Book Name 		: न्यायरत्न
Author			: मणिकण्ठ मिश्रा
Commentator		: Shri Nrisimhayajvan
Editor			: Panditaraja V. Subrahmanya Sastri and Pandit V. Krishnamacharya
Published by		: Government Oriental Manuscripts Libray Madras.
Year of Publishing	: 1953
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: अज़र

			उपोद्घातः।

	मातामहमशैलं महस्तदपितामहम् ।
	कारणं जगतां वन्दे कण्ठादुपरि वारणम् ।।



			21
                     
      संंभवति । तथाहि,यदि पूर्व प्रमाणं (प्रमाविशिष्टं)पश्र्चात् प्रमेयं सिद्ध्यति,तदा गन्धादेरर्थस्य  प्रमेयस्य इन्द्रियसंनिकर्षात्  प्रत्यक्षं  न स्यात् । गन्धसिद्धेः पूर्वमेव  गन्धप्रमावि - शिष्टकरणस्य सत्त्वात्  तत्काले गन्धाभावेन इम्द्रियार्थसंनिकर्षासंभवात् । यदि च पूर्व प्रमेयं , पश्र्चात्प्रमाणम्, तदा, प्रमाणेन प्रमीयमाणो ह्यर्थः  प्रमेयं भवति। असति च  प्रमाणे कथं प्रमेयं भवितुमर्हति।  यदि प्रमाणं प्रमेयञ्च युगपत्  सिध्यतः, तदा  गन्धादिषु विषयेषु प्रत्यर्थनियतानि ज्ञानानि युगपत्  संभवन्तीति ज्ञानानां यौगपद्यप्रसङ्गः। तस्मान्न प्रत्यक्षादीनि प्रमाणानीति पूर्वपक्षः।
      प्रत्यक्षादीनामप्रामाण्यं त्रेकल्यासिद्धेः इति वाक्येन प्रत्यक्षादीनां प्रामाण्यं प्रतिषिध्यपे। तत्र वदामः, प्रतिषेधप्रतिषेध्ययोः त्रेकाल्यासिद्धेः प्रतिषेधानुपपात्तिः। तथाहि प्रतिषेध्यात्पूर्व प्रतिषेधसिद्धौ, प्रतिषेध्याभावे  प्रतिषेध  एव न संभवति। प्रतिषेध्यादनन्तरं  प्रतिषेधसिद्धौ , पूर्व प्रतिषेध्यमेव न स्यात्। असति प्रतिषेधे केनं  प्रतिषि .ध्येत ? यदि प्रतिषेध्यं प्रतिवेधश्र्च युगपत् सिद्ध्यतः, तदा प्रतिषेध्यस्य सिद्धत्वात्  प्रतिषेधोSनर्थकः। तथाच प्रत्यक्षादीनां प्रमाण्यं न संभवतीति वाक्यस्यानुपपद्यभानतया तेषां  प्रामाण्यं सुस्यं भवति। इत्थाञ्च पूर्वपक्ष्युक्तं जात्युतरमेवेति।
       किञ्च (त)त्रेकाल्यासिद्धिहेतुना  अप्रमाणत्वं साधयता भवता हेतोः  साधकता हष्टान्ते प्रदर्शनीया। एवञ्च() उदाहरणश्रयस्य प्रत्यक्षादेः प्रमाणस्यर्थसाधकताभ्युप  - गतैव। प्रमाण्यप्रतिषेधवाक्यावयवान्तर्गतान्येव  प्रत्यक्षादीनि प्रमणानि नान्यप्रत्यक्षादीनि इति च वक्तुं() न शक्यते, विशेषहेतोरभावात् ।
       वस्तुतः प्रमाणप्रमेययोः पूर्वापरसहभावः अनियत एव।  कचित्  पूर्वसिद्धेन आदित्यप्रकाशेन   पश्र्चादुत्पत्स्यमानोSर्थः  प्रकाश्यते ।  पूर्वसिद्धं  चातोद्यमन्तर्हितं , पश्र्चा -दुत्पन्नेन तदीयस्वनेन प्रमाणेन गम्यते वीणा वाद्यते इति। (कचिञ्व)धूमेन प्रमाणेन स्वसमानकालिकोSग्निः अनुमीयते। प्रमितः, प्रमीयते ,प्रमास्यते अर्थः अनेनेति प्रमाणम्। प्रमितं,प्रमीयते ,प्रमास्यते ,इति च प्रमेयं भवति।
       गुरुत्वपरिमाणस्य प्रमेयस्य सुवर्णादेः  ज्ञानसाधंन तुला। यदा सुवर्णादिना  तुलान्तरं व्यवस्थाप्यते ,तदा तुलान्तरप्रतीतिसाधनं प्रमाणमपि भवति। तथैव उपलब्धि ,साधनं प्रमाणमपि उपलब्धिविषयतया  प्रमेयव्यपदेशमपि भजते।

                        22

       प्रत्यक्षादीनि प्रमाणानि विनैव प्रमाणं सिध्यन्ति? किवा प्रमाणन्तरैः ? आद्ये प्रत्यक्षादिवदेव विनैव प्रमाणमर्थसिद्धिसंभवान्  प्रमाणनि निरर्थकाति स्युः। द्वितीये,प्रत्यक्षादीनां साधकप्रमाणन्तरणामपि प्रमाणान्तरैः सिद्धिः, एवमेव तेषामपि प्रमाणान्तरै - रिति अनवस्या स्यादिति न शङ्कितव्यम् । यतः प्रत्यक्षादीनां यथासंभवं प्रत्यक्षादिभिरे  -वोपलम्मः, न प्रमाणान्तरैः। यथा दीपस्य प्रकाशः  हश्यस्य घटादेर्दर्शने प्रमाणम् अथ चेन्द्रियेण  प्रत्यक्षप्रमाणेन  गृह्यते।  एवमिन्द्रियं  प्रत्यक्षप्रमाणं स्वजम्यरूपाद्युपलब्ध्या अनुमीयते इति वोध्यम्।
 (३) द्वादशभिः सून्नैः प्रत्यक्षपरिक्षाप्रकरणम् 
     इन्द्रियार्थसंनिकर्षात्पन्नं  ज्ञानं  यतो भवति  तत्प्रत्यक्षप्रमाणमिति कार्यद्वारकं प्रत्यक्षप्रमाणलक्षणमभिहितम्।  प्रत्यक्षज्ञाने  न  केवलमिन्द्रियार्थसंनिकर्षः कारणम्। अपितु आत्ममनः  संनिकर्षः इन्द्रियमनः सन्निकर्षश्र्व। अत एव युगपत् नानेन्द्रियैः नानार्थविषयाणि ज्ञानानि न  जायन्ते।  एवं प्रत्यक्षज्ञानकारणस्य  संपूर्णस्यानुपादानात्  प्रत्यक्षलक्षणं नोपपघते इति पूर्वपक्षः।

      आत्ममनःसंनिकर्षः  प्रत्यक्षानुमित्यादिसकलज्ञानसाधारणं कारणम् । इन्द्रियार्थ  - सन्निकर्षस्तु प्रत्यमात्रे असाधारणकारणम्। सुप्तः किल तीव्रे ध्वनौ स्पर्शे  च  सति प्रबुध्यते। तत्र प्रबोधज्ञाने  इन्द्रियार्थसान्निकर्षः प्रधानम्, नात्ममनःसंयोगः।  न  ह्यात्मा जिज्ञासमानः प्रयत्नेन  मनस्तदा प्रेरयति। निःसंकल्पस्य नुर्जिज्ञासस्य व्यासक्तमनसःबाह्यविषयोपनिपातात् ज्ञानं जायते। अतः इन्द्रियार्थसंनिकर्ष एव प्रधानम्।
     किञ्च चाक्षुषं ज्ञानं,रूपज्ञानमिति इन्द्रियेणर्थेन च  ज्ञानविशेषाः व्यपदिश्यन्ते। 
अतोSपीन्द्रियार्थसन्निकर्षः प्रधानम्।  न  चैवं मन्तव्यमिइन्द्रियार्थसंनिकर्ष एव हेतुः, न मनःसन्निकर्ष  इति युगपज्ज्ञानानि जायेरन्निति। इन्द्रियार्थस्य तीव्रत्वादिविशेषेण सुप्तानां व्यासक्तचितानाञ्च  ज्ञानमुदेति। तच्चेन्द्रियार्थसंनिकर्षविषयमिति  इन्द्रियार्थसंनिकर्षः प्रधानमित्युच्यते। न  तु मनःसनिकर्षो  न  कारणभिति। तस्मादसाधारणत्वात्  प्रधानत्वात् प्रत्यक्षलक्षणे इन्द्रियार्थसंनिकर्ष उपात्ते नेतरः संनिकर्षः  इत्युपपन्नमेव  प्रत्यक्षलक्षण -मिति समाधिः।
     इन्द्रियार्थसंनिकर्षाज्जायमानम् अयं वृक्षः इति ज्ञानं प्रत्यक्षमित्यमिधीयते।  तच्चानुमानमेव।पुरोवर्तिनं वृक्षभागं गृहीत्वा वृक्षमुपलमते पुरूषः। न चैकदेशः पुरोवर्ति
                        23
वृक्षः। तस्मात् धुमदर्शनेन वह्लिमिव, पुरोवर्तिभागदर्शनेन वृक्षमुपलमते इति न प्रत्यक्षं प्रमाणमिति पृर्वपक्षः।
   पुरोवर्तिभागस्य प्रंत्यक्ष भवताप्यङ्गीकृतमिति प्रत्यक्षं न प्रमाणमिति वचनं व्याहतं भवति। प्रत्यक्षस्याभावे तत्पूर्वकस्यानुमानस्य प्रमाण्यं दूरापास्तं वेदितव्यम्। नापि वृक्षपुरोवर्तिभागमात्रस्य प्रत्यक्षम्, किन्तु अवयवातिरिक्तस्यावयविनः सत्त्वात् अवयविना वृक्षेण संनिकर्षात् अवयविनो5पि पुरोवर्तिभागसहचरितस्य प्रत्यक्षं जायत एव। तस्मात् प्रत्यक्षं प्रमाणमेवेति सिद्धम्।
(४)चतुर्मिः सूत्रैः प्रसङ्गिकमवयाविपरीक्षाप्रकरणम्
    वृक्षः इत्यादिप्रतीतेःअवयवसमुदाय एव गोचरः,न ततो5वयवीति वा मन्तव्यम् । तथा सति अवयाविनो5नभ्युपगमे निरवयवपरमाणुसमुदाय एव वृक्षादिरिति स्वीकर्तव्यम्। परमाणव(श्र्च)महात्त्वाभावादप्रत्यक्षा इति तत्समुदायात्मकस्य वृक्षादेः प्रत्यक्षमेव न भवेत्। पटैकदेशधारणेन सकलपटधारणम्,एकदेशाकर्षणेन सकला-कर्षणज्च न धटेत परमाणुपुञ्जव्यत्तिरिक्तस्यावयविनो5नभ्युपगमे।
   अतिदूरस्यस्यैकस्य वृक्षस्याप्रत्यक्षत्वे5पि तत्समुदायरूपमवव्यनात्मकं वनमिव,सेनाङ्गस्य दूरस्थस्याप्रत्यक्षत्वेSपि तत्समुदायात्मिका सेनेव च,परमाणोरप्रस्यक्षत्वेSपि तत्समुदायो वृक्षादिः प्रत्यक्षो भवतीती न मन्तव्यम्। यतः दूरत्वदोषप्रतिबद्धचाक्षषाः महान्तः स्वभाबतो योग्या वनाङ्गवृक्षा इति तत्समुदायप्रत्यक्षो भवति। परमाणुस्तु मह-च्वाभावात् स्वभावतोSतीन्द्रियः इति तत्समुदायःप्रत्यक्षो नैव स्यादिति अवयवसमुदाय-व्यतिरिक्तः अवयवी स्वीकर्तव्यः इति सिद्धान्तः।
(५)द्वाभ्यां सूत्राभ्यामनुमानपरीक्षाप्रकरणम्
    नदीवृद्ध्या, पिपीलिकाण्डसञ्चारेण, मयूरशब्देन च वृष्टिरनुमीयते इत्युत्यते।तन्न संगतम् ;विनापि वर्ष मध्ये निरोधादपि नदी पूर्णा हश्यते। नीडोपधातादप्रि पिपी-लिकाणडसञ्चारो भवति। मयूरशब्दमनुकरोति पूरूषः। न च तेन वृष्टयनुमानं भवति,व्यभिचारात्। तस्मादनुमानमप्रमाणमिति पूर्वपक्षः।
  नोदकवृद्धिमात्रेण वृष्टिमनुमिनोति।किन्तु प्रवाहस्य शीघ्रतरत्वं बहुतरफेनफल- बर्णवाहित्वञ्चोपलभ्य पूर्णत्वेन नद्याः वृष्टो देवः इत्यनुमिनोति। एवं कासाञ्चित्पिपीलि-
                          
                                    24
कानां सञ्चारेण न वृष्टिरनुमीयते। मयूरशब्दसहशशब्दः नानुमापकः।किन्तु मयूर- शब्द एव। इत्यञ्च तत्तद्विशेषणविशिष्टहेतूनां व्यभिचारो नास्तीति अनुमानं प्रमाण -मेवेति सिद्वान्तः।
(६)पञ्चभिः सूत्रैः वर्तमानपरिक्षाप्रकरणम्
  त्रिकालयुक्ता अर्थाः अनुमानेन गृह्यान्ते इत्यभ्युपगमः न संभवति, वर्तमान- कालस्यैवाभावात्। वृन्तात्प्रच्युतं फलं भूमौ पतति।तस्य वृक्षावधिकः कश्र्विद्देशः पतितोSध्वा। तत्संयुक्तंःपतितकालः। तस्य भूम्यवधिकः कश्र्विद्देशःपतितव्योSध्वा।तत्संबद्वः पतितव्यकालः इत्युच्यते। तावतैवौपपत्तौ यर्तमानकालस्य प्रसङ्ग एव नास्तीति आक्षेपः। कालः नाधवना व्यज्यते। अपितु (त्र्कि)क्रियया। यदा पतनाक्रिया उपरता स पतितकालः। यदा चोत्पत्स्यते स अनागतकालः। यदा वर्तमाना गृह्यते स वर्तमानः कालः. फले र्वतमानक्रियाया अग्रहणे क्रियाया उपरमस्य उत्पत्स्यमानतायाश्र्चाग्रहणात् अतीतानागतकालयोकेवासिद्विप्रसङ्गः। न चातीतानागतौ परस्परापेक्षया सिध्यतः, येन वर्तमानाभावेSपि  तौ सिध्येताम्।  किञ्च वर्तमाने वस्तुनि इन्द्रियसंनिकर्षात् प्रत्यक्षं ज्ञानं जायते। वर्तमानाभावे कस्य संनिकर्षात्प्रत्यक्षं जायेत। प्रत्यक्षाभावे तन्मूलकानुमा-नाीदीनामप्रवृतौ कस्यापि कथमपि प्रतीतिर्न स्यात्। वर्तमानधटे तद्रतरूपादीनामतीताना-गतत्वसंभवात् तदभिप्राये अयं धटःश्याम आसीत्, रक्तो भाविष्यतीत्यादिव्यवहातोSपि संगच्धते। तस्मात् वर्तमानः कालःसिद्वयत्येवेति सिद्वान्तः।
(७)पञ्चभिः सूत्रैः उपमानपरीक्षाप्रकरणम्
   अत्य तसाधम्र्ये यथा गौः इति उपमानं न भवति। प्रायः साधम्र्येSपि न भवति यथा गौः तथा महिष इति। किञ्चित्साधम्र्येSपि न संभवति प्रमेयत्वादिन। साधम्र्येस्य सर्वल्र सत्त्वात् इति न मून्तव्यम् । यतः प्रसिद्वं साधमर्य विवक्षितम्। महिप्यादिव्यावृतं गोसाद्दश्यंं ग्राह्यम्।तज्ज्ञानमेवोपमानप्रमाणम्। कचित् किञ्चि-त्साधमर्यमिति च प्रकतणनुरोधाद्वोद्वव्यम्।
     तथाप्युपमानं न प्रमाणान्तरम्, अनुमानेSन्तर्भावात्। प्रत्यक्षेण धूमेन अप्रत्यक्षोSग्निरिव, प्रत्यक्षेण गवा अप्रत्यक्षो गवयो गृह्यते इति समानमित्याक्षेपः।
   वनं गतो नागर्कः यदा गोसहशं गवयं पश्यति, तदनन्तरमेव अयं गवयपद- वाच्यः इति संज्ञसंबन्धप्रतीतिमुपमानफलमाप्रोति। तस्मान्नाप्रत्यक्षस्य गवयस्य
                                  25
प्रतीतिः प्रमाणफलमिति नानुमानमिदम्। यथा गौस्तथा गवयः इति समानधर्मस्यप्रेप- संहारादुपमानं सिद्वयति नानुमानम्। इत्थञ्च गोसाहश्ये गवयपदवाच्यत्वव्याप्तिज्ञानानि - यमादपि संज्ञासंबन्धज्ञानं नानुमितिरिति उपमानं प्रमाणन्तरमेवेतिसिद्वान्तः।
(८) अष्टमिः सूत्रैः शब्दसामान्यपरीक्षाप्रकरणम्
    शब्दो न प्रमाणन्तरं, किन्तु अनुमानमेव।धूमेनाप्रत्यक्षो वह्यिरिव श्रुतेन शब्देनाप्रत्यक्षोSर्योSवगम्यने। न च शब्दाधीनार्योपलब्धौ अनुमितेर्वैलक्षण्यमुपलभामहे। संबद्वयोः साध्यहेत्वोः संबन्धप्रतीत्या साध्यानुमितिरिव, संबद्वयोः शब्दार्ययोः संबन्धाव-गमेन जायमाना अर्योपलब्धिर्नानुमानसरणिमतिवर्तते इति पूर्वपक्षः
  आप्तेनोपदिष्टः आकाङक्षायोग्यतादिसहकृतः शब्दः अर्योपलब्धि जनयन् नानुमानेSतर्भावमर्हति। शाब्दयामि, श्रृणोमि, इत्यादिना अनुव्यवसायेन शब्दजन्यबोधे जातिविशेषः अनुभूयत एव। शब्दार्ययोश्र्च न धूमाग्न्योरिव संबन्धोSस्ति। तथात्वे अन्नमित्युक्ते अर्थस्य सत्त्वेन तत्कार्यमुदरपूरण, आग्निरित्युक्ते वाह्निकार्यदाहः,असिरित्यु-च्चारिते असिकार्य पाटनञ्च जायेत। न ह्येतानि जायन्ते। अतः शब्दार्ययोः संबन्धो नास्ति। यदि शब्दः स्वासंबद्वमर्य प्रत्याययति, तदा सर्वोSपि शब्दः सर्वमर्थ बोधयेद-संबद्वत्वाविशेषात्। अतः शब्दः स्वसंबद्वमेवार्थ बोधयतीति निर्वाहाय शब्दार्थयोः संबन्धः अवश्यं स्वीकरणीय इति चेत्। तथापि न तयोः प्राप्तिलक्षणः संबन्धः, परन्तु 'अस्मात् पदादयनॉमर्यो बोद्वव्यः' इति समयात्मकः। तदधीनश्र्च शब्दार्थावबोधः। अर्थ- म्लेच्छादीनां यवादिशब्दैः दीर्घशूककङग्वादेर्भिन्नस्यार्थस्यस्यावव्रोधादपि न शब्दार्थयोः स्वाभाविकः संबन्ध०, परन्तु समय एवेति प्रतीमः इति सिद्वान्तः।
(९) द्वादशभिः सूल्रैः शब्दविशेषपरीक्षाप्रकरणम्
   शब्दःहष्टार्थकः अहष्टार्थकश्र्चेति द्विविध इत्युक्तं प्राकू। तत्राहष्टार्थशब्दस्या- प्रत्रमाण्यमाक्षिप्य (परिह्नियते)।
 'पुल्रकामः पुत्रेष्टया यजेत' इति वेदेन विहितायामिष्टावनुष्ठितायामपि कचित् पुत्रजन्म न लक्ष्यते। अतस्तद्वाक्यामनृतार्थबोधकमिति तत्सामान्यात्  'अग्निहोत्रं जुहुयात् स्वर्गकामः' इत्यादिकमहष्टार्थकं वाक्यमपि अप्रमाणम्। एवमुदितहोममनुदित- 
                              26
होमञ्च विधाय तमेव स्वयं नििषेधति वेदः। अतः पूर्वापरविरोधादप्रमाणम्। एवं त्रिः प्रथमामन्वाह त्रिरूतमामित्यादौ पुनरूक्तदोषोSपि दृश्यते । पुनरूक्तञ्च प्रमत्तगीतम- प्रमाणम्। तत्सामान्यात्सर्वोSपि वेदः अप्रमाणमिति पूर्वपक्षसंक्षेपः।
     अग्निकामो दारूणी मथ्नीयादिति लौकिकं विधिवाक्यं दृश्यते। मिथ्याभिमन्थने दारूणः आर्द्रतायां, प्रयोक्तुः प्रयत्रप्रमादे वा अग्निः न जायते। अयापि नैतद्वाक्यम- प्रमाणमिति कोSपि मन्यते। कर्मकर्तृसाधनानां वैगुण्ये न फलनिष्पत्तिः। तेषां सादगुण्ये तु फलमवश्यं निषेपद्यते। इवमेव कर्मणः, कर्तुः, साधनस्य च वैगुण्ये पुत्रप्राप्तिः फलं न भवति, सादूगुण्ये तु फलमवश्यं भवत्येवेति वैदिकं वाक्यं प्रमाणम्। यः अग्न्याधानकाले उदितहोमं करिष्यामीत्यभ्युपगम्य, पुनस्तत्परित्यागेन अनुदित- होमं करोति तस्य दोष आपततीत्यनेनाभिसन्धिना प्रवृत्तं निन्दावाक्यं न व्याहतं भवति। लोक इव वेदेSपि विधिः अनुवादः इति द्विप्रकरं वाक्यमास्ति।'त्रिः प्रथमामन्वाह' इत्यनुवादः। तथा करण एव सामिधेनीनामृचां पञ्चदशत्वं संपद्यते। विनैव प्रयोजन - मुक्तस्याभिधानं पुनरूक्तम्। कस्मैचित्प्रयोजवाय पुनरभिधानमनुवादः। शीध्रं शीध्रं गम्यताभित्युक्तौ (त्र्क)त्रिकयातिशयः, पचति पचतीत्युक्ते क्रियाया अनुपरमः, ग्रमो ग्रमो रमणीयः इत्यभिहिते ग्रमव्याप्तिः रमणीयतायां प्रतीयते इति नैतानि वाक्यानि पुन-रूक्तानि मन्यन्ते लौकिकाः। एवमेव वेदेSपि सार्थकं पुनर्वचनमनुवादः इति न तत् प्रमत्तगीतं भवति। मन्त्रब्राह्मणात्मना द्वेधा विभक्तो वेदः। ब्राह्मणञ्च विधिः अर्थवादः अनुवादः इति त् विधम्। स्तुतिः निन्दा,परकृतिः पुरकल्पः इति चतस्त्रो विधा अर्थवादस्य।
     विषादिप्रतिषेधार्थाः वहवो मन्त्रा लक्ष्यन्ते। तैश्र्च प्रयुक्तैः विषं निवर्तते। आयुर्वेदोपदिष्टस्यानुष्टानात् समीहितप्राप्तिरपि अनुंभवसिद्वा।एतदुभयमपि सत्यार्थ प्रमाणमेव। तत्कस्य हेतोः? तद्वक्तुः आप्तस्य प्रमाण्यात्। तथाच दृष्टार्थस्योपदे- शस्य प्रमाण्यवत् अदृष्टार्थस्य 'अग्निहोत्रं जुहुयात्' इत्यादेरपि ताहशस्याप्तस्य प्रामाण्या- देव प्रमाण्यं निर्णेतव्यमिति सिद्वान्तः। अत परतः प्रामाण्यपक्षः कण्ठरवेणैव सूत्र-कृताभिहित इति विभावनीयम्।
                                                 इति प्रथमाह्निकं सामाप्तम्।
                            27
 
 ऐतिह्मं शब्देSन्तर्भवति। अर्थापत्तिसंभवाश्र्च व्याप्तिसापेक्षा अनुमानान्नतिरिच्यन्ते। अतः चत्वार्यव प्रमाणानीति सिद्धान्तः। अर्थापतेः प्रमाणत्वे किल तस्याः वलप्तप्रमाणेषु अन्तर्भावचिन्ताया अवसरः। सा तु न प्रमाणम्, अनैकान्त्यात्। तथाहि असत्सु मेधेषु वृष्टिर्न भवतीत्यतः, सत्सु मेधेषु वृष्टिर्भवतीत्यर्थादापद्यते। सत्स्वपि मेधेषु कदाचित् वृष्टिर्न भवति। अतो व्यभिचारदप्रमाणमिति शङ्का न कार्या। यतः असति काराणे कार्य न जायतेे इति वाक्यद्विपरीतः सति कारणे कायँ जायते इत्यर्था-दापद्यते। तत्र च वृष्टया मेधज्ञानमभिमतम्। यत्र मेधेन वृष्टिज्ञानं सत्रार्थापत्तिभिन्ने अर्थापत्तिमः। अपिच अर्थपत्तिरप्रमाणमनैकान्तिकत्वादिति प्रतिषेधो न प्रमाणं,कचि-दनैकान्तिकत्वात्। यदि यत्र कुत्रचिदनैकान्तिकत्वं न दोषाय,किन्तु स्वविषये इत्युच्यते तदा अर्थापात्तिरपि स्वविषये प्रमाणमेव।
  अभावः कथं प्रमाणं तेन प्रमेयस्यासिद्धेरिति शङ्कान कार्या। कानिचद्वासांसि नीलादिना लक्षितानि कानिचिच्चालक्षितानि सन्ति। तत्र अलक्षितानि वासांसि आनयेत्याज्ञप्तः पुरूषःलक्षणभावेनोपादेयाति वासांसि बुध्द्वा आनयति। उपादेयबासःप्रति पत्तिहेतुः लक्षणाभावः प्रमाणम्। अलक्षितं वासः प्रमेयमिति नासिद्धिः प्रमेयस्य। यत्र प्रतियोगी वर्तते तन्नेव तस्याभाव इति न भवति। परन्तु अन्येषु वासास्सु स्थितस्व लक्षण-स्याभावःअलक्षितेषु भवति इति बोधेयम्।
(२)सप्तविशत्या सूत्रैःशब्दानित्यत्वप्रकरणम्
  शब्दः अनित्यः, कारणवत्त्वात्, इन्द्रियग्राह्मात्वात्, कृतकक्त् तीव्रः शब्दः मन्दःशब्दः इति प्रयोगाच्च। कारणवानिन्द्रियग्राह्मश्र्च घचादिरनित्यो दृष्टः अनित्वमेव
                        28
 सुस्वदः स्वादिकं तीव्रमन्दादिव्यपदेशं भजते।तस्मादुक्तहेतुत्रितयादनित्यः शब्दः इति सिद्धान्तः।
      कपालविभागजन्यः घटध्वंसः कारणवानपि नित्यः। न हि घटध्वंसस्य ध्वंसो भवति। तथा सति ध्वस्तस्य घटस्योःमज्जनापत्तेः। तथाच कारणवत्त्वं घटध्वंसे व्यभि-चरितम्। एवमिन्द्रियग्राह्मं घटत्वादिकमपि नित्यमेवेति इन्द्रियग्राह्मत्वं सामान्ये अनै-कान्तिकम्। एवं नित्येष्वपि अनित्यवत्प्रयोगो दृश्यते। वृक्षस्य प्रदेश इतिवत् आत्मनः प्रदेशः इत्यपि प्रयोदात्। ततः कृतकवत्प्रयोगोSपि नानित्यत्वं साधयतीत्याक्षेपः।
   न्नैकालिकत्वमेव नित्यत्वं मुरव्यमात्मादेः। अविनाशित्वरूपं तु भाक्तं गौणं नित्यत्वं ध्वंसस्य। प्रकृतानुमाने त्रैकालिकत्वरूपनित्यत्वाभावः साध्यते। तच्च न व्यभिचरति कारणवत्त्वमिति न दोषः इन्द्रियग्राह्मत्वादिति हेतौ सन्तानविशेषणं सन्तन्यमानत्वं सामान्यवत्त्वपर्यवसितं दीयते। सामान्यस्य च न सामान्ययोग इति न घटत्वादिसामान्ये व्यभिचारः। वृक्षस्य प्रदेश इत्यत्र प्रदेशशब्देन कारणद्रव्यं मुरव्यया वृत्त्या अभिधीयते। आत्मनः प्रदेश इति व्यवहारस्तु न मुरव्यः। किन्तूपचरितः। तीव्रः शब्दः इत्यादयस्तु मुरव्या एवेति न कृतकवदुपचारस्यापि नित्येप्वनैकान्तिकता इति सामाधानसंक्षेपः।
   एववता निरूक्तषुे हेतुषु अनित्यत्वसाधकेषु अनैकान्तिकता अपसारिता।अथेदानीमप्रयोजकत्वशङ्कानिरासाय विपक्षे बाधकमुच्यते।
    शब्दो यदि नित्यः स्यात्, उच्चारणत्प्रागपि श्रोन्नेणोपलम्येत ।श्रोन्नसंनिकर्ष -सत्त्वात्। यदि स्यादुपलब्धिप्रतिबन्धकमावरणं नोपलभ्येतापि शब्दः। न च प्रतिबन्धकं किमप्युपलभामहे। तस्माद्विना प्रतिबन्धकमनुपलम्भात् उच्चारणात्प्राकू नास्त्येव शब्द इति सोSनित्यः।
  सूत्रकारैः  यद्यावरणानुपलब्धेरावरणं नास्ति, तर्हि आवरणानुपलब्धेरप्यनुपल-प्रदर्शिता म्भात् आवरमानुपलब्धेरभाव, आवरणस्येपलब्धिरेव। यदि आव- जातिः रणानुपलब्धेरनुपलम्मेSपि नावरणानुपलब्धेरभावः, तदा आवरण-स्यानुपलब्धावपि नावरणस्यानुपपतिरिति सन्नपि शब्दः आवरणान्नोपलभ्यते इति जाति - वादिनः प्रत्यवस्थानमसंगतम्।
                     29
   यतः उपलम्भाभावरूपाया अनुपलब्धेः ज्ञानादेरिव मनोग्राह्मतया उपलब्धिरस्त्येवेति नानुपलबधेरनुपलब्धिः,ततश्र्च आवरणे असति उच्चारणत्प्रागनुपलभ्यमानः शब्दो नास्येवेति बोध्यम्। 
   शब्दनित्य-त्वाक्षेपः(१)स्पर्शरहितस्याकाशस्य नित्यता दृष्टेति, शब्दः नित्यः स्पर्शरहित-त्वात्।(२)एवं गुरूण अन्तेवासिने वेदादिः शब्दः संप्रदी-यते। संप्रदूयमानमवस्यितं दृष्टम्। इत्थञ्च शब्दस्यानस्थितत्वे 'तावत्कालं स्थितञ्चैनं कः पश्र्चान्नाशयिष्यति'इति न्यायेन नित्यत्वं सिद्धं भवति । (३)अवस्थितमेव रूपादिकं पुनः पुनर्दृश्यते। दशकृत्वः अनुवाकःअधीतः इति व्यवहारात् शब्दे सिद्धः अभ्यासः तस्यावस्थानं साधयति इत्याभासः।
  (१)स्पर्शरहितत्मुभयतो व्यभिचरितम्। न हि यद्यदस्पर्श  तन्नित्यमिति संभवति,अस्पर्शस्य कर्मणः अनित्यत्वत्। नापि यो यः स्पर्शवाम् सःअनित्यः इति युज्यते, स्पर्शवतः परमाणोः नित्यत्वदर्शनात्।
(२)उपसन्ने शिष्ये गुरूरध्यापयति। यदि शब्दः नित्यः स्यात्, तदा शिष्यागमनानन्तरम्  अध्यापनात्पूर्वमपि दातृप्रितगृहीत्रोर्मध्ये गौरिवोपलभ्येत। न चोपल -भ्यते। तस्मान्न शब्दस्य संप्रदानं संभवतीति संप्रदानदिति हेतुरसिद्धः। संप्रदानभावे अध्यापनं न घटत इति न शङ्कनिायम्। अध्यापनं हि गुरूच्चारणानूच्चारणं शिष्योच्चार-णानुकूलोच्चारणं वा। तच्च शब्दस्य स्थैर्यास्थैर्ययोस्तुल्यमिति नाध्यापनं शब्दनित्यतां ग्रयोजयति। 
(३)अनवस्यितस्यापि नुत्तादेः अभ्यासो Sभिधीयते, द्विर्नुत्यपि, त्रिर्नुत्यतीति, द्विर्भङक्ते इति च । तथाच शब्दस्यान्यत्वे Sपि अभ्याससंभवात् नाभ्यासः स्थैर्य साधयितुं प्रभवति।
   सूत्रदर्शिता जातिः  ननु अन्यतैव जगति नास्ति। यद्धस्तु अन्यदित्यभिधीयते तत्  स्वस्मादनन्यत् अभिन्नमिति तत्कथमन्यत् स्यात् मेदामेदयोर्विरो -घात् इति चेन्न। अन्यस्माभावे अनन्यता न सिद्वयेत्। न अन्यः इति हि वक्तव्यम्। एवञ्चानन्यता अन्यसापेक्षेति तदभावे अनन्यताया असिद्धिरेव।
                           30
      न च शब्दस्य विनाशकाणं नोपलभ्यते इति शब्दः नीत्यः इति वाच्यम्। तथा सति अवस्थितस्य शब्दस्य अश्रवणकारणानुपलब्धेः सततश्रवणं स्यात्। शब्दस्य सन्तानो Sनुभूयते ;तत्र जन्यः उत्तरशब्दः स्वजनकं पूर्वशब्दं निरूणद्धि;इत्थञ्च विनाशकारनणस्येपलब्ध्या तदनुपलब्धिरसिद्धो हेत्वाभासः। कांस्यादौ पात्रे शब्दायमाने पाणेः पात्रेण संयोगे शब्दो नोपलभ्यते इति शब्दाभावकारणस्य नानुपपत्तिः।
    न च पाणिना कांस्यादिपात्रसंबन्धेन शब्दनिवृत्तिदर्शनात् कांस्यादिरेव शब्दाश्रय इति मन्तव्यम्, शब्दसन्ताननिर्वाहाय शब्दाश्रयस्य निःस्पर्शत्वाङ्कीकारात्। स्पर्शादि-साहित्येन शब्दो वर्तते इति न युज्यते,यतः एकस्मिन्नेव शङ्खादौ तारमन्ददिभेदभिन्नाः नाना शब्दा जायन्ते। स्पर्शादयस्तु विना पाकं न परावर्तन्ते। अतः शब्दः न स्पर्श -रूपादिसहवृत्तिः। अपितु स्पर्शादिरहिताकाशवृत्तिरनित्यः इति सिद्धान्तः।
(३) अष्टादशभिः सून्नेः शब्दपरिणमप्रकरणम्
       दध्यत्रेति सन्धाने' इको यणचि' इति सूत्रेण इकारस्य विकारः इति सांरव्या वदन्ति। परे तु इकारे प्रयोक्तव्य यकारः प्रयोक्तव्य इति आदेशं वदन्ति। तल्र किं तत्त्वमिति विचारे, आदेश एंव तत्तवं न विकारः इति  सिध्यति। महत्या प्रकृत्या - रब्धो विकारः महान् भवति। अल्पया चारब्थः अल्पो भवति, विकारस्य प्रकृत्य -नुविघाननियमात्। न हि दध्येत्रेति हस्वेकारविकारे यकारः, सुध्युपास्य इत्यत्र दीर्धेका-रविकारयकारन् हस्वदीर्धत्वादिना विलक्षणो नुभूयते। तस्मान्न यकार इकारसाय विकारः।
  विकारधर्मो पि वर्णेषु नोपलभ्यते। यदात्मकं सुवर्ण मृदादिकं वा, तस्यारम -नो Sन्वये सति पूर्वो व्यूहो निवर्तते। व्यूहान्तरञ्चोपजायते। तं विकारमाचक्षते। न हि वर्णस्ममान्मे कश्र्चित् शब्दात्मा अन्वयी दृश्यते। य इत्वं जहाति यत्वञ्चापद्येत।
        किञ्च, क्षीरं दध्यात्मना परिणमति। दधि च पूनःक्षीरभावं न प्राप्रोति। दध्येत्रेति सन्धाय प्रयोगे इकारः यकारतामान्नः, पूनः दधि अत्रेति अवप्रहे विच्छिद्य प्रयोगे इत्वमापद्यते। तस्माहूर्प्पविकारो नोपपद्यते। न च शक्कनीयं, सुवर्णादिकं कटक-भावं  यिहाय कुण्डलसामापन्नं पूचरपि कटकतामापद्यते;तदूत्  इकारविकारो यकारः पुनरित्वमापद्यते इति। दृष्टान्ते  सुवर्णत्वविशिष्टं प्रकृतिः न कटकत्वादिविशिष्टम्। कटकं कुण्डलञ्चेत्युभयमपि सुवर्णभावं न जहाति। यदि सुवर्णतामपहाय कटकतामा  -
                          31
पन्नं पूनः सुबर्णतामप्नुयात्, तदास्त्यवसरः निरूक्तशङ्कायाः। न चैवम्। प्रकृते तु इत्वं विहाय यत्वं प्राप्तस्य पुनरवग्रहे इकारभाव इति विकारवैषम्यं दुष्परिहरमेव। अपिच वर्णानां नित्यत्वपक्षमाश्रित्य विकार उपवर्ण्यते? उतानित्यत्वपक्षम्? आद्ये, नित्यस्या-विकारिणो विकारो न घटते। द्वितीये, स्वप्रत्यक्षेण नष्ट इकारः कथंकारं यकारात्मना परिणमेत्? 
          नित्याः केचनाकाशादयः अतीन्द्रियाः, परे तु  घटत्वादयः ऐन्द्रियिका वर्तन्ते। तथा नित्याः केचन न विकारभाजः, वर्णास्तु विक्रियन्ते इति स्यात् । (अनित्यत्वपक्षे) अनवस्थायिनामपि वर्णानां श्रावणमिव विकारोSपि  स्यादिति च शङ्का न कार्या, विकारो नाम स्वरूपपरित्यागेन रूपान्तरापत्तिः। तामापन्नस्य नित्यता न घटते। यकारस्या इकारोपादेयता च न  संभवति, घटकाले उपादानकपालस्येव  यकारकाले इकारस्यानु -पलब्धेः। तस्मान्नित्यत्वपक्षे न विकारः संभवदुक्तिकः। वर्णस्यानित्यस्यापि क्षणद्वया-वस्थायिनः द्वितीयक्षणे प्रत्यक्षमुपपद्यते;कालन्तरभावी तु विकारो न संभबत्येवेति अनि-त्यत्वपक्षेSपि विकारो नोपपद्यते। 
       अपिच विकारस्थले प्रकृतिनियमो दृश्यते। यथा क्षीरमेव दन्धः प्रकृतिः, न दधि क्षीरस्येति। दध्यत्रेत्यत्र इकारः यकारतामापद्यते। विध्यतीत्यल्र तु यकार इत्वमा -पद्यत् इत्यनियमः। अतः वर्णविकारो न युज्यते। 
 सूत्रदर्शिता जातिः न च प्रकृतेरनियमः स्वविषये नियत इति नियत एष भवतिति शङ्कनीयम्। यतः नियमतभावयोर्विरोधात् कथमपि अनिममो ग नियमो भनति।
 स्थान्यादेशभावत् एकवर्णे प्रयोक्तव्ये वर्णान्तरप्रयोगः विकारशब्देन व्यवह्नियते। तादृशव्यवहारहेतवस्तु, गुणान्तरापत्तिः उपमर्दः ह्नासः वृद्धिः लेशः श्र्लेषः इत्यादयः इति बोध्यम्।
(४)द्वादशभिः सूत्रैः शब्दशक्तिपरिक्षाप्रकरणम्
    विभकत्यान्ता वर्णा एय पदसंज्ञका भबन्ति। व्यकत्याकृतिजातिषु अविनाभावेन वर्तमानासु गोपदस्य प्रयोगत् व्यक्तिराकृतिर्जातिर्वा इति विचार्यते। 
   या गौस्तिष्टति, या गौर्निषण्णा, गां ददाति, ब्राह्नणस्य गौः, दश गावः, गौरवर्घत, शक्का गौः, गोमुस्वम्, गौः र्गा जनयति, इत्यादयः प्रयोदा बहुलमुपलम्यम्ते।
                         32  
 न चैते जातिविषयकतया उपपद्यन्ते। अतःव्यक्तिरेव पदार्थः इति न मन्तव्यम्। केवलव्यक्तेरव्यवस्थानात् गवादिपदागृहितसमयव्यक्तेर्बोधानुपपत्तेः। व्यक्तेरपदार्थत्वे व्यक्तिविषयाः पूर्वोक्ताः प्रयोगाः कथं संगच्छन्ते इति चेत्। तत्पदाश क्येSपि  तत्पदस्य प्रयोगो दृष्टः। यथा साहचर्यात् यष्टीः प्रवेशयेत्यत्र यष्टिधरेषु यष्टिशब्दस्य, स्थानात् मञ्चाः क्रोशन्ति इत्यत्र मञ्चस्थपुरूषेषु मञ्चशब्दस्य, ताद -थ्र्यात् कटं करोतीत्यत्र कटार्थकवीरणेषु कटशब्दस्य, चारिल्ररूपादू वृत्तात् यमो राजा इत्यत्र राजनि यमशब्दस्य, मानात् आढकसक्तव इत्यत्र आढकपरिमिचसक्तुषु आढकशब्दस्य,धारणत् तुला चन्दनमित्यत्र तुलाशब्दस्य, सामीप्यात् गङ्कयां गावश्र्चरन्तीत्यत्र गङ्गसमीपे देशे गङ्गाशब्दस्द, योगात् कृष्णः शाटक इत्यत्र कृष्णवर्णयुक्ते कृष्णाशब्दस्य, साधशब्दस्य अन्नं प्राणाः इत्यल्र प्राणशब्दस्य, आधिपत्यात् राजैवास्य कुलमित्यत्र कुलाधिपतौ कुलशब्दस्य च प्रयोगः। एवं गोपदार्थजातिसाहचर्यात् योगाद्वा गोशब्दस्य व्यक्तौ प्रयोगः संगच्छते।
    गोशब्दस्य यदि व्यक्तिर्नार्थः, तदा अवयवसंस्थानरूपा आकृतिरेवार्थेSस्तु। अवयवसंस्थानेन हि अंय गौः, अयमश्र्चः, अंय मनुष्यः इति सत्त्वव्यवस्था भवति इति चेत् तथापि गां प्रोक्षयेदिति विधिः मृद्गवकेपि प्रवर्तेत। अस्ति हि तत्राकृतिःव्यक्तिश्र्च। अतः जातिः पदार्थः। सा च तत्र नास्तीति न तत्र विधिः प्रवर्तते इति वक्तव्यम्। तावता केवलजातिः पदार्थः इति न मन्तव्यम् । आकृतौ व्यक्तो चागृह्म माणयां शुद्धाया जातेः ग्रहीतुमशवयत्वात्।
   तस्माज्जात्यकृतिविशिष्टव्यक्तौ गोपदस्य शक्तिः। विशिष्टमेव पदार्थः। एककैपरित्यागेनार्थानवबोधात् त्रिष्वेका शक्तिः।रूपादीनां गुणविशेषाणमाश्रयः द्रव्यं व्यक्तिः व्यज्यते यतः। यया अवयनसंस्थानापरपर्यायया गोत्वादिजातिर्ज्ञायते, सा आकृतिः अवयवसंनिवेशरूपा। या अनेकेषु गौरिति समानां बुर्द्धि प्रसूते सा अनुवृत्तिप्रत्ययहेतुः जातिरित्युच्यते।
     संशयस्य प्रमाणानां विचारस्तद्वयवस्थितिः।
     शब्दस्थ तत्त्वं प्रामाण्यं पदार्थाश्र्चेह कीर्तिताः।।(न्या.वा)
                       इति द्वितियाहिकम्
                      द्वितीयाध्यायः समाप्तः।                             33
(१) त्रिभिः सूत्रैः इन्द्रियव्यतिरेकात्मप्रकरणम्
    पूर्वस्मिन्नध्याये प्रमाणनि परीक्षतानि। अथेदानि प्रमेयाणि परिक्षणीयानि भवन्ति। आत्मादेः प्रमेयषटूकस्य परीक्षा तृतीयाध्यायार्थः. आत्मादिप्रमेयचतुष्क - परीॉिक्षा प्रथामाह्निकार्थः। ज्ञानकरणत्वेन सिद्वानां चक्षुरादीनामिन्द्रियाणामेव चेतनत्व  -  मस्त्विति शङ्का न कार्था।
 योSहमद्राक्षं चक्षुषा स एवहं स्पर्शनेनापि स्पृशामीति अनु  - भवामः। चक्षुरादेरिन्द्रियस्य चेतनत्वे चेदं प्रतिसन्धानं न घटते। अत इन्द्रियव्यः विरिक्त आत्मा। न चासति घ्राणे गन्धो न गृह्मते इति घ्राणं गन्धं जिघ्रति, चक्षु रूपं पश्यति इति इन्द्रियमेव चेतनमस्त्विति शङ्कयम्। यतो व्यवस्थितविषयाणीन्द्रि  - याणि, ततः तेभ्योSन्यः चेतनः सर्वज्ञः सर्वविषयग्रही विषयव्यस्थामतिक्रान्तः आत्मा अनुमीयते।
(२)त्रिभिः सूत्रैः शरीव्यतिरेकात्मप्रकरणम्
     गौरोSहं जानामीति प्रतीतेः शरीरमेवात्मास्त्विति न मन्तव्यम्. प्राणिभूतं शरीरं दहतः प्रणिहिसाकृतं पापं जायते इति प्रमाणसिद्वम्। तस्यााभ्तवः स्यात्, तत्फलेन कर्तुरसंबन्धात् अकर्तुश्र्च संबन्धात्। शरीरदाहकर्तुः शरीरस्य नष्टत्वात् र्हिसाकर्तुः न र्हिसाफलसंबन्धः। यश्र्च फलेन संबध्यते न तेन र्हिसा कृतेतिु कृतहाना- कृताभ्यागमौ प्रसज्वेयाताम्। न च नित्येनात्मना सात्मकं शरीरमित्युक्तवपि शरीर दाहे दब्धुः पातकं न भवेत्।नित्यस्यात्मनो वधासंभबात्। ततश्र्च शरीरात्मवादे र्हिसा संभवति, परन्तु सा निष्फला,शरीरातिरिक्तात्मवादे तु र्हिसैवानुपपन्नेत्रि वाच्यम्। न मित्यस्व सत्त्वस्य वधं र्हिसां ब्रूमः। अपि तु नित्यस्यात्मनः सुस्वदुः स्वाद्युपलब्ध्याश्रयस्य शरिरस्य उपलन्धिसाधनेम्द्रियाणाञ्चोपधातं पीडाम्। एवञ्च न र्हिस्ध अनुपप -न्नोति ज्ञेयम्।
(३)अष्टभिः सूत्रैः प्रासभिकं चक्षुरदैतप्रकरणम्
        सव्येन चक्षुषा दृष्टस्येतरेण चक्षुषा प्रत्यभिज्ञानमनुभूथते। इन्द्रियचैतन्ये तु तन्नोपपद्यते। यतो नान्यदृष्टमन्यः प्रत्यभिजानाति। तस्मादिन्द्रियव्यतिरिक्तश्र्चेतन इति केचिदूर्णयम्ति।तन्न समाञ्जसत्। यतः चक्षुरेकमेवेन्द्रियं मध्ये नासास्थिव्यवहितम्।
34
मध्यस्थसेतिना तटकास्येव मध्यस्थास्थिव्यवहितगोलकान्तरावच्छिन्नतया चक्षुषि द्वित्वभ्रमः इति चक्षुरद्वैतमेव तत्त्वमिति ।
	न च सव्ये चक्षुषि उपहते उद्धृते वा द्वितीयमवतिष्ठते । चक्षुष एकत्वे, तस्मिन्निद्धृते आन्ध्यमेव स्यात्तिति चक्षुषः द्वैतमेवेति वाच्यम्। यत्तः अवयवस्य शाखादेर्नाशेsपि अवयविनो वृक्षादेःप्रत्यमिज्ञानात् नावयवनाशे सर्वत्रावयविनाशः। एक्ञ्चैकस्य नाशे sपि नान्ध्यमिति एकदेशिनो वदन्ति। तन्न । अवयवस्य समवायिकारणस्य नाशे कार्यस्यावयविनो वृक्षादेः स्थितेरसंभाव्यमानत्वात्। परन्तु एकस्याः शाखाया नाशे अवस्थितावयवैः खण्डवृक्षोत्पत्तेरिव सव्यस्य नाशेs पि गोलकान्तरावच्छिन्नावयवैः खण्डचक्षुषः उत्पत्तिसंभवान्नान्ध्यम्। ततश्र्च लाघवाञ्चक्षुषः अद्वैतमेवेति ।
	कर्स्मिश्र्चिदम्लफले चक्षुषा दृष्टे, तदीयसरस्मरणात् दन्तोदकसंप्लवरूपः रसनेन्द्रियविकारो भवति। इन्द्रियान्तरविकाराञ्च इन्द्रियव्यतिरिक्त आत्मा।
(४) त्रिभिः सूत्रैः मनोव्यतिरेरकप्रकरणम् 
	आत्मसाधकतयाभिमतानि दर्शनस्पर्शनाभ्यामेकार्थग्रहणभित्यादीनि प्रमाणानि नातिरिक्तमात्मानं साधयन्ति । नित्यस्य सर्वविषयस्य मनस एव प्रतिसन्धानाद्युपपत्तेरिति मन एव चेतनमिति चेन्न । ज्ञातुः ज्ञानसाधनानि चक्षुरादीन्युपपद्यन्ते ; एवं मन्तुरिप सर्वविषयमतिसाधनं किञ्चिदभ्युपगमनीयम् । तेन साधनेन मन्ता मन्यते ।इत्थञ्च ज्ञातरि आत्मेति संज्ञा नेष्यते , अभ्युपगते मतिसाधने मनः इति संज्ञा न स्वीक्रियते इति संज्ञायां विवादः, नार्थे। मतिसाधनेन (मनसा) मन्तुरन्यस्य(आत्मनः) स्वीकारात् ।ज्ञातुः रूपादिग्रहणसाधनानि सन्ति, सर्वविषयं मतिसाधनं तु नास्तीत्यत्र प्रमाणं नास्ति । रूपदिप्रत्यक्षे चक्षुरादीन सुखादिप्रत्यक्षे करणमेव मनः इति तदतिरिक्त आत्मा सिद्धयति।
(५) नवभिःसूत्रैरात्मनो नित्यताप्रकरणम् 
	देहेन्द्रियमनोव्यतिरिक्तः आत्मा नित्यः। जातमात्रः कुमारः हर्षशोकभयादीनि प्रतिपद्यते । तानि च  बालकस्य मुऱबिकासादिना अनुमीयन्ते । हृर्षादयश्र्च स्मृत्यनुबन्धश्र्च पूर्वभ्यासमन्तरेण न भवति । पूर्वाभ्यासश्र्च जातमात्रस्य पूर्वजन्मनि सत्येव घटते इति, शरीरग्रहणात्प्रागपि आत्मनः
35
सिद्धौ पूर्वजन्मन्यपि प्रथामिकहषादिहेतुस्मृत्यनुबन्धकारणाभ्यासाय तत्पूर्वजन्मनि सत्त्वस्यावश्यकत्वेन तस्यानादिता सिद्धयति । न च पद्मादिषु अनित्येषु प्रबोधः संमीलनञ्च धिकारो यथा भवति तथा अनित्यस्यात्मनः न निर्मिमित्तकाः, किन्तु उष्णाद्यन्वयव्यतिरेकानुविधानात् उष्णादिनिमित्तकाः। तथा बालकस्य मुखविकासादिहेतुहर्षादयः सनिमित्ता एव । निमित्तञ्च पूर्वभ्यस्तस्मृत्यनुबन्धादन्यन्नास्तीति पूर्वजन्मसिद्धिः। अपिच, जातमात्रो वत्सः स्तन्यपाने प्रवर्तते । प्रवृत्त्या च तस्य स्तन्याभिलाषोsनुमीयते। स चाहाराभ्यासं विना न घटते । पूर्वशरीरमन्तरेण च नास्याहाराभ्यासो युज्यते । तस्मादितः पूर्वमपि अस्य शर्रीरमासीत् । तत्रानेनाहारो sभ्यस्त इति पूर्वमप्यात्मनोsवस्थितिरेव । न  च यथा अयः विनैवाभ्यासमयस्कान्तमुपसर्पति , तथा आहाराभ्यासमन्तरेण बालः स्तन्यमभिलषति इति वाच्यम् । तथापि बालः स्तन्यपाने एव  प्रवर्तते , नान्यत्रेति नियमस्य बिनाभ्यासहेतुतामनुपपत्तेः।
	किञ्च बीतरागो न जायते ।सराग एव  जायते । रागश्र्चेष्टसाधनताज्ञानप्रमवः। इष्टसाधनताज्ञानञ्च जातमात्रस्य नानुभवरूपं संभवतीति पूर्वानुभूतेष्टसाधनतास्मरणात्मकमेव स्वीकरणीयमिति पूर्वजन्म सिद्धं भवति।
	न च घटादिः यथा एव रूपादिमान् भवति , तथात्मापि स्वत एव सरागो जायत इति बाच्यम् । विषयसेविनां प्राणिनां संकल्पेनैव रागो जायमानो दृष्टः। संकल्पश्र्च पूर्वानुभूतविषयचिन्तनजन्यः इति जातमात्रस्यापि बालकस्य पूर्वानुभूतार्थचिन्तनजनित एव रागः इति निश्र्चिनुमः। तथाच पूर्वपूर्वजन्मसिद्धौ आत्मनः अनादितायां  सिद्धायाम् अनादेर्भावस्य नाशासंभवात् त्रैकालिकत्वलक्षणं नित्यत्वं सिद्धम् । 
   (६) पञ्चभिः सूत्रैः शरीरपरीक्षाप्रकरणम् 
	आत्मानन्तरं शरीरं परीक्ष्यते। मानुषं शरीरं त्रैमौतिकं, पृथिव्यप्तेजोगुणानां गन्धस्नेबोष्णस्पर्शानामुपलम्भादिति केचित् मन्यन्ते । अन्ये तु पूर्वोक्तगुणैः सह प्राणवायुव्यापारविशेषयोः निश्र्चासोछूवासयोः दर्शनात् । चातुभौतिकमिति वदन्ति । परे तु पृथिवीगुणस्य गन्धस्य, जलविशेषस्य वलेदस्य , जाठरानलैः भुक्तान्नापाकस्य, निश्र्चासादेः, छिद्रस्यं च दर्शनात् शरीरं प्राञ्चभौतिकमिति संगिरन्ते । परन्तु आनाशं गन्धनीलरूपकठिनत्बादीनामुपलम्भात् पार्थिबमेव मानुषादिशरीरम् । पृथिवीत्वजलत्वादिनानाजातीनां 


			36
शरीरे स्वीकारे जातिसंकरः प्रसज्येत। जलादिपरमाणुसंयोगस्तु न निषिध्यते। पृथिव्या उपादानं पृथिव्येवेति तस्य र्पार्थिवत्वमेव। किञ्च सूर्थे ते चक्षुर्गच्छतामिति मन्त्रे'पृथिर्वी ते शरीरम्' इति श्रूयते। तच्च प्रकृतौ लयाभिधानम्। अतः शरीरस्य प्रकृतिः पृथिवीति ज्ञायते इति पार्थिवमेव मानुषशरीरमिति सिद्धम्।
(७)र्विशत्या सूत्रैरिन्द्रियपरीक्षाप्रकरणम्
        क्रमप्राप्तानीन्द्रियाणि परीक्ष्यन्ते। इन्द्रियाणि अहङ्कारप्रकृतिकानि, उत भौति- कानीति, सांरव्यनैयायिकयोर्विप्रतिपत्त्या संशयः। यदापीन्द्रियाणी भौतिकानि, तदापि यदुपलभ्यते कृष्णसारभिधानं गोलक तदेवेन्द्रियम्? आहो तदधिष्ठानकं तैजसमिति संशयः सौगतनैयायिकयोर्विप्रतिपत्त्या जायते।
       चक्षुषा महत्तमं न्यग्रधपर्बतादिकमुपलभ्यते। अणु च न्यग्रोधधानादिकम्। यदि भौतिकं गोलकमेवेन्द्रियं स्यात्, तदा महतो ग्रहणं न स्यात्। मौतिकं हि याव-तावदेव व्याप्नुयान्नाधिकम्। तस्मान्महदूग्रहणात्,अभोत्कंमाहङ्कारिकं विभु इन्द्रि-यमभ्युपेयम्। तच्च सर्वव्यापीकि संरव्या मन्यन्ते।
    तन्न समञ्जसम्। इन्द्रियस्य भौतिकत्वेSपि अविभुत्वेSपि महदणुग्रहणं संभवतिॆ। प्रदीपरश्मेरर्थेन घटादिना संनिकर्षादिव, नयनरश्मेरर्थेन संनिकर्षान्महत उपलन्मो जायते। कुड्यादिभिरावृतमर्थ प्रदीपरशिमरिव चक्षुषो रशिमरपि न प्रकाशयति। अतः रश्म्यर्थसंनिकर्षः हेतुर्गम्यते। इन्द्रियस्याहङ्कारिकत्वे विभुत्वेन पश्र्चाद्धागवर्तिनो Sप्यु-पलभ्मः स्यात्।
       न च गोलकातिरिक्तं तैजसं चक्षुर्नास्ति अनुपलभ्मादिति वाच्यम्। अध्यक्षा-गोचरस्य प्रत्यक्षाभावः नाभावं साधयति। सत्यावरणे विषयानुपलभ्मात्त्वनुमीयते चक्षुः। महत् उदूभूतरूपवच्च द्रव्यपलभ्यते। रूपञ्चोदूभूतमुपलभ्यते। चाशुषं रूपमनु -दूभूतं नाध्यक्षदम्यम्। उपलब्धिहेतौ सत्यपि मध्यन्दिने आदित्यप्रकाशेनाभिभूतः उल्काप्रकाशो नोपलभ्यते। तथा सत्यपि  उपलब्धिकारणे नयनरश्मेः अनुदूभूतरूप- वत्त्वान्नोपलम्भः जायते। न च  लोष्टस्यापि रशिमरस्ति सूर्यप्रकाशेनाभिभूतत्वान्नोपल  भ्यते इति र्कि न स्यादिति वाच्यम्। तर्हि नक्तं लोष्टादौ रशिमरूपलभ्येत अभिभाव-काभावात्।यदुपलब्धौ बाह्मप्रकाशमनुग्राहकमपेक्षते,तस्यानुदूभीतत्त्वादेवानुपलब्धिः न त्वभिवात्। चक्षुश्र्च विषयोपलब्धौ बाह्मप्रकाशमपेक्षते। तस्मादनुभूतत्वादेव
                        37
नोपलभ्यते। किञ्च रात्रौ नक्तंञ्चराणां वृषादीनां गोलके रश्मिर्दृस्यते। तदूदृष्टान्तेन अस्मदादिनयनस्यापि रश्मिरस्तीत्यनुभीयते।
     ननु इन्द्रियाणि न प्रप्यकारीणि। इन्द्रियार्थसंनिकर्षो न प्रत्यक्षहेतुः काचा- भ्रपटलस्फटिकादिभिव्यर्यवहितानमुपलभ्मात्। ततः अप्राप्यकारीणि अभौतिकाना आह- ङ्कारिकाणीन्द्रियाणीति चेन्न। इन्द्रियार्थसंनिकर्षस्याहेतुत्वे, कुड्यादिव्यवहितमप्युपल- भ्येत। अतः संनिकर्षमपेक्षत एवोपलम्भेः। स्फटिकान्तरितेनापि दाह्मेनादित्यरश्मिरिव, स्फटिकादिना अप्रतिबन्धात् स्फटिकाद्यन्तरितेनापि नयनरश्मिः संनिकृष्यते। न च स्फटि-ककाचभ्रपटलादिभिरिव कुड्यादिभिरप्रतीघातः स्यात्, कुड्यादिभिरिव स्फटिकादिभि - रपि वा प्रतीघातः स्यादिति वाच्यम्। यथा आदर्शे उदके च स्वच्छे मुस्वादीना मुपलम्भः, नास्वतच्छे कुड्यादौ, तथा स्वच्छेः स्फटिकादिभिरप्रतिघातः नास्वच्छेः कुड्या -दिभिः। पदार्थाश्र्च, 'एव भवत' इति नियोक्तुम्, 'एवं न भवत' इति निषेद्धुं वा न शक्यन्ते, वस्तुस्वभावस्यापर्यनुयोज्यवात्। तस्मात् भौतिकानीन्द्रियाणि अव्यापीनीति सिद्धम्।
(८)दशभिः सूत्रैः इन्द्रियनानात्वप्रकरणम्।
         विभिन्नस्थानस्थितानि घटपटादीनि भिन्नाभि दृश्यन्ते। नानावयवेषु स्थितः अवयवी एको दृश्यते। उमयथा दर्शनात् विभिन्नस्थानाश्रितमिन्द्रियम् एकमुतानेक-मिति संशयः।
        किञ्चिदपि इन्द्रियाधिष्टानं त्वचा अप्राप्तं न भवति। असत्यां च त्वचि विषयग्रहणं न जायते। अतः यया सर्वणीन्द्रिनस्थानानि व्याप्तानि, यस्याञ्च सत्यां विषयग्रहणं सा त्वगेकमेवेन्द्रियामिति पूर्वपक्षः। व्यापिकायाः त्वच एवेन्द्रियत्वे रूपादि-भिरथैः इन्द्रियसंनिकर्षस्य  इन्द्रियमनस्संयोगस्य च सत्त्वात् रूपरसादिविषयकग्रहणानि युगपज्जायेरनू। न च जायन्ते युगपत्। अतःइन्द्रियाणि नानैव।
      इन्द्रियग्रह्या अर्थाःरूपरसगन्धस्पर्शशब्दाः पञ्च। तेषाञ्च वैलक्षण्यं चक्षुरा- द्येकैकेन्द्रियग्रह्यत्वेन निर्वाह्यमिति, इन्द्रियार्थपञ्चत्वादिन्द्रियाणि पञ्च।
      न च स्वाावान्तरभेदभिन्ननां रूपादिनां बहुत्वादिन्द्रियाणां बहुत्वप्रसङ्गः स्यादिति नेभ्द्रिवार्थवञ्चत्वादिन्द्रियाणां पञ्चता युुक्तेति बाच्यम्। रूपत्वरसत्वादिन रूपरसादिनां

                       38
पञ्चानामनुगमेन गन्धत्वाश्रयग्राहकत्बं घ्राणस्य, रूपत्वश्रयग्रहकत्वं चक्षुषःइति 
इन्द्रियार्थपञ्चत्वात् पञ्चतैवेन्द्रियाणां न बहुत्वं भवति। न च तर्ह्नि विषयत्वेन एकेन सर्वेषा-मिन्द्रियार्थानामनुगमसंभवात् विषयग्राहकमिन्द्रियमेकमेव स्यादिति वाच्यम्। यतः चाक्षिषं रासनं घ्राणजं स्पार्शनं श्रावणमिति साक्षात्कारीण्यः पञ्च बुद्धयोSनुभुयन्ते, तत्तत्करणतया च सिद्धानि इन्द्रियाणि पञ्चैव। एवमधिष्टानभेदो Sस्ति।सर्वशरीराधिष्टानं स्पर्शनं, कृष्णताराधिष्टानं चक्षुः, नासाग्राधिष्टानं घ्राणमित्यादि। प्रकारभेदो Sपि वर्तते। चक्षुर्विषयदेशं गत्वा गृह्लाति, त्वकू देहावच्छेदेन, श्रोत्रं कर्णावच्छेदेनेति। एवं परिमाणवैलक्षण्यमपि बोध्यम्। एषां समवायिकारणमपि पृथिव्यादिकं भिन्नभिन्नमेव। तस्मादिन्द्रियाणि पञ्चैवेति।
     घ्राणादीनां पृथिव्यादिप्रकृत्तिकत्वे पृथिवीत्वादौ तत्तदूभूताविशेषगुणगन्धादिग्रहकत्वमेव प्रमाणम्। गोघृतं पार्थिवं कुङ्कुमकेसरगतं गन्धं व्यञ्जयति। घ्राणमपि गन्धं व्यञ्जयति। ततः पार्थिवमिति रीत्या विभावनीयम्।
(९)द्वादशभिः सूत्रैरर्थपरीक्षाप्रकरनणम् 
       रूपरसगन्धस्पर्शाःपृथिव्याः, रूपरसस्पर्शाः अपां, रूपस्पर्शौ तेजसः, स्पर्शः वायोः, शब्दः आकाशस्य च गुणाः। ननु इन्द्रियं स्वप्रकृतिवृत्त्यशेषविशेगुणान् गृह्यातीति नियमः। रूपादीनां चतुर्णा पृथिवीगुणत्वे, पार्थिवेन घ्राणेन गन्ध इव रूपादयोपि गुणा गृह्येरन्। तस्मान्नायं गुणविनियोगो युज्यते। अपितु पृथिव्या गन्धः, जलस्य रसः, तेजसो रूपं, वायोः, आकाशस्य शब्दः इति विनियोगो घटते। तर्हि कथं पृथिव्यादौ रसस्योपलब्धिः? रसस्य जलगुणत्वादिति न शङ्कनीयम्। भूतसृष्टिसमये एकैकमपि भृतम् अपरेण भूतेन संयुक्तजलस्यैव रसः पृथिव्यामनुभूयते इति चेत्। मैवम्।
      यदी पृथिव्या गन्ध एव गुणः न रूपमपि, एव जलस्य रस एव न रूपमपीत्युच्यते, तदा प्रत्यक्षसामान्ये रूपस्य हेतुतया, तदाभावेन पार्थिवमाप्यञ्चाध्यक्षगम्यं न स्यात्। यदि स्वसंयुक्तभूतान्तरस्य रूपेण पार्थिवाप्ययोः प्रत्यक्षता उपपाद्यते, तदा वायुः प्रत्यक्षः स्यात्। तर्हि पार्थिवेन घ्राणेन रूपरसादयः कृतो न गृह्यन्ते इति चेत्। पृथिव्या गन्धगुण उत्कृष्टः। स च प्रधानम्। प्रकृतिगंत प्रधानगुणमेवेन्द्रियं गृह्नातीति गन्धमात्रस्य ग्रहकं घ्राणं, रसमात्रग्रहकं रसनमिति बेदितव्यम्। घ्राणं पार्थिवमिति

                      39
व्यवस्था तु पृथिव्या भूयस्त्वात्। घ्राणस्य बाह्यगन्धग्रहणे स्ववृत्तिगन्धो पि सहकारी। घ्राणेन्द्रियगतस्य गन्धस्य ग्राहणे घ्राणस्य सहकारी नास्ति, स्वेन स्वस्य ग्रहणासंभवात्।अतः घ्राणगतः गन्धो नोपलभ्यते घ्राणेन्द्रियेण इति बोध्यम्।
                                इति प्रथमाह्निकं समाप्तम्
                                     द्वितीयमाह्निकम्
(१)नवभिः सूत्रैः बुद्धेरनित्यताप्रकरणम्
     क्रमप्राप्ता बुद्धिरीदार्नी परीक्ष्यते, पञ्चभिः प्रकरणैः बुद्ध्यनुबन्धिनी, ततो द्वाभ्यां प्रकरणभ्यां मनो Sनुबन्धिनी च परीक्षा भविष्यत्यस्मिन्नाह्निके।
  बुद्धिर्नित्या वा अनितेया वेति संशयः, स्पर्शशून्यत्वस्य नित्याकाशानित्यकर्मेभयसाधारणस्य बुद्धौ सत्तावत्।
       तत्र सांरव्या मन्यन्ते,योSहं घटमद्राक्षं सोSहं स्पृशामिति प्रत्यभिज्ञानमेकं वृत्तिमन्तं विषयीकरोति। आत्मा च न वृत्तिमान्, जन्यधर्माश्रयत्वेन कूटस्थत्वहान्यापतेः। तस्मात् बुद्धिरेव वृत्तिमति स्थिरा। वृत्तिस्तु बुद्धेः परिणमः। बुद्धेराविर्भावतिरोभावावेव नोत्पादविनाशाविति।
   तन्न समीचीनम्। योSहं घटमद्राक्षं सोSहं स्पृशापीत्यादिना अहमर्थ आत्मैव प्रतिसन्धाता सिद्ध्यति। अनादिनिधनत्वाञ्च स कूटस्थः। बुद्धेः प्रतिसन्धातृत्वस्यासिद्ध्या न प्रत्यभिज्ञानेन बुद्धेः नित्यता साधयितुं शक्यते।
       किञ्च, अवस्थायिन्या बुद्धेः तत्तद्विषयेषु ज्ञानत्मिका वृत्तयः बह्नेः विस्फुलिङ्गा इव बुद्ध्यभिन्ना निश्र्चरन्तीति तेषामभिमतम्। नैतद्युक्तम्। वृत्तिवृत्तिमतोरमेदे, बुद्धेः वृत्तिमत्याः सदा स्थित्या तदभिन्नायाः वृत्तेः स्थितिरावश्यकीति युगपत् सर्वपदार्थग्रहणप्रसङ्गः । वृत्तिज्ञानस्याभावे तदात्मिकायाः बुद्धेरप्यभावः प्रसज्येत।
    अस्मन्मते तु अणु मनः पर्यायेणेन्द्रियैः संयुज्यते।यदा येनेन्द्रियेण संयुज्यते तदा तदिन्द्रियं ज्ञानं जनयति। विषयान्तरासक्ते च मनसि ज्ञानं नोदेति। अन्तःकरणस्य व्यापिनश्र्च क्रमेणेन्द्रियसंबन्धो न संभवति गत्यभावात्। न च जपाकुसुमादिसंनिधानान् एकस्यापि स्फटिकस्य रक्ताद्यभिमानवत् वृत्तिमदभिन्नाया अपि वृत्तेः तत्तद्वि
                       40
घयसंनिकर्षवशान्नानेव प्रतिभासः इति वाच्यम्। ज्ञानात्मिकाया वृत्तेः नानात्वबुद्धौ भ्रमत्वे साधकाभावात्। तथाच यां सांरव्या वृत्तिमाचक्षते सैवास्माकं बुद्धिपदव्यपदेश्या। सा चानित्यैवेति सिद्धम्।
(२)अष्टभिः सूत्रैः क्षणभङ्गप्रकरणम्
       पूर्वप्रकरणस्य स्फटिकान्यत्वाभिमानवदिति सूत्रावयवे श्रुते सौगतः प्रत्यवतिष्ठते, स्फटिकमपि प्रतिक्षणमुत्पद्यते निरूध्यते चेति भिन्नभिमेव। सर्वापि व्यक्तिः क्षणिकैवेति। यत्र शरूरादौ अवयवानामुपचयेन वा परिमाणमेदःतत्र, एकत्र विरूद्धपरिमाणद्धयसमावेशायोगात् व्यक्तिभेदो Sस्तु। स्फटिकादौ तु उपचयापचयप्रबन्धो न दृश्यते। अतस्तत्रापि अन्यान्या व्यक्तिरूपद्यते इति कल्पनमसंगतम्। स्फटिकनाशकारणं वा अपरस्फटिकव्यक्त्युपत्तिकारणं वा नोपलभ्यते, येन पूर्वविनाशम् अपरोत्पत्तिञ्चाभ्युपगच्छेम। न च क्षीरनाशकारणस्य दधिकारणस्य चानुपलम्भेSपि क्षूराद्दध्युत्पादस्थले नाशकारणं दध्युत्पत्तिकारणञ्चाभ्यनुज्ञायते, तथैब भिन्नभिन्नस्फटिकव्यक्त्युत्पत्तिकारणं विनाशकारणञ्चाभ्यनुज्ञेयभिति बाच्यम्। तत्र क्षीरनाशस्य दध्नश्र्च प्रत्यक्षसिद्धतया तत्कारणं कल्प्यते। स्फटिकादेः प्रतिक्षणं नाशोत्पादयोरप्रत्यक्षतया न तयोः कारणं क्ल्पयितुं युक्तम्।
     न च क्षीरविनाशान्न दध्युत्पद्यते, परन्तु विद्यमान एव क्षीरे पूर्वगुणस्य मधुररसस्य निवृतौ, गुणान्तरस्याम्लरसस्य प्रादुर्भावः अत एव क्षीरपरिणामः दधीति सांरव्योक्तं युक्तमिति वाच्यम्। मृदवयवानां व्यूहान्तरात् द्रव्यान्तरे घटादावुत्पन्ने पूर्व मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्तते, तथा व्यूहान्तरात् द्रव्यान्तरे दध्नि उत्पद्यमाने गृह्य माणे, पूर्व क्षीरद्रव्यम् अवयवविभागेभ्यो निवृत्तभित्यनुमीयते। भूर्तयोः समानदेशतावि रोधात्। किञ्च क्षीरदधिदृष्टान्तेन विनाशोत्पादवकारणकाविति वक्तुं  न युक्तम्,घटादौ तयोः सकारणकत्वदर्शनेन व्यभिचारात्। तस्मान्न पदार्थाः प्रतिक्षणभुत्पद्यन्ते निबध्यन्ते चेति सिद्धम्।
(३) चतुर्बिशत्या सूत्रैः बुद्धेरात्मगुणत्वप्रकरणम्
     बुद्धिरात्मनो गुणः नेन्द्रियस्य न वार्थस्य। तथात्वे इन्द्रियस्यार्थस्य च बोद्धत्वापत्त्या,चक्षुषि  घटे च नष्टे,घटमहमद्राक्षमिति स्मृतिरनुभूयमाना न घटेत।बोद्धुः इन्द्रियस्य अर्थस्य च नाशात्। न चान्यदृष्टमन्यः स्मरति।
                      41
       न चेयं बुद्धिः नित्यस्य मनसो गुणः स्वीक्रियतां, मनसो नाशाभावेन निरूक्ताक्षेपाप्रसरादिति वाच्यम्। युगपत् ज्ञानानुत्पत्त्या कल्प्यमानं मनः ज्ञातुर्ज्ञानसाधनतयैव कल्प्यते इति धर्मिग्राहकमानसिद्धकरणताकस्य मनसः ज्ञातृता न संभवति। न च ज्ञानस्यात्मविशेषगुणत्वे युगपत् ज्ञानानामुत्पत्तिः स्यात्, विभोरात्मनः सर्वेन्द्रियैः संयोगादिति वाच्यम्। यतःआत्ममनस्संयोगसत्तवे  पि युगपत् नानेन्द्रियैः मनसः संयोगाभावात् न ज्ञानानि युगपदुत्पद्यन्ते। न चात्माश्रिताया बुद्धेर्नाशो न संभवति, तत्कारमस्याश्रयनाशस्य आत्मनित्यत्वेनासंभबात्। तथाच नित्यत्वमेव बुद्धेरिति वाच्यम्। घटादिबुद्धेरूपादः खानन्तरोत्पन्नबुद्ध्यादिकञ्च नाशकम्, शब्दसन्तानप्रविष्टप्रथमशब्दस्य द्वितीयशब्द इव। स्मृतिर्हि नेन्द्रियमनस्संनिकर्षमपेक्षते। तत्र स्वोत्पत्तावपेक्ष्यमाणनामात्म- मनस्संयोगसंरकाराणां यौगपद्यं संभवत्येवेति युगपत् स्मरणानि Sजायेरन्निति पूर्वपक्षः
         अत्र कश्र्चिदाह -ज्ञानाधीनसंस्कारः यदवच्छेदेन, तदवच्छेदेन मनस्संयोगः स्मृतिकारणम्। तादृशसन्निकर्षश्र्च क्रमित इति न स्मरणानां यौगपच्चमिति। तन्न। अन्तश्शरीर एव मनस्संयोदो ज्ञानजनक इति शरीरातिरिक्तभागावच्छेदेनात्ममनोयोगस्याहेतुत्वात् शरीरावच्छिन्नस्यात्ममनोयोगस्य हेतुत्वे च पूर्वेक्तदोपस्य दुर्वारत्वात्। न च शरीरावच्छिन्नात्ममनोयोगस्य कारणत्वे न मानमिति वाच्यम्। कञ्चिदर्थ तिरादालोचयन् शरीरां धारयति। स्मरणाय मनसः बहिर्गमने शरीरावाच्छिन्नात्ममनोयोगा भावेन प्रथमस्याभावाद्धरणं न स्यात्। न च मनः शीघ्रगामि, स्मरणाय बर्हिर्गतमपि  द्रुतमेन शरीरा परार्तते इति स्मरतः  शरीरधारणमुपपद्यते इति वाच्यम्। स्मरणे कालनियमस्याभावेन प्रणिधानेन दीर्घकालं स्मरणस्थले शीघ्रं मनसः परावर्तनस्यासंभवात्।
     यतु बहिः प्रेदेशविशेषे मनस्संयोगो हि स्मृत्यर्थमात्मप्रेरणेन न संभवति। स्मर्तव्यार्थज्ञानपूर्वकं हि प्रेरणं वक्तव्यग्। तथाच स्मरणमिति स्यात्। नाप्यकस्माद्धवितुमर्हति, कुत्रापि कार्ये आकस्मिकताया अनभ्युपगमात्। तथाच बहिः प्रदेशविशेषे मनःसंयोग एव न संभवतीति।
                        42
           तन्न।नुत्यादिकं पश्यतः कण्टकादिना पादव्यथनेन मनस्संयोग इव अदृष्टविशेषधीनकर्मवशात् बाह्यप्रदेशविशेषे मनस्संयोगो भवितुमर्हति।
        एवञ्च स्मरणकारणानां यौगपद्युगपत् स्मरणानि स्युरिति पूर्वपक्षः पर्थवसितः।
   सुस्मूर्षापरपर्यायं प्रणिधानं लिङ्गज्ञानमित्यदिकमुद्रबोधकमनेकप्रकारं वर्तते। तेषां क्रमात् स्मरणानां क्रमिकता। कतिकता। कतिपयपदार्थविषयकसंस्कारोदूबोधकसमवधाने तावदर्थविषयं स्मरणं जायते इति समाधिः।।
     केचन दार्शनिकाः- ज्ञानं पुरूषधर्मः, इच्छाद्वेषप्रयल्रसुखदः खादयः अन्तः करणधर्मा इति वदन्ति। तन्न समीचीनम्।यतः प्रवृत्तिरिच्छाधीना। निवृत्तिश्र्च द्वेषनिबन्धना। इच्छाद्वेषयोश्र्च ज्ञानं सामानाधिकरण्येन कारणम्। ज्ञानेच्छाप्रवृत्त्यादीनां सामानाधिकरण्यञ्चानुभाविकमिति ज्ञस्य चेतनस्य इच्छाद्वेषप्रयल्रसुखदुः खादयो धर्माः नाचेतनस्य। यस्म प्रवृत्तिनिवृत्ति तस्येच्छाद्वेषौ तस्यैव  च ज्ञानमिति यदि, तदा पार्थिवादिशरीरेषु  प्रवृत्तिनिदर्शनात् तल्रैव इच्छाद्वेषज्ञानानि वर्तेरन्निति भीतचैतनिकशङ्का न समीचीना। यतः परश्र्चादौ प्रवृत्तिनिवृत्त्योर्दर्शने S पि  ज्ञानादिकं न कोSप्यभ्युपैति। अतः  ज्ञानेच्छादीनामात्मधर्माणां समवायेन हेतुहेतुमद्भावः शरीसक्रियायान्तु अवच्छेदकतासंबन्धेन हेतिता। शरीराचेष्टैव परश्र्चादिक्रियां  जनयतीति तत्त्वम्।  तस्मात् पूर्वोक्तयुक्तेः भूतेन्द्रियमनसां धारणप्रेरणादिकासु क्रियासु पारतन्त्र्यात् अकृताभ्यागमस्यायुक्तत्वाञ्च मूतेन्द्रियमनसां चैतन्ये निरस्ते, परिशेषात्, दर्शनस्पर्शनाभ्यामेकार्थग्रहणादित्यादियुक्तिभिरतिरिक्तः बुद्धिगुणकः आत्मा चेतनं सिध्यति।
     आत्मन एव ज्ञानाश्रयखभाक्त्वात् ज्ञानखभावं स्मरणमात्मनो धर्मः। स्मरणकारणानि उद्बोधकानि तु(१)प्रणिधानं(२)निबन्धः(३)अभ्यासः(४)लिङ्ग (५)लक्षणं(६)सादृश्यं(७)परिग्रहः(८)आश्रयः(९)आश्रितः(१०)संबन्धः(११)आनन्तर्थ(१२)वियोगः(१३)एककार्य(१४)विरोधः(१५)अतिशयः(१६)प्रीप्तिः(१७)व्यवधानं(१८)सुखम्(१९)दुःखम् (२०)इच्छा(२१)द्वेषः(२२)भयम् (२३)अर्थित्वम् (२४)क्रिया(२५)रागः(२६)धर्मः(२७)अधर्मः इत्येतानि वेदितव्यानि।
                          43
(४)चतुर्भािः सूत्रैः बुद्धेरूत्पन्नापवर्गित्वप्राॉकरणम्
        अनित्या बुद्धिः शब्द इवोत्पन्नापवर्गिणीति निरूप्यते। क्रियासन्तानं पश्यामः। तत्र क्रियाप्रत्यक्षधारा वक्तव्या। यदि प्रत्यक्षमवस्थितं भवति तदा क्रियाया नाशेSपि प्रत्यक्षं स्यात्। न चैतत्संभवति। तस्मदस्थिरार्थविषयिणी बुद्धिः तथाविधैवेति निश्र्चिनुमः। न चाशुविनाशिविद्युत्संपाताधीनं रूपादिज्ञानमव्यक्तमनुभूयते। तथाच सर्वस्या बुद्धेराशुविनाशित्वे, सर्वापि बुद्धिरव्यक्तैव स्यात्। अतो न बुद्धिरूत्पन्नापवर्गिनणीति वाच्यम्। दृष्टान्तस्य विद्युत्संपाताधीनज्ञानस्याशुविनाशिनः स्विकारेण, सर्वा बुद्धिः आशुविनाशिनी न भवतीति निषेधो न संभवति। सन्तत्या प्रवर्तमानानां प्रदीपार्चिषां ग्रहणन्यनवास्थतााानि। ग्राह्याण्यप्यनवस्थितानि। ग्रहणानि च व्यक्तान्येव।तथैव सर्वमपि ग्रहणमाशुविनाशि व्यक्तं भवति।
(५)दशभिः सूत्रैः बुद्धेः शरीरगुणव्यतिरेकप्रकरणम्
     गौरोSहं जानामीत्यनुभवः शरीरगतत्वेन चेतनामवगाहते। चन्दनादौ द्रव्ये खगुणस्य रूपादेः परगुणस्य शैत्यस्य चोपलम्भो दृश्यते। अतः चेतना शरीरगुणो न वेति संशयः। रूपादिः शरीरगुणः यावदूद्रव्यभावी दृष्टः। बुद्धिः न यावच्छरीरभाविनि, मृतशरीरे अभावात्। तस्मान्न सा शरीरगुणः।
    न च शरीरेSपि पाकादिना अयावदूद्रव्यभावि रूपं संभवतीति शङ्कनीयम्। घटादौ पाकजरूपसंभवेSपि शरीरे तदसंभवात्। शरीरावयवानां चर्मादीनामग्निसंयोगे सति नाशावश्यंभावात्। अपिच शरीरविशेषगुणाः शरीरव्यापकाः। ज्ञानन्तु न शरीरव्यापकम्। (ह्)दयाद्यवच्छेदेनैवानुभूूयते। तस्मान्न ज्ञानं शरीरविशेषगुणः। शरीररूपादेः न शरीरव्यापकत्वं केशनखादिष्वनुपलब्धेरिति न  मन्तव्यम्। त्वकूपर्यन्तस्यैव शरीरत्वात् केशनरवादेः संयोगुद्रव्यत्वस्वीकारात्।अपिच , शरीरगुणो द्विविधः,अतीन्द्रियः बाह्येन्द्रियग्राह्यश्र्चेति। आद्यःगुरूत्वदिः। द्वितीयो रूपादिः । ज्ञानादिकन्तु प्रकारद्वयबहिर्भतम्। ततः , बहिरिन्द्रियावेद्यत्वे सति मनोवेद्यत्वात् बुद्धिः न शरीरगुणः । न चैवं स्पर्शस्याचाक्षुषत्वात् रूपवैधमर्यात् शरीरगुणत्वं न स्यादिति वाच्यम्।रूपरसादीनां ततदिन्द्रियग्रह्यत्वरूपवालक्षण्ये Sपि  शरीरगुणत्वावच्छिन्नवैधम्र्थ नहिरिन्द्रियाग्राह्यत्वे सति ग्राह्यत्वं नास्ति। अतः रूपरसस्पर्शादीनां शरीरगुणत्वम्। तञ्च चेतनायां वर्तते इति न सा शरीरगुण इति निष्कर्षः।
                      44
(६) चतुर्भिः सूत्रैः मनः परीक्षाप्रकरणम्
           प्रमेयवर्गे बुद्धेरनन्तर निर्दिष्टं मनः परीक्ष्यते। प्रतिशरीरं मनः किमेकमुतानेकमिति संशये, एकं मन इति निर्णयः।
       मनसः प्रतिशरीरमनेकत्वे तत्तदिन्द्रियमनस्संयोगार्थसंयोगानां सौलभ्यात् ज्ञानानि युगपज्जायेरन्। दीर्घशष्कुलीभक्षणादौ एकदा अनेकेषां ज्ञानानामुप्तादान्नैकं मन इति न शङ्कनीयम्। तत्रपि तत्तदिन्द्रियजानि ज्ञानानि क्रियासन्तानस्य मेदेनानुपलब्धेः चक्रबुद्धिरीव मनस आशुसञ्चाराद्दोषात् कमिकेSपि  प्रत्यये यौगपद्योपलब्धिर्बोध्या। ज्ञानायौगपद्यसाधकत्वादेवाणु मनः। तस्मात्प्रतिशरीरमेकमेव मन इति सिद्धम्।
(७)त्रयोदशभिः सूत्रैः प्रासङ्गिकं शरीरस्यादृष्टनिष्पाद्यात्वप्रकरणम्
       मनसः शरीरमधिकरणमिति अधिकरणीभूतशरीक्षापि मनः परीक्षैव ज्ञेया। शरीरं ततत्पुरूषसमवेतादृष्टेन निमित्तेन जायते। पूर्वजन्मनि कृतयागनर्हिसादेः फलस्य धर्माधर्मादेः सहकारेण तत्फलसुखदुःखसंवेदनाव शरीसमारभ्यते। न च सिकतापाषाणदिकमिव शरीरमपि अदृष्टनिरपेक्षभूतैरारब्धमिति नास्तिकमतं युक्तम्। पाषाणादेपरि अदृष्टसापेक्षभीतैरेवोत्पत्तेरङ्गिकारेण दृष्टान्तस्यासिद्धेः।शरीरस्य पाषाणतुल्यतापि न । पुत्रदर्शनजन्यसुखानुभवजनकादृष्टं पुत्रनिमित्तम्। एकमदृष्टसहकृतः मातापित्रोराहारः शुक्रशोणितद्धारा पुत्रशरीरं निष्पादयति। दम्पत्योः संप्रयोगे गर्मधाराणनियमादर्शनाच्चादृष्टस्य सहकारितावश्यं स्वीकरणीया।
       न च शरीरस्य विभुभिस्सर्वैरात्मभिः संयोगात् एकस्मिन्नेव शरीर सर्वेषामात्मनां  सुखदुःखातुभवः प्रसज्येतेति वाच्यम्। यदात्मसवेतादृष्टेन यच्छरीरमारब्धं, तत्तस्यैवात्मनः भोगायतनं नान्यस्य संयुक्तमात्रस्येति न साधारणत्वापात्तिर्दोषः।
       एतेन शरीरं नादृष्टजन्यं प्रकृतेरारम्भखभावत्वादेवोपपत्तेः। प्रतिबन्धकपूर्वशरीरपगमस्तु अदृष्टाधीनः इति साङ्खयसंमतः पक्षोपि न समीचीनः।शरीरस्यादृष्टजन्यत्वाभावे, आत्मनः कदाचिन्मानुषशरीरसंबन्धः, कदाचिदन्यादृशः,किञ्चिच्छरीरं सकलावयवं किञ्चिद्धिकलावयमित्यनियमो न घटेत।
        पार्थिवाः परमाणवः सहिताः स्वादृष्टवशाच्छरीरमारभन्ते। मनश्र्च स्वादृष्टप्रयुकं शरीरमाविशति। त्तच्चादृष्टं स्वभावादेव पुद्गलस्य सुखदुःस्वे साधयति इत्यार्हता मन्यम्क्ते।
45 
	तदपि न समञ्जसम् । तत्तदात्मगतादृष्टमनपेक्ष्य तत्तदात्मोपभोगाय परमाणवश्र्चैच्छरीरमारन्ते, तदा तदात्मनि मुक्तेगाय शरीरमारभेरन् । किञ्च मनोगुणस्यादृष्टस्य नित्यत्वात् तत्प्रयुक्ता शरीरारम्भकज्ञानारम्भकसंयोगधारा नोच्छिद्येत । तथाच मरणस्यानुपपत्तिः, शरीरादेरविनाशित्वप्रसङ्गश्र्च । न च यथा परमाणुश्यामता नित्यापि निवर्तते तथा शरीरमपि निवर्तते ।परमाणुनिष्टं नित्मदृष्टमपि निवर्तते । अदृष्टाभावाच्चापवर्गो न  शरीरमिति शङ्कनीयम् । प्रामणादोचराणमर्थानां स्वीकारप्रसङ्गात् । तस्मात् तत्तदात्मसमवेतादृष्टनिष्पाद्यमेव शरीरं तत्तदात्मोपभोगक्षममिति सिद्धिम् ।
                 आत्मा शरीरं करणमर्थो बुद्धिर्मनस्तथा।
                 यद्यथा वस्तु तत्त्वेन तत्तथेहोपपादितम्।।(न्या. वा.) 
	                 इति तृतीयाध्यायः समाप्तः।
(१) द्वाभ्यां सूत्राभ्यां प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्
	मनसो sनन्तरं प्रवृत्तिः परीक्षणीया । धर्माधर्माश्रयशरीरपरीक्षा वृता । सा च प्रवृत्तिपरीक्षा वेदितव्या । प्रवृत्त्यनन्तरा दोष अपि बुद्धिसमानाश्रयत्वादात्मगुणाः। प्रवृत्तिहोतुत्वात् पुनर्मवप्रतिसन्धानहेतुत्वाच्च संसारस्यानादित्वात् अनादिना प्रबन्धेन प्रवर्तन्ते । मिथ्याज्ञानं तत्त्वज्ञानान्निवर्तते । तन्निवृतौ रागद्वेषप्रबन्धोच्छेदे अपवर्ग इति तत्त्वम् ।   
(२) सप्तभिः सूत्रैः दोषत्रैराप्रकरणम् 
	प्रवर्तनालक्षणा दोषा इत्यभिहीतं प्राकू । तत्र मानेर्ष्यादयो पि कुतो नोपसङ्खचायन्ते इति चेत् , तेषां त्रिष्वेवान्तर्भावात् । तथाहि, दोषणां त्रयो राशयः। ल्रवः पक्षाः तत्र । रागपक्षः, कामः, मत्सरः, स्पृहा, तृष्णा, लोभः इति। द्वेवपक्षः, क्तोधः, ईर्ष्या, असूया , दोहः, इति । मोहपक्षः, मिष्याज्ञानं, विचिकित्सा, मानः, प्रमादः इति ।
	न चात्र प्रज्ञाशब्दोदितं तत्त्वज्ञावमेकं त्रयाणां विसेधीति एकनाश्यत्वादमेदस्त्रयाणां शङ्कनीयः। यतः विभिन्ना रूपरसादयः एकेनाग्निसंयोगेन नाश्यन्ते । अतो व्यभिचारान्न तत्त्वज्ञाननाश्यत्वेनैषामभेदः।
46
	मूढस्यैव रागद्वेषो जायेते । अतो मोह एव रागद्वेषयोर्हेतुः तस्मान्मोहः तेषु त्रिषु पापीयान् भवति । तत्त्वज्ञानेन मोहे निवृत्ते रागद्वेषावपि निवर्तेते। 
	न च कार्यकारणयोर्भेदात् दोषनिमित्तं मोहः न दोषः इति मन्तव्यम् । प्रवर्तनालक्षणा दोषाः इत्युक्तदोषसामान्यलक्षणयोगात् मोहेsपि दोष एव । किञ्च एक जातीययोः द्रव्ययोः गुणयोश्र्च निमित्तनैमितिकभावो दृष्ट इति, रागद्वेषनिमित्तस्य मोहस्य दोषजातीयत्वे न कोपि विरोधः।
(३) चतुर्भिः सूत्रैः प्रेत्यभावपरीक्षाप्रकरणम्
	प्रेत्यभावः मृत्वा पुनर्जन्मः । तञ्चात्मनः न शरीरस्य । शरीरस्य नाशानन्तरं पुनस्तदुत्पत्तेरसंभावत् । आत्मा तु पूर्व शरीरं जहाति प्रैति म्रियते । प्रेत्य च पूर्वशरीरं हित्वा भवति जायते शरीरान्तरमुपादत्ते इति तस्यैव प्रेत्यभावः। उत्पत्तिः सजातीयाद्भवति रूपादिगुणयुक्तेभ्यः मृदादिभ्यः तादृशगुणयुक्तस्य कुम्भादेरूतेपत्तेः । इत्थञ्च पृथिव्यादीनामपि तत्सजातीयादेव भूतसमारव्यात् पृथिव्यादितः परमसूक्ष्मादुत्पत्तिर्बोध्या । 
	न च व्यक्तात् घटादव्यक्तस्य घटस्योत्पत्तिर्दृष्टेति वाच्यम् । व्यक्तादेव रूपदिगुणयुक्तात् कपालसंज्ञकात् मृद्रूद्रव्याति व्यक्तो घट उत्पद्यमानो दृश्यत एवेति सजातीयात्सजातीयोत्पत्तिर्न प्रतिषेद्धुं शक्यते।
(४) पञ्चभिः सूत्रैः शून्यतोपादानप्रकरणम् ।
	केचित्---असतः सदुत्पद्यते । बीजमुपमर्द्य अङ्कुरो जायते । बीजस्योपमर्दः--- नाशः यदि नाङ्कुरकारणम्, तदा अनुपमृदितेsपि बीजे अङ्कुर उत्पद्येत । अतः अभाव एव भावोपादानमिति वदन्ति । तत्र वीजमुपमृद्याङ्कुरः प्रादुर्भवति इति प्रयोग एवासंगतः व्याघातात् । उपर्दकस्याङ्कुरस्य पूर्वमसत्त्वे उपमर्दकत्वायोगः। सत्त्वे च परतः प्रादुर्भावो न घटते इति । ननु यथा जनिष्यते पुत्रः, जनिष्यमाणं पुत्रमभिनन्दति, अभृत्कुम्भः , भिन्नं कुम्भमनुशोचतित्यादिप्रयोग इवायमपि प्रयोगः भाक्त इति चेत् । अस्तु प्रयोग औपचारिकः। तथाप्यत्र र्कि नष्टस्य बीजस्योपादनत्वमभिमतम् ? नाशस्य वा ? नाद्यः, न हि विनष्टार्द्विजादङ्कुर उत्पद्यते । न द्वितीयः, कार्ये अभावान्वयप्रसङ्गात् । 
	इदन्तु तत्त्वम् । मूर्तयोः समानदेशताविरोधात् बीजावयवेषु बीजरूपमूर्ताधिकरणेषु अङ्कुर नोत्पत्तुमर्हतीति बीजावयवाः पूर्वव्यूहं जहति, व्यूहान्तरमापद्यन्ते । व्यूहान्तरादङ्कुर उत्पद्यते इति । 

                               47
(५) त्रिभिः सूत्रैः ईश्र्चरोपादानप्रकरणम्
     प्रपञ्चो Sयं ब्रह्योपादानः। ब्रह्यैव प्रपञ्चरूपेण परिणमते इत्येकं मतम्। ब्रह्यैवानिर्वचनियानाद्यविद्योपधानवशान्नामप्रपञ्चात्माना विवर्तते इत्यपरं दर्शनम्। एतदुभयमपि ईश्र्चरः कारणमिति सूत्रेणोच्यते। न च जीवा एव चेतनाः । तत्कर्मनिमित्तश्र्च नामरूपप्ररञ्चो भविष्यतीति वाच्यम्। पुरूषश्र्चेत् चेतयेत् नैव निप्फलं कर्मारमेत। निष्फलं विद्वान् प्रवर्तमानः कथं चेतनो नाम? तस्मात्पुरूषकर्मवैफल्यदर्शनात् ईश्र्चरः कारणमिति पूर्वपक्षः।
      ब्रह्यणःसर्वात्माना, एकदेशेन वा प्रपञ्चरूषेण परीणामस्विकारे अनित्यता प्रसज्येत। सामान्यतो गृहीते विशेषतश्र्चगृहीते शुक्तिकादौ तदन्यरूपेण भ्रमो भवति। निरंशे स्वसंवेदनप्रत्यक्षे च ब्रह्यणि न तत्खरूपाग्रहः सामान्यग्रहो वा भवति। तस्मादीश्र्चरो जगदात्मना  विवर्तते इत्यसंगतम्। परन्तु ईश्र्चरः जगतः निमित्तकारणम्। स च पुरूषकर्मसापेक्ष एव जनयति। पुरूषकर्माभावे फलनिष्पत्तेरदर्शनात्। तथाच परमाणूपादानस्य जगतः पुरूषकर्मापेक्षः ईश्र्चरो निमित्तकारणमिति सिद्धान्ताः।।
(६)त्रिभिः सूत्रैराकस्मिकत्वप्रकरणम्
       कण्टकस्य तैक्ष्णयं पर्वतधातूनां चित्रता ग्रव्णां श्र्लक्ष्णता इत्यदीनि अनिमित्तानि, तद्वदेव धटादिकमनिमित्तं भावत्वात्। यत्तु अनिमित्ततो भावोत्पत्तिरित्युच्यते। यतश्र्चोत्पद्यते तन्निमितम्। तस्मादनिमित्तस्य निमित्तत्वात् नानिमित्ता भावोत्पत्तिरिति। तन्न। निमित्तममनिमित्तञ्च परस्परविरूद्धम्। न ह्यनिमित्तं भवितुमर्हति।अतो यत्किञ्चिदेतत्।
      अयमातस्मिकत्ववादः सूत्रकारेणोक्षिप्तः। परन्तु न दूषितः। अत्र भाष्यम्" स खल्वयं वादः अतर्मनिमित्तः शरीरदिसर्गः इत्येतस्मान्न भिद्यते। अभेदात्तत्प्रतिषेधेनैव प्रतिषिद्धो वेदितव्यः"।इति।
(७)चतुर्भिःसूत्रैः सर्वानित्यत्वप्रकरणम्
        भौतिकम शरीरादिकमभौतिकञ्च बुद्ध्यादिकमुत्पत्तिविनाशधर्मकं ज्ञायते।तस्मात्सर्वमनित्यमिति कश्र्चन वादः। स च न समञ्जसः। सर्वस्यानित्यता किं नित्या? उतानित्या? यदि नित्या तदा सर्वान्तर्गतानित्यताया नित्यत्बेन सर्वमनित्यं न भवति।
                     48
अथानित्या तदा यदा सर्वस्मिन् अनित्यता व्यपगता तदा सर्व नित्यं स्यात्। न च वह्निः यथा दाह्यमिन्धनं विनाश्य ततः स्वयं नश्यति, तथा अनित्यता सर्व विनाश्य स्वयमपि नश्यतीत्ति वाच्यम्। अयं वादः नित्यं प्रतिषेधति। नित्वस्य प्रत्यास्व्यानम शवयम्। यस्य उत्पतिविनाशधर्मकत्वं प्रमाणत उपलभ्यते तदनित्यम्। यस्य प्रमाणतो  नोपलभ्यते तन्नित्यम्। न हि परमसूक्ष्मणां भूतानाम् आकाशकालदिगात्मम नसां तद् गुणानां केषाञ्चित् सामान्यविशेषसभवायानाञ्च उत्पत्तिविनाशधर्मकत्वं प्रमाीणत उपलभ्यते। तस्मान्नित्यान्येतानीति सिद्धम्।
(८) पञ्चभिः सूत्रैः सर्वनित्यत्वनिराकरणप्रकरणम्
          परमाण्वाकाशादीनि भूतानि नित्यानि, तथा घटादिकं सर्व नित्यं भूतत्वादित्येक पक्षः। सो Sप्यसंगतः। घटादीनाीमुत्पत्तिकारणं विनाशकारणञ्चोपलभ्यते। एवञ्चोत्पत्तिविनाशयोरावश्यकतया सर्वस्य नित्यता व्याहता।
          न च परमाणुगतभूतत्वं घटादावप्वस्तीति नित्यता स्यातिति वाच्यम् । उत्पत्ति विनाशप्रतीतेः प्रामाणिकत्वात्। अन्यश्र्चा घटादीनां कादाचित्कत्वप्रतीत्यनुपपत्तिः यद्युत्पत्तिविनाशप्रतीतिर्भ्रमरूपेतेयुच्यते,तदा सार्वलौकिकप्रमात्वेन सिद्धस्यापि भ्रमत्व शङ्कायां, प्रमाभ्रमव्यवहारविलोपः प्रसज्येत।तस्मात्सर्व नित्यमिति वादो समञ्जसः।
(९)त्रिभिः सूत्रैः सर्वपृथकत्वनिराकरणम्
         न कश्र्चिदेको भावः परन्तु सर्व पृथक् नानात्मकमेव। सर्वो हि समास्व्या शब्दः समूहवाची वनसेनादिशब्दवत्।  कुम्भादिशब्दो Sपि गन्धरसरूपस्पर्शसमूहे बुध्नपार्श्र्चग्रीवादिसमूहे च वर्तते। एवं सर्वत्र। संज्ञाशब्दबोध्यं सर्वमपि नानात्मकभेवेति कश्चित्पक्षः। सोSप्यसंगतः।
         अनेकस्वरूपैः रूपरसादिभिः अवयवैश्र्च विशिष्टः एको भावः कुम्भः निष्पद्यते।तस्य रूपरसाद्यात्मकत्वं न संभवति, रासनचाक्षुषत्वादिविरूद्धधर्मसमावेशात्। नापि तस्य बुध्नग्रीवाद्यवयवसमूहरूपत्ता, कार्यकारणयोर्भेदात्। यमहमद्राक्षं तमहं स्पृशामीति प्रत्यक्षेण व्यवस्थितः एको घटः न परमाणुसमुदायः,तस्य प्रत्यक्षागोचरत्वात्। अपि च एकभावानङ्गीकखे समूह एव न सिद्ध्यति,नानाव्यक्तिसमुदाथस्यैव समूहत्वादिति वोध्यम्।
                      49
(१०)चतुर्भिः सूत्रैः सर्वशन्यतानिराकरणप्रकरणम्
         सर्वमपि अभावः (असद्रूभं)घटः पटो नेति प्रतित्या घटादीनां पटाद्यभावत्वस्य सिद्धेरिति सर्वशून्यतावादः। सोSपि असंगतः। पृथिव्यादीनां हि गन्धादिः सिद्ध्यति। न हि तुच्छस्य गन्धादिः संभवति; एवं तस्य सत्त्वेन प्रतीतिः न युज्यते। न च जपासापेक्षं स्फटिकारूण्यं अवस्तुसत्। एवं दीर्ध ह्रस्वापेक्षं, ह्रस्वञ्च दीर्धसापेक्षमिति सर्वमपि अवस्तुसदिति वाच्यम्। सापेक्षत्वस्यावस्तुत्वव्याप्यताया एवासिद्धत्वात्। घटादेः सापेक्षत्वविरहाञ्च। अपिच सापेक्षत्वं यदि सापेक्षम्, तदा तदवस्तुसदिति न तदवस्तुत्वं साधयितुं प्रभवति। यदि निरपेक्षं तदा तदेव वस्तुसदिति सर्वमवस्तु इति वादो नोपपद्यते इति बोध्यम् ।
(११)त्रिभिः सूत्रैः संस्व्यैकान्तवादप्रकरणम्
          सर्व सदेकमविशेषादित्यथं पक्षः एकत्वमेवैकान्तिकं विषयीकरोतीति संस्व्यैकान्तवाद इत्युच्यते। एतादृशवादा न संगच्छन्ते। सर्वंमेकमिति प्रतिज्ञां कृत्वा, यदि प्रतिज्ञेयव्यतिरिक्तं साधनं ब्रूते, तदा साधनं प्रतिज्ञातार्थः इति द्वैतमापतितमिति सर्वमेकमित्यस्यासिद्धः। यदि साधनं प्रतिज्ञेयव्यत्तिरिक्तं नास्ति, तदा साधनाभावात्सुतरामसिद्धिः। न च साधनं प्रतिज्ञातार्थस्यैकदेश इति न तेन द्वैतापत्तिरिति शङ्कनीयम्, सर्वमेतमिति सर्वस्य पक्षीकृतत्वात् पक्षैकदेशस्य च हेतुत्वाभावत्। तस्मात्सस्व्यैकान्तवादो न समीचीनः।।
(१२) दशभिः सूत्रैः फलपरीक्षाप्रकरणम्
          पाकादिका क्तिया सद्यः फलजनिका, कृष्यादिका तु कालान्तरभाविफलजनिका दृश्यते। अग्निहोत्रादिका क्तिया, किमौहिककीत्र्यादिमात्रफलिका?उतामुष्मिकफला? इति संशयः।
          अग्निहोत्रं जुहयात्स्वर्गकाम इति श्रुतौ अग्निहोत्रस्य स्वर्गः फलं श्रयते। दुःस्वासंभिन्नसुखविशेषरूपः स्वर्गः मरणानन्तरकालोपभोग्यः इति नैहिकफला अग्निहोत्रादिका किया। न चाग्निहोत्रे निवृत्ते तत्फलं स्वर्गः कथमुत्पत्तुमर्हति? कांर्योत्पत्तेः प्राकूक्षणे कारणसत्त्वस्यावश्यकत्वादिति वाच्यम्। फलार्थि वृक्षमूले जलसेकं करोति। तत्र मूलसेकनाशेS पि तदधीनावयवोपचयद्वारा फलोत्पत्तिः। तथैव अग्निहोत्रादिनाशे Sपि तज्जन्यधर्म-
50
रूपादृष्टद्वारा स्वर्गोत्पत्तिरिति न विरोधः । न च सेकादिकं परिकर्भ फलञ्चेत्युभयं वृक्षाश्रयम् । अग्निहोत्रोदिकं कर्म चेह शरीरे, स्वर्गश्र्चामुत्रेति आश्रयभेदो sस्तीति दृष्टान्तो विषम इति वाच्यम् । एतच्छरीरावच्छेदेनाग्निहोत्रजन्यः धर्मः यस्मिन्नात्भनि, तस्निन्नेवात्मनि स्वर्गिशरीरावच्छेदेन प्रीतिविशेषस्वर्गः जायते इति कार्यकारणयोःसामानाधिकरण्यमक्षतमेव । पुत्रकामो यजेतेत्यादिना विहितकर्मणः फलस्य च सामानाधिकरण्यं नास्तीति न शङ्कनीयम् । यतः तत्रापि पुत्रादिसंबन्धाधीनप्रीतिरेव फलम् । तच्चात्मन्येव जायते । पुत्रादौ फंलीभूतप्रीतिहेतुत्वोपचारः।
	इदन्तु विचार्यते---यन्निष्पद्यते तत् प्राङू निष्पत्तेः किमसत् ? उत सत् ? अथवा सदसदिति । नाद्यःअसतः शशश्रृङ्गादेरिव उत्पत्त्ययोगात् । न द्वितीयः, सतः उत्पत्तेरसंभवात् । न तृतीयः, सत्त्वासत्त्वयोर्विरोधेनैकत्रासंभवात् । तत्किमत्र तत्त्वमिति। 
	प्रागुत्पत्तेरूत्पत्तिधर्मकमसदिति तत्त्वम् । इदार्नी पट उत्पन्नः ;  अद्य पटो नष्टः इति प्रतीतेरूत्पादनाशयोरनुभवसिद्धत्वात् । पूर्व सत्त्वे उत्पत्तेरयोगात् । न च पूर्वमसत एवोत्पत्तिर्यदि स्वीक्रियते तदा असत्त्वाविशेषात् सिकतादावपि तैलमुत्पद्येत । तथाच प्रवृत्तेरनियम इति वाच्यम् । इह तन्तुषु पटो भविष्यतीति बुद्धया कुविन्दः प्रवर्तते । न तु पटोsस्ति इति कृत्वा, तथा सति सिद्धत्वेन ज्ञाते इच्छाया अयोगात् प्रवृत्तेरनुपपत्तेः। सिकतादौ तु तैलं न भविष्यतीति जानात्येवानुभवबलात् । अतः तैलार्थि न  सिकतायां प्रवर्तते । तस्मात्प्रागुत्पत्तेरसदेव कार्यमिति तत्त्वम् ।
(१३) चतुर्भिः सूत्रैः दुःखपरीक्षाकरणम् 
	बाधनालक्षणं दुःखमित्यभिहितम् । जायते इति जन्म । शरीरेन्द्रियबुद्धयादिकं हीमनध्यमोत्कृष्टभेदभिन्नाभिः विविधाभिः बाधनाभिः योगात् दुःखमिति भावनं कर्तव्यम् । ततश्र्च वैराग्यसिद्धया अपवर्गः प्राप्तुं शक्यते। आत्मशरीरेन्द्रियेति प्रमेयविभाजकसूत्रे सुखस्यानुपादानात् सुखमेव नास्तीति न भ्रभितव्यम् । दुःखानुभवान्तरालसमये सुखस्यानुभूयमानतया प्रत्यक्षासिद्धस्यापलपितुमशक्यत्वात् । परन्तु सुखवाञ्छया सुखसाधनादौ प्रवर्तमानस्य विषयार्जनादौ विविधबाधनानुषङ्गात् तत्रापि दुःखभावनमुपदिश्यते वैराग्याय । सुखाङ्गभूतं दुःखम् ।अतः न दुःखमनासाद्य सुखं शक्यं प्राप्तुमिति तादर्थ्यात् सुखमेवेदभिति सुखसंज्ञोपहतप्रज्ञः संसारं नातिवर्तते । तदस्याः सुखसंज्ञायाः प्रतिपक्षः दुःखसंज्ञाभावनमुपदिश्यते दुःखानुषङ्गात् दुःख जन्मेति। 
51
(१४) दशभिः सूत्रैः अपवर्गपरिक्षाप्रकरणम्
	चरप्रमेयमपवर्ग इदीर्नि परीक्ष्यते ।अपवर्ग एव न संभवति । अपवर्ग प्रापकानुष्ठानकालस्यैवासंभवात्।' जायमानो वै ब्राह्यणस्त्रिभिर्ऋणवा जायते'  ' यावज्जीवमग्निहोत्रं जुहोति' इतिदिश्रुत्या यावज्जीवं पुरूषस्य ऋणानुबन्धो वर्तते । रागद्वेषादिवलेशानुबन्धोsप्यस्ति । यावज्जीवं वागूबुद्धिशरीरैः कर्माण्यारभमाण एव पुरूषो दृश्यते इति प्रवृत्त्यनुवन्धश्र्चास्ति । ततः ऋणवलेशवृत्त्यनुवन्धादपवर्गाभावः इति पूर्वपक्षः।
	यत्र एकः प्रत्योदेयं ददाति, अन्यश्र्च गृह्राति, तत्र ऋणशब्दः मुरव्यार्थकः। जाययानो वै ब्राह्यणस्त्रिभिऋणवा जायते इत्यत्र तु ऋणशब्दः अग्निर्माणवक इत्यत्र अग्निशब्द इव सदृशार्थको गौणः। तेन ऋणापाकरणनपाकरणाभ्यामिव अग्निह्रोत्रकरणाकरणाभ्यां स्तुतिनिन्दे उपपद्येते । जरामर्यमग्निहोत्रमिति यावज्जीवमग्निहोत्रं जुहुयादित्यादिकं कामिविषयं बोध्यम् । यतः आत्मन्यग्निसमारोप्य ब्राह्यणः प्रव्रजेदिति श्रुतः विरक्तानां पूरूषाणामात्मन्यग्निसमारोपणं , पारिव्राज्यञ्च विधत्ते । अतः ऋणानुबन्धादनुष्ठानकालाभावः इति दोषो नास्ति।
	स्वप्नादर्शने सुषुप्तस्यं रागानुबन्धः सुखःदुःखानुबन्धश्र्च विच्छिद्यते । एवं ब्राह्यविदो मुक्तस्यापवर्गो वलेशविच्छेदो भवति ।
	नापि सर्वदा प्रवृत्तेरनुबन्धः। यतः रागदिरहितस्यप्रवृत्तिः धर्माधर्मौन जनयति । न च वलेशसन्ततेः स्वाभाविकत्वान्नाशो न संभवतीति वाच्यम् । अनादेः प्रागभावस्य, अनादेः अणुश्यामतादेश्र्च निवृत्तिरिव वलेशनिवृत्तिरपि संभाव्यते । वस्तुतस्तु रागदयो मिथ्याज्ञानेनैव जायन्ते । तत्त्वज्ञानेन मिथ्याज्ञाने निवृत्ते रागादीनामनुत्पत्तिः सम्यकू घटते इति अपवर्ग उपपद्यते । 
                            इति प्रथमाह्रिसमाप्तम्   
                       चतुर्थाध्यायस्य द्वितीयमाह्रिकम्
(१) त्रिभिः सूत्रैः तत्त्वज्ञानोतेपत्तिप्रकरणम्
	शरीरादावहमित्यभिमानः मिथ्याज्ञानमुच्यते । तच्च दोषनिमित्तानां शरीरादीनां तत्त्वस्यानात्मत्वस्य ज्ञानान्निवर्तते । शरीरादावात्मत्वेन मुह्यन् रञ्जनीयेषु रज्यति                                                                                                                                                                                                                                                 

                           52
कोपनीयेषु कुप्यति। समीचिनमिदभिति भाविता रूपादयः रागदेर्दोषस्य निमित्तम्। अतः रूपादयः प्रथमं हेयतया भावनीयाः। ततः शरीरात्मविवेकः। सौन्दर्यमनुभवतःसर्वस्यापि रागो दुर्वार इति तरूण्यादिशरीरे अवयविनि सपरिष्कारबुद्धिः(रागनिभित्तं)हेया। दोषदर्शनमशुभसंज्ञा भावनीया।
                      चर्मनिर्मितपेशीयं मांसासृक्पूयपूरिता।
                अस्यां रज्यति यो मूढः पिशाचः कस्ततोSधिकः।।
   इति।
(२)चतुर्दशभिः सूत्रैः प्रासङ्गिकमवयवायविप्रकरणम्
        अवयविनः प्रत्यक्षसिद्धत्वेSपि तत्र प्रामाण्यसन्देहात् अवयविनि सन्देहो जायते।
        तत्र द्वितीयाध्यायोक्तहेतुम्भः अवयवि सिद्धः। स चावयवि एकैकस्मिन्नवयवे कात्स्न्र्येन वा वर्तते? उतैकदेशेन?नाद्यः, अवयवमेदेनावयविनः नानात्वापत्तेः। द्वितीये Sपि , यास्मिन्नवयवे वर्तते तेनैवायवेन किमस्ति? उतान्येनावयवेन? यदि तेनैव, तदा स्वस्मिन् स्ववृत्तिर्विरूध्यते।अवयव्याधारीभूतावयवातिरिक्तश्र्चावयवो नास्ति। यद्यत्ति, तत्रापि कथं वर्तते कात्स्न्र्येन ?एकदेशेन वा? इति पूर्वोक्तविकल्पावकाशो भवति। एवञ्चावयवेषु वृत्तेर्दुर्निरूपलया नावयर्वि नाम कश्चिदस्ति। यद्यवृत्तिरेवावयवी स्वीक्रियते,तदा अवृत्तेर्नित्यतया अवयवी नित्यः स्यात्। न चावयवी नित्य इष्यते। अययवा एवावयवी इत्यपि न, तन्तवः पटः इति कस्यापि बुद्धेरनुदयात्।तस्मादवयवी नास्तीति पूर्वपक्षः।
       अवयविनः अवयवेषु बृत्तिविकल्पो न घटते। अनेकस्य अशेषता हि कात्स्व्र्यम्। समुदायिनां किञ्चित्तेवमेकदेशत्वम्। न  चैकस्य एतदुभयं संभवति। अवयवी चैकः। अतस्तस्मिन्नयं कृत्स्नैकदेशविकल्पो युज्यते। किञ्च धटत्वं घटे कात्स्न्र्येन वा एकदेशेन वा वर्तते इति वक्तुं शक्यम्।तस्मात् वृत्तेः कात्सेन्र्यैकदेशान्यतरनियमः घटत्वे व्यभिचरितः। तस्मादेकं घटत्वं स्वरूपेण घट इव अवयव्यप्येकः स्वरूपेणावयवे वर्तते इति बोध्यम्।
      ननु द्वितीयाध्याये सर्वाग्रहणमवयव्यसिद्धेरिति सर्वस्याप्रत्यक्षमापादितमवयविनोS नङ्गीकारे। तन्न युक्तम्। तिमिरदोषयुक्तचक्षुषः पुक्षः एकः केशः अप्रत्यक्षोSपि
                     53
समूहतामापन्नः प्रत्यक्षो भवति। एवमप्रत्यक्षोSप्येकः परमाणुः तत्समुदायात्मा घटादिः प्रत्यक्षः स्यादेवेति चेत्; न।
         इन्द्रियाणां पाटवे सति स्वगोचरग्रहणस्य पाटवं प्रकर्षः। तेषां मान्द्ये स्वगोचरग्रहणस्य मान्द्यमपकर्षः।  न  हि पटुतरं चक्षुः शब्दं गृह्राति, इन्द्रियाणां स्वगोचरेष्वप्रवर्तनात्। तथाच स्वभावतः अतीन्द्रियं परमाणुं समूहतापन्नमपि चक्षुः न गृह्रीयादेव। किञ्चोक्तप्रकारेण वृत्तिविकल्पः अवयविनीव अवयवे तदवयवे एवं तदवथवेSपि  भवतीति सर्वाभाव एव स्यात्। तथाच न कस्यापि ग्रहणमिति साधूक्तं' सर्वाग्रहणमवयव्यसिद्धेः 'इति।
        न  च सर्वाभावोSभ्युपगन्तुं शक्यते, आश्रयनाशाभावेन परमाणोः सद्भावात्। परमाणिश्र्च त्रुटेरपि सूक्ष्मो ज्ञेयः।
(३)अष्टभिः सूत्रैः औपोद्धातिकं निरवयवप्रकरणम्
         सर्वगतमाकाशमणोरन्तः बहिश्र्च व्याप्तमिति स्वीकरणीयम्। तथाच सावयवोSगुः। यद्याकाशमणोरन्तः न व्याप्तं, तदा न सर्वगतं स्वादिति निरवयवः अणुः नोपपद्यते इत्याक्षेपः।
         अन्तश्शब्दः कारणन्तरैः पिहितं कारणमवयवमभिधते। बहिश्शब्दश्र्च व्यवधायकं कारणमवयवं वक्ति। तदेतत्कार्यस्य संभवति। अकार्यस्य  तु अणोः अन्तः, बहिः,इत्यस्यैवाभावान्नायं  प्रश्नो घटते। सर्वत्र शब्दोपलब्धेः शब्दजनकसंयोगस्य सार्वत्रिकत्वात्  सर्वमूर्तसंयोगित्वरूपं विभुस्वमाकाशस्य सिद्ध्यति। न चैतद्विरूध्यते। न चाकशस्य सर्वसंयोगित्वे ब्यूहः विष्टम्भश्च स्यादिति वाच्यम्। यतः व्यूहः प्रतिहतस्य परावर्तनम्।विष्टम्भः उत्तरदेशगतिप्रतिबन्धः। तावुभौ स्पर्शवत एवोपपद्येते, नास्थर्शस्याकाशस्य। इत्थञ्च अव्यूहः अबिष्टम्भः विभुत्त्रञ्चाकाशधर्माः।
           न  च परमाणूनां मूर्तत्वात् संस्थानवत्त्वं तेन साययवत्वं स्यात्। संयुक्तत्वादपि सावयवत्वं प्रसज्यते। संयोगस्याव्याप्यवृत्तेःअक्च्छेदकमेदसापेक्षत्य अवयवरूपमचच्छेदकं विना अनुपपत्तेरिति वाच्यम्। मूर्तिमत्वं संयोगित्वं चेतीमौ हेतू परमाणेरवयवं तदावयबांश्र्च साधयत इत्यनवस्थाकारिणौ। अनवस्थितावयवपरम्परायाः स्वीकारे अनन्तावयबत्वचिशेषात् मेरूसर्षपगांः तुल्यपरिमाणप्रसङ्गः।लस्मात्पूर्बोक्तयुक्या अणोर्निस्व-
                       54
यवत्वप्रतिषेधो न समञ्जसः। दिग्भागावच्छेदकमादायैवाणुसंयोगस्याव्याप्यवृत्तित्वमुपपद्यते. इति समाधिः।
(४)द्वादशभिः सूत्रैः प्रासङ्गिकं बाह्यार्थभङ्गनिराकरणप्रकरणम्
       अयं पटः इत्यादीनि ज्ञानानि न बाह्यं वरत्ववलम्बन्ते। पटे विविच्यमाने, न तन्तुभ्योSतिरिक्तः पटो नाम कश्चनार्थ उपलभ्यते। एवं तन्तुरिति  ज्ञानेSपि तदवयवाशुव्यतिरिक्तः न कोपि प्रतीयते। अतः अयं पटः इत्यादिकं ज्ञानं न बाह्यं पटादिपदार्थमालम्बते, तस्यासत्त्वात्। अपि तु पटाकारं जायते। विषयश्च न ज्ञानातिरिक्तः इति
बाह्यार्थभङ्गवादिनः सौगताः संगिरन्ते। तन्न साधु। बुद्धिया विवेचने पटस्य तन्तुरूपता न    सिद्ध्यति । न हि तन्तुः पटः इति बुद्धिरूदेति। अपितु तन्तुत्तः पट इति। तथाच विवेचनेन वाह्यार्थ एव सिद्ध्यति । अनुव्यवसायेनापि ज्ञानस्य पटविषयकत्वमुल्लिस्व्यते, न पटामेदः।न च पटो यदि तन्तोर्भिन्नः,तदा तन्तु विनापि प्रत्यक्षगोचरः स्यादिति वाच्यम्। पटस्य तन्तवाश्रितत्वात् सामग्रिसत्त्वेन पटप्रत्यक्षे तन्तुर्विषयो भवति। न च ज्ञानस्योभयवादिसिद्धत्वेन तन्मात्रस्वीकारे लाधवात्  तदतिरिक्तपदार्थाभाव इति वाच्यम्।बाह्यस्य घटादेरर्थस्य प्रामाणिकत्वात् तदङ्गीकारे गौरवंबाधकं न भवति। अपिच बाह्यार्थाभावः यदि प्रमाणेन साध्यते,तदा प्रमाणस्य वाह्यस्य स्वीकारात् न बाह्यार्थाभावः। यदि  तत्र न प्रमाणं तदा अप्रामाणिकत्वात् बाह्यार्थाभावो न सिद्ध्यति। न च प्रमाणप्रमेयव्ययहारो न पारमार्थिकः। विज्ञानानि च वासनापरिपाकवशात् स्वाप्नज्ञानवत् ऐन्द्रिजालिकनिर्मितनगरदिप्रतीतिवद्वा आविर्भवन्तीति वाच्यम्। प्रमाणाभावात् बाह्याभावो न सिद्ध्यति। चक्षुरादेः हेतोरनभ्युपगमेन घटोSय मित्यादिज्ञानानामप्यसिद्धिरेव। स्मरणमिव स्वाप्नप्रत्ययोSप्रि पूर्वोपलब्धविषय एव न निर्विषयः। एतेन बाह्यस्येव  बुद्धेरप्यसत्त्वमिति सुर्वशून्यवादिमतं निरस्तं वेदितव्यत्। वुद्धेः सहेतुकत्वमुपलभ्यते। न हि निःस्वरूपमलीकं हेतुमद्भवति। अतो बुद्धिरपि सतीति बोध्यम्।
(५)द्वादशभिः सूत्रैः तत्त्वज्ञाीनविवृद्धिप्रकरणम्
         शारत्रपधीनं तत्त्वज्ञानं क्षणिकम्। अतस्तन्नाशे मिथ्याज्ञानमुदीयात्। अतः तत्त्वज्ञानविवृद्धः कर्तव्या।सा  च निदिध्यासनापरर्यायात् समाधिविशेषाभ्यासाद्भवति। तत्त्वज्ञानत्रिवृद्ध्या मिथ्याज्ञानवासना तिरोहिता भवति। न च समाधिरेव न सिद्ध्यति;
55
अबुभुत्समानस्यापि अर्थविशेषप्राबल्यात् वुद्धिर्जाते; एवं क्षुत्पिपीसाभ्यामनिच्छतो पि बुद्धिः प्रादुर्भवति; तस्मादैकाग्रयं न संभवतीति वाच्यम् । जन्मान्तरकृतसमाधिबन्यसंस्कारवशात् , पूर्वकृतेश्र्चराराधनजन्यधर्मविशेषबलाद्वा समाधिः सिद्धयत्येव । समाधिप्रतिबन्धकपरिहारर्थम् अरण्यगुहायां नदीपुलिनादिषु वा योगाभ्यासः कर्तव्यः।
	न चार्थविशेषप्राबल्यात् यद्यनिच्छतोsपि बुद्धिरूपद्यते, तदा मोक्षेsपि इन्द्रियार्थबुद्धिरूपद्येतार्थविशेषप्राबल्यादिति वाच्यम् । कर्मवशनिष्पन्ने शरीरे सत्येव बुद्धिरूदेति । मुक्तौ तु कर्माभावे शरीरस्यासत्त्वान्न बुद्धेरूत्पतिः।
	समाधिसिद्धयर्थमर्हिसादयो यमाः शौचसंतोषादयो नियमाश्र्च तथा योग शास्त्रोक्तोः आत्मतत्त्वसाक्षात्कारसाधनोपायांंश्र्चानुष्ठेयाः । अध्यात्माविद्याग्रहणधारणयोरभ्यासः तद्विद्यैः सह संवादश्र्च कर्तव्यः । तं शिष्यगुरूसव्रह्यचारिविशिष्टश्रेयोर्थिभिरनसूयुभिरभ्युपेयात् । 
(६) द्वाभ्यां सूत्राभ्यां तत्त्वज्ञानपालनप्रकरणम्
	बिजसंरक्षणाय कण्टकशास्वावरणवत् तत्त्वाध्यवसायसंरक्षणाय जल्पवितण्डे प्रयोक्तव्ये । त्रयीबाह्यैः तद्दर्शनाभ्यासाहितकुतर्कजालैरपरैर्वा यदि स्वपक्ष आक्षिप्यते, तदा जल्पवितण्डाभ्यां कथनामवश्यकमेव । तदर्थमेव जल्पवितण्डयोर्निरूपणादिति बोध्यम् । 
                            प्रवृत्तिदोषसंबद्धः प्रेत्यभावः प्रपञ्चितः।
                          फलं दुःखं विमुक्तिश्र्च तदुपायश्र्च कीर्तिताः।।(न्या वा)
                               इति चतुर्थाध्यायस्य द्वितीयमाह्रिकम्
                                   चतुर्थाध्यायः समाप्तः।

                                      पाञ्चमाध्यायः
	पञ्चमाध्यायस्य प्रथमाह्रिके जातिप्रभेदाः तेषामुत्तराणि षटूपक्षी च निरूप्यन्ते ।द्वितीयाह्रिके तु निग्नहस्थानानि । यद्यपि तद्विकल्पाज्जातिनिग्रहस्थानवहुत्वमिति सूत्रानन्तरं जातिप्रभेदाः निग्रहस्थानप्रभेदाश्र्च लक्षयितुं युक्ताः, तथापि तेषां बाहुल्यात् प्रमेयपरीक्षायां विलम्बो मा भूदिति शिष्यापेक्षितप्रमेयपरिक्षां वर्तयांबभूव । तदनन्तरं जातिनिग्रहस्थानविशेषलक्षणं वर्तयति सूत्रकारः। 
56
वादिना हेतो प्रयुक्ते सति, सदुत्तरापरिस्फूर्तौ प्रतिवादिनः साम्यापादनबुद्धिर्भवत्ति । अस्मदुक्तेन जात्युत्तरेणायं पर्याकुलिकामानसः यदि स्वयमप्यसदुत्तरं ब्रूयात् , तदा ममेवास्यापि निरनुयोज्यानुयोगः स्यात् ; निष्प्रतिश्र्चेत पर्यनुयोज्योपेक्षणं भवेदिति उभावपि समौ भविष्यावः। यदि सदुत्तरेणायं अस्मदुक्तां जातिमुद्धरेत् , तदा ममैव पूर्वमापन्नः पराजयोsवतिष्ठते इति पाक्षिकसाभ्यापादनबुद्धया जातिवादि प्रत्यवतिष्ठते ।
	(१) साधर्म्यसमा (२) वैधर्म्यसमा(३)उत्कर्षसमा (४)अपकर्षसमा(५)वर्ण्यसमा (६) अवर्ण्यसमा(७)विकल्पसमा (८) साध्यसमा (९)प्राप्तिसमा (१०)अप्राप्रिसमा(११)प्रसङ्गसमा  (१२) प्रतिदृष्टान्तसमा(१३)अनुत्पत्तिसमा  (१४)संशयसमा(१५)प्रकरणसमा  (१६)अहेतुसमा(१७)अर्थापत्तिसमा (१८)अविशेषसमा(१९)उपपत्तिसमा  (२०) उपलब्धिसमा(२१) अनुपलब्धिसमा (२२)नित्यसमा(२३)अनित्यसमा (२४) कार्यसमा चेति जायतः चर्वितुवशतिविधाः । दिड्यात्रमुदाह्रियते । शब्दः अनित्यः कृतकत्वात् घटवदित्युक्ते, नैतदेवं , यद्यनित्यघटसाधर्म्यात् अनित्यः शब्दः स्यात् , तदा अमूर्तत्वात् नित्याकाशसाधर्म्यात् शब्दः र्कि नित्यो न स्थात् , विशेषो वा वक्तव्यः इति प्रत्यवस्थानं जातिः । एवं प्रयुक्ते सदुत्तरं वक्तव्यम् । न केवलं साधर्म्यात् अनित्यत्वं साध्यते । अपितु व्याप्तिमाश्रित्य । अमूर्तत्वनित्यत्वयोस्तु न व्याप्तिरिति विना व्यर्प्ति केवलसाधर्म्यमात्रान्नित्यतापादनं न युक्तमिति ।
	एवमेकैकस्या जातेः स्वरूपं तस्या उत्तरञ्च निरूपितम् । अन्ते कथाभासरूपा षटूपक्षि न्यरूपि । तस्यायमभिसन्धिः । सदुत्तरैण जातीनामुद्धारे तत्त्वनिर्णयः जयपराजयव्यवस्था च सिद्धयतः । अन्यथा कथाः विफला भवन्तीति। 
	द्वितीयाह्रिके निग्रहस्थानानि पराजयचिह्रानि प्रतिपादितानि ।
(१)प्रतिज्ञाहानिः(२) प्रतिज्ञान्तरं (३) प्रतिज्ञाविशेधः(४)प्रतिज्ञासंन्यासः(५) हेत्वन्तरम्(६) अर्थान्तरं(७)निरर्थकम्(८)अविज्ञातार्थम्(९)अपार्थकम् (१०)अप्राप्तकालं (११)न्यूनम् (१२)अधिकं (१३) पुनरूक्तम्(१४)अननुभाषणम् (१५) अज्ञानम् (१६)अप्रतिभा (१७)विक्षेपः(१८)मतानुज्ञा(१९)पर्यनुयोज्योपेक्षणम्(२०)निरनुयोज्यानुयोगः(२१)अपसिद्धान्तः(२२) हेत्वाभासः इति द्वार्विशतिविधानि निग्रहस्थानानि ।

                                                                   				57
     तत्र कानिचित् अप्रतित्तिमृलकामि। अन्यानि विप्रतिपत्तिमूलकानि।प्रथामाह्रिके सप्तदश प्रकरणानि। द्वितीयाह्रिके सप्त प्रकरणानि।
      पञ्चमाध्यायप्रतिपाद्याः जातिनिग्रहस्थानप्रमेदाः विस्करेणास्मिन् न्यायरत्रे मुद्राप्यमाणे निरूपिता इति विस्तरभिया नास्माभिः पञ्चमाध्यायार्यः साकल्येन संगृहितः।
  तदेवं षोडश पदार्था उद्दिष्टा लक्षिताः परीक्षिताश्र्च। प्रयोजनादीनां परीक्षा ' यत्र संशयस्त त्रैवमुत्तरोत्तरप्रसङ्गः' इति सूत्रेण सूचितेति त्रिविधा शारस्ल्रस्य प्रवृत्तिः निव्र्यूढा इति बोध्यम्।
                         जातीनां सप्रपञ्चानां निग्रहस्थानलक्षणम्।
	शास्ल्रस्य चोपसहारः पञ्चमे परिकीर्तितः।।(न्या.वा)
 न्यायसूत्रपरिचयः  न्यायदर्शने सूत्राणि प्रस्फुटार्थकानि। अध्यायेषु सूत्राणां सङ्खया प्रायः समाना। इतरदर्शनेष्विव अध्यायेषु सूत्रसङ्खया विषमा। कचित्परमतमुपन्यस्यत्येव केवलं, न दूषयति। तुच्छत्त्वादृषणमनुक्तमपि गम्यत इति मन्यते। यथा आकस्मिकतावादं निरूप्य, तन्निराकरणं न सूत्रयति। पक्षिलस्वामिनश्र्चाहुः 'शीलमिदं भगवतः सूत्रकारस्य बहुश्वधिकरणेषु द्वौ पक्षौ न व्यवस्थापयति। तत्र शार सिद्धान्तात् तत्त्वावधारणं प्रतिपत्तुमर्हतीति मन्यते, इति।
        वैशेषिकसूत्रेषु परिपठितम् 'अनेकद्रव्यसमवायात् रूपविशेषाञ्च रूपोपलब्धिः'  (४-२-८)इति सूत्रं न्यायदशने इन्द्रियपरीक्षाकरणे(३-२-३५) दृश्यते। वैशेषिकदर्शने आत्मनिरूपणे निरूपितस्य आत्मसाधकलिङ्गसमुदायस्य एकदेशः इन्द्रियान्तरविकारः'इन्द्रियान्तरविकारत्'इति स्वतन्त्रेण न्याायदर्शने प्रत्यपादि।एक्म्'आत्मेन्द्रियार्थसनिकर्षे ज्ञानस्य भावोSभावश्र्च मनसो लिङ्गम्'इति वैशेषि कसूत्रोक्तार्थस्यानुवादकं 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्'इति न्यायसूत्रं वर्तते।
     परिक्षोपक्रमे, विचारङ्गसंशयप्रदर्शकानि सूत्राणि पूर्वोत्तरमिमांसासाङ्खययोगदर्शनेष्वनुपलब्धानि अत्र दर्शने वर्तते। यथा---'साध्यत्वादवयविनि सन्देहः'(२-१-३२)'विकारादेशोपदेशात्संशयः(२-२-४०  )'स्थानान्यत्वे नामत्वादवयविनानास्थानत्वाच्च संशयः'(३-१-५२)'कर्माकाशसाधम्र्या- 
58
त्संशयः(३-२-१) 'द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः' (३-२-४६)' सद्यः फालन्तरे च संशयः' (४-१-४४)' विद्याविद्याद्वैविध्यात्संशायः'(४-२-४)इत्यादीनि। परन्तु सर्वत्र परीक्षादौ संशयसूचकं सूत्रं दृश्यते। सौगतसंमतस्य क्षणभङ्गवादस्य बाह्यार्थभङ्गवादस्य सर्वपृथकूत्वावादस्य(वारद्वयं द्वितीयचतुर्थाध्याययोः) च निरासः बाह्यसमये महान्त प्रद्वेषं सूचयति सूत्रकारस्य । उद्देशक्रमानुसरेण पदार्थानां लक्षणपरीक्षादिनिरूपणञ्चातिरमणीयं वर्तते ।
                                                      न्यायभाष्यम्
भाष्याकारपरिचयः वात्स्यायनो महर्षिः न्यायसूत्राणां भाष्यमवर्तयत् । तं पक्षिलस्वामी पक्षिलमुनिरित्यपि व्यवहरन्ति प्रहन्धारः।
                            'यो क्षपादमृर्षि न्यायः प्रत्यभाद्वदतां वरम् ।
                     तस्य वात्स्यायन इदं भाष्यजातमवर्तयत् ।।'
इति भाष्यावसानश्र्लोकेन स्वस्य वात्स्यायननामतां ब्रूते । आचार्यवाचस्पतिमिश्रास्तु पक्षिलस्वमिपदेन व्यवहरन्ति भाष्यकृतं तात्पर्यटीकायाम् । मल्लिनाथः तार्किकरक्षाव्यारव्यायां निष्कण्टकायां पक्षिलमुनिपदेव एनं निर्दिशति । सूत्रकार इव भाष्यकारोsपि मैथिलः नेपालादागतोsयं  नवकम्बलवत्त्वादित्युदाहरणदानादित्यपि वदन्ति । लधुभिर्गभीरैश्र्च वाक्यैः संदृब्धं भाष्यं ग्रहणकवाक्यविवरणेन 'स्वपदानि च वर्ण्यन्ते' इति भाष्यलक्षणलक्षितं वर्तते । हेत्वाभासानामुदाहरणानि सूत्रोक्तानि सिद्धान्तानुबन्धीनि च प्रदर्शयति ; न तु नव्यग्रन्थेष्विवापूर्वाणि कल्पितान्युदाहरणानि । शब्दानित्यत्वप्रकरणे, अस्पर्शत्वस्य शब्दे नित्यत्वसाधकता व्यभिचारेण निराकृता सूत्रकृता । शब्दः नित्यः अस्पर्शत्वादित्येव सव्यभिचारस्योहरणं प्रदर्शयति भाष्ये । एवं सूत्रेषु साधयिष्यमाणासत्कार्यवादवुसेधिसत्कार्यवादानुबन्धिनं हेतुं सोsयं विकारो व्यक्तेरपैति इत्यादिना विरूद्धलक्षणयोजनया प्रतिपादयति । सूत्रकारोण निराकृतमेव संयोगव्यङ्गयत्वेन शब्दनित्यत्वानुमानं कालत्ययापदिष्टनिदर्शनं ब्रूते । अनुमानसूत्रे नदीवृद्धया वृष्टेरनुमानमुदाजहार । अनुमानाप्रामाष्याक्षेपपरस्य 'रोधोपघातसादृश्येभ्यो व्यभिचारादप्रमाणम्' इति सूत्रस्य पर्यालोचने इदमनुमानं सूत्रकाराभिमतामिति प्रतीयते । रोधेन व्यभिचाकस्य

                            59
शङ्कितत्वात्। रोधादपि नदि पूर्णा दृश्यते। ततः भूता वृष्टिरिति मिथ्यानुमानमिति हि तत्र विवक्षितम्। 
        एवमेव आत्मादिपरीक्षोपयोग्येव तर्कः तर्कलक्षणस्येदाह्रियते। न तु यदि वह्रिर्न स्यात्, तदा धूमोSपि न स्यादित्यादिः। शब्दानित्यवसाधने सूत्रकारनिर्भरसायावगमात् शब्दे अनित्यत्वसाधकन्यायावयवा एव न्यायप्रकरणे विस्तरेण प्रतिपादिताः। जातीनां समीचीनमुत्तरं पञ्चमाध्याये सूत्रकारेण प्रतिपादितम्। छलस्य प्रयवस्थानप्रकारो न सूत्रोपदिष्ट इति छलप्रकरणो स्वयं तं निरूपयति। मन्त्रायुर्वेदप्रामाण्यवञ्च तत्प्रामाण्यमाप्तप्रामाण्यादिति सूत्रकारेण सूचितं न्यायदर्शनरहस्यं परतः प्रामाण्यवादं भाष्यस्येपक्रम एव'प्रमाणतोSर्थप्रतिपत्तौ प्रवृत्तिसाभथ्र्यादर्थवत्प्रमाणम्' इति वाक्येन व्यवस्थापयति। प्रस्यक्षज्ञानेSपि शब्दानुविद्ध एवार्थो भासते इति वैयाकरणादिपक्षनिरासपरतयापि सूत्रावयवान् योजयति। सर्वथा महर्षिवात्स्यायनापरभिधानपक्षिलस्वामिरचितं भाष्यं नातिसंक्षिप्तं नातिविस्तृतं प्रसन्न गम्भीरञ्च व्युत्पन्नमतीनां चेतांसि कर्षति।
                                  न्यायवार्तिकम्
     न्यायभाष्ये वसुबन्धुदिङूनागादिभिः शावयैः दूषिते,शावयदुषणमेव मुरव्यं प्रयोजनमालम्ब्य, भारद्वााजः उदूद्योतकराचार्यः भाष्यव्यारव्यानरूपं न्यायवार्तिकं निबन्ध। आह च ग्रन्थोपक्रमे,
 वार्तिक कारपरिचयः 'यदक्षपादः प्रवरो मुनीनां शमाय शास्त्रं जगतो जगाद।
                      कुतार्किकाज्ञाननिवृत्तिहेतुः करिष्यते तस्य मया निबन्धः।।'इति 
अत्र तात्पर्यटीका'अथ भगवता अक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते, व्युत्पादिते च भगवता पक्षिलस्वामिना किमपरमवशिष्यते यदर्थ वार्तिकारम्भः इति शङ्कां निराचिकीर्षुः सूत्रकारोक्तप्रयोजनानुवादपूर्वकं वार्तिकारम्भप्रयोजनं दर्शयति--यदक्षपाद इति। यद्यपि भाष्यकृता कृतव्युत्पादनमेतत् तथापि दिङूनागप्रभृतिभिरर्वाचीनैः कुहेतुसन्तमस समुत्थापनेनाच्छादितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमिति उदूद्योतकरेण स्वनिबन्धोदूद्योतेन तदपनीयते इति प्रयोजनवानयमारम्भः'इति । बौद्धैः न्यायदर्शने स्विलीकृते सति, तस्त स्थिर्ति चकारायं वार्तिककारः इति सुप्रसिद्धम्।अत एव 'न्यायस्थितिमिवोदूद्योतकरस्वरूपाम्' इति वाीसवदत्तारव्यायिकावचने सुबन्धुः उदूद्योतकरस्य न्यायदर्शनस्थापनकौशलं वर्णयति। स्वयं भारद्वाजनामानं वक्ति वार्तिकान्ते-
                     60
  'यदक्षपादप्रतिमो भाष्यं वात्स्यायनो जगौ।
   अकारि महतस्तस्य भारद्वाजेन वार्तिकम्।।इति श्र्लोकेन।
श्रीवाचस्पतिभिश्रप्रभृतमः प्रबन्धारः उदूद्योतकराभिधानेन वार्तिककारमामनन्ति। एवञ्च सूत्रकारस्य गोतमः अक्षपादः इति नामद्वयमिव, भाष्यकृतः वात्स्यायनः पक्षिलस्वार्मि इत्यभिधानयुग्ममिव, वार्तिककारस्यापि भारद्वाजः उदूद्योतकरः इति आरव्याद्वितयं वोध्यम्। ग्रन्थान्ते भारद्वाजपाशुपताचार्यश्रीमदूद्योतकरकृताविति लेस्वनादयं शैव इति अवगच्छामः।अयं श्रीवाचस्पतिमिश्रेभ्यो Sतिप्राचीनः, यतः वीर्तिकवाचामतिजरतीत्वमभिहितं तैः तात्पर्यटीकोपक्तमे,
   'इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम्।
        उदूद्योतकरगवीनामतिजरतीनां समुद्धरणात्।।'इति श्र्लोकेन।
     न्यायभाष्यस्य प्रायः छायाव्यारव्यानमेधेदं वार्तिकम्। अत्र स्वीयानि ग्रहणकवाक्यानि विव्रियन्ते।वचनधोरणी सरला व्युत्पादिका गभीरा च लक्ष्यते।
   'उक्तानुक्तदुरूक्तानां चिन्ता यत्र प्रसज्यते।
        तं ग्रन्थ वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिणः।।'
इत्युक्तवार्तिकलक्षणस्य संपूर्णस्य लक्ष्यभावमापन्नोSयं ग्रन्थः। अत्र प्रथामाध्यायः विस्तृतः। द्वितीयः ततः किञ्चिदूनः। ततोSप्यीषदल्पः तृतीयाध्यायः। तदपेक्षया संक्षिप्तः चतुर्थः। पञ्चमस्तु अतिसंक्षिप्तः।
   प्रत्यक्षानुमानादिप्रमाणव्युत्पादकेषु अवयवप्रतिपादकेषु प्रकरेणेषु न केवलं वसुदिङूनागादिभिरूद्धाटितान् दोषानुद्धरति, अपितु तदीयान्यपि लक्षणानि विभज्य परीाकरोति। ईदृशप्रमेयेषु भदन्तादिविचारबाहुल्यादेव प्रथमाध्यायः विस्तृतोSजनि। प्रतिवादिनः शाक्यान् विनैव नामग्रहणं केचिदित्यादिपदैरेव निर्दिशति।वैभवात्सूत्राणामर्थ बहुधा वर्णयति।
    न केवलं प्रत्यक्षानुमानदिलक्षणसूत्रविवरणावसरे सौगतसंमतानि लक्षणानि पराकरोति अपितु मीमांसकसारव्यादिसंमतान्यपि पराचष्टे। कचित् भाष्यकारेण विसंवदते वार्तिककारः। संशयसूत्रे पञ्चविधः संशयः इति भाष्यमतमाक्षिप्य, त्रिविधः संशय इति निर्धारयति।'अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभेयुपगमसिद्धान्तः'
                    61
इति सूत्रे भाष्योक्तम् 'अस्तु द्रव्यं शब्दः, अथापि किंं नित्यः उतानित्यः इति परावज्ञानात्प्रवर्तते'इत्यादिकमुदाहरणमयुक्तं मन्यते। सामान्यतो दृष्टानुमानस्य भाष्योक्तमुदाहरणं निराकरोचि। दुरूक्तचिन्तनेन वार्तिकलक्षणं समग्रमपि स्फुटीकरोति। भाष्योक्तमतमिव शाक्यमतमपि 'तन्न बुध्यामहे'इत्यादिना सबहुमानं निराकुर्वन्नयं वार्तिककारः स्वस्य निराकरणकौशलम् उदारताञ्च प्रकटयचि। अवयविव्यवस्थापनादौ महान्तं संरस्मं करोति। 'तत्रारितत्वादहेतुः' इति सूत्रव्यरव्यानावसरे ईश्र्चरस्य सद्भावे मानं स्वरूपं सापेक्षत्वनिरपेक्षत्वे शरीरादिप्रसङ्गञ्चाधिकृत्य बहु प्रपञ्चयति। शब्दशक्तिपरीक्षाप्रसङ्गेन सूत्रभाष्यादौ अनिराकृतः भदन्ताभिमतः अपोहवादः उद्भाव्य निराकारि। न्यायदर्शनस्य मूलस्तम्भूतमिदं न्यायवार्तिकं शाक्यादिसमयविज्ञानाय बहूपकुर्वत्  सचेतसां समीचीनां व्युत्पत्तिमादधाति। 
                                      त्रिलोचनः
तात्पर्यटीकायां प्रत्यक्षलक्षणसूत्रविवरणावसरे,
            ' त्रिलोचनगुरून्नितमार्गानुगमनोन्मुखैः।
              यथावस्तु यथामानं व्यारव्यातमिदमीदृशम्।।'
इति वाचस्पभिमिश्रैरभिधानात् तेषां गुरूः त्रिलोचन इति अवागच्छामः। 'किं नामात्र त्रिलोचनगुरोः सकाशादुपदेषरसाायनमासादितममूषां पुनर्नवीभावाय दीयते इति युज्यते'इति उदयनाटार्याणां न्यायनिबन्धवाक्यं व्याचक्षाणाः वर्धमानोपाध्यायाः  न्यायनिबन्धप्रकाशे 'त्रिलोचनः टीकाकृतो विद्याागुरूः  'इति निरूपयन्ति।
     पर्यनुयोज्योपेक्षणलक्षण कारिकाव्यारव्यानावसाने 'अत्र त्रिलोचनवाचस्पतिप्रभृतीनां न काचिद्विप्रप्तिपत्तिः 'इति तार्किकरक्षासारसंमहे वरदराजभिधानात् त्रिलोचनः न्ययाददर्शनान्तर्गतप्रबन्धनिर्माता इति प्रतीमः।
                             न्यायवार्तिकतात्पर्यटीका
        न्यायवार्तिकग्रन्थं जीर्ण षडूदर्शनीवल्लभाः श्रीवाचस्वतिमिश्राः न्यायवार्तिकतात्पर्यटीकया युवानमकार्षुः। एते भगवति विश्र्चेश्र्चरे भक्ताः। स्वकीमग्रन्थनिर्माण फलं सर्वमपि भगवत्यर्पयन्ति__
                62
      'यदलम्भि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम्।
               उदूद्योतकरगवीनामतिजरतीनां समुद्धरणात्।।
                संसारजलधिसेतौ वृषकेतौ सकलदुः स्वशमहेतौ।
               तस्य फलमस्विलमर्पितमेतेन प्रियतामीशः।।  'इति।
सर्वज्ञैः माधवाचर्यैः सर्वदर्शनसंग्रहे अक्षपाददर्शनप्रतिपादनावसते'दिगन्तविश्रान्तकीर्तिरूदयनः  ' इति सबहुमानमभिहितः उदयनाचर्यः तात्पर्यटीकाव्यारव्यानस्य न्यायनिवन्धस्योपक्रमे, स्वीयवाचः मनसश्र्च वाचस्पतिवाचि स्स्वलनराहित्याय वाग्देवतायाः सावधानतयावस्थानं प्रार्थयते__
  'माताःसरस्वति पूनः पुनरेव नत्वा बद्धाञ्चलिः किमपि विज्ञपयाम्यवेहि।
वाकूचेतसोर्मम तथा भव सावधाना वाचस्पतेर्वचसि न स्स्वलतो यथैते।।'इति।
अतश्र्चैतेषां बैस्वरीविषये नान्यैः किमपि वक्तव्यमस्ति।
     एते प्रसन्नगम्भीरया सरण्या शात्रीयसिद्धान्तान् निरूपयन्ति। सौगतमतनिरूपणावसरेषु तेन तेन शाक्येन स्वीयग्रन्थेषु निबद्धाः श्र्लोकाः विशदीक्रियन्ते। सर्वो  Sपि समयः तत्तत्समयसिद्धप्रामाणिकवचनाद्युपन्यासपूर्वकमेव प्रतिपाद्यते। तत्तन्मतप्रविष्टैरिवतत्तन्मतविशेषाः प्रतिपाद्यन्ते। अद्वैतस्थापकानामप्येषां संरव्यैकान्तवादनिराकरणा-'वसरे अद्वैताभिमानागन्धलेशो पि नानुभूयते। तत्र शुद्धैर्नैयायिकैर्भूयते। 
    न केवलं तात्पर्यटीका न्यायवार्तिकस्य व्यारव्या।किन्तु अवतरणार्थनिरूपणादिभिः भाीष्यस्यापि ब्रहासूत्रशाङ्करभाष्यव्यारव्यां भामतीमपेक्ष्य सुबोधैबेयं टीका व्यरचि।स्वातन्ञ्येण काव्यनिमार्णावसरानवाप्तया, काव्यसरणिरेभिः शारत्रग्रन्थेष्वादृता दृश्यते यथा संशयसूत्रे'यदा स्वल्वयं द्रष्टा प्रतिपरूडङ्कुरोद्भेदपुलकिताभिः मन्दमलयमारूतामेदोलन -ललितलास्यशालिनीभिः शास्वामिः मधुमदमुदितमधुपमालागुञ्जितवल्लकीवाद्यमनोहराभिः मत्तपुंस्कोकिलकुलविपञ्चमाभिरारब्धसंगीतकं सहकारतरूमालोक्य अथ विदूरवर्ति कुञ्जरसदृशधर्मवन्तमनुभवति, तदा अस्यास्ति समानधर्भोपलब्धिः, अस्ति च करितरू-रूपविशेस्मृतिः न तु साधकबाधकप्रमाणाभावः इति न संशेते  'इति।
     प्रत्यक्षसूत्रे 'इन्द्रियमनस्संयोगस्याग्रहणं भेदेSभेदात्  'इति वार्तिकविवरणं'यदा हि नगरयोषितः कुतूहलात्प्रणिहितमनसः विकसितनस्पन्दनयनोत्पलाः सौधमाला-
                  63
गवाक्षकैरवनिपर्ति सबलवाहनमतिचिरप्रोषितपरावृत्तं गोपुराण निविशमानमालोकयन्ति, तदा स्वल्वासामेकेनैवेन्द्रियमनस्संयोगोन क्रमवदनेकेन्द्रियार्थसंनिकर्षसहकारिणा भिन्नक्रमवन्ति हास्तिकाश्र्चीयादिप्रत्यक्षज्ञानानि जायन्ते' इति च।
  न्यायवार्तिकतात्पर्यटीकाया अर्घभागः प्रथमाध्यायः। द्वितीयतृतीयाध्यायौ समानग्रन्थौ।चतुर्थः ताभ्यां स्वल्पपरिमाणः। पञ्चमस्त्वल्पतरो दृश्यते। ग्रन्थे स्मिम् दिङूनागस्य वसुबन्धोः धर्मोत्तरस्य च वचनान्युदाह्रियन्ते। कचित तेषां भावः विव्रियते। तत्त्वबोधानन्तरं विग्रमो न भवतीत्यत्रापि बाह्यानां वचनं संमतिप्रदर्शनमुस्वेनोदाहरन्ति-
                 'निरूपद्रवभूतार्थस्वभावो स्य विपर्ययैः।
                                  न बाधो यत्रवत्त्वे पि बुद्धेस्तत्पक्षपाततः।।  'इति।
संभावितो हि पक्षः हेतुना साध्यते नासंभावितः इतेयत्रापि गाथाां प्रमाणयन्ति-
           'संभावितः प्रतिज्ञायां पक्षः साध्यते हेतुना।
                       न तस्य हेतुभिस्तापमुत्पतन्नेव यो हतः।।'इति
एवं प्रतिज्ञाहेत्वादीनां दिङूनागोक्तानि दूषणानि तदीयवचनव्यक्तिविवरणपूर्वकमुपक्षिप्य निराकुर्वन्ति। किं बहुना? एतेषां ग्रन्थपरिशीलनेनैव शाक्यसमयः सुष्टु अवगम्यते। एवं सांरव्यादिमतोपन्यासे पि प्रमाणवचनोदाहरणं बोध्यम्।
   अतस्मिन् तत्प्रत्ययः इति भाष्यवार्तिकयोरूक्तं विपर्ययस्वरूपम् अन्यथारव्यातिरेवेति अरव्यात्यान्तारव्यात्यानिर्वचनीयरव्याचिनिराकरणेन प्रसाधितमत्र निबन्धे। परन्तु        ' यथाहुरन्यथारव्यातिवादिनः-

             'तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते।
                           तन्निरालम्बनज्ञानमसदालम्बनञ्च तत्।। ' 
इत्यन्यरव्यातिवाीदिनां कारिका उदाह्रता। करिकाकारं न जानीमः। नैयायिकजीवातुः परतः प्रामाण्यपक्षः, शारत्रारम्भे निपुणतरं व्यवस्थाप्तः। सविकल्पस्य प्रत्यक्षत्वसमर्थनं,'ते विभक्त्यन्ताः पदभ्  'इति सूत्रे वर्णाः पदमित्युक्त्या स्फोटव्यवच्छेदसमर्थनं,'विधिर्विघायकः'इति सूत्रे चोदकं वाीक्यमिति वार्विकव्याव्याजेन इष्टसाधनताया लिडर्यताव्युवस्थापनं, नव्यनैुयायिकजीवितस्य सोध्याधनसंबन्धस्य लिङ्गलिङ्ग-
                      64
संबन्धपदमात्रेण भाष्यवार्तिकाभ्यामुक्तस्य विवरणापदेशेन, तादात्म्यतदुत्पत्तिनिवन्धनः अविनाभावः इति सौगतमतस्य, वैशेषिकसंमतस्य चतुष्प्रकारस्य, सांरव्यामिमतसप्तविधस्य च संबन्धस्य निराकरणेन स्वाभाविकः संबन्धः गमकतौपयिकः प्रतिबन्धः इति व्यवस्थापनञ्चैतान् न्यायशारत्रजीवातुभूतान् प्रकटीकुर्वन्ति। 
      प्रत्यक्षसूत्रे अव्यपदेश्यपदं व्यवसायात्मकपदञ्च अविकल्पसाविकल्परूपलक्ष्यसंग्राह कमिति तात्पर्यटीकाकारणां व्यारव्यानसरणिरेवाद्रियते सर्वैः नैयायिकैः।
     एतेषां वाचस्पतिकल्पानां विरोधिनः मत्सरिणः आसन्निति एतग्रन्थान्तिमश्र्लोकादवागच्छामः__
'क्रूराः कृतोSञ्जलिसयं बलिरेष दत्तः काये मया प्रहरतात्र यथाभिलाषम्।
 अभ्यर्थये वितथवाडगयपांसुर्षैर्मा माविलीकुरूत कीर्तिनदिः परेषाम्ष।।'इति।
भामतीग्रन्थोक्तः _
 'नाभ्यथ्र्याइह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः।
  मत्सारपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम्।।  '
इति श्र्लोकोप्यमुमर्थ द्रढयति।
  श्रीनृगमहाराजश्रितानमेषां स्थितिसमयः न्यायसूचीनिबन्धे
       'श्रीवातस्यतिमिश्रेण वस्वङ्कवसुवत्सरे।
                न्यायसूचीनिबन्धोSसावकारि सुधियां मुदे।।  '
इति एतदीयवचवानुरोधेन ५४२-AD,इति निणीतोSस्ति।
                  न्यायवार्तिकतात्पर्यटीकाषरिशुद्धिः
न्याववार्तिकतात्पर्यटीकां न्यायाचार्यः श्रीमदुयनाचार्याः तात्पर्यचीकापरिशुद्धि नामकव्यारव्यानेन भूषयामासुः। परिशुद्धेः न्यायनिबन्ध इत्यपरा समारव्या। यदाहुः त्रिसूत्रीप्रकरणान्ते प्रकाशे वर्धमानोपाध्यायाः_
'यस्तर्कतन्त्रशतपत्रसहरत्ररशिमर्गङ्गेश्र्चरः सुकविकैरवकाननेन्दुः।
तस्यात्मजः पितुरधीत्य निबन्धमित्थं प्राकाशयत्कृतिमुदे बुधवर्धमानः।।'इति।
न्यायाचार्यपरिचयः -'निबन्धे तु हेत्वाभासानां फलद्वारकं लक्षणमुक्तम्  ' इत्यादिना ग्रन्थेन इयमेव परिशुद्धिः श्रीगङ्गेशोपाध्यायैः तस्वचिन्तामणौ उद्धृता। उदयनाचार्याश्र्चेमे न्यायाचार्यपदेन चाचार्यपदेन च सबहुमानं न्यायप्रन्थेषु प्रतिपाद्यन्ते।
                 65
एषां वैखरी नव्यन्यायग्रन्थनिष्णातानामपि अनाधिगतगैर्वाणीरस्तत्त्वानामसुलम-प्रतिपत्तिभावा प्रौढपण्डितकुलास्वाद्यरसा विजयते। विभज्य वस्तुप्रतिपादनसरणिरन्यादृशी। कामस्य दुःखहेतुत्वप्रतिपादनपद्धतिः सह्रदयानानन्दयति। ज्ञानश्रीप्रज्ञाकर प्रभृतीनां शाक्यानामाक्षेपाः सुदूरं निष्कासिताः टीकाकरभक्ताश्र्चैते। ग्रन्थादौ मङ्गलाचरणेन शिष्टाचारेण 'प्रापब्धपरिसमाप्तिकामो देवतां नमस्कुर्यात् 'इति श्रुतिः कल्पिता मङ्गलस्य समाप्तिफलकत्वे प्रमाणमिति सिद्धान्तः न्यायाचार्योपज्ञमेव विलसति।ईश्र्चरनिरूपणोपयोगितया न्यायदर्शनप्रतिपाद्यैराकस्मिकक्षणभङ्गादिवादैः सर्वैः सदृब्धं मुखेन प्रतिवादिमतनिराकरणे आदराशयो लक्ष्यते। कचित् कालक्गमेण धर्मादीनां ह्रासो दुश्यते इति गद्यकाव्यसरण्या प्रत्यपादयन् 'पूर्व चतुष्पाद्धर्म आसीत्। ततस्तनृयमाने तपसि त्रिपात्। ततो म्लायति ज्ञाने द्विपात्।ततो जीर्यति यज्ञे दानैकपात्। सो पि पादः दुरागमादिविपादिकाशतदुःस्थः अश्रद्धामलकलङ्कितः कामक्रोधादिन्यायकुसुमाञ्जलिग्रन्थावसाने
             'इत्येवं श्रुतिनीतिसंप्लवजलैर्भूयोभिराक्षालिते
                          येषां नास्पदमादधासि ह्रदये ते शैलसारशयाः।
                         किन्तु प्रस्तुताविप्रतीपविधयोSप्युञ्चैर्भवञ्चिन्तकाः
                       काले कारूणिक त्वयैव कृपया ते भावनीया नराः।।'
इति श्र्लोकेन स्वीयग्रन्थानवाप्तदृढतरेश्र्चरास्तित्वबुद्धीनामपि त्वयैव कृपया ईश्र्चरास्तित्वबुद्धिरूत्पादनीया इति भगवन्तं प्रति प्रार्थना एतेषां समेषामपि सन्मार्गप्रवर्तने अनितरसाधारणी व्यसनितां प्रकटयति।
      'अस्माकं तु निसर्गसुन्दर चिराञ्चेतो निमग्नं त्वयी-
              त्यद्धानन्दनिधे तथापि तरलं नाद्यापि संतृप्यते।
             तन्नाथ त्वरितं विधेहि करूणां येन त्वदेकाग्रतां
            याते चेतसि नाग्नवाम शतशो याम्याः पुनर्यातनाः।।  '
इतचि श्र्लोकेन प्रायणसमये भगवदेकाग्रचित्ततां, ततः यमयातनाभावञ्च प्रार्थयमाना आचार्याः आस्तिककुलललामभूता विराजन्ते।'आसंसारं प्रसिद्धानुमावे भगवति भवे
                                                           			     66
सन्देह एव कुतः' ,' तन्मे प्रमाणं शिवः,' इत्यादौ ईश्र्चरे अमिधानीये शिवे रूढं प्रयुञ्जानाश्र्चैते शिवभक्ततां प्रथयन्ति। न्यायकुसुमाञ्जलिः न्यायानिबन्धमपेक्ष्य दुरूहः आहुश्र्च वर्घमानोपाध्यायाः
  'यस्तर्कतन्त्रशतपत्रमहरत्ररश्मिर्गङ्गेश्र्चरः सुकविकैरवकाननेन्दुः।
तस्यात्मजो पितिविषमं कुसुमाञ्जर्लि तं प्राकाशयत्कृतिमुदे बुधवर्घमानः।।'इति।
वरदराजो पि कुसुमाञ्जलिबोधिनीनाम्न्याः टीकायाः प्रारम्मे
   'औदयने पथि गहने विदेशिकः प्रतिपदं स्सवलति लोकः।
    तस्य कृते कृतिरेषा कुसुमाञ्जलिबोधिनी जयत  '
इति श्र्लोकेन न्यायाचार्यमार्गस्यातिगहनतामुद्धोषयति।
  न्यायकुसुमाञ्जलिव्यारव्यानं प्रकाशः वर्घमानकृतः रूचिदत्तोपाध्यायाविरचितमकरन्देनोद्भासितोSस्ति। परिलनामकं व्यारव्यान्तरमपि कुसुमाञ्जले ग्रन्थपरिशीलनेनावगच्छामः। बौद्धसमयापाकरणबद्धदीक्षा न्यायाचार्याः बौद्धधिक्कारपराभिधानम् आत्मतत्त्वविवेकं रचयामासुः। तत्र मोक्षोपयोगितत्त्वज्ञानाविपयीभूतमात्मतत्त्वं विविच्य निरूपितम्। 'अत्र बाधकं भवदात्मनि क्षणगङ्गे वा, बाह्यार्थभङ्गो वा,गुणगुणिभेदभङ्गो वा,'अनुपलम्भो वा, इति चतुर्घा विकल्प्य सौगतमतसिद्धक्षणभङ्गादिवादाः सुदूरं वुस्तरेण निष्कासिताः। परन्तु बाह्यार्थभङ्गवादे,
        'न ग्रह्यमेदमवधूय घियो स्ति वृत्तिस्तद्बाघके बलिनि वेदनये जयक्षीः।
                  नो चेदनित्यमिदमीमीदृशमेव विश्र्चं तथ्यं तथागतमतस्य तु कोSवकाश।।  '
इति,'अस्तु शून्यतैव निर्वाणम्'इत्यादिना प्रवृत्तस्य विचारस्यावसाने, 'तत्किमार्द्रकवणिजो वहित्रचिन्तया 'इति चाभिधानं तेषां वेदान्तदर्शने महती श्रद्धां प्रकटयति। पराक्रान्तञ्चात्र लधुचन्द्रिकायां ब्रह्यानन्दसरखतीभिः।
    न्यायसूत्रविवरणरूपं न्यायपरिशिष्टं,  प्रशस्तपादभाष्यटीका किरणावलि लक्षणावली चेति अपरान्ग्रन्थान् जग्रन्थुः। तानधिकृत्य यथावसरं निवेदयिष्यामः। 

             'तर्काम्बराङ्कप्रमितेष्वतीतेषु शकान्ततः।
                           वर्षेषूदयनश्र्चक्रे सुबोधां लक्षणावलीम्।।  '
67
इति आचार्यवचनं तेषा स्थितिकालं (984-A-D) निर्णयति । एते मौथिलाः। अद्यापि तद्वंशीयाः मिथिलायां वसन्तीति श्रृणुमःकदाचित् भगवतो जगन्नाथस्य मन्द्रिरं प्राप्तानां भगवद्दर्शनालाभनिर्विण्णमानसानामेषां,
                        'ऐश्र्चर्यमदमत्तोsसि मामवज्ञाय वर्तसे ।
                 पुनर्बोद्धे समायाते मदधीना तव स्थितिः।।'   
इति भगवत्संनिधौ वचनं समनन्तरमेव भगवद्दर्शनलाभश्र्चेत्यैतिह्यमपि एतेषां परमार्थभक्ततां शाक्यनिराकारणदक्षताञ्च द्रढयति ।।
                       न्यायनिबन्धप्रकाशः
वर्धमानपरिचयः नवीनन्यायमार्गप्रतिष्ठापकानां गङ्गेशोपाध्यायानां तनयाः तेषामेव सकाशादधिगतन्यायविद्याः उदयनाचार्यरचितप्रबन्धानां व्यारव्यातारः अधीत्य, न्यायनिबन्धप्रकाशाभिधानेन व्यारव्यानेनाचार्यपद्धतीः सुगमा अकार्षुः । यदाहुः त्रिसूत्रीप्रकरणान्ते वर्धमावोपाध्ययाः---
'यस्तर्कतन्त्रशतपत्रसहस्त्ररश्मिर्गङ्गेश्र्चरः सुकनिकैरवकाननेन्द्रिः।
तस्यात्मजः पितुरधीत्य निबन्धमित्थं प्राकाशयत्कृतिमुदे बुधवर्धमानः।।'
इति । न्यायाचार्यसमयं यावच्छाक्याः वैदिकमतदूषकान् प्रबन्धान् निबबन्धुः, ततः  पश्र्चात् तदिया दूषणग्रन्था न प्रादुरभूवन्निति प्रतियते । एषां वैखरी न पुरातनग्रन्थेष्विव नृत्यत्पदप्राया, किन्तु अविगणय्या भाषासौन्दर्थ विवक्षितार्थबोधनपरा लक्ष्यते । एते च स्वगुरौ पितरि, शिवे च भक्ताः स्वीयग्रन्थारम्मे सर्वत्र पितुः शिवस्य च प्रणामं विबघ्नन्ति । निबन्धप्रकाशे आचार्यपद्धतीनां विवरणं विघाय  तत्र तत्र पितृचरणानामभिसर्न्धि विवृण्वन्ति । न कोsपि  स वर्धमानोपाध्यायविरचितः प्रबन्धोsस्ति, यत्र  पितृचरणानामभिसन्धिभेदा नोद्धाटिताः।
	तत्त्वचिन्तामणिटीका, न्यायकुमुमाञ्जलिप्रकाशः, लीलावतीप्रकाशः, आत्मतत्त्वविवेकटीका, आन्वीक्षिकीनयतत्त्वालोकः इत्यादयः प्रबन्धाः एतैर्विरचिताः न्यायदर्शनस्य महान्तमुपकारमादधति।    

                    68
न्यायनिहन्धप्रकाशस्य मैथिलैः पद्मनाभमिश्रैवर्घमानेन्दिनामकं व्यारव्यानं, शङ्करेण न्यायतात्पर्यमण्डनाभिधञ्च व्यारव्यानं विरचिमिति न्यायवार्तिकतात्पर्यटीका-परिशुद्धिग्रन्थस्य भूमिकातो वगम्यते। प्रबन्धद्वयमपि नाद्य यावन्मुद्रितमुपलभ्यते।
     तदेवं न्यायदर्शनव्यारव्यानपरम्परा निरूपिता।
 न्यायभाष्यस्य रामचन्द्रविरचितं भाष्यचन्द्रनामतमसंपूर्ण  व्यारव्यानं गङ्गनाथझामहोदयरचितं खद्योताभिधानमपरं,सुदर्शनाचार्यविरचितमपरञ्च व्यारव्यानं मुद्रितसुपलभ्यते।
                         अथ न्यायसूत्रवृत्तयः निरूप्यन्ते
मुक्तापीडनाम्न्वः काश्मीरनराधिपस्यामात्यपदमलङूकृतवतः शक्तिस्वामिनः प्रपौत्राः 
जयन्तभट्टाःन्यायमञ्जर्यारव्यं न्यायसूत्रवृत्तिग्रन्थं विरचयामासुः। एते चात्मानं वृत्तिकारं ब्रुवते न्यायमञ्जर्या उपान्तिमश्र्लोकेन---

             'वादेष्वाप्तजयो जयन्त इति यो विरव्यातकीर्तिः क्षिता - 
                            वन्वर्यो नववृत्तिकार इति यं शसन्ति नाख्ना बुधाः'
                            सूनव्र्याप्तदिगन्तरस्य यशस चन्द्रस्य चन्द्रत्विषः
                     चक्रे चन्द्रकलानचूडचरणध्यायी स धन्यां कृतिम्।।' इति।
 जयन्तपरिचयः न्यायमञ्जर्या न सर्वाणि न्यायसूत्राणि सावतरणं व्यारव्यातानि। पस्न्पु प्रमाणादयः षोडश पदार्याः तत्तत्सूत्रार्थवर्णनपूरिवकं प्रतिपादताः। सूत्रेष्विव न सर्वोषां पदार्यानां लक्षगकथनानन्तरं परिक्षा  प्रवर्तिता। अपि तु तत्तक्कल्लक्षणानन्तरमेव। न्यायमञ्जर्या द्वादशाह्निकानि। प्रथमे आह्रिकषटूते प्रमाणानि विचारितानि। द्वितीयेॆ तु षचूके प्रमेयादीनि निग्रहस्थानान्तानि तत्त्वानि निरूपितानि। प्रमाणानिरूपकः प्रथमषटूकग्रन्थः विस्तुतः। तस्यार्घभागपरिमित एवोत्तरषटूकग्रन्थः। शाक्यमीमांसकादिमतानिरासपूर्वकं प्रमाणसामान्यलक्षणं, प्रत्यक्षादिविशेषलक्षणं, प्रमाणचतुष्टं, बहवः प्रमेयाः वेदस्य पौरूषेयत्वम्,ईश्र्चरस्थापनमित्येवमादयः न्यायदर्शनस्य सारभूता बहवःप्रमेयाः सविस्तरं नृत्यत्पदप्रायया पद्यमालागुम्भितया गभीरया मधुनिष्यन्दिन्या सरण्या व्युदपादिषत। अथर्ववेदस्य प्रामाण्यं प्राथम्यञ्च निरधारि युक्तिभिः। वेदापौरूषेयत्वविचारप्रसङ्गे कालिदासरचना कालिदासपद्यानुकारिणा

 69
                              'अमृतेनेव संसिक्तश्र्चन्दनेनेव चर्चिताः।
                      चन्द्रांशुभिरिवोदूवृष्टः कालिदासस्य सूक्तयः।। '
इति पद्येन, बाणभट्टरचना च तदनुकारिव्या ' प्रकटरसानुगुणविकटाक्षररचनाचमत्कारित-सकलकविकुला बाणस्य वाचः' इति फक्किकया च निरूपिता तेषा वश्यसरस्वतीकतां स्फुटयति। महाकवयोsप्येते व्यञ्जनानिरूपणवसरे,
                               ' अथवा नेदृशी चर्चा कविभिःसह शोभते।
                     विद्वांसोs पि विमुह्यान्ति वाक्यार्थगहने sध्वनि।।'
इति वदन्तः कविनाधिक्षिपन्तीव लक्ष्यन्ते।
                          ' नमः शाश्र्चतिकानन्दज्ञानैश्र्चर्यमयात्मने।
                    संकल्पसफलब्रह्यास्तम्भारम्भाय शम्भवे।।'
इत्याद्यश्लोकने मध्ये ईश्र्चराभिधानप्रसङ्गे चन्द्रार्धमौलिपदप्रयागेन, अन्ते चन्द्रकलावचूडचरणध्यायी इत्यभिधानेन चैषां शिवा भगवति निरतिशयभाक्तिमत्तां स्पष्टमवगच्छामः।एषां स्थितिकालः८५०- १२०AD-निर्धारितो विपश्र्चिद्भिः।
                                           न्यायपरिशिष्टम्
न्यायाचर्यैः उदयनाचार्यैः न्यायसूत्राणां वृत्तिरपि बोधसिद्धिरिति न्यायपरिशिष्टमिति चाभिधानेन विरव्याता व्यरचि। तस्याञ्च वार्तिकादिषु संक्षेपेण प्रदर्शितानि जातिनिग्रहस्थानानि तत्तदङ्गसाहित्यन सावान्तरप्रमेदं विस्तरेण निरूपितानि। जातीनां सामान्यतो दूषकताबीजं तत्तज्जातीनामसाधारणं दूषकताबीजञ्च सुविशदं प्रत्यपदि। यदाहुः जातिनिग्रहस्थानपरिच्छेदयोः असकृत् न्यायपरिशिष्टं प्रमाणयन्तः वरदराजाः तार्किकरक्षायां 
                                        ' प्रमादः प्रतिभाहानिरासामवसरः स्मृतः।
                               सुलभं परिशिष्टे न्यद्वयं विस्तरभीरवः।।'
इत्युपन्यस्य तद्विवरणे सारसंग्रहे,'अन्यदुत्थानबिजं कुत्रचिद्धेत्वाभासे निपातनं प्रयोगफलं दोषमूलञ्चेति चतुष्टयं प्रबोधसिद्धिनामनि न्यायपरिशिष्टे विस्तृतमिति तत्परिश्रमशालिभिर्भाव्यम्। तत्र ह्येवमुक्तम्-
                                                          70
                           ' लक्ष्यं लक्षणमुत्थितिः स्थितिपदं मूलं फलं पातनं
                जातीनां सविशेषमेतदस्विलं प्रव्यक्तमुक्तं रहः।।'इति।
       वयन्त संग्रहाधिकारिणःविस्तराद्भीत्या न व्याकृतवन्तः'इति। जातिनिग्रहस्थान निरूपणे परमां प्रमाणपद्धतिमध्यास्ते न्यायपरिशिष्टम्।
                                  आन्वीक्षिकीनयतत्त्वबोधः
न्यायानिबन्धप्रणेतृणां स्वातन्ञ्येण सूत्रवृत्तिप्रणयनमिव, निबन्धप्रकाशकृतामपि वर्धमानोपाध्यायानाम् आन्वीक्षिकीनयतत्त्वबोधाभिधाया न्यायसूत्रवृतेः प्रणयनमाममनन्ति विपश्र्चितः।
                                     न्यायतत्त्बालोकाः
१२९३ शकाब्देभ्यः पुर्व मिथिलदेशोभिजनः स्वण्डनोद्धारन्यायसूत्रोद्धारादिप्रबन्धप्रणेता षूडदर्शनीबल्लाभादाचार्यवाचस्पतिमिश्रादन्यः वाचस्पतिमिश्रः न्यायतत्त्वालोकाभिधां न्यायसूत्रवृत्तिमतनोत। सुरेन्द्रलालर्शमभिःन्यायसूत्रनिर्णयविषये राधामोहनविद्यावाचस्पतिगोस्वामिभट्टाचार्यविरचितन्यायसूत्रविवरणस्य 
टिप्पाण्यां प्रायः प्रमाणतयोपन्यस्तोsयं न्यायतत्त्वालोकनामा वृत्तिग्रन्थः।
                                       विश्र्चनाथवृत्तिः
विद्यानिवासभट्टायार्यसूनुः विश्र्चनाथन्याग्रपञ्चाननः वृन्दावनवासी न्यायसूत्रवृर्ति थ्यतनेत्। तत्र सूत्रपाठःभाष्यानुसारिसूत्रपाठात् कुत्रचित् विलक्षणः समुपलभ्यते।भाष्यस्थग्रहणकवाक्यानिकचित् सूत्रतया परिपठितानि। सूत्रपाठभेदविषये पक्षमेदा अत्र प्रदर्श्वन्ते।सूत्रार्यावधारणे अत्यन्तनुपकरोतीयं वृत्तिः। वाक्यारचना च नातिप्राचीमानामिव भाकस्तैन्दर्यपक्षपातिनी।एततेकृतसिद्धान्तमुक्तावल्यां व्याप्तिलक्षणप्रस्तावेsदीधितिग्रन्थस्योद्धारदर्शनायं दीधितिकारानन्तरकालिक इति सामान्यतो वगम्यते। एतदूवृत्तेरवसाने स्वयं स्थितिकालsप्युकः--
                  ' रसबायमतिथौ शकेन्द्रकालं बहुले कामतिथौ शुचौ सिताहे।
             अकरोन्मुनिसूत्रवृतिमेतां ननु वृन्दाविपिने स एव विश्र्चनाथः।।'इति।
अदैतवंशप्रसूतः मणिदीधितिव्यारव्यातुः जगदीशतर्कालङ्कारादन्तरकालिकः धर्म-ङ्कास्त्रादिषु बहुनिबन्धप्रणेता राधामोहननगोस्वामिभट्टाचार्यः नवीनसरण्या न्यायसूत्रा-

                      71
णामर्थ विवृण्वन् न्यायसूत्रविवरणाभिधाीनं वृत्तिग्रन्थं रचयामास।तत्र'संस्कारोद्भवा
प्रत्यभिज्ञा 'इत्यधिकसूत्रमुपलभ्यते। विश्र्चनाथवृत्तिग्रन्थस्योद्धारो प्यत्र लक्ष्यते। अन्यञ्च चतुर्थाध्यायस्यान्ते 'ननु वेदज्ञा अपि नानाविधतत्त्वमाचक्षते,तत्र र्कि समीचीनमित्यत आह'इति पातनिकापूर्वकं 'तत्त्वं तु बादरायणात्'इति सूत्रमुपन्यस्य तद्विवरणावसरे 'तथार्थदर्शि भगवानेव वेदं प्रणीीतनवानिति वेदस्यैव प्रधानप्रमाणतया तेन स्वमुखत एवोक्तानां तत्त्वानां व्यासेन युक्तिभिः दृढीकृततया तदुक्तानि तत्त्वान्यादरणीायानि। अस्माभस्तु वेदविमुखे विवदनिरासाय वेदाभिहितमन्यथपि व्यारव्यााय प्रत्यक्षानुमाने पुरस्कृत्य तत्त्वान्यभिहितानिति नात्रादरणमिति सूचितम्' इति निरूपयन्नयं स्वस्य वेदान्तदर्शने महर्ति श्रद्धामाविष्करोति। तत्त्वां तु बागरायणादिति न्यायसूत्रं कुत्रापि अन्यत्र न्यायग्रन्थे सूत्रतया न निर्दिष्टमस्ति। परन्तु श्रीब्रह्यानन्दसरस्वतीविरचितलधुचन्द्रिकाव्यारव्याने श्रीविठ्ठलेशोपाध्यायानां  'तदुक्तं तु बादरायणात्  'इति निर्देशेन वाक्यस्वास्य प्रामाणिकतामवगच्छामः।
                                         न्यायसिद्धान्तमाला
   जगदीशतर्कालङ्कारदनन्तरकालिकः जयरामभट्टाचार्यः षोडशपदार्यमिरूपकाणां न्यायसूत्राणां ध्यारव्यानमयीम् आचार्यवर्धमानमणिकारदीधितिकारन्यायरहस्यकारप्रभृतीनाम प्राच्यानां नव्यानाञ्चाभिसन्धिनिरूपिकां न्यायसिद्धान्तमाला निबबन्ध। तत्र वादादिकरणग्रकारः सम्यडू  निरूपितः। जातिनिग्रहस्थानानि लक्षितानि। मणिकण्ठवचनमुद्धृतं जातिमिरीपणप्रस्तावे। कचिच्च विना सूत्रं जातिलक्षणान्यभिहितानि। अन्ते मतान्तरमपि संगृहितं वर्वते। 

परन्तु Prince of wales series  
विभागे मुद्रितो यं ग्रन्थः प्रमेयनिरूपणोपक्रमो दृश्यते। पूर्ष प्रमाणनिरूपकेणापि ग्रन्थभागेन मवितव्यमिति प्रतीयते।
            जगदीशतर्कालङ्कारधुरूभिः रामभद्रसार्वभौमैः न्यायरहस्याभिधानो वृत्तिग्रन्थः रचितः यं प्रबन्धं शब्दशक्तिंप्रकाशिकायां 'न्यायरहस्ये अस्मदूगुरूचरणाः'इत्यद्धोषयन्ति जगदीशतर्कालङ्काराः।
             नव्यवैयाकरणमूर्धन्यैः नागेशभट्टैः न्यायसूत्राणां काचन वृत्तिर्विरचिति ऐतिहाविदो वदन्ति।
इत्येवं निरूपिताः न्यायसूत्रवृत्तिग्रन्थाः।

							72

                                   न्यायसारः
दशमे शतके काश्मीरभिजनो भासर्वज्ञः अपर इव सूत्रकारः
सूत्रकारकल्पस्य भासर्वज्ञस्य परिचयः न्यायसारभिधं संक्षिप्तं सूत्रप्रायैर्वाक्यै संदृब्धं प्रबन्धं निबबन्ध। तस्य अष्टादश व्यारव्यानान्यासन्नित्याचक्षते ऐतिहासिकाः। ग्रन्थेsस्मिन्  न्यायसूत्रोदितान् षोडश पदार्यान् परिच्छेदत्रयेण निरूपयामास। प्रमाणे हेत्वाभासे अपवर्गो च प्राचीननैयायिकैः विसंवदते। प्रत्यक्षमनुमाननमागम इति प्रमाण्यपरिक्षावत् उपमानादीनामन्तर्भावः, प्रमाणान्तारत्वानङ्गीकारे पि अर्थापत्तिणचतुष्टूयत्वोक्तिः अधिकप्रामाणाव्यवच्छेदपरा; उपमानादीनां त्रिषु प्रमाणेषु अन्तर्भावः इति सिद्धान्तस्तु ऊहापोहकुशलैः शिष्यैः स्वयमवगन्तु शक्यत्वान्न कण्ठरवेणाभिहितः इति प्रत्यपादयत्; तदुक्तं न्यायसारे तृतीयपरिच्छेदे,' चतुष्टाभिधानं सूत्रेषु पञ्चत्वादिनिराकरणार्थम् । न त्रित्वप्रतिषेधार्थम्।प्रमाणसिद्धत्वादन्तर्भावस्य। त्रित्वावभिधानादयुक्तमिति चेत् ; न, अस्य सूत्रकारस्यैवस्वभावत्वात् यत् सिद्धान्तमपि कचिन्नाभिधत्ते। यथा कृत्स्त्रैकदेशविकल्पादिना अवयविनिराकरणे शिष्याणामूहनाशक्त्यतिशययुक्तानामधिकारः इति ज्ञापनार्थम्'इति। अनध्यवसितेन सूत्रानुक्तेन सह षटू हेत्वाभासाः ' असिद्धविरूद्धानैकान्तिकानध्यवसितकालत्ययापदिष्ट-प्रकरणसमाः'इत्यादिना ग्रन्थेन सावान्तरप्रभेदं प्रपञ्चिताः।केवलायाः आत्यन्तिकदु:- खनिवृत्तेः मोक्षस्वरूपत्वं निराकृत्य निजसंवेद्यमानसुखेन विशिष्ट आत्यन्तिकी दुःखनिवृत्तिः पुरूषस्य मोक्षः इति व्यवस्थापयामास। अपिच सूत्रोक्तं द्वादशविधमपि प्रमेयं, चतुर्धा भाव्यामानस्य निःश्रेयसहेतुत्वमिति ज्ञापयितुं, सग्रंहेण हेयं तस्य निर्वर्तकं, हानमात्यन्तिकं, तस्योपायः, इति चतुर्धा विभज्य प्रदर्शयामास। यदाह न्यायसारे, ' यद्विषयं ज्ञानमन्यज्ञानानुपयोगित्वेनैव निःश्रेयससाधनं भवति तत् प्रमेयम्। तदेव तत्तवतो ज्ञातव्यं सर्वदा भावयीतव्यञ्च। न तु कीटकसङ्खयादि, तज्ज्ञानस्यानुपयोगित्वात् 'इति। अन्यञ्च आत्मा द्विविझः परः अपरश्र्च। अपरः जीवः। तदीयज्ञानं परलोकसद्भवेन परलोकप्रवृत्त्युपयोगित्वात् अधर्मक्षयहेतुत्वाञ्च  निःश्रेयसाङ्गम्। परमात्मतत्त्वज्ञानञ्च परमात्मोपासनाङ्गत्वेनापवर्गसाधनम्। योगाभ्यासेन शिवसाक्षात्कारं प्राप्य मुक्तो भवति पुरूषः इति निःश्रेयसपद्धर्ति प्रादर्शयत्।
                                                                73
    परमात्मन्यभिधावीये महेश्त्ररपदं शिवपदञ्च प्रयुञ्जानः, ईश्र्चरसद्भावे' एक एव रूद्रेन द्वितीयाय तस्थे' इति  श्रुति परमांत्मसाक्षात्कारस्य मोक्षहेतुत्व च 
                        'यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः।
                 तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति।।'
इति श्नेताश्र्चतरोपनिषदञ्च प्रमाणीकुर्वन्नयमात्मनः शिवभक्ततां प्रकटिचकार ।
      न्यायसारस्य न्यायसारस्यपदपञ्चिकाभिधानं लधु व्यारव्यानमकरोत् भासर्वज्ञका - लादनतिविप्रकृष्टतालितः काश्मीराभिजनः वासुदेवपण्डितः। न्यायभूशणस्य न्यायसारव्यारव्यानस्य अवबोधसामर्थ्यरहितानां कृते पदपञ्चिका विरचितेति स स्वयं व्यारव्यानावसाने निरूपयति 
                    'न्यायभूषणमहाम्बुधौ बुधा येलमाविचरितुं न जानते।
               तत्कृते कृतिरियं मया कृता न्यायसारपदपञ्चिकाभिधा।।'
इति श्र्लोकेन।
           न्यायभूषणनामा प्राढैः प्रबन्धः, यमनेके प्रौढा प्रबन्धारः अनुवदन्ति। किन्तु केषुचिद्गन्थेषु भूषणकार इति, लीलावत्यान्तु भूषणः इति चानुवादो दृश्यते। लीलावतीपर्यालोचनायां भूषणः इति ग्रन्थकर्तुर्नामेव भाति। 
        न्यायभूषणनामकं व्यारव्यानं स्वयमेव भासर्वज्ञो रचयामास ; यतः बहुषु निबन्धेषु भूषणोक्तस्य भासर्वज्ञोक्ततयानुवादो दृश्यते इति बहवो मन्यन्ते।
      अन्ये तु पदपञ्चिकाकारः, वासुदेव ' एव न्यायभूषणकारः निग्रहस्थाननिरूपणाज्ञातव्याः', इति तेनाभिधानादिति वदन्ति। परन्तु अनन्तशयमसंस्स्कृतसीरीसविभागे मुद्रिते न्यायसारव्यारव्याने पदपञ्चिकाभिधानं' एव प्रतिज्ञाविशेषहान्तादयः अस्माभिः  भूषणभूषणेsभिहिताः 'इति पाठदर्शनात् न्यायसाररस्येव न्यायभूषणस्यापि भूषणभूषणनामकं व्यारव्यानंं तेन विरचितमिति भाति।
                                 न्यायदर्शनसमानतन्त्रं वैशेषिकदर्शनम्
न्यायदर्शनसमानतन्त्र परिचयः-  कणादनामा चिरन्तनो महर्षिः योगाच्वारविभूत्या महेश्र्चरं तोषयामास। स च महेश्र्चः उलूकरूपधारी पदार्थतत्त्वं तस्मै उपदिदेश। उपदिष्टं तत्त्वं दशाध्यायीरूपेण सप्तत्युत्तरत्रिशतसूत्रसंदृब्धेन वैशेषिकशारत्रेणाधि -

                         74
कारिणो व्युत्पादयामास कणभक्षः। अत एवेदं दर्शनमैलूक्यदर्शनमिति न्यपदिशन्ति। अत्र द्रव्यादीनां षण्णां पदार्थानां साधम्र्यनिरूपणेम तत्त्वं व्युत्पादितम्। देहातिरिक्तस्यात्मनः सद्धावे प्रमाणानि  बहुलं प्रतिपीदितानि । उपक्रमे अवसाने च 'तग्वचानदम्नायस्य प्रामाण्यम्। 'इति निरूपयादिदं शारत्रं वेदप्रामाण्यस्थापने निर्मरमाविष्करोति। इदं दर्शनं न्यायदर्शनस्य समानतन्त्रमिति व्यवहरन्ति। न्यायमञ्जर्या 'वैशेषिकास्तु अस्मदीया एव'इति जयन्तभट्ट घोषयन्ति। वैशेषिकदर्शने अभिधानादेव न्यायसूत्रे अनुक्तमपि मनसः इन्द्रियत्वं नैयायिकसिद्धान्तः इति व्यवस्थपयन्ति न्यायदर्शनव्यारव्यातारः। यद्यपि प्रत्यक्षमनुमानमिति द्वे प्रमाणे स्वीकुरप्वन्ति वैशेषिकाः नैयायिकास्तु चत्वारि प्रामाणान्यभ्युपगच्छन्ति इति अनयोर्दर्शनयोर्विमतिरस्ति, तथापि सा बहुषु संवाददर्शमनात् न तयोः अत्यन्तविलक्षणतन्त्रतां प्रयोजयति। यतः नैयायिकेष्वेव कचन प्रमेये विवाददर्शने पि दर्शनभेदो नाङ्गीक्तियते विपश्र्चिद्भिः। अतः वैशेषिकदर्शनं न्यायदर्शमक्ल्पमेवेति बोध्यम्। वैशेषिकदर्शामस्य चिरन्तनं रावणप्रणीतं भाष्यमस्तीति 'महद्दीर्धवद्वा ह्रस्वपरिम्ण्डलाभ्याम् 'इति सूत्रस्य शाङ्करभाष्यटिकायां रत्रप्रभायां रामानन्दसरस्वतीवचन् पर्यालोचनया ज्ञायते। वैशेषिकशारत्रस्य प्रशस्तदेवाचार्यः पदाक्थधर्मसंग्रहापराभिधानं भाष्यं व्यतानीत्। एनं मुर्नि व्यपदिशन्ति केचित्। परे तुन मुनिकल्पं वदन्ति।
                  'प्रणम्भं हेतुमीश्र्चरं मुर्नि कणादमन्वतः।
                                      प्रवक्ष्यते महोदयः पदार्थधर्मसंग्रहः।। '
इति सूत्रकारप्रणामेनोपक्रम्य
                  'योगचारविभूत्या यस्तोषयित्वा महेश्र्चरम्।
                                      चक्रे वैशेषिकं शारत्रं तस्मै कणभुजे नमः।। '
इति सूत्रकृन्नमस्कारेणैव भाष्यमुषसंहरन्नयं प्रशस्तपादपराभिधानः प्रशस्तदेवाचार्यः स्वस्य सूत्रकारे महर्ति भक्तिमाविष्करोति। श्रीवाचस्पतिमिश्राश्र्च न्यायवार्तिकतात्पर्यढीकायां 'यदाहुः पदार्थविदः' इति पदार्थवित्पदेनैनं व्यवहरन्ति। 

                        75

       सूत्रदृतप्रतिपादनक्रममरोचयमान इवायं भाष्यकारः सूत्रोक्तार्थप्रतिपादनमुखेन क्रमेण द्रव्यादीनां षण्णां पदार्थानां लक्षणानि साधम्र्यादीनि च व्युत्पादयति । कचिदेव र्किचित्सूत्रमुपन्यस्यति । भाष्यशैली प्रसन्ना प्रौढा च।
        वैशेषिके तन्त्रे हेत्वाभासाः अनपदेशा इति ;अवयवाः  प्रतिज्ञा, अपदेशः, निदर्शनम्, अनुसन्धानम्,प्रत्याम्नायः;इति द्रन्यगुणकर्माणि अर्थः इति च व्यवह्रियन्ते। बुद्धिः विद्याविद्यामेदेन द्वेधा विभक्ता। अविद्या संशयविपर्ययानध्यनसायस्वप्नमेदेन चतुर्विधा। विद्यापि प्रत्यक्षलैङ्गिकस्मृत्यांर्षलक्षणा चतुष्प्रकार। कोटिद्वयोल्लेस्विनी स्थाणुर्वा पुरूषो वेत्यादिबुद्धिः संशयः।र्किस्विदिति बुद्धिरनध्यवसायः इति वैशेषितॉकपद्धत्तिः। नवमाध्याये सूत्रेषु निरूपितामपि अभावप्रपञ्चं भाष्यकारो न व्युत्पादयांबभूव। प्रशस्तपादभाष्यस्य अष्टौ टिका वर्तन्ते। 
   भाष्यव्यारव्यानपरम्परापरिचयः-   १ व्योमशिनवाचार्यगुम्भिता व्योमवती,
२ श्रीधराचार्यग्रथिता न्यायकन्दली, ३ न्यायाचार्योदयनाचार्यसंदृब्धा किरणावली,
 ४ श्रीनत्सविरचिता लीलवती इति चतरत्रः प्राचीनाः टीकाः।

असंपुर्णतया प्रसिद्धा किरणावली गुणनिरूपनणे प्रतिज्ञाव्यारव्यारव्याने वासिता लक्ष्यते। 
     (१)जगदीशतर्कालङ्कारनिबद्धा सूक्तिः, (२)पद्मनाभमिश्रविचितः सेतुः, (३)कोलाचलमल्लिनाथसूरिग्रन्थतः भाष्यनिकषः यं मल्लिनायं स्वयं तार्किकराक्षाव्यारव्यायां निष्कण्टकानिधायां स्मरति, (४)श्रीशङ्करमिश्रकृतं कणादरहस्यम् (तात्पर्यतोभाष्यविवरणपरम्)इति नविनाः चतरत्रः टीकाः।
            किरणावल्यपि (१)पद्मनाभमिश्रविरचितकिरणावलीभास्करेण (२)वर्धमानो पाध्यायकृतकिरणावलीप्रकाशेन च व्यारव्यानेन भूषितास्ति।किरणवलीप्रकाशश्र्च, 
(१)पक्षधरमिश्रान्तेनासिना भगीरथठावकुरेण सन्दृब्धया द्रव्यप्रकाशिकया (२)शिरोमणिभट्टाटार्यारचितया गुणदीधित्यारव्याविरव्याताया गुणप्रकाशविवृत्या च विलस्ति।
           गुणप्रकाशविवृतिरपि, (१)मथुरानाथतर्कवागीशविरचितेन गुणदीधितिमाथुरीसमारव्याविरव्यातेन गुणप्रकाशविवृतिरहस्येन, (२)रूद्रभट्टाचार्यग्रथितेन गुणप्रकाशविवृतिपरीक्षापराव्येन गुणप्रकाशविवृतिभावप्रकाव्यारव्यानेन, (३)रामकृष्णकृतेन, (४)जयरामभट्टाचार्यकृतेन च व्यारव्यानेन जेजीयते।
                       76
                                           बृत्तिग्रन्थाः
सामान्यतः वैशेषिकदर्शनानुबन्धिग्रन्थपरिचय:- वैशेषिकसूत्रोपस्कारपर्यालोचनया वैशेषिकसूत्राणां प्राचीना (१)भारद्वाजवृत्तिरासीदित्यवगच्छामः। शङ्करमिश्रग्रथितः अवतरणार्थविवरणपाः(२)वैशेषिकसूत्रोपस्कारः वृत्तिग्रन्थः सूत्रार्थावधारणे Sतीवोपकारमादधानः व्युत्पादको जगार्ति।(३)जयनारायणर्कपञ्चाननविरचिता  विवृत्तिः, (४)चन्द्रकान्तभट्टाचार्यविरचिता भाष्यसंज्ञिता वृत्तिश्र्च मुद्रिते स्तः।
                                          न्यायलीलावती
        एकादशे शतके मिथिलादेशमलङ्कृतवता वल्लभाचार्येण प्रौढा सरणिमवलन्ब्य वैशेषिकसिदिधान्तव्यवस्थापकः न्यायलीलवत्यभिधानः प्रबन्धो निरमायि। तञ्चादरेण पुरातनसमये अध्यापयामासुः नैयायिकाः।
   (१)(९२५०A.D)वर्धमानपाध्यायस्य न्यायलीलवतीप्रकाशः,(२)(९२५७A.D)पक्षधरमिश्रस्य न्यायलीलवतीप्रकाशः,(३)(९४५०A.D)शङ्करमिश्रस्य न्यायलीलवतीकण्ठाभरणम्, (४)(९४५९A.D)वाचस्पतिमिश्रस्य द्वितीयस्य न्यायलीलवतीवर्धमानेन्दुः,(५)(९४७०A.D)रधुनाथत्य न्यायलीलवतीविभूतिः,(६)(९५७०A.D)मथुरानाथस्य न्यायलीलवतिरहस्यम्,(७)रामकृष्णभट्टाचार्यस्य न्यायलीलवतीप्रकाशः इति टीकासप्तकमतितरां भृषयति न्यायलीलीवतीम्।
         रत्रकोशो पि वैशेषिकराद्धान्तानुसारी प्रामाणिकःप्रबन्धोSस्ति, यमनेके प्रौढाः प्रबन्धारः स्वीयग्रन्थेषु स्मरन्ति। एवं संक्षेपेण न्यावदर्शवसमानतन्त्रं वैशेषिकदर्शनं निरूपितं  बोध्यम्।

                                    नव्यन्यायग्रम्थाः
      त्रयोदशे शतके मिथिलाजनपदावयवदरभङ्गामण्डलान्तर्गतकरिजग्रामाभिजनाः गङ्गेशोपाध्यायाः विहाय न्यायसूत्रव्यारव्यानसरर्णि,स्वातन्ञ्येणाक्षपादोपदिष्टस्य प्रमाणचतुष्टयस्य तत्त्वं मीमांसकादेः प्राचीननैयायिकानाञ्च मतविशेषनिरसनपूर्वकं पूर्वापरिशीलितया पद्धत्या व्युत्पादयन्तं द्वादशसहरत्रग्रन्थपरिनितं महान्तमन्वर्थनामानं तत्त्वचिन्तामणिं प्रबन्धं निर्माय, नव्यन्यायमार्गप्रवर्तकतया महार्षिकल्पा विरेजिरे। यदीयतत्त्व-
                       77
चिन्तामणिग्रन्थस्याध्ययने अध्यापने व्यारव्याने च समाकृष्टान्तरङ्गाः समेSपि विद्वासः मूलं न्यायदर्शनं तद्भाष्यं तदूव्यारव्यानपराञ्चापरिर्शिलयन्तः सूत्रभाष्यादिकान् प्रबन्धान् गुहानिहितानकार्षुः।परन्तु प्रपौत्रेण पराजय इव नव्यन्यायग्रन्थेभ्यः चिरन्तनन्यायग्रन्थाभिभवोS पि दर्शनप्रवर्तकानामाचार्याणां महत् प्रमोदायैव कल्पेत।न्यायाचार्योदयनसमयं यावत् शाक्यपण्डिताः प्रतिपक्षाः न्याययदर्शनदूषका आसन्।अतः तेषां मतनिराकरणे, तदुद्भावितदूषणगणपरिहारे च बद्धदृष्टयः प्राञ्चः प्रबन्धारः प्रबन्धान् रचयामासुः। ततः परमुपरते शाक्यदिगम्वरादिकोलाहले, वैदिकदर्शनानुयायिनां दूषणप्रकारा एव समालोचयितव्या अभूवन्। तत्त्वचिन्तामणिग्रन्थे नैदम्पर्येण शाक्यसमयः निराकारि। परन्तु प्राभाकरमीमांसकमतनिरासे महानादरो लक्ष्यते गङ्गेशोपाध्यायानाम्। यदाहुः ते ग्रन्थोपक्रमे
             'अन्वीक्षाीनयमाकलय्य गुुरूभिर्ज्ञात्वा गुरूणां मतं
                           चिन्तादुव्यविलौचनेन च तयोः सारं विलोक्यारिवलम्।
                           तन्त्रे दोषगणेन दुर्गमतरे सिद्धान्तदीक्षागुरू
                         र्गङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम्।।'इति।
एतत्तनयानां वर्धमानोपाध्यायानां ग्रन्थेषु,
             'न्यायाम्भोजपतङ्गाय मीमांसापारदृश्र्चने।
                          गङ्गेश्र्चराय गुरवे पित्रे Sत्रभवते नमः।।'इति।
     'यस्तर्कतन्त्रशतपत्रसहरत्रश्मिर्गङ्गेश्र्चरः सुकबिकैरवकाननेन्दुः।
           तस्यात्मजो Sतिविषमं कुसुमाञ्जर्लि तं प्राकाशयत्कृतिमुदे बुधवर्धमानः।।'
इति च दर्शानात् एतेषां मिमांसायामनितरसाधारणं वैदुण्यमवगम्यते। तञ्च तत्त्वचिन्तामणौ सम्यकू प्रतिफलति। एतेषां मीमांसावैदुण्यं तन्मतनिराकरणायैवेति वयं प्रतीमः।मङ्गलवादादिषु प्रमाणचतुष्टयवादावसानेषु वादेषु, प्राययः गुरूणां मतस्य तदीयावान्तरमतप्रमेदनिग्रपणपूर्वकं निरसनेन 'न्यायशारत्रं गुरूमतञ्च ज्ञात्वा तयोः सारांशं निर्णिय न्यायसिद्धान्तं
 निरूपयामीति   ' प्रतिज्ञातं निव्र्यूढमुपलभ्यते।
                                  तत्त्वचिन्तामणिप्रतिपाद्यसंग्रहः
         अथेदार्नी साकल्येनाध्ययनाध्यापनागोचरस्य तत्त्वचिन्तामणेः प्रतिपाद्यार्थः संगृह्यते सुमनसां प्रतिये।
                         78
     प्रबन्धेSस्मिन् मङ्गलफलं निरूप्य, आदिमे न्यायसूत्रे निःश्रेयसाधिगमहेतितयाभिहिततत्त्वज्ञानविषयाणां सर्वेषामपि व्यवस्थितेः प्रमाणाधीनत्वात् प्रमाणतत्त्वमत्र विविच्यते इति प्रतिज्ञाय चतुर्भिः खण्डैः सूत्रोक्तं चतुर्विधमप् प्रमाणं तत्त्वतो विवेचितम्। अनुमानशब्दखण्डौ विस्तृतौ। ताभ्यामीषन्न्यूनःप्रत्यक्षखण्डः। अतिसंकुचितश्र्चोपमानखण्डः।
 ग्रत्यक्षखण्ड प्रतिपाद्यसंग्रह:-स्वतः परतो वा प्रमात्वस्यावधारणासंभमवेन प्रमाणतत्त्वं दुस्वधारणमित्याक्षोपोद्भावनमुखेनोपक्षिप्तः, न्यायभाष्यादिमवाक्योक्तस्य उत्पर्त्ति प्रमालक्षणं च निरूप्य समापितः ततश्र्च प्रमालक्षणप्रविष्टदलवैयथ्र्याक्षैपमिषेण अवान्तरपक्षमैदोपपादनपूर्वकं विशदीकृतं गुरूसंमतरव्यातिवादं दूषयित्वा, अन्यथारव्यातिपक्षः व्यवस्थापतिः। तदेवं सामान्यतो निरूपितायाः प्रमाायाः प्रत्यक्षादिमेदेन चातुर्विध्यमभिधाय, प्रत्यक्षप्रमायाःसूत्रोक्तलक्षणपरिशीलनदिशाी इन्द्रियार्थसंनिकर्षवादमुपक्षित्य,संनिकर्षमध्यपतितं समवायं प्रसाध्य, विशेषणतासंनिकर्षेण इन्द्रियेणैवाभावो गृह्यते इति व्यावस्थापयितुं अनुपलब्धेः प्रमाणन्तरत्वं निरस्य,प्रसङ्गात् मीमांसकसंमतमभावस्याधिकरणत्मकत्वं  निरस्यातिरिक्तत्वं प्रसाध्य, प्रत्यक्षविशेषे कारणानि सुखादिप्रत्यक्षे प्रत्यक्षलक्षणयोजनाय मनसः इन्द्रियत्वमणुत्वञ्च प्रतिपाद्य, प्रत्यक्षप्रमायां  निरूपितायां प्रत्यक्षसूत्रे अव्यपदेश्यपदेनाभिहितस्य निर्विकल्पकस्य, व्यवसायात्मकपदोक्तस्य सविकल्पकस्य च तत्प्रमेदस्य तत्त्वं तत्तश्र्चोद्यपरिहारेण विशदीकृत्य प्रत्यक्षखण्डं समापयामासुः गङ्गेशोपाध्यायाः।
         अनुमानखण्डप्रतिपाथ संग्रह:-अनुमितिलक्षणकथनपूर्वकमनुमानप्रामाण्यं व्यवस्थाप्य, तदुपयोगितया परसंमतलक्षणापाकरणपूर्वकं व्याप्तिखरूपं निरूप्य,व्याप्तिलक्षणसमन्वयप्रसङ्गेन सामान्याभावस्यतिरिक्ततां व्युत्पाद्य,विशेषव्याप्तिनिरूपणेन व्याप्तिवादः समाप्तिं नीतः। ततः मीमांसकभिमतं व्याप्तिग्रहोपायं दूषयित्वा व्यभिचारज्ञानभावसहकृतस्य सहचारज्ञानस्य तत्त्वं व्युभिचारशङ्कानिवर्तकः तर्कः सपरिकरं व्युदपादि। ततः पक्षधर्मे हेतौ व्याप्तिज्ञानोपपत्तये सामान्यलक्षणप्रत्यासत्तिव्र्यवस्थापिता। ततः अपाधिज्ञानेन व्यभिचारावगमे व्याप्तिनिर्णयो न भवतीति उपाधिखरूपं तस्या दूषकताबीजञ्च निरणयि। इयता प्रबन्धेन हेतोः
                     79
गमकतानियामके व्याप्तिखरूपे निरूपिते, गमकतौपयिकी पक्षधर्मता पक्षतानिरूपणेन विशदीकृता। ततश्र्च ज्ञानद्वयादेवानुमितिरिति मीमांसकमतापाकरणपूर्वकं व्याप्तिविशिष्टपक्षधर्मतावगाहिनः परामर्शस्यानुमिहेतुता प्रसाधिता। इत्यमनुमाने निरूपिते, तत्प्रमेदः केवलान्वयी, केवलव्यतिरेकी, केवलव्यतिरेकिस्थापनप्रसङ्गेन तत्रैवार्थापत्तेरन्तर्भावश्र्च वर्णितः। ततः परार्थनुमानस्य न्यायसाध्यत्वात् प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मक -पञ्चावयसमुदायो न्यायः सपरिकरं व्युदपदि। अवयवान्तेन ग्रन्थेन सद्धेतौ निरूपिते, अहेतवः हेतेवाभासाः पञ्च सावान्तप्रमेदं लक्षिताः परिक्षिताश्र्च। एवं हेतुतदाभासविवेचनेबानुमाने निरूपिते, 'एवमनुमाने निरूपिते तस्माज्जगन्निर्मातृपुरूषधौरेयसिद्धिः क्षित्यादौ घचवत्कार्यत्वेन सकर्तृकत्वानुमानात्  'इति ग्रन्थेन ईश्र्चरसाधकमनुमानमुपक्षिप्तं पक्षासाध्यहेतुनिष्कर्षनिरूपणपूर्वकं विस्तरेण व्युदपादि। ततः ईश्र्चरवत् कार्येण शक्तिरप्यतिरिक्तः पदार्थः सिद्ध्यतु इति मीमांसकशङ्कोत्थाप्ता, सहजाश्र्चे यशक्तिसाधकयुक्तिदूषणेन सुदूरमुत्सारिता च। ततः' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यसुतव्य इति श्रुतेः अनुमानस्य परमप्रयोजनमपवर्गः' इत्यादिना प्रबन्धेन अपवर्गखरूपं तत्साधनञ्च निर्णिय,'तदस्यापवर्गस्य परमपुरूषाीर्यस्यः श्रुतिसिद्धं कारणमनुमानमिति विविक्तम् 'इति वचनेनानुमानखण्डमुपसमहार्षुर्मणिकारः।
          उपमानखण्ड प्रतिपाद्यसंग्रहः :-मीमांसकसंप्रतां सादृश्यस्यतिरिक्तपदार्थतां मीमांसकजरन्नैयायिकादिसंमतमुपमानखरूपञ्च निराकृत्य, उपमानप्रमाणं सुष्टु निरूपितं परिमितेनोप्रमानखण्डेन।
    शब्दखण्ड प्रतिपाद्यसंग्रहः:- बौद्धवैशेषिकमते निराकृत्य, वैदिकशब्द एव प्रमाणं लौकिकस्त्वनुादकः इति मीमांसकमतं च व्युदस्यादौ शब्दखण्डे शब्दस्य प्रामाण्यमवधारितम्। ततः शब्देन संसर्गबोधे जननीये सहकारिप्रसङ्गेच वेदस्य पौरूषेयत्वं प्रसाध्य तत्सिद्धये न्यायसूत्रेषु ऐदम्पर्येणोक्तं शब्दानित्यत्वं युक्तिनिकुरूम्बैः निव्र्यडम्। ततः शब्दस्यानित्यत्वात् पुरूषविवक्षाधीनानुपूव्र्यादिविशिष्टवर्णसमूहात्मकपदसमुदायखरूपवाक्यनिकुरूम्चस्य वेदस्यानित्वत्वमुकत्वा, तस्य पबाहयिच्छदलक्षणापि नित्यता,अप्रत्यक्षश्रुतिमूलकाचारमूलानां श्रुतीनामुच्छेदस्थापनेन निराकारि। ततः वेदस्याचारमूलत्वं प्रवर्तकज्ञानजनकतयेति प्रवर्तकं ज्ञावं निरूपितम्। 
                 80
तत्रापि गुरूणामभिमतं कार्यताज्ञानं प्रवर्तकमिति पक्षः सविस्तरमुपपाद्य दूषितः। ततः स्वमतेन बलवदनिष्टाननुबन्धित्वकृतिसाध्यत्वसहितेष्टसाधनताज्ञानस्य प्रवर्तकत्वं व्युत्पाद्य लिङर्थः स्पष्टिकृतः। ततः अपूर्व लिङर्थ लिङर्थ इति गुरूमतञ्चोपपाद्य निराकारि। ततः प्रसङ्गात् अर्थवादानां प्रामाण्यं व्यवस्थापयितुं पदानां कार्यान्विते शक्तिरिति प्राभाकरपक्षम् अन्विते शक्तिरिति पक्षञ्च निराकृत्य, तत्प्रसङ्गात् भाट्टप्राभाकरश्रीकरमण्डनामिश्रादिमतमेदेन विशदीरृतं जातिशक्तिवादं दूषयित्वा जात्याकृतिविशिष्टव्यक्तौ पदानां शक्तिःव्यवस्थापिता। तत्प्रसङ्गात् शक्तिखरूपं लक्षणास्वरूपं तत्र पक्षमेदाश्र्च सविस्तरं निरूपिताः। ततः समासे एकार्थिमावां निराकर्तु समासपदाधीनान्वयबोधसरणिः प्रदर्शिता। ततः आरव्यातस्य धातोश्र्चार्थ निर्णिय, उरसर्गस्य द्योतकतां व्यित्पाद्य शब्दप्रमाणं साकल्येन व्युदपादि। ततः चेष्टादिनामतिरिक्तप्रमाणतां व्युदस्य 'अतः सिद्धं चत्वारि प्रामाणनीत्युपरम्यते'इति उपसमहारि तत्वाचिन्तामणिः।
        मणिकार परिचयः -ऐदम्पर्येण प्रमाणतत्त्वविवेचने प्रवृत्ता अपि मणिकाराः सुवर्णतैजसत्ववायुप्रत्यक्षत्वसमवायाभावादिप्रमेयानुबन्धिविचारनपि स्वग्रन्थे योजयामासुः। अत्र एकैकोSपि वादः महापूर्वपक्षतत्सिद्धाविलपिततुच्छादिशब्दाः न जातु प्रयुज्यन्ते, प्रायः दूषणीयग्रन्थप्रणेतृनामधेयमपि नोल्लिरव्यते। ईदृक्षे महति निबन्धे वाचस्पतिमिश्राः जयन्तभट्टः रत्नकोशकारः इत्यादिकतिपयग्रन्थकारनामैव निर्दिष्टं लक्ष्यते। प्रायः सर्वत्र प्रदेशे रत्नकोशकारमतं दूष्यते। नवीनपदेन सौन्दडोपाध्यायाः निर्दिश्यन्ते। एतञ्च मथुरानाथकृतरहस्यव्यारव्यया अवगच्छामः। व्याप्तिवादे पूर्वतनानां शाक्यवाचस्पतिमिश्रोदयनाचार्यलीलावती कारभूषणकारदीनां सर्वेषां लक्षणान्यनूद्य दूषितानि। परन्तु तत्तवाक्यान्यपि तदीयान्येव कचिल्लक्ष्यन्ते। प्रतिपाद्यानां प्राचीनन्यायग्रन्थोक्तापेक्षया दुरूहत्वात् प्रतिपादनशैली साधारण्येवादृता न विकटा। एषां परिष्कारश्र्च न गदाधरभट्ठाचार्यदिविरचितग्नन्थनिरूपित इव परिष्कृतः। किन्तु विलक्षणः। यथा साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरूद्धकार्यकलिङ्गत्बमित्यादि। एते चोपाध्यायाः मणिकारभिधानेन ग्रन्थेषूपनिबध्यन्ते। न्यायदर्शननव्यमार्गप्रतिष्टपकानामेषां ग्रन्थावसाने
                     81
               'घीराः कुशाग्रधिषणा भवतः प्रणम्य
                               मौलौ विधाय करवारिरूहे समीहे।
                               वाणीयमर्थरहितापि विश्रृङ्खलापि
                               सानुग्रहेण हृदयेन विलोकनीया।।' 
इति प्रार्थना विद्याफलं विनयातिशयमन्तर्वाणिकुलासुलमं प्रकटीकरोति।
    अथ तत्त्वचिन्तामणिव्यारव्या निरूप्यन्ते ---
                                     चिन्तामणिप्रकाशः
   गङ्गेशोपाध्यायात्पितुरेवाधिगतन्यायविद्याः वर्घमानोपाध्यायाः प्रायः उदयनाचार्यरचितग्रन्थानां व्यारव्यातारः चिन्तामणिप्रकाशनामकं व्यारव्यानं विरचयामासुः। तेषां गुरूः पितैवेति तदीयेषु ग्रन्थेषु 'गङ्गेश्र्चराय गुरवे पित्रे त्रभवते नमः'इति तदीयवचनावगम्यते। त्रयोदशशतकस्य द्वितीयभागः एषां स्थितिकालः इति वदन्ति।
                                         चिन्तामण्यालोकः
त्रयोदशशतकान्त्यभागे महादेवसूनुः पितृव्यात् हरिमिश्रादधिगतन्यायतत्त्वः मैथिलः जयदेवमिश्रः पक्षाधरमिश्रापरारव्यातः चिन्तामण्यालोकना र्नि टीकां व्यातेने। अयञ्च कविः प्रसन्नराधवनाटकस्य चन्द्रालोकस्य च प्रणेता पीयूषवर्षापरनामधेयः। एनं नैयैयिकाः प्रामाणिकमूर्धन्यं मन्यन्ते। अस्यान्तेवासिनः वासुदेवमिश्ररूच्दत्तोपाध्यायभगीरथठक्कुरप्रभृतयः बहवो मैथिलाः अन्तर्वाणिकुलललामभूताः प्रबन्धप्रणेतार आसन्।
                                      न्यायसिद्धान्तसारः
        पक्षधरमिश्रस्य म्नातृपुत्रः तस्यान्तेवासी च वासुदेवमिश्रः न्यायसिद्धान्तसारमिथां चिन्तामणिव्यारव्यां निर्ममे। 
                                    चिन्तामणिरप्रकाशः
    पक्षधरम्श्रान्तोवासी मैथिलः रीचिदत्तोपाोोध्यायः कुसुमाञ्जलिमकरम्दादिप्रणेता चिन्तामणिप्रकाशनाम्र्नी टीका रचयामास। सा च शब्दखण्डस्य कचिद्भागे मुदिता , यामसकृत् मुदाप्यमाणन्यायरत्रव्यारव्याता नृर्सिहयज्वा प्रमाणतयोपन्यस्यति द्युतिमालिकायाम्।
                     82
                                 चिन्तामणिमयूखः
    पक्षधरमिश्रसमानकालिकः दरभङ्गाप्रदेशाविदूरवर्तिनि ग्रामे लब्धजन्मा मैथिलः खण्डनखण्डखाद्यव्यारव्यावैशेषिकसूत्रोपस्कारकणादरहस्यादिबहुनिबन्धनिर्माता शङ्करमिश्रः चिन्तामणिमयूखना  व्यारव्यां निर्ममे। अयञ्च शिवभक्तः;यदाह उपस्कारग्रन्थावसाने 

         'अकृत भवानीतनयो भवनीथसुतो भवार्चने निरतः।
                    एतं कणादसूत्रोपस्कारं शङ्करः श्रीमान्।।'इति।
शङ्करमिश्रसमकालुकः खण्डनोद्धारादिप्रबन्धप्रणेता वाचस्पतिमिश्रः द्वितीयः चिन्तामणिव्यारव्यां कामपि चकारेति वदन्ति।
      इदानीन्तनदरभङ्गाराजकुलमूलपुरूषः पक्षधरमिश्रान्तेवासिभगीरथठवकुरस्यानुजः वाम्देवीकृपया मिथिलादेशसंपादकः मेघठक्कुरापराभिधानो महेशठवकुरः मिश्रकृतस्यालोकस्य दर्पणनाम्नी टीकां व्यातेने, यत्रालोकदूषणानि पराकृतानि।
      एवं मधुसूदनठवकुराभिधेन विदुषा चिन्तामण्यालोककण्टकोद्धारो रचित इति वदन्ति।
                                             सारावली
     वङ्गदेशीयाः नवद्विपवासिनः महेश्र्चरविशारदसूनवः वासुदेवसार्वभौमाःमिथिलायां पक्षधरमिश्रसहपाठिनः सारावलीनाम्नी चिन्तामणिटीकां निर्ममिरे। तत्र च यज्ञपत्युपाध्यायादीनां मतं निरूपितमस्ति। एतेषां समयमारभ्यैव वङ्गदेशे नव्यन्यायशरत्रस्य महती अभिवृद्धिः समजायत। एभ्यः पूर्व यज्ञपत्युपाध्यायप्रगल्भविशारदचऋवर्तिप्रभृतयः चिन्तामणिव्यारव्यातार आसन्निति तत्र तत्र ग्रन्थे तेषां लक्षणानुवादगर्शनात् ज्ञायते।ते ग्रन्थविशेषाः न लम्यन्ते। 'येन चिन्तामणौ टीका दशटीकाविभञ्जिनी' इति वेदान्तपरिभाषापद्यव्यारव्यानस्य श्रीरामकृष्णदीक्षितीयस्य पर्यालोचनया यज्ञपत्युपाध्यायकृतटीकायाः प्रभा इति नामधेयमवगम्यते।
      न्यायशारत्राध्ययने निर्वृते मिथिलायां प्रवर्तितशलाकापरिक्षया परिक्षिता एते वासुदेवविद्वांसः सार्वभौमबिरूदेनालङ्कृता विरेजिरे।
       वासुदेवसार्वभौमसूनुः ज्ञानेश्र्चरवाहिनीपतिमहापात्रमहोदयः पक्षधरमिश्रविरचितस्य शब्दखण्डमण्यालोकस्य उदूद्योतनामकं व्यारव्यानं व्यातेने।
                     83
           वङ्गदेशीयैः हरिदासन्यायालङ्कारभट्टाचार्यैः तत्त्वचिन्तामणिप्रकाशः, जानकीनाथभट्टाचार्यचूडामणिभिः मणिमरिचिनिबन्धश्र्च व्यरचि।
                                       तर्कचूडामणिः
   द्रविडदेशीयैः कण्डरमाणिक्काग्रहाराभिजनैः विरव्यातैः वेदान्तपरिभाषाकारैः धर्मराजध्वरीन्द्रैः चिन्तामणिप्रकाशस्य तर्कचूडामणिनामकं व्यारव्यानं विरचितमस्ति, यत्र दशटीका दूषिताः तत्र तत्र ।
तदुक्तं वेदान्तपरिभाषायाम्,
          'येन चिन्तामणौ टीका दशटीकाविभञ्जिनी।
                     तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा।।'इति।
                                      दीधितिः 
शिरोमण्भट्टाचार्य परिचयः :- वङ्गदेशीयाः वासुदेवसार्वभौमान्तेवासिनः रधुनाथतार्कितशिरोमणिभट्टाचार्याः   सकलटीकाचिशायिनीमतिगभीरां दीधितिना  चिन्तामणिटीकां वितेनिरे।यदाहुः गदाधरभट्टाचार्याः अनुमानदीधितिव्यारव्यानोपक्रमे
        'अभिवन्द मुहुः समादरात्पदपाथोजयुगं मुरद्विषः।
                विवृणोति गदाधरः सुधीरतिगम्भीरगिरः शिरोमणेः।।'इति।
 एतेषां संक्षेपेणार्थजातनिरूपणे अत्यन्तं कौशलं गदधरभट्टाचार्याः प्रत्यक्षचिन्तामणिव्यारव्योपक्रमगतेन,
           'नत्वा नन्दतनूजसुन्दरपदं स्मृत्वा गुरोरादरा-
                         दुर्विमण्डलमण्डनायितयशोराशेरशेषा गिरः।
                         संक्षिप्तोक्तयतिदक्षदीधितिकृतः प्रत्यक्षचिन्तामणि-
                       व्यारव्यां व्याकुरूते गदाधरसुधीर्मोदाय विद्यावताम् ।।'
 इति पद्येन वर्णयन्ति। प्राचीनानां व्यारव्यानमेदाः पराक्रियन्ते दीधितौ। विषयशोधनतत्पराः स्वगुरूणां सार्वमौमानमपि मतं दूषयन्ति। न्याप्तिपक्षधर्मतादिमिरूपकेषि प्रकरणेषु महता संरम्मेण सन्मतनिराकरणं दृश्यते।अयन्तु विशेषः यत् सार्वभौमनामनर्देशो वा गुरूचरणशब्देनाभिधानं वा न क्रियते इति। दीधितिः न सर्वमरि चिन्ता-
                     84
णिग्रन्थं विवृणोति। केवलव्यतिरेकिप्रकरणम्, अर्थपत्तिप्रकरणं,हेत्वामासानामसाधकतासाधनप्रकरणं, शक्तिमोक्षादिप्रकरणम् इत्यादयो मणिभागः मनागपि न व्यारव्यााताः।
    एतैश्र्च अनुमितिलक्षणव्याप्तिस्वरूसामान्याभावहेत्वाभासलक्षणादिनिरीपकेषु प्रकरणेषु द्वित्राणि चिन्तामणिवाक्यान्युपादाय, सकलनैयायिकहृदयानन्ददायिनी परिष्कार कल्पनापद्धाटिता,ययैव दार्शनिकास्सर्वेS पि सञ्चरन्ते। बहुषु स्थलेषु मूलकारेण विसंवदमाना एते मूलोक्तं केवलान्वयिनं दूषयन्तिष हेत्वाभासप्रकरणेषु मूलव्यारव्यानन्तरं मूलदूषणं स्वातन्त्र्येण तत्तद्विभाजकनिरूपणञ्च बहुसमुपलभ्यते। दीधितिग्रन्थो यं व्यारव्यापदेशेन 
प्रवृत्तोS पि मूलग्रन्थव्यपदेशमर्हति। युक्तिप्रधाने चास्मिन्न्यायशारत्रे मूलकारादिदूषणं न दोषाय। आहुश्र्च गदाधरभट्टााचार्या व्युत्पत्तिवादे, 'न हि क्रस्यविदू ग्रन्थकृतो विपरीतलेखनं युक्तिबलाद्वस्तुसिद्धो बाधकम्  'इति । इमे च शिरोमणिभट्टाचार्याः आरव्यातवादः नञूवादः एवकारवादः इत्यादीन् शाब्दबोधानुबन्धिप्रमेयव्युत्पादकान् प्रबन्धान् निर्ममिरे। एते विद्वन्मण्डले तार्किकशिरोमणिबिरूदेन संभाविताः आत्मानं कविं वदन्ति 'रधुनाथकवेरपेतदोषा 'इति पद्ये। एते पक्षधरमिश्रापराभिधजयदेवमिश्रपाण्डित्यसमाकृष्टबित्ताःमिथिलां गत्वा जयदेवविश्रसकाशादपिन्यायविद्यायां प्रकृष्टं नैपुणमवापुरिति वदन्ति।मणिदीधितिप्रचारणेन प्राक्तनाः सर्वेSपि आलोकादयः मणिव्यारव्याननिबन्धाः नैयायितलोकेSन्तर्हिता अभूवन्। आत्मतत्त्वविवेकविवृत्तिः किरणावलीप्रकाशः इत्यादयोSपि प्राचीनन्यायग्रन्थ व्यारव्यारूपा निबन्धाः एभिः संदृब्धाः। सर्वग्रन्थेषु

          ' आे नमः सर्वभूतानि विष्टभ्य परितिष्ठते।
                     अखण्डानन्दबोधाय पूर्णाय परमात्मने।। ' 
इति सङ्गलश्र्लोकनिबन्धनं खण्डनखण्डखाद्यटीकाकरणञ्चैतेषामद्वैतशास्वाभिनिवेशं स्फुटयति। खातन्ञ्येण तत्त्वार्थचिन्ताका एते न श्रद्धामात्रेण महार्षिप्रोक्तमष्यनुमन्यन्ते।
   अत एव पदार्थखण्डननामा प्रबन्धः वैशेषिकशाखसंमतपदार्थनॉदूषणपरः व्यरचि। स्वयञ्चहुः अगुमानदीधितिसामाप्तयवसरे,
                               85
                   ' विदुषां निवहेरिहैकमत्याद्यददुष्टं निरटङ्कि यञ्च दुष्टम्।
              मयि जल्पति कल्पनाधिनाथे मनुतां तदन्यथैव।।'इति।
दीधितिग्रन्थस्यान्यापरिशीलिकसरण्या निर्माणं
              ' परजुष्टनयान्निर्वतमान मननास्वाद्यरसा विशुद्धबोधैः।
           रधुनाथकवेरपेतदोषा कृतिरेषं तनोतु मोदम्।।'
इति पद्येन, कतिपयसुघीमात्रसंवेद्यरहस्यार्थत्त्वं च,
             ' न्यायमधीते सर्वः कुरूते कुतुकान्निबत्धमण्यत्र।
         अस्य तु किमपि रहस्यं केचन विज्ञातुमीशते सुधियः।।'
इति पद्येन च स्वंय धोषयन्ति।
                 ' मान्यान्प्रणय विहिताञ्जलिरेष भूयो 
               भूयो विधाय विनयं विनिवेदयामि।
            दूष्यं वचो मम परं निपुणं विभाव्य
                भावावबोधविहितो न दुनोति दोषः।।'
इति पद्येनाभिसन्धिवेदिनां दूषणं मनो न क्केशयतीत्युक्तिः मत्सरिणां बहूनां तदूग्रन्थदूषणलम्पटानामवस्थिर्ति लोकोत्तप्रतिभाशालिविद्वज्जनसुलभां सूचयति। एते च शिरोमणिभट्टाचार्यपदेम शिरोमणिपदेव च न्यायग्रन्थेषु दर्शनान्तारनिबन्धेषु च सबहुमानं प्रतिपाद्यन्ते।
                           तत्त्वचिन्तामणिरहस्यम्
     मधुरानाथयर्कवागीशाः व्युत्पादकं पाठनापयुक्तं सरलया शैल्या सदृब्धं रहस्यनामकं चिन्तामणिन्यारव्यानं तेनिरे। एतान् शिरोमणिभट्टाचार्यान्तेवासिनो वदन्ति केचित्। व्यारव्यानवैमत्यनिरूपणे भट्टाचार्याभिधामेनैव रधुनाथशिरोमणीन् प्रतिपादयन्ति। परन्तु तदूग्रन्थेन तेषा पिता श्रीराम एव गुरूरिति ज्ञातुं प्रभवामः।यदाहुः रहस्योपक्रमे,
                            'न्यायाबुधिकृतसेतुं हेतुं श्रीरामस्विलसंपत्तेः।
                     तातं त्रिभुवनगीतं तर्कालङ्कारमादरान्नत्वा।।'
                        86
                          श्रीमता मधुरामथतर्कवागीशधीमता।
                    विशदीकृत्य दश्रर्यन्ते प्रत्यक्षमणिफक्किकाः।।'इति।
नात्र तातस्येव रधुनाथशिरोमणेर्नामनिर्देशगन्धो प्यस्ति। स्वीयग्रन्थस्याध्यापनोपयोगितां स्ययमेव निरूपयान्ति,

            'आन्वीक्षिकीपण्डितमण्डलीषु सताण्डवैरध्ययनं विनापि।
                          मदुक्तमेतत्परिचिन्त्य धीराः निश्शङ्कमध्यापनमातनुध्वम्।।  '
इति पद्येन। अनुपूव्र्येण मूलार्थविशदीकरणादत्यन्तमुकरोति व्युत्पित्सूनामयं रहस्यग्रन्थः। एतैः आरव्यातवादस्य शिरोमणिग्रथित्तस्य व्यारव्या निरमायि। सापि रहस्येन सहैव मुद्रितास्ति।
                                    तत्त्वचिन्तामणिदीपनी
अष्टादशशतकस्यावसाने संभाव्यमानस्थितिकाः बङ्गदेशीयाः शब्दशक्तिप्रकाशिकाव्यारव्यातारः श्रीकृष्ण कान्तविद्यावागीशाः तत्त्वचिन्तामण्युपमानखण्डस्य दीपनी व्यारव्यां रचयामासुः। ग्रन्थेपक्रमे 'तृतीयचिन्तामणिमाधुरी पूनः सुदुर्लभा चेति परिश्रमो मम'इति उपमानखण्डमाधुर्या अलाभस्य खस्य व्यारव्याकरणे निमित्ततां ब्रुवाणा एते तदानीं माधुर्याः सकलविद्वज्जनसमादरं सूचयन्ति। सकलया सरण्या आनुपूर्व्येण मूलार्थनिरूपिका दीपनी माधुरीप्रतिनिधिभावं सम्यगर्हति।
एवं संक्षेपेण तत्त्वचिन्तामणिव्यारव्या निरूपिताः।
                        अथ दीधितिव्पारव्या निरूप्यन्ते--- 
(१)भवानन्दवागीशेन संक्षिप्ता दीधितिव्यारव्या निरमायि। सा च मुद्रिता व्याप्तिग्रहोपायपर्यन्तम्। भवानन्दं केचिन्मधुरानाथान्तेवासिनं मन्यन्ते। परे तु शिरो मणिभट्टाचार्यान्तेवासिनं मन्वते।
(२)श्रीकृष्णदाससार्वभौमविरचिता दीधितिप्रसारिणी संक्षिप्ता व्यारव्या कलिकातनगर्या व्याप्तिग्रहोपायप्रकरणपर्यन्तं मुद्रिता वर्तते।
(३)न्यायरहस्यप्रणेतुः रामभद्रसार्वभौमस्यन्तेवासिनः जगदीशर्कालङ्काराः दीधितिं व्याचरव्युः। एते शिरोमणिभट्टाचार्यवदेव संक्षिलोकिग्रियाः गुरूचरणास्त्वि-
                      87
त्यादिना गुरूणमाशयमनूद्य दूषयन्ति। प्राच्यानां व्यारव्यातूणां यथाभूतदीधितिग्रन्थाशयापरिज्ञानमेव स्वस्य व्यारव्यानिर्माणे प्रेरकमिति वदन्ति।
यदाहुः अनुमानदीधितिव्यारव्यानावसाने ---
'कुर्वन्ति नित्यमनुमानमणेरनेके प्रायः प्रयासमधिदीधिति नीतिभाजः।
एषा पुनस्तदपि नैव निजं निरूढमर्थ प्रकाशयति तेन ममैष यत्रः।।'
इति,
       'प्राच्यैरनुचितविविधक्षोदैः कलुषीकृतो Sप्यधुना। 
           दीधितियुतमणिरेष श्रीजगदीशप्रकाशितः स्फुरतु।।'इति च ।
इयञ्च व्यारव्या जागदीशीति विरव्याता उत्तरदेशेष्वध्याप्यते। तस्मिश्र्च समये वङ्गदेशे सर्वे पि नैयायिकाः स्वपाण्डित्यं तत्त्वचिन्तामणिव्यारव्यादीनां व्यारव्यानकरणेन प्रकटीतऋुः।
     सप्तदशशतके जगदीशतर्कालङ्काराणां वार्धकसमये प्रादुरासन् गदाधरभट्टाचार्याः, यान् विश्र्चविरव्यातकीर्तेः चिन्तामणिव्यारव्यातुः हरिरामर्कवागीशस्यीन्तेवासिनो वदन्ति। स्वान्तेवासिने पाण्डित्यरव्यापकं बिरूदमवितीर्यैव दिवं गते हरिरामतर्कवागीशे, तदीयान्तेवासिषु अप्राप्तबिरूदानां गदाधरभट्टाचार्याणां शिष्यभावमरोचयमानेषु प्रस्थितेषु, गङ्गातीरप्रापणमार्गनर्तिन्यारामे वृक्षान् अनितरसाधारण्या विषयपरिशोधनपरिपाट्या अध्यापयामासुर्गदाधरभट्टाचार्याः। तदा अन्यापरिशीलितया तदीयप्रतिपादनपद्धत्या समाकृष्टा वहवस्तेषां विनेया बभूवुः। एते चातीव विनीताः न कस्यापि मतं मानधेयनिर्देशपुरस्सरं दूषयन्ति,न वा प्रलपिताद्यरून्तुदशब्दान् प्रयुञ्चते दूषणावसरे। सरला विस्तुता च भट्टाचार्याणां वैखरी। न कापि दीधितिपङूक्तिरस्ति,या भट्टातार्यैरवतार्य न विवृता। प्रतिवाक्यं तदर्थविषयविचारपूर्वपक्षसमाधाननिरूपणप्रणाली  सर्वामपि व्यारव्यानशैलीमतिशेते। व्युत्पन्नमतयः तदीयग्रन्थार्यावधारणाय न टीकामपेक्षन्ते।उपरितनाक्षेपसमाधानवगतये परपेक्षन्ते।न किमपि प्रकरणमस्ति यत्र शाब्दबोधो न विचारितः। प्रामाण्यवादोपऋमे 'नत्वा नन्दतन्जसुन्दरपदम्  ' इत्यादेः, नञूवाददीधितिव्यारव्यानोपऋमे 
       'राधामुखब्जमधुमत्तमधुव्रतश्रीकृष्ण स्य पादयुगलं शिरसा प्रणम्य।
               नञूवादसंगतशिरोमणिगूढभाावं श्रीमान् गदाधरसुघीर्विशदीकरोति।। ' 
88
इति मङ्गलश्र्लोकनिबन्धनेन च श्रीकृष्णभक्ता एते इत्यवगच्छामः। भागवत्याः पार्वत्याः प्रसादेन खस्य बुद्धिकौशंल सञ्जातमिति बाधग्रन्थावसाने 
       ' गिरीन्द्रदुहितुर्नमत्सुरवरावतंसीभवत्पदाम्बुजरजः कृपाकलिततीक्ष्णधीसंपदा।
       गदधरविनिर्मिता कठिनतर्कदुर्गाटवीनविनपदवी मुदं वितनुतां सदा धीमताम्।।'
इति पद्येन वर्णयन्ति। एतैश्र्च दिधितिव्यारव्या, शब्दमणिव्यारव्या, शब्दमण्योलोकव्यारव्या, आत्मतत्त्वाविवेकदीधितिटीका इत्यादयो व्यारव्यानग्रन्थाः, विधिस्वरूपविचारः विषयतावादः,मुक्तिवादः, प्रतिबन्धकतावादः, विशिष्टवैशिष्टयवादः, व्युत्पत्तिवादः, शक्तिवाद इत्यादयः चतुः षष्टिः स्वतन्त्रग्रन्थाश्र्च विनिर्मिता राजन्ते।
      चिन्तामणेरनुमानखण्डस्यैवातीव प्रचारः पण्डितमण्डलीषु। यतः अनुमान प्रधानायामान्वीक्षिक्याम् अनुमाननिरूपणस्यैव मुरव्यतयोपादेयता। यदाहुः मधुरानाथभट्टाचार्याः अनुमानमणिव्यारव्यानप्रारम्मे'यद्यपीदं बहुभिः बहुषु बहुधा चर्वितं, ज्ञायते च कैश्र्चित् हेत्वाभासान्तम्;  तथापि तन्नानास्थानविततशेषाप्रकाशकं बहुतरकुतर्कसंवलितमसांप्रदायितञ्च। अतो व्यामोहायैव केवलं सर्वेषां भवति' इति। आहुश्र्च दगदीशतर्कालङ्काराः' कुर्वन्ति नित्यमनुमानमणेरनेके प्रायः प्रयासमधिदीधिति नीतिभाजः 'इति।
        अनुमानदीधितिव्यारव्या गादाधरि अनुमानजागदीश्यपेक्षया द्विगुणग्रन्थसंरव्यापरि मिता चकास्ति। दक्षिणदेशे गादाधरिमेब पठन्ति पाठयन्ति च विद्वांसः। दीधित्काराणां मणिकारैरिव, एषामपि दीधितिकौरः सह बहुत्र विमतिरस्ति। एतदीयग्रन्थानामतिव्युत्पादकत्वात्, गदाधरभट्टाचार्याबिरचिताग्रन्थशकलमनधीयानः न पण्डितव्यपदेशमर्हतीति अभियुक्ता मन्यन्ते। हेत्वाभाससामान्यलक्षणबोधकं मणिवाक्यद्वयमवलम्ब्य किञ्चिदिव विस्तृतं  दीधितिवचनमुपजीव्य भट्टाचार्यसंदृब्धः हेत्वाभाससामान्यनिरूक्तिभागः विविधपरिष्कारमालालङ्कृतः सर्वानपि निबन्धानतिशेते। जागदीशीपठनतत्परा अपि ग्रन्थमेननादरेण पठन्ति। अमुं प्रबन्धं गौडगायत्री संप्रचक्षते। अयं चापरिमितैः क्रोडपतेरैर्मूषितो स्ति। एषा गादाधरि कालीशङ्करचन्द्रनारायणप्रभृतिभिरूत्तरदेशीयैः कृष्णंभट्टरधुनाथजान्नाथकृष्णताताचार्यप्रभृतिभिः दाक्षिणात्यैश्र्च विद्वद्भिः क्रोडपत्रव्यारव्यानादिरचनेन परिकर्मिता लक्ष्यते। सत्प्रतिपक्षविभादकविचारनधिकृत्य महीशूरराजकीयविद्वद्भिः दक्षिपदेशीयनैयैयितकुलपरमगुरूभिः रामशास्त्रिचरणैः शतकोटि-

                      89
नामकं ऋोडपत्रं व्यरचि। यन्मूसैवात्र देशे अनुगमसंप्रदायावगतिर्नैयायिकानाम्। सा चानुगमसरणि अद्यत्वे लुप्तप्राया लक्ष्यते।
     कालकेरमेण अत्विस्तृताया गादाधर्याः अनुमानखण्डमपि संपूर्णमध्येतुमध्यापयितुञ्चाशकुवानाः, गदाधरभट्टाचार्यप्रपञ्चितान् कितचन भागान् अधीयाना अध्यापयन्तश्र्च, तान् पञ्चवादपदेन व्यपदिशन्तः पणिडताः तेष्वेव भागेषु ऊहापोहादिविचारं सभासुः अकार्षुः। यदाहुः शङ्करपाादभूषणदस्यातिप्रौढस्य निबन्धनेन प्रकटिताद्वेतदर्शन तत्त्वाः महाराष्टूदेशीयाः तर्वतेत्युपनामकरधुनाथसूरयः स्वीयपञ्चवादन्याायरत्रस्योपक्रमे,'शिरोमणिव्यारव्याः सन्ति बहृयः। तासां मध्ये संप्रति गादाधर्यामपि सामान्यनिरूक्तिपञ्चलक्षणीचतुर्दशलक्षणीसिद्धान्तलक्षणावयनपक्षतारव्याः पञ्च वादा मुरव्याः, तदध्ययनाधेयापनयोः तत्रत्यविषयेष्वेव बहु प्रपञ्चितत्वाञ्च। पञ्चवादेषु हि सन्ति दुर्बोधविचारणोयानि ऊहापोहार्हाणि बहुस्थानानि वाक्यानि च। तानि च कृष्णंभट्टैरतिविस्तरतः प्रकाशितानि। इतरैश्र्च कचित् कचित्। तत्र त्र स्थितानामूहापोहानां व्यस्तत्वेन दुरवबोधत्वेन चालोचनालसानां पञ्चवादेषु उहापोहकौशलेच्छावतां कृते, कृष्णंभट्टादिविवरणवाक्यान्यालोच्य, तदुदितान् कचित् स्वऊल्पितांश्र्च पूर्वपक्षसमाधानसिद्धान्तन् संगृह्य समारभ्यते सामान्यनिरूकूत्यादिक्रमेण न्यायरत्राभिधेयमभिनवा टिप्पणी'इति।
     एवं तत्त्वचिन्तामणिव्यारव्यापरम्परा संक्षेपेण निरूपिता।
मण्यनुसारिग्रन्थधरिचयः :-तत्त्वचिन्तामण्युक्तसरण्या तदुक्तार्थनिरूपकाः त्रयः प्रबन्धाः समुपलभ्यन्ते।
    (१)न्यायकौस्तुभः। अयं महाीदेवपुणतामकरमहोदयैर्विरचितः।अस्य शब्दखण्डः बहुतरविचारगर्मितः अतीव व्युत्पाक दकोSस्ति। प्रत्यक्षखण्डं मुद्रितम्।
    (२)मणिसारः मैथिलो गोपीनाथः मण्युक्तर्थ मिश्राद्यभिप्रायवर्णनपूर्वकमत्र प्रबन्धे निरूपयति। अनुमानखण्डः अनन्तशयने मुद्रितोSस्ति।
   (३)मणिदर्पणः। रधुनाथसार्वभौमे तञ्जापुरी शासति, द्रविडदेशीयाः मीमांसदिशारत्रेषु बहुतरनिबन्धप्रणेतारः राजचूडामणिदीक्षीताः तत्त्वचिन्तामण्युपम्यासरूपमिमं प्रबन्धं रचयामासुः। अस्य शब्दखण्डभागः अनन्तशयने मुद्रितोSस्ति।
                     90
  अवयवग्रन्थव्यारव्यानो कृष्णंभट्टीये 'गोपालनाथानां द्वितीयावयवलक्षणावतरणं संगच्छते'इति वचनेन गोपालनाथः कश्र्चित् दीधितिव्यारव्यातासीदित्यवगच्छामः। एवं बहवो नव्यन्थायग्रन्थाः आसन्निति तत्तद्गन्थपरिशीलमेम विज्ञायते।
                  एवं संक्षेपेण निरूपिता नव्यन्यायग्रन्थाः
                              शब्दबोधग्रन्थाः
शब्दबोधनिरूपणभिवृद्धिपरिचयः :-एकपदार्थस्यपरपदार्थेन संसर्गरूपान्वयस्य वाक्यार्थापरनामधेयस्यावगाहिनं, शाब्दयामि,श्रृणोमित्याद्यनुव्यवसायसाक्षिकं ग्रहविशेषं शाब्दबोधमामनन्ति। तदनुबन्धि प्रमेयनिरूपकग्रन्थाः शाब्दबोधग्रन्था इत्युच्यन्ते। त इह संक्षेपतो निरूप्यन्ते। 'विधिर्विधायकः'इति  न्यायसूत्रविवरणावसरे लिङर्थेष्टाभ्युपायतायाः त्रियायामन्वयकथनेन निगूढा शाब्दबोधसरणिः सूचिता तात्पर्यटीतायां वाचस्पतिमिश्रैः । उदयनाचार्यैः न्यायकुसुमाञ्जलौ कृतेराव्यातार्थतास्थापनपूर्वकं भावना यमन्वेति तमेवारव्यातार्थसङ्खयापीति नियमविशेषनिरूपणेन सा किञ्चदिव प्रकटा समजनि। तत्त्वचिन्तामणिकारैस्तु समासे विनैवैकार्थीभावं समस्यमानपदार्थान्यकथनेन उपसर्गाणां द्योतकतायाः जानातीत्यादौ लकारस्यसाधुतापादकतायाश्र्च व्यवस्थापनेन धात्वर्थविचारेण च सा परिष्कृता। मिश्रादिभिः तत्तद्विभक्तयर्थान्वयनिरूपणेन प्रयोगानुरोधात् विभक्तयर्थनिर्णयञ्च कुर्वद्भिः अभिवृद्धयुन्मुस्वीकृता शाब्दसरणिः। शिरोमणिभट्टाचार्यैस्तु मणिकारनुक्तविशेषरव्यापनपूर्वकं स्वतन्त्र्येण ग्रथितेषु आरव्यातवादनञूवादैवकारवादादिषु निबन्धेषु अर्थविशेषव्यावस्थातनरूर्वकं शाब्दबोधनिरूपण्न,उत्पत्तेरपि लडाद्यर्थत्वव्यवस्थापनादिना च सा अभिवृद्धा समपद्यत। ततः जगदीशतर्कासङ्कारगदाधरभट्टाचार्यादिभिः शाीब्दबोधसरणिः शशिकान्ताोपलमयाी सञ्जाता।
शब्दशक्तिप्रकाशिकापरिचयः:- जगदीशतर्काङ्काराः शाब्दबोधोपयोगिसकलप्रमेयनिरूपकं सुवर्थतिङर्थसमाहार्थादेः विस्तरेण प्रतिपादकं शब्दशक्तिप्रकाशिकाभिश्र्च प्रवन्धं ग्रथयित्वा शाब्दसरणि सर्वजनमनोहारिणीपकार्षुः।'जगदीशस्य सर्वस्वं शब्दशक्तिप्रकाशिका 'इति चाभाणकः।
                       91 
   तत्र च निबन्धे साकाङूक्षैः सार्थकशब्दैः शाब्दबोधाभिधा विलक्षणप्रमितिर्जायते इति प्रसाध्य, सार्थकशब्दानामवान्तरभेदनिरूपणमुखेमागाधः शाब्दबोधमहोदधिः सागैररिव वर्धितः।
   तत्रायं तेषां विभागप्रकारः- सार्तकशब्दः प्रकृतिः प्रत्ययः निपात इति त्रिविधः। प्रकृतिः नामधातुमेदेम द्विविधा। नाम च रूढलक्षकयोगरूढयौगिमेदाचतुर्विधम्। रूढं संज्ञेत्यभिधीयते। सा नैमित्तिकी, पारिभीषिकी, आैपाधिकीति त्रिविधा। लक्षकं च जहत्स्वार्थाीजहत्स्वार्थनिरूढाधुन्कादिलक्षणामेदेनानेकप्रकारम्। सामासिकतद्धितान्तमेदेन द्विविधं योगरूढम्। यौगिकन्तु समासः तद्वितान्ते कृतन्तमिति त्रिविधम्। त्मनेपद्यादिमेन धातुरपि त्रिविधः। एतावता प्रकृतिर्विभज्य दर्शिता। प्रत्ययस्तु विभक्तिः, धात्वशः, तद्धितः, कृदिति चतुर्विधः । विभक्तिः सुप्तिङूमेदेन द्विव्धा। सुब्विभक्तिः सप्तविधा। अथवा कारकार्था तदितरार्धा चेति द्विविधा। तिङू दशविधः। धात्वशस्तु नामप्रकृतिकः धातुप्रकृतिकश्र्चेति द्विविधः। तद्धितस्तु अपत्याद्यर्थमेदेन बहुवध इति।।
    स्वयं कारिकया लक्षणानि निरूप्य, संक्षिप्तया गम्मीरया वाण्या विचारन्प्रवर्तयन्ति। पूर्वोक्तविभागऋमेणैव तत्तदर्थविचारः प्रवर्तितो दृश्यते। प्रबन्धानां प्रबन्धृणाञ्च नामनिर्देशपूर्वकमेव मतान्तरे निरूप्यते। तत्रोदिता वहवः प्रबन्धाः प्रबन्धारश्र्चाद्यत्वे विदुषाीमपरिचिता एवं सन्ति। तत्तद्विभकत्यर्थन्रूपणावसरे वैयाकरणानुशासनं प्रमाणयन्त एतो न पाणिनीयमनुशासनं प्राधान्येन प्रदर्शयन्ति। 'अपृथग्रूपक्रियाविशेषणं कर्म ''कालभावयो सप्तमी''यत्र प्रकाशनं प्रभवंः' इत्यादिकं कातन्त्रादिव्याकरणुसूत्रमुदाहरन्ति। तत्र तत्र कौमारकालपादीनामभिसन्धिंमेदंश्र्च वर्णयन्ति।
   विशेषणबिभक्तेः तादात्म्यं, भावे विहृितधञादीनां स्वरूपञ्चार्थः, राजपुरूषं इत्यादौ विनैव लक्षणां नामार्थयोर्मेदाम्वयबोधः, इत्यादयोSर्थाः तर्कासङ्काराभिमताः।दिधितिकारोक्तं परसमवेतत्वस्य कर्मप्रत्ययाथत्वं दूषयन्ति। एमिः सनर्थनिरूपणप्रस्तावे सौन्दडमतनिरूपणत् मणिकारत्प्रागप्रि किञ्तिदिव परिश्कृतसरण्या शाब्दबोधः निरूपित इति प्रतीतः।
सहृदयमनःप्रीतये तेषां वैखरी उदाहियते---
         'अमुभवहेतुः सकले सद्यः समुपास्तिा मनुजे।
                   कााकाङूक्षासन्ना च स्वर्थे योाया सरस्वता देवी।।  '  
                   92
इतरा तावद्देवता सम्यगुपासितापि उपासके न साकाङूक्षा। साकाङूक्षापि वा नासन्ना आसन्नापि वा न स्षस्योपासितुरभिलषितार्थे योग्या। योग्यापि वा न समस्तोपासके अनुभवस्य जनिका। जनिकापि वा न सद्यः। किन्तु कालक्रमेणैव। सरस्वती तु देवी सकलमनुजे एव साकाङूक्षा आसन्ना योग्या चोपासिता सती सद्य एवानुभवं तनुते। अतो देवतान्तरमपेक्ष्योत्कर्षवतीयमवश्यमुपास्येत्यत्र तात्पर्यम् 'इति।
व्युत्पत्तिवादपरिचयः-शब्दबोधवर्णनकुतूहलिनः गदाधरभट्टाचार्याः शाब्दबोधे व्युत्पित्सूनां परमादरणीयं यथार्थनामानं व्युत्पत्तिवादाभिधानं सन्दर्म प्रणीय सर्वानपि दार्शनिकान् समाचकृषुः।
   अमेदान्वयबोधः मेदान्वयबोधश्र्चेति द्विविधोSपि बोधः सपरिकरं न्यरूपि तत्र ग्रन्थे। नामर्थयोः नामार्थधात्वर्थयोश्रचामेदान्वयं समभिव्याहराकाङूक्षाप्रतिपादनपूर्वकं निरूप्य, विरूपोपस्थितयोरवामेदान्वयः इति व्युत्पत्ति निर्वाह्यामेदान्वयविचारः समाप्ति नीतः। ततः प्रातिपदिकार्थेन च सह भेदान्वयमुपक्षिप्य, प्रतिबध्यप्रकारबोधसमर्थनेन प्रातिपादिकार्थप्रत्ययार्थयोः भेदान्वयबोधं दृढिचक्रुः। ततः प्रातिपदिकप्रकृतिकानां प्रथमादीनां विभक्तिनामर्थस्थ रत्रीप्रत्यर्थस्य कतिपयताद्धितार्थस्य च प्रातिपादिकार्थेन भेदान्वयं निरूप्यान्ते धातुप्रकृतिकलकारर्थनिरूपणपूर्वकं लकारर्थधात्वर्थयोर्भेदान्वयं वर्णयित्वा व्युत्पयिवादं समापयामासुर्भट्टााचार्याः।
   प्रयोगातिप्रसङ्गाप्रसङ्गवारणे दत्तदृष्टय एते विचारमातन्वते। शब्दशक्तिप्रकाशिकायमिव नात्र वहून्युदाहरणानि वर्णयन्ति। तत्र तत्र नञूधटितवाक्यार्थवर्णनेन शाब्दबोधं निष्कर्षयन्ति। कर्मणि विहितद्वितीयायाः फलमर्थः इति प्राचीनपक्षंस्य,फलान्वय्याधेयत्वं द्वितीयार्थः, फलावच्छिन्नव्यापारः धात्वर्थः, फलं व्यापारश्र्च धात्वर्थ इति मतामेदानैं संभवदाक्षेपपरिहारपूर्वकं व्यवस्थापनं,तदुपरि तेषां युक्तायुक्तत्वविचारश्र्च प्रवर्तितः केवलतत्त्वपक्षपातितामेषां प्रकटीकरोति। कर्मबोधकसुबूविभाक्तिविचारावसाने कर्मबोधकलकारधटितवाक्यार्थमपि वर्णयन्ति। परसमवेतत्वं  द्वितीयार्थ इति शिरोमणिमतमनुमोदमानानामेषां प्रसक्ततत्तदतिप्रसङ्गवारणेन द्वितीयान्त -
                    93
समभिव्याहारस्थले निष्कृष्टं शाब्दबोधं निरूप्य,पुनः लकारार्थविचारे कर्मणि लकारस्येव द्वितायाया अपि परसमवेतत्वार्थकत्बमुपक्षिप्य, अन्यादृशी रीतिमवलम्ब्य दोषगन्धास्पृष्टं निष्कृष्टशाब्दबोधवर्णनमनितरसाधारणं सर्वतोमुस्वं बैदुष्यमावेदयति। प्रमाणत्वेन लोके संप्रतिपन्नस्य 'घटः आकाशं न पश्यति'इति वाक्यस्य कयापि गत्या प्रमात्मकशाब्दबोधजनकत्वं न संभवतीति निरूपणं कस्य वा मनो नाश्र्चर्यरसे मज्जयति। एते प्रायः पाणिनीयनुशासनं प्रमाणीकुर्वन्ति। कचित्तु कातन्त्रादिव्याकारणनुशासममपि। चतुर्थीनिचारे तादर्थ्यार्थे सूत्रान्तरेणेत्यनेन कातन्त्रसूत्रं प्रमाणतयाभिसंहितम्, पाणिनीयव्याकरणतन्त्रे' तादर्थ्ये चतुर्थी वाच्या 'इति वार्तिकस्यैव दर्षनात् सूत्रत्वाभावात्। 
   सविषयार्थकधातुसमभिव्याहृतद्वितीयार्थविचारप्रसङ्गेन सनादीनामर्थः, गतिबुद्धिसूत्रार्थप्रसङ्गेन णिजर्थः, नारयणं नमस्करोतीत्यत्रविचारप्रसङ्गेन च्विप्रत्ययार्थश्र्च विचारितः। वैयाकरणभूषणसारदर्पणग्रन्थः भट्टाचार्यसरण्यैव गाहते।  कि बहुना? व्युत्पादकविचारबहुलोSयं व्युत्पत्तिवादः न केवलं नैयायिकैः,अपि तु वैयाकरणादिभिः सर्वैः दार्शनिकैः शाब्दव्युत्पित्सुभिरधीयते। न कोप्येतादृशोSन्यः प्रबन्धोSस्ति यः समस्तदार्शनिकादृतो भवति।
   शक्तिस्वरूपनिर्णये शक्तिवादं स्वातन्त्र्येण निबवन्धुः। स च सामान्यकाण्डः विशेषकाण्डः परिशिष्टकाण्ड इति काण्डत्रयात्मना विभक्तः। प्रथमे मीमांसकादिमतनिरीकरणपूर्वकं शक्तिस्वरूपं, द्वितीये,आकाशसर्वनामधेन्वदीिपदानामर्थविशेषः,तृतीये जातिशक्तिवादिनामवान्तरमतभेदनिरासेन जातिविशिष्टव्यक्तौ शक्तिश्र्च विस्तरेण निरूपितम्।
   विभवत्यादेः लधुभूतमर्थ वाच्यं स्वीकृत्य प्रयोगातिप्रसङ्गवारणाीय संबन्धविशेषस्य आकाङूक्षाभारस्यसंसर्गमर्यादया भानं वर्णयातामेषां शाब्दसरणिः अनुशासनानुरोधिनी कं वा दार्शनिकं न प्रीणयति? विनैव नामनिर्देशं उद्वेजकशब्दप्रयोगञ्च मतान्तर निराकुर्वन्तीत्ययं नैसर्गिकोत्कर्षः भट्टाचार्याणाम्।
                               व्युत्पत्तिवादव्यारव्याः
रामरूद्रीयपरिचयः- रामरूद्रभट्टाचार्यग्रथितं रमणीयं व्युत्पत्तिवादस्य व्यारव्याने नातिसंक्षिप्तं नातिविस्तृतमवतरणिकादानपूर्वकं मूलाभिप्रेतार्थ सुष्टु विशदी-
                      94
करोति।तञ्च तृतीयाविचारोपऋमपर्यन्तमेव मुद्रितमुपलभ्यतो। परग्तु वृक्षं प्रतिसिञ्चतीत्यत्र कर्मप्रवचनीयसंज्ञायाः फलं षत्वबाधः इति प्रतिपादयतो मूलस्य 'धात्वादेः षः सा'इति सूखेण षत्वं न  भवतीति विवरणं व्याकरणभ्रंशं सूचयदपि गुणगणेषु मज्जन्न विशिष्योद्भाबनार्ह भवति।
गूढार्थतत्त्वालोकपरिचयः- न्याये वेदान्ते च बहुनिबन्धप्रणेतृभिः मिथिलामण्डनसर्वतन्तस्वतन्त्रधर्मदतसूरिभििः बच्चाझापरनामधेयैः व्युत्पत्तिवादस्य गूढाथगृठार्थतत्त्वालोकः इत्यभिधानं श्रूयते। एकार्थीभावविचारे प्रथमान्तार्थमुरव्यविशेष्यतबोधविचारे च लधुमञ्जूषाभाट्टारहस्यादिग्रन्थोक्तदूषणपरिहारपूर्वकं तदीयसिद्धान्तनिराकरणं, तत्र तत्र न्यायकौस्तुभशब्दशक्तिप्रकाशिकादिसकलप्रामाणिकग्रन्थप्रतिपादितार्थसाधुत्वासाधुत्वनिरूपणञ्चास्य व्यारव्यानस्य स्वतन्त्रग्रन्थतां स्थापयति। राज्ञः पुरूषः इति वाक्यार्थन्रूपणावसरे प्रतिबध्यप्रतिबन्धकभावकल्पनामधिकृत्य प्रवर्तितो विचारः सत्प्रतिपक्षादिग्रन्थान्तरप्रतिपादितनिष्कर्षप्रदर्शकः व्युत्पन्नमतीनानन्दयति। प्रतिपादनशेली चातिप्रौढा पण्डितरूपास्वाद्यारस जागर्ति। प्रथमाविचार एवातिविस्तृतः। द्वितीयादिविचारास्तु क्रमेण न्यूनतामापन्ना लक्ष्यते। प्राचीनानां शैलीमवलम्ब्य कठिनतरविषयप्रतिपादनस्य स्वहस्तितत्त्वात् गभीरा अतिप्रौढा च समजनि वैखरी।
सा च सहृदयविनीदायोदाह्रियते  ---
    'येभ्य एवं स्वतो दृष्टेभ्यः परेण दर्शितेभ्यो वा अवलम्बितुमुक्रान्तेभ्यः युक्तिविमाषिका कामप्यिद्भाव्य वादिभ्यां निवारिता व्याकुलीभवन्ती अनाकलिता परालम्बनतयोपजाततदन्यतमासक्तिरनुभूतिरूत्सार्य बिभीषिकां येन तेष्वेवैकं ग्राहिता तमेव बहुमन्यतेतराम् । नापरालम्बनप्रदर्शकम् । प्रतिष्टिता च सती नापरमपरं बहुपदार्थतुन्दिलं वारविलासिमाव मृगयते पथन्तविरसत्वात् संलग्नजगज्जालतया चालिङ्गितुमप्यशक्रुवाना विफलमनोरथैव स्यात्  'इत्यादिका।
 अन्यष्यारूयपरिचयः - गूढार्थतत्त्वालोकपद्धत्यैव सुबोधवाक्यसदृब्धा प्रकाशाभिधां व्यारव्या धर्मदत्तसूरिणामन्तेवासिभिः लक्ष्मीकान्तझामहोदयेः विरचिता मुद्रिता च वर्तते।
    महामहोपाध्यायजयदेवमिश्रै, वैयाकरणमूर्धग्यैः जयानाम्नी असंपूणी शरला टीका व्परकरणम्दबन्धिविषये नैयायिकव्यारव्यातिलापिकमाशयषर्णनमत्र सहृदया-
                      95
नाहादयति। प्रतधातोरकर्मकत्वाङिनां भट्टाचार्याणां मते पतितशब्देन द्वितीयन्तशब्दस्य समासविधायकस्य द्वितीया श्रितातीत्पतिगनेत्यदिसूत्रस्येपपत्ति, पतधानोरकर्मकत्वेSपि 
'अकमकधातुभिर्योदे देशः कालो भावा गन्तव्यो ध्वा च कर्मसंजक इति वाच्यम् ' इति वार्तिकेन पतितशङूनृसमभिव्याहृतस्य द्वितीयान्तस्य कालवाचकस्य दिबसपदस्य साधुत्वात् दिवसपतितः इति समासविधानाभिपायेणेति भावकर्मनं, रामरूद्रभट्टाचार्यबञ्चाह्यप्रभृतिव्यारव्यातृभाववर्णनात् क्लिष्टदतिरमणीयं समुल्लसति। एवं चोलदेशान्तर्गनतिरूविशलूरपराभिधसाहजीराजपुराभजनैः अश्र्चत्थनारायणशारित्रवर्यैः, श्रीमदनन्ताचार्यैः अनन्दाल्वारपराभिधानैः, सरस्वतीविग्रहंदेषिकाचार्यैश्र्च रचितानि व्युत्पत्तिवादाद्यभागस्य कोडपौषपदार्थविचारञ्चाधिकृत्य तैस्तैर्विद्वद्भिः प्रणीतानि ऋोडपत्राणि सन्ति। अन्तिमभागस्य लकारार्थविचारस्य साहजीराजपुराभिजनेन सुब्रग्नष्यशारित्रणा रचितं विवरणम् अण्णामलै विश्र्चविद्यालये मुद्रितमस्ति।
      पञ्चनदी (पञ्चाबू)सुदर्शनशास्त्रिमहोदयः बालबीधाय अतिविस्तृतम् आदार्शाभिधं व्यारव्यानं रचयामासं। परन्तु तद्गूग्थतो ज व्युत्पतिवादस्य वथाीभूतार्थावगर्तिभवतीति बहवो मन्यन्ते।
       शक्तिवादस्य कृष्णंभट्टीयमाधवीविवृत्यादर्शहरिनाथीयादिषु न्यारव्यानेष हरिनाथभट्टाचार्यप्रणीतं व्यारव्यानं व्युतेपन्नानामतिशयितव्युत्पत्त्याधाीयकं भ्राजते।
पदवारव्यरन्नाकरपरिचयः- मैश्रिसाः फणदहवंशोद्धवाः पीतास्वरपण्डितसूनवः मिथ्यात्वनिर्वचनलाधवगौरवरहस्यविचारमृतोदयनाटकादिबहुग्रन्थनिर्मातारः दोकलनाथोपाध्यायाः स्वीयकारिकाभिः संगृहीतमर्थ विशदीकृत्य पदावाक्यरत्राकरनामकं बोधग्रन्थं विरचयानासुः। तत्र च सूत्रार्थवर्णनपूर्वकं विभक्तीनां नैयामिकमीमांसक्रवैयाकरणमतमेदेनार्थो निरूपितः। 'भावप्रधानमारव्यातम्  'इति विरूक्तस्य स्वमतेनाशयो वर्णितः। कचित् गदाधरभट्टाचार्योक्तर्थप्नतिषेधो दृश्यते। साकल्येन विभक्तयर्थानवबोधकोSप्ययं ग्रन्थंः व्युत्पत्तिवाददिनानावगतांशप्रतिपादनेन बहूपकरोति व्युत्पित्सूनाम्।
विभक्त्यर्थनिर्णयपरिचयः - गोकुलनाथीपाध्यायानामन्तेवासिनः तद्वंशीयाः झापारव्यगिरिधरोपाध्यायाः अतिविस्तृतं विभक्तयर्थनिणैयं वितेनुः। एते हि कारकत्वानुगममुपक्रब्च, ग्रथमादीन्पं सप्तायां विभक्तीनामर्थान्
                 96
निरू पयामासुः। अत्र तत्तद्विभक्तिविधायकानि पाणिनिसूत्राणि वार्तिकानि च व्यारव्यातानि। कारिकावृत्तिमनुसृत्य बहून्युदाणानि शाब्दबोधवर्णनेन।निरूप्यते। पदवाक्यरत्राकर इव शाब्दिकादिमतभेदो वर्ण्यते। दौडपदेन गदाधरभट्टाचार्यस्योल्लेखो दृश्यते। तन्मतञ्च निराक्रियतेSत्र ।'इति पदवाक्यरत्राकरे अस्मदूगुरूचराणाः' इति लोखनमेतेषां		 गोकुलनाथोपाध्यायान्तेवासितामवगमयति। एषां शाब्दबोधवर्णनपरिपाटी क्लिष्टेव लक्ष्यते।
 त्रिशच्छलोकी परिचयः - दाक्षिणात्याः पट्टाभिरामशास्त्रिणः अनुभवमात्रवेद्यार्थरानां न च वाच्यम्, इति चेत्, यद्यपि, तथापि,परन्तु, इत्याकारकं,मध्ये, इत्यादीनां शब्दानामतिसर्मिचीनया नव्यनैयामिकसरण्या अर्थविशेषान् द्वार्त्रिशता श्र्लोकैः संगृह्योक्तान् प्रयाः सिद्धान्तमुक्तावलीनाक्यान्युुाहृत्य निरूपयन्तः र्त्रिशच्छलोकीनामकस्य बोधग्रन्थस्य प्रणयनेन महान्तमुपकारमकार्षुः पण्डितानां, विशिष्य च नैयायिकानाम्। तत्रायमाद्यश्र्लोकः---
             'स्वानुभूत्येकशरणाः विषयाः पूर्वपक्षिणाम्।
                          उच्यन्ते तत्र तत्रार्थाःश्र्लोकैर्द्वर्त्रिशता मया।।'इति। 
'निर्धारणविभक्त्यर्थो मध्येशब्दार्थ इष्यते'इति श्र्लोकव्यारव्याने मेदः अमेदश्र्च विभक्तयर्थः इति स्वीयपक्षं भट्टाचार्यमतविसक्षणं सुनिपुणमुपपादयामासुः। संक्षिप्तो प्ययं ग्रन्थतल्लजः अनधिगतव्युत्पत्तिवादतत्त्वैर्दुरवबोधो वर्तते। महदिदं प्रमोदस्थानं यत् अनितरसाधारव्या सरव्या शाब्दबोधमर्थविशेषांश्र्च निरूपयाद्भिरेर्भिः शास्त्रिवर्यैः निर्मितानां तर्कसंग्रहदीपिकामुक्तावलीपञ्चलक्षणीचतुर्दशलक्षणीटिप्पणीनामसंपूर्णानामुपलम्भे पि र्त्रिशच्छलोकीग्रन्थः संपूर्णः समुपलब्धः मुद्रापितश्र्चेति।एते च काञ्चिमण्डलाभिजनानां नरर्सिहप्रकाशिकामुक्तावलीप्रभाप्रभृतिव्यारव्यानरचयितृणां रायनरर्सिपण्डितानामन्तेवासिनः एवं मथुरानाथतर्कनागीशानां सुबर्थविचारः, विश्र्चनाथन्यायपञ्चाननानां सुबर्थतत्त्वालोकः, तार्किरत्राकरश्र्चेति शाब्दबोधग्रन्था वर्तन्ते इति तत्तदूग्नन्थपर्यालोचनयावगच्छामः। सर्वथा सर्वानपि दार्शनिकग्रन्थानतिशेरते नैयायिकानां शाब्दबोधग्रन्थाः इति सर्वतन्त्रसिद्धान्तः। 
                  एवं संक्षेपतो निरूपिताः शाब्दबोधग्रन्थाः।
                    97
                                  प्रकरणग्रन्थाः
  न्यायदर्शनमहाम्बुधौ द्रागेवावगाहितुमसर्थानां बालानां तद्दर्शनोदिततत्त्वजातस्य सुखावबोधाय शास्त्रार्थसंग्राहकान् शब्दसंक्षेपवतः प्रबन्धान् निबबन्धुरनेके पाण्डिततल्लजाः। ते प्रबन्धाः प्रकरणग्रन्थव्यपदेाभाजः कतिपये अद्य निरूप्यन्ते ___
                                            न्यायकलिका
न्यायदर्शनमात्रप्रतिपाद्यार्थसंग्राहकप्रकरणग्रन्थ परिचयः- गङ्गेशोपाध्यायैः जरन्नैयायिकपदेव निर्दिष्टाः श्रीजयन्तभट्टाः न्यायमञ्जरीकाराः, न्यायसूत्रोदितानां षोडशानां पदार्थानां तत्त्वं नैसर्गिक्या सरलया सरण्या न्यायकलिकानाम्नि संक्षिप्ते प्रकरणग्रन्थे विशदीचक्रुः। आहुश्र्च ते ग्रन्थावसाने___ 
        'षोडशपदार्थतत्त्वं वालव्युत्पत्तये कथितम्।।
                 अजातरसनिष्यन्दमनभिव्यक्तसौरभम्।
               न्यायस्य कलिकामात्रं जयन्तः पर्यदीदृशत्।।'इति। 
अत्र न्यायदर्शनस्यादिर्म सूत्रमुपन्यस्य तदुक्तऋमेण प्रमाणादीन् षोडश पदार्थान् व्युत्पादयांवभूवुः।
  प्रमाणनिरूपणावसरे वेदस्य ईश्र्चरोक्तत्वेन प्रामाण्यमपवर्गोपयोगिप्रमाविषयप्रमेयनिरूपणावसरे'  आत्मपरीक्षाप्रदर्शितयुक्तिभिः शरीरेन्द्रियमनोव्यतिरिक्तं शरीरान्तरे कर्मफलभोक्तारं परलोकिनमात्मानं च संक्षेपेण व्यवस्थापयामासुः। प्रमेयनिरूपणानन्तरं तत्त्वज्ञानदपवर्गोत्पत्तिकारश्र्च निरूपितः। एषां हेत्वामासनिर्देशक्तमः सूत्रकारोक्तक्रमविलक्षणो दृश्यते। 'सव्यभिचारविरूद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः' इति न्यायसूत्रम्।'असिद्धविरूद्धानैकान्तिककालत्यापदिष्टप्रकरणसमा हेत्वाभासाः'इति न्यायकलिका। हेतोःगमकतौपयिकानि पञ्च रूपाणि _ पक्षसत्त्वं, सपक्षसत्त्वं, विपक्षासत्त्वम्, अबाधितत्वम्, असत्प्रतिक्षितत्वञ्चेति।तेष्वैकैकेनापि हीनः अहेतुः हेत्वाभासो भवति। पक्षसत्त्वहीनः असिद्धः, सपक्षसत्त्वशून्यः विरूद्धः, विषक्षासत्त्वरहितः अनैकान्तिकः, अबाधितत्वविनाकृतः कालत्ययापदिष्टः, असत्प्रतिपक्षितत्वाभाववान् प्रकरणसमः। गमकतौपयिकरूपऋमानुसारी तत्तदूपरहितहेत्वाभासनिर्देशक्रमः हेत्वाभासावबोधभाटीयान्
                       98    
विलसति। एते केवलान्वयिनं हेतुमसाधारणमेनैकान्तिकञ्च नाङ्गीकुर्वन्ति। साधारणमेवानैकान्तिकमभ्युपगच्छन्ति। न्यायदर्शनमात्रप्रतिपाद्यसमस्तविषयसंग्राहकमिदमतिरमणीयं प्रकरणग्रन्थरत्रमिति बोध्यम्।
                               लक्षणावली
वैशेषिकदर्शनमात्रप्रतिपाद्यार्थबोधकप्रकरणग्रन्थ परिचयः-न्यायाचार्याः उदयनाचार्याः वैशेषिकदर्शनमात्रव्युत्पादितपदार्थतत्त्वाबोधकं लक्षणावलीनामकमातिसंक्षिप्तं प्रकरणग्रन्थं रचयामासुः। वैशेषिकसूत्रदृष्टं प्रथमं षण्णां पदार्थानांमुद्देशं नवमाध्याये प्रागभावदीनां निरूपणञ्चानुसृत्य, अत्र ग्रन्थे पदार्थः भावाभावमेदेन द्वेधा विभक्तः।ततः अभावेन सह द्रव्यादयः सप्त पदार्थाः क्रमेण लक्षिता विभक्ताश्र्च। अत्र चैकैकस्य अनेकानि लक्षणवाक्यानि भ्रामकानि दृश्यन्ते। यथा _ 'गुणात्यन्ताभावानधिकरणं द्रव्यम्, मूर्तत्वरहितसमवेतसमवेतत्वरहितामूर्तत्वरहितसमवेतजातिमद्वा, गन्धासमेवेतगगनारविन्दसमवेतजातिमद्वा, समवेतसमवेतसमवेतं वा'इत्यादीनि।
    इयञ्च दरभङ्गभूपाश्रितराजपण्डितविश्र्चनाथशर्मभिः नव्यनैयायिकप्रणाल्या अनुरामपद्धतिमवलम्ब्य विरचितया प्रकाशारव्यया व्यारव्यया सह मुद्रिता विलसति।
                                     सप्तपदार्थि 
 एकादशशतकारम्भसमये संभाव्यमानस्थितिकाः न्यायाचार्यपदव्यपेदेश्याःलक्षणमालग्रन्थप्रणेतारः खण्डनखण्डखाद्योद्धियमाणलक्षणनिरूरकाः शैवाः शिवादित्यभिश्राः सप्तपदार्थीनामकं संक्षिप्तं प्रकरणग्रन्थं रचयामासुः। तत्र वैशेषिकसंमतानां सप्तानां पादर्थानां लक्षणं विभजनञ्च वर्णितमस्ति। असिद्धविरूद्धानैतकान्तिकानध्यवसितकालात्ययापदिष्टप्रकरणसमाः षटू हेत्वाभासाः प्रपञ्चिताः। प्रमायोगव्यवच्छिन्न प्रमाणमिति लक्षणमभिधाय, आप्तप्रामण्यादिति न्यायसूत्रानुसारेण ईश्रेचरेण सह सप्त प्रत्यक्षप्रमाणानि निरूपयाभासुः। अस्याश्र्च सप्तपदार्थ्याः टीकाद्वयं मुद्रितं वर्तते।
                                           तर्कभाषा
न्यायवैशेषिकतन्त्रद्वयप्रतिपाद्यसंग्राहकंप्रकरण परिचयः-द्वादशशतकाभ्यन्तरे समाब्वमानस्थितिकाः मैथिलाः केशबमिश्राः तर्कभाषानामकं प्रकरणग्रन्थं निर्ममिरे। तत्र न्यायसूत्रोक्ताः षोडश पदार्थाः क्रमेण निखपिताः।प्रगा-  
                                                         99
णनिरूप्रणप्रसङ्गेन कारणतद्विभागः परतः प्रामाण्यवादश्र्च न्यरूपि।अर्थापत्त्यादीनां प्रमाणान्तरत्वं निराकारि। द्वादशविधप्रमेयनिरूपणावसरे  'अर्थाः षटू पदार्थाः' इत्यादिना वैशेषिकतन्त्रसिद्धमर्थजातं सर्वमपि संक्षेपेण प्रतिपादयामासुः।
 ' ते चासिद्धविरूद्धानैकान्तिकप्रकरणसमकालत्ययापदिष्टभेदात्पञ्चेव ' इत्येतेषां हेत्वाभासनिर्देशक्रमः। हेत्वाभासाः अनुमाननिरूपणावसरे संक्षेपेण, हेत्वाभासनिरूपणावसरे विस्तरेण च निरूपिताः।
	' इहात्यन्तमुपयुक्तानां स्वरूपभेदेन भूयो भूयः प्रतिपादनम्। यदनतिप्रयोजनं तदलक्षणमदोषाय।एतावतैव बालव्युत्पत्तिसिद्धेः' इति ग्रन्थेन जातिप्रमेदानां निग्रहस्थानप्रभेदानाञ्च सर्वेषां स्वयमानि हेतुं निरूपयन्तः एते तर्कभाषामुपसमहार्षुः।
                                तर्ककौमुदी
          लौगाक्षिभास्करशर्मणा वैशेषिकतन्त्रसिद्धपदार्थजाततत्त्वं, नैयैयिकसिद्धं चतुर्विधं प्रमाणं, पञ्चविधान् हेत्वाभासाश्र्च संक्षेपेण निरूपयन्ती न्यायवैशेषिकदर्शनव्युत्पित्सूनामुपकाराय तर्ककौमुदी विरचिता। व्याप्तिग्राहकस्य, पक्षत्वस्य, अनैकान्तिकत्रैविध्यस्य च गङ्गेशोपाध्यायामिमतस्य निरूपकोS यं चिन्तामणिकारदर्वाचीन इति निश्र्चिनुमः। बुद्धिनामकस्य गुणस्य निरूपणप्रसङ्गेन चतुर्विधं प्रमाणं,तस्य चतुष्टं, प्रामाण्यस्य परतस्त्वञ्च सुनिरूपितमत्र।बालानामनुपयोगात् परीक्षा न कृतेति ब्रुवन्, उक्तपदार्थतत्त्वज्ञानस्य निःश्रेयसहेतुत्ववचनेन तर्ककौमुदीमुपसंजहार।
                                     तर्कामृतम्
       दिधितिव्यारव्यातारः संक्षिप्तोक्तिप्रियाः जगदीशतर्कालङ्काराः बालव्युत्पतये तर्कामृतानामकं कमपि प्रकरणग्रन्थं व्यातेनिरे। मुमुक्षुणा संपादनीयात्मसाक्षात्कारजननाय श्रवणानन्तरं कर्तव्ये इतरभिन्नत्वेन आत्मनः अनुमाने भ्दप्रतियोगीतरपदार्थज्ञानसाध्ये उपयुक्तमितरदेव कियदिति विरूप्यते इति पादर्थजालनिरूपणप्रचिज्ञां विधाय, उदयनरीत्या भाीवाभावमेदेन पदार्थ विभज्य, द्रव्यादीनां लक्षणमुत्पत्तिनाशप्रकारञ्चभिधाय 'अथ प्रमा निरूप्यते ' इत्यादिना प्रमाणनिरूपणमारेभिरे। तत्र परतः प्रामाव्यग्रहप्रकारः स्वतः प्रामाण्यग्रहप्रकारश्र्च बालबोधोपयोगितया विरूपितः। शब्दप्रमाणनिरूपणावसाने  'अथ शाब्दबोधप्रक्रिया  ' इत्यादिना सन्दर्भेन शाब्दबोधसर्वस्वमतिसंक्षिप्तया सरण्या प्रतिपादयामासुः तर्कालङ्काराः। तत्रातिसंक्षिप्ते भागे क्रिमप्य-
                                                      100
वाशिष्यते प्रतिपादयितुं यत् शाब्दबोधप्रकियायां व्युत्पित्सुभिरपेक्षणीयमिति शाब्दबोधरसिका अनुभवन्ति।
                           तर्कसंग्रहः दीपिका च 
   आन्ध्रदेशैभिजनैः विश्र्चविरव्यातवैदुष्यैः अन्नंभट्टैः न्यायवैशेषिकतन्त्रद्वयसिद्धार्थतत्त्वबुभुत्सूनां बालानामुपकाराय सूत्रप्रायवचनग्रथितः तर्कसंग्रहः, अशेषन्यायवैशेषिकतन्त्रासाधारणसिद्धान्तानां पूर्वपक्षनिराकारणमुखेन संग्रहेण प्रतिपादिका स्वकृततर्कसंग्रहव्यारव्या तर्कसंग्रहदीपिका च निरमायि।तौ च ग्रन्थावनधीत्य दुर्गमन्यायशास्त्रारण्यमार्गमवलोकयितुमपि न क्षमो व्युत्पित्सुलोकः। तर्कसंग्रहस्यावसाने
                                      'काणादन्यायमतयोर्बालव्यनत्पत्तिसिद्धये।
                            अन्नंभट्टेन विदुषा रचितस्तर्कसंग्रहः।। '
 इति स्वग्रन्थस्य न्यायवैशेषिकतन्त्रद्वयव्युत्पत्त्याधाय कता स्वयमेव वर्णिता।
' द्रव्यगुणकर्मसामान्यविशेषसमनायाभावाः सप्त पदार्थाः' इति वैशेषिकानुसारेण पदार्थान्विभज्ययथाक्रमं तेषां लक्षणमधान्तरविभागञ्चाभिधाय यथोपऋमं सप्तैव पदार्था इत्युपसंहृतं तर्कसंग्रहे। न्यायदर्शनानुसारेण चतुर्विधं प्रमाणं पञ्च हेत्वाभासांश्र्च निरूपयामासुरन्नं भट्टाः। नव्यनैयायिकसरणिमवलम्ब्य हेतेवाभासप्रभेदाः प्रतिपादिताः। तर्कसंग्रहे भूयोदर्शनस्य व्याप्तिग्राहकतां निरूपयन्तोS प्येते तर्कसंग्रहदीप्कायां तन्निराकरणपूर्वकं मणिकारव्यावस्थापितां व्यभिचारज्ञानाभावसहकृतसहचारज्ञानस्य व्याप्तिग्रहोपायतां व्यवस्थापयन्तः मूलतदूव्यारव्यानव्याजेन प्राच्यनव्यमतयोः व्युत्पत्तिमादधति।न को Sपि विचारः अवशिष्टो Sस्ति, यः न्यायदर्शने वैशेषिकदर्शने वा विततः संगृह्य बालबोधाय प्रतिपादयितव्य इत्यूहितुं शक्यते। र्कि बहुना? षोडशपदार्थानामत्रैवान्तर्भावादिति मूलव्यारव्यानमिषेण न्यायदर्शनसिद्धाः षोडश पदार्था व्युत्पादिताः। अन्ते विर्धि, पदार्थतत्त्वज्ञानस्य मोक्षोपयोगित्वं, ज्ञानकर्मसमुञ्चयस्य निःश्रेयसाहेतुत्वञ्च निरूप्य दीपिकामुपसमहार्षुः।
     दीपिका सर्वदेशीयैर्विद्वद्भिरादृता नीलकण्ठीयरारूद्रीयनूर्सिहप्रकाशिकापट्टाभिरामटिप्पण्यादिभिः शोभिता वर्तते। तर्कसंग्रहस्य तु सर्वदेशविरव्यातस्य सन्त्यपरिमितानि व्यारव्यानानि। अतः प्रकरणग्रन्थेषु विरूपमं स्थानमारोहति तर्कसंग्रहः दीपिका च।
							101	
                                         तार्किकरक्षाी
   कारिकामयप्रकरणग्रन्थ परीचयः - द्वादशशतकर्पूर्वभागे संभाव्यभानस्थितिकाः कुसुमाञ्जलिबोधिन्यादिप्रबन्धप्रणेतारः रमणीयवचोगुम्भैः अन्तर्वाणिगणान् प्रीणयन्तः वरदराजाः न्यायदर्शनतत्त्वार्थबुभुत्सूनां बालानामवबोधाय तर्ककारिकापराभिधानां तार्किकरक्षां श्र्लोकमर्यि व्यातेनिरे।सारसंग्रहाभिधया व्यारव्यया स्वयं तां भूषयामासुः। एते न्याये मीमांसायाञ्चातिविदग्धाः प्राचीनानामाचार्यवाचस्पतिमिश्रोदयनाचार्यप्रभृतीनामुक्तिषु बद्धश्रद्धा इति सारसंग्रहावसानगताभ्यां पद्याभ्यामवगम्यते- -- 
                                            " न्यायविद्याविदग्धस्य मीमांसापारदृश्र्वनः।
                                  इयं वरदाराजस्य कृतिर्विजयतेतराम्।।
                           आलोडय दुस्तरगभीरतरान् प्रबन्धान् 
                           वाचस्पतेरूदयनस्य तथा परेषाम्।
                           सारो मयात्र समगृह्यत वावदूकै-
                   र्नित्यं कथासु विजिगीषुभिरेष धार्यः।। ' इति।
अत्र ग्रन्थे न्यायदर्शर्नोक्ताः षोडश पदार्थाः ऋमेण प्रतिपादिताः । परिच्छेदत्रयात्मको यं निबन्धः। प्रमाणादिच्छलान्तपदार्थव्युत्पादकः प्रथमः परिच्छेदः। द्वितीयस्तु जातिनिरूपकः। तृतीयः निग्रहस्थानप्रतिपादकः। सर्वत्रोदयनाचार्यावाक्यानि प्रमाणीकुर्वन्त एते प्रमेयनिरूपणप्रस्तावे द्वादश प्रमेयानि निरूप्य,
                                      'मोक्षे साक्षादनङ्गत्वादक्षपादैर्न लक्षितम्।
                            तन्त्रान्तरानुसारेण षूटकं द्रव्यादि लक्ष्यते।।  '
इत्यादिना परम्परया मोक्षोपयोगिज्ञानविषयाणां द्रव्यादीनां वैशेषिकशास्त्रसिद्धं तत्त्वमपि व्युत्पादयामासुः। एते साधारणः असाधारणश्र्चेति द्वावेवानैकान्तिकप्रभेदौ स्वीकुर्वन्ति। द्वितीयपरिच्छेदे जातीनां स्वरूपमुदाहरणम्, अवान्तरप्रभेदं, सामान्यतो दूषकतावीजं, विशिष्य दूषकताबीनश्र्च प्रायेण उदयनाचार्यरचितप्रबोधसिद्ध्यपरनामकन्यायपरिशिष्टवर्त्मनैव सरलवचोगुम्भनैः विस्तरेण निरूपयन्तो प्येते, परिशष्टापेक्षया संक्षेपेणैवात्र ग्रन्थे स्वप्रतिपादनं ब्रुवते।यदाहुः-
                                                                  102
  'परिशिष्टेSन्यत्। वयं विस्तरभीरवः '  इति। वादकुतूहलिनामेषां जातिनिरूपणे आदरातिशयं प्रकटयति
                                         'कथासंभोगवैदभ्वीसंपादनपटीयसी।
                            ध्रियतां जातिमालेयं जातिमालेव पण्डितैः।। ' 
इति श्र्लेकः। जातिनिद्रहस्थानानां वैशद्येन प्रतिपादको नापरः प्रकरणग्रन्थोSस्ति ऋतेSत्र मुद्राप्यमाणात् न्यायरत्रात्।
	प्राधन्येन न्यायदर्शनतत्त्वम् उपसर्जनतया च वैशेशिकदर्शनतत्त्वं व्युत्पादयन्नयं प्रकरणग्रन्थः विद्वन्मण्डलीसमादृतो विलसति।
	अस्य च प्रसिद्धकोलच्रलमल्लिनाथरसूरिभिः विरचिता सुन्दरवचनसंदृब्धा निष्कण्टकाभिधा व्यारव्या, ज्ञानपूर्णकृता लधुदीपिकाभिधा व्यारव्या च स्तः। आद्या द्वितीयामपेक्ष्य व्युत्पादयित्री लक्ष्यते।
                                     भाषापरिच्छेदः
	वङ्गदेशीयैः विद्यानिवासभट्टाचार्यसूनुभिः श्रीविश्र्वनाथन्यायपञ्चाननभट्टाचार्यैः कारिकावलीनाम्ना विश्रुतः कारिकामयो भाषापरिच्छेदो ग्रथितः, यत्र न्यायवैशेषिकतन्तसिद्धानामर्थानां तत्त्वं निरूपितं वर्तते। द्रव्यादीन् सप्त पदार्थान् लक्षितान्विभज्य,तेषां साधर्म्यवैधर्म्ये सपरिकरं वैशेषिकभाष्याद्यनुसारेण विरूप्य, प्रत्येकं द्रव्याणि गुणांश्र्व प्रतियाद्य भाषापरिच्छेदः समाप्ति नीतः।
	द्रव्यनिरूपणान्तर्गताल्मनिरूपणावसरे,आत्पगुणबुद्धेः अनुभवपूपायाश्र्वातुर्विध्यमुपक्षिप्य, प्रत्यक्षादीनि चत्वारि प्रमाश्र्वानि सपरिकरं निरूप्य, ततः मनः प्रतिपादनेन द्रव्यनिरपणं समापितम्। ततः रूपादीवां गुणानां लक्षणं साधर्म्यवैधर्म्यादिकं, वुद्धिप्रसङ्गेन प्रादचुक्तानां तदनुबन्धिप्रमेयणां तत्त्वञ्च विरूप्य, कर्मादीन्पञ्चपदार्थानधिकृत्य लक्षगथकरणानुक्तस्य वक्तव्यशेषस्याभावात् शब्दारव्यगुणनिरूपणेनैव भाषापरिच्छेदमुपसमहार्षुः।
अयञ्च निबश्र्वः स्वनिर्मितसिद्धानतमुक्तावल्या व्यारव्यया भूषितो S स्ति। यदाहुः
               'निभागिर्मितकपरिकालीमतिसंक्षितचिरन्तनोक्तिभिः।
           विशदीकरवाणि कौतुकान्ननु राजीवदयावशंपदः।।  '
                                                      103
इति।'रूपरसगन्धस्पर्शवती पृथिवी ' इत्यादिशेषिकसूत्रानुसारेण तत्तल्लक्षणपरिष्कारपूर्वकं पृथिव्यादिनिरूपणं, दीधितिकृदभिहितमार्गेण अनतिप्रयोजनकं विचारं परित्यज्य व्याप्तयादिलक्षणनिरूपणं, दोषसामन्यलक्षणकथनपूर्वकं नव्यनैयायिकसिद्धदोषस्वरूपतदूदूषकतावीजनिरूपणं, हेत्वाभासेषु प्राच्यनव्यमतभेदव्युत्पादनाय भाषापरिच्छेदे प्राच्याभिमतस्य, मुक्तावल्यां नव्याभिमतस्य असाधारणनुपसंहारिसत्प्रतिपक्षादेः निरूपणं, सावान्तरप्रभेदं पाकजप्रक्रियानिरूपणञ्च कस्य वा सुमनसो न प्रमोदमावहति? प्रतिपाद्याविषयप्रधाना चैषां वैखरी न  प्राचीनानामिवातिरमणीया वर्तते। 
	यं प्रधानं स्वीकृत्य  ' प्राधान्येन व्यपदेशा भवन्ती  ' इति न्यायेन न्यायशास्त्रमिति व्यपदेशः, स न्यायः पञ्चावयवात्मकः न प्रतिपादितो स्मिन् ग्रन्थे। न जानीमश्र्व तत्परित्यागे निमित्तम्।
भुक्तावली व्यारव्यापरिचयः इयञ्च सिद्धान्तमुक्तावली बालकृष्णात्मजमहादेवभट्टैः प्रकाशाभिधया व्यारव्यया सह प्रकाशिता, यस्यां भाष्यादिसिद्धाः गदाधरीयादिनवीनग्रन्थोक्ताश्र्वार्था व्युत्पादिताः। सा च व्यारव्या शब्दखण्डान्ते महादेवनिर्मिता तत्सूनुभिः पितृतुल्यैः दिनकरभट्टैः पूरिता दिनकरीयनाम्ना विश्रुताभूत्।
  ' दिनकरशितिकण्ठै यस्य कण्ठे लुठेतां स जयति शितिकण्ठं  कण्ठशोषं विनैव ' इत्याभणकश्रव दिनकरीयस्य निरतिशयव्युत्पत्त्याधायकत्वं ब्रूते।
	दिनकरीयञ्च व्युत्पत्तिवादव्यातृभिः रामेश्र्वरसूनुभिः रामरूद्रभट्टाचार्यैः विरचितया नातिविस्तृतया नातिसंक्षिप्तया सरलया व्युत्पादिकया तरङ्गिण्या व्यारव्यया समलङ्गृतं वर्तते। सा च तरङ्गिणी शब्दखण्डान्तमेवोपलभ्यते। उपरितनव्यारव्या तु नैयायिकधुरंधरैः राजेश्र्वरशास्त्रिमहौदयैः द्राविडैः पूरिता मुद्रिता चोपलभ्यते।
	सिद्धान्तमुक्तावल्याः विस्तृता प्रभानाम्नी टीका रायनरर्सिहपण्डितैः ग्रथिता विलसति। तदन्तेवासिभिः पट्टाभिरामशास्त्रिभिः मञ्जूषाभिधा असंपूर्णा टीका रचिता वर्तते। प्रामाकारणां महादेवग्रन्थदूषणे महान्निर्भरोSवगम्यते।
	दिनकरीयस्य सुबोधिनीनाम्नी टीका गोश्रीभृपाल रामरप्मपरीक्षिन्महारजैः विरचिता मुद्राप्यमाणा वर्तते, यस्यां दूषणभूषणप्रकाराः पाठमेदाः व्युत्पादकाश्र्वामेके विषयाः समालोचिता वर्तते।
                                                                      104
   भाषापरिच्छेदपरम्परा नैयायिककुलेSतिविश्रुता निरतिशयमुत्कर्षमावहति।
                                न्यायसिद्धान्तमञ्जरी
	वङ्गदेशीयैः जानकीनाथतर्कचूडामणिभट्टाचार्यैः चतुर्विधप्रामाणमात्रनिरूपिका न्यायसिद्धान्तमञ्जरी परिच्छेदचतुष्टयगुम्भिता निर्मितास्ति। अयञ्च प्रबन्धः शब्दपरिच्छेदे शाब्दबोधौपयिकान् सारतमान् नव्यन्यायसिद्धानर्थान् प्रतिपादयति। अस्म व्यारव्याद्वयं वर्तते। तयोरेकं दीक्षितश्रीकण्ठविरचितं शिातिकण्ठीयनाम्ना विरव्यातम्। तत्र शब्दपरिच्छेदे गदाधरभट्टाचार्यादिभिः तत्र तत्र विवेचिताः बहर्वो Sशा व्युत्पादिताः। इममेव व्यारव्यातारं गोच्वरयति 'दिनकरशितिकण्ठौ  ' इति पूर्वमुक्त आभाणकः।
                                    न्यायसिद्धान्तदीपः 
	शशधरभट्टाचार्यैः न्यायसिद्धान्तदीपनामा संदर्भः विविधवादालङ्कृतो व्यरचि। स च ईश्रवरग्रन्थमध्य एवापरिसमाप्तो मुद्रितोSस्ति। अस्य च न्यायरताभिधं व्यारव्यानं वेदान्तपरिभाषाकाराः धर्मराजाध्वरीन्द्राः रचयामासुः इति वेदान्तपरिभाषागततदीयपद्यादवमम्यते
                          'टीका शशधरस्यापि बालव्युत्पत्तिदायिनी।
                   पदयोजनया पञ्चपादिका व्याकृता तथा।।' इति।
 अयञ्च श्र्लेकः देवनागरलिप्या मुद्रिते परिभाषापुस्तके न दृश्यते। परन्तु महीशूरनगरे पण्डितप्रवरकस्तूरीरङ्गाचार्यैः परिशोध्य प्रकाशिते आन्ध्रलिप्या मुद्रिते परिभाषापूस्तके उपलभ्यते।  'शशवरस्येति। शशधरकृतन्यायसिद्धान्तदीपस्य न्यायरत्रं नाम टीका कृतेत्यर्थः' इति तद्वयारव्यातारः रामकृष्णदीक्षितेन्द्राः तत्पुत्रा निरूपयन्ति।
                                    न्यायरत्नम्
	कयाकुतुकी मणिकण्ठः कथोपयोगितत्त्वनिरूपणपरं न्यायरत्ननामकं प्रौढं प्रकरणग्रन्थं व्यतानीत्, योS द्य मुद्रयित्वा प्रकाश्यते। मणिकण्ठस्य मणिमिश्र इति नामापि श्रूयते इति पुस्तकसूचीषु निर्देशतो Sवगच्छामः।
	न्यायप्रयोसवती कथा। अतः न्याये निरूपणीत्ये, तस्य परामर्शप्रयोजकवापरूपत्वेन परामर्शो निरूपणमर्हति। परामर्शश्र्च व्याप्तिपक्षधर्मतावैशिष्टयाङगाहि ज्ञानमिङ्गि
                                                      105
तद्धटकव्याप्तिः पक्षधर्मता च प्रतिपादनीया। तयोश्र्च व्याप्तिरादौ निरूपणीया संवृत्ता। व्याप्तिज्ञानञ्च येन भवति स तर्कः प्रथभं निरूप्यते त्र न्यायरत्रे।
यदाह- 
                               'अनुमाननिदानस्य व्याप्तिज्ञानस्य कारणम्।
                     आदौ तर्क निरूप्येह पश्र्चादन्यन्निरूप्यते।। ' इति।
तर्कानन्तरं तदूग्राह्यां व्याप्ति,ततः तत्प्रसङ्गेनोपाधि, ततः पक्षधर्मतां, ततो व्याप्तिपक्षधर्मतावैशिष्टयावगाहिनं परामर्शञ्च व्युत्पादयामास मणिकण्ठः। तदनु तत्प्रयोजकवाक्यात्मकन्यायं ततः तत्प्रयोगवर्ति कथां वादजल्पवितण्डभेदभिन्नां च  प्रत्यपादयत्। वादस्य तत्त्वनिर्णयफलकत्वात् जल्पवितण्डयोर्विजयफलकत्वात् कथानिरूपणानन्तरं तत्त्वनिर्णयविजयप्रयोजकं हेत्वाभासं,ततः जल्पादिषु प्रयुज्यमानं छलं जात्युत्तरं कथावसानिकनिग्रहस्थानञ्च निरूप्य, अन्ते कथासु विजिगीषूणां कृते म्न्रामकं महाविद्याप्रयोगं वर्णयित्वा न्यायरत्रं समापयामास।
	अद्यत्वे सभासु वाक्यार्थविचारः प्रायेण वक्तुः ग्रन्थोक्तार्थस्य लक्षणादेः परिज्ञाननिर्णयफलकः प्रश्नोत्तरप्रणालिकया क्रियते, न तु न्यायदर्शनाविहितपद्धत्या। अधिकरणस्थले अद्य प्रवर्त्यमानविचारवत् कर्तव्यतया विचारो विहितो न्यायदर्शने। कथायां हि सिद्धान्तद्वयरहस्यवेदिनां प्यवराणां ग्रहणधारणप्रतिपादनकुशलानां सदस्यानां, वादिप्रतिवादिसदस्यसंमतस्य रागद्वेषरहितस्य निग्रहानुग्रहसमर्थस्य कथाफलप्रतिपादकस्य सभावितावेव वादिप्रतिवादिनौ कथायामधिक्रियेते। अयं विषयः इदं दर्शनमवलम्ब्य अनेन वादिना साधनीयः इति नियमनं सदस्यैः कर्तव्यम्। कताकगुणदोषावधारणं सदस्यकृत्यम्, अन्ते सभापतिना निष्पन्नकथाफलं प्रतिपादनीमिति व्यवस्था विहिता न्यायदर्शने। सा चाद्यत्वे राजकीयविचारसभासु किञ्चिदिवानुस्त्रियमाणा लक्ष्यते।
	अयञ्च ग्रन्थः न्यायसूत्रोक्तपदार्थेषु प्रमेयं प्रयोजनं दृष्टान्तं सिद्धान्तं निर्णयञ्च विना प्रमाणादीन् दश पदार्थान् निरूपयति। प्रमाणेष्वपि अनुमानमेवात्र निरूपितं न प्रत्यक्षादिकम्। आन्वीक्षीक्या विद्यायाः अन्वीक्षाप्रधानत्वात् प्रधानभूतभेवानुमानं वर्णयामास, नाप्रधानम्।

