Book Name 		: न्याय तात्पर्य दीपिका
Author			: 
Editor			: 
Published by		: 
Year of Publishing	: 
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: लक्ष्मीधर
Proofcheck by		: शिवावन्द
Sandhichecked by	: प्रीतिशुक्ल और शिवानन्द 



विषयसूची
विषयः									पृष्ठसंख्या
(प्रथमाध्याये प्रथमाह्निकम्) 
प्रयोजनाभिधेयसम्बन्धप्रकरणम्
प्रमाणलक्षणप्रकरणम्
प्रमेयलक्षणप्रकरणम्
न्यायपूर्वाङ्गप्रकरणम्
न्यायश्रयसिद्धान्तप्रकरणम्
न्यायस्वरूपप्रकरणम्
न्यायोत्तराङ्गलक्षणप्रकरणम्
(प्रथमाध्याये द्वितीयाह्निकम्) 
कथाप्रकरणम्
हेत्वाभासप्रकरणम्
छलप्रकरणम्
पुरुषाशक्तिलिङ्गप्रकरणम्
(द्वितीयाध्याये प्रथमाह्निकम्)
संशयपरीक्षाप्रकरणम्
प्रमाणसामान्यलक्षणपरीक्षाप्रकरणम्
प्रत्यक्षपरीक्षाप्रकरणम्
प्रत्यक्षस्य+अनुमानत्वपरीक्षाप्रकरणम्
अवयविपरीक्षाप्रकरणप्रासङ्गिकम् 
अनुमानपरीक्षाप्रकरणम्
वर्तमानपरीक्षाप्रकरणम्
उपमानपरीक्षाप्रकरणम्
शब्दलक्षणपरीक्षाप्रकरणम्
शब्दविशेषपरीक्षाप्रकरणम्
(द्वितीयाध्याये द्वितीयाह्निकम्) 
प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्
शब्दानित्यत्वपरीक्षाप्रकरणम्
शब्दपरिमाणप्रकरणम्
पदार्थनिरूपणप्रकरणम्
(तृतीयाध्याये प्रथमाह्निकम्) 
इन्द्रियव्यतिरिक्तात्मप्रकरणम्
शरीरव्यतिरिक्तात्मप्रकरणम्
चक्षुः+अद्वैतनिराकरणप्रकरणम्
आत्मनि+अनुमानप्रमाणप्रदर्शनम्
आत्मनित्यताप्रकरणम्
शरीरपरीक्षाप्रकरणम्
इन्द्रियभौतिकत्वपरीक्षाप्रकरणम्
इन्द्रियनानात्वप्रकरणम् 
(तृतीयाध्याये द्वितीयाह्निकम्) 
बुद्ध्यनित्यत्वप्रकरणम्
प्रासङ्गिकम्+ क्षणभंगभंगप्रकरणम्
बुद्धेः+आत्मगुणत्वप्रकरणम्
बुद्धेः+उत्पन्नापवर्गित्वप्रकरणम्
बुद्धेः शरीरगुणव्यतिरेकप्रकरणम्
मनः परीक्षाप्रकरणम्
शरीरस्य+अदृष्टनिष्पाद्यत्वप्रकरणम्
(चतुर्थाध्याये प्रथमाह्निकम्) 
प्रवृत्तिदोषसामान्यलक्षणप्रकरणम् |

दोषत्रैराश्यपरीक्षाप्रकरणम्
प्रेत्यभावपरीक्षाप्रकरणम्
शून्यतोपादानप्रकरणम्
ईश्वरोपादानताप्रकरणम्
आकस्मिकत्वप्रकरणम्
सर्वानित्यत्वनिराकरणप्रकरणम्
सर्वनित्यत्वनिराकरणप्रकरणम्
सर्वपृथक्त्वनिराकरणप्रकरणम्
सर्वशून्यतानिराकरणप्रकरणम्
संख्यैकान्तवादिनिराकरणप्रकरणम्
फललक्षणपरीक्षाप्रकरणम् 
दुःखलक्षणपरीक्षाप्रकरणम्
अपवर्गपरीक्षाप्रकरणम्
(चतुर्थाध्याये द्वितीयाह्निकम्) 
तत्त्वज्ञानोत्पत्तिप्रकरणम् 
अवयवावयविप्रकरणम् प्रासंगिकम् 
निरवयवपरीक्षाप्रकरणम्
बाह्यार्थभङ्गनिराकरण प्रकरणम्
तत्त्वज्ञानविवृद्धिप्रकरणम्
तत्त्वज्ञानपरिपालनप्रकरणम्
(पञ्चमाध्याये प्रथमाह्निकम्) 
सत्प्रतिपक्षदेशनाभासप्रकरणम्
उत्कर्षसमादिजातिषट्कप्रकरणम्
प्राप्त्यप्राप्रिसमजातिद्वयप्रकरणम्
प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम्
अनुत्पत्तिसमप्रकरणम्
संशयसमप्रकरणम्
प्रकरणसमप्रकरणम्
अहेतुसमप्रकरणम्
अर्थापत्तिसमप्रकरणम्
अविशेषसमप्रकरणम्
उपपत्तिसमप्रकरणम्
उपलब्धिसमप्रकरणम्
अनुपलब्धिसमप्रकरणम्
अनित्यसमप्रकरणम्
नित्यसमप्रकरणम् 
कार्यसमप्रकरणम् 
षट्‌परीक्षारूपकथाभासप्रकरणम्
(पञ्चमाध्याये द्वितीयाह्विकम्)
प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेषलक्षणप्रकरणम्
निग्रहस्थानचतुष्कललक्षणप्रकरणम्
निग्रहस्थानत्रिकलक्षणप्रकरणम्
पुनरुक्तनिग्रहस्थानप्रकरणम्
निग्रहस्थानचतुष्कललक्षणप्रकरणम्
मतानुज्ञादिनिग्रहस्थानत्रिकलक्षणप्रकरणम्
कथकान्योक्तिरूपनिग्रहस्थानद्वयप्रकरणम्
परिशिष्टम् (1)
आलोचनात्मिका टिप्पणी 

परिशिष्टम् (2)
उद्धृताः आचार्याः सम्प्रदायाः ग्रन्थाः+च 
परिशिष्टम् (3)
न्यायसूत्राणाम्+ वर्णानुक्रमसूची 
परिशिष्टम् (4) 
विशिष्टशब्दसूची 
-----x ------x ------

॥ श्रीः ॥

भट्टवागीश्वरप्रणीता
न्यायसूत्रतात्पर्यदीपिका
[मङ्गलाचरणम्]

नमः+त्रिभुवनोत्पत्तिस्थितिसंहारकारिणे |

निर्वाणप्रापणस्य+एकहेतवे वृषकेतवे ॥
 अन्वीक्ष्यानुपदम् भाष्यम्+अपि+अनुक्रम्य वार्त्तिकम् |

 न्यासूत्रार्थतात्पर्यदीपिका+इयम्+ विधास्यते ॥
प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्+ तत्त्वज्ञानात्+निःश्रेयसाधिगमः |
 1|
1|
1|

[प्रयोजनाभिधेय संबन्धप्रकरणम्] 
	तत्त्वम्+ ज्ञायते+अनेन+इति तत्त्वज्ञानम्+ शास्त्रम् |
 तस्मात् प्रमाणादिपदार्थतत्त्वावगमावान्तरव्यापारात् निःश्रेयसस्य+अधिगमः प्राप्तिः+भवति+इति शास्त्रनिःश्रेयसयोः+हेतुहेतुमद्भावप्रतिपादनार्थम्+ सूत्रम् |
 एवम्+ च सति प्रमाणादिपदार्थशास्त्रयोः+ज्ञाप्यज्ञापकभावः |
 प्रमाणादिपदार्थतत्त्वज्ञानयोः कार्यकारणभावलक्षणः+च संबन्धः सूचितः+ भवति, विषघ्नमन्त्रवत् स्वरूपेणाविवक्षितार्थस्य शास्त्रस्य निःश्रेयसहेतुत्वानभ्युपगमात् |

	अथ प्रमितिसाधनानि प्रत्यक्षादीनि प्रमाणानि |
 यद्विषयम्+ मिथ्याज्ञानम्+ संसारम्+ तनोति, यद्विषयम्+ च सम्यग्ज्ञानम्+ तत्+निवर्तयति तन्मुमुक्षुणा प्रकर्षेण ज्ञेयम्+आत्मादिद्वादशविधम्+ प्रमेयम् |
 अनवधारणात्मकः प्रत्ययः संशयः |
 यदर्थाध्यवसायात् पुरुषः प्रवर्तते तत् प्रयोजनम्|
 वादिप्रतिवादिनोः+बुद्धिसाम्यविषयः+अर्थः+ दृष्टान्तः |
 प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्तः |
 परार्थानुमानमूलवाक्यैकदेशाः प्रतिज्ञादयः+अवयवाः |
 सामान्यतः+अवगते विशेषतः+च+अनवगते विशेषावधारणार्थम्+ कारणोपपत्या+ऊहः प्रवर्तते सः+ तर्कः |
 विचारपूर्वकान्यतरपक्षावधारणम्+ निर्णयः |
 नानाप्रवक्तृकः+अविचारवस्तुविषयः+ वाक्यसन्दर्भविशेषः+तत्त्वज्ञानफलकः+ वादः |
 सः+ एव छलजातिनिग्रहस्थानसाधनोपालम्भः+ जल्पः |
 सः प्रतिपक्षस्थापनाहीनः+ वितण्डा |
 अन्यतमलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः सन्तः+ हेतुवदाभासमाना हेत्वाभासाः |
 सामान्यशब्दस्य+अनेकार्थत्वे सत्यविवक्षितार्थाध्यारोपेण वचनविघातः+ यः क्रियते तत्+छलम् |
 साधर्म्यवैधर्म्ययोः+अन्यतरेण प्रतीपम्+अवस्थानम्+ जातिः |
 विप्रतिपत्तिः+अप्रतिपत्तिः+च निग्रहस्थानम् |
 इति पदार्थानां व्युत्पत्तिः |

	यद्यपि संशयादीनाम्+ पदार्थानाम्+ प्रमाणप्रमेययोः+एव यथासंभवम्+अन्तर्भावः+तथापि आत्मविषयमननज्ञानजननसमर्थपदार्थानुमानापरपर्यायस्य परीक्षाविधेः+तन्मूलत्वात् तेन तेन+अकारेण ते ज्ञाता विद्याप्रस्थानस्य भेदका इति तेषाम्+ पृथग्वचनम् |
 1|
 1|
 1|

	दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम्+उत्तरोत्तरापाये तत्+अनन्तरापायात्+अपवर्गः |
1|
1|
2|

	दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम्+उत्तरोत्तरापाये तत्+अनन्तराभावात् |
 तत्त्वज्ञानात्+मिथ्याज्ञाननिवृत्तौ तन्मूलानाम्+ दोषाणाम्+ निवृत्तिः |
 तन्निवृत्तौ तन्मूलायाः प्रवृत्तेः+निवृत्तिः |
 प्रवृत्तिनिवृत्तौ निकायविशिष्टपूर्वपूर्वेन्द्रियशरीरवेदनादिसंबन्धलक्षणस्य जन्मनः+ निवृत्तिः |
 तन्निवृत्तौ+अनागतसकलदुःखनिवृत्तिः |

	अयम्+ पुनः+अनागतदुःखनिवृत्तिलक्षणः+ मोक्षः तत्त्वज्ञानानन्तरम्+एव मिथ्याज्ञानादिनिवृत्तिक्रमेण भवति |
 उत्पन्नतत्त्वज्ञानस्य प्राप्तपरनिःश्रेयसस्य मुनेः+अवस्थानसंभवात् शास्त्रसम्प्रदायाविच्छेदः, तत्त्वज्ञानस्य निःश्रेयसहेतुत्वम्+ च+अनिषिद्धम्+इति तत्+अनुपपत्त्या प्रथमसूत्रे प्रतिपादितसंबन्धविघातः+अनेन परिह्रियते+ इति तत्त्वपरीक्षणम्+अस्य+अर्थः |
 उत्तरोत्तरापाये+ इति पाठापेक्षया |
 अनादिभवपरम्परोपात्तानन्तानियतविपाकसमयप्राचीनकर्मविनाशः प्रसंख्यानपरिपाकात् तत्+उपभो[यः+ ]गिबहुविधशरीरनिर्माणद्वारेण+इति वेदितव्यम्, न तत्त्वज्ञानमात्रात्+उपभोगात् प्रक्षयः+ इति |
 अस्मिन् पक्षे आगमानुमानलक्षणस्य प्रमाणद्वितयस्य विद्यमानत्वात् |
 1|
1|
2|

[प्रमाणलक्षणप्रकरणम्]
	प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि |
 1|
1|
3|

	प्रमितिसाधनम्+ प्रमाणम्+इति प्रमाणसामान्यलक्षणसूचनद्वारेण प्रत्यक्षादीनाम्+ विभागोद्देशार्थम्+ सूत्रम् |
 विभागः+च नियमार्थः |
 नियमः+च न्यूनाधिकनिवृत्त्यर्थः |
 अक्षम्+अक्षम्+ प्रति वर्तते+ इति प्रत्यक्षम् |
 अनु पश्चात् मानम्+अनुमानम् |
 उपमीयते येन तत्+उपमानम् |
 आप्तस्य परप्रयोजनार्थम्+ यत् वचनम्+ सः शब्दः |
 एभिः+एव चतुर्भिः प्रमाणैः+देवमनुष्यतिरश्चाम्+ व्यवहाराः प्रवर्तन्ते |
 न+अतः+अन्यथा+इति |
 विभागस्य विशेषोद्देशरूपत्वात् न शास्त्रप्रवृत्तेः+त्रैविध्यविरोधः ॥1|
1|
3॥
	इन्द्रियार्थसन्निकर्षोत्पन्नम्+ ज्ञानम्+अव्यपदेश्यम्+अव्यभिचारि व्यवसायात्मकम्+ प्रत्यक्षम् |
1|
1|
4|

	इन्द्रियार्थसन्निकर्षोत्पन्नम्+अपि ज्ञानम्+अव्यभिचारि यतः+ भवति तत् प्रत्यक्षम्+इति फलविशेषणपक्षम्+आस्थाय लक्षणम् |
 न कारणपक्षम्, तस्य विशेषणवत्त्वानुपपत्तेः |
 सन्निकर्षः पुनः षोढा |
 संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावः+च+इति |

	तत् पुनः प्रत्यक्षम्+ द्विविधम् , सविकल्पकम्+ निर्विकल्पकम्+ च+इति |
 तत्र वस्तुस्वरूपमात्रभासकम्+ निर्विकल्पकम् |
 यथा प्रथमाक्षसन्निपातजम्+ ज्ञानम् |
 विशेषणविशेष्यभावावगाहि ज्ञानम्+ सविकल्पकम् |
 यथा गौः शुक्लः परिस्पन्दते विषाणि+इति |

	ननु तर्हि अव्यपदेश्यम्+ व्यवसायात्मकम्+इति पदद्वयम्+ किमर्थम् ? विप्रतिपत्तिनिरासार्थम् |
 तथा हि,
नामादिरहितम्+अविकल्पकम्+ न+अस्ति+इति यन्मतम्+ तन्निरासार्थम्+अव्यपदेश्यम्+इति |
 व्यपदेश्यम्+ विशेषणम्+उपलक्षणम्+ वा जात्यादि |
 यत्+च+अव्यपदेश्यम्+अविकल्पकम्+ ज्ञानम्+ तत्+अपि प्रत्यक्षम्+इति |
 तथा व्यवसायः+ विनिश्चयः+ विकल्प इति+अर्थान्तरम् |
 तदात्मकम्+ ज्ञानम्+ सविकल्पकम् |
 तत्+अपि प्रत्यक्षम्+ विविधकल्पनायोगेन विशेषणविशेष्यभावावगाहिज्ञानत्वात् |
 शब्दाध्यासक्षणिकत्वपक्षप्रतिक्षेपेण उभयोः+निर्विकल्पकसविकल्पकज्ञानयोः+अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षोत्पन्नत्वात् प्रत्यक्षत्वम्+ युक्तम्+एव |
 विपर्ययसंशयज्ञानयोः+इन्द्रियार्थसन्निकर्षाव्यभिचारिपदद्वयात्+एव यथासंख्यम्+ निरासः+ द्रष्टव्यः |

1|
4|

	[अथ] तत्पूर्वकम्+ त्रिविधम्+अनुमानम्+ पूर्ववत्+शेषवत् सामान्यतः+ दृष्टम्+ च |
1|
1|
5|

	तत्पूर्वकम्+इत्यत्र तच्छब्देन लिङ्गलिङ्गिनोः सम्बन्धदर्शनम्+ द्वितीयलिङ्गदर्शनम्+ सम्बन्धस्मरणम्+ च+अभिसंबध्यते |
 तथा च सति लिङ्गलिङ्गिसम्बन्धदर्शनद्वितीयलिङ्गदर्शनसम्बन्धस्मरणपूर्वकतृतीयलिङ्गदर्शनम्+ शेषार्थपरिच्छित्तिफलकम्+अनुमानम्+इति+उक्तम् भवति |
 
	तत्+इदम्+अनुमानम्+ देशकालनरावस्थाभेदेन+अनेकम्+अपि+अनेन रूपेण त्रिविधम्, पूर्ववत्+शेषवत् सामान्यतः+ दृष्टम्+ च+इति |
 तत्र पूर्वम्+ कारणम्+ विद्यते यस्य तत् पूर्ववत्+इति कारणेन कार्यानुमानम् |
 यथा मेघोन्नत्या भविष्यति वृष्टिः+इति कार्यकारणस्य+उपयुक्तत्वात् |
 तत् विद्यते यस्य तत्+शेषवत्+इति कार्यात् कारणानुमानम् |
 यथा नदीपूरेण वृष्टिः+इति |
 सामान्यतः+ दृष्टम्+इति+अकार्यकारणानुमानम् |
 यथा बलाकया सलिलानुमानम्+इति |
 
	अथवा पूर्ववत्+शेषवत् सामान्यतः+ दृष्टम्+ च+इति केवलान्वयी केवलव्यतिरेकी अन्वयव्यतिरेकी च+इति लक्षणतः+ हेतुत्रयप्रतिपादनार्थम् |
 तत्र+अविद्यमानविपक्षः पक्षसपक्षयोः+एव यथान्यायम्+ वर्तमानः+ हेतुः केवलान्वयी|

यथा विवादास्पदीभूतानि+अदृष्टादीनि कस्यचित् प्रत्यक्षाणि प्रमेयत्वात् करतलवत्+इति |
 अविद्यमानसपक्षोविपक्षात्+ व्यावृत्तः पक्षः+ एव व्याप्त्या वर्तमानः+ हेतुः केवलव्यतिरेकी |
 [यथा] सर्वम्+ कार्यम्+ सर्ववित्कर्तृपूर्वकम्+ कादाचित्कत्वात् |
 यत् सर्ववित्कर्तृपूर्वकम्+ न भवति, तत् कादाचित्कम्+अपि न भवति यथा+आकाशम्+इति |
 पक्षधर्मतया युक्तः सपक्षे साकल्येन+एकदेशेन वा वर्तमानः+ विपक्षात्+अतीव व्यावृत्तः+ हेतुः+अन्वयव्यतिरेकी |
 [यथा] 
अनित्यः शब्दः कृतकत्वात्+ घटवत्+इति |
 पूर्ववत्+इति+अन्वयिनः+ ग्रहणम्, अन्वयस्य पूर्वम्+ गृह्यमाणत्वेन पूर्वशब्दाभिधेयत्वात् |
 शेषवत्+इति व्यतिरेकिणः+ ग्रहणम्, अन्वयस्य पूर्वम्+ गृहीतत्वेन शिष्टस्य व्यतिरेकस्य शेषशब्दाभिधेयत्वात् |
 सामान्यतः+ दृष्टम्+इति+अन्वयव्यतिरेकिणः+ ग्रहणम्, पक्षे सामान्येन+अन्वयस्य सपक्षे दृष्टत्वात्+अदृष्टत्वात्+च विपक्षे |
 तत्+एवम्+अवधारणाकारप्रश्लेषाभ्याम्+ हेतुत्रयपरत्वेन पदत्रयम्+ योजनीयम् |

	संबन्धस्मरमम्+इति+अत्र संबन्धः+अविनाभावः+ विवक्षितः |
 सः पुनः+लिङ्गलिङ्गिनोः+अनौपाधिकः |
 सदेषः+ (?) भूयोदर्शनसंस्कारसध्रीचीनेन संबन्धग्राहिणा प्रमाणेन यत्र येन ज्ञातः, तत्र तस्य+अनुमानम्+ लिङ्गम्+इति बोद्धव्यम्, त्रैकाल्यग्रहणात् न केवलम्+ लक्षणतः |
 किम्+ तर्हि? विषयभेदात्+अपि+अनुमानम्+ प्रत्यक्षभिन्नम्+ त्रिकालविषयत्वात्|
 वर्तमानैकविषयम्+ प्रत्यक्षम्+ त्रिकालविषयम्+अनुमानम्+इति सूत्रार्थः |
 1|
1|
5
प्रसिद्धसाधर्म्यात् साध्यसाधनम्+उपमानम् |
1|
1|
6|

	प्रसिद्धम्+ साधर्म्यम्+ यस्य येन वा सः+अयम्+ प्रसिद्धसाधर्म्यः+ गवयः |
 तस्मात् प्रसिद्धसाधर्म्यात् |
 प्रसिद्धः+च+उभयी |
 प्रत्यक्षम्+अपि+अनुमानमयी च |
 साध्यस्य संज्ञासंज्ञिसंबन्धस्य साधनम्+ प्रतिपत्तिः+यतः+ भवति तत्+उपमानम् |
 अतिदेशवाक्यस्मरणसव्यपेक्षम्+ संज्ञासंज्ञिसंबन्धप्रमितिफलकम्+ प्रत्यक्षजनितधर्मिज्ञानम्+उपमानम्+इति तात्पर्यार्थः|
1|
1|
6|

आप्तोपदेशः शब्दः |
1|
1|
7|

	आप्तस्य यथावत्+ दृष्टार्थस्य तथैव+उपदेष्टुः परप्रयोजनवत् वचनम्+उपदेशः शब्दलक्षणम्+ प्रमाणम्+इति सूत्रार्थः |
1|
1|
7|

सः+ द्विविधः+ दृष्टादृष्टार्थत्वात् |
1|
1|
8|

	दृष्टः+अर्थः+ येन यस्य वा सः+अयम्+ दृष्टार्थः |
 अदृष्टः+अनुमितः+ येन यस्य वा सः+अयम्+अदृष्टार्थष्टार्थत्वाभ्याम्+ सः+ च+अयम्+आगमः+ द्विविधः |
 यथा कारीरीम्+ निर्वपेत्+ वृष्टिकामः |
 यथा वा+अग्निहोत्रम्+ जुहुयात् स्वर्गकामः+ इति |
 ननु किमर्थम्+ द्वैविध्यकथनम् ? उच्यते, दृष्टार्थसाधारण्यात्+अदृष्टार्थस्य+अपि प्रामाण्यम्+अनुमातुम्+ शक्यम्+इति कथनार्थम् |
1|
1|
8|

[प्रमेयलक्षणप्रकरणम्]
अथ प्रमेयम् |

	आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः+तु प्रमेयम् |
1|
1|
9|

	यद्विषयम्+ मिथ्याज्ञानम्+ संसारम्+ तनोति, यद्विषयम्+ च सम्यग्ज्ञानम्+ तत्+निवर्तयति तत्+इदम्+ मुमुक्षुणा प्रकर्षेण बोध्यम्+ द्वादशविधम्+ प्रमेयम्+इति सूत्रार्थः |
 1|
1|
9|

इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनः+ लिङ्गम् |
1|
1|
1|
10|

	यत्+जातीयस्य सन्निकर्षात् सुखम्+आत्मोपलब्धवान् तत्+जातीयम्+अर्थम्+ पश्यन्+न+अदातुम्+इच्छति |
 तत्+विपरीतम्+ पश्यन् द्वेष्टि |
 तत्+उभयमाप्तुम्+ हातुम्+ च प्रयतते |
 सुखदुःखस्मृतौ च तत्साधनमाददानः सुखमुपलभे दुःखमुपलभ इति सुखदुःखे चैते बुभुत्समानः खल्वयम्+ विमृशति |
 विमृशंः+च जानीते |
 तदेवमिच्छादीनि ज्ञानान्तानि स्मृत्या सहैककर्तृत्वेन प्रतिसन्धीयमानत्वादात्मनः+ लिङ्गम्+ भवन्ति |
 लिङ्गम्+ चात्मनः+ लक्षणम्+इति सूत्रार्थः |

	ननु कथम्+इच्छादीनाम्+ स्मृत्या सह+एककर्तृत्वेन प्रतिसन्धानम्? उच्यते, प्रथमम्+ तावत् कदलीफलज्ञानसमनन्तरम्+एतत्+जातीयम्+ मम सुखसाधनत्वेन दृष्टम्+इति स्मृतिः |
 पश्चात्+इदम्+अपि तथाभूतम्+इति परामर्शानुभवः |
 तत्+अनन्तरम्+उपादानेच्छा |
 सा+इयम्+इच्छा पूर्वापरप्रत्ययाभ्याम्+ स्मृत्या सह+एककर्तृत्वेन प्रतिसन्धीयते यस्य मम+इच्छा तस्य प्रथमानुभवः |
 यस्य प्रथमानुभवः तस्य सुखसाधनत्वस्मृतिः |
 यस्य स्मृतिः तस्य परामर्शानुभवः |
 यस्य परामर्शानुभवः तस्य+इच्छा+इति |
 एवम्+ द्वेषप्रयत्नादिषु+अपि योज्यम् |
 
	तत्+एवम्+इच्छादीनि ज्ञानान्तानि पूर्वापरप्रत्ययाभ्याम्+ स्मृत्या सह+एककर्तृकत्वेन प्रतिसन्धीयमानत्वात् शरीरेन्द्रियवेदनाव्यतिरिक्तम्+आत्मानम्+अनुमापयन्ति |
 यज्ञदत्तस्य+इच्छादीनि तत्+पूर्वापरप्रत्ययाभ्याम्+ स्मृत्या सह+एककर्तृकाणि ताभ्याम्+ तया सह+एककर्तृकत्वेन प्रतिसन्धीयते, यथा देवदत्तस्य+इच्छादीनि यज्ञदत्तप्रत्ययस्मृत्यादिभिः |
 न च तथैतानि |
 तस्मात्+उक्तसाध्यानि |
 न च+एन्द्रियैक्यात् शरीरैक्यात्+ वा प्रतिसन्धानम्+ भवति, इन्द्रियान्तरशरीरान्तरानुभूतेषु+अपि प्रतिसन्धानात्+अदर्शनात् |
 यथा मातुलुङ्गफलदर्शनात्+ रसनेन्द्रियविकारः+ दन्तोदकसंप्लवलक्षणः+तत्र प्रतिसन्धानम् , तथा बाल्ये दृष्टस्य कुमारवृद्धावस्थयोः प्रतिसन्धानम्+इदम्+अनुभूतम्+इति |
 न च तत्र+अस्थाभेदः+ एव, न शरीरभेदः+ इति वाच्यम्, परिणामभेदस्य+आश्रयभेदहेतुत्वेन घटपटादौ+इव+अस्य+आश्रयणीयत्वात् |
 तत्+ऐक्यप्रत्यभिज्ञानस्य सादृश्यवशेन पुनः+जातनखकेशादिषु+इव संभवात् |
 न च कार्यकारणाभावात्+ बुद्धितः+ एव प्रतिसन्धानम्, न+आत्मवशात्+इति वाच्यम् |
 सत्यभावात्+असति च भावात् |
 अस्ति खलु+उपाध्यायविज्ञानात् शिष्यज्ञानोत्पत्तिः |
 न च तत्र प्रतिसन्धानम्+इति |
 समनन्तरप्रत्ययत्वाभावात्+इति चेत् ? समः+च+असौ+अनन्तरप्रत्ययः+च+इति समनन्तरप्रत्ययः |
 यथा रसज्ञानात्+ रसज्ञानम् |
 उपाध्यायज्ञानम्+ पुनः+अधिपतिप्रत्ययः |
 अतः+च न प्रतिसन्धानम्+इति |
 मा+एवम्, उपाध्यायज्ञानस्य+अपि समनन्तरप्रत्ययत्वसम्भवात् |
 यथा रसोपदेशात्+ रसज्ञानोत्पत्तौ+इति |
 अथ+एकस्मिन् सन्ताने यः सदृशप्रत्ययः सः समनन्तरप्रत्ययः |
 न सन्तानान्तरः+ इति चेत् ? तर्हि सन्तानैक्यकृतः+अयम्+अनुसन्धानप्रत्ययः+ न समनन्तरप्रत्ययमात्रकृतः+ इति स्वसिद्धान्तव्याकोपः |
 तथा+एकस्मिन् प्रदेशे+अवस्थितस्य+अमलकीफलस्य+अपनये तत्+सदृशफलान्तरसंस्थापने तत्+एव+इदम्+ यत्+मया+अनुभूतम्+आमलकीफलम्+इति+अनुसन्धानम्+ दृष्टम्+ |
 न च तत्र कार्यकारणभावः |
 अतः+च कर्त्रा+एककृतः+अयम्+अनुसन्धानप्रत्ययः+ न कार्यकारणभावनिबन्धनघ+ इति सिद्धम्+ देहेन्द्रियवेदनाव्यतिरिक्तः+ आत्मेच्छादिभिः+अनुमेयः इति |
1|
1|
10|
 
चेष्टेन्द्रियार्थाश्रयः शरीरम् |
1|
1|
11|

	असमूर्तान्तरप्रत्यययोगे सति हिताहितप्राप्तिपरिहारलक्षणपरिस्पन्दाश्रितत्वात्, इन्द्रियानुग्राहकत्वात् , अर्थोपकारकत्वात्+च शरीरम्+ तस्मात्+ भिद्यते+ इति+अर्थः |
 किम्+ पुनः+इन्द्रियानुग्राहकत्वम्+अर्थोपकारकत्वम्+ वा शरीरस्य ? तत्+उच्यते |
 स्वोपघातानुपघातानुविधानम्+ स्वाधीनप्रयोजनसिद्धिः+च, शरीरोपघातेन+उपहन्यते तत्+अनुपघातेन स्वविषयग्रहणसमर्थानि भवन्ति+इन्द्रियाणि |
 तथा रूपरसादयः+अर्थाः शरीरम्+आश्रित्य स्वप्रयोजनसुखदुःखसंवेदननिमित्तत्वम्+ भजन्ते |
 न+अतः+अन्यथा |
 अतः शरीरोपघातानुविधानम्+ शरीरस्य+इन्द्रियानुग्राहकत्वम् |
 रूपाद्यर्थकृतसुखदुःखवेदननिमित्तत्वम्+ च शरीरस्य+अर्थाश्रितत्वम् |
 न पुनः+चेष्टावत्+इन्द्रियार्थसमवायः, इन्द्रियारम्भकपरमाणुषु व्याभिचारात्+इति |
 1|
1|
11|

घ्राणरसनचक्षुस्त्वक्‌श्रोत्राणीन्द्रियाणि भूतेभ्यः |
1॥1|
12|

	यत्+शरीरसंयुक्तम्+ संस्कारदोषव्यतिरिक्तम्+ साक्षात् प्रमितिसाधनम्+ तत्+इन्द्रियम्+इति सामान्यलक्षणसूचनद्वारेण जिघ्रति+अनेन+इत्यादिसमाख्यासामर्थ्यात् स्वविषयग्रहणैः पञ्च बाह्येन्द्रियाणि लक्ष्यन्ते+ इति सूत्रार्थः |
 घ्राणम्+इतरस्मात्+ भिद्यते इन्द्रियत्वे सति रूपादिषु मध्ये गन्धस्य+एव व्‍यञ्जकत्वात् |
 यत्तु न भिद्यते न तत्+इन्द्रियत्वे सति रूपादिषु मध्ये गन्धस्य+एव व्यञ्जकम्+ यथा रसनेन्द्रियम् |
 न तथा+इदम्+ तदितरस्मात्+ भिद्यते+ इति |
 तत्+अस्तित्वे किम्+ प्रमाणम्+इति चेत् ? अनुमानम्+ प्रमाणम् |
 यथा हि गन्धोपलब्धिः करणकार्याक्रियत्वात् |
 छेदनक्रियावत् |
 तत्+च करणम्+ पार्थिवम्, रूपादिषु मध्ये नियमेन गन्धस्य+एव व्यञ्जकत्वात्, अभिभूतचन्दनगन्धोद्बोधककस्तूरिकाद्रव्यवत् |
 एवम्+इन्द्रियान्तरेषु+अपि योजनीयम् |
 तत्+लक्षणम्+ च+इन्द्रियाणाम्+ भौतिकत्वे संभवति, न+अहङ्‌कारिककत्वे+ इति ज्ञापनार्थम्+ भूतेभ्यः+ इति पदम् |
 आहङ्‌कारिकत्वे तत्+एककारकत्वात्+इति नियतभूतगुणग्रहणसामर्थ्यम्+इन्द्रियाणाम्+ न संभवति |
1|
1|
12|

पृथिव्यप्तेजोवायुः+आकाशम्+इति भूतानि |
1॥1|
13|

	एतानि इन्द्रियकारणानि+इति सूत्रार्थः |
1|
1|
13|

गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः+तत्+अर्थाः |
1|
1|
14|

	तेषाम्+इन्द्रियाणाम्+अर्थाः+तत्+अर्थाः |
 इन्द्रियैः+अर्थ्यमानत्वम्+अर्थानाम्+ लक्षणम् |
 अन्यत् सर्वम्+ सुहृद्भावेन+इति मन्तव्यम् |
 पृथिव्यादीनि तद्‌गुणाः+च+इति द्वन्द्वः |
 गन्धादिषु+इन्द्रियनियमज्ञापनार्थम्+ गन्धादिग्रहणम् |
1|
1|
14|

बुद्धिरूपलब्धिः+ज्ञानम्+इति+अनर्थान्तरम् |
1|
1|
15|

	बुद्ध्यादिशब्दवाच्यत्वम्+ बुद्धेः+लक्षणम् , सार्वजनीनसङ्‌केतत्वात्+इति |
 बुद्दिः+इतरस्मात्+ भिद्यते, तद्वाचकत्वेसर्वलोकबुद्ध्यादिपर्यायशब्दवाच्यत्वात् |
 यत्तु न भिद्यते, तत्+न तथा, यथा मनः+ आदीनि |
1|
1|
 15|

	युगपज्ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम् |
 1|
1|
16|

	रूपादिग्रहणानि चक्षुः+आदिव्यतिरेकेण+अधिष्ठायकान्तरापेक्षाणि, तेषु सत्सु+अपि+अयुगपत्+उत्पद्यमानत्वात् |
 यानि येषु सत्सु+अपि युगपत्+न+उत्पद्यन्ते, तानि तद्व्यतिरेकेण+अधिष्ठायकान्तरापेक्षाणि |
 यथा+अनेकशिल्पाभिज्ञपुरुषेण क्रियमाणानि रथादीनि वास्यादिषु करणेषु सत्सु |
 सति च+अनेकशिल्पाभिज्ञे तस्मिन् पुरुषे क्रमभावितत्+हस्तसंयोगापेक्षाणि युगपत्+न+उत्पद्यन्ते |
 तथा च+एतानि रूपादिज्ञानानि |
 तस्मात् तत्+व्यतिरेकेण+अधिष्ठायकान्तरापेक्षाणि+इति |
 तथा, अबाह्येन्द्रियनिमित्ताः स्मृत्यादयः क्रियाविशेषाः कारकान्तरनिमित्ताः क्रियात्वात् छिदिक्रियावत्+इति मनः+अनुमीयते |
 तल्लिङ्गत्वम्+ च मनसः+ न लक्षणम्+इति सूत्रार्थः |
 1|
1|
16|

प्रवृत्तिः+वाग्‌बुद्धिशरीरारम्भः|
1|
1|
17|

	वाचा ज्ञानोत्पादनद्वारेण बुद्ध्या मनसा शरीरेण वा य आरम्भः सा प्रवृत्तिः+इति सूत्रार्थः |
 बुद्धिशब्देन मनः+अत्र विवक्षितम् |
 सा+इयम्+ प्रवृत्तिः+द्विधा पुण्या+अपुण्या च |
 तत्र पुण्या दशविधा, शरीरेण दानम्+ परिचरणम्+ परित्राणम्, वाचा च सत्यम्+ प्रियम्+ हितम्+ मितम् |
 मनसा दया अस्पृहा श्रद्धा च+इति |
 सा+इयम्+ प्रवृत्तिः+एवम्+ लक्षमाणा निर्वेदायावकल्पते+ इति |
1|
1|
17|

प्रवर्त्तनालक्षण दोषाः |
1|
1|
18|

	प्रवर्तना प्रवृत्तिहेतुत्वम् |
 तत्+च मोहैकार्थसमवायः |
 कथम् ? प्रवर्तमानः खलु+अ[त्र रागद्वेषाभ्यां] प्रवर्तते |
 तौ प्रवर्तयन्तौ यस्मिन्+आत्मनि समवेतौ मिथ्याज्ञानेन सह तम्+एव प्रवर्तयतः न+अमूढम्+ मिथ्याज्ञानरहितम् |
 अतः+तयोः प्रवर्तना, मोहस्य+अपि तत्+एकार्थसमवायः |
 तया प्रवर्तनया ये लक्ष्यन्ते रागद्वेषमोहाः, ते दोषाः+ इति सूत्रार्थः |
1|
1|
18|

पुनः+उत्पत्तिः प्रेत्यभावः |
1|
1|
19|

	शरीरादिपरित्यागात्+अन्यशरीरादि+उपसम्पत्तिः+या सा+इयम्+आत्मानः+ उत्पत्तिः |
 सा प्रेत्यभावः संसारः+ इति सूत्रार्थः |
 तस्य संसारस्य (नादित्वज्ञापनार्थं) पुनः+ग्रहणम् |
1|
1|
19|

	प्रवृत्तिदोषजनितः+अर्थः फलम् 1|
1|
1|
20|

	शरीरादिकम्+ फलम्+ सर्वम्, प्रवृत्तिजन्यत्वात् |
 अर्थग्रहणम्+ गौणमुख्यलक्षणावधार[णार्थम् |
 मुख्यं] दुःखसंवेदनम्, गौणम्+अन्यत् सर्वम्+इति|
 दोषग्रहणम्+ प्रवृत्तिजननद्वारेण सुखदुःखहेतुत्वम्+ दोषाणाम्+इति सूचयितुम् |
 [यद्यपि सुखदुःखव्यतिरिक्तम्+ फलम्+ न+अस्ति, तथापि प्रवृत्तिदोषजनितत्वद्वारेण विज्ञातम्+ तत्+एव शरीरेन्द्रियादि सत्+निर्वेदायावकल्पते+ इति पृथक्+उपन्यासः ]|
 प्रवृत्तेः+धर्माधर्मजननद्वारेण संसारहेतुत्वप्रतिषेधार्थम्+ वा दोषग्रहणम्, दोषसलिलावासिक्तायाम्+आत्मभूमौ प्रवृत्तिजनिते धर्माधर्म [बीजे सुखदुःखे समुत्पादयतः न+इतरत्र+इति 2|
1|
1|
19|

	बाधनालक्षणम्+ दुःखम् |
1|
1|
21|

	एतत्+एव शरीरादिबाधनया दुःखेन लक्षितम्+अनुषक्तम्+ दुःखम्+ विषसम्पृक्तात्+नव (त् |
 ) एवम्+ सति सर्वम्+ दुःखम्+इति भावा[ना]त् विरज्यते, विरक्तः+ मुच्यते+ इति |
1|
1|
21|

तत्+अत्यन्तविमोक्षः+अपवर्गः |
1|
1|
22|

	तेन शरीरादिना दुःखेन+आत्यन्तिकः+ वियोगः |
 शरीराद्यन्तरस्य वा पुनः+उत्पादाभावः |
 ननु तस्मिन् सति किम्+ भवति ? उत्पन्नैः+उत्पद्यमानैः+अशेषविशेषगुणैः+वियुक्तः+ आत्मा स्वरूपेण[ तिष्ठति विज्ञानम्+आनन्दम्+ ब्रह्म+इति सामानाधिकरण्यश्रुतिप्रामाण्यात् पूर्वमनाविर्भूतस्य+आनन्दस्य+आत्मा अवस्थायाम्+आविर्भावः+ इति केचित् |
 तत्+अयुक्तम् , तदानन्दसद्भावस्य प्रमाणबाधितत्वेन, श्रुतिगतानन्द[स्य च+अत्यन्तिकदुःखाभाव] विषयत्वात् |
 दृष्टः+च दुःखाभावे+अयम्+आनन्दशब्दः+ भाराक्रान्तस्य वाहकस्य तत्+अपाय इति |
 किम्+ तद्बाधकम्+ प्रमाणम् ?[आनन्दवत्तत्+अनुभवस्य नित्य]त्वे मुक्तसंसारावस्थयोः+अविशेषप्रसङ्गः |
 न च शरीरादीनाम्+ प्रतिबन्धकत्वम्, भोगसाधनत्वात्
------------------------------------------------------------------------------------------------
	1.प्रवृत्तिजनितदोषोत्यफलम्+इति मातृकापाठः |

	2.द्रः तात्पर्यटीका |
1|
1|
20|

	3.मोक्षावस्थायाम्+इति मातृकापाठः |

तेषाम् |
 अनित्यत्वे तु [तत्+उत्पत्तौ] कारणाभावः |
 न च+आत्ममनःसंयोगस्य योगजधर्मसापेक्षस्य तु कारणत्वम्+भवति |
 शरीरादिसंबन्धसापेक्षस्य तस्य अनुभवस्य दर्शनात्, मोक्षावस्थायाम्+ तत्+अभावः+ इति |
 तत्+उक्तम्+ तत्+अभावः+च+अपवर्गः+ इति |
1|
1|
22|

न्यायपूर्वाङ्गप्रकरणम् 
	समानानेकधर्मोपपत्तेः+विप्रतिपत्तेः+उपलब्ध्यनुपलब्ध्यव्यवस्थातः+च विशेषापेक्षः+ विमर्शः संशयः |
1|
2|
23 |

	समानधर्मोपपत्तेः+अनेकधर्मोपपत्तेः+विप्रतिपत्तेः+च+इति त्रिविधः+ एव संशयः+ इतरदविशेषणात्+ भवति+इति सूत्रार्थः |
 तत्र विषय] स्वरूपानवधारणप्रत्ययः संशयः+ इति सामान्यलक्षणम् |
 विशेषलक्षणानि त्रीणि |
 तथा हि समानः सदृशः+ धर्मः+ यस्य सः+अयम्+ समानधर्मा [तस्य+उ]पलब्धेः |
 तस्याः किम्+ केवलायाः? न, किम्+ तु+उपलब्ध्यनुपलब्ध्यव्यवस्थातः+च+इति साधकबाधकप्रमाणाभावात्+च विशेषापेक्षायाः+च गृह्यमाण विशेषस्मरणात्+च संशयः |
 स्थाणुः+वा पुरुषः+ वा+इति |
 अनेकः+असाधारणः+ धर्मः+अस्य सः+अयमनेकधर्मा तस्य+उपलब्धेः+च संशयः |
 पूर्ववत्+ विशेषणम्+ बोद्धव्यम् |
 उदाहरणम्+ तु, सत्वे सति विभागजननात् किम्+ द्रव्यम्+ गुणः कर्म वा शब्दः+ इति |
 
विप्रतिपत्तेः+च+इति, व्याहतार्थप्रवादः+ विप्रतिपत्तिशब्दस्य+अर्थः |
 व्याहतार्थप्रवादम्+उपलभमानस्य, उपलब्ध्यनुपलब्ध्य व्यवस्थाने सति तद्‌गतविशेषानुस्मृतौ च सत्याम्+ संशयः+ भवति, किम्+ भौतिकानि+इन्द्रियाणि, उत+अभौतिकानि+इति|
 1|
1|
23|
 
		यम्+अर्थम्+अधिकृत्य प्रवर्तते तत् प्रयोजनम् |
1|
1|
24|

	ससाधनौ सुखदुःखप्राप्तिपरिहारौ प्रयोजनम्, तत्+अधिकृत्य प्रवर्तनात् |
 यस्मात्+अयम्+ पुरुषः प्रवर्तमानः ससाधनौ सुखदुःखप्राप्तिपरिहारौ+अधिकृत्य विनिश्चित्य प्रवर्तते सुखम्+आस्यामि, दुःखम्+ हि+आस्यामि+इति |
 तस्मात् तौ तस्य प्रयोजनम्+इति सूत्रार्थः |
1|
1|
24|

		लौकिकपरीक्षकाणाम्+ यस्मिन्+अर्थे बुद्धिसाम्यम्+ सः दृष्टान्तः |
1|
1|
25|
 
	[बुद्दिसाम्यविषयः+ दृष्टान्तः |
] तस्मात्+लौकिकपरीक्षकग्रहणेन वादिप्रतिवादिनोः+विवक्षितत्वम् |
 अन्यथा तु+आकाशपरमाण्वादेः+अदृष्टान्तता स्यात्+इति सूत्रार्थः |
 1|
1|
25|

				[न्यायाश्रयसिद्धान्तप्रकरणम् ]
		तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः |
1|
1|
26|

	तन्त्रम्+ प्रमाणम्+अधिकरणम्+ येषाम्+अर्थानाम्+ ते तन्त्राधिकरणाः |
 तेषाम्+अभ्युपगमसंस्थितिः इत्थम्+भावव्यवस्था सिद्धान्तः+ इति सूत्रार्थः |
 आभिमानिकम्+ प्रमाण[त्वम्+अधि]करणत्वम् |
 अन्यथा वस्तुनः+ वैरूप्यप्रसङ्गात्+इति |
 सर्वतन्त्रसिद्धान्ते तु यथासम्भवम्+ व्यवस्था योजनीया |
1|
1|
26|

	स चतुर्विधः सर्वतन्त्रप्रतितन्त्रा(धिकरणा)भ्युपगमसंस्थित्यर्थान्तरभावात् |
1|
1|
27|

	सिद्धान्तः+चतुर्विधः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तः+अधिकरणसिद्धान्तः+अभ्युपगमसिद्धान्तः+च+इति |

कुतः? सर्वतन्त्रप्रतितन्त्राधिकरणभ्युपगमसंस्थितीनाम्+अर्थान्तरभावात् परस्परम्+ विलक्षणत्वात्+इति सूत्रार्थः |
 |
1|
1|
27|
 	
		सर्वतन्त्रप्रसिद्धः+अर्थः1 सर्वतन्त्रसिद्धान्तः |
1|
1|
28|

	सर्वेषाम्+ संप्रतिपत्तिविषयः+अर्थः सर्वतन्त्रसिद्धान्तः+ इति सूत्रार्थः |
 यथा प्रमाणैः प्रमेयस्य+अधिगम इति |
 1|
1|
28|

		समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः |
1|
1|
29|

	एकस्मिन्+तन्त्रे सिद्धस्य तन्त्रान्तरेषु+असिद्धस्य+अभ्युपमः प्रतितन्त्रसिद्धान्तः+ इति सूत्रार्थः |
 यथा नासतः+ उत्पत्तिः, सतः+ आत्मलाभः+2 इति सांख्यस्य |
1|
1|
29|

		यत्सिद्धौ+अन्यप्रकरणसिद्धिः सः+अधिकरणसिद्धान्तः |
1|
1|
30|

	यस्य+अर्थस्य साध्यस्य हेतोः+वा सिद्धिविषये तत्+अनुषङ्गिणः+अर्थाः तत्+अन्तर्भावेण गम्यन्ते, सः+अर्थः साक्षादत्+अक्रियमाणः+तत्+अनुषङ्गिणाम्+ च+आधारः+अनेन रूपेणाधिकरणसिद्धान्तः+ इति सूत्रार्थः |
 यथा कार्यानुमाने सर्वज्ञत्वादिसिद्धिः3 |
 यथा वा प्रतिसन्धानानुमाने+ इन्द्रियनानात्वसिद्धिः+इति |
1|
1|
30|

		अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम्+अभ्युपगमसिद्धान्तः |
1|
1|
31|

	यः+अर्थः सूत्रेषु न+उपनिबद्धः शास्त्रे च+अभ्युपगतः सः+अभ्युपगमसिद्धान्तः+ इति सूत्रार्थः |
 यथा नैयायिकानाम्+ मनसः+ इन्द्रियत्वम्+इति |
1|
1|
31|
 
------------------------------------------------------------------------------------------------
	1. सर्वतन्त्राविरुद्धः+तन्त्रे+अधिकृतः+अर्थः इति प्रथितः पाठः |

	2. आत्मानम्+इति मातृका |

	3. द्रष्टव्यम् "पक्षः+तावत् विवादाध्यासितम्+उपलब्धिमत्कारणम्+उत्पत्तिमत्त्वात् वस्त्रादिवत्+इति |
 अनेन हि पृथिव्यादिगतेन+उत्पत्तिमत्त्वेन+उपलब्धिमत्पूर्वकत्वम्+ तद्‌गतम्+ साध्यमानम्+ स्वसिद्ध्यन्तर्गतानुषङ्गिसर्वज्ञत्वाद्युपेतम्+एव सिद्ध्यति, न+अन्यथा+इह+उपलब्धिमत्पूर्वकत्वसिद्धिः+इति" |
 ता.टी.|
1|
1|
30|

(न्यायस्वरूपप्रकरणम्)
		प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि+अवयवाः |
1|
1|
32|

	यस्य प्रतिज्ञादिभिरूपकृतस्य विशेषावस्था[प]नम्+अर्थः, तत् वाक्यम्+इति सामान्यलक्षणसूचनद्वारेण+अवयवानाम्+ विभागोद्देशार्थम्+ सूत्रम्+इत्यर्थः |
1|
1|
32|

		साध्यनिर्देशः प्रतिज्ञा |
1|
1|
33|

	प्रज्ञापनीयधर्मविशिष्टः+ धर्मी साध्यः |
 तस्य निर्देशः परिग्रहवचनम्+ प्रतिज्ञा+इति सूत्रार्थः |
 यथा अनित्यः शब्दः+ इति |
1|
1|
33|

		उदाहरणसाधर्म्यात् साध्यसाधनम्+ हेतुः |
1|
1|
34|

	अनेन सूत्रेण हेतुसामान्यलक्षणम्+ व्यतिरेकिविशेषलक्षणम्+ च प्रतिपाद्येते |
 तथा हि, अवयवत्वे सति पारोक्ष्यापन्नसाध्यसाधनवचनत्वम्+ सामान्यलक्षणम्+ साध्यसाधनपदात् सूचितम् |
 उदाहरणेन+एव सपक्षेण+एव साध्यसाधनम्+ यत् तस्मात्+उत्थाय स्वरूपसाध्यसाधनवचनत्वम्+ सति विपक्षे+अन्वयव्यतिरेकिणः+ लक्षणम्|
 असति विपक्षे तदेव+अन्वयिनः+अपि लक्षणम्+इति |
 तत्र+उदाहरणम्, अनित्यः शब्दः उत्पत्तिधर्मकत्वात् पटवत्+इति |
 सपक्षव्यापकस्य जातिमत्त्वे सति+अस्मदादिबाह्येन्द्रियग्राह्यत्वात्+इति |
 तस्य सर्वानित्यत्ववादिनः+अनित्यः शब्दः प्रमेयत्वात्+इति |
 सपक्षव्यापकस्य+अन्वयिनः प्रत्यक्षत्वात्+इति+अन्यस्य |
1|
1|
34|

तथा वैधर्म्यात् |
1|
1|
35|

	सताम्+ विपक्षेण+एव वैधर्म्यम्+एव यत् तस्मात् समुत्थाय स्वरूपसाध्यस्य साधनवचनत्वम्+ सति सपक्षे व्यतिरेकिणः+ लक्षणम्+इति सूत्रार्थः |
 यथा न+इदम्+ निरात्मकम्+ जीवच्छरीरम् अप्राणादिमत्त्वप्रसङ्गात् लोष्टवत् इति |
1|
1|
35|

साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः+ उदाहरणम् |
1|
1|
36|

	व्याप्यव्यापकभावज्ञापकदृष्टान्तवचनम्+उदाहरणम्+इति सामान्यलक्षणसूचनद्वारेण+अन्वयोदाहरणसूचनार्थम्+ सूत्रम् |
 तथा हि साध्येन+एव साधर्म्यम्+एव यत् तस्मात् साधनसाधर्म्यात् प्रयो[जनात्मकात्]तस्य+एव धर्मिणः प्रयोज्यः+ यः+ धर्मः सः एव भावः |
 सः+अस्य+अस्ति+इति तद्धर्मभावी |
 एतत्+उक्तम्+ भवति - साधनधर्मभावप्रयुक्तसाध्यधर्मभावज्ञापनदृष्टा[न्त]वचनम्+अन्वयोदाहरणम्+इति |
 यथा यदुत्पत्तिधर्मकम्+ तत्सर्वं[म्+अनित्यं]यथा घटः+ इति |
1|
1|
36|


तद्विपर्ययात् विपरीतम् |
1|
1|
37|

	साध्यधर्माभावप्रयुक्त[साधन]धर्माभावज्ञापकदृष्टान्तवचनम्+ व्यतिरेकोदाहरणम्+इति+अनेन प्रतिपाद्यते+ इति+अर्थः |
 यथा यन्निरात्मकम्+ तत्सर्वप्रमाणादिमत् दृष्टम् |
 यथा लोष्टादिः+इति |
1|
1|
37|

उदाहरणापेक्षः+तथा+इति+उपसंहारः+ न तथा+इति वा साध्यस्य+उपनयः |
1|
1|
38|

	उदाहरणापेक्षः साध्यस्य व्याप्तिहेतुमत्तया उपसंहारः+ उपनयः+ इति सामान्यलक्षणम् |
 तथा न तथा+इति सामान्यलक्षणापेक्षेण+इत्यर्थः |
 स्वस्य+इव परस्य+अपि परामर्शज्ञानोत्पादनार्थम्+उपनयवचनम् |
 अन्यथा प्रथमलिङ्गदर्शनद्वितीयलिङ्गदर्शनसंबन्धस्मृतीनाम्+ परस्परवार्तानभिज्ञत्वेन एककार्यकरणत्वायोगात्+इति |
 तथा च+उत्पत्तिधर्मकः शब्दः+ इति अन्वयोपनयस्य+उदाहरणम् |
 तथा अप्राणादिमन् न भवति जीवच्छरीरम्+इति व्यतिरेक[स्य+इति] |
1|
1|
38|

हेत्वपदेशात् प्रतिज्ञायाः पुनः+वचनम् निगमनम् |
1|
1|
39|

	हेत्वपदेशात् सहेतुकम्+ प्रतिज्ञायाः पुनः+वचनम्+ निगमनम्+इति सूत्रार्थः |
 तस्मात् उत्पत्तिधर्मकत्वात् अनित्यः शब्दः इति |
 यस्य पूर्वम्+ साध्यत्वम्+ तस्य+एव सिद्धत्वम्+इदानीम्+इति+अवस्थाद्वयवन्तम्+एतम्+आश्रित्य पुनः+वचनम्+ बोद्धव्यम् |
 अन्यथा निगमनस्य+अवयवान्तरत्वाभावप्रसङ्गात्+इति+अबाधितविषयत्वासत्प्रतिपक्षत्वलक्षणरूपद्वयसमर्थ[नम्+ न स्यात्+इति] |
1|
1|
39|
 
[न्यायोत्तराङ्गलक्षणप्रकरणम् ]
अविज्ञायमानतत्त्वे+अर्थे1 कारणोपपत्तिः+तत्वज्ञानार्थमूहः+तर्कः |
1|
1|
40|

	अविज्ञायमानतत्वे+अर्थे कारणोपपत्तितः संभवति+अस्मिन्+अ[र्थे प्रमाणम्+इति संभावना]द्वारेण तत्त्वज्ञानार्थम्+ य ऊहः प्रवर्तते सः तर्कः |
 न पुनः+ऊहमात्रम्+इति सूत्रार्थः |
 उदाहरणम्+ तु यदि+अत्र तदानी[म्+उपलभ्येत न च+उपलभ्यते] |
 तस्मात् न+अस्तितया भवितव्यम् |
 सः+अयम्+ तर्कः प्रमाणविषयविवेचनात् प्रमाणानुग्राहकः+ न पुनः स्वयम्+ प्रमाणम्, अनिश्चायकत्वात् |
 न च प्र[ष्टव्यम्]...... किम्+ प्रमाणानुग्रहेण अयम्+एव निश्चायकः कस्मात् न भवति+इति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयम्+अबाध............ द्यमानत्वयोः+व्याप्तिलक्षणम् पुनः प्रसङ्गहेतुः सत्त्वम्+ तत्+उपलब्धिः+वा |
 तस्मात्+न प्रमाणम्+ प्रमाणानुग्राहकः+तु भवति+इति |
 1|
1|
40|

------------------------------------------------------------------------------------------------
	1. अविज्ञाततत्त्वे+अर्थे इति प्रथितः पाठः |
 
[विमृश्य] पक्षप्रतिपक्षाभ्याम्+अर्थावधारणम्+ निर्णयः |
1|
1|
41|

	विमृश्य सन्देहम्+ कृत्वा पक्षप्रतिपक्षाभ्याम्+ यदन्यतरपक्षे अर्थावधारणम्+ भवति सः निर्णयः+ इति परीक्षाविषयस्य निर्णयस्य+इदम्+ लक्षणम् |
 न पुनः+निर्णयमात्रस्य प्रत्यक्षादिप्रमाणफलस्य |
 तस्य न्यायप्रवृत्त्यनङ्गत्वात्+इति सूत्रार्थः |
1|
1|
41|
 
इति न्यायसूत्रतात्पर्यदीपिकायाम्+ प्रथमाध्यायस्य प्रथमाह्निकम्+ समाप्तम्

प्रथमः+ अध्यायः
द्वितीयाह्निकम्
कथाप्रकरणम्
	प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपन्नः पक्षप्रतिपक्षपरिग्रहः+ वादः |
1|
2|
1|

	नानाप्रवक्तृका विचारविषया वाक्यसंदृब्धिः कथा+इति सामान्यलक्षणसूचनद्वारेण वादस्य विशेषलक्षणम्+अनेन प्रतिपाद्यते |
 तथा हि वस्तुविशेषौ+एकाधिकरणौ विरुद्धौ+एकतत्त्वानवसितौ पक्षप्रतिपक्षौ |
 तयोः परिग्रहः इत्थंभावनियमः |
 एवम्+ धर्मः+ अयम्+ धर्मी न+एवं धर्म+इति |
 सः च+अयम्+ वादः किंविशिष्टः प्रमाणतर्कसाधनोपालम्भः प्रमाणमूलैः+एव+अवयवैः तर्केण च साधनः+च+उपालम्भः+अस्मिन् क्रियते+ इति तथा+उक्तः |
 आभिप्रायिकम्+ प्रमाणमूलत्वम्+ वेदितव्यम् |
 
	तदेवंलक्षणके वादे तत्त्वनिर्णयफलके उपालम्भग्रहणात् सर्वम्+ निग्रहस्थानम्+ प्राप्नोति+इति (नियत) निग्रहस्थानस्वीकारार्थम्+ सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः+ इति पदद्वयम् |
 कथम् सिद्धान्तविरुद्धः+ इति अपसिद्धान्ताविरुद्धः+ इति अपसिद्धान्तस्वीकारः, पञ्चग्रहणात् न्यूननाधिकयोः, अवयवग्रहणात् तदाभासानाम्+इति+एतत्+उक्तम्+ भवति |
 वस्तुविशेषयोः+एकाधिकरणयोः+विरुद्धयोः+एककाले+अनवस्थितयोः परिग्रहवचनम्+ वादिप्रतिवाद्यभिप्रायकल्पितप्रामाण्ययुक्तप्रमाणमूलावयवैः+तर्केण च स्वपक्षसाधनयुक्तम्+ तथाभूतैः+अवयवैः+तर्केण न्यूनाधिकापसिद्धान्तावयवाभासविलक्षणैः प्रतिपक्षसाधन (दूषणोपेतं) कथासामान्यलक्षणेन विशेषितम्+ वादः+ इति |
1|
2|
1|

यथा+उक्तोपपन्नः+छलजातिनिग्रहस्थानसाधनोपालम्भः+ जल्पः |
1|
2|
2|

	(यथा+उक्तो)पपन्न इति+अर्थलभ्याभिप्रायनिग्रहस्थाननियमलक्ष्यपदव्यतिरिक्तः+अन्यवादलक्षणोपपन्नः+ यः सः ज(ल्पः) |
 जातिनिग्रहस्थानैः+अपि साधनम्+ साधनस्य+उपलम्भः+च+अस्मिन् भवति+इति तथा+उक्तः |
 सः+अयम्+एवंभूतः पक्षप्रतिपक्षपरिग्रहः+ जल्पः+ इति |
1|
2|
2|

(सः+ प्रतिपक्ष)स्थापनाहीनः+ वितण्डा |
 1|
2|
3|

	सति प्रथमे पक्षे द्वितीयपक्षस्य प्रति(पक्ष)त्वम्+ संभवति इति प्रतिपक्षशब्देन द्वितीयपक्षः+ उच्यते |
 तथा सति सः एव ज(ल्पः+ यदा प्रतिपक्षस्थापना) हीनः+ भवति तदा वितण्डा+इति सूत्रार्थः |
 
हेत्वाभासप्रकरणम्
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतिकालाः+ हेत्वाभासाः |
1|
2|
4|

	अन्यलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः सन्तः+ हेतुवत्+अवभासमानाः हेत्वाभासाः+ इति सामान्यलक्षणसूचनद्वारेण हेत्वाभासानाम्+ विभागोद्देशार्थम्+ सूत्रम् |
 अनेकधा प्रवृत्तः+अपि हेत्वाभासभेदः सव्यभिचारादिरूपेण पञ्चधा भवति |
 प्रस्तारः+तु वार्तिके |
1|
2|
4|

अनैकान्तिकः सव्यभिचारः |
1|
2|
5|

	एतस्मिन्+अन्ते नियतः+ ऐकान्तिकः+तद्विपर्ययात् अनैकान्तिकः |
 अन्वयेन व्यतिरेकेण वा यः सपक्षविपक्षगामी सः सव्यभिचार इति सूत्रार्थः |
 यथा नित्यः शब्दः प्रमेयत्वात्+इति+अन्वयेन |
 उभयपक्षगामिना यस्मात् प्रमेयत्वस्य+अन्वयः सपक्षे गगनादौ विपक्षे घटादौ+अपि+अस्ति |
 अतः सपक्षविपक्षगामि+अन्वयत्वात् साधारणानैकान्तिकः+ भवति |
 तथा नित्यः शब्दः सामान्यवत्त्वे सति श्रावणत्वात् इति व्यतिरेकेण उभयपक्षगामिनः+अस्य+अपि व्यतिरेकः सपक्षे घटादौ च+अस्ति |
अतः सपक्षविपक्षवृत्तिव्यतिरेकत्वात्+असौ+असाधारणानैकान्तिकः+ भवति+इति|
1|
2|
5|

सिद्धान्तम्+अभ्युपेत्य तद्विरोधी विरुद्धः |
1|
2|
6|

	सव्यभिचारलक्षणाक्रान्तत्वे सति अभ्युपगतार्थम्+ विरुणद्वि विरुद्ध्यते वा येन सः+अयम्+ विरुद्धः+ हेत्वाभासः+ इति सूत्रार्थः |
 यथा नित्यः शब्दः+ उत्पत्तिधर्मकत्वात् गगनवत्+इति |
 अत्र नित्यत्वस्य साध्यधर्मस्य+उत्पत्तिधर्मकत्वेन साधनधर्मेण सह व्याप्तौ जिज्ञासितायाम्+ नित्यत्वविपरीतधर्मेण+अनित्यत्वेन व्यप्तस्य+उत्पत्तिधर्मक(त्व)स्य प्रथमम्+ प्रतीतत्वात् तेन नित्यत्वम्+ नित्यत्वेन वा तद्विरुद्धम्+इति भवति+एव विरुद्धः+ हेत्वाभासः इति |
 विकारः शब्दः+ व्यक्तेः+आत्मलाभात्+अपैति नश्यति नाशित्वात्+च+उत्पत्तिमान् तत्+नित्यत्वप्रतिज्ञाने व्यक्तेः+अपेतस्य+अपि+अस्तित्वम्+अभ्युपेयते |
 तदिदम्+ नित्यत्वम्+उत्पत्तिधर्मा विरुणद्धि+इति भाष्यगमनिकावक्षिप्तम् |
1|
2|
6|

यस्मात् प्रकरणचिन्ता सः निर्णयार्थम्+अपदिष्टः प्रकरणसमः |
1|
2|
7|

	यस्मात् तत्त्वानुपलब्धिलक्षणात्+विशेषादर्शनात् अर्थात् प्रकरणचिन्ता प्रक्रियमाणस्य+अर्थस्य चिन्ता |
 विमर्शात् प्रभृति यावत्+निर्णयम्+ प्रस्तुतार्थनिरूपणम्+ प्रवर्तते, सः एव विशेषादर्शनलक्षणः+अर्थः+ यदि+एकतः+ निर्णयाय अपदिश्यते तदा प्रतिपक्षे+अपि समानत्वात् प्रकरणसमः+ भवति |
 सः प्रतिपक्षः+ हेतुः प्रकरणसमः+ इति तात्पर्यार्थः |
 यथा नित्यः शब्दः अनुपलभ्यमानानित्यधर्मकत्वात् गगनवत्+इति |
 अत्र यदा प्रतिवादी अनित्यत्वविशेषानुपलब्धिवत् नित्यत्वविशेषानुपलब्धिः+अपि+अस्ति+इति |
 अनित्यः शब्दः अनुपलभ्यमाननित्यधर्मकत्वात् घटवत्+इति प्रत्यवतिष्ठिते |
 तथा(दा) प्रथमस्य साधनस्य स(त्‌) प्रतिपक्षतया प्रकरणसमत्वम् |
 द्वितीयस्य तु प्रथमसाधनसत्प्रतिपक्षतारूपप्रकटनार्थत्वात्+न+इदम् दूषणम्+अपि तु दूषणान्तरम्+ऊहनीयम्+इति न प्रकरणसमस्य+उदाहरणम् भवति+इति |
1|
2|
7|

साध्याविशिष्टः साध्यत्वात् साध्यसमः |
1|
2|
8|

	साध्येन+अविशिष्टः+ यः साधनधर्मा सः+अयम्+असिद्धत्वात् साध्यसमः+ हेत्वाभासः+ इति |
 यथा द्रव्यम् छाया गतिमत्वात्+इति |
1|
2|
8|

कालत्ययापदिष्टः कालातीतः |
1|
2|
9|

	हेत्वपदेशस्य सन्देहविशिष्टः कालः+ यः पुनः प्रत्यक्षादिना प्रमाणेन विपरीतनिर्णये सति साध्यसन्देहविशिष्टम् कालम्+अतिपतति सः+अयम्+ कालस्य+अत्यये+अपदिश्यमानः कालातीतः+ इति सूत्रार्थः |
 यथा अनुष्णः+अग्निः+अवयवी कृतकत्वात्+इत्यादि |
 अत्र हि+अनुष्णत्वकृतकत्वयोः व्याप्तिग्रहणार्थम्+उष्णत्वम्+ क्वचित्+धर्मिणि दृष्टम् प्रतिषेद्धव्यम् |
 अन्यथा+अनुष्णत्वस्य+उष्णप्रतिषेधात्मकस्य+एव+अप्रतीतेः |
 न च+एदत्+उष्णत्वम्+ तेजः+अवयविव्यतिरिक्ते धर्मिणि दृष्टम्+इष्टम्+ वा |
 अतः प्रथमम्+ विपरीतार्थनिश्चये सति सद्विपरीतार्थनिश्चयाय प्रवर्तमानम्+ तन्मूलप्रमाणापेक्षम्+ कृतकत्वसाधनम्+ सन्दिग्धधर्मिणि निर्देशलक्षणहेत्वपदेशकालस्य+अत्यनेन अपदिष्टत्वात् कालातीतः+ भवति+इति |
1|
2|
9|

[छलप्रकरणम्]
वचनविघातः+अर्थविकल्पोपपत्त्या +छलम् |
1|
2|
10|

	अर्थविकल्पोपपत्त्ये(त्य)र्थस्य विविधः कल्पः+ विकल्पः, तस्य+उपपत्तिः संभवः, तया अर्थविकल्पोपपत्त्या |
 एतत्+उक्तम्+ भवति सामान्यशब्दस्य अनेकविशेषसम्बन्धित्वे सति अविवक्षितार्थाध्यारोपेण वचनविघातः+ यः क्रियते तत्+छलम्+इति सूत्रार्थः |
1|
2|
10|

तत् त्रिविधम्+ वाक्‌च्छलम्+ सामान्यच्छलम्+उपचारच्छलम्+च |
1|
2|
11|

	तदिदम्+ छलम् देशकालावस्थाभेदेन+अनेकधा भिन्नम्+अपि+अनेन रूपेण त्रिविधम्+इति सूत्रार्थः |
1|
1|
11|

अविशेषाभिहिते+अर्थे वक्तुः+अभिप्रायादर्थान्तरकल्पना वाक्‌च्छलम् |
1|
2|
12|

	अविशेषेणाभिहिते वाक्ये पदे वा वक्तुः+अभिप्रायात् यत्+अर्थान्तरम्+ क्रियते प्रतिषेधार्थम्+ तत्+अर्थविषये तद्वा+अङ्‌निमित्तम्+ छलम्+ वाक्‌च्छलम्+इति सूत्रार्थः |
 यथा नवकम्बलः+अयम्+ माणवकः+ इति+अत्र नूतनकम्बलत्वम्+ वक्तुः+अभिप्रेतम्+ विहाय कुतः+अस्य नव कम्बला इति संख्याविवक्षयाः प्रतिषेधः |
 एवम्+ पदे+अपि बोद्धव्यम्+अश्वः+ इत्यादौ |
 तदेतत्+अयुक्तम् |
 उभयार्थप्रतिभासनम्+ सम्भवदर्थपरित्यागेन असम्भवदर्थकल्पनाया अयोगात्+इति |
1|
2|
12|

सम्भवतः+अर्थस्य+अतिसामान्ययोगात्+असद्भूतार्थकल्पना सामान्यच्छलम् |
1|
2|
13|

	केनचित्+विशेषणेन विशिष्टितया सम्भवतः+अर्थस्य अतिसामान्ययोगात् तद्विशेषणरहितव्यक्तिव्यापिसामान्ययोगात्+अदसद्भूतार्थकल्पनया अविवक्षितहेतुकल्पनया यः+ प्रतिषेधः क्रियते वाक्ये तत्सामान्यनिमित्तम्+ छलम् सामान्यच्छलम्+इति सूत्रार्थः |
 अहः+ नु खलु+असौ ब्राह्मणः+चतुर्वेदाभिज्ञः+ इति+उक्ते छलवादि+आह न ब्राह्मणत्वम्+ चतुर्वेदाभिज्ञत्वे हेतुः, व्रात्येन+अनैकान्तात्+इति |
 तदेतत्+अयुक्तम् |
 अविवक्षितहेतुके वाक्ये हेत्वयोगात् |
 अस्य वाक्यस्य ब्राह्मणप्रशंसापरस्य विशिष्टब्राह्मणविषयताया अभिप्रेतत्वात्+इति |
1|
2|
13|
 
धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपच्चारच्छलम् |
1|
2|
14|

	धर्मः प्रयोगः+तस्य विकल्पः+ द्वैविध्यम् गुणप्रधानभावेन निर्देशः |
 एतत्+उक्तम् भवति |
 गुणप्रधानभावेन लोके शब्दप्रयोगे सिद्धे+अपि गौणप्रयोगे अर्थसम्भवेन यः प्रतिषेधः+तत्+उपचारविषयम्+ छलम् उपचारच्छलम्+इति सूत्रार्थः |
 मञ्चाः क्रोशन्ति+इति उक्ते छलौ+आदि+आह न मञ्चाः क्रोशन्ति किन्तु मञ्चस्थाः पुरुषाः+ इति |
 न+एतत्+अयुक्तं, उभयथाः+अपि लोके प्रयोगदर्शनात्+इति |
1|
2|
14|

	परीक्षापर्वणः सान्निध्यात्+तत्+अर्थम्+आत्मनः सामर्थ्यम+आलोचयन् सूत्रकारः+छलम्+ लक्षणपर्वणि+अपि परीक्षते--
वाक्‌छलम्+एव+उपचारच्छलम् तत्+अविशेषात् |
1|
2|
15|

	तस्याः+ अर्थान्तरकल्पनाया अविशेषात्+तत्र+अपि+अर्थान्तरकल्पनम्+इह+अपि+अर्थान्तरकल्पनम्+इति वाक्‌छलोचारच्छलयोः+निर्मित्तभूतस्य+अर्थान्तरकल्पनालक्षणस्य+अर्थस्य उभयत्र+अविशेषात्, एकत्वात्+वाक्‌छलम्+एव+उपचारच्छलम्+ न तस्मात्+विलक्षणम्+इति सूत्रार्थः |
1|
2|
15|

	न तत्+अर्थान्तरभावात् |
1|
2|
16|

	तस्य+उपचारच्छलनिमित्तस्य अर्थसद्भावप्रतिषेधस्य वाक्‌छलनिमित्ता्+अर्थान्तरकल्पनातः+अर्थान्तरभावात् |
 धर्मप्रतिषेधात् धर्मिप्रतिषेधस्य विलक्षणत्वात् ' तत्+अविशेषात्+इति ' पूर्वसूत्रोक्तम्+अभेदसाधनम्+ न युक्तम्+इति सूत्रार्थः |
1|
1|
16|

अविशेषेण किञ्चित्+साधर्म्यात्+एकछलत्वप्रसङ्गः |
1|
2|
17|

	यदि किञ्चित्+साधर्म्यात्+अर्थान्तरकल्पनस्य+अविशेषात् वाक्‌छलोपचारच्छलयोः+एकत्वेन छलद्वित्वम्+अभ्यनुज्ञायते |
 तर्हि तस्मात्+एव किञ्चित्+साधर्म्यात्+द्विवचनविघातादिलक्षणात् केनचित्+न्यायवाद्याह--किम्+अत्र+आश्चर्यं, सम्भवति हि ब्राह्मणे चतुर्वेदाभिज्ञत्वम्+इति |
 अत्र सर्वम्+ छलम्+एकम्+ प्राप्नोति+इति छलद्वित्वम्+अभ्यनुज्ञातम्+ यत्+त्वया तत्+निवर्तते+ इति सूत्रार्थः |
1|
2|
17|

[पुरुषाशक्तिलिङ्गप्रकरणम् ]
साधर्म्यवैधर्म्याभ्याम्+ प्रत्यवस्थानम्+ जातिः |
1|
2|
18|

	प्रयुक्ते हेतौ तदाभासे वा समीकरणाभिप्रायेण साधर्म्यवैधर्म्यमात्रयोः+अन्यतरेण यत्+प्रतीपम्+अवस्थानम्+ सा जातिः+इति सूत्रार्थः |
 तत्+एकज्जातिसामान्यलक्षणम् |
 चतुर्विंशति प्रभेदभिन्नासु सर्वासु जातिषु+अस्ति+इति यथाकथञ्चित्+ऊहनीयम् |
 येन केनचित्+साधर्म्यस्य येन केनचित्+वैषम्यस्य वा सर्वत्र सम्भाव्यमानत्वात् |
1|
2|
18|

विप्रतिपत्तिः+अप्रतिपत्तिः+च निग्रहस्थानम् |
1|
2|
19|

	अन्यथा+अभिहितस्य+अर्थस्य अन्यथा+अप्रतिपत्तिः विप्रतिपत्तिः स्वपदार्थोत्तरासंवित्तिः+अप्रतिपत्तिः |
 एतत्+उभयम्+ निग्रहस्थानम्+ पराजयनिमित्तत्वात् |
 पराजयनिमित्तम्+ खलु निग्रहस्थानम् |
 तत्+अनयोः+अन्यतरस्मिन् पर्यवस्यति+इति सूत्रार्थः |
1|
2|
19|

तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् |
1|
2|
20|

	तस्य साधर्म्यवैधर्म्याभ्याम्+ प्रत्यवस्थानस्य विकल्पात्+तयोः विप्रतिपत्त्‌यप्रतिपत्त्योः विकल्पात् बह्व्यः+ जातयः+ बहुनि निग्रहस्थानानि+इति सूत्रार्थः |
 तत्+एतत्+जाज्जातिनिग्रहस्थानविकल्पानाम्+ बहूनाम्+ विविच्य विशेषलक्षणाभिधानम्+ पञ्चमे अध्याये भविष्यति+इति न+इह प्रतन्यते |
 यदि पुनः+अत्र+एव तेषाम्+ विशेषलक्षणम्+ प्रवर्तते तदा शास्त्रप्रधानप्रतिपाद्यस्य+आत्मादेः प्रमेयजातस्य उद्देशमात्रात्+उपजातम्+ तत्त्वज्ञानम्+ तिरोधीयते |
 अतः+ एव च तद्विकल्पज्जातिनिग्रहस्थानबहुत्वम्+इति सूत्रम्+अपि सप्रयोजनम् |
 तद्विलम्बप्रतिपादनार्थत्वात्+अस्य+इति |
1|
2|
20
	इति प्रमाणादिपदार्थसार्थनिर्द्देशः+ उद्देशपुरस्सरः+अयम् |

 समर्थितः सम्प्रति तत्परीक्षाम्+ प्रचक्ष्महे वार्त्तिकसूत्रनेत्राः ॥
इति भट्टवागीश्वर विरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ प्रथमः+अध्यायः |






द्वितीयः+अध्यायः
प्रथमाह्निकम्
[संशयपरीक्षाप्रकरणम्]
अतः ऊर्ध्वम्+ प्रमाणादिपरीक्षा
	तत्र यथोद्देशम्+ यथालक्षणम्+ परीक्षा+इति प्रमाणलक्षणम्+एव प्रथमम्+ परीक्षितुम्+ युक्तम् |
 तथापि न तत् प्रथमम्+ परीक्षितम् |
 तस्मात् "विमृश्य पक्षप्रतिपक्षाभ्याम्+अर्थावधारणम्+ निर्णयः+ (इति+उक्ततया)" ?(1|
1|
41) समस्तप्रमाणादिपदार्थसार्थपरीक्षापर्यायस्य विचारस्य विमर्शपूर्वकत्वनियमात् |
 अतः+तत्+उल्लङ्घ्य विमर्शलक्षणम्+एव प्रथमम्+ युक्तम्+इति सूत्रकारः तत्+लक्षणम्+ तावत्+परीक्षते --
समानानेकधर्माध्यवसायात्+वा 1 न संशयः |
 2|
1|
1|

	समानधर्माध्यवसायात्+अनेकधर्माध्यवसायात्+वा संशयः, न पुनः समानधर्ममात्रात् अनेकधर्ममात्रात्+वा स्वाध्यवसायरहितात् |
 किञ्च+अन्यतरधर्मः+अनेकधर्मः तत्+अध्यवसायात् न संशयः |
 अनेकधर्मस्य अवधारणहेतुत्वेन तद्दर्शनस्य+अन्यतरनिश्चयहेतुत्वात्+इति सूत्रार्थः |
2|
1|
1|

विप्रतिपत्त्यव्यवस्थाध्यवसायात्+च |
2|
1|
2|

	न विप्रतिपत्तिमात्रात्+अव्यवस्थामात्रात्+वा संशयः |
 किन्तु विप्रतिपत्तिम्+अव्यवस्थाम्+ च+उपालभमानस्य+इति सूत्रार्थः |
2|
1|
2|

विप्रतिपत्तौ च संप्रतिपत्तेः |
2|
1|
3|

विप्रतिपत्तौ विप्रतिपत्तस्वरूपे यदि विप्रतिपत्तिः+इति+अनेन+आकारेण संप्रतिपत्तिः (त्तेः) स्वरूपविरोधात्+न विप्रतिपत्तिः+इति सूत्रार्थः |
2|
1|
3|

अव्यवस्थात्मनि व्यवस्थित्वात्+च+अव्यवस्थायाः |
2|
1|
4|

	अव्यवस्थात्मनि अव्यवस्थास्वरूपे यदि+अव्यवस्था+इति+अनेन+आकारेण व्यवस्था स्यात्+तर्हि स्वरूपविरोधात्+न+अव्यवस्था स्यात्+इति सूत्रार्थः |
2|
1|
4|

तथा+अत्यन्तसंशयः+तद्धर्मसातत्योपपत्तेः |
2|
1|
5|

	यदि समानधर्मादिभ्यः साध्यवसायरहितेभ्यः कारणेभ्यः संशयः स्यात् |
 तदा तेषाम्+ समानधर्मादीनाम्+ कारणानाम्+ सातत्योपत्तेः+नित्यम्+ संशयः स्यात्+इति सूत्रार्थः |
2|
1|
5|

------------------------------------------------------------------------------------------------
	1.दन्यतरधर्माध्यवसायात्+वा+इति अधिकम्+ पठति न्यायसूचीनिबन्धे वाचस्पतिमिश्रः |

	तत्+एतत्+सर्वम्+ संशयलक्षणसूत्र(2|
1|
23) गतोपपत्तिशब्दस्य उपलब्धिपर्यायत्वम्+अजानानस्य च+उद्यम्+इति द्रष्टव्यम् |
 तत्+परत्वे तु न+एतत् दूषणम्+इति+अनेन+अभिप्रायेण परिहारम्+आह -
यथा+उक्त+अध्यवसायात्+एव तद्विशेषापेक्षात्+संशये न+असंशयः+अत्यन्तसंशयः+ वा |
2|
1|
6|

	यदि निर्विशेषणम्+ समानधर्मादिकम्+ संशयकारणम्+उच्यते |
 ततः पूर्वम्+ कारणात् पश्चात्+अपि न कुर्यात्+इति+असंशयः |
 पूर्वम्+ वा कारणात्+पश्चात्+अपि कुर्यात्+इति+अत्यन्तसंशयः |
 न तु+एतत्+निर्विशेषणम्+ संशयकारणम्+अपि तु+उपलब्धम्+ सद्विशेषस्मृत्यादिसहितम्+इति न+असंशयः+ न+अपि+अत्यन्तसंशयः |
 कथम्+ पुनः+एतत्+सूत्रपदेषु+उपलभ्यते, विशेषणापेक्षः+ इति 1 वचनात् |
 सामान्येन+उपलब्धेः+ विशेषापेक्षा भवति |
 न पुनः+अतीव+उपलब्धेः+अनुपलब्धेः+वा |
 अतः+ विशेषापेक्ष+ इति(2|
1|
23)वचनात्+उपपत्तिशब्देन+उपलब्धिः सूत्रकारेण विवक्षिता+इति न कश्चित्+विरोधः |
 यत्पुनः+अन्यतरधर्मः+असाधारणधर्मः+तस्य दर्शनात्+अन्यतरावधारणम्+ भवति+इति |
 एतत्+अपि न+अस्ति+इति |
 असाधारणधर्मस्य व्यतिरेकमुखेन न व्यभिचारत्वेन अव्यभिचारिविशेषरूपत्वाभावात् |
 यत्+च+उक्तं" विप्रतिपत्तौ च संप्रतिपत्तेः |
 अव्यवस्थात्मनि व्यवस्थितत्त्वात्+च+अव्यवस्थायाः "(2|
1|
3-4) इति |
 तत्+उक्तम् |
 निमित्तान्तरात् संज्ञान्तरकारणेन वस्तुः+तथा+अभावस्य प्रतिषेद्धुम्+अशक्यत्वात् |
 विषयान्तरापेक्षया खलु+इयम्+ विप्रतिपत्तिः+अव्यवस्था च |
 न पुनः स्वरूपापेक्षया|
 संप्रतिपत्तिः+व्यवस्था+इति संज्ञान्तरकरणेन विषयापेक्षितया अवस्थितस्य विप्रतिपत्त्यव्यवस्थात्मकस्य अर्थतथाभावस्य प्रतिषेधः+ न युक्तः |
 न च+अव्यवस्था पृथक् संशयकारणम् |
 पूर्वस्मात्+अविशेषात्+इति+उक्तम् |
 तस्मात् संशयलक्षणं यथा+उक्तम्+एव+उपपन्नम्+इति |
2|
1|
6|
यत्र संशयः+तत्र+एवम्+उत्तरोत्तरप्रसङ्गः |
2|
1|
7|
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायाम्+ वा, तत्र तत्र परेण संशये प्रतिषिद्धे+अपि समाधानहेतुभिः+एभिः समाधेयम् |
 पुनः+एते समाधानतः+ एतत्+लक्षणनियता एव+इति शिष्यशिक्षा सूत्रार्थः |
2|
1|
7|

[प्रमाणसामान्यलक्षणपरीक्षा]
	अथ+इदानीम्+अवसरप्राप्तानि प्रमाणानि परीक्षमाणः सामान्यलक्षणपूर्वकत्वात् विशेषलक्षणानां, प्रथमम्+ तावत् प्रमाणसामान्यलक्षणम्+ परीक्षते --
------------------------------------------------------------------------------------------------
	1. विशेषापेक्षः+ इति समुचितः पाठः

प्रत्यक्षादीनाम्+अप्रामाण्यम्+ त्रैकाल्यासिद्धेः |
2|
1|
8|

	प्रमितिसाधनम्+ प्रमाणम्+इति प्रमाणसामान्यलक्षणम् |
 तत्+इदम्+ प्रमितिसाधनत्वलक्षणप्रामाण्यम्+ प्रत्यक्षादीनाम्+ न सिद्ध्यति |
 कुतः, त्रैकाल्यासिद्धेः |
 त्रिकाल(स्य)भावः+त्रैकाल्यम्+ तत्र+असिद्धेः |
 प्रमाणप्रमेययोः पूर्वापरसहभावानुपपत्त्या प्रत्यक्षादीनाम्+ प्रमाणानाम्+ प्रमितिसाधनत्वायोगात्+इति सूत्रार्थः |
2|
1|
8|

	तत्र ज्ञानप्रामाण्यपक्षम्+अवलम्ब्य प्रमेयात्+पूर्वम्+ प्रमाणसिद्धौ दोषम्+आह ---
पूर्वम्+ हि प्रमाणसिद्धौ न+इन्द्रियार्थसन्निकर्षात्+प्रत्यक्षोपपत्तिः1 |
2|
1|
9|

	ज्ञानम्+ हि नाम प्रमाणम्+ तत्+यदि पूर्वम्+ प्रमेयात्+अवधार्यमाणात्+अर्थात्+उच्येत, तत्र पूर्वम्+ न+असौ प्रमेयलक्षणार्थः सिद्धः+ इति |
 इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति (1|
1|
4|
) प्रत्यक्षलक्षणसूत्रव्याघातः+ इति सूत्रार्थः |
2|
1|
9|

	अथ पश्चात् प्रमेयात् प्रमाणसिद्धिः+तत्र+अपि दोषम्+आह--
पश्चात्+सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः |
2|
1|
10|

	प्रमेयत्वम्+ नाम वस्तुनः स्वरूपम्+ प्रमाणसंबन्धनिबन्धनम्+ तत्+चेत् प्रमाणम्+ (णात्) पूर्वम्+ सिद्धम्+ पश्चात् प्रमाणसिद्धिः+तर्हि प्रमाणयोगनिबन्धनम्+ प्रमेयत्वम्+ न स्यात्+इति सूत्रार्थः |
2|
1|
10|

	युगपत् सिद्धौ दोषम्+आह --
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः+ बुद्धीनाम् |
2|
1|
11|

	रूपरसगन्धस्पर्शादयः प्रमेयभूता अर्था युगपत्कालसम्बन्धिनः+ दृष्टाः |
 तद्विषयाणि च ज्ञानानि तैः सह तस्मिन्+एव काले यदा सिद्धानि तदा "युगपत् ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम्+इति" (1|
1|
16|
) सूत्रव्याघातः|
 चक्षुः+आदिभिः क्रमेणोत्पद्यमानानाम्+ तेषाम्+ दृष्टव्याघातः+च+इति सूत्रार्थः |
 
	ज्ञानप्रामाण्यनिरूपणाधीननिरूपणत्वात्+इन्द्रियादिप्रामाण्यानाम् |
 तत्प्रामाण्यदूषणवशात्+एव तेषाम्+अपि प्रामाण्यदूषणम्+ भवति+इति न पृथक्+कृत्य सूत्रेण दूषणम्+उक्तम्+इति बोद्धव्यम् |

	तत्+अनेन सूत्रचतुष्टयेन संक्षेपविस्तराभ्याम्+ प्रत्यक्षादीनि न+एव प्रमाणत्वेन व्यवहर्तव्यानि |
 कालत्रये+अपि अर्थापत्तिप्रतिपादकत्वात् |
 यत्+एवंविधम्+ तत् प्रमाणत्वेन न व्यवह्रियते |
 यथा शशविषाणम् |
 तथा च+एतानि, तस्मात्+तथा+इति |
 पराभ्युपगतप्रमाणानाम्+ परस्परविरोधेन यद्विलयनम्+उक्तम्+ माध्यमिकेन तत्+उपन्यस्तम्+ वेदितव्यम् |
 |
2|
1|
11|

------------------------------------------------------------------------------------------------
	1. 0"क्षोत्पत्तिः" इति प्रथितः पाठः 
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः |
2|
1|
12|

	"प्रत्यक्षादीनाम्+अप्रामाण्यम्+ त्रैकाल्यासिद्धेः+इति" (2|
1|
9) प्रमाणप्रतिषेधम्+ कुर्वन्+माध्यमिकः प्रष्टायः |
 अयम्+ खलु प्रतिषेधः किम्+ प्रतिषेध्यात् पूर्वं, पश्चात् सह वा+इति |
 यत्र यदि पूर्वं, तदानीम्+असति प्रतिषेध्ये किम्+अनेन प्रतिषिद्ध्येत |
 अथ पश्चात् प्रतिषेधः+, न तर्हि प्रतिषेधाधीना प्रतिषेध्यसिद्धिः |
 तद्व्यतिरेकेण प्रतिषेध्यस्य प्रथमम्+एव सिद्धत्वात् |
 अथ युगपत् प्रतिषेध्यप्रतिषेधयोः सिद्धिः, तदा प्रतिषेध्यस्य प्रामाणस्य सद्भावाभ्यनुज्ञानात्+अनर्थकः प्रतिषेधः+तत्+एवम्+ स्ववचनविरोधेन स्वप्रतिपादितानुमानस्य आत्मलाभाभावात् प्रत्यक्षादीनाम्+ प्रामाण्यम्+इति सूत्रार्थः |
2|
1|
12|

सर्वप्रमाणतिषेधात्+च प्रतिषेधानुपपत्तिः |
2|
1|
13|

	प्रत्यक्षादीनि न प्रमाणत्वेन व्यवहर्तव्यानि इत्यादि प्रतिषेधलक्षणे वाक्ये वाक्याङ्गभूतानि+उदाहरणादीनि परेण+उपादीयन्ते न वा |
 यदि+उपादीयेरन् तदा+उदाहरणादि विषयैः सर्वैः प्रमाणैः विप्रतिषेधात्+विरोधात् बाधितत्वात्+अनुपपन्नः प्रतिषेधः |
 अथ न+उपादीयेरन् तदा+उदाहरणादिरहितत्वे असिद्धव्याप्तिकल्पकत्वात् अनुमानस्य+अनर्थकः प्रतिषेधः+अभिमतार्थासिद्धेः+इति सूत्रार्थः |
2|
1|
13|

तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः |
2|
1|
14|

	अथाभिमतार्थसिद्ध्यर्थ तेषाम्+ प्रतिषेधवाक्यावयवाश्रितानाम्+ प्रमाणानाम्+ प्रामाण्यम्+अभ्यनुज्ञायेत तदा न सर्वप्रमाणविप्रतिषेधः |
 केषाञ्चित् तत्प्रतिषेधवाक्यावयवान्+आश्रितानाम्+ प्रतिषेधः+तदाश्रितानाम्+च न प्रतिषेधः प्रामाण्याभ्यनुज्ञा+इति पक्षपातः+ माध्यनिकस्य स्यात्+इति सूत्रार्थः |
2|
1|
14|
 
त्रैकाल्याप्रतिषेधः+च शब्दादातोद्यसिद्धिवत्‌+तत्+सिद्धेः |
2|
1|
15|

	कालत्रयार्थाप्रतिपादकत्वात्+इति हेतोः+असिद्धतोद्भावनम्+अस्य+अर्थः |
 तथाहि पूर्वम्+ सिद्धम्+आतोद्यम्+ पश्चा(त्|
) तत्+उत्थेन शब्देन यथा+अनुमीयते वीणा वाद्यते, वेणुः पूर्यते+ इति |
 यथा वा पूर्वम्+ सिद्धेन सावित्रप्रकाशेन पश्चात्+अविरोधोत्पन्नम्+ वस्त्रादि वस्तु गृह्यते |
 यथा वा सहसिद्धौ वह्निः सहसिद्धेन धूमेन+अनुमीयते |
 तथा क्वचित् पूर्वम्+ सिद्धेन प्रमाणेन प्रमेयम्+अवधार्यते |
 क्वचित् पश्चात्+सिद्धेन क्वचित् युगपत्+सिद्धेन+इति सिद्धम् |
 प्रत्यक्षादीनाम्+ कालत्रये+अप्यनियमेन+अर्थप्रमिति साधनत्वम् |
 कुतः प्रमाणत्वसामान्यस्य अनेकव्यक्तिनिष्ठत्वेन कदाचित् कस्यश्चिद्व्यक्तेः तत्साधनत्वसम्भवात्+असाधारणस्वरूपयोग्यतामात्रवशात्+एव पाचकादिशब्दवत् प्रमाणप्रमेयशब्दयोः+लोकतः+ एव+अकुवर्दवस्थायाम्+अपि प्रवृत्तिसिद्धेः+न+इन्द्रियार्थसन्निकर्षोत्पन्नम्+इत्यादिसूत्र (1|
1|
4|
) विरोधः |
 तथा+एव प्रयोगदर्शनात्+इति |
2|
1|
15|
 
	संप्रति प्रकारान्तरेण सामान्यम्+आक्षिप्य समाधीयते |
 तथाहि प्रत्यक्षादीनाम्+ प्रमाणानाम्+उपलब्धिः+अस्ति वा न वा? यदि न+अस्ति |
 तदा स्वोपलब्धिरहितैः प्रत्यक्षादिभिः प्रमाणैः+यथा संव्यवहारसिद्धिः |
 तथा स्वोपलब्धिरहितैः+एव घटशकटादिभिः प्रमेयैः संव्यवहारसिद्धेः |
 तत्सिद्धिसाधनानाम्+ प्रमाणानाम्+अभावप्रसङ्गः |
 अथ+उपलब्धिः+अस्ति तदा+उपलब्धिविषयत्वात् प्रमेयत्वम्+उपलब्धिसाधनत्वात् प्रमाणत्वम्+इति+अनियतानेकरूपसंबन्धित्वेन+असत्त्वप्रसङ्गः |
 यत्+उक्तम्+ तत्+अनियतम्+ तत्+अपरमार्थसत् |
 यथा रज्ज्वाम्+आरोपितम्+ सर्पत्वम् |
 तथा च प्रमाणप्रमेयभावः |
 तस्मात्+असत्+इति तत्र+उपलब्धिः+न+अस्ति+इति पक्षस्वीकाराभावात्+एव प्रतिक्षिप्तिः |
 पक्षान्तरे अनियतानेकरूपसंबन्धित्वेन+असत्त्वप्रसङ्गः+ इति+उक्तम्+इति चेत्+तत्र+आह --
प्रमेया च तुलाप्रामाण्यवत् |
2|
1|
16|

	गुरुत्वपरिमाणज्ञानसाधनम्+ तुलाद्रव्यम्+ प्रमाणम्+ सुवर्णादीनां, तुलान्तरपरिच्छिन्नपरिमाणेन द्रव्येण यदा प्रमीयते तदा प्रमेयम् |
 क्षणभङ्गपरिणाम्+अनिरासे सति स्वरूपेण+अवस्थितस्य पदार्थस्य तत्+तत्+धर्मयोगेन तत्+रूपेण परमार्थसत्त्वे सति विरोधाभावात् |
 यथा स्वप्रामाण्ये |
 प्रमेया च तुला तथा सर्वम्+अपि प्रमाणजातम्+ स्वप्रामाण्ये प्रमेयम्+ वस्त्वन्तरपरिच्छेदे तु प्रमाणम्+इति न काल्पनिकत्वेन रज्ज्वामारोपितसर्पत्वत् असत्त्वप्रसङ्गः+ इति सूत्रार्थः |
2|
1|
16|

	ननु प्रत्यक्षादीनाम्+उपलब्धिः+अस्ति+इति+उक्तम् |
 सा+इयम्+उपलब्धिः, ससाधना निःसाधना वा? यदा ससाधना तदा प्रत्यक्षादिजन्या प्रमाणान्तरजन्या वा? यदा प्रत्यक्षादिजन्या तदा या एका व्यक्तिः तया+एव किम्+ व्यक्त्यन्तरेण+इति? तत्र तया+एव व्यक्त्येति पक्षः स्वात्मनि वृत्तिविरोधात्+एव दूषितः |
 पक्षान्तरे दोषम्+आह ---
प्रमाणतः सिद्धेः (प्रमाणानां) प्रमाणान्तरसिद्धिप्रसङ्गः |
2|
1|
17|

	प्रत्यक्षादिव्यतिरिक्तप्रमाणान्तरस्वीकारपक्षे विभागसूत्रव्याघातः+अनवस्थापातः+च |
 अन्यतम्+अव्यक्त्यन्तरग्रहणपक्षे तु+अनवस्थापातः+ एवेति सूत्रार्थः |
2|
1|
17|

	निःसाधनपक्षे तु दोषम्+आह ---
तत्+विनिवृत्तेः+वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः |
2|
1|
18|

	तस्य प्रत्यक्षादिप्रमाणविषयप्रतिपत्तिसाधनस्य निवृत्ते निवर्तनात् प्रमाणसिद्धिवत् प्रमेयसिद्धिः |
 यथा प्रत्यक्षादिप्रमाणविषया सिद्धिः+उपलब्धिः निःसाधना तथा घटशकटादिप्रमेयविषया सिद्धिः+अपि निःसाधना भविष्यति+इति प्रमाणमात्राभावप्रसङ्गः+ इति सूत्रार्थः |
2|
1|
18|

