Book Name 		:  मञ्जूषा
Author			:  श्री कृष्णभट्ट
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: लक्ष्मी नारायण
Proofcheck by		: शिवरामकृष्णा और श्रीमहालक्ष्मी
Sandhi Split by		: शिवानन्द शुक्ल


मञ्जूषा+इति प्रसिद्धाऽर्थदीपिका |

 |
 श्रीकृष्णाय नमः |

श्रीकृष्णचरणौ नत्वा शक्तिवादार्थदीपिकाम्॥
करोति संप्रदायेन कृष्णभट्टः+ मुदे सताम्॥1॥
सङ्‌केतः+अभिधारुपवृत्तिग्राहकः+ इति मीमांसकमतम्+ ; लक्षणा च शक्तिविशेषः+ इति वैयाकरणमतम्+ ; तदुभयम्+ कटाक्षयन्+आह - सङ्‌केतः+ इति |
 अत्र तीरम्+ गङ्गापदार्थसम्बन्धि न गङ्गापदार्थः+ इति ज्ञाने+अपि गङ्गायाम्+ घोषः+ इत्यादितः शाब्दबोधोदयात्सङ्‌केतमात्रेण न+उपपत्तिः+अतः+ लक्षणाऽतिरिक्तवृत्तिः स्वीकार्येत्यभिप्रायवान्+आह - लक्षणा च+इति |
 अर्थः+ इति पदव्यावृत्त्यर्थम् एवम्+ - च गौणीव्यञ्जनयोः पृथक्+वृत्तित्वम्+अयुक्तम्+ तयोः+लक्षणायाम्+अन्तर्भावसम्भवात्+इति बोध्यम्॥
	ननु घटः+अस्ति+इत्यादौ+आकाशः+ घटपदार्थः+ इत्यपि व्यवहारप्रसङ्गोघटपदेन समवायेन+आकाशोपस्थितिसम्भवाद् ,

 न च लक्षणया तादृशव्यवहारः+ इति कथम्+ सम्बन्धान्तरेण सः+ विषयः+ इति वाच्यम्+,

 तथा सती+आकाशः+ न घटपदार्थः+ इति कदाऽपि व्यवहारः+ न स्यात्+इत्यतः+अर्थव्यवहारविषयम्+ निर्धारयति - वृत्त्या+इति |
 शाब्दबोधानुकूलार्थोपस्थित्यनुकूलः पदपदार्थयोः सम्बन्धः शक्तिलक्षणान्यतरा वृत्तिः,
 एतत्+च घटादिपदेन समवायादिनाऽऽकाशाद्युपस्थितिः+न शाब्दबोधकारणम्+ लक्षणाऽनधीनत्वात्+इति ताम्+आदाय+अर्थव्यवहारवारणाय |
 ज्ञानजन्यत्वम्+ प्रतिपत्तौ प्रत्युक्तत्वम्+ विषयतायाम्+ वा+अन्वयि तृतीयार्थः,
 लक्ष्यस्य+अर्थत्वव्यवहारानुरोधेन शक्त्या+इति न+उक्तम् |
 समभिव्याहारप्रतिपाद्यतात्पर्यार्थवारणाय-पदेति |
 वृत्तिमानर्थ इत्युक्तौ सर्वदा लक्षणासद्भावेन तीरम्+ न गङ्गापदार्थः+ इति व्यवहारः+ न स्यात्+अतः प्रतिपत्तिनिवेशः |
 न च लक्षणाऽधीनप्रतिपत्तेः सर्वदा+असत्त्वे+अपि कदा चित्सत्त्वेन तथा व्यवहारानुपपत्तिः+अस्ति+एव+इति वाच्यम् |
 तादृशप्रतिपत्तेः+लक्षणाऽधीनार्थव्यवहारे विशेषणतया तदभावदशायाम्+ दर्शितव्यवहारोपपत्तेः |
  वस्तुतः+तु यद्यपि तीरम्+ न गङ्गापदार्थः+ इति व्यवहारस्य विशिष्य गङ्गापदशक्त्यभावः+ एव विषयः सुवचः,
 तथाऽपि+इदानीम्+ तीरम्+ न गङ्गापदार्थः+ इति व्यवहारानुरोधेन प्रतिपत्तिनिवेशः शक्त्यभावस्य व्याप्यवृत्तितया+इदानीम्+इत्यस्य+अनन्वयाद् |
 एवम्+ च कथञ्चिद् गङ्गाप्रतिपत्त्यसत्त्वदशायाम्+ गङ्गा+इदानीम्+ न गङ्गापदार्थः+ इत्यपि+इष्यत एव |
 वाच्यत्वम्+ मुख्यार्थत्वम्+,
 लक्षणानिर्वाहकतात्पर्यत्त्वम्+ लक्ष्यत्वम्,
 प्रतिपत्तिद्वारा तयोः शाब्दबोधानुकूलत्वलाभाय प्रतिपत्तिपदम्॥
	आधुनिकसङ्‌केतस्य तात्पर्यवत्+न वृत्तित्वम्+इति मतम्+ निराचिकीर्षुः सङ्‌केतम्+ विभजते-तत्र+इति |
 पारिभाषिकम्+इति |
 अर्थः+तु परिभाषितः परिभाष्यः+ वा |
 सूचीकटाहन्यायेन परिभाषाम्+ व्युत्पाद्य शक्तिम्+ निरूपयति ईश्वरेति |
 सः+ एव+इत्येवकारः+ लक्ष्यपरिभाषितयोः+व्यवच्छेदार्थः |
 विषयतामात्रस्य सम्बन्धत्वे पदस्य वाच्यत्वव्यवहारापत्तिः+अर्थस्य वाचकत्वव्यवहारापत्तिः+अतः+ वाच्यादिव्यवहारम्+ विषयम्+ निर्धारयति-वाच्येत्यादि |
 घटकत्वम्+ धात्वर्थान्वयि सप्तम्यर्थः,
 तथा च+ईश्वरेच्छीया या बोधजनकत्वनिष्ठप्रकारतानिरूपिता पदनिष्ठविशेष्यता सा+एव वाच्यादिपदघटकवाचादिधात्वर्थः+ इत्यर्थः |
 कर्तृत्वम्+इति तिङम्+अभिप्रेत्यः ; कृति त्वाश्रयरूपः कर्ता द्रष्टव्यः |
 बोधे बोध्यत इति |
 गोविषयकबोधजनत्वप्रकारतानिरबपितेच्छाविशेष्यताऽऽश्रयः पदम्+इति बोधः |
 तत्र गोनिष्ठप्रकारतानिरूपितविषयितानिष्ठप्रकारतानिरूपितबोधानिष्ठप्रकारतानिरूपितजनकतानिष्ठप्रकारता प्रकारताऽन्तार्थः |
 धात्वर्थीभूता+इति |
 विपरीतस्य कर्मप्रत्ययार्थत्व आनुभविकत्वाय फलस्य+एव+आत्मनेपदाद्यर्थत्वात् |
 बोधजनकत्वेत्यादिः कर्मप्रत्ययार्थः |
 बोधपदम्+ सम्पातायातम् |
 अन्तः पातित्वम्+तदाश्रयजनकत्वे विशेषणताऽऽपन्नबोधनिष्ठत्वम्+ निरूपकत्वम्+ वा |
 वाच्यादिपदे तादृशप्रकारताऽऽश्रयरूपम्+ कर्म द्रष्टव्यम्+,
 तदा च पदनिष्टेच्छीयविशेष्यतानिरूपितजनकत्वनिष्ठप्रकारतानिरूपकविषयितासम्बन्धावच्छिन्नप्रकारताऽऽश्रयः+ गौः+इति बोधः |
 वैपरीत्यम्+इति |
 ईश्वरेच्छायाः+ बोध्यत्वेन या विषयता सा+एव धात्वर्थः,
 तदाश्रयत्वम्+ च कर्मत्वम्+ कर्मप्रत्ययेन बोध्यते,
 बोधान्वयि जन्यत्वम्+ तृतीयाऽर्थः |
 पदेन गौः+उच्यत इत्यादौ च पदनिरूपितजन्यत्वाश्रयबोधविषयत्वप्रकारतानिरूपितेच्छीयविषयताऽऽश्रयः+ गौः+इति बोधः |
 पदनिष्ठजन्यतासम्बन्धावच्छिन्नप्रकारतानिरूपिता पदनिष्ठप्रकारतानिरूपितजन्यनिष्ठप्रकारतानिरूपिता वा या बोधनिष्ठप्रकारता तन्निरूपितबोधविषयतानिष्ठप्रकारता प्रकारताऽन्तार्थः |
 पदम्+ गाम्+ वक्ति+इत्यादौ च निरूक्तधात्वर्थे+अस्य परम्परया+आश्रयत्वरूपम्+ कर्तृत्वम्+आख्यातादिना बोध्यते,
 तत्+च तादृशविषयतानिरूपकशाब्दबोधविषयत्वप्रकारताऽन्तर्गतबोधप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताऽऽश्रयत्वम् |
 वृत्तित्वम्+ द्वितीयार्थः |
 गोनिष्ठभगवदिच्छीयतादृशविषयतानिरूपकशाब्दबोधविषयत्वम्+ प्रकारताऽन्तर्गतशाब्दबोधप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताऽऽश्रयः पदम्+इति बोधः |
 
	ननु तस्य वाचकत्वइष्टापतिः+इत्यतः+ आह-साधुत्वम्+ च+इति |
 तथा च साधून्+एव प्रयुञ्जीत न+असाधून्+इति यज्ञे तत्प्रयोगे निषेधानुपपत्तिः+इति भावः |
 एवम्+इति |
 इष्टापत्तौ लक्षणोच्छेदप्रसङ्गः |

	तादृशेच्छया+इति |
 तत्तदर्थविषयकबोधजनकत्वप्रकारकत्वावच्छिन्नेच्छावृत्तिजनकताकभगवदुच्चारणजन्यत्वम्+अर्थः |
 घटतीरादिबोधजनकत्वप्रकारकत्वस्य गगर्याद्यपभ्रंशगङ्गापदोच्चारणजनकताऽनवच्छेदकत्वात्+न दोषः+ इति भावः |
 एतेन तत्तत्पदोच्चारणजनकताऽवच्छेदकीभूतजनकत्वप्रकारतानिरूपितबोधप्रकारतानिरूपिताविषयतासम्बन्धावच्छिन्नप्रकारत्वम्+ तत्तत्पदवाच्यत्वम्+ फलितम् |
  
	ननु तादृशेच्छयोच्चरितजातीयत्वम्+ तादृशेच्छात्वेन तदधीनानुपूर्व्याश्रयत्वम्+ लाक्षणिकानुपूर्व्या न तत्वेन+इच्छाऽधीनत्वम्+उपेयत इत्यतः+ आह-सादीति |
 न तु+अन्यबोधकत्त्वप्रकारकेच्छात्वावच्छिन्नाप्रयोज्यतद्बोधकत्वप्रकारकेच्छाप्रयोज्यानुपूर्व्या सत्त्वेन+अव्याप्तेः,
 अन्यथा+अतिव्याप्तेः |
 द्वादशे+अन्हीति |
 अथ+अस्याम्+ नामकरणविधायकश्रुतौ नामपदस्य विशिष्य चैत्रदेवदत्तादिपदपरत्वे मानाभावः+,

 न हि+एषा चैत्रादिपदशक्तिग्राहिका,
 एवम्+ च पितृकृतनाम्न एव+अवाचकत्वम्+ न+अन्यनाम्र इत्यपि न+उपपद्यत इति चेत् ;
 पुत्रे पदविशेषसङ्‌केतविषयकम्+ द्वादशे+अहनि+इत्यादिवाक्यम्+,
 पदविशेषबोद्धव्यत्वविशिष्टपुत्रविषयकसङ्‌केतस्य+इष्टसाधनत्वबोधकम्+,

 तत्र च तादृशवाक्यार्थविषयकम्+ वेदवक्तुः+भगवतः+ ज्ञानम्+इव तादृशवाक्यार्थवुबोधयिषा+अपि हेतुः+अन्यथा तात्पर्यानिर्वाहात् तद्बुबोधयिषा च वाक्यार्थोपरक्ततद्बोधमवगाहमाना वाक्यार्थम्+अपि+अवगाहत इति भगवदिच्छायाः
 पदविशेषबोद्धव्यत्वविशिष्टपुत्रविषयकत्वेन सङ्‌केतविषयसिद्धौ पदविशेषम्+बोद्धव्यत्वविशिष्टपुत्रविषयकत्वेन सङ्‌केतविषयकत्वसिद्धौ पदविशेषबोद्धव्यत्वविशिष्टपुत्रविषयकत्वम्+अपि सिद्धम्+,

 तथा च चैत्रादिपदबोद्धव्यत्वप्रकारतानिरूपितेश्वरेच्छाविशेष्यतायाः+चैत्रादौ सत्त्वेन पितृसङ्‌केतितस्य+आदौ चैत्रादिपदस्य पुरुषविशेषवाचकत्वम्+ सिध्यति,

 न च+एवम्+अपि चैत्रत्वादिजातेः कथम्+ प्रवृत्तिनिमित्तत्वम्+  यद्विशिष्टे यत्पदबोध्यत्वम्+ईश्वरसङ्‌केतेन+अवगाह्यते तस्य+एव तत्पदप्रवृतिनिमितत्वाद् दर्शितेच्छायाम्+ च पुत्रत्वविशिष्टस्य+एव बोध्यत्वेन भानम्+ न तु जातिविशेषाणाम्+इति वाच्यम्+,

 पुत्रसाधारणधर्मम्+ पुरस्कृत्य+एव पुत्रविषयकसङ्‌केतस्य+एव विधेयतया तादृशधर्मविशिष्टावगाहित्वस्य सङ्‌केतविशेषणतया वाक्यार्थघटकतया वाक्यार्थविषयिण्याम्+ भगवदिच्छायाम्+
 पुत्रसाधारणधर्मत्वोपलक्षितजातिविशेषाणाम्+ बोद्धव्यत्वविशेष्यताऽऽपन्नधर्मिणि विशेषणतयाऽवगाहनध्रौव्याद्,
 एवम्+आनुपूर्वीविशेषाणाम्+ वाचकताऽवच्छेदकत्वम्+अपि+उपलक्षणीभूतेन केनचित्+धर्मेण न+आनुपूर्वीविशेषाणाम्+अपि बोधविशेषणताऽवच्छेदकतया
 तदिच्छया+अवगाहनस्य+उपगन्तव्यत्वाद्,
 यादृशसङ्‌केतस्य पदविशेषबोद्धव्यत्वविशिष्टवस्तुविशेषविषयकत्वेन वेदार्थत्वे मानाभावेन तद्विषयवस्तुनः+तत्तत्पदबोध्यतया
 भगवदिच्छाविषयत्वमप्रामाणिकम्+इति तादृशसङ्‌केतविषये पदम्+अवाचकम्+एव,
 यद्यपि चैत्रत्वावच्छिन्नस्य पदबोध्यत्वम्+ जातिविशेषवान्+चैत्रादिपदबोद्धव्यः+ भवतु+इति पितृसङ्‌केते
 यथा प्राधान्येन भासते न तथा प्राधान्येन सङ्‌केतबोधविषयकभगवदिच्छायाम्+ भासते किन्तु सुखी स्याम्+इत्यादौ सुखत्वादिवत्+उद्देश्यव्यवहारनियामकावच्छेदकतारूपतद्विषयताभासनम्+एव ;
 तथाऽपि तत्तत्पदबोध्यतायाः+तत्तदर्थांशे भगवदिच्छाप्रकारतामात्रम्+ तत्तदर्थस्य तत्तत्पदवाच्यतानियामकम्+,
 न तु+उद्देश्यव्यवहारप्रयोजकविषयता+एव+इत्यदोषः |

	दूषणान्तरम्+आह-एवम्+इति |
 तादृशेच्छाप्रयोज्योच्चारणजन्यवेदतात्पर्यविषयपदान्यतरत्वम्+ वाचकत्वम्+इत्यनुशयात्+आह+इति तु न+अवतारणम् |
 अपभ्रंशादेः+वाचकत्वापत्तेः+इदानीम्+उद्धरणीयत्वात् वेदान्तर्गतापभ्रंशानाम्+ हेलय इत्यादीनाम्+ सत्त्वात्+च |

शाब्दबोधेति |
 ईश्वरीयत्वावगाहिसङ्‌केतज्ञानासम्भवाद्,
 विशेष्योपादानात्+वाच्यदिव्यवहारईश्वरीयत्वस्य+उपलक्षणत्वम्+ सूचितम् |
 सिद्धान्तसिद्धम्+आधुनिकसङ्‌केतस्य वृत्तित्वम्+ईश्वरीयत्वत्यागबीजत्वेन दर्शयति-एवम्+ च+इति |
 न च+आधुनिकसङ्‌केतस्थले शक्तिभ्रमः+ एव शाब्दबोधोपयोगी+इति तस्य वृत्तित्वे मानाभावः+ इति वाच्यम्+,
 सर्वत्र तत्सत्त्वे मानाभावात् |
 निर्वहती+इति |
 लाघवेन सङ्‌केतज्ञानत्वेन+एव हेतुत्वात्+इति भावः |
 
प्रसङ्गतः+तात्पर्यस्य वृत्तित्त्वम्+ निराचिकीर्षुः प्रतिबन्द्या तस्य तथात्वम्+ शङ्‌कते-न-च+इति |
 प्रतिबन्दीम्+ निरस्यति-यत-इति |
 पदार्थोपस्थितीति |
 पदज्ञानम्+ करणम्+,
 वृत्तिग्रहाधीनपदार्थस्मृतिः+व्यापारः,
 शाब्दबोधः फलम्+,
 पदार्थस्मृतौ पदज्ञानम्+ सम्बन्धिज्ञानविधया कारणम्+ सम्बन्धः+च वृत्तिः+तदंशः+ उद्बुद्धसंस्कारस्मरणम्+ वा सम्बन्धिज्ञानम्+एव वा संबन्धावगाहि यथामतम्+उपादेयम् |
 प्रकरणादिना+इति |
 घटः घटपदजन्यत्वेन+इच्छाविषयतायाम्+ प्रतीतिनिष्ठायाम्+ विषयतया+अवच्छेदकः जलाहरणार्थत्वेन वक्तृबुद्धिविषयत्वात्+इति,
 आधुनिकसङ्‌केतस्थले = सङ्‌केतकर्तृपुरुषोच्चरितस्थले,
 मुख्यार्थवाधादिना+इति |
 तीरम्+ गङ्गापदनिष्ठजनकताकत्वेन+इच्छाविषयताऽवच्छेदकम्+ गङ्गापदसमभिव्याहृतार्थघोषान्वयिप्रवाहकत्वाद्,
 यद्यत्पदसमभिव्याहृतपदार्थान्वयि तत्तत्पदशक्यार्थकम्+ तत्तत्पदजन्यत्वेनेच्छाविषयताऽवच्छेदकम्+इतिव्याप्तेः |
 सर्वेति |
 उपस्थित्यन्तरस्वीकारे गौरवात् प्रमाणान्तरेण+उपस्थितिव्यतिरेकनिश्चयस्थले तत्कल्पनाऽसंभवात्+च+इति भावः |
 ननु+एवम्+अपि |
 यादृच्छिकसङ्‌केतस्य कथम्+ वृत्तित्वम्+ तादृशसङ्‌केतिततत्पदज्ञाने+अपि+अनायत्या+अर्थविशेषे तात्पर्यज्ञानस्य+एव+अर्थोपस्थापकत्वोपगमात्तात्पर्यस्य वृत्तितायाः+ आवश्यकत्वात्+इति शङ्‌काम्+उद्धरति - आधुनिका+इति |
 सम्बन्धविशिष्टज्ञानत्वेन+एव स्मारकत्वम्+इत्यभिप्रायेण दूषयति-एवम्+इति |
 सङ्‌केतस्य शक्तित्व ईश्वरान्+अङ्गीकर्तृमते शाब्दबोधानुपपत्तिम्+उद्धरताम्+ मतम्+ दूषयति एतेन+इति |
 सङ्‌केतस्य सम्बन्धत्वे मानाभावात्+इत्यर्थः |
 ईश्वरानङ्गीकर्तृमीमांसकानाम्+ तदसंभवशङ्‌काम्+ईश्वरानिवेशेन परिहरति-तत्+च+इति |
 
	मीमांसकानाम्+इति |
 यद्यपि गुरूणाम्+ईश्वरसङ्‌केतः शक्तिः,
 न च ईश्वरत्वम्+ नित्यज्ञानादिमत्त्वम्+,
 ज्ञाने नित्यत्वासत्त्वेन तेन रूपेण ज्ञानासम्भवः+अन्यथाख्यात्यनङ्गीकारात्+इति वाच्यम्+,
 नित्यत्वसाकाङ्क्षज्ञानस्य नित्यत्वप्रकारतानिरूपितज्ञानविषयताकत्वेन ज्ञानसम्भवात् तथाऽपि ईश्वरासत्त्वेन तत्सङ्‌केतस्यालीकतया शाब्दबोधौपयिकपदसामर्थ्यस्य शाक्तित्वाङ्गीकारः परम्परायाम्+ मुख्यपदार्थस्य+एव सप्रतियोगिकत्वम्+इत्यतस्यन्निराकरोति-यत्त्विति-विपरीतः+ इति |
 स्वविषयकशाब्दबोधजनकत्वप्रकारकेच्छाविषयत्वम्+इत्यर्थः |
 पदनिष्ठप्रकारतानिरूपितजन्यत्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितविषयतानिष्ठप्रकारतानिरूपितविशेष्यताऽऽश्रयत्वमर्थे पदसम्बन्धः,
 तेन घटपदपटाद्योर्न परस्परसम्बन्धप्रसङ्गः |
 अन्यथा+इति |
 अर्थवत्प्रातिपदिकम्+इतिव्यवहारात् |
 
	अक्लृप्तस्य ; सम्बन्धत्वेन+इत्यादिः |
 ईश्वरेच्छाज्ञानयोर्विनिगमनाविरहेण सङ्‌केतात्मकत्वात्+तद्विषयतयोः सम्बन्धत्व इष्टापत्तिः+इत्यतः+अस्मदादिज्ञानम्+ संगृह्य+आह-समानेति |
   
	यः+तु+इति |
 मतविशेषः+ इत्यग्रिमेणान्वयः |
 गङ्गापदादेस्तीरादिबोधौपयिकसामर्थ्ये वाचकताप्रसङ्गम्+ निरस्यति-लाक्षणिकम्+इति |
 मानाभावात्+इति |
 मितिमातृपदयोः+तम्+इत्यादिविषयकत्वेन कार्यतायाः+ अर्वाच्छिन्नतया वाचकत्वइष्टापत्तिः+इति भावः |
 कार्यान्विता+इति |
 घटपदार्थः कार्यतावत्+घटः तस्य+एव ततः+ बोधः+ इति तन्मते कार्यताभानस्य+आवश्यकतया घटपदादेः कार्यतावाचकत्वापत्तिः+इत्यर्थः |
 साक्षात्+इति |
 क्रियायाम्+ कार्यताऽन्वयः साक्षत्+अन्यत्र तद्वारा |
 अथ विनिगमनाविरहेण घटादिविषयतानिरूपितकार्यताविषयतायाः+ अवच्छेदकत्वेन निरूपितत्वाविशेषणतयाऽवच्छेदकीभूतकार्यत्वविषयताम्+आदाय घटादिपदस्य कार्यतावाचकत्वभयम्+नैव निरूपितत्वाविशेषणतया कार्यताविषयतायाः+ जन्यतावच्छेदकत्वस्वीकारात् |

	परे तु कार्यत्वविषयतानिरूपितत्वेन यद्धर्मावच्छिन्नविषयता कार्यताऽवच्छेदिका पदानाम्+ तद्धर्मावच्छिन्नवाचकता,
 कार्यत्वत्वविषयतायाः+ निरवच्छिन्नत्वाद् व्युदासः,
 न च+एवम्+अपि घटादिविषयतानिरूपितसांसर्गिकविषयतानिरूपितकार्यत्वविषयतायाः+ इव घटविषयतानिरूपितकार्यताविषयतानिरूपितसांसर्गिकविषयतायाः+ अपि+अवच्छेदकत्वात् पदानाम्+ संसर्गवाचकत्वम्+ दुर्वारम्+इति वाच्यम्+,
 यद्धर्मावच्छिन्नविषयतायाः संसर्गविषयताऽन्यत्वेन विशेषणीयत्वात् |
 ननु+एवम्+अपि लिङादेः कार्यतावाचकत्वानुपपत्तिः,
 तत्र कार्यताबोधौपयिकसामर्थ्यसत्त्वे+अपि कार्यताविषयतानिरूपितकार्यताविषयतायाः+तत्कार्यताऽवच्छेदकत्वात्,
 पूर्वमते तु नायम्+ दोषः कार्यताविषयतायाम्+ निरूपितत्वविशेषताऽनापन्नत्वाक्षतेः+इति चेद् ; एषा कार्यान्विते शक्तिः,
 लौकिकलिङादेः+तु+अन्या+एव कार्यतायाम्+ शक्तिः कार्यत्वविषयकत्वावच्छिन्नजनकतागर्भा,
 अवच्छेदकतापर्याप्तिप्रवेशात्+च न घटादीनाम्+ कार्यतावाचकत्वप्रसङ्गः,
 वैदिकलिङा तु कार्ये सा कार्यत्वविशिष्टविषयकत्वावच्छिन्नजनकतागर्भा+इति वदन्ति |
   