106                                                        
न्यायसूत्रकारदिभिः अपवर्गोपयोप्रमेयतत्त्वावधारणैदम्पर्येण। शास्त्रं प्रवार्तितम्। ततः तत्त्वनिर्णयस्य वादादिसाध्यताया वादादिकथानिरूपणस्यावश्यकता सञ्जातेति, कथा प्रतिपादनायैव न्यायशास्त्रं प्रववृते इत्यभिसन्धिना ग्रन्थकारोsयं कथामेव न्यायदर्शनसारतया निरूपयितुमारेमे।सृष्टिप्रलयेश्र्चरादिविषये विमतिसद्भावेs पि पूर्वमीमांसाविहिते वेदवाक्यार्थनिर्णय इव,प्रकृत्यादिविषये विमतावपि योगशास्त्रविहिते योगाङ्गदाविव, स्फोटादौ वैमत्येs पि व्याकरणाधीने शब्दसाधुत्वनिर्णय इव अपवर्गस्वरूपप्रमाणचतुष्टादौ वैमत्येs पि नैयायिकविशदीकृते कथास्वरूपे सर्वदार्शनिकानां संमतिरस्त्येवेति सर्वदार्शनिकादृतमसाधारणं कथास्वरूपमेव सपरिकरं निरूपयामास न्यायरत्रे। कथापवर्गोपयोगितत्त्वनिर्णयः स्वयं संपादयितुं शक्यते इति प्रमेयनिरूपणे उदास्ते श्रीमणिकण्ठः। जातिनिग्रहास्थाननिरूपकोंsशः ग्रन्थस्यार्धो भागः। जातिनां निग्रहस्थानानाञ्च विस्तरेण निरूपणं, महाविद्याप्रयोगकथञ्चास्य कथाकुतुकितां प्रकटीकरोति।
	कथासु सूद्दूषणापरिस्फूर्तौ सत्यां प्रतिवादिनः साम्यापादनबुद्धिर्भवति। अस्मदुक्तेन जात्युत्तरेणायं पर्याकुलितमानसः यदि स्वयमप्यसदुत्तरं ब्रयात्, तदा ममेवास्यापि निरनुयोज्यानुयोगः स्यात्, निष्प्रतिभश्र्चेत् पर्यनुयोज्योपेक्षणं भवेदिति उभावपि समौ भविष्यावः इति साम्यापादनबुद्धया जातिवादी प्रत्यवतिष्ठते। प्रयुक्ते हेतौ जायमानत्वात् असदुत्तरं जातिरित्युच्यते जातिस्वरूपं तस्योत्तरञ्च केवलं न्यायदर्शने पञ्चमाध्याये व्युत्पादितम्।भाष्यवार्तिकतात्पर्यटीकासु च तन्नातिविस्तृतं वर्तते।जातिनां निरूपणम् अतिसूक्ष्मं परहृदयसंवेदनमपेक्षते।सभासंकेषोभादिना पर्याकुलितचेताः सदसद्धिवेकानवधारणेन व्याप्तिमपुस्कृत्य कीदृशमसदुत्तरं वक्तुं प्रभवति । तस्य कस्मिन् हेत्वाभासे पातनं विवक्षितम्।  तस्योत्थानबीजञ्च किमित्यादीनि विना पुरूषमतिवैचित्र्यविज्ञानं दुर्निरूपाणि भवन्ति।
	चतुर्विशतिधा विभक्तानां जातिनामवान्तरप्रमेदम्, अन्योन्यवैलक्षण्यं, प्रत्येकं सामान्यतो दुषकताबीजं, स्वव्याधातकत्वं, विशिष्य दूषककताबीजं, युक्ताङ्गहान्ययुक्ताङ्गाधिक्याविषयषृत्तित्वादिकञ्च सुनिरूपितमाचार्यैः न्यायपरिशिष्टे। अत एवेदृशजातिनिरूपकस्य पञ्चमस्याध्यायस्यातिगहनत्वमुक्तं विश्र्चनाथन्यायपञ्चाननैर्वृतिग्रन्थे। वरदराजार्यैः तार्किकरक्षायां जातीनां सेवरूपं सावान्तरमेद न्यायसूत्रयोजनपूर्वकं सुष्टु विशदीकृतम्। लक्ष्यं लक्षणमुत्थानं पातनावसरौ फलम् मूलमित्यासां जातीनां सप्ताङ्गानि निरूपितानि।
								107	
	न्यायरत्रे पि सावान्तरप्रभेदाः सदाङ्गा जातिः सुविशदं, निरूपयति मणिकण्ठः। तार्किकरक्षाकृतः न्यायरत्रकारस्य च परस्परग्रन्थपरिचयो न लक्ष्यते। जातिवादनं प्रति सदुत्तरमेव वक्तव्यम्। 
     एवमत्र निग्रहस्थानानि द्वार्विशतिधा विभक्तानि सावान्तरभेदं प्रपञ्चितानि।
	परस्परव्याहतिशून्यं प्रकृतोपयुक्तं समानसमयपदैः गुम्भितं लोकरूढम् अवगमितावयवार्थ निरस्तदोषं परिपूर्णमन्वितम् अाकाङूक्षाक्रमेण ब्रूयात्। अधिकं न वक्तव्यम्। कक्ष्यान्तरे न विशेषणीयम्। स्वदोषपरिहारेणैव परस्य दोषं प्रसञ्जयेत।निर्वाह्यमेव वदेत्। उक्तञ्च निर्वहेत्। प्राशिनकाद्यवगतञ्च नापलपेदित्यादिकां कथासु प्रतिपादनपद्धतिमवगमयति द्वार्विशतिभेदभिन्नानां निग्रहस्थानानां सावान्तरप्रभेद प्रपञ्चनम्।
	जातिनिग्रहस्थानप्रकरणे न केवलमयं  ग्रन्थकारः न्यायासूत्रं न योजयति। परन्तु कचित् सूत्रोक्तं लक्षणं दूषयत्यपि। अप्रतिमारव्यनिग्रहस्थानस्य लक्षणं, ' स्वीयसन्देहाविष्करणमप्रतिभा, यथा सन्देहो स्मकमस्मिन्विषये ' इति सोदाहरणमुकत्वा, न तु ' उत्तरस्याप्रतिपत्तिरप्रतिभा 'इति प्रमाणादीन् दश पदार्थान् निरूपयति। प्रमाणेष्वपि अनुमानमेवात्र निरूपितं न प्रत्यक्षादिकम्। आन्वीक्षीक्या विद्यायाः अन्वीक्षाप्रधानत्वात् प्रधानभूतभेवानुमानं वर्णयामास, नाप्रधानम्।
								107	
	न्यायरत्रे पि सावान्तरप्रभेदाः सदाङ्गा जातिः सुविशदं, निरूपयति मणिकण्ठः। तार्किकरक्षाकृतः न्यायरत्रकारस्य च परस्परग्रन्थपरिचयो न लक्ष्यते। जातिवादनं प्रति सदुत्तरमेव वक्तव्यम्। 
     एवमत्र निग्रहस्थानानि द्वार्विशतिधा विभक्तानि सावान्तरभेदं प्रपञ्चितानि। सूत्रोक्तं तल्लक्षणं दूषयति। नैयायिककुलाधीयमानप्रकरणग्रन्थेषु कुत्रापि न जातिनिग्रहस्थानविषयको विचारः विस्तृतः व्युत्पादकश्र्च दृश्यते यथात्र न्यायरत्रे। जयरामभट्टाचार्यः न्यायसिद्धान्तमालयां १३५ निग्रहस्थाननिरूपणे मणिकण्ठं स्मरति ' दूषणबुद्धयासत्प्रसङ्गो मतानुज्ञेति मण्कण्ठो प्येतदनुयायी ' इति।  'तथाच मणिकण्ठः उद्भावनार्हनिग्रहस्थनानुद्भावनं पर्यनुयोज्योपेक्षणम् इति मणिकण्ठोक्तञ्च प्रमाणतयोपन्यस्यति न्यायासिद्धान्तमालयां जयरामभट्टााचार्यः। परन्तु न्यायसिद्धान्तमालाकारः स्वसमये जातिस्वरूपापरिज्ञानं जातिनां प्रयोगमान्द्यञ्च स्वस्य विस्तरेण जातिनामनिरूपणे हेतुं ब्रूते ---
                         'जातिनामधुना मान्द्यादज्ञानादप्यनादरः।
                अतः कथञ्चित्सिद्धान्तदिद्मात्रमिह दर्शितम् '।।इति। 
तेन तत्काल एव न्यायदर्शनविहितपद्भत्या कथाकरणस्य विरलतामवगच्छामः।
	तर्कव्याप्तद्मादीनां निरूपणं महारपूर्वपक्षन्निरासमुखेन प्रवृतमस्ति। बहुधा विकरल्प्यदूषणे लक्षणानि दूषयित्वा अनुभवसिद्धजातिभेदं लक्षणतया सिद्धान्तयति। यथा तर्कस्य जातेश्र्च। तर्काणां प्रभेदस्य उपाघेः नानाविधलक्षणानाञ्च निरूपणं सांप्रतमधीयमानप्रकरणग्रन्थेषु नोपलभ्यते। शैली सरला,उदयनाचार्याणामिव नातिप्रौढा गभीरा च। नात्र सिद्धान्तमुक्तावल्यादाविव नव्यादृतपरिष्काररचना समुपलभ्यते।
	अयं ग्रन्थकारः सामान्यलक्षणप्रत्यासत्तिम्,उदयानाचार्योक्तां संकरस्य जातिबाधकताञ्च लक्षणानि दूषयित्वा अनुभवसिद्धजातिभेदं लक्षणतया सिद्धान्तयति। यथा तर्कस्य जातेश्र्च। तर्काणां प्रभेदस्य उपाघेः नानाविधलक्षणानाञ्च निरूपणं सांप्रतमधीयमानप्रकरणग्रन्थेषु नोपलभ्यते। शैली सरला,उदयनाचार्याणामिव नातिप्रौढा गभीरा च। नात्र सिद्धान्तमुक्तावल्यादाविव नव्यादृतपरिष्काररचना समुपलभ्यते।
	अयं ग्रन्थकारः सामान्यलक्षणप्रत्यासत्तिम्,उदयानाचार्योक्तां संकरस्य जातिबाधकताञ्च आदरातिशयो लक्ष्यते। व्याप्तिभिरूपणादौ भूषणवल्लभाचार्यवातस्पतिमिश्रोदयना-
                                                108
चार्यप्रभृतिसंमतानि लक्षणानि अनृद्य दूषितानि। परन्तु तत्तल्लक्षणकर्तृणां नामानि न निर्दिष्टानि । परिशिष्टं,रत्रकोशः,खण्डनम् इत्यादिकतिपयग्रन्थनामैवोल्लिखितं वर्तते। बहुधा विकल्प्य लक्षणानि दूषयित्वा अनुभवसिद्धजातिभेदं लक्षणतया सिद्धान्तयति। यथा तर्कस्य जातेश्र्च। तर्काणां प्रभेदस्य उपाघेः नानाविधलक्षणानाञ्च निरूपणं सांप्रतमधीयमानप्रकरणग्रन्थेषु नोपलभ्यते। शैली सरला,उदयनाचार्याणामिव नातिप्रौढा गभीरा च। नात्र सिद्धान्तमुक्तावल्यादाविव नव्यादृतपरिष्काररचना समुपलभ्यते।
	अयं ग्रन्थकारः सामान्यलक्षणप्रत्यासत्तिम्,उदयानाचार्योक्तां संकरस्य जातिबाधकताञ्च नाङ्गीकरोति। वहृिव्याप्यधूमवानयँ पर्वतो वहृिमानित्यनुमितिरित् लिङ्गोपधानपक्षमेवबहु मन्यते।
	किञ्च अवयवप्रकरणे (१३६P)'यज्ज्ञानमनुमितेः साक्षाज्जनकं तदेव प्रतिपादयितुमुचितम्। अन्यथा तज्जनकपरम्पराप्रतिपादने नवस्था। व्याप्तिपक्षदनुमितिजनकमिति तावन्मात्रस्य प्रयोगो युज्यते। स च एतत्साध्यव्याप्यैतद्धर्मवानयमिति वा, एतदूवृत्तिरयं धर्मः साध्याव्याप्यः इति वा, एतदूवृत्त्येतद्धर्मव्यापकं साध्यमिति वा कर्तव्यः' इत्युकत्वा आकाङूक्षाक्रमेणाभिधानाय पञ्चाक्यवप्रयोगमाक्षिप्य दूषयांचक्रे। इदञ्चास्यासाधारणं मतम्।
                        'अन्ये परप्रयुक्तानां व्याप्तिनामुपजीवकाः।
                  तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा'।।(८२P)
इति कुमारिलवार्तिकमाचार्यवचनतया वदन्नयं कुपरिले स्वस्य बहुमानातिशयं प्रकटीकरोति।
	१०८P .उपाधिवादावसाने  'अधिकं नयाचिन्तामणौ चिन्तितम् 'इति वचनात्  नयाचिन्तामणिनामा प्रबन्धोSपि विरचितोSनेनेति प्रतीयते।
	अयञ्च मणिकण्ठ खण्डनखण्डखाद्यकारत् श्रीहर्षादर्वाचीनः, खण्डनग्रन्थस्योल्लेखात्। न्यायसिद्धान्तमालायां जयरामभट्टाचार्येण स्मृतत्वादयं जयरामभट्टाचार्यत्प्राक्कालिकः। सौन्दडोपाध्यायसंंमतमुपाधिलक्षणं नवीीनसंमतलक्षणत्वेन निरूपयन्नयं सौन्दडोपाध्यायान्नाति
                                                              109
विप्रकृष्टकालिकः इत्यवगच्छामः। यद्यपि (८२P) 'नवीनास्तु उपाधिर्नामासावुच्यते यदभावो व्यभिचारविरोधी ' इत्यादिना ग्रन्थेन सौन्दडमतमुक्तमिति व्यारव्यानतो म ज्ञायते,  'नैयायिकनव्यमतं दूषयितुमुपन्यस्यति' इत्येवावतरणिकाया द्युतिमालिकायां दर्शनात् तथापि उपाधिवादे गदाधरीये अस्य लक्षणस्य सौन्दडोपाध्यायलक्षणत्वेनाभिधानात् अत्र नवीनपदेन सौन्दडोपाध्यायो गृहीत इति स्पष्टं प्रतीमः। तत्त्वचिन्तमणावपि तत्र तत्र नवीनपदेन सौन्दडोपाध्यायो गृहीत इति मधुरानाथतर्कवागीशरचितरहस्यादवगम्यत इति प्रगेव निवेदितमस्मााभिः। अतः सौन्दडोपाध्यायान्नतिधिप्रकृष्टकालिकौ मणिकण्ठगङ्गेशोपाध्यायौ इति सिध्यति। तयोरपि मणिकण्ठ गङ्गेशोपाध्यायात्प्राक्कालिक इति भाति। हेत्वाभासेषु अनैकान्तिकः साधारणः असाधारणश्र्चेति द्विविधःइति मणिकण्ठो ब्रूते। एवं तार्किकरक्षायामपि अनैकान्तिकस्य द्वैविध्यमेवाभिहितम्। सर्वमनित्यं प्रमेयत्वादिति तु असिद्धे न्तर्भवतीति प्रत्यपादि मणिकण्ठेन।गङ्गेशोपाध्यायस्तु तत्त्वचिन्तामणौ, तस्यासिद्ध न्तर्भावं दूषयित्वा अनुपसंहारिणि अनैकान्तिकस्य त्रैविध्यं व्यवस्थापयति।मणिकण्ठेन तु न मणिकारोक्तं दूषितं, नाप्यनुमोदितम्। अतः र्किचिदिव  गङ्गेशात्प्राक्तानो  यमिति प्रतिभाति।
	एवं बाधितस्यासिद्धानैकान्तिकयोरेवान्तर्भावपक्षः, बाधस्येपजीव्यत्वात् पृथगूदूषणत्वसमर्थनेन निराकृतः, न तु असाधारण्येन मणिकृप्रदर्शितस्य असिद्धिव्यमिचारासंकीर्णस्य गन्धप्रागभावावच्छिन्नो धटः गन्धवान् पृथिवीत्वादित्युदाहरणस्य प्रदर्शनेन।
	एवं पक्षातानिरूपणे साध्यसंशयस्य सिषाधयिषायाश्र्च पक्षातात्वं निरस्य,  अन्ते मणिकृता सिद्धान्तितं सिषाधयिषाविरहसहकृतसाधकमानभावस्य पक्षतात्वं नाभिहितम्।परन्तु(२२५P .)  'यत्र हि संशयविरोधिकबाधकप्रमाणभावः तत्रानुमित्युत्पत्तिः। एवञ्च संशये सति वा, जिज्ञासायां सत्यां वा, साघकबाधकप्रमाणभावलक्षणयोग्यतायां सत्यां वा व्याप्तिज्ञानादिसहकृतसामग्रीत एवानुमितिरस्तु इत्याचरव्यौ।
 	अतः तत्त्वचिन्तामणिकारात् किञ्चिदिव प्राचीनः सौन्दडोपाध्यायान्नातिविप्रकृष्टकालिको यं मणिकण्ठः इति प्रतिभाति।
                                                                     110
                             न्यायरत्रटीका द्युतिमालिका
	चामभूपाश्रीतः गरूडाचलस्थश्रीलक्ष्मीनृसिंहभक्तः आन्ध्रदेशाभिजनः नृसिंहयज्वा अधीतसर्वशास्त्रः न्यायरत्रस्य द्युतिमालिकां नामान्वर्था व्यारव्यां रचयामास। स च बिस्तृतस्य विशदस्य न्यायरत्रोत्तरभागस्य जातिनिग्रहस्थाननिरीपकस्य अवतरणार्थनिशेषनिर्धारणादेरनुपयुक्ततां मन्यमानः, न्यायसूत्रानुद्धारनिबन्धनां मूलकृतो न्यूनतां निराचिकीर्षुरिव प्राधान्येन तत्तत्सूत्रार्थे सोदाहरणं वर्णयामास। पूर्वभागञ्च विस्तरेण सुविशदं व्याचरव्यौ।
	अपवर्गोपयोमिताया महर्षिप्रणीशास्त्रार्थसंग्राहकप्रकरणस्यास्य न्यायरत्रस्य आत्मादिप्रमेयतत्त्वाीनिरूपणप्रयुक्तां न्यूनतामिव परिजिहीर्षुःٗٗ' न्यायरत्रप्रसादेन' इति प्रथामश्र्लोकव्यारव्यामिषेण आत्मतत्त्वविषयतमनुमाननिरूपणफलतया गङ्गेशोपाध्यायोक्तं जगन्निर्मातृपुरूषधौरेयस्येश्र्चरस्य साधकञ्चानुमानं सपरिकरं व्युत्पादयामास।
	अयञ्च गङ्गेशोपाध्यावरचितत्त्वचिन्तामणिरसिक इति भाति। यतः व्याप्तिप्रकरणे हेत्वाभासप्रकरणे च मणिवाक्यान्येव खग्रन्थे घटयति। कुवचिव अर्थतो नुवदति। अयञ्च कचिन्मूकारोण विसंवदते। तत्रापि मणिकारोतन्नदर  एव मूल लक्ष्यते। अनैकाम्तिकद्वैविध्यानिरूपकमूलव्यारव्याने वस्तुतस्तु इत्यरभव तदुक्तं गङ्गशेन । इत्यादिना चिम्तामण्युक्तयुक्तैयव अनुपसहारिणः अनैकान्तिकत्वं साधयति। एवमवयवप्रकरणे  Sपि मणिकारोक्तयुक्तया पञ्चानयनग्रयोगमेव बहु मन्यते मूलविरूद्धम्। दशविधो Sपि बाधः मणिसरण्यैवानेन न्यरूपि।
	मणिव्यारव्यातारं जयदेवमिश्र्चं रूचिदतञ्च व्याप्तिलक्षणकथनाबसरे अनुमितिलक्षणप्रखावे सामान्यलक्षणप्रत्यासत्तिविवेचनावसरे चोल्लिखति, न दीधितिकारम्। न वा व्याप्तयादेः दीधितिकारोक्तपरिष्कारं प्रदर्शयति। तस्मादयमपरिचिदीधित्तिः कदाचित् शिरोमणिभट्टायार्यातप्राक्तनः स्यादिति प्रतिभाति। यद्यपि व्याप्तिनिरूपणे (५४P)'एवकारः नियतसामानाधिकरण्यमिति मतान्तरनिरासार्थः इति न्यायभूषणप्रकाशे S भिहितं गदाधरमिश्रेण' इति थुतिसालिकावपनं दृश्यते तथपि नायं गदाधरभट्टाचार्यानन्तरकालिको भवितुमर्हति। दीधितिकारपरिचयस्यैवानवगत्या भट्टाचार्यानत्वरकालिकत्वस्यसंमबदुकि-

111
कत्वात् । किच गदाधरभट्टाचार्याश्र्च न कुत्रापि मिश्रपदेन व्यफदिश्यते। अतोS   त्रोक्तः गदाधरमिश्रः अन्य एव प्रसिद्धगदाधरभट्टाचार्यादिति। 
	अस्य च वेदान्तमते आदरः खण्डनकारे महती भाक्तिश्र्चेति ज्ञायते। यतः, खण्डनं महाखण्डनशब्देन व्यवहरति (१६ P )' तदूक्तं महाखण्डने' इति ।(१९ P  )'तथाच साधूक्तं ब्रह्यसंवेदनादनाद्यविद्यानिवृत्तिरित्यलमनेन 'इति मूलव्यारव्याजेन सदलप्रयोजनमद्वेतशास्त्रोक्तमज्ञानलक्षणं विवरणाचार्याभिमतं लक्षणञ्च प्रतिपाद्य,' साधूक्तम्' इति मूलकीरस्य खण्डनविषये विडम्बनोक्तिमसहमान इव वस्तुतस्तु इदं तुच्छतमम् इत्यादिना मूलं दूषयति। तर्कप्रकरणे अनवस्थाया आपादनप्रकारनिरूपकमूलस्थसामान्यपददर्शनमात्रेण नित्यमेकमनेकानुगतमिति सामान्यलक्षणस्य, समवायपदश्रवणमात्रेण नित्यसंबन्धत्वं समवायत्वमिति लक्षणस्य, कर्मसक्षणस्य च दुर्निरूपतां खण्डनसंमतां मूलार्थावधारणानुपयुक्तां विशदयन्नयं स्वस्य  खण्डनकारे महर्ति बहुमतिमाविष्करोति । अस्य श्रीहर्षे वहुमतिरेव, प्रामाणिकतया खसंमतस्य मणिकारस्यापि
' व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम्।
व्याघातावधिरशङ्का तर्कः शङ्कानधिः कुतः।।'
इति खण्डनोक्तेरूद्धारं' यत्तु कश्र्चित् इत्यादिनानूद्य,' तत्तुच्छम् 'इति शब्दप्रयोगपुरस्सरं दूषणे एनं प्रवर्तयति। 
भ्रंशाः (१९२ P  )जातिनिरूपणोपक्रमे' सिद्धं दूषणासमर्थमुत्तरं जातिः' इति सर्मिचीनः मूलपाठः। स एवोत्तरमूलानुसारी च दृश्यते ।अभिहितञ्चास्माभिः तथैव तत्र टिप्पाण्याम्। तं पाठं विहीय सिद्धदूषणासमर्थमिति पाठं धृत्वा' सिद्धानि यानि दूषणानि तत्रास्समर्थमित्यर्थः' इति व्यारव्यानं न हृदयविवक्षितः । तत्र समप्रपञ्चत्वादिति मूलप्रतितमुपादाय निश्र्चितोपाधिना तुव्यविस्तरत्वादित्यर्थः इति व्यारव्यानमपि न सहृदयरञ्जकम् । एवं निग्रहस्थानप्रकरणे (२३९ P )' कश्यपतनयाधत्तिहेतरयं, त्रिणयनतनययानसमाननामधेयवान्, तत्केतुमत्त्वात् 'इति
                                          112
मूले वह्रिकेतोः धूमस्यधारत्वादिति स्वारसिकार्थबोधकं तत्केतुमत्त्वादिति पाठमनादृत्य हेतुतमत्वादिति पाठं प्रकल्प्य कारणतमत्वाादित्यर्थः इत्यनगुणं व्यरव्यानं दृश्यते। एवं (२७P) 'यद्ययं घटः एतद्धटजन्यः स्यात् एतद्धटाद्यतालवृत्तिर्न स्यात्  ' इति मूलस्य एतद्धटोत्पत्तिक्षणः इति स्वारसिकमर्थ विहाय, एतद्धटादाद्यकालः एतद्धटपूर्वकालः इति विवरणं न सहृदयान् प्रीणयति। एवम् अनध्यवसितनामकस्य हेत्वाभासस्य निरूपणावसरे अनध्यवसितस्य सर्वमनित्यं प्रमेयत्वादित्युदाहरणमभिहितं द्युतिमालिकायाम्। उभयकोटुयल्लेखिसंशयादतिरिक्तः किंस्विदित्याकारकः अनध्यवसायः असाधारणधर्मज्ञानजन्यः इति वैशेषिकराद्धान्तः। असाधारणो हेतुः न संशयजनक इति अनैकान्तिके नान्तर्भवति। परन्तु अनध्यवसायजनकत्वात् अनध्यवसितसंज्ञयोच्यते। एवञ्चासाधारणपर्यायः अनध्यवसितः। स्पष्टञ्चैतत् न्यायलीलानतीप्रकाशादिषु।  सति चैवं विना प्रमाणं सर्वमनित्यं प्रमेयत्वादित्यनध्यवसितस्योदाहरणमिति लेखनं न समीचीनम्।
	(२P) 'सार्वाीघिष्ठाता संसारधर्मैरीषदप्यसंस्पृष्टः परो भगवान्  महेश्र्चरः सर्वज्ञो नादिः सकलजगद्विधाता श्रुत्यनुमानाभ्यामवगम्य इत्यक्षापादमुनिनाभिसंहितम् ' इत्युकत्वा ईश्र्चरलक्षणानि व्याचष्टे श्रुत्यनुमानाभ्यामित्यत्र श्रुतिशब्देन एक एव रूद्रो न द्वितीयाय तस्थे य इमान् लोकानीशते ईशिनीभिः इति श्रुतिर्विवक्षितेति च व्याकरोति। अक्षपादसूत्रेषु नैवंलक्षणं सूत्रं कचिदप्युपलभ्यते। परन्तु भासर्वज्ञविरचिते न्यायसारे तृतीयपरिच्छेदे सूत्रप्रायाण्यतेतानि वाक्यानि दृश्यन्ते। इयमेव श्रुतिरूद्धता भासर्वज्ञेन। जैनग्रन्थेषु भासर्वज्ञवाक्यानां सूत्रतया निर्देशो स्ति।तथा व्यारव्यातापि तेषां सूत्रत्वं मन्यत इव। एतदेवाभिसन्धायास्माभिः अक्षपादमुनिनेतिप्रतीकमुपादाय अक्षपादशब्देन अक्षपादीया विवक्षिता इति टिप्पणी रचितेति बोध्यम्।
		न्यायसूत्रेष्वपि व्यारव्यात्रभिमतः पाठमेदः समुपलभ्यते।
	(१)संभवतो र्थस्यातिसामान्ययोगादसम्मूतार्थकल्पना सामान्यच्छलम् इति सर्वत्रिकः पाठः। (१९१P)व्यारव्यातृसंमतस्तु - संभवतो र्थस्यातिव्याप्तिसामान्ययोगादसद्भूतार्थकल्पना सामान्यच्छलम् इति।
	(२)साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्तयप्राप्तिप्रसङ्गप्रतिदृष्टान्ता- नुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यकार्यसमाः इति 
                                                                     113
सार्वत्रिकः पाठः। अत्र चतुर्विशतिजातय उक्तः। व्यारव्यातृसंमतस्तु पाठः(१९९P)साधर्म्यवैधर्म्योत्कर्षािकल्पसाध्यप्राप्तयप्राप्तनुतेपत्त्यहेत्वविशेषोपलब्धिनित्यानित्वसमाजातयः इति। इतरजातयो न सूत्रोक्ता इति नृसिंहज्वा मन्यते। 
	(३) साध्यदृष्टान्तयोर्घर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षावर्ण्यावर्ण्यविकल्पसाध्यसमाः इति सार्वत्रिकः पाठः। व्यारव्यातृसंमतस्तु (२०४P)साध्यदृष्टान्तयोर्घर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्षविकल्पसाध्यसमाः इति।
	(४)प्रतिषेधानुपपत्तेः प्रतिषेद्धव्याप्रतिषेधः इति सार्वत्रिकः पाठः। व्यारव्यातृसंमतस्तु(२९९P) प्रतिधेानुपपत्तिस्तत्र सिद्धेः इति।
	(५) अविज्ञातञ्चाज्ञानम् इति सार्वत्रिकः पाठः। व्यारव्यासंमतस्तु अविज्ञातार्थञ्चाज्ञानम् इति। 
	द्युतिमालिकाकारः तत्त्वचिन्तामणिरसिकः तर्कव्याप्तयुपाधिप्रकरणेसु केवलान्वयिकेवलव्यतिरेकिप्रकरणेषु च विशदया प्रतिपादपद्धत्या तत्त्वचिन्तामणिसारं बोधयति। तर्कप्रमेदानामात्माश्रयादीनामापादनप्रकारः, तर्कङ्गानि, नानाविधमतानां निरूपणमित्यादयो बहेवो Sशाः अद्याघीयमानन्यायशास्तिरप्रकरणग्रन्थेभ्यो नाधिगम्यन्ते। वादजल्पवितण्डानिग्रहस्थाननिरूपणप्रस्तावे न्यायसूत्राण्युदाहृत्य विवृणोति।
	तस्मादितरप्रकरणग्रन्थानवधारणीयानां तत्त्वचिन्तामणिनिष्कृष्टार्थानां, प्राचीनन्यायसूत्रार्थानाञ्च सरलया शैल्या प्रतिपादिकेयां द्युतिमालिका अतीवोपकरोति न्यायशास्त्रप्रविविक्षूणाम्। तया च भूषितं न्यायरत्रं तमः प्रशमनग्रन्थरत्नमेवेति सिद्धम्। 
	न्यायदर्शनीयाः प्रबन्धा बहवः अपरिचिताः सन्तीति तत्तदूग्रन्थपर्यालोचनया अवागम्यते। यथा अत्रैवोद्धतः मानमानोहरः ।केषाञ्चित् प्रबन्धानां कर्तारो न ज्ञायन्ते। केषाञ्चित् प्रबन्धृणां प्रबन्धा नाधिगम्यन्ते। एवमगाधन्यायदर्शनमहाम्बुधौ अन्तरवगाहने  Sशक्तेन मया तत्तीरस्थितेन दृष्टिपथप्राप्तकतिपयग्रन्थान् सप्तधा विभज्य प्रतिपाद्यविषयप्रधानं किमपि न्यायशाश्त्रचरितं लिखितमाधिकारिकाज्ञावलम्बिना। प्रबन्धणमवस्थानसमयनिर्णायकप्रमाणदर्शनविकलेन विषयाधिगमे नातीवोपयक्तमैतिहासिकैः विमर्शकैः तत्र तत्राभिहितं प्रबन्धणामवस्थानसमयमधिकृत्य न विच्चारः प्रवर्तितो Sत्र।
                                                   114
	मूलग्रन्थे उपलब्धः पाठः मूले, व्यारव्यातृसंमतश्र्च पाठः अघस्तात् टिप्पण्थां निवेशितः। बालवबोधाय विषमस्थलटिप्पण्यपि काचन अधस्तात्संयोजिता वर्तते। गुणैकपक्षपातिनः पण्डिप्रकाण्डा दूरीकृत्य सार्वत्रिकं दोषजातं,यदि स्यादू गुणलेशः तमनुमोदमाना अनुगृहृन्तु लेखकं जनमिममिति प्रार्थयमानो विरमाम्येतावता।
                                                                  वि. सुब्रह्मण्यशास्त्री.

                                                                   161
                                               श्रीः
                                           न्यायरत्रम्
                                     मणिकण्ठकृतम्
                        न्यायरत्रप्रसादेन तमः प्रशमहेतुना।
                       हस्तमलकवत्प्राज्ञः सर्व जानीत संप्रति।।१।।
                                              श्रीः
                             न्यायरत्रटीका द्युतिमालिका
                              नृसिंहयज्वकृता
                  श्रीपतिर्निजमक्तानां रक्षणे दत्तमानसः।
                  स्वादिरो नरसिंहो सौ पातु मां करूणाकरः।।
                 चिद्रूपं व्यापकं नित्यं विश्र्चैमातरमम्बिकाम्।
                 दधानं परमात्मान वन्दे त्रिणयनं सदा।।
                 अधीतसर्वशास्त्रेण नृसिंहारव्येन यज्वना।
                 न्यायरत्रस्य टीकेयं क्रियते द्युतिमालिका।।
	आत्मविशेष्यकेतरभिन्नत्वप्रकारकमननं मुक्तिसाधनमिति गौतममतसिद्धान्तं मनसि निधाय --- इतरपदार्थाज्ञाने तद्भिन्नत्वप्रकारकत्वस्य मनने ज्ञातुमशक्यतयेतरपदार्थज्ञानमाव -
		1 आत्मतत्त्वसाक्षात्कारः स्वात्मगोचरमिथ्याज्ञानोन्मूलनद्वारा मोक्ष उरयुज्यते।  " आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः "  इति श्रुतेः। यद्विषयकः साक्षात्कारो मोक्षजनकः, तद्विषयकं मननं मोक्षोपयोदि। अत आत्मगोचरं मननमुपयुज्यते। एवं   " तमेव विदित्वातिमृत्युमेति  " इति श्रुतौ मृत्युतरणरूपमोक्षे तत्पदबोध्येश्र्चरवेदनस्य साधनतयोक्तत्वादीश्र्चरमननमपि मोक्षोपयोगि । तञ्च न मिथ्याज्ञाननाशद्वारोपयुज्यते। परंतु स्वात्मतत्त्वसाक्षात्कार एवोपयुज्यते। यदाहुः "  स हि तत्त्वतो ज्ञातः स्वात्मसाक्षात्कारस्योपकरोति "  इति। अथवा अदृष्टद्वारा तस्य मोक्षोरयोगित्वं कल्प्यत इति नैयायिकसुद्धान्तः। स्पष्टीकृतश्र्चायमर्थो वर्धमानोपाध्यायैः कुसुमाञ्जलिप्नकाशे। अत्र मूलप्रथमश्र्लोकस्थन्यायपदेन स्वात्मतत्त्वविषयकमीश्र्वरविषयकं चानुमानं विवक्षितमित्याशयेन टीकाकारैर्द्वेधावतारितः प्रथमश्र्लोकः।
२                                        न्यायरत्नम्        (162)
श्यकम्। न च ग्रन्थान्तरेष्वेवेतरपदार्थानां निरूपितत्वात् ग्रन्थान्तरैस्तज्ज्ञानं भविष्यतीत्याशङूक्यम्। ग्रन्थान्तरशब्देन किं कुसुमाञ्जलिप्रभृतयो गृह्यन्ते  ? अथवा नयचिन्तामणिः? न तावदाद्यः, तेषां महाखण्डनकारोक्तदूषणकदम्बलितत्वात्। न द्वितीयः, यतस्तस्य प्रमाणतत्त्वप्रतिपादकत्वेन स्वातन्त्र्येण प्रमेयाप्रतिपादकत्वान्न तेनापीतरपदार्थज्ञानं संभनति।अतो न्यायरत्रारव्यप्रकरणनिर्माणे सति तेनेतरपदार्थज्ञान महाखण्डनकारोक्तदूषणकदम्बाकबलितं भविष्यति इत्याशयवानाह  न्यायरत्रेति।
	अथवा, ईश्र्चरज्ञानं मुक्तिसाधनमिति गौतममतम्। तत्र चेश्र्चरः किंलक्षणकः ? किंप्रमाणक ? इति जिज्ञासायां सर्वाधिष्ठाता संसारधर्नैरीषदप्यसंस्पृष्टः परो भगवान् महेश्र्चरः सर्वज्ञो नादिः सकलजगद्विधाता श्रुत्यनुमानभ्यामवगम्य इति भागवदक्षपाद 1 - मुनिनाभिसंहितम्। सर्वाधिष्ठातृत्वं  सकलपुरूषाधिष्ठातृत्वं विवक्षितम्। तेन विशिष्ट इत्येकं लक्षणम्। संसारधर्मैः रागद्वेषमोदिभिरीषदप्यसंस्पृष्ट इति द्वितीयं लक्षणम्। सर्वज्ञो नादिरिति तृतीयं लक्षणम्। गच्छति विनश्यतीति शीलं यस्य ;तस्य जगतो विधातेत्यनेन सह चत्वारि लक्षणनि परमेश्र्चरस्येति बोध्यम्। स कथं ज्ञातव्य इत्यस्यां जिज्ञासायामुक्तम्---  श्रुत्यनुमानाभ्यामिति। "एक  एव रूदो न द्वितीयाय तस्थे य इमान् लोकानीशत ईशिनीभिः " इति श्रुतिः। द्वितीयायेति प्रथमास्थाने चतुर्थी। ईशिनीभिः शक्तिभिः लोकानीशते धितिष्ठतीति श्रुत्यर्थः।इत्येतत्सर्व मनसि निधाय विप्रतिपन्नपुरूषप्रतिपादकमनुमानरूपं पञ्चावयसाध्यं यन्नयायरत्रं तदनुग्राहकत्वेन तर्कस्य तादृशानुमानङ्गत्वेन व्याप्तयादेश्र्चावश्यं ज्ञातव्यत्वमित्यभिसंधिनाह न्यायरत्नेति । प्रथमपक्षे 'आत्मा इतरेभ्यो भिद्यते, 'आत्मात्वात्। न यदेडं न तदेनम् , यथा घटादि। न तथा चायम्। तस्मान्न तथा इत्यनुमानं न्यायः । स एव रत्रमिति ग्रन्थनाम कथितम्। द्वितीयपक्षे 'क्षित्यादिकं सकर्तृकं ,कार्यत्वात्। यदेवं तदेवम्। यथा घटः। तथा चेदम्। तस्मात्तथा' इत्यनुमानं न्यायः।
(2)ननु न तावत् क्षित्यादिः प्रत्येकं पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात्। नाप्येकपक्षतानच्छेदकावच्छिन्नम्, एकरूपाभावात्। अत एव सकर्तृकत्वाकर्तृकत्ववि-

1. अक्षपादमुनिनेत्यनेनाक्षपादिया विवक्षिताः।
2.' ननु न तावत् क्षित्यादिकं प्रत्येकं पक्षः' इत्यादिना तस्माद्यर्किचिदेतनुमानम् इत्यन्तेन ग्रन्थेन पक्षसाध्यहेतूनां दुर्विरूपत्वपूर्वपक्षः प्रतिपाद्यते।
(163)                                        तर्कवादः ३
                                      
चारारम्भकसंशयविषयस्तथाविधविवादविषयो वा न पक्षः, एकरूपाभावेन संशयविषयत्वविवादविषयत्वयोस्तयोः सुग्रहीतुमशक्यत्वात् । ग्राहकाभाव इव ग्राह्याभावश्र्च, वादिनोर्निश्र्चयेन संशयाभावात् । न च वाद्यनुमानयोस्तुल्यबलत्वेन मध्यस्थस्य संशय इति वाच्यम्  अनुमानाभ्यां मध्यस्थस्य संशयः, तत्संशयानन्तरं चामुमानमित्यन्योन्याश्रयात् विशेषादर्शनदशायां घटे पि कदाचित्तयोः संभवात् तस्यापि पक्षत्वे तत्रांशतः सिद्धसाधनम् । प्रत्येकं संशये विवादास्पदत्वेनानुमाने र्थान्तरत्वाच्च । नापि सर्गाद्यकालीनं व्द्यणुकं पक्षः परं प्रति सर्गाद्यासिद्धेः। नापि शरीराजन्यम्, अप्रसिद्धेः अदृष्टद्वारा शरीरिणो पिक्षित्यादिकर्तृत्वात् । तस्मान्न पक्षसंभवः।
	नापि साध्यनिर्वचनम् । तथाहि  कृतिमज्जन्यत्वं वा ? उपादानापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वं  वा तत् ? नाद्यः, अस्मदादिना सिद्धसाधनात् । न द्वितीयः, विकल्पासहत्वात् । तथाहि यर्त्किचिदुपादानगोचरत्वं वा ? क्षित्याद्युपादानगोचरत्वं वा ? न तावत् प्रथमः, अस्मदार्दिनार्थान्तरत्वात् । नापि द्वितीयः, अप्रसिद्धेः । अदृष्टद्वारा शरीरिणो पि क्षित्यादिकर्तृत्वात् । 1 तस्मान्न साध्यनिरूक्तिः। 
	हेतुश्र्च दुर्निरूपः । न तावत्पूर्वकालसंबन्धासत्त्वे सत्युत्तरकालसंबन्धः, तत्पूर्वकालसंबन्धस्याननुगतत्वात् सकलपूर्वकालसंबन्धस्यासिद्धेः नापि कादाचित्कत्वम्, प्रागभावे व्यभिचारात् । नापि प्रागभावप्रतियोगित्वम् , प्रध्वंसे व्यभिचारात् । नापि सत्त्वे सति प्रागभावप्रतियोगित्वम् , सत्ताजातेः परं प्रत्यसिद्धेः, स्वरूपसत्त्वस्य ध्वंसे पि सत्त्वात् । तस्माद्यर्त्किचिदेतदनुमानम् । 
	अत्रोच्यते  अदृष्टाद्वारकस्वोपादानगोचरजन्यकृतिजन्यघटाद्यन्यत्वावच्छिन्नं जन्यं समवायसंबन्धेन वर्तमानम्, अदृष्टप्रागभावाप्यप्रागभावाप्रतियोग्युपादानापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यम् , समवायसंबन्धेन वर्तमानत्वे सति प्रागभावप्रतियोगित्वात् । यदेवं तदेवम् । यथा घटः। तथा चेदम् । तस्मात्तथेति । अत्र पक्षे अदृष्टाद्वारकस्वोपादानेत्यादिप्रथमविशेषणं परित्यज्य जन्यं समवायसंबन्धेन वर्तमानमिति पक्षकरणे, 
	1.एवं यावत्कारणगोचरत्वनिवेशे पि दोषो बोध्यः । तथाहि स्वनिरूपितकारणताश्रययावद्विषयकज्ञानादिमज्जन्यत्वं यत्र क्कचम प्रसिद्धं वा, न वा ? आद्ये तदभाववति घटादौ कार्यत्वहेतोः सत्त्वात् व्यभिचारः द्वितीये साध्याप्रसिद्धः। उभयथापि न व्याप्तिज्ञानसंभव इति। 

 ४                                                     न्यायरत्रम्(164)
घटादेरपि पक्षातापत्तेस्तत्रांशतः सिद्धसाधनम्। तत्परिहारार्थमुक्तं तद्विशेषणम् । तत्राप्यदृष्टाद्वारकेति विशेषणंशं विहाय तदितराभिधाने, कालीशरीरे यद्गौररूपमुत्पन्नं तत्कालीशरीरगोचरतरश्र्चरणादिकृत्या जन्यते । सा च कृतिरदृष्टद्वारिका तद्रूपोपादानकालीशरीरगोचरा चेति कालीशरीरोत्पन्नगौररूपे व्याप्तिः स्यात्। तत्परीहारर्थमदृष्टाद्वारकेति । अदृष्टाद्वारकखोपादनगोचरजन्यकृतिजन्यघटाद्यन्यत्वावच्छिन्नमात्रस्य पक्षत्वे, ध्वंसस्यापि पक्षतापत्तिः । तथाच तत्रोक्तसाध्याभावात् बाधः । तत्परिहारर्थ समवायसंबन्धेन वर्तमानत्वाभावान्नोक्तदोषः । एतवति कृत्ते गोत्वादेरपि पक्षत्वप्रसङ्गः । तथाच तत्रोक्तसाध्याभानात् बाधः । तदर्थमुक्तं जन्यपदम् । तस्याजन्यत्वान्नोक्तदोष इति । साध्ये चादृष्टप्रागभावव्याप्यप्रागभावाप्रतियोगीति विशेषणमपहाय तदितराभिधाने कालीरूपाभेदचिन्तनजन्यस्वर्गे चांशतः सिद्धसाधनात स्यात् । तत्परिहारया तद्विशेषणम् । अत्रादृष्टपदं स्वजनकादृष्टपरम् । न चैवं स्वपदार्थः कचित्पक्षः, कचिद्दृष्टान्त इत्यननुगम इति वाच्यम्,  सामान्यव्याप्तिग्रहेS ननुगमस्यादोषत्वात्  सामान्यव्याप्तेरेव प्रकृतानुमनाङ्गत्वेनाभिमतत्वादिति । ध्वंसे व्यभिचारवारणाय हेतौ सत्यन्तम् । गोत्वादौ व्यभिचारवारणाय कार्यत्वादिति  । 1 न चाणुव्यतिरिक्तत्वमुपाधिः, अणुव्ययतिरिक्तक्षित्यादेरेकदेशवृत्तित्वाद्भागासिद्ध इति न परोक्तपक्षसाध्यहेतुविकल्पावकाश इति ध्येयम् ।
 	वस्तुतस्तु    विवादाध्यासितं करणसाक्षात्कारवत्कर्तृकम् , अभूत्वा भावित्वात् । यदेवं तदेम् । यथा घटः । तथा चेदम् । तस्मात्तथा । न च धर्मिविशेषस्यानिर्देशात् संदिग्धाश्रयासिद्धो हेतुरिति वाच्यम् , साध्यविशेषोपादानेन धर्मिविशेषसिद्धेः । यत्र बुद्धिमत्पूर्वकत्वाबुद्धिमत्पूर्वकत्वेन विवादः , तस्यैवाङ्गुरादेः पक्षीकारात् ।

1.क्षित्यादिकं सकर्तृकमित्यनुमाने घटाद्यन्तर्भावेन सकर्तृत्वरूपसाध्यापकत्वात् , साधनाधिकरणे द्यणुकेS  णुभिन्नात्वविरहेण द्वयणुकरूपपक्षान्तर्भावेन साधनाव्यापकत्वाच्चाणुभिन्नत्वमुपाधिरिति शङ्कते  न चाणुव्यतिरिक्तत्वमुपाधिरिति । उपाधिर्हि स्वव्यतिरेकेण पक्षे साध्यव्यतिरेकं साधयन् दूषको भवति । न चात्राणुव्यतिरिक्तत्वाभवेन निरूक्तपक्षतावच्छेदकावच्छिन्ने साध्याभावः साध्यतुं शक्यते । पक्षैकदेशे द्यणुकेS  णुव्यतिरिक्तत्वाभावस्य सत्त्वे S पि  क्षित्यादौ तद्विरहेण भागासिद्धिदोषात् । एवं चोपाधिव्यतिरेकस्य पक्षे साध्याभावासाधकत्वेनोपाधिकार्यानिर्वाहान्नानुपपत्तिरित्याह  क्षित्यादेरेकदेशवृत्तित्वाद्भागासिद्ध इति ।


                                           तर्कवादः                     (165)                            ५
	ननु---  ईश्र्चरकर्तृकत्वे साध्ये साध्यविकलो दृष्टान्तः, घटदीनामीश्र्चरकर्तृकत्वासिद्धेः व्याप्तयसिद्धेश्र्च। बुद्धिमन्मात्रकर्तृकत्वे च साध्ये विवक्षितकर्तृविशेषासिद्धः ; सिद्धसाध्यता च, संसारिणमेव कर्मद्वोरेणाङ्कुरादिकर्तृत्वादिति चेत् ; मैवम्, सामान्यव्याप्तेरनवद्यत्वेन निराकर्तुमशक्यत्वात् । ततः सामान्यसिद्धौ परिशेषात्कार्यविशेषाच्च कर्तृविशेषसिद्धिः, चित्रादिकार्यविशेषात्कर्तृविशेषसिद्धिवत् ।
	ननु ध्वंसस्य पक्षान्तर्भूतत्वे बाधः तद्बहिर्भूतत्वे व्यभिचारः, उक्तहेतोस्तत्र सत्त्वादिति चेत्  ; न, ध्वंसस्यापि पक्षान्तर्भूतत्वात् । न  चैवमंशतो बाधः, साध्य उपादानपदस्यास्वीकारात्। तदुक्तं चिन्तामणौ गङ्गेशेन ---  "    यद्वा पक्षे हेतौ च न समवेतत्वं विशेषणम् । तेन ध्वंसो पि पक्षः । साध्ये चोपादानपदं कारणपरमनुपादेयमेव वा "   इति।
	ननु---   'कर्ता शरीर्येव'' ज्ञानमनित्यमेव' इत्यादिव्याप्तप्रत्यक्षविरोधात् 1अशरीरनित्यज्ञानादिकर्तृविशेषसिद्धिर्न संभवति । अत एव शरीरमनित्यमेवेतिि नियमात् कर्तृत्वेन नित्यातीन्द्रियशरीरसिद्धिरीश्र्चरे न संभवति। न चाप्रयोजकत्वम्, निरूपाधित्वेन शङ्काकलङ्काभावात् । कार्यत्वसकर्तृकत्वयोरपि यदि निरूपाधित्वमस्ति, तदा तुल्यबलत्वेन सत्प्रतिपक्षवत्प्रतिरो स्तु । न च कार्यत्वं पक्षधर्मताबलाद्बलीयः, 'कर्ता शरीर्येव  'इत्यादौ तन्नास्तीति वाच्यम् ।' ज्ञानमनित्यमेव ' इत्यादिव्याप्तेरेव क्षित्यादौ ज्ञानजन्यत्वविरोधित्वात् । एवं 'कार्य ज्ञानजन्यम्' ' ज्ञानमनित्यमेव 'इत्यनयोर्विरोध एव। अविरोधे वा द्वयमपि स्यात् । तथाच क्षित्यादौ  शरीर्यनित्यज्ञानर्यवसाने बाध एव स्यादिति चेत्   न, 'ज्ञानमनित्यमेव' इत्यादिव्याप्तेरसिद्धेः, बिपक्षे बाधकाभावेनाप्रयोजकत्बात् । न च निरूपाधिसहचारदर्शनादेव व्याप्तिग्रहः  ;निरूपाधित्वमेव विपक्षे बाधकमिति वाच्यम् , 'अवयबो महानेव ' 'तेज उद्भतरूपमेव' इत्यादिव्याप्तिग्रहात्परमाणुनयनादेरसिद्धप्रसङ्गात् । यद्वा पक्षधर्मताबलान्नित्यज्ञानं सिध्यत् 'बुद्धिरनित्यैव' इति व्याप्तिप्रत्यक्षेण न प्रतिबध्यते, अस्मदादिबुद्धिमात्रविषयत्वेन भिन्नविषयत्वात्।

1.अशरीरनित्यज्ञानादिकर्तृविशेषसिद्धिरिति । न विद्यते शरीरं यस्य सः, अशरीरः । नित्यं ज्ञामादिकं यस्य सः, नित्यज्ञानादिः । अशरीरः नित्यज्ञानादिश्र्च कर्तृविशेषः। तस्य सिद्धिरित्यर्थः। 

६                                          न्यायरत्नम्     (166)
एतेन 'कर्ता शरीर्येव 'इत्याद्यपि ज्ञानं प्रतिबन्धकमपास्तम् । कर्तृजन्यतायां शरीरजन्यत्वं वा जन्यत्वं वा नावच्छेदकम् । किं तु धटत्वादिकमेव, तेनैव रूपणान्वयव्यतिरेकव्याप्तिग्रहात् , आवश्यकत्वाच्च । अननुगतमपि जन्यतावच्छेदकम् , वह्रिजन्यतायां धूमत्वादिवत्। तस्मादशकीरनित्यज्ञानादिकर्तृविशेषसिद्धिरिति।
	नानैकान्तिको हेतुः, अभूत्वा भावित्वादिहेतोः साध्यतावच्छेदकावच्छिन्न- साध्यात्यन्ताभाववद्गामित्वाभावात् । अत एव न साधारणः, विपक्षवृत्तित्वाभावात् । न चासाधारणः, तस्य सकलसपक्षव्यावृत्तत्वाभावात् । नानुपसंहारी , व्याप्तिग्रहानुकूलैकधर्म्युपसंहारामभावाभावात् । नापि विरूद्धो हेतुः, तस्य साध्यसमानाधिकरणतया साध्याभावव्याप्तवाभावात्।
	' ननु क्षित्यादिकमकार्यम् , अकर्तृकं वा शरीराजन्यत्वात्  ' इति 1 प्रकरणसम इति चेत् न , आद्ये साध्ये अङ्कुरादिभिरनैकान्तिकत्वात् । द्वितीये साध्ये विशेषनिषेघस्य शेषाभ्यनुज्ञाविषयत्वात् शरीराजन्यत्वं नाम शरीरव्यतिरिक्तहेतुजन्यत्वं स्यात् । ततश्र्च साधनविकलो गगनदृष्टान्तः। ननु  'ईश्र्चरः कर्ता न भवति, अशरीरित्वात्  मुक्तात्मवत् ' इति चेत् न, ईश्र्चरस्यासिद्धत्वे आश्रयासिद्धो हेतुः। तस्य सिद्धत्वे धर्मिग्राहकप्रमाणेन बाधः। किंच 'चम्पकः कम्पते ' इत्यादावशरीरस्यापि वृक्षादेः प्रतिरूद्धकार्यकलिङ्गत्वलक्षणक्षितत्वाभावान्न प्रकरणसमः । नाप्यसिद्धो हेतुः, परामर्शविषयाभावत्वलक्षणलक्षितत्वाभावात् । नापि बाधितो हेतुः, तस्य प्रमितसाध्याभाववत्पक्षकत्वाभाबात् । तस्मान्निरस्तसमस्तकलङ्कमिदमनुमानम्।
	सकलमङ्गलायतनजगन्निर्मातृपुरूषधौरेयपरमेश्र्चरसिद्धिफलको न्यायः। स एव रत्रमिति ग्रन्थनाम कथितमिति वयमालोचयामः । तस्य न्यायरत्रस्य प्रसादेन प्रसन्नतया ; प्रकाशेनेति यावत्। ननु प्रकाशस्य तमोनिवर्तकस्वं दृष्टम् ; प्रकृते तस्कथमित्यत आह तमःप्रशमेति । प्रथमपक्षे इतर भेदप्रतीतिप्रागभावात्मकं तमः। द्वितीयपक्षे क्षितिकर्तृपरमेश्र्चरविषयकज्ञानप्रागभावात्मकं तमः । तस्य प्रशमो निवृत्तिः। प्रथमे इतरभेदप्रतीतिः। द्वितीये ईश्र्चरविषयकज्ञानम् 2। तद्धेतुनेत्पर्थः ।'   प्रकाशः 

1.प्रकरणसमः सत्प्रतिपक्षः।
2. द्वितीये ईश्र्चरविषयकज्ञानमिति। प्रतियोगिजनकसामग्रया प्रागभावो निवर्तते। प्रागभावनिवृत्तिः प्रतियोगिरूपेति बोध्यम्।

                                  तर्कवादः                        (167)                  ७
                           अनुमाननिदानस्य व्याप्तिज्ञानस्य कारणम्।
                           आदौ तर्क निरूप्येह पश्र्चादन्यन्निरूप्यते ।।२।।
परप्रकाशकः, तेजस्त्वात् सौरालोकवत् '   इत्याह  सर्वमिति। अनुग्राहकतर्कानुग्राह्यव्याप्त्यादिबृन्दमित्यर्थः। अत्र क्रियां निर्दिशति  जानीतेति।  "   विधिनिमन्त्रण "  इत्यादिना लिङ। कियायः कर्वृकाल       प्राश इति । तर्कादि व्युत्पत्तिमानित्यर्थः। हस्तामलकवदिति दृष्टान्तेनैतद्गन्थप्रतिपाद्यपदार्थानां प्रमाविषयत्वं सूचितम्। अत्रानुग्रहकतर्कानुग्राह्यव्याप्तयादिबृन्दं विषयः। इतरभेदप्रतीतिपरमेश्र्चरसिद्धयन्यतरद्वारा 1 एकविंशतिदुः स्वोच्छेदलक्षणो मोक्षः प्रयोजनमिति दिकू।
               	माने निरूपिते सम्यङू न्यायरत्रे सति स्थिरे।
                 तेनापि साधितः शंभुर्धिमता चामभूभुजा।।
                तर्कादिर्विषयः सिद्धो दुःस्वध्वंसः प्रयोजनम् ।
                 अधिकारी मुमुक्षुः श्रीमाहितश्रमभूपतिः।। 
	अनुमानकारणव्याप्तिज्ञानहेतुत्वादनुमानानुग्राहकत्वाच्चादौ सत्तर्क निरूपयितुं प्रतिजानीते  अनुमाननिदानस्येति। परामर्शकारणस्येत्यर्थः। यद्वा 2 अनुमानशब्देन तज्जन्यानुमितिर्लक्ष्यते। तथाचानुमितिकरणस्येत्यर्थः। तेन परामर्शस्य निर्व्यापारत्वेन करणत्वासंभव इति दृषणं नेति ध्येयम् । व्याप्तिज्ञानस्येति। अन्योन्यामावगर्मव्याप्तिज्ञानस्येत्यर्थः। 3वस्तुस्त्वत्यन्ताभावगर्भव्याप्तिज्ञानस्येत्यर्थः। पश्र्चादिति। तर्कनिरूपणानन्तरमित्यर्थः। अन्यदिति व्याप्तयादिकमित्यर्थः।
	तर्कस्य व्याप्तिज्ञानद्वारानुमितिकारणतां सिद्धान्तयिष्यन् प्रथमं तदङ्गतया पूर्वपक्षमाह  किमनुमुतौ तर्कः साक्षादिति। साक्षात्कारणत्वं तर्कस्य निराकरिष्यमाणः 
1. एकविंशतिदुःखोच्छेदलक्षणो मोक्ष इति। शरीरं , षडिन्द्रियाणि, षडू विषयाः, षडू वुद्धयः सुखं दुःखं चेत्येकविंशतिदुःखानि। शरीरादौ दुःखत्वजात्यभावे पि दुःखसंबन्धितया गौणं दुःखत्वं बोध्यम् ।।
2. तेनत्यादिना वक्ष्यमाणास्वरसादाह यद्वानुमानशब्देन तज्जन्यानुमितिर्लक्ष्यत इति। भावे ल्युडन्तोयमनुमानशब्दः।लक्ष्यत इत्यस्य बोध्यत इत्यर्थः। तेनानुमानशब्दस्यानुमितौ लक्षणाया विरहे Sपि न क्षतिः।
3. अत्यन्ताभावगर्मव्याप्तिज्ञानकारणतायां लाधवस्य स्वयं वस्यमाणत्वादाह -वस्तु- तस्त्विति।


८                                       न्यायरत्नम्(168)
	तथाहि --- 1 किमनुमितौ तर्कः साक्षात्कारणम् ?अन्यथा वा कारणम् ? तत्र लिङ्गपरामर्शः करणमनुमितौ। तच्च व्यापारवद्भवति । व्यापारस्य चान्यस्यानुपपत्त्या तर्क एव तव्द्यापार इत्यनुमितौ तर्कस्य साक्षात्कारणत्वमिति वदन्ति। तदसत् । तृतीयलिङ्गपरामर्शस्य साक्षादनुमितिकारणत्वेनान्यथोपपत्तेः; एतत्कारणीभूतस्यैव व्याप्तिस्मरणादेरनेनैव व्यापारेणानुमितिकरणत्वात् । अत एव तदनन्तरं तर्कोत्पत्तौ प्रमाणमेव नास्ति। तृतीयलिङ्गपरामर्शस्य यथानुमितौ साक्षात्कारणत्वं, तथाग्रे दर्शयिष्यते।
	परंपराकारणताप्यनुमितिकारणीभूताभावप्रतियोगिजिज्ञासोच्छेजनकत्वाद्वा? अनुमित्यनुकूलजिज्ञासाजनकत्वाद्वा? पक्षधर्मताज्ञानजनकत्वाद्वा? 
साक्षात्कारणत्वपक्षमुपन्यस्यति  --- तत्रेत्यादिना वदन्तीत्यन्तेन ग्रन्थेन। तत्रेति। तत्रानुमितौ लिङ्गपरामर्शः करणमित्यन्वयः । तच्चेति करणापेक्षया नपुंसकलिङ्गनर्देशः।  अन्य एव तत्रानान्तरव्यपारो S स्त्वित्यशङूक्याह   ---  व्यापारस्येति । अन्यस्येति। तर्कादन्यस्येत्यर्थः। निषेधति  ---   तदसदिति। तृतीयलिङ्गपरामर्शस्यानुमितौ साक्षात्कारणत्वेनार्थापत्तेरन्यथोपपत्तिमाह      तृतीयलिङ्गेति। तृतीयलिङ्गपरामर्शस्य व्यापारत्वेन कारणत्वे करणान्तरानुपपत्तिमाशङ्कयाह  --- एतत्कारणीभूतस्यैवेति। तृतीयलिङ्गपरामर्शकारणीभूकस्यैवेत्यर्थः अनेनैवेति। परामर्शरूपोणैवेत्यर्थः ।अत एवेति। व्यापारत्वेनानुमितिचरमकारणत्वादेवेत्यर्थः। तदनन्तरमिति। तृतीयलिङ्गिपरामर्शानन्तरमित्यर्थः। ननु तृतीयलिङ्गपरामर्शास्य  साक्षात्कारणत्वमसिद्धमित्याशङ्कयाह   --- तृतीयेति। अग्र इति । परामर्शवाद इत्यर्थः।
	ननु तर्कस्यानुमिति प्रति साक्षात्कारणत्वाभावे S पि परंपररया कारणता स्यादित्याशङ्कय, तर्कस्य परंपराकारणत्वं दुर्निरूपं , विकल्पासहत्वादित्याह  परंपराकारणतापीति। विकल्पान् दर्शयति  अनुमितीति अनु मतिकारणीभूतो यो S  यमभावः व्यभिचारादिज्ञानाभावः, तत्प्रतियोगि व्यनिचारदिज्ञानं तज्जिज्ञासोच्छेदजनकत्वादित्यर्थः। अनुमिति कारणीभूताभावप्रतियोगिजिज्ञासायाः 2 साध्याभावमात्रविषयत्वेन कारणतैव नास्तीति न 
1.मूले '  किमनुमितौ तर्कः साक्षात्कारमन्यथा वा कारणम् '  इत्यादिः '  न तर्कापेक्षेति पूर्वपक्षसंक्षेपः  ' इत्यन्तः पूर्वपक्षग्रन्थः।
2. साध्याभावमात्रविवयत्वेन कारणतैव नास्तीति। जिज्ञासाजनकसंशस्य कोटिद्वयावगाहितया तज्जन्यजिज्ञासाप्युभयविषयिणी। न तु साध्याभावमात्रविषयिणीति भावः।
 
                                           तर्कवाद       (169)                               ९
व्याप्तिज्ञानजनकत्वाद्वा? व्याप्तिपक्षधर्मतावच्छिन्नलिङ्गज्ञानजनकत्वाद्वा ? 
	तत्र न प्रथमः। साध्याभावमात्रविषयजिज्ञासा हि तादृशी । न तु साध्यतदभावोभयविषया। संशयेन चोभयकोटिकैव जिज्ञासा जन्यते, न  त्वेककोटिका। अतस्तस्मिन् काले साध्याभावमात्रजिज्ञासायाः कारणमेव नास्तिति किं तर्केण निवर्तनीयम् ?
	न द्वितीयः , साध्यजिज्ञासा ह्यनुमित्यनुकूला । सापि यदि साध्यतदभावोभयविषया, तदा संशयेनैव जन्यते। तत्र किं तर्केण ?
तर्कनिवर्त्यत्वमित्यरूचेराह---  अनुमित्यनुकूलेति । अनुमित्यनुकूला या जिज्ञासा साध्यजिज्ञासा, तज्जनकत्वादित्यर्थः। साध्यजिज्ञासायाः साध्यज्ञानादिजन्यत्वेन न तर्कजन्यत्वमित्यरूचेराह --- पक्षधर्मतेति। इन्द्रियादिना पक्षधर्मताज्ञानं जन्यते न तर्केणेत्यपरितुष्यन्नाह   व्याप्तिति । तर्कस्य व्याप्तिग्रहकत्वे तर्कमूलभूतव्याप्तिरपि तर्कान्तरेणेत्यनवस्थेत्यत--- आह   व्याप्तिपक्षधर्मतावच्छिन्नेति। व्याप्तिपक्षधर्मतावच्छिन्नं यल्लिङ्गं, तद्विषयकज्ञानजनकत्वादित्यर्थः। यद्वा व्याप्तिपक्षधर्मतावच्छिन्नं व्याप्तिपक्षधर्मतासामानाधिकरणं यल्लिङ्गज्ञानं1 वैज्ञानिकसंबन्धेन विद्यमानं , तज्जनकत्वादित्यर्थः। 
	तदेवं विकल्प्य यथोद्देशं दूषयति --- तत्र न प्रथम इति । तेषु पच्चसु विकल्पेष्वित्यर्थः। साध्याभावेति । साध्याभावमात्रं विषयो यस्या इति बहुव्रीहिः। तादृशीति । अनुमितिकारणीभूताभावप्रतियोदिज्ञानविषयेत्यर्थः। ननु तादृशी न साध्याभावमात्रविषया, किंतु साध्यतदभावभविषयेत्याशङ्कयाह --- न त्विति। ननु द्विकोटिकजिज्ञासायाः कारणान्तरासंभवात् तर्क एव कारणमित्यत आह--- संशयेन चेति । संशयस्यैव कारणत्वमिति भावः न त्विति। एककोटिकैवेत्यर्थः। अन्यथोभयकोटिकजिज्ञासाजनकत्वे प्येकतोटिकजिज्ञासाजनकत्वस्य संभवादिदमनुपपन्नं स्यात् । उपसंहरति ---  अत इति । तस्मिन् काल इति। संशयकाल इत्यर्थः। निगदव्यारव्यातमन्यत्।
	अनुमित्यनुकूलजिज्ञासाजनकत्वमिति द्वितीयः पक्षो पि न संभवतीत्याह --- न द्वितीय इति । ननु ---  अनुमित्यनुकूलजिज्ञासा साध्याभावमात्रविषयै वा ? साध्यतदभावोभयविषया वा ? नाद्यः, दत्तोत्तरत्वादित्यभिप्रेत्य  द्वितीयं दूषयितुमनुवदति --- सापि 
1. वैज्ञानिकसंबन्धेन विषयतासंबन्धेन। 
१०                                    न्यायरत्नम् (170)
	अथैतदुच्यते अनुमानविषयपरिशोधकत्वमेव तर्कस्य। इयमेध विषयपरिशुद्धिः यत् संशयेनोभयकोटिकैव जिज्ञासा जनिता तर्केणैकलस्मिन्नंशे निष्टमुपदर्शयता कोट्यन्तरे नियम्येति। मैवमू। कोट्यन्तरनियांकत्वं किं तर्कस्य जिज्ञासानिष्ठकिंचिद्धर्मजनकत्वं वा ? साध्यमात्रजिज्ञासाजनकत्वं वा ? साध्याधिककोटिसाध्याभावन्यूनकोटिजिज्ञासाजनकत्वं वा ? नाद्यः, इच्छाया जन्यधर्माश्रयत्वानङ्गिकारात्। न द्वितीयः, साध्यमात्रजिज्ञासा हि साध्यामात्रज्ञानोत्पादिकेच्छा। सा च न यत्र क्कचित्  किंतु  पक्षवर्तिनि साध्ये वक्तव्या। पक्षवर्ति च साध्यं न प्रसिद्धम्। अतः कथं तदप्रसिद्धौ सा भवेत् ? प्रसिद्धौ वा सिद्धसाधनम् । अथ ज्ञानोपायविषयेच्छासौ, तथापि ज्ञानेष्टसाधनताज्ञानेन सा जन्यते, न तु तर्केण। यथा घटोपायविषयेच्छा घटेष्टसाधनताज्ञानेन जन्यते, न तु तर्केण ; तथेयमपि। न तृतीयः, संशयजन्यतुल्प्यबलकोटिद्वयावलम्बिजिज्ञासावशा दप्पनुमितिसंभवे न्यूनाधिकत्वं कुत्रोपयुज्यते?
यदि साध्योति । दूषणमाह  --- तदेति । तदुभयविषयकजिज्ञासायाःसंशयजन्यत्वेन तर्कजन्यतेवाभावादिति भावः। 
	ननु  --- अनुमानविषयसाध्यधर्मपरिशुद्धिजनकत्वं तर्कस्य । तथाचैककोट्यंशे निष्टं प्रतिपादयता तर्केण कोट्यन्तरे विषयपरिशुद्धिर्नियम्यते। संशयेनोभयतोटिकैध जिज्ञासा जन्यते। अत्तो नोक्तदोष इत्यशयवानाशङ्कते अथैतदिति।  --- निषेधति  मैवमिति। तर्कस्य कोट्यन्तरनियामकत्वमिति वदता तार्किकेण वक्तव्यम् किं तत् जिज्ञासानिष्टर्किचिद्धर्मजनकत्वम् ? अथवा साध्यमात्रजिज्ञासाजनकत्वम् ? आहोस्वित् साध्याधिककोटि  साध्याभावन्यूनकोटिजिज्ञासाजनकत्वम् ? न तावत्प्रथमः, इच्छाया जन्यधर्मश्रयत्वेन द्रव्यत्वापत्तेः। न द्वितीयः, साध्यमात्रजिज्ञासा नाम साध्यामात्रज्ञानोत्पादिकेच्छा। सा च पक्षनिष्टसाध्ये वाच्या। पक्षवृत्ति साध्यं सिद्धम् ? असिद्धं वा ? नाद्यः, सिद्धसाधनात् । नेतरः। तदसिद्धाविच्छा कथं भवेत् ? नापि तृतीयः, संशयजन्यतुल्प्यबलकोटिद्वयावलम्बिजिज्ञासावशदनुमित्युत्पत्तौ न्यूनाधिकत्वस्योगाभावात्  ; न्यूनत्वाधिकत्वयोर्दुर्निरूपत्वाच्चेत्यह  --- कोट्यन्तरनियामकत्वमित्यादिना दुर्वचं चैतदित्यन्तेन ग्रन्थेन।

                                                  तर्कवाद (171)                                 ११
 	दुर्वचं चैतत्। तथाहि न तावत् साध्यविषयत्वमधिकत्वं, तदभावविषयत्वं च न्यूनता। साध्यत्वमिह वह्रित्वादिस्वरूपं वा ? तत्तात्सिषाधयिषाविषयत्वं वा ? तत्तदनुमितिविषयत्वं वा ? नाद्यः, कदाचित् साध्यविषयजिज्ञासाया अपि न्यूवत्वात् कदाचित्तूल्यत्वाच्च। न द्वितीयः, आत्माश्रयात्। न तृतीयः । प्रतिबन्धवशादनुमित्यनुत्पत्तौ जिज्ञासाया अधिककोटित्वभावप्रसङ्गात् । बहुतद्धर्मविषयत्वमाधिक्यम्  अत्पतद्धर्मविषयत्वं न्यूनतेत्यपि न , धर्माणां तावतामेव जिज्ञासाजनकत्वात् । संशयवदिहापि न्यूनाधिककोटित्वमास्तामिति चेत् न, तत्रापि समानत्वात्। यथा संशयस्य यन्मात्रजिज्ञासाजनकत्वं तत्रैवाधिक्यं, तथा यन्मात्रज्ञानजनकत्वं जिज्ञासायास्तत्रैवाधिक्यं नान्यत्रेत्यपि न । तुल्यबलकोटिद्वयजिज्ञासया वयाप्तिपक्षधर्मताज्ञानं सहायमासाद्य साध्यमात्रज्ञानजननसंभवे किं तर्केण ? वस्तुतस्तु तस्यां दशायां संशयो नापि जिज्ञासा। किं तर्हि ? तयोर्योग्यतामात्रस्य सच्वम्। न च तर्कस्योपयोगः।
	न्यूनत्वाधिकत्वयोर्दुर्निरूपत्वमेव प्रतिपादयति  तथाहीति। किं साध्यविषयत्वमधिकत्वं, साध्याभावविषयत्वं न्यूनत्वम् ? किं  वा बहुतद्धर्मविषयत्वमाधिक्यम् , अल्पतद्धर्मविषयत्वं न्यूनतेति विक्प्याद्यं कल्पं निराकरोति। साध्यत्वं बहित्पादिखरूपं वा ? तत्तत्सिषाधयिषाविषयत्वं वा ? न तावदाद्यः, कदाचित्साध्यविषयजिज्ञासाया अपि न्यूनत्वात् तुल्यत्वाच्च परस्परमतिव्याप्तेः। न द्वितीयः, आत्माश्रयत्वात्। नापि तृतीयः, प्रतिबन्धवशादनुमित्यनुत्पत्तौ जिज्ञासाया अधिककोटित्वाभावप्रसङ्गदिस्याह साध्यत्वमित्यादिना अधिककोटित्वाभावप्रसङ्गदित्यन्तेन ग्रन्थेन। न द्वितीय इत्याह बहुतद्धर्मेति ननु संशयवत्प्रकृते पि न्यूनाधिककोटित्वं भवत्वित्याशङ्कते संशयवदिति ।उक्तदूषणानां संशये पि तुल्यत्वमित्यभिप्रायेण परिहरति तत्रापीति। न्यूनाधिक्ये प्रकारन्तरेण संशयवदुपपद्येते इत्याशङ्कयाह यथेति। वैषम्येण दूषयति तुल्येति । अनुमित्युत्पत्तिसमये संशयमङ्गीकृत्य जिज्ञासाहेतुस्वमुक्तं पूर्वम् । इदानीं संशयजिज्ञासे न भवतस्तत्काल इत्याह वस्तुतस्त्विति। न च तत्रेति। योम्यतामात्रसत्त्व इत्यर्थः। 
१२                                      न्यायत्नम्  (172)
	न तृतीयः। पक्षधर्मताज्ञानं किं वस्तुगत्या सिषाधयिषितधर्मा यो धर्मि, तन्निष्ठतया हेतुज्ञानम् ? उत सिषाधयिषितधर्मधमिनिष्ठतयैव हेतिज्ञानम् ? उमयथापीन्द्रियाभिरेव तज्जननान्न तत्र तर्कजन्यता । एकत्र ज्ञानान्तरोपनतं सिषाधयिषितत्वादि भासते, अपरत्र तु न तथेति विशेषः। 
	अस्तु तर्हि चतुर्थः पक्षः। तथाहि व्याप्तिः सामानाधिकरण्यविशेषः। तस्य च ज्ञानं न तर्केण विना भवितुमर्हति, व्यभिचारविपर्ययवत्  तत्संदे 
	पक्षाधर्मताज्ञानजनकत्वं तर्कस्येति तृतीयपक्षोS पि  न संभवति, विकल्पासहत्वादित्याह न तृतीय इति । इन्द्रियादीनामेव पक्षधर्मताज्ञानजनकत्वान्न तर्कस्य तद्धेतुत्वमित्याह उभयथापीति। विकल्पितपक्षयोरन्यतराश्रयणे पीत्यर्थः। 
	व्याप्तिज्ञानजननद्वारा तर्कस्यानुमितिहेतुत्वमिति चतुर्थः कल्पः स्यादिति शङ्कते अस्तु तर्हिति। तदेधोपपादयति तथाहीति । यादृशव्याप्तिज्ञानमनुमितौ करणं तादृशव्यविशेष इत्यर्थः । ननु व्यतिरेकिणि साध्यसामानाधिकरण्याभावेन तज्ज्ञानाभावादनुमितिर्न स्यादिति चेत् न तत्राव्यभिचरितत्वमेव व्याप्तिः। अतस्तज्ज्ञानमेव च तद्धेतिरिति नोक्तदोषः।
	नन्वेमनुमितिमात्रे मुगतकारणभावादननुगम इति चेत् न, तृणारणिमणिन्यायात्। यथा प्रामामात्रेS नुगतकारणभाव Sपि प्रत्यक्षप्रमायां भूयो Sवयसंनिकर्षः, अनुमितौ साल्लिङ्गपरामर्शः, यथा वा पारमर्शकारणत्वपक्षे Sनुमितिमात्रे Sनुदतकारणाभावे Sप्यन्वय्यनुमितावन्वयिपरामर्शः, व्यतिरेवयनुमितौ व्यतिरेकिपरामर्शः, 2उभयानुमितावुभयपरामर्शः कारणं, तथा प्रकृतेS पि संगच्छत इति । वस्तुतस्तु तद्वन्निष्ठात्यन्ताभावाप्रतियोगिसामानाधिकरण्यमेव व्याप्तिः। तज्ज्ञानम्वानुमितौ कारणमिति । नन्वेतादृशव्याप्तिज्ञानस्य कथमनुमितिहेतुत्वमिति चेत् , तदग्र उपपादयिष्याम इति दिक। 
1.एक ज्ञानन्तरोपनीतं सिषाधयिषितत्वादि भासते इति मूलम्। सुरभिश्र्चन्दनखण्डः इति प्रत्यक्षस्य सौरभांश इव सिषाधयिषितधर्मिनिष्ठो हेतुरित्यकारतस्येन्द्रियजन्यज्ञानस्य सिषाधयिषितत्वांशे लौकिकत्वमिति भावः। 
2. उभयानुमितौः अSन्वयव्यतिरेक्यनुमितौ। उभयपरामर्शः अन्वमव्यतिरेकव्याप्तिद्वयविषयकलिङ्गपरामर्शः।
                               तर्कवादः                    (173)                         १३
हेSपि व्याप्तिज्ञानस्यनुक्पत्तेः।अतस्तन्निवृत्तिद्वारा तर्कस्य व्याप्तिज्ञानकारणत्वमिति। तदसत्। यदि साध्याभाववति साधंन वर्तेत, कारणत्वं तदा भज्येतेत्येवंविधतर्केण व्यभिचारशङ्कानिवृत्तिः कर्तव्य। न चैवंविधस्तर्कः केवलान्वयिनि संभवति, साध्यात्यन्ताभावस्यप्रसिद्धेः। अपिच, अयमपि तर्को नियमज्ञानाद्भवति । एवं तत्र तत्रापि नियमज्ञाने तर्कापेक्षायामनवस्थितिः। तथा न तर्कादपि विपर्ययापर्यवसितात् व्यभिचारशङ्कानिवृत्तिर्भविष्यतीति विपर्ययपर्यवसानं ग्राह्यमेव। तदपि व्याप्तिग्रहणापेक्षम् । 
	तर्कस्य व्याप्तिज्ञा ह्तुत्वे प्रमाणभाव इत्याशङ्कय , यद्वयतिरेकोण यद्वयतिरेकस्तत्तत्र कारणम् । तथाच तर्कव्यतिरेकेण व्याप्तिज्ञनानुपपत्तेस्तर्को व्याप्तिज्ञानकाराणमित्यह---  तस्य चेति। सामानाधिकरण्यविशेषस्येत्यर्थः। अत्र दृष्टान्तामाह व्यभिचारेति । 1व्याप्तिज्ञानं तर्कजन्यम् , तद्वयतिरेकप्रयुक्तव्यतिरेकप्रतियोदित्वात्, व्यभिचारविरहवदित्यनुमानं मानमिति भावः। ननु तर्को न व्याप्तिज्ञानकारणम् , तस्मिन् सत्यपि व्याप्तिज्ञाननुत्पत्तेः। न च व्यभिचारसंदेहस्य व्याप्तिज्ञानप्रतिबन्धकत्वान्न व्याप्तिज्ञानमिति वाच्यम् , तस्य तत्प्रतिबन्धकत्वे मानभावादित्यत आह---  तत्संदेहे पीति । व्यभिचारसंदेहे पीत्यर्थः। तन्निवृत्तीति । व्यभिचारसंदेहनिवृत्तिद्वारेत्यर्थः निषेधति --- तदसादिति। तर्कस्य व्यभिचारशङ्कानिवृत्तिद्वार। न व्याप्तिज्ञानहेतुत्वम्  व्यभिचारशङ्कानिवर्तकत्वस्य 'इदं वाच्यं ज्ञेयत्वात् ' इत्यादिकेवलान्वयिन्यसंभवात् , तत्र साध्याभावाप्रसिद्धेरिस्यभिप्रेत्ये प्रतियोगितया तच्छङ्कानिवर्तकतर्कातारं दर्शायन्नेव तदभावं केवलान्वयिनि दर्शयति---  तदि साध्याभाववतीति। नन्वभिधेयत्वं वस्तुविशेषनिष्ठात्यन्ताभावप्रतियोगीति व्यभिचारशङिकापिशाच्याः केवलान्वयिन्यपि संभवेन तन्निवृत्त्यर्थ तर्को युज्यत इत्यस्वरसादाह---  आपिचायमपीति । व्यभिचारशङ्कानिवर्तकतर्को पीत्यर्थः। नियमज्ञानादिति । तर्कमूलभूतव्याप्तिज्ञानादित्यर्थः। अस्तु प्रकृते किमायातमित्यतेराह---  एवं तत्र तत्रपीति । अन्यथा प्रशिथिलमूलत्वेन तर्काभासत्वापत्तिरिति भावः । तर्कस्य व्यभिचारशङ्कानिवृत्तिद्वारा व्याप्तिग्राहकत्वे न केवल 
1. व्याप्तिज्ञान तर्कजन्यम्, तद्वयतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वात् , व्यभिचारविरहवदिस्यनुमान मानमिति। अत्र व्यभिचारज्ञानभावो दृष्टान्तः। व्यभिचारपदेन व्यभिमचारज्ञानं लक्ष्यते। साध्यं च जन्यत्वं प्रयोज्यत्वं विवक्षितम् । मूलस्थविपर्यशब्दो न्यतिरेकपरः। 
१४                                          न्यायरत्नम्  (174)
व्याप्तिग्रहणं च तर्काप्क्षम्। सोS पि  विपर्ययपर्यवसानाप्क्ष इति चक्तकादिदुरूत्तरम् । तथा कारणत्वादिकमपि नियमविशेष एव । ततश्र्च तज्ज्ञान् पि तर्कापक्षायां पुनरनवस्थितिः। 
अथः तत्र व्याघातेन शङ्कानिवृत्तििरस्तु। तदेव ह्याशङ्कयते यस्मिन्नाशङ्कयमाने इदानीमहं मौनी इत्यादिवत् स्वक्तियाव्याघातादयो दोषा न निपतन्तीति चेत् , एतदपि न । व्याप्तिज्ञाने तर्हि तर्कस्य कारणत्वं न स्यात् , अननुगमात् । 
मनवस्था, किंतु चक्तकादयोS  पीत्याह तथा न तर्कादपीत्यादिना तक्रकादिदुरूत्तरमित्यन्तेन ग्रन्थेन। ग्राह्यमेवेति। विपर्ययपर्यवसानस्य तर्काङ्गत्वादिति भावः। तदपीति। विपर्ययपर्यवसाममपीत्यर्थः। सोS  पीति।तर्कोSपीत्यर्थः। तर्कस्य व्याप्तिज्ञानहेतुत्वेS  नवस्थान्तरमाह तथा कारणत्वादिकमपीति। नियमेति । नियमविशेषघटितपूर्ववर्तित्वादिकमेव्स्यर्थः। तज्ज्ञानेS  पीति । कारणलक्षणान्तर्गतनियमज्ञाने पीत्यर्थः। 
	ननु व्यभिचारशङ्कानिवृत्तिर्व्याघातादस्तु। यस्मिन्नाशङ्कयमाने न स्वव्याघातादिदोषास्तदेव ह्याशङ्कयते। ततश्र्च व्यभिचारशङ्कानिवृत्तिद्वारा न्याघातो व्याप्तिग्राहकः। न च व्याघातो विरोधविशेष एव, स च परस्पराभावव्याप्यतया भवति तत्र व्याप्तिग्रहे पुनरनवस्थैव दुष्परिहरा स्यादिति वाच्यम्। व्याधातो न विरोधविशेषः । किंतु 1सहानवस्थितिसमुच्चयज्ञानमात्रम् । न तु तत्र व्याप्तिरप्यन्तर्मवति यतोS नवस्था स्यादिति शङ्कते --- अथ तत्रेति ।व्याधातस्य   व्याप्तिग्राहकत्वे तर्कादेव सर्वत्र व्याप्तिग्रह इति स्ववचनविरोध इत्यभिप्रायेण परिहरति एतदपि नेति । दोषान्तरमाह व्याप्तिज्ञान इति। ननु कचितर्कात् व्याप्तिग्रहः। न च स्वनचनविरोध इति वाच्यम् , सर्वत्र तर्कादेव व्याप्तिग्रह इत्यत्रैवकारो भिन्नक्रमः सर्वत्र तर्कोद्वयाप्तिग्रह एवेति। यद्वा सर्वत्र वस्तुतस्तु  'व्यभिचारविपर्ययवत्तत्सदेहेS पि' इति मूले व्यभिचारविपर्ययपदेन व्यभिचारविषयको यवार्थज्ञानंविशेषो भ्रमो विवक्षितः। एवंच व्यभिचारभ्रम इव, व्यभिचारसंदेहे सत्यपि व्याप्तिज्ञानानुदयेन व्याप्तिज्ञानप्रतिबन्धकव्यभिचारसंशयनिवर्तनद्वारा तर्क उपयुज्यत इति मूलार्थः श्र्लिष्ट इति भाति।
1. सहानवस्थितिसमुतायज्ञानम्। ' एततेन सहं न तिष्ठति '  '  तचैतेन सह न तिष्टति ' इति सहानवस्थितिद्वयज्ञानभित्यर्थः। अत्र ज्ञाने व्याप्तिर्म भातते।
                                   १६     न्यायरत्नम्(176)
तदितरप्रकारान्तर्भूततर्को वगन्तव्य इत्यत्रेत्यर्थः। शङ्कायाः कचिद्विश्रान्त्युपपत्तेर्नानवस्थेति भावः। 1अत्र वदन्ति तर्काद्वयाप्तिग्रह इत्यसंगतम्, तर्कम्लभूतव्याप्तिग्रहे तर्कापेक्षायामनवस्थानात् । तदनपेक्षणे प्रशिथिलमूलत्वेन तर्काभासत्वापत्तेः। किंच तर्कव्यतिरेकेणापि प्रवृत्त्यादिहेत्वनुमितिजनकव्याप्तिज्ञानमभिनवोत्पन्नस्य2 जायत इति व्यतिरेकव्यभिचार इति।
	3यतु व्यभिचारज्ञानविरहसहकृतं सहचारज्ञानं व्याप्तिग्राहकम्। ज्ञानं निश्र्चयः शङ्का च । शङ्का च कचिदुपाधिसंदेहात् , कचिद्विशेषादर्शनसहितसाधारणधर्मदर्शनात्। तद्विरहश्र्च कचिद्विपक्षे बाधकतर्कात् कचित्	स्वतः सिद्ध एवेति। तत्तुच्छम् , तर्कस्य व्याप्तिमूलकत्वे नवस्थानात् तदमूलकत्वे तर्काभासत्वापत्तेरित्युक्तत्वात्। न च यावदाशङ्कं तर्कानुसरणाद्यत्र व्याघातेन शङ्कैव नावतरति,तत्र तर्क विनैव व्याप्तिग्रह इति वाच्यम् । व्याघाते सति शङ्कास्त्येव । स्वक्रियाविरोधप्रतियोगिन्याः शङ्काया जातत्वे स्वक्तियाविरोधात्मानो व्याघातस्यावतारात्, निष्प्रतियोगिकस्य विरोघस्यासंभवाच्चा। असति व्याघाते प्रतिबन्धकत्वाभिमतव्याघातविरहाच्छङ्का। तदा शङ्काया व्याघातावधित्वम्। तर्कस्य शङ्कावधित्वं न युज्यते व्याघातस्थले पि शङ्कावश्यंभावात्। शङ्कानिवृत्त्यर्थ तर्कानुसरणे गलेपादुकान्यायेनानवस्था स्यात् । तदुक्तं महाखण्डने
                " 5व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम्। 
             व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः।। " 
1.तर्कस्य व्याप्तिग्राहकत्वं दूषयति अत्र वदन्तीत्यादिना।
2.अभिनवोत्पन्नस्य जातमात्रस्यानधिगततर्कादिमर्यदस्येत्यर्थः। 
3.मणिकारोक्तं व्याप्तिग्रहकारणं दूषयितुमुपन्यस्यति यत्त्विति। दूषयति तत्तुच्छमिति।
4. निष्प्रतियोकस्य विरोधस्यासंभवाच्चेति। शैत्यस्यौष्ण्येन सह विरोधः। तस्यौष्ण्यं प्रतियोगित्युते। स्वक्तियायाः धूमार्थ वह्रयुपादानादिकाय वर्ह्रि विनापि धूमः स्यादिति शङ्कया विरोध इति विरोधस्य प्रतियोगिनी शङ्का। निष्प्रतियोगिरश्र्च निरोध्रो न तिष्टतीति, व्याघाते सति शङ्कायाः स्थितिरावश्यकीति भावः। 
5. व्याघातो यदि शङ्कास्तीति। व्याघातानधिरशङ्का तर्कः शङ्कानधिर्मतः इति न्यायकुसुमाञ्जलिकारिकायाः खण्डनपरो यं श्र्लोकः। व्याघातो यदि वर्तते तदा शङ्काअस्ति, शङ्कामाश्रित्यैव  व्याघातस्य प्रवृत्तेः। न चेत् व्याघातः, ततः प्रतिबन्धकाभावात् सुतरां शङ्कास्ति, शङ्काप्रतिबन्धकत्वेन भवदभिमतस्य व्याघातस्याभावात्। तर्कस्य शङ्कावधित्वं शङ्कानिवर्तकत्वम्, आशङ्काया व्याघातावधित्वं व्याघातनिवर्त्यत्वं कुतः? न कथमपित्यर्थः।
                                      तर्कवादः                                                १९
	ननु तर्केण व्यभिचारशङ्कानिवृत्तिद्वारा व्याप्तिज्ञानं जनयितव्यम्। केवलन्वयिनि व्यभिचारशङ्काया अभावान्न तथा अत्तो वैषम्यात्कथं कारणतानुगमः? मैवम् ; साधनसमानाधिकरणत्यन्ताभावप्रतियोगि न वेति शङ्कायाः केवलान्वयिन्यपि संभवात् । व्यापकतासंदेहोS पि  फलतो व्याप्तिसंदेह  एवेति न कशिचद्विशेषः।
	इति। 1यतु कशिचत्  व्याघातो न शङ्काश्रितः किंतु स्वक्रियैव शङ्काप्रतिबन्धिकेति। तत्तुच्छम् , विकल्पासहत्वात्। तथाहि यत्र व्याघातः शङ्काया उत्तरावधिः, तत्रोत्पन्नशङ्काया अभावाद्वा? सर्वत्र वा? नाद्यः, शङ्कान्तरश्रितत्वस्य परिहर्तुमशक्यत्वात्  ;निरधिकरणस्य निष्प्रतियोगिकस्य व्याघातस्य ब्रह्यणापि वक्तुमशक्यत्वाच्चा न द्वितीयः, दत्तोतेतरत्वादिति दिकू। 2यत्तु यत्र तर्के व्याप्तयनुभवो मूलं , तत्र तर्कान्तरापेक्षा। यत्र व्याप्तिस्मरणं मूलं, तत्रन तर्कोन्तरापेक्षेति नानवस्था। अभिनवोत्पन्नस्थले इष्टाद्यनुमितिहेतुव्याप्तिस्मरणम् ; तदानुभावकाभावादिति। तन्न। इदानीमनुभावकाभावादित्यपि वक्तुंं सुकरत्वात्। यदि स्मारकमस्ति, तदानुभावकमप्यस्तित्यपि वक्तुं सुकरत्वाच्चेति दिूक। वस्तुतस्तु एकस्थले तत्परिहारे Sपि वह्रिधूमयोर्व्याप्तिग्रहे तच्छङ्कानिवर्तकत्वेन तर्कापेक्षाभ्युपगमे स दोषस्तदवस्थ इति ध्येयम्।
	3अपरे तु अनादिसिद्धकार्यकारणभावविरोधादिमूलाः केचित्तर्का इत्याहुः। तन्न ,तत्र प्रमाणनुयोगेS नुमान एव पर्यवसानादिति संक्षेपः।
	ननु व्यभिचारशङ्कानिवृत्तिद्वारा तर्को न व्याप्तिग्रहेतुः, केवलान्वयिनि व्यभिचारशङ्काया अभावादिति शङ्कते ननु तर्केणेति । व्यभिचारशङ्कायाः केवलान्वयिन्यपि संभव इत्युत्तरयति मैवमिति। ननु व्यापकतासंदेह एवायम्  ;न व्याप्तिसंदेह इत्यत आह व्यापकतासंदेहो Sपीति। फलपर्यालोचनायामुभयोरभेद इति भावः। 
1.मणिकारमिहितं खण्डनोक्तदूषणोद्धारं दूषयितुमनुवदति यत्त्विति। 
2.परिहारप्रकारं दूषयितुमुपन्यस्यति यत्त्विति। 
3.गङ्गेशोपाध्यायोक्तदूषणेनैव दूषयितुमनस्थापरिहारप्रकारान्तरमाह अपेर त्विति। अनादिसिद्धेति कार्यकारणभावविरोधादीनां विशेषणम्। अनादित्वनानादिप्रसिद्धविषयत्वेन सिद्धा निश्र्चिताः कार्यकाराभावादयः कचित्तर्के शङ्कानिवर्तका इति नानवस्थेत्याशयः। 
4. तत्रेति। कार्यकारणभावादीनामानादिप्रसिद्धिविपयत्वे। प्रमाणनुयोगे ; प्रमणप्रश्र्चे।
१८                                    न्यायरत्नम्
	ननु क्कचिदाप्तोपदेशादपि व्याप्तिर्गृह्यते। तत्कथमुच्यते तर्कादेव व्याप्तिग्रह इतीति चेत् न। तत्राप्याप्तोक्तत्वमनुमानादेव। अन्यथा प्रामाण्यसंदेहे व्यभिचारशङ्का तदवस्थैव स्यात्। यद्वा क्कचित्तर्कात्, क्कचिदाप्तोपदेशात् क्कचिव्द्याघातादपि व्यप्तिज्ञानोपपत्तौ कारणताननुगमो न दोषः 1तृणारणिमणिन्यायात्। ननु व्याघातो पि विरोधविशेषः। स च परस्पराभावव्याप्ततया भवति। अतस्तत्रापि व्याप्तिग्रहे पुनरनवस्थैव। मैवम्। सहानवस्थितिसमुच्चयज्ञानमात्रं व्याघातः। न तत्र व्याप्तिरप्यन्तर्भनति, यतो नवस्था स्यात्।
	ननु तर्कादेव व्याप्तिग्रह इत्यसंगतम् आप्तोपदेशादपि व्याप्तिर्गृह्यत इत्याशङ्कते नन्विति। परिहरति नोति। तत्रापीति। आप्तोपदेशे पीत्यर्थः। अन्यथोति । आप्तोक्तत्वज्ञानस्यानुमानाधीनत्वानङ्गीकार इत्यर्थः। तृणारणिमणिन्यायात् तर्कव्याघातााप्तोपदेशानां प्रत्येकमेव व्याप्तिग्राहकत्वमिति पक्षभेदमभिप्रेत्याह यत्रेति। ननु यदि व्याघातात् व्याप्तिर्गृह्येत तदानवस्था दुष्परिहरा स्यादित्याशङ्कते नन्विति। परस्पराभावव्याप्ततयेति। परस्पराभावनियतसमानाधिकरणतयेत्यर्थः। परिहरति मैवमिति। व्याघाोतो न विरोधविशेषः अपितु सहानवस्थितिसमुञ्चयज्ञानमात्रम्। 2 तस्य नियामाधटितत्वान्नानवस्थादोष इत्याह सहानवस्थितीति।
	ननु व्याघातस्य व्याप्तिग्राहकत्वे तदाश्रयत्वेन शङ्का स्वीकर्तव्या, तस्याश्रयमन्तरेण स्थित्यनुपपत्तेः। व्याघातस्याविद्यमानत्वे शङ्काया अवश्यं स्वीकारः, प्रतिपक्षस्या अनुमान एवेति। प्रत्यक्षस्य तत्रासंभवादिति भावः। तथाच तत्राप्यनुमाने तर्कापेक्षेत्यनवस्था तदवस्थेति हृदयम्। 
1. तृणारणिमणिन्यायात्। तृणारणिमणीनधिकृत्य प्रवृत्तो न्यायः। अरणि विना तृणेन, तृणं विना अरणिना, एतदुभयं विनापि मणिना सूर्यकान्तादिना वह्रिर्जायते। वह्रित्वाच्छिन्नं प्रति व्यतिरेकव्यभिचारेण तृणत्वादिना कारणत्वाभावे पि, तृणजन्यवर्ह्रि प्रति तृणस्य, अरणिजन्यनर्ह्रि प्रत्यरणेः कारणत्वं यथा स्वीक्तियते, तथा तर्कजन्यव्याप्तिज्ञाने तर्कस्य, व्याघातजन्यव्याप्तिज्ञाने व्याघातस्य, आप्तेपदेशजन्यव्याप्तिज्ञाने आप्तोषदेशस्य च कारणत्वमिति भावः।
2. नियमाघटितत्वात् व्याप्त्यविषयकत्वात् । अयं भावः सहानवस्थितस्य द्वितयस्य यत्समुञ्चितत्वं स व्याघातः। तस्य ज्ञानं व्याघातग्रहः। न तु नियमतः सहानवस्थितस्य, येन नियमग्रहाय तर्कापेक्षा स्यादिति।
२०                                          न्यायरत्नम्
	लक्षणं तु चिन्त्यते ---तत्र न तावत् व्याप्यारोपात् व्यापकारोप इति तल्लक्षणम्। धूम एव धूलीपटसज्ञानानन्तरं ' धूलीपटलवान् किंशुककुसुमवानयं देशः'  इति यदा प्रतीतिरूत्पद्यते, तत्र वस्तुगत्या व्याप्यारोपादेव वस्तुगत्या व्यापकस्य वह्येरारोपस्यैव प्रतीतिः, विशेषणज्ञानजन्यत्वाद्विशिष्टप्रतीतेः। अतो Sत्रातिव्याप्तिः। नात्र व्याप्यापकयोरारोपः किंतु तयोरन्यदारो 
	अत्र केचित् भावपदमुपादवपरम्। ततश्र्चाविद्याात्मसंबन्धादानत्वाभावन्नाति व्याप्तिरित्याहुः। विवरणाचार्यास्तु --- यञ्चानादि स्वयं मिथ्या 2मिथ्योपादमात्मसंबन्धतदज्ञानभित्याहुः। तस्या अविद्याया निवृत्तिर्ध्वस इत्यर्थः। तथाच ब्रह्यसंवेदनादविद्यानिवृत्तिरिति साधूक्तमिति योजना कार्या। साधूक्तमित्यनेन विडम्बनोक्तिर्महाखण्डनकारस्यापसिद्धान्तं प्रकटयितुमिति दिकू। वस्तुतस्तु--- इदं तुच्छतमम्। यतो ज्ञानमज्ञानस्य निवर्तकमित्यादिपर्यालोचनया ब्रह्यज्ञानस्यज्ञाननिवर्तकत्वं युज्यते। तद्वत् व्याघातस्य शङ्कानिवर्तकत्वे प्रमाणभावन्न प्रतिहन्दी घटते।किंच ब्रह्यज्ञानव्यतिरेकेण निवर्तकान्तराभावादपि तन्निवर्त्यत्वम्। प्रकृते व्याघातव्यतिरेकेणाप्याप्तोपदेशादिना शङ्कानिवृत्तिरिति।
	लक्षणमिति। अनुमितिकरणव्याप्तिज्ञानहेतुतर्कलक्षणमित्यर्थः। कश्र्चायं तर्कः? व्याप्यारोपेण व्यापकारोपो वा, व्याप्यारोपेण व्यापकप्रसञ्जनं वेति विकल्प्याद्यं कल्पं निराकरोति--- तत्र न तावदिति। तत्र। द्वयोः कल्पयोरित्यर्थः। तावच्छब्दः क्रमवाची। व्यतिरेकव्याप्तौ व्याप्यस्य वह्र्यभावस्यैरोपः। तेन व्यापरस्य धूमाभावस्यारोप इत्यर्थः। यद्वा साध्याभाववति साधनज्ञान व्याप्यारोपः। तेन व्यापकारोपः साध्यज्ञानमित्यर्थः। अर्थद्वयेS पि विपर्यये पर्यवसानमवगन्तव्यमिति दिकू। अतिव्याप्तया दूषयति--- धूम एवेत्यादिना अतिव्याप्तिरित्यन्तेन ग्रन्थेन। अतिव्याप्तिपरिहारमाशङ्कते---  नात्रेति। प्रकारान्तरेणातिव्याप्तिमापादयति--- तथापीति। ननु न 
1.' नात्र व्याप्यव्यापकयोररोपः, किंतु तयोरन्यदारोप्यते'  इति मूसम्। धूमवह्रयोर्नारोपः, किंतु धूमे व्याप्ये धूलीपटलत्वस्य , व्यापके वन्हौ किंशुककुसुमत्वस्य चारोप इति तदर्थः।
2.मिथ्या बाध्यम्।तत्त्वं च प्रतिपन्नौपाधौ त्रैकालिकनिषेधप्रतियोगित्वम्। मिथ्योधादानम् मिथ्याभूतस्य परिणाम्युपादानम्। आत्मसंबन्धि  "आश्र्चयत्वविषयत्वरूपसंबन्धद्वयवत्। आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला  "इति विवरणाचार्याणाभाशयः।
                                              तर्कवादः                                     २१
प्यत इति चेत्, तथापि'धूमवानयं वह्रिमान् ' इति यत्रारोपरस्तत्रातिव्याप्तिः। व्याप्यत्वेन प्रतित्यनन्तरं व्यापकत्वेनारोपः सोS भिमत इति चेत्; न, धूलीपटले धूमभ्रमात् वह्रयनुमितावतिव्याप्तेः। 
	बाधकप्रत्यये विद्यमाने यस्तादृशारोपः सो Sभिमत इति चेत् ;न, 'अयं शङ्खस्तिक्तः, पीतिमाश्रयत्वत् पित्तद्रव्यवत् ' इत्यनुमितावतिव्याप्तेः। बाधकप्रत्यये सत्यनुमितिर्नोत्पद्यत इति चेत्, तथाप्येतादृशशाब्दज्ञानेS तिप्रसक्तिरेव।बाधके सति तदपि नोत्पद्यत इति चेत् न, बाधके सत्यपि शाब्दज्ञानोत्पत्तेः। अयोग्यताज्ञाने सति कथं शाब्दप्रतीतिरिति चेत् न। योग्यता हि स्वरूपसती वाक्यार्थप्रमामात्रं प्रति कारणम् न तु वाक्यार्थयुगपदुभयारोपः किंतु प्रथमं व्याप्यारोपः तदनन्तरं व्यापकारोपस्तर्कः। अतो न तत्रातिव्याप्तिरिति शङ्कते व्याप्यत्वेनेति। तथापि धूलीपटले धूमभ्रमेण जायमानवह्रयनुमितावतिव्याप्तिर्दुर्वारेत्यभिप्रायेण परिहरति धूलीपटल इति। 
	ननु बाधकप्रत्यये विद्यमाने व्याप्यत्वेन प्रतित्यनन्तरं व्यापकारोपस्तर्कः। अतो नोक्तस्थले तिव्याप्तिरिति शङ्कते बाधकेति। 'शङ्कस्तिरक्तः' इत्यद्यनुमितावतिव्याप्तिर्दुष्परिहरेत्यभिप्रायेणोत्तरयति अयमिति। ननु बाधकप्रत्यये विद्यमाने नानुमितिरिति शङ्कते बाधकेति। अनुमितिः। शङ्कविशेष्यकतिक्तत्वप्रकारकानुमितिरित्यर्थः। शङ्खस्तिक्तः इति शाब्दज्ञानविशेषे तिव्याप्तिः स्यादित्याह तथाप्येतादृशेति। ननु बाधकप्रत्यये सति तादृशशाब्दज्ञानं नोतेयद्यत इति शङ्कते तदपीति । परिहरतिनेति। बाधक इति । एकपदार्थसंर्गे परपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वरूपबाधकज्ञान इत्यर्थः। नन्वयोग्यताज्ञानस्य शाब्दज्ञानादौ प्रतिबन्धकत्वात्कथं तज्ज्ञानमुत्पद्यत इति शङ्कते अयोग्यतेति । अन्यथा तस्य प्रतिबन्धकत्वाभावभ्युपगमे  सिद्धान्तविरोघ इति भावः। भवेदेवं यदि योग्यताज्ञान शाब्दज्ञाने तर्कलक्षणस्यातिव्याप्तिर्वज्रकल्पैवेति भावः। ननु का नाम योग्यता? न तावदनन्वयनिश्र्चयविरहः, योग्यताभ्रमाच्छाब्दभ्रमानुपपत्तेः। नापि बाधकप्रमाणाभावः।स किमन्यत्र यद्वाधकं प्रमाणं तदभावः? प्रकृतसंसर्दबाधकप्रमाणाभावो वा? न तावदाद्यः, तदभावस्योयोग्ये पि सत्त्वात्। न द्वितीयः, प्रतियोगिसिद्धयसिद्धव्याघातात्। ननु प्रकृतसंर्गेS न्यत्र सिद्धस्य बाधकस्याभावोS स्तीति चेत्; न , प्रकृसंर्गस्य प्रथप्रतीतेरयोग्ये Sपि सत्त्वादिति पूर्वपक्षसक्षेपः। 
२२                                            न्यायरत्नम्
	अत्रोच्यते बाधकप्रमणाभावो योग्यता। स चैकपदार्थसंसर्गेs परपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वाभावः। तेन न परोक्तविकल्पावकाश इति ध्येयम्।'  प्रमेयं वाच्यम् ' इत्यत्र प्रमेयनिष्ठात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं गोत्वे प्रसिद्धम्। वाच्यत्वसंसर्गे तदभावो Sस्तीति नाव्याप्तिरिति ध्येयम्। ' पयसा सिञ्चति ' इत्यत्रैकं यत्पदं  पयः पदं , तस्योर्थो जसरूपः, तत्संसर्गस्तत्करणकत्वरूपसंसर्गः, तस्मिन् अपरं यत्पदं सिञ्चतीति, तस्य योSर्थः सेकरूपः, तन्निष्ठात्यन्ताभावो वह्रयादिप्रतियोगिकः, तादृशात्यन्ताभावप्रतियोगित्वप्रमाविशेष्यत्वं वह्रयादौ प्रसिद्धम्। तदभावो योग्यतेत्यर्थः। 
	ननु ' प्रमेयत्वे प्रमेयत्वम् ' इत्यत्र प्रमेयत्वरूपपदार्थसेय प्रमेयत्वपदस्य चैकत्वात्तत्र1भेदगर्भैकापरपदार्थासंभवादव्याप्तिरिति चेत् ; सत्यम् ;  अर्थैक्ये S पि पदयोःसप्तम्यन्तप्रथमान्तताय भिन्नत्वेन पदविशेषणत्वेन चैकापरपदयोरभिधानान्नोक्तदोषः।
' शब्दसमावाय्याकाशम् '2 इत्यत्राकाशात्यन्ताभावस्य केवलान्वयितयाकाशस्यापरपदार्थभूतशब्दनिष्ठात्यन्ताभावप्रतियोगित्वेन तत्प्रतियोगित्वप्रमाविशेष्यत्वस्य सत्त्वेन तदभावसेयाभावादव्याप्तिरित्यतः संसर्गपदम्। आकाशात्यन्ताभावस्य शब्दनिष्ठत्वेS पि नाकाशसंसर्गात्यन्ताभावस्तन्निष्ठ इति तेन तत्र नाव्याप्तिः। 
	अथैनमपि 'गन्धप्रगभावावच्छिन्नो घटो गन्धवान् ' इत्याद्ययोग्यनाक्ये गन्धपदार्थसंसर्गस्य घटपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वाभावेन तत्प्रतियोगित्वप्रमाविशेष्यत्वस्याप्यभावादतिव्याप्तिरिति चेत् न, अत्यन्ताभावपदेन विरोधिमात्रस्य विवक्षितत्वात्। गन्ध-
1.भेदगर्भैकापरपदार्थासंभवादिति। एकशब्दोS न्यार्थको Sपि दृश्यते। अत एकपदार्थो भेदगभ इत्युच्यते। यदि चैकशब्दस्यान्यत्वरूपेणान्यार्थकता ' चैत्र एकमानयति ,मात्रस्त्वपरम् ' इयत्र घटत्वपटत्वादिनेवानयनकर्मत्वप्रतीतिः, न तु पटघटान्यत्वादिना , अन्यत्वान्वयिप्रतियोगिवाीचकपदासमभिव्याहारात्। परंतु समभिव्याहृतान्यत्वोपलक्षितवस्तुनिष्ठबुद्धिविषय-तावच्छेदकघटत्वपटत्वादिनान्यार्थकतेत्युच्यते। तदापि घटत्वादिनान्यस्यैव वाच्यता। इत्थं चैकपदार्थसंसर्गे S परपदार्थनिष्ठाभावप्रतियोगित्वप्रमाविशेष्यत्वाभाव इत्यत्र, एकत्वापरत्वयोः पदे वान्वयो S भिमतः, उत पदार्थे ? उभयथापि ' प्रमेयत्वे प्रमेयत्वम् 'इति योग्यवाक्ये योग्यता न स्यान्। प्रमेयत्वस्य स्ववृत्तितापि स्वीक्तियते। प्रमेयत्वपदार्थ एक एव। प्रमेयत्वपदमप्येकमेव, समानामुपूर्वीकत्वादित्याक्षेपभावः। आनुपूर्व्या अंमेदेS पि सप्तम्यन्तप्रमेयत्वपदव्यक्तेः प्रथमान्तप्रमेयत्वपदव्यक्तेश्र्च भेदोS स्तीति पदे एकत्वयोरन्वये नानुपपत्तिरिति समाधानभावः। 
2.आकाशात्यन्तभावस्य केवलान्वयितयेति। प्रतियोग्यधिकरणताया एवभावविरोधित्वा-दवृत्तेराकाशस्याधिकरणाप्रसिद्धया विरोधिनोS  भावादाकाशाभावस्य सार्वत्रिकतेति भावः।
                                          तर्कवादः                                         २३
प्रतीतिमात्रं प्रति। अत एवोच्यते " अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि " इति । यदि नोत्पद्यते, कथमपरो निषेधति 'नात्र घटः ' इति?
प्रगभावादेरपि गन्धसामानाधिकरण्यविरोधितया घटनिष्ठविरोध्यभावभूतगन्धप्रागभावप्रतियोगिनो गन्धस्य1 तादृशाभाीवप्रतियोगित्वप्रमाविशेष्यत्वेन तत्र तदभावन्नातिव्याप्तिरिति। सत्त्वेन तत्प्रतियोगित्वप्रमाविशेष्यत्वाभावस्योभयत्रापि सत्त्वादाताशांशेS तिव्याप्तिरिति चेत् ;न आकाशांशे तादृशप्रतियोगित्वप्रमाविशेष्यत्वाभावस्य सत्त्वेन नाव्याप्तिरित्यपि द्रष्टव्यमिति दिकू। 
	यद्वा एकपदार्थसंसर्गेS  परपदार्थनिष्ठप्रतियोगिव्यधिकरणात्यन्ताभावप्रतियोगितावच्छे -दकधर्मशून्यत्वं योग्यता। ' इदं संयोगि,द्रव्यत्वात् ' इत्यादावव्याप्तिवारणाय प्रतियोगिव्यधिकरणपदमिति दिकू। स्वरूपसतीति। गुणत्वेनेति शेषः। न ज्ञाता, तज्ज्ञानस्य हेतुत्वे मानाभावादिति भावः।
	नन्वयोग्यवाक्ये योग्यताभ्रमाच्छाब्दबोध एव तत्र मानमिति चेत्; न, आकाङूक्षादिसत्त्वमात्रेण शाब्दबोधसंभवे तज्ज्ञानस्य हेतुत्वेनाकल्पनीयत्वात्। न च यद्याकाङूक्षादि- सत्त्वमात्रेणान्वयबोधः, तर्हि बाधनन्तरमप्याकाङूक्षादेः सत्त्वात् स्यादन्वयबोधः।न च तदान्वयबोधः। तथाच तज्ज्ञानस्य कारणत्वमेष्ठव्यमेवेति शङ्कनायम्। तदा बाधास्व्यप्रतिबन्धवशान्नान्वयबोधः ;न योग्यताज्ञानविरहात्। योग्यताज्ञानस्य हेतुतेवमपि न संभवति। तथाहि  किमन्योन्याभावगर्भयोग्यताज्ञानं शाब्दप्रमाहेतुः ? किं वात्यन्ताभावगर्भयोग्यताज्ञानम्? आहोस्विदुभयविधयोग्यताज्ञानम्? न तावत् प्रथमः, अत्यन्ताभावगर्भयोग्यताज्ञानादन्वयबोधाभावप्रसङ्गात्। न द्वितीयः, अन्योन्याभावगर्भयोग्यताज्ञानादन्वयबोधाभावप्रसङ्गात्। नापि तृतीयः, एकैकयोग्यताज्ञानस्थले तदभावप्रसङ्गदिति।  
	ननुभयविधयोग्यताज्ञानात्प्रत्येकं शाब्दबोधदर्शनात् प्रत्येकमुभयोरपि हेतुत्वम्। न चाननुगमः, ग्राह्यसंसर्गविरोधिविरहज्ञानत्वेनोभयोरनुगतिसंभवात्। ग्राह्यसंसर्गविरोधित्वं च ग्राह्यसमसर्गज्ञानप्रतिबन्धकीभूतज्ञानविषयत्वम्। तथाच योग्यताज्ञानस्योक्तप्रकारेण शाब्द -
1. गन्धस्या ; गन्धसंसर्गस्य।
२४                                         न्यायरत्नम्
	अव्यापकं चैतल्लक्षणम्। तथाहि --- ' यद्यतिथिरागच्छेद्भोजयितव्यः स्यात्। स आगच्छति भोज्यते च ' यथा वा ' जलं यदि सहकारिभिः संबध्यते, तृष्णामुपशमयेत्। तत् सहकारिभिः संबध्यते तृष्णामुपशमयति च ' इत्येवमादितर्काणां यथार्थज्ञानत्वादारोपानुपपत्तिः। किंच , असंभवि तावदिदं लक्षणम् ;सर्वेषामेव तर्काणां यथार्थत्वात् । अत एव तदालिङ्गि- बोधहेतुत्वं संभवतीति चेत्; न, कारणतावच्छेदकावच्छिन्नयर्त्किचित्कारणस्य सत्त्वे कार्यस्यवश्यकत्वे 1 अन्योन्याभावगर्भायोग्यताज्ञानदशायामप्यत्यन्ताभावगर्भयोग्यताज्ञानादन्वयबोधप्रसङ्गात्। न च तदान्वयबोधो S पि जायत इति शङ्कनीयम्, अन्योन्याभावगर्भायोग्यताज्ञानस्यापि ग्राह्यसंसर्गविरोध्यवगाहित्वेन शाब्दज्ञानप्रतिबन्धकत्वस्योक्तत्वात्तद्गर्भयोग्यताज्ञानस्य ग्राह्यसंसर्गनिरोधिनिरहज्ञानत्वाभावेनोक्तशाब्दबोधहेतुत्वभङ्गप्रसङ्गात्। तस्माद्योग्यताज्ञानं न शाब्दबोधहेतिः। किंतु योग्यता स्वरूपसती गुणत्वेन शाब्दबोधे कारणमिति दिकू। अत एवेति। स्वरूपसत्या योग्यतायाः शाब्दबोधहेतुत्वादेवेत्यर्थः। निगदव्यारव्यातमन्यत्। 
	न केवलं तर्कलक्षणस्यातिव्याप्तिः; किंत्वव्याप्तिरपीत्याह  --- अव्यापकमिति। एतल्लक्षणम्। व्याप्यारोपेण इति लक्षणमित्यर्थः। अव्याप्तिमेव प्रतिपादयति --- यद्यतिथिरिति। तर्काभासशङ्कां निराकरोति  --- स आगच्छतीति। अत्रापि तर्काभासशङ्कां निराकरोति  --- सहकारिभिरिति। आदिपदेन ' इदं रत्रं यदि कान्तिभिर्युक्तं स्यात्, द्रष्ठुः प्रीर्ति जनयेत्। कान्तिभिर्युज्यते द्रष्ठुः प्रीर्ति जनयत्येव ' इत्येतादृशतर्को गृह्यते। आरोपानुपपत्तिरित्यत्र हेतुमाह --- यथार्थेति। तद्वति तत्प्रकाररानुभवत्वादित्यर्थः। तथाचैतेषु तर्केष्वव्याप्तिरिति भावः। न केवलं तर्कलक्षणस्याव्याप्त्यतिव्याप्ति; किंत्वसंभवोS पीति मतान्तरं दर्शयति ---किंचेति। तावच्छब्दो वाक्यालंकारे। अत एवेति। थथार्थत्वादेवेत्यर्थः। तदालिङ्गितस्येति। तर्कालिङ्गितस्येत्यर्थः। प्रथमलक्षणोक्तातिव्याप्त्यादिग्रस्तत्वान्न द्वितीय इत्याह --- व्याप्यारोपेणेति।
1.अन्योन्याभावगर्भयोगेयताज्ञानम् ; एकपदार्थसंसर्गे परपदार्थनिष्ठमेदप्रतियोगितानवच्छेदकत्वज्ञानम्। अत्यन्ताभावगर्भयोग्यताज्ञानम् ; एकपदार्थसंसर्गे परपदानिष्ठात्यन्ताभावाप्रतियोगित्वज्ञानम्। अन्योन्याभावगर्भायोग्यताज्ञानदशायामपीति। अत्यन्ताभावघटितयोग्यताज्ञानेS न्योS याभावघटितायोग्यताज्ञानस्य ग्राह्याभावाविषयकत्वेनाप्रतिबन्धकत्वादिति भावः।
                                तर्कवादः                                            २५
तस्यार्थस्य सत्यत्वं सुप्रसिद्धमिति केचित्। व्याप्यारोपेण व्यापकप्रसञ्जनं तर्क इत्यपि न लक्षणम् ; प्रसञ्जनपदस्य Sतर्को S र्थश्र्चेदात्माश्रयत्वात्, पूर्वपदवैयर्थ्याच्चेति। 
	अत्रोच्यते --- तर्कत्वं ज्ञानत्वावान्तरजातिविशेषः। --- स एव लक्षणं तर्कस्य।न च, तज्जात्यसिद्धिः, अनुगतानुव्यवसायसाक्षिकत्वात्तस्य। तथाहि--- न तावत् संदेहे तर्कस्यान्तर्भावः, उभयकोट्यनुल्लेखात्। नापि ' निर्धूमो Sयम् 'इत्येतादृशनिश्र्चये,' निर्धूमः स्यादिति तर्कयामि, न तु निर्धूमो यमिति निश्चिनोमि' इति प्रत्यक्षवेद्यत्वात्। जातिसंकरः स्यादिति चेत्; न, तस्यादूषणत्वात्। 
लक्षणं स्पष्टार्थकम्। ननु प्रसञ्जनं नाम तर्कार्थकम्। अतो नातिव्याप्त्यादिरिति शङ्कते --- प्रसञ्जनेति। आत्माश्रयत्वादिति। अर्थपर्यालोचनायामात्माश्रयत्वादित्यर्थः।ननु तर्कपदस्य साक्षात्तल्लक्षणे प्रविष्टत्वान्नात्माश्रय इत्यरूचेराह ---पूर्वपदेति। व्याप्यारोपेणेति पदवैयर्थ्यापत्तेरित्यर्थः। 
	सिद्धान्तं वक्तुं प्रतिजानीते ---अत्रोच्यत इति। ज्ञानत्वेति । ज्ञानत्वस्य व्यापकस्यावान्तरजातिर्व्याप्यजातिः ; तद्विशेष इत्यर्थः। स एवेति । एतादृशजातिविशेष इत्यर्थः। नन्वेतादृशजतिविशेषे मानाभाव इत्यत आह  --- न चेति। तज्जात्यसिद्धिः। तर्कत्वजात्यसिद्धिरित्यर्थः। प्रमाणमभिधते --- अनुगतेति। अनुगतानुव्यवसायः साक्षी यस्य;  तस्य भावस्तत्त्वादित्यर्थः। तस्येति। तर्कत्वस्येत्यर्थः। एतादृशसक्षिकत्वमेव प्रतिपादयति --- तथाहीति। यद्वा तर्कस्य पराभिमतं संशयान्तर्भावं निश्र्चयान्तार्भाव वा दूषयितुं प्रतिजानिते ---तथाहीति। पारिशेष्यात्तर्कत्वस्यानुव्यवसायसाक्षिकत्वं दर्शयति --- न तावदिति। उभयेति। उभयकोट्यविषयत्वादित्यर्थः। तर्कस्येत्यनुषङ्गः।
	ननु मा भूत्संदेहे तस्यान्तर्भावः  ; निश्र्चये  Sन्तर्भावो S स्त्वित्यत आह--- नापीति।तस्य निश्र्चयात्मकत्वमसिद्धमित्याह--- निर्धूम इति। इतिशब्दः प्रकारवाचि ; अनेन प्रकारेणेत्यर्थः। ननु तर्कत्वं न जातिः, प्रमात्वादिना सांकर्यात्। तथाहि --- तर्कत्वं विहाय प्रमात्वम् ' अयं घटः'इति प्रमायां वर्तते। प्रमात्वमपहाय तर्कत्वं ' यद्यग्निर्न स्यात् 'इत्यादितर्के वर्तते। उभयमपि 'यद्यतिथिरागच्छेत् स भोजंथितव्यः।
२६                                       न्यायरत्नम्
	यद्वा व्याप्यारोपत्वावच्छिन्नकारणताप्रतियोगिककार्यताश्रयव्यापकारोपत्वमेव तर्कत्वम्।न च शाब्दज्ञानेSतिप्रसक्तिः; तेन रूपेण ततेकारणताया अभावात्। न च संभावनात्मके व्याप्तिः, तस्य विभिन्नकोटिकसंशयविशेषत्वेनालक्ष्यत्वात्। एतस्मिन् पक्षे व्याघातो विरोधविशेष एवान्तर्भवति।
आगच्छति भोज्यते च इत्यादितर्केषु विद्यत इत्याह --- जातिसंकर इति। तस्येति।जातिसंकरस्येत्यर्थः। अयमाशयः--- जातिसंकरस्वीकारे गोतेवाश्र्चत्वयोरप्येकाधिकरणत्वापत्तिः; ततश्र्च 'अश्र्चो गोत्वानाधारः, तद्विरूद्धधर्माश्रयत्वात् ' इत्याद्यनुमानभङ्गो वा? शिंशपात्वेन वृक्षत्वानुमानव्याकोपो वा? नाद्यः, भूतत्वमूर्तत्वयोरप् सांकर्यापत्त्या परस्पर व्यतिरेकानुमानं न स्यात्। न चाविरूद्धखभावानामुपाधीनां परस्परव्यतिरेकाननुमितावपि विरूद्धखभावानां तेषां परस्परव्यतिरेकानुमानं युज्यत इति वाच्यम्, भूततेवमूर्तत्वादिनत् कासांचिज्जातीनामविरूद्धखभावतया परस्परव्यतिरेकाननुमापकत्वेS पि गोत्वाश्र्चत्वयोर्विरोधस्य सहानवस्थानलक्षणस्य प्रमाणसिद्धत्वेन परस्परव्यतिरेकानुमापकत्वे विरोधाभावात्। न द्वितीयः।  'अयं वृक्षत्ववान् र्शिशपात्वात्   'इत्यत्र वृक्षत्वानङ्गीकारे र्शिशपात्वमेव न स्यादिति विपक्षे बाधकतर्कस्य सत्त्वात्तदनुमानं युज्यते। अन्यथा र्शिशपात्वसमनियतधर्मेण वृक्षत्वसमनियतधर्मानुमानमपि न स्यादिति दिकू।
	ननु संकरस्य जातिबाधकत्वाभावे व्यक्तयैक्यानवस्थादीनामपि जातिबाधकत्वं न स्यात्। न चेष्टापत्तिः, अपसिद्धान्तापातात्। तथाहि -- -आकाशत्वमपि जातिः स्यात्। सामान्ये Sपि सामान्यं स्यात्। कलशत्वादिरपि जातिः स्यात्। ततश्र्चोपाधिमात्रमुच्छिन्नं सेयादित्यखरसादाह -- यद्वेति। व्याप्यारोपत्वेति। व्याप्यारोपत्वावच्छिन्ना व्याप्यारोपत्वसमानाधिकरणा या कारणता व्याप्यारोपनिष्ठकारणता, सा प्रतियोगिनी यस्याः, तादृशप्रतियोगिका या कर्याता व्यापकारोपनिष्ठा, तदाश्रयो यो Sयं व्यापकारोपस्तत्त्वमित्यर्थः। व्याप्यारोपत्वेन व्याप्यारोपजन्यो व्यापकारोपस्तत्त्वमिति यावत्। अत एव ' शङ्खस्तिक्तः'  इति शाब्दज्ञानविशेषे  नातिव्याप्तिरित्यह -- -न च शाब्दज्ञान  इति । अतिव्याप्तयभावे युक्तिमाह  तेन रूपेणेति। न्याप्यारोपत्वरूपेणेत्यर्थः। स्वरूपसत्या योग्यतायास्तत्र हेतुत्वादिति भावः। ननु 'यद्यतिथिरागच्छेतेस भोजयितव्यः स्यात् ' इत्यादावव्याप्तिरित्यत आह -- - न चेति। तस्योति। संभावनात्मकस्येत्यर्थः। संशयविशेषस्य तस्य
                                            तर्कवादः                                      २७
	तदयमात्माश्रयान्योन्याश्रयचक्रकानवस्थानिष्ठप्रसङ्गभेदेन पञ्चविध इति केचित्। तन्न, आत्माश्रयादीनामप्यनिष्ठप्रसङ्गान्तर्भूतत्वात्। तथाहि---स्वस्याव्यवहितस्वापेक्षणमात्माश्रयः। इत्थमापादनमस्य ---  'यद्ययं घट 'तर्कात्मकत्वाभावेन लक्ष्यभिन्नत्वान्नाव्याप्तिरिति भावः । न च सर्वेषां तर्काणां यथार्थत्वादसंभवो लक्षणस्येति वाच्यम्। तर्काणां यथार्थत्वमिति वदता वक्तव्यम् --- विपर्ययपर्यवसन्नानां वा ? तदपर्यवसन्नानां वा ? आद्ये विपर्यये पर्यवसानं व्याप्तिग्रहणापेक्षम् ; व्याप्तिग्रहणं च तर्कापेक्षम् ;सो S पि विपर्यये पर्यवसित इति  चक्रकादिग्रस्तत्वान्न यथार्थत्वम्। व द्वितीयः। तेषां तर्काभासत्वेन सत्तर्कत्वाभावान्न यथार्थत्वमिति दिकू। व्याघाते तर्कलक्षणस्याव्याप्तिमाशङ्कयाह --- एतस्मिन्निति। संभावनात्मकस्य तर्कभिन्नत्वपक्ष इत्यर्थः। व्याघातस्यालक्ष्यत्वान्नाव्याप्तिरिति भावः।
	स्वाभिमततर्कभेदं वक्ष्यन् मातन्तरसिद्धं तर्कभेदं दूषयितुमुपन्यस्यति --- तदयमिति। यद्यस्मात्कारणात् तर्कलक्षणं निर्व्यूढं , तस्मात्कारणादित्यर्थः। अयम्। तर्कसामान्यलक्षणेन लक्षितस्तर्क इत्यर्थः। तानेव प्रकारान् दर्शयति--- आत्मेति। सर्वपदार्थप्रधानो द्वान्द्वः। दूषयति --- तन्नेति। आत्माश्रयादेरनिष्ठप्रसङ्ग एवान्तर्भूतत्वान्न पृथक्तर्कत्वमित्यह ---आत्माश्रयेति।  आत्माश्रयादित्यादिशब्देनान्योन्याश्रयचक्रकानवस्था गृह्यान्ते। आत्माश्रयादिनां चतुर्णामनिष्ठप्रसङ्गे S न्तर्भावं प्रतिपादयिष्यंस्तत्स्वरूपं दर्शयितुं प्रतिजानीते--- तथाहीति। प्रथममात्मााश्रयस्य लक्षणमाह--- स्वस्येत्। इत्थमिति वक्ष्यमाणप्रकारोणेत्यर्थः। अस्येति। आत्माश्रयस्येत्यर्थः। आपादनमेव दर्शयति ---यद्ययमिति। जन्यः स्यादित्युक्ते, एतद्धटपूर्वकालीनघटे व्यभिचारः। तदर्थमुक्तम् - एतद्धटेति।  तादृशघटे जन्यत्वस्य विद्यमानत्वे S प्येतद्धटजन्यत्वाभावान्न व्यभिचारः।आपाद्ये कालवृत्तिर्न स्यादित्युक्ते, एतद्धटस्य काले विद्यमानत्वेन बाधः स्यात्। तन्निवृत्तये आद्येति। एवमप्येतद्धटस्य यर्त्किचिदपेक्षया आद्यकालवृत्तित्वात्पुनरपि बाधः।तदर्थमुक्तम् एतद्धटेति।मनु विपर्यये पर्यवसायित्वाभावान्नास्यापादनमित्यरूचेराह  ---1यद्ययमिति। जनकः स्यादित्युक्ते एतद्धटोत्तरभाविघटादौ
1' यद्ययं घट एतद्धटजन्यः स्यात् एतद्धटाद्यकालवृत्तिर्न स्यात्'  इति तर्कस्य विपर्यये पर्यवसानं न संभवतीत्यरूच्या ' यद्ययं घट एतद्धटजनकः स्यात् एतद्धटपूर्वर्ति स्यात् ' इत्यापा-
२८                                          न्यायरत्नम्
एतद्धटजन्यः स्यात्, एतद्धटाद्यकालवृत्तिर्न स्यात् ' 'यद्ययं घट एतद्धटजनकः स्यात्, एतद्धटनियतपूर्ववर्ति स्यात् 'इति । जनकत्वं चान्वयव्यतिरेकावच्छेदकधर्मवत्त्वम्। अतो नापाद्यापादकयोरभेदः।
व्यभिचारः स्यात्, तस्य स्वनिष्ठरूपादिजनकत्वादेतद्धटाद्यकालवृत्तित्वाच्चा। तदर्थमुक्तम् ---एतद्धटेति। एतद्धटोत्तरभाविघटादेरेतद्धटजनकत्वाभावान्न व्यभिचारः। आपाद्ये आद्यकालवृत्तिः स्यादित्युक्ते, एतद्धटस्य स्वसमवेतरूपाद्यपेक्षयाद्यकालवृत्तित्वेन सिद्धसाधानता स्यात्। तदर्थमुक्तम् -- एतद्धटेति। स्वस्य स्वापेक्षया पूर्वकालवर्तित्वाभावाददोष इति भावः। अत्रान्वये एतद्धटजनकमृत्पिण्डो दृष्ठान्तः। व्यतिरेके एतद्धटजन्यरूपादिर्दृष्टान्तः। ततश्र्च 'एतद्धटः, एतद्धटजनको न भवति; एतद्धटाद्यकालावृत्तित्वात् एतद्धटजन्यरूपादिवत् '  इत्यनुमानं बोध्यम्। अत्राद्यकालवृत्तित्वस्य सत्त्वात्। तदर्थमुक्तम्  ---एतद्धटेति। एतद्धटजनकदण्डादेरेतद्धटद्यकालवृत्तित्वेन तत्र हेत्वगमनान्न व्यभिचारः। दृष्टान्ते एतद्धटजन्येर्ति विशेषणमेतद्धटपूर्वभाविघटान्तरनिष्ठरूपादौ साधनवैकल्यपरिहारयेति बोध्यम्। नन्वेतद्धटजनकःस्यादित्यस्यैतद्धटाद्यकालवृत्तिः स्यादित्यर्थः ततश्र्चापाद्यापादकयोरभेद इत्यत आह ---जनकत्वं चेति। अनन्यथासिद्धनियतपूर्ववृत्तिजातियत्वमित्यर्थः । ननु नेदं प्रवृत्त्यौपयिकं लक्षणम् ,कार्यपूर्ववर्तित्वस्य कार्यनिरूप्थत्वेन कार्योत्पादात् प्राकू ज्ञानभावे कार्यार्थिनः प्रवृत्त्यनुपपत्तेः। तदर्थमुक्तं जातीयपदम्। यज्जातीयकार्य प्रति यज्जातीयं नियतपूर्ववर्ति , तज्जातीयकार्य प्रति तज्जातीयं कारणमित्यर्थः। अतो न प्रवृत्त्यनुपपत्त्यादिरिति ध्येयम्।ननु -- एवमप्याकाशादावव्याप्तिः।
दनान्तरमिति टीकाकारः। घटाद्यकालेति पदस्य, घटादाद्यकाल पूर्वकाल इत्यर्थोSभिमतः, एतत्प्रकरणे सर्वत्र तत्पूर्वकालरूपार्थे तदाद्यपदस्य टीकायां प्रयोगात्। एवंच एतद्धटाद्यकालवृत्तिर्न स्यादित्युक्ते विपर्ययपर्यवसानं न संभवति। एतद्धटाद्यकालवृत्तित्वस्य विपर्ययस्य एतद्धटेSभावादित्याशयः। परंतु एतद्धटस्याद्यकालः एतद्धटाद्यकालः। घटाधिकरणकाले आद्यदनस्यार्थः। अत एव ग्रन्थान्तरेषु,  ' यद्ययं घट एतद्धटजन्यः स्यात् , एतद्धटानधिकरणक्षणोतेतरवर्ति न स्यात् ' इत्यात्माश्रयापादनप्रकारो दर्शितः। अत्र एतद्धटाद्यकालपदेन एतद्धटानधिकरणोत्तरकालो विवक्षितः। घटे तादृशकालसंबन्धस्य सत्त्वात् विपर्ययपर्यवसानं संभवत्येवेति बोध्यम्।
                                  तर्कवादः                                    २९
एवमन्योन्याश्रयोsपि साक्षात्परस्परापेक्षणम् । स चेत्थमापाद्यते---' यद्ययं दण्ड एतद्दण्डजन्यजन्यः स्यात्, तदैतदुत्पत्तिपूर्वकालवृत्तिर्न स्यात् । यद्वा ' यद्ययं घट एतज्जनकजनकः स्यात्, तदैतद्धटजनकपूर्वकालवृत्तिः स्यात्' इति।
	एवं व्यवस्थिततृतीयकक्ष्यादिपतिस्यापादने चऋकम् । अनवस्थिततृतीयकक्ष्यादिपतितस्यापादनेsनवस्था। तत्सर्वमनिष्टमेवेत्यनिष्टप्रसङ्ग एवान्तर्भवति ।
	अन्ये तु --- आत्माश्रायन्योन्याश्रयचक्रकानवस्थाव्याघातप्रतिबन्दिभेदात् षट् तर्का इति वदन्ति । तदपि न, व्याघातस्य विरोघविशेषत्वात् ; तस्यैकव्यक्तित्वेन तत्र जातेरभावान्न तज्जातीयत्वेन कारणत्वम् । न च जातिपदमजहत्स्वार्थलक्षणया कारणताच्छेदकजात्युपाधिपरम् ; अतो नाकशादावव्याप्तिरिति वाच्यम्,  उपाधेरपि तदवच्छेदकस्याभावात् --- इति चेत्;  न,1सत्समवायिकारणत्वस्यैव तत्त्वादिति । न त्वेतदाद्यकालवृत्तित्वमात्रं , येनोक्तदोषः स्यादिति दिकू।
	आत्माश्रयस्य लक्षणोदाहरणे दर्शयित्वान्योन्याश्रयस्य लक्षणोदाहरणे दर्शयति --- एवमिति । साक्षादिति । साक्षात् परापेक्षतस्य स्वस्य परापेक्षणमित्यर्थः । यद्ययमिति । अर्स्मिस्तर्के आत्माश्रयस्योदाहृतप्रथमतर्कवद्विशेषणकृत्यं ज्ञेयम् । 2 अत्रापि पूर्वोक्तास्वरसात्तर्कान्तरं ज्ञेयम् । तथाहि--- 
'  यद्ययं दण्ड एतद्दण्डजनकः स्यात्, एतद्दण्डावयववत् '  इति । अन्यत्सर्व पूर्ववदिति भावः। 
	व्यवस्थितत्वाव्यवस्थितत्वाभ्यां चक्रकानवस्थयोर्भेदं दर्शयति --- एवमिति । तत्सर्वमिति । उदाहृतात्माश्रयादिचतुष्टयमित्यर्थः । अनिष्टप्रसङ्ग इति सप्तम्यन्तम् । एवकार आत्माश्रयादिचतुष्टयस्य तर्कान्तरत्वनिरासार्थ इति दिकू ।
	मतान्तरमपि दूषयितुमुरन्यस्यति --- अन्ये त्विति । दूषयति --- तदपीति । व्याघातस्येति अतर्कत्वमित्यादिना संबध्यते । अनैकान्तिकेति । असाधारणानैकान्ति- 
	1.सत्समवायिकारणत्वस्यैव तत्त्वादिति । सतः सत्ताजातिमतः शब्दस्य सभवायिकारणत्वस्यैवावच्छेदकत्वादित्यर्थः। 
	2.अत्रापि पूर्वोक्तास्वरसातर्कान्तरं ज्ञेयमिति । अत्र वक्तव्यं पूर्वमेवोक्तप्रायम् । 
    
३०                                       न्यायरत्नम्
प्रतिबन्धास्त्वव्यापकतादोषतुल्यतयानैकान्तिकाद्यन्तर्भावादतर्कत्वमेव। व्याप्त्यभावे तत्र प्रशिथिलमूलतया तर्काभासत्वं वा। उभयथापि न सत्तर्कान्तर्भावः;अनिष्टप्रसङ्गस्याकथनाद्विभागन्यूनता चेति। 
	अत्रोच्यते---आत्माश्रयान्योन्याश्रयचक्तकानवस्थातदितरप्रकारभेदेन पञ्चविधत्वमेव। 
	ननु---तथाप्यन्योन्यश्रयचक्रकयोरात्माश्रयसंकीर्णत्वादुदाहरणत्रैविध्यमयुक्तम् न , उपाधिभेदापादनप्रकारभेदाभ्यां भेदात्। तथाप्यात्माश्रपस्य व्यापकत्वात्तदेवोद्भावयितुमुचितमिति चेत् न, पुरःस्फूर्तिकत्वादन्योन्याश्रयचक्रकयोरेवोद्भावनात्। तदयमुत्पत्तौ स्थितौ ज्ञप्तौ चेति। तत्रोत्पत्तावुक्तमेव। स्थितावुच्यते---'यदीदं रूपमेतद्रूपाधिकरणं स्यात्, तदैतद्धटः काद्यन्तर्भावादित्यर्थः। अतर्कत्वमिति। तर्कभिन्नत्वमित्यर्थः। ननु व्याघातप्रतिबन्द्योर्व्याप्तयभावमात्रेण कथमतर्कत्वमित्यशङ्कयाह --- व्यप्तयभाव इति। निगदव्यारव्यातमन्यत्। 
	सिद्धन्तं वक्तुं प्रतिजावीते ---अत्रोच्यत इति। आत्माश्रयेति। सर्वपदार्थप्रधानो द्वन्द्वः। आत्माश्रयश्र्च, अन्योन्याश्रयश्र्च, चक्रकं च,  अनवस्थ च, तदितरप्रकारश्र्च तर्कचतुष्टयान्यः,तेषां भेदेन। पञ्चविधत्वमेवेति। एवकारो न्यूनाधिकसंरव्याव्यवच्छेदपरः। तर्कस्येति शेषः।
	ननु चक्रकान्योन्याश्रययोरसंकीर्णोदाहरणाभावन्न पृथक्तर्कत्वम्। किं  त्वात्माश्रये S न्तर्भावः, संकीर्णोदाहरणत्वादित्याशङ्कते --- नन्विति। परिहरति---नेति। उपाधिभेदेति। अन्योन्याश्रयत्वचक्रकत्वात्माश्रयत्वोपाधिभेदापादनप्रकारभेदाभ्यामित्यर्थः। अयमाशयः--- यथा सव्यभिचारविरूद्धबाधानामुपाधेयानां संकरे Sप्युपाधीनां सव्यभिचारत्वविरूद्धत्वबाधत्वानामसंकराद्भेदः, तथात्राप्यन्योश्रयादीनामुपाधेयानां संकरे Sप्यन्योश्रयात्वादीनामुपधीनामसंकराद्भेदो युज्यत इति। नन्वेवमप्यात्माश्रयस्यान्योन्याश्रया     पेक्षयाधिकवृत्तित्वात्तदुावनमेवोचितमिति शङ्कते --- तथापीति। आत्माश्रयस्य व्यापकत्वे S प्यन्योन्याश्रयचक्रकयोर्व्याप्यत्वेन पुरः स्फूर्तिकत्वात्तदुद्भावनमन्तरेण न व्यापकोद्भावनमित्यमिप्रायेण परिहरति ---नेति। अन्योन्याश्रयादिरूत्पत्तिमात्रे वा, स्थितिमात्रे वा, ज्ञाप्तिमात्रे वा, उत्पत्तिस्थितिज्ञाप्तिषु प्रत्येकमनियमेन वेति संदेहे निर्णयमाह ---  तदयमिति। यस्मात्कारणादन्योन्याश्रयादीनां
                                        तर्कवादः                                         ३१
स्यात् 'इति। ज्ञप्तेश्चोप्तत्तितुल्यतैव। तथाहि ---  ' यदि घटैतज्ज्ञानं घटैतज्ज्ञानजन्यं स्यात्, तदा घटैतज्ज्ञानोत्पत्तिकालोत्पत्तिकं न स्यात् 'इति। एवमन्योन्याश्रयचऋके ज्ञातव्ये। 
	नन्वनवस्था कथमापाद्यते ? तथाहि ---यदि सामान्यं सामान्यवत् स्यात्, तदानवस्था स्यादित्यनवस्थानन्त्यम्। तर्त्कि सकलदेशसंबन्धित्वं वा ? सकलकालसंबन्धित्वं वा? अपरिमितत्वं वा? असंरव्यत्वं वा? आद्येइष्टापत्तिः व्याप्तेरभावात्प्रशिथिलमूलत्वम्। द्वितीयतृतीयोरिष्टापत्तिभेदेो दर्शितः, तस्मात्कारणादित्यर्थः।उक्तमेवेति। यद्ययं घट एतद्धटजन्यः स्यादित्यादिग्रन्थोष्वित्यर्थः। तत्रैवानुसंधेयं ग्रन्थविस्तरभयादिति भावः। स्थिताविति। अन्योन्याश्रयादेरापादनमिति शेषः। इदं रूपमिति। एतद्धटनिष्ठरूपमित्यर्थः। एतद्रूपाधिकरणमिति। एतद्धटनिष्ठरूपाधिकरणमित्यर्थः। स्याद्यदीति योजना। एतद्धटः स्यात्। अत्रैतद्रूपाधिकरणैतद्धटो दृष्टान्तः। अधिकरणं स्य,दित्युक्ते गन्धादौ व्यभिचारः, गन्धत्वाधि करणत्वस्य तत्र सत्त्वात्। एतद्धटस्वभावत्वाभावेन साध्याभावाञ्च। तदर्थमुक्तमेतद्रूपेति। गन्धादेर्गन्घत्वाश्रयत्वे प्येतद्रूपाधिकरणत्वाभावेन हेत्वगमनान्न व्यभिचातः। समवायसंबन्धेनैतद्रूपाधिकरणत्वं विवक्षितम्। अन्यथा जगदाधारताध्यक्षत्वलक्षणसंबन्धेन कालादेरेतद्रूपाधिकरणत्वाद्वयभिचारः स्यादिति विपर्यये पर्यवसानम्। 1'इदं रूपमेतद्रूपाधिकरणं न भवति, एतद्धटभिन्नत्वात्    पटक्त्यत् ' इयनुमानं बोध्यम्।ज्ञप्तावात्माश्रयस्यापादनमुत्पत्त्यापादनवदगन्तव्यमित्याह --- ज्ञप्तेश्र्चेति। तौल्यमेव दर्शयति  ---तथाहीति। स्यादिति। स्याद्यदीत्यन्वयः। तदेति। तज्ज्ञानस्य घटज्ञानस्य या उत्पत्तिस्तस्याः काले उत्पत्तिर्यस्य तदित्यन्वयः। अवर्ज्यो बहुव्रीहि। पूर्वोक्ततर्कादिवद्विशेषणकृत्यं ज्ञेयमिति दिकू। एवमिति। उक्तप्रकारेणेत्यर्थः।
	नन्वनवस्थाायास्तर्कत्वं न संभवति, आपाद्यस्यानिष्टत्वाभावात्, विकल्पासहत्वेन दुर्निरूपत्वाच्चेति शङ्कते ---  नन्विति। कथमिति। किंशब्दो निषेधपरः। अनवस्थापादनमेवोपपादर्यितुं न शक्यत इत्यर्थः। सामान्यमिति। नित्यमेकमनेकानुगत-
1.इदं रूपमेतद्रूपाधिकरणं यदि स्यादिति तर्कस्यानुग्राह्यमनुमानं दर्शयति---  इदं रूपमेतद्रूपाधिकरणं न भवति, एतद्वटभिन्नत्वात् पटवदिति।
३२                                               न्यायरत्नम्
प्रशिथिलम्लत्वे। चतुर्थे असंरव्यत्वं संरव्यानधिकरणत्वं वा ? तथाविधापेक्षा बुद्धिविषयत्वं वा ? प्रथमे इष्टपत्तिप्रथिलमूलत्वे । द्वितीये सर्वस्य, तदितरस्य वा ? आद्ये बाधः। द्वितीये व्याप्तेरभावात्प्रशिथिलमूलत्वम् । तथा समवायोयदि समंवायवान् स्यादनवस्था स्यादित्यादाववगन्तव्यमिति कथमनवस्थापादनम् ?
मित्यर्थः। अत्रेदं चिन्त्यम्, अनेकत्वानिरूक्तेः। किमनेकत्वसंरव्याविशिष्टेषु समवेतत्वम्? किं वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वम् ? उत स्वाश्रयप्रतियोगिकान्योन्याभाववत्समवेतत्वम् ? न तावदाद्यः, गुणकर्मवृत्तिसामान्ययोरव्याप्तेः, गुणकर्मणोरद्रव्यत्वेन संरव्यानधिकरणत्वात् । नापि द्वितायः ; नित्येषु विशेषेपु परमाणुरूपादिषु  चातिव्याप्तेः; तेषामपि यर्त्किचिदाश्रयप्रतियोगिकान्योन्याभाववत्समवेततेनात् ।नापि तृतीयः, स्वशब्देन जातिविक्षायामात्माश्रयत्वप्रसङ्गात्। 1तस्मादनेकानुगतत्वं दुर्निरूपमिति। नन्वनुवृत्तिप्रत्ययकारणम्, अनुवृत्तिप्रत्ययप्रमाणकं वा सामान्यमिति चेत् ;मैवम्। आद्ये सामग्रयां तदेकदेशेषु चातिव्याप्तिः, तेषामप्यनुवृत्तिप्रत्ययकारणात्वात्। द्वितीये Sनुवृत्तिप्रत्ययकारणेS तिव्याप्तिः, अनुवृत्तिप्रत्ययस्यापि स्वकारणानुमापकतया तत्कारणस्यापि तत्प्रमाणकत्वात्। यत्त्वनुवृत्तं सामान्यमिति, तत्तुच्छम्; संयोगादानतिव्याप्तेः तत्राप्यनुवृत्तत्वस्य सत्त्वात्। यदपि नित्यत्वे  सत्यनवृत्तत्वमिति ;तदपि तुच्छतमम्, नित्येष्वनेककार्यानुवृत्तेषु परमाणुष्वतिव्याप्तेः। तस्मात् सामान्यं दुर्निरूपमिति दिकू। अस्तु वा यर्त्किचिदविचारितरमणायं सामान्यम् ; तथापि सामान्यवत्स्यात् बाधकाभावात्। न चानवस्थानन्त्यरूपबाधकसत्त्वात्कथं बाधकाभाव इति वाच्यम् , 2अनवस्थानन्त्यस्य विकल्पासहत्वेन दुर्निरूपत्वादित्याह---  तदिति। व्याप्तेरभावा - 
1.अनेकानुदतत्वं दुर्निरूपमिति। स्वप्रतियोगिसमवेतत्वस्वाश्रयसमवेतत्वोभयसंबन्धेन मेदविशिष्टत्वमनेतत्वम्। स्वत्वं केवलं परिचायकम्। सामान्याश्रयैकव्यक्तिभेदमभादाय भेदवैशिष्टयं सामान्ये संगमयितुं शक्यत इति वदन्ति। 
	अनुवृत्तिप्रत्ययकारणमिति। तादृशप्रत्यये विषयविधया सामान्यस्य कारणत्वमिति भावः। तत्कारणस्यापि तत्प्रमाणकत्वादिति। धूमेन कार्येण वह्रिरिव, अनुवृत्तिप्रत्ययेन कार्येण लिङ्गेन तत्कारणमनुमीयते। ज्ञायमानलिङ्गस्यानुमितिकारणत्वे लिङ्गमनुप्रमाणमित्यनुवृत्तिप्रत्ययप्रमाणकत्वं तत्कारणस्येति भावः। 
2.अनवस्थानन्त्यस्येति। अनवस्थारूपानन्त्यस्येत्यर्थः। 
                 तर्कवादः                                 (193)३३ 
	उच्यते--- यदि जातिर्जातिमती स्यात्, द्रव्यादित्रयान्नातिरिच्येत । एवं यदि समवायः समवायवान् स्यात् , द्रव्यादिपञ्चकान्यतमः स्यादित्यदिति । दृष्टान्ताभावादिति भावः। प्रशिथिमूलत्वमिति । अनवस्थायास्तर्काभासत्वेन न सत्तर्कत्वमिति भावः । चतुर्थ इति । असंरव्यत्वपक्ष इत्यर्थः । असंरव्यत्वं दुर्निरूपम्, र्विकल्पासहत्वादित्याह---असंरव्यत्वमिति । प्रथम इति । संरव्यानधिकरणत्वपक्ष इत्यर्थः। आद्य इति । सर्वस्य तथाविघापेक्षाबुद्धिविषयत्वपक्ष इत्यर्थः। अनवस्थापक्षोक्तदूषणं समवाये द्रष्टव्यमित्याह --- तथा समवाय इति ।
	विरूक्तानुपपत्त्यनवकाशपुरःसरं सिद्धान्तं वक्ष्यन्  प्रतिजानीते --- उच्यत इति । द्रव्यादीति । आदिशब्देन गुणकर्मणोर्ग्रहणम्, तेषामेव जातिमत्त्वादिति भावः। द्रव्यादित्रयादतिरिच्यते जातिः अतो न जातिमतीति विपर्यये पर्यवसानं ग्राह्यम् । 1ततश्र्च ' जातिर्जातिमति न भवति, द्रव्यगुणकर्मभिन्नत्वात् विशेषवत्' इत्यनुमानं बोध्यम् । द्रव्यमुणकर्मस्तु व्यभिचारवारणार्थ द्रव्यगुणकर्मभिन्नत्वात् विशेषणं क्रमेण द्रष्टव्यम् । अनवस्थाद्युन्नयनप्रकारं समवाये दर्शयति--- यदीति । समवाय इति । नित्यसंबन्ध इत्यर्थः। 
	अत्रापीदं चिन्त्यम्--- नित्यसंबन्धत्बं न समवायस्य लक्षणम्, स्वरूपसंबन्धे sतिव्याप्तेः। न च स्वरूपसंबन्धोs नित्यः, प्रतियोगिनो sनित्यत्वादिति वाच्यम् ; नित्यप्रतियोगिकविशेषणाविशेष्यभावेsतिव्याप्तेः। प्रतियोगिनोsनित्यत्वेन संबन्धानित्यत्वप्रतिपादनस्य समवायेsपि समानत्वाच्च । युत्तु भावरूपत्वे सति नित्यसंबन्धत्वं तल्लक्षणम् ; अतो नोक्तदोष इति । तत्तुच्छम् । परमते अजसंयोगे तिव्याप्तेः । न च  स एव नास्ति प्रमाणाभावादिति वाच्यम्,' आकाशमात्मना संयुज्यते, संयोगित्वात् घटवत्' इत्यनुमानस्य तत्र मानत्वात् । न च क्रियावत्त्वं मूर्तत्वं  वात्रोपाधिरिति वाच्यम्,  उपाधिव्यतिरेकेण साध्यव्यतिरेके प्रसाध्यमाने जसंयोगित्वस्योपाधित्वात् । र्किचाकाशमात्मनाsसंयुज्यत इत्यत्रात्मनि संबन्धाधार इत्यर्थकरणे क्तियावत्त्वमूर्तत्वयोरूपाधितैव नास्ति, आत्मनि  साध्याव्याप्तेः। तस्मादुक्तयुकत्या नित्यसंबन्धत्वं न समवायस्य लक्षणमिति दिकू । द्रव्यादीति । आदिशब्देन गुणकर्मसामान्यविशेषा गृह्यन्ते ।
	1.विपर्यये पर्यवसानमनुमानमुरवेन दर्शयति--- ततश्र्चेति। 
(194 )३४                                          न्यायरत्नम्  
1तत्र गुणात्यन्ताभावविरोधिधर्मवत् द्रव्यम् । विरोधित्वं सहानवस्थायित्वम् । तञ्च प्रागभावानां प्रध्वंसानां चेति नाद्यक्षणेsव्याप्तिः। अत एव गुणात्यन्ताभावे नातिव्याप्तिः, उक्तत्रयान्यतमत्वाभावात् । यद्वा समवायिकारणतावच्छेदकधर्मवत्त्वं तल्लक्षणमिति । 
	सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः। अस्पन्दात्मा गुण इत्युक्ते सामान्येsतिव्याप्तिः। तदर्थमसमवायिकारणमिति । तावत्युक्ते कर्मण्यतिव्याप्तिः। तत्परिहारार्थमस्पन्दात्मेति । नन्वसमवायिकारणत्वं सामान्यादेः सर्वथा न संभवतीति तत एव तद्वचुदाससंभवे सामान्येति पदं व्यर्थमिति चेत्, लाघवेनासमवायिकारणपदस्य समवायिकारणभिन्नमित्यस्यैवार्थस्य विवक्षितत्वात् । यद्वा गुणत्वजातिमान् गुण इति बोध्यम् ।
	न तावत्संयोगविभागयोरनपेक्षकारणं कर्मेति कर्मलक्षणम्, असंभवित्वात् । समतायिकारणेच्छादेशकालाद्यपेक्षणात् । न च -- पश्र्चाद्भावि निमित्तं नापेक्षते कर्म । तेन चेश्र्चरेच्छासमवायिकारणादयो व्यावर्त्यन्ते  ; तेषा पूर्वभावितया पश्र्चाद्भावित्वाभावादिति वाच्यम्। उत्तरसंयोगे कर्तव्ये पश्र्चाद्भाविन्याः पूर्वसंयोगनिवृत्तेरपेक्ष्यमाणत्वात् । न  च पश्र्चाद्भावि भावरूपं निमित्तं नापेक्ष्यत इति वाच्यम्, पूर्वसंयोगनिवृत्तिक्षणस्यsभावस्यैव पश्र्चाद्भाविनो प्यपेक्षणात् । यत्तु यदनन्तरं संयोगनिभागयोरूपत्तिस्तत्कर्मेति । तत्तुच्छम्, संयोगविभागसामग्रयामपि तत्संभवेनातिव्याप्तेः। न च कर्मैव सामग्रीति वाच्यम्,  तथा सति विभागोत्पत्तिसमय एव पूर्वसंयोगनिवृत्तेरूत्तरसंयोगस्य चोत्पत्तिप्रसङ्गात् ;  सत्यां सामग्रयां कार्यविलम्बायोगात् । तस्मान्नेदं लक्षणं घटते । तदुक्तं खण्डने---
	1.गुणवत्त्वं द्रव्यस्य लक्षणमित्युक्तौ, उत्पन्नं द्रव्यं क्षणमगुणमक्रियं च तिष्ठतीति न्यायेनाद्यक्षणावच्छिन्नघटादौ गुणवत्त्वाभावादव्याप्तिः। अतो गुणात्यन्ताभावविरोधिधर्मवत्त्वमित्युक्तम् । ध्वंसप्रागभावयोरत्यन्ताभावविरोधितास्वीकारेण प्रागभावमादयाद्यक्षणावच्छिन्नघटादौ लक्षणसमन्वयः। ध्वंसप्रागभावयोरत्यन्ताभावविरोधिता नेति नव्यमतानुसारेणाह --- यद्वेति । अस्पन्दात्मा स्पन्दखरूपभिन्नः; कर्मभिन्न इत्यर्थः।

                                तर्कवादः                                               ३५
                           " यथाश्रुतेS संभवित्वान्निरूक्तेरप्ययुक्तितः।
                     नानपेक्षतया हेतुःकर्म योगविभागयोः।। "
इति। 
	अन्ये तु--- संयोगविभागयोरसमवायिकारणं कर्म । 2 न च संयोगविभागयोरतिव्याप्तिरिति वाच्यम् , प्रकृतोभयकारणत्वस्यैव विवक्षितत्वात् ; तयोरेकैककारणत्वेS प्युभयकाणत्वाभावान्नातिव्याप्तिरित्याहुः।वस्तुतस्तु--- कर्मत्वजातियोगि कर्मेति लक्षणं बोध्यम्। 
	अनुवृत्तिप्रत्ययहेतुः सामान्यम्। हेतुत्वं विषयतया विवक्षितमिति 3न पूर्वोक्तदोषावकाश इति ध्येयम्।
	नित्येष्वेव द्रव्येषु ये वर्तन्ते, ते विशेषा इति लक्षणम्। न चात्मत्वमनस्त्वयोरतिव्याप्तिरिति वाच्यम्, सकलनित्यद्रव्यवृत्तित्वस्य विवक्षितत्वात्। तयोः कालाकाशादिषु नित्येष्वसत्त्वान्नोक्तदोष इत्याहुः। अत्रेदं चिन्त्यम् --- प्रतिविशेषमव्याप्तिः, सर्वेषां विशेषाणां सर्वत्राभाावात्। न च यज्जातीय एवं , स विशेष इति लक्षणार्थ इति वाच्यम् ; विशेषत्वजातेरनङ्गीकारात्। न चोपाधेर्विवक्षितत्वान्नोक्तदोष इति वाच्यम्, तदुपाधिसिद्धौ तदुपजीविनो लक्षणस्य वैयर्थ्यापातात्। असिद्धौ च लक्षणस्य दुरवधारणत्वादिति वयमालोचयामः।
	इष्टापत्तिरित्याशङ्कयाह--- अङ्गीकृतेति। अङ्गीकृते यद्भावषटूकं द्रव्यादिकं पूर्वोक्तं, तद्भङ्गरूपा तत्त्यागस्वभावेत्यर्थः। अव्यवस्थेति छेदः। तथाचापसिद्धान्त-
1. यथाश्रुते संभवित्वादिति। योगव्भागयोः संयोगविभागयोरनपेक्षतया हेतुः कर्म न ।संयोगविभागेष्वनपेक्षकारणं कर्मेति वैशेषिकोक्तलक्षणं न युक्तम्। यथाश्रुतार्थविवक्षायामसंभवः। देशकालाद्यपेक्षयैव कर्मणा संयोगादिजननेनानपेक्षकारत्वनिरूक्तिरप्युक्ता। पूर्वसंयोगनिवृत्तिक्षणस्योपेक्षणादिति कारिकार्थः।
2.न च संयोगविभागयोरतिव्याप्तिरिति वाच्यमिति। कारणाकारणसंयोगात्कर्याकार्यसंयोगो जायते। हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगो जायते। कायपुस्तकसंयोगे हस्तपुस्तकसंयोगो S समवायिकारणम्।एवं कायपुस्तकविभागे हस्तपुस्तकविभागो S समवायिकारणमिति भावः। 
3.न पूर्वोक्तदोषावकाश इति। अनुवृत्तिप्रत्ययहेतुत्वस्य तादृशप्रत्यसामग्रथां तदेकदेशे चातिव्यप्तिरूपदोषानवकाश इत्यर्थः।
                                       तर्कवादः                                                   ३९
तद्विपरीतापरिच्छेदः कल्पनागौरवम्। तदपि न तर्के Sन्तर्भवति, परिच्छेदाभावरूपत्वात्। एवं कल्पनालाघवमपि । तद्वैपरित्यमेव तु दूषणम् ; यथा क्षित्यादिकर्तुकत्वम्।
	यत्तु खण्डनकृतानौचित्यं तर्कान्तरं व्युत्पादितं , तस्यानौचित्यमेव। तथाहि --- अर्थान्तरमर्थान्तरेण परिहरतो नान्यन्निग्रहस्थानमस्तीत्यनौचित्यातिरिक्तं किमन्यद्वक्तव्यमित्यनौचित्यारव्यतर्काङ्गिकरणम्। तथानौचित्यमनौचित्यान्तरेण परिहरतः कथं दूषणमभिधातव्यम्? अनौचित्यमेवेति चेत् , तुल्यमर्थान्तरेS पि। भवतु वा निग्रहस्थानान्तरमनौचित्यम् ;तर्कत्वं पूनरस्य कुतः?
                                   तर्काभासनिरूपणम्
	इदार्नि तर्काभासो निरूप्यते। तत्रात्माश्रयस्य प्रकारभेदात्। स च प्रकारो न्यवृत्तित्वे सति स्ववृत्तित्वादिलक्षणव्याघातादुन्नीयते। यथाभिधेयत्वे भिधेयत्वस्य एतद्धटप्रागभावस्यैतद्धटपूर्वकालवृत्तितायम्। अन्योपरिच्छेदेति। उक्तन्यायमन्यत्राप्यतिदिशति--- एवमिति। यथेति। क्षित्यादिकं सकर्तृकं कार्यत्वात् घटवत् इत्याद्यनुमानेन क्षितिकर्तृसिद्धौ, स च कर्तौको नाना वेति विशये लाघवात् क्षितिकर्तृरेकत्वसिद्धरिति भावः। 
	अनौचित्यमिति। अनौचित्यारव्यमित्यर्थः। तस्येति। अनौचित्यारव्यस्येत्यर्थः तदेव प्रतिपादयति ---तथाहीति। अनौचित्यं निग्रहस्थानान्तरं स्यादिति शङ्कते--- भवतु वेति। तस्य निग्रहस्थानान्तरत्वापत्तिरित्यत्राह ---तर्कत्वमिति। 
                     				तर्काभासनिरूपणम्
	सत्तर्कबुद्धावत्यन्तोपयोगित्वात्तर्काभासान्निरूपयितुमुपऋमते---  इदानीमिति। तर्काभास इति। तर्कलक्षणरहितत्वे सति तर्कवदवभासमानत्वं तत्त्वम्। तत्रेति। आत्माश्रयादिषु पञ्चसु तर्केष्वित्यर्थः। आत्माश्रयस्येति। तर्काभासत्वमिति शेषः। प्रकारं निर्वक्ति--- स चेति। उदाहरति यथेति। आत्माश्रयाभासत्मकतर्काभासं निरूप्यान्योश्रयाभासात्मकं तर्काभासं निर्वक्ति--- अन्योन्योति।
४०                                           न्यायरत्नम्
न्याश्रयस्य व्यक्तिमेदात्। यथा संयोगाद्धटस्योत्पात्तिः; तस्मात्संयोगस्य। चक्रकस्यापि व्यक्तिभेदात्। यथा व्याप्त्यनुभावत्संस्कारः; संरकारात् स्मृतिः; स्मृतेः परामर्शो Sनुभवः। अनवस्थाया अनादितः।यथा बीजाङूकुरपरंपरायाः। एवं तदितरप्रकारभेदस्याप्याभासत्वं पञ्चधा ---प्रशिथिलमूलत्वविपर्ययापर्यवसितत्वेष्टापादनत्वानुगुणत्वमिथोविरोधा इति। तत्र प्रशिथिलमूलो यथा ---'यदि शब्दोSनित्यः स्यात्, तदा गुणो न त्यात्  ' ।अत्र व्यतिरेकव्याप्त्यभावः। अप्रसिद्धविपर्ययसाध्यो विपर्ययापर्यवसितः। यथा सांरव्यं प्रति ' यदि घटो नित्यःस्यात् , तदा सामान्यवत्त्वे सति चाक्षुषो न स्यात्  'इति । अत्र विपर्यये यदनित्यत्वं साध्यं तत् सांरव्यस्याप्रसिद्धम्। असिद्धविपर्ययसाधनमिष्टापादनम्। यथा  ' इदं तेजःसंयोगि जलं यदि तदुदाहरति यथेति। चक्रकाभासात्मकं तर्काभासं निर्वक्ति चक्रकेति। तस्योदाहरणमाह यथा व्याप्त्यानुभवादिति। स्पष्टमन्यत्। तर्काभासं तदितरप्रकारास्व्यं विभजते एवमिति। तत्रेति। तेषा मध्य इत्यर्थः। व्यतिरेकेति। ईश्र्चरज्ञानादौ व्यमिचारादिति भावः। द्वितीयमुदाहरति अप्रसिद्धेति। यदीति। घटो नित्यः प्रागभावप्रतियोगी स्याद्यदीति योजना। सामान्यनत्त्वे सतीति। यन्नित्यं तत् दृष्टं न भवतीति व्याप्तेर्नित्यगोत्वादौ भङ्गपरिहारार्थम् अत्रेति। आपाद्यापादकयोरित्यर्यर्थः। विपर्यय इति। अवसाने सतीति शेषः।अनित्यत्वमिति । प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वमित्यर्थः। साध्यमिति। सिषाधयिषाविषयीमूतमित्यर्थः। तदिति। अनित्यत्वमित्यर्थः। सांरव्यस्य। निरीश्र्चरसांरव्यस्येत्यर्थः। तन्मते सकर्तृकत्वाभावादिति भावः। तृतीयमुदाहरति  असि	द्धेति। इदमिति। तेजःसंयोगीदं जलमिति योजना। शीतेति। अत्र स्पर्शाधिक्ररणं स्यादित्युक्ते पृथिव्यां व्यभिचारः।तदर्थमुक्तं शीतस्पर्शेति। असिद्धमिति। गन्धस्य पृथिवीमात्रवृत्तित्वादिति भावः। ननु ' ' सुरभि जलम् 'इति प्रतीत्यन्यथानुपपत्त्या तत्रापि गन्धवत्त्वं साध्यत इति चेत् ; न,   'रक्तः स्फटिकः ' इति प्रतीतिवत्  '  शीतो वायुः ' इति प्रतीतिवञ्च तत्प्रतीत्युपपत्तेर्नोक्तदोष इति दिकू। चतुर्थमुदाहरति --- सिद्धविपर्यय इत्यादिना। निगदव्यारव्यातमेतत्। पञ्चमं दर्शयति ---  प्रतिरूद्धेति । व्यतिरेकः। प्रतिपक्षव्यतिरेक इत्यर्थः। आकाशैकगुण इति।
                                             तर्कवादः                                    ४१ 
शीतस्पर्शाधिकरणं स्यात्, निर्गन्धं स्यात् 'इति। अत्र विपर्यये गन्धवच्वमसिद्धम्। सिद्धविपर्ययोS नुगुणः। यथा ---' हिमं यदि स्नेहानधिकरणं स्यात्, शीतस्यर्शानधिकरणं स्यात्,। अत्र विपर्यये यत् साध्यं स्नेहाधिकरणत्वं , तद्वैशेषिकस्य सिद्धमेव। प्रतिरूद्धव्यतिरेको मिथोविरोधः। यथा ---  ' यदि शब्दो नित्यःस्यात् ,आकाशैकगुणो न स्यात् ' 'शब्दो यदि नित्यः स्यात् , सामान्यवत्त्वे सत्यस्मदादिबाह्यकरणग्राह्यो न स्यात् ' इति । अत्र व्यतिरेके परस्परं सप्रतिपक्षता । अमीषां क्कचित् संकीर्णता भवति यथा हेत्वाभासानाम् । तदेवं तर्काभासा मतानुज्ञाभेदा इति ।
                                        इति तर्कवादः
आकाशविशेषगुण इत्यर्थः। अत्र विपर्यये 'शब्दो नित्यः, आकाशविशेषगुणत्वात् ; न यदेवं न तदेवम् ; यथा पाकजरूपम् ' इत्यनुमानं बोध्यमिति दिकू।'शब्दो यदि नित्यः' इत्यत्रापि विपर्यये 'शब्दो नित्यो भवितुमर्हति, सामान्यवत्त्वे सत्यस्मदाबाह्यकरणग्राह्यत्वात्, घटवत् ' इत्यनुमानं बोध्यम् । ग्राह्यत्वादित्युक्ते परमाण्वादौ व्यभिचारः । तदर्थमुक्तम् करणेति । करणपदमिन्द्रयपरम् । तेन परमाण्वादेरनुमानरूपकरणग्राह्यत्वाद्वयभिचारो दुर्वार इति दूषणमलग्नकं वेदितव्यम् । तावत्युक्ते संरव्यादौ व्याभिचारः स्यात् । तत्परिहारर्थम् --- एकेति । अत्रैकपदं मात्रार्थकं बोध्यम् , अन्यथोक्तदोष निवृत्तेः। तथाप्यात्मनि व्यभिचारो भवेत् । अतो बाह्येति । तथापि योगजधर्मानुगृहीतेन चक्षुरादिना परमाणुर्योगिना गृह्यत एवेति तत्र व्यभिचारः स्यात् । अत उक्तम् --- अस्मदादीति। तावत्युक्ते रूपत्वादौ व्यभिचारः स्यात् । अत उक्तम् --- सामान्यवत्त्वे सतीति । अत्रास्पर्शवत्त्वे सतीति विशेषणं देयम् । 1अन्यथा नयनगतपित्तद्रव्ये व्यभिचारः स्यादिति दिकू । परस्परमिति । नित्यत्वानित्यत्वयोरिति भावः । अमीषामिति । प्रदर्शिततर्काभासानामित्यर्थः । अत्र दृष्टन्तमाह --- यथेति । 
1. अन्यथा नयनगतपित्तद्रव्ये व्यभिचारः स्यादिति । नयनगतपित्तद्रव्यस्य नित्यत्वा भावात्कथं व्यभिचार इति विचारणीयम् । 
४२                              न्यायरत्नम् (202)
                                     व्याप्तिवादः
	तर्कनिरूपणानन्तरं व्याप्तिर्निरूप्यते, तदधीनज्ञानत्वात्तस्याः। ननु केयं व्याप्तिः? संबन्धमात्रं वा ? अव्यभिचरितसंबन्धो वा ? अविनाभावो वा ? स्वाभाविकसंबन्धो वा ? निमित्तनैमित्तिकत्वं वा ? तादात्म्यं वा ? हेत्वाभासानामिति । सव्यभिचारादीनामित्यर्थः। तदिति । यस्मादुपाधेरसंकरस्तस्मादिस्यर्थः। उक्तन्यायमन्यत्राप्यतिदिशति --- एवमिति । मतानुज्ञेति । स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा । पक्षोsत्र सिद्धान्तो विवक्षितः ;  न पुनः सिषाधयिषितधर्मविशिष्टधर्मिमात्रम् । अभ्युपगभोsप्यपरिहरणम् । तेन सिद्धान्ते परोक्तं दूषणमपरिहृत्य परसिद्धान्ते दोषप्रसञ्जनं मतानुज्ञेत्यर्थः। एतच्च निग्रहस्थानमग्रे स्पष्टतरमुपपादयिष्यामः।
                                   इति तर्कवादः।
                                                     ------ 
                                    व्याप्तिवादः।
                   महागणपर्ति वन्दे मङ्गलायतनं शुभम् ।
                  सिद्धये चिन्तितार्थस्य प्रत्यूहावलिशान्तये।।
	तर्क सप्रपञ्जं निरूप्य ऋमप्राप्तां व्यार्प्ति निरूपयितुं प्रतिजानाति --- तर्केति । ननु व्याप्तिनिरूपणं तर्कनिरूपणानन्तरमित्यसंगतम्, संगत्यभावादित्याशङ्कयाह--- तदधीनेति । तदधीनं तर्कायत्तं ज्ञानं यस्याः; तस्या भावस्तत्त्वम् । तस्मादित्यर्थः। तस्या इति । व्याप्तेरित्यर्थः । तेनोपजीव्योपजीवकभावलक्षणा संगतिर्बोध्येति सिद्धम्।
	संबन्धमात्रमिति । सामानाधिकारण्यमात्रमित्यर्थः। ननु व्यभिचारसंबन्धेsतिव्याप्तिः, तस्यापि तत्त्वादिति चेत् ; न, तस्यापि केनचित्सह व्याप्तत्वान्नोक्तदोष इति दिकू ।धूमादिव्याप्तिस्तु विशिष्य निर्वक्तव्येति भावः। ननु किमिदं संबन्धत्वम् ? व्याप्तिस्वरूपं वा ? व्याप्तिपदप्रवृत्तिनिमित्तं वा ? नाद्यः, लिङ्गपरार्शविषयव्याप्तिस्वरूपनिरूपणप्रस्ताव एतल्लक्षणाभिधानस्यार्थान्तरत्वात् । न च संबन्धमात्रम्, तथा तद्बोधादनुमित्यनुत्पत्तेः। न द्वितीयः, संबन्धज्ञानेsपि व्याप्तिपदाप्रयोगादित्यस्वरसादाह ---
४३                              व्याप्तिवादः          (203)
विशिष्टवैशिष्टयं वा ? साध्याभावव्यापकाभावप्रतियोगित्वं वा ? कार्त्स्न्येन साधनसाध्यसहभावो वा ? अनोपाधिकसंबन्धो वा ? साधनत्वाभिमतसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यं वा ? 
अव्यभिचरितेति । ननु किमिदमव्यभिचरितत्वम् ? साध्यतावच्छेदकावच्छिन्न- साध्यात्यन्ताभाववदवृत्तित्वं वा ? साध्यवदन्यावृत्तित्वं वा ? अन्यद्वा ? सर्वथापि नोपपद्यते, केवलान्वयिन्यव्याप्तेरित्यपरितुष्यन्नाह---अविनाभाव इति । साध्येन विना न भावो हेतोः; साध्येन विना अभाव इति वा तदर्थः। नन्वर्थद्वयमप्यनुपपन्नम्, केवलान्वयिन्यसंभवाश्रितत्वं वा ? स्वभावश्रयत्वं वा ? नाद्यः, घटत्वादौ द्रव्यत्वद्यव्याप्तेः । न द्वितीयः, शब्दादेराकाशव्याप्यतापत्तेः। न तृतीयः, आकाशस्य शब्दादिव्याप्यतापत्तेरित्यरूचेराह---निमित्तेति । 1'इदं  रूपवत्, रसवत्त्वात् ' इत्यत्राव्याप्तिरित्यरूचेराह--- तादात्म्यमिति । संबन्धविशेष इत्यर्थः। नन्विदमसंगतम्, अव्यापकत्वात्  ; अमेदेन गम्यागमकभावानुपपत्तेरित्यरूचेराह--- विशिष्टेति । व्यापकेन सह व्याप्यवैशिष्टयमित्यर्थः। एतावदज्ञानेsप्यनुमितेर्जायमानत्वाद्गौरवकरत्वाच्च नेदमित्यत आह --- साध्याभावेति । साध्याभावस्येतरभेदाभावस्य व्यापकीमूतो योsयमभावः  पृथिवीत्वाभावः, तत्प्रतियोगित्वं 2पृथिवीत्वादौ वर्तत इत्यर्थः। ननु किमिदं साध्यत्वम् ? सिद्धिकर्मत्वं वा ? सिषाधयिषाविषयत्वं वा ? व्याप्तिप्रतियोगित्वं वा ? न तावदाद्यः, धनगर्जितस्थलेsव्याप्तेः। न द्वितीयः, बाधावतारे महानसवह्नौ तदभावात् । नापि तृतीयः, आत्माश्रयप्रसङ्गदित्यरूचेराह--- कार्त्स्न्येनेति । कृत्स्नेन साधनेन साध्यसंवन्धो व्याप्तिरित्यर्थः। नन्विदमसंगतम्, एकव्यक्तिलिङ्गेsनेकाशेषत्वरूपस्य कार्त्स्न्यस्याभावादव्याप्तेः। न च संभाविताशेषत्वमात्रं कृत्स्नपदेन विवक्षितम् ; अतो नोक्तदोष इति वाच्यम्;  नानाव्यक्ति- 
	1.इदं रूपवत् कसत्त्वादित्यत्राव्याप्तिरिति । रूपरसयोः साध्यहेत्वोः कार्यकारणभाव विरहादिति भावः।
	अव्यापकत्वादिति । वह्निमान् धूमादित्यत्र साध्यहेत्वोस्तादात्म्यं नास्तीत्यव्याप्तिरिति भावः दूषणान्तरमाह अमेदेनेति । 
	2. पृथिवीत्वदौ वर्तत इति । व्यतिरेकव्याप्तिस्वरूपं भवतीति केवलव्यतिरेकीणि पृथिवी इतरभिन्ना पृयिवीत्वादित्यत्र समन्वय उपपदितः। वह्निमान् धूमादित्यादावन्वयव्यतिरेकिण्यपि समन्वयो भवति।
४४                                           न्यायरत्नम् 
	तत्र नाद्यः। न हि संबन्धमात्रज्ञानादनुमितिरूत्पद्यत् ; र्कितु तद्विशेषज्ञानात्। अन्यथा रासभादपि वह्रिरनुमीयेत, संबन्धमात्रस्य तत्रापि विद्यमानत्वात् । 
केSपि प्रत्येकं सकलधूमसंबन्धस्य वह्रावभावात् । नापि कृत्स्नेन साध्येन संबन्धस्तल्लक्षणार्थ इति वाच्यम् , अयोगोलकीयवह्रिना समं धूमसंबन्धाभावादव्याप्तेः। तस्मात् लीलवतीकारोक्तं लक्षणं लीलया  खण्डितमित्यरूचेराह --- अनौपाधिकेति । ननु  र्कि तदनौपाधिकत्वम् ? उपाध्यजन्यत्वं वा ? उपाधिरहितत्वं वा ? नाद्यः, धूमे साध्ये बह्रेरपि गमकत्वप्रसङ्गात् । न हि तयोः उपाधिना जन्यते । न द्वितीयः, उपाधिरहितत्वं र्कि तदुपाधिरहितत्वम् ? र्कि वान्योपाधिरहितत्वम् ? नाद्यः, असंभवात् । वह्रौ साध्ये धूदस्याप्यगमकत्वप्रसङ्गात्  तदुपाधिरहितत्वस्य  तत्र  प्रत्वेतुमशक्यत्वात् , तदुपाधिप्रतीतौ सोपाधितापत्तेः । न द्वितीयः, धूमस्यापि कचिदुपाधित्वेन तद्विरहस्यासंभवात् । 1उपाधिनिर्वचने न्योन्याश्रयप्रसङ्गादित्यपरितुष्यन्नाह --- साधनत्वाभिमतोति । साधनत्वाभिमतं धूमादि तत्समानाधिकरणो यो यमत्यन्ताभावो घटाद्यत्यन्ताभावः तदप्रतियोगि वह्रयादि तत्समानाधिकरण्यं धूमादानस्त्येवेत्यर्थः । पर्वतीयवह्रेर्महानसीयधूमसामानाधिकरणात्यन्ताभावप्रतियोगित्वादव्याप्तिः । 2 न च समानाधिकरणयोरेव व्याप्तिरिति वाच्यम्, तदा पृथिवीत्वादिना गन्धाद्यनुमानं न स्यात् । द्रव्यत्वादेः संयोगाव्याप्यतापत्तिश्र्च । न च प्रतियोग्यसमानाधिकरणत्वं व्याप्यवृत्तित्वं 
1. उपाधिनिर्वचने न्योन्याश्रयप्रसङ्गादिति । साध्यव्यापकत्वे सति साधनाव्यापकत्वसुपाधिलक्षणम् । व्यापकत्वं व्याप्तिनिरूपकत्वम् । व्याप्तिश्र्चानौपतधिकत्वमिति व्याप्तिज्ञानाधीनसुपाधिज्ञानम् । उपाधिज्ञानधीनं च व्याप्तिज्ञानमित्यन्योश्रय इति भावः। 
2. न च सामानधिकरणयोरेव व्याप्तिरिति । तथाच पर्वतीयनृवह्रेर्महानसीयधूसामानाधिकरण्यं नास्तीति तयोर्वह्रिधूमयोर्न व्याप्तिः । अपितु समानाधिकरणयोः पर्वतीयवह्रिधूमयोरेव । तर्स्मिश्र्च वह्रौ तद्धमसामाधिकरणभावप्रतियोगित्वं नास्तीति न दोषं इति भावः। 
	पृथिवीत्वादिना गन्दाद्यनुभानं न स्यादिति । पृथिवीत्वजातेरेकत्वेन सकलपृथिवीसाधारण त्वात् , घटपटादिगन्धानां सर्वेषामपि पृथिवीत्वसमानाधिकरणत्वात्  समानाधिकरणयोरेव   व्याप्तिरित्युक्तावपि गन्धवान् पृथिवीत्वादित्यत्राव्याप्तिः। पृथिवीत्वसमानधिकरणे पटीयगन्धे पृथिवीत्वाधिकरणघटनिष्टात्यन्तभावप्रतियोगित्वसत्त्वादिति भावः। 
	व्याप्यवृतित्वम् । अवच्छिन्नवृत्तिकान्यत्वम्। 
                                        व्याप्तिवादः                                         ४५
	न द्वितीयः । व्यभिचारः साध्यात्यन्ताभावसामानाधिकरण्यम् । अतस्तदभावो Sपि साध्याभावानिरूपणाधीननिरूपणः । तथाच केवलान्वयिनि साध्याभावस्याप्रसिद्धर्ने व्याभिचारत्वं शक्यग्रहणमिति। 
वात्यन्ताभावविशेषणम् ;ततश्र्च नोक्तदोष इति वाच्यम् 1संयोगादौ साध्ये सत्त्वादेरनैकान्तिकत्वाभावप्रसङ्गात् । न हि प्रतियोगिविरोघी संयोगादेरपरोS त्यन्ताभावो Sस्ति, अधिकरणभेदेनाभावभेदाभावादिति संक्षेपः।
	तदेवं विकल्प्य यथोद्देशं दूषयति---   नाद्य इति । संबन्धेति । सामानाधिकरण्यज्ञानमात्रादित्यर्थः । अनुमितिरिति । व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमित्यर्थः । नोत्पद्यते हीति योजना। यादृशव्याप्तिज्ञानमनुमितौ करणं, तादृशी व्याप्तिर्न संबन्धमात्रम् , अतिप्रसङ्गदिति भावः । तर्हिकीदृशव्याप्तिज्ञानदनुमितिरूपद्यत इति जिज्ञासायामाह ---र्कित्विति । तद्विशेषेति। संबन्धविशेषज्ञानात् ; तद्वन्निष्ठात्यन्ताभावाप्रतियोगिसामानाधिकरण्यज्ञानादिति यावत् । न चैतदेवास्तु तल्लक्षणमिति वाच्यम् , अग्रे निराकरिष्यमाणत्वादिति भावः। अन्यथेति। संबन्धमात्रस्य व्याप्तित्व इत्यर्थः। अलक्ष्ये रासभ उक्तलक्षणसद्भावं दर्शयति ---संबन्धमात्रस्येति । 
	न द्वितीय इति । अव्यभिचरितः संबन्ध इत्यर्थः । व्यभिचाराज्ञाने तदभावरूपाव्यभिचरितत्वं  ज्ञातुं न शक्यत इति तल्लक्षणमाह  व्यभिचार --- इति । साध्यात्यन्ताभावेति । साध्यतावच्छेदकावच्छिन्नसाध्यत्यन्ताभावसामानाधिकरण्यमित्यर्थः। 2अन्यथा ' इदं संयोगि, द्रव्यत्वात्  ' इत्यत्रातिव्याप्तिः स्यादिति भावः।
	1.संयोगादौ साध्ये सत्त्बदेरनैकान्तिकत्वाभावप्रसङ्गादिति । अयं संयोगी, सत्त्वादित्यत्रातिव्याप्तिरिति भावः। अधिकरणभेदेनाभावभेदे प्रमाणभावात् द्रव्यवृत्तिर्गुवृत्तिश्र्च संयोगाभाव एक एव। द्रव्यनिष्ठसंयोगाभावस्य प्रतियोगिसमानाधिकरणत्वेन प्रतियोग्यसमानाधिकरणभावपदेनाभावान्तरमादाय द्रव्यत्वसमानाधिकरणाभावाप्रतियोगित्वमिव, सत्ताधिकरणगुणनिष्ठसंयोगाभावस्यापि प्रतियोगिसमानाधिकरणभिन्नत्वाभावेनाभावान्तरमादाय सत्तासमानाधिकरणाभावाप्रतियोगित्वं संयोगे वर्तत इत्यतिव्याप्तिः। 
	2. अन्यथा इदं संयोगि द्रव्यत्वादित्यत्रातिव्याप्तिः स्यादिति। संयोगत्वावच्छिन्नाभावो न द्रव्ये वर्तते । सर्वावयवावच्छेदेनापि द्रव्ये तत्तत्संयोगस्ध सत्त्वेन संयोगानवच्छेदकभागाप्रसिद्धया किमवच्छेदेन संयोगत्वावच्छिन्नभावो द्रव्ये वर्तेत ? ध्वंसप्रगभावयोरत्यन्ताभावविरोधित्वात् संयोगप्रागभाववत्युत्पत्तिकालावच्छिन्नघटादौ, संयोगध्वसवति प्रलयावच्छिन्नपरमाणौ 
४६                                      न्यायरत्नम् 
	अत एव न तृतीयः । अविना अव्यतिरेकेण भावो वा, विना व्यतिरेकेण यो भावः, तस्याभावो वा अविनाभावः । उभयथापि साध्यात्यन्ताभावनिरूप्यत्वात् केवलान्वयिनि तस्याभावः। 
अस्तु  ; प्रकृते किमायातम् ? तत्राह ---तथाचेति केवलान्वयिनिति । 'इदं वाच्यं ज्ञेयत्वात् ' इत्यादावित्यर्थः । अप्रसिद्धेरिति । अप्रसिद्धिनिबन्धनाव्याप्तिरित्यर्थः। 
	अत एवोति । केवलान्वयिन्यव्याप्तेरेवेत्यर्थः। केवलान्वयिन्यव्ययाप्तिमेव प्रतिपादयितु विकल्पयति --- अविना अव्यतिरेकेणेति। तस्योति । साध्यात्यन्ताभावस्येत्यर्थः।
	ननु --- ' इदं वाच्यं ज्ञेयत्वात् ' इत्यत्र स्वरूपसंबन्धेन वाच्यत्वस्य घटे विद्यमानत्वे पि 1समवायितया वाच्यत्वाभावो घट एव प्रसिद्धो भवति, व्यधिकरमधर्मावच्छिन्नप्रतियोगिकाभावस्य केवलान्वयित्वात् । न चैवं घटे व्यभिचारहेत्वसिद्धश्र्चेति वाच्यम् । साध्यात्यन्ताभाववद्वत्तित्वमात्रं न व्यभिचारः, येनोक्तदोषः स्यात् । र्कितु साध्यतावच्छेदकावाच्छन्नासाध्यात्यान्ताभाववद्गामित्वम् । एतादृशवाच्यत्वाभावो घटे न विद्यत इति न व्यभिचारो न हेत्वसिद्धश्र्चेति चेत् --- न । व्यभिचारस्य तादृशत्वे तदभावः साध्यतावच्छेदकावच्छिन्नसाध्याभावासामानाधिकरण्यमव्यभिचारः । ततश्र्चाप्रसिद्धः। 2प्रतियोग्यवृत्तिश्र्च धर्मो न प्रतियोगितावच्छेदकः, प्रतियोगिनि प्रतियोगितावच्छेदकधर्मच संंयोगत्वावच्छिन्नात्यन्ताभावो न वर्तत। तथाच साध्यतावच्छेदकावच्छिन्नाभाववदूवृत्तित्वस्य द्रव्यत्वे सत्त्वान्नातिव्याप्तिरिति भावः । ध्वंसप्रगभावयोरत्यन्ताभावविरोधित्वाभावादुत्पत्तिकालावच्छेदेन घटादौ द्रव्ये संयोगत्वावच्छिन्नाभावो वर्तत इति नव्यमते तु प्रतियोगिव्यधिकरणसाध्याभाववदूवृत्तित्वस्य व्यभिचारपदार्थत्वं स्वीकृत्य निरूक्तातिप्रसङ्गो वारणीयः। 
	1. समवयितया वाच्यत्वभावो घट एव प्रसिद्ध इति। वाच्यत्वं पदशक्तिविषयत्वम्। तञ्च स्वरूपसंबन्धेनैवान्यत्र वर्तते, न समवायेन । तत्रापि यर्त्किचिद्वस्तु स्वरूपसंबन्धेनैव वर्तते, न समावायेन । इत्थं च समवायप्रतियोगित्वरूपं वा, समवायानुयोगित्वरूपं  वा समवायित्वं वाच्यत्वे नास्ति । वाच्यत्ववत्यपि घटे वाच्यत्वावृत्तिना समवायित्वेन वाच्यत्वाभावः संभवति। प्रतियोगिनो वाच्यत्वस्य प्रतियोगितावच्छेदकीभूतसमवायित्ववैशिष्टयाभावेन प्रतियोगिकावच्छेदकविशिष्टप्रतियोग्यधिकरणतारूपविरोधिनो Sभावादयमभावः सार्वत्रिकः केवलान्वयी।
	2.व्यधिकरणधर्मवच्छिन्नाभावं खण्डयति प्रतियोग्यवृत्तिश्र्च धर्मो न प्रतियोगितावच्छेदक इति। अभावोपलधिकारणत्वादिति । समवायितया वाच्यत्वं नास्तीति बुद्धौ वाच्यत्वं 
                               व्याप्तिवादः                                               ४७
	न चतुर्थः। स्वभाविक इति स्वभावादुत्पद्यते वा ? ज्ञायते वा ? स्वभावो पि स्वरूपं वा ? स्वर्मो वा ? सो पि साध्यस्य वा ? साधनस्य वा ? अन्यस्य वा ? इति सर्वथाप्यव्याप्तयतिव्याप्त्यादिदूषणग्रस्तत्वा- दलक्षणम् । 
	न पञ्चमोS पि । अकार्यकारणभूतयो रूपरसयोरतिव्याप्तेः कार्यकारणभूतयोरपि दण्डघटयोरव्याप्तेः। 
वैशिष्टयज्ञानस्याभावोपलब्धिकारणत्वात् । प्रतियोगिज्ञानमात्रस्याभावज्ञानहेतुत्वे निर्विकल्पकादपि ' घटो नास्ति ' इति प्रतीत्यापत्तिः। ननु व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावानभ्यिपगमे1 'गवि शशश्रृङ्गं नास्ति 'इति प्रतीतिः कथमुपपद्यत इति चेत् न, गवाधिकरणत्वेन शशीयतया श्रृङ्गप्रतियोगिकाभावप्रमाया असिद्धेः, प्रमाणाभावात् । ननु शुक्तौ 'रजतम् 'इति भ्रमानन्तरम्   'इदं रजतमिह नास्ति 'इति प्रतीत्या व्यधिकरणधर्मावच्छिन्नाभावसिद्धरिति चेत्  न, तत्रेदंत्वस्यैव तदवच्छेदकत्वात् । न हि भ्रमेण तदबच्छेदकत्वं गृहीतमिति वस्त्वपि तथा, भ्रमोच्छेदापत्तेः। अनवच्छेदकस्यापि रजतत्वस्य भ्रमत्ववज्ज्ञानाविरोधाञ्चेति संक्षेपः। 
	न चतुर्थ इति । स्वाभाविकः संबन्ध इन्यर्थः । सर्वथा अव्याप्तीति । स्वभावादूत्पद्यत इति पक्षे घटत्वादौ द्रव्यत्वाद्यव्याप्यतापत्तेरव्याप्तिरित्यर्थः। स्वभावात् ज्ञायत इति पक्षे शब्दादेराकाशव्याप्यतापत्तेरतिव्याप्तिरित्यर्थः। आदिशब्देनासंभवो बोध्यः। अथ स्वभावाश्रयत्वं स्वभाविकत्वमिति चेदाकाशस्य शब्दादिव्याप्यतापत्तेरतिव्याप्तिरिति दिकू। 
	न पञ्चम इति। निमित्तनैमित्तकत्वमित्यर्थः। अव्याप्तेरिति। रूपरस्योर्निमित्तनैमितिकत्वभावादिति भावः। न केवलं लक्षणस्यव्याप्तिः र्कित्वतिव्याप्तिरपीत्याह कार्येति। 
समवायीति ज्ञानमपेक्षितम् । तच्च वाच्यत्वं समवायीति विशेषदर्शनदषशायां न संभवतीति तादृशाभाववुद्धिरप्रामाणिकीति भावः। 
	1.गवि शशश्रृङ्ग नास्तीति प्रतितिः कथमुपपद्यत इति। व्यधिकरणधर्मावच्छिन्नाभावाभ्युपगमे तु शशीयत्वेन श्रृङ्गभावे गवाधिकरणकस्तत्प्रतीतिविषय इति भावः। 
४८                                         न्यायरत्नम् 
	नापि षष्ठः। न हि र्शिशापास्वलक्षणेन वृक्षस्वलक्षणमनुमीयते ; सिद्धसाधनात्, असिद्धेर्वो । र्कितु र्शिरपात्वेन वृक्षत्वम् । तत्पुनस्तद्भिन्नमेव । व्यावर्व्यभेदाव्द्यावृत्तिभेद इति त्वमेव वदसि । 
	न सप्तमः, विशिष्टवैशिष्टयमात्रस्य व्यभिचारिसाधारण्यात् ; व्यापकेन सह व्याप्यवैशिष्टयस्यात्माश्रयादिगिरस्तत्वात् । 
	नाप्यष्टमः, । केवलान्वयिनि तदभावात् । 
	नवमोsपि न ।र्कि कृत्स्त्रसाव्यस्य साधनेन सह संबन्धः? उत कृत्स्त्रस्य साधनस्य साध्येन संबन्धः? नाद्यः, धूमादावसंभवात् । न हि धूमः कृत्स्त्न - वह्निसहचरितः, अयोगोलकादौ तदभावात् । न द्वितीयः । न हि कापि वह्निव्यक्तिः सकलधूमसहचरिता । अथ वह्निमत्त्वं साध्यम्, तत् सकलधूमसहचरितमेवेति मतम् ; तदषि न ; तर्हि धूमवत्त्वं साधनमुक्तं भवति । तच्चै कमेव । तदा च क्क कृत्स्त्नशब्दार्थः ? तस्याशेषबहुवाचित्वात् । न साधनस्य 
	नापि षष्ठ इति । तादात्म्यमित्पर्थः। न हीति । र्शिशपास्वलक्षणेन र्शिशपात्वरूपेण हेतुना 1वृक्षस्वलक्षणं वृक्षत्वरूपं साध्यं नानुमायते हीति योजना । तत्र हेतुमाह --- सिद्धेति । र्शिशपात्वावच्छेदेन वृक्षत्वरूपस्य सिद्धत्वेन सिद्धसाधनादित्यर्थः । ननु र्शिशपात्ववृक्षत्वरूपयोः सामानाधिकरण्याभावात्कथं सिद्धसाधनमित्यरूचेराह--- असिद्धेरिति । र्शिशपात्वसामानाधिकरण्येन वृक्षत्वरूपस्याप्रसिद्धेरित्यर्थः। तर्हि र्शिशपात्वेन किमनुमीयत इति जिज्ञासायामाह---  र्कित्विति । 
	सप्तमपक्षे विशिष्टवैशिष्टयं व्याप्तिरिति वदता वक्तव्यम्  ---  र्क्रि विशिष्टवैशिष्ट्यमात्रम् ? कि वा व्यापकेन सह व्याप्यवैशिष्ट्यं व्याप्तिरिति व्कल्प्याद्यं कल्पं निरीकरोति --- विशिष्टेति । न द्वितीय इत्याह--- व्यापकेनेति । व्यापकत्वव्याप्यत्वयोर्निर्वचन आत्माश्रयादिदोषप्रसङ्गादिति भावः।
	नाप्यष्टम इति । साध्याभावव्यापकाभावप्रतियोगित्वपक्ष इत्यर्थः। तदभावादिति । साध्याभावाभावादित्यर्थः । तद्धटितं लक्षणं तत्र नास्तीत्यव्याप्तिरिति भावः। 
	1.वृक्षत्वस्य वृक्षभिन्नमात्रं व्यावर्त्यम् । र्शिशपात्वस्य र्शिशपाभिन्नवृक्षोsपि व्यावर्त्यः।
                                व्याप्तिवादः                                              ४९
कृत्स्नत्वं वयमाचक्ष्महे  ;अपि तर्हि, तदधिकरणस्य तदा कृत्स्नधूमाधिकरणसंबद्धमेव वाह्निमत्त्वमिति कृत्स्नशब्दार्थप्तत्त्वाददोष इति चेत् ; न, एकव्यक्तिमात्राघिकरणयोर्व्याप्यव्याकयोस्तदभावात् यथा आकाशत्वशव्दयोः। साध्यायोगव्यच्छेदसंबन्धित्वमनया गिराभिहितमिति चेत्  ;न, अग्रे निराकरिष्यमाणत्वात् । र्किच केवलव्यतिरेकिणि साध्यसाधनसहचारग्रहाभावात् कथमनुमितिरूत्पद्यते ?
	नापि दशमः अनौपाधिकत्वं ह्युपाधिज्ञानाघीनज्ञानम् उपाधिश्र्च साध्यव्यापकः साधनाव्यापको वाच्याः  ;व्यापकत्वं व्याप्यत्वप्रतियोगिकमित्यन्योन्याश्रयादिति। ननु तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं व्यापकत्वम् ; तञ्च न व्याप्यत्वनिरूप्यम् अतः कथमन्योन्याश्रयादि ?भवत्वेतद्यथा तथा वा । तथाप्युपाधिविरहः कथमवधारणीयः ? न तावद्वह्निधूमसंबन्धः साध्य- 
	नवमपक्षं दूषयितुं विकल्पयति  र्कि कृत्स्नसाध्यस्योति । असंभवादिति। कृत्स्नवह्निसंबन्धाभावादित्यर्थः। धूमादौ कृत्स्नवह्निसंबन्धाभावः कथमित्याशङ्कय व्यभिचारादित्याह ---न हीति। न द्वितीय इत्यादिः अग्रे निराकरिष्यमाणत्वादित्यन्तो ग्रन्थः स्पष्टार्थः । वह्नित्वावच्छेदकावच्छिन्नेन वह्निना धूमत्वावच्छेदकावच्छिन्नस्य धूमस्य व्याप्तिग्रहे न को पि दोष इत्यरूचेराह र्किचेति । केवलव्यतिरेकिणि पृथिवीत्वादौ लक्षणस्यवयाप्तिरिति भावः। 
	ननु व्यापकत्वं न व्याप्तिप्रतियोगित्वम् , येनान्योन्याश्रयः स्यात् । र्कित्ववन्यदेवेत्याशङ्कते--- नन्विति। तद्वन्निष्ठेति । साधनवन्निष्ठो यो यमत्यन्ताभाव इतरात्यन्ताभावः, तदप्रतियोगित्वं साध्यस्यास्तीत्यर्थः। अत्र प्रतियोगिव्यधिकरणत्वेनात्यन्ताभावो विशेषणीयः। 1तेन संयोगादौ लक्षणस्य नाव्याप्तिरिति ध्येयम् । तथापीति। आधुनिकव्यापकत्वनिर्वचनेनान्योश्रयपरिहारे पीत्यर्थः। वह्निधूमसंबन्धस्य निरूपाधिकत्वमिति तदता वक्तव्यम् यर्किचित्साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं वा ? एतत्सा - 
	1. तेन संयोगादौ लक्षणस्य नाष्याप्तिरिति। व्यापकत्वलक्षणस्य न द्रव्यत्वव्यापकेसंयोगादावव्याप्तिरित्यर्थः। आधुनिकव्यापकत्वनिर्वचनेनेति। तन्निष्ठव्याप्तिनिरूपकत्वं तद्वयापकत्वमिति पुरातननिर्वचनम्। 
५०                                             न्यायरत्नम्
व्यापकसाधनाव्यापकधर्मरहितः, यर्किचित्साध्यव्यापकसाधनाव्यापकधर्मराहित्यग्रहे पि व्याप्तेरग्रहात् । अथैतत्साध्यव्यापरसाधनाव्यापकधर्मरहित इत्युच्यते , तदा वह्निधूमसंबन्धस्य सोपाधिकरैवापतिता। वह्निमत्त्वव्यापकस्य धूमवत्त्वाव्यापकत्वं धूमवत्त्वाव्यापकस्य वह्निमत्त्वव्यापकत्वं निषिध्यत इति चेत् , तथाप्यन्यस्य कस्यचिद्धर्मस्यैतादृशनिषेधे धूमवत्त्वे र्कि दर्शितम् ? 
	र्किच्च साध्याव्यापकस्य साधनव्यापकस्य च यथोपाधित्वं तथोपाधिप्रस्तावे प्रपञ्चेन दर्शयिष्यामः। अपिच योग्यानामुपाघीनां व्यतिरेको योग्यानुपलब्ध्यावधार्यताम् । अतीन्द्रियाणां तु कथंमवधार्यते ? अनुमाना दिति चेत्  ;न, तत्राप्यनुमानपरंपरायामनवस्थानात् । कचिदाप्तोपदेशा दिति चेत् ; न, संकेतादिग्रहे नुमानापक्षायामनवस्थानात्। 
ध्याव्यापकसाधनाव्यपकधर्मशून्यत्वं  ? इति विकल्प्याद्यं कल्पं निराचष्टे यर्क्तिचि त्साध्येति। द्वितीयमुत्थापयति अथैतत्साध्येति । तादृशधर्मस्यासिद्धत्वे निषेध्यत्वानुपपत्तिः, सिद्धत्वे तस्य निषेधायोग इत्याह तदेति । साध्याव्यापकस्य साधनाव्यापकत्वनिषेधे पीत्यर्थः। शङ्कते वह्निमत्त्वेति । साध्याव्यापकत्वे सति साधनाव्यापकत्वं नोपाधेर्लक्षणम् , 1साधनावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तेरित्यत आह ---र्किचेति। तद्वयारव्यानावसरे तस्योपाघित्वं वयमप्युुपपादयिष्यामः । वह्निधूसंबन्धस्योपाधिरहितत्वं योग्यानुपलब्धिसहकृतेन प्रत्यक्षेणावधार्यत इत्यत आह ---अपिचेति । अतीन्द्रियाणामिति । उपाधीनामित्यर्थः। व्यतिरेक इत्यनुषङ्गः। 2 योग्यनुपलब्धेरभावादित्यर्थः । नन्वतीन्द्रियोपाधिनिरासोS नुमानादवधार्यत इति --- अनुमानादिति । तत्रापीति । उपाध्यभावग्राहकानुमाने Sपीत्यर्थः। अनवस्थापरिहारमाशङ्कते---  क्कचिदिति । संकेतेति। संकेतः समयः पुरूषकृतः। 
	1.साधनावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तेरिति। ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वमुपाधिः। भावत्वे विनाशीत्वव्यापकता नास्ति, प्रागभावे व्यभिचारात्। साधनीभूतजन्यत्वावच्छिन्नविनाशीत्वव्यापकता त्वस्ति तस्याजन्ये प्रागभावे Sसत्त्वात्, घटादौ च भावत्वस्य सत्त्वात् । एवं च साध्यव्यापकताघचितलक्षणस्य तत्र भावत्वे Sव्याप्तिरित्यर्थः।
	2.योगेयानुपलधेरभावादिति । अतीन्द्रिय उपाधिर्यद्यत्र स्यात्तदोपलभ्येतेत्यापादनासंभवेन प्रतियोगिसत्त्वेप्रसञ्जितप्रतियोगिकत्वरूपयोग्यताविशिष्टाया अनुपलब्धेरभावादित्यर्थः। 
 
                       व्याप्तिवादः                                                      ५१ 
	नन्वतीन्द्रियाणामप्युपाधीनां योग्यधर्मवच्छेदेन योग्यत्वात्तव्द्यतिरेकोS पि योग्यानुपलब्ध्यैवावधार्यत  इति चेत्, भवेदेवं यदि प्रत्यक्षेण पृथिव्यां जलपरमाणुव्यतिरेकं भवानधारयेत्। तस्यापि जलत्वेन रूपेण योग्यत्वात् तव्द्यतिरेको Sपि प्रत्यक्षेणावधार्यत इति चेत् जलपरमाणुर्यदि ग्रहणयोग्यः, तर्ह्यनन्तरकाले  ' जलपरमाणुरत्र न वा  ' इति संदेहो न स्यात् । 
	ननु न वयं साध्यव्यापकसाधनाव्यापकधर्मवत्त्वं सोपाधिकत्वमाचक्ष्महे; र्कितु साध्याव्याभिचारिव्यभिचारित्वम् । तव्द्यतिरेकश्र्च सुग्रहएवेति चेत् ;मैवम् । अनया वचनभङ्गया साध्यव्यापकाव्याप्यत्वं सोपाधिकत्वगुक्तं भवति। इदं च न घटते, प्रागुक्तदोषादेव । दूषणान्तरमप्यत्र । न पुनरविभाववत् स्वाभाविकः। आदिशब्देन पदपदार्थविभागप्रतीतिरूच्यते। तद्गहे । तज्ज्ञान इत्यर्थः।
	नन्वतीन्द्रियोपाधेर्निरीसो Sपि योग्यानुपलब्ध्यावधार्यताम् ; तस्यापि योग्यधर्मसामानाधिकरणत्वेन योग्यत्वादिति चोदयति  ---   नन्विति । भवेदेवमिति । प्रत्यक्षेण पृथिव्यां जलपरमाणुव्यतिरेकं भवानवधारयेद्यदि, तदैवं भवेदिति योजना। अयमाशयः---    यथा जलपरमाणुव्यतिरेकस्य योग्यपृथिवीत्वधर्मसमानाधिकरणत्वे Sपि पृथिव्यां न प्रत्यक्षत्वं, तथातीन्द्रियोपाधिव्यतिरेकस्य याग्यधर्मसमानधिकरणत्वे पि न  प्रत्यक्षत्वमिति । जलपरमाणोः परमाणुत्वेनायोग्यत्वे Sपि जलत्वेन रूपेण योग्यत्वात्तदभावः प्रत्यक्षेण निश्र्चीयत इत्याशङ्कते   ---   तस्यापीति । जलपरमाणोरपीत्यर्थः। इष्टापत्तिरित्यभिमानः। पराभिमानं खण्डयति ---  तर्हिति । इष्टापत्तावनुभवविरोधः स्यादिति भावः। 
	ननु हेतौ प्रकारान्तरेणानौपाधिकत्वं सुग्रहमिति शङ्कते ---  नन्विति । र्कितु साध्येति । धूमः साध्येति । धूमः साध्यः तदव्यनिचार्यार्द्रेन्धनसंयोगः ;तद्वयभिचारित्वं तदत्यन्ताभावसमानाधिकरणत्वमयोगोलकीयवह्रौ विद्यत इत्यर्थः। तद्वयतीरेकश्र्चेति। सोपाधिकत्वव्यतिरेक इत्यर्थः। सुग्रह एवेति । धूमक्त्वहेताविति शेषः । निषेधति ---  मैवमिति ।
प्रागुक्तदोषादेवेति । पूर्वोक्तान्योन्याश्रयरूपदोषादेवेत्यर्थः । न केवलं प्रागुक्तदोषमात्रम् ;र्कितु दोषान्तरमपीत्याह ---  दूषणान्तरमपीति । अतिव्याप्तिर्दूषणा-( xxxxxxxxxxxxxxx         )अनौपाधिकत्वघटितलक्षण इत्यर्थः। दोषान्तरमेव प्रतिपाद-
५२                                       न्यायरत्नम् (212)
तथाहि---सोपाधेरपि साध्यव्यापककेवलान्वयिव्याप्यत्वादनौपाधिकत्वप्रसङ्गः । साध्याव्यापकसाकलाव्याप्यत्वं तदिति चेत् ;  न , र्किचित्साध्यव्यापकव्याप्यत्वे  विद्यमाने सकलतद्वयापकाव्याप्यत्वमिति सुभाषितम् । र्किचित्साध्यव्यापकव्याप्यत्वशून्यत्वमभिमतमिति चेत्;  न, र्किचित्तद्वयापकव्याप्यत्वस्यैव सत्त्वात् । र्किचित्तद्वयापकव्याप्यत्वे सति र्किचित्तव्द्यापकाव्याप्यत्वमिति चेत् ; न , एतस्यापि तादृशत्वात् । तव्द्यापकव्याप्यत्वात्य न्ताभावराहित्यं तदिति चेत् ; न, एतावतापि तव्द्यापकव्याप्यत्वमेवोक्तं भवति । तत्र चोक्तमेव दूषणम् । 
	अपिच यदिदमौपाधिकत्वं तदैतव्द्यतिरिकेण यावत्तव्द्यापकव्याप्यात्व- मनौपाधिकत्वमुक्तं भवति । तत्र यावत्पदार्थान्तर्भूतं समव्याप्यत्वमप्यस्ति । तदा च समव्याप्तव्याप्यत्वमित्येवास्तु । इतरेषामर्थगत्या वैयर्थ्यमेव । समव्याप्तव्यात्वमित्येवास्त्विति चेत् ; न, समव्याप्तपरंपरामनवस्थापातात् । 
	नापि चरमः, धूमसमानाधिकरणात्यन्ताभावाप्रतियोगि भवति प्रमेयत्वम् । तेन सह सामानाधिकरण्यमस्ति रासभादेः । अतस्तस्यापि वह्नियति --- तथाहीति । साध्येति । धूमरूपसाध्यव्यापकप्रमेयत्वव्याप्यत्वाद्वाह्नेरति- व्याप्तिरिति भावः । ननु साध्याव्यापकयर्किचिद्धर्मव्याप्यत्वं नानौपाधिकत्वम् , येनोक्तदोषः स्यात् ; र्कितु साध्यव्यापकसकलव्याप्यत्वम् । तद्नहितत्वं सोपाधिकत्वमिति नोक्तदोष इत्याशङ्गते--- साध्यव्यापकेति । परिहरति---  नेति । सुभाषितमित्यतः प्राकूसोपाधिकत्वमित्यनुपङ्गः । शङ्गते --- र्किचिदिति ।  दूषयति --- नोति । पुनः शङ्गते--- र्किचित्तद्वयापकेति । परिहरति --- नोति । एतस्यापीति । उक्तनिर्वचनस्यापीत्यर्थः। तादृशत्वादिति । र्किचित्तद्वयापकाव्याप्यत्वादित्यर्थः। चोदयति--- तद्वयापकेति । तदिति । अनौपाधिकत्वमित्यर्थः । तत्र चोक्तमेवेति । व्यभिचारिण्यतिव्याप्तितित्युक्तमेवेत्यर्थः। दोषान्तरमाह--- अपिचेति । एतद्वयतिरेकेणेति । तद्वयापकव्याप्यत्वव्यतिरेकेणेत्यर्थः। उक्तमिति । तथाच स्ववचनव्याघात इति भावः। 
	नापि चरम इति । साधनत्वाभिमतसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यमित्यर्थः। रासभेs तिव्याप्तमिदं लक्षणमित्याह--- धूमेति । अतिव्याप्तिपरिहारमाशङ्गते ---  यत्समानाधिकरणेति । तथापीति । रासभेsतिव्याप्तिपरिहारेs
                                        व्याप्तिवादः                                     ५३


