Book Name 		: न्यायसार
Author			: Bhasarvajna, Apararkaveda
commentator		: Bhattacharya anandanu
Published by		: madras  Government of madras
Year of Publishing	: 1961
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: सेशावतारम्
Proofcheck by		: सनल् विक्रम् और शिवरामकृष्णा
Sandhichecked by	: शिवानन्द शुक्ल और शिवरामकृष्णा
Sandi Matched by	: शिवानन्द शुक्ल
Samaasa Tagged by	: शिवानन्द शुक्ल

न्यायसार OF आचार्य भासर्वज्ञ 
WITH THE न्यायसारपदपञ्चिका
	OF	 
	वासुदेव OF काश्मीर
	आचार्यभासर्वज्ञप्रणीतो न्यायसारः काश्मीरिकसूर्यसूनुवासुदेवविरचितया 	न्यायसारपदपञ्चिकया समेतः
	Critically Edited with notes including translation
	BY
महामहोपाध्याय पण्डितवासुदेव शास्त्रि अभ्यङ्कर्
AND PROF.C.R.DEVADHAR M.A
Fergusson College, Poona.
 
	THE ORIENTAL BOOK SUPPLYING AGENCY-1922.	

शुद्धिपत्रम् 
पृष्ठम्		पंक्तिः		अशुद्धम्				शुद्धम्	

10		22 		भेदधर्माभावस्य			भेदकधर्माभावस्य
24		2 		पदार्थान्वरूप  	 		पदार्थान्वयरूप 
29		14		आकाशविशषेगुणः 			आकाशविशेषगुणः 	
29		21		सुप्तिगन्तं	 			सुप्तिङन्तम् 	
35		2	 	द्रूपादित्यनयोः			द्रूपादिवदित्यनयोः
35		4		अनैकान्तिकत्वात् तुल्य 		अनैकान्तिकत्वादतुल्य
43		6		विजिगी-				विजिगीषु-
46		26		प्रत्युक्ते 				प्रयुक्ते 
49		1		अनित्यो वर्ण्यते			अनित्यो न वर्ण्यते 
53		12		इदानिं				इदानीम्
55		14		अन्यं न 				अन्यन्न
56		12		प्रज्ञानं 				अज्ञानं
60		1 		त्रिरभितिम -			त्रिरभिहितम-
67		6		अयमभिसान्घिः			अयमभिसन्धिः
72		20		भूयोऽवयवसारोप्यं 			भूयोऽवयवसारूप्यं 
74		13		शब्दादौ	 			शक्रादौ
77		21 		मणिमन्तादीनां 			मणिमन्त्रादीनां
79		6		भावभावित्वस्य 			भावभावितस्य
80		14		शास्त्रादीप्यादेश-			शास्त्रादीत्यादेश-
86		10		प्रतिपद्यमानं 			विप्रतिपद्यमानं
87		1		भिन्नत्वादत्वादस्मरणम्			भिन्नत्वादस्मरणम्
87		21		संस्कारायाः 			संस्काराणाम् 
91		16		न त्वादिवचनं	 		मन्वादिवचनम्
92		2 		सर्वकर्मणां 			सुपर्वणां 
96		9		सुखार्थ एव 			सुखार्थैव
98		20 		न्यायासार 			न्यायसार 
 
      


	न्ययसार OF आचार्य भासर्वज्ञ WITH THE	न्यायसारपदपञ्चिका
OF वासुदेव OF काश्मीर्
	आचार्यभासर्वज्ञप्रणीतो न्यायसारः काश्मीरिकसूर्यसूनुवासुदेवविरचितया न्यायसारपदपञ्चिकया समेतः
	Critically Edited BY 
	महामहोपाध्याय पण्डितवासुदेव शास्त्रि अभ्यङ्कर्
	AND 
	 PROF.C.R.DEVADHAR. M.A
	Fergusson College, Poona.
 	R.S.Gondhalekar's BOOK .Deopt. 1922.	






					विषयानुक्रमणिका


(1)प्रत्यक्ष~परिच्छेदः			1-25
	(1)मङ्गल-आचरणम्		1
	(2)प्रमाण~लक्षणम् 		2
	(3)प्रत्यक्ष~लक्षणम्		7
	(4)अ~योगि~प्रत्यक्षम्		7
	(5)योग~प्रत्यक्षम्		12      
(2)अनुमान~परिच्छेदः			16-65
	(1)अनुमान~लक्षणम्		16
	(2)प्रतिज्ञा		19	
	(3)हेतुः 			20
	(4)हेत्वाभासाः		25
	(5)उदाहरणम्		35
	(6)उदाहरण-अभासाः		36
	(7)उपनयः		39
	(8)निगमनम्		40
	(9)कथा			41
	(10)वादः			42
	(11)जल्पः		43
	(12)वितण्डा     	43
	(13)छलः		43
	(14)जातयः		46
	(15)निग्रह~स्थानानि 		56
(3)आगम~परिच्छेदः	 		66-98
	(1)आगम~लक्षणम्		66
	(2)प्रमेयम्		81
	(3)आत्म~विवेचनम्		84
	(4)मोक्ष~विवेचनम्		95 
	----------

				  ||श्री||
				भासर्व~प्रणीत~न्याय~सारः,
         	   वासुदेव~कृत~पद~पंचिकया समेतः |
 |
	 

(1) 	ॐ देव~देवम्+अभि~वंद्य शाश्वतम्, योगि~वृन्द~हृदय-एक~मन्दिरम्||
 	वासुदेव~विदुषा विरच्यते,	न्याय~सार~पद~पञ्चिका परम्||
तत्र तावत्+चिकीर्षित~ग्रन्थस्य निष्प्रत्यूह~परि~पूरणाय-अभिमत~देवता~प्रणतिपुरः~सरं श्रोतृ~जन~मनः~समाधान-अर्थं स~प्रयोजनम्+अभि~धेयम्+ प्रतिजानीते |

	प्रणम्य शम्भुम्+ जगतः पतिं परम्, समस्त~तत्त्व-अर्थ~विदं स्वभावतः||
	शिशु~प्रबोधाय मया+अभिधास्यते, प्रमाण~तद्~भेद~तद्~अन्य~लक्षणम्||
  शम्+ सुखम्+ भवति+अस्मात्+इति शम्भुः तम् |
 कम् |
 विशिष्टम्+ जगत+त्रै~लोक्यस्य पतिम्+ स्वामिनम् |
 देव-इन्द्र-आदीनाम्+अपि जगत्~पतित्वम्+अस्ति+इति तत्+व्यवच्छेदाय+आह परम्+इति |
 उत्~कृष्टम्+इत्यर्थः |
 अनन्य~प्रेष्यम्+इति यावत् |
 इन्द्र-आदयः पुनः+ईश्वर~प्रेष्यत्वेन न परा इति भावः |
 परत्वं ब्रह्म-आदीनाम्+अपि+अस्ति+इति तत्+व्यवच्छेद-अर्थम्+आह समस्त~तत्त्व-अर्थ~विदम्+इति |
 प्रमाण-उपपन्नम्+ स्वरूपम्+ तत्त्वं |
 तेन विशिष्टाः+ अर्थाः+तत्त्व-अर्थाः |
 समस्ताः+च ते तत्त्वार्थाः+च+इति समस्त-तत्त्व-अर्थाः-तान्+वेत्ति+इति समस्त-तत्त्व-अर्थ-वित् |
 तं तथा-भूतं सर्व-ज्ञम्+इत्यर्थः |
 सर्व-ज्ञत्वं योगिनाम्+अपि+अस्ति+इति तेभ्यः+ विशेषम्+ दर्शयति स्वभावतः+ इति सर्वदा+एव+इत्यर्थः |
 योगिनः+तु योग-अभ्यास-प्रसाद-समास-आदि-तत्त्व-ज्ञान-वशात्+एव समस्त-तत्त्व-अर्थ-विदः+ इति न स्वाभाविक~सर्वज्ञा इति भावः |
 तम्+इत्थं~भूतं प्रणम्य प्रकर्षेण भक्ति~पुरः~सरम् नत्त्वा प्रमाणम्+ च तद्~भेदाः+च प्रत्यक्ष-आदयः तद्-अन्ये च प्रमेय-आदयः प्रमाण-तद्-भेद-तद्-अन्ये, तेषाम्+ लक्षणम्+इतरेतर-व्यावर्तकः+ धर्मः |
 सः+ मया सर्वज्ञेन+अभिधास्यते कथयिष्यते |
 किमर्थं शिशु-प्रबोधाय |
 शिशवः+ इव शिशवः प्रमाण-आदि-पदार्थ-लक्षण-ज्ञान-शून्याः शास्त्र-श्रवण योग्या विवक्षिता न पुनः स्तनं-धयाः |
 तेषां प्रबोधाय तत्त्व-ज्ञान-उत्पादनाय+इति शास्त्रस्य+अस्य प्रयोजन-कथनम् |
 तत्र+आ-बालानाम्+अपि शिशु-शब्द-अभिधानं शुश्रूषया+उपपन्नः शिशु-वत्स-स्नेहम्+ व्युत्पादनीय इति ज्ञापनार्थम् |

	ॐ प्रमेय-आदि-परिज्ञानस्य प्रमाण-अधीनत्वात् प्रथम-उद्दिष्टस्य प्रमाणस्य सामान्य-लक्षणम्+आह |

        सम्यक्+अनुभव-साधनम्+ प्रमाणम् ||
      सम्यक् च+असौ+अनुभवः+च+इति सम्यक्+अनुभवः+तस्य साधनम्+ करणम् |
 प्रमीयते येन तत्-प्रमाणम्+इति प्रमिति-करण-भूतस्य प्रमाणस्य लक्षण-अभिधानम्+तः+ न+अव्याप्तिः |
अन्यथा प्रमितिः प्रमाणम्+इति फल~भूतस्य 
ज्ञानस्य सम्यक्+अनुभव~साधनत्व~अभावात्+अव्याप्तिः स्यात् |
 अत्र च सम्यक्त्वम्+अनुभवत्वं च संशय~विपर्यत्ववद्~ज्ञान-अवान्तर~जाति~विशेषः |
अ~बाध्य~मान-अध्यवसाय+आत्मकत्वम्+ सम्यक्त्वम् |
 स्मरण~विलक्षण~ज्ञान~स्वरूपत्वम्+ पुनः+अनुभवत्वम् |
 विशेषणस्य+अति~प्रसङ्ग-अपाकरणार्थत्वात् सम्यक्+इत्यस्य विशेषणस्य व्यवच्छेद्यम्+ दर्शयति |

    	सम्यक्+ग्रहणम्+ संशय~विपर्यय-अपोह-अर्थम्||
	संशय~विपर्ययोः+अपोहः प्रमाण~फलात्+अनुभवात्+व्यावर्तनम् |
 संशय~विपर्ययाभ्याम्+ वा+अपोहः+ व्यवच्छेदः प्रमाण~फलस्य |
 सः+ एव+अर्थः प्रयोजनम्+ यस्य तत्~तथा+उक्तं |
 यदा तु संशय-विपर्ययोः+अनपोहः+तदा तत्~साधनम्+ न भवति+इत्यर्थः |

	अज्ञात~स्वरूपयोः संशय~विपर्यययोः+अपोहः+ ज्ञातुम्+ न शक्यते+ इति तद्~अवगम-अर्थम्+ तत्~लक्षणम्+आह |
 
			तत्र-अनवधारण~ज्ञानम्+ संशयः |
 |

  तत्र तयोः+मध्ये,अनवधारणम्+ च तद् ज्ञानं च+इति विग्रहः |
 न च+अवधारण-अभाव~वाचकत्वात्+अनवधारण~शब्दस्य कथं ज्ञान~पदेन सामान-अधिकरण्यम्+इति वाच्यम्, तस्य निश्चयत्व~जाति~रहित~व्यक्ति~वाचकत्वात् |
 तस्य+अवान्तर~भेदान्+आह |
 
	सः+ च समान~धर्मान्+एक~धर्म~विप्रतिपत्ति-उपलब्धि-अनुपलब्धि~कारण~भेदात् पञ्चधा भिद्यते||
 समान~धर्मान्+एक~धर्म~विप्रतिपत्ति-उपलब्धि-अनुपलब्धयः+च ताः कारणानि च तेषां भेदात् |
अत्र+अ~साधारण~कारण~भूतानां समान~धर्म-आदीनां भेदात्+संशयस्य भेदः+अभिहितः |
 न पुनः कारण~मात्र~भेदात् |
 अनेक~कारण~जन्यस्य+अपि घटस्य+एकत्व~दर्शनात् |
 एवं च समान~धर्मात्+अ~साधारण~कारणात्+विशेष-अग्रहात्+इतर~कारण~सहितात्+जायमानः संशयः+अनेक~धर्म-आदि~कारण~जनित~संशयेभ्यः+ भिद्यते+ इति योज्यम् |
 एवम्+उत्तरत्र+अपि |
 तेषां संशयानां स्वरूपम्+आह |

 		तद्यथा समान~धर्मात् किम्+अयं स्थाणुः स्यात् पुरुषः+ वा+इति |

   स्थाणु~पुरुषयोः समानः साधारणः+ धर्मः+ ऊर्ध्वत्वम् |
 तस्मात्+सः |
 तत्+च+ऊर्ध्वत्वम्+ऊर्ध्व~व्यवहार~कारणम्+ सामान्यम्+अवयव~रचना~विशेषः+ वा |
 इति शब्दः प्रकार-अर्थः |
 एवं प्रकारः संशयः+ उत्पद्यते+ इत्यर्थः |
 एवम्+उत्तर~वाक्येषु+अपि+इति शब्दः+ व्याख्येयः |

	          द्वितीय~संशयम्+आह |

	अनेक~धर्मात्+आकाश~विशेष~गुणत्वात्+किम्+अयं शब्दः+ नित्यः स्यात्+अनित्यः+ वा+इति ||
    समान-अ~समान~जातीयम्+अनेकम्+इह+अभीष्टम् |
 अनेकस्माद् व्यावर्तकः+ धर्मः+अनेक~धर्मः+ इति मध्यम~पद~लोपी समासः, अ~साधारण~धर्मः+ इति भावः |
 ननु स्थाणुत्व-आदि~पुरुषत्व-आदि~विरुद्ध-उभय~विशेषैः सह समान~धर्मस्य+ऊर्ध्वत्वस्य पूर्वम्+उपलम्भात् पश्चाद्‌ दूरत्व-आदि~निमित्तेन विशेष~द्वय-अग्रहेण समान~धर्मः केवल एव+उपलभ्यमानः+तत्~स्मृति~द्वारेण संशय~हेतुः+इति युक्तम् |
 अ~साधारणः+तु धर्मः+ विरुद्ध-उभय~विशेषैः सह-अदृष्टः कथं तत्~स्मृति~हेतुः+अहेतुः+च कथं संशय-उपायः+ इति व्यतिरेक~मुखेन+इति ब्रूमः |
 तथाहि नित्येभ्यः+ व्यावृत्त~धर्म~योगी खलु+अनित्यः+ दृष्टः, अनित्येभ्यः+च व्यावृत्त~धर्म~योगी खलु नित्यः |
 शब्दः+तु नित्य-अनित्य~व्यावृत्तेन+आकाश~विशेष~गुणत्व~धर्मेण युक्तः |
 तस्मात्+अनित्य~व्यावृत्त~धर्मत्वात्+नित्यः स्यात्+उत नित्य~व्यावृत्त~धर्मत्वात्+अनित्यः स्यात्+इति सन्देहः |
ननु+एवम्+अपि समान~धर्म-अ~साधारण~धर्म~विप्रतिपत्ति-इत्यादि वाक्यं क्रियतां, किम्+अनेक~धर्मत्व~ग्रहणेन+अ~प्रसिद्ध-अ~प्रकृतार्थेन+इति |
**********८
 सत्यम् |
 अनेकः+च+असौ धर्मः+अनेकधर्मः, सः+अपि संशयहेतुः+इति ज्ञापनार्थत्वात्+अदोषः |
 तथाहि विरुद्धार्थद्वयाविनाभूतधर्मद्वयस्यकत्र+उपलम्भात्+विशेषाग्रहणादिसहकारिणि च सति संशयः, यथा क्रियावत्त्वान्मूर्तमनः किं वा स्पर्शशून्यत्वात्+अमूर्तम्+इति |
 अनेकधर्मस्य तु विप्रतिपत्तिवत्+एव संशयहेतुत्वम् |

(4)विरुद्धार्थद्वयप्रतिपादकवचनद्वयी विप्रतिपत्तिः |
विरुद्धार्थाविनाभूतधर्मद्वयं हि+अनेकधर्मः+ इति न+अनयोः+अत्यन्तभेदः+अस्ति+इति |

	 इदानीं विप्रतिपत्तिजनितम्+ संशयम्+ दर्शयितुकामः+ विप्रतिपत्तिस्वरूपं तावत्+आह |

	 	विप्रतिपत्तेः+एक भौतिकानीन्द्रियाॉणि+आहुः, अन्ये तु+अभौतिकानि+इति|| 
	एवंरूपाया विप्रतिपत्तेः सकाशात्+किम्+इन्द्रियाणि भौतिकानि+आहोस्वित्+अभौतिकानि+इति |
 संशयः+अयं मध्यस्थस्य विशेषम्+अजानान्+अस्य जायते इति शेषः |
 चतुर्थपंचमौ संशयौ दर्शयति |

	उपलब्धेः, किं सत्+उदकम्+उपलभ्यत उतासत्+इति |
 अनुपलब्धेः किम्+अविद्यमानः 
	पिशाचः+ न+उपलभ्यते किं वा विद्यमानः+ इति||
  विधिमुखेन ज्ञानमुपलब्धिः |
उपलब्ध्यभावः+अनुपलब्धिः |
न च+अत्र केवलम्+उपलब्धिः+अनुपलब्धि संशयकारणंः+वा येन+अतिप्रसङ्गः स्यात् किंतु विशेषाग्रहणादिसहकारिसहिता+अतः+ न+अतिप्रसंगः |
यद्यपि+अनयोः समानधर्मान्+एव भेदः+तथापि प्रयोजनवशात्+सूत्रकारेण पृथक्+अभिहित इति तदनुसारिणा संग्रहकृता पृथक्+उक्त इति |
 प्रयोजनं च परपक्षप्रतिक्षेपः |
 तथाहि शब्दे स एव+अयम्+इति स्थायितोपलंभादविनाशित्वमदृष्टेश्वरादेश्चानुपलब्धेः+असत्त्वं केचित्प्रतिपन्नाः तत्+अयुक्तम् |
 विशेषग्रहणाभावे हि खलु+उपलब्धिमात्रस्य+अनुपलब्धिमात्रस्य च संशयहेतुत्वात् |
 प्रत्यभिज्ञानं तु प्रतिपादिषु+इव |
 अनुपलब्धिः+तु भूतलान्तर्गतजालादाविव+अन्यथा+उपपद्यमानत्वात्+न निर्णयकारणम्+इति |

	सम्यक्+ग्रहणेन चेत्संशयविपर्यययोः+अपोहः+तत्+ऊहान्+अध्यवसाययोः केन पदेन+अपोह इति+आशंक्याह |

 	अनवधारणत्वाविशेषात्+ऊहान्+अध्ययवसाययोः+न संशयात्+अर्थान्तरभावः||
	अनिश्चयात्मकत्वम्+एव+आनयोः+आह |

	तद्यथा |
 वाह्यालीप्रदेशे+अनेन पुरुषेण भवितव्यम्+इति+ऊहः |
 किंसज्ञकः+अयं वृक्षः+ इति हि+अनध्यवसायः|| 	
	(1ग.,ङ, च.Readपुरुषेणानेन)
	(5)प्रायेण+अनेन पुरुषेण भवितव्यम्+अनिश्चयरूप ऊहः |
 न पुनः पुरुष एव+इति निश्चयरूपः |
 अनध्यवसायः+ हि का संज्ञास्य+असौ किंसंज्ञक इत्यनिश्चयात्मक एव+उपपद्यत इति, तस्मात्+अनयोः संशयात्मकत्वात्सम्यक्+ग्रहणेन+एव व्यवच्छेदः+ इत्यर्थः |
 मम+अत्र संशयः+अस्ति+इति+अशेषपुरुषहृदयसाक्षितया संवेद्यमानस्य निराकरणं परेषाम्+अज्ञत्वम्+एव प्रकाशयति |

सप्रपंचं संशयम्+अभिधाय विपर्ययस्य लक्षणम्+आह-
		मिथ्याध्यवासायः+ विपर्ययः||
  अध्यवसायः समीचीनः+अपि+अस्ति+इति तद्‌व्यवच्छेदाय मिथ्याग्रहणम् |
मिथ्यात्वं च+अतस्मिन्+तत्+इति ज्ञानरूपत्वम् |
 तत्संशये+अपि+अस्ति+इति तत्+निरासायाध्यवसायग्रहणम् |
 उदाहरणम्+आह -
		तद्यथा |
 द्वौ चन्द्रौ+इति |
 सुप्तस्य गजादिदर्शनं च+इति ||
	(1 ङ.,reads गजादिदर्शनम् |
) 
  सकलविपर्ययप्रभेदावबोधार्थम्+उदाहरणद्वयम्+उक्तम् |
 परपक्षप्रतिक्षेपार्थं च |
 वैशेषिकाः खलु संशयविपर्ययप्रमि तिस्मरणेभ्यः+ विलक्षणं स्वप्नज्ञानं मन्यन्ते |
 तत्+अयुक्तम् |
सुप्तस्य+अविद्यमाना असन्निहिता वा+अश्वगजादयः+ विद्यमानत्वेन सन्निहितत्वेन च गृह्यन्ते+ इति तद्विषयं ज्ञानं विपर्ययः+ एव यः+तु गजः+ वा महिषः+ वा+इति प्रत्ययः, सः संशयः |

स्वप्ने बन्धुदर्शनजनितसुखानुभवः+तु प्रामा |
 सुप्तस्य+एव+अतीतस्वप्नानुसन्धानं स्मरणं |
 अतः+ न प्रमेयान्तरं पश्यामः |

अधिगतशुक्तिशकलम्+एव रजतम्+इति+एतावन्तं कालं गृहीतम्+इति तद्विषयो रजतम्+इति प्रत्ययः+ विपर्ययः |
 तत्सद्भावे प्रमाणम्+अनुमानम् |
 तथाहि विवादपदं शुक्तिशकलं रजतज्ञानविषयः |
रजतोपायान्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात् |
 सम्यक्+रजतवत् |

	प्रमाणलक्षणान्तर्गतानुभवग्रहणव्यावर्त्यम्+आह |

	स्मरणग्रहणव्यवच्छेदार्थम्+अनुभवग्रहणम् (ft.2 ग., ड., च. ज्ञानव्य.) 
	(6) सम्यक्‌साधनं प्रमाणम्+इत्युक्ते, स्वर्गादेः+अज्ञातरूपस्य+अपि साधनं यागात्+अपि प्रमाणं स्यात् |
 तथापि सम्यक्+ज्ञानसाधनं प्रमाणम्+इति सिद्धे+अक्षराधिकस्य+अनुभवशब्दस्य+उपादानं स्मरणस्य+अपि व्यवच्छेदार्थम्+इत्यर्थः |
 स्मरणविलक्षणं हि ज्ञानम्+अनुभवः |
 अथ साधनग्रहणापोह्यम्+आह |

	प्रमातृप्रमेयव्यवच्छेदार्थं फलाद्भेदज्ञापनार्थं च साधनग्रहणम्|| 
  सम्यक्+अनुभवः प्रमाणम्+इत्युक्ते, फलभूतस्य+अनुभवस्य प्रमाणत्वप्रसंगः |
तथापि सम्यक्+अनुभवहेतुः+इति सिद्धे, साधनम्+इति गुरुकरणं प्रमातृप्रमेयव्यवच्छेदार्थम् |
 साध्यते येन तत्साधनम्+इति करणव्युत्पत्तेः+इह विवक्षितत्वात् , कर्मकर्तृ विलक्षणस्य क्रियाहेतोः करणत्वात् |

 साधनग्रहणव्यवच्छेद्यत्वेन प्रस्तुतयोः प्रमातृप्रमेययोः+यत्+लक्षणं तत्तयोः+लक्षणभूतायाः प्रमाया लक्षणाभिधानद्वारेण+आह |
 
	सम्यक्+अनुभवः प्रमा |
 प्रमाश्रयः प्रमाता |
 प्रमाविषयः प्रमेयम्+इति||
  तत्र प्रमाया आश्रयः प्रमोत्पत्तौ समवायिकारणम् |
 प्रमायाः+ विषय आलम्बनं प्रमेयं प्रतिभासमानः+अर्थः+ इति यावत् |
 इतिशब्दः प्रामाणसामान्यलक्षणपरिसमाप्तिसूचकः|| 
	तद्भेदम्+आह |

      	तत् त्रिविधम्||
	(1 च. क. add प्रमाणम् |
)
	तिस्रः+ विधाः प्रकाराः+ यस्य तत् त्रिविधम् |
 प्रकारत्रयम्+आह |

     	प्रत्यक्षमनुमानमागमः+ इति||
  इतिशब्दः प्रकारार्थः, अनेन प्रकारेण त्रिविधम् |
 अन्यथा तु सप्तविधत्वादिकम्+अपि संभवति+एव |
 तथाहि निर्विकल्पकसविकल्पकभेदेन योग्ययोगिप्रत्यक्षभेदेन वा द्विविधं प्रत्यक्षम् |
 कार्यकारणानुभयात्मकभेदेन त्रिविधम्+अनुमानम् |
 दृष्टादृष्टविषयत्वेन द्विविध आगमः+ इति सप्त प्रकाराः |

	(7पृष्ठम्) इतरप्रमाणमूलत्वेन ज्येष्ठत्वात्प्रथमोद्दिष्टस्य प्रत्यक्षस्य सामान्यलक्षणम्+आह |

      	तत्र सम्यगपरोक्षानुभवसाधनम्+ प्रत्यक्षम्||
  अत्र+अपि सम्यक्+अनुभवसाधनशब्दानाम्+ व्यवच्छेद्यम्+ पूर्ववत् |
अपरोक्षग्रहणेन पुनः+अनुमानादेः+व्यवच्छेदः |
 अपरोक्षत्वम्+ हि ज्ञानत्वावान्तरजातिः |
 अनुमानादिकम्+ तु परोक्षत्वजातिमतः+अनुभवस्य साधनमतः+अस्य निरासः |
 भेदम्+आह |

      तद्‌द्विधं |
 योगिप्रत्यक्षम्+अयोगिप्रत्यक्षम्+ च+इति||
    चकारः+ निर्विकल्पकसविकल्पकभेदेन+अपि द्वैविध्यम्+ वक्ष्यमाणम्+ समुच्चिनोति |
 विशिष्टत्वेन प्रथमम्+उद्दिष्टस्य+अपि योगिप्रत्यक्षस्य+अस्मदादिप्रत्यक्षदृष्टान्तबलेन वेद्यत्वादादौ तत्+एव लक्षयति |

  	तत्रायोगिप्रत्यक्षम्+ प्रकाशदेशकालधर्माद्यनुग्रहादिंद्रियार्थसंम्बन्धविशेषण स्थूलार्थग्राहकम्||
	(1 ग. reads विशेषणस्थूला)
   प्रकाश आलोकः+ मनसः समाधिः+च |
 देशः समीपपुरोवर्ति+आदिः |
 कालः+ वर्तमानादिः |
 धर्मः+ इष्टज्ञाने |
 आदिशब्दात्+अनिष्टोपलब्धौ+अधर्मः |
 ईश्वरेच्छापि सर्वकार्यनिमित्तत्वात् स्वीक्रियते |
 रसादिज्ञाने दन्तान्तर्गतोदकादिः |
 
 तेषाम्+अनुग्रहः साहाय्यम्+ तस्मात् |
इन्द्रियाणि चक्षुरादीनि |
 अर्थाः पृथिव्यादयः+ रूपादयः+च |
तेषाम्+ मिथः सम्बन्धविशेषः संयोगसंयुक्तसमवायादिः |
 तेनासाधारणकारणेन सह |
 स्थूल इव स्थूल अस्मदादिप्रत्यक्षयोग्यः |
 तस्य ग्राहकम्+ ग्रहणकरणभूतम्+ यत्तदयोगिप्रत्यक्षम् |
 करणस्य+अपि कर्तृतोपचारः+ ण्वुल् प्रत्ययः |
न च+ईदृशम्+ योगिप्रत्यक्षम्+इति ततः+अस्य भेदः |
 न तु स्थूलस्य+एव ग्राहकम्+इति व्याख्येयम्+अस्थूलस्य+अपि रूपादेः+ग्रहणात् |
 इन्द्रियार्थसम्बन्धे च प्रमाणम्+, चक्षुः श्रोत्रे प्राप्तम्+एव प्रकाशयतः, बाह्य+इन्द्रियत्वात् त्वक्+इन्द्रियवत्, प्रकाशत्वे सति व्यवहिताप्रकाशकत्वात्+वा प्रदीपवत् |
 प्रत्यक्षप्रमाणस्य प्रायेण+अतीन्द्रियत्वात्तत्फलम्+एव सम्बन्धविशेषोपदर्शनद्वारेण+उदाहरति |

	(8पृष्ठम्)तद्यथा |
 चक्षुः स्पर्शनसंयोगाद्‌घटादिद्रव्यज्ञानम्||
  चक्षुषा स्पर्शनेन च संयोगाद् घटादिद्रव्यज्ञानम्+उत्पद्यत इति शेषः |
 सम्बन्धान्तरात् प्रत्यक्षज्ञानम्+ दर्शयति |

	संयुक्तसमवायात्+ताभ्याम्+ घटत्वसंख्यापरिमाणादि ज्ञानम्||
	(1 घ ङ् घटत्वसं.)
 	ताभ्याम्+ चक्षुस्पर्शनाभ्याम्+ संयुक्ते द्रव्ये समवायः संयुक्तसमवायः+तस्मात् संयुक्तसमवायात् |
 आदिशब्दस्य प्रत्येकम्+अभिसंबंधात् घटत्वसत्त्वपृथिवीत्वादीनि, संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वकर्माणि, द्वीन्द्रियग्राह्याणि गृह्यन्ते |
 हस्तवलनम्+ प्रत्यक्षम्, प्रत्यक्षाश्रितत्वे सति संयोगासमवायिकारणत्वात्, संयोगवत् |
 कर्मत्वम्+ वा प्रत्यक्षम्, प्रत्यक्षाश्रितसंयोगासमवायिकारणाश्रितत्वात्, संयोगत्ववत् |
 न च+आश्रयसिद्धम्+ साधनम् |
जातिरूपस्य कर्मत्वस्य परैः+अनभ्युपगमे+अपि+उपाधिरूपस्य+अभ्युपगमात् न+आश्रयाद्धीनम्+उदाहरणम् |
 एतस्मात्+एव संबंधात्+एकैक+इन्द्रियग्राह्येषु ज्ञानानि+आह |

 चक्षुषा+एव रूपज्ञानम् |
 स्पर्शनेन+एव स्पर्शज्ञानम् |
 घ्राणेन+एव गन्धज्ञानम् |
 रसनेन+एव रसज्ञानम् |
 मनसा+एव सुखादिज्ञानम्+इति||
   सर्वत्र संयुक्तसमवायात्+इति+अनुवर्तते |
 चक्षुषा+एव+इत्यादौ+अकारः+ बाह्येन्द्रियान्तरनिषेधार्थः |
 रूपादिज्ञानेषुमनसः+अपि हेतुत्वात्+मनसा+एव+इत्यत्र+एवकारः बाह्येन्द्रियाणां प्रतिषेधपरः |
 न पुनः+अदृष्टादेः |
 इतिशब्दः संयुक्तसमवायपरिसमाप्तौ||
अधुना संबंधान्तराज्‌ज्ञानोत्पत्तिम्+आह |

	एतेषु संख्यादिषु+आश्रितानाम्+ सामान्यानाम्+ स्वाश्रयग्राहकैः+इन्द्रियैः संयुक्तसमवेतसमवायाद्‌ग्रहणम्||
  संख्यादिषु+इत्यादिग्रहणेन घटादित्वनिरासः |
 सामान्ये सामान्यान्तराभावात् |
 सामान्यानाम्+इति सत्त्वसंख्यात्वपरिमाणत्वादीनाम् |
 स्वाश्रयग्राहकैः+इन्द्रियैः+इति तत्र संख्यात्वादिकर्मत्वान्तानाम्+ द्वाभ्याम्+ चक्षुःस्पर्शनाभ्याम्+ (9पृष्ठम्) ग्रहणम् |
 रूपादीनाम्+ तु+एकैकेन्द्रियेण |
 सत्तासामान्यस्य तु षडिन्र्दियग्राह्येषु+अविशेषेण ग्रहणात् सर्वेन्द्रियैः+ग्रहणम् |
 इन्द्रियेण संयुक्ते द्रव्ये समवेता ये संख्यादयः+तेषु समवायः सामान्यानाम्+ तस्मात् || पुनः सम्बन्धद्वयात् ज्ञानोत्पत्तिम्+ दर्शयति |

	श्रोत्रसमवायाच्छब्दग्रहणम्+ तदाश्रितसामान्यज्ञानम्+ समवेतसमवायात् |

	(1 ड. readsश्रवणेन+एव शब्दज्ञानम् |
 after श्रोत्रसमवायात् |
)
	(2 च. reads ग्रहणम् |
)
  शब्दो गुणः |
 सामान्यत्वास्पर्शवत्त्वे सति बाह्यैकेन्द्रियग्राह्यत्वात्,कर्मव्यतिरिक्तत्वे सति सामान्यवत्त्वे सति सामान्यवतामानाधारत्वात्+वा,




*********
 रूपादिवत्+इति |
 गुणत्वे सिद्धे, गुणत्वात्+आश्रयवत्त्वे सति, यः+ आश्रयः सः+ पारिशेष्यात्+आकाशः |
 तथाहि शब्दः स्पर्शवतां गुणः+ न भवति |
 घ्राणरसनचक्षुः+त्वक्+इन्द्रियैः+ग्राह्यत्वे सति अस्मदादिप्रत्यक्षत्वात्सुखादिवत्+इति |
 शब्दः+ आत्ममनसोः+गुणः+ न भवति, अस्मदादिबाह्येन्द्रियप्रत्यक्षत्वात्+रूपादिवत् |
 भूतात्ममनः+अतिरिक्तदिक्कालसद्भावे+अपि शब्दोदिक्कालगुणः+ न भवति, विशेषगुणत्वाद्, रूपादिवत् |
 श्रोत्रम्+ वा स्वग्राह्यविशेषगुणेन+अत्यन्तसजातीयगुणवद्‌, बाह्येन्द्रियत्वात् चक्षुरादिवत् |
 अतः श्रोत्रस्य+आकाशात्मकत्वात् तद्गुणस्य शब्दस्य तेन सह समवायः सम्बन्धः, इति स्थितम् |
 न चाकाशात्मकश्रोत्रसंयुक्त एव+आकाशान्तरे समवायच्छब्दस्य ग्रहणम्+इति युक्तम् |
 ततः+ भेदे प्रमाणाभावात् |
 एवम्+ तीव्रादिभेदभिन्नाः+तु शब्दाः+तीव्रादिभेदभिन्नाभिघातादि+अन्वयव्यतिरेकानुविधायित्वात्+न+आश्रयभेदसाधकाः |
 अभेदे तु विवादाध्यासिताःशब्दाः श्रूयमाणशब्देन+एकाश्रयाः, शब्दत्वात्+श्रूयमाणशब्दासमवायिकारणशब्दवत् |
 असमवायिकारणशब्दः स्वकार्येण+एकाश्रयः, अस्पर्शद्रव्यगुणविशेषस्य+असमवायिकारणत्वादात्मान्तःकरणसंयोगवत्+इत्यर्थः |
 तदाश्रिता+इति तम्+ शब्दम्+आश्रितानि(10पृष्ठम्)तदाश्रितानि सामान्यानि सत्त्वशब्दत्ववर्णत्वादीनि तेषाम्+ ज्ञानम् |
षष्ठसम्बन्धात्+‌ज्ञानोत्पत्तिम्+आह |

	एतत्पञ्चविधसम्बन्धसंबद्ध1विशेषणविशेष्याभावाद् दृश्यभावसमवाययोः+ग्रहणम्||
	(1 च. reads संबंधसंबंधि)
  एते च ते पञ्चविधा एतत्पञ्चविधाः |
एतत्पञ्चविधाः+च ते संबन्धः+च+एतत्पञ्चविधसम्बन्धाः, संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायः+ इति |
 एतैः सम्बन्धैः पञ्चविधैः समन्वये तैः सह विशेषणविशेष्यभावः+ नाम सम्बन्धः |
 तस्मात्+अत्र सन्निधिविशेषः+ एव+इतरसम्बन्धवैलक्षण्यज्ञापनार्थम्+ विशेषणविशेष्यभावशब्देन+उक्तः |
न पुनर्विशेषणविशेष्यभावः+ नाम कश्चित् सम्बन्धः |
 विशेषणविशेष्यभावयोः प्रतिनियताश्रयवृत्तित्वेन द्विष्टसम्बन्धरूपत्वानुपपत्तेः |
 तत्सत्त्वे किम्+ प्रमाणम्+इति चेत्, घटशून्यम्+ भूतलम्+इत्यादिज्ञानम्+ विशेषणविशेष्यभावसम्बन्धनिबन्धनम्+ विशिष्टप्रत्यक्षप्रत्ययत्वाद्दण्डीत्यादिप्रत्ययवत् |
ग्रहणस्वरूपम्+आह |

	तद्यथा, घटशून्यम्+ भूतलम् |
 इह भूतले घटः+ नास्ति+इति||	2
	(2 ङ adds तथाहि तन्तवः पटसमवायवंतः तन्तुषु पटसमवायः+ इति.)
	इदम्+इन्द्रियसंयुक्ते भूतले विशेषणतया विशेष्यतया च+अभावस्य ग्रहणम्+ दर्शितम् |
 
		एवम्+ 3 सर्वत्र+उदाहरणीयम्||
	(3 ङ. reads इत्येवम्+ सर्वांश उदाहरणीयम्.)
   इन्द्रियसंयुक्तसमवेतादौ विशेषणविशेष्यभावसम्बन्धेन+अभावस्य ज्ञानम्+उदाहरणीयम्+इत्यर्थः |
 तथाहि+अशुक्लम्+ कृष्णरूपम्+ कृष्णरूपे शुक्लत्वम्+ नास्ति+इति संयुक्तसमवेते कृष्णरूपे शुक्लत्वाभावस्य ज्ञानम् |
 अभिन्नम्+ शुक्लत्वसामान्यम्+ शुक्लत्वसामान्ये भेदः+ नास्ति+इति संयुक्तसमवेतसमवेते शुक्लत्वसामान्ये विशेषणविशेष्यभावेन भेदधर्माभावस्य ज्ञानम्+इति |
 अकारः ककारो(11पृष्ठम्) न भवति, अकारे ककारत्वम्+ नास्ति+इति श्रोत्रसमवेताकारे विशेषणविशेष्यभावसम्बन्धेन कत्वाभावज्ञानम् |
 अभिन्नमत्वम्, अत्वे भेदो नास्ति+इति श्रोत्रसमवेतसमवेतेऽत्वसामान्ये भेदधर्माभाव ज्ञानम्+इति |
 दृश्यस्य द्रष्टुम्+ योग्यस्य घटादेः+अभावः |
 युक्तं तस्य प्रत्यक्षत्वं, न पुनः पिशाचादि+अभावस्य+इत्यर्थः |
 ननु+एवम्+ सत्यभाववत्समवाये+अपि विशिष्टप्रत्ययदर्शनात्समवायिभिः सह सम्बन्धान्तरं स्यात्, ततः+तस्य+अपि संम्बन्धिभिः सह सम्बन्धान्तरम्+इत्यनवस्थाप्रसङ्ग इत्याशङ्क्याह |