	तत्+एतत्+सूत्रद्वयोपढौकितम्+ पूर्वपक्षम्+ प्रतिक्षिपन् अर्थभेदम्+आह --
न प्रदीपप्रकाशसिद्धिवत्+तत्+सिद्धेः |
2|
1|
19|

	यथा दीपप्रकाशः प्रमाणावयवः सन्+चक्षुरादिना प्रत्यक्षविशेषेण कदाचित् गृह्यते कदाचित्+आप्तोपदेशेन, कदाचित्+मानान्तरेण |
 न च प्रत्यक्षादिव्यतिरिक्तप्रमाणान्तरेण वा प्रमाणं, न तया+एव व्यक्त्या वा |
 तथा+अन्येषाम्+अपि प्रत्यक्षादीनाम्+ प्रमाणानाम्+ प्रत्यक्षादिप्रमाणमध्यवर्तिना व्यक्त्यन्तरेण व्यक्त्यन्तरस्य ग्रहणे न विभागसूत्रव्याघातः+ न+अपि+अनवस्थापातः |
 न च निःसाधना प्रमाणोपलब्धिः+इति |
 न च स्वज्ञानेन+एव सर्वत्र प्रमाणानास्वकार्यकारणत्वं, चक्षुरादिषु+अदर्शनात् |
 स्वज्ञानेनैव स्वकार्य कुर्वताम्+ धूमादीनाम्+अपि चक्षुरादिषु निष्ठलाभेन+अनवस्थापातः |
 न च प्रामाण्यज्ञानपुरस्सरा प्रवृत्तिः प्रवर्तमानस्य फलप्राप्त्या पश्चात् प्रामाण्यविनिश्चयसंभवात्+अभ्यासदशापन्नेषु तत्+जायत्वलिङ्गेन झटिति प्रामाण्यविनिश्चयवशात्+एव प्रवृत्तिसिद्धेः |
 तत्+जातीयत्वलिङ्गग्राहिणः+अपि ज्ञानस्य अभ्यासानभ्यासदशापन्नविज्ञानवर्गद्वयमध्यवर्तित्वेन बीजाङ्‌कुरवत्+उक्तेन न्यायेन कालभेदेन प्रामाण्यग्रहणे सति अनादित्वेन+अवस्थाभावात् |
 सर्वत्र संशयम्+आपादयतः तत्+हेतुनिश्चयाभावेन तस्य+एव+अभावप्रसङ्गात् |
तस्मात् प्रमाणसामान्यम्+अस्ति+इति सूत्रार्थः |
 2|
1|
19|

	ननु यथा प्रदीपप्रकाशः प्रदीपान्तरम्+अन्तरेण गृह्यते तथा प्रमाणानि+अपि प्रमाणान्तरम्+अन्तरेण ग्रहीष्यन्ते+ इति+अयम्+अर्थः पूर्वसूत्रेण+अभिहितः+ इति व्याख्यानम्+ कस्मात्+न+इष्यते इति+आशङ्‌क्य+आह -
क्वचित्+निवृत्तिदर्शनात्+अनिवृत्तिदर्शनात्+च क्वचित्+अनेकान्तः |
2|
1|
20|

	क्वचित् प्रदीपान्तरे ग्राह्ये ग्राहकस्य प्रदीपस्य निवृत्तिदर्शनात्, क्वचित् घटादौ ग्राह्ये तस्य+एव ग्राहकस्य+अनिवृत्तिदर्शनात्, प्रदीपव्यतिरेकेण गृह्यमाणप्रदीपान्तरवत् प्रमाणव्यतिरेकेण+अपि प्रमाणानि ग्रहीष्यन्ते |
 प्रदीपप्रमाणयोः ग्राह्यत्वाविशेषात्+इति+अयम्+ हेतुः+अनेकान्तः |
 किम्+ कारणं, प्रदीपदृष्टान्तः+ एव ग्राह्यः+ न घट दृष्टान्तः+ इति विशेषहेत्वभावात् |
 अथ प्रदीपदृष्टान्तस्य प्रमाणवत् प्रकाशकत्वात् तदेव विशेषहेतुः+तत् दृष्टान्तः+ इति चेत् तथाहि प्रकाशः सन् प्रदीपः प्रकाशकान्तरनिरपेक्षः+ दृष्टः स्वप्रकाशेन प्रकाश्यः. न घटः+ ईदृशः+ इति |
 तत्+अयुक्तम्, तस्य+अपि प्रकाशस्य सतः प्रदीपस्य स्वप्रकाशे चक्षुरादिप्रकाशकान्तरसापेक्षत्वात् |

	समानजातीयप्रकाशकप्रदीपान्तरनिरपेक्षत्वम्+इह विवक्षितं, न पुनः प्रकाशमात्रनिरपेक्षत्वम्+इति चेत् ? तत्+अपि+असारम् |
 विकल्पानुपपत्तेः |
 तथाहि किम्+अत्यन्तजातीयनिवृत्तिः प्रदीपे कथञ्चित् समानजातीयनिवृत्तिः+वा ? यदि+अत्यन्तसमानजातीयनिवृत्तिः, सा तर्हि+अस्ति+एव |
 ज्ञाने+अपि घटविषयज्ञानस्य घटविषयज्ञानान्तरम्+अन्तरेण गृह्यमाणत्वात्|
 केन तर्हि गृह्यते+ इति चेत् घटविषयज्ञानम्+ घटविषयज्ञानविषयज्ञानेन+इति ब्रूमः |
 अथ कथञ्चित् समानजातीयनिवृत्तिः+इति यः कल्पः, सः+अपि+अनुमितः+तैजसत्वादिना कथञ्चित् समानजातीयेन चक्षुरादिना ग्राह्यत्वात् |
 तस्मात्+विशेषहेत्वभावात् ग्राह्यत्वाविशेषात्+प्रदीपवत्+प्रमाणानि प्रमाणान्तरनिरपेक्षाणीत्याचार्यैकदेशीयानाम्+ व्याख्यानम्+अपि+अ(प)व्याख्यानम्+इति सूत्रार्थः |
2|
1|
20|

	कथञ्चित् समानजातीयेन चक्षुरादिना गृह्यमाणप्रदीपवत् प्रामाण्यानि+अपि कथञ्चित् समानजातीयेन च प्रमाणान्तरेण ग्रहीष्यन्ते+ इति+अस्मदीयव्याख्याने विशेषहेतुपरिग्रहस्य विद्यमानत्वात्+न+अयम्+अभिप्रेतदोषः+ इति+आह-
1उपसंहारा(भ्य)नुज्ञानादप्रतिषेधात् (धः) |
 2|
1|
21|

	तैजसत्वादिना कथञ्चित् समानजातीयेन चक्षुरादिना प्रदीपः+ गृह्यते+ इति विशेषहेतुपरिग्रहेण स्वपक्षे प्रदीपदृष्टान्तस्य+उपसंहारस्य अभ्यनुज्ञानात्+अभ्युपगमात् प्रतिषेधः+ न संभवति+इति सूत्रार्थः |
2|
1|
21|

[प्रत्यक्षपरीक्षाप्रकरणम् ]
	अथ+इदानीम्+ प्रमाणविशेषम्+ परीक्षमाणः प्रत्यक्षस्य प्राधान्येन प्रथमम्+उद्दिष्टत्वात् तल्लक्षणम्+ तावत्+परीक्षते - 
	प्रत्यक्षलक्षणानुपपत्तिः+असमग्रवचनात् |
2|
1|
22|

	तत्र+इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति (1|
1|
4) सूत्रेण प्रत्यक्षलक्षणम्+ वा+उच्यते प्रत्यक्षकारणम्+ वा ? न तावत्+लक्षणम् |
 इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति+अस्य कारणापदेशत्वात् |
 नहि कारणापदेशः+ लक्षणम्+ भवति |
 न खलु मृद्दण्डचक्रसूत्रादयः कारणम्+ घटस्य+इति+उक्ते घटः+ उपलक्षितः+ भवति |
 तस्मात्+न युक्तः+ लक्षणपक्षः |
 अथ कारणम्+अनेन+उच्यते |
 तत्+अपि+अयुक्तम्, अलक्षणत्वात् कारणापदेशस्य |
 नहि कारणापदेशः लक्षणम्+ भवति+इति+उक्तम्+एव |
 भवतु कारणपक्षाश्रयणम्+ तथापि+अयुक्तं, असमग्रवचनत्वात् |
 सन्ति च+अन्यानि+अपि कारणानि प्रत्यक्षज्ञानस्य |
 नहि+इन्द्रियार्थसन्निकर्षमात्रात् प्रत्यक्षज्ञानम्+ जायते, अपि तु+आलोकादिभिः+अपि+इति |
 तस्मात्+प्रत्यक्षलक्षणस्य वा कारणस्य वा+अनुपपत्तिः प्रत्यक्षलक्षणानुपत्तिः, लक्षणपक्षे कारणपक्षे च+उभयत्र |
 तस्य सूत्रस्य+असमग्रवचनत्वात्+इति सूत्रार्थः |
 2|
1|
22|

	ननु कारणपक्षे असमग्रवचनत्वम्+असिद्धम्+इति चेत् तत्र+आह -
न+आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः |
 2|
1|
23|

	ज्ञानम्+ हि नाम संयोगजः+ गुणः+ न+असंयुक्ते द्रव्ये संयोगजस्य गुणस्य+उत्पत्तिः+इति |
 आत्ममनःसंयोगः कारणम् |
 अनन्यथासिद्धान्वयव्यतिरेकत्वात् |
 तथाहि शरीरसंबन्धात्+आत्मप्रदेशे मनःसंयोगे ज्ञानम्+ जायते |
 असति तु तस्मिन् न जायते+ इति |
 तथा+इन्द्रियमनः संयोगाभावे ज्ञानम्+ न जायते |
 सति तु तस्मिन् जायते+ इति |
 तस्य+अपि+अन्वयव्यतिरेकवत्त्वेन कारणत्वम् |
 अन्यथा युगपत्+ज्ञानोत्पत्तिप्रसङ्गात् |
 तस्मात्+आत्ममनः इन्द्रिय(अर्थ)सन्निकर्षयोः 
-----------------------------------------------------------------------------------------------
	1.- भाष्यपंक्तिः+इह सूत्रतया परिगृहीता |

 संयोगयोः+अभावेन प्रत्यक्षज्ञानस्य+उत्पत्तिः+इति+असमग्रवचनत्वम्+ तत्र सिद्धम्+इति सूत्रार्थः|

2|
2|
23|

	ननु+अन्यथासिद्धार्थान्वयत्वेन कारणत्वम्+ किम्+इति+उच्यते? यावता सति भावमात्रेण कारणत्वम्+ किम्+इति न+इष्यते+ इति येषाम्+ पक्षः+तेषाम्+ मते दोषम्+आह -
दिग्देशकाकाशेषु+अपि+एवम्+ प्रसङ्गः |
2|
1|
24|

	दिग्देशकालाकाशादीनाम्+ नित्यविभुत्वाभ्याम्+ संन्निधेः+अवर्जनीयत्वे सति भावमात्रस्य विद्यमानत्वात् |

तेषाम्+अपि कारणत्वप्रसङ्गः+ एवम्+ भवति+इति सूत्रार्थः |
2|
1|
24|

		यत्+तावत्+आत्ममनः सन्निकर्षस्य प्रत्यक्षलक्षण(1|
1|
4|
) सूत्रे पाठात्+असमग्रवचनत्वम्+ कारणपक्षे+अभ्यधायि तत्र परिहारम्+आह -
ज्ञानलिङ्गत्वात्+आत्मनः+ न+अनवरोधः |
2|
1|
25|

	ज्ञानलिङ्गत्वम्+ तावत्+आत्मनः+ इच्छादिसूत्रे (1|
1|
1|
10|
) ज्ञानपदात् स्थितम् |
 तेन हि ज्ञानपदेन+अभिधीयमानम्+ कार्यम्+अनित्यत्वात् कार्यत्वे सति विभुद्रव्यसमवायात्+गुणतः+च |
 तस्य च गुणस्य कार्यभूतस्य यत्+उपादानकारणम्+ सः आत्मा |
 तत्+अन्यस्य तत्+उपादानकारणत्वासम्भवात् |
 तत्+एवम्+आत्माश्रयत्वे सिद्धे ज्ञानगुणस्य संयोगजत्वात्+संयोगान्तरस्य च+असंभवात्+आत्ममनःसंयोगः+ एव कारणत्वेन+अर्थात्+सिद्धः+ भवति |
 सिद्धे पुनः+आत्ममनःसंयोगे तस्य संयोगस्य ज्ञानकारणभूतस्य प्रत्यक्षलक्षणसूत्रे+अनवरोध इति+एतत्+नास्ति |
 ज्ञानलिङ्गत्वात्+आत्मनः+ लक्षणसूत्रस्थितज्ञानपदमात्रात्+एव सर्वस्य पदार्थस्य+अनभिधाने+अपि सामर्थ्यलभ्यत्वात्+इति सूत्रार्थः |
2|
 1|
25
	ननु+अनभिधीयमानम्+अपि यदि कारणभूतेन्द्रियात्ममनस्संयोगादि ज्ञानपदसामर्थ्यात्+लभ्यते |
 तस्मिन् इन्द्रियार्थसन्निकर्षः+अपि न+अभिधातव्यः |
 ज्ञानपदसामर्थ्यात्+एव लभ्यमानत्वात्+इति+आशङ्‌क्य+आह--
1प्रत्यक्षनिमित्तायौगपद्यलिङ्गत्वात्+च न मनसः |
2|
1|
26|

	यत्+पुनः+इन्द्रियमनःसंयोगस्य+अनभिधानेन+असमग्रवचनत्वम्+उक्तम् |
 तत्+अपि न+अस्ति |
 कुतः+तत्+अयौगपद्यलिङ्गत्वात् |
 तस्य ज्ञानस्य+अयौगपद्यम्+ युगपत्+अनुत्पत्ति+तत्+लिङ्गम्+ मनः |
 " युगपत्+ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम्+इति(1|
1|
16) वचनात् |
 ततः+च ज्ञानपदस्वीकारसामर्थ्यात्+एव+इन्द्रियमनःसंयोगे+अपि कारणत्वेन तत्र (तत्) लभ्यते+ एव+इति सूत्रार्थः |
 
------------------------------------------------------------------------------------------------
	1.तत्+अयौगपद्य+इत्यादिः प्रथितः पाठः |

1तत्त्वात्+च+इन्द्रियार्थसन्निकर्षस्य |
2|
1|
27|

	यस्मात्+इन्द्रियार्थयोः संनिकर्षः प्रत्यक्षस्य+एव निमित्तम्+ न+अन्यस्य+आत्ममनः सन्निकर्षादिवत् |
 अतः+तस्य+अभिधानम्+ कर्तव्यम् |
 एतत्+उक्तम्+ भवति |
 कारणपक्षे तत्+एव कारणम्+ वक्तव्यम्, यत्+असाधारणत्वेन प्रत्यक्षज्ञानम्+अखिलम्+इतरस्मात् व्यवच्छिनत्ति |
 अन्यथा लक्षणप्रकरणे प्रवृत्तस्य सूत्रकारस्य कारणमात्रकथनेन अप्रस्तुताभिधायित्वप्रसङ्गात् |
 अनभिधाने च प्रत्यक्षस्य+अलक्षितत्त्वापत्तेः |
 न च+ईदृशम्+असाधारणत्वम्+आत्ममनःसंयोगस्य+इन्द्रियमनःसंयोगस्य+आलोकादेः+अन्यस्य वा सम्भवति |
 एकस्य साधारण्यात्+इतरेषाम्+अव्यापकत्वात् |
 तस्मात्+इन्द्रियार्थयोः सन्निकर्षः सकलप्रत्यक्षव्यापित्वेन लक्षणत्वात्+अभिधातव्यः |
 कारणपक्षे+अपि+इति |
 एतेन+इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति+अस्य कारणापदेशत्वेन+अलक्षणत्वात् |
 लक्षणपक्षाश्रयणम्+अयुक्तम्+इति यत्+उक्तम्+ तत्+अपि निरस्तम्+ भवति |
 ननु+असाधारणकारणकथनम्+ यदि लक्षणम्+ संभवति तर्हि कारणपक्षावलम्बनम्+ व्यर्थम्+अकारणस्य+अपि लक्षणत्वेन व्यवस्था+अपि+अमानत्वात् |
 एवम्+ तथापि प्रौढिवादि(द) तया तत्सूत्रकारेण कृतम्+ न तु परमसिद्धान्तत्वेन(इति) बोद्धव्यम्|

यत्+खलु कारणम्+अकारणम्+ वा प्रत्यक्षस्य समानासमानव्यवच्छेदकम्+ भवति |
 तत्+एव वक्तव्यम्+ न+अन्यत् |
 तथापि कारणमुखेन तत्+उक्तम्+इति+एतावान्+एव विशेषः+ इति+अभिसन्धिः सूत्रकारस्य+इति सूत्रार्थः |
2|
1|
27|

	प्रत्यक्षज्ञानकारणेषु मध्ये लक्षणार्थम्+इन्द्रियार्थसन्निकर्षस्य+एव ग्रहणम्+ कार्यम्+ न+आत्ममनःसंयोगादेः |
 कुतः? तस्य+एव प्राधान्यात्+इति+आह --
सुप्तव्यासक्तमनसाम्+ च+इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् |
2|
1|
28|

	सुप्तानाम्+ व्यासक्तमनसाम्+च तीव्रध्वनिस्पर्शादिना प्रबोधज्ञाने सहसा+उपस्थितविषयान्तरविज्ञाने च+इन्द्रियार्थसन्निकर्षस्य प्राधान्यनिमित्तत्वात्+तस्य+एव ग्रहणम्+ कार्यम्+ न+अन्यस्य |
 तथाहि यथा खलु+अयम्+अर्धरात्रे मया+उत्थातव्यम्+इति सङ्‌कल्प्य सुप्तः+तीव्रध्वनिस्पर्शवशात् तस्मिन्+एव+अर्धरात्रे प्रबुध्यते तदा तस्य तीव्रध्वनिस्पर्शविषयम्+ प्रबोधज्ञानम्+उपजायमानम्+इन्द्रियार्थसन्निकर्षात्+एव+उपजायते |
 न+आत्ममनः सङ्‌कल्पाभ्याम् |
 तयोः+तदानीम्+असम्भवात् |
 तथा च यदि कस्मिंश्चित्+विषयान्तरे व्यासक्तः प्रयत्नप्रेरितम्+ मनः+ इन्द्रियार्थेन संयोज्य विषयान्तरम्+ जानानः स्तिमितता
झटिति+उपस्थापिततीव्रध्वनिस्पर्शादिविषयान्तरविषयम्+ विज्ञानम्+उपजायमानम्+ न+आत्ममनः सङ्‌कल्पप्रयत्नाभ्याम्+ जायते |
 किम्+तर्हि ? इन्द्रियार्थसन्निकर्षात्+एव |
 
------------------------------------------------------------------------------------------------	1. --- प्रत्यक्षनिमित्तत्वात्+च+इन्द्रियार्थयोः सन्निकर्षस्य+इति स्वशब्देन वचनम् |
 इति न्यायसूचीनिबन्धधृतपाठः |

तयोः+अन्यत्र व्यापृतत्वात्+अतः प्रत्यक्षज्ञानकारणेषु मध्ये+ इन्द्रियार्थसन्निकर्षस्य+एव प्राधान्यम्+ न+अन्यस्य |
 ननु+आत्ममनः सङ्‌कल्पप्रयत्नयोः+अभावे मनसः क्रियाकारणाभावात् आत्ममनः संयोगस्य+अप्रधानत्वेन+अपि कारणभूतस्य तदानीम्+असंभवात् |
 सुप्तव्यासक्तमनसोः पुरुषयोः+इत्पद्यमानम्+ प्रबोधज्ञानं
न+इत्पद्येत |
 सत्यम+एव, तथापि अवसर्पणोपसर्पणन्यायेन+अदृष्टवशात्+उत्पन्नक्रियम्+ मनः+ आत्मना संयुज्यते |
 तेन च+आत्ममनः संयोगेन सहकृतः+ इन्द्रियार्थसन्निकर्षः प्राधान्येन प्रबोधज्ञानम्+ जनयति+इति+अदोषः+ इति सूत्रार्थः|
2|
1|
28
	इतः+अपि प्राधान्यम्+इति+आह -
तैः+च+अपदेशः+ ज्ञानविशेषाणाम्+ |
2|
1|
29|

	येषु+अयम्+इन्द्रियार्थसन्निकर्षः+तैः+इन्द्रियैः+अर्थैः+च+अपदेशः+ ज्ञानविशेषाणाम् |
 गन्धविज्ञानम्+ रूपविज्ञानम्+ रसविज्ञानम्+ घ्राणविज्ञानम्+ चक्षुः+विज्ञानम्+इत्यादि |
 न पुनः+एवम्+अन्यत्र+आत्मादिषु व्यपदेशः+तस्मात्+अस्य+एव प्राधान्यम्+इति सूत्रार्थः |
2|
1|
29|

	इन्द्रियार्थसन्निकर्षस्य प्राधान्यकथनेन+अन्यस्य+अन्यस्य कारणत्वम्+उक्तम्+इति मन्यमानः+चोदयति --
व्याहतत्वात्+अहेतुः |
2|
1|
30|

	इन्द्रियार्थसन्निकर्षमात्रात्+एव यदा प्रत्यक्षज्ञानम्+ जायते तदा व्याहृतम्+ भवति |
 कस्मात्+आत्ममनःसंयोगादिषु सत्सु प्रत्यक्षज्ञानोत्पत्तेः+असंभवात् |
 तस्मात् सूत्रत्रितयेन+अन्येषाम्+अकारणत्वे यः+ हेतुः+उक्तः न सः युक्तः+ इति सूत्रार्थः |
2|
1|
30|

	परिहरति ---
न+अर्थविशेषप्राबल्यात् |
2|
1|
31|

	अर्थविशेषः+तीव्रध्वनिस्पर्शादिः |
 तेन प्राबल्यम्+ प्राधान्यम्+इन्द्रियार्थसन्निकर्षस्य |
 तस्मात्+अर्थविशेषप्राबल्यात्+एतत्+उक्तम्+ भवति |
 न मया+आत्ममनः संयोगादेः प्रत्यक्षकारणत्वम्+ प्रतिषिध्यते |
 किम्+ तर्हि? इन्द्रियार्थसन्निकर्षस्य+अनन्तरोक्तन्यायेन प्राधान्यात् प्रत्यक्षसूत्रे (1|
1|
4|
) समानासमानजातीयस्य व्यवच्छेदार्थम्+उपादानम्+ कृतम्+इति |
 अतः+ व्याहृतत्वात्+अहेतुः (2|
1|
30|
) इति यत्+उक्तम् तत्+न (युक्तम्+इति) सूत्रार्थः |
2|
1|
31|

[ प्रत्यक्षस्य+अनुमानत्वपरीक्षाप्रकरणम् ]
	इदानीम्+ लक्ष्यासम्भवमुखेन लक्षणम्+ दूषयितुम्+आह --
प्रत्यक्षम्+अनुमानम्+एकदेशग्रहणात्+उपलब्धेः |
2|
1|
32|

	यत्+इन्द्रियार्थसन्निकर्षात्+उत्पद्यते (ज्ञानम् अयम्+ वृक्षः+) इति |
 एतत्+किल प्रत्यक्षम्+ तततु+अनुमानम्+एव |
 कस्मात् ? एकदेशग्रहणात्+उपलब्धेः+एकदेशम्+अवयवम्+ गृहीत्वा तेन तत्+सहचरितानि+एकदेशान्तराणि अनुमाय पश्चात् प्रतिसन्धानेन वृक्षः+ इति+उपलभते |
 यथा आसन्दिकैकदेशम्+ दृष्ट्वा तदा+एकदेशान्तरम्+अनुमिनोति |
 एतत्+उक्तम् भवति, न तावत्+अवयवी नाम कश्चित्+अस्ति पदार्थः |
 तत+सत्+भावे प्रमाणाभावात् |
 अपि तु+अवयवाः+ एव परमार्थसन्तः कथञ्चित्+संगताः |
 तेषु कतिपयान्+अवयवान् गृहीत्वा तत्+सहचरितावयवान्+अनुमाय प्रतिसन्धानजेयम् वृक्षबुद्धिः तान्+एव+अवयवान्+आलम्बमानानुमानम्+इति प्रत्यक्षस्य+अनुमाने+अन्तर्भावेन पृथक्+लक्ष्यासंभवात्+विभागसूत्रे न्यूना(धिक) संख्याव्यवच्छेदः+तल्लक्षणकथम्+च+इति द्वितयम्+अनुपपन्नम्+इति सूत्रार्थः |
2|
1|
32|

	लक्ष्यासंभवात् प्रत्यक्षस्य यत्+इदम्+अनुमाने+अन्तर्भावकथनम्+ तत्+न संभवति+इति+आह ---
न प्रत्यक्षेण यावत्+तावत्+अपि+उपलम्भात् |
2|
1|
33|

	प्रत्यक्षम्+अनुमानम्+एकदेशग्रहणात्+इति+अत्र (2|
1|
32|
) सूत्रे यावत्+एकदेशस्य ग्रहणम्+अवयवान्तरानुमानार्थम्+अङ्गीक्रियते तावत्+एकदेशस्य ग्रहणम्+ प्रत्यक्षेण स्वीक्रियते न वा ? यदि स्वीक्रियते, तर्हि तावतः प्रत्यक्षत्वेन लक्ष्यसिद्धेः विरुद्धः+ हेतुः |
 किम्+ कारणं, न प्रत्यक्षेण यावत्+तावत्+अपि+उपलम्भात् |
 यावन्तम्+एकदेशम्+ गृहीत्वा यम्+एकदेशम्+एकदेशान्तरम्+ वा एकदेशत्वात्+पूर्वोपलब्धैकदेशवत्+इति+अनुमिनोति |
 तावतः+अनुमापकस्य+एकदेशस्य प्रत्यक्षेण+उपलम्भात् |
 अथ न स्वीक्रियते तर्हि+असिद्धः+ हेतुः अनुमापकस्य+एकदेशस्य+अग्रहणात्+आसन्दिकाङ्गे च+उक्तदोषस्य समानत्वात्+इति सूत्रार्थः |
2|
1|
33|

	ननु गृह्यमाणस्य+अनुमान...........ग्रहणम्+ मा भूत् प्रत्यक्षेण+अनुमानेन मानान्तरेण वा भवतु |
 कः+ दोष इति चेत्+तत्र+आह |

1नानुमानप्रसङ्गः+तत्+पूर्वकत्वात् |
2|
1|
34|

	(अन्यथा+अपि च प्रत्यक्षस्य न+अनुमानत्वप्रसङ्गः) कुतः? तत्+पूर्वकत्वात् |
 प्रत्यक्षम्+ पूर्वम्+ यस्य तत्+इदम्+ तत्पूर्वकम्, तस्य भावः+तत्पूर्वकत्वम्+ तस्मात्+तत्पूर्वकत्वात्+इति |
 अनुमानप्रसङ्ग इति+उपलक्षणम्+ प्रसङ्गः+ इति+अपि द्रष्टव्यम् |
 समानन्यायत्वात्+एतत्+उक्तम्+ भवति |
 न तावत्+अनुमानस्य+अनुमानान्तरेण, तेन+एव वा+अनुमानेन तद्व्याप्तिग्रहणम्+ सम्भवति |
 एकत्र+अनवस्थापातात्+इतरत्र+इतरेतराश्रयत्वप्रसङ्गात् |
 अतः सुदूरम्+अपि गत्वा लिङ्गलिङ्गिसंबन्धदर्शनम्+ द्वितीयलिङ्गदर्शनम्+ चोद्यात् प्रत्यक्षतः+ इति वक्तव्यम् |
 तथा च सति तद्विषस्य प्रत्यक्षस्य लक्ष्यत्वेन सिद्धेः विरुद्धम्+ तत्+अवस्थम+एव+इति सूत्रार्थः |
 एवम्+उपमानशब्दयोः+अपि तत्पूर्वकत्वनियमः+ बोद्धव्यः |
2|
1|
34|

	तत्+एवम्+ परपक्षावलम्बनमुखेन दूषणम्+उक्तम्+ सूत्रकारेण |
 साम्प्रतम्+ स्वपक्षसिद्धम्+ दूषणम्+आह --
------------------------------------------------------------------------------------------------
	1. भाष्यपङ्क्तिः+इयम्+ सूत्रतया+इह परिगृहीता |
 
न च+एकदेशोपलब्धिः+अवयविसद्भावात् |
2|
1|
35|

	अवयविनः+असत्त्वम्+ मन्यमानेन त्वया+एकदेशमात्रोपलब्ध्या प्रत्यक्षबुद्धेः+अनुमानत्वम्+उक्तम् |
 न तु+इयम्+एकदेशोपलब्धिः |
 अपि तु तस्य तत्+सहचरितस्य+अवयविनः+च+उपलब्धिः |
 किम्+ कारणम्+अयविसद्भावात् |
 अवयविनः+अपि+अवयववत्+उपलब्धिलक्षणप्राप्तत्वेन गृह्यमाणाविशेषत्वात् |
 का पुनः+इयम्+उपलब्धिलक्षणप्राप्तिः? महत्त्वानेकद्रव्यरूपविशेषसमवाया |
 न च+एवम्+उपलब्धिलक्षणप्राप्तत्वेन+उपलभ्यमानस्य असति बाधके न+अस्तित्वम्+ प्रतिपादयितुम्+ शक्यम् |
 
	ननु वृत्तिविकल्पादि बाधकम्+ प्रमाणम्+अस्ति+इति चेत् ? तथाहि किम्+अवयव्यवयवेषु वर्तमाने+ एकदेशेन वर्तते कार्त्स्न्येन वा ? न तावत्+तदेकदेशेन वर्तते |
 वर्तमानैकदेशव्यतिरेकेण एकदेशान्तराभावात् |
 न च कार्त्स्न्येन+एकत्र कृत्स्नसमाप्तस्य+अन्यत्र वृत्त्यसम्भवात्+एकद्रव्यस्य कारणविभागासम्भवेन नित्यत्वप्रसङ्गात्+च |
 न च गत्यन्तरेण वृत्तिः+अस्ति |
 अतः+ विद्यमानवृत्तिकत्वात्+वाजिविषाणवत् असत्त्वम्+एव+अवयविनः+ इति |
 तथा विरुद्धधर्मसंसर्गः+च+अवयवी+अभ्युपगमे दुर्वारः |
 किम्+ कारणम्+एकस्य+अवयवस्य रागे कम्पे ग्रहणे आवरणे च सति तत्+स्थानस्य+अवयविनः+ रागकम्पग्रहणावरणसम्भवेन+अवयवान्तरावस्थितस्य+अपि तस्य+अभेदेन तत्+अभावप्रसङ्गात् |
 कम्परागग्रहणावरणप्रत्ययाः+ भवेयुः |
 न च+एतत् दृष्टम्+इष्टम्+ वा |
 अथवा अवयवस्य रागादयः+ न+अवयविनः+ इति चेत्+तर्हि रक्तावयवस्थानस्य+अपि तस्य+अरक्तत्वम्+ पृथक्+गतिमत्त्वेन युतसिद्धत्वेन गृहीतावयवस्थानस्य+अपि+अग्रहणम्+आवृतावयवस्थानस्य+अनावरणम्+इति दोषाः प्रादुर्भवेयुः+तस्मात्+न+अस्ति+अवयवी+इति |
 
	तत्+अयुक्तम् |
 एकस्मिन् कृत्स्नैकदेशविकल्पासम्भवात् |
 तथाहि एकम्+अवयविनम्+अनेकावयवेषु वर्तमानम्+अङ्गीकृत्य त्वया कृत्स्नैकदेशविकल्पः कृतः |
 किम्+एकदेशेन वर्तते कार्त्स्न्येन वा+इति? तत्र यदा+एकदेशेन वर्तते तदा तस्य+अवयविनः+ एकदेशा एकदेशेषु वर्तन्ते इति स्यात्+न पुनः+एकम्+अनेकत्र+इति |
 यथा कार्त्स्न्येन+इति+उक्ते सर्वत्र+अवयवेषु प्रत्येकम्+अवयविनः परिसमाप्तेः+अनेकम्+अनेकत्र वर्तते+ इति स्यात्+न पुनः+एकम्+अनेकत्र+इति |
 
	तस्मात्+यत्+अनुयोगाधिकरणे व्याघातः+ मा भूत्+इति+अवयव्यवयवेषु वर्तते+ इति+एतावत् वक्तव्यम्+ न+अन्यत् |
 ततः+च+अविद्यमानवृत्तिकत्वात्+वाजिविषाणवत्+असत्त्वम्+अतिरिक्ता वाचः+ युक्तिः |
 स्वरूपेण वृत्तेः+अभ्युपगमात् |
 यत्+पुनः+विरुद्धधर्मसंसर्गः+ इति दूषणम्+उक्तम् |
 तत्र+एकावयवरागे+अवयविनः+ रागः+ इति एतत्+न+अस्ति |
 रागस्य+अन्यधर्मत्वात् |

रागः खलु कुसुम्भादिद्रव्यसम्बन्धी न+अवयवस्य तन्तोः+तत्+अवयविनः पटस्य वा |
 पटः+ रक्तः+तन्तू रक्तः+ इति तु कुसुम्भादिद्रव्यवशात् भ्रमः |
 न च+अवयवे तन्तौ+इव तत्+अवयविनि पटे सर्वत्र रागभ्रान्त्या भ्रमितव्यम् |
 कुसुम्भादिद्रव्यसम्बन्धस्य भ्रान्तिहेतोः+अव्याप्यवृत्तित्वात् |
 तस्मात्+ रक्तारक्तलक्षणविरुद्धधर्मसंसर्गात् पटस्य पूर्वरूपेण+अवस्थानात् |
 न+अपि+अवयविकम्पानभ्युपगमे पृथक+गतिमत्त्वेन युतसिद्धिदोषः |
 किम्+ कारणं, युतसिद्धिः+नाम तत्सम्बन्धस्य+अविद्यमान |

	न च+अवयवावयविनोः पृथक्+गतिमत्त्वे+अपि अवयवसम्बन्धस्या+अवयविनि विद्यमानता समस्ति |
 तत्सम्बन्धस्य+एव तत्+उत्पत्तिरूपत्वात् जातः सम्बन्धः+च+इति+एकः कल्पः+ इति |
 तस्मात्+न कम्पाकम्पप्रसङ्गः |
 न+अपि ग्रहणाग्रहणविरोधः संभवति |
 गृहीतावयवस्थानस्य+अवयविनः+ गृहीतत्वात् |
 न च वह्वयवस्थानस्य ग्रहणवत् स्थौल्यौपलम्भेन भवितव्यम्+इति वाच्यम् |
 स्थौल्यस्य परिमाणविशेषत्वेन सामग्र्यन्तरग्राह्यत्वात् |
 तर्हि सामग्र्यन्तरग्राह्यस्य तदाश्रयस्य द्रव्यस्य ग्रहणम्+ संभवति+इति |
 एतेन+अवृतानावृतत्वविरोधः+अपि परिहृतः |
 कतिपयावयवावरणे+अपि अनावृतावयवैः सार्धम्+ ग्रहणात् |
 तदेवम्+ वृत्तिविकल्पादिबाधकविरुद्धधर्मसंसर्गयोः+अभावात्+अवयविसिद्धेः |
 न+एकदेशीयग्रहणमात्रेण प्रत्यक्षसिद्धिः |
 किंतु+अवयविग्रहणात्+अपि तत्सिद्धिः+इति सूत्रार्थः |
2|
1|
35|

[ प्रासङ्गिकम्+अवयविपरीक्षाप्रकरणम् ]
साध्यत्वात्+अवयविनि सन्देहः |
2|
1|
36|

	अन्तः+तु तावत्+अवयविनः (यवी) स्वरूपेण न+अस्ति+इति साध्यत्वम्+ न सम्भवति |
 धर्मिणः+अप्रसिद्धत्वेन+ हेतोराश्रयासिद्धत्वप्रसङ्गात्|
 न+अपि+अवयवव्यतिरिक्तः+अवयवी तद्व्यतिरेकः+अन्यान्+अवयवित्वात्+इत्यादिभिः साधनैः+अव्यतिरिक्तत्वेन साध्यत्वम् |
 तत्र+अपि भिन्नाभिन्नयोः सपक्षविपक्षयोः+अभावेन हेतूनाम्+असाधारणत्वात्+असिद्ध्यादिदूषणान्तरदूषित्वात्+च |
 अतः परपक्षासिद्धत्वम्+एव+अवयविनः साध्यत्वम्+अभिप्रेतम्+इति वक्तव्यम् |
 तत्+अपि न स्वरूपेण संशयकारणम् |
 संशयहेतुषु सामानधर्मादिषु+अपाठात् |
 अतः पक्षासिद्धत्वेन+अपि विप्रतिपत्तिः+लक्षिता |
 कार्ये कारणशब्दोपचारात् |
 एवम्+चञ्च सति साध्यत्वात्+विप्रतिपत्तिवादिनोः नैयायिकबौद्धयोः सिद्धासिद्धत्वेन व्याहृतप्रवादविषयत्वेन विप्रतिपत्तेः+अवयविनि संशयः+ समीपस्थस्य स्यात् |
 ततः+च+अवयविसद्भावात्+इति
(2|
1|
35) अवयविनः सिद्धवत्+निर्देशः पूर्वसूत्रे न संभवति+इति सूत्रार्थः |
 2|
1|
36|

 अवयविसद्भावप्रतिपादकप्रमाणोपन्यासात् प्राक्+एव सूत्रकारः तत्प्रवेशमार्गसाधनाय तर्कापरनामानम्+ प्रसङ्गम्+आह-
सर्वाग्रहणम्+अवयव्यसिद्धेः |
2|
1|
37|

	प्रत्यक्षादिभिः प्रमाणः सर्वेषाम्+ द्रव्यगुणकर्मसामान्यदीनाम्+अग्रहणम् |
 यदि+अवयवी नाम न स्यात् |
 पदार्थः+तदा सर्वेषाम्+ द्रव्यगुणकर्मसामान्यविशेषाभावानाम् (अग्रहणम्+ प्रसज्येत) |
 सर्वैः प्रत्यक्षादिभिः प्रमाणैः+यत्+इदम्+ ग्रहणम्+इष्टम्+ पटः शुक्लः परिस्पन्दते सः च+अस्ति |
 तत्+आरम्भाः परमाणवः+ व्यापृताः |
 तत्र गुणादयः+ वर्तन्ते |
 सः च+अन्यत्र+अस्ति+इति तत्+न स्यात् |
 किम्+ कारणं, निराश्रयत्वेन रूपादीनाम्+अनुपलब्धेः |
 निरवयवविषयस्य प्रत्यक्षस्य+असम्भवेन तन्मूलानाम्+अनुमानादीनाम्+असंभवात्+च |
 न च रूपादिपरमाणूनाम्+ स्वतन्त्राणाम्+ ग्रहणम्+इति वाच्यम् |
 परमाणूनाम्+अतीन्द्रियत्वेन स्थूलोपलभ्याभावस्य+अग्रे वक्ष्यमाणत्वात् |
 अतः+अवश्यम्+अस्ति न+अवयविना(?) भवितव्यम्+इति सूत्रार्थः |
2|
1|
37|

	तत्+एवम्+ प्रमाणानुग्राहकम्+ प्रसङ्गम्+ प्रतिपाद्य तत्+अनुग्राह्यम्+ प्रमाणम्+आह -
धारणाकर्षणोपपत्तेः+च |
2|
1|
38|

	न केवलम्+इदम्+एकम्+ द्रव्यम्+इति स्थूलोपलम्भलक्षणप्रत्यक्षात्+अवयविसिद्धिः |
 किम्+ तर्हि? धारणाकर्षणोपपत्तेः+धारणाकर्षणोपपत्तिलक्षणानुमानात्+च+इति |
 प्रमाणद्वयसमुच्चयार्थः+चकारः |
 तत्र धारणम्+ नाम+एकदेशसाहचर्ये सति+अवयविनोदेशान्तरप्राप्तिप्रतिषेधः |
 आकर्षणम्+च+एकदेशसाहचर्ये सति+अवयविनः+ देशान्तरप्रापणम् |
 एते धारणाकर्षणे विज्ञानाकाशादौ+अदर्शनात्+अवयविनम्+ साधयतः |
 तथाहि यः+असौ दृश्यमानः+ घटादिः+अर्थः+अवयवी परिमाण (परमाणु)
सञ्चयरूपेण विवादाध्यासितः न+असौ+अवनवयवः धारणाकर्षणवत्त्वात् |
 यः पुनः+निरवयवः, न च+असौ धारणाकर्षणवान् |
 यथा विज्ञानाकाशादि |
 न च घटादिः+अर्थः+तस्मात्+न+अवयवी+इति |

	ननु जत्वादिद्रव्यसंग्रहकारिते धारणाकर्षणे न+अवयविकारिते इति चेत् तत्+अयुक्तं, जत्वादिद्रव्यसंग्रहकारितयोः+अपि तयोः+अवयविनि+एव दृष्टत्वात् |
 न खलु जतुसंगृहीताः तृणोपलकाष्ठादयः+ धार्यमाणा आकृष्यमाणा वा निरवयवा भवन्ति |
 अतः+ धारणाकर्षणवत्त्वात्+अस्ति+अवयवी+इति |
 तथा+इदम्+एकद्रव्यम्+इति स्थूलवस्तूपलम्भः+ ऐन्द्रियकः+ दृष्टः |
 न च+असौ+उपलम्भः परमाणुमात्रविषयः+ इति वक्तुम्+ शक्यम् |
 परमाणूनाम्+अतीन्द्रियत्वेन तद्विषयत्वाभावात् |
 तथा हि परमाणवः किम्+ प्रत्येकम्+ द्वितीयभावम्+ भजेरन् सञ्चिता वा ? न तावत् प्रत्येकम्+ स्थौल्यान्+अवभासप्रसङ्गात् |
 अतीन्द्रियत्वात्+च |
 न च प्रतिभासधर्मस्थौल्यम्+अर्थधर्मतया बहिष्ट्वेन प्रतिभासमानत्वात् |
 न+अपि सञ्चिताः, एकत्वप्रतिभासाभावप्रसङ्गात् |
 न खलु बहुषु परमाणुषु एकत्वप्रतिभासः+ युक्तः |
 अनेकेषु एकप्रत्ययस्य+अदृष्टत्वात् |
 सञ्चितत्वे+अपि+अतीन्द्रियत्वापायात्+च |
 न तु+आलोकमनस्काराद्यर्थान्तरादिसंबन्धा(द्धा) एव परमाणवः समुत्पद्यन्ते |
 ते सातिशयाः सञ्चिताः+ इति+उच्यन्ते |
 न पुनः+यत्र तत्र+उत्पन्नाः |
 अतः+ यत्र तत्र+उत्पन्नाम्+अणूनाम्+अतीन्द्रियत्वे+अपि सातिशयानाम्+ऐन्द्रियकत्वे न कश्चित्+विरोधः+ इति चेत् , तत्+अयुक्तम् |
 मध्यपरभागावस्थितान्+अपि+अणूनाम्+ सातिशयत्वाविशेषेण अर्वाग्भागवत्+ऐन्द्रियकत्वप्रसङ्गाः+ एकप्रत्ययाभावप्रसङ्गात्+च |
 तस्मात्+अनेकत्वात् अतीन्द्रियत्वाभ्याम्+ सातिशयाः परमाणवः+ इमाम्+एकप्रत्यक्षज्ञानस्य न विषयताम्+आसादयन्ति |
 न च+अयम्+ प्रत्यक्षः+ निर्विषयः निरालम्बनज्ञानस्य+अग्रे निराकरिष्यमाणत्वात् |
 अतः+ यः+तस्य प्रत्यक्षज्ञानस्य विषयः सः+अस्ति+अवयवी+इति सूत्रार्थः |
2|
1|
38|

सेना (वन) वद्‌ग्रहणम्+इति चेत्+न+अतीन्द्रियत्वात्+अणूनाम् |
2|
1|
39|

	ननु+आदगृह्यमाणपृथक्‌त्वेषु अनेकेषु हस्त्यश्वरथादिषु यथा सेना+इति+एकः प्रत्ययः+ यथा वा नानाजातीयेषु आरादगृह्यमाणपृथक्‌त्वेषु धवखदिरादिषु वनम्+इति+एकः प्रत्ययः+तथा सातिशयेषु परमाणुषु प्रत्येकम्+अगृह्यमाणपृथक्‌त्वेषु एकम+इदम्+ द्रव्यम्+इति+एकत्वप्रत्ययः+ भविष्यति+इति चेत्+न+अतीन्द्रियत्वात् |
 पूर्वोक्तन्यायेन सर्वदा परमाणूनाम्+अतीन्द्रियत्वेन कदाचित+अपि स्वरूपेण पृथक्+रूपेण वा योग्यत्वाभावात्|
 तस्मात्+सेनावनवद्‌ग्रहणम्+इति विषमः+ दृष्टान्तः+ इति सूत्रार्थः |
2|
1|
39|

(अनुमानपरीक्षाप्रकरणम्)
	अथ+इदानीम्+अवसरप्राप्तम्+अनुमानम्+ परीक्ष्यते ---
रोधोपघातसादृश्येभ्यः+ व्यभिचारात्+अनुमानम्+अप्रमाणम् |
2|
1|
40|

	रुध्यते+अनेन+इति रोधः+ वाय्वभ्रसंयोगादिः+वर्षप्रतिबन्धः |
 तस्मिन्+सति परिदृष्टा+अपि मेघोन्नतिः+न वृष्टिम्+उत्पादयति |
 उपघातः+ नाम पिपीलकानाम्+ नीडावस्थितानाम्+अण्डादीनाम्+ त्रासनम् |
 सादृश्यम्+ नाम धूमसदृशे वाष्पादौ धूमज्ञानम् |
 तथाहि मेघोन्नत्या भविष्यति वृष्टिः+इति पूर्ववत् तत् |
 कारणेन कार्यानुमानस्य+उदाहरणम्+उक्तम् |
 कस्मात् दृष्ट्वा+अपि मेघोन्नतिम्+ क्वापि प्रतिबन्धेन वर्षानुत्पत्तिदर्शनात् |
 तथापि पिपीलकानामण्डसंचारेण अवान्तरकार्येण वर्षहेतुभूतः संक्षोभः+अनुमीयते |
 तस्मात् भूतसंक्षोभात् भौमैनोष्मणा क्वाथ्यमाना पिपीलिका स्वाण्डानि+उपरिष्टान्+नयन्ति |
 तत् खलु शेषवतः कार्यात् कारणानुमानस्य+उदाहरणम् |
 तत्+अपि व्यभिचरति तस्मात् नीडोपघातात्+अपि त्रस्तानाम्+ पिपीलिकाण्डसंचारदर्शनात्|
 तथा स्वकारणात्+उत्पन्नेन धूमेन स्वसंयुक्तः+ वह्निः+अनुमीयते तत्+खलु सामान्यतः+ दृष्टस्य+उदाहरणम्+ भवति |
 कार्यकारणरूपविशेषस्य+अपि विवक्षितत्वात् तत्+अपि व्यभिचरति |
 क्वचित्+बहुलवाष्पधूलीपटलादौ धूमबुद्धिसंभवेन वह्न्यभावे+अपि वह्न्यनुमानसंभवात् |
 तत्+एतेभ्यः+ हेतुभ्यः पूर्ववत्+आदि+उदाहरणेषु व्यभिचारसम्भवेन लक्ष्यासिद्धेः+अनुमानलक्षणम्+असङ्गतम्+इति सूत्रार्थः |
 अत्र खलु सूत्रे भाष्यवात्तिकमार्गानुसरणम्+ यत्+ईषत् मया कृतम्+ तत्+अनुमानलक्षणपरीक्षासूत्रव्याख्यानसामञ्जस्याय+इति मन्तव्यम्+इति |
2|
1|
40|
 
	तत्+एतत्+परिहरति ---
न+एकदेशत्राससादृश्येभ्यः+अर्थान्तरभावात् |
2|
1|
41|

	अप्रतिबद्धायाम्+ सत्याम्+ खलु मेघोन्नतौ वृष्टिः+अवश्यम्भाविनी |
 सा मेघोन्नतिर्वर्षलिङ्गत्वेन विवक्षिता न+उन्नतिमात्रम् |
 उन्नतिमात्रम्+ तु लिङ्गैकदेशः |
 तथा भूयिष्ठानाम्+अत्रस्थानाम्+ पिपीलिकानाम्+ भूयिष्ठेषु स्थानेषु प्रवाहेण+अण्डसञ्चारणम्+ वर्षहेतुभूतसंक्षोभस्य लिङ्गम्+ न+अण्डसञ्चारणमात्रम् |
 तथा सातत्यम्+ बहुलत्वादिगुणविशिष्टम्+ च धूमदर्शनम्+ वह्नेः+अनुमापकम्+ न धूमवस्तूद्‌गममात्रम्+ तत्+खलु सादृश्यान्+मिथ्या+इति कारणम्+ लिङ्गज्ञाने प्रतिपत्तृनैपुण्यस्य विवक्षितत्वात्+एतत्+उक्तम्+ भवति एकदेशत्राससादृश्येभ्यः मेघोन्नत्यण्डसंचारधूमवस्तूद्‌गममात्रेभ्यः+अनुमापकानाम्+ विशिष्टोन्नतिप्रभृतीनाम्+ विशिष्टप्रतिपत्तृदृष्टानाम्+अर्थान्तरभावात्+विलक्षणत्वात्+लक्ष्यसम्भवेन+अनुमानलक्षणम्+ सङ्गतम्+इति यत्+उक्तम्+ तत्+न+इति सूत्रार्थः |
2|
1|
41|

(वर्तमानपरीक्षाप्रकरणम्)
	त्रैकाल्यग्रहणात्+इति+अनेन सूत्रेण (भाष्येण |
1|
1|
5|
0 त्रिकालविषयम्+अनुमानम्+इति+उक्तं, तत्र दूषणम्+आह--
वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः |
2|
1|
42|

	अत्र वर्तमानाभावः+ इति विशेषप्रतिषेधदिग्देशनियमानपेक्षपरापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रत्ययानाम्+अनन्यनिमित्तत्वेन कालस्वरूपसिद्धिसुव्यक्ते+इति मन्वानः सूत्रकारः+तत्‌परीक्षाम्+उपेक्ष्य काल विशेषपरीक्षाम्+एव कृतवान्+इति सूचयति |
 ततः+च+अस्य सूत्रस्य+अयम्+अर्थः |
 न तावत् क्रियाव्यङ्ग्यः कालः |
 तस्याः साध्यत्वेन कालाव्यञ्जकत्वात् |
 किम्+ तर्हि, कारकव्यङ्ग्यः |
 तस्य सिद्धत्वेन कालव्यक्तिः (क्तिं) प्रति हेतुत्वसंभवात् |
 एवम्+च वर्तमानकालस्य+असंभवात् |
 किम्+ कारणम्+ वृन्तात्+पततः फलस्य पतितपतितव्यकालोपपत्तेः |
 पतितव्यपतिता स्वलक्षणकारकद्वयव्यज्यमानयोः पतितव्यपतितव्यकालयोः+एव+उपपत्तिसम्भावना न च मध्ये कश्चित्+अध्वा विद्यते |
 येन तेन+अभिव्यज्यमानः+ वर्तमानः कालः+ गृह्यते |
 तस्मात्+वर्तमानकालाभावात् त्रिकालविषयम्+अनुमानम्+इति+अयुक्तम्+इति |
2|
1|
42|

तयोः+अपि+अभावः+ वर्तमानाभावे तत्+अपेक्षत्वात् |
2|
1|
43|

	फलति (?) पतितानाम्+ गतौ काले भवताभ्युपगतौ तयोः+अपि+अभावः प्रसज्यते |
 वर्तमानाभावे 
वर्तमानकालानभ्युपगमे सति |
 कुतः+तत्+अपेक्षत्वात् तस्य वर्तमानकालस्य+अपेक्षा विद्यते ययोः+अतीतानागतयोः+तौ तत्+अपेक्षौ तयोः+भावः+तत्+अपेक्षत्वम्+ तस्मात् तत्+अपेक्षत्वात् |
 तथाहि न तावत्+अध्वलक्षणः कारकव्यङ्ग्यः कालः |
 तस्य स्वरूपेण भेदाभावात् |
 किम्+ तर्हि, पतनक्रियाव्यङ्ग्यः |
 तस्य+अविनष्टोत्पन्नान्+उत्पन्नत्वलक्षणभेदस्य विद्यमानत्वात् |
 तत्र विद्यमानपतनक्रियाविशिष्टम्+ फलम्+ यदा पश्यति तदा पतति फलम्+इति, वर्तमानकालसंबन्धित्वेन व्यपदिशति क्रियाश्रयम् |
 यदा+उपरतक्रियाफलम्+ पश्यति तदा+अपतत् क्रियाफलम्+इति+अतीतकालविशिष्टम् |
 यदा+अनुत्पन्नक्रियाम्+ क्रियाकारण(क)युक्तम्+ पश्यति तदा पतिष्यति फलम्+इति अनागतकालविशिष्टतापेता(ष्टः+ पेता) भवति |
 न+अ(तीता) न+आगतकालव्यपदेशौ वर्तमानकालक्रियापेक्षौ |
 अन्यथा कस्य विनाशानुत्पत्त्यपेक्षातीतानागतव्यपदेशौ भवतः |
 कस्य वा कारणम्+अफलाश्रयः गुरुत्वगुणः कस्य वा फलभूतिसंयोगः कार्यः |
 तस्मात् क्रियाद्वारेण वर्तमानकालापेक्षत्वात् अतीतानागतयोः+वर्तमानकालः |
 सः च तत्+अपेक्षस्य+अपि सिद्धेः+अस्ति वर्तमानकालः+ इति |
 वर्तमानकालाभावेन त्रिकालविषयस्य तु+अनुमानस्य न संभवः+ इति यत्+उक्तम्+ पूर्वसूत्रेण तत्+अयुक्तम्+इति सूत्रार्थः |
2|
1|
43|

न+अतीतानागतयोः+इतरेतरापेक्षासिद्धेः |
2|
1|
44|

	ननु परत्वापरत्वयोः ह्रस्वदीर्घत्वयोः+इव+अतीतानागतयोः+अपि परस्परापेक्षासिद्धिः+भविष्यति+इति कृतम्+ वर्तमानकालेन तत्+अपेक्षेण+इति चेत् तत्+न इतरेतरापेक्षासिद्धेः+एव हेतोः+उभयासिद्धिप्रसङ्गात् |
 यत्र+इतरेतरापेक्षवस्तुद्वयसिद्धिः |
 तत्र+उभयसिद्धिः+अवश्यम्+ भाविनी+इति अतीतानागतयोः+अपि असिद्धिप्रसङ्गात् |
 न च परत्वापरत्वादीनाम्+अपि 
सिद्धिः, परस्परापेक्षासन्निकृष्टविप्रकृष्टबुद्ध्यादिभिः न कारणजन्यत्वेन परस्परापेक्षत्वात् |
 तस्मात्+अतीतानागताभ्याम्+ स्वसिद्ध्यर्थम्+अपेक्षितव्यः+अस्ति वर्तमानकालः+ इति सूत्रार्थः |
2|
1|
44|

वर्तमानाभावे सर्वाग्रहणम्+ प्रत्यक्षानुपपत्तेः |
2|
1|
45|

	वर्तमानकालानभ्युपगमे प्रत्यक्षस्य वर्तमानसाधारणस्य+अनुपपत्त्या तन्मूलानाम्+अपि मानान्तराणाम्+अनुपपत्तेः |
 सर्वस्य द्रव्यगुणकर्मादिपदार्थस्य+अग्रहणात्+आन्ध्यम्+अशेषस्य जगतः प्राप्स्यति+इति+अतः+अपि+अस्ति वर्तमानः कालः+ इति सूत्रार्थः |
2|
1|
45|

क्रियमाणे कृतताकर्तव्यतोपपत्तेः+तु+उभयथा ग्रहणम् |
2|
1|
46|

	उभयप्रकारेण ग्रहणम्+ भवति |
 कथम्+अतीतानागताभ्याम्+ संपृक्तासंपृक्तः+च+इति |
 तत्र यथा (दा) पचति छिनत्ति+इत्यादिक्रियासन्तानव्यङ्ग्यः तदा संपृक्तः |
 किम्+ कारणम्+ क्रियमाणे कृतताकर्तव्यतोपपत्तेः+तु |
 यत्+च+इदम्+ पच्यमानम्+ छिद्यमानम्+ वा वस्तु तत्क्रियमाणम्+ तस्मिन् क्रियमाणे कृतताकर्तव्यतोपपत्तेः |
 पूर्वापरीभावोपपत्तेः |
 यस्मात् काश्चन क्रिया अतीताः काश्चन वर्तमानाः काश्चन+अनागता इति |
 यदा पुनः+विद्यते+ इति क्रियामात्रव्यङ्ग्यः+तदा असंपृक्तः+ गृह्यते |
 तत्र पूर्वापरीभावानुपपत्तेः+इति |
 सूत्रगतः+तु शब्दः क्रियामात्रव्यङ्ग्यात् क्रियासन्तानव्यङ्ग्यस्य व्यवच्छेदम्+आह |
 अतीतानागतभ्याम्+असंपृक्तः शुद्धौ वर्तमानः कालः |
 सः तु पुनः+अशुद्धः+अतीतानागताभ्याम्+ संपृक्तः+ इति |
 तत्+इदम्+ संपृक्तासंपृक्तभेदेन वर्तमानकालस्य उभयथाग्रहणकथनम्+ संपृक्तपक्षे कालान्तराभ्युपगमेन कालापह्नवे+ इति प्रतिपादनम्+अशक्यम्+इति न+असंपृक्तपक्षः+ इति ज्ञानार्थम्+इति मन्तव्यम् |
2|
1|
46|

(उपमानपरीक्षाप्रकरणम्)
	अथ+उपमानपरीक्षा --
	किम्+ पुनः+उपमानम्, वाक्यार्थस्मरणसहकारिप्रत्यक्षजनितधर्मज्ञानम्+ संज्ञासंज्ञिसंबन्धप्रतीतिफलकम्+उपमानम्+इति+उक्तम्+ पुरस्तात् |
 लक्षणसूत्र (1|
1|
6|
)गतस्य साधर्म्यशब्दस्य धर्मोपलक्षणत्वेन व्याख्यानात् |
 तत्र दूषणम्+आह ---
अत्यन्तप्रायैकदेशसाधर्म्यात्+उपमानसिद्धिः |
2|
1|
47|

	अत्यन्तसाधर्म्यात् सर्वथा साधर्म्यात् प्रायः साधर्म्यात् भूयः+अवयवसाधर्म्यात् एकदेशसाधर्म्यात् एकदेशमात्रसाधर्म्यात्+वा+उपमानासिद्धिः उपमानस्य सिद्धिः+न+अस्ति+इति |
 किम्+ कारणम्+ अत्यन्तादिसाधर्म्येषु उपमानवाक्यप्रयोगस्य+अदर्शनात् |
 न खलु यथा गौः+अयम्+ गौः+इति वा |
 यथा+अनड्वान्+एवम्+ महिषः+ इति वा |
 यथा मेरुः+तथा सर्षपः+ इति वा प्रयोगः+ दृष्टः |
 न च प्रकारान्तरेण+उपमानम्+ वर्तते |
 तस्मात्+उपमानासिद्धिः+इति सूत्रार्थः |

	अत्र+अपि साधर्म्यशब्दस्य+उपलक्षणत्वात् अखिलधर्मोपदेशस्य+अशक्यत्वात् अल्पधर्मोपदेशः+ एकधर्मोपदेशः |
 एकधर्मोपदेशे च+अतिप्रसङ्गात् |
 करभादिसारूप्यव्यतिरेकेण धर्ममात्रेणाप्रवर्तमानम्+अपि+उपमानम्+ न सम्भवति+इति+अपि द्रष्टव्यम् |
2|
1|
47|

	परिहरति ---
प्रसिद्धसाधर्म्यात्+उपमानसिद्धेः+यथा+उक्तदोषानुपपत्तिः |
2|
1|
48|

	प्रकरणाद्यपेक्षम्+ हि वाक्यम्+अर्थस्य प्रतिपादकम्+ न वाक्यमात्रम् |
 ततः+च यादृशम्+ साधर्म्यम्+अत्यन्तम्+ प्रायः+ वा+अल्पम्+ वा प्रकरणापेक्षेण वाक्येन प्रथमसिद्धिः |
 पश्चात् प्रत्यक्षेण प्रसिद्ध्यति |
 तस्मात् प्रसिद्धः+ एव साधर्म्यात् संज्ञासंज्ञिसंबन्धप्रतिपत्तिसिद्ध्योपमानप्रमाणप्रसिद्धेः यथा+उक्तदोषानुपपत्तिः|
 यथा+उक्तस्य दोषस्य साधर्म्यस्य कृत्स्नप्रायाल्पताम्+आश्रित्य न+उपमानम्+ प्रवर्तते+ इति+उक्तस्य दोषस्य+अनुपपत्तिः |
 यथा+उक्तस्य साधर्म्यस्य कृत्स्नप्रायाल्पताम्+आश्रित्य न+उपमानम् |
 कुतः येन केनचित् साधर्म्येण+अपि प्रमाणद्वयसिद्धेन संज्ञासमर्थनद्वारेण+उपमानसिद्धेः+इति सूत्रार्थः |
2|
1|
48|

	करभादिषु धर्ममात्रविषयोपमाने+अपि प्रकरणादिपरोपनीतप्रसिद्धधर्मिविषयाप्रमाणसिद्धिः+बोद्धव्यः+इति, न तत्र+अनुपपत्तिः+इति+अपि द्रष्टव्यम् |
 तत्+एवम्+उपपन्नस्य+उपमानस्य+अनुमाने+अन्तर्भावम्+आह ---
उपमानम्+अनुमानम्+ प्रत्यक्षेण+अप्रत्यक्षसिद्धेः |
2|
1|
49|

	यथा प्रत्यक्षेण धूमेन+अप्रत्यक्षस्य वह्नेः सिद्धिः+अनुमानम् |
 तथा प्रत्यक्षेण गोसादृश्येन गवयस्थेन अप्रत्यक्षस्य संज्ञासंज्ञिसंबन्धस्य सिद्धेः+उपमानम्+अनुमानम्+इति सूत्रार्थः |
2|
1|
49|

	ननु यथा गौः+तथा गवयः+ इति+इदम्+अपि+उपमानैकदेशत्वात्+उपमानम् |
 तत्+च परार्थम्+ तेन श्रोतुः+एव प्रतिपत्तिसिद्धेः |
 अनुमानम्+तु तथा न भवति |
 अनुमानात्+आत्मप्रतिपत्तेः+अपि सिद्धेः+इति+अनयोः+भेदम्+ मन्यते सिद्धान्तवादी |
 तम्+आशङ्‌क्य परिहरति --
न+अप्रत्यक्षे गवये प्रमाणार्थम्+उपमानस्य पश्यामः+ इति |
2|
1|
50|

	परार्थम्+उपमानम्+इति चेत्+न स्वयमध्यवसायात् |
 एवम्+उक्तप्रकारेण परार्थम्+उपमानम्+इति चेत्+मन्यसे सिद्धान्तवादिः+तत+न स्वयम्+अध्यवसायात् |
 तस्मात् यथा गौः+तथा गवयः+ इति वाक्यात् श्रोतुः+इव+उच्चरितुः+अपि अध्यवसायः+ भवति |
 तस्मात्+उपमानैकदेशस्य अतिदेशवाक्यस्य परार्थत्वात्+उपमानस्य+अनुमानात्+भेदः+ न+अस्ति+इति |
 किम्+ तर्हि, प्रत्यक्षेण+अप्रत्यक्षसिद्धे+इति पूर्वोक्तेन न्यायेन अनुमानात्+उपमानस्य+अभेदः+ एव+इति सूत्रार्थः |
2|
1|
50|

	तम्+इमम्+अनुमानान्तर्भावपक्षम्+ तत्सामग्रीत्वेन दूषयति --
तथा+इति+उपसंहारात्+उपमानसिद्धेः+न+अविशेषः |
2|
1|
51|

	तथा+इति सादृश्याभिधानम्+उपसंहारः+अत्र स्थितस्य+अन्यत्र+अतिदेशः |
 तस्मात्+तथा+इति+उपसंहारात्+एतत्+उक्तम्+ भवति |
 यथा गौः+तथा गवयः+ इति वाक्यात् गोसादृश्यविशिष्टम्+ किञ्चित्+वस्तु प्रथमम्+अवगम्य पश्चात् तत्+अन्वेषणार्थम्+अटवीम्+अटन् कदाचित्+तादृशम्+ पिण्डम्+ प्रत्यक्षेण प्रतिपद्यते स्म इति वातिदेशवाक्यात् अनुभूतार्थम् |
 अनन्तरम्+ च वाक्यार्थसहकारिणा तेन प्रत्यक्षेण गवयनामा+अयम्+इति संज्ञासंज्ञिसंबन्धम्+ प्रतिपद्यते |
 तत्+ईदृशम्+उपमानम्+ लिङ्गलिङ्गसंबन्धदर्शनद्वितीयलिङ्गदर्शनव्याप्तिस्मरणपूर्वकम्+ तृतीयलिङ्गदर्शनरूपात्+अनुमानात्+अत्यन्तम्+ भिन्नम्+इति+अनेन कारणेन तथा+इति+उपसंहारात्+उपमानसिद्धेः+न+अविशेषः |
 अनुमानोपमानयोः+अविशेषः+ न+अस्ति किंतु विशेषः+ एव+इति |
 न च वाक्यार्थ मात्रात् संज्ञासंज्ञिसंबन्धप्रतिपत्तिसिद्धिः |
 संज्ञिनः+ गवयस्य+अप्रतीतेः |
 
	न च गवयशब्दमात्रात् संज्ञिनः+ गवयस्य प्रतीतिः |
 तदानीम्+अगृहीतसंबन्धत्वात् |
 गवयशब्दस्य वाक्येन च संबन्धग्रहणे तु+इतरेतराश्रयत्वप्रसङ्गात् |
 न च यः+ हि यत्र प्रयुज्यते सः+असति बाधके तस्य वाचकः |
 यथा गोशब्दः+ गोत्वे प्रयुक्तः+च+अयम्+ गवय शब्दः+ गवयत्वे+अतः+ वाचकत्वम्+अनुमातुम्+ शक्यम् |
 संबन्धग्रहणात् प्राक् संज्ञिनि गवयत्वे प्रयुक्ते+अयम्+ गवयशब्दः+ इति विनिश्चयाभावेन+अत्र प्रयुक्तत्वात्+इति हेतोः+असिद्धत्वात्|

वाक्येन संज्ञिसमर्पणे च+इतरेतराश्रयत्वप्रसङ्गात् |
 संज्ञिसमर्पणे सति तत्र प्रयुक्तत्वेन तद्वाचकत्वसिद्धिः+अनुमानात् |
 तत्सिद्धौ च तत्पदसहितात्+वाक्यात् संज्ञिसमर्पणम्+इति |

	न च गवयपदव्यतिरिक्तात् वाक्यात् प्रतीयमानम्+ सादृश्यम्+एव संज्ञि गवयशब्दस्य+अनेकार्थत्वप्रसङ्गात्|

अजातिशब्दत्वप्रसङ्गात्+च |
 तस्मात् न+अतिदेशवाक्यात् संज्ञासंज्ञिसंबन्धप्रतिपत्तिः |
 न+अपि सादृश्यप्रत्यक्षमात्रात् 
संज्ञासंज्ञिसंबन्धात् प्रतिपत्तिः+इति वाच्यम् |
 अश्रुतातिदेशवाक्यस्य सादृश्यप्रत्यक्षे+अपि संज्ञासंज्ञिसंबन्धप्रतिपत्तेः+अभावात् |

	तस्मात्+आगमात्+आहितसंस्कारस्मृत्यपेक्षम्+ प्रत्यक्षजनितधर्मज्ञानम्+ संज्ञासंज्ञिसंबन्धप्रतिपत्तिम्+ कुर्वत्+इतरप्रमाणविलक्षणत्वात् विलक्षणप्रमाणजनकत्वात्+च+उपमानम्+ पृथक् प्रमाणम्+इति सिद्धम् |
2|
1|
51|

(शब्दलक्षणपरीक्षाप्रकरणम्)
	अथ+इदानीम्+अवसरप्राप्तम्+ शब्दलक्षणम्+ परीक्षमाणः सूत्रकारः प्रमाणभावः+अस्य न परीक्षणीयः |
 शब्दात्मना वा विवक्षासूचनेन वा वक्त्रभिप्रायज्ञापनेन वा अनुमानात्मना वा परम्परया स्पष्टप्रतिपत्तिसाधनत्वेन वा 
सर्ववादिसम्मततया प्रसिद्धत्वेन शिष्यैः+एव स्वयम्+अवगन्तुम्+ शक्यत्वात्+इति प्रमाणाभावपरीक्षाम्+उपेक्ष्यानन्तरप्रकरणसङ्गताम्+अनुमानान्तर्गतिम्+एव परीक्षते --
शब्दः+अनुमानम्+अर्थस्य+अनुपलब्धेः+अनुमेयत्वात् |
2|
1|
52|

	शब्दः+अनुमानपृथक् प्रमाणम् |
 कस्मात्+अर्थस्य प्रत्यक्षेण+अनुपलब्धेः+हेतोः+अनुमेयत्वात् |
 यत्र प्रत्यक्षेण अनुपलब्धः+अर्थः पश्चात्+मितेन लिङ्गेन+अनुमीयते |
 तत्र+अनुमानत्वम्+ दृष्टम् |
 यथा धूमात्+अग्निज्ञाने |
 तथा च शब्दे |
 
तस्मात् प्रत्यक्षेण+अनुपलभ्यमानार्थविषयत्वात्+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
52|

	इतः+च+अनुमानम्+ शब्दः ---
उपलब्धेः+अद्विप्रवृत्तित्वात् |
2|
1|
53|

	ययोः प्रमाणयोः+भेदः कार्यभूतोपलब्धिः+द्विप्रवृत्तिः प्रकारद्वयवती दृष्टा |
 यथा प्रत्यक्षानुमानयोः |
 न तथा शब्दानुमानयोः कार्यभूतोपलब्धिः प्रकारद्वयवती |
 एकाकारसामग्रीजन्यत्वेन+एकप्रकारत्वात् |
 तस्मात्+शब्दानुमानयोः+उपलब्धेः+द्विप्रवृत्तित्वात्+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
53|

संबन्धात्+च |
2|
1|
54|

	ययोः संबद्धयोः+अर्थयोः संबन्धप्रसिद्धिः+तयोः+एकतरेण ज्ञानेन+अन्यतरस्य ज्ञानम्+अनुमानम्+ दृष्टम् |
 यथा धूमाग्न्योः+तथा संबद्धयोः शब्दार्थयोः |
 संबन्धप्रसिद्धौ शब्दोपलब्धेः+अर्थज्ञानम्+अनुमानम्+एव |
 कस्मात्+संबन्धात् |

धूमाग्न्योः+इव शब्दार्थयोः+अपि सम्बन्धस्य विद्यमानत्वात् |
 ननु+अनेन क्रमेण शब्दस्य+अनुमानत्वे कथम्+अप्रतिपादकवाक्यश्रवणसमनन्तरम्+ प्रतिपाद्यस्य पुरुषस्य वाक्यार्थरूपे संसर्गविशेषे प्रतिपत्तेः+उपपत्तिः ?
	उच्यते |
 नद्याः+तीरे फलानि सन्ति+इत्यादिप्रतिपादकवाक्यावयवभूतैः पदैः स्मारिताः पदार्थाः गुणप्रधानभावेन+अवस्थिताः परस्परसंसर्गवन्तः+ आकाङ्‌क्षादिमत्त्वे सति पदैः स्मारितत्वात्|
 व्युत्पित्सोः+बालस्य प्रमाणान्तरावगतगाम्+अभ्याज+इत्यादिपदस्मारितपदार्थवत् |
 तानि धर्माणि स्वस्मारितपदार्थसंसर्गवन्ति आकाङ्‌क्षादिमत्त्वे सति पदार्थत्वात् |
 तादृशगाम्+अभ्याज+इत्यादिपदावलीवत् |
 तत्+एवम्+ पदार्थानाम्+ पदानाम्+ वा लिङ्गतया वाक्यार्थप्रतिपत्तिहेतुत्वात्+न ततः+अर्थान्तरम्+ शब्दः+ इति |
2|
1|
54|

	तत्+एतत्+परिहरति ---
आप्तोपदेशसामर्थ्यात् शब्दार्थसंप्रत्ययः |
2|
1|
55|

	शब्दात्+एव+अर्थसंप्रत्ययः+ न+अर्थात् तत्+स्मारितात् |
 किम्+ भूतात्+शब्दात् ? आप्तोपदेशसामर्थ्यात् |
 आप्तः
प्राप्तः उपदेशः सामर्थ्यम्+अभिधा व्यापारः+ येन सः+अयम्+आप्तोपदेशसामर्थ्यः, तस्मात्+आप्तोपदेशसामार्थ्यात् |
 एतत्+उक्तम्+
भवति, न तावत्+वाष्पावयवभूतैः पदैः स्मारिताः पदार्थाः पदव्यतिरेकेण केवलम्+ लिङ्गतया वाक्यार्थरूपसंसर्गावबोधम्+उत्पादयन्ति |
 स्वरूपतः सन्निधियोग्यत्वे सति+अपि पदोपस्थापितैकप्रयोजनस्वीकाराभावे सति परस्पराकाङ्‌क्षाभावेन संसर्गाभावात् |

	न च प्रक्रारान्तरोपजनिताकाङ्‌क्षा पदार्थानाम्+ वाक्यार्थरूपसंसर्गहेतुः+भवितुम्+अर्हति |
 तथा सति रक्तः
पटः+ भवति+इति वाक्यस्य+एकदेशः पटः+ भवति+इति+अयम्+ केवलम्+ पटः+ भवति+इति वाक्यपदम्+ किञ्चित्+गुणम्+आक्षिप्य निर्वृणुयात् |
 न पट इति+एतत्+अपेक्षेत |
 तथा भवति+इति+एतत्+अपि कारकमात्रापेक्षया निराकाङ्‌क्षः सन्निर्वृणुयात् |
 न रक्तम्+ पटम्+ वा+अपेक्षत |
 भवतु कः+ दोषः+ इति चेत् सर्वत्र वाक्ये पदार्थानाम्+ यथायोग्यक्रियागुणद्रव्यापेक्षया निराकाङ्‌क्षत्वेन तत्+अभिधायिनाम्+ पदानाम्+ प्रत्येकम्+अवाक्यत्वेन एकस्मिन् वाक्ये+अनेकवाक्यत्वप्रसङ्गात् |
 पदसमूहः+ वाक्यम्+इति+एतत्+न स्यात् |
 न च+एतत् दृष्टम्+इष्टम्+ वा |
 कस्मात्? एकप्रयोजनप्रतिपादनपरैः पदैः स्मारितानाम्+ पदार्थानाम्+ तत्+परत्वम्+अन्तरेण पर्यवसानत्वम्+एव+आकाङ्‌क्षा+इति युक्तम्+उत्पश्यामः |
 ततः+च पदव्यतिरेकेण पदस्मारितानाम्+ पदार्थानाम्+ वाक्यार्थावबोधकत्वम्+ लिङ्गतया न संभवति+इति+आकाङ्‌क्षादिमत्त्वे सति+इति विशेषणस्य+असिद्धत्वात्+इति सिद्धम् |
 न पदस्मारितात्+पदार्थात् संसर्गसिद्धिः+इति |

	ननु मा भूत् पदार्थलिङ्गकः+ वाक्यार्थप्रत्ययः |
 तथापि तत्+स्मरणावान्तरव्यापारवत्+अलिङ्गकः+ भविष्यति+इति+उक्तम्+इति चेत्+मैवम् |
 पदानि स्वस्मारितपदार्थसंसर्गवन्ति आकाङ्‌क्षादिमत्त्वे सति पदत्वात्+इति+अत्र पदविशेषणीभूतपदार्थसंसर्गस्य पदैः सार्धम्+अनुमितेः प्राक्‌ संबन्धाभावेन+अनुमानप्रवृत्तेः+अशक्यत्वात् |
 यत्र धर्मिणः सिसाधयिषितधर्मस्य च तथा+अर्धपदैः सार्धम्+ पदार्थसंसर्गस्य पदानाम्+ तत्+ज्ञानजनकत्वम्+अन्तरेण अन्यतः प्राक्+सिद्धः संबन्धः+अस्ति |
 येन+अनुमानम्+ प्रवर्तते+अनुमानेन च तत्+सिद्धौ+इतरेतराश्रयत्वम्+ पदलिङ्गकानुमानात्+पदानाम्+ पदार्थज्ञानजनकलक्षणसंबन्धसिद्धिः |
 संबन्धसिद्धौ च तत्+ज्ञानजननाय पश्चात्+पदलिङ्गकम्+अनुमानम्+ प्रवर्तते+ इति |
 तस्मात्+न पदम्+ तत्+अर्थः+ वा वाक्यार्थबोधः+ लिङ्गम् |
 अव्याप्तत्वात्+अनलानुमाने रासभादिवत् |
 तत्+एवम्+अनेन सूत्रेण+अभिधानव्यपारसहितात्+शब्दात्+एव व्याप्त्यादिरहितात्+वाक्यार्थबुद्धिः+उपजायते+ इति प्रतिपादयन् सूत्रकारः - "प्रत्यक्षेण+अनुपलभ्यमानार्थविषयत्वात्+उपलब्धिः+च परस्परसंबन्धः पूर्वम्+एव प्रसिद्धः |
 तत्र तत्+ज्ञानजननाय अनुमानम्+ प्रवर्तते |
 यथा प्रवर्तनालयोः, किम्+ कारणम् ? अनलज्ञानजनकत्वव्यतिरेकेण पर्वतानलसंबन्धस्य संयोगस्य पूर्वम्+एव सिद्धत्वात् |
 चकारात्+वैविध्यरहितत्वात्+इति दूषणद्वितयम्+ परिहृतवान्+इति मन्तव्यम् |
 
	शब्दानुमानसामग्र्योः प्रकारभेदकथनेन+अनयोः पूर्वपक्षहेतुत्वोः+दूषणत्वेन अनैकान्तिकासिद्धत्वयोः प्रतीयमानत्वात्+इति |
 अथवा आप्तोपदेशसामर्थ्यात् शब्दात्+अर्थे संप्रत्ययः+ इति+आप्तस्य यथा+अदृष्टार्थस्य तथा+एव+उपदेष्टुः पुरुषस्य+एव+उपदेशः+ इति सामर्थ्यम्+आप्तप्रणीतत्वात् |
 तस्मात्+आप्तप्रणीतत्वात्+शब्दार्थे संप्रत्ययः शब्दात्+अस्मर्यमाणे सम्यक् प्रत्ययः प्रमाणताज्ञानम्+ संभवति+इति |

	न च+एवम्+अनुमाने आप्तप्रामाण्यात् प्रामाण्यज्ञानम्+अतः+ न+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
55|

	यत् पुनः सामर्थ्यात्+(सम्बन्धा) च+इति+अनेन (2|
1|
54) सूत्रेण गमकाङ्गस्य संबन्धस्य विद्यमानत्वात्+अनुमानम्+ शब्दः+ इति+उक्तम् |
 तत्र दूषणम्+आह --
न+उपलब्धेः+अतीन्द्रियत्वात् |
2|
1|
56|

	स खलु शब्दार्थसंबन्धः प्राप्तिलक्षणः+ वा ? प्रत्याय्यप्रत्यायकरूपः+ वा ? यदि प्राप्ति(लक्षणः) तर्हि तस्य
प्रत्यक्षेण+उपलब्धिः+अनुमानेन वा ? तत्र तावत् प्रत्यक्षेण न+उपलब्धिः |
 कस्मात्+अतीन्द्रियत्वात् |
 परमाण्वादिशब्दस्य+अतीन्द्रियेण+अनुपलभ्यमानत्वेन अप्रत्यक्षत्वात् |
 यत्र संबन्धस्य प्रत्यक्षेण+उपलब्धिः+तत्र सम्बन्धिनोः+द्वयोः प्रत्यक्षत्वम्+ दृष्टम् |
 यथा घटपटयोः |
 न च तथा संबन्धिनोः+द्वयोः+अपि प्रत्यक्षत्वम्+ संभवति |
 परमाण्वादिशब्दस्य प्रत्यक्षत्वात् |
 तत्+अर्थस्य परमाण्वादेः+अतीन्द्रियत्वात्+इति |
 यद्यपि सत्तागुणशब्दानाम्+ तत्+अर्थानाम्+च श्रवणेन्द्रियप्रत्यक्षत्वम् तथापि तत्र सम्बन्धप्रतिपत्तेः+अभावात् न तत्संबन्धस्य प्रत्यक्षत्वम्+इति न प्रत्यक्षेण+उपलब्धिः प्राप्तिलक्षणसंबन्धस्य+इति सूत्रार्थः |
2|
1|
56|

	अथानुमानेन+उपलब्धिः+इति द्वितीयः+तत्र+आह ---
पूरणप्रदाहपाटनानुलब्धेः+च संबन्धाभावः |
2|
1|
57|

	अनुमानेन प्रतिपत्तौ शब्ददेशम्+अर्थः प्राप्तः+ इति वा अनुमेयः |
 अर्थदेशम्+ शब्दः प्राप्तः+ इति वा? न तावत्
शब्ददेशम्+अर्थः प्राप्तः+ इति अनुमेयः |
 कस्मात्+मुखे स्थानकरणोच्चारणीयः शब्दः+ इति+अन्नाग्न्यसिशब्दोच्चारणे तदाश्रयस्य मुखस्य तत्+अर्थप्राप्तिकार्याणाम्+ पूरणप्रदाहपाटनानाम्+ संभवेन+उपलब्धिप्रसङ्गात् |
 न च+उपलब्धिः+अस्ति+इति |
 तस्मात्+न शब्ददेशम्+अर्थः प्राप्तः+ इति |
 न द्वितीयः कल्पः |
 शब्दहेतुभूतयोः+अर्थदेशे सम्भवस्य चकारेण सूचितत्वात् |
 न च+उभयम्+उभयत्र प्राप्तम्+उभयप्रतिषेधात् एकः+ वितत्यावस्थितः शब्दः+ इति चेत् न |
 श्रोत्रविषयसंस्कारपक्षे द्वयोः+अभिव्यञ्जकनियमासंभवेन सर्वशब्दानाम्+ सर्वपुराणाम्+च युगपत्+उपलब्धिप्रसङ्गात् |
 तस्मात्+न+अनुमेयः शब्दार्थयोः प्राप्तिलक्षणः सम्बन्धः+ इति सूत्रार्थः |
 2|
1|
57|

शब्दार्थव्यवस्थानात्+अप्रतिषेधः |
 2|
1|
58|

	भवतु नाम प्राप्तिलक्षणस्य शब्दार्थसंबन्धस्य प्रतिषेधः, प्रमाणाभावात् |
 तथापि वाच्यवाचकलक्षणस्य स्वाभाविकस्य सम्बन्धस्य+अप्रतिषेधः |
 कस्मात्+शब्दार्थव्यवस्थानात् |
 गोशब्दात्+सास्नादिमान्+एव+अर्थः प्रतीयते+अश्वशब्दात् केसरादिमान्+एव+इत्यादि |
 यत्+इदम्+ प्रत्ययव्यवस्थानम्+ तेन+अनुमिमीमहे अस्ति शब्दार्थयोः सम्बन्धः व्यवस्थाकारणम्+इति |
 तथाहि शब्दस्य वाच्येन+अर्थेन सम्बन्धः+तत्प्रत्ययनियमहेतुत्वात् |
 यः+ यत्+प्रत्ययनियमहेतुः सः तत्सम्बद्धः, यथा प्रदीपः+ इति |
 सः च सम्बन्धः स्वाभाविकः |
 अस्वाभाविकत्वे+अव्यवस्थापातेन सम्बन्धग्रहणानुपत्तेः |
 तस्मात्+अस्ति शब्दार्थयोः सम्बन्धः+ इति सूत्रार्थः |
2|
1|
58|

	परिहरति --
न सामयिकत्वात्+शब्दार्थसंप्रत्ययस्य |
2|
1|
59|

	यत्+उक्तम्+ प्रत्ययव्यवस्थानात्+अस्ति शब्दार्थयोः सम्बन्धः+ इति |
 तत्+न |
 सामयिकत्वात् समयकारितत्वात् शब्दार्थसंप्रत्ययस्य प्रत्ययव्यवस्थानकस्य |
 कः पुनः समयः? अस्य शब्दस्य+इदम्+अर्थजातम्+अभिधेयम्+इति+अभिधानाभिधेययोः सर्गादौ+ईश्वरेण कृतः |
 तस्मिन+उपयुक्ते ज्ञाते शब्दार्थप्रत्ययस्य व्यवस्था भवति |
 गोशब्दात्+सास्नादिमान्+एव+अर्थः+अभिधीयते |
 अश्वशब्दात् केसरादिमान्+एव+इति |
 सः च+अयम्+ समयः स्वाभाविकसम्बन्धावादिना+अपि+अवश्याभ्यनुज्ञेयः |
 अन्यथा+अगृहीतसङ्गतिभिः+अरपि शब्दैः+अर्थप्रत्ययप्रसङ्गात् |

	तस्मात्+शब्दार्थप्रत्ययव्यवस्थानस्य समयकारितत्वेन+अन्यथासिद्धत्वात् , न ते स्वाभाविकसम्बन्धानुमानम्+इति |
 प्रत्युत+अस्ति प्रमाणं, विवादाध्यासितः शब्दार्थसंबन्धः साङ्‌केतिकः शब्दार्थसम्बन्धत्वात् देवदत्तादिशब्दार्थवत् |
 तस्मात्+न+अस्ति स्वाभाविकशब्दार्थयोः समबन्धः+ इति सूत्रार्थः |
2|
1|
59|

	ननु+अस्वाभाविकत्वे यैः+अयम्+ सर्गादौ समयः क्रियते शब्दैः+तेषाम्+अपि+अतः+अन्यैः+तेषाम्+अपि+अतः+अन्यैः+तेषाम्+अपि+अतः+
अन्यैः+इति+अनवस्थापातेन+अस्य समयकरणम्+अघटमानम्+एव स्यात्+इति+अति+अवश्यम्+ समयकारिभिः कैश्चित्+शब्दैः स्वाभाविकसम्बन्धशालिभिः भवितव्यम्+इति+अतः आह |

प्रयुज्यमानग्रहणात्+च समयोपयोगः |
2|
1|
60|

	अस्य शब्दस्य+इमम्+अभिधेयम्+इति नियमः समयः+तस्य+उपयोगः परिज्ञानम् |
 तत् द्वेधा परमेश्वरात् ग्रहणं,
प्रयुज्यमानानाम्+ शब्दानाम्+ ग्रहणात्+च |
 तत्र ये सर्गादिभुवः प्रजापतयः+ देवाः ज्ञानवैराग्यैश्वर्यशालिनः, तेषाम्+अस्य
शब्दस्य इदम्+अर्थजातम्+अभिधेयम्+अभिधायकः+च+अयम्+ शब्दः+ इति, अयम्+ प्रत्ययः+अमीषाम्+ भवति |
 सङ्‌कल्पमयात्+शब्दरहितात्|
परमेश्वरानुग्रहात् परिज्ञानम् |
 ततः पश्चात्+तनानाम्+अस्मदादीनाम्+ तद्व्यवहारपरम्परासु प्रयुज्यमानानाम्+ ग्रहणात्+च+इति च+अर्थः|
 न च+अस्मदादीनाम्+ तत्र सङ्‌केतस्मृत्यपेक्षा आप्तपरम्पराप्रयोगबलात्+एव तद्व्यतिरेकेण+अपि तत्प्रकृतप्रवृत्तिनिवृत्त्या व्यवहारोपत्तेः |
 अतः+एव च व्याकरणस्य+अपि साफल्यम् |
 ये शब्दाः यत्र+अर्थ वाचकत्वेन परमेश्वरेण सङ्‌केतिताः+ते तत्र साधवः+ न+इतरत्र+इति तन्नियोगज्ञापनार्थत्वात् |
2|
1|
60|

इतः+च सामयिकः शब्दार्थयोः सम्बन्धः --
	जातिविशेषे च+अनियमात् |
2|
1|
61|

	यस्मात्+आर्यम्लेच्छादिजातिविशेषे नियमेन शब्दप्रयोगः+ दृष्टः, तस्मात्+न स्वाभाविकः शब्दार्थयोः सम्बन्धः |
 नहि स्वाभाविकसम्बन्धानाम्+ प्रदीपादीनाम्+ नियमेन जातिविशेषे प्रकाशत्वम्+ दृष्टम् |
 क्वचित्+जातिविशेषे प्रदीपः प्रकाशयति रूपम्+ क्वचित्+अन्यम्+इति |
 शब्दे पुनः+अनियमः+ दृष्टः |
 तथाहि यवशब्दात् दीर्घशूकपदार्थम+आर्या जानते प्रियङ्गुम्+ म्लेच्छाः+तथा+अन्यत्र+अपि |
 न च सर्वे शब्दाः सर्वार्थैः स्वभावतः सम्बद्धा दृष्टा व्यञ्जकनियमात्+नियम्यन्ते+ इति वाच्यम् |
 व्यञ्जकेषु+अपि+अनियमस्य जातिविशेषः+ एव यवशब्दादौ दृष्टत्वात् |
 नहि सर्वत्र दृष्टानाम्+ गोशब्दादीनाम्+ जातिविशेषे नियतव्यञ्जकव्यङ्ग्यत्वम्+ दृष्टम् |
 तस्मात्+न+अस्ति शब्दार्थयोः स्वाभाविकः सम्बन्धः |
 तत्+अभावात्+तत्सम्बन्धबलेन गमकाङ्गत्वात्+अनुमानम्+ शब्दः+ इति यत्+उक्तम्+ तत+न भवति |
 तस्मात्+न+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
61|

[शब्दविशेषपरीक्षाप्रकरणम् ]
	ननु भवतु नाम शब्दमात्रस्य प्रामाण्यम्+अनुमानात्+भेदः+च |
 तथापि प्रथमसूत्रोपात्तानिःश्रेयसपदर्यालोचनया हि सूचितप्रामाण्यस्य+अनियमेन प्रामाण्यम्+ सिद्ध्यति . तत्प्रामाण्यसिद्धिमूलः+च सकलः+अयम्+ शास्त्रार्थसारव्यवहारः+ इति तत्+अर्थ प्रकरणम्+इदम्+आरभ्यते+ इति+अतः+ इदम्+उच्यते -- 
तत्+अप्रामाण्यम+अनृतव्याघातपुनरुक्तिदोषेभ्यः |
2|
1|
62|

	पुत्रकामेष्टिहवनाभ्यासेषु तस्य वेदस्य+अप्रामाण्यम्+ तत्+अप्रामाण्यम् |
 कुतः ?अनृतव्याघातपुरुक्तिदोषेभ्यः |
 दोषशब्दः प्रत्येकम्+अभिसम्बद्ध्यते |
 अनृतदोषात् पुत्रकामेष्टौ व्याघातदोषाद्भवने, पुनरुक्तिदोषाभ्यासः+ इति |
 तथाहि "पुत्रकामः पुत्रकामेष्ट्या यजेत+इति पुत्रजन्मसाधनत्वेन पुत्रकामेष्टिः+विहिता |
 न च+अस्याम्+इष्टौ संस्थिताया+अपि पुत्रजन्म दृश्यते |
 अदर्शनात्+न+इष्टिः पुत्रजननकारणम्+इति |
 तस्याः+तत्कारणप्रतिपादनपरम्+ वाक्यम्+अनृतत्वात्+अप्रमाणम्+इति निश्चीयते |
 घटकामः पटैः+घटम्+ कुर्यात्+इति+असाधनापदेशवाक्यवत् |
 तथा "अग्निहोत्रम्+ जुहुयात्+इति+उपपत्तिवाक्यविहितस्य+अग्निहोत्रस्य "सायम्+ प्रातः+अग्निहोत्रम्+ जुहुया"त्+इति कालसम्बन्धम्+ विधाय प्रातः काले विशेषम्+ विधत्ते "उदिते होतव्यम्+अनुदिते होतव्यम्+ समयाध्युषिते होतव्य"म्+इति वाक्यत्रयेण |
 तत्+एवंविधस्य
पुनः स्वयम्+एव प्रतिषेधम+आह -- "श्यावः+ वा+अस्य+आहुतिम्+अभ्यवहरति य उदिते जुहोति |
 शबलः+ वा+अस्य+आहुतिम्+अभ्यवहरति यः+अनुदिते जुहोति |
 श्यावशबलौ वा+अस्य+आहुतिम्+अभ्यवहरतः यः समयाध्युषिते जुहोति "|
 
	एवम्+ च प्रातःकालसम्बन्धम्+ विधाय तस्य+उदितादिविशेषत्रयसहितस्य वाक्यस्य+अशेषतः प्रतिषेधात् उदितादिहोमप्रतिषेधवाक्यस्य+उदयानन्तरकालव्यतिरेकेण मध्याह्नसायाह्नवाचकत्वपक्षे होममात्रप्रतिषेधात्+च परस्परव्याघातेन+अप्रमाणत्वम्+अस्ति |
 न+अस्ति च+इति वाक्यवत् |
 यथा "त्रिः प्रथमाम्+अन्वाह त्रिरुत्तमा"म्+इति प्रथयोत्तयोः सामिधेन्योः+अभ्यासे च+उद्यमाने पुनरुक्तिदोषः+ भवति |
 पुनः+उक्तम्+च प्रमत्तवाक्यवद्+अप्रमाणम् |
 ततः+च+एकदेशविभावितन्यायेन वाक्यान्तराणाम्+अपि+अनृतत्वादिदोषनिश्चयेन सन्देहेन वा+अप्रमाणत्वम्+इति स्पष्टम्+इति सूत्रार्थः |
2|
1|
62|

तत्र+अनृतदोषः+ परिहारः-
न कर्मकर्तृसाधनवैगुण्यात् |
2|
1|
63|

	न पुत्रकामेष्टिवाक्यानाम्+अनृतदोषः |
 कस्मात्? कर्मकर्तृ साधनवैगुण्यात् |
 कर्मणः संप्रयोगस्य, कर्तृः मातापित्रोः, साधनस्य+इष्टेः वैगुण्येन विगुणतया पुत्रजन्माभावस्य+अन्यथासिद्धत्वात् |
 तथाहि (न तावत्+इष्टिः) केवला पुत्रजन्मनः कारणम्+अपि तु+इष्ट्या कारणभूतया संप्रयुज्यमानौ पितरौ पुत्रम्+ जनयतः+ इति |
 न संप्रयोगादिकारणान्तररहिता (सा) |
 तत्र पुरुषायितत्त्वादिसंप्रयोगदोषात् मातापित्रोः+योनिबीजे (जयोः+व्यापदोपहतत्व) लक्षणदोषात् ऋत्त्विक्‌मन्त्रहविः+होमादिवैगुण्यात्+अपि पुत्रजन्मादिवाक्यस्य+आपादयति+इति+अनृतत्वादिहेतोः+असिद्धता+इति सूत्रार्थः |
2|
1|
63|

	ननु पुत्रजन्माभावः कर्मकर्तृसाधनवैगुण्यात्+आहोस्वित्+अनृतत्त्वात्+इति सन्देहः+ इति+अतः+ आह --
गुणयोगे फलनिष्पत्तिदर्शनात् |
2|
1|
64|

	न+अनृतत्वात्+पुत्रजन्माभावः |
 किम्+ तर्हि, कर्मकर्तृसाधनवैगुण्यात्+एव |
 कुतः? तेषाम्+ कर्मकर्तृसाधनानाम्+ 
गुणयोगे फलनिष्पत्तिः पुत्रजन्मसम्भवः+ दृश्यते यतः |
 क्वचित्+गुणयोगे+अपि फलनिष्पत्तिः+न दृश्यते |
 अन्यत्र तु 
म्लेच्छादौ दृश्यते+ इति चेत्+न कारणत्वे सति+एव प्रबलकर्मप्रतिबन्धेन तदानीम्+असत्त्वे+अपि कालान्तरे फलोत्पत्तिसम्भवात् |
 अतः+ एव+अकृतेष्टेः+म्लेच्छादेः पुत्रजन्मसम्भवः+ भवान्तरसंभूतम्+ तदीयम्+ पुत्रकामेष्टिसद्भावम्+ सूचयति |
 
ततः+च+अनृतत्वदोषात्+पुत्रकामेष्टिवाक्यस्य+असाधनोद्देशवाक्यवत्+अप्रामाण्यम्+अयुक्तम्+इति सूत्रार्थः |
2|
1|
64|

	इदानीम्+ व्याघातदोषपरिहारम्+आह --
अभ्युपेत्य कालभेदे दोषवचनात् |
2|
1|
65|

	न तावत्+विहितस्य विशेषत्रयसहितस्य प्रातःकालस्य+अविशेषतः प्रतिषेधात्, कालमात्रप्रतिषेधमुखेन उदितानुदितादिवाक्येन होममात्रप्रतिषेधात्+वा हवने व्याघातदोषः संभवति |
 कस्मात् ? आधानसमये विहितमध्ये कञ्चन कालम्+ होमाधिकरणत्वेन+अभ्युपेत्य तस्य कालस्य पश्चात्+भेदे भङ्गे सति तस्य दोषवचनात्+निन्दावचनात् |
 यः स्वाभ्युपेतम्+ कालम्+ भिनत्ति तस्य+आहुतयः+ देवसारमेयभक्ष्याः भवन्ति |
 न होमा (अ) पूर्वसाधना इति |
 न च+एता(वता) हवनमात्रस्य प्रातःकालसम्बन्धमात्रस्य वा प्रतिषेधः सम्भवति |
 तस्य+ईदृशपुरुषविषये सावकाशत्वात्+इति सूत्रार्थः |
2|
1|
65|

यः पुनः सामिधेन्यभ्यासे पुनः+उक्तदोषः |
 सः न+अस्ति+इति+आह --
अनुवादोपपत्तेः+च |
2|
1|
66|

	(चः) हेत्वर्थो, यस्मात्+एकादशसामिधेनीनाम्+ मध्ये प्रथमोत्तमयोः+निर(योः+त्रिर)भ्यासेन पञ्चदशत्वम्+ सामिधेनीनाम्+ सिद्ध्यति |
 "इदम्+अहम्+ भ्रातृव्यम्+ पञ्चदशारेण (वाग्) वज्रेण" वा (वा+इ) तिमन्त्रवर्णावगतसामिधेनीपञ्चदशत्वसंपत्त्यर्थत्वात् |
 अनुवादस्य तत्+उपपत्तेः, न+अनर्थकः+अभ्यासः |
 एवम्+ पुनः+उक्तिदोषः |
 (अपि न) संभवति+इति प्रामाण्यम्+ सिद्ध्यति |
 ततः+च+अनृतव्याघातपुनरुक्तिदोषयुक्तवाक्यत्रितयदृष्टान्तावष्टम्भेन वाक्यान्तराणाम्+अपि+अप्रामाण्यम्+अनुमीयते+ इति यत्+उक्तम्+ तत्+असंबद्धम् (इति) सूत्रचतुष्टयतात्पर्यार्थः |
2|
1|
66)
	न च प्रतिषेधहेतूद्वारमात्रात्+एव वेदानाम्+ प्रामाण्यम्+ सिद्ध्यति+इति तत्+प्रामाण्यहेतूनुपपादयन् प्रथमम्+ तावत्
सम्भावनाहेतुम्+आह -
विध्यर्थवादानुवादवचनविनियोगात् |
2|
1|
67|

	विधिः+अनुवादः+अर्थवादः+ इति+अनेन+अर्थविभागवत्त्वेन वचनस्य वेदस्य विनियोगात् तथाभूतार्थविभागवत्+मद्वादि(?) वाक्यवत्+वा+एतत्+अप्रामाण्यम्+ संभाव्यते+ इति सूत्रार्थः |
 2|
1|
67|

तत्र विधेः+लक्षणम्+आह --
विधिः+विधायकः |
2|
1|
68|

	यत्+वाक्यम्+ विधायकम्+अज्ञातः+ (कम्+ कर्त्र)पेक्षितोपायताज्ञापनद्वारेण पुरुषस्य प्रवर्तनं (करोति) सः विधिः+इति सूत्रार्थः |
 यथा+अग्निहोत्रम्+ जुहुयात्+स्वर्गकामः+ इति |
2|
1|
68|

अर्थवादलक्षणम्+आह --
स्तुतिः+निन्दापरकृतिः पुराकल्पः+ इति+अर्थवादः |
2|
1|
69|

	विधिप्रतिषेधयोः लप्रवृत्तिनिवृत्त्यर्थम्+ यत्+प्राशस्त्यवचनम्+ सः+अर्थवादः |
 यथा "सर्वजिता विश्वदेवाः+सर्वम्+अजयन्+इत्यादि |
 यथा "सः+अरोदीत् यत्+रोदीत्+इति+एवम्+आदि |
 अत्र स्फुटतरप्राशस्त्याप्रशस्त्यप्रतीत्यभावात्, परकृतिपुराकल्पयोः+भेदेन+उपन्यासः |
 उदाहरणम्+तु "हुत्वा पवा(म्+एव+अग्रे+अभि)धारयन्ति+अथपृषदाज्य"म्+इति|
 "तस्मात्+वा एतेन पुरा ब्राह्मणा बहिष्पवमानः+तो(नाः+सामः+तोममः+तौ)षन्+इति+एवम्+आदि च |
2|
1|
69|

विधिविहितस्य+अनुवचनम्+अनुवादः |
2|
1|
70|

	प्रयोजननान्तरशेषतया विधिविहितस्य+अर्थस्य विधायकस्य वा शब्दस्य यत्+अनुवचनम्+ पश्चात्+भाषणम्+ सः+अनुवादः+ इति सूत्रार्थः |
 उदाहरणम्+ "दर्शपूर्णमासाभ्याम्+इष्ट्वा सोमेन यजेत+इति |
 "यः+अश्वमेधेन यजत"
इत्यादि |
2|
1|
70|

न+अनुवादपुनरुक्तयोः+विशेषः शब्दाभ्यासोपपत्तेः |
2|
1|
71|

	प्रतीतार्थशब्दाभ्यासस्य उभयत्र+उपपद्यमानत्वात्+अनुवादस्य पुनरुक्तात्+विशेषः+ न+अस्ति+इति व्यर्थः+अनुवादः |

पुनरुक्तवत्+इति सूत्रार्थः |
2|
1|
71|

शीघ्रतरगमनोपदेशवत्+अभ्यासात्+न+अविशेषः |
2|
1|
72|

	यथा शीघ्रमगम्यताम्+इति+उक्त्वा शीघ्रतरम्+ गम्यताम्+इति+उक्ते तरपाक्रियातिशयस्य शीघ्रशब्दात्+प्रतीतस्य प्रतीतेः+पुनः+उक्तदोषः |
 तथा शीघ्रम्+ शीघ्रम्+ गम्यताम्+इति+अस्य सातत्यावधारणादि+अतिशयस्य प्रतीतेः+न द्वितीयशीघ्रशब्दवैयर्थ्यम् |
 एवम्+अनुवादे+अपि प्रयोजनान्तरस्य पूर्वप्रतीतस्य प्रतीतेः+न पुनरुक्तात् प्रयोजनान्तररहितात्+अविशेषः+ इति सूत्रार्थः |
2|
1|
72|

	तत्+एवम्+ वेदप्रामाण्यसम्भावनाहेतुम्+अभिधाय+इदानीम्+ साक्षात् प्रामाण्यम्+आह --
मन्त्रायुर्वेदप्रामाण्यवत्+च तत्प्रामाण्यम्+आप्तप्रामाण्यात् |
2|
1|
73|
तस्य वेदस्य प्रामाण्यम्+ तत्प्रामाण्यम्, कुतः ? आप्तप्रामाण्यात् आप्तस्य यथावत्+दृष्टार्थस्य तथैव+उपदेष्टुः प्रामाण्यात् प्रामाणभूतत्वात्+मन्त्रायुर्वेदप्रामाण्यवत् मन्त्रस्य विषनिर्हरणादिहेतोः, आयुर्वेदस्य वा+आरोग्यकामः
पथ्यम्+अश्नीयात्+इति+एवम्+आदेः प्रामाण्यम् |
 वत्+च शब्दः प्रामाण्यसंभावानाहेत्वनुकर्षणार्थः |
 एतत्+उक्तम्+ भवति, प्रमाणम्+ वेदाः आप्तप्रणीतत्वात् मन्त्रायुर्वेदवत् |
 मन्त्रायुर्वेदवाक्येषु तत्प्रतिपादितार्थाविसंवादित्वेन, तत्प्रमाणे तु आप्तत्वनिश्चयात् यथा प्रामाण्यम्+ सिद्धम् |
 तथा वेदेषु+आप्तप्रणीतत्वनिश्चयात् प्रामाण्यम्+ सिद्धम्+इति |

	ननु यथावत्+दृष्टस्य तथैव+उपदेष्दृत्वम्+आप्तत्वम्+इति+उक्तम् |
 न च+एतत्+मन्त्रायुर्वेदवाक्येषु संभवति |
 तत्प्रतिपादितानाम्+औषधानाम्+ तत्संयोगानन्तरम्+ मन्त्राक्षरावापोद्वापभेदानाम्+ च+अनन्तानाम्+अनियतदिग्देशकालवर्तित्वेन तत्+अन्वयव्यतिरेकयोः+अस्मदादित्+अशक्यग्रहणत्वात् |
 ततः+च+आप्तप्रणीतत्वम्+ मन्त्रायुर्वेदवाक्यानाम्+ वेदवाक्यानाम्+इव सिद्धम्+इति कथम्+ (तत्+) दृष्टान्तेन प्रामाण्यनिश्चयः? मा+एवम्+ |
 सर्वेषाम्+अपि वा+एतत्+अनुयायिनाम्+ शब्दानाम्+ सर्वज्ञपूर्वकत्वेन आप्तप्रणीतत्वनिश्चयात् |
 तथा हि विवादाध्यासितानि सर्वज्ञकर्तृकाणि समग्रलोकयात्रानिर्वोढत्वे सति अलौकिकार्थाभिधायकत्वात् |
 यत्+असर्वज्ञकर्तृकम्+ तत्+उक्तसाधनम्+ न भवति |
 यथा चैत्यवन्दनादिवाक्यम् |
 न च तथा+एतानि |
 तस्मात् सर्वज्ञकर्तृकाणि+इति |
 तत्+एवम्+ सर्वज्ञपूर्वकत्वे सिद्धे तस्य+आश्रयदोषादि+असम्भवेन+आप्तत्वनिश्चयात् तत्+प्रणीतानाम्+ प्रामाण्यम्+उपपन्नम् |
 आप्तप्रणीतलौकिकवाक्यवत् |
 न च बुद्धादीनाम्+ सर्वज्ञत्वसम्भवः |
 तत्+सद्भावे प्रमाणाभावात् |
 तत्+आगमाश्रयणे+अन्योन्याश्रयत्वात्
क्षित्यादिकर्तृकत्वानभ्युपगमात्+च |
 ततः+च तनुभुवनादिकार्यविशेषानुमितसर्वज्ञत्वेन परमाप्तेन भगवता भर्गेण वेदाः+ एव प्रणीता न+आगमान्तराणि तत्तत्कर्तृविशेषस्मृत्युपगृहीतत्त्वात्+तेषाम्+इति सिद्धम्+आप्तोक्तत्वेन वेदप्रामाण्यम्+इति |
2|
1|
73|

इति भट्टवागीश्वरविरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ द्वितीयाध्यायस्य प्रथमाह्निकम्+ समाप्तम् |



द्वितीयः+अध्यायः |

द्वितीयाह्निकम् |

(प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्)
	अथ+इदानीम्+ चत्वारि+एव प्रमाणानि+इति विभागोद्देशः+ न युक्तः+ इत्याह --
न चतुष्ट्वम्+ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् |
2|
2|
1|

	'इति ह+ऊचुः+इति+अनिर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यम्+ऐतिह्यम् |
 यथा वटे वटे यक्षः प्रतिवसति+इति |
 अर्थात्+अनुपपद्यमानात्+अर्थान्तरस्य+आपत्तिकल्पनम्+अर्थापत्तिः |
 यथा+असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+इति गम्यते |
 सम्भवः+ नामाविनाभाववर्तिनोः+द्वयोः+एकतरस्य ग्रहणात्+इतरस्य सत्ताग्रहणम् |
 यथा द्रोणस्य ग्रहणात्+आढकस्य सत्ता+इति |

 अभावः+अपि मानविरोधी |
 यथा अभूतम्+ वर्षणकर्मभूतस्य वाय्वभ्रसंयोगस्य |
 तत्+एवम्+एतेषाम्+अपि प्रामाण्यात्+प्रामाण्यस्य सम्भवात्+न चतुष्ट्वम्+एव प्रमाणानाम्+इति संख्या+अनियमः सिद्ध्यति+इति सूत्रार्थः |
2|
2|
1|

	यद्यपि+ऐतिह्यादीनि प्रमाणानि |
 तथापि प्रमाणचतुष्टयम्+ न+उपपद्यते+ इति यः+अयम्+ प्रतिषेधः, सः न प्रतिषेधः |
 कस्मात्? ---- 
शब्दः+ ऐतिह्यान्+अर्थान्तरभावात्+अनुमाने+अर्थापत्तिसम्भवाभावान्+अर्थान्तरभावात्+च (अप्रतिषेधः) |
2|
2|
2|

	तथाहि 'इति होचुः+वृद्धाः+ इति निर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यम्+ऐतिह्यम् |
 " आप्तोपदेशः शब्दः+ " इति (1|
1|
7|
) शब्दलक्षणम्+ न+अतिवर्तते+ इति शब्दप्रमाणे तस्य+अनर्थान्तरभावः |
 अथ+अनिर्दिष्टप्रवक्तृकम्+ऐतिह्यम्+ तत्+अप्रमाणम्+एव |
 अनिश्चितमूलत्वात् |
 तथा+असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+इति ज्ञानम्+अर्थापत्तिः |
 सत्सु+एव मेघेषु वृष्टिः+न भवति+इति+अनेन+अर्थेन विना+अर्थे(?) सत्सु वृष्ट्यभावस्य+अनुपपद्यमानत्वेन तस्य तस्य गमकत्वात्, सा च+इयम्+अर्थापत्तिः |
 अनुमानेन न+अर्थान्तरभूता |
 कस्मात् ? असति कारणे कार्याभावस्य सति भावत्वेन व्याप्तत्वात् |
 एवम्+अविनाभाविनोः+द्वयोः+एकस्य ग्रहणात्+इतरस्य ग्रहणसम्भवः+अनुमानम्+एव धूमादिवत् |
 अविनाभावबलेन+एव गमकत्वात् |
 तथा वर्षकर्माभावः+ ज्ञायमानः+ वाय्वभ्रसंयोगस्य गमकः+अभवन्+न+अभावतया प्रमाणम् |
 किम्+ तर्हि? धूमादिवत्+लिङ्गतया |
 किम्+ कारणं? विधारकवायुसंयोगादिप्रतिबन्धकाभावविशिष्टस्य वर्षकर्महेतुत्वनिश्चयेन वर्षकर्माभावेन वाय्वभ्रसंयोगादिप्रतिबन्धस्य व्याप्तत्वात् |
 तस्मात्+अभावः+अपि+अनुमानान्नात्+न+अर्थान्तरभूतः+ इति सूत्रार्थः |
2|
2|
2|

	तत्+एवम्+ऐतिह्यादीनाम्+ प्रामाण्यम्+अभ्युपेत्य प्रमाणेषु+अन्तर्भावः कथितः |
 तत्र+अर्थापत्तेः प्रमाणभावम्+असहमानः पूर्वपक्षयति ---
अर्थापत्तिः+अप्रमाणम्+अनैकान्तिकत्वात् |
2|
2|
3|

	असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+इति ज्ञानम्+अर्थापत्तिः |
 (सत्सु+अपि एकदा न भवति+इति 
अप्रमाणम्+अनैकान्तिकत्वात्) |
2|
2|
3|

	किम्+ तर्हि? सत्सु+एव भवति+इति भवनस्य मेघव्याप्तिः|
 ततः+च न+अनैकान्तिकत्वम् अनियतत्त्वम्+अर्थापत्तेः|

अनर्थापत्तौ+अर्थापत्त्यभिमानात् |
2|
2|
4|

	कस्मात्? अनर्थापत्तौ सत्सु मेघेषु वृष्टिः+न भवति+इत्येव+इति+एवंरूपायाम् |
 अर्थापत्त्यभिमानात् सम्यक्+अर्थापत्तिभ्रमात्+न+अर्थापत्तेः+अप्रामाण्यम्+इति सूत्रार्थः |
2|
2|
4|

	अथ सत्सु+एव भवति+इति+उक्तविषयव्यतिरेकेण+अर्थापत्तेः विषयान्तरम् |
 सत्सु भवति+एव+इति+एवंरूपम्+ कल्पयित्वा+अनैकान्तिकत्वम्+उच्यते |
 तर्हि तत्प्रतिषेधे+अपि समानम्+इति+आह ---
प्रतिषेधाप्रामाण्यम्+ च+अनैकान्तिकत्वात् |
2|
2|
5|

	अर्थापत्तिः+अप्रमाणम्, अनैकान्तिकत्वात्+इति |
 यः+अयम्+ प्रतिषेधः तस्य+अप्रामाण्यम्+अभिलषितार्थासाधकत्वम् |
 कुतः? अनैकान्तिकत्वात्+अनियतत्वात् अर्थापत्तिसत्त्वस्य+अप्रतिषेधात्+इति |

	यथा+अर्थापत्तेः स्वविषयव्यतिरेकेण विषयान्तरम्+ कल्पयित्वा त्वया अप्रामाण्यम्+उच्यते |
 तथा तत्प्रतिषेधव्यापितत्प्रामाण्यलक्षणस्वविषयव्यतिरेकेण विषयान्तरसत्ताम्+ कल्पयित्वा तत्+अप्रतिषेधेन+अप्रामाण्यम्+ मया+अपि वक्तुम्+ शक्यम्+एव+इति सूत्रार्थः |
2|
2|
5|

	अथ स्वविषयव्यतिरेकेण विषयान्तरकल्पनम्+अयुक्तम्+अतिप्रसङ्गात्+इति |
 (यदि) प्रतिषेधस्य स्वविषये 
प्रामाण्यम्+अभ्युपगम्यते तर्हि तत्+अर्थापत्तौ+अपि समानम्+इति+आह ---
तत्प्रामाण्ये वा न+अर्थापत्त्यप्रामाण्यम् |
2|
2|
6|

	तस्य प्रतिषेधस्य स्वविषये+अर्थापत्तिप्रामाण्यप्रतिषेधे प्रामाण्ये न+अर्थापत्त्यप्रामाण्यम्+अर्थापत्तेः+अपि स्वविषये सत्सु+एव मेघेषु वृष्टिः+भवति+इति+एवम्+ रूपेण+अप्रामाण्यम् |
 सा च+इयम्+अप्रमाणम्+अनैकान्तिकत्वात्+अनियतत्वात्+इति |
 कथम्+अनियतत्त्वम् |
 सत्सु+अपि मेघेषु कदाचित्+वृष्टिः+न भवति+इति |
 अतः+च+अप्रमाणत्वात् अर्थापत्तेः प्रमाणेषु+अन्तर्भावकथनम्+अयुक्तम्+इति सूत्रार्थः |
2|
2|
6|

	परिहरति --
न+अनैकान्तिकत्वम्+अर्थापत्तेः+अनर्थापत्तौ+अर्थापत्त्यभिमानात् |
2|
2|
7|

	असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+एव (इति) न+इयम्+अर्थापत्तिः |
 किम्+ तर्हि प्रामाण्यम्+एव |

अतः+च+अर्थापत्तेः प्रमाणत्वात्+अन्तर्भावकथनम्+एव युक्तम्+इति |
 एतेन सतः+ गृहाभावदर्शनेन बहिर्भावकथनम्+इति+एतत्+अपि परास्तम् |
 सतः+ गृहाभावदर्शनेन लिङ्गेन बहिर्भावानुमानात् |
 तथा हि यत्र खलु सन्+एकत्र न+अस्ति तदा+अन्यत्र+अस्ति+इति स्वशरीरे+ एव व्याप्तिग्रहः सुकरः |
 न च+अस्य सद्भावेन गृहाभावः शक्यः+अपह्नोतुम् |
 येन+असौ+असिद्धः+ हेतुः स्यात्|
 न+अपि गृहाभावेन सत्त्वापह्नवः |
 येन+अनुपपद्यमानम्+ सत्त्वम्+आत्मनम्+ (न) बहिः+अवस्थापयेत्+इति|
 
गृहाभावेन सत्त्वम्+ विरुद्ध्यते+ इति चेत्+न |
 विकल्पानुपपत्तेः |
 सत्त्वमात्रम्+ वा गृहाभावेन विरुद्ध्यते गृहे सत्त्वम्+ वा ? न तावत्+सत्त्वमात्रम् |
 यत्र क्वचन सत्त्वेन गृहे+असत्त्वस्य+असमानविषयविरोधाभावात् |
 देशसामान्येन
गृहविशेषाक्षेपः+अपि पाक्षिकः+ इति समानविषयतया विरोधः+ इति चेत्+न |
 प्रमाणनिश्चितस्य सांशयिकेन प्रतिक्षेपायोगात् |
 न+अपि प्रमाणविनिश्चितः+ एव गृहाभावः+ गृहे सत्त्वम्+ प्रतिक्षिपन् सत्त्वमात्रम्+ प्रतिक्षेप्तुम्+ सांशयिकत्वम्+ वा तस्य नेतुम्+अर्हति |
 असमानविषयत्वेन सत्त्वमात्रप्रतिक्षेपस्य तत्सांशयिकत्वस्य वा+अपादनत्वायोगात् |
 न+अपि सत्त्वासत्त्वग्राहकयोः प्रमाणयोः+अविरोधापादकत्वेन विषयव्यवस्थापनसम्भवः |
 अवच्छिन्नानवच्छिन्नविषययोः प्रमाणयोः+असमानविषयत्वेन विरोधाभावात् |
 तस्मात् सतः+ गृहाभावेन लिङ्गेन बहिर्भावम्+अनुमीयते+ इति सूत्रतात्पर्यार्थः |
2|
2|
7|

	अभावः+तर्हि प्रमाणम्+इति+आह --
न+अभावः प्रमाणम्+ प्रमेयासिद्धेः |
2|
2|
8|

	अत्र+अभावशब्देन तत्+ज्ञानम्+ विवक्षितम्+अभावस्य स्वरूपेण प्रमाणत्वासम्भवात् |
 ततः+च न+अभावज्ञानम्+ प्रमाणम् |
 विषयस्य प्रमेयस्य+अभावस्य+असिद्धेः |
 न+अस्ति+इति व्याहारव्यवहारयोः+वस्तुमात्रविषयत्वेन काल्पनिकत्वेन वा+उपपद्यमानत्वेन+अभावस्य+अभावः+ इति सूत्रार्थः |
2|
2|
8|

	परिहरति ---
लक्षितेषु+अ(लक्षण)लक्षितत्वात्+अलक्षितानाम्+ तत्+प्रमेयसिद्धिः |
2|
2|
9|

	अलक्षितानि वासांसि+आनय+इति+उक्ते केनचित्+लक्षणेन लक्षितेषु केषुचित् वासस्सु अनुपादेयेषु दृष्टलक्षणः पुरुष,
------------------------------------------------------------------------------------------------
	1. --- न+अभावप्रामाण्यम्+इति प्रथितः पाठः |
 
 उपादेयानाम्+अलक्षितानाम्+ वाससाम्+ तल्लक्षणाभावम्+ पश्यन्, तेन तानि+एव वासांसि पृथक्+कृत्य+उपादत्ते न लक्षितानि |
 अतः+च लक्षणाभावज्ञानम्+ तत्+अभावविषयम्+ तत्+उपादाने प्रमाणम्+ भवति+इति न+अभावस्य प्रमेयासिद्धिः |

वासोमात्रविषयम्+ लक्षणाभावज्ञानम्+ न तद्व्यतिरिक्ताभावविषयम्+इति चेत् किम्+इदवासोमात्रम्+ नाम |
 किम्+ वासांसि+आहोस्वित्+अन्यत्+च? न तावत्+पूर्वः कल्पः, लक्षितेषु+अपि वासस्सु वासोरूपस्य विद्यमानत्वेन लक्षणाभावप्रसङ्गात् |
 न+अपि द्वितीयः कल्पः |
 अन्यत्+अभावः+ इति संज्ञामात्रभेदात् |
 न च दृश्ये प्रतियोगिनि वस्तुमात्रोपलभ्यः+ भावव्यवहारहेतुः+इति युक्तम् |
 तदानीम्+ दृश्यमानस्य+अपि प्रतियोगिनः+ दृश्यत्वानपायेन तत्र+अपि तद्व्यवहारप्रसङ्गात् |
 न च काल्पनिकत्वम्+अभावव्यवहारस्य |
 कल्पनायाः+ अपि सम्यक्+ज्ञानमूलत्वात् |
 तस्मात्+अस्ति वस्त्वन्तरम्+अभावः+ इति |
 तज्ज्ञानस्य+उपादानादिविषये प्रमाणत्वम्+ सम्भवी+इति तस्य+अन्तर्भाविकथनम्+एव युक्तम्+इति सूत्रार्थः |
 2|
1|
9|

	प्रध्वंसाभावः+ इति मन्वानः+चोदयति --
असति+अर्थे न+अभावः+ इति चेत् |
2|
2|
10|

	यत्र यस्य+अभावः+तत्र तस्य+अभावेन भवितव्यम् |
 न च+अलक्षितेषु वासस्‌सु लक्षणानि सन्ति |
 येन तत्र तेषाम् भाव उपपद्यते |
 तस्मात्+अलक्षितेषु वासस्सु लक्षणात्मके असति न तत्+अभावः शक्यः प्रतिपादयितुम्+इति सूत्रार्थः |
 2|
2|
10|

	परिहरति---
न+अन्यलक्षणोपपत्तेः |
2|
2|
11|

	न प्रध्वंसाभावः+ एव+अभावः, किन्तु+इतरेतराभावः+अपि|
 ततः+च+अन्यवक्षणोपपत्तेः+अन्येषु वासस्सु+एव लक्षणानुपपत्तेः |
 अन्यत्र+अलक्षितेषु वासस्सु तेषाम्+ लक्षितानाम्+इतरेतराभावस्य+उपपत्तेः विद्यमानत्वेन प्रध्वंसाभावमात्रावलम्बनेन यत+चोदितम्+ तत्+न+अस्ति+इति सूत्रार्थः |
2|
2|
11|

	दूषयति --
तत्+सिद्धेः+अलक्षितेषु+अहेतुः |
2|
2|
12|

	तेषाम्+ लक्षणानाम्+ सिद्धेः लक्षितेषु+इव+अलक्षितेषु+अपि विद्यमानत्वात् तत्र तेषाम्+अभावः+ न+अस्ति |
 भावाभावयोः+विरोधात्+इति न+अभावज्ञानम्+अलक्षितोपादाने हेतुः+न प्रमाणम्+इति सूत्रार्थः |
 मानत्वात्+भावाभावयोः भिन्नाधिकरणत्वेन
------------------------------------------------------------------------------------------------
	1.एकम्+एव सूत्रम्+ विभज्य पठितम्+इह |

 विरोधाभावात् |
 यत्+उक्तम्+ भावाभावयोः+विरोधात्+इति+अभिप्रायान्तरकल्पनम्+ तत्+न+इति सूत्रार्थः |
2|
2|
12|

परिहरति --
न लक्षणावस्थितापेक्षसिद्धेः |
2|
2|
13|

	न मया सर्वत्र लक्षणानाम्+अभावः प्रतिपाद्यते |
 किम्+ तर्हि ? लक्षणेन सह यानि+अवस्थितानि वासांसि तानि+अपेक्ष्य तत्र तेषाम्+अभावः |
 अतः+ लक्षणावस्थितापेक्षया तेषाम्+ सिद्धेः |
 विद्य.............लक्षितेषु+एव लक्षणानाम्+ भावम्+असिद्धान्तिना कथितम्+इति+अध्यारोप्य ? ........... |
2|
2|
13|

न केवलम्+इतरेतराभावबलेन लक्षणानाम्+अलक्षितेषु+अभावसम्भवः, किम्+ तर्हि प्रागभावबलेन+अपि+इति+आह --
प्रागुत्पत्तेतरभावोपपत्तेः+च |
2|
2|
14|

	यथा+उत्पत्तेः पश्चात् प्रध्वंसनेन+अभावः |
 यथा च+इतरत्र विद्यमानस्य+इतरत्र+अभावः |
 तथा+उत्पत्तेः प्राक् पूर्वस्मिन् काले अभावोपपत्तेः+अपि लक्षणानाम्+अभावोपपत्तेः+च |
 अलक्षितेषु वासस्सु लक्षणाभावः+अस्ति+इति सर्वम्+अवदातम्+इति सूत्रार्थः |
2|
2|
14|

	[शब्दनित्यत्वपरीक्षाप्रकरणम्] 
	तत्+एवम्+ शब्दपरीक्षाम्+ प्रस्तुत्य तत्प्रामाण्यपुरस्सरम्+ विभागोद्देशः परीक्षितः |
 सम्प्रति शब्दपरीक्षाशेषम्+ वर्तयिष्यन् संशयकारणम्+आह--
1(विमर्शहेत्वनुयोगे च) विप्रतिपत्तेः संशयः |
2|
2|
15|

	व्याहृतार्थप्रावादः+ विप्रतिपत्तिः|
 तस्मात्+संशयः+ भवति |
 तथाहि एके तावत्+ ब्रूवते नित्यः शब्दः+अभिव्यक्तधर्म+इति |
 अपरे ब्रूवते अनित्य-शब्दः उत्पत्तिधर्म+इति |
 तत्+एव व्याहृतार्थप्रवादविषयम्+ शब्दम्+उपलभमानस्य
किम्+अत्र तत्त्वम्+इति संशयः+ भवति+इति सूत्रार्थः |
2|
2|
15|
तत्र+अनित्य-शब्दः+ इति+एतत्+तत्त्वम् |
 कुतः?
आदिमत्त्वात्+ऐन्द्रियकत्वात् कृतकवत्+उपचारात्+च |
 2|
2|
16|

	आदिः+योनिः कारणम्+ तदि+अस्य+अस्ति सः आदिमान् |
 तस्य भावः+तत्त्वम्+ तस्मात्+आदिमत्त्वात् |
 एतत्+उक्तम्+ भवति, अनित्यः शब्दः कारणवत्त्वात् |
 यत्+यत् कारणवत् तत्+तत्+अनित्यम्+ दृष्टम् |
 यथा घटः |
 तथा च+अयम्+ शब्दः |

------------------------------------------------------------------------------------------------
	1. सूत्रम्+इदम्+ काशीमुद्रितपुस्तके दृश्यते, म.म. गङ्गानाथ झा सम्पादिते म.म फणिभूषणतर्कवागीशसम्पादिते च न्यायभाष्ये न+उपलभ्यते |

स्यात्+अनित्य इति युक्तम् |
 किम्+ पुनः+इदम्+अनित्यत्वम्+ नाम ? प्रध्वंसाभावोपलक्षिता सत्ता |
 यस्मात् प्रध्वंसाभावोपलक्षितवस्तुसत्तासंबन्धिपदार्थः+अनित्यः इति व्यपदिश्यते |
 तस्मात्+सा+एव+अनित्यता+इति |

	किम्+ पुनः शब्दस्य कारणम्+ ? संयोगः+ विभागः+च |
 ननु संयोगविभागौ न शब्दस्य+उत्पादकौ, अपि त्वभिव्यञ्जकौ+इत्यादिमत्त्वम्+असिद्धम्+इति चेत्+अतः+ आह ऐन्द्रियकत्वात्+इति |
 इन्द्रियप्रत्यासत्तिग्राह्यः+ ऐन्द्रियकः |
 तस्य 
भाव ऐन्द्रिकत्वम् |
 अत्र शब्दनित्यत्ववादिनः+त्रयः पक्षाः सम्भवन्ति |
 सर्वम्+ अनाश्रिताश्रिता व्यापिनः+ व्योमवत्+नित्याः+ इति+एकः |
 आकाशाश्रिता व्यापिनः+ नित्याः+ इति+अपरः |
 गन्धादिसहृवृत्तयोः+भेर्यादिद्रव्येषु सन्निविष्टाः स्थायिनः इति+अन्यः |
 यदि पुनः संयोगविभागौ शब्दस्य+अभिव्यञ्जकौ स्याताम्+ तदा समानदेशसमानेन्द्रियग्रह्याणाम्+ शब्दानाम्+ प्रतिनियतव्यञ्जकव्यङ्ग्यत्वाभावेन श्रोत्रसंस्कारपक्षे सर्वेषाम्+ शब्दानाम्+ ग्रहणम् |
 विषयसंस्कारपक्षे सर्वैः+एकस्य ग्रहणम्+इति दोषौ स्याताम् |
 न+अपि भेरीशङ्खपत्रस्थाने+अभिव्यक्तस्य शब्दस्य निष्क्रियस्य शब्दस्य श्रोत्रदेशप्रत्यासत्तिः सम्भवति |
 न च+अहङ्‌कारिकतया श्रोत्रेन्द्रियस्य तत्र वृत्तिः सम्भवति |
 इन्द्रियाणाम्+ भौतिकत्वेन आहङ्‌कारिकत्वप्रतिषेधात् |

	न च+अभिघातप्रेरितेन वायुना स्तिमितवाय्वपनयपरम्परायाम्+ सत्याम्+ श्रोत्रदेशावस्थितानाम्+ शब्दानाम्+ तत्प्रत्यासत्तिः सम्भवति+इति वाच्यम् |
 व्यञ्जकनियमाभावेन युगपत्+उपलब्धिप्रसङ्गात् |
 न च+एतत् दृष्टम्+इष्टम्+ वा |
 तस्मात्+अभिव्यक्तिपक्षे शब्दस्य+इन्द्रियप्रत्यासत्तिग्राह्यत्वम्+ऐन्द्रियकत्वम्+ न स्यात् |
 अस्ति च+इदम्+ऐन्द्रियकत्वम्+अतः+अवगच्छामः संयोगविभागौ शब्दस्य+उत्पादकौ+इति |
 तत्+उत्पन्नः शब्दः सर्वदिक्कानि (सार्वदिकानि) शब्दान्तराणि वीचीतरङ्गन्यायेन+आरभन्ते |
 तत्र यः श्रोत्रदेशे समुत्पन्नः शब्दः+ सः तेन गृह्यते+ इति+ऐन्द्रियकत्वेन+अमत्त्वम्+ शब्दस्य सिद्धम्+इति |

	ननु मा भूत्+असिद्धत्वम्+आदिमत्त्वस्य हेतोः+तथापि सः एव+अयम्+ गकार इत्यादिप्रत्यभिज्ञाया अबाधितविषयत्वात् कालात्ययापदिष्टत्वम्+अस्ति+एव+अत आह --कृतकवत्+उपचारात्+च |
 अत्र कृतकवत्+उपचारः+ इति+अनेन शब्दभेदप्रत्ययलक्षयति |
 यस्मात्+तीव्रम्+ तीव्रतरम्+ तीव्रतमम्+ मन्दम्+ मन्दतरम्+ मन्दतमम्+इति कृतक(म्+उपचर्यते) सुखदुःखवर्ती(वत्) प्रायः+अयम्+ 
गकारः+ मन्दमन्दः+अयम्+ गकारः अनुनासिकः+अयम्+ गकारः+ इति नारिशारिकाप्रभेदेषु भेदप्रथा पुंसा सभा.........
तस्मात्+भिन्नाः+ एव गकाराः तत्+तत्+कारणैः समुत्पद्यन्ते |
 तेषु प्रत्यभिज्ञा गत्वादिसामान्यनिबन्धना सादृश्यनिबन्धना वा भवति+इति न+आदिमत्त्वस्य हेतोः कालत्ययापदिष्टत्वम्+आपादयितुम्+ शक्नोति+इति |
 न च+अयम्+ भेदप्रत्यय औपाधिकः+ इति वक्तुम्+ शक्यम्, विकल्पानुपपत्तेः |
 तथा हि औपाधिकत्वम्+आनुभाविकत्वम्+ वा स्यात्+उपपत्तिगोचरः+ वा? न तावत्+आनुभाविकं, नराद्युपाधिभेदम्+अविदुषः+अपि काण्डपटाद्यावृते नरादौ जायमानत्वात् |
 न+अपि+उपपत्तिगोचरः, प्रामाणाभावात् |
 नहि शब्दसमवायिनः+ भेदप्रत्ययस्यौ+औपाधिकत्वे किञ्चन प्रमाणम्+अस्ति |
 मुखस्य+इव
मणिकृपाणदर्पणोदरेषु भिन्नपरिमाणतया प्रतीयमानस्य+एकत्वेन च+इयम्+ प्रत्यभिज्ञा प्रमाणम्+अन्यथा+अपि+उपपद्यमानत्वात् |
 न तावत् ध्वनिधर्माः+ताल्वादिसंयोगविभागधर्म............तीव्रमन्दत्वादयः शब्दे समारोप्यन्ते+ इति वाच्यम् |
 तेषाम्+अग्रहणेन+आरोपासम्भवात् |
 न च ध्वनीनाम्+ ताल्वादिसंयोगविभागानाम्+ वा धर्माः श्रोत्रेण गृह्यन्ते
तत्+अन्यधर्मवत् |
 न च तदानीम्+ स्मृत्या वा प्रामाणान्तरेण वा+उपनीयन्ते, अशक्यत्वात्|
 तस्मात्+न समारोपः+ इति मण्डूकवसाक्ताक्षाणामनवगता भूतोरगाणाम्+अपि वंशेषु+उरगसमारोपवत् अत्र+अपि समारोपः+ इति चेत्+न तत्र+आरोप्यारोपविषयग्रहणपुरस्सरत्वसम्भवात्+वंशानाम्+ तावत्+अस्ति भूयः सारूप्यम्+उरगेण तेन गृहीताः शक्नुवन्ति स्मारयितुम्+उरगम् |
 न च वंशाकारग्रहणम्+ विशेषदर्शनम्+अस्ति+इति वाच्यम् मण्डूकवसाञ्जनेन विहितत्वात् |
 न च+अगृहीतसर्पस्य भवति+इति शक्यम्+ वक्तुम्+अस्मिन् जन्मनि जन्मान्तरे सर्पग्रहणसम्भवात् |
 ध्वनिधर्माः+तु तीव्रमन्दानुनासिककत्वादिः+अस्मिन्+इव जन्मनि जन्मान्तरे+अपि+अशक्यग्रहः |
 तस्मात्+वर्णः+तीव्रमन्दमन्दानुनासिकत्वादिः प्रतीयमानः+ वर्णधर्मः+ इति न भेदप्रत्ययस्य+औपाधिकत्वम्+उपपत्त्या सिद्ध्यति |
 न प्रत्यभिज्ञाया अबाधितविषयत्वात् कालत्ययापदिष्टत्वम्+अनित्यत्वहेतोः+इति सूत्रार्थः |
2|
2|
16|

	शब्दानित्यत्वसाधनाय हेतुत्रितयम्+उक्तम्+ पूर्वसूत्रेण+इति मत्वा व्यभिचारम्+आह --
न घटाभावसामान्यनित्यत्वात्+नित्येषु+अपि+अनित्यवत्+उपचारात्+च |
2|
2|
17|

	कारणवतः खलु घटाभावस्य प्रध्वंसाभावस्य+एकस्य च सामान्यस्य घटस्य प्रदेशकंबलस्य प्रदेशा इतिवत्+आत्मनः प्रदेशे आकाशस्य प्रदेशे इति कृतवत् उपचर्यमाणस्य+आत्माकाशादेः नित्यत्वदर्शनेन व्याभिचारात्+(दा) इमत्त्वादिभ्यः+ हेतुभ्यः शब्दस्य+अनित्यत्वम्+ सिद्ध्यति+इति सूत्रार्थः |
2|
2|
17|


प्रथमः+ अध्यायः
द्वितीयाह्निकम्
कथाप्रकरणम्
	प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपन्नः पक्षप्रतिपक्षपरिग्रहः+ वादः |
1|
2|
1|

	नानाप्रवक्तृका विचारविषया वाक्यसंदृब्धिः कथा+इति सामान्यलक्षणसूचनद्वारेण वादस्य विशेषलक्षणम्+अनेन प्रतिपाद्यते |
 तथा हि वस्तुविशेषौ+एकाधिकरणौ विरुद्धौ+एकतत्त्वानवसितौ पक्षप्रतिपक्षौ |
 तयोः परिग्रहः इत्थंभावनियमः |
 एवम्+ धर्मः+ अयम्+ धर्मी न+एवं धर्म+इति |
 सः च+अयम्+ वादः किंविशिष्टः प्रमाणतर्कसाधनोपालम्भः प्रमाणमूलैः+एव+अवयवैः तर्केण च साधनः+च+उपालम्भः+अस्मिन् क्रियते+ इति तथा+उक्तः |
 आभिप्रायिकम्+ प्रमाणमूलत्वम्+ वेदितव्यम् |
 
	तदेवंलक्षणके वादे तत्त्वनिर्णयफलके उपालम्भग्रहणात् सर्वम्+ निग्रहस्थानम्+ प्राप्नोति+इति (नियत) निग्रहस्थानस्वीकारार्थम्+ सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः+ इति पदद्वयम् |
 कथम् सिद्धान्तविरुद्धः+ इति अपसिद्धान्ताविरुद्धः+ इति अपसिद्धान्तस्वीकारः, पञ्चग्रहणात् न्यूननाधिकयोः, अवयवग्रहणात् तदाभासानाम्+इति+एतत्+उक्तम्+ भवति |
 वस्तुविशेषयोः+एकाधिकरणयोः+विरुद्धयोः+एककाले+अनवस्थितयोः परिग्रहवचनम्+ वादिप्रतिवाद्यभिप्रायकल्पितप्रामाण्ययुक्तप्रमाणमूलावयवैः+तर्केण च स्वपक्षसाधनयुक्तम्+ तथाभूतैः+अवयवैः+तर्केण न्यूनाधिकापसिद्धान्तावयवाभासविलक्षणैः प्रतिपक्षसाधन (दूषणोपेतं) कथासामान्यलक्षणेन विशेषितम्+ वादः+ इति |
1|
2|
1|

यथा+उक्तोपपन्नः+छलजातिनिग्रहस्थानसाधनोपालम्भः+ जल्पः |
1|
2|
2|

	(यथा+उक्तो)पपन्न इति+अर्थलभ्याभिप्रायनिग्रहस्थाननियमलक्ष्यपदव्यतिरिक्तः+अन्यवादलक्षणोपपन्नः+ यः सः ज(ल्पः) |
 जातिनिग्रहस्थानैः+अपि साधनम्+ साधनस्य+उपलम्भः+च+अस्मिन् भवति+इति तथा+उक्तः |
 सः+अयम्+एवंभूतः पक्षप्रतिपक्षपरिग्रहः+ जल्पः+ इति |
1|
2|
2|

(सः+ प्रतिपक्ष)स्थापनाहीनः+ वितण्डा |
 1|
2|
3|

	सति प्रथमे पक्षे द्वितीयपक्षस्य प्रति(पक्ष)त्वम्+ संभवति इति प्रतिपक्षशब्देन द्वितीयपक्षः+ उच्यते |
 तथा सति सः एव ज(ल्पः+ यदा प्रतिपक्षस्थापना) हीनः+ भवति तदा वितण्डा+इति सूत्रार्थः |
 
हेत्वाभासप्रकरणम्
सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतिकालाः+ हेत्वाभासाः |
1|
2|
4|

	अन्यलिङ्गधर्मानुविधानेन प्रवर्तमाना अहेतवः सन्तः+ हेतुवत्+अवभासमानाः हेत्वाभासाः+ इति सामान्यलक्षणसूचनद्वारेण हेत्वाभासानाम्+ विभागोद्देशार्थम्+ सूत्रम् |
 अनेकधा प्रवृत्तः+अपि हेत्वाभासभेदः सव्यभिचारादिरूपेण पञ्चधा भवति |
 प्रस्तारः+तु वार्तिके |
1|
2|
4|

अनैकान्तिकः सव्यभिचारः |
1|
2|
5|

	एतस्मिन्+अन्ते नियतः+ ऐकान्तिकः+तद्विपर्ययात् अनैकान्तिकः |
 अन्वयेन व्यतिरेकेण वा यः सपक्षविपक्षगामी सः सव्यभिचार इति सूत्रार्थः |
 यथा नित्यः शब्दः प्रमेयत्वात्+इति+अन्वयेन |
 उभयपक्षगामिना यस्मात् प्रमेयत्वस्य+अन्वयः सपक्षे गगनादौ विपक्षे घटादौ+अपि+अस्ति |
 अतः सपक्षविपक्षगामि+अन्वयत्वात् साधारणानैकान्तिकः+ भवति |
 तथा नित्यः शब्दः सामान्यवत्त्वे सति श्रावणत्वात् इति व्यतिरेकेण उभयपक्षगामिनः+अस्य+अपि व्यतिरेकः सपक्षे घटादौ च+अस्ति |
अतः सपक्षविपक्षवृत्तिव्यतिरेकत्वात्+असौ+असाधारणानैकान्तिकः+ भवति+इति|
1|
2|
5|

सिद्धान्तम्+अभ्युपेत्य तद्विरोधी विरुद्धः |
1|
2|
6|

	सव्यभिचारलक्षणाक्रान्तत्वे सति अभ्युपगतार्थम्+ विरुणद्वि विरुद्ध्यते वा येन सः+अयम्+ विरुद्धः+ हेत्वाभासः+ इति सूत्रार्थः |
 यथा नित्यः शब्दः+ उत्पत्तिधर्मकत्वात् गगनवत्+इति |
 अत्र नित्यत्वस्य साध्यधर्मस्य+उत्पत्तिधर्मकत्वेन साधनधर्मेण सह व्याप्तौ जिज्ञासितायाम्+ नित्यत्वविपरीतधर्मेण+अनित्यत्वेन व्यप्तस्य+उत्पत्तिधर्मक(त्व)स्य प्रथमम्+ प्रतीतत्वात् तेन नित्यत्वम्+ नित्यत्वेन वा तद्विरुद्धम्+इति भवति+एव विरुद्धः+ हेत्वाभासः इति |
 विकारः शब्दः+ व्यक्तेः+आत्मलाभात्+अपैति नश्यति नाशित्वात्+च+उत्पत्तिमान् तत्+नित्यत्वप्रतिज्ञाने व्यक्तेः+अपेतस्य+अपि+अस्तित्वम्+अभ्युपेयते |
 तदिदम्+ नित्यत्वम्+उत्पत्तिधर्मा विरुणद्धि+इति भाष्यगमनिकावक्षिप्तम् |
1|
2|
6|

यस्मात् प्रकरणचिन्ता सः निर्णयार्थम्+अपदिष्टः प्रकरणसमः |
1|
2|
7|

	यस्मात् तत्त्वानुपलब्धिलक्षणात्+विशेषादर्शनात् अर्थात् प्रकरणचिन्ता प्रक्रियमाणस्य+अर्थस्य चिन्ता |
 विमर्शात् प्रभृति यावत्+निर्णयम्+ प्रस्तुतार्थनिरूपणम्+ प्रवर्तते, सः एव विशेषादर्शनलक्षणः+अर्थः+ यदि+एकतः+ निर्णयाय अपदिश्यते तदा प्रतिपक्षे+अपि समानत्वात् प्रकरणसमः+ भवति |
 सः प्रतिपक्षः+ हेतुः प्रकरणसमः+ इति तात्पर्यार्थः |
 यथा नित्यः शब्दः अनुपलभ्यमानानित्यधर्मकत्वात् गगनवत्+इति |
 अत्र यदा प्रतिवादी अनित्यत्वविशेषानुपलब्धिवत् नित्यत्वविशेषानुपलब्धिः+अपि+अस्ति+इति |
 अनित्यः शब्दः अनुपलभ्यमाननित्यधर्मकत्वात् घटवत्+इति प्रत्यवतिष्ठिते |
 तथा(दा) प्रथमस्य साधनस्य स(त्‌) प्रतिपक्षतया प्रकरणसमत्वम् |
 द्वितीयस्य तु प्रथमसाधनसत्प्रतिपक्षतारूपप्रकटनार्थत्वात्+न+इदम् दूषणम्+अपि तु दूषणान्तरम्+ऊहनीयम्+इति न प्रकरणसमस्य+उदाहरणम् भवति+इति |
1|
2|
7|

साध्याविशिष्टः साध्यत्वात् साध्यसमः |
1|
2|
8|

	साध्येन+अविशिष्टः+ यः साधनधर्मा सः+अयम्+असिद्धत्वात् साध्यसमः+ हेत्वाभासः+ इति |
 यथा द्रव्यम् छाया गतिमत्वात्+इति |
1|
2|
8|

कालत्ययापदिष्टः कालातीतः |
1|
2|
9|

	हेत्वपदेशस्य सन्देहविशिष्टः कालः+ यः पुनः प्रत्यक्षादिना प्रमाणेन विपरीतनिर्णये सति साध्यसन्देहविशिष्टम् कालम्+अतिपतति सः+अयम्+ कालस्य+अत्यये+अपदिश्यमानः कालातीतः+ इति सूत्रार्थः |
 यथा अनुष्णः+अग्निः+अवयवी कृतकत्वात्+इत्यादि |
 अत्र हि+अनुष्णत्वकृतकत्वयोः व्याप्तिग्रहणार्थम्+उष्णत्वम्+ क्वचित्+धर्मिणि दृष्टम् प्रतिषेद्धव्यम् |
 अन्यथा+अनुष्णत्वस्य+उष्णप्रतिषेधात्मकस्य+एव+अप्रतीतेः |
 न च+एदत्+उष्णत्वम्+ तेजः+अवयविव्यतिरिक्ते धर्मिणि दृष्टम्+इष्टम्+ वा |
 अतः प्रथमम्+ विपरीतार्थनिश्चये सति सद्विपरीतार्थनिश्चयाय प्रवर्तमानम्+ तन्मूलप्रमाणापेक्षम्+ कृतकत्वसाधनम्+ सन्दिग्धधर्मिणि निर्देशलक्षणहेत्वपदेशकालस्य+अत्यनेन अपदिष्टत्वात् कालातीतः+ भवति+इति |
1|
2|
9|

[छलप्रकरणम्]
वचनविघातः+अर्थविकल्पोपपत्त्या +छलम् |
1|
2|
10|

	अर्थविकल्पोपपत्त्ये(त्य)र्थस्य विविधः कल्पः+ विकल्पः, तस्य+उपपत्तिः संभवः, तया अर्थविकल्पोपपत्त्या |
 एतत्+उक्तम्+ भवति सामान्यशब्दस्य अनेकविशेषसम्बन्धित्वे सति अविवक्षितार्थाध्यारोपेण वचनविघातः+ यः क्रियते तत्+छलम्+इति सूत्रार्थः |
1|
2|
10|

तत् त्रिविधम्+ वाक्‌च्छलम्+ सामान्यच्छलम्+उपचारच्छलम्+च |
1|
2|
11|

	तदिदम्+ छलम् देशकालावस्थाभेदेन+अनेकधा भिन्नम्+अपि+अनेन रूपेण त्रिविधम्+इति सूत्रार्थः |
1|
1|
11|

अविशेषाभिहिते+अर्थे वक्तुः+अभिप्रायादर्थान्तरकल्पना वाक्‌च्छलम् |
1|
2|
12|

	अविशेषेणाभिहिते वाक्ये पदे वा वक्तुः+अभिप्रायात् यत्+अर्थान्तरम्+ क्रियते प्रतिषेधार्थम्+ तत्+अर्थविषये तद्वा+अङ्‌निमित्तम्+ छलम्+ वाक्‌च्छलम्+इति सूत्रार्थः |
 यथा नवकम्बलः+अयम्+ माणवकः+ इति+अत्र नूतनकम्बलत्वम्+ वक्तुः+अभिप्रेतम्+ विहाय कुतः+अस्य नव कम्बला इति संख्याविवक्षयाः प्रतिषेधः |
 एवम्+ पदे+अपि बोद्धव्यम्+अश्वः+ इत्यादौ |
 तदेतत्+अयुक्तम् |
 उभयार्थप्रतिभासनम्+ सम्भवदर्थपरित्यागेन असम्भवदर्थकल्पनाया अयोगात्+इति |
1|
2|
12|

सम्भवतः+अर्थस्य+अतिसामान्ययोगात्+असद्भूतार्थकल्पना सामान्यच्छलम् |
1|
2|
13|

	केनचित्+विशेषणेन विशिष्टितया सम्भवतः+अर्थस्य अतिसामान्ययोगात् तद्विशेषणरहितव्यक्तिव्यापिसामान्ययोगात्+अदसद्भूतार्थकल्पनया अविवक्षितहेतुकल्पनया यः+ प्रतिषेधः क्रियते वाक्ये तत्सामान्यनिमित्तम्+ छलम् सामान्यच्छलम्+इति सूत्रार्थः |
 अहः+ नु खलु+असौ ब्राह्मणः+चतुर्वेदाभिज्ञः+ इति+उक्ते छलवादि+आह न ब्राह्मणत्वम्+ चतुर्वेदाभिज्ञत्वे हेतुः, व्रात्येन+अनैकान्तात्+इति |
 तदेतत्+अयुक्तम् |
 अविवक्षितहेतुके वाक्ये हेत्वयोगात् |
 अस्य वाक्यस्य ब्राह्मणप्रशंसापरस्य विशिष्टब्राह्मणविषयताया अभिप्रेतत्वात्+इति |
1|
2|
13|
 
धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेध उपच्चारच्छलम् |
1|
2|
14|

	धर्मः प्रयोगः+तस्य विकल्पः+ द्वैविध्यम् गुणप्रधानभावेन निर्देशः |
 एतत्+उक्तम् भवति |
 गुणप्रधानभावेन लोके शब्दप्रयोगे सिद्धे+अपि गौणप्रयोगे अर्थसम्भवेन यः प्रतिषेधः+तत्+उपचारविषयम्+ छलम् उपचारच्छलम्+इति सूत्रार्थः |
 मञ्चाः क्रोशन्ति+इति उक्ते छलौ+आदि+आह न मञ्चाः क्रोशन्ति किन्तु मञ्चस्थाः पुरुषाः+ इति |
 न+एतत्+अयुक्तं, उभयथाः+अपि लोके प्रयोगदर्शनात्+इति |
1|
2|
14|

	परीक्षापर्वणः सान्निध्यात्+तत्+अर्थम्+आत्मनः सामर्थ्यम+आलोचयन् सूत्रकारः+छलम्+ लक्षणपर्वणि+अपि परीक्षते--
वाक्‌छलम्+एव+उपचारच्छलम् तत्+अविशेषात् |
1|
2|
15|

	तस्याः+ अर्थान्तरकल्पनाया अविशेषात्+तत्र+अपि+अर्थान्तरकल्पनम्+इह+अपि+अर्थान्तरकल्पनम्+इति वाक्‌छलोचारच्छलयोः+निर्मित्तभूतस्य+अर्थान्तरकल्पनालक्षणस्य+अर्थस्य उभयत्र+अविशेषात्, एकत्वात्+वाक्‌छलम्+एव+उपचारच्छलम्+ न तस्मात्+विलक्षणम्+इति सूत्रार्थः |
1|
2|
15|

	न तत्+अर्थान्तरभावात् |
1|
2|
16|

	तस्य+उपचारच्छलनिमित्तस्य अर्थसद्भावप्रतिषेधस्य वाक्‌छलनिमित्ता्+अर्थान्तरकल्पनातः+अर्थान्तरभावात् |
 धर्मप्रतिषेधात् धर्मिप्रतिषेधस्य विलक्षणत्वात् ' तत्+अविशेषात्+इति ' पूर्वसूत्रोक्तम्+अभेदसाधनम्+ न युक्तम्+इति सूत्रार्थः |
1|
1|
16|

अविशेषेण किञ्चित्+साधर्म्यात्+एकछलत्वप्रसङ्गः |
1|
2|
17|

	यदि किञ्चित्+साधर्म्यात्+अर्थान्तरकल्पनस्य+अविशेषात् वाक्‌छलोपचारच्छलयोः+एकत्वेन छलद्वित्वम्+अभ्यनुज्ञायते |
 तर्हि तस्मात्+एव किञ्चित्+साधर्म्यात्+द्विवचनविघातादिलक्षणात् केनचित्+न्यायवाद्याह--किम्+अत्र+आश्चर्यं, सम्भवति हि ब्राह्मणे चतुर्वेदाभिज्ञत्वम्+इति |
 अत्र सर्वम्+ छलम्+एकम्+ प्राप्नोति+इति छलद्वित्वम्+अभ्यनुज्ञातम्+ यत्+त्वया तत्+निवर्तते+ इति सूत्रार्थः |
1|
2|
17|

[पुरुषाशक्तिलिङ्गप्रकरणम् ]
साधर्म्यवैधर्म्याभ्याम्+ प्रत्यवस्थानम्+ जातिः |
1|
2|
18|

	प्रयुक्ते हेतौ तदाभासे वा समीकरणाभिप्रायेण साधर्म्यवैधर्म्यमात्रयोः+अन्यतरेण यत्+प्रतीपम्+अवस्थानम्+ सा जातिः+इति सूत्रार्थः |
 तत्+एकज्जातिसामान्यलक्षणम् |
 चतुर्विंशति प्रभेदभिन्नासु सर्वासु जातिषु+अस्ति+इति यथाकथञ्चित्+ऊहनीयम् |
 येन केनचित्+साधर्म्यस्य येन केनचित्+वैषम्यस्य वा सर्वत्र सम्भाव्यमानत्वात् |
1|
2|
18|

विप्रतिपत्तिः+अप्रतिपत्तिः+च निग्रहस्थानम् |
1|
2|
19|

	अन्यथा+अभिहितस्य+अर्थस्य अन्यथा+अप्रतिपत्तिः विप्रतिपत्तिः स्वपदार्थोत्तरासंवित्तिः+अप्रतिपत्तिः |
 एतत्+उभयम्+ निग्रहस्थानम्+ पराजयनिमित्तत्वात् |
 पराजयनिमित्तम्+ खलु निग्रहस्थानम् |
 तत्+अनयोः+अन्यतरस्मिन् पर्यवस्यति+इति सूत्रार्थः |
1|
2|
19|

तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् |
1|
2|
20|

	तस्य साधर्म्यवैधर्म्याभ्याम्+ प्रत्यवस्थानस्य विकल्पात्+तयोः विप्रतिपत्त्‌यप्रतिपत्त्योः विकल्पात् बह्व्यः+ जातयः+ बहुनि निग्रहस्थानानि+इति सूत्रार्थः |
 तत्+एतत्+जाज्जातिनिग्रहस्थानविकल्पानाम्+ बहूनाम्+ विविच्य विशेषलक्षणाभिधानम्+ पञ्चमे अध्याये भविष्यति+इति न+इह प्रतन्यते |
 यदि पुनः+अत्र+एव तेषाम्+ विशेषलक्षणम्+ प्रवर्तते तदा शास्त्रप्रधानप्रतिपाद्यस्य+आत्मादेः प्रमेयजातस्य उद्देशमात्रात्+उपजातम्+ तत्त्वज्ञानम्+ तिरोधीयते |
 अतः+ एव च तद्विकल्पज्जातिनिग्रहस्थानबहुत्वम्+इति सूत्रम्+अपि सप्रयोजनम् |
 तद्विलम्बप्रतिपादनार्थत्वात्+अस्य+इति |
1|
2|
20
	इति प्रमाणादिपदार्थसार्थनिर्द्देशः+ उद्देशपुरस्सरः+अयम् |

 समर्थितः सम्प्रति तत्परीक्षाम्+ प्रचक्ष्महे वार्त्तिकसूत्रनेत्राः ॥
इति भट्टवागीश्वर विरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ प्रथमः+अध्यायः |






द्वितीयः+अध्यायः
प्रथमाह्निकम्
[संशयपरीक्षाप्रकरणम्]
अतः ऊर्ध्वम्+ प्रमाणादिपरीक्षा
	तत्र यथोद्देशम्+ यथालक्षणम्+ परीक्षा+इति प्रमाणलक्षणम्+एव प्रथमम्+ परीक्षितुम्+ युक्तम् |
 तथापि न तत् प्रथमम्+ परीक्षितम् |
 तस्मात् "विमृश्य पक्षप्रतिपक्षाभ्याम्+अर्थावधारणम्+ निर्णयः+ (इति+उक्ततया)" ?(1|
1|
41) समस्तप्रमाणादिपदार्थसार्थपरीक्षापर्यायस्य विचारस्य विमर्शपूर्वकत्वनियमात् |
 अतः+तत्+उल्लङ्घ्य विमर्शलक्षणम्+एव प्रथमम्+ युक्तम्+इति सूत्रकारः तत्+लक्षणम्+ तावत्+परीक्षते --
समानानेकधर्माध्यवसायात्+वा 1 न संशयः |
 2|
1|
1|

	समानधर्माध्यवसायात्+अनेकधर्माध्यवसायात्+वा संशयः, न पुनः समानधर्ममात्रात् अनेकधर्ममात्रात्+वा स्वाध्यवसायरहितात् |
 किञ्च+अन्यतरधर्मः+अनेकधर्मः तत्+अध्यवसायात् न संशयः |
 अनेकधर्मस्य अवधारणहेतुत्वेन तद्दर्शनस्य+अन्यतरनिश्चयहेतुत्वात्+इति सूत्रार्थः |
2|
1|
1|

विप्रतिपत्त्यव्यवस्थाध्यवसायात्+च |
2|
1|
2|

	न विप्रतिपत्तिमात्रात्+अव्यवस्थामात्रात्+वा संशयः |
 किन्तु विप्रतिपत्तिम्+अव्यवस्थाम्+ च+उपालभमानस्य+इति सूत्रार्थः |
2|
1|
2|

विप्रतिपत्तौ च संप्रतिपत्तेः |
2|
1|
3|

विप्रतिपत्तौ विप्रतिपत्तस्वरूपे यदि विप्रतिपत्तिः+इति+अनेन+आकारेण संप्रतिपत्तिः (त्तेः) स्वरूपविरोधात्+न विप्रतिपत्तिः+इति सूत्रार्थः |
2|
1|
3|

अव्यवस्थात्मनि व्यवस्थित्वात्+च+अव्यवस्थायाः |
2|
1|
4|

	अव्यवस्थात्मनि अव्यवस्थास्वरूपे यदि+अव्यवस्था+इति+अनेन+आकारेण व्यवस्था स्यात्+तर्हि स्वरूपविरोधात्+न+अव्यवस्था स्यात्+इति सूत्रार्थः |
2|
1|
4|

तथा+अत्यन्तसंशयः+तद्धर्मसातत्योपपत्तेः |
2|
1|
5|

	यदि समानधर्मादिभ्यः साध्यवसायरहितेभ्यः कारणेभ्यः संशयः स्यात् |
 तदा तेषाम्+ समानधर्मादीनाम्+ कारणानाम्+ सातत्योपत्तेः+नित्यम्+ संशयः स्यात्+इति सूत्रार्थः |
2|
1|
5|

------------------------------------------------------------------------------------------------
	1.दन्यतरधर्माध्यवसायात्+वा+इति अधिकम्+ पठति न्यायसूचीनिबन्धे वाचस्पतिमिश्रः |

	तत्+एतत्+सर्वम्+ संशयलक्षणसूत्र(2|
1|
23) गतोपपत्तिशब्दस्य उपलब्धिपर्यायत्वम्+अजानानस्य च+उद्यम्+इति द्रष्टव्यम् |
 तत्+परत्वे तु न+एतत् दूषणम्+इति+अनेन+अभिप्रायेण परिहारम्+आह -
यथा+उक्त+अध्यवसायात्+एव तद्विशेषापेक्षात्+संशये न+असंशयः+अत्यन्तसंशयः+ वा |
2|
1|
6|

	यदि निर्विशेषणम्+ समानधर्मादिकम्+ संशयकारणम्+उच्यते |
 ततः पूर्वम्+ कारणात् पश्चात्+अपि न कुर्यात्+इति+असंशयः |
 पूर्वम्+ वा कारणात्+पश्चात्+अपि कुर्यात्+इति+अत्यन्तसंशयः |
 न तु+एतत्+निर्विशेषणम्+ संशयकारणम्+अपि तु+उपलब्धम्+ सद्विशेषस्मृत्यादिसहितम्+इति न+असंशयः+ न+अपि+अत्यन्तसंशयः |
 कथम्+ पुनः+एतत्+सूत्रपदेषु+उपलभ्यते, विशेषणापेक्षः+ इति 1 वचनात् |
 सामान्येन+उपलब्धेः+ विशेषापेक्षा भवति |
 न पुनः+अतीव+उपलब्धेः+अनुपलब्धेः+वा |
 अतः+ विशेषापेक्ष+ इति(2|
1|
23)वचनात्+उपपत्तिशब्देन+उपलब्धिः सूत्रकारेण विवक्षिता+इति न कश्चित्+विरोधः |
 यत्पुनः+अन्यतरधर्मः+असाधारणधर्मः+तस्य दर्शनात्+अन्यतरावधारणम्+ भवति+इति |
 एतत्+अपि न+अस्ति+इति |
 असाधारणधर्मस्य व्यतिरेकमुखेन न व्यभिचारत्वेन अव्यभिचारिविशेषरूपत्वाभावात् |
 यत्+च+उक्तं" विप्रतिपत्तौ च संप्रतिपत्तेः |
 अव्यवस्थात्मनि व्यवस्थितत्त्वात्+च+अव्यवस्थायाः "(2|
1|
3-4) इति |
 तत्+उक्तम् |
 निमित्तान्तरात् संज्ञान्तरकारणेन वस्तुः+तथा+अभावस्य प्रतिषेद्धुम्+अशक्यत्वात् |
 विषयान्तरापेक्षया खलु+इयम्+ विप्रतिपत्तिः+अव्यवस्था च |
 न पुनः स्वरूपापेक्षया|
 संप्रतिपत्तिः+व्यवस्था+इति संज्ञान्तरकरणेन विषयापेक्षितया अवस्थितस्य विप्रतिपत्त्यव्यवस्थात्मकस्य अर्थतथाभावस्य प्रतिषेधः+ न युक्तः |
 न च+अव्यवस्था पृथक् संशयकारणम् |
 पूर्वस्मात्+अविशेषात्+इति+उक्तम् |
 तस्मात् संशयलक्षणं यथा+उक्तम्+एव+उपपन्नम्+इति |
2|
1|
6|
यत्र संशयः+तत्र+एवम्+उत्तरोत्तरप्रसङ्गः |
2|
1|
7|
यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायाम्+ वा, तत्र तत्र परेण संशये प्रतिषिद्धे+अपि समाधानहेतुभिः+एभिः समाधेयम् |
 पुनः+एते समाधानतः+ एतत्+लक्षणनियता एव+इति शिष्यशिक्षा सूत्रार्थः |
2|
1|
7|

[प्रमाणसामान्यलक्षणपरीक्षा]
	अथ+इदानीम्+अवसरप्राप्तानि प्रमाणानि परीक्षमाणः सामान्यलक्षणपूर्वकत्वात् विशेषलक्षणानां, प्रथमम्+ तावत् प्रमाणसामान्यलक्षणम्+ परीक्षते --
------------------------------------------------------------------------------------------------
	1. विशेषापेक्षः+ इति समुचितः पाठः

प्रत्यक्षादीनाम्+अप्रामाण्यम्+ त्रैकाल्यासिद्धेः |
2|
1|
8|

	प्रमितिसाधनम्+ प्रमाणम्+इति प्रमाणसामान्यलक्षणम् |
 तत्+इदम्+ प्रमितिसाधनत्वलक्षणप्रामाण्यम्+ प्रत्यक्षादीनाम्+ न सिद्ध्यति |
 कुतः, त्रैकाल्यासिद्धेः |
 त्रिकाल(स्य)भावः+त्रैकाल्यम्+ तत्र+असिद्धेः |
 प्रमाणप्रमेययोः पूर्वापरसहभावानुपपत्त्या प्रत्यक्षादीनाम्+ प्रमाणानाम्+ प्रमितिसाधनत्वायोगात्+इति सूत्रार्थः |
2|
1|
8|

	तत्र ज्ञानप्रामाण्यपक्षम्+अवलम्ब्य प्रमेयात्+पूर्वम्+ प्रमाणसिद्धौ दोषम्+आह ---
पूर्वम्+ हि प्रमाणसिद्धौ न+इन्द्रियार्थसन्निकर्षात्+प्रत्यक्षोपपत्तिः1 |
2|
1|
9|

	ज्ञानम्+ हि नाम प्रमाणम्+ तत्+यदि पूर्वम्+ प्रमेयात्+अवधार्यमाणात्+अर्थात्+उच्येत, तत्र पूर्वम्+ न+असौ प्रमेयलक्षणार्थः सिद्धः+ इति |
 इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति (1|
1|
4|
) प्रत्यक्षलक्षणसूत्रव्याघातः+ इति सूत्रार्थः |
2|
1|
9|

	अथ पश्चात् प्रमेयात् प्रमाणसिद्धिः+तत्र+अपि दोषम्+आह--
पश्चात्+सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः |
2|
1|
10|

	प्रमेयत्वम्+ नाम वस्तुनः स्वरूपम्+ प्रमाणसंबन्धनिबन्धनम्+ तत्+चेत् प्रमाणम्+ (णात्) पूर्वम्+ सिद्धम्+ पश्चात् प्रमाणसिद्धिः+तर्हि प्रमाणयोगनिबन्धनम्+ प्रमेयत्वम्+ न स्यात्+इति सूत्रार्थः |
2|
1|
10|

	युगपत् सिद्धौ दोषम्+आह --
युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः+ बुद्धीनाम् |
2|
1|
11|

	रूपरसगन्धस्पर्शादयः प्रमेयभूता अर्था युगपत्कालसम्बन्धिनः+ दृष्टाः |
 तद्विषयाणि च ज्ञानानि तैः सह तस्मिन्+एव काले यदा सिद्धानि तदा "युगपत् ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम्+इति" (1|
1|
16|
) सूत्रव्याघातः|
 चक्षुः+आदिभिः क्रमेणोत्पद्यमानानाम्+ तेषाम्+ दृष्टव्याघातः+च+इति सूत्रार्थः |
 
	ज्ञानप्रामाण्यनिरूपणाधीननिरूपणत्वात्+इन्द्रियादिप्रामाण्यानाम् |
 तत्प्रामाण्यदूषणवशात्+एव तेषाम्+अपि प्रामाण्यदूषणम्+ भवति+इति न पृथक्+कृत्य सूत्रेण दूषणम्+उक्तम्+इति बोद्धव्यम् |

	तत्+अनेन सूत्रचतुष्टयेन संक्षेपविस्तराभ्याम्+ प्रत्यक्षादीनि न+एव प्रमाणत्वेन व्यवहर्तव्यानि |
 कालत्रये+अपि अर्थापत्तिप्रतिपादकत्वात् |
 यत्+एवंविधम्+ तत् प्रमाणत्वेन न व्यवह्रियते |
 यथा शशविषाणम् |
 तथा च+एतानि, तस्मात्+तथा+इति |
 पराभ्युपगतप्रमाणानाम्+ परस्परविरोधेन यद्विलयनम्+उक्तम्+ माध्यमिकेन तत्+उपन्यस्तम्+ वेदितव्यम् |
 |
2|
1|
11|

------------------------------------------------------------------------------------------------
	1. 0"क्षोत्पत्तिः" इति प्रथितः पाठः 
त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः |
2|
1|
12|

	"प्रत्यक्षादीनाम्+अप्रामाण्यम्+ त्रैकाल्यासिद्धेः+इति" (2|
1|
9) प्रमाणप्रतिषेधम्+ कुर्वन्+माध्यमिकः प्रष्टायः |
 अयम्+ खलु प्रतिषेधः किम्+ प्रतिषेध्यात् पूर्वं, पश्चात् सह वा+इति |
 यत्र यदि पूर्वं, तदानीम्+असति प्रतिषेध्ये किम्+अनेन प्रतिषिद्ध्येत |
 अथ पश्चात् प्रतिषेधः+, न तर्हि प्रतिषेधाधीना प्रतिषेध्यसिद्धिः |
 तद्व्यतिरेकेण प्रतिषेध्यस्य प्रथमम्+एव सिद्धत्वात् |
 अथ युगपत् प्रतिषेध्यप्रतिषेधयोः सिद्धिः, तदा प्रतिषेध्यस्य प्रामाणस्य सद्भावाभ्यनुज्ञानात्+अनर्थकः प्रतिषेधः+तत्+एवम्+ स्ववचनविरोधेन स्वप्रतिपादितानुमानस्य आत्मलाभाभावात् प्रत्यक्षादीनाम्+ प्रामाण्यम्+इति सूत्रार्थः |
2|
1|
12|

सर्वप्रमाणतिषेधात्+च प्रतिषेधानुपपत्तिः |
2|
1|
13|

	प्रत्यक्षादीनि न प्रमाणत्वेन व्यवहर्तव्यानि इत्यादि प्रतिषेधलक्षणे वाक्ये वाक्याङ्गभूतानि+उदाहरणादीनि परेण+उपादीयन्ते न वा |
 यदि+उपादीयेरन् तदा+उदाहरणादि विषयैः सर्वैः प्रमाणैः विप्रतिषेधात्+विरोधात् बाधितत्वात्+अनुपपन्नः प्रतिषेधः |
 अथ न+उपादीयेरन् तदा+उदाहरणादिरहितत्वे असिद्धव्याप्तिकल्पकत्वात् अनुमानस्य+अनर्थकः प्रतिषेधः+अभिमतार्थासिद्धेः+इति सूत्रार्थः |
2|
1|
13|

तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः |
2|
1|
14|

	अथाभिमतार्थसिद्ध्यर्थ तेषाम्+ प्रतिषेधवाक्यावयवाश्रितानाम्+ प्रमाणानाम्+ प्रामाण्यम्+अभ्यनुज्ञायेत तदा न सर्वप्रमाणविप्रतिषेधः |
 केषाञ्चित् तत्प्रतिषेधवाक्यावयवान्+आश्रितानाम्+ प्रतिषेधः+तदाश्रितानाम्+च न प्रतिषेधः प्रामाण्याभ्यनुज्ञा+इति पक्षपातः+ माध्यनिकस्य स्यात्+इति सूत्रार्थः |
2|
1|
14|
 
त्रैकाल्याप्रतिषेधः+च शब्दादातोद्यसिद्धिवत्‌+तत्+सिद्धेः |
2|
1|
15|

	कालत्रयार्थाप्रतिपादकत्वात्+इति हेतोः+असिद्धतोद्भावनम्+अस्य+अर्थः |
 तथाहि पूर्वम्+ सिद्धम्+आतोद्यम्+ पश्चा(त्|
) तत्+उत्थेन शब्देन यथा+अनुमीयते वीणा वाद्यते, वेणुः पूर्यते+ इति |
 यथा वा पूर्वम्+ सिद्धेन सावित्रप्रकाशेन पश्चात्+अविरोधोत्पन्नम्+ वस्त्रादि वस्तु गृह्यते |
 यथा वा सहसिद्धौ वह्निः सहसिद्धेन धूमेन+अनुमीयते |
 तथा क्वचित् पूर्वम्+ सिद्धेन प्रमाणेन प्रमेयम्+अवधार्यते |
 क्वचित् पश्चात्+सिद्धेन क्वचित् युगपत्+सिद्धेन+इति सिद्धम् |
 प्रत्यक्षादीनाम्+ कालत्रये+अप्यनियमेन+अर्थप्रमिति साधनत्वम् |
 कुतः प्रमाणत्वसामान्यस्य अनेकव्यक्तिनिष्ठत्वेन कदाचित् कस्यश्चिद्व्यक्तेः तत्साधनत्वसम्भवात्+असाधारणस्वरूपयोग्यतामात्रवशात्+एव पाचकादिशब्दवत् प्रमाणप्रमेयशब्दयोः+लोकतः+ एव+अकुवर्दवस्थायाम्+अपि प्रवृत्तिसिद्धेः+न+इन्द्रियार्थसन्निकर्षोत्पन्नम्+इत्यादिसूत्र (1|
1|
4|
) विरोधः |
 तथा+एव प्रयोगदर्शनात्+इति |
2|
1|
15|
 
	संप्रति प्रकारान्तरेण सामान्यम्+आक्षिप्य समाधीयते |
 तथाहि प्रत्यक्षादीनाम्+ प्रमाणानाम्+उपलब्धिः+अस्ति वा न वा? यदि न+अस्ति |
 तदा स्वोपलब्धिरहितैः प्रत्यक्षादिभिः प्रमाणैः+यथा संव्यवहारसिद्धिः |
 तथा स्वोपलब्धिरहितैः+एव घटशकटादिभिः प्रमेयैः संव्यवहारसिद्धेः |
 तत्सिद्धिसाधनानाम्+ प्रमाणानाम्+अभावप्रसङ्गः |
 अथ+उपलब्धिः+अस्ति तदा+उपलब्धिविषयत्वात् प्रमेयत्वम्+उपलब्धिसाधनत्वात् प्रमाणत्वम्+इति+अनियतानेकरूपसंबन्धित्वेन+असत्त्वप्रसङ्गः |
 यत्+उक्तम्+ तत्+अनियतम्+ तत्+अपरमार्थसत् |
 यथा रज्ज्वाम्+आरोपितम्+ सर्पत्वम् |
 तथा च प्रमाणप्रमेयभावः |
 तस्मात्+असत्+इति तत्र+उपलब्धिः+न+अस्ति+इति पक्षस्वीकाराभावात्+एव प्रतिक्षिप्तिः |
 पक्षान्तरे अनियतानेकरूपसंबन्धित्वेन+असत्त्वप्रसङ्गः+ इति+उक्तम्+इति चेत्+तत्र+आह --
प्रमेया च तुलाप्रामाण्यवत् |
2|
1|
16|

	गुरुत्वपरिमाणज्ञानसाधनम्+ तुलाद्रव्यम्+ प्रमाणम्+ सुवर्णादीनां, तुलान्तरपरिच्छिन्नपरिमाणेन द्रव्येण यदा प्रमीयते तदा प्रमेयम् |
 क्षणभङ्गपरिणाम्+अनिरासे सति स्वरूपेण+अवस्थितस्य पदार्थस्य तत्+तत्+धर्मयोगेन तत्+रूपेण परमार्थसत्त्वे सति विरोधाभावात् |
 यथा स्वप्रामाण्ये |
 प्रमेया च तुला तथा सर्वम्+अपि प्रमाणजातम्+ स्वप्रामाण्ये प्रमेयम्+ वस्त्वन्तरपरिच्छेदे तु प्रमाणम्+इति न काल्पनिकत्वेन रज्ज्वामारोपितसर्पत्वत् असत्त्वप्रसङ्गः+ इति सूत्रार्थः |
2|
1|
16|

	ननु प्रत्यक्षादीनाम्+उपलब्धिः+अस्ति+इति+उक्तम् |
 सा+इयम्+उपलब्धिः, ससाधना निःसाधना वा? यदा ससाधना तदा प्रत्यक्षादिजन्या प्रमाणान्तरजन्या वा? यदा प्रत्यक्षादिजन्या तदा या एका व्यक्तिः तया+एव किम्+ व्यक्त्यन्तरेण+इति? तत्र तया+एव व्यक्त्येति पक्षः स्वात्मनि वृत्तिविरोधात्+एव दूषितः |
 पक्षान्तरे दोषम्+आह ---
प्रमाणतः सिद्धेः (प्रमाणानां) प्रमाणान्तरसिद्धिप्रसङ्गः |
2|
1|
17|

	प्रत्यक्षादिव्यतिरिक्तप्रमाणान्तरस्वीकारपक्षे विभागसूत्रव्याघातः+अनवस्थापातः+च |
 अन्यतम्+अव्यक्त्यन्तरग्रहणपक्षे तु+अनवस्थापातः+ एवेति सूत्रार्थः |
2|
1|
17|

	निःसाधनपक्षे तु दोषम्+आह ---
तत्+विनिवृत्तेः+वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः |
2|
1|
18|

	तस्य प्रत्यक्षादिप्रमाणविषयप्रतिपत्तिसाधनस्य निवृत्ते निवर्तनात् प्रमाणसिद्धिवत् प्रमेयसिद्धिः |
 यथा प्रत्यक्षादिप्रमाणविषया सिद्धिः+उपलब्धिः निःसाधना तथा घटशकटादिप्रमेयविषया सिद्धिः+अपि निःसाधना भविष्यति+इति प्रमाणमात्राभावप्रसङ्गः+ इति सूत्रार्थः |
2|
1|
18|

	तत्+एतत्+सूत्रद्वयोपढौकितम्+ पूर्वपक्षम्+ प्रतिक्षिपन् अर्थभेदम्+आह --
न प्रदीपप्रकाशसिद्धिवत्+तत्+सिद्धेः |
2|
1|
19|

	यथा दीपप्रकाशः प्रमाणावयवः सन्+चक्षुरादिना प्रत्यक्षविशेषेण कदाचित् गृह्यते कदाचित्+आप्तोपदेशेन, कदाचित्+मानान्तरेण |
 न च प्रत्यक्षादिव्यतिरिक्तप्रमाणान्तरेण वा प्रमाणं, न तया+एव व्यक्त्या वा |
 तथा+अन्येषाम्+अपि प्रत्यक्षादीनाम्+ प्रमाणानाम्+ प्रत्यक्षादिप्रमाणमध्यवर्तिना व्यक्त्यन्तरेण व्यक्त्यन्तरस्य ग्रहणे न विभागसूत्रव्याघातः+ न+अपि+अनवस्थापातः |
 न च निःसाधना प्रमाणोपलब्धिः+इति |
 न च स्वज्ञानेन+एव सर्वत्र प्रमाणानास्वकार्यकारणत्वं, चक्षुरादिषु+अदर्शनात् |
 स्वज्ञानेनैव स्वकार्य कुर्वताम्+ धूमादीनाम्+अपि चक्षुरादिषु निष्ठलाभेन+अनवस्थापातः |
 न च प्रामाण्यज्ञानपुरस्सरा प्रवृत्तिः प्रवर्तमानस्य फलप्राप्त्या पश्चात् प्रामाण्यविनिश्चयसंभवात्+अभ्यासदशापन्नेषु तत्+जायत्वलिङ्गेन झटिति प्रामाण्यविनिश्चयवशात्+एव प्रवृत्तिसिद्धेः |
 तत्+जातीयत्वलिङ्गग्राहिणः+अपि ज्ञानस्य अभ्यासानभ्यासदशापन्नविज्ञानवर्गद्वयमध्यवर्तित्वेन बीजाङ्‌कुरवत्+उक्तेन न्यायेन कालभेदेन प्रामाण्यग्रहणे सति अनादित्वेन+अवस्थाभावात् |
 सर्वत्र संशयम्+आपादयतः तत्+हेतुनिश्चयाभावेन तस्य+एव+अभावप्रसङ्गात् |
तस्मात् प्रमाणसामान्यम्+अस्ति+इति सूत्रार्थः |
 2|
1|
19|

	ननु यथा प्रदीपप्रकाशः प्रदीपान्तरम्+अन्तरेण गृह्यते तथा प्रमाणानि+अपि प्रमाणान्तरम्+अन्तरेण ग्रहीष्यन्ते+ इति+अयम्+अर्थः पूर्वसूत्रेण+अभिहितः+ इति व्याख्यानम्+ कस्मात्+न+इष्यते इति+आशङ्‌क्य+आह -
क्वचित्+निवृत्तिदर्शनात्+अनिवृत्तिदर्शनात्+च क्वचित्+अनेकान्तः |
2|
1|
20|

	क्वचित् प्रदीपान्तरे ग्राह्ये ग्राहकस्य प्रदीपस्य निवृत्तिदर्शनात्, क्वचित् घटादौ ग्राह्ये तस्य+एव ग्राहकस्य+अनिवृत्तिदर्शनात्, प्रदीपव्यतिरेकेण गृह्यमाणप्रदीपान्तरवत् प्रमाणव्यतिरेकेण+अपि प्रमाणानि ग्रहीष्यन्ते |
 प्रदीपप्रमाणयोः ग्राह्यत्वाविशेषात्+इति+अयम्+ हेतुः+अनेकान्तः |
 किम्+ कारणं, प्रदीपदृष्टान्तः+ एव ग्राह्यः+ न घट दृष्टान्तः+ इति विशेषहेत्वभावात् |
 अथ प्रदीपदृष्टान्तस्य प्रमाणवत् प्रकाशकत्वात् तदेव विशेषहेतुः+तत् दृष्टान्तः+ इति चेत् तथाहि प्रकाशः सन् प्रदीपः प्रकाशकान्तरनिरपेक्षः+ दृष्टः स्वप्रकाशेन प्रकाश्यः. न घटः+ ईदृशः+ इति |
 तत्+अयुक्तम्, तस्य+अपि प्रकाशस्य सतः प्रदीपस्य स्वप्रकाशे चक्षुरादिप्रकाशकान्तरसापेक्षत्वात् |

	समानजातीयप्रकाशकप्रदीपान्तरनिरपेक्षत्वम्+इह विवक्षितं, न पुनः प्रकाशमात्रनिरपेक्षत्वम्+इति चेत् ? तत्+अपि+असारम् |
 विकल्पानुपपत्तेः |
 तथाहि किम्+अत्यन्तजातीयनिवृत्तिः प्रदीपे कथञ्चित् समानजातीयनिवृत्तिः+वा ? यदि+अत्यन्तसमानजातीयनिवृत्तिः, सा तर्हि+अस्ति+एव |
 ज्ञाने+अपि घटविषयज्ञानस्य घटविषयज्ञानान्तरम्+अन्तरेण गृह्यमाणत्वात्|
 केन तर्हि गृह्यते+ इति चेत् घटविषयज्ञानम्+ घटविषयज्ञानविषयज्ञानेन+इति ब्रूमः |
 अथ कथञ्चित् समानजातीयनिवृत्तिः+इति यः कल्पः, सः+अपि+अनुमितः+तैजसत्वादिना कथञ्चित् समानजातीयेन चक्षुरादिना ग्राह्यत्वात् |
 तस्मात्+विशेषहेत्वभावात् ग्राह्यत्वाविशेषात्+प्रदीपवत्+प्रमाणानि प्रमाणान्तरनिरपेक्षाणीत्याचार्यैकदेशीयानाम्+ व्याख्यानम्+अपि+अ(प)व्याख्यानम्+इति सूत्रार्थः |
2|
1|
20|

	कथञ्चित् समानजातीयेन चक्षुरादिना गृह्यमाणप्रदीपवत् प्रामाण्यानि+अपि कथञ्चित् समानजातीयेन च प्रमाणान्तरेण ग्रहीष्यन्ते+ इति+अस्मदीयव्याख्याने विशेषहेतुपरिग्रहस्य विद्यमानत्वात्+न+अयम्+अभिप्रेतदोषः+ इति+आह-
1उपसंहारा(भ्य)नुज्ञानादप्रतिषेधात् (धः) |
 2|
1|
21|

	तैजसत्वादिना कथञ्चित् समानजातीयेन चक्षुरादिना प्रदीपः+ गृह्यते+ इति विशेषहेतुपरिग्रहेण स्वपक्षे प्रदीपदृष्टान्तस्य+उपसंहारस्य अभ्यनुज्ञानात्+अभ्युपगमात् प्रतिषेधः+ न संभवति+इति सूत्रार्थः |
2|
1|
21|

[प्रत्यक्षपरीक्षाप्रकरणम् ]
	अथ+इदानीम्+ प्रमाणविशेषम्+ परीक्षमाणः प्रत्यक्षस्य प्राधान्येन प्रथमम्+उद्दिष्टत्वात् तल्लक्षणम्+ तावत्+परीक्षते - 
	प्रत्यक्षलक्षणानुपपत्तिः+असमग्रवचनात् |
2|
1|
22|

	तत्र+इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति (1|
1|
4) सूत्रेण प्रत्यक्षलक्षणम्+ वा+उच्यते प्रत्यक्षकारणम्+ वा ? न तावत्+लक्षणम् |
 इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति+अस्य कारणापदेशत्वात् |
 नहि कारणापदेशः+ लक्षणम्+ भवति |
 न खलु मृद्दण्डचक्रसूत्रादयः कारणम्+ घटस्य+इति+उक्ते घटः+ उपलक्षितः+ भवति |
 तस्मात्+न युक्तः+ लक्षणपक्षः |
 अथ कारणम्+अनेन+उच्यते |
 तत्+अपि+अयुक्तम्, अलक्षणत्वात् कारणापदेशस्य |
 नहि कारणापदेशः लक्षणम्+ भवति+इति+उक्तम्+एव |
 भवतु कारणपक्षाश्रयणम्+ तथापि+अयुक्तं, असमग्रवचनत्वात् |
 सन्ति च+अन्यानि+अपि कारणानि प्रत्यक्षज्ञानस्य |
 नहि+इन्द्रियार्थसन्निकर्षमात्रात् प्रत्यक्षज्ञानम्+ जायते, अपि तु+आलोकादिभिः+अपि+इति |
 तस्मात्+प्रत्यक्षलक्षणस्य वा कारणस्य वा+अनुपपत्तिः प्रत्यक्षलक्षणानुपत्तिः, लक्षणपक्षे कारणपक्षे च+उभयत्र |
 तस्य सूत्रस्य+असमग्रवचनत्वात्+इति सूत्रार्थः |
 2|
1|
22|

	ननु कारणपक्षे असमग्रवचनत्वम्+असिद्धम्+इति चेत् तत्र+आह -
न+आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः |
 2|
1|
23|

	ज्ञानम्+ हि नाम संयोगजः+ गुणः+ न+असंयुक्ते द्रव्ये संयोगजस्य गुणस्य+उत्पत्तिः+इति |
 आत्ममनःसंयोगः कारणम् |
 अनन्यथासिद्धान्वयव्यतिरेकत्वात् |
 तथाहि शरीरसंबन्धात्+आत्मप्रदेशे मनःसंयोगे ज्ञानम्+ जायते |
 असति तु तस्मिन् न जायते+ इति |
 तथा+इन्द्रियमनः संयोगाभावे ज्ञानम्+ न जायते |
 सति तु तस्मिन् जायते+ इति |
 तस्य+अपि+अन्वयव्यतिरेकवत्त्वेन कारणत्वम् |
 अन्यथा युगपत्+ज्ञानोत्पत्तिप्रसङ्गात् |
 तस्मात्+आत्ममनः इन्द्रिय(अर्थ)सन्निकर्षयोः 
-----------------------------------------------------------------------------------------------
	1.- भाष्यपंक्तिः+इह सूत्रतया परिगृहीता |

 संयोगयोः+अभावेन प्रत्यक्षज्ञानस्य+उत्पत्तिः+इति+असमग्रवचनत्वम्+ तत्र सिद्धम्+इति सूत्रार्थः|

2|
2|
23|

	ननु+अन्यथासिद्धार्थान्वयत्वेन कारणत्वम्+ किम्+इति+उच्यते? यावता सति भावमात्रेण कारणत्वम्+ किम्+इति न+इष्यते+ इति येषाम्+ पक्षः+तेषाम्+ मते दोषम्+आह -
दिग्देशकाकाशेषु+अपि+एवम्+ प्रसङ्गः |
2|
1|
24|

	दिग्देशकालाकाशादीनाम्+ नित्यविभुत्वाभ्याम्+ संन्निधेः+अवर्जनीयत्वे सति भावमात्रस्य विद्यमानत्वात् |

तेषाम्+अपि कारणत्वप्रसङ्गः+ एवम्+ भवति+इति सूत्रार्थः |
2|
1|
24|

		यत्+तावत्+आत्ममनः सन्निकर्षस्य प्रत्यक्षलक्षण(1|
1|
4|
) सूत्रे पाठात्+असमग्रवचनत्वम्+ कारणपक्षे+अभ्यधायि तत्र परिहारम्+आह -
ज्ञानलिङ्गत्वात्+आत्मनः+ न+अनवरोधः |
2|
1|
25|

	ज्ञानलिङ्गत्वम्+ तावत्+आत्मनः+ इच्छादिसूत्रे (1|
1|
1|
10|
) ज्ञानपदात् स्थितम् |
 तेन हि ज्ञानपदेन+अभिधीयमानम्+ कार्यम्+अनित्यत्वात् कार्यत्वे सति विभुद्रव्यसमवायात्+गुणतः+च |
 तस्य च गुणस्य कार्यभूतस्य यत्+उपादानकारणम्+ सः आत्मा |
 तत्+अन्यस्य तत्+उपादानकारणत्वासम्भवात् |
 तत्+एवम्+आत्माश्रयत्वे सिद्धे ज्ञानगुणस्य संयोगजत्वात्+संयोगान्तरस्य च+असंभवात्+आत्ममनःसंयोगः+ एव कारणत्वेन+अर्थात्+सिद्धः+ भवति |
 सिद्धे पुनः+आत्ममनःसंयोगे तस्य संयोगस्य ज्ञानकारणभूतस्य प्रत्यक्षलक्षणसूत्रे+अनवरोध इति+एतत्+नास्ति |
 ज्ञानलिङ्गत्वात्+आत्मनः+ लक्षणसूत्रस्थितज्ञानपदमात्रात्+एव सर्वस्य पदार्थस्य+अनभिधाने+अपि सामर्थ्यलभ्यत्वात्+इति सूत्रार्थः |
2|
 1|
25
	ननु+अनभिधीयमानम्+अपि यदि कारणभूतेन्द्रियात्ममनस्संयोगादि ज्ञानपदसामर्थ्यात्+लभ्यते |
 तस्मिन् इन्द्रियार्थसन्निकर्षः+अपि न+अभिधातव्यः |
 ज्ञानपदसामर्थ्यात्+एव लभ्यमानत्वात्+इति+आशङ्‌क्य+आह--
1प्रत्यक्षनिमित्तायौगपद्यलिङ्गत्वात्+च न मनसः |
2|
1|
26|

	यत्+पुनः+इन्द्रियमनःसंयोगस्य+अनभिधानेन+असमग्रवचनत्वम्+उक्तम् |
 तत्+अपि न+अस्ति |
 कुतः+तत्+अयौगपद्यलिङ्गत्वात् |
 तस्य ज्ञानस्य+अयौगपद्यम्+ युगपत्+अनुत्पत्ति+तत्+लिङ्गम्+ मनः |
 " युगपत्+ज्ञानानुत्पत्तिः+मनसः+ लिङ्गम्+इति(1|
1|
16) वचनात् |
 ततः+च ज्ञानपदस्वीकारसामर्थ्यात्+एव+इन्द्रियमनःसंयोगे+अपि कारणत्वेन तत्र (तत्) लभ्यते+ एव+इति सूत्रार्थः |
 
------------------------------------------------------------------------------------------------
	1.तत्+अयौगपद्य+इत्यादिः प्रथितः पाठः |

1तत्त्वात्+च+इन्द्रियार्थसन्निकर्षस्य |
2|
1|
27|

	यस्मात्+इन्द्रियार्थयोः संनिकर्षः प्रत्यक्षस्य+एव निमित्तम्+ न+अन्यस्य+आत्ममनः सन्निकर्षादिवत् |
 अतः+तस्य+अभिधानम्+ कर्तव्यम् |
 एतत्+उक्तम्+ भवति |
 कारणपक्षे तत्+एव कारणम्+ वक्तव्यम्, यत्+असाधारणत्वेन प्रत्यक्षज्ञानम्+अखिलम्+इतरस्मात् व्यवच्छिनत्ति |
 अन्यथा लक्षणप्रकरणे प्रवृत्तस्य सूत्रकारस्य कारणमात्रकथनेन अप्रस्तुताभिधायित्वप्रसङ्गात् |
 अनभिधाने च प्रत्यक्षस्य+अलक्षितत्त्वापत्तेः |
 न च+ईदृशम्+असाधारणत्वम्+आत्ममनःसंयोगस्य+इन्द्रियमनःसंयोगस्य+आलोकादेः+अन्यस्य वा सम्भवति |
 एकस्य साधारण्यात्+इतरेषाम्+अव्यापकत्वात् |
 तस्मात्+इन्द्रियार्थयोः सन्निकर्षः सकलप्रत्यक्षव्यापित्वेन लक्षणत्वात्+अभिधातव्यः |
 कारणपक्षे+अपि+इति |
 एतेन+इन्द्रियार्थसन्निकर्षोत्पन्नम्+इति+अस्य कारणापदेशत्वेन+अलक्षणत्वात् |
 लक्षणपक्षाश्रयणम्+अयुक्तम्+इति यत्+उक्तम्+ तत्+अपि निरस्तम्+ भवति |
 ननु+असाधारणकारणकथनम्+ यदि लक्षणम्+ संभवति तर्हि कारणपक्षावलम्बनम्+ व्यर्थम्+अकारणस्य+अपि लक्षणत्वेन व्यवस्था+अपि+अमानत्वात् |
 एवम्+ तथापि प्रौढिवादि(द) तया तत्सूत्रकारेण कृतम्+ न तु परमसिद्धान्तत्वेन(इति) बोद्धव्यम्|

यत्+खलु कारणम्+अकारणम्+ वा प्रत्यक्षस्य समानासमानव्यवच्छेदकम्+ भवति |
 तत्+एव वक्तव्यम्+ न+अन्यत् |
 तथापि कारणमुखेन तत्+उक्तम्+इति+एतावान्+एव विशेषः+ इति+अभिसन्धिः सूत्रकारस्य+इति सूत्रार्थः |
2|
1|
27|

	प्रत्यक्षज्ञानकारणेषु मध्ये लक्षणार्थम्+इन्द्रियार्थसन्निकर्षस्य+एव ग्रहणम्+ कार्यम्+ न+आत्ममनःसंयोगादेः |
 कुतः? तस्य+एव प्राधान्यात्+इति+आह --
सुप्तव्यासक्तमनसाम्+ च+इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् |
2|
1|
28|

	सुप्तानाम्+ व्यासक्तमनसाम्+च तीव्रध्वनिस्पर्शादिना प्रबोधज्ञाने सहसा+उपस्थितविषयान्तरविज्ञाने च+इन्द्रियार्थसन्निकर्षस्य प्राधान्यनिमित्तत्वात्+तस्य+एव ग्रहणम्+ कार्यम्+ न+अन्यस्य |
 तथाहि यथा खलु+अयम्+अर्धरात्रे मया+उत्थातव्यम्+इति सङ्‌कल्प्य सुप्तः+तीव्रध्वनिस्पर्शवशात् तस्मिन्+एव+अर्धरात्रे प्रबुध्यते तदा तस्य तीव्रध्वनिस्पर्शविषयम्+ प्रबोधज्ञानम्+उपजायमानम्+इन्द्रियार्थसन्निकर्षात्+एव+उपजायते |
 न+आत्ममनः सङ्‌कल्पाभ्याम् |
 तयोः+तदानीम्+असम्भवात् |
 तथा च यदि कस्मिंश्चित्+विषयान्तरे व्यासक्तः प्रयत्नप्रेरितम्+ मनः+ इन्द्रियार्थेन संयोज्य विषयान्तरम्+ जानानः स्तिमितता
झटिति+उपस्थापिततीव्रध्वनिस्पर्शादिविषयान्तरविषयम्+ विज्ञानम्+उपजायमानम्+ न+आत्ममनः सङ्‌कल्पप्रयत्नाभ्याम्+ जायते |
 किम्+तर्हि ? इन्द्रियार्थसन्निकर्षात्+एव |
 
------------------------------------------------------------------------------------------------	1. --- प्रत्यक्षनिमित्तत्वात्+च+इन्द्रियार्थयोः सन्निकर्षस्य+इति स्वशब्देन वचनम् |
 इति न्यायसूचीनिबन्धधृतपाठः |

तयोः+अन्यत्र व्यापृतत्वात्+अतः प्रत्यक्षज्ञानकारणेषु मध्ये+ इन्द्रियार्थसन्निकर्षस्य+एव प्राधान्यम्+ न+अन्यस्य |
 ननु+आत्ममनः सङ्‌कल्पप्रयत्नयोः+अभावे मनसः क्रियाकारणाभावात् आत्ममनः संयोगस्य+अप्रधानत्वेन+अपि कारणभूतस्य तदानीम्+असंभवात् |
 सुप्तव्यासक्तमनसोः पुरुषयोः+इत्पद्यमानम्+ प्रबोधज्ञानं
न+इत्पद्येत |
 सत्यम+एव, तथापि अवसर्पणोपसर्पणन्यायेन+अदृष्टवशात्+उत्पन्नक्रियम्+ मनः+ आत्मना संयुज्यते |
 तेन च+आत्ममनः संयोगेन सहकृतः+ इन्द्रियार्थसन्निकर्षः प्राधान्येन प्रबोधज्ञानम्+ जनयति+इति+अदोषः+ इति सूत्रार्थः|
2|
1|
28
	इतः+अपि प्राधान्यम्+इति+आह -
तैः+च+अपदेशः+ ज्ञानविशेषाणाम्+ |
2|
1|
29|

	येषु+अयम्+इन्द्रियार्थसन्निकर्षः+तैः+इन्द्रियैः+अर्थैः+च+अपदेशः+ ज्ञानविशेषाणाम् |
 गन्धविज्ञानम्+ रूपविज्ञानम्+ रसविज्ञानम्+ घ्राणविज्ञानम्+ चक्षुः+विज्ञानम्+इत्यादि |
 न पुनः+एवम्+अन्यत्र+आत्मादिषु व्यपदेशः+तस्मात्+अस्य+एव प्राधान्यम्+इति सूत्रार्थः |
2|
1|
29|

	इन्द्रियार्थसन्निकर्षस्य प्राधान्यकथनेन+अन्यस्य+अन्यस्य कारणत्वम्+उक्तम्+इति मन्यमानः+चोदयति --
व्याहतत्वात्+अहेतुः |
2|
1|
30|

	इन्द्रियार्थसन्निकर्षमात्रात्+एव यदा प्रत्यक्षज्ञानम्+ जायते तदा व्याहृतम्+ भवति |
 कस्मात्+आत्ममनःसंयोगादिषु सत्सु प्रत्यक्षज्ञानोत्पत्तेः+असंभवात् |
 तस्मात् सूत्रत्रितयेन+अन्येषाम्+अकारणत्वे यः+ हेतुः+उक्तः न सः युक्तः+ इति सूत्रार्थः |
2|
1|
30|

	परिहरति ---
न+अर्थविशेषप्राबल्यात् |
2|
1|
31|

	अर्थविशेषः+तीव्रध्वनिस्पर्शादिः |
 तेन प्राबल्यम्+ प्राधान्यम्+इन्द्रियार्थसन्निकर्षस्य |
 तस्मात्+अर्थविशेषप्राबल्यात्+एतत्+उक्तम्+ भवति |
 न मया+आत्ममनः संयोगादेः प्रत्यक्षकारणत्वम्+ प्रतिषिध्यते |
 किम्+ तर्हि? इन्द्रियार्थसन्निकर्षस्य+अनन्तरोक्तन्यायेन प्राधान्यात् प्रत्यक्षसूत्रे (1|
1|
4|
) समानासमानजातीयस्य व्यवच्छेदार्थम्+उपादानम्+ कृतम्+इति |
 अतः+ व्याहृतत्वात्+अहेतुः (2|
1|
30|
) इति यत्+उक्तम् तत्+न (युक्तम्+इति) सूत्रार्थः |
2|
1|
31|

[ प्रत्यक्षस्य+अनुमानत्वपरीक्षाप्रकरणम् ]
	इदानीम्+ लक्ष्यासम्भवमुखेन लक्षणम्+ दूषयितुम्+आह --
प्रत्यक्षम्+अनुमानम्+एकदेशग्रहणात्+उपलब्धेः |
2|
1|
32|

	यत्+इन्द्रियार्थसन्निकर्षात्+उत्पद्यते (ज्ञानम् अयम्+ वृक्षः+) इति |
 एतत्+किल प्रत्यक्षम्+ तततु+अनुमानम्+एव |
 कस्मात् ? एकदेशग्रहणात्+उपलब्धेः+एकदेशम्+अवयवम्+ गृहीत्वा तेन तत्+सहचरितानि+एकदेशान्तराणि अनुमाय पश्चात् प्रतिसन्धानेन वृक्षः+ इति+उपलभते |
 यथा आसन्दिकैकदेशम्+ दृष्ट्वा तदा+एकदेशान्तरम्+अनुमिनोति |
 एतत्+उक्तम् भवति, न तावत्+अवयवी नाम कश्चित्+अस्ति पदार्थः |
 तत+सत्+भावे प्रमाणाभावात् |
 अपि तु+अवयवाः+ एव परमार्थसन्तः कथञ्चित्+संगताः |
 तेषु कतिपयान्+अवयवान् गृहीत्वा तत्+सहचरितावयवान्+अनुमाय प्रतिसन्धानजेयम् वृक्षबुद्धिः तान्+एव+अवयवान्+आलम्बमानानुमानम्+इति प्रत्यक्षस्य+अनुमाने+अन्तर्भावेन पृथक्+लक्ष्यासंभवात्+विभागसूत्रे न्यूना(धिक) संख्याव्यवच्छेदः+तल्लक्षणकथम्+च+इति द्वितयम्+अनुपपन्नम्+इति सूत्रार्थः |
2|
1|
32|

	लक्ष्यासंभवात् प्रत्यक्षस्य यत्+इदम्+अनुमाने+अन्तर्भावकथनम्+ तत्+न संभवति+इति+आह ---
न प्रत्यक्षेण यावत्+तावत्+अपि+उपलम्भात् |
2|
1|
33|

	प्रत्यक्षम्+अनुमानम्+एकदेशग्रहणात्+इति+अत्र (2|
1|
32|
) सूत्रे यावत्+एकदेशस्य ग्रहणम्+अवयवान्तरानुमानार्थम्+अङ्गीक्रियते तावत्+एकदेशस्य ग्रहणम्+ प्रत्यक्षेण स्वीक्रियते न वा ? यदि स्वीक्रियते, तर्हि तावतः प्रत्यक्षत्वेन लक्ष्यसिद्धेः विरुद्धः+ हेतुः |
 किम्+ कारणं, न प्रत्यक्षेण यावत्+तावत्+अपि+उपलम्भात् |
 यावन्तम्+एकदेशम्+ गृहीत्वा यम्+एकदेशम्+एकदेशान्तरम्+ वा एकदेशत्वात्+पूर्वोपलब्धैकदेशवत्+इति+अनुमिनोति |
 तावतः+अनुमापकस्य+एकदेशस्य प्रत्यक्षेण+उपलम्भात् |
 अथ न स्वीक्रियते तर्हि+असिद्धः+ हेतुः अनुमापकस्य+एकदेशस्य+अग्रहणात्+आसन्दिकाङ्गे च+उक्तदोषस्य समानत्वात्+इति सूत्रार्थः |
2|
1|
33|

	ननु गृह्यमाणस्य+अनुमान...........ग्रहणम्+ मा भूत् प्रत्यक्षेण+अनुमानेन मानान्तरेण वा भवतु |
 कः+ दोष इति चेत्+तत्र+आह |

1नानुमानप्रसङ्गः+तत्+पूर्वकत्वात् |
2|
1|
34|

	(अन्यथा+अपि च प्रत्यक्षस्य न+अनुमानत्वप्रसङ्गः) कुतः? तत्+पूर्वकत्वात् |
 प्रत्यक्षम्+ पूर्वम्+ यस्य तत्+इदम्+ तत्पूर्वकम्, तस्य भावः+तत्पूर्वकत्वम्+ तस्मात्+तत्पूर्वकत्वात्+इति |
 अनुमानप्रसङ्ग इति+उपलक्षणम्+ प्रसङ्गः+ इति+अपि द्रष्टव्यम् |
 समानन्यायत्वात्+एतत्+उक्तम्+ भवति |
 न तावत्+अनुमानस्य+अनुमानान्तरेण, तेन+एव वा+अनुमानेन तद्व्याप्तिग्रहणम्+ सम्भवति |
 एकत्र+अनवस्थापातात्+इतरत्र+इतरेतराश्रयत्वप्रसङ्गात् |
 अतः सुदूरम्+अपि गत्वा लिङ्गलिङ्गिसंबन्धदर्शनम्+ द्वितीयलिङ्गदर्शनम्+ चोद्यात् प्रत्यक्षतः+ इति वक्तव्यम् |
 तथा च सति तद्विषस्य प्रत्यक्षस्य लक्ष्यत्वेन सिद्धेः विरुद्धम्+ तत्+अवस्थम+एव+इति सूत्रार्थः |
 एवम्+उपमानशब्दयोः+अपि तत्पूर्वकत्वनियमः+ बोद्धव्यः |
2|
1|
34|

	तत्+एवम्+ परपक्षावलम्बनमुखेन दूषणम्+उक्तम्+ सूत्रकारेण |
 साम्प्रतम्+ स्वपक्षसिद्धम्+ दूषणम्+आह --
------------------------------------------------------------------------------------------------
	1. भाष्यपङ्क्तिः+इयम्+ सूत्रतया+इह परिगृहीता |
 
न च+एकदेशोपलब्धिः+अवयविसद्भावात् |
2|
1|
35|

	अवयविनः+असत्त्वम्+ मन्यमानेन त्वया+एकदेशमात्रोपलब्ध्या प्रत्यक्षबुद्धेः+अनुमानत्वम्+उक्तम् |
 न तु+इयम्+एकदेशोपलब्धिः |
 अपि तु तस्य तत्+सहचरितस्य+अवयविनः+च+उपलब्धिः |
 किम्+ कारणम्+अयविसद्भावात् |
 अवयविनः+अपि+अवयववत्+उपलब्धिलक्षणप्राप्तत्वेन गृह्यमाणाविशेषत्वात् |
 का पुनः+इयम्+उपलब्धिलक्षणप्राप्तिः? महत्त्वानेकद्रव्यरूपविशेषसमवाया |
 न च+एवम्+उपलब्धिलक्षणप्राप्तत्वेन+उपलभ्यमानस्य असति बाधके न+अस्तित्वम्+ प्रतिपादयितुम्+ शक्यम् |
 
	ननु वृत्तिविकल्पादि बाधकम्+ प्रमाणम्+अस्ति+इति चेत् ? तथाहि किम्+अवयव्यवयवेषु वर्तमाने+ एकदेशेन वर्तते कार्त्स्न्येन वा ? न तावत्+तदेकदेशेन वर्तते |
 वर्तमानैकदेशव्यतिरेकेण एकदेशान्तराभावात् |
 न च कार्त्स्न्येन+एकत्र कृत्स्नसमाप्तस्य+अन्यत्र वृत्त्यसम्भवात्+एकद्रव्यस्य कारणविभागासम्भवेन नित्यत्वप्रसङ्गात्+च |
 न च गत्यन्तरेण वृत्तिः+अस्ति |
 अतः+ विद्यमानवृत्तिकत्वात्+वाजिविषाणवत् असत्त्वम्+एव+अवयविनः+ इति |
 तथा विरुद्धधर्मसंसर्गः+च+अवयवी+अभ्युपगमे दुर्वारः |
 किम्+ कारणम्+एकस्य+अवयवस्य रागे कम्पे ग्रहणे आवरणे च सति तत्+स्थानस्य+अवयविनः+ रागकम्पग्रहणावरणसम्भवेन+अवयवान्तरावस्थितस्य+अपि तस्य+अभेदेन तत्+अभावप्रसङ्गात् |
 कम्परागग्रहणावरणप्रत्ययाः+ भवेयुः |
 न च+एतत् दृष्टम्+इष्टम्+ वा |
 अथवा अवयवस्य रागादयः+ न+अवयविनः+ इति चेत्+तर्हि रक्तावयवस्थानस्य+अपि तस्य+अरक्तत्वम्+ पृथक्+गतिमत्त्वेन युतसिद्धत्वेन गृहीतावयवस्थानस्य+अपि+अग्रहणम्+आवृतावयवस्थानस्य+अनावरणम्+इति दोषाः प्रादुर्भवेयुः+तस्मात्+न+अस्ति+अवयवी+इति |
 
	तत्+अयुक्तम् |
 एकस्मिन् कृत्स्नैकदेशविकल्पासम्भवात् |
 तथाहि एकम्+अवयविनम्+अनेकावयवेषु वर्तमानम्+अङ्गीकृत्य त्वया कृत्स्नैकदेशविकल्पः कृतः |
 किम्+एकदेशेन वर्तते कार्त्स्न्येन वा+इति? तत्र यदा+एकदेशेन वर्तते तदा तस्य+अवयविनः+ एकदेशा एकदेशेषु वर्तन्ते इति स्यात्+न पुनः+एकम्+अनेकत्र+इति |
 यथा कार्त्स्न्येन+इति+उक्ते सर्वत्र+अवयवेषु प्रत्येकम्+अवयविनः परिसमाप्तेः+अनेकम्+अनेकत्र वर्तते+ इति स्यात्+न पुनः+एकम्+अनेकत्र+इति |
 
	तस्मात्+यत्+अनुयोगाधिकरणे व्याघातः+ मा भूत्+इति+अवयव्यवयवेषु वर्तते+ इति+एतावत् वक्तव्यम्+ न+अन्यत् |
 ततः+च+अविद्यमानवृत्तिकत्वात्+वाजिविषाणवत्+असत्त्वम्+अतिरिक्ता वाचः+ युक्तिः |
 स्वरूपेण वृत्तेः+अभ्युपगमात् |
 यत्+पुनः+विरुद्धधर्मसंसर्गः+ इति दूषणम्+उक्तम् |
 तत्र+एकावयवरागे+अवयविनः+ रागः+ इति एतत्+न+अस्ति |
 रागस्य+अन्यधर्मत्वात् |

रागः खलु कुसुम्भादिद्रव्यसम्बन्धी न+अवयवस्य तन्तोः+तत्+अवयविनः पटस्य वा |
 पटः+ रक्तः+तन्तू रक्तः+ इति तु कुसुम्भादिद्रव्यवशात् भ्रमः |
 न च+अवयवे तन्तौ+इव तत्+अवयविनि पटे सर्वत्र रागभ्रान्त्या भ्रमितव्यम् |
 कुसुम्भादिद्रव्यसम्बन्धस्य भ्रान्तिहेतोः+अव्याप्यवृत्तित्वात् |
 तस्मात्+ रक्तारक्तलक्षणविरुद्धधर्मसंसर्गात् पटस्य पूर्वरूपेण+अवस्थानात् |
 न+अपि+अवयविकम्पानभ्युपगमे पृथक+गतिमत्त्वेन युतसिद्धिदोषः |
 किम्+ कारणं, युतसिद्धिः+नाम तत्सम्बन्धस्य+अविद्यमान |

	न च+अवयवावयविनोः पृथक्+गतिमत्त्वे+अपि अवयवसम्बन्धस्या+अवयविनि विद्यमानता समस्ति |
 तत्सम्बन्धस्य+एव तत्+उत्पत्तिरूपत्वात् जातः सम्बन्धः+च+इति+एकः कल्पः+ इति |
 तस्मात्+न कम्पाकम्पप्रसङ्गः |
 न+अपि ग्रहणाग्रहणविरोधः संभवति |
 गृहीतावयवस्थानस्य+अवयविनः+ गृहीतत्वात् |
 न च वह्वयवस्थानस्य ग्रहणवत् स्थौल्यौपलम्भेन भवितव्यम्+इति वाच्यम् |
 स्थौल्यस्य परिमाणविशेषत्वेन सामग्र्यन्तरग्राह्यत्वात् |
 तर्हि सामग्र्यन्तरग्राह्यस्य तदाश्रयस्य द्रव्यस्य ग्रहणम्+ संभवति+इति |
 एतेन+अवृतानावृतत्वविरोधः+अपि परिहृतः |
 कतिपयावयवावरणे+अपि अनावृतावयवैः सार्धम्+ ग्रहणात् |
 तदेवम्+ वृत्तिविकल्पादिबाधकविरुद्धधर्मसंसर्गयोः+अभावात्+अवयविसिद्धेः |
 न+एकदेशीयग्रहणमात्रेण प्रत्यक्षसिद्धिः |
 किंतु+अवयविग्रहणात्+अपि तत्सिद्धिः+इति सूत्रार्थः |
2|
1|
35|

[ प्रासङ्गिकम्+अवयविपरीक्षाप्रकरणम् ]
साध्यत्वात्+अवयविनि सन्देहः |
2|
1|
36|

	अन्तः+तु तावत्+अवयविनः (यवी) स्वरूपेण न+अस्ति+इति साध्यत्वम्+ न सम्भवति |
 धर्मिणः+अप्रसिद्धत्वेन+ हेतोराश्रयासिद्धत्वप्रसङ्गात्|
 न+अपि+अवयवव्यतिरिक्तः+अवयवी तद्व्यतिरेकः+अन्यान्+अवयवित्वात्+इत्यादिभिः साधनैः+अव्यतिरिक्तत्वेन साध्यत्वम् |
 तत्र+अपि भिन्नाभिन्नयोः सपक्षविपक्षयोः+अभावेन हेतूनाम्+असाधारणत्वात्+असिद्ध्यादिदूषणान्तरदूषित्वात्+च |
 अतः परपक्षासिद्धत्वम्+एव+अवयविनः साध्यत्वम्+अभिप्रेतम्+इति वक्तव्यम् |
 तत्+अपि न स्वरूपेण संशयकारणम् |
 संशयहेतुषु सामानधर्मादिषु+अपाठात् |
 अतः पक्षासिद्धत्वेन+अपि विप्रतिपत्तिः+लक्षिता |
 कार्ये कारणशब्दोपचारात् |
 एवम्+चञ्च सति साध्यत्वात्+विप्रतिपत्तिवादिनोः नैयायिकबौद्धयोः सिद्धासिद्धत्वेन व्याहृतप्रवादविषयत्वेन विप्रतिपत्तेः+अवयविनि संशयः+ समीपस्थस्य स्यात् |
 ततः+च+अवयविसद्भावात्+इति
(2|
1|
35) अवयविनः सिद्धवत्+निर्देशः पूर्वसूत्रे न संभवति+इति सूत्रार्थः |
 2|
1|
36|

 अवयविसद्भावप्रतिपादकप्रमाणोपन्यासात् प्राक्+एव सूत्रकारः तत्प्रवेशमार्गसाधनाय तर्कापरनामानम्+ प्रसङ्गम्+आह-
सर्वाग्रहणम्+अवयव्यसिद्धेः |
2|
1|
37|

	प्रत्यक्षादिभिः प्रमाणः सर्वेषाम्+ द्रव्यगुणकर्मसामान्यदीनाम्+अग्रहणम् |
 यदि+अवयवी नाम न स्यात् |
 पदार्थः+तदा सर्वेषाम्+ द्रव्यगुणकर्मसामान्यविशेषाभावानाम् (अग्रहणम्+ प्रसज्येत) |
 सर्वैः प्रत्यक्षादिभिः प्रमाणैः+यत्+इदम्+ ग्रहणम्+इष्टम्+ पटः शुक्लः परिस्पन्दते सः च+अस्ति |
 तत्+आरम्भाः परमाणवः+ व्यापृताः |
 तत्र गुणादयः+ वर्तन्ते |
 सः च+अन्यत्र+अस्ति+इति तत्+न स्यात् |
 किम्+ कारणं, निराश्रयत्वेन रूपादीनाम्+अनुपलब्धेः |
 निरवयवविषयस्य प्रत्यक्षस्य+असम्भवेन तन्मूलानाम्+अनुमानादीनाम्+असंभवात्+च |
 न च रूपादिपरमाणूनाम्+ स्वतन्त्राणाम्+ ग्रहणम्+इति वाच्यम् |
 परमाणूनाम्+अतीन्द्रियत्वेन स्थूलोपलभ्याभावस्य+अग्रे वक्ष्यमाणत्वात् |
 अतः+अवश्यम्+अस्ति न+अवयविना(?) भवितव्यम्+इति सूत्रार्थः |
2|
1|
37|

	तत्+एवम्+ प्रमाणानुग्राहकम्+ प्रसङ्गम्+ प्रतिपाद्य तत्+अनुग्राह्यम्+ प्रमाणम्+आह -
धारणाकर्षणोपपत्तेः+च |
2|
1|
38|

	न केवलम्+इदम्+एकम्+ द्रव्यम्+इति स्थूलोपलम्भलक्षणप्रत्यक्षात्+अवयविसिद्धिः |
 किम्+ तर्हि? धारणाकर्षणोपपत्तेः+धारणाकर्षणोपपत्तिलक्षणानुमानात्+च+इति |
 प्रमाणद्वयसमुच्चयार्थः+चकारः |
 तत्र धारणम्+ नाम+एकदेशसाहचर्ये सति+अवयविनोदेशान्तरप्राप्तिप्रतिषेधः |
 आकर्षणम्+च+एकदेशसाहचर्ये सति+अवयविनः+ देशान्तरप्रापणम् |
 एते धारणाकर्षणे विज्ञानाकाशादौ+अदर्शनात्+अवयविनम्+ साधयतः |
 तथाहि यः+असौ दृश्यमानः+ घटादिः+अर्थः+अवयवी परिमाण (परमाणु)
सञ्चयरूपेण विवादाध्यासितः न+असौ+अवनवयवः धारणाकर्षणवत्त्वात् |
 यः पुनः+निरवयवः, न च+असौ धारणाकर्षणवान् |
 यथा विज्ञानाकाशादि |
 न च घटादिः+अर्थः+तस्मात्+न+अवयवी+इति |

	ननु जत्वादिद्रव्यसंग्रहकारिते धारणाकर्षणे न+अवयविकारिते इति चेत् तत्+अयुक्तं, जत्वादिद्रव्यसंग्रहकारितयोः+अपि तयोः+अवयविनि+एव दृष्टत्वात् |
 न खलु जतुसंगृहीताः तृणोपलकाष्ठादयः+ धार्यमाणा आकृष्यमाणा वा निरवयवा भवन्ति |
 अतः+ धारणाकर्षणवत्त्वात्+अस्ति+अवयवी+इति |
 तथा+इदम्+एकद्रव्यम्+इति स्थूलवस्तूपलम्भः+ ऐन्द्रियकः+ दृष्टः |
 न च+असौ+उपलम्भः परमाणुमात्रविषयः+ इति वक्तुम्+ शक्यम् |
 परमाणूनाम्+अतीन्द्रियत्वेन तद्विषयत्वाभावात् |
 तथा हि परमाणवः किम्+ प्रत्येकम्+ द्वितीयभावम्+ भजेरन् सञ्चिता वा ? न तावत् प्रत्येकम्+ स्थौल्यान्+अवभासप्रसङ्गात् |
 अतीन्द्रियत्वात्+च |
 न च प्रतिभासधर्मस्थौल्यम्+अर्थधर्मतया बहिष्ट्वेन प्रतिभासमानत्वात् |
 न+अपि सञ्चिताः, एकत्वप्रतिभासाभावप्रसङ्गात् |
 न खलु बहुषु परमाणुषु एकत्वप्रतिभासः+ युक्तः |
 अनेकेषु एकप्रत्ययस्य+अदृष्टत्वात् |
 सञ्चितत्वे+अपि+अतीन्द्रियत्वापायात्+च |
 न तु+आलोकमनस्काराद्यर्थान्तरादिसंबन्धा(द्धा) एव परमाणवः समुत्पद्यन्ते |
 ते सातिशयाः सञ्चिताः+ इति+उच्यन्ते |
 न पुनः+यत्र तत्र+उत्पन्नाः |
 अतः+ यत्र तत्र+उत्पन्नाम्+अणूनाम्+अतीन्द्रियत्वे+अपि सातिशयानाम्+ऐन्द्रियकत्वे न कश्चित्+विरोधः+ इति चेत् , तत्+अयुक्तम् |
 मध्यपरभागावस्थितान्+अपि+अणूनाम्+ सातिशयत्वाविशेषेण अर्वाग्भागवत्+ऐन्द्रियकत्वप्रसङ्गाः+ एकप्रत्ययाभावप्रसङ्गात्+च |
 तस्मात्+अनेकत्वात् अतीन्द्रियत्वाभ्याम्+ सातिशयाः परमाणवः+ इमाम्+एकप्रत्यक्षज्ञानस्य न विषयताम्+आसादयन्ति |
 न च+अयम्+ प्रत्यक्षः+ निर्विषयः निरालम्बनज्ञानस्य+अग्रे निराकरिष्यमाणत्वात् |
 अतः+ यः+तस्य प्रत्यक्षज्ञानस्य विषयः सः+अस्ति+अवयवी+इति सूत्रार्थः |
2|
1|
38|

सेना (वन) वद्‌ग्रहणम्+इति चेत्+न+अतीन्द्रियत्वात्+अणूनाम् |
2|
1|
39|

	ननु+आदगृह्यमाणपृथक्‌त्वेषु अनेकेषु हस्त्यश्वरथादिषु यथा सेना+इति+एकः प्रत्ययः+ यथा वा नानाजातीयेषु आरादगृह्यमाणपृथक्‌त्वेषु धवखदिरादिषु वनम्+इति+एकः प्रत्ययः+तथा सातिशयेषु परमाणुषु प्रत्येकम्+अगृह्यमाणपृथक्‌त्वेषु एकम+इदम्+ द्रव्यम्+इति+एकत्वप्रत्ययः+ भविष्यति+इति चेत्+न+अतीन्द्रियत्वात् |
 पूर्वोक्तन्यायेन सर्वदा परमाणूनाम्+अतीन्द्रियत्वेन कदाचित+अपि स्वरूपेण पृथक्+रूपेण वा योग्यत्वाभावात्|
 तस्मात्+सेनावनवद्‌ग्रहणम्+इति विषमः+ दृष्टान्तः+ इति सूत्रार्थः |
2|
1|
39|

(अनुमानपरीक्षाप्रकरणम्)
	अथ+इदानीम्+अवसरप्राप्तम्+अनुमानम्+ परीक्ष्यते ---
रोधोपघातसादृश्येभ्यः+ व्यभिचारात्+अनुमानम्+अप्रमाणम् |
2|
1|
40|

	रुध्यते+अनेन+इति रोधः+ वाय्वभ्रसंयोगादिः+वर्षप्रतिबन्धः |
 तस्मिन्+सति परिदृष्टा+अपि मेघोन्नतिः+न वृष्टिम्+उत्पादयति |
 उपघातः+ नाम पिपीलकानाम्+ नीडावस्थितानाम्+अण्डादीनाम्+ त्रासनम् |
 सादृश्यम्+ नाम धूमसदृशे वाष्पादौ धूमज्ञानम् |
 तथाहि मेघोन्नत्या भविष्यति वृष्टिः+इति पूर्ववत् तत् |
 कारणेन कार्यानुमानस्य+उदाहरणम्+उक्तम् |
 कस्मात् दृष्ट्वा+अपि मेघोन्नतिम्+ क्वापि प्रतिबन्धेन वर्षानुत्पत्तिदर्शनात् |
 तथापि पिपीलकानामण्डसंचारेण अवान्तरकार्येण वर्षहेतुभूतः संक्षोभः+अनुमीयते |
 तस्मात् भूतसंक्षोभात् भौमैनोष्मणा क्वाथ्यमाना पिपीलिका स्वाण्डानि+उपरिष्टान्+नयन्ति |
 तत् खलु शेषवतः कार्यात् कारणानुमानस्य+उदाहरणम् |
 तत्+अपि व्यभिचरति तस्मात् नीडोपघातात्+अपि त्रस्तानाम्+ पिपीलिकाण्डसंचारदर्शनात्|
 तथा स्वकारणात्+उत्पन्नेन धूमेन स्वसंयुक्तः+ वह्निः+अनुमीयते तत्+खलु सामान्यतः+ दृष्टस्य+उदाहरणम्+ भवति |
 कार्यकारणरूपविशेषस्य+अपि विवक्षितत्वात् तत्+अपि व्यभिचरति |
 क्वचित्+बहुलवाष्पधूलीपटलादौ धूमबुद्धिसंभवेन वह्न्यभावे+अपि वह्न्यनुमानसंभवात् |
 तत्+एतेभ्यः+ हेतुभ्यः पूर्ववत्+आदि+उदाहरणेषु व्यभिचारसम्भवेन लक्ष्यासिद्धेः+अनुमानलक्षणम्+असङ्गतम्+इति सूत्रार्थः |
 अत्र खलु सूत्रे भाष्यवात्तिकमार्गानुसरणम्+ यत्+ईषत् मया कृतम्+ तत्+अनुमानलक्षणपरीक्षासूत्रव्याख्यानसामञ्जस्याय+इति मन्तव्यम्+इति |
2|
1|
40|
 
	तत्+एतत्+परिहरति ---
न+एकदेशत्राससादृश्येभ्यः+अर्थान्तरभावात् |
2|
1|
41|

	अप्रतिबद्धायाम्+ सत्याम्+ खलु मेघोन्नतौ वृष्टिः+अवश्यम्भाविनी |
 सा मेघोन्नतिर्वर्षलिङ्गत्वेन विवक्षिता न+उन्नतिमात्रम् |
 उन्नतिमात्रम्+ तु लिङ्गैकदेशः |
 तथा भूयिष्ठानाम्+अत्रस्थानाम्+ पिपीलिकानाम्+ भूयिष्ठेषु स्थानेषु प्रवाहेण+अण्डसञ्चारणम्+ वर्षहेतुभूतसंक्षोभस्य लिङ्गम्+ न+अण्डसञ्चारणमात्रम् |
 तथा सातत्यम्+ बहुलत्वादिगुणविशिष्टम्+ च धूमदर्शनम्+ वह्नेः+अनुमापकम्+ न धूमवस्तूद्‌गममात्रम्+ तत्+खलु सादृश्यान्+मिथ्या+इति कारणम्+ लिङ्गज्ञाने प्रतिपत्तृनैपुण्यस्य विवक्षितत्वात्+एतत्+उक्तम्+ भवति एकदेशत्राससादृश्येभ्यः मेघोन्नत्यण्डसंचारधूमवस्तूद्‌गममात्रेभ्यः+अनुमापकानाम्+ विशिष्टोन्नतिप्रभृतीनाम्+ विशिष्टप्रतिपत्तृदृष्टानाम्+अर्थान्तरभावात्+विलक्षणत्वात्+लक्ष्यसम्भवेन+अनुमानलक्षणम्+ सङ्गतम्+इति यत्+उक्तम्+ तत्+न+इति सूत्रार्थः |
2|
1|
41|

(वर्तमानपरीक्षाप्रकरणम्)
	त्रैकाल्यग्रहणात्+इति+अनेन सूत्रेण (भाष्येण |
1|
1|
5|
0 त्रिकालविषयम्+अनुमानम्+इति+उक्तं, तत्र दूषणम्+आह--
वर्तमानाभावः पततः पतितपतितव्यकालोपपत्तेः |
2|
1|
42|

	अत्र वर्तमानाभावः+ इति विशेषप्रतिषेधदिग्देशनियमानपेक्षपरापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रत्ययानाम्+अनन्यनिमित्तत्वेन कालस्वरूपसिद्धिसुव्यक्ते+इति मन्वानः सूत्रकारः+तत्‌परीक्षाम्+उपेक्ष्य काल विशेषपरीक्षाम्+एव कृतवान्+इति सूचयति |
 ततः+च+अस्य सूत्रस्य+अयम्+अर्थः |
 न तावत् क्रियाव्यङ्ग्यः कालः |
 तस्याः साध्यत्वेन कालाव्यञ्जकत्वात् |
 किम्+ तर्हि, कारकव्यङ्ग्यः |
 तस्य सिद्धत्वेन कालव्यक्तिः (क्तिं) प्रति हेतुत्वसंभवात् |
 एवम्+च वर्तमानकालस्य+असंभवात् |
 किम्+ कारणम्+ वृन्तात्+पततः फलस्य पतितपतितव्यकालोपपत्तेः |
 पतितव्यपतिता स्वलक्षणकारकद्वयव्यज्यमानयोः पतितव्यपतितव्यकालयोः+एव+उपपत्तिसम्भावना न च मध्ये कश्चित्+अध्वा विद्यते |
 येन तेन+अभिव्यज्यमानः+ वर्तमानः कालः+ गृह्यते |
 तस्मात्+वर्तमानकालाभावात् त्रिकालविषयम्+अनुमानम्+इति+अयुक्तम्+इति |
2|
1|
42|

तयोः+अपि+अभावः+ वर्तमानाभावे तत्+अपेक्षत्वात् |
2|
1|
43|

	फलति (?) पतितानाम्+ गतौ काले भवताभ्युपगतौ तयोः+अपि+अभावः प्रसज्यते |
 वर्तमानाभावे 
वर्तमानकालानभ्युपगमे सति |
 कुतः+तत्+अपेक्षत्वात् तस्य वर्तमानकालस्य+अपेक्षा विद्यते ययोः+अतीतानागतयोः+तौ तत्+अपेक्षौ तयोः+भावः+तत्+अपेक्षत्वम्+ तस्मात् तत्+अपेक्षत्वात् |
 तथाहि न तावत्+अध्वलक्षणः कारकव्यङ्ग्यः कालः |
 तस्य स्वरूपेण भेदाभावात् |
 किम्+ तर्हि, पतनक्रियाव्यङ्ग्यः |
 तस्य+अविनष्टोत्पन्नान्+उत्पन्नत्वलक्षणभेदस्य विद्यमानत्वात् |
 तत्र विद्यमानपतनक्रियाविशिष्टम्+ फलम्+ यदा पश्यति तदा पतति फलम्+इति, वर्तमानकालसंबन्धित्वेन व्यपदिशति क्रियाश्रयम् |
 यदा+उपरतक्रियाफलम्+ पश्यति तदा+अपतत् क्रियाफलम्+इति+अतीतकालविशिष्टम् |
 यदा+अनुत्पन्नक्रियाम्+ क्रियाकारण(क)युक्तम्+ पश्यति तदा पतिष्यति फलम्+इति अनागतकालविशिष्टतापेता(ष्टः+ पेता) भवति |
 न+अ(तीता) न+आगतकालव्यपदेशौ वर्तमानकालक्रियापेक्षौ |
 अन्यथा कस्य विनाशानुत्पत्त्यपेक्षातीतानागतव्यपदेशौ भवतः |
 कस्य वा कारणम्+अफलाश्रयः गुरुत्वगुणः कस्य वा फलभूतिसंयोगः कार्यः |
 तस्मात् क्रियाद्वारेण वर्तमानकालापेक्षत्वात् अतीतानागतयोः+वर्तमानकालः |
 सः च तत्+अपेक्षस्य+अपि सिद्धेः+अस्ति वर्तमानकालः+ इति |
 वर्तमानकालाभावेन त्रिकालविषयस्य तु+अनुमानस्य न संभवः+ इति यत्+उक्तम्+ पूर्वसूत्रेण तत्+अयुक्तम्+इति सूत्रार्थः |
2|
1|
43|

न+अतीतानागतयोः+इतरेतरापेक्षासिद्धेः |
2|
1|
44|

	ननु परत्वापरत्वयोः ह्रस्वदीर्घत्वयोः+इव+अतीतानागतयोः+अपि परस्परापेक्षासिद्धिः+भविष्यति+इति कृतम्+ वर्तमानकालेन तत्+अपेक्षेण+इति चेत् तत्+न इतरेतरापेक्षासिद्धेः+एव हेतोः+उभयासिद्धिप्रसङ्गात् |
 यत्र+इतरेतरापेक्षवस्तुद्वयसिद्धिः |
 तत्र+उभयसिद्धिः+अवश्यम्+ भाविनी+इति अतीतानागतयोः+अपि असिद्धिप्रसङ्गात् |
 न च परत्वापरत्वादीनाम्+अपि 
सिद्धिः, परस्परापेक्षासन्निकृष्टविप्रकृष्टबुद्ध्यादिभिः न कारणजन्यत्वेन परस्परापेक्षत्वात् |
 तस्मात्+अतीतानागताभ्याम्+ स्वसिद्ध्यर्थम्+अपेक्षितव्यः+अस्ति वर्तमानकालः+ इति सूत्रार्थः |
2|
1|
44|

वर्तमानाभावे सर्वाग्रहणम्+ प्रत्यक्षानुपपत्तेः |
2|
1|
45|

	वर्तमानकालानभ्युपगमे प्रत्यक्षस्य वर्तमानसाधारणस्य+अनुपपत्त्या तन्मूलानाम्+अपि मानान्तराणाम्+अनुपपत्तेः |
 सर्वस्य द्रव्यगुणकर्मादिपदार्थस्य+अग्रहणात्+आन्ध्यम्+अशेषस्य जगतः प्राप्स्यति+इति+अतः+अपि+अस्ति वर्तमानः कालः+ इति सूत्रार्थः |
2|
1|
45|

क्रियमाणे कृतताकर्तव्यतोपपत्तेः+तु+उभयथा ग्रहणम् |
2|
1|
46|

	उभयप्रकारेण ग्रहणम्+ भवति |
 कथम्+अतीतानागताभ्याम्+ संपृक्तासंपृक्तः+च+इति |
 तत्र यथा (दा) पचति छिनत्ति+इत्यादिक्रियासन्तानव्यङ्ग्यः तदा संपृक्तः |
 किम्+ कारणम्+ क्रियमाणे कृतताकर्तव्यतोपपत्तेः+तु |
 यत्+च+इदम्+ पच्यमानम्+ छिद्यमानम्+ वा वस्तु तत्क्रियमाणम्+ तस्मिन् क्रियमाणे कृतताकर्तव्यतोपपत्तेः |
 पूर्वापरीभावोपपत्तेः |
 यस्मात् काश्चन क्रिया अतीताः काश्चन वर्तमानाः काश्चन+अनागता इति |
 यदा पुनः+विद्यते+ इति क्रियामात्रव्यङ्ग्यः+तदा असंपृक्तः+ गृह्यते |
 तत्र पूर्वापरीभावानुपपत्तेः+इति |
 सूत्रगतः+तु शब्दः क्रियामात्रव्यङ्ग्यात् क्रियासन्तानव्यङ्ग्यस्य व्यवच्छेदम्+आह |
 अतीतानागतभ्याम्+असंपृक्तः शुद्धौ वर्तमानः कालः |
 सः तु पुनः+अशुद्धः+अतीतानागताभ्याम्+ संपृक्तः+ इति |
 तत्+इदम्+ संपृक्तासंपृक्तभेदेन वर्तमानकालस्य उभयथाग्रहणकथनम्+ संपृक्तपक्षे कालान्तराभ्युपगमेन कालापह्नवे+ इति प्रतिपादनम्+अशक्यम्+इति न+असंपृक्तपक्षः+ इति ज्ञानार्थम्+इति मन्तव्यम् |
2|
1|
46|

(उपमानपरीक्षाप्रकरणम्)
	अथ+उपमानपरीक्षा --
	किम्+ पुनः+उपमानम्, वाक्यार्थस्मरणसहकारिप्रत्यक्षजनितधर्मज्ञानम्+ संज्ञासंज्ञिसंबन्धप्रतीतिफलकम्+उपमानम्+इति+उक्तम्+ पुरस्तात् |
 लक्षणसूत्र (1|
1|
6|
)गतस्य साधर्म्यशब्दस्य धर्मोपलक्षणत्वेन व्याख्यानात् |
 तत्र दूषणम्+आह ---
अत्यन्तप्रायैकदेशसाधर्म्यात्+उपमानसिद्धिः |
2|
1|
47|

	अत्यन्तसाधर्म्यात् सर्वथा साधर्म्यात् प्रायः साधर्म्यात् भूयः+अवयवसाधर्म्यात् एकदेशसाधर्म्यात् एकदेशमात्रसाधर्म्यात्+वा+उपमानासिद्धिः उपमानस्य सिद्धिः+न+अस्ति+इति |
 किम्+ कारणम्+ अत्यन्तादिसाधर्म्येषु उपमानवाक्यप्रयोगस्य+अदर्शनात् |
 न खलु यथा गौः+अयम्+ गौः+इति वा |
 यथा+अनड्वान्+एवम्+ महिषः+ इति वा |
 यथा मेरुः+तथा सर्षपः+ इति वा प्रयोगः+ दृष्टः |
 न च प्रकारान्तरेण+उपमानम्+ वर्तते |
 तस्मात्+उपमानासिद्धिः+इति सूत्रार्थः |

	अत्र+अपि साधर्म्यशब्दस्य+उपलक्षणत्वात् अखिलधर्मोपदेशस्य+अशक्यत्वात् अल्पधर्मोपदेशः+ एकधर्मोपदेशः |
 एकधर्मोपदेशे च+अतिप्रसङ्गात् |
 करभादिसारूप्यव्यतिरेकेण धर्ममात्रेणाप्रवर्तमानम्+अपि+उपमानम्+ न सम्भवति+इति+अपि द्रष्टव्यम् |
2|
1|
47|

	परिहरति ---
प्रसिद्धसाधर्म्यात्+उपमानसिद्धेः+यथा+उक्तदोषानुपपत्तिः |
2|
1|
48|

	प्रकरणाद्यपेक्षम्+ हि वाक्यम्+अर्थस्य प्रतिपादकम्+ न वाक्यमात्रम् |
 ततः+च यादृशम्+ साधर्म्यम्+अत्यन्तम्+ प्रायः+ वा+अल्पम्+ वा प्रकरणापेक्षेण वाक्येन प्रथमसिद्धिः |
 पश्चात् प्रत्यक्षेण प्रसिद्ध्यति |
 तस्मात् प्रसिद्धः+ एव साधर्म्यात् संज्ञासंज्ञिसंबन्धप्रतिपत्तिसिद्ध्योपमानप्रमाणप्रसिद्धेः यथा+उक्तदोषानुपपत्तिः|
 यथा+उक्तस्य दोषस्य साधर्म्यस्य कृत्स्नप्रायाल्पताम्+आश्रित्य न+उपमानम्+ प्रवर्तते+ इति+उक्तस्य दोषस्य+अनुपपत्तिः |
 यथा+उक्तस्य साधर्म्यस्य कृत्स्नप्रायाल्पताम्+आश्रित्य न+उपमानम् |
 कुतः येन केनचित् साधर्म्येण+अपि प्रमाणद्वयसिद्धेन संज्ञासमर्थनद्वारेण+उपमानसिद्धेः+इति सूत्रार्थः |
2|
1|
48|

	करभादिषु धर्ममात्रविषयोपमाने+अपि प्रकरणादिपरोपनीतप्रसिद्धधर्मिविषयाप्रमाणसिद्धिः+बोद्धव्यः+इति, न तत्र+अनुपपत्तिः+इति+अपि द्रष्टव्यम् |
 तत्+एवम्+उपपन्नस्य+उपमानस्य+अनुमाने+अन्तर्भावम्+आह ---
उपमानम्+अनुमानम्+ प्रत्यक्षेण+अप्रत्यक्षसिद्धेः |
2|
1|
49|

	यथा प्रत्यक्षेण धूमेन+अप्रत्यक्षस्य वह्नेः सिद्धिः+अनुमानम् |
 तथा प्रत्यक्षेण गोसादृश्येन गवयस्थेन अप्रत्यक्षस्य संज्ञासंज्ञिसंबन्धस्य सिद्धेः+उपमानम्+अनुमानम्+इति सूत्रार्थः |
2|
1|
49|

	ननु यथा गौः+तथा गवयः+ इति+इदम्+अपि+उपमानैकदेशत्वात्+उपमानम् |
 तत्+च परार्थम्+ तेन श्रोतुः+एव प्रतिपत्तिसिद्धेः |
 अनुमानम्+तु तथा न भवति |
 अनुमानात्+आत्मप्रतिपत्तेः+अपि सिद्धेः+इति+अनयोः+भेदम्+ मन्यते सिद्धान्तवादी |
 तम्+आशङ्‌क्य परिहरति --
न+अप्रत्यक्षे गवये प्रमाणार्थम्+उपमानस्य पश्यामः+ इति |
2|
1|
50|

	परार्थम्+उपमानम्+इति चेत्+न स्वयमध्यवसायात् |
 एवम्+उक्तप्रकारेण परार्थम्+उपमानम्+इति चेत्+मन्यसे सिद्धान्तवादिः+तत+न स्वयम्+अध्यवसायात् |
 तस्मात् यथा गौः+तथा गवयः+ इति वाक्यात् श्रोतुः+इव+उच्चरितुः+अपि अध्यवसायः+ भवति |
 तस्मात्+उपमानैकदेशस्य अतिदेशवाक्यस्य परार्थत्वात्+उपमानस्य+अनुमानात्+भेदः+ न+अस्ति+इति |
 किम्+ तर्हि, प्रत्यक्षेण+अप्रत्यक्षसिद्धे+इति पूर्वोक्तेन न्यायेन अनुमानात्+उपमानस्य+अभेदः+ एव+इति सूत्रार्थः |
2|
1|
50|

	तम्+इमम्+अनुमानान्तर्भावपक्षम्+ तत्सामग्रीत्वेन दूषयति --
तथा+इति+उपसंहारात्+उपमानसिद्धेः+न+अविशेषः |
2|
1|
51|

	तथा+इति सादृश्याभिधानम्+उपसंहारः+अत्र स्थितस्य+अन्यत्र+अतिदेशः |
 तस्मात्+तथा+इति+उपसंहारात्+एतत्+उक्तम्+ भवति |
 यथा गौः+तथा गवयः+ इति वाक्यात् गोसादृश्यविशिष्टम्+ किञ्चित्+वस्तु प्रथमम्+अवगम्य पश्चात् तत्+अन्वेषणार्थम्+अटवीम्+अटन् कदाचित्+तादृशम्+ पिण्डम्+ प्रत्यक्षेण प्रतिपद्यते स्म इति वातिदेशवाक्यात् अनुभूतार्थम् |
 अनन्तरम्+ च वाक्यार्थसहकारिणा तेन प्रत्यक्षेण गवयनामा+अयम्+इति संज्ञासंज्ञिसंबन्धम्+ प्रतिपद्यते |
 तत्+ईदृशम्+उपमानम्+ लिङ्गलिङ्गसंबन्धदर्शनद्वितीयलिङ्गदर्शनव्याप्तिस्मरणपूर्वकम्+ तृतीयलिङ्गदर्शनरूपात्+अनुमानात्+अत्यन्तम्+ भिन्नम्+इति+अनेन कारणेन तथा+इति+उपसंहारात्+उपमानसिद्धेः+न+अविशेषः |
 अनुमानोपमानयोः+अविशेषः+ न+अस्ति किंतु विशेषः+ एव+इति |
 न च वाक्यार्थ मात्रात् संज्ञासंज्ञिसंबन्धप्रतिपत्तिसिद्धिः |
 संज्ञिनः+ गवयस्य+अप्रतीतेः |
 
	न च गवयशब्दमात्रात् संज्ञिनः+ गवयस्य प्रतीतिः |
 तदानीम्+अगृहीतसंबन्धत्वात् |
 गवयशब्दस्य वाक्येन च संबन्धग्रहणे तु+इतरेतराश्रयत्वप्रसङ्गात् |
 न च यः+ हि यत्र प्रयुज्यते सः+असति बाधके तस्य वाचकः |
 यथा गोशब्दः+ गोत्वे प्रयुक्तः+च+अयम्+ गवय शब्दः+ गवयत्वे+अतः+ वाचकत्वम्+अनुमातुम्+ शक्यम् |
 संबन्धग्रहणात् प्राक् संज्ञिनि गवयत्वे प्रयुक्ते+अयम्+ गवयशब्दः+ इति विनिश्चयाभावेन+अत्र प्रयुक्तत्वात्+इति हेतोः+असिद्धत्वात्|

वाक्येन संज्ञिसमर्पणे च+इतरेतराश्रयत्वप्रसङ्गात् |
 संज्ञिसमर्पणे सति तत्र प्रयुक्तत्वेन तद्वाचकत्वसिद्धिः+अनुमानात् |
 तत्सिद्धौ च तत्पदसहितात्+वाक्यात् संज्ञिसमर्पणम्+इति |

	न च गवयपदव्यतिरिक्तात् वाक्यात् प्रतीयमानम्+ सादृश्यम्+एव संज्ञि गवयशब्दस्य+अनेकार्थत्वप्रसङ्गात्|

अजातिशब्दत्वप्रसङ्गात्+च |
 तस्मात् न+अतिदेशवाक्यात् संज्ञासंज्ञिसंबन्धप्रतिपत्तिः |
 न+अपि सादृश्यप्रत्यक्षमात्रात् 
संज्ञासंज्ञिसंबन्धात् प्रतिपत्तिः+इति वाच्यम् |
 अश्रुतातिदेशवाक्यस्य सादृश्यप्रत्यक्षे+अपि संज्ञासंज्ञिसंबन्धप्रतिपत्तेः+अभावात् |

	तस्मात्+आगमात्+आहितसंस्कारस्मृत्यपेक्षम्+ प्रत्यक्षजनितधर्मज्ञानम्+ संज्ञासंज्ञिसंबन्धप्रतिपत्तिम्+ कुर्वत्+इतरप्रमाणविलक्षणत्वात् विलक्षणप्रमाणजनकत्वात्+च+उपमानम्+ पृथक् प्रमाणम्+इति सिद्धम् |
2|
1|
51|

(शब्दलक्षणपरीक्षाप्रकरणम्)
	अथ+इदानीम्+अवसरप्राप्तम्+ शब्दलक्षणम्+ परीक्षमाणः सूत्रकारः प्रमाणभावः+अस्य न परीक्षणीयः |
 शब्दात्मना वा विवक्षासूचनेन वा वक्त्रभिप्रायज्ञापनेन वा अनुमानात्मना वा परम्परया स्पष्टप्रतिपत्तिसाधनत्वेन वा 
सर्ववादिसम्मततया प्रसिद्धत्वेन शिष्यैः+एव स्वयम्+अवगन्तुम्+ शक्यत्वात्+इति प्रमाणाभावपरीक्षाम्+उपेक्ष्यानन्तरप्रकरणसङ्गताम्+अनुमानान्तर्गतिम्+एव परीक्षते --
शब्दः+अनुमानम्+अर्थस्य+अनुपलब्धेः+अनुमेयत्वात् |
2|
1|
52|

	शब्दः+अनुमानपृथक् प्रमाणम् |
 कस्मात्+अर्थस्य प्रत्यक्षेण+अनुपलब्धेः+हेतोः+अनुमेयत्वात् |
 यत्र प्रत्यक्षेण अनुपलब्धः+अर्थः पश्चात्+मितेन लिङ्गेन+अनुमीयते |
 तत्र+अनुमानत्वम्+ दृष्टम् |
 यथा धूमात्+अग्निज्ञाने |
 तथा च शब्दे |
 
तस्मात् प्रत्यक्षेण+अनुपलभ्यमानार्थविषयत्वात्+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
52|

	इतः+च+अनुमानम्+ शब्दः ---
उपलब्धेः+अद्विप्रवृत्तित्वात् |
2|
1|
53|

	ययोः प्रमाणयोः+भेदः कार्यभूतोपलब्धिः+द्विप्रवृत्तिः प्रकारद्वयवती दृष्टा |
 यथा प्रत्यक्षानुमानयोः |
 न तथा शब्दानुमानयोः कार्यभूतोपलब्धिः प्रकारद्वयवती |
 एकाकारसामग्रीजन्यत्वेन+एकप्रकारत्वात् |
 तस्मात्+शब्दानुमानयोः+उपलब्धेः+द्विप्रवृत्तित्वात्+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
53|

संबन्धात्+च |
2|
1|
54|

	ययोः संबद्धयोः+अर्थयोः संबन्धप्रसिद्धिः+तयोः+एकतरेण ज्ञानेन+अन्यतरस्य ज्ञानम्+अनुमानम्+ दृष्टम् |
 यथा धूमाग्न्योः+तथा संबद्धयोः शब्दार्थयोः |
 संबन्धप्रसिद्धौ शब्दोपलब्धेः+अर्थज्ञानम्+अनुमानम्+एव |
 कस्मात्+संबन्धात् |

धूमाग्न्योः+इव शब्दार्थयोः+अपि सम्बन्धस्य विद्यमानत्वात् |
 ननु+अनेन क्रमेण शब्दस्य+अनुमानत्वे कथम्+अप्रतिपादकवाक्यश्रवणसमनन्तरम्+ प्रतिपाद्यस्य पुरुषस्य वाक्यार्थरूपे संसर्गविशेषे प्रतिपत्तेः+उपपत्तिः ?
	उच्यते |
 नद्याः+तीरे फलानि सन्ति+इत्यादिप्रतिपादकवाक्यावयवभूतैः पदैः स्मारिताः पदार्थाः गुणप्रधानभावेन+अवस्थिताः परस्परसंसर्गवन्तः+ आकाङ्‌क्षादिमत्त्वे सति पदैः स्मारितत्वात्|
 व्युत्पित्सोः+बालस्य प्रमाणान्तरावगतगाम्+अभ्याज+इत्यादिपदस्मारितपदार्थवत् |
 तानि धर्माणि स्वस्मारितपदार्थसंसर्गवन्ति आकाङ्‌क्षादिमत्त्वे सति पदार्थत्वात् |
 तादृशगाम्+अभ्याज+इत्यादिपदावलीवत् |
 तत्+एवम्+ पदार्थानाम्+ पदानाम्+ वा लिङ्गतया वाक्यार्थप्रतिपत्तिहेतुत्वात्+न ततः+अर्थान्तरम्+ शब्दः+ इति |
2|
1|
54|

	तत्+एतत्+परिहरति ---
आप्तोपदेशसामर्थ्यात् शब्दार्थसंप्रत्ययः |
2|
1|
55|

	शब्दात्+एव+अर्थसंप्रत्ययः+ न+अर्थात् तत्+स्मारितात् |
 किम्+ भूतात्+शब्दात् ? आप्तोपदेशसामर्थ्यात् |
 आप्तः
प्राप्तः उपदेशः सामर्थ्यम्+अभिधा व्यापारः+ येन सः+अयम्+आप्तोपदेशसामर्थ्यः, तस्मात्+आप्तोपदेशसामार्थ्यात् |
 एतत्+उक्तम्+
भवति, न तावत्+वाष्पावयवभूतैः पदैः स्मारिताः पदार्थाः पदव्यतिरेकेण केवलम्+ लिङ्गतया वाक्यार्थरूपसंसर्गावबोधम्+उत्पादयन्ति |
 स्वरूपतः सन्निधियोग्यत्वे सति+अपि पदोपस्थापितैकप्रयोजनस्वीकाराभावे सति परस्पराकाङ्‌क्षाभावेन संसर्गाभावात् |

	न च प्रक्रारान्तरोपजनिताकाङ्‌क्षा पदार्थानाम्+ वाक्यार्थरूपसंसर्गहेतुः+भवितुम्+अर्हति |
 तथा सति रक्तः
पटः+ भवति+इति वाक्यस्य+एकदेशः पटः+ भवति+इति+अयम्+ केवलम्+ पटः+ भवति+इति वाक्यपदम्+ किञ्चित्+गुणम्+आक्षिप्य निर्वृणुयात् |
 न पट इति+एतत्+अपेक्षेत |
 तथा भवति+इति+एतत्+अपि कारकमात्रापेक्षया निराकाङ्‌क्षः सन्निर्वृणुयात् |
 न रक्तम्+ पटम्+ वा+अपेक्षत |
 भवतु कः+ दोषः+ इति चेत् सर्वत्र वाक्ये पदार्थानाम्+ यथायोग्यक्रियागुणद्रव्यापेक्षया निराकाङ्‌क्षत्वेन तत्+अभिधायिनाम्+ पदानाम्+ प्रत्येकम्+अवाक्यत्वेन एकस्मिन् वाक्ये+अनेकवाक्यत्वप्रसङ्गात् |
 पदसमूहः+ वाक्यम्+इति+एतत्+न स्यात् |
 न च+एतत् दृष्टम्+इष्टम्+ वा |
 कस्मात्? एकप्रयोजनप्रतिपादनपरैः पदैः स्मारितानाम्+ पदार्थानाम्+ तत्+परत्वम्+अन्तरेण पर्यवसानत्वम्+एव+आकाङ्‌क्षा+इति युक्तम्+उत्पश्यामः |
 ततः+च पदव्यतिरेकेण पदस्मारितानाम्+ पदार्थानाम्+ वाक्यार्थावबोधकत्वम्+ लिङ्गतया न संभवति+इति+आकाङ्‌क्षादिमत्त्वे सति+इति विशेषणस्य+असिद्धत्वात्+इति सिद्धम् |
 न पदस्मारितात्+पदार्थात् संसर्गसिद्धिः+इति |

	ननु मा भूत् पदार्थलिङ्गकः+ वाक्यार्थप्रत्ययः |
 तथापि तत्+स्मरणावान्तरव्यापारवत्+अलिङ्गकः+ भविष्यति+इति+उक्तम्+इति चेत्+मैवम् |
 पदानि स्वस्मारितपदार्थसंसर्गवन्ति आकाङ्‌क्षादिमत्त्वे सति पदत्वात्+इति+अत्र पदविशेषणीभूतपदार्थसंसर्गस्य पदैः सार्धम्+अनुमितेः प्राक्‌ संबन्धाभावेन+अनुमानप्रवृत्तेः+अशक्यत्वात् |
 यत्र धर्मिणः सिसाधयिषितधर्मस्य च तथा+अर्धपदैः सार्धम्+ पदार्थसंसर्गस्य पदानाम्+ तत्+ज्ञानजनकत्वम्+अन्तरेण अन्यतः प्राक्+सिद्धः संबन्धः+अस्ति |
 येन+अनुमानम्+ प्रवर्तते+अनुमानेन च तत्+सिद्धौ+इतरेतराश्रयत्वम्+ पदलिङ्गकानुमानात्+पदानाम्+ पदार्थज्ञानजनकलक्षणसंबन्धसिद्धिः |
 संबन्धसिद्धौ च तत्+ज्ञानजननाय पश्चात्+पदलिङ्गकम्+अनुमानम्+ प्रवर्तते+ इति |
 तस्मात्+न पदम्+ तत्+अर्थः+ वा वाक्यार्थबोधः+ लिङ्गम् |
 अव्याप्तत्वात्+अनलानुमाने रासभादिवत् |
 तत्+एवम्+अनेन सूत्रेण+अभिधानव्यपारसहितात्+शब्दात्+एव व्याप्त्यादिरहितात्+वाक्यार्थबुद्धिः+उपजायते+ इति प्रतिपादयन् सूत्रकारः - "प्रत्यक्षेण+अनुपलभ्यमानार्थविषयत्वात्+उपलब्धिः+च परस्परसंबन्धः पूर्वम्+एव प्रसिद्धः |
 तत्र तत्+ज्ञानजननाय अनुमानम्+ प्रवर्तते |
 यथा प्रवर्तनालयोः, किम्+ कारणम् ? अनलज्ञानजनकत्वव्यतिरेकेण पर्वतानलसंबन्धस्य संयोगस्य पूर्वम्+एव सिद्धत्वात् |
 चकारात्+वैविध्यरहितत्वात्+इति दूषणद्वितयम्+ परिहृतवान्+इति मन्तव्यम् |
 
	शब्दानुमानसामग्र्योः प्रकारभेदकथनेन+अनयोः पूर्वपक्षहेतुत्वोः+दूषणत्वेन अनैकान्तिकासिद्धत्वयोः प्रतीयमानत्वात्+इति |
 अथवा आप्तोपदेशसामर्थ्यात् शब्दात्+अर्थे संप्रत्ययः+ इति+आप्तस्य यथा+अदृष्टार्थस्य तथा+एव+उपदेष्टुः पुरुषस्य+एव+उपदेशः+ इति सामर्थ्यम्+आप्तप्रणीतत्वात् |
 तस्मात्+आप्तप्रणीतत्वात्+शब्दार्थे संप्रत्ययः शब्दात्+अस्मर्यमाणे सम्यक् प्रत्ययः प्रमाणताज्ञानम्+ संभवति+इति |

	न च+एवम्+अनुमाने आप्तप्रामाण्यात् प्रामाण्यज्ञानम्+अतः+ न+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
55|

	यत् पुनः सामर्थ्यात्+(सम्बन्धा) च+इति+अनेन (2|
1|
54) सूत्रेण गमकाङ्गस्य संबन्धस्य विद्यमानत्वात्+अनुमानम्+ शब्दः+ इति+उक्तम् |
 तत्र दूषणम्+आह --
न+उपलब्धेः+अतीन्द्रियत्वात् |
2|
1|
56|

	स खलु शब्दार्थसंबन्धः प्राप्तिलक्षणः+ वा ? प्रत्याय्यप्रत्यायकरूपः+ वा ? यदि प्राप्ति(लक्षणः) तर्हि तस्य
प्रत्यक्षेण+उपलब्धिः+अनुमानेन वा ? तत्र तावत् प्रत्यक्षेण न+उपलब्धिः |
 कस्मात्+अतीन्द्रियत्वात् |
 परमाण्वादिशब्दस्य+अतीन्द्रियेण+अनुपलभ्यमानत्वेन अप्रत्यक्षत्वात् |
 यत्र संबन्धस्य प्रत्यक्षेण+उपलब्धिः+तत्र सम्बन्धिनोः+द्वयोः प्रत्यक्षत्वम्+ दृष्टम् |
 यथा घटपटयोः |
 न च तथा संबन्धिनोः+द्वयोः+अपि प्रत्यक्षत्वम्+ संभवति |
 परमाण्वादिशब्दस्य प्रत्यक्षत्वात् |
 तत्+अर्थस्य परमाण्वादेः+अतीन्द्रियत्वात्+इति |
 यद्यपि सत्तागुणशब्दानाम्+ तत्+अर्थानाम्+च श्रवणेन्द्रियप्रत्यक्षत्वम् तथापि तत्र सम्बन्धप्रतिपत्तेः+अभावात् न तत्संबन्धस्य प्रत्यक्षत्वम्+इति न प्रत्यक्षेण+उपलब्धिः प्राप्तिलक्षणसंबन्धस्य+इति सूत्रार्थः |
2|
1|
56|

	अथानुमानेन+उपलब्धिः+इति द्वितीयः+तत्र+आह ---
पूरणप्रदाहपाटनानुलब्धेः+च संबन्धाभावः |
2|
1|
57|

	अनुमानेन प्रतिपत्तौ शब्ददेशम्+अर्थः प्राप्तः+ इति वा अनुमेयः |
 अर्थदेशम्+ शब्दः प्राप्तः+ इति वा? न तावत्
शब्ददेशम्+अर्थः प्राप्तः+ इति अनुमेयः |
 कस्मात्+मुखे स्थानकरणोच्चारणीयः शब्दः+ इति+अन्नाग्न्यसिशब्दोच्चारणे तदाश्रयस्य मुखस्य तत्+अर्थप्राप्तिकार्याणाम्+ पूरणप्रदाहपाटनानाम्+ संभवेन+उपलब्धिप्रसङ्गात् |
 न च+उपलब्धिः+अस्ति+इति |
 तस्मात्+न शब्ददेशम्+अर्थः प्राप्तः+ इति |
 न द्वितीयः कल्पः |
 शब्दहेतुभूतयोः+अर्थदेशे सम्भवस्य चकारेण सूचितत्वात् |
 न च+उभयम्+उभयत्र प्राप्तम्+उभयप्रतिषेधात् एकः+ वितत्यावस्थितः शब्दः+ इति चेत् न |
 श्रोत्रविषयसंस्कारपक्षे द्वयोः+अभिव्यञ्जकनियमासंभवेन सर्वशब्दानाम्+ सर्वपुराणाम्+च युगपत्+उपलब्धिप्रसङ्गात् |
 तस्मात्+न+अनुमेयः शब्दार्थयोः प्राप्तिलक्षणः सम्बन्धः+ इति सूत्रार्थः |
 2|
1|
57|

शब्दार्थव्यवस्थानात्+अप्रतिषेधः |
 2|
1|
58|

	भवतु नाम प्राप्तिलक्षणस्य शब्दार्थसंबन्धस्य प्रतिषेधः, प्रमाणाभावात् |
 तथापि वाच्यवाचकलक्षणस्य स्वाभाविकस्य सम्बन्धस्य+अप्रतिषेधः |
 कस्मात्+शब्दार्थव्यवस्थानात् |
 गोशब्दात्+सास्नादिमान्+एव+अर्थः प्रतीयते+अश्वशब्दात् केसरादिमान्+एव+इत्यादि |
 यत्+इदम्+ प्रत्ययव्यवस्थानम्+ तेन+अनुमिमीमहे अस्ति शब्दार्थयोः सम्बन्धः व्यवस्थाकारणम्+इति |
 तथाहि शब्दस्य वाच्येन+अर्थेन सम्बन्धः+तत्प्रत्ययनियमहेतुत्वात् |
 यः+ यत्+प्रत्ययनियमहेतुः सः तत्सम्बद्धः, यथा प्रदीपः+ इति |
 सः च सम्बन्धः स्वाभाविकः |
 अस्वाभाविकत्वे+अव्यवस्थापातेन सम्बन्धग्रहणानुपत्तेः |
 तस्मात्+अस्ति शब्दार्थयोः सम्बन्धः+ इति सूत्रार्थः |
2|
1|
58|

	परिहरति --
न सामयिकत्वात्+शब्दार्थसंप्रत्ययस्य |
2|
1|
59|

	यत्+उक्तम्+ प्रत्ययव्यवस्थानात्+अस्ति शब्दार्थयोः सम्बन्धः+ इति |
 तत्+न |
 सामयिकत्वात् समयकारितत्वात् शब्दार्थसंप्रत्ययस्य प्रत्ययव्यवस्थानकस्य |
 कः पुनः समयः? अस्य शब्दस्य+इदम्+अर्थजातम्+अभिधेयम्+इति+अभिधानाभिधेययोः सर्गादौ+ईश्वरेण कृतः |
 तस्मिन+उपयुक्ते ज्ञाते शब्दार्थप्रत्ययस्य व्यवस्था भवति |
 गोशब्दात्+सास्नादिमान्+एव+अर्थः+अभिधीयते |
 अश्वशब्दात् केसरादिमान्+एव+इति |
 सः च+अयम्+ समयः स्वाभाविकसम्बन्धावादिना+अपि+अवश्याभ्यनुज्ञेयः |
 अन्यथा+अगृहीतसङ्गतिभिः+अरपि शब्दैः+अर्थप्रत्ययप्रसङ्गात् |

	तस्मात्+शब्दार्थप्रत्ययव्यवस्थानस्य समयकारितत्वेन+अन्यथासिद्धत्वात् , न ते स्वाभाविकसम्बन्धानुमानम्+इति |
 प्रत्युत+अस्ति प्रमाणं, विवादाध्यासितः शब्दार्थसंबन्धः साङ्‌केतिकः शब्दार्थसम्बन्धत्वात् देवदत्तादिशब्दार्थवत् |
 तस्मात्+न+अस्ति स्वाभाविकशब्दार्थयोः समबन्धः+ इति सूत्रार्थः |
2|
1|
59|

	ननु+अस्वाभाविकत्वे यैः+अयम्+ सर्गादौ समयः क्रियते शब्दैः+तेषाम्+अपि+अतः+अन्यैः+तेषाम्+अपि+अतः+अन्यैः+तेषाम्+अपि+अतः+
अन्यैः+इति+अनवस्थापातेन+अस्य समयकरणम्+अघटमानम्+एव स्यात्+इति+अति+अवश्यम्+ समयकारिभिः कैश्चित्+शब्दैः स्वाभाविकसम्बन्धशालिभिः भवितव्यम्+इति+अतः आह |

प्रयुज्यमानग्रहणात्+च समयोपयोगः |
2|
1|
60|

	अस्य शब्दस्य+इमम्+अभिधेयम्+इति नियमः समयः+तस्य+उपयोगः परिज्ञानम् |
 तत् द्वेधा परमेश्वरात् ग्रहणं,
प्रयुज्यमानानाम्+ शब्दानाम्+ ग्रहणात्+च |
 तत्र ये सर्गादिभुवः प्रजापतयः+ देवाः ज्ञानवैराग्यैश्वर्यशालिनः, तेषाम्+अस्य
शब्दस्य इदम्+अर्थजातम्+अभिधेयम्+अभिधायकः+च+अयम्+ शब्दः+ इति, अयम्+ प्रत्ययः+अमीषाम्+ भवति |
 सङ्‌कल्पमयात्+शब्दरहितात्|
परमेश्वरानुग्रहात् परिज्ञानम् |
 ततः पश्चात्+तनानाम्+अस्मदादीनाम्+ तद्व्यवहारपरम्परासु प्रयुज्यमानानाम्+ ग्रहणात्+च+इति च+अर्थः|
 न च+अस्मदादीनाम्+ तत्र सङ्‌केतस्मृत्यपेक्षा आप्तपरम्पराप्रयोगबलात्+एव तद्व्यतिरेकेण+अपि तत्प्रकृतप्रवृत्तिनिवृत्त्या व्यवहारोपत्तेः |
 अतः+एव च व्याकरणस्य+अपि साफल्यम् |
 ये शब्दाः यत्र+अर्थ वाचकत्वेन परमेश्वरेण सङ्‌केतिताः+ते तत्र साधवः+ न+इतरत्र+इति तन्नियोगज्ञापनार्थत्वात् |
2|
1|
60|

इतः+च सामयिकः शब्दार्थयोः सम्बन्धः --
	जातिविशेषे च+अनियमात् |
2|
1|
61|

	यस्मात्+आर्यम्लेच्छादिजातिविशेषे नियमेन शब्दप्रयोगः+ दृष्टः, तस्मात्+न स्वाभाविकः शब्दार्थयोः सम्बन्धः |
 नहि स्वाभाविकसम्बन्धानाम्+ प्रदीपादीनाम्+ नियमेन जातिविशेषे प्रकाशत्वम्+ दृष्टम् |
 क्वचित्+जातिविशेषे प्रदीपः प्रकाशयति रूपम्+ क्वचित्+अन्यम्+इति |
 शब्दे पुनः+अनियमः+ दृष्टः |
 तथाहि यवशब्दात् दीर्घशूकपदार्थम+आर्या जानते प्रियङ्गुम्+ म्लेच्छाः+तथा+अन्यत्र+अपि |
 न च सर्वे शब्दाः सर्वार्थैः स्वभावतः सम्बद्धा दृष्टा व्यञ्जकनियमात्+नियम्यन्ते+ इति वाच्यम् |
 व्यञ्जकेषु+अपि+अनियमस्य जातिविशेषः+ एव यवशब्दादौ दृष्टत्वात् |
 नहि सर्वत्र दृष्टानाम्+ गोशब्दादीनाम्+ जातिविशेषे नियतव्यञ्जकव्यङ्ग्यत्वम्+ दृष्टम् |
 तस्मात्+न+अस्ति शब्दार्थयोः स्वाभाविकः सम्बन्धः |
 तत्+अभावात्+तत्सम्बन्धबलेन गमकाङ्गत्वात्+अनुमानम्+ शब्दः+ इति यत्+उक्तम्+ तत+न भवति |
 तस्मात्+न+अनुमानम्+ शब्दः+ इति सूत्रार्थः |
2|
1|
61|

[शब्दविशेषपरीक्षाप्रकरणम् ]
	ननु भवतु नाम शब्दमात्रस्य प्रामाण्यम्+अनुमानात्+भेदः+च |
 तथापि प्रथमसूत्रोपात्तानिःश्रेयसपदर्यालोचनया हि सूचितप्रामाण्यस्य+अनियमेन प्रामाण्यम्+ सिद्ध्यति . तत्प्रामाण्यसिद्धिमूलः+च सकलः+अयम्+ शास्त्रार्थसारव्यवहारः+ इति तत्+अर्थ प्रकरणम्+इदम्+आरभ्यते+ इति+अतः+ इदम्+उच्यते -- 
तत्+अप्रामाण्यम+अनृतव्याघातपुनरुक्तिदोषेभ्यः |
2|
1|
62|

	पुत्रकामेष्टिहवनाभ्यासेषु तस्य वेदस्य+अप्रामाण्यम्+ तत्+अप्रामाण्यम् |
 कुतः ?अनृतव्याघातपुरुक्तिदोषेभ्यः |
 दोषशब्दः प्रत्येकम्+अभिसम्बद्ध्यते |
 अनृतदोषात् पुत्रकामेष्टौ व्याघातदोषाद्भवने, पुनरुक्तिदोषाभ्यासः+ इति |
 तथाहि "पुत्रकामः पुत्रकामेष्ट्या यजेत+इति पुत्रजन्मसाधनत्वेन पुत्रकामेष्टिः+विहिता |
 न च+अस्याम्+इष्टौ संस्थिताया+अपि पुत्रजन्म दृश्यते |
 अदर्शनात्+न+इष्टिः पुत्रजननकारणम्+इति |
 तस्याः+तत्कारणप्रतिपादनपरम्+ वाक्यम्+अनृतत्वात्+अप्रमाणम्+इति निश्चीयते |
 घटकामः पटैः+घटम्+ कुर्यात्+इति+असाधनापदेशवाक्यवत् |
 तथा "अग्निहोत्रम्+ जुहुयात्+इति+उपपत्तिवाक्यविहितस्य+अग्निहोत्रस्य "सायम्+ प्रातः+अग्निहोत्रम्+ जुहुया"त्+इति कालसम्बन्धम्+ विधाय प्रातः काले विशेषम्+ विधत्ते "उदिते होतव्यम्+अनुदिते होतव्यम्+ समयाध्युषिते होतव्य"म्+इति वाक्यत्रयेण |
 तत्+एवंविधस्य
पुनः स्वयम्+एव प्रतिषेधम+आह -- "श्यावः+ वा+अस्य+आहुतिम्+अभ्यवहरति य उदिते जुहोति |
 शबलः+ वा+अस्य+आहुतिम्+अभ्यवहरति यः+अनुदिते जुहोति |
 श्यावशबलौ वा+अस्य+आहुतिम्+अभ्यवहरतः यः समयाध्युषिते जुहोति "|
 
	एवम्+ च प्रातःकालसम्बन्धम्+ विधाय तस्य+उदितादिविशेषत्रयसहितस्य वाक्यस्य+अशेषतः प्रतिषेधात् उदितादिहोमप्रतिषेधवाक्यस्य+उदयानन्तरकालव्यतिरेकेण मध्याह्नसायाह्नवाचकत्वपक्षे होममात्रप्रतिषेधात्+च परस्परव्याघातेन+अप्रमाणत्वम्+अस्ति |
 न+अस्ति च+इति वाक्यवत् |
 यथा "त्रिः प्रथमाम्+अन्वाह त्रिरुत्तमा"म्+इति प्रथयोत्तयोः सामिधेन्योः+अभ्यासे च+उद्यमाने पुनरुक्तिदोषः+ भवति |
 पुनः+उक्तम्+च प्रमत्तवाक्यवद्+अप्रमाणम् |
 ततः+च+एकदेशविभावितन्यायेन वाक्यान्तराणाम्+अपि+अनृतत्वादिदोषनिश्चयेन सन्देहेन वा+अप्रमाणत्वम्+इति स्पष्टम्+इति सूत्रार्थः |
2|
1|
62|

तत्र+अनृतदोषः+ परिहारः-
न कर्मकर्तृसाधनवैगुण्यात् |
2|
1|
63|

	न पुत्रकामेष्टिवाक्यानाम्+अनृतदोषः |
 कस्मात्? कर्मकर्तृ साधनवैगुण्यात् |
 कर्मणः संप्रयोगस्य, कर्तृः मातापित्रोः, साधनस्य+इष्टेः वैगुण्येन विगुणतया पुत्रजन्माभावस्य+अन्यथासिद्धत्वात् |
 तथाहि (न तावत्+इष्टिः) केवला पुत्रजन्मनः कारणम्+अपि तु+इष्ट्या कारणभूतया संप्रयुज्यमानौ पितरौ पुत्रम्+ जनयतः+ इति |
 न संप्रयोगादिकारणान्तररहिता (सा) |
 तत्र पुरुषायितत्त्वादिसंप्रयोगदोषात् मातापित्रोः+योनिबीजे (जयोः+व्यापदोपहतत्व) लक्षणदोषात् ऋत्त्विक्‌मन्त्रहविः+होमादिवैगुण्यात्+अपि पुत्रजन्मादिवाक्यस्य+आपादयति+इति+अनृतत्वादिहेतोः+असिद्धता+इति सूत्रार्थः |
2|
1|
63|

	ननु पुत्रजन्माभावः कर्मकर्तृसाधनवैगुण्यात्+आहोस्वित्+अनृतत्त्वात्+इति सन्देहः+ इति+अतः+ आह --
गुणयोगे फलनिष्पत्तिदर्शनात् |
2|
1|
64|

	न+अनृतत्वात्+पुत्रजन्माभावः |
 किम्+ तर्हि, कर्मकर्तृसाधनवैगुण्यात्+एव |
 कुतः? तेषाम्+ कर्मकर्तृसाधनानाम्+ 
गुणयोगे फलनिष्पत्तिः पुत्रजन्मसम्भवः+ दृश्यते यतः |
 क्वचित्+गुणयोगे+अपि फलनिष्पत्तिः+न दृश्यते |
 अन्यत्र तु 
म्लेच्छादौ दृश्यते+ इति चेत्+न कारणत्वे सति+एव प्रबलकर्मप्रतिबन्धेन तदानीम्+असत्त्वे+अपि कालान्तरे फलोत्पत्तिसम्भवात् |
 अतः+ एव+अकृतेष्टेः+म्लेच्छादेः पुत्रजन्मसम्भवः+ भवान्तरसंभूतम्+ तदीयम्+ पुत्रकामेष्टिसद्भावम्+ सूचयति |
 
ततः+च+अनृतत्वदोषात्+पुत्रकामेष्टिवाक्यस्य+असाधनोद्देशवाक्यवत्+अप्रामाण्यम्+अयुक्तम्+इति सूत्रार्थः |
2|
1|
64|

	इदानीम्+ व्याघातदोषपरिहारम्+आह --
अभ्युपेत्य कालभेदे दोषवचनात् |
2|
1|
65|

	न तावत्+विहितस्य विशेषत्रयसहितस्य प्रातःकालस्य+अविशेषतः प्रतिषेधात्, कालमात्रप्रतिषेधमुखेन उदितानुदितादिवाक्येन होममात्रप्रतिषेधात्+वा हवने व्याघातदोषः संभवति |
 कस्मात् ? आधानसमये विहितमध्ये कञ्चन कालम्+ होमाधिकरणत्वेन+अभ्युपेत्य तस्य कालस्य पश्चात्+भेदे भङ्गे सति तस्य दोषवचनात्+निन्दावचनात् |
 यः स्वाभ्युपेतम्+ कालम्+ भिनत्ति तस्य+आहुतयः+ देवसारमेयभक्ष्याः भवन्ति |
 न होमा (अ) पूर्वसाधना इति |
 न च+एता(वता) हवनमात्रस्य प्रातःकालसम्बन्धमात्रस्य वा प्रतिषेधः सम्भवति |
 तस्य+ईदृशपुरुषविषये सावकाशत्वात्+इति सूत्रार्थः |
2|
1|
65|

यः पुनः सामिधेन्यभ्यासे पुनः+उक्तदोषः |
 सः न+अस्ति+इति+आह --
अनुवादोपपत्तेः+च |
2|
1|
66|

	(चः) हेत्वर्थो, यस्मात्+एकादशसामिधेनीनाम्+ मध्ये प्रथमोत्तमयोः+निर(योः+त्रिर)भ्यासेन पञ्चदशत्वम्+ सामिधेनीनाम्+ सिद्ध्यति |
 "इदम्+अहम्+ भ्रातृव्यम्+ पञ्चदशारेण (वाग्) वज्रेण" वा (वा+इ) तिमन्त्रवर्णावगतसामिधेनीपञ्चदशत्वसंपत्त्यर्थत्वात् |
 अनुवादस्य तत्+उपपत्तेः, न+अनर्थकः+अभ्यासः |
 एवम्+ पुनः+उक्तिदोषः |
 (अपि न) संभवति+इति प्रामाण्यम्+ सिद्ध्यति |
 ततः+च+अनृतव्याघातपुनरुक्तिदोषयुक्तवाक्यत्रितयदृष्टान्तावष्टम्भेन वाक्यान्तराणाम्+अपि+अप्रामाण्यम्+अनुमीयते+ इति यत्+उक्तम्+ तत्+असंबद्धम् (इति) सूत्रचतुष्टयतात्पर्यार्थः |
2|
1|
66)
	न च प्रतिषेधहेतूद्वारमात्रात्+एव वेदानाम्+ प्रामाण्यम्+ सिद्ध्यति+इति तत्+प्रामाण्यहेतूनुपपादयन् प्रथमम्+ तावत्
सम्भावनाहेतुम्+आह -
विध्यर्थवादानुवादवचनविनियोगात् |
2|
1|
67|

	विधिः+अनुवादः+अर्थवादः+ इति+अनेन+अर्थविभागवत्त्वेन वचनस्य वेदस्य विनियोगात् तथाभूतार्थविभागवत्+मद्वादि(?) वाक्यवत्+वा+एतत्+अप्रामाण्यम्+ संभाव्यते+ इति सूत्रार्थः |
 2|
1|
67|

तत्र विधेः+लक्षणम्+आह --
विधिः+विधायकः |
2|
1|
68|

	यत्+वाक्यम्+ विधायकम्+अज्ञातः+ (कम्+ कर्त्र)पेक्षितोपायताज्ञापनद्वारेण पुरुषस्य प्रवर्तनं (करोति) सः विधिः+इति सूत्रार्थः |
 यथा+अग्निहोत्रम्+ जुहुयात्+स्वर्गकामः+ इति |
2|
1|
68|

अर्थवादलक्षणम्+आह --
स्तुतिः+निन्दापरकृतिः पुराकल्पः+ इति+अर्थवादः |
2|
1|
69|

	विधिप्रतिषेधयोः लप्रवृत्तिनिवृत्त्यर्थम्+ यत्+प्राशस्त्यवचनम्+ सः+अर्थवादः |
 यथा "सर्वजिता विश्वदेवाः+सर्वम्+अजयन्+इत्यादि |
 यथा "सः+अरोदीत् यत्+रोदीत्+इति+एवम्+आदि |
 अत्र स्फुटतरप्राशस्त्याप्रशस्त्यप्रतीत्यभावात्, परकृतिपुराकल्पयोः+भेदेन+उपन्यासः |
 उदाहरणम्+तु "हुत्वा पवा(म्+एव+अग्रे+अभि)धारयन्ति+अथपृषदाज्य"म्+इति|
 "तस्मात्+वा एतेन पुरा ब्राह्मणा बहिष्पवमानः+तो(नाः+सामः+तोममः+तौ)षन्+इति+एवम्+आदि च |
2|
1|
69|

विधिविहितस्य+अनुवचनम्+अनुवादः |
2|
1|
70|

	प्रयोजननान्तरशेषतया विधिविहितस्य+अर्थस्य विधायकस्य वा शब्दस्य यत्+अनुवचनम्+ पश्चात्+भाषणम्+ सः+अनुवादः+ इति सूत्रार्थः |
 उदाहरणम्+ "दर्शपूर्णमासाभ्याम्+इष्ट्वा सोमेन यजेत+इति |
 "यः+अश्वमेधेन यजत"
इत्यादि |
2|
1|
70|

न+अनुवादपुनरुक्तयोः+विशेषः शब्दाभ्यासोपपत्तेः |
2|
1|
71|

	प्रतीतार्थशब्दाभ्यासस्य उभयत्र+उपपद्यमानत्वात्+अनुवादस्य पुनरुक्तात्+विशेषः+ न+अस्ति+इति व्यर्थः+अनुवादः |

पुनरुक्तवत्+इति सूत्रार्थः |
2|
1|
71|

शीघ्रतरगमनोपदेशवत्+अभ्यासात्+न+अविशेषः |
2|
1|
72|

	यथा शीघ्रमगम्यताम्+इति+उक्त्वा शीघ्रतरम्+ गम्यताम्+इति+उक्ते तरपाक्रियातिशयस्य शीघ्रशब्दात्+प्रतीतस्य प्रतीतेः+पुनः+उक्तदोषः |
 तथा शीघ्रम्+ शीघ्रम्+ गम्यताम्+इति+अस्य सातत्यावधारणादि+अतिशयस्य प्रतीतेः+न द्वितीयशीघ्रशब्दवैयर्थ्यम् |
 एवम्+अनुवादे+अपि प्रयोजनान्तरस्य पूर्वप्रतीतस्य प्रतीतेः+न पुनरुक्तात् प्रयोजनान्तररहितात्+अविशेषः+ इति सूत्रार्थः |
2|
1|
72|

	तत्+एवम्+ वेदप्रामाण्यसम्भावनाहेतुम्+अभिधाय+इदानीम्+ साक्षात् प्रामाण्यम्+आह --
मन्त्रायुर्वेदप्रामाण्यवत्+च तत्प्रामाण्यम्+आप्तप्रामाण्यात् |
2|
1|
73|
तस्य वेदस्य प्रामाण्यम्+ तत्प्रामाण्यम्, कुतः ? आप्तप्रामाण्यात् आप्तस्य यथावत्+दृष्टार्थस्य तथैव+उपदेष्टुः प्रामाण्यात् प्रामाणभूतत्वात्+मन्त्रायुर्वेदप्रामाण्यवत् मन्त्रस्य विषनिर्हरणादिहेतोः, आयुर्वेदस्य वा+आरोग्यकामः
पथ्यम्+अश्नीयात्+इति+एवम्+आदेः प्रामाण्यम् |
 वत्+च शब्दः प्रामाण्यसंभावानाहेत्वनुकर्षणार्थः |
 एतत्+उक्तम्+ भवति, प्रमाणम्+ वेदाः आप्तप्रणीतत्वात् मन्त्रायुर्वेदवत् |
 मन्त्रायुर्वेदवाक्येषु तत्प्रतिपादितार्थाविसंवादित्वेन, तत्प्रमाणे तु आप्तत्वनिश्चयात् यथा प्रामाण्यम्+ सिद्धम् |
 तथा वेदेषु+आप्तप्रणीतत्वनिश्चयात् प्रामाण्यम्+ सिद्धम्+इति |

	ननु यथावत्+दृष्टस्य तथैव+उपदेष्दृत्वम्+आप्तत्वम्+इति+उक्तम् |
 न च+एतत्+मन्त्रायुर्वेदवाक्येषु संभवति |
 तत्प्रतिपादितानाम्+औषधानाम्+ तत्संयोगानन्तरम्+ मन्त्राक्षरावापोद्वापभेदानाम्+ च+अनन्तानाम्+अनियतदिग्देशकालवर्तित्वेन तत्+अन्वयव्यतिरेकयोः+अस्मदादित्+अशक्यग्रहणत्वात् |
 ततः+च+आप्तप्रणीतत्वम्+ मन्त्रायुर्वेदवाक्यानाम्+ वेदवाक्यानाम्+इव सिद्धम्+इति कथम्+ (तत्+) दृष्टान्तेन प्रामाण्यनिश्चयः? मा+एवम्+ |
 सर्वेषाम्+अपि वा+एतत्+अनुयायिनाम्+ शब्दानाम्+ सर्वज्ञपूर्वकत्वेन आप्तप्रणीतत्वनिश्चयात् |
 तथा हि विवादाध्यासितानि सर्वज्ञकर्तृकाणि समग्रलोकयात्रानिर्वोढत्वे सति अलौकिकार्थाभिधायकत्वात् |
 यत्+असर्वज्ञकर्तृकम्+ तत्+उक्तसाधनम्+ न भवति |
 यथा चैत्यवन्दनादिवाक्यम् |
 न च तथा+एतानि |
 तस्मात् सर्वज्ञकर्तृकाणि+इति |
 तत्+एवम्+ सर्वज्ञपूर्वकत्वे सिद्धे तस्य+आश्रयदोषादि+असम्भवेन+आप्तत्वनिश्चयात् तत्+प्रणीतानाम्+ प्रामाण्यम्+उपपन्नम् |
 आप्तप्रणीतलौकिकवाक्यवत् |
 न च बुद्धादीनाम्+ सर्वज्ञत्वसम्भवः |
 तत्+सद्भावे प्रमाणाभावात् |
 तत्+आगमाश्रयणे+अन्योन्याश्रयत्वात्
क्षित्यादिकर्तृकत्वानभ्युपगमात्+च |
 ततः+च तनुभुवनादिकार्यविशेषानुमितसर्वज्ञत्वेन परमाप्तेन भगवता भर्गेण वेदाः+ एव प्रणीता न+आगमान्तराणि तत्तत्कर्तृविशेषस्मृत्युपगृहीतत्त्वात्+तेषाम्+इति सिद्धम्+आप्तोक्तत्वेन वेदप्रामाण्यम्+इति |
2|
1|
73|

इति भट्टवागीश्वरविरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ द्वितीयाध्यायस्य प्रथमाह्निकम्+ समाप्तम् |



द्वितीयः+अध्यायः |

द्वितीयाह्निकम् |

(प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्)
	अथ+इदानीम्+ चत्वारि+एव प्रमाणानि+इति विभागोद्देशः+ न युक्तः+ इत्याह --
न चतुष्ट्वम्+ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् |
2|
2|
1|

	'इति ह+ऊचुः+इति+अनिर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यम्+ऐतिह्यम् |
 यथा वटे वटे यक्षः प्रतिवसति+इति |
 अर्थात्+अनुपपद्यमानात्+अर्थान्तरस्य+आपत्तिकल्पनम्+अर्थापत्तिः |
 यथा+असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+इति गम्यते |
 सम्भवः+ नामाविनाभाववर्तिनोः+द्वयोः+एकतरस्य ग्रहणात्+इतरस्य सत्ताग्रहणम् |
 यथा द्रोणस्य ग्रहणात्+आढकस्य सत्ता+इति |

 अभावः+अपि मानविरोधी |
 यथा अभूतम्+ वर्षणकर्मभूतस्य वाय्वभ्रसंयोगस्य |
 तत्+एवम्+एतेषाम्+अपि प्रामाण्यात्+प्रामाण्यस्य सम्भवात्+न चतुष्ट्वम्+एव प्रमाणानाम्+इति संख्या+अनियमः सिद्ध्यति+इति सूत्रार्थः |
2|
2|
1|

	यद्यपि+ऐतिह्यादीनि प्रमाणानि |
 तथापि प्रमाणचतुष्टयम्+ न+उपपद्यते+ इति यः+अयम्+ प्रतिषेधः, सः न प्रतिषेधः |
 कस्मात्? ---- 
शब्दः+ ऐतिह्यान्+अर्थान्तरभावात्+अनुमाने+अर्थापत्तिसम्भवाभावान्+अर्थान्तरभावात्+च (अप्रतिषेधः) |
2|
2|
2|

	तथाहि 'इति होचुः+वृद्धाः+ इति निर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यम्+ऐतिह्यम् |
 " आप्तोपदेशः शब्दः+ " इति (1|
1|
7|
) शब्दलक्षणम्+ न+अतिवर्तते+ इति शब्दप्रमाणे तस्य+अनर्थान्तरभावः |
 अथ+अनिर्दिष्टप्रवक्तृकम्+ऐतिह्यम्+ तत्+अप्रमाणम्+एव |
 अनिश्चितमूलत्वात् |
 तथा+असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+इति ज्ञानम्+अर्थापत्तिः |
 सत्सु+एव मेघेषु वृष्टिः+न भवति+इति+अनेन+अर्थेन विना+अर्थे(?) सत्सु वृष्ट्यभावस्य+अनुपपद्यमानत्वेन तस्य तस्य गमकत्वात्, सा च+इयम्+अर्थापत्तिः |
 अनुमानेन न+अर्थान्तरभूता |
 कस्मात् ? असति कारणे कार्याभावस्य सति भावत्वेन व्याप्तत्वात् |
 एवम्+अविनाभाविनोः+द्वयोः+एकस्य ग्रहणात्+इतरस्य ग्रहणसम्भवः+अनुमानम्+एव धूमादिवत् |
 अविनाभावबलेन+एव गमकत्वात् |
 तथा वर्षकर्माभावः+ ज्ञायमानः+ वाय्वभ्रसंयोगस्य गमकः+अभवन्+न+अभावतया प्रमाणम् |
 किम्+ तर्हि? धूमादिवत्+लिङ्गतया |
 किम्+ कारणं? विधारकवायुसंयोगादिप्रतिबन्धकाभावविशिष्टस्य वर्षकर्महेतुत्वनिश्चयेन वर्षकर्माभावेन वाय्वभ्रसंयोगादिप्रतिबन्धस्य व्याप्तत्वात् |
 तस्मात्+अभावः+अपि+अनुमानान्नात्+न+अर्थान्तरभूतः+ इति सूत्रार्थः |
2|
2|
2|

	तत्+एवम्+ऐतिह्यादीनाम्+ प्रामाण्यम्+अभ्युपेत्य प्रमाणेषु+अन्तर्भावः कथितः |
 तत्र+अर्थापत्तेः प्रमाणभावम्+असहमानः पूर्वपक्षयति ---
अर्थापत्तिः+अप्रमाणम्+अनैकान्तिकत्वात् |
2|
2|
3|

	असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+इति ज्ञानम्+अर्थापत्तिः |
 (सत्सु+अपि एकदा न भवति+इति 
अप्रमाणम्+अनैकान्तिकत्वात्) |
2|
2|
3|

	किम्+ तर्हि? सत्सु+एव भवति+इति भवनस्य मेघव्याप्तिः|
 ततः+च न+अनैकान्तिकत्वम् अनियतत्त्वम्+अर्थापत्तेः|

अनर्थापत्तौ+अर्थापत्त्यभिमानात् |
2|
2|
4|

	कस्मात्? अनर्थापत्तौ सत्सु मेघेषु वृष्टिः+न भवति+इत्येव+इति+एवंरूपायाम् |
 अर्थापत्त्यभिमानात् सम्यक्+अर्थापत्तिभ्रमात्+न+अर्थापत्तेः+अप्रामाण्यम्+इति सूत्रार्थः |
2|
2|
4|

	अथ सत्सु+एव भवति+इति+उक्तविषयव्यतिरेकेण+अर्थापत्तेः विषयान्तरम् |
 सत्सु भवति+एव+इति+एवंरूपम्+ कल्पयित्वा+अनैकान्तिकत्वम्+उच्यते |
 तर्हि तत्प्रतिषेधे+अपि समानम्+इति+आह ---
प्रतिषेधाप्रामाण्यम्+ च+अनैकान्तिकत्वात् |
2|
2|
5|

	अर्थापत्तिः+अप्रमाणम्, अनैकान्तिकत्वात्+इति |
 यः+अयम्+ प्रतिषेधः तस्य+अप्रामाण्यम्+अभिलषितार्थासाधकत्वम् |
 कुतः? अनैकान्तिकत्वात्+अनियतत्वात् अर्थापत्तिसत्त्वस्य+अप्रतिषेधात्+इति |

	यथा+अर्थापत्तेः स्वविषयव्यतिरेकेण विषयान्तरम्+ कल्पयित्वा त्वया अप्रामाण्यम्+उच्यते |
 तथा तत्प्रतिषेधव्यापितत्प्रामाण्यलक्षणस्वविषयव्यतिरेकेण विषयान्तरसत्ताम्+ कल्पयित्वा तत्+अप्रतिषेधेन+अप्रामाण्यम्+ मया+अपि वक्तुम्+ शक्यम्+एव+इति सूत्रार्थः |
2|
2|
5|

	अथ स्वविषयव्यतिरेकेण विषयान्तरकल्पनम्+अयुक्तम्+अतिप्रसङ्गात्+इति |
 (यदि) प्रतिषेधस्य स्वविषये 
प्रामाण्यम्+अभ्युपगम्यते तर्हि तत्+अर्थापत्तौ+अपि समानम्+इति+आह ---
तत्प्रामाण्ये वा न+अर्थापत्त्यप्रामाण्यम् |
2|
2|
6|

	तस्य प्रतिषेधस्य स्वविषये+अर्थापत्तिप्रामाण्यप्रतिषेधे प्रामाण्ये न+अर्थापत्त्यप्रामाण्यम्+अर्थापत्तेः+अपि स्वविषये सत्सु+एव मेघेषु वृष्टिः+भवति+इति+एवम्+ रूपेण+अप्रामाण्यम् |
 सा च+इयम्+अप्रमाणम्+अनैकान्तिकत्वात्+अनियतत्वात्+इति |
 कथम्+अनियतत्त्वम् |
 सत्सु+अपि मेघेषु कदाचित्+वृष्टिः+न भवति+इति |
 अतः+च+अप्रमाणत्वात् अर्थापत्तेः प्रमाणेषु+अन्तर्भावकथनम्+अयुक्तम्+इति सूत्रार्थः |
2|
2|
6|

	परिहरति --
न+अनैकान्तिकत्वम्+अर्थापत्तेः+अनर्थापत्तौ+अर्थापत्त्यभिमानात् |
2|
2|
7|

	असत्सु मेघेषु वृष्टिः+न भवति+इति+उक्ते सत्सु भवति+एव (इति) न+इयम्+अर्थापत्तिः |
 किम्+ तर्हि प्रामाण्यम्+एव |

अतः+च+अर्थापत्तेः प्रमाणत्वात्+अन्तर्भावकथनम्+एव युक्तम्+इति |
 एतेन सतः+ गृहाभावदर्शनेन बहिर्भावकथनम्+इति+एतत्+अपि परास्तम् |
 सतः+ गृहाभावदर्शनेन लिङ्गेन बहिर्भावानुमानात् |
 तथा हि यत्र खलु सन्+एकत्र न+अस्ति तदा+अन्यत्र+अस्ति+इति स्वशरीरे+ एव व्याप्तिग्रहः सुकरः |
 न च+अस्य सद्भावेन गृहाभावः शक्यः+अपह्नोतुम् |
 येन+असौ+असिद्धः+ हेतुः स्यात्|
 न+अपि गृहाभावेन सत्त्वापह्नवः |
 येन+अनुपपद्यमानम्+ सत्त्वम्+आत्मनम्+ (न) बहिः+अवस्थापयेत्+इति|
 
गृहाभावेन सत्त्वम्+ विरुद्ध्यते+ इति चेत्+न |
 विकल्पानुपपत्तेः |
 सत्त्वमात्रम्+ वा गृहाभावेन विरुद्ध्यते गृहे सत्त्वम्+ वा ? न तावत्+सत्त्वमात्रम् |
 यत्र क्वचन सत्त्वेन गृहे+असत्त्वस्य+असमानविषयविरोधाभावात् |
 देशसामान्येन
गृहविशेषाक्षेपः+अपि पाक्षिकः+ इति समानविषयतया विरोधः+ इति चेत्+न |
 प्रमाणनिश्चितस्य सांशयिकेन प्रतिक्षेपायोगात् |
 न+अपि प्रमाणविनिश्चितः+ एव गृहाभावः+ गृहे सत्त्वम्+ प्रतिक्षिपन् सत्त्वमात्रम्+ प्रतिक्षेप्तुम्+ सांशयिकत्वम्+ वा तस्य नेतुम्+अर्हति |
 असमानविषयत्वेन सत्त्वमात्रप्रतिक्षेपस्य तत्सांशयिकत्वस्य वा+अपादनत्वायोगात् |
 न+अपि सत्त्वासत्त्वग्राहकयोः प्रमाणयोः+अविरोधापादकत्वेन विषयव्यवस्थापनसम्भवः |
 अवच्छिन्नानवच्छिन्नविषययोः प्रमाणयोः+असमानविषयत्वेन विरोधाभावात् |
 तस्मात् सतः+ गृहाभावेन लिङ्गेन बहिर्भावम्+अनुमीयते+ इति सूत्रतात्पर्यार्थः |
2|
2|
7|

	अभावः+तर्हि प्रमाणम्+इति+आह --
न+अभावः प्रमाणम्+ प्रमेयासिद्धेः |
2|
2|
8|

	अत्र+अभावशब्देन तत्+ज्ञानम्+ विवक्षितम्+अभावस्य स्वरूपेण प्रमाणत्वासम्भवात् |
 ततः+च न+अभावज्ञानम्+ प्रमाणम् |
 विषयस्य प्रमेयस्य+अभावस्य+असिद्धेः |
 न+अस्ति+इति व्याहारव्यवहारयोः+वस्तुमात्रविषयत्वेन काल्पनिकत्वेन वा+उपपद्यमानत्वेन+अभावस्य+अभावः+ इति सूत्रार्थः |
2|
2|
8|

	परिहरति ---
लक्षितेषु+अ(लक्षण)लक्षितत्वात्+अलक्षितानाम्+ तत्+प्रमेयसिद्धिः |
2|
2|
9|

	अलक्षितानि वासांसि+आनय+इति+उक्ते केनचित्+लक्षणेन लक्षितेषु केषुचित् वासस्सु अनुपादेयेषु दृष्टलक्षणः पुरुष,
------------------------------------------------------------------------------------------------
	1. --- न+अभावप्रामाण्यम्+इति प्रथितः पाठः |
 
 उपादेयानाम्+अलक्षितानाम्+ वाससाम्+ तल्लक्षणाभावम्+ पश्यन्, तेन तानि+एव वासांसि पृथक्+कृत्य+उपादत्ते न लक्षितानि |
 अतः+च लक्षणाभावज्ञानम्+ तत्+अभावविषयम्+ तत्+उपादाने प्रमाणम्+ भवति+इति न+अभावस्य प्रमेयासिद्धिः |

वासोमात्रविषयम्+ लक्षणाभावज्ञानम्+ न तद्व्यतिरिक्ताभावविषयम्+इति चेत् किम्+इदवासोमात्रम्+ नाम |
 किम्+ वासांसि+आहोस्वित्+अन्यत्+च? न तावत्+पूर्वः कल्पः, लक्षितेषु+अपि वासस्सु वासोरूपस्य विद्यमानत्वेन लक्षणाभावप्रसङ्गात् |
 न+अपि द्वितीयः कल्पः |
 अन्यत्+अभावः+ इति संज्ञामात्रभेदात् |
 न च दृश्ये प्रतियोगिनि वस्तुमात्रोपलभ्यः+ भावव्यवहारहेतुः+इति युक्तम् |
 तदानीम्+ दृश्यमानस्य+अपि प्रतियोगिनः+ दृश्यत्वानपायेन तत्र+अपि तद्व्यवहारप्रसङ्गात् |
 न च काल्पनिकत्वम्+अभावव्यवहारस्य |
 कल्पनायाः+ अपि सम्यक्+ज्ञानमूलत्वात् |
 तस्मात्+अस्ति वस्त्वन्तरम्+अभावः+ इति |
 तज्ज्ञानस्य+उपादानादिविषये प्रमाणत्वम्+ सम्भवी+इति तस्य+अन्तर्भाविकथनम्+एव युक्तम्+इति सूत्रार्थः |
 2|
1|
9|

	प्रध्वंसाभावः+ इति मन्वानः+चोदयति --
असति+अर्थे न+अभावः+ इति चेत् |
2|
2|
10|

	यत्र यस्य+अभावः+तत्र तस्य+अभावेन भवितव्यम् |
 न च+अलक्षितेषु वासस्‌सु लक्षणानि सन्ति |
 येन तत्र तेषाम् भाव उपपद्यते |
 तस्मात्+अलक्षितेषु वासस्सु लक्षणात्मके असति न तत्+अभावः शक्यः प्रतिपादयितुम्+इति सूत्रार्थः |
 2|
2|
10|

	परिहरति---
न+अन्यलक्षणोपपत्तेः |
2|
2|
11|

	न प्रध्वंसाभावः+ एव+अभावः, किन्तु+इतरेतराभावः+अपि|
 ततः+च+अन्यवक्षणोपपत्तेः+अन्येषु वासस्सु+एव लक्षणानुपपत्तेः |
 अन्यत्र+अलक्षितेषु वासस्सु तेषाम्+ लक्षितानाम्+इतरेतराभावस्य+उपपत्तेः विद्यमानत्वेन प्रध्वंसाभावमात्रावलम्बनेन यत+चोदितम्+ तत्+न+अस्ति+इति सूत्रार्थः |
2|
2|
11|

	दूषयति --
तत्+सिद्धेः+अलक्षितेषु+अहेतुः |
2|
2|
12|

	तेषाम्+ लक्षणानाम्+ सिद्धेः लक्षितेषु+इव+अलक्षितेषु+अपि विद्यमानत्वात् तत्र तेषाम्+अभावः+ न+अस्ति |
 भावाभावयोः+विरोधात्+इति न+अभावज्ञानम्+अलक्षितोपादाने हेतुः+न प्रमाणम्+इति सूत्रार्थः |
 मानत्वात्+भावाभावयोः भिन्नाधिकरणत्वेन
------------------------------------------------------------------------------------------------
	1.एकम्+एव सूत्रम्+ विभज्य पठितम्+इह |

 विरोधाभावात् |
 यत्+उक्तम्+ भावाभावयोः+विरोधात्+इति+अभिप्रायान्तरकल्पनम्+ तत्+न+इति सूत्रार्थः |
2|
2|
12|

परिहरति --
न लक्षणावस्थितापेक्षसिद्धेः |
2|
2|
13|

	न मया सर्वत्र लक्षणानाम्+अभावः प्रतिपाद्यते |
 किम्+ तर्हि ? लक्षणेन सह यानि+अवस्थितानि वासांसि तानि+अपेक्ष्य तत्र तेषाम्+अभावः |
 अतः+ लक्षणावस्थितापेक्षया तेषाम्+ सिद्धेः |
 विद्य.............लक्षितेषु+एव लक्षणानाम्+ भावम्+असिद्धान्तिना कथितम्+इति+अध्यारोप्य ? ........... |
2|
2|
13|

न केवलम्+इतरेतराभावबलेन लक्षणानाम्+अलक्षितेषु+अभावसम्भवः, किम्+ तर्हि प्रागभावबलेन+अपि+इति+आह --
प्रागुत्पत्तेतरभावोपपत्तेः+च |
2|
2|
14|

	यथा+उत्पत्तेः पश्चात् प्रध्वंसनेन+अभावः |
 यथा च+इतरत्र विद्यमानस्य+इतरत्र+अभावः |
 तथा+उत्पत्तेः प्राक् पूर्वस्मिन् काले अभावोपपत्तेः+अपि लक्षणानाम्+अभावोपपत्तेः+च |
 अलक्षितेषु वासस्सु लक्षणाभावः+अस्ति+इति सर्वम्+अवदातम्+इति सूत्रार्थः |
2|
2|
14|

	[शब्दनित्यत्वपरीक्षाप्रकरणम्] 
	तत्+एवम्+ शब्दपरीक्षाम्+ प्रस्तुत्य तत्प्रामाण्यपुरस्सरम्+ विभागोद्देशः परीक्षितः |
 सम्प्रति शब्दपरीक्षाशेषम्+ वर्तयिष्यन् संशयकारणम्+आह--
1(विमर्शहेत्वनुयोगे च) विप्रतिपत्तेः संशयः |
2|
2|
15|

	व्याहृतार्थप्रावादः+ विप्रतिपत्तिः|
 तस्मात्+संशयः+ भवति |
 तथाहि एके तावत्+ ब्रूवते नित्यः शब्दः+अभिव्यक्तधर्म+इति |
 अपरे ब्रूवते अनित्य-शब्दः उत्पत्तिधर्म+इति |
 तत्+एव व्याहृतार्थप्रवादविषयम्+ शब्दम्+उपलभमानस्य
किम्+अत्र तत्त्वम्+इति संशयः+ भवति+इति सूत्रार्थः |
2|
2|
15|
तत्र+अनित्य-शब्दः+ इति+एतत्+तत्त्वम् |
 कुतः?
आदिमत्त्वात्+ऐन्द्रियकत्वात् कृतकवत्+उपचारात्+च |
 2|
2|
16|

	आदिः+योनिः कारणम्+ तदि+अस्य+अस्ति सः आदिमान् |
 तस्य भावः+तत्त्वम्+ तस्मात्+आदिमत्त्वात् |
 एतत्+उक्तम्+ भवति, अनित्यः शब्दः कारणवत्त्वात् |
 यत्+यत् कारणवत् तत्+तत्+अनित्यम्+ दृष्टम् |
 यथा घटः |
 तथा च+अयम्+ शब्दः |

------------------------------------------------------------------------------------------------
	1. सूत्रम्+इदम्+ काशीमुद्रितपुस्तके दृश्यते, म.म. गङ्गानाथ झा सम्पादिते म.म फणिभूषणतर्कवागीशसम्पादिते च न्यायभाष्ये न+उपलभ्यते |

स्यात्+अनित्य इति युक्तम् |
 किम्+ पुनः+इदम्+अनित्यत्वम्+ नाम ? प्रध्वंसाभावोपलक्षिता सत्ता |
 यस्मात् प्रध्वंसाभावोपलक्षितवस्तुसत्तासंबन्धिपदार्थः+अनित्यः इति व्यपदिश्यते |
 तस्मात्+सा+एव+अनित्यता+इति |

	किम्+ पुनः शब्दस्य कारणम्+ ? संयोगः+ विभागः+च |
 ननु संयोगविभागौ न शब्दस्य+उत्पादकौ, अपि त्वभिव्यञ्जकौ+इत्यादिमत्त्वम्+असिद्धम्+इति चेत्+अतः+ आह ऐन्द्रियकत्वात्+इति |
 इन्द्रियप्रत्यासत्तिग्राह्यः+ ऐन्द्रियकः |
 तस्य 
भाव ऐन्द्रिकत्वम् |
 अत्र शब्दनित्यत्ववादिनः+त्रयः पक्षाः सम्भवन्ति |
 सर्वम्+ अनाश्रिताश्रिता व्यापिनः+ व्योमवत्+नित्याः+ इति+एकः |
 आकाशाश्रिता व्यापिनः+ नित्याः+ इति+अपरः |
 गन्धादिसहृवृत्तयोः+भेर्यादिद्रव्येषु सन्निविष्टाः स्थायिनः इति+अन्यः |
 यदि पुनः संयोगविभागौ शब्दस्य+अभिव्यञ्जकौ स्याताम्+ तदा समानदेशसमानेन्द्रियग्रह्याणाम्+ शब्दानाम्+ प्रतिनियतव्यञ्जकव्यङ्ग्यत्वाभावेन श्रोत्रसंस्कारपक्षे सर्वेषाम्+ शब्दानाम्+ ग्रहणम् |
 विषयसंस्कारपक्षे सर्वैः+एकस्य ग्रहणम्+इति दोषौ स्याताम् |
 न+अपि भेरीशङ्खपत्रस्थाने+अभिव्यक्तस्य शब्दस्य निष्क्रियस्य शब्दस्य श्रोत्रदेशप्रत्यासत्तिः सम्भवति |
 न च+अहङ्‌कारिकतया श्रोत्रेन्द्रियस्य तत्र वृत्तिः सम्भवति |
 इन्द्रियाणाम्+ भौतिकत्वेन आहङ्‌कारिकत्वप्रतिषेधात् |

	न च+अभिघातप्रेरितेन वायुना स्तिमितवाय्वपनयपरम्परायाम्+ सत्याम्+ श्रोत्रदेशावस्थितानाम्+ शब्दानाम्+ तत्प्रत्यासत्तिः सम्भवति+इति वाच्यम् |
 व्यञ्जकनियमाभावेन युगपत्+उपलब्धिप्रसङ्गात् |
 न च+एतत् दृष्टम्+इष्टम्+ वा |
 तस्मात्+अभिव्यक्तिपक्षे शब्दस्य+इन्द्रियप्रत्यासत्तिग्राह्यत्वम्+ऐन्द्रियकत्वम्+ न स्यात् |
 अस्ति च+इदम्+ऐन्द्रियकत्वम्+अतः+अवगच्छामः संयोगविभागौ शब्दस्य+उत्पादकौ+इति |
 तत्+उत्पन्नः शब्दः सर्वदिक्कानि (सार्वदिकानि) शब्दान्तराणि वीचीतरङ्गन्यायेन+आरभन्ते |
 तत्र यः श्रोत्रदेशे समुत्पन्नः शब्दः+ सः तेन गृह्यते+ इति+ऐन्द्रियकत्वेन+अमत्त्वम्+ शब्दस्य सिद्धम्+इति |

	ननु मा भूत्+असिद्धत्वम्+आदिमत्त्वस्य हेतोः+तथापि सः एव+अयम्+ गकार इत्यादिप्रत्यभिज्ञाया अबाधितविषयत्वात् कालात्ययापदिष्टत्वम्+अस्ति+एव+अत आह --कृतकवत्+उपचारात्+च |
 अत्र कृतकवत्+उपचारः+ इति+अनेन शब्दभेदप्रत्ययलक्षयति |
 यस्मात्+तीव्रम्+ तीव्रतरम्+ तीव्रतमम्+ मन्दम्+ मन्दतरम्+ मन्दतमम्+इति कृतक(म्+उपचर्यते) सुखदुःखवर्ती(वत्) प्रायः+अयम्+ 
गकारः+ मन्दमन्दः+अयम्+ गकारः अनुनासिकः+अयम्+ गकारः+ इति नारिशारिकाप्रभेदेषु भेदप्रथा पुंसा सभा.........
तस्मात्+भिन्नाः+ एव गकाराः तत्+तत्+कारणैः समुत्पद्यन्ते |
 तेषु प्रत्यभिज्ञा गत्वादिसामान्यनिबन्धना सादृश्यनिबन्धना वा भवति+इति न+आदिमत्त्वस्य हेतोः कालत्ययापदिष्टत्वम्+आपादयितुम्+ शक्नोति+इति |
 न च+अयम्+ भेदप्रत्यय औपाधिकः+ इति वक्तुम्+ शक्यम्, विकल्पानुपपत्तेः |
 तथा हि औपाधिकत्वम्+आनुभाविकत्वम्+ वा स्यात्+उपपत्तिगोचरः+ वा? न तावत्+आनुभाविकं, नराद्युपाधिभेदम्+अविदुषः+अपि काण्डपटाद्यावृते नरादौ जायमानत्वात् |
 न+अपि+उपपत्तिगोचरः, प्रामाणाभावात् |
 नहि शब्दसमवायिनः+ भेदप्रत्ययस्यौ+औपाधिकत्वे किञ्चन प्रमाणम्+अस्ति |
 मुखस्य+इव
मणिकृपाणदर्पणोदरेषु भिन्नपरिमाणतया प्रतीयमानस्य+एकत्वेन च+इयम्+ प्रत्यभिज्ञा प्रमाणम्+अन्यथा+अपि+उपपद्यमानत्वात् |
 न तावत् ध्वनिधर्माः+ताल्वादिसंयोगविभागधर्म............तीव्रमन्दत्वादयः शब्दे समारोप्यन्ते+ इति वाच्यम् |
 तेषाम्+अग्रहणेन+आरोपासम्भवात् |
 न च ध्वनीनाम्+ ताल्वादिसंयोगविभागानाम्+ वा धर्माः श्रोत्रेण गृह्यन्ते
तत्+अन्यधर्मवत् |
 न च तदानीम्+ स्मृत्या वा प्रामाणान्तरेण वा+उपनीयन्ते, अशक्यत्वात्|
 तस्मात्+न समारोपः+ इति मण्डूकवसाक्ताक्षाणामनवगता भूतोरगाणाम्+अपि वंशेषु+उरगसमारोपवत् अत्र+अपि समारोपः+ इति चेत्+न तत्र+आरोप्यारोपविषयग्रहणपुरस्सरत्वसम्भवात्+वंशानाम्+ तावत्+अस्ति भूयः सारूप्यम्+उरगेण तेन गृहीताः शक्नुवन्ति स्मारयितुम्+उरगम् |
 न च वंशाकारग्रहणम्+ विशेषदर्शनम्+अस्ति+इति वाच्यम् मण्डूकवसाञ्जनेन विहितत्वात् |
 न च+अगृहीतसर्पस्य भवति+इति शक्यम्+ वक्तुम्+अस्मिन् जन्मनि जन्मान्तरे सर्पग्रहणसम्भवात् |
 ध्वनिधर्माः+तु तीव्रमन्दानुनासिककत्वादिः+अस्मिन्+इव जन्मनि जन्मान्तरे+अपि+अशक्यग्रहः |
 तस्मात्+वर्णः+तीव्रमन्दमन्दानुनासिकत्वादिः प्रतीयमानः+ वर्णधर्मः+ इति न भेदप्रत्ययस्य+औपाधिकत्वम्+उपपत्त्या सिद्ध्यति |
 न प्रत्यभिज्ञाया अबाधितविषयत्वात् कालत्ययापदिष्टत्वम्+अनित्यत्वहेतोः+इति सूत्रार्थः |
2|
2|
16|

	शब्दानित्यत्वसाधनाय हेतुत्रितयम्+उक्तम्+ पूर्वसूत्रेण+इति मत्वा व्यभिचारम्+आह --
न घटाभावसामान्यनित्यत्वात्+नित्येषु+अपि+अनित्यवत्+उपचारात्+च |
2|
2|
17|

	कारणवतः खलु घटाभावस्य प्रध्वंसाभावस्य+एकस्य च सामान्यस्य घटस्य प्रदेशकंबलस्य प्रदेशा इतिवत्+आत्मनः प्रदेशे आकाशस्य प्रदेशे इति कृतवत् उपचर्यमाणस्य+आत्माकाशादेः नित्यत्वदर्शनेन व्याभिचारात्+(दा) इमत्त्वादिभ्यः+ हेतुभ्यः शब्दस्य+अनित्यत्वम्+ सिद्ध्यति+इति सूत्रार्थः |
2|
2|
17|

परिहरति--
1तत्त्वभाक्तत्वात्+न तत्त्वस्य विघातात् |
2 |2 |18
सन्तानानुमानविशेषणात् |
2 |2 |19 |
कारणद्रव्यस्य प्रदेशशब्देन+अभिधानात् |
2 |2 |20 |
	अव्यभिचारः+ इति वाक्यशेषः |
 नित्यत्वम्+इति+अत्र प्रध्वंसाभावान्+उपलक्षितवस्तुसत्ता तत्त्वम् |
 न च+असौ प्रध्वंसाभावे सम्भवति |
 अभावस्य स्वरूपासत्त्वेन सत्तासंबन्धित्वाभावात् |
 भाक्तम्+ तु नित्यत्वम्+अस्य भवति+इति नित्यवत्+नित्यः+ इति+उपचारात् |

	यत्र यथा जातीयकः शब्दः+तथा जातीयकम्+ किञ्चित्+नित्यम्+ दृष्टम्+इति, न+अदिमत्त्वस्य व्यभिचारः |
 तत्+तु+अभाक्तयोः पारमार्थिकापारमार्थिकयोः नानात्वस्य भेदस्य, विभागात् विभक्तत्वात्+इति |
 न+अपि+ऐन्द्रियकत्वस्य नित्यसामान्ये समीक्षणात्+ व्यभिचारः |
 किम्+ कारणम् |
 तेन शब्दानित्यत्वसाधनात् |
 किम्+ तर्हि तेन क्रियते | सन्तानानुमानविशेषः |
 यस्मात्+इदम्+ऐन्द्रियकत्वम्+अनित्यत्वस्य सन्तानप्रतीत्या श्रोत्रदेशसमुत्पन्नस्य शब्दस्य सम्भवति |
 न+अभिव्यक्तस्य नित्यस्य+अभिव्यञ्जकनियमाभावात् |
 तस्मात् सन्तानानुमानविशेषणात् हेतोः+ऐन्द्रियकत्वस्य+अपृथग्‌ हेतुकत्वात्+अव्यभिचारः |
 न च+अपि नित्येषु+आत्माकाशादिषु कृतकवत्+प्रदेशव्यपदेशदर्शनेन कृतकवत्+उपचारात्+इति+अस्य व्यभिचारः |
 कस्मात्? कारणद्रव्यस्य प्रदेशशब्देन+अभिधानात् |
 यत्र प्रदेशशब्देन व्यभिचारः कलशशकलकुलिशादिषु तत्र प्रदेशशब्देन तत्+कारणम्+अभिधीयते |
 न च+ईदृशः प्रदेशः+ आत्माकाशादिषु सम्+अस्ति तेषाम्+ नित्यत्वेन कारणाभावात् |

	यद्यपि प्रदेशवत्+ द्रव्यसामान्यम्+ स्यात् व्याप्वृत्तिसंयोगाधारस्य विद्यमानत्वेन भाक्तः+तथा+अपि+अनित्यवत्+मुखस्य प्रदेशव्यपदेशाभावात्+न कृतकवत्+उपचारात् |
 उपचारात्+इति+अस्य व्यभिचार(रः+अर्थः+)तस्मात् |
 कारणद्रव्यस्य प्रदेशशब्देन+अभिधानेन नित्येषु कृतकवत्+उपचारस्य+अपारमार्थिकत्वात् |
 न च कृतकवत्+उपचारात्+इति स्वरूपेण+अनित्यत्वे हेतुः |
 किम्+ तर्हि? शब्दभेदप्रत्ययस्य प्रतिज्ञाप्रत्यनीकस्य+उपलक्षकः |
 तस्मात्+ यथा+उक्तव्याख्याने व्यभिचारः+त्रयाणाम्+ हेतुमान्+इति सूत्रत्रितयार्थः |
2 |2 |18-19-20 |
	इतः+अपि+अनित्यः शब्दः+ इति+आह --
------------------------------------------------------------------------------------------------
1.तत्त्वभाक्तत्वयोः+नानात्वविभागात्+अव्यभिचारः इति प्रथितः पाठः |


प्राक+उच्चारणाद्यनुपलब्धेः+आवरणा(द्य)नुपलब्धेः+च |
2 |2 |21 |
	उच्चारणात् प्राक् न+अस्ति शब्दः |
 कस्मात् ? अनुपलब्धेः तदानीम्+अनुपलभ्यमानत्वात् |
 ननु सतः+अपि+अनुपलब्धिरावणादिना सम्भवति+इति चेत्+न+इति+आह आवरणानुपलब्धः+च+इति |
 प्रामाणेन+अनुपलभ्यमानत्वेन+असत्तात्+इति |
 
	तत्+अयम्+अर्थः |
 उच्चारणानन्तरम+उपलभ्यमानः शब्दः स्वोपलम्भकालात्+प्राक् न+अस्ति आवरणाद्यनुपलब्धिकारणाभावे सति .............. | 
तदानीम्+ न+उपलभ्यते, तत्+स्वोपलम्भकालात् प्राक्+ न+अस्ति |
 यथा सुखम्+ तथा शब्दः |
 तस्मात् स्वोपलम्भकालात् प्राक्+ न+अस्ति |
 अनेन+एव न्यायेन स्वोपलम्भकालात्+ऊर्ध्वम्+अपि न+अस्ति |
 शब्दस्य+अनित्यत्वम्+ सिद्धम्+इति |
2 |2 |21 |
	तत्+अतत्+जात्या दूषयति --
तत्+अनुपलब्धेः+अनुपलम्भादौ+आवरणोपपत्तिः |
2 |2 |22 |
	तस्याः+ आवरणानुपलब्धेः+ उपलब्धिः+अस्ति न वा ? यदि+अस्ति तदानीम्+उपलब्धित्वहानिरूपलब्ध्यनुलब्धयोः+विरोधात् |
 अथ न+अस्ति, तर्हि+अनुलम्भात्+आवरणानुपलब्धेः+असत्त्वेन+आवरणोपलब्धी सत्याम्+ आवरणोपपत्तिः+आवरणसद्भावः+ इति सूत्रार्थः |
2 |2 |22 |
	अथ+एतत्+पक्षोक्तदोषापजिहीर्षया अनुपलभ्यमाना+अपि आवरणानुपलब्धिः+अस्ति+इति+अभ्युपगम्यते तर्हि+उपलभ्यमानम्+अपि+आवरणम्+अस्ति+इति न+आवरणानुपपत्तिः+इति+आह -- 
अनुपलम्भात्+अपि+अनुलब्धिसद्भावात्+न+आवरणानुपपत्तिः+अनुः+इति+अनुपलम्भात् |
2 |2 |23 |
	अनुपलम्भात्+हेतोः यथा+आवरणानुपलब्धिसद्भावः+तदा तस्मात्+एव+अनुपलम्भात् निमित्तादौ+आवरणानुपपत्तिः+अपि
न+अस्ति+इति सूत्रार्थः |
2 |2 |23 |
	तत्+एतत्+निराकरोति --
अनुपलम्भात्मकत्वात्+अनुपलब्धेः+अहेतुः |
2 |2 |24 |
	आवरणानुपलब्धेः उपलब्धिविरोधित्वेन अनुपलम्भात्+असत्त्वेन+आवरणोपलब्धिः+इति यः+ हेतुः+आवरणसद्भावे यः+ वा आवरणानुपलब्धेः+अनुपलम्भे+अपि सम्भवत्+अनुपलम्भाविशेषादौ+आवरणोपपत्तिः+इति सः+ न हेतुः |
 तस्मात्+अनुपलम्भात्मकत्वात्+अनुपलब्धेः+आवरणानुपलम्भात्मकत्वेन निषेधविषयप्रमाणेन+उपलब्धौ विरोधाभावेन+आवरणोपपत्तेः सत्त्वेन विधिविषयप्रमाणेन+आवरणोपलब्धेः+असत्त्वेन आवरणानुपत्तेः |
तस्मात्+आवरणानुपलब्धिवत् तदा+आवरणसिद्धि+इति+अज्ञात्वा+इदम्+उच्यते+ इति सूत्रार्थः |
2 |2 |24 |
	तत्+एवम्+ स्वपक्षसाधनम्+उक्त्वा परपक्षसाधनम्+ दूषयितुम्+उन्यस्यति ----
अस्पर्शत्वात् |
2 |2 |25 |
	नित्यः शब्दः अस्पर्शत्वात्+आकाशवत्+इति सूत्रार्थः |
2 |2 |25 |
दूषयति --
न कर्मानित्यत्वात् |
2 |2 |26 |
	नहि यः+ यः स्पर्शः सः+ सर्वः+ नित्यः+ दृष्टः+ इति, यः+ वा नित्यः+ न भवति स स्पर्शः+अपि न भवति+इति वा 
व्याप्तिः+अस्ति |
 अनित्येन कर्मणा भवतः+ व्यभिचारसिद्धेः+इति सूत्रार्थः |
2 |2 |26 |
	न+अपि समव्याप्तिकम्+अनयोः+इति+आह --
न+अणोः+नित्यत्वात् |
2 |2 |27 |
	अर्धस्पर्शवतः परमाणोः+नित्यत्वात् कृतकत्वानित्यत्ववत्+अस्पर्शनित्यत्वयोः+नसमव्याप्तिः+अस्ति+इति 
सूत्रार्थः |2 |27 |
	संप्रदानम्+ तर्हि शब्दस्थायित्वे हेतुः+इति+आह --
संप्रदानात् |
2 |2 |28 |
	संप्रदीयमानम्+ घटादि व्यवस्थितम्+ दृष्टम् |
 तथा शब्दः+ इति स्थायित्वसिद्धिः+इति सूत्रार्थः |
2 |2 |28 |
दूषयति --
तदन्तरालानुपलब्धेः+अहेतुः |
2 |2 |29 |
	संप्रदीयमानघटादिवस्तु यतः+अपैति यस्मै च दीयते तयोः+अन्तकाले समुपलभ्यते |
 न तथा शब्द उपलभ्यते |
 तस्मात् संप्रदीयमानत्वम्+ स्थायित्वे न हेतुः+इति सूत्रार्थः |
2 |2 |29 |
	ननु मा भूत् प्रत्यक्षेण+अन्तरकाले शब्दस्य+उपलब्धिः+तदा ह्यनुमानेन+उपलब्धिः+अस्ति |
 किम्+अनुमानम् ? |
 अध्यापनम् |
 यत्+अध्याप्यते दात्रा संप्रति प्राप्यते तदन्तराले+अवस्थितम्+ दृष्टम् |
 यथा घटादि तथा च शब्दः+ इति+अतः+ आह --
अध्यापनात्+अप्रतिषेधः |
2 |2 |30 |
	नृत्ताध्यापनवत्+अन्तराले+अनवस्थितस्य+अपि शब्दस्य+अध्यापनात्+अन्तरालावस्थाने शब्दस्य+अनाध्यापनम्+ हेतुः+इति सूत्रार्थः |
2 |2 |30 |

	अथ तर्हि हेतुः+अवस्थानः+ इति+आह --
अभ्यासात् |
2 |2 |31 |
	यत्+अभ्यास्यमानम्+ तत्+अवस्थितम्+ दृष्टम् |
 यथा पञ्चकृत्वः पश्यति, दशकृत्वः पश्यति+इति |
 दशत्वेन+अभ्यस्यमानरूपम् |
 तथा दशकृत्वः+अधीयते पञ्चकृत्वः+अधीयते+ इति+अभ्यस्यते शब्दः |
 तस्मात्+स्थायी+इति सूत्रार्थः |

2 |2 |31 |
	दूषयति --
न+अन्यत्वे+अपि+अभ्यासस्य+उपचारात् |
2 |2 |32 |
	(द्विः+नृत्यतु भवान् त्रिः+नृत्यतु भवान् द्विः+अनृत्यत् त्रिः+अनृत्यत् ) द्विः+अग्निहोत्रम्+ जुहोति |
 द्विः+भुङ्क्ते इत्यादिषु नर्तनादिक्रिया(णाम्+)अनवस्थायित्वे+अप्यभ्यासोपचारात् अभ्यासः शब्दस्य स्थायित्वे न हेतुः+इति सूत्रार्थः |
 2 |2 |32 |
	अत्र सम्यक्+उत्तरम्+अपश्यन्+शब्दनित्यत्ववादी छलेन प्रत्यवतिष्ठते ---
अन्यत्+अन्यस्मात्+अनन्यत्वात्+अनन्यत्+इति+अन्यताभावः |
2 |2 |33 |
	अन्यत्+नाम वस्तुस्वरूपात्+अन्यत्+अनन्यत्+वा? यदि+अनन्यत्, तर्हि अनन्यत्वात्+अन्यताभावः |
 अथ+अन्यत्, तथा अपि अन्यताभावः+ अन्यस्मात्+अनन्यत्वादव्यतिरिक्तत्वात्+इति सूत्रार्थः |
2 |2 |33 |
	अन्यपरिहारसूत्रम् --
अतद्भावे न+अस्ति+अनन्यता तयोः+इतरेतरापेक्षत्वसिद्धेः |
2 |2 |34 |
	तत्+अभावे तस्य+अन्यस्य+अभावे न+अस्ति+अनन्यता |
 कस्मात् ? तयोः+इतरेतरापेक्षत्वसिद्धेः तयोः+अन्यानन्ययोः
मध्ये+अनन्यत्वस्य त्वया+अभ्युपगतस्य+अन्यापेक्षत्वसिद्धेः |
 अन्यप्रतिषेत्+आत्मकस्य+अनन्यस्य+अनाद्यभ्युपगमे शक्त्यभ्युपगमत्वेन+अनन्यवस्तुसिद्धेः |
 अन्यभावः+ इति यत्+उक्तम्+ पूर्वसूत्रे (तत्) न+अस्ति+इति सूत्रार्थः |
 2 |2 |34 |
	इदम्+ तर्हि हेतुः+इति+आह --
विनाशकारणानुपलब्धेः |
2 |2 |35 |
	यदि+अनित्यः स्यात्+शब्दः+तदानीम्+ घटादिषु+इव विनाशका(रणम्+अपि+उप)लभ्येत |
 तस्मात्+विनाशकारणानुपलब्धेः न+अयम्+अनित्यः शब्दः+ इति सूत्रार्थः |
2 |2 |35 |
	तत्+एतत्+साम्यापादनेन दूषयति --

अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः |
 2 |2 |36 |
	यदि नित्यः शब्दः+तदानीम्+ सर्वदा श्रूयेत |
 तस्मात्+अश्रवणकारणानुपलब्धेः+अविद्यमानस्य शब्दस्य कदाचित्+श्रवणकारणम्+अभिव्यञ्जकाभावादिना+उपपद्यते |
 तस्मिन्+नियमम्+अनिषेधेन तस्य+एव+अभिव्यञ्जकस्य प्रतिषिद्धत्वात् |
कस्मात् ?अनित्यपक्षे विनाशकारणानुपलब्धेः+अविनाशवत्+नित्यपक्षे+अपि अश्रवणकारणानुपलब्धः सततश्रवणप्रसङ्गः+ इति सूत्रार्थः |
2 |2 |36 |
	ननु+अभिहन्यमानेषु घटादिद्रव्येषु तारतर(तार)तमादिश्रुतिभेदभिन्नाः शब्दाः शनैः+शनैः (श्रूयन्ते) श्रुतिविनाशकारणानुपलब्धिः+च न+अस्ति+इति+आह ---
उपलभ्यमाने च+अनुपलब्धेः+असद्भावादनपदेशः |
2 |2 |37 |
	शब्दसन्तानोपपादनसमये कार्यकारणोभयविरोधित्वकथनानुमानात्+उपलभ्यमाने शब्दस्य विनाशकारणे तत+उपलब्धेः+असद्भावात्+ विनाशकारणानुपलब्धिः+इति+अयम्+अनपदेशः+अहेतुः+असिद्धत्वात्+इति सूत्रार्थः |
2 |2 |37 |
	ननु+अभिहन्यमानेषु घण्‍टादिद्रव्येषु तारतरतमादिश्रुतिभेदभिन्नाः शब्दाः शनैः शनैः श्रूयन्ते |
 न च+अनित्यत्वपक्षे तादृशश्रुतिभेदघण्‍टादिद्रव्यसंस्थो......................................................................
.................................................... तस्मात्+औपाधिकभेदभिन्नाः शब्दाः तत्+अभिघातजनितसंस्कारेण तादृशेन व्यज्यन्ते+ इति चेत्+मा+एवम्, अभिव्यक्तिपक्षे श्रुतिभेदस्य+असम्भवात् |
 तथाहि न तावत्+अस्थितेन संस्कारेण श्रुतिभेदस्य+एकरूपत्वात् |
 न+अपि सन्तानवर्तिना+एकेन+एव संस्कारेण |
 अभिव्यञ्जकनियतश्रवणकारणानुपलब्धेः |
 अविद्यमानस्य शब्दस्य कदाचित्+अश्रवणकारणम्+अभिव्यञ्जकाभावादिना+उपपद्यते |
 तस्मिन्+नियमनिषेधेन तस्य+एव व्यञ्जकस्य प्रतिषिद्धत्वात् -------------सर्वशब्दोपलब्धिप्रसङ्गात् |

	न+अपि+औपाधिकत्वं, पूर्वम्+एव प्रतिषिद्धत्वात् |
 सन्तानवर्तिना घण्टादिद्रव्यसंस्थितेन संस्कारेण समुत्पद्यते+ इति वक्तुम्+ युक्तम् |

	ननु तादृश्यस्य श्रुतिभेदहेतोः संस्कारस्य+अनुपलब्धेः+असत्त्वम्+इति+उक्तम्+इति चेत्+अत्र+आह --
पाणिनिमित्तप्रश्लेषात्+शाब्दाभावे न ( |नुपलब्धिः) |
2 |2 |38 |
	पाणेः+हस्तस्य निमित्तकारणभूतस्य घण्‍टादेः प्रश्‌लेषात् प्रकृष्टसंबन्धात् .........................तारतम्+अभेदभिन्नशब्दानुपपत्तौ सत्याम्+ तद्भेदः हेतो..........................किन्तर्हि उपलब्धिः+एव व्यतिरेकानुविधायित्वेन प्रसिद्धत्वात्+इति...........2 |2 |38 |
	सिंहावलोकनन्यायेन पूर्वोक्तहेतुम्+ दूषयति --
विनाशकारणानुपलब्धेः+च+अवस्थाने तत्+नित्यत्वप्रसङ्गः |
2 |2 |39 |
	प्रत्यक्षेण शब्दविनाशकारणस्य+अनुपलब्धेः+अवस्थानाभ्युपगमे तत्+नित्यत्वप्रसङ्गः |
 तस्य शब्दश्रवणस्य
प्रत्यक्षेण+अनुपलभ्यमान ..............विनाशकारणस्य+अनित्यत्वेन+अभिमतस्य+अपि नित्यत्वप्रसङ्गः, विशेषाभावात्+इति सूत्रार्थः |
2 |2 |39 |
	प्रतिघातिद्रव्यसंश्‌लेषात्+शब्दाभावः+ इति+उक्तं, तत्+संश्‌लेषसमानाधिकरणस्य सम्भवति न वा ? न, व्यधिकरणस्य+अतिप्रसङ्गात् |
 तस्मात् कम्पसमानाश्रयः शब्दः+ न+आकाशाश्रयः+ इति+अतः आह ----
अस्पर्शत्वात्+अप्रतिषेधः |
2 |2 |40 |
	न+आकाशाश्रयः+ इति यः+अयम्+ प्रतिषेधः सः+ न प्रतिषेधः | कस्मात् ? अस्पर्शत्वात्+आश्रयस्य स्पर्शवत्+ द्रव्याश्रयत्वे श्रोत्रेन्द्रियस्य न+अहङ्‌कारिते ..........न्यत्र प्रवृत्त्यभावेन+अग्रहणप्रसङ्गात् |
 एकाश्रयत्वे तत्रत्यस्पर्शद्रव्यस्य+अपि द्रव्यत्वात् सन्तानवृत्त्या श्रोत्रदेशम्+आह तस्य ग्रहारंभवति+इति (?) सूत्रार्थः |
2 |2 |40 |
	गन्धरसरूपस्पर्शशब्दसमुदाये वीणाद्रव्यम्+ तत्र स्थितः+ एव शब्दः+अभिव्यज्यते+ इति यैः+उच्यते तान् निराचिकीर्षुः+आह ---
विभक्त्यन्तरोत्पत्तेः+च समासे |
2 |2 |41 |
	गान्धारधैवतमध्यमादिभेदेन विभागतारतम्यादिश्रुतिभेदेन वि.........................विभक्त्यन्तरं
तस्य+उपपत्तिः+तस्याः+ विभक्त्यन्तरोपपत्तेः |
 समासे गन्धादिसमुदाये संनिविष्टः शब्दः+ न+अभिव्यज्यते |
 कस्मात्
? विभक्त्यन्तरोपपत्तेः |
 नहि गन्धरसरूपस्पर्शशब्दानाम्+ समासे+अभिव्यज्यमानानाम्+ विभक्त्यन्तरोपपत्तिः+अस्ति |
 तेषाम्+एकरूप्येण+अभिव्यज्यमानत्वात् |
 तस्मात्+न गन्धादिसहवृत्तिः शब्दः+ इति सूत्रार्थः |
2 |2 |41 |


(शब्दपरिणामप्रकरणम्)
	तत्+एव गन्धादिसहवृत्तिः शब्दः+ इति सांख्यपक्षम्+ दूषयित्वा तस्य+एव+अस्थितः+ वर्णात्मकः शब्दः+अभिव्यज्यते+ इति+अभिप्रायान्तरम्+ दूषयिष्यन् संशयम्+आह --
विकारादेशोपदेशात्+संशयः |
2 |2 |42 |
	विकारः+च+अदेशः+च विकारदेशौ तयोः+उपदेशः+तस्मात् विकारादेशोपदेशात् |
 दधि+अत्र+इति+अत्र केचित् इकारः+ यकारम्+आपद्यते+ इति विकारम्+उपदिशन्ति |
 केचित् इकारस्य प्रयोगे संहिताविषये यकारस्य प्रयोगम्+आदेशम्+उपदिशन्ति |
 तत्+एवम्+ व्याख्याति (न) विप्रतिपत्तिः |
 किम्+अत्र तत्त्वम्+ इति समीपस्थस्य संशयः+ भवति+इति सूत्रार्थः |
2 |2 |42 |
	तत्र+अपदेशपक्षे+ एव तत्त्वम्+ न विकारपक्षः+ इति+आह ---
प्रकृतिविवृद्धौ विकारविवृद्धेः |
 2 |2 |43 |
	प्रकृत्यनुविधानम्+ विकारेषु दृष्टम्+ नारिकेलबीजात् नारिकेलपादपः, न्यग्रोधबीजात् न्यग्रोधपादपः+ इति |

न च+इह तथा दीर्घादिकारात् दीर्घः+ यकारः ह्रस्वात् ह्रस्वः+ इति प्रकृत्यनुविधानम्+अस्ति |
 तस्मात् प्रकृतिवृद्धौ विकारवृद्धेः प्रकृत्यनुविधानात्+विकारपक्षः+ न+उपपद्यते+ इति सूत्रार्थः |
 2 |2 |43 |
	तत्+एतत्+सूत्रम्+ यथाश्रुतार्थभ्रान्त्या दूषयति ---
न्यूनसमाधिकोपलब्धेः+विकाराणाम्+ हेतुः |
2 |2 |44 |
	न्यूनः+च समः+च+अधिकः+च न्यूनसमाधिकाः |
 न्यूनसमाधिकोलब्धेः+विकाराणाम्+ मध्ये प्रकृतेः+न्यूनस्य+अधिकस्य समस्य च विकारस्य महत्तूलपिण्डन्यग्रोधबीजपरमाणुद्वयारब्धतन्तुन्यग्रोधपादपद्व्यणुकेषु उपलब्धेः+न प्रकृतिवृद्धौ विकारवृद्धिः विकारसद्भावे हेतुः व्यभिचारात् |
 ततः+च विवृद्धेः+इकारप्रकृतिकस्य यकारस्य विवृद्धि
योग्यस्य तथात्त्वादर्शनेन विकारपक्षः+ न+उपपद्यते+ इति यत्+उक्तम्+ पूर्वसूत्रेण तत्+असंबद्धम्+इति सूत्रार्थः |
2 |2 |44 |
तत्+एवं दूषयति ---
न+अतुल्यप्रकृतीनाम्+ विकारविकल्पात् |
2 |2 |45 |
	अतुल्याः+च ताः प्रकृतयः+च अतुल्यप्रकृतयः तासाम्+अतुल्यप्रकृतीनाम्+ विकारविकल्पात्+विकारवैषम्यदर्शनात् |
 एतत्+उक्तम्+ भवति |
 न तावत् प्रकृतेः+न्यूनः समः+ वा विकारः सम्भवति |
 महत्तूलपिण्डानाम्+ अण्डाकरतलकर्कशविमर्दनेन विनाशे सति+अणुभिः+एव+अल्पपरिमाणैः+उत्पद्यमानत्वात् तन्तूनाम् |
 न+अपि द्व्युणकस्य परमाणुपरिमाणम्+ तेन प्रकृतिसाम्यं, महत्त्वाभावे+अपि परमाणुपरिमाणातिरिक्तपरिमाणत्वसम्भवात् |
 तस्मात्+न्यग्रोधवत् प्रकृतेः+अधिकः+ एव सर्वत्र विकारः+ इति न+अनैकान्तिकत्वम्+ "प्रकृतिविरुद्धौ विकारविवृद्धेः+(2 |2 |43)इत्यस्य" सम्भवति |
 न+अपि तत्र प्रकृतिविवृद्धौ विकारवृद्धिः+विवक्षिता |
 किम्+ तर्हि, प्रकृत्यनुविधानम्+ विकारस्य |
 तत्+च+अतुल्यप्रकृतिविकारेषु+अपि द्रष्टव्यम्+इति, न+अनैकान्तिकत्वम् प्रकृत्यनुविधानस्य संभवति+इति |
 दीर्घेकारविकारस्य प्रकृत्यनुविधाननियमात् दीर्घत्वप्राप्तिः+विकारपक्षे तदवस्था+एव+इति सूत्रार्थः |
2 |2 |45 |
	तत्+एतत्+आक्षिपति ---
द्रव्यविकारवैषम्यवत्+वर्णविकारविकल्पः |
2 |2 |46 |
	द्रव्यात्मना न्यग्रोधबीजादिप्रकृतीनाम्+ तुल्यत्वे+अपि यथा तत्+विकाराणाम्+ वैषम्यम् |
 न तथा वर्णः+च विकारः+च वर्णविकारौ तयोः+विकल्पः+ वैचित्र्यम् |

	विकारात्मना यकारस्य+एकत्वे+अपि प्रकृतेः+इवर्णस्य नानात्वम्+ वर्णविकारयोः+अविकल्पः+ वैषम्यम्+ सम्भवति+इति सूत्रार्थः |
 2 |2 |46 |
तत्+एतत्+न+इति+आह --
न विकारधर्मानुपपत्तेः |
2 |2 |47 |
	विकारधर्मः+ जातिमत्+द्रव्यानुपपत्तिः+तस्य+अनुपपत्तेः |
 यत्+खलु विक्रियते तस्य पूर्वव्यूहपरित्यागेन व्यूहान्तरप्राप्तौ जातिमत्+ द्रव्यानुवृत्तिः+दृष्टा |
 यथा कुण्डलत्वम्+ हित्वा रुचकत्वम्+आपद्यमानस्य सुवर्णस्य सुवर्णत्वजातीयानुवृत्तिः |

न च+इह तथा, इत्वं, हित्वा यत्वम्+आपद्यमानस्य जातिमत्+अवयवानुवृत्तिः+अस्ति |
 तस्मात्+विकारधर्मानुपत्तेः, द्रव्यविकारवैषम्यवत्+वर्णविकारयोः+वैषम्यम्+ न सम्भवति |
 द्रव्यात्मना न्यग्रोधबीजानाम्+एकत्वे+अपि तत्+विकारवैषम्ये न्यग्रोधत्वादि+आवान्तरप्रकृतिभेदप्रयोजकत्वेन विकारमात्रस्य तत्र+अप्रयोजकत्वात्+इति सूत्रार्थः |
2 |2 |47 |
	इतः+अपि न वर्णविकारः इति+आह ---
विकारप्राप्तानाम्+अपुनः+आपत्तेः |
2 |2 |48 |
	ये क्षीरादयः+ विकारप्राप्ताः दधिभावम्+आपन्नाः+तेषाम्+अपुनः+आपत्तेः |
 पुनः क्षीरत्वप्राप्त्यभावादिकारस्य संहितायाम्+ यकारत्वम्+ प्राप्य पुनः+असंहितायम्+इत्वम्+आपद्यमानस्य न यकारः+ विकारः+ भवितुम्+अर्हति |
 पुनः+आपत्त्यभावस्य विकारनियतस्य्+अत्र+अविद्यमानत्वात्+इति सूत्रार्थः |
2 |2 |48 |
	अपुनः+आवृत्तिः+विकारे न हेतुः+व्यभिचारात्+इति+आह ----
सुवर्णादीनाम्+ पुनः+आपत्तेः+अहेतुः |
2 |2 |49 |
	सुवर्णादीनाम्+ द्रव्याणाम्+ रुचकत्वादिरूपम्+ हित्वा कुण्डलादिरूपम्+ प्राप्तानाम्+ पुना रुचकत्वप्राप्तिदर्शनात्, 
अपुनः+आवृत्तिः+इति+अयम्+अभिप्रेतार्थसाधने न हेतुः+इति सूत्रार्थः |
2 |2 |49 |
	तत्+एतत्+ दूषयति ---
(न) तत्+विकाराणाम्+ सुवर्णभावाव्यतिरेकात् |
2 |2 |50 |
	ते च ते विकारः+च तत्+विकाराः |
 तेषाम्+ तत्+विकाराणाम् |
 यैः रुचकत्वम्+ हित्वा कुण्डलत्वम्+ प्राप्य पुना
रुचकत्वम्+आपद्यन्ते (ते) तेषाम्+ विकाराणाम्+ सुवर्णभावाव्यतिरेकात् |
 न+अपि विकारा रुचकत्वादिरूपेण कुण्डलत्वम्+ भजन्ते |
 किम्+ तर्हि, रुचकत्वम्+अपहाय सुवर्णत्वम्+ प्राप्य तेन+एव+आकारेण |
 ततः+च रुचकस्य सतः कुण्डलत्वं
प्राप्तस्य पुना रुचकत्वप्राप्त्या विकतारप्राप्तस्य पुनः+आवृत्तिः सुवर्णादिषु सम्भवति+इति एतत्+न वक्तुम्+ शक्यते |
 तेषां
तत्+प्रकृतित्वासम्भवात्+इति सूत्रार्थः |
 2 |2 |50 |
	यदि सुवर्णत्वाव्यतिरेकात् तत्+विकारेषु+अपि पुनः+आपत्त्यभावः+तर्हि वर्णत्वाव्यतिरेकात्+वर्णविकारेषु+अपि पुनः+आपत्त्यभावः+ इति+आह --
1वर्णत्वाव्यतिरेकात्+वर्णविकाराणाम्+अप्रतिषेधः |
2 |2 |51 |
	वर्णविकाराणाम्+अपि+इकारयकारादीनाम्+ वर्णत्वाव्यतिरेकेण+एव वर्णत्वस्य तत्प्रकृतित्वेन यकारप्राप्तस्य+इकारस्य पुनः+आपत्त्यसम्भवात् तत्+सम्भवेन वर्णविकारः+ न सम्भवी+इति यः+अयम्+ प्रतिषेधः सः+ प्रतिषेधः+ इति सूत्रार्थः |
2 |2 |51 |
	अस्य+उत्तरम् --
सामान्यवतः+ धर्मयोगः+ न पुनः सामान्यस्य |
2 |2 |52 |
	सामान्यवतः पदार्थस्य मृत्सुवर्णादिषु विकारप्रकृतित्वदर्शनेन अत्र+अपि वर्णत्वसामान्ययुक्तस्य प्रकृतिभावेन भवितव्यम् |
 न च+एकारयकारव्यतिरेकेण वर्णत्वसामान्ययुक्तम्+ पदार्थान्तरम्+अस्ति+इति तेषाम्+एव प्रकृतिविकारभावेन पुनः+आपत्तिसम्भवः |
 यत्+अवस्थ एव+एति+एतत्+सूत्रस्थ+एकदेशस्य+अप्रतिषेध इति+अस्य+आवृत्त्या स्वबुद्ध्या वा स्वयम्+ऊहनीयम् |
 यः+तु रुचकत्वादीनाम्+ कुण्डलत्वादिप्रकृतित्वासम्भवेन पुनः+आपत्त्यसम्भवे+अपि सुवर्णत्वसामान्ययुक्तस्य+अवयवकुण्डलत्वम्+ प्राप्तस्य पुनः स्वरूपप्राप्तिसम्भवेन पुनः+आपत्तिसम्भवात्+तत्+पुनः+आपत्तेः+व्यभिचारम्+ मन्यते |
 तस्य+अपि न विकारधर्मानुपपत्तेः (2 |2 |47) इति+एतत्+सूत्रप्रतिपादितानो+अवयग्रहणम्-एव परिहारः+ वेदितव्यः |
2 |2 |52 |
	इतः+अपि न वर्णविकारः+ इति+आह --
नित्यत्वे+अविकारात्+अनित्यत्वे च+अनवस्थानात् |
2 |2 |53 |
	वर्णानाम्+ नित्यत्वे विकारादिकारयकारयोः+अनुपजनापायधर्मकत्वेन तथा+एव+अवस्थितत्वात्+न+एकस्य+अन्यः+ विकारः सम्भवति |
 अनित्यत्वे वर्णानाम्+अनवस्थानात्+आशुतरविनाशित्वेन+एकस्य विनाशे सति द्वितीयस्य+उत्पादात्
कः कस्य विकारः स्यात्+इति+उभयथा+अपि न विकारपक्षः सम्भवति+इति सूत्रार्थः |
2 |2 |53 |
	अत्र सम्यक्+उत्तरम्+अपश्यन् सा...............विकल्पसमासाधर्म्यसमाभ्याम्+ जातिभ्याम्+ नित्यानित्यपक्षयोः
यथासंख्यम्+ सूत्रद्वयेन प्रतिषेधम्+आह --
-----------------------------------------------------------------------------------------------
	1.इतः सूत्रद्वयम्+ न्यायसूचीनिबन्धे न दृश्यते तथापि वार्तिकादौ पाठः वर्तते |

नित्यनाम्+अतीन्द्रियत्वात्+तद्धर्मविकल्पात्+च वर्णविकाराणाम्+अप्रतिषेधः |
2 |2 |54 |
अनवस्थायित्वे वर्णोपलब्धिवत् तत्+विकारोपपत्तिः |
2 |2 |55 |
	नित्यानाम्+आकाशपरमाण्वादीनाम्+अतीन्द्रियत्वात् इन्द्रियप्रत्यासत्तिग्राह्यत्वाभावात् तद्धर्मविकल्पात्+च तस्य+अतीन्द्रियस्य धर्मस्य विकल्पात् केषुचित्+नित्येषु सामान्यादिषु भावात्+वर्णविकाराणाम्+अप्रतिषेधः |
 यथा नित्यत्वे सति+अपि केषाञ्चित्+अतीन्द्रियत्वम्+ केषाञ्चित्+ऐन्द्रियकत्वम् |
 तथा नित्यत्वे सति+अपि वर्णानाम्+ विकारित्वम्+आकाशादीनाम्+अविकारित्वम्+इति वर्णविकाराणाम्+अप्रतिषेधः+ इति |
 तथा+अनवस्थायित्वे+अपि च वर्णानाम्+ यथा+उपलब्धिः संभवति |
 तथा+अनवस्थायित्वे+अपि तेषाम्+ विकारोपपत्तिः+अपि संभवति+इति सूत्रद्वितयार्थः |
2 |2 |54-55 |
	अनयोः+उत्तरम् ---
विकारधर्मत्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः+च+अप्रतिषेधः |
2 |2 |56 |
	ऐन्द्रियकत्वानैन्द्रियकत्वयोः नित्यत्वानित्यत्वाभ्याम्+ सह व्याप्त्यभावात् तत्र धर्मविकल्पः संभवति |
 विकारधर्मस्य+अनित्यत्वेन सह व्याप्तत्वेन तत्+धर्मत्वे नित्यत्वाभावात्+न+अत्र धर्मविकल्पः संभवति+इति न विकल्पसमाजात्युत्थानम् |
 न+अपि+अनवस्थायित्वम्+ वर्णोपलब्धिवत् तत्+विकारोपपत्तिः |
 कस्मात्? कालान्तरे विकारोपपत्तेः
द्वित्रिक्षणावस्थानमात्रेण+अपि वर्णोपलब्धिः संभवति |
 न चिरकालभाविना विकारेण (साधर्म्य) समा भवति संहितासंहितावस्थास्वरूपोपलब्धिलक्षणषट्कव्यतिरेकेण विकारानुपपत्तेः |
 तस्मात्+न साधर्म्यसमायाः जातेः+उपपत्तिः+इति+आदेशपक्षस्य+अप्रतिषेधः+ इति सूत्रार्थः |
2 |2 |56 |
	हेत्वन्तरम्+आह ---
प्रकृत्यनियमात्+वर्णविकाराणाम् |
2 |2 |57 |
	यत्र प्रकृतिविकारभावः+तत्र प्रकृतिनियमः+ दृष्टः |
 यथा क्षीरजातीयात्+दधिजातीयोत्पत्तिः |
 न पुनः+दधिजातीयात् क्षीरजातीयोत्पत्तिः+इति नियमः+अपि+अस्ति |
 विध्यति+इति+आदिषु यकारादिकारोत्पत्तेः |
 तस्मात्+प्रकृत्यनिमात्+वर्णविकाराणाम्+ प्रकृतिविकारभावः+ वर्णानाम्+ न संभवति+इति सूत्रार्थः |
2 |2 |57 |
	अत्र पूर्वपक्षवादी वाक्‌च्छलेन प्रति+अवतिष्ठते ---
अनियमे नियमात्+न+अनियमः |
2 |2 |58 |
	अयम्+ प्रकृत्यनियमः स्वात्मनि नियतः+ न वा? यदि नियतः+तर्हि+अनियमे नियतत्वात् नियतत्वहानिः |

तयोः परस्परविरोधात् |
 न चेत्+नियतः, अनियतत्वस्वरूपहानिः नियतात्मनि+अवस्थितः स्यात्+इति सूत्रार्थः |
 |
2 |2 |58 |
	अथ+उत्तरम् ----
नियमात्+नियमविरोधात्+अनियमे नियमात्+च+अप्रतिषेधः |
2 |2 |59 |
	नियमानियमयोः स्वविषये विरोधः+ न स्वात्मनि |
 तस्मिन् स्वेन+एवाकारेण नियतत्वात् |
 तस्मात्+नियमानियमयोः स्वविषये विरोधात्+अनियमे स्वात्मनि नियमात्+शाब्दप्रतिषेधः न+अनियतत्वहानिः+अनियमस्य स्वात्मनि 
नियतत्वेन नियमशब्दाभिधेयत्वे+अपि+अर्थस्य तथा+एव+अवस्थानात्+इति सूत्रार्थः |
2 |2 |59 |
	ननु यदि+आदेशपक्षे+ एव श्रेयान् न विकारपक्षः+तर्हि कथम्+ शाब्दिकानाम्+ विकारव्यपदेशः संभवति+इति+अतः+ आह ---
गुणान्तरापत्त्युपमर्थह्रासवृद्धिलेशश्‌लेषेभ्यः+तद्विकारोपपत्तेः+वर्णविकाराः |
2 |2 |60 |
	गुणान्तरापत्तिः+उदात्तस्य+अनुदात्तः इति+एवम्+आदिः |
 उपमर्दः+ नाम रूपनिवृत्तौ रूपान्तरस्य+उत्पत्तिः |
 यथा 
"ब्रूवः+ वचिः+इ"ति (2 |4 |53 | पा.सू.) |
 ह्रासः+ दीर्घस्य ह्रस्वः |
 वृद्धिः ह्रस्वस्य दीर्घः |
 लेश इति+अस्तेः+अकारलोपे सकारमात्रस्य+अवस्था |
 श्‌लेष आगमः, प्रकृतेः प्रत्ययस्य वा |
 एतेभ्यः+तद्विकारोपपत्तेः वर्णविकाराः+तैः+व्यपदिश्यन्ते+ इति |
 तद्+उक्तम् भवति, एकस्य+अप्रयोगे+अन्यस्य प्रयोगः+ विकारः |
 यदि वर्णेषु+अपि प्रकृतिविकारभावः स्यात् |
 तदानीम्+ प्रकृतिनियमेन भवितव्यम् |
 न च+अत्र प्रकृतिः+अस्ति गुणान्तरोपमर्दादिभेदेन तत्र तत्र व्याख्यायन्ते+ इति |
2 |2 |60 |
(पदार्थनिरूपणप्रकरणम्)
	तदेवम्+ वर्णानाम्+अनियतत्वम्+अगन्धादिसहवृत्तित्वम्+अविकारित्वम्+ च प्रतिपाद्यावर्णात्मकस्य स्फोटस्य वर्णैः+अभिव्यज्यमानस्य नित्यत्वेन पदनित्यत्वम्+ संपद्यते+ इति यः+ मन्यते तन्मतनिराकरणार्थम्+ न वर्णव्यतिरिक्तः स्फोटः+ नाम कश्चित् पदार्थः+ विद्यते+ इति+आह -
ते विभक्त्यन्ताः पदम् |
2 |2 |61 |
	विभक्तिः+व्याकरणप्रसिद्धा सुप्तिङ्लक्षणा |
 अतः+एव वर्णा विभक्त्यन्ताः पदम् |
 न तद्व्यतिरिक्तः
स्फोटात्मा कश्चित्+अस्ति |
 तत्सद्भावे प्रमाणाभावात् |
 न तावत्+इदम्+एकम्+ पदम्+इति पदैकत्वावभासः प्रामाणम् |

तेषु+एव बहुषु वर्णेषु+एकस्मृतिसमारूढतया वा+एकार्थसिद्धिहेतुतया वा+उपपद्यमानत्वेन+अन्यथासिद्धत्वात् |
 न च+एवम्+अन्योन्याश्रयत्वम्+अनर्तेऽ+(र्थे) पदावधारणात् सम्बन्धाग्रहणेन+अर्थावगमः |
 न च+अर्थावगम्+अन्तरेण पदावधारणम् |
 पदावधारणम्+अन्तरेण न संबन्धग्रहणम्+इति+एकस्मृतिसमारब्धतया+एकीकृतानाम्+अर्थप्रत्ययम्+अन्तरेण+अपि स्वार्थसंकेतग्रहणस्य सुकरत्वात् |
 न+अपि+अर्थप्रत्यया+अन्यथानुपपत्त्या स्फोटकल्पना, वर्णानाम्+ प्रत्येकम्+अर्थप्रत्ययान्+उद्भावात् |
 न तु निर्भागस्य+एकस्य पदस्फोटस्य क्रमभाविभिः+वर्णैः स्फुटास्फुटप्रतिभासः+ जन्यते+ इति वक्तुम्+ शक्यम् |
 प्रथमवर्णविभासेन+अगृहीतांशस्य+एव+अविद्यमानत्वेन स्फुटास्फुटत्वसंभवात् |
 न च तत्+एव+अगृहीतम्+ गृहीतम्+च+इति संभवति |
 किञ्च+अर्थप्रत्यया+अन्यथानुपपत्त्या स्फोटकल्पनायाः स्फुटम्+इतरेतराश्रयत्वम्+अत्थप्रत्ययात् स्फोटावगमः स्फोटावगमार्थप्रत्ययः+ इति |
 तस्माद् दृष्टेभ्यः+ एव वर्णेभ्यः+ दृष्टप्रकारानुपातिभ्यः+अर्थप्रत्ययः प्रतिपद्यमानः+ दृष्टचरम्+ स्फोटात्मानम्+ कल्पयित्वा तन्नित्यत्वेन शब्दनित्यत्वम्+ संभावयति+इति सूत्रार्थः |
 |
2 |2 |61 | 
	तत्+एवम्+ पदस्वरूपम्+ निरूपयित्वा तस्य+अयम्+अर्थः+ इति निश्चेतुम्+ संशयम्+आह ---
व्यक्त्याकृतिजातिसन्निधौ+उपचारात्+संशयः |
2 |2 |62 |
	सन्निधिः+अविनाभावः+ उपचारः प्रयोगः+तस्मात्+अविनाभावेन वर्तमानासु 1व्यक्त्याकृतिविषयम्+ योगशब्दः प्रयुज्यते |
 तस्मात् किम्+ जातिः पदार्थ उत व्यक्तिः+अथ+आकृतिः+आहोस्वित्+सर्वः+ इति संशयः+ भवति |
 प्रयोगस्य समानत्वात्+इति सूत्रार्थः |
2 |2 |62 |
	तत्र पदार्थो+आद्य+आह ----
या शब्दसमूहत्यागपरिग्रहसंख्यावृद्ध्यपचयवर्णसमासानुबन्धानाम्+ व्यक्तौ+उपचारात्+व्यक्तिः |
2 |2 |63 | 
	या शब्दच्छलेन संभिन्नस्य प्रयोगः या गौः+तिष्ठति+इति |
 समूहः संभूयावस्थानम्+ गवाम्+इति |
 त्यागः परस्मै प्रदानम् |
 वैद्याय गाम्+ ददाति+इति |
 परिग्रहः स्वेन+अभिसंबन्धः, कौण्डिन्यस्य गौः+इति |
 संख्या परिगणनम् |
 दश गावः+ विंशतिः+गावः+ इति |
 वृद्धिः+अवयवोपचयः |
 अवर्धत गौः+इति |
 अपचयः कार्श्यं, क्षीणा गौः+इति |
 वर्णः श्वैत्यादिः शुक्ला गौः कृष्णा गौः+इति |
 समासः सुखादिसंबन्धः |
 गोसुखम् गोहितम्+इति अनुबन्धः (सरूपप्रजनन) संतानः गौः+गां जनयति+इति |
 
	एवम्+एतेषाम्+ शब्दानाम्+ व्यक्तौ+उपचारात् व्यक्तौ+एव+इव प्रयोगदर्शनात् व्यक्तिः+एव पदार्थः+ न जात्याकृती या गौः+तिष्ठति+इत्यादि स्थानादिविशेषणासंभवात्+इति सूत्रार्थः |
2 |2 |63 |
	तत्+एवम्+ व्यक्त्यभिधाननियमवादिनम्+ दूषयति ---
न तत्+अनवस्थानात् |
2 |2 |64 |
	न व्यक्तिः पदार्थः |
 कस्मात्? तस्याः+ व्यक्तेः+अनवस्थानात्+इति+अनित्यत्वानेकत्वैः+अनवधारणीयत्वेन 
------------------------------------------------------------------------------------------------
	1. --- "व्यक्त्याकृतिजातिषु यः+ गौः+इति शब्दः" इति समुचितः+ पाठः |
 
व्यक्तिपदार्थपक्षे संबन्धग्रहणस्य+अशक्यकरणत्वात् |
 न च जातेः+अशब्दार्थत्वे+अपि+उपाधित्वेन संबन्धस्य शक्यकरणता+इति वाच्यम् |
 अप्रतीयमानायाः+तस्या उपाधित्वायोगात् |
 न च मानान्तरेण+अस्याः प्रतिपत्तिः संभवति+इति तत्+शब्दात्+प्रतीतौ न व्यक्तिमात्रम्+ पदार्थः |
 किम्+ तर्हि जातिव्यक्तिः+इति नियमः+ न स्यात्+इति सूत्रार्थः |
2 |2 |64 | 
	यदि न व्यक्तिः पदार्थः कथम्+तर्हि या गौः+तिष्ठति+इत्यादिप्रयोगः+ व्यक्तौ+इति+अतः+ आह --
सहचरणस्थानतादर्थ्यवृत्तमानधारणसमीप्ययोगसाधनाधिपत्त्येभ्यः+ ब्राह्मणमञ्चकटराजसक्तुचन्दनगंगाशाटकात्+नपुरुषेषु+अतद्भावे+अपि तत्+उपचारः |
2 |2 |65 |
	सहचरणम्+ साहचर्यम्+ स्थानम्+अवस्थितिः+तादर्थ्यम्+ तदर्थत्वम्+ वृत्तम्+ तद्वत्+आचरणम्+ मानम्+ परिमाणम्+ धारणम्+ स्मृतिः
सामीप्यम्+अभ्यर्णना योगः संबन्धः साधनत्वम्+ करणत्वम्+आधिपत्यम्+ प्राधान्यम्+ तत्+एतेभ्यः+ निमित्तेभ्यः+ ब्राह्मणादिषु पर्यन्तेषु+अतद्भावे+अपि तद्वत्+उपचारः |
 अतः+शब्दस्य तत्+शब्देन प्रयोगः+ दृष्टः |
 यथा यष्टिकाम् प्रवेशय मञ्चाः क्रोशन्ती, कटम्+ करोति |
 यमः+ राजा आढकम्+ सक्तुः, तुला चन्दनं, गङ्गायाम्+ घोषः, कृष्णः शाटकः, अन्नम्+ प्राणाः, नृपः+अयम्+ पुरुषः+ इति |
 तथा+अत्र+अपि जातिसाहचर्यात् व्यक्तेः+जातिशब्दस्य व्यक्तौ+उपचारेण+अपि प्रयोगः संभवति |
 तथा शब्दादिप्रयोगसामर्थ्यात्+व्यक्तेः+एव पदार्थत्वम्+ संभवति+इति सूत्रार्थः |
2 |2 |65 |
	यदि जात्या विना व्यक्तेः+अनियतत्वेन+अशक्यसंकेतत्वात्+न व्यक्तिमात्रम्+ पदार्थः+ इति जातिः+अपि+अभिधेया तर्हि सा+अपि जातिः+आकृत्या विना न नियम्यते+ इति+आकृतिः+एव पदार्थः+ इति+आह ---
आकृतिः+तत्+अपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः |
2 |2 |66 |
	आकृतिः पदार्थः |
 कस्मात्? तदपेक्षत्वात् |
 सत्त्वव्यवस्थानसिद्धेः व्यवतिष्ठते+अनेन+इति व्यवस्थानं,
सत्त्वस्य व्यवस्थानम्+ सत्त्वव्यवस्थानम्+ तस्य सिद्धिः सत्त्वव्यवस्थानसिद्धिः |
 तस्याः सत्त्वव्यवस्थानसिद्धेः |
 गौः+अश्वः पुरुषः+ हस्ती+इति सत्त्वव्यवस्थापनम् |
 येन सामान्येन सिद्ध्यति+इति तस्य+असिद्धिः |
 तत्+अपेक्षा आकृत्यपेक्षा यस्मात् सामान्यस्य+अपि सिद्धिः+अभिव्यक्तिः+आकृत्यपेक्षा तस्मात्+सैव+आकृतिः पदार्थः |
 सामान्यस्य व्यक्तिः+व्यवस्थापनस्य तत्+अपेक्षत्वात्+इति सूत्रार्थः |
2 |2 |66 |
	अत्र+आकृतेः+अपि केवलाया व्यक्तिवदानान्त्यव्यभिचाराभ्याम्+अशक्यसंकेतत्वेन पदार्थत्वावधारणम्+ न जात्या विना सिद्ध्यति+इति परिहारः+ न "तत्+अनवस्थानात्+इति+अनेन(2 |2 |64) सूत्रेण स्पष्टः+ इति मन्वानः सूत्रकारः तदर्थम्+ सूत्रान्तरम्+अकृत्वा+एव यया पदपदार्थयोः शक्यसंकेतत्वम्+ सिद्ध्यति+इति सा+एव जातिः पदार्थः+ इति+आह ---
व्यक्त्याकृतियुक्ते+अपि+अप्रसङ्गात् प्रोक्षणादीनाम्+ मृद्‌गवके जातिः |
2 |2 |67 |
	व्यक्त्याकृतिः+आकृतिः+वा पदार्थः स्यात्+तदा तयोः+उभयोः+अपि मृद्‌गवके विद्यमानत्वेन प्रोक्षणादिक्रियासंस्काराः प्रसज्येरन् |
 तत्+न प्रयज्यते |
 तत्र जातेः+अभावात् |
 प्रसज्यते तु परमार्थे गवि |
 तस्मात् प्रोक्षणादिक्रियासंस्कारान्वयव्यतिरेकानुविधायित्वात्+शक्यसंकेतत्वात्+च सा+एव जातिः पदार्थ इति सूत्रार्थः |
 2 |2 |67 |
	तत्+एतत्+ दूषयति ---
न+आकृतिव्यक्त्यपेक्षत्वात्+जात्यभिव्यक्तेः |
2 |2 |68 |
	न जातिमात्रम्+ पदार्थः |
 कस्मात्? जात्यभिव्यक्तेः+आकृतिव्यक्त्यपेक्षत्वात् |
 यद्यपि प्रेक्षणबन्धनादिक्रियासंस्कारानर्हत्वेन गाः प्रोक्षय गाः बधान+इत्यादिप्रयोगेषु गोशब्दात्+न गोत्वमात्रम्+ शुद्धम्+ प्रतीयते व्यक्त्याकृत्यनपेक्षम्+एव |
 ततः+च जात्यभिधानपक्षे शक्यसंकेतत्वे+अपि न तावत्+मात्रम्+ पदार्थः+ इति विवेक्तुम्+ शक्यम् |
 आकृतिव्यक्त्योः+अपि तस्मात्+एव शब्दाद् प्रतीतेः+इति सूत्रार्थः |
2 |2 |68 |
	तत्+एवम्+अन्यतमाभिधानम्+ निराकृत्य नियमाभिधानम्+ सिद्धांतम्+आह ---
व्यक्त्याकृतिजातयः+तु पदार्थः |
2 |2 |69 |
	अर्थ्यन्तः+ इति+अर्थाः पदार्थाः+तिस्रः+अपि व्यक्त्याकृतिजातयः |
 पदेन स्मर्यमाणत्वात् पदार्थाः |
 न पुनः+असामन्यतमा |
 सर्वासाम्+एव पदेन स्मर्यमाणत्वस्य समानत्वात् |
 
	तथा हि गोशब्दोच्चारणसमनन्तरम्+ विदितसंगतैः+एकदा+एव व्यक्त्याकृतिजातिनिर्भासः प्रत्ययः+ उदयम्+आसादयति |
 न च गङ्गायाम्+ घोषः+ इतिवद् गौर्वाहीकः+ इतिवत्+वा गङ्गात्वगोत्वावगमोत्तरकालम्+ वाक्यार्थान्वयानुपपत्त्या तत्+अविनाभावेन लक्ष्यमाणम्+ तीरम्+ गुणयोगेन+अवगम्यमानः+ वाहीकः+ इव जात्यवगमोत्तरकालम्+ तत्+अन्वयानुपपत्त्या व्यक्त्याकृत्योः+अवगमः+ इति वक्तुम्+ शक्यम् |
 एकप्रकृतिभासगोचरत्वेन तथा+अभावासंभवात् |
 न च पद्मपत्रशतव्यतिभेदः+ इव शीघ्रतया सन्निप्रकृष्टप्रतिभासभेदः+ न लक्ष्यते+ इति वाच्यम् |
 असति बाधके बलीयसि प्रतिभासभेदा .........वन्यथाकरणयोगात् |
 किञ्च रूपिशून्यावगतिः |
 रूपम्+ द्रव्यस्य जातिः |
 तेन रूप्यमाणत्वात् |
 न च रूप्यते तत्+अनवगमे रूप्यस्य+अवगमः+ इति जात्युपलम्भः+ द्रव्योपलम्भ+एकदेशः+ द्रव्योपलम्भनमन्तरेण केवलः संभवति |
 तस्मात्+एकोपलम्भगोचरत्वम्+ न जातिमतः+ लक्ष्यलक्षणभावः |
 
	न च वाच्यमेकोपलम्भगोचरत्वे+अपि जातिव्यक्त्योः+जातिः+एव वाच्या न व्यक्तिः |
 एकवाच्यत्वे+अपि+उभयोपपत्तौ उभयविषयत्वकल्पनानुपपत्तिः+इति |
 कार्यव्यङ्ग्यम्+ हि सामर्थ्यम्+ कारकाणाम्+ कार्यम्+च+अनुभवः |
 सः+ च+एक एव+इति न शक्तिभेदकल्पना |
 न+अपि पुरुषसंकेताधीनप्रवृत्तीनाम्+ पदानाम्+ तद्व्यतिरेकेण सामर्थ्यम्+ नाम किञ्चित्+अस्ति प्रमाणगोचरम्+ यत्+एकम्+अनेकम्+ वा स्यात् |
 तस्मात्+एकप्रतिपत्तिगोचरत्वात्+व्यक्तयाकृतिजातयः+तिस्रः+अपि पदार्थाः |
 सूत्रगतात् तु शब्दात्+तिसृणाम्+एकप्रतिपत्तिगोचरत्वे प्रधानभावम्+ क्वचित् कस्याञ्चित्+एव बोद्धव्यम्+इति सूत्रतात्पर्यार्थः |
 |2 |2 |69 |
	तत्र व्यक्तिलक्षणम्+आह ---
व्यक्तिगुणविशेषाश्रयः+ मूर्तिः |
2 |2 |70 |
	मूर्छितः परस्परावयवसंयुक्तः+च यः सा व्यक्तिः+अथवा गुणाः+च ते विशेषाः+च+इति गुणविशेषाः, आकृतिव्यतिरिक्ता रूपादयः, गुणेभ्यः+ वा विशेषाः गुणविशेषा उत्क्षेपणादयः |
 तेषाम्+आश्रयः+ द्रव्यम्+ मूर्त्यन्ते केनचित्
प्रकारेण संबध्यन्ते+ इति मूर्तिशब्देन विशेषसमवायाभावाः |
 एवम्+च जात्याकृतिव्यतिरिक्तस्य सर्वस्य+अपि पदार्थसामर्थ्यस्य व्यक्तिः+अनेन सूत्रेण प्रतिपादिता भवति |
 व्याख्यानतः+ विशेषप्रतिपत्तिः+नहि सन्देहात्+अलक्षणम्+इति सूत्रतात्पर्यार्थः |
2 |2 |70 |
	आकृतेः+लक्षणम्+आह ---
आकृतिः+जातिलिङ्गाख्या |
2 |2 |71 |
	जातिलिङ्गानि च जातिलिङ्गे ते आख्यायेते या सा जातिलिङ्गाख्या आकृतिः+इति सूत्रार्थः |
 2 |2 | 71 |
	जातेः+लक्षणम्+आह--
समानप्रसवात्मिका जातिः |
2 |2 |72 |
	परस्परव्यावृत्तेषु गवादिषु अनौपाधिकानुवृत्तबुद्धेः प्रसूतिका सा जातिः+इति |
 एवम्+च पाचकादिषु+अनुवृत्तबुद्धिजनकत्वात्+न जातेः+असद्भावः |
 अबाधितस्य+अनुवृत्तप्रत्ययस्य+अनन्यनिमित्तत्वात् |
 न च वृत्तविकल्पादिबाधकम्+ प्रमाणम्+ तस्य+अवयविसमर्थनसमये निराकृतत्वात् |
 न च+अन्यव्यावृत्तिरूपसामान्यम्+ तस्य स्वलक्षणात्+भेदाभेद नानात्वैकत्वतुच्छादिविकल्पानुपपत्तेः |
 तस्मात्+अस्ति वस्तुसती जातिः समानप्रसवात्मिका+इति सूत्रार्थः |
 2 |2 |72 |
	सङ्ग्रहश्‌लोकः --
		इति+इह सन्देहविचारपूर्वकम्+ प्रमाणसामान्यविशेषलक्षणम् |

	संख्यानम्+एषाम्+ क्षणिकत्वम्+अक्षरे पदम्+ पदार्थेन समम्+ समीक्षितम् ॥
इति न्यायसूत्रार्थतात्पर्यदीपिकायाम्+ द्वितीयाध्यायस्य द्वितीयाह्निकम् |


तृतीयः+अध्यायः |

प्रथमाह्निकम् |
 
[इन्द्रियव्यतिरिक्तात्मप्रकरणम् ]
	अथ+इदानीम्+अवसरप्राप्तम्+ प्रमेयम्+ परीक्षमाणः तदा+आत्मादीति प्रथमम्+आत्मानम्+ परीक्षितुम्+ संशयम+आह---
व्यपदेशस्य+उभयथासिद्धेः संशयः |
3 |1 |1 |1
	क्रियाकरणयोः कर्त्रा सम्बन्धस्य+अभिधानम्+ व्यपदेशः |
 सः+ च+उभयथा दृष्टः |
 एकदेशेन समुदायस्य |

स्तम्भैः प्रासादः+ ध्रियते, मूलैः+वृक्षः+तिष्ठति+इति |
 अन्येन च+अन्यस्य |
 यथा परशुना वृश्चति, प्रदीपेन पश्यति+इति |
तथा+अत्र+अपि व्यपदेशः+ दृष्टः |
 चक्षुषा पश्यति, मनसा विजानाति+इति |
 स चायम्+ व्यपदेशः, किम्+एकदेशेन चक्षुषा
शरीरेन्द्रियबुद्धिसंघातस्य मूलैः+वृक्षतिष्ठत+इतिवत्? आहोस्वित्+अन्येन चक्षुषान्यस्य+आत्मनः+ व्यपदेशः, परशुना वृश्चति+इति(वत्) संशयः+ भवति+इति सूत्रार्थः |
3 |1 |1 |
	अत्र+अन्येन+अन्यस्य व्यपदेश इति+एतत्+तत्त्वम्+इति+आह ----
दर्शनस्पर्शनाभ्याम्+एकार्थग्रहणात् |
3 |1 |2 |
	दृश्यते+अनेन+इति दर्शनम्+ चक्षुः |
 स्पृश्यते+अनेन+इति स्पर्शनम्+ त्वगिन्द्रियम् |
 आभ्याम्+ दर्शनस्पर्शनाभ्याम्+अर्थस्य ग्रहणम्+अर्थग्रहणम् |
 तस्मात्+एकार्थग्रहणाद् दर्शनस्पर्शनाभ्याम्+एकस्य पुरुषस्य+एकार्थविषयौ प्रत्ययौ भवतः+ इति |
 प्रतिसन्धानेन दृष्टः+ यम्+अहम्+अद्राक्षम्+ चक्षुषा तम्+अहम्+ स्पृशामि, यम्+ च+अस्पार्क्षम्+ स्पर्शनेन तम्+ पश्यामि+इति |
 न च+एतत्+प्रतिसन्धानम्+इन्द्रियाणाम्+ कर्तृत्वे सम्भवति |
 इन्द्रियान्तरेण दृष्टस्य+इन्द्रियान्तरेण प्रतिसन्धानाभावात् |
 न+अपि संघातेन |
 तस्य+अपि नानात्वेन+अन्यत्वात्+व्यावृत्तेः |
 न च मनसा तस्य+अपि का(क)रणत्वेन कर्त्रन्तरसापेक्षत्वात् |
 दर्शनस्पर्शनप्रत्यययोः य एकः प्रतिसन्धाता शरीरेन्द्रियबुद्धिवेदनाव्यतिरिक्तः सः आत्मा+अस्ति+इति सूत्रार्थः |
 |
3 |1 |2 |
	तत्+एतत्+न+इति+आह ----
न विषयव्यवस्थानात् |
3 |1 |3 |
	न देहादिसंघातात्+अन्यः+चेतनः | कस्माद्? विषयव्यवस्थानात् विषयव्यवस्थानेन+इन्द्रियाणाम्+अचेतनत्वात् |

------------------------------------------------------------------------------------------------
	1. ---- भाष्यपंक्तिः+इयम्+ सूत्रतया+इह परिगृहीता |


सति चक्षुषि रूपग्रहणम्+ भवति न+असति |
 तथा=एव घ्राणादिषु+अपि |
 ततः+च+इन्द्रियभावाभावयोः विषयग्रहणस्य तथा+अभावात् |
 इन्द्रियाणाम्+एव रूपादिविषयग्रहणानि न तद्व्यतिरिक्तस्य+आत्मनः+ इति सूत्रार्थः |
3 |1 |3 |
	दूषयति ----
तद्व्यवस्थानात्+एव+आत्मसद्भावात्+अप्रतिषेधः |
3 |1 |4 |
तेषाम्+इन्द्रियाणाम्+ व्यवस्थानात् स्वम्+ स्वम्+ विषयम्+ प्रति व्यवस्थितत्वात् |
 अव्यवस्थितविषयेण ज्ञात्रा भवितव्यम् |
 अन्यथा अव्यवस्थितविषयप्रतिसन्धानानुपपत्तेः |
 न+अपि व्यवस्थितविषयत्वेन+इन्द्रियचैतन्यसंभवः |
 तेषाम्+ चेतनोपकारकत्वे+अपि व्यवस्थितविषयस्य+उपपत्तेः |
 अतः+च+इन्द्रियव्यवस्थानात्+एव देहादिसंघातव्यतिरिक्तस्य+आत्मनः सद्भावात्+न विषयव्यवस्थानात्+इति पूर्वसूत्रेण यः+अयम्+ तस्य प्रतिषेधः सः+ न प्रतिषेधः+ इति सूत्रार्थः |
3 |1 |4 |
(शरीरव्यतिरिक्तात्मप्रकरणम्)
	यदि देहादिसंघातमात्र एवात्मा न तद्व्यतिरिक्तः कश्चित्+तदानीम्+ कृतनाशाकृतागमलक्षणानिष्टप्रसङ्ग इति+आह --
शरीरदाहे पातकाभावात् |
3 |1 |5 |
	शरीरग्रहणेन शरीरेन्द्रियबुद्धेः+वेदनासंघातः प्राणिभूतः (गृह्यते) तथाभूतम्+ संघातान्तरम्+अवधीत् |
 तस्य दाहे सति अन्यः संघात उत्पद्यते फलभोगसमये |
 ततः+च येन हिंसा कृता न तस्य फलभोगः (यस्यफलभोगः+) न तेन हिंसा कृता+इति कृतनाशाकाकृतागमौ स्याताम्+इति पातकाभावः |
 न च यत्+शरीरचित्तसन्तानप्रभवं
कर्म तच्छरीरचित्तसन्तानप्रभवम्+ फलम्+इति कार्यकारणभावात् कर्तृत्वभोक्तृत्वव्यवहारः+ इति वाच्यम् |
 कार्यकारणभावे+अपि सन्तानान्तरवत्+अन्यत्वानुपगमात् |
 उक्तम्+ च न कार्यकारणभावः प्रतिसन्धानादिकार्यनियामकः+
व्यभिचारात्+इति+इच्छासूत्रे(1 |1 |10 | वार्तिके) तस्मात्+अव्यक्तात्मवादिनः कृतनाशाकृतागमानिष्टप्रसङ्गः+ दुर्वारः+ इति सूत्रार्थः |
3 |1 |5 |
	देहातिरिक्तलक्षणा(णे+अप्य) निष्टप्रसङ्गः+ इति+आह -
तदभावः सात्मकप्रदाहे+अपि तत्+नित्यत्वात् |
3 |1 |6 |
यस्य+अपि पातककारस्य शरीरम्+ दह्यते (तस्य+अपि) तत्+अभावस्य तयोः+हिंसाफलयोः+अभावः |
 कस्मात् ? तत्+नित्यत्वात् तस्य+आत्मनः+ नित्यत्वेन+अविकारत्वात् न हिंसा न+अपि फलभोगः |
 नित्यत्वेन+अविकारित्वेन फलभोगलक्षणविकारासम्भवात् |
 सम्भवे वा नित्यत्वाभावप्रसङ्गात्+इति कृतनाशाकृतागमौ समानौ |
 अनुपपन्ने
च हिंसातत्फलभोक्तृत्वे इति सूत्रार्थः |
3 |1 |6 |
	तत्+एतत्+दूषयति ---
न कार्याश्रयकर्तृवधात् |
3 |1 |7 |
	कार्यम्+ सुखप्रतिसंवेदनम्+ तस्य+आश्रयः+अधिष्ठानम्+इति कार्याश्रयशब्देन शरीरम्+उच्यते |
 कर्तृशब्देन+अपि विषयोपलब्धिकारणानि+इन्द्रियाणि कथ्यन्ते |
 तेषाम्+ वधः कार्याश्रयकर्तृवधः |
 तस्मात् कार्याश्रयकर्तृवधात्+न नित्यस्य+आत्मनः+ वधः हिंसा |
 किम्+ तर्हि? अनुच्छित्तिधर्मकस्य यत्+उपभोगाधिष्ठानम्+ शरीरम्+ तत्+मयानि च विषयोपलब्धिसाधनानि+इन्द्रियाणि, तेषाम्+ वधः+ हिंसा+इति+उपचर्यते, गत्यन्तराभावात् |
 यस्य च प्रतिक्षणम्+ विनाशिनः संस्काराः तस्य+अपि विनाशरूपाणाम्+ भावानाम्+ विनाशस्य हेतुकतया विलक्षणोत्पादः+ एव कारणव्यापारजन्यः+ इति स एव हन्त्रा क्रियमाणपदार्थस्य हिंसा+इति+उपचरितव्यम् |
 तथा सति यस्य मते हन्तुः फलभोगासम्भवः स एव+उपचारः स्वीकर्तव्यः |
 स च नित्यात्मवादिकार्याश्रयकर्तृवधः+ इति सा+एव हिंसा |
 न च नित्यस्य+अविकारित्वेन फलभोगसम्भवः |
 क्षणभङ्गपरिणामनिरासे सति नित्यस्य+अपि सहकारिसमवधानवशात्+धर्मान्तराविर्भावतिरोभावयोः सम्भवात् |
 
	तस्मात्+देहादिव्यतिरिक्तात्मवादिपक्षे+अपि कृतनाशाकृतागमौ |
 अनुपपन्ने च हिंसातत्फलभोक्तृत्वे इति यत्+उक्तम्+ पूर्वसूत्रेण तत्+अयुक्तम्+इति सूत्रार्थः |
3 |1 |7 |
(चक्षुः+अद्वैतनिराकरणप्रकरणम्)
	यस्तु+एकस्मिन्+शरीरे चक्षुः+द्वित्वम्+अभ्युपगम्य विषयप्रत्यभिज्ञानेन+अपि+आत्मसत्त्वम्+ मन्यते तत्+मतम्+उपन्यस्यति-
सव्यदृष्टस्य+इतरेण प्रत्यभिज्ञानात् |
3 |1 |8 |
	सव्येन चक्षुषा दृष्टम्+इतरेण+अपि चक्षुषा दृष्ट्वा प्रत्यभिजानाति यम्+अहम्+अद्राक्षम्+ तम्+ पश्यामि+इति वा(प्रतिसन्धानं) प्रत्यभिज्ञानम्+ (तस्य) स्मृतिपूर्वकत्वात् पूर्वापरप्रत्ययानाम्+एकंकर्तृवम्+ साधयति+इति सूत्रार्थः |
3 |1 |8 |
	तत्+एतत्+चक्षुः+एकत्वेन+आक्षिपति --
न+एकस्मिन्+न+असास्थिव्यवहिते द्वित्वाभिमानात् |
3 |1 |9 |
	एकम्+इदम्+ चक्षुर्द्व्यधिष्ठानम्+ मध्ये नासिकाव्यवहितम् |
 तस्मिन्+एकस्मिन्+न+असास्थिव्यवहिते द्वौ+एतौ गृह्यमाणाधिष्ठानभेदा(व)नुमीयमानौ द्वित्वाभिमानम्+ प्रयोजयतः |
 यथा+एकस्य मध्यव्यवहितस्य दीर्घद्रव्यस्य+अन्तौ+इति न पुनः परमार्थतः+ द्वेचक्षुषी प्रमाणविरोधात्+इति सूत्रार्थः |
3 |1 |9 |
	भेदौ+आदि+आह --
एकविनाशे द्वितीयाविनाशात्+न+एकत्वम् |
3 |1 |10 |
	एकस्मिन्+उद्‌वृत्ते उपहते वा चक्षुषी द्वितीयम्+अवतिष्ठते+ इति विषयग्रहणम्+अनेन+अनुमीयते |
 यदि पुनः+एकम्+एव चक्षुः स्यात् तदानीम्+एकोपघाते तस्य+उपहतत्वात् द्वितीयेन विषयः+ न गृह्येत, गृह्यते च विषयः+अन्यतरेण |
 तस्मात्+विषयग्रहणात्+एकस्य विनाशे द्वितीयविनाशः+ न+अस्ति+इति द्वे चक्षुषी+इति सूत्रार्थः |
3 |1 |10 |
	परिहरति ---
अवयवविनाशे+अपि+अवयव्युपलब्धेः+अहेतुः |
3 |1 |11 |
	एकविनाशे द्वितीयाविनाशात्+इति+अयम्+ चक्षुः+द्वित्वे न हेतुः, अवयवविनाशे+अपि+अवयव्युपलब्धेः |
 कतिपयवयवविनाशे+अपि परिशिष्टैः+अवयवैः+अवस्थितसंयोगजनितैः+आरब्धस्य वृक्षस्य+उपलब्धिः+इति |
 स एवम्+ चक्षुषः कतिपयावयवविनाशे व्यवस्थितैः+एव+अवयवैः+आरब्धस्य+अवयव्यन्तरस्य चक्षुषः+अधिष्ठानान्तराश्रयस्य सम्भवेन विषयग्रहणोपपत्त्या प्राचीनस्य द्वितीयस्य चक्षुषः+अवस्थाने प्रमाणाभावात् |
 न+अपि+एकाधिष्ठानविनाशे चक्षुषः+ विनाशः सम्भवति |
 तस्य+अधिष्ठानान्तराश्रयत्वेन+अपि व्यवस्थानसम्भवात् |
 अपि च चक्षुः+द्वित्वेन परमाणुपरिमाणानाम्+ युगपत्+उभयाधिष्ठानासम्भवेन विकलाविकललोचनयोः तुल्योपलम्भः स्यात् |
 न+अपि+एकत्वे चक्षुषः+ न+असौ+अंशेन+अवपीडितेन+अङ्‌गुल्ये+अपीडितलोचनवत्+भिन्नावभासिता आगन्तुकौ+अपीडनस्य श्रमहेतुत्वेन स्वाभाविकस्य न+असौ+अंशौ+अपीडनस्य तत्+हेतुकत्वानुपपत्तेः |
 तस्मात्+एकम्+एव चक्षुः+एकस्मिन् देहे+ इति सूत्रार्थः |
3 |1 |11 |
	ये तु+अवयवविनाशे+अपि+अवयव्युपलब्धेः+इति यथाश्रुतम्+ सूत्रम्+ वर्णयन्ति तेषाम्+ दूषणम्+आह ---
दृष्टान्तविरोधात्+अप्रतिषेधः |
3 |1 |12 |
	न खलु कारणद्रव्यविभागे कार्यद्रव्यम्+अवतिष्ठते+ इति प्रमाणम्+अस्ति, दृष्टान्ताभावात् |
 तस्मात् दृष्टान्तविरोधात् यथाश्रुतम्+ पूर्वसूत्रम्+ चक्षुः+द्वित्वस्य+अप्रतिषेधकम्+इति सूत्रार्थः |
3 |1 |12 |
(आत्मनि+अनुमानप्रमाणप्रदर्शनम्)
	तत्+एवम्+आत्मनि प्रत्यक्षम्+ प्रमाणयित्वानुमानम्+ प्रमाणयति ---
इन्द्रियान्तरविकारात् |
3 |1 |13 |
	कस्यचित्+आहृतस्य गृहीतसाहचर्ये रूपे गन्धे वा गृह्यमाणे तत्+साहचर्यात्+रसानुभवजनितसंस्कारोद्‌बोधक्रमेण तद्रसस्मृतिरुपजायते |
 स्मृत्या च रसतृष्णया दन्तोदकसंप्लवलक्षणः+ रसनेन्द्रियविकारः+ जन्यते |
 सा+इयम्+ रसनेन्द्रियविकारकारिणी स्मृतिः पूर्वापरज्ञानयोः+एककर्तृत्वे सम्भवति न+अन्यथा+इति |
 तस्मात्+आत्मा+अनुमीयते इति सूत्रार्थः |
3 |1 |13 |
	एतत्+आक्षिपति ----
स्मृतेः स्मर्तव्यविषयत्वात् |
3 |1 |14 |
	स्मृतिः+आत्मानम्+ कारणत्वेन वा गमयेत् तत्+विषयत्वेन वा |
 न तावत् कारणत्वेन, तस्याः संस्कारकारणत्वात् |
 न च विषयत्वेन, तस्याः स्मर्तव्यविषयत्वात् |
 न प्रकारान्तरेण |
 तस्मात्+न तया+अनुमीयते+ इति सूत्रार्थः |
3 |1 |14 |
	समाधत्ते --
तत्+आत्मगुणत्वसद्भावात्+अप्रतिषेधः |
3 |1 |15 |
	तस्याः स्मृतेः+आत्मगुणत्वेन सद्भावात्+अप्रतिषेधः+ आत्मनः |
 यद्यपि तद्विषयत्वेन न+आत्मानम्+ गमयति स्मृतिः, तस्याः स्मर्तव्यरसादिविषयत्वात् |
 तथापि कारणत्वेन गमयेत् |
 ननु+उक्तम्+ संस्कारः कारणम्+इति |
 तत्+न+उपादानकारणत्वाभ्युपगमात् |
 न संस्कार उपादानकारणं, तस्य गुणत्वेन तथा+अभावानुपपत्तेः |
 न शरीरम्+उपादानम्+ भूतचैतन्यप्रतिषेधात् |
 न+अपि+इन्द्रियम्+उपादानं, तेषाम्+अपि भौतिकत्वात् |
 न च विरोधः, भावरूपकार्यत्वात् |
 तस्मात्+आधारत्वेन यत्+उपादानकारणम्+ स आत्मा तया कार्यभूतया+अनुमीयते+ एव+इति सूत्रार्थः |
3 |1 |15 |
(आत्मनः+ मनोव्यतिरेकप्रकरणम्)
	चोदयति ---
न+आत्मप्रतिपत्तिहेतूनाम्+ मनसि सम्भवात् |
3 |1 |16 |
	यः+ आत्मनः शरीरादिभ्यः+ व्यतिरेकप्रतिपत्तिहेतवः+ उपदिष्टाः |
 एतेषाम्+ मनसि सम्भवात् |
 ते एते मनसि सम्भवन्ति |
 मनसः सर्वविषयत्वेन प्रतिसन्धानादिहेतुत्वसम्भवात् |
 एवम्+ च न मनसः+ व्यतिरेकः+ आत्मनः सिद्ध्यति+इति सूत्रार्थः |
3 |1 |16 |
	परिहरति ---
ज्ञातुः+ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् |
3 |1 |17 |
	यथा ज्ञातारम्+अभ्युपगच्छता ज्ञानसाधनम्+ चक्षुरादि अभ्युपगम्यते |
 तथा मनसः+ ज्ञातृत्वे ज्ञप्तिसाधनेन
कारणान्तरेण भवितव्यम्, अकारणिकायाः क्रियाया अदर्शनात् |
 न च मनसः+ ग्रहणे कारणान्तराभाव इति 
वाच्यम् |
 युगपत् ज्ञानानुत्पत्त्या लिङ्गादिज्ञानसहितस्य कारणत्वेन केवलस्य मनसः+ विषयत्वाभ्युपगमात् |
 
एवम्+आत्मज्ञाने+अपि केवलस्य कर्तृत्वात्+भोक्तृत्वादिधर्मसहितस्य कर्मत्वात्+न+एकस्य ज्ञातृज्ञेयभावः |
 एवम्+ च+आत्मनि+आत्मसंज्ञा न मृष्यते |
 मनसि च मनः संज्ञा न मृष्यते+ इति संज्ञाभेदमात्रत्वेन+अर्थभेदाभावात् मनोव्यतिरिक्तात्मसिद्धिः+इति सूत्रार्थः |
3 |1 |17 |
(आत्मनित्यताप्रकरणम्)
	तत्+एवम्+उक्तेन प्रतिबन्धेन+आत्मनः शरीरादिव्यतिरेकः+ उत्पत्तिप्रभृति यावत्+प्रमाणम्+ बाल्यकौमारयौवनाद्यवस्थाभेदेन शरीरभेदव्यवस्थानम्+ च साधितम् |
 संप्रति देहविनाशात्+ऊर्ध्वम्+अव्यवस्थानेन अनेकशरीरयोगः+अस्य+अस्ति वा न वा+इति विचारयितुम्+ नित्यानित्यत्वसंशयम्+आह --
उभयथा दृष्टत्वात् संशयः1 |
3 |1 |18 | 
	विद्यमानम्+उभयथा दृष्टम्+ नित्यम्+अनित्यम्+च |
 आत्मा च प्रमाणतः+ उपलब्धेः+विद्यमानः |
 स च विद्यमानत्वात्+घटवत्+अनित्यः स्यात्+आहोस्वित्+आकाशवत्+नित्यः स्यात्+इति संशयः+ भवति+इति सूत्रार्थः |
3 |1 |18 |
	तत्र देहविनाशात्+ऊर्ध्वम्+अपि व्यवस्थानेन नित्यः+ इति+आह --
पूर्वाभ्यस्तस्मृत्यनुबन्धात्+जातस्य हर्षभयशोकसंप्रतिपत्तेः |
3 |1 |19 |
	जातमात्रः खलु+अयम्+ कुमारकः+ विषयावगमासमर्थेषु इन्द्रियेषु हर्षभयशोकान् स्मितचलितरुदितानुमेयान् प्रतिपादायमानप्रमाणेन लक्षितः स्मितादिहेतुत्वे न हर्षादीनाम्+ यौवनाद्यवस्थासु दर्शनात् तथा हर्षादिहेतुत्वेन पूर्वाभ्यस्तस्मृत्यनुबन्धस्य तासु+एव+अवस्थासु दर्शनात्+अस्य+अपि पूर्वाभ्यस्तस्मृत्यनुबन्धात्+हर्षभयशोकाः+ जायन्ते+ इति+अनुमीयते |
 न च पूर्वाभ्यस्तस्मृत्यनुबन्धः पूर्वानुभवम्+अन्तरेण भवति+इति पूर्वानुभवः कल्प्यते |
 पूर्वानुभवेन पूर्वशरीरयोगः ततः+तत्र+अपि+अनेन न्यायेन तत्+प्राक्तनशरीरयोगः |
 ततः प्राक्+अपि तथा+इति+एवम्+अनादित्वेन+अकारणत्वात्+अनन्तत्वम्+अपि+आकाशादिवत्+सिद्ध्यति+इति नित्यः+ आत्मा+इति सूत्रार्थः |
3 |1 |19 |
	पूर्वाभ्यस्तस्मृत्यनुबन्धकारणत्वम्+ हर्षादीनाम्+ न+अस्ति+इति+आक्षिपति ---
पद्‌मादिषु प्रबोधसंमीलनविकारवत् तद्विकारः |
3 |1 |20 |
	यथा पद्‌मादिषु प्रबोधनम्+ संमीलनम्+ च स्मृत्यनुबन्धाद्यदृष्टकारणम्+ न भवति |
 तथा हर्षादयः+अपि स्मृत्यनुबन्धाद्यदृष्टकारणम्+ न भवति विकारत्वात् पद्‌मादिविकारवत्+इति सूत्रार्थः |
3 |1 |20 |
	परिहरति --- 
न+उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् |
3 |1 |21 |
	पद्‌मादिषु प्रबोधसंमीलनेन हर्षादीनाम्+ स्मृत्यनुबन्धादिकारणविशेषपूर्वकत्वम्+ प्रतिषिध्यते, आहोस्वित् 
------------------------------------------------------------------------------------------------
	1. --- इतः पूर्वम्+ नियमः+च निरनुमानः इति सूत्रम्+ सर्वत्र+उपलभ्यते परम्+इह तत्+न दृश्यते भाष्यपंक्तिः+इयम्+ च सूत्रतया+इह परिगृहीतम् |
 
कारणमात्रपूर्वकत्वम् |
 न तावत् कारणमात्रपूर्वकत्वप्रतिषेधः+ उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् |
 एकभूतारब्धत्वेः+अपि भूतान्तरावष्टभेन वर्तमानत्वात् पञ्चात्मकाः+ उच्यन्ते पद्‌मादयः+, न पुनः पाञ्चभौतिकत्वेन तद्विकाराणाम्+ प्रबोधादीनाम्+उष्णशीतवर्षाकालनिमित्तत्वात् |
 तेन सनिमित्तत्वात्+हर्षादयः+अपि सनिमित्ताः+ इति |
 न+अपि स्मृत्यनुबन्धादिविशेषपूर्वकत्वप्रतिषेधः |
 यस्य+अन्वयव्यतिरेकानुविधायि यत्कार्यम्+ तत्+तस्य कारणम्+इति प्रमाणप्रतीतस्य दृष्टान्तेन+एव+अपह्नोतुम्+अशक्यत्वात् |
 अन्यथा बोधादीनाम्+अपि उष्णादिकारणत्वाभावप्रसङ्गात् |
 तस्मात्+घर्षादीनाम्+ यौवनाद्यवस्थासु पूर्वाभ्यः+तस्मृत्यनुबन्धहेतुत्वदर्शनात् बाल्यावस्थायाम्+अपि तत्+हेतुकत्वसिद्धेः न+अनिमित्तत्वं, न+अनियतानिमित्तत्वम्+ हर्षादीनाम्+इति सूत्रार्थः |
 |
3 |1 |21 |
	सामान्येन+उक्तम्+ विस्पष्टम्+अर्थम्+ विशेषतः साधयति ---
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् |
3 |1 |22 |
	उत्पन्नमात्रस्य वत्सस्य प्रवृत्त्यनुमितस्तन्याभिलाषः प्रेत्याहाराभ्यासकृतः जन्मान्तरानुभवजनितसंस्कारोद्बोधकारितस्मरणानुबन्धकृतः+ यौवनाद्यवस्थासु तथाभूतस्मरणानुबन्धहेतुत्वेन+अभिलाषविशेषस्य दर्शनादितः+अपि+अनादित्वसिद्धिः+इति सूत्रार्थः |
3 |1 |22 |
	तत्+एतत्+निमित्तत्वेन दूषयति ---
अयसः+अयस्कान्ताभिगमनवत्तदुपसर्पणम् |
3 |1 |23 |
	यथा+अयसः+अयस्कान्ताभिगमनमनिमित्तम् तथा+उत्पन्नमात्रस्य वत्सस्य स्तनोपसर्पणम्+अनिमित्तम्+इति सूत्रार्थः |
3 |1 |23 |
	दूषयति ---
न+अन्यत्रप्रवृत्त्यभावात् |
3 |1 |24 |
	तत्+उक्तमयसः+अयस्कान्ताभिगमनम्+अनिमित्तम्+इति तन्न, अन्यत्र प्रवृत्त्याभावात् |
 अयस्कान्ते+ एव प्रवृत्तेः+अयसः कारणम्+ नियमः कल्प्यते तम्+ च केषाञ्चित्+दृष्टम्+इति |
 न+अनिमित्तम्+ ततः+च+अयसः+अयस्कान्ताभिगमननिमित्तत्वे
(न) दृष्टान्तः+ इति सूत्रार्थः |
3 |1 |24 |
	इतः+च नित्य आत्मा ---
वीतरागजन्मादर्शनात्+च |
3 |1 |25 |
	जायमानः खलु+अयम्+ कुमारकः सर्वः+अपि सरागः+ जायते |
 कस्मात् वीतरागाणम्+ जन्मादर्शनात् |
 रागस्य च पूर्वानुभूतविषयानुचिन्तनम्+ योनिः पूर्वानुभवः+च पूर्वशरीरात्+इति+अनेन न्यायेन+अनेकशरीरयोगात्+अनादित्वेन+अनन्तत्वम्+अपि+आत्मनः सिद्धम्+इति सूत्रार्थः |
3 |1 |25 |
	अस्य+आक्षेपसूत्रम् ---
(सः+) गुणद्रव्योत्पत्तिवत्+तदुत्पत्तिः |
3 |1 |26 |
	तस्य+आत्मनः सरागस्य+उत्पत्तिः (न) पूर्वानुभूतविषयानुचिन्तनात् |
 किम्+ तर्हि सुगुणस्य घटादेः+द्रव्यस्य
यथा+उत्पत्तिः+तथा+इति सूत्रार्थः |
3 |1 |26 |
	परिहरति --
न सङ्‌कल्पनिमित्तत्वात्+रागादीनाम् |
3 |1 |27 |
	उभयवादिसंप्रतिपन्नासु यौवनाद्यावस्थासु पूर्वानुभूतविषयनुचिन्तनलक्षण(स्य रागस्य) निमित्तान्तरजन्यत्वे प्रामाणाभावात् न रागाद्यधिकरणस्य+आत्मनः+ घटादिद्रव्यवत्+उत्पत्तिः संभवति कारणाभावात् न |
तस्मात् पूर्वानुभूतविषयानुचिन्तनलक्षणसङ्‌कल्पनिमित्तत्वात्+जायमानस्य रागादेः अनेकविधशरीरयोगः+अनादिः+अपवर्गान्तः+ इति सिद्धम्+आत्मनः+ नित्यत्वम्+इति सूत्रार्थः |
3 |1 |27 |
(शरीरपरीक्षाप्रकरणम् )
	अनन्तरम्+अवसरप्राप्तम्+ शरीरम्+ परीक्षितुम्+ संशयम्+आह---
1विप्रतिपत्तेः संशयः |
3 |1 |28 |
	केचित्+एकप्रकृति+इदम्+ शरीरम्+ मन्यन्ते, केचित्+द्विभूतारब्धं, केचित् त्रिभूतारब्धं, केचित् पञ्चभूतारब्धम्+इति
तत्+एदेवम्+ विप्रतिपत्तेः किम्+ प्रामाणादिवत्+एकप्रकृति+इदम्+ शरीरम्+आहोस्वित्+अनेकप्रकृति+इति सूत्रार्थः |
3 |1 |28 |
	तत्र+एकप्रकृति+इति+एतत् तत्त्वम्+इति+आह ----
पार्थिवम्+ गुणान्तरोत्पत्तेः |
3 |1 |29 |
	मानुषम्+ शरीरम्+ पार्थिवं, कस्मात्+ गुणान्तरोत्पत्तेः |
 यस्मात्+शरीरे+अपि गन्धादेः+गुणान्तरस्य+उत्पत्तिः+उपलब्धिः, तस्मात् पृथिवी |
 परमाणुद्वयारब्धेः द्व्यणुकैः त्र्यणुकादि (त्रसरेण्वादि) क्रमेणारब्धम्+ शरीरम्+ पार्थिवम्+ गन्धवत्वात् पार्थिवपरमाणुवत् |
 एवम्+एव+अपि+अयम्+ तैजसम्+ वायवीयम्+च शरीरम्+ वरुणलोकादिषु वर्तते+ इति+आगमात्+अभ्युपेतव्यम् |
 यदि पार्थिवपाथः परमाणुभ्याम्+ द्व्यणुकमारभ्येत तदा कारणगुणस्य+एकस्य+अनारम्भकत्वात् निर्गन्धम्+ स्यात् |
 न+अपि पार्थिवपारमाणुभ्यां
------------------------------------------------------------------------------------------------
	1. - भाष्यपंक्तिः+इयम्+ सूत्रतया+इह परिगृहीतम्+इति |

पार्थिवपरमाणुना+एकेन च कार्यारम्भः परमाणूनाम्+ बहूनामारम्भकत्वात् घटोश्‌लिष्टपरमाणुवत् |
 तत्र+अपि+आरंभकत्वे तत्र+अशेषकार्यान्तरानुपलब्धिप्रसङ्गः |
 न च पार्थिवाभ्याम्+ द्व्यणुकाभ्याम्+एकेन च द्व्यणुकेन त्र्यणुकोत्पत्तिः (त्रसरेणुत्पत्तिः) विजातीयानाम्+अनारम्भकत्वस्य द्व्यणुके+अपि निश्चितत्वात् |

एवम्+अन्यत्र+अपि परमाणुद्वयारंभकपक्षे समानोदोषः |
 तथा त्रिचतुः पञ्चभूतारम्भपक्षे यथा संभव गुणानुत्पत्तिः+बोद्धव्या |
 तस्मात्+ गन्धादिगुणान्तरोत्पत्तेः द्व्यणुकादिप्रक्रमेण+एकभूतारब्धम्+ शरीरम्+इति सूत्रार्थः |
 3 |1 |29 |
	तत्+एवम्+एकप्रकृतित्वम्+ प्रामाणेन विनिश्चितस्य द्वित्रिचतुःपञ्चप्रकृतित्वोपपादनार्थंम्+ परोक्तानाम्+ हेतूनाम्+ पाठमात्रेण फल्गुत्वम्+ दर्शयितुम्+उपन्यस्यति ---
पार्थव+अपि+अतैजसम्+ तद्‌गुणोपलब्धेः |
3 |1 |30 |
निश्वासोच्छ्वासोपलब्धेः+चातुर्भौतिकम् |
3 |1 |31 |
गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् |
3 |1 |32 |
	एकभूतसमवायिकारणत्वे+अपि भूतान्तरोपश्‌लेषवशात् तत्+तत्+गुणोपलब्धिः पृथिव्यादिषु+इव संभवति+इति+अन्यथासिद्धाः+ते+ एव हेतवः+ इति सूत्रत्रितयपाठतात्पर्यार्थः |
3 |1 |30-32 |
इमम्+अर्थम्+ श्रुतिरूपोद्वलयति--
श्रुतिप्रामाण्यात्+च |
3 |1 |33 |
सूर्यम्+ चक्षुः+गमयतात्+वातप्राणम्+अन्ववसृजतात्+इत्यादि+अन्त्येष्टिप्रयोगमन्त्रे पृथिवी शरीरम्+इति शरीरस्य पृथिव्येकप्रकृतित्वम्+ श्रूयते, न वेदवाक्यम्+अप्रमाणं,
मन्त्रायुर्वेदवत्+इति सूत्रे परमेश्वरप्रणीतत्वेन प्रामाण्यस्य साधितत्वात् |
 तस्मात् श्रुतिप्रामाण्यात्+च+एकभूतारब्धम्+ शरीरम्+इति सूत्रार्थः |
3 |1 |33 |
(इन्द्रियभौतिकत्वपरीक्षाप्रकरणम् )
	अथ+इदानीम्+अवसरप्राप्तानि+इन्द्रियाणि परिचिक्षिषुः+तत्पूर्वरूपम्+ संशयम्+ विप्रतिपत्त्या दर्शयति ---
कृष्णसारे सत्युपलम्भात्+ व्यतिरिच्योपलम्भनात्+च संशयः |
 3 |1 |34 |
	कृष्णासारे सति+उपलम्भात्+रूपस्य.................त्+इति तस्मिन्+उपलम्भात् कृष्णासारम्+एव चक्षुः+इति केचित् |
 व्यतिरिच्योपलम्भात्+कृष्णसारम्+अप्राप्तस्य विदूरदेशावस्थितस्य+उपलम्भात् तद्व्यतिरिक्ततेजोद्रव्यम्+इति+अपरे |
 तथा तद्व्यतिरिच्योपलम्भः+ न भौतिकत्वे सम्भवति+इति+आहङ्‌कारिकम्+ चक्षुः+इति सांख्याः |
 भौतिकत्वे+अपि बहिर्विनिस्सृतस्य तैजसस्य चक्षुषः+ गत्वरत्वात् विषयप्राप्तेः+व्यतिरिच्योपलम्भः, सम्भवी+इति नैयायिकाः |
 किम्+ कृष्णसारम्+एव चक्षुः किम्+ वा तदतिरिक्तम्+ तेजः किम्+आहङ्‌कारिकम्+ चक्षुः किम्+ वा भौतिकम्+इति+उभयविधः संशयः+ भवन्+इन्द्रियान्तरेषु+अपि+एवम्+ संशयम्+आपादयति+इति सूत्रार्थः |
3 |1 |34 |
	तत्र+अभौतिकम्+ चक्षुः+इति+आह--
महदणुग्रहणात् |
3 |1 |35 |
	महत्+च+अणु च महदणुनीतयोः+ग्रहणम्+ महदणुग्रहणम्+ तस्मात्+महदणुग्रहणात् |
 महतः शैलादेः+अणुनः सर्षपादेः+ग्रहणात्+अभौतिकम्+ चक्षुः+तस्य+अपि बहुत्वात् सर्वध्यापकत्वेन+उभयग्राहकत्वसंभवात् |
 भौतिकम्+तु यावत्+तावत्+व्यापकम्+इति न+उभयग्रहणम्+ संभवी+इति सूत्रार्थः |
 3 |1 |35 |
	तत्+एतत्+दूषयति --
रश्म्यर्थसन्निकर्षविशेषात्+तद्‌ग्रहणम् |
3 |1 |36 |
	तयोः+महदण्वोः+ग्रहणम्+ कृष्णसाराधिष्ठानस्य भौतिकस्य तरसा बहि............. प्रसरतः+ रश्मेः+अर्थस्य पृथिव्यादेः सन्निकर्षविशेषात् भवति |
 यतः+तस्मात्+अन्यथासिद्धत्वात्+न भौतिकत्वे+अपि कृष्णसारमात्रम्+ चक्षुः |
 अपि तु तत्+अतिरिक्तः+तदधिष्ठानः+ रश्मिविशेषः+ इति सूत्रार्थः |
 3 |1 |36 |
चोदयति ---
तत्+अनुपलब्धेः+अहेतुः |
3 |1 |37 |
	तस्य कृष्णसाराधिष्ठानस्य रश्मेः+महत्त्वानेकद्रव्यत्व.................विशेषवियुक्तत्वेन उपलब्धुम्+ 
योग्यस्य+अनुपलब्धेः+बाजिविषाणवत्+अविद्यमानत्वात्+रश्म्यर्थसन्निकर्षविशेषात्+महदण्वोः+ग्रहणम्+ संभवी+इति यः+अयम्+ हेतुः, स न हेतुः+इति सूत्रार्थः |
 3 |1 |37 |
न+अनुमीयमानस्य प्रत्यक्षततः+अनुपलब्धिः+अभावे हेतुः |
3 |1 |38 |
	कुड्याद्यावरणेन+अनुमीयमानस्य रश्मेः प्रत्यक्षानुपलब्धिः+न+अभावे हेतुः योग्यस्य+अपि क्वचित् प्रत्यक्षेण+अनुपलब्धिदर्शनात् |
 यथा चन्द्रमसः परभागस्य पृथिव्याः+च+अधोभागस्य+इति सूत्रार्थः |
 3 |1 |38 |

	ननु चन्द्रमस परभागस्य पृथिव्याः+च+अधोभागस्य नित्यम्+अर्वाग् भागव्यवस्थितत्वेन इन्द्रियसन्निकर्षाभावाद्योग्यत्वे+अपि+अनुलब्धिः+युक्ता |
 न च न+अयनरश्मेः+तथा+इन्द्रियसन्निकर्षाभावः+ इति+अतः+ आह ---
द्रव्यगुणधर्मभेदात्+च+उपलब्ध्यनियमः |
3 |1 |39 |
	दृष्टः खलु+अयम्+ द्रव्यगुणधर्मभेदः+ यथा हेमन्तशिशिरयोः+विषक्तावयवम्+अपि+अद्रव्यम्+ महत्त्वानेकम्+ द्रव्यत्वे सत्यपि न+उपलभ्यते |
 स्पर्शमात्रम्+ तस्य+उपलभ्यते शैत्यम् |
 तथा तैजसस्य तदृशस्य द्रव्यस्य रूपम्+ ग्रीष्मे महति+अनेकद्रव्यसमवाये सति+अपि न+उपलभ्यते स्पर्शमात्रम्+उपलभ्यते, किम्+ कारणम्+ रूपविशेषाभावात् |
 तथा न+अयनस्य रश्मेः+अपि रूपविशेषाभावेन+उपलब्धिः संभवति |
 द्रव्यगुणधर्मभेदेन+उपलब्ध्यनियमस्य दृष्टत्वात्+इति सूत्रार्थः |
 3 |1 |39 |
	ननु+उद्भूतरूपस्पर्शवत्त्वम्+ कस्मात्+न+अयनस्य रश्मेः+न+अभ्युपगतम्+इति+अतः+ आह --
1कर्मकारितः+च+इन्द्रियाणाम्+ व्यूहः पुरुषार्थतन्त्रः |
3 |1 |40 |
	इन्द्रियाणाम्+ व्यूहः+ रचनाविशेषः पुरुषार्थतन्त्रः पुरुषार्थाधीनः, अदृष्टकारितः+च शब्दः+ हेत्वर्थः |
 यस्मात् कर्मवशात् पुरुषाणाम्+ प्रवृत्तिनिवृत्त्यादिव्यवहारेण प्रयोजनसिद्ध्यर्थम्+इन्द्रियाणाम्+ व्यूहः कर्मकारितः |
 तस्मात्+अनुद्भूतरूपस्पर्शः+ नायनः+ रश्मिः+इति निश्चीयते |
 अन्यथा+अनुपलभ्यमानस्य कामिनी+आदेः+अनेकरश्मिसन्निपाते दाहप्रसङ्गेन व्यवहारवियोगात्+इति सूत्रार्थः |
3 |1 |40 |
	ननु+आवरणानुमेयः+चाक्षुषः+ रश्मिः+इति+उक्तम्+ कथम्+इति+अतः+ आह --
2द्रव्यविशेषे च प्रतिघातादौ+आवरणोपपत्तिः |
3 |1 |41 |
	कुड्यादिद्रव्यविशेषे चाक्षुषस्य रश्मेः प्रतिघातात् प्रतिहन्यमानत्वात्+आवरणोपपत्तिः |
 कुड्याद्यन्तरितस्य+उपलब्धिप्रसङ्गात् |
 तस्मात्+अस्ति+आवरणम्+ तत्+अनुमापकम्+इति सूत्रार्थः |
3 |1 |41 |
	ननु भौतिकस्य रश्मेः+द्रव्यविशेषप्रतिघातात्+आवरणोपपत्तिः+उक्ता |
 तत्+अयुक्तम्+ काचाभ्रपटलादिषु अप्रतिघातात्+अभौतिकत्वेन+अवर्णानुपपत्तिः+इति+अतः+ आह ---
अव्यभिचारात्+तु प्रतिघातः+ भौतिकधर्मः |
3 |1 |42 |
	भौतिकानाम्+अपि प्रदीपरश्मिप्रभृतीनाम्+ काचाभ्रपटलादिषु स्वच्छद्रव्येषु+अप्रतिघातदर्शनेन व्यभिचारात्+न+अभौतिकः+ धर्मः प्रतिघातः |
 प्रतिघातः+तु+अव्यभिचारात्+ भौतिकधर्मः |
 तस्मात्+आरणोपपत्तिः+इति सिद्धम्+आवरणानुमेत्वम्+ चाक्षुषस्य रश्मेः+इति सूत्रार्थः |
3 |1 |42 |
	अथ+इदानीम्+एकदेशिमतेन+उत्तरम्+आह---
मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्+तदनुपलब्धिः |
3 |1 |43 |
	तस्य चाक्षुषस्य रश्मेः+अनुपलब्धिः मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् |
 यथा मध्यन्दिनोल्काप्रकाशः
------------------------------------------------------------------------------------------------
	1. इतः पूर्वम् - अनेकद्रव्यसमवायात्+रूपविशेषात्+च रूपोपलब्धिः+इति सूत्रम्+अत्र न+अस्ति |

	2 अत्र भाष्यपंक्तिद्वय सूत्रत्वेन परिगृहीतम् |
 
आदित्यप्रकाशेन+अभिभूतत्वात्+न+उपलभ्यते तथा चाक्षुषः+अपि रश्मिः प्रकाशाभिभवात्+न+उपलभ्यते+ इति सूत्रार्थः |
3 |1 |43 |
	तत्+एतत्+दूषयति --
न रात्रौ+अपि+अनुपलब्धेः |
3 |1 |44 |
	चाक्षुषस्य रश्मेः+अभिभवादनुपलब्धिः+इति यत्+उक्तम्+ तत्+न |
 कस्मात्, रात्रौ+अपि+अनुपलब्धेः |
 दिवाभिभवादनुपलब्धः+ उल्काप्रकाशः+ यथा रात्रौ+उपलभ्यते |
 न तथा न+अयनम्+ तेजः+ रात्रौ+अपि+उपलभ्यते |
 तस्मात्+रात्रौ+अपि+अनुपलब्धेः अभिभवात्+न+उपलभ्यते+ इति+एतत्+न+इति सूत्रार्थः |
3 |1 |44 |
	इतः+अपि+अभिभवः+ न+अस्ति+इति+आह --
बाह्यप्रकाशानुग्रहात्+विषयोपलब्धेः+अनभिव्यक्तितः+अनुपलब्धिः |
 3 |1 |45 |
	यत्र+अभिनवः तत्र बाह्यप्रकाशानपेक्षत्वम्+ दृष्टम्+उपलब्धौ यथा+उल्काप्रकाशे |
 न च तथा चाक्षुषस्य रश्मेः
बाह्यप्रकाशानपेक्षत्वम्+ दृष्टम्+ विषयोपलब्धौ |
 तस्मात् बाह्यप्रकाशात्+विषयोलब्धेः+अनभिव्यग्रतयानुद्भूतरूपानुत्पत्तेः+एव+अनुपलब्धिः+न+अभिभूतस्य+इति सूत्रार्थः |
3 |1 |45 |
	न केवलम्+ बाह्यप्रकाशापेक्षित्वाभावात्+एव+अभिभवाभावः |
 किम्+ तर्हि अनुद्भूतरूपत्त्वात्+अपि+इति+आह --
अभिव्यक्तौ च+अभिभवात् |
3 |1 |46 |
	अभिव्यक्तिः+उद्भूतिः+अभिभवात् उल्काप्रकाशात्+वा यत्र+अभिव्यक्तिः+न+अस्ति तत्र+अभिभवः+ न+अस्ति |
 यथा विषक्तावयवे पाथसि |
 अनुद्भूतरूपः+च न+अयनः+ रश्मिः+तस्मात्+न तस्य+अभिभवात्+अनुपलब्धिः+इति सूत्रार्थः |
 3 |1 |46 |
	न केवलम्+आवरणानुमेयः+चाक्षुषः+ रश्मिः |
 किम्+ तर्हि चाक्षुषादिलिङ्गानुमेयः+च+इति+आह ---
नक्तञ्चर(नयन) रश्मिदर्शनात्+च |
3 |1 |47 |
	नक्तम्+चराणाम्+ पृषदंशप्रभृतीनाम्+ चक्षुषि रश्मिदंर्शनात्+तत्+ दृष्टान्तेन मानुषम्+अपि चक्षू रश्मिवत् चक्षुष्ट्वात्
नक्तम्+चरचक्षुर्वत्+इति+अनुमातुम्+ शक्यम्+एव |
 न च मार्जारमनुष्यत्वादिजातिभेदवत्+इन्द्रियाणाम्+ भेदः+ इति वाच्यम् |

उभयत्र+आवरणासद्भावेन रश्मिसद्भावस्य+अपह्नोतुम्+अशक्यत्वात् |
 तस्मात्+अस्ति चाक्षुषः+ रश्मिः+इति सूत्रार्थः |
3 |1 |47 |
	रश्म्यर्थसन्निकर्षविशेषात् महत्+अणुग्रहणम्+इति+उक्तम्+ तत्+अयुक्तम्+इन्द्रियाणाम्+अप्राप्यकारित्वात्+इति+आह --
(अ)प्राप्यग्रहणम्+ काचाभ्रपटलस्फटिकान्तरितोपलब्धेः |
3 |1 |48 |
	अप्राप्य विषयम्+इन्द्रियाणाम्+ ग्रहणम्+ कुर्वन्ति |
 तस्मात् काचाभ्रपटलस्फटिकान्तरितानाम्+ व्यवहितानाम्+उपलब्धेः काचादिव्यवहितेषु+अर्थेषु तृणादीनाम्+इव संबन्धाभावः+अपि+इन्द्रियाणि+उपलब्धिम्+उत्पादयन्ति यतः+तस्मात्+अप्राप्यकारीणि |
 अतः+एव+अभौतिकानि+इति सूत्रार्थः |
 3 |1 |48 |
	तत्+एतत्+न+इति+आह --
कुड्यान्तरितानुपलब्धेः+अप्रतिषेधः |
3 |1 |49 |
	प्राप्तेः यदि प्राप्यतकारित्वम्+इन्द्रियाणाम्+ न स्यात्+तदा कुड्यादिव्यवहितानाम्+अनुपलब्धिः+न स्यात् |
 दृश्यते
च+अनुपलब्धिः |
 अतः+ मन्यामहे न+अप्राप्यकारीणोति सूत्रार्थः |
3 |1 |49 |
	यत्+पुनः काचादिव्यवहितेषु+अर्थेषु तृणादीनाम्+इच+इन्द्रियाणाम्+अपि संबन्धाभावः+ इति+उक्तम्+ तत्+अयुक्तम्+इति+आह --
अप्रतिघातात्+सन्निकर्षोपपत्तिः+इन्द्रियाणाम् 1 |
3 |1 |50 |
	तद्व्यवहितेषु+अर्थेषु+इति सूत्रार्थः |
3 |1 |50 |
	भौतिकस्य+अस्ति प्रतिघातः+ इति+एतत्+अपि न+अस्ति+इति+आह--
आदित्यरश्मेः स्फटिकान्तरिते+अपि दाह्यः+अविघातात् |
3 |1 |51 |
	आदित्यारम्भेः कुम्भाम्भसि अविघातात्+प्रदीपरश्मेः स्फटिकान्तर्गतदृश्ये अविघातात्+विभावसोः+च दाह्ये भर्जनकपालस्थे अविघातात् भौतिकत्वे+अपि+इन्द्रियाणाम्+ प्रतिघातः+ न+इति सूत्रार्थः |
3 |1 |51 |
	चोदयति ---
न+इतरेतरधर्मप्रसङ्गात् |
3 |1 |52 |
	कुड्यादिषु प्रतिघातः काचादिषु+अप्रतिघातः+ इति+एतत्+न |
 कस्मात्, इतरेतरधर्मप्रसङ्गात् क्वचित्+प्राप्तिः क्वचित्+अप्राप्तिः+इन्द्रियाणाम्+इति+एतत्+अयुक्तम्+इति सूत्रार्थः |
3 |1 |52 |
	परिहरति--
आदर्शोदकयोः प्रसादस्वाभाव्यात्+ रूपोपलब्धिवत्+तत्+उपलब्धिः |
3 |1 |53 |
	यथा आदर्शोदकयोः दर्पणसलिलयोः प्रसादस्वाभाव्यात् प्रसादस्वच्छत्वात् रूपोपलब्धिः+मुखादिप्रतिबिम्बोपलब्धिः |
 न कुड्यघटयोः+अस्वच्छस्वभावत्वात् , समाने+अपि वस्तुत्वे तथा |
 तत्+उपलब्धिः तस्य काचादिव्यवहितस्य+उपलब्धिः |
 न कुड्यादिव्यवहितस्य, समाने+अपि वस्तुत्वे इति सूत्रार्थः |
3 |1 |53 |
	क्वचित् प्रतिघातः क्वचित्+अप्रतिघातः इति+एव कथम्+ समाने+अपि वस्तुत्वे+ इति न+आशङ्‌कनीयं, 
------------------------------------------------------------------------------------------------
	 1.--अत्र इन्द्रियाणाम्+इति+अधिकपाठः सूत्रे |
 
वस्तुस्वभावस्य+अपर्यनुयोज्यत्वात्+इति+आह ---
दृष्टानुमितातानाम्+ हि नियोगप्रतिषेधानुपपत्तिः |
3 |1 |54 |
	प्रमाणस्य तत्त्वविषयत्वात् येन स्वभावेन+अमी प्रमाणेन परिज्ञाताः+तेनैव स्वभावेन ते+अवतिष्ठन्ते |
 न पुनः+अमीषाम्+ स्वभावान्तरम्+अस्ति, तत्र प्रमाणाभावात् |
 ततः+च काचादिषु+अव्यवधानम्+ व्यवधानं+च कुड्यादिषु इन्द्रियाणाम्+उपलभ्यते |
 तर्हि तथा+अभ्युपगन्तव्यम्+ न+इतरेतरधर्मप्रसङ्गः+चोदनीयः+ इति सूत्रार्थः |
3 |1 |54 |
(इन्द्रियनानात्वप्रकरणम्) 
	इदानीम्+इन्द्रियाणाम्+एकानेकत्वम्+ विचारयितुम्+ संशयम्+आह --
स्थानान्यत्वे नानात्वात्+अवयविनानास्थानत्वात्+च संशयः |
3 |1 |55 |
	स्थानान्यत्वशब्देन नानास्थानत्वम्+एव+उच्यते |
 नानास्थानत्वेन नानात्वम्+ दृष्टम्+ भिन्नभाजनगतानाम्+ 
तालफलानाम्+अवयविनः+च+एकत्वम्+ दृष्टम्+ नानास्थानस्य |
 ततः+च नानास्थानत्वात्+अवयविवत्+इन्द्रियाणाम्+एकत्वम्+आहोस्वित्+भिन्नभाजजनगततालफलवदनेकत्वम्+इति संशयः+ भवति+इति सूत्रार्थः |
 3 |1 |55 |
	पूर्वपक्षम्+ परिगृह्णाति ---
त्वगव्यतिरेकात् |
3 |1 |56 |
	त्वगेकम्+इन्द्रियं, कस्मात्+अव्यतिरेकात् सर्वेन्द्रियाणाम्+अधिष्ठानानाम्+ त्वचा व्याप्तत्वात् |
 यस्मात्+सत्याम्+ त्वचि सर्वेन्द्रियाद्यधिष्ठानव्यापिन्याम्+ विषयग्रहणानि संभवन्ति न+असत्यात् |
 तस्मात् सा त्वगेकम्+इन्द्रियम्+इति सूत्रार्थः |
 3 |1 |56 |
	दूषयति -- 
न युगपत्+अर्थानुपलब्धेः |
3 |1 |57 |
	यदि त्वगेकम्+इन्द्रिय स्यात्+तदा तस्य करणत्वेन प्राप्यकारित्वात्+अप्राप्तस्य विदूरदेशावस्थितस्य रूपादेः
ग्रहणम्+ न स्यात्+इति करणधर्मातिक्रमेणाप्राप्यकारित्वम्+अभ्युपगन्तव्यम् |
 तथा सत्यप्राप्तस्य रूपादेः+युगपत्+उपलब्ध्या भवितव्यम् |
 न च+एतत्+अस्ति |
 तस्मात् युगपत्+पदार्थानुपलब्धेः न त्वगेकम्+इन्द्रियम्+इति सूत्रार्थः |
 3 |1 |57 |
	तत्+एवम्+ परपक्षभावम्+ दूषयित्वा स्वपक्षसाधनम्+आह --
इन्द्रियार्थपञ्चत्वात् |
3 |1 |58 |
	इन्द्रियाणाम्+अर्थाः इन्द्रियार्थाः प्रयोजनानि तेषाम्+ पञ्चत्वात् |
 पञ्च बाह्येन्द्रियाणि रसरूपगन्धस्पर्शशब्देषु मध्ये रूपग्रहणैकप्रयोजनम्+ चक्षुः+एवम्+इतराणि+अपि तत्+तत्+विषयैकप्रयोजनानि+इति प्रयोजनपञ्चत्वात् पञ्चेन्द्रियाणि+इति सूत्रार्थः |
3 |1 |58 |
	चोदयति --
न तदर्थबहुत्वात् |
3 |1 |59 |
	यदि प्रयोजनपञ्चत्वात्+इन्द्रियपञ्चत्वम्+अभ्युपगम्यते, तर्हि प्रयोजनबहुत्वात् बहूनि+इन्द्रियाणि+अपि प्रसज्येरन्+इति न प्रयोजनपञ्चत्वात्+इन्द्रियपञ्चत्वम्+ सिद्ध्यति |
 अतिप्रसङ्गदोषम्+आपादयति+इति सूत्रार्थः |
 3 |1 |59 |
	परिहरति --
गन्धत्वाव्यतिरेकात् गन्धादीनाम्+ (अ) प्रतिषेधः |
3 |1 |60 |
यद्यपि गन्धादीनाम्+ सौरभादिधर्मभेदात् प्रयोजनबहुत्वम्+ तथापि गन्धत्वाव्यतिरेकात्+गन्धत्वासामान्येन+उपढौकिता गन्धादयः पञ्चविधा एव+इति प्रयोजनपञ्चत्वात्+इन्द्रियपञ्चत्वम्+ सिद्ध्यत्+न+अतिप्रसङ्गम्+आपादयति+इति सूत्रार्थः |
3 |1 |60 |
	पुनः+चोदयति ----
विषयत्वाव्यतिरेकात्+एकत्वम् |
3 |1 |61 |
	यदि सौरभासौरभादिधर्मभेदेन+अनेकत्वे+अपि गन्धत्वादिसामान्योपश्‌लेषबलात् गन्धादयः पञ्चविधा इति प्रयोजनपञ्चत्वम्+ तर्हि विषयत्वाव्यतिरेकात्+विषयत्वसामान्योपश्‌लेषणात् सर्वेषाम्+ विषयाणाम्+एकत्वम्+इति 
प्रयोजनस्य+एकत्वात्+एकम्+इन्द्रियम्+ प्रसज्येत+इति सूत्रार्थः |
3 |1 |61 |
	परिहरति ---
न बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः |
3 |1 |62 |
	न विषयत्वाव्यतिरेकात्+एकत्वम्+इन्द्रियाणाम् |
 कुतः? बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः |
 बुद्धिलक्षणाशब्देन प्रयोजनम्+उच्यते, अधिष्ठानशब्देन+आश्रयः+, गतिशब्देन्द्रियप्रवृत्तिः, आकृतिशब्देन प्रामाणं, जातिशब्देन भूतात्मकत्वम्+ तेषाम्+ पञ्चत्वात्+इन्द्रियपञ्चत्वम् |
 यद्यपि प्रयोजनबहुत्वम्+ सौरभसौरभावात्+ यद्यपि च+एकत्वम्+ विषयरूपेण, तथापि तत् कारणान्तरप्रयोजकम्+ न भवति |
 यथा गन्धग्रहणम्+इन्द्रियान्तरेण+अनुपपद्यमानम्+ घ्राणेन्द्रियम्+उपस्थापयति, न तथा सौरभासौरभादिधर्मभेदः कारणान्तरम्+उपस्थापयति |
 घ्राणेन+एव तत्+उभयग्रहणस्य सिद्धत्वात् |
 एवम्+इन्द्रियान्तरेषु+अपि तत्+तत्+विषयग्रहणभेदानाम्+ प्रयोजकाप्रयोजकमूलत्वम्+ सिद्ध्यति |
 एवम्+अधिष्ठानगत्याकृतिजातिपञ्चत्वे तद्वता पञ्चत्वदर्शनात्+ऊहनीयम् |
 न+अपि विषयत्वाव्यतिरेकेण प्रयोजनैक्यादेकत्वम्+ युगपदुपलब्धिप्रसङ्गस्य+उक्तत्वात् |
 ततः+च बुद्धिलक्षणपञ्चत्वात्+इन्द्रियपञ्चत्वम्+ सिद्ध्यति |
 एवम्+अधिष्ठानगत्याकृतिजातिपञ्चत्वे तद्वताम्+ पञ्चत्वदर्शनात्+इन्द्रियपञ्चत्वम्+ सिद्ध्यति+इति सूत्रार्थः |
3 |1 |62 |
	ननु जातिशब्देन भूतात्मकस्य+उक्तत्वात् भूतपञ्चत्वात्+इन्द्रियपञ्चत्वम्+उक्तम्+ तत्+एव भूतात्मकम्+ कुतस्त्यम्+इति+अतः+ आह ---
भूतगुणविशेषस्य+उपलब्धेः+तादात्म्यम् |
3 |1 |63 |
	स एव+अर्थः स्वभावः+ यस्य सः+अयम्+ तदर्थः तस्य भावः तादर्थ्य भूतात्मकत्वम्+इन्द्रियाणाम्+इति यावत् | तत्+कुतः भूतगुणविशेषोपलब्धेः यस्य भूतस्य यः+असौ गुणविशेषः तस्य व्यञ्जकः+तदात्मकः |
 यथा हि भूतचन्दनगन्धव्यञ्जकसरकादिः पार्थिवः+ दृष्टः |
 तथा घ्राणम्+ तस्मात् पार्थिवम्+इति |
 एवम्+ तत्+तत्+भूत गुणविशेषस्य व्यञ्जकत्वात्+तत्+आत्मकत्वम्+इन्द्रियाणाम्+इति सूत्रार्थः |
3 |1 |63 |
(अर्थलक्षणपरीक्षाप्रकरणम्)
	इदानीम्+अर्थलक्षणम्+ परीक्षमाणः पृथिव्यादीनाम्+ द्रव्याणाम्+ गुणानाम्+च गन्धादीनाम्+इन्द्रियैः+स्मर्यमाणत्वलक्षणम्+अर्थलक्षणम्+ तेषाम्+एकैकस्य+एकगुणत्वे सर्वस्य वा सर्वगुणत्वे न संभवति |
 किम्+ तर्हि कस्यचित्+एकगुणत्वे कस्यचित्+द्विगुणत्वे कस्यचित् त्रिगुणत्वे कस्यचित् चतुर्गुणत्वे च संभवति+इति गुणविनियोगम्+ विकल्पपक्षावलम्बनेन+आह ---
गन्धरसरूपस्पर्शशब्दानाम्+ स्पर्शपर्यन्ताः पृथिव्याः |
3 |1 |64 |
अप्तेजोवायूनाम्+ पूर्वपूर्वम्+अपोह्याकाशस्य+उत्तरः |
3 |1 |65 |
	गन्धरसरूपस्पर्शशब्दानाम्+ मध्ये स्पर्शपर्यन्ता गुणा पृथिव्याः+ अप्तेजोवायूनाम्+ पूर्वम्+ पूर्वम्+अपोह्याकृष्य त्रिगुणद्विगुणैकगुणत्वम्+आकाशस्य+उत्तरः स्पर्शपर्यन्तानाम्+ नियतेन्द्रियग्राह्यत्वम्+ संभवति+इति सूत्रद्वितयार्थः |
 |
3 |1 |64-65 | 
	चोदयति ---
(न) सर्वगुणानुपलब्धेः |
3 |1 |66 |
	न चतुस्त्रिद्व्येकगुणत्वम्+ पृथिव्यादीनाम्+इति विकल्पपक्षः संभवति |
 कस्मात् सर्वगुणानुपलब्धेः |
 यत्+भूतात्मकम्+ यत्+इन्द्रियम्+ तेन तद्‌गुणस्य सर्वस्योपलब्ध्या भवितव्यम् |
 न च+उपलभ्यते घ्राणादीनाम्+ गन्धादिषु+एव+एकैकग्रहणे नैपुण्यस्य दृष्टत्वात् तस्मात् सर्वगुणानाम्+अनुपलब्धेः+न विकल्पेन संभवति+इति सूत्रार्थः |
3 |1 |66 |
	कथम्+ तर्हि गुणविनियोगः+ इति चेत्+तत्र+आह ---

एकैकश्येनोत्तरोत्तरगुणसद्भावात्+उत्तरोत्तराणाम्+ तदनुपलब्धिः |
3 |1 |67 |
	एकैकश्येन+इति सौत्रः+ निर्देशः |
 पृथिव्यादिषु+एकैकम्+ भूतम्+ प्रति गन्धानाम्+एकैकापकर्षेणोत्तरोत्तरगुणसद्भावात् यथाक्रमेण+एकैकगुणत्वात्+उत्तरोत्तराणाम्+ तत्+अनुपलब्धिः |
 तस्य च न चतुस्त्रिगुणस्य+उपलब्धिः |
 तस्मात्+तेषाम्+ भूतानाम्+ तदात्मकानाम्+ च+इन्द्रियाणाम्+एकैकगुणत्वेन गुणान्तराणाम्+अविद्यमानत्वेन ग्रहणानर्हत्वात्+इति सूत्रार्थः |
 |
3 |1 |67 |
	ननु गुणान्तरासंभवे कथम्+एकस्मिन्+अनेकगुणाः+ गृह्यन्ते+ इति+अतः+ आह ---
संसर्गत्वानेकगुणत्वग्रहणम् |
3 |1 |68 |
	पृथिव्यादीनाम्+एकैकगुणत्वे+अपि भूतान्तरसंसर्गात्+अनेकगुणग्रहणम्+ न तद्‌गुणत्वेन+एव+इति सूत्रार्थः |
 |
3 |1 |68 |
	यदि संसर्गात्+अनेकगुणग्रहणम्+ तर्हि पृथिव्यादीनाम्+ त्रयाणाम्+ चतुस्त्रिगुणत्वनियमः+ न+उपपद्यते |
 संसर्गस्य+उभयत्र समानत्वेन+अनियतगुणत्वप्रसङ्गात्+इति+आह ---
विष्टम्+ ह्यपरम्+ परेण |
3 |1 |69 |
	विष्टत्वम्+ संयोगः+ हि यस्मात्+अपरम्+ पृथिव्यादि परेणाबादिना विष्टम्+ न+अपरेण परम् |
 तस्मात् समाने+अपि
संयोगे विष्टत्वलक्षणे वह्निधूमयोः संवृत्तयोः धूमस्य व्याप्यत्वम्+अवापरात् परस्य विशेषः+ विद्यत+ इति चतुस्त्रद्विगुणत्वनियमव्यवहारः संभवति+इति सूत्रार्थः |
3 |1 |69 |
न पर्थिवाप्ययोः प्रत्यक्षत्वात् |
3 |1 |70 |
	यदि+एकैकगुणत्वम्+ तदा तेजसः+ एव रूपत्वम्+इति नीरूपयोः पार्थिवाप्ययोः प्रत्यक्षत्वम्+ न स्यात् |
 दृश्यते 
पार्थिवाप्ययोः प्रत्यक्षत्वम्+ रूपवत्त्वेन |
 तस्मात् पार्थिवाप्ययोः+द्रव्ययोः प्रत्यक्षत्वात् पार्थिवाप्ययोः रूपरसयोः प्रत्यक्षत्वात्+न पृथिव्यादीनाम्+एकैकगुणत्वम् |
 न+अपि विष्टत्वस्य समानत्वे+अपि धूमस्य व्याप्यत्वम्+इव संसर्गि गुणग्रहणे विशेषलाभः+ व्याप्यत्वे+अप्यन्यगुणानाम्+अन्यत्र+अनुपलब्धेः |
 अतः पृथिव्यादीनाम्+एकैकगुणत्वम्+इति न नियोगपक्षः साधीयान्+इति सूत्रार्थः |
3 |1 |70 |
	ननु मा भूत्+नियोगपक्षः+तथापि विकल्पपक्षे सर्वगुणानुपलब्धिः+दोषत्वेन चोदिता+इति+अतः+ आह ---
पूर्वम्+ पूर्वम्+ गुणोत्कर्षात्+तत्प्रधानम् |
3 |1 |71 |
	तस्मात्+न सर्वगुणोपलब्धिः घ्राणादीनाम् |
 पूर्वम्+ पूर्वम्+इन्द्रियगन्धादिगुणोत्कर्षात् तत्प्रधानम्+ स्वोत्कृष्टगणसमानजातीयगुणाभिव्यञ्जकम्+ न स्वगुणसमानजातीयगुणमात्रव्यञ्जकम् |
 तस्मात्+चतुस्त्रिगुणत्वे+अपि न सर्वगुणोपलब्धिः |
 किम्+ तर्हि, उत्कृष्टगुणसमानजातीयगुणोपलब्धिः+इति सूत्रार्थः |
3 |1 |71 |
	ननु पार्थिवत्वे समाने+अपि किञ्चित्+एव पार्थिवम्+ घ्राणम्+ किञ्चित्+न+इति+एवम्+आदिव्यवस्थानम्+ कुतस्त्यम्+इति+अतः+ आह ---
तद्व्यवस्थानम्+तु भूयस्त्वात् |
3 |1 |72 |
	पुरुषार्थनिवृत्तिसमर्थस्य संसर्गः पुरुषादृष्टकारितः+ भूयस्त्वं, तस्मात् भूयस्त्वात्+अदृष्टोपढौकितदृष्टिविशेषात् किञ्चित्+एव पार्थिवादि कस्यचित्+अर्थस्य निवृत्तौ समर्थम्+ मणिमन्त्रादिवत्+इति |
 तेषाम्+इन्द्रियाणाम्+ व्यवस्थानम्+ संभवति+इति सूत्रार्थः |
3 |1 |72 |
	यदि घ्राणादीनि+इन्द्रियाणि गन्धादीनाम्+ ग्राहकाणि तर्हि स्वगतगन्धादीनाम्+अपि ग्राहकाणि प्रसज्येरन्+नविशेषात्+इति+आशङ्‌क्य तत्सहचरितस्य+इन्द्रियाभावात्+न तद्‌ग्रहणम्+ संभवति+इति परिहरति |
 स्वगुणम्+ न+उपलभन्ते+ इन्द्रियाणि |
 कस्मात्+इति चेत् ---
सगुणानाम्+इन्द्रियाभावात् |
3 |1 |73 |
	सूत्रार्थः+ निगदेन व्याख्यातः |
3 |1 |73 |
1न शब्दगुणोपलब्धेः |
3 |1 |74 |
	स्वगुणम्+ न+उपलभन्त इन्द्रियाणि+इति+अयुक्तम् |
 कस्मात्, स्वगुणग्रहणस्य शब्दगुणे श्रोत्रे दृष्टत्वात्+इति सूत्रार्थः 3 |1 |74 |
	परिहरति ---
तत्+उपलब्धिः+इतरेतरद्रव्यगुणवैधर्म्यात् |
3 |1 |75 |
	तस्य गुणस्य शब्दस्य श्रोत्रेणोपलब्धिः+इतरेतरद्रव्यगुणवैधर्म्यात्+इतरद्रव्यवैधर्म्यात् सगुणस्य+इन्द्रियभावाभावात् श्रोत्रस्य+इतरगुणवैधर्म्यात् स्वसमानजातीयगुणाभिव्यञ्जकाभावात् |
 शब्दस्य न पुनः सगुणस्य+इन्द्रियत्वेन स्वगुणाभिव्यञ्जकत्वात्+इति सूत्रार्थः |
3 |1 |75 |
इति श्रीभट्टवागीश्वरविरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ तृतीयाध्यायस्य प्रथमाह्निकम्+ समाप्तम् |

------------------------------------------------------------------------------------------------
	1. -- इतः पूर्वम्+ सूत्रम्+एकं"तेन+एव तस्य+अग्रहणात्+च+इति न+अत्र दृश्यते |

तृतीयः+अध्यायः |

द्वितीयाह्निकम् |

(बुद्ध्यनित्यत्वप्रकरणम्)
	अथ+इदानीम्+अवसरप्राप्तम्+ बुद्धिलक्षणम्+ परीक्षितुम्+ तस्या नित्यत्वानित्यत्वे संशयम्+आह --
कर्माकाशसाधर्म्यात् संशयः |
3 |2 |1 |
	कर्म च+अकाशम्+ च कर्माकाशे ताभ्याम्+ साधर्म्यम्+ बुद्धेः+अस्पर्शत्वम्+ तस्मात् कर्माकाशसाधर्म्यात् किम्+ नित्या
वा स्यात्+अनित्या वा बुद्धिः+इति संशयः |
 यदि नित्या, तदा बुद्धितत्त्वस्या+अन्तः करणभूतस्य सांख्याभिमतस्य
ज्ञानोपलब्ध्यादिव्यतिरिक्तस्य सिद्धेः+बुद्ध्यादिपर्यायशब्दाभिधेयत्वम्+ बुद्धिलक्षणम्+अनुपपन्नम्+ स्यात् |
 अनित्यायाम्+तु
तस्याम्+ ज्ञानोपलब्धाद्यव्यतिरिक्तस्य सिद्धेः+तत्पर्यायाभिधेयत्वम्+ बुद्धिलक्षणम्+उपपन्नम्+ स्यात्+इति सूत्रतात्पर्यार्थः |
3 |2 |1 |
तत्र नित्यत्ववादी+आह-
विषयप्रत्यभिज्ञानात् |
3 |2 |2 |
	यम्+ विषयम्+ पूर्वम्+अज्ञासिषम्+ तम्+इमम्+ जानामि+इति विषयप्रत्यभिज्ञानम्+ दृष्टम् |
 न च चिद्रूपस्य कूटस्थनित्यस्य+आत्मनः+ उभयवत्+अनेकज्ञानादिवृत्तियोगः सम्भवति, विकारित्वप्रसङ्गात् |
 बुद्धेः+तु परिणामनित्यत्वात् तादृशज्ञानादिवृत्तियोगः सम्भवति+इति |
 सा+एव पूर्वापरज्ञानयोः+अनुसन्धात्री विषयप्रत्यभिज्ञानात्+अवतिष्ठमाना बुद्धिः+नित्या+इति सूत्रार्थः |
3 |2 |2 |
	सिद्धान्ती+आह ---
साध्यसमत्वात्+अहेतुः |
3 |2 |3 |
	यथा बुद्धेः+नित्यत्वम्+ साध्यम्+ तथा प्रत्यभिज्ञानत्वम्+अपि साध्यम् |
 कस्मात्, वेदनधर्मस्य करणे+अनुपपत्तेः | उत्पत्तौ वा कारणान्तरस्य+अवश्यम्+ भावित्वेन संज्ञामात्रभेदप्रसङ्गात् |
 न च चिद्रूपस्य ज्ञातृत्वं, विकारित्वेन कूटस्थनित्यतापरित्यागात् | तस्मात्+विषयप्रत्यभिज्ञानात् प्रत्यभिज्ञातुः+आत्मनः+ नित्यत्वम्+ सिद्ध्यति न बुद्धेः |
 तस्य+तत्र+अप्रतिभासमानत्वेन विषयप्रत्यभिज्ञानादिहेतोः+असिद्धत्वात्+इति सूत्रार्थः |
3 |2 |3 |
	नित्याया बुद्धेः+अनित्या ज्ञानात्मिका वृत्तयः+ इति सा+एव प्रत्यभिज्ञात्री+इति पक्षे+अनिष्टप्रसङ्गम्+ सूत्रद्वयेन+आह --
न युगपद्‌ग्रहणात् |
3 |2 |4 |
अप्रत्यभिज्ञाने च विनाशप्रसङ्गात् |
3 |2 |5 |
	नित्याया बुद्धेः+अनित्या वृत्तयः+ इति+एतत्+न |
 कस्माद्, युगपत्+अग्रहणात् वृत्तिवृत्तिमतोः+अभेदेन वृत्तीनाम्+अव्यवस्थानात्+युगपद्विषया गृह्येरन्, न गृह्यन्ते |
 तस्मात्+ युगपदग्रहणात् नित्या बुद्धिः |
 तथा+अप्रत्यभिज्ञाने प्रत्यभिज्ञानलक्षणे वृत्तिविशेषे+अपि विनष्टे तत्+ऐक्यात् वृत्तिमत्या बुद्धेः+अपि विनाशप्रसङ्गात् |
 न नित्याया बुद्धेः+अनित्यज्ञानात्मकवृत्तिविशेषसम्भवेन प्रत्यभिज्ञातृत्वम्+इति सूत्रद्वितयार्थः |
3 |2 |4-5 |
	ननु नित्या व्यापिनी बुद्धिः+अन्तःकरणभूता युगपदनेकग्रहणप्रसङ्गात् न+अभ्युपगम्यते |
 कथम्+ तर्हि युगपत्+अग्रहणम्+इति+आशङ्‌क्य+आह ---
क्रमवृत्तित्वात्+अयुगपद्‌ग्रहणम् |
3 |2 |6 |
	परमाणुपरिमाणमविभु वा+एकम्+अन्तःकरणम्+ पर्यायेणेन्द्रियैः संबध्यते+ इति क्रमवृत्तित्वात्+अयुगपद् ग्रहणम्+ वृत्तिवृत्तिमतोः+नानात्वे न सम्भवति+इति सूत्रार्थः |
3 |2 |6 |
अप्रत्यभिज्ञानम्+च विषयान्तरव्यासङ्गात् |
3 |2 |7 |
	विषयान्तरव्यासक्ते मनसि वृत्तिवृत्तिमतोः+अत्यन्तभेदेन+अस्मत्पक्षे प्रत्यभिज्ञानाभावः+च सम्भवति न भवत्‌पक्षः+ इति सूत्रार्थः |
3 |2 |7 |
	अन्तःकरणरूपाया बुद्धेः+व्यापित्वे+अपि पर्यायेण+इन्द्रियैः संयोगः कस्मात्+न+इष्यते+ इति+आशङ्‌क्य+आह ---
न गत्यभावात् |
3 |2 |8 |
	न पर्यायेण+इन्द्रियैः व्यापिन्या बुद्धेः संयोगः सम्भवति |
 कस्मात्? गत्यभावात् व्यापित्वेन व्योमवद्‌बुद्धेः+अपि गमनक्रियायाः+ अभावेन पर्याययोगासम्भवात् |
 युगपत्+अनेकविषयग्रहणस्य तदवस्थ्यात् |
 न च दीर्घशष्कुलीभक्षणन्यायेन तत्संभवः, पद्मपत्रशतव्यतिभेदप्रत्ययवत्+आशुतरविनाशित्वे+अनेकविषयग्रहणप्रत्ययस्य तत्र+अपि भ्रान्तत्वात् |
 तस्मात्+न युगपदग्रहणम्+ बुद्धिनित्यत्ववादिनः सम्भवति+इति सूत्रार्थः |
3 |2 |8 |
	ननु बुद्धिनित्यत्वे+अपि पर्यायग्रहणाभावः+ दोष उक्तः पर्यायग्रहणस्य+अपारमार्थिकत्वात्+इति+आह ---
स्फटिकानि+अत्त्वाभिमानवत्+तत्+अन्यत्वाभिमानः |
3 |2 |9 |
	यथा+एकस्य स्फटिकमणेः+जपाकर्णिकाः+आद्यनेकोपाधिसंबन्धात् रक्तपीतादिभेदः+ न परमार्थः |
 एवम्+अन्तःकरणमणेः+अपीन्द्रियप्रनाडि(णालि)कया विषयाकारपरिणतस्य तत्+तत्+विषयोपरागवशात्+ग्रहणभेदः+ उपलक्ष्यते |
 तत्+उपरागात्+च प्रतिबिम्बोदयक्रमेण चिद्रूपाभेदे+अपि जीवे भोगचैतन्यभेदः+ इति न पर्यायग्रहणाभावः सांख्यस्य दोषाय+इति सूत्रार्थः |
3 |2 |9 |
(क्षणभङ्गभङ्गप्रकरणम् प्रासङ्गिकम्)
	अत्र क्वचित्+परमार्थभेदप्रत्ययम्+ विना+उपाधीनाम्+अपि भेदासम्भवेन तत्+उपाध्यधीनपारमार्थिकभेदस्य तेन+एव
स्फटिकदृष्टान्तेन+अनुपपत्तेः भेदप्रत्ययानाम्+ मानबाधितविषये परमार्थत्वात् प्रतिबिम्बन्यायेन भोगचैतन्यभेदस्य जीवे निरूपयितुम्+अशक्यत्वात् |
 एकस्मिन् बोधे बोद्धद्वित्त्वोपपत्तेः+च |
 तत्+तत्+विद्विषयग्रहणानि परमार्थतः+ भिन्नानि+इति पर्यायग्रहणाभावदोषः+तदवस्थः+ एव+इति परिहारः+अतिस्पष्टः+ इति मन्वानः शाक्यमतावलम्बनेन दूषणम्+आह --
स्फटिके+अपि+अपरापरोत्पत्तेः क्षणिकत्वात्+व्यक्तीनाम्+अहेतुः |
3 |2 |10 |
	स्फटिकान्यत्वाभिमानवत् बुद्धेः+अपि+अन्यत्वाभिमानः+अपरमार्थः+ इति+अयम्+ पूर्वोक्तपरिहारः+ न हेतुः |
 कस्मात्, स्फटिके+अपरापरोत्पत्तेः, अपरस्य+अपरस्फटिकभेदस्य+उत्पत्तेः |
 श्वेतरक्तपीतादिस्फटिकभेदानाम्+ पृथक्‌ पृथगुत्पत्तेः |
 एतत्+च कुतः+ इति चेत् क्षणिकत्वात्+व्यक्तीनाम्+ शरीरादिव्यक्तीनाम्+आहारपरिणामवशात्+उपचयापचयप्रबन्धदर्शनेन प्रतिक्षणम्+अन्यत्वेन क्षणिकत्वात्+दृष्टान्तेन स्फटिकादीनाम्+अपि सत्त्वेन क्षणिकत्वसिद्धेः |
 यत्+सत् तत्क्षणिकम्+ यथा शरीरम् |
 तथा च विवादाध्यासिताः स्फटिकादयः+ इति |
 तस्मात् स्फटिकान्यत्वाभिमानवत्+तत्+अन्यत्वाभिमानः+ इति+अयम्+अहेतुः+इति सूत्रार्थः |
3 |2 |10 |
अत्र क्षणस्थितिकालाः क्षणिकाः इति क्षणिकशब्देन+आत्मकालसंबन्धित्वम्+ विवक्षितम्+ पूर्वापरभागरहितकालकलामात्रसंबन्धित्वम्+ वा ? न तावत्+पूर्वः कल्पः सम्भवति+इति+आह ---
नियमहेत्वभावाद्यथादर्शनम्+अभ्यनुज्ञा |
3 |2 |11 |
	उपचयापचयप्रबन्धदर्शनेन यद्यपि क्वचित्+शरीरादौ+अल्पकालसंबन्धित्वम्+ दृष्टम्+ तथापि पाषाणप्रभृतिषु+उपचयापचयप्रबन्धदर्शनाभावेन तत्+व्याप्तम्+अल्पकालसंबन्धित्वम्+ व्यापकनिवृत्त्या निवर्तते+ इति सत्त्वस्य+अपि तत्र+अपि वर्तमानत्वेन+अनैकान्तिकत्वेन सर्वत्र+अल्पकालसंबन्धित्वसाधकस्य नियमहेतोः+अभावात् क्वचित्+अल्पकालसंबन्धित्वम्+ क्वचित्+बहुकालसंबन्धित्वम्+इति यथा+अदर्शनम्+ यथा+अप्रमाणम्+अभ्यनुज्ञा न्यायेन+इति सूत्रार्थः |
3 |2 |11 |
	अथ द्वितीयः कल्पः+ विवक्षितः+ इति चेत् ---
न+उत्पत्तिविनाशकारणानुपलब्धेः |
3 |2 |12 |
	उत्पत्तिकारणम्+ तावत्+अवयवोपचयः, विनाशकारणम्+अयवापचयः, तत्+उभयम्+अवस्थितवस्तुविषयत्वात् 
पूर्वापरभागरहितकालक्षणमात्रम्+ क्षणिकत्वम्+उपलक्ष्यते न हेतुना |
 सर्वभावानाम्+ क्षणिकत्वम्+एवम्+ साधयति सत्त्वम्+अर्थक्रियाकारित्वम्+ भावस्य |
 तच्च क्रमाक्रमाभ्याम्+ व्याप्तम्+ प्रकारान्तरस्य+असम्वात् |
 तौ च क्रमाक्रमौ स्थिरेषु न सम्भवतः |
 समर्थस्य क्षेपासंभवेन क्रमाभावात्+असमर्थस्य तेन प्रयोजनासम्भवात् कृतसकलकार्यस्य द्वितीयादिक्षणेषु+अप्रसङ्गाच्च |
 न च क्रमाक्रमवत्+सहकारिसमवधानवशात् भावस्य क्रमाक्रमाभ्याम्+ व्याप्तम्+अर्थक्रियाकारित्वम्+ वाच्यम् |
 सहकारिणा भावस्य+अतिशयसाधनस्य+एव कारणत्वेन भावस्य+अकारणत्वप्रसङ्गात् |
 अनतिशयाधाने तु+अनुपकारिणी+अपेक्षाविरहः+ इति सहकारित्वस्य+एव+असम्भवात् |
 तस्मात् क्रमाक्रमाभ्याम्+ व्याप्तम्+अर्थक्रियाकारित्वलक्षणम्+ सत्त्वम्+ तयोः+व्यापकयोः+अरनुपलब्ध्या स्थिरेभ्यः+ व्यावर्तमानः क्षणिकात्मतया+अवतिष्ठते+ इति तस्य+अपि+इदम्+एव+उत्तरम् |
 न+उत्पत्तिविनाशकारणानुपलब्धेः |
 निरन्वयात्+पूर्वोत्पादने निरन्वयविनाशे च यत्कारणम्+ प्रमाणम्+अर्थक्रियाकारित्वलक्ष(ण)त्वम्+ सत्त्वम्+उक्तम्+ तस्य+अनुपलब्धेः | सापेक्षत्वानपेक्षत्वाभ्याम्+ व्याप्तस्य तस्य तयोः+व्यापकयोः+अनुपलब्ध्या क्षणिकेषु+अनुपलब्धेः |
 तथाहि क्षणिकः+ हि भावः सापेक्षः+ वा+अर्थक्रियाम्+ करोति निरपेक्षः+ वा ?
न तावत्+सापेक्षः, अपेक्षायाः स्थायिधर्मत्वेन क्षणिकेषु+असम्भवात् |
 न+अपि निरपेक्षः, कृष्यादिपरिकर्मनिरपेक्षात् कुसूलनिहितात्+अपि बीजादंकुरादिकार्योत्पत्तिप्रसङ्गात् |
 न च परिकर्मसापेक्षस्य बीजस्य+अङ्‌कुरजननसामर्थ्यम्+ 
न कुसूलनिहितस्य+इति वाच्यम् |
 निरपेक्षत्वहानिप्रसङ्गात् |

	न च निरपेक्षत्वे+अपि स्वकरणपरम्परालब्धजन्मनाम्+ दैवानाम्+उपनतानाम्+अवनिपवनपाथः प्रभृतीनाम्+अज्ञत्वेन+अन्यतविरत्याभावात् समर्थबीजोत्पत्तौ सान्निध्यम्+इति वाच्यम् |
 कृषीवलादेः ज्ञत्वेन विरतिसम्भवेन सान्निध्यप्रसङ्गात् |
 न च स्वोत्पत्तौ+अन्त्यस्य बीजक्षणस्य+अन्यसापेक्षत्वम्+ न पुनः स्वकार्यम्+ इति वाच्यम् |
 उत्पद्यमानस्य+अन्यस्य समर्थबीजक्षणस्य स्वकारणबीजक्षणव्यतिरिक्तम्+ तत्+समानकालसलिलादिक्षणापेक्षत्वे नानाकारणजन्यस्य कार्यस्य नानात्वेन+एकरूप्यबीजक्षणस्य+अभावप्रसङ्गात् |
 तत्कारणस्य बीजक्षणस्य स्वसमानकालवस्त्वन्तरापेक्षस्य तत्+उत्पादकत्वेन सापेक्षत्वात् क्षणिकत्वहानिप्रसङ्गः |
 न च+उपादानसहकारितया कृतम्+ कार्यरूपवैषम्यम्+ तत्+भेदस्य+एव शाक्यमते+अशक्यनिरूपणत्वात् |
 तत्+एवम्+ सापेक्षत्वानपेक्षत्वयोः व्यापकयोः+अनुपलब्ध्या.....
 सत्त्वहेतोः व्यावृत्तिः+अरसाधारणत्वम् |
 किञ्च क्वचित्+अक्षणिकान्+अभ्युपगमे सत्त्वहेतोः+तस्मात्=+व्यावृत्तिः+अशक्यनिरूपण+इति तत्सत्त्वसिद्धेः+हेतोः+अनैकान्तिकत्वम् |
 न च कल्पितस्थैर्यस्य रूपादेः+विवक्षत्वं, तत्=मूलानुमानस्य काल्पनिकत्वेन क्षणिकत्वस्य=अपि काल्पनिकत्वापत्तेः |
	न च सहकारिणातिशयाधाने भावस्य+अन्यत्वं, धर्मधर्मिणोः+भेदाभ्युपगमेन धर्मोत्पादे+अपि धर्मिणः+तादवस्थ्यात् |
 न+अपि+अतिप्रसङ्गः, कल्प्यत्वाविशेषे+अपि कश्चित्+एव कस्यचित्+धर्मः+ इति व्याप्यव्यापकभावः+ इव प्रामाणसिद्धत्वात् |
 तस्मात् स्थिरस्य भावस्य क्रमवत्+सहकारिसमवधानवशात् क्रमेण तत्+तत्+कार्यजनकत्वम्+ गत्यन्तराभावात्+अभ्युपगन्तव्यम्+ सर्वैः+इति |

	न+अपि कृतकभावस्य विनाशस्य ध्रुवभावित्वेन निर्हेतुकत्वात् क्षणिकत्वसिद्धिः |
 ध्रुवभावित्वस्य सहेतुकायाम्+ कलापादिसंततौ+अपि सम्भवेन+अनैकान्तिकत्वात् |
 तस्मात् निरन्वयविनाशात् पूर्वोत्पादलक्षणक्षणिकत्वसाधनानाम्+ सत्त्वादिहेतूनाम्+ प्रमाणत्वेन+अनुपलब्धेः न पूर्वापरकालरहितकालमात्रसंबन्धित्वम्+ क्षणिकत्वम्+इति द्वितीयः कल्पः सम्भवति+इति सूत्रार्थः |
3 |2 |12 |
	स्फटिकस्य+उत्पत्तिविनाशकारणानुपलब्धेः न+उत्पत्तिविनाशौ+इति यत्+उक्तम्+ पूर्वसूत्रेण तत्+अयुक्तम्+इति+आह--
क्षीरविनाशकारणानुपलब्धिवत् दध्युत्पत्तिवत्+च तदुत्पत्तिः |
3 |2 |13 |
	यथा क्षीरस्य विनाशानुपलम्भे+अपि नाशः+, दध्नः+च+उत्पत्तिकारणानुपलम्भे+अपि तत्+उत्पादः+अभ्युपगम्यते |
 तथा स्फटिकस्य प्रतिक्षणम्+उत्पादविनाशौ तत्कारणानुपलम्भे+अभ्युपगन्तव्यौ+इति सूत्रार्थः |
3 |2 |13 |
अत्र कश्चित्+परिहारम्+आह-
न पयसः परिणामः+ गुणान्तरप्रादुर्भावात् |
3 |2 |14 |
	विनाशोत्पत्तिकारणानुपलम्भे+अपि क्षीरदध्नोः+विनाशोत्पादौ भवतः+ इति+एतत्+न |
 कस्मात्? पयसः परिणामः+ गुणान्तरप्रादुर्भावात् पयः+ दधि भवति+इति+अत्र न पयः+ द्रव्यविनाशः |
 किम्+ तर्हि परिणामः |
 कः पुनः परिणामः? पूर्वधर्मतिरोधानेन धर्मान्तरप्रादुर्भावः |
 पूर्वगुणनिवृत्तौ गुणान्तरप्रादुर्भावः+ वा |
 उभयत्र+अपि द्रव्यविनाशोत्पत्त्यसम्भवात् कारणानुपलम्भे+अपि पयः+ द्रव्यम्+ विनश्यति दधि+उत्पद्यते+ इति यत्+उक्तम्+ तत्+न+इति सूत्रार्थः |
3 |2 |14 |

	सिद्धान्ती+आह --
क्वचित्+विनाशकारणानुपलब्धेः क्वचित्+च+उपलब्धेः+अनेकान्तः |
3 |2 |15 |
	विनाशकारणानुपलब्धेः+इति+उपलक्षणम्+ कारणानुपलब्धेः+अपि द्रष्टव्यम् |
 ततः+च विनाशोत्पत्तिकारणानुपलब्धेः+हेतोः क्वचित् क्षीरदध्नोः+विनाशोत्पादकयोः+उपलब्धेः क्वचित् तस्मिन्+एव हेतौ सति+अपि घटादौ प्रतिक्षणविनाशोत्पादकयोः+उपलब्धेः हेतोः+अनैकान्तिकत्वात् |
 किम्+अनुपलभ्यमानकारणक्षीरदधिविनाशोत्पादवत् स्फाटिकादिव्यक्तीनाम्+ विनाशोत्पादौ स्याताम् |
 आहोस्वित्+अनुपभ्यमानकारणककुम्भादिप्रतिक्षणविनाशोत्पादाभाववत्+विनाशोत्पादौ न स्याताम्+इति+अयम्+अर्थः+अनेकान्तः |

	यदि संदिग्धः+अयम्+अर्थः तर्हि भवत्+अभिलषितम्+अक्षणिकत्वम्+ न स्फाटिकादीनाम्+ सिद्ध्यति+इति+आशङ्‌क्य+आह--
यः+अत्र साधकः+तस्य+अभ्यनुज्ञानात्+अप्रतिषेधः |
 अत्र क्षणिके दधिवत् कुम्भवत्+च+इति दृष्टान्तद्वये यः+ दृष्यान्तः साधकः प्रमाणाविरुद्धत्वेन निषेद्धुम्+अशक्यः |
 तस्य कुम्भादेः+अनुज्ञानात् स्फटिकादीनाम्+अक्षणिकत्वस्य प्रतिषेधः अविवादसिद्धेषु घटशरावादिषु विनाशोत्पादयोः+नियमेन सकारणत्वदर्शनात् |
 यत्र तयोः कारणम्+ न+उपलभ्यते,
तत्र तौ न भवतः+ इति प्रतिक्षणविनाशोत्पादयोः कारणाभावेन घटादिषु+इव+अभावात्, अबाधितप्रत्यभिज्ञया स्थिरत्वग्रहणात्+च |
 तस्य+एव दृष्टान्तस्य साधकत्वात्+अभ्यनुज्ञेयत्वम्+ न पयोदृष्टान्तस्य तयोः+उत्पादविनाशदर्शनेन+एव+आद्य+उत्पादविनाशवत् सकारणकत्वस्य+अनुमानप्रसिद्धत्वेन तत्कारणानुपलब्धेः+असिद्धत्वात् |
 सत्कार्यवादानभ्युपगमेन परिणामवादप्रतिषेधात्+च |
 तस्मात्+अक्षणिकाः पदार्थाः |
 न+अपि नित्या बुद्धिः किम्+ तर्हि अनित्या, उपलब्ध्यादिपर्यायशब्दवाच्य+इति सूत्रार्थः |
 3 |2 |15 |
	अनित्यत्वे तस्य चाक्षुषप्रत्यक्षत्वेन बुद्धेः+गुणत्वे सिद्धे कस्य+अयम्+ गुण इति चिन्तयितुम्+ संशयम्+आह--
1सन्निकर्षोत्पत्तेः संशयः |
3 |2 |16 |
	आत्मेन्द्रियमनः+अर्थानाम्+ सन्निकर्षात्+उत्पद्यमाना बुद्धिः किम्+आत्मगुणः किम्+ वा+इन्द्रियाणाम्+आहोस्वित्+अर्थानाम्
अथ मनसः+ इति विशेषादर्शनेन संशयः+ भवति+इति सूत्रार्थः |
 3 |2 |16 |
(बुद्धेः+आत्मगुणत्वप्रकरणम्) 
	आत्मा+इ(ज्ञानम्+इ)न्द्रियाणाम्+अर्थानाम्+ वा गुणः+ न भवति+इति+आह --
न+इन्द्रियार्थयोः+तत्+विनाशे+अपि ज्ञानावस्थानात् |
3 |2 |17 |
	इन्द्रियार्थयोः+न ज्ञानम्+ गुणः |
 कस्मात्, तत्+विनाशे+अपि ज्ञानावस्थात् तयोः+इन्द्रियार्थयोः विनाशे+अपि+अद्राक्षम्+इति स्मरणज्ञानस्य+अवस्थानात् |
 यदि तयोः ज्ञातृत्वम्+ तदा ज्ञात्रोः+तयोः+अभावे तदाश्रयज्ञानस्य वा+अवस्थानम्+ न स्यात् |
 दृश्यते च+अवस्थानम् |
 तस्मात्+न तद्‌गुणः स्मृतिज्ञानम्+ तद्‌दृष्टान्तेन ज्ञानान्तरम्+अपि न तद्‌गुण इति सूत्रार्थः |
3 |2 |17 |
	अस्तु तर्हि मनः+ गुणः+ ज्ञानम्+इति+आशङ्‌क्य+आह--
युगपत्+ज्ञायानुपलब्धेः+च न मनसः |
3 |2 |18 |
	युगपत्+ज्ञेयानुपलब्धेः+हेतोः+यत्+अनुमितम्+ करणत्वेन न तस्य मनसः+ गुणः+ ज्ञानम् |
 तस्य ज्ञातृत्वेन करणत्वहानिप्रसङ्गात्+इति सूत्रार्थः |
3 |2 |18 |
	कस्य तर्हि गुणः+ इति+अतः+ आह --
2ज्ञस्य वशित्वात् |
3 |2 |19 |
	जानाति+इति ज्ञः आत्मा, तस्य गुणः+ ज्ञानम् |
 कुतः, वशित्वात् |
 वशी ज्ञाता अवश्यम्+ करणम् |

तत्+गुणत्वे तस्य करणभावनिवृत्तिः स्यात्+इति वशिनः स्वतन्त्रस्य+आत्मनः+ गुणः+ इति सूत्रार्थः |
 3 |2 |19 |
आत्मगुणत्वे हेत्वन्तरम्+आह--
3युगपत्+ज्ञेयोपलब्धेः+च |
3 |2 |20 |
------------------------------------------------------------------------------------------------
	1. --एतत् सूत्रम्+ न्यायसूचीनिबन्धादौ प्रामाणिकग्रन्थेषु च न+उपलभ्यते |

	2-3. -- अचा भाष्यपंक्तिः+इह सूत्रतया परिगृहीता |

	योगी खलु ऋद्धौ प्रादुर्भूतायाम्+ विकरणधर्मा सेन्द्रियाणि देहान्तराणि निर्माय युगपत्+ज्ञेयानि+उपलभते+ इति दृष्टम् |
 तत्+च+एतत्+विभौ ज्ञातरि+उपपद्यते, न+अणौ मनसि+इति योगिनः+ युगपज्ञेयोपलब्धेः+च हेतोः विभुनः+ ज्ञानम्+ गुणः+ इति सूत्रार्थः |
3 |2 |20 |
	ननु विभुत्वे+अन्तः करणस्य युगपत्+उपलब्धिदोषप्रसङ्गात्+अणुत्वम्+अभ्युपगन्तव्यम् |
 सः+ च+आत्मनः+ विभुत्वे+अपि समानः+ इति युगपत्+ज्ञेयोपलब्धिः योगिनः+ न स्यात्+इति+आह--
तत्+आत्मगुणत्वे+अपि तुल्यम् |
3 |2 |21 |
	तस्य विभुत्वस्य+आत्मगुणत्वे+अपि युगपत्+इन्द्रियसंबन्धेन पर्यायसंबन्धाभावात्+ युगपत्+उपलब्धिलक्षणम्+ तुल्यम्+इति+आत्मनः+अपि+अणुत्वप्रङ्गात् |
 युगपत्+ज्ञेयोपलब्धिः+योगिनः+ न स्यात्+इति सूत्रार्थः |
 3 |2 |21 |
	परिहरति--
1सन्निकर्षाभावात्+तदनुत्पत्तिः |
3 |2 |22 |
	तस्या अनुत्पत्तिः युगपत्+ज्ञेयोपलब्धेः+अनुत्पत्तिः |
 ततः+च+आत्मनः+अणुत्वप्रसङ्गाभावात् विकरणधर्मत्वमणः+ विभुत्वेन कदाचित्+युगपत्+ज्ञेयोपलब्धिः+च सम्भवति+इति सूत्रार्थः |
3 |2 |22 |
	आत्मेन्द्रियार्थसन्निकर्षम्+एव ज्ञानोत्पत्तौ कारणम्+ न+आत्ममनः सन्निकर्षः+ इति चेत्+तत्र+आह--
न+उत्पत्तिकारणानपदेशात् |
3 |2 |23 |
	यदि+आत्ममनः सन्निकर्षः+ न कारणम्+ तदा+आत्मेन्द्रियार्थसन्निकर्षमात्रात् ज्ञानम्+उत्पद्यते, ओम्+इति चेत्+न उत्पत्तिकारणानपदेशात् |
 तावत्+मात्रात्+उत्पद्यते+ इति+अत्र कारणम्+ प्रमाणम्+ न+अपदिश्यते |
 तस्मात् कारणानपदेशात्+शरीरात्+
बहिः+अपि ज्ञानोत्पादप्रसङ्गात्+च+आत्ममनः सन्निकर्षः+अपि कारणम्+इति+अर्थः |
3 |2 |23 |
	बुद्धेः+आत्मगुणत्वे पूर्वदोषम्+आह --
विनाशकारणनुपलब्धेः+च+अवस्थाने तत्+नित्यत्वप्रसङ्गः |
3 |2 |24 |
	कारमविनाशात्+विरोधिगुणप्रादुर्भावात्+च गुणानाम्+ विनाशः+ भवति तत्+उभयम्+अत्र न+अस्ति+इति विनाशाकारणम्+उपलब्धेः+अवस्थाने तत्+नित्यत्वप्रसङ्गः+ |
 तस्य ...............दोषः प्रसङ्गदोषः+ इति सूत्रार्थः |
3 |2 |24 |
	परिहरति --
अनित्यत्वग्रहणात् बुद्धेः+बुद्ध्यन्तरविनाशः शब्दवत् |
 3 |2 |25 |
------------------------------------------------------------------------------------------------
	1.--इन्द्रियैः+मनसः इति+अधिकपाठः न्यायसूची निबन्धादौ दृश्यते |
 
	बुद्ध्यन्तरनित्यत्वस्य साधितत्वात् सर्वैः+गृह्यमाणत्वात्+च बुद्ध्यन्तरविरोधः उत्तरोत्तरबुद्ध्या पूर्वपूर्वबुद्धेः विनाशः शब्दवत् |
 अन्त्यायाः+तु बुद्धेः+अदृष्टक्षयात्+विनाशः+ इति सूत्रार्थः |
 3 |2 |25 |
	मनसः सन्निकर्षस्य कारणस्य+अयौगपद्यात् युगपत्+ज्ञेयत्वानुपलब्धिः+आत्मनः+तर्हि यत्र कारणस्य संस्कारस्य यौगपद्यम्+अस्ति तत्र स्मृतिज्ञानानि युगपत्+उत्पद्येः+अन्नित्याशङ्‌क्यैकदेशिमतेन परिहारम्+आह--
ज्ञानसमवेतात्मप्रदेशसन्निकर्षात्+मनसः स्मृत्युपपद्यते न युगपत्+उत्पत्तिः |
3 |2 |26 |
	ज्ञायते+अनेन स्मर्यमाणः+अर्थे इति ज्ञानम्+ संस्कारः |
 तेन समवेतैः+आत्मदेशैः सन्निकर्षात् स्मृत्युपपत्तेः+न युगपत्+स्मृतीनाम्+उत्पत्तिः+तत् संस्कारसमवाय्यात्मप्रदेशानाम्+अनेकत्वेन+अन्तःकरणस्य+अयौगपद्यात्+इति सूत्रार्थः |
 3 |2 |26 |	
	तत्+एकदेशमतम्+ दूषयति --

न+अन्तः शरीरवृत्तित्वात्+मनसः |
3 |2 |27 |
	मनसः+अन्तः शरीरम्+ वृत्तित्वात्+यावत्+प्रयाणम्+ शरारमनस्सन्निकर्षात् तत्+तत् स्मृत्यादिकार्योत्पत्तेः शरीरात्+ 
बहिर्ज्ञानसंस्कृतैः+आत्मप्रदेशैः सन्निकर्षाभावात् तत्+संयोगपर्यायेण पर्यायोत्पत्तिः स्मृतीनाम्+इति सूत्रार्थः |
 3 |2 |27 |
	चोदयति--
साध्यत्वाहेतुः |
3 |2 |28 |
	शरीरमनस्सन्निकर्षस्य+एव कार्योत्पादकत्वम्+ न+इतरस्य+इति+अस्य साध्यत्वात्+अन्तः+शरीरवृत्तित्वम्+अहेतुः+इति सूत्रार्थः |
3 |2 |28 |
	परिहरति --
स्मरतः शरीरधारणोपपत्तेः+अप्रतिषेधः |
3 |2 |29 |
	यदि बहिः+विनिःसृत्य ज्ञानसंस्कृतैः+आत्मप्रदेशैः संयुज्य स्मृतिम्+उत्पादयति मनः+तर्हि स्मरतः पुरुषस्य
धारकप्रयत्नाभावत्+शरीरधारणम्+ न स्यात् |
 दृश्यते च शरीरधारणम् |
 तस्मात्+शरीरधारणोपपत्तेः+मनसः+अन्तः शरीरत्वस्य+अप्रतिषेधः+ इति सूत्रार्थः |
3 |2 |29 |

पुनः+चोदयति--
न तत्+आशुगतित्वात् 1 |3 |2 |30 |
	तस्य मनसः+ आशुगतित्वात् बहिर्विनिःसृत्य कृतकार्यस्य द्रुतम्+आगम्य धारकप्रयत्नोत्पादकत्वम्+उत्पाद्य
वा गमनम्+इति स्मरतः शरीरधारणोपपत्तिः+न+इति सूत्रार्थः |
 3 |2 |30 |
	परिहरति---
न स्मरण कालानियमात् |
 3 |2 |31 |
	किञ्चित् क्षिप्रम्+ स्मर्यते किञ्चित्+चिरेण |
 यदा चिरेण तदा द्रुतागमनस्य+अभावात् शरीरधारणम्+ न स्यात् |

शरीरसंबन्धनिरपेक्षात्ममनस्सन्निकर्षस्य ज्ञानोत्पादकत्वे तत्+वैयर्थ्यम्+च स्यात् |
 तस्मात् कारणकालनियमात्+न तत्+आशुगतित्वेन शरीरधारणम्+उपद्यते+ इति सूत्रार्थः |
 3 |2 |31 |
	तत्+एवम्+ स्वमतेन शरीरात्+बहिर्गमनम्+ मनसः प्रतिषिद्ध्य तस्य+एव+एकदेशिमतेन प्रतिषेधम्+आह-
आत्मप्रेरणयदृच्छाज्ञताभिः+च न संयोगविशेषः |
 3 |2 |32 |
	न तावत्+आत्मप्रेरणेन+अन्यार्थस्य स्मृतिहेतुसंस्कारः+अमुष्मिन्+आत्मप्रदेशे समवेतः+तेन मनः संयुज्यताम्+इति+आत्मप्रेरणेन तस्य+अर्थस्य स्मृतत्वेन स्मर्तव्यत्वाभावात् |
 न+अपि यदृच्छया सुस्मूर्षया मनः प्रणिधानस्य स्मृतिदर्शनेन यादृच्छिकत्वासंभवात् |
 न ज्ञतया मनसि ज्ञातृत्वस्य प्रतिषेधात् |
 तस्मात्+आत्मप्रेरणयदृच्छाज्ञातानाम
हेतुत्वात्+गत्यन्तराभावात्+च न बहिः संयोगः सम्भवति+इति सूत्रार्थः |
3 |2 |32 |
	तत्+एकदेशिमतम्+ दूषयति--
व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् |
3 |2 |33 |
	क्वचित्+ दृश्ये व्यासक्तमनसः पुरुषस्य+अदृष्ट्या शर्करया कण्‍टकेन वा पादव्यथनहेतुः संयोगविशेषः+ भवति |
 सुखदुःखसंवेदनयोः+दृष्टत्वात् |
 न च+आत्मा+अत्र प्रेरणादीनि सम्भवति |
 अथ चा+अस्ति संयोगविशेषः+ इति देहात्+बहिः+अपि तद्वदेव स्यात् |
 अदृष्टवशात्+अन्तःसंबन्धः इति+एतत् बहिः+अपि समानः+तस्मात्+व्यासक्तमनसांपादव्यथनेन संयोगविशेषेण समानत्वात्+न बहिर्गमनस्य+अयम्+ परिहारः+ इति पूर्वम्+ एव परिहारः+ न्याय्यः+ इति सूत्रार्थः |
3 |2 |33 |
	ज्ञानसमवेतात्मप्रदेशसन्निकर्षात्+इति+अयम्+ स्मृतियौगपद्यप्रतिषेधे न हेतुः |
 कः+तर्हि हेतुः+इति+आशङ्‌क्य+आह--
------------------------------------------------------------------------------------------------
	1.मनसः इत्यधिक पाठः+अन्यत्र प्रामाणिकग्रन्थेषु+उपलभ्यते |


प्रणिधानलिङ्गादिज्ञानानाम्+अयुगपद्भावात्+अयुगपत् स्मरणम् |
3 |2 |34 |
	न केवलाः संस्काराः स्मृतिहेतवः किम्+ तर्हि प्रणिधानलिङ्गादिज्ञानानि+अपि |
 अतः+तेषाम्+अयुगपद्भावात्+अयुगपद्भावः स्मृतीनाम् |
 न च प्रणिधानादिनिरपेक्षम्+ स्मार्तम्+उपपद्यते इति वाच्यम्, तस्य+अनभ्युपगमात् |
 न च+आत्मनः+ निष्प्रदेशत्वेन सर्वसंस्काराणम्+एकदेशत्वात्+मनः सन्निकर्षपर्यायाभावः संस्काराणाम्+ शब्दवत्+बाह्यकरणसन्निधानापेक्षया व्यावृत्तित्वेन पर्यायसंबन्धसम्भवात् प्रणिधानादि सापेक्षस्य मनस्सन्निकर्षस्य+अयौगपद्यात्+अन्तःकरणस्य युगपत्+अनेकक्रियानिवृत्तौ सामर्थ्याभावात्+च युगपदस्मरणम्+इति सूत्रार्थः |
 3 |2 |34 |
	चैतन्यमात्मनः+ इच्छाद्वेषादयः+तु+अन्तःकरणस्य+इति बुद्धिसमानाश्रयत्वम्+इच्छाद्वेषप्रयत्नादीनाम्+ सांख्याः+ न+अनुमन्यन्ते तत्+निराकरणार्थम्+आह 
ज्ञस्य+इच्छाद्वेषनिमित्तत्वात्+आरम्भनिवृत्त्योः |3 |2 |35 |
	सुखसाधनम्+ ज्ञात्वा तदिच्छया तत्+अवाप्तये प्रवृत्तिः+आरम्भः |
 दुःखसाधनम्+ ज्ञात्वा तत्+द्वेषात्+तत्+परिहारायानि+अत्र
प्रवृत्तः+निवृत्तिः |
 तयोः+आरम्भनिवृत्त्योः+इच्छाद्वेषनिमित्तत्वात्+इच्छाद्वेषयोः+च ज्ञानमूलत्वात् ज्ञानादीनाम्+ भिन्नाश्रयत्वे+अतिप्रसङ्गात् बुद्धिसमानाश्रयत्वेन ज्ञस्य पुरुषस्य+एव+इच्छाद्वेषादयः+ न+अन्तःकरणस्य+इति सूत्रार्थः |
3 |2 |35 |
	यदि+एकाधिकरणत्वेन पुरुषस्य+एव+एते इति+इष्यते तर्हि+एकशरीराधिकरणत्वेन+एकाधिकरणत्वम्+ सिद्ध्यति+इति
भूतः+चैतन्यम्+ प्रसक्तम्+इति+आह--
तत्+लिङ्गत्वात्+इच्छाद्वेषयोः पार्थिवात्+येषु+अप्रतिषेधः |
3 |2 |36 |
	ते आरम्भनिवृत्ती लिङ्गे ययोः+इच्छाद्वेषयोः+तौ तल्लिङ्गौ तयोः+भाविः+तत्त्वम् तस्मात् तत्+लिङ्गत्वात् प्रवृत्तिनिवृत्त्योः शरीरे दृष्टत्वात्+तत्+करणयोः+इच्छाद्वेषयोः+तत्+मूलायाः बुद्धेः+अपि तत्+अधिकरणत्वम्+ भिन्नाधिकरणत्वे+अतिप्रसङ्गात्+इति पार्थिवात्+येषु चैतन्यादीनाम्+अप्रतिषेधः+ इति सूत्रार्थः |
3 |2 |36 |
	परिहरति--
1नियमानियमौ तु तत्+विशेषकौ |
3 |2 |37 |
	प्रवृत्तिनिवृत्त्योः प्रयोज्यैकविषयत्वम्+ नियमः+अनियमः+तदभावः तौ नियतानियतयोः भूतचैतन्याभूतचैतन्ययोः विशेषकौ भेदकावचेतनेषु परश्वादिषु प्रयोज्यत्वेन+उभयवादिसिद्धेषु प्रवृत्तनिवृत्त्येः+नियमेन दर्शनात् |
 
------------------------------------------------------------------------------------------------
	1.इतः पूर्वम्+ सूत्रम्+एकम्+ परश्वादिषु+आरम्भनिवृत्तिदर्शनात् इति प्रामाणिकग्रन्थेषु+उपलभ्यते न+इह च तत्+
दृश्यते |

प्रवृत्तिनिमित्तमतः शरीरस्य+अपि तद्दृष्टान्तेन प्रयोज्यत्वनिश्चयात्+अज्ञत्वम्+ परश्वात्+इवदेवमंशक्तिवत् ज्ञत्वे वायवचैतन्यप्रसङ्गात् कार्यद्रव्यविशेषगुणानाम्+ कारणगुणपूर्वकत्वेन शरीरारम्भकेषु परमाणुषु चैतन्याभ्युपगमे प्रत्ययव्यवस्थानानुमानाभावात्+च शरीरस्य+अज्ञत्वेन प्रवृत्तिनिवृत्त्योः बुद्धिः+अविनाभावात्+तत्+समानाश्रयत्वेन भूतचैतन्यप्रसङ्गः+ न+इति सूत्रार्थः |
3 |2 |37 |
	मनसस्तर्हि चैतन्यम्+ भविष्यति |
 तत्+एकत्वेन+एकाधिकरणत्वसम्भवात्+अवयवचैतन्यादिदोषप्रसङ्गाभावात्+च+इति+अतः आह ---
यथा+उक्तहेतुत्वात् पारतन्त्र्यात् स्वकृताभ्यागमात्+च न मनसः |
3 |2 |38 |
	यथा+उक्तहेतुत्वात्+दर्शनस्पर्शनाभ्याम्+एकार्थग्रहणात्+इति+एवम्+आदीनाम्+आत्मप्रतिसन्धातृत्वसाधकानाम्+ हेतुत्वस्य+अप्रतिषेधात्+मनसस्तु कारणत्वेन पारतन्त्र्यात् स्वकर्मणः फलम्+ स्वस्मिन्+एव गमिष्यति+इति स्वकृताभ्यागमात्+च+आत्मनः+ एव कर्तृत्वभोक्तृत्वसिद्धेः न मनसश्चैतन्यम्+ सम्भवति+इति सूत्रार्थः |
 3 |2 |38 |
	कस्य तर्हि चैतन्यम्+इति+आह--
परिशेषात्+यथाउक्तहेतूपपत्तेः+च |
3 |2 |39 |
	आत्मनः प्रसक्तस्य प्रतिषेधे+अन्यत्र+अप्रसङ्गात्+शिष्यमाणे संप्रत्ययः+तस्मात् परिशेषात् पृथिव्याद्याश्रयत्वेन
प्रसक्तस्य चैतन्यस्य प्रतिषेधात्+अन्यस्य तत्+आश्रयस्य+अभावात्+दर्शनस्पर्शनाभ्याम्+इति+एवम+आदिभिः+यथा+उक्तहेतुभिः+आत्मनः+ उपपत्तेः प्रमाणसिद्धत्वात्+च+आत्मनः+ एव चैतन्यम्+ सम्भवति+इति सूत्रार्थः |
 3 |2 |39 |
स्मरणम्+ तु+आत्मनः+ ज्ञस्वाभाव्यात् |
3 |2 |40 |
	X		X		X
	प्रणिधानादिना ज्ञानानाम्+ युगपद्भावात्+युगपदस्मरणम्+इति+उक्तम्+ तत्+इदानीम्+ दर्शयति---
प्रणिधाननिबन्धनाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसंबन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यधान-
सुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधमाधर्मनिमित्तेभ्यः |
3 |2 |41 |
	प्रणिधानम्+अवधानम् , निबन्धनम्+अर्थानाम्+एकग्रन्थोपनिबन्धः, अभ्यासः+ ज्ञानावृत्तिः, लिङ्गम्+विनाभूतम् |
लक्षणम्+ चिह्नम्, सादृश्यम्+अन्योन्यस्वरूपता, परिग्रहः स्वस्वामिसंबन्धः, आश्रयः रक्षकः, आश्रितः+ रक्ष्यः, सम्बन्धः शिष्योपाध्याद्यनुरक्तसंबन्धविशेषः, आनन्तर्यम्+ क्रमनिर्दिष्टेषु पूर्वापर्यम्, वियोगः+ विरहः, एककार्यम्+ बहूनाम्+एकार्थकरणत्वं, विरोधः, (विजिगीषमाणयोः+अन्यतरदर्शनेन+अन्यतरस्मरणम् ) अतिशयः+अपूर्वगुणप्राप्तिः, प्राप्तिः
अभिलषितार्थसंभावना, व्यवधानम्+ नियतावधारणं, सुखम्+अनुकूलवेदनीयम्, दुःखम्+ प्रतिकूलवेदनीयम्, इच्छा, स्नेहः, द्वेषः प्रज्वलनात्मकः, भयम्+ दुःखसन्निपातकृतः+ विकारः, अर्थित्वम्+आच्छादनादिद्रव्यकांक्षित्वं, क्रियाकार्यं, रागः कामिन्यासक्तिः, धर्मः+अभ्युदयसाधनः अधर्मः+तु विपरीतसाधनः तत्+एतेभ्यः+ निमित्तेभ्यः स्मृतिः+भवति+इति तेषाम्+अयुगपद्भावितुम्+अर्हति+इति सूत्रार्थः |
3 |2 |41 |
(बुद्धेः+उरुत्पन्नापवर्गित्वप्रकरणम् )
	तत्+एवम्+ बुद्धेः+आत्मगुणत्वम्+अनित्यत्वम्+च प्रसाध्य तत्र विशेषचिन्तार्थ संशयम्+आह ---
1उत्पन्नापवर्गित्वात् |
3 |2 |42 |
	कालान्तरावस्थायित्वात्+च+अनित्यानाम्+ संशयः+ विद्युदादिषु नित्यानाम्+उपत्पन्नापवर्गित्वम्+ दृष्टम्+ कुम्भादिषु कालान्तरावस्थायित्वम्, ततःच+च+अनित्यत्वसामान्यधर्मदर्शनात् किम्+उत्पन्नापवर्गिणी बुद्धिः+आहोस्वित् कालान्तरावस्थायिनी+इति संशयः+ भवति+इति सूत्रार्थः |
3 |2 |42 |
	उत्पन्नापवर्गिणी+इति+आह ---
कर्मानवस्थायिग्रहणात् |
3 |2 |43 |
	कर्मणः+अनवस्थायिनः+ ग्रहणात्+अनवस्थायिनी बुद्धिः सिद्धा+इति कुम्भादिषु+अपि बुद्धिः+अनवस्थायिनी बुद्धित्वात् कर्मबुद्धिवत् |
 व्यवहिते प्रत्यक्षत्वनिवृत्तिदर्शनात्+इति सूत्रार्थः |
3 |2 |43 |
	चोदयति ---
अव्यक्तग्रहणम्+अनवस्थायित्वात्+विद्युत्संपाते रूपाव्यक्तग्रहणवत् |
3 |2 |44 |
	अनवस्थायिनी+अपि विद्युता प्रकाश्यमानानाम्+ घटादीनाम्+ यथा रूपस्य+अव्यक्तस्य ग्रहणम्+इति सूत्रार्थः |
 |
3 |2 |44 | 
	परिहरति ---
2न प्रदीपार्चिः सन्तत्यभिव्यक्तिग्रहणवत्+तत्+ ग्रहणम् |
3 |2 |45 |
	अनवस्थायित्वे+अपि यथा प्रदीपार्चिषाम्+ सन्तत्या वर्तमानानाम्+ तद्ग्राहिणीनाम्+ च बुद्धीनाम्+अनवस्थायित्वे+अप्यभिव्यक्तिग्रहणम्+ दृष्टम्+ तद्वत् बुद्धेः+अनवस्थायित्वे+अपि घटादीनाम्+अभिव्यक्तिग्रहणम्+ संभवति |
 तथा 
------------------------------------------------------------------------------------------------
	1. --- भाष्यपंक्तिः+इयम्+ सूत्रतया+इह परिगृहीता |

	2. --- इतः पूर्वम्+ सूत्रमेकम्+ हेतूपादानात् प्रतिषेधव्याभ्यनुज्ञा इति वर्तते+अन्यत्र |


विद्युत्संपाताव्यक्तग्रहणवचने बुद्धेः+अनवस्थायित्वाभ्युपगमात्+सर्वस्य+अपि ग्रहणस्य विषये व्यक्तत्वात्+च+अनवस्थायित्वेन+उत्पन्नापवर्गिणी बुद्धिः+इति सूत्रार्थः |
3 |2 |45 |
(बुद्धेः शरीरगुणव्यतिरेकप्रकरणम्) 
	भूतेन्द्रियमनसाम्+ चैतन्यप्रतिषेधेन+अर्थात्+शरीरचैतन्यम्+ प्रतिषिद्धम्+अपि तत्त्वनिश्चयार्थपरतया विप्रतिषेद्धुम्+ संशयम्+आह ---
द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः |
3 |2 |46 |
	द्रव्ये पाथसि स्वगुणः+ द्रवत्वम्+उपलभ्यते परगुणः+च+उष्णतोपलभ्यते |
 न च शरीरे चैतन्यम्+ तत्+किम्+ शरीरगुणः किंवा+अन्यगुणः+ इति तत्र+उपलभ्यमानत्वाविशेषादर्शनसन्निहितात् संशयः+ भवति+इति सूत्रार्थः |
3 |2 |46 |
	शरीरगुणः+चेतनः+ इति+आह ---
यावत्+शरीरभावित्वात्+रूपादीनाम् |
3 |2 |47 |
	ये शरीरविशेषगुणा रूपादयः+ते यावत्+शरीरभाविनः+ दृष्टाः+चेतन+अपि चेत्+शरीरविशेषगुणः+तयापि यावत्+शरीरभाविन्या भवितव्यम्+ न तु+एतत्+अस्ति |
 तद्रहितस्य+अवस्थानदर्शनात् |
 न+अपि संयोगादिवत् सामान्यगुणः |
 तस्याः स्वसमवेतविशेषणविशिष्टत्वे सति स्वाश्रयैकजातीयावच्छेदकत्वेन विशेषगुणत्वात् तस्मात्+शरीरगुणवैधर्म्यात्+न शरीरगुणः+चेतना+इति सूत्रार्थः |
3 |2 |47 |
	ननु पार्थिवे द्रव्ये श्यामादेः विशेषगुणस्य यावत्+द्रव्याभित्वम्+ दृष्टम्+ तथा चेतनायाः अपि भविष्यति+इति+आशङ्क्य+आह ---
न पाकजगुणान्तरोत्पत्तेः |
3 |2 |48 |
	यद्यपि+औष्ण्यापेक्षात्+अग्निसंयोगात् घटाद्याम्+अद्रव्यस्य श्यामादेः+गुणस्य निवृत्तिः+तथापि तादृशात्+अग्निसंयोगात् पूर्वरूपादिप्रध्वंसापेक्षात् पाकजस्य रक्तादेः+गुणान्तरस्य+उत्पत्तेः न रूपादिहीनम्+ कार्यलक्षणम्+ वा परमाणुलक्षणम्+ वा द्रव्यम्+ कदचित्+अभ्युपलभ्यते |
 शरीरे तु न तथा चेतनांशे तत्+समानजातीयगुणान्तरम्+उपलभ्यते तत्+रहितस्य+एव शरीरस्य दाहावस्थानात् |
 तस्मात्+पाकजगुणान्तरोत्पत्तेः न श्यामादिगुणस्य+अयावत्+द्रव्यभावित्वम्+ संभवति+इति सूत्रार्थः |
3 |2 |48 |
	इतः+अपि श्यामादिवैषम्यम्+इति+आह ---
प्रतिद्वन्द्विसिद्धेः पाकजानाम्+अप्रतिषेधः |
3 |2 |49 |
	पाकजानाम्+ रक्तादीनाम्+ गुणानाम्+उत्पत्तौ तत्+प्रतिद्वन्द्विनाम्+ श्यामादीनाम्+ निवर्तमानानाम्+ सिद्धेः सहानवस्थानविरोधेन+अयावत्+द्रव्यभावित्वम्+ तेषु संभवति |
 न तु+एवम्+ चेतनायाः प्रतिद्वन्द्वित्वेन निवर्त्यत्वम्+ रक्तादिस्थानीयस्य निवर्तकस्य+अभावात् |
 अचेतनत्वस्य+अभावात्वेन+अगुणत्वात् |
 तस्मात् पाकजानाम्+अप्रतिद्वन्द्वित्वेन+एव श्यामादेः+अयावत्+द्रव्यभावित्वे सिद्धे तद्विधर्मिणि चैतन्ये प्रसक्तस्य यावत्+द्रव्यभावित्वस्य+अप्रतिषेधः+ इति सूत्रार्थः |
 |
3 |2 |49 | 	
	इतः+अपि न शरीरगुणः+ इति+आह ---
शरीरव्यापित्वात् |
3 |2 |50 |
	अविशेषात् शरीरावयवाः+ अपि चेतनाः+ इति चैतन्यस्य शरीरव्यापित्वात् प्रत्ययवस्थानानुमान स्यात् |
 अनेकचेतनसंघातत्वात्+शरीरस्य+इति सूत्रार्थः |
3 |2 |50 |
	चोदयति ---
न केशनखादिषु+अनुपलब्धेः |
3 |2 |51 |
	केशनखादिशरीरावयवेषु चैतन्यानुपलब्धेः+तत्+दृष्टान्तेन+अवयवान्तरेषु+अपि न चैतन्यम्+ सम्भवति+इति प्रत्ययव्यवस्थाया न विरोधः+ इति सूत्रार्थः |
3 |2 |51 |
	परिहरति ---
त्वक्‌पर्यन्तत्वात्+शरीरस्य केशनखादिषु+अप्रसङ्गः |
3 |2 |52 |
	इन्द्रियाश्रयः शरीरम्+इति शरीरलक्षणेन शरीरस्य त्वक्‌पर्यन्तत्वात् केशनखादीनाम्+ संयोगादिद्रव्यत्वेन 
शरीरावयवसिद्धेः+तेषु चैतन्यस्य प्रसङ्गः+ एव न+अस्ति |
 तद्‌दृष्टान्तेन+अवयवान्तराणाम्+अचैतन्यस्य साधनमसङ्गम्+इति सूत्रार्थः |
3 |2 |52 |
	इतः+च न शरीरगुणः+ इति+आह ---
शरीरगुणवैधर्म्यात् |
3 |2 |53 |
	ये हि शरीरगुणाः+ते बाह्यकरणप्रत्यक्षा वा (अतीन्द्रिया वा |
 विधान्तरम्+ तु चेतना |
) तस्याः स्वसंवेद्यत्वेन+अन्तःकरणप्रत्यक्षत्वात् तस्याः शरीरगुणत्ववैधर्म्यात् न शरीरगुणः+चेतना+इति सूत्रार्थः |
3 |2 |53 |
	चोदयति ---
न रूपादीनाम्+इतरेतरवैधर्म्यात् |
3 |2 |54 |
	यथा रूपादीनाम्+इतर+इतरवैधर्म्ये+अपि चेतनायाः शरीरगुणत्वहानिः+न+इति सूत्रार्थः |
3 |2 |54 | 
	परिहरति ---
ऐन्द्रियकत्वात्+रूपादीनाम्+अप्रतिषेधः |
3 |2 |55 |
	रूपरसादिभेदेतरेतरवैधर्म्ये+अपि रूपादीनाम्+ऐन्द्रियकत्वात् बाह्येन्द्रियग्राह्यत्वस्य+अव्यभिचारेण प्रत्यक्षस्य
शरीरगुणबाह्येन्द्रियग्राह्यत्वस्य+अवश्यंभावित्वात् चेतनायाः शरीरगुणत्वप्रतिषेधकस्य शरीरगुणवैधर्म्यात्+इति हेतोः+अप्रतिषेधः+ इति सूत्रार्थः |
3 |2 |55 |
(मनः परीक्षाप्रकरणम्)
	इदानीम्+अवसरप्राप्तम्+ मनः परीक्षमाणः प्रथमम्+ तावत्+तस्य प्रतिशरीरम्+एकत्वे हेतुम्+आह ---
ज्ञानायौगपद्यात्+एकम्+ मनः |
3 |2 |56 |
	यदि+अनेकम+एकस्मिन् देहे मनः, तदा मनसः+तस्य तेन तेन+इन्द्रियेण संबन्धात्+इन्द्रियान्तरग्राह्येषु रूपरसादिषु प्रत्ययपर्यायः+ न स्यात् |
 दृश्यते च प्रत्ययपर्यायः+तस्मात् प्रत्ययपर्यायलक्षणात् ज्ञानयौगपद्यात् प्रतिशरीरम्+एकम्+ मनः+ इति सूत्रार्थः |
3 |2 |56 |
	चोदयति ---
न युगपत्+अनेकक्रियोपलब्धेः |
3 |2 |57 |
	एकस्य+अध्येतुः पुरुषस्य गमनम्+अध्ययनम्+ कमण्डलुधारणम्+ मार्गनिरीक्षणम्+ वनगजशब्दग्रहणम्+इत्यादि+अनेकक्रियायाः युगपत्+उपलब्धेः प्रत्ययपर्यायः+ न+इति सूत्रार्थः |
3 |2 |57 |
	परिहरति ---
अलातचक्रदर्शनवत+तत्+उपलब्धिः+आशुसञ्चारात् |
3 |2 |58 |
	यथा+अलातस्य भ्रमतः+ विद्यमानः क्रमः+ न+उपलभ्यते+ इति+अविच्छेदबुद्ध्या+एकत्वदर्शनम्+ तथा तस्याः क्रियायाः+
अयौगपद्ये+अपि युगपत्+उपलब्धिः+भ्रान्त्या भवति | तस्मात्+आशुसञ्चारात्+मनसः+ द्रुतगतित्वेन क्रमग्रहणस्य+अशक्यत्वात् युगपत्+उपलब्धेः सर्वत्र विप्रतिपन्नत्वेन+अविवादसिद्धदृष्टान्ताभावात् |
 अयुगपत्+उपलब्धेः+तु क्वचित्+उभयवादिसिद्धदृष्टान्तत्वेन+अन्यत्र+अपि शक्यसाधनत्वात्+युगपत्+उपलब्धिः+असिद्धा+इति सूत्रार्थः |
3 |2 |58 |
	अणुत्वम्+अतः+एव सिद्ध्यति+इति+आह ---
यथा+उक्तहेतुत्वात्+च+अणु |
3 |2 |59 |
	यथोक्तः+ हेतुः+यस्य तद्यथा+उक्तहेतुः |
 तस्य भावः+तत्त्वम्+ तस्मात्+यथोक्तहेतुत्वात् ज्ञानायौगपद्यादणु च मनः+ इति सूत्रार्थः |
3 |2 |59 |

(शरीरस्य+अदृष्टनिष्पाद्यत्वप्रकरणम्)
	इदानीम्+ मनःसंबन्धिशरीरोत्पत्तिविचारमुखेन मनः+ विचारयन्+तत्र संशयम्+आह --
1विप्रतिपत्तेः संशयः |
3 |2 |60 | 
	कर्मनिरपेक्षैः+भूतैः शरीरम्+आरभ्यते+ इति केचित् |
 ततः+च+आचार्यविप्रतिपत्तेः समीपस्थस्य कर्मसापेक्षा वा 
अकर्मनिमित्ता वा शरीरोत्पत्तिः+इति संशयः+ भवति+इति सूत्रार्थः |
3 |2 |60 |
	तत्र कर्मसापेक्ष+इति पक्षः प्रेक्षावद्भिः पक्षीकर्तव्यः+ इति+आह ---
पूर्वकृतफलानुबन्धात्+तत्+उत्पत्तिः |
3 |2 |61 |
	पूर्वशरीरोपार्जिता वाक्‌बुद्धिशरीरारम्भलक्षणा प्रवृत्तिः, पूर्वकृतम्+ तस्य फलं, धर्माधर्मलक्षणम्+ कर्म, तस्य+अनुबन्धः+ आत्मसमवेतत्वेन्+अवस्थानम्+ तस्मात् पूर्वकृतफलानुबन्धात्+तदुत्पत्तिः तस्य शरीरस्य+उत्पत्तिः |
 पुरुषगुणविशेषप्रेरितभूतैः+आरब्धम्+ पुरुषार्थक्रियासमर्थम्+ रथादि दृष्ट्वा शरीरम्+अपि पुरुषगुणविशेषप्रेरितभूतैः+आरब्धम्+ पुरुषार्थक्रियासमर्थत्वात्+रथादिवत्+इति पूर्वकृतफलानुबन्धात् प्रयोजकात्+तस्य शरीरोत्पत्तिः+इति+अनुमातव्य+इति सूत्रार्थः |
 |
3 |2 |61 |
	चोदयति ---
भूतेभ्यः+ मूर्त्युपादानवत्+तत्+उपादानम् |
3 |2 |62 |
	मूर्तिशब्देन मूर्तम्+उच्यते भूतेभ्यः पृथिव्यादिभ्यः+ मूर्तानाम्+ पाषाणशर्कराप्रभृतीनाम्+ पुरुषार्थक्रियासमर्थानां
यथा+उपादानम्+ तथा कर्मनिरपेक्षैः+भूतैः+तस्य शरीररस्य+उपादानम्+ भविष्यति+इति पूर्वसूत्रोक्तसाधनम्+अनैकान्तिकम्+इति सूत्रतात्पर्यार्थः |
3 |2 |62 |
	न+अनैकान्तिकत्वम्+इति+आह ---
2साध्यसमत्वात्+यथाशरीरोत्पत्तेः |
3 |2 |63 |
	कर्मसापेक्षत्वम्+ साध्यम्+ तथा पाषाणादीनाम्+अपि कर्मनिरपेक्षत्वम्+ साध्यम्+इति न तैः+व्यभिचारः सम्भवति | तेषाम्+अपि साध्यसमानधर्मत्वेन सपक्षत्वात्+तत्+विप्रतिपत्तौ वा पक्षत्वात्+इति सूत्रार्थः |
3 |2 |63 |
	कर्मनिरपेक्षत्वे पाषाणादिसर्गस्य न तत्+साधर्म्यम्+ शरीरसर्गस्य सम्भवति+इति+आह ---
------------------------------------------------------------------------------------------------
	1. --- भाष्यपंक्तिः++इयम्+ सूत्रतया+इह परिगणिता |

	2. --- न साध्यसमत्वात् इति प्रामाणिकम्+ सूत्रम्+अन्यत्र+उपलभ्यते |

न+उत्पत्तिनिमित्तत्वात्+मातापित्रोः |
3 |2 |64 |
	मातापितृशब्देन शुक्रशोणितयोः+अभिधानम्+ शुक्रशोणितयोः+बीजभूतयोः शरीरोत्पत्तिनिमित्तत्वात् कर्मसापेक्षा शरीरोत्पत्तिः शुक्रशोणितकार्यत्वात् |
 यत्+कर्मसापेक्षम्+ न भवति तत्+शुक्रशोणितकार्यम्+अपि न भवति |
 यथा पाषाणात्+इति वैधर्म्येण+अपि कर्मसापेक्षत्वम्+ सिद्ध्यति+इति न+अतीव साधर्म्यम्+आरम्भणीयम्+इति सूत्रार्थः |
 |
3 |2 |64 |
तथा+आहारस्य |
3 |2 |65 |
	अशितपीताद्याहारस्य मातृशरीरे निविशमानस्य प्रनाड्या गर्भोपचयत्वेन शरीरोत्पत्तिनिमित्तत्वात् पाषाणादिषु तत्+अभावात् कर्मसापेक्षत्वम्+ वैधर्म्यानुमानेन पूर्ववत् सिद्ध्यति+इति सूत्रार्थः |
3 |2 |65 |
प्राप्तौ च+अनियमात् |
3 |2 |66 |
	प्राप्तिः+दम्पत्योः संयोगः+तस्य+अनियमः प्राप्तिमात्रस्य गर्भशरीरानुत्पादकत्वम् |
 यदि कर्मनिरपेक्षा शरीरोत्पत्तिः , तदा प्राप्तिमात्रस्य तत्+उत्पादकत्वम्+ स्यात्+न+तु+एतत्+अस्ति |
 तस्मात् प्राप्तौ च+अनियमात्+अविनाभूतमात्रकार्या शरीरोत्पत्तिः+इति सूत्रार्थः |
3 |2 |66 |
	यदि कर्मसापेक्षा शरीरोत्पत्तिः, तस्य कर्मणः+तस्य+आत्मनः संयोगजत्वात्+सन्निकर्षस्य सर्वात्मनाम्+ साधारण्यात् तत्+उत्पाद्यस्य कर्मसापेक्षस्य शरीरस्य+अपि साधारण्यम्+ प्रसज्यते+ इति+आशंक्य+आह ---
शरीरोत्पत्तिनिमित्तवत्+संयोगोत्पत्तिनिमित्तम्+ कर्म |
3 |2 |67 |
	शरीरोत्पत्तौ यथा कर्म निमित्तम्+ भवति तथा संयोगोत्पत्तौ+अपि निमित्तम् |
 न च+अनयोः+इतरेतराश्रयत्वम्+ पूर्वपूर्वकर्मापेक्षायाम्+ पूर्वपूर्वसंयोगोत्पत्तेः+अनादित्वेन तत्+अभावात् |
 न च कर्मणः+अपि साधारणत्वम्+ तस्य सुखदुःखोत्पत्तिव्यवस्थया व्यवस्थितपुरुषभोगाधिष्ठानशरीरव्यापारसापेक्षकारणजन्यत्वेन साधारणत्वात् |
 तस्मात्+न शरीरसंयोगादीनाम्+ सर्वात्मसाधारण्येन+अतिप्रसङ्गः+ इति सूत्रार्थः |
3 |2 |67 |
एतेन+अनियमः प्रत्युक्तः |
3 |2 |68 |
	एतेन कर्मसापेक्षोत्पत्तिपक्षव्यवस्थाकथनेन तत्+निरपेक्षोत्पत्तिपक्षे यः+अयम्+अनियमः प्रतिपुरुषम्+ शरीराव्यवस्था तया प्रत्युक्तः+ निराकृतः+ इति सूत्रार्थः |
3 |2 |68 |
	न केवलम्+ कर्मनिमित्ते शरीरसंसर्गे व्यवस्थानाभावे+ एव दोषः |
 किम्+ तर्हि मोक्षः+अपि तस्मिन् पक्षे न 
स्यात्+इति दर्शयितुम्+ स्वपक्षे मोक्षोपपत्तिम्+आह ---

1उपपन्नश्च तत्+वियोगः कर्मक्षयोपपत्तेः |
3 |2 |69 |
	तस्य शरीरस्य वियोग आत्यन्तिकः+ विनाशः+ उपपन्नः+च+अस्मिन् पक्षे |
 कस्मात् कर्मक्षयोपपत्तेः कर्मणाम्+आगतानाम्+ च समाधिबलात्+एकीकृत्योपभोगेन च क्षयस्य+उत्पत्तिविनाशलक्षणस्य यथायोगम्+उपपत्तेः |
 न च+ईदृशः शरीरवियोगः कर्मनिरपेक्षपक्षे सम्भवति |
 तत्+आरम्भकस्य पृथिव्यादेः+भूतमात्रस्य सार्वकालीनत्वात्+इति सूत्रार्थः |
3 |2 |69 |
	इदानीम्+ सांख्यमतम्+उपन्यस्य निरस्यति ---
तत्+अदृष्टकारितम्+इति चेत्+पुनः+तत्+प्रसङ्गः+अपवर्गे |
3 |2 |70 |
	तत्+शरीरम्+अदृष्टकारितम्+अदृष्टम्+अदर्शनम्+ प्रकृतिपुरुषविवेकादर्शनकारितम्+इति चेत्+न+एतत्+युक्तम्+ पुनः+तत्+प्रसङ्गः+अपवर्गे |
 यतः सर्गादौ प्रकृतिपुरुषविवेकप्रागभावः+ इव+अपवर्गसमये+अपि तत्‌प्रध्वंसाभावः+अस्ति |
 न च+अनयोः+दर्शनत्वे कश्चित्+विशेषः+अस्ति+इति पुनः+तस्य शरीरस्य प्रसङ्गः+अपवर्गे स्यात् |
 ततः+च संसारानुच्छेदः+ इति सूत्रार्थः |
 |
3 |2 |70 |
	ये तु जरन्तः+ जैनाः परमाणुमनोगुणम्+अदृष्टम्+ वर्णयित्वा स्वकादेव+अदृष्टात् परमाणवः परस्परम्+ संयुज्य शरीरम्+आरभन्ते मनः+च स्वकादेव+अदृष्टात्+तस्य प्रविश्य तस्य जीवसंयोगम्+अनुभवति+इति मेनिरे तेषाम्+अपि मोक्षावस्थायाम्+ शरीरमनः संयोगस्य+अपि+उच्छेदः+ इति संसाराभावः+ न+इति+आह ---
मनः कर्मनिमित्तत्वात्+च संयोगाव्युच्छेदः |
3 |2 |71 |
	मनः कर्मनिमित्वात्+मनः+अदृष्टनिमित्तत्वात्+मनसः प्रवेशस्य चकारात् परमाणुकर्मनिमित्तत्वात्+परमाणूनाम्+ परस्परसंयोगस्य शरीरारम्भकस्य तस्य च परमाणुगतस्य तद्‌गतरूपादिगुणान्तरवत्+अपवर्गावस्थायाम्+ व्यवस्थानात्+संयोगाव्युच्छेदः आत्मनि शरीरसंयोगस्य तत्+अवच्छिन्नजीवाख्यमनः संयोगस्य च+अव्युच्छेदः वियोगाभावः+ततः+च मनःसंसारानुच्छेदः+ इति सूत्रार्थः |
3 |2 |71 |
नित्यत्वप्रसङ्गः+च प्रायणानुपपत्तेः |
3 |2 |72 |
	अपि च+आत्मगतादृष्टनिरपेक्षत्वे शरीरारम्भकसंयोगस्य तत्+अवच्छिन्नात्ममनःसंयोगस्य च तादवस्थ्येन
प्रायणाभावात्+नित्यत्वप्रसङ्गः |
 स्वभावतः+तु प्रायणे प्रायणभेदः+ न स्यात् |
 तस्मात् प्रायणानुपपत्तेः+तत्+नित्यत्व प्रसङ्गः
------------------------------------------------------------------------------------------------
	1. --- भाष्यपंक्तिः+इयम्+ सूत्रतया+इह परिगृहीता |

 
 शरीरस्य+अनवस्थानप्रसङ्गः+ इति सूत्रार्थः |
3 |2 |72 |
	चोदयति ---
अणुश्यामतानित्यत्ववत् स्यात् |
3 |2 |73 |

	यथा+अणौ श्यामता+अकारणिकाप्यनित्या दृष्टा तथा शरीरारम्भकपरमाणुगतस्य+अदृष्टस्य+अकारणस्य+अनित्यता स्यात् |
 ततः+च शरीरस्य+अपि+अनित्यत्वम्+ स्वकारणादृष्टवशात् सिद्ध्यति+इति प्रायणोपपत्तिः+इति सूत्रार्थः |
 |
3 |2 |73 | 
	परिहरति ---
न+अकृताभ्यागमप्रसङ्गात् |
3 |2 |74 |
	अकृतस्य+असमीचीनकृतस्य+अप्रामाणिकस्य+अभ्युपगमः+अभ्यागमः |
 तस्य प्रसङ्गः+तस्मात् अकृताभ्यागमप्रसङ्गात्+इति |
 परमाणुशयामतायाः पार्थिवरूपत्वेन लोहितादिरूपवत् पाकजत्वेन सकारणत्वात्+अकारणविना शस्य न+असौ दृष्टान्तः साध्यविकल्पत्वात्+इति |
 परमाणुगतस्य+अदृष्टस्य+अकारणकस्य विनाशाभ्युपगमः+ प्रामाणिकार्थाभ्युपगमः+ इति प्रसक्तम् |
 अथवा परमाणुगतरूपादिवत्+तत्+गत+अदृष्टस्य+अपि नित्यत्वेन केनचित्+अकृतत्वात्+अकृतस्य कर्मणः फलम्+ पुरुषेण+उपभुज्यते+ इति+अकृताभ्यागमप्रसङ्गः+तस्मात्+उभयविधाकृताभ्यागमप्रसङ्गात् पूर्वसूत्रार्थः+ न+इति सूत्रार्थः |
3 |2 |74 |
			आत्मा शरीरम्+ करणम्+ तदर्थः+ 
				बुद्धिः+मनः+च+इति पदार्थषट्कम् ॥
			प्रमेयसूत्रात्+क्रमशः+अमुष्य
				विचारितम्+ सूत्रकृता+अत्र सूत्रैः ॥

इति भट्टवागीश्वरविरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ तृतीयाध्यायः समाप्तः |
 
चतुर्थः+अध्यायः|

प्रथमाह्निकम्|

(प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम् )
	अथ मनः परीक्षानन्तरम्+उद्देश्क्रमानुरोधेन प्रवृत्तिः परीक्षितुम्+ युक्ता|
 सा कस्मात्+न परीक्षिता+इति+अतः आह सूत्रकारः ---
प्रवृत्तिर्यथोक्ता|
4।1।1।
	प्रवृत्तिः+यथालक्षिता तथा परीक्षिता|
 प्रवृत्तिः+द्विविधा कारणरूपा कार्यरूपा वा|
 तत्र कारणरूपा  
वाग्बुद्धिशरीरारम्भलक्षणा विंशतिप्रकारभिन्ना1 स्पष्टा+एव|
 कार्यरूपा तु धर्माधर्मसमाख्याता+एव|
 तस्याः पुनः  संसारहेतुत्वम्+ पूर्वकृता+इत्यादिना|
3।2।60।|
 अपवर्गहेतुत्वम् दुःख+इत्यादिना|
1।1।2। प्रायणादिदर्शनादनित्यत्वम्+ कार्यत्वे सत्यात्मसमवायात् तद्‌गुणत्वम्+इत्यादि सर्वम्+ धर्माधर्माश्रयपरीक्षया+एव+अमीषाम्+ बहु परीक्षितम्+इति न पृथक् परीक्षा+इति सूत्रार्थः|
4।1।1।
	प्रवृत्त्यनन्तराः+तर्हि दोषाः परीक्ष्यन्ताम्+इति+अतः+ आह ---
तथा दोषाः|
4।1।2।
	बुद्धिसमानाश्रयत्वेन+आत्मगुणत्वात्+वीतरागजन्मादर्शनेन(ना)दित्वात+मिथ्याज्ञाननिवृत्त्या निवर्तनात् 
कार्यप्रवृत्तितुल्यदोषाः|
 अतः+तत्+परीक्षया+एव+अमीषाम्+ बहु परीक्षितम्+इति सूत्रार्थः|
4।1।2।
(दोषत्रैराश्यपरीक्षाप्रकरणम्)
	ननु प्रवर्तनालक्षणा दोषा (1।1।18।) इति दोषाणाम् लक्षणम+उक्तम्|
 तत्+अयुक्तम्+ मानादिषु+अपि सम्भवेन+अतिव्यापकत्वात्+इति+अतः आह ---
तत्‌त्रैराश्यम्+ रागद्वेषमोहार्थान्तरभावात्|
4।1।3।
	तेषाम्+ दोषाणाम्+ त्रयः+ राशयः पक्षाः रागपक्षः, द्वेषपक्षः मोहपक्षः+ इति|
 तत्र रागपक्षः कामः+ मत्सरः  
------------------------------------------------------------------------------------------------
	1.  --- तुलनीया प्रवृत्तिलक्षणसूत्रवार्तिकम् 
	    "सा+इयम्+ प्रवृत्तिः प्रत्येकम्+ दशविधा पुण्या पापा च|
 पुण्या कायेन 
	     परित्राणम्+ परिचरणम्+ दानम्|
 वाचा सत्यम्+ हितम्+ प्रियम्+ स्वाध्यायः+च|

 	     मनसा दया अस्पृहा श्रद्धा च+इति|
 विपर्ययेण पापा दशविधा+एव "। न्या. सू.|
1।1।17।
स्पृहा तृष्णा लोभः+ इति|
 द्वेषपक्षः क्रोध ईर्ष्या+असूया द्रोहः+अमर्षः+ इति|
 मोहपक्षः+ मिथ्याज्ञानम्+ विचिकित्सा मानम्+ प्रमादः+ इति|
 कुत एतत्? रागद्वेषमोहार्थान्तरभावात् सक्तिलक्षणः+ रागः ज्वलनात्मकः+ द्वेषः मिथ्याप्रवृत्तिलक्षणः+ मोहः+ इति|
 अन्तः+गणिकलक्षणापेक्षया भेदोपपत्तेः+इति|
 एवम्+च मानादीनाम्+अपि लक्ष्यत्वेन संग्रहात्
न दोषलक्षणस्य+अतिव्यापकत्वेन+अपि त्रित्वविरोधः|
 (न च सामान्यम्+एकत्वे कारणम्, तथा च सामान्यशस्य+एव+अभावः स्यात्|
 तस्मात्) सामान्यलक्षणया+एकतत्वे+अपि+अवान्तरभेदविवक्षया त्रित्वोपपत्तेः+इति सूत्रार्थः|
4।1।3।
एकेन+एकप्रत्यनीकभावात्|
4।1।4।
	न+अर्थान्तरम्+ रागादयः|
 कस्मात् ? एकप्रत्यनीकभावात्|
 एकेन तत्त्वज्ञानेन विरुद्ध्यमानत्वात्|
 एकसंयोगेन विरुद्ध्यामानविभागवत् न+अनेकत्वम्+इति सूत्रार्थः|
4।1।4।
	परिहरति ---
व्यभिचारात्+अहेतुः|
4।1।5।
	एकप्रत्यनीकाः+च रूपादयः एकाग्निसंयोगविरोधित्वात्|
 न च+अमीषाम्+एकत्वम्+इति+अनैकान्तिकत्वेन व्यभिचारात्+एकम्+ यत्+प्रत्यनीकम्+ (तत्) रागादीनाम्+एकत्वे न हेतुः+इति सूत्रार्थः|
4।1।5।
	एकप्रत्यनीकभावः+अन्यथासिद्धः+ इति+आह ---
तेषाम्+ मोहःपापीयात्+न+अमूढस्य+इतरोत्पत्तेः|
4।1।6।
	तेषाम्+ दोषाणाम्+ मध्ये रागमोहयोः मोहः पापीयान्|
 कुतः? न+अमूढस्य+इतरोत्पत्तेः अमूढस्य+अतरोत्पत्तिः+न भवति+इति यतः|
 तत+च मोहानिदानत्वात् रागद्वेषयोः+तत्वज्ञानात्+तत्+निवृत्तौ तयोः+अपि निवृत्तिः+इति+एका प्रत्यनीकभावोपपत्तिः|
 न पुनः+एकत्वात्+एकप्रत्यनीकत्वम्+अन्यथासिद्धम्+इति सूत्रार्थः|
4।1।6।
	मोहस्य दोषान्तर्भावम्+असहमानः प्रत्यवतिष्ठते ---
निमित्तनैमित्तिक 1निर्देशात्+मोहार्थान्तरभावः+ दोषेभ्यः|
4।1।7।
	न+अमूढस्य+इतरोत्पत्तिः+इति+अत्र मोहस्य निमित्तत्वम्+ रागद्वेषयोः+च तत्+जन्यत्वेन नैंमित्तिकत्वम्+इति निमित्तनैमित्तिकनिर्देशात्+मोहस्य दोषेभ्यः+अर्थान्तरभावः|
 पृथक्त्वेन+अदोषत्वम्+ तत्+निमित्तत्वात्+रूपादिवत्+इति सूत्रार्थः|
4।1।7
	परिहरति-
------------------------------------------------------------------------------------------------
	1.-- 'क भावदर्थान्तरभावः+ इति प्रथितः' पाठः|


न दोषलक्षणावरोधात्+मोहस्य|
4।1।8।
	न+अत्र निमित्तनैमित्तिकभावेन पदार्थानाम्+ तत्+जातीयत्वम्+अतज्जातीयत्वम्+ वा सिद्ध्यति, किन्तु लक्षणस्य+अभेदात्|
 दोषलक्षणम्+ च मोहे+अस्ति+इति मोहस्य दोषत्वेन दोषनिमित्तत्वम्+ साधयति+इति सूत्रार्थः|
4।1।8।
	हेतोः+अनैकान्तिकत्वम्+अपि+आह---
निमित्तनैमित्तिकोपपत्तेः+च तुल्यजातीयानाम्+अप्रतिषेधः|
4।1।9।
	तुल्यजातीयानाम्+अपि बुद्ध्यादीनाम्+ निमित्तनैमित्तकभावोपपत्तेः हेतोः+अनैकान्तिकत्वेन मोहात्+अर्थान्तरस्य+अप्रतिषेधः+ इति सूत्रार्थः|
4।1।9।
(प्रेत्यभावपरीक्षाप्रकरणम् )
आत्मनित्यत्वे प्रत्यभावसिद्धिः|
4।1।10।
	उत्पादोच्छेदौ प्रेत्यभावौ न च+आत्मनः+ नित्यस्य तौ न(?) स्तः|
 तस्मात्+अस्पन्दनेन युक्तः प्रेत्यभावः।
वैनाशिकानाम्+तु दर्शनसत्त्वोपपत्तिः|
 पूर्वाभ्यस्तसूत्रेण (3।1।19) आत्मनित्यत्वस्य व्यवस्थापनात्|
 सत्त्वोत्पादोच्छेदपक्षे च कृतनाशाकृतभ्यागमदोषप्रसङ्गात्|
 देहेन्द्रियबुद्धिवेदनासम्बन्धोत्पादविनाशौ नित्यस्य+अपि+आत्मनः+ जन्मप्रायणे|
 तथा च तादृशप्रेत्यभावः+अस्मद्दर्शन एव+उपपद्यते न भवद्दर्शन इति सिद्धान्तः|
4।1।10।
	प्रेतत्यभावः+ इति+अत्र भावनप्रायणयोः समानकर्तृत्वाभिधानेन स्पष्टम्+ एव+इति मन्वानः सूत्रकारः शरीरादीनाम्+उत्पत्तिप्रकारम्+ विचारयति --
व्क्तद्व्यक्तानाम्+उत्पत्तिः प्रत्यक्षप्रामाण्यात्|
4।1।11।
	किम्+ धर्मकात् कारणात्+इदम्+ शरीरेन्द्रियमहाभूतादि व्यक्तम्+उत्पद्यते+ इति चेत् व्यक्तात्+इति|
 किम्+ पुनः+व्यक्तम्+उपलब्धिलक्षणप्राप्तम्+ रूपादिवत्+ द्रव्यम्+ तत्सामान्यात्+रूपादिगुणयोगात् परमाणुलक्षणम्+ पृथिव्यादिकारणम्+अपि व्यक्तम्+उच्यते|
 तस्मात+परमाणुलक्षणात् कारणात्+इदम्+ शरीरेन्द्रियमहाभूतादि व्यक्तम्+उत्पद्यते|
 कस्मात् ?प्रत्यक्षप्रामाण्यात्|
 दृष्टा हि रूपादिगुणप्रयुक्तेभ्यः+ मत्प्रभृतिभ्यः कारणेभ्यः+तथाभूतस्य द्रव्यस्य+उत्पत्तिः+दृष्टेन च+अदृष्टस्य कारणभावः+अनुमीयते+ इति सूत्रार्थः|
4।1।11।
	चोदयति---
न घटाद् घटानिष्पत्तेः|
4।1।12।
	घटात् व्यक्तात् घटस्य व्यक्तस्य+अनिष्पत्तेः निष्पत्त्यभावात्+व्यक्तस्य+उत्पत्तिः+इति+एतत्+तत्+न+इति सूत्रार्थः|
4।1।12
	परिहरति-
व्यक्तात्+घटनिष्पत्तेः+अप्रतिषेधः|
4।1।13।
	यद्यपि सर्वम्+ व्यक्तम्+ सर्वस्य व्यक्तस्य न कारणम्|
 तथापि यत्+उत्पद्यते व्यक्तम्+ तत्+व्यक्तात्+एव|
 तत+च व्यक्तस्य  व्यक्तहेतुत्वप्रतिषेधः+ न+इति सूत्रार्थः|
4।1।13।
(शून्यातोपादानप्रकरणम् )
	तत्+एवम्+ स्वाभिमतम्+ तत्त्वम्+ निरूप्य पराभिमतदर्शनानि+उपन्यस्यति ---
अभावात्+भावोत्पत्तिः+न+अनुपमृद्य प्रादुर्भावात्|
4।1।14।
	विश्वम्+ हि शून्यताया एव जायते|
 कस्मात्? न+अनुपमृद्य प्रादुर्भावात् कारणम्+अनुपमृद्य कार्यम्+ न भवति|
 यथा दृष्टा हि कारणोपमर्देन कार्यस्य+उत्पत्तिः  बीजाङ्‌कुरादौ तथा+अन्यत्र+अपि+इति+असत्+उपादानम्+अपि विश्वम्+इति सूत्रार्थः|
4।1।14।
	दूषयति--
न 1विनष्टेभ्यः+अनिष्पत्तेः|
4।1।15।
	बीजादिकारणविनाशः+चदङ्‌कुरादिकार्योत्पत्तिहेतुः+तर्हि विनष्टे बीजादौ कारणे तत्+अवयेषु परस्परविच्छिन्नेषु+असति तेषाम्+ व्यूहान्तरे कस्मात्+अङ्‌कुरादिकार्यम्+ न भवति|
 तस्मात्+विनष्टेभ्यः+अङ्‌कुराद्यनुत्पत्तेः+असति व्यूहान्तरे न बीजादिविनाशः कारणम् अङ्‌कुरादिकार्यस्य|
 न+अपि+उपमर्द्योपमर्दकभावः सम्भवति , व्याघातात्|
  तस्मात्+दृष्टान्तरत्वेन+असमुपादानम्+ विश्वम्+इति+उक्तम्+इति सूत्रार्थः|
4।1।15।
	कारणविनाशस्य कार्यात् प्राक्कालवर्त्तित्वम्+ च+अन्यथासिद्धम्+इति+आह--
क्रमनिर्देशात्+न प्रतिषेधः|
4।1।16।
	पूर्वम्+ विनाशः पश्चात्+अङ्‌कुरोत्पत्तिः+इति क्रमस्य विनाशोत्पत्तयोः पौर्वापर्यनियमस्य विद्यमानत्वाभावः
कारणम्+इष्यते तर्हि तस्मात्+एव क्रमनिर्देशात्+अस्मत्+मतस्य+अप्रतिषेधः|
 पूर्वम्+ व्यूहान्तरम्+ पश्चात्+कार्यान्तरोत्पत्तिः+इति|

न च+अवृत्ते पूर्वव्यूहे+अवयवानाम्+ शक्यम्+ व्यूहान्तरेण भवितुम्+इति, विनाशस्य प्राक्कालवर्तित्वम्|
 तस्मात्+अन्यथासिद्धपौर्वापर्यनियमात् व्यूहान्तरस्य कार्यजनकत्वम्+ न विनाशस्य|
 तस्य+अन्यथा सिद्धत्वात्|
 तथा च सदुपादानम्+एव+इदम्+ विश्वम्+इति सूत्रार्थः|
4।1।16।
------------------------------------------------------------------------------------------------
	1.--एतत्+सूत्रात् पूर्वम्+इह न्यायसूचीनिबन्धे न्यायसूत्रोद्धारे च+उपलभ्यते 'व्याघातात्+अप्रयोगः'|
 न+आतीता 'न+आगतयोः कारकशब्दप्रयोगात् 'एतयोः सूत्रयोः+इह वृत्तौ न+अस्ति  समावेशः|

(ईश्वरोपादानताप्रकरणम् )
	अथ+अपरः+ इदानीम्+आह--
		ईश्वरः कारणम्+  पुरुषकर्माफल्यदर्शनात्|
4।1।17।
	ईश्वरः+ ब्रह्म ईशनाशक्तियोगात्, ज्ञानशक्तिः (क्रियाशक्ति) चेतना सा च+अस्ति ब्रह्मणी+इति ब्रह्म+ईश्वरः कारणम्+ जगतः|
 परिणामः+ वा तत्+विवर्तः+ वा प्रपञ्च इति|
 ननु चेतनाशक्तियोगात् तत्कर्मनिबन्धः+अयम्+ प्रपञ्चः+  भविष्यति+इति कृतम्+अत्र+ईश्वरेण (इति)। अतः+ उक्तम् पुरुषकर्मफल्यदर्शनात्, पुरुषः+चेत् चेतयते न+एष (चेतयेत्+न+एवं) 
निष्फलम्+ कर्मारभेत, निष्फलम्+ तु विद्वान् प्रवर्तमानः कथम्+  चेतना नाम|
 
तस्मात्+पुरुषकर्माफल्यदर्शनेन चेतना शक्त्यभावात् न जीवकर्मनिबन्धनम्+ जगत्, अपि तु ब्रह्म+ईश्वरः+ कारणम्+ जगत्+इति सूत्रार्थः|
4।1।17।
	दूषयति --
न पुरुषकर्माभावे फलानिष्पते।4।1।18।
	यद्यपि ब्रह्मेश्वरस्य+इशनायोगः+तथापि न तत्+परिणामः+अयम्+ नामरूपप्रपञ्चः|
 सर्वात्मना परिणामपक्षे  तत्त्वविघातात् (अनित्यत्वम् एकदेशेन परिणामे) स+अंशत्वे+अनित्यत्वप्रसङ्गात्|
 न+अपि तत्+विवर्तः विभागस्य+एकस्य स्वसंवेदनप्रत्यक्षस्य ब्रह्मणः सत्त्वरूपाग्रहणासामान्यात्+निबन्धनविपरीतज्ञानगोचरत्वासम्भवेन+अविद्योपधानः+भेदाभावात्|
 तस्मात्+न ब्रह्मेश्वरोपादानम्+ जगत्|
 किम्+ तर्हि तन्निमित्तम्+ संवेदनापेक्षम्+ कारणम्+इति+उच्यते|
 न च+एतत्+युक्तम्|
 कस्मात् ? पुरुषकर्माभावे फलानिष्पत्तेः|
 निरपेक्षेश्वराधीना चेत् फलनिष्पत्तिः पुरुषस्य समीहाम्+अन्तरेण+अपि फलम्+ निष्पद्येत|
 न च+एतत्+ दृष्टम्+इष्टम्+ वा|
 तस्मात्+न निरस्यते|
4।1।18।
	स्वाभिमतेश्वरनिराकरणे च न+अयम्+ हेतुः+इति+आह --
तत्कारिततत्वात्+अहेतुः|
4।1।19।
	परमाणूपादानस्य हि जगतः पुरुषकर्म तत्+अपि+ईश्वरनिमित्तम्+एव|
 न च यत्+अपेक्षते तस्य+अनिमित्तत्वम्+ पर्यायकर्तृत्वाभ्युपगमात्|
 न+अपि पर्यायकर्तृत्वे सत्यकर्तृत्वम्+अदर्शनात्|
 न च+अन्यकार्याकर्तृत्वम्+अनादित्वात्|

	ननु तथाभूतेश्वरनिमित्तत्वे किम्+  प्रामाणम्+इति चेत्+अनुमानम्|
 तथाहि विवादाध्यासितः+तरुगिरिसागरादयः स्वोपादानाद्यभिज्ञकर्तृका उत्पत्तिमत्त्वात् यत्+उत्पत्तिमत् तत्सर्वम्+ स्वोपादानाद्यभिज्ञकर्तृकम्|
 यथा प्रसादादि|
 तथा च विवादाध्यासिताः+तरुगिरिसागरादयः+तस्मात्+तथा+इति|
 तत्+एवम्+ईश्वरात्+एव कारितत्वात् पुरुषाकारस्य, तत्सहाय ईश्वरः+ निमित्तकारणम्+ परमाणूपादानस्य जगतः+ इत्यस्य पक्षस्य निराकरणे पुरुषकर्माभावे फलानिष्पत्तेः+इति+अहेतुः|
 निरपेक्षेश्वरनिमित्तत्वनिराकरणे हेतुः+एव+इति सूत्रार्थः|
4।1।19।
(आकस्मिकत्वप्रकरणम्)  
	पर इदानीम्+आह ---
अनिमित्ततः+ भावोत्पत्तिः कण्टकतैक्ण्ष्यादिदर्शनात्|
4।1।20।
	यथा कण्टकस्य तैक्ष्ण्यम्+ पर्वतधातूनाम्+ चित्रता+इत्यादि निर्निमित्तम्+ संस्थानभेदवत्+च दृष्टम्|
 तथा शरीरादेः+भावस्य+उत्पत्तिः+अनिमित्तता|
 तस्मात् संस्थानाभेदस्य तत्र+अपि विद्यमानत्वात्+इति सूत्रार्थः|
4।1।20।
	अत्र+अदृश्यमाननिमित्तानाम्+ शरीरादिकण्टकादीनाम्+ पक्षनिक्षेपात् पक्षेण व्यभिचारानुद्भावने वा सर्वानुमानोच्छेदप्रसङ्गात्, सर्वत्र तस्य सुलभत्वात्|
 घटादिदृष्टान्तेन संस्थानवत्त्वात्+शरीरादीनाम्+ निर्निमित्तानुमानम्+इति राद्धान्तः|
 कर्मनिमित्तः शरीरसर्गः+ इत्यस्य प्रतिषेधात् सूचितः+ इति मन्वानः सूत्रकारः+ मतान्तरेण परिहारम्+आह ---
अनिमित्तनिमित्तत्वात्+न+अनिमित्ततः|
4।1।21।
	अनिमित्ततः+ भावोत्पत्तिः+इत+उच्यते|
 यतः+च+उत्पत्तिः+तत्+नित्यम्+अनिमित्तस्य निमित्तत्वात्+न+अनिमित्ता भावोत्पत्तिः, किन्तु सनिमित्ता+इति सूत्रार्थः|
4।1।21।
	तत्+एतत्+दूषयति --
निमित्तानिमित्तयोः+अर्थान्तरभावात्+अप्रतिषेधः|
4।1।22।
	अन्यनिमित्तम्+अन्यत्+च प्रत्याख्यातम्|
 तथाहि निमित्तमित्यर्थान्तराभ्यनुज्ञा अनिमित्तम्+इति तस्य प्रतिषेधः|
 न च+अनुज्ञाप्रतिषेधयोः+एकत्वम्+ युक्तम्|
 यथ+अनुदकः कमण्डलुः+इति न+उदकप्रतिषेधयोः+एकत्वम्+ भवति|
 तस्मात्+निमित्तानिमित्तयोह+अर्थान्तरभावात्+पूर्वोक्तप्रतिषेधः+ न+इति सूत्रार्थः|
4।1।22।
सर्वानित्यत्वनिराकरणप्रकरणम्  
	अन्ये तु मन्यन्ते ---
सर्वम्+अनित्यम्+उत्पत्तिविनाशधर्मकत्वात्|
4।1।23।
	भौतिकम्+अभौतिकम्+ शरीरादि बुद्ध्यादि सकलम्+अनित्यम्|
 तस्मात+उत्पत्तिविनाशधर्मकत्वात् पूर्वापरकालयोः+अभावात् मध्ये च भावात्+इति सूत्रार्थः|
 4।1।23।
	तत्र+उत्पत्तिविनाशधर्मकत्वस्य हेतोः+अनुपसंहार्यत्वात् व्यापकत्वे+अतिस्फुटः+.................इति मन्वानः
सूत्रकारः प्रथमम्+ तावत् परोक्तदूषणम्+आह-----

न+अनित्यतानित्यत्वात्|
4।1।24।
	सर्वम्+अनित्यम्+इति ब्रुवाणः प्रष्टव्यः किम्+ सर्वस्य+अनित्ययः+ नित्या , आहोस्वित्+अनित्या ? यदि तावत्+नित्या न तर्हि सर्वम्+अनित्यम्|
 अथ+अनित्या अनित्यताया अभावात् सर्वम्+अनित्यम्+इति व्याहतः+ हेतुः+इति सूत्रार्थः|
 4।1।24।
	तत्+एतत+दूषयति---
तत्+अनित्यत्वम्+अग्नेः+दाह्यम्+ विनाश्य+अनुविनाशवत्|
4।1।25।
	यथा+अग्निः+दाह्यम्+ विनाश्य+अनुविनश्यति|
 एवम्+ सर्वस्य+अनित्यता सर्वम्+ विनाश्य+अनुविनश्यति+इति सूत्रार्थः|

4।1।25।
	इदानीम्+ परमसिद्धान्तम्+आह--
नित्यस्य+अप्रत्याख्यानम्+ यथा+उपलब्धिव्यवस्थानात्|
4।1।26।
	अयम्+ खलु वादः+ नित्यम्+ प्रत्याचष्टे ष नित्यस्य प्रत्याख्यानम्+अनुपपन्नम्|
 कस्माद् ? यथा+उपलब्धिव्यवस्थानात् |
 यस्य+उत्पत्तिविनाशधर्मकत्वम्+उपस्थितः+तत्+अनित्यम्|
 यथा घटादि|
 यस्य न+उपपद्यते तत्+अनित्यम्|
 यथा+आकाशपरमाण्वादि|
 नहि+उत्पत्तिविनाशधर्मकत्वम्+आकाशादेः+उपलभ्यते प्रमाणतः|
 तस्मात्+यथोपलब्धिव्यवस्थानात् किञ्चित्+नित्यम्+ किञ्चित्+अनित्यम्+इति सूत्रार्थः|
 4।1।26।
(सर्वनित्यत्वनिराकरणप्रकरणम्) 
	अयम्+अन्यः+ एकान्तः --	    
सर्वम्+ नित्यम्+ पञ्चभूतनित्यत्वात्|
4।1।27।
	पञ्च भूतात्मकम्+ गोघटादिकार्यजातम्+अखिलम्+उपलभ्यते, व्यपदिशन्ति मृद्‌घटः+ मृच्छरीरम्+इति लौकिकाः।
भूतानि च नित्यानि, तेषाम्+उच्छेदस्य नैयायिकैः+अनभ्युपगमात्|
 तेन तत्+आत्मकानाम्+ गोघटादीनाम+अपि नित्यता+इति सूत्रार्थः|
4।1।27।
	परिहरति ---
न+उत्पत्तिविनाशकारणोपलब्धेः|
4।1।28।
	भूतेभ्यः+ भौतिकानि|
 नहि परमसूक्ष्मा परमाणवः+ एव गोघटादयः|
 परमाणुवत् तेषाम्+अपि+अतीन्द्रियत्वेन सर्वाग्रहणप्रसङ्गात्|
 तस्मात्+ग्रहणाग्रहणलक्षणविरुद्धधर्मयोगात्+अन्ये भौतिकाः+ भूतेभ्यः|
 तथा च तेषाम्+उत्पत्ति विनाशकारणोपलब्धिः+नित्यत्वम्+ भूतनित्यत्वम्+इति सूत्रार्थः|
4।1।28।
	पुनरपि नित्यत्वम्+आशङ्‌कते --- 
तत्+लक्षणावरोधात्+अप्रतिषेधः|
4।1।29।
	तेषाम्+उत्पत्तिविनाशकारणम्+उपलभ्यते इति मन्यसे न ते+अपि भूतलक्षणः+ विलक्षणाः+ गृह्यन्ते भूतलक्षणावरोधात्+ भूतात्मका इति+अमीषाम्+ नित्यत्वस्य+अप्रतिषेधः+ इति सूत्रार्थः|
4।1।29।
	परिहरति ---
न+उत्पत्तिकारणोपलब्धेः|
4।1।30।
	कारणसमानगुणस्य कार्यस्य+उपलब्धिः+उत्पत्तिः|
 उत्पत्तिः+च तत्+कारणः+च+उत्पत्तिकारणे तयोः+उपलब्धेः+उत्पत्तिकारणोपलब्धेः|
 यस्मात् कारणेन समानगुणस्य कार्यस्य+उत्पद्यमानस्य तत्कारणस्य च+उपलब्धिः+अस्ति प्रमाणिकी|
 किम्+ तस्मात्? तयोः+उपलब्ध्योः भूतात्+अन्यस्य भौतिकस्य भूतानुमापकस्य विद्यमानत्वेन तल्लक्षणावरोधस्य+अन्यथा+अपि+उपपत्त्या भूतात्मकत्वस्य+असिद्धेः कर्मादिषु+अव्यापनात्+च हेतोः+न सर्वनित्यत्वम्+ सिद्ध्यति+इति सूत्रार्थः|

।4।1।30।
(सर्वपृथक्त्वनिराकरणप्रकरणम्)
	अयम्+अपि+अपरः+ एकान्तः ---
1सर्वम्+ पृथक् भावलक्षणपृथक्‌त्वात्|
4।1।31।  
	सर्वम्+ नाना न कश्चित्+एकः+अस्ति भावः|
 कस्मात् ? भावलक्षणपृथक्‌त्वात् भावः+ लक्ष्यते+अनेन+इति भावलक्षणस्य समाख्याशब्दस्य पृथक्‌त्वात्+अनेकार्थाभिधायित्वात् सर्वम्+ नानार्थाभिधायकशब्दवाच्यत्वात्+सेनावत्+इति सूत्रार्थः|
4।1।31।
	दूषयति ---
न+अनेकलक्षणैः+एकभावनिष्पत्तेः|
4।1।32।
	अनेकविधैः+लक्षणैः+गुणावयवादिभिः सम्बन्धस्य+एकस्य घटादेः+भावस्य उत्पत्तेः+हेतोः+तत्+वाचकस्य घटादिशब्दस्य तदर्थाभिधानमुखेन तदनुषङ्ग्यनेकार्थाभिधायकत्वम्+ लक्षणया न साक्षात्+इति+अनेकार्थाभिधायकशब्दवाच्यत्वम्+अन्यथासिद्धम्+इति सूत्रार्थः|
4।1।32। 
	असिद्धः+च+अयम्+ हेतुः+इति+आह ---
------------------------------------------------------------------------------------------------
	1. --- इतः पूर्वम्+ सूत्रम्+एकम्+ 'न व्यवस्थानुपपत्तेः 'इति प्रामाणिकपुस्तकेषु+उपलभ्यते नास्ति+अत्र|

तल्लक्षणव्यवस्थानात्+एव+अप्रतिषेधः|
4।1।33।
	तल्लक्षणस्य तद्वाचकशब्दस्य व्यवस्थानात् यम्+ कुम्भम्+अद्राक्षम्+ तम्+ स्पृशामि+इति प्रत्यभिज्ञाबलेन+एकविषयत्वस्य वा+अनेकविषयत्वस्य+असिद्धत्वात्, एकस्य+अप्रतिषेधः|
 साध्यसाधनविकलः+च सेनादिदृष्टान्तः+ इति सूत्रार्थः|

।4।1।33।
(सर्वशून्यतानिराकरणप्रकरणम्)
	अयम्+अपरः+ एकान्तः ---
सर्वम्+अभावः+ भावेषु+इतरोतराभावसिद्धेः|
4।1।34।
	यावत्+जातभावम्+ (यावत्+भावजातं) तत्सर्वम्+अभावः|
 कस्माद् ? भावेषु+इतरेतराभावसिद्धेः|
 असन् गौः+अश्वात्मना+इति अनश्वः+ गौः|
 एवम्+असन्+अश्वः+ गवात्मना+इति+आह गौः+अश्वः+ इतीतरेतराभावसिद्धेः असत्‌+प्रत्ययप्रतिषेधाभ्याम्+ भावशब्दस्य सामानाधिकरण्यात्|
 प्रयोगः+च भावशब्दा असद्विषया असत्‌प्रत्ययभावप्रतिषेधशब्दाभ्याम्+ सामानाधिकरण्यात्+अनुत्पन्नप्रध्वस्तघटवाचकशब्दवत्+इति सूत्रार्थः|
4।1।34।
	दूषयति ---
न स्वभावसिद्धेः+भावानाम्|
4।1।35।
	सर्वम्+अभाव इति+एतत्+नास्ति|
 कस्मात् ? स्वभावसिद्धेः+भावानाम्+ स्वभावः स्वरूपम्+ भावानाम्|
 येन+अमी
भावाः स्वभावाद्व्यावर्तन्ते, तस्य सिद्धेः|
 कथम्+ भावेषु+इतरेतराभावसिद्धेः+इति+अभावः+ भवता+अभिधीयते|
 न च+इतरेतराभावान्+अभ्युपगमे इतरस्य+इतरस्मिन्+अभावः शक्यते प्रतिपादयितुम्|
 प्रतिपादयति च भवान्|
 अतः+ मन्यामहे स्वभावसिद्धिः+अभ्युपगता भवता+इति|
 ततः+च विरुद्धः+ हेतुः+असत् प्रत्ययप्रतिषेधशब्दाभ्याम्+ सामानाधिकरण्यम्+च भावशब्दानाम्+असद्विशेषणम्+ सदभिधायकत्वे+अपि+उपपत्तिः+इति+अन्यथासिद्धिः+च+इति सूत्रार्थः|
4।1।35।
	चोदयति --- 
न स्वभावसिद्धेः+आपेक्षिकत्वात्|
4।1।36।
	सर्वः+ एव हि भावा भिन्नस्वभावा भिन्नत्वम्+च+एषाम्+अन्यापेक्षम्|
 तथाहि नीलम्+ भिन्नम्+ पीताद्यपेक्षया न तु स्वाभावात्|
 एवम्+ ह्रस्वत्वदीर्घत्वपरत्वादयः+अपि परस्परापेक्षा द्रष्टव्याः|
 यत्+च परापेक्षम्+ न तत्+स्वाभावाविकम्|
 यथा जपाकुसुमापेक्ष स्फुटिकस्य+अरुणिमा परापेक्षाः+च भिन्नस्वभावा भावाः+तस्मात्+न स्वाभाविकाः+ इति सूत्रार्थः|
 4।1।36।
	परिहरति--
व्याहतत्वात्+अहेतुः1|
4।1।37।
	अत्र भिन्नात्वादयः+ धर्माः न वस्तुस्वभावाः किंतु तद्धर्माः|
 तेषाम्+च न स्वोत्पत्तौ परापेक्षत्वम्+अपि तु
स्वरूपनिरूपणे|
 यद्यपि+अपेक्षाबुद्धिजन्यानाम्+उत्पत्तौ+अपि परापेक्षत्वम्+अपि तु स्वर्न(?) स्यात्|
 तदा+अपेक्षायाः अपि भेदाभावात्+दीर्घदिप्रत्ययानाम्+अव्यवस्था स्यात्|
 अस्ति च व्यवस्था दीर्घात्+दीर्घतरम्+इत्यादिका|
 तस्मात् स्वभावसिद्धिः सिद्धा भावानाम्+इति परापेक्षत्वम्+ व्याहतत्वेन सिद्धत्वात्+अहेतुः+इति सूत्रार्थः|
4।1।37।
(संख्यैकान्तवादनिराकरणप्रकरणम् )
	अथ+इमे संख्यैकान्तवादाः सर्वम्+एकम्+ सदविशेषात् सर्वञ्चैतन्नित्यानित्यभेदात्+इत्यादि तत्प्रतिषेधद्वारकसूत्रम्-
संख्यैकान्तासिद्धिः कारणोपपत्त्यनुपपत्तिभ्याम्|
4।1।38।
	सर्वम्+एकम्+ सदविशेषात्+इत्यादौ यदि साध्यसाधनयोः+नानात्वम्+एकान्तः+ न सिद्ध्यति, व्यतिरेकात्|
 अथ
साध्यसाधनयोः+अभेदः, एवम्+अपि+एकान्तः+ भावः+ न सिद्ध्यति, साधनाभावात्|
 नहि साधनम्+अन्तरेण साध्यम्+अस्ति|
 तस्मात् कारणोपपत्त्यनुपपत्तिभ्याम्+ सर्वम्+एकम्+ सत्+इति+एकान्तवादानाम्+असिद्धिः+इति सूत्रार्थः|
4।1।38।
	चोदयति ---
न कारणावयवभावात्|
4।1।39।
	न संख्यैकान्तानाम्+असिद्धिः|
 कस्मात् ? कारणस्य साधनस्य साध्यावयवभावात्|
 एवम्+च न साध्यव्यतिरिक्तम्+ साधनम्|
 न च+असाधना साध्यसिद्धिः+इति सूत्रार्थः|
4।1।39।  
परिहरति ---
निरवयवत्वात्+अहेतुः|
4।1।40।
	साध्यावयवे+ एव साधन्+इति+अहेतुः|
 कस्मात्? निरवयवत्वात् प्रतिज्ञातार्थस्य|
 सर्वम्+एकम्+इत्यादि प्रतिज्ञातार्थे न कश्चित्+अवशिष्यते यः+ हेतुः स्यात्|
 न च साध्यम्+एव हेतुः+भवति|
 स्वात्मनि क्रियायाः विरोधात्
तस्मात्+तत्+अवयवत्त्वेन+अपि संख्यैकान्तः+ न युक्तः|
 
	ननु मा भूत्, संख्यैकान्तवादः+अतु कुतः? उच्यते|
 अत्र तावत्+घटपटादिपदार्थभेदप्रतिभासः+ न च+असति बाधके तस्य+अपारमार्थिकत्वम्|
 न च+अद्वैतप्रतिपादिका श्रुतिः+बोधिका|
 तस्याः परमेश्वरविषयतायाः गुणवादत्वेन च+उपपत्तेः|

------------------------------------------------------------------------------------------------
	1.--दयुक्तम्+इति प्रथितः पाठः|
 
  न+अपि प्रत्यक्षस्य विधातृत्वेन भेदप्रतिपादकत्वाभासः तद्भासकत्वम्+अन्तरेण तस्य+अवस्थित घटादिविषयविधातृत्वस्य+एव+अनुपपत्तेः|
 न च विधातृत्वे+अपि प्रत्यक्षस्य पदार्थाभेदग्राहित्वम्+ स्वरूप..............
ग्र विषयत्वाभ्युपगमात् भेदः+अपि न गृह्यत इति चेत्? मा भूत् सावधिकम्+ भेदग्रहणमयमस्मात्+भिन्नः+ इति|
 तथापि स्वरूपग्रहणे सति तदपर्यवसानाद् भेदः+अपि परिस्फुरति+एव निर्विकल्पकज्ञाने प्रमाणान्तरेषु तथा दर्शनात्।
	न+अपि सावधिकसविकल्पकप्रत्ययान्तरेण भेदग्रहणे+अन्योन्याश्रयत्वम्+अनवस्था वा भविष्यति+इति व्याप्यम्+अपूर्वम्+एव स्वेतरव्यावृत्ततया गृहीतस्य+अर्थस्य+अवधित्वेन तस्मात्+अस्य भेदग्रहणे+अन्योन्याश्रयताभावात् तत्+तत् पूर्वाविधिग्रहणम्+अपि संसारस्य+अनादित्वेन तत्+तत्पूर्वकालभावः सिद्ध्यति+इति न+अनवस्था भयावह|
 सर्वेषाम्+एककालग्राहकत्वाभावात्|
 न च मानान्तरेण बाधः+तस्य+एव+असंभवात्|
 प्रत्युत+आत्मभेदग्राहकम्+ प्रमाणम्+अस्ति एककालवर्त्यस्मदाद्यनेकशरीराणि प्रतिनियतभोक्तृभोगाधिष्ठतानि अयोनिसम्बन्ध्येककालविविधविरुद्धभोगाधिष्ठानत्वात्|
 यत्+उक्तसाध्यम् न भवति तत्+उक्तसाधनम्+अपि न भवति|
 यथा .................. शरीरम्|
 न च तथा+एतानि|
 तस्मात् प्रतिनियतभोक्तृभोगादिष्ठानानि+इति|
 श्रुतिः+अपि+अस्ति भेदग्राहिका द्वे ब्रह्मणी वेदितव्ये इति परः+च+अपरघ+च+इत्यादिका|
 तस्मात् प्रत्यक्षादिभिः+अवधार्यमाणस्य भेदस्य बाधकः|
 प्रमाणम्+ सूत्रितम्+ येन दूषयता सूत्रकारेण+अर्थात् स्वपक्षसाधनम्+अपि+उक्तम्+इति सूत्रतात्पर्यार्थः|
 ते खलु+एते संख्यैकान्तवादाः प्रत्याभासनिरासकाः+ इति तत+सिद्ध्यर्थम्+ तत्परीक्षाच्छलेन निराकृता|
4।1।40।
(फललक्षणपरीक्षाप्रकरणम् ) 
सद्यः कालान्तरे च फलनिष्पत्तेः संशयः|
4।1।41।
	लौकिकी प्रवृत्तिः+तात्कालिकफला कर्षति+आदिका|
 इयम्+च प्रवृत्तिः+अग्निहोत्रादिका वैदिकी|
 तत्र सन्देहः किम्+इयम्+ तत्कालिकलोकपक्षपातादिफला उत कालान्तरोपभोग्यस्वर्गादिफला+इति|
 एवम्+च फलपदार्थलक्षणं
तत्+स्वरूपनिश्चयाभावेन संदिग्धविषयत्वात्+असम्बद्धम्+इति सूत्रार्थः|
4।1।41।
	परिहरति --
न सद्यः कालान्तरोपभोग्यत्वात्|
4।1।42।
	न तावत्+अग्निहोत्रादिप्रवृत्तीनाम्+ सद्यः सञ्जायमानम्+ लौकिकपक्षपातादिफलम्|
 कस्मात्? श्रूयमाणस्य स्वर्गशब्दस्य+अर्थवादगतसुखातिरेकवाचकत्वे सम्भवति+उपचरितलोकपक्षपाताद्यर्थत्वायोगात्|
 न च लोकपक्षपातादेः+अनुष्ठानफलम्+ सम्भवति प्रच्छन्नम्+अनुतिष्ठताम्+ तत्+अभावेन तस्य तत्+उपलम्भत्वेन निश्चयेन+अफलत्वात्|
 न च कल्पनागौरवं, प्रमाणसिद्धस्य+अनिवार्यत्वात्|
 न च+अफलम्+ तत् , क्रियानुष्ठानवैधुर्यात्|
 तस्मात् कालान्तरोपभोग्यस्वर्गादेः फलनिश्चयात्+न संदिग्धाश्रयत्वम्+ फललक्षणस्य+इति सूत्रार्थः|
4।1।42।
	चोदयति--
कालान्तरेण+अनिष्पत्तिः+हेतुविनाशात्|
4।1।43।
	कालान्तरेण+अग्निहोत्रादिक्रियाफलस्य स्वर्गादेः+अनिष्पत्तिः|
 कस्मात्+हेतोः+अग्निहोत्रादिकर्मणः क्षणिकत्वेन
विनष्टस्य कालान्तरे फलोदयसमये+असत्त्वेन+अकारणत्वात्+इति सूत्रार्थः|
4।1।43।
	परिहरति ---
प्राङ्‌निष्पत्तेः+वृक्षफलवत्+तु तस्य|
4।1।44।
	यथा वृक्षमूले कृतम्+ सेकादि परिकर्म पाकजोत्पत्तिन्यायेन+अवान्तरव्यापारजननात्+विनष्टम्+अपि कालान्तरे
पल्लवकुसुमादिकम्+ फलम्+ जनयति|
 एवम्+अग्निहोत्रादिकर्म फलनिष्पत्तेः प्राक् स्वयम्+ विनष्टम्+अपि पुरुषाश्रयापूर्वलक्षणावान्तरव्यापारावैयर्थ्यात् (फलम्+ जनयति+एव+इति) न सदसत्|
 तस्मात्+सदसतोः+जननः+द्वारेण कालान्तरोपभोग्यस्वर्गादिफलहेतुः+भवति+इति यत्+उक्तम्+ हेतुविनाशात्+इति तत्+असंबद्धम्+इति सूत्रार्थः|
4।1।44।
	चोदयति ---
न+असत्+न सत्+न सत्+असत् सदसतोः+वैधर्म्यात्|
4।1।45।
	किम्+एतत्+फलम्+उत्पत्तेः प्राक् सत्+वा+असत्+वा सदसत्+वा+अनुभवम्+ वा? तत्र न तावत्+असत् उपादाननियमदर्शनात्,
खुरविषाणाद्युत्पत्तिदर्शनात्+च|
 न+अपि सत् कारकव्यापारवैयर्थ्यात्|
 न सदसत्|
 कस्मात्? सदसतोः+वैधर्म्यात्|
 धर्मस्वभावविरुद्धः+ धर्मः+अपि विधर्मा तस्य भावः+ वैधर्म्यम्|
 तस्मात् वैधर्म्यात् परस्परविरुद्धस्वभावयोः+एकत्र समावेशाभावात्+इति|
 न+अपि+उभयम्+ तत्‌स्वरूपानिर्देशात्+न प्रकारान्तरम्+अस्ति|
 तस्मात्+फलाभावः+ इति|
|
4।1।45।   
	परिहरति ---
बुद्धिसिद्धम्+तु तत्+असत्|
4।1।46।
	तत्+कार्यम्+उत्पत्तेः प्राक्+असद्भावि|
 कस्मात् ? कारकव्यापारदर्शनात्|
 ननु+असत् कार्यपक्षे+ उपादाननियमः+ न स्यात्+इति+उक्तम्+इति+अतः+ आह बुद्धिसिद्धिम्+तु इति|
 यस्मात्+इदम्+अनेन शक्यम्+ निर्वर्तयितुम्+इदम्+अनेन+इति+अनुमानबुद्ध्या सिद्धम्+ कृतवान् कार्यम्+ तस्मात् तदुत्पत्तेः, यया समर्थम्+ तत्+उपादत्ते न सर्वं, नहि सर्वस्मात् सर्वम्+उत्पद्यमानम्+अनेन दृष्टम्+इति|
 यत्+च खुरविषाणाद्युत्पत्तिस्थाने+ इति|
 तत्+असत् स हि खुरविषाणम्+असत्वात्+न+उत्पद्यते, अपि तु कारणाभावात्|
 न च सत्त्वम्+अनुत्पत्तौ हेतुः, किन्तु सतः+अनुत्पत्तेः+असत्+उत्पद्यते+ इति सत्कार्यपक्षे च सर्वथा कारकव्यापारवैयर्थ्यम्+उपादाननियमाभावः+च|
 एकत्वात्+सर्वार्थानाम+इति+एकपक्षस्वीकरणम्+इतरेषाम्+असाधुत्वम्+ सूचयति+इति मन्तव्यम्|
 ततः+च न+असत्+न सत्+न सदसत्+न+उभयम्+ न+अनुभयम्+उत्पद्यमानम्+ कार्यम्+इति पक्षत्रयम्+अभ्युपगमेन+एव परिहृतम्+इति सूत्रार्थः|
4।1।46।
	पुनः+चोदयति ---
आश्रयव्यतिरेकात्+वृक्षफलोत्पत्तिवत्+इति+अहेतुः|
4।1।47।
	विनष्टम्+अपि कर्म संस्काराधानद्वारेण मूलसेकादिपरिकर्मवत् - फलम्+ जनयिष्यति+इति यत्+उक्तम्+ निदर्शनम्+ 
तत्+न हेतुः|
 कस्मात्+आश्रयव्यतिरेकात्|
 सेकादिपरिकर्म पर्णादिफलम्+च+उभयम्+एकवृक्षाश्रयम्+ दृष्टम्|
 न च+एवम्+ कर्मफलयोः+आश्रयैक्यम्+अत्र सम्भवति|
 कृतकर्मणः+ देहस्य विनाशे देहान्तरे फलनिष्पत्तिदर्शनात्|
 तस्मात्+आश्रयव्यतिरेकात् वृक्षफलोत्पत्तिवत्+इति+अयुक्तम्+इति सूत्रार्थः|
4।1।47।
	परिहरति ---
प्रीतेः+आत्माश्रयत्वात्+अप्रतिषेधः|
4।1।48।
	यद्यपि कृतकर्मणः+ देहस्य विनाशः+तथापि तत्+अधिष्ठातुः+आत्मनः+तादवस्थ्यात् कर्मफलयोः+एकाश्रयत्वम्+ 
सम्भवति|
 देहव्यतिरिक्तात्मनः सत्वनित्यत्वयोः साधितत्वात्|
 तस्मात् प्रीतेः सुखातिरेकस्य तत्कारणव्यापारस्य च+आत्माश्रयत्वेन+एकाश्रयत्वाद् वृक्षफलोत्पत्तिवत्+इति+अस्य+अप्रतिषेधः+ इति सूत्रार्थः|
4।1।48।
	पुनः+चोदयति --- 
न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्देशात्|
4।1।49।
	न प्रीतिमात्रम्+एव कर्मफलम्|
 पुत्रकामः+ यजेत पशुकामः+ यजेत+इति+एवम्+आदिभिः+वाक्यैः पुत्रपशुस्त्रीपरिच्छेदहिरण्यादेः फलत्वेन निर्देशात्|
 तस्य च+आत्माश्रयत्वासम्भवेन+एकाश्रयत्वानुपपत्तेः+इति सूत्रार्थः|
4।1।49।
	परिहरति ---
तत्सम्बन्धात्‌+फलनिष्पत्तेः+तेषु फलवत्+उपचारः|
4।1।50।
	न पुत्रादेः स्वरूपेण कर्मफलत्वम्+ सम्भवति, अपुरुषार्थत्वात्|
 तथापि सम्बन्धात्+फलस्य प्रीतिलक्षणास्य+आत्मनि+उत्पत्तेः, तेषु पुत्रादिषु फलवत्+उपचारः, न स्वरूपतः फलत्वम्+ तेषाम्|
 ततः+च कर्मफलयोः+एकाश्रयत्वम्
अत्र+अपि सम्भवति+इति सूत्रार्थः|
4।1।50।
(दुःखलक्षणपरीक्षाप्रकरणम्)
	बाधनालक्षणम्+ दुःखम्+इति (1।1।21) सूत्रेण बाधनया दुःखेन लक्ष्यमाणम्+अनुषज्यमानम्+ शरीरादि सुखसहितम्+ दुःखम्+इति+उक्तम्|
 तत्+अयुक्तम्+अनुकूलवेदनीयस्य दुःखत्वानुपपत्तेः|
 यदि दुःखानुषङ्गात्+सुखम्+ तत्+हेतुत्वात्+शरीराद्यपि दुःखम्+ स्यात्|
 तर्हि सुखानुषङ्गाद्‌ दुःखम्+ सुखहेतुत्वात्+शरीराद्यपि सुखम्+ स्यात्|
 तस्मात् लोकयात्रानुरोधेन सुखम्+अस्ति दुःखम्+अस्ति+इति वक्तव्यम्|
 ततः+च सर्वम्+ शरीरादिबाधनालक्षणम्+ दुःखम्+इति दुःखलक्षणम्+अनुपपन्नम्+इति+आशङ्‌क्य+आह ---
विविधबाधनायोगात्+ दुःखम्+एव जन्मोत्पत्तिः|
4।1।41।
	जायते+ इति जन्म शरीरात्+इति+अस्य स्वर्गनरकादिस्थानेषु+आविर्भावम्+उत्पत्तिः+दुःखम्+एव+इति (दुःखसंज्ञा) भावयितव्या|
 अस्मात् विविधबाधनायोगात्+अनेकविधदुःखयोगेन हेयपक्षनिक्षेपात् पुनः सुखम्+एव न+अस्ति+इति वक्तव्यम्|
 यत्+च सुखानुषङ्गात्+दुःखम्+ तत्+हेतुत्वात्+शरीराद्यपि सुखम्+ स्यात्+इति+उक्तम्|
 तत्+अयुक्तम्+अपादेयानुषङ्गात्|
 हेयस्य+उपादेयत्वात्+अदर्शनात्|
 यथा विषसंपृक्तान्नस्य|
 नहि तस्य विषानुषङ्गात्+हेयत्वं, मध्वनुषङ्गात्+उपादेयत्वम्+ दृष्टम्|
 तस्मात्+सुखस्य तत्+हेतोः शरीरादेः सद्भावे+अपि दुःखानुषङ्गात्+तेषु दुःखसंज्ञा भावयितव्या|
 न सुखदुःखसंज्ञा मुमुक्षुणा+इति दुःखलक्षणम्+उपपन्नम्+ स्यात्+इति सूत्रार्थः|
4।1।51।
	ननु कस्मात् सुखम्+ स्वरूपतः+ दुःखम्+एव+इति नैयायिकाः+ इति+अतः आह ---
न सुखस्य+अपि+अन्तरालनिष्पत्तेः|
4।1।52।
	न सुखस्य दुःखाभावात्मकत्वेन स्वरूपतः+ न+अस्तित्वम्+ वक्तव्यम्|
 किम्+ तर्हि, दुःखाभावेन+उपदेष्टव्यम्|
 कस्मात् ? सुखस्य+अपि+अन्तरालनिष्पत्तेः|
 दुःखान्तरालेषु प्रत्यात्मम्+अनुकूलवेदनीयस्य सुखस्य+अपि निष्पत्तेः|
 ततः+च+अनुभवसिद्धस्य सुखस्य+अपह्नोतुम्+अशक्यत्वात् वैराग्यसिद्ध्यर्थम्+ दुःखाभावेन+एव+उपदेष्टव्यम्+इति सूत्रार्थः|

।4।1।52।
	इतः+च दुःखसंज्ञाभावनम्+ न सुखस्य प्रतिषेधः+ इति+आह ---
बाधना+अनिवृत्तेः+वेदयतः पर्येषणादोषात्+अप्रतिषेधः|
4।1।53।
	प्रकारपर्येषणदोषान्तरादि+इति+एवम्+ वेदयतः पुरुषस्य बाधनायाः दुःखस्य+अनिवृत्तेः सुखे दुःखभावनोपदेशः क्रियते|
 लक्षणसूत्रेण तेन सुखस्य स्वरूपतः+ न प्रतिषेधः+ इति सूत्रार्थः|
4।1।53।
	ननु+अन्तरा सुखम्+अनुभवन्+अपि कस्माद् बहुदुःखम्+अनुभवन् स्वयम्+एव निर्वेत्स्यति, किम्+ दुःखभावेन+उपदेशेन+इति+अतः+ आह ---
दुःखविकल्पे सुखाभिमानात्+च|
4।1।54।
	यद्यपि विवेकिनः बहुदुःखसम्भिन्नम्+ सुखम्+इति मन्यमानस्य स्वयम्+एव वैराग्यम्+ तथापि+अविवेकिनाम्+ सुखाय यतमानानाम्+ तत्+अनुक्ते दुःखविकल्पे दुःखविशेषे दुःखाभिमानः सुखबुद्धिः+च+अस्ति तत्+अङ्गभावेन|
 ततः+च तद्‌बुद्ध्या तत्+अर्थम्+ पुनः पुनः+यतमानस्य+अस्य संसारनिवृत्तिः स्यात्|
 तस्मात्+ दुःखविकल्पे सुखाभिमानात्+हेतोः संसारनिवृत्तिः+मा भूत्+इति सुखादिषु दुःखभावन+उपदेशः+अर्थवान्+इति सूत्रार्थः|
4।1।54।
(अपवर्गपरीक्षाप्रकरणम्)
	अथ+अपवर्गलक्षणम्+ परीक्षमाणः+तत्+साधनानुष्ठानस्य+अवसराभावेन तत्+असम्भवम्+आह ---
ऋणक्लेशप्रवृत्त्यनुबन्धात्+अपवर्गाभावः|
4।1।55।
	ऋणम्+ यज्ञब्रह्मचर्यादि|
 क्लेशः सुखदुःखादिः|
 प्रवृत्तिः+वाग्बुद्धिशरीरारम्भः|
 तत्+अनुबन्धः सर्वकालसम्बन्धः|
 तस्मात्+ऋणक्लेशप्रवृत्त्यनुबन्धात्|
 "जरया वा एष एतस्मात् विप्रमुच्यते+" इत्यादि वचनात् यावत् प्रायणम्+अग्निहोत्रकर्मानुष्ठानस्य+अपरित्यागेन ऋणानुबन्धः+तथा सुखदुःखमोहरागद्वेषादिविषक्तस्य न कदाचित्+अपि+अवस्थानम्+ सम्भवति|
 क्लेशानुबन्धात्+अप्रवर्तमानस्य+अनवस्थानेन प्रवृत्त्यसम्बन्धात्+च ब्राह्मणस्य तुरीयांशप्राप्तेः+अवसराभावेन मोक्षोपायानुष्ठानाभावात्+अदपवर्गः+ न सम्भवति+इति सूत्रार्थः|
4।1।55।
	तत्र+ऋणानुबन्धात्+इत्यस्य परिहारम्+आह ---
समारोपणात्+आत्मनि+अप्रतिषेधः|
4।1।56।
	"प्राजापत्याम्+इष्टिम्+ निरूप्य तस्याः+च सर्ववेदसम्+ हुत्वा आत्मनि+अग्नीन् समारोप्य (ब्राह्मणः प्र)व्रजेत्+इति" वचनेन प्रयाणात्+प्रागेव+आत्मनि+अग्निसमारोपसम्भवात् "जरया ह वा" इत्यादेः+च मुख्यार्थासंभवेन गुणवादत्वात् फलगामिनः+ जीर्णपरत्वेन व्याख्यानात्|
 अन्यथा मृत्युना+एव+इत्यनेन सिद्धत्वेन तस्य वैयर्थ्यप्रसङ्गात्|
 असक्तस्य+अन्तेवास्यादिबाह्यशक्तिविधानात्+च तुरीयाश्रमप्राप्तेः+अवसरत्वेन मोक्षोपायानुष्ठानसम्भवात्+अपवर्गस्य प्रतिषेधः+ न+इति सूत्रार्थः|
4।1।56।
	इतः+च ऋणानुबन्धः+ न+इति+आह ---
पात्रचयान्तानुपपत्तेः+च फलाभावः|
4।1।57।
	"आहिताग्निम्+अग्निः+दहन्ति(ति) यज्ञापात्रैः+च+इति' वचनेन+अहिताग्न्यादीनाम्+अन्त्येष्टिविधौ प्रत्यवयवम्+ यज्ञपात्रनिधानेन पात्रचयान्तता दृष्टा|
 साग्निहोत्रादि(देः) जरामर्ये कर्मणि+अविशेषेण फलकामिनम्+ पुरुषम्+ प्रति यावत्+आदायुषम्+ प्रवर्तमाने वीतरागाणामेषणात्रयव्युत्थानेन प्रवृत्तिजातानाम्+ न+अन्त्यकर्मणि+अपि प्रवर्तेते|
 तेषाम्+ वहनादिप्रकारेण+अन्त्यकर्मश्रवणात्|
 तस्मात् सर्वपात्रचयान्ततानुपपत्तेः फलस्य सर्वत्र प्रयोजकत्वाभावः|
 ततः+च फलकल्पनारहितस्य तुरीयाश्रमप्राप्त्या मोक्षोपायेश्वरध्यानाद्यनुष्ठानसम्भवात्+अपवर्गाभावः+ न+इति सूत्रार्थः|
4।1।57।
	क्लेशानुबन्धात्+इत्यस्य परिहारम्+आह ---
(सुषुप्तस्य) स्वप्नदर्शने क्लेशाभावात्+अपवर्गः|
4।1।58।
	यथा सुप्तस्य स्वप्नदर्शिनः+तदवस्थायाम्+ सुखदुःखमोहानुबन्धः+ न+अस्ति |
 चित्तस्य निरिन्द्रियात्मप्रदेशावस्थानेन करणे व्यापाराभावात्|
 तथा+अपवर्गावस्थायाम्+अपि क्लेशानुबन्धः+ न+अस्ति, निष्कारणत्वात्|
 'अशरीरम्+ वावसन्त'म्+इत्यादि श्रुतौ तदात्मा कदाचित्+निरस्तसमस्तविशेषगुणः+ अनित्यविशेषगुणत्वे सति नित्यत्वात् पार्थिवपरमाणुवत्|
 तत्+एवम्+ क्लेशानुबन्धस्य कादाचित्कत्वात्+अपवर्गः+अस्ति+इति सूत्रार्थः|
4।1।58।
	प्रवृत्त्यनुबन्धात्+इत्यस्य परिहारम्+आह ---
न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य|
4।1।59।
	हीनक्लेशस्य मिथ्याक्लेशरागद्वेषादिवियुक्तस्य पुरुषस्य प्रवृत्तिः+विद्यमानापि मिथ्यासंकल्पितादिलक्षणसहकारिकारणाभावात् प्रतिसन्धानाय पुनः शरीरोत्पादकादृष्टोत्पादनाय न भवति+इति प्रवृत्त्यनुबन्धः+अपि मोक्षाभावे न हेतुः+इति सूत्रार्थः|
4।1।59।
	क्लेशानुबन्धः+ न+अस्ति+इति+एतत्+अमृष्यमाणः+ आह ---
न क्लेशसन्ततेः स्वाभाविकत्वात्|
4।1।60।
	न+अस्ति क्लेशानुबन्धविच्छेदः|
 कस्मात्? क्लेशसन्ततेः स्वाभाविकत्वात्+इति सूत्रार्थः|
4।1।60।
	इदानीम्+अन्यः+ एकदेशी परिहरति ---
प्रागुत्पत्तेः+अभावात्+नित्यत्ववत् स्वाभाविकत्वे+अपि+अनित्यत्वम्|
4।1।61।
	यथा प्रागुत्पत्तेः प्रागभावनित्यत्वम्+ स्वाभाविकत्वे+अपि भावोत्पत्त्‌या तथा स्वाभाविक्या अपि क्लेशसन्ततेः+अनित्यत्वम् सम्भवति+इति सूत्रार्थः|
4।1।61।
	इदानीम्+अन्यः+ एकदेशी (भावम्+एव दृष्टान्तयति+इति+आह) ---
अणुश्यामता+अनित्यत्ववत्+वा|
4।1।62।
	यथा पार्थिवस्य+अणोः श्यामता+अनादित्वेन+आगमसिद्धा तथा+अन्यस्य+अपि+अग्निसंयोगात्+विनाशेन+अनित्यता तथा क्लेशसन्ततिः+अनादिः+अपि+अनित्या भवितुम्+अर्हति+इति सूत्रार्थः|
4।1।62।
------------------------------------------------------------------------------------------------
	1.  --- पुत्रैषणा वित्तैषणा लोकैषणा+इति एषणात्रयम् वृहदारण्यकोपनिषदि प्रसिद्धम्|
  

	तत्र+अनित्यत्वस्य कारणसत्तासंबन्धरूपत्वेन+असद्रूपस्य प्रागभावस्य तत्+असंभवात्+व्यपदेशस्य भाक्तत्वात्+अणुश्यामतायाः+च पार्थिवरूपत्वेन रक्तादिरूपवत्+अनित्यत्वेन+अनादित्वाभावेन+अस्मदादिप्रश्नपूर्वकत्वाभावमात्रेण+अनादि व्यपदेशस्य+आगमस्य+उत्पत्तेः|
 न+एतत्+ दृष्टद्वयम्+ क्लेशसन्ततेः स्वाभाविक्या अनित्यत्वे संभवति+इति स्वमतेन परिहारम्+आह ---
न सङ्‌कल्पनिमित्तत्वात्+च रागादीनाम्|
4।1।63।
	सङ्‌कल्प्यते+अनेन+इति सङ्‌कल्पः+ मिथ्याज्ञानम्+ चकारः+अनुक्तसमुच्चयार्थः|
 रागादीनाम्+ क्लेशानाम्+ प्रबन्धेन
वर्तमानानाम्+ सङ्‌कल्पनिमित्तत्वात्|
 कर्मनिमित्तत्वादिरहितनिमित्तत्वात्+च|
 तस्य+अपि कूटस्थतयानादित्वाभावात्|
 तत्वज्ञानेन+अपूर्वेण गुरूपदेशादिना लब्धेन+अभ्यासादिना सरिसत्वेन (?) विरोधिना सवासनस्य मिथ्याज्ञानलक्षणस्य सङ्‌कल्पस्य निवृत्तौ तत्कार्यरागद्वेषादिदोषनिवृत्तिक्रमेण द्वितीयसूत्रः+ (1।1।2) क्तेन क्लेशसन्ततेः+भाविन्यौ+उद्भेदोपात्तायाः+च समाधिबलादेकीकृत्य+उपभोगेन प्रक्षयात्+अखिलक्लेशसंततिवियुक्तस्य+आत्मनः+अवस्थानं
संभवति+इति न क्लेशानुबन्धाविच्छेदेन+अपवर्गाभावः|
 सर्वेषाम्+ रागादीनाम्+ सङ्‌कल्पनिमित्तत्वे नानावित्त......... .............. भावात्+इति सूत्रतात्पर्यार्थः|
4।1।63।
इति न्यायसूत्रतात्पर्यदीपिकायाम्+ चतुर्थाध्यायस्य प्रथमाह्निकम्|

चतुर्थः+अध्यायः|

द्वितीयाह्निकम्|

(तत्त्वज्ञानोत्पत्तिप्रकरणम्)
	तत्+एवम्+ छलसंशयप्रमाणप्रमेयाणि परीक्षितानि|
 प्रयोजनादयः+अपि प्रमाणप्रमेयान्तर्गतत्वेन "यत्र संशयः+तत्र+एवम्+उत्तरोत्तरप्रसङ्गः "(2।1।7) इति तत्+पदार्थपरीक्षाङ्गभूतसंशयनिराकरणसमाधानहेतुप्रकारातिदेशतः+च
कथञ्चित् परीक्षिताः|
 वादजल्पवितण्डानाम्+ च+अग्रे काचित् परीक्षा वर्तिष्यते|
 तत्र+इतरेषाम्+ तत्त्वज्ञानम्+ प्रमेयत्वज्ञानाङ्गतया प्रमेयत्वज्ञानम्+तु साक्षान्निःश्रेयसहेतुः+इति च+उक्तम्|
 (1।1।1। वार्तिके)
	अथ+इदानीम्+ चिन्त्यते, किम्+ सर्वप्राणभृत्+संबन्ध्यात्माप्रमेयविषयम्+ तत्त्वज्ञानम्+ मिथ्याज्ञाननिवृत्तिक्रमेण
निःश्रेयसहेतुः ? आहोस्वित् स्वसंबन्ध्यात्मादिविषयम्+इति|
 तत्र प्राणतन्त्रमात्रसंबन्ध्यात्मादिप्रमेयाणाम्+आनन्त्येन तद्विषयतत्त्वज्ञानस्य+अशक्यकरणीयत्वात् तत्+विषयमिथ्याज्ञानस्य+अनिवृत्तेः, अन्यविषयत्वज्ञानेन+अन्यविषयमिथ्याज्ञाननिवृत्तौ+अतिप्रसङ्गात्+च+अनिर्मोक्षता स्यात्+इति संबन्ध्यात्मादिविषयतत्त्वज्ञानम्+एव तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेण मोक्षहेतुः+इति+आह--
दोषनिमित्तानाम्+ तत्त्वज्ञानात्+अहङ्‌कारनिवृत्तिः|
4।2।1।
	दोषनिमित्तानाम्+ शरीरादीनाम्+ दुःखादीनाम्+ प्रमेयाणाम्+ तत्त्वज्ञानात्+अहङ्‌कारनिवृत्तिः तद्विषयाहम्+इति मिथ्याज्ञाननिवृत्तिः+तद्व्यतिरिक्तात्मनाम्+ तत्त्वाध्यारोपनिवृत्तिः+च|
 स्वसंबन्धिशरीरादिदुःखान्तप्रमेयम+अहम्+इति बुद्ध्वा तत्+उपचाराय घटमानः प्रवृत्त्यादिजननद्वारेण संसारम्+अनुधावति न परशरीरादि|
 तत्र  मा निवर्तिष्ट, तद्विषयमिथ्याज्ञानम्|
 निवर्तताम्+ वा स्वशरीरादिदृष्टान्तेन, न तेन+अस्य संसारनिर्वृत्तिम्+ प्रति कश्चित्+उपयोगः|
 तस्मात् स्वसंबन्धिनाम्+ शरीरादीनाम्+ दोषनिमित्तानाम्+ तत्त्वज्ञानानाम्+ तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेण द्वितीयसूत्रोक्तेन (1।1।2।) निःश्रेयसप्राप्तिः+भवति+इति सर्वम्+अवदातम्+इति सूत्रार्थः|
 4।2।1।
	ननु संबन्धिषु शरीरादिषु सवासनविपर्ययज्ञानशमनाया+उत्पद्यमानम्+ तत्त्वज्ञानम्+ कस्मिन् विषये प्रथमम्+उत्पद्यते इत्यत्र+आह--
दोषनिमित्तम्+ रूपादयः+ विषयाः सङ्‌कल्पकृताः|
4।2।2।
	रूपादयः+ विषया इन्द्रियार्थाः सङ्‌कल्पकृताः मिथ्याज्ञानेन विषयीकृताः  कामरागम्+ प्रवर्तयन्ति+इति ते+
एव प्रथमम्+ दोषनिमित्तम्|
 अतः+तेषु प्रथमम्+ प्रसंख्यानम्+ कृत्वा तद्विषयम्+ मिथ्याज्ञानम्+ निवर्त्य पश्चात्+अध्यात्मशरीरादिषु प्रसंख्यानाभ्यासेन तद्विषयमिथ्याज्ञाननिवृत्तिः कर्तव्या+इति सूत्रार्थः|
4।2।2।
	तत्+इदम्+अर्थादिषु प्रमेयेषु निवर्तमानमिथ्याज्ञानावयव्याद्यर्थम्+ निरासमुखेन निवर्तनीयम्+ किंतु (न्नु) तद्विषयाशुभसंज्ञाभावनामुखेन+इति+आह---
तत्+निमित्तम्+ तु+अवयव्यभिमानः|
4।2।3।
	तेषाम्+ दोषाणाम्+ निमित्तम्+ तत्+निमित्तम्+अयव्यभिमानः+ अवयविनि कामिन्यदावित्थम्+अवयवी न केवलेन+उपमानम् --इत्थम्+ दन्ता दाडिबीजप्रख्यापनम्+इत्थम्+ओष्ठः+ विम्बोपमानः+ इत्यादि+अभिमानः|
 कस्मात् ? तस्य शुभसंज्ञत्वे तथा+अभिमन्यमानस्य कामिन्यादिविषयरागानतिवृत्तेः|
 न पुनः कामिन्याद्यवयविसत्त्वम्+ तन्निमित्तम्|
 तत्सत्त्वे+अपि केशलोममांसशोणितास्थिस्नायुकफपितोच्चाराद्याश्रयत्वेन+अशुभसंज्ञाम्+ तत्र भावयतः तद्विषयरागाद्यनुत्पत्तेः+तस्मात्+अशुभसंज्ञाभावनामुखेन तद्विषयमिथ्याज्ञानम्+ निवर्तनीयम्+ न तदसत्त्वप्रतिपादनेन+इतरस्य व्रणसिद्धत्वेन निवर्तयितुम्+अशक्यत्वात्+इति सूत्रार्थः|
4।2।3।
(अवयवायविप्रकरणम् प्रासङ्गिकम् )
	इदानीम्+अर्थनिरासमुखेन प्रसंख्यानाम्+उपदिश्य ताम्+उपदर्शयिष्यन् प्रथमम्+अवयविनिरासाय संशयम्+आह--
विद्याविद्याद्वैविध्यात् संशयः|
4।2।4।
	विद्या वेदनम्+उपलब्धिः अविद्या अवेदनम्+अनुपलब्धिः|
 तयोः+द्वैविध्यात्+उपलभ्यमानस्य च+अनुपलभ्यमानस्य
च सदसत्त्वेन द्वैविध्यदर्शनात्+अवयविनि+उपलभ्यमाने+अनुपलभ्यमाने च सत्त्वासत्त्व इति+उभयथा+अपि संशयः+ भवति+इति सूत्रार्थः|
4।2।4।

	प्रमाणसिद्धे+अवयविनि संशयोक्तिम्+असहमानः सिद्धान्ती+आह--
तत्+असंशयः पूर्वहेतुप्रसिद्धत्वात्|
4।2।5।

	तस्मिन्+अवयविनि संशयः+ न युक्तः|
 कस्मात् ? पूर्वहेतुप्रसिद्धत्वात् पूर्वोक्तैः+हेतुभिः प्रसिद्धत्वात्|

अवयविनः प्रसिद्धे च तस्मिन् संशयानुपपत्तिः+इति सूत्रार्थः|
4।2।5।
	उक्तसाधकप्रमामाणात्+उच्यमानम्+ वृत्त्यनुपपत्तिलक्षणम्+ बाधकप्रमाणम्+ बलवत्+इति मनसि निधाय तेन+अवयविनम्+ निराकृत्य तत्+असिद्धत्वेन तत्+विषयसंशयम्+ निराचिकीर्षुः प्रथमम्+अवयवानाम्+अवयविनिवृत्तिप्रतिषेधेन+अवयवी+अभावम्+आह--

1कृत्स्नैकदेशावृत्तित्वात्+अवयवानाम्+अवयव्यभावः|
4।2।6।
	अवयवाः+ अवयविनि वर्तमानाः कृत्स्ने+अवयविनि वर्तेरन्+एके देशे वा? न तावत् कृत्स्ने|
 महापरिमाणस्य+अवयविनः+अल्पपरिमाणेन+अवयवेन+अव्याप्तेः+एकद्रव्यत्वाभावात्+च|
 न+अपि+एकदेशे|
 प्रकृतावयवव्यतिरेकेण+अवयविनः+ एकदेशान्तराभावात्|
 भावे+अपि तद्वदेव+आवृत्तेः|
 तस्मात्+कृत्स्नैकदेशावृत्तित्वात्+अवयवानाम्+ न+अस्ति+अवयवी+इति सूत्रार्थः|
4।2।6।
	अथ+अवयवेषु+अवयवी वर्तते+ इति पक्षः सः+अपि न युक्तः+ इति+आह ---
तेषु च+आवृत्तेः (अवयव्यभावः)|
4।2।7।
	अवयवेषु+अवयवी वर्तमाने+ एकदेशेन वा कार्त्स्न्येन वा वर्तते? न तावत्+एकदेशेन|
 अवयवव्यतिरेकेण+एकदेशान्तराभावात्|
 भावे च+अनवस्थापातात्|
 न+अपि कार्त्स्न्येन एकस्मिन्+अवयवे परिसमाप्तस्य अन्यत्र वृत्त्यभावात्|
 वृत्तौ च+अनेकत्वप्रसङ्गात्|
 एकद्रव्यस्य कारणविभागासम्भवेन नित्यत्वप्रसङ्गात्+च|
 तस्मात्+न+अवयवेषु+अवयवी वर्तते+ इति सूत्रार्थः|
4।2।7।
	मा भूत्+अवयवेषु+अवयविनः+ वृत्तिः+तथापि+अन्यत्र वर्तताम्+इति+आशङ्‌क्य+आह ---
पृथक्‌ च+अवयवेभ्यः (अवृत्तेः)|
4।2।8।
	पृथक्+अन्यत्र+अवयविनः+अवृत्तेः+असंभवेन+अनाधारत्वेन वृत्त्यभावः+ नित्यत्वप्रसङ्गः+च+इति सूत्रार्थः|
4।2।8।
	अवयवा एव केनचित्+अवस्थाविशेषेण+अनुगृहीतः+अवयवी+इति वृत्तिकल्पः+ न युक्तः+ इति चेत्+तत्र+आह ---
न+अवयव्यवयवाः|
4।2।9।
	अवयवा एव न+अवयवी भवितुम्+अर्हन्ति|
 अभेदे धर्मिभावानुपपत्तेः|
 मतुप्‌प्रत्यययोगासम्भवाद् भेदाभेदपक्षस्य+अनभ्युपगमात्+च+इति सूत्रार्थः|
4।2।9।
	ननु+अवयव्यग्रहणे सर्वाग्रहणम्+ प्रसज्यते+ इति+आशङ्क्य+आह ---

------------------------------------------------------------------------------------------------
	1.  ---  इतः पूर्वम्+ सूत्रम्+एकम्+ वृत्त्यनुपपत्तेः+अपि तर्हि न संशयः प्रथितम्+अस्ति|
 तस्य+आशयः+अत्र दृश्यते उपक्रमे परम्+ सूत्रचर्चा तद्‌वृत्तिः+वा न+उपलभ्यते|



1केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः|
4।2।10।
	प्रत्येकम्+अनुपलभमानानाम्+ केशानाम्+ समूहे यथा तैमिरिकस्य+उपलब्धिः+तद्वत्+एषाम्+ प्रत्येकम्+अनुपलभ्यमानानाम्+ समूहः+ उपलभ्यते|
 ततः+च+उपलब्धेः+अणुसञ्चयः+यत्र विषयत्वेन+अवयव्यनभ्युपगमे+अपि सर्वथा ग्रहणम्+ न प्रसज्यते+ इति सूत्रार्थः|
4।2।10।
	तम्+एनम्+ वृत्तिविकल्पम्+ स्वाश्रयव्याघातेन दूषयति ---
2अवयवावयविप्रसङ्गः+च+एवम्+आलयात्|
4।2।11।
	तत्र+अवयवा अवयविनि वर्तन्ते+ इति पक्षः+अनभ्युपगमेन प्रतिक्षिप्तः|
 अवयवी अवयवेषु वर्तमानः किम्+एकदेशेन सर्वात्मना वा+इति विकल्पः|
 समानन्यायतया तत्+तत्+अवयवादिषु+अवयवावयवित्वेन प्रसज्यमानः प्रलयात्+वा निवर्तते+ उत परमाणुतः+ वा|
 न निवर्तेत वा|
 न तावत् प्रलयात्, तस्य सर्वोपाख्यारहितस्य दर्शनविषयत्वानुपपत्त्या विकल्पस्य+अनाश्रयत्वेन+आत्मलाभाभावात्|
 तथा परमाणोः+अपि+अतीन्द्रियत्वेन दर्शनविषयत्वानुपपत्तेः|
 विकल्पस्य+अनाश्रयत्वेन+असम्भवः+ एव|
 तथा निवृत्तिपक्षे+अपि+आद्यस्य+अनिश्चयात्+अनाश्रयत्वम्+एव|
 तस्माद्‌
वृत्तिविकल्पम्+अभ्युपगच्छता+अवयवावयविप्रसङ्गभीत्या प्रलयात्+आपरमाणोः+आनिवृत्तेः+वा विकल्पविषयः+अवयव्यभ्युपेतव्यः|
 तथा सति वृत्तिविकल्पः+ एव स्वाश्रयासिद्ध्यर्थम्+अवयविनम्+ साधयति+इति सूत्रार्थः|
4।2।11।
	ननु च+अप्रलयात्+इति सूत्रैकदेशेन प्रलयः+त्वया+अभ्युपेतः+ इति+अर्थस्य+असत्त्वम्+ प्रसज्यते+ इति+आशङ्‌क्य+आह ---
न प्रलयः+अणुसद्भावात्|
4।2।12।
	न+अस्ति प्रलयः|
 कस्मात्+अणुसद्भावात्+विभागे त्वल्पतरप्रसङ्गस्य यतः+ न+अल्पीयः+तत्र+अवस्थानात् परमाणुः+अस्ति|
 यदि तत्र+अपि+अवयवविभागे न+अल्पतरप्रसङ्गः स्यात्, तदा+अनन्तावयवत्वेन त्रसरेणुः+अपि मेरुणा तुल्यः स्यात्|
 न च+एतत्+अदृष्टम्+इष्टम्+ वा|
 न+अपि प्रलयान्तता विभागस्य|
 विभज्यमानस्य+भावेन विभागस्य+अपि+अभावप्रसङ्गात्|
 तस्मात्+अस्ति निरवयवः परमाणुः+इति न+अनर्थस्य+असत्त्वम्+ 
------------------------------------------------------------------------------------------------
 	1.  --- इतः पूर्वम्+ सूत्रद्वयम्+ न्यायसूचीनिबन्धे+अन्यत्र च+उपलभ्यते न तयोः+इह समावेशः|
 ते च "एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेः+अप्रश्नः" "अवयववान्तराभावे+अपि+अवृत्तेः+अहेतुः"|

	2. --- इतः पूर्वम्+ सूत्रम्+एकम्+ दृश्यते न्यायसूचीनिबन्धे+अन्यत्र च|
 न च+अत्र तत्+उपलभ्यते "स्वविषयानतिक्रमेण+इन्द्रियस्य पटुमन्दभावात्+विषयग्रहणस्य तथा+अभावः+ न+अविषये प्रवृत्तिः"|


     
प्रसज्यते+ इति सूत्रार्थः1|
4।2।12।
(निरवयवपरीक्षाप्रकरणम्)
	निरवयवस्य परमाणोः सत्त्वेन प्रलयान्ततानिराकरणम्+असहमानः+ योगाचारः प्रत्यवतिष्ठते ---
आकाशव्यतिभेदात्+तत्+अनुपपत्तिः|
4।2।13।
आकाशासर्वगतत्वम्+ वा|
4।2।14।
	तत्+अनुपपत्तिः+तस्य परमाणोः निरवयवत्वस्य+अनुपपत्तिः|
 कस्मात् ? आकाशव्यतिभेदात् आकाशेन+अत्यन्तव्यतिभिन्नः+ यदि परमाणुः+तदा सावयवः स्यात्|
 अथ न व्यतिभिन्नः+ आकाशस्य+असर्वगतत्वम्+ प्रसज्यते|
 
न च+अन्या गतिः+अस्ति|
 तस्मात् सावयवः परमाणुः+इति सूत्रद्वितयार्थः|
4।2।13-14।
इतः+अपि सावयवः+ इति+आह-
2मूर्तिमताम्+च संस्थानोपपत्तेः+अयवव्यभावः|
4।2।15।
	यद्यपि मूर्तिमताम्+अपि षष्ठ्या निर्देशः+तथापि हेतुपरत्वेन व्याख्येयम्|
 परमाणुः सावयवः+ मूर्तिमत्त्वात् संस्थानवत्त्वात्+च|
 यत्+मूर्तिमत् संस्थानवत्+च तत्सावयवम्+ दृष्टम्|
 यथा घटः+तथा च परमाणुः+तस्मात्+सावयवः+ इति सूत्रार्थः|
4।2।15।
	इतः+अपि सावयवः+ इति+आह ---
संयोगोपपत्तेः+च|
4।2।16।
	पूर्वसूत्रस्थ संस्थानशब्देन यद्यपि प्रलयाख्यः संयोगविशेषः+ विवक्षितः+तथापि संयोगमात्रस्य+अनेन सूत्रेण हेतुत्वेन+उपादानम्+ न पौनरुक्त्यम्|
 मध्ये सत्+अणुः पूर्वापराभ्याम्+ दक्षिणोत्तराभ्याम्+उपरि+अधोवृत्तिभ्याम्+ च परमाणुभ्याम्+ युगपत्+संयुज्य परस्परम्+ षण्णाम्+अपि व्यवधानम्+ करोति|
 तेन+अनुमीयते तद्भागेन तेन+अणुना संयुज्यते+
------------------------------------------------------------------------------------------------
	1.  --- अस्मिन् प्रकरणे सूत्रम्+एकम्+अधिकम्+ प्रसिद्धम्+इति "परम्+ वा त्रुटेः" इति|
 तस्य चर्चा+अपि+अस्याम्+ 
वृत्तौ न दृश्यते|

	2.  --- इतः पूर्वम्+ सूत्रत्रयम्+ न्यायसूचीनिबन्धे+अन्यत्र च+उपलभ्यते "अन्तः+बहिः+च कार्यद्रव्यस्य कारणान्तरवचनात्+अकार्ये तत्+अभावः|
 शब्दसंयोगविभवात्+च सर्वगतम्|
 अव्यूहाविष्टम्भविभुत्वानि च+आकाशधर्माः|
 एतेषाम्+ समुल्लेखः+अत्र वृत्तौ न+अस्ति  "।


इति सावयवत्त्वम्+इतरथा सर्वेषाम्+ समानदेशत्वेन पिण्डस्य+अणुमात्रत्वप्रसङ्गः+ इति सूत्रार्थः|
4।2।16।
(बाह्यार्थभङ्गनिराकरणप्रकरणम्)
	तत्+एवम्+ परमाणूनाम्+ सावयवत्त्वम्+ प्रसाध्य सावयवस्य सर्वस्य+अपि बुद्ध्या विवेचने क्रियमाणे घटादिवद्याथात्म्यम्+ न+उपलभ्यते इति प्रमेयमात्रस्य+असत्त्वात्+निरालम्बनप्रमेयमात्रम्+एव+अवशिष्यते+ इति+आह ---
बुद्ध्या विवेचनात्+तु भावानाम्+ याथात्म्यानुपलब्धेः+तन्त्वपकर्षणे
सद्भावानुपलब्धिवत् (तदनुपलब्धिः)|
4।2।17।
	यथायम्+ तन्तुः+अयम्+ तन्तुः+इति तन्तुषु बुद्ध्यापकृष्यमाणेषु तन्तुव्यतिरेकेण न कश्चित्+उपलभ्यते, पटबुद्धेः+विषयः|
 एवम्+अश्वादिषु सर्वपदार्थेषु बुद्ध्या विविच्यमानेषु न कश्चित् बुद्धेः+विषयः स्यात्|
 तत्त्वादिपदार्थाः+तावद्+यावत् प्रलयः+ इति सर्वभावानाम्+ बुद्ध्या विवेचनाद्याथात्म्यानुपपत्तेः स्वाकारबाह्यविषयम्+ विज्ञानमात्रम्+एव विद्यते न+अत्र+अर्थ इति 2सूत्रार्थः|
4।2।17।  
	ननु बाह्यम्+ वस्तु सर्वम्+ न+अस्ति+इति ब्रुवाणः+ भवान् यदि तत्र न प्रमाणम्+ ब्रवीति तर्हि प्रमाणाभावात् बाह्यस्य सर्वस्य+असत्+इति न सिद्ध्यति|
 अथवा सर्वस्य बाह्यस्य+असत्त्वम्+ प्रमाणभावस्य+अपक्षपितत्वात्|
 अथ
प्रमाणम्+ ब्रवीति तर्हि तस्य प्रमाणस्य सविषयत्वेन बाह्यविषयत्वाभ्यपगमात्|
 बाह्यम्+ वस्तु सत्+नास्ति+इति व्याहन्येत+इति+आशङ्क्य+आह --
------------------------------------------------------------------------------------------------
		1.	न तत्+एकम्+  न च+अनेकम्+ विषयः परमाणुशः|

			न च ते संहता यस्मात् परमाणुः+न सिद्‌ध्यति ॥
			षट्‌केन युगपद् योगात् परमाणोः षट्+अंशता|

			षण्णाम्+ समानदेशत्वात् पिण्डः स्यात्+अणुमात्रकः ॥
विज्ञप्तिमात्रतासिद्धिग्रन्थस्य विंशतिकायाम्+ वसुबन्धुनामा प्रसिद्धः बौद्धाचार्यः कारिके इमे लिखितवान् तदर्थस्य+एव संवादः न्यायवार्त्तिके दृश्यते|
 ततः+च दीपिकाकृता संकलिता+इयम्+ कथा|
 प्रकरणे+अस्मिन् सूत्रम्+एकम्+अधिकम्+ न्यायसूचीनिबन्धे+अन्यत्र च|
 तात्पर्यदीपिकाकारः+तु न+उल्लिखति तत्|
 सूत्रम्+ तु -- "अनवस्थाकारित्वात्+अनवस्तानुपपत्तेः+च+अप्रतिषेधः" परमाणुसावयवत्वसाधकहेतुनिराकरणपरम्+ सूत्रम्|

		2.	बुद्ध्या विविच्यमानानाम्+ स्वभावः+ न+अवधार्यते|
 
			अतः+ निरभिलप्याः+ते निःस्वभावाः+च देशिताः ॥
			इति माध्यमिककारिकाभावसंवादः+अत्र सूत्रार्थे|

1स्वप्नविषयाभिमानवत्+अग्रम्+ प्रमाणप्रमेयाभिमानः|
4।2।18।
	यथा स्वप्ने विषया न सन्ति अथ च प्रतिभान्ति+इति+अभिमानः कल्पनामात्रेण|
 तथा प्रमाणप्रमेयभावः+अपि न वास्तवः कश्चित्+अस्ति|
 किन्तु+अनादिवासनानिबन्धनः काल्पनिकः+तथा च सांवृतेन+अपरमार्थसता प्रमाणप्रमेयभावेन बाह्यार्थशून्यता सिध्यति (परमार्थ सती) प्रत्ययानाम्+ दृष्टा च मिथ्याज्ञानानाम्+ तत्त्वप्रतिपत्तिहेतुता
वनस्पतिविषयमिथ्याहस्तिज्ञानस्य+इव वनस्पतितत्त्वबुद्धौ|
 तथा च पदादिप्रत्ययः+ मिथ्या प्रत्ययत्वात् स्वप्नप्रत्ययवत्+इति निरालम्बनत्वम्+ विज्ञानानाम्+ सिद्धम्+इति सूत्रार्थः|
4।2।18।
	तत्+एतद् योगाचारमतम्+ दूषयति ---
मिथ्योपलब्धिविनाशः+तत्त्वज्ञानात् विषयाभिमानप्रणाशवत्प्रतिबोधे|
4।2।19।
	यथा प्रतिबोधे स्वप्नविषयानुपलब्धिलक्षणात् तत्त्वज्ञानात् बाधात् स्वप्नविषयाभिमानस्य स्मर्यमाणस्य+अनुभूयमानत्वाध्यारोपस्य प्रणाशनस्मृतिवत् स्मरण विषयस्य वा तथा जाग्रत्प्रत्ययानाम्+अपि तत्त्वज्ञानात् बाधकात्+अध्यारोपितमिथ्योपलब्धिविनाशः+ भवने? विषयस्य पटादेः+इति स्वप्नादिदृष्टान्तविकल्पत्वम्|
 न च 
या+असहा ? मात्रनिवन्धनत्वेन काल्पनिकत्वम्+ प्रमाणप्रमेयभावस्य प्रत्याय्यभेदम्+अन्तरेण प्रत्ययभेदानुपपत्त्या तद्भेदाया वासनाया भेदाभावेन वैचित्र्यानुपपत्तेः+तदधीन काल्पनिकप्रमाणप्रमेयभेदव्यवहारानुपपत्तेः|
 ततः+च परार्थसता प्रमाणेन निरालम्बनत्वम्+ प्रत्ययानाम्+ साधनीयम्|
 यथा च तेन+एव सूत्रावयवेनाकाशव्यतिभेदात्+इति+एवम्+आदीनाम्+अपि परपक्षसाधनाभासानाम्+ मिथ्योपलब्धित्वात् तत्+तदज्ञानात्+बाधकात्+विनाशः सूचितः+ भवति+इति+अपि मन्तव्यम्|

	तत्र यत्+तावदाकाशव्यतिभेदात्+परमाणोः सावयवत्वम्+आकाशासर्वगतत्वम्+ वा+इति तत्+अयुक्तम्+अन्तरितकार्यस्य
कारणविशेषवचनत्वेन+अकार्यस्य परमाणोरन्तः+देशाभावेन+आकाशस्य तत्+विषयसंयोगाभावेन व्यतिभेदाभावात्|

------------------------------------------------------------------------------------------------
	1.  --- इतः पूर्वम्+ सूत्र चतुष्टयम्+ न्यायसूचीनिबन्धे+अन्यत्र च+उपलभ्यते व्याहतत्वात्+अहेतुः|

		तदा+आश्रयत्वात्+अपृथग् ग्रहणम्|
 प्रमाणतः+च+अर्थप्रतिपत्तेः|
 प्रमाणानुपपत्युपपत्तिभ्याम्|

		इति|
 तात्पर्यदीपिकायाम्+एतेषाम्+ न दृश्यते समावेशः|

	न च तावता+आकाशस्य+असर्वगतत्वम्+ सर्वमूर्तसंयोगस्य सर्वगतत्वे विद्यमानसंयोगाभावे+अपि सर्वगतत्वसिद्धेः|
 न+अपि मूर्तिमत्वात्+सावयवत्वम्+ तत्+अभ्युपगतः|
 सावयवपरमाण्ववयवेन+अनवस्थाभीत्या तु काचन समानपरिमाणप्रसङ्गभीत्या च निरवयवत्वेन विकल्पते|
 न व्यभिचारात्|
 न+अपि संस्थानपक्षे तु+अतः+ सावयवत्वम्+अवयवरचना विशेषस्य+एव संस्थानत्वेन साध्यसमत्वात्|
 न+अपि षट्‌कयोगेन व्यवधायकत्वात् सावयवत्वं, निरवयवत्वे+अपि मूर्तत्वेन व्यवधायकत्वसिद्ध्या षट्‌कयोगस्य+अन्यथा सिद्धत्वात्|
 न च निरवयवत्वे समानदेशत्वेन षट्‌परमाणुकस्य पिण्डस्य+अणुमात्रत्वं, विकल्पानुपपत्तेः|
 किम्+ च परमाण्वपेक्षया समानदेशत्वे+अपि++एकत्र निहितषड्‌घटिकदीर्घवत् स्थौल्यस्य+अविरोधात्|
 न च संयोगानाम्+अपि समानदेशत्वम्+ तत्+तत्+परमाण्वपेक्षया द्विष्ठस्य संयोगस्य समानदेशत्वाभावात्|
 
	न+अपि बुद्ध्यापि च+अनाद्यात्मानुपलब्धिः+इति न्यायेन निरालम्बनत्वतद्विवेचनस्य+एव+अवधिभूतबाह्यवस्त्वभावे+अनुपपत्तेः+यद्व्यतिरेकेण+इदम्+ न+अस्ति+इति तन्त्वादिषु विविच्यमानेषु कश्चित्+अवधिभूतः+अर्थः+ न गृह्यते|
 तथा+अनवस्थाया बाह्यार्थस्य+असत्त्वम्+ न सिद्ध्येत्|
 अनन्तरावयवत्वेन तु .................रपरिमेय..............तत्+एव परपक्षसाधनानामसत्वात् स्वपक्षे च मदीयाः+चित्तात्+अर्थानन्तरम्+ विषया मदीय+अहङ्‌कारानास्पदत्वे सति सामान्यविशेषवत्त्वात् सत्तानन्तरचित्तवत्+इत्यादि+अनुमानेन प्रत्यक्षेण प्रत्ययानाम्+ सालम्बनत्वसिद्धेः+न योगाचारपक्षः पाक्षिकैः पक्षीकर्तुम्+ युक्तः+ इति तात्पर्यार्थः|
4।2।19। 
	यस्तु माध्यमिकः+ मिथ्याबुद्धिदृष्टान्तेन बाह्यार्थापह्नवम्+ कृत्वा तेन+एव दृष्टान्तेन ज्ञानापह्नवम्+ कृत्वा विचारासहत्वम्+ भावानाम्+ व्यवस्थापयांबभूव|
 तम्+ प्रति+आह ---
बुद्धेः+च+एवम्+ निमित्तसद्भावोपलम्भात्|
4।2।20।
	मिथ्याबुद्धेः+च+अर्थवत् प्रतिषेधः|
 अर्थः+हि निषिद्धे भवेत्+अपि+एतत्|
 तद्‌व्यवस्थापने तद्वत्+एव+अप्रत्यूहम्+ बुद्धिसद्भावः+अपि सिद्ध्यति|
 न च+एवम्+ वादिनः प्रमाणम्+अस्ति|
 असता च प्रमाणेन विचारसहत्वम्+ भावानाम्+ संस्थापयत्+न परपक्षम्+ प्रतिषेद्‌धुम्+अर्हन्ति|
 अप्रामाणिकायाः सिद्धेः+तत्र+अपि समानत्वात्|
 तस्मात्+अस्ति बुद्धिः|
 तथा च 
बुद्धेः+अपि+एवम्+अर्थवत्+निमित्तेन सत्तासद्भावोपलम्भात्|
 अथवा भवन्मते बुद्धेः+मिथ्यारूपायाः सामान्यादिदर्शनेन निमित्तेन सत्तासद्भावोपलम्भात् अपरमार्थसत्|
 तत्कल्पनामूलत्वे तु मिथ्याज्ञानस्य+अनुत्पत्तेः, सर्वम्+अभावः+ भावेषु+इतरेतराभावसिद्धेः (4।1।34।) इत्यत्र शून्यत्वादिमतस्य दूषितत्वात्+च+अनर्थस्य+असत्त्वम्+असत्त्वबुद्धेः+अपि+असत्त्वम्+ सिद्‌ध्यति+इति तन्निरासमुखेन प्रसंख्यानम्+ कर्तव्यम्+इति सूत्रार्थः1|
4।2।20।
(तत्वज्ञानविवृद्धिप्रकरणम्)
	ननु+आगमाद्युक्तितः+च+उपपन्नतत्त्वज्ञानस्य+अपि दोषनिमित्तेषु पदार्थेषु अहङ्‌कारादिमिथ्यानुवृत्तिदर्शनात् साक्षात्कारणस्य तत्त्वज्ञानस्य+उत्पत्तौ+उपायाभावात्+कथम्+ सवासनमिथ्याज्ञाननिवृत्तिः शरीरादिषु संभवति+इति+आशङ्‌क्य+अस्ति+एव+उपायः साक्षात्कारस्य+इति+आह ---
समाधिविशेषाभ्यासात्|
4।2।21।
	इन्द्रियेभ्यः प्रत्याहृतस्य मनसः+ धारकेण प्रयत्नेन धार्यमाणस्य+आत्मना क्वचित्+आत्मप्रदेशे संयोगः समाधिः+तस्य विशेषः तत्त्वबुभुत्सा तद्‌विशिष्टत्वम्|
 तेन हि सुष्ठु व्यवस्थातः समाधिः+विशिष्यते, तस्य+अभ्यासः+ 
धारकप्रयत्नावृत्तिः|
 तस्मात् समाधिविशेषाभ्यासात् साक्षात्कारकारणम्+ तत्त्वज्ञानम्+उपपद्यते|
 तेन च+उत्पन्नेन तत्त्वज्ञानेन सवासनस्य शरीरादिविषयस्य निवृत्तिः सम्भवति+इति सूत्रार्थः|
4।2।21।
	चोदयति ---
नार्थविशेषप्राबल्यात्|
4।2।22।
2अनिच्छतः+अपि बुद्ध्युत्पत्तेः|
4।2।22। 
क्षुधादिभिः प्रवर्तनात्+च|
4।2।25।
	न समाधिविशेषाभ्यासः+ युक्तः|
 कस्मात्+अर्थविशेषप्राबल्यात्|
 अनिच्छितः अबुभुत्समानस्य+अपि स्तनयित्नुशब्दप्रभृतिषु बुद्धयुत्पत्तेः बुद्ध्युत्पाददर्शनात्|
 तथा क्षुत्पिपासादिभिरूपहतस्य+अनिच्छतः+अपि प्रवर्तनात् बुद्धिप्रवृत्तिदर्शनात्+च+इति सूत्रार्थः|
4।2।22-25।
	परिहरति ---
पूर्वकृतफलानुबन्धात्+तदुत्पत्तिः|
4।2।26।
	पूर्वकृतः पूर्वशरीराभ्यस्तसमाधिविशेषः+तत्फलम्+ संस्कारः, तस्य+अनुबन्धः स्थेमा तस्मात्|
 पूर्वकृतफलानुबन्धस्य साक्षात्‌कारणस्य तत्त्वज्ञानस्य+उत्पत्तिः जन्मान्तराभ्यासाहितसंस्कारसहायात् ऐहिकजन्मकृतात्
------------------------------------------------------------------------------------------------
	1.  --- 	तत्त्वप्रधानभेदात्+च मिथ्याबुद्धेः+द्वैविध्योपपत्तिः|
 इति सूत्रप्रकरणे+अस्मिन् दृश्यते न्यायसूची निबन्धे+अन्यत्र च परिमह वृत्तौ तदनुपलब्धिः|

	2.  --- 	भाष्यपंक्तिः+इयम्+ सूत्रतया+इह परिगृहीता|

समाधिविशेषात्+अस्पृष्टविषयान्तरम्+ संवर्ततया+एकाग्रेणोत्पद्यमानः साक्षात्कारः+ न+अर्थान्तरेण प्रबलेन+अपि निरोद्धुम्+ शक्यते+ इति सूत्रार्थः|
4।2।26।
	चोदयति ---
1अपवर्गे+अपि+एवम्+ प्रसङ्गः|
4।2।27।
	यद्यर्थविशेषप्राबल्यात्+अनिच्छतः+अपि बुद्‌ध्युत्पत्तिः तर्हि+अथविशेषप्राबल्यस्य+अनिवृत्तेः+अपवर्गे+अपि एवम्+ विधानाम्+ बुद्धीनाम्+ प्रसङ्गः स्यात्+इन्द्रियादिनिरपेक्षस्य+इव+अर्थस्य तथा सामर्थ्याभ्यनुज्ञानात्+इति सूत्रार्थः|
4।2।27।
	परिहरति ---
(न) निष्पन्नावश्यंभावित्वात्|
4।2।28।
	कर्मवशात्+निष्पन्नस्य शरीरादेः+अवश्यम्+ भावित्वात् प्रबलः+अपि+अर्थः+तत्+रहितः+ न+अपवर्गे ज्ञानम्+उत्पादयितुम्+ समर्थः+ इति सूत्रार्थः|
4।2।28।
ननु तर्हि तत्+अभ्युपगम्यताम्+अपवर्गः+ इति+आत्याशङ्‌क्य+आह---
तत्+अभावः+च+अपवर्गे|
4।2।29।
	तस्य शरीरादेः+अभावे+ एव+अपवर्गे|
 तत्+मूलस्य धर्माधर्मसंस्कारादेः+अत्यन्ताभावात्+इति सूत्रार्थः|
4।2।
29।
	प्रकृतम्+उपसंहरति --
2तस्मात् सर्वदुःखविमोक्षः+अपवर्गः|
4।2।30।
	यस्मात् सर्वदुःखबीजम् दुःखम्+ च+अपवर्गेण विच्छिद्यते|
 तस्मात् सर्वेण दुःखेन विमुक्तिः+अपवर्गः+ इति+एतत् सुगमम्+इति सूत्रार्थः|
4।2।30।
	किम्+ समाधिविशेष एव साक्षात्कारस्य कारणम्+इति+आशङ्‌क्य+आह---
तत्+अर्थम्+ यमनियमाभ्याम्+आत्मसंस्कारः+ योगात्+वा+अध्यात्मविध्युपायैः|
4।2।31।
	तदर्थम्+ तत्त्वज्ञानार्थम्+ यमनियमाभ्याम्+ यमः+ साधारणधर्मसाधनम्+आश्रमिणाम्+ 
------------------------------------------------------------------------------------------------
	1.  ---	अरण्यगुहापुलिनादिषु योगाभ्यासोद्देश इति सूत्रमितः पूर्वम्+एकम्+ न्यायसूचीनिबन्धे+अन्यत्र च+उपलभ्यते न+इह तदुपलब्धिः|

	2.----भाष्यपंक्तिः+इयम्+ सूत्रतया+इह परिगृहीता|

नियमः+तु+असाधारणः+ताभ्याम्+आत्मशोधनम्+आत्मसंस्कारः कर्तव्यः+ इति|
 तथा योगाद्योगशास्त्रात्+हिरण्यगर्भादेः विहितैः+अध्यात्मविध्युपायैः|
 तथा प्राणायामादिभिः+च+आत्मसंस्कारः कर्तव्यः+ इति ते+अपि साक्षात्कारोत्पादनद्वारेण मोक्षोपायाः+ इति सूत्रतात्पर्यार्थः|
4।2।31।
	ननु यद्येते तत्त्वज्ञानः+ (त्पाद) क्रमेण+अपवर्गोपायाः, कृतम्+ तर्हि+आन्वीक्षिक्या+इति+अतः आह---
ज्ञानग्रहणाभ्यासः+तद्विद्यैः+च सह संवादात्|
4।2।32।
	ज्ञायते+अनेन+इति ज्ञानम्+ न्यायशास्त्रम्+ तस्य ग्रहणम्+अध्ययनम्+ तस्य+अभ्यासः+ धारणार्थम्+ सततक्रिया|
 तद्विद्यैः+च
सह संवादः सा विद्या येषाम्+ ते तद्विद्याः तैः सह संवादः सहाध्यायाध्यापनम्|
 तद्विद्यायाम्+ समत्वापादनम्+अपवादः+तदुभयम्+ कर्तव्यम्+ साक्षात्कारज्ञानोत्पादजननद्वारेण+अपवर्गार्थम्+इति सूत्रार्थः|
 4।2।32।
	तद्विद्यैः+च सह संवाद इति+एतत्+विवेक्तुम्+आह--
तम्+ शिष्यगुरुसब्रह्मचारिशिष्टश्रेयः+अर्थिभिः+अनसूयुभिः+अभ्युरपेयात्|
4।2।33।
	तम्+ वादम्+ शिष्यैः गुरुभिः सहाध्यायिभिः शिष्टैः गुर्वादिव्यतिरिक्तैः शास्त्रेण+अनुशिष्टैः श्रेयः+अर्थिभिः निःश्रेयसम्+ प्रति श्रद्धावद्भिः अनसूयुभिः+अनसूयारहितैः+अभ्युपेयात् प्राप्नुयात्|
 ततः+च तत्त्वावबोधः परिशुद्धः+ भवति+इति सूत्रार्थः|
4।2।33।
	यस्तु मन्यते पक्षप्रतिपक्षपरिग्रह- प्रतिकूलः परस्य गुर्वादेः+ततः+च तेन सह वादः+अपि न कर्तुम्+ युक्तः+ इति|
 तम्+ प्रति+आह --
तम्+ प्रतिपक्षहीनम्+अपि वा प्रयोजनार्थम्+अर्थित्वे|
4।2।34।
	तम्+ वादे प्रतिपक्षहीनम्+अपि वा+अभ्युपेयात् किम्+अर्थम्+ प्रयोजनार्थम्+अर्थित्वे सति|
 परतः+ गुर्वादेः प्रज्ञाम्+उपादित्समानः+तत्त्वबुभुत्साप्रकाशनेन आत्मनः शरीरादिभ्यः+ भेदम्+अहम्+ भवतः+ बुभुत्सम्+ इति+अभिदधानः स्वपक्षम्+अनवस्थापयन् स्वदर्शनम्+ गुर्वादिकृतात्+विचारात् पूर्वपक्षोच्छेदेन स्वपक्षव्यवस्थालक्षणात् स्वदर्शनम्+ परिशोधयेत्+इति सूत्रतात्पर्यार्थः|
4।2।34।
(तत्त्वज्ञानपरिपालनप्रकरणम् )
	ननु यत्र वादस्य+एव+ईदृशी दशा तत्र तत्त्वनिर्णये जल्पवितण्डे दत्ताञ्जली इति तत्+आशङ्‌क्य+आह--
तत्त्वाध्यवसायसंरक्षणार्थम्+ जल्पवितण्डे बीजप्ररोहसंरक्षणार्थम्+ कण्टकशाखावरणवत्|
4।2।35।
	यथा बीजप्ररोहसंरक्षणार्थम्+ कण्टकशाखाभिः+आवरणम्+आवृत्तिः क्रियते, तथा तत्त्वाध्यावसायसंरक्षणार्थम्+अनुत्पन्नसाक्षात्कारतत्त्वज्ञानैः+तदर्थम्+ घटमानैः कर्तव्ये जल्पवितण्डे इति ते+अपि सप्रयोजने इति सूत्रार्थः। 4।2।35।
	न केवलम्+ तदर्थम्+ घटमानानाम्+ जल्पवितण्डे किम्+ तर्हि विद्याभिः+वेदादिभिः+च परेण+अवज्ञायमानस्य ताभ्यां
जल्पवितण्डाभ्याम्+ विगृह्य कथनम्+ युक्तम्+इति+आह---
ताभ्याम्+ विगृह्य कथनम्|
4।2।36।
	यस्तु कुदर्शनाभ्यासाहितमिथ्याज्ञानावलेपदुर्विदग्धतया कुहेतुभिः+ईश्वराणाम्+ ज्ञानाधाराणाम्+ पुरतः+ वेदब्राह्णणपरलोकादिदूषणेन तन्मतविभ्रमापादने प्रवृत्तः+तम्+ प्रति वादी समीचीनदूषणम्+अप्रतिभया+अपश्यन् जल्पवितण्डे अवतार्य विजिगीषया ताम्+ निगृह्य तत्त्वकथनम्+ करोति|
 मा भूत्+ईश्वराणाम्+ मतिविभ्रमेण तच्चरितानुवर्तिनीनीम्+ प्रजानामपि धर्मविप्लवः+ इति+अनेन+अपि प्रयोजनेन जल्पवितण्डे इति सूत्रार्थः|
4।2।36।
	द्विधा प्रवृत्तिम्+ त्रिविधान्+च दोषान् 
		संप्रत्यभावा फलदुःखमोक्षाः|

	मार्गः+च मोक्षस्य यथाप्रमाणम्+ 
		परीक्षितम्+ सर्वम्+इदम्+ चतुर्थे|

इति भट्टवागीश्वरविरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ चतुर्थः+अध्यायः|

अथ पञ्चमः+अध्यायः|

प्रथमाह्निकम्|

(सत्प्रतिपक्षदेशनाभासप्रकरणम्)
	अथ+इदानीम्+ जल्पवितण्डापरीक्षानन्तरम्+ तदङ्गत्वेन+अवसरप्राप्तानि जातिनिग्रहस्थानानि विविच्य कथ्यन्ते|
 तत्र जातिः+नाम साधर्म्यवैधर्म्याभ्याम्+ प्रतीपम्+अवस्थानम्+ जातिः+इति सामान्यलक्षणम्+उक्तम्+ पूर्वम्+एव|
 संप्रति तद्विशेषलक्षणार्थम्+ विभागोद्देशसूत्रम्+ ---
साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्यविशेषणेपपत्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः|
5।1।1।
	साधर्म्यम्+एव समः+ यस्मिन् प्रयोगे स साधर्म्यसमः प्रतिषेधः|
 एवम्+ वैधर्म्यसमप्रभृतयः+अपि निर्वक्तव्याः|
 त एते चतुर्विंशतिहेतवः स्थापनाहेतौ प्रयुक्ते सम्भवति+इति सूत्रार्थः|
5।1।1।
साधर्म्यवैधर्म्याभ्याम्+उपसंहारे तद्धर्मविपर्ययोपपत्तेः
साधर्म्यवैधर्म्यसमौ|
5।1।2।
	साधर्म्येणोपसंहारे तत्साधर्म्येण प्रत्यवस्थानम्+ साधर्म्यसमः प्रतिषेधः|
 यथा नित्यः शब्दः+ उत्पत्तिधर्मकत्वात्+ घटवत+इति+उक्ते जातिवादी+आह यदि+अनित्यघटसाधर्म्यात्+अनित्यः तर्हि नित्येन+अपि+आकाशेन साधर्म्यम्+अमूर्तत्वम्+अस्ति+इति नित्यः प्राप्तः। एकस्मिन्+एव हेतौ आकाशवैधर्म्यात्+इति+उक्ते य नित्याकाशवैधर्म्यात्+उत्पत्तिवैधर्मकत्वात्+अनित्यः साधर्म्यम्+अपि+आकाशे नास्ति+अमूर्तत्वम्+अतः+ नित्यः शब्दः प्राप्तः|
 अथ मन्यसे सत्यपि+एतस्मिन् साधर्म्येण नित्यः+ इति न तर्हि वक्तव्यम्+अनित्यघटसाधर्म्यात् नित्याकाशवैधर्म्यात्+अनित्यः+ इति|
 अनित्येन+अपि+अस्य घटेन वैधर्म्यम्+अमूर्तत्वम्+अस्ति|
 अतः+ नित्यः प्राप्तः+तस्मिन्+एव हेतौ घटसाधर्म्यात्+इति कृते यदि+अनित्यघटसाधर्म्यात्+अनित्यः+ वैधर्म्यम्+अपि+अस्य+अनेन+अस्ति+अमूर्तत्वम्+अतः+ नित्यः प्राप्तः+ इति|
5।1।2।
	अनयोः+उत्तरम् ---
गोत्वात्+गोसिद्धिवत् तत्सिद्धिः|
5।1।3।
	गवाश्वसाधर्म्ये सत्त्वादौ समाने वैधर्म्ये च+एकशफादौ न साधर्म्यमात्रात् सत्त्वात् गौः+अश्वः+ भवति|
 न 
वैधर्म्यमात्रात्+एकशफादेः+अश्वः+ गौः+भवति+इति|
 किम्+ कारणम्+ गोत्वे साध्ये सत्त्वस्य+अश्वादौ गोत्वेन व्यभिचारेण गवाश्चबाधात्|
 अगोत्वे साध्ये वैकशफादेवैर्धर्म्यस्य महिषादेः+अपि व्यावृत्तेः+यत्+अन्वयव्यतिरेकि साधर्म्यम्+ तस्मात्+तद्धर्मव्यवस्था भवति|
 गोत्वम्+च तथा तस्मात्+गोत्वात्+एव गौः सिद्ध्यति तथा इह+अपि+अमूर्तत्वम्+उभयव्यतिरेकि उभयान्वयि न तस्मात्+नित्यम्+अनित्यम्+ वा शक्यम्+ प्रतिपत्तुम्+अपि तु अन्वयव्यतिरेकि संपन्नात्+उत्पत्तिधर्मत्वात् प्रत्यवस्थानम्+ साधर्म्येण+उक्ते हेतौ तद्वैधर्म्येण प्रत्यवस्थानम्+ वैधर्म्यसमः|
 यथा तस्मिन्+एव हेतौ+आकाशवैधर्म्यात्+इति+उक्ते यदि नित्याकाशवैधर्म्यात्+अनित्यः अतः+ यद्ब्रवीषि विशेषहेत्वभावात्+इति तन्नायमविशेषः+ इति सूत्रार्थः|
5।1।3।
(उत्कर्षसमादिजातिषट्कप्रकरणम्)
साध्यदृष्टान्तयोः+धर्मविकल्पात्+उभयसाध्यत्वात्+च+उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः|
5।1।4।
	साध्यदृष्टान्तयोः+धर्मविकल्पात्+वैचित्र्यात् साध्ये अविद्यमानधर्माध्यारोपः उत्कर्षः, विद्यमानधर्मापनयः+अपकर्षः वर्ण्यः साध्यः अवर्ण्यः+असाध्यः विकल्पः+ विशेष एतेषाम्+ धर्माणाम्+उद्भावनार्थाः प्रयोगा उत्कर्षसमाद्या जातयः+ इति साध्यसाधनधर्मस्योः+तुल्यतया प्रत्यवस्थानम्+ साध्यसमा+इति+उच्यते इति|
 उदाहरणम्+तु अनित्यः शब्दः उत्पत्तिधर्मकत्वात् घटवत्+इति+उक्ते यदि यथा घटः+तथा शब्दः, घटः+ रूपादिमान् शब्दः+अपि+एवम्+ प्रसक्तः+ इति+उत्कर्षः|
 घटः श्रावणः+ न भवति+इति शब्दः+अपि+एवम्+ प्रसक्तः+ इति+अपकर्षसमः|
 शब्दः+ नित्यवर्णः घटः+अपि+एवम्+अघटः+ वा नित्यवर्णः शब्दः+अपि+एवम्+इति वर्ण्यावर्ण्यसमौ|
 यथा सति+एकस्मिन्+उत्पत्तिधर्मकत्वे विभागजः शब्दः+ न विभागजः+ घटः विभागजाविभागजविकल्पः+ नित्यानित्यविकल्पः+ इति विकल्पसमः|
 सति+अपि विकल्पवैचित्र्ये सर्वत्र+उत्कर्षादीनाम्+ समाख्यानिरुक्तिवशात् विकल्पसमतः+ मिथः+च भेदः+ द्रष्टव्यः|
 घटः+ वा नित्यः+ इत्यत्र कः+ हेतुः+अयम्+अपि साध्यवत् पञ्चावयवयोगित्वेन प्रज्ञापयितव्य इति साध्यसमः|
5।1।4।
	एतेषाम्+उत्तरम् ---
किञ्चित्+साधर्म्यात्+उपसंहारासिद्धेः वैधर्म्यात्+प्रतिषेधः|
5।1।5।
	न ब्रूमः+ यावन्तः+ घटधर्माः+ते सर्वत+ एव शब्दे भवन्ति+इति|
 अपि तु यः+ धर्मः साधर्म्येण स्वभावप्रतिबन्धयुक्तः+ भवति स तत्र+उपसंह्रियते|
 तथा च शब्द इति+उपनयपदेन (?) एवम्+च सति यथा+उक्तम्+ न संबन्धम्+ यथा 
गौः+तथा गवयः+ इति+उक्ते न गोधर्माः सर्वे+ एव गवये न गवयधर्माः सर्वे+ एव गवि, अपि तु यः+च+इतरेण संबध्यते तावत्+मात्र एव+उपसंह्रियते|
 अशेषधर्मोपसंहारे तु यथा+इति+एव न स्यात्|
 सः+ एव+असौ+इति यथा+इह+अपि+इति+अदोषः+ इति सूत्रार्थः|
5।1।5।
साध्यातिदेशात्+च दृष्टान्तोपपत्तेः|
5।1।6।
	दृष्टान्तः साध्यः+ इति ब्रूवता न दृष्टान्तलक्षणम्+ ..................हि नाम+अपि+इह तयोः+दर्शनयोः+विषयः|

तथा च साध्यत्वम्+अनुपपन्नम्+|
 अथ दर्शनम्+ विहन्यते, न+असौ दृष्टान्ते लक्षणाभावात्+इति वर्ण्यावर्ण्यविकल्पसाध्यासाध्यसमानाम्+अनुत्थानम्+इति सूत्रार्थः|
5।1।6।
(प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्)
प्राप्यसाध्यम्+अप्राप्य वा हेतोः प्राप्त्य+अविशिष्टत्वात्+अप्राप्त्य+असाधकत्वात्+च प्राप्त्यप्राप्तिसमौ|
5।1।7।
	हेतुः प्राप्त्य वा+अर्थम्+ साधयेत्+अप्राप्य वा|
 यदि प्राप्य तर्हि प्राप्तिविषयत्वेन विद्यमानत्वात् साध्यस्य कस्य+इदम्+ साधनम्+ नहि सिद्धम्+ साध्यते|
 अथ+अप्राप्य न तर्हि साधकत्वम्+ नह्यग्निः+अप्राप्तः+ दहत्ति+इति प्राप्त्या प्रत्यवस्थानम्+ प्राप्तिसमः|
5।1।7।
	अनयोः+उत्तरम् ---
घटादिनिष्पत्तिदर्शनात् पीडने च+अभिचारात्+अप्रतिषेधः|
5।1।8।
	कर्तृकरणम्+ मृदम्+ प्राप्य साध्यकर्मासाधारणम्+ घटाधिकम्+ फलम्+ निष्पादयति|
 तथा पीडने च+अभिचारात्+अप्राप्य साधकत्वम्+ दृष्टम्+इति प्राप्त्याप्राप्तिसमयः+अनुत्थानम्+ प्रतिषेधे+अपि तुल्यत्वात्+इति सूत्रार्थः|
5।1।8।
(प्रसङ्गप्रतिदृष्टान्तसमजातिद्वयप्रकरणम् )  
दृष्टान्तस्य कारणान्+अपदेशात्+प्रत्यवस्थानात्+च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ|
5।1।9।
	दृष्टान्तस्य  दृष्टान्तगतानित्यत्वस्य कारणान्+अपदेशात् प्रमाणान्+अपदेशात्+इति दृष्टान्तगतनित्यत्वस्य प्रमाणम्+ वाच्यम्+इति प्रसङ्गेन प्रत्यवस्थानम्+ प्रसङ्गसमः|
 प्रमाणमात्रप्रत्यवस्थानम्+ साध्यसमानः+ विशेषः प्रसङ्गम्+अस्य+इति प्रतिदृष्टान्तेन प्रत्यवस्थानम्+ प्रतिदृष्टान्तसमः|
 यथा अनित्यः प्रमेयत्वात्+घटवत्+इति+उक्ते जातिवादी+आह प्रमेयम्+आकाशम्+ नित्यम्+ दृष्टं, अयम्+अपि तथाः+तु+इति+अनैकान्तिकत्वम्+उद्भावयितुम्+अशक्नुवन्+न प्रतिदृष्टान्तः दृष्टान्तमात्रेण प्रत्यवतिष्ठते+ इति जातित्वम्+अन्यथा सत्+उत्तरम्+एव स्यात्+इति मन्तव्यम्+इति सूत्रार्थः|
5।1।9।
	तत्र प्रसङ्गसमस्य्+उत्तरम् --
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्+तत्+विनिवृत्तिः|
5।1।10।
	प्रत्यक्षदर्शनार्थ प्रदीपम्+उपाददानैः न प्रदीपान्तरम्+उपादीयते प्रदीपप्रदर्शनार्थम्|
 तद्वत्+अप्रज्ञातस्य प्रज्ञापनार्थम्+ दृष्टान्तम्+उपाददानैः न दृष्टान्तस्य कारणम्+अपदेष्टव्यम्+अपदिष्टकारणत्वात्+तस्य+इति सूत्रार्थः|
5।1।10।
	अथ प्रतिदृष्टान्तसमस्योत्तरम् ---

प्रतिदृष्टान्तहेतुत्वे च न+अहेतुः+दृष्टान्तः|
5।1।11।
	प्रतिदृष्टान्तम्+ ब्रूवता न विशेषहेतुः+उच्यते|
 येन कारणेन प्रतिदृष्टान्तः साधकः+ न दृष्टान्तः+ इति प्रतिदृष्टान्तहेतुत्वे अहेतुः+दृष्टान्तः+ इति न+उपपद्यते|
 हेतुत्वे च दृष्टान्तस्य प्रतिदृष्टान्तस्य+अनुत्थानम्+इति सूत्रार्थः|

5।1।11।
(अनुत्पत्तिसमप्रकरणम्) 
प्राक्+उत्पत्तेः कारणाभावात्+अनुत्पत्तिसमः|
5।1।12।
	अनित्यः शब्दः उत्पत्तिधर्मकत्वात् कुम्भवत्+इति+उक्ते ब्रूयात् प्राक्+उत्पत्तेः+उत्पत्तिः+न+अस्ति+इति+अनित्यत्वस्य+अकारमम्+ तदभावात्+अनुत्पत्तिधर्मकत्वम्+अनुत्पत्तिधर्मकत्वात्+च नित्यः+ इति+अनुपपत्त्या प्रत्यवस्थानम्+अनुत्पत्तिसमः|
5।1।12।
	अस्य+इदम्+उत्तरम् --
तथा+अभावात्+उत्पन्नस्य कारणोपपत्तेः+न कारणप्रतिषेधः|
5।1।13।
	उत्पन्नः खलु+अयम्+ शब्दः+ इति भवति+उत्पत्तिधर्मकः+ इति च प्रागुत्पत्तेः  शब्दे+ एव न+अस्ति |
 उत्पन्नस्य तथा+अभावात्+शब्दस्य सतः+ उत्पत्तिधर्मकत्वम्+अनित्यत्वकारणम्+उपपद्यते|
 कारणोपपत्तेः+च प्रागुत्पत्तेः कारणाभावात्+इति कारणप्रतिषेधः+ न युक्तः+ इति सूत्रार्थः|
5।1।13।
(संशयसमप्रकरणम् )
सामान्यदृष्टान्तयोः+ऐन्द्रियकत्वे समाने नित्यानित्यसाधार्म्यात् संशयसमः|
5।1।14।
	दृष्टान्तः प्रयत्ननान्तरीयकत्वस्य हेतोः+घटः|
 यथा हि विशेषधर्मस्य प्रयत्नानन्तरीयकत्वस्य दर्शनम्+ निश्चयकारणम्+अस्ति+इति निश्चयोत्पत्तिः+एवम्+  सामान्यधर्मस्य+ऐन्द्रियकत्वस्य दर्शनसंशयकारणम्+अस्ति|
 संशयेन प्रत्यवस्थानम्+ इति संशयसमासाधर्म्यसमातः+ न भिद्यते+ इति चेत्+न उभयैकसाधर्म्यभेदात्|
 उभयसाधर्म्यात् संशयसमः|
 एकसाधर्म्यात् साधर्म्यसमः+ इति सूत्रार्थः|
5।1।14।
	अस्य+उत्तरम् --
साधर्म्यात्+संशये न संशये वैधर्म्यात्+उभयथा वा संशये+अत्यन्तसंशयप्रसङ्गः+ 
नित्यत्वानभ्युपगमात्+च सामान्यस्य+अप्रतिषेधः|
5।1।15।
	साधर्म्यात् सामान्यधर्मदर्शनात् संशये न संशयः+ वैधर्म्यात्+विशेषदर्शनात्+उभयथा वा सामान्यविशेषदर्शनाभ्याम्+ संशये+अत्यन्तम्+ नित्यसंशयप्रसङ्गः+ नित्यात्वानभ्युपगमात्+च सामान्यस्य साधारणधर्मस्य नित्यम्+ संशयहेतुत्वेन+अनभ्युपगमात्+च|
 प्रतिषेधः संशयसमलक्षणप्रतिषेधः+ न+अस्ति+इति न साधर्म्यस्य+ऐन्द्रिकत्वस्य दर्शनमात्रं
संशयकारणम्+अपि तु विशेषदर्शनसहितम्|
 विशेषस्य प्रयत्ननान्तरीयकत्वस्य दर्शने तु न तद्रहितम्+ सामान्यदर्शनम्+अस्ति+इति संशयसमस्यानुत्थानम्+इति सूत्रतात्पर्यार्थः|
5।1।15।
(प्रकरणसमप्रकरणम्) 
उभयसाधार्म्यात् प्रक्रियासिद्धे प्रकरणसमः|
5।1।16।
	उभयेन नित्येन च साधर्म्यात् प्रक्रियासिद्धेः पक्षप्रतिपक्षयोः प्रवृत्तिसिद्धेः प्रकरणानतिवृत्त्या प्रत्यवस्थानम्+ प्रकरणसमः|
 उपलक्षणम्+च+एतत् उभयवैधर्म्यात्+इति+अपि द्रष्टव्यम्|
 यथा अनित्यः शब्दः प्रयत्ननान्तरीयकत्वात् घटवत्+इति+एकः पक्षम्+ प्रवर्तयति|
 द्वितीयः+च नित्यः शब्दः श्रावणत्वात् शब्दत्ववत्+इति+उभयधर्मस्य+उदाहरणम्|
 यथा नित्यः शब्दः कृतकत्वात्+आकाशवत्+इति+एकः नित्यः शब्दः+अस्पर्शत्वात्+घटवत्+इति+अपरः|
 एवम्+च सत्यनित्यनित्यसाधर्म्यात्+नित्यवैधर्म्यात्+वादिनः साधनात् प्रकरणम्+अनतिवर्तमानात्+निर्णयात्+निष्पत्तिः+इति|
 
	ननु संशयसमातः प्रकरणसमा न भिद्यते|
 तत्र+अपि उभयसाधर्म्यम्+इह+अपि इति न+उभयपक्षसिद्ध्यसिद्धिभेदात्+भेदोपपत्तेः|
 प्रकरणसमायाम्+ तु वादी स्वपक्षविनिश्चयेन परपक्षम्+ दूषणीयम्+इति बुद्ध्या प्रत्यवतिष्ठते|

संशयसमायाम्+ तु वादी साधनेन साधर्म्यमात्रापादनेन (प्रतिवादी) तु स्वपक्षनिश्चयेन+इति|
 साम्यापादनम्+च सदूषणैः+न साधनेन+इति|
5।1।16।
	अस्य+उत्तरम्--
प्रतिपक्षात्+प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः|
5।1।17।
	प्रतिपक्षात् प्रतिपक्षसाधनात् प्रकरणस्य प्रतीयमानस्य साध्यस्य सिद्धेः प्रतिषेधस्य प्रतिवादिसाधनस्य स्वपक्षसिद्धिद्वारेण परपक्षसाधनप्रतिषेधनस्य+अनुपपत्तिः+तस्मात् प्रतिपक्षोपपत्तेः+इति|
 अयम्+अर्थः द्वयोः साधनयोः+तदानीम्+अगृह्यमाणविषययोः समानबलयोः+च+अयम्+आत्मीयात् साधनात् स्वपक्षसिद्धिम्+इच्छति प्रतिवादी।
ततः+च+अनिच्छन्+अपि वादिना+अपि साधनात् बलात् पक्षसिद्धिम्+अभ्युपगमयितव्यः|
 अन्यथा राजकुलस्थितिप्रसङ्गात्|
 एवम्+ च तयोः+अपि फलतः+ व्यभिचारः सिद्धः+ भवति|
 
	न च विरुद्धाव्यभिचारी स भवति|
 वस्तुनः+ द्वैरूप्यप्रङ्गात्+इति प्रकरणसमस्य प्रतिषेधस्य+अनुपपत्तिः+इति|
 ननु प्रकरणसमात्+हेत्वाभासात्+अस्य कः+ विशेषः? अयम्+ विशेषः|
 स्वसाध्यनिर्णयेण परसाधनविघ्नबुद्ध्या
प्रतिवादिना साधनम्+ प्रयुज्यमानम्+ प्रकरणसमजात्युत्तरम्+ भवति|
 सत्प्रतिपक्षतया वादिनः साधनम्+अनिश्चायकम्+ करोमि+इति बुद्ध्या प्रतिपक्षसाधनम्+ प्रयुज्यमानम्+ सदुत्तरम्+ भवति+इति|
 5।1।17।

(अहेतुसमप्रकरणम्) 
त्रैकाल्यासिद्धेः हेतोः+अहेतुसमः|
5।1।18।
	हेतोः+त्रिष्वपि कालेषु+असिद्धेः हेतुः+अहेतुना न विशिष्यते अहेतुसाम्यात् प्रत्यवस्थानम्+अहेतुसमः+ इति सूत्रार्थः|
5।1।18।
	अस्य+उत्तरम् --
(न) हेतुतः साध्यसिद्धेः+त्रैकाल्यासिद्धिः|
5।1।19।
	न+उत्पद्यमानम्+अहेतुतः+ उत्पद्यते ज्ञाप्यमानम्+अहेतुतः+ वा ज्ञाप्यते|
 ततः+च न हेतोः+त्रैकाल्यासिद्धिः लोकप्रमाणविरोधात्+इति सूत्रार्थः|
5।1।19।
(अर्थापत्तिसमप्रकरणम्) 
1अर्थापत्तितः  प्रतिपक्षसिद्धेः+अर्थापत्तिसमः|
5।1।20।
	अनित्यः शब्दः+ इति+अर्थापत्त्या प्रतिपक्षम्+ साधयतः+अर्थापत्तिसमः प्रतिषेधः+ भवति|
 साधर्म्यसमादौ वाद्यभिप्रायवर्णनम्+इति+एतावता भेदः+ द्रष्टव्यः|
5।1।20।
	अस्य+उत्तरम् ---
अनुक्तस्य+अर्थापत्तेः पक्षहानेः+उपपत्तिः+अनुक्तत्वात् (अनैकान्तिकत्वात्+च+अर्थापत्तेः)|
5।1।21।
	तत्+एतत् खलु+अनुक्तम्+ वचनात्+लभ्यते यत्+कल्पनाम्+अन्तरेण वचनार्थः+ न घटते|
 पीनः+ देवदत्तः+ दिवा न भुङ्क्ते इति+उक्ते रात्रौ भुङ्क्ते+ इति वाक्यार्थोपपादने तस्य सामार्थ्यात्|
 न तु+अव्यभिचारिणः साधर्म्यात्  साध्ये साध्यमाने+अर्थात्+उक्तम्+ भवति|
 व्यभिचारिणा+अपि साधर्म्येण साध्यम्+ साधयितव्यम्+इति|
 तस्य वाक्यार्थोपपादने+असामर्थ्यात्|
 तदन्तरेण+अपि वाक्यार्थोपपत्तेः|
 यदि पुनः+अनुक्तामात्रस्य+अर्थादापत्तिः ततः+त्वया नित्यत्वापादने शब्दस्य+उच्यमाने अनुच्यमा(नम्+अनित्यत्वम्+ प्रत्येतव्यम्) अनित्यत्वपक्षस्य हेतोः+उपपत्तिः|
 तस्या अपि+अनित्यत्वात्+इति सूत्रार्थः|

	नहि घनस्य ग्राब्णः पतनम्+उक्ते द्रवस्य+उदकस्य+अपतनम्+अर्थात्+लभ्यते+ इति व्यभिचारः+ इति सूत्रार्थः|
5।1।21।
-----------------------------------------------------------------------------------------------
	1.--इतः पूर्वम्+ सूत्रम्+एकम्+ सर्वत्र+उपलभ्यमानम्+अत्र न+अस्ति  - "प्रतिषेधानुपपत्तेः+च प्रतिषेद्धव्याप्रतिषेधः "।

(अविशेषसमप्रकरणम् )
एकधर्मोपपत्तेः+अविशेषे सर्वाविशेषप्रसङ्गात्+ सद्भावोपपत्तेः+अविशेषसमः|
5।1।22।
	एकस्य प्रयत्नानान्तरीयकत्वस्य घटसाधर्म्यात्+उपपत्तेः घटशब्दयोः+अविशेषः|
 अनित्यत्वे सति सर्वेषाम्+अविशेषप्रसङ्गः|
 कस्मात् सद्भावोपपत्तेः+इति|

	अथ (साधर्म्यसमसविशेष) समयोः+भेदः+अभिधेयः+ इति ? अस्य+उत्तरम्--
क्वचित्+धर्मोपपत्तेः क्वचित्+च+अनुपपत्तेः प्रतिषेधाभावः|
 5।1।23।
	क्वचित्+साधर्म्ये प्रयत्नानन्तरीयकत्वादौ सति शब्दादेः+घटादिना समानधर्मस्य घटधर्मस्य+अनित्यत्वस्य+उत्पत्तेः क्वचित्+च साधर्म्ये शब्दस्य भावमात्रेण सह सत्त्वादौ सति भावमात्रधर्मस्य+अनुपपत्तेः प्रतिषेधाभावः|
 कस्मात्+अविनाभावसंपन्नस्य साधर्म्यस्य गमकत्वात्+अन्यस्य सत्त्वादेः+अगमकत्वात्+इति सूत्रार्थः|
 5।1।23।
(उपपत्तिसमप्रकरणम्) 
उभयकारणोपपत्तेः+उपपत्तिसमः|
5।1।24।
	उभयस्य नित्यानित्यत्वस्य कारणोपपत्त्या प्रत्यवस्थानम्+उपपत्तिसमः|
 यदि+अनित्यत्वस्य कारणम्+उपपद्यते शब्दस्य+इति+अनित्यः|
 एवम्+ नित्यत्वस्य+अपि कारणम्+उपपद्यते अस्पर्शत्वम्+इति नित्यः स्यात्+इति|
 प्रकरणसमायाम्+ जातौ पक्षप्रतिपक्षसाधनयोः समानबलत्वे+अपि प्रतिवादी स्वसाधनात्+स्वपक्षसिद्ध्या वादिनः साधनदूषणे प्रवर्तते|
 उपपत्तिसमायाम्+तु स्वसाधनेन+एव+इति विशेषः+ बोद्धव्यः+ इति|
 5।1।24।
	अस्य+उत्तरम् --
उपपत्तिकारणाभ्यनुज्ञानात्+अप्रतिषेधः|
5।1।25।
	नित्यत्वकारणम्+अपि+अस्य+उपपद्यते+ इति (ब्रुवता+अभ्यनुज्ञातम्+अनित्य)त्वकारणम्|
 तथा च विरोधात्+उत्तरपक्षोत्थानम्+अयुक्तम्+इति सूत्रार्थः|
5।1।25।
(उपलब्धिसमप्रकरणम्) 
निर्दिष्टकारणाभावे+अपि+उपलभ्मात्+उपलब्धिसमः|
5।1।26।
	निर्दिष्टस्य साध्यधर्मकारणस्य+अभावे+अपि साध्यधर्मोपलब्ध्या प्रत्यवस्थानम्+उपलब्धिसमः|
 यथा अनित्यः शब्दः सामान्यविशेषत्वे सति अस्मदादिबाह्येन्द्रियग्राह्यत्वात्+इति+उक्ते सर्वम्+अनित्यम्+इति+अध्यारोप्य दूषयति --न ह्ययम्+ हेतुः सर्वस्मिन्+अनित्ये वर्तते द्व्यणुकादौ व्याभिचारात्+इति सूत्रार्थः|
 5।1।26।
कारणान्तरात्+अपि तद्धर्मोपपत्तेः+अप्रतिषेधः|
5।1।27।
	कारणान्तरात् ज्ञापकान्तरात् अपि तद्धर्मोपपत्तेः+अपक्षीकृतानाम्+ न पूर्वोक्तः प्रतिषेधः|
 पक्षीकृतेषु प्रकृतस्य+अपि ज्ञापकत्वस्य+अनपायात्+अनुक्ताध्यारोपस्य+अयुक्तत्वात्+च+इति सूत्रार्थः|
 5।1।27।

(अनुपलब्धिसमप्रकरणम्) 
तदनुपलब्धेः+अनुपलम्भात्+अभावसिद्धौ तद्विपरीतोपपत्तेः+अनुपलब्धिसमः|
5।1।28।
	न प्रागुच्चारणात्+शब्दस्य सतः+अनुपलब्धिः+आवरणादेः+अनुपलब्धिः+इति+उक्ते जातिवादी+आह--तेषाम्+आवरणादीनाम्+अनुपलब्धिः+न+उपलभ्यते, उपलभ्यमानत्वे तु+उपलब्धिरूपतयानुपलब्धित्वानुपपत्तेः|
 तथा च+अनुपलब्धेः+अ(नुपलम्भात्+)अनुपलब्धिः+न+अस्ति+इति आवरणाद्युपलब्धिसिद्धेः+आवरणादिसिद्धिः+इति आवरणानुपलब्धौ च समयानुपलब्ध्याप्रत्यवस्थानम्+अनुपलब्धिसमः+ इति सूत्रार्थः|
5।1।28।
	अस्य+उत्तरम् --
अनुपलम्भात्मकत्वात्+अनुपलब्धेः+अहेतुः|
 5।1।29।
	आवरणाद्यनुपलब्धिः+न+अस्ति, अनुपलम्भात्+इति+अयम्+अहेतुः|
 कस्मात् ? अनुपलम्भात्मकत्वात्+अनुपलब्धेः। उपलम्भाभावमात्रत्वात्+अनुपलब्धेः|
 उपलम्भाभावः+ अनुपलब्ध्या निश्चीयते, न+तु+आत्मनः|
 यदि+आत्मनः+अपि+अभावः+ निश्चीयते तदा+आवरणानुपलब्धेः+अनुपलब्ध्या+अपि स्वभावः+ निश्चीयते|
 ततः+च+अवरणानुपलब्धिसिद्धेः+आवरणाभावसिद्धिः+इति प्रतिषेधानुत्थानम्+इति सूत्रार्थः|
 5।1।29।
ज्ञानविकल्पानाम्+च भावाभावसंवेदनाध्यात्मम्|
5।1।30।
	आवरणानुपलब्धेः+अनुपलम्भात्+इति+असिद्धः+ हेतुः|
 तस्याः प्रतिपुरुषम्+ संवेद्यत्वात्|
 न+अपि+उपलब्धिरूपतया+अनुपलब्धित्वहानिरूपलम्भाभावतदुपलब्ध्योः+अत्यन्तविलक्षणत्वात्+इति सूत्रार्थः|
5।1।30।
(अनित्यसमप्रकरणम्)
साधर्म्यात्+तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गः+अनित्यसमः|
5।1।31।
	अनित्येन घटेन साधर्म्यात्+अनित्यः शब्दः+ततः+अनित्येन घटेन सर्वभावानाम्+ साधर्म्यम्+इति सर्वस्य+अनित्यत्वम्+ प्रसज्यते+ इति+अनित्यत्वेन प्रत्यवस्थानम्+अनित्यसमः|
 अविशेषसमातः+अनित्यसमा न भिद्यते+ इति चेत् सर्वा विशेषसर्वानित्यत्वप्रसङ्गभेदात्+भेदोपपत्तिः+इति सूत्रार्थः|
5।1।31।
	अस्य+उत्तरम् ---
साधर्म्यात्+असिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्यात्|
5।1।32।
	यदि घटसाधर्म्यात् प्रतिषेधस्य+अनित्यत्वस्य+असिद्धिः तर्हि प्रतिषेध्यस्य+अपि+असिद्धिः|
 कस्मात्? प्रतिषध्यसाधर्म्यात्|
 प्रतिषेध्येन पक्षेण साधर्म्यस्य प्रतिज्ञादियोगस्य प्रतिषेधस्य विद्यमानत्वात्|
 साधर्म्यस्य विशेषस्य गमत्वात्+च+अनित्यसमस्यानुत्थानम्+इति सूत्रार्थः|
5।1।32।
(नित्यसमप्रकरणम्)
1नित्यम्+अनित्यभावात्+अनित्ये नित्यत्वोपपत्तेः+नित्यसमः|
5।1।33।
	अनित्यः शब्दः+ इति प्रतिज्ञा(या) ते|
 तत्+अनित्यत्वं(किं) शब्दे नित्यम् अथ+अनित्यम्? तत्+धर्मस्य नित्यत्वात्+तद्धर्मिणः+अपि नित्यत्वम्+|
 अथ+अनित्यः+तर्हि अनित्यत्वस्य+अभावात्+नित्यः शब्दः+ इति नित्यत्वेन प्रत्यवस्थानम्+ नित्यसमः|
5।1।33।   
	अस्य+उत्तरम् ---
प्रतिषेध्ये नित्यम्+अनित्यभावत्+अनित्ये नित्यत्वोपपत्तेः प्रतिषेधाभावः|
5।1।34।
	प्रतिषेध्ये शब्दे नित्यम्+अनित्यभावात्+इति+उच्यमाने+अनुज्ञातम्+ शब्दस्य+अनित्यत्वम्|
 अनित्यत्वोपपत्तेः+न+अनित्यः शब्दः+ इति प्रतिषेधः+ न+उपपद्यते|
 अथ तु न+अनुज्ञायते नित्यत्वम्+अनित्यत्वस्य+अभावात्+इति हेतुः+न भवति+इति हेत्वाभावात् प्रतिषेधानुपपत्तिः+इति सूत्रार्थः|
5।1।34।
(कार्यसमप्रकरणम्) 
प्रयत्नकार्यानेकत्वात् कार्यसमः|
5।1।35।
	अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्+इति+उक्ते यदा जातिवादी प्रयत्नान्तरम्+उपलब्धेः+इति हेत्वर्थाध्यारोपेण प्रतिषेधति प्रयत्नानन्तरम्+उपलभ्यमानम्+अनित्यम्+च दृष्टम्|
 शब्दः+अपि किम्+ नित्यः+ उत+अनित्यः+ इति तदा कार्यविशेषेण प्रत्यवस्थानात् कार्यसमः+ इति सूत्रार्थः|
 विशेषोपलब्धिविवक्षयोपलब्धिसाधर्म्यात् संशयसमः, तदविवक्षया हेत्वार्थाध्यारोपेण कार्यसमः, साधर्म्यमात्रेण साधर्म्यसमः+ इति त्रयाणाम्+ परस्परम्+ भेदः+ द्रष्टव्यः। 5।1।35।
	अस्य+उत्तरम् --
------------------------------------------------------------------------------------------------
	1. ---	सूत्रम्+इदम्+ सर्वत्र+उपलभ्यमानम्+अत्र न+अस्ति  -- दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य हेतुत्वात्+तस्य च+उभयथा भावात्+न+अविशेषः|

कार्यान्यत्वे प्रयत्नाहेतुत्वम्+अनुपलब्धिकारणानुपपत्तेः|
5।1।36।
	अनुपलब्धिकारणावरणादेः+अर्थसत्त्वेन भवत्+अध्यारोपितस्य+अप्रयत्नानन्तरोपलम्भस्य हेतुत्वेन विवक्षितत्वात्+इति+उत्तरवादिनम्+ प्रति साधनवादिना सम्यक्+साधनम्+ स्वसाध्यस्य वक्तव्यं, तत्त्वनिर्णयावसानत्वात्+कथायाः इति दर्शितम्|
5।1।36।
(षट्‌पक्षीरूपकथाभासप्रकरणम्) 
	संप्रति समाधानाभाववादिनम्+ प्रति षट्‌पक्षम्+ दर्शयति सूत्रकारः--
प्रतिषेधे+अपि समानः+ दोषः|
5।1।37।
	प्रयत्नकार्यानेकत्वात्+इति यः+अयम्+ प्रतिषेधः+ जातिवादिनः+तस्य+अपि+अनैकान्तिकः कस्यचित् प्रतिषेधात् कस्यचित्+अप्रतिषेधात्+इति सूत्रार्थः|
5।1।37।
सर्वत्र+एवम्|
5।1।38।
	न केवलस्य+अज्ञाता वयम्+ समाधानाभासवादिनः+अपि सर्वाजातिषु+एषा+अयुक्तिः+इति सूत्रार्थः|
5।1।38।
प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवत्+दोषः|
5।1।39।
	प्रतिषेधः+ जातिवादिनः+तस्य प्रतिषेधः+ मूलसाधनवादिनः तस्मिन्+तुल्यः+ दोषः+ इति जातिवादिनः प्रत्यवस्थानम्+इति सूत्रार्थः|
5।1।39।
प्रतिषेधम्+ सदोषम्+अभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसङ्गः+ मतानुज्ञा|
5।1।40।
	चतुर्थपक्षवादिनम्+ प्रति पञ्चमपक्षे स्थितः साधनवादी मतानुज्ञापादनम्+ करोति+इति सूत्रार्थः|
5।1।40।
स्वपक्षलक्षणापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानः+ दोषः|
5।1।41।
	स्वपक्षे लक्ष्यते+ इति स्वपक्षलक्षणम्+अनैकान्तिकत्वचोदना अपेक्षानुज्ञोपपत्तिः संभावना|
 तत्+अयम्+अर्थः। स्थापनाहेतुवादी स्वपक्षोक्तम्+अनैकान्तिकत्वम्+अनुद्धृत्य स्वपक्षे संभाव्यमानम्+अनैकान्तिकत्वदोषम्+ जातिवादपक्षे
प्रतिषेधे+अपि समानोदोषः+ इति उपसंहृत्य तत्र हेतुम्+ निर्दिशति -- ततः+च  परेण स्वपक्षः+ उक्तस्य+अनैकान्तिकत्वदोषस्य साधनवादिना+अभ्युपगमात्+अन्यस्य+अपि मतानुज्ञा लक्षणः+ दोषः समानः+ इति षष्ठे पक्षे स्थितस्य जातिवादिनः+ वचनम्+इति|
 चतुर्थषष्ठ्योः पक्षयोः+अर्थाविशेषात् पुनः+उक्तदोषप्रसङ्गः समानः|
 तृतीयपञ्चमयोः+चतुर्थपक्षेण+अपि 
द्वितीयपक्षोक्तदोषः+अभ्यनुज्ञायते|
 षष्ठपक्षेण+अपि पञ्चमपक्षोक्तदोषः|

	एवम्+ तृतीयपक्षेण+अपि द्वितीयपक्षोक्तदोषः+अभ्यनुज्ञायते, पञ्चमपक्षेण+अपि चतुर्थपक्षोक्तदोषः|
 एवम्+ तृतीयचतुर्थयोः+मतानुज्ञा, पञ्चमषष्ठयोः+वादिप्रतिवादिनोः स्वपक्षापेक्षया पुनः+उक्ता+इति सूत्रद्वितयार्थः|
 षट्‌पक्ष्याम्+उभयोः+असिद्धिः, प्रथमद्वितीयपक्षयोः विशेषहेत्वभावात्+अन्येषाम्+ चतुर्णाम्+ पक्षाणाम्+ मतानुज्ञापौनरुक्तदोषात्+उभयोः पक्षयोः+असिद्धिः+इति|
 तत्+एवम्+अन्यतरनिर्णयावसानत्वात् कथायाः+ इति समीचीनम्+एव साधनवादी जातिवादिनम्+ प्रति वक्तव्यं
प्रायशः+तथा च षट्‌पक्षी न वर्तते, अन्यथा तु षट्‌पक्षी प्रवर्तते+ इति सूत्रतात्पर्यार्थः|
 5।1।41।

इति+इह यत्न विपञ्चितम्+ मया
	समस्तजात्युत्तरम्+उत्तरान्वितम्|

क्वचित्+प्रयोगः फलमस्य वर्णनम्+ 
	क्वचित्+प्रयुक्तौ+अनुयोगः+ इति+अपि ॥
 
इति भट्टवागीश्वरविरचितायाम्+ न्यायसूत्रतात्पर्यदीपिकायाम्+ पञ्चमाध्यायस्य+आद्यम्+आह्निकम् ॥


पञ्चमः+अध्यायः
द्वितीयाह्निकम्
(प्रतिज्ञाहेत्वन्यतराश्रितनिग्रहस्थानपञ्चकविशेषलक्षणप्रकरणम्)
	अथ+इदानीम्+अवसरप्राप्तानाम्+ निग्रहस्थानानाम्+ विशेषलक्षणार्थम्+ विभागोद्देश सूत्रम् ---
प्रतिज्ञाहानिः प्रतिज्ञान्तरम्+ प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासः+ हेत्वन्तरम्+अर्थान्तरं
निरर्थकम्+अविज्ञातार्थम्+अपार्थकम्+अप्राप्तकालम्+ न्यूनम्+अधिकम्+ पुनरुक्तम्+अननुभाषणम्+अज्ञानम्+अप्रतिभा विक्षेपः+ मतानुज्ञा पर्यनुयोज्योपेक्षणम्+ निरनुयोज्यानुयोगः+अपसिद्धान्तः+ हेत्वाभासाः+च+इति|
5।2।1।
	निग्रहस्थानानि तानि+इदानीम्+ द्वाविंशतिधा विभज्य लक्ष्यन्ते+ इति सूत्रार्थः|

	ननु कर्तृकरणकर्मणाम्+ कस्य निग्रहः? कर्तुः|
 कस्मात् ? स्वातन्त्र्यात्|
 कर्मकरणयोः पारतन्त्र्याद्+यथाकाशे+असिम्+ व्यापारयतः पुरुषस्यापराधः+ न+आकाशस्य न+अपि+असेः|
 तस्मात्+असमर्थयोः कर्मकरणयोः+उपादानात्+विप्रतिपत्त्योः+तदाधारत्वात्+च कर्तुः+एव निग्रहः+ वचनद्वारेण तु+उद्भाव्यन्त इति न्यूनतादयः+ वचनदोषाः+ न साक्षात्+इति|

।5।2।1।
प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः|
5।2।2।
	दृष्टः+च+असौ+अन्ते निगमने व्यवस्थितः+च+इति दृष्टान्तः, स्वः+च+असौ दृष्टान्तः+च+इति स्वदृष्टान्तशब्देन स्वपक्षः+ उच्यते|
 एवम्+ प्रतिदृष्टान्तशब्देन+अपि प्रतिपक्षः|
 प्रतिपक्षस्य यः+ धर्मः+तस्य स्वपक्षे+अभ्यनुज्ञानम्+ प्रतिज्ञाहानिः|
 यथा अनित्यः शब्द ऐन्द्रियकत्वात् घटवत्+इति+उक्ते सामान्यम्+ऐन्द्रियकम्+ नित्यम्+ दृष्टम्+इति अनैकान्तिकत्वेन प्रतिवादिना प्रत्यवस्थितः+ वादी यथा सर्वम्+ नित्यम्+इति सांख्यसिद्धान्तावलम्बनेन+अनैकान्तिकत्वम्+उज्जिहीर्षुः शब्दनित्यत्वम्+अभ्युपैति तदा विपक्षाभावात्+न+अनैकान्तिकत्वम्+ न+अपि विरुद्धता, किम्+ तर्हि प्रतिज्ञातार्थहानिः+इति तया गृह्यते+ इति सूत्रार्थः|
5।2।2।
प्रतिज्ञातार्थविप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम्|
5।2।3।
	अनित्यः शब्द ऐन्द्रियकत्वात्+इति (यः+अस्य प्रतिषेधः प्रतिदृष्टान्तेन हेतुव्यभिचारः) सामान्यम्+ऐन्द्रियकम्+ (नित्यं) दृष्टम्+इति+अथ+ऐन्द्रियकत्वेन प्रतिषेधे कृते धर्मविकल्पात् घटसामान्ययोः सर्वगतत्वात्+सर्वगतत्वधर्मभेदात् (तदर्थम्+ प्रतिज्ञातार्थ) सिद्ध्यर्थ(शब्दस्य+असर्वगतत्वम्+ प्रतिपादयितुम्)सर्वगतः  शब्दः+ इति यः+असौ निर्देशः स प्रतिज्ञानन्तरम्+इति सूत्रार्थः|

	ननु+अनैकान्तिकत्वात्+एव+अस्य  निग्रहः+ भविष्यति किम्+अर्थम्+ प्रतिज्ञान्तरकल्पन.....................पर्यवसितपदे+ एवम्+ मध्ये प्रतिवादिना हेतोः+अनैकान्तिक........................... शब्दस्य+असर्वगतत्वम्+ साधयित्वा तेन+इन्द्रियकत्वम्+ विशिष्य......सर्वगतः शब्दः+ इति प्रतिज्ञान्तरम्+ कृत्वा ........सह+अदर्शनभीत्या वा न तत्र हेतुम्+ ब्रवीति|
 तेन...................... यथा जोय.......वादी प्रतिज्ञामात्रस्य सा............. साधकत्व बुद्ध्योपादानात्+इति मन्तव्यम्|
5।2।3।
प्रतिज्ञाहेत्वोः+विरोधः प्रतिज्ञाविरोधः|
5।2।4।
	प्रतिज्ञाहेत्वोः+इति प्रतियोगिद्वयमात्रोपलक्षणपरम्। तेन दृष्टान्तादयः+अपि प्रतियोगिनः+ उपलक्षयितव्याः।
लक्ष्यस्थितस्य+अपि प्रतिज्ञाग्रहणस्य+उपलक्षणपरत्वम्+ वेदितव्यम्|
 तेन+एतत्+उक्तम्+ भवति|
 येषाम्+ वाक्यगतानां
पदार्थानाम्+ मिथः+ व्याघातः संबन्धस्मृत्यनपेक्षया+एव+आपाततः प्रतीयते प्रमाणान्तरम्+ च विरोधकं स विरोधः+ नाम निग्रहस्थानम्+इति |
 यथा गुणव्यतिरिक्तम्+ द्रव्यम्+ तत्+अपि+अतिरिक्तत्वात्|
 यद्यतः+ भिन्नम्+ तत्सर्वम्+ ततः+ व्यतिरिक्तम्+ दृष्टम्|
 यथा घटात् पटः+ व्यतिरिक्तम्+  च द्रव्यम्+ गुणात्+ततः+ व्यतिरिक्तम्+इति+एवम्+आदि|
 न च विरुद्धादिहेत्वाभासानां
विरोधनिग्रहस्थानत्वप्रसङ्गः|
 तेषाम्+ संबन्धस्मृत्यनपेक्षत्वात् विरोधप्रतीतेः+तदपेक्षत्वात्+अस्य+इति सूत्रार्थः|
5।2।4।
पक्षप्रतिषेधे प्रतिज्ञातार्थापनयः प्रतिज्ञासन्न्यासः|
5।2।5।
	अनित्यः शब्द ऐन्द्रियकत्वाद् घटवत्+इति+उक्ते सामन्यम्+ऐन्द्रियकम्+ दृष्टम्+ नित्यम्+इति+अनैकान्तिकत्वेन प्रतिषेधे कृते प्रतिवादिना वादिप्रतिज्ञार्थापह्नवैन+अनैकान्तिकत्वम्+उज्जिहीर्षुः प्रतिज्ञार्थापनयम्+ करोति|
 स एवम्+आह+अनित्यः शब्दः+ इति|
 तदा प्रतिज्ञासन्न्यास एव वादिनः+ निग्रहः+ न तु+अनैकान्तिकत्वम्+अपह्नवे सति+अनैकान्तिकत्वानुपपत्तिः+इति सूत्रार्थः|
5।2।5।
अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम्+इच्छतः+ हेत्वन्तरम्|
5।2।6।
	नित्याः+ वेदाः+ अस्मर्यमाणकर्तृकत्वात्+इति+अविशेषेणोक्ते हेतौ जीर्णकयादिना(?)न+एकान्तिकत्वेन प्रतिषेधे
अस्मर्यमाणकर्तृकत्वे सति+इति विशेषम्+इच्छतः+ वादिनः+ हेत्वन्तरम्+ निग्रहस्थानम्+ भवति|
 पुनः+तस्य हेतोः+असामर्थ्याख्यानात् सामर्थ्ये वा हेत्वन्तरोपादानवैयर्थ्यात्+इति|
 ननु+ऐकान्तिकत्वात्+एव+अस्य निग्रहः+ भविष्यति+इति किम्+अर्थम्+ हेत्वन्तरकल्पना+इति अनैकान्तिकत्वस्य तु विशेषणेन+एव समाहितत्वात्+इति सूत्रार्थः|
5।2।6।
(निग्रहस्थानचतुष्कलक्षणप्रकरणम्|
)
प्रकृतात्+अर्थात्+अप्रतिसंबद्धार्थम्+अर्थान्तरम्|
5।2।7।
	हेतुसाध्यसिद्धौ प्रकृतायाम्+ वादी साधनम्+ ब्रूयात् नित्यः शब्दः अस्पर्शत्वात्+इति|
 अत्र+अन्तरैः सुखादिभिः+व्यभिचारात् स्वहेतोः+असामर्थ्यम्+ पश्यन् तत्+प्रच्छादनाय प्रसक्तानुप्रसक्त्या हेतुः+नाम हिनोतेः धातोः+तुनि प्रत्यये कृते कृदन्तम्+ पदम्+इत्यादि+अभिधायित्वात्+इति सूत्रार्थः|
5।2।7।
वर्णक्रमनिर्देशवत्+निरर्थकम्|
5।2।8।
	अनित्यः शब्दः कचटतपानाम्+ जबगडदत्वात् झभघढधवत्+इति यथा वर्णक्रमनिर्देशः+ निरर्थकः निरभिधेयः+ एवम्+ यत्+अर्थभेदविवक्षोत्थापितम्+ वचनम्+ तत्सर्वम्+ निरर्थकम्+ निग्रहस्थानम्|
 तस्य समयेन साभिधेयत्वे+अपि+आर्थम्+ प्रत्यनभिधायकत्वेन तत्प्रतिपादकशब्दाप्रतिपत्ते तदा+आरम्भवैयर्थ्यात्+इति सूत्रार्थः|
5।2।8।
परिषत्प्रतिवादिभ्याम्+ त्रिरभिहितम्+अपि+अविज्ञातम्+अविज्ञातार्थम्|
 5।2।9।
	यद्वाक्यम्+ वादिना त्रिरभिहितम्+अपि परिषदा प्रतिवादिना वा न ज्ञायते क्लिष्टशब्दम्+अप्रतीतिप्रयोगम्+अतिद्रुतोच्चारितम्+इत्यादिना कारणेन तदविज्ञातार्थम्+ नाम निग्रहस्थानम्+ भवति|
 वादिनः प्रयोगेषु+असामर्थ्यख्यापनात्+इति सूत्रार्थः|
5।2।9।
पौर्वापर्यायोगात्+अप्रतिसम्बद्धार्थम्+अपार्थकम्|
5।2।10।
	यत्र+अनेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण+अर्थसंबन्धः+  नास्ति+असंबद्धार्थता गृह्यते तदपार्थकम्+ नाम निग्रहस्थानम्|
 समुदायार्थसंभवेन वाक्यार्थप्रत्यायन प्रयोजनशून्यत्वात्|
 यथा दश दाडिमानि षडपूपाः कुण्डम्+ पलम्+ पिण्डम्+इत्यादिना निरर्थकापार्थकयोः+अभेदः|
 निरभिधेयत्वनिष्प्रयोजनत्वयोः+अत्यन्तविलक्षणत्वात्+इति सूत्रार्थः|
5।2।10।
(निग्रहस्थानत्रिकलक्षणप्रकरणम्) 
अवयवविपर्यासवचनम्+अप्राप्तकालम्|
5।2।11।
	अवयवानाम्+ यथालक्षणम्+ प्रयोगः+अर्थवत्+सिद्धः+तद्विपर्यासे तु+आकाङ्‌क्षाभावेन तत्+पूर्वकस्य पदार्थसम्बन्धस्य+अभावात्+अप्राप्तकालम्+ सम्बन्धनिग्रहस्थानम्+ भवति|
 यत्र+अवयविपर्यासे अवयवार्थसम्बन्धः+ दृष्टः+तत्र+अपि प्रयोगापेतशब्दवत् मूलानुपूर्वीस्मृत्या+एव+अर्थप्रत्ययः+ बोद्धव्यः+ इति सूत्रार्थः|
5।2।11।
हीनम्+अन्यतमेन+अपि+अवयवेन न्यूनम्|
5।2।12।
	प्रतिज्ञादीनाम्+ मिलितानाम्+ साधनत्वम्+उपपादितम्|
 न्यूनत्वे साधनत्वम्+ न+अस्ति  तत्+अभावे न साध्यसिद्धिः 
। नहि सामग्रीनिष्पाद्यम्+ कार्यम्+ सामग्र्यैकदेशात् भवति|
 तस्मात्+न्यूनम्+ तद्वादिनः+ निग्रहस्थानम्+इति सूत्रार्थः|

।5।2।12।
हेतूदाहरणाधिकरम्+अधिकम्|
5।2।13।
	यस्मिन् वाक्ये द्वौ हेतू द्वौ दृष्टान्तौ तद्वाक्यम्+अधिकम्+ निग्रहस्थानम्+इति निष्पादितक्रिये कर्मणि+अविशेषाभिधायिनः साधनस्य साधन(न्यायातिपातात्) तिवादनात्+इति(?) सूत्रार्थः|
5।2।13।
(पुनः+उक्तनिग्रहस्थानप्रकरणम्)
शब्दार्थयोः पुनः+वचनम्+ पुनरुक्तम्+अन्यत्र+अनुवादात्|
5।2।14।
अर्थात्+आपन्नस्य स्वशब्देन पुनः+वचनम्+ पुनः+उक्तम्|
5।2।15। 
	(तत्+अनेन सूत्रद्वयेन) पुनः+उक्तम्+एकम्+एव निग्रहस्थानम्+ क्वचित्+शब्दाभ्यासात् क्वचित् पर्यायान्तरात् क्वचित्+अर्थात्+इति कथञ्चित्+अवान्तरभेदविवक्षया त्रिविधम्+इति|
 पुनः+उक्तप्रयोगे  तत्प्रयोजनानुसरणसमाकुलचित्तः प्रथमाभिधानात्+आपादतः प्रतीतम्+अपि+अर्थम्+अप्रतीतम्+इव मन्यमानः+ न विश्वसितुम्+अर्हति|
 ततः+च प्रतिपादनाय प्रवृत्तः+अपि न 
प्रतिपादयेत्+इति (वि) रुद्धप्रयोजनत्वेन पुनः+उक्तस्य निग्रहस्थानत्वम्+ वेदितव्यम्+इति सूत्रार्थः|
5।2।15।
(निग्रहस्थानचतुष्कलक्षणप्रकरणम्) 
विज्ञातस्य परिषदा त्रिरभिहितस्य+अप्रत्युच्चारणम्+अननुभाषणम्|
5।2।16।
	प्रतिवादिना न तावत् सर्वम्+ दूषणीयम्, अन्यतम्+अवयवदूषणेन+एव साधनस्य दूषितत्वेन दोषान्तराभधानवैयर्थ्यात्|
 न खलु मृतः+ मृत्युना पुनः शक्यः+ मारयितुम्|
 एवम्+ दूषितम्+अपि न शक्यम्+ दूषयितुम्|
 तस्मात्+अन्यतमस्य दूषणस्य परिषदा विज्ञातस्य वादिना त्रिरभिहितस्य तच्छब्देन शब्दान्तरेण वा यदप्रत्युच्चारणम्+ न 
तत्+अननुभाषणम्+ निग्रहस्थानम्+अन्यथा दूषणाश्रयस्य+अनिर्देशेन तस्य+अवयवस्य+इदम्+ दूषणम्+इति संशयप्रसङ्गात्|
 न च सर्वानुवादः+अभिमतः|
 तथा सति+अदूष्यानुवादद्विरनुवादादिदोषप्रसङ्गात्+इति सूत्रार्थः|
 5।2।16।
अविज्ञातम्+ च+अज्ञानम्|
5।2।17।
	परिषदा विज्ञातस्य दूष्यस्य यत्+अपरिज्ञानम्+ तदज्ञानम्+ नाम निग्रहस्थानम्+ तद्विषयाप्रत्युच्चारणात्+भिन्नम्+इति सूत्रार्थः|
5।2।17।
उत्तरस्य+अप्रतिपत्तिः+अप्रतिभा|
5।2।18।
	परपक्षप्रतिषेधः+ उत्तरम्+ तत्+यदा न प्रतिपद्यते श्लोकपाठादिभिः+अवज्ञाम्+ करोति तदा निगृहीतः+ वेदितव्यः।
इयम्+च+अप्रतिभा तत्साधनोपन्यासे द्रष्टव्या साधनाभावे तु पर्यनुयोज्योपेक्षणम्+इति सूत्रार्थः|
5।2।18।
कार्यव्यासङ्गात् कथाविच्छेदः+ विक्षेपः|
5।2।19।
	यत्र कर्तव्यम्+ व्यासज्याभ्युपगताम्+ कथाम्+ विच्छिन्नत्ति इदम्+ मे करणीयम्+ परिहीयते तस्मिन् पर्यवसिते पश्चात् कथयिष्याम+इति सः+ विक्षेपः+ नाम निग्रहस्थानम्|
 एकतर निग्रहान्तायाम्+ कथायाम्+ स्वयम्+एव कथान्तम्+ प्रतिपद्यते+ इति सूत्रार्थः|
5।2।19।
(मतानुज्ञादिनिग्रहस्थानत्रिकलक्षणप्रकरणम्)
स्वपक्षे दोषाभ्युपगमात् परपक्षदोषप्रसङ्गः+ मतानुज्ञा|
5।2।20।
	परेण चोदितदोषम्+ स्वपक्षे+अभ्युपगम्यान्+उद्धृत्य परपक्षे दोषम्+ प्रसंजयति, भवत् पक्षे+अपि समानः+ दोषः+ इति|
 परमतम्+अनुजानाति+इति परानुज्ञया निगृह्यते परोदितिदोषान्तरापरिज्ञानात्+इति सूत्रार्थः|
 उदाहरणम्+ तु भवाः+चौरः+ इति+उक्ते त्वम्+अपि चोरः+ इत्यादि|
5।2।20।
निग्रहप्राप्तस्य+अनिग्रहः पर्यनुयोज्योपेक्षणम्|
5।2।21।
	यः+ निग्रहप्राप्तम्+ पुरुषम्+ न निगृह्णाति स निगृहीतः+ वेदितव्यः|
 कुतः पर्यनुयोज्यस्य+उपेक्षणात् तद्विषयानि
ग्रहस्थानापरिज्ञानात्+इति सूत्रार्थः|
5।2।21।
अनिग्रहस्थाने निग्रहस्थानाभियोगः+ निरनुयोज्यानुयोगः|
5।2।22।
	निग्रहस्थलक्षणस्य मिथ्याध्यवसायात्+अनिग्रहस्थाने निगृहीतः+असि+इति परम्+ ब्रुवन् निरनुयोज्यानुयोगात्+निगृहीतः+ वेदितव्यः+ इति|
 अनेन च सर्वाः+ एव जातयः+ छलानि च निग्रहस्थानत्वेन संगृहीतानि+इति मन्तव्यम्|

निरनुयोज्यानुयोगात्+तेषाम्|
 हेत्वाभासानाम्+तु हेतुबुद्ध्योप............... वादिभिः+अनुत्थानत्वविवक्षया+अस्मिन्  निरनुयोज्यानुयोगात्+प्रतिवादिनिग्रहस्थानात् भेदेन+उपन्यासः+ इति सूत्रतात्पर्यार्थः|
5।2।22।
(कथकान्योक्तिरूपनिग्रहस्थानद्वयप्रकरणम्)
सिद्धान्तम्+अभ्युपेत्य+अनियमात् कथाप्रसङ्गः+अपसिद्धान्तः|
5।2।23।
	कञ्चित् सिद्धान्तम्+अभ्युपेत्य+अनियमात् सिद्धान्तविपर्यात्+ यः कथाप्रसङ्गः सः+अपसिद्धान्तः+ नाम निग्रहस्थानम्|
 यथा+अनित्यः शब्दः+ जातिमत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात्+इति+उक्ते वैशेषिकेण मीमांसकः प्रत्यवतिष्ठते|
 अस्ति तर्हि गोत्वसामान्यस्य+अपि जातिमत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वम्+ सत्ता योगित्वात्+इति|
 स पुनः वैशेषिकः+तदुक्तिम्+अभ्युपेत्य यदा दूषणान्तरम्+ मृगयते तदा निःसमान्यानि ...........पसिद्धान्तात्+निगृह्यते पूर्वापरविरुद्धार्थाभिधायित्वात्+इति सूत्रार्थः|
 5।2।23।

हेत्वाभासाः+च यथा+उक्ताः|
5।2।24।
	यथा+एव विभक्ता लक्षणे (न तथा+एव) तेषाम्+ निग्रहस्थानाभावः+ न लक्षणान्तरेण|
 चकारात् यत् किञ्चित्+अनुक्तम्+इति निग्रहस्थानम्+अस्ति चेत् तदपि निग्रहस्थानम्+इति सूत्रार्थः|
5।2।24।
एवम्+ निग्रहवस्तुतत्त्वम्+अखिलम्+ निर्णीतम्+एतत्+पुनः।
		ज्ञातम्+ जत्पवितण्डयोः+बहुफलम्+ सूते स्वयम्+ वादिनाम् ॥
         ................................मुखरा जेतुम्+ कथम्+ वादिनः|

	शक्यन्ते कथम्+एवम्+आत्मविषयम्+ ज्ञानम्+ कथम्+ वा+उच्यते ॥
इति जगति जनानाम्+ईशसायुज्यभाजाम्|

		अनुपजनित...........................भाषणेषु ॥
पशुपतिः+अपि यस्मै सस्मितः साधु साधु+इति+अवदत्+अवतु सः+अस्मान्+अक्षपादः+ मुनीन्द्रः ॥
इति|