मच्वेन सह व्याप्तिः स्यात् । यत्समानाधिकरणात्यन्ताभावाप्रतियोगि यत् तेन सह तस्य सामानाधिकरण्यं तद्विवक्षितमिति चेत् तथाप्यव्याप्यवृत्तेर्व्याप्यं किमपि न स्यात्, तस्य स्वसमानाधिकरणात्यन्ताभावप्रतियोगिसामानाधिकरणत्वात् । अव्याप्यवृत्तेर्व्याप्यं न र्किचिदिति चेत् , तर्ह्याद्यशब्दात्संयोगानुमानत्तरशब्दात्तच्छब्दानुमानं भोगात्सुरवाानुमानमित्येवमादिकं भज्येत । संयोगित्वादि तत्रानुमीयते ; तञ्ज व्याप्यवृत्त्येवेति चेत् ; न, पीत्यर्थः । तस्येति । अव्याप्यवृत्तिव्याप्यस्य द्रव्यत्वादेरिति यावत् । तत्राव्याप्तिरिति भावः। अव्याप्यवृत्तिव्याप्ये नाव्याप्तिः, तस्यैवाभावादिति भ्रान्तो देशयति --- अव्याप्येति। अतिप्रसङ्गापादनेन पराभिमनां खण्डयति ---तर्हिति । संयोगानुमानमिति। ' आद्यः1शब्दो Sसमवायिकारणजन्यः, भावर्कायत्वात् रूपादिवत् ' इत्यनुमानमित्यर्थः। एवमिति। तत्राप्यनुमानं प्रयोक्तव्यमिति दिकू । भज्येतेति। सर्वानुभवविरोध इति भावः । शङ्कते--- संयोगित्वादीति । आदिशब्देन शब्दवत्त्वादिगृह्यते। अव्याप्यवृत्तित्वादिति । स्वसमानधिकरणात्यन्ताभावप्रतियोगित्वादित्यर्थः। अन्यथेति। तत्संबन्धस्याव्याप्यवृत्तित्वानङ्गीकार इत्यर्थः। तत्रापीति । तत्संबन्धे Sपीत्यर्थः।  
	ननु किमिदमव्याप्यवृत्तित्वम् ? प्रदेशवृत्तित्वं वा ? स्वात्यन्ताभावसामानाधिकरणत्वं वा ? नाद्यः, आरम्भप्रदेशव्यतिरेकेणावयविनः प्रदेशान्तराभावात् । प्रदेशवृत्तित्वे च संयोगस्य,वयविनः संयोगानधिकरणत्वप्रसङ्कः, प्रदेशतद्वतोर्मिन्नात्वात् । न द्वितीयः, भावस्य स्वात्यन्ताभावसमानाधिकरणत्वे भावाभावयोर्विरोधोच्छेदप्रसङ्गात्, प्रतियोगिसमानदेशकालत्वेS त्यन्ताभावस्यान्योन्याभावत्वप्रसङ्गञ्जेत्यभिप्रायेण 2शङ्कते - अव्याप्यवृत्तीति। 
	1.आद्यशब्दोSसमवायिकारणजन्य इति । द्वितीयशब्दे प्रति प्रथमशब्दस्यासमवायिकारणत्वात् द्वितीयशब्दासमवायिकारतया संयोगानुमानं न संभवतीति आद्यशब्द इत्युक्तम् । 
	2.अन्योन्याभावत्वप्रसङ्गादिति । घटाधिकरणे भूतले घटवत्तादशायां घटान्योन्याभावो वर्तते । एवं संयोगात्यन्ताभावोS पि यदि संयोगाधिकरणे संयोगकाले वर्तेत, तदा तस्याप्यन्योन्याभावत्वं स्यादित्याशयः।
५४                                         न्यायरत्नम् 
संयोगाद्यव्याप्यवृत्तितया तत्संबन्धस्याप्यव्यावृत्तित्वात् । अन्यथा तत्रापि प्रमाणभावप्रसङ्गः। अव्याप्यवृत्ति किमपि नास्तीति चेत् न । एतल्लक्षणानुरोधेन तदपि नाङ्गीकर्तव्यमिति महत्साहसम् ।अतः का व्यप्तिरिति। 
	अत्रोच्यते। केचित्--- संबन्धमात्रमेव व्याप्तिः, सर्वोषामेव संबन्धानां व्याप्तिरूपत्वात् । तर्हि व्यभिचारिसंबन्धलिङ्गदर्शने S प्यनुमितिः स्यादिति चेत् , तद्दर्शने  Sप्यस्त्येन कस्यचिद्धर्मस्यानुमितिः। न हि यव्द्यभिचारि तत् सर्व प्रति व्यभिचारि। संबन्धस्याननुगमो दोष इति चेत् एतल्लक्षणानुरोधेनेति । साधनत्वाभिमतसमानाधिकरणात्यन्तापावाप्रतियोगिसामानाधिकरण्यानुरोधेनेत्यर्थः। तदपीति। अव्याप्यवृत्त्यपीत्यर्थः । महत्साहसमिति। अव्याप्तयादिग्रस्तलक्षणाभ्युपगमस्त्रपाकरः। अबाधितप्रतितिसिद्धाव्याप्यवृतित्वनिरासश्र्चातित्रपाकर इति भावः। पूर्वपक्षमुपसंहरति --- अत इति । काी व्याप्तिः। न का चिदपि व्याप्तिरित्यर्थः, उक्तलक्षणानां दूषितत्वादिति भावः। 
	प्रथमलक्षणे पूर्वपक्षिणोक्तं दूषणमुद्धर्तु प्रतिजानीते --- अत्रोच्यत इति । केचिदिति न्यायैकदेशिनो भूषणकारादय इत्यर्थः। संबन्धमात्रमिति। सामानाधिकरण्यमात्रमित्यर्थः। एवकारो नियतसामानाधिकरण्यमिति मतान्तरनिरसार्थ इति न्यायभूषणप्रकाशे  Sभिहतं गदाधरमिश्रेण । संयोगादावतिव्याप्तिरित्य आह --- सर्वोषामिति। संयोगादीनामपि लक्ष्यत्वान्नातिव्याप्तिरिति भावः।  'अयं धूमवान् वह्निमत्त्वात्  'इत्यत्राव्याप्तिमाशङ्कते  ---  तर्हिति। इष्टापत्त्या परिहरति --- तद्दर्शने Sपीति। तादृशहेतुदर्शने Sपीत्यर्थः। तादृशहेतुदर्शने कथमनुमितिः? व्यभिचारित्वादित्यत आह---न हीति । क्कचित् कश्र्चिद्धेतुः गुणदोषादिवदिति भावः। शङ्कते ---संबन्धस्येति। वदन्तीत्यस्वरसोद्भावनम्। तद्बिजं तु र्कि तत् संबन्धमात्रम् ? व्याप्तिस्वरूपं वा ? व्याप्तिपदप्रवृत्तिनिमित्तं वा ? नाद्यः, लिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरूपणप्रस्ताव एतल्लक्षणाभिधानस्यार्थान्तरत्वात् । 1 न च संबन्धमात्रं तथा , तदूबोघादनुमित्यनुत्पत्तेः। नापि द्वितीयः, संबन्धज्ञाने  Sपि व्याप्तिपदाप्रयोगादिति पूर्वोक्तं न विस्मर्तव्यमिति। 
	1.न च संबन्धमात्रं तथा । तथा लिङ्गपरामर्शविषयव्याप्तिस्वरूपम् । तद्वोधात् ।( xxxxxxxxxxxxxxxxxxxxxxx     )
							व्याप्तिवादः                                        ५५
न, संबन्धबुद्धयमाधारणनिमित्तपदे विशेषणतैव काचिदभिषिच्यताम् ; या तथाविधवुद्धिविषयः । भवतापीदमङ्गीकर्तव्यम् । अन्यथा तवापि कथं संबन्धानुगतमतिः ? --   इति वदन्ति। 
	अन्ये तु भवतु संबन्धमात्रं व्याप्तिः ; तथापि विशेषजिज्ञासायां कीदृश संबन्धज्ञानादनुमितिरूत्पद्यत इति वक्तव्यम् । तञ्च दुर्वचम् । तद्वरं केवलान्व यिसाध्ये साध्यसामानाधिकरण्यमेव व्याप्तिः। अन्यत्र चाव्यभिचरितत्वमेव व्याप्तिरस्तु । न चाननुगमो दोषः, तृणारणिमणिन्यायात् --   इति वदन्ति। 
	अपरे तु--   अनन्यगत्या तृणारणिमणिन्यायोS ङ्गीक्तियते । अत्र तु सकलसाधारणं तद्वन्निष्ठात्यन्ताभावाप्रतियोगिप्तामानाधिकरण्यमेव गतिः। संयोगादीमानव्याप्यवृत्तित्वेS न्यथानुमानमस्ति इति व्रुवन्ति । 
	वस्तुतस्तु प्रतियोगिसमानाधिकरणात्यन्ताभावेतरस्वसमानाथिकर- णात्यन्ताभावाप्रतियोगिना सह सामानाधिकरण्यं यस्य, तदेव तस्त व्याप्तिरित्युच्यते।
	अन्ये त्वित्यादिकमारभ्य तृणारणिमणिन्यायादित्यन्तं ग्रन्थबृन्दं स्पष्टार्थमित्युपेक्षितम् । 
	एकेनैव सामान्यलक्षणेनोपपत्त वनेकविशेषलक्षणानुरणे महद्गीवं स्यात्। सामान्यलक्षणकथनमन्तरेण विशेषलक्षणाभिधानानुपपत्तिश्र्च। न च संबन्धमात्रं तत् , तस्य दूषितत्वात्। सति गत्यन्तरे तृणारणिमणिन्यायो न प्रवर्तत इत्यस्वरसदाह --   अपरे त्विति । सकलसाधारणमिति । केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकि -साधारणमित्यर्थः।
	'इदं संयोगि, द्रव्यत्वात्  ' इत्यत्राव्याप्तमिदं लक्षणमित्यरूचेराह वस्तुतस्त्विति। प्रतियोगिसमानाधिकरणात्यन्ताभावेतरपदं स्वसमानाधिकरणात्यन्ताभावविशेषणम्। तेन संयोगादिसाध्यकद्रव्यत्वादिहेतौ नाव्याप्तिरिति ध्येयम्।
	ननु -- महानसनिष्ठवह्ने पर्वतनिष्ठधूमसमानाधिकरणात्यन्ताभावप्रतियोगित्वादव्याप्तिः। न च समानाधिकरणयोरेव व्याप्तिरिति वाच्यम् ; यतः 1पृथिवीत्वादिना
	1.पृथिवीत्वादिना गन्धाद्यनु नं स्यादिति। परस्परासमानाधिकरणानां सर्वेषां  गन्धानामनुगतपृथिवीत्वसमानाधिकरणत्वात् ।समानाधिकरणयोरेव व्याप्तिरित्युक्तावपि गन्धवान् पृथिवीत्वादित्यत्राव्याप्तिर्भवति।
५६                                                 न्यायरत्नम्  
गन्धाद्यनुमानं न स्यात् । मल्लिकाकुसुमनिष्ठगन्धात्यन्ताभाववति पुंनागकुसुमादौ पृथिवीत्वहेतो सत्त्वाद्वयभिचारः । रासभादेरपि वाह्नव्याप्यापत्तिः, तत्राप्युक्तलक्षणसत्त्वात्  ; स्वममानधिकरणात्यन्ताभावाप्रतियोगिना प्रमेयत्वेन सह तस्यापि समानाधिकरणत्वात् ।1स्वशब्देन साधनाभिघाने आत्मश्रयत्वप्रसङ्गात् तदनभिधावेS संभवाञ्चेति चेत् मैवम् । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिना स्वसमानाधिकरणात्यन्ता-भावाप्रतियोगितानवच्छेदकावच्छिन्नेन साध्यसामान्येनेति यावत् । अन्यनिष्ठवह्नेः स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वे Sपि तत्प्रतियोगिता न  वह्नित्वेनावच्छिद्यते । धूमवति वह्निर्नास्तीत्यप्रतीतेः। अत एव 2गन्धादिसाध्यकपृथिवीत्वादौ नाव्याप्तिरिति  द्रष्टव्यम् । 
	ननु सामान्यं यदि न विशेषाभावपतियोगितावच्छेदकं , तदाभावप्रतियोगितावच्छेदकमेव नेत्यायातम् , 3वििशेषभावकूटातिरिक्तस्य सामान्याभावस्याभावात् ।एवंच वह्निसमानाधिकरणात्यन्ताभावप्रतियोोगितानवच्छेदकधूमत्वावच्छिन्नसमानाधिकरणत्वात् वह्नेर्धूमव्याप्यता त्तिरिति चेत् न।4सामान्यधर्मावच्छिन्नप्रतियोगिकश्र्चाभावः पृथगेव। वह्निसमानाधिकरणायोगोलकीयसामान्य भावप्रतियोगितावच्छेदकत्वाद्धूमत्वम्येति 
	1.स्वशब्देन साधनाभिधाने आत्माश्रयत्वप्रसङ्गादिति । साधनत्वस्य व्याप्तिमत्त्वरूपत्वादिति भावः। तदनभिधाने Sसंभावाञ्चेति। स्वशब्देन साधनोपादान एव रूपं साधने स्यात् , नान्यथेति भावः। प्रतियोगितानवच्छेदकावच्छिन्नेन साध्यसामान्येनेति यावदिति। साध्यसामान्यम्  साध्यतावच्छेदकावच्छिन्नम् । प्रतियोगितानवच्छेदकसाध्यतावच्छंदका वच्छिन्नेनेत्यर्थः।
	2.गन्धादिसाध्यकपृथिवीत्वादौ नाव्याप्तिरिति। पृथिवीत्वाधिकरणे मल्लिकाकुसिमे पुंनागकुसुमगन्धाभावसत्त्वेS पि मल्लिकागन्धसत्त्वेन गन्धो नास्तीत्यप्रतीतेः, पृथिवीत्वसमानाधिकरणगन्धाभावप्रतियोगितायामनवच्छेदकमेव साध्यातावच्छेदकं गन्धवत्त्वमिति नाव्याप्तिरिति भावः।
	3.विशेषाभावकूटातिरिक्तस्य सामान्याभावस्याभावादिति। यत्र घटो प्रतीतिः, तत्र सामान्याभावः सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावः स्वीक्तियते। तत्र न को Sपि घटोS स्ति । अतश्र्च तत्तद्धटविशेषाभावसमुदायो वर्तते। सामान्याभावस्वीकर्तृभिरप्यङ्गीकृतेन विशेषाभावकूटेनैव घटो नास्तीति प्रतितेरूपपत्तौ नातिरिक्तसामान्याभावः कल्प्यते, मानाभावादिति भावः।
	4.सामान्यधर्मावच्छिन्नप्रतियोगिताकाभावः पृथगेवेति ।विशेषभावकूटादतिरिक्त एवेत्यर्थः। पूर्वमापादितां धूमवान् वह्नेरित्यत्रातिव्यार्प्ति परिहरति---   वह्निसमानाधिकरणायोगोल - कीयसामान्याभावप्रितयोगितावच्छेदकत्वादिति। वह्निसमानाधिकरणो
 योS योगोलकीयसामान्याभावः, अयोगोलकनिष्ठः सामान्यधर्मावच्छिन्नाभावः वह्नयधिकरणायोगोलकनिष्ठधूमत्वावच्छि न्नाभाव इति यावत् । तत्प्रतियोगितावच्छेदकत्वादित्यर्थः। 
                              व्याप्तिवाः                                         ५७
नोक्तदोषः। 1विशेषाभावकूटस्यैव सामान्याभावरूपत्वे प्रसिद्धरूपवदन्यत्वे वावगते 'वायौ रूपं न व ना ? वायू रूपवान्न वा ?  ' इति संशयो न स्यात्, विशेषाभावकूटस्य निश्र्चितत्वादिति दिकू । 
	2अत्र स्वपदं यदवच्छिन्नपरन्। अत एव 'अयं धूमवान् वह्नेः' इत्यत्र धूमस्यापि महानसनिष्ठवह्निसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधूमत्वावच्छिन्नत्वाद्वह्नेरपि धूमव्याप्यतापत्तिरिति दूषणमसग्नकं वेदितव्यम् , धूमस्य वह्नित्वावच्छिन्नायोगोलकीय -  वह्निसमानाधिकरणतादृशाभावप्रतियोमितावच्छेदकत्वादेव । यस्येति। यदवच्छिन्नस्य साधनसामान्यस्येति यावत्। यदवच्छिन्नस्येत्यनेन लक्ष्यानिर्देशः । तदुक्तमनुमान प्रकाशे रूचिदत्तेन---   'प्रतियोग्यसमानाधिकरणस्य यदवच्छिन्नसमानाधिकरणात्वन्ताभावस्य प्रतियोगितावच्छेदकं यन्न भवति, तदवच्छिन्नेन केनापि तदवच्छिन्नस्य सामानाधिकरण्यं तदवच्छिन्नेन सह व्याप्तिरिति।
	नन्वेवम् ' अयं धूमवान् वह्नेः ' इत्यत्रातिव्याप्तिः, प्रमेयत्वेन धूमस्यापि तादृशाभावप्रतियोगिताननच्छेदकावच्छिन्नत्वादिति चेत् ; न, विकल्पासहत्वात् । तथाहि--- धूमस्य वह्निव्यापकता प्रमेयत्वेन रूपणापाद्यते ? धूमत्वेन रूपेण वा ? आद्ये, इष्टापत्तिः, प्रमेयत्वेन रूपेण धूमे वह्निव्यापकत्वाभ्युपगमे बाधकाभावात् । न द्वितीयः, धूमत्वेन रूपेण धूमस्य प्रतियोगितानवच्छेदकावच्छिन्नत्वाभावात्। प्रकृते 3अवच्छेदकत्वमनतिरिक्तदेशवृत्तित्वम् ; न त्वन्यदिति न परोक्तदोषावकाशः। 
	1.सामान्याभावस्य पृथकूत्वे युक्तिमाह---विशेषाभावकूटस्यैवेति । रूपं पृथिव्यां जले तेजसि च वर्तते। पार्थिवं जलीयं  तैजसं चेति  रूपविशेषाः। वायौ पार्थिवं जलीयं च रूपं नास्तीति निश्र्चयेSपि वायू रूपवान्न वेति संशयो जायते । तत्र रूपसमाान्याभावश्र्चेति कोटीद्वयम् । यदि रूपसामान्याभावो रूपविशेषाभावकूट एव, तदा तस्य वायौ निश्र्चितत्वात् निश्र्चते च संशयायोगात् तत्कोटिकः संशयो न स्यात्। अनुभूयते च संशयः। अतो निश्र्चितविशेषाभावकूटातिरिक्तः अनिश्र्चितो रूपत्वावच्छिन्नप्रतियोगिताकाभावः संशयविषयो भवतीत्युपपद्यत इति समुदितार्थः। 
	2.स्वपदस्य साधनीभूततत्तद्वयक्तिपरत्वे, महानसीयवह्निसमानाधिकरणाभावप्रतियोगि- तानवच्छेदकत्वात्साधनतावच्छेदकधूमत्वस्य धूमवान् वह्नेरित्यत्रातिव्याप्तिः स्यादिति साधनतावच्छेदकतत्तद्धर्मावच्छिन्नपरमिति। 
	3.अवच्छेदकत्वमनतिरिक्तदेशवृत्तित्वं न त्वन्यदिति न परोक्तदोषावकाश इति । प्रतियोगितानवच्छेदकेत्यत्र स्वरूपसंबन्धरूपावच्छेदकत्वनिवेशे, प्रमेयधूमवान् वह्नेरित्यत्र गुरूधर्मावच्छिन्नसाध्यके व्यभिचारिण्यतिव्याप्तिः। वह्निसमानाधिकरणप्रमेयधूमाभावप्रतियोगितायां
५८                                      न्यायरत्नम्
	ननु--- तथापि प्रतियोगिव्यधिकरणपदं न्यर्थम् , व्यावर्त्यभावात् । न च 'इदं संयोगि, द्रव्यत्वात् ' इत्यत्त्र द्रव्यत्वहेतुनिष्ठव्याप्तावव्याप्तिवारणार्थ तद्विशेषणमुक्तमिति वाच्यम् ,तत्र व्याप्तिलक्षणासत्त्वस्य वक्तुमशक्यत्वात् । तथाहि ;संयोगादिसाधक-द्रव्यत्वहेतावव्याप्तिरिति वदता वक्तव्यम् --- संयोगसामान्यात्यन्ताभावसामानाधिकरण्याद्वा ? तद्विशेषाभावसामानाधिकरण्याद्वा ? नाद्यः, 1द्रत्यत्वहेतोः संयोगसामान्यात्यन्ताभावसामानाधिकरण्यस्य निश्र्चेतुमशक्यत्वात् । न द्वितीयः, विशेषाभावस्य सामान्याभावव्याप्तत्वात्तदभावे तदभावात् । अन्यथा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकमिति सिद्धान्तभङ्गो वज्रसेपायेत । तस्यात् प्रदियोगिव्यधिकरणपदं व्यर्थमिति चेत् --न, 
2 'अयमेतत्संयोगी, एतत्त्वात् ' इत्यादावव्याप्तिवारणार्थ तदुपादानादिति । यत्तु संयो गानच्छिन्नप्रदेशे तदभावानुमानं स्यात्, व्याप्तेः सत्त्वादिति; तन्न,बाधेन तत्रानुमिति-प्रतिबन्धादिति संक्षेपः। 
	ननु र्कि प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधि-
करण्यज्ञानमनुमितिहेतिः ? र्कि 3 वा यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति, तेन समं तस्य सामानाधिकरण्यमित्यन्योन्याभावगर्मव्याप्तिज्ञानं तत्कारणम् ? लाधवेन धूमत्वस्यैवावच्छेदकत्वात् तत्समनियतस्य गुरोः प्रमेयधूमत्वस्यानवच्छेदकत्वात् , तादृशसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यस्य वह्नौ सत्त्वात् । अतो नतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं विवक्षणीयम् । तथाच प्रमेयधूमत्वे गुरानपि प्रमेयधूमाभावप्रतियोगिताशून्यावृत्तित्वं वर्तत इति विवक्षितप्रतियोगितावच्छेदकत्वात्साध्यतावच्छेदकस्य नातिव्याप्तिरिति भावः। 
	1.द्रव्यत्वहेतोःसंयोगसामन्यात्यन्ताभावसामानाधिकरण्यस्य निश्र्चेतुमशक्यत्वादिति । प्रतियोग्यनवच्छेदकप्रदेशाभावेन संयोगाभाववृत्तेरसंभवः। एवं प्रागभावस्यात्यन्ताभावविरोधितयोतेपत्तिकालवच्छेदेवापि द्रव्ये संयोगसामान्याभावो न वर्तत इति प्राचीन वदन्ति । नवीनास्तु ध्वंसप्रगभावयोरत्यन्ताभावेन सह विरोधे मानाभावादुत्पत्तिकालावच्छेदेन द्रव्ये संयोगसामान्याभावो वर्तत इत्याहुः। एवं विवादसद्भावात् द्रव्ये संयोगसामान्याभावनिर्णये नास्तिति भावः। 
	2.अयमेतत्संयोगी एतत्त्वादित्यादविति । एतत्त्ववति वृक्षादौ एतत्संयोगानवच्छेदक मूलाद्यवच्छेदेनैतत्संयोगत्वावच्छिन्नाभावसत्त्वेन तत्प्रतियोगितावच्छेदकतेवस्यैतत्संयोगत्वे सत्त्वा दव्याप्तिर्भवतीति भावः।
	3.र्कि वा यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन संम तस्य सामानाधिकरण्यं व्याप्तिरिति। धूमाधिकरणे पर्वतादौ वह्निमद्भेदो नास्ति, न वह्निमानिति प्रति
                                            व्याप्ति
	                                      तर्कवादः                          ५९
इति विशये, अत्यन्ताभावगर्भव्याप्तावत्यन्ताभावे प्रतियोगिव्यधिकरणत्वप्रवेशादन्योन्याभाव गर्भव्याप्तयपेक्षया गौरवमिति न तज्ज्ञानमनुमितिहेतुः ; र्कित्वन्योन्याभावगर्भव्याप्तिज्ञानम् , लाघवात्। ततश्र्चात्यन्ताभावगर्भव्याप्तिलक्षणकथनमसंगतम् , तज्ज्ञानस्यानुमितिहेतुत्वाभावात्। तदुक्तं चिन्तामणौ भूयोदर्शनवादे गङ्गेशेन --- "उक्त-
व्याप्तिप्रकारेष्वन्योन्याभावगर्भव्याप्तिरनुमितिहेतुः, लाघवात् । अतो नाननुगमः। 1अनौपाधिकत्वं तु तल्लक्षणम्" इति  ।
	अत्रोच्यते ---न व्याप्तिकनुमितिहेतुः। र्कितु तज्ज्ञानम् । ततश्र्च यद्वयाप्तिज्ञानस्यानुमितिह्तुत्वे हेतुतावच्छेदकं लघु भवति, सा व्याप्तिः स्वीकर्तव्या। तादृशी च गुरूशरीरात्यन्ताभावगर्भव्याप्तिः। अत्यन्ताभावविशेषणस्य प्रतियो-ग्यसमानाधिकरणत्वांशस्य ज्ञानमनुमितिहेतुरिति न तद्विशेषणोपादानम् ; अपितु व्याप्तिस्वरूपकथनाय । ततश्र्च व्याप्तिलक्षणप्रविष्टप्रतिगिव्यधिकरणत्वस्य ज्ञानं विनास्वसमानाधिकरणेत्यादिव्याप्तिज्ञाने सति वह्नयनुमितिसंभवात् संयोगात्यन्ताभावो न प्रतियोग्यसमानाधिकरण इति ज्ञानवतो द्रव्यत्वादिना संयोगाद्यनुमानाञ्च साधनसमानाधिकरणो यो त्यन्ताभावः प्रतियोगिसमानाधिकरणत्वेन न ज्ञायते, तदप्रतियोगित्वेन ज्ञायमानं यत्साध्यं साधननिष्ठतत्समानाधिकरत्वाज्ञानवत्त्वमेव तद्वयाप्तिज्ञानस्यानुमितिहेतुतावच्छेदकं वक्तव्यम् । तञ्चान्योन्याभावगर्भव्याप्तिज्ञानस्य तद्धेतुतावच्छेदकं यत्,तदपेक्षया लघुशरीरमेव भवति। तस्यापि तद्धेतुतावच्छेदकं नोक्तस्वरूपम् ; अपितु तज्ज्ञानत्वमेव। तथास्ति संयोगवदन्यान्याभावोS व्याप्यवृत्तिरिति ज्ञानवतो Sपि द्रव्यत्वेन संयोगाननुमानापातात् । र्कितु तत्रापि साधनसमानधिकरणो योS न्योन्याभावः प्रतियोगितावच्छेदकसमानाधिदकसमानाधिकरणत्वेन न ज्ञायते, तत्प्रतियोगितानवच्छेदकत्वेन ज्ञायमानं यत्साध्यं साधननिष्ठतत्सामानाधिकरण्यज्ञानमेव तदवच्छेदकं वाच्यम्। इदं च  त्तेरभावात् ।अपितु घटवद्भेदो वर्तते । तस्य न वह्निमान् प्रतियोगीति लक्षणसमन्वयः मेदस्य व्याप्यवृत्तित्वात् एतत्संयोगि एतत्त्वादित्यत्राव्याप्तिविरहेण तदूद्वारकं विशेषणं नोपादेयमित्यत्र लाघवं बोध्यम्। 
	1.अनौपाधििकत्वं तु तल्लक्षणमिति । व्याप्तिज्ञापतमित्यर्थः। मणिकारवाक्यार्थषिपर्या-सेनान्योन्याभावघटितव्याप्तयपेक्षयात्यन्ताभत्वघटितव्याप्तिस्वरूपे मीलोक्त एव लाधवं प्रदर्श्य, तस्यैषानुमित्युपयोगित्वं सप्ररञ्चं निरूपयितु प्रतिजानीते  अत्रोच्यत--- इति ।	 ६०                           न्यायरत्नम् 
	उभयनिरूप्यतया तु संबन्धव्यपदेशः नोभयवृत्तितया, तदभावात्। इदमेव व्याप्यत्वमित्यभिधीयते । एवंविधात्यन्ताभावाप्रतियोगित्बमेव व्यापकत्वम् । सामान्यलक्षणं व्याप्यत्वव्यापकत्वयोर्धर्मवत्त्वमेव । केवलव्यतिरेक्ण्यप्यस्या व्याप्तेर्ज्ञानादनुमितिरूत्पद्यते । साप्येवंविधा भवति। एतावानेव परं विशेषः--- अत्र व्यतिरेकयोरेव सामानाधिकरण्यप्रतिसंधानम् । अन्यत्र साध्यसाधनयोरिति । यद्वा व्यतिरेकव्याप्तया तत्रन्वयव्याप्तयनुमानानन्तरमनुमितिरस्तु। 
तदपेक्षया गौरवग्रस्तमेव, 1स्थानद्वये  Sवच्छेदकप्रदार्थस्याधिकस्य प्रवेशात् । तस्मात् गौरवस्य वैपरीत्यमापतितम् । ततश्र्चात्यन्ताभावगर्भव्याप्तिलक्षणरखनमेव युक्तम्, तज्ज्ञानस्यैवानुमितिहेतुत्वादिति भावः। 
	ननु सामानाधिकरण्यं समानेनाधिकरणेन संबन्धः। संबन्धत्वं च विशिष्टधीनियामकत्वम्। तञ्च जनकत्वगर्भम् । 2जनकत्वं च नियमघटितम् । ततश्र्चात्माश्रयत्वमित्यत आह---  उभयनिरूप्येति।तदभावादिति । उभयवृत्तित्वरूपसंबन्धलक्षण्यस्योभयनिष्ठत्वाभावात् संबन्धव्यपदेशो न घटत इत्याशङ्कय, तस्योभयनिष्ठत्वाभावे S प्युभयनिरूप्यतया संबन्धव्यपदेशो युज्यत इति नोक्तदोष इत्याह उभयनिरूप्येति । ननु व्याप्तिलक्षणान्तर्गतयत्तदादिशब्दार्थपर्यालोनानां साधनादिघटितत्वादात्माश्रयः स्यादित्यत आह इदमेवेति। एतादृशसामानाधिकरण्याश्रयत्वमेवेत्यर्थः। साक्षाद्वयाप्तयाश्रयत्वानम्युपगमान्नात्माश्रयादिरिति भावः। 
	नन्वेतादृशभावाप्रतियोगिना साध्येनेत्यर्थकरणे आत्माश्रयः स्यादित्याशङ्कयाह एवंविधेति। प्रतियोगिसमानाधिकरणात्यन्ताभावेतरस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमेवेत्यर्थः।न तु व्याप्तिप्रतियोगित्वादिव्यापकत्वम् , येनात्माश्रायः स्यादिति भावः। अननुगतिभीरूणां मतमाह  सामान्येति। व्यापकस्यापि कचित् व्याप्यत्वात् 
	1.स्थानद्वये अवच्छेदकपदार्थस्याधिकस्य निवेशादिति। प्रतियोगितावच्छेदकसमानाधिकरणत्वेन न ज्ञायते इत्यत्र, अन्योन्याभावप्रतियोगितानवच्छेदकं साध्यमित्यत्र चावच्छेदकपदार्यस्य निवशादित्यर्थः। 
	2. जनकत्वं  च नियमघटिमिति । नियतपूर्वतित्वं जलकत्वम्। नियतत्वं व्यापकत्वम्। तञ्च व्याप्तिनिरूपकत्वमिति भावः। 
                                        व्याप्तिवादः                                         ६१   
	ननु तदधिकरणाधिकरणकत्वं सामानाधिकरण्यम् । तञ्च व्यापकस्यापि भवतीति तस्यापि स्वापेक्षया व्याप्यत्वप्रसङ्ग इति चेत् ;न, यत्सामाना धिकरण्यमित्युक्तत्वात् । न ह्येतस्य यत्सामानाधिकरण्यं तदेव तव्द्यापकस्येति संभवति, विशेषणभेदात् । यद्वा, अभेदे Sपि व्याप्यव्यापकभावो मन्तव्य इत्युपाधिप्रस्तावे वक्ष्यते । 
व्याप्यस्यापि कचित् व्यापकत्वात् परस्परं नातिव्याप्तिरिति भावः। ननु कथमिदं सकलसाधारणम् ?  'पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात्  'इत्यत्राव्याप्तेरित्यत आह ---केवलव्यतिरेकिण्यपीति । व्यतिरेकिणि व्यतिरेकिव्याप्तिज्ञानम्, अन्वयिन्यन्वयव्याप्तिज्ञामनुमितिहेतुः, तृणारणिन्यायादिति भावः। 
	ननु सति गत्यन्तरे तृणारणिमणिन्यायानुसरणमसंगतम् । प्रकृते गत्यन्तरमस्ति। ततश्र्चानुमितित्वावच्छिन्नानुमिरिति प्रत्यनुगतकराणभावादननुगमः। न चोक्तान्यतरत्वेनानुगम इति वाच्यम् , अन्वयव्यतिरेकव्याप्तयन्यतरत्वेन तज्ज्ञानाभावोS पि केवलं व्याप्तिज्ञानेS प्यनुमितेर्जायमानत्वादित्यरूचेरोह--- यद्वेति । निरूपाधिव्यतिरेकसहचारेणान्वयव्याप्तिग्रहे सर्बत्रानुमितौ तज्ज्ञानमेव हेतुरिति भावः। 
	ननु त्वदुक्तव्याप्तिलक्षणं व्यापकेS तिप्रसक्तमिति शङ्कते--- नन्विति । तदधिकरणाधिकरणकत्वमिति ।1साध्याधिकरणाधिकरणकत्वमित्यर्थः। नन्वतिव्याप्तयुद्धारः कथमित्याशङ्कयाह-- -यदित्यादि । सामानाधिकरण्यम् । वर्तत इति शेषः। तदेव तव्द्यापकस्येति संभवतीति। विशेषणमेदाद्विशिष्टमेद इति नातिव्याप्तिरिति भावः। ननु विशेषणभेदाद्विशिष्टभेदाभ्युपगमे प्रतिजन्यवस्तु तत्तत्क्षणविशिष्टत्वश्यकत्वेन क्षणभङ्गुरताप्रसङ्गात्प्रत्यभिज्ञानं कचिदपि न स्यादित्यरूचेराह ---यद्वेति। 
                        	न्यायादिगम्यं जगदेकनाथं 
                               निव्यं विभुं निर्जितदैत्यबृन्दम् । 
                            लक्ष्मीनृर्सिह गरूडाचलस्थ 
                                  मशेषतत्त्वार्थविदे प्रपद्ये।।
	1.साध्याधिकरणाधिकरणत्वमिति । साध्याधिकरणमधिकरणं यस्य,  तत्त्वमित्यर्थः। साध्याधिकरणवृत्तित्वमिति यावत्।
६२                             न्यायरत्नम्(222)
	ननु र्कि भूयोदर्शनेन व्याप्तिर्गृह्यते ? उत एकदर्शनेनापि ? तत्र केचित् --- न प्रथमदर्शनादेव व्याप्तिगिरहः संभवेत्, तदनन्तरमापि व्याप्तिसंदेहात् । अतो भूयःसाहित्यसंवेदन एव नियमसंवेदनव्यवस्थिरिति । तदसत् , त्रिचतुरसाहित्यसंवेदनsपि क्कचित् व्याप्तिसंदेहस्य तदवस्थत्वात् । 
	उच्यते--- बाधकतर्कसहकृतैरिन्द्रियादिभिर्व्याप्तिः परिच्छिद्यते । भूयस्त्वादिकमनुपयुक्तम् । न हि बहुषु स्थानेषु दर्शनं भूयोदर्शनम् । नापि बहु दर्शनं भूयोदर्शनं, व्यभिचारिसाधारण्यात् । 
	बाधकतर्कसहकृतमिन्द्रियादिकं व्याप्तिग्राहकमिति सिद्धान्तयिप्यन् प्रथमं विचाराङ्गं संशयं दर्शयति --- र्कि भूयोदर्शनेनेति । तदनन्तरमिति । प्रथमदर्शनानन्तरमित्यर्थः। भूयः साहित्यसंवेदन एवेति । तादृशसंवेदने सत्येवेत्यर्थः। नियमसंवेदनव्यवस्थितिरिति । व्याप्तिज्ञाननिश्र्चय इत्यर्थः। भूयोदर्शनगम्यत्वं व्याप्तेरिति वदता वक्तव्यम्--- दर्शनानां प्रत्येकं व्याप्तिग्राहकत्वं वा ? मिलितानां वा ?  न तावदाद्यः, प्रत्येकमहेतुत्वात् । न द्वितीयः, आशुविनाशिनां क्रमिकाणां मेलकाभावात् । यत्तु इन्द्रियसहकृतास्तावज्ज्ञानजन्यसंस्कारा व्याप्तिग्रहहेतवो भवन्तु, इन्द्रियस्य प्रत्यभिज्ञायां तथात्वकल्पनादिति । तन्न । प्रत्यभिज्ञाने समानविषये स्मरणे च संस्कारो हेतुः । ततश्र्च सहचारविषयसंस्कारेण व्याप्तिज्ञानं कथं जन्येत ? अतिप्रसङ्गात् । अपिच भूयःसु स्थलेषु दर्शनं वा ? भूयसां साध्यसाधनानां दर्शनं  वा? भूयांसि दर्शनानि वा ? नाद्यः, एकत्र  पृथिव्यादौ रूपरसयोर्व्याप्यव्यापकयोर्व्याप्तिग्रहात् । न द्वितीयः, द्रव्यत्वघटत्वयोर्भूयस्त्वाभावेsपि व्याप्तिग्रहात् । नापि तृतीयः, एकत्र धारावाहिके व्याप्तिधीप्रसङ्गात् । तस्मात् भूयोदर्शनं न व्याप्तिधीहेतुरित्येतत्सर्व मनसि निधाय दूषणान्तरेण दूषयति ---तदसदिति । त्रिचतुरेति । उपलक्षणं चैतत् । शतशो दर्शनेsपीस्थर्थः। क्कचिदिति । पार्थिवत्वलोरव्यत्वयोरित्यर्थः। न नियम इति । नियमग्रहो न संभनतीस्यर्थः। व्यभिचारोपलब्धेर्वज्रलेपायितत्वादिति भावः। 
	गौतमतसिद्धान्तं वक्तुं प्रतिजानीते  --- उच्यत इति । इन्द्रियादिभिरिति । आदिशब्देनाप्तोपदेशादयो गृह्यन्ते । इदं च तर्कपरिच्छेदे व्याप्तिग्राहकविचारावसरे सम्यग्व्यातमस्माभिः। तत्रैवानुसंधेयम् । विस्तकभयान्नेह लिरव्यते ।
                                         व्याप्तिवादः                                  ६३
	ननु सकलोपसंहारेण व्याप्तिग्रहणमिष्यते । तथाच सर्वासां व्यक्तीनां व्यप्तिग्रहणसमये भानं स्यात् । अन्यथानुमितौ ययोर्लिङ्गलिङ्गिनो र्भानं तयोर्व्याप्तेरग्रहणात्कथं तदनुमितिरूत्पद्येत ? इत्थमपि वा यद्यनुमितिरूत्पद्यते, तदातिप्रसक्तिः। ततो बलात् सामान्यलक्षणया प्रत्यासत्त्या सर्वासामेव व्याप्यव्यापकव्यक्तीनां व्याप्तिज्ञानविषयत्वमिति। 
	ननु भूयोदर्शनं विना कथं व्याप्तिग्रह इत्यत आह भूयस्त्वादितमिति । अनुपयुक्तत्वमेव दर्शयति न हीति । एकत्र रूपरसयोर्व्याप्तिग्रहादिति दूषणे सत्यपि दूषणान्तरमाह व्यभिचारीति । ननु बाधकतर्कसहकृतेन्द्रिया दिना कथं व्याप्तिग्रहः स्यात् ? संबन्धाभावादिति चेत् न, संयुक्तविशेवणतायाः प्रत्यासत्तेः सत्त्वादिति भावः। 
	ननु सकलधूमनिष्ठव्याप्तिग्रहणसमये सर्वासां व्यक्तीनामभानो नुमितिविषयत्वेनाभिमतयोर्लिङ्गलिङ्गिनोर्व्याप्तेरग्रहात्तदनुमितिः कथमुत्पद्यते ? भाने वा  सर्वव्यक्तिभानं सामान्यलक्षणप्रत्यासत्तिमन्तरा न संभवतीति साभ्युपगन्तव्येति शङ्कते ---1नन्विति लिङ्गलिङ्गिनोरिति । अनुमितौ लिङ्गभानपक्षमाश्रित्योक्तम् । कथमिति । कारणाभावादिति भावः। सामान्येति । इन्द्रियसंबद्धविशेषणतयेत्यर्थः। यद्वा तद्वयतिरिक्ततयेत्यर्थः। अयमाशयः--- सकलधूमव्यक्तिविषयो व्याप्तिग्रहः सामान्यलक्षणप्रत्यासत्त्या भवती । अन्यथा पर्वतीयधूमनिष्ठव्याप्तयग्रहे तस्माद्वह्नयनुमितिः कथं जायते ? 2सामान्यलक्षणप्रत्यासत्तिरिन्द्रियसंबद्धविशेषणता, अतिरिक्तैव वा । तद्विशेष्यकप्रत्यक्षे तदिन्द्रियसंनिकर्षस्य हेतुत्वेनानादतादौ संयोगादेरभावादिति । 
	1.लिङ्गलिङ्गिनोरिति । लिङ्गं साधनं हेतुः। लिङ्गी साध्यम् । अनुमिनौ लिङ्गभानपक्षमाश्रित्येति । लिङ्गोपधानमते वह्निव्याप्यधूमवान्पर्वतो वह्निमानित्येवानुमितिः । एतञ्च युक्तथोपपादथिष्यते । 
	2.सामान्यलक्षणप्रत्यासत्तिः इन्द्रियसंबद्धविशेषणता , अतिरिक्तैव वेति । स्वजन्यज्ञानप्रकारत्वरूपेन्द्रियसंबन्धाश्रयस्य सामान्यस्य व्यक्तिषु धर्मितारव्यस्वरूपसंबन्धरूपेत्यर्थः। तथाच सामान्यं लक्षणं निरूपकं यस्या इति व्युत्पत्त्या चक्षुरादिजन्यज्ञानप्रकारिभूतधूमत्वादि - सामान्यनिरूपिता धर्मितारव्यविशेषणतैव सामान्यलक्षणा। सा चाभावादिग्रहकचक्षुःसंयुक्तविशेषणतादिवत् विशेषणताप्रत्यसत्त्यन्तर्गतैव । अथवा, इन्द्रियसंबद्धा , इन्द्रियसंबद्धविशेषणता । चक्षुरादिजन्यज्ञानप्रकारिभूतसामान्यनिरूपितधर्मितायाः। तादृशसामान्यस्य वा प्रत्यासतित्वे, 
६४                                         न्यायरत्नम्
	तदसत् । यद्वर्मपुरस्कारेण भवता व्याप्तिग्रहणमङ्गीक्रियते , तद्धर्मवतोरेवानुमितिविषयत्वमस्तु । एतावताप्यतिप्रसक्तिनिवारणं भवत्येवेति किमिति सामान्यलक्षणया प्रत्यासत्त्या सर्वव्यक्तीनां भानमास्थेयम् ?
	सामान्यलक्षणप्रत्यासतिस्वीकर्त्रानुमानप्रामाष्यमङ्गिकर्तव्यम् । एवं चानुमानादेव देशान्तरीयधूमेपस्थितिसंमवे सति र्कि सामान्यलक्षणप्रत्यासत्त्या ? न च वाच्यम् ---व्याप्तयादिस्मृतिविलम्बेनानुमाने विलम्बितत्वमिति , अनुमानानवतारदशायामपि व्यभिचारसंशय इत्यत्र प्रमाणाभावात् । तथाच सर्वत्र तत्संशयो नास्त्येव, क्कचित्कोटिस्मरणादिविरहस्यापि संभवात् । यत्र तत्संशयस्तत्र विशेषादर्शनादप्रसिद्धज्ञानजनकत्वं कचित्कल्पनीयम् । तच्चावश्यकल्पनीयत्वेनमेव कल्प्यते, क्लृप्तत्वात् । तस्मान्न सामान्यलक्षणप्रत्यासतिः। 
	ननु सामान्यलक्षणप्रत्यासत्त्यकल्पने पक्षवृत्तिधूते व्याप्तयग्रहात्परामर्शाभावोनानुमाममपि न स्यादिति चेत् ; न, व्याप्यतावच्छेदकप्रकारकज्ञानस्यैवानुमितिहेतुत्वमिति 1परसिद्धान्तात् । अत एव सामान्यलक्षणप्रत्यासत्त्यकल्पने पक्षीयसाध्यज्ञानाभावेन विशेषणज्ञानाभावान्नानुमितिरिति निरस्तम् , विशिष्टवैशिष्टयावगाहिज्ञाने विशेषणतावच्छेदकप्रकारकज्ञानास्यैव कारणत्वमिति परसिद्धान्तात् । न च ---  अनागतहेतुज्ञानार्थ सामान्यलक्षणप्रत्यासत्त्यानभ्युपगमेS प्यनागतगोचरप्रत्यासत्तिसिद्धयर्थ तत्स्वीकार आवश्यकः, संशेयेS नागातविशेष्यके विशेष्यप्रत्यासतिजन्यत्वस्वीकारादिति वाच्यम् ; संश्यस्य मानसत्वेनाप्युपपत्तेः प्रत्यासत्त्यर्थे तदकल्पनात् ;  अतीन्द्रियविशेष्यकसंशयवत् । चक्षुरन्वयाद्यनुविधानस्य सहचारादिसाधारणधर्मदर्शनोपक्षीणत्वात् ;  अन्यत्र बाधकाभावेन तस्य इन्द्रियमेदेन  पुरूषमेदेव च कार्यकारणभावबाहिल्यं कारणतावच्छेदकगौरव चेत्यस्वरसादाह --- अतिरिक्ता वेति । संयोगादिलक्षणप्रत्यासत्तिघटकादतिरिक्ता वेत्यर्थः । तञ्चातिरिक्त धूमत्वादिरूप सामान्यधर्मप्रकापकं ज्ञानं निर्विकल्पकसाधारणं धूमत्वादिज्ञानं वा । षोढा संनिकर्षपरिगणनं तु लौकिकसंनिकर्षाभिप्रायेण । इत्थं च सामान्यं लक्षणं विषयतया निरूपकं यस्याः सा सामान्यलक्षणेति व्युत्पत्तिर्बोध्या । 
	परसिद्धान्तादिति । परस्य सामान्यलक्षणप्रत्यासत्तिमनङ्गीकुर्वतो मीमांसकादेः सिद्धान्तादित्यर्थः । वह्निव्याप्यो , धूमः , धूमवान् पर्वत इति ज्ञानद्वयादेवानुमित्युपपत्तेव्याप्तिविशििष्टवैशिष्टयावगाहिपरामर्शस्यानपेक्षणात् पक्षवृत्तिधूमे व्याप्तिग्रहो नावश्यक इति भावः। अत एवेति । विशिष्टवैशिष्टयज्ञाने विशेषणतावच्छेदकप्रकारकज्ञानस्यैव कारणत्वं , न तु विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुत्वमिति वक्षयमाणयुक्तेरेवेत्यर्थः। 
                                       व्याप्तिवादः                               ६५
चाक्षषत्वात् । अत एव व्यभिचारसंशयोपपादकत्वेनैबानुमानमुदयनेन 1न्यायकुसु माञ्जलौ "शङ्का चेदनुमास्त्येव " इत्यनेन साधितम् । तस्मात् व्यभिचारसंशयानुरोधेन न सामान्यलक्षणप्रत्यासत्तिसिद्धिरित्येतत् सर्व मनसि निधाय प्रकारन्तरेणापि दूषयति --- तदसदिति । 
	यत्तूक्तमनुमानप्रकाशे रूचिदत्तेन--- 'वह्निमान् ' इत्यनुमितेर्विशेषणज्ञानजन्यत्वानुमानादेव सामान्यलक्षणप्रत्यासत्तिसिद्धिः । न च दृष्टान्ताभावः, तथा सति तत एव ' गौः'   इति विशिष्टज्ञानेSपि विशेषणज्ञानजन्यत्वानुमितिविरहान्निर्विकल्पकसिद्धिप्रसङ्गात् । यदि च साध्यप्रसिद्धिपदार्थोपस्थित्यादेरनुमित्यादौ विशेषणज्ञानत्वेन  न हेतुत्वम् र्कितु विशेषणतावच्छेदकप्रकारकज्ञानत्वेन विशिष्टवैशिष्टयज्ञाने सर्वत्र तथैव कल्पवादित्युच्यते , एवमपि निर्विकल्पकासिद्धिस्तदवस्था । यदि   च 2यद्विशेषयोरिति न्यायेन विशिष्टज्ञानमात्रे विशेषणज्ञानत्वेन हेतुत्वे बाधकाभाव इति मन्यसे, तदा प्रकृते पि तुल्यम् । यद्यपि परस्य  निर्विकल्पकासिद्धिरेव,3 तथापि तत्साधकयुर्क्ति परोSप्यङ्गीकारणीय इति स्वमतावष्टम्भेनेदमुक्तमिति ध्येयम् । न चानुमानादेव विशेषणज्ञानमस्त्विति वाच्यम् , अनवस्थानात् । तस्मात्तत्राक्षिप्ता सामान्यलक्षणप्रत्यासत्तिर्व्याप्तयादिकमपि ग्राहयतीति तत्त्वमिति । तत्तुच्छम् , अनुमानादेव विशेषणज्ञानसिद्धेः । न चानवस्था, विषयान्तरसंचारात् क्कचिद्विश्रान्त्युपपत्तेः। अन्यथा प्रामाण्यस्याप्यनुमानग्राह्यत्वं न स्यात् । तदनुमापकलिङ्गपक्षव्याप्तयादिज्ञाने प्रामाण्यसंशये सति स्वविषयनिश्र्चयार्थ प्रामाण्यानुसरणे कारणमुरव्यनवस्था दुष्परिहरा स्यादिति ध्येयम् । 
	1.न्यायकुसुमाञ्जसाविति । कालन्तरे देशान्तरे वा धूमो वर्ह्नि व्यमिचरिष्यतीति व्यभिचारसंशयादनुमानं न प्रमाणमिति शङ्कायां ,   " शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम्   " इति संग्रहकारिकामुपन्यस्य "कालन्तरे कदाचिव्द्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कयेत। तदाकलनं च नानुमानवधीर्य तस्यचित् । अनाकलने वा कमाश्रित्य व्यभिचारः शङ्कयेत ? तथाच सुतरामनुमानस्वीकारः । एवं देशान्तरे पि वक्तव्यम् " इति ग्रन्थेन समाहितमाचार्यैः । तत्र च व्यभिचारशङ्कोपपादकज्ञानमनुमानादेव भवतीति स्पष्टं ज्ञायते । 
	2.यद्विशेषयोरिति न्यायेनेति । 'यद्विशेषयोः कार्यकारणभावो सति बाधके स तत्सामान्ययोरपि ' इति न्यायाकारः। 
	3.निर्विकल्पकासिद्धिरेवेति । मीमासकमते निर्विकल्पकानङ्गीकारादिति भावः। श्रोतृसुखं स्यादित्युपहासः। 
६६                                            न्यायरत्नम् 
	ननु यदि प्राकू पर्वतीयवह्निधूमव्यक्ती सामान्येन रूपेण न प्रकाशिते , तदा 'अयं धूमो वह्निव्याप्यो न वा 'इति संदेहः स्यात् । तदा च कुत्रानुमितिः ? मम तु पर्वतीयवह्निधूमव्याप्तेरेव पूर्व भानादनन्तरं पर्वतवर्तिधूमदर्शनात्संस्कारोद्वोधात् व्याप्तिस्मृतिरूत्पद्यते । ततो न व्याप्तिसंदेह इति । 
	मैवम् । नावश्यं धूमदर्शनात् व्याप्तिस्मरणेन भवितव्यमित्यस्ति नियमः । ततो यदा व्याप्तिस्मरणं नोत्पद्यते , तदा कथं संदहनिवृत्तिः ?
	यत्तु--- ' गौः ' इति विशिष्टज्ञानस्य विशिषणज्ञानजन्यत्वाभावे निर्विकल्पकासिद्धिप्रसङ्ग इति । तत्तुच्छम् । सामान्यलक्षणप्रत्यासत्तिमनङ्गीकुर्वाणं प्राभाकरं प्रति निर्विकल्पकासिद्धिप्रसङ्गः स्यादित्युत्तरं श्रोतृसुस्वं स्यात् , तन्मते तदभावात् । न च तत्साधकयुर्क्ति परोSप्यङ्गीकारणीय इति वाच्यम् , तत्साधाकयिक्तेराभासत्वात् । र्किच यर्त्किचिद्विशेषणज्ञानजन्यत्वेनापि तदुपपत्तिरिति दिकू ।
	यद्धर्मपुरस्कारेणेति । धूमत्ववह्नित्वोभयधर्मपुरस्कारेणेत्यर्थः। भवता। सामान्यलक्षप्रत्यासत्त्यभ्युपगन्त्रत्यर्थः । तद्धर्मवतोरेवेति । धूमत्ववह्नित्वधर्मवतोर्धूमाग्न्योरित्यर्थः । सामान्यलक्षणानभ्युपगमेS तिप्रसङ्गः स्यादित्यत आह ---  एतावतापीति । किमितीति । सर्वव्यक्तीनां सामान्यलक्षणया प्रत्यासत्त्या भानं किमित्यास्थेयमिति योजना प्रयोजनाभावात्प्रमाणभावाच्चेति भावः । 
	अथ सामान्यलक्षणप्रत्यासत्त्यनभ्युपगमे सर्वासां व्यक्तीनामप्रतीतौ तन्निष्ठव्याप्तयग्रहात्कथमनुमितिरूत्पद्यत इति शङ्कते---  नन्विति ।  व्यप्तिसंदेहेS पि जायतामनुमितिरित्याशङ्कयाह ---  तदा चेति । 1यतेसंशयन्यायेन व्याप्तिनिश्र्चयस्यैवानुमितिजनकत्वादिति भावः। मम त्विति । सामान्यलक्षणप्रत्यासत्त्यभ्युपगन्तुरित्यर्थः । भानादिति । सामान्यलक्षणप्रत्यसत्त्येति भावः। अनन्तरमिति । व्याप्तिग्रहानन्तरमित्यर्थः । ततो न व्याप्तिसंदेह इति । ततश्र्चानुमितिरूत्पद्यत इति भावः। 
	परिहरति ---मैवमिति । धूमदर्शनस्य नियमेन व्याप्तिस्मृतिहेतुत्वं न संभवतीत्याह --- नावश्यमिति । अस्तु प्रकृते किमायातम् ? तत्राह --- तत इति ततश्र्च 
	1.यत्संशयन्यायेनेति । 'यत्संश्यव्यतिरेकनिश्र्चयौ यत्र प्रतिबन्धकौ तन्निश्र्चयस्तद्धेतुरिति न्यायाकारः। 
                                                व्याप्तिवादः                             ६७
तत्रानुमितिरेव नोत्पद्यतामिति चेत् ; न । अस्माकमप्येवमस्तु यदा व्याप्तिसंदेहस्तदानुमितिर्नोत्पद्यत इति । भवतां सर्वदा संदेहेन भवितव्यमिति चेत् न । भवेदेवं यदि सर्वत्र तथाविधसंदेहकारणं समानधर्मदर्शनादि स्यात् । 
	व्यर्थविशेषणे व्याप्तिर्नास्तीति केचित् । तन्न, विरूद्धसव्यभिचारव्याप्यत्वासिद्धयादीनां व्याप्तिभङ्गलिङ्गनामभावात् । तथाहि --- ' घटोSनित्यः, प्रमेयत्वे सति कृतकत्वात्  'इत्ययं न विरूद्वः , साध्यसमानाधिकरणत्वात् । नापि साधारणानैकान्तिकः , साध्याभावासामानाधिकरण्यात् । नाप्यसाधारणः, सपक्षवृत्तित्वात् । नापि व्याप्यत्वासिद्धः । असिद्धिरत्राग्रहणम् । तच्च र्कि प्रतिकूलतर्कसद्भावात् ? उतीनुकूलतर्काभावात् ? आहोस्विदुपाधिसंदर्शनात् ? नाद्यः, तस्याभावात्। न द्वितीयः, य एव विपक्षे बाधकस्तर्कः केवलव्याप्तिग्रहे स एव विशिष्टेSप्यस्तु। न तृतीयः। 
परमते संदेहनिवृत्त्यभावात् कथमनुमितिरूत्पद्यत इति भावः । शङ्कते---तत्रेति । व्याप्तिसंदेह इत्यर्थः । प्रतिहरति--- अस्माकमपीति । सामान्यलक्षणप्रत्यासत्त्यनभ्युपगन्तृणामित्यर्थः । तन्निश्र्चये Sनुमितिरूत्पद्यत इति भावः । शङ्कते--- भवतामिति । व्याप्तिस्मृत्यभावादिति भावः । तथाविधसंदेहः। धूमो बह्निव्याप्यो न वेति संदेहः। सर्वत्र तथाविधसंदेहकारणं स्याद्यदि संदेहेन भवितव्यमििति योजना।
	ननु भूयोदर्शनस्य व्याप्तिग्रहकत्वाभावे'   घटोSनित्यः , प्रमेयत्वे सति कृतकत्वात् ' इत्यादावपि व्याप्तिग्रहः स्यादित्याशङ्कयाह --- व्यर्थविशेषण इति । हेत्वाभासानामन्यतमाभावाद्वयाप्तिरस्त्वित्यभिप्रायेण परिहरति  --- तन्नेति । सद्धेतुवदिति भावः। नापि साधारण इति । न विपक्षवृत्तिरित्यर्थः । तत्र हेतुमाह --- साध्याभावेति । नाप्यसाधारण इति । न सकलसपक्षव्यावृत्त इत्यर्थः। तत्र हेतुमाह --- सपक्षेति । नापि व्याप्यत्वासिद्धः। नानिश्र्चतपक्षवृत्तिरित्यर्थः । ननु कथमसिद्धेरत्राग्रहणं स्यादित्याङक्याह --- तच्चेति । असीद्धेरग्रहणमित्यर्थः। तस्येति। प्रतिकूलतर्कस्येत्यर्थः। केवलव्याप्तिग्रह इति ।कृतकत्वनिष्ठव्याप्तिग्र
६८                                          न्यायरत्नम्
उपाधिः केवले चेन्नास्ति , तदा विशिष्टे भविष्यतीत्यसंभावितमेव । साधनांशस्येपाधित्वमस्तीति चेत्  ;न, ' इन्द्रनीलं गन्धवत् , प्रमेयत्व सति नीलरूपाधिकरणत्वात् ' इत्यत्रैकस्य साधनव्यापकत्वात् ;अपरस्य साध्याव्यापकत्वात् । साध्यसाधनसंबन्धव्यापकं नीलरूपाधिकरणत्वं भवत्येवेति चेत् ; न , तथापि साधनव्यापकत्वात्प्रमेयत्वविशिष्टनीलरूपाधिकरणत्व -व्याप्यत्वात् । ' इदमभिधेयम् , भावत्वानधिकरणत्वे सति प्रमेयतेवात्  ' इत्यत्र कः प्रतीकारः ? उभयोरपि साधनव्यापकत्वात्।
	अथ---प्रमेयत्वे सति कृतकत्वं नानित्यत्वव्याप्यम् , व्यभिचारावारकविशेपणयोगित्वात् भूतत्वे सति मृर्तत्वादितिवदित्युच्यते तर्हि साध्याभावसामानाधिकरण्ये साध्ये बाधात् । प्रत्युत, इदमनित्यत्वव्याप्यं तदभावासामानाधिकरणत्वादिति तद्वयाप्यत्वस्यैव साधयितुं शक्यत्वात् । तत्कथं व्यर्थविशेषणत्वमिति । 
इत्यर्थः। स एवेति । अनुकूलतर्क एवेत्यर्थः। विशिष्ट इति । प्रमेयत्वविशिष्टकृतकत्वहेतावित्यर्थः। शङ्कते  ---साधनांशस्येति । कृतकत्वभागस्येत्यर्थः। व्यर्थविशेषणस्थले सर्वत्र साधनांशस्य नोपाधित्वम् ,साध्यव्यापकत्वाभावादिति परिहरति ---इन्द्रनीलमिति । अपरस्येति । नीलरूपाधिकरणत्वस्येत्यर्थः। साध्येति । मल्लिकाकुसुमादौ व्यभिचारादिति भावः । शङ्कते --- साध्यसाधनेति । साधनसामानधिकरणत्वान्नायमुपाधिरिति परिहरति---  नेति । तथापीति । साध्यसाधनसंबन्धव्यापकत्वे Sपीत्यर्थः। साधनव्यापकत्वमेव दर्शयति --- प्रमेयत्वविशिष्ट इति । इतो Sपि साधनांशस्य नोपाधित्वमिति दर्शयति --- इदमिति । उभयोरपीति । भावत्वानधिकरणत्वप्रमेयत्वयोरित्यर्थः।
	ननु--- व्यर्थविशेषणस्थले न व्याप्तिग्रहः, व्यभिचारवारकविशेषणयोगित्वादिति चोदयति ---अथेति । भूतत्वे सतीति। 'इदं क्तियावात् ,भूतत्वे सति मूर्तत्वात् ' इत्यत्र भूतत्वे सतीति विशेषणस्य व्यभिचारावारकत्वेन न व्याप्तिग्रहः तद्वदत्रापीति भावः। प्रमेयत्वे सति कृतकत्वहेतोरनित्यत्वव्याप्यत्वानङ्गीकारे नित्यत्वाभावव्याप्यत्वमङ्गीकर्तव्यम् । एकतरनिषेधस्यान्यतरविधिनान्तरीयकत्वात् । ततश्र्च बाध इति परिहरति---  तर्हिति । प्रमेयत्ववदुभयव्याप्यत्वमस्तीत्याशङ्कयाह --- प्रत्युतेति ।  
                                     व्याप्तिवादः                                   ६९
	अत्रोच्यते । अत्र केचित् --- नायं व्याप्तिदोषः र्कि त्वधिकं नाम निग्रहस्थानम् । अनित्यत्वज्ञापनस्य कृतत्वात् प्रमेयत्वमधिकम् । यद्वा प्रमेयत्वस्याकाङूक्षैव नास्तीत्यपार्थकं नाम निग्रहस्थानम् । यत्र द्वयमपि साध्यं भवति, तत्रापि प्रथमेनैवाकङूक्षपुरणादन्यत्राकाङूक्षाविरहः।
	वस्तुतस्तु व्यर्थविशेषणे व्याप्तिग्रहाभाव एव । तथाहि  --- 'इदमनित्यत्वव्याप्यं , साध्याभावासमानाधिकरणत्वात्  'इत्यत्र ' इदमनित्यत्व इदमिति । प्रमेयत्वे सति कृतकत्वमित्यर्थः।अनित्यत्वव्याप्यमिति ।1  अनित्यत्वनियतसमानाधिकरणमित्यर्थः।तदभावेति । अनित्यत्वीभावासमानाधिकरणत्वादित्यर्थः।
	सिद्धान्तं वक्तुं प्रतिजानीते  --- अत्रोच्यत इति । केचित् । भूषणकारदय इत्यर्थः । अधिकमिति । हेतूदाहरणाधिकमित्यर्थः । हेत्वाधिक्याभावान्नाधिकारव्यनिग्रहस्थानमित्याशङ्कयाह --- अनित्यत्वेति । अधिकारन्व्यनिग्रहस्थानस्य पुरूषदोषत्वं नियमकथायामेव न वस्तुदोषत्वमित्यरूचेराह --- यद्वेति । यद्वा तल्लक्षणाक्रान्तत्वाभावान्नाधिकमित्यरूचेराह  --- यद्वेति।
	ननुपायस्यानुपायता दोषः न तूपायान्तरसत्त्वमित्यरूचेराह ---वस्तुतस्त्विति । व्याप्तिग्रहणाभावमेव दर्शयति---तथाहीति । इदमिति । प्रमेयत्वे सति कृतकत्वमित्यर्थः। साध्याभावेति। साध्यमनित्यत्वम् । तदभावो नित्यत्वम् 2तदधिकरणानधिकरणत्वादित्यर्थः। अत्र प्रतिपक्षमाह---  इदमिति । अनित्यत्वेति। 3 अनित्यत्वव्याप्यत्वप्रकारकमनित्यत्वव्याप्यत्वसमानाधिकरणं यद्विषयत्वं तदनधिकरणमिति समाग्नः । तद्वयभिचारावारकेति । अनित्यव्यभिचारावारकेत्यर्थः। अत्र 
	1.अनित्यत्वनियतसमानाधिकरणमिति । अनित्यत्वनियतसामानाधिकरण्यवदित्यर्थः। 
	2. तदधिकरणानधिकरणत्वादिति। तदधिकरणमनधिकरणं यस्य, तत्त्वात् तदधिकरणावृत्तित्वादिति भावत्।
	3.अनित्यत्वव्याप्यत्वप्रकारकमित्यादि। अनित्यत्वव्याप्यत्वप्रकारकम् अनित्यत्वव्यप्यत्वप्रकारतानिरूपितं यत् अनित्यत्वव्याप्यत्वसमानाधिकरण विषयत्वमित्यर्थः। अनित्यत्वव्याप्यत्वावच्छिन्नम् अनित्यत्वव्याप्यनिष्ठनिषयत्वमिति यावत् ।
७०                                              न्यायरत्नम् 
व्याप्यत्वप्रकारकानित्यत्वव्याप्यत्वसमानाधिकरणविषयत्वानधिकरणं , तव्द्यभिचारावारकविशेषणयोगित्वात् , संप्रतिपन्नवत् ' इति विरोधिधर्मदर्शने व्याप्तेरदर्शनात् । न च साध्याभावसमानाधिकरणत्बमेवोपाधिः, पूर्वसाधनव्यतिरेकस्यानुपाधित्वात् । 
                                           इति व्याप्तिवादः।
                                             उपाधिवादः
	किमिदमुपाधित्वम् ? साध्यव्यापकत्वे सति साधनाव्यपकत्वं वा ? साध्यसमव्यापकत्वे सति साधनाव्यापकत्वं वा ? पक्षधर्मावच्छिन्नसाध्य - सामान्यव्याप्तिरभिमता; अन्यथा दृष्टान्तासिद्धेरिति ध्येयम् । सोपाधिकत्वान्नायं हेतुः साधुरित्याशङ्कयाह ---न चेति । पूर्वसाधनेति ।साध्याभावासमानाधिकरणत्वम् । तद्वयतिरेकस्य; तदभावस्येत्यर्थः । अनुपाधित्वादिति । उपाध्याभासत्वादित्यर्थः। अयमाशयः '  शब्दो नित्यः, श्रावणत्वात् शब्दत्ववत् ; 'शब्दो Sनित्यः, महाभूतविशेषगुणत्वात् संप्रतिपन्नवत् '; एवं 'शर्करारसो Sनित्यः, अनित्यवृत्तिगुणत्वात्  '; 'शर्करारसो नित्यः, रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वात् ' इत्यादौ पूर्वसाधनतायाः प्रयोगानुरोधेनाव्यवस्थितत्वमिति वस्तुव्यवस्थानं न स्यात् , उपाधेर्नित्यदोषत्वात् । न हि यद्येन सोपाधि संबद्धं तत्तेन निरूपाधि संबद्धं भवतीति ।
                               इति व्याप्तिवादः।
                               उपाधिवादः।
	पूर्व साधनव्यतिरेकस्यानुपाधित्वमुक्तम् । उपाधिस्वरूपाज्ञाने नुपाधित्वं ज्ञातुं न शक्यत इत्युपाधिर्निरूप्यत इति तत्स्वरूपमाक्षिपति ---किमिदमिति । अथवा व्याप्तिनिरूपणानन्तरमुपाधिस्वरूपं विचारयितुं प्रथमं तदङ्गतया पूर्वपक्षयति--- किमिदमिति । र्किशब्दो निषेधपरः। उपाधिस्वरूपमेव निर्वक्तुमशक्यमिति पूर्वपक्षिणो भावः। साध्येति । ननु व्यापकत्वं व्याप्तिनिरूपकत्वं वा ? तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं वा ? नाद्यः । व्याप्तौ गृहीतायामुपाधिप्रत्ययः, उपाधिप्रत्यये सति तदभाव-
                                          उपाधिवादः                               ७१
व्यापकत्वे सति साधनाव्यापकत्वं वा ? पक्षावृत्तित्वे सति साध्यव्यापकत्वं वा ? पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वं वा ? यद्विशिष्ट -रूपानौपाधिकप्रत्ययाधीनव्याप्तिप्रत्यय इत्यन्योन्याश्रयः न चानौपाधिकत्वज्ञानं न याप्तिज्ञानकारणम् ;अतो न व्यापकत्वादिज्ञाने न्योन्याश्रय इति वाच्यम् । अनौपाधिकत्वज्ञानस्य  व्याप्तिज्ञानं प्रति प्रतिबन्धकाभावत्वेन हेतुत्वादुक्तदोषो दुर्वारः। अन्यथोपाधिज्ञाने सत्यपि व्याप्तिधीः स्यात् । न द्वितीयः, संयोगस्य द्रव्यत्वव्यापकत्वं न स्यादिति चेत् ;न । प्रतियोग्यसमानाधिकरणतद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं व्यापकत्वमिति नोक्तदोषः। तादृशाभावप्रतियोगित्वमव्यापकत्वम् । ननु प्रतियोगित्वं विरोधित्वम्। तच्च सहानवस्थाननियमः। स च व्याप्तिगर्म इति पुनरन्योन्याश्रय इति चेत् न प्रतियोगित्वं तदधिकरणानधिकरणत्वम् । प्रकृतव्यापकत्वनिरूक्ताविदं प्रतियोगित्वम् । न तु तल्लक्षणमिदम्, 1गोत्वाश्र्चत्वयोरीकाशादिघटात्यन्ताभावयोश्र्चातिव्यापिप्रसङ्गात् ;अन्योन्याभावप्रतियोगिन्यसत्त्वाच्च । एवंच साध्यत्वाभिमतसमानाधिकरणात्यन्ताभावाप्रतियोगित्वे सति साधनत्वाभिमतसमानीधिकरणात्यन्ताभावप्रतियोगित्वमिति लक्षणार्थः। अत्र सत्यन्तमात्रे कृते सदनुमानेS पि  प्रमेयत्वस्योपाधिता स्यात् , तस्यापि तादृशत्वात् । तन्निवृत्तये साधनत्वाभिमतेत्याद्युत्तरदलम् । तस्य केवलान्वयित्वेनैतादृशत्वाभावान्न दोषः। सत्यन्त विहाय तदितराभिधाने आकाशादेः सर्वत्रोपाधिता स्यात् , तस्यैतादृशत्वात् । अतस्तदुपात्तम् । आकाशादेस्तादृशाभावप्रतियोगित्वेन तदप्रतियोगित्वाभावान्नातिव्यापिः। ननूभयत्राभिमतपदं व्यर्थमिति चेत् ; न । साध्यत्वसाधनत्वे व्यापकत्वव्याप्यत्वे । न च सोपाधौ वस्तुतस्ते भवतः । ततश्र्चासंभवः। तदर्थमभिमतपदमुभयत्रावश्यकम् । एवमुत्तरलक्षणेत्वपि विशेषणकृत्यं ज्ञेयमिति संक्षेपः।
	1. गोत्वश्र्चत्वयोराकाशादिघटात्यन्ताभावयोश्र्चातिव्याप्तिप्रसङ्गादिति । तदधिकरणावृत्तित्वं तत्प्रतियोगित्वमिति लक्षणाङ्गीकारे, गोत्वाधिकरणावृत्तेरश्र्चत्वस्य गोत्वप्रतियोगित्वापत्तिः। एवमवृत्तेराकाशस्य घटाभावाधिकरणावृत्तित्वेनाकाशस्य घटाभावप्रतियोगित्वापत्तिरित्यर्थः। अन्योन्याभावप्रतियोगिन्यसत्त्वाञ्चेति । घटमेदप्रतियोगित्वं न स्यादित्यर्थः। 
७२                              न्यायरत्नम्
	1ननु वल्लभोक्तलक्षणे अभिमतदद्वयं व्यर्थम् , असाधकतायां व्यर्थविशेषणत्वात् पक्षेतरे तिव्याप्तेः। पक्षधर्मवच्छिन्नसाध्यव्यापकोपाधावव्याप्तयापत्तेः, समव्याप्तोपाधावव्याप्तेश्र्चेत्यरूचेराह साध्यसमेति । 2साध्यव्यापकत्वे सति साध्यव्याप्यत्वे सति साधनाव्यापकत्यमिति लक्षणं पर्यवसन्नम् । समपदम् 'अनित्यः शब्दः कृतकत्वात् ' इत्यत्राश्रावणत्वस्योपाधित्वनिवृतये । शेषं पूर्ववत् । ननु विषमव्याप्तोपाधावार्द्रोन्धनादावव्याप्तिः। न च तस्यानुपाघित्वम् 3दूषकताबीजसाधारण्यादित्यरूचेरीह --- पक्षधर्मावच्छिन्नेति । इदं च ' वायुः प्रत्यक्षः, प्रत्यक्षस्पर्शाश्रयत्वात् '4इत्यत्रोद्भूतरूपवत्त्वोपाधावव्याप्तिवारणाय । ननु ' शब्दोSभिधेयः, प्रमेयत्वात् 'इत्यत्राश्रावणस्वमुपाधिः स्यात् । शब्दवृत्तिगुणत्वच्छिन्नाभिधेयत्वस्याश्रावणत्वं व्यापकं , साधनाव्यापकं चेत्यरूचेराह --- पक्षावृत्तित्वे सतीति । इदं च प्रमेयत्बे S तिव्याप्तिनारणायेति मन्तव्यम् । ननु 'श्रूयमाणो वर्णात्मकः शब्दोSनित्यः, कृतकत्वात् ' इत्यत्र 5ध्वन्यतिरिक्त श्रावणान्यत्वमुपाधिः स्यात् , सकलपक्षवृत्तित्वादित्यत आह --- पर्यवसितेति । पर्यवसितत्वं पक्षधर्मताबललभ्यत्वम् । तेन 'शब्दोSनित्यत्वातिरिक्तैतद्धर्मातिरिक्तधर्मवान् , प्रमेयत्वात् ' इत्यत्र पर्यवसितानित्यत्वसाध्यव्यापकं कृतकत्वमुपाधित्वेन
	1.वल्लभोक्तसक्षण इति । न्यायलीलावतीकारोण वल्लभाचार्येणोक्ते लक्षण इत्यर्थः ।'  र्कि पुनरूपाधित्वम् ? साध्यकृत्स्त्नसहचारिणः साधनैकदेशवृत्तित्वम् ' इति लीलवतीग्रन्थः। साध्यव्यापकत्वे सति साधनाव्यापकतेवमिति तदर्थः। निरूक्तेन हेतुनाभिमतपदमुपादेयमिति भावः। असाधकतायामिति यत्रोपाधिरूद्भाव्यते तं हेतुं पक्षीकृत्योपाधिना हेतुना असाधकत्वस्यानुमाने हेतुकोटिप्रविष्टस्याभिमतत्वस्य व्यर्थत्वादित्यर्थः।
	2.साध्यसमेति । धूमवान् वह्नेरित्यादौ आर्द्रेन्धनप्रभववह्निरूपाधिः। स च धूमव्याप्यो S पि भवति, धूमशून्येSयोगोलफे तादृशवह्नेरसत्त्वादिति भावः। 
	3.दूषकताबीजसाधारण्यादिति । व्यापकव्यभिचारेण हेतौ व्याप्यीभूतसाध्यव्यभिचारानुमानरूपदूषकताबीजस्य विषमव्याप्तोपाधिस्थले  Sपि सत्त्वादित्यर्थः।
	4.उद्भतरूपवत्त्वोपाधावव्याप्तिवारणायेति । प्रत्यक्षत्वाधिकरणे रूपादौ उद्भूतरूपवत्त्वाभावेन साध्यव्यापकत्वाभावादव्याप्तिः। अतः पक्षधर्मावच्छिन्नसाध्यव्यापकेत्युक्तम् । पक्षस्य वायोर्धर्मः बहिर्द्रव्यत्वम् ।तदवच्छिन्नप्रत्यक्षत्वं घटादावेव, न रूपादौ । तत्र चोद्भूतरूपवत्त्वं वर्तत एवेतिनाव्याप्तिरित्यर्थः।
	5.ध्वन्यतिरिक्तश्रावणान्यत्वमुपाधिः स्यादिति । श्रावणान्यत्वस्योपाधित्वं न संभवति, पक्षव्यतिरिक्ते S नित्ये ध्वनौ श्रावणान्यत्वविरहेण साध्याव्यापकत्वात् । अत उक्तं ध्वन्यतिरिक्तेति। 
                                   उपाधिवादः                                      ७३
साधने साध्यसामानाधिकरण्यं तत्त्वं वा ? साध्यसाधनसंबन्धव्यापकत्वे सति साधनाव्यापकत्वं वा ? साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यपकत्वं वा ?
संगृह्यते । यदि तत्र कृतकत्वं साध्यते, तदा अनित्यत्वमुपाधित्वेन संगृह्यत इति रत्नकोशकारस्य तात्पर्यम् । 
	ननु द्वयणुकस्य सावयवत्वे सिद्धे 'व्द्यणुकमनित्यद्रव्यासमवेतं जनिमत्त्वानाधिकरणद्रव्यत्वात् ' इत्यत्र निःस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् । तथाहि ---तत्र नित्यद्रव्यसमवेतत्वं पर्यवसितसाध्यम् । 1तद्वयापकं निःस्पर्शद्रव्यसमवेतत्वं साधनाव्यापकं च भवतीत्यत आह --- यद्विशिष्टसाधन इति। ' धूमवान् वह्नेः' इत्यत्र यद्विशिष्टे आर्द्रेन्धनसंयोगविशिष्टे साधने वह्नौ साध्यसामानाधिकरण्यं धूमसामानाधिकरण्यं , तत्त्वमार्द्रेन्धनसंयोगादौ वर्तत इत्यर्थः।
	नन्वनुमानमात्रे प्रमेयत्वादेरूपाधितापत्तिरित्यत आह ---  साध्यसाधनसंबन्धेति। ' प्रध्वंसः प्रध्वंसाभावप्रतियोगी, जन्यत्वात् ' इत्यत्र 2भावत्वोपाधावव्याप्तिवारणाय साध्यसाधनसंबन्धव्यापकत्वे सतीति पदम् । जन्यत्वानित्यत्वसंबन्धस्य व्यापकं भावत्वं भवतीति नाव्याप्तिरिति दिकू ।
	नन्विदमसंगतम् , ' जलं प्रमेयं, रसवत्तात् ' इत्यत्र पृथिवीत्वस्योपाधित्वप्रसङ्गात् प्रमेयत्वरसवत्त्वसंबन्धस्य पृथिवीत्वं व्यापकं रसवत्त्वाव्यापकं च भवतीत्यरूचेराह  --- साधनावच्छिन्नसाध्येति । इदं च ' ध्वंसोSनित्यः, जन्यत्वात् ' इत्यत्र भावत्वोपाधावव्याप्तिवारणाय।
	1.तद्वयापकं निःस्पर्शद्रव्यसमवेतत्वमिति । परमाणुव्यतिरिक्तं सर्वमपि नित्यद्रव्य माकाशादिपश्र्चकं स्पर्शशून्यमेव । परमाणुश्र्चानेनैव सेत्स्यति । एवं नित्यद्रव्यसमवेते सर्वत्र निःस्पर्शद्रव्यसमवेतत्वमस्तीति तद्वयापकत्वं बोध्यम् । 
	2.भावत्वोपाधावव्याप्तिवारणायेति । प्रध्वंसाभावप्रतियोगित्ववति प्रागभावे भावत्वा-भावेन साध्याव्यापकत्वादव्याप्तिः। साध्यसाधनसंबन्धव्यापकत्वं तु संभवति । ध्वंसप्रतियोगित्वजन्यत्वसंबन्धः सामानाधिकरण्यरूपो निरूपकतया घटादावेवास्ति न प्रागभावे , तस्याजन्त्वादिति भावत्वस्य तद्वथापकत्वं घटते । 
७४                                     न्यायरत्नम् 
	तत्र नाद्यः, साधनावच्छिन्नसाध्यव्यापकोपाधावव्याप्तेः; पक्षेतरविशेषेSतिव्याप्तेश्र्च। 
	ननु पक्षे यत्र साध्यं वर्तते तत्र पक्षेतरत्वस्य साध्याव्यापकत्वमेव । यत्र तु पक्षे साध्यं नास्ति तत्र पक्षेतरत्वमुपाधिरङ्गीक्रियत एव । यथा बाधोन्नीतः पक्षेतरः। तत् कथमतिव्याप्तिरिति चेत् ; भवतु वस्तुगतिरीदृशी ।  तथापि पक्षातिरिक्ते साध्यव्यापकत्वं गृहीतम् । एतदेवोपाधेर्दूषकत्वम् । तञ्च पक्षेतरेSप्यस्ति । अन्यथा, आर्द्रन्धनत्वादेरपि पक्षे साध्यसंदेहदशायामनुपाधित्वप्रसङ्गः।
	नन्विदमसंगतम् । उपाधिव्यतिरेकेणौतादृशसाध्यव्यतिरेकः साध्यः। तत्रार्थान्तरम् । केवलसाध्ये विवादः, न च विशिष्टसाध्य इति । यद्वा 'जलं प्रमेयं, रसवत्त्वात् ' इत्यत्र पृथिवीत्वस्योपाधित्वप्रसङ्ग इति दिकू ।
	तदेवं विकल्प्य यथाक्रमं दूषयति ---तत्रेति । तेषां मध्य इत्यर्थः। नाद्य इति । साध्यव्यापकत्वे सति साधनाव्यापकत्वपक्ष इत्यर्थः । साधनेति । 'ध्वसो विनाशी, जन्यत्वात् ' इत्यत्र साधनावच्छिन्नसाध्यव्यापकं भावत्वमुपाधिः । आदिशब्देन भित्रातनयत्वेन श्यामत्वसाधने शाकपाकजन्यत्वं गृह्यते । ततश्र्चोभयत्राव्याप्तिरित्यर्थः। न च तयोरनुपाधित्वम् दूषकताबीजसाम्यादितिकू । लक्षणस्यातिव्याप्तिमप्याह --- पक्षेतरेति ।1पक्षभितरयतीति व्युत्पत्त्या पक्षेतरपदं पर्वतेतरत्वादिपरम् । पक्षातिरिक्ते साध्यव्यापकत्वाभिप्रायेणेदं बोध्यम् । 
	ननु पक्षेतरे Sतिव्याप्ति ब्रुवता त्वया वक्तव्यम्--- बाधानुन्नीतपक्षेतरे वा ? बाधोन्नीतपक्षेतरे वा ? नाद्यः, साध्यव्यापकत्वाभावात् । पक्षे साध्यस्य सत्त्वेनोपाधेरसंभावत् । तदुक्तमभियुक्तैः --- 
	1.पक्षभितरयतीति व्युत्पत्त्येति । इतरयति व्यावर्त्य करोतीत्यर्थः । पर्वतेतरत्वस्य व्यावर्त्यः पर्वतः। अतः पर्वतेतरत्वं पक्षेतरशब्दार्थः। पक्षादितरः पक्षभिन्न इत्यर्थस्वीकारे पक्षभिन्नस्य प्रमेयत्वस्य साधनव्यापकत्वेनातिव्याप्तिकथनमसंगतं स्यात् । इतरशब्दात् सर्वनामकार्यादर्शनमप्यनुपपन्नं स्यादिति पक्ष इतरो यस्मादिति बहुव्रिहिसमासाश्रयणेन पक्षनिष्टमेदप्रतियोग्यर्थः। " न बहुव्रिहौ " इति निषेधादितरशब्दात्सर्वनामकार्याभावः संगच्छते । तादात्म्यसंबन्धेन तस्योपाधित्वापत्तिर्विवक्षिता । साधनाधइकरणे पक्षे पक्षेतरस्य तादात्म्येनासत्त्वेन साधनाव्यापकत्वादतिव्याप्तिः संगच्छत इत्यपि केचित्।  
                                  उपधिवादः                                 ७५  
	ननु ---व्यतिरेकिसत्प्रपक्षत्वं सर्वत्र दूषकतावीजमुपाधेः। तञ्च पक्षेतरत्वे न संभवति, असाधारणत्वात् । तथहि ---'पर्वतो नग्निः पर्वतेतरान्यत्वात् ' इत्ययं सकलसपक्षविपक्षव्यावृत्तत्वादसाधारण इति चेत् - न । यद्यसाधारण्यात् पक्षेतरत्वस्यानुपाधित्वं , तदा केवलन्वयिनि केवलव्यतिरेकिणि च साध्ये पक्षेतर उपाधिः स्यात् विपक्षसपक्षयोरप्रसिद्धावसाधारण्याभावात् । 
                            " अनुकूलेन तर्केण सनाथे सति साधने।
                    साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः।।"
इति।
	नापि द्वितीयः, तस्य लक्ष्यत्वान्ना तिव्याप्तिरित्याभिसन्धिमान् पराशयमविद्वान् शङ्कते ---नन्विति। बाधानुन्नीतपक्षेतरेSतिव्याप्तिरित्यभिप्रायेण परिहरति---भावत्विति । ईदृशीति । पक्षे साध्यव्यापकत्वभङेगरूपेत्यर्थः। तर्हि कथमुपाधित्वमितियत्त आह --- तथापीति । पक्षे साध्यव्यातकत्वभङ्गे Sपीत्यर्थः। अस्तु। प्रकृते किमायातम् ? तत्राह --- तञ्चेति । पक्षातिरिक्ते साध्यव्यापकत्वमित्यर्थः। अनङ्गीकारे बाधकमाह ---अन्यथेति । तदा पक्षातिरिक्तस्थले साध्यव्यापकत्वं त्वयाप्यङ्गीकरणीयम् । तद्वत् प्रकृतेSपीति भावः।  
	पर्वतेरान्यत्वस्य पर्वतामात्रवृत्तित्वेनासाधारण्यात् पक्षेतरो नोपाधिरिति शङ्कते ---नन्विति । उक्तप्रणाड्यान्वयव्यतिरेकिणि पक्षेतरत्वस्योपाधित्वाभावे S पि केवलान्वयिकेवलव्यतिरेकिणोः पक्षेतरत्वमुपाधिः स्यात् , व्यतिरेके S साधारण्याभावात् । एकत्र विपक्षव्यावृत्तत्वाभावात् ;अपरत्र सपक्षव्यावृत्तत्वाभावादिति परिहरति --- यद्यसाधरण्यादिति। 
	पक्षेतरत्वमुपाधिरिति वदता वक्तव्यम् --- र्कि केवलान्वयिनि 'इदं वाच्यम्, ज्ञेयत्वात् ' इत्यादौ ? र्कि वा व्यतिरेकिणि ' पृथिवी इतरेभ्यो भिद्यते, पृथिवीत्वात् ' इत्यादौ ? अथवा 'वर्णात्मकः शब्दो S नित्यः , कृतकत्वात् ' इत्याद्यन्वयव्यतिरेकिणि ? नाद्यः, प्रतिपक्षानुमानबाधात् ; वाच्यत्वाभावस्याप्रसिद्धत्वात् । न द्वितीयः, पृथिवीतरत्वाभावस्योपाधिव्यतिरेकस्येभेदाभावाभावसमानाधिकरणत्वेन विरूद्धत्वात् । न तृतीयः, 
७६                                     न्यायरत्नम्
	अथेदमुच्यते--- यस्य व्यतिरेकेण प्रतिपक्षः संभवति , स धर्म उपाधिः। न च  पक्षेतरस्य व्यतिरेकस्ताादृशः । तथाहि --- केवलान्वयिनि साध्ये त्यन्ताभावस्याप्रसिद्धत्वात्केवलव्यतिरेकिणि साध्ये प्रतिपक्षानुमानस्य विरूद्धत्वादन्वयव्यतिरेकिणि साध्ये साधारण्यात् --- इति । तन्न, ' परमाणुः सावयवः, मूर्तत्वात् ' इत्यत्र धर्मिग्राहकप्रमाणबाधोन्नीतपक्षेतरत्वस्योपाध्यभावत्वप्रसङ्गात् । न च बाधादेव हेतोर्दुष्टत्वाद्वाधोन्नीतपक्षेतर -  शब्देतरत्वाभावत्वस्य शब्दमात्रवृत्तित्वेनासाधारण्यादिति शङ्कते--- अथेदमिति । यस्येति । उपाधेरिस्यर्थः। अस्तु प्रस्तुते किमायातम् ? तत्राह ---न चेति। तथाहि इत्यादिकमासभ्य साधारण्यादित्यन्त वाक्यकदम्बमतिरोहितार्थमित्यवगन्तव्यम् । व्यतिरेकिणि पक्षेतरत्वस्योपाधित्वं संभवति । यदि प्रतिपक्षानुमानस्य विरूद्धत्वान्नोपाधित्वं , तर्हि ' परमाणुः सावयवः मूर्तत्वात् ' इत्यत्रापि बाधोन्नीतपक्षेतरत्वस्योपाधित्वं न स्यात् । मूर्तत्वहेतोर्विरोधेनैव दुष्टत्वादिति प्रतिबन्द्या परिहरति --- तन्नेति । मूर्तत्वादिति । इयत्तावच्छिन्नपरिमाणयोगित्वादित्यर्थः। धर्मिग्राहकप्रमाणेति । ननु किमिदं धर्मिग्राहकप्रमाणम् ? न तावत् 'अणुपरिमाणतारतम्यं कचिद्विश्रान्तं, परिमाणतारतम्यत्वात् ' इत्यनुमानं तत् । अणुुपरिमाणशब्देनाणुनिष्ठपरिमाणविवक्षायां त्वदभिमताणूनामेवासिद्धौ तत्परिमाणस्य तत्तारतम्यस्य चाप्रसिद्धत्वादाश्रयासिद्धिः। तेषु परिमाणतारतम्यस्यानङ्गीकारञ्च । महत्त्वाप्रकर्षतारतम्यस्य क्कचिद्विश्रान्तिसाधने त्रसरेणुष्वेव विश्रान्तिसिद्धिरिति सिद्धसाधनत्वात्। नापि ' पृथिवीत्वं नित्यवृत्ति, घटवृतिजातित्वे सति पटवृत्तिजातित्वात् सत्तावात् ' इत्यनुभानम् । पृथिवीव्यतिरिक्ताश्रयत्वमुपाधिः। परमते सत्तया अपि नित्यवृत्तित्वानङ्गीकारत्साध्यविकलो दृष्टान्तः। नापि 'अयं घट एतद्धटातिरिक्तानित्यमूर्तातिरिक्तमूर्तान्यः, मेयत्वात् घटवत् ' इत्यनुमानम् ,  'अयं घट एतद्धटातिरिक्तसावयवान्यः, मेयत्वात् ' इत्यपि प्रयोगस्य सुवचत्वात् । नापि 'द्वयणुकं स्वन्यूनपरिमाणद्रव्यारब्घं, कार्यद्रव्यत्वात् ' इत्यनुमानं तत् , दीर्घतन्त्वारब्धत्रितन्तुकपटे व्यभिचारात्  ;  दीर्घविस्तृतदुकूलरज्जुद्वये व्यभिचाराञ्च । 
	अत्रोच्यते --- ' पृथिवीत्वं नित्यवृत्ति, घटवृत्तिजातित्वे सति पटवृत्तिजातित्वात् सत्तावत् ' इत्यनुमानं धर्मिग्राहकपरमाणुसाधकप्रमाणम् । न च पृथिवीव्यतिरिक्ताश्रयत्व -
                                उपाधिवादः                               ७७
त्वास्यानुपाधित्वमिति वाच्यम् , विरूद्धेS पि हेताव्रुपाध्यभावप्रसङ्गात् ; विरूद्धत्वेनैव हेतोर्दूषितत्वात् । अत्राप्येवमस्तु  का नो हानिरिति चेत् , तर्ह्यनैकान्तिके Sपि हेतौ भवता प्रयोजकं वक्तव्यम् । अनैकान्तिकत्वज्ञाने तत्राप्येवमिति चेत् , एतावतापि किमुपाधिरनैकान्तिके न भवति ? र्कितु भवन्नप्यनैकान्तिकतादशायां न दोषः, तत्कर्तव्यस्यानैकन्तिकत्वेनैव कृतत्वात्। अन्यथा व्यभिचारे चावश्यमुपाधिरूपाधौ चावश्यं व्यभिचार इति भग्नं स्यात् । 
मुपाधिः, दूषकताबीजाभावात् । तथाहि  --- न तावत् पृथिवीव्यतिरिक्ताश्रयत्वान्यत्वेन नित्यवृत्तित्वव्यतिरेकः, सताया व्यभिचारात् । न च सत्तायां प्रमाणाभाव इति वाच्यम्।'विवादाध्यासितानि द्रव्यगुणकर्माणि सामान्यवन्ति, भावत्वे सत्यनित्यत्वात् गोवत् 
' इत्यनुमानं सत्तायां  प्रमाणम् । नाप्ययं हेतुर्नित्यवृत्तित्वव्यभिचारी, नित्यवृत्तित्वव्यापकपृथिव्यतिरिक्ताश्रयत्वव्यभिचारित्वादिति व्यभिचारोन्नयनम् , 1परमते विशेषपदार्थे व्यभिचारात् । एतेन 'पृथिवीत्वमनित्यमात्रवृत्ति, पृथिवीमात्रवृत्तित्वात् घटत्ववत् ' इति  खण्डनकारोक्तं प्रत्युक्तम्। अनित्यमात्रवृत्तित्वं नामानित्येतरावृत्तित्वम् न त्वन्यत्, गौरवात्।
एवंच बाधः, अनित्येतरकाले पि तस्य सत्त्वात् । न च  समवायसंबन्धेनानित्यमात्रवृत्तित्वं विवक्षितमिति वाच्यम् । मात्रशब्दस्य कार्त्स्न्यार्थकत्वं वा ? व्यावृत्त्यर्थकत्वं वा ? नाद्यः, अनित्यमात्रे सर्वत्र तदभावात् ।नापि द्वितीयः, समवायसंबन्धेनानित्येतरावृत्तित्वं नामानित्येत्तरवृत्तित्नाभावः । 2ततश्र्चानित्येतरवृत्तित्वस्यासिद्धत्वे 
	1.परमते विशेषरदार्थे व्यभिचारादिति । भावप्रधानो निर्देशः। विशेषत्वे व्यभिचारादित्यर्थः। नित्यवृत्तित्वव्यभिचारित्वाभावो विशेषत्वे वर्तत । विशेषत्वे नित्यवृत्तित्वनियमेन नित्यवृत्तित्वाभावद्वृत्तित्वाभावसत्त्वात् । पृथिवीव्यतिरिक्ताश्रयत्वव्यभिचारित्वमपि वर्तते । पृथिवीव्यतिरिक्ताश्रयत्वाभाववति पृथिवीपरमाण्वाश्रिते विशेषे विशेषे विशेषत्वस्य सत्त्वेन पृथिवीव्यतिरिक्ताश्रयत्वाभाववद्वत्तित्वस्याक्षतत्वात् । विशेषे तु  न  व्यभिचारः सभवती, नित्यवृत्तित्वाभाववति परमाणौ विद्यमाने तस्मिन् नित्यवृत्तित्वव्यभिचारित्वस्यैव सत्त्वेन तदभावादिति बोध्यम् । पृथिवीव्यतिरिक्ताश्रयत्वनित्यत्र व्यतिरिक्त आश्रयो यस्येति व्युत्पत्त्या पृथिवीव्यतिरिक्तवृत्तित्वमर्थो बोध्यः।
	2.अनित्येतरवृत्तिस्यासिद्धत्वे निषेधायोगात् तस्य सिद्धत्वे सुतरां निषेद्धमशक्यत्वादिति । अनित्येतराकाशादिनिरूपितसवायसंबन्धावच्छिन्नवृत्तित्वस्य शब्दादौ प्रसिद्धस्य पक्षे पृथिवीत्वे निषेधः संभवत्येवेति कथमेतदिति पर्यालोचनीयम्। 
७८                                       न्यायरत्नम्	
	अपिच व्यभिचारोन्नायकतयैव र्कि न सर्वोपाधीनां दूषकत्वम् ? तच्च पक्षेतरे Sपि संभवति। तथाहि  ---धूमवत्त्वं वह्निमत्त्वव्यभिचारि, पर्वते तरत्वव्यभिचारित्वात् प्रमेयत्वादिवत् । व्याप्यत्वासिद्धयुन्नायकत्वेन वा दूषकत्वमस्तु । न हि यत् यव्द्यापकाव्याप्यं तत् तव्द्याप्यं भवति।
निषेधायोगः तस्य सिद्धत्वे सुतरां निषेद्धुमशक्यत्वमिति वयमालोचयामः। तत्र हेतुमाह --- विरूद्वेS पीति । उपाध्यभावत्वमिष्टमिति शङ्कते  --- अत्रापीति। परमाणुसावयवत्वसाधकानुमाने पीत्यर्थः। बाधकाभावादिति भावः । तर्ह्यनैकान्तिफेS पि हेतावित्यारभ्य अनैकान्तिकत्वेनैव कृतत्वादित्यन्तं वाक्यबृन्दमतिरोहितार्थम् । अन्यथेति । अनैकान्तिके सत्युपाध्यभावाङ्गीकार इत्यर्थः। इष्टापत्तावपसिद्धान्तापातादिति भावः। 
	अपिचेति । सर्वोषामुपाधीनां व्यभिचारोन्नायकतयैव दूषकत्वम्। तच्च व्यभिचारोन्नायकत्वं प्रक्षेतरेSपि न संभवति किमिति योजना कार्या। तत्र व्यभिचारोन्नायकत्वमेव दर्शयति --- तथाहीति। 1धूमवव्द्यतिरिक्ताश्रयत्वमत्रोपाधिरित्यरूचेराह --- व्याप्यत्वासिद्धयुन्नायकत्वेनेति । न हीति। 'धूमत्वत्त्वं वह्निमत्त्वव्याप्यं न भवति, वहिमत्त्वव्यापकपर्वतेतरत्वाव्याप्यत्वात् ' इत्यनुमानं बोध्यम् । ननु व्यभिचारोन्नायकत्वेन वा व्याप्यत्वासिद्धयुन्नायकत्वेन वा पक्षेतरत्वस्य  नोपाधित्वम् । उभयथापीतरान्यत्वादित्यक्तेS सिद्धिः। तद्वारणाय पर्वतपदम्। इतरतेवव्यभिचारित्वादित्युक्तेS सिद्धिः स्यात् । अन्योन्याभावाधिकरणत्वरूपस्येतरत्वस्य केवलान्वयित्वेन तदत्यन्ताभावस्याप्रसिद्धत्वात् , अव्याप्यत्वस्याप्रसिद्धत्वाच्च । व्यभिचारावारकत्वात् व्यर्थविशेषणत्वं शङ्कते --- नन्विति । प्रतिबन्द्योत्तरयति  ---  तर्हिति। त्वन्मत इति । नैयायिकमत इत्यर्थः। बाधोन्नीत इति।' राजसूयं ब्राह्मणकर्तव्यम्, स्वर्गसाधनत्वात् ज्योतिष्टोमवत् '  इत्यत्र 2 राजकर्तृकागमबाधोन्नीतपक्षेतरत्व इत्यर्थः। एबमिति। व्यभिचारा वारकविशेषणवत्वेनानुपाधित्वं स्यादपीत्यर्थः। 
	1.धूमवद्वयतिरिक्ताश्रयत्वमत्रोपाधिरिति । वह्निव्यभिचारित्वाधिकरणे प्रमेयत्वादौ धूमवव्द्यतिरिक्तवृत्तित्वमस्तीति साध्यव्यापकता। ,साधनवति पक्षे धूमवत्त्वे धूमवद्वयतिरिक्ताश्रयत्वं नास्तीति पक्षान्तर्भावेण साधनाव्यापकता बोध्या।
	2. राजकर्तृकागमबाधोन्नीतपक्षेतरत्व इति । राजसूये राजकर्तृकत्वबोधकेन ' राजा राज -  
                                              उपाधिवादः                                ७९
	नन्वितरत्वमन्योन्याभावाधिकरणत्वम् । तच्च केवलान्वयि ।ततस्तदत्यन्ताभावस्याप्रसिद्धत्वादितरत्वव्यभिचारित्वमसिद्धम् । अतोS सिद्धनिवारणर्थ पर्वतादिविशेषणमाद्रियते। ततो व्यभिचारावारकविशेषणत्वात् व्यर्थविशेषणत्वम् । अतः कथं व्यभिचारोन्नाायकत्वम् ? व्याप्यत्वासिद्धयुन्नायकत्वं वा ? मैवम् । तर्हि त्वन्मते बाधोन्नीतेSप्येवं स्यात् ।
	ननु सकलानुमानभङ्गभिया बाधोन्नीतान्यपक्षेतरत्वस्य नोपाधित्वम् अन्यथा असाधकतानुमानेSप्येष दोष इति चेत् न, अत एव लक्षणेSति व्यापकत्वमुच्यते, अनुपाधावपि गतत्वात् ।र्किच साधनाव्यापकत्वं साधनत्वाभिमताव्यापकत्वं वक्तव्यम् । साधनत्वं च व्याप्तिपक्षधर्मतावैशिष्टयम् । व्याप्तिश्र्चानौपाधिकत्वज्ञानाधीनेत्यन्योन्याश्रयः । एवं पर्वतावयववृत्त्यन्यत्व - पर्वतविपक्षसंयोगानधिकरणत्व - पर्वतविपक्षान्यतरान्यत्व- पर्वतेतरवह्निमत्त्वेष्वतिव्यापकमिदं लक्षणमित्यवगन्तव्यम् । 
	अन्ये त्वेवमत्र लक्षणदूषणमाहुः-- साध्यव्यापकत्वं साध्यवन्निष्ठात्यन्ताभावाप्रतियोगित्वम् ।प्रतियोगित्वं च विरोधित्वम् । तच्च 
	ननु ---बाधानुन्नितपक्षेतरत्वस्योपाधित्वेS नुमानमात्रं भग्नं स्यात् ; ततश्र्च तस्यानुपाधित्वमेष्टव्यम् ; अन्यथा चार्वाक्रमतप्रबेशापत्तेरित्यभिप्रायेण शङ्कते--- नन्विति । अत एवेति। बाधानुन्नीतपक्षेतरत्वस्यानुपाधित्वादेवेत्यर्थः । तत्र हेतुमह --- अनुपाधाविति । न केवलमव्याप्तयतिव्याप्ती; र्कित्वन्योन्याश्रयोSपि लक्षणस्येत्याह---र्किचेति । अतिव्याप्तयन्तराण्यह--- एवमिति । पर्वतविपक्षेति । यत्र पर्वते ह्रदो वर्तते , तत्रेत्यर्थः। सर्वत्र पक्षातिरिक्तस्थले साध्यव्यापकत्वं बोध्यमिति भावः। 
	मतान्तराभिप्रायेणान्योन्याश्रयमाह --- अन्ये त्विति । व्यापरकलक्षणस्याव्याप्तिमाह--- संयोगदीनामिति । संयोगादौ कथं लक्षणाभाव इत्याशङ्कयाह--- सूयेन यजेत ' इत्यागमेन जनितो यो बाधः बाधनिश्र्चयः, राजसूये पक्षे ब्राह्माणकर्तव्यत्वरूपसाध्याभावनिश्र्चयः , तेनीन्नीतं- साध्यव्यापकतया निश्र्चितं यत् पक्षेतरत्वं , तस्मिन्नित्यर्थः। 
८०                                  न्यायरत्नम्
सहानवस्थाननियमः। नियमश्र्च व्याप्तिः सा चोनौपाधिकत्वज्ञानाधीनज्ञाना। उपाधिश्र्च तज्ज्ञानाधीनज्ञान इत्यन्योन्याश्रयः। संयोगादीनामनुपाधित्वप्रसङ्गश्र्च । अव्याप्यवृत्तित्वेन साध्यवन्निष्ठात्यन्ताभावप्रतियोगित्वादिति । तन्न । विरोधित्वं तदधिकरणावृत्तित्वम् । न तु नियमोSप्यत्रान्तर्भवति , येनान्योन्याश्रयः स्यादिति । नापि तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वं व्यापकत्वम् , येन संयोगादीमामनुपाधित्वप्रसङ्गः स्यादिति । र्कितु तद्वन्निष्ठसकलधर्मसामानाधिकरण्यम् यद्वा न संयोगादिरूपाधिः। र्कितु संयोगवत्त्वादि । तच्च व्याप्यवृत्त्येवेति । यद्वा संयोगाद्यपि व्गाप्यवृत्त्येवास्तु । न काचित् क्षतिः। 
	नापि द्वितीयः, दूषकतावीजसाधारण्येन समव्याप्तिकस्यैव परमुपाधित्वं , न विषमव्याप्तिकस्येति नियामकाभावात् । दूषकताबीजं त्वग्रे दर्शयिष्यते। 
	ननु प्रयोजको धर्म उपाधिरित्युच्यते । प्रयोजकत्वं च न न्यूनाधिकवृत्तेः; र्कितु समनियतस्यैव। अधिकवृत्तेः प्रयोजकत्वे प्रयोज्येनापि अव्याप्यवृत्तित्वेनेति ।स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वेनेत्यर्थः। दूषयति--- तन्नेति । अन्योन्याश्रयपरिहारेS प्यव्याप्तिनिरासः कथमित्यत आह--- नापीति। व्यापकत्वस्य नोक्तं लक्षणम् ; र्कित्वन्यदेवेत्याह --- र्कित्बिति । तद्वदिति । साधनवन्निष्ठा ये सकलधर्माः पर्वतत्वादयः , तत्सामानाधिकरण्यं तदधिकरणाधिकरणत्वमित्यर्थः। इदं च संयोगादावप्यस्त्येवेति नाव्याप्तिरिति भावः। पूर्वोक्तव्यापकलक्षणेS"  पि नाव्याप्तिरित्याह --- यद्वेति । न काचित् क्षतिरिति । संयोगादीनामव्याप्यवृत्तित्वस्य निर्वक्तुमशक्यत्वेन पूर्वमेव दूषितत्वादिति भावः। 
	नापि द्वितीय इति । साध्यसमव्यापकत्वे सति साधनाव्यापक उपाधिरिति पक्ष इस्थर्थः। नियामकाभावादिति । उभयोरप्युपाधित्वमुपपद्यत इत्युक्तलक्षणस्य तत्राव्याप्तिरिति भावः । अग्र इति । सिद्धान्त इत्यर्थः। 
	समव्याप्तिकस्यैवोपाधित्वमित्यत्रोपष्टम्भकमाशङ्कते  --- नन्विति । र्कितु समनियतस्येति। साध्यसमव्यापकस्येत्यर्थः। ननु त्वत्पक्षेSप्ययं दोषो दुर्वार इत्यत आह--- समवृत्तेरिति । अन्यथेति। समवृत्तेः प्रयोजकत्वानङ्गीकार इत्यर्थः
                                 उपाधिवादः                                    ८१ 
तत्र तत्र भवितव्यम्। तद्विना तिष्ठतः कथं प्रयोजकत्वम् ? न्यूनवृत्तेः प्रयोजकत्वे तद्विरहे प्रयोज्यविरहापत्तेः। समवृत्तेः प्रयोजकत्वे नायं दोषः । एतत्त्ववश्यमङ्गीकर्तव्यम् । अन्यथा पक्षेतरस्यापाधित्वप्रसङ्ग इति केचित् । तन्मन्दम् । समनियतस्यैव धर्मस्य प्रयोजकत्वमित्यत्र प्रयोजकत्वं र्कि व्यापकत्वम् ? व्याप्यत्वम् ? उभयं वा ? आद्ये विषमव्याप्तस्यापि व्यापकत्वादनैकान्तिकत्वम् । द्वितीयेSपि तथैव । न हि समव्याप्तमेव व्याप्यम् । तृतीये समव्याप्तमेव समव्याप्तमित्युक्तं भवति । नापि पक्षेतरमात्रस्योपाधित्वम् , स्वव्याघातकत्वादित्युक्तत्वात् ।
	ननूपाधिर्नामायमुच्यते --- यद्वर्मोSनिष्ठतया प्रतिभासते । अत एव " तद्वर्मभूता हि व्याप्तिर्जपाकुसुमरक्ततेव स्फटिके साधनाभिमते चकास्तीत्युपाधिरसावुच्यते  " इति कुसुमाञ्जलिः। " अन्य परप्रयुक्तानां व्याप्ति उपाधित्वप्रसङ्ग इति । सर्वत्रेति शेषः। केचिदिति । उदयनाचार्यपााााााादाावलम्बिन इत्यर्थः। दूषयति--- तादिति । समवृत्तेः प्रयोजकत्वमित्यर्थः। समनियतस्यैव धर्मस्य प्रयोजकत्वं न संभवति, विकल्पासहत्वादित्यह ---समेति । आद्य इति । व्यापकत्वपक्ष इत्यर्थः। विषमेति । आर्द्रेन्धनसंयोगादेरित्यर्थः । प्रयोजकसत्त्वे प्रयोज्येनापि भवितव्यम् । तदानैकान्तिकत्वमिति भावः। तथैवेति । अनैकान्तिकत्वमेवेत्यर्थः। अनैकान्तिकत्वमेवोपपादयति--- न हिति । 1असमव्याप्तस्यार्द्रेन्धनादेरपि व्याप्यत्वादिति भावः। तृतिय इति । व्याप्यत्वव्यापकत्वरूपोभयपक्ष इत्यर्थः। सभव्याप्तस्यैवोपाधित्वामङ्गीकारेS नुमानमात्रे पक्षेतरत्वस्योपाधित्वं स्यादित्यत आह --- नापिति। उक्तत्वादिति । असाधकत्वानुमानेSपि स एव दोष इत्यत्रेस्यर्थः। 
	पुनः समव्याप्तस्यैवोपाधित्वमित्यत्रोपोद्बलकमाशङ्कते --- नन्विति। यद्धर्म इति। उपाधिनिष्ठधर्म इत्यर्थः।अन्यनिष्ठतया । साधननिष्ठतयेत्यर्थः। तद्धर्मभूता व्याप्तिः साधनाभिमते चकास्तीत्युपाधिरसावुच्यत इत्यन्वयः। तत्र दृष्ठान्तवाह --- जपाकुसुमेति। अत्रोदयनगृहीतं प्रमाणं प्रमाणयति --- 2अन्य इति । ननु साध्य-
	1.असमव्याप्तस्येति । वह्नेरव्यापकस्य धूमस्य वह्निव्याप्यत्वात् व्यभिचारः सुलभो बोष्यः।
	2. अन्य इतीति।
८२                                                  न्यायरत्नम्
नामुपदीवकाः" इति चाचार्यवचनम् । न च व्याप्तत्वमात्रेण दूषकत्वम्। अतो व्यापकत्वमप्यन्तर्भावनीयमिति समव्याप्तस्यैवोपाधित्वं , न विषमव्याप्तस्येति । तन्न । न हि समव्याप्त एव लोक उपाविपदप्रयोगः। र्कित्वन्यत्रापि; यथा --- ' लाभोपाधिनिबन्धनममीषां ग्रामगमनम् ' इत्यादि। शास्त्रे दूषकत्वर्थ व्यापकत्वमवश्यमन्तर्भाव्यम् । ततस्तावन्मात्रेणैवोपपत्तावलं स्वेच्छाप्रयुक्तव्याप्यत्वान्तर्भावेणेति। ग्रन्थकारणामभिप्रायस्त्वन्यथा वर्णनीयः।
	नवीनास्तु--- उपाधिर्नामासावुच्यते यदभावो व्यभिचारविरोधी। न च विषमव्याप्तिकस्याभावो व्यभिचारं विरूणद्धि ; र्कितुु समव्याप्तिकस्य। व्थाप्यत्वमात्रे सति साधनाव्यापकत्वमस्त्वित्याशङ्कयाह --- न चेति। व्याप्यस्य न्यूनवृत्तित्वात्तद्विरहे प्रयोज्यत्वविरहापत्तेरिति भावः। दूषयति  --- तन्नेति। ननु समव्याप्तस्यैवोपाधित्वं , न विषमव्याप्तिकस्येत्याशङ्कयोभयत्राप्युपाधिपदप्रयोगादुभयोरप्युपाधित्वमित्याह --- न हीति। ननु साध्यव्याप्यत्वमत्रान्तर्भाव्यं वा, तव्द्यापकत्वं वेति संदेहे नियामकाभावादुभयोरप्यत्रान्तर्भाव इति पूर्ववादिनोक्तमाशङ्कय दूषकत्वार्थ निर्णयमाह --- ब्यापकत्वमिति। ननु साध्यव्यापकत्ववत्तद्वयाप्यत्वमपि स्वीक्रियतामित्यत आह ---ततस्तावन्मात्रेणैवेति । साध्यव्यापकत्वमात्रेणैवेत्यर्थः। लाघवात्तावन्मात्रमेवास्तु ; न त्वतिरिक्तमपि ; गौरवात् मानाभावात् अव्याप्तेश्र्चेेति भावः। 1तर्ह्याचार्यवचनविरोधः स्यादित्याशङ्कयाह---ग्रन्थकारणामिति। अन्यथेति। समव्याप्तस्यापि क्कचिदुपाधित्वमस्तीति प्रकारन्तारभ्युपगमेनेत्यर्धः।
	नैयायिकनव्यमतं दूषयितुमुपन्यस्यति ---2 नवीनास्त्विति । प्रकृते पि तथैवास्त्वित्याशङ्कयाह --- न चेति।' यागीयर्हिसा, अधर्मसाधिका, र्हिसात्वात् ' इत्यत्र   
	      " अन्ये परप्रयुक्तानं व्याप्तिनामुपजीवकाः।
            तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा।।  " 
इति कुमारिलस्य वार्तिकम्। इदं चोदयनाचार्यैः प्रमाणतया कुसुमाज्जलावुहृतम्। अन्ये ये सोपाधिका हेतवः, ते परप्रयुक्तानाम् उपाधिप्रयुक्तानां व्याप्तिनामुपजीवकाः। अतः तैर्हेतुभिः दृष्टैरपि पक्षवृत्तितया दृष्टैरपि व्यापकाशावधारणा साध्यानुमितिर्न भवतीति तदर्थः। 
लाभोपाधिना ग्रामगमनमित्यत्रोपाधिशब्दः प्रयोजनपरः।
	1.आचार्यवचनविरोध इति । कुसुमाज्जलौ प्रमाणतयोदाहतवार्तिकप्रगेता कुमारिलोS त्राचार्यपदेन विबक्षितः। 
	2.नवीनास्त्विति। यदभावो व्यभिचारविरोधी, स उपाधिः। अव्याप्यत्वसंबन्धावच्छिन्न-
८३              उपाधिवादः
यत्र व्यभिचारस्तत्र समव्याप्तमन्ततः साध्यमप्युपाधिः संभवत्येव, स्वं प्रति स्वस्य व्यापकत्वे सति व्याप्यत्वात् साधनाव्यापकत्वाच्च । विषमव्याप्तिके तु साध्यस्य व्यापको यो धर्मस्तव्द्याप्यं चेत्येतावता न तव्द्याप्यत्वविधिः। दृश्यते ह्यनित्यत्वस्य व्यापकं प्रमेयत्वं, तव्द्याप्यं गुणत्वम् । न च गुणत्वानित्यत्वयोः परस्परं व्याप्यव्यापकभावमातिष्ठामहे । समव्यापकत्वे तु तव्द्यापकव्याप्येन व्याप्तं व्यभिचारि चेति व्याघात एवेति ।
	तन्न । अत्र ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं प्रयोजकम् । न तु साध्यव्यापकव्याप्यत्वम् ; भवतैव व्यभिचारस्य दर्शितत्वात् । न च साध्यव्याप्यव्याप्यत्वमेव तर्ह्यनौपाविकत्वमास्तामिति वाच्यम् । साध्यव्याप्यमित्यत्रापि तदेवानौपाधिकत्वं वक्तंव्यमित्यनवस्थितिः। तस्मात् समव्याप्तस्यैवोपाधित्वमिति बचनं मन्दमेव।
विषमव्याप्तिकस्योपाधित्वानभ्युपगमेsपि व्यभिचारोपलब्धेरिति भावः त्वत्पक्षेsपि तर्हि वह्निमत्त्वहेतुरव्यभिचारितोsस्त्वत्यत आह--- यत्रेति । ननु साध्यस्य कथमुपाधित्वम् ? समव्याप्तत्वाभावादित्यत आह --- स्वं प्रतीति । अमेदेsपि व्याप्यव्यापकभावोsङ्गीकरणीयः, आवश्यकत्वादिति भावः। 
	नवीनमतं दूषयति--- तन्नेति । अव्यभिचारे र्कि प्रयोजकम् ? साध्यव्याप्यव्याप्यत्वं वा, साध्यव्यापकव्याप्यत्वं वेति विशये परिच्छेदमाह ---  अत्र हीति । कुत इत्यत आह--- भवतैवेति । दर्शितत्वादिति । ' शब्दोsनित्यः, गुणत्वात्' इत्यादावित्यर्धः। समव्याप्तस्यैवोपाधित्वाभावमुपसंहरति --- तस्मादिति । 
प्रतियोगिताकयदभावः साध्यव्यभिचारविरेधी साध्यव्यभिचाराभावव्याप्यः स उपाधिरित्यर्थः। धूमवान्वह्नेरित्यत्रार्द्रेन्धप्रभववह्रिरूपाधिः । स चाव्याप्यत्वसंबन्धेन स्वाभाववद्वृतित्वसंबन्धेन वह्नौ वर्तते । आर्द्रेन्धनप्रभववह्नयभाववत्ययोगोलके वह्नेः सत्त्वात् । तत्र धूमव्यभिचारोsस्ति । अव्याप्यत्वसंबन्धेनोपाधेरभावो यत्र , तत्र साध्यव्यभिचाराभाव इति लभ्यते । यव्द्याप्यत्वं साध्यव्याप्यत्वव्याप्यं स उपाधिरिति पर्यवसितम् । स च साध्यसमव्याप्त एव भवितुमर्हति । साध्यव्यापकव्याप्यत्वं यत्र ,तत्र साध्यव्यारप्यत्वं नास्ति । अनित्यत्वव्यापकप्रमेयत्वस्य व्याप्यं गुणत्वम् , । तच्च नानित्यत्वव्याप्यम्, नित्यगुणस्यापि सत्त्वात् । साध्यसमव्याप्तव्याप्यं तु 
 
८४                                        न्यायरत्नम्
	नापि तृतीयः। यद्यपि ' वायुः प्रत्यक्षः, त्विगिन्द्रियग्राह्यधर्मवत्त्वात् स्पर्शवत् ' इत्यत्र पक्षधर्मो द्रव्यत्वं , तदवच्छिन्नलसाध्यव्यापकं रूपवत्त्वमुपाधिरनेन परिगृह्यते तथापि प्रसिद्धोपाधावव्याप्तिः। को हि पक्षवृत्तिस्तत्रावच्छेदको धर्मः ? यर्किचित्पक्षवृत्तिधर्मस्यावच्छेदकत्वे तिव्याप्तिः। र्किच ' शब्दो भिधेयः प्रमेयत्वात् ' इत्यत्राश्रावणमुपाधिः स्यात् । भवति शब्दे गुणत्वं नैयायिकप्राभाकरयोः संमतम् । अतस्तत्राश्रावणत्वव्यावृत्त्याभिधेयत्वमेव व्यावर्तेत। 
	नापि तृतीय इति । पक्षधर्मवच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वपक्ष  इत्यर्थः। रूपवत्त्वादौ लक्षणसद्भावं दर्शयति --- यद्यपीत्यादीना। वायुरिति। कार्यरूपो वायुरित्यर्थः। अन्यथा, अंशतो बाधापत्तेरिति भावः। त्वगिति। त्वगिन्द्रियेण ग्राह्यो यो धर्मः, 1पक्षे स्यर्शः, दृष्टान्ते स्पर्शत्वं, तद्वत्त्वादित्यर्थः। अत्र परमाण्वादौ व्यभिचारवारणाय हेतौ त्वगिन्द्रियेति। द्रव्यत्वमिति। बहिर्द्रव्यत्वमित्यर्थः।2 तेनात्मनि रूपादौ न साध्याव्यापकत्वापत्तिरिति ध्येयम्। तर्हिदमेव लक्षणमस्त्वित्याशङ्कयाव्याप्तया दूषयति--- तथापीति। पक्षधर्मावच्छिन्नसाध्यव्यापके लक्षणस्य सत्त्वे पीत्यर्थः। प्रसिद्धेपाधाविति। आर्द्रेन्धनसंयोगादानवित्यर्थः। ननूपाधिविशेषस्यैव लक्षणं, नोपाधि Sमात्रस्य, येनाव्याप्तिः स्यादित्यरूचेराह --- को हीति। र्किशब्दो निषेधपरः । न को S पीत्यर्थः। साध्यप्रसिद्धयवच्छेदकधर्मस्य यावत्त्वं विवक्षितं  वा ? यर्किचित्त्वं वा ? इति विकल्प्य, नाद्यः 'वायुः प्रत्यक्ष, प्रत्यक्षस्पर्शाश्रयत्वात् ' साध्यव्याप्यमेव। प्रमेयत्वं तु नानित्यत्वव्याप्यं, नित्यस्यापि प्रमेयस्य सत्त्वात्। अतश्र्चोपाधिःसाध्यसमव्याप्त एवेति भावः। 
	1.पक्षे स्पर्शः, दृष्टान्ते स्पर्शत्वमिति। वायौ पक्षे त्वगिद्रियग्राह्यधर्मवत्त्वरूपहेतोरूपपादनावसरे धर्मपदेन स्पर्शो ग्राह्यः। दृष्टान्ते स्पर्शे हेतोरूपपादनावसरे  धर्मपदेन स्पर्शत्वं ग्राह्यमित्यर्थः। 
	2. तेनात्मनि रूपादौ न साध्याव्यापकत्वापत्तिरिति । द्रव्यत्वे सति प्रत्यक्षत्वं मानसप्रत्यक्षगोचरे आत्मनि वर्तते । तत्र रूपवत्त्वं नास्तीत्यात्मान्तर्भावेण रूपस्य द्रव्यत्त्ववच्छिन्नप्रत्यक्षत्वः व्यापकत्वं नास्ति। अतो द्रव्यत्वपदेन बर्हिर्द्रव्यत्वं चिवक्षितम्। तचात्मनि नास्तीति नात्मान्तर्भावेण साध्याव्यापकत्वमिति समुदितार्थः। 
                                उपाधिवादः                                    ८५  
	नापि चतुर्थः। तथा सति 'क्षित्यादिकं सकर्तकं कार्यत्वात् ' इत्यत्राणुव्यतिरिक्तत्वमुपाधिः स्यात् । स हि पक्षे व्द्यणुके न वर्तते ; साध्यव्यापकश्र्च भवति। 1तथा ' श्रूयमाणो वर्णात्मकः शब्दो नित्यः, कृतकत्वात् ' इत्यत्र ध्यन्यतिरिक्तश्रावणान्यत्वमुपाधिः स्यात् , इत्यत्राश्रावणत्वमुपाधिर्न स्यात् , पक्षवृत्तित्वात्। 
इत्यत्रोद्भूतरूपवत्त्वस्यानुपाधित्वापत्तेः, तस्य साध्ये प्रसिद्धयवच्छेदकप्रमेयत्वाद्यवच्छिन्नप्रत्यक्षत्वाद्यव्यापकत्वदिति प्रथमपक्षदूषणं मनसि निधाय द्वितीयं --- यर्किचिदिति । इदं च पक्षधर्मविशेषणम्। अतिव्याप्तरिति । ' पर्वतो वह्निमान् धूमवत्वात् ' इत्यत्र महानसत्वावच्छेदेन प्रसिद्धवह्निव्यापकव्यजनवत्त्वादाविति शेष । ननु यर्किचिद्धम एव विवक्षितः। र्कितु साधनव्यापकीभूतः। व्यजनवत्त्वं तु न धूमव्यापकीभूतधर्मावच्छिन्नवह्निव्यापकमिति नोक्तातिव्याप्तिरित्यरूचेराह  --- र्किचेति। अश्रावणत्वे लक्षणसत्त्वं दर्शयति---भवतीति। ननु गुणत्वं कथं शब्दधर्मः ? शब्दस्य द्रव्यत्वादित्यत आह  ---शब्द इति । ध्वन्यात्मकः शब्द इत्यर्यः। ननु तत्राश्रावणत्वं लक्ष्यम्। अतो नोक्तदोष इत्याशङ्कय दूषकतोबीजाभावान्न लक्ष्यत्वमित्याह  --- अतस्तत्रेति। 
	नापि चतुर्थ इति। पक्षावृत्तित्वे सति साध्यव्यापकत्वपक्ष इत्यर्थः। अतिव्याप्तया दूषयति--- तथा सतीति। एतादृशलक्षणाभ्युपगमेSपीत्यर्थः अत्र पक्षसाध्यहेतूनां प्रथमपद्यव्यारव्यानावसरे निरूपितत्वान्न खण्डनकारोक्तदोषावकाश इति ध्येयम्। अणुव्यतिरिक्तत्वे लक्षणसद्भावं दर्शयति --- स हीति । यत्तु तस्य लक्ष्यत्वमेवास्त्विति ; तन्न ।अत्राणुव्यतिरिक्तत्वव्यविरेकः2 क्षित्यादरेकदेशवृत्तित्वाद्भागासिद्ध इत्यलक्ष्यत्व -
	1.मूले तथेति। यद्वेति टीकासंमतः
	2. क्षित्यादेरेकदेशवृत्तित्वागासिद्ध इति । क्षित्यादिकं सकर्तृकं कार्यत्वादित्यनुमानेS णुव्यतिरिक्तत्वस्योपाधित्वस्वीकारे, तदभावेन पक्षे सकर्तृकत्वव्यतिरेकः साधनीयः । तच्च न संभवति। पक्षतावच्छेदकाक्ऋान्ते ह्यणुकेS णुव्यतिरिक्तत्वाभावस्य सत्त्वे Sपि तदितरकार्येS णुव्यतिरिक्ते तस्यासत्त्वेन हेतोः पक्षतावच्छेदकाव्यपकात्वरूपभागासिद्धेः सत्त्वात् । एवंच प्रतिरोधानुमानासंभवेन दूषकताबीजाभावादूणुव्यतिरिक्तत्वस्योपाधित्वं न स्वीकर्तु शक्यत इति समुदितार्थः। 
८६                                       न्यायरत्नम्
	नापि पञ्चमः। पर्यवसितत्वं पक्षधर्मताबललभ्यत्वम् । यथा ' शब्दो नित्यत्वातिरिक्तैतद्धमीतिरिक्तधर्मवान्, प्रमेयत्वात् ' इत्यत्र कृतकत्वमुप्राप्तिः पर्यवसितस्यानित्यत्वस्य व्यापकः। कृतकत्वं चेत् साध्यते, तदा तत्र पर्यवसितकृतकत्वव्यापकमित्यनित्यत्वमुपाधित्वेनोपपद्यते । अत एव,
          "वाद्युक्तसाध्यनियमच्युतो Sपि कथकैरूपाधिरूद्भाव्यः।
        पर्यवसितं नियमयन् दूषकताबीजसाम्राज्यात्।।"
इति रत्नकोशकारः। तन्न।एवंभूतपर्यवसितसाध्यव्यापको वक्तव्यः। मेवेति दिकू। यद्वेति। अत्र शब्दमात्रस्य पक्षत्वे, अंशतः सिद्धसाधनम् , ध्वन्यात्मकशब्दे Sनित्यत्वस्योभयवादिसंमतत्वात्। तदर्थमुक्तं वर्णात्मक इति। एवमप्यश्रूयमाणशब्दोंशेS नित्यत्वसाधनायोगाद्बाधः स्यात्। तदर्थ श्रूयमाण इति । शेषमतिरोहितार्थम् । अव्याप्तिमप्याह --- अन्धकार इति । तत्र हेतुमाह --- पक्षेति। 
	नापि पञ्चम इति । पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यपकत्वपक्ष इत्यर्थः। रत्नकोशकाराभिमतापर्यवसितशब्दार्थमाह ---पर्यवसितत्वमिति। लक्ष्ये लक्षणानुगर्ति दर्शयति---यथेति। शब्द इति । वर्णात्मक इस्यर्थः। नित्यत्वेति। नित्यत्वातिरिक्तः एतद्धर्मातिरिक्तः शब्दधर्मातिरिक्तः धर्मो यस्येति बहुव्रीहिः। नित्यत्वातिरिक्तेति पदं विहाय तदितरमात्राभिघाने S नित्यत्वधर्मानाश्रयत्वे बाधः स्यात्। तदर्थ तदुपात्तम्। नन्वनित्यत्वस्यापि तद्धर्मत्वात्कथं नोक्तदोष इति चेत् ; न । एतद्धर्मशब्देबैतन्मात्रानिष्ठो धर्मोSभिधीयते । अनित्यत्वस्य शब्दातिरिक्तवृत्तित्वान्नोक्तदोष इति ध्येयम्। एतद्धर्मातिरिक्तपदमपहाय नित्यत्वातिरिक्तधर्मवानित्युक्ते शब्दस्य साध्यते। अतः कथं तस्योपाधित्वमित्यत आह --- कृतकत्वं चेदिति। वाद्युक्तेति। वाद्युक्तसाध्यनियमात् च्युतोSपि । वाद्यभिहितसाध्यप्रतियोगिकव्याप्तेः स्वस्तोSपि ; शुद्धसाध्याव्यापकोSपीति यावत् । उपाधिः कथकैः1 कथात्रयवेदिभिरूद्भाव्य इति योजना। ननु साध्यव्यापकत्वाभावात्कथमुपाध्युद्भावनमित्याशङ्कयाह --- पर्यवसितमिति। पर्यवसितं साध्यमित्यर्थः। नियमयन् । व्याप्नुवन्नित्यर्थः। तत्र हेतुमाह --- 
	1.कथात्नयवेदिभिः। वादजल्पवितण्डास्मककथात्रयवेदिभिरित्यर्थः।
                                 उपाधिवादः                               ८७
तथाच व्द्यणुकस्य सावयवत्वे सिद्धे, '  व्द्यणुकमनित्यद्रव्यासमवेतं, जन्यमहत्त्वानधिकरणद्रव्यत्वात् ' इन्तत्र निःस्पर्शद्रव्यसमवेतत्वमुपाधिः प्रसज्येत। भवति हि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यम् । तस्य व्यापकं च निःस्पर्शद्रव्यसमवेतत्वं साधनाव्यापकं  च ।
	नापि षष्ठः, रासभादीनामप्युपाधित्वप्रसङ्गात् , रासभविशिष्टे साधने साध्यसंबन्धात् । यद्विशिष्ट एव साधने साध्यसामाानाधिकरण्यं विवक्षितमिति चेत् ;न, प्रमेयत्वादीनामुपाधित्वप्रसङ्गात् । यद्विशिष्टसाधने साध्यसामानाधिकरण्यमस्त्येवेति चेत् ;न , साध्याव्यापकस्याप्युपाधित्वप्रसङ्गात् ; यथा गुरूत्वेन रूपवत्त्वे साध्ये गन्धवत्त्वमिति । 
दूषकताबीजेति। शुद्धसाध्यव्यापकत्वाभावे Sपि
 पर्यवसितसाध्यव्यापकत्वमस्त्येवेत्युपाध्युद्भावनं दूषकताबीजमिति युज्यत इति भावः। अतिव्याप्तया दूषयति  --- तथाचेति। वक्ष्यमाणानुमानस्य विशेषणासिद्धवारणार्थमाह --- व्द्यणुकस्येति। सिद्ध इति । कार्यद्रव्यत्वेन हेतुनेति भावः। अनित्यद्रव्यसमवेतमिति । नित्यद्रव्यसमवेतमित्यर्थः। जन्येति। द्रन्यत्वादित्युक्ते घटादौ व्यभिचारः। तदर्थ महत्त्वानधिकरणोति। महत्वानधिकरणत्वादित्युक्ते घटागतपरिमाणादौ व्यभिचारः। तदर्थमुक्तं द्रव्यत्वेति । तावत्युक्ते मनसि व्यभिचारः। तदर्थ जन्येति। साधनव्यापकतापरिहाराार्थ निःपर्शपदम्। उपाधौ निःस्पर्शद्रव्यसमवेतत्वे लक्षणसद्भावं दर्शयति --- भवति हीति। 
	नापि षष्ठ इति । यद्विशिष्टसाधने साध्यसामानाधिकरण्यमिति पक्ष इत्यर्थः। अतिव्याप्तया दूषयति --- रासभादीनामिति। रासभादौ लक्षणसद्भावं दर्शयति  --- रासभेति। शङ्कते ---यद्विशिष्ट इति । परिहरति---नेति। पुनः शङ्कते --- यद्विशिष्टेति। निषेधति --- नेति । उपाधित्वप्रसङ्गमेव दर्शयति --- यथेति।
	वल्लभमतं दूषयितुमुपन्यस्यति --- यत्त्विति। तन्मन्दमित्यनेन संबध्यते। पूर्वोक्तदूषणकदम्बकबलितमित्याह --- लक्षणेति। एवमिति। यथा लक्षणं दुर्निरूपं, 
	1.जन्येति। जन्यमहत्त्वानधिकरणद्रव्यत्वादित्यत्र जन्यं च तत् महत्त्वानधिकरणद्रव्यं चेति समासः। जन्यत्वं न महत्त्वविशेषणम् , तथा सति मनसि व्यभिचारवारणासंभवादिति बोध्यम्। 
८८                                            न्यायरत्नम्
	यत्तु कैश्चिदुक्तम् --- इदमुपाधिस्वरूपमात्रम्। लक्षणं पुनः साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति । तन्मन्दम्। लक्षणदूषणं प्रागुक्तमेब। एवं स्वरूपमपि । स्वरूपार्थस्तु चिन्त्यते --- किमुपाधिलक्ष्यतावच्छेदको धर्मः स्वरूपशब्दार्थः ? उपाधिवृत्तिधर्ममात्रं वा ? उपाधिरेव वा ? नाद्यः। लक्ष्यतावच्छेदजधर्मः सर्वत्र समव्याप्त एव अत्र तु न तथेति दर्शितमेव। द्वितीये तिव्याप्तिः, लक्ष्यवृत्तिधर्मस्याधिकवृत्तित्वात् । तृतीये, र्कि स्वरूपं कुत्रोपाधिरिति चिन्त्यमानमद्यापि न निर्वहति। 
	नापि सप्तमः। 'प्रध्वसः प्रध्वसप्रतियोगी, जन्यत्वात् ' इत्यत्र भावत्वमुपाधिः। स च प्रागभावावृत्तिः।अतस्तस्य साध्याव्यापकत्वादुपाधित्वं न संभवतीति तत्परिहारार्थ साध्यसाधनसंबन्धव्यापकत्वादुपाधित्वमस्याङ्गीक्रियते। अस्ति हि जन्यत्वानित्यत्वसंबन्धस्य भाबत्वं व्यापकम्। तन्न । इहोपाधिव्यतिरेकेण साध्यसाधनसंबन्धव्यतिरेकः साध्यः। तथा स्वरूपमपीत्येवंशब्दार्थः। अधिकवृत्तित्वादिति। रासभादाविति भावः। 
	नापि सप्तम इति। साध्यसाधनसंबन्धव्यापकत्वे सति साघनाव्यापकत्वपक्ष इत्यर्थः। सत्यन्तस्य प्रयोजनमाह  --- प्रध्वंस इति । सत्यन्तविशेषणदानेन नाव्याप्तिरित्याह --- अस्ति हीति। लक्षणं निषेधति  --- तन्नेति।' ध्वंसो विनाशी, जन्यत्वात् ' इत्यत्र जन्यत्वानित्यत्वसंबन्धस्य व्यापकं भावत्वमुपाधिरिति वदता वक्तव्यम् --- किमेतस्य सत्प्रतिपक्षोत्थापकत्बेन दूषणत्वम् ? र्कि वा व्यभिचारोन्नायकत्वेन ? इति विकल्प्याद्यं कल्पं निराकरोति --- इहोपाधीति। अर्थान्तरत्वमिति। प्रकृतानुपयुक्तकथनमित्यर्थः। अर्थान्तरमेव दर्शयति --- अनित्यत्वस्येति। अर्थान्तरं पुरूषदोषः, न वस्तुदोष इत्यरूचेराह --- जलमिति। पृथिवीत्त्रे लक्षणसद्भावं दर्शयति --- मवति हीति । न द्वितीय इत्याह --- नापीति। व्यभिचारोन्नयनं दूषयितुमुपन्यस्यति --- एवं हि तदिति। तत् दूषयति---तदेतदिति। एतादृशसाधनमित्यर्थः। प्रागभावत्वे व्यभिचारमुपपादयितुं साध्याभावं दर्शयति --- प्रागभावेति। दोषान्तरमाह --- र्किचेति। असाधकतायां व्यर्थविशेषणत्वं दर्शयितुं हेत्वर्थ परिच्छिनत्ति --- साध्यसाधनेति। अस्त्वेवं हेत्वर्थः। कथमसाधकतायां वैयर्थ्यमित्यत आह --- तथाचेति। 
                                  उपाधिवादः                                 ८९
तत्रार्थन्तरत्वमेव । अनित्यत्वस्य प्राक्प्रसाध्यतया प्रकृतत्वात्तव्द्यतिरेकः साधयितुमुचितः। न तु जन्यत्वानित्यत्वसंबन्धव्यतिरेकः। ' जलं प्रमेयं रसवत्त्वात् ' इत्यत्र पृथिवीत्वस्योपाधित्वप्रसङ्गाच्च। भवति हि प्रमेयत्वरसवत्त्वसंबन्धस्य पृथिवीत्वं व्यापकं रसवत्त्वाव्यापकं च । नापि व्यभिचारोन्नयनम् । एवं हि तत् --- 'कृतकत्वमनित्यत्वव्यभिचारि, कृतकत्वानित्यत्वसंबन्धव्यापकभावत्वव्यभिचारित्वात्। तदैतदनैकान्विकम् , प्रागभावमात्रवृत्तिधर्मस्यानित्यत्वव्याप्यत्वात्। र्किचेदमसाधकं सोपाधिकत्वादित्यत्र साध्यसाधनसंबन्धव्यापकव्यभिचारित्वादिति हेत्वर्थः। तथाच साधनसाबन्धपदं व्यर्थम्। साध्यव्यापकव्यभिचारित्वादित्यस्यैवासाधकतासाधकत्वात्।
	नाप्यष्टमः, सप्तमपक्षदोषदूषितत्वादिति पूर्वपक्षसंक्षेपः।
	अत्रोच्यते--- उपाधिमात्रत्य लक्षणं केवलान्वयिव्यतिरिक्तधर्मत्वम्।
	नाप्यष्टम इति। साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक इत्यर्थः। तत्र हेतुमाह -- सप्तमपक्षे ये दोषा अर्थान्तरातिव्याप्तिव्यभिचारप्रमभृतयः, तैर्दूषितत्वादित्यर्थः।
	1किमेतानि सामान्यलक्षणानि ? र्कि वा विशेषलक्षणानि ? नाद्यः शुद्धसाध्यव्यापकत्वस्य पक्षधर्मावच्छिन्नसाध्यव्यापकादावभावात् । तस्य च शुद्धसाध्यव्यापकेSसत्त्वादव्याप्तिःपरस्परम् ।
न द्वितीयः, अननुगमात्। सामान्यलक्षणकथनमन्तरेण विशेषलक्षणकथनानुपपत्तेः एकेन सामान्यलक्षणेमैवोपंपत्तावनेकविशेषलक्षणानुसरणे गौरवाञ्चेत्येतत्सर्व मनसि निधायाह ---इति पूर्वपक्षसंक्षेप इति।
	निरूक्तविकल्पानवकाशपुरःसंर सिद्धान्तं वक्तं प्रतिजानिते ---  अत्रोच्यत इति। अत्र पूर्वपक्षे सिद्धान्त उच्यत इत्यर्थः।उपाधिलक्षणं न संमबतीति वदता वक्तव्यम् --र्कि सामान्यलक्षणं न संभवति ? र्कि वा विशेषलक्षणम् ? इति विकल्प्याद्यं कल्पं निराकरोति -- उपाधिमात्रस्येति । धर्मत्वामात्रस्य लक्षणत्वे प्रमेयत्वादातिव्याप्तिः। 
	1. पूर्वपक्षसंक्षेप इति संक्षेपपदोपादानान्मनसि निहितं विस्तरं निवृण्वन्नेव तं ग्रन्थमवतारयति---किमेतानीत्यादिना।
९०                                  न्यायरत्नम् 
तदर्थमुक्तम् --- केवलन्ययिव्यतिरिक्तेति। न च पक्षेतरेSतिव्याप्तिः, तस्यापि क्कचिदुपाधित्वात् । न द्वितीयः, तत्साध्यव्यापकत्वे सति तत्साधनाव्यापकत्वं तद्विशेषलक्षणम्। 1 न च धूमवह्निसंवन्धे पक्षेतरत्वमुपाधिः स्यादिति वाच्यम् , आपाद्याप्रसिद्धेरिति। 
	नन्वनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यम् । तञ्च न केवलान्वयिधर्मव्यतिरिक्तधर्मत्वम् , अतिप्रसङ्गात् ।2 विशेषलक्षणस्य वह्निधूमसंबन्धे पक्षेतरतेवस्योपाधित्वप्रसङ्गादिति। तन्न । केवलान्वयिव्यतिरिक्तधर्मत्वस्य पक्षेतरत्वेSपि सत्त्वेन तस्यापि क्कतिदनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वेनाङ्गीकारात्। न च विशेषलक्षणे पर्वतेतरत्वमुपाधिः स्यादिति वाच्यम् , असाधकतानुमानै पि 3तस्यैव दोषन्वेन स्वव्याधातकत्वादिति दिूक ।
	वस्तुतस्तु--- पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वम् । अत्र पर्यवसितत्वं न पक्षधर्मताबललभ्यत्वं , येनोक्तदोषः स्यात्। र्कितु यद्धर्मावच्छेदेन साध्यं प्रसिद्धं तदवच्छिन्ननत्वम्। तद्धर्मसामानाधिकरणं पर्यवसितं साध्यम्। स च धर्मः क्कचित्साधनमेव । यथा 'ध्वंसो विनाशी जन्यत्वात् ' इत्यत्र भावत्वाद्युपाधौ। क्कचित् द्रव्यत्वादिः। यथा 'वायुर्बहिरिन्द्रियप्रत्यक्षः, प्रमेयत्वात् ' इत्यादौ रूपवत्त्वाद्युपाधौ। 
	1. न च धूमवह्निसंबन्धे पक्षेतरत्वमुपाधिः स्यादिति। उपाधिपदवाच्यतावच्छेदकत्वं यदि धूमाव्यापकत्वे सति वह्निव्यापकतासामान्यनिष्टं स्यात् , तदा पक्षेतरत्वनिष्टधूमाव्यापकतावि- शिष्टवह्निव्यापकतानिष्टमपि स्यादिति तात्पर्यार्थः। आपाद्याप्रसिद्धेरिति । धूमाव्यापकत्वबिशिष्ट -वह्निव्यापकत्वाप्रसिद्धया तद्धटिताापाद्याप्रसिद्धेरित्यर्थः। तद्धटितापादकाप्रसिद्धेश्र्चेति बोध्यम्। 
	2.विशेषलक्षणस्य वह्निधूमसंबन्धे पक्षेतरत्वस्योपाधित्वप्रसङ्गादिति। वह्निधूमसंबन्धे वह्निधूमसंबन्धज्ञाने वह्निधूमव्याप्तिज्ञाने इति यावत् । पक्षेतरत्वस्येति । पक्षेतरत्वनिष्ठतद्रूपज्ञानस्य प्रतिबन्धकत्वप्रसङ्गादित्यर्थः। न चेष्टापत्तिः। पक्षेतरत्वनिष्टसाध्यापकत्वे सति साधनाव्यापकताज्ञानस्य प्रतिबन्धकतायाः सर्वसिद्धत्वे पि तन्निष्टर्किचिद्धर्मावच्छिन्नसाध्यव्यापकत्वे  सति साधनाव्यापकताज्ञानस्य प्रतिवन्धकतयाः केवाप्यनभ्युपगमादिति भावः।
	3.तस्यैव दोषत्वेनेति। पक्षेतरत्वस्यैव दोषत्वेनेत्यर्थः। मणिकारोक्तमुपाधिलक्षणं निरूपयति--- वस्तुतस्त्विति। 
       येनोक्तदोषः स्यादिति । द्रयणुकमनित्यद्रव्यासमवेतं जन्यमहत्त्वानधिकरणद्रव्यत्वादित्यत्र पक्षधर्मताबलात्पर्यवसितस्य नित्यद्रव्यसमवेतत्वस्य व्यापके निःस्पर्शद्रव्यसमवेतत्वे उपाधित्वप्रसङ्गरूपो दोषः स्यादित्यर्थः।
                             उपाधिवादः                                    ९१
क्कचिन्महानसत्वादिः। यथा--- ' अयं धूमवान्वहिमत्तवात् ' इत्यादौ व्यजनवत्त्वाद्युपाधौ। सर्वत्र शुद्धसाध्यव्यापकत्वाभावादित्थमवदन्तव्यम् । लक्षणगतविशेषणद्वयकृत्यं तूक्तमेव। अत्र साध्यप्रसिद्धयवच्छेदको धर्मो यर्किचिद्धर्मः साधनव्यापकीभूतो विबक्षितः। तेन 'पर्वतो वहिमान् धूमवत्त्वात् ' इत्यादौ व्यजनवत्त्वादेर्महानसत्वावच्छेदेन सिद्धवह्निव्यापकत्वस्य सत्त्वेSपि 1धूमव्यापकीभूत्तधर्मावच्छिन्नवह्निव्यापकत्वाभावान्नातिव्याप्तिः। अत्रेदं चिन्त्यम् --- 
' वायुर्बहिरिन्द्रियप्रत्यक्षः प्रमेयत्वात् ' इत्यादौ द्रव्यत्वावच्छिन्नबहिरिन्द्रियप्रत्यक्षत्वव्यापकमुद्भतरूपवत्त्वमुपाधिर्न स्यात् , द्रव्यत्वादेः साधनव्यापकीभूतत्वाभावेन  तदवच्छिन्नसाध्यव्यापकत्वाभावादिति। अथैनमपि 2शुद्धसाध्यव्यभिचारोन्नायकत्वाभावादनुपाधित्वं तस्येष्टम्। न चव्याभिचरितो हेतुः स्यादिति वाच्यम् । उक्तप्रणाड्या तत्र तस्यानुपाधित्वेSपि, प्रत्यक्षसामग्र्यादेः साधनव्यापकधर्मावच्छिन्नसाध्यव्यापकस्य तत्राप्युपाधित्वसंभावत्। न च वाच्यम् ---अस्यापि शुद्धसाध्यव्यभिचारोन्नायकत्वाभावादनुपाधित्वमिति। अविशेषितेन यद्वयभिचारित्वेन लिङ्गेन हेतोर्विशिष्टसाध्यव्यमिचारे साध्यमाने 3पक्षधर्मताबलात्केवलसाध्यव्यभिचारः सिध्यति, तस्यैव 
	1.धूमव्यापकीभूतधर्मावच्छिन्नवह्निव्यापकत्वाभावादिति। पर्वतचत्वरादिसाधारणं धूमं प्रति महानसत्वस्याव्यापकत्वादिति भावः। मणिकारोक्तलक्षणस्योपाधिविशेषेSव्याप्तिदोषग्रस्तत्वस्य 'यव्द्यावृत्त्या ' इत्यादिमूलप्रवृत्तिहेतुत्वं वक्ष्यन् , प्रथमतः साधनव्यापकीभूतसाध्यप्रसिद्धयवच्छेदकर्किचिद्धर्मावच्छिन्नसाध्यापकत्वनिवेशेSव्याप्तिमाह ---अत्रेदं चिन्त्यमिति। 
	2. शुद्धसाध्यव्यभिचारोन्नायकत्वाभावादिति। व्यापकस्य व्यभिचारेण व्याप्यस्य व्यभिचारोS नुमेयः। यो यव्द्यापकव्यमिचारी स सर्वो Sपि तव्द्यभिचारीति व्याप्तेः। रूपवत्त्वं च द्रव्यात्वचिशिष्टस्यैव साध्यस्य व्यापकम्।अतश्र्च रूपवत्त्वव्यभिचारेण विशिष्टसाध्यस्यैव व्याप्यस्य व्यभिचारो नुमातुं शक्यते। न केवलसाध्यस्य व्यभिचार इति भावः। 
    उक्तप्रणाड्येति। साधनव्यापकीभूतसाध्यप्रसिद्धयवच्छेदकधर्माबच्छिन्नसाध्यव्यापकल्वाभावेन। तत्र । प्रमेयत्वहेतौ। तस्य रूपवत्त्वस्य।
	3.पक्षधर्मताबलात्केवलसाध्यव्यभिचारः सिध्यतीति। विशिष्टसाध्यव्यभिचारे साध्यमाने हेतौ विशेषणाव्यभिचारस्य सत्त्वात् , विशिष्टसाध्यव्यभिचारो विशेष्यीभूतसाध्यव्यभिचारे पर्यवस्यति। विशेषणस्य साधनव्यापकत्व एव हेतौ विशेषणव्याप्ये विशेषणव्यभिचाराभावेन केवलसाध्यव्याभिचारः पर्यवस्येदिति साधनव्यापकधर्मावच्छिन्नसाध्यव्यापक एवोपाधिरित्ति समुदितार्थः। 

९२                                 न्यायरत्नम् 
विशेषचिन्तायां तु यव्द्यावृत्त्या पक्षे यस्य साधनस्य साध्यं व्यावर्तते स् धर्मस्तत्र हेतावुपाधिरिति। स च धर्मः कतमो भवति ? यस्य व्यावृत्तिः साध्यसाधनसंबन्धविरोधिनी ;  यथार्दोन्धनत्वं वह्निमत्त्वे । व्यावर्तते हि तव्द्यावृत्त्या धूमवत्त्वमयोगोलक्रे । एवं व्यावर्तते भावत्वव्यावृत्त्या प्रध्वंसे नित्यत्वमिति।
	ननु प्रागभावे व्यभिचारात्कथं भावत्वव्यावृत्त्या अनित्यत्वव्यावृत्तिः ? अथ साध्यसाधनसंबन्धो व्यावर्तत इत्युच्यते, तदार्थान्तरमिति। 
शुद्धसाध्यव्यभिचारोन्नास्योपाधित्वव्यवहारात् । स च साधनव्यापकधर्मावच्छिन्नसाध्यव्यापक एव भवति, नान्य इत्याशङ्कय, ' वार्युर्बहिरिन्द्रियप्रत्यक्षः , प्रमेयत्वात् ' इत्यत्रोद्भूतरूपवत्त्वादेरनुपाधित्वं ब्रुवता वक्तव्यम् --- र्कि दूषकताबीजाभावात् ? र्कि वा लक्ष्यतावच्छेदकेन संगृहीतत्वाभावात् ? नाद्यः, शुद्धसाध्यव्यभिचारोन्नायकत्वस्य दूषकताबीजस्य सत्त्वात् । तथाहि ---प्रमेयत्वं बहिरिन्द्रियप्रत्यक्षत्वव्यभिचारि द्रव्ये उद्भतरूपवत्त्वव्यभिचारित्वात् द्रव्यत्ववत् । यत्त्वविशेषितेन यद्वयभिचारित्वेन लिङ्केन हेतोरित्यदि  तदसत् । लाघवात् यद्वयभिचारित्वेन लिङ्केन साध्यव्यभिचारित्वं , न त्वविशेषितेन तद्वयभिचारित्वेन ल्ङिकेन , गौरवात् । अत एव न द्वितीयः, उक्तरीत्या लक्ष्यतावच्छेदकेन तस्य संग्रहादिति । ततश्र्च गङ्गेशेनोक्तं लक्षणमव्याप्तिकबलितमित्येतत्सर्ब मनसि निधाय, स्वाभिमतोपाधिलक्षणस्य संग्राह्यमाह --- यद्वयावृत्त्येति। 1 यद्वर्मव्यावृत्त्येत्यर्थः। 'धूमवानयं वह्निमत्त्वात् ' इत्यादावर्द्रेन्धनवत्त्वद्युपाधावुदाहरति--- यथेति। उक्तप्रकारं साधनावतच्छिन्नसाध्यव्यापकोपाधौ दर्शयति --- एवमिति। 
 	 'ध्वंसो न विनाशी भावान्यत्वात् ' इति सत्प्रतिपक्षोन्नयनम् । तञ्च न समंभवति । प्रागभावे त्वदुक्तहेतोः सत्त्वेन साध्याभावाद्वयभिचार इित शङ्कते --- नन्विति। ननु भावत्वव्यतिरेकेण जन्यत्वानित्यत्वसंबन्धव्यविरेकः साध्य इति नोक्तदोष इति शङ्कते --- अथेति । पूर्ववाद्युत्तरयति --- तदेति। अनित्यत्वव्यतिरेकस्यैव प्रकृतोपयोगित्वेन साध्यसाधनसंबन्धव्यावृत्तेः पकृतानुपयुक्तत्वादर्थान्तरतेति भावः। सिद्धान्ती परिहरति  --- मैबमिति। विशिष्टव्यभिचारस्य विशेष्यव्यभिचापसंपादकत्वेन पर्यवसन्न
	1.यद्धर्मव्यावृत्त्येति । यद्धर्माभावेनेत्यर्थः। 
                                     उपाधिवादः                                 ९३
मैवम् । कृतके प्रध्वंसे भावत्वत्यावृत्त्या कृताकत्वनित्यत्वसंबन्धो व्यावर्तमानो नानित्यत्वव्यावृत्तिमन्तरेण पर्यवस्यतीति नार्थान्तरम् ,प्रतितेरपर्यवसानात्। न हि पक्षधर्मताबललभ्यार्थे Sर्थान्तरत्व  युज्यते , अतिप्रसङ्गात् । भवतु वार्थान्तरत्वम् ; तथापि हेतुराभास एव, अर्थान्तरत्वस्य  पुरूषदोषत्वात् । अत्र चाभासान्तरस्याभावादुराधिरेव दोषो वक्तव्यः। स च निरूप्यमाणो भावत्वमेव। 
	न च जलेSपि  पृथिवीत्वव्यावृत्त्या प्रमेयत्वव्यावृत्तिरेवमस्त्विति। यद्यपि रसवत्त्वप्रमेयत्वसंबन्धस्य पृथिवीत्वं जलातिरिक्ते व्यापकं गृहीतम् , तथपि केवलन्वयित्वग्राहकप्रमाणेन बाधितत्वान्न प्रमेयत्वनिवृत्तिर्जले सिध्यति। एवमेवंविधविषये साध्यं यत्र प्रमाणपरिच्छिन्नं  भवति , तत्रोपाधिर्नास्ति । अन्यत्र तु भवत्येव । एवं पक्षधर्मावच्छिन्नसाध्यव्यापत्वान्नार्थान्तरत्वमिति भावः। शेषमतिरोहितार्थम् । एतेन साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वं संग्राहकत्वेन  स्वीकृतं भवति। 
	ननु 'जलं प्रमेयं रसवत्त्वात् ' इत्यत्र पृथिवीत्वस्योपाधित्वप्रसङ्ग, तत्राप्युक्तलक्षणसत्त्वादित्यत आह --- न चेति । तथापीति। पक्षातिरिक्तस्थले साध्यव्यापकत्वस्य विद्यमानत्वे Sपीत्यर्थः। प्रमेयत्वनिवृत्तिर्जले न सिध्यतीति योजना। तत्र हेतुमाह --- केवलान्वयित्वेति। तर्हि तद्वदत्राप्युपाधेर्दोषत्वं न स्यादित्यत आह --- एवमेवंविधेति। अन्यत्रेति । केवलान्वयिव्यतिरिक्तस्थल इत्यर्तः। साध्यस्य प्रमाणान्तरसिद्धत्वाभावादिति भावः। पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधित्वमिति लक्षणे Sपि न कोS पि दोष इत्याह --- एवमिति । न च  --- प्रसिद्धोपाधावार्द्रेन्धनादावव्याप्तिः, साधनव्यापकीभूतसाध्यप्रसिद्धयवच्छिदकधर्मस्य तत्राभावात्। यर्किचिद्धर्मस्यावच्छेदकत्वे 'पर्वतो वहिमान् धूमवत्त्वात् ' इत्यत्र व्यजनवत्त्वस्यााप्युपाधित्बप्रसङ्गादिति वाच्यम्। न ह्युपाधिमात्रस्यैतल्लक्षणं , येन प्रसिद्धोपाधावव्याप्तिः स्यात् । र्कितु तद्विशेषस्यैव तल्लक्षणंमुक्तमिति। न च  'शब्दो Sभिधेयः, प्रमेयत्वात् ' इत्यत्राश्रावणत्वस्योपाधित्वप्रसङ्ग इति वाच्यम् । शब्दे अश्रावणत्वव्यावृत्त्या अभिधेयत्वव्यावृत्तिर्न सिध्यति, केवलान्वयित्वसाधकप्रमाणेन बाधितत्वादिति भावः। अत 
९४                               न्यायरत्नम्
कादावपि बोद्धव्यम् । अत एव साध्याव्यापकोSप्युपाधिः साधनावच्छिन्नादौ साधनव्यापकोSपि। यत्र पक्षावृत्तिर्हेतुः--- यथा 'करका पृथिवी, कठिनसंयोगवत्त्वात् ' इत्यत्रानुष्णाशीतस्पर्शवत्त्वमुपाधिः। न च स्वरूपासिद्धत्वादत्र हेतोर्दुष्टत्वादनुपाधित्वमिति वाच्यम् , सर्वत्र दूषणान्तराकीर्णत्वा- दुपाधेः।
	ननु बाधोन्नीतेतरपक्षेतरत्वस्य कथमनुपाधित्वम् ? स्वव्याघातकत्वादित्युक्तेमेव। अपिच पर्वतेतरत्वस्य यथा वह्निमत्त्वव्यापकत्वं भवताभिधीयते , तथा निर्वह्नित्वव्यापकत्वमपि वक्तुं शक्यते। विरूद्धोभयव्यापकनिवृत्त्या साध्यसाध्याभावाम्यामपि पक्षे निवर्तितव्यमिति महति संकटेपतनम् । एवं पर्वतावयववृत्त्यन्यत्वादेरपि स्वव्याघातसत्त्वादनुपाधित्वमूह्यम् । 
	र्किच पक्षेतरः पक्षमात्रव्यावृत्तिफलको वा ? पक्षव्यावृत्तिफलको वा ? आद्ये यर्किचिदूवृक्षादिमत्पर्वते पर्वतेतरत्वस्याप्युपाधित्वप्रसङ्गः। पक्षव्यावृत्तेस्तत्राति सत्त्वात् । 
एवेति । साध्यस्य क्कचित्प्रमाणान्तरासिद्धत्वादेवेत्येर्थः। साध्याव्याकोSपीति । क्कचिच्छुद्धसाध्याव्यापकोSपीत्यर्थः। अत एवाह --- साधनोति। यद्वा 'तेजो रूपवत् , गुरूत्वाश्रयत्वात् पृथिवीवत्  ' इत्यत्र गन्धवत्त्वोपाधावित्यर्थः। केषाचिन्मतं दर्शयति --- यत्रेति । ननु स्वरूपासिद्धत्वादेव हेतोर्दुष्टत्वं , न सोपाधिकत्वादित्यत आह --- न चेति । सर्वत्रेति । हेत्वाभासादिवदिति भावः।
	पूर्ववादिनोक्तं दूषणमुद्धर्तु शङ्कापूर्वकमनुवदति  ---  नन्विति । परिहरति--- स्वेति। बाधानुन्नीतपक्षेतरत्वस्योपाधित्वे दोषान्तरमाह--- अपिचेति । इष्टापत्तिरित्याशङ्कयाह --- विरूद्धोभयेति। संकटे पतनमिति। व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वादिति भावः। बाधानुन्नीतपक्षेतरत्वे उक्तदूषणं पर्वतावयववृत्त्यन्यत्वादावपि दर्शयति  --- एवमिति।
	र्सिहावलोकनन्यायेन पक्षेतरत्वस्योपाधित्त्रे दोषान्तरमाह ---  र्किचेति । पक्षव्यावृत्तेरिति । पक्षमात्रव्यावृत्तेरित्यर्थः। तत्रापीति। वृक्षादिमत्पर्वतेतरत्वेSपीत्यर्थः।
	ननु साधनाव्यापकत्वं साधनत्वभिमताव्यापकत्वम् । साधनत्वं च व्याप्तिपक्षधर्मतावैशिष्टयम्। एवं साध्यत्वाभिमतव्यापकत्वं वाच्यम् । साध्यत्वं
                                   उपाधिवादः                             ९५
	साध्यत्वं च सिषाधयषाविषयत्वम्। साधनत्वं व्याप्तिपक्षधर्मतावैशिष्टयेनाभिमतत्वम् । न चान्योन्याश्रयः। न ह्युपाध्यभावज्ञानं व्याप्तिज्ञानस्य कारणम् येनोपाधिज्ञानधीनं व्याप्तिज्ञानं स्यात्। र्कितूपाधिज्ञानाभावः। अतो नान्योन्याश्रयः। 
 च व्याप्तिप्रतियोगित्वम्। व्याप्तिश्र्चानौपाधिकत्वज्ञानधीनज्ञाना। एवंच ज्ञाने न्योन्याश्रय इति पूर्ववादिनोक्तं दूषणं कथं परिहृतमित्यत आह ---1साध्यत्वं चेति। मूलोक्तलक्षणानि सर्वाणि निर्दुष्टानि वेदितव्यानीति भावः। 
	अन्येतु--- पर्यवसितसाध्यव्यापकत्वे सति साध्यसमानाधिकरणत्वे सति वा साध्यव्यभिचारिसाधनाव्यापकत्वमुपाधिलक्षणम्। गगनादावतिव्याप्तिवारणाय सत्यन्तम् । 'पर्वतो वह्निमान् धूमवत्त्वात् ' इति हेतौ व्यजनवत्त्वादेरूपाधित्वपरिहाराय साध्यव्यभिचारीति । न चोपाधिज्ञानकाले साधने साध्यव्यभिचारीत्वावगमाद्वयभिचारोन्नयनद्वारा उपाधेर्दूषकत्वं न स्यादिति वाच्यम्। एतल्लक्षणानुरोधेनैवोपाधोर्व्यभिचारोन्नायकत्वं न र्ब्रुमः । अपितु शुद्धसाध्यव्यापकत्वादिना। इदं तु सकलसंग्राहकमात्रम्। यथा साधारणादीनां विपक्षवृत्तित्वादिनैव दूषकत्वाम्। संग्राहकमात्रमुभयकोटयुपस्थापकत्वादि। इदं तु सर्वैरेवावगन्तव्यम्। अन्यथा पर्यवस्तत्वाद्यस्फुरणे शुद्धसाध्यव्यापकत्वज्ञाने पि व्याभिचारोन्नायकत्वं न स्यात्। न चानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वं निरूप्यमिति चिन्तामणिग्रन्थविरोध इति वाच्यम् , तस्य यथाश्रुताभिप्रायेण वा, साध्यव्यापकत्वसाधनाव्यापकत्वाभिप्रायेण वा सर्वसमाधेयत्वात्। अथैवमपि प्रसिद्धानुमाने धूमवत्वहेतौ पाषाणवत्त्वादेः 2उक्तलक्षितस्य शुद्धसाध्यव्यभिचारानुमापकत्वं 
	1.साध्यत्वं चेति। साध्यपदं प्रकृतानुमितिविधेयतावच्छेदकत्वोपलक्षिततत्तद्धर्मावच्छिन्ने शक्तम्। साधनपदं च प्रकृतपरामर्शियमुरव्यविशेष्यतानिरूपितप्रकारतावच्छेदकत्वोपल-क्षिततत्तद्धर्मावच्छिन्ने शक्तमित्यप्यन्योन्याश्रयपरिहारः संभवतीति बोध्यम्। रूचिदत्तोपाध्याय परिष्कृतं मण्युक्तलक्षणमुपन्यस्यति अन्ये त्वित्यादिना। उभयकोटयुपस्थापकतावच्छेदकरूपवत्त्वं सव्यभिचारित्बमुक्तम् । तद्रूपज्ञानस्यानुमितिप्रतिबन्धकता नास्यि। विपक्षवृत्तित्वादिना ज्ञानस्यैव प्रतिबन्धकतोति बोध्यम्। 
	2.उक्तलक्षणलक्षितस्येति। यद्यपि पाषाणशून्यप्रदेशेS पि वह्नेः सत्त्वात् वह्निव्यापकत्वं पाषाणवत्त्वे न संभवति तथापि पर्वतत्वादिरूपपक्षधर्मावच्छिन्नसाध्यव्यापकत्वं संभवतीत्यभिप्रयेणोक्तलक्षणलक्षितस्येत्युक्तम्। पर्यवसितसाध्यव्यापकत्वधटितलक्षणाकान्तस्येत्यर्थः। 
९६                                      न्यायरत्नम्
	तदयमिह संक्षेपः--- अनैकान्तिके साध्यश्र्चान्यश्र्च, विरूद्वे साध्यश्च हेत्वभावश्च , बाधे साध्यश्च पक्षेतरश्चान्यश्च धर्म उपाधिः। अभेदेSपि व्याप्यव्यापकभावोSङ्गीकर्तव्यः। अन्यथा
समव्याप्ते सर्वत्र हेतुरेवोपाधिः स्यात् , साध्यव्यापकत्वे सति साधनाव्यापकत्वात्। 
	द्विविधश्र्चायम्--- निश्चितः, संदिग्धश्चेति। तत्राद्यः प्रसिद्ध एव। संदिग्धस्तु निरूप्यते । स तावन्नैवमाकारो यदुपाधिः को प्यत्रास्ति, न वेति तस्य शङ्कापिशिाचत्वेनोपपत्तिसमप्रपञ्चत्वात् । अतः साध्यव्यापकतासंदेहाद्वा, स्यात्। यदि तस्य शुद्धसाध्यव्यभिचारोन्नायकत्वाभावः शुद्धसाध्यवयापकत्वाभावो वोच्यते , तर्हि  ' वायुः प्रत्यक्षः,प्रत्यक्षस्पर्शाश्रयत्वात् ' इति हेतावण्युद्भूतररूपवत्त्वादेः शुद्धसाध्यव्यभिचारानुमापकत्वं न स्यादित्यत्रापि शुद्धसाध्यापकत्वाभावादिति चेत् ; न, पाषाणवत्त्वादेरूपाधित्वं ब्रुवता वक्तव्यम् ---र्कि सत्प्रतिपक्षोत्थापकत्वेन दूषकत्वमेतस्य ? र्कि वा व्यभिचारोन्नायकत्वेन ? नाद्यः, पाषाणवत्त्वव्यावृत्तेः पर्वतेSभावादेव साध्यव्यतिरेकासंभवात् । न द्वितीयः, धूमे वह्निव्यभिचारस्य बाधितत्वेन बाघादेव वह्निव्यभिचारानुमित्यसंभवात् । तदनवतारदशायां लिङ्गादिप्रतिसंधानकाले वह्निव्यभिचारानुमितिरिष्टैवेत्यप्याहुः। वस्तुतस्तु साधनाव्यापकत्वे सति साध्यसमव्यापकत्वं वा, साध्यव्यापकत्वं वा, यर्त्किचिदवच्छिन्नसाध्यव्यापकत्वं वोपाधित्वमिति दिकू। 
	उपाधिलक्षणेषु निर्दुष्टेषु सत्सु प्रसङ्गात्सिद्धान्तरहस्यमाह--- तदयमिति। अतिरोहितार्थमिदम् । अभेदे व्याप्यव्यापकभावानङ्गीकारे बाधकमाह --- अन्यथेति। सर्वत्रेति। ' अनित्यः शब्दः कृतकत्वात् ' इत्यादावित्यर्थः। कृतकत्वादिहेतावुपाधिलक्षणसद्भावं दर्शयति ---साध्येति। 
	प्रसङ्गादुपाधिभेदमाह --- द्विविधश्र्चेति। अयमिति। उपाधिसामान्यलक्षणेन लक्षितोपाधिरित्यर्थः। द्वे विधे दर्शयति---निश्चित इति । सत्रोति। द्वयोर्मध्य इत्यर्थः। साध्यवयापकत्वेन साधनाव्यापकत्वेन च निश्र्चितो व्यभिचारनिश्र्चयाधायकत्वेनोपाधिर्निश्र्चतः। यथा ---वह्निमत्त्वेन धूमवत्त्वे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वमित्यभिप्रायेण प्रसिद्ध इत्युक्तम्।समप्रपञ्चत्वादिति। निश्र्चितोपाधिना तुल्यनिस्तरत्वादित्यर्थः। 
	 1.एवं टीकाकृतः प्रतीकग्रहणे टीकाकरणे च र्कि निमित्तमिति न ज्ञायते । वस्तुतस्तु
                           उपाधिवादः                                ९७
साधनाव्यापकतासंदेहाद्वेति परिशिष्यते । तत्राद्य उपाधिसाध्ययोः संदेहे वा स्यात् । यथा ---दूरात् तेजःपृथिव्यादिरूपत्वेनानिश्चिते धर्मिणि 'अयमनुष्णः, कृतकत्वात् ' इत्यत्रातेजस्त्वम्। साध्यनिश्र्चयोपाधिसंदेहयोर्वा । यथा  ---  'मनस्त्वं भूतेतरवृत्ति, मनोवृत्तित्वात् ' इत्यत्र मूर्तेतरवृत्तित्वम्।
संदिग्धेपाधिर्द्विविध इत्याह---अत इति । इदं त्वेकदेशिमतम् । तदुक्तं चिन्तामणौ गङ्गेशेन ---" यत्र साधनाव्यापकत्वसंदेहो वा, साध्यव्यापकत्वसंदेहो वा, उभयसंदेहो वा " इति । तत्रोति। द्वयोर्मध्य इत्यर्थः। साध्यव्यापकतासंद्हश्र्चतुर्विध इत्यर्थः। साध्यव्यापकतासंदेहश्र्चतुर्विध इत्याह ---उपाधीत्यादिना । तत्र प्रथममुदाहरति --- यथेति।
 	द्वितीयमुदाहरति --- यथा मनस्त्वमिति। साध्यनिश्र्चयं प्रतिपाद्योपाधिसंदेहं दर्शयति --- उपाधाविति ।1 ' सुरवादिकं मूर्तसंयोगासमवायिकारणकगुणवृत्तिगुणत्वा- वान्तरजातियोगि , नित्यवृत्त्यनित्यविशेषगुणत्वात् , शब्दवत् , पाकजरूपवञ्च ' इति ।मूर्तसंयोगोSसमवायिकारणं यस्येति बहुव्रीहौ कप्रत्ययः। स चासौ गुणश्र्च । तद्वत्तिर्या गुणत्वातान्तरजातिः सुखत्वं पक्षे, दृष्टान्ते शब्दत्वादिः। तद्योगीति साध्यार्थः। आत्मविभुमवः संयोगेन सिद्धसाधनवारणाय- मूर्तेति। चन्दनसंयोगेन सिद्धसाधनवारणाय ---असमवायीति । अत एव शरीरप्राणसंयोगेन नार्थान्तरम् । तदन्यत्वमपि न मूर्ताविशेषणम्। मूर्तसंयोगासमवायिकारणमिति कृते 2शब्दजशब्दे व्यभिचारः । तस्य वारणाय जातिदर्भम्। 3गुणपदं स्पष्टर्थम् । गुणत्वानान्तरपदं तादृशशब्दवृत्तिसत्ताजातियोगेनार्था - उपत्तिसमारव्यो जातिभेदोSत्रविवक्षितः। 
	1.मनसो मूर्तत्वे नैययिकसंमतमनुमानं प्रमाणं सपरिकरं निरूपयति --- सुस्वादिकमित्यादिना।
	2. शब्दजशब्दे व्यभिचार इति। प्रथमशब्द एव मूर्तसंयोगोSसमवायिकारणम् ।द्वितीयादिशब्दे तु पूर्वशब्दोSसमवायिकारणम् । मूर्तसंयोगासमवायिकारणकत्वाभाववति द्वितीयादिशब्दे वित्यवृत्त्यनित्यबिशेषगुणत्वस्य सत्त्वाव्द्यभिचारः। अतो मूर्तसंयोगासमवायिकारणक- गुणवृत्तिगुणत्वावान्तरजातियोगित्वं साध्यमुक्तम्। तादृशप्रथमशब्दरूपगुणवृत्तिगुणत्वावान्तर - शब्दत्वजातिमत्त्वात् शब्दजशब्दस्य न साध्याभाववत्त्वमिति न व्यभिचार इति भावः।
	3.गुणपदं स्पष्टार्थमिति । गुणत्वावान्तरजातेर्गुणभिन्नावृत्तित्वेन मूर्तसंयोगासमवायिकारणकवृत्तिगुणत्वावान्तरजातियोगीत्युक्तौ गुणभिन्नमादाय दोषाप्रसक्तेरिति भावः। गुणत्वावान्तरपदेव गुणत्वन्यूनवृत्तित्वं विवक्षितम् । तञ्च गुणत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति गुणत्वसामानाधिकरण्यम् । तञ्च न गुणत्व इति न गुणत्वजातिमादायर्थान्तरमिति बोध्यम्।
९८                                          न्यायरत्नम्
मनस्त्वस्य भूतेतरवृत्तित्वं नैयायिकमीमासंकयोर्द्वयोरपि सिद्धम्। उपाधौ संदेहाद्वा। यथा मनो मूर्तमित्येकस्य मतम् । इतरस्य विभ्विति साध्यन्तरवारणाय। शब्दसुरवान्यतरत्नमादायार्थान्तरनिवृत्तये जातिपदमिति साध्यगतविशेषणानि सार्थकानि। जलावयाविस्नेहे व्यभिचारवारणाय-नित्यवृत्तिति। परमाणुस्नेहे व्यभिचारवारणायानित्येति। आत्मवृत्तिद्वित्वे व्यभिचारवारणाय - विशेषेति। भाट्टमते 1शब्दस्य द्रव्यत्वादुभयसिद्धं निदर्शनान्तरमुक्तम् - पाकजरूपवञ्चेति। एतादृशानुमानात् सुरवादेर्मूर्तसंयोगासमवायिकारणत्वं सिध्यत् मनसो मूर्तत्वमादाय पर्यवस्यतीत्याह --- मनो मूर्तमिति । एकस्येति । नैयायिकस्येत्यर्थः। 2 अयमाशयः --- सुरवादिप्रादेशिकासमवा - यिकारणमङ्गीकर्तव्यं  सुरवाीदिप्रादेशिकत्वनियमार्थम् , विभुकार्ये तथैवावधारणात् । न च शरीरसंयोगस्य तथात्वम् , सरलशरीरावच्छेदेन सुरवोतेपत्तिप्रसङ्गात्। ननु तदवयवानामवच्छेदकतेवमस्त्विति चेत् न, अवयवाव्यापिसुरवदर्शनात् । न च तत्रान्यस्यावच्छेदकत्वमिति वाच्यम् , अननुगमात् ।न च वाच्यं विभुमनःसंयोग एवासवायिकारणमिति , प्रादेशिकत्वानुपपत्तिप्रसङ्गादिति दिकू।
	3 ' मनो विभु , ज्ञानासमवायिकारणसंयोगाधारत्वात् , नित्येन्द्रियत्वात् , नियत्वे सति द्रव्यानारम्भकद्रव्यत्वात् , आत्मवत् , श्रोत्रवत् ,कालादिवदित्यनुमानान्मनसो विभुत्वं सिद्धमित्याह ---इतरस्येति । भादृवादिन इत्यर्थः। अयमाशयः--- विभुत्वपक्षे व्यासङ्गानुपपत्तिरिति न वाच्यम् , व्यासङ्गस्य ज्ञानान्तरोतेपत्तौ प्रतिबन्धकत्वात् । न च 
	1. शब्दस्य द्रव्यत्वादिति। एवंच गुणत्ववान्तरजातियोगित्वरूपसाध्यविकलः शब्ददृष्टान्त इति भावः
	2.निरूक्तानुमानप्रमणानुग्राहकं तर्कमाह --- अयमाशय इत्यादिना । सुरवादिप्रादेशिकेति। सुखादेः प्रादेशिकमसमवायिकारणमित्यर्थः , विभुकार्ये तथैवावधारणात् । प्रादेशिकत्वम् अव्याप्यवृत्तित्वम्। 
	3.मनसो विभुत्वे प्रमणामनुमानत्रयमाह --- मनो विभु इत्यादिना । आत्मा, श्रेत्रं , कालादिकं च हेतुत्रये क्रमेण दृष्टान्तः। द्रव्यानारम्भकत्वं द्रव्यानारम्भकत्वं द्रव्यसमवायिकारणत्वाभावः।  कर्णशष्कुल्यवच्छिन्नाकाशस्य श्रोत्रत्वस्वरूपतो विभुत्वं  बोध्यम् । भाट्टवादिनः।अथवा भट्टानुयायिवादिन इत्यर्थः।
                                    उपाधिवादः                               ९९
संदेहोपाधिनिश्र्चययोर्वा। यथा  --- ' अङूकुरः सकर्तृकः कार्यत्वात् ' इत्यत्रानणुत्वम् । साध्यसंदेहोपाध्यभावनिश्र्चययोर्वा । यथा--- ' शब्दः प्रध्वंसप्रतियोगि, 1अस्मदादिबाहयेन्द्रियग्राह्यगुणत्वात् ' इत्यत्राश्रावणत्वम् । एते चत्वारोSपि पक्षातिरिक्ते निश्चितसाध्यतया साध्यव्यापकत्वान्निश्चितोपाधय एव। पक्षे साध्याव्यापकत्वसंदेहादनिश्चितोपाधित्वे आर्न्द्रधनवत्त्वादीना- मप्यनिश्चितोपाधितेवप्रसङ्गः। पक्षातिरिक्ते यत्र साध्याव्यापकतासंदेहो यथा तृतीयप्रकारोपाधौ, तत्र संदिग्धोपाधिर्भविष्यतीति चेत् ;न, पक्षातिरिक्तपदेन साध्यव्याप्तिप्रदर्शनस्थलस्य विवक्षितत्वात् । नापि साध्यव्यापकत्वे निश्चिते संदिग्धसाधनाव्यापकत्वं संदिग्धोपाधिः। स हयुपाधिसाधनयोः संदेहे वा; यथा  --- दूरात् पदार्थे दृष्टे ' इयं पृथिवि, गन्धवत्त्वात् ' इत्यत्र पाकजरूपवत्त्वम् । साधननिश्र्चयोपाधिसंदेहयोर्वा ; यथा ---मैत्रीपुत्रत्वात् श्यामत्वे साध्ये शाकपाकजत्वम् । साधनसंदेहोपाधिनिश्र्चययोर्वा ; यथा--- युगपदेव सर्वज्ञानोत्पत्तिप्रसङ्गः सुरूपादिमर्ति शष्कुर्लि भक्षयत इति वाच्यम् , 2 एकदानेकक्रियाजनकत्वानुपपत्तेः। न च सुरवादिप्रादेशिकत्वानुपपत्तिः, विषयसंबन्धे सर्वङ्गीणमेव सुखमुत्पद्यते, बुभुत्साया एव व्यासङ्गनियामकत्वादिति दिकू। 
	तृतीयमुदाहरति --- यथाङ्कुर इति। चतुर्थमुदाहरति--- यथा शब्द इति। ननु चतुर्णा र्कि पक्षे संदिग्धोपाधित्वम् ? र्कि वा पक्षातिरिक्तस्थले ? इति संदेहे निर्णयमाह--- एते चत्वारोSपीति।
	ननु पक्षे साध्याव्यापकतासंदेहात् चतुर्णा कथं पक्षातिरिक्तस्थले निश्र्चितोपाधित्वमित्याशङूक्य बाधकमाह --- पक्षे साध्येति । अपसिद्धान्तादनुभवविरोधाच्चेति भावः। साध्यव्यापकत्वसंदेहवत्साधनाव्यापकत्वसंदेहोSपि  चतुर्विध इति तत्र प्रथममुदाहरत्ति  --- यथा दूरादिति । द्वितीयमुदाहरति--- यथा मैत्रीति। तृतीयमुदाहरति  --- यथा 
	1.अस्मदादिबाह्यप्रत्यक्षत्वात् 
	2. एकदानेकक्तियाजनकत्वानुपपत्तेः। एकं करणम् एकदा दात्रादिकमेकामेव छेदनादिक्रियां जमयत् दृष्टम् । तथा मनः करणमेकदा एकामेव ज्ञानक्रियां जनयेदिति भावः। धात्वर्थः क्तिया। ज्ञानमपि क्रिया। तत्र मनः करणमेकदा करणं बोध्यम्। 
१००                          न्यायरत्नम्
दूरात्  'अयं गुरूत्ववान्, रसवत्त्वात् ' इत्यत्र द्रव्यत्वम् । साधनसंदेहोपाध्यभावनिश्र्चययोर्वा ; यथा --- कृतकत्वात् शब्दानित्यत्वे साध्ये अश्रावणत्वम् । एते च सर्वे निश्चितसाधनव्यापकत्वेS नुपाधय एव। तस्मात् बाधोन्नेय एवोपाधिर्निश्चितः तदितरस्तु शङूकितोपाधिरिति केचित्। 
	वस्तुतस्तु पक्षातिरिक्ते साध्यव्यापकतासंदेहेन तद्वयापकव्याप्यत्वसंदेहाद्वयभिचारसंदेहो व्याप्यत्वसंदेहो वेति शङ्कितोपाधित्वम् ।न तु पक्षे साध्यव्यापकत्वसंदेहात् । तदा हि साध्यव्यापकतासंदेहः पक्षे साध्यसंदेहः स्यात्। स चादोष एव। एवं पक्षे साधनव्यापकत्वनिश्र्चयोS पि तावन्नानुमानदोषः । र्कितु साधनव्यापकतासंदेहः न हि शाकपाकजत्वं मैत्रीतमये निश्चितमित्येतावता श्यामिकाविशेपस्य साध्यस्य कापि क्षतिः । प्रत्युत गुण एव। अतस्तत्संदेहोSपि पक्षे न दोषाय र्कितु तदतिरिक्ते। 
दूरादयमिति। चतुर्थमुदाहरति --- यथा कृतकत्वादिति। एतेषां साधनाव्यापकत्वाभावनिश्र्चथेS नुपाधित्वमाह--- एते चेति। 1तृतीयः साध्यव्यापकत्वसाधनाव्यापकत्वसंदेहो यथा। शाकपाकजत्वस्य साध्यव्यापकतासंदेहे मैत्रीतनयत्वे।
	ननुपाधिसंदेहो नोपाधिः, न वा हेत्वाभासान्तरमिति तदुद्भावने निरनुयोज्यानुयोद इति चेत् ,न , संदिग्धानैकान्तिकत्ववद्वयभिचारसंशयाधायकत्वेन दूषणत्वादुपाधेरिव व्यभिचारनिश्र्चयाधायकतयेति दिकू । संदिग्धेपाध्युपसंहारव्याजेन मतान्तरमुपसंहरति --- तस्मादिति। 
	ननु पक्षातिरिक्ते साध्यव्यापकतानिश्र्चयान्निश्र्चितोपाधित्वमेतेषां यदि, तर्हि तेषां पक्षातिरिक्ते साध्यवयापकतासंदेहात्संदिग्धोपाधित्वम् ; न तु पक्षे साध्यव्यापकत्वसंदेहात् साध्यसंदेहो वाच्यः, तस्यानुमानादोषत्वात् । एवं पक्षे साधनव्यापकत्वनिश्र्चयोSपि नानुमानदोषः। र्कितु लाघवात्साधनाव्यापकत्वसंदेह एवानुमानदूषणमित्यरूचेराह  ---वस्तुतस्त्विति। निगदव्यारव्यातमन्यत् ।
	1. शङ्कितोपाधिः द्विविध इति  मूलमेकदेशिमताभिप्रायेणेयुक्त्वा मणिकारोक्तत्रैनिध्यस्य खयभादृतत्वात् साध्यव्यापकत्वसाधनाव्यापकत्वसंशयाहितसंदिध्येपार्धि खयं दर्शयति ---तृतीय इति।
                                       उपाधिवादः                        १०१
	इदानीं दूषकताबीजं चिन्त्यते---किमुपाधिरतिरिक्त एव हेत्वाभासः ? स्वव्यतिरेकद्वरा प्रतिपक्षो वा ? व्यापकानुपलब्धिबाधो वा ? व्यभिचारोन्नायको वा? व्याप्तिज्ञानप्रतिबन्धकतया व्याप्यत्वासिद्धो वा ? वाद्यः , व्याप्यत्वासिद्धेत्र्न्तर्भावात् । स चाग्रे दर्शयिष्यते । न द्वितीयः । तदा प्रतिपक्षे प्रतिपक्षान्तरवदुपाधिरपि न स्यात् ।  'शतमप्यन्धानां न पश्यति 'इति न्यायात् ; एकेनैव सर्वस्य प्रतिबन्धात्। अपिच 'अन्धकारो द्रव्यं स्वातन्त्रयेण प्रतीयमानत्वात् 'इत्यत्राश्रावणत्वमुपाधिर्न स्यात् , तव्द्यतिरेकस्य पक्षेSसिद्धत्वात्। अस्माकं तु श्रावणत्वव्यतिरेकस्य साध्यसाधनसंबन्धविरोधित्वेन व्याप्यत्वासिद्धिसंभवादुपाबित्वम् । न हि श्रावणत्वं द्रव्यत्वस्वातन्त्रयेण गृह्यमाणत्वसंबन्धसहचरितं दृष्टम् । अत एवान्धकारे यदि श्रावणत्वं वर्तेत, साधये-
	व्याप्यत्वासिद्धतयोपाधिदूषकत्वं विचारयिष्यन् प्रथमं तदङ्गतया पूर्वपक्षयति ---किमुणधिरिति। अतिरिक्त एवेति। सव्यभिचारादिभ्यो भिन्न इत्यर्थः। अत्र सर्वेषां पक्षाणमनुपपन्नत्वात् चरमपक्ष एव न्याभ्य इति ध्येयम् । नाद्य इति। अतिरिक्त एव हेत्वाभास इति पक्ष इत्यर्थः। स चेति । अन्तर्भाव इत्यर्थः। आग्त इति । चरमश्र्चिन्यत इत्यादावित्यर्थः।न द्वितीय इति स्वव्यतिरेकद्वारा प्रतिपक्ष इति पक्ष इत्यर्थः। दोषमाह ---तदेति । ननु प्रतिपक्षवाहुल्येनाधिकबलार्थमुपाध्युद्भावनं सत्प्रतिपक्षेSपि भवत्वितियाशङ्कय न्यायविरोधान्नैवमित्याह---शतमिति। एकस्य बहुभिर्विवादो नुचित इत्यत आह --- एकेनेति।  ' एकेन दण्डेन शतं काकाः पलाय्यन्ते ' इतिवदेकेनापि बहुनां प्रतिबन्धो युज्यत इति भावः। सत्प्रतिपक्षो नोपाधेर्दूषकताबीजम् , पक्षवृत्तिधर्मस्यापाधेः पक्षे व्यतिरेकासंभवादित्यह--- अपिचेति । ननु --- प्रकृतानुमानेSश्रावणत्वस्यैवोपाधित्वं त्यज्यताम् न तु सत्प्रतिपक्षस्य दूषकताबीजत्वभङ्गः, प्रसिद्धान्तविरोधादित्यत आह-- अस्माकं त्विति । उपाधित्वमिति। सत्प्रतिपक्षत्य दूषकताबीजत्वाभावेSपि व्याप्यत्वासिद्धसंपादकत्वेनोपाधेर्दूषकत्वे  बाधकाभावात्। न च प्रसिद्धसिद्धान्तविरोक, सत्प्रतिपक्षस्य दूषकताबीजत्वनिराकरणवादिनामस्माकं सिद्धान्तविरोधोपन्यासस्थानुचितत्वादिति भावः। नन्वश्रावणत्वव्यतिरेकस्य साध्यसाधनसंबन्धविरोधित्वमनुपपन्नमित्याशङ्कयाह न हीति। अत एवेति। अश्रावणत्वव्यतिरेकस्य श्रावणत्वस्य पक्षेSसत्त्वादेवेत्यर्थः। 
१०२                                    न्यायरत्नम्
त्तदा तस्मात् द्रव्यत्वम् । र्किचान्वयव्यतिरेकिणि बाधोन्नीतपक्षेतरत्वस्योपाधित्वं न स्यात् , असधारण्यात् । यथा  'स्पृश्यमानो वह्निरनुष्णः, एतद्देशवर्तिस्तुत्वात् ' इत्यत्र पक्षेतरः। न' तृतीयः'अन्धकारो द्रव्यम् ' इत्यत्र यत् दूषणमुक्तं तेनैव दुष्टत्वात्। अपिच उपजीव्यप्रमाणेन पक्षे साध्याभावग्रहात् बाधो भिधीयते। न च पक्षे साध्याभावग्रहे सर्वत्रोपाध्यभावग्राहकप्रमाणस्योपजीव्यता । प्रतिपक्षतः कथंचित्संभाव्यते । तत्र चोक्तमेव दूषणम् । न चतुर्थः। एवं हि तत्--- ' वह्निमत्त्वं धूमवत्त्वव्यभिचारि, धूमवत्त्वव्यापकार्द्रेन्धनवत्त्वव्यभिचारित्वात् प्रमेयत्वादिवत् ' इति। अत्रार्द्रेन्धनवत्त्वस्य धूमवत्त्वव्यापकत्वसिद्धेरसिद्धो हेतुः। प्रत्युत ' आर्द्रेन्धनवत्त्वं धूमवत्त्वाव्यापकं , तव्द्याप्यवह्निमत्त्वाव्यापकत्त्वात् ' इत्यनुमानस्य संभवः। न च वह्निमत्त्वाव्यापकत्वमार्द्रेन्धनवत्त्वस्यासिद्धमिति वाच्यम् , एतदीयपक्षावृत्तित्वस्योभयवादिसंप्रतिपन्नात्वात् । तथापि धूमवत्त्वव्याप्यत्वं वह्निमत्त्वस्य ममासिद्धमिति चेत् न । असिद्धत्वं , र्कि व्यभिचार- सत्प्रतिपक्षस्य दूषकताबीजत्वे दोषान्तरमाह ---  र्किचेति। तदुदाहरति--- यथेति। अस्पृश्यमाने  वह्नावनुष्णत्वप्रत्यक्षज्ञानाभावादाह  --- स्पृश्यमान इति। न तृतिय इति।   व्यापकानुपलब्धिबाध इत्यर्थः। शेषमतिरोहितार्थम् । न  चतुर्थ इित । व्याभिचारोन्नायक इत्यर्थः। उपाधेर्व्यभिचारोन्नायकत्वं दूषयितुं दर्शयति ---एवं हीति। आर्द्रेन्धनवत्त्वस्य धूमव्यापकत्वमसिद्धभित्यनुपपन्नम् , व्याप्तेः सत्त्वादित्यत आह ---प्रत्युतेति । बाधितो हेतुरित्याशङ्कयाह -- न चेति। 'आर्द्रेन्धनवत्त्वं धूमवत्त्वाव्यापकं तद्वयाप्यवह्निमत्त्वाव्यापकत्वात् ' इत्यत्र धूमव्याप्यत्वं वह्निमत्त्वस्य नास्ति, अयोगोलके बह्नेः सत्त्वेSपि धूमस्यासत्त्वात् । ततश्र्चोक्तानुमानस्य बाधासिद्धि स्याताभित्याशङ्कते  --- तथापीति। धूमवत्त्वव्याप्यत्वं वह्निमत्त्वस्यासिद्धमित्यनुपपन्नम् , विकल्पासहत्वदिति परिहरति  --- असिद्धत्वमिति। पक्षातिरिक्त इति। पक्षतुल्य इत्यर्थः। दोषान्तरमाह---व्यभिचार इति। न द्वितीय इति। उपाबिदर्शनाद सिद्धमिति पक्ष इत्यर्थः। किमार्द्रेन्धनवत्त्वं तत्रोपाधिः ? र्कि वान्य इति विकल्प्यद्यं कल्पं निराकरोति--- आर्द्रेन्धनेति। न द्वितीय इत्याह--- अन्यस्येति। साध्यस्येत्यर्थः। स्वव्यापकत्वाभावादिति भावः। न तृतीय इति । व्याप्तिग्राहकप्रमाणाभावादसिद्धमिति
                             उपाधिवादः            १०३
दर्शनात् ? उपाधिदर्शनाद्वा ? व्याप्तिग्राहकप्रमाणाभावाद्वा ? नाद्यः, पक्षातिरिक्ते व्याभिचारस्याभावात्। व्यभिचारे स्फुरत्युपाध्युपन्यासस्यानर्हत्वाञ्च । न द्वितीयः, आर्द्रेन्धनवत्त्वस्य विवादविषयत्वात् ;अन्यस्योपाधेरसिद्धेः।  न  तृतियः। तर्हि प्रथममनुमान एवेदं वक्तुमुचितम् ; व्यर्थ उपाध्युपन्यासः । चरमस्तु चिन्त्यते । धूमवत्त्वव्यापकाव्याप्यत्वज्ञाने विद्यमाने 'धूमवत्त्वव्याप्यं वह्निमत्त्वम् ' इति ज्ञानं नोत्पद्यते1। न च आर्द्रेन्धनवत्त्वं धूमवत्त्वाप्यापकं , धमवत्त्वव्याप्यवह्निमत्त्वाव्यापकत्वात् '   इत्यनुमानं संभवति, तव्द्याप्यत्वस्यासिद्धेः। आर्द्रेन्धनस्य धूमं प्रति साध्यसाधनभावव्यवस्थितेर्विपक्षे बाधकतर्कसंभवात्, व्याप्तेर्गृह्यमाणत्वेन धूमवत्त्वाव्यापकत्वे साध्ये हेतोर्बाधितत्वाच्च । एवं यत्र यत्र विपक्षबाधकतर्कादिभिरूपाधिसाध्ययोर्व्याप्यापकभावो निश्र्चीयते, तत्र निश्चितोपाधिर्भवतीति मन्तव्यम् ।
तृतीयपक्ष इत्यर्थः। तर्हीति। व्यर्थोSयं बकबन्धनविधिप्रयास इति भावः। चरमस्त्विति। व्याप्तिज्ञानप्रतिबन्धकतया व्याप्यत्वसिद्ध इति पक्ष इत्यर्थः।'वह्निर्धमव्याप्यो न भवति, धूमव्यापकार्द्रेन्धनवत्त्वाव्याप्यात्वात् ' इत्यनुमानस्य बाधं परिहरति---धूमवत्त्वेति। अयमुपाधिः साध्यव्यापको न भवति, साध्यव्याप्यहेत्वव्यापकत्वादित्यत आह --- न चेति । धूमव्याप्यत्वं वह्नेरसिद्धमित्यसिद्धो हेतुरित्याह--- तव्द्याप्यत्बस्येति। आर्द्रेन्धनवत्त्वादेस्तर्कादिना साध्यव्यापकत्वसाधनाव्यापकत्वयोर्निश्र्चितत्त्वेन धूमाव्यापकत्वानुमानं बाधितमित्याह--- आर्द्रेत्धनस्येति। उक्तन्यायमन्यत्राप्यतिदिशति--- एवमिति। तत्रेति। ' वायुः प्रत्यक्षः, प्रत्यक्षस्पर्शाश्रयत्वात् ' इत्यादावित्यर्थ  इति दिकू। 
	2वस्तुतस्तु --- सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वातन्त्र्येण वा यदि दूषणं , तदा सर्वथा साध्यव्यापककतानिश्र्चयो वक्तव्यः, तेन विना तेषामभावात्। तस्मादुपाधेर्नि-
	1.नोत्पतुमर्हति
	2. मणिकारसरण्योपाधेर्दूषकत्वं निरूपयति ---वस्तुतस्तु। सत्प्रतिपक्षतया। स्वाभावलिङ्गकसाध्याभावानुमितिप्रयोजकतया। स्वम् उपाधिः। व्याप्यत्वासिद्धतया । हेतुविशेष्यकव्याप्तय-
१०४                           न्यायरत्नम्
श्र्चयाद्वयभिचारनिश्र्चयः, तत्संशयात्तत्संशय इति व्यभिचारज्ञानद्वारा साध्यव्यापकव्याप्यत्वेन व्याप्तिविरहग्रहोन्नायकतया चोपाधेर्दूषकत्वम् ।
	वस्तुतस्तु --- साध्यव्यभिचारित्वमनुमेयं साध्यव्यापकः भाववद्वृत्तित्वेन । 1 न च साधनाभाववद्वृत्तित्वमुपाधिः, उपाधिमात्रोच्छेदापत्तिग्रसङ्गात्, सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत्, 2अवृत्तिगगनादौ साध्याव्यापकत्वात् । ननु वृत्तिमत्त्वधर्मावच्छिन्न- साध्यव्यापकत्वान्नोक्तदोष इति चेत्, तर्हि संयोगविशेषादौ हेतौ साधनव्यापकत्वम् । तथाहि ---' वायुः प्रत्यक्षः, संयोगविशेषात् ' इत्यत्र ' संयोगविशेषः प्रत्यक्षत्वव्यभिचारि, तव्द्यापकव्यभिचारित्वात् '  इत्यनुमाने संयोगविशेषाभाववद्वृत्तित्वं तव्द्यापकव्यभि-
 चारित्वादिरूपसाधनाव्याभितारित्वान्नोपाधिः । अत्र व्यभिचारादीनां नियमेन दूषकताबीजत्वाभावेsप्यनियमेन प्रत्येकं दूषकताबीजत्वाभ्युपगमे बाधकाभाव इति संक्षपेः।  
भावप्रकारकज्ञाने प्रयोजकतया । स्वातन्त्र्येण । तदितररूपेण व्यभिचारज्ञानप्रयोजकत्वरूपेण ।वक्तव्यः । अपेक्षणीयः। तेन विना तेषामभावादिति । व्यापकतया गृहीताभावादेव व्याप्यतया गृहीताभावः, व्यापकतया गृहीतं प्रति अव्याप्यत्वेनैव व्याप्यत्वेन गृहीताव्याप्यत्वं, व्यापकतया गृहीतस्य व्यभिचारित्वेनैव च व्याप्यतयावगतस्य व्यभिचारित्वं च सिध्यतीति भावः। व्यभिचारज्ञानद्वारेति । मानसप्रत्यक्षात्मके व्यभिचारनिश्र्चये विशेषदर्शनविधया हेतिभूतस्योपाधिज्ञानस्य विषयतया मानसव्यभिचारप्रत्यक्षप्रयोजकतयेत्यर्थः। वस्तुतस्त्वित्यादिना व्यभिचारपानुमिति - प्रयोजकत्वं वक्ष्यत इति विवेकः। 
	1. न च  साधनाभाववदूबृत्तित्वमुपाधिरिति । वह्निः धूमव्यभिचारी, धूमव्यापकाभाववद्वृत्तित्वात्,  इत्यनुमाने पक्षीभूतवह्निरूपसाधनाभाववद्वृत्तित्वमुपाधिः। धूमव्यभिचारिणि जलादौ सर्वत वह्नयभाववद्वृत्तित्वसत्त्वात्, धूमव्यापकाभाववद्वृत्तित्वाधिकरणे प्रकृतपक्षे वह्नौ वह्नयभाववदूवृत्तिवासत्त्वात् साध्यव्यापकत्वसाधनाव्यापकत्वयोरक्षतत्वादिति भावः । उपाधिमात्रोच्छेदप्रसङ्गादिति । धूमव्यापकाभाववद्वृत्तित्वं धूमव्यभिचारित्वव्यभिचारि, धूमव्यभिचारित्त्वव्यापकवह्नयभाववद्वृत्तित्वव्यभिचारीत्यनुमानेsपि  पक्षेभूतधूमव्यापकाभाववदूवृत्तित्बाभाववद्वृत्तित्वस्योपाधित्वसंभावादिति भावः । सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवदिति । सत्प्रतिपक्षानुमाने प्रथमोक्तहेत्वभावस्योपाधित्वे सर्वत्र प्रति पक्षानुमाने तादृशोपाधेः संभवेन निरूपाधिकप्रतिपक्षोच्छेदापत्त्या पूर्वसाधनव्यतिरेकस्यानुपाधित्वं यथा तथेत्यर्थः।
	2. अवृत्तिगगनादौ साध्याव्यापकत्वादिति । वह्निर्धूमव्यभिचारी इत्यनुमानेक्तस्य वह्नयभाववद्वृत्तिवस्य गगनान्तर्भावेणे साध्याव्यापकत्वमित्यर्थो न घटते । अवृत्तिगगने धूमाभाववदूवृत्तित्बात्मकधूमव्यभिचारित्वरूप साध्यस्याभावात् । परतुं वह्निः धूमव्याप्यः धूमव्यापकाव्याप्यत्वादित्यनुमाने वह्नयभाववद्वृत्तित्वस्योपाधित्वं न सिध्यति, धूमव्याप्यत्वाधिकरणे गगने अवृत्तौ वह्नयभाववदूवृत्तित्वरूपोपाध्यभावेन साध्याव्यापकत्वादिति तात्पर्य वोध्यम् ।  
१०५                           उपाधिवादः
अथोपाध्याभासाः--- असाधारणविपर्ययः, अप्रसिद्धसाध्यविपर्ययः, बाधितसाध्यविपर्ययः, पक्षव्यापकविपर्ययः, पूर्वसाधनव्यतिरेकः, पूर्वसाधनव्याप्यव्यतिरेकः, पक्षविपक्षान्यतरान्यः, पक्षेतरसाध्याधारः, तत्तुल्पजात्यादयः। 
	तत्राद्यो यथा --- अन्वयव्यतिरेकिणि साध्ये बाधोन्नीतान्यपक्षेतरः। तत्र हि सकलसपक्षविपक्षव्यावृत्तत्वादुपाधिव्यतिरेकोsसाधारणो भवति। 

                              उपाध्याभासाः
	उपाधिवदभासमानानामुपाधित्वज्ञानाधीनज्ञानत्वादुपाधिनिरूपणानन्तरं तान्निरूपयितुमुक्रमते  --- अथेति । निरूप्यन्त इति शेषः। 1व्यभिचारानुन्नयनदशायां सत्प्रतिपक्षोत्थापकत्वे नुमितिप्रतिबन्धकत्वात्तदुत्थापनद्वारास्य दूषणत्वमेन । दूषितस्तु नियमपक्ष इत्यभिप्रायेणोपाधेः सत्प्रतिपक्षोत्थापकत्वपक्षमवलम्ब्यैवोपाध्याभासानाह--- असाधारण इति । असाधारणश्र्चासौ विपर्ययः व्यतिरेकश्र्चेति कर्मधारयः । 2अप्रसिद्धेति । साध्यस्य विपर्ययः, अप्रसिद्धश्र्चासौ साध्यविपर्ययश्र्चेति समासः। एवमुत्तरत्रापि यथायोग्यं सुगममिति ध्येयम् । 
	तत्रेति । तेषां मध्य इत्यर्थः आद्य इति । असाधारणविपर्यय इत्यर्थः । केवलान्वयिनि सपक्षस्य केवलव्यतिरेकिणि विपक्षस्य व्यतिरेकेsसंभवादसाधारण्याभाव इत्यतोsन्वयव्यतिरेकिणीत्युक्तम् । असाधारण इत्यत्न हेतुमाह --- तत्र हीति । अत साधनाव्यभिचारित्वात् । साधनम्, अव्यभिचारि व्याप्यं यस्य तत्त्वात् । साधननिष्ठव्याप्यता निरूपकत्वात् ; साधनव्यापकत्वादिति यावत् । साधनाधिकरणे पक्षे संयोगविशेषे अव्याप्यवृत्तौ संयोगविशेषाभाववदूवृत्तित्वस्य सत्त्वादिति भावः। 
	1. पूर्वमुपाधेः सत्प्रतिपक्षतया दूषकत्बस्य निराकृतत्वात् , अत्र सत्प्रतिपक्षतया दूषकत्वमवलम्बयोपाध्याभासनिरूपणं संगच्छते इत्याशयवानाह-व्यभिचारानुन्नयनदशायमिति । असाधारणविपर्यय इति । यस्य विपर्ययोsभावः पक्षे साध्याभावे साध्येsसाधारणो भवति , स उपाध्याभासो साधरणविपर्यय इत्युच्यते । ' पर्वतो वह्निमान् धूमात् ' इत्यत्र पर्वतेतरत्वमुपाध्याभासाः । धारणो भवति । ततश्र्चोपाधिकार्यस्यानिर्वाहादयमुपाध्याभासः । तथाचासाध्यरणश्र्चासौ विपर्ययश्र्चेति कर्मधारय इति ग्रन्थः, असाध्यरणस्य विपर्यय इति समासाभावबोधनाभिप्रायको बोध्यः। एवमुत्तरत्रापि। 
	2.अप्रसिद्धसाध्यविपर्ययः। यत्र साध्यस्याभावो प्रसिद्धः तत्रोद्भव्यमानः ' इदं वाच्यं ज्ञेयत्वात् ' इत्यादौ पक्षेतरत्वादिः अप्रसिद्धसाध्यविपर्ययनामोपाध्याभासाः।  

१०६                                        न्यायरत्नम्
अत एव तव्द्यावृत्तिः पक्षे विद्यमानापि न साध्याभावसाधिकेत्युपाधिल-क्षणानक्रान्तत्वादुपाध्याभासोSयम्। एवमुत्तरत्राप्यूहनीयम्। 
	द्वितीयो यथा --- केवलान्वयिनि साध्ये पक्षेतरादिः। तत्र हि व्यतिरेके यत्साध्यं साध्यात्यन्ताभावः सोSप्रसिद्धः।
	तृतीयो यथा--- 'वह्निरूष्णस्तैजसत्वात् ' इत्यत्र कृतकत्वम्। अत्र हि व्यतिरेके यत्साध्यमनुष्णल्तं तद्वाधितम्। 
	चतुर्थो यथा  --- ' क्षित्यादिकम सकर्तृकं सार्यत्वात् ' इत्यत्राणुव्यतिरिक्तत्वम् । अत्र हि व्यतिरेकेः क्षित्याद्येकदेशवृत्तित्वाद्भागासिद्धः। ननु संदिग्धसाध्ये धर्मिणि साध्याभावसाधनमेव प्रतिरोधोS भिधीयते । स च पक्षभेदे पि न स्यात् ? मैवम् । निश्र्चयानुत्पादकत्वरूपस्य पक्षेभेदे नुपपत्तेः। तादृशे साधनवति साध्याभावसाधनाव्द्यभिचारोS स्त्विति चेत् ;न ,स्थापनयैव गतत्वात्।
	पञ्चमो यथा --- 'क्षितेयाधिकं सकर्तृकं कार्यत्वात् 'इत्यत्राशरीरिकर्तृकत्वेन प्रतिरोधे कार्यत्वम्।
	अत्र केचित्  --- पूर्वसाधनव्यतिरेकव्यतिरेकात् प्रतिरोधे कुत्रापि न प्रतिरोधेः स्यात्, पूर्वसाधनव्यतिरेकव्यतिरेकस्य पूर्वसाधनात्मकत्वेनार्किचित्करत्वात् । तस्मादनुपाधित्वमेवास्य जायत इत्युपाध्याभासत्वे युर्क्ति वदन्ति। तन्न , 'शब्दो Sनित्यः, बहिरिन्द्रियवेद्यत्वात् ' ' शब्दोनित्यः, एवेति । उपाधिव्यतिरेकस्यासाधारणत्वादेवेत्यर्थः। उक्तन्यायमन्यत्राप्यतिदिशति--- एवमिति। उत्तरत्रापीति।अप्रसिद्धसाध्यविपर्ययादावित्यर्थः।
	अप्रसिद्धसाध्मविपर्ययमुपाध्याभासमुदाहरति --- द्वितीय इति । 1बाधितसाध्यविपर्ययमुदाहरति--- तृतीय इति। पक्षाव्यापकविपर्ययमुदाहरति--- चतुर्थ इति। पूर्वसाधनव्यतिरेकमुदाहरति---पञ्चम इति। 
	1.बाधितसाध्यविपर्ययः। यस्योपाधेरभावेन साध्यः प्रकृतसाध्याभावः पक्षे प्रमाणबाधितः, स बधितसाध्यविपर्ययनामोपाध्याभासः। पक्षाव्यपकविपर्ययः। यस्योपाधेर्विपर्ययोSभावः पक्षाव्यापको भागासिद्धः, स उपाधिकार्यनिर्वहणादुपाध्याभासः।
                              
                               उपाधिवादः                                             १०७
श्रावणत्वात् ' इत्यत्र पूर्वसाधनव्यतिरेकस्योपाधित्वं न संभवति, साध्याव्यापकत्वात् । न हि नित्यगोत्वादौ बहिरिन्द्रियावेद्यत्वमस्ति । न च पूर्वहेतोरनैकान्तिकत्वेन दुष्टत्वादलं प्रतिपक्षेणेति वाच्यम् , अगृह्यमाणविशेषदशायां प्रतिपक्षत्वसंभवात् । 
	क्षित्याद्यकर्तृकत्वाद्यनुमाने तु पूर्वहेतुव्यतिरेक एवास्तूपाधिः, तल्लक्षणाऋान्तत्वात् । अतः कथमुपाध्याभासोSति ? मैवम् । 'शब्दो नित्यः, श्रावणत्वात् ' ;' शब्दोSनित्यः, महदूद्रव्यविशेषगुणत्वात् ; एवं 'शर्करारसोSनित्यः, अनित्यवृत्तिगुणत्वात् '   ;' रसो नित्यः, रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वात् ' इत्यादौ पूर्वसाधनतायाः प्रयोगानुरोधेनाव्यवस्थितत्वमिति वस्तुव्यवस्था न स्यात् , उपाधेर्नित्यदोषत्वात् । न हि यद्येन सोपाधि संबद्धं तत्तेन निरूपाधि संबद्धं भवतीत्यलमतिपल्लवितेन ।
	पूर्वसाधनव्यतिरेकस्योपाध्याभासत्वे परोदीरितां युक्ति दूषतितुमुपन्यस्यति --- अत्र केचिदीति । मानमनोहरकारा इत्यर्थः । निषेधति---तन्नेति । साध्याव्यापकत्वादिति । बहिरिन्द्रियवेद्यत्वव्यतिरेकस्यासिद्धत्वात्साध्याव्यापकत्वादिस्यर्थः। साध्याव्यापकत्वमुपपादयति --- न हीति । नन्वत्र प्रतिपक्षोपन्यासो निरर्थकः, बहिरिन्द्रियवेद्यत्वहेतोर्व्यभिचरितत्वेनानित्यत्वसाधकत्वाभावादित्यत आह --- न चेति । अगृह्येति । व्यभिचारास्फुरणदशायामित्यर्थः। 
	ननु  'क्षित्यादिकं सकर्तृकं कार्यत्वात् ' इत्यत्र ' क्षित्यादिकमकर्तृकम्, अशरीरिकर्तृकत्वात् ' इति प्रतिरोधे पूर्वसाधनव्यतिरेकस्याकार्यत्वस्योपाधित्वं न स्यादित्यत आह --- अकर्तृकत्वाद्यनुमान इति । उपाधिरस्त्वित्यत्र हेतुमाह --- तल्लक्षणेति । उपाधिलक्षणघटितत्वादित्यर्थः । साध्याव्यापकत्बस्य बाधितत्वेनोपाधित्वं युज्यत इति भावः । परोक्तरूस्या तस्योपाध्याभासत्वाभावमुपसंहरति --- अत इति । पूर्वसाधनव्यतिरेकस्य प्रकारान्तरेणोपाध्यााभासत्वं साधयति ---शब्दो नित्य इति । इष्टापत्तिमाशङ्कयाह --- उपाधेरिति । ननु सत्प्रतिपक्षोच्छेदः पूर्वसाधनव्यतिरेकस्योपाध्या
२०८                                    न्यायरत्नम्
	षष्ठो यथा --- तत्रैवाकर्तृकत्वानुमाने नित्यत्वादिः । सप्तमो यथा--- प्रसिद्धानुमाने पर्वतहदान्यतरान्यत्वम् । अष्टमो यथा --- तत्रैव पर्वतेतराग्निमत्त्वम् । न च व्यर्थविशेष्यत्वं दूषणमिति वाच्यम् । व्यर्थविशेष्यत्वेSप्युपाधेराभासत्वात् । नवमो यथा --- तत्रैव पर्वतेतरेन्धनवत्त्वम् । एवं वह्रिसामग्रीमत्त्वादिकमूह्यम् । तत्सामग्री तत्सकलकारणसमवधानं वा, तच्चरमकारणं वा, क्षणविशेषो वा । सर्वेषाममीषां व्यावृत्तिर्न वह्निधूमसंबन्धविरोधिनी । दृश्यते ह्यमीषां व्यतिरेककाले वह्निधूमसंबन्धः। ननु यत्रोतेपत्तिः साध्यते, तत्रास्तु सामग्रया उपाधित्वम्। मैवम् । यत्रेति र्कि देशः, ? कालो वा ? उभयथापि हेतुर्वा साध्यं वा सामग्रयन्तर्भावेण विवेक्तव्यमिति न तस्योपाधित्वम् । अधिकं च नयचिन्तामणौ चिन्तितमिति।
                                   इत्युपाधिवादः।  
भासत्वे बीजमिति चेत् ;न ;1स्थापनाया यत्राभासत्वं तत्र पूर्वसाधनव्यतिरेकस्य साध्याव्यापकत्वेनानुपाधित्वात् । यत्तु पूर्वहेतोस्तत एवासाधकत्वात्प्रतिक्षवैयर्थ्य तत्रेति ; तन्न अगृह्यामाणविशेषदशायां सत्प्रतियक्षत्वसंभवात् इत्येतत्सर्व मनसि निघायाह  अलमतिप्रलापेनेति ।
	पूर्वसाधनस्याप्यव्यतिरेकं दर्शयति --- षष्ठो यथोति । पक्षविपक्षान्यतरान्यं दर्शयति --- सप्तमो यथेति । पर्वतेतरसाध्याधारं दर्शयति --- अष्टमो यथेति । तत्रैवेति । प्रसिद्धानुमान एवेतेयर्थः । तत्तुल्यजात्यादिकमुदाहरति --- नवमो यथेति। साध्यव्यापकत्वग्राहकतर्काभावादुपाध्यभासत्वमुक्त्वा साधनव्यापकत्वग्रहकाभावमाह --- एवमिति । वह्निसामग्रिव्यतिरेकेण वह्निधूमसंबन्धव्यतिरेकाभावं दर्शयितुं तत्सामर्ग्रि निर्वक्ति --- तत्सामग्रिति . वह्निसामग्रीत्यर्थः । नन्वित्यादिग्रन्थः स्पष्टार्थः ननु वह्निसामग्रयादेरूपाधित्वेन कथनमनुपपन्नम् , पुरातनग्रन्थेष्वनुक्तत्वादित्यत आह--- अधिकमिति । अयमुपाध्याभासः चिन्तामणावपि सूचित इति नात्रधिकं मया चिन्तितमिति भावः।
					इत्युपाधिवादः
	1.स्थापनाया यत्राभासत्वमिति । ' ह्नदो नह्निमान् द्रव्यत्वात् , '' ह्रदो वह्निमान् जलात् ' इत्यत्र प्रतिरोधानुमाने  पूर्वसाधनव्यतिरेको द्रव्यत्वाभावो नोपाधिः संभवति, द्रव्यत्वाभावस्य वह्नयभावव्यापकत्वादिति भावः। 
 
                                     वक्षतावादः                     १०९  
	उपाधेरनन्तरं पक्षधर्मता निरूप्यते, अनौपाधिकत्वेन ज्ञातस्य पक्षधर्मतोपसंहारात् । तत्र र्कि पक्षत्वम् ? यद्यपि पक्षत्वस्य केवलान्वयित्वादितरभेदसाधकत्वं नास्ति, तथापि पक्षपदस्य प्रवृत्तिनिमित्तमात्रं निरूप्यते । तत्र साध्यवत्तया संदेहविषयत्वं पक्षत्वमिति न, यदा कदाचित् ' पर्वतो वह्निमान्,
                                पक्षतावादः
                   पाशाङ्कुशधनुर्बाणान् धारयर्न्ती करैरूमाम् । 
                   चिन्तिचार्थप्रदां देर्वी वन्दे त्रिपुरसुन्दरीम्  ।।
	अवसरंसंगत्या पक्षधर्मतां निरूपयितुमुपकमते --- उपाधेरिति । अनन्तरमिति । उपाधिनिरूपणनन्तरमित्यर्यः । उपीधिनिरूपणनन्तरं पक्षधर्मतानिरूपणे हेतुमाह --- अनौपाधिकत्वेनेति । पक्षत्वे निरूपित् तद्धर्मत्वं सुनिरूपमित्यनाकाङूक्षाभिधाननिरासायाताङूक्षामुद्भावयति---  तत्र किमिति । पक्षत्वस्येतरभेदसाधनत्वं यद्यपि न संभवति, 1केवलान्वयित्वात् ; तथापि पक्षपदप्रवृत्तिनिमित्तमात्रं चिन्त्यत इति शङ्कोत्तराभ्यामाह---यद्यपीत्यादिना । पूर्वपक्षमवतारयति --- तत्रेति । साध्यवत्तयेति । संदिग्धसाध्यधर्मवत्त्वमितिsपर्यवसन्नो र्थः। सपक्षेsतिव्याप्तिपरिहारय संदिग्धेति । ननु ---'2विशेषो भिधेयः, प्रमेयत्वात् ' इत्यत्र विशेषे पक्षेsव्याप्तिः, संदिग्धसाध्यवत्त्वाभावात् । ततश्र्च तत्र कथमनुमितिरिति चेत्  ---' अभिधेयत्वं विशेषे वर्तते, न वा' इति संदेहस्य सिद्धत्वात्कथमव्याप्तिः ? कथं वानुमितिर्न ? न चास्याभिधेयत्वपक्षकत्वेन भिन्नविषयकत्वात् 'विशेषो भिधेयो न वा ' इति संदेहो मृग्यते । स च नास्त्येवेति वाच्यम् । य एव हि संदेहः पक्षे 2साध्यसिद्धिविरोधी,  स एवानुमानङ्गम्, भिन्नविषयकत्वस्या -
	1.केवलान्वयित्वादिति । सर्वस्यापि कुत्रचिदनुमाने पक्षत्वसंभवेन सामान्यतः पक्षभिन्नस्याप्रसिद्धया अपक्षव्यावर्यकत्वं न संभवतीति भावः संदिग्धसाध्यधर्मवत्त्वमिति पर्यवसन्नोर्थ इति । एवं सति ह्रदो वह्निमानित्यत्र ह्नदे पक्षव्यवहारो न स्यात् , संदिग्धस्य वह्निरूपसाध्यस्य ह्नदेsभावात् ।अतः साध्यवत्तया संदेहविषयत्वमेव समीचीनं भाति । वह्निमान्न वेति वह्निमत्त्वप्रकारकसंदेहविषयत्वस्य सत्त्वात् । 
	2. विशेषोsभिधेय इति । अभिधेयत्वस्य केवलान्वयितया तदभावरूपकोव्थप्रसिध्द्या अभिधेयत्वप्रकारकसंशयासंभवेन संशयविशेष्यत्वस्य विशेषेsभावादव्याप्तिरित्यर्थः। परं तु 'घटो भिधेयः' इत्यत्राप्यव्याप्तिसंभवे विशेषपक्षानुमानपर्यन्तानुसरणस्य वीजं समालोचनीयम् । 
११०                            न्यायरन्तम्
न वा' इति संदेहे पक्षव्यवहारप्रसङ्गात् । सिषाधयिषाजनकः संशयोsभिधीयत इति चेत् ; न, सिषाधयिषा यदि ज्ञातुमिच्छा तदा प्रत्यक्षादिज्ञानजनकेच्छाजनकसंदेहविषयेsतिप्रसक्तिः। अथानुमितिज्ञानजनिकेच्छा , तदा लिङ्गज्ञानजन्यज्ञानमनुमितिः; लिङ्गं  च व्याप्तिपक्षधर्मतया ज्ञायमानमित्यन्योन्याश्रयः। 
र्किचित्करत्वात् । ततश्र्च' विशेषोsभिधेयः' इत्यनुमितेः ' अभिधेयत्वं विशेषनिष्ठात्यन्ताभावप्रतियोगि, न वा' इति संशायस्य विरोधित्वेनैतादृशसंयस्य सर्वत्र सुलभत्वेनानुमितेरविकलत्वमिति दिकू । एतल्लक्षणं मननस्थले व्यापकम्, श्रवणेनात्मनो निश्र्चितत्वेन संदेहाभावादिति दूषणे सत्येव दूषणान्तरमाह --- यदा कदाचिदिति । अतिप्रसङ्गपरिहारमाशङ्कते --- सिषाधयिषेति । यादृशसिषाधयिषाजनकः संदेहः, तादृशी सिषाधयिषा ज्ञातुमिच्छा वा ? अनुमितिजनिकेच्छा ता ? इति विकल्पाद्यं कल्पमतिव्याप्तया निराकरोति --- सिषाधयिषेति । द्वितीयमुत्थापयति --- अथेति । यादृशानुमितिजनिकेच्छा सिषाधयिषा, तादृशानुमितिलक्षणं दर्शयन्नेव पक्षलक्षणं  दूषयति --- तदा लिङ्गज्ञानेत्यादिना । लिङ्गज्ञानजन्यं च तत् ज्ञानं चेति कर्मधारयः। एवंच 1व्याप्तिविशिष्टप्रक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिरिति पर्यवसन्नोsर्थः। 
	ननु व्याप्तिविशिष्टा या पक्षधर्नतेति वा ? व्याप्तिविशिष्टस्य पक्षधर्मतेति वा ? व्याप्तिविशिष्टश्र्च पक्षधर्मश्र्चेति द्वन्द्वो वा ? व्याप्तिविशिष्टं च तत् पक्षधर्मताज्ञानं चेति 2जानान्तकर्मधारयो वा ?  न तावत्प्रथमद्वितीयौ, भ्रमानुमित्यव्याप्तेः; व्याप्तिविशिष्टपक्षधर्मतयेर्भेदात् । न तृतीयः, प्रमानुमित्यव्याप्तेः ;व्याप्तिविशिष्टपक्षधर्मयोरभेदात् । नापि चतुर्थः, व्याप्तयनाश्रयज्ञानस्य व्याप्तिवैशिष्टयस्यासंभवात् । यत्तु व्याप्तिवैशिष्टयं व्याप्तिबिषय-  
	1.व्याप्तिविशिष्टपक्षधर्मतेति । अत्र वैशिष्टयं सामानाधिकरण्यरूपम् । 
	2. ज्ञानान्तकर्मधारयः ज्ञानान्तेन पक्षधर्मताज्ञानपदेन व्याप्तिविशिष्टपदस्य कर्मधारय इत्थर्थः ; व्याप्तिविशिष्टपक्षधर्मतयोर्भेदादिति । अयोगोलकं धूमवत् वह्नेरित्यत्र वह्नौ धूमव्याप्तेरसत्त्वात् पक्षधर्मता न सामानाधिकरण्येन व्याप्तिविशिष्ठा । तत्वाच व्यप्तिविशिष्टभिन्नपक्षधर्मत्ताज्ञानजन्यत्वं तादृशानुमितौ नास्तीत्यव्याप्तिः । व्याप्तिविशिष्टस्य पक्षधर्मतेति समासे पि निरूक्तस्थले वहिनिष्टपक्षधर्मताया व्याप्तिविशिष्टनिष्ठत्वाभावात् व्याप्तिविशिष्टनिष्ठपक्षधर्मताज्ञानजन्यत्वं  नास्तीत्थव्याप्तिरिति भावः।