	समवायस्य तु क्वचित्+एव ग्रहणम्+ यथा+इह घटे रूपसमवायः, रूपसमवायी घटः+ इति||
   क्वचित्+एव शास्त्राभ्यासविपर्ययासितबुद्धौ समवायस्य विशेषणतया विशेष्यतया वा विषयत्वम्+ न पुनः+अभाववल्लौकिकबुद्धौ+अपि+इत्यर्थः |
 न च प्राक्तनहेतोः+ रूपसमवायी घटः+ इति विशिष्टप्रत्ययत्वेन व्यभिचारः |
 प्रत्यक्षात्मकविशिष्टप्रत्ययत्वस्य हेतुत्वेन+उपादानात् |
 न च+अयम्+ प्रत्यक्षरूपः प्रत्ययः+ इति |
 कथं तर्हि समवायस्य प्रत्यक्षत्वम्+इति चेद्‌ अनुमितिरूपनिर्विकल्पविषयत्वात् |
 तथाहि शुक्लः पटः+ इत्यादिप्रत्यक्षप्रत्ययः+ ज्ञायमानसम्बन्धपूर्वकः प्रत्यक्षविशिष्टप्रत्ययत्वात् दण्डीतिप्रत्ययवत् |
 अन्ये पुनः+इमम्+ ग्रन्थम्+अन्यथा योजयन्ति |
 समवायस्य तु क्वचिदेव संयुक्ते संयुक्तसमवेते समवेते च विशेषणविशेष्यभावेन ग्रहणम्+ न त्वाभाववत्पञ्चविधसम्बन्धेषु+अपि+इति, तत्+अयुक्तम् |
 क्वचित्+अपि समवायस्य विशेषणतया विशेष्यतया वा प्रत्यक्षत्वान्+अभ्युपगमात् |
 अभ्युपगमे हि, समवायस्य+अपि सम्बन्धान्तरप्रसङ्गः |
 तत्+च+अनिष्टम् |
 विशेषणविशेष्यभावात् दृश्याऽभावसमवाययोः+ग्रहणम्+इति ग्रन्थः+तर्हि कथम्+इति चेत्+उपचारात्+भेदव्यवहारः |
 तथाहि रूपरूपिणोः+विशेषणविशेष्यभूतयोः+विशिष्टप्रत्ययहेतुत्वात् तत्समवाये+अपि विशेषणविशेष्यभावः+ इत्युच्यते |
 स्वविषयालोचनहेतुः+च सः+ एव+इति भेदः+ उपचरितः |
 किमुक्तम्+ भवति |
 विशेषणविशेष्यभावसम्बन्धत्वात्समवायः+अपि निर्विकल्पत्वेन गृह्यत इति |
 न च+इयं यत्+निर्विकल्पत्वेन गृह्यते तत्सविकल्पत्वेन+अपि ग्राह्यम्+इति व्याप्तिः+अस्ति, पथि गच्छतः+ गृह्यमाणतृणादिभिः+व्यभिचारात् |
 योगिप्रत्यक्षम्+ लक्षयति |

	(12पृष्ठम्)योगिप्रत्यक्षम्+ तु देशकालस्वभावविप्रकृष्टार्थग्राहकम्||
  देशेन विप्रकृष्टा दूरा मेर्वादयो, नागभुवनादयः+च कालेन विप्रकृष्टा रामादयः, स्वभावविप्रकृष्टाः+ परमाण्वादयः, तेषाम्+ ग्राहकम्+ तद्विषयसाक्षात्कारि सम्यक्+अनुभवकारणं यत्+तद्योगिप्रत्यक्षम् |

    	तद्द्विधम्||
	(1 ङ, च, ग. add after this युक्तावस्थायाम्+ वियुक्तावस्थायाम्+ च+इति च has अयुक्तावस्थायां) 
युक्तावस्थायाम्+अयुक्तावस्थायाम्+ च+इति वाक्यम्+अध्याहरणीयम् |
 अवस्थाद्वये+अपि योगिप्रत्यक्षफलोत्पत्तिप्रकारम्+आह |
  
	तत्र युक्तावस्थायामात्मान्तःकरणसंयोगात्+एव धर्मादिसहितात्+अशेषार्थग्रहणम्|| 
  युक्तावस्थायाम्+ तु सकलबाह्येन्द्रियव्यापारविरमे केवलमनोविलोक्यमानतत्वात् |
 आत्मान्तःकरणसम्बन्धात्+एव+इत्येवकारेण संयोगम्+ मनसः, अर्थसन्निकर्षम्+ च निरस्यति, न पुनः कारणान्तरम्+ धर्मादिसहितादित्यभिधानात् |
 धर्मः+च+अत्र योगाभ्यासप्रसादसमासादितो विशिष्टो निर्दिष्टः |
 आदिशब्दादीश्वरेच्छादेः+ग्रहणम् |
 अशेषार्थग्रहणम्+इत्युपलक्षणम्+ कतिपय+अतीन्द्रियार्थग्रहणस्य+अपि योगिप्रत्यक्षरूपत्वात् |

	अयुक्तावस्थायाम्+ तु चतुष्टयत्रयद्वयसन्निकर्षाद् ग्रहणम् |
 युक्तावस्थायाम्+ तु द्वयसन्निकर्षात्||
	(2 ड. च. ग. drop this line ) 
  युक्तावस्थायाम्+ समाध्यवस्थायाम्+ तु शब्दः प्राक्तनज्ञानात्+अस्य कारणाधिक्यलक्षणातिशयसूचने |
सन्निकर्षशब्देन तु संयोगः+ विवक्षितः |
 तत्र घ्राणरसनचक्षुः+त्वगिन्द्रियैः+अर्थग्रहणे चतुर्णाम्+आत्मान्तःकरणबाह्येन्द्रियगन्धादि+आश्रयाणाम्+ संयोगः, यदा शब्दग्रहणम्+ तदात्ममनःश्रोत्राणाम्+ त्रयाणाम्+ संयोगः, 
(13पृष्ठम्)यदा+आवान्तरधर्मादीनाम्+ ग्रहणम्+ तदात्ममनसोः+द्वयोः संयोगः करणम्+इति |
 एतत्+एव+आह |

	इति यथासंभवम्+ योजनीयम्||
	(1 ग. यथासंभवेन.च. यथासम्भावनं.)
  यद्यपि+अस्मदादिचाक्षुषज्ञाने प्रकाशस्य+अपि पञ्चमस्य संयोगः कारणम्+ तथापि योगिनाम्+ तदपेक्षाऽभावात्स नाभिहितः |
 आर्षम्+ नाम प्रमाणान्तरम्+ केचित्+आचक्षते तथा च+उक्तम् 'प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणाविद्येति ' तत्+निरस्यति |

	अत्र+एव+आर्षम्+अन्तर्भूतम् |
प्रकृष्टधर्मजत्वाविशेषात्||
  आर्षे प्रमाणम्+, फलभूतस्य ज्ञानस्य+इति शेषः |
 अस्मदादि+अतीन्द्रियार्थविषयसाक्षात्कारिप्रमाविशिष्ट+अदृष्टजनितम्+ योगिप्रत्यक्षफलम्+उच्यते |
आर्षज्ञानम्+अपि+अतीन्द्रिये+अर्थे विशिष्टधर्मजनितम् |
 धर्मः+तु समाधिजनितः+ वा+अस्तु, तपोविशेषजनितः+ वा, न+एतावता प्रमाणभेदः |
 ननु+अस्मदादिषु+अपि क्वचित्+आर्षम्+ ज्ञानम्+ दृश्यते |
 तथा च कन्यका ब्रवीति, श्वः+ मे ज्यायामानागन्ता हृदयम्+ मे कषयति+इति |
 एतत्+वचनानुमितभाविभ्रात्रागमनालम्बनस्य ज्ञानस्य संवादेन प्रामाण्यम्+अपि+अस्ति+इति |
 न+एतत्+एवम् |
 काकरुतादिवत्कन्यकावचनस्य शकुनत्वेन लिङ्गत्वात् |
 अतः+ न कन्यकायाः+ अतीन्द्रियार्थज्ञानसम्भवे प्रमाणम्+अस्ति+इति |
 योगिप्रत्यक्षे च+अनेकागमवचनानि प्रमाणम् |
 अनुमानम्+ च अस्मदादिप्रत्यक्षज्ञानम्+ सर्वविषयेण+अतीन्द्रियार्थविषयेण च केनचित्+तज्‌ज्ञानेन+अत्यन्तसजातीयम्, प्रमाणजत्वात्+शब्दज्ञानवत् |
 न च सर्वविषयेण ज्ञानेन+अत्यन्तसजातीयत्वे साध्ये लैङ्गिकेन व्यभिचारः, तस्य+अपि शब्देन+एव परोक्षत्वजात्यात्यन्तसजातीयत्वात् |
 न च तेन+एव प्रकृतस्य+अपि+अत्यन्तसजातीयत्वम्+अस्ति+इति वाच्यम्, प्रकृतज्ञानस्य साक्षात्कारित्वेन विजातीयत्वात् |
प्रत्यक्षमात्रस्य पुनः+अपि द्वैविध्यम्+आह |

	तत्+च पुनः+द्विविधम् |
 सविकल्पकम्+ निर्विकल्पकम्+ च|| 
 तच्छब्देन योगिप्रत्यक्षम्+ परामृश्यते, चकारेण+आयोगिप्रत्यक्षम्+अपि |
 द्वितीयः+तु चकार उक्तसमुच्चये |
 लक्षणम्+आह |

	(14पृष्ठम्)तत्र संज्ञादिसम्बन्धोल्लेखेन ज्ञानोत्पत्तिनिमित्तम्+ सविकल्पकम्+इति||
  संज्ञादीत्यादिशब्दाद्‌द्रव्यगुणकर्मसामान्याभावाः स्वीकृताः |
 संज्ञादीनाम्+ सम्बन्धः संज्ञासम्बन्धः, तस्य+उल्लेखः+तद्विषयम्+ ज्ञानम्+ तेन सहकारिणा सह विशिष्टज्ञानोत्पत्तौ निमित्तम्+ कारणम्+ यत्+तत्सविकल्पकम्+ प्रमाणम् |
आवृत्त्या+अन्यः+अपि+अर्थः |
 संज्ञादिसम्बन्धस्य+उल्लेखः प्रतिभासविषयत्वम्, तेन सहिता ज्ञानोत्पत्तिः+तस्याः+ निमित्तम्+ कारणम्+ यत्+तत्+सविकल्पकम्+इति व्याख्येयम् |
विशेषणम्+ संज्ञादि,दण्डादेः पूर्वम्+ ज्ञाने सति तत्सहकारिणेन्द्रियेण विशेषणविशेष्यविषयस्य+एकस्य विशिष्टज्ञानस्य+उत्पत्तिः |
 अतः+ एव+अग्निमान्पर्वतः+ इति ज्ञानम्+अनुमानफलम् |
 व्याप्तिस्मरणकाले प्रतीतेन+अग्निना विशिष्टस्य पर्वतस्य+अनुमेयत्वात् |
अन्यथा निराधारस्य+अग्नेः कथम्+अनुमेयत्वम्+इति |
 प्रमाणस्य+अतीन्द्रियत्वात्+तत्फलम्+उदाहरति |
 
		देवदत्तः+अयम्+ दण्डीत्यादि|| 
  अत्र देवदत्तः+ इति संज्ञासम्बन्धोल्लेखि ज्ञानम्+ दण्डीति द्रव्यसम्बन्धोल्लेखि ज्ञानम् |
आदिशब्देन शुक्लः पटः+ इति गुणोल्लेखि, गच्छति नरः+ इति कर्मोल्लेखि, गौरः+च इति सामान्यशब्दोल्लेखि,घटरहितम्+ गृहम्+इत्यभावोल्लेखि ज्ञानम्+ गृह्यते |
 अत्र विशेषणविशेष्ययोः+बाह्य+एकेन्द्रियग्राह्ययोः+तु विशिष्टज्ञानम्+ बाह्येन्द्रियजम्+ यथा दण्डी, शुक्लः पटः+ इत्यादि |
 भिन्नेन्द्रियग्राह्ययोः+तु विशिष्टज्ञानम्+ मानसम्+एव, यथा देवदत्तः+अयम्+ सुरभिकुसुमम्+इत्यादि |
 अन्ये तु सर्वस्य+अपि सविकल्पकज्ञानस्य संज्ञासम्बन्धोल्लेखेन+उत्पाद्यमानत्वात्, संज्ञादेः+च विशेषणत्वेन विशिष्टप्रत्यायालम्बनत्वात्+च तद्विषये चक्षुरादीनाम्+ व्यापारसम्भवान्मानसः+ व्यापारः+ इति मानसम्+एव सविकल्पकम्+इत्याचक्षते |
 संज्ञायाः+च विशेषणत्वम्+ व्यावर्तकत्वात्, यथा+एतेषु पुरुषेषु दण्डिनम्+आह्वय+इति दण्डेन पुरुषः पुरुषान्तराद्‌व्यावर्तते तथा+एतेषु पुरुषेषु देवदत्तम्+आह्वय+इति संज्ञया+अपि |

	वस्तुस्वरूपमात्रावभासकम्+ निर्विकल्पकम्||
	(1 ङ. स्वभाव.) 
 मात्रग्रहणेन संज्ञादिसम्बन्धनिरासः |
 अवभासकम्+इति तद्विषयावभास (15पृष्ठम्)कारणमित्यर्थः |
 अत्र+अपि प्रमाणस्य+अतीन्द्रियत्वात्+तत्+फलम्+एव+आह |
 
	यथा प्रथमाक्षसन्निपातजम्+ ज्ञानम् |
 युक्तावस्थायाम्+ योगिज्ञानम्+ च+इति |

  प्रथमाक्षसम्बन्धवेलायाम्+ संज्ञादिसम्बन्धस्मरणाभावात् तदनन्तरमुत्पद्यमानम्+ ज्ञानम्+ निर्विकल्पकम्+एव+उच्यते |
उत्पन्ने च तस्मिन्+संकेतग्रहणकाले साहचर्येण+अनुभूतयोःशब्दार्थयोः+मध्ये+अन्यतरस्य+अर्थस्य दृष्टत्वात् तत्संस्कारोद्बोधेन संज्ञया स्मरणस्योत्पादे च पश्चात्सविकल्पकम्+ ज्ञानम्+इत्यभ्युपगन्तव्यम्+ युक्तम्+एव |
 अतः+ एव हि निर्विकल्पकम्+इति+अभ्युपगन्तव्यम् |
 तदभावे हि संज्ञास्मरणाभावे सविकल्पकाभावप्रसङ्गात्, तदभावेन भानादेः+च+अनुत्थानम्+इति |
 युक्तावस्थायाम्+ च समाध्यवस्थायाम्+ योगिज्ञानम्+ निर्विकल्पकम्+ तस्याम्+ दशायाम्+ पदार्थस्वरूपमात्रावलोकनात् |
 इतिशब्दः प्रत्यक्षलक्षणपरिसमाप्तिसूचकः |

इति काश्मीरिकसूर्यसूनुवासुदेवविरचितायाम्+ न्यायसारपदपञ्चिकायाम् प्रत्यक्षलक्षणपरिच्छेदः समाप्तः||	(16पृष्ठम्)	
		|| द्वितीयः परिच्छेदः ||
	ॐ श्रीगणेशाय नमः|| 
	ॐ सकलप्रमाणज्येष्ठम्+ प्रत्यक्षम्+ लक्षयित्वेदानीम्+अनुमानम्+ प्रपञ्चयति |

	सम्यगविनाभावेन परोक्षानुभवसाधनम्+अनुमानम्||	
	सम्यक् इति भिन्नपदम्+ साधनविशेषणम् |
 इहाविनाभावविषयम्+ स्मरणम्+अविनाभावः |
 उपचारात् |
 साधकतमार्थे तृतीया |
अविनाभावविषयस्मरणेन+असाधारणकारणेन जनितस्य परोक्षानुभवस्य यत्सम्यक्‌साधनम्+ लिंगज्ञानादिकम्+ तत्सर्वम्+अनुमानम्+इत्यर्थः |
 सम्यक्+इत्यादिविशेषणानाम्+ प्रयोजनम्+ पूर्ववद्‌ वाच्यम् |
परोक्षग्रहणम्+ प्रत्यक्षव्यवच्छेदार्थम् |
 शब्दः+अपि परोक्षानुभवस्य साधनम्+इति तेन+अतिप्रसंग: |
 तद्‌व्यवच्छेदार्थम्+अविनाभावेन+इतिपदम् |
 शब्दस्य समयबलेनार्थप्रतीतिहेतुत्वात् |
 ननु तथापि अविनाभावग्रहणेन+एव प्रत्यक्षस्य+अपि व्यवच्छिन्नत्वाद् व्यर्थं परोक्षग्रहणम्+इति चेत्, सत्यम् |
 परोक्षत्वापरोक्षत्वजाती बाह्यविषयाश्रिते इति केषांचित्+दर्शनं तन्निरासार्थम्+अनुमानफलस्वरूपकथनार्थम्+ च+अनुभवविशेषणत्वेन+उक्तम्+इति केचित् परिहरन्ति |
 वयम्+ तु ब्रूमः |
 वह्निधूमयोः सहचरितयोः+भूयोग्रहणे सति दहनाविनाभूतः+ धूमः+ इति ज्ञानम्+अपरोक्षम्+ मानसम्+ जायते |
ततः+तत्साधनम्+अपि+अनुभवसाधनम्+अविनाभावेन+अनुमानम्+इति तद्‌व्युदासाय परोक्षग्रहणम्+इति |
 केनापि+अर्थेन+अविनाभावः कस्यापि तात्त्विकसम्बन्धः+ नास्ति+इति+अतः+अनुमानलक्षणम्+ न सम्भवति+इति मतम्+ निरस्यति |

  	स्वभावतः साध्येन साधनस्य व्याप्तिः+अविनाभावः||	 
  प्रत्यक्षेण प्रतीयमानः+ निराकर्तुम्+ न शक्यत इति शेषः |
 तथाहि बालादयः+अपि धूमम्+ दृष्ट्वा वह्निम्+ प्रतिपद्य तदर्थम्+ प्रवर्तमानाः+ दृश्यन्ते |
 न च+अन्यदर्शनेन+अन्यस्य प्रतीतिः+दहनम्+ विना धूमः+ न+उपपद्यत इति+एवंविधा+अविनाभावग्रहणम्+अन्तरेण संभवति |
साध्येन साधनस्य व्याप्तिः+इति यत्+इदं साध्यस्य वह्न्यादेः+व्यापकत्वम्+ साधनस्य च धूमादेः+व्याप्यत्वम्+ यत्र यत्र धूमः+तत्र तत्र+अग्निरग्न्यभावे तु न क्वचिद्‌दृष्टः+ धूमः+ इति सः+अविनाभावः+ इत्यर्थः |
तथाहि शब्दनित्यत्वे साध्ये
(17पृष्ठम्) पक्षसपक्षयोः+अन्यतरत्वादीनाम्+ कल्पिता व्याप्तिः+अस्ति |
 न च+असौ+अविनाभावः+ इति तद्‌व्यवच्छेदार्थम्+आह स्वभावतः+ इति |
अकल्पनयेत्यर्थः |
 पक्षसपक्षयोः+अन्यतरत्वादीनाम् तु शब्दनित्यत्वे न स्वाभाविकी व्याप्तिः+अस्ति |
 अनियतसाध्यवृत्तित्वात् |
 यथाहि नित्यः शब्दः पक्षसपक्षयोः+अन्यतरत्वात्, आकाशवत्+इति प्रयोगः+तद्वत्+अनित्यः शब्दः पक्षसपक्षयोः+अन्यतरत्वाद्‌ घटवत्+इत्यपि सम्भवति+एव |
 न च स्वाभाविकाविनाभावः+ धूमः+ धूमध्वजम्+इव तदभावम्+अपि साधयति इति युक्तम् |
 
	    	 द्विष्ठं (?) भेदम्+आह |

	 सः+ द्विविधः |
 अन्वयव्यतिरेकभेदात्|| 
  अन्ये तु विना केनचित्कस्यचित्+भावः+ हि+अविनाभावः+ इति+अविनाभावशब्दार्थम्+ पश्यन्तः+ व्यतिरेकरूपम्+एव+अविनाभावम्+ मन्यन्ते |
तदयुक्तम् |
 न हि व्युत्पत्तिः+एव शब्दार्थम्+ व्यवस्थापयति, अपि तु लौकिकप्रसिद्धिः+अपि |
 सा च+अविनाभावस्य+उभयरूपत्वे+अपि+अस्ति |
 व्युत्पत्तिमात्रनिमित्तत्वे तिष्ठन् गौः+गौः+न स्याद् गच्छति+इति गौः+इति व्युत्पत्ते: |

		 उभयरूपस्य+अस्य लक्षणम्+आह |

	साध्यसामान्येन साधनसामान्यस्य व्याप्तिः+अन्वयः |
 साधनसामान्याभावेन तु साध्यसामान्याभावस्य व्याप्तिः+व्यतिरेकः |

    साध्यम्+एव+अविवक्षितावान्तरविशेषम्+ सामान्यम्+ साध्यसामान्यम्+ तार्णत्वपार्णत्वमाहानसादिविशेषविवक्षाशून्यम्+अग्निमात्रम्+इत्यर्थः |
 तेन कर्तृभूतेन साधनम्+एव+अविवक्षितावांतरविशेषम्+ सामान्यम्+ साधनसामान्यम्+ तस्य कर्मभूतस्य व्याप्तिः साहचर्यम्+ यत् सः+अन्वयः |
यः+ यः+ विशिष्टधूमः सः+ सः+ मूलः+ एव प्रदेशे वह्निमान् यः+ यः+ धूमवान्भूप्रदेशः सः+ सःऋ+ वह्निमान्+इति व्याप्तिः सः+अन्वयः |
 एतेन
    	विशेषे+अनुगमाभावात्सामान्ये सिद्धसाधनात्
    	तद्वतः+अनुपपन्नत्वात्+अनुमानकथा कुतः||
   इति दूषणम्+ प्रत्युक्तम्, अवान्तरविशेषेणान्वयाभिधानात् |
 सामान्ये सिद्धसाधनादित्यपि निरस्तम् |
 न हि यत्रक्वचित्+अग्निः+अस्ति+इति साध्यते |
 किम्+ तर्हि यत्र पर्वतादौ धूमोपलब्धिः+तत्र मूलप्रदेशे वह्निः+इति प्रदेशस्य+अपि
(18पृष्ठम्)सामान्याकारेण+अविनाभावग्रहणम्+उपदर्शितम्+एव |
 अथवा द्वयम्+अनुमानाङ्गम्+ व्याप्तिः पक्षधर्मता च+इति |
 तत्र व्याप्त्याऽग्निसत्वसिद्धिः पक्षधर्मताबलात्+च नियतधर्मिसम्बन्धलक्षणविशेषसिद्धिः+इति+अलम् |
 तथा साधनम्+एव सामान्यम्+ साधनसामान्यम्+ तस्य+अभावेन साध्यम्+एव सामान्यम्+ तस्य+अभावः साध्यसामान्याभावः+तस्य व्याप्तिः साहचर्यम्+ यत्सव्यतिरेकः |
 यत्र साध्यस्य+अग्न्यादेः+अभावः+तत्र साधनस्य धूमादेः+अपि+अभाव इति यः साध्याभावसाधनाभावयोः+व्याप्यव्यापकभावः सः+ व्यतिरेकः+ इत्यर्थः |

      	साधनम्+ लिङ्गम्||
	इति पर्यायतः+ लक्षणम् |
 
	तत्+द्विविधम् |
 दृष्टम्+ सामान्यतः+ दृष्टम्+ च||
   भेदनिरूपणे च शब्दः स्वार्थपरार्थभेदेन द्वैविध्यसूचने |
तत्र दृष्टादृष्टविषयत्वात्साधनम्+अपि दृष्टम्+उच्यते |
 साध्यम्+ च क्वचित्पूर्वदृष्टम्+अपि+अनुमीयते यथा कुड्यादिव्यवहितस्वपित्रादिध्वनिलिङ्गेन |
 क्वचित्पूर्वम्+अदृष्टः+अपि+अनुमीयमानः+ दहनादिः दृष्टसजातीयत्वाद् द्रष्टुम्+ शक्यत्वात्+वा दृष्टः+ इत्युच्यते |
 अतः+तद्विषयम्+अपि साधनम्+ दृष्टम्+एव |
 अथ+उभयस्य+अपि साधनस्य लक्षणम्+आह |
 
	तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम् |
 यथा धूमः+अग्निः+इति |
स्वभावविप्रकृष्टार्थानुमापकम्+ सामान्यतः+ दृष्टम् |
 यथा रूपादिज्ञानम्+ चक्षुरादेः||
  प्रत्यक्षप्रमाणस्य योग्यः प्रत्यक्षयोग्यः |
 स च+असौ+अर्थः+च प्रत्यक्षयोग्यार्थः |
तस्य+अनुमापकम्+इति कारणस्य+अपि कर्तृतोपचारात्+अयम्+ ण्वुल्‌प्रत्ययः |
 प्रत्यक्षयोग्यत्वम्+ च पूर्वम्+ दृष्टत्वेन+अस्मदादिभिः+द्रष्टुम्+ शक्यत्वेन वा |
 स्वभावेन च स्वरूपेण विप्रकृष्टार्थाः+ अस्मदादिप्रत्यक्षायोग्याः परमाण्वादयः |
 तेषाम्+अनुमापकं लिङ्गम्+ सामान्यतः+ दृष्टम्+इत्युच्यते |
 व्याप्तिग्रहणवेलायाम्+ सामान्यतः+ दृष्टार्थस्य+अनुमापकत्वात् |
 यद्यपि सर्वमनुमानम्+ सामान्यतः+ गृहीतव्याप्तिकार्थविषयम्+ तथापि दहनादि+अनुमानम्+ येन सामान्येन व्यपदिश्यते तस्य प्रत्यक्षविषयत्वात् तद्विषयमनुमानम्+ दृष्टम्+इत्युच्यते |
 न च+एवं चक्षुरादि+अनुमानं येन सामान्येन नयनत्वादिना व्यप(19पृष्ठम्)दिश्यते तस्य प्रत्यक्षत्वम्+इति |
 तथाहि क्रिया कारणपूर्विकेति सामान्यव्याप्तिबलात् प्रवर्तमानत्वात्सामान्यतः+ दृष्टम्+इति+उच्यते |
   
  तत्पुनः+द्विधम् |
स्वार्थम्+ परार्थम्+ च+इति |
 तत्र परोपदेशानपेक्षम्+ स्वार्थम् |
 परोपदेशापेक्षं परार्थम्|| 
  पर उपदिश्यते येन पदसमूहेन+असौ परोपदेशः |
 तस्य स्वरूपम्+आह |

 	परोपदेशः+तु पञ्चावयवम्+ वाक्यम्||
	तुशब्दो द्व्यवयवत्र्यवयवादि परपक्षनिरासे |
 पदकदम्बात्मकत्वाद् वाक्यस्य तदवयवा: पञ्च किम्+ पदानि+एव |
 न+इति+आह |
 
   	प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि+अवयवाः||
  वाक्यात्मकाः+ अपि प्रतिज्ञादयः+ महावाक्यापेक्षयावयवाः |
 यथावयविनः पादादयः कायापेक्षयावयवाः+ उच्यन्ते तद्वत्+इत्यर्थः |
 आदि+अवयवस्य लक्षणम्+आह |
 
	तत्र प्रतिपिपादयिषया पक्षवचनम्+ प्रतिज्ञा |
यथा+अनित्यः 1 शब्द इति ||
	(1 ङ. reads यथा शब्दः+अनित्यः |
 च. has यथा नित्यः शब्दः+ इति)
  तत्र तेषु+अवयवेषु मध्ये साध्यधर्मविशिष्टः+ धर्मी पक्षः+ इति वक्ष्यति तस्य पक्षस्य वचनम्+ हेत्वादि+अवयवशून्यम्+ यथा+अनित्यः शब्दः+ इति |
केवलम्+ पक्षवचनम्+ प्रतिज्ञा मा भूत्+इत्येतत्+अर्थम्+उक्तं प्रतिपिपादयिषयेति पदम् |
परम्+ प्रति प्रमाणेन सिसाधयिषयेत्यर्थः |
न च प्रतिज्ञा निरर्थिका, तदभावे हेत्वादिविषयापरिज्ञानात् |
केवलहेत्वभिधायिनः+अप्रस्तुताभिधायित्वसङ्गात् |

शक्तस्य सूचकम्+ हेतुवचः+अशक्तम्+अपि स्वयम् |

साध्याभिधानात्पक्षोक्तिः पारंपर्येण न+अपि+अलम्||
इति वदता बौद्धेन स्वप्रवृत्तिः स्ववचनेन विडम्बिता |
 पक्षोक्तिः 
(20)पारंपर्येण न+अपि+अलम्+इत्यस्य वचनस्य प्रतिज्ञारूपत्वात् |
 द्वितीयावयवस्य लक्षणम्+आह |

	साधनत्वख्यापकम्+ लिङ्गवचनम्+ हेतुः |
 यथा 1 तीव्रादिधर्मोपेतत्वात्+इति||(1. ङ. Omits this)
  लिङ्गवचनम्+ हेतुः+इत्युच्यमाने यः+ यः+ धूमवान्+इत्यादिवचनस्य+अपि हेतुत्वप्रसंगः+तन्निवृत्त्यर्थम्+ साधनत्वख्यापकम्+इति विशेषणम् |
धूमवत्वाद्‌धूमवत्त्वेन वा सधूमः+ यस्मात्+भवति+इत्यादिवचनम्+एव हेतुः+इत्यर्थः |
 भेदम्+आह |

	 सः+ त्रिविधः |
अन्वयव्यतिरेकी केवलान्वयी केवलव्यतिरेकी च+इति|| 
   चकारः कारणानुमानं कार्यानुमानं अकार्यकारणानुमानम्+इति सूत्रोक्तत्रैविध्यसूचने |
अत्र लिङ्गस्य+अन्वयव्यतिरेक्यादिरूपेण त्रैविध्यात्+तद्वाचकः शब्दरूपः+ हेतुः+अपि तथा+उक्त उपचारात् |
 उपचारे च प्रयोजनम्+ लिङ्गस्य दृष्टत्वे हेतुः+अपि दृष्टः+ भवति+अदृष्टत्वे च+अदृष्टत्वम्+इति ज्ञापनम् |
 आद्यम्+ हेतुम्+ लक्षयति |
 
	तत्र पञ्चरूपः+अन्वयव्यतिरेकी |
रूपाणि तु प्रदर्श्यन्ते 2 |
(2 ग. घ. ङ. drop प्रदर्श्यन्ते) पक्षधर्मत्वम्+ सपक्षे सत्वम्+ विपक्षाद् व्यावृत्तिः+अबाधितविषयत्वमसत्प्रतिपक्षत्वम्+ च+इति|| 
 तत्र तेषु त्रिविधेषु हेतुषु पञ्चरूपाणि यस्य+असौ पञ्चरूपः+ हेतुः+इत्यत्र+अपि+उपचारः |
 तु शब्दः+त्रिरूपः+ एव हेतुः+इति मतस्य निरासे |
अबाधितः प्रमाणाविरुद्धः+ विषयः साध्यः+अर्थः+ यस्य+असौ+अबाधितविषयः+तस्य भावः+त्त्वम् |
असन् प्रतिपक्षः साध्यत्वेन यस्य+असौ+असत्प्रतिपक्षः+तस्य भावः+तत्त्वम् |
 पञ्च रूपाणि व्याचष्टे |

तत्र साध्यधर्मविशिष्टः+ धर्मी 3 पक्षः |
 तत्र व्याप्यवृत्तित्वम्+ हेतोः पक्षधर्मत्त्वम्|| (3. ङ. drops धर्मी |
 )
 तेन व्याप्यपक्षे वृत्तिः+यस्य+असौ व्याप्यवृत्तिः+तस्य भावः+ व्याप्यवृत्तित्वम्+ पक्षधर्मत्वम्+उच्यते |
न पुनः पक्षैकदेशवृत्तित्वम्+इत्यर्थः |

(21)साध्यसमानधर्मा धर्मी सपक्षः |
 तत्र सर्वस्मिन्+एकदेशे वा होतो:1 वृत्तिः सपक्षे सत्त्वम् |

(1 क drops हेतोः)
   समानः+ धर्मः+ यस्य+असौ समानधर्मा |
 धर्मात्+अनिच् केवलात् (पा.5-4-124) इति बहुव्रीहौ धर्मशब्दात्+अनिच् |
 साध्येन समानधर्मा साध्यसमानधर्मेति पश्चात्+तत्पुरुषः |

साध्यव्यावृत्तधर्माधर्मी विपक्षः |
 तत्र सर्वस्मिन् विपक्षे हेतोः+अवृत्तिः+विपक्षाद्‌ व्यावृत्तिः|| 
  साध्याद् व्यावृत्तः साध्यव्यावृत्तः |
 सः+ एव धर्मः+ यस्य+असौ साध्यव्यावृत्तधर्मा साध्यशून्यः+ इत्यर्थः |
धर्मी+इति पदेन 
     तस्माद् वैधर्म्यदृष्टान्ते न+इष्टः+ धर्मी समाश्रयः |

     तद्‌भावे च तत्+न+इति वचनात्+एव तद्गति:||
  इति बौद्धमतम्+ निरस्यति |
 न हि धर्मिणम्+अन्तरेण वचनमात्राद् व्यतिरेकप्रतीतिः+भवितुम्+अर्हति |
 धूमे सति वह्निः+अवश्यम्+अस्ति+इति वचनमात्रात्+एव+अन्वयसिद्धौ साधर्म्यदृष्टान्ते+अपि धर्मिणः+ वैयर्थ्यप्रसंगात् |
 यद्यपि हेतुः+उपाभिधानप्रस्तावात्+एव हेतोः+इति लभ्यते तथापि स्पष्टार्थम्+ पुनः+अभिधानम् |

प्रमाणाऽविरोधिनि प्रतिज्ञाते+अर्थे हेतो: 2 वृत्तिः+अबाधितविषयत्वम्||(2 क drops हेतोः)
   प्रमाणेन प्रत्यक्षादिना+अविरोधः प्रमाणाऽविरोधः सः+ विद्यते यस्य+असौ प्रमाणाविरोधी तस्मिन् प्रतिज्ञाते नित्यत्वादिधर्मके शब्दादौ वृत्तिः |
हेतोः+इत्यधिकारात् प्रस्तावात्+च लभ्यते |

साध्यतद्विपरीतयोः साधनस्य+अत्रिरूपत्वम्+असत्प्रतिपक्षत्वम् |
 
   साध्यम्+ शब्दानित्यत्वादि तद्विपरीतम्+ शब्दनित्यत्वादि तयोः+उभयोः+अपि साध्यमानयोः सतोः साधनस्य 
कार्यत्वादेः+अत्रिरूपत्वम्+ पक्षधर्मत्वसपक्षेसत्त्वविपक्षाद्‌ 
(22)व्यावृत्तिलक्षणरूपरहितत्त्वम् |
 किन्तु+एकस्मिन् साध्यः+ एव त्रिरूपत्वम्+इति भावः |
अन्वयव्यतिरेकिणः+अवान्तरभेदम्+ सोदाहरणम्+आह |

सः+ द्विविध: सपक्षैकदेशवृत्तिभेदात् 1||(1 ग. ङ. च. read सपक्षवृत्तिभेदात् |
)
सपक्षे सर्वस्मिन्+एकदेशे वा या वृत्तिः+तस्या भेदात् |

तत्+यथा+अनित्यः शब्द: कार्यत्वात्+इति सपक्षव्यापकः||
   ननु+अनित्यत्वम्+ नाम विनाशित्वम्+ तस्मिन् साध्ये प्रागभावः+अपि सपक्षः |
 न च तत्र कार्यत्वम्+अस्ति |
अतः
कथम्+अयम्+ सपक्षव्यापकः+ हेतुः |
न+एष दोषः |
विनाशी खलु+अनित्यः+ उच्यते विनाशः+च+अभावः |
 न च प्रागभावस्याभावान्तरम्+अस्ति |
 भावोत्पादेन+एव प्रागभावः+ नष्टः+ इति व्यवहारोपपत्तेः+भावाभावयोः सह+अनवस्थानलक्षणः+ विरोधः+ इति |
 अन्ये तु+अनित्यत्वम्+ नाम वस्तुत्वे सति विनाशित्वम् |
अस्मिन्+च साध्ये 
न प्रागभावस्य सपक्षत्वम्+इति परिहरन्ति |
 ननु तथापि कार्यत्वम्+ नाम प्रागसतः पश्चात्+आत्मलाभः+ विधीयते तत्+च+अनित्यत्वशून्ये प्रध्वंसाभावे+अपि+अस्ति+इति चेत् सत्यम्, सामान्यवत्त्वे सती+इति वक्ष्यमाणविशेषणस्य+अत्र स्मरणात्+अदूषणम्+एतत् |
 अथवा स्वकारणसमवायित्वम्+ कार्यत्वम्+ तत्+च प्रध्वंसे नास्ति |

सामान्यवत्वे सति अस्मदादिबाह्येन्द्रियग्राह्यत्वात्+इति सपक्षैकदेशवृत्तिः|| 
  इन्द्रियग्राह्यत्वात्+अनित्य: शब्दः+ इत्युक्ते मनोग्राह्येण+आत्मना नित्येन व्यभिचारः+ इति तन्निवृत्त्यर्थं बाह्यग्रहणम् |
तथापि परमाणूनाम्+ योगिबाह्येन्द्रियग्राह्यत्वम्+अस्ति, न च+अत्र+अनित्यत्वम्+ तन्निरासायास्मदादिग्रहणम् |
 सत्तासामान्ये व्यभिचारः+तन्निरासाय सामान्यवत्वे सती+इति विशेषणम् |
 अत्र सकलशब्दपक्षीकारे+अपि बाह्येन्द्रियग्राह्यत्वम्+ नाम ग्रहणयोग्यत्वम्+ विवक्षितम्+ तत्+च सर्वशब्दानाम्+अस्ति |
 ब्रह्मभाषितानाम्+ तु दूरत्वेन श्रोत्रसम्बन्धाभावादग्रहणम्+ न पुनः+अयोग्यत्वात्+अतः+ न सपक्षैकदेशवृत्तिः+अयम्+ हेतुः किन्तु सुखादौ+अनित्ये+अपि सपक्षे न वर्तत इति सपक्षैकदेशवृत्तिः केवलान्वयिनः+ लक्षणम्+आह |
 
(23)पक्षव्यापकः सपक्षवृत्तिरविद्यमानविपक्षः केवलान्वयी |

   अबाधितविषयत्वे च असत्प्रतिपक्षत्वे च सती+इति विशेषणम्+अत्र+उत्तरलक्षणवाक्ये च+अर्थात्+लभ्यत इति संग्रहेण+उक्तम् |

		सः+ च पूर्ववद्‌ द्विविधः|| 
सपक्षव्यापकसपक्षैकदेशवृत्तिभेदाद् द्विविधः+ इत्यर्थः |
उभयोः+अपि+उदाहरणम्+आह |

	तत्+यथा विवादास्पदीभूतानि+अदृष्टादीनि कस्यचित्प्रत्यक्षाणि प्रमेयत्वात्करतला 1 मलकवत् 2 |
 (1 ग. घ ङ reads करतलादिवत् |
) (2 घ.ङ add इति सपक्षव्यापकः |
)सा+एव प्रतिज्ञा मीमांसकानाम्+अप्रत्यक्षत्वात्+अस्मत्सुखादिवत्+इति3||(3 ग. ङ. च. add सपक्षैकदेशवृत्तिः )
  अत्र+आद्यः+ हेतुः सपक्षव्यापकः |
 द्वितीयः+तु सपक्षैकदेशवृत्तिः |
घटादावभावात् |
 ननु मीमांसकानाम्+अप्रत्यक्षत्वम्+ नाम विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात्+मीमांसकव्यतिरिक्तपुरुषप्रत्यक्षत्वम्+ यदि हेतुः+तदा साध्यहेतुत्वे+अविशिष्टे, अथ निषेधमात्रम्+ हेतुः+तदा शशविषाणादिना व्यभिचारः |
 तत्र मीमांसकानाम्+अप्रत्यक्षत्वसंभवे+अपि कस्यचित् प्रत्यक्षत्वाभावात्+इति |
 चेत्+मा+एवम् मीमांसकानाम्+ प्रत्यक्षातिरिक्तप्रमाणग्राह्यत्वस्य हेतुत्वेन विवक्षितत्वात् |
 केवलान्वयी प्रमाणम्+ अबाधितविषयत्वासत्प्रतिपक्षत्वपक्षव्यापकत्वे सति सपक्षः+ एव सत्वात्, अन्वयव्यतिरेकिवत् |

केवलव्यतिरेकिणः+ लक्षणम्+आह |

पक्षव्यापकः+अविद्यमानसपक्षः+ विपक्षाद्‌व्यावृत्तः केवलव्यतिरेकी 4||(4 ङ. adds स च+अप्रसङ्गोन्नेयी प्रसङ्गोन्नेयी च ;)
	तस्य+उदाहरणम्+आह |

	यथा सर्ववित्कर्तृकम्+ सर्वम्+ कार्यम्+ कदाचित्कत्वात् |
 यत् 5 (5 ङ drops this sentence.)सर्ववित्कर्तृपूर्वकम्+ न भवति तत् कदाचित्किमपि न भवति |
 यथाकाशम् |

(24)  न च+अप्रसिद्धविशेषणः पक्षः+ इति दूषणम्+ सर्वविदादिपदार्थानाम्+ प्रसिद्धत्वात् |
 पदार्थान्वरूपवाक्यार्थस्य+अप्रसिद्धत्वात्+अप्रसिद्धः पक्षः+ इति चेत् तर्हि पर्वतः+ वह्निमान्+इति वाक्यार्थस्य+अनुमानात्+पूर्वम्+अप्रसिद्धत्वात्+अप्रसिद्धविशेषणत्वेन धूमानुमानस्य+अपि+अप्रामाण्यप्रसंग: |
 ननु+एवम्+ 
शशविषाणपूर्वकत्वम्+अपि साध्यधर्मः स्यात् |
 सर्वम्+ कार्यम्+ शशविषाणपूर्वकम्+ कदाचित्कत्वात्+इति तत्+न |
 विपक्षे बाधकप्रमाणसहितस्य केवलव्यतिरेकिणः प्रमाणत्वाभ्युपगमात् सर्वविकर्तृपूर्वकत्वाभावे हि कार्यत्वम्+एव न स्यात् |
 तथाहि कार्यवैचित्र्यात् कारणवैचित्र्यम्+अनुमीयते |
 कारणानाम्+ च दृष्टानाम्+ जलभूमिबीजादीनाम्+ क्वचित्+अवैचित्र्ये+अपि कार्यस्य फलस्य वैचित्र्योपलम्भाद्‌ विचित्रम्+अदृष्टरूपम्+ कारणम्+ सिध्यति+इति सर्वस्य+अपि कार्यरूपस्य+अदृष्टपूर्वकत्वम्+ सिद्धम् |
 तत्+च+अदृष्टरूपम्+ कारणम्+अचेतनत्वात्+चेतनानd+अधिष्ठितम्+ दण्डादिवत्स्वकार्ये न व्याप्रियते |
 न च तदजानन्+अस्मदादिः+तत्प्रेरयति+इति युक्तम् |
अतः+अदृष्टादिकारणविषयविशिष्टज्ञानवान्+एव कर्ता भवितुम्+अर्हति+इति तर्कसहितम्+एव+इदम्+ प्रमाणम् |
 शशविषाणपूर्वकत्वाभावे च विपक्षे न किंचिद्‌बाधकम्+अस्ति |
तथाहि शशविषाणम्+ नाम यदि शून्यम्+एव तदा कथम्+ कारणम्+ स्यात् |
अथातुच्छम्+ सकलकार्यकारणभूतादृष्टादि+अभिज्ञम्+ तत्प्रेरकम्+ वा+अङ्गीक्रियते तदा संज्ञाभेदमात्रम्+ स्यात्+इति |
 केवलव्यतिरेकिण उदाहरणान्तरम्+आह |

	प्रसंगद्वारेण वा यथा नेदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसंगाल्लोष्ठादिवदिति|| 
 प्रसंगशब्द एव द्वारमुपायः प्रसंगद्वारं तेन प्रसंगशब्दोच्चारणेनेत्यर्थः |
केवलव्यतिरेकी प्रामाणम्+अबाधितविषयत्वाऽसत्प्रतिपक्षत्वे पक्षव्यापकत्वे च सति विपक्षात्+एव सर्वस्माद् व्यावर्तमानत्वात्+अन्वयव्यतिरेकिवत् |
 इदानीम्+अनुमानपरिशुद्धावन्यत्र+उपयोगिनाम्+ हेत्वाभासानाम्+ स्वरूपम्+ निरूपयितुकामः+तेषाम्+ प्रसंगम्+ तावत्+दर्शयति |

	एतेन हेत्वाभासानाम्+अहेतुत्वम्+उक्तम्+ भवति|| 
एतेन हेतुस्वरूपवर्णनेन तदाभासानाम्+अहेतुत्वम्+उक्तम्+ भवति हेतुलक्षणरहितत्वात्+इति भावः |
 तत्+लक्षणम्+आह |

(25)हेतु 1 लक्षणरहिता हेतुवदाभासमाना हेत्वाभासा इति 2 ||(1. ङ has हेतुत्वलक्षण.) (2 घ. adds ते चानेकप्रकाराः |
)
   सम्यक्+हेतुः+अपि कस्यचित्+अज्ञस्य+अहेतुवत्+अवभासते न पुनः+हेतुः+एव+इति |
 न च+असौ हेत्वाभासः इति तन्निरासायोक्तं हेतुलक्षणरहिता इति |
 हेतुलक्षणरहिता घटादयः+ भवन्ति न च ते हेत्वाभासा: |
 अतः+ उभयम्+ संमिलितम्+ हेतुलक्षणम् |
 
हेतुलक्षणरहितानाम्+अपि हेतुवत्+अवभासमानत्वम्+ पक्षधर्मादि+अन्यतमवत्वेन विभजते |

असिद्धविरुद्धान्+एकान्तिकानध्यवसितकालात्ययापदिष्टप्रकरणसमाः|| 
तेषाम्+ क्रमेण लक्षणम्+आह |

	तत्र+अनिश्चितपक्षवृत्तिः+असिद्धः||
 अनिश्चिता संदिग्धा नास्ति+इति निश्चिता वा पक्षे वृत्तिः+यस्य+असौ+अनिश्चितपक्षवृत्तिः |

	पक्षविपक्षयोः+एव वर्तमानः+ 3 विरुद्धः||(3 क and च add हेतुः)
 न सपक्षे इति भावः |
साध्यम्+ विरुणद्धि+इति विरुद्धः |

	 पक्षसपक्षविपक्षवृत्तिः+अनैकान्तिकः||
एकस्मिन्+अर्थे साध्ये न नियतः+ न च+एकान्तिकः+अनैकान्तिकः |
 न तु+अनेन+आश्रयासिद्धः+अनूक्तः |

	साध्यासाधकः पक्षः+ एव वर्तमानः+ हेतुः+अनध्यवसितः||
पक्षः+ एव वर्तमानः केवलव्यतिरेकी+अपि भवति |
 न च+असौ हेत्वाभासः+ इत्यतः+तद्‌व्यवच्छेदार्थम्+ साध्यासाधकः+ इति पदम् |

	प्रमाणबाधिते पक्षे वर्तमानः+ हेतुः कालात्ययापदिष्टः||
   कालस्य+आत्ययः+अतिक्रमः+तस्मिन्+सती+अपदिष्टः+ उक्तः कालात्ययापदिष्टः |
सन्देहयोग्यपक्षोपन्यासानन्तरम्+ हेतूपन्यासस्य कालः |
 प्रमाणान्तरेण सन्देहयोग्यतानिश्चये विपरीतनिश्चये च सन्देहः+ नास्ति+इत्यर्थः |

(26)स्वपक्षपरपक्षसिद्धौ+अपि त्रिरूपः+ हेतुः प्रकरणसमः||
   प्रकरणयोः पक्षप्रतिपक्षयोः साधने समः प्रकरणसमः पक्षधर्मत्वम्+ सपक्षे सत्वम्+ विपक्षाद्‌व्यावृत्तिः+इति त्रिरूपत्वेन |
 अथ+एषाम्+अवान्तरभेदम्+ सोदाहरणं प्रपञ्चयितुकामः+अशक्यत्वम्+ तावत्+निरस्यति |
 
यद्यपि+एषाम्+ सूक्ष्माः+ भेदाः+ अनन्तत्वात्+न शक्यन्ते वक्तुम्+ तथापि स्थूलाम्+ दृष्टिम्+आश्रित्य कियन्तः+ भेदालक्षणोदाहरणाभ्याम्+ 1 प्रदर्श्यन्ते||
(1 ग. घ. ङ. च. drop लक्षणोदाहरणाभ्याम्‌ |
 ) 
  शिष्यव्युत्पत्त्यर्थमम्+इति शेषः |
 दृश्यते इति दृष्टिः |
 आद्यम्+ हेत्वाभासम्+ प्रपञ्चयति |
 
असिद्धभेदाः+तावत् |
 स्वरूपासिद्धः+ यथा अनित्यः शब्दः+चाक्षुषत्वात्+इति||
  स्वरूपेणसिद्ध: स्वरूपासिद्ध: |
 स्वरूपमसिद्धम्+ वा यस्य+असौ स्वरूपासिद्धः |
 यद्यपि चाक्षुषत्वम्+ स्वरूपेण रूपादौ+अस्ति तथापि शब्दे धर्मिणि निर्दिष्टम्+ चाक्षुषत्वम्+ नास्ति+इति स्वरूपासिद्ध न तु व्यधिकरणासिद्धम् |

व्यधिकरणासिद्धः+ यथा+अनित्यः शब्दः पदस्य 2 कृतकत्वात्+इति||(2 ग. घ. च. घटस्य |
)
पक्षविलक्षणम्+अधिकरणम्+ यस्य+असौ व्यधिकरणः स च+असौ+असिद्धः+च+इति विग्रहः |

विशेष्यासिद्धः+ यथा+अनित्यः शब्दः सामान्यवत्त्वे सति चाक्षुषत्वात्+इति||
विशेष्यम्+ चाक्षुषत्वम्+असिद्धम्+ यत्र हेत्वाभासे सः+अयम्+ विशेष्यासिद्धः |

विशेषणासिद्धः+ यथा+अनित्यः शब्दः+चाक्षुषत्वे सति सामान्यवत्वात्+इति||
चाक्षुषत्वम्+ नित्ये गोत्वादौ+अस्ति+इति तद्‌व्यवच्छेदार्थम्+उभयत्र+अपि सामान्यवत्वग्रहणम् |

(27)भागासिद्धो1 यथा+अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्||(1 ङ. has विभागासिद्धो)
  यद्यपि वायवीयादिशब्दानाम्+ईश्वरप्रयत्नपूर्वकत्वम्+अस्ति तथापि प्रयत्नमन्दतीव्रादिभावानुविधायित्वलक्षणं प्रयत्नानन्तरीयकत्वम्+अत्र विवक्षितम् |
तत्+च वायवीयादिशब्दे नास्ति+इति भागासिद्धत्वम् |

आश्रयासिद्धः यथा+अस्ति प्रधानम्+ विश्वपरिणामित्वात्+इति||
आश्रयस्य प्रधानस्य+असिद्धत्वात् सिद्धत्वानुमानवैयर्थ्यम्+इति भावः |

 आश्रयैकदेशासिद्धः+ यथा नित्याः प्रधानपुरुषेश्वरा: अकृतकत्वात्+इति||
पक्षीकृतानाम्+ मध्यात् प्रधानस्य+एकदेशस्य+असिद्धत्वात् |

व्यर्थविशेष्यासिद्धः+ यथा+अनित्यः शब्दः कृतकत्वे सति सामान्यवत्वात्+इति |
व्यर्थविशेषणासिद्धः+ यथा+अनित्यः शब्दः सामान्यवत्वे सति कृतकत्वात्+इति||
   व्यर्थम्+ विशेष्यम्+ यस्मिन् हेत्वाभासे+असौ व्यर्थविशेष्यः |
 व्यर्थविशेष्यः+च+असौ+असिद्धः+च+इति व्यर्थविशेष्यासिद्धः |
 एवम्+इतरत्र्+अपि |
 प्रागसतः सत्तासम्बन्धः कृतकत्वम् |
तत्+च प्रध्वंसे नास्ति+इति व्यभिचारात्र सामान्यवत्वम्+ व्यर्थम्+इत्यर्थः |
असिद्धत्वम्+ हेतोः कृतकत्वस्य मीमांसकाभिप्रायेण |

संदिग्धासिद्धः+ यथा धूमबाष्पादिविवेकानिश्चये कश्चिदाहाऽग्निमान्+अयं प्रदेशः+ धूमवत्वात्+इति||
बाष्पादीत्यादिशब्देन मषकवर्तिस्वीकारः |

	संदिग्धविशेष्यासिद्धः+ यथा+अद्यापि रागादियुक्तः कपिलः पुरुषत्वे सती+अद्यापि+अनुत्पन्न2तत्त्वज्ञानत्वात्+इति |
 संदिग्धविशेषणासिद्धः+ यथा+अद्यापि रागादियुक्तः कपिलः सर्वदा तत्त्वज्ञानरहितत्वे सति पुरुषत्वात्+इति1||
	(2 च. drops अद्यापि |
 घ. reads सति सर्वदानुत्पन्न) (1 घ and च. add विरुद्धविशेष्यासिद्धः+ यथा+अनित्यः शब्दः, अमूर्तत्वे सति अकृतकत्वात् |
 विरुद्धविशेषणासिद्धः+ यथा+अनित्यः शब्दः, अकृतकत्वे सति अमूर्तत्वात्)
  कपिलस्य+अपि कदाचित्+रागादियोगः+अस्ति+इति सिद्धसाधनता स्यात्+अतः+तत्परिहारप्रतिज्ञायाम्+अद्यापि+इति पदम् |
 अनुत्पन्नतत्वज्ञानत्वात्+इत्युक्ते महायोगिभिः+व्यभिचारः |
 तेषाम्+ कदाचित्+अनुत्पन्नतत्वज्ञानत्वे+अपि+अद्यापि रागादियोगाभावात् अतः+अद्यापि+इति सर्वदा+इति च हेतुविशेषणम्+ कृतम् |
 पाषाणादिना व्यभिचारपरिहारार्थम्+ पुरुषत्वे सती+इति विशेषणम् |
 ननु+उभयथासिद्धान्यतरासिद्धप्रकारेण+अपि कस्मात्+असिद्धभेदौ न+उदाहृतौ+इति+आशंक्याह |

	ते+ एते+असिद्धभेदाः+ यदा+उभयवाद्यसिद्धत्वेन विवक्षिताः+तदा+उभयवाद्यसिद्धाः+ भवन्ति |
 
	यदात्वन्यतरवाद्यसिद्धत्वेन विवक्षिताः+तदा+अन्यतरवादि+असिद्धाः+ भवन्ति||
	(2. and ग. ङ.read तदा+उभयासिद्धाः+ भवन्ति |
)
	(3 ग. घ. ङ. omit वादि.)
	विरुद्धभेदाः+तु |
सति सपक्षे चत्वारः+ विरुद्धभेदाः |
 पक्षविपक्षव्यापकः+ 
	यथा नित्यः शब्दः कार्यत्वात्|| 
  उभयान्तोपलक्षितस्य सत्त्वम्+अनित्यत्वम् |
न पुनः+विनाशित्वम् |
तद्विपरीतम्+अनित्यत्वम्+अतः प्रागभावप्रध्वंसाभावयोः+अपि नित्यत्वात्सपक्षत्वम् |
 स्वकारणसमवायः+तु कार्यत्वम् |
 तत्+च प्रागभावादिषु नास्ति+इति विरुद्धत्वम् |
 यदि पुनः+आदिमत्त्वम्+ कार्यत्वम्+इष्यते तदा प्रध्वंसे+अपि गतत्वात्+अनैकान्तिकस्य+अपि विरुद्धत्वम्+इति |
	विपक्षैकदेशवृत्तिः पक्षव्यापकः+ यथा नित्यः शब्दः सामान्यवत्त्वे सति+अस्मादादि बाह्येन्द्रियग्राह्यत्वात्||
(29)योगिनां परमाणवोऽपि बाह्येन्द्रियग्राह्याः+ततः सपक्षवृत्तित्वात्+न विरुद्धत्वं स्यात्+इत्यस्मदादि ग्रहणम् |
 तथापि सामान्ये नित्ये+अपि+अस्ति+इति सामान्यवत्वे सती+इति पदम् |
ग्राह्यत्वम्+ ग्रहणयोग्यत्वम्+ विवक्षितम् |
तत्+च सर्वशब्दे+अपि+अस्ति+इति पक्षव्यापकत्वम् |

	पक्षविपक्षैकदेशवृत्तिः+यथा नित्यः शब्दः प्रयत्नानन्तरीयकत्वात्||
	प्रयत्नातारतम्यानुविधायित्वम्+ प्रयत्नानन्तरीयकत्वम् |
 तत्+वाय्वादिशब्दे नास्ति+इति पक्षविपक्षैकदेशवृत्तिः+इति |

	पक्षैकदेशवृत्तिः+विपक्षव्यापकः+ यथा नित्या पृथिवी कृतकत्वात्||
	व्याख्यातप्रायमेतत् |

	असति सपक्षे चत्वारः+ विरुद्धाः |
 पक्षविपक्षव्यापकः+ यथा+आकाशविशेषगुणः शब्दः प्रमेयत्वात्||
	आकाशविशेषगुणत्वम्+ साध्यम्+ शब्दव्यतिरेकेण+अन्यत्र नास्ति+इति सपक्षाभावः |
 एवम्+उत्तरानुमानेषु+अपि+इति बोध्यम् |

	पक्षविपक्षैकदेशवृत्तिः+यथा+आकाशविशेषगुणः शब्दः प्रयत्नानन्तरीयकत्वात् |
पक्षव्यापकः+ विपक्षैकदेशवृत्तिः+यथा+आकाशविशेषगुणः शब्दः+ बाह्येन्द्रियग्राह्यत्वात् 1 |
 
	(1ङ.readsकार्यत्वात् |
)
	ग्रहणयोग्यत्वम्+ सर्वशब्देषु+अस्ति+इति पक्षव्यापकत्वम् |
अन्यत्र तु क्वचित्सुखादौ नास्ति+इति विपक्षैकदेशवृत्तित्वम् |

	विपक्षव्यापकः पक्षैकदेशवृत्तिः+यथा+आकाशविशेषगुणः शब्दः+अपदात्मकत्वात्||
	सुप्‌तिगन्तं[तिङन्तं?] पदम् |
अपदात्मकत्वम्+ भेरि+आदिशब्दः+ एव+अस्ति+इति पक्षैकदेशवृत्तित्वम् |
अत्र चोदयति |

	(30पृष्ठम्)ननु चत्वारः+ एव विरुद्धभेदाः+ न+अन्ये तेषाम्+असिद्धलक्षणोपनतत्वात्+इति||
	(1.ङ. reads उपपन्नत्वेन+असिद्धत्वात्, ग.घ.च.read.उपपन्नत्वात्||)
  चत्वारः+ इति ये पक्षव्यापकाः+ते |
 न+अन्ये इति ये पक्षैकदेशवृत्तयः |
 कस्मात् तेषाम्+असिद्धलक्षणोपनतत्वात् |
 तदुक्तम् |
अपक्षधर्मस्य हि त्रयीगतिः |
 असिद्धः+ हेतुः+विरुद्धः+अनैकान्तिकः+ वा+इति |
 परिहरति |

	न+एष दोषः |
उभयलक्षणोपनतत्वेन+उभयव्यवहारविषयत्वात् तुलायाम्+ प्रमाणप्रमेयव्यवहारावत्|| 	(2.ग.घ.ङ. च.readउपपन्नत्वेन)
	यथा सुवर्णादिद्रव्य इयत्तावधारणे कारणत्वात् तुला प्रमाणम्+ तुलान्तरतुलितद्रव्येण प्रमीयमाणम्+ प्रत्यक्षेण गृह्यमाणम्+ स्वरूपम्+ प्रमेयम्+ च भवति तथा+इत्यर्थः |

	अनैकान्तिकभेदाः+तु |
 पक्षत्रयव्यापकः+ यथा+अनित्यः शब्द: प्रमेयत्वात्||	
	स्पष्टमेतत् |

	पक्षव्यापकः सपक्षविपक्षैकदेशवृत्तिः+यथा+अनित्यः 3 शब्दः प्रत्यक्षत्वात्||
	(3.ङ.readsनित्य)
	अत्र अस्मदादिबाह्येन्द्रियग्रहणयोग्यत्वम्+ विवक्षितम्+,तत्+च+अत्र पक्षीकृते शब्दे सर्वत्र+अस्ति+इति न पक्षैकदेशवृत्तित्वम् अस्य,न+अपि पक्षत्रयव्यापकत्वम्+इति |

	पक्षसपक्षव्यापकः+ विपक्षैकदेशवृत्तिः+यथा गौः+अयं विषाणित्वात्||
	विषाणिनः+ एव गोपिण्डस्य पक्षीकृतत्वात्पक्षव्यापकत्वम् |
 सपक्षे गोपिण्डे सर्वत्र सद्भावः सद्योजातस्य+अपि वत्सस्य विषाणयोग्यत्वात्+इति |

	पक्षविपक्षव्यापकः सपक्षैकदेशवृत्तिः+यथा न+अयम्+ गौः+विषाणित्वात्||
	प्राक्तनानुमानसपक्षविपक्षयोः+अत्र वैपरीत्यम्+इति पक्षविपक्षव्यापकत्वम्+अस्य |

	(31)पक्षत्रयैकदेशवृत्तिः+यथा नित्या 1 पृथवी प्रत्यक्षत्वात्+इति||
	(1.ग.घ.ङ.च readअनित्या)
	अत्र+अपि+अयोगिबाह्येन्द्रियग्राह्यत्वम्+एव प्रत्यक्षत्वम्+ विवक्षितम्+ वेदितव्यम् |

पक्षसपक्षैकदेशवृत्तिः+विपक्षव्यापकः+ यथा द्रव्याणि दिक्कालमनांसि, अमूर्तत्वात्|| 
  पक्षैकदेशे मनसि द्रव्यत्वेन पृथिव्यादौ सपक्षे चामूर्तर्त्वम्+ हेतुः+नास्ति |
आत्माकाशयोः+तु सपक्षयोः+अपि विपक्षे च गुणादौ सर्वत्रअल्पपरिमाणरहितत्वम्+ हि+अमूर्तत्वम् |

	पक्षविपक्षैकदेशवृत्तिः सपक्षव्यापकः+ यथा न द्रव्याणि दिक्कालमनांसि+अमूर्तत्वात्|| 
  अत्र+अपि प्राक्तनानुमानसपक्षः+ विपक्षीभूतः+ इति विपक्षैकदेशवृत्तित्वम्+अस्य |
अद्रव्यत्वेन सपक्षे गुणादौ व्यापकत्वम्+अमूर्तत्वस्य होतोः |

	सपक्षविपक्षव्यापकः पक्षैकदेशवृत्तिः+यथा न द्रव्याणि+आकाशकालदिगात्ममनांसि क्षणिकविशेषगुणरहितत्वात् ||
  आश्रये सत्याशुतरविनाशित्वम्+ क्षणिकत्वम् |
 क्षणिकविशेषगुणरहितत्वम्+ पक्षीकृतेषु दिक्कालमन:स्व+इव वर्तते 
न+आकाशात्मनः |
 अद्रव्यत्वेन सपक्षे गुणादौ विपक्षेषु पृथिव्यप्तेजोवायुषु सर्वत्र+अस्ति+इति |
यद्यपि तेजोद्रव्यस्य कस्यचिद्‌ विद्युदादेः+आशुतरविनाशित्वात्+तद्‌विशेषगुणौ+अपि रूपस्पर्शौ शीघ्रतरविनाशिनौ तथापि तस्मिन्सत्याश्रये विनाशाभावान्न क्षणिकत्वम्+इति विपक्षव्याप्तिः |
 
	अनध्यवसितभेदाः+तु |
 अविद्यमानसपक्षविपक्षः पक्षव्यापकः+ यथा सर्वम्+अनित्यम्+ सत्त्वात्||
  सत्त्वात्+इति विद्यमानत्वात्+इत्यर्थः |

	अविद्यमानसपक्षविपक्षः पक्षैकदेशवृत्तिः+यथा सर्वम्+अनित्यम्+ कार्यत्वात् |
विद्यमानसपक्षविपक्षः 
	पक्षव्यापकः+ यथा+अनित्यम्+ शब्द:आकाशविशेषगुणत्वात् |

	 |
स्पष्टम् |

	(32 पृष्ठम्)विद्यमानसपक्षविपक्षः पक्षैकदेशवृत्तिः+यथा सर्वम्+ द्रव्यम्+अनित्यम्+ क्रियावत्वात्||
  पक्षीकृतेषु+आकाशादिषु क्रियावत्त्वास्य+अभावात्+इति पक्षैकदेशवृत्तित्वम् |
पक्षीकृतात्+च द्रव्यात्+अन्यत्र+अभावात्+असाधारणत्वम्+इति |

	अविद्यमानविपक्षः+ विद्यमानसपक्षः पक्षव्यापकः+ यथा सर्वम्+ कार्यम्+ नित्यम्+उत्पत्तिमत्त्वात्+इति||
	(1.ग,घ,ङ , and च,readउत्पत्तिधर्मकत्वात् |
) 
  सर्वकार्यस्य पक्षीकारेण नित्यत्वस्य साध्यस्य सपक्षा आकाशादयः सन्ति न तु विपक्षा सर्वस्य पक्षी कृतत्वात्+इति||
	अविद्यमानविपक्षः+ विद्यमानसपक्षः पक्षैकदेशवृत्तिः+यथा सर्वम्+ कार्यम्+ नित्यम्+असौ+अवयवत्वात् 2||
	(2.घ.adds अविद्यमानसपक्षः विद्यमानविपक्षः पक्षव्यापकः+ यथा सर्वम्+ कार्यम्+ अनित्यम्+ उत्पत्तिधर्मकत्वात् |
 अविद्यमानसपक्षः विद्यमानविपक्षः पक्षैकदेशवृत्तिः+यथा सर्वम्+ कार्यम्+अनित्यम्+ असौ+अवयवत्वात्||)[?]
 अत्र+अपि पूर्ववत् प्रागभावप्रध्वंसाभावयोः सपक्षत्वम्+ न पुनः+विपक्षत्वम् |
 अविद्यमानसपक्षः+ विद्यमानविपक्षः पक्षव्यापकः+तु केवलव्यतिरेकी, न+असाधारणः+ व्याप्तिमत्वात् |
अव्याप्तः+तु भवति+असाधारणः+ यथा सर्वम्+ प्रधानान्वितम्+ कार्यत्वात्+इति |
 नहि प्रधानान्वितत्वेन किंचिद्‌बाधकम्+अस्ति+इति+अव्याप्तिः |
अत्र+एव च साध्ये कुपितत्वात्+इति भागासिद्धः+ वा+इति |

	कालात्ययापदिष्टभेदाः+तु |
 प्रत्यक्षविरुद्धः+ यथा+अनुष्णः+अग्निः कृतकत्वात्||
  सर्वथा+एव गृहीतस्य निषेद्धुम्+अशक्यत्वात्+उष्णत्वग्रहणम्+अङ्गीकार्यम् |
ग्रहणम्+ च प्रत्यक्षेण+अग्न्यादौ+एव+इति प्रत्यक्षस्य बलीयः+त्वम् |

	(33पृष्ठम्)अनुमानविरुद्धः+ यथा परमाणूनाम्+अनित्यत्वम्+ मूर्तत्वात्||
	(1.ग.ङ. andच. read अनित्याः परमाणवः मूर्तत्वात् |
)
   यद्यपि+अनुमानमात्रेण+अनुमानस्य बाधः+ न सम्भवति तथापि बलवता दुर्बलः+ बाध्यते प्रत्यक्षेण+एव |
नहि प्रत्यक्षम्+एव+अनुमानस्य बाधकम् |
अन्यथा विवादे पदे+अलातचक्रे प्रत्यक्षम्+अपि बाधकम्+ स्यात् |
तथाहि+अत्र विवादपदमलातचक्रम्+ न भवति विशिष्टालातत्वात् |
 अभ्रमणावस्थालातवत्+इति |
 अनुमानम्+एव बाधकम्+ प्रत्यक्षम्+ च+आशुतरभ्रमणवशाद् भ्रान्तम् |
 एवम्+इह+अपि परमाणुसाधकस्य+अप्रामाण्ये धर्मिणः+ एव+अभावात्+मूर्तत्वानुमानम्+आश्रयासिद्धम्+ स्यात् |
प्रामाण्ये वा तस्य पारम्पर्येण नित्यत्वसाधकत्वात्+तेन बाधितविषयत्वम्+इति |
तथाहि अल्पपरिमाणतरतमभावः क्वचित्+आश्रये विश्रान्तः अल्पपरिमाणतरतमभावत्वम्+ महत्परिमाणतरतमभाववत्+इति निरतिशयाल्पपरिमाणवस्तुसिद्धौ तस्य उपादानकारणाभावात् अनुत्पत्तिः |
 कार्यापेक्षयाल्पपरिमाणानि खलु+उपादानानि, यथा पटस्य तन्तवः |
 न च परिमाणुभ्यः+अल्पपरिणामम्+ किंचिद् अस्ति |
अतः कारणशून्यवस्तुसिद्धौ+अनित्यम्+ धर्मिग्राहकप्रमाणबाधितम्+इति |

	आगमविरुद्धः+ यथा ब्राह्मणेनसुरापेया द्रवद्रव्यत्वात्क्षीरवत्+इति||
	(1.ग.redasब्राह्मणेनपेयम्+ सुरादि)
	गोडी पेष्टी च माध्वी विज्ञेया त्रिविधा सुरा |

	यथा+एव+एका तथा+एव+अन्या न पातव्या द्विजोत्तमैः||
	सुरा वैमलम्+अन्नानां पाम्पा च मलम्+उच्यते |

	तस्माद्ब्राह्मणराजन्यौ वैश्यः+च न पिबेत्सुराम्||
  इत्यादिः+आगमः |
 न च+आगमस्य+एव+अनुमानेन बाधः+ इति वाच्यम् |
 पेयत्वम्+ हि सुरायाः पीताया अपापहेतुत्वम्+ साध्यम् अन्यथा सिद्धसाधनत्वप्रसंङ्गः |
अस्मदादेः तदप्रामाण्ये च दृष्टान्तस्य+असिद्धौ+अनुमानस्य+अनुस्थानप्रसंङ्गात् |
तस्मात्+अत्र आगमस्य+एव बलवत्वम्+इति |
 
	प्रत्यक्षैकदेशविरुद्धः+ यथा सर्वम्+ तेजः+अनुष्णम्+ रूपित्वात्+इति|| 
	(34पृष्ठम्)सर्वस्य तेजसः+अनुष्णत्वसाधने परमाणुषु ज्योत्स्नायाम्+ वा+अस्मदादीनाम्+ प्रत्यक्षेण विरुद्धः+ न सम्भ वति |
 प्रत्यक्षेण+एकदेशविरुद्धः+ प्रत्यक्षैकदेशविरुद्धः इत्यर्थः |

	अनुमानैकदेशविरुद्धः+ यथा नित्याश्रया द्रवत्वरूपरसगंधस्पर्शा नित्या अप्रदेशवृत्ति
	समानजात्यारम्भकत्वे सति परमाणुवृत्तित्वात् तद्गतैकत्वात्+इति|| 
   परमाणुवृत्तित्वादियुक्ते संयोगेन व्यभिचारः तन्निवृत्त्यर्थम्+अप्रदेशग्रहणम् |
 तथापि द्वित्वादौ व्यभिचारः+तत्प रिहाराय समानजात्यारम्भकत्वे सती+इति विशेषणम्+ऊह्यम् |
अत्र च नैमित्तिकद्रवत्वपार्थिवपरमाणुरूपादिषु+एव नित्यत्वम्+अनुमानेन विरुद्ध्यते न सांसिद्धिकद्रवत्वसलिलादिपरमाणुरूपादिषु+इति |
 तथाहि पार्थिवपरमाणुरूपपरगंधस्पर्शाः+ अग्निसंयोगजाः पार्थिवविशेषगुणत्वाद्‌ घटरूपादिवत् पार्थिवतैजसपरमाणुद्रवत्वम्+ पाकजम्+ पार्थिवतैजसद्रवत्वात् सर्पिः सुवर्णादिद्रवत्ववत् |
 
	आगमैकदेशवृद्धः यथा सर्वेषाम्+ देवर्षीणाम्+ शरीराणि पार्थिवानि शरीरत्वात्+अस्मदादिशरीरवत्+इति||
	केचिद्+देवानाम्+ऋषीणाम्+ च शरीराणि अप्यतैजसवायवीयानि श्रूयन्ते तस्मात्+आगमैककदेशविरुद्धः+अयम्+ हेतुः |

	प्रकरणसमस्य+उदाहरणम्+ यथा+अनित्ये शब्दः पक्षसपक्षरन्यतरत्वात्सपक्षवत्|| 
	(1.च.omits अनित्यः शब्दः ...सपक्षवत् |
) 
	 एकः+ एव+अयम्+ हेतुः+अनित्यत्व इव नित्यत्वे+अपि समानः+ इति |

	नित्यः शब्दः पक्षसपक्षः+अन्यतरत्वात्सपक्षवत् |
एकत्र तुल्यलक्षणविरुद्धहेतुद्वयोपनिपातः+ 
	विरुद्धाऽव्यभिचारी+इति+एके||
	 (2.च,readsगगनवत् |
)
  एकः+ इति वयम्+इत्यर्थः |
 अन्ये तु प्रकरणसमः+अयम्+इत्याहुः |
 भिन्नविषयः+ हेतुसन्निपातः+ विरुद्धाऽव्यभिचारी
मा+अभूत्+इत्येकत्र+इतिपदम् |
 तथापि नित्यः(35पृष्ठम्) शब्दः कार्यत्वाद् घटवद्,गुणः शब्दः कर्मव्यतिरिक्तसामान्यवत्वे सति सामान्यवतामनाधारत्वाद्पादित्यनयोः+विरुद्धाव्यभिचारित्वम्+ स्यात्,तन्निषेधाय विरुद्धग्रहणम् |
एवम्+अपि नित्यःशब्दः प्रमेयत्वात्,अनित्यः शब्दः स्यात्+इत्यतः+तुल्यलक्षणग्रहणम् |
प्रकृतप्रमेयस्य+अनैकान्तिकत्वात् तुल्यलक्षणत्वम्+ त्रिरूपा+आत्मकतुल्यलक्षणाभावात्+उदाहरति-
	यथा नित्यमाकाशम्+अमूर्तद्रव्यत्वात्+आत्मवत्, 2 अनित्यम्+आकाशम् अस्मदादि बाह्येन्द्रियग्राह्य 3 गुणाधारत्वाद् घटादिवत् ||
	(1.ङ. readsअमूर्तत्वात् |
)
	(2.ग,घ,ङand.च एवं beforeअनित्यं)
	(3.च.reads ग्राह्यविशेषगुणः)
  ननु वस्तुनः+ द्वैरूप्यासम्भवात्+अवश्यम्+अन्यतरानुमानम्+ सुनष्टम्+एव, ततः+च+असिद्धादिदूषणदुष्टत्वात्ष्वेवन्तर्भावः+ भविष्यति, किम्+ हेत्वाभासाऽभ्युपगमेन+इति+आशंक्य+आह |

	सः+ खलु पुरुषविशेषमपेक्षमाणः+ हेत्वाभासः+ भवति+अन्यतरासिद्धावदिति||
   यथा परम्+ प्रति असिद्धम्+ हेतुम्+ यः समर्थयितुम्+अशक्तस्तदपेक्षया+अन्यतरासिद्धः+ हेत्वाभासः+ भवति, यथा वा दूषणान्तरोद्भावनासमर्थस्य प्रकरणसमः दूषणान्तरोद्भावनायाम्+ विकलशक्तेविरुद्धाव्यभिचारी+इति |
यदा तु+अन्यतरानुमानस्य धर्मिग्राहकप्रमाणबाधमुद्भावयति तदा कालात्ययापदोषदुष्टम्+ भवति+एकम्+अन्यतरत्प्रमाणम्+इति |
 अत्र पुनः+अनित्यत्वसाधकानुमानम्+एव धर्मिग्राहकप्रमाणबाधितम् |
तथाहि व्यापकम्+एव+आकाशम्+इति प्रत्यक्षपरिच्छेदे समर्थितम् |
अतः समान जातीयः+अपादानकारणाभावात्+आकाशम्+अनुत्पत्तिधर्मकम्+ सिद्धम्+इति कथम्+ तत्+अनित्यम्+ भविष्यति+इति |
हेतुप्रसंङ्गेन हेत्वाभासान्+अभिधायोदाहरणाऽऽख्यम्+अवयवम्+आह -
	सम्यग्दृष्टान्ताभिधानम्+उदाहरणम् |