	ज्ञानमानपदस्य शक्ततामते तत्कालीनत्वतत्पुरुषीयत्वनिवेशे गौरवात्+आह-अस्तु वा+इति |
 यत्प्रकारकज्ञानम्+ जनकताऽवच्छेदकीभूतशक्तिमत् तद्वत्त्वम्+ वाचकत्वम्+इत्यर्थः |

	लाक्षणिकस्य+अननुभावकत्वम्+ प्रथमतः+ दूषयति-तन्मत इति |
 दुर्वारत्वात्+तत्र+अपि+इति |
 गङ्गायाम्+ घोषः+ इत्यादौ तीरवृत्तिः+घोषः+ इति बोधात्+इति भावः |
 कथम्+ तर्हि लक्ष्यार्थस्य शाब्दः+अनुभवः+ इत्यतः+ आह-तैः+इति |
 वाक्यार्था+इति |
 गङ्गायाम्+ घोषः+ इत्यादौ वाक्यार्थघटकमर्थान्तरम्+ घोषादि तद्वाचकम्+ घोषादिपदम्+ तत् स्वार्थस्य+इव तदन्वयप्रतियोगिनः लक्ष्यार्थस्य तीरादेः+अपि+अनुभावकम्+इत्यर्थः |
 सर्वशक्तघटितवाक्यानुरोधेन पदस्य शक्यार्थान्तरविषयतात्+शाब्दबोधवारणाय+उपेयम्+,
 न तु तथाविधस्वलक्ष्यार्थविषयताशालिशाब्दबोधम्+ प्रति,
 तदनुपगमे+अपि+अक्षतेः,
 लाघवेन शक्यत्वस्य+अनिवेशेन लक्ष्यशक्यार्थान्यतरविषयतालाभात्+इति भावः |
 घटादिपदस्य कार्यतावाचकत्ववारकवर्त्मना घोषादिपदानाम्+ तीरादिवाचकत्ववारणसम्भवात्+आह-लाक्षणिकस्य+इति |
 तत्रेति |
 विभक्तेः+एव ज्ञानज्ञाप्यत्वे लक्षणापक्षे नीलात्+इति हेतुः+बोध्यः |
 
	लक्ष्यार्थस्य+अननुभवम्+आलम्ब्य शङ्‌कते-अथ+इति |
 न प्रवेशः+ इति |
 एतेन लाक्षणिकस्य+अनुभावकत्वे शक्त्यभावरूपबाधकम्+ गङ्गापदघोषपदयोः+तीरादिवाचकत्वापतिः+च+उद्धृता |
 अपि तु+इति |
 एतत्+च विभिन्नज्ञानविषयतयोर्निरूप्यनिरूपकभावलाभाय,
 तेन बोधे तीरप्रकारतानिरूपिताधेयत्वप्रकारतानिरूपितघोषविशेष्यताकत्वलाभाद् घोषः+ गङ्गायाम्+ भवेत्+इत्यादिसंशयनिवृत्तिः तीरप्रकारतायाम्+ न्यायमते शाब्दबोधीयत्त्वम्+,
 न तु मीमांसकमत इति विशेषः |
 लक्ष्यस्य स्मृतिः+एव न+अनुभवः+ इति पक्षे पूर्वाज्ञातम्+ यत्तीरम्+ स्मृतम्+ तत्साकाङ्क्षघोषानुभवस्य+अनुपपत्तिः+इति तु मिश्राः |
 न्यायमते+अपि तीरम्+ शृणोमि+इति न प्रत्ययः+ इत्याह-लक्ष्यार्थस्य+इति |
 विधौ+इति जैमिनिसूत्रम्+ परः+ मुख्यार्थभिन्नः लक्ष्यः परार्थः+ न विधेयः+ इति तदर्थः |
 स्मरणेति |
 मीमांसकैः सामान्यलक्षणाऽनुपगमात्+इति भावः |
 ननु मीमांसकमते+अपूर्वपुरुषादेः शाब्दबोधः+ दुर्घटः+ एव कारणाभावात्+इत्यतः+ आह- समानेति |
 लाक्षिणकेतरस्य लक्ष्यार्थानुभावकत्वे गौरवात्+तद्वाचकेतरस्य+अपि तदर्थानुभावकत्वप्रसङ्गात्+च लाक्षणिकस्य+एव लक्ष्यार्थानुभावकत्वम्+ वाच्यम्+ तथा च लाक्षणिकस्य तद्वाचकताऽऽपत्तिः+दुर्वारैवेति भावः |
 इदानीम्+ सामर्थ्यरूपशक्तिपदार्थम्+ दूषयति-तद्विषयकेति |
 अवश्येति- तत्तत्पदधर्मिकनिराकाङ्क्षत्वज्ञानदशायाम्+ शाब्दबोधवारणाय+इत्यादिः |
 ईदृशेति |
 साकाङ्क्षपदज्ञानेन शाब्दबोधजनने वृत्तिज्ञानजन्यपदार्थोपस्थितेः सहकारितया पदार्थोपस्थितिम्+ प्रति शक्तिज्ञानस्यावश्यम्+ हेतुत्वे+अपि शक्तिमत्त्वपुरस्कारेण पदादेः शाब्दबोधहेतुत्वे युक्तिविरहात्कथ पदादावतिरिक्तशक्तिः स्यात्+इति भावः |
 एवम्+ च वृत्तिज्ञानस्य शक्तिमत्त्वेन कारणत्वे 	मानाभावात्+तद्विषयकशाब्दबोधजनकताऽवच्छेदकीभूतशक्तिमज्ज्ञानप्रकारताऽऽपन्नस्वावच्छिन्नवृत्तिज्ञानकधर्मवत्त्वम्+ वाचकत्वम्+इत्यपि प्रत्युक्तम् |
 अपभ्रंशात्+अपि शाब्दबोधोदयाद्व्यभिचारवारणाय तत्र तज्ज्ञाने शक्तिस्वीकारे तस्य+अपि वाचकत्वापत्तिः+इत्यपि+आहुः |
         
	लाक्षणिकापभ्रंशयोः सङ्‌केतशक्तिपक्षे वाचकत्वापत्तेः+उक्तत्वात्+ताम्+उद्दिधीर्षुः+आह--इदम्+ तु+इति |
 तीरादौ+इति |
 तीरम्+ गङ्गापदजन्यबोधविषयः+ इति+इच्छाकारः+ न+उपगम्यते येन तीरादिविशेष्यतानिरूपितप्रकारताऽवच्छेदकघटकतया बोधांशे गङ्गापदजन्यताऽवगाहित्वेन गङ्गाऽऽदिपदस्य तीरादिवाचकत्वम्+आशङ्‌क्येत ;
 किन्तु तीरम्+ बोधविषयोभवत्वित्याकारः+ एव+इत्यर्थः |
 एवम्+अपभ्रंशे+अपि |
 मानाभावात्+इति |
 न च प्रवाहः+ गङ्गापदजन्यबोधविषयः+ भवतु+इति+इच्छाकारे किम्+ मानम्+इति वाच्यम्+,
 पदानाम्+ कुत्र चित्+एव शक्तिः कुत्र चित्+तु+न+इति वाच्यावाच्यव्यवस्थासिद्धये यद्यदर्थे तत्तत्पदवाच्यत्वम्+ तत्र तत्र पदजन्यबोधविषयतात्वेन ; अन्यत्र तु शुद्धबोधविषयतात्वेन विषयताप्रकारकत्वम्+ईश्वरेच्छायाः+ इति विशेषस्य+आश्रवणादर्थानामपभ्रंशवाच्यत्ववारणाय शुद्धबोधविषयतात्वेन विषयतायाः+ अपि+आवश्यकतया तद्रीत्योक्तव्यवस्थासिद्धेः सर्वे सर्वार्थवाचकाः+ इति मतम्+अपि+अनादेयम्+,
 तादृषविशेषपुरस्कारेण शक्तिग्राहकम्+ च लाघवोपबृंहितम्+ कोशाद्येव |
 यत्+तु - एवम्+ सति तात्पर्यज्ञानस्य शाब्दधीहेतुतया लोहितोष्णीषा ; यजमानः प्रस्तर इति वेदस्थलाक्षणिकानाम्+ वाचकत्वापत्तिः+इति,
 तत्तुच्छम्+,
 शब्दस्वातन्त्र्यशेषे मणिकृता+एव पदतात्पर्याप्रयोजकत्वोक्तेः |
 वस्तुतः+तु तात्पर्य्यज्ञानस्य साक्षात्कारणतायाः+ व्यवस्थापितत्वात्+न वेदस्थलाक्षणिकानाम्+ वाचकत्वम्+ प्रसज्यते पदार्थोपस्थितिप्रयोजकविषयतायाः+ एव शक्तिसम्बन्धत्वोपगमाद्,
 न च+एवम्+ लौकिकलाक्षणिकेषु+अपि भगवदिच्छायाः+तत्पदजन्यबोधविषयतात्वेन तादृशविषयताऽऽदिप्रकारकत्वम्+ स्वीकर्तुम्+ शक्यम्+ लक्ष्यार्थवृत्तिविषयतायाः पदार्थोपस्थित्यप्रयोजकत्वोपगमेन सामञ्जस्यात्+इति वाच्यम्+,
 तेषाम्+ भगवदुच्चरितत्वेनेच्छायाः+तात्पर्यत्वासम्भवात् शक्तित्वे च तादृशविषयतायाः पदार्थोपस्थितिप्रयोजकतायाः+ दुर्वारत्वात् |
 स्वातन्त्र्येण+इति |
 तीरम्+ बोधविषयः+,
 गङ्गापदजन्यः+च बोधः+ इति समूहालम्बनेच्छायाम्+ तरिबोधांशे गङ्गापदजन्यताऽनवगाहित्वे+अपि तीरांशे बोधविषयत्वस्य बोधांशे गङ्गापदजन्यत्वस्य च विषयत्वात्+इत्यर्थः |
 तत्पदेति |
 न च तत्पदोत्तरकालीनबोधविषयत्वावच्छिन्नप्रकापरतागर्भसम्बन्धसम्भवाज्जन्यत्वनिवेशनम्+ व्यर्थम्+इच्छाप्रकारताऽवच्छेदकतायाः+ अनतिप्रसक्तत्वात्+इति वाच्यम्,

 आधुनिकसंकेतस्थले ईदृशविशेष्यतायाः संबन्धत्वस्य क्लुप्तत्वाद्,

 निरूपितत्वान्तम्+ संसर्गताऽवच्छेदकम्+इति न+अयम्+ परम्परासंबन्धः+ इति बोध्यम् |
 विशेषणरूपेण संबन्धतायाम्+ मानाभावात्+आह- ईश्वरेच्छा+इति |
 तादृशविशेष्यतावत्त्वस्य+इति |
 तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावत्त्वस्य+इत्यर्थः |
 तन्निष्ठविशेष्यतानिरूपकविषयतात्त्वाऽवच्छिन्नप्रकारतानिरूपितबोधनिष्ठावच्छेदकतानिरूपितजन्यत्वनिष्ठावच्छेदकतानिरूपितत्वसम्+बन्धावच्छिन्नावच्छेदतासंबन्धेन+इच्छावत्त्वम्+ईश्विरेच्छीयतादृशावच्छेदकत्वम्+ वा घटादिवाचकत्वम् |
 न+अतिप्रसङ्गः = न लाक्षणिकापभ्रंशयोः+वाचकत्वातिप्रसङ्गः |
 सर्वे सर्वार्थवाचकाः+चेद् घटपदादेः+घटकर्मकानयवाचकत्वापत्तिम्+ व्यञ्जयन् स्वमते ताम्+उद्धरति- उक्तरीत्या+एव+इति अन्वितान्वयादेः तत्पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यत्वानुपगमेन+इत्यर्थः |
 
	शक्तिज्ञानाविषयस्य शाब्दबोधाविषयत्वनियमम्+उपगच्छताम्+ भट्टानाम्+मतम्+उत्थापयति-अन्विता+इति |
 तथात्वे = शाब्दबोधप्रयोजकत्वे,
 अन्वयांशः+ इति |
 संसर्गताऽवच्छेदकत्वोपलक्षितधर्मपुरस्कारेण+एव+अन्वयस्य शक्यताऽवच्छेदककोटौ निवेशः+ न तु सम्बन्धत्वेन ; तेन शाब्दबोधे न संसर्गताऽवच्छेदकभानानुपपत्तिः |
 भट्टमतम्+ दूषयति - अत्र+इति |
 स्वतन्त्रेति |
 घटत्वम्+ घटपदवाच्यम्+इति ज्ञानाद् घटत्वोपस्थितिः,
 घटपदवाच्यो मेयः+ इति ज्ञानात्+मेयत्वादिना घटोपस्थितिः+विशृङ्खलोपस्थितिः+इत्यर्थः |
 घटे घटत्वे च निर्धर्मिताऽवच्छेदककशक्तिज्ञानात्+इत्यर्थः+ इत्येके |
 व्युत्क्रमेण+इत्यपपाठः क्रमेण+एव तत्र बोधस्य+अनिष्टत्वात् |
 वाच्येति |
 वृतिज्ञानजन्यघटाद्यवच्छिन्नकर्मत्वोपस्थितेः+अलीकत्वे+अपि न क्षतिः+इत्याशयः |
 
	संसर्गताऽवच्छेदकस्य शाब्दबोधे भानमते+अपि+आह - वस्तुतः+तु+इति |
 इत्थम्+ च = कार्यताऽवच्छेदके+अव्यवहितोत्तरत्वनिवेशे च,
 संसर्गतायाः कार्यताऽवच्छेदकत्वासम्भवात् |
 वृत्तित्वस्य+इति |
 शक्तिलक्षणाऽन्यतरत्वम्+ न वृत्तित्वम्+ तन्निवेशे+अन्यतरत्वघटकभेदयोर्मिथः+ विशेष्यविशेषणभावभेदेन कारणताभेदापत्तेः |
उरस्थितेः=घटोपस्थितेः  |
 कारणताऽ वच्छेदकः+ इति  |
 शाब्दबोधीयेत्यादि पदे = घटपदे वा |
 तस्य+अपि भानस्वीकारे न+अनुपपत्तिः+इत्यतः+ आह - वस्तुतः+ इति |
 
	ननु शक्तित्वावच्छिन्नसांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थविशेष्यताशालिज्ञानजन्योपस्थितित्वेन+अनुगमः शक्तिसंबन्धेन शक्यसंबन्धेन वा पदप्रकारकज्ञाने शक्तेः संसर्गत्वात् शक्तित्वनिष्ठावच्छेदकतायाम्+ पर्याप्तिः परम्+ न निवेश्यत इत्यत आह - एवम्+इति |
 
	पदार्थान्यतरधर्मिकपदार्थान्यतरप्रकारकवाच्यत्ववाचकत्वान्यतरसंसर्गकज्ञानत्वेन+अनुगमे तु+आह - अर्थधर्मिका+इति |

इति क्रोडपत्रम् |


	कयोः+इति |
 यथा घटपदाद्यम्पदाद्योः |
 ययोः+च+इति |
 ब्राह्मणः+ विद्येत्यादौ |
 कालिकादिसम्बन्धस्य च+आकाङ्क्षातात्पर्यादिजन्यताऽवच्छेदककोटौ प्रायशः+अप्रवेशात्+आ तेन सम्बन्धेन बोधापतिः 
एवकारेणान्वयांशे शक्तिव्यवच्छेदः तदुपगमे+अपि सामान्यरूपेण+एव+अन्वयस्य शक्यकोटावन्तर्भाव्यतया पदार्थसंसर्गविधया
 तत्र+एकैकस्य+एव भानात्+क्वचित्कस्य चित्+भानम्+इत्यनियमप्रसङ्गेन+उक्तस्य+एव तद्भाननियामकत्वावश्यकत्वात्+इति भावः |
 पदार्थताऽवच्छेदकसंसर्गस्य वृत्तिलभ्यत्वम्+ सूचयित्वा+आह - पदार्थद्वयेति |
 यथा पार्थः+ एव धनुर्धरः+ इत्यादौ+अन्ययोगव्यवच्छेदयोः सम्बन्धः,
 तत्र पार्थविशेषितभेदस्य+अन्यत्र+अन्वयार्थम्+ खण्डशक्तेः सिद्धान्तितत्वात् |
 तस्य = उपलक्षणत्वस्य |
 द्रव्यत्वाद्यविशेषेण+इति नियमानुपपत्तौ हेतुः |
 घटत्वविशिष्टे शक्तिः+इत्यत्र सप्तम्या वृत्तित्वार्थकतया पर्यवसन्नम्+ घटत्वसमानाधिकरणशक्तिः+इत्यर्थम्+आलम्ब्य शङ्‌कते - अथ+इति |
 यत्+तु घटत्ववैशिष्ट्याश्रयवृत्तिः शक्तिः+इत्यर्थनिराकरणम्+इति ; तत्+न,
 घटत्वसमानाधिकरणरूपवैशिष्ट्यवत्+इतिलेखविरोधात् |

	त्रिषु+एव+इति |
 न च जात्याकृतिष्यक्तयः पदार्थः+ इतिसूत्र आकृतौ+अपि शक्तिकथनात्+तद्विरोधः+ इति वाच्यम् |
 ग्रन्थकृतैतस्य समाधास्यमानत्वात् |
 शब्दाश्रयत्वोपलक्षिते गगनपदशक्तेः शब्दाश्रयत्ववारणाय वाच्यत्वे सती+इति,
 अवयवसंयोगरूपाकृतिवारणाय वाच्यवृत्तित्वे सती+इति |
 न च परम्परया कालिकादिसम्बन्धेन च तस्याः+ अपि वाच्यवृत्तित्वम्+इति वाच्यम् |
 सर्वाधारतानियामकान्यसम्बन्धेन वृत्तित्त्वस्य निवेश्यत्वात् परंपरायाः+च वृत्यनियामकत्वात् |
 स्थले दधन्यतिव्याप्तिवारणाय तृतीयम् |
 न च+एवम्+अपि शक्तिभ्रमादिना वाच्योपस्थितिप्रकारत्वम्+ तत्र+अक्षतम्+इति वाच्यम् |
 भ्रमानधीनप्रकारतायाः+ उपादानाद् |
 वस्तुतः+तु तत्पदवाच्यत्वे तत्पदवाच्यवृत्तित्वे च सति मुख्यविशेष्यतानिरूपिता या तत्पदशक्तिप्रयोज्यसांसर्गिकविषयता तन्निरूपितप्रकारताऽऽश्रयत्वम्+ तत्पदप्रवृत्तिनिमित्तत्वम्+,

 शब्दस्य शब्दपदवाच्यतया+आकाशपदप्रवृत्तिनिमित्तत्त्ववारणाय तत्पदवाच्यत्वनिवेशः,
 गवाद्याकृतेः+अपि द्रव्यादिपदवाच्यतदवयववृत्तित्वात्तद्वारणाय तत्पदवाच्यवृत्तित्वप्रवेशः,

 विशेष्यदलप्रवेशाद्दध्यादिपदवाच्यदधिद्व्यणुकादिवृत्तेर्दध्यादिपदवाच्यत्रसरेण्वादौ न+अतिव्याप्तिः,
 तत्र पश्वादिपदजन्यबोधे लोमत्वादेः+धर्मिविशेषणतया भासमानलोमाद्यंशे प्रकारतया+अतिव्याप्तिः+अतोमुख्यविशेष्यतानिवेशः,
 लोमादिपदप्रयोज्यलोमादिरूपमुख्यविशेष्यांशे लोमत्वादिसंसर्गमानम्+आदाय लोमत्वादौ+अतिप्रसङ्गः+अतः+तत्पदशक्तिप्रयोज्यत्वम्+ संसर्गविषयताविशेषणम्+ पश्वादिपदलक्षणया लोमत्वादिना लोमादिमुख्यविशेष्यकबोधजननात्+तत्पदप्रयोज्यतामात्रनिवेशे तत्र+अतिप्रसङ्गः+अतः+तत्पदशक्तिनिवेशः,
 तत्पदशक्तिप्रयोज्यमुख्यविशेष्यतानिरूपितप्रकारतानिवेशे दधि द्रव्यम्+इतिवाक्यजन्यबोधे दधिपदशक्तितः+ मुख्यविशेष्यतया भासमाने दध्यादौ द्रव्यत्वादिना प्रकारे दध्यादौ+अतिव्याप्तिः+अतः+तत्पदशक्तिप्रयोज्यसंसर्गविषयतानिवेशः,
 न च मुख्यविशेष्यतानिरूपितप्रकारतायाम्+ तत्पदशक्तिप्रयोज्यत्वनिवेशात्+एव तद्दोषवारणसमाभवात्संसर्गविषयतानिवेशनमफलम्+इति वाच्यम् |
 इदम्+ दधि+इत्यादिवाक्यजन्यबोधीयमुख्यविशेष्यतानिरूपितप्रकारतायाः+तावता+अपि+अवारणाद्,
 न च+एवम्+विधविशेष्यदलनिवेशे शक्यत्वविशेषणम्+ व्यर्थम्+आकाशपदशक्यशब्दाश्रयत्वसंसर्गमानस्य तत्पदशक्तिप्रयोज्यत्वाभावेन+एव+अनतिप्रसङ्गात्+इति वाच्यम् |
 शब्दाश्रयत्वतत्संसर्गविषयतयोः+तत्संसर्गेण तत्प्रकारकशक्तिज्ञानजन्यताऽवच्छेदकतया तत्पदशक्तिप्रयोज्यतायाः+ दुर्वारत्वाद्,
 न च स्वांशे या तत्पदशक्तिः+तत्प्रयोज्यत्वम्+ निवेश्यताम्+इति वाच्यम् |
 तस्य लक्षणान्तरत्वात् |
 
	तल्लाभार्थम्+ प्रथमविशेषणम्+इत्याह - बोधविशेषः+ इति पदजन्यतारूपविशेषणवैश्ष्ट्यसूचकम् |
 वस्तुमात्र इति लक्ष्याणाम्+ वाच्यत्वापत्तिसूचकम् |
 समवायेन+इति |
 घटः+ घटपदजन्यबोधविषयतावान् भवतु+इत्याकारकसङ्‌केते घटत्वावच्छिन्ने प्रकारीभवति घटपदजन्यशाब्दबोधविषयत्वे धर्मिपारतन्त्र्येण घटत्वस्य+अपि समवायसम्बन्धावच्छिन्नावच्छेदकतानिरूपकत्वावच्छिन्नत्वसम्बन्धेन भानम्+अङ्गीकार्यम्+इत्यर्थः |
 घटत्वम्+ घटपदात्+बोद्धव्यम्+इति+इच्छायाम्+ घटत्वादौ+अवच्छेदकतासम्बन्धेन बोद्धव्यत्वभाने घटत्वत्वविशिष्टस्य शक्यत्वापत्तिः+अतः+ घटविशेषणताऽऽपन्नेति |
 सङ्‌केतस्य विशेष्यताद्वयशालित्वभयेन+आह - घटेति |
 एवञ्च घटत्वादेः शाब्दबोधप्रकारतायाः शाब्दबोधविषयताऽवच्छेदकत्वेन सङ्‌केतविषयत्वज्ञानम्+ प्रयोजकम्+,
 तृतीयाऽर्थविषयत्वस्य सङ्‌केतविषयत्वज्ञानम्+इत्यत्र विषयत्वे+अन्वयाद् घटादिपदजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतानिरूपितावच्छेदकत्वनिष्ठसांसर्गिकविषयतानिरूपिता या सङ्‌केतीयधर्मिताऽवच्छेदकीभूतघटत्वादिनिष्ठविशेष्यता तज्ञ्ज्ञानम्+इति यावद्,
 यत्+वा घटत्वनिष्ठप्रकारतानिरूपितावच्छेदकत्वनिष्ठसांसर्गिकविषयतानिरूपितनिरूपकत्वनिष्ठसांसर्गिकविषयतानिरूपितविशेष्यत्वावच्छिन्नघटादिपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितसङ्‌केतीयविशेष्यतावान् घटः+ इति ज्ञानम्+,
 तत्र च घटत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वैतदुभयावच्छिन्नसांसर्गिकविषयतानिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वैतदुभयावच्छिन्नसाम्+सर्गिकविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्व - घटपदनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितवित्वावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नवि
शेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वजन्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वैतदुभयावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्त्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपितत्वनिष्ठप्रकारतानिरूपिपितविशेष्यत्वावच्छिन्नविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावाच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वानष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नबोधनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वतदुभयावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नविशेष्यत्वनिष्ठप्रकारतानिरूपितविशेष्यत्त्वावच्छिन्ननिष्ठत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नावच्छेदकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिरूपकत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्ननिष्ठपिरकारतानिरूपितविशेष्यत्वैवत्त्रितयावच्छिन्नप्रकारत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वावच्छिन्नसंकेतोयविशेष्यत्वनिष्ठप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालित्वम्+ तत्प्रयोजकमित्यभिप्रेति+एव विषयताप्रयोजकसंबन्धः+ एव+इति प्रतिज्ञायोपसंहरति - त्रितयम्+एव घटपदजन्यबोधविषयतायाम्+उपयुज्यत इति |
 विषयतानाम्+इति पूरणीयम् |
 ऐक्यात्+इति |
 ननु+आश्रयतासंबन्धावच्छिन्नायाः+ बोधविषयत्वविषयतायाः+ अवच्छेदकत्वसंबन्धावच्छिन्नया तया कथम्+ऐक्यम्+  न च+इच्छीयत्वात्+तदुभयैक्यम्+ 
यथा हि ज्ञानस्थल आश्रयत्वावच्छेदकत्वादिसंबन्धावच्छिन्नविषयतानाम्+ भेदः+ एव अन्यथा घटत्वम्+ घटपदजन्यबोधविषयतावदित्यादिज्ञानम्+ प्रत्याश्रयतासंबन्धावच्छिन्नतादृशविषयताशून्यत्वज्ञानस्य प्रतिबन्धकत्वापत्तेः,
 तथा+इह+अपि तद्भेदः+ एव ; अन्यथा घटत्वादेः पदार्थत्वस्य घटादेः+तदवच्छेदकत्वस्य प्रसङ्गात्,
 सत्यम् ; आश्रयतासंबन्धावच्छिन्नविषयतायाः+ एव शक्त्यैक्यव्यवहारनियामकत्वम्+ न+अन्यस्य+ इत्यर्थाद्,
 यत्+वा संकेतीययोः+आश्रयताऽवच्छेदकत्वसंबन्धावच्छिन्नविषयतयोः+ऐक्ये+अपि न क्षतिः,
 विषयतायाः+ आश्रयतासंबन्धावच्छिन्नविषयतात्वेन पदार्थत्वस्य+अवच्छेदकतासंबन्धावच्छिन्नविषयतात्वेन च तदवच्छेदकत्वस्य व्यवहारनियामकत्वात् |
 वस्तुतः+तु द्वितीयकल्पाभिप्रायेण+एकविशेष्यतानिरूपितप्रकारतायाः+ अपरविशेष्यतानिरूपितविशेष्यतैक्यमतेन+इदम् |
 वस्तुतः+तु घटत्वादिविषयतानिरूपकविशेष्यत्वावच्छिन्नघटादिविशेष्यतानिरूपितप्रकारतायाः+ ऐक्यात्+ऐक्यव्यपदेशः+ बोद्धव्यः |
 शक्तिभेदानुपपत्तेः घटपदादेः+घटत्वादेः+च सर्वस्य+एकशक्यापतेः |
 ननु+एवम्+ पशुः+अपशुः+इत्यादौ पदार्थैकदेशे पदार्थान्तरान्वयप्रसङ्गः तदंशे बोधविषयत्वप्रकारतानिरूपितसंकेतविषयताऽवगाहिज्ञानसंभवात्+इत्याशङ्य ; तत्र तदनन्वयनियामकम्+आह - तदंशः+ इति |
 पशुः+अपशुः+इत्यादौ शक्तिभ्रमे+अपि+अपदार्थताऽवच्छेदकलोमादौ पशुभेदान्वयस्पष्टेत्वादाह - शक्तिभ्रमम्+इति |
 लक्षणाग्रहोपलक्षणम्+इदम् |
 
