Book Name 		: ईश्वरवादः
Author			: श्री महदेव
Editor			: श्री के. अच्युत पोडवाल
Sub Editor		: श्री सी. के. रामन् नंबियार
Published by		: The Sanskrit College Committee, Tripunithura
Year of Publishing	: 1973
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: श्रीमहालक्ष्मी
Proofcheck by		: लक्ष्मीनारायणा
Sandhichecked by	: लक्ष्मीनारायणा



			प्रस्तावना 
प्रकाश्यमानः+अयम्+ईश्वरवादः पण्डितप्रकाण्डैः 'मकळियत्त् रामवारियर्' महाशयैः+शास्त्र कौतुकात्+सधनव्ययम्+ सम्पादितः श्रीरामवर्मपरीक्षिद्गो श्री महाराजानाम्+ निकटे प्रकाशपदवीम्+ नेतव्य इत्यभ्यर्थनया समर्पितः| तैश्च महाराजै-+अस्माकम्+ निवेदनेन सश्रद्धम्+ परिशोध्य स्खलितसम्मार्जनेन टिप्पणी  संयोजनेन च प्रकाशयोग्यताम्+आपाद्य सानुग्रहम्+ प्रतिपादितः || 
	श्री रामवारियर् महाशयाश्च एटमन श्रीकृष्णाख्य(कुञ्ञ) भूसुराढ्यानाम्+ सहृदयतिलक श्रीरामपिषारकाणाञ्च+अन्तेवासिनः+ विशिष्य न्यायशास्त्रनिष्णाता गोश्रीमहीपतीनाम्+ सविशेषप्रीतिभाजनीभूताः+शेषाचार्यपाठशालायाम्+ पूर्णत्रयीपुर- विराजमानायाम्+ राजकुमारिकाणाम्+अध्यापने नियुक्ताः+तत एव वार्धकवेतनम्+ स्वीकृत्य निवृत्ताः1958 संवत्सरे मेय्मासि 29 दिने चतुः+अशीतितमे वयसि कालधर्मम्+ प्रापन् | प्रतीक्षा+अनुसारेण प्रकाशितम्+एतम्+ ग्रन्थम्+ द्रष्टुम्+ तेषाम्, तान् दर्शयितुम्+अस्माकम्+ च भागधेयम्+ नाभूत्+इति महाराजैः+सह दूयामहे || 
	ग्रन्थः+अयम्+ 'कार्ययोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः | वाक्यात्+संख्या-  विशेषाचत्+च साध्यः+ विश्वविदव्ययः'|| इति कुसुमाञ्जलिकारिकाम्+अवलम्ब्य+अनुमानेन परैः+अनुल्लिखितवर्त्मना परमेश्वरसमर्थने समर्थम्+ प्रवृत्तः | तत्र प्रथमे कार्य+अनुमान एव प्रपञ्चः+कारि ग्रन्थकृता, तत्रैव चिन्तनीयानाम्+ बहुळ्यात् | कार्यत्वहेतुक+अनुमाने+अनुकूलतर्केविप्रतिपन्नानाम्+ दीधितिकार प्रभृतीनाम्+ रीतयः+अपि  प्रदर्शीताः | ततश्च निर्दुष्टेन स्वाभिमतप्रकारेण+अपि सर्वज्ञसमर्थनम्+ कृतम् | श्रुतिहेतुक+अनुमाने चिन्तामण्यनुसारेण वेदत्वम्+ निरुक्तम् | तत्र परिष्कारभेदाः+च दर्शिताः | ततश्च तत्र दोषमुद्भाव्य स्वाभिमतरीत्या+अपि तन्निरवोचीति स्वोल्लेखननैपुण्यम्+ सुष्ठु प्रकटितम्+ ग्रन्थकृता| अन्ते च प्रस्तावात्+आप्त+अभिप्रायः+ विध्यर्थ इति+आचार्यपक्षम्+ प्रक्षिप्य कृतिसाध्यत्वादीनाम्+ तथात्वम्+ समर्थितम् || 
	ग्रन्थस्य+अस्य प्रणेता महादेवः कदा काले कस्मिन् देशे समुत्पन्नः के 
वा तद् ग्रथिता इतरग्रन्था इति न जानीमः | परन्तु कस्याचिन्मकुन्द पण्डितस्यात्म्ऽअजन्मे(((?))))ति+एव ग्रन्थ+अवसानप्रस्तावात् | अतः+ विशदम् मुक्तावलीप्रकाशकारात्+बालकृष्णात्म्ऽअजादन्यः+अयम्+इति| अपि च+अक्षेपसमाधानयोः प्रतिपादनशैली च+अस्य ग्रन्थकर्तुः+ततः+ विलक्षणा+एव | तादृशी वाक्यानाम्+ श्लक्ष्णता मितगामित्वम्+  च+अत्र न दृश्यते | तत्+इदम्+ सुस्पष्टम्+ भवति भावुकानाम्+अवलोकने || 
                महाराजैः+सदयमायोजितेयम्+ टिप्पणीम्+ विषमस्थलेषु+अर्थ+अवबोधे ग्रन्थकारस्याशय+अवगमे च कियदुपकरोति+इत्येतत्+अपि विशदम् भवति पठनवेलायाम्+ पण्डितानाम् || 
	                            सम्पादकाः | 
			0|| ईश्वरवादः ||
			0महादेव विरचितः0 
		साम्बम्+ शिवम्+ नमस्कृत्य महादेवः सताम्+ मुदे|
		तार्किक+अभिमतम्+ मानम्+ईश्वरे वक्ति तत्त्वतः || 
	अत्र आत्मत्वम्+ जीवभिन्नवृत्ति न वा, जीवभिनम्+नं ज्ञानमिदन्न वा, जन्यम्+ सकर्तृकम्+ न वा इत्यादि विप्रतिपत्तौ+ईश्वरे प्रमाणम्+अनुमानम्+एव+इति नैयायिकाः | तत्+च जन्यम्+ सकर्तृकम्+ कार्यत्वात् घटादिवत्+इति+आकारकम् | न च वेदस्य+अपि+ईश्वरे प्रमाणत्वसम्भवेन कथम्+अनुमानम्+एव+इति+इति वाच्यम्, वेदस्य+ईश्वर+उक्तत्वेन+एव प्रामाण्ये ईश्वरसिद्धिम्+ विना तस्य प्रमाणत्व+असम्भवात् | अन्यथा अन्योन्य+आश्रयात् | एतेन, ईश्वरे वेदः+अनुमानञ्च प्रमाणम्, उपायस्य+उपाय+अन्तरादूषकत्वात्+इति महताम्+उक्तिः परास्ता | न च+अत्र घटादेः+जन्यत्वेन पक्षतया कथम्+ दृष्टान्तत्वम्+इति वाच्यम् , पक्षैक+आदेशस्य+अपि दृष्टान्तत्वे बाधकाम्+अभावात् | साध्यसाधनवत्+तया निश्चितत्वस्य+एव दृष्टान्तत्वे तन्त्रत्वेन पक्षभिन्नत्वस्य तत्र+अतन्त्रत्वात् | 
	नन्वत्र साध्यम्+ सकर्तृकत्वम्+ कृतिमत्+जन्यत्वम्+ लाघवात्+मतुबर्थपरित्यागेन कृतिजन्यत्वपर्यवसितम् | तथा च जन्ये क्षित्यङ्कुरपर्वतादौ+अस्मदादि- कृतिजन्यत्वबाधेन यादृशकृतिजन्यत्वम्+,तादृशकृति+आश्रयत्वेन+ईश्वरसिद्धिः+इत्यभिमतम्|  तत्र च जन्यत्वरूपपक्षतावच्छेदक+अवच्छेदेन साध्यसिद्धेः+उद्देश्यत्व+अङ्गीकारेण जन्यत्वसामानाधिकरण्येन घटादौ सिद्धसाधनस्य+अदोषत्वे+अपि जन्यत्व+अवच्छेदेन क्षित्यादिजनक+अस्मदादियागादिगोचरकृतिजन्यत्वम्+आदाय सिद्धसाधन+अर्थान्तरयोः+दोषत्वम्+ दुष्परिहरम्+एव+इति चेत्+अत्र प्राचीन+अनुयायिनः(अग्रे वदन्ति इति+अनेन+अस्य संबन्धः) अत्रकृतिजन्यमात्रम्+ न साध्यम् | किन्तु, स्व+उपादानगोचर+अपरोक्षज्ञान- चिकीर्षासमानाधिकरणकृतिजन्यत्वम् | गोचरान्तम्+ समानाधिकरण+अन्तञ्च कृतिविशेषणम् | तथा सति न+उक्तदोषः, यागादिगोचर+अस्मदादिकृतेः स्व+उपदानगोचरत्व+अभावात् | न च गोचरान्तेन+एव+उक्तदोषवारणे समानाधिकरण+अन्तम्+ कृतिविशेषणम्+अनर्थकम्+इति वात्यम् , व्यावर्त्याभावे+अपि+उपरञ्जकत्वेन+एवतथाविधविशेषणस्य सार्थकत्वात्| उपरञ्जकत्वञ्च उद्देश्यीभूतस्वघटितसाध्यसिद्धिविषयत्वम्| प्रकृते च ज्ञान+इच्छासमानाधिकरणत्वेन कृतिसिद्धेः+उद्देश्यत्वात्+उपपन्नम्|   एतदभिप्रायकम्+एव व्यापके व्यर्थविशेषणम्+ न दोषायेति प्राचाम्+ प्रवादः | न च तथापि दृष्टान्तपक्षसाधारणस्वत्वस्य+एकस्य+अभावात्+तद्धटितधर्मस्य 
साधारणत्व न सम्भवति+इति वाच्यत्+एव1"इत्यादौ स्वत्वेन चैत्रादीनाम्+ सर्वानुभवसिद्ध- बोधस्यानुपपत्तेः समवायसम्बन्धेन कार्यत्वावच्छिन्नम्+ प्रति विषयताप्रत्यासत्त्यैव+उपादानगोचरकृत्यादेः+हेतुतया विषयताप्रत्यासत्त्यवच्छिन्नतथाविधिकृतिनिष्ठकारणतानिरूपितसमवायसम्बन्धावच्छिन्नकार्यत्वस्य तदर्थत्वसम्भवेन स्वत्वस्य+ऐक्य+अभावे+अपि क्षतिविरहात्+च न च+एवम्+अपि ध्वंसे बाधः, तस्य+असमवेतत्वेन समवायसम्बन्धावच्छिन्नकार्यत्वघटितसाध्य+अभावात्+इति वाच्यम्, सत्त्वविशिष्टजन्यत्वस्य पक्षतावच्छेदकत्वात्| न च ध्वंसे व्यभिचारः, भावत्वविशिष्टकार्यत्वस्य  हेतुत्वात् | अत एव, अत्र जन्यत्वस्य पक्षतावच्छेदकत्वेन कार्यत्वरूपहेतोः+अपि प्रागभावप्रति योगित्वादिरूपजन्यत्वात्मकत्वेन+ऐक्यात्+सिद्धसाधनम्, न च कृतिसाध्यत्वरूपकार्यत्वम्+ हेतुः+इति वाच्यम्| असिद्धेःइति परास्तम्(साध्याविशेषेण पूर्वम्+ सिद्ध्य भावात्+इति+आशयः), समानविशेष्यतावच्छेदकताकसिद्धिः+एव+अनुमितिप्रतिबन्धकत्वेन सिद्धसाधन+अभावात् | केचित्तु , केवल कार्यत्वस्य हेतुत्वे+अपि न सिद्धसाधनम्, केवलकार्यत्व+अधिकरणे व्याप्तिघटकतया प्रकृतसाध्यसिद्धौ+अपि निरुक्तविशिष्टपक्षतावच्छेदक+अधिकरणे तत्+असिद्धेः, अन्यूनविषयकसिद्धेः+एव+अनुमितिप्रतिबन्धकत्वात्+इति+आहुः | तत्र(उपदर्शितमते) ध्वंसे व्यभिचारेण केवलकार्यत्वस्य हेतुत्व+असम्भवात् समवायसम्बन्धावच्छिन्नकार्यत्वस्य हेतुत्वेन+एवव्यभिचारानवकाशः| युक्तञ्च+एतत्, तादृशसम्बन्धघटितकार्यकारण- भावस्य+एव+अत्र+अनुकूलतर्कत्वात् | केचित्तु, प्रागभावप्रतियोगित्वात्मककार्यत्वघटक- प्रतियोगितायाम्+ समवायसम्बन्धावच्छन्नत्वनिवेशात्+न व्यभिचारः | इह कपाले समवायेन घटः+ भविष्यति, न संयोगेन+इत्यादिप्रतीत्या प्रागभावस्य+अपि प्रतियोगितावच्छेदकसम्बन्ध+अङ्गीकारात्+इति+आहुः+इति वदन्ति | (विशेषणतया ध्वसम्+ प्रति विषयतासम्बन्धेन कृतेः कारणत्व+अन्तरस्वीकारात् कार्यमात्रे ईश्वरकृतेः+हेतुत्वसिद्धिः+इति+आशयः)
            नव्याः+तु, साध्यम्+ न स्वोपादानगोचरत्वगर्मम्| किन्तु, तथाविधकृतिनिष्ठजनकतानिरूपितजन्यत्वमात्रम्| (अपरोक्षज्ञानचिकीर्षासमानाधिकरणेति+अर्थ) न च+उक्तदोषः, अदृष्ट+अद्वारकत्वेन जनकताया विशेषणीयत्वात्+इति+आहुः | तेषाम्+अयम्+आशयः -- निरुक्तसमवायसम्बधावच्छन्नकार्यत्वात्मकस्वोपादानगोचरत्वगर्भसाध्यकरणे कार्यसामान्यं प्रतीश्वरकृतिः कारणमिति प्राचीनप्रवादो न सङ्गच्छते | समवेतकार्यं प्रत्येव तस्या हेतुतया ध्वंसाजनकत्वेन+उपदर्शितप्रवादव्याघातात् | अस्मन्मते च ध्वंससाधारणकृतिजन्यत्वस्य साध्यत्वेन 
तद्व्याघाताभावात् | न च निर्युक्तिकप्रवादस्य+अश्रद्धेयतया तद्व्याघाते इष्टापत्तिः+इति वाच्यम्, कथञ्चित् प्राचीनप्रावादाविरोधेन+उपपत्तौ  तद्व्याघाते 
इष्टापत्तेः+असाम्प्रदायिकत्वात् | ननु तथापि ध्वंससाधारणजन्यत्वस्य कालिकसम्बन्धावच्छिन्नतथाविधकृतिनिष्ठकारणतानिरूपितकालिकसम्बधावच्छिन्नजन्यत्व+आत्मकस्य साधत्वे अदृष्टाद्वारकत्वविशेषणवैयर्थ्यम् , क्षित्यादिजनकादृष्ट- जनकयागादिगोचर+अस्मदादिकृतेः क्षित्याद्यव्यवहितपूर्वकालासत्त्वेन कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणेकारणताच्छेदकसम्बन्धेन                                                                               
नियताव्यवहितपूर्ववृत्तित्वरूपजनकत्व+अभावत्+एव+उक्तदोषानवकाशाच्+इति चेत्+न, तन्निष्ठतत्+सम्बन्धावच्छिन्नजनकत्वम्+ हि न तस्य तेन सम्बन्धेन कार्याव्यवहित- पूर्वक्षणावच्छेदेन कार्यतावच्छेदक सम्बन्धेन  कार्याधिकरणे नियमेन वृत्तित्वम्, यागादीनाम्+अपूर्वद्वारा स्वर्गादिकारणत्व+अनुपपत्तेः| अपि तु तत्तद्व्यापार+अन्यतरस्य|  एवञ्च न तद्विशेषणवैयर्थ्यम् | क्षित्यादिजनक+अदृष्टजनकायादिगोचर+अस्मादादिकृतेः क्षित्याद्यव्यवहितपूर्वक्षणावच्छेदेनकार्यतावच्छेदककालिकसम्बन्धेन क्षित्यादिरूपकार्याधि- करणकालेसत्वे+अपि  तद्व्यापारादृष्टस्य सत्त्वेन कालिकसम्बन्धावच्छिन्नजनकतायाः सत्त्वेन+अर्थान्तरादिदोषस्य तद्विशेषणम्+ विनानुद्धारात् | एवम्+ पूर्वमते ध्वंसे  बाधवारणाय सत्वविशिष्टजन्यत्वस्य पक्षतावच्छेदकत्वे गौरवम् | अस्मन्मते च ध्वंसे क्षित्यादिवत्+तथाविधसाध्यभावानिर्णयेन बाधासम्भवात् शुद्धजन्यत्वस्य पक्षतावच्छेदकत्वे+अपि न क्षितिः+इति लाघवम् | एवम्+ ध्वंसे व्यभिचाराभावेन शुद्धकार्यत्वस्य+एव हेतुत्वेन लाधवम् | न च तथापि पक्षतावच्छेदकहेत्वोः+ऐक्येन सिद्धसाधनम्+ दुरुद्धरम्+इति वाच्यम्, व्यतिरेकव्याप्तेः+एव प्रकृते गमकत्व+अङ्गीकारात् | केचित्तु, जन्यत्वकार्यत्वयोः+अभेदे+अपि जन्यत्वस्य स्वरूपसम्बन्धविशेषप्रागभाव- प्रतियोगित्वादिरूपतया नानाविधत्वेन+एकविधस्य पक्षतावच्छेदकत्वे+अपरविधस्य हेतुत्वे न सिद्धसाधनम्+इति+आहुः||
अथ जनकतायाम्+अदृष्टाद्वारकत्वनिवेशः+अशक्यः| तथाहि, तज्जनकादृष्टाजनकत्वे सति तज्जनकत्वम्+एव+अदृष्टाद्वारकम्+ तज्जनकत्वम्+ वाच्यम् | तथा च बाधः, क्षित्यादिजनक+ईश्वरकृतेः क्षित्यादिजनकादृष्टस्य+अपि जनकत्वात्+इति चेत्+न, अभिप्रायानवगमात् | स्वकार्यजननस्वरूपयोग्य+अदृष्टजनकम्+ यद्यत्तत्+भेदकूट- विशिष्टतथाविधकृतिजन्यत्वस्य उपदर्शितसाध्यनिष्कर्षात् (स्वकार्येति | स्वकार्यजनकतावच्छेदकादृष्टनिष्टवैजात्यावच्छिन्नजन्यतानिरूपितजनकतावत्+इत्यर्थः| अदृष्टस्य स्वर्गादिजनकत्वम्+ यागादिगौचर+अस्मदादिकृतजव्यत्वम्+ च वैजात्येन  रूपेण | ईश्वरकृतिजन्यत्वम्+ कार्यत्वेन रूपेण+इति बोध्यम्|) स्वपदम्+ भेदकूट प्रतिवोगिपरम् | विशिष्ट+अन्तम्+ कृतिविशेषणम् | भेदप्रतियोगिनी च यागादि गोचर+अस्मदादिकृतिः | 
तस्याः स्वकार्यजनकस्वरूपयोग्य+अदृष्टजनकत्वात्+तत्+भेदकूटवैशीष्ट्यम्+ईश्वरकृतौ सुलभम्+इति न बाधः | यत्तु तथाविधभेदकूटस्य दुर्विज्ञेयतया तद्धटितधर्मेण 
साध्यत्व+असम्भवात्+उपदर्शितरीतिरसङ्गत+इति, तदसत् | कृतौ+उपदर्शितयुक्त्या ज्ञानचिकीर्षासामानाधिकरण्यम्+ निवेशनीयम् | तत्र तस्य प्रकारत्वेन निवेशे गौरवात्+लाघवेन स्वकार्यजननरूपयोग्य+अदृष्टजनकम्+ यद्यत्तत्+भेदकूटविशिष्ट सामानाधिकरण्यसम्बन्धेन ज्ञानचिकीर्षावैशिष्ट्यम्+ कृतौ निवेशनीयम् | सामानाधिकरण्यम्+ भेदकूटवैशिष्ट्यञ्च भेदीयविशेषणताघटितसामानाधिकरण्येन| यद्वा (ज्ञानादिसामानाधिकरण्यस्य साध्यकोटौ+उपरञ्जकत्वेन+एवप्रवेशात्+तत्+विनापि कृतिजन्यत्व+अनुमानसम्भवात्+आह) सामानाधिकरण्यसम्बन्धेन ज्ञानचिकीर्षाविशिष्टा या कृतिः+तद्वत्त्वम्+एव साध्यम् | तद्वत्त्वञ्च स्वकार्यजननस्वरूपयोग्य+अदृष्टजनकम्+ यद्यत्तत्+भेदकूटविशिष्टस्वनिरूपितजन्यतