Book Name 		: माधवी
Author			: श्री माधवशर्मा
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed 			: लक्ष्मीनारायणा
Proofcheck by		: लक्ष्मीनारायणा
Sandhi Splitted by	: शिवानन्द शुक्ल
Sandhichecked by	: शिवानन्द शुक्ल

॥ श्रीः ॥
हरिदाससंस्कृतग्रन्थमालासमाख्या -
काशीसंस्कृतसीरिजपुस्तकमालायाः 
57
न्यायविभागे (7) सप्तमपुष्पम् |

॥ श्रीः ॥
टीकामात्रोपेतः
शक्तिवादः |

नैयायिकचक्रचूडामणिश्रीगदाधरभट्टार्यप्रणीतः
स च
	
		विद्वत्+वरकृष्णभट्टकृतया मञ्जूषया तर्कसिद्धान्तमाधवभट्टाचार्यनिर्मितया विवृत्त्या श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनाचार्यतर्करत्नन्यायरत्न- 
गोस्वामिदामोदरशास्त्रिरचितया विनोदिन्या च समेतः |

विनोदिनीकृता+एव संशोध्य संपादितः |

प्रकाशकः -
जयकृष्णदास - हरिदासगुप्तः -
चौखाम्बासंस्कृतसीरज आफिस, विद्याविलास प्रेस, 
गोपालममंदिर के उत्तरफाटक, बनारस सिटौ
1984
राजशासनानुरोधेन सर्वोधिकाराः स्वायत्तीकृताः |



माधवीतिप्रसिद्धा विवृत्तिः - सामान्यकाण्डः
श्रीदुर्गायै नमः
आराध्य याम्+गिरिसुताम्+ वरदाम्+ सुधीरैः+लब्धम्+फलम्+ समधिकम्+ प्रथितैः+अभीष्टम् ॥
		संसारसागरतरिम्+ भजनैकपात्रीम्+ -
		दुर्गाम्+ नमामि भवभीतिविनाशनाय ॥ 1 ॥
		ख्यातः पूर्णकुलार्णवेन्दुसदृशः+ यः+चक्रपाणिषु+अयम्+ -
		तद्वंशयः+ नरराजभैरवमहावेगान्यथाकारकः ॥
यः+ राजेन्द्रकृती तदीयकुलजः+ विख्यातविश्वेश्वरः+तत्पुत्रः+अहम्+इमाम्+ करोमि विवृतिम्+ श्रीमाधवः+तार्किकः ॥ 2 ॥
		टीकाम्+ विज्ञजनप्रमोदजननीम्+ सिद्धान्तसिद्धाम्+ शुभाम्+ -
		श्रीमन्माधवनामकेन रचिताम्+ यत्नेन धीभिः, शुभैः ॥
		काषायैः परिमृज्य चित्ततरणिम्+ संसृत्य पारं परम्+ -
		धीरः+ गच्छतु सत्पदार्थकुतुकी सच्छक्तिवादार्णवे ॥ 3 ॥
	शिष्यजिज्ञासया वृत्तिम्+ विभजत - सङ्‌केत इति |
 अर्थे अर्थनिष्ठा, पदवृत्तिः पदनिरूपिता, वृत्तिः शाब्दबोधौपयिकसम्बन्धः+ इत्यर्थः |

	न च+एतद्विभजनम्+अनुपपन्नम्+, व्यञ्जनायाः+ अतिरिक्तवृत्तित्वाद्, अन्यथा गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः |

	मम+अपि जन्म तत्र+एव भूयात्+यत्र गतः+ भवान्+इत्यादौ तव गमनेन मम मरणम्+ भविष्यति+इत्यादिबोधस्य+अनुभवसिद्धस्य+अनुपपत्तिः+इति वाच्यम् |

	व्यञ्जनायाः+ वृत्तित्वोपगमे तस्याः स्वरूपसत्या एव हेतुतायाः+ वाच्यतया तज्‌ज्ञानजन्यपदार्थोपस्थितेः+हेतुतया व्यभिचाराद्, व्यञ्जनावृत्त्यजन्यशाब्दत्वस्य कार्यताऽवच्छेदककोटौ निवेशे गौरवाद्, एवम्+तादृशतादृशान्वयबोधे तादृशान्वयतात्पर्यज्ञानस्य व्यभिचारात्कार्यताऽवच्छेदकसङ्‌कोचे गौरवात् |
 न च व्यङ्ग्यार्थबोधे+अपि तस्य हेतुत्वात्कुतः+ व्यभिचारः+ इति वाच्यम् |
 व्यञ्जनायाः+ वृत्तित्वस्वीकर्तृणाम्+आलङ्‌कारिकाणाम्+मते व्यङ्ग्यार्थबुद्धौ तस्य+अहेतुत्वाद्, अतः+ एव वयस्था नागरासङ्गादङ्गानाम्+ हन्ति वेदानाम्+इत्यादौ वयस्था युवती नागरपुरुषसंयोगात्+अङ्गानाम्+ वेदनाम्+ हन्ति+इति तात्पर्यज्ञानवशेन शक्यार्थबोधानन्तरम्+ तात्पर्याविषयीभूतस्य वयस्था हरीतकी नागरयोगात् शुण्ठीयोगाद् अङ्गानाम्+ वेदनाम्+ हन्ति+इत्यर्थबोधस्य+अभिधाभूलव्यञ्जनातस्तेषाम्+उपपत्तिः तादृशबोधे तात्पर्यज्ञानस्य हेतुत्वे शक्त्या+एव तादृशबोधसम्भवे+अभिधामूलव्यञ्जनास्वीकारानुपपत्तेः |
 एवम्+ शक्यार्थबुद्धेः प्राग् व्यङ्ग्यार्थबोधवारणाय व्यङ्ग्यार्थबोधम्प्रति शक्यादिजन्यबोधस्य हेतुतायाः+तैः स्वीकरणीयतया गौरवात्+च |
 न च व्यञ्जनायाः+ वृत्तित्वानुपगमे तत्र तत्र तादृशबोधस्य
+अनुभवसिद्धस्य+अनुपपत्तिः+इत्यगत्या व्यञ्जनायाः+ वृत्तित्वम्+अङ्गीकार्यम्+इति वाच्यम् |
 मनसा+एव तादृशबोधस्वीकारात् |

न च मानसस्य प्रत्येकपदार्थोपस्थितिमूलकतया मरणाद्युपस्थापकाभावात् कथम्+ तव गमने मम मरणम्+इत्यादिमानसोबोधः, मम तु तादृशार्थविषयकशाब्दबुद्धिम्+ प्रति व्यञ्जनायाः स्वरूपसत्याहेतुत्वोपगमान्मरणपदार्थोस्थितिम्+अन्तरेण+एव तादृशबोधः+ इति वाच्यम् |
 तादृशवाक्यज्ञानस्य तादृशवाक्यान्तर्गतजन्मादिपदज्ञानस्य वा 
तदुपस्थापकत्वकल्पनात् |
 न च तादृशवाच्यादिज्ञानस्य स्मृतिजनकत्वम्+ किम्+वा व्यञ्जनायाः शाब्दबोधजनकत्वम्+इत्यत्र विनिगमकाभावः+ इति वाच्यम् |
 व्यञ्जनायाः+ अतिरिक्तायाः+तस्याः शाब्दबोधजनकत्वस्य+उक्तगुरुतरकार्यकारणभावत्+वयस्य व्यङ्ग्यार्थबोधम्+ प्रति शक्त्यादिज्ञानजन्यशाब्दबोधकारणत्वस्य च कल्पनाम्+अपेक्ष्य तादृशवाक्यादिज्ञानस्य मरणादिस्मारकत्वकल्पने स्फुटतरलाघवात्+इत्यलम्+अतिविस्तरेण |
 अनयोः समीचीनत्वासमीचीनत्वे सुधीभिः+विभाव्ये ॥ 

	वृत्त्या पदप्रतिपाद्य इति |
 वृत्त्या तत्पदप्रतिपाद्यः+ एव तदर्थः+ इत्यर्थः |
 तत्पदप्रतिपाद्यत्वम्+ तत्पद- प्रयोज्यशाब्दबोधीयविषयताऽऽश्रयत्वम् |
 वृत्त्येत्यनुपादाने घटवद्‌भूतलम्+इत्यानुपूर्वीघटकघटपदप्रयोज्यशाब्द- बोधीयविषयत्वस्य भूतले+अपि सत्त्वात्+तस्य घटपदार्थत्वापत्तिः+अतः+ वृत्त्येत्युक्तम् |
 तथा च स्ववृत्तिप्रयोज्या या शाब्दबोधीयविषयता तदाश्रयः+तत्पदार्थः पर्यवसितः |
 केचित्+तु तत्पदप्रतिपाद्यत्वम्+ तत्पदोपस्थाप्यत्वम्+ तथा च यथा कथञ्चित्कालिकादिसम्बन्धेन घटपदादिना पटादेः+अपि+उपस्थितिसम्भवात् पटस्य घटपदवाच्यत्वापत्तिः+अतः+ वृत्त्येत्युक्तम्+इत्याहुः॥ 
	सङ्‌केतरूपाम्+ वृत्तिम्+ विवृणोति - इदम्+इति |
 इदम्+एतत्+अर्थविषयकबोधजनकभवत्वित्यर्थः |
 अस्मात्+इति |
 इदम्+पदजन्यविषयतावान् भवत्वित्यर्थः |
 ईश्वरेच्छायाः+ बोधजनकत्वेन या विषयता+इति |
 ईश्वरेच्छानिरूपिता या बोधविषयता तन्निरूपितजनकत्वप्रकारतानिरूपितविषयता+इत्यर्थः |
 धात्वर्थैकदेशे बोधे बोध्यत इति |
 तथा च गोपदम्+ गाम्+ वक्ति+इत्यादौ गोविषयकबोधविषयतानिरूपितजनकत्वप्रकारतानिरूपितेश्वरेच्छाविषयत्वाश्रयः)+ गोपदम्+इत्यन्वयबोधः |
 न च गोविषयकघटविषयकसमूहालम्बनबोधस्य+अपि कदाचित्+उत्पत्त्या गोपदम्+ घटम्+ वक्तीत्यादिव्यवहारापत्तिः+इति वाच्यम् |
 गोपदम्+ गाम्+ वक्ति+इत्यादौ गोविषयकबोधविषयतानिरूपितजनकत्वप्रकारतानिरूपितविषयताऽऽश्रयः+ गोपदम्+इत्यन्वयबोधे गोविषयकत्वस्य बोधे बोधान्वयिविषयतायाम्+अपि+अवच्छिन्नत्वसंसर्गेण+अन्वयस्वीकारात् तथा च गोपदम्+ गोविषयकबोधजनकम्+ भवतु+इत्याकारकभगवदिच्छाविषयता+अन्तर्गतबोधविषयतायाम्+ घटविषयकत्वानवच्छिन्नत्वानत्+न तथा प्रयोगः |

	केचित्+तु बोधे बोध्यत इत्यस्य बोधविषयत्व इत्यर्थः, तथा च गोविषयत्वस्य+अवच्छिन्नत्वसंसर्गेण धात्वर्थे+एकदेशे बोधविषयत्वे+अन्वयात्+न+अनुपपत्तिः+इत्याहुः |

	वैपरत्यिम्+ऊह्यम्+इति |
 गोपदम्+ गाम्+ वक्ति+इत्यादौ धात्वर्थीभूतबोधविषयत्वप्रकारतानिरूपितविषयतायाः परम्परानिरूपकत्वम्+ तन्निरूपितविषयतानिरूपितबोधविषयतानिरूपितजन्यत्वविषयतानिरूपितविषयता+आश्रयत्वरूपकर्तृत्वम्+ कर्तृप्रत्ययेन बोध्यते |
 पदेन गौः+उच्यते इत्यादौ धात्वर्थीभूतबोधविषयत्वप्रकारतानिरूपित-
विषयतायाः+ आश्रयत्वरूपम्+ कर्मत्वम्+ कर्मप्रत्ययेन प्रत्याय्यते तथा च स्वनिरूपितविषयत्वविषयतानिरूपित-
बोधविषयतानिरूपितजन्यत्वविषयतानिरूपितविषयतासम्बन्धेन पदनिष्ठा या बोध विषयत्वप्रकारतानिरूपितविषयता तदाश्रयः+ गौः+इत्यन्वयबोधः+तादृशसम्बन्धावच्छिन्ननिष्ठत्वम्+ तृतीयाऽर्थः |

	अपभ्रंशाद् = गाछमाछशब्दाद्, बोधकत्वेन = बोधजनकत्वेन, तस्य+अपि = अपभ्रंशस्य+अपि, साधुत्वम्+ = दुरदृष्टाजनकत्वम्+, शक्तिमत्+भिन्नपदस्य+एव दुरदृष्टजनकत्वात्+इति भावः |
 एवम्+ लाक्षणिकः+ इति |
 उक्तयुक्त्या गङ्गाऽऽदिपदात्+तीराविषयकबोधोत्पत्त्या सन्मात्रविषयक भगवत्सङ्‌केते तस्याः+ बोधकत्वेन विषयत्वसत्त्वेन+इत्यर्थः |

	अपभ्रंशादयः+ इत्यादिना लाक्षणिकपरिग्रहः |

	यद्यपि भगवदुच्चरितसजातीयत्वम्+ यदि भगवदुच्चरितवृत्तिजातिमत्वम्+, तदा घटबोधेच्छया भगवदुच्चरितघटवृत्तिशब्दत्ववत्+ताम्+आदाय पटपदे+अपि घटवाचकत्वापत्तिः, यदि च भगवदुच्चरितवृत्तिशब्दत्वव्याप्यजातिमत्त्वम्+ तदा घत्वम्+आदाय केवलघकारशब्दे+अपि घटवाचकत्वापत्तिः, यदि तत्तदुच्चरितवृत्त्यानुपूर्वीमत्त्वन्तदा+अपि घत्वविशिष्टात्वमादाय घशब्देवाचकत्वापत्तिः |
 
अथ+एकपुरुषोच्चरितशब्दे+अन्यपुरुषोच्चरितशब्दवैजात्यम्+अनुभवसिद्धम्, अनुभवसिद्धत्वम्+च तत्पुरुषोच्चारणप्रयोज्यत्वम्+,
तथा च+अनुमितमहिम्नः+ भगवतः सकलजातीयशब्दोच्चारणकर्तृत्वात् सर्वेषाम्+एव शब्दानाम्+ईश्वरोच्चारणप्रयोज्यजातिमत्त्वम्, अपभ्रंशादौ च तादृशजातिः+न स्वीक्रियते,
घटविषयकबोधेच्छया भगवदुच्चारणप्रयोज्यजातिमत्त्वन्तद्वाचकत्वम्+इति चेत्+न,
तादृशजातेः प्रत्येकवर्णेषु+एव+अनुभवसिद्धत्वाद्,
यदि च घकारोत्तरटकारे विलक्षणजातिरूपेयते तदा प्रत्येकवर्णे+अपि+अनुभवसिद्धायाः+ विलक्षणजातेः+अपि+उपगन्तव्यतया घकारादेः+अपि घटवाचकत्वापत्तिः,
घटबोधेच्छया भगवदुच्चारणम्+ तत्प्रयोज्यम्+ न प्रत्येकवृत्तिजातौ+अपि तु घकारोत्तरवृत्तिटकारवृत्तिजातौ+एव+इति वचसि कः+ वा श्रद्दधाति,
तथात्वे+अपि+अस्मत्+उच्चरितघटादिपदेषु+अव्याप्तेः+दुर्वारत्वात् तथाऽपि+एतादृशवितर्कणायाम्+अतिदोषात् तत्तद्दोषम्+उपेक्ष्य, स्पुटतरन्तत्र दोषान्तरम्+आह-वेदस्थलाक्षणिकः+ इति |

	गुरवः+तु तादृशेच्छया भगवदुच्चरितवृत्तिबोधजनकत्वप्रकारतानिरूपितविशेष्यताऽवच्छेदकतापर्याप्त्यधिकरणधर्मवत्त्वरूपम्+ तादृशेच्छया भगवदुच्चरितसजातीयत्वम्+इति निवेशेन न्यस्मत्+अच्चरितपदेषु+अव्याप्तिः+न वा+अपभ्रंशादौ+अतिव्याप्तिः+इत्यतः+ दोषान्तरम्+आह-वेदस्थलाक्षणिकः+ इति प्राहुः |
 आयुर्घृतम्+इत्यादिवेद आयुःपदस्य+आयुः+जनके लाक्षणिकतया तस्य+आयुः+जनकवाचकत्वापत्तिः+इति भावः |
 सादीति |
 स्वसजातीयध्वम्+सप्रागभावप्रतियोगित्वम्+ स्वाश्रयप्रतियोगिध्वम्+सव्याप्यतत्यागभावप्रतियोगिवृत्तित्वस्वतादात्म्योभयसम्बन्धेन धर्मविशिष्ट-
धर्मवत्त्वे च+अनादित्वन्तदन्यत्वम्+ सादित्वम्, अथ वा तादृशोभयसम्बन्धेन धर्मविशिष्टधर्मान्यधर्मवत्त्वम्+ सादित्वम् |
 यद्धर्मावच्छिन्ने सादित्वव्यवहारः+तद्धर्मस्य+एव धर्मविशिष्टानि+अधर्मवत्त्वेन भानस्य व्युत्पत्तिसिद्धतया घटशब्दादौ तादृशधर्मान्यतत्तद्व्यत्तित्वादिधर्मवत्त्वे+अपि घटशब्दः सादिः+इति व्यवहारस्य न+आपत्तिः |
 ईश्वरोच्चारितशब्दवाच्यार्थवाचकशब्दान्यशब्दत्वम्, ईश्वरोच्चरितशब्दान्यत्वम्+वा प्रकृते सादित्त्वम्+इति |
 द्वादशे+अह्नि पिता नाम कुर्यात्+इति,
अत्र पित्रस्येत्यध्याहार्यम्+,
 तत्र पुत्रपदम्+ पुत्रत्वसमानाधिकरणधर्मविशिष्टपरम्+, स्वविषयकज्ञानजनकत्वम्+ तदुत्तरषष्ठ्यर्थः,
 नामपदम्+ नामत्वसमानाधिकरणधर्मविशिष्टपरम्+, तथा च पुत्रत्वसमानाधिकरणधर्मविशिष्टविषयकज्ञानजनकनामत्वसमानाधिकरणधर्मविशिष्टविषयकपितृसमवेतकृतिधर्मिकेष्टसाधनत्वप्रकारकबोधो जायतामित्याकारकभगवतः+तात्पर्यम्+अङ्गीकार्यम्+,
तादृशभगवदिच्छानिरूपितपुत्रत्वसमानाधिकरणचैत्रत्वादिजात्यवच्छिन्नविषयकबोधजनकत्वेन विषयतायाः+ नामत्वसमानाधिकरणचैत्रपदत्वाद्यानुपूर्वीविशिष्टे सत्त्वाद् भगवत्सङ्‌केतरूपशक्यत्वम्+ तत्र निर्बाधम्+एव+इति तस्य लक्ष्यतया तत्र+अव्याप्तिसङ्गतिः+इति बोध्यम् |
 
	एवम्+ईश्वरेति |
 ईश्वरेच्छानिरूपितपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतायाः+तादृशेच्छा- निरूपितस्वविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यतायाः+ वा शक्तित्वे |
 शाब्दबोधोपयोगितायाम्+ = शाब्दबोधकारणतावच्छेदककोटौ |
 एवम्+ च+इति |
 ईश्वरत्वम्+अनिवेश्य शक्तिज्ञानस्य हेतुत्वे च |
 आधुनिकेति |
 तथा च शक्तिज्ञानकारणतावच्छेदकस्य शक्तिभ्रमाधुनिकसङ्‌केतज्ञानसाधारणत्वात् स्वातन्त्र्येण कारणताम्+ विना+अपिशाब्दबोधः+ इति भावः |
 पदार्थोपस्थितिव्यापारकः संकेतः+ इति |
 पदार्थोपस्थितिद्वारा शाब्दबोधोपयोगिकः सम्बन्धः+ इत्यर्थः |
 प्रकरणादिना+इति |
 प्रकरणम्भोजनादि |
 डित्थादीति |
 डित्थ इति काष्टमये हस्तिनि सङ्‌केतः |

	श्यामरूपः+ युवाम्+ विद्वान् बलवान् धार्मिकः प्रियः |

	सर्वशास्त्रप्रवक्ता च डित्थ इत्यभिधीयत -
	इति प्रवादात्तादृशपुरुषा वा |
 मानाभावेन+इति |
 ननु सप्रतियोगिकत्वम्+एव मानम्+अतः+ आह - निष्प्रतियोगिकतया+इति |
 एतेन+इति |
 निष्प्रतियोगिकतया सम्बन्धत्वाभावेन |
 एवम्+ तादृशरूपेण कारणतायामात्माश्रयः+अपि दोषः+ बोध्यः |
 तत्+च+इति |
 शाब्दबोधोपयोगिकसम्बन्धत्वेन+ईश्वरसंकेतज्ञानविरोधिज्ञानाभावात्+इत्यर्थः |

	विपरीत इति |
 स्वनिष्ठविशेष्यतानिरूपितविषयत्वप्रकारतानिरूपितबोधविषयतानिरूपितजन्य-
त्वविषयतानिरूपितविषयत्वम्+इत्यर्थः |
 स्वविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यत्वम्+इत्यर्थः+ वा स्वपदम्+पदार्थपरम्+, तादृशज्ञानविषयत्वम्+ स्वजन्यबोधजनकत्वप्रकारकज्ञानविषयत्वम्+इत्यर्थः |
 स्वसप्तानकाली-
ना+इति |
 स्वपदम्+ पदपरम् |
 आदिना स्वविषयकज्ञानविषयत्वपरिग्रहः |
 स्वपदम्+ पदार्थपरम् |
 सम्बन्धताप्रसङ्गात्+इति |
 तथा च तादृशसम्बन्धत्वज्ञानजन्यपदार्थोपिस्थितितः+अपि शाब्दबोधप्रसङ्गः+ इति भावः |

	ज्ञाने पदानाम्+ शक्तिः+इति |
 ज्ञाननिष्ठा पदनिरूपिता शक्तिः+तन्मते तद्विषयकशाब्दत्वावच्छिन्नम्+ प्रति निरूपकतासम्बन्धावच्छिन्नशक्तिमत्पदस्य हेतुत्वम्+इत्यवधेयम् |
 तज्‌ज्ञानशक्तत्वम्+इति |
 ननु घटपटविषयक-
ज्ञानम्+आदाय घटपदस्य+अपि पटवाचकताऽऽपत्तिः+अतः+ आह तत्+च+इति |
 तद्विषयके?ति |तद्विषयकशाब्दत्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकधर्मवत्त्वम्+इति पर्यवसितार्थः+ न+अतः पूर्वदोषावकाशः |
 तद्विषयकत्वावच्छिन्नज्ञानशक्तपदस्य+एव+इति |
 तद्विषयकत्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकशक्तिमत्पदस्य+एव+इत्यर्थः |

शाब्दबोधोपयोगिकसम्बन्धत्वेन हेतुत्व आत्माश्रयः+ बोध्यः |
 वादिनाम्+इति |
 लौकिकलिङः कार्यत्वे शक्तिः,
अतः पचेत घटम्+आनय+इत्यादौ पाकः कार्यः घटानयनम्+ कार्यम्+इत्याद्यन्वयबोधः |
वैदिकलिङः कार्ये शक्तिः+अतः+ यजेत+इत्यादौ यागजन्यम्+ कार्यम्+इति+अन्वयबोधः |
साक्षात्परम्परासाधारणकार्यत्वविषयतानिरूपितघटादिविषयताशालिशाब्दबुद्धित्वावच्छिन्नम्प्रति शक्तिमत्त्वेन घटादिपदस्य हेतुत्वात्+लिङ्‌पदघटितावाक्यात्+एव शाब्दबोधः+ न+अर्थवादात्+इति वादिनाम्+ गुरूणाम्+इत्यर्थः |
 पदानाम्+ लिङ्‌पदातिरिक्तपदानाम् | साक्षात्+परम्परा+इति |
 केवलपरम्परया कार्यत्वविषयतानिरूपितत्वनिवेशे पचत इत्यादौ पाकः कार्य इत्यन्वयबोधात् पाकविषयतायाः परम्पराकार्यत्वविषयत्वानिरूपिततया+असंगतिः+इतः साक्षात्+इति |
 साक्षात्कार्यत्वविषयतानिरूपितत्वोक्तौ यजेत घटम्+आनय+इत्यादौ यागजन्यम्+ कार्यम्+ घटानयनम्+ कार्यम्+इत्यन्वयबोधाद् यागविषयतायाम्+ साक्षात्कार्यत्वविषयतानिरूपितत्त्वाभावात्+तथैव+असङ्गतिः+इतः परम्परा+इति |
 निरूपितत्वाविशेषणतया+इति |
 निरूपितत्वनिष्ठावच्छेदकत्वानिरूपकत्वस्य+अवच्छेदकत्वे निवेशात्+इत्यर्थः |
 न च शक्तिमत्त्वेन यथा घटादिपदनिष्ठकारणतानिरूपितकार्यता+अवच्छेदकम्+ साक्षात्परम्पराकार्यत्वविषयतानिरूपितघटादिविषयताशालिशब्दत्वम्+ तथा विनिगमनाविरहाद्
घटादिविषयतानिरूपितकार्यत्वविषयताशालिशाब्दत्वम्+अपि+इति कार्यत्वविषयतानिष्ठतादृशकार्यता+अवच्छेदक-
तायानिरूपितत्वनिष्ठावच्छेदकत्वानिरूपकतया घटादिपदस्य कार्यतावाचकत्वापत्तिः+दुर्वारैव+इति वाच्यम् |
 कार्यत्वविषयतानिरूपिततद्विषयकत्वावच्छिन्नकार्यतानिरूपितकारणता+अवच्छेदकशक्तिमत्त्वम्+ वाचकत्वम्+इत्यर्थस्य विवक्षितत्वात् |
 तथा च कार्यत्वविषयतायाः कार्यत्वविषयत्वानिरूपिततया घटपदम्+ कार्यतावाचकम्+इति व्यवहारस्य न+आपत्तिः+इति केचित् |