	सम्यक्+इतकि+अभिधानविशेषणम्+ भिन्नम्+ पदम् |
 तत्+च+अव्याप्त्य+अभिधानादेः+निरासार्थम् |
 उदाहरणम्+आह -
	(36पृष्ठम्)तद्‌द्विधम् |
 1 साधर्म्यवैधर्म्यभेदात्||
	(1.घ,and च.read साधर्म्येणं,वैधर्म्योदाहरणम्+ च+इति)
	साधर्म्यवैधर्म्ये एव भेदः+तस्मात्+द्विविधस्य+अपि लक्षणोदाहरणे दर्शयति |

	तत्र+अन्वयमुखेन दृष्टान्ताभिधानम्+ साधर्म्योदाहरणम्+ यथा+अनित्यः शब्दः+तीव्रादिधर्मोपेतत्वात् |
 	यदि+अतीव्रादिधर्मोपेतम्+ तत्+तत्+अनित्यम्+ दृष्टिम्+ यथा+अ सुखादीति |
 व्यतिरेकमुखेन दृष्टान्ताभिधानम्+ वैधर्म्योदाहरणम्+ यथा यत्+अनित्यम्+ न भवति तत्तीव्रादिधम्रोपेतम्+अपि न भवति यथा+आकाशम्+इति |

	2 एतेन उदाहरणाभासानामुदाहरणत्वम्+उक्तम्+ भवति||
	(2.क.omits एतेन....भवति |
)
दृष्टान्तग्रहणव्याप्तेः प्रमाणोपपन्नत्वम्+ सूचयितुम्+ न पुनः+अवश्यम्+उदाहरणम्+ वाच्यम्+इति नियमयितुम्+ |
 शेष स्पष्टम् |
उदाहरण लक्षणाभिधानात्+उदाहरणाभासा निरस्ता भविष्यन्ति+इति+अभिप्रायेण तल्लक्षणमवान्तरभेदम्+ च सोदाहरणाह |

	उदाहरणलक्षणरहिता उदाहरणवदाभासमाना उदाहरणाभासाः+ते च+अनेकप्रकाराः तथा च+अनित्यम्+ मनः+ मूर्तत्वादित्येतस्मिन्प्रयोगे सर्व उदाहरणाभासा उच्यते इति || 
	विस्तारभीत्येति शेषः |

	
	यन्मूर्तम्+ तदनित्यम्+ 3 यथा परमाणु_+इति साध्यविकलः ||
	(ग,घ,ङ,चread अनित्यम्+ दृष्टिम्+)
	साध्यस्य अनित्यत्वस्य परमाणावभावात्||
	यथा कर्म+इति साधनविकलः||
	साधनस्य मूर्तत्वस्य कर्मण्यभावात् |

	यथा+आकाशम्+इत्युभयविकलः||
	उभाभ्याम्+ साध्यसाधनाभ्याम्+ विकलः दृष्टान्ताभास इति सर्वत्र सम्बन्धः |
 स्पष्टम् |

	(37पृष्ठम्) यथा खर 1 विषाणम्+इत्याश्रयविकलः 2|| स्पष्टम् |

	(1.ग.reads शशविषाणम्+; ङ readsखपुष्पम्+)
	(2.क, घ, ङ, च read हीनः)
	घटवदित्यव्याप्त्यभिधानम्|| 
  न व्याप्त्यभिधानमव्याप्त्यभिधानम् |
यन्मूर्तम्+ तदनित्यमिति वचनमन्तरेण व्याप्तेरप्रतीतेः |

	यदनित्यम्+ तन्मूर्तम्+दृष्टम्+ यथा 3 घट इति विपरीतव्याप्त्यभिधानमिति||
	(3. ग,ङ,च omitयथा घटः)
   यत्र साधनजातीयम्+अस्ति तत्र साध्यजातीयम्+अवश्यमस्ति+इति हि वक्तव्यम् |
अन्यथाभिधानम्+ तु विपरीत व्याप्त्यभिधानम् |

 	एतौ वचनदोषौ|| 
	अव्याप्त्यभिधानविपरीतव्याप्त्यभिधानरूपौ वचनदोषौ |
 आद्याः+चत्वारः+अर्थदोषाः+ इति भावः |

	यत्+अनित्यम्+ न 4 तन्मूर्तम्+अपि न भवति यथा परमाणुः+इति साधनाव्यावृत्तः||
	(4.ङ,च read न भवति)
  साधनम्+ मूर्तत्वम्+ यस्माद्‌दृष्टान्ताभासाद्‌व्यावृत्तम्+असौ साधनव्यावृत्तः |
साधनाव्यवृत्तम्+ यस्मिन्+इति वासाधनाव्यावृत्तः |
 उदाहरणाभासः+ इति सम्बन्धात् सर्वत्र पुलिङ्गनिर्देशः |
 
	यथा कर्म+इति साध्याऽव्यावृत्तः, यथा घटः+ इत्युभयऽव्यावृत्तः, 
	यथा खपुष्पम्+इत्याश्रयहीनः+ इति||
  व्यक्तम्+एतत् |

	(38 पृष्टम्) 1 आकाशवदिव्याप्त्यभिधानम्||
	(1.चreads यथाकाशम्+ )
	यत्+अनित्यम्+ न भवति तन्मूर्तम्+अपि न भवति+इत्यभिधानम्+अन्तरेण व्याप्तेः+अप्रतीतेः |

	यद्‌ मूर्तम्+ न भवति तत्+अनित्यम्+अपि न भवति 3यथाकाशम्+इति विपरीतव्याप्त्यभिधानम्||
	 	(2.andगreadयदमूर्तम्+) 
	(3.क.omitsयथाकाशम्+)
	यत्र साध्यम्+ नास्ति तत्र साधनम्+अपि नास्ति+इति खलु व्यतिरेके वक्तव्ये+अन्यथाभिधानम्+ साधनात्सिद्धावङ्गम्+ न भवति+इति दोषः+ एव |

	   	एतौ च वचनदोषौ+इति|| 
 	अव्याप्त्यभिधानविपरीतव्याप्त्यभिधनलक्षणौ |

	अत्र+आद्याः षट् साधर्म्य+उदाहरणाभासाः, इतरे षट्+वैधर्म्य+उदाहरणाभासाः |
 अन्ये तु 
	सन्देहद्वारेण+अपरान्+अष्टौ+उदाहरणाभासा वर्णयन्ति|| 
	सन्देहः+ एव द्वारम्+उपायस्तेन |

	संदिग्धसाध्यः+ यथा माहाराज्यम्+ करिष्यति+अयम्+ सोमवंशोद्भूतत्वात्+विवक्षितराजपुत्रवत्+इति||
	सोमवंशोद्‌भूतत्वेन निश्चितः+ एव राज्यम्+अकुर्वाणः+ दृष्टान्तीकृतः |
न च+असौ राज्यम्+ करिष्यति+इति निश्चयः+अस्ति अतः संदिग्धसाध्यः+ एव दृष्टान्ताभासः |

	संदिग्धसाधनः+ यथा न+अयम्+ सर्वज्ञः+ रागादिमत्त्वात्+अन्य 4 पुरुषवत्+इति||
	(4.ग.घ.ङ.च read रथ्यपुरुष) 
	अत्र+अपि येन केनचित् प्रकारेण निश्चितः+असर्वज्ञः+ रागादिमत्त्वेन+अनिश्चितः+ दृष्टान्तीकृतः |
 
	संन्दिग्धोभयः+ यथा गमिष्यति+अयम्+ स्वर्गम्+ विवक्षितः पुरुषः समुपार्जित
	शुक्लधर्मत्वोद्देव 5 दत्तवत्+इति|| 
	(5.घ.ङread अपरिचितदेवदत्तपुत्रवत्.)
	(39 पृष्ठम्) अत्र तु संदिग्धमुभयम्+ स्वर्गगमनम्+ समुपार्जितशुक्लधर्मत्वम्+ च यस्य स संदिग्धोभयः पुरुषः+ दृष्टान्तीकृतः |

	संदिग्धाश्रयः+ यथा न+अयम्+ सर्वज्ञः+ बहुवक्तृत्वात्+भविष्यद्देवदत्तपुत्रवत्+इति|| 
	भविष्यद्देवदत्तपुत्रे प्रमाणाभावात्संदिग्धाश्रय उदाहरणाभासः |

	संदिग्धसाध्याव्यावृत्तः+ यथा यः+ महाराज्यम्+ न करिष्यति स सोमवंशोद्भूतः+अपि न भवति 
	यथा+अन्यः+ राजपुरुषः+ इति|| 
	साध्यमव्यावृत्तम्+ यस्मात्+असौ साध्यव्यावृत्तः संदिग्धः+च+असौ साध्यव्यावृत्तः+च संदिग्धसाध्यव्यावृत्तः सोमवंशात् अन्यत्रोद्‌भूतस्य+अपि महाराज्यकरणे प्रमाणाभावात् |

	संदिग्धसाधनाव्यावृत्तः+ यथा यः+तु सर्वज्ञः स रागादिरहितः+ यथा समस्तशास्त्राभिज्ञः पुरुषः+ इति||
  समस्तशास्त्राभिज्ञस्य रागादिरहितत्वे प्रमाणाभावात् संदिग्धसाधनव्यावृत्तः+ इत्यर्थः |

	संदिग्धोभयव्यावृत्तः+ यथा यः स्वर्गम्+ न गमिष्यति स समुपार्जितशुक्लधर्मः+अपि न भवति
	यथा दुःस्थःपुरुषः+ इति||
	दुःस्थस्य+अपि पुरुषस्य स्वर्गागमने शुक्लधर्माभावे च प्रमाणाभावात्+इति भावः |

	संदिग्धाश्रयः+ यथा यः सर्वज्ञः स बहुवक्ता+अपि न भवति यथा भविष्यद्देवदत्तपुत्रः||
	(1.क reads संदिग्धाश्रयाव्यावृत्तः+ यथा) 
	स्पष्टम्+एतत् |
 चतुर्थावयवस्य लक्षणम्+आह |

	दृष्टान्ते प्रसिद्धाऽविनाभावस्य साधनस्य दृष्टान्तोपमानेन पक्षे व्याप्तिख्यापकम्+ वचनम्+उपनयम्||
	(40)साधनस्य च पक्षे व्याप्तिख्य[ख्या?]पकम्+ वचनम्+उपनय इत्युक्ते हेतुरूपवचनस्य+अपि+उपनयप्रसंगः+तन्नि वृत्यर्थम्+ दृष्टान्तोपमानेन+इति पदम्+, तच्चोपलक्षणम् |
 तेन दृष्टान्तोपमानेन वा दृष्टान्तवैधर्म्येण वा सह+इत्यर्थः |
 शेषम्+ स्वरूपकथनार्थम् |

	सः+ द्विविधः||
	द्वैविध्यम्+ दर्शयति |


	तथा च तीव्रादिधर्मोपेतः शब्दः+ इति साधर्म्योपनयः |
 न च 1 तथा तीव्रादिधर्मोपेतः 
	शब्दो न भवति+इति वैधर्म्योपनयः||
	(1.च.om न च)
  यद्यपि द्वौ नञौ प्रकृतम्+अर्थम्+ गमयतः+ इति न्यायेन+अर्थभेदः+ नास्ति तथापि+उक्तिः भेदात्+उपनयभेदः, उक्तिभेदः+अपि+उदाहरणभेदात्+इति |

	उपनयानन्तरम्||
	निगमनम्+ व्याख्यायत इति शेष: |
 तत्+आह |

	सहेतुकम्+ प्रतिज्ञावत्+वचनम्+2 निगमनम्+ 3 तस्मात्+अनित्य एव+इति 4||
	(2.ग,घ ड.चread प्रतिज्ञावचनम्+,घ.reads प्रतिज्ञायाः पुनर्वचनम्+)
	(3.after this च addsतत्+अपि द्विविधम्-- साधर्म्यवैधर्म्यभेदात्)
	(4.च.reads साधर्म्यनिगमनम्+.)
	सहेतुकम्+इति तस्मात्+इत्यनूद्यमानहेतुकम्+इत्यर्थ:, प्रतिज्ञावत्+वचनम्+इति तत्समानम्+ न तु प्रतिज्ञा+एव |
 परेण+अनिश्चितस्य सिसाधयिषितस्य+अभिधानम्+ हि प्रतिज्ञा |
 निगमनम्+ तु प्रतिज्ञातार्थसाधकहेत्वभिधानेन निश्चितस्य+अर्थस्य+अभिधानम्+इति |
 एवम्+ तर्हि व्याप्तिलिंगाभिधानात्+एव साध्यसिद्धेः+व्यर्थम्+ निगमनम्+इत्याशंक्या+आह |

	न च+इदम्+अनर्थकम् |
 साध्यविरुद्धाभावप्रतिपादकप्रमाणसूचकत्वात्+अस्य|| 
  साध्यमनित्यत्वादिः+तस्य विरुद्धः+ यः+ नित्यत्वादिस्तस्य+अभावः+अनुपपन्नत्वम्+ तस्य प्रतिपादकम्+ यत् प्रमाणम्+ तस्य सूचकत्वात् |
तस्मात्+अनित्य इत्युक्तम् |
 सिद्धे सत्यारम्भः+ नियमार्थः+ इति न्यायात्+नित्यः+ न भवति, तत्र प्रमाणाभावाद्‌ बाधकसद्भावात्+च+इति प्रतीतिः |
तत्+अपि किमर्थम्+इत्याशंक्या+आह |

	(41 पृष्ठम्) न च तदन्तरेण साध्यावधारणम्+उपपद्यते||
	तदन्तरेण विपक्षबाधकप्रमाणमन्तरेण साध्यस्य+अवधारणम्+ निश्चयः+ न+उपपद्यत इत्यस्मिन्+अर्थे सूत्रसंवादम्+आह |

	तथा च+उक्तम् |
 'विमृश्य पक्षप्रतिपक्षाभ्याम्+अर्थावधारणम्+ निर्णयः' 
	(गौ.सू. 1-1-41) इति||[?]
   विमृश्य संशयम्+ कृत्वा निर्णयः पुरुषेण क्रियते |
 काभ्याम्+ पक्षप्रतिपक्षाभ्याम्+,पक्षविषयम्+ साधनम्+ 
प्रतिपक्षविषयम्+ दूषणम्+उपचारेण पक्षप्रतिपक्षशब्देन+उक्तम् |
किञ्च निगमनम्+असाधनागम्+इति चत्वरो(?)बौद्धस्य स्ववृत्तिविरोधाः+ इत्याह |

	निगमनाभिधानम्+असाधनाङ्गम्+इत्यभ्युपगम्य बाधकम्+||प्रमाणमभ्युपगच्छतो 
	निग्रहस्थानम्+ प्रसज्यते निगमनार्थत्वाद्‌ बाधकस्य+इति||
	निगमनार्थत्वात्+इति निगमनप्रयोजनत्वात्+इत्यर्थः |
 क्षणिकत्वादौ सत्त्वात्+इति साधनमभिधाय पश्चात् " असन्तः+अक्षणिकाः+तस्य क्रमाक्रमविरोधत.."इत्यादिना बाधकम्+ प्रमाणम्+ कुर्वतः+ बौद्धस्य स्ववृत्तिविरोधात्+निग्रहः स्यात्+इत्यर्थः |

	ननु सत्यपि निगमनवचने विप्रतिपद्यमानस्य परितोषाभावाद्‌ बाधकम्+एव+अभिधीयताम्+ किमनेन+इत्याशंक्याह-
	निगमनार्थविप्रतिपत्तौ हि बाधकप्रामाणोपन्यासः+ युक्तः, हेत्वर्थविप्रतिपत्तौ
 	तत्साधकप्रामाणोपन्यासवत्+इति ||
	इदानीम्+ पञ्चावयवरूपानुमानस्तुतिद्वारेण कथालक्षणम्+ प्रपंचयति |

 	सः+अयम्+ परमः+ न्यायः+ विप्रतिपन्नपुरुषप्रतिपादकत्वात्कथाप्रवृत्तिहेतुत्वात्+च ||
	सः+अयम्+ पंचावयवरूपः+ न्यायः परम उत्कृष्टः |
 का पुनः+इयम्+ कथा+इत्याशंक्याह |

	
	वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः कथा||
	साधनदूषणरहितपक्षप्रतिपक्षपरिग्रहमात्रम्+ कथा मा भूत्+इति वादिप्रतिवादिग्रहणम् |
 यथायोगम्+ साधनदूषणैः+वादि प्रतिवादिनोः+इत्यर्थः |
 भेदम्+आह -
	(42पृष्ठम्) सा द्विविधा वीतरागकथा विजिगीषुकथा च+इति||
	तयोः+लक्षणम्+आह	 |

	यत्र वीतरागः+ वीतरागेण+एव सह तत्त्वनिर्णयार्थम्+ साधनोपलम्भौ करोति सा वीतरागकथा 
	वादसंज्ञायैव+उच्यते ||
  यथा विजिगीषुकथायाम्+ वादः+ इति सामान्यसंज्ञा जल्पः+ इति च विशेषसंज्ञा दृष्टा न तथात्र विशेषसंज्ञांतरम् अस्ति+इत्यर्थः |
वादसंज्ञा च सकलकथासाधारणी+इति लोकव्यवहारात्+विज्ञायते तथा जल्पे च क्रियमाणे वादम्+ कुरुत इति व्यवहरन्ति |
 वीतरागकथा वादसंज्ञया+एव+उच्यत इत्यत्र सूत्रकारवचनम्+ दर्शयति |

	तथा च+उक्तम्, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः 
	पक्षप्रतिपक्षपरिग्रहः+ वादः(गौ . सू.1-2-1) इति||
   साध्यते पक्षः+अनेन साधनम्+, उपालभ्यते दूष्यते प्रतिपक्षसाधनम्+ येन स उपालंभः+ इति प्रमाणैः+तर्केण वा विषयीकृतसामर्थ्यौ साधनोपलंभौ यत्र स प्रमाणतर्कसाधनोपालभ: |
पक्षप्रतिपक्षात्मकत्वम्+ कथात्रये+अपि+अस्ति+इति तत्र+अतिव्याप्तिः+माभूत्+इति प्रमाणेत्यादिपदम् |
तत्र साधनोपलंभग्रहणेन वितण्डातः+ व्यवच्छेदः |
नहि वितण्डायामुभाभ्याम्+अपिसाधनम्+उपालंभः+च+उच्यते |
जल्पव्यवच्छेदः+तु प्रमाणतर्कग्रहणेन |
कथम्+अनेन साधनेन स्वपक्षः साधयितुम्+ शक्यः, अनेन वा+उपलंभेन प्रतिपक्षसाधनम्+ दूषयितुम्+ शक्यम्+इति प्रमाणेन निश्चितसामर्थ्यौ तर्केण वा विषयीकृत सामर्थ्यौ साधनोपलभौ वादे कार्यौ न+अन्यथा+इति शुद्धाभिसंधित्वम्+ पुरुषयोः+नियम्यते |
 न च+एवम्+ जल्पे तत्र हि+एकान्तपरा जयावस्थायाम्+ छलादिप्रयोगस्य+अपि सूचकत्वात् |
 तथा च वक्ष्यति |
सिद्धान्ताविरुद्धः+ इत्यादि पदम्+ तु शिष्यशिक्षार्थम् |
 सिद्धान्ताविरुद्धः+ एव वादः कार्यः+ न पुनः शुष्कतार्किकवदीश्वरस्य शरीराभ्युपगमेन |
 तथा स्वपक्षसाधनम्+परपक्षदूषणम्+ साधनसमर्थनम्+ दूषणसमर्थनम्+ शब्ददोषवर्जनम्+इत्येतैः पंचभिः+अवयवैः+उपपन्नः कार्यः+ येन+अभिमतसिद्धि: स्यात् |
 शब्ददोषाः+तु निरर्थकातिद्रुतोच्चारणाप्रसिद्धप्रयोगादय: |
 सः+ वादः+ द्विविधः सप्रतिपक्षः+अप्रतिपक्षः+च+इति |
तत्र+अपि सूत्रम्+ दर्शयति |

	(43) तम्+ प्रतिपक्षहीनम्+ वा कुर्यात्प्रयोजनार्थम्+अर्थित्वे सति 
	(गौ.सू.4-2-49)इति|| 
  तम्+ वादम्+ प्रतिपक्षविषयसाधनम्+ प्रतिपक्ष उपचारात् |
तेन हीनम्+अपि वा कुर्यात् प्रयोजनार्थम्+ तत्त्वज्ञानार्थम्+अर्थित्वे सति |
 अस्य सूत्रस्य तात्पर्यार्थम्+आह- 
	प्रयोजनार्थित्वेन 1 यथा शिष्यः+ गुरुणा सह प्रश्नद्वारेण+एव+इत्यर्थः||
	(1.क.omitsप्रयोजनार्थित्वेन)
 	वादम्+ करोति न पुनः प्रतिपक्षसाधनाभिधानद्वारेण+इति शेषः |
 विजिगी(गीषु?) कथालक्षणम्+आह-
	यत्र विजगीषुर्विजिगीषुणा सह लाभपूजाख्यातिकामः+ जयपराजयार्थम्+ प्रवर्तते सा विजिगीषुकथा |
 	वीतरागः+ वा परानुग्रहार्थम्+ ज्ञानाम्+कुरसंरक्षणार्थम्+ च प्रनर्तते,सा चतुरंङ्गा वादिप्रतिवादि
	सभापतिप्राश्नि काङ्गा विजिगीषुकथा जल्पवितण्डासंज्ञायोक्ता||
  जयपराजयार्थम्+इति स्वस्य जयार्थम्+ परस्य पराजयार्थम्+ परानुग्रहार्थम्+इति परेषाम्+ शिष्यादीनाम्+ वेदप्रामाण्यमोक्षादौ निश्चयोत्पादनद्वारेण मोक्षशास्त्रादौ+आचार्यादौ श्रद्धोत्पत्तिद्वारेण वा+अनुग्रहः ज्ञानांकुरस्य+आत्मस्थस्य शिष्यात्मस्थस्य संरक्षणार्थे च बौद्धादिवृकेभ्यः |
 सा जल्पसंज्ञया वितंडासंज्ञया च उक्त+इत्यर्थः अत्र सूत्रसंवादम्+आह |
 
	तथा च+आह |
 तत्त्वाध्यवसायसंरक्षणार्थम्+ जल्पवितम्+डे बीजप्ररोहसंरक्षणार्थम्+ 
	कंटकशाखावरणवद् (गौ.सू. 4-2-50)इति||
	उभयरूपायाः+ अपि विजिगीषुकथायाः+ लक्षणम्+ सौत्रम्+एव+इत्याह |

	यथा+उक्तः+ 2 पपन्नछलजातिनिग्रहस्थानसाधनोपलंभो जल्पः(गौ.सू. 1-2-2)इति||
	(2.ग.घ addलक्षणafter यथा+उक्ता)
	(44 पृष्ठम्) यथा+उक्ते वादलक्षणे यदुपपन्नम्+ योग्यम्+ यथा+उक्तोपपन्नम्+ तेन+उपपन्नः सन्नद्धः+ यथा+उक्तोपपन्न इत्येकस्य+उपपन्नशब्दस्य लोपो द्रष्टव्यः सूत्रत्वात् |
उपपन्नम्+ च साधनोपालंभवान्पक्षप्रतिपक्षपरिग्रहः+ इति |
प्रमाणतर्कग्रहणम्+ तु+अनुपपन्नम्+ शुद्धाभिसंधिना+एव जल्पः कार्यः+ इति नियमाभावात् |
 सिद्धिः साधनम्+,उपालंभनम्+उपलम्भः, छलजातिनिग्रहस्थनैः+तु साधनोपलम्भौ यत्र स तथा+उक्तः |
यद्यपि छलादीनाम्+असदुत्तरत्वात्परमार्थतः+तैः स्वपक्षसाधनम्+ प्रतिपक्षोपलंभः+च कर्तुम्+ न शक्यते तथापि भ्रांतानाम्+ साधनोपलम्भबुद्धिजननात्साधनोपलंभहेतुत्वम्+उक्तम्+इति |
अथवा प्रमाणेन+एव साधनः+ उपालम्भे च क्रियमाणे तद्विघाताय परप्रयुक्तानाम्+ छलादीनाम्+अनुद्भावने प्रमाणेषु दूषितत्वबुद्ध्या साधनम्+उपालंभनम्+ च न स्याद् , उद्भावने तु छलादीनि+एव+असद्‌दूषणत्वेन प्रतीतानि साधनोपलंभहेतूनाम्+ प्रमाणानाम्+अगभावम्+ भजन्त इति पारंपर्येण छलादीनाम्+ तद्धेतुत्वम् |

	सः+ प्रतिपक्षस्थापानाहीनः+ वितंडा|| 
  सः+ वादः+ जल्पः+च प्रतिपक्षः स्थाप्यते यथा सा प्रतिपक्षस्थापना प्रमाणम्+ तया विहीनः+ वितंडा, न पुनः प्रतिपक्षः+ एव नास्ति+इत्यर्थः+ एवम्+ च वीतरागवितंडा विजिगीषुवितण्डेति द्विविधा वितंडा |
 एतत्+च तम्+ प्रतिपक्षहीनम्+अपि वा कुर्यात् (गौ.सू.4-2-49)इति सूत्रेण+अपि सूचितम् |
 अज्ञातस्वरूपाणाम्+ छलादीनाम्+ न साधनोपालंभहेतुत्वेन+अपि स्ववाक्ये पार[परि? ]वर्जनम्+ परवाक्येषूद्भावनम्+ वा कर्तुम्+ शक्यम्+इति तेषाम्+ लक्षणम्+आह |

 	वचनविघातः+अर्थविकल्पोपपत्त्या छलम्||(गौ. सू.1-2-10)
  अर्थस्य विरुद्धत्वेन कल्पनमर्थविकल्पस्तस्य+उपपत्तिः संभवः+तस्य वचनस्य विघातः+ दूषणम्+ यत्+तच्छलम् |
 उदाहरणम्+ तु विशेषलक्षणे भविष्यति |
 विभागम्+आह |
 
	तत्त्रिविधम् |
 वाक्छलम्+ सामान्यछलम्+उपचारछलम्+ च+इति ||(गौ.सू.1-2-11)
त्रैविध्यम्+ लक्षणत्रैविध्यादत आह |

	तत्र यथा'ऽविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थाम्+तरकल्पना वाक्छलम्|| (गौ.सू.1-2-12)
	अनेकार्थाभिधायि पदम्+ वाक्यम्+ च+अत्र विशेषः तस्य+अर्थाभिधानायः+ प्रयोगः+
(45पृष्ठम्)एव+उपचारात्+अविशेषाभिहिते+अर्थे इत्युक्तम् |
तस्मिन्+सति वक्तुः+अभिप्रायात्+अर्थांतरकल्पना यत्र वचनविघातेतत्+वाक्छलम्+ वाङ्निमित्तत्वात् |
 यद्यपि वाङ्‌निमित्तम्+ सर्वम्+अपि छलम्+ तथापि+अन्यत्र सामान्योपचारयोः प्रधानत्वात्तेन व्यपदेशः |
 उदाहरणम्+आह-
	नवकम्बलः+अयम्+ माणवकः+ इत्युक्ते, छलवाद्याह कुतः+अस्य नवकम्बलाः+ इति || 
	नूतनकम्बलत्वम्+अत्र वक्तुः+विवक्षितम्, प्रतिवादी तु नवसंख्याककम्बलवत्वम्+ विवक्षितम्+इत्यारोप्यासम्भवेन दूषयति |
 तस्य परिहारम्+आह |

	तस्य+अप्रतिपत्तिलक्षणम्+ निग्रहस्थानम्+ वाच्यम् |
 नवः कम्बलः+अस्य+इति वक्तुः+अभिप्रायापरिज्ञानात्+इति||
नवकम्बलवत्त्वस्य प्रत्यक्षत्वात्+न वक्तुः+अभिप्रायापरिज्ञानम्+इति तत्र+आह-
	" उत्तरापरिज्ञानात्+वा+इति"
	अप्रतिपत्तिलक्षणम्+ निग्रहस्थानम्+ वाच्यम्+इत्यनुवर्तते |
 दूषणान्तरम्+आह सत्यम् |
सिद्धसाध्यतेत्युत्तरस्य+अपरिज्ञानात् |

	विप्रतिपत्तेः+वा विपरीतज्ञानात्||
	विपरीतस्य वक्तुः+अभिप्रायात्+अन्यस्य+अर्थस्य नवसंख्यासंबंधित्वस्य परिज्ञानात् |

	संभवतः+अर्थस्य+अतिसामान्ययोगात्+असद्‌भूतार्थकल्पना सामान्यच्छलम्||(गौ. सू 1-2-13)|| 
  ब्राह्मणादेः+चतुर्वेदाभिज्ञत्वलक्षणः+ धर्मः प्रायेण संभवति+इति ससंभशद्वे[शब्दे? ]न+उक्तः |
 
तस्य+अतिव्याप्ति सामान्यम्+अतिसामान्यम्+ तेन योगात्+असद्‌भूतार्थकल्पना यत्र वचनविघाते निमित्तम्+ तत्सामान्यनिमित्तत्वात्सामान्यच्छलम्+इति |
 अत्र+उदाहरणम्+आह |
[ ?]
	अहो नु खलु+अयम्+ ब्राह्मणः+चतुर्वेदाभिज्ञः इत्युक्ते केनचित्+न्यायवादि+आह,किम्+अत्र+आश्चर्यम्+ संभवति हि 	ब्राह्मणे चतुर्वेदाभिज्ञत्वम्+इति |
 अत्र छलवादि+आह |
न |
 व्रात्येन+अनैकान्तिकत्वात्||
	चतुर्वेदाभिज्ञत्वे ब्राह्मणत्वम्+ लिङ्गम्+ विवक्षितम्+इति मत्वा+अनेन+अनैकान्तिकः+ दर्शितः परिहरति |

	(46 पृष्ठम् ) तस्य+अपि पूर्ववत्+निग्रहस्थानम्+ वाच्यम्||
अप्रतिपत्तिलक्षणम्+अभिप्रायापरिज्ञानात्+उत्तरापरिज्ञानात्+वा |
 विप्रतिपत्तेः+च विपरीतहेतुत्वस्य परिज्ञानात्+इति |
चोदयति |
 
कस्मात् |
 परिहरति |

	हेतुत्वेन+अविवक्षितत्वात् |
 किम्+ तर्हि |
ब्राह्मणत्वे सति चतुर्वेदाभिज्ञत्वम्+आश्चर्यकारणम्+ 
	न भवति+इत्यभिप्रायः सुक्षेत्रे शालिसम्पत्तिवत्+इति|| 
 	क्षत्रियादौ+एव+इव+आश्चर्यकारणम्+ विद्याचरणसम्पन्नः पुनः+ब्राह्मणः+ इति सर्वापि ब्राह्मणजातिः स्तूयते तत्र श्रद्धोत्पादनार्थम्+अवज्ञापरिहारर्थम्+ च+इत्यर्थः |

	उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचारच्छलम्, यथा मञ्चाः क्रोशन्तीत्युक्ते 
	च्छलवादि+आह पुरुषाः क्रोशन्ति न मञ्चाः+तेषाम्+अचेतनत्वात्+इति||
	क्षेत्रपरिरक्षणार्थम्+ कृतः काष्ट[ष्ठ?]मयः+चतुःस्तम्भरूपः+ मञ्चः |
 छलवादिनः+ दूषणम्+आह- 
 	तस्य+अपि पूर्ववत्+निग्रहस्थानम्+ वाच्यम् |
 उभयथा+अपि लोके शास्त्रे च शब्दप्रयोगदर्शनात्+इति||
	पराभिप्रायापरिज्ञानात्+उत्तरापरिज्ञानात्+वा+अप्रतिपत्तिलक्षणम्+ निग्रहस्थानम्+ विप्रतिपत्तिः+वा परेण+अविवक्षितस्य मुख्यार्थस्य स्वीकारेण दूषणात् |
 उभयथा मुख्यप्रकारेण गौणप्रकारेण लोके शास्त्रे च प्रयोगदर्शनात् |
अतोगौणशब्दप्रयोगे परेण कृते मुख्यार्थस्य प्रतिषेधात्स्वमनीषिकाप्रतिषेधः+असौ न परोपालम्भः+ इति |
 जातिनिग्रहस्थानयोः+लक्षणम्+आह-
	प्रयुक्ते हेतौ समीकरणाभिप्रायेण प्रसंगः+ जातिः |
 पराजयनिमित्तम्+ निग्रहस्थानम्||
  प्रसंगः प्रतिषेधः |
 सः+ च प्रत्यक्षाभासादौ+अस्ति+इति न च+असौ जातिः+अतः प्रयुक्ते हेतौ+इति पदम् |
 तस्य+अपि+असिद्धत्वादिप्रसंगः प्रयुक्ते हेतौ भवति+इति(47 पृष्ठम्)तद्‌व्यवच्छेदाय समीकरणाभिप्रायेण+इति पदम् |
असिद्धत्वादिचोदनम्+ तु परपक्षप्रतिषेधाय, न तु स्वपक्षस्य परपक्षेण समीकरणाभिप्रायेण |
यद्यपि प्राप्त्यप्राप्तिसमादिषु+एतत्+लक्षणम्+ नास्तितेषाम्+ परपक्षेण समीकरणाभिप्रायेण+अप्रवृत्तेः+तथापि बाहुल्यापेक्षया+इदम्+ लक्षणम्+ विवक्षितम् |
 अपक्षव्याप्त्यतिप्रसंगः+ जातिः+इति तु निर्दिष्टम्+ सूत्रकारेण |
 उक्तानाम्+अनुक्तानाम्+ च अनयोः+भेदानाम्+ निरवशेषेणानभिधानहेतुम्+आह - 
	बहवः+च+अनयोः सूक्ष्माः+ भेदाः+तेषाम्+ कियन्तः+ भेदाः+ लक्षणोदाहरणाभ्याम्+ प्रदर्श्यन्ते|| 
	तेषाम्+इति निर्धारणे षष्ठी तेषाम्+ मध्ये इत्यर्थः |

	साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ||(गौ. सू 5-1-2)||
	साधर्म्यवैधर्म्याभ्याम्+अन्वयव्यतिरेकाभ्याम्+उपसंहारे साध्यस्य+इति शेषः |
 तद्धर्मस्य साध्यधर्मस्य+अनित्यत्वादे र्विपर्ययः+ नित्यत्वादिः+तस्य+उपपत्तिः सिद्धिः+तदर्थे तद्धर्मविपर्ययोपपत्तेः+इति तादर्थ्ये षष्ठीविधानात्साधर्म्यवैधर्म्याभ्याम्+एवसमीक्रियमाणौ प्रसंगौ साधर्म्यवैधर्म्यसमौ |
 अनयोः+उदाहरणम्+आह-
	यथा+अनित्यः शब्दः कृतकत्वाद्‌ घटवदित्युक्ते जातिवाद्याह यदि+अनित्यघटसाधर्म्यात्कृतकत्वात् 
	अनित्यः शब्दः इष्यते नित्याकाशसाधर्म्यादमूर्तित्वात्+नित्यः+तर्हि प्राप्नोति, यदि च नित्याकाशवैधर्म्यात् कृतकत्वात्+अनित्यः+ इष्यते, अनित्यघटवैधर्म्यात् अमूर्तत्वात्+तर्हि नित्यः प्राप्नोति विशेषाभावात्+इति |

	 अनयोः+उत्तरम्||
	अत्र+एव विकल्पः+अमूर्तत्वम्+ यथा नित्यत्वसाधकम्+ न भवति तथा सर्वम्+अपि साधर्म्यम्+ वैधर्म्यम्+ च साध्य साधकम्+ न भवति+इत्युच्यते किम्+वा कृतकत्ववत्सर्वम्+अपि साधर्म्यम्+ वैधर्म्यम्+ च साधकम्+ स्यात्+इति |
आद्ये पक्षे जातेः+अनुत्थानम्+ तस्याः+ अपि साधर्म्यात्+वैधर्म्यात्+वा समुत्थानात् |
 द्वितीये पक्षे परिहारम्+आह-
	अविनाभाविनः साधर्म्यस्य वैधर्म्यस्य च हेतुत्वाभ्युपगमात्+अप्रसंगः+ धूमादिवत्+इति|| 
	(48पृष्ठम् )यथा अग्निमत्साधर्म्यात्+अनग्निम्+अद्वैधर्म्यात्+अविनाभूताद्‌धूमादेः+वा+अग्निमत्त्वम्+ सिध्यति न पुनः+अनग्नि [रनग्नि? ]मत्साधर्म्यमात्रात्+अनग्निम्+अद्वैधर्म्यात्+वा केवलात्सिध्यति तथा च+इत्यर्थः |
 अविनाभाविनः+ इत्यनेन विशेषाभावः+असिद्धः+ इति सूचयति |

साध्यदृष्टान्तयोः+धर्मविकल्पात्+उभयसाध्यत्वात्+च+उत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यसमाः(गौ.सू.5.1.4)इति||
 	(1.क.omitsवर्ण्यावर्ण्य)  
 	साध्यः पक्षः+ विवक्षितः |
साध्यदृष्टान्तयोः+धर्मविकल्पात्+उत्कर्षापकर्षविकल्पसमा इति+उभयसाध्यत्वात्+च+असाध्यसमा इति सम्बन्धः |
 उत्कर्षापकर्षविकल्पशब्देषु भावे घञ्, साध्यशब्देषु भावे कृत्यः |
तदयम्+अर्थः पक्षदृष्टान्तयः+धर्मस्य विकल्पात्+वैचित्र्याद्यदोत्कर्षम्+ प्रसंजयतितदोत्कर्षसमः,
 यदा च+अपकर्षम्+ तदापकर्षसमः+तथा साध्यदृष्टान्तयोः+धर्मस्य मूर्तत्वामूर्तत्वादेः+विकल्पनात्+नित्यत्वानित्यत्वविकल्पम्+ यदा प्रसंजयति तदा विकल्पसमः यदा च साध्यदृष्टान्तयोः+धर्मविकल्पात्+उभयस्य साध्यत्वम्+अपि प्रसज्यत इत्यभिधाय ततो दृष्टान्तस्य साध्यत्वे कः+ हेतुः कः+ वा दृष्टान्त इति प्रसंजयाते [याति?]तदा साध्यसमः |
उभयसाध्यात्वात्+च+इति चकारेण धर्मविकल्पः समुच्चीयते हेतुहेतुमद्‌भावने च संबंध: |
 सूत्रम्+ विवृणोति |

	साध्ये दृष्टान्तात्+अनिष्टधर्मप्रसंगः+ उत्कर्षसमः इष्टधर्मनिवृत्तिरपकर्षसमः इति||  
	दृष्टान्तात्सकाशात्साध्ये शब्दादौ अनिष्टस्य+अविद्यमानस्य धर्मस्य सावयवत्वादेः प्रसंगः+ परेण+अपाद्यमानउत्कर्ष समः |
 इष्टधर्मनिवृत्तिः+इत्यापाद्यमानेति शेषः |
 अनयोः स्वरूपम्+आह -
	यदि कृतकत्वात्+अनित्यः शब्दः+तदा घटवत्+एव सावयवः स्यात् |
 अथ न+एवम्+अनित्यः+अपि तर्हि न स्यात् अविशेषात् |
 अश्रावणः+च घटः+ दृष्टः शब्दः+अपि श्रावणः+ न स्यात्+अविशेषात् |
शब्दः+ यदि1 कृतकत्वानुमानेन अनित्यः+ वर्ण्यते तदा घटः+अपि कृतकत्वानुमानेन+अनित्यः+ वर्ण्यः स्यात् |
(49पृष्ठम्) अथ+अनवस्थाभयाद् 1 घटः+तेन+एव+अनुमानेन+अनित्यः+ वर्ण्यते ततः शब्दः+अपि+अवर्ण्यः स्यात्+अविशेषात्+इति वर्ण्यावर्ण्यसमौ||
	(1.कomits यदि...वर्ण्यावर्ण्यसमौ) (1.ङ omitsअथानवस्थाभयात्)
	स्पष्टम् |
 
	अथ विकल्पसमः कृतकत्वाविशेषे यथा मूर्तत्वामूर्तत्वादिधर्मविकल्पः+तथा नित्यत्वानित्यत्वविकल्पः+अपि स्यात्+अविशेषात्+इति||
	साध्यदृष्टान्तयोः+इति वाक्यशेषः |

	अथ साध्यसमः+ यदि कृतकत्वात्+उभयोः+अनित्यत्वम्+ तर्हि साध्यत्वम्+अपि+उभयोः स्यात् |

	 न वा कस्यचित्+अविशेषात्+इति ||
	ततः+च साध्यत्वे कः+ हेतुः+दृष्टान्तस्य कः+ वा दृष्टान्तः+ इति प्रसंग: साध्यसमः इति भावः |

	एतेषाम्+उत्तरम्+ किंचित्साधर्म्यात्+उपसंहारे सिद्धेः+ वैधर्म्यात्+अप्रतिषेधः (गौ.सू.5-1-5)||
	किंचित्साधर्म्यात्+ईषत्साधर्म्यात्+उपसंह्रियते यस्मिन् सः+ उपसंहारः+ दृष्टान्तः+तस्य सिद्धेःवैधर्म्यात्सर्वथा साधर्म्यात् आपाद्यमानात्+अप्रतिषेधः साधर्म्यस्य+इति शेषः |
 अथवा किंचित्साधर्म्यात्+अविनाभूतकृतकत्वादिलक्षणात्+उपसंह्रियते+ इति+उपसंहारः ,
साध्यम्+ तस्य सिद्धेःवैधर्म्यात्+अविनाभावशून्यात्+अप्रतिषेधः साध्यस्य |
 सूत्रार्थम्+ संक्षेपण+आह-
	किंचित्साधर्म्याद्‌ धूमवत्त्वादिलक्षणात्साध्यदृष्टान्तयोः+धर्मविकल्पे+अपि व्यवस्था दृष्टा |
 
	तदपलापे लोकादिविरोधः सर्वानुमानाप्रामाण्यप्रसंगः+च+इति|| 
	व्यवस्था वह्निमत्त्वस्य+एव सिद्धिः+दृष्टा न पुनः+यस्य कस्य+अपि दृष्टान्तधर्मस्य सिद्धिः |
 न+अपि तदसिद्धौ 
वह्निमत्त्वस्य+अपि+असिद्धिः |
 
	(50पृष्ठम्)प्राप्य साध्यम्+अप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वाद्‌ 1 अप्राप्त्या
	ऽसाधकत्वात्+च प्राप्त्यप्राप्तिसमौ (गौ.सू 5-1- 7) 
	(1.ग.घ. read प्राप्त्यविशिष्टत्वाद्)
  साध्यम्+ ज्ञाप्यम्+ शब्दादिकार्यम्+ च तद्विषयम्+ ज्ञानम्+ |
 हेतोः+इत्यस्य+अनन्तरम्+ साधकत्वम्+अंगीकृतम्+इति+उपसंहारः |
 विकल्पस्त्वयम्+ जात्युत्थाननिदाननिरूपणार्थम्+ प्राप्त्याविशिष्टि[शिष्ट?]त्वात्+अप्राप्त्यासाधकः+च+इति |
अत्र हेतुः+असाधकः+ इति प्रतिषेधः+अध्याहार्यः |
 सूत्रार्थम्+आह |

यदि+अयम्+ हेतुः प्राप्य साध्यम्+ साधयेत्+उभयोः प्राप्त्यविशिष्टत्वात्+अङ्गुल्योः+इव किम्+ कस्य साधनम्+ साध्यम्+ च+इति||
  प्राप्तिः संयोगरूपा तस्या अविशिष्टत्वम्+ साधारणत्वम्+ तस्मात् |

	अप्राप्य साधकः+ नास्तिकाष्ठाग्निवत्+इति|| 
	नहि काष्ठम्+अप्राप्य वह्निः+दहति प्रकाशयति वा+इत्यर्थः |
 परिहरति |
 
	घटादि 2 निष्पत्तिदर्शनात्पीडने च+अभिचारात्+अप्रतिषेधः(2.गौ.सू.5-1-8)इति|| 	(2.ग.घ.ड.[ङ?]readअनयोः+उत्तरम्+beforeघटादि |
) 
   निष्पत्तिः+उत्पत्तिः+ज्ञप्तिः+इति च पीडन इति निमित्तसप्तमी पीडनार्थम्+अभिचारदर्शनात् |
 प्राप्त्यविशेषे+अपि कुलालादिना मृत्पिंडः+ एव घटीक्रियमाणः प्रदीपादिना च प्राकाश्यमानः+ दृश्यते न पुनः+विपर्ययः+तथा+अत्र+अपि+इत्यर्थ: |
 तथा+अप्राप्त्यविशेषे+अपि+अभिचारकर्मपीडनम्+ शत्रोः कुर्वद्+दृश्यते न विपर्ययः+तथा+उभयथापि हेतुत्वोपपत्तेः+अयुक्तः+ निषेधः |
 सूत्रस्य तात्पर्यार्थम्+आह |

	प्राप्त्याप्राप्त्यविशेषे+अपि प्रतिनियतार्थवृत्तयः+ एव+एते साध्यसाधनत्वादयः+ धर्माः+ते 
	निराकर्तुम्+अशक्याः सर्व प्रमाणविरोधात्+इति||
	किञ्च+अयम्+ प्रसंगः+अपि हेतुम्+ प्राप्तःप्रतिषेधत्यप्राप्तः+ वा+इत्यादिदोषःसमानः+ततः+तेन+एव स्वस्य दुष्टत्वे हेतुः+अदुष्टः+एव |

जात्युत्तरान्तरम्+आह-
	प्रागुत्पत्तेः कारणाभावात्+अनुत्पत्तिसमः(गौ.सू.5-1-12)||
	(51 पृष्ठम्) सोदाहरणमस्यार्थमाह |

	अनित्यः शब्दः कृतकत्वाद् 1 इत्युक्ते प्रागुत्पत्तेः+अनित्यत्वे कारणम्+ नास्ति+इति नित्यः 
	प्रसक्तः+तस्य+उत्पत्तिः+अनुपपन्नेति||(1.ग.घ.ङ.कार्यत्वात् |
)
 	अनुत्पत्त्या प्रत्यवस्थानम्+अनुत्पत्तिसमः |
 परिहरति |

	तथाभावात्+उत्पन्नस्य कारणोपपत्तेः+अप्रतिषेधः||
   उत्पन्नस्य शब्दस्य तथाभावात्+उत्पत्तिसद्‌भावात्कारणोपपत्तेः+अनित्यत्वसाधकहेतु+उपपत्तेः+अप्रतिषेधः |
अन्यथा प्रतिवादिवचनात्प्राक्+अदुष्टः+ हेतुः+अदुष्टे च दूषणानुपपत्तिः+इति जातिप्रयोगव्याघातात् |
 तात्पर्यर्थम्+आह-
	अनुत्पन्नः शब्दः+ एव नास्ति+इति कस्य नित्यत्वादिधर्माः+चिन्त्यम्+ते||
	आदिशब्दात्+अनित्यपरिग्रहः |
 जात्यन्तरम्+आह |

	त्रैकाल्यासिद्धेः+हेतोः+अहेतुसमः(गौ.सू.5-1-18)||
	त्रैकाल्ये+असिद्धिः+त्रैकाल्यासिद्धिः+इति विग्रहः |
एतत्+एव विवृणोति |

	यदि पूर्वम्+ साधनम्+असति साध्ये कस्य साधनम् |
 2 अथ पश्चात्+अविद्यमानम्+ कथम्+ साधनम् |
 
	अथ युगपत्तथापि किम्+ कस्य साध्यम्+ साधनम्+ वा+इति द्वयोः+तुल्यकालत्वात्||
	(2 ङ. omits अथ पश्चात्......साधनम् |
)
	अविद्यमानम्+इति साध्यकालः+ इति शेषः |
हेतोः+अहेतुत्वापादनाय प्रतिषेधः+ हेतुसमः+ इति |
परिहरति |

	न हेतुतः साध्यसिद्धेः ||
  साध्यस्य कार्यस्य ज्ञाप्यस्य च हेतुतः+ एव सिद्धेः+उत्पत्तेः+ज्ञप्तेः+च लोके दर्शनम्+ न युक्तःप्रतिषेधः |
यदि पुनः+अत्रहेतुतः साध्यसिद्धिः+न+अङ्गीक्रियते तदा प्रवृत्तिनिवृत्तिभ्याम्+अपि कस्यचित्+धर्मस्य साधनात् तयोः+वैयर्थ्यप्रसंग: |
 
एतत्+एव+आह |
 
	प्रवृत्त्यादिविरोधः+ इति सूत्रार्थः||
	(52 पृष्ठम् ) इतः+अपि हेतोः प्रतिषेधः+ न+उपपद्यत इत्याह |

	प्रतिषेधानुपपत्तिः+च त्रैकाल्यासिद्धेः||
	यः+ यम्+ परेण प्रतिषेधः क्रियते स किम्+ प्रतिषेध्यात्पूर्वम्+उत पश्चात्+अथ युगपत् |
 यदि पूर्वम्+ तदा+असति प्रतिषेध्ये कस्य+अयम्+ प्रतिषेधः स्यात् |
अथ पश्चात्+असति प्रतिषेधे कथम्+ प्रतिषेध्यम्+ |
 युगपत्+चेत् सव्येतरगोविषाणयोः+इव किम्+ कस्य प्रतिषेधकम्+ प्रतिषेध्यम्+ वा स्यात् |
 एककालत्वाविशेषात् |
 ननु+एवम्+अस्य+अपि प्रतिषेधस्य त्रैकाल्यासिद्धेः+इति दूषणे सति+अनवस्थायाम्+ कस्य+अपि सिद्धिः+न स्यात्+इत्याशंक्याह -
	स्ववचनेन+एव प्रतिषेधासिद्धौ हेतुसिद्धिः+इति||
 	स्वरूपनाशकत्वात्+च दोषः+ एव न भवति+इति भावः |
 एतेन सर्वः+अपि+अयम्+ साधर्म्यवैधर्म्यादिजातिप्रयोगः स्वरूपम्+अपि न प्राप्नोति+इति तच्छिष्यैः+उहनीयम्+इति सूचयति |
जात्यन्तरम्+आह |

	  एकधर्मोपपत्तेः+अविशेषे सर्वाऽविशेषप्रसंगात्सद्भावोपपत्तिः+अविशेषसमः||(गौ.सू.5-1-23)
  एतत्+एव विवृणोति |

	यदि घटशब्दयोः+एकस्य कार्यत्वस्योपपत्तेः+अनित्यत्वेन+अविशेषः+ इष्यते सर्वभावानाम्+ तर्हि सद्भावो 	पपत्तेः+अविशेषः प्रसज्यत इति||
	परिहरति |

	तत्र+इदम्+उच्यते |
सर्वथा+अविशेषे प्रत्यक्षविरोधः, अनित्यत्वेन+अविशेषे तु+अनुमानागमविरोधः |

	केनचित्+अविशेषे प्रमेयत्वादिना सिद्धसाधनम्|| 
  सर्वथा+अविशेषे प्रतिषेधानुपपत्तेः+च प्रतिषेध्यप्रतिषेधयोः+भेदासिद्धेः+इत्यूह्यम् |
आत्मादिः+नित्यः+अनादिवस्तुभूतत्वादि+अनित्यम्+ न भवति तत्+अनादि वस्तु+अपि न भवति |
 यथा घटादीत्यनुमानम्,"अविनाशी वा अरे+अयम्+आत्मा" (बृहदा. उ. 4-5-14)इति+आगमः+ताभ्याम्+ विरोधः |

	निर्दिष्टकारणाभावे+अपि+उपलंभात्+उपलब्धिसमः (गौ.सू.5-1-27)||
 	हेतुः+अयुक्तः+ इति प्रतिषेधः+ इति शेषः |
 सूत्रम्+ विवृणोति |

	(53 पृष्ठम्) पृथिव्यादिषु कार्यत्वसिद्धये निर्दिष्टस्य सावयवत्वस्य+अभावे+अपि बुद्ध्यादौ कार्यत्वमुपलब्धम्||
  इत्यप्रयोजकः+अयम्+ हेतुः+इति |
उपलब्ध्या प्रतिषेधः+ उपलब्धिसमः+ इति |
 परिहरति-
	सपक्षैकदेशस्य+अपि धूमादेः+गमकत्वदर्शनात्+अप्रतिषेधः||
   सपक्षैकदेशे वर्तमानः+ हेतुः+अत्र सपक्षैकदेशः+ इत्युक्तः, उपचारात् , मञ्चशब्देन पुरुषवत् |
सपक्षैकदेशः+ यस्य+असौ सपक्षैकदेश इति भिन्नाधिकरणः+ वा बहुव्रीहिः |
 अथ सपक्षव्यापकः+ हेत्वंतरे सति+अव्यापकस्य+अप्रयोजकत्वम्+ न+अव्यापकमात्रस्य धूमादेः |
 इहाभूत्वा भावित्वस्य सपक्षस्य व्यापकत्वम्+इति तत्+अपि+अयुक्तम् |
 द्रव्यत्वसाधने सपक्षव्यापकस्य गुणवत्वस्य समवायिकारणत्वस्य वा सद्भावे+अपि वायोः क्रियावत्वादेः+अपि द्रव्यत्वसिद्धेः |
 न+अपि कार्यत्वे+अभूत्वाभावित्वम्+इति वाच्यम्+ |
 तयोः पर्यायत्वात्+इति |
 इदानीम्+ आशङ्कापूर्वकम्+ सूत्रोक्तम्+ परिहारम्+आह-
कथम्+ तर्हि बुध्यादौ कार्यत्वसिद्धिः+इत्यतः+ आह कारणान्तरात्+अपि तद्धर्मोपपत्तेः+अप्रतिषेधः (गौ.सू.5-1-28)||
	तद्‌व्याचष्टे |

	प्रमाणान्तरात्+अपि कार्यत्वसिद्धिः+इत्यर्थः||
	यथा धूमाभावे+अयोगोलकादौ प्रमाणान्तरात्+अग्निसिद्धिः+तथा+इत्यर्थः |
 प्रमाणान्तरम्+एव दर्शयति |

	प्रमाणम्+ च+अनुपलब्धिकारणेषु+असत्सु प्रागूर्ध्वम्+ च+अनुपलम्भात्+इति
	(ग.ड.addघटवत् afterअनुपलम्भात्)||
	तथाहि बुद्ध्यादिकार्यम्+अनुपलब्धिकारणेषु+असत्सु प्राक्+ऊर्ध्वम्+ च+अनुपलभ्यमानत्वात्, घटादिवत् |
 येषु+आवरणादिषु सत्सु बुद्धिघटादयः+ विद्यमानाः+ अपि न गृह्यन्ते तानि+अनुपलब्धिकारणानि+इत्युच्यन्ते |
अस्मिन्+अनुमाने जात्युत्तरम्+ सौत्रम्+ दर्शयति |

	(54 पृष्ठम्) तदनुपलब्धेः+अनुपलम्भात्+अभावसिद्धौतद्विपरीतोपपत्तेः+अनुपलब्धिसमः (गौ.सू.5-1-29)||
	तद्विपरीतोपपत्तेः+इत्यस्मात्+असिद्धः+ हेतुः+इति प्रतिषेधः+अध्याहार्यः |
 सूत्रम्+आचष्टे |

 	तस्य बुद्ध्यादिकार्यस्य+अनुलब्धेः+अनुपलम्भात्+अभावसिद्धौ+अनुपलब्धिविपरीतोपलब्ध्युपपत्तेः 
	प्रागूर्ध्वम्+अपि बुद्ध्यादेः सद्भावः सेत्स्यति+इति भावः||
 अनुपलब्ध्या प्रत्यवस्थानम्+अनुपलब्धिसमः, उपलभ्यमानत्व उपलब्धिः+एव स्यात्+अनुपलब्धिः+इति भावः |
 परस्य+उत्तरम्+आह |

	अनुपलंभात्मकत्वात्+अनुपलब्धेः+अहेतुः||[ ?]
	अनुपलब्धिः+अनुपलंभकत्वात्+अनुपलंभरूपेण प्रतीयमानत्वात्+अहेतुः |
बुद्ध्याद्युपलब्धेः+न+अभावसाधकानुपलब्धिः+इति भावः |
 अमुम्+एव+अर्थम्+आह -
नास्ति+इति ज्ञानम्+अनुपलब्धिः |
 सा च तत्स्वभावतया प्रत्यात्मवेद्या |
अतः+तदनुपलब्धिः+असिद्धेति+अभिप्रायः|| 
  यदा+अपि उपलब्ध्यभावः+अनुपलब्धिः+तदा+अपि तस्याः प्रत्यात्मवेद्यत्वात्+अनुपलब्धिः+असिद्धा |
तथापि शास्त्रज्ञानम्+अपि पूर्वम्+ नास्ति+इदानीम्+ च+अस्ति शास्त्रज्ञानम्+अपि न+उपलभ्यत इत्यनुपलंभरूपेण जायते |
 एतेन+उपलप्स्यमानत्वात्+उपलब्धिः स्यात्+इत्येतत्प्रत्युक्तम् |
 विधिमुखेन+उपलब्धिः+यथा प्रतीयते तथा+अनुपलब्धेः प्रतीत्यभावात् |
 किञ्च परवचनस्य स्वरूपाप्रतिषेधात्मकत्वे हेतोः+अप्रतिषेधः स्यात् स्वरूपप्रतिषेधकत्वे स्वयम्+एव स्यात्+इत्यलम् |

नित्यमनित्यभावात्+अनित्ये नित्यत्वोपपत्तेः+नित्यसमः |
(गौ. सू.5-1-35)इति||
	अस्य+अर्थम्+आह |

	अनित्यत्वस्य धर्मस्य नित्यम्+ सर्वदा सद्भावे धर्मिणः+अपि शब्दस्य सर्वदा सद्भावः |

अथ+अनित्यत्वम्+ सर्वदा नास्ति तथापि+अनित्यत्वाभावात्+अनित्यः शब्दः+ इति||
	धर्मिणः+अपि शब्दस्य सर्वदा सद्भावः इति धर्मिणम्+अंतरेण धर्मस्य+अवस्था (55पृष्ठम्) न+अभावात्+इति भावः |
 
नित्यत्वस्य प्रसंगः+ नित्यसमः |
 परिहरति |

	अनित्यत्वस्य सर्वादा+अभ्युपगमे नित्यत्वविरोधः |
 अनभ्युपगमे च+असिद्धः+ हेतुः||
	नित्यम्+सर्वदा नित्यत्वस्य भावात्+इति+अयम्+असिद्धः+ इत्यर्थः |
यत्+तु धर्मस्य+अवस्थानात्+धर्मिणः+अपि+अवस्थानप्रसंगः+ इति दूषणम्+तत्र+आह-
	प्रध्वंसः+च+अनित्यत्वम्+ न च तस्मिन्+सति शब्दसद्भावः+ इति||
 भावात्मकः+ हि धर्मः+ निराश्रयः+ न भवति न तु+अभावात्मकः+ इति भावः |
 ननु सूत्रकारेण+उक्तानाम्+अन्यासाम्+ विद्यमानानाम्+इह कस्मात्+अनभिधानम्+इत्याशंक्याऽऽह- 
	एतेन+अन्यत्वस्य+आत्मनः+अनन्यत्वात्+अन्यत्वम्+ नास्ति+इति+असदुत्तराणि प्रत्युक्तानि||
	(1.घ.adds पृथक् before नास्ति )
  एतेन कतिपयजातीनाम्+ स्वरूपदर्शनपरिहाराभिधानेन प्रत्युक्तानि तत्समानन्यायतया+इति भावः |
 यत्+इदम्+अन्यत्+उच्यते तत्स्वरूपात्+अन्यदुतानन्यत्, यदि स्वरूपात्+अन्यत्+तदात्मज्ञानात्+असत्+एव स्यात् |
 अथ+अनन्यत्+तदा+अपि+अनन्यत्वात्+एव+अन्यम्+ न भवति इतकि+अन्यतायाः+ अभावः+ इति+इयम्+अनन्यसमा जातिः |
 कथम्+इयम्+ निराकृतेत्यतः+ आह- 
	निमित्तान्तरात्+संज्ञान्तरे योज्यमाने+अपि+अर्थे तथा भावस्य निराकर्तुम्+अशक्यत्वात्||
  निमित्तान्तरात्स्वरूपापेक्षया भेदाभावलक्षणात्संज्ञान्तरे+अनन्यशब्दे योज्यमाने परेण+अपि+अर्थे तथाभावस्य वस्त्वंतरापेक्षया+अन्यशब्दवाच्यत्वस्य निराकर्तुम्+अशक्यत्वात् |
 यदि वा घटादौ निमित्तान्तरात्पदार्थान्तरापेक्षया भेदशून्यत्वस्य निराकर्तुम्+अशक्यत्वात्पुत्रादिवत्+इत्यर्थः |
ननु तथापि वचनवृत्या संगृह्य जात्युत्तराणि सर्वाणि कस्मान्+न+उक्तानि+इत्याह-
	(56पृष्ठम्)आनन्त्यात्+न सर्वाणि जात्युत्तराणि+उदाहर्तुम्+ शक्यन्ते सूत्राणाम्+अपि+उदाहरणार्थत्वात्||
   सूत्राणाम्+उदाहरणार्थत्वम्+ च चतुर्विंशतिव्यतिरिक्तजात्यन्तरेण+अपि+अनन्यसमादिना स्थानान्तरे सूत्रकारेण प्रत्यवस्थानकरणात्+विज्ञायते |
 उपसंहरति-
	उक्ता जातिभेदाः |
 अथ+इदानीम्+ निग्रहस्थानानि+उच्यन्ते |
तानि+अपि विप्रतिपत्त्यप्रतिपत्त्यः+ 
विकल्पान्+अन्त्यात्+असंख्यातान्+इत्यतः संक्षपेण व्युत्पाद्यन्ते||
  सूत्रोक्तानि द्वाविंशतिनिग्रहस्थानानि+इह लक्षणोदाहरणाभ्याम्+ प्रदर्श्यन्त इत्यर्थः |
 तथा च सूत्रम् |

 प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्+, प्रतिज्ञाविरोधः,प्रतिज्ञासन्यासः,हेत्वन्तरम्+, अर्थान्तरम्+, निरर्थकम्+, अविज्ञातार्थम्+,
 अपार्थकम्+, अप्राप्तकालम्+, न्यूनम्+, अधिकम्+, पुनरुक्तम्+, अननुभाषणम्+, प्रज्ञानम्+, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्+, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाः+च निग्रहस्थानानि |
(गौ.सू.5-2-1)||
  सूत्रे वाक्यात्मकानाम्+अपि विप्रतिपत्त्यप्रतिपत्तिसूचकत्वेन पराजयनिमित्तत्वात्+निग्रहस्थानम्+अयुक्तम् |
असमासकरणम्+अन्योन्यनिरपेक्षाणाम्+एषाम्+ स्वकार्यकरणसामर्थ्यप्रकटनार्थम् |
सूत्रक्रमेण लक्षणम्+आह
	तत्र साध्ये प्रतिदृष्टान्तधर्मानुज्ञा प्रतिज्ञाहानिः||
	अस्याः+ उदाहरणम्+आह -
	यदि कृतकत्वात्+अनित्यः शब्दः+ इष्यते तर्हि आकाशवत्+अमूर्तत्वात्+नित्यः किम्+ नेष्यते |
 
	एवम्+ प्रतिवादिना+उक्ते वाद्याह,भवतु किम्+ नो बाध्यते 1||
	(1.ग.बोध्यते.ङ.बाधते |
)
	(57पृष्ठम्)तस्य नित्यत्वाभ्युपगमेन+अनित्यत्वप्रतिज्ञा हीयते+अतः प्रतिज्ञाहेतुः+नाम निग्रहस्थानम्+ भवति+इति||
  उपलक्षणम्+एतत् |
 हेतुहान्यादीनाम्+अपि+अनेन संग्रहः |
तथाहि+अनित्यः शब्दः प्रमेयत्वात्+इत्यस्य हेतोः+अनैकान्तिकत्वेन प्रतिषेधे कृते सत्यम्+अस्तु तर्हि कृतकत्वात्+इति ब्रुवतः+ हेतुहानिः |
 वाङ्‌मनसे कार्यत्वात्+इत्यस्य भागासिद्‌ध्या प्रतिषेधे भागः+ एव तर्हि पक्षीकृत इति वदतः पक्षहानिः |
 एवम्+ प्रतिज्ञाविशेषहान्यादयः+अस्माभिः+न्यायभूषणे+अभिहिताः+ इति तत्र+एव ज्ञातव्याः |

	प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात्+तदर्थानिर्देशः प्रतिज्ञान्तरम्||(गौ.सू.5-2-3)
	लक्षणसूत्रम्+उदाहरणप्रदर्शनमुखेन व्याचष्टे |

 सर्वम्+अनित्यम्+ सत्त्वादित्यस्य दृष्टान्ताभावेन प्रतिज्ञातार्थस्य प्रतिषेधे धर्मः+ विवादास्पदीभूतत्वादिलक्षणः+तस्य विकल्पः,प्रतिज्ञातार्थस्य विशेषणत्वेन योजनम्+ |
तदर्थ इति प्रतिषेधानिवृत्यर्थः+ यथा मशकार्थः+ धूमः+ इति निर्देशः |
 विवादास्पदीभूतम्+ सर्वम्+अनित्यम्+इत्येतत्प्रतिज्ञान्तरम्+ निग्रहस्थानम्+ हेत्वन्तरवत्+इति|| 
  दृष्टान्ताभावेन साधारणत्वेन+इत्यर्थः |
 प्रतिषेधनिवृत्त्यर्थः+ इत्येतेन तच्छब्दः प्रतिषेधपरामर्शी, अर्थः+च निवृत्ति गर्भित प्रयोजनवाची+इति सूचितम् |
 ननु निर्विशेषप्रतिज्ञायाः ग्रहणात्प्रतिज्ञाहानितः+अस्य कः+ विशेषः |
 न स्वरूपमात्र परित्त्यागात्+तस्य+एव विशेषणान्तरम्+ समर्थयितुम्+ प्रवृत्तत्वात् |
 [ ?]
	प्रतिज्ञाहेत्वोः+विरोधः प्रतिज्ञाविरोधः |
 यथा गुणव्यतिरिक्तम्+ द्रव्यम्+,भेदेन+अनुपलम्भात्+इति 1|| 	(1.ग.ङ.addघटवत् after अनुपलंभात्)
  न च वक्तव्यम्+ विरुद्धि [द्ध?] हेत्वाभासः+ एव+अयम्+अतः+ न पृथक्+वाच्यः+ इति |
 व्याप्ति(58 पृष्ठम् )ग्रहणवशात्+विरुद्धहेत्वाभासे विरोधोपगमः, इह हेतुप्रतिज्ञावचनश्रवणमात्रादेवेतीयता भेदेन पृथक्+अभिधानम् |

 पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनम्+ प्रतिज्ञासंन्यासः(गौ.सू. 5-2-5)पक्षप्रतिषेधे+अनुष्णः+अयम्+अग्निः+इत्यस्य
  प्रत्यक्षविरोधत्वेन प्रतिषेधे वादी+आह संपश्यध्वं संपश्यध्वम्+अहो मध्यस्था: साक्षिणः+ न+अहम्+अग्निम्+अनुष्णम्+ ब्रवीमि+इत्यनुक्तोपालंभोयम्+इत्येतत्प्रतिज्ञासंन्यासलक्षणम्+ निग्रहस्थानम्+इति||
  अत्र प्रतिज्ञासंन्यासस्य+उपलक्षणत्वात्+हेत्वादिसन्यासाः+ अपि निग्रहहेतवः+ वेदितव्याः |
यथा+अनित्यः शब्दः प्रमेयत्वात् इत्यस्य+अनैकान्तिकत्वेन प्रतिषेधे कृते न+अहम्+अनित्यत्वे प्रमेयत्वम्+ हेतुम्+ ब्रवीमि+इति ब्रुवाणस्य हेतुसंन्यासः+ इत्यादिः |
 समो गर्म्यृच्छिप्रच्छिस्वरतीत्यादिसूत्रे(पा. 1-3-29) दृशेः+च+इति वक्तव्यम्+इत्यनेन संपश्यध्यम्+इति+आत्मनेपदम् |
 
	अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषम्+इच्छतो हेत्वन्तरम् (गौ.सू.5-2-6)||
  विशिष्यते येन+असौ विशेषः+ विशेषणम्+ न विद्यते यस्मिन्+असौ+अविशेष: |
स च+असौ+उक्तः+च+इति+अविशेषोक्तः |
 तस्मिन् हेतुशब्दः+च परार्थानुमानवाक्यगतसाधनभागोपलक्षकः |
वचनशब्दस्य+अध्याहारः |
तेन च+अविशिष्टसाधम्+अभिधाय तद्दूषणे च परोद्भाविते पश्चात्+विशिष्टम्+अभिदधतः+ वचनम्+ हेत्वन्तरम्+इत्यर्थः |
 अस्य+उदाहरणम्+आह |

	यथा नित्याः+ वेदाः+ अस्मर्यमाणकर्तृकत्वादित्यस्य जीर्णकूपाऽऽरामादिभिः+अनैकान्तिकत्वेन प्रतिषेधे 
	सम्प्रदायाविच्छेदे सती+इति विशेषणम्+इच्छतः+ हेत्वंतरम्+इति निग्रहस्थानम्||
	संभवति+इति शेषः |
 कथम्+इत्याशंक्याह-
	पूर्वस्य+असाधकस्य+उपादानात्||
  ननु प्रतिज्ञाहान्या हेतुहान्यादीनाम्+उपलक्षणवत्प्रतिज्ञान्तरेण हेत्वन्तरस्य+अपि+उपलक्षणम्+ भविष्यति+इति किम्+अस्य पृथक्+उपादानेन+अन्यथा+उदाहरणान्तरादीनाम्+अपि पृथक्+उपादानप्रसंग: यथा गुणः शब्दः सामान्यवत्तास्पर्शवत्वे सति+अस्मदादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूपादिवत्+इत्यत्र रूपमात्रस्य+अस्मदादिप्रत्यक्षत्वाभावात्साधनविकले दृष्टान्ते दूषिते घटरूपादिवत्+इति वदत उदाहरणान्तरम्+ तथा+उपनयान्तरम्+ निगमनान्तरम्+अपि+उदाहरणीयम् |
सत्यम् |
 तथापि परार्थानुमानवाक्यस्य साध्यसाधनरूपतया तद्‌भेदविवक्षया पृथक्+अभिधानम् |
 तेन+अत्र प्रतिज्ञान्तरम्+ निगमनान्तरम्+ च प्रतिज्ञान्तरशब्देन गृह्यते |
 हेत्वन्तरम्+उदाहरणान्तरम्+उपनयान्तरम्+ च हेत्वन्तरग्रहणेन गृह्यत इति |
 
	प्रकृतात्+अर्थात्+प्रतिसंबद्धार्थम्+अर्थान्तरम् (गौ.सू. 5-2-7)|| 
 अत्र+अन्यत्+इत्यध्याहार्यम्+, अर्थान्तरम्+इति लक्ष्यपदम्+एव वा लक्षणे+अपि+आवृत्या संबन्धनीयम् |
 तेन प्रकृतात्प्रस्तुतात्+अर्थात्+साध्यसाधनात् तद्दूषणात्+वा यत्+अर्थान्तरम्+ प्रकृतेन+असम्बद्धार्थम्+अनुपयोगि तदर्थान्तरम्+इत्यर्थः |
 एतत्+एव सोदाहरणम्+आह- 
	यथा नित्यः शब्दः+अस्पर्शवत्वात्+इति हेतोः |
 हेतुः+च हिनोतेः+धातोः+तुन्प्रत्यये कृते सति कृदन्तम्+ पदम्+इत्यादि प्रसक्त्यानुप्रसक्त्या प्रकृतार्थानुपयोगिशास्त्रान्तरपदिशतः+अर्थान्तरम्+ निग्रहस्थानम्+इति||
	(1.ग.adds after पदम्+-पदम्+ च नामारव्यातोपसर्गनिपातभेदाः+चतुर्विधिम्+इत्यादि |
)
	अस्पर्शत्वात्+इति हेतुम्+अज्ञात्प्रयुज्यानन्तरम्+एव स्वयम्+अनैकान्तिकत्वम्+एव जानानस्तदाच्छदानार्थम्+एव प्रवर्तत इति भावः |
 
 वर्णक्रमनिर्देशवत्+निरर्थकम् (गौ.सू.5-2-8)यथानित्यः शब्दः कचटतपानाम्+ गजडदबानाम्+ घझढधभवत्|| 	वर्णक्रमनिर्देशः+ वर्णानाम्+ पाठक्रमः,अआइई इत्यादिः,सः+ इव तद्वत् |
सादृश्यम्+ च+अत्र+अर्थशून्यत्वम् |
यत्र पदार्थः+अपि नास्ति तत्+निरर्थकम् |
वर्णक्रमनिर्देशः+ एव+अस्ति न पुनः+अर्थः+ यत्र तद्वर्णक्रमनिर्देशवत्+इति मत्वर्थीयः+ वा |

	परिषत्प्रतिवादिभ्याम्+ त्रिः+अभिहितम्+अपि+अविज्ञातमविज्ञातार्थम्||(गौ.सू.5-2-9) |
(60 पृष्ठम्) यत्+वाक्यम्+ 	 वादिना त्रिरपितिम्+अपि+अप्रतीतप्रयोगाऽतिद्रुतोच्चारणादिना निमित्तेनपरिषत्प्रतिवादिभ्याम्+ न ज्ञायते तदज्ञानसंवरणायोक्तमविज्ञातार्थम्+ नाम निग्रहस्थाम्+इति||
	न ज्ञायते इति विद्यमानार्थम्+एव+अर्थतः+ न ज्ञायत इत्यर्थः |
 न पुनः स्वरूपत इत्यर्थः |

	पौर्वापर्यायोगात्+अप्रतिसंबद्धार्थम्+अपार्थकम् (गौ.सू.5-2-10)||
  पूर्वम्+ विशेषणमपरम्+ विशेष्यम्+ तयोः+भावः पौर्वापर्यम्+ विशेषणविशेष्यभावः+तेन+आयोगः+असंबंध: तस्मात्कारणात्+अप्रति संबद्धे+अनन्वितः+अर्थः+ यस्य तदसंबद्धार्थम् |
तत्र वाक्ययोः+अनन्वितत्व उदाहरणम्+आह -
	यथा दश दाडिमानि षडपूपा इति || 
	पदयोः+अनन्वितत्वे निदर्शनम्+आह -
	कृण्डमजाजिनम्+इत्यादीनि+इति|| अवयवविपर्यासवचनम्+अप्राप्तकालम्||(गौ.सू.5-2-11)
विपर्यासेन व्यत्ययेन वचनम्+ विपर्यासवचनम् |
 अवयवानाम्+ विपर्यासवचनम्+अवयवविपर्यासवचनम् |
सूत्रस्यार्थम्+आह-
	प्रतिज्ञादीनाम्+अर्थवशात्क्रमः+तेषाम्+ विपर्ययेण+अभिधानम्+ निग्रहस्थानम्+इति||
	स्पष्टम् |
 एतत्+च नियमकथायाम्+ निग्रहस्थानम्+अकथायाम्+ तु न विरोधः |

	हीनम्+अन्यतमेन+अपि+अवयवेन न्यूनम्(गौ.सू.5-2-12)||साधनाभावे साध्यासिद्धेः+इति||
	(1.ग.अन्तिमेन.)
	उक्तम्+एतत् |

	हेतूदाहरणादिकम्+अधिकम्(गौ.सू.5-2-13)||
	हेतूदाहरणग्रहणम्+ सर्वस्य+अधिकस्य+उपलक्षणम् |
 अस्य निग्रहस्थानत्वे कारणम्+आह |

	(61 पृष्ठम्) एकेन कृतार्थत्वादितरानर्थक्यम्+इति||
  एकः+ एव हेतुः+दृष्टान्तः+ वा मया+उच्यत इति नियमपूर्विकायाम्+एतद्दूषणम् |
 न सर्वत्र |
असंभववादिनाम्+ तु सर्वदा |
 
एतत्+च न्यूनाधिकलक्षणद्वयम्+अपि स्वस्वमताभ्युपगतावयवापेक्षया न्यूनत्वे च+अधिकत्वे च दूषणम्+ विज्ञेयम्‌ |
	 	शब्दार्थयोः पुनः+वचनम्+ पुनः+उक्तम्+अन्यत्र+अनुवादात्(गौ.सू.5-2-14)||
	एतद्वयाचष्टे |

	सार्थकम्+ पुनः+अभिधानम्+अनुवादः |
तद्व्यतिरेकेण पुनः+अभिधानम्+ पुनः+उक्तम् |
नित्यः शब्दः+ नित्यःशब्द इति 
	 शब्द पुनः+उक्तम् |
 नित्यः+ 1 ध्वनिः+अविनाशी शब्दः+ इत्यर्थपुनरुक्तम्+इति||
	 (1.घ.ङ.omit नित्यो ध्वनिः......पुनरुक्तमिति )
	सार्थकम्+ पुनः+अभिधानम्+ यथा गौर्गौः कामदुघेत्यादि |
 पुनः+उक्तान्तरम्+आह-
	अर्थात्+आपन्नस्य स्वशब्देन पुनः+वचनम्+ पुनः+उक्तम्(गौ.सू.5-2-16)|| यथा साधर्म्योदाहरणे
	+अभिहिते वैधर्म्योदाहरणाभिधानम्||
 व्याप्तिख्यापनार्थम्+ हि+उदाहरणम्+उच्यते तच्च+एकेन+अपि+उदाहरणेन कृतम्+इति व्यर्थम्+उभयाभिधानम् |
यथा यद्यत्कृतकम्+ तत्तदनित्यम्+ यथा घटादि+इत्यभिधाय यत्+अनित्यम्+ न भवति तत्कृतकम्+अपि न भवति यथा गगनम् इति |
अन्वयव्यतिरेकज्ञापनार्थम्+उभयाभिधानम्+इति चेत्+न+एवम् |
 तज्ज्ञापने प्रयोजनाभावाद् व्याप्तिप्रति+इति+एवानुमानसिद्धेः |
 चोदयति |

	कथम्+ तन्निग्रहस्थानम्+इति||
	तत्+इति पुनः+उक्तमात्रम् |

	कथावसानविरोधित्वादेकेन कृतार्थत्वादितराऽऽनर्थक्यात्+इति||
  उक्तस्य+अपि पुनः+अभिधाने+अव्यवस्थावैयर्थ्यम्+ च+इत्यर्थः |
 एतत्+अपि नियमकाथायाम्+एव निग्रहस्थानम्, अनियमकथायाम्+ तु साक्षिप्रतिवादिनोः+अपेक्षायाम्+ सत्याम्+(62पृष्ठम्)
 स्पष्टार्थम्+ पुनः+अभिधाने+अपि विरोधाभावात् त्रिरभिधाननियमात्+च न+अतिप्रसंगः |
 तथापि+अधिकात्+च+इदम्+ न भिद्यत इति चेत् सत्यम् |
 पुनः+उक्तम्+अपि+अधिकम्+ दर्शितम्+एव अधिकात्तु क्रियाभेदेन पुनः+उक्तम्+ पृथक्+उक्तम्+ शिष्यव्युत्पादनार्थम्+इति+अदोषः |

	विज्ञातस्य परिषदा त्रिः+अभिहितस्य+अपि+प्रत्युच्चारणम्+अननुभाषणम्(गौ.सू.5-2-17)
	प्रतिवादिनः+ निग्रहस्थानम्||
	उपलक्षणम्+एतत्,यत्प्रतिवादिदूषणस्य+अननुवादे वादिनः+अपि सद्‌भावात् |
 कथम्+एतन्निग्रहस्थानम्+इत्याशंंक्याह -
	अप्रत्युच्चारयन्किम्+आश्रयः परपक्षप्रतिषेधम्+ ब्रूयात्+इति||
क आश्रयः+ विषयः+ यस्य+असौ किम्+आश्रयः |
 एतेन दूषणमात्रानुवादे+अपि+असमर्थस्य+एतद्दूषणम्+इति सूचितम्+ न पुनः सर्वानुवादः कर्तव्यः+ इति |
 त्रिः+अभिहितस्य+इत्येतद्+अपि परिषदभ्युपगमस्य+उपलक्षणम्+ यावत् प्राश्निका अन्यतरस्य+असामर्थ्यम्+ निश्चिन्वन्ति तावत्+व्यक्तव्यम्+इति भावः |

	अविज्ञातार्थम्+ च+अज्ञानम्(गौ.सू.5-2-18)||
	चकारेण पूर्वसूत्रात्+विज्ञातस्य परिषदा त्रिः+अभिहितस्य+अपि+इत्येतदाकृष्यते, तदेव+आह |

	यत्+वाक्यम्+ त्रिः+अभिहितम्+अपि परिषदा+अवगतार्थम्+ प्रतिवादी प्रत्युच्चारयन+अपि न+अर्थतः 	सम्यक्+अधिगच्छति तदज्ञानम्+ नाम प्रतिवादिनः+ निग्रहस्थानम्+इति|| 
	अत्र+अपि प्रतिवादिग्रहणम्+उपलक्षणम् |

	कथाम्+अभ्युपेत्य तूष्णीम्+ भावः+अप्रतिभावादिप्रतिवादिनः+ निग्रहस्थानम्+इति||
	अननुभाषणे तु न तूष्णीम्+आस्ते किन्तु+अप्रत्युच्चारयन्+अपि दूषणादिकम्+अभिदधाति |
अतः+ न+अनयोः+अभेदः |

	कार्यव्यासंगात्कथाविच्छेदः+ विक्षेपः(गौ.सू.5-2-20)||
	अस्य+अर्थम्+आह |

	(63 पृष्ठम्)कथाम्+अभ्युपगम्य सभ्येषु मिलितेषु ब्रवीति+अद्य मे महत्प्रयोजनम्+अस्ति 
	तस्मिन्+निवसिते पश्चात्कथयिष्यामि+इति||
   यदि पुनः+तदानीम्+एव महत्प्रयोजनम्+ सभ्याः+ अभ्युपगच्छन्ति तद्दर्शिनः कथाविच्छेदः+ न पराजयः+ इति |
 न च+इदम्+अर्थान्तरे+अन्तर्भवति+इति वाच्यम् |
हेतुप्रयोगान्तरम्+ तदनुपयोगिवचनम्+अर्थान्तरम् |
अत्र हेतूपन्यासम्+अपि पश्चात्कथयिष्यामि+इति वदति+अतः+अस्ति भेदः |
 

	स्वपक्षदोषाभ्युपगमात्परपक्षदोषप्रसंगः+ मतानुज्ञा (गौ.सू.5-2-21)||
	पक्षः+अत्र सिद्धान्तः+ विवक्षितः, न पुनः सिसाधयिषतधर्माविशिष्टधर्मिमात्रम् |
अभ्युपगमः+अपरिहरणम् |
 तेन स्वसिद्धान्ते परोक्तदूषणम्+अपरिहृत्य परसिद्धान्ते दोषप्रसंजनम्+ मतानुज्ञा+इत्यर्थः |
 तदेव+आह- 
	यः स्वपक्षे मनाक्+अपि दोषम्+ न परिहरति केवलम्+ परपक्षे दोषम्+ प्रसंजयति भवान्+चोरः+ इत्युक्ते 
	त्वम्+अपि चोरः+ इति तस्य+इदम्+ निग्रहस्थानम्||
	कस्मात्+इति+आशंक्याह |
 
	स्वयम्+ दोषाभ्युपगमात्परेण+अनभ्युपगमात्||
	अप्रतिषिद्धम्+अनुमतम्+ भवति+इति न्यायेन+इति भावः |

	निग्रहम्+ प्राप्तस्य+अनिग्रहः पर्यनुयोज्या+उपेक्षणम्(गौ.सू.5-2-22)||
	एतद्‌व्याचष्टे |

 पर्यनुयोज्यः+ नाम निहग्रोपपत्त्या[निग्रहोपपत्त्या?] चोदनीयः+तस्य+उपेक्षणम्+ निग्रहम्+ प्राप्तः+असीत्यननुयोगः+ इति 1|| 	(1.ग.घ.ङ.एतदुभाभ्याम्+अनुक्तया परिषदा वक्तव्यम् |)
	एतत्+च निग्रहस्थानम्+ कतरस्य+अत्र पराजयः+ इति पृष्टया परिषदा समुद्‌भावनीयम् |
 निग्रहम्+ प्राप्तस्य स्वदोषो द्‌भावानुपपत्तेः |

(64 पृष्ठम् )अनिग्रहस्थाने निग्रहस्थानाभियोगः+ निरनुयोज्यानुयोगः((गौ.सू.5-2-23)||      	अदोषे दोषोद्‌भावनम्+इत्यर्थः |
 एतदेव+उदाहरति |

	यथा सावयवत्वेन पृथिव्यादौ कार्यत्वसाधने परः+ ब्रूयात्+अप्रयोजकः+अयम्+ हेत्वाभासः+ इति तस्य+इदम्+ 	मिथ्याभियोगलक्षणम्+ निग्रहस्थानम्+इति||
  द्रव्यत्वे सति द्रव्याश्रितत्वम्+ सावयवत्वम्+ न च+अस्य कार्यत्वस्य साधने+असिद्धत्वादि+अन्यतम्+अदूषणतास्ति |
बुद्ध्यादौ सावयवत्वाभावे कार्यत्वोपालंभात्+व्याप्त्यभावेनाप्रयोजकम्+इति चेत्+न सपक्षैकदेशवृत्तेः+धूमादेः+अपि+अप्रयोजकत्वप्रसंगात् |
अथ सपक्षव्यापके हेत्वान्तरे सत्यव्यापकस्य हेतोरः+अयोजकत्वेन+अव्यापकमात्रस्य धूमादेः |
अत्र तु कदाचित्कत्वम्+सकलकार्य व्यापकम्+ प्रयोजकम्+ न सावयवत्वम्+इति चेत्+न कार्यत्वकादाचित्कवयोः पर्यायत्वात् |
 अव्यापकस्य+अपि+असिद्धत्वादि दोषरहितत्वेन प्रयोजकत्वम्+ केन वार्यते+ इति+अलम् |
 
 सिद्धान्तम्+अभ्युपेत्यानियमात्कथाप्रसंगः+अपसिद्धान्तः(गौ.सू.5-2-24)||
यथा मीमांसाम्+अभ्युपगम्य कश्चित्+अग्निहोत्रम्+ स्वर्गसाधनम्+इत्याह |
 कथम्+ पुनः+अग्निहोत्रक्रिया प्रध्वस्ता सती स्वर्गसाधिका भविष्यति+इति+अनुयुक्तः प्राह |
 अनया क्रियया+आराधितः परमेश्वरः फलम्+ ददाति राजादिवत्+इति	तस्य+ईश्वरान्+अभ्युगमात्+अपसिद्धांतः+ निग्रहस्थानम्||
  इति वाच्यम्+इति शेषः |
अन्ये तु+अन्यथा सूत्रम्+आहुः 'सिद्धान्तम्+उपेत्य कांचित्+अर्थम्+ प्रतिज्ञाय नियमात्तद्विरोधेन कथा प्रसंगः कथाकरणम्+अपसिद्धांत ' इति तद्+अयुक्तम्+इत्याह- 
 प्रतिज्ञातार्थविपर्ययः+तु प्रतिज्ञाहानिः+न+अपसिद्धांतः+ इति |
 हेत्वाभासाः+च यथा+उक्ताः(गौ.सू.5-2-25)||
	यथा येन प्रकारेण हेत्वाभासा उक्ताः+तेन प्रकारेण निग्रहस्थानानि न पुनः प्रमाणस्य प्रमेयत्ववत्+लक्षणान्तरेण |
 हेत्वाभासलक्षणेन+एव यथा+उक्तेन हेत्वाभासाः+ उक्ताः+तेन प्रकारेण निग्रहस्थानानि तदेव+आह -
	(65 पृष्ठम् )हेत्वाभासलक्षणेन+एव यथा+उक्तेन लक्षिता हेत्वाभासाः+ निग्रहस्थानानि+इत्यर्थः|| 
  चकारः+ दृष्टान्ताभासानन्वयविपरीतान्वयादिसमुच्चये, तेषाम्+अपि निग्रहहेतुत्वात् |
 सूत्रोक्तानि द्वाविंशतिः+निग्रह स्थानानि न नियमार्थानि किन्तु+उपलक्षणार्थानि+इति च+आह-
	एतेन दुर्वचनकपोलताडनवादित्रादीनाम्+ साधनानुपयोगित्वेन निग्रहस्थानत्वम्+ वेदितव्यम् |
 
	नियमकथायाम्+ तु+अपशब्दादीनाम्+इति||
  एतेन+इति केषाचित्+लक्षणोदाहरणप्रपंचनेन |
 नियमकथायाम्+ तु संस्कृतेन मया वक्तव्यम् 
वर्मत्यागेन वा श्लोकबंधेन वा+इति+एवम्+रूपायाम् |

इति न्यायसारे पदपंचिकायाम्+अनुमानपरिच्छेदः+ द्वितीयः|| 

 (66)    	|| तृतीयः परिच्छेदः ||
अवसितम्+अनुमानमागमस्येदानीम्+ लक्षणम्+उच्यते||
  अवसितम्+ निश्चितम्+अनुमानम्+इति वृत्तानुकीर्तनेन+आगमस्य+अनुमानपूर्वकत्वात्+तल्लक्षणानन्तरम्+एवास्य लक्षणावसर इति सूचयति |
तथाहि समयग्रहणबलात्‌शब्दानाम्+अर्थबोधनसाधनत्वम् |
 समयग्रहणम्+ च प्रायेण वृद्धव्यवहारात्+अनुमानरूपात्+एव+इति |

समयबलेन सम्यक्परोक्षानुभवसाधनम्+आगमः||
  समयः संकेतः पुरुषकृतः+ न पुनः+अविनाभाववत्स्वाभाविकः, स्वाभाविकत्वे हि अविनाभाविधूमादिलिङ्ग
वत्+नियतम्+एव+अर्थम्+ बोधयेत्+न तद्विपरीतम् |
न हि धूमः+ दहनम्+इव तदभावम्+ जलादिकम्+अनुमापयति दहनादिशब्दः+तु पुरुषेण यत्र यत्र संकेत्यन्ते तत्र तत्र यथार्थाम्+एव प्रतीतिम्+ कुर्वन्ति,अतः+अविनाभावात्समयः+ भिन्नः सः+ एव बलम्+ सहकारी तेन समयबलेन |
 अत्र च समयविषयग्रहणम्+ स्मरणम्+ वा+उपचारात्समयः समयविषयज्ञानसहकारिणेति यावत् |
 समीचः संशयादिविलक्षणस्य परोक्षस्य परोक्षत्वजातियुक्तस्य+अनुभवस्य स्मरणविलक्षणज्ञानस्य साधनम्+ कारणम्+ शब्दात्मकम्+अशब्दात्मकम्+ च+इष्टालिपि+अक्षरादि तत्सर्वम्+आगमः |
 तस्य भेदम्+आह |
 
सः+ द्विविधः दृष्टादृष्टार्थभेदात्||
अर्थः प्रयोजनम्+ तत्र दृष्टप्रयोजन आगमः+ यथा नद्याः+तीरे फलानि सन्ति गृहान्तर्मोदकानि+इत्यादि, अदृष्टार्थः+तु स्वर्गकामः+ यजेत+इत्यादि |
 अर्थाऽसंस्पर्शित्वात् सर्वशब्दानाम्+अप्रामाण्यम्+इति बौद्धः+ मन्यते तम्+ प्रत्याह |
 
तत्र दृष्टार्थानाम्+ वाक्यानाम्+ प्रायेण प्रवृत्तिसामर्थ्यात्प्रामाण्यम्+ गम्यते||
 प्रवृत्तिः कायिकी चेष्टेष्टप्राप्त्यर्था च+अनिष्टपरिहारार्था च,तस्याः सामर्थ्यम्+ तत्प्रयोजनप्रापकत्वम्+,तस्मात् |
अयम्+अभिसन्धिः, स्वप्रतिज्ञापितम्+अर्थम्+ प्रापयत्प्रत्यक्षम्+अनुमानम्+ च प्रमाणम्+इति लोके प्रसिद्धत्वात्+यथा स्वीक्रियते तद्वत्+आगमः+अपि स्वप्रत्ययप्रापितम्+अर्थम्+ प्रापयत् प्रमाणम्+इत्यङ्गीकार्यम् |
अन्यथा सर्वशब्दानाम्+अङ्गुल्यग्रे करियूथशतम्+ वर्तत इति वाक्यसमत्वे शास्त्रीयलौकिकवचनानाम्+अर्थ(67) शून्यत्वेन व्यर्थप्रयोगत्वान्मौनशरणम्+एव वाक्यम्+ स्यात् |
 विवादाध्यासितानि वाक्यानि प्रमाणानि |
 समर्थप्रवृत्तिकारणत्वात् , प्रत्यक्षादिवत्+इति स्थितम् |

अदृष्टार्थानाम्+ पुनः+उक्तोक्तत्वेन||
पुनः शब्दः प्राक्तनवाक्यप्रामाण्यसमर्थनप्रकारवैलक्षण्यज्ञापने |
 चोदयति |

कथम्||
  अदृष्टार्थानाम्+ प्रामाण्यनिश्चयः+ इति |
अयम्+अभिसन्धिः,न तावत् प्रवृत्तिसामर्थ्येन+अर्थप्रामाण्यनिश्चयः,अदृष्टा र्थत्वात्+एव |
 न हि स्वर्गादयः+ इदानीम्+एव केन+अपि कृतयागेन प्राप्यन्ते |
न+अपि+आप्तोक्तत्वेन, तस्य+एव निश्चेतुम्+अशक्यत्वात् |
 अतः कथम्+अदृष्टार्थानाम्+ प्रामाण्यनिश्चयः+ इति |
 परिहरति |

पुत्रकामः+ यजेत+इत्यादिवाक्यानाम्+ प्रवृत्तिसामर्थ्यात् प्रामाण्यनुमाय [ण्यमनुमाय?],तत्प्रणेतुः+अतीतार्थदर्शित्वेन 
परमाप्तत्वम्+अवधार्य,तत्प्रणीतानाम्+ सर्ववाक्यानाम्+अप्रामाण्ये कारणाभावात्, प्रामाण्यम्+अनुमीयते|| (1.ग.घ.read before पुत्रकामो-कारीरीम्+ निर्वपेत् वृष्टिकामः)
   यद्यपि सर्ववेदवाक्यानाम्+ प्रवृत्तिसामर्थ्यम्+ न घटते तथापि तदेकदेशभूतानाम्+ पुत्रकामः+ यजेत,पशुकामः+ यजेत,कारीर्या वृष्टिकामः+ यजेत+इत्यादिवाक्यानाम्+ तावत् प्रवृत्तिसामर्थ्यात्प्रामाण्यम्+अनुमीयते |
न च वक्तव्यम्+ वर्तितायामपि+इष्टौ पुत्रादर्शनात्+तेषाम्+अप्रामाण्यम्+ युक्तम्+इति |
 बाहुल्येन फलोपम्भात् |
क्वचित्+अनुपलम्भे तु कर्मकर्तृवैगुण्यम्+एव कल्प्यताम्, न पुनः+वाक्यस्य+अप्रामाण्यम् |
 किञ्च शान्तिकपौष्टिकादिकर्मणाम्+ वैदिकानाम्+ प्राचुर्येण फलोपम्भात्तदभिधायिवाक्यानाम्+ प्रमाण्यसिद्धेः+तत्प्रेरणतुरतीन्द्रियार्थद्रष्टृत्वम्+अपि सिद्ध्यति |
 न तत्तत्कर्मणाम्+ तत्फलानाम्+ वा+अपरिमितानाम्+ साध्यसाधनभावम्+अस्मदादिः+असर्वज्ञः प्रतिपत्तुम्+उपदेष्टुम्+ वा समर्थः |
 ननु बौद्धादि+आगमनाम्+अपि+एकदेशसंवादः+अस्ति+इति प्रामाण्यप्रसंगः+ इति |
तत्परिहाराय+उक्तमप्रामाण्ये कारणाभावात्+इति |
बौद्धादिवाक्यानाम्+ तु सर्वम्+ क्षणिकम्+ शून्यम्+इत्येवम्+आदीनाम्+ भूयसाम्+ बाधकम्+उपलभ्यत इत्यप्रामाण्यम्+एव युक्तम्+इति भावः |
तत्र+अतीन्द्रय+एकदेशसंवादः+तु वेदमूलत्वात्+अभ्युपपद्यत इति |
 न च वैपरीत्यम्+आशङ्कनीयम् |
 तत्र+अनभिहितानाम्+ शान्तिकपौष्टिकादिजातिविभाग कर्मणाम्+अनन्तानाम्+ वेदः+ एव+उपलम्भात् |
 
(68)आपणे क्रियमाणानाम्+ रत्नानाम्+उपलम्भनात्‌ |

  नहि तन्मूलताशङ्का रत्नाकरमहानिधेः||
  ननु+एवम्+ पौरुषेयत्वात् प्रामाण्यप्रतिपादने |

  रागद्वेषादिकालुष्यम्+ पुरुषेषु+उपलभ्यते||
  अतः+अप्रामाण्यशङ्का+अपि निष्कलङ्का प्रसज्यते |

  वेदे प्रमाणता तस्मिन्+इत्यत्वेन+अभ्युपेयताम्||
इत्याशङ्क्याह |

न नित्यत्वेन||
   नहि नित्यत्वात्+वेदः प्रमाणम्+इति वक्तुम्+ शक्यते |
श्रोत्रान्तःकरणादीनाम्+ नित्यत्वे+अपि संशयविपर्ययोत्पादन दशायाम्+अप्रामाणत्वेन+अनैकान्तिककत्वात् |
 नित्यत्वे सति, पुरुषदोषादीनाम्+अननुप्रवेशात्+अप्रामाण्यशङ्कानिवृत्तौ, वेदप्रामाण्यम्+ स्वतः+ एव+इति चेत्,न |
वेदस्य विशिष्टज्ञानसाधनत्वम्+ प्रमाण्यम्+ |
तत्+च न स्वतः,समयग्रहणापेक्षणात् |
 अन्यथा व्याकरणादिव्युत्पत्तिरहितानाम्+ वेदश्रवणमात्रादर्थप्रतिपत्तिप्रसंग: |
अथ तज्जनितस्य ज्ञानस्य प्रामाण्यम्+ स्वतः+तत्र+अपि स्वतः+ इति कः+अर्थः किम्+उत्पत्त्यपेक्षया ज्ञप्त्यपेक्षया वा |
 न तावत्कार्यस्य कस्य+अपि स्वतः उत्पत्तिः+दृष्टा |
अथ सम्यङ्मिथ्यो[थ्या?]बाधसाधारणकारणातिरिक्तानपेक्षया जायमानत्वम्+ स्वतस्त्वम्+, न |
प्रमाणाभावात् |
विपर्यये तु प्रमाणम्+, सम्यङ्मिथ्यो[थ्या?]बाधसाधारणकारणातिरिक्तकारणसहितात्+जायते |
 साधारणेषु सत्सु+अपि+अनुत्पद्यमानत्वात् |
न च+असिद्धः+ हेतुः |
मिथ्याज्ञानोत्पत्तिसमये साधारणकारणसद्भावे+अपि प्रमाणानुत्पादनात् |
न+अपि स्वतः+ एव ज्ञप्तिः, ज्ञानस्य स्वसंवेद्यत्वासिद्धेः, भाट्टैः+अनभ्युपगमात्+च,अर्थप्राकट्यान्यथानुपपत्त्या बोधः सिध्यति |
अथ यया ज्ञायते ज्ञानम्+ तया+एव सामग्र्या प्रमाणम्+इत्येव ज्ञायमानत्वात्+स्वतःप्रामाण्यम्+इति,तत्+न, असिद्धत्वात् |
न हि यथा कथंंचित्+अपि ज्ञायमानः+ बोधः प्रमाणम्+ जायते, मिथ्याबोधस्य+अपि तथा प्रतीति प्रसङ्गात्, क्वचित्+बोधे सम्यक्+मिथ्या वा+इति संशयात्+च |
 प्रामाण्यम्+ परतः+ ज्ञायते |
अनभ्यस्तदशायाम्+ संशयः+ विषयत्वात्,अप्रामाण्यवत् |
अथ नित्यत्वेन+अप्रामाण्यशंकायाः+ निवृत्तौ पश्चाप्रवृत्तिसामर्थ्येन महाजनपरिगृहीतत्वेन वा वेदस्य प्रामाण्यम्+ सिद्ध्यति+इति चेत् |
एतत्पौरुषेयत्वे+अपि समानम् |
न च+अप्रामाण्यशंकानिरासार्थम्+ प्रमाणान्तरयोग:, प्रामाण्यसाधकादेवाप्रमाण्यशंकायाः+ अपि निराससिद्धेः+इत्यलम् |
न+अपि नित्यत्वे प्रमाणम्+अस्ति+इत्याह |
 (69)वाक्यानाम्+ हि नित्यत्वे प्रमाणाभावात् |
 अनित्यत्वे पुनः+वाक्यात्वादि+अनेकम्+अनुमानम्|| 
  हि शब्दः+च+अर्थे दूषणान्तरसूचने |
 पदरचनात्मकम्+ हि वाक्यम्+ |
न च तन्नित्यत्वे प्रमाणम्+अस्ति |
 नित्यानि वेद वाक्यानि |
 संप्रदायाविच्छेदकत्वे सति,अस्मर्यमाणकर्तृकत्वात्+आकाशवात्+इति चेत्+न, साधनविकलत्वाद्‌ दृष्टान्तस्य |
 संप्रदायाविच्छेदो हि वृद्धपरम्परया यावत्+वाक्यस्य+अनुवर्तनम्, न च तादृशम्+आकाशस्य संभवति |
किञ्च
'यः+ धर्मशीलः+ जितमानरोषः+' इत्यादिवाक्यानाम्+ बहूनाम्+अपि संप्रदायाविच्छेदे सित+अस्मर्यमाणकर्तृकत्वम्+अस्ति न च नित्यत्वम्, इति व्यभिचारः |
 ननु न+इदम्+अनुमानम्+ किन्तु+अर्थपत्तिः |
 तथाहि यदि वेदः पौरुषेयः स्यात्+तदा तदभिहित कर्मणाम्+ संध्यावन्दनादीनाम्+ बहुवित्तव्ययाससाध्याग्निहोत्रादीनाम्+ च+अनुष्ठानकाले कर्तुः स्मरणे सति तत्प्रत्ययात्+एव प्रवृत्तिः स्यात्, न च तदस्ति,अतः+अवश्यम्+ स्मरणयोग्यस्य+अपि+अस्मरणान्यथानुपत्त्या [नुपपत्त्या?] वेदानाम्+ नित्यत्वम्+इति |
तत्+न |
विशिष्टवृद्धपरम्+परानुष्ठानप्रत्ययात्+एव कर्त्रस्मरणे+अपि भविष्योत्तरादिष्टवृत्तेषु+इव प्रकृत ईक्षणार्था प्रवृत्तिः |
 वेदवाक्यानि पौरुषेयाणि |
 वाक्यत्वात्कालिदासवाक्यवत्, रचनारूपत्वात्+वा तन्त्ररचनावत् |
 पौरुषेयत्वम्+ साक्षात्परम्परया वा स्वतंत्रपुरुषपूर्वकत्वम्+ साध्यमतः+ न सिद्धसाधनम् |
स्वातत्र्यम्+ च तादृशरचनान्तरानुसन्धन शून्यस्य विशिष्टरचनाहेतुत्वम् |
 तत्+च 'सर्वथा प्रतिषेध्या न [न:/हि?] पुरुषाणाम्+ स्वतन्त्रता 'इति वदद्भिः श्रोत्रियैः+अपि+अङ्गीकृतम्+अन्यत्र+इति+अलम् |

दूषणान्तरम्+आह |

सर्वदोपलब्ध्यनुपलब्धिप्रसंगः+च |
 विपर्यये नियामकाभावात्+इति||
  वैदिकवाक्यानाम्+ सर्वपदानाम्+ च नित्यत्व इति शेषः |
 यदि+इन्द्रियग्रहणयोग्यत्वम्+,तदा सर्वशब्दानाम्+ नित्यत्वे व्यापकत्वेनेद्रियसबांधानाम्+ सर्वदा+उपलब्धिप्रसंगः |
 अयोग्यत्वेन वा परि [पर?]माण्वादीनाम्+इव सर्वदा नुपलब्धि प्रसंगः, विपर्यये कदाचित्+उपलंभलक्षणे नियामकस्य कराणस्य+अभावात् |
परमतम्+आशङ्कते |
 
अभिव्यञ्जकाभावात् तदनुपलब्धिः+इति चेत्||
सद्‌भावे तु कदाचित्+उपलब्धिः+इत्यर्थः |
 दूषयति |

न |
 तदनिर्देशात्||
(70)तस्य+अभिव्यञ्जकस्य+अनिर्देशात्+अकथनात्+विशेषेण+इति शेषः |
 पुनः परमतशाङ्कते |

वायुसंयोगविभागौ+इति चेत् ||
  वक्तुः+ताल्वोष्ठपुटादिव्यापारात्प्रेरितः+ विशिष्टः+ वायुः+आगत्य श्रोतुः श्रोत्रदेशेन यदा संयुज्यते तदा शब्दोप लब्धिः, यदा तु न संयुज्यते तदा शब्दानुपलब्धिः |
 अथवा व्यञ्जकवायूनाम्+ संयोगः शब्दवारकस्तिमितवायुना च विभागः+तदभिव्यञ्जकत्वात्+इत्यर्थः |

परिहरति |
 
न सर्वशब्दानाम्+ युगपद्‌ग्रहण1प्रसंगात्||(1.घ. उपलब्धि |
)
प्रत्यवतिष्टते |

कथम्||
   न हि रूपाद्यभिव्यञ्जकतेजःसंयुक्तेन चक्षुषा सर्वेषाम्+ रूपाणाम्+ युगपद्‌ग्रहणम्+ दृष्टम्+इति भावः |
 युगपत्+शब्दानाम्+ ग्रहणप्रसंगम्+ समर्थयितुम्+आह |

श्रोत्रम्+ तावत्समानेन्द्रियग्राह्यसमानदेशार्थ 2 ग्रहणाय प्रतिनियतसंस्कारसंस्कार्यम्+ न भवति, इन्द्रियत्वात्+चक्षुर्व त्+इति||(2.क.ग.घ.ङ.च.readसमानदेशसमानधर्मापन्नम् |
)
  इन्द्रियत्वात्+इति हेतुः+घ्राणरसनादौ+अनैकान्तिकः |
अतः समानेन्द्रियग्राह्येति विशेषणम् |
तथापि भिन्नदेशा वस्थितरूपादिग्रहणाय चक्षुः प्रतिनियतप्रदीपादिसहकारणम्+अपेक्षत इति+अनैकान्तिकः, तन्निरासाय समानदेशग्रहणम् |
 समानदेशत्वम्+ च युगपदिन्द्रियसम्बन्धत्वम्+ विवक्षितम् |
ननु तथापि शुक्लकृष्णरूपग्राहकचक्षुषा व्यभिचारः शुक्लरूपम्+ हि मन्दालोकवता चक्षुषा गृह्यते कृष्णम्+ तु प्रचुरालोकवतेति, तत्+न, प्रचुरालोकसहितेन चक्षुषा शुक्लकृष्णयोः+उभयोः+अपि ग्रहणात् प्रतिनियतसंस्कारसंस्कार्यत्वासिद्धेः |
अन्ये तु+अस्य चोद्यस्य परिहारार्थसमानधर्मापन्नानाम्+इति विशेषन्ति |
तत्त्वयुक्तम् |
 सर्वशब्दानाम्+ समानधर्मत्वाभावेन सिद्धसाध्यत्वप्रसंगात् |
एतत्+च श्रोत्रसंस्कारपक्षेऽनुमानमुक्तम्+, विषयभूतशब्दसंस्कारपक्षे तु दूषणम्+आह |

(71)शब्दाः+ वा प्रतिनियतसंस्कारसंस्कार्याः+ न भवन्ति |
 समानेन्द्रियग्राह्यत्वे1 सति, युगपत्+इन्द्रियसंबद्धत्वात् घटवत् ||(1. ग.reads समानेन्द्रियग्राह्यसमानदेशसमानधर्मापन्नत्वे सति |)
  युगपत्+इन्द्रियसंबद्धत्वात्+इति+उच्यमाने रूपरसगन्धस्पर्शैः+व्यभिचारः+तेषाम्+एकद्रव्यसमवेतानाम्+ युगपत्+चक्षुःसम्बद्धत्वे+अपि प्रदीपपदार्थान्तर्गतोदकतैलवायुविशेषैः+यथासंख्यम् संस्कार्यत्वाद्, अतः समानेन्द्रियग्राह्यग्रहणम् |
 समानधर्मग्रहणम्+ यदि(हेतुविशेषणम्?)स्यात्+विशेषणासिद्धः+ हेतुः स्यात्,यदि पुनः शुक्लकृष्णरूपवत्+उज्वलानुज्वलरूपरहितत्वम्+एव समानधर्मापन्नत्वम्+ विवक्षितम्+ न पुनः सर्वथा साम्यम्+इति तदा निर्दिष्टः+ हेतुः+इति |
 एतत्+च+अनुमानम्+ परैः प्रसंगसाधनस्य+अङ्गीकरणात्+उक्तम्+, अन्यमते युगपत्+इन्द्रियसंबद्धत्वम्+असिद्धम्+एव |
 परमतमाशङ्कते |

उत्पत्तिपक्षे+अपि+अयम्+ समानः+ दोषः+ इति चेत्||
  वायोः शब्दोत्पादकत्वाभ्युपगमे+अपि+एकोत्पादकः सर्वोत्पादकः स्यात् |
 अथ नियतैकवर्णेच्छया 
प्रेरितः+ वायुः+तम्+एव करोति न+अन्यम्+इति चेत्, व्यंजकत्वे+अपि समानम् |
 तदुक्तम्+ भट्टाचार्यैः |
 " अन्यर्थम्+ प्रेरितः+ वायुः+यथा+अन्यम्+ न करोति वः |

 तथा+अन्यवर्णः+अशक्तः+अन्यम्+ न करिष्यति"|| परिहरति |

न |
 मृत्पिण्डप्रदीपदृष्टान्ताभ्याम्+ कारक2 व्यञ्जकवैधर्म्यसिद्धेः+इत्यलम्+अतिप्रसंगेन||(2.च सम्+स्कार.)
  एकः+ हि मृत्पिण्डः कर्तुः+इच्छावशेन घटादि+अन्यतमकार्यमारभते व्यञ्जकः+तु प्रदीपः+ घटप्रकाशेच्छया प्रेरितः स्वसंयुक्तम्+ पटादिकम्+अपि प्रकटयत्येवातः+ न कारकव्यञ्जकयोः साम्यम्+इति |
इदानीम्+ प्राक्+उक्तसकलशास्त्रार्थम्+उपसंहर्तुम्+ प्रमाणानाम्+अन्तर्भावम्+ दर्शयति |
 
एवम्+एतानि त्रीणि+एव प्रमाणानि |
 एतेषु+एव+उपमानार्थापत्तिसंभवैतिह्याभावादीनाम्+अन्तर्भावः||
(72)आदिशब्देन च+इष्टालिप्यक्षरयोः स्वीकारः |
 वृद्धनैयायिकाभिमतम्+उपमानम्+अन्तर्भावयति |
 
तत्र यथा गौरेवम्+ गवयः+ इति+उपमानम्+ शब्दे+अन्तर्भूतम्||
 अदृष्टगवयेन गवयार्थिना नागरिकेण कीदृक्+गवयः+ इति पृष्टः+ वनेचरः प्राह यथा गौरेवम्+ गवय इति |
 एतत्किल वाक्यम्+ गवोपमानेन गवयम्+ ज्ञापयत् पृथक्‌प्रमाणम्+इति |
तत्+च+अयुक्तम् |

	दीर्घग्रीव: प्रलम्बोष्ठः+चतुष्पात्+विकृताकृतिः |

	उष्ट्रः+ इत्यादिवाक्यस्य पृथक्प्रामाण्यसक्तित:||
मीमांसकाभिमतमुपमानम्+आशङ्कते |

अनेन सदृशी मदीया गौः+इत्युपमानम्+इति चेत्||
 अटव्याम्+अटतः पुरुषस्य गोसदृशपिण्डोपलम्भात्+मदीया गौः+अनेन सदृशी+इति ज्ञानम्+उपजायमानम्+ न तावत्प्रत्यक्षम्+ गोपिण्डस्य तत्+इन्द्रियासन्निकृष्टत्वात्, न+अपि स्मरणम्+ गवयसादृश्यावच्छेदेन पूर्वम्+ ग्रहणाभावात्, न+अपि+अनुमानम्+ लिङ्गा भावात् |
इयम्+ गौः+अनेन सदृशी,अस्य तत्सदृशत्वात्+इत्युच्यते तदा व्यधिकरणासिद्धहेतुः |
अनुपपद्यमानार्थाऽसंभवात्+च न+अर्थापत्तिः |
 शब्दाभावयोः+च+असंभवात्+उपमानम्+एव+इति भावः |
परस्य दूषयति |

न |
तस्य स्मृतित्वात् |
 पूर्वम्+एव हि सादृश्यविशिष्टः+ उपलब्धः+ गोपिण्डः |
 कस्मात्, उपलब्धियोग्यत्वात्1 |
 
अयोग्यत्वे वा न कदाचित्+उपलभ्येतादृष्टवत्||(1.ग.adds सादृश्यस्य after योग्यत्वात्.)  
   भूयः+अवयवसारोप्यं हि गोः+गवयेन सादृश्यम्+ |
तत्+च+इन्द्रियग्रहणयोग्यत्वात्+आश्रयग्रहणकालः+ एव गृहीतम् |
 प्रतियोगिग्रहणप्रतिबुद्धसंस्कारस्य स्मरणम्+एव+उत्पद्यते |
पूर्वम्+एव च गवयसदृशी गौः+उपलब्धा |
किमिति तथा निश्चयो न भवति+इत्याशङ्क्याह |

निर्विकल्पकेन तु पूर्वम्+ सादृश्यम्+उपलब्धम्+, तेन तदा+उपलब्ध्यभिमानः+ न भवति 2|| (2.ग.घ.addप्रथमगोपिण्डोपलम्भकलिङ्गत्वोपलम्भात् |) 
(73)तर्हि निश्चयात्मिका कथम्+ पश्चात्स्मृतिः स्यात्+अनुभवाकारधारित्वात्स्मृतेः+इत्यत्र+आह |

 निर्विकल्पोपलंभात्+च संस्कार सहकारिसामर्थ्यात्+अभावादिषु सविकल्पिका स्मृतिः+दृर्ष्टेति||(1ग.and घ . drop सम्+स्कार)
इदानीम्+ जरत्+नैय्यायिकोपमानम्+अनूद्य दूषयति |

संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः+अपि+आप्तवचनकार्या||
  गोसदृशः+ गवयः+ इति+अतिदेशवाक्यम्+ श्रुतवतः+अटव्याम्+अटतो गोसदृशपिण्डदर्शनानन्तरमयम्+ गवयनाम+इति संज्ञासंज्ञिसंबंधप्रतिपत्तिः+उहपपद्यमानोपमानफलम्+,
 गोसादृश्यविशिष्टपिण्डदर्शनम्+ च प्रमाणम्+इत्याचार्याः+ उद्योतकारादयः+ मन्यन्ते |
तत्+च+अयुक्तम् |
आप्तवचनात्+एव+अतिदेशरूपात्पूर्वम्+एव संज्ञासंज्ञिसंबन्धज्ञानस्य+उत्पद्यमानत्वात् |
अत्र+अर्थे प्रमाणम्+आह |
 
तथा प्रश्नोत्तराभिधानादन्यप्रमाणानिर्देशात्+च||
   कथम्+ त्वम्+ जानीषे गवननामोऽयमिति केनचिदुक्तः, स तु वनेचरवचनादिति ब्रूते न पुनरुपमानेन जानामीति प्रमाणान्तरम्+ निर्दिशति |
तत्रापरमतमाशङ्कते |

अस्य गवयशब्द: संज्ञेति प्रतिपत्तौ+उपमानसिद्धिः+तथा शब्दाश्रवणात्+इति चेत्||
   गोसदृशः+ गवयः+ इति वनेचरवचनात्+गवयस्य गोसादृश्यमात्रम्+ प्रतीयते, पश्चात्+तत्सादृश्यविशिष्टपिण्ड दर्शने सत्यस्य पिण्डस्य गवयशब्दः संज्ञा+इति प्रत्तिपत्तौ प्रमाणान्तरभावात्+उपमानम्+एव द्रष्टव्यम्+ |
कस्मात् |
 तथा+अस्य गवयशब्दः संज्ञा+इति प्रकरेण शब्दस्य पूर्वम्+अश्रवणात् |
परिहर्तुम्+अतिप्रसंगम्+ तावत्+दर्शयति |

एवम्+ तर्हि गौः+अयम्+इत्येव संकेते कृते+अस्य गोशब्दः सज्ञा+इति प्रतिपत्तौ प्रमाणान्तरम्+ वाच्यम्+ |
समानन्यायत्वाद् |

गोपिण्डोत्तरे+अपि संकेतग्रहणे प्रमाणान्तराभिधानप्रसंगः+ इति|| 
(74)यस्मिन्+पिण्डे संकेतः+अन्यवचनाद्+गृहीतः ततः+अन्यः+ गोपिण्डः+ गोपिण्डान्तरम्+ तस्मिन् |
इदानीम्+अतिप्रसंगे परेण+अभिधीयमानम्+ परिहारम्+ स्वपक्षे+अपि समीकर्तुम्+आशङ्कते |

तथाशब्दानभिधाने+अपि प्रतिपादकप्रतिपत्रोः+एवम्+एव+अभिप्रायः, ईदृशस्य सर्वस्य गोशब्दः सज्ञा+इति सामार्थ्यात्त्वेवम्+ प्रतिपत्तिः+इति चेत्||
  तथाशब्दानभिधाने+अपि एवम्+जातीयस्य गोशब्दः सज्ञा+इति शब्दानुच्चारणे+अपि सामर्थ्य म्+ऊहनशक्तिः+अदृष्टविशेषे |
 परोक्तम्+ परिहारम्+ स्वपक्षे+अपि योजयति |

न |
 समानमेतत्+अत्रापि, गोसदृशः+ गवयः+ इति शब्दात्+उभयोः+एवम्+एव+अभिप्रायः, गोसदृश्यार्थस्य गवयशब्दः संज्ञा+इति सामर्थ्यात्+एव प्रतिपत्तिः+इति||
 ननु वनेचरवचनोच्चारणकाले गवयस्याप्रत्यक्षत्वात्कथम्+ तत्र संज्ञाकरणम्+ "प्रत्यक्षे संज्ञा कर्म " इति सूत्रविरोधादित्याशंक्याह |
 
न च प्रत्यक्षः+ एव+अर्थे संज्ञासंज्ञिप्रतिपत्तिः, अप्रत्यक्षे शब्दादौ संज्ञासंज्ञिसंबन्धप्रतिपत्तिदर्शनात्||
  देवानाम्+अधिपतिः सहस्राक्षो यः सः+ शक्रः+ इति संज्ञाऽप्रत्यक्षे+अपि शक्रादौ दृष्टा |
 तथा पुत्रादौ प्रमाणावगते दूरस्थेन पित्रा संज्ञाकरणम्+अपि दृष्टम् |
 "प्रत्यक्षे संज्ञा कर्म "प्रत्यक्षशब्दो दृढप्रमाणोपलक्षणपरः+ इति वैशेषिकैः+एव व्याख्यातम् |
 तर्हि प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि+इति प्रमाणविभागसूत्रविरोधः+ इत्याह |

 सूत्रविरोधः+ इति चेत्|| 
परिहरति |

न |
प्रमाणनिग्रहस्थानाभ्याम्+ दृष्टान्तहेत्वाभासादीनाम्+इव प्रयोजनवशेन पृथक्+अभिधानात्+इति|| 
 प्रमाणप्रमेयेत्यादिप्रथमसूत्रे प्रमाणान्तर्भूतस्य दृष्टान्तस्य, निग्रहस्था
(75)न+अन्तर्भूतहेत्वाभासानाम्+ यथा प्रयोजनविशेन[वशेन?]पृथक्+अभिधानम्+ तथा शब्दान्तर्भूतस्य+अपि+अपमानस्य प्रयोजनवशेन पृथक्+अभिधानम्+इति |
 पृच्छति |

तर्हि प्रयोजनम्+ वाच्यम्+ |
 उच्यते |
 शब्दप्रमाण्यसमर्थनम्+ प्रयोजनम्||
पुनः प्रत्यवतिष्ठते |

कथम्||
   अयम्+अभिसंधिः, "तत्+अप्रामाण्यम्+अनृतव्याघातपुनः+उक्तदोषेभ्यः "(गौ.सू.2-1-56)इति पूर्वपक्षसूत्रे "न कर्तृकर्मसाधनवैगुण्यात् "(गौ.सू.2-1-57),
 "अभ्युपेत्य कालभेदे दोषवचनात्"(गौ.सू.2-1-58), "अनुवादोपपत्तेः+च+इति"
(गौ.सू.2-1-59), सूत्रेषु वा शब्दप्रामाण्यसमर्थनार्थेषु न+उपमानस्य+उपयोगः श्रूयते तत्कथम्+ पृथक्+अभिधानस्य+एतत्प्रयोजनम्+ स्यात्+इति |
प्रकारान्तरेण शब्दप्रामाण्यसमर्थनार्थत्वम्+उपमानस्य दर्शयिष्यन्पराशङ्काम्+ तावत्+दर्शयति |

केचित्+आहुः प्रत्यक्षानुमाविषयत्वे शब्दस्य+अनुवादकत्वम्+एव1 |
तदविषयत्वे संबंधाग्रहणादवाचकत्वम्+इति|| (1ग. ड. addअनुवादकम्+ च+अप्रमाणम् afte rएव)
  प्रत्यक्षानुमानस्य विषयः+ एव विषयः+ यस्य+असौ प्रत्यक्षानुमानविषयः |
एकस्य विषयशब्दस्य लोपेन समासः |
 अनुवादकत्वम्+ प्रमाणान्तरगृहीतविषयत्वम्+ |
तत्+च स्मृतिवदप्रमाणम्+ स्यात्+इत्यर्थः |
पदेन+एव+अर्थाभिधायित्वे पदसंकेत उच्यताम्+इत्याशंक्याह |
 
पदार्थस्य+अप्रसिद्धत्वात् |
 न च पदेन सम्बधग्रहणम्+इतरेतराश्रयत्वप्रसंगात्||
  पदेन+अर्थाभिधाने संबंधग्रहणम्+ तद्‌ग्रहणे च पदेन+अर्थाभिधानम्+इति |
न+अन्यः+ वा+अपि संबंधः+ ग्रहीतुम्+अशक्यत्वात्+इति दर्शयति |
 
वाक्यार्थः+तु प्रसिद्धानाम्+ पदार्थानाम्+अन्वयमात्रम्+इति|| 
पद्यन्ते ज्ञायन्ते इति पदार्थाः+तेषाम्+ पदार्थानाम्+इत्यर्थः,किम्+विशिष्टानाम्+, प्रसि
(76)द्धानाम्+ पदैः+अभिहितानाम्+ अन्वयमात्रम्+ वाक्यार्थः |
 एवम्+ च संबंधाग्रहणे पदार्थाप्रसिद्धिः तदप्रसिद्धौ वाक्यार्था प्रसिद्धिः+इति कथम्+ वाक्येन संबंधग्रहणम्+इत्यर्थः |
 एवम्+ परोक्तदूषणम्+अनूद्य+इदानीम्+ तत्परिहार उपमानस्य+उपयोगम्+आह |
 तन्निराकरणार्थम्+उपमानम्+ निदर्शनार्थत्वेन पृथक्+उक्तम् |
यथा कार्यार्थिनः+अप्रसिद्धगवयस्य प्रसिद्धगोसादृश्यम्+उपादायोपमानाख्येन वाक्येन संज्ञासंज्ञिसंबंधप्रतिपत्तिः क्रियते तथा किंचित्+निमित्तम्+उपादाय शक्रादिपदपदार्थयोः+अपि+इति तस्मात्+अन्यार्थत्वात्+न सूत्रविरोधम्+आह||
 किञ्चित्+निमित्तम्+ सहस्राक्षत्वम्+ देवानाम्+अधिपतित्वम्+उपादाय शक्रादिपदपदार्थयोः+अपि संज्ञासंज्ञिसंबंधप्रतिपत्तिः क्रियते इत्यनुवर्तते |
 नन+उपमास्य पृथक्‌प्रमाण्याभावे " अत्यन्तप्रायैकदेशसाधर्म्यात्+उपमानासिद्धिः",(गौ.सू.2-1-42) "प्रसिद्धिसाधर्म्यात्+उपमानसिद्धेः+यथा+उक्तदोषानुपपत्तिः "(गौ.सू.2-1-43)इति सूत्राभ्याम्+ सूत्रकारेण+अप्रामाण्यशङ्का पूर्वकम्+ प्रामाण्यसमर्थनम्+ किमर्थम्+ कृतम्+इत्याशङ्क्याह |

परीक्षा तु+अर्थापत्तिवत्प्रमाणस्य सतः प्रमाणेषु+अन्तभावज्ञापनार्थम्+इति||
   ननु+उपमानस्य+अपि+अन्तर्भावम्+आशङ्क्य परिजहार सूत्रकारः |
उपमानम्+अनुमानम्+ "प्रत्यक्षेण+अप्रत्यक्षसिद्धेः"(गौ . सू.2-1-44)परार्थम्+अनुमानम्+इति चेत्+न स्वयम्+अपि+अध्यवसायात्," तथा+इत्युपसंहारात्+उपमानासिद्ध [द्धे?] र्नाविशेषः"(गौ.सू.2-1-46)इति तस्मात्कथम्+अन्तर्भावसूत्रविरोधः+ न भवति+इत्याशङ्क्याह |

अन्तर्भावः+तु+अनुमानः+ एव+अस्य यथाश्रुतः+अपि निराकृतः+ न+आगमः+ इति||
   यथाश्रुतः+अपि निराकृतः+अपि+इति संबन्धः |
"ननु [न?]चतुष्ट्वम्+ऐतिह्यार्थापत्तिसंभवाभावप्रामाण्याद्" (गौ.सू.2-2- 1)इत्यादिसूत्रेषु प्रमाणचतुष्ट्वश्रवणास्त्रित्वम्+[त्त्रित्वम्+?] सूत्रविरुद्धम्+इत्याशङ्क्याह |

चतुष्ट्वभिधानम्+ सूत्रेषु पञ्चत्वादिनिराकरणार्थम्+ न त्रित्वप्रतिषेधार्थम्+, प्रमाणसिद्धत्वात्+अन्तर्भावस्य||
(77)परमतम्+आशङ्कते |

त्रित्वानभिधानात्+अयुक्तम्+इति चेत्||
यदि सूत्रकारः प्रमाणत्रित्वम्+एव+अभ्युपागमिष्यत्+तदा क्वचित्+अभ्यधास्यत् |
 न च+अभ्यधात्+तस्मात्+अयुक्तम्+एतत्+इति |
 परिहरति |
 
न अस्य सूत्रकारस्य+एवम्+स्वभावत्वादि+यत्सिद्धान्तम्+अपि क्वचित्++न+अभिधत्ते |
 यथा कृत्स्नैकदेशविकल्पादिनावय विनिराकरणे||
कुत एवम्+अभिधानम्+इत्यत्र+आह |

शिष्याणाम्+ऊहनाशक्त्त्यतिशययुक्तानाम्+अधिकारः+ इति ज्ञापनार्थम्||
उपसंहरति |
 
तस्मात्स्थितम्+उपमानम्+ शब्दे+अन्तर्भूतम्+इति |
अर्थापत्तेः+अपि+अनुमाने+अन्तर्भावः |
अविनाभावबलैन+एव+अर्थप्रतिपत्तिसाधनात्|| 
अनुमापकधूमवत्+इति शेषः |
अविनाभावम्+एव दर्शयति |
 
अन्यथा न+उपपद्यत इत्युक्ते सत्येवम्+उपपद्यत इति लभ्यते |
अयम्+एव+अविनाभावः+ इति||
परमतम्+आशङ्कते |

यत्र समान्याकारेण+अन्वयग्रहणम्+ नास्ति यथा मुख्यकारणत्वाप्रतिबन्धशक्त्योः+तत्र+अर्थापत्तिः पृथक्‌प्रमाणमिति चेत्||
  मुख्यकारणत्वम्+ नाम सकलसहकारिसाकल्यम्+ यत्+अनन्तरम्+एव कार्योत्पत्तिः |
 सहकारिणः+ दृष्टादृष्टरूपाः |
न च तेषाम्+ साकल्यम्+ क्वचित्+अपि+अस्मदादिप्रत्यक्षम्+, किन्तु कार्यैकसमधिगम्यम् |
तथा वह्न्यादीनाम्+ दाहकत्वादिशक्तेः प्रतिबन्धकाभावे+अपि न प्रत्यक्षः |
प्रतिबन्धकानाम्+ मणिमन्ता[मन्त्रा?]दीनाम्+अनन्तत्वेन तदभावस्य+अपि+असंख्यातत्वात् |
अतः+ मुख्यकारणत्वाप्रतिबन्धकशक्त्योः सामान्याकारेण+अन्वयग्रहणाभावात्+अनुमाना संभवे+अर्थापत्तिः+एव प्रमाणम्+इत्यर्थः |
 परिहरति |

न तत्रापि केवलव्यतिरेकी+अनुमानाव्यतिरेकात् |
 केवलव्यतिरेकी अर्थापत्तिः+इति संज्ञाभेदमात्रम्||
(78)  प्रयोगः+तु, कार्योत्पत्तेः पूर्वक्षणे कारणानि सकलसहकारिसमवेतानि 
सकलप्रतिबन्धशून्यानि वा, अनन्तरम्+एव कार्योत्पादकत्वात् |
यानि पुनः+एवम्+ न भवन्ति न तानि+अनन्तरम्+एव कार्योत्पादकानि, यथा केवलतन्तवः+ मणिप्रतिबद्धः+ वह्निः+वा |

अन्वयाभावात्+न+एतत्+अनुमानम्+इति चेत् |
 न |
 केवलान्वयिनः+ हि व्यतिरेकाभावेन प्रमाणान्तरत्वप्रसंगात्+इति||
स्पष्टम् |

अपि च प्रत्यक्षादिभेदानाम्+ केनचित्+वैधर्म्येण भेदात्प्रामाणान्तरत्वप्रसङ्गात्+इति||
  सविकल्पकनिर्विकल्पकभेदेन योग्ययोगिप्रत्यक्षभेदेन वा द्विविधम्+ प्रत्यक्षम् |
कार्यकारणानुभयात्मकम्+ त्रिविधम्+अनुमानम् |
 दृष्टादृष्टार्थभेदेन द्विविधः शब्दः+ इति |

उपसंहरति |

तस्मात्+अविनाभाववशेन+अर्थप्रतिपादकत्वादर्थापत्तिः+अनुमानम्+इति||
 केनचित्सहस्रमेतत्+इति कथिते, शतम्+अत्र संभवति+इति ज्ञाने संभवाख्यम्+ प्रमाणम्+इति केचित्+आहुः |
 तन्निराकरोति |
 
बहुत्वसंख्याविषयत्वे सति अल्पसंख्याविषयस्य सर्वत्र+उपलम्भात्+न+अनुमानात्संभवः+ भिद्यत इति||
  प्रयोगः+तु विवादपदम्+ सहस्रम्+ स्वसमुदायिशतवृत्तम्+ |
सहस्रत्वात्पूर्वगणितसहस्रवत् |
 
अभावस्य तु त्रिषु+अपि यथासंभवम्+अन्तर्भावः |
तथाहि कौरवादि+अभावप्रतिपत्तिः+आगमात्+इति||
व्यासादि+आप्तवचनात् |
 अभावप्रत्यक्षत्वे वक्तव्ये विप्रतिपत्तेः+बहुवक्तव्यतया व्यत्ययेन+अन्तर्भावः+ निरूपितः |

आत्मादिषु रूपादि+अभावप्रतिपत्तिः+अनुमानात्+इति|| 
(79)आत्मारूपरहितः+ नियमेन+आचाक्षुषप्रत्यक्षत्वात्+वायुवत् |
गन्धरसरहितः+रूपरहितत्वात्+वायुवत् |
स्पर्शरहितः+अस्मदादिमानसप्रत्यक्षत्वात्सुखादिवत् |
 आकाशम्+ रूपरसगन्धशून्यम्+ स्पर्शरहितत्वात्+आत्मवत्+इत्यादि+ऊह्यम् |

भूतलादिषु घटादि+अभावप्रतिपत्तिः प्रत्यक्षात् |
 इन्द्रियव्यापारभावभावित्वात्+इति||
 इन्द्रियव्यापारस्य भावः+ एव भवति+इत्येवम्+शीलम्+इन्द्रियव्यापारभावभावित्वस्य भावः+तत्त्वम् तस्मात् |
तथाहि घटः+ शून्यम्+ भूतलम्+इत्यादिज्ञानम्+इन्द्रियजम्, इन्द्रियानि+अव्यतिरेकानुविधायित्वात्, रूपादिज्ञानवत् |
 चोदयति |

अन्यत्र तद्भावभावित्वम्+ पर्यवसितम्+इति चेत्||
अन्यत्र+इत्याधारभूतलादिग्रहणम् |
तथा च+उक्तम् |

गृहीत्वा वस्तुसद्भावम्+ स्मृत्वा च प्रतियोगिनम् |

मानसम्+ नास्तिताज्ञानम्+ जायते+अक्षानपेक्षया||
इति परिहरति |

न |
रूपादिषु+इव बाधकाभावात्+इति||
  न हि रूपादि+आश्रयग्रहणः+ एव+इन्द्रियव्यापारः पर्यवसितः+ न रूपादिषु+इति युक्तम् |
 घ्राणव्यापारे सत्येव निर्गन्धम्+ कुसुमम्+इति ज्ञानम्+उत्पद्यते |
न च तत्र+इन्द्रियव्यापारः+अन्यत्र पर्यवसितः+ इति युक्तम्+ वक्तुम् |
 द्रव्यस्य चाक्षुषज्ञानविषयत्वात् |

संबंधाभावः+ बाधक 1 इति चेत्||(1.घ.readsबोधक)
न हि+अभावेन इन्द्रियसंयोगः समवायः+ वा संभवति+इति भावः |
परिहरति |

न |
 स्वपक्षपरपक्षयोः+असिद्धत्वात्||
मीमांसकस्य पक्षः+अत्र स्वपक्षः |
 एतत्+एव विवृणोति |

स्वपक्षे तावत्+रूपादिषु+एव+अपरोक्षानुभवकार्यानुमेयः+ योग्यताख्यः संबंधः |
 परपक्षे+अपि संयुक्तविशेषणभावादिः+इति||
आदिशब्देन संयुक्तविशेष्यभावादीनाम्+ प्रत्यक्षपरिच्छोदोक्तानाम्+ स्वीकारः |

(80)संयोगसमवायरहितस्य विशेषणविशेष्यभावानुपपत्तिः+इति चेत् |
न |
विशिष्टप्रत्ययेन तत्सिद्धेः+इति||
गोमान्धनवानित्यादिषु+एति भावः |
 ऐतिह्यमन्तर्भावयति |

अनिर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यम्+ऐतिह्यम्+आगमे+अन्तर्भूतम्||
अनिर्दिष्टः+अनिश्चितः प्रवक्ता द्रष्टृत्वेन मूलभूतः+ यत्र तदनिर्दिष्टप्रवक्तृकम्+ प्रवादपारपर्यम्+ सत्यं चेरदिति शेषः |
असत्यम्+ च+इदम्+ प्रमाणम् |
एतत्+उदाहरति |

यथा+इह वटे यक्षः प्रतिवसति+इति||
चेष्टा नाम प्रमाणान्तरम्+इति केचित् |
 अनुमाने+अन्तर्भूतेति च+अपरे |
तत्+उभयम्+अपि चेष्टालक्षणपूर्वकम्+ निषेधयति |

प्रयत्नजनिता शरीरतदवयवक्रिया चेष्टा |
 सा च नाट्यशास्त्रादिसमयबलेन पुरुषाभिप्रायविशेषम्+अर्थविशेषम्+ च गमयति+इति नागमाद्‌भिद्यते, लिप्यक्षरादर्थप्रतिपत्तिवत्+इति||
  प्रयत्नजनितेत्यनेन वाय्वादिविकारजनितहस्तादिकम्पव्यवच्छेदः |
 नाट्यशास्त्रादीत्यादिशब्दाल्लोकव्यवहार परिग्रहः |
 क्रियेld+उपलक्षणम् |
संयोगेन+अपि+अर्थप्रतीतिदर्शनात् |
हस्तमुखसंयोगविशेषाभ्याम्+ पिपासाबुभुक्षाप्रतिपत्तिः |
 लिपिः+एव+अक्षरम्+ तस्मात्+इति चेष्टायाः प्रमाणान्तराभ्युपगमे लिप्यक्षराणाम्+अपि प्रमाणान्तरत्वप्रसंगः+ इति सूचितम् |
न च वक्तव्यम् लिप्यक्षरानुमिताक्षरेषु+अर्थप्रतिपत्तिः+इति क्रमेण प्रमाणाभावात्, चेष्टातः+ वा तथा प्रसंगात् |
 उपसंहरति |

तत्+एवम्+ व्यवस्थितम् |
 एतानि त्रीणि प्रमाणानि+इति 1||(1.ग.adds after thisइति तृतीयः+अयम्+आगमपरिच्छेदः |)
प्रमाणज्ञानमात्रम्+एव न+अपूर्वसाधनम्+ किम्+तु तेन प्रमेयम्+ किंचित्+वस्तुतत्वम् तत्+च किम्+ स्यात्+इत्यभिप्रायेण पृच्छति |

किम्+ पुनः+एभिः प्रमाणैः प्रमातव्यम्+इति||
उत्तरम्+आह |

(81)उच्यते |
प्रमेयम्+इति |
 किम्+लक्षणम्+इति||
 यद्यपि पूर्वम्+ प्रमाविषयः प्रमेयम्+इति लक्षणम्+उक्तम्+ तथापि न प्रमेयसामान्यापेक्षया+अयम्+ प्रश्नः किन्तु तद्विशेषापेक्षय+इति न विरोधः |
 उत्तरम्+आह |

यद्विषयम्+ ज्ञानम्+अन्यज्ञानानुपयोगित्वेन+एव निःश्रेयससाधनम्+ भवति तत्प्रमेयम् |
तदेव तत्वतः+ ज्ञातव्यम्+ सर्वदा भवितव्यम्+ च |
न तु तत्वतः+ ज्ञातव्यम्+ सर्वदा भवितव्यम्+ च |
न तु कटिकसंख्यादि |
 तज्ज्ञानस्य+अनुपयोगित्वात्+इति||
   अन्यज्ञानानुपयोगित्वेन+इत्यनेन प्रमाणात्+व्यवच्छेदः |
 प्रमाणज्ञानस्य+आत्मादिज्ञानोपयोगित्वेन निःश्रेयससाधनत्वात् |
प्रमेयम्+ विभजते |

तत्+चतुर्विधम्+ |
 हेयम्+ तस्य निर्वर्तकम्+, हानम्+आत्यन्तिकम्+ तस्य+उपायः+ इति||
  यद्यपि सूत्रकारेण+आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः+तु प्रमेयम्+(गौ.सू.1-1-9)इति द्वादशविधम्+ प्रमेयम्+उक्तम्+ तथापि तस्य चतुर्धा भाव्यमानस्य+एव निःश्रेयसनिमित्तत्वम्+इति ज्ञापयितुम्+ संग्रहेण चातुर्विध्यम्+उक्तम् |
 चातुर्विध्यस्य+अपि स्वरूपम्+आह |
 
तत्र हेयम्+ दुःखमनागतम्(यो.सू.2-16)||
   हेयम्+ नाम+अवश्यम्+ दुःखत्वेन परित्याज्यम् |
तत्+च+अनागतम्+एव, अतीतस्य+उपभुक्तत्वात्+वर्तमानस्य+अपि+उपभोगम्+ विना प्रकारान्तरेण परिहर्तुम्+अशक्यत्वाद् |
 हेयम्+अपि विभजते |

एकविम्+शतिप्रकारम् |
 शरीरम्+ षडिन्द्रियाणि षट्+विषयाः षड्‌बुद्धय: सुखम्+ दुःखम्+ च+इति||
  घ्राणरसनचक्षुः+त्वक्‌श्रोत्रमनांसि षडिन्द्रियाणि,गन्धरसरूपस्पर्शशब्दाः+ बहिः+विषया ज्ञायमानतया 
सुखदुःखहेतुत्वात्, मनोविषयः+तु स्मृतिसंकल्पादिः+इत्येके, निद्रालस्यकामादिः+इत्यपरे विषयाणाम्+इन्द्रियाणाम्+ च षड्‌विषयत्वाद्‌बुद्धयः+अपि षट्+इत्युच्यन्ते |
 शरीरादीनाम्+ सुखदुःखात्+अत्यन्तविलक्षणत्वात्कथम्+ दुःखशब्दवाच्यत्वम्+इत्याशंक्या+आह |

(82)तत्र शरीरम्+ दुःखायतनत्वाद्‌दुःखम्||
  दुःखस्य+अयतनम्+ गृहम्+, शरीरावच्छिन्नप्रदेशे हि दुःखम्+उत्पद्यते न+अन्यत्र |
 एतेन+एव च विशेषेण ज्ञायमानतया दुःख हेतुभ्यः+ विशेषकम्+ शरीरम्+ पृथक्+उक्तम्‌ |

इन्द्रियाणि विषया बुद्धयः+च तत्साधनभावात्||
दुःखम्+इत्यनुवर्तते |

सुखम्+ दुःखानुषम्+गाद्दुःखम्||
  दुःखेन+आनुषंगः+अविनाभावः सुखहोत+अपि+अवश्यम्+ दुःखहेतुत्वम् |
एतेन+उपचारात्+एव शरीरादिषु दुःखशब्दः प्रयुक्तः+ इति दुःखस्वरूपतया हि भाव्यमानाः शरीरादयः स्वविषये वैराग्यहेतवः+ भवन्ति |
 
दुःखम्+ तु बाधनापीडासंतापात्मकम्+ मुख्यतया+एव भवति||
दुःखशब्दवाच्यम्+इति शेषः |

तस्य निर्वर्तकम्+असाधारणकारणम्+ अविद्यातृष्णे धर्माधर्मौ च+इति||
  तस्य गौणमुख्यभेदभिन्नस्य दुःखस्य |
 निर्वर्तकम्+इत्यस्य व्याख्या असाधारणकारणम्+इति |
यद्यपि धर्मः सुखस्य+एव कारणम्+ तथापि सुखस्य दुःखानुषंगेण दुःखवर्गान्तःपातित्वात्+दुःखहेतुरुक्तः |
 प्रवर्तकस्य तस्य+अपि हेयत्व परिज्ञानार्थाम्+इति |
 अविद्यादीनाम्+ लक्षणम्+आह |

सम्यक्+अध्यात्मविद्‌भिः प्रदर्शितार्थे विपरीतज्ञानम्+अविद्या सह संस्कारेण||
  आत्मन्यधिकृत्य वर्तत इत्यध्यात्मम्+ शरीरादि |
सम्यग्यथा भवति तथा+अघ्यात्मम्+ विदन्ति+इति सम्यक्+अध्यात्मविदः, तैः प्रदर्शिते प्रकटीकृते+अर्थे--
अस्थिस्थूणम्+ स्नायुयुतम्+ माम्+सशोणितलेपनम्+ |

चर्मावनद्धम्+ दुर्गान्धि पूर्णम्+ मूत्रपुरीषयोः||
जराशोकसमाविद्धम्+ रोगायतनमातुरम्+ |

रजस्वलम्+अनित्यम्+ च भूतावासामिमम्+ त्यजेत्||
इत्यादिना तस्मिन्विपरीतज्ञानम् |

(83 "अमृतस्य+एव कुंडानि सुखानाम्+इव राशयः
  रतेः+इव निधानानि योषितः केन निर्मिताः||"
 इत्येवम्+रूपा+अविद्या |
 प्रलयादि+अवस्थायाम्+ विपरीतज्ञानाभावे+अपि पुनः शरीराद्युत्पत्तिश्रवणात् शास्त्राभ्यासजनितत्व ज्ञानवताम्+अपि रागद्वेषाद्यभिभवदर्शनात्+अविद्या+अस्ति+इत्याह सहसंस्कारेण+इति |

पुनर्भवप्रार्थना तृष्णा||
पुनर्भवस्य विशिष्टशरीरादिलाभस्य प्रार्थना याम्+च |

सुखदुःखयोः+असाधारणहेतू धर्माधर्मौ||
सुखस्य्+असाधारणः+ मुख्यः+ दुःखस्य+अकारणभूतः+ हेतुः+धर्मः |
दुःखस्य पॣडात्मकस्य+असाधारणः+ सुखस्य+अनिमित्तभूतः+ हेतुः+अधर्मः |

हानम्+ दुःखविच्छेदः||
 दुःखस्यैकविशतिभेदभिन्नस्य विच्छेदो हानिः |

आत्यन्तिकम्+ न कदाचित्कथंचित्+दुःखसंबधः+ इत्यर्थः||
   न कदाचित्कथंचित्+दुःखविच्छेदसद्‌भावे+अपिप्या[ऽप्या?]त्यम्+तिकम्+ हानम्+उच्यते |
विनष्टायाः+ अपि दुःखव्यक्तेः+उत्पत्त्यभावे+अपि तज्जातीयस्य व्यक्त्यन्तरस्य+उत्पादात् |

तस्य+उपायः+तत्त्वज्ञानम्+आत्मविषयम्||
  यद्यपि द्वादशविधप्रमेयविषयम्+ सूत्रे+अभिहितम्+ तथापि+आत्मनः प्राधान्यज्ञापनार्थम्+आत्मविषयम्+इत्युक्तम् |
 तथाहि पूर्वम्+ शरीरादिषु हेयत्वेन ज्ञानोत्पादे ततः+तद्व्यतिरिक्तात्मनि च श्रुत्यादिप्रमाणनिश्चिते पश्चात्+तत्रैव ज्ञानोद्‌भासः+ निःश्रेयससाधनम् |
 अत्र संवादिकाम्+ श्रुतिम्+ वदति |
 
तथा च+उक्तम्+ " आत्मा वारे द्रष्टव्यः श्रोतव्यः+ निदिध्यासितव्यः"(बृ.उ.2-4-5)इति||
श्रोतव्यः श्रुतिवाक्येभ्यः+ मन्तव्यः+च+उपपत्तिभिः |

ज्ञात्वा च सततम्+ ध्येयः+ एते दर्शनहेतवः||
  वा शब्दः+अवधारणे |
 एते श्रवणमननध्नरूपा दर्शनस्य+आत्मविषयसाक्षात्कारज्ञानस्य हेतवः |
 आत्मज्ञानम्+ च निःश्रेयसकारणम+इत्यत्र श्रुतिम्+ दर्शयति |

(84)तरतिशोकम्+आत्मवित्+इति (छाम्+. उ. 7-1-3)||
आत्माद्वैतज्ञानम्+एव निःश्रेयससाधनम्+इति मतनिरासार्थम्+आह |

 सः+ द्विविधः परःच+अपरः+च+इति||
उभौ+अपि+एतौ मुमुक्षुणा ज्ञातव्यौ |

तथा च+उक्तम् "द्वे ब्राह्मणी वेदितव्ये परम्+ च+अपरम्+ च||"
 आदिग्रहणाद् द्वा सुपर्णा सयुजा सखाया(मुम्+.3-1-1) इत्यादि श्रुतिः
"द्वौ+इमौ पुरुषौ लोके क्षरः+च+अक्षरः+ एव च |

क्षरः सर्वाणि भूतानि कूटस्थ+अक्षरः+ उच्यते||
उत्तमः पुरुषः+तु+अन्यः परमाप्ते[त्मे?]त्युदाहृतः |

यो लोकत्रयम्+आविश्य बिभर्ति+अव्ययः+ ईश्वरः||"
इति स्मृतिः+च स्वीक्रियते |
 तत्र परापरयोः+लक्षणम्+ तत्र प्रमाणम्+ च+आह |

तत्र+ऐश्वर्यविशिष्टः संसारधर्मैः+ईषत्+अपि+असंस्पृष्टः परः+ भगवान्महेश्वरः सर्वज्ञः सकलजगद्विधाता||
  ऐश्वर्यम्+ सकलपुरुषार्थाधिष्ठातृत्वम्+ तेन विशिष्टः+ युक्तः |
 संसारधर्मैः+रागद्वेषमोहदुःखादिभिः+ईषत्+अपि सर्वदा+अपि संस्पृष्टः सर्वज्ञः+अनादिः+इति शेषः |
 गच्छति विनश्यति तच्छीलम्+ जगत्सकलस्य विनश्यतः+ वस्तुनः+ विधाता+इति लक्षणम् |
प्रश्नपूर्वकम्+ प्रमाणम्+आह |

सः+ कथम्+ ज्ञातव्यः |
अनुमानात्+आगमात्+च |
तथाहि विवादाध्यासितम्+उपलब्धिमत्कारणकम् 1, अभूत्वाभावित्वात्+वस्त्रादिवत्+इति||(1.ग.कर्तृकम् |
 घ.कर्तृपूर्वकम् |
)
  उपलब्धिः कारणसाक्षात्कारः |
 न च धर्मिविशेषस्य+अनिर्देशात्संदिग्धाश्रयः+ हेतुः+इति वाच्यम्+ |
 साध्यविशेषाभि धानेन यत्र बुद्धिमत्पूर्वकत्वेन विवादः+तस्य+एव+अंकुंरादेः[कुरादेः?]पक्षीकारात् |
अथ+ईश्वरकारणत्वे साध्ये साध्यविकलः+ दृष्टान्तः, वस्त्रादौ+ईश्वरकारणत्वासिद्धेः व्याप्त्यसिद्धिः+च |
बुद्धिमन्मात्रकारणत्वे च साध्ये विवक्षितविशेषासिद्धिः सिद्धसाध्यता च |
 संसारिणाम्+एव धर्मद्वारेण+अङ्कुरादिकारणत्वादित्याशङ्क्याह |

(85)  सामान्यव्याप्तेः+अनवद्यत्वेन निराकर्तुम्+अशक्यत्वात् |
 ततः सामान्यसिद्धौ पारिशेष्यात्कार्य विशेषात्+च कर्तृविशेषसिद्धिः|| चित्रादिकार्यविशेषात्कर्तृविशेषसिद्धिवत्+इति||
   सामान्यव्याप्तेः यत्कार्यम्+ तत्स्वकारणसाक्षात्काराधारकारणकम्+इत्येवम्+रूपायाः |
परिशिष्यते येन+असौ परिशेषः प्रसक्तप्रतिषेध: |
 न हि+अचेतनस्य+असर्वज्ञस्य शरीरिणः+ वा+अङ्कुराद्यशेषकार्ये नैरन्तर्येण हेतुत्वम्+ घटते,अतः+ विवादाध्यासितम्+ कार्यम्+अशरीरसर्वज्ञपूर्वकम्+अस्मदादि+अजन्यत्वात् |
 यत्+एवम्+विधम्+ साध्यम्+ न भवति तत्+अस्मदादि+अजन्यकार्यम्+ न भवति यथा घटादि+इति व्यतिरेकी |
 कार्यविशेषात्+च+इत्यनेन+अन्वयम्+ सूचयति |
 तथाहि विवादपदम्+ स्वोत्पादनप्रवीणज्ञातृकारणकम्+ विशिष्टकार्यत्वात्+चित्रवत् |
 यैः+तु कैश्चित्+शरीरस्यापि व्याप्तौ+अनुप्रवेशात्सिद्धिः स्यात्+तदसिद्धौ कर्तुः+अपि+असिद्धिः+इत्युच्यते तत्र यदि+अङ्कुरादिकम्+ शरीरकर्तृकम्+ कार्यत्वात्+वस्त्रादिवत्+इत्युच्यते तदा प्रत्यक्षेण+एकदेशविरुद्धः+ हेतुः |
 अङ्कुरादि+उत्पत्तिसमये शरीरस्य+अनुपलब्धिबाधितत्वात् |
न च तदसिद्धौ कर्तुः+अपि+असिद्धिः+बाधकाभावात्, न हि कार्यत्वेन वह्न[ह्ना?] वनुष्णत्वासिद्धौ विनाशित्वस्य+अपि+असिद्धिः+अस्ति |
अथ क्षित्यादिकम्+अकार्यम्+अकर्तृकम्+ वा शरीरादि+अजन्यत्वात्+भागनवत्+इत्युच्यते, तत्र+आद्ये साध्ये+अङ्कुरादिभिनैकान्तिकत्वाद् 
द्वितीये तु साध्ये विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् शरीरादि+अजन्यत्वम्+ नाम शरीरव्यतिरिक्तहेतूजन्यत्वम्+ हेतुः स्यात् |
 ततः+च साधनविकलः+ गगनदृष्टान्तः |
 किम्+ च नदीस्रोतःपतितचम्पककर्मणः+अपि पक्षीकारात् शरीराजन्यत्वम्+ भागासिद्धम् |
 अथ+ईश्वर: शरीरी कर्तृत्वात्+अस्मदादिवत् |
 तत्+न,आश्रयासिद्धत्वात् तत्सिद्धौ तद्‌ग्राहकप्रमाणबाधः |
 ईश्वरः कर्ता न भवति,अशरीरत्वात् मुक्तात्मवत्+इत्युच्यमाने व्याप्यत्वासिद्धः+ हेतुः, आश्रयसिद्धः+ वा, प्रतिज्ञापदयोः+व्याघातः+ धर्मिग्राहकप्रमाणबाधः+च |
 किञ्च चम्पकः कम्पते+ इत्यादौ+अशरीरस्य+अपि वृक्षादेः कर्तृत्वाभ्युपगमात्परैः+अनैकान्तिकः+ इति+अलम् |

एकः+ हि रुद्रः+ न द्वितीयाय तस्थुः |
 य इमान्य+लोकानीशत ईशनीभिः (श्वे.3.2)इत्याद्यागमात्+च||
ईश्वरः+ ज्ञातव्यः इति शेषः |
 व्दितीयाय+इति सहार्थे तृतीयास्थाने चतुर्थी 
(86)ईशानीभिः+इच्छादिशक्तिभिः+इमान्+लोकान्+ईशते+अधितिष्ठति |
अपरात्मनः+ लक्षणम्+आह |
[?]
संसारफलोपभोक्ता+अपरः||
  न विद्यते+अन्तः कालतः+ देशतः संख्यातः+च+इत्यनन्तः नित्यः+ व्यापकः+असंख्यः+च+इत्यर्थः |
 तत्सद्‌भावे च प्रत्यक्षम्+ प्रमाणम् |
तथा हि मनोव्यापारे सति प्रत्यात्मम्+अहम्+ सुखी, अहम्+ दुःखी+इति प्रत्ययः+ दृष्टः, न च+असौ शरीराद्यालम्बनः, शरीराद्यप्रतीतौ+अपि+अन्धकारे+अहम्+इति प्रत्ययोत्पादात्सुखादीनाम्+ शरीराद्यनाश्रयत्वात् |
 स्थूलः+अहम्+ कृशोहम्+इति तु प्रत्ययस्य चक्षुषा स्पर्शनेन वा शरीरग्रहणे सत्येव भावाद्यद्यपि शरीरालम्बनत्वम्+ तथापि+अहम्+इत्यभेदप्रत्ययः+तत्र भ्रान्तः+ एवम्+अशरीरम्+इति भेदौ+अभासेन बाधितत्वात् |
 प्रत्यक्षसिद्धे+अपि प्रतिपाद्यमानम्+ परे प्रत्यनुमानम्+आह |

सः+ खलु बुद्ध्यादिकार्याणाम्+आश्रयभूतः+अनुमातव्यः||
 बुद्ध्यादिकम्+ क्वचिदाश्रितम्+ भावरूपकार्यत्वाद्‌ गुणत्वात्+वा रूपादिवत् |

व्याप्तिम्+ दर्शयति |

न हि कार्यमनाधारकम्+ किचित्+उपलब्धम्||
सिद्धसाध्यतापरिहाराय भूतचैतन्यम्+ निषेधति |

न चेन्द्रियाणाम्+आश्रयत्वम्+ युक्तम् |
 उपहतेन्द्रियस्य विषयस्मरणायोगात् ||
उपहतम्+इन्द्रियम्+उपहतेन्द्रियम्+,उपहतस्य+इन्द्रियस्य विषये स्मरणयोगप्रसङ्गात् |
कस्मात्+इत्यत्र+आह |

अन्यानुभूते+अर्थे+अन्यस्मरणादर्शनात् ||
  इन्द्रियमनुभवितृ न भवति संस्कारसद्‌भावे+अपि सर्वदा+एव+अस्मर्तृत्वात्पाषाणादिवत्+अस्मर्तृत्वात्+चक्षुराद्यभावे+अपि रूपादिविषये स्मरणदर्शनात् |
किञ्च+इन्द्रियाणाम्+ ज्ञानाद्याधारत्व एकस्मिन्+अपि शरीरे नानाचेतनानाम्+ कदाचिद् विप्रतिपत्तिः स्यात् तर्हि शरीरम्+एव चेतनम्+अस्त्वित्यशङ्क्याह |


(87)अतः+ एव शरीरस्य+अपि बाल्यकौमारयौवनादिभेदभिन्नत्वादत्वादस्मरणम्||
यतः+अन्यानुभूते+अर्थे+अन्यस्मरणम्+ न भवति, अतः+ एव शरीरस्य स्मरणम्+ न संभवति, अतः+च+अनुभवितृत्वम्+अपि नास्ति+इत्यर्थः |
शरीरस्य+अपि बाल्यकौमारयौवनादिभेदभिन्नत्वात् |
 न च तत्र+अवस्थाभेदमात्रम्+ न+अवस्थावद्‌भिन्नम्+इति वाच्यम् |
 महत्वभेदस्य+आश्रयभेदाव्यभिचाराद् महत्वभेदस्य+आश्रयभेदमूलत्वात्कुवलयामालकबिल्वादिषु परिमाणभेदवत् |
 बौद्धाराद्धान्ते+अपि स्मरणम्+ न+उपपद्यत इत्याह |

एतेन पूर्वबुद्ध्यनुभूते+अर्थे उत्तरबुद्धेः कार्यकारणभावात्स्मरणम्+अपाः+तम्+अन्यत्वाविशेषात्||
अनुभवितृस्मर्त्रोः+भेदे+अपि परस्परम्+ कार्यकारणभावस्य विद्यमानत्वात् कारणबुद्ध्यनुभूतम्+ चेत्कार्यबुद्धिः स्मरति तदा+उपाध्यायानुभूतम्+ च शिष्यः स्मरेत् |
 एतद्दूषणपरिहाराय+अपरः+ आह |

कार्पासे रक्ततावत्+इति चेत् ||
यथा कार्पासबीजे लाक्षादिना कृता रक्तता भेदाविशेषे+अपि तद्बीजसन्तान एव पुष्पे फले वा रक्ततामुत्पादयति न पुनः+बीजान्तरसन्ताते तद्वदुपाध्यायबुद्धिजनितसंस्कारः+तस्मिन्+एव सन्ताने स्मृतिम्+ जनयति न पुनः शिष्ये तस्य सन्तानान्तरत्वात् |
 तदुक्तम्+ यस्मिन्+एव हि सन्ताने आहिता कर्मवासना |

फलम्+ तत्र+एव बध्नाति कार्पासे रक्तता यथा||
कर्म पुण्यापुण्यरूपम्+:[ रूपम्+? ] कर्म च+असौ वासना च+इति कर्मवासना तत्+च+उपलक्षणमनुभवजनितसंस्कारायाः परिहरति |

न |
 साधनदूषणासम्भवात्||
एतत्+विवृणोति |

अन्वायाद्यभावात्+न साधनम्+अप्रसिद्धत्वादि+अनुद्‌भावनात्+च+अदूषणम्||
 न तावत्स्वपक्षसाधनम्+इदम्+ स्मृतिः कार्यकारणभावात्संभवति+इति |
 कार्पासे रक्ततावत्+इत्यत्र+अन्वयाभावात् यत्र न स्मृतिः+तत्र न कार्यकारणभावः+ इति व्यतिरेकाभावात् |
 न+अपि परपक्षदूषणम्+ पूर्वबुद्ध्यनुभूतार्थम्+उत्तरबुद्धिः+न स्मरति, अनुभवितुः+अन्यत्वात्सन्तानान्तरबुद्धिवत्+इत्यस्य हेतोः कार्पासे रक्ततावत्+इत्यनेन+असिद्धत्वादि+अन्यतमदोषस्य+अनुद्भावनात् |
 किञ्च समानानाम्+ कार्यकारणभावः+ एव सन्तानः+ इति बौद्धानाम्+ कृतान्तः |
तादृशः+च कार्यकारणभावः शिष्योपाध्यायबुद्धीनाम्+अस्ति+इति प्राक्तनम्+ए0व दूषणम् |
 दूषणान्तरम्+आह |

न च कार्पासे+अपि निरन्वयनाशोत्पादे रक्ततोपपद्यते कार्पासान्तरवत्||
निर्गतोन्वयः कारणपरम्परा यत्र+असौ निरन्वयः स च+असौ नाशः+च निरन्वयनाशः |
 तस्मिन्सत्युत्पादः+ यस्य कार्य कारणभावस्य स निरन्वयनाशोत्पादः, तस्मिन्सति कर्पासे[कार्पासे? ] न रक्ततोपपद्यते तद्वत्वम्+ न+अर्हति यथा कर्पासा[कार्पासा? ]न्तरे तस्मात्+तत्र+अपि बीजावयवानाम्+ रक्तानाम्+अनुवृत्तौ+एव कर्पासे[कार्पासे? ]रक्ततोपपद्यते |
 न च क्षणिकवादिन: पक्षे+अनुभवितुः संस्कारस्य वा+अनुवृत्तिः+अस्ति तदभावे स्मरणम्+अपि न स्यात्+इति भावः |

 एतेन+एव क्षणिकत्वम्+ निरस्तम्+||
अनुभवितुः+विनाशे+अन्यस्य स्मरणम्+ सर्वथा नोपपद्यते |
 एतेन+इत्यनेन "यत्सत्तक्षणिकम्+ यथा जलधरः सन्तः+च भावाः+ अमी" इत्यनुमानस्य तर्कबाधा दर्शिता |
 तथाहि सर्वस्य पक्षीकारे दृष्टान्ताभावात्+असाधारणः+ हेतु: |
 विवादाध्यासितः+ इति पक्षीकारे जलधरस्य+अपि द्वित्रिक्षणावस्थायित्वात्साध्यविकलः+ दृष्टान्तः |

एकदेशे प्रतयक्षबाधम्+ दर्शयति |

प्रत्यभिज्ञाख्येन च प्रत्यक्षेण स्फटिकादिष्वक्षणिकत्वम्+ गृह्यते||
स एव+अयम्+ स्फटिकः+ यः+ मया वत्सरात्पूर्वम्+ दृष्टः+ इति पूर्वापरकालकलितवस्तुग्राहि प्रत्यक्षज्ञानमुत्पद्यत इति प्रत्यक्षैकदेशविरुद्धम्+अनुमानम्, तथा यस्य+अहम्+ तत्पुत्रम्+अद्राक्षम्+ तस्य पौत्रम्+ पश्यामि+इति+आत्मनि+अपि प्रत्यभिज्ञानमुत्पद्यते |
 परमतम्+आशङ्कते
प्रदीपादिषु+इव भ्रान्तम्+इति चेत्||[ ][ ? ]
 पूर्वप्रज्वलिते विनष्टे पुनः+अन्येन प्रज्वलिते प्रदीपे सः+ एव+अयम्+ प्रदीपः+ इति प्रत्यभिज्ञानम्+ भेदग्राहिपुरुषेण 
प्रत्यक्षेण बाध्यमानत्वात्+यथा भ्रान्तम्+ तथा+अत्र+अपि+इत्यर्थः |
 यदि वा+एकस्मिन्+एव प्रदीपसन्ताने विवादाध्यासितः प्रदीपः+ न+एकः+ भिन्नकालेन्धनजन्यत्वत्संप्रतिपन्नानेकप्रदीपवत्+इत्यनुमानेन बाध्यमानत्वात्प्रत्यभिज्ञानम्+ यथा भ्रान्तम्+ तथा क्षणिकत्वानुमानबाधितम्+अक्षणिकत्वप्रायभिज्ञानम्+ भ्रान्तम् |
 दूषयति |

न एकत्र बाध्यत्वेन भ्रान्तत्वे सर्वत्र भ्रान्तत्वकल्पनायाम्+अतिप्रसंगात्||
एकत्र नीलादिज्ञानस्य बाध्यत्वेन भ्रान्तत्वे सर्वत्र+अपि तथाभावप्रसंगः+ इत्यर्थः |
 न च सर्वम्+अपि प्रत्यभिज्ञानम्+ क्षणिकत्वानुमानबाधितम्+इति वाच्यम् |
 अनुमानस्य प्रागुक्तयुक्त्या+अदृष्टान्तत्वात् |
 भ्रान्तम्+अपि प्रत्यभिज्ञानम्+ बौद्धस्य न संभवति+इत्याह |

अनभ्युपगमात्+च |
 सादृश्यस्य क्षणिकत्वे भ्रान्तिबीजाभावः||
भ्रान्तम्+अपि प्रत्यभिज्ञानम्+ प्रदीपादौ पूर्वोत्तरप्रदीपक्षणानाम्+ सादृश्ये स्थिरे सत्येव भवति, न च+अस्ति क्षणिकत्ववादिनः किंचित्स्थिरम् |
 अतः+ निमित्ताभावे नैमित्तिकस्य प्रत्यभिज्ञानस्य+अपि+अभावः स्यात्+इत्यर्थः |
 स्थायित्वे तु प्रमाणम्+ क्रमकार्याण्येककारणजन्यानि कार्यत्वात्संप्रतिपन्नैककालकार्यवत् |
 उपसंहरति |

तस्मात्सिद्धम्+एतच्छरीरादिव्यतिरिक्त आत्मा व्यापकः+ नित्यः+ इति नित्यत्वम्+ कुतः+ इति चेद्‌ भावत्वे 
सत्यनादित्वाद् गगनवत्+इति||
परः पृच्छति |

तत्+एव कथम्+ |
 जातमात्रे जन्मान्तरानुभवसूचकस्मरणलिंगस्य हर्षमोहभयशोकस्तन्याभिलाषादेः+उपलंभात्||[ ]
जातमात्र प्राणिनि+इति शेषः |
 तदानीम+एव जातस्य मृगशावादेः स्तन्यापानानुभवः+ नास्ति+इति जन्मान्तरानुभवः+ ज्ञायत एवम्+ सद्योजातानाम्+ मुखप्रसादादि+अनुमिता हर्षादयः सुखदुःखसाधनदर्शनात्+ज्ञायमानः+तज्जातीयलिंगसुखदुःखसाधनयोः+व्याप्तिस्मरणात्+एव भवन्ति+इत्यनुमातव्याः |
 व्यापकत्वे प्रमाणम्+आह |

धर्मादेः+आश्रयसंयोगापेक्षस्य गुरुत्वादिवत्+आश्रयांतरे वाय्वादौ क्रियाकर्तृकत्वात्+अणिमाद्युपेतस्य युगपदसंख्यत शरीराधिष्ठातृत्वात्+च व्यापकत्वसिद्धिः||
(90)प्रयोगःतु धर्माधर्मौ स्वाश्रयसंयुक्तः+ एव+आश्रयान्तरे क्रियाम्+ जनयतः, एकद्रव्यत्वे सति क्रियाहेतुगुणत्वाद्‌गुरु त्ववत् |
 युगपत्+अनेकशरीराधिष्ठातृत्वे प्रमाणम्+आह |

तथा च+उक्तम्+ पुराणे--
आत्मनः+ वै शरीराणि बहूनि मनुजेश्वर 1 |
(1. मनुजेश्वर)
प्राप्य योगबलम्+ कुर्यात्+तैः+च सर्वाम्+ महीम्+ चरेत्||
भुंजीत विषयान्कैश्चित्कैश्चिदुग्रम्+ तपः+चरेत् |
 
संहरेत्+च पुनः+तानि सूर्यः+तेजोगणान्+इव||इति||
श्लोके युगपत्+इति सम्प्रदायाद्‌गम्यते |
 उपसंहरति |

तदेवम्+अपरात्मतत्त्वज्ञानम्+ परलोकसद्‌भावेन परलोकप्रवृत्त्युपयोगित्वात्+अधर्मक्षयहेतुत्वात्+च निःश्रेयसांगम्+इति||
एतेन नित्यत्मज्ञानमात्मनि शाश्वतस्नेहजननद्वारेण संसारकारणम्+इति वदन्तः+ बौद्धाः+ अपि प्रत्युक्ताः |
 
नित्यपर लोकाभावे हि
यावत्+जीवम्+ सुखम्+ जीवेत्+नास्ति मृत्योः+अगोचरः |

भस्मीभूतस्य देहस्य पुनरागमनम्+ कृतः||
इति वदतो लौकायिकस्य+इव यथा+चेष्टचेष्टाप्रसंगाद् अधर्मक्षयहेतुत्वे च 'तरति शोकम्+आत्मविद्‌ 'इत्यागमः प्रमाणम् |

परमात्मज्ञानस्य निःश्रेयसहेतुत्वम्+ दर्शयति |
 
परमात्मतत्त्वज्ञानम्+ च तदुपासनांगत्वेन+अपवर्गसाधनम्||
तस्य परमात्मनः+ उपासनमाराधनम्+ तदुपासनम्+ परमात्माऽऽराधनम्+ तस्यांगत्वेन+उपायत्वेन |

सः+ च+उपासनविधिः||
आराधनप्रकारः |

क्लेशक्षयसमाधिलाभार्थम्+अनुष्ठानम्||
(91) क्लेशकर्मक्षयार्थम्+ समाधिलाभार्थम्+ च+इति+उभयत्र+अपि+अर्थशब्दसम्बन्धः |
 येन केनचित्+अनुष्ठानेन रागद्वेषमोहाख्याः क्लेशाः क्षीयन्ते परमात्मनि च चित्तैकाग्र्यलक्षणः समाधिः प्राप्यते तदनुष्ठानम्+ परमेश्वरोपासनविधिः+इति |

अत्र पतंजलिसूत्रसंवादम्+ दर्शयति |

तथा च+उक्तम् |
 तपः स्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगः (यो.सू.2-1) |
 क्लेशतनूकरणार्थः समाधिलाभार्थः+च+इति (यो.सू. 2-2)||
यद्यपि पतमजलिसूत्रे समाधिभावनार्थः क्लेशतनूकरणार्थः+च+इति पाठः+तथापि+इहार्थक्रमम्+आश्रित्य+अन्यथापाठ: कृतः |
 सूत्रार्थम्+ कथयति |

तत्र+उन्मादकामादिदोषव्यपोहार्थम्+आध्यात्मिकादिदुःखसहिष्णुत्वम्+ तपः||
एवम्+एतानि विविधानि दुःखानि शान्तचित्तेन नियमपूर्वकम्+ सहमानस्य यद्‌दुःखसहिष्णुत्वम्+ निवर्तकधर्मसंचयम्+अधर्मविनाशम्+ च कुरुते तत्+तपः+ इत्युच्यते |
 चान्द्रायणादि+अपि च+अनशनादिजनिततद्‌दुःखसहरूपत्वात्+तपः |
 निवर्तकधर्मसंचयात्+च योगप्रवृत्तिहेतुः श्रद्धातिशयः+ भवति, अधर्मनाशात्+च+उन्मादकामव्याध्यादीनाम्+ योगान्तरायाणाम्+ प्रलयः, ततः+चित्तसमाधिः |
 तपः+ धर्माधर्मसंचयक्षयहेतुः+इत्यत्र 
प्रमाणम्+ न तु+आदिवचनम् |
 तथाहि
तमोमूलमिदम्+ सर्वम्+ यदि+एवम्+ मानुषम्+ सुखम् |

तपोमुख्यम्+ बुधैः प्रोक्तम्+ तमोन्तम्+ वेददर्शिभिः||
महापातकिनः+च+एव शेषाः+च+अकार्यकारिणः |

तमसा+एव तु मुच्यन्ते तप्तेन किल्विषात्+ततः||
यत्किंचिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिः+जनाः |

 तत्सर्वम्+ निर्दहत्त्या[त्या?]शुस्तपस्य+एव तपोधनाः||इति |

स्वाधायस्वरूपम्+आह |

प्रशान्तमन्त्रस्य+ईश्वरवाचिनः+अभ्यासः स्वाध्यायः||
ईश्वरवाचिनः+ इति क्षुद्रसिद्धिहेतुनिरासाय |
 प्रशान्तग्रहणम्+ परमात्मनिष्ठेन भवितव्यम्+इति ज्ञापनार्थम् |
 ईश्वरग्रहणा त्+गीतादियोगशास्त्राभ्यासः+ वा स्वाध्यायः |
 ईश्वरप्रणिधानम्+आह |

(92)परमेश्वरतत्त्वस्य प्रबन्धेन+अनुचिन्तनम्+ईश्वरप्रणिधानम्||
   प्रबन्धेन नैरन्तर्येण+अनुचिन्तनम्+ स्मृतिः |
पुष्पादिभिः+वा+आराधनम्+ सर्वकर्मणाम्+ परमगुर्वाचार्याणाम्+ वा |
 सः+अयम्+ तपःस्वाध्याय+ईश्वरप्रणिधानादिक्रया योगसाधनत्वादि+योगः+ इत्युक्तः सः+ च क्लेशतनूकरणार्थ इत्युक्तः |
 अतः क्लेशस्व रूपम्+आह |

समासतः+ रागद्वेशमोहाः क्लेशाः |
समाधिप्रत्यनीकसंसारापत्तिद्वारेण क्लेशहेतुत्वात्||
  आसक्तिलक्षणः+ रागः, कोपः+ द्वेषः, मिथ्याज्ञानम्+ मोहः |
समाधिप्रत्यनीकेत्यादिना क्लेशशब्दवाच्यत्वे निमित्तम्+उक्तम् |
मुख्यः+तु क्लेशो दुःखम्+एव |
 रागादयः+ हि समाधिवरोधित्वेन संसारापादनद्वारेण पुरुषम्+ क्लेशयन्ति+इति क्लेशाः+ उक्ताः |
समसतः+ इति पदम्+ तु सांख्यमतनिरासाय |
 ते हि अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः (यो.सू.2-3) इति ब्रुवाणाः पंच क्लेशानभ्युपागमन् |
 तत्+च+अयुक्तम् |
अस्मिताभिनिवेशयोरः+एषु+अवान्तर्भावात् |
 तथाहि |
 दृग्दर्शनशक्त्योः+एकात्मता+इव+अस्मिता (यो.सू.2-6)दृच्छक्तिः पुरुषः, दर्शनशक्तिः+बुद्धिः, तयोः+भिन्नयोः+एकात्मकतया+अभेदने [ऽभेदेन? ] प्रतिपत्तिः+मोहः+ एव |
 तथा स्वरसवाही विदुषः+अपि तथारूढः+अभिनिवेशः (यो.सू.2-9)मरणत्रासजनितः सर्वदाहम्+ भूयासम्+इति यः+अयम्+ संकल्पः स च+अभिनिवेशः स च+अनादिमरणजनित दुःखानुभवारूढवासनाजन्यत्वात् स्वरसवाही युक्तः |
 सः+अपि यथात्यन्तमूढानाम्+ दृश्यते तथा ज्ञातपरस्य विदुषः+अपि रूढः प्रतीयते सः+ च मोहः+ एव |
 अवश्यम्+ भाविनि मरणे सदा मया भूयासम्+इत्येवम्+ ज्ञानस्य+अन्यथाप्रत्ययत्वात्+विदुषाम्+अपि+अन्तरदोषात्+मोहः+ दृष्टः |
 यथा सूर्योदयादिलिंगानुमितदिग्भागस्य+अपि दिङ्मोहः+ इति |
 यथा तपः स्वाध्याय+ईश्वरप्रणिधानादिक्रिया योगः क्लेशविनाशहेतुः+तथा योगांगानि+अपि+इति तानि दर्शयति |

तथा यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयः+अष्टौ+अङ्गानि(यो.सू.2-29)
 अनुष्ठेयानि+इति शेषः |
अंगानि कारमानि |
 यमादीनाम्+ योगहेतुत्वेन 
(93)कारणत्वात् |
समाधेः+तु योगात्मकस्य+अपि+उत्तरोत्तरस्य समाधिनिचयस्य हेतुत्वादम्+गत्वम्+इति |
आदौ+उद्दिष्टान्यमानाह |

तत्र देशकालावस्थाभिः+अनियताः पुरुषस्य शुद्धिवृद्धिहेतवः+ यमाः+ अहिंसाब्रह्मचर्याः+तेयादयः||
आदिशब्देन सत्यापरिग्रहयोः परिग्रहः शुद्धिः+अधर्ममदमानादिक्षयः |
वृद्धिः+धर्मोपचयः |
 तद्धेतवः+ ये देशादिभिः+अनियता अहिंसादयः, सर्वस्मिन्+देशे सर्वस्मिन्+काले सर्वस्याम्+अवस्थायाम्+ न हिंस्यामि ब्रह्मचर्यम्+ चरामि न चोरयामि न+असत्यम्+ वदामि न+अपि परेभ्यः+ गृण्हामि+इति संकल्पपूर्वकाः+ते यमाः |
 यदि पुनः+तीर्थादौ नः+ हिनस्मि ब्रह्मचर्यम्+ चरामि+इति देशादिनियताः+तदा नियमाः+ एव न यमाः |

देशकालाद्यवस्थादि+अपेक्षिणः पुण्यहेतवः क्रियाविशेषाः+ नियमाः+ देवताप्रदक्षिणसन्ध्योपासनजपादयः||
देशविशेषापेक्षि देवताप्रदक्षिणम् |
 कालविशेषापेक्षि सन्ध्योपासनम् |
 जपक्रिया तु शुद्धावस्थामात्रापेक्षिणी |
 पुण्यविशेषम्+ प्रति तु देशविशेषापेक्षिणी च,अनन्तम्+ शिवसन्निधावित्यादिवचनात् |
अन्ये+अपि देशादिविशेषापेक्षिणः
 क्रियाविशेषाः+ नियमाः+ वेदितव्याः |
पातञ्जलाः+तु निवृत्तिलक्षणाः+ यमाः+ इत्याहुः |
 तथा च+उक्तम् |
 अहिंसासत्यातेयब्रह्मचर्यापरिग्रहायमाः (यो.सू.2-30) |
 शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानिनियमाः(यो.सू.2-32) |
 असत्यवचननिवृत्तिः+इह सत्यम्+ विवक्षितम् |
आसनम्+ लक्षयति |

योगकर्मविरोधिक्लेशजयार्थः करणबन्ध आसनम्+ पद्मकस्वस्तिकादि||
  करणानाम्+ शरीरावयवानाम्+ पदादीनाम्+ बन्धः संयमः पद्मस्वस्तिकादि+अनेरप्रकारः |
 प्राणायामोपयोगी यः+तदासनम्+ स्थिरम्+ सुखम्+ च+उपवेशनम्+इत्यर्थः |
सः+ च योगक्रियाविरोधिनः+ ये क्लेशाः क्लेशहेतवः+ व्याधयः+तेषाम्+ जयार्थः+ विनाशार्थः+ इति प्रयोजनोपन्यासः |
 प्राणायामम्+ लक्षयति |

कोष्ठ्यस्य वायोर्गतिविच्छेदः प्राणायामो रेचकपूरककुंभकप्रकारः||
(94) कोष्ठे शरीरान्तर्देशे भवः कोष्ठ्यः+ वायुः श्वासप्रश्वासरूपः, तस्य यः+ गतिविच्छेदः सः+ प्राणायामः सः+ च त्रिविधः+ रेचकादिभेदेन |
 तत्र+अन्तर्गतस्य वायोः+बहिः+निःसारणम्+ रेचकः |
 बाह्यस्य शरीरपूरणम्+ पूरकः |
 पूरितस्य शरीरा न्तर्धारणम्+ कुंभकः |
 वायुवशीकरणोपायम्+आह |

सः+ च शनैः शनैः+जेतव्यः+ वनगजेन्द्रवत्||
 यथा गजेन्द्रः शनैः शनैः+उपायेन वशीक्रियमाणः+ महान्तमुपकारम्+ करोति बलात्+अप्रयोगेण गृह्यमाणः+तम्+ विनाशयति तथा वायुः+अपि शनैः+घ्रियमाणः+ महान्तम्+उपकारम्+ निःशेषम्+ रागादिमत्वम्+ विनाश्य समाधिम्+ प्रापयति |
 अप्रयोगेण बलाद्ध्रियमाणः+तु वातः+ गुल्मादि+अनर्थम्+एव जनयति+इति |
 प्रत्याहारम्+आह |

समाधिप्रत्यनीकार्थेभ्यः+चेतसः समन्तात्+व्यावर्तनम्+ प्रत्याहारः|| 
 समाधेः प्रत्यनीका विरोधिनः+ ये पुत्रकलत्रादयः+तेभ्यः समन्तात्सर्वेभ्यः+चेतसः+ व्यावर्तनम्+ व्यावृत्तिः प्रत्याहारः |

प्रत्याहृते चेतसि बाह्येन्द्रियाणि+अपि प्रत्याहृतानि भवन्ति चेतः+अधीनत्वात्प्रवृत्तेः |
 प्रत्याहारेण+एव च धारणलाभः |
 
देशबन्धः+चित्तस्य धारणा (यो.सू. 3-1)
 शरीरावयवः+ नाभ्यादिर्देश इत्येके, बाह्यसूर्यमण्डलादिः+इत्यपरे, परमात्मा च+अत्र देशः+ विवक्षितः, तदा+आराधनप्रवृत्तत्वान्मोक्षार्थिनः+ इति+आचार्याः |
 तत्र देशे चित्तस्य मनसः+ बन्धः प्रयत्नेन धारणम्+ निश्चलीकरणम्+ यत्साधारणेति |

तत्र प्रत्ययैककतानता ध्यानम्(यो.सू. 3-2)||
तत्र धारणादेशे प्रत्ययस्य ध्येयालंबनस्य+एकतानतासदृशप्रवाहः+ मध्ये प्रत्ययान्तरेण+अपरामृष्टो ध्यानम् |

तदेव+अर्थमात्रनिर्भासम्+ स्वरूपशून्यम्+इव समाधिः(यो.सू.3-3)|| 
तत्+एव ध्यानम्+एव ध्येयाकारमात्रनिर्भासम्+ स्वरूपेण प्रत्ययात्मकेन शून्यमिवेदम्+ ध्येयम्+अहम्+ ध्यायामि+इति भेदेन ज्ञानशून्यम्+ यदा भवति तदा समाधिः+इत्युच्यते |
 एवमेव यद्वा--
(95) ध्यानोत्कर्षात्+निवाताचलप्रदीपावस्थानम्+इव+एकत्र+एव चेतसः+अवस्थानम्+ समाधिः+अभिधीयते|| 
उपसंहरति |

एवम्+एतानि योगांगानि मुमुक्षुणा सर्वेषु ब्रह्मादिस्थानेषु+अनेकप्रकारदुःखभावनया+अनभिः+अतिसंज्ञितम्+ परं वैराग्यम्+ महेश्वरे च पराम्+ भक्तिम्+आश्रित्य+अत्यन्ताभियोगेन सेवितव्यानि|| 
अनेकप्रकारेण स्वविभवातिशयितविभवदार्शित[दर्शित?]क्षयभावनया जनितानि दुःखानि तेषाम्+ भावनया ब्रह्मादिस्थानेषु+अभिरतिरपेक्षाभावः+तत्+संज्ञितम्+ तत्+स्वरूपम्+ यत्+तत्परम्+ वैराग्यम् |
 योगांगसेवायाः 
फलमाह |

ततः+चिरेण+एव कालेन भगवन्तमनौपम्यस्वभावम्+ शिवम्+अवितथम्+ प्रत्यक्षतः पश्यति |
 तम्+ दृष्ट्वा निरतिशयम्+ श्रेयः प्राप्नोति||
निर्गतः+अतिशयः+ यस्मात्+तन्निरतिशयम्+ श्रेयः+ मोक्षम्+, शिवज्ञानात्+एव मोक्षः+ इत्यत्र प्रमाणम्+ दर्शयति |

तथा च+उक्तम् 
यदा चर्मवदाकाशम्+ वेष्टायिष्यन्ति मानवाः |

तदा शिवम्+अविज्ञाय दुःखस्य+अन्तः+ भविष्यति||
(श्वे.उ.6-20)तम्+एव विदित्वा+अतिमृत्युम्+एति (श्वे.3-8,6-15) |
 तरति शोकम्+आत्मवित्+इति||(छाम्+) 
 चर्म+इव चर्मवत् |
 यथा चर्म वेष्टयन्ति तथा+आकाशम्+ यदा वेष्टयन्ति मानवाः+तदा शिवम्+ परमात्मानम्+अविज्ञाय 
सर्वस्य दुःखस्यान्तः+ भविष्यति |
 उपसंहरति |

तस्मात्+शिवदर्शनान्मोक्षः+ इति|| 
मोक्षस्वरूपे विप्रतिपत्तेः+वेद्यमानत्वात्प्रश्नपूर्वकम्+ वैशेषिकमतम्+आदो दर्शयति |

कः पुन+अयम्+ मोक्षः |
 एके तावत्+वर्णयन्ति समस्तविशेषगुणोच्छेदे संहारावस्थायाम्+आकाशवत्+आत्मनः+अत्यन्तावस्थानम्+ मोक्षः+ इति||
(96)अत्यन्तम्+ सर्वदावस्थानम्+इत्यनेन प्रलयावस्थाने विशेषकथनम् |
 वैशेषिकम्+ प्रति कश्चित्+चोदयति |

कस्मात्||
सुखार्थी+इव प्रेक्षावताम्+ प्रवृत्तिः+न स्यात्, अतः सुखमात्रानुभवः+अंगीकार्यः+ इति भावः परः परिहरति |

सुखदुःखयोरविनाभावित्वेन विवेकहानानुपपत्तेः+इति||
सुखहेतूनामवश्यम्+ दुःखजनकत्वम्+अविनाभावित्वम् |
मोक्षे प्रवृत्त्यनुपपत्तेः+इत्यस्य परिहारम्+आह |

न च सुखार्थः+ एव प्रेक्षावताम्+ प्रवृत्तिः |
 कंटकादिजनितदुःखपरिहारार्थत्वेन+अपि प्रवृत्तेः+उपलंभात्||
इदानीम्+आचार्यः स्वपक्षम्+ दर्शयितुकामः+ वैशेषिकमतम्+ दूषयति |

मोहावस्थात्वान्मूर्च्छादि+अवस्थावत्+अत्र विवेकिनाम्+ प्रवृत्तिः+न युक्तेत्याहुः+अन्ये||
वैशेषिकेभ्यः+अन्ये वयम्+इति भावः |
 दुःखपरिहारार्थम्+एव प्रवृत्तिः+न+उपपद्यते इति दर्शयति |

दुःखे सति सुखोपभोगस्यासंभवात्कटंकादिदुःखपरिहारः+अपि सुखोपभोगार्थः+ एव+इत्यसमः+ दृष्टान्तः||
स्वमते यद्यपि मुमुक्षूणाम्+ प्रवृत्तिः सुखानुभवार्थविवेकप्रवृत्तित्वात्संप्रतिपन्नप्रवृत्तिवत्+इत्यनुमानमुक्तम्+ तथापि प्रश्नपूर्वकमागमप्रमाणम्+आह |

कुतः+ मुक्तस्य सुखोपभोगबुद्धिः+इति चेत् |
आगमात् |
उक्तम्+ हि |
सुखम्+मा[खमा]त्यन्तिकम्+ यत्र बुद्धिः+ग्राह्यम्+इति+इन्द्रियम् |
 तम्+ वै मौक्षम्+ विजानीयात्+दुष्प्रापमकृतात्मभिः+इति||
(97)तथा--आनंदम्+ ब्रह्मणः+ रूपम्+ तत्+च मोक्षे+अभिव्यज्यते |

विज्ञानमानंदम्+ ब्रह्मा+इति(बृ.3-9-28)||
दुःखाभावे+अत्र सुखानन्दम्+शब्दौ+उपचारेण प्रयुक्तौ, यथा भाराक्रान्तस्य वाहिकस्य तदभावे हि सुखी जातः+अहम्+इति प्रत्ययः+ इति+आशंकायाम्+आह |

मुख्ये+अर्थे बाधकाभावात्+न+उपचारकल्पना||
किञ्च भाराक्रान्तस्य तदपाये वाय्वादिसंपर्कवशात्सुखोत्पादे सति+एव सुखशब्दप्रयोगः |
 न पुनः+दुःखाभावेन च+असंवेद्यमानः+ दुःखाभाव: प्रवृत्यंगम्+इति मुख्यसुखस्य+अभावे मोक्षप्रवृत्तिः+न स्यात् |
 सुखम्+ परोक्तमाशंकते |

सुखसंवेदनयोः+नित्यत्वात्+मुक्तसंसारावस्थयोः+अविशेषप्रसंगः+ इति चेत्||[ ]
परिहरति |

न |
 चक्षुः+घटयोः कुड्यादेः+इव सुखतत्संवेदनयोः+विषयविषयिभावसंबंधप्रत्यनीकस्य+अधर्मदुःखादेः संसारावस्थायाम्+ सद्‌भावात् |
 तन्नाशे च मुक्तावस्थायाम्+ भवति सुखसंवेदनयोः संबंधः कुड्यादिनाशे चक्षुर्घटसंबंध वदित्यतः+ न+अविशेष:||
संबंधप्रतिबंधकत्वमात्रेण कुड्यादिकमात्रोदाहृतम् |
 न पुनः कुड्यादेः+इव+अधर्मादेः+व्यवधायकत्वम्+ संभवति, अमूर्त त्वात् |
 पुनः परमतम्+आशंकते |
 
संबंधस्य कृतकत्वेन कदाचित्+विनाशप्रसंगः+ इति चेत्||
सुखतत्संवेदनसंबंधस्य विनाशे मुक्तस्य संसारित्वप्रसंगः+ इति चेत् |
 
परिहरति |
 
न |
 प्रध्वम्+सानैकान्तिकत्वात् ||
विवादाध्यासितः संबंधः कदाचित्+विनश्यति कदाचित्कत्वाद्‌घटवदित्यस्य हेतोः प्रध्वंसेन+अनैकान्तिकत्वादित्यर्थः |
 परमतमाशंकते |

वस्तुत्वे सती+इति चेत्||0 
(98)संबंधः+ द्रव्यगुणकर्मसामान्यविशेषसमवायेभ्यः+ बहिः+भूतः+तदन्तर्भूतः+ वा+इति विकल्प्य पक्षद्वये दूषणम्+आह |

न |
 द्रव्यादिषु+अनन्तर्भावेन तदसिद्धत्वात्||
तस्य वस्तुत्वस्य+असिद्धत्वात् |
 
तदन्तर्भावे वा समवायादिभिः सह तत्सवेदनस्य संबंधः+ न स्यात्+इति||     
द्रव्यादिषट्पदार्थान्तर्भूतो हि न समवायस्य्+अभावस्य वा संबंधः+ इति भावः |
पुनः परमतमाशंकते |
 
अदृष्टादिवशात्कर्मकारकम्+ विषयस्तज्जनितम्+ ज्ञानम्+ विषयी+इति चेत्||
परहरति |

न |
ईश्वरज्ञानस्य नित्यस्य+अर्थैः सह संबंधाभावप्रसंगात्||
अस्मदादिज्ञानस्य+अपि+अतीतानागतादिपदार्थैः सह संबंधः+ न स्यात् |
अतीतादिपदार्थस्य कारकत्वसंभवात् इत्यपि ज्ञेयम् |
 
उपसंहरति |

तस्मात्कृतकत्वे+अपि नित्यसुखसंवेदनसंबंधस्य विनाशकारणाभावात्+नित्यत्वम्+ स्थितम् |
 तत्सिद्धम्+एतत् |
 नित्य संवेद्यमानसुखेन विशिष्टा+अत्यंतिकीकी दुःखनिवृत्तिः पुरुषस्य मोक्षः+ इति||
इति काश्मीरिकसूर्यसूनुवासुदेवविरचितायाम्+ न्यायसारपदपञ्चिकायाम्+आगमपरिच्छेदः 
समाप्तः |

	न्यायभूषणमहाम्बुधौ बुधा ये+अलमाविचरितुम्+ न जानते |
 
	तत्कृते कृतिः+इयम्+ मया कृता न्यायसारपदपञ्चिकाभिधा||
 	भद्रम्+ पश्येम प्रचरेम भद्रम्||
 

=========================================================
	
 सम्यङ्मिथ्यो[थ्या?]बाधसाधारणकारणातिरिक्तानपेक्षया जायमानत्वम्+ स्वतस्त्वम्+ , न |
प्रमाणाभावात् |
विपर्यये