	आश्रयतासम्बन्धावच्छिन्नवैयर्थ्यम्+ वदताम्+ मतम्+आह - यत्त्विवि? |
 लोमादीति |
 घटः+ नित्यः+ इति तु न+उक्तघटत्वादेः+अन्वयिताऽवच्छेदकरूपेण+अनुपस्थितेः+तत्र पदार्थान्तरान्वयाप्रसक्तेः |
 प्रकारत्वे+अपि+इति |
 अवच्छेदकतासम्बन्धेन+इत्यादिः |
 संकेतेति |
 यदि लोम पशुपदजन्यबोधविषयः+ भवतु+इति+अवच्छेदकतासंसर्गकः संकेतः+तदा+उक्तज्ञानम्+ प्रमा,
 अन्यथा भ्रमः,
 अन्यादृशः+ लोमादिमुख्यविशेष्यकः |
 बोधेति |
 आश्रयतासम्बन्धावच्छिन्नबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यत्वम्+इत्यर्थः,
 न तु बोधत्वे संकेतमुखाविशेष्यत्वम्+,
 पदार्थताऽवच्छेदकस्य पदार्थत्वापत्तेः |
 बोधेति |
 अवच्छेदकतासम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वम्+इत्यर्थः |
 अवच्छेदकतासम्बन्धाप्रवेशे पदार्थे पदार्थता |
वच्छेदकत्वापत्तिः+न तु बोधाविषयत्वेन संकेतमुख्यविशेष्यान्वयित्वे सति बोधविषयत्वेन संकेतविषयत्वम्+,
 पदार्थताऽवच्छेदके सत्यन्तार्थाभावात् |
 
	द्रव्यादिपदवाच्यताऽनवच्छेदकस्य+अपि घटत्वादे?स्दवच्छेदकत्वभ्रमात्+शाब्दबोधः+ इष्टापत्तेः+आह - उपलक्षित इति. तद्धर्मेति |
 स्वरूपतः+ घटत्वप्रकारकतसंसर्गकघटशाब्दबोधे घटांशे तत्पदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितावृत्तिसंसर्गतानिरूपित विशेष्यत्वस्य ; घटत्वांशे तादृशप्रकारतानिरूपितावच्छेदकत्वसंसर्गतानिरूपितविशेष्यत्वस्य ; घटत्वांशे तथाविधावच्छेदकतावऽच्छेदकत्वसंसर्गतानिरूपितविशेष्यत्वस्य च+अवगाहि ज्ञानम्+ कारणम्+ यत्+वा घटत्वांशे तत्पदजन्यबोधविषयत्वप्रकारतानिरूपितावच्छिन्नत्वसंसर्गावच्छिन्नप्रकारत्वस्य ; संसर्गाम्+शे तन्निरूपितावच्छिन्नत्वसंसर्गावच्छिन्नप्रकारताऽवच्छेदकत्वस्य चावगाहि ज्ञानम्+ कारणम्+,
 न चैतादृशावगाहित्वत्रयस्य कारणतावच्छेदकत्वे विशेष्यविशेषणभावे विनिगमनाविरहेऽवच्छेदकताया ब्यासज्यवृत्तित्वम्+ चान्यत्र दूषितमिति वाच्यम्+ कार्यकारणभावस्य दण्डचक्रन्यायेन परस्परसहकारित्वस्य चोपगमाद् |
 एतेन घटत्वनिष्ठावच्छेदकतायाम्+ स्वसामानाधिकरण्यस्वनिरूपकज्ञानविशिष्टज्ञानीयत्वोभयसम्बन्धेन घटत्वत्वावच्छिन्नविषयतावैशिष्ट्यम्+,
 निवेश्यमिति परास्तम्+,
 कारणताऽवच्छेदके गौरवाद् |
 एवमपि धटत्वादित्रितयाम्+शे पदवाच्यत्वावगाहिज्ञानस्य हेतुत्वेऽपि न तु किञ्चिद्धर्मम्+ धर्मिताऽवच्छेदकीकृत्यैतादृशज्ञानम्+ वाच्यमित्यत आह - प्रमेयत्वादीति |
 वाच्यताऽनवच्छेदकस्यापि धर्मिताऽवच्छेदकत्वम्+ निष्प्रत्यूहम्+,
 संसर्गांशे निर्धर्मिताऽवच्छेदककात्सधर्मिताऽवच्छेदककात्+वा वाच्यत्वज्ञानात्स्वरूपतः संसर्गाभानात्+तत्त्यागः |
 घटत्वत्वावच्छिन्नधर्मिका+इति |
 यत्तु घटत्वत्वेतरधर्मानवच्छिन्नविशेष्यताकेत्यर्थः+ इति तत्+न निर्धर्मिताऽवच्छेदकवाच्यत्वज्ञानस्य+अवाच्यत्वज्ञानाप्रतिबन्धस्य हेतुत्वापत्तेः,
 न च स्वरूपतः+ घटत्वशाब्दबोधे जातित्वादिना+एव धटत्वत्वेन घटत्वविशेष्यकज्ञानत्वेन न कारणत्वम्+ युक्तम्+इति वाच्यम्+ धर्मितावच्छेदककोटौ स्वरूपतः+ घटभानस्य+एव शाब्दबोधे तथा तद्भानप्रयोजकत्वाद्,
 एतेन शाब्दबोधम्+ घटत्वादे स्वरूपतः+ भानानुरोधेन स्वरूपतः+ घटत्वावच्छिन्नधर्मिकस्य+एव वाच्यत्वज्ञानस्य हेतुता न तु घटत्वत्वविशिष्टधर्मिकस्य+इत्यपास्तम्+,
 घटभानप्रयोजकस्य+अस्य घटत्वभानानुपयोगित्वात् स्वरूपतः शक्तिविषयतायाः+ एव स्वरूपतस्तद्भासकत्त्वात्+च |
 वाचकत्वांशः+ इति |
 तत्संसर्गावच्छिन्नतद्धर्मावच्छिन्नविषयताकबोधजनकत्वप्रकारतानिरूपितसंकेतीयविषयताऽऽश्रयत्वम्+ तेन सम्बन्धेन घटत्वादिविशिष्टवाचकत्वम्+ तत्र+अवच्छिन्नत्वांशे स्वरूपतः+ एव घटत्वादिभानम्+,
 यत्+वा घटनिष्ठविशेष्यता निरूपिताश्रयत्वनिष्ठसंसर्गतानिरूपितबोधविषयत्वनिष्ठप्रकारतया परम्परया निरूपितत्वम्+ तत्,
 तत्र प्रकारतायाम्+ स्वनिष्ठप्रकारतानिरूपितावच्छिन्नत्वसंसर्गतानिरूपितत्वसम्बन्धेन घटपारतन्त्र्येण घटत्वविशिष्टत्वम्+ स्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठसंसर्गतानिरूपितजन्यतासम्बन्धावच्छिन्नप्रकारताऽऽश्रयत्वम्,
 अथवा घटनिष्ठविशेष्यतानिरूपिताश्रयतासमाबन्धावच्छिन्नबोधविषयत्वप्रकारतायाघटत्वनिष्ठविशेष्यतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वाप्रकारतयासमवायनिष्ठविशेष्यतानिरूपितावच्छेदकताऽवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतया वा परम्परया निरूपितत्वम्+ क्रमेण घटादिवाचकत्वम्+,
 तत्र विशेष्यतांशे स्वरूपतः+ घटत्वभानम् |
 स्वरूपतः+ इति |
 जात्यतिरिक्तत्वात्+इत्यादिः |
 उक्तसमवायभानेति |
 शाब्दबोधे स्वरूपतः समवायभानेत्यर्थः |
 
	केचित्+तु वाचकतासंसर्गेण समवायप्रकारकपदधर्मिकज्ञानम्+ कारणम्+वाचकता च स्वनिष्ठावच्छेदकतानिरूपकावच्छिन्नत्वनिष्ठावच्छेदकतानिरूपकावच्छेदकत्वनिष्ठसंसर्गतानिरूपकबोधविषयत्वप्रकारतानिरूपितबोधनिष्ठावच्छेदकतानिरूपितजन्यतानिष्ठावच्छेदकतानिरूपितनिरूपितत्वसंसर्गावच्छिन्नावच्छेदकतावत्त्वम् |
 एवम्+ पदधर्मिकम्+ घटप्रकारकम्+ घटत्वप्रकारकम्+ च ज्ञानम्+ बोध्यम्+,
 तत्र+आद्ये समवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितस्ववृत्तिविशेष्यतानिरूपिताश्रयतासंसर्गतानिरूपितबोधविषयत्वनिष्ठप्रकारतेत्यादि ; द्वितीये स्ववृतिविशेषष्यतानिरूपिततत्संसर्गावच्छिन्नावच्छेदकत्वसंसर्गतानिरूपितबोधविषयत्वनिष्ठप्रकारतेत्यादि वाचकत्वम्+ संसर्गः+ इत्याहुः |
 
	यद्यपि घटत्वप्रकारित्वावच्छिन्नघटविषयिताविशेषितबोधजनकत्वप्रकारकभगवत्संकेतविशेष्यत्वम्+ तज्ज्ञानस्य हेतुत्वे च घटत्वांशे बोधविशेष्यताऽऽपन्नघटविशेषितविषयताविशेषणऽऽपन्नप्रकारतांशे विशेषणतया विषयत्वरूपवाच्यत्वभानम्+ घटत्वस्य शाब्दधीप्रकारतानियामकम्+इति सम्भवति,
 तथाऽपि घटत्वावच्छेदेन घटपदवाच्यत्वज्ञानहेतुत्वे घटत्वांशे बोधविशेषणताऽऽपन्नविषयिताविशषणधर्मिविषयिताऽवच्छेदकत्वरूपशक्यताऽवच्छेदकत्वभानम्+एव तत्र तद्भाननियामकम्,
 इतरांशतौल्ये+अपि त्वन्मते घटत्वविशिष्टशाब्दधीहेतुतायाम्+ विषयितायाम्+ घटविषयकत्वांशे निवेशाधिक्याद् ‌गौरवम्+ तदनिवेशे भवताम्+ धर्म्यंशे शक्तिधियः+न+अपेक्षाऽऽपत्तेः |
   
	एवम्+ च बोधविषयत्वप्रकारकभगवत्संकेतविषयत्वरूपवाच्यत्वपक्षे+अपि+अर्थधर्मिकवाच्यत्वज्ञानकारणत्वम्+आलम्ब्य समाधते - तत्सम्बधेन+इति |
 स्वम्+ पदम्+,
 स्वजन्यत्वप्रकारतानिरूपितबोधप्रकारतानिरूपितविषयत्वप्रकारताप्रकारताऽन्तार्थः,
 तेन लक्षणास्थले तीरादेः+न गङ्गापदशक्तिप्रमाप्रसङ्गः,
 तादृशसंबन्धेन घटपदवद् द्रव्यम्+इति ज्ञानात्कालिकादिसंबन्धेन घटत्वधर्मिताऽवच्छेदकताकघटपदप्रकारकज्ञानात्+च |

	घटत्वप्रकारकशाब्दबोधविषयतायाः+तत्यम्+बन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकत्वविशेषणाद् द्रव्यपदजन्यबोधविषयतावृत्तिप्रकारतानिरूपितसंकेतविषयतासंबन्धेन द्रव्यपदवान् घटः+ इति प्रमातः घटत्वप्रकारकशाब्दबोधवारणम्+ स्फुटयति - द्रव्यपदात्+इति |
 घटत्वाद्यवच्छिन्नवांशः+ इति |
 आदिना विकल्पेन बोधविषयतीयत्वादिग्रहः |
 
	द्रव्येति |
 द्रव्यम्+इति शब्दाधीनायाः+ एकम्+ द्रव्यम्+इतिबोधीयायाः+ द्रव्यत्वावच्छिन्नविषयतायाः+ एकत्वावच्छिन्नविषयतया+ऐक्यम्,
 अयम्+ घटः+ इत्यादिप्रत्ययानाम्+ घटत्वावच्छिन्नविषयताकत्वव्यवहारात् प्रकारावच्छिन्नत्वस्य+अपि हेत्वाभासादौ व्यक्तत्वात्+च |
 सा च द्रव्यम्+इत्याकारकपदप्रयोज्येत्यर्थः |
 द्रव्येति |
 एकम्+ द्रव्यपदवत्+इति प्रमातः शाब्दबोधप्रसङ्गात्+इत्यर्थः |
 इष्टापत्तिम्+ निरस्यति - पदान्तरानुपस्थिता+इति |
 पदान्तरजन्यैकत्वानुपस्थितिदशायाम्+ द्रव्यम्+एकम्+इति बोधस्य प्रतिबन्धकविशेषेण द्रव्याभाने+अपि ; एकम्+अस्ति+इत्यादिबोधस्य च प्रसङ्गः+ इत्यर्थः |
 
	तद्धर्मेति |
 तद्धर्मावच्छिन्नत्वावच्छिन्नप्रकारतानिरूपिततादृशविषयत्वप्रकारताप्रकारताकेत्यर्थः |
 तादृशप्रकारता+इति |
 तद्धर्मावच्छित्वावच्छिन्नप्रकारता+इत्यर्थः |
 
	ये तु बोधविषयतायाम्+ तद्धर्मावच्छिन्नत्वमनिवेश्य विशेष्यतायाम्+ तन्निवेशेनोक्तपूर्वपक्षम्+ समादधति; तन्मतम्+ दर्शयति - यत्त्विति |

	एवम्+ सती+इति |
 सिद्धान्ते च+उक्तस्थले विशेष्यतायाः+ द्रव्यत्वावच्छिन्नत्वे+अपि गुणवत्त्वाच्छिन्नायाः+ द्रव्यपदजन्यबोधविषयतावृत्तिप्रकारतायाः+ द्रव्यत्वावच्छिन्नत्वानवच्छिन्नत्वात्तद्भ्रमम्+ विना न द्रव्यत्वप्रकारकबोधापत्तिः,
 न वा गुणवत्त्वावच्छिन्नस्वजन्यशाब्दबोधविषयतानिरूपितसङ्‌केतीयविशेष्यतासंबन्धेन पदप्रकारकस्य गुणवत्त्वावच्छिन्नविशेष्यकशक्तिग्रहस्य सम्भवाद् गुणवत्त्वप्रकारकशाब्दबोधानुपपत्तिः |
 एवम्+ च तत्र सङ्‌केतीयविशेष्यतायामधिकस्य द्रव्यत्वावच्छिन्नस्य भाने+अपि हेतुताऽवच्छेदकसत्त्वाद्भवति+एव शाब्दबोधः+ न तु तादृशसम्बन्धेन पदप्रकारकद्रव्यत्वावच्छिन्नधर्मिकज्ञानादहेतोः+इति |

इति शक्तिवादव्याख्यायाम्+ मञ्जूषायाम्+ सामान्यकाण्डः |


    अथ टीकात्रयोपेते शक्तिवादे विशेषकाण्डः
	प्रकारीभूता+इति |
 तद्धर्मप्रकारकशाब्दबोधे तद्धर्मांशे 
वृत्त्यवगाहितद्धर्मप्रकारकवृतिज्ञानजन्यतदुपस्थितित्वेन कारणता,
 तत्पदज्ञानजन्यतदशक्यार्थोपस्थिताः+च न तद्धर्मांशे वृत्तिविषयकज्ञानजन्येति भावः |
 प्राचीनैः+इति |
 ननु तद्धर्मप्रकारकशाब्दबोधम्+ प्रति तद्धर्मांशे वृत्त्यवगाहितद्धर्मप्रकारकवृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुताम्+अपेक्ष्य ; तद्धर्मप्रकारकवृत्तिज्ञानजन्यतदुपस्थितेः कारणत्वम्+उपेयम्+ लाघवाद्,
 आकाशपदाशक्यशब्दाश्रयत्वनिष्ठतत्पदाधीनोपस्थितिविषयतायाः+ उपलक्षणीभूततद्धर्मप्रकारकशक्तिज्ञानजन्यताऽवच्छेदकतया वृत्तिप्रयोज्यत्वात्+इति कुतः+ आकाशपदाधीनम्+ शाब्दबोधस्य तदुपस्थाप्याप्रकारकत्वा?मति चेत्+न,
 तथा सति गवादिपदे+अपि गोत्वादेः+अशक्यत्वप्रसङ्गात्,
 तथाऽपि शक्तिग्रहे प्रकारतारूपनियामकवशेन तदुपस्थितिसंभवाद्,
 अतः+ गुरूणा+अपि+उक्तरूपेण कारणत्वम्+उपेत्याकाशपदजन्यशाब्दबोधस्य तथात्वम्+उपगतम्+इति भावः |
 ननु+आकाशपदात्+आकाशस्यविभक्त्या च+एकत्वस्य समूहालम्बनशाब्दबोधः+ एव+अस्तु+इत्याशङ्‌क्याह - तेन+इति |

	अत्र+आकाशपदाधीनशाब्दबोधस्य तदुपस्थाप्याप्रकारकत्वे तज्जन्यस्मरणस्य कुतः शब्दाश्रयत्वप्रकारकत्वम्+उपेयते तत्प्रकारत्वोपगमबीजफलसमानप्रकारकत्वायोगात्+इति+आलोच्य तथैव+आह- वस्तुतः+तु+इति |
 प्रकारान्तरा+इति |
 स्वविरूद्धाप्रकारकस्मृतित्वेन कार्यताम्+उपेत्येत्यर्थः |
 स्वविरूद्धाप्रकारकत्वम्+ च तद्धर्मांशे स्वप्रकारीभूतधर्मान्यप्रकारानवच्छिन्नतद्धर्मिविषयताकत्वम्+,
 तादृशी च निर्विकल्पकस्मृतिः+अपि+इति भावः |
 
	इदानीम्+ निर्विकल्पकस्मरणम्+अपि दूषयति - अत्र च मत इति |
 ननु+आकाशवासी+इत्यादौ+आकाशपदावाच्यत्वेन+एव+आकाशभानात्+न शाब्दबोधयोः+अनुपपत्तिः+इत्यतः+ आह - गोत्वादिना+इति |
 पदान्नियतोपस्थितिः+वृत्तिसाध्या+एव+इति नियमः,
 तत्पदाधीनलक्षणाग्रहशक्तिभ्रमजन्यशाब्दबोधे नियमतः प्रकारत्वम्+स्वांशे केवलवृत्तिग्रहाधीनम्+एव+इति तदर्थः |
 न च+उपस्थितिपदम्+ स्मृतिपरम्+,
 सास्नाऽऽद्युपलक्षणधर्ममात्रप्रकारकशक्तिग्रहाधीने गवादिपदजन्यस्मरणे सास्नाऽऽदिमात्रस्य प्रकारतया गवादिपदाधीनस्मृतौ गोत्वादेः+अपि प्रकारत्वनियमाद्,
 अयम्+ च नियमः+ गोत्वादेः शक्यत्वनिर्वाहायावश्यकः,
 तथा च+आकाशपदजन्यशाब्दबोधे नियमतः शब्दाश्रयत्वस्य भाननिर्वाहायावश्यके शक्यत्वे गोत्वादिना+अविशेषः+ इति |
 
	ये तु गोत्वादेः+नियतोपस्थितोपस्थितौ+अपि न शब्दाश्रयत्वम्+ तथा+इति ततः+ विशेषम्+ वदन्ति,
 तन्मतम्+ दर्शयति-यत्+तु+इति |

	मुख्यता+इति |
 आकाशपदवाच्यत्वादिपरत्वे च न मुख्यता+इति भावः |
 ननु शक्त्या चेत्+आकाशपदजन्यबोधः कदा चित्+शब्दाश्रयत्त्वेन कदा चित्+अष्टद्रव्यान्यद्रव्यत्वादिनाम्+ तथा च तथाविधनानाधर्मविशिष्टः+ एकस्मिन्+आकाशे नाना शक्तिः+आयाता,
 यदा यद्धर्मांशे यच्छक्तिग्रहः+तदा तच्छक्त्यधीनतद्धर्मप्रकारकबोधः+ इति+उपगमातक्+न+अतिप्रसङ्गः+ इत्यतः+तादृशनानाशक्तिम्+ दूषयति-प्रत्येकम्+इति |

	ननु शब्दाश्रयत्वादेः+अशक्यत्वे शाब्दबोधे भानम्+ न स्यात्+इत्यतः+ आह - उपलक्षणस्य+अपि+इति |
 शक्त्यविषयस्य+अपि+इत्यर्थः |

	प्रकारांशे ; अष्टद्रव्यातिरिक्तद्रव्यत्वादिरूपेत्यादिः,
 तादृशधर्मप्रकारकशाब्दबोधे तद्धर्मम्+ धर्मिताऽवच्छेदकीकृत्य पदप्रकारकजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतानिरूपितविशेष्यतासंसर्गकशक्तिज्ञानम्+ हेतुः+इत्यर्थः |
 ननु+एवम्+ गोत्वादेः+गवादिपदाशक्यत्वप्रसङ्गः तथात्वेपि+उक्तरीत्या शाब्दबोधे तद्भानसंभवात्+इत्याङ्‌क्य ; तथा सति गवादिपदात्+उक्तशक्तिज्ञानवशाद्‌गोपदवाच्यत्वादिपदधर्मप्रकारकशब्दबोधापत्तिः+इति विशिष्टवाचकत्वम्+उपेत्य+अत्र+अन्यादृशहेतुताम्+ दर्शयति - विशिष्टा+इति |
 प्रकारांशः+ इति |
 तद्धर्मावच्छिन्नत्वावच्छिन्नत्वेन तादृशप्रकारत्वावगाहिशक्तिज्ञानत्वेन+एव हेतुत्वात्+इत्यर्थः |
 विशिष्टवाचकभेदेन कार्यकारणभावभेदे+अपि तदवाचकत्वभ्रमदशायाम्+ यादृशकार्यकारणभावबलात्+अवाच्य धर्मप्रकारकबोधः+तद्बलात्+तादृशभ्रमविरहदशायाम्+ तादृशबोधापत्तिम्+आशङ्‌क्य परिहारति - आकाशादिपदम्+इव+इति |
 तद्धर्मेति |
 तद्धर्मम्+ धर्मिताऽवच्छेदकीकृत्य वाच्यतासंसर्गेण पदप्रकारकेत्यर्थः |
 संसर्गघटकप्रकारतांशे तद्धर्मावच्छिन्नत्वावगाहित्त्वव्यवच्छेदाय मात्रपदम् |
 वाच्यत्वांशः+ इति |
 वाच्यताघटकबोधविषयत्वप्रकारत्वांशे किञ्चित्+धर्मावच्छिन्नत्वानवच्छिन्नत्वावगाहित्वम्+अपि कारणताऽवच्छेदककोटौ निवेश्यम्,
 एवम्+ च गोपदजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतायाः+ गोत्वावच्छिन्नत्वावच्छिन्नतया तदभावभाने भ्रमत्वमावश्यकम्,
 आकाशादिपदजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतायाः+च किञ्चित्+अवच्छिन्नतया तद्भाने न तथात्वम्+इत्यर्थः |
 
	एवम्+ च+इति |
 स्वजन्यशाब्दबोधविषयत्वनिष्ठप्रकारतायाः सम्बन्धघटकत्वे च+इत्यर्थः |
 तत्र सङ्केतस्य ; बोधा द्रव्यपदजन्यः,
 सुवर्णम्+ बोद्धव्यम्+इत्याकारस्वीकारेण स्वजन्यत्वस्य शाब्दबोधविषयतात्वावच्छिन्नप्रकारतागर्भसंसर्गत्वासिद्धेः+इति भावः |
 तत्संसर्गकपदप्रकारकशक्तिभ्रमोपलक्षणम्+इदम् |
 
	एवम्+इति |
 क्वचित्+शक्तिज्ञानस्य प्रमात्वम्+ निराकरोति - लक्षणा+एव+इति |
 तद्धर्मपर्याप्तप्रकारताकशाब्दबोधे तद्धर्मपर्याप्तावच्छेदकताकत्वावच्छिन्नप्रकारतात्वेन प्रकारताघटितसंबन्धावगाहिशक्तिज्ञानस्य+एव हेतुता ; तेन शुद्धसुखत्वादिशाब्दबोधासंभवात्+इति भावः |
 ननु शुद्धतद्धर्मप्रकारकशाब्दबोधे शुद्धतद्धर्मावच्छिन्नत्वावच्छिन्नप्रकारतागर्भसंसर्गकस्वर्गादि पदप्रकारकशक्तिज्ञानस्य हेतुत्वेन तत्र कुतः+ लक्षणा+इत्यत आह - शक्त्या+इति |
 उक्तानुपपत्त्या+इति |
 द्रव्यपदाद् गुणवत्त्वादिना द्रव्यम्+ बोद्धव्यम्+इत्याकारकाधुनिकसंकेतस्थले केवलद्रव्यत्वप्रकारकबोधाप्रसङ्गेन+इत्यर्थः |
 तत्र च तद्धर्मावच्छिन्नत्वावच्छिन्नत्वस्य संसर्गघटकतया शक्यताऽवच्छेदकतद्धर्मे शक्तिम्+अनङ्गीकुर्वन्तः+ निरस्ता इति बोध्यम् |
 
	धानकर्मता = वत्सकर्तृकदुग्धपानकर्मता,
 "धेट् ,
 पाने" इति धातुस्मरणात् पानम्+ च दुग्धविभागावच्छिन्नगलाधः संयोगानुकूलव्यापारः,
 कर्मत्वस्य+आश्रयानवच्छिन्नत्वरूपविशेषणगर्भत्वात्+न दुग्धादेः कर्मता+इति न स्तनम्+ दुग्धम्+ धयति+इति द्विकर्मकता,
 न च जातिशक्तिवादिनाम्+अत्र विशिष्टे शक्तिकल्पने किम्+ बीजम्+इति वाच्यम्+,
 तन्मते यत्+येन विना न भासते तद्भासकस्य+एव तद्भासकता,
 जातिश्चाश्रयम्+ विना न भासत इति तत्र न+आश्रये शक्तिः,
 धानकर्मतायाः+च+आश्रयम्+ विनाऽपि भानात्+न तद्भासकस्य व्यक्तिभासकत्वम्+इति विशिष्टशक्तिः+आवश्यकी,
 न च धीयते+असौ धेनुः+इति व्युत्पत्त्या धेनुशब्दस्य धानकर्मताविशिष्टे योगशक्तिः+एव न तु रूढिः,
 पङ्‌कजपदस्य+इव पङ्‌कजनिकर्तरीति वाच्यम्,
 औणादिकानाम्+ योगार्थानुपगमाद्,
 रूढ्या+एव+अर्थबोधकत्वाद्,
 अतः+ एव भगवान् पाणिनिर"प्युणादयः+ बहुलम्+इति+एकेन+एव सूत्रेण कारुः वायुः धेनुः+इत्यादीन्सस्मरोति |
 शक्त्युपाधित्वेन+इति |
 अशक्यः सन् शक्यताऽवच्छेदकः शक्त्युपाधिः,
 स च शाब्दबोधविषयः,
 शक्यताऽनवच्छेदकः सन्प्रतियोगिनियन्त्रकः शाब्दबोधाविषयः प्रयोगोपाधिः+इत्यनयोः+भेदः,
 व्यक्तिवचनानाम्+ सन्निहितविशेषपरत्वम्+इति न्यायेन यत्किञ्चित्+व्यक्तेः+विषयत्वेन महिष्यादिभानम्+ स्यात्+इत्यत्र+आह - शक्तिनियन्त्रकत्वात्+इति |
 गोनिष्ठशक्तिताविषयतायाः शाब्दबोधविषयत्वनियामकत्वात्+इत्यर्थः |
 अनुभवे विवादात्+आह - धानेति |
 घटः+ नास्ति+इत्यादौ यत्किञ्चित्प्रतियोगिनः+ भाने+अपि+अभानप्रतियोग्यधिकरणे तदप्रत्ययात्+इति भावः |
 गोत्वस्य शाब्दबोधे 	भानम्+इष्टम्+एव न च तावता वाच्यत्वापत्तिः+इति समाधत्ते- अशक्यस्य+इति |
 
	शक्यताऽवच्छेदकत्वानुपपत्त्या+इति |
 जातिनिष्ठशक्यताव्यधिकरणत्वेन+इति शेषः |
 क्वचित्+तथैव पाठः |
 धानकर्मरुपधर्मिणः+अशक्यत्वेन धानकर्मत्वस्य न तदवच्छेदकत्वसंभवः+ इति भावः |

	शक्तिज्ञानेति |
 धेनुपदाद्धानकर्म गौः+बौद्धव्येत्याकारकशक्तेः+गोपदाद्धानकर्मगोत्वेन गौः+बोद्धव्येत्याधुनिकसंकेतस्य च धानकर्मगोत्वावच्छिन्नत्वावच्छिन्नप्रकारतागर्भसंबन्धेन पदप्रकारकधानकर्मगोत्वावच्छिन्नविशेष्यकज्ञानस्य+एकहेतुत्वानुरोधेन नैयायिकानाम्+ धानकर्मत्वगोत्वयोः शक्यत्वसिद्धिः |
 बोधविषयत्वप्रकारतानिरूपितसंकेतीयधर्मिताऽवच्छेदकत्वरूपशक्यताऽवच्छेदकत्वस्य शाब्दबोधप्रकारताप्रयोजकत्वमते शक्तिज्ञानाधनिकसंकेतज्ञानयोः+न+एकरूपेण कारणत्वसंभवः,
 तथा सति घटपदाद् द्रव्यत्वेन घटः+ बोद्धव्यः+ इत्याधुनिकसंकेतज्ञानात्+अपि घटत्वप्रकारकशाब्दबोधापत्तेः |
 गुरूणाम्+ तु धेनुपदस्थले विशेषणीभूतगोत्वाद्यंशे शक्यनुपगमात्+उक्तशक्यताऽवच्छेदकत्वस्य+एव शाब्दबोधप्रकारताप्रयजकत्वाभ्युपगमापत्त्या शक्तिज्ञानाधुनिकसंकेतज्ञानयोः कारणताभेदः+ दुर्वारः+ इत्यर्थः |
 गुरूणाम्+ तद्बोधौपयिकसामर्थ्यम्+ शक्तिः+इति मते गोत्वशक्तित्वम्+ दुर्वारम्+इति तु विचार्यम् |
 सामानाधिकरण्येन+इति |
 सामानाधिकरण्यस्वरूपोभयगर्भेण+इत्यादिः |
 शक्त्युपाधिः+इति |
 सामानाधिकरण्यस्वरूपोभयगर्भेण+इत्यादिः |
 शक्त्युपाधिः+इति |
 नैयायिकनये शक्त्युपाधेः+अपि शक्यत्वम्+,
 तैः+अशक्यस्य संसर्गताऽन्यशाब्दबोधविषयत्वानुपगमाद्,
 अतः+ एव तन्मते पङ्‌कजादिपदे रूढ्या पद्मत्वबोधः |
 
	प्रभाकराः+तु पद्मत्वम्+ प्रयोगोपाधिः,
 तत्त्वम्+ च तत्पदाधीनशाब्दबोधे भासमानत्वे सति 
तत्पदाधीनशाब्दबोधहेतुत्वम्+,
 पङ्‌कजम्+इत्यादौ च+अवयवशक्तिज्ञानाधीनशाब्दबोधे हेतुः पद्मत्वादेः पङ्‌कजनिकर्तरि पद्म एव सत्त्वाच्छाब्दबोधः+ ; न तु तादृशे+अपि कुमुदादौ,
 पद्मान्वयानुपपत्तिज्ञानदशायाम्+ च कुमुदादौ लक्षणया पङ्‌कजपदप्रयोगः,
 तथा च+उक्तम्+ गुरुमतस्थतिन्तामणौ "यथा तत्त्वम्+अहम्+इत्यादिसर्वनामपदेषु बुद्धिस्थत्वबोध्यत्वोच्चारयितृत्वादीनि प्रयोगोपाधयः+तेन बुद्धिस्थत्वादिकम्+ न बोध्यते ; तथा पङ्‌कजादिपदेषु+अपि पद्मत्वादिकम्+ प्रयोगोपाधिः,
 अतः+तत्र पद्मत्वादिकम्+ न बोध्यत" इति |
 न च बुद्धिस्थत्वोपलक्षितधर्मविशिष्टे सर्वनामपदशक्तिः+इति कल्पे कथम्+ प्रयोगोपाधित्वम्+ ? विषयताऽवच्छेदकतासंबन्धे शाब्दबुद्धिम्+ प्रति धर्मानुगमकस्य बुद्धिस्थत्वादेः+हेतुत्वाद् |
 ननु+एवम्+ सः+अयम्+ न वा+इति संशयः+ न स्यात् ? चैत्रत्वादिधर्मविशिष्टस्य तादृशधर्मस्य वा बुद्धिस्थत्वेन तदिदम्+पदेन+उपस्थापने चैत्रः+चैत्रः+ न वा+इत्युल्लेखे नियमत आहार्यत्वप्रसङ्गः स्याद्,
 तत्संशयस्य+इदम्+ पदादिबोद्धव्यत्वप्रकारकत्वोपगमात्+इत्याहुः |

	तत्+न - तथा सति कुमुदादिमति पद्मम्+ नास्ति+इतिशाब्दबोधानुपपत्तेः,
 एवम्+ च धेनुपङ्‌कजपदादीनामविशेषाद् दर्शितव्युत्पत्त्या धानकर्मपङ्‌कजनिकर्त्रादौ यौगिकी शक्तिः गोत्वपद्मत्वादिकम्+ तु शाब्दाप्रकारत्वे+अपि स्वाभाववत्तासंबन्धेन स्वशून्यविषयकशाब्दबोधप्रतिबन्धकम्+ न तु शक्यम्+इत्यपास्तम् |
 धेनुपपदस्य+औणादिकतया योगाभावेन केवलरूढेः+उपगमात् पङ्‌कजादिपदस्य+अनौणादिकतया योगसत्त्वे+अपि+उक्तशाब्दबोधानुपपत्तिवारणाय रूढेः+अपि+आवश्यकत्वाद् |
  
	नानाधर्मेत्यादि |
 यथा स्वर्गधेन्वादिपदम्+ दुःखासंभेदसुखत्वोभयधानकर्मत्वगोत्वोभयादिविशिष्ठार्थकम् |
 नानाऽर्थता+इति |
 विरुद्धनानाऽर्थधर्मवृत्तिनानाशक्यताऽवच्छेदकताकत्वेत्यर्थः |
 भ्रान्तस्य+इति |
 तत्र नानाशक्यताऽवच्छेदकनिष्ठव्यासज्यवृत्त्येकशक्यताऽवच्छेदकतांशे नानात्वज्ञानम्+ भ्रमः |
 उत्पत्तेः+इति |
 तथा च व्यभिचारात्+तस्य सहकारित्वम्+एव+असिद्धम्+इत्याशयः |
 नानाऽर्थता+इति |
 नानाशक्यताऽवच्छेदकताकत्वेत्यर्थः |
 
	उभयभावप्रतियोगितायाम्+इति |
 घटपटौ न स्तः+ इत्यादौ+अभावप्रतियोगितायाम्+ घटत्वपटत्वोभयत्वानाम्+ प्रतियोगिताऽवच्छेदकत्ववत्प्रकृतेचन्द्रत्वसूर्यत्वोभयत्वानाम्+ शक्यताऽवच्छेदकत्वप्रसङ्गः इत्यर्थः |
 ननु व्यासज्यवृतिधर्मस्य+अवच्छेदककोट्यप्रवेशे तद्धर्मिताऽवच्छेदकतया भासमानयोः+तदप्रवेशप्रसङ्गः+ इत्यतः+ आह - अस्तु वा+इति |
 ननूभयत्वे+अपि शक्यताऽवच्छेदकतास्वीकारे पुष्पवन्तौ+इत्यादौ विभक्त्यर्थद्वित्वानन्वयप्रसङ्गः,
 उद्देश्यताऽवच्छेदकविधेययोरैक्यादित्यत आह - द्वौ+इति+इति |
 पुष्पवन्तौ+इत्यत्र पदसाधुत्वार्थम्+ द्विवचनम्+ प्रत्येकम्+ द्वित्वोपस्थितिः+इति भावः |
 मतदूषणाय दृष्टान्तः,
 तथा सति द्वावित्यादौ+अपि विभक्तेः+अशक्यत्वापातात् |
 केवलोभयत्व इति |
 अथ प्रयोगिताऽवच्छेदकतापर्याप्तिम्+अप्रवेश्य प्रतियोगिताऽवच्छेदकावच्छिन्नतया विरोधोपगमे घटत्वपटत्वाद्येकतरप्रतियोगिताऽवच्छेदकावच्छिन्नवति तदुभयाभावासत्त्वप्रसङ्गः,
 तत्प्रवेशे च+अवच्छेदकतापर्याप्त्यधिकरणधर्मत्रयविशिष्टाप्रसिद्ध्या तदुभयाभावस्य केवलान्वयित्वम्+ स्यात्+इति चेद् ? न,
 समानाधिकरणाधिकरणताद्वयनिरूपिताधेयतयोः+घटपटनिष्ठयोः प्रत्येकम्+ घटत्वपटत्वावच्छिन्नत्ववत्+उभयत्वावच्छिन्नत्वम्+अपि व्यासज्यवृत्त्युपेयते घटपटोभयवत्+इति प्रमाऽनुरोधात्,
 तथा च घटत्वपटत्वोभयावच्छिन्नवत्+ताभ्याम्+एव+अभावस्य विरोधः |
 शाब्दप्रतीतौ धर्मिपारतन्त्र्येण तत्तद्रूपाणाम्+ कथञ्चित्+उभयत्वांशे भानोपगमे+अपि+आह - अतिप्रसक्तधर्मेति |
 उभयत्वरूपेत्यादिः |
 घटत्वपटत्ववैशिष्ट्योपलक्षितोभयत्वस्य+अनतिप्रसक्तत्वे+अपि+आह - तत्र+इति |
 तथात्वे = शक्यताऽवच्छेदकताऽवच्छेदकत्वे |
 तदुभयस्य = चन्द्रत्वसूर्यत्वोभयस्य |
 तुल्य एव+इति |
 यदि च ; "घटत्वपटत्वयोः,
 साक्षात्प्रतियोगिताऽनवच्छेदकत्वे+अपि शक्तिग्रहे शक्यचन्द्रसूर्यांशे भानमव्याहतम्+ तुल्यः+ एव+इत्याहुः+इति पाठः+तदा तुल्यः+ एव+इत्यनन्तरम् "अथ द्वित्वान्तर्भावेण पुष्पवन्तपदशक्तौ विभक्त्युपस्थापितद्वित्वानन्वयप्रसङ्गः इति चेत्+एवम्+एव द्वौ+इतिवद् द्विवचनस्य साधुत्वोपगमात्+इति पाठः+तु पूर्वोक्तम्+ विस्मृत्य+उक्तम्+इति योज्यः |

	व्युत्पत्तिः = शक्तिग्रहः |
 शक्तिनिरूपकताऽवच्छेदकत्वम्+ = शक्यवच्छिन्नजनकतानिरूपितजन्यताऽवच्छेदकत्वम् |
 भ्रमत्वनियमात्+इति |
 केवलचन्द्रत्वप्रकारकबोधत्वे शक्तिनिरूपकताऽवच्छेदकत्वपर्याप्त्यभावात्+इति भावः |

	स्वमतानुसारेण+आह - ईस्वरेति |
 चन्द्रत्वावच्छिन्नविषयकेत्यादिः |
 पुष्पवन्तपदजन्यचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकबोधत्वावच्छिन्नविषयतानिरूपितबिषयताप्रकारकसंकेतविषयताऽश्रयौ चन्द्रसूर्यौ+इति शक्तिग्रहः,
 तस्य च तादृशबोधत्वपर्याप्तावच्छेदत्वप्रकारतानिरूपितविषयताप्रकारताशालित्वमक्षतम्,
 एतादृशरीत्या पुष्पवन्तपदवन्तौ चन्द्रसूर्यौ+इतिशक्तिग्रहपक्षे,
 एकविषयतायाम्+ चन्द्रत्वसूर्यत्वावच्छिन्नत्वसम्भवे+अपि तद्विषयकबोधत्वावच्छिन्नप्रकारतानिरूपितविषयत्वप्रकारतागर्भसंसर्गः+ द्रष्टव्यः |

	अत्र+इदम्+ रहस्यम्+ - वृक्षात्पतति वृक्षात्+विभजत इतिवद् वृक्षात्त्यजतीत्यादिप्रयोगप्रसङ्गः,
 विभागावच्छिन्नक्रियारूपत्यागे तद्धटकविभागः+ वा पञ्चम्यर्थस्य विभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानवच्छिन्नव्यापारोपस्थितिर्ङेतुः ; अवधिसत्त्वान्वयबोधे च विभागमुख्यविशेष्यकोपस्थितिः ; त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिसत्त्वे च+एकतरकारणस्य+अपि+असम्भवात्+न+उक्तपञ्चम्यर्थान्वयसम्भवः+ इति वाच्यम् |
 फलव्यापारयोः पृथग्धात्वर्थतामते त्यज्धातुतः+अपि प्राधान्येन विभागस्य तदनवच्छिन्नस्पन्दस्य च+उपस्थितेः; तद्विषयतादृशार्थयोः+तत्तत्पञ्चम्यर्थान्वयसम्भवात्+अतः+तयोः पृथग्धात्वर्थव्यापारविषयकः+ बोधः+ भवति,
 तथा सति शक्तेः समूहालम्बनात्मकबोधनिष्ठतत्तद्विषयत्वावच्छिन्नविभिन्नविषयताकत्वापत्त्या नानाऽर्थवत्कदा चित् फलव्यापारयोः+एकम्+ परित्यज्य+अपि+अपरबोधप्रसङ्गात्,
 तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे सङ्‌केतीयबोधनिष्ठविषयतांशे विभागेतरविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तज्ञानम्+ ; क्रियांशे पञ्चम्यर्थविभागजनकत्वान्वयबोधे च तादृशबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानम्+ हेतुरूपेयत इति न त्यजधातोः+तादृशज्ञानम्+अभ्रान्तस्य सम्भवति+इत्यनतिप्रसङ्गाद्,
 वृक्षात्+स्पन्दते+ इति प्रयोगम्+अनभ्युपगच्छताम्+ मते तादृशप्रयोगवारणाय तादृशविषयतांशे विभागविषयकत्वानवच्छिन्नत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिधातुशक्तिज्ञानम्+इति विशेषः |
 
ईदृशैकशक्तेः+अपि कर्मप्रत्ययस्थले फलव्यापारयोः+विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधः सम्भवति,
 विशिष्टशक्तौ+एव विशेषणविशेष्यभावविपर्यासानिर्वाहात् |
 अथ+एवम्+अपि पुष्पवन्तपदात्+इव शक्यविशेषेण सकर्मकधातोः+अपि विशेष्यविशेषणभावानापन्नयोः+एव फलव्यापारयोः+अन्वयबोधः स्याद् न तु तदापन्नयोः+इति चेत् ? तर्हि संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्यापारविषयकत्वयोः+अवच्छेद्यावच्छेदकभावावगाहित्वम्+अपि निवेश्यम्+ विशेषणविशेष्यभावेन भासमानयोः+एव फलव्यापारयोः+विषयिताद्वयम्+अपि+अवच्छेद्यावच्छेदकभावापन्नम्+इति तथैव तयोः+भानम्+,
 पुष्पवन्तपदसंकेते भानम्+इति विशेषः |
 पुष्पवन्तपदस्य संकेतैक्ये चन्द्रसूर्ययोः+एकम्+ परित्यज्य+अपराबोधरूपे तत्फले च ग्राहकम्+ कोशम्+ दर्शयति - एकया+इति |
 कोश उक्तिपदस्य शक्तिपरत्वे मानाभावात्+न शक्तेः+ऐक्यम्+इति वादिनम्+ प्रति ;  उक्त्यैक्यस्य शक्त्यैक्ये पर्यवसायित्वम्+आह - अथ वा+इति |
 सकृत्+इति |
 एकानुसंधानावच्छिन्नात्पदादेकशक्यताऽवच्छेदकताऽवच्छिन्नबोधः+ इत्यर्थः |

	यद्रूपम्+ चैत्रत्वादि |
 व्यवहारः,
 प्रवृत्त्या+औपयिकबोधः |
 प्रकृतस्य+अपि+इति |
 प्रकान्तस्य+अपि+इति+अपपाठः |
 अपूर्वधर्मस्य+अपूर्ववाक्यजन्यशाब्दबोधाविषयत्वात् |
 शक्तिग्रहेति |
 काश्याम्+ गौः+अस्ति+इत्यादौ गवि गृहीतशक्तेः+देशान्तरस्थले गोबोधवत्+इत्यर्थः तस्य+अपि+इति |
 बुद्धिस्थत्वस्य शक्यताऽवच्छेदकताऽवच्छेदकत्वे+अपि शक्यताऽवच्छेदककोटिप्रविष्टतया शक्यताऽवच्छेदकत्वम्+ तस्य+अवच्छेदकताऽवच्छेदकसाधारण्यात् = साक्षात्परंपरया वा शक्यताऽवच्छेदकत्वाभावात् |
 बुद्धिविशेषः = इन्द्रचन्द्रादिमात्रसमूहालम्बनबुद्धिः |
 अन्यतमत्वसंग्रहाय+अन्ततः+ इति |

	भासत इति |
 घटत्वलोमत्वादीनाम्+ शाब्दबोधविषयत्वात्+इति भावः |
 उपलक्षणम्+इति |
 अतः+ एव पूजाऽऽराधाना सा च गौरवितनिष्ठप्रीतिहेतुक्रिया,
 तत्र गौरवितवृत्तित्वम्+उपलक्षणम्+इति मिश्रटिप्पण्याम् |
 संकेतशक्तिमते भगवदिच्छायाम्+ बोधविषयतया+आभासमानत्वे सति भासमानविषयांशे प्रकारत्वम्+उपलक्षणत्वम्+,
 शाब्दानुभवजनकताऽवच्छेदकीभूतपदार्थान्तरम्+ शक्तिः+इति गुरुमते च विषयित्वाविशेषणतया विषयविशेषणतया पदजन्यताऽवच्छेदकनिष्ठत्वम्+ तत्+इति स्वयम्+उक्तम् |
 अत्र+उपलक्षणीभूतधर्मावच्छिन्नतया+अनुगतनानाधर्मविशिष्टे सर्वनामपदस्य+एकशक्तिस्वीकारे बुद्धिविशेषविषयत्वादिना+अनुगतीकृतेन्द्रत्वचन्द्रत्वादिविशिष्टे हरिपदस्य+एकशक्तिप्रसङ्गः+ इत्युक्तम्+,
 तत्र किम्+ हरित्वसिंहत्वादिनिष्ठानाम्+ संकेतविषयतानाम्+ किञ्चित्+धर्मावच्छिन्नत्वम्+ लोमादिव्यक्तिनिष्ठानाम्+ तासाम्+ लोमत्वावच्छिन्नत्ववत्+उपेयते ? उत किञ्चित्+धर्मोपलक्षितवृतित्वम्+ ? तत्र+आद्यम्+ निरस्यति - अनुगता+इति |
 द्वितीयम्+ निरस्यति - तत्र+उपलक्षणीभूता+इति |
 
	ननु सर्वनामपदे शक्यतावऽच्छेदकानामनुगमकम्+ भासते न तु हर्यादिपद इति निर्युक्तिकम्+ प्रवादम्+ कुतः श्रद्दधीमही+इति चेत् ? सर्वनामपदे+अपूर्वचैत्रत्वादेः+भानानुरोधेनावश्यानुगमनीयत्वादनायत्योपलक्षणे संकेतविषयता+उपेयते,
 नानाऽर्थे च न+अपूर्वभानम्+इति न तत्र तदुपगमः |
 न च नानाऽर्थ उपलक्षणोपगमे संकेतविषयतैक्यसंपत्त्या लाघवम्+इति वाच्यम्+,
 फलाभावेन+उपलक्षणासत्त्वे शक्तिभेदरूपतद्विषयतानानात्वस्य+एव प्रामाणिकत्वात्+इति |
 एतदभिप्रेत्य+उपलक्षणीभूतकिञ्चित्+धर्मप्रकारेण+आभासमानस्य+एव+इति पश्वादिपदेषु लोमादीनाम्+अननुगता या किञ्चित्+धर्मावच्छिन्ना संकेतविषयता न तु+इह तथा+इति विशिष्य व्युत्पादनाय प्रथमतः+अनुगता+इति च+उक्तम् |
 तदादिपदजन्यबोधे बुद्धिविषयताऽवच्छेदकत्वभानम्+ शङ्‌कते - यद्यपि+इति |
 अवच्छेदकत्वरूपेति |
 अवच्छेदकतासम्बन्धावच्छिन्ना संकेतविषयता तदात्मिकेत्याशयेन |
 तदवच्छिन्नत्वम्+अपि+इति |
 बुद्धिविषयताऽवच्छेदकत्वम्+ तदवच्छेदकम्+अपि+इत्यर्थः |
 बोधविषयतया+इति |
 बोधविषयतानिष्ठप्रकारतानिरूपितसंकेतविषयतेत्यर्थः |
 तत्र = बुद्धिविषयताऽवच्छेदकत्वादौ |
 तदभानेति |
 बुद्धिविषयताऽवच्छेदकत्वाभानेत्यर्थः |
 कदा चित्+अपि तस्य भानासम्भवात्+नियमपदम्,
 अयम्+एव दृष्टान्तात्+विशेषः |
 बोधस्य+अपि+इत्यपिकारेण घटत्वादिबोधस्य नियमतः+तद्विषयत्वे तत्र संकेतविषयत्वम्+ स्यात्+न तथात्व इति सूचितम्+,
 बुद्धिविषयताऽवच्छेदकत्वविशिष्टघटत्वाद्यवच्छिन्नबोधः+च शक्तिभ्रमेण,
 बुद्धिविषयताऽवच्छेदकताऽवच्छेदकतोपलक्षितबुद्धिविषयताऽवच्छेदकताऽऽपन्नघटत्वावच्छिन्नसंकेतप्रमया वा,
 एतेन+आकाशपदजन्यबोधे शब्दाश्रयत्वभानवत्सति तात्पर्ये तदादिपदजन्यबोधे+अपि बुद्धिविषयताऽवच्छेदकत्वम्+ भासत इति+आवेदनायापिकारः+ इत्यपास्तम् |
 स्वरूपतः+ घटत्वादिविशिष्टविषयताऽवच्छेदकत्वस्य शक्यतायाम्+ तदवच्छेदकतायाम्+ वा+अनवच्छेदकत्वम्+ दर्शयितुम्+ घटपश्वादिपदादौ घटत्वलोमत्वादेः+भानम्+ सयुक्तिकम्+आह - घटात्+इति |
 आदिना पश्वादिपदग्रहः |
 न तथा = न यच्छब्दार्थः+ जातित्वादीति |
 
	यत्+तु तदादेः+नानाऽर्थत्ववारणाय बुद्धिविषयताऽवच्छेदकतापर्याप्त्यधिकरणत्वोपलक्षितधर्मावच्छिन्नविषयकत्वावगाही एकः+ एव संकेतः+ उपेतव्यः तादृशधर्मानवच्छिन्नघटत्वम्+ जातित्वादिविशिष्टघटत्वादिकम्+ तथा च स्वरूपतः+ घटत्वांशे शक्तिग्रहात् स्वरूपतः+तद्बोधः जातित्वादिविशिष्टांशे तद्‌ग्रहाज्जातित्वादिना तद्बोधः+ इति न फलभेदानुपपत्तिः+इति,
 तदयुक्तम्+,
 बोधः+तदादिपदवान् भवतु+इति संकेतैक्यस्य सम्बन्धभेदसहस्रैः+अपि वक्तुम्+अशक्यत्वाद्,
 अन्यथा पर्याप्तिभेदेन शक्तिभेदस्य दुरुद्धरतया तव+अप+अप्रतीकाराद्,
 अविशेषितघटत्वादिविशिष्टसविशेषितघटत्वादिविशिष्टादिभेदेन शक्तिभेदस्य+आवयोः+इष्टापत्तिग्रस्तत्वात्+च,
 किञ्च शक्तिग्रहधर्मिताऽवच्छेदकविषयतायाः शाब्दबोधविषयतानियामकत्वस्य दूषितत्वाद् स्वरूपतः+ घटत्वशाब्दबुद्धित्वजातित्वादिना घटत्वशाब्दबुद्धित्वम्+ च पृथक्+कार्यताऽवच्छेदकीकृत्यानुगतशक्तिज्ञानकारणत्वम्+ न युज्यते |
 
	ननु+एवम्+ बुद्धिस्थप्रकारवान्+तत्पदशक्य इति शक्तिग्रहाद् बुद्धिस्थप्रकारत्वेन+एव+उपस्थितिप्रसङ्गः संबन्धग्रहे संबन्धिनः+ यादृशज्ञानम्+ तादृशोपस्थितिभाननस्य+एव तेन+उचितत्वात् तथा च तदादिपदात्स्वरूपतः+ घटत्वादिना घटादिशब्दबोधः+ दुरुपपादः+ इत्यतः+ आह - स्वरूपतः+ इति |
 घटः+तदादिपदवानित्याकारक एव+इत्यर्थः |
 तत्र स्वोच्चारणानुकूलबुद्धिविषयताऽवच्छेदकत्वम्+ न भासति,
 तदगर्भ एव स्वजन्यशाब्दबोधीयघटत्वावच्छिन्नविषयतावृत्तिप्रकारतानिरूपितसंकेतीयविषयता पदसम्+बन्धः |
 व्यवहारदर्शनादिस्थल आनुमानिकम्+ शक्तिग्रहम्+ प्रदर्श्य तददर्शनस्थले मानसम्+ तमाह - मानसे चेति |
 
	यद्धर्मः = अपूर्वचैत्रत्वादिः |
 दोषमिति |
 आनुमानिकशक्तिग्रहे व्यवहारदर्शनापेक्षासत्त्वान्न तदुच्छेदप्रसङ्ग इति भावः |
 
	इदानीमपूर्वविषयेऽपि शक्तिग्रहस्य व्यवहारदर्शनापेक्षामालम्ब्य विपरीतकोटिभानवारकम्+ व्यावर्तकधर्मदर्शनमाह - यादृशधर्मेति |
 यद्रूपविशिष्टधर्मेत्यर्थः |
 तादृशधर्मेति |
 तद्रूपविशिष्टधर्मेत्यर्थः |
 तत्पदशक्यत्वरूपग्राह्याभावावच्छेदकत्वेन बुद्धिविषयताऽवच्छेदकताविशिष्टधर्मग्रहादिति भावः |
 
	ननु तदाद्यन्यपदस्थले शक्तिकल्पकस्य घटत्वावच्छिन्नस्तत्पदशक्य इत्येवावधारणम्+ तत्र नोपस्थितविपरीतकोटेर्मानप्रसङ्गः,
 अमानसत्वात्,
 तदेव च स्वरूपतो घटत्वस्मारकम्+,
 न चैवम्+ तदादिपद इत्यतस्तदादिपदे व्यावर्तकधर्मदर्शनेन चैत्रस्तत्पदवाच्य इति शक्तिनिश्चयो मानसो न तु तत्सन्देह इत्याह - एवम्+ चेति |
 
	क्वचित्पुस्तके - अथैवमपि तत्पदे चैत्रत्यादिविशिष्टवाचकत्वसम्+देहस्य दुरुच्छेदतया तत्पदाद् व्यवहारदर्शनाविषयचैत्रत्वाद्यवच्छिन्नविषयकशाब्दबोधो दुरुपपाद एव,
 तद्धर्मप्रकारकशाब्दे तद्धर्मविशिष्टवाचकतानिश्चयस्य हेतुत्वाद्,
 अन्यथा गवादिपदादभ्रान्तस्यापि शक्त्या सास्नाऽऽदिमत्त्वप्रकारेण शाब्दापत्तिरिति चेद् ? न तत्पदप्रयोजकबुद्धिप्रकारतया गृहीतघटत्वादिविशिष्टे व्यवहारदर्शनात्तत्पदस्य शक्तिम्+ गृहीत्वा यद्यत्पदम्+ यादृशयादृशधर्मावच्छिन्नविषयकबुद्ध्या प्रयुज्यते तत्तत्पदम्+ तादृशतादृशधर्मविशिष्टशक्तमिति सामान्यतो व्याप्तिमवधारयति,
 तदनन्तरम्+ च प्रत्यक्षेण गृहीतचैत्रत्वादि विशिष्टविषयकबुद्धिप्रयोजकत्वम्+ प्रकरणादिना गृह्णाति तत्र पक्षे तादृशहेतुज्ञानाच्चैत्रत्वविशिष्टवाचकत्वस्य प्रागसिद्धस्यापि पक्षधर्मताबलादनुमित्यात्मकनिश्चयेनावगाहनसम्+भवान्न काऽप्यनुपपत्तिरितिपाठो दृश्यते,
 अर्थधर्मिकशक्तिज्ञानस्यैव हेतुतायाः ग्रन्थकारसम्+मततया पदे वाचकत्वसम्+देहस्याविरोधित्वमालोच्यान्यैरयमुत्तेलितः |

	बुद्धिः = घटत्वादिरूपयत्किञ्चिद्धर्मावच्छिन्नत्वावगाहितानिश्चयः |
 चैत्रत्वादौ बुद्धिविषयताऽवच्छेदकत्वग्रहेऽपि न सम्+शयोच्छेद इत्यतो यावदिति |
 तच्च न यावत्त्वस्य भानपरम्+,
 तस्य शक्त्यघटकत्वाद्,
 नापि ताद्रूप्येण यावतामवच्छेदकत्वाभातेनाविरोधप्रसङ्गात् ; किम्+ त्ववच्छिन्नत्वनिरूपकताऽवच्छेदकत्वेन बुद्धिविषयताऽवच्छेदकत्वमानपरम्,
 अग्रिमम्+ च सामानाधिकरण्यनिरूपकताऽवच्छेदकत्वेन पृथिवीवृत्तित्वग्रहविशिष्टघटत्वधर्मिकपृथिवीवृत्तित्वग्रहरूपम्+ व्यावर्तकधर्मदर्शनमेव |
 विशिष्येति |
 एवम्+ 
च विशिष्य तदवच्छिन्नत्वगर्भशक्तिनिश्चयस्यैव स्वरूपतश्चैत्रत्वादिस्मारकतया विशिष्य तदवच्छिन्नत्वघटितवाच्यत्वाभावकोटिकश्चैत्रस्तत्पदवाच्यो न वेति सम्+देह एव प्राङ् निराकृतो,
 न तु शक्त्युपलक्षणबुद्धिविषयताऽवच्छेदकत्वस्य विशेषणतयाऽभावप्रतियोगिताऽवच्छेदककोटिप्रवेशसम्+भवेन तद्घटिततथाविधवाच्यत्वाभावसम्+देह इति बोध्यम् |
 कदा चिज्जातिमान्घट इत्याकारकमिति त्वपपाठः |
 जातित्वाम्+शे मोषामोषाभ्याम्+ तथा स्मृत्यसम्भवात् |

	अस्माकमिति |
 प्रभाकराणाम्+ तु रामत्वादिविशिष्टबोधजनकशक्तिकल्पनया नानुपपत्तिः |
 मनस्त्वादीत्यादिना रामत्वादिपरिग्रहः |
 विलक्षणेति |
 सावच्छिन्नत्वनिरवच्छिन्नत्वाभ्याम् |
 तत्तत्पदार्थत्वादीति |
 अथ स्वरूपतो रामत्वादिना शक्तिज्ञानासत्त्वात्कुतो रामपदार्थत्वादिना लक्षणाग्रह इति चेद् ? जत्यवच्छिन्ने शक्तिघटितलक्षणासम्+भवाद् |
 अत्र तदानीम्+तनानाम्+ - केषाम्+ चिन्नामकरणविधायकश्रुतिवशाद्रामादिपदे तदादिपदे चापूर्वतया चेन्द्रादाविवेदानीम्+तनानाम्+ तु केषाम्+ चिद्रामादिपदे व्यासवाल्मीक्याद्युक्तरामप्रतिमाऽऽदिनिर्माणोपयोगिलक्षणकाण्डार्थग्रहात् स्वरूपतो रामत्वादिविशिष्टे शक्तिनिश्चयः चित्रलेखादिनेदृशो गवयपदवाच्य इतिवद्,
 अन्त्यवाक्यप्रसिद्धार्थकपदसान्निध्यादिना तु सर्वेषामपि रामादिपद इति बोध्यम् |

	संस्कारानुभवयोः प्रकारत्वाद्यनन्तर्भावेण हेतुत्वेन व्यवहारस्यापि स्वरूपतस्तत्प्रकारकस्मृतौ तादृशशक्तिग्रहापेक्षामाह - वस्तुतस्त्विति |
 स्वरूपतस्तत्प्रकारकस्मृतेरननुगतोद्बोधकसत्त्वे तादृशस्मरमापत्त्यनवकाशादुक्तम् - अनुगतेति |
 स्वरूपतस्तत्प्रकारसंस्कारसत्त्व इति शेषः |
 तादृशज्ञानस्य = स्वरूपतस्तत्प्रकारकशक्तिज्ञानस्य |
 तदेति |
 तदुच्चारिततत्पदादित्यादिः |
 व्युत्पत्तिविरोधः = सामान्यतः शक्तिग्रहासम्+भवः,
 तथा चापूर्वचैत्रत्वादिशाब्दबोधानुपपत्तिरिति भावः |

	सम्+बोध्यत्वम्+ = युष्मत्पदजन्यबोधाश्रयत्वेन वक्त्रिच्छाविषयत्वम् |
 उच्चारणकर्तृत्वम् = अस्मत्पदोच्चारणानुकूलकृतिमत्वम् |
 सम्बोध्यतेति |
 ज्ञानवच्छेदकत्वेनेच्छामात्रविषयः कृत्यवच्छेदकम्+ वा यच्छरीरम्+ तद्वत्येककालीनव्यक्तिद्वयावृतिजातित्वोपलक्षितधर्मविशिष्टावच्छिन्नात्मत्वम्+ क्रमेण युष्मदस्मत्पदप्रवृत्तिनिमित्तमित्यर्थः |
 चैत्रश्च चैत्राद्यवच्छिन्नात्मादिः |
 तत्वम्+ = चैत्रत्वादिकम् |
 स्वोच्चारणेति |
 प्रकारताऽवच्छेदकीभूतसम्बन्धावच्छिन्नत्वमवच्छेदकतायाम्+ विवक्षणीयम्+ ; तेन समवायेन घटत्वविशिष्टबोधेच्छया प्रयुक्तस्य तत्पदस्य न कालिकादिना घटत्वादिविशिष्टवाचकत्वप्रसङ्गः |
 सम्बन्धघकतयेति |
 सम्+बन्धमध्ये ससम्+बन्धिकस्योच्चारणस्यान्यसम्+बन्धित्वाभावान्न तत्र स्वपदार्थप्रवेशे काऽपि क्षतिरिति भावः |

	ननु स्वाप्रवेशेऽपि सम्+बन्धप्रतियोगिभूतपदानाम्+ विशिष्य तत्तत्पदव्यक्तित्वेन निवेशाच्छक्तिभेदो दुर्वार इत्यत आह - तत्पदव्यक्तित्वेनेति |
 ननु शक्तिभेदासत्त्वेऽपि तत्तत्पदव्यक्तित्वादिरूपधर्मावच्छेदेनैव शक्तिग्रहस्य विशिष्य घटत्वादिशाब्दबोधोपयोगितायाः सामान्यतो व्युत्पत्त्यनुपपत्तेरपूर्वचैत्रत्वादिशाब्दबोधो दुरुपपाद इत्यत आह - सामान्यत इति |
 अस्य व्युत्पत्तिपदार्थे शक्तिग्रहेऽन्वयः,
 तथा पूर्वचैत्रत्वाद्यवच्छिन्नविशेष्यकतादृशव्युत्पत्तेर्नानुपपत्तिरिति भावः |
 तादृशानुपूर्वीविशेषम्+ धर्मिताऽवच्छेदकीकृत्यैव तदुभयसम्बन्धावच्छिन्नतादृशप्रकारतारूपवाचकता ग्राह्यत्यर्थ इति केचित्,
 तथा सति स्वजनकत्वस्वप्रकारकबुद्धिप्रयोज्यत्वोभयसम्बन्धेन बोधप्रकारकतदादिविशेष्यकसंकेतम्+अप्रदर्श्य+उक्तसंकेतप्रदर्शनम्+ वक्राभिधानम्+ स्यात्+अतः+ ग्रन्थकारमते क्वापि पदधर्मिकवाचकताज्ञानस्य न हेतुत्वम्+इति तदुभयसंबन्धावच्छिन्नस्वनिष्ठप्रकारतानिरूपितलंकेतीयविषयतावत्त्वसंबन्धेन यादृशानुपूर्वीत्वावच्छिन्ना प्रकारता तन्निरूपितविशेष्यत्वावच्छिन्नबोधप्रकारकघटत्वावच्छिन्न विशेष्यकः संकेतग्रहः+अभिमत इति न कोऽपि दोषः |
 स्वोच्चारणानुकूलत्वनिवेशफलम्+आह - कालान्तरीणा+इति |
 एतेन पुरुषान्तरीयबुद्धेः पुरुषान्तरीयतदादिपदोच्चारणाननुकूलत्वम्+ व्यञ्जितम् |
 तद्विषयता+इति कालान्तरीणबुद्धिविषयताऽवच्छेदकम्  |
 दण्डत्वावच्छिन्नविषयताकत्वसत्त्वे+अपि बुद्धेः स्वोच्चारणानुकूलत्वाभावात्+इति भावः |
 न कालान्तरीणा+इति |
 घटः+अस्ति तम्+आनय+इत्यादौ+अवच्छिन्नत्वविषयत्वविशेषणत्वेन विषयतायाः+ इति |
 अथ तादृशविषयत्वम्+अवच्छिन्नत्वस्य+एव न तु विषयताऽवच्छेदकवत इति चेत् ? तादृशविषयत्व आधेयतासंबन्धेन विशेषणत्वस्य वाच्यत्वात् तादृशविशेषणांशे विशेषणत्वेन विषयत्वादिकम्+ वाच्यताऽवच्छेदत्वादिकम्+ पूर्वोक्तम्+ स्मर्तव्यम् |
 तदवच्छिन्नबोधः = कालान्तरीणबुद्धिविषयताऽवच्छेदकावच्छिन्नबोधः |
 तत्र शक्तिज्ञानस्य कथम्+ भ्रमत्वम्+इत्याकाङ्क्षायाम्+आह - तद्धर्मेति |
 वाचकतायाः+ इति |
 तदादिपदवद्बोधवान्+घटः+ इतीत्यादिः |
 कालान्तरीणबुद्धिप्रकारस्य तदानींतन बुद्धिप्रकारैक्ये तदवच्छिन्नस्य+एतत्तदादिपदवाच्यत्वात्+उक्तम् - अन्या+इति |
 
	ईदृशी+एव+इति |
 स्वसंबोध्यताऽवच्छेदकावच्छिन्नविषयताकत्वस्यजन्यत्वोभयसंबन्धे न युष्मत्पदप्रकारकः+ बोधविशेष्यकः संकेतः |
 एवम्+ स्वोच्चारयितृताऽवच्छेदकधर्मावच्छिन्नविषयताकत्वस्वजन्यत्वोभयसंबन्धेन+अस्मत्पदप्रकारकः बोधविशेष्यकः संकेत इत्यर्थः |
 
	स्वसंबोध्यत्वम्+ = स्वजन्यबोधाश्रयतया वक्त्रभिप्रायविषयत्वम् |
 सामान्यप्रत्यासत्त्या+इति |
 सामान्यप्रत्यासत्त्यनुपगमे+अपि सः+ कालः+ मया+इत्याद्यानुपूर्वीविशिष्टपदवान् तत्+एतत्+अन्यतरकालत्वादित्यनुमितौ देव्युच्चरितयुष्मत्+अस्मत्पदयोः+भानम्+,
 तन्मत आनुपूर्वीप्रकारेण यत्किञ्चित्पदव्याप्तेः तदवच्छिन्नयावद्व्याप्तित्वात् |
 विभिन्नेति |
 त्वाम्+ हन्मि+अहम्+ ततः+अत्र+एव गर्जिष्यन्ति+आशुः+ देवताइत्यादिवक्तृवाक्यम् |
 तद्व्यक्तित्वादिना+इति |
 तद्व्यक्तित्वम्+ धर्मिताऽवच्छेदकीकृत्य देव्युच्चरितत्वाभावनिश्चये+अपि+इत्यर्थः |
 एवम्+अग्रे+अपि |
 एतावता देवीप्रत्ययम्+उपपाद्य ; ॠषिप्रत्ययम्+ वारयति - एवम्+इति |
 अन्यदीयत्वम् = अन्यकर्तृकत्वम् |
 अस्मत्+इति |
 ईदृशस्वतन्त्रोच्चारणानुकूलकृत्यवच्छेदकत्वोपलक्षित धर्मावच्छिन्ने शक्तिः+इत्यर्थः |
 स च धर्मः+चैत्रत्वादिः |
 अर्थप्रतिपादनद्वारेति वक्त्रनुवादकवाक्ययोः+विभिन्नानुपूर्व्यस्थलसंग्रहार्थम् |
 स्वार्थः = प्रकृतवाक्यघटकास्मत्+शब्दतात्पर्यविषयः,
 प्रकृतमृष्याद्यनुवादकवाक्यम्+इति तत्तात्पर्यविषयः+ देवी+इति 
तत्+अस्मत्+शब्दात्+एव बोधः,
 एवम्+ च शक्तिग्राहकवाक्यस्य स्वार्थतात्पर्यकत्वम्+ दुर्वारम्+ तद्धटकास्मच्छब्दस्य स्वरूपात्मकस्वार्थपरत्वात्+इति न शङ्‌क्यम् |

	यत्+तु तत्र स्वपदम्+ न+अस्मच्छब्दत्वावच्छिन्नपरम्+ किन्तु विशिष्य+अस्मच्छब्दपरम्+,
 न च+एवम्+अननुगमः,
 तादृशानधीनत्वकूटस्य निवेश्यत्वात्+इति समाधानम्+,
 तद्वृथा तुच्छतरम्+ च,
 स्वशब्दस्य+अनुगतार्थत्वाभावस्य सर्वनैयायिकसिद्धत्वात् ; स्वार्थेतिस्वपदस्य+अनुवादकऋष्यादिवाक्यघटकास्मच्छब्दपरत्वात्+च |
 देव्युच्चरितत्वभ्रमम्+ विना+एव तत्र देवीप्रत्ययः संभवति+इत्याह - वस्तुतः+तु+इति |
 इति+उवाच+इति |
 मया त्वयीत्यादिवाक्यात्+देवीकर्तृकः+ महिषासुरकर्मकः+ घातः+ इति बोधः |
 महिषासुरम्+इत्युवाच्य+इति वाक्यात्+च महिषासुरनिष्ठतथाविधघातधौजनकवाक्यानुकूलकृतिमती देवी+इति बोधः |
 वाक्यार्थस्य कर्मताप्रत्यायनाय स्वम्+इति पदम्+ प्रयुक्तम्+,
 ज्ञानानुकूलवाक्यम्+ वचधात्वर्थः तदेकदेशे ज्ञाने  तादृशघातरूपवाक्यार्थस्य विषयत्वम्+ संसर्गः,
 अतः+ एव रूपम्+ निरुपयति+इत्यादौ ज्ञानानुकूलव्यापारः+ धात्वर्थः+,
 विषयत्वम्+ कर्मत्वम्+,
 न तु+आश्रयत्वम्+ तथा सति चैत्रः+ रूपम्+ निरूपयति+इत्यादौ चैत्रादेः+अपि द्वितीयाऽऽपत्तेः+इत्युक्तम्+,
 मद्वाक्येन तथाविधदेवीप्रत्ययवान्सुरथोभवतु+इति+इच्छा तादृशप्रत्यायनेच्छा,
 पचन्तम्+ त्वाम्+अहम्+ जानामि+इत्याद्युच्चारणस्य स्वातन्त्र्यनिर्वाहाय स्वघटिता+इति |
 स्वपदम्+अनुवादकोच्चारितास्मत्+शब्दपरम् |
 एतेन स्वपदस्य न+अस्मच्छब्दसामान्यम्+अर्थः ; अस्मत्+शक्तम्+इत्यहम्+ जानामि+इत्याद्यस्मच्छब्दोच्चारणस्य स्वातन्त्र्यानुपपत्तेः,
 तदुच्चारणस्य घटितवाक्यार्थभूतशक्तिप्रत्यायनेच्छाऽधीनत्वात् किन्तु तत्तदस्मच्छब्दः+ एव+इत्यपाकृतम्+,
 तत्र वाक्यान्तरस्थ+अस्मत्+शब्दोच्चारणस्य तादृशेच्छाऽधीनभिन्नत्वात् |
 पूर्वकल्पे+अस्वरसम्+आह - एतेन+इति |
 अव्यवहितोक्तस्थले = स्वपाण्डित्याभिमानिमौनिपरे+अयम्+अहम्+ पण्डितः+ इति जानाति+इत्यादौ,
 तेन = अहम्+ पदेन,
 अस्मत्+इति |
 उच्चारयितर्येव+अस्मत्+शब्दशक्तेः+इति भावः |
 तदेव न+इति |
 सर्वेषाम्+अस्मत्+शब्दानाम्+ स्वतन्त्रोच्चारयितर्येव शक्तिः+इति न+इत्यर्थः |
 स्वघटिता+इति |
 स्वम्+अस्मत्पदम् |
 तादृशार्थकर्मकत्वेन+इति |
 तादृशार्थावच्छिन्नकर्मतावृत्त्यवच्छेदकताकत्वम्+ तृतीयाऽन्तार्थः |
 विद्वांसः = जानन्तम्+,
 तेन रूपेण = अस्मच्छब्दघटितवाक्यार्थविषयत्वेन |
 वाक्यान्तरेति |
 इतिपदास्मत्पदघटितवाक्यान्तरेत्यर्थः |
 तादृशवाक्यार्थज्ञानिकत्वेन दर्शनप्रत्ययात्+इति भावः |
 तस्य = स्वघटितवाक्यार्थस्य |
 इतिपदस्य प्रतीतोपस्थापकत्वात्+इति भावः |
 वाक्यान्तरप्रतिपाद्यतया =   वाक्यान्तरजन्यत्वोपरक्तप्रतिपत्तिविषयतया,
 क्वचित्+तथैव पाठः |
 तादृशवक्तृबुद्धिस्थक्रियाकर्तरि शक्तिस्वीकारः+ न संभवति तद्बुद्ध्या+अस्मत्पदाप्रयोगादित्यालोच्य+आह - स्वार्थेति |
 धात्वर्थे धात्वर्थताऽवच्छेदके वा ज्ञाने वाक्यार्थस्य कर्मत्वात्+विषयपदम् |
 अयम्+अहम्+ पण्डितः+ इति ; कः+ गच्छति+इत्यादौ स्वघटितवाक्यार्थस्य हेतुत्वे+अपि तद्घटितक्रियाकर्तरि शक्तिः+ऊह्या |
 कर्तृतया+इति |
 वाक्यान्तराधीनप्रतिपत्त्यन्वयिप्रकारता तृतीयाऽर्थः |
 वक्तृबुद्धिः = वाक्यान्तरप्रतिपतिविषयतावती देवी+इति स्वोच्चारणानुकूलबुद्धिः |
 एवम्+ च+इति |
 अतः+अपि स्वोच्चारणानुकूलतथाविधबुद्धिविषयताऽवच्छेदकधर्मावच्छिन्नविषयताकत्वस्वजन्यत्वोभयसम्बन्धेन+अस्मत्पदवान्बोधः+ भवतु+इति संकेतः,
 तेन कालान्तरीणादिबुद्धिम्+आदाय न दोषः |
 
	निरूक्तस्वतन्त्रोच्चारणकर्तृत्वेन वक्तृबुद्धिप्रकारत्वम्+ निवेशयताम्+ मिश्राणाम्+ मतम्+ खण्डयति - उच्चारणेति |
 उच्चारयितृताषवच्छेदके बुद्धिप्रकारत्वस्य+अव्यावर्तकत्वात् कालान्तरीणकृतेः स्वोच्चारणानुकूलत्वात्प्रतियोगिकोटौ प्रतिपत्तिप्रवेशेन+अन्योन्याश्रयाभावात्+च+इति भावः |
   
 	तस्य = अनुवादकसंबोध्यस्य |
 "तस्य+अनुवादकपुरुषीयवाक्यार्थकर्मकोक्तिक्रियाघटितमहावाक्यार्थघटकयुष्मदर्थघटितावान्तरवाक्यार्थ प्रतीत्याश्रयत्वेन+अभिप्रायविषयत्वे+अपि तादृशाभिप्राये+अपि तादृशावान्तरवाक्यार्थस्य+उक्तिक्रियाकर्मत्वेन+एव भानात्+इति क्वचित्+पाठः |

	वाक्यान्तरस्थक्रियाकर्मत्वानवगाहिनी+इति |
तादृशकर्मत्वेन वाक्यार्थावगाहिन्याः प्राक्+उक्तविशेषणेन+एव वारणात्+इदम् |
 स्वघटिता+इति |
 स्वम्+ युष्मत्पदम्+ वाक्यार्थः+ महिषासुरहननम् |
 ननु+अत्र+अपि+अन्योन्याश्रयः-इति पदघटितवाक्यान्तरस्थक्रियाप्रतिपत्तौ+एव तत्कर्मत्वग्रहेण तद्घटितानुगमकरूपग्रहाद्युष्मच्छब्दघटितवाक्यात् तदर्थप्रतीतिः; तस्याम्+ च तस्याः+ इति पदात्+उपस्थित्या वाक्यान्तरात् क्रियाप्रतिपत्तेः स्वघटितवाक्यार्थकर्मकत्वेन वाक्यान्तरप्रतिपाद्यतया वक्तृबुद्धिस्थक्रियाप्रवेशे तादृशबुद्धेः+न युष्मत्पदप्रयोगम्+ इत्यतः+ आह-अत्र+अपि+इति |
 प्रकृतेः+ तादृशक्रियाकर्मत्वेन स्वघटितवाक्यार्थानवगाहिस्वजन्यप्रतीत्याश्रयत्वेन+इच्छाविषयत्वेन च वक्तृबुद्धिविषयताऽवच्छेदकत्वेन |
 मिश्रोक्तम्+अनुगमकरूपम्+ खण्डयति-संबोध्यत्वेति |
 अव्यावर्तकत्ववात्+इति |
 कालान्तरीणा+इच्छावारणाय तत्र+इच्छायाः+ वक्त्रीयत्वस्य निवेश्यत्वात् प्रतियोगिकोटिनिविष्टप्रतिपत्त्या+अन्योन्याश्रयाभावात्+इति भावः |
 अनधीनत्वादीत्यादिना वाक्यान्तरस्थ क्रियेत्यादि विशेषणम् |
 संबोध्यः+ एव युष्मद् उच्चारयितर्येव च+अस्मदः शक्तिम्+ व्यवस्थापयितुम्+; तयोः शक्त्यन्तरम्+ संबोध्यत्वोच्चारयितृत्वयोः+विशेषणान्तरम्+ च त्याजयिष्यन्+आह-अथेति |
 
	ननु+एवम्+अपि मया त्वयीत्यादौ तात्पर्यभ्रमस्य कल्पयितुम्+अशक्यत्वे+अपि अयम्+अहम्+ पण्डितः+ इति जानाति+इत्यादौ कस्य चिद् भ्रमसम्भवात्+अस्मच्छब्दाद्वक्तृबोधापत्तिः+इत्याशङ्‌काम्+उद्धर्तुम्+इति पदस्थले वाक्यार्थनावम्+एव न ; कुतः+अनुवादकतत्सम्बोध्यमानप्रसङ्गः इत्याशयेन प्रथमतः+तस्य कर्मत्वम्+ दूषयति- इदम्+ तु+इति |
 
	बाधिता+इति |
 मूर्खतात्पर्यके+अयम्+अहम्+ पण्डितः+ इति जानाति+इत्यादौ+ आहर्यस्य+असार्वत्रिकत्वात्+आह-विनाऽपि+इति |
 विशेषणम्+ पण्डितत्वादि,
 विशेष्यम्+अहमादि,
 विशेषणदर्शी = अयम्+ न पण्डितः+ इति ज्ञानवान्,
 धात्वर्थे  = जानाति+इत्यादौ,
 उवाच+इत्यादौ तु+आह - धात्वर्थतावच्छेदकस्य+अपि धात्वर्थत्वात्+इति शब्दार्थस्य क्रियाविशेषणत्वम् |

	इतिपदेन+इति |
 यत्+वाक्यम्+उच्चार्यते तद्वाक्यश्रवणद्वारा तद्वाक्यजन्यज्ञानसमानाकारकमित शब्देन परामृश्यत इति नियमात्,
 तेन परामर्शार्थम्+ तद्वाक्योच्चारणपेक्षेति भावः |

	सम्बोध्यत्वघटकप्रतिपत्त्याश्रयत्वम् ; उच्चारयितृत्वम्+च,
 द्विविधम् अवच्छेदकत्वाश्रयत्वरूपसम्बन्धभेदात्+इति तत्प्रयुक्तम्+ शक्तिभेदम्+आह - त्वम्+ स्थूलः+ इत्यादि |
 
	इदम्+अत्र+अवधेयम्+ - बुद्धिप्रकारत्वेन+इव क्वचित्+तात्पर्यप्रकारत्वेन धर्मानुगमः,
 यथा पच्यते+अथ भुज्यत इत्यादौ |
 
	यत्+तु - अथशब्दस्य+अनन्तरे लक्षणा तत्+च ध्वंसाधिकरणक्षमवृत्ति तस्य क्रियायाम्+अभेदान्वयः क्रियाविशेषमत्वाद् द्वितीयान्तत्वम्+ च,
 ध्वंसे च+अवधितया पूर्ववाक्यस्थक्रियापदार्थान्वयः+ इति,

	यत्+अपि+अनन्तरक्षणवृत्तित्वम् अव्ययान्यनाम्नः क्रियायाम्+अभेदेन+एव+अन्वयात्+तस्य+आश्रयत्वसम्बन्धेन+अन्वयः; ध्वंसः+ एव वा तद् लाघवाद् अथपदोत्तरलुप्तसप्तम्या समानकालीनत्वम्+अर्थः इति विशिष्टलाभः+ इति तदुभयम्+अपि+असत् |

	एवम्+अपि "अथ शब्दः+ निरूप्यत" इत्यादौ+ उपमाननिरूपणोपस्थापकाभावात्+तदानन्तर्य्यालाभापत्तेः,
 तदर्थम्+ लक्षणोपगमे च तदनन्तर एव लक्षणायाः+ न्याय्यत्वाद्,
 एवम्+ च+अव्ययातिरिक्तत्वम्+अपि न देयम्,
 आविर्भवति+इत्यादौ प्रकटताऽऽश्रयादेः+एव+अविराद्यर्थतोपगमात् |

	वस्तुतस्तु प्रकान्तक्रियाऽऽनन्तर्येऽथशब्दस्य शक्तिः,
 उपमाननिरूपणस्य च+उपमानम्+ निरूप्यत इति पूर्वग्रन्थेन प्रक्रम एव |
 
	अथ+उपमाननिरूपणाद्यात्मकावध्युपरक्तानन्तर्यस्य+अथशब्दवाच्यत्वे शक्त्यानन्त्यप्रसङ्गः; तदनुपरागेणानन्तर्यमात्रस्य तद्वाच्यत्व उपमाननिरूपणाद्युपरक्तानन्तर्यप्रत्ययानुपपतिः,
 
	न च पूर्वग्रन्थादिस्थोपमानम्+ निरूप्यत इति वाक्यानुषङ्गात्तदुपस्थापितोपमाननिरूपणादेः प्रकृताथशब्दार्थीभूतानन्तर्ये+अवधित्वेन+अन्वयात्+अवधिविशेषोपरक्तानन्तर्यलाभसम्भवः+ इति वाच्यम् |

	आख्यातार्थविशेषणतया+उपस्थितस्य निरूपणदेः+अवधेः+अथशब्दार्थानन्तर्ये विशेषणत्वेन+अन्वयासम्भवाद्  एकत्र विशेषणतया+उपस्थितस्य+अन्यत्र विशेषणत्वेन+अन्वयः+ आकाङ्क्षाविरहाद् |

	उपमानम्+ निरूप्यत इत्यादितो निरूपणकर्मत्वादिनोपमानादेर्बोधे+अपि+उपमानकर्मत्वादि विशेषितनिरूपणाभानेन तादृशनिरूपणादेरानन्तर्यावधित्वेन भानासम्भवात्+च+इति चेद् ? 
	न-अवधिभूतोपमाननिरूपणाद्यन्तर्भावेण+एव+अथशक्तिस्वीकारेण पूर्ववाक्यस्थ धातुतात्पर्यविषयताऽवच्छेदकत्वेन+उपलक्षणीभूतानुगमकधर्मेण तत्तत्क्रियावृत्तिविशेषाणाम्+अनुगमात्+शक्त्यैक्यसम्भवाद् बुद्धिविशेषविषयताऽवच्छेदकत्वरूपोपलक्षणीभूतानुगतधर्मेण घटत्वपटत्वादिरूपसर्वनामबोध्यताऽवच्छेदकविशेषाणाम्+ सर्वनामशक्यताऽवच्छेदकतया तदीयशक्त्यैक्यात् |

	अथ+एवम्+अपि सामान्यतः पूर्वत्वस्य+अव्यावर्तकतया स्वपूर्वत्वम्+एव+उक्तानुगमकधर्म निवेश्यम्+इति स्वपदार्थाननुगमात्मकम्+ शक्त्या+ऐक्यम् ?
	मा+एवम्+- स्वपूर्ववाक्यस्थधातुतात्पर्यविषयताऽवच्छेदकावच्छिन्नानन्तर्यविषयकत्वस्वजन्यत्वोभयसम्बन्धेन+अथपदप्रकारकबोधविशेष्यकसङ्‌केतस्य+ऐक्यात्,
 तदादिशक्तिस्थले सामान्यतः+ बुद्धिविषयताऽवच्छेदकत्वस्य+अव्यावर्तकतया स्वप्रयोगानुकूलबुद्धित्वेन+एव निवेश्यतया स्वत्वाननुगमेन शक्तिभेदप्रसङ्गस्य शक्तेः स्वजन्यत्वस्वोच्चारणानुकूलबुद्धिविषयताऽवच्छेदकावच्छिन्नविषयताकत्वोभयसम्बन्धेन तदादिपदवत्+बोधविशेष्यकत्वम्+उपगम्य+एव परिहारवद् ; उपमाननिरूपणत्वादेः+उपमानम्+ निरूप्यत इति पूर्ववाक्यस्थधातुप्रतिपाद्यताऽनवच्छेदकत्वात्+तात्पर्यपदम्+,
 तत्र शाब्दबोधानन्तरम्+अर्थतःतादृशरूपेण तत्तत्क्रियाबोधात्+तादृशरूपस्य तत्तद्वाक्यस्थधातुतात्पर्यविषयताऽवच्छेदकत्वमक्षतम्,
 अनुमानलभ्यता |
वच्छेदवतक्+हि+अस्तित्वादेः+धूमः+अस्ति+इत्यादिवाक्यतात्पर्यविषयताऽवच्छेदकत्वाद्,

	निरूपणयोः पौर्वापर्यकथनम्+ तु सिद्धसाध्यसमभिव्याहारलभ्यस्य तयोः+हेतुहेतुमद्भावस्य लभ्यलाभार्थम्+,
 सिद्धसाध्यसमभिव्याहारस्थले यस्य पदपेक्षया प्राक्+कालीनत्वरूपसिद्धत्वम्+ प्रतीयते ; असति बेधके तस्य तद्धेतुत्वम्+,
 यस्यपदपेक्षयात्तरकालोत्पत्तिकत्वरूपम्+ यत्समानकालीनप्रागभावप्रतियोगित्वरूपसिद्धत्वम्+ प्रतीयते असात बोधके तस्य तद्धतुत्वम्+ यस्य यदपेक्षयोत्तरकालोत्पत्तिकत्वरूपम्+ यत्समानकालीनप्रागभावप्रतियोगित्वरूपम्+ वा साध्यत्व प्रतीयते तस्य तद्धेतुकत्वम्+ प्रतीयत इति व्युत्पत्तेः |

	पक्त्वा भुङ्‌क्ते पाथसि पीते तृषा शाम्यति+इत्यादितः पाकभोजनपाथः पानतृषाशान्त्याद्योः पौर्वापर्यवन्मिथोहेतुहेतुमद्भावस्य+अपि लाभाद्,
 यत्र च चैत्र+अपाक्षीदिदानीम्+ भुङ्‌क्त इत्यादौ पाकभोजनाद्योर्मिथः पौर्वापर्य साक्षात्+शब्दतः+ न लभ्यते निष्ठाक्त्वाऽऽदेः+अभावात् ; तथाऽपि पाककृतौ वर्तमानकालापेक्षया+अतीतत्वस्य भोजनादौ वर्तमानकालवृत्तित्वस्य+एव च शब्देन बोधनात्,
 तत्र यत्+वर्तमानकृतिजन्यम्+ तद्वर्तमानकालापेक्षया अतीता या कृतिः+तज्जन्योत्तरम्+इति व्याप्तेः+अर्थतः+ मिथः पौर्वापर्यलाभेन मिथः+ हेतुहेतुमद्भावस्य+अपि लाभः |
 
	यत्+तु-मिश्रैः+उक्तम्+ निरूप्यत इत्यस्य वर्तमानार्थकलट् प्रत्ययान्तत्वेन शब्दनिरूपणस्य साध्यतया+उपस्थितिः+इति,

	तत्+न-अनन्तर्यवाचकाथशब्देन+एव+उपमानशब्दनिरूपणयोः पौर्वापर्यरूपसिद्धत्वसाध्यत्वयोः+बोधनात्+ततः+ एव तयोः+हेतुहेतुमद्भावलाभसम्भवेन वर्तमानकालोत्तरकालीनत्वबोधस्य+अनर्थकतया वर्तमानार्थकलट्प्रत्ययान्यतायाः+ अनुपयोगाद् वर्तमानार्थकलट्प्रत्ययम्+ विनाऽपि पक्त्वा भुक्तवान्+इत्यादौ पाकभोजनाद्योः+हेतुहेतुमद्भावबोधात्+वर्तमानकालघटितसाध्यताबोधस्य+असार्वत्रिकतया मिथः+ हेतुहेतुमद्भावबोधे सर्वत्र तदपेक्षायाः+ असम्भवात्+च |

	यदपि च स्वध्वंसोत्पत्तिकत्वरूपानन्तर्ये+अवधित्वप्रतियोगित्वम्+उपमाननिरूपणस्य लभ्यते,

	ननु+एवम्+ शब्दनिरूपणापेक्षया सिद्धत्वम्+ शब्दनिरूपणोत्पत्यधिरणध्वम्+ सप्रतियोगित्वरूपम्+ लब्धम्+; न तु वर्तमानकालापेक्षया सिद्धत्वम् ?
	न च तत्र शब्दनिरूपमापेक्षया सिद्धत्वलाभात्+एव शब्दनिरूपणहेतुलाभः+ निर्वाह्यताम्+इति वाच्यम् |

	तथा सति परस्परनिरूपितसिद्धसाध्यभावबोधकसमभिव्याहारात्+एव सिद्धसाध्ययोः+हेतुमद्भावलाभस्य+अभिप्रेतत्वे शब्दनिरूपण उपमाननिरूपणस्य+अनन्तर्यावधित्वलाभेन+इव तद्रूपोपमाननिरूपणावधिकसाध्यत्वलाभनिर्वाहेण तज्जन्यतालाभोपपत्तेः+मिश्राणाम्+ वर्तमानार्थकलट्प्रत्ययाधीनवर्तमानकृतिजन्यत्वलाभेन वर्तमानप्रतियोगित्वरूपवर्तमानकालावधिकसाध्यत्वलाभाय वर्तमानार्थकलट् प्रत्ययान्तत्वकथनविरोधात् |

	न च वर्तमानकृतिजन्यतया भासमाने शब्दनिरूपणानन्तर्यलाभे वर्तमानकृतिजन्यनिरूपणनिष्ठानन्तर्यावधित्वेन+उपमाननिरूपणे वर्तमानध्वंसप्रतियोगित्वरूपवर्तमानकालापेक्षया सिद्धत्वम्+अनुमातुम्+ शक्यत इति वाच्यम् |

	वर्तमानस्य+न+आगतस्य+अपि वर्तमानकृतिजन्यनिरूपणनिष्टाऽऽनन्तर्यावधित्वसम्भवेन व्यभिचारात् |

	मा+एवम्+-लट्+उपस्थाप्यवर्तमानकृतौ+एव+अथशब्दार्थस्य+अनन्तर्यस्य+अन्वयः,
 तथा च वर्तमानकृतिनिष्ठानन्तर्यावधित्वस्य+उपमाननिरूपणलाभात् तेन वर्तमानध्वंसप्रतियोगित्वम्+अनुमातुम्+ शक्यते
 वर्तमानकृत्युत्पत्त्यधिकरणध्वंसप्रतियोगित्वस्य तादृशसिद्धत्वव्याप्यत्वात्+इति
 वर्तमानकालापेक्षया सिद्धसाध्यभावबोधकसमभिव्याहारात्+एव हेतुहेतुमद्भावलाभः+ इति  |
 
	तदापि न-पक्ष्यति+अथ भोक्ष्यत इत्यादौ तदुपस्थापकपदाभावात् तथाऽपि सिद्धसाध्यसमभिव्याहारेण+अभिधानस्य हेतुहेतुमद्भावपरतायाः+ औत्सर्गिकत्वात्+तद्धेतुकत्वेन निर्दोषपुरुषाभिप्रायविषयत्वरूपतत्तत्परत्वलिङ्गकानुमानविषयः+असौ+इति न दोषः,
 तदवाचकाल्लक्षणया+एव वा तच्छाब्दबोधः |
 शब्दनिरूपणस्य+उपमाननिरूपणजन्यत्वबाधे+अपि सविशेषणे हि+इति न्यायात्+शाब्दप्रमाकरणस्य निरूप्यशब्दस्य निरूप्योपमानजन्यत्वान्वयपर्यवसानम्+इति |

	एवम्+ यत्र लिङा पूर्ववाक्यस्थक्रियोत्तरत्वम्+उत्तरवाक्यस्थक्रियापूर्वत्वम्+ च प्रतीयते,
 तत्र+ईदृशी+एव रीतिः,
 यथा यः+ ब्राह्मणायावगुरेत्तम्+ शतेन यातयेदित्यादौ अत्र गुरी उद्यमने इत्यस्य धातोः+अर्थः+ उद्यमः कृतिः+एव "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इति सूत्रेण+उपाय+उपेयभावाप्नार्थयोर्धात्वोरुपायार्थकधातुप्रयोगे सति उपेयार्थकाप्रयुक्तधातुकर्मतया विवक्षितस्य वाचकाच्चतुर्थीत्यर्थकेन तुमुन्नन्तहन्धातुकर्मतया विवक्षितस्य वाचकाच्चतुर्थीत्यर्थकेन तुमुन्नन्तहन्धातुकर्मतया विवक्षितस्य वाचकाद्ब्राह्मणपदाच्चतुर्थीविधानाद्,
 वधोद्देश्यकत्वम्+ च तदर्थः,
 आश्रयत्वमाख्यातसामान्यार्थः,
 "हेतुहेतुमतोर्लिङि"तिसूत्रेण हेतुत्वहेतुमत्त्वयोर्लिङो विधानाद् हेतुत्वम्+ पूर्वत्वम्+ हेतुमत्वमुत्तरत्वम्+ च तदर्थः,
 पूर्वत्वम्+ प्रकृते शतयातनापूर्वकालावच्छिन्नत्वम् उत्तरत्वम्+ ब्राह्मणवधोद्यमोत्तरकालावच्छिन्नत्वम्,

	न च पूर्वकालावच्छिन्नत्वमात्रम्,
 उत्तरकालावच्छिन्नत्वमात्रम्+ च लिङोरर्थोऽस्तु समभिव्याहृतधातुतश्चावधिलाभ इति वाच्यम् |

	समभिव्याहृतधातुना तत्प्रकृतिकलिङर्थाश्रयत्वरूपविशेष्यान्तरावरुद्धावधिरूपक्रियाया अन्यत्रान्वयितया बोधनासम्+भवात् ; पूर्ववाक्यस्थधात्वर्थे पूर्वत्वान्वयः उत्तरवाक्यस्थ धात्वर्थे उत्तरत्वान्वयः |

	न च प्रत्ययानाम्+ प्रकृत्यर्थान्वितस्वार्थबोधकत्वरूपव्युत्पत्तिभङ्गः? अपरप्रत्ययार्थ एकप्रत्ययार्थविशेषितप्रकृत्यर्थान्वयस्य ध्यातम्+आवाहितम्+ श्रीकृष्णम्+ नमेत्+इत्यादौ बहुशः+ दृष्टत्वात् तथा च यः शतयातनापूर्वकालावच्छिन्नब्राह्मणवधोद्देश्यककृत्याश्रयतावान् तम्+ यमः+ ब्राह्मणवधोद्यमोत्तरकालावच्छिन्नशतयातनावन्तम्+ कुर्यात्+इति बोधः,
 एवम्+ च बोधविशेष्यकः स्वोत्तरवाक्यस्थधातुप्रतिपाद्यताऽवच्छेदकावच्छिन्नपूर्वकालावच्छिन्नत्वविषयकत्वस्वजन्यत्वोभयसम्बन्धेन लिङ्पदप्रकारकसङ्‌केतः+ एकः; स्वपूर्ववाक्यस्थधातुप्रतिपाद्यताऽवच्छेदकावच्छिन्नोत्तरकालावच्छिन्नत्वविषयकत्वस्वजन्यत्वोभयसम्बन्धेन लिङपदप्रकारकः+ बोधविशेष्यकः संकेतः+अन्यः+ इति |
 ईदृशा दिशा सुकुशलमतिभिः+अन्यत्र+अपि सङ्‌केतः+ ऊह्यः |

	सर्वपदार्थः = स्रवप्रवृत्तिनिमित्तम्  |
 यत्र+इति |
 सर्वे घटाः प्रमेया इत्यादौ यत्र वा+इति |
 सर्वे घटाः+ जातिमन्तः+ इत्यादौ |
 कथञ्चिद् = विधेयकोटावधिकावगाहितया |
 संशयः = घटत्वम्+ रूपव्याप्यम्+ न वा+इति संशयः |
 तदवच्छिन्ने = घटत्वादिव्यापकरूपावच्छिन्ने |
 व्यापकता=तत्तदुद्देश्यताऽवच्छेदकसमानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वम् |
 क्रियारूपेति |
 क्रियाविशेषणानाम्+ क्लीबत्वम्+इत्यनुशासनात् |

	यत्+तु पचति+इत्यादौ+एव कृतिः प्रकारः,
 गच्छति+इत्यादौ तु+आश्रयतासम्बन्धेन गमनम्+ प्रकारः+ इत्याशयेन+इदम्+इति तत्+न,
 आश्रयतारूपाख्यातार्थमाने+अपि क्रियारूपे विधेयकोटिस्थ इति+अर्थोपगमेनासंगत्यभावात् |

	स्वनिरूपकत्वस्वसामानाधिकरण्योभयसम्बन्धेन प्रतियोगिताविशिष्टान्याम्+ य उद्देश्यताऽवच्छेदकसमानाधिकरणः+ भेदः+तत्प्रतियोगित्वम्+अनेकत्वम्+इत्युक्तौ तु+आह-अस्तु वा+इति |
 अत्र वैशिष्ठ्ये व्यासज्यवृत्तिधर्मानवच्छिन्नत्वम्+ प्रतियोगिताविशेषणम्+इति मुह्यन्तः प्रत्युक्ताः |

	अनुभवविरूद्धतया+इति |
 नीलपर्वतत्वसामानाधिकरण्येन वह्न्यभावबुद्धिसत्त्वे नीलपर्वतः+ वह्निमान्+इति पर्वतत्वावच्छेदेन विशिष्टबुध्यापत्तिभयेन+इत्यर्थः+ इति तु न सत् ; तादृशविशिष्टबुद्धेनीलपर्वतत्वसामानाधिकरण्येन विशिष्टबुद्धिरूपतया+इष्टापत्तेः,
 तस्याम्+ तदवच्छेदेन विशिष्टबुद्धित्वाभावात् तस्मात्+तादृशसंसर्गतायाः+ अप्रामाणिकत्वम्+ हेत्वाभाससामान्यनिरुक्तौ ग्रन्थकृद्भिः प्रपञ्चितम्+इह+आदरणीयम् |

	यदि तु यथा शरदि पुष्यन्ति सप्तधा इत्यत्र सप्तच्छदपुष्पोत्पत्तित्वरूपान्वयिताऽवच्छेदकस्य+अनुपस्थितौ+अपि तदवच्छिन्नत्वविशिष्टस्वरूपसम्बन्धेन शरह्‌वृत्तित्वान्वयः ; पुष्पोत्पत्तित्वावच्छेदेन तदन्वये शरदि पुष्यन्ति चम्पका इत्यपि प्रयुज्येत ; तथा शुद्धघटत्वव्यापकताविशिष्टसमवायसम्बन्धेन शाब्दबोधे बाधकाभावः,
 
अनुमितौ+एव+एकदेशव्यापकतायाः+ अप्रामाणिकत्वात्+इति मतान्तरम्+आलम्ब्यते ? तदाऽपि+आह-एवम्+इति |

	घटत्वव्यापकताविशिष्टरूपप्रतियोगिकसमवायत्वेन संसर्गतामतम्+अनुरुन्धानः+ आह-संसर्गता+इति |
 तादात्म्येति |
 द्वेधा घटमानासहिष्णुतायाम्+ तु स्वनिष्ठाभावप्रतियोगिताऽनवच्छेदकीभूतरूपनिष्ठाधेयतात्ववत्त्वम्+ घटस्य संसर्गः,
 वृत्त्यनियामकसम्बन्धस्य+अभावप्रतियोगिताऽनवच्छेदकत्वे तु यत्+धर्मावच्छिन्नानधिकरणम्+ स्वम्+ तदन्यत्वम्+ भूतान्तार्थः |
 न+अतिप्रसङ्गः = न सर्वेषु द्रव्येषु रूपम्+इति प्रसङ्गः |
 रूपनिष्ठाधेयतात्वस्य संसर्गकोटौ निवेशबीजम्+ स्वयम्+एव+आह- रूपनिष्ठा+इति |
 मानाभावात्+इति |
 यत्र मासम्+अधीत इत्यादौ+अनुशासनम्+ तत्रैव व्यापकतायाः संसर्गता न तु+अन्यत्र+इति भावः |
 पारतन्त्र्येण+इति |
 तेन घटत्वत्वादिना+उपस्थितिविरहे+अपि न क्षतिः |
 
	यत्र विधेयेति |
 काले सर्वे वृत्तिमन्तः,
 द्रव्ये सर्वाणि रूपाणि+इत्यादौ |
 विधेयताऽवच्छेदकांशः+ इति |
 यथा+उद्देश्यसमानाधिकरणात्सर्वपदात्+उद्देश्यताऽवच्छेदकव्यापकत्वम्+ विधेयाद्यं तथैव विधेयसमानाधिकरणात्+तस्मात्+विधेयताऽवच्छेदकव्यापकत्वम्+उद्देशयाद्यंशः+ इति |
 तत्र+अनेकत्वमात्राभानोपगमे+अपि+आह - एवम्+इति |
 बाधित एव+इति |
 गुरुधर्मावच्छिन्नाभावोपगमे+अपि+इत्यादिः |
    
	तयोः+अपि = घटत्वरूपाद्योः+अपि |
 अर्थात्+इति |
 न तु सः+ शाब्दः+ इति भावः |
 विधेयव्याप्यत्वनिवेशफलम्+आह-द्रव्यत्वात्+इति |
 अत्र+एव+उद्देश्यताऽवच्छेदकव्यापकत्वनिवेशफलम्+ द्रष्टव्यम्,
 अनवच्छेदकत्वम्+अवच्छेदकतापर्याप्त्यनधिकरणत्वम्+,
 तेन सर्वे घटाः+ रूपवन्तः+ इत्यादौ रूपव्याप्यपर्याप्तिसौरभव्याप्यपर्याप्त्युभयवत्+भेदम्+आदाय न क्षतिः,
 रूपपर्याप्तेः+घटनिष्ठोभयाभावादिप्रतियोगित्वसत्त्वात्+उक्तम्+अनवच्छेदकधर्मेति |
 व्यधिकरणेति |
 न च+अत्र+अन्वयिताऽवच्छेदकावच्छिन्नाभावगर्भव्यभिचाराप्रसिद्धिः,
 अन्वयिप्रतियोगिकाभावगर्भतत्प्रसिद्धौ+अपि तत्सम्बन्धस्य न वैयधिकरण्यम्+ न+अपि तेन सम्बन्धेन विधेयताऽवच्छेदकावच्छिन्नाभावसत्त्वम्+इति वाच्यम्+,
 स्वरूपसम्बन्धाद्यवच्छिन्नप्रतियोगिताकाभावेन मुख्यपदार्थेन यत्+धर्मावच्छिन्नप्रतियोगिताकेन वा घटितः+ व्यभिचारः परम्परासम्बन्धः+ तदन्यधर्मावच्छिन्नस्य+अभावे व्यधिकरणतया प्रतियोगिताऽवच्छेदकः+ इत्यनुपपत्त्यभावात्,
 स्वावच्छिन्नाभाववद्वृत्तित्वसंबन्धेन तत्तद्विधेयताऽवच्छेदकाभावनिवेशे+अपि दोषः सामान्यनिरुक्तिग्रन्थप्रसिद्धः+बोध्यः |
 सर्व घटाः पटाः+ वा रूपवन्तः+ जातिमन्तः+ वा+इत्यादौ घटत्वपटत्वादिव्यापकरूपवत्त्वजातिमत्त्वादिव्याप्यत्वेन पर्याप्त्युपादेन शक्तिभेदशङ्‌काम्+ निराकरोति - अत्र च+इति |
 विशेषणतया+इत्युपेक्ष्योपलक्षणतया+इत्युक्तेः फलम्+आह - न वा+इति |
 अव्यावर्तकम्+एव+इति |
 उद्देश्यताऽवच्छेदकघटत्वादिव्यापकतायाः+ रूपव्याप्यपर्याप्तौ सत्वात् ; सर्वाणि द्रव्याणि रूपवन्ति+इत्यादिप्रयोगस्य+इत्यादिः,
 स्वपदम्+ सर्वपरम्+,
 प्राक्+इति |
 तथा च स्वपदजन्यशाब्दबोधोत्तरम्+अनुगमकरूपग्रहणे शक्तिग्रहे पश्चात्+तादृशशाब्दबोधः+ इत्यन्योन्याश्रयः+ इत्यर्थः |
 पूर्ववत्+इति |
 स्वोच्चारणानुकूलोद्देश्यताऽवच्छेदकत्वेन स्वसमभिव्याहृतपदप्रतिपाद्यत्वेन 
स्वसमभिव्याहृतपदप्रतिपादयत्वेन वक्तृबुद्धिः,
 तद्विषयधर्मावच्छिन्नव्याप्यः+च यः+ धर्मस्तवच्छिन्नविषयकत्वस्वजन्यत्वोभयसंबन्धेन सर्वपदप्रकारकः+ बोधविशेष्यकः संकेतः,
 तत्र स्वपदार्थः+ न सम्बन्धे प्रविष्टः,
 सर्वपदत्वेन प्रवेशाः+च न शक्त्या+अनन्त्यम्+इत्यादि प्राग्वत् |
 एवम्+ च द्रव्येषु जातिः,
 सर्वाणि द्रव्याणि सत्त्वावन्ति+इत्यादौ जातिमत्+द्रव्यत्वव्यापकत्वगर्भानुगमकनिर्वाहाय वक्तृतात्पर्योत्वीर्तनसंगतिः |
 येषु जातिः+तानि सर्वाणि द्रव्याणि+इत्यादौ तदादिपदशक्त्या द्रव्याद्यन्यतमतया+उपस्थिते तद्घटितजातिमत्त्वस्य+उद्देश्यताऽवच्छेदकत्वमक्षतम्+एव |

	स्वार्थेति |
 स्वपदम्+ सर्वपरम्+,
 सर्वाणि द्रव्याणि रूपवन्ति+इतिप्रयोगवारणाय+अन्योन्याभावप्रतियोगिताऽनवच्छेदकेति |

	केचित्+तु प्रमेयत्वव्यापकपर्याप्तिकम्+ यावत्+त्वम्+इत्येवम्+ वा+अत्र बोधः,
 अतः+ एव सर्वे घटाः+ इत्यपि प्रयोगः+ भवति+एव+इत्याहुः |

	अतिप्रसञ्जकम्+इति |
 यः+ नीलम्+ घटम्+एव वेत्ति न+अन्यम्+,
 तत्र सर्वम्+ घटम्+ वेत्ति+इतिप्रयोगापत्तिः+इत्यर्थः |
 व्युत्पत्त्यन्तरम्+इति |
 स्वोच्चारणानुकूला या स्वार्थान्वयिताऽवच्छेदकत्वे समभिव्याहृतपदप्रतिपाद्यत्वेन वक्तृबुद्धिः+तद्विषयधर्मव्यापकः तद्धर्मावच्छिन्नकर्मकक्रियाकर्तृबोधकस्वसमभिव्याहृतवाक्यतात्पर्यविषयताऽऽवच्छेदकतादृशधर्मावच्छिन्नान्वयिवृत्तिधर्मावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नविषयकत्वस्वजन्यत्वोभयसम्बन्धेन सर्वपदवत्+बोधे शक्त्यन्तरम्+इत्यर्थः |
 अयम्+ सर्वम्+ घटम्+ वेत्ति+इत्यादौ च घटत्वव्यापकैतदीयज्ञानविषयत्वरूपतादृशधर्मव्याप्यपर्याप्तिकयावत्त्वबोधः |

	अन्ये तु विषयता द्वितीयाऽर्थः,
 तत्र+एतदीयज्ञानविषयतात्वाद्यवच्छिन्ननिरूपकतासम्बन्धावच्छिन्नव्यापकतासम्बन्धेन प्रकृत्यर्थान्वयः,
 सर्वपदम्+ च तात्पर्यग्राहकम्+इत्याहुः |

	स्वार्थेति |
 एवकारेण तादृशधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नव्याप्त्यंशव्युदासः |
 शक्तिभेदोद्धारः+अनुपदम्+ द्रष्टव्यः |
 निरुक्तेति |
 रूपत्वसमानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वरूपेत्यर्थः |

	विशेषणान्तरम्+ = व्यासज्यवृत्तिधर्मानवच्छिन्नानुयोगिताकत्वरूपम्+,
 न च प्रतियोगिवैयधिकरण्यम्+ कुतः+ उपेक्षितम्+ ? प्रतियोगिमत्यपि सर्वत्वावच्छेदेन प्रतियोग्यनधिकरणत्वसत्त्वेनाव्यावर्तकत्वात् |
 
	खण्डशः+ इति |
 स्वार्थान्वयिताऽवच्छेदकव्यापकपर्याप्तिकधर्मावच्छिन्न एकशक्तिः,
 स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नव्याप्यत्वे च+अपरशक्तिः,
 तत्र+आद्यसमभिव्याहृतविधेयवाचकपदसमभिव्याहृतसर्वपदाधीनशाब्दबोधः+ एकशक्तिज्ञानस्य+अपरशक्तिज्ञानघटितसामग्र्याः सहकारित्वोपगमात् सर्वे घटाः; सर्वम्+ द्रव्यम्+ न रूपवत्+इत्यादौ घटत्वद्रव्यत्वव्यापकपर्याप्तिकयावत्त्वमात्रभानम्,
 अत्र सर्वत्र पर्याप्तिकान्तम्+उपलक्षणम्+ यावत्त्वमात्रम्+ भासत इति तु न सत्,
 क्वचित्+तदंशपरित्यागेन बोधः+ इति ग्रन्थासङ्गत्यापत्तेः |
 सर्वम्+इति |
 गगनत्वव्यापकपर्याप्तिकधर्मयावत्वम्+ प्रयोगप्रसञ्जकम्+ न तु+एकत्वम्; एकत्वे लक्षणया सर्वपदप्रयोगवत्+अत्र+अपि+इष्टापत्तेः सुकरत्वाद् घटाद्यन्तर्भावेण तत्पर्याप्तेः+गगने सद्भावात् समुदायस्य प्रत्येकानन्यत्वात् |
 
ननु+एवम्+अपि+अनेकत्वमात्रतात्पर्येण सर्वम्+ द्रव्यम्+ रूपवत्+इति प्रयोगापत्तिः,
 यावत्त्वमात्रतात्पर्येण च सर्वम्+ गगनम्+ शब्दवत्+इति+इत्यतः+ आह-एतादृशेति |
 कतिपय+इति-सर्वम्+ द्रव्यम्+इत्यादौ विधेयस्य+आयोग्यत्वशङ्‌कावारणार्थम् |

	यद्रूपम्+ = भोजनत्वम्+ भोजनकर्मतात्वम्+ वा,
 पदान्तरम्+ धातुपदम्+,
 द्वितीयपक्षे द्वितीयासहितधातुतात्पर्यार्थः+ बोध्यः |
 तथाविधेति |
 स्वसमभिव्याहृतपदतात्पर्यविषयताऽवच्छेदकावच्छिन्नान्वयितया वक्तृतात्पर्यविषयताऽवच्छेदकत्वोपलक्षिता+इत्यर्थः |

	ननु+एवम्+अपि यत्र चैत्रः+ दधि+इत्यादिक्रमेण विष्णुमित्रः+ दधि विहाय सर्वम्+इत्यादौ दधिभोदनबोधापत्तिः तत्र सर्वपदस्य दधन्यपि शक्तिः+ततोदध्युपस्थितेः+च ?
	मा+एवम्+-प्रकान्तक्रियाविरहार्थकहाधातुवशात् समानकालीनेन दधिभोजनत्यागभानेन प्रतिबन्धाद्दधिभोजनाभानाद्,
 दधि विना सर्वम्+इत्यादौ तु बोध ऊह्यः |
 अत्र+अपि स्वत्वाननुगमः पूर्ववत्परिहरणीयः |
 योगसिद्धीति |
 अथ तत्र पुत्रत्वादिना+एव फलोपस्थितिः न तु पश्वाद्यभावविशिष्टपुत्रत्वेन,
 कामनासत्त्वे पुत्रत्वाद्यवच्छिन्नकामनात्वेन+अधिकारलाभात् सकृदनुष्ठानेन+अपि फलसमुच्चयः+ दुर्वारः+ इति चेद् ? न-यतः- सर्वेभ्यः+ दर्शपूर्णमासौ+इति वाक्ये वाक्यभेदः+ इष्टः+ इति प्रत्येकप्रकान्तफलान्वयो ; न पुत्रपश्वादिकामनायाः समूहालम्बन एकबोधः+ ज्ञायते,
 कामनायाम्+ च प्रकान्तस्य स्वेतरप्रक्रान्ताविषयकत्वस्वविषयकत्वोभयसम्बन्धेन,
 एवम्+ पशोः,
 एवम्+अन्यस्य+इति क्रमेण प्रकान्तफलान्वये योगसिद्धाधिकरणसिद्धान्ततात्पर्यम्+ मिलितत्वेन फलानुपस्थापनादित्युक्तेः मिलितत्वम्+ साहित्यम्+इति तदुपलक्षितफलानुपस्थितेः+अपि विवक्षितत्वात् |

कः पचति+इति किम्+वान् पचति+इत्यादौ च तादृशोद्देश्यताऽवच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ धर्मः+तद्वान् पचति+इति बोधः,
 किञ्चित्+धर्मावच्छिन्नावच्छिन्नोद्देश्यता+इत्यादिक्रमेण जिज्ञासा,
 कलायवान् पचति+इत्याद्युत्तरम्+ च+इत्यादि बोध्यम्+,
 तादृशेच्छा = जिज्ञासा |

  स्वार्थेति स्वसमभिव्ययाहृतपदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्नविषयतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकावच्छिन्नोद्देस्यतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः स्वार्थभेदान्वयिताऽवच्छेदकधर्मन्यूनवृत्तिधर्मः+तद्वान् किम्+पदार्थः,
 कः+ ब्राह्मणः+ इत्यादौ च पाककृतित्वावच्छिन्नविधेयतानिरूपितब्राह्मणत्वावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नाऽवच्छेदकत्वेन जिज्ञासितः+ यः+ ब्राह्मणत्वन्यूनवृत्तिधर्मतस्तद्वदभिन्नः+ ब्राह्मणः पचति+इति बोधः,
 पाककृतित्वावच्छिन्नविधेयतानिरूपितब्राह्मणत्वावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नकिञ्चिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानम्+ भवतु+इति जिज्ञासा |
 	
	तदन्वयिताऽवच्छेदकेति |
 किम्+पदार्थान्वयिताऽवच्छेदकम्+ प्रकृते संख्यात्वादि,
 
तदवच्छिन्नविशेषणताऽऽपन्नम्+ किम्+पदार्थान्वयिताऽवच्छेदकसंख्यात्वादिन्यूनवृत्तिधर्मः+ दशत्वादिः+तदवच्छिन्नोद्देश्यताऽवच्छेदकताकेत्यर्थः,
 एवम्+ च पूर्ववद्विधेयताऽन्तम्+ निवेश्य तन्निरूपिततादृशधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकतानिरूपितस्वार्थभोदान्वयिताऽवच्छेदकधर्मावच्छिन्नावच्छेदकत्वेन जिज्ञासितः+ यः स्वार्थभेदान्वयिताऽवच्छेदकन्यूनवृत्तिधर्मः+तदवच्छिन्ने किम्+पदस्य शक्तेर्बोधोपयोगिनम्+ तदर्थम्+आह-एवम्+ च+इति |
 सत्तानिष्ठेति |
 एतद्देशवृत्तित्वावच्छिन्नेत्यर्थः |
 घटवृत्तीति |
 घटत्वावच्छिन्नेत्यर्थः |
 प्रथमाऽवच्छेदकताऽभेदसंसर्गावच्छिन्ना बोध्या |
 संख्यात्वेत्यादेः संख्यात्वावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः संख्यात्वन्यूनवृत्तिधर्मः+ इत्यर्थः |
 संख्यात्वावच्छेदकतायाम्+ निरूपितान्तार्थान्वयः |
 अन्वयात्+इति |
 एतद्देशवृत्तित्वावच्छिन्नविधेयतानिरूपितघटत्वावच्छिन्नोद्देश्यतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकतानिरूपितसंख्यात्वावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः संख्यात्वन्यूनवृत्तिधर्मः+तद्वदभिन्नसंख्यावदभिन्नाः+ घटाः+ एतद्देशवृत्तयः+ इति बोधः |
 तादृशसंख्यात्वावच्छिन्नकिञ्चित्+धर्मावच्छिन्नावच्छेदकताशालि ज्ञानम्+ भवतु+इति जिज्ञासा |
 दशसंख्याकाः+ इति |
 यदि दश घटाः सन्ति+इत्युत्तरम्+ प्रयुज्यते तत्र+अपि दशेत्यस्य दशसंख्याकान्वयित्वेन स्वार्थभानात् |
 
	अन्ये तु दश घटाः सन्ति+इत्यादिसमख्यात्वाविषयकोत्तरानुरोधात् तादृशसंख्यानिष्ठकिञ्चित्+धर्मावच्छिन्नावच्छेदकताशालि ज्ञानम्+ भवतु+इति जिज्ञासाऽऽदिकम्,
 अतः+ एव संख्याग्रन्थे संख्यात्वव्याप्यम्+ दशत्वत्वादिकम्+ जातिः,
 कति भवतः पुत्राः+ इति प्रश्ने दशेत्युत्तरम्+इत्युक्तम्+इत्याहुः |

	न्यूनवृत्तित्वोपादानात् ससंख्याकाः+ घटाः+ इत्यादि न+उत्तरम् |
 कस्य+इति |
 यत्तत्पदे विभक्त्यर्थताऽवच्छेदकपरे,
 अत्र सुन्दरत्वावच्छिन्नविधेयतानिरूपितपुत्रत्वावच्छिन्नोद्देश्यतानिरूपितसम्बन्धत्वावच्छिन्नावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नकिञ्चिद्धर्मावच्छिन्नावच्छेदकताशालिज्ञानम्+ भवत्वितीच्छेत्यतस्तथाविधनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः पुत्रानुयोगिकाश्रयत्वप्रतियोगिजन्यत्वानुयोगिकनिरूपितत्वसम्बन्धप्रतियोगित्वस्य विशेषधर्म+तद्वन्निरूपितसम्बन्धवत्पुत्रः सुन्दरः+ इति बोधः |
विधेयताऽन्तम्+ निवेश्य तन्निरूपितस्वसमभिव्याहृतपदोपस्थाप्यान्वयिताऽवच्छेदकधर्मावच्छिन्नोद्देश्यतानिरूपितस्वार्थभेदानवयिताऽवच्छेदकधर्मावच्छिन्नावच्छेदकतानिरूपितस्वार्थभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः स्वसमभिव्याहृतपदोपस्थाप्यान्वयिनिष्ठान्वयप्रतियोगिकस्वार्थान्वयिताऽवच्छेदकावच्छिन्नानुयोगिकान्वयप्रतियोगित्वस्य विशेषधर्मः तद्वति किम्+ पदशक्तिः,
 विशेषधर्मपदात् प्रमेयस्य सुन्दर इति नोत्तरम्+,
 मनुष्यस्य सुन्दर इति तूत्तरम्+ भवति+एव |
  

विशेषधर्मः+ इति |
 समभिव्याहृतपदोपस्थाप्यताऽवच्छेदकीभूतोद्देश्यताऽवच्छेदकन्यूनवृत्तिः+इत्यर्थः |
 इदम्+ त्वम्+ च ब्राह्मणतदन्यवृत्तितया सामान्यधर्मः,
 इदम्+तु+अवच्छिन्नोद्देश्यतानिरूपित किञ्चित्+धर्मावच्छिन्नावच्छेदकताशालि ज्ञानम्+ भवतु+इति जिज्ञासा,
 इदम्+ किम्+ द्रव्यम्+इति |
 उद्देश्यताऽन्तम्+ निवेश्य तन्निरूपितस्वार्थाभेदान्वयिताऽवच्छेदकावच्छिन्नविधेयतानिरूपिताभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः स्वार्थाभेदान्वयिताऽवच्छेदकस्य विशेषधर्मः+तदवच्छिन्ने किम्+पदशक्तिः,
 इदम्+तु+अवच्छिन्नोद्देश्यतानिरूपितद्रव्यत्वावच्छिन्नविधेयतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः+ द्रव्यत्वस्य विशेषधर्मः+तद्वदभिन्नद्रव्याभिन्नम्+इदम्+इति बोधः ; तादृशाभेदसंसर्गावच्छिन्नक्चित्+धर्मावच्छिन्नावच्छेदकताशालिज्ञानम्+ भवतु+इति जिज्ञासा,
 किम्+धनम्+इति |

	केचित्+तु कस्य धनम्+इति षष्ठीसमासः (1)किमीयत्वत्वावच्छिन्नः+ लक्षणया किम्+पदार्थः,
 इदम्+तु+अवच्छिन्नविशेष्यतानिरूपितधनत्वावच्छिन्नविधेयतानिरूपितभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकतायाः सम्बन्धत्वनिष्ठायानिरूपितत्वसम्बन्धेन+अवच्छेदकतायाम्+अवच्छेदकतया जिज्ञासितः+ यः स्वामित्वन्यूनवृतिधर्मः तद्वतः+ धनम्+इति बोधः,
 जिज्ञासाऽऽदिकम्+ तु+ऊह्यम्+इति पूर्वोदाहरणात्+विशेषम्+आहुः; तर्हि ; कस्य पुत्र इत्येतदनन्तरम्+एतत्पाठः+ उचितः+ इति |
 
भवति इति |
 उद्देश्यताऽन्तम्+ निवेश्य तन्निरूपितविधेयतानिरूपितस्वार्थाभेदान्वयिताऽवच्छेदकधर्मावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः स्वार्थाभेदान्वयिताऽवच्छेदकस्य विशेषधर्मः+तद्वति शक्तिः,
 भवत्पुत्रत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतानिरूपितसंख्यात्वावच्छिन्नकिञ्चित्+धर्मावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः+ यः संख्यात्वस्य विशेषधर्मः+तद्वत्+अभिन्नसंख्यावदभिन्ना भवदीयपुत्रा इत्यन्वयबोधः,
 तादृशसंख्यात्वावच्छिन्नकिञ्चिद्धर्मावच्छिन्नावच्छेदकताशालि ज्ञानम्+ भवत्विति जिज्ञासा |
 भवानिति |
 तथाविधोद्देश्यतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकावच्छिन्नान्वयिताऽवच्छेदकानच्छिन्नविधेयतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकावच्छिन्नावच्छेदकतानिरूपितभेदसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितो यः स्वार्थभेदान्वयिताऽवच्छेकावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नानुयोगिताकान्वयप्रतियोगिस्वार्थभेदान्वयिताऽवच्छेदकतावच्छिन्नान्वयिताकान्वयप्रतियोगित्वस्य विशेषधर्मस्तद्वति किम्+पदशक्तिः,
 भवत्त्वावच्छिन्नोद्देश्यतानिरूपितपुत्रत्वावच्छिन्नविधेयतानिरूपितजन्यत्वत्वावच्छिन्नावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितः पुत्रत्वावच्छिन्नानुयोगिताकाश्रयत्वसम्बन्धप्रतियोगिताकजन्यत्वानुयोगिकनिरूपितत्वसम्+बन्धप्रतियोगित्वस्य विशेषधर्मस्तद्वन्निरूपितजन्यतावत्पूत्राभिन्नो भवानिति बोधः |
 तादृशनिरूपितत्वसंसर्गावच्छिन्नकिञ्चित्+धर्मावच्छिन्नावच्छेदकताशालि ज्ञानम्+ भवतु+इति जिज्ञासा |

	तत्र = संभावनायाम् |
 किम्+इन्दुः+इति |
 किम्+इन्दुः किम्+ पद्मम्+इति मूलोक्तपद्ये तु+एकस्याम्+अनेकस्याम्+ वेन्द्वादिसंभावनायाम्+ मुखस्य विशेष्यता,
 चरमम्+ च किम्+पदम्+ वाक्यलम्+कारे,
 अथ वा तत्रेन्द्वादिप्रकारिकेव मुखविशेष्यिका संभावना मुख्यविशेष्यतया बोधे भासते,
 एनाम्+ च निश्चयान्तसंभावनाम्+ व्यपदिशन्ति,
 दोषविशेषजन्यतया विशेष्यवृत्त्यसाधारणधर्मभानम् |
 तत्प्रयोजकेति |

पूर्णचन्द्रवदना रजनी किम्+ वा विशालनयना हरिणी किम् |

मन्दमत्तगमना करिणी किम्+ पश्य गच्छति सखे ! तरुणी किम्+इत्यादौ+उपात्तसाधर्म्यप्रतीतिः शाब्दे+अपि बोध्या |

	शक्तिपरिच्छेदः = शक्तिग्रहः |
 अभिसन्धिः = तात्पर्यम् |
 तच्छब्दजा+इति |
 तदपेक्षाया उपगमे यत्पदजन्यप्रतीतेः तत्पदशक्तिग्रहे+अपेक्षायाम्+अन्योन्याश्रयः+ इति भावः |
 अतः+ एव = प्रक्रम्यमाणपरामर्शकयच्छब्देन+अर्थप्रत्यायन एव तच्छब्दापेक्षणात्+एव |
 अधिक इति |

	उद्यता जयनि कामिनीमुखे तेन साहसम्+अनुष्ठितम्+ पुनः+इति-
पश्चार्धः |
 तत्पदासत्त्वे+अपि+इति |
 प्रक्रान्तपरामर्शीययच्छब्दस्थलः+ इत्यादिः |
 अभेदेन+इति |
 साधुकरणाभिन्नम्+ मिलनम्+इति बोधात् |
 यम्+इति |
 
यम्+ सर्वशैला- परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे |

भास्वन्ति रत्नानि महोषधीः+च पृथूपदिष्टाम्+ दुदुहुः+धरित्रीम्॥
पूर्वेति |
 पूर्वप्रयुक्तपदोपस्थाप्यत्वेन या प्रयोजकवक्तृबुद्धिः तद्विषयताऽवच्छेदकत्वोपसक्षितधर्मावच्छिन्नाऽपि+इत्यर्थः,
 आदौ तदर्थज्ञानम्+ ततः)+तदर्थप्रत्यायनेच्छा ततः+तदर्थबोधकपदप्रयोगः+ इति बुद्धेः स्वप्रयोजकत्वम् |

तदन्वये शुद्धिम्+अति प्रसूतः शुद्धिमत्तरः |

दिलीपः+ इति राजेन्दुः+इन्दुः क्षीरनिधौ+इव+इति॥
	वैवस्वतादि+इति |
 यत्पदानुपस्थाप्यस्य+इत्यादिः |
 पूर्वेति |
 पूर्ववत् |
 उपस्थितिः+च+इति |
 यत्पदशक्तौ+अपि+इदम्+ बोध्यम् |
 कला च+इति |
 
द्वयम्+ गतम्+ सम्प्रति शोचनीयताम्+ समागमप्रार्थनया कपालिनः |
 
कला च सा कान्तिमती कलावतस्त्वम्+अस्य च नेत्रकौमुदी+इति॥
	चैत्रेति |
 न चेष्टापत्तिः |
,
 तात्पर्यसत्त्वे तथा+अनुभयवाद् |
 अवान्तरेति |
 स्वपुत्रकर्मकदर्शनाश्रयः+चैत्र इत्याकारकेत्यर्थः,
 स्वार्थस्य = स्वपदार्थस्य,
 साक्षात्+इति |
 स्वाधिकरणवृत्तिसाध्याभावकः+ धूमः+ इत्यादौ |
 वारणम्+अपि+इति |
 तत्र समभिव्याहृतावलोकनक्रियाऽन्वयितृतीयाऽर्थकृतौ चैत्रस्य साक्षात्+अन्वयात्+इति भावः |
 आद्ये चैत्रेण+इति,
 द्वितीये चैत्रः स्वपुत्रम्+इति,
 एवम्+ स्वव्यापकवन्हिसमानाधिकरणधूमवान्+इत्यत्र+अपि धूमपदार्थस्य विशेषणकोटौ स्वपदार्थः+ निविष्टः+ इति धूमः स्वपदवाच्यः |

	ननु स्वपुत्रदर्शिचैत्रधनम्+इत्यादौ चैत्रसम्बन्धिनः+ एव पदार्थतया चैत्रस्य+अपदार्थत्वात् स्वशब्दशक्यत्वानुपपत्तिः+इत्यतः+ आह-स्वपुत्रदर्शी+इति |
 चैत्रस्य+इति |
 चैत्रसम्बन्धवद्भ्रातृकर्तृकदर्शनविषयः+- स्वपुत्रः+ इति बोधः,
 तत्र चैत्रपदार्थघटितविषयत्वरूपविशेषणविशेष्यताऽवच्छेदककोटौ स्वपदार्थनिवेशात्+इति भावः |
 
	साक्षात्+इति |
 पूर्ववत् |
 परम्परया+इति |
 चैत्रः स्वपुत्रम्+ पश्यति+इत्यादौ,
 प्रथमायाः+ अकारकत्वात्+इति भावः |
 इयम्+ शक्तिः+अपि+आवश्यकी स्वव्यापकेत्यादौ धूमे तदधिकरणवृत्तित्वव्याप्यवृत्तिध्वंसप्रतियोगिताकसमयेत्यादौ बहुव्रीह्यर्थतद्घटकाभिन्नसमये च परम्परया स्वार्थः+ विशेषणम् |
 यः+च+इत्यादि |
 चैत्रेण स्वपुत्रः+ दृश्यत इत्यादौ,
 स्वम्+ चैत्रपुत्रः पश्यति चैत्रभ्राता स्वपुत्रम्+ पश्यति चैत्रस्य भ्रात्रा स्वपुत्रः+ दृश्यत इत्यादौ न चैत्रस्य स्वशब्दशक्यत्वप्रसङ्गः,
 चैत्रस्य स्वार्थम्+ प्रत्यविशेष्यत्वात् प्रकृतक्रियाम्+ प्रत्यकारकत्वात्+च+इति भावः |
 
	ननु+एवम्+ कलशे निजहेत्वित्यत्र स्वशब्दपर्यायनिजपदात्कलशबोधानुपपत्तिः,
 तस्य निजपदार्थम्+ प्रत्यविशेष्यत्वात् प्रकृतक्रियाऽभावाच्येत्यत आह-कलशः+ इति |
 
	"स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यदि"त्युत्तरार्द्धम्+ चक्रवाकः प्रवाहे वसन्ती+इति रूढिः |
 न प्रयोगाः+ इति |
 धूमस्य+आकारकत्वेन स्वपदाशक्यत्वात्+इति भावः |
 कदा चित्+इति |
 एकमात्रवृत्तित्वादिना |
 दुरुपगमत्वात्+इति |
 तथा च महानससामान्यमात्रवृत्तितद्व्यक्तित्वावच्छिन्नोपस्थितिदशायाम्+ महानसादौ+अपि तथा प्रतीत्यापत्तिः+इति भावः |
 दुरपन्हवत्वात्+इति पाठे अङ्गीकार्यतया+इत्यत्र च्छेदः,
 तथा च+उक्तम्+ दूषणम्+ दुर्वारम्+इति भावः |
 कुतः+ इत्यतः+ आह = तादृशेति योज्यम्+,
 ब्राह्मणान्तरपुत्रदर्शनदशायाम्+अपि ब्राह्मणः स्वपुत्रम्+ पश्यति+इति प्रयोगवारणाय स्वनिरूपकेत्यादि,
 यदा+अन्यः ब्राह्मणपुत्रम्+ पश्यति न तु ब्राह्मणः+तदा तादृशप्रयोगवारणाय स्वाश्रयत्वनिवेशः |
 एवम्+एव ऋतौ भार्याम्+उपेयादित्यादौ स्वपदम्+ विना+अपि भार्यागमनकर्तृत्वस्य स्वाश्रयत्वघटकभार्यात्वनिरूपकत्वोभयसम्बन्धेन+अन्वयः+ इति बोध्यम् |

	कैवल्यघटकत्वेन+इति क्वचित्पाठः |
 उक्तदिशा+इति |
 स्वार्थभेदान्वयिताऽवच्छेद्दकोद्देश्यताऽवच्छेदकावच्छिन्नविशेषणत्वोपलक्षितविधेयताऽवच्छेदकताऽवच्छेदकावच्छिन्ननिष्ठभेदाप्रतियोगित्व एकपदशक्तिः,
 यत्+वा भेदे प्रतियोगित्वे+अभावे च शक्तिः विधेयान्वितोद्देश्यस्य+आधेयतासम्बन्धेन भेदे+अन्वयादिना विशिष्टलाभः,
 स्वाश्रयनिष्ठभेदाप्रतियोगित्वस्वाश्रयत्वोभयसम्बन्धेन विधेयान्वयः+तु न युक्तः तथा सति+एकपदार्थस्य+उद्देश्यविशेषणत्वभङ्गापत्तेः |
 यादृशार्थेति |
 कृत्यादिविशेषणताऽऽपन्नभोजनादिक्रिया+इत्यर्थः |
 यदवच्छिन्ने = विभक्त्यर्थताऽवच्छेदककर्मतात्बाद्यवच्छिन्ने,
 स्वार्थान्वयिनः = फलादेः,
 फलादौ+इति |
 अथ यत्र फलम्+एकम्+भुङ्‌क्त इत्यादि फलेतराभोजनपरम्+ तत्र फलस्य बहुत्वादेकत्वबाधः+ इति चेत् ? तत्र+एकपदसमभिव्याहारवशात्फलनिष्ठकर्मतायाः+ इतराकर्मकत्वविशिष्टाश्रयतासम्बन्धेन भोजने+अन्वयोपगमात्+न दोषः |

इति शक्तिवादव्याख्यायाम्+ मञ्जूषायाम्+ विशेषकाण्डः |
  
	
		अथ टीकात्रयोपेते शक्तिवादे परिशिष्टकाण्डः 
	प्राक्+एव+इति-द्रव्यपदाद्घटत्वावच्छिन्नबोधवारणाय |
 जातिविशेषमतायाः+ एव वाच्यतारूपत्वाद् विशेषणम्+ गोत्वत्वादि |

	तादृशज्ञानस्य+इति |
 यत्+तु..निर्धर्मिताऽवच्छेदकपरामर्शात्तादृशानुमितिः+इत्यर्थः+ इति ? तत्+न निर्धर्मिताऽवच्छेदकानुमितेः+अलीकत्वात् तस्मात्+तथाविधमानसज्ञानपरः+अयम्+ ग्रन्थः; अनुपयुक्तत्वादित्यस्य वा स्वीकारासम्भवात्+इत्यर्थः |
 भ्रमत्वम्+इति |
 अन्यथाख्यात्युपगन्तृमीमांसकमते,
 तदनङ्गीकर्तृगुरुमते तु+आह-विषयबोधेन+इति |
  
	स्वरूपत इति |
 गोत्वे शक्तम्+ पदम्+इत्याद्याकारः; अत्र गोपदम्+ शक्तिम्+,
 गवादि पदम्+ वा गौः+इत्याकारम्+अपि हरिदासभट्टाचार्यादयः+ दर्शयन्ति |
 अनुव्यवसाय इति |
 घटत्वऽप्रकारकम्+,
 घटत्वीयम्+इति मतभेदः |
 धर्मी+इति |
 अन्यथा प्रामाण्यस्य स्वतः+ ग्राह्यत्वापत्तेः+इति भावः |
 स्वतः+ ग्राह्यत्वामत एव+उक्तनियमे+अपि+आह- अस्तु वा+इति |
 गवात्+इति |
 गोमती शक्तिर्गोपदम्+ वा गोमदिति; स्वाश्रयप्रतियोगित्वसम्बन्धेन गोत्ववत्+इत्यादि |

	तादृशबोधप्रपि निरस्यति-स्वीकुरु वा+इति |
 व्यक्तौ शक्तिस्वीकारे युत्त्यन्तरम्+आह-एवम्+इति |
 तदुपन्यासे = ईश्वरानङ्गीकारोपन्यासे,
 निरुत्तरत्वापातात् = असदुत्तरत्वात्,
 क्वचित्+तथैव पाठः |
 
	कुब्जशक्तिमतमालब्म्य समाधत्ते-व्यक्तिशक्तौ+इति |
 हेतुतायाम्+एव+इति |
 तथा सत्यनन्त्यम्+ व्यभिचारः+ वा स्यात्+इति भावः |
 अन्वयेति |
 अन्वयांशे+अपि कुब्जा शक्तिः+इति भावः |
 अन्विताभिधानमते तु न+अयम्+ ग्रन्थः पदार्थद्वयान्वयस्य तन्मते वाच्यत्वाद्,
 अन्वयांशे इत्यनुपदग्रन्थात्+च |
 गोत्वादिज्ञानेति |
 शक्तिघटकत्वेन+इत्यादिः |
 न गवादिपदस्य+इति |
 गोत्वादिज्ञानविषयकत्वस्य तत्कार्यताऽवच्छेदकत्वात्+इति भावः |

	संकेतशक्तिपक्षेण+अभिधाय सामर्थ्यशक्तिपक्ष साधारण्येन+आह- यद्विषयकत्वेन+इति |
 शक्यज्ञानेति |
 शक्तिज्ञानत्वेन शक्तिविषयकज्ञानेति |
 एतेन = ज्ञानविषयकत्वविशिष्टज्ञानविषयकत्वेन जन्याऽनवच्छेदकत्वेन,
 एवम्+ च = गव्यपि शक्तेः सिद्धौ च |

	अतः+ इति |
 यतः+ व्यक्तिशक्तेः कुब्जत्वम्+ = जनकताऽवच्छेदकविषयतावत्त्वम्+; न च ज्ञातत्वम्+अतः+ इत्यर्थः |
 एतावता कुब्जशक्तिमतम्+ परिष्कृत्य तत्र प्रोक्तकार्यकारणभावम्+ दूषयति-वस्तुतस्तु+इति |
 कथञ्चित्+इति |
 यदुपरक्तविषयता जनकताऽवच्छेदिका सः+ एव वाच्यः,
 व्यक्तेः+तु गम्या विषयता तथा; न तु+उपरक्ता+इति न तस्याः)+ वाच्यत्वापत्तिः |

	यत्+तु जनकताऽवच्छेदकोभूतधर्मिताऽवच्छेदकतावत्त्वम्+ वाच्यत्वम्+इति तत्तुच्छम्+-विनिगमनाविरहेण जनकताऽवच्छेदकधर्मितावत्त्वस्य वाच्यत्वस्य दुर्वारत्वात् |
 शक्त्यंशः+ इति |
 तादृशभट्टमतापेक्षया+इत्यर्थः |
 अधिकविषयता = व्यक्तिविषयता,
 संकेतशक्तिमते च व्यक्त्युपरक्ता विषयता जनकताऽवच्छेदिकेति महागौरवम्+ कटाक्षितम्+,
 भट्टानाम्+ पदार्थान्तरम्+ शक्तिः गुरूणाम्+ सामर्थ्यम्+ शक्तिरियान्परम्+ भेदः+अस्तु,
 कार्यकारणभावः)+तु भट्टवत्+एव कार्य इत्याह-एवम्+इति |
 शक्त्यंशः+ इति |
 न्यायमत एव दोषस्य प्राक्+उद्धृतत्वादिदम्+ गुरुमते |
 शक्त्यंशः+ इति |
 गोपदम्+ गवि शक्तम्+इत्याकारकम् |
 	
	इदानीम्+ कुब्जशक्तिम्+ खण्डयति-वस्तुतः+ इति  |
 ईश्वरेति |
 न्यायमत उक्तदोषोद्धारप्रकारप्रदर्शने+अपि+ईश्वरानङ्गीकर्तॄणाम्+ तत्संकेतस्य शक्तित्वम्+ व्याहतम्+इति भावः |
 न स्यात्+इति |
 तथा च गौः++नष्टा गौः+जातेत्यादौ+अन्वयबोधानुपपत्तिः+इति भावः |

		आक्षेपादेव+इति |
 अनाक्षिप्तभानमर्थाध्याहारः+ न भट्टसम्मत इति बोध्यम् |
 ननु+आक्षेपकल्पने विलम्बापत्तिः+इत्यतः+ आह - वस्तुतस्तु+इति |
 एतन्मते गोनिष्ठकर्मत्वज्ञानस्योत्तरत्वम्+ दर्शयति - तेन सम्बन्धेन+इति |
 आक्षेपोत्तरम्+ शाब्दबोधाय प्रकारान्तरेण+आक्षेपम्+ वदताम्+ मतम्+आह-गोत्वम्+इति |
 गगनवारणाय धर्मपदम् |

	व्यक्त्यघटिता+इति |
 गोत्वत्वाद्यनात्मकम्+ गोपदशक्यत्वगोत्वनिष्ठतद्व्यक्तित्वादि |
 आलोचनम्+ = निर्विकल्पात्मकम् |

	इष्टापत्तौ तु+आह-तादृशबुद्धेः+इति |
 "एवम्+ गवादौ+इ"त्यादिः+अधिकपाठः |
 केचित्+तु- तत्र कर्मत्वस्य विशेषणत्वार्थम्+उपलक्षणत्वे दोषम्+आह - तादृशगोत्वादेः+इति |

	श्रीकरमतम्+उत्थापयति-एतेन+इति |
 अर्थापत्ति+इति |
 आनयनेकर्मत्वस्य गवादिमत्त्वम्+ विना गोत्वादिमत्‌त्वमनुपपन्नम्+इति ज्ञानेत्यर्थः |
 तावता+आधेयतासम्बन्धावच्छिन्नगवाद्यभावव्यापकतया स्वाश्रयवृत्तित्वसम्बन्धावच्छिन्नतादृशकर्मत्वाभावभाने+अपि शाब्दबोधस्य+अपक्षताऽवच्छेदकावच्छिन्नाविषयत्वात्+इति भावः |
 जातिः+एव+इति |
 अर्थापत्त्यादिकम्+ तु सहकारी+इति भावः |
 तद्धेतुकेति |
 तदुपादानकेत्यर्थः |
 हेतुकेति |
 कारणकेत्यर्थः |
 अंशभेदेन शाब्दत्वौपादानिकत्वयोः समावेशम्+आलम्ब्य शङ्कते-न च+इति |
 तावता व्यक्त्यंशे कारणान्तरानपेक्षायाम् |
 
        मण्डनम्+उत्थापयति-व्यक्तेः+अपि+इति  |
 उत्पादेैति  |
 तथा च गौः+जाता गौः+नष्टा+इति व्यवहारवारणाय व्यक्तौ लक्षणाऽऽवश्यकी+इत्यर्थः  |
 अतः+ धात्वाद्=अनुपयोगित्वात् शक्यार्थानुपस्थापकत्वात्+इति भावः  |

                                अथ+इति  |
 लक्ष्यताऽवच्छेदकतया जातिभानासंभवे जातिशक्तिः+आवश्यकी+इत्याशयः  |
 व्युत्पत्तीति  |
 भिन्नपदोपस्थाप्यर्थे+अन्वयबोधे विषयताऽवच्छेदकरूपेण+उपस्थितिस्वतन्त्रम्+इत्याशयः  |

	द्वयस्य+इति |
 न च भवन्मते+अपि जातिप्रकारकत्वे सति व्यक्तिविशेष्यकत्वेन व्यक्तिविशेष्यकत्वे सति जातिप्रकारेण विनिगमनाविरहाद् हस्तिसंस्कारोद्बोधकहस्तिपकज्ञानस्य हस्तित्वोद्बोधकत्वे कुतः+ न द्रव्याद्युद्बोधकत्वम्+इत्यत्र+आह - उद्बोधकस्य+इति |
 कल्प्यत्वादित्वस्य विरोधविरहात्+इत्यनेन+अन्वयः |
 संकोचः = कारणवैशिष्ट्यम्+ निवेश्यम् |
 नियमतः+ इति |
 पदम्+ गोमत् शक्तिः+वा गोमती+इत्यादौ व्यक्तेः+भाने+अपि पदम्+ गौः शक्तिर्गौः+इत्यादिज्ञाने तदभानात् |
 व्यक्ती+इति |
 गौः+इत्यनुभवस्य+इत्यर्थः |
 संस्कारात्+एव+इति |
 जात्युद्बोधकबलात्+एवद्बुद्धात्+इति शेषः |

	सम्बन्धान्तरम् = समानकालीनत्वादि |
 गुरूणाम्+इति |
 तैः पश्वादिपदे धर्मिणि शक्तिस्वीकारात् |
 जागरूकत्वात्+इति |
 व्यक्तौ शक्तिस्वीकारे तद्विषयतायाः पदप्रयोज्यत्वासंभवाज् जातिप्रकारेण व्यक्तिभानम्+ न संभवती+इत्यर्थः |

	ननु तत्र व्यक्तौ लक्षणास्वीकारात् तद्विषयता पदप्रयोज्या स्यात्+इत्यतः+ आह- लक्षणाज्ञानेति |
 अध्याहारेति |
 अध्याहारात्मकार्थोपस्थितेः+इत्यर्थः |
 येन रूपेण = अर्थोपस्थितित्वेन |
 सिद्धान्तादित्यास्य इति शङ्‌केत्यादिना+अन्वयः |
 उक्तसिद्धान्तोपगमे सर्वलाक्षणिकस्थले+अन्वयबोधानुपपत्तिम्+इष्टापत्त्या निराकुरुते-सर्वेति |

	अत्र+इति |
 अथ+इत्यादिशङ्‌कायाम्+इत्यर्थः |
 पश्वादिपदस्य+अपि लोमत्वादौ+एव शक्तिः लाघवात् फलबलात्+च,
 लोमत्वादिविशिष्टावच्छिन्नविषयकशाब्दबोधत्वम्+ तज्ञ्ज्ञानकार्यताऽवच्छेदकम्+,
 न च लोमपदपशुपदयोः पर्यायत्वभ्रमदशायाम्+ लोमादिप्रकारकशाब्दबोधापत्तिः+इति वाच्यम्+ ? ज्ञानशक्तिस्वीकारेण+अदोषात् |
 
	यत्+तु तादृशपर्यायत्वभ्रमदशायाम्+ लोमादिमुख्यविशेष्यकशाब्दबोधः+ न स्यात्+इत्याशङ्‌क्यापर्यायता शक्त्यंशः+ इति,
 यद्यपि शक्तिज्ञानस्य विशेष्यलोममुख्यविशेष्यकशाब्दबोधहेतुत्वोपगमात् तद्भावस्य च लोमप्रकारकशाब्दबोधे हेतुत्वात्+इति,
 तच्छिष्यप्रतारणामात्रम्+; पर्यायताज्ञानस्य न्यायादिमते द्वयोः पदयोः+तद्धर्मावच्छिन्नशक्तिमत्त्वज्ञानादिपदत्वात्,
 कालीनस्य = विशिष्यशक्तिज्ञानस्य,
 सर्वमते लोमवन्मुख्यविशेष्यकलोमप्रकारकफलजनकतया भवन्मते तदनुपपत्तेः; आशङ्‌कायाः+ एव+अशुद्धत्वात्+च पर्यायताभ्रमस्य पशुपदम्+ लोमत्वशक्तम्+इत्याकारकतया लोममुख्यविशेष्यकशाब्दबोधे बाधकाभावात्+इति॥
  इति श्रीरङ्गनाथसूरिसूनुनारायणानुजकृष्णभट्टविरचिता शक्तिवादटीका मञ्जूषा सम्पूर्णा॥