	परे तु तद्वाचकत्वम्+ तद्विषयकत्वावच्छिन्नकार्यतानिरूपितकारणताऽवच्छेदकशक्तिमत्त्वम्+एव तद्विषय- कत्वावच्छिन्नेत्यत्र+अवच्छेदकतायाम्+ कार्यत्वविषयतातिरिक्तविषयतानिरूपितत्वानवच्छिन्नत्वम्+ विशेषणम्+ देयम्+ |
 तथा च तादृशनिरूपितत्त्वानवच्छिन्नतद्विषयकत्वनिष्ठावच्छेदकताकजन्यतानिरूपितजनकताऽवच्छेदकशक्तिमत्त्वम्+इति फलितः+अर्थः |
 तथा च घटादिविषयतानिरूपितकार्यत्वविषयताशालिशाब्दबुद्धित्वावच्छिन्नकार्य-तावच्छेदकत्वस्य कार्यत्वविषयतायाः सत्त्वे+अपि तादृशावच्छेदकतायाः कार्यत्वविषयातिरिक्तघटादिविषय- तानिरूपितत्वावच्छिन्नतया तदनवच्छिन्नत्वविरहात्+न घटादिपदस्य कार्यतावाचकत्वापत्तिः+इत्याहुः |

	अस्तु वा तज्‌ज्ञाननिष्ठशक्त्या+इति |
 न च शक्तिमत्त्वेन पदज्ञानस्य हेतुत्वे तद्विषयकत्वावच्छिन्नकार्य-
तानिरूपितकारणताऽवच्छेदकीभूतशक्तिमज्‌ज्ञानविषयत्वम्+ तद्वाचकत्वम्+ वाच्यम्+, तथा च घटपटादिपदविषयक-
समूहालम्बनघटपटादिविषयकज्ञानम्+आदाय पटपदस्य+अपि घटवाचकत्त्वापत्तिः, घटविषयकत्वावच्छिन्नकार्यता-
निरूपितकारणताऽवच्छेदकीभूतशक्तिमत्तादृशसमूहालम्बनज्ञानविषयत्वस्य पटादिपदे+अपि सत्त्वात्+इति वाच्यम् |
 स्वभिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन शक्तिविशिष्टशक्तिशून्यत्वस्य शक्तिद्वयशून्यत्वस्य वा ज्ञाने विशेषणत्वोपगमात्, तथा च तादृशसमूहालम्बनज्ञानशक्तिविशिष्टशक्तिमत्त्वस्य च सत्त्वेन न+आपत्तिः |
 न च घटादेः+अपि पटवाचकताऽऽपत्तिः तादृशज्ञाने तादृशशून्यत्वात्+इति वाच्यम् |
 तद्विषयकत्त्वावच्छिन्नजन्यतानिरूपितजनकताऽवच्छेदकशक्तिमज्‌ज्ञानविषयशब्दत्वस्य+एव तद्वाचकत्वपदार्थत्वात् |
 न च तथाऽपि घटपदविषयकककारादिविषयकसमूहालम्बनम्+आदाय ककारादिवर्णेषु+अपि घटवाचकताऽऽपत्तिः+इति वाच्यम् |
 कोशादौ ककारादिवर्णस्य+अपि शक्त्यवधारणात्तादृशज्ञानस्य शक्तिविशिष्टशक्तिशून्यत्वस्य+अभावादित्यसमूहालम्बनघटपटादिज्ञानम्+आदाय घटादिपदस्य घटादिवाचकत्वोपत्तिः+इति |
 वस्तुतः+तु स्वसामानाधिकरण्यस्वव्यभिचारित्वस्वव्यापकत्वैतत्‌त्रितयसम्बन्धेन शक्तिविशिष्टशक्तिमदन्यत्वम्+च ज्ञाने विशेषणम्+ देयम्+,
तेन घटपटादिज्ञानस्य नियमतस्तद्‌घटकीभूतघकारादिविषयकत्वेन घटपदार्थज्ञानजनकताऽऽवच्छेदकीभूतशक्तेः+उपदर्शितोभयसम्बन्धेन शक्तिविशिष्टतया शक्तिविशिष्टशक्तिशून्यत्वविरहे+अपि नंक्षतिः+इति मन्तव्यम् |
 अथ यादृशपदविषयकज्ञानम्+ नियतम्+पदान्तविषयकम्+ तादृशपदे तदर्थवाचकत्वानुपपत्तिः+इत्यत्र कः+ उपायः+ इति चेत्+तादृशस्थलानभ्युपगमः+ एव+उपायः, अभ्युपगमे+अपि ग्रन्थकृत्+तत्तदोषस्य+इव तद्दोषस्य+अपि तन्मते सत्त्वाद्, अस्तु वा+इत्यत्र वाकारस्य+अनास्थ+एव+अर्थः+इति ध्येयम् |

	तदन्वयप्रतियोगी+इति |
 स्वार्थान्वयप्रतियोगिलक्ष्यार्थानुभवम्+ प्रति स्वस्य हेतुत्वम्+अपेक्ष्यत इति भावः |

शक्तिमत्त्वेन+इति |
 तन्मते कारणमात्रस्य शक्तिमत्त्वेन+एव हेतुत्वात्+इति भावः |
 असंसर्गाग्रहमात्रम्+इति |
 बाध-
निश्चयाभावकालीनघोषस्य शाब्दानुभवः, तीरस्य स्मृतिः+मानसज्ञानम्+ वा+इत्यर्थः |
 विधौ न परेति |
 परः+ लक्ष्या- र्थीभूतशब्दार्थः शक्यार्थभिन्नः+ इति यावद्, न विधौ विधेयतया न भासत इत्यर्थः |
 समानप्रकारका+इति |
 तद्धर्मप्रकारकशाब्दबोधे वृत्तिज्ञानजन्यतद्धर्मप्रकारकोपस्थितित्वेन+इत्यर्थः |

	घटादिपदावाच्यत्वम्+उपपादनीयम्+इति |
 न च+एतावता गङ्गाऽऽदिपदस्य लक्ष्यार्थतीरादिवाचकत्ववारणे+अपि घटादिपदजन्यबोधविषयत्वप्रकारतानिरूपितविषयतायाः संसर्गतोपगमे स्वसमानकालीनज्ञानत्वादेः+अपि विनिगमनाविरहेण संसर्गताऽऽपत्तिरिति पूर्वोक्ताक्षेपानुद्धार एवेति वाच्यम् |
 स्वसमानकालीनज्ञान- विषयत्वादेस्संसर्गत्वास्वीकारईश्वरीयत्वमनिवेश्य शक्तिज्ञानाधुनिकसंकेतज्ञानयोरेकरूपेण हेतुता, लाघवस्य विनिगमकत्वात् |
 न च शक्तिज्ञानाधुनिकसंकेतज्ञानयोर्धर्मिताऽवच्छेदकभेदेन भिन्नमेव कारणताऽवच्छेदकमिति वाच्यम् |
 धर्मिताऽवच्छेदकत्वप्रत्यासत्त्या कारणत्वोपगमात् शक्तिभ्रमाधुनिकशक्तिज्ञानयोरेकरूपेण कारणत्वकल्पने लाघवाच्च |
 न च पूर्वाक्षिप्तवेदस्थलाक्षणिकपदादावतिव्याप्तेस्तथाऽप्यनुद्धार इति वाच्यम् |
 तन्न वक्तुरीश्वरस्यायुःपदमायुर्जनकविषयकबोधजनकम्+ भवत्वित्याकारकस्यायुर्जनकमायुःपदजन्यबोधविषय- तावद्भवत्वित्याकारकस्य वा तात्पर्यस्य कल्पनाया आवश्यकत्वादिति वाच्यम् |
 तत्राप्यायुर्जनकविषयक- बोधो भवतु बोधश्चायुःपदजन्यो भवत्वित्याकारकस्य खण्डशः तात्पर्यस्यैव कल्पनात् तत्रापरितोषे आयुः पदादायुर्जनकत्वप्रकारकबोधो भवत्वित्याकारकतात्पर्यस्यायुःपदमपि वृत्त्याऽऽयुर्जनकत्वविषयकबोधजन- कम्भवत्वित्याकारकस्य वा तात्पर्यस्य फलबलकल्पनाद्वा शक्तिस्वीकारे इच्छानिरूपिततद्विषयताऽतिरिक्त-
वृत्तित्वविषयतानिरूपिता या बोधविषयता तन्निरूपितजनकत्वप्रकारतानिरूपितविशेष्यतैव तादृशतात्पर्यीय-
बोधविषयतायास्तद्विषयत्वातिरिक्तवृत्तित्ववृत्तिविषयतानिरूपिततया नानुपपत्तिः |
 एतत्पदार्थ एतत्पदजन्य- बोधविषयतावान् भवत्वित्याकारकेच्छीयविषयतायाः शक्तित्वे बोधविषयत्वएतत्पदजन्यबोधविषयत्वाति- रिक्तविषयत्वानिरूपितत्वम्+ वृत्तित्वविषयतानिरूपितत्वम्+ वा निवेश्यमित्यपि द्रष्टव्यम् |
 आयुःपदादायुर्जनक- त्वप्रकारकबोधो भवत्वित्याकारकतात्पर्यकल्पने नानुपपत्तिरिति के चित् प्राहुरित्यादिकम्+ सुधीभिर्विभाव-
नीयम् |

	लक्षणाया अनुभावकत्वे सिद्धे, इदानीम्+ लक्षणा निरूप्यते |
 शक्यसम्बन्धो हि लक्षणा, अनादितात्पर्यवती निरूढा लक्षणा यथा शुक्लादिगुणविशिष्टबोधकस्य शुक्लादिपदस्य, सादितात्पर्यमूला आधुनिकी यथा काव्यादौ, वक्तुर्निग्राहिका वा यथा पटत्वादिना बोधकस्य घटादिपदादेः, या चेदमादिपदभिन्नविशेष्य-
वाचकपदसमानविभक्तिकपदनिरूपिता सा गौणीत्युच्यते, सादृश्यलक्षणा गौणीति तल्लक्षणात् |
 सादृश्यातिरिक्तसंबन्धतस्तादृशलक्षणाद्वयी शुद्धाऽप्युच्यते यथाऽऽयुर्घृतमायुदमित्यत्रायुर्जनकबोधिका |
 कदाचिल्लक्षणा शक्यावृत्तिरूपेण बोधिका जहत्स्वार्था यथा तीरत्वविशिष्टबोधिका गङ्गापदस्य, का चिच्छक्यलक्ष्योभयवृत्तिना शक्यमात्रवृत्तिना वा शक्यतावच्छेदकरूपेण बोधिकाऽजहत्स्वार्था यथा द्रव्यत्वविशिष्टबोधिका नीलघटत्वविशिष्टबोधिका वा घटपदस्येति दिङ्‌मात्रम्+ प्रदर्शितम् |
 विस्तरस्त्वन्यत्र द्रष्टव्यः |

	इतरान्वितो घटो घटपदवाच्य इति |
 इतरत्वसमानाधिकरणधर्मावच्छिन्नविषयत्वनिष्ठविषय- तानिरूपितनिरूपितत्वनिष्ठविषयतानिरूपितसाम्+सर्गिकविषयतानिष्ठविषयतानिरूपितनिरूपितत्वनिष्ठविषयता-
निरूपिता या घटत्वावच्छिन्नत्वावच्छिन्नघटपदजन्यबोधविषयत्वप्रकारता तन्निरूपितविशेष्यतावान् घट इत्ये- तादृशशक्तिमानित्यर्थः |
 तन्मत इतरत्वसमानाधिकरणधर्मावच्छिन्नविषयतानिरूपितसाम्+सर्गिकविषयतानिरू- पितघटत्वावच्छिन्नघटपदजन्यबोधविषयतावान् भवत्वित्येतादृशभगवदिच्छाविषयतायाश्शक्तित्वादिति भावः |
 द्वितीयकल्पे च संसर्गत्वसमानाधिकरणधर्मावच्छिन्नसांसर्गिकविषयतानिरूपिततादृशविशेष्यता निवेश्यत इति |
 न च संसर्गे शक्तिमत्त्वे+अपि संसर्गताऽवच्छेदके शक्तिविरहात् कथम्+ तस्य शाब्दबोधे भानम्+इति वाच्यम्+, तन्मते संसर्गस्य स्वरूपतः+ भानात् |
 स्वतन्त्रवृत्तिज्ञानात्+इति |
 लोमवल्लाङ्‌गूलम्+ पशुपदशक्यम्+ तद्व्यक्तिः पशुपदशक्या+इति+एवम्+शक्तिज्ञानाद् उपस्थितयोः+लोमवल्लाङ्गूलतदाश्रययोः+इत्यर्थः |
 तद्धर्मप्रकारेण तद्विषयकशाब्दबोधः+ इति |
 न च तद्धर्म प्रकारकतद्विशेष्यकशाब्दबोधे वृत्तिज्ञानजन्यतद्धर्मावच्छिन्नविषयकोपस्थितित्वेन हेतुत्वे घटवद् भूतलम्+इत्यादिवाक्याद् घटप्रकारकभूतलविशेष्यकबोधोत्पत्त्या वृत्तिज्ञानजन्यघटावच्छिन्नभूतलविषयकोपस्थितेरभावात्+व्यभिचारः+ इति वाच्यम् |
 विधेयताभिन्नतन्निष्ठप्रकारताकतद्विषयकशाब्दबोधत्वस्य जन्यताऽवच्छेदकत्वात्, तथा च+उक्तस्थले घटस्य विधेयतया न व्यभिचारः |
 न च तथाऽपि विधेयताभिन्नतन्निष्ठविषयतानिरूपिततन्निष्ठविषयताकशाब्दत्वस्य+एव जन्यता+अवच्छेदकत्वम्+उच्यताम्+, किम्+ प्रकारतानिवेशेन+इतिवाच्यम् |
 घटपदाद् घटनिष्ठविशेष्यताऽऽत्मकविषयतानिरूपितघटत्वनिष्ठविषयताकशाब्दबोधोत्पत्त्या व्यभिचारात्+इति |

	वाच्यत्वे सती+इति |
 शब्दाश्रयत्वे शक्यताऽनभ्युपगन्तृमते तत्र+अतिव्याप्तिवारणाय प्रथमम्+ सत्यन्तम् |
 आकृतेः पदार्थत्वमते तत्र+अतिव्याप्तिवारणाय द्वितीयम्+ सत्यन्तम् |
 वाच्यवृत्तित्त्वम्+च साक्षात्सम्बन्धेन ग्राह्यम्, अतः+ आकृतेः परम्परया घटादिवृत्तित्वे+अपि न क्षतिः |
 न च+आकृतेः साक्षात्‌सम्बन्धेन घटादिवृत्तित्वसत्त्वात्+तद्दोषतादवस्थ्यम्+इति वाच्यम् |
 आकृतेः+घटादिरूपवाच्ये येन सम्बन्धेन प्रकारत्वम्+ तादृशसम्बन्धेन वाच्यवृत्तित्वस्य विवक्षितत्वाद् |
 दधिपदप्रवृत्तिनिमित्तलक्षणस्य स्थूलदध्यादौ+अतिव्याप्तिः, स्थूलदध्यादेः+तदवयवदधिसमवेतत्वाद् दधिपदवाच्यत्वात्+च+अतः+ विशेष्यदलम् |
 
	तदंशः+ आश्रयत्वसम्बन्धेन+इति |
 आश्रयत्वसम्बन्ध = स्वरूपपसम्बन्धः |
 न पदार्थताऽवच्छेदके पदार्थान्तरान्वयः+ इति |
 घटः+ नित्यः पशुः+न पशुः+इत्यादौ घटत्वे नित्यत्वस्य लोमादौ पशुभेदस्य+अबाधितत्वे+अपि न+अन्वयबोधः+ इत्यर्थः |
 अथ पदार्थोपस्थितियोग्यताज्ञानादिसत्त्वेन कथम्+ न पदार्थान्तरन्वयबोधः, कार्यकारणभावम्+ विना कथामात्रेण वारयितुम्+अशक्यत्वाद्, अन्यथा तत्पूर्ववर्त्त्युदासीनघटज्ञानादेः+अपि प्रयोजकत्वापत्तिः |

	अत्र केचिद् - आश्रयत्वसम्बन्धावच्छिन्नयत्किञ्चित्‌पदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यताऽऽश्रयनिष्ठप्रकारतानिरूपितविशेष्यता सम्बन्धः+तेन शाब्दत्वावच्छिन्नम्+ प्रत्याश्रयत्वसम्बन्धावच्छिन्नयत्‌किञ्चित्पदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यताग्रहस्य विशेष्यतासम्बन्धेन हेतुत्वोपगमाद् न घटत्वलोमादौ पदार्थान्तरनित्यत्वपशुभेदान्वयः,
एतादृशकार्यकारणभावग्राहकम्+एव तादृशम्+ वाक्यम् |
 न च गङ्गापदलक्ष्यतीरादौ पदार्थान्तरान्वयानुपपत्तिः तत्र+आश्रयत्वसम्बन्धावच्छिन्नयत्‌किञ्चित्‌पदजन्यबोधविषयत्व- प्रकारतानिरूपितविशेष्यातग्रहस्य विशेष्यतासम्बन्धेन+असत्त्वात्+इति वाच्यम् |
 ज्ञाने तत्पुरुषीयत्वानिवेशात्+अन्ततो 
भगवतः+तीरादिपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यताग्रहस्य विषयतासम्बन्धेन तत्र सत्त्वादित्याहुः,
तत्+न, ज्ञाने तत्पुरुषीयत्वानिवेशे पशुः+न पशुः+इत्यादौ पदार्थताऽवच्छेदकलोमादौ पशुभेदान्वयापत्तेः+दुर्वारत्वात् तत्र+अपि+अन्ततः+ भगवतः+ लोमादिपदजन्यबोधविषयत्वप्रकारतानिरूपिविशेष्यताग्रहस्य विशेष्यतासम्बन्धेन सत्त्वात् |
 परे तु तद्विशेष्यककिञ्चित्‌पदार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नम्+ प्रतितदवच्छिन्नविशेष्यताकाश्रयत्वसम्बन्धावच्छिन्नपदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यताग्रहत्वेन सामानाधिकरण्यप्रत्यासत्त्या प्रतिबन्धकत्वकल्पनाद् न पदार्थताऽवच्छेदकघटत्वलोमादौ पदार्थान्तरान्वयः |
 न च लक्ष्यताऽवच्छेदके+अपि पदार्थान्तरान्वयस्य+अव्युत्पन्नतया घटादियत्‌किञ्चित्‌पदलक्ष्याताऽवच्छेदकलोमादौ पदार्थान्तरान्वयापत्तिः तत्र लोमाद्यवच्छिन्नविशेष्यताकदृशविषयत्वप्रकारतानिरूपितविशेष्यताग्रहस्य+अभावात्+इति वाच्यम् |
 तद्‌विशेष्यकपदार्थान्तरप्रकारकान्वयबोधम्+ प्रति तदवच्छिन्नविशेष्यकलक्षणाग्रहत्वेन+अपि प्रतिबन्धकत्वकल्पनात् |
 न च पशुपदजन्यस्य लोम्नि लाक्षणिकघटादिपदजन्यस्य लोमादिमानेकत्ववाम्+लोमैकत्ववत्+इति समूहालम्बनेन शाब्दबोधे लोमादिमति लाक्षणिकघटादिपदजन्यस्य वा तादृशसमूहालम्बनेन बोधे लोम्न्येकत्वाभानानुपपत्तिः+इति वाच्यम् |
 तद्विशेष्यकपदार्थान्तरप्रकारकशाब्दबोधे तद्धर्मिकशक्तिग्रहाभावविशिष्टस्य तद्धर्मिकलक्षणाग्रहाभावविशिष्टस्य तदवच्छिन्नविशेष्यकतादृशप्रकारतानिरूपितविशेष्यताग्रहस्य तादृशतादृशग्रहाभावविशिष्टस्य तदवच्छिन्नविशेष्यकलक्षणाग्रहस्य च प्रतिबन्धकत्वकल्पनात् |
 न च यत्र लोमत्वेन लोमावच्छिन्नविशेष्यकतादृशविशेष्यताग्रहः शाब्दबोधे च लोमत्वेन+एव घटादिभानम्+ तत्र लोमत्वे न घटपदार्थान्वयप्रसङ्गः तत्र घटत्वावच्छिन्नविशेष्यकतादृशविशेष्यताग्रहाभावात्+इति वाच्यम् |
 यत्र यत्किञ्चित्+तदवच्छिन्ना शक्यतावच्छेदकता तत्र शक्यतावच्छेदकता यादृशधर्मावच्छिन्ना तदवच्छिन्नविशेष्यताकतादृशग्रहम्+ प्रति तदवच्छिन्नावच्छेदकताकतादृशग्रहस्य प्रतिबन्धकत्वात् |
 तत्र स्वरूपतः+ घटत्वादेः+घटादिपदशक्यताऽवच्छेदकता तदनुरोधेन तद्विशेष्यकतादृशशाब्दबोधम्+ प्रति स्वरूपतः+तदवच्छिन्नविशेष्यताकतादृशग्रहस्य प्रतिबन्धकत्वकल्पनम् |
 एवम्+ पदार्थताऽवच्छेदकताऽवच्छेदके लोमादावितरान्वयबोधवारणाय तद्विशेष्यकशाब्दबोधे तदवच्छिन्नावच्छेदकताकविशेष्यताकतादृशग्रहत्वेन प्रतिबन्धकत्वम्+ कल्पनीयम् |
 एवम्+अन्यत्र+अपि+ऊहनीयम् |
 न च+एतावता लोमविशेष्यकेतरान्वयबोधवारणे+अपि पशुभेदादौ सामान्यसामग्रीत आश्रयतासम्बन्धेन लोमादिप्रकारकान्वयबोधापत्तिः+दुर्वारा भेदविशेष्यकेतरान्वयबोधे 
तदवच्छिन्नविशेष्यकतादृशग्रहरूपप्रतिबन्धकाभावात्+इति वाच्यम् |
 इतरविशेषणतया+उपस्थितस्य+अन्यत्र विशेषणतया+अनन्वयित्वरूपनियमान्तरेण तस्य वारणीयत्वात्+इति प्राहुः |

	वस्तुतः+तु पदार्थताऽवच्छेदकलोमादिधर्मिकेतरान्वयबोधस्य+अप्रसिद्ध्या सामान्यसामग्र्या एव कार्य्योत्पत्तिव्याप्यत्वाद् यत्र पशुपदस्य लोम्नि लक्षणा शक्तिभ्रमः+ वा तत्र पशुः+न पशुः)+इत्यतः+ लोम्नि पशुभेदान्वयप्रसिद्धिः+इति चेत् तत्स्थलीयसामग्र्या लोम्नि शक्तिभ्रमलक्षणाग्रहघटिततया तत्‌स्थलीयसामाग्र्या लोमावच्छिन्नवाचकपशुपदघटिततादृशवाक्यस्थले+अभावाद् न तादृशबोधोपपत्तिः+इति, यत्र पशुः+न पशुः+इतिवाक्यघटकैकपशुपदस्य लोम्नि शक्तिभ्रमः+ लक्षणाग्रहः+ वा परपशुपदस्य लोमावच्छिन्नवाचकता तत्र लोम पशुभिन्नमितिवत् पशुभिन्नम्+ यळ्‌लोम् तद्‌वानिति बोधापत्तिः तादृशसामग्र्याः+तत्र+अपि सत्त्वात्+इति चेत् तादृशबोधस्य+अप्रसिद्धेः+अनापत्तिः, पशुभिन्नलोमादिवाचकतदादिपदघटिततद्वानितिवाक्यतः+तत्‌प्रसिद्धिः+इति चेत् तत्‌स्थलीयसामग्र्या विलक्षणानुपूर्वीप्रकारकज्ञानाघटिततया तादृशसामग्र्यः+तत्र+असत्त्वाद् न काऽपि+अनुपपत्तिः |
 एवम्+च पशु सुन्दरम्+इत्यादौ क्वचित्, सौन्दर्य्यादिपदार्थताऽवच्छेदकेतरान्वयबोधसंभवे+अपि न क्षतिः तादृशबोधस्य पारमार्थिकतया तत्र तादृशानुपूर्वीविशेषप्रकारकज्ञानघटितसामग्र्याः प्रयोजकत्वात्+इति सुधीभिः+ज्ञेयम् |

