आकरे द्रष्टव्यः ।
  इति प्रतिपदायन्ति॥
	इदम्+ तु बोध्यम् ।
  <नव्य-वैयाकरणाः>K1 <लघु-मञ्जषायाम्>K1+ <<वृत्ति-निरूपण>T6-अवसरे>T6 व्यञ्जनाम्+ वृत्तिम्+ विवृण्वन्ति ।
  वेदान्तिनः <व्यञ्जना-निराकरणे>T6 <निर्भर-रहिताः>T3 ।
  यतः <श्री-मधुसूदनसरस्वत्यः>Tm <वेदान्त-<कल्प-लतिकायाम्>T6->K7+ '<व्यञ्जना-आख्या>Bs6 अपरा वृत्तिः+इति+आलङ्कारिकाः' <इति-आदिना>Bs6 <तद्-मतम्>T6+उपन्यस्य 'तत्+न, तस्याः+ अर्थापत्तौ+अन्तर्भावस्य व्यक्तिविवेके महिम्ना दर्शितत्वात्  ।
  <इति-आदिना>Bs6 दूषयित्वा, पुनः+अन्ते, यदि  च न+अर्थापत्तौ+अन्तर्भवति, तर्हि अस्तु सा+अपि <शब्द-वृत्तिः>T6+इति न का+अपि+अस्माकम्+ क्षतिः ।
  इति+उपसंहरन्ति ।
  
	नैयायिकैः व्यञ्जना निरस्ता ।
  तथापि <<शक्ति-वाद>T6-<माधवीय-विवृतिः>K1->T6 <व्य़ञ्जना-प्रस्तावे>T6 <पक्ष-द्वयम्>T6+ निरूप्य, पक्षयोः+अनयोः+युक्तता सुधीभिः+विवेचनीया इति ब्रूते ।
 	
                 अनेन <व्यञ्जना-निराकरणे>T6 <निर्भर-अभावः>T6+ गम्यते  ।
 
              एवम्+ <<व्यञ्जना-विचार>T6-अवसाने>T6 यदि पुनः+आनुभविकः+ लोकानाम्+ <<स्व-रस>T6-वाही>U शब्दात्+अमुम्+अर्थम्+ प्रत्येमि+इति+अनुभवः, तदा वैयञ्जनिकी वृत्तिः <गीर्वाण-गुरुणाम्>T6+अपि+<<न-शक्य>Tn-वारणा>Bs6+इति <<व्यञ्जना-वृत्ति>K7-सिद्धिः>T6 निष्प्रत्यूहा+एव+इति मन्तव्यम् ।
  इति <नीलकण्ठीय-ग्रन्थः>K1 स्पष्टम्+एव <व्यञ्जना-निराकरणे>T6 <निर्भर-विरहम्>T6+ प्रतिपादयति ।
  अतः प्रायः <<सर्व-दार्शनिक>K1-संमता>T6 <अनुभव-आरूढा>T2 <व्यञ्जना-वृत्तिः>K7 सर्वथा स्वीकरणीया+इति॥
                            इति <पण्डित-राजेन>T6 <सुब्रह्मण्य-शास्त्रिणा>K1 विरचितायाम्+
                                        <शाब्द-तरङ्गिण्याम्>T6+ पञ्चमः+तरङ्गः
	                                                                                                                                                 
			षष्ठः+तरङ्गः ।
 
                         अथ षष्ठः+तरङ्गः ।
 
        अथ <<वाक्य-अर्थ>T6-बोधः>T6 चिन्त्यते ।
 
        पदैः वृत्त्या स्मृतानाम्+ <पद-अर्थानाम्>T6+ संसर्गः???? <वाक्य-अर्थ>T6-अभिधम्????+अवगाह्य जायमानः <<<<<<विशेषण-विशेष्य>Di-भाव>T6-आपन्न>T2-<नाना-<पद-अर्थ>T6->K1->K1-विषय^कः>Bs6 <शाब्द-बोधः>K1 <<वाक्य-अर्थ>T6-बोधः>T6 इति+अभिधीयते ।
 
          तत्र <<<प्राथमिक-<शाब्द-बोध>K1->K1-कारण>T6^ता-लाधवम्>T6+ <मूल-युक्तिम्>K1+अवलम्बमानाः केचन दार्शनिकाः, <<आख्यात-अर्थ>T6-विशेष्य^कम्>Bs6+एव सर्वत्र <शाब्द-बोधम्>K1+ मन्यन्ते ।
  अन्ये 
तु, <<<निरुक्त-महाभाष्य>Di-आदि>Bs6-वचनम्>T6+ प्रमाणीकुर्वन्तः, <<<तत्-उपोद्वलक>T6-युक्ति>K1-जातम्>T6+ च निरूपयन्तः, <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+ बोधम्+ प्रतिपन्नाः ।
  परे तु, <<व्यवहार-<अतिप्रसङ्ग-अप्रसङ्ग>Di->T6-वारणे>T6 <बद्व-दृष्टयः>Bs6, <पद-उपस्थापितानाम्>T3+ <न-एकधा>Tn <<एक-<शाब्द-बोध>K1->K1^ईय-<सांसर्गिक-विषयतायाम्>K1->K1+ विद्वेषिणः, योग्येन साक्षात् संबन्धेन <<तद्-तद्>K3-<पद-अर्थस्य>K1->K1 तत्र तत्र+अन्वयम्+ स्वीकुर्वन्तः, अनुभवम्+ च प्रमाणीकुर्वन्तः, <<<प्रथमा-अन्त>Bv-पद>K1-समभिव्याहारे>T6 प्रायः <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+, क्कचित् <<निपात-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+, अन्यत्र <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+, अपरत्र <<आख्यात-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+ च बोधम्+उपपादयन्ति ।
  वर्णयन्ति च तात्पर्यम्+ <तद्-अनुसारेण>T6+अनुशासनानाम् ।
 
         तत्+एतत् <पक्ष-त्रयम्>T6+अपि विविच्य प्रदर्श्यते॥
अत्र मीमांसकाः--
         तण्डुलम्+<इति-आदीनि>Bs6 <<<द्वितीया-आदि>Bs6-अन्त>Bv-पदानि>K1 विना <क्रिया-पदम्>T6+ <निर्-आकाङ्क्षम्>Bsmn+ बोधम्+ न जनयन्ति+इति+<न-विवादम्>A1 ।
 
         अतः+ ज्ञायते <क्रिया-पदम्>T6+ <<<द्वितीया-अन्त>Bv-<अति-पद>K7->K1-अर्थस्य>T6 <विशेष्य-समर्पकम्>T6+इति ।
  <<द्वितीया-आदि>Bs6-अर्थः>T6+च <प्रातिपदिक-अर्थस्य>T6 विशेष्यः, <प्रकृति-प्रत्ययौ>Di सह+अर्थम्+ ब्रूतः, तयोः+तु प्रत्ययः प्राधान्येन इति व्युत्पत्तेः ।
  <<<तिङ्-अन्त>Bv-घटक>T7-धातोः>K1+अर्थस्य <आख्यात-अर्थः>T6+ एव विशेष्यः, <निरुक्त-व्युत्पत्तेः>K1 ।
  आख्यातस्य च कालः संख्या <<कृति-<अपर-पर्याय>K1->Bs6-भावना>K1 कर्तृत्वम्+ (<न-खण्डम्>Bsmn+) इति सन्ति बहवः+अर्थाः ।
  तेषु+अपि भावना+एव विशेष्यः ।
  तत्र+एव <<<आख्यात-अर्थ>T6-<काल-संख्या>Di->K1-आदि^कम्>Bs6+ विशेषणतया भासते ।
  '<भाव-प्रधानम्>Bs6+आख्यातम्' इति
<निरुक्त-स्मृतेः>T6 ।
 

         इयम्+ च <प्रत्यय-अर्थ>T6-भावनायाः>T6 <<<<भाव-शब्दित>T3-<धातु-अर्थ>T6->K1-निरूपित>T3-विशेष्यत्वम्>K1+ बोधयितुम्+ प्रवृत्ता ।
  '<प्रकृति-प्रत्ययौ>Di सह+अर्थम्+ ब्रूतः तयोः+तु प्रत्ययः प्राधान्येन'  
इति+अनेन+एव सिद्धत्वात् ।
  न+अपि '<धातु-अर्थः>T6 केवलः शुद्धः भावः+ इति+अभिधीयते'
इति+<उक्त-<भाव-<पद-अर्थस्य>K1->K1->K1 <धातु-अर्थस्य>T6 <<तिङ्-अर्थ>T6-अपेक्षया>T6  प्राधान्यम्+ बोधयितुम्+ प्रवृत्ता ।
 
तयोः+तु प्रत्ययः प्राधान्येन इति+<<<एतद्-विरुद्ध>T6-अर्थ>K1-कल्पनायाः>T6+ <न-युक्त>Tn^त्वात् ।
 
         <भाव-पदम्>K7+ च वैयाकरणैः+एव <धातु-अर्थे>T6 परिभाषितम् ।
  सा+अपि परिभाषा <व्याकरण-शास्त्रे>T6 एव 'भावे (घञ्)' (पा. 3-3-18) इत्यत्र प्रवर्तते, न तु 'तस्य
भावः+<त्व-तलौ>Di' (पा.सू. 5-1-119) इत्यत्र ।
  <<निरुक्त-स्मृति>K1-गतम्>T2+ च <भाव-पदम्>K7+ <<धातु-अर्थ>T6-परम्>T6+इत्यत्र न+अस्ति प्रमाणम् ।
  तस्मात् <<णिच्-अन्त>Bv-<भू-धातोः>K7->K1+<<<अच्-प्रत्यय>K7-अन्त>Bv^त्व-व्युत्पत्त्या>T6 <<<भवन-अनुकूल>T6-व्यापार>K1-रूपा>Bs6 भावना+एव <भव-पदेन>K7+उच्यते ।
  <आख्यात-अर्थेषु>T6 <<भावना-काल-संख्या>Di-आदिषु>Bs6 कस्य प्राधान्यम्+, कस्य गुणत्वम्+इति विचिकित्सायाम्+, '<भाव-प्रधानम्>Bs6' इति <निरुक्त-स्मृतिः>K1 <<<भावना-अतिरिक्त>T5-आख्यात>K1-अर्थम्>T6+ प्रति <<आख्यात-अर्थ>T6-भावनायाः>K1+ एव प्राधान्यम्+ ब्रूते ।
  एवम्+ च 
<<धातु-अर्थ>T6-आदीनाम्>Bs6+ <विशेष्य-भूता>K1 भावना+एव <<वाक्य-जन्य>T3-बोधे>T6 <मुख्य-विशेष्य>K1^तया भासते॥
 
         ननु <<<द्वितीया-आदि>Bs6-अन्त>Bv-पदस्य>K1 <<क्रिया-पद>T6-<स-आकांक्ष>BvS->T3^त्वे+अपि <<प्रथमा-अन्त>Bv-पदस्य>K1 <तद्-आकांक्षायाम्>T6+ <प्रमाण-अभावेन>T6 <<प्रथमा-अन्त>Bv-अर्थस्य>T6 <<क्रिया-विशेषण>T6^त्वम्+ न+अस्ति+इति चेत्, न.
         चैत्रः इति+<<एतावत्-मात्र>Bv-उक्तौ>K1 न <<निर्-आकाङ्क्ष>Bsmn-<शाब्द-बोधः>T6->K1+ जायते ।
  किम्+ करोति <<इति-आदि>Bs6-आकांक्षायाः>K1+ नियमेन+उत्पादात् ।
  न च चैत्रः इति+<एतावत्-मात्रस्य>Bv <<तादृश-बोध>K1-<न-जनक>Tn->T6^त्वे+अपि चैत्रः पण्डितः इति वाक्यात् <पण्डित-<न-भिन्नः>Tn->T3 चैत्रः इति <<<निर्-आकांक्ष>Bsmn-<शाब्द-बोध>K1->K1-उदयात्>T6 <<प्रथमा-अन्त>Bv-अर्थस्य>T6 <क्रिया-<स-आकांक्ष>BvS->T3^त्वे <प्रमाण-अभावः>T6 इति वाच्यम् ।
  <<अस्ति-भवन्ती>Di-परः>T6 <प्रथम-पुरुषः>K1 <न-प्रयुज्यमानः>Tn+अपि+अस्ति'  इति <कात्यायन-स्मरणस्य>T6+एव <<प्रथमा-अन्त>Bv-पदस्य>K1 <<क्रिया-पद>T6-<स-आकांक्ष>BvS->T3^त्वे प्रमाणत्वात् ।
  न च तत्र तत्र <योग्यता-अनुसारेण>T6 <<<अस्ति-व्यतिरिक्त>T5-<<<तद्-तद्>K3-क्रिया>K1-पद>K1->K1-अध्याहारस्य>T6+आवश्यकत्वात् '<<अस्ति-भवन्ती>Di-परः>T6' इति व्यर्थम्+इति वाच्यम् ।
  वेदे अस्ति+<<अध्याहार-नियम>T6-अर्थ>Bs6^त्वात् ।
  सर्वत्र वाक्ये <क्रिया-पदम्>T6+अस्ति ।
  <<प्रथमा-अन्त>Bv-पदम्>K1+अपि <<क्रिया-पद>T6-<स-आकांक्षम्>BvS->T3+एव ।
  अतः+ न <<प्रथमा-अन्त>Bv-अर्थः>T6 <<वाक्य-अर्थ>T6-बोधे>T6 विशेष्यः इति सूचनेन, <<<<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^क>Bs6^त्व-भ्रम>T6-निरासस्य>T6+एव <<तद्-अनुशासन>T6-फल>T6^त्वात्+च ।
 

         न च+<<उक्त-अनुशासन>K1-बलात्>T6 चैत्रः <<इति-आदि>Bs6-<<प्रथमा-अन्त>Bv-पदानाम्>K1->K1+<<अस्ति-पद>K7-<स-आकांक्ष>BvS->T3^त्वे+अपि 'अहम्+ पण्डितः त्वम्+, पण्डितः'<इति-आदौ>Bs6 <<<प्रथम-पुरुष>K1-भिन्न>T5-स्थले>K1 <प्रथमा-अन्तस्य>Bv <<क्रिया-पद>T6-<स-आकांक्ष>BvS->T3^त्वे <प्रमाण-अभावः>T6+ इति वाच्यम् ।
  <<<<प्रातिपदिक-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बुद्धि>T6->K1^त्व-अवच्छिन्नम्>T3+ प्रति <विशेष्यता-संबन्धेन>K7 <<सुप्-जन्य>T3-उपस्थितिः>T6 कारणम्, <<<<<<लिङ्ग-संख्या>Di-व्यतिरिक्त>T5-<सुप्-अर्थ>T6->K1-प्रकार^क>Bs6-<शाब्द-बुद्धि>T6->K1^त्व-अवच्छिन्नम्>T3+ प्रति <<<क्रिया-पद>T6-जन्य>T3-उपस्थितिः>K1 कारणम्+इति <क्लृप्त-<<कार्य-कारण>Di-भावयोः>T6->Bs6+एव तत्र <<क्रिया-पद>T6-<स-आकांक्ष>BvS->T3^त्वे प्रमाणत्वात् ।
  

         <<प्रथमा-प्रकृति>T6-अर्थः>T6 <प्रथमा-अर्थे>T6, <प्रथमा-अर्थः>T6+च क्रियायाम्+ विशेषणतया भासते ।
  न च प्रथमायाः <<<संख्या-अतिरिक्त>T5-अर्थ>K1^वत्त्व-अभावात्>T6, संख्यायाः+च <प्रकृति-अर्थ>T6-विशेषण>T6^तया+एव+अन्वयात्, <<प्रथमा-प्रकृति>T6-अर्थः>T6 कस्मिन् <प्रथमा-अर्थे>T6  विशेषणतया+अन्वेति+इति वाच्यम् ।
  '<<<प्रातिपदिक-अर्थ>T6-लिङ्ग-परिमाण-वचन>Di-मात्रे>Bv प्रथमा' (पा.सू.2-3-46) इति+अनुशासनेन प्रथमायाः <<संख्या-अतिरिक्त>T5-अर्थ>K1^वत्त्वात् ।
  <संख्या-वाचिका>T6 प्रथमा, <प्रातिपदिक-अर्थे>T6 प्रातिपदकेन विवक्षिते <तद्-उत्तरम्>T5+ प्रथमा भवति इति <<च-अर्थ>T6-वर्णने>T6 <वैरूप्य-आपत्तेः>T6 ।
  तस्मात् <प्रातिपदिक-अर्थः>T6+ एव <प्रथमा-अर्थः>T6 ।
   न च तस्य प्रातिपदिकेन+एव लाभात् प्रथमायाः <तद्-अर्थे>T6 <साधुत्व-अर्थम्>A1+ <<तद्-अर्थ>T6-अनुवादक>T6^ता+इति युक्तम् ।
  <चैत्र-पदस्य>K7 <<स्व-उत्तर>T5-प्रथमायाः>K1 <<<<<चैत्र-रूप>Bs6-अर्थ>K1-विशेष>T6-तात्पर्य>T6-ग्राहक>T6^त्वात् ।
  <<प्रकृति-प्रत्यय>Di-अर्थयोः>T6+च न भेदेन+अन्वयः, बाधितत्वात् ।
  न+अपि+अभेदेन, तयोः+<अभेद-अन्वयस्य>T6+<न-व्युत्पन्न>Tn^त्वात्, <<उद्देश्यता-अवच्छेदक>T6-<विधेयता-अवच्छेदकयोः>T6->Di+<अभेद-अभावेन>T6 तथा <बोध-<न-सम्भवात्>Tn->T6+च ।
  एवञ्च <प्रथमा-अर्थः>T6+ एव <चैत्र-आदिः>Bs6 <<आख्यात-अर्थ>T6-भावनायाम्>K1+ प्रकारतया भासते ।
 

         अपि च, प्रातिपदिकस्य <<<व्यर्थत्व-<अपर-पर्याय>K1->Bs6-<तात्पर्य-ग्राहक>T6^त्व>K1-कल्पनम्>T6+अमृष्यमाणः+ <वार्तिक-कारः>U 'अभिहिते प्रथमा' इति+अनुशासन???? ।
  <<अभिहित-कारक>K1-वाचिनी>U प्रथमा+इति <तद्-अर्थः>T6 ।
  एवञ्च, चैत्रः पचति <इति-आदौ>Bs6 कर्तृत्वम्+ <प्रथमा-अर्थः>K1 ।
  <आधेयता-संबन्धेन>K7 <<प्रकृति-अर्थ>T6-<चैत्रत्व-अवच्छिन्न>T3->K1-अन्वितम्>T3+ तत् <<आख्यात-अर्थ>T6-भावनायाम्>K1+अन्वेति ।
  न च <कर्तृत्व-आदेः>Bs6+<आख्यात-अभिहितस्य>T3 भावनायाम्+अन्वितत्वात् पुनः प्रथमया <कर्तृत्व-बोधनम्>T6+ व्यर्थम्+इति वाच्यम् ।
  आख्यातेन <<चैत्रत्व-अवच्छिन्न>T3-वृत्ति>Bv^त्वेन कर्तृत्वस्य+<न-बोधनात्>Tn तथा <कर्तृत्व-बोधाय>T6 प्रथमया <कर्तृत्व-अभिधानस्य>T6+आवश्यकत्वात् ।
 
   
         न च <<प्रथमा-अन्त>Bv-पदेन>K1 <<चैत्रत्व-अवच्छिन्न>T3-वृत्ति>Bv^त्वेन <कर्तृत्व-बोधनात्>T6 आख्यातेन सामान्यतः <कर्तृत्व-बोधः>T6 विफलः+ इति वाच्यम् ।
  आख्यातेन <कर्तृत्व-अभिधाने>T6 एव <<<<चैत्र-आदि>Bs6-पद>K1-उत्तर>T5-प्रथमायाः>K1 
साधुत्वात् ।
  '<<यद्-वृत्ति>Bv-कारकत्वम्>K1+ <<<स्व-अन्वयि>T3-क्रिया>K1-प्रतिपादकेन>T6 पदेन वृत्त्या प्रतिपद्यते तत्त्वम्+ <प्रथमा-प्रयोजकम्>T6+अभिहितत्वम्' इति+उक्तम्+ भाट्टदीपिकायाम् ।
  अतः+च प्रथमायाः
साधुत्वाय आख्यातेन सामान्यतः <कर्तृत्व-अभिधानम्>T6+आवश्यकम् ।
 

        कर्तृत्वम्+च+अखण्डः+ धर्मः, न+<अनुकूल-कृति>K1^त्त्वम् ।
  तथा सति चैत्रेण पाकः क्रियते इत्यत्र चैत्रेण पाकः इति+एतावता+एव पाके <<<चैत्र-कर्तृ^क>Bs6^त्व-बोध>T6-संभवात्>T6
क्रियते इति <पद-प्रयोगः>T6+<न-अर्थ^कः>Bsmn स्यात् ।
  <न-खण्डस्य>Bsmn कर्तृत्वस्य <तृतीया-बोधक>Bs6^त्वे तु <<कृति-साध्य>T3^त्व-बोधनाय>T6 क्रियते इति प्रयोगः <स-अर्थ^कः>BvS ।
  <कृति-अभिधानम्>T6+च न <प्रथमा-प्रयोजकम्>T6+, चैत्रेण सुप्यते इत्यत्र+अपि <चैत्र-पदात्>K7 <प्रथमा-आपत्तेः>T6 ।
  चैत्रेण स्वापः क्रियते इति <विधरणा????-अनुसारेण>T6 तत्र+अपि+आख्यातस्य <<<कृति-रूप>Bs6-भावना>K1-बोधक>T6^त्वात् ।
  अतः <<<न-खण्ड>Bsmn-<कर्तृत्व-आदि>Bs6->K1-अभिधानम्>T6+एव <प्रथमा-प्रयोजकम्>T6 ।
  <आख्यात-बोधितम्>T3+ कर्तृत्वम्+ <प्रथमा-अर्थः>K1 ।
  <<<<सुप्-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बुद्धि>K1->K1^त्व-अवच्छिन्नम्>T3+ प्रति <<<क्रिया-पद>T6-जन्य>T3-उपस्थितिः>K1 
<विशेष्यता-संबन्धेन>K7 कारणम्+इति <<<कार्य-कारण>Di-भाव>T6-बलात्>T6 तत्+अपि भावनायाम्+अन्वेति ।
 

         एवञ्च <<सुप्-अन्त>Bv-पदानाम्>K1+ <<<स्व-अर्थ>T6-विशेष्य>T6-समर्पकम्>T6+ <क्रिया-पदम्>T6 ।
  तत्र+अपि <धातु-अर्थस्य>T6 <आख्यात-अर्थः>T6+ विशेष्यः, तयोः+तु प्रत्ययः प्राधान्येन+इति व्युत्पतेः ।
 
<आख्यात-अर्थेषु>T6 भावना+एव विशेष्यः, '<भाव-प्रधानम्>Bs6+आख्यातम्' इति <निरुक्त-स्मृतेः>T6 ।
 
अतः <<वाक्य-जन्य>T3-<शाब्द-बोधे>K1->K1 भावना+एव <मुख्य-विशेष्य>K1^तया भासते॥

        अपि च, ओदनम्+ पचति इत्यत्र <<<प्रथमा-अन्त>Bv-पद>K1-अभावेन>T6 <<<भावना-प्रकार^क>Bs6-<शाब्द-बोध>K1->K1-असंभवेन>K1 <सामग्री-वशात्>T6 <<भावना-विशेष्य^क>Bs6-बोधे>T6 <बाधक-अभावः>T6 ।
  एवञ्च भावनायाः कुत्रचित् <मुख्य-विशेष्य>K1^तया भानस्य सिद्धत्वात् सर्वत्र+एव बोधे तस्याः+ एव <मुख्य-विशेष्य>K1^तया भानम्+ युक्तम् ।
 

       'तद्भुतानाम्????+ <क्रिया-अर्थेन>T4 समाम्नायः' (पू. सू. 1-1-24) इति सूत्रयन् महर्षिः जैमिनिः+अपि <<<<क्रिया-पद>T6-बोध्य>T3-भावना>K1-<मुख्य-विशेष्य>K1^कम्>Bs6+ बोधम्+ <<स्व-अनुभव>T6-सिद्धम्>T3+ ब्रूते॥ 
       ननु <<तिङ्-उपात्त>T3-संख्यायाः>K1 <<<प्रथमा-अन्त>Bv-पद>K1-उपस्थाप्ये>T3 <चैत्र-आदौ>Bs6+अन्वयात्, चैत्रः+ इव मैत्रः+ गच्छति  <इति-आदौ>Bs6 <<<<<इव-शब्द>K7-अर्थ>T6-सादृश्य>T3-विशेषण>T6^ई-भूते>K1 <चैत्र-आदौ>Bs6 <अन्वय-अभावात्>T6+च, <<तिङ्-उपात्त>T3-संख्या>K1+ <<<अन्य-<न-विशेषण>Tn->T6^ई-भूत>K3-<<<प्रथमा-अन्त>Bv-पद>K1-उपस्थाप्ये>T3->K1 अन्वेति+इति फलितम् ।
   एवञ्च <<आख्यात-अर्थ>T6-भावनायाः>K1+ अपि <आश्रयता-संबन्धेन>K7 तत्र+एव+अन्वयः+ युक्तः ।
  <<<<<<काल-आदि>Bs6-व्यतिरिक्त>T5-<आख्यात-अर्थ>T6->K1-प्रकार^क>Bs6-<शाब्द-बुद्धि>K1->K1^त्व-अवच्छिन्नम्>T3+
प्रति <<<<<अन्य-<न-विशेषण>Tn->T6^ई-भूत>K3-<<प्रथमा-अन्त>Bv-पद>K1->K1-जन्य>T3-उपस्थितिः>K1 <विशेष्यता-संबन्धेन>K7 कारणम्+इति <<<कार्य-कारण>Di-भाव>T6-कल्पने>T6 लाघवात् ।
  इत्थम्+च चैत्रः पचति  इति वाक्यात् <<पाक-अनुकूल>T6-कृति>K1^मान्+<एकत्व-विशिष्टः>T3 चैत्रः इति <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^क>Bs6 एव बोधः स्वीकर्तृम्+उचितः ।
  अपि च, पण्डितः+चैत्रः+इत्यत्र <पण्डित-<न-भिन्नः>Tn->T3 चैत्रः <इति-आकारः>Bs6 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः <न-कामेन>Bsmn+अपि स्वीकरणीयः ।
  न हि+अत्र+आख्यातम्+अस्ति, यस्य+अर्थः+ <मुख्य-विशेष्य>K1^तया भासते ।
  <<<<चैत्र-आदि>Bs6-पद>K7-उत्तर>T5-प्रथमा>K1 च न विशेष्यतया <<<प्रातिपादिक-अर्थ>T6-अन्वय>T6-योग्यम्>T6+अर्थम्+अभिधते ।
  एवञ्च <<<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^क>Bs6-बोधस्य>T6 सिद्धत्वात् सर्वत्र+एव तस्य <मुख्य-विशेष्य>K1^तया भानम्+उचितम्+इति चेत्, न ।
 
         <<आख्यात-अर्थ>T6-कृतौ>K1, <आधेयता-संबन्धेन>K7 <<<आख्यात-अर्थ>T6-<<वर्तमान-आदि>Bs6-काल>K1->K1-अन्वयस्य>T6+इव, <<<प्रथमा-अन्त>Bv-अर्थ>T6-<चैत्र-आदेः>Bs6->K1+अपि तेन संबन्धेन+अन्वयस्य+अपि वक्तुम्+ शक्यतया, <<आख्यात-अर्थ>T6-कृतेः>K1 <<प्रथमा-अन्त>Bv-अर्थे>T6 
विशेषणतया+एव भाने <नियामक-अभावात्>T6
<निरुक्त-<<कार्य-कारण>Di-भावः>T6->K1+ <निर्-प्रमाण^कः>Bvp ।
  न च+अस्माकम्+अनुभवः+ एव नियामकः+ इति वाच्यम् ।
  <<<<<जैमिनि-आदि>Bs6-महर्षि>K1-अनुभव>T6-विरुद्ध>T6-अनुभवस्य>K1 <<शपथ-एक>K1Q-निर्णेय>T3^त्वात् ।
  न हि <<न्याय-दर्शन>T6-कारः>U+ महर्षिः <<<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^क>Bs6-बोधस्य>T6 <<स्व-अनुभव>T6-सिद्ध>T3^ताम्+ सूचयति+अपि ।
 
         किञ्च, <<तिङ्-उपात्त>T3-संख्या>K1 <<प्रथमा-अन्त>Bv-अर्थे>T6 अन्वेति इति+एव+असंगतम् ।
  चैत्रः
इति <सुप्-एकवचनात्>T6 एकत्वस्य शीघ्रम्+उपस्थितत्वात् तस्य चैत्रे अन्वयेन+एव <निर्-आकाङ्क्ष>Bsmn^त्वात्, <<<तिङ्-उपस्थित>T3-संख्या>T3-अन्वये>T6 <आकांक्षा-विरहात्>T6 न च चैत्रः+ मैत्रः+च
गच्छतः इत्यत्र सुपा द्वित्वस्य+<न-उपस्थितेः>Tn <<आख्यात-उपात्त>T3-द्वित्वस्य>K1 <<प्रथमा-अन्त>Bv-अर्थे>T6 
 अन्वयः आवश्यकः+ इति वाच्यम् ।
  तत्र आख्यातेन द्वित्ववत् <<<चैत्र-पद>K7-उत्तर>T5-सुपा>K1 एकत्वम्+अपि बोध्यते ।
  <<एकत्व-अन्वय>T6-अनुभवस्य>T6 <<द्वित्व-अन्वय>T6-अनुभवस्य>T6 वा <न-शाब्द>Tn^त्वम्+ वक्तव्यम् ।
  तत्र च <<<<सुप्-उपात्त>T3-एकत्व>K1-अन्वय>T6-बोधः>T6+ एव शाब्दः, न <<<<<पद-अन्तर>Tm-उपस्थापित>T3-द्वित्व>K1-अन्वय>T6-अनुभवः>T6 इति+एव कल्पयितुम्+उचितम् ।
  
       वस्तुतः, <<आख्यात-अर्थ>T6-संख्यायाः>K1 <निरूढ-लक्षणया>K1 <आख्यात-बोध्ये>T3 कर्तरि+एव+अन्वयः, <<एक-पद>K1-उपात्त>T3^त्वात् इति न कुत्र+अपि <<आख्यात-अर्थ>T6-संख्यायाः>K1 <<प्रथमा-अन्त>Bv-अर्थे>T6+अन्वयः इति बोध्यम् ।
  अपि च <<<<आख्यात-अर्थ>T6-<संख्या-भावना>Di->K1-उभय>T6-साधारण्येन>T7 <<<<<<<<काल-आदि>Bs6-अतिरिक्त>T5-<आख्यात-अर्थ>T6->K1-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-विशेष्यता>K1-संबन्धेन>K7 <<<<<आख्यात-पद>K1-जन्य>T3-शाब्द>K1-धी>K1^त्व-अवच्छिन्नम्>T3+ प्रति <<<प्रथमा-अन्त>Bv-<नामन्-पद>K7-जन्य>T3-<<<<अन्य-<न-<विशेषण^ई-भूत>K1->Tn->T6-अर्थ>K1-विशेष्य^क>Bs6-उपस्थितिः>K1->K1 <विशेष्यता-संबन्धेन>K7 कारणम्+इति <<कार्य-कारण>Di-भावः>T6+ न संभवति ।
  चैत्रः+ न पचति+इत्यत्र भवद्भिः <<<पाक-अनुकूल>T6-कृति>K1-अभाव>T6^वान् <एकत्व-विशिष्टः>T3+चैत्रः <<इति-आकार^क>Bs6-बोधस्य>K1 स्वीकारात्, तत्र च <<नञ्-अर्थ>T6-अभावस्य>K1 <भावना-विशेष्य>T6^त्वात्
<<प्रथमा-अन्त>Bv-अर्थस्य>T6 <संख्या-विशेष्य>T6^त्वात्+च ।
  न च <<<<<<<<काल-आदि>Bs6-व्यतिरिक्त>T5-<<<निपात-<न-समभिव्याहृत>Tn->T3-आख्यात>K1-अर्थ>T6->K1-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-विशेष्यता->K1-संबन्धेन>K7 <शाब्द-बुद्धिम्>K1+ प्रति <तादृश-<<<<प्रथमा-अन्त>Bv-पद>K1-जन्य>T3-उपस्थितिः>K1->K1 कारणम्+इति स्वीकारात्, चैत्रः+ न पचति इत्यत्र <<प्रथमा-अन्त>Bv-अर्थस्य>T6 <<भावना-विशेष्य>T6^त्व-विरहे>T6+अपि न क्षतिः+इति वाच्यम् ।
  एवम्+ सति <<<<निपात-समभिव्याहृत>T3-आख्यात>K1-अर्थ>T6-संख्यायाः>K1 <<प्रथमा-अन्त>Bv-अर्थे>T6 अन्वयः+ न स्यात्, <<<<तद्-स्थल>K1^ईय-संख्या>K1-अन्वय>T6-बोधस्य>T6 <<<<<<<प्रथमा-अन्त>Bv-पद>K1-जन्य>T3-उपस्थिति>T6-कार्य>T6^ता-अवच्छेदक>T6-<न-आक्रान्त>Tn->T3^त्वेन <सामग्री-विरहात्>T6 ।
  न च <<<<<<<<<निपात-समभिव्याहृत>T3-आख्यात>K1-अर्थ>T6-संख्या>K1-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-विशेष्यता>K1-संबन्धेन>K7 <शाब्द-बोधे>K1 <<<<प्रथमा-अन्त>Bv-पद>K1-जन्य>T3-उपस्थितिः>K1 कारणम्+, <<<<<<<तादृश-आख्यात>K1-अर्थ>T6-भावना>K1-प्रकारता>T6-निरूपित>T3-विशेष्यता>K1-संबन्धेन>K7 <शाब्द-बोधे>K1 <<निपात-जन्य>T3-उपस्थितिः>T6 कारणम्+इति कल्पनया, <संख्या-विशेष्य>T6^त्वम्+ <<प्रथमा-अन्त>Bv-अर्थस्य>T6, <भावना-विशेष्य>T6^त्वम्+च+अभावस्य+उपपादयितुम्+ शक्यम्+इति वाच्यम् ।
 
तथा सति <<<न-एक>Tn-<<कार्य-कारण>Di-भाव>T6-कल्पनया>T6 गौरवात् ।
 
        
        <<निपात-समभिव्याहार>T6-स्थले>T6 सर्वत्र+अस्याः+ रीतेः+संभवात्+च ।
  चैत्रः+ एव पचति इत्यत्र <निपात-समभिव्याहारे>T6 <<आख्यात-अर्थ>T6-<संख्या-भावनयोः>Di->K1+उभयोः+अपि <<प्रथमा-अन्त>Bv-अर्थे>T6 चैत्रे+अन्वयात् एवञ्च <<<तद्-तद्>K3-स्थल>K1-अनुरोधात्>T6 <<अन्यादृश-<<कार्य-कारण>Di-भाव>T6->K1-कल्पनायाः>T6+ आवश्यकत्वेन <<<<न-एक>Tn-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-गौरवम्>T6+ न कथम्+अपि परिहर्तुम्+ शक्यते ।
 
        <अस्मद्-मते>T6 तु <<नामन्-अर्थ>T6-भिन्नः>T5 <<<सुप्-अर्थ>T6-<लिङ्ग-संख्या>Di->K1-व्यतिरिक्तः>T5 सर्वः+अपि भावनायाम्+एव+अन्वेति+इति लाघवम्+ बोध्यम् ।
 
         अपि च, <<<<अन्य-<न-विशेषण>Tn->T6^ई-भूत>K3-<<प्रथमा-अन्त>Bv-पद>K1->K1-अर्थे>T6 <<<<काल-आदि>Bs6-अतिरिक्त>T5-<आख्यात-अर्थ>T6->K1-अन्वयः>T3 इति न संगच्छते ।
  भवताम्+ मते चैत्रः+ एव पचति+इत्यत्र <<आख्यात-अर्थ>T6-<संख्या-भावनयोः>Di->K1+उभयोः+अपि चैत्रे+<अन्वय-स्वीकारात्>T6, चैत्रस्य च <<<एवकार-अर्थ>T6-<<अन्य-योग>T6-व्यवच्छेद>T6->K1-<एक-देशे>K1->T6 भेदे प्रतियोगितया विशेषणत्वात् ।
  न च <<<विशेष्यत्व-अभाव>T6-विशिष्ट>T3-<विशेषणत्व-अभाव>T6->K1^वत्त्वम्+एव <अन्य-<न-विशेषण>Tn->T6^त्वम्+ विवक्षितम् ।
  <निरुक्त-वाक्यात्>K1+च चैत्रः <<पाक-अनुकूल>T6-कृति>K1^मान्, <चैत्र-अन्यः>T5 <<<पाक-अनुकूल>T6-कृति>K1-अभाव>T6^वान्+इति बोधः जयते ।
  
तत्र  च <विशेषणत्व-विशेष्यत्वाभ्याम्>Di+ चैत्रस्य भानात् <<विवक्षित-अन्य>T5-<न-विशेषण>Tn->T6^त्वम्+अस्ति+इति तत्र <संख्या-भावनयोः>Di+अन्वयः+ न+<न-उपपन्नः>Tn इति वाच्यम् ।
  तथा सति <मुख्य-विशेष्यस्य>K1 चैत्रस्य <तद्-अन्यस्य>T5 च भेदेन <<<वाक्य-अर्थ>T6-भेदात्>T5 <<वाक्य-भेद>T6-आपत्तेः>T6 ।
 
चैत्रे पचति सति मैत्रे च+<न-पचति>Tn, कीद्दशौ <चैत्र-मैत्रौ>Di इति प्रश्ने, 'चैत्रः+ एव पचति' इति+<उत्तर-आपत्तेः>T6+च ।
  न च <उक्त-वाक्यात्>K1 मैत्रत्वेन <तद्-बोध>T6-अभावात्>T6
कथम्+ तस्य+<उत्तरत्व-आपत्तिः>T6+इति वाच्यम् ।
  तथापि कीद्दशौ <चैत्र-<तद्-अन्यौ>T5->Di इति प्रश्नस्य+<उत्तरत्व-आपत्तेः>T6 <दुर्-वार>Bsmn^त्वात् ।
 

  टीप्पणी--
          एवकारस्य अन्यः अभावः+च खण्डशः अर्थः ।
  <<<<धातु-अर्थ>T6-अन्वित>T3-<आख्यात-अर्थ>T6->K1-कृतेः>K1 प्रतियोगितया <एव-अर्थे>T6Q अभावे अन्वयः ।
  <<प्रथमा-अन्त>Bv-अर्थस्य>T6+अपि <<एव-अर्थ>T6-<एक-देशे>K1->T6 अन्यत्वे प्रतियोगितया अन्वयः ।
  <व्युत्पत्ति-वैचित्र्यात्>T6+च <<एवकार-अर्थ>T6-अभावस्य>K1 <<तद्-अर्थ>T6-अन्यस्मिन्>T5+अन्वयः ।
  <<<धातु-अर्थ>T6-अन्वित>T3-<आख्यात-अर्थस्य>T6->K1 <<प्रथमा-अन्त>Bv-अर्थस्य>T6 च <वार-द्वयम्>T6+ बोधे प्रवेशः इति <नैयायिक-प्रक्रिया>T6 ।
 
         <<<<<चैत्र-अन्य>T5-वृत्ति>Bv-पाक>K1-अनुकूल>T6-कृति>K1^मान् चैत्रः इति बोधात् <एवकार-स्थले>T6 न <वाक्य-भेदः>T7 इत्यपि <पक्ष-अन्तरम्>Bv+अस्ति+इति बोध्यम्॥

          किञ्च, ओदनम्+ पचति इत्यत्र <<<भावना-प्रकार^क>Bs6-बोध>K1-प्रयोजकस्य>T6 <<प्रथमा-अन्त>Bv-पदस्य>K1+अभावात् कथम्+ <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः ।
  न च+<अनुभव-अनुसारेण>T6 <<<भाव-प्रकार^क>Bs6-बोध>K1^त्व-अवच्छिन्नम्>T3+ प्रति+एव <<आख्यात-पद>K1-ज्ञानस्य>T6 कारणत्वात्, <<तादृश-बोध>K1-निर्वाहाय>T6 तत्र <<प्रथमा-अन्त>Bv-पदम्>K1+अध्याह्रियते इति वाच्यम् ।
 
<<भावना-प्रकार^क>Bs6-बोधस्य>K1 <<शपथ-एक>K1Q-निर्णेय>T3^त्वेन <तादृश-<<कार्य-कारण>Di-भावस्य>T6->K1+एव+<न-कल्पनात्>Tn ।
  तथा <<<कार्य-कारण>Di-भाव>T6-कल्पने>T6 'चैत्रेण सुप्यते' इति <<भाव-आख्यात>T6-स्थले>T6+अपि <<<<प्रथमा-अन्त>Bv-पद>K1-अध्याहार>T6-आपत्तेः>T6+च ।
  यदि च तत्र <<आख्यात-अर्थ>T6-विशेष्य^कः>Bs6+ एव बोधः, <<भावना-प्रकार^क>Bs6-बोधम्>K1+ प्रति च <<<<<भाव-आख्यात>T6-भिन्न>T5-आख्यात>K1-पद>K7-ज्ञानम्>T6+ कारणम्+इति+उच्यते, तदा <<<कारणत्व-अन्तर>Tm-कल्पना>T6-गौरवम्>T3+ <दुर्-वारम्>Bsmn ।
  

       किञ्च, <<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोध>K1-स्वीकारे>T6, चैत्रः कीदृशः इति प्रश्ने, 
चैत्रः पचति इति वाक्यम्+उत्तरम्+ स्यात् ।
  तेन <चैत्र-विशेष्य^कस्य>Bs6 <<पाक-भावना>T6-प्रकार^कस्य>Bs6 बोधस्य जननात् ।
 

        न च <<<भावना-विशेष्य^क>Bs6-बोध>K1-पक्षे>T6+अपि चैत्रः पचति इति वाक्यम्+ कीदृशी कृतिः इति प्रश्नस्य+उत्तरम्+ स्यात्, <<<चैत्र-कर्त्तृ^क>Bs6-पाक>K1-कृतेः>T6+बोधकत्वात्+इति वाच्यम् ।
 
<<<<स्त्री-लिङ्ग>T6-विशिष्ट>T3-विषय^क>Bs6-प्रश्नस्य>K1  <<<<स्त्री-लिङ्ग>T6-विशिष्ट>T3-<<कृति-बोधक>T6-पद>K1->K1-धटितम्>T3+एव+<उत्तर-वाक्यम्>K1+ भवितुम्+अर्हति ।
  <आख्यात-उपात्ता>T3 कृतिः+तु <लिङ्ग-<न-अन्वयिनी>Tn->T7+इति न तादृशम्+ वाक्यम्+उत्तरम्+ भवति  ।
 
अनया च सारण्या <<<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोध>K1-पक्षे>T6 चैत्रः कीदृशः इति <<<प्रश्न-उत्तर>T6^त्व-आपत्ति>T6-वारणम्>T6+ न संभवति ।
  <मुख्य-विशेष्यस्य>K1 चैत्रस्य <<<लिङ्ग-संख्या>Di-आदि>Bs6-विशिष्टस्य>T3+एव चैत्रः पचति+इति वाक्येन बोधात् ।
  तस्मात् <<<<आख्यात-अर्थ>T6-भावना>K1-प्रकार^क>Bs6-<<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6->K3+ बोधः न संगच्छते ।
 

         अपि तु <<<आख्यात-अर्थ>T6-भावना>K1-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः समुचितः ।
 

         <<आख्यात-अर्थ>T6-संख्या>K1+अपि <सामानाधिकरण्य-संबन्धेन>K7 तस्याम्+एव+अन्वेति ।
  एवम्+ कालः+अपि <आधेयता-संबन्धेन>K7 तत्र+एव+अन्वेति ।
  नश्यति+इत्यत्र तु <निरूढ-लक्षणया>K1
<आख्यात-उपस्थापिते>T3 प्रतियोगित्वे (भावनायाम्+) वर्तमानः कालः <<<<<स्व-वृत्ति>Bv-उत्पत्ति^क>Bs6-नाश>K1-निरूपित>T3^त्व-संबन्धेन>K7+अन्वेति, न तु <<<स्व-वृत्ति>Bv-नाश>K1-निरूपित>T3^त्वेन संबन्धेन ।
  <चिर-ध्वस्ते>SQ घटे, नश्यति इति <प्रयोग-आपत्तेः>T6 ।
  एवम्+ <संबन्ध-भेदे>T6+अपि कालः सर्वत्र भावनायाम्+एव+अन्वेति ।
 

       न च सर्वत्र <विशेष्य-भावनायाः>T6+ एकत्वे+अपि तत्र तत्र संबन्धानाम्+ विलक्षणत्वात्, <<<तद्-तद्>K3-संसर्ग^क>Bs6-बोधे>K1 <<<तद्-तद्>K3-समभिव्याहार>T6-ज्ञानस्य>T6 कारणतानाम्+ कल्पनीयतया <<<कार्य-कारण>Di-भाव>T6-आनन्त्यम्>T6+ <दुर्-वारम्>Bsmn+इति वाच्यम् ।
  यथा घटवत् द्रव्यम्+इति वाक्यात् <<<मतु-अर्थ>T6-द्रव्य>K1-विशेष्य^कः>Bs6 <घट-प्रकार^कः>Bs6 <शाब्द-बोधः>K1 जयते ।
  तत्र च संबन्धः संबन्धत्वेन <संसर्ग-मर्यादया>Bv भासते  ।
  न तु विशिष्य <<संयोगत्व-समवायत्व>Di-आदिना>Bs6 ।
  अतः+ एव संयोगेन <घट-अभावात्>T6
द्रव्यम्+इति <ज्ञान-दशायाम्>T6+अपि घटवत् द्रव्यम्+इति <<वाक्य-ज>U-बुद्धिः>T6+<अनुभव-सिद्धा>T3+उपपद्यते ।
  <<<संबन्ध-सामान्य>T6-संसर्ग^क>Bs6-<शाब्द-बोधे>K1->K1 जाते, संबन्धस्य विशिष्य जिज्ञासायाम्+, <प्रमाण-अन्तरेण>Tm <<संबन्ध-विशेष>T6-तात्पर्ये>T6 अवधृते, तत्र तत्र संबन्धे <शाब्द-बोधः>K1 पर्यवस्यति ।
  एवञ्च <<<संबन्ध-सामान्य>T6-संसर्ग^क>Bs6-<<काल-प्रकार^क>Bs6-<<भावना-विशेष्य^क>Bs6-बोधे>K1->K1->K1 
<<<तादृश-तिङ्>K1-समभिव्याहार>T6-ज्ञानम्>T6+ कारणम्+इति+एके+ एव <<कार्य-कारण>Di-भावः>T6+ इति न <तद्-आनन्त्यम्>T6 ।
 

         एवम्+ <कर्तृ-आख्यातस्य>T6 कर्तरि, <कर्मन्-आख्यातस्य>T6 कर्मणि च <निरूढ-लक्षणा>K1 ।
 
पचति+इति+<<एतावत्-मात्र>Bv-श्रवणे>T6+अपि, <पाक-कर्ता>T6 एकः+ न वा+इति संशयः+ न+उदेति ।
  उदेति 
च <पाक-कर्ता>T6 कः इति जिज्ञासा ।
  पचति+इत्यतः <<पाक-कर्तृ>T6-बोधम्>T6+ विना न+एतत्+उभयम्+उपपादयितुम्+ शक्यते ।
  अतः <कर्तृ-बोधाय>T6 आख्यातस्य कर्तरि <लक्षणा-स्वीकारः>T6+ आवश्यकः ।
  कर्तरि <लकार-विघायकम्>T6+अनुशासनम्+अपि संगतम्+ भवति ।
 
        कर्तृत्वम्+च <न-खण्डः>Bsmn धर्मः, न <कृति-आश्रय>T6^त्वम्+इति पूर्वम्+एव निवेदितम् ।
 
अतः+ एव दम्पत्योः कर्तृत्वम्+ <व्यासज्य-वृत्ति>Bs6 इति सिद्धान्तः संगच्छते ।
  अन्यथा <कृति-आश्रय>T6^त्वस्य <पति-निष्ठस्य>T7 <पत्नी-निष्ठस्य>T7 च <भिन्न-भिन्न>K1Q^त्वात् <व्यासज्य-वृत्ति>Bs6^त्वम्+ न+उपपद्यते ।
  <<न-एक>Tn-निष्ठस्य>Bv+एकस्य <द्वित्व-आदेः>Bs6 <<व्यासज्य-वृत्ति>Bs6^त्व-दर्शनात्>T6 ।
 
         <आख्यात-लक्ष्यः>T3 <धातु-अर्थः>T6 पाकः <कर्मता-संबन्धेन>K7 भावनायाम्+अन्वेति, नतु <अनुकूलता-संबन्धेन>K7 ।
  पचति इति+अस्य 'पाकम्+ करोति' इति <विवरण-दर्शनात्>T6 ।
  ओदनम्+ पचति <इति-आदौ>Bs6 च ओदनस्य कर्मत्वेन+अन्वितत्वात् पाकः करणत्वेन भावनायाम्+अन्वेति, पाकेन+ओदनम्+ करोति इति विवरणात् ।
  न च
पाकम्+ प्रति कृतेः कारणतया <<कृति-निरूपित>T3-करणत्वस्य>K1  पाके अयोगात् तस्य करणतया <भावना-अन्वयः>T6+ न युज्यते इति वाच्यम् ।
  <<<स्व-निष्ठ>Bs6-करणता>K1-निरूपकौ>T6-????
 <<दान-उद्देश्य^क>Bs6^त्व-संबन्धेन>K7 पाकस्य भावनायाम्+<अन्वय-स्वीकारात्>T6, करणत्वस्य <संसर्ग-घटक>T7^त्वात् <<संसर्गत्व-व्यवहार>T6-उपपत्तेः>T6 ।
 
        एवञ्च <धातु-अर्थः>T6 <यथा-यथम्>A1+ <<<कर्मत्व-करणत्व>Di-अन्यतर>T6-संसर्गेण>T6 भावनायाम्+अन्वेति ।
  
        ओदनम्+ पचति इत्यत्र <द्वितीया-अर्थः>T6 कर्मत्वम् ।
  तत्+च <<<<<<पर-समवेत>T7-क्रिया>K1-जन्य>T3-फल>K1-शालिन्>U^त्व-<सम-नियतम्>K3->T3+<न-खण्डम्>Bsmn ।
  तत्र+एव <<द्वितीया-अर्थ>T6-संख्या>K1+अपि <सामानाधिकरण्य-संबन्धेन>K7+अन्वेति <<समान-पद>K1-उपात्त>T3^त्वात् ।
  कर्मत्वे च <प्रकृति-अर्थः>T6 आधेयतया अन्वेति ।
  तत्+च <<<स्व-निरूपक>T6-<पाक-अनुकूल>T6^त्व->T3-संबन्धेन>K7 भावनायाम्+एव+अन्वेति ।
 

         न च <<द्वितीया-अर्थ>T6-कर्मत्वम्>K1+ निरूपकत्वेन <साक्षात्-सम्बन्धेन>S <धातु-अर्थे>T6 एव+अन्वेतु इति वाच्यम् ।
  पाकम्+ करोति, पाकेन+ओदनम्+ करोति <<इति-आदि>Bs6-विवरणात्>K1 <धातु-अर्थः>T6 <<<करोति-अर्थ>T6-भावना>K1-कारकम्>T6 ।
  <<धातु-अर्थ>T6-साधारण्येन>T6 <<<कारक-प्रकार^क>Bs6-<शाब्द-बुद्धि>T6->K1^त्व-अवच्छिन्नम्>T3+ प्रति <<भावना-विशेष्य>T6^ता-संबन्धेन>K7 
<<<<लिङ्ग-<न-अन्वयि>Tn->T3-पद>K1-जन्य>T3-उपस्थितिः>T6 कारणम्+इति+<<एक-<<कार्य-कारण>Di-भाव>T6->K1-कल्पने>T6 लाघवात् <कर्मत्व-आदीनाम्>Bs6+अपि भावनायाम्+एव योग्येन संबन्धेन+अन्वयः+ युक्तः ।
  अन्यथा <<<<न-एक>Tn-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-गौरवात्>T6 ।
  एवम्+ <<<<धातु-अर्थ>T6-पाक>K1-अन्वय>T7-अर्थम्>T4+उपस्थितम्+ <भावना-विशेष्य>T6^त्वम्+इति तस्य+एव <<<कर्मत्व-आदि>Bs6-प्रकारता>K1-निरूपित>T3^त्वम्+ कल्पयितुम्+उचितम् ।
  न तु+<न-उपस्थितस्य>Tn <<धातु-अर्थ>T6-विशेष>T6^त्वस्य ।
  एवम्+, काष्ठैः+ओदनम्+ पचति इति वाक्यम्+, काष्ठैः पाकेन ओदनम्+ करोति इति विवृण्वन्ति ।
  तत्र <<काष्ठ-करणत्व>T6-आदीनाम्>Bs6+ <<करोति-अर्थ>T6-अन्वयि>T7^त्वम्+ 
सम्प्रतिपन्नम्+इति <विव्रियमाण-वाक्ये>K1+अपि <<<विभक्ति-अर्थ>T6-करणत्व>K1-आदीनाम्>Bs6+ <<करोति-अर्थ>T6-भावनायाम्>K1+अन्वयः+ युज्यते ।
  एवम्+एव <<<तद्-तद्>K3-विभक्ति>K1-बोध्यम्>T3+ <<कर्तृत्व-संप्रदानत्व>Di-आदि^कम्>Bs6+अपि <न-खण्डम्>Bsmn+एव <<<<स्व-निरूपक>T6-<धातु-अर्थ>T6->K1-अनुकूल>T6^त्व-संबन्धेन>K7 भावनायाम्+अन्वेति॥
       न च+<अनुभव-अनुसारेण>T6 <व्युत्पत्ति-भेदम्>T6+अङ्गीकृत्य तस्य तस्य <पद-अर्थस्य>T6 योग्येन <साक्षात्-सम्बन्धेन>S <<स्व-स्व>DiQ-विशेष्ये>T6 अन्वयः+ एव समीचीनः+ इति वाच्यम् ।
  तथा सति <राजन्-पुरुषः>T6 इति <समास-स्थले>T6 <नामन्-अर्थयोः>Di+अपि भेदेन+<अन्वय-व्युत्पत्तिम्>T6+ स्वीकृत्य राज्ञः+ एव <<<स्व-स्वामिन्>Di-भाव>T6-संबन्धेन>K7 पुरूषे <<अन्वय-स्वीकार>T6-संभवात्>T6, नैयायिकैः तत्र <पूर्व-पदस्य>K1 <राजन्-सम्बन्धिनि>T6 लक्षणा न स्वीक्रियेत ।
  एवम्+ यजेत <स्वर्ग-कामः>Bv <इति-आदौ>Bs6 यागे प्रतीयमानस्य <स्वर्ग-साधन>T6^त्वस्य <<मानस-बोध>K1-विषय>T6^त्वम्+ स्वीकृत्य, <<क्लृप्त-व्युत्पत्ति>K1-बलात्>T6 <<<<इष्ट-साधन>T6-याग>K1-अनुकूल>T6-कृति>K1^मान् <स्वर्ग-कामः>Bv इति <<शाब्द-बोध>K1-स्वीकारः>T6+अपि नैयायिकानाम्+ न संगच्छेत ।
  तस्मात् <<<प्रथम-क्लृप्त>S-व्युत्पत्ति>K1-भङ्गेन>T6 <<व्युत्पत्ति-अन्तर>Tm-कल्पनम्>T6+ न प्रामाणिकम्॥

        चैत्रः ओदनम्+ पचति इत्यत्र, <चैत्र-कर्तृ^का>Bs6, <सामानाधिकरण्य-संबन्धेन>K7 <एकत्व-विशिष्टम्>T3+ यत्+<ओदन-वृति>Bv कर्मत्वम्+ <<<<स्व-निरूपक>T6-पाक>K1-अनुकूल>T6^त्व-संबन्धेन>K7 <तद्-विशिष्टा>T3, <<<<<स्व-निष्ठ>Bv-करणता>K1-निरूपक>T6-<ओदन-उद्देश्य^क>Bs6^त्व>K1-संबन्धेन>K7 <पाक-विशिष्टा>T3, सामानाधिकरण्येन एकत्ववती, <<वर्तमान-काल>K1^इक-भावना>K1- इति बोधः ।
  चैत्रेण ओदनः पच्यते इत्यत्र, समानाधिकरण्येन <एकत्व-विशिष्टम्>T3+ यत् <<चैत्र-वृत्ति>Bv-कर्तृत्वम्>K1+ 
<<<<स्व-निरूपक>T6-पाक>K1-अनुकूल>T6^त्व-संबन्धेन>K7 <तद्-विशिष्टा>T3, <एकत्व-विशिष्टम्>T3+ यत्+<ओदन-वृति>Bv कर्मत्वम्+ <<<<<स्व-निष्ठ>Bv-करणता>K1-निरूपक>T6-<ओदन-उद्देश्य^क>Bs6^त्व>K1-संबन्धेन>K7 <पाक-विशिष्टा>T3, <<<<<<<<स्व-आश्रय>T6-ओदन>K1-वृत्ति>Bv-विक्लृप्ति>K1-जनक>T6-पाक>K1-अनुकूल>T6^त्व-संबन्धेन>K7 <एकत्व-विशिष्टा>T3, <<वर्तमान-काल>K1^इक-भावना>K1 इति बोधः ।
  <भाव-आख्यातेन>T6+अपि भावना बोध्यते, चैत्रेण स्वापः क्रियते इति विवरणात् ।
  <<धातु-अर्थ>T6-स्वापः>K1+अपि <आख्यात-अर्थः>T6 ।
  'भावे च+<न-कर्म^केभ्यः>Bsmn' इति+अनुशासनात् ।
  सः+अपि भावनायाम्+अन्वेति ।
  <द्वितीय-वारम्>K1Q+ <स्वाप-बोधः>T6 <साधुत्व-अर्थः>Bs6 ।
     
        चैत्रः+ न पचति इत्यत्र <चैत्र-कर्तृ^का>Bs6 <पाक-भावना>T6 <अभाव-प्रतियोगिनी>T6 इति बोधः ।
  <नञ्-अर्थः>T6 अभावः+अपि <प्रतियोगिता-सम्बन्धेन>K7 भावनायाम्+अन्वेति ।
  न च+एवम्+ सति पचति+अपि चैत्रे, न पचति+इति <प्रयोग-आपत्तिः>T6, <<<चैत्र-कर्तृ^क>Bs6-पाक>K1-भावनायाः>T6 
<<<अन्य-निष्ठ>Bv-अभाव>T6-प्रतियोगि>T6^त्वेन <विषय-<न-बाधात्>Tn->T6+इति वाच्यम् ।
  नञा लक्षणया <<चैत्र-निष्ठ>Bv-अभावः>T6+ बोध्यते ।
  <चैत्र-कर्तृ^का>Bs6 <पाक-भावना>T6 <<<चैत्र-निष्ठ>Bv-अभाव>T6-प्रतियोगिनी>T6 इति <बोध-स्वीकारात्>T6+न दोषः ।
  अथवा <नञ्-समाभिव्याहारे>T6 आख्यातस्य <कृति-अभावे>T6 लक्षणा ।
  <नञ्-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6 ।
  <<<प्रथमा-अन्त>Bv-पद>K1-अर्थः>T6+अपि <आधेयता-संबन्धेन>K7 अभावे अन्वेति ।
  <चैत्र-निष्ठः>Bv <<वर्तमान-<<पाक-अनुकूल>T6-कृति>K1->K1-अभावः>T6 इति बोधः+ इति न+अतिप्रसङ्गः॥
        चैत्रः+ एव पचति इत्यत्र <चैत्र-वृत्तिः>Bv <<चैत्र-अन्य>T5-<न-वृत्तिः>Tn->T7+च+<एक-कर्तृ>Bs6^का <पाक-भावना>T6 इति बोधः ।
  नीलः+ घटः इत्यत्र अस्ति+इति <क्रिया-पदम्>T6+अध्याहरणीयम् ।
  <आख्यात-अर्थः>T6 आश्रयत्वम् ।
  <<नील-पद>K7-अर्थः>T6 <<घट-पद>K7-अर्थः>T6+च <<<<स्व-कर्तृ^क>Bs6-स्थिति>K1-निरूपित>T3^त्व-संबन्धेन>K1, भावनायाम्+ (आश्रयत्वे) अन्वेति ।
  <नील-घटयोः>Di+<अभेद-बोधः>T6 मानसः ।
  यदि <अभेद-बोधस्य>T6 शाब्दत्वे आग्रहः,
तदा नीलस्य <<<<<<स्व-<न-भिन्न>Tn->T3-घट>K1-कर्तृ^क>Bs6-स्थिति>K1-निरूपित>K1^त्व-संबन्धेन>K7 भावनायाम्+अन्वयः ।
  <नील-विशिष्टा>T3 <घट-विशिष्टा>T3 च <स्थिति-भावना>T6+इति बोधः ।
 

        घटः पटः+ न इत्यत्र भवति+इति <क्रिया-पदम्>T6+अध्याह्रियते ।
  <पट-पदम्>K7+ <पट-भिन्ने>T3 लाक्षणिकम् ।
 <नञ्-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6 ।
  <पट-पदम्>K7+च <<<<<<स्व-<न-भिन्न>Tn->T3-घट>K1-कर्तृ^क>Bs6-स्थिति>K1-निरूपित>K1^त्व-संबन्धेन>K7 भावनायाम्+ (आश्रयत्वे) अन्वेति ।
 
घटः+अपि <<<<स्व-निष्ठ>Bv-कर्तृत्व>K1-घटित>T3-सम्बन्धेन>K1 तत्र+एव+अन्वेति ।
 

       तस्मात् <<प्रातिपदिक-अर्थ>T6-व्यतिरिक्तः>T5 <<<सुप्-अर्थ>T6-<<लिङ्ग-संख्या>Di-आदि>Bs6->K1-अतिरिक्तः>T5+च सर्वः+अपि भावनायाम्+अन्वेति+इति <<व्युत्पत्ति-कल्पना>T6-लाघवस्य>T6 केन+अपि+अपलपितुम्+<न-शक्य>Tn^त्वात् सर्वत्र <भावना-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः <<महर्षि-अनुभव>K1-सिद्धः>T3+ युज्यते इति निरूपयन्ति॥
वैयाकरणाः+तु--
        वाक्यम्+ नाम <<<सुप्-अन्त>Bv-<तिङ्-अन्त>Bv->Di-चयः>T6 ।
  <सुप्-अन्तम्>Bv+ <नामन्-पदेन>K1 व्यवह्रियते ।
  <<नमति-आख्यात>T6-अर्थम्>T6+ प्रति विशषणीभवति+इति नाम इति, 'वाक्ये हि आख्यातम्+ प्रधानम्+, <तद्-अर्थ>Bs6^त्वात् <गुण-भूतम्>K1+ नाम'  ।
  इति <<निरुक्त-भाष्य>T6-कारः>U+ बभाषे ।
 <<सुप्-अन्त>Bv-अर्थः>T6+च <<<<<आख्यात-शब्द>K7^इत-तिङ्>K1-अन्त>Bv-अर्थ>T6-विशेषणम्>T6 ।
  <<<तिङ्-अन्त>Bv-जन्य>T3-बोधे>K1 च <धातु-अर्थः>T6+ भावः+ एव विशेष्यः ।
  <तिङ्-अर्थ>T6+तु <कर्तृ-आदिः>Bs6 तत्र विशेषणम् ।
 

         ननु <प्रकृति-प्रत्ययौ>Di सह+अर्थम्+ ब्रूतः, तयोः+तु प्रत्ययः प्राधान्येन इति व्युत्पत्तेः <तिङ्-अर्थः>T6+ एव <<धातु-अर्थ>T6-विशेष्यः>T6+ भवितुम्+अर्हति इति चेत्, न ।
 

        '<भाव-प्रधानम्>Bs6+आख्यातम्' इति <निरुक्त-स्मृतेः>K1 <धातु-अर्थस्य>T6 भावस्य+एव विशेष्यता सिद्ध्यति तथाहि ।
  'चत्वारि <पद-जातानि>T6, <नामन्-आख्यात-उपसर्ग-निपाताः>Di, इति+उपक्रम्य, '<सत्त्व-प्रधानानि>Bs6 नामानि' इति <नामन्-लक्षणम्>T6+, '<भाव-प्रधानम्>Bs6+आख्यातम्' इति <आख्यात-लक्षणम्>T6+च निरूपयति <निरुक्त-कारः>U ।
  "प्रकृतिः प्रत्ययः+ विभक्तिः+इति+एतावत्+नाम, सत्ता द्रव्यम्+ लिङ्गम्+ संख्या+इति <नामन्-अर्थः>T6 ।
 '' इति <तद्-भाष्यात्>T6 <सुप्-अन्तम्>Bv+ <नामन्-पदेन>K7 बोध्यते इति गम्यते ।
  <भाव-प्रधानम्>Bs6+इति स्मृतौ <आख्यात-शब्दः>K7 <तिङ्-अन्तम्>Bv+ बोधयति ।
  आख्यातम्+आख्यातेन
<क्रिया-सातत्ये>T6 (का. वा.) <इति-आदौ>Bs6 <तिङ्-अन्तः>Bv+ एव+<<आख्यात-पद>K7-प्रयोगात्>T6 ।
  सर्वम्+<आख्यात-जम्>U+ नाम इत्यत्र तु <आख्यात-शब्दः>K7 लक्षणया <<<तद्-अर्थ>T6-<एक-देश>K1->T6-धातौ>K1 वर्तते ।
  <<न्याय-वार्तिक>T6-कारः>U+च ते <विभक्ति-अन्ताः>Bv पदम् (न्या. सू. 2-2-57) इति 
<<न्याय-सूत्र>T6-विवरणे>T6, 'द्वयी विभक्तिः <सु-आदयः>Bs6 <तिप्-आदयः>Bs6+च ।
  तत्र <<सु-आदि>Bs6-अन्तम्>Bv+ नाम, 
<<तिप्-आदि>Bs6-अन्तम्>Bv+आख्यातम् इति+<न-सन्दिग्धम्>Tn+ ब्रूते ।
  <<आख्यात-लक्षण>T6-प्रतिपादकस्य>T6 तत्+आख्यातम्+ येन भावम्+ <स-धातुः>Tk' इति प्रातिशाख्यस्य <विवरण-अवसरे>T6, '<स-धातुः>Tk+इति <तृतीया-अर्थे>T6 प्रथमा' इति <<तद्-भाष्य>T6-कारः>U+ निरूपयति ।
  ततः+च येन <स-धातुना>TkQ भावम्+अभिदघाति (पुरुषः) तत्+आख्यातम् इति+<अर्थ-लाभात्>T6 <तिङ्-अन्तम्>Bv+<आख्यात-भावः>T6 प्रधानम् इति <निरुक्त-भाष्यात्>K1 <<<<कारक-काल-संख्या>Di-विशेषण^क>Bs6-<<भाव-विशेष्य^क>Bs6-बोध>K1->K1-जनक>T6^त्वम्+आख्यातस्य लक्षणम्+इति फलति ।
  <सामान्य-विषयः>Bs6 <<<प्रत्यय-अर्थ>T6-प्राधान्य>T6-न्यायः>T6 <<सुप्-अर्थ>T6-विषय>Bs6^त्वेन संकोचनीयः ।
  '<भाव-प्रधानम्>Bs6 इति <विशेष-स्मृतेः>T6 ।
  न च <<धातु-अर्थ>T6-अपेक्षया>T6 यत्र कृतिः भावना (भावः) प्रधानम्+, तत्+आख्यातम्+इति <निरुक्त-अर्थः>K1+ इति न+एतस्य <<धातु-अर्थ>T6-विशेष्य>T6^त्वे प्रमाणता+इति वाच्यम् ।
  <प्रत्यय-अर्थः>T6 प्रधानम्+ स्यात् <प्रकृति-अर्थः>T6+ विशेषणम्+इति <न्याय-सिद्ध>T3^त्वात् वचनस्य+अस्य <वैयर्थ्य-आपत्तेः>T6, <भाव-आख्याते>T6 अव्याप्तेः+च ।
  सुप्यते <इति-आदौ>Bs6 <<धातु-अर्थ>T6-विशेष्य>T6^तया भावनायाः+ <न-बोधात्>Tn ।
  तस्मात् <<<धातु-अर्थ>T6-प्राधान्य>T6-परम्>T6+<एव-पदम्>K7+ वचनम्+ बोध्यम्॥

        एवम्+ <निरुक्त-<समान-अर्थ^कम्>Bs6->T3+ '<क्रिया-प्रधानम्>Bs6+आख्यातम्' इति <महत्-भाष्यम्>K1+अपि <<धातु-अर्थ>T6-प्राधान्ये>T6 प्रमाणम्+ वेदितव्यम् ।
  <<न्याय-भाष्य>T6-कारः>U+अपि <पञ्चम-अध्याये>K1 'प्रकृतात्+अर्थात्+<<न-संबद्ध>Tn-<अर्थ-अन्तरम्>Tm->K1' (न्या. सु. 5-2-7) इति सूत्रे '<<<क्रिया-काल>Di-योग>T6-अभिधायि>U आख्यातम् <<धातु-अर्थ>T6-मात्रम्>Bv+ च <<काल-अभिधान>T6-विशिष्टम्>T3' इति <आख्यात-लक्षणम्>T6+आचष्टे  ।
  कालेन अभिधानेन-कारकेण च विशिष्टम्+ <<धातु-अर्थ>T6-मात्रम्>Bv+<आख्यात-अर्थः>T6 इति <<धातु-अर्थ>T6-मात्रम्>Bv+इति <भाष्य-अर्थः>T6 ।
  <<न्याय-वार्तिक>T6-कारः>U
'ते <विभक्ति-अन्ताः>Bv पदम् (न्या.सु. 2-2-56) इति सूत्रे <<<क्रिया-काल>Di-योग>T6-अभिधायि>U
<क्रिया-प्रधानम्>Bs6+आख्यातम्, यथा पचति इति निरूपयन् <<पञ्चम-अध्याय>K1-स्थम्>U+ <<पूर्व-उक्त>S-भाष्यम्>K1+ व्याचष्टे इव ।
  अत्र <<<निरुक्त-<समान-अर्थ^क>Bs6->T6-महाभाष्य>K1-<समान-आकारेण>Bs6->T3 <क्रिया-प्रधानम्>Bs6 इति शब्देन <<निरुक्त-भाष्य>K1-रीत्या>T6 <<<<प्रत्यय-अर्थ>T6-<काल-कारक-संख्या>Di->K1-आदि>Bs6-अपेक्षया>T6 <धातु-अर्थस्य>T6 प्राधान्यम्+ सूचितम्+ भवति  ।
  अतः+च <भाव-प्राधान्यम्>T6+ <<प्राचीन-नैयायिक>K1-अभिमतम्>T6+एव॥ 

        ननु आख्यातेन <<<भाव-प्रधान>Bs6-<शाब्द-बोध>K1->K1-जनने>T6+अपि <<<प्रथमा-अन्त>Bv-पद>K1-समभिव्याहारे>T6, <<<<एक-कर्तृ>K1-विशिष्ट>T3-पाक>K1-आश्रयः>T6+ देवदत्तः इति <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः उपेयताम्+इति चेत्, न--
        तादृशस्य बोधस्य+<न-अनुभावात्>Tn ।
  'यत्र+उभे <भाव-प्रधाने>K1 भवतः' इति <<समनन्तर-निरूक्त>K1-विरोधात्>T6+च ।
  अत्र <निरूक्त-भाष्यम्>T6---''<नामन्-आख्यातयोः>Di <परस्पर-<न-विनाभूतयोः>Tn->T3Q <<<स्व-स्व>Di-<पद-अर्थ>T6->T6-उक्तौ>T6 एकस्य <भाव-प्राधान्यम्>T6+अन्यस्य <सत्त्व-प्राधान्यम्>T6 ।
  अथ पुनः यत्र वाक्ये हि आख्याते भवतः, तत्र वाक्ये <भाव-प्रधाने>Bs6 -- <<आख्यात-अर्थ>T6-प्रधाने>Bs6 ।
  वाक्ये हि आख्यातम्+ प्रधानम् ।
  <तद्-अर्थ>Bs6^त्वात् <गुण-भूतम्>K1+ नाम ।
  <तद्-अर्थस्य>T6 <भाव-निष्पत्तौ>T6+अङ्गत्वात् ।
  एवम्+ तावद्+वाक्ये आख्यातम्+ प्रधानम् ।
 '' इति ।
   
        अतः+ ज्ञायते <<<<<<नामन्-आख्यात>Di-समुदाय>T6-रूप>Bs6-वाक्य>K1-जन्य>T3-बोधे>K1 भावः+ <धातु-अर्थः>T6 प्रधानम्+ विशेष्यः इति ।
  एवञ्च <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः <महर्षि-संमतः>T6+ युज्यते, न <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6॥

        अपि च <धातु-अर्थस्य>T6 सर्वत्र <<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेषण>T6^तायाम्+, <पाक-क्रिया>K7 भवति+इति+अर्थे पचति भवति इति प्रयोगः+ <<महत्-भाष्य>K1-सिद्धः>T3+ न+उपपद्यत ।
 
        किम्+च <<<क्रिया-विशेषण^क>Bs6-<<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोध>K1->K1-वादिनाम्>U+ पश्य मृगः+ धावति इत्यत्र <एक-वाक्य>K1^ता- न स्यात् ।
  धावति मृगः इति+अनेन <<धावन-अनुकूल>T6-कृति>K1^मान् मृगः इति बोधः भवति ।
  धावनस्य च+<<आख्यात-अर्थ>T6-विशेषण>T6^त्वात् <दर्शन-क्रियायाम्>K7+ कर्मतया अन्वयः+ न संभवति, एकत्र 
विशेषणतया+इति <व्युत्पत्ति-विरोधात्>T6 ।
  अतः <<धावन-अनुकूल>T6-कृति>K1^मान् मृगः, <दर्शन-आश्रय>T6^त्वम् इति बोधः वाच्यः+ इति <<<वाक्य-अर्थ>T6-बाधात्>T6 <<<<<एक-मुख्य>K1-विशेष्य^क>Bs6-बोध>K1-जनक>T6^त्व-रूपम्>Bs6+<मेक-वाक्य>K1^त्वम्+ न स्यात् ।
  न च <<<धावन-अनुकूल>T6-कृति>K1^मत्-मृगस्य>K1 <विषयता-पर्यवसितेन>T7 कर्मत्वेन <दर्शन-क्रियायाम्>K7+अन्वयः
 ।
  <<<<<<धावन-अनुकूल>T6-कृति>K1^मत्-मृग>K1-विषय^क>Bs6-दर्शन>K1-आश्रय>T6^त्वम्+इति <<<<एक-मुख्य>K3-विशेष्य^क>Bs6-बोध>K1-जननात्>T6+<एक-वाक्य>K1^त्वम्+ सम्भवति+इति वाच्यम् ।
  मृगस्य <<दर्शन-कर्म>T6^त्व-विवक्षायाम्>T6+ <मृग-पदात्>K7 <द्वितीया-आपत्तेः>T6, 'कर्मणि द्वितीया' (पा.सू.2-3-2) इति+अनुशासनात् ।
  मृगस्य च <कर्मता-संबन्धेन>K7 दर्शने अन्वयात् न <मृग-पदाद्>K7 <द्वितीया-आपत्तिः>T6+इति वाच्यम् ।
  तण्डुलस्य <कर्मता-संबन्धेन>K7 पाके <अन्वय-तात्पर्येण>T6 तण्डुलः पचति इति <प्रयोग-वारणाय>T6 स्वीकरणीयायाः <<नामन्-अर्थ>T6-<धातु-अर्थयोः>T6->Di साक्षात् भेदेन+<<न-अन्वय>Tn-व्युत्पत्तेः>T6+विरोधात्, मृगस्य <नामन्-अर्थस्य>T6 <कर्मता-संबन्धेन>K7 <धातु-अर्थे>T6 दर्शने <अन्वय-असंभवेन>T6 विशेष्यतया <कर्मत्व-विवक्षायाम्>T6+ <<मृग-पद>K7-उत्तरम्>T5+ द्वितीयायाः+ <दुर्-वार>Bsmn^त्वात् ।
  न च <<मृग-पद>K7-उत्तरम्>T5+ <द्वितीया-प्रसङ्गे>T6 <<न-प्रथम>Tn-<न-<समान-अधिकरण>Bs6->Tn->K1^त्वात् 'लटः <शतृ-शानचौ>Di+<<न-प्रथमा>Tn-<समान-अधिकरणे>Bs6->T3' (पा.सू.3-2-124) इति सूत्रेण <<शतृ-प्रत्यय>K7-आपत्तिः>T6+इति वाच्यम् ।
  यतः <शतृ-आपत्तिः>T6
न <द्वितीया-बाधिका>T6 ।
  अपि तु कर्मणः+अभिधानम्+एव ।
  <तद्-अभावात्>T6+अत्र <द्वितीया-आपत्तिः>T6+दुर्वारा ।
 

  टिप्पणी--
       <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया+इति ।
  '<न-अभिहिते>Tn कर्मणि द्वितीया' इति+अस्य <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया कर्मत्वे विवक्षिते द्वितीया भवति+इति <निष्कृष्ट-अर्थः>K1 निर्धारितः <श्री-<गदाधर-भट्टाचार्यैः>K7->Tm <व्युत्पत्ति-वादे>T6 इति बोध्यम् ।
   
       एवञ्च धावन्तम्+ मृगम्+ पश्य इति वाक्यम्+उचितम्+, न पश्य मृगः+ धावति इति ।
  तम् इति+अध्याहारे च <<वाक्य-भेद>T7-प्रसङ्गः>T6 ।
 
       अपि च <निरुक्त-रीत्या>K1 <बोध-वर्णने>T6, <भाष्य-सिद्धम्>T3+ धावनस्य <दर्शन-क्रियया>K7+ईप्सिता भवति ।
  कयाम्+ क्रियया ।
  <<सन्दर्शन-आदि>Bs6-क्रियया>K1 ।
, इति ।
 
       ननु न+अत्र <नामन्-अर्थः>T6+ मृगः <<दर्शन-क्रिया>K7-कर्म>T6 ।
  अपि तु <<धावन-विशिष्ट>T3-मृगः>K1+ <वाक्य-अर्थः>T6 ।
  <कर्मन्-बोधकम्>T6+ च 'धावति मृगः' इति वाक्यम् ।
  तस्य <<प्रातिपदिक-संज्ञा>K7-विरहात्>T6 न <तद्-उत्तरम्>T5+ <द्वितीया-विभक्तेः>K7+उत्पत्तिः ।
  <नामन्-अर्थस्य>T6+एव <भेद-सम्बन्धेन>Tm साक्षाद् <<धातु-अर्थ>T6-अन्वयः>T7 <व्युत्पत्ति-विरुद्धः>T3, न <वाक्य-अर्थस्य>T6 ।
  इत्थम्+एव <<<कर्मन्-बोधक>T6-<द्वितीया-विभक्ति>K7->K1-रहिताः>T3 जानामि सीता <जनक-प्रसूता>T3 ।
 ', 'श्रुत्वा मम+एतत्+माहात्म्यम्+ तथा च+उत्पत्तयः शुभाः ।
 ' <इति-आदयः>Bs6 प्रयोगाः+ उपपद्यन्ते ।
  <<धावन-विशिष्ट>T3-मृगस्य>K1 <<दर्शन-कर्म>K7^त्व-बोधे>T6 <<विशेषण^ई-भूत>K3-धावनस्य>K1+अपि <दर्शन-कर्म>T6^तया बोधः सिद्धः+ इति <<महत्-भाष्य>K1-उक्तम्>T7+ <धावन-क्रियायाः>K7+ <<दर्शन-क्रिया>K7-कर्म>T6^त्वम्+ च+उपपद्यते, इति चेत् ।
 

       न ।
  <एवम्-रीत्या>K1 <वाक्य-<एक-वाक्य>K1^तायाः>T6+ उपपादने+अपि <भाष्य-सिद्धायाः>T3 <पद-<एक-वाक्य>K1^तायाः>T6+ असंभवात् ।
  किञ्च <<नील-विशिष्ट>T3-घटस्य>T6 <दर्शन-कर्म>K7^त्वे प्रतिपिपादयिषिते, नीलम्+ घटम्+ जानाति इति प्रयोगः+ न स्यात् ।
  विशिष्टस्य <वाक्य-अर्थ>T6^त्वात् <तद्-बोधकस्य>T6 <<<पद-समुदाय>T6-रूप>Bs6-वाक्यस्य>K1 <न-प्रातिपदिक>Tn^त्वेन द्वितीयायाः+ <न-उपपत्तेः>Tn ।
  तस्मात् <<<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोध>K1-स्वीकारे>T6 पश्य मृगः+ धावति इति+अस्य <एक-वाक्य>K1^ता- न स्यात् ।
 

         <अस्मद्-मते>K1 तु मृगः+ धावति इति+अतः+ <मृग-कर्तृ^कम्>Bs6+ धावनम्+ बोध्यते ।
  धावनम्+च <कर्मता-संबन्धेन>K7 दर्शने अन्वेति ।
  <<<मृग-कर्तृ^क>Bs6-धावन>K1-कर्म^कम्>Bs6+ दर्शनम्+इति बोधः ।
  अत्र न का+अपि व्युत्पत्तिः+विरुध्यते ।
  <कर्मन्-बोधकस्य>T6 धातुत्वेन <<प्रातिपदिक-संज्ञा>K7-विरहात्>T6 न <द्वितीया-आपत्तिः>T6  ।
  न च <मृगीय-धावनस्य>K1 विशिष्टस्य 
कर्मत्वे <<विशेषण^ई-भूत>K1-मृगस्य>K1+अपि कर्मत्वात्, <<तद्-बोधक>T6-<मृग-पदस्य>K7->K1 प्रातिपदिकत्वात् <तद्-उत्तरम्>T5+ <द्वितीया-आपत्तिः>T6+इति वाच्यम् ।
  मृगस्य <धावन-विशेषण>T6^त्वेन <तद्-प्रयुक्तस्य>T3+<अन्तरङ्ग-संस्कारस्य>T6 <प्रथमा-रूपस्य>Bs6+<न-निवृत्तेः>Tn ।
  श्रुत्वा मम+एतद्+माहात्म्यम्+ तथा च+उत्पत्तयः शुभाः ।
  <<इति-आदि>Bs6-प्रयोगाः>K1+तु+आर्षाः ।
 

        एतेन, <दृशि-धातोः>K7 <<<<धावन-कर्तृ>T6-मृग>K1-कर्मन्^क>Bs6-दर्शने>K1, <<मृग-कर्तृ^क>Bs6-<उत्कट-धावने>K1->K1 वा लक्षणा ।
  इतराणि पदानि <तात्पर्य-ग्राहकाणि>T6 ।
  अत्र च न कः+अपि <व्युत्पत्ति-विरोधः>T3 इति परास्तम् ।
 

       <उक्त-रीत्या>K1 विना+एव लक्षणाम्+ निर्वाहे <लक्षणा-आश्रयणस्य>T6+<न-उचित>Tn^त्वात्, <न-एकेषाम्>Tn+ पदानाम्+ <<<व्यर्थत्व-<अपर-पर्याय>K1->Bs6-<तात्पर्य-ग्राहक>T6^त्व->K1-कल्पनायाः>T6+ <न-युक्त>Tn^त्वात्+च ।
 

       ननु <भवत्-मते>T6 आनय मृगः+ धावति+इति+एकम्+ वाक्यम्+ न स्यात् ।
  <<मृग-कर्तृ^क>Bs6-धावनस्य>K1 <<आनयन-क्रिया>K7-कर्म>T6^त्वेन+<अन्वय-<न-योगात्>Tn->T6 ।
  <अस्मद्-मते>T6 तु <<धावन-कर्तृ>T6-मृगस्य>K1 <आनयन-कर्म>T6^तया+<अन्वय-संभवात्>T6 
भवति+<एक-वाक्य>K1^ता+इति चेत् ।
 
       न ।
  शिखी ध्वस्तः इत्यत्र शिखायाम्+ <ध्वस्तत्व-पर्यवसान>T7^वत्, '<स-विशेषणे>BvS हि <विधि-निषेधौ>Di विशेषणम्+उपसंक्रामतः सति विशेष्ये बाधे' इति
न्यायेन <मृग-विशिष्टस्य>T3 धावनस्य <<<आनयन-कर्म>T6^त्व-अन्वय>T6-बोधः>T6 <<मृग-कर्म^क>Bs6-आनयने>K1 पर्यवस्यति ।
  तस्मात् <<<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^क>Bs6-बोधः>K1 न समञ्जसः॥

        अपि च, <<<स्व-स्वामिन्>Di-भाव>T6-संबन्धेन>K7 <राजन्-विशिष्टः>T3 पुरुषः <<<स्व-स्वामिन्>Di-भाव>T6-संबन्धेन>K7 <भार्या-विशिष्टः>T3 इति <बोध-तात्पर्येण>T7 <राजन्-पुरुषः>T6+ भार्यायाः+च इति न प्रयुज्यते ।
  एवम्+ <घटत्व-विशिष्टे>T3 समवायेन <<<द्रव्यत्व-वैशिष्ट्य>T6-अन्वय>T6-तात्पर्येण>T7 घटः+ द्रव्यत्वस्य इत्यपि न प्रयुज्यते ।
  अतः <<एक-विशेषण>K1-वैशिष्ट्येन>T6+उपस्थिते <<तद्-जाति^ईय>Bs6-सम्बन्धेन>K1 <<विशेषण-अन्तर>Tm-अन्वयः>T3+ न+इति व्युत्पत्तिः स्वीकरणीया ।
  <<<स्व-स्वामिन्>Di-भाव>T6-संबन्धेन>K7 <राजन्-विशिष्टे>T3 पुरुषे <<स-जाति^ईय>BvS-<<<स्व-स्वामिन्>Di-भाव>T6-संबन्धेन>K7->K1 <भार्या-वैशिष्ट्यम्>T6+ बोधयितुम्+ न शक्यते इति न तादृशः प्रयोगः ।
  एवञ्च चैत्रः पचति इति वाक्यात् <<चैत्रत्व-विशिष्ट>T3-विशेष्य^कः>Bs6
<<<पाक-अनुकूल>T6-कृति>K1-प्रकार^कः>Bs6+ बोधः न संभवति ।
  <<उक्त-व्युत्पत्ति>K1-विरोधेन>T6 समवायेन
<चैत्रत्व-विशिष्टे>T3 <<स-जाति^ईय>BvS-समवायेन>T6 <कृति-वैशिष्ट्यस्य>T6 बोधयितुम्+<न-शक्य>Tn^त्वात् ।
  किञ्च <<<धातु-अर्थ>T6-प्राधान्य>T6-अभावे>T6 पचति व्रजति इति <प्रयोग-आपत्तिः>T6 ।
  <पाक-कर्तुः>T6 <व्रजन-कर्तृ>T6^त्वात् ।
  <अस्मद्-मते>T6 तु <<पाक-कर्तृ^क>Bs6-व्रजनस्य>K1 बाधितत्वात्+न तथा प्रयोगः आपादयितुम्+ शक्यते ।
 
 
       तस्मात् <<<<<निरुक्त-महाभाष्य>Di-कार>U-आदि>Bs6-महर्षि>K1-संमतः>T6 <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः समञ्जसः॥
अत्र+इयम्+ <प्राचीन-संमता>T6 <बोध-सरणिः>T6--
      चैत्रः तण्डुलम्+ पचति इत्यत्र <<<तण्डुल-पद>K7-उत्तर>T5-द्वितीयायाः>K1+ आश्रयः+अर्थः ।
  कर्मणि द्वितीया (पा. सू. 2-3-2) इति+अनुशासनात् कर्म <द्वितीया-वाच्यम्>T3 ।
   फलम्+ च धातोः लभ्यते ।
  जन्यत्वम्+ च विना+एव <पद-वाच्य>T3^ताम्+ <संसर्ग-मर्यादया>Bv  ।
     अतः <<न-अन्य>Tn-लभ्यः>T3 आश्रयः <द्वितीया-अर्थः>T6 ।
  तत्र <प्रकृति-अर्थः>T6 अभेदेन+अन्वेति ।
  <<देवता-तद्धित>T6-स्थले>T6 आग्नेयम् <इति-आदौ>Bs6 <<प्रकृति-प्रत्यय>Di-अर्थयोः>T6+<अभेद-अन्वयस्य>T6 <सर्व-सिद्ध>T6^त्वात्  ।
  आश्रयः+च <<<<स्व-वृत्ति>Bv-आश्रयत्व>K1-निरूपक>T6^त्व-संबन्धेन>K7 <<विक्लृप्ति-रूप>Bs6-फले>K1, तत्+च <जनकता-संबन्धेन>K7 <धातु-अर्थे>T6 <<कृति-पर्यन्त>Bs6-व्यापारे>K1 अन्वेति ।
  <कर्तृ-आख्यातस्य>T6 <<पूर्व-उक्त>S-नयेन>K1 आश्रयः संख्या <<<समान-पद>K1-उपात्त>T3-आश्रये>K1, <वर्तमान-कालः>K1 <<धातु-अर्थ>T6-व्यापारे>K1, <तिङ्-अर्थः>T6+अपि <धातु-अर्थे>T6 अन्वेति ।
  तथा च <<<<तण्डुल-अभिन्न>T5-आश्रय^क>Bs6-विक्लृप्ति>T6-अनुकूलः>T6 <<<एक-चैत्र>K1-<न-भिन्न>Tn->T5-आश्रय^कः>Bs6 वर्तमानः+ व्यापारः इति <<तद्-वाक्य>K1-अधीनः>T6+ बोधः ।
 
         चैत्रेण तण्डुलः पच्यते इत्यत्र <कर्मन्-आख्यातस्य>T6 <कर्तृ-तृतीयायाः>T6+च+आश्रयः+अर्थः, <निरुक्त-न्यायात्>K1 ।
  <तृतीया-अर्थः>T6 <धातु-अर्थे>T6 व्यापारे, <<<<<प्रथमा-अन्त>Bv-<तण्डुल-पद>K7->K1-अर्थ>T6-अन्वित>T3-<<आख्यात-अर्थ>T6-आश्रयः>K1->K1+च <धातु-अर्थे>T6 फले, फलम्+ च व्यापारे अन्वेति ।
  <<<<तण्डुल-<न-भिन्न>Tn->T5-आश्रय^क>Bs6-विक्लृप्ति>K1-अनुकूलः>T6 <<चैत्र-<न-भिन्न>Tn->T5-आश्रय^कः>Bs6 <वर्तमान-व्यापारः>K1 इति <शाब्द-बोधः>K1 ।
 
        चैत्रेण सुप्यते इत्यत्र तिङ् <<धातु-अर्थ>T6-अनुवादकः>T6 <लट्त्व-आदिना>Bs6 <<वर्तमान-काल>K1-बोधकः>T6 ।
  <<चैत्र-<न-भिन्न>Tn->T5-आश्रय^कः>Bs6 <वर्तमान-स्वापः>K1 इति+<अन्वय-बोधः>T6 ।
 
       चैत्रः+ न पचति इत्यत्र <<<चैत्र-कर्तृ^क>Bs6-पाक>K1-अभावः>T6 इति बोधः ।
  <प्रकारता-सम्बन्धेन>K7 <<<नञ्-अर्थ>T6-विशेष्य^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<धातु-जन्य>T3-<भावना-उपस्थितेः>T6->K1 <विशेष्यता-संबन्धेन>K7 हेतुत्वात् ।
 
टिप्पणी--
      <<धातु-जन्य>T3-<भावना-उपस्थितेः>T6->K1+इति ।
  <भावना-पदे>K7 <<धातु-अर्थ>T6-व्यापारम्>K1+ व्यपदिशन्ति वैयाकरणाः ।
  भावः+ भावना सा+एव+उत्पादना क्रिया इति <तद्-उक्तेः>T6॥
      अत्र+इदम्+ बोध्यम्--चैत्रः+ न पचति इति <<<<<चैत्र-कर्तृ^क>Bs6-पाक>K1-अभाव>T6-बोध>T6-स्वीकारे>T6 पचति+अपि चैत्रे, न पचति चैत्रः इति <प्रयाग-आपत्तिः>T6 ।
  <तादृश-<पाक-अभावस्य>T6->K1 <अन्य-निष्ठ>Bv^त्वेन <विषय-<न-बाधात्>Tn->T6 ।
  अतः नञः <<चैत्र-निष्ठ>Bv-अभावे>T6 लक्षणा अङ्गीकरणीया ।
  <<<चैत्र-कर्तृ^क>Bs6-पाक>K1-प्रतियोगि^कः>Bs6 <<चैत्र-निष्ठ>Bv-अभावः>T6 इति बोधः ।
  अथवा <धातु-अर्थस्य>T6 पाकस्य <<<<<<<<<समभिव्याहृत-<<प्रथमा-अन्त>Bv-पद>K1->K1-उपस्थापित>T3^त्व-उपलक्षित>T3-अनुयोगि^क>Bs6^त्व-विशिष्ट>T3-अभाव>T6^ईय-अनुयोगिता>K1-विशेष>T6-सम्बन्धेन>K7  <<नञ्-अर्थ>T6-अभावे>K1 अन्वयः स्वीक्रियते इति विना+एव लक्षणाम्+ <अतिप्रसङ्ग-वारणम्>T6+ संभवति ।
  <<<अन्य-निष्ठ>Bv-पाक>K1-अभावे>K1 <<<<<<<<चैत्र-पद>K7-उपस्थापित>T3^त्व-उपलक्षित>T3-<चैत्र-अनुयोगिक>Bs6^त्व>K1-विशिष्ट>T3-अभाव>K1^ईय-अनुयोगिता>K1-विशेषस्य>T6 <<पाक-संबन्ध>T6^त्व-अभावात्>T6 ।
                      
        एवम्+अपि <<यादृश-<राजन्-आदि>Bs6->K1-कर्तृ^कः>Bs6 पाकः+ एव+<न-प्रसिद्धः>Tn, तादृशः राजा न पचति इति वाक्यस्य प्रामाण्यम्+ न घटते ।
  <<<<राजन्-कर्तृ^क>Bs6-पाक>K1-रूप>T6-प्रतियोगिनः>K1 <न-प्रसिद्ध्या>Tn <तद्-अभावस्य>T6+<न-प्रसिद्ध>Tn^त्वेन <बोधन-<न-सम्भवात्>Tn->T6 ।
  अतः तत्र <<नञ्-समभिव्याहृत>T3-<पच-धातोः>K7->K1 <पाक-अभावे>T6 लक्षणाम्+ नञः <तात्पर्य-ग्राहक>T6^ताम्+ च स्वीकृत्य <राजन्-आश्रय^कः>Bs6 <पाक-अभावः>T6 इति बोधः वर्णनीयः ।
  <पाक-अभावस्य>T6 रज्ञि <बाध-अभावात्>T6+च <वाक्य-प्रामाण्यम्>T6 इति॥

         नीलः+ घटः इत्यत्र <<<<नील-पद>K7-उत्तर>T5-प्रथमा>K1-अर्थः>T6 <प्रातिपदिक-अर्थः>T6 अभेदेन <<घट-पद>K7-अर्थे>T6 अन्वेति इति॥
<नव्य-वैयाकरणानाम्>K1+ <बोध-पद्धतिः>T6+तु--
         द्वितीयायाः <कर्मत्व-शक्ति>K7^मान्, विशेषणत्वम्+ <<<क्रिया-कारक>Di-भाव>T6-संबन्धः>T6+च+अर्थः ।
  <<<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्व-अतिरक्ता>T5+एव <कर्मत्व-शक्तिः>K7 <न-खण्डा>Bsmn ।
  अतः+ एव <<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्वात् कर्मत्वम् इति प्रयोगः+ उपपद्यते ।
  अन्यथा कर्मत्वात् कर्मत्वम्+इतिवत् अयोग्यम्+ <तादृश-वाक्यम्>K1+ स्यात् ।
  'कर्मणि द्वितीया' (पा. सू. 2-3-2) इति <सूत्र-स्वरसात्>T6 <कर्मत्व-शक्ति>K7^मान्+अर्थः ।
  'कष्टम्+ श्रितः+ भवति+इत्यत्र <क्रिया-कारकयोः>Di+अभिसंबन्धस्य द्वितीया वाचिका भवति' इति <<समर्थ-सूत्र>K7-भाष्यात्>T6
<<<क्रिया-कारक>Di-भाव>T6-संबन्धः>K7+अर्थः ।
  <<<भेद-<समान-अधिकरण>Bs6->T6-विशेषणत्व>K1-ज्ञाने>T6 एव <संबन्ध-आकांक्षा>T6 जायते इति विशेषणत्वम्+अपि+अर्थः ।
  <<कर्मत्व-आदि>Bs6-शक्तिः>K1+च <द्वितीया-द्योत्या>T3 <<प्रकृति-अर्थ>T6-विशेषणम्>T6+एव  ।
  पञ्चकम्+ <प्रातिपदिक-अर्थः>T6 इति व्यवस्थापितत्वात् ।
  आख्यातस्य+अपि <<कर्तृत्व-आदि>Bs6-शक्ति>K1^मान्+अर्थः  ।
  <<<कर्म^ई-भूत>K1-तण्डुल>K1-विशिष्टः>T3 <<चैत्र-<न-भिन्न>Tn->T3-कर्तृ>K1^कः+ वर्तमानः पाकः इति चैत्रः तण्डुलम्+ पचति+इति <वाक्य-अधीनः>T6+ बोधः  ।
  <कर्मन्-आख्याते>T6 च धातुतः वायापारावच्छिन्नफलम्????+उपस्थाप्यते ।
  <<<धातु-अर्थ>T6-फल>K1-<मुख्य-विशेष्य>K1^कः>Bs6+च बोधः जायते
 ।
  अतः+ एव, "इष्यते  पुत्रः इति+अर्थे  पुत्रीयति+इति न ।
  <भिन्न-अर्थ^क>Bs6^त्वात् ।
  किन्तु पुत्रम्+इच्छति+इति+अर्थे+ एव ।
 " इति सुपः+ आत्मनः (पा.सू. 3-1-8) इति <सूत्र-स्थम्>U+ भाष्यम्+उपपद्यते ।
  <कर्मन्-आख्याते>T6 <कर्तृ-आख्याते>T6 च <<<व्यापार-<मुख्य-विशेष्य>K1^क>Bs6-बोध>K1-स्वीकारे>T6 
तयोः+<<भिन्न-अर्थ^क>Bs6^त्व-अभावेन>T6 <भाष्य-असंगतेः>T6 स्पष्टत्वात् ।
 

   टिप्पणी--
         <<व्यापार-अवच्छिन्न>T3-फलम्>K1+इति ।
  फलम्+ व्यापारः+च <धातु-अर्थः>T6 इति <प्राचीन-वैयाकरणाः>K1 ।
  <<फल-अवच्छिन्न>T3-व्यापारे>K1, <<व्यापार-अवच्छिन्न>T3-फले>K1 च धातोः <शक्ति-द्वयम्>T6 ।
  <कर्तृ-आख्याते>T6 आद्यस्य, <कर्मन्-आख्याते>T6 द्वितीयस्य च बोधः इति <नवीन-वैयाकरणाः>K1 ।
 
         चैत्रः+ न पचति+इत्यत्र आरोपिता <<चैत्र-कर्तृ^क>Bs6-<पाक-क्रिया>K7->K1 इति <शाब्द-बोधः>K1 ।
  ततः <<पाक-अभाव>T6-बोधः>T6 मानसः+ जायते ।
 
         चैत्रः+ एव पचति इत्यत्र <एव-अर्थः>T6 अवधारणम् ।
  तत्+च <ज्ञान-विशेषः>T6 अवधारणत्वेन भासते ।
  
<<<अवधारण-विषय>T6-चैत्र>K1-कर्तृ^कः>Bs6 पाकः इति+<अन्वय-बोधः>T6 ।
 
         इति निरूपयन्ति॥
नैयायिकाः+तु--
            पण्डितः+चैत्रः इति वाक्यात् <पण्डित-<न-भिन्नः>Tn->T3+चैत्रः इति बोधः+अनुभूयते ।
  न च+अत्र <धातु-अर्थः>T6 <आख्यात-अर्थः>T6+ वा <मुख्य-विशेष्य>K1^तया भासते इति वक्तुम्+ शक्यम् ।
  <तिङ्-अन्तस्य>T6+एव+अश्रवणात् ।
  द्दश्यन्ते च बहुलम्+<आख्यात-रहिताः>T3 प्रयोगाः--
              'शशी <दिवस-धूसरः>T3 <विगत-यौवना>Bs6 कामिनी
               सरः+ <विगत-वारिजम्>Bs5+, मुखम्+<न-अक्षरम्>Bsmn+ <स्व-आकृतेः>T6 ।
 
               प्रभुः+<धन-<पर-अयणः>Bs6->T7, <सतत-दुर्गतः>S सज्जनः
               <<नृप-अङ्गण>T6-गतः>T2 खलः, मनसि सप्त शल्यानि मे॥' 
<इति-आदयः>Bs6 ।
  न च तत्र अस्ति+इति <क्रिया-पदम्>T6+अध्याहर्तव्यम्, 'अस्तिः+<भवन्ती-परः>T6 <प्रथम-पुरुषः>K1 <न-प्रयुज्यमानः>Tn+अपि+अस्ति' इति <कात्यायन-स्मरणात्>T6 ।
  <तद्-अर्थः>T6+ एव तत्र 
बोधे <मुख्य-विशेष्य>K1^तया भासते इति वाच्यम् ।
  त्वम्+ पण्डितः, अहम्+ पण्डितः <इति-आदौ>Bs6 <<<<प्रथम-पुरुष>K1-<अस्ति-पद>K7->Di-अध्याहारस्य>T6+अयोग्यतया <<निरुक्त-स्मरण>K1-<न-प्रवृत्तेः>Tn->T6 <<क्रिया-पद>T6-अध्याहारे>T6 <मान-अभावात्>T6 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कस्य>Bs6+एव बोधस्य+उदयात् ।
 
टिप्पणी--
        मिथः <<स-आकाङ्क्ष>BvS-शब्दस्य>K1 व्यूहः+ वाक्यम् ।
  अस्तिः+<भवन्ती-परः>T6--<लट्-अन्तः>Bv <अस-धातुः>K7+इति+अर्थः ।
  
     न च <<<प्रातिपदिक-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति विशेष्यतया <<सुप्-जन्य>T3-उपस्थितिः>T6 कारणम्+, <<<सुप्-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<क्रिया-पद>T6-जन्य>T3-उपस्थितिः>K1 कारणम्+इति <अनुगत-<<कार्य-कारण>Di-भावः>T6->K1+ एव तत्र+अपि योग्यस्य <<क्रिया-पदस्य>T6-अध्याहारे>T6 प्रमाणम्+इति वाच्यम् ।
  <<सुप्त्व-प्रातिपदिकत्व>Di-आदीनाम्>Bs6+<अनुगत-<न-अतिप्रसक्तानाम्>Tn->K3+ <दुर्-निर्वच>Bsmn^तया, <प्रातिपादिक-अर्थ>T6+<इति-आदेः>Bs6+अनुगतस्य <<<कार्य-कारण>Di-भावस्य>T6+<न-सम्भवात्>Tn ।
  तथाहि सुप्त्वम्+ न जातिः <अम्त्व-आदिना>Bs6 सांकर्यात् ।
  न+अपि <<सुप्-पद>K7-वाच्य>T3^त्वम्+ तत्, <तद्-पदस्य>K1 <ईश्वर-संकेते>T6 <मान-अभावात्>T6 ।
  न+अपि <<पाणिनि-संकेत>T6-सम्बन्धेन>K7 <सुप्-पद>K7^वत्त्वम्, <<<<<व्याकरण-अन्तर>Tm-प्रणेतृ>T6-<पुरुष-अन्तर>Tm->K1^ईय-संकेत>K1-सम्बन्धेन>K7 <तद्-पद>K1^वत्त्वम्+, <<<पुरुष-विशेष>K1^ईय-संकेत>K1-सबन्धेन>K7 <पद-अन्तर>Tm^वत्त्वम्+ च+आदाय <विनिगमना-विरहात्>T6 ।
  एवम्+ प्रातिपदिकत्वम्+अपि+अनुगतम्+ <दुर्-वचम्>Bsmn ।
  तथा च <<तद्-तद्>K3-<<प्रातिपदिक-अर्थ>T6-<विभक्ति-अर्थान्>T6->Di->K1 विशिष्य+उपादाय <<<<तद्-तद्>K3-अर्थ>K1-प्रकार^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<<तद्-तद्>K3-विभक्ति>K1-जन्य>T3-उपस्थितिः>T6 कारणम्+, <<<<<तद्-तद्>K3-विभक्ति>K1-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<<<तद्-तद्>K3-<क्रिया-पद>T6->K1-जन्य>T3-उपस्थितिः>K1 कारणम्+इति विशिष्य+एव <<कार्य-कारण>Di-भावः>T6+ वाच्यः ।
  प्रकृते च <<प्रकृति-अर्थ>T6-विशेष्य>T6^तया <सुप्-अर्थस्य>T6+<न-भानात्>Tn तथा <<<कार्य-कारण>Di-भाव>T6-कल्पनायाः>T6+ अनावश्यकत्वात् न <<क्रिया-पद>T6-अध्याहारः>T6 ।
 
        किञ्च, 'अस्तिः+<भवन्ती-परः>T6 इति वचनम्+ न विधायकम् ।
  कल्की <म्लेच्छ-अन्तकः>T6 ।
  रामः+ रावणस्य हन्ता' <इति-आदौ>Bs6 <<लट्-अन्त>Bv-<अस-धातोः>K7->K1+अयोग्यत्वात् ।
  त्रयः कालाः इति <विभाग-परे>T6 वाक्ये सन्ति+इति+अध्याहारस्य सुतराम्+<न-योग्य>Tn^त्वाम्+च ।
  
त्रिषु+अपि कालेषु <<वर्तमानत्व-बोधन>T6-<न-सम्भवात्>Tn->T6 ।
  न च <अस्ति-पदम्>K7+ <धातु-मात्रस्य>Bv,  <भवन्ती-पदम्>K7+ च <लकार-मात्रस्य>Bv+उपलक्षकम् ।
  अतः+च <यथा-योगम्>A1+ <<क्रिया-पद>T6-अध्याहारः>T6
इति वाच्यम् । 'न विधौ परः <शब्द-अर्थः>T6' इति न्यायेन <विधायक-वाक्ये>K1 लक्षणायाः+ <न-युक्त>Tn^त्वात् ।
  अतः यत्र प्रयोक्तुः+<अस्तित्व-विवक्षा>T6, तत्र <तद्-बोधाय>T6 <अस्ति-पदम्>K7+अध्याहार्यम्+इति <कात्यायन-वचनम्>T6+अनुवादकम्+एव ।
 
       व्यैयाकरणाः+ अपि नीलम्+इदम्+ न रक्तम्+इति वाक्यम्+ <<<<<इतर-निवृत्ति>T6-तात्पर्य^क>Bs6-मस्त्य>K1-आदि>Bs6-रहितम्>T3+अभ्युपगच्छन्ति ।
  "प्रायशः+ वाक्यस्य <<<सुप्-तिङ्>Di-अन्त>Bv-समुदाय>T6^त्वात्, <सुप्-अन्तानाम्>Bv+ च प्रायः <क्रिया-विशेषण>T6^त्वात्, धातोः+च <क्रिया-वाचक>T6^त्वेन <पुनर्-स्फुर्ति^क>Bs6^त्वात्, 
<इच्छा-वशात्>T6+वा प्रथमतः+ <<धातु-अर्थ>T6-निरूपणम्>T6+ बोध्यम् ।
 " इति सन्दर्भेण <<धातु-अर्थ>T6-निरूपणस्य>T6 प्राथम्ये निमित्तम्+ वर्णयन्तः <<वैयाकरण-भूषण>T6-काराः>U <<तिङ्-अन्त>T6-शून्यम्>T3+अपि वाकक्यम्+अभ्युपगच्छन्ति ।
  <<<आख्यात-अर्थ>T6-व्यापार>K1-आश्रय>T6^त्वस्य <<कर्तृत्व-स्वरूप>Bs6^त्व-निरासकः>T6 "तस्मिन् प्रयोगे यः+ <आख्यात-अर्थः>T6+ इति+अस्य+आवश्यकत्वेन <आख्यात-शून्ये>T3 देवदत्तः पक्ता <इति-आदौ>Bs6 देवदत्तस्य+<<न-कर्तृ>Tn^त्व-आपत्तेः>T6 ।
 " इति <<भूषण-सार>T6-ग्रन्थः>K7 स्पष्टम्+एव+आचष्टे <<तिङ्-अन्त>Bv-रहितम्>T3+अपि वाक्यम् ।
 
         न च <प्राचीन-अभिमतम्>T6+इदम्+असंगतम्, '<तिङ्-<समान-अधिकरणे>Bs6->T6 प्रथमा' इति वार्तिकात् <तिङ्-सामानाधिकरण्ये>T6 एव प्रथमायाः साधुत्वात् <<<इतर-निवृत्ति>T6-आदि>Bs6-परे>T6+अपि वाक्ये <<अस्ति-पद>K7-अध्याहारस्य>T6+आवश्यकत्वात्+इति वाच्यम् ।
  चैत्रेण शयितव्यम्+इति <<<सुप्-अन्त>Bv-चय>T6-आत्मन्^कम्>Bs6+ वाक्यम्+इष्यते <नवीन-वैयाकरणैः>K1 ।
  '<<<सुप्-तिङ्>Di-अन्त>Bv-चयः>T6 वाक्यम्' इति+अस्य <<सुप्-अन्त>Bv-चयः>T6, <तिङ्-अन्त>T6-चयः>T6, <<<सुप्-तिङ्>Di-अन्त>Bv-चयः>T6 इति तैः मञ्जूषायाम्+ विवरणात् ।
  शयितव्यम्+इति च <<प्रथमा-अन्त>Bv-पदम्>K1 ।
  न च तस्य <तिङ्-सामानाधिकरण्यम्>T6+अस्ति ।
  यदि तत्र+अपि <प्रथमा-साधुत्वाय>T6 <अस्ति-पदम्>K7+अध्याहियते, तदा <<<सुप्-अन्त>Bv-चय>T6-पर्याप्त>T7^त्वम्+ <तद्-वाक्यस्य>K1 न संभवति ।
  यदि
च <<तिङ्-<समान-अधिकरण>Bs6->T6-योग्यत्वम्>K1+एव वार्तिके विवक्षितम्+इति तत्र प्रथमा उपपाद्यते, तदा तथा+एव प्रकृते+अपि <प्रथमा-निर्वाहः>T6 संभवति ।
  एवम्+ <<<क्रिया-पद>T6-रहित>T3-स्थले>K1 नियमेन <<<अस्ति-पद>K7-अध्याहार>T6-वादिभिः>U+अपि, 'अस्तिः+<भवन्ती-परः>T6' इति+<<अनुशासन-ज्ञान>T6-अभावे>T6 <निरुक्त-स्थले>K1 <पण्डित-<न-भिन्नः>Tn->T3+चैत्रः इति बोधः क्लृप्तः इति, सति संभवे <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्यकः>Bs6->T6+ एव बोधः स्वीकर्तुम्+उचितः ।
 
       चैत्रः तण्डुलम्+ पचति इत्यत्र <<तण्डुल-प्रातिपदिक>K7-अर्थः>T6 <द्वितीया-अर्थे>T4 कर्मत्वे
अन्वेति  ।
  <<प्रातिपदिक-अर्थ>T6-विशेष्यतया>T6 <कर्मत्व-आदौ>Bs6 विवक्षितः+ एव <द्वितीय-आदीनाम्>Bs6+<अनुशासन-सिद्व>T3^त्वात् ।
  <स-संबन्धिन्^क>BvS^त्वेन नियमेन <निरूपक-<स-आकांक्षम्>BvS->T3+ <<द्वितीया-अर्थ>T6-कर्मत्वम्>K1+ <धातु-अर्थे>T6 पाके अन्वेति ।
  पाकः+च+<<<आख्यात-अर्थ>T6-कृति>K1-अन्वयी>T7 ।
  <प्रकृति-प्रत्ययौ>Di सह+अर्थम्+ ब्रूतः तयोः+तु प्रत्ययः प्राधान्येन इति व्युत्पत्तिः ।
  <आख्यात-अर्थ>T6-कृतिः>K1+च <व्यापार-रूपा>Bs6 शुद्धम्+ <प्रातिपदिक-अर्थ>T6-मात्रम्>Bv+आकाङ्क्षति, नतु व्यापारिणम् ।
  व्यापारिणम्+आकांक्षमाणः+च व्यापारः तेन+एव व्यापारेण व्यापारिणम्+आश्रयते, उत+अन्येन ।
  यदि तेन+एव, तदा <आत्मन्-आश्रयः>T6 ।
  उत+अन्येन, तदा
अनवस्था ।
  शुद्धः+च <प्रातिपादिक-अर्थः>T6 <<प्रथमा-अन्त>Bv-अर्थः>T6+ एव ।
  न च <<प्रथमा-प्रकृति>K7-अर्थस्य>T6
<प्रथम-अर्थे>K1 अन्वयः संभवति ।
  प्रथमायाः <<<संख्या-अतिरिक्त>T5-अर्थ>K1-अभावात्>T6 ।
 
        न च <<प्रातिपदिक-अर्थ>T6-सूत्रात्>K7 <प्रातिपदिक-अर्थः>T6+ एव <प्रथम-अर्थः>K1 इति वाच्यम् ।
  तस्य प्रातिपदिकेन+एव लाभात् प्रत्ययस्य तत्र <शक्ति-कल्पनायाः>T6+ <न-युक्त>Tn^त्वात्, <<न-अन्य>Tn-लभ्यः>T3 <शब्द-अर्थः>T6 इति न्यायात् ।
  तत्र <प्रातिपदिक-अर्थस्य>T6+<अन्वय-असंभवात्>T6+च, <<अभेद-अन्वय>K7-प्रयोजिकायाः>T6 <विरूप-उपस्थितेः>T3+अभावात् ।
  <<<<चैत्र-आदि>Bs6-पद>K7-उत्तर>T5-प्रथमायाः>K1+ एव <चैत्र-आदिः>Bs6+अर्थः, प्रातिपदिकम्+ प्रथमायाः <<<तद्-अर्थ>K1-तात्पर्य>T6-ग्राहकम्>T6+इति+उक्तौ च, अनन्तानाम्+ प्रातिपदिकानाम्+ <<<व्यर्थत्व-<अपर-पर्याय>K1->Bs6-<तात्पर्य-ग्राहक>T6^त्व>K1-कल्पनाम्>T6+अपेक्ष्य अल्पीयस्याः प्रथमायाः <<<प्रयोग-साधु>T6^त्व-संपादकता>T6-कल्पनम्>T6+एव युज्यते ।
  एवम्+ तटः, तटम् <इति-आदौ>Bs6 लिङ्गस्य <पुंस्त्व-आदेः>Bs6 बोधः+ एव न+अस्ति, बाधितत्वात् ।
  बोधे+अपि तटान्, तटीः <इति-आदौ>Bs6 <<प्रथमा-रहित>T3-स्थले>T6+ इव तटः इत्यत्र+अपि+उपपत्तेः न प्रथमायाः <तद्-अर्थ^क>Bs6^ता ।
 
द्रोणम्+ व्रीहिम्+आनय <इति-आदौ>Bs6+इव <द्रोण-परिमिते>T3 लक्षणया+एव द्रोणः+ व्रीहिः इति प्रयोगः <सु-उपपादः>U+ इति परिमाणम्+अपि न <प्रथम-अर्थः>K1 ।
  परन्तु <<न-अन्य>Tn-लभ्या>T3 संख्व्या+एव ।
  <<प्रातिपदिक-अर्थ>T6-अतिरिक्तेषु>T5 <कर्मत्व-आदिषु>Bs6 <न-विवक्षितेषु>Tn प्रथमा भवति+इति 
<प्रातिपदिक-अर्थ>T6-सूत्र>K7-अर्थः>T6 ।
  एवञ्च <प्रयोग-साधु>T6^त्वाय प्रथमा प्रयुज्यते ।
  <अर्थ-अभावे>T6+अपि प्रथमाम्+अनुशासता <सूत्र-कारेण>U 'न केवला प्रकृतिः प्रयोक्तव्या' इति सूचितम् ।
  संख्या च न <<प्रकृति-अर्थ>T6-विशेष्य>T6^तया भासते इति वक्तुम्+ युक्तम् ।
   तथा सति तस्याः <धातु-अर्थे>T6 <परम्परा-संबन्धेन>T7+अन्वयस्य वाच्यतया गौरवात् ।
  अतः सा <प्रकृति-अर्थे>T6 एव समवायेन <साक्षात्-सम्बन्धेन>S+अन्वेति ।
  एवञ्च <<प्रथमा-अन्त>Bv-<चैत्र-पदस्य>K7->K1 
<एकत्व-विशिष्टः>T3+चैत्रः+अर्थः ।
 
        ननु 'अभिहिते प्रथमा' इति <कात्यायन-स्मरणात्>T6 <आख्यात-अभिहितम्>T3+ <कर्तृत्व-आदि^कम्>Bs6+ <प्रथमा-अर्थः>T6  ।
  तत्र+एव <प्रकृति-अर्थः>T6 विशेषणतया अन्वेति+इति चेत् ।
 
         न ।
  <<<उक्त-अर्थ>K1-नाम>K1-प्रयोगः>T6 इति न्यायेन, <<<आख्यात-अभिहित>T3-कर्तृत्व>K1-<न-वाचकत्वस्य>Tn->T6 प्रथमायाम्+ कल्पयितुम्+<न-युक्त>Tn^त्वात् ।
  न च+आख्यातेन सामान्यतः <कर्तृत्व-बोधने>T6+अपि <चैत्र-वृत्ति>Bv^त्वेन <<कर्तृत्व-बोध>T6-अर्थम्>T4+ प्रथमया
<कर्तृत्व-अभिधानम्>T6+आवश्यकम्+इति वाच्यम् ।
  <आख्यात-अर्थस्य>T6 कर्तृत्वस्य <<प्रथमा-अन्त>Bv-अर्थे>K1 
अन्वयेन+एव <<चैत्र-वृत्ति>Bv-कर्तृत्वस्य>K1 लाभात् ।
  न च+<<आख्यात-उपात्त>T3-कर्तृ>K1^त्वम्+ <<आख्यात-अर्थ>T6-भावनायाम्>K1+ (कृतौ) अन्वेति, न <<प्रथमा-अन्त>Bv-अर्थे>T6 इति वाच्यम् ।
  <कृति-अतिरिक्तस्य>T5 कर्तृत्वस्य+<न-प्रामाणिक>Tn^त्वात् ।
  <<<कृति-रूप>Bs6-कर्तृत्व>K1-अभिधानस्य>T6+एव <प्रथमा-प्रयोजक>T6^त्वात् ।
 
        न च <कृति-अभिधानस्य>T6 <तद्-प्रयोजक>T6^त्वे चैत्रेण सुप्यते इत्यत्र <<चैत्र-पद>K7-उत्तरम्>T5+
प्रथमा स्यात्, चैत्रेण स्वापः क्रियते इति <विवरण-अनुसारेण>T6 <भाव-आख्यातेन>K1 <कृति-अभिधानात्>T6+इति वाच्यम् ।
  चैत्रेण सुप्यते इत्यत्र <स्वाप-निरूपितम्>T3+ कर्तृत्वम्+ <कृति-पर्यवसितम्>T7+ तृतीयया बोध्यते ।
  सा च कृतिः <धातु-अर्थे>T6 स्वापे अन्वेति ।
  चैत्रेण स्वापः क्रियते इत्यत्र तु <<कृञ्-अर्थ>T6-निरूपितम्>T3+एव कर्तृत्वम्+ <आश्रयत्व-रूपम्>Bs6+ तृतीयया बोध्यते, न तु <स्वाप-निरूपितम्>T3 ।
  आश्रयत्वस्य <कर्तृत्व-रूप>Bs6^त्वे <आधेयत्व-पर्यवसितम्>T7+ कर्तृमत्त्वम्+ <तृतीया-अर्थः>T6 <नवीन-मते>T6 ।
  तत्+च <<धातु-अर्थ>T6-कृतौ>K1+अन्वेति ।
 
<<<<<<<चैत्र-वृत्ति>Bv-कृति>K1-निरूपित>T3-साध्यता>K1-आख्य>Bs6-विषयता>K1-आश्रयः>T6 स्वापः इति <<विवरण-वाक्य>T6-अधीनः>K1+ बोधः  ।
  एवञ्च <कृञ्-धातोः>K7 <<आख्यात-विवरण>T6^त्व-अभावेन>T6 <भाव-आख्यातस्य>K1 <कृति-बोधक>T6^त्वे <मान-अभावात्>T6 <कृति-रूपस्य>Bs6 कर्तृत्वस्य+<न-अभिधानात्>Tn <<चैत्र-पद>K7-उत्तरम्>T5+ तृतीया+एव, न प्रथमा ।
  <<प्रातिपदिक-अर्थ>K1-निष्ठे>Bv <कर्तृत्व-आदि^के>Bs6 <समभिव्याहृत-<आख्यात-आदिना>Bs6->K1 अभिहिते सति, <<तद्-प्रातिपदिक>K1-उत्तरम्>T5+ प्रथमा <इत्येवम्-परम्>T7+ 'अभिहिते प्रथमा' इति वार्तिकम् ।
   
        एवञ्च <<प्रथमा-अन्त>Bv-अर्थः>K1 कुत्र विशेषणतया अन्वियात्॥
        <<<आख्यात-अर्थ>T6-भावना>K1 <व्यापार-रूपा>Bs6 व्यापारिणम्+आकांक्षते ।
  
<<प्रथमा-अन्त>Bv-अर्थः>K1+च निर्वापारः व्यापारम्+आकांक्षते ।
  अतः <उभय-आकांक्षया>T6 उभयः+अन्वयः ।
  तत्र+अपि भावना प्रकारः, न <<प्रथमा-अन्त>Bv-अर्थः>K1 ।
  <<पूर्व-उक्त>S-न्यायेन>K1 तस्य
<<<विशेष्य-भासक>T6-सामग्री>K1-विरहात्>T6 ।
  ननु विशेष्यतया <<प्रकृति-अर्थ>T6-अन्वयिनः>T7 <प्रथमा-अर्थस्य>K1+अभावे+अपि <आख्यात-अर्थे>T6 एव <<प्रथमा-अन्त>Bv-अर्थः>K1 अन्वेतु ।
  <नामन्-अर्थस्य>T6 <भेद-सम्बन्धेन>Tm <धातु-अर्थे>T6 <न-अन्वयात्>Tn न <व्युत्पत्ति-विरोधः>T3+अपि+इति चेत् ।
 

        न ।
  <तद्-शब्दः>K7 <<<पूर्व-वाक्य>K1-अर्थ>T6-बोधे>T6 यः प्रधानम्+-- <मुख्य-विशेष्यः>K1, तम्+ परामृशति ।
  'पुरुषः प्रयाति, तस्य पादयोः+अभिवादय' इत्यत्र <तद्-शब्देन>K7 पुरुषस्य परामर्शः, पुरुषः प्रयाति इति <<वाक्य-जन्य>T3-बोधे>T6 <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <मुख्य-विशेष्य>K1^तायाम्+एव युज्यते, न तु <<आख्यात-अर्थ>T6-विशेषणतायाम्>T6 ।
  एवम्+एव, यः+ यः शूद्रस्य पचति द्विजः+अन्नम्+ सः+अतिनिन्दितः ।
 ' इत्यत्र <तद्-शब्दः>K1 <<<<<पूर्व-वाक्य>K1-अर्थ>T6-बोध>T6-<प्रधान^ई-भूत>K1->T7-द्विजम्>K1+ परामृशति ।
 
       एवम्+ <आख्यात-अर्थस्य>T6 <<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेषण>T6^त्वे पचन् पचति इति वाक्यम्+ <निर्-आकाङ्क्षम्>Bsmn+ संपद्यते ।
  <तद्-वाक्यात्>K1 <<पाक-कृति>K7-विशिष्टः>T3 <पाक-कृति>K7^मान्+इति बोधः भवेत् ।
  <तद्-धर्मे>K1 <तद्-धर्म>K1^वतः आधेयतया <अन्वय-बोधस्य>T6+इव, <तद्-अधिकरणे>T6 <<तद्-वैशिष्ट्य>T6-बोधस्य>T6+अपि <न-व्युत्पन्न>Tn^तया <तद्-वाक्यम्>K1+ न प्रामाणिकम्+इति आञ्जस्येन+उपपादयितुम्+ शक्यते ।
 
       एवम्+ <<<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोध>K1-अङ्गीकारे>T6, व्याकरणम्+अधीते यः, वैयाकरणः इति <विवरण-व्रियमाणयोः>Di <<विग्रह-वृत्ति>Di-वाक्ययोः>T6 
<<<समान-विशेष्य^क>Bs6-<<समान-प्रकार^क>Bs6-बोध>K1->K1-जनक>T6^त्वम्+आञ्जस्येन+उपपद्यते ।
 
       तथा च+<<आख्यात-अर्थ>T6-भावना>K1+एव <<प्रथमा-अन्त>Bv-अर्थे>K1 अन्वेति ।
  <<पाक-अनुकूल>T6-कृति>K1^मान्+चैत्रः इति <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः ।
 
	तत्+उक्तम्+ <<न्याय-कुसुम>K6-अञ्जलौ>T6 <उदन-आचार्यैः>K1 ------
	न+हि+<अन्यतर-आकांक्षा>K1 न <अन्वय-हेतुः>T6  ।
  अपितु <उभय-आकांक्षा>T6 ।
 <प्रातिपदिक-अर्थः>T6+ हि फलेन+अन्वयम्+अलभमानः <क्रिया-संबन्धम्>T6+अपेक्षते ।
  भावना+अपि <व्यापार-भूता>K1 सती व्यापारिणम्+इति+<उभय-आकांक्षा>T6 <अन्वय-हेतुः>T6  ।
  इति अतः+ एव+अनुभवः+अपि यावत्+उक्तम्+ भवति <<पाक-अनुकूल>T6-<वर्तमान-यत्न>K1->K1^वान् तावत्+उक्तम्+ भवति पचति+इति  ।
  इति च ।
 
	एवम्+<उपपत्ति-सिद्धः>T3 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः <<सर्व-अनुभव>T6-साक्षि^कः>Bs6 ।
  
आलाङ्कारिकाः प्रायः <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+एव बोधम्+ निरूपयन्ति ।
  <बोध-आदिषु>Bs6+<अभिनिवेश-रहिताः>T3 वेदान्तिनः+अपि <<<शाब्द-बोध>K1-वर्णन>T6-प्रसङ्गे>T6 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1->Bs6^कम्+ बोधम्+ वर्णयन्ति ।
  
	एवञ्च चैत्रः पचति इत्यत्र <<पाक-अनुकूल>T6-कृति>K1^मान्+चैत्रः इति <अनुभव-सिद्धः>T3+ बोधः युज्यते  ।
  अतः+ एव <अवगत-<निरुक्त-<वाक्य-अर्थः>T6->K1->Bs6 पुरुषः, चैत्रः <पाक-अनुकूल>T6-कृति>K1^मान्+न वा+इति न संदिग्धे॥
	ननु <भाव-प्रधानम्>Bs6, इति <निरुक्त-स्मृतिः>K1 न <<<भाव-शब्द>K7^इत-भावना>K1-रुपस्य>Bs6 <प्रत्यय-अर्थस्य>T6 <<<धातु-अर्थ>T6-निरूपित>T3-विशेष्यत्वम्>K1+ बोधयति ।
  <तादृश-अर्थस्य>K1 तयोः+तु प्रत्ययः प्राधान्येन इति+एव सिद्धत्वात्+अस्य <वैयर्थ्य-आपत्तेः>T6 <भाव-आख्यते>T6 अव्याप्तेः+च  ।
  तत्र, बोधे <धातु-अर्थस्य>T6+एव विशेष्यतया भानेन <तद्-अपेक्षया>T6 
<<<<प्रधान^ई-भूत>K1-<प्रत्यय-अर्थ>T6->K1-बोधक>T6^त्वस्य+अभावात् ।
 अपितु <<<<भाव-पद>K7-अर्थ>T6-धातु>K1-अर्थस्य>T6+एव प्राधान्यम्+ बोधयति+इति <तद्-विरुद्धः>T5 <<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^कः>Bs6+ बोधः स्वीकर्तुम्+ न शक्यते इति चेत् ।
 
	न  ।
  प्रत्ययः प्राधान्येन इति+अनेन+एव <आख्यात-अर्थस्य>T6 <<धातु-अर्थ>T6-विशेष्यत्वे>T6 सिद्धे+अपि, <आख्यात-अर्थेषु>T6 <<काल-संख्या-भावना>Di-रूपेषु>Bs6 कीदृशः <आख्यात-अर्थः>T6 विशेष्यः इति जिज्ञासायाम्+,<<आख्यात-अर्थ>T6-भावनायाः>K1 <<धातु-अर्थ>T6-अपेक्षया>T6 प्राधान्यम्+ बोधयति <भाव-प्राधानम्>K1+अपि स्मृतिः ।
  <<भाव-पद>K7-अर्थः>T6+ भावना  ।
  <कर्तृ-आख्याते>T6 कर्तृत्वम्+, <कर्मन्-आख्याते>T6 कर्मत्वम्+, आश्रयत्वम्+, प्रतियोगित्वम् <इति-आदयः>Bs6 <<भावना-पद>K7-व्यपदेश्याः>T3  ।
  एवञ्च <<<<<<<<धातु-अर्थ>T6-निष्ठ>Bv-प्रकारता>K1-निरूपित>T3-<<भावना-निष्ठ>Bv-विशेष्यता>K1->K1-शालिन्>U-बोध>K1-जनकम्>T6+आख्यातम्+इति फलितम् ।
  <प्रत्याय-अर्थः>T6 प्रधानम्+इति+अपि न <<सुप्-अर्थ>T6-विषय>Bs6^तया संकोचयितव्यम् ।
 
	<आख्यात-अर्थेषु>T6 कस्य गुणत्वम्+ कस्य प्राधान्यम्+इति विचिकित्सायाम्+ <<<<आख्यात-अर्थ>T6-संख्या>K1-आदि>Bs6-अपेक्षया>T6 भावनायाः प्राधान्यम्+ बोधयति <निरुक्त-मतम्>T6 इति तु न युक्तम् ।
 तथा सति <<आख्यात-अर्थ>T6-संख्यायाः>K1 भावनायाम्+, <कर्तृ-आख्याते>T6 <<<स्व-आश्रय>T6-समवेत>T7^त्व-संबन्धेन>K7 <कर्मन्-आख्याते>T6 <<<<<<<<<स्व-आश्रय>T6-ओदन>K1-आदि>Bs6-निष्ठ>Bv-विक्लृप्ति>K1-जनक>T6-पाक>K1-अनुकूल>T6^त्व-संबन्धेन>K7 च+अन्वयस्य वाच्यतया <शाब्द-बोधस्य>K1+<अधिक-विषय>Bs6^तया <गौरव-आपत्तेः>T6 ।
   
		तत्+उक्तम्+अभियुक्तैः ----<<<पद-वाक्य>Di-रत्न>K6-आकारे>T6---
	<भाव-प्रधानम्>Bs6+आख्यातम्+इति <निर्वचन-स्मृतेः>T6 ।
 
	<आख्यात-अर्थेषु>T6 भावस्य प्राधान्यम्+अनुशिष्यते॥ इति॥
	न च+एवम्+अपि <भाव-आख्याते>T6 अव्याप्तिः+<तद्-अवस्था>Bs6+एव+इति वाच्यम् ।
  चैत्रेण सुप्यते 
इत्यत्र+अपि <<<चैत्र-कर्तृ^क>Bs6-स्वाप>K1-आश्रय>T6^त्वम् <इति-आकार^कस्य>Bs6 <<धातु-अर्थ>T6-प्रकारस्य>T6 <<<आश्रयत्व-रूप>Bs6-भावना>K1-विशेष्य^कस्य>Bs6 बोधस्य जननेन <लक्षण-संगमनात्>T6  ।
  अयम्+च बोधः <शिरोमणि-संमतः>T6  ।
  चैत्रेण सुप्यते, गगनेन स्थीयते <इति-आदौ>Bs6 <<<प्रथमा-अन्त>Bv-पद>K1-अभावात्>T6 <धातु-अर्थस्य>T6 भावानायाः+ विशेषणतया+एव+अन्वयस्य व्युत्पन्नत्वात् भावनायाः+ बाधितत्वात्+च, <<भावना-विशेष्य>T6-विरहात्>T6+<न-अन्विता>Tn+एव संख्या  ।
  <एक-वचनम्>K1+ तु <साधुत्व-अर्थम्>A1 ।
  इति <आख्यात-वादे>T6 <शिरोमणि-भट्टाचार्याः>K1 निरूपयन्ति ।
  <<भावना-विशेष्य>T6-विरहात्>T6 इति+अनेन <भावना-विशेष्य^कः>Bs6+ बोधः तत्र न तु <<भावना-विशेषण^क>Bs6-<इतर-विशेष्य^कः>Bs6->K3+ बोधः इति लभ्यते  ।
  अन्यथा भावनायाः+ <न-बोधात्>Tn इति+एव ब्रूयुः  ।
  युज्यते च+अयम्+ बोधः <<निरुक्त-स्मृति>K1-अनुसारात्>T6 ।
  एवञ्च न <भाव-आख्याते>T6 अव्याप्तिः ।
 
	अथवा, <भाव-प्रधानम्>Bs6 इति+अनेन न <<<भाव-प्रधान>Bs6-बोध>K1-उपधायक>T6^त्वम्+ विवक्षितम्+ <<<न-जनित>Tn-बोध>Bs6-आख्याते>K1 <अव्याप्ति-आपत्तेः>K1  ।
  अतः <<<तादृश-बोध>K1-<स्वरूप-योग्य>T3->T7^त्वम्+, <<<<<<तादृश-बोध>K1-जनक>T6^ता-अवच्छेदक>T6^ई-भूत>K1-अनुपूर्वी>K1^मत्त्व-रूपम्>Bs6+एव विवक्षणीयम् ।
  <<<न-कर्मन्^क>Bsmn-स्वाप>K1-आदेः>Bs6 यदा <<पाक-गमन>Di-आदौ>Bs6 <शक्ति-भ्रमः>T6 <लक्षणा-ग्रहः>T6+ वा तदा ततः <<<<<धातु-अर्थ>T6-प्रकार^क>Bs6-<<<आख्यात-अर्थ>T6-भावना>K1-विशेष्य^क>Bs6->K3-बोध>K1-उदयेन>T6 <<<<तादृश-बोध>K1-जनक>T6^ता-अवच्छेदक>T6-आनुपूर्वी>K1^मत्^त्वस्य तत्र सत्त्वेन <भाव-आख्याते>T6 न+अव्याप्तिः॥
	<भाव-प्रधानम्>Bs6+इति वचनम्+ प्रमाणीकुर्वद्भिः+अपि <नव्य-वैयाकरणैः>K1 वैयाकरणः <<इति-आदि>Bs6-वृत्तेः>K1 <विवरण-वाक्ये>T6 आख्यातस्य <भाव-प्राधान्यम्>T6+ न स्वीक्रियते  ।
  ते हि 
<वृत्ति-विग्रहयोः>Di <<<<<<समान-विशेष्य^क>Bs6-<<समान-प्रकार^क>Bs6-बोध>K1->K1-जनक>T6-बोध>K1-जनक>T6^त्व-अनुभवेन>T6, तथा  <<बोधक-भाष्य>K1-प्रामाण्यात्>T6, क्वचिद्+<गुण-प्रधान>Di^त्वम्+अर्थानाम्+अविवक्षितम्, इति+उपक्रम्य, 
		अख्यातम्+ <तद्धित-कृतोः>Di+यत्र+अर्थस्य+उपदर्शकम् ।
 
		<<गुण-प्रधान>Di-भावस्य>T6 तत्र दृष्टः+ विपर्ययः॥
	इति <हरि-उक्तेः>T6 तत्र <<विपर्यय-शब्द>K7-स्वारस्यात्>T6+च व्याकरणम्+अधीते यः, <विवरण-वाक्यस्य>T6  <<<व्याकरण-अध्ययन>T6-कर्तृ>T6-बोधक>T6^त्वम्+ व्यवस्थापयन्ति ।
  तैः+च+अवश्यम्+ <निरुक्त-स्मृतेः>K1 <<<<तद्धित-आदि>Bs6-वृत्ति>T6-विवरण>T6-स्थले>T6 संकोचः स्वीकरणीयः ।
  एवम्+अस्माभिः+अपि <<भाव-आख्यत>T6-स्थले>T6 तस्याः संकोचः स्वीक्रियते इत्यपि वक्तुम्+ शक्यते॥
	ननु <भाव-प्रधानम्>Bs6+आख्यातम् इति वचनस्य+एवम्+<अर्थ-वर्णने>T6+अपि  यत्र+उभे <भाव-प्रधाने>Bs6 भवतः इति+<<उत्तर-ग्रन्थ>K1-पर्यालोचनया>T6 भावस्य+एव <<<वाक्य-ज>U-बोध>K1-विशेष्य>T6^त्वम्+ प्रतीयते, न <<प्रथमा-अन्त>Bv-अर्थस्य>K1+इति चेत् ।
   ।
 
	न  ।
  वाक्ये हि आख्यातम्+ प्रधानम्+ <तद्-अर्थ>Bs6^त्वात् <गुण-भूतम्>K1+ नाम ।
  <तद्-अर्थस्य>T6 
<भाव-निष्पत्तौ>T6+अङ्गत्वात् ।
  एवम्+ तावत् वाक्ये आख्यातम्+ प्रधानम् ।
  इति <निरुक्त-भाष्यम्>T6+ <<<आख्यात-अर्थ>T6-निष्पत्ति>T6-अर्थम्>T4+ कारकाणाम्+<अपेक्षितत्व-रूपम्>Bs6+ <<आख्यत-अर्थ>T6-प्राधान्यम्>T6+ बोधयति ।
  किञ्च तस्य प्राधान्यम्+ <विधेयत्व-निबन्धनम्>Bs6+अपि स्यात्  ।
  चैत्रः पचति इति <<वाक्य-ज>U-बोधे>K1 <पाक-अनुकूल>T6-कृतेः>K1+<आख्यात-अर्थस्य>T6 विधेत्वात्  ।
  अतः न+<<उत्तर-ग्रन्थ>K1-पर्यालोचनया>T6 <आख्यात-अर्थ>T6-विशेष्य^क>Bs6^त्वम्+ <<वाक्य-जन्य>T3-बोधस्य>T6 सिद्ध्यति॥
	<<<क्रिया-काल>Di-योग>T6-अभिधायि>U <क्रिया-प्रधानम्>Bs6+आख्यातम् इति <न्याय-वार्तिके>T6 <<क्रिया-प्रधान>Bs6-पदेन>K7 <<<क्रिया-अन्तर>Bv-<न-आकाङ्क्षित>Tn->T3^त्व-रूपम्>Bs6+ प्राधान्यम्+ विविक्षितम् ।
  स्पष्टीकृतः+च+अयम्+अर्थः <तात्पर्य-टीकायाम्>T6+ <वाचस्पति-मिश्रैः>K1  ।
  तस्मात् न <<न्याय-वार्तिक>T6-कारस्य>U 
<<भाव-विशेष्य^क>Bs6-बोधः>K1+अभिमतः ।
 
	<<अर्थ-अन्तर>Tm-सूत्रे>K7 <<न्याय-भाष्य>T6-कारः>U <<क्रिया-कारक>Di-समुदायः>T6 <<<<<कारक-संख्या>Di-विशिष्ट>T3-<<क्रिया-काल>Di-योग>T6->K1-अभिधायि>T6-आख्यातम्>K1+, <<धातु-अर्थ>T6-मात्रम्>Bv+च <<काल-अभिधान>T6-विशिष्टम्>T3 ।
  इति ग्रन्थेन <आख्यात-लक्षणम्>T6+आचष्टे  ।
  <<<क्रिया-कारक>Di-समुदाय>T6-बोधक>T6^त्वम्+इति+एकम्+, <<<<कारक-संख्या>Di-विशिष्ट>T3-<<क्रिया-काल>Di-योग>T6->K1-अभिधायि>U^त्वम्+इति+अपरम्+, <<<काल-विशिष्ट>T3-<धातु-अर्थ>T6->K1-बोधक>T6^त्वम्+इति+अन्यत्+च लक्षणम्+आख्यातस्य  ।
  अभिधीयते इति+अभिधानम्+इति व्युत्पत्त्या <<<<<काल-रूप>Bs6-अभिधान>K1-विशिष्ट>T3-<धातु-अर्थ>T6->K1-बोधक>T6^त्वम्+इति <<तृतीय-लक्षण>K1-बोधकः>T6  <<धातु-अर्थ>T6-मात्रम्>Bv+ च <<काल-अभिधान>K7-विशिष्टम्>T3 इति ग्रन्थः ।
  विस्तरेण च+इम्+अर्थम्+ निरूपयन्ति <तात्पर्य-टीकायाम्>T6+ <वाचस्पति-मिश्राः>K1 ।
  अतः सिद्धम्+ <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः न <<प्राचीन-नैयायिक>K1-अभिमतः>T6 इति॥
	किञ्च  <भाव-प्रधानम्>Bs6+इति निरुक्तम्+ <<तद्-भाष्य>T6-स्वरसात्>T6 <<<<सकल-कारक>K1-संख्या>Di-विशिष्ट>T3-भावना>K1 <धातु-अर्थः>T6 इति+अभिप्रायेण प्रवृत्तम्+इति  ज्ञायते  ।
  <सुप्-अन्तम्>Bv+ हि तत्र भाष्ये <नामन्-पदेन>K1 व्यवहृतम्  ।
  सत्ता द्रव्यम्+ लिङ्गम्+ संख्या+इति <नामन्-अर्थः>T6 इति <निरुक्त-भाष्यम्>T6+ कारकस्य <नामन्-अर्थ>T6^ताम्+ न प्रतिपादयति  ।
 एवञ्च पञ्चकम्+ <धातु-अर्थः>T6  इति पक्षः स्वीकृतः ।
  न च+अयम्+ पक्षः <क्षोद-क्षमः>T7 ।
  <<<कारक-आदि>Bs6-विशिष्ट>T3-क्रियायाः>K1+ <धातु-अर्थ>T6^त्वे "लः कर्मणि"(पा, सू, 3-4-69) <इति-आदिना>Bs6+ <द्योतकता-बोधक>T6^त्वम्+ कर्तरि कृत् (पा, सू, 3-4-67) <इति-आदिना>Bs6+ <<<कर्तृ-आदि>Bs6-वाचक>T6^ता-बोधक>T6^त्वम्+इति <<समान-आकार>Bs6-सूत्राणाम्>K1+ <<<विभन्न-अर्थ^क>Bs6^त्व-स्वीकार>T6-आपत्तिः>T6  ।
  एवम्+ "एका क्रिया"	 इति भाष्यात् <एकत्व-संख्यायाः>K7 <क्रिया-सत्वे>T6+अपि <<द्वित्व-आदि>Bs6-संख्यायाः>K1 क्रियायाम्+आरोपः+ वाच्यः  इति <<तद्-वाक्य>K1-<न-प्रमाण्यम्>Tn->T6+ स्यात्  ।
  एवम्+ <<कारक-विशिष्ट>T3-क्रियायाः>K1 <धातु-अर्थ>T6^त्वे <<प्रथमा-अन्त>Bv-अर्थस्य>K1 कर्तरि <अभेद-अन्वयः>T3+ न स्यात् कर्तुः <<धातु-अर्थ>T6-<एक-देश>K1->T6^त्वेन पदार्थः <पद-अर्थेन>T6+इति <व्युत्पत्ति-विरोधात्>T6  ।
  एवम्+ स्तोकम्+ पचति इत्यत्र <स्तोक-पदस्य>K7+इव <<<<धातु-अर्थ>T6-<अभेद-अन्वयि>T3->T7--अर्थ^क>Bs6-<<चैत्र-आदि>Bs6-पदानाम्>K1->K1+ <नपुंसकता-आपत्तिः>T6+च  ।
  तस्मात् वैयाकरणैः+एव+अयम्+ पक्षः न स्वीकर्तुम्+ शक्यते, किमुत नैयायिकैः <महत्-भाष्य>K1-काराः>U+तु पञ्चकस्य <धातु-अर्थ>T6^ताम्+इव <कारक-आदिनाम्>Bs6+ <प्रत्यय-वाचि>U^ताम्+अपि व्युत्पादयन्ति ।
  <<आकर-ग्रन्थ>K1-व्युत्पादितेषु>T3 यः पक्षः+ सः+ एव ग्राह्यः  ।
  एवञ्च ये प्रत्ययानाम्+ <<कर्तृ-आदि>Bs6-वाचक>T6^त्वम्+अभ्युपगच्छन्ति, तैः <<पक्ष-अन्तर>Tm-अभिप्रायेण>T6 प्रवृत्तम्+ निरुक्तम्+ <<प्रत्यय-अर्थ>T6-अपेक्षया>T6 <धातु-अर्थस्य>T6 प्राधान्ये प्रमाणतया+उद्भावयितुम्+ न शक्येत॥
		अपि च <<<वैयाकरण-भूषण>T6-सार>T6-काराः>U विशेष्यत्वात् भावना प्रत्ययस्य+एव+अर्थः 
न धातोः इति पक्षस्य <निराकरण-अवसरे>T6 उत्सर्गः+अयम् ।
 <विशेष्यत्व-आदिना>Bs6 बोधः+तु तथा <व्युत्पत्ति-अनुरोधात्>T6  ।
 अतः+एव नैयायिकानाम्+ <<प्रथमा-अन्त>Bv-विशेष्य^कः>Bs6+ एव बोधः  ।
  अतः+ एव <<<प्रधान-प्रत्यय>K1-अर्थ>T6-वचनम्>T6+अर्थस्य+<अन्य-प्रमाण>Bs6^त्वात् (पा, सू, 1-2-56) इति भगवान् पाणिनिः ।
  प्रधानम्+ प्रत्ययस्य+अर्थः इति वचनम्+ न कार्यम्, अर्थस्य तथा बोधः <अन्य-प्रमाण>Bs6^त्वात् <व्युत्पत्ति-अनुसारि>T6^त्वात्+इति <तद्-अर्थः>T6 ।
  एवम्+ सति+अपि <नियामक-अपेक्षणे>T6 च <भाव-प्रधानम्>Bs6+आख्यातम् इति  वचनम्+एव गृह्यताम् ।
  इति निरूपयन्ति ।
  अनेन स्पष्टम्+ ज्ञायते, <<<तद्-तद्>K3-विशेष्य^क>Bs6-बोधे>T6 नियामकम्+ वचनम्+ न+अपेक्ष्यते इति  ।
  <<स्व-अनुभव>T6-सिद्धस्य>T3 बोधस्य  संवादकत्वात् एवम्+ सति+अपि <नियामक-अपेक्षणे>T6 निरुक्तम्+ गृह्यताम्+इति निरुक्तम्+ प्रमाणीचक्रुः <ग्रन्थ-काराः>U ।
 न हि वैयाकरणाः <निरुक्त-महाभाष्ययोः>Di+विरोधे <महर्षि-प्रोक्तम्>T3+अपि निरुक्तम्+ प्रमाणीकुर्युः  ।
  तस्मात् <निरुक्त-अनुसारेण>T6+एव बोधः वाच्यः इति न निर्बन्धः इति न का+अपि क्षतिः ।
 
	तत् सिद्धम्+उपपन्नः <अनुभव-सिद्धः>T3 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्यकः>Bs6->T6+ बोधः इति ॥
<<<<<काल-आदि>Bs6-व्यतिरिक्त>T5-<आख्यात-अर्थ>T6->K1-प्रकार^क>Bs6-<शाब्द-बोधे>>K1->K1 <<<<<अन्य-<न-विशेषण>Tn->T6^ई-भूत>K3-<<प्रथमा-अन्त>Bv-पद>K1->K1-जन्य>T3-उपस्थितिः>T6 कारणम्+इति <<<आख्यात-अर्थ>T6-<संख्या-भावना>Di->K1-साधारण्येन>T6 <<<एक-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-लाघवम्>T3+च न <<<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^क>Bs6-बोध>K1-अङ्गीकारे>T6 <मूल-युक्तिः>K1 ।
  <निरुक्त-न्यायेन>K1 आख्यातत्वस्य+<अनुगत-अनतिप्रसक्तस्य>K3 <दुर्-वच>Bsmn^तया <<तादृश-<अनुगत-<<कार्य-कारण>Di-भाव>T6->K1->K1-<न-सम्भवात्>Tn->T6 ।
  अपि च <<<<<<प्रथमा-अन्त>Bv-पद>K1-जन्य>T3-उपस्थिति>K1-कार्य>T6^ता-अवच्छेदकम्>T6+, किम्+ <<भावना-अन्वय>T6-बुद्धि>T6^त्वम्+ उत <<संख्या-अन्वय>T6-बुद्धि>T6^त्वम्+इति विचार्य, <<<आख्यात-अर्थ>T6-भावना>K1-<न-अवगाहिनः>Tn->T6 
<<<आख्यात-अर्थ>T6-संख्या>K1-बोधस्य>T6+<न-उदयेन>Tn <<भावना-अन्वय>T7-बुद्धि>T6^त्वम्+एव <कार्यता-अवच्छेदकम्>T6, <<<प्रथमा-अन्त>Bv-पद>K1-<न-उपस्थाप्ये>Tn->T3 च न <<संख्या-अन्वय>T6-बोधः>T6 भवति, <<<<व्याप्य-धर्म>K1-अवच्छिन्न>T3-जनक>T6-सामग्र्या>K1 कार्ये जननीये <<<<व्यापक-धर्म>K1-अवच्छिन्न>T3-जनक>T6-सामग्र्याः>K1+ अपेक्षणात् <<<<<<संख्या-अन्वय>T6-बोध>T6^त्व-व्यापक>T6-<<भावना-अन्वय>T6-बुद्धि>T6^त्व>K1-अवच्छिन्न>T3-जनिकायाः>T6+च <<<<प्रथमा-अन्त>Bv-पद>K1-जन्य>T3-उपस्थितेः>K1+अभावात्+इति निर्धारयन्ति, <नैयायिक-प्रबन्धारः>T6॥
चैत्रः पचति <इति-आदौ>Bs6 <<<आख्यात-<एक-वचन>T6->K1-एकत्व>T6-उपस्थितिः>T6 न <शाब्द-बोधे>K1 हेतुः <मान-अभावात्>T6, आख्यातम्+ विना+अपि <सुप्-<एक-वचनात्>T6->T6+<<एकत्व-बोध>T6-संभवात्>T6+इति <निष्कर्ष-अनुसारिणाम्>T6+आशयः <गदाधर-भट्टाचार्यैः>K7 प्रपञ्चितः+ <व्युत्पत्ति-वादे>T6 ।
  चैत्रः+ मैत्रः+च इत्यत्र चैत्र???? मैत्र???? च प्रत्येकम्+एकत्वम्+ <सुप्-एकवचनात्>T6 बोध्यते 
, <आख्यात-<द्वि-वचनात्>T6->T6 द्वित्वम्+अपि+इति <<उभय-विध>Bs6-अनुभवः>T6+अपि शाब्दः+ एव नतु+अन्यतरस्य+अपि <न-शाब्दत्वम्>Tn+ कल्पनीयम्॥
	चैत्रः+ न पचति इत्यत्र भावनायाः+ <नञ्-अर्थे>T6, संख्यायाः+च <<प्रथमा-अन्त>Bv-अर्थे>K1 अन्वयेन <<<कार्य-कारण>Di-भाव>T6-अन्तरम्>Tm+ स्वीक्रियते  ।
  न च+एवम्+ <<<तद्-तद्>K3-स्थल>K1-अनुसारेण>T6 तत्र तत्र+स्वीकारे <<<<कार्य-कारण>Di-भाव>T6-कल्पना>T6-गौरवम्>T6+इति वाच्यम्  ।
  <निरुक्त-वाक्यात्>K1 <<<पाक-अनुकूल>T6-कृति>K1-अभाव>T6^वान् चैत्रः ????
<<<कार्य-कारण>Di-भाव>T6-अन्तरम्>Tm+  कल्पनीयम्  ।
  परैः+तु पचति+अपि चैत्रे, न पचति+इति <<प्रयोग-अतिप्रसङ्ग>T6-वारणाय>T6 नञः <<चैत्र-निष्ठ>Bv-अभावे>T6, आख्यातस्य वा <कृति-अभावे>T6 लक्षणा स्वीक्रियते ।
  एवञ्च <<<<<तद्-तद्>K3-पद>K1-जन्य>T3-<<लक्ष्य-अर्थ>K1-उपस्थितेः>K1->K1 <<शाब्द-बोध>K1-हेतु>T6^त्वम्+ कल्पनीयम्  ।
  <लक्षणा-कल्पनस्य>T6 <<तादृश-कारणता>K1-कल्पने>T6 एव पर्यवसानात्  ।
  <द्वितीय-कल्पे>K1 नञः <<व्यर्थत्व-<अपर-पर्याय>K1->Bs6-<तात्पर्य-ग्राहक>T6^ता>K1+अपि कल्पनीया ।
  एवम्+ नञा <<केवल-<शक्य-अर्थ>K1->K1-बोधस्य>T6 कुत्र+अपि+<न-जननात्>Tn नञः+ <लक्षणा-कथनम्>T6+अपि+असमञ्जसम् ।
  <<नञ्-समभिव्याहार>T6-स्थलेषु>T6 नञः <लक्षकत्व-<<<<पद-अन्तर>Tm-गत>T2-लक्षण>K1-<तात्पर्य-ग्राहक>T6->T6^त्वयोः>Di+अन्यतरस्य+एव तैः प्रतिपादनात् <इति-आदि^कम्>Bs6+अनुसन्धेयम्॥
	किञ्च <<<<<<सुप्-अर्थ>T6-<लिङ्ग-संख्या>Di->K1-व्यतिरिक्त>T5-<<प्रातिपादिक-अर्थ>T6-व्यतिरिक्त>T5->K3-प्रकार^क>Bs6-<शाब्द-बोधम्>K1->K1+ प्रति <<भावना-निष्ठ>Bv-<विशेष्यता-संबन्धेन>K7->K1 <<<<लिङ्ग-<न-अन्वयि>Tn->T3-पद>K1-जन्य>T3-उपस्थितिः>K1 कारणम्+इति अनुगतः <<कार्य-कारण>Di-भावः>T6+ न संभवति  ।
  जानाति+<इति-आदौ>Bs6 आश्रयत्वम्+, नश्यति+इत्यत्र प्रतियोगित्वम्+ पचति पच्यते <इति-आदौ>Bs6 कृतिः न पचति+<इति-आदौ>Bs6 <कृति-अभावः>T6+च <मुख्य-विशेष्य>K1^तया भासते परेषाम्+ मते  ।
  न हि+<<आश्रयत्व-आदि>Bs6-साधारणम्>T7+<अनुगत-अनतिप्रसक्तम्>K3+ भावनात्वम्+ निर्वक्तुम्+ शक्यम् ।
  न च <<<संख्या-काल-कारक>Di-अतिरिक्त>T5-<आख्यात-अर्थ>T6->K1^त्वम्+ 
भावनात्वम् ।
  <आख्यात-अर्थ>T6^त्वम्+ च <<<शक्ति-लक्षणा>Di-अन्यतर>T6-संबन्धेन>K1 <आख्यात-प्रतिपाद्य>T3^त्वम्+इति वाच्यम् ।
  <<पूर्व-उक्त>S-न्यायेन>K1 आख्यतात्वस्य+एव+<न-अनुगत>Tn^त्वात् ।
  न च भावनात्वम्+अखण्डः+ धर्मः इति वाच्यम् ।
  <तद्-साधिकायाः>T6 <<अभाव-आदि>Bs6-साधारण्याः>T7 भावना इति+<अनुगत-प्रतीतेः>K1 <<शपथ-एक>K1-निर्णेय>T3^त्वात् ।
  न च तान्त्रिकैः <<भावना-पद>K7-व्यपदेश्य>T3^त्वम्+एव तत्त्वम्+इति वाच्यम् ।
  <<तान्त्रिक-संकेत>T6-सम्बन्धेन>K7 <भावना-पद>K1^वत्त्वम्+ <<<पुरुष-अन्तर>Tm^ईय-संकेत>K1-सम्बन्धेन>K7 <पद-अन्तर>Tm^वत्त्वम्+ च+आदाय <विनिगमन-विरहात्>T6 ।
 
		भावनात्वम्+इति <<<निरुक्त-<कार्यता-अवच्छेदक>T6->K1-कोटि>T6-प्रविष्टम्>T7+ सुप्त्वम्+ प्रातिपदिकत्वम्+ च न+अनुगतम्+इति क्व+<अनुगत-<<कार्य-कारण>Di-भावस्य>T6->K1+अवकाशः॥
	एवम्+ <<प्रातिपदिक-अर्थ>T6-व्यतिरिक्तः>T5 <<<सुप्-अर्थ>T6-<लिङ्ग-संख्या>Di->K1-व्यतिरिक्तः>T5+च सर्वः+अपि 
भावनायाम्+अन्वेति इत्युक्तौ+अपि <<तद्-तद्>K3-<पद-अर्थस्य>K1->K1 भावनायाम्+ <<भिन्न-भिन्न>Di-सम्बन्धेन>K1+एव+अन्वयात्, <<लट्-अर्थ>T6-<वर्तमान-कालस्य>K1->K1 पचति+<इति-आदौ>Bs6 <आधेयता-संबन्धेन>K7, नश्यति+इत्यत्र <<<<<स्व-वृत्ति>Bv-उत्पत्ति^क>Bs6-नाश>K1-निरूपित>T3^त्व-संबन्धेन>K7 च+अन्वयात्, <<<तद्-तद्>K3-संसर्ग^क>Bs6-बोधे>T6 <<<तादृश-तादृश>Di-समभिव्याहार>K1-ज्ञानस्य>T6 हेतुत्वम्+ कल्पनीयम्+इति  अनन्ताः <<कार्य-कारण>Di-भावाः>T6 प्रसज्यन्ते+ एव <शाब्द-बोधे>T6 सर्वत्र संबन्धः <विशेष-रूपेण>K1+एव <संसर्ग-मर्यादया>T6 भासते, न संबन्धत्वेन <सामान्य-रूपेण>Bs6 ।
  स्पष्टम्+च+एतत् <गदाधरीय-<चतुर्दश-लक्षण्याम्>Ds->K1+ <प्रथम-<स्व-लक्षणे>T6->K1  ।
  एवञ्च <शाब्द-बोधः>K1- विशिष्य+एव <संबन्ध-अवगाही>U+इति <संसर्ग-भेदेन>T6 <<<कार्य-कारण>Di-भाव>T6-भेदः>T6 <न-वर्जनीयः>Tn  ।
 घटवत् द्रव्यम्+इत्यत्र तु <मतुप्-अर्थः>T6 संबन्धी ।
  वैयाकरणैः+अपि तथा+एव+<अर्थ-वर्णनात्>T6  ।
 संबन्धस्य प्रकारतया संबन्धेन भाने न का+अपि क्षतिः पर्वतः+ वह्निमान्+इति वाक्यात् <<वह्नि-संबन्ध>T6-भिन्नः>T5 पर्वतः इति <शाब्द-बोधे>T6 जाते, तत्र संबन्धत्वेन संबन्धस्य प्रकारतया भानात् <संबन्ध-विशेषस्य>T6+अज्ञानात्, युक्तः+ एव <तद्-<न-अन्तरम्>Bv->T6+ केन संबन्धेन वह्नमान्+इति <जिज्ञासा-उदयः>T6 ।
 
	अपि च सर्वत्र <<<<संबन्ध-सामान्य>T6-संसर्ग^क>Bs6-<शाब्द-बोध>K1->K1-<न-अन्तरम्>Bsmn->T6+ <<प्रवृत्ति-आदि>Bs6-निर्वाहाय>T6 <<<<संसर्ग-विशेष>T6-अवगाहिन्>U-<मानस-बोध>K1->K1-स्वीकारात्>T6 सर्वत्र प्रवृत्तिः विलम्बेन+इति कल्पनम्, <<<<सकल-<<विभक्ति-अन्त>Bv-पद>K1->K1-घटित>T3-वाक्य>K1-स्थले>T6 सर्वेषाम्+ <विभक्ति-अर्थानाम्>T6+ <<<<स्व-निरूपक>T6-<धातु-अर्थ>T6->K1-घटित>T3-<परम्परा-संबन्धेन>T3->K1 भावनायाम्+अन्वयात् <धातु-उपस्थापितस्य>T3+एव+अर्थस्य <न-एक>Tn^धा <<परम्परा-संबन्ध>K1-घटक>T6^तया <भावना-कल्पनम्>T6, <<सुप्-अर्थ>T6-संख्यायाः>K1 <सुप्-अर्थे>T6 परम्परया अन्वयः इति+एवम्+रीत्या बोधस्य <<<<गुरु-भूत>K1-<परम्परा-संबन्ध>K7->K1-विषय^क>Bs6^त्व-कल्पनम्>T6, चैत्रः सुन्दरः <इति-आदौ>Bs6 
<प्रतिपिपादयिषिता-भेदस्य>T6 <<मानस-बोध>K1-विषय>T6^त्वात् <<शाब्द-अनन्तर>T5-क्षणे>K1 <<<<विषय-अन्तर>Tm-संचार>T6-अनुभव>T6-विरोधः>T6+च, इति+एतेषाम्+ पर्यालोचनम्+एव <<तद्-तद्>K3-अर्थे>K1 <<तद्-तद्>K3-अर्थस्य>K1 <<साक्षात्-संबन्ध>S-अवगाहिनम्>U+ सति???? <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कम्>Bs6+ बोधम्+अङ्गीकारयति॥
	अपि च, संबन्धत्वेन <<<<सबन्ध-संसर्ग^क>Bs6-<शाब्द-बोध>K1->K1-<न-अन्तरम्>Bsmn->T6+ जायमाने <<<संसर्ग-विशेष>T6-अवगाहिन्>U-<मानस-बोधे>K1->K1 <<<<संसर्ग-विशेष>T6-भान>T6-नियम>T6-निर्वाहाय>T6, <<तादृश-समभिव्याहार>K1-ज्ञानस्य>T6, <<<तादृश-वाक्य>K1-जन्य>T3-<शाब्द-बोधस्य>T6->K1 वा कारणत्वम्+<अवश्य-कल्पनीयम्>S ।
  अतः+च <न-इच्छया>Tn+अपि <<<कार्य-कारण>Di-भावना>T6-आनन्त्यम्>T6+आपतति ।
 न हि <<<शाब्द-बोध>K1-कारण>T6^ता-आनन्त्यम्>T6+एव दोषः, न तु <<<मानस-बोध>K1-कारण>T6^ता-आनन्त्यम्>T6+इत्यत्र नियामकम्+अस्ति ।
  न च 
<<<<कार्य-कारण>Di-भाव>T6-कल्पना>T6-लाघवेन>T6 <भावना-<मुख्य-विशेष्य>K1^के>Bs6 बोधे सिद्धे, <<तद्-अनुरोधि>T6-<<<मानस-बोध>T6-कारण>T6^ता-आनन्त्यम्>T6->K1+ न दोषः <फल-मुख>Bs6^त्वात्+इति वाच्यम् ।
 <<प्रयोग-<अतिप्रसङ्ग-अप्रसङ्ग>Di->T6-प्रयोजकस्य>T6 <साक्षात्-सम्बन्धेन>S तत्र तत्र <<<<तद्-तद्>K3-<पद-अर्थ>T6->K1-अन्वय>T6-अवगाहिनः>U <शाब्द-बोधस्य>T6 <अनुभव-सिद्ध>T3^त्वात् <<<<तद्-बल>T6-आयात>T3-<<कार्य-कारण>Di-भाव>T6->K1-आनन्त्यस्य>T6+अपि  <फल-मुख>Bs6^त्वेन <दोषता-विरहात्>T6 ।
  <<<अनुभव-सिद्ध>T3-बोध>T6-अनुसारेण>T6 व्युत्पत्तयः कल्प्यन्ते ।
  नतु <व्युत्पत्ति-अनुसारेण>T6 बोधः शिक्ष्यते॥
	न च <बोध-अनुरोधेन>T6 <<व्युत्पत्ति-नानात्व>T6-स्वीकारे>T6 <राजन्-पुरुषः>T6 इत्यत्र+अपि विना+एव लक्षणाम्+, <नामन्-अर्थयोः>Di+इति व्युत्पत्तिम्+ विहाय <<राजन्-पद>K7-अर्थस्य>K1+एव <<<स्व-स्वामिन्>Di-भाव>T6-संबन्धेन>K7 <<पुरुष-पद>K7-अर्थे>T6 अन्वयः कुतः+ न स्वीक्रियते इति वाच्यम् ।
  यतः <राजन्-प्रकार^कम्>Bs6+,<स्वत्व-संसर्ग^कम्>Bs6+ <पुरुष-विशेष्य^कम्>Bs6+ बोधम्+ <राजन्-पुरुषः>T6 इति <समस्त-पदात्>K1+अनुभवन्तः+ <नव्य-नैयायिकाः>K1 <समास-स्थले>T6 <नामन्-अर्थयोः>Di+अपि <<भेद-अन्वय>T6-व्युत्पत्तिम्>T6+ स्वीकुर्वन्ति ।
  स्पष्टः+च+अयम्+अर्थः <<शब्द-शक्ति>T6-प्रकाशिकायाम्>T6॥
	लिङः <<<<<<<समाभिव्याहृत-पद>K1-उपस्थापित>T3-<<कामना-विषय>T6^ता-अवच्छेदक>T6^त्व-उपलक्षित>T3-धर्म>K1->K1-अवच्छिन्न>T3-साधानत्वे>K1 <शक्ति-स्वीकारेण>T6 यजेत <स्वर्ग-कामः>Bv इत्यत्र लिङा+एव <<<स्वर्ग-साधन>T6^त्व-बोध>T6-संभवात्>T6 न <<स्वर्ग-पद>K7-अर्थस्य>T6 <<लिङ्-अर्थ>T6-<एक-देशे>K1->K1 इष्टे <<अभेद-अन्य>T5-व्युत्पत्तिः>T6 स्वीकर्तव्यता ।
 
	अभिहित़म्+च <नागेश-भट्टैः>K7 लघुमञ्जूषायाम्+ <<तिङ्-अर्थ>T6-निरुपणे>T6--- <<<तद्-तद्>K3-व्युत्पत्ति>K1-अनुसारेण>T6 तथा तथा बोधस्य तेषाम्+ तेषाम्+ जायमानत्वेन तथा तथा <<कार्य-कारण>Di-भावानाम्>T6+ सर्वेषाम्+आवश्यकत्वेन <<तद्-<लाघव-गौरव>Di->T6-विचारस्य>T6+<न-युक्त>Tn^त्वात्  ।
  
इति॥
	चैत्रः+ एव पचति+इत्यत्र चैत्रः <<पाक-अनुकूल>T6-कृति>K1^मान् <चैत्र-अन्यः>T3 <<<पाक-अनुकूल>T6-कृति>K1-अभाव>T6^वान्+इति बोधः  ।
  इष्यते च <<मुख्य-विशेष्य>K1^भेदात्>T6 <वाक्य-भेदः>T7  ।
  <चैत्र-वृत्तिः>Bv <<चैत्र-अन्य>T5-<न-वृत्तिः>Tn->Bv+च+<एक-कर्तृ^का>Bs6 भावना इति <बोध-स्वीकारे>T6 चैत्रे न पचति सति चैत्रः+ एव पचति इति <प्रयोग-आपत्तिः>T6  ।
  भावनायाः (कृतेः) <चैत्र-निष्ठायाः>Bv <मैत्र-निष्ठायाः>Bv+च भिन्नतया <चैत्र-निष्ठायाम्>Bv+ <<पाक-अनुकूल>T6-कृतौ>K1 <<चैत्र-अन्य>T5-<न-वृत्ति>Bsmn->T7^त्वस्य+<न-बाधित>Tn^त्वात् ॥
	चैत्रः कीदृशः इति प्रश्नस्य चैत्रः पचति इति+उत्तरम्+ न संगच्छते ।
  घटः कस्मात् इति पृष्टे दण्डात् इति+उत्तरयन्ति ।
  न तु <दण्ड-जन्यः>T3+ इति  ।
 <घटत्व-अवच्छिन्ने>T3 
<<<<जिज्ञासित-धर्म>K1-अवच्छिन्न>T3-जन्य>K1^त्व-प्रकार^कम्>Bs6+ बोधम्+ जनयति <प्रश्न-वाक्यम्>T6 ।
 <उत्तर-वाक्यम्>K1+अपि <घटत्व-अवच्छिन्ने>T3 <<<<<<<<जिज्ञासित-दण्ड>K1^त्व-अवच्छिन्न>T3-निरूपित>T3-पञ्चमी>K1-अर्थ>T6-जन्य>K1^त्व-प्रकार^क>Bs6-बोधम्>T6+ जनयति  ।
  <दण्ड-जन्यः>T3 इति तु न+उत्तरम् ।
  तेन <घटत्व-अवच्छिन्ने>T3 <<<<<<<दण्ड-जन्य>T3^त्व-अवच्छिन्न>T3-प्रकार^क>Bs6-<अभेद-संसर्ग^क>Bs6->K3-बोध>K1-जनने>T6+अपि <<<<आश्रयता-संसर्ग^क>Bs6-<<जन्यत्व-प्रकार^क>Bs6-बोध>K1->K1-<न-जननात्>Tn->T6  ।
 एवञ्च <प्रश्न-वाक्यम्>T6+ <<<जिज्ञासित-धर्म>K1-अवच्छिन्न>K1^ईय-<<<<यत्-संबन्ध>T6-संसर्ग>T6^क>Bs6-बोधम्>K1->K1+ जनयति, <<<जिज्ञासित-धर्म>K1-अवच्छिन्न>K1^ईय-<<<यत्-संबन्ध>T6-संसर्ग^क>Bs6-बोध>K1-जनकम्>T6+एव+<उत्तर-वाक्यम्>K1+इति सिद्धम्॥
	<<जिज्ञासित-पद>K1-अर्थस्य>T6 संसर्गः+ येन गम्यते ।
 
	तत्+उत्तरम्+इति प्रोक्तम्+अन्यत्+<आभास-शब्द>K7^इतम्>T3॥
इति+अस्य+अपि+अयम्+एव+अर्थः ।
  चैत्रः कीदृशः+ इति <प्रश्न-वाक्यम्>T6+ हि <चैत्र-विशेष्य^कम्>Bs6+ <<<जिज्ञासित-धर्म>K1-अवच्छिन्न>T3-प्रकार^कम्>Bs6+<अभेद-संसर्ग^कम्>Bs6+ बोधम्+ प्रसूते ।
  <उत्तर-वाक्येन>T6+अपि <<<<अभेद-संसर्ग^क>Bs6-बोध>K1-जनकेन>T6+एव भाव्यम् ।
  चैत्रः पचति+इति वाक्यम्+ तु <<<आख्यात-अर्थ>T6-कृति>K1-प्रकार^कम्>Bs6+ <समवाय-संसर्ग^कम्>Bs6+ बोधम्+ जनयति, इति न+उत्तरम् ।
 चैत्रः पाचकः इति वाक्यात् <अभेद-संसर्ग^कः>Bs6 <<कृति-अवच्छिन्न>T3-प्रकार^कः>Bs6 <शाब्द-बोधः>K1+ जायते इति भवति तत्+उत्तरम्+, कीदृशः चैत्रः इति प्रश्नस्य  ।
  नो चेत्+एवम्, <<<भावना-विशेष्य^क>Bs6-बोध>K1-स्वीकारे>T6+अपि कीदृशी कृतिः इति  प्रश्नस्य चैत्रः  पचति+इति+उत्तरम्+ स्यात्  ।
  न च <<<<स्त्री-लिङ्ग>T6-विशिष्ट>T3-कृति>K1-बोधकस्य>T6 प्रश्नस्य <<<<तादृश-लिङ्ग>K1-विशिष्ट>T3-कृति>K1-बोधकम्>T6+एव+उत्तरम् ।
  <<आख्यात-अर्थ>T6-कृतेः>K1 <लिङ्ग-<न-अन्वयि>Tn->T3^त्वात् <<<लिङ्ग-<न-आस्कन्दित>Tn->T3-कृति>K1-बोधकम्>T6+ पचति+इति वाक्यम्+ न+उत्तरम्+इति वाच्यम् ।
  कीदृशी कृतिः 
इत्यत्र बाधेन स्त्रीत्वस्य कृतौ <बोध-अभावात्>T6
 ।
  <शाब्दिक-रीत्या>T6 <शब्द-निष्ठस्य>Bv स्त्रीत्वस्य <बोध-स्वीकारे>T6+अपि, <प्रश्न-वाक्ये>T6 लिङ्गस्य+<न-विवक्षित>Tn^त्वे, <लिङ्ग-बोधकस्य>T6+अपि+<उत्तर-वाक्य>K1^त्वे <क्षति-अभावात्>T6, कीदृशी कृतिः इति+अस्य पचति इति+<उत्तर-आपत्तिः>T6+दुर्वारा+एव ।
  अनया+एव सरण्या कीदृशौ <चैत्र-<तद्-अन्यौ>T5->Di इति प्रश्ने, चैत्रः+ एव पचति इति+<उत्तर-आपत्तिः>T6+अपि परिहरणीया॥
	एवञ्च सति संभवे <<<प्रथमा-अन्त>Bv-पद>K1-प्रयोगे>T6 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः संगच्छते॥
	ननु <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <मुख्य-विशेष्य>K1^त्वे, कथम्+ पश्य मृगः+ धावति, इति+एकम्????+ वाक्यात्, कथम्+च मृगस्य <दर्शन-कर्म>K6^त्वे <मृग-पदात्>K7 न द्वितीया इति चेत् ।
  
	धावति मृगः इति+<<अवान्तर-वाक्य>K1-बोध्यस्य>T3 <<धावन-विशिष्ट>T3-मृगस्य>K1 कर्मतया दर्शने, तस्य च+<<आख्यत-अर्थ>T6-आश्रय>T6^त्वे, तस्य च+अध्याहृतत्वम्+<पद-अर्थे>T6 अन्वयः इति+<<<<एक-मुख्य>K1-विशेष्य^क>Bs6-बोध>K1-जनक>T6^त्वात् पश्य मृगः+ धावति+इति+एकम्+ वाक्यम् ।
  <वाक्य-अर्थस्य>T6 <कर्मता-संबन्धेन>K7 <भेद-सम्बन्धेन>K7 <दर्शन-क्रियायाम्>K7+अन्वयः+अपि न <व्युत्पत्ति-विरुद्धः>T3 ।
 व्यत्पत्तेः <<नामन्-अर्थ>Di-विषय>Bs6^त्वात्  ।
  न च+एवम्+ सति <<नील-रूप>K1-विशिष्टे>T3 घटस्य <ज्ञान-कर्म>T6^त्वे प्रतिपादयिषिते सति, नीलः+ घटः+ जानाति इति प्रयोगः स्यात्, न स्यात्+च नीलम्+ जानाति+इति प्रयोगः ।
  <<नील-विशिष्ट>T3-घटस्य>T6 <वाक्य-अर्थ>T6^त्वेन <तद्-बोधकात्>T6 द्वितीयायाः+ अप्रसक्तेः+इति वाच्यम् ।
  <<नील-विशिष्ट>T3-घटस्य>T6 <<ज्ञान-कर्म>T6^त्व-तात्पर्येण>T7 नीलः+ घटः+ जानाति इति प्रयोगः इष्यते  एव ।
  नीलम्+ घटम्+ जानाति+इति वाक्यात् विशेष्ये विशेषणम्+ तत्र च  <विशेषण-अन्तरम्>Tm+इति रीत्या+एव <शाब्द-बोधः>K1-  ।
  यदा तु अस्मात्+वाक्यात् <<<<<नील-विशिष्ट>T3-घट>K1-कर्मन्^क>Bs6-ज्ञान>K1-<शाब्द-बोधः>K1->K7 तदा <घट-पदस्य>K7 <<नील-विशिष्ट>T3-घटे>K1 लक्षणा ।
 
<नील-पदम्>K7+ <तात्पर्य-ग्राहकम्>T6 ।
  <विशिष्ट-बोधकस्य>T6 पदत्वात् <तद्-उत्तरम्>T5+ द्वितीया च+उपपद्यते  ।
  <वाक्य-अर्थस्य>T6 कर्मतया अन्वयात्+च जानामि सीता <जनक-प्रसूता>T3  ।
 श्रुत्वा मम+एतत्+माहात्म्यम्+ तथा च+उत्पत्तयः शुभाः  ।
  संगच्छन्ते ।
  देव+आकर्णय संग्रामे चेपेनासादिताः????  शिराः  ।
  <इति-आदयः>Bs6 प्रयोगाः साधु संगच्छन्ते ।
  <<कर्मन्-बोधक>T6-वाक्यस्य>K1 <न-प्रातिपदिक>Tn^त्वेन <तद्-उत्तरम्>T5+ द्वितीयायाः+ अप्रसक्तेः एवञ्च पश्य मृगः+ धावति+इत्यत्र <वाक्य-<एक-वाक्य>K1->T3^ता सिद्धा॥
	यदि  च <पद-<एक-वाक्य>K1->T3^ता+एव+अत्र <<महत्-भाष्य>K1-सिद्धा>T3+इति ब्रूयात् तदा <<धावति-अर्थ>T6-अन्वितस्य>T3 मृगस्य <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <विषयता-पर्यवसितेन>T7 <कर्मत्व-संबन्धेन>K7 <दर्शन-क्रियायाम्>K7+ तस्याः+च+<<अध्याहृत-त्व??पद>K1-अर्थे>T6 अन्वयः इति  <पद-<एक-वाक्य>K1->T3^ता <सु-उपपादा>U+एव ।
 
	न च तण्डुलस्य <कर्मता-संबन्धेन>K7 <<धातु-अर्थ>T6-पाके>K1 <अन्वय-तात्पर्येण>T6, तण्डुलः पचति+इति <प्रयोग-वारणाय>T6, <<नामन्-अर्थ>T6-<धातु-अर्थयोः>T6->Di साक्षात् <<भेद-<न-अन्वय>Tn->T3-व्युत्पत्तेः>T6 स्वीकरणीयतया, मृगस्य <नामन्-अर्थस्य>T6 <विषयता-संबन्धेन>K7 दर्शने+अन्वयः+ न सम्भवति+इति वाच्यम् ।
 <<<आख्यात-अर्थ>T6-<न-विशिषित>Tn->T3-<<नामन्-अर्थ>T6-<धातु-अर्थयोः>T6->Di->K1+एव भेदेन साक्षात्+<न-अन्वयः>T6 इति <व्युत्पत्ति-स्वीकारात्>T6, <<आख्यात-अर्थ>T6-विशेषितस्य>T3 तण्डुलस्य <कर्मता-संबन्धेन>K7 पाके अन्वयः+ न सम्भवति+इति,न तण्डुलः पचति इति वाक्यम्+ प्रामाणिकम् ।
  धावति+इति+<<<<आख्यात-अर्थ>T6-धावन>K1-कर्तृ>T6^त्व-अन्वितस्य>T3 मृगस्य <नामन्-अर्थस्य>T6+अपि कर्मतया <दर्शन-क्रियायाम्>T6+अन्वयः+ युज्यते  एव  ।
  स्पष्टम्+च+एतत् <<गदाधरीय-<प्रतिज्ञा-लक्षण>T6->K1-विवरणे>T6 कृष्णभट्टीये॥
	पश्य लक्ष्मण पम्पायाम्+ बकः <परम-धार्मिकः>K1 ।
  इत्यत्र+अपि अस्ति+इति <क्रिया-पदस्य>K7+अध्याहारात्, <<<तादृश-क्रिया>T6-कर्तृ>T6^त्व-अन्वितस्य>T3+एव बकस्य <नामन्-अर्थस्य>T6 <दर्शन-क्रियायाम्>K7+अन्वयात्, न कः+अपि <व्युत्पत्ति-विरोधः>T3  ।
  दृश्यते च <व्युत्पत्ति-वैचित्र्येण>T6 <<प्रथमा-अन्त>Bv-अर्थस्य>K1+अपि <कर्मता-संबन्धेन>K7 <<<कर्मत्व-अन्तर>Tm-विशेषण>K1^ता-आपन्न>T2-क्रियायाम्>K1+अन्वयः काष्ठम्+ भस्म क्रियते <इति-आदौ>Bs6, <<<कर्तृत्व-अन्तर>Tm-विशेषण>T6^ता-आपन्नायाम्>T2+ च क्रियायाम्+ <कर्तृत्व-संबन्धेन>K7+अन्वयः नीलः+ घटः+ भवति, काष्ठम्+ भस्म भवति <इति-आदौ>Bs6॥
	अथवा <<<पाक-विशेष्य^क>Bs6-<<कर्मता-संसर्ग^क>Bs6-<तण्डुल-प्रकार^क>Bs6->K3->K3-<शाब्द-बोधस्य>K1->K1+एव+<न-प्रसिद्ध्या>Tn <तद्-सामग्र्याः>T6+ <न-कल्पनात्>Tn, <आपादक-अभावेन>T6, तण्डुलः पचति+इति वाक्यात् <<<तादृश-बोध>K1-अपादन>T6-<न-सम्भवात्>Tn->T6, <<नामन्-अर्थ>T6-<धातु-अर्थयोः>T6->Di+इति व्युत्पत्तिः+एव न कल्पनीया+इति, मृगस्य <कर्मता-संबन्धेन>K7 दर्शने अन्वये न कः+अपि <व्युत्पत्ति-विरोधः>T3  ।
  इत्थम्+च पश्य लक्ष्मण पम्पायाम्+ बकः <परम-धार्मिकः>T6  ।
  इत्यत्र <<अस्ति-पद>K7-अध्याहारः>T6+अपि न+आवश्यकः॥
	<<मृग-वृत्ति>Bv-कर्म>K1^तायाः संसर्गतया भानात् न <मृग-पदात्>K7 <द्वितीया-आपत्तिः>T6  ।
  <न-अभिहिते>Tn, कर्मणि द्वतीया इति+अनेन <<प्रातिपदिक-अर्थ>T6-विशेष्य>T6^तया कर्मत्वे विवक्षिते+ एव <द्वितीया-अनुशासनात्>T6  ।
  <<न-अभिहित>Tn-सूत्रस्य>K7 च+अत्र+एव+अर्थे तात्पर्यम्+इति निपुणतरम्+उपपादितम्+ <गदाधर-भट्टाचार्यैः>K1 <व्युत्पत्ति-वादे>T6 <<प्रथमा-अर्थ>K1-विचारे>T6 <<लकार-अर्थ>T6-विचारे>T6 च  ।
 एषा+एव सरणिः+आदृता भट्टाचार्यैः काष्ठम्+ भस्म क्रियते इत्यत्र <<भस्म-पद>K7-उत्तरम्>T5+ <द्वितीया-वारणे>T6 ।
 
	इत्थम्+च पश्य मृगः+ धावति+इत्यत्र <पद-<एक-वाक्य>K1->T3^ता+उपपादिता ॥
	 यदि च <<महत्-भाष्य>K1-सिद्धायाः>T3 <पद-<एक-वाक्य>K1->T3^तायाः+ उपपादितत्वे+अपि <तद्-सिद्धिम्????>T6+ <धावन-क्रियायाः>K1 <<दर्शन-क्रिया>K7-कर्म>T6^त्वम्+ न+उपपादितम्+इति मन्यते ॥
	तदा <<<<<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेषित>T3-<आख्यत-अर्थ>T6->K1-धावन>K1-कृतेः>T6, कर्मतया <दर्शन-क्रियायाम्>K7+<अन्वय-स्वीकारेण>T6 <पद-<एक-वाक्य>K1->T3^त्वम्+ धावनस्य <दर्शन-कर्म>K7^त्वम्+च+इति+उभयम्+अपि सिद्धम्+ भवति॥
	तथाहि---<<<प्रथम-अन्त>Bv-<<कर्तृ-वाचक>T6-पद>K1->K1-समभिव्याहारे>T6 प्रायः <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः  ।
  क्वचित् पश्य धावति <इति-आदौ>Bs6  <<प्रथमा-अन्त>Bv-अर्थस्य>K1+अपि <आख्यात-अर्थे>T6 विशेषणतया+अन्वयः <व्युत्पत्ति-वैचित्र्यात्>T6  ।
  एवञ्च मृगस्य <आधेयता-संबन्धेन>K7, <<धावन-अन्वित>T3-कृतौ>K1 <आख्यत-अर्थे>T6, <<<<मृग-अन्वित>T3-धावन>K1-विशिष्ट>T3-कृतेः>K1 <कर्मता-संबन्धेन>K7 <दर्शन-क्रियायाम्>K7+ <<<<तद्-अन्वित>T3-आख्यात>K1-अर्थ>T6-आश्रय>T6^त्वस्य च+<<अध्याहृत-<त्व-पद>K7->K1-अर्थे>T6+अन्वयः  ।
  तथा च <<<<<<मृग-निष्ठ>Bv-धावन>K1-कृति>T6-कर्म>T6-दर्शन>T6-आश्रयः>T6 त्वम् इति <शाब्द-बोधः>K1- 
<<एतत्-स्थल>K1-अनुरोधेन>T6  <<व्युत्पत्ति-अन्तर>Tm-कल्पनम्>T6+ तु <सर्व-अभिमतम्>T6+एव  ।
  <धातु-अर्थस्य>T6+अपि <<धातु-अन्तर>Tm-अर्थे>T4 <अन्वय-अर्थम्>T4+ वैयाकरणैः, <धावन-भावनायाः>T6 <दर्शन-भावनायाम्>T6+<अन्वय-अर्थम्>T4+  मीमासकैः+च <व्युत्पत्ति-अन्तरस्य>Tm स्वीकारात् ।
  न च <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <न-विशेष्य>Tn^त्वे अपसिद्धान्तः  ।
 <व्युत्पत्ति-वैचित्र्येण>T6 <<प्रथमा-अन्त>Bv-अर्थस्य>K1+अपि अन्यत्र+अन्वयस्य बहुषु स्थलेषु प्रदर्शितत्वात्  ।
  न हि  नैयायिकाः वाक्ये <<प्रथमा-अन्त>Bv-अर्थः>T6 सर्वः+अपि <मुख्य-विशेष्य>K1^तया भासते इति <<<प्रथमा-अन्त>Bv-पद>K1-असमभिव्याहारे>T6+अपि, अध्याहृत्य <<प्रथमा-अन्त>Bv-पदम्>K1+ <<तद्-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः ।
  इति  वा अभ्युपगच्छन्ति ।
  नीलः+ घटः इत्यत्र <<प्रथमा-अन्त>Bv-अर्थस्य>K1 नीलस्य, <भू-तले>T6 घटः+ न+इत्यत्र घटस्य अर्घ्यम्+ नमः इत्यत्र अर्घ्यस्य न???? <मुख्य-विशेष्य>K1^तया <भान-<न-अङ्गीकारात्>Tn->T6 ।
 
	स्पष्टः+च+अयम्+अर्थः----
	अतः+ एव यत्र <समान-विभक्ति^कम्>Bs6+ <विशेष्य-वाचक>T6-पदम्>K1+ नापातपदम्????+ वा  न+अस्ति, तत्र <<प्रथमा-अन्त>Bv-अर्थस्य>K1 <<<विशेष्य-भासक>T6-सामग्री>K1-अभावात्>T6+असौ <मुख्य-विशेष्य>K1^तया भासते ॥ इति <व्युत्पत्ति-वादे>T6 ॥
एवम्+ च अत्र पदैकविशेष्यः???? <<त्व-पद>K7-अर्थः>T6 एक एव+इति एतत्+एकम्+ वाक्यम् ।
  <आख्यात-अर्थस्य>T6 दर्शने+अन्वयात्+च <पद-<एक-वाक्य>K1->T3^ता ।
  <आख्यात-अर्थस्य>T6+एव <धातु-अर्थे>T6+<अन्वय-उपगमेन>T6 न <नामन्-अर्थयोः>Di+इति <व्युत्पत्ति-विरोधः>T3 ।
  <<<कर्मन्-बोधक>T6-आख्यात>K1-उत्तरम्>T5+ द्वितीया शङ्कितुम्+अपि न शक्यते  ।
 कृतेः+अतीन्द्रियत्वात् <<धावन-विशिष्ट>T3-कृतेः>K1 <दर्शन-कर्म>K7^त्वम्+अवगाहमानः+ बोधः <स-विशेषणे>BvS हि <विधि-निषेधौ>Di विशेषणम्+उपसंक्रामतः सति <विशेष्य-बाधे>T6 इति न्यायेन <<विशेषण^ई-भूत>K1-धावनस्य>K1+एव <दर्शन-कर्म>K7^त्वे पर्यवस्यति  ।
  
इत्थम्+च धावनस्य <दर्शन-कर्म>K7^त्वम्+ <<महत्-भाष्य>K1-उक्तम्>T7+उपपद्यते ॥
	आवश्यकी च+इयम्+ रीतिः वैयाकरणानाम्+अपि  ।
 आनय मृगः+ धावति इत्यत्र <<मृग-कर्तृ^क>Bs6-धावने>K1 <आनयन-कर्म>K7^त्वस्य बाधात् <<मृग-विशिष्ट>T3-धावनस्य>K1 बोधितम्+ <आनयन-कर्म>T6^त्वम्+ <स-विशेषणे>BvS हि+ इति न्यायेन मृगे पर्यवस्यति+इति तैः+वक्तव्यत्वात्  ।
  एवञ्च न+अस्माकम्+ मते, पश्य मृगः+ धावति इत्यत्र काचित् क्षतिः श्रुणु मेघः+ गर्जति इत्यत्र+अपि+एवम्+एव+उपपादनीयम् ।
 
	पचति भवति इत्यत्र <भवन-आश्रय>T6^त्वस्य <<<<पचि-अर्थ>T6-अन्वित>T3-<आख्यात-अर्थ>T6->K1-कृतौ>T6+अन्वयः ।
 
<<पाक-अनुकूल>T6-कृतिः>K1 <भावना-आश्रयः>T6 इति बोधः  ।
  <<पाक-विशिष्ट>T3-कृतेः>K1+<<भवन-आश्रय>T6^त्व-बोधे>T6 <<विशेषण^ई-भूत>K1-पाकस्य>K1+अपि  <भावना-आश्रय>T6^त्वम्+ <<भावना-कर्तृ>T6^त्व-रूपम्>Bs6+ बुद्धम्+ भवति+इति <पच्-आदयः>Bs6 क्रियाः <भवति-क्रियायाः>T6 कर्त्र्यः+ भवन्ति,इति <महत्-भाष्यम्>K1+अपि संगच्छते ।
  चैत्रः पचति भवति इत्यत्र तु <<भवति-अर्थ>T6-अन्वितायाः>T3 <<<पाक-अन्वित>T3-<आख्यात-अर्थ>T6->K1-कृतेः>K1 <<प्रथमा-अन्त>Bv-अर्थे>K1 अन्वयः ।
  <<<<भवना-आश्रय>T6-पाक>K1-अनुकूल>T6-कृति>K1^मान् चैत्रः इति <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ बोधः <एक-वाक्य>K1^ता च+अनायासेन निर्वहति॥
	न च <राजन्-पुरुषः>T6+ भर्यायाः+च, घटः+ द्रव्यत्वस्य <<<इति-आदि>Bs6-प्रयोग>K1-वारणाय>T6 <एक-सम्बन्धेन>K1 <<एक-विशेषण>K1-विशिष्टे>T3 <<तद्-जाति^ईय>Bs6-सम्बन्धेन>K1 <<<विशेषण-अन्तर>Tm-अनन्वय>T3-व्युत्पत्तेः>T6 स्वीकरणीयतया, चैत्रः पचति+इति वाक्यात्, समवायेन <चैत्रत्व-विशिष्टे>T3 समवायेन <<<<<पाक-अनुकूल>T6-कृति>K1-वैशिष्ट्य>T6-अवगाहि>U-बोधः>K1 न संभवति+इत्युक्तम्+इति वाच्यम्? ।
  <<<<विभक्ति-अर्थ>T6-प्रकार^क>Bs6-<शाब्द-बोध>K1->K1-वादिभिः>U <<निरुक्त-व्युत्पत्ति>K1-स्वीकारेण>T6 <उक्त-प्रयोगः>K1+ वारयितुम्+ न शक्यते ।
  घटः+ द्रव्यत्वस्य इति वाक्यात् <<<<<द्रव्यत्व-प्रतियोगि^क>Bs6-<षष्ठी-अर्थ>T6->K1-<समवाय-संबन्ध>K7->T6-प्रकार^क>Bs6-बोधः>K1 भवन् भवेत् ।
   सः+ च न+<<उक्त-व्यत्पुत्ति>K1-विरुद्धः>T6 तस्य समवायेन <घटत्व-विशिष्टे>T3 विशेष्ये <<<<<<<विशेषण-अन्तर>Tm-द्रव्यत्व>K1-प्रतियोगि^क>Bs6-<तद्-संबन्ध>T6->K1-<स-जाति^ईय>BvS->T6-समवाय>K1-प्रकार^क>Bs6^त्वेन, समवायेन <द्रव्यत्व-प्रकार^क>Bs6^त्वात्  ।
  एवम्+ <राजन्-पुरुषः>T6+ भार्यायाः+च इत्यत्र+अपि <<<<<भार्या-निरूपित>T3-<षष्ठी-अर्थ>T6->K1-संबन्ध>T6-प्रकार^क>Bs6-बोधः>K1+ एव भवन् भवेत्  ।
  अतः <<निरुक्त-प्रयोग>K1-वारणाय>T6,  <एक-सम्बन्धेन>K1 <<एक-विशेषण>K1-विशिष्टे>T3 <<<<<विशेषण-अन्तर>Tm-निरूपित>T3-<<तद्-<स-जाति^ईय>BvS->T6-संबन्ध>K1->K1-प्रकार^क>Bs6-बोधः>K1 न+इति व्युत्पत्तिः+अङ्गीकरणीया ।
  चैत्रः पचति इति <<वाक्य-जन्य>T3-बोधे>T6 समवायेन <चैत्रत्व-विशिष्टे>T3 <<पाक-अनुकूल>T6-कृतेः>K1 
समवायेन प्रकारत्वे+अपि, <<<<<<कृति-रूप>Bs6-<विशेषण-अन्तर>Tm->K1-निरूपित>T3-<तद्-<स-जाति^ईय>BvS->T6-समवाय>K1-प्रकार>Bs6^त्व-अभावात्>T6 न+<<उक्त-व्युत्पत्ति>K1-विरोधः>T3  ।
 तथा च <<<प्रथमा-अन्त>Bv-अर्थ>T6-विशेष्य^कः>Bs6 <<<<आख्यात-अर्थ>T6-कृति>K1-प्रकार^कः>Bs6+ बोधः न+<न-व्युत्पन्नः>Tn  इति सिद्धम्॥
	पचति  व्रजति इति प्रयोगः+च येषाम्+ मते <<धातु-अर्थ>T6-विशेष्यः>T6 <आख्यात-अर्थः>T6 कर्ता  तान्+प्रति+एव+आपागयितुम्+ शक्यते, <पाक-कर्ता>T6 <व्रजन-आश्रयः>T6 इति <बोध-संभवात्>T6  ।
  <अस्मद्-मते>T6 च कृतेः+एव+<आख्यात-अर्थ>T6^त्वात्, <<पाक-अनुकूल>T6-कृतेः>K1+च <<व्रजन-आश्रय>T6^त्व-बाधात्>T6 न <<तादृश-प्रयोग>K1-आपत्तिः>T6 ।
  आख्यातस्य कर्तरि <निरूढ-लक्षणाम्>K1+ स्वीकुर्वताम्+ मीमांसकानाम्+ मते+अपि न+आपत्तिः तैः कर्तुः <भावना-विशेष>T6^तया <भावना-उपगमात्>T6  ।
  
	तस्मात् असति बाधके प्रायः <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6+ एव बोधः समुचितः॥ 
		चैत्रः तण्डुलम्+पचति+इत्यत्र <द्वितीया-अर्थः>T6 आधेयत्वम् ।
  तथाहि --कर्मणि द्वितीया (पा.सू.2-3-2)इति+अनुशासनात् कर्मत्वम्+ द्वितीयया बोध्यते  ।
  तत्+च <<<क्रिया-जन्य>T3-फल>K1-शालिन्>U^त्वम्, न तु+अखण्डम् ।
  <स-खण्डस्य>BvS <निर्वचन-असंभवे>T6 एव <न-गति^क>Bsmn^तया <<<न-खण्ड>Bsmn-<पद-अर्थ>T6->K1-अङ्गीकारात्>T6  ।
  <<<क्रिया-जन्य>T3-फल>K1-शालिन्>U^त्वात् कर्मत्वम् इति वाक्ये <कर्मत्व-पदम्>K7+ <कर्मन्-संज्ञायाम्>K7+ <<कर्मन्-पद>K7-व्यवहार्यत्वे>T3 लाक्षणिकम् ।
  न च लक्षणायाम्+ गौरवम्+इति शङ्कनीयम् ।
  <<आश्रय-निरूपक>Di-भेदेन>T6 भिन्नानाम्+ <न-एकेषाम्>Tn+<<न-खण्ड>Bsmn-<पद-अर्थानाम्>T6->K1+ <कल्पना-गौरवात्>T3 तस्य+<न-गुरुत्वात्>Tn  ।
  न च <कर्मन्-संज्ञाम्>K7+<न-जानता>Tn+अपि <<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्वात्  कर्मत्वम्+इति व्यवहारात् <कर्मत्व-पदम्>K7+ न <संज्ञा-परम्>T6+इति  वाच्यम् ।
  <<<न-खण्ड>Bsmn-कर्मत्व>K1-शक्तिम्>T6+<न-जानता>Tn+अपि <तादृश-व्यवहारात्>K1 <<<न-खण्ड>Bsmn-शक्ति>K1-पर>T6^त्वम्+अपि तस्य न+इति वक्तुम्+ शक्यत्वात् ।
  तद्वति <तद्-प्रकार^क>Bs6^त्वात् याथार्थ्यम्, <शब्द-आश्रय>T6^त्वात्+आकाशत्वम् <<इति-आदि>Bs6-व्यवहारात्>K1 <<याथार्थ्य-आकाशत्व>Di-आदीनाम्>Bs6+अपि+<<न-खण्ड>Bsmn^ता-आपत्तेः>T6+च ।
  तस्मात् <स-खण्डम्>BvS+एव <<<क्रिया-जन्य>T3-फल>K1-शालिन्>U^त्वम्+ कर्मत्वम्  ।
  तत्+एव द्वितीयया बोध्यते ॥
	<<क्रिया-कारक>Di-भावः>T6+च न <द्वितीया-अर्थः>T6 <<वाक्य-जन्य>T3-बोधे>T6 तस्य+अभानात्  ।
  तस्य <विभक्ति-अर्थ>T6^त्वे <प्रमाण-अभावात्>T6+च  ।
  न च कष्टम्+ श्रितः+ भवति+इत्यत्र <क्रिया-कारकयोः>Di+अभिसंबन्धस्य  द्वितीया वाचिका भवति इति भाष्यम्+ प्रमाणम्+इति  वाच्यम्? ।
 तत्र <क्रिया-कारकयोः>Di+<अभिसम्बन्ध-पदेन>K7 कर्मत्वस्य+एव+उक्तत्वात्  ।
  
<निरूपकत्व-आश्रयत्वाभ्याम्>Di+ <<<क्रिया-कारक>Di-उभय>T6-निष्ठ>Bv^त्वेन तस्य <संबन्धत्व-अक्षतेः>T6  ।
  अतः+ एव <<न-खण्ड>Bsmn-कर्मत्वस्य>K1 <<द्वितीया-अर्थ>T6^त्व-वादिनः>U मीमांसकाः <स्व-उक्ते>T3+अर्थे, <क्रिया-कारकयोः>Di+अभिसंबन्धस्य द्वितीया वाचिका ।
  इति <महा-भाष्यम्>K1+ प्रमाणयन्ति भाट्टरहस्ये
॥ 
	विशेषणत्वे  ज्ञाते एव <<<तद्-नियामक>T6-संबन्ध>K1-आकाङ्क्षणात्>T6 विशेषणत्वम्+अपि 
<द्वितीया-अर्थः>T6 इति न युज्यते  ।
  <<<क्रिया-कारक>Di-भाव>T6-संबन्धस्य>T6+एव <<द्वितीया-अर्थ>T6^त्व-विरहात्>T6 ।
  <व्यवसाय-अतिरिक्तम्>T3+अनुव्यवसायम्+अङ्गीकुर्वताम्+अस्माकम्+ मते <शाब्द-बोधे>T6 <विशेषणत्व-आदीनाम्>Bs6+ <भान-अभावात्>T6 अनुव्यवसायः+ एव <तद्-भानात्>T6+च॥
	तथा च कर्मत्वम्+एव <द्वितीया-अर्थः>T6  ।
  शक्तेः+उचितत्वात्+च ।
  तत्र क्रिया फलम्+च धातुतः+ एव लभ्यते  ।
  फलम्+ व्यापारः+च  <धातु-अर्थः>T6 इति सिद्धान्तात्  ।
  फलस्य <व्यापार-जन्य>T3^ता च विना+एव <पद-अर्थ>T6^ताम्+ <संसर्ग-मर्यादया>Bv भासते ।
  एवञ्च <<न-अन्य>Tn-लभ्यम्>T3+ आश्रयत्वम्+ <द्वितीया-अर्थः>T6 इति वक्तव्यम् ।
  <<<प्रकृति-अर्थ>T6-तण्डुल>K1-अन्वितस्य>T3+आश्रयत्वस्य <निरूपकता-संबन्धेन>K7 <<धातु-अर्थ>T6-फले>K1 अन्वयः स्वीकरणीयः  ।
  तथा च सति, तेमनम्+ पचति न तण्डुलम् इत्यत्र <<द्वितीया-अर्थ>T6-आश्रयत्वस्य>K1 <<<निरूपकता-संबन्ध>K7-अवच्छिन्न>T3-अभावः>K1 फले नञा बोधनीयः स्यात् ।
  तत्+च न संभवति <वृत्ति-<न-नियमकस्य>Tn->T6 निरूपकत्वस्य <प्रतियोगिता-<न-अवच्छेदक>Tn^त्वेन>T6 <<<<तद्-संबन्ध>K1-अवच्छिन्न>T3-<तद्-अभाव>T6->K1-अप्रसिद्धेः>T6 ।
 अतः आधेयत्वम्+एव+अर्थः ।
 
	<निरूपित^त्व-संबन्धेन>K7  <तण्डुल-अन्वितम्>T3+ तत् <आश्रयता-संबन्धेन>K7 <<धातु-अर्थ>T6-फले>K1+अन्वेति  ।
  धातोः फले पृथक् <शक्ति-अङ्गीकारात्>T6 न+<<एकदेश-अन्वय>T7-क्लेशः>T6+अपि  ।
 <<आख्यात-अर्थ>T6-भावनायाः>K1 <करोति-अर्थ>T6^त्वेन <स-कर्म>BvS^त्वे+अपि <भावना-कर्मणि>T6 न द्वितीया  ।
  <<<<<<न-कर्मन्^क>Bsmn-<शीङ्-धातु>K7->K1-अर्थ>T6-भावना>K1-कर्म>T6-बोधकात्>T6 द्वितीयायाः+ <न-दर्शनात्>Tn  ।
  अतः <<धातु-अर्थ>T6-कर्म>K1^त्वम्+एव <द्वितीया-प्रयोजकम्>T6 ।
  एवञ्च <<द्वितीया-अर्थ>T6-कर्मत्वस्य>K1 <साक्षात्-सम्बन्धेन>S <धातु-अर्थे>T6 एव+अन्वयः+ युक्तः, न तु <<<धातु-अर्थ>T6-घटित>T3-<परम्परा-संबन्धेन>T3->K1 भावनायाम् ।
  <संबन्ध-अंशे>T6 गौरवात्  ।
  भावनात्वस्य+<अनुगत-<न-अतिप्रसक्तस्य>Tn->K3 <दुर्-वच>Bsmn^त्वेन <<<कारक-प्रकार^क>Bs6-<शाब्द-बुद्धि>T6->K1^त्व-अवच्छिन्नम्>T3+ प्रति <<भावना-विशेष्य>T6^ता-संबन्धेन>K7 <<<<लिङ्ग-<न-अन्वयि>Tn->T3-पद>K1-जन्य>T3-उपस्थितिः>K1 कारणम्+इति <<<एक-<<कार्य-कारण>Di-भाव>T6->K1-कल्पना>T6-लाघवस्य>T3+अपि+अभावात् ।
  न च काष्ठैः+ओदनम्+ पचति इति  वाक्यस्य काष्ठैः पाकेन+ओदनम्+ करोति इति विवरणात्, <विवरण-वाक्ये>T6 <काष्ठ-आदीनाम्>Bs6+ <करोति-अर्थे>T6+अन्वयात्, <विव्रियमाण-वाक्ये>K1+अपि तेषाम्+ कृतौ+एव+अन्वयः+ युक्तः+ इति वाच्यम् ।
  
न हि <विवरण-वाक्यात्>T6, <यद्-विशेष्य^कः>Bs6 <यद्-संसर्ग^कः>Bs6 <यद्-प्रकार^कः>Bs6 बोधः जायते तादृशः+ एव बोधः <विव्रियमाण-वाक्यात्>K1+जायते इति मीमांसकैः+एव वक्तुम्+ शक्यते  ।
  पाकेन+ओदनम्+ करोति इत्यत्र <<<<आख्यात-अर्थ>T6-आश्रय>T6^त्व-रूप>Bs6-भावनायाम्>K1+एव ओदनम्+इति <<द्वितीया-अन्त>Bv-अर्थस्य>T6 प्रकारतया भानात्, ओदनम्+ पचति इत्यत्र <<आख्यात-अर्थ>T6-कृतौ>K1 (भावनायाम्+) तस्य प्रकारतया भानात्+च ।
  तस्मात् <<निरुक्त-विवरण>K1-अनुरोधत्>T6 <कर्मत्व-आदीनाम्>Bs6+ 
<<<आख्यात-अर्थ>T6-भावना>K1-अन्वयि>T7^त्वम्+ न+आवश्यकम् ।
  तण्डुलम्+इत्यत्र <<द्वितीय-अर्थ>T6-संख्या>K1 <साक्षात्-सम्बन्धेन>S समवायेन <प्रकृति-अर्थे>T6 अन्वेति  ।
  न तु <परम्परा-संबन्धेन>T3 <<तद्-अर्थ>T6-कर्मत्वे>K1, गौरवात्  ।
  तथा च <<<<<<द्वितीया-अर्थ>T6-संख्या>K1-विशेषित>T3-<प्रकृति-अर्थ>T6->K1-तण्डुल>K1-अन्वितम्>T3+ <<द्वितीया-अर्थ>T6-आधेयत्वम्>K1+ <धातु-अर्थे>T6 अन्वेति+इति सिद्धम् ।
  
	<<पच-धातु>K7-अर्थः>T6 <<विक्लृत्ति-अनुकूल>T6-व्यापारः>T6 <<<<रूप-आदि>Bs6-परावृत्ति>T6-जनक>T6-<तेजस्-संयोगः>T6->K1+ वा  ।
  <आख्यात-अर्थः>T6 कृतिः+एव, न <<कर्तृत्व-रूप>Bs6-<<न-खण्ड>Bsmn-धर्म>K1->K1^वान् कर्ता+अपि  ।
  न च पचति+इति <<वाक्य-जन्य>T3-बोधे>K1 सति <पाक-कर्ता>T6 एकः+ न वा+इति <संशय-<न-उदयात्>Tn->T6, <पाक-कर्ता>T6 कः इति 
<<<<<पाक-कर्तृ>T6^त्व-अवच्छिन्न>T3-विशेष्य^क>Bs6-जिज्ञासा>K1-उदयात्>T6+च आख्यातात् कर्तुः+बोधः आवश्यकः+ इति वाच्यम्  ।
   <<<प्रथमा-अन्त>Bv-पद>K1-असमभिव्याहृते>T3 पचति <इति-आदौ>Bs6 <<आख्यात-अर्थ>T6-संख्यायाः>K1 <<<स्व-आश्रय>T6-समेवेत>T7^त्व-संबन्धेन>K7 कृतौ+अन्वयात् <संसर्ग-विधया>T6 <कृति-आश्रये>T6 (कर्तरि) <एकत्व-भानात्>T6 न <<<तद्-जन्य>K1-बोध>K1-<न-अन्तरम्>Bsmn->T6+ <पाक-कर्ता>T6 एकः+ न वा+इति संशयः+ उदेति  ।
  कृतेः+बोधे <कृति-आश्रयस्य>T6 कर्तुः+<उपस्थिति-संभवात्>T6 <<<पाक-कर्तृ>T6^त्व-अवच्छिन्नो>T3???? <धार्मिक-जिज्ञासा>K1->K1+अपि+उपपद्यते ॥
	 न च  <<शाब्द-बोध>K1-<न-अन्तरम्>Bsmn->T6+ <<ज्ञान-अन्तर>Tm-कल्पनया>T6 <<जिज्ञासा-उदय>T6-विलम्बः>T6+ इति वाच्यम् ।
  <आख्यत-बोध्ये>T3 कर्तरि <<तद्-अर्थ>T6-संख्यायाः>T6 <धातु-अर्थस्य>T6 च विशेषणतया+<अन्वय-स्वीकारे>T6, एकः <पाक-कर्ता>T2 इति <बोध-संभवात्>T6 विना+अपि <क्षण-विलम्बम्>T6+ <<निरुक्त-जिज्ञासा>K1-उदयः>T6 एकः+ न वा+इति <संशय-<न-उदयः>Tn->T6+च+उपपादयितुम्+ शक्यते  ।
  न च+एवम्+ स्वीकुर्वन्ति आख्यातात् <<कर्तृ-बोध>T6-वादिनः>U वैयाकरणाः मीमांसकाः+ वा  ।
  वैयाकरणैः <<<आख्यत-अर्थ>T6-एकत्व>T3-अन्वितस्य>T3 <तद्-अर्थस्य>T6 कर्तुः <धातु-अर्थे>T6 विशेषणतया अन्वयात् <एक-कर्तृ^कः>Bs6 पाकः इति बोधः+ इष्यते  ।
 <न-अन्तरम्>Bsmn+ <<<पाक-कर्तृ>T6^त्व-अवच्छिन्न>T3-विशेष्य^कम्>Bs6+<एकत्व-प्रकार^कम्>Bs6+ <मानस-ज्ञानम्>K1+उत्पद्यते इति <क्षण-विलम्बेन>T6+एव <निरुक्त-<<संशय-<न-उदय>Tn->T6-<जिज्ञासा-उदयौ>T6->Di->K1+उपपादनीयौ+॥ <मीमांसक-मते>T6+अपि <धातु-अर्थः>T6+  न कर्तरि+अन्वेति  ।
  अपितु भावनायाम्+एव  ।
  <<<<<<धातु-अर्थ>T6-साधारण>T6-कारक>K1-प्रकार^क>Bs6-<शाब्द-बुद्धि>K1->K1^त्व-अवच्छिन्नम्>T3+ प्रति <<भावना-विशेष्यता>T6-संबन्धेन>K7 
<<<<लिङ्ग-<न-अन्वयि>Tn->T3-पद>K1-जन्य>T3-उपस्थितेः>T6 <हेतुता-स्वीकारात्>T6  ।
 <<आख्यात-अर्थ>T6-संख्या>K1+अपि <<कर्तृ-घटित>T3-<परम्परा-सम्बन्धेन>T3->K1 भावनायाम्+अन्वेति, न कर्तरि  ।
  <भाव-प्रधानम्>Bs6+आख्यातम्, इति स्मृत्या <<<भावना-अतिरिक्त>T5-आख्यात>K1-अर्थम्>T6+ प्रति पचति+इति <<वाक्य-जन्य>T3-बोधे>T6 <पाक-कर्तृ>T6^त्वेन <पाक-कर्तुः>T6 <तद्-गत>T7^त्वेन एकत्वस्य+<न-अवगाहनात्>Tn, <पाक-कर्ता>T6 एकः इति मानसं <बोध-अन्तरम्>Bv+ संपाद्य+एव <निरुक्त-<<संशय-<न-उदय>Tn->T6-<जिज्ञासा-उदयौ>T6->Di->K1+उपपादनीयौ+इति <क्षण-विलम्बः>T6 
मीमांसकानाम्+अपि आवश्यकः+ एव ।
 
	तस्मात् आख्यातात् कर्तुः <निरूढ-लक्षणया>K1 बोधः न समञ्जसः  ।
 यदि लाघवेन कृतेः शक्यत्वे+अपि "लः कर्मणि" (पा.सू.3-4-69) इति+<अनुशासन-बलात्>T6  कर्ता+अपि <निरूढ-लक्ष्यः>K1 इति+उच्यते ।
  तदा <<<अनुशासन-अक्षर>T6-अर्थ>T6-<न-अतिलङ्घनेन>Tn->T6 कर्तुः+एव+<<आख्यात-वाच्य>T3^ता-स्वीकारः>T6+ युक्तः स्यात् ।
  तस्मात् न कर्ता आख्यातस्य लक्ष्यः न+अपि वाच्यः <<<न-अन्त>Bsmn-कृति>K1-व्यक्तीनाम्>K7+ <शक्यता-अवच्छेदक>T6^त्वे गौरवात्  ।
 इत्थम्+च कृतिः+एव+<आख्यात-अर्थः>T6 ॥
 तत्र <धातु-अर्थः>T6 <<<विषयत्व-सहित>T3-अनुकूलत्व>K1-संबन्धेन>K7+अन्वेति ।
 
	पचति+इति वाक्यम्+ पाकम्+ करोति इति वाक्येन विव्रियते  ।
  तेन च <<<पाक-कर्मन्^क>Bs6-कृति>K1-बोधः>T6 भवति ।
  कृतेः <पाक-कर्मन्^क>Bs6^त्वम्+ च <पाक-विषय^क>Bs6^त्वम्  ।
  तत्+च विषयत्वम्+ पचति+इत्यत्र पाकस्य कृतौ संसर्गतया भासते इति  पाकम्+ करोति इति वाक्येन विव्रियमाणत्वम्+ पचति+इति+अस्य+उपपद्यते ।
  <<विषयता-मात्र>Bv-संसर्गत्वे>T6 <<पाक-<न-निष्पत्ति>Tn->T6-स्थले>K1 पचति+इति <प्रयोग-आपत्तिः>T6 ।
  अतः <<उपधायक????-रूप>Bs6-अनुकूलत्वस्य>K1+अपि <संसर्गता-स्वीकारः>T6 ।
  
युक्तम्+च+एतत्  ।
  आख्यातेन हि <पाक-कर्तृ>T6^त्वम्+ प्रतीयते  ।
 <<<तद्-तद्>K3-क्रिया>T6-कर्तृ>T6^त्वम्+च न+<<न-खण्ड>Bsmn-<पद-अर्थः>T6->K1 इति  पूर्वम्+एव निवेदितम् ।
 
	न च तथा+<न-अङ्गीकारे>T6 दम्पत्योः <<व्यासज्य-वृत्ति>Bv-कर्तृत्वम्>K1+ न स्यात्  ।
  <<उभय-आदि>Bs6-पर्याप्तस्य>T7+एकस्य <व्यासज्य-वृत्ति>Bv^त्वात् कृतिमत्तायाः+च <पत्नी-निष्ठायाः>Bv <पति-निष्ठायाः>Bv+च भिन्नत्वात्+इति वाच्यम् ।
  <<<<<प्रकृत-याग>K1-क्रिया>K7-विषय>T6-कृति>K1-आधार>T6^तात्वेन <अनुगत-रूपेण>K1 <<कृतिमत्ता-रूप>Bs6-कर्तृत्वस्य>K1 <<व्यासज्य-वृत्ति>Bv-सम्भवात्>T6  ।
  न च+अयम्+अपसिद्धान्तः ।
  <<संबन्ध-आदि>Bs6-भेदेन>T6 भिन्नायाः+ अपि <<<<महानसीयत्व-वह्नित्व>K1-आदि>Bs6-निष्ठ>Bv-अवच्छेदकतायाः>K1 <<<<महानसीय-वह्नि>K1-अभाव>T6-प्रतियोगि>T6^ता-अवच्छेदक>T6^तात्वेन+<अनुगत-रूपेण>K1 <व्यासज्य-वृत्ति>Bv^तायाः वह्नित्वे <<प्रतियोगिता-<न-अवच्छेदक>Tn^त्व>T6-संगमनाय>T6 <गदाधर-भट्टचार्यैः>K1 <सिद्धान्त-लक्षणे>T6 प्रतिपादनात् ॥
 	 अतः+च <<तद्-क्रिया>K1-कर्तृ>T6^त्वम्+ <<तद्-क्रिया>K1-अनुकूला>T6 <<तद्-क्रिया>K1-विषयिणी>Bs6 च या कृतिः तद्वत्त्वम् ।
  <<<एक-क्रिया>K1-विषय^क>Bs6-कृतिः>K1 यत्र <<<<न-अन्तरीयक>Tn-क्रिया>K1-अन्तर>Tm-निष्पत्तिः>T6 तत्र कृतिमति पुरुषे <<तद्-क्रिया>K1-कर्तृ>T6^त्वम्+ न+अस्ति ।
  अतः+ एव मत्तः+ भूतम्+, न तु मया कृतम्+इति व्यपदेशः संगच्छते ।
  अतः <क्रिया-विषय^क>Bs6^त्वम्+अपि <Bs6-शरीरे>K1 प्रवेशनीयम्॥
	 न च ओदनम्+ पचति इति+अस्य पाकेन+ओदनम्+ करोति+इति विवरणात् <<धातु-अर्थ>T6-पाकस्य>K1 <करणता-संबन्धेन>K7+एव कृतौ+अन्वयः+ युक्तः+ इति वाच्यम् ।
  पाकम्+ प्रति कृतेः कारणतया न <पाक-करण^क>Bs6^त्वम्+ कृतेः संभवति ।
   अपितु <<<पाक-करण^क>Bs6-ओदन>K1-उद्देश्य^क>Bs6^त्वम्+एव  ।
  अतः <विवरण-वाक्ये>T6 पाकेन+इति तृतीया न करणे  ।
  अपि तु हेतौ  ।
  हेतौत्वः????+च प्रयोजकत्वम् ।
  तत्+च <फल-साधारणम्>T6 ।
  फलम्+अपि+इह हेतुः अध्यनेन वसति इति प्रामाणिकैः+अभिधानात्  ।
  पाकस्य <<<ओदन-विषय^क>Bs6-कृति>K1-फल>T6^त्वम्+<न-क्षतम्>Tn ।
   <तद्-वाक्यम्>K1+च <<<<पाक-प्रयोज्य>T3-ओदन>K1-न-विषय^क>Bb-कृति>K1^मान्+इति बोधः जायते ।
  <ओदन-कृतेः>T6 <पाक-प्रयोज्य>T3^त्वम्+ <पाक-फल>T6^त्वम्+ <<पाक-अनुकूल>T6^त्व-पर्यवसितम्>T7 ।
  एवञ्च <धातु-अर्थस्य>T6 कृतौ <अनुकूलता-संबन्धेन>K7+अन्वयः+ एव पाकेन+<<<इति-आदि>Bs6-विवरण>K1-अनुकूलम्>T6+ भवति ।
  तत् सिद्धम्+ <धातु-अर्थः>T6 पाकः <<<विषयत्व-अनुकूलत्व>Di-उभय>T6-संबन्धेन>K7 कृतौ+अन्वेति+इति ।
  अतएव <यत्न-मात्रम्>Bv+ शक्यम्+ विषयत्वम्+ जनकत्वम्+ वा <संसर्ग-मर्यादया>T6 भासते  ।
  इति+<<आख्यात-वाद>T6-दीधितौ>T6 वाकारः <समुच्चय-अर्थः>Bs6  ।
  इति <मथुरानाथ-भट्टाचार्याः>K7  निरूपयन्ति॥
	 <<आख्यात-अर्थ>T6-<वर्तमान-कालः>K1->K1+च <व्युत्पत्ति-वैचित्र्यात्>T6 <<तद्-अर्थ>T6-कृतौ>K1+अन्वेति ।
  कृतिः <<प्रथमा-अन्त>Bv-अर्थे>T6+अन्वेति  ।
  <<आख्यात-<एक-वचन>K1->K1-अर्थः>T6 <एकत्व-संख्या>K7- <<प्रथमा-अन्त>Bv-अर्थे>K1 न+अन्वेति+इति <निष्कर्ष-अनुसारिणः>U  ।
  इत्थम्+च <<<<<<<तण्डुल-निरूपित>T3-आधेयता>K1-आश्रय>T6-<<<रूप-परावृत्ति>T6-जनक>T6-<तेजस्-संयोग>T6->K1->K1-अनुकूल>T6-कृति>K1^मान्+<एकत्व-विशिष्टः>T3 चैत्रः तण्डुलम्+ पचति इति <वाक्य-अधीनः>T6 बोधः॥
	चैत्रेण तण्डुलः पच्यते इत्यत्र <तृतीया-अर्थः>T6 कृतिः  ।
  तस्याः <<<जन्यत्व-विषयत्व>Di-उभय>T6-संबन्धेन>K7 <<धातु-अर्थ>T6-व्यापारे>K1, तस्य <<<<<कर्मन्-आख्यात>T6-स्थल>T6-नियन्त्रित>T3-व्युत्पत्ति>K1-वैचित्र्यात्>T6 धातोः+अर्थे फले <जन्यता-संबन्धेन>K7 च+अन्वयः ।
  <<कर्मन्-आख्यात>T6-अर्थः>T6+च आश्रयत्वम्+, <तद्-अतिरिक्तस्य>T5 <कर्मत्व-घटकस्य>T7+<अन्य-लभ्य>T3^त्वात्  ।
  आश्रयत्वम्+ च <स्वरूप-सम्बन्धेन>K6 <<प्रथमा-अन्त>Bv-अर्थे>K1 अन्वेति ।
  सः+ च <वृत्ति-नियामकः>T6+ एव+इति <नञ्-समभिव्याहारे>T6 <<<<तद्-संबन्ध>K1-अवच्छिन्न>T3-<तद्-अभाव>T6->K1-बोधनम्>T6+  <<प्रथमा-अन्त>Bv-अर्थे>K1 संगच्छते  ।
  एवञ्च <<<<<<<चैत्र-निष्ठ>Bv-कृति>K1-जन्य>T3-व्यापार>K1-जन्य>T3-<रूप-परावृत्ति>T6->K1-आश्रयः>T6 तण्डुलः इति <<<तद्-वाक्य>K1-अर्थ>T6-बोधः>T6॥
	चैत्रेण सुप्यते इत्यत्र आख्यातस्य भावे विहितत्वात् भावस्य च धातोः+एव लाभात् <साधुता-संपादक>T6^त्वम्+एव  ।
  <<आख्यात-अर्थ>T6-संख्या>K1 न <शाब्द-बोधे>T6 भासते, <तद्-अन्वयिनः>T6+अभावात्  ।
  तथा च <चैत्र-कर्तृ^कः>Bs6 स्वापः इति <<धातु-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6 बोधः॥
	चैत्रः+ न पचति इत्यत्र <<<<पचति-प्रतिपाद्य>T3-पाक>K1-विशिष्ट>T3-कृतेः>K1 <<नञ्-अर्थ>T6-अभावे>K1 
प्रतियोगितया, तस्य च+आश्रयतया <<प्रथमा-अन्त>Bv-अर्थे>K1 अन्वयात् <<पाक-अनुकूल>T6-<<वर्तमान-कृति>K1->K1-अभाव>T6^वान् चैत्रः इति बोधः ॥ 
	चैत्रः+ एव पचति इत्यत्र एवकारस्य अन्यः अभावः+च+अर्थः ।
  <<<प्रथमा-अन्त>Bv-पद>K1-उपस्थाप्यस्य>T3+अपि प्रतियोगितया <एवकार-अर्थे>T6 अन्यस्मिन् अन्वयः+ <व्युत्पत्ति-वैचित्र्यात्>T6  ।
  एवञ्च चैत्रः <<पाक-अनुकूल>T6-कृति>K1^मान् <चैत्र-अन्यः>T3  <<<पाक-अनुकूल>T6-कृति>K1-अभाव>T6^वान्+इति बोधः॥
	ननु <<प्रयोग-अतिप्रसङ्ग>T6-वारणे>T6 <दत्त-दृष्टीनाम्>Bs3+ नैयायिकानाम्+ <<<शाब्द-बोध>K1-वर्णन>T6-पद्धतिः>T6 <वस्तु-अनुरोधिनी>U+अपि न+<अनुशासन-अनुरोधिनी>T6 ।
  तथाहि  ---तण्डुलान्+ओदनम्+ पचति इत्यत्र  
<<<तण्डुल-पद>K7-उत्तर>T5-द्वितीयायाः>K1 <<<<<धातु-अर्थ>T6-पाक>K1-अन्वयि>T7-नाशकत्व>K1-अर्थ^क>Bs6^ताम्, <<<ओदन-पद>K7-उत्तर>T5-द्वितीयायाः>K1 <<<<धातु-अर्थ>T6-अन्वयि>T7-उत्पादकत्व>K1-अर्थ^क>Bs6^ताम्+च व्युत्पादयन्ति भट्टाचार्याः <व्युत्पत्ति-वादे>T6  ।
  <<असत्-कार्य>K1-वादिनाम्>T6+ तेषाम्+ मते मते पाकेन तण्डुलस्य नाशः ओदनस्य+उत्पत्तिः+च भवति+इति <<वस्तु-तत्व>T6-अनुरोधि>T6+इदम्+ व्युत्पादनम्, न+<अनुशासन-अनुरोधि>T6  ।
  न हि नाशकत्वे उत्पादकत्वे वा द्वितीया केन+अपि+अनुशासनेन विहिता दृश्यते  ।
  एवम्+ कर्मणि द्वितीया, (पा,सू,2-3-2) इति सूत्रे सप्तम्याः <वाचकत्व-अर्थ^क>Bs6^ताम्+, दाने <कर्ण-समः>T6 इत्यत्र <<<दान-धातु>K7-उत्तर>T5-सप्तम्याः>K1 <<<<<<साधारण-धर्म>K1-आत्मन्^क>Bs6-<<<सम-शब्द>K7-अर्थ>T6-साम्य>K1->K1-अन्वयि>T3-अभेद>K1-अर्थ^क>Bs6^ताम्+च निरूपयन्ति ।
  नहि वाचकत्वे, अभेदे वा सप्तमी अनुशिष्टा लक्ष्यते ।
  प्रत्युत अभेदे <<सप्तमी-अनुशासन>T6-अभावात्>T6 इति  <प्रामाणिक-ग्रन्थः>T6 लक्ष्यते तत्र तत्र॥
	एवम्+ <<नूतन-अनुशासन>K1-उल्लेखनम्>T6+अपि दृश्यते भट्टाचार्याणाम्+ निबन्धे  ।
  <<क्रिया-विशेषण>T6-स्थले>T6 न <<द्वितीया-अतिरिक्त>T5-विभक्तिः>K1+उपपद्यते, <क्रिया-विशेषणानाम्>T6+ कर्मत्वम्, इति+अनुशासनेन तत्र <कर्मत्व-अतिदेशात्>T6  ।
  इति <व्युत्पत्ति-वादः>T6॥
	न हि <पाणिनि-व्याकरणे>T6 सूत्रेषु वार्तिकेषु वा <क्रिया-विशेषणानाम्>T6+ कर्मत्वम् इति+अनुशासनम्+ समुपलभ्यते  ।
  परन्तु क्रियायाम्+अभेदेन विशेषणानाम्+ कर्मत्वम्+ निर्वहन्ति वैयाकरणाः ।
  स्तोकम्+ पचति शोभनम्+ पचति <इति-आदौ>Bs6 
<<<<<धातु-अर्थ>T6-अन्तर्गत>T7-विक्लृप्ति>K1-रूप>Bs6-फलम्>K1+एव कर्म ।
  <व्यपदेशिवत्-भावेन>T6 <<तादात्म्य-संबन्ध>K7-पर्यवसितेन>T7 <<<क्रिया-जन्य>T3-<<विक्लृत्ति-रूप>Bs6-फल>K1->K1-आश्रय>T6^त्वात्  ।
  कर्मणि <<धातु-अर्थ>T6-फले>K1 <स्तोक-आदेः>Bs6+<<अभेद-अन्वय>T6-विवक्षणे>T6 <कर्मन्-<समान-अधिकरणात्>Bs6->T6 <<स्तोक-आदि>Bs6-पदात्>K7 "कर्मणि द्वतीया"(पा,सू, 2-3-2) इति सूत्रेण द्वितीया भवति ।
  "सामान्ये नपुंसकम्" (का .वा.) इति नपुंसकलिङ्गता च <तद्-पदस्य>K1 सिद्ध्यति इति  ।
  एवम्+ वैयाकरणैः 
न्यायेन साधितम्+ <क्रिया-विशेषणानाम्>T6+ कर्मत्वम्+ <<तादृश-अनुशासन>K1-सिद्धम्>T3+ मन्यमानाः+ इव लक्षन्ते भट्टाचार्याः ॥
	एवम्+ <<अनुशासन-उदाहरण>T6-प्रसङ्गे>T6 प्रमादः+अपि दृश्यते भट्टाचार्याणाम् ।
  "यूपाय दारु <इति-आदौ>Bs6 न <संप्रदान-चतुर्थी>Tm ।
  अपितु <तादर्थ्य-अर्थे>K1 <सूत्र-अन्तरेण>Tm "इति <व्युत्पत्ति-वादः>T6  ।
  यूपाय+इत्यत्र चतुर्थी "तादार्थ्ये चतुर्थी" इति वार्तिकनानुशिष्यते????, न सूत्रेण  ।
   न च+अत्र <<सूचकत्व-गुण>K1-योगात्>T6  वार्तिकम्+एव <<सूत्र-अन्तर>Tm-पदेन>K7+अभिसंहितम्+इति वाच्यम् ।
  यतः <<<<तादार्थ्य-घटक>T7-अर्थ>K1-पद>K7-अर्थ>T6-प्रयोजन>K1^त्वस्य  विचारे, जन्यतया+<इच्छा-विषय>T6^त्वस्य <<<तद्-रूप>Bs6^ता-निराकरण>T6-अवसरे>T6, तथा सति पक्तुम्+ व्रजति+इति+अर्थे पाकाय व्रजति+इति निर्वाहाय <<<<तुमर्थ-इति>S-सूत्र>K1-प्रणयन>T6-वैयर्थ्यात्>T6, <पाक-आदेः>Bs6 <<निरुक्त-व्रजन>K1-अर्थ>T4^तया+एव <<तद्-वाचक>T6-पदात्>K7 <चतुर्थी-उपपत्तेः>T6  ।
  इति ग्रन्थे, तादर्थ्ये इति+अनुशासनेन <<तुमर्थ-इति>S-सूत्रस्य>K1 वैयर्थ्यम्+आपादयन्ति ।
  यदि "तादर्थ्ये चतुर्थी"इति+अनुशासनम्+ वार्तिकम्+इति+अभिमतम्+ तेषाम्?, तदा तेन <<<<तुमर्थ-इति>S-सूत्र>K1-वैयर्थ्य>T6-आपादनम्>T6+ न घटेत  ।
  न हि वार्तिकम्+ दृष्ट्वा <सूत्र-कारस्य>U प्रवृत्तिः ।
  तस्मात् "तादर्थ्ये चतुर्थी" इति+अनुशासनम्+ सूत्रम्+ मन्यन्ते भट्टाचार्याः ।
  तथा च <नैयायिक-सरणिः>T6 न+<अनुशासन-अनुरोधिनी>T6+इति चेत्  ।
 न ॥
	तण्डुलान्+ओदनम्+ पचति+इत्यत्र कर्मणि+एव द्वितीया  ।
 <<<<<<<क्रिया-जन्य>T3-फल>K1-आश्रय>T6^त्व-रूप>Bs6-कर्म>K1^त्व-घटक>T7-क्रियायाः>K1+ <धातु-लभ्य>T3^त्वात् फलम्+ कर्मणि <<विहित-द्वितीया>K1-अर्थः>T6 इति पर्यवस्यति ।
  व्युत्पादितः+च+अयम्+ पक्षः+ <व्युत्पत्ति-वादे>T6 "<द्वि-अर्थः>Bs6 पचिः"<महत्-भाष्यात्>K1, नाशः उत्पत्तिः+च+इति <<<फल-द्वय>T6-अवच्छिन्न>T3-व्यापारः>T6 <पच-धातोः>K7+अर्थः ।
  पराक्रान्तम्+ च+अत्र <हरिवल्लभ-भट्टाचार्यैः>K1 ।
 
	अत्र <<<<<व्यापार-जन्य>T3-नाश>T6-रूप>Bs6-फल>K1-आश्रय>T6^त्वात् तण्डुलस्य, <<<उत्पत्ति-रूप>Bs6-फल>K1-आश्रय>T6^त्वात्+ओदनस्य च कर्मता ।
  कर्मणि <विहित-द्वितीयायाः>K1 <फल-अर्थ^क>Bs6^त्वम्+<अनुशासन-सिद्धम्>T3 <जनकता-संबन्धेन>K7 <<<धातु-अर्थ>T6-अन्वयि>T7-<नाश-उत्पत्त्योः>Di->K1 <द्वितीया-अर्थ>T6^त्वे, <नञ्-समभिव्याहारे>T6 जनकतायाः+ <वृत्ति-<न-नियामक>Tn->T6^तया 
<<<<तद्-संबन्ध>K1-अवच्छिन्न>T3-अभाव>T6-बोधनम्>T6+ न सम्भवति+इति <आश्रयता-संबन्धेन>K7 <<धातु-अर्थ>T6-अन्वयि>T7  नाशकत्वम् (<फल-जनक>T6^त्वम्) उत्पादकत्वम्+ च <द्वितीया-अर्थः>T6+ इति व्युत्पादितम्+ भट्टाचार्यैः+इति न+<अनुशासन-<न-अनुरोधः>Tn->T6॥
	एवम्+ कर्मणि द्वितीया  इत्यत्र अधिकरणे एव सप्तमी ।
 कर्म च द्वितीयायाः+ <वाच्यता-संबन्धेन>K7+आधारः  ।
  <<<वाच्य-संबन्ध>T6-अवच्छिन्न>T3-आधारत्वम्>K1+ <वाच्यता-रूपम्>Bs6+एव, 
<<<<तद्-तद्>K3-संबन्ध>K1-अवच्छिन्न>T3-आधारतायाः>K1 <<<तद्-तद्>K3-संबन्ध>K1-रूप>Bs6^तायाः भट्टाचार्यैः  निरूपणात्  ।
  वाच्यत्वस्य+<आधारता-रूप>T6^त्वे वाचकत्वम्+<आधेयत्व-पर्यवसितम्>T7+ <सप्तमी-अर्थः>T6 ।
  <नव्य-मते>K1 <आधार-सप्तम्याः>K1+ <आधेयत्व-अर्थ^क>Bs6^त्वात् ।
  एवम्+, दाने <कर्ण-समः>T6 इत्यत्र <सप्तमी-अधिकरणे>T6 च (पा, सू, 2-3-36) इत्यत्र चाकरात्+सप्तमी  ।
 <प्रकृति-आदिभ्यः>Bs6 उपसंख्यानम्(का,वा) इत्यत्र+इव <<<अर्थ-विशेष>T6-निर्देश>T6-अभावे>T6+अपि <यथा-संभवम्>A1+<अभेद-अर्थ^क>Bs6^त्वम् ।
  चात् <<दूर-अन्तिक>Di-अर्थेभ्यः>Bs6  इति वैयाकरणनाम्+ व्यख्यानम्+इव इदम्+अपि व्यख्यानम्+ युज्यते  ।
  अयम्+च+अर्थः <<सप्तमी-अर्थ>T6-विचारे>T6 <व्युत्पत्ति-वादे>T6 अथवा सप्तमी+अधिकरणे च इति चकारेण <<<न-कारक>Tn-आधार>K1-वाचिनः>U+अपि सप्तमी ।
    इति ग्रन्थेन सूचितः  ।
  <<<कारक-आधार>K1-वाचि>U-भिन्नात्>T5+अपि <<दान-आदि>Bs6-पदात्>K7 
सप्तमी साधुः इति <<तद्-विवरण>T6-संगतेः>T6 ।
 
	तस्मात् भट्टाचार्याणाम्+<<अर्थ-विशेष>T6-निरूपणम्>T6+<अनुशासन-अनुरोधि>T6+इति सिद्धम्॥
	<<व्यपदेशिवद्-भाव>T6-आश्रयणेन>T6 <<<कर्म^ई-भूत>K1-<<<धातु-अर्थ>T6-फल>K1-<समान-अधिकरण>Bs6->T3-स्तोक{वाचक}->K1-पदात्>T6 द्वितीया इति रीतिः स्तोकम्+ पचति+<इति-आदौ>Bs6 <<स-कर्मन्^क>BvS-स्थले>K1+ एव संभवति  ।
  नतु स्तोकम्+ तिष्ठति, यतते <इति-आदौ>Bs6+<<अ-कर्मन्^क>Bsmn-स्थले>K1 <सर्व-धातूनाम्>K1+ <<<फल-व्यापार>Di-उभय>T6-अर्थ^क>T6^त्वे+अपि फलस्य <व्यापार-<सामानाधिकरण्य-वैधिकरण्याभ्याम्>Di->T6+ <<<स-कर्मन्^क>BvS^त्व-<न-कर्मन्^क>Bsmn^त्व>Di-व्यवस्था>T6 स्वीकृता  ।
 
 	तत्+उक्तम् ---
	<फल-व्यपारयोः>Di+<एक-निष्ठ>Bv^तायाम्+<न-कर्म^कः>Bsmn ।
  
	धातुः तयोः+<धर्भिन्-भेदे>T6 <स-कर्मन्^कः>BvS+ उदाहृतः॥ इति॥
 एवम्+ च <<<<न-कर्मन्^क>Bsmn-धातु>K1-उपात्त>T3-फलस्य>K1 <<<तद्-अर्थ>T6-व्यापार>K1-<समान-अधिकरण>Bs6->T6^त्वेन <<व्यापार-व्यधिकरण>T3-फल>T6^त्वस्य कर्मत्वस्य <व्यपदेशवद्-भावेन>T6+अपि तत्र+<उपपादन-असंभवेन>T6 <<तद्-<समान-अधिकरण>Bs6->T3-स्तोक>K1-पदात्>Tm <<द्वितीया-निर्वाह>T6-<न-योगात्>Tn->T6  ।
  कथञ्चित्+एवम्+ स्तोकस्य <कर्मन्-संज्ञायाम्>K7+ सत्याम्+ पच्यते इति कर्मणि <लकार-आपत्तिः>T6+च॥
	एवम्+ --<उभ-सर्वतसोः>Di कार्या <<धिक्-उपरि>Di-आदिषु>Bs6 त्रिषु  ।
 
		द्वितीया+<आम्रेडित-अन्तेषु>Bv ततः+अन्यत्र+अपि दृश्यते॥
इति <अनुशासन-घटकेन>T7 ततः+अन्यत्र+अपि दृश्यते इति भागेन <<<क्रिया-विशेषण>T6-वाचि>U-पदात्>K1 <द्वितीया-मात्रम्>Bv+ भवति ।
  <कर्मन्-संज्ञायाः>K7+ विरहात् न कर्मणि <लकार-आपत्तिः>T6 इति <नव्य-मीमांसकानाम्>K1+ पद्धतिः+अपि न+<<अनुशासन-स्वरस>T6-अनुरोधिनी>T6॥
	कानिचित्+अव्ययानि परिगणय्य तेषाम्+ योगे द्वितीयाम्+ विधाय+अनन्तरम्+ प्रवृत्तः 
ततः+अन्यत्र+अपि दृश्यते(का.वा. ) इति भागः <<<<परिगणित-अव्यय>K1-भिन्न>T5-अव्यय>K1-योगे>T6+अपि द्वितीया दृश्यते+ इति+एव स्वरसतः+ बोधयति  ।
  न तु <क्रिया-योगे>T6 <<<<क्रिया-विशेषण>T6-वाचि>U-पद>K1-उत्तरम्>T5+ द्वितीया भवति+इति ।
  तेन च दशमीम्+ यावत्+प्रपूजयेत् <इति-आदौ>Bs6 <<यावत्-शब्द>K7-योगे>T6 द्वितीया सिध्यति  ।
  तस्मात् ततः+अन्यत्र+अपि दृश्यते  इति+अनेन <क्रिया-योगे>T6 स्तोकम्+ पचति+<इति-आदौ>Bs6 द्वितीया भवति+इति न समञ्जसम्॥
	अतः+ एव, ततः+अन्यत्र+अपि दृश्यते, इति+अनेन कल्पितम्+ <क्रिया-विशेषणानाम्>T6+ कर्मत्वम्, इति+अनुशासनम् ।
  तत्+च <<<<<धातु-अर्थ>T6^ता-अवच्छेदक>T6-फल>K1-आश्रय>T6-भिन्नस्य>T5+अपि <स्तोक-आदेः>Bs6 
कर्मत्वम्+अतिदिशति ।
  <अतिदेश-फलम्>T6+ च <द्वितीया-विभक्तिः>K7+एव  ।
  आतिदेशिकम्+<न-नित्यम्>Tn, इति परिभाषया <अतिदेश-स्थले>T6 <<सर्व-कार्य>K1-अभावात्>T6 <<कर्मन्-संज्ञा>K7-प्रयुक्तः>T3 कर्मणः+ लकारः+ न भवति ---इति <<व्युत्पत्ति-वाद>T6-व्याख्यातृणाम्>T6+ सरणिः+अपि न <हृदयम्-गमा>U॥
	यतः <<कतिपय-अव्यय>K1-योगे>T6 द्वितीयाम्+ विधाय प्रवृत्तस्य ततः+अन्यत्र+अपि दृश्यते (का, वा) इति+अस्य <क्रिया-योगे>T6 <द्वितीया-विधायक>T6^त्वम्+एव यदा न स्वारसिकम्, तदा का स्वासकथा???? तस्य <<<<<कर्मन्-संज्ञा>K7-अतिदेश>T6-बोधक>T6-अनुशासन>K1-कल्पक>T6^तायाम् ।
 
	परन्तु, <प्राचीन-वैयाकरणेन>K1 सीरदेवेन कृतायाम्+ <परिभाषा-वृत्तौ>T6 <ठक्-पादे>K7 तत्प्रत्यनुपूर्वमीतपलोकूलम्???? (पा. सू. 4-4-28) इति <<<<क्रिया-विशेषण>T6-कर्म>K1-द्वितीया>T6-अन्तात्>Bv <ठग्-विधानम्>T6+ ज्ञापयति <इति-आदिना>Bs6, <क्रिया-विशेषणानाम्>T6+ कर्मत्वम्+ <नपुंसक-लिङ्ग>Bs6^ता च  इति परिभाषा विवृता वर्तते ।
  ताम्+ परिभाषाम्+अनुशासनम्+ मन्यन्ते भट्टाचार्याः  ।
 <सूत्र-आदीनाम्>Bs6+<एकदेश-धारणस्य>T6+एव <<भट्टाचार्य-संप्रदाय>T6-सिद्ध>T3^त्वात्, अत्र+अपि <नपुंसक-लिङ्ग>Bs6^ता च  इति+अंशम्+ विहाय <क्रिया-विशेषणानाम्>T6+ कर्मत्वम् इति+उद्धृतम् भट्टाचार्यैः  ।
 <<कोश-<धातु-पाठ>T6->Di-आदीनाम्>Bs6+इव परिभाषायाः+ अपि+अनुशासनत्वम्+<न-विरुद्धम्>Tn ।
  अस्य+अनुशासनस्य परिभाषात्वम्+उपेत्य, <<विभक्ति-अर्थ>T6-निर्णये>Bv, <क्रिया-विशेषणानाम्>T6+ कर्मत्वम्+ <नपुंसक-लिङ्ग>Bs6^त्वम्+ च इति परिभाषणात्  स्तोकम्+ पचति+<इति-आदौ>Bs6 द्वितीया इति निरूपयन्तः <श्री-<गिरिधर-उपाध्यायाः>K7>Tm अमुम्+अर्थम्+उपोद्बलयन्ति ।
  <<पूर्व-उक्त>S-रीत्या>K1 कर्मत्वस्य स्तोकादौ+अभावेन <<द्वितीया-उपपत्ति>T6-अर्थम्>T4+ <कर्मन्-संज्ञा>K7-मात्रम्>Bv+ विधत्ते इदम्+अनुशासनम्+इति बोधनाय <कर्मत्व-अतिदेशात्>K1, इति+अभिहितम्+ भट्टाचार्यैः  ।
 क्रियायाम् अभेदेन विशेषणतया विवक्षितस्य+एव <कर्मत्व-अनुशासनात्>T6, न कर्मणि लकारः+ आपादयितुम्+ शक्यते ।
  स्तोकस्य <<<धातु-अर्थ>T6-विशेष्य>T6^त्व-विवक्षायाम्>T6+एव <<<तद्-प्रयोग>K1-आपादन>T6-सम्भवात्>T6  ।
  न+अपि स्तोकस्य पक्ता इति <कृद्-योगे>T6 <षष्ठी-आपत्तिः>T6 संभवति ।
  <ज्ञापक-सिद्धम्>T3+ न सर्वत्र इति परिभाषया <ज्ञापक-सिद्धस्य>T3 <क्रिया-विशेषणानाम्>T6+इति+अस्य सर्वत्र+<न-प्रवृत्तेः>Tn  ।
 तस्मात् 
<<<प्राचीन-संमत>T6-<<ज्ञापक-सिद्ध>T3-परिभाषा>K1->K1-रूपम्>Bs6+अनुशासनम्+एव <क्रिया-विशेषणानाम्>T6+<इति-आदिना>Bs6 ग्रन्थेन भट्टाचार्यैः प्रतिपादितम्+इति न तेषाम्+ <<<नूतन-अनुशासन>K1-उल्लोख>T6-दोषः>K7+ युज्यते॥ <<नव्य-नैयायिक>K1-प्रबन्धेषु>T6 न केवलम्+ <पाणिनि-सूत्राणि>T6+एव प्रमाणतया उदाह्रियन्ते ।
  अपि तु <<चान्द्र-आदि>Bs6-सूत्राणि>K1+अपि  ।
  <जगदीश-भट्टाचार्याः>K7+ इव न बाहुल्येन  <<पाणिनीय-इतर>T5-सूत्राणि>K1 प्रमाणीकुर्वन्ति <गदाधर-भट्टाचार्याः>K7 ।
 अपि तु प्रायेण पाणिनीयानि+एव  ।
  क्वचित् <शर्ववर्मन्-कृतम्>T3+ कातन्त्रम्+, क्वचित् <भागुरि-स्मृतिम्>T6+ च प्रमाणयन्ति <व्युत्पत्ति-वादे>T6 <<<तृतीया-विभक्ति>K1-अर्थ>T6-विचारे>T6 शरदि पुष्प्यन्ति <सप्तन्-च्छदाः>K1 इत्यत्र शरदि+इति <सप्तमी-अर्थस्य>T6+<<अन्वय-विवेचन>T6-अवसरे>T6 अतः+ एव <<<<कारक-विभक्ति>T6-रूप>Bs6-सप्तमी>K1-<न-उपपत्त्या>Tn->T6 <<<काल-रूप>Bs6-<विशेषण-पद>K1->K1-उत्तरम्>T5+ स्वतन्त्र्येण सप्तमी शर्ववर्मणा सूत्रिता  ।
   इति ग्रन्थेन "<काल-भावयोः>Di सप्तमी"(का,सू, 2-4-34) इति <कातन्त्र-सूत्रम्>T6+उद्धृतम्+ दृश्यते॥
	स्थलीम्+अधिशेते इत्यत्र <<<शाब्द-बोध>K1-वर्णन>T6-अवसरे>T6 धातोः+<<मुख्य-अर्थ>K1-पर>T6^त्वे+अपि <<दर्शित-प्रयोग>K1-निर्वाहाय>T6 भगवता <पाणिनि-मुनिना>K7 <<तादृश-सूत्र>K1-प्रणयनात्>T6, तत्+<न-प्रणीवताम्>Tn+ <शर्ववर्मन्-प्रभृतीनाम्>Bs6+ <<मुख्य-अर्थ>K1-पराणाम्>T6+ स्थल्याम्+अधिशेते <<इति-आदि>Bs6-प्रयोगाणाम्>K1+ साधुतायाः+ <दुर्-वार>Bsmn^त्वात्+च  ।
  इति ग्रन्थे <<कातन्त्र-व्याकरण>T6-प्रणेता>T6 शर्ववर्मा परामृष्टः+ लक्ष्यते॥
	एवम्+ <<<द्वितीया-विभक्ति>K7-अर्थ>T6-विचारे>T6, <काल-भाव-अध्वन्-देशानाम्>Di+<<<<न-कर्म^क>Bsmn-क्रिया>K1-योगे>T6 कैश्चित् <<कर्मन्-प्रत्यय>K7-अर्थम्>T4+ विभाषया कर्मत्वम्+अनुशिष्यते  ।
  इति ग्रन्थः+अपि न <<<<पाणिनीय-व्याकरण>K1-अनुबन्धि>T6-वार्तिक>K1-अभिप्राय^कः>Bs6  ।
 <<न-कर्मन्^क>Bsmn-धातुभिः>K1+योगे देशः कालः+ भावः+ गन्तव्यः+अध्वा च <कर्मन्-संज्ञकः>Bs6+ इति वाच्यम्, इति वार्तिके <<कर्मन्-संज्ञा>K7-विकल्पस्य>T6+<न-प्रतीतेः>Tn ।
  
अपितु -----
	कालानाम्+<अध्वन्-मानानाम्>T6+ क्रियाणाम्+ नीवृताम्+अपि  ।
 
	आधारता <ध्रौव्य-धातोः>K7 कर्मता स्यात्+विभाषया॥
 	इति <<भागरि-स्मृति>K7-अभिप्राय^कः>Bs6 ॥
	जटाभिः+तापसः इत्यत्र विशेषणे तृतीया इति नैयायिकानाम्+ सुप्रसिद्धः+ व्यवहारः  ।
  सः+ च <कातन्त्र-अनुसारि>U ।
  कातन्त्रे <<द्वितीय-अध्याय>K1-<चतुर्थ-पादे>K1->T6 द्वात्रिंशे विशेषणे(का, सू, 2-4-32) इति सूत्रम्+ <तृतीया-विधायकम्>T6+अस्ति  ।
  जटाभिः+तापसः इति  <<तद्-सूत्र>K1-उदाहरणम्>T6+ वर्णयति दुर्गसिंहः <कातन्त्र-वृत्तौ>T6 ।
  न हि पाणिनीये विशेषणे तृतीया अनुशिष्टा+अस्ति॥
	<स्थल-अन्तरेषु>Tm+इव <चतुर्थी-विचारे>T6+अपि <तादर्थ्य-अर्थे>K6 <सूत्र-अन्तरेण>Tm इति ग्रन्थेन तादार्थ्ये (का,2-4-27) इति <कातन्त्र-सूत्रम्>T6+एव निर्दिशन्ति भट्टाचार्याः, न तादर्थ्ये चतुर्थी वाच्या, इति <<पाणिनि-सूत्र>T6-वार्तिकम्>T6 ।
  तथा+आनुपूर्व्याः+ <न-उल्लेखात्>Tn  ।
  अतः+ एव <<<<तादर्थ्य-घटक>T7-अर्थ>K1^त्व-परिष्कार>T6-विचारे>T6 तेन सूत्रेण समनन्तरस्य <तुम्-अर्थात्>Bv+च <भाव-वाचिनः>U (का.सू. 2-4-28) इति <कातन्त्र-सूत्रस्य>T6 <वैयर्थ्य-आपादनम्>T6+ साधु संगच्छते ।
  तत्र <तुम्-अर्थात्>Bv+च <भाव-वचनात्>T6 इति <<सूत्र-वैयर्थ्य>T6-प्रसङ्गात्>T6 इति चेत् <भट्टाचार्य-ग्रन्थः>T6+अभविष्यत्, <कातन्त्र-सूत्रम्>T6+परामृष्टम्+अभविष्यत् ।
  <भाव-वचनात्>T6 इति <सूत्र-अनुपूर्व्याः>T6 <<पाणिनि-व्याकरण>T6-सिद्धायाः>T3 कातन्त्रे <न-दर्शनात्>Tn  ।
  अतः <<<अनुशासन-<एक-देश>K1->T6-उद्धरण>T6-व्यग्रैः>T7 भट्टाचार्यैः <तुम्-अर्थात्>Bv+च इति भागेन <तुम्-अर्थात्>Bv+च <भाव-वाचिनः>U, (का,सू, 2-4-28) इति <कातन्त्र-सूत्रम्>T6+एव+अभिसंहितम्+इति निर्धारयामः॥
	तस्मात् <चतुर्थी-विचारे>T6 न भट्टाचार्याणाम्+ <अनुशासन-उल्लेखे>T6 <प्रमाद-लेशः>T6+अपि+इति सिद्धम्॥
	इत्थम्+च सति संभवे <<<प्रथमा-अन्त>Bv-पद>K1-समभिव्याहारे>T6 <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6, क्वचित् <<निपात-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6, <<भाव-आख्यत>T6-स्थले>T6 <<धातु-अर्थ>T6-विशेष्य^कः>Bs6, क्वचित्  <<आख्यात-अर्थ>T6-विशेष्य^कः>Bs6+च +<शाब्द-बोधः>K1 जायते ।
  <<<प्रथमा-अन्त>Bv-अर्थ>T6-<मुख्य-विशेष्य>K1^कः>Bs6 एव बोधः इति न निर्बन्धः इति अनुशासनम्+अतिलङ्घ्य, <वस्तु-स्वभावम्>T6+च+अनुसृत्य, व्यवस्थापयन्ति ।
  इति शिवम्॥
			इति षष्ठः तरङ्गः समाप्तः ।
 
			---------0-----------
		ग्रमाः???? <कवेरजा-तीरे>T6 <<पण्डित-ग्राम>T6-मण्डितः>T3 ।
 
		साहजीयराजदत्तश्रीविशलूः+इति विश्रुतः॥1॥

		<<<<दर्भङ्गा-नृप>T6-मान्य>T3-<श्री-वेङ्कट्राम>Tm->K1-<तनू-भवः>U->T6 ।
 
		<<छन्दोग-वंश>K7+तत्र <सुब्रह्मण्य-अभिधः>Bs6+ बुधः॥2॥

		<जगद्-गुरूणाम्>T6+ <करूणा-पूरितया>T3 दृशा ।
  
		<आ-बाल्यात्>A1+रक्षितः+, यस्मै प्रसीदति च <सर्व-दा>U॥3॥

		<<श्री-परीक्षित्>Tm-<महत्-राजः>K1->K7 <गोश्रीजनप-ईश्वरः>T6 ।
 
		<अण्णामलै-<<विश्व-विद्या>K1-निलय>T6-अध्यापकः>T6॥4॥

		<<<तद्-तद्>K3-दर्शन>K1-राद्वान्तान्>T6 समालोच्य <यथा-मति>A1  ।
  
		<<व्युत्पित्सु-जन>K1-बोधाय>T6 तथा <<स्व-मति>T6-शुद्धये>T6॥5॥

		निर्मिताम्+ <<सुमनस्-बृन्द>T6-प्रियाम्>T6+ शाब्दतरङ्गिणीम् ।
  
		समर्पयामि भक्त्या च प्रह्वः+ <विश्व-ईशितुः>T6 पदे॥6॥

		तेन <विश्व-समाराधः>T6 प्रीणितः+ <विश्व-भावनः>U ।
 
		महेश्वरः+ <देव-देवः>T6 <विद्या-अधीशः>T6 प्रसीदतु॥7॥
		इति <पण्डित-राजेन>T6 वि. <सुब्रह्मण्य-शास्त्रिणा>K1 विरचिता 
				<शाब्द-तरङ्गिणी>T6 समाप्ता॥
					॥शुभम्+ भूयात् ॥