	प्रकारत्वे+अपि+इति |
 अवच्छेदकत्वसम्बन्धेन+इत्यादिः |
 न तु मुख्यविशेष्यत्वम्+इति |
 प्रकारताऽनवच्छिन्नविशेष्यतायाः+ एव मुख्यविशेष्यतात्वात्+इति भावः |
 तत्+न+इति |
 अथ लोम पशुपदजन्यबोधविषयताऽवच्छेदकम्+ भवतु+एतादृशाधुनिकसंकेतज्ञानस्य लोमादिमान्+इत्याकारकशाब्दबोधहोतुत्वम्+दुर्घटम्+ लोमादिमदंशे तादृशसंकेतविषयतायाः+ असत्त्वात्, लोमादिमदंशे शाब्दबोधविषताप्रयोजकस्य तदंशे संकेतविषयताकज्ञानस्य+असत्त्वाद्, एवम्+ तादृशाधुनिकसंकेतज्ञानस्य तादृशशाब्दबोधहेतुत्वे लोमादिमति भवन्मतसिद्धेतरान्वयप्रयोजकस्य तदमंशः+ आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितसंकेतविषयताशालिज्ञानस्य+असत्त्वाद्, एवम्+ तादृशसंकेतविषयताज्ञानाद् भवद्‌मते तत्र+इतरान्वयबोधानुपपत्तिः+एवम्+ लोमत्वावच्छिन्नधर्मिकतादृशसंकेत-
विषयताज्ञनात्+लोमादिमतः+अनुपस्थित्या कथम्+ वा तादृशसंकेतज्ञानात्+लोमादिमतः शाब्दबोधः ?
हस्ती हस्तिपकसम्बन्धीत्याकारकज्ञानात्+हस्तिमतः+अस्मृतेः+इव तादृशसंकेतविषयताऽऽत्मकसम्बन्धाज्ञानात्+लोमादिमतः स्मृतेः+अनुभवविरुद्धत्वात्+इति तादृशसंकेतज्ञानस्य तादृशशाब्दबोधहेतुत्वम्+ भवता+अपि न स्वीकार्यम्+इत्येतन्‌मते+अपि न त द्दोषः+ इति महत्+असमञ्जसम् |
 मा+एवम्+, लोमादिमन्निष्ठा या पशुपदजन्यशाब्दबोधविषयता तदवच्छेदकम्+ भवतु+इत्याकारकाधुनिकसंकेतस्वीकाराद् न प्रथमदोषः,
आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितसंकेतविषयताज्ञानस्य+इतरान्वयबोधप्रयोजकत्वम्+इति यदुक्तम्+ तत्र+आश्रयत्वम्+ न स्वरूपसम्बन्धः किन्तु+आधेयतानिरूपितस्वरूपसम्बन्धावच्छिन्न+अधिकरणत्वम्+ सर्वत्र तादृश+अधिकरणत्वस्य+एव संसर्गतया भानोपगमात्,
तथा च बोधविषयत्वविषयतानिरूपितस्वरूपसम्बन्धावच्छिन्नाधेयत्वविषयतानिरूपितसंकेतविषयताग्रहे+ एव+इतरान्वयबोधप्रयोजकः,
एवम्+च लोम लोमादिमन्निष्ठपशुपदजन्यबोधविषयता+अवच्छेदकम्+ भवतु+इत्याकारकसंकेते बोधविषयत्वे स्वरूपसम्बन्धावच्छिन्नाधारतानिरूपिताधेयतासंसर्गेण लोमादिमतः+ भानेन न द्वितीयदेषस्य+अवकाशः,
अन्यथा घटपदम्+ घटविषयकबोधजनकम्+ भवतु+इत्याकारकसंकेतज्ञानस्यापि भट्टाचार्यमते हेतुतया तादृशसंकेतग्रहस्थले तादृशानुपपत्तिशक्यसमाधिरेवेति तत्रापि तादृशरीत्यैवानुपपत्तिः परिहरणीया, एवम्+ लोमादिमानधेयतासम्बन्धेन लोमविशिष्टमुख्यविशेष्यतानिरूपितावच्छेदकत्वसम्बन्धावच्छिन्नपशुपदजन्यबोधविषयत्वप्रकारत्वावच्छिन्ना याऽधिकरणत्वसम्बन्धावच्छिन्नप्रकारता तन्निरूपितविशेष्यतावानित्याकारकसंकेतविषयताग्रहोपगमेन न तादृशज्ञानजन्यलोमादिमद्विशेष्यकपदार्थोपस्थितेः+अनुपपत्तिः+इति न तृतीयदोषः पदम्+आदधाति+इति सुधीभिः+ध्येयम् |
 इदम्+ तु+अवधातव्यम् |
 भट्टाचार्यान्+अनुयायिभिः प्राचीनैः+एव सर्वत्र+अधिकरणत्वस्य संसर्गतायाः स्वीकरणीयतया तदनुयायिभिः+नव्यैः सर्वत्र+अधिकरणतायाः संसर्गत्वस्य+अस्वीकरणीयतायाः आश्रयत्वस्य स्वरूपसंसर्गपरतया 
तादृशसंकेतग्रहस्य शाब्दबोधहेतुत्वेन भट्टाचार्यमते तंत्रेतरान्वयबोधप्रयोजकः+ घटः+ एव+इत्यकामेन+अपि भट्टाचार्यानुयायिना तादृशसंकेतग्रहस्य शाब्दबोधहेतुत्वम्+उपगन्तव्यम्+इति संकेतमुख्यविशेष्यताग्रहस्य+इतरान्वयबोधप्रयोजकत्वमते+अपि न दोषः,
परन्तु घटपदम्+ घटविषयकबोधजनकम्+ भवतु+इत्याकारकसंकेतग्रहस्य शाब्दहेतुतायाः सर्वानुभवसिद्धतया तादृशसंकेतमुख्यविशेष्यतायाः पद एव सत्त्वेन तत्र+इतरान्वयबोधप्रयोजकः+ दुर्लभः |
 न च स्वमते+अपि तत्र+इतरान्वयबोधप्रयोजको दुर्लभः+ इति वाच्यम् |
 स्वरूपसम्बन्धावच्छिन्नतादृशविषयतानिरूपितविषयताग्रहतादृशविषयतानिरूपिताधेयतासम्बन्धावच्छिन्नविषयताग्रहयोः+अन्यतरस्य+इतरान्वयबोधप्रयोजकत्त्वोपगमात् |
 एवम्+च लोमादिमत्+निष्ठपशुपदजन्यबोधविषयताऽवच्छेदकम्+ भवतु+इत्याकारकसंकेतग्रहस्य शाब्दबोधप्रयोजकत्वोपगमे+अपि भट्टाचार्यमते+अपि 
न दोषः+ इति चेद् एवम्+अप्येतन्मते+अपि तादृशमुख्यविशेष्यताग्रहतादृशग्रहयोः+अन्यतरस्य प्रयोजकत्वोपगमे कः+ दोषः+ इति |

	द्रव्यपदशक्यत्वावगाहिप्रमात इति |
 घटत्वावच्छिन्ने द्रव्यपदशक्यत्वे भ्रमवतः+ द्रव्यादिपदाद् घटत्वावच्छिन्नप्रकारकशाब्दबोधार्थम्+ घटत्वावच्छिन्ने द्रव्यादिपदशक्तिज्ञानस्य
हेतुत्वम्+आवश्यकम्+एवम्+ च तादृशज्ञानस्य प्रमातयाऽभ्रान्तस्य+अपि तादृशज्ञानाद् घटादिप्रकारकशाब्दबोधापत्तिः+इति भावः |
 स्वरूपतः+ घटत्वप्रकारकबोधे वाचकतांशे स्वरूपतः+ घटत्वादिप्रकारकज्ञानस्य+एव हेतुत्वम्+इति,
घटपदम्+ घटत्ववाचकम्+इत्याकारकज्ञानविषयस्य घटत्ववाचकत्वस्य घटत्वनिष्ठविषयतानिरूपितावच्छिन्नत्वविषयतानिरूपितबोधविषयत्वविषयतानिरूपिता या बोधनिष्ठा विषयता तन्निरूपितजनकत्वविषयतानिरूपितविषयतारूपतया तद्‌घटकावच्छिन्नत्वविषयतानिरूपकविषयतायाम्+आधेयत्वसम्बन्धेन घटत्वस्य स्वरूपतः प्रकारत्वम्+ वाच्यम्+, समवायातिरिक्तसम्बन्धेन जात्यादेः स्वरूपतः प्रकारत्वोगमात्+इति भावः |
 समवायवाचकताज्ञाने+अपि+एवं रीत्या समवायस्य प्रकारत्वम्+ बोध्यम् |
 स्वरूपतः समवायस्य प्रकारत्वासम्भवेन+इति |
 जाति+इतरस्य स्वरूपतः प्रकारत्वानभ्युपगमात्+इति भावः |

	तत्सम्बन्धेन तद्धर्मप्रकारकशाब्दबोधः+ इति |
 निर्द्धर्मिताऽवच्छेदकाद् द्रव्यत्वादिधर्मिताऽवच्छेदकात्+निरुक्तसंसर्गकघटपदप्रकारताकज्ञानाद् घटत्वादिप्रकारकशाब्दबोधवारणाय तत्सम्बन्धावच्चिन्नतद्धर्मनिष्ठाधर्मिताऽवच्छेदकताकेति |

	तादृशविषयतात्वेन सम्बन्धताऽनुपगमात्+इति |
 स्वजन्यबोधीयैकत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः+ द्रव्यपदस्य संसर्गताऽनुपगमात्+इत्यर्थः |
 तादृशविशेष्यतायाः+ द्रव्यपदस्य संसर्गताऽनुपगमे विप्रतिपन्नम्+ प्रत्याह-अथ वा+इति |

	भ्रमत्वनिर्वाहेणातिप्रसङ्गान्+अवकाशात्+इति |
 तथा च+अभ्रान्तस्य न तादृशशक्तिज्ञानादेकत्वावच्छिन्नप्रकारताकशाब्दबोधः+ भ्रान्तस्य भवति+एव+इति ध्येयम् |
 तादृशविशिष्टविशेष्यतासंसर्गताकेति |
 स्वजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतासंसर्गताकेत्यर्थः |

	द्रव्यपदाद् गुमवत्त्वादिना द्रव्यम्+ बोद्धव्यम्+इत्याकारक = इति, द्रव्यम्+द्रव्यपदजन्यगुणावच्छिन्नबोधविषयतावद् भवतु+इत्याकारकः+ इति |
 द्रव्यत्वेन द्रव्यबोधापत्तेः+इति |
 द्रव्यत्वप्रकारकशाब्दबोधहेतोः+द्रव्यपदजन्यबोधविषयत्वप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यतासंसर्गेण द्रव्यपदवत्ताज्ञानस्य सम्भवाद् गुणप्रकारकज्ञानस्य तादृशसंकेतेन+अवगाहनात् द्रव्यत्वप्रकारकशाब्दबाधस्य+अनुभवविरुद्धत्वात्+इति भावः |
 ननु द्रव्यत्वप्रकारकशाब्दबोधे द्रव्यत्वेतरधर्मानवच्छिन्नत्वावच्छिन्नद्रव्यपदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितद्रव्यत्वावच्छिन्नविशेष्यतासंसर्गकद्रव्यपदवत्त्वज्ञानस्य हेतुत्वोपगमात्+न तादृशसंकेतज्ञानाद् द्रव्यत्वप्रकारकशाब्दबोधापत्तिः, संकेतीयद्रव्यपदजन्यशाब्दबोधप्रकारतायाद्रव्यत्वेतरगुणावच्छिन्नत्वावच्छिन्नत्वात्+इत्यत आह-
गुणवत्त्वादिप्रकारकशाब्दबोधानुपपत्तेः+इति |
 इदम्+ तु+अवधातव्यम्+ गुणवत्त्वेन द्रव्यम्+ बोद्धव्यम्+इत्याकारकाधुनिकसंकेतज्ञानाद् गुणवत्त्वप्रकारकशाब्दबोधः+ न भवति+एव, न च+एवम्+अनुभवापलापः+तादृशानुभवस्य+एव+असिद्धत्वात्+अनुभवे वा तादृशाधुनिकसंकेतज्ञानस्य स्वातन्त्र्येण गुणप्रकारकबोधजनकत्त्वम्+अङ्गीकार्यम् |
 न च तादृशाधुनिकसंकेतज्ञानस्य स्वातन्त्र्येण हेतुतायाम्+ गौरवम्+इति वाच्यम् |
 गुणवान् द्रव्यपदजन्यबोधविषयतावान् भवतु+इत्याकारकस्य बोधविषयत्वांशे गुणावच्छिन्नत्वानवगाह्याधुनिकसंकेतज्ञानस्य भवता+अपि स्वातन्त्र्येण हेतुत्वस्य स्वीकार्यत्वात् |
 दीधितिकृन्मते गुणविशिष्टे शक्तिभ्रमतादृशसंकेतज्ञानयोः+हेतुत्वसम्भवाद् |
 भवता तादृशाधुनिकसंकेतज्ञानात्+शाब्दबोधानङ्गीकारे दीधितिकृता+अपि भवन्मतसिद्धतादृशाधुनिकसंकेज्ञानात्+शाब्दबोधः+अनङ्गीकरणीयः |

			इति शक्तिवादटीकायाम्+ माधव्याम्+ सामान्यकाण्डः |
			 	
विशेषकाण्डः 
	शब्दात्वासम्भवात्+इति |
 आकाङ्क्षाऽऽदिमत्पदप्रयोज्यविषयतानिरूपितपदार्थविषयताशालिज्ञानस्य+एव शाब्दत्वात्+इति भावः |

	स्वसमानप्रकारकमात्रस्मृतिजनकत्वात्+इति |
 स्वसमानप्रकारकत्वम्+च स्वीयविषयताव्यापकप्रतिबन्धकतावत्त्वम् |
 व्यापकत्वम्+च - स्वावच्छेदकविषयतात्त्वसंबन्धेन |
 तादृशातिबन्धकता च वह्नित्वावच्छिन्नतद्वह्निनिष्ठप्रकारतानिरूपितपर्वतत्वावच्छिन्नतत्पर्वतनिष्ठविषयताशीलीच्छानिरूपितवह्नित्वावच्छिन्नतद्वह्निनिष्ठप्रकारतानिरूपितपर्वतत्वावच्छिन्नतत्पर्वतनिष्ठविशेष्यताशालिज्ञानत्वावच्छिन्नतादृशज्ञाननिष्ठा |

	न च पर्वतः+ वह्निमान्+इति ज्ञाननिष्ठा या पर्वतो वह्निमान्न+न+इति ज्ञाननिरूपिता प्रतिबन्धकता तस्याः+ अपि स्वीयविषयताव्यापकतया तादृशप्रतिबन्धकत्वाभाववत्त्वस्य वह्नित्वादिना वह्न्यन्तरावगाहिनि पर्वतः+ वह्निमान् वह्निमत् पर्वतवान् देशे इति ज्ञाने+अपि सत्त्वात्+तादृशज्ञानानाम्+अपि पर्वतः+ वह्निमान् इत्याकारकज्ञानसमानाकारकत्त्वापत्तिः+इति वाच्यम् |

	स्वीयविषयताव्याप्यत्त्वस्य+अपि प्रतिबन्धकतायाम्+ निवेशनीयत्वाद्, व्याप्यत्त्वम्+अपि स्वावच्छेदकविषयतासंबन्धेन ग्राह्यम् |

	न च व्याप्यत्वम्+एव निवेशनीयम्+ किम्+ व्यापकत्वनिवेशेन+इति वाच्यम् |
 वह्नित्वेन तद्वह्निविषयकज्ञाननिष्ठा या वह्नित्वेन तद्वह्निविषयकज्ञानम्+ जायताम्+इति+इच्छानिरूपिता प्रतिबन्धकता तस्याः+ अपि वह्नित्वेन तद्वह्न्यवगाहिपर्वतो वह्निमान्+इति ज्ञानीयविषयताव्यापकत्वेन वह्निः+इति ज्ञानस्य+अपि पर्वतः+ वह्निमान्+इति ज्ञानसमानाकारकत्त्वापत्तेः |
 न च वह्निः पर्वतः+च+इति समूहालम्बनज्ञानसमानाकारकत्त्वम्+ पर्वतः+ वह्निमान्+इति ज्ञाने स्यात्+तादृशसमूहालम्बनज्ञानीयविषयतासमनियतप्रतिबन्धकतावत्त्वात्+इति वाच्यम् |

	स्वीयविषयतासमनियतस्वनिष्ठप्रतिबन्धकतावत्त्वस्य विवक्षितत्वात् पर्वतवह्निमन्निष्ठा या तादृशेच्छानिरूपितप्रतिबन्धकता तस्याः समूहालम्बनज्ञानीयविषयतासमनियतत्त्वे+अपि तादृशसमूहालम्बनज्ञाननिष्ठत्वाभावात् |

	न च पर्वतः+ वह्निमान्+इति ज्ञानस्य तादृशज्ञानप्रकारीभूतवह्निविषयकवह्निः+इतिज्ञानस्य समानकारकत्वापत्तिः तादृशज्ञानस्य वह्निः+इतिज्ञानीयविषयतासमनियततया वह्नित्वेन तद्वह्निविषयकज्ञानम्+ जायताम्+इच्छानिरूपितप्रतिबन्धकतावत्त्वात्+इति वाच्यम् |

	स्वीयविषयतासमनियतस्वनिष्ठप्रतिबन्धकतावत्त्वम्+ समानाकारकत्त्वम्+, प्रतिबन्धकतावत्त्वम्+ च स्वाश्रयप्रतिबन्धकतावत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदस्वरूपोभयसम्बन्धेन, तथा च वह्निः+इतिज्ञानी-
विषयतासमनियता वह्निः+इतिज्ञाननिष्ठा या निरुक्तप्रतिबन्धकता तद्ववत्त्वस्य स्वरूपसंबन्धेन पर्वतः+ वह्निमान्
इति ज्ञाने सत्त्वे+अपि+उभयसंबन्धेन तत्संबन्धघटकप्रथमाभावेन तद्वत्त्वविरहात्,
तथा हि स्वाभाववद्वृत्तित्वस्वव्यापक्तवोभयसंबन्धेन प्रतिबन्धकताऽश्रयीभूता या पर्वतः+ वह्निमान्+इति ज्ञाननिष्ठा
 वह्नित्वावच्छिन्नतद्वह्निनिष्ठप्रकारतानिरूपितपर्वतत्त्वावच्छिन्नतत्पर्वतनिष्ठविशेष्यताशालिज्ञानम्+ जायताम्+इति+इच्छानिरूपितप्रतिबन्धकता तद्वत्त्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वविरहात् पर्वतः+ वह्निमान्+इति ज्ञानीयविषयतासमनियता या तादृशेच्छानिरूपितप्रतिबन्धकता
निरुक्तसंबन्धेन स्वाश्रयप्रतिबन्धकतावत्त्वसंबन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्वसंबन्धेन तद्वत्त्वस्य वह्निः+इति ज्ञाने+अपि सत्त्वाद् वह्निः+इति ज्ञानस्य+अपि पर्वतः+ वह्निः+इति ज्ञानसमानाकारकत्वापत्तिः+इतः स्वरूपनिवेशनम्+इति सत्+एकपरिचिन्तितपद्धतिः, प्रन्यत्सुधीभिः शोधनीयम् |

	प्रकारान्तरेण+इति |
 तद्धर्मनिष्ठप्रकारत्वान्यप्रकारत्वानिरूपिततद्विषयताशालिस्मृतिम्+ प्रति तद्धर्मप्रकारेण तद्धर्मानुभवः कारणम्+इति कार्यकारणभावकल्पनेन |

	न च+एतादृशकार्यकारणभावकल्पने+अपि क्वचित्+तद्धर्मप्रकारेण क्वचित्+तद्धर्माप्रकारेण स्मृतिः+इत्यत्र विनिगमकाभावः+ इति वाच्यम् |
 तत्र+उद्बोधकविशेषस्य+एव नियामकत्वात् |
 आकाशवासी+इत्यादौ+आकाशपदस्य शब्दाश्रयत्वविशिष्टे लक्षणोपगमेन+एव तादृशस्थले शाब्दबोधानुपपत्त्यभावात्+आह - अन्विता+अवच्छेदकावच्छिन्न एव? |
 अत्र+उक्तानुपपत्तिः+इति |
 गुणवत्त्वेन द्रव्यम्+ बोद्धव्यम्+इत्याकारकाधुनिकसंकेतग्रहाद् द्रव्यत्वरूपेण शाब्दबोधापत्तिः+गुणरूपेण तदनुपत्तिरूपा |
 अत्र+अपि+उक्तदीधितिकृतभाववर्णनम्+अनुसर्त्तव्यम् |

	शब्दाश्रयत्वोपलक्षित एव+आकाशपदस्य शक्तिः+इति |
 शब्दाश्रयत्वस्य+आकाशपदशक्तौ+उपलक्षणत्वम्+ शब्दाश्रयः+ आकाशपदजन्यबोधविषयतावान् भवतु+इत्याकारकभगवदिच्छायाम्+ शाब्दबोधविषयतायाम्+अवच्छिन्नत्वसंबोधनानन्वयित्वात्, तथा च+अष्टद्रव्यातिरिक्तद्रव्यत्वप्रकारकज्ञानस्य+अपि संकोचविषयत्वाद् आकाशपदात्+तद्रूप्येण+अपि शाब्दबोधनिर्वाहः |

	उपलक्षिते शक्तिज्ञानस्य हेतुत्वात्+इति |
 शब्दाश्रय आकाशपदजन्यबोधविषयत्वप्रपकारतानिरूपित-
विशेष्यतावानित्याकारकशक्तिज्ञाने विशेष्यतांशे व्यापकत्वसंबन्धेन धर्मिताऽवच्छेदकस्य शब्दाश्रयत्वादेः प्रकारताशक्तिज्ञानम्+एव हेतुः, न तु शब्दाश्रयत्वे तादृशविशेष्यताऽनतिरिक्तवृत्तित्वावगाहिशक्तिज्ञानम्+, तथा सत्यद्रष्टव्यातिरिक्तद्रव्यत्वस्य द्रव्यत्वानतिरिक्ततया तत्र तादृशशक्यता+अनतिरिक्तवृत्तिताविरहादसंगतिः स्यात्+इति ध्येयम् |
 अथ+एतन्मत आकाशपदात्+आकाशनिष्ठतद्व्यक्तित्वेन शाब्दबोधापत्तिः, तत्र+अपि तत्पदशक्य-
ता+अनतिरिक्तवृत्तित्वस्य सत्त्वाद्, यदि च+आकाशनिष्ठतद्व्यक्तित्वम्+ शब्दाश्रयत्वम्+एव तद्रूपेणाकाशपदाच्छाब्दबोधः+ भवति+एव+इत्युच्यते तदा शब्दध्वम्+सत्त्वेना+काशपादात्+शाब्दबोधापत्तिः+इति चेत्+न |
 एतन्मते तद्रूपेण+अपि शाब्दबोधस्य+इष्टत्वात्+इति |

	तद्धर्मावच्छिन्नविशेष्यकस्य प्राक्तनशक्तिग्रहस्य+इत्यनेन+अन्वयः |
 वाच्यत्वांशे विशेषणानन्तर्भाविताऽवगाहित्वम्+इति |
 वाच्यत्वांशे गवादिपदजन्यशाब्दबोधविषयत्वप्रकारतानिरूपितविशेष्यतारूपगवादिपदवाच्यत्वघटकप्रकारतांशे विशेषणानन्तर्भावित्वावगाहित्वम्+ विशेषणम्+अवच्छिन्नत्वावच्छिन्नत्वरूपम्+, तदन्यत्वरूपम्+ तदनन्तर्भावित्त्वावगाहित्वम्+ तदभावावगाहित्त्वम्+इत्यर्थः, तथा च गवादिवाच्यधर्मप्रकारकशाब्दबोधेतादृशधर्मावच्छिन्नविशेष्यत्वावच्छिन्नत्वावच्छिन्नत्वाभावाद् गवादिपदजन्यशाब्दबोधविषयत्त्वप्रकारतानिरूपिततादृशवाच्यत्वधर्मव्यापकविशेष्यताप्रकारकशक्तिज्ञानम्+ हेतुः पर्यवसितम् |
 एवम्+ च गौः+गोपदजन्यबोधविषयतावान् भवतु+इत्याकारकभगदिच्छायाम्+ शाब्दबोधविषयतायाम्+ गोत्वावच्छिन्नत्वस्य भानात् तन्निष्ठप्रकारतायाम्+अवच्छिन्नत्वावच्छिन्नत्वस्य सत्त्वात् तदभावावगाहित्वम्+ तत्र भ्रमः+ एव+इत्यभ्रान्तानाम्+ गवादिपदवाच्यधर्मप्रकारकबोधः |
 शब्दाश्रयः आकाशपदजन्यसाब्दबोधविषयतावान् भवतु+इत्याकारकभगवदिच्छायाम्+ शाब्दबोधविषयत्वांशे किञ्चित्+अवच्छिन्नत्वाभावात् तत्र तादृशज्ञानम्+ प्रमारूपम्+एव+इति |
 एवम्+ च गोत्वादिप्रकारकशाब्दबोधः+ उपलक्षितशक्तिज्ञाविशिष्टशक्तिज्ञानयोः पृथक्+एव हेतुत्वम्+, परस्परव्यभिचारः+च विचिन्त्य वारणीयः सुधीभिः |
 उक्तानुपपत्त्या गुणवत्त्वेन द्रव्यम्+ बोद्धव्यम्+इत्यादिना+उक्तानुपतत्तेः+इत्यर्थः |
 तत्रापि दीधितिकृतः+अभिप्रायवर्णनम्+अनुसर्त्तव्यम् |

	धानकर्मता = वत्सकर्तृकदुग्धपानकर्मता, विशिष्टः+ इति |
 शक्यत्वे सति शक्यता+अवच्+छेदकम्+ विशेषणम्, अशक्यम्+ सत् शक्यताऽवच्छेदकम्+ शक्त्युपाधिः गोत्वस्य+उपाधित्वेन शक्तिनियन्त्रकत्वात् शक्तिनिष्ठविशेषणता+अतिरिक्तगवेतरावृत्तित्वप्रयोजकत्वाद् विशेषणभिन्नवृत्तित्वविशिष्टशक्तिव्यापकत्त्वात्+इति यावत् |

धानकर्मताविशिष्टायाम्+ गवि लक्षणया+अपि विशेषदर्शिनाम्+अपि प्रयोगसंभवात्+आह - मुख्यतया च+इति |
 अनतिप्रसक्तत्वानियतत्त्वात्+इति |
 अथ गोत्वस्य+इव घानकर्मत्वस्य+अपि शक्यताऽवच्छेदकतया शक्यताऽवच्छेदकतार्पर्याप्त्यधिकरणयोः+महानसीयवह्न्याभावप्रतियोगिताऽवच्छेदकतापर्य्याप्त्यधिकरणमहानसीयत्ववह्नित्वयोः+इव+अतिरिक्तवृत्तित्वसम्भवात् कथम्+अवच्छेदकतायाम्+अनतिरिक्तवृत्तित्वस्वीकारः कथम्+ च धानकर्मताविशिष्टगोत्त्वस्य+अवच्छेदकत्वोपगमः+ इति चेद् ? न, धानकर्मत्वे विशेषणविधया विलक्षणावच्छेदकत्वम्+ शक्यताऽवच्छेकत्वम्+ गोत्व उपाधितया विलक्षणावच्छेदकत्वम्+ तु+अशक्यताऽवच्छेदकत्वम्+इति+उभयसाधारणस्य+असत्त्वात्, तादृशतादृशशक्यतावच्छेदकतापर्य्याप्त्यधिकरणम्+ प्रत्येकम्+एव+इति गोत्वस्य शक्यताऽतिरिक्तवृत्तितया तादृशावच्छेदकत्वासंभावदवच्छेदकतायाः+ अनतिप्रसक्तत्ववृत्तित्वनियतत्वस्वीकाराद् धानकर्मत्वसहितगोत्वस्यवच्छेदकत्वस्वीकारात्+च |
 शक्यत्वे सति शक्यवृत्तित्वम्+ विशेषणम्+, न तु+अवच्छेदकत्वघटितम्+इति धानकर्मत्वे+अवच्छेकत्वस्यौ?व+अभावात् तथा स्वीकारः+ इति चेत् |
 धानकर्मत्वसहितस्य+एव गोत्वस्य+अवच्छेदकत्त्वोपगमात् तथा च धानकर्मत्वगोत्वोभयम्+एव शक्यताऽवच्छेदकम्+इति भावः+ इत्यपि पङ्क्तिव्याख्यायाम्+ कुर्वन्ति+अन्ये |
 अथ गोत्वम्+एव शक्यम्+इति |
 यद्यपि गोत्वविशिष्टम्+एव शक्यम्+इत्येव वक्तुम्+उचितम्+ तथाऽपि गोत्त्वविशिष्टस्य शक्यत्वे गोत्वस्य+अपि शक्यत्वम्+आवश्यकम्+इति |

	सामानाधिकरण्येन गोत्वम्+एव+इति |
 तथा च तादृशसंबन्धेन गोत्वविशिष्टधानकर्मत्वम्+एव गोनिष्ठधानकर्मत्वव्यक्तीनाम्+अनुगमकम्+इति भावः |
 अशक्यम्+ शक्यानुगमकम्+इति मीमांसकसिद्धान्तानुसारेण+उत्तरयति
-- शक्येन+इति |
 शक्त्युच्छेदकप्रसङ्गात्+इति |
 तथा च तादृशनियमानुसारेण+एव तेषाम्+ विशेषमे शक्तिस्वीकारः
अशक्येन शक्त्यानुगमे च विशेषणे शक्तिविरहे+अपि तेन रूपेण शक्त्यनुपगमसम्भवाद् व्यर्थः+ विशेषणे शक्तिः स्वीकारः+ इति भावः |

	पुष्पवन्तपदशक्तिम्+ विचारयितुम्+ भूमिकाम्+ रचयति - यथा न+अनेति |

	केवलतद्धर्मे शक्यताऽवच्छेदकत्त्वपर्य्यप्त्यवगाहिज्ञानस्य होतुत्वात्+इत्यनन्तरम्+ न+अभ्रान्तानाम्+ शक्तिप्रमातः पुष्पवन्तपदात् केवलसूर्यत्वादिप्रकारकः+ बोधः+ इति पूरणीयम्, अतः+ न पञ्चम्यर्थद्वयासङ्गतिः+इति |
 उभयप्रकारकबुद्धित्वम्+इति |
 अत्र घटपदम्+ चन्द्रत्वसूर्यत्वावच्छिन्नशक्यताकमितिज्ञानजन्यचन्द्रत्वसूर्यत्वप्रकारकबोधः+ चन्द्रसूर्य्यपदाधीनबोधे च व्यभिचारवारणाय पुष्पवन्तपदधर्मिकतादृशशक्तिज्ञानव्यवहितोत्तरत्वनिवेशस्य+आवश्यकतया चन्द्रत्वसूर्यत्वोभयप्रकारकत्वस्य प्रत्येकविषयकत्वस्य निवेशनम्+ निष्प्रयोजनम्+इति चेद् ?
तादृशशक्तिज्ञानव्यवहितोत्तरत्वमात्रस्य तादृशशक्तिज्ञानकार्यताऽवच्छेदकत्वे तादृशशक्तिज्ञानधर्मिकाप्रमाण्यग्रहदशायाम्+ तादृशशक्तिज्ञानव्यवहितोत्तरत्वावच्छिन्नस्य+उत्पन्नतया+अप्रमाण्यग्रहाभावविशिष्टतादृशज्ञानस्य व्यभिचारात् कार्यताऽवच्छेदके चन्द्रत्वसूर्यत्वादिरूपविषयविशेषनिवेशस्य+आवश्यकत्वात् |
 न च+अप्रामाण्यग्रहास्कन्दिततादृशशक्तिज्ञानोत्तरम्+ चन्द्रसूर्यादिपदाधीनचन्द्रसूर्यत्वादिप्रकारकबोधे तत्र तादृशविषयविशेषनिवेशे+अपि व्यभिचारः, अतः+तद्वारणाय+अप्रमाण्यग्रहाभावविशिष्टतादृशशक्तिज्ञानव्यवहितोत्तरत्वस्य+अप्रमाण्यग्रहाभावविशिष्टतादृशशक्तिज्ञानकार्यताऽवच्छेदके निवेशनीयतया विषयविशेषनिवेशे+अपि न+उक्तस्थले व्यभिचारः+ इति वाच्यम् |
 अप्रामाण्यज्ञानात्+तत्तद्व्यक्तित्वेन+उत्तेजकत्वपक्षे तादृशस्थले तत्तदप्रामाण्यज्ञानानाम्+उत्तेजककोटौ+अप्रवेशात्+एव तत्र व्यभिचाराभावात् |
 एवम्+च तादृशशक्तिज्ञानव्यवहितोत्तरत्वमात्रस्य कार्यताऽवच्छेदकत्वे तादृशशक्तिज्ञानधर्मिकाप्रामाण्यगहदशायाम्+ तादृशप्रमाण्यज्ञानव्यक्तेः+अनुत्तेजकत्वे तदुत्तरम्+ चन्द्रत्वसूर्यत्वप्रकारकशाब्दबोधापत्तेः, उत्तेजकत्वे तादृशशक्तिज्ञानव्यवहितोत्तरत्वावच्छिन्नस्योत्पन्नतया व्यभिचारः+ इति तद्वारणाय तादृशप्रामाण्यज्ञानाभावविशिष्टतादृशशक्तिज्ञानाव्यवहितोत्तरत्वावच्छिन्नम्+ प्रति तादृशतादृशाप्रामाण्यग्रहाभावविशिष्टतादृशशक्तिज्ञानत्वेन कार्यकारणभावकल्पने कार्यताऽवच्छेदके तत्तदप्रामाण्यग्रहाभावनिवेशापेक्षया लाघवात् कार्यताऽवच्छेदके चन्द्रत्वसूर्यत्वप्रकारकशाब्दत्वनिवेशः+ युक्तः+ इति दिक् |

	न सूर्यत्वावच्छिन्नान्वयबोधप्रसङ्गः+ इति |
 न च चन्द्रत्वसूर्यत्वोभयांशे शक्यताऽवच्छेदकत्वपर्य्याप्त्यवगाहिज्ञानस्य सूर्यत्वादिप्रत्येकविषयत्वस्य कार्यताऽवच्छेदकत्वे+अपि चन्द्रत्वावच्छिन्नान्वययोग्यताविरहेण तादृशशक्तिज्ञानाद् न सूर्यत्वावच्छिन्नान्वयबोधप्रसङ्गः, पारमार्थिकसामग्र्या एव कार्योत्पत्तिव्याप्यत्वात्, पारमार्थिकसूर्यत्वावच्छिन्नान्वयबोधसामग्री च चन्द्रत्वसूर्यत्वोभयांशे शक्यताऽवच्छेदकतापर्य्याप्त्यवगाहिज्ञानघ-
टचन्द्रत्वसूर्यत्वावच्छिन्नान्वयबोधसामग्री, केवलसूर्यत्वे पुष्पवन्तादिपदशक्यताऽवच्छेदकत्वे पर्य्याप्त्यवगाहि-
भ्रमात्मकज्ञानघटितसामग्र्यपि , तथा च तादृशतादृशपारमार्थिकयत्किञ्चित्+व्यक्तिसामग्रीविरहाद् न+उक्तापत्तिसम्भवः |
 न च प्रत्येकविषयत्वम्+अन्तर्भाव्य कार्यकारणभावद्वयकल्पनाम्+अपेक्ष्य, चन्द्रत्वसूर्यत्वोभयविषयकत्वम्+अन्तर्भाव्यैककारणकल्पना+एव लघीयसी, एतन्मते व्यासज्यवृत्तिकारणताऽवच्छेदकत्वानङ्गीकारात्+न गुरुतकार्यकारणभावद्वयशङ्‌का+अपि+इति वाच्यम् |
 तथा सती+उभयविषयकत्वस्य कार्यताऽवच्छेदकत्व उक्तयुक्त्यभिधानस्य+एव+उचितत्वेन सीर्यत्वावच्छिन्नान्वयबोधप्रसङ्गरूपयुक्त्यभिधानस्य+उन्मत्तप्रलपितत्वापत्तिः+इति वाच्यम् |

पारमार्थिकसामग्र्याः+ इव विशेषसामग्रीसमवहितायाः+सामान्यसामग्र्याः+ अपि कार्योत्पत्तिव्याप्यत्वाद्, अतः+ एव
मधुरानातर्कवागीशेन+अपि सामान्यलक्षणायाम्+ ज्ञानलक्षणाविचारे विशेषसामग्रीसमवहितायाः सामन्यसामग्र्याः
फलोपधायकत्वाद्यभिहितम् |
 तथा च चन्द्रत्वसूर्यत्वोभयां शक्यताऽवच्छेदकतापर्य्याप्त्यवगाहिज्ञानस्य प्रत्येकविषयकत्वस्य कार्यताऽवच्छेदकत्वे चन्द्रत्वाद्यन्वययोग्यताविरहे तादृशतादृशविशेषसामग्रीसमवहितायाः सूर्यत्वादिप्रकारकान्वयबोधजनकबाधनिश्चयाभावादिघटितसमाग्रीसत्त्वात् सूर्यत्वादिप्रकारकान्वयबोधप्रसङ्गः+ दुर्वारः+ एव+इति दिक् |

	व्यावृत्तस्य = विशिष्टस्य |
 अतिप्रसक्तधर्मपुरस्कारेण = उभयत्वेन |
 ननु घटपटोभयम्+ नास्ति+इति प्रतीतौ घटत्वपटत्वोभयधर्मिताऽवच्छेदकत्वोभयत्वभान उभयत्वे+अपि सामानाधिकरण्यसम्बन्धेन घटत्वपटत्वोर्भाननैयत्यात् तद्रूपेण+उभयत्वविशेषे+अवच्छेदकत्वभानसम्भवात्+आह - उभयत्वविशेषः+ इति |
 शक्तिग्रहे =चन्द्रसूर्योभयम्+ पुष्पवन्तपदशक्यम्+इति ग्रहे |

	भानसम्भवात्+इति |
 तथा च चन्द्रत्वसूर्यत्वावच्छिन्नविशेष्यतानिरूपितद्वित्वप्रकारकशाब्दबोधम्+ प्रति
चन्द्रसूर्यत्वोभयत्वावच्छिन्नविशेष्यकसामानाधिकरण्यसम्बन्धावच्छिन्नचन्द्रत्वसूर्यत्वावच्छिन्नोभयत्वविशिष्टा-
वच्छेदकताकपुष्पवन्तपदशक्यताज्ञानत्वेन हेतुतोपगमे शाब्दबोधे तादृशशक्तिज्ञानसम्भवात्+इति भावः |
 भानासम्भवः+तुल्यः+ एव+इत्याहुः+इति |
 तथा च साक्षात्प्रतियोगिताऽनवच्छेदकस्य प्रतियोग्यंशे+अभानवत्साक्षाच्छक्यताऽनवच्छेदस्य शक्यांशे+अभानमद्विरुद्धम्+इति भावः |
 न च तादृशकार्यकारणभावबलात्+शाब्दबोधे शक्यताऽवच्छेदकचन्द्रत्वसूर्यत्वोभयप्रकारेण चन्द्रसूर्योभयोः+भानोपपादने+अपि शक्याताऽवच्छेदकप्रकारतया शक्यताऽवच्छेदकप्रकारताऽवच्छेदकतया शाब्दबोधे भासत इति नियमभङ्गः+ इति वाच्यम् |
 सामानाधिकरण्यातिरिक्तसम्बन्धेन शक्यताऽवच्छेदकताऽवच्छेदकस्थलः+ एव तथा नियमादित्यभिप्रायः |

	अतः+तादृशस्य = शक्तिज्ञानशून्यस्य तादृशः+ बोधः = चन्द्रत्वसूर्यत्वोभयप्रकारकः+ बोधः |

	इत्याकारकः+ इति |
 चन्द्रत्वावच्छिन्नचन्द्रनिष्ठविशेष्यताकसूर्यत्वावच्छिन्नसूर्यनिष्ठविशेष्यताकबोधः+ भवतु+इत्याकारकः+ एव+इत्यर्थः |
 अतः+चन्द्रसूर्ययोः+भगवतः सङ्‌केते तद्विषयतारूपशक्तेः+न+अनुपपत्तिः+इति ध्येयम् |

तादृशशक्तिज्ञानम्+ च चन्द्रसूर्योभयम्+ चन्द्रत्वावच्छिन्नविषयताकसूर्यत्वावच्छिन्नविषयताकबोधत्वपर्याप्तवच्छेदकताका? स्वजन्यत्वप्रकारतानिरूपिता या विशेष्यता तन्निरूपितविषयतानिरूपितवृत्तित्वविषयतानिरूपिततन्निरूपितत्वसम्बन्धावच्छिन्नविषयतासम्बन्धेन पुष्पवन्तपदवदित्याकारकम्, अतः+ न चन्द्रसूर्योभयत्वप्रकारकस्मरणविरोधः+ इति ध्येयम् |
 बोधनिष्ठसङ्‌केतविषयतायाः+ ऐक्यात्+इति |
 बोधनिष्ठसङ्‌केतविषयतानिष्ठपुष्पवन्तपदजन्यत्वप्रकारतानिरूपितचन्द्रत्वसूर्यत्वावच्छिन्नविषयताकबोधत्वपर्याप्तावच्छेदकताकविषयतात्वस्य+ऐक्यात्+इत्यर्थः, अतः+ बोधभेदेन सङ्‌केतविषयतायाः+ भेदे+अपि न+अनुपपत्तिः |
 नानाऽर्थे शक्तिभेदेन विशेषात्+इति लभ्यत इति |
 न च पुष्पवन्तपदस्य नानाऽर्थत्वे+अपि+एकत्वाश्रयशक्तिप्रयोज्यपुष्पवन्तपदजन्यप्रतीतिविषयताऽवच्छेदकत्वस्य चन्द्रसूर्यत्वयोः सत्त्वाद् नानाऽर्थत्वशङ्‌काऽनवकाशः+ इति वाच्यम् |
 सूर्याचन्द्रमसौ प्रयोज्यतासम्बन्धेन+एकशक्तिमत्पुष्पवन्तपदजन्या या प्रतीतिः तद्विषयावित्यन्वयबोधे शक्तिनिष्ठैकत्वस्य+अपि स्वानाश्रयशक्तिप्रयोज्यत्वस्वाश्रयशक्तिप्रयोज्यत्वोभयसम्बन्धेन प्रतीतावन्वयतात्पर्यात् |
 वस्तुतः+तु चन्द्रत्व-
सूर्यत्वोभयत्वावच्छिन्नस्वविषयकपुष्पवन्तपदजन्यज्ञानप्रयोजकशक्तिनिष्ठान्योन्याभावप्रतियोगी प्रकृत एकपदार्थः, अन्योन्याभावात्+च प्रतियोग्यवृत्तिः+बोध्यः, तेन+उभयाभावम्+आदाय न+अप्रसिद्धिः, तथा च तत्र सूर्याचन्द्रमसौ
तादृशान्योन्याभावप्रतियोगिशक्तिप्रयोज्यपुष्पवन्तपदजन्यप्रतीतिविषयावित्यन्वयबोधः |
 इत्थम्+च पुष्पवन्तप-
दजन्यनानाशक्तिसत्त्वतादृशोभयत्वविषयताज्ञानप्रयोजकशक्तिनिष्ठान्योन्याभावप्रतियोगित्वम्+ शक्तौ बाधितम्+एव
स्यात्+अतः+तादृशकोशात्+शक्त्यैक्यलाभः |
 उक्तिपदस्य शक्तिपरत्वे लक्षणाऽऽपत्तिः+अतः+ आह - अथवा+इति |
 तत्रापि पूर्वोक्तरीत्या+अर्थः परिष्कार्यः+ इति |

	तादृशसम्बन्धिज्ञानस्य हेतुत्वात्+इति |
 तदेवानुभवेन दृढयति - यथा+इति |
 धर्मिणोः = सम्बन्धप्रतियोग्यनुयोगिनोः |

	सम्बन्धः+ गृहीतः+ इति |
 तथा च निरवच्छिन्नयद्रूपावच्छिन्नविशेष्यतानिरूपिता यद्रूपावच्छिन्नप्रकारतानिरूपिता च या सम्बन्धविषयता तच्छालिग्रहः |
 तदेकतररूपप्रकारकसम्बन्धिज्ञानात्+इति |
 निरवच्छिन्नतदेकतरधर्मावच्छिन्नविषयतानिरूपितसम्बन्धविषयतानिरूपितनिरवच्छिन्नतद्धर्मावच्छिन्नविशेष्यताशालिज्ञानात् |
 अपरतद्रूपप्रकारेण = निरवच्छिन्नतद्रूपप्रकारेण+इत्यर्थः |
 यादृशरूपाभ्याम्+ धर्मिणोः सम्बन्धः+ गृहीतः+ इति |
 यद्रूपावच्छिन्नयन्निष्ठावच्छेदकतानिरूपितविशेष्यतानिरूपितयद्रूपावच्छिन्नयद्धर्मनिष्ठावच्छेदकताकप्रकारतानिरूपितसम्बन्धविषयशालिग्रह इत्यर्थः |
 तादृशैकधर्मप्रकारकसम्बन्धिज्ञानात् |
 तद्धर्मावच्छिन्नतन्निष्ठा-
वच्छेदकतानिरूपितप्रकारतानिरूपितसम्बन्धविषयतानिरूपिततद्धर्मावच्छिन्नतन्निष्ठावच्छेदकतानिरूपितविशेष्यताशालिज्ञानादित्यर्थः |
 तादृशापरधर्मप्रकारेण+इति |
 इदम्+उपलक्षणम्+ - धर्मिताऽवच्छेदकतायाम्+ सावच्छिन्नत्वम्+ सम्बन्धग्रहप्रकारताऽवच्छेदकांशे निरवच्छिन्नत्वम्+ निवेश्यैकः+ नियमः, अपरः+च धर्मिताऽवच्छेदकतायाम्+ 
निरवच्छिन्नत्वम्+ सम्बन्धग्रहप्रकारताऽवच्छेदकतांशे सावच्छिन्नत्वम्+ निवेश्य च नियमः कार्यः+ इति |

	अपि तु+असंसर्गाग्रहसहितोपस्थितेन+एव+इति |
 असंसर्गाग्रहः+ बाधनिश्चयाभावः |
 उपस्थितिमात्रेण भानसम्भवात्+इति |
 तथा च कोटिद्वयभासकसामग्रीसत्त्वात्संशयः+ एव स्यात्+न निश्चयः+ इति भावः |
 व्यवहारदर्शनादेरुच्छेदापत्तेः+इति+इति |
 तथा च व्यवहारदर्शनाविषये प्रायशः शक्तिसंशयस्य+अनुभवसिद्धतया तत्र दोषः,अत्रापि दोषसम्भवात्+इति भावः |

	सामान्यतः+अवधारयति+इति |
 बुद्धिविषयताऽवच्छेदकधर्मवान् तत्पदशक्य इत्यवधारणाकारः |
 तद्धर्मविशिष्टवाचकतानिश्चयस्य = तद्धर्मावच्छिन्नत्वावच्छिन्नशाब्दबोधविषयत्वविषयताघटितसङ्‌केतविषयशालिनिश्चयस्य+इत्यर्थः |
 तत्+तत्पदम्+ तत्तद्धर्मविशिष्टे शक्तम्+इत्युदाहरणवाक्यतः सामान्यतः+ व्याप्तिः+इति यत्त्वतत्त्वरूपाननुगतधर्मघटिताम्+ व्याप्तिम्+अवधारयति+इति |
 यादृशधर्मावच्छिन्नविषयकत्वम्+ बुद्धिप्रयुक्तत्वसामानाधिकरण्याभावप्रतियोगिताऽवच्छेदकम्+ तादृशधर्मविशिष्टशक्तत्वम्+इत्यवधारणाकारः |
 
	अवगाहनसम्भवात्+इति |
 यत्तद्धटितसामान्यव्याप्तिस्थले प्रकृतव्याप्तिविशिष्टप्रकृतहेतुमत्वस्य पक्षे अनपेक्षणात्+इति भावः |

	प्रमुष्टबुद्धिविषयताऽवच्छेदकांशम्+इति |
 प्रमुष्टम्+ स्वाविषयीभूतम्+ बुद्धिविषयताऽवच्छेदकांशम्+ यत्र+इति तादृशस्मरणम्+इत्यन्वयः |

	मोषमन्तरेण = स्वाविषयत्वमन्तरेण |
 तद्विषयकत्वेन+एव+इति |
 यद्वस्तु ज्ञानसत्त्वे नियमतः+ घटत्वप्रकारकघटस्मृतिः+जायते तद्वस्तुविषयकज्ञानत्त्वेन घटत्वप्रकारेण घटविषयकस्य+इव प्रमेयत्वेन घटविषयकसंकारवतोघटत्वेन घटविषयकस्य स्मरणस्य+आपत्त्या प्रकारत्वविशेष्यत्वनिवेशनम्+आवश्यकम्+इत्यतः+तथैवरीत्या स्वरूपतस्तत्प्रकारत्त्वनिवेशनप्रयोजनम्+आह - वस्तुत इति |
 अनुगतोद्बोधकेति |
 यद्वस्तुज्ञानसत्त्वे नियमितः+ एव
स्वरूपतः+त्प्रकारकस्मरणम्+ तद्वस्तुविषयकज्ञानस्थल इत्यर्थः |
 स्वरूपतः+तत्प्रकारकशक्तिज्ञानासत्त्वे = 
स्वरूपतस्तज्ज्ञानजन्यस्वरूपतः संस्कारासत्त्वे, तत्र = स्वरूपतस्तत्प्रकारकस्मरणे |
 तादृशज्ञानस्य = स्व-
रूपतः+तत्प्रकारकज्ञानजन्यतादृशसंस्कारस्य+इत्यर्थः |
 बुद्धिविषयताऽवच्छेदकत्वेन घटत्वादिविषयकसंस्कारवतः स्वरूपतः+ घटत्वादिप्रकारकस्मरणस्वीकर्तृणाम्+ तत्रापि कदाचित्+इष्टापत्तिसम्भवाद्, बहुजनविवादस्य+अकिञ्चित्करत्वात्+इति ध्येयम् |
 व्युत्पत्तिविरोधः+च = यत्तत्पदस्य व्यवहारः+ न दृष्टः तत्तत्पदस्य शक्तिग्रहाभावः+च+इत्यर्थः |
 स्वोच्चारमानुकूलबुद्धिप्रकारावच्छिन्नविषयताकत्वे सति स्वोच्चारणविशिष्टविषयताकत्व इत्यर्थः |

उच्चारणवैशिष्ट्यम्+ च स्वप्रयोजकबुद्धिप्रकारवन्निष्ठत्वस्वप्रयोजकबुद्धिप्रकारावच्छिन्नत्वोभयसम्बन्धेन, न+अतः+
बुद्धिप्रकारविशिष्टघटादिषु तत्तत्पदवाच्यत्वानुपपत्तिः |
 बोधे पदजन्यत्त्वानवगाहिसंकेतविषयतावृत्तित्वानुपगमात्+ जन्यत्वाघटितोभयसम्बन्धनिवेशः |

	तथाविधसंसर्गान्तः पातिन्या बुद्धिविषयताऽवच्छेदकावच्छिन्नत्वेन विषयतायाः+ इति |
 निष्ठत्वविषयतानिरूपितबुद्धिप्रकारावच्छिन्नविषयतायाः+ इत्यर्थः |
 पदांशे तद्धर्मावच्छिन्नविषयताघटितोक्ता+इति |
 तद्धर्मवन्निष्ठा या प्रयोजकबुद्धिप्रकारावच्छिन्नविषयता तन्निरूपितनिष्ठत्वविषयतानिरूपिता सती
 प्रयोजकबुद्धिप्रकारावच्छिन्नत्वविषयतानिरूपिता या+उच्चारणनिष्ठविषयता तन्निरूपितविषयत्वविषयताविरूपिता या बोधविशेष्यता तन्निरूपितप्रकारतावद् तत्पदम्+इत्याकारकम्+,
 तादृशविशेष्यतानिरूपितप्रकारतासम्बन्धेन तद्धर्मविशिष्टवत् तत्पदम्+इत्याकारकम्+, वा यज्ज्ञानम्+ तस्य हेतुत्वात्+इत्यर्थः |

	ईदृशी+एव गतिः+चिन्तनीया+इति |
 स्वजन्यबोधवत्त्वेन+अभिप्रायविषयताऽवच्छेदकावच्छिन्नविषयकत्वस्वजन्यत्वोभयसम्बन्धेन बोधः+ युष्मत्पदवान् भवतु+इत्याकारकस्य सङ्‌केतस्य युष्मत्पदस्थले, स्वोच्चारणकर्तृताऽवच्छेदकावच्छिन्नविकत्वस्वजन्यत्वोभयसम्बन्धेन बोधः+अस्मत्पदवान् भवति+आकारकसङ्‌केतस्य+अस्मत्पदस्थले च स्वीकाराद् न+अनुपपत्तिः |
 अत्र+अपि पूर्वोक्तरीत्या परिष्कार्यम्+अतः+ न पूर्वोक्तानुपत्तिः+इति ध्येयम् |

	अन्यत्+इयम्+ स्वार्थबोधात्पर्य?कम्+ यत्+वाक्यान्तदुच्चारणाधीनम्+ यत्+तदन्योच्चारणरूपम्+इत्यर्थः |
 एतेन+उच्चारणे स्वार्थबोधतात्पर्यकत्वविरहे+अपि न क्षतिः |
 तदर्थः = स्वघटितवाक्यार्थम्+, मा पश्येत्+यत्र मत्पुत्रम्+ पश्ये?त्यपि क्वचित्+पाठः |

	स्वपाण्डित्याभिमानिपुरुषेति |
 अभिमानिपुरुषोच्चारितात्+अहम्+ पण्डितः+ इति वाक्यात्+अर्थम्+ प्रतीत्याम्+अहम्+ पण्डितः+ इति जानाति+इत्यभिमानेन तादृशोच्चारणस्य स्वातन्त्र्यापत्तिशङ्‌का अतः+अभिमानिपुरुषे मौनित्वविशेषणम् |
 अव्यहितोत्तरस्थले = अयम्+अहम्+ पण्डितः+ इति जानाति+इति स्थले, तादृशार्थकर्मत्वेन वाक्यान्तरप्रतिपाद्यत्वम्+ = स्वघटितवाक्यार्थकर्मकत्वविषयतानिरूपितवाक्यान्तरजन्यप्रतीतिविषयीभूताश्रयत्वम्+इत्यर्थः |

	वाक्यान्तरप्रतिपाद्यक्रियाकर्त्तृत्वम्+ सुग्रहम्+इति |
 वाक्यान्तरजन्यप्रतीतिविषयत्वाश्रयक्रियाकर्त्तृत्वम्+, 
सुग्रहम्+ = निश्ययात्मकग्रहविषयः+ इत्यर्थः |
 अन्यथा पदार्थसत्त्वे+अपि सन्देहः+ भवति, क्रियाप्रतिपत्तौ च तद्विषयत्वावधारणेन तादृशविषयताऽऽत्मकपदार्थनिश्चयः+ भवति+इति भावः |

	वाक्यान्तरप्रतिपाद्यतया = वाक्यान्तरप्रतिपत्तिविषयत्वेन |
 वक्तृबुद्धिस्थत्वस्य+एव = वक्तृबुद्धिविषयत्वस्य+एव, तथा च स्वघटितवाक्यार्थकर्मकत्वविषयतानिरूपितवाक्यान्तरप्रतिपत्तिविषयत्वविषयतानिरूपितवक्तृबुद्धिविषयताऽश्रयत्वम्+ क्रियाविशेषणम्+ पर्य्यवसितम्+, वक्तृबुद्धि = स्वघटितवाक्यार्थकर्मत्वविषयतानिरूपितवाक्यान्तरप्रतिपत्तिविषयतावत्युक्तिक्रियेष्टसाधिका+इति+आकारिका |
 स्वार्थघटितेन+इति |
 स्वार्थघटितवाक्यार्थकर्मकत्वविषयतानिरूपितक्रियाविषयतानिरूपितकर्तृत्वविषयतानिरूपिता या वाक्यान्तरजन्यप्रतीतिविषया तन्निष्ठविषयतानिरूपिता या वक्तृबुद्धिविषयता तदवच्छेदकत्वम्+ प्रवृत्तिनिमित्तानुगमकम् |
 तादृशवक्तृबुद्धिः+च स्वघटितवाक्यार्थकर्मकत्वविषयतानिरूपितक्रियाविषयतानिरूपितकर्तृत्वविषयतानिरूपितवाक्यान्तर-
प्रतिपत्तिविषयतावती देवीष्टसाधिका+इत्याकारका, देव्याः सिद्दत्वे+अपि तादृशविशेषणविशिष्टायाः+ असिद्धत्वात्+एव
तादृशविशिष्टविषयताकेष्टमाधनताज्ञानात् तादृशविशिष्टविषयताके?च्छातो वाक्यप्रयोगसम्भवः |

	अथवा तादृशकर्तृत्वविषयतानिरूपितदेवीनिष्ठविषयताशालिज्ञानम्+इष्टसाधनम्+इत्याकारकज्ञानीया देवीनिष्ठा या तादृशवाक्यान्तरजन्यप्रतीतिविषयता तन्निरूपिताधेयत्वसम्बन्धावच्छिन्ना या विषयता तदवच्छेदकत्वम्+ प्रवृत्तिनिमित्तानुगमकम्+,
 तादृशविषयतावत्त्वे च+इच्छाविषयताऽवच्छेदकत्वस्य प्रवृत्तिनिमित्तानुगमकत्वसम्भवे+अपि प्रवादरक्षाऽर्थम्+ बुद्धिपर्यन्तानुशरणम्+इत्याह - एवम्+इति |

	स्वसम्बोध्यत्वम्+अपि+इति |
 अनवगाहिनी+इति |
 वाक्यान्तरस्थक्रियाविषयतानिरूपितकर्मत्वविषयता-
निरूपितस्वघटितवाक्यार्थविषयताशून्येत्यर्थः |

	*उक्तिक्रियाक्रमत्वेन+एव भानात्+इति |
 स्वघटितवाक्यार्थकर्मकोक्तिक्रियाकर्तृत्ववद्देवीविषयकस्व-
जन्यबोधवान् सुरथः+ भवतु+इत्याकरकेच्छायाम्+ वाक्यान्तरस्थ+उक्तिक्रियाविषयतानिरूपितकर्मत्वविषयतानिरू- पितस्वघटितवाक्यार्थविषयताशून्यत्वाभावात्+इत्यर्थः |

	मन्यत इति |
 महावाक्यार्थबोध अवान्तरवाक्यार्थबोधस्य हेतुतया तादृशफलेच्छाऽधीनायाः+तादृशोपायविषयकेच्छायाः+ आवश्यकत्वात्+इति भावः |
 वाक्यान्तरार्थक्रियाकर्मत्वरूपविषयतानिरूपितस्वघटि-
तवाक्यार्थविषयताशालिप्रतीच्छाऽनधीनत्वम्+अपि+इत्यर्थः |
 तादृशप्रतीतीच्छाऽनधीनत्वम्+इति पाठे+अपि युक्त एव+अर्थः |
 अत्रापि पूर्ववदिता अस्मच्छब्दशक्त्यनुगमस्थलीयोक्तरीत्या त्वम्+ पण्डितः+ इति विद्वासं पश्येत्यादौ दर्शन-
कर्मणि युष्मत्पदशक्तेः+वारणाय स्वघटितवाक्यार्थकर्मकत्वेन वाक्यान्तरप्रतिपत्तिविषयताऽऽश्रयक्रियाकर्मण्येवा शक्तिः+वाच्या, तथा च प्राक्+उक्तरीत्या+अन्योन्याश्रयः+ इति स्वघटिता+इत्याद्युक्तिः |
 स्वघटतवाक्यार्थविषयकत्वान्विता+इति |
 स्वघटितवाक्यार्थविषयकत्वनिरूपिता या+आधेयत्वसम्बन्धेन महिषासुरनिष्ठविषयतानिरूपितक-
र्मत्वविषयतानिरूपितवाक्यान्तरस्थक्रियाविषयता तन्निरूपितकर्तृत्वविषयतानिरूपितविषयतावत्+देवीष्टसाधि-
का+इत्याकारकवक्त्रिष्टसाधनताज्ञानीयतादृशक्रियाकर्मत्वविषयतानिरूपितवाक्यान्तरजन्यप्रतिपत्तिविषयतानिरू-
पिताधेयत्वसम्बन्धावच्छिन्नविषयताऽऽत्मिकायाः+तादृशक्रियाकर्मतया वाक्यान्तरप्रतिपाद्यत्वे न वक्तृबुद्धिविषयतायाः महिषासुरादेरक्षत्वम्+एव+इति |

	अथवा स्वघटितवाक्यार्थविषयकत्वप्रकारतानिरूपितक्रियात्वावच्छिन्नविशेष्यत्वावच्छिन्नकर्मत्वप्रकारतानिरूपिताधेयत्वसम्बन्धावच्छिन्ना या विषयता तन्निरूपितविषयताविवक्षान्नानुपपत्तिः+इति ध्येयम् |

	इत्येव+उपगन्तव्यम्+इति |
 तथा च+एतद्वाक्यजन्यज्ञानसमानाकारकभिन्नमहिषासुरनिष्ठज्ञानानुकूलव्या-
पारवती देवी+इति+अन्वयबोधः, तादृशवाक्यजन्यदेवीकर्तृकमहिषासुरकर्मघातादिबोधः+च तादृशवाक्याद् देव्युच्च-
रितत्वभ्रमात्+एव सिद्धः+ इति |

	तादृशवाक्येन च+इति |
 विशिष्टाप्रसिद्धस्थलीवाक्येन वा+इत्यर्थः |
 वाकारः+अनास्थायाम्+अतः+ न पूर्वोक्ता-
-----------------------------------------------------------------------------------------------
	* सम्बोध्यतावान्+इत्यस्य+अग्रे तस्य+अनुवादकपुरुषीयवाक्यार्थकर्मकोक्तिक्रियाघटितमहावाक्यार्थघटकयुष्मत्+अर्थघटित वान्तरवाक्यार्थप्रती- त्पाश्रयत्वेन+अभिप्रायविषयत्वे+अपि तादृशाभिप्राये+अपि तादृशावन्तरवाक्यार्थ- स्य+उक्तिक्रियाकर्मत्वेन+एव भानात्+इति क्वचित्पाठः+तदनुसारेण टीका |

अनुपपत्तिः+इति |
 
	युष्मत्+अस्मत्+अर्थत्वम्+ बोध्यम्+इति |
 तथा च स्वोच्चारणकर्तृताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्नशक्तिव-
त्स्वोच्चारणकर्तृताऽवच्छेदकशरीरवृत्तिद्रव्यत्वव्याप्यजातिव्याप्यजात्यवच्छिन्ने+अपि+अस्मत्पदस्य शक्यन्तरम्+ वाच्यम् |

	द्रव्यत्वव्याप्यत्वम्+च द्रव्यत्वनिष्ठभेदप्रतियोगिता+अनवच्छेदकत्वम्+, द्रव्यत्वव्याप्यजातिव्याप्यत्वम्+ च स्वसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वसम्बन्धेन, तादृशशरीरवृत्तिजातौ च मनुष्यादिभिन्नत्वम्+उपलक्षणाविधया निवेशनीयम्+इति ध्येयम् |

	एवम्+ युष्मत्पदस्थले स्वजन्यबोधवत्त्वेनाभिप्रायविषयवृत्तिज्ञानावच्छेदकशरीरवृत्तिद्रव्यत्वव्याप्यजातिव्याप्यजात्यत्ववच्छिन्ने शक्यन्तरम्+ स्वीकार्यम् |
 व्याप्यत्वादिकम्+च पूर्ववत्+इति |

	अथ वा+आवाम्+ गच्छावः, वयम्+ गच्छामः+ इत्यादि वाक्यघटकास्मच्छब्दात्+चैत्रोच्चारितात् चैत्रमैत्रादिबोधस्य+अनुभवसिद्धतया मैत्रादेः+उच्चारणकर्तृत्वाभावात्+तादृशबोधानुपपत्तिः+इति चेद् ? न ---
	तादृशस्थले चैत्रमैत्रादिसमुदाये लक्षणास्वीकारद्, अतः+ एव द्विवचनबहुवचनस्थले लक्षणा+एव गतिः+इति वैयाकरणसिद्धान्तदीपिकाकर्तृभिः+अभिहितम् |

	न च तादृशोच्चारकपुरुषम्+अनन्तर्भाव्य केवलमैत्रादिबोधः+ लक्षणया स्यात्, तादृशलक्षणया आधिनिकत्वात् |
 उच्चारकपुरुषमन्तर्भाव्यैव लक्षणया निरूढत्वम्+ बोध्यम् |
 आधुनिकलक्षणाऽऽदरे तु तादृशबोधः+ भवति+एव किन्तु न स्वारसिकप्रयोगः+ इति |

	केचित्+तु स्वोच्चारणकर्तृवृत्तिस्वप्रयोजकबुद्धिविषयताऽवच्छेदकधर्मावच्छिन्नेऽस्मत्पदशक्तिस्वीकारेण+उक्तस्थल उच्चारकानुच्चारकपुरुषसमुदायविषयकबोधस्य शक्त्योपपत्तिः+इति प्राहुः |
 
	तत्+न, तथाऽपि द्रव्यत्वप्रकारकद्रव्यबोधतात्पर्येण+अपि शक्त्या तादृशप्रयोगापत्तिः+इति |

	ननु व्यधिकरणधर्मावच्छिन्नावच्छेदकताकभेदस्य+इव व्यधिकरणधर्मावच्छिन्नावच्छेदकताकान्तन्ताभावस्य केवलान्वयिग्रन्थे भट्टाचार्येण स्वीकृतत्वात् प्रमेयत्वावच्छिन्नाभावनिष्ठावच्छेदकताकाधिकरणनिष्ठावच्छेदकतानिरूपितनिरूपितत्वनिष्ठावच्चेदकताकवृत्तित्वावच्छिन्नप्रतियोगिताकाभावविलक्षणकेवलान्वयिवि-
धेये नानुपपत्तिः+अतः+ आह - सर्वे घटाः+ जातिमन्तः+ इति |

	ननु विधेयव्याप्यत्वाभावमभाववद्वृत्तित्वसम्बन्धेन विधेयाभावविशिष्टोद्देश्यताऽवच्छेदकताघटकसम्बन्धेन स्वाधिकरणताकत्वम्, अभाववद्वृत्तित्व विशेषणताविशेषसम्बन्धावच्छिन्नम्+ ग्राह्यम्+इत्युभयत्र+एवगतिः+अस्ति+इत्यतः+अनुभवविरोधरूपदोषम्+आह - अनुभवेति |
 दण्डवान् रक्तदण्डवान्+इतिवत् विधेयांशे+अधिकावगाहितादृशबोधस्य+अनुभवसिद्धत्वात्+इति भावः |

	विदेयान्+अन्वयप्रसङ्गात्+इति |
 तथा च सर्वे घटाः+ रूपवन्तः+ इत्यादितः+ घटत्वव्यापकरूपवन्तः+ घटा रूपवन्तः+ इति+अन्वयबोधस्य स्वीकरणीयतया विधेयांशे न्यूनावगाहितया तादृशबोधस्य केनापि+अङ्गीकारात्+इति 
भावः |
 तस्य भङ्गापत्तेः+इति |
 न च+आख्यातार्थश्रयत्व एव तादृशसर्वपदार्थस्य+अभेदेन+अन्वये तद्दोषवारणसम्भवात्+इति वाच्यम् |
 आख्यातार्थविशेष्यकमानार्थान्वयस्याव्युत्पन्नत्वात्+इति भावः |

	सर्वत्र बाधितत्वेन+इति |
 न च+उद्देश्यताऽवच्छेदकसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वपर्याप्त्यनुयोगिताऽवच्छेदकत्वस्य+उद्देश्यताऽवच्छेदके निवेशे+अपि सर्वे गगनम्+ शब्दवत्+इति वारणसम्भवः, गगनत्वे+अपि गगनत्वसमानाधिकरणोभयभेदप्रतियोगिताऽवच्छेदकत्वस्य सत्त्वात्+इति वाच्यम् |
 उद्देश्यताऽवच्छेदकसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वपर्याप्त्यनुयोगिताऽवच्छेदकत्वस्य+उद्देश्यताऽवच्छेदकतापर्याप्त्यनुयोगिताऽवच्छेदकः+ एव तात्पर्यात् |

	स्वसमानाधिकरणत्वस्वनिरूपकत्वोभयसम्बन्धेन प्रतियोगिताविशिष्टान्यत्वम्+उद्देश्यताऽवच्छेदकसमानाधिकरणभेदे निवेशनीयम्+अतः+ न+उभयभेदम्+आदाय दोषः+ इति+अभिप्रायेण+आह - कथञ्चिद् व्यावृत्तिः+इति |

	एकदेशव्यापकत्वास्वीकारे न+उक्तदोषः+ इत्यतः+ आह ---एवम्+इति |
 विशेष्यताऽवच्छेदकव्यापकतायाः विशेषणसंसर्गांशे भानोपगमे समवायेन पर्वतः+तद्रूपवान्+इत्यादिबोधस्य प्रमत्वापत्तिः, समवायस्य+ऐक्यमते तद्रूपप्रतियोगिकसमवायस्य पर्वतत्त्वाव्यापकत्वात्+आह - संसर्गविशेषणीभूतविशेषणांशः+ इति |

	तदवच्छिन्ननिष्ठाधेयतात्वाद्यवच्छिन्नसंसर्गः+ इति |
 तथा च सर्वेषु घटेषु रूपम्+इत्यादौ तादात्म्येन घटवन्निष्ठाभावप्रतियोगिताऽनवच्छेदकरूपवन्निष्ठाधेयत्ववत्सम्बन्धेन घटादेः+आधेयतायाम्+अनुपगमान्नानुपपत्तिः+इति |

न+तिप्रसङ्गः+ इति |
 सर्वेषु द्रव्येषु रूपम्+इत्याद्यतिप्रसङ्गः+ इति |
 तथा सत्यपि = पदादनुपस्थितत्वे+अपि |

	मानाभावात्+इति |
 तादृशसंसर्गे मानाभावे+अपि सम्बन्धविशेषांशे विशेष्यताऽवच्छेदकव्यापकत्वस्य संसर्गविधया भाने+अपि न क्षतिः |

	उद्देश्यविधेयबावस्थले विधेयांशः+ उद्देश्यताऽवच्छेदकव्यापकत्वस्य संसर्गविधया भानम्+ सम्बन्धविशेषणांशे विशेष्यताऽवच्छेदकव्यापकत्ववत्+अनुभवसिद्धम्+एव+इत्याह - अस्तु वा+इति |
 ननु+उद्देश्यविशेषणतया+उपस्थितस्य घटत्वस्य व्यापकत्वसम्बन्धेन विधेयांशे भानोपगमः+ एकत्र विशेषणतया+उपस्थितस्य+अन्यत्रविशेषणतया न भानम्+इति नियमभङ्गः+ इत्यतः+ आह - भवतु वा+इति |
 तता? च+एकत्र विशेषणतया+उपस्थितस्य+अन्यत्र स्वातन्त्र्येण+अन्वयः+ व्युत्पत्तिविरुद्धः+ एव, न तु पारतन्त्र्येण+इति भावः |

	ननु नानार्थयोः+भेदेन+अन्वयबोधस्य+अव्युत्पन्नत्वात् कथम्+ तादृशबोधः+ इत्यतः+ आह |
 नामार्थयोः+इति |
 तथा च पारतन्त्र्यात्+अतिरिक्तस्थलः+ एव तथा व्युत्पत्तिः+इति भावः |
 उद्देश्याधारतासम्बन्धेन+एव व्याप्तिघटकत्वम्+ वाच्यम्+इति तस्य वृत्तिनियामकतया व्याप्तिघटकत्वम्+ न सर्वमतसिद्धमत आह - तत्सम्बन्धस्य+एव+इति |

	ननु सर्वपदसमभिव्याहारस्थले व्यापकत्वरूपाशेषत्वबोधकत्वम्+अनुभवसिद्धम्+ तत्+च+एतत्मते+अवच्छेकाव-
च्छेदेन+अन्वयः+ एव लभ्यते नञ्समभिव्याहारस्थले रूपत्वसमानाधिकरणघटवृत्तित्वाभावभानोपगमे तादृशानु-
भवविरोधः+ इत्यतः+ आह - नञ्समभिव्याहारस्थलः+ इति |
 तथा च तत्र रूपनिष्ठान्योन्याभावप्रतियोगित्वरूप-
म्+अनेकत्वमात्रम्+ रूपे भासत इति भावः |
 एवम्+ सती+इति |
 घटरूपे घटेतरवृत्तित्वाभावभानोपगमे सती+इत्यर्थः |

	उद्देश्यत्वानिर्वाहात्+इति |
 तथा च शाब्दबोधः+ उद्देश्यविधेयभावस्य+अनुभवसिद्धतया तद्विरोधः+ इति भावः |
 रूपस्योद्देश्यत्वम्+ शङ्‌कते - न च+इति |
 प्रथममनिर्द्दिष्टत्वात्+इति |
 इदम्+ तु+आपाततः, उद्देश्यवाचकपदस्य
विधेयवाचकपदपूर्ववृत्तित्वेन प्रतिसन्धानस्य+एव+अपेक्षणीयत्वाद्, अतः+ एव वह्निव्याप्यधूमवान्+अयम्+इत्याद्यनुपनयघटकीभूतायम्+ पदस्य+उद्देश्यवाचकत्वोपपत्तेः स्वयम्+एव+अवयवग्रन्थे उक्तत्वात्+इति ध्येयम् |

	न च+उद्देश्यताऽवच्छेदकव्यापकविधेयव्याप्यधर्मावच्छिन्नः+ एव लाघवात्+शक्तिः+अस्तु किम्+ गुरुतरतादृश-
रूपपर्याप्तिकधर्म्मावच्छिन्ने शक्तिकल्पनया+इति वाच्यम् |
 सर्वम्+ द्रव्यम्+ रूपवत्+इत्यादौ द्रव्यत्वव्यापकपर्य्याप्तिकरूपवद्भेदव्याप्यपर्य्याप्तप्रसिद्ध्या तादृशवाक्यस्य प्रमाण्यभिया सर्वपदशक्तेः+एव+अग्रे खण्डशः स्वीकरणीयतया तादृशस्थल उद्देश्यताऽवच्छेदकद्रव्यत्वव्यापकपर्य्याप्तिकधर्मावच्छिन्ने रूपवद्भेदबोधतकया+अप्रमाण्योपपत्तेः तादृशलघुधर्मावच्छिन्ने शक्तिः शङ्‌किता, तत्र द्रव्यत्वव्यापकधर्मावच्छिन्ने रूपवद्भेदबोधस्य स्वीकरणीयतया तादृशवाक्यस्य+अप्रामाण्यापत्तेः |
 तथा हि द्रव्यम्+ न रूपवत्+इत्यादिवाक्यस्य प्रामाण्यवारणाय, अनुयोगिताऽवच्छेदकतावच्छेदेन नञः+अभावबोधकत्वव्युत्पत्तेः, स्वीकरणीयतया द्रव्यत्वसत्तादेः+अपि द्रव्यत्वव्यापकता तदवच्छेदेन रूपवद्भेदासत्त्वात् तादृशवाक्यस्य प्रामाण्यापत्तिदुर्वारा, अस्माकम्+तु द्रव्यत्वव्यापकपर्य्याप्तिकयावत्त्वरूपव्यासज्यवृत्तिधर्मसमानाधिकरण्येन रूपवद्भेदबोधकतया तादृशवाक्यस्य प्रामाण्योपपत्तिः |

	न च नञः+अनुयोगिताऽवच्छेदकावच्छेदेन+अभावबोधकत्वव्युत्पत्तिभङ्गः+ इति वाच्यम् |
 व्यासज्यवृत्ति-
धर्ममात्रवृत्तिधर्मावच्छिन्नाविशेषितानुयोगिवाचकपदसमभिव्याहृतनञः+ एव तथा व्युत्पत्तिस्वीकारात्+इति, इत्थम्+
च+अत्र द्रव्यात्वादिव्याप्तेः+घटादिप्रकारकाधिकरणे विभिन्नतया तत्तत्पर्याप्तेः+न द्रव्यत्वव्यापकत्वम्+, तद्वृत्तियावत्त्वपर्याप्तेः+च+अधिकरणभेदेन+अभिन्नतया द्रव्यत्वसमानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वरूपव्यापकत्वस्य तत्र+अक्षतत्वम्+इति दिक् |

	एवम्+ विधेयवाचकपदसमानाधिकरणसर्वपदस्य विधेयताऽवच्छेदकधर्म्मव्यापकधर्म्मावच्छिन्ने 
शक्तिकल्पने घटे न सर्वाणि रूपाणि+इत्यादिवाक्यस्य+अयोग्यत्वापात्तः+तत्र रूपत्वव्यापकधर्म्मावच्छिन्नाभावबोधस्य+एव स्वीकरणीयतया रूपत्वादिव्यापकत्वस्य रूपगुणत्वादिसाधारणतया तदवच्छिन्नाभावस्य घटः+अभावाद्
रूपत्वव्यापकपर्य्याप्तिकधर्म्मावच्छिन्नशक्तिस्वीकारे च तावद्रूपवृत्तियावत्त्वात्+एव तादृशत्वात् तस्य च व्यासज्यवृत्तितया तदवच्छिन्नाभावः+च+अत्र+अक्षतः+ एव+इति |
 व्यभिचारित्वसम्बन्धेन+इति |
 न च व्यभितारित्वसम्बन्धस्य वृत्तिनियामकत्वात् तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य+अप्रसिद्धिः+इति वाच्यम् |
 इह हेतौ+उपाधिः+न+इह हेतौ+उपाधिः+इति सर्वजनानुभवसिद्धप्रसिद्धरीत्या तत्सम्बन्धस्य वृत्तिनियामकत्वात्+इति |
 उद्देश्यताऽवच्छेदकविधया = उद्देश्यताऽवच्छेदकतया, तृतीयाऽर्थः+अभेदः |
 स्वसमभिव्याहृतपदप्रतिपाद्यत्वम्+ = स्वघटितानुपूर्वीघटकपदजन्यप्रतीतिविषयत्वम्+, तथा च+उद्देश्यताऽवच्छेदकत्वाभिन्नस्वसमभिव्याहृतपदप्रतिपाद्यत्वम्+इत्यर्थः |

	दुर्घटम्+ = निश्चयविषयीभूतम् |
 तादृशपदप्रतिपाद्यत्वेन = स्वसमभिव्याहृतपदजन्यप्रतीतिविषयत्वेन |

उद्देश्यताऽवच्छेदकविधेयेत्यनुषज्यते |
 वक्तृबुद्धिः+इत्यस्य विषयत्वम्+इत्यर्थः |
 वक्तृबुद्धिः+च सर्वे घटा रूपन्त इत्यादिवाक्यजन्यबोधीयरूपत्वावच्छिन्नविदेयतानिरूपितोद्देश्यताऽवच्छेदकतावद्घटत्वम्+इष्टसाधनामत्याकारिका, वक्तृतात्पर्य्यम्+इति तादृशावच्छेदकतावत्+घटत्वम्+ भवतु+इत्याकारकम्+इत्यवधेयम् |
 प्रकरणादिना = 
प्रथमोपदिष्टत्वादिना |
 पूर्ववत्सामधेयः+ इति |
 उद्देश्यताऽवच्छेदकविधया स्वसमभिव्याहृतपदप्रतिपाद्यत्वेन वक्तृबुद्धिविषयत्वाश्रयधर्म्मावच्छिन्नव्यापकविधेयताऽवच्छेदकविधया स्वसमभिव्याहृतपदप्रतिपाद्यत्वेन वक्तृबुद्धिविषयत्वाश्रयधर्मावच्छिन्नव्याप्यपर्य्याप्तिकधर्मावच्छिन्नविधेयताकत्वस्वजन्यत्वोभयसंबन्धेन बोधः सर्वपदवान् भवतु+इत्याकारकः+ भगवत्संकेतः स्वीकार्यः+ इति भावः |
 इदम्+अपि+अस्मत्+उक्ततत्पदस्थलीयदिशा परिष्कार्यः+ इति |
 उद्देश्यताऽवच्छेदकव्यापका+इत्यत्र व्यापकता, उद्देश्यताऽवच्छेदकताघटकसम्बन्धेन, अन्यथा
सर्वाणि द्रव्याणि रूपवन्ती+इत्यादिप्रयोगापत्तेः |
 घटगतयावत्त्वस्य घटानुयोगिकसमवायेन द्रव्यत्वव्यापकत्वाद्, एवम्+ विधेयताव्याप्यत्वम्+अपि विधेयताऽवच्छेदकताघटकसम्बन्धेन विधेयाभावघटितम्+, तेन सर्वाणि जन्यद्रव्याणि घटत्ववन्तीत्यादिकः+ न प्रयोगः, अन्यथा जन्यद्रव्यत्वव्यापकयावत्त्वस्य कालिकेन घटाभाववद्वृत्तित्वात् तादृशप्रयोगवारणासम्भवात्+इति केचित् |

	तत्+न-सर्व्वेषु द्रव्येषु रूपम्+इत्यादौ विशेष्यताऽऽख्यविधेयताऽवच्छेदकसम्बन्धाप्रसिद्‌ध्या तदनुपपत्तेः |
 एवम्+ विधेयवाचकपदसमानाधिकरणसर्वपदस्थलः+ उभयसाधारणशक्त्यनुगमस्थले च+अनुपपत्तिः+बोध्या |

एवम्+अन्यत्र+अपि केषाञ्चित्+आशङ्‌कितम्+ तत्तुच्छतया न+आशङ्‌कितम्+, तस्मात्+वक्ष्यमाणम्+अस्मत्+उक्तसमाधानम्+एव+अवलम्बनीयम्+इति |

	विशेष्यविशेषणसाधारणम्+इति |
 विषयतानिरूपितविषयतारूपम् |
 अन्योन्याभावप्रतियोगिताऽनवच्छेदका+इति |
 सर्वम्+ घटम्+इत्यादिप्रयोगवारणाय तादृशपर्य्याप्तौ विधेव्याप्यत्वम्+ निवेशनीयम्+एवम्+ सर्वम्+ वेत्ति विष्णुः+इत्याद्यनुरोधात्+अन्योन्याभावप्रतियोगिताऽनवच्छेदकस्वार्थानुयोगिताऽवच्छेदकधर्मव्याप्यधर्मावच्छिन्नव्याप्यप-
र्य्याप्तिकधर्म्मावच्छिन्ने+अपि सर्वपदस्य शक्त्यन्तरम्+अङ्गीकरणीयम् , अतः+तत्र+अन्योन्याभावप्रतियोगिताऽवच्छेद-
कविषयितात्वव्याप्यपर्य्याप्तिकधर्म्मावच्छिन्नस्य सर्वपदात्+बोधः |
 स्वयम्+ऊहनीयम्+इति |
 द्वितीयाऽर्थकर्मताया-
म्+आधेयतासम्बन्धेन घटस्य+अन्वये घटत्वस्य+अपि स्वाश्रयपर्य्याप्तिमद्वृत्तित्वसम्बन्धेन भानोपगमाद् न+अनुपपत्तिः, स्वाश्रयत्वात्+च = स्वव्यापकत्वस्वसमानकालीनैतदीयज्ञानविषयतात्वावच्छिन्नव्याप्यत्वोभयसम्बन्धेन ग्राह्यम् |
 
	सर्वपदात्+तादृशान्वयतात्पर्य्येण+आह - कथम्+इति |
 केचित्+तु स्वार्थान्वयिताऽवच्छेदकधर्म्मव्यापकतदवच्छिन्नान्वयिताऽवच्छेदकधर्मव्याप्यधर्म्मावच्छिन्नव्याप्यपर्याप्तिकधर्म्मावच्छिन्नेऽपि सर्वपदस्य शक्त्यन्तरम्+ कल्पनीयम्+अतः+ न+अनुपपत्तिः, तादृशधर्म्मः+च+एतदीयज्ञानविषयतात्वम्+एव+इति |

	विशेषणान्तरम्+ = व्यासज्यवृत्तिधर्म्मावच्छिन्नत्वरूपकारणताऽवच्छेदकविशेषणताविशेषसम्बन्धविशेषणम् |

	खण्डशः+ भिन्नशक्त्युपगमेन+इति |
 अथ खण्डशो भिन्नशक्तिः कीदृशी ? यदि स्वार्थान्वयिताऽवच्छेकव्यापकपर्य्याप्तिकधर्म्मावच्छिन्नविधेयकस्वार्थान्वयिताऽवच्छेदकधर्म्मव्याप्यपर्य्याप्तिकधर्म्मावच्छिन्नविषयक-
बोधम्+ जनयतु सर्वपदम्+इत्येवम्+भगवत्सङ्‌केतरूपा तदा तादृशोभयविषयकशाब्दबोधस्य+एकसङ्‌केतविषयतया कथम्+एकम्+ परित्यज्य+अन्यस्य बोधः ? 
	यदि च न+अनऽर्थवत् प्रत्येकधर्म्मावच्छिन्ने शक्तिः+तदा सकृदुच्चारितसर्वपदात्सति तात्पर्य्ये युगपन्नानाऽर्थभानसम्भवे+अपि सति च+एकमात्रतात्पर्य्यम्+ तन्मात्रभानसम्भवे+अपि सर्वे घटाः+ रूपवन्तः+ इतिवत् सर्वाणि द्रव्याणि रूपवन्ति+इत्यादिप्रयोगापत्तिः,
 द्रव्ये प्रत्येकशक्त्युपस्थाप्यस्य द्रव्यत्वव्यापकपर्याप्तिकधर्मावच्छिन्नस्य रूपव्याप्यपर्य्याप्तिधर्मावच्छिन्नस्य+अभेदेन विशेषणतया भाने बाधकाभावाद् ?
	एवम्+ व्याप्यादिघटकसम्बन्धस्य दुर्निवेशतया पूर्वोक्तानुपपत्तिः+च ?
	मा+एवम् -- 
स्वार्थान्वयिताऽवच्छेदकावच्छिन्नान्योन्याभावप्रतियोगिताऽवच्छेदकाभावपर्याप्तिकधर्म्मावच्छिन्नान्योन्याभावप्रतियोगिताऽवच्छेदकावच्छिन्नेषु घटेषु+एका शक्तिः,
	अपरा स्वार्थान्वयिताऽवच्छेदकावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नाभावपर्य्याप्तिकधर्म्मावच्छिन्नेषु
च तेषु, इत्यत्र+एव खण्डशः+ विभन्नशक्तिरित्वस्य तात्पर्यम् |
 अतः+ एव विभिन्नशक्त्युपगमेन+इत्येतावत्+मात्रम्+ परिहाय खण्डशः+ इत्युक्तम् |

	भगवत्सङ्‌केतः+च -- सर्वपदम्+ स्वार्थान्वयिताऽवच्छेदकावच्छिन्नविषयकान्योन्याभावप्रतियोगिताऽवच्छेदकत्वविषयकाभावविषयकपर्याप्तिकधर्मावच्छिन्नविषयकान्योन्याभावप्रतियोगिताऽवच्छेदकावच्छिन्नविष-
यकबोधम्+ जनयित्वाकारकः |

	अपरः+च -सर्वपदम्+ तादृशैकतरधर्मावच्छिन्नविषयकबोधम्+ जनयि?त्याकारकः+च,
	एवम्+ सर्वे घटाः+ रूपवन्तः+ इत्यादौ स्वार्थान्वयिताऽवच्छेदकावच्छिन्नस्य घटस्य+अपरसर्वपदार्थान्योन्या-
भावप्रतियोगिताऽवच्छेदकत्त्वैकदेशे+अन्योन्याभावः+ आधेयतया+अन्वयाद् घटनिष्ठान्योन्याभावप्रतियोगिताऽवच्छे-
दकत्वलाभः, तस्य च प्रतियोगितयाऽपरपदार्थाभावे+अन्वयात्+तादृक्+अवच्छेदकत्त्वाभावलाभः, उभयशक्तिप्रिपाद्य-
पर्य्याप्तिकधर्म्मावच्छिन्नयोः+मिलत्वा+एकः+ एव बोधः, संभेदेन+अन्यतरवैयर्थ्याभावात् |

	एवम्+ च तादृशप्रतियोगिताऽवच्छेदकत्वाभावरूपाभावयोः पर्य्याप्तावन्वयः, पर्य्याप्तेः+च प्रतियोगितासम्बन्धेन धर्म्मावच्छिन्नरूपत्वाभावपदार्थैकदेशे धर्म्मे+अन्वयाद् घटनिष्ठान्योन्याभावप्रतियोगिताऽवच्छिन्नलाभः,
	एवम्+ च घटनिष्ठान्योन्याभावप्रतियोगिताऽनवच्छेदकरूपाभाववत्पर्य्याप्तिकप्रतियोगिताधर्म्मावच्छिन्नलाभः,
	एवम्+ च घटस्य+अन्योन्याभावप्रतियोगिताऽवच्छिन्नापरपदार्थैकदेशे+अन्योन्याभावः+ आधेयतया+अन्वयाद्
घटनिष्ठान्योन्याभावप्रतियोगित्त्वावच्छिन्नलाभः,
	एवम्+ च घटनिष्ठान्योन्याभावप्रतियोगिताऽनवच्छेदकरूपाभाववत्पर्य्याप्तिकधर्म्मघटनिष्ठान्योन्याभाव-
प्रतियोगित्ववत्+अभिन्नः+ घटः+ रूपवान्+इत्याकारकः+तत्र बोधः, आकाङ्‌क्षाकार्य्यताऽवच्छेदकतया तादृशविषयताशाली+एव बोधः+तादृशस्थले, न तु कदाचित्+अपि विधेयव्याप्यत्वम्+ परित्यज्य |

	एवम्+ च सर्वम्+ द्रव्यम्+ न रूपवत्+इत्यादौ+आकाङ्‌क्षवैचित्र्याद् विधेयव्याप्यत्वम्+ परित्यज्य+अपि बोधः+ निष्प्रत्यूहः+ एव+इति |

	एवम्+ काले सर्वे वृत्तिमन्तः, कालः सर्वधर्म्मवान् इत्यादौ स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नान्वयिताऽवच्छेदकावच्छिन्नस्य कालस्य+आकाङ्‌क्षावैचित्र्यात् कालिकसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन+एव विशेषणत्वम्+ तादृशतादृशसम्बन्धभानस्य+आकाङ्क्षायाः+ एव नियामकत्वात्+इति चतुरश्रम् |

	अथ स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नानुयोगिताऽवच्छेदकावच्छिन्नव्याप्यपर्य्याप्तिकधर्म्मावच्छि-
न्नस्य केवलस्य कदाचित्+अपि+अभानात् पर्य्याप्तिकधर्म्मावच्छिन्ने द्वितीयशक्तिम्+ प्रकल्प्य संभेदे न+अन्यतरवैयर्थ्यम्+इत्याद्युक्तिः)+अनुचिता+इति चेद् ? न --
	कल्प्य+एव तत्र शक्तिः, स्वार्थान्वयिताऽवच्छेदकावच्छिन्नाभावयोः+एव द्वितीयशक्तिः स्वीकरमी?येति |

न च स्वार्थान्वयिताऽवच्छेदकधर्म्माव्याप्यपर्य्याप्तिधर्मस्वार्थान्वयिताऽवच्छेदकधर्मवन्निष्टान्योन्याभावप्रतियो-
गित्वोभयधर्मावच्छिन्नः+ एव शक्तिः स्वीक्रियताम्+ द्वितीयशक्तिप्रतिपाद्यविधेयाद्यभावस्य तादृशशक्यताऽवच्छेद-
ककोटिप्रविष्टपर्य्याप्तावन्वयस्वीकारेण+एव+उपपत्तेः+इति वाच्यम् ? शक्यताऽवच्छेदके तदन्वये व्युत्पत्तिविरोधापत्तेः |

	यदि च व्युत्पत्तिवैचित्र्यात् परमसुन्दरः+ इत्यादिवत् तादृशान्वयबोधः स्वीक्रियते, तदा तादृशोभयधर्मावच्छिन्नः+ एव तादृशशक्तिः स्वीकार्या, अतः+ एव तादृशोभयधर्मावच्छिन्ने शक्तिः+एका+एव+इति ग्रन्थस्य+अपि संगतिः+इति बोध्यम् |

	तद्रूपावच्छिन्नान्विततया = तद्रूपावच्छिन्नविषयतानिरूपितविषतया |
 अभेदे तृतीया |
 उपक्रान्ताः = पूर्वशाब्दबोधविषयीभूताः |
 अस्य तृतीयार्थाभेदे+अन्वयः |
 प्रत्येकतद्रूपावच्छिन्नेषु = दधित्वपयस्त्वघृत- त्वाद्यवच्छिन्नेषु |
 यद्धर्म्मावच्छिन्नेत्यादि उपक्रान्ता इत्यन्तम्+ प्रथमतः शक्तिग्राहकतया परतः+च शक्तिस्मारकतया+अभिहितम्+ न तु शक्यताऽवच्छेदकघटकत्वप्रदर्शनपरम्+, शक्तिः+तु प्रत्येकधर्म्मावच्छिन्नः+ एव+इत्यवधेयम् |
 साहित्यम्+ = धीविशेषविषयत्वम्+, - मीमांसकमते+अतिरिक्तपदार्थः+ द्वित्वादिवद् व्यासज्यवृत्ति |
 बाधः+ इति |
 दध्यादिकर्म्मत्वानाम्+ विभिन्नतया कस्मिन्+अपि दध्यादियावत्पादार्थस्य+असत्त्वात्+अत्र+एव बाधः+ इति भावः |

	यद्यपि कर्मत्वानाम्+ विभिन्नत्वे+अपि कर्म्मतात्वावच्छिन्ने स्वीयस्वीयकर्मत्वे स्वस्वप्रकारकशाब्दबोधस्य खले कपोतन्यायेन सम्भवाद् वाक्यभेदस्वीकारः+अनुचितः, तत्तद्विशेष्यतायाः+ भिन्नत्वे+अपि कर्म्मतात्वनिष्ठावच्छेदकतायाः+ ऐक्यात्+एकवाक्यतासंभवाद्, अतः+ एव धवखदिरपलाशान् छिन्धि+इत्यादौ+एतादृशरीत्या शाब्दबोधः स्वयम्+एव+उक्तः, अत्र+एकवाक्यत्वाभावे समासानुपपत्तिः+इति स्वयम्+एव+उक्ता, सर्वेभ्यः+ दर्शपौर्णमासौ+इत्यादौ+अपि+एतादृशरीत्या शाब्दबोधसम्भवात्+न वाक्यभेदप्रसक्तिः, तथाऽपि सर्वपदस्य साहित्यविशिष्टवाचकतामात्रखण्डनायापत्तेः+तत्र वाक्यभेदस्वीकारः+ इत्यवधेयम् |
 यज्ञम्+ विधेय+इति |
 यज्ञः = प्रधानप्रयोगः |
 क्वचित् क्रतून्+अभिधायेत?ति पाठः |

	विधेयन्यूनेति |
 स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकोपलक्षितधर्म्मावच्छिन्नन्यूनवृत्तिः+इत्यर्थः,
तेन विधेयत्वस्य केवलान्वयित्वात्+न दोषः+ इति |
 तादृशशक्तिम्पदेति |
 उद्देश्यवाचककिम्पदेत्यर्थः |
 तथा च 
पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वेन जिज्ञासाविषयककृतिन्यूनवृत्तिधर्म्मवान् पचति+आकारकः+ एव कः पचति+इत्यादितः+ बोधः+ इति |

	विशेषणम्+ देयम्+इति |
 तथा च स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेकधर्म्मावच्छिन्नविधेयतानिरूपितार्थाभेदन्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिन्ना या+उद्देश्यता तन्निरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासाविषयस्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मन्यूनवृत्तिधर्म्मावच्छिन्ने तादृशकिम्+पदस्य
शक्तिः |
 एवम्+ च ब्राह्मणः पचति+इत्यादितः स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छि-
न्नविधेयतानिरूपितब्राह्मणत्वावच्छिन्नोद्देश्यताऽवच्छेदकत्वेन जिज्ञासाविषयब्राह्मण्त्वन्यूनवृत्तिधर्म्मवदभिन्ना
ब्राह्मणः पचति+इत्याकारकः+ बोधः, चैत्र इत्यनन्तरम्+ ब्राह्मणः+ इत्यध्याहार्य्यम्+अतः+ जिज्ञासाविषयबोधलाभः |
 तदवच्छिन्नोद्देश्यताऽवच्छेदकत्वेन = मनुष्यत्वावच्छिन्नोद्देश्यताऽवच्छेदकताकत्वेन+इत्यर्थः |

	तदन्वयिताऽवच्छेदकेति |
 किम्+पदार्थान्वयिताऽवच्छेदकेत्यर्थः |
 दशसंख्याकाः+ घटाः सन्ति+इत्यनन्तरम्+ तत्र प्रयुज्यत इति |
 तादृशकिम्+पदशक्तिः+तु स्वसमभिव्याहृतपदौपस्थाप्यताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नविषयतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकधर्म्मावच्छिन्नान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिनोद्देश्यताऽवच्छेदकतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासितस्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मन्यूनवृत्तिधर्म्मावच्छिन्ने, 
अतः कति घटाः सन्ति+इत्यादौ+अस्तित्वावच्छिन्नविधेयतानिरूपिता या घटत्वावच्छिन्नोद्देश्यता तन्निरूपिता या 
संख्यात्वावच्छिन्नावच्छेदकतया तन्निरूपितभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासितसंख्यात्वन्यूनवृत्तिधर्म्मावच्छिन्नाभिन्नसंख्यावन्तः+ घटाः सन्ति+इत्याकारकः+ एव तत्र बोधः+ इति |
 एतादृशजिज्ञासाविषयज्ञानजनकम्+ दशसंख्याकाः घटाः सन्ति+इत्युत्तरवाक्यम्+ प्रयुज्यते, दश घटाः सन्ति+इत्युत्तरवाक्यम्+ यदि प्रयुज्यते तदा दशपदस्य दशसंख्याके लक्षणया तादृशबोधः, अन्यथा जिज्ञासाविषयबोधासम्पत्त्या जिज्ञासानिवृत्तिः+एव न स्यात्+इति बोध्यम् |

	कस्य पुत्रः सुन्दरः+ इत्यादौ+इति |
 तदन्वयः = किम्+पदार्थान्वयः |
 निषेकद्वारा जन्यतावान् पुत्रपदार्थः
षष्ठ्यर्थः+च जन्यत्वम्+, तत्र निरूपितत्वसम्बन्धेन किम्+पदार्थस्य+अन्वयः+तथा च सौन्दर्य्यावच्छिन्नविधेयतानि-
रूपिता या पुत्रात्वावच्छिन्नोद्देश्यता तन्निरूपिता या जन्यत्वावच्छिन्नाऽवच्छेदकता तन्निरूपिता निरूपितत्व-
सम्बन्धावच्छिन्नाऽवच्छेदकता तदवच्छेदकत्वेन जिज्ञासितनिरूपितत्वसम्बन्धप्रतियोगित्वन्यूनवृत्तिर्य्यो धर्म-
निरूपितत्वसम्बन्धेन तदवच्छिन्नजन्यतावान् पुत्रः सुन्दरः+ इत्यन्वयबोधः, अतः+तादृशबोधस्य तादृशन्यूनवृ-
त्तिधर्म्मावच्छिन्नोद्देश्यताऽवच्छेदकताऽवच्छेदकताकप्रकृतविधेयकबोधविषयकेच्छाविषयतया तादृशेच्छानि-
वर्त्तकम्+ चैत्रस्य पुत्रः सुन्दरः इत्याद्युत्तरवाक्यम्+ प्रयुज्यते, शक्तिः+तु पूर्व्ववत्+ऊह्या |

	विधेयताऽवच्छेदकतया जिज्ञासितः+ यः+ विशेषधर्मः+ इति |
 अत्र+अयम्+ कः+ इति प्रश्नानन्तरम्+अयम्+ प्रमेय
इत्युत्तरवाक्यप्रयोगः+ इष्टः+ एव+इति ध्येयम् |

	इदम्+ किम्+ द्रव्यम्+इत्यादौ स्वसमभिव्याहृतपदोपस्थाप्येताऽवच्छेदकधर्मावच्छिन्नोद्देश्यतानिरूपितस्वा-
र्थान्वयिताऽवच्छेदकधर्मावच्छिन्नविधेयतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताकत्वेन जिज्ञासितस्वार्था-
न्वयिताऽवच्छेदकधर्मन्यूनवृत्तिधर्मावच्छिन्ने तत्र किम्+पदस्य शक्तिः, अतः+तादृशशक्तिज्ञानानन्तरम्+इदम्+ रत्नम्+ 
द्रव्यम्+इत्याद्युत्तरवाक्यम्+ प्रयुज्यते |
 विधेयांशे+अभेदान्वयिकिम्+पदार्थस्य स्थलम्+उक्तम्+, विधेयांशे भेदान्वयि किम्+पदार्थस्थलम्+आह - इदम्+ कस्य+इति |
 स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्नोद्देस्यतानिरूपितत्वस-
म्बन्धावच्छिन्नावच्छेदकतावच्छेदकतावच्छेदकत्वेन जिज्ञासितनिरूपितत्वप्रतियोगित्वन्यूनवृत्तिधर्म्मावच्छिन्ने
किम्+पदस्य शक्तिः तथा च+इदम्+तु+अवच्छिन्ननिरूपितस्वत्वत्वावच्छिन्नविधेयताऽवच्छेदकताऽवच्छेदकत्वेन जिज्ञासितनिरूपितत्वप्रतियोगित्वन्यूनवृत्तिधर्मावच्छिन्नवत्स्वत्ववत्+इदम्+इत्याकारकः+तत्र बोधः, अतः+तत्र स्वीयम्+इत्युत्तरवाक्यम्+ प्रयुज्यते, विधेयताऽवच्छेदके किम्+पदार्थस्य+अभेदान्वये, भेदान्वये च+उदाहरणे स्वयम्+आह - 
भवतः पुत्राः कति+इत्यादि प्रथमे विधेयताऽवच्छेदकसंख्यायाम्+ किम्+पदार्थस्य+अभेदेन, द्वितीये विधेयताऽवच्छेदकषष्ठ्यर्थे जन्यत्वे किम्+पदार्थस्य भेदेन+अन्वयः,
 प्रथमकिम्+पदस्य शक्तिः+तु स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकत्वोलक्षितधर्म्मावच्छिन्नोद्देस्यतानिरूपितस्वार्थभेदान्वयिताऽवच्छेदकत्वोलक्षितधर्म्मावच्छिन्नावच्छेदकतावविधेयतानिरूपिताभेदसंसर्गावच्छिन्नावच्छेदकताऽवच्छेदकताकत्वेन जिज्ञासितस्वार्थभेदान्वयिताऽवच्छेदकत्वोपलक्षितधर्म्मन्यूनवृत्तिधर्म्मावच्छिन्ना, द्वितीये तु तादृशधर्म्मावच्छिन्नोद्देश्यतानिरूपितस्वार्थान्वयिताऽवच्चेदकधर्मावच्छिन्नान्वयिताऽवच्छेदकत्वेन विवक्षितधर्म्मावच्छिन्नविधेयतानिरूपितावच्छेदकताऽवच्छेदकत्वेन जिज्ञासितनिरूपितत्वसम्बन्धप्रतियोगित्वन्यूनवृत्तिधर्म्मावच्छिन्ना,
 बोधौ+ऊह्यौ, त्युत्तरे अपि ऊह्यः+ इति संक्षेपः |

	किम्+इन्दुः+इति |
 समुदायश्‌लोकः+तु --
		किम्+इन्दुः किम्+ पद्मम्+ किमु मुकुरबिम्बम्+ किमु मुखम्+ -
		किमब्जे किम्+ मीनः+ किमु मदनबाणौ किमु दृशौ |

		नगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ
		तडित्+वा तारा वा कनकलतिका वा किम्+अबला इति |

	संभावना = संशयः |
 विशेष्यतासम्बन्धेन+इति |
 किमुन्दुः+इत्यत्र+इदम्+इति विशेष्यवाचकपदम्+अध्याहार्य्यम्+
तथा च+अभेदसंसर्गावच्छिन्नप्रकारतासंसर्गकेन्दुविशेष्यकसंशयस्य विशेष्यतासंबन्धेन+इदम्+तु+अवच्छिन्नविशेष्यताकबोधः |
 नामार्थयोः+भेदान्वयस्य विद्वत्वात् कथमेद?तित्याह - नामार्थः+ इति |
 नामार्थयोः+भेदान्वयस्य विरुद्धत्वात् कथमेदि?त्याह - नामार्थः+ इति |
 अव्ययार्थस्य+इति |
 निपातत्वम्+एव बीजम्, अव्ययमिको निपातादित्यत्र बाधात्, तथा च निपातातिक्तनामार्थयोः+भेदान्वयः+ व्युत्पत्तिविरोधम्+आदधाति+इति भावः |

	अथ स्वावच्छिन्नप्रतिबन्ध्यतानिरूपितप्रतिबन्धकताऽवच्छेदकत्वस्वसमानाधिकरण्योभयसम्बन्धेन
प्रकारताविशिष्टप्रकारतावत्+ज्ञानमेव संशयपदार्थः, अभेदसंसर्गावच्छिन्नप्रकारतासंसर्गेण+इन्दुविशिष्टस्य तादृशसंशयस्य विशेष्यतासंबन्धेन+इदम्+ पदार्थे विशेष्ये+अन्वये+अपि न+इदम्+तु+अवच्छिन्नविशेष्यताकाभेदसम्बन्धेन+इन्दुप्रकारकसंशयस्य लाभः, अन्यत्र+इन्दुप्रकारकसंशयात्मकेन्दुपदार्थविशेष्यकज्ञानम्+आदाय+अपि तत्र सम्भवात्+इति चेद् ?
 न ज्ञानम्+एव+अत्र किम्+ पादर्थः, तत्र+इदम्+तु+अवच्छिन्नविशेष्यतानिरूपितेन्दुभेदत्वावच्छिन्नप्रकारताविशिष्टाभेदसंसर्गावच्छिन्नप्रकारतासंसर्गेण+इन्दोः+अन्वयेन+अनुपपत्त्यभावात्, तादृशसंसर्गः+तु+आकाङ्‌क्षालभ्यः+ एव, एतल्लाभाय+एव संभावनाऽऽत्मकम्+ ज्ञानम्+इत्युक्तम्+, प्रकारतावैशिष्ठ्यम्+ च निरुक्तोभयसम्बन्धेन+इति |
 आलंकारिकमते व्यञ्जनातः शाब्दबोधरूपम्+, नैयायिकमते मानसम्+इति+अन्यत्+एतद्, एवम्+अन्योन्याभावप्रतियोगिताऽवच्छेदकपर्य्याप्तिकधर्म्मावच्छिन्ने
किम्+पदस्य शक्तिः+बोध्या, तेन त्वदन्यः कः+ न ददाति "दम्पत्योः+इह कः+ न का न तमसि क्रीडाविमिश्रः+ रसः+ "
इत्यादौ, त्वदन्यः सर्वः+ दानकर्त्ता, सर्वः+ रसः+ भवति+इत्यादिबोधस्य त्वदन्यः तोददाति, कः सनद्धे विरहविधुराम्+ त्यय्युपेक्षेत जायाम्+ न स्यात्+अन्यः+अपि+अहम्+इव+इत्यादौ, त्वदन्यः सर्वः+ न ददाति, पराधीनावृत्तिशून्यः सर्वः+ विरहविधुराम्+ जायाम्+ न+अपेक्षत इत्यादिबोधस्य च न+अनुपपत्तिः |

	त्वदन्यः कः+ न वदति+इत्यादौ त्वदन्यः सर्वः+ ददाति+इत्येतादृशबोधस्य+अनुभवसिद्धत्वे+अपि तादृशवाक्यघटकभावान्वयेन त्वदन्यः सर्वः+ दातृत्वाभाववान् इत्येव बोधः+ भवितुम्+अर्हति कथम्+ तादृशान्वयबोधः+ इति |

	अत्रालिकुलकोकिलललिते नेष्यति किम्+ सुरभिसमये+असौ+इत्यादौ काकुसदृशतादृशवाक्येन+असंलक्ष्य-
क्रमव्यङ्ग्ये यथा सुरभिसमये+असौ+एष्यति+इत्येतादृशार्थबोधः+तथा तादृशस्थले+अपि तादृशान्वयबोधः+ इति स-
माधानमालङ्‌कारिकाणाम्+एव शोभते न तु नैयायिकानाम्+ तैः+व्यञ्जनावृत्तरनभ्युपगमात् |
 न च तादृशस्थ-
ले+अभावाभावे नञः+ लक्षणया त्वदन्यः दावकर्तृत्वाभावाभाववान् इत्यन्वयबोधाद् दानकर्तृत्वाभावाभावरूपस्य दानकर्तृत्वस्य न बोधानुपपत्तिः+इति वाच्यम् |
 अभावाभावस्य+अभावत्वावच्छिन्नप्रतियोगिताकाभावरूपत्वे+अप्रसिद्धेः, अभावप्रतियोगिकाभावत्वे त्वदन्यसर्व्वस्मिन् दातृत्वासत्त्वे+अपि+उभयाभावादिकम्+आदाय तादृश प्रयोगनुपत्तेः+दुर्वारत्वात् |

	यत्तु, त्वदन्यसर्वत्वावच्छेदेन दानकर्तृत्वम्+एव प्रत्याय्यते, नञ्पदम्+ तु तादृशावच्छेदकाभावच्छेदेन+अन्वये
तात्पर्यग्राहकम्+इति, तन्मन्दम्+, तथा सति तादृशवाक्यघटकयुष्मत्पदार्थे+अनुभवसिद्धस्य दानकर्तृत्वाभावबोध-
स्यापलापत्तेः, तत्र दानकर्तृत्वसत्त्वे+अपि त्वदन्यसर्व्वत्वावच्छेदेन दानकर्तृत्वस्य+अव्याघाताद्, एतेन त्वदन्यः
सर्व्वः+ दानकर्तृत्वाभावाभाववान्+इत्येव+अन्वयबोधः, तत्र नञर्थाभावः+ आख्यातान्तार्थस्य दानकर्तृत्वस्यान्वयः,
तादृशान्वयलभ्यस्य कर्तृत्वाभावस्य द्विधा+अन्वयोपगमात्+इति निरस्तम्+इति केनचित्+उक्तम्+,
 तदत्यन्तम्+असत् तादृश युष्मत्पदार्थे शब्दतः+तावद्+दानकर्तृत्वाभावबोधासम्भवे+अपि त्वदन्यपदवैयर्थ्यशङ्‌कामूलकार्थः+तल्लाभसंभवात् |

	परे तु त्वदन्यः कः+ न ददाति+इत्यस्य त्वदन्यः सर्वः+ एव ददाति+इति शब्दजन्यबोधसमानाकारकबोधज-
नकतया नञ्‌पदमात्रान्वयव्यवच्छेदार्थम्+एव+इति त्वदन्यसर्वान्यदानकर्तृत्वाभावबोधस्य न शब्दतः+अनुपपत्तिः, एवम्+ सर्वः+ रसः+ भवति+इत्यत्र क्रियासंयुक्तैवकारस्य+अन्ययोगव्यवच्छेदवत् कः+ रसः+ न भवति+इत्यादौ+अपि सर्वरसत्वावच्छेदेन+उत्पन्नत्वाभावाभावः+ नञा प्रत्याय्यतः+ इति प्राहुः |

	एवम्+ त्वदन्यः कः+ ददाति+इत्यादौ त्वदन्यः सर्वः+ दानकर्तृत्वाभाववान्+इति बोधः+तु, आलंकारिकाणाम्+ काकुसहकृततादृशवाक्यव्यञ्जनातः, अस्माकम्+ त्वाख्यातार्थकृतेः+लक्ष्यार्थाभावस्य च परस्परम्+अन्वयेन तादृश-
वाक्यघटकयुष्मत्पदार्थे दानकर्तृत्वबोधः+तु+अर्थः, तदन्यः कः+ राजा+इत्यादौ विपरीतलक्षणया त्वदन्यः सर्वः+ रजभिन्नः+ इत्याकारकबोधः+तादृशस्थले तादृशतादृशपदस्य+अभावादौ लक्षणया अनादितात्पर्य्यमूलकतया न कविकाव्यादौ तत्प्रयोगे निग्रहः+ इति मदेकपरिशीलितपद्धतिः |

	शक्तिपरिच्छेदः = शक्तिज्ञानम्+, वक्तुरभिसन्धिः = वक्तुः+ज्ञानम्+, तत्पदजन्यप्रतीतिविषयतावद्‌घटः+ वा मदिष्टसाधनम्+इत्याकारकप्रकल्प्यमानपरामर्शकम्+इति,
 स्वोत्तरप्रत्योक्तृपदोपस्थापितवाचि+इत्यर्थः - यथा यः+ यः+ धूमवान् सावह्निमान्+इत्यादौ, तत्र तत्पदशक्तिः+तु स्वप्रयोजकबुद्धिविषयताऽवच्छेदकत्वेपलक्षितधर्मावच्छिन्नेबोध्या |
 साधु चन्द्रम्+असि+इति |
 श्‌लोकशेषात्+अस्तु
	उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितम्+ पुनः+इति |

	अस्य+अयम्+अर्थः |
 अभिरामताऽधिके स्वापेक्षयाऽतिसुन्दरे चन्द्रमसि अर्थात्+उदिते सति पुष्करैः पद्मैः
साधु कृतम्+ यन्मीलितम्+, जयिनि कामिनीमुखे सति उद्यता चन्द्रेण पुनः साहसम्+अनुष्ठितम्+इति |
 पूर्वप्रयुक्तपदोपस्थापित इति |
 स्वोच्चारकपुरुषोच्चरितस्वपूर्वपदोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्ने |
 तस्य = यत्पदस्य |

	ननु हिमालयस्य+इव दिगादेः+अपि पूर्वप्रयुक्तपदोपस्थापिततया तत्रापि तादृशयत्पदस्य शक्यत्वापत्तिः+अतः+ आह - अतिप्रसङ्गः)+च+इति |
 प्रयोजकबुद्धिस्थत्वम्+इति |
 तथा च स्वप्रयोजकबुद्धिविषयताऽवच्छेदकतादृशप-
दोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्ने शक्तिकल्पनात्+न दिक्+आदौ शक्यत्वप्रसङ्गः+ इति भावः |

	ननु स्वप्रयोजकबुद्धिविषयताऽवच्छेदकावच्छिन्नः+ एव तादृशयत्पदस्य शक्तिः+उच्यताम्+ किम्+ तादृशपदो-
पस्थाप्यतावच्छेदकत्वनिवेशेन+इति वाच्यम् |
 हिमालयादेः पूर्वपूर्वपदानुपस्थितत्वे हिमालयादिबुद्ध्या प्रयुक्ते न+अपि यत्पदेन हिमालयादिबोधस्य+अनुभवसिद्धतया तन्निवेशस्य+आवश्यकत्वात् |

	एवम्+ यत्पदोपस्थाप्यः+ इति |
 यत्पदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्ने |
 
	न च यत्पदोपस्थाप्यताऽवच्छेदकधर्मावच्छिन्ने शक्तिस्वीकारे यत्पदशक्तिग्रहाधीनपदपदार्थोपस्थितिः+ततः+ यत्पदोपस्थाप्यताऽवच्छेदकत्वरूपानुगतधर्म्मग्रहः+ततः+तादृशानुगतधर्मोपलक्षितधर्म्मावच्छिन्ने तत्पदशक्तिग्रहः,
 तत्स्थलीययत्पदशक्तिग्रहः+च स्वपूर्वपदोपस्थाप्यताऽवच्छेदकधर्म्मावच्छिन्नः+ इति यत्पदशक्तिग्रहः+तादृशानुगतधर्म्मग्रहाधीनः+तादृशानुगतधर्म्मः+च तत्पदशक्तिग्रहाधीनः+ इत्यन्योन्याश्रयात् पदप्रतिपाद्यताऽवच्छेदकर्म्मावच्छिन्ने शक्तिस्वीकारे+अपि यत्पदशक्तिज्ञानाधीना प्रतिपत्तिः+ततः+अनुगतधर्मग्रहः+ इति पूर्वोक्तरीत्या तथैव+अन्योन्याश्रयः+ इति वाच्यम् ?
	यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयताऽवच्छेदकत्योपलक्षितधर्म्मावच्छिन्ने तत्शक्तेः, स्वपूर्वपदप्रतिपाद्यतया बुद्धिविषयताऽवच्छेदकधर्म्मावच्छिन्ने यत्पदशक्तेः+च कल्पनाद्, यत्पदादिप्रतिपत्तेः+अनपेक्षितत्वे+अपि प्रकरणादिना तादृशनुगतधर्म्मग्राहकसम्भवाद् न+अन्योन्याश्रयशङ्‌काऽवकाशः |

	एवम्+ च यत्पदोपस्थाप्य इति वस्तुकथनम्+ न तु+अनुगतधर्म्मप्रदर्शनम्+इति ध्येयम् |

	पूर्वप्रयुक्तपदोपस्थापित इति |
 स्वोच्चारकपुरुषप्रयुक्तपूर्वपदपदजन्योपस्थितिविषयताऽवच्छेदकत्वो-
पलक्षितधर्म्मावच्छिन्ने+अपि शक्तिः+इत्यर्थः, तादृशविषयताऽवच्छेदकधर्मे स्वप्रयोजकबुद्धिविषयताऽवच्छेदकत्वम्+ निवेशनीयम्, अतः+तदन्वये शक्तिमती+इत्यादौ वैवस्वताद्यतिरिक्तस्य पूर्वपदोपस्थाप्यत्वे+अपि न तादृशतत्पदाद्बोधः |

	न च तत्पदस्य तादृशशक्तिस्वीकारे पूर्वम्+ स्वप्रयोजकबुद्धिविषयताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तिस्वीकारे व्यर्थः, न च तदङ्गीकारे तम्+आनय+इत्यादि तत्पदेन घाटादिबोधानुपपत्तिः+इति वाच्यम् ?
इष्टत्वात्, स्वपूर्वपदोपस्थापितस्य तत्पदेन क्वचिदप्यबोधनाद्,
 अतः+ एव ग्रन्थकृता पूर्वघटस्य प्रक्रान्तत्वलाभाय इह+अस्ति तम्+आनय+इत्युक्तम्+इति पूर्वोक्तायाम्+एव शक्यतायाम्+अवच्छेदके स्वप्रयोजकबुद्धिविषयताऽवच्छेदकघर्मे+अतिप्रसङ्गभङ्गाय,
 प्रसङ्गादिदानीम्+ स्वपूर्वपदौपस्थाप्यताऽवच्छेदकत्वमात्रनिवेशे तात्पर्य्याद् न तु स्वातन्त्र्येण शक्तिकथनम्+इति ध्येयम् |
 
	प्रसिद्धार्थकम्+अपि+इति |
 प्रसिद्धत्वम्+च+अनेकज्ञानविषयत्वम् |
 कला च सा+इति |
 समुदायश्‌लोकः+तु---
		द्वयम्+ गतम्+ सम्प्रति शोचनीयताम्+ समागमप्रार्थनया कपालिनः |

		कला च सा कान्तिमती कलावतः+त्वम्+अस्य लोकस्य च नेत्रकौमुदी+इति ॥
	पशुपतिप्रार्थनया तपः परायणाम्+ पार्वतीम्+ प्रति कपटपरिच्छदस्य पशुपतेः स्वापकर्षत्वबोधिकोक्तिः+इयम्, तस्याः+ अयमर्थः - कपालिनः शिवस्य समागमप्रार्थनया पूर्वम्+ कलावतः+चन्द्रस्य+एव+एकस्य सा प्रसिद्धा कलै- व शोचनीयताम्+ गताः, त्वया कपालिनः समागमप्रार्थनया सम्प्रति द्वयम्+ शोचनीयम्+ -- शोचनीयताम्+ गतम्+इति
कपालिनः+ इत्यनेन कलायाः कान्तिमत्त्वस्य भगवत्या नेत्रकौमुदीत्वस्य कथनेन शक्तिबीजम्+ प्रदर्शितम् |

	प्रत्यक्षबुद्धिविषये = लोकितप्रत्यक्षविषयताविशिष्टे |

	ननु लोकिकप्रत्यक्षाविषयगगनादितात्पर्य्येण+अपि+इदम्+ शब्दवत्+इत्यादिव्यवहारात् तत्र का गतिः ? तादृशव्यवहारानङ्गीकारे तु गगनागितत्तद्व्यक्तित्वावच्छिन्ने+अपि नानाशक्तिकल्पना+एव+इति, तत्तद्व्यक्तित्वम्+च तत्तादात्म्यविशिष्टघटकत्वादिकम्+एव न तु+अखण्डोपाधिविशेषः,
 अतिरिक्तधर्मकल्पनाम्+अपेक्ष्य क्लृप्ते व्यवहारादिविषयत्वकल्पनस्य न्याय्यत्वाद्, न च तादात्म्यनिष्ठम्+ तत्त्वम्+ तद्व्यक्तित्वम्+अन्यस्य दुर्वचत्वात् तथा च तस्य+अखण्डरूपधर्मतायाः+ आवश्यकतया घटनिष्ठताद्‌धर्मस्वीकारः+ एव+उचित इति वाच्यम् ? 
	अखण्डतादृशधर्मकल्पने+अपि+इदमादिपदस्य क्वचित्+तादात्म्यस्य+अपि बोधकतया तादात्म्यनिष्ठतादृशकल्पनस्य भवतः+अपि+अवकाशत्वाद्,
 घटादितात्पक्य्ये?केदम्+पदस्य क्लुप्ततादृशधर्मघटितघटत्वादिबोधकतया+एव+उपपत्तेः+घटनिष्ठतादृशघर्मकल्पनायाः+ अन्याय्यत्वात् |

	न च तत्तद्घटादितादात्म्यस्य तत्तद्धटादिस्वरूपतया न+अस्माकम्+अतिरिक्तकल्पना+इति वाच्यम् ? तादात्म्यस्य घटाद्यतिरिक्तत्वात् |

	न च+अतिरिक्त तादात्म्यम्+ कल्प्यते किम्+ वा तादृशधर्मः+ इत्यत्र विनिगमकाभावः+ इति वाच्यम् ?
	तत्तद्घटादितादात्म्यस्य तत्तद्धटादिस्वरूपाद्यनेकत्वेन क्लृप्तपदार्थान्तर्गतत्वात् |

	न च तादृशरूपादेः+घटाद्यप्रतियोगितया न घटसम्बन्धता+इति वाच्यम् ? तादात्म्यत्वेन सम्बन्दतास्वीकारेण तत्प्रतियोगित्वोपगमाद्, अन्यथा घटादिस्वरूपतोपगमे+अपि+अनिस्तारात्, तादात्म्यस्य घटादिस्वरूपतामते तु घटनिष्ठतद्व्यक्तित्वमखण्डम्+एव+इति दिक् |

	स्व चैत्रपुत्रः पश्यति चैत्रभ्राता स्वपुत्रम्+ पश्यति+इति |
 स्वपदस्य समस्तासमस्तभेदेन+उदाहृतम् |

	[ * ननु समभिव्याहृतपदार्थान्वयिताऽवच्छेदकधर्मावच्छिन्ने शक्तिकल्पने पूर्वस्थलद्वये न चैत्रबोधापत्तिः+इत्यतः+ आह - सुन्दरचैत्रस्य+इति |
 तथा च चैत्रत्वस्य स्वसमभिव्याहृतसुन्दरपदार्थानुयोगिताऽवच्छेदकतया तत्र स्वपदेन चैत्रबोधापत्तेः+दुर्वारत्वात्+इति, सुन्दरचैत्रभ्रातेत्युक्तौ तत्पुरुषस्थचैत्रपदस्य सुन्दरचैत्रसम्बन्धित्वावच्छिन्ने लक्षणिकतया स्वसमभिव्याहृतपदार्थान्वयिताऽवच्छेदकत्वाभावात् सुन्दरचैत्रस्य भ्राता+इत्यसमासे न निर्द्देशः |
 ] मुख्यविशेष्यवाचकेच?ति |
 स्वघटितवाक्यजन्यप्रतीतिमुख्यताऽवच्छेदकधर्मावच्छिन्नवाचकता+इत्यर्थः |
 चैत्रबोधानुपत्तेः+इति |
 तादृशबोधकधर्मत्वांशे चैत्रस्य प्रकारतया मुख्यविशेष्यताविरहात्+इति भावः |

आहत्य+एव = तादृशवाक्यघटकपदजन्यपदार्थोपस्थितिघटितसामान्या+इत्यर्थः |
 तादृशार्थवाचकेति |
 तथा च
स्वपादार्थघटितविशेषणविशेष्यताऽवच्छेदकधर्मावच्छिन्नशक्तित्वात्+न पूर्वोक्तदोषाणाम्+अवकाशः+ इति भावः |
 चेत्रपुत्रबोधानुपपत्तेः+इति |
 चैत्रबोधानुपपत्त्या चैत्रपुत्रबोधानुपपत्तेः+इति भावः |
 समभिव्याहृतक्रियाऽन्वयि-
ताऽवच्छेदकधर्मावच्छिन्ने शक्तिकल्पनात् तादृशक्रियाऽन्वयिवाचकम्+इति भावः |
 स्वपुत्रदर्शिनम्+ चैत्रम्+इत्यादौ
चैत्रस्य परम्परया दर्शनक्रियाऽन्वयित्वेन स्वपुत्रः चैत्रेण दृश्यत इत्यादौ+अपि दर्शनक्रियाऽन्वयित्वेन चैत्रबोधानुपपत्तिः |
 धूमादिपरामर्शानुपपत्ति+इति |
 धूमादिबोधानुपपत्तिः |
 चैत्रबोधानुपपत्तिवारणम्+अपि+अशक्यति?ति पूर्वेण+अन्वयः |
 विशेष्यताऽवच्छेदककोटौ+इति |
 निविशत इति परेण+अन्वयः, तथा च स्वार्थान्वयिताऽवच्छेदकधर्मावच्छिन्नविशेष्यतानिरूपितविशेषणताऽवच्छेदककोटिप्रविष्टपदार्थताऽवच्छेदकधर्म्मावच्छिन्ने शक्तिः+इति भावः |
 यदर्थस्य विशेषणकोटौ+इति |
 तथा च स्नपादार्थघटितविशेषणविशेष्यताऽवच्छेदकधर्मावच्छिन्ने
शक्तिः+इति भावः |
 चैत्रेण स्वपुत्रः+ दृश्यते चैत्रः स्वपुत्रम्+ पश्यति+इत्यादिस्थलद्वयसंग्रहाय+उभयशक्तिकल्पनम्, अतः+ एवकारः समुच्चयार्थः |

	पूर्वोक्तस्थलद्वये चैत्रबोधापत्तिम्+ वारयति, चैत्रपुत्रः+ इति |
 ननु चैत्र+अवलोकितम्+ स्वपुत्रम्+ मैत्रः पश्यति+इत्यादौ स्वपदेन चैत्रबोधापत्तिः, तत्र स्वपदार्थस्य चैत्रपदार्थघटितविशेषणस्य विशेष्यताऽवच्छेदककोटिप्रविष्टत्वाद्, अतः चैत्रस्य प्रकृते चैत्रपदार्थताम्+ वारयति - चैत्रावलोकितम्+इत्यादिना |
 पदार्थैकदेशः+ इति |
 न तु पदार्थः पदजन्योपस्थितिमुख्यविशेष्यः |
 न च चैत्रस्य तत्स्थलीयचैत्रपदार्थत्वाभावे+अपि चैत्रपदार्थत्वम्+ निराबाधम्+एव+इति वाच्यम् ? शक्यताऽवच्छेदककोटौ पदार्थताऽवच्छेदकः+ इत्यनेन स्वसमभिव्याहृतपदार्थताऽवच्छेदकत्वविवक्षणात्+इति ध्येयम् |

------------------------------------------------------------------------------------------------
	* [ ] एतच्चिह्नान्तर्गतव्याख्या पुस्तकान्तरीयपाठभेदानुसारिणी ज्ञेया |

------------------------------------------------------------------------------------------------
	ननु स्वपुत्रदर्शिचैत्रधनम्+इत्यादौ चैत्रस्य स्वसमभिव्याहृतपदार्थत्वाभावात् कथम्+ स्वपदेन चैत्रप्रतीतिः+अतः+ आह - स्वपुत्रदर्शीति |
 चैत्रप्रतीत्यापत्तेः+दुर्वारत्वात्+इति |
 अत्र स्वपदार्थस्य चैत्रघटितविशेषणस्य विशेष्यताऽवच्छेदककोटिप्रविष्टत्वात्+इति भावः |

	मा+एवम्+इति |
 साक्षात्परम्परया स्वार्थनिष्ठविषयतानिरूपितविशेष्यताऽवच्छेदकत्वेन वक्तृबुद्धिस्थ-
त्वाद्युपलक्षितधर्मावच्छिन्न एकशक्तिः, एतादृशशक्तिकल्पनात् स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः+
इत्यादौ स्वपदेन धूमबोधापत्तिः+इति, सुस्ववान् चैत्रः+ इत्यादिसङ्ग्रहाय साक्षात्+इति |
 न च तत्र मतुपः सम्ब-
न्ध्यर्थतया चैत्रसम्बन्ध्यभिन्नः चैत्रः+ इव बोधः+ जायते, तथा च परम्परया+इत्यनेन+एव बोधोपपत्तौ साक्षात्+इत्यस्य
वैयर्थ्यम्+इति वाच्यम् ? मतुपः+ नामार्थद्वयस्य+अभेदान्वयसाकाङ्‌क्षतया चैत्रवान+चैत्र इत्यत्र तथान्वयबोधाद्,
यद्यप्युद्देश्यताऽवच्छेदकविधेयताऽवच्छेदकैक्यात्+ चैत्रवान्+चैत्रः+ इत्यादिबोधः+ न जायते तथाऽपि सुन्दरस्ववान्+चैत्रः+ इत्यादौ सुन्दरचैत्रवान्+चैत्रः+ इत्यादिबोधस्य विधेयांशे+अधिकावगाहिनः सर्वसिद्धत्वात् तत्र+एव साक्षात्+इत्यस्य व्यावृत्तिः+बोध्येति |

	अपरा च -- विभक्त्यर्थद्वारा स्वमभिव्याहृतक्रियाऽन्वयिताऽवच्छेदकत्वेन वक्तृबुद्धिस्थत्वाद्युपलक्षितधर्मावच्छिन्ने, तादृशशक्तिकल्पनात्+ चैत्रः स्वपुत्रम्+ पश्यति+इत्यादौ चैत्रादिबोधोपपत्तिः+इति ध्येयम् |

	एवम्+ च चैत्रस्य भ्राता+इत्यादौ चैत्रस्य साक्षात्परम्परया स्वार्थविशेष्यताऽभावात् स्वसमभिव्याहृतक्रियाकारकत्वाभावात्+च न स्वपदेन तद्बोधापत्तिः+इति, चैत्रेण+अवलोकितम्+ स्वपुत्रम्+ मैत्रः पश्यति+इत्यादौ तात्पर्य्यसत्त्व इष्यत एव स्वपदेन चैत्रप्रतीतिः |

	एवम्+ स्वव्यापकवह्निसमानाधिकरणधूमवान् पर्वतः+ इत्यादौ तात्पर्यसत्त्वे वह्निबोधे+अपि स्वपदेन+इष्यत
एव+इति ध्येयम् |

	यद्यपि चैत्रः स्वपुत्रम्+ पश्यति चैत्रः स्वपुत्रम्+ चक्षुषा पश्यति+इत्यादौ दर्शनादेः परम्परया स्वपदार्थविशेष्यत्वात्+ चक्षुरादेः+च समभिव्याहृतक्रियाकारकत्वात्+च स्वपदेन दर्शनचक्षुरादेः+अपि बोधापत्तिः,
 यदि च दर्शनचक्षुरादेः पुत्रादौ+अन्वययोग्यतयाऽभ्रान्तानाम्+ तात्पर्य्यसत्त्वे+अपि न+अन्वयबोधः+, भ्रान्तानाम्+इष्यत एव इत्युच्यते ?
तथाऽपि देवदत्तः+अश्वेन स्वपुत्रम्+ गमयति+इत्यादौ स्वपदेन+अश्वबोधापत्तेः+दुर्वारत्वात्, तत्र+अश्वस्य समभिव्याहृतक्रियाकरणकारकत्वात्+तात्पर्य्यसत्त्वे तु तत्र+इष्टापत्तेः+अनुभवविरोधात् ,
 स्वसमभिव्याहृतक्रियाकारकपदम्+ तादृशक्रियाकारकाधिकरणकारकपरम्+इति कश्चित्, तन्न - देवदत्तः स्वगृहे तिष्ठति+इत्यादौ स्वपदेन गृहबोधापत्तेः,
 कारकपदस्य केवलकर्तृकारकपरत्वे धूमव्यापकवह्निसमानाधिकरणधूमः+ इत्यादौ स्वपदेन धूमबोधानुपपत्तिः+इति सुधीभिः+एव ध्येयम् |

	कलशः+ इति |
 घटः+तस्याः+ दमयन्त्याः+ उच्चकुचौ भवन् प्रभाझ?रचक्रभ्रममातनोत्यत्यन्वयः |
 तदर्थत्वोऽपि+इति |
 स्कपदरार्थे+अपि+इत्यर्थः |
 समभिव्याहृतपदार्थनिष्ठोभयावृत्तिधर्म्मावच्छिन्ने स्वपदस्य शक्तिः+इति
तात्पर्य्यम्+ न+अतः+ नानाशक्तिः+इति ध्येयम् |
 कतिपयाभावगोचरपप्रतीतेः+अपि+अङ्गीकार्य्यतया+इति |
 इदम्+ स्वव्यापकवह्निकालीनद्रव्यम्+ नास्ति+इत्यत्र कतिपयतत्तद्व्यक्तित्वाद्युपस्थितिदशायाम्+ तादृशतत्तद्व्यक्तित्वावच्छिन्नाभावविषयकप्रतीतेः+अपि+अङ्गीकार्य्यतया+इत्यर्थः |
 स्वाश्रयत्वस्वनिरूपकदर्शनविषयपुत्रजनकत्वोभयसम्बन्धेन+इति |
 अन्यपुत्रदर्शनदशायाम्+ ब्राह्मणपुत्रम्+ पश्यति+इतिप्रयोगवारणाय स्वाश्रयत्वनिवेशः |
 नोक्तदोषावसरः+ इति |
 स्वव्यापकवह्निकालीनद्रव्यम्+ नास्ति+इत्यादौ स्वाश्रयत्वस्वनिरूपकवह्निनिष्ठव्यापकत्वोभयसम्बन्धेन स्वव्यापकवह्निकालीनस्य द्रव्ये+अन्वयः+ बोध्यः |
 एवम्+ ब्राह्मणः स्व पश्यति+इत्यादौ ब्राह्मणाकर्म्मताकदर्शनकृतेः स्वनिरूपकदर्शनविषयकत्वतादात्म्योभयसम्बन्धेन, ब्राह्मनेन ब्राह्मणान्तरदर्शनदशायाम्+ ब्राह्मणः स्वम्+ न पश्यति+इत्यादौ तादृशोभयसम्बन्धावच्छिन्नप्रतियोगिताकब्राह्मणकर्म्मकदर्शनानुकूलकृतेः+अभावः प्रत्याय्यते |
 एवम्+अन्यात्र+अपि+ऊहम् |
 स्वनिरूपकदर्शनविषयकपुत्रजनकत्वादिसम्बन्धस्य वृत्त्यनियामकतया तत्सम्बन्धघटितोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्हरसिद्धिः+इत्यस्वरसः केचित्+इत्युक्त्या सूचितः+ इति |
 यदि च संयोगत्वादिनाऽव्याप्यवृत्तेः+अपि
संयोगस्य व्याप्यवृत्तिसाधारणप्रमेयत्वादिना यथा व्याप्यवृत्तित्वम्+ तथा तादृशजनकत्वादिना वृत्त्यनियामकस्य+अपि
 तादृशजनकत्वादेः+आश्रयत्वादिसाधारणोभयत्वादिना+अत्र वृत्तिनियामकत्वम्+ च+इति वृत्त्यनियामकसंयोगस्य
सत्त्वे+अपि वृत्तिनियामकसाधारणसंयोगत्वादिना संयोगस्य 
प्रतियोगिताऽवच्छेदकसम्बन्धत्ववत् स्वाश्रयत्वस्मबन्धरूपवृत्तिनियामकसाधारणोभयत्वादिना तादृशजनकत्वादेः प्रतियोगिताऽवच्छेदकसम्बन्धत्वे क्षतिविरहात्+च न दोषः+ इति+अवधेयम् |

	एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोगी+इति |
 भेदः+च+अयम्+ स्वाश्रयवृत्तित्वस्वनिरूपकत्वोभयसम्बन्धेन प्रतियोगिताविशिष्ठान्यः+ ग्राह्यः, न+अतः+ द्वित्वावच्छिन्नभेदम्+आदाय प्रसिद्धिः |

	उक्तदिशा चिन्तनीयः+ इति |
 स्वार्थान्वयिताऽवच्छेदकधर्म्मावच्छिन्नोद्देश्यतानिरूपितविधेयताऽवच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नवन्निष्ठभेदप्रतियोगित्वावच्छिन्ने शक्तिस्वीकाराद् न+अननुगमः+ इति |
 यादृशार्थविशेषणताऽऽपन्नः+ इति |
 यादृशार्थः = एतत्कर्तृकभोजनरूपः, यदवच्छिन्ने = कर्मतात्वावच्छिन्ने, स्वार्थान्वयिनः = एकपदार्थान्वयिफलादेः |
 इदम्+अत्र+अवधेयम् -- अयम्+ फलम्+एकम्+ भुङ्क्त इत्यादौ एकत्वविशिष्टः+ एव एकपदार्थः+तस्य+अभेदेन फलान्वये, एकत्वस्य+अपि स्वाश्रयत्वस्वाश्रयफलकर्मताकैतत्कर्तृकभोजनकर्मतावन्निष्ठान्योन्याभावप्रतियोगित्वोभयसम्बन्धेन फले+अन्वयस्वीकाराद् द्विफलभोजनस्थले न तथाविधप्रयोगप्रसङ्गः,
अथवा अयम्+ फलम्+एकम्+ भुङ्क्ते फलम्+एकम्+ ददाति+इत्यादिसाधारणशक्त्यनुगमकरूपाभावाद् नानाशक्तिप्रसङ्गः तत्स्वीकारे+अनुभवविरोधः+च, अनुभवविरोधस्य विरहे न विवादाम्+आह इति |
 एवम्+अयम्+ हस्तेन+एकेन ददाति+इत्यादौ स्वाश्रयहस्तकरणतत्कर्तृकदानकरणनिष्ठान्योन्याभावाप्रतियोगित्वघटिततादृशोभयसम्बन्धेन+एकत्वस्य इति |
 एवम्+अन्यत्र+अपि+ऊह्यम् |
 मात्रादीति |
 आदिना केवलादिशब्दपरिग्रहः |
 मात्रादिशब्दः+तु यदा+उद्देश्यताऽवच्छेदकः+तदा+एकसमानार्थकः+ बोधः |
 यदा विधेयताऽवच्छेदककोटिप्रविष्टार्थकः+तत्र न+एकसमानार्थकता+अतः+अयम्+ केवलम्+ फलम्+ भुङ्क्त इत्यादौ फलान्यभोजनव्यवच्छेदस्य+एव तत्र प्रतीतिविषयत्वे+अपि न क्षतिः+इति ध्येयम् |

		इति शक्तिवादटीकायाम्+ माधव्याम्+ विशेषकाण्डः |


परिशिष्टकाण्डः 
	संस्थानरूपार्थकाकृतेः+अपि+इति |
 संस्थानम्+अवयवसंयोगः सः+ एव+अकृतिशब्दवाच्य इति+आवेदयितुम्+आकृतेः+अपि+इत्युक्तम्+,
 तेन " व्यक्त्याकृतिजातयः+तु पदार्थ " इति न्यायसूत्र आकृतिः+वाच्यविशेषणम्+इत्युक्तम् ;
 भवता तु संस्थानस्य+इति तत्सूत्रविरोधः+ इत्याशङ्‌का निराकृता, सा+अपि = आकृतिः+अपि सामानाधिकरण्यसम्बन्धेन+एव = स्वसमवायिसमवेतत्वसम्बन्धेन+एव |

	ननु-एकतरविनिर्मोकेण यदि शक्त्या बोधः+तदा+उभयविशिष्टः+ एकशक्तिकल्पनम्+ न सम्भवति+इत्यतः+ आह
लाघवात्+च+इति |
 तथा च+उभयविशिष्टः+ एकशक्तिकल्पनरूपलाघवाद् न+एकतरविनिर्मोकेण शक्त्या बोध इत्येव+उपगम्यते+अन्यथा शक्तिद्वयकल्पना+आपत्तिः+इति भावः |
 दुरपवदत्वाद् = दुरपन्हवत्वाद्, बोधविषयतायाः+ ऐक्यात्+इति भावः |
 विनिगमनाविरहात्+इति |
 शक्तिद्रव्यकल्पना+आपत्तिः+इति शेषः |

	ननु- एकविशिष्टापरावच्छिन्नबोधस्य+अनुभवसिद्धत्वे शक्तिद्वयम्+ कल्पनीयम्+अतः+ आह-गवाद्यंशः+ इति |
 व्यक्त्याकृतिजातयः पदार्थः+ इति |
 एकशक्तिमन्तः+ इत्यर्थः |

	न च विशेषणवाचकपदस्य विशेष्यवाचकपदसमानविभक्तिकत्वनियमात् पदार्थः+ इति कथम्+एकवचनान्तम्+इति वाच्यम् ?
 विशेषणवाचकपदोत्तरविभक्त्यर्थसंख्यायाः+ यत्र+अविवक्षितत्वम्+ तत्र+एव 
समानवचनकत्वनियमात्, तथा च+अत्र विशेष्यवाचकपदोत्तरविभक्त्यर्थविरुद्धैकत्वसंख्यायाः प्रकृते विवक्षणीयत्वात्+न+एकवचनानुपपत्तिः+इति |

 जातिः+एव = गोत्वादिजातिः+एव, तस्याः = व्यक्तेः, गौरवात्+इति |

		ननु प्रयोजनसत्त्वे गौरवम्+अकिञ्चित्करमत आह-प्रयोजनेति |
 
	ननु मया+अपिशक्तिः शक्यताऽवच्छेदकता वा जातौ न स्वीक्रियते किन्तु व्यक्तौ निरवच्छिन्नैव, गोत्वप्रकारकशाब्दबुद्धौ गोत्वधर्मिताऽवच्छेदककशक्तिज्ञानस्य हेतुत्वात् स्वरूपतः+ व्यक्त्यग्रहे+अपि क्षतिविरहः+ इति, व्यक्तिशक्तिमते+अपि न गौरवम्+अतः+ आह-व्यक्तिशक्ती+इति |
 जातेः+उपलक्षणत्वासम्भवः प्राक्+एव दर्शित इति |

द्रव्यत्वधर्मिताऽवच्छेदककघटादिपदशक्तिप्रमातः+ द्रव्यत्वरूपेण द्रव्यबोधोत्पत्त्या इत्यादिः |
 सा = जातिः |

	अनुमानादिना जननासम्भवात्+इति |
 ननु निर्द्धर्मिताऽवच्छेदकमानसम्+एव सर्वत्र शक्तिज्ञानम्+अङ्गीकार्यम्+अतः+ आह-तादृशज्ञानस्य+इति |
 निर्द्धर्मिताऽवच्छेदककशक्तिज्ञानस्य+इत्यर्थः |
 विपरीतज्ञानाविरोधितया, गोत्वम्+ गोपदशक्यम्+ न वा+इत्याकारकसंशयाद्यविरोधितया+इत्यर्थः |
 अनुपयुक्तत्वात् = अशक्यत्वविपरीतज्ञानस्य+एव शाब्दबोधजनकत्वात्+इति भावः |
 एवम्+च = शक्यत्वग्रहविरोधिग्रहस्य+अहेतुत्वे च, तादृशधर्मस्य = शक्यत्वग्रहधर्मितावच्छेदकस्य गोत्वादेः, तदंशे = गोत्वनिष्ठशक्यताऽवच्छेदकांशे, अवच्छेदकावगाहित्वम् = अवच्छेदकविषयकत्वम्+, तदवगाहिता न तथा = अनुभवसिद्धा |

	शक्तिधियः स्वीकारात्+इति |
 पदविशेषणताऽऽपन्नशक्त्यंशे निरूपितत्वसम्बन्धेन स्वरूपतः+ गोत्वादिप्रकारकशक्तिधीः+च पदम्+ गोशक्तिम्+इत्याकारिका,
 प्रामाण्यस्य स्वताग्राह्यत्वमते - अयम्+ इत्याकारकज्ञानस्य घटम्+ जानामि+इत्याकारकानुव्यवसायस्य+एव+उत्पत्त्या तत्र विषयतया घटमाने घटविशिष्टत्वावच्छिन्नप्रकारितायाम्+ निरूपितत्वसम्बन्धेन तादृशप्रकारितासम्बन्धेन घटे घटभानाते तन्मते समवायेन धर्मिविशेषणताऽन+आपन्नस्य+एव+अन्यसम्बन्धेन स्वरूपतः+ भाननियमादित्यतः+ आह - परतः+ ग्राह्यत्वम्+अतः+ इति |
 स्वाश्रयज्ञानजनकसामग्रीतः, तन्मते - अयम्+ घट इत्याकारकज्ञानस्य घटत्वम्+ जानामि+इत्याकारकानुव्यवसायज्ञानस्य तादृशप्रकारितायाम्+ निरूपितत्वसम्बन्धेन, तादृशप्रकारितासम्बन्धेन ज्ञाने स्वरूपतः+ घटत्वप्रकारितानुव्यवसायोदयात्+इति भावः |

	उभयम्+अतसाधारणार्थाम्+आह - अस्तु वा+इति |
 व्यक्तिशक्तिसिद्धेर्नवकाशः+ इति |
 तन्मते शक्तिविषयतानिष्ठशाब्दबोधजनकताऽवच्छेदकतानिरूपितावच्छेदकताऽऽश्रयप्रकारत्वस्य शक्यत्वव्याप्यत्वात्+इति भावः |
 समभिव्याहृपदार्थानाम्+ नाशप्रतियोगित्वोत्पत्त्याश्रयत्वादिपरम्परासम्बन्धेन स्वाश्रितवृत्तित्वादिसम्बन्धे न गोत्वत्वादिभानाङ्गीकारापत्तिः+इति गोत्वत्वाद्यनुपस्थिदशायाम्+ गौः+न+इष्टत्यादिशाब्दबोधस्य+अनुभवसिद्धतया तदनुपपत्तिः+इति ज्ञेयम् |

	ननु स्वरूपेण पदार्थस्य पदार्थानन्वयित्वे घटम्+ जानामि+इत्यादौ विशिष्टतात्पर्यस्थले घटान्वयिद्वितायाऽर्थविषयतायाम्+ घटत्वस्य+अवच्छिन्नत्वसम्बन्धेन प्रकारतया+अन्वयस्य+अनुभवसिद्धस्य+अनुपपत्तिः+अत आह - स्वीकुरु वा+इति |
 तद्बोधजनकतायाः+तद्विषयतावच्छिन्नजनकताकस्य स्वस्मिन् स्वशक्तिसाधकत्वात्+इति पर्यवसितः+अर्थः |
 ईश्वरेच्छाविषयकतया = तद्विषयकबोधजनकत्वेन+ईश्वरेच्छाविषयतया, तृतीयार्थः+भेदः, तस्य शक्यत्वे+अन्वयः |
 अस्याः+ अपि = व्यक्तेः+अपि |
 तद्बोधकबहुतरयुक्तिसत्त्वेन+इति |
 क्षितिः सकर्तृता कार्यत्वादित्यादिबहुतरयुक्तिसत्त्वेन+इत्यर्थः |
 तदुपन्यासस्य = ईश्वरः+ नास्ति+इत्याद्युपन्यासस्य+इत्यर्थः |

	व्यक्तिशक्तिज्ञानत्वेन = व्यक्तिविषयकशक्तिज्ञानत्वेन |
 तदंशे तज्ज्ञानानपेक्षणात्+इति |
 तदंशे =
व्यक्त्यंशे |
 गोपदम्+ गोत्वशक्तम्+ गोत्वज्ञानशक्तम्+ वा+इत्यादिज्ञानस्य हेतुत्वाद् व्यक्तयंशे शक्तिज्ञानस्य न शाब्दबो-
धोपयोगः+ इति भावः |
 अन्वयसाधारण्यत् = समवायसम्बन्धसाधारण्यात् |
 यद्विषयकत्वेन+इति |
 यद्व्यक्ति-
निष्ठावच्छेदकतानिरूपितविषयत्वनिष्ठावच्छेदकतानिरूपितशक्तिविषयतानिष्ठावच्छेदकतातद्विषयकशाब्द-
धीजनकता तत्त्वम्+एव वाच्यताव्यवहारनियामकम्+इत्यर्थः |
 वाच्यताव्यवहारनियामकम्+इति |
 गोत्वम्+ गोपदवाच्यम्+इति व्यवहारनियामकम्+, व्यवहारविषयः+तु गोपदनिरूपितशक्तिविषयतानिष्ठा या गोत्वविषयकशाब्दधीजनकताऽवच्छेदकतानिरूपितावच्छेदकता तन्निरूपितविषयत्वनिष्ठावच्छेदकतानिरूपिताधेयत्व सम्बन्धावच्छिन्ना याऽवच्छेदकता तद्वद् गोत्वम्+इति व्यावहारः = वाच्यताव्यवहारः+ वाच्यत्त्वव्यवहारनियामकत्व-
घटकशाब्दबुद्धौ, अत्र विशेष्ये तद्विषयकनिवेशे व्यावृत्तिम्+आह - तद्विषयकेत्यादिना |
 गोत्त्वादिज्ञानविषयकत्त्वेन+इति - शक्तिज्ञानस्य+इति पूरणीयम् |
 गोत्वादिज्ञाने वाचकत्वापत्तिः, गोत्वज्ञानविषयकशाब्दत्वावच्छिन्नजनकत्वात्+इति भावः |
 न च गोत्वादिविषयतशाब्दबुद्धिम्+ समूहालम्बनाद्यात्मकस्य कदाचित्+उपेत्य न+उक्तापत्तिः+इति वाच्यम् |
 तद्विषयकज्ञाने मुख्यविशेष्यताद्वयशून्यत्वस्य, स्वसमानाधिकरणभेदप्रतियोगिताऽवच्छेदकत्वस्वसमानाधिकरण्योभयसम्बन्धेन शक्तिविशिष्टशक्तिशून्यत्वस्य वा निवेशनीयत्वात् |

	लाघवात्+आह - यद्विषयकत्वेन वा+इति |

	तता? = वाच्यत्वव्यवहारनियामकम्+ शक्तिज्ञानविषयकत्वेन+एव, ज्ञानत्वेति |
 ज्ञानपदात्+ ज्ञानत्वेन ज्ञानमात्रविषयकस्य+एव शाब्दबोधस्य+अभिप्रेतत्वे ज्ञानत्वज्ञानविषयकत्वस्य तत्र+अक्षतेः+इति भावः |
 एवम्+ च =
गवि शक्तिमत्त्वे च |

	अतः+ एव = गौः+गोपदशक्य इत्याकारकज्ञानस्य हेतुत्वात्+एव |

	कथञ्चिदुपपादने+अपि+इति |
 यद्विषयकशक्तिज्ञानस्य+इत्युक्तेः+इत्यादिः |

	अनुभवजननसामर्थ्यम्+ शब्दानुभवजनकताऽवच्छेदकतानिरूपकाश्रयत्वसम्बन्धेन पदनिष्ठाशक्तिवादादिमतसिद्धातिरिक्तम्+इत्यर्थः |

	आक्षेपकतायाम्+अविरोधात्+इति |

	ननु तादात्म्यसम्बन्धेन गोः+अहेतुता, आधेयतासम्बन्धेन गोत्वे गोः+अनुमानसम्भवे गाम्+आनय+इत्यादौ कर्म्मत्वादौ+आधेयतासम्बन्धेन गवादिबोधस्य+अनुभवसिद्धस्य+अनुपपत्तिः+इत आह - वस्तुतः+तु+इति |
 अर्थापत्ति-
प्रयोजकातिव्याप्तिम्+ दर्शयति - गवादिमत्त्वम्+ विना+इति |
 अनुपपद्यमानत्वात्+च+इति हेतुत्वम्+ गवादिशक्तिप्रकारिका धीः+इत्यत्र+अन्वेति |
 तादृशरूपेण+इति |
 गोनिष्ठभेदप्रतियोगिताऽनवच्छेदकत्वरूपेण+इत्यर्थः |

	तद्विशेष्यकस्मरणेति |
 गोविशेष्यकस्मरणेत्यर्थः |
 व्यक्तिघटितगोत्वादिः+इति |
 गोत्वत्वस्य गवेतरावृत्तित्वे सति सकलगोवृत्तित्वात्+इति भावः |
 वक्त्यघटितप्रकारस्य = गोत्वनिष्ठविषयत्वादेः, आलोचनरूपस्य+एव = निर्विकल्पकरूपस्य+एव, स्मरणस्य+उपगमात्+इति |
 पदात्+अपि निर्विकल्पकम्+इति तेषाम्+ सिद्धान्तात्+इतः+
भावः |

	व्याप्यत्वावच्छेदकप्रकारेण तदग्रहाद् -- गोत्वग्रहात्, ततो = गोत्वादिहेतुतः, प्राग् = अनुमितेः 
पूर्वम्+, तथा च न+अनुमितः+तादृशविशिष्टसाध्यज्ञानाभावात् तद्धटितव्याप्त्यादिज्ञानासम्भवात् कुतः+अनुमितिः+इति
भावः |
 दोषान्तरम्+आह - एवम्+इत्यादिना |

	विशेषणव्यभिचारित्वे+अपि = आनयनकर्मत्वाव्यभिचारत्वे+अपि, साध्यविशिष्टस्य, क्वचित्+तथैव 
पाठः |
 
	भट्टमतविशेषात्+इति |
 साध्यव्यतिरेकव्याप्तिविशिष्टहेतुम्+अज्ज्ञानजन्यतया पूर्वोक्तदोषस्य+एव जागरूकत्वात्+इति भावः |
 न तदपेक्षेतीति |
 न वृत्तिज्ञानजन्यव्यक्तिमकेरपेक्षा व्यक्तिभानांशे |

	जातेः करणत्व इति |
 गाम्+आनय+इत्यादिशब्दाद् गोकर्मताकानयनानुकूलकृतिमान्+इत्येव बोधः, तत्र
गोत्वाद्यंशे जातिकारणत्वम्+औपादानिकम्, अत्र गाम्+ श्रृणोमि+इत्यनुव्यवसायावङ्गीकारः+ एव तदंशे+अशब्दत्वोपगमे तत्प्रयोज्यशाब्दबोधविषयत्वोपरागेण+एव शाब्दानुव्यवसायात्+इति श्रीकरमतम्+ दूषितम् |

	तदकारणत्वे+अपि+इति |
 तत्सम्भवात् = गाम्+ श्रृणोमि+इत्यनुव्यवसायानङ्गीकाररूपशाब्दानुपगमसम्भवाद्, वृत्तिप्रयोज्यविषयत्वोपगमेन+एव शब्दानुव्यवसायस्वीकारात्+इति भावः |
 ननु जातेः+अकारणत्वे वृत्तिज्ञानजन्यताऽवच्छेदकम्+एव व्यक्तिविषयकत्वम्+ वाच्यम्+, तथा च गाम्+ श्रृणोमि+इत्यनुव्यवसायापत्तिः+दुर्वारैवे?ति शङ्‌कते -- जातेः+अकरणत्व इति |
 शक्त्यंशे व्यक्त्यंशज्ञाने करणस्य जनकताऽवच्छेदकव्यक्तिविषयकत्वम्+इत्यर्थः |

न कस्यापि+इति |
 अयम्+अभिप्रायः -श्रीकारादिमते+अपि मातृविषयकत्वस्य वृत्तिज्ञानादिजन्यताऽवच्छेदकत्वे+अपि तादृशसामग्र्याः+ एव तत्प्रयोजकत्वसम्भवात्+इति |
	कार्यताऽवच्छेदकम्+ शङ्‌कते -
 कार्यताऽवच्छेदकसंकोचस्य+इति, अव्यवहितोत्तरत्वघटिततया |
	येन रूपेण हेतुना व्यवस्थापिता+इति |
 तद्धर्मप्रकारकशब्दाबोधे तद्धर्मावच्छिन्नन्वयिताऽवच्छेदकवृत्तिमत्पदजन्योपस्थितिविशिष्टतद्धर्मप्रकारकोपस्थितित्वेन+अध्यत्वरूपार्थोपस्थितिः, श्रीकारादिभिर्व्यवस्थापिता, उपस्थितिवैशिष्ट्यम्+ च समवायघटितप्रत्यासत्त्या बोद्ध्यम्+इति |
 लक्ष्यार्थोपस्थितेः+अपि तद्रूपाक्रान्तता+इति भावः |
 सर्वलाक्षणिकस्थले+अन्वयबोधानुरोधाद् न+उक्तरूपेण लाक्षणिकपदार्थद्वयस्मृत्यादेः+हेतुतासम्भवः किन्तु
रूपान्तरेण+एव तद्रूपसर्वाध्याहारस्थल+अपि+अध्याहृतपदार्थस्मृतौ सत्त्वात्, कुतः+ न सर्वाध्यहारस्थले तेषाम्+ युक्तः
शाब्दबोधः+ इत्यत आह - शक्तपदस्य+एव+इति |

	अर्थाध्याहारमते+अपि यत्र साकाङ्‌क्षापदात्+इति |
 न च+अर्थाध्याहारमते+अपि साकाङ्‌क्षापदजन्यार्थद्वयोपस्थितेरपेक्षणीयत्वे+अर्थाध्याहारमतपदाध्याहारमतयोः के विशेषाः पदाध्याहारमते+अपि तादृशपदजन्यपदार्थोपस्थितेः+एव हेतुत्वात्+इति वाच्यम् ?
 पदाध्याहारमते द्वारम्+इत्यादि साकाङ्‌क्षपदाव्यवहितोत्तरत्वेन+अनुसंधीयमाने+अपि पिधेहि पदादिसाकाङ्‌क्षवाक्यघटकत्वे पिधेहिपदजन्यपिधानोपस्थितेः+एव शाब्दजनकत्वम्+
न तु तादृशपदाव्यवहितोत्तरत्वेनानुसंधीयमानतादृशपदजन्यस्मृतेः, अर्थाध्याहारमते तु तादृशस्मृतेः+अपि शाब्दबोधजनकत्वम्+इति विशेषात्,
 तथा च तद्धर्मप्रकारकबोधे तद्धर्मगृहीतवृत्तिपदजन्यतद्धर्मप्रकारकोपस्थितित्वेन हेतुत्वेन न तु तथा वैर्थाध्याहारस्थले+अपि शाब्दबोधः,
 एवम्+च सर्वार्थाध्याहारस्थले+अपि शाब्दबोधः+ इष्टः+ एव+इति तद्रूपेण
लक्ष्यार्थोपस्थितेः+अहेतुत्वात्, लक्ष्यार्थोपस्थितेः स्वातन्त्र्येण हेतुत्वम्+एव वाच्यम्+इति तन्मते गौरवम्+ स्फुटम्+एव |

	शक्तिसंग्रहस्य+एव+इति |
 समवायसम्बन्धेन गोत्वप्रकारकज्ञानशक्तम्+ पदम्+इत्याकारकज्ञानस्य+एव+इत्यर्थः |

तादृशबोधहेतुत्वात् = समवायसम्बन्धेन गोत्वप्रकारकशाब्दबोधहेतुत्वात्+इत्यलम् |

	इति तर्कसिद्धान्तश्रीमाधवशर्म्मविरचिता शक्तिवादविवृत्तिः समाप्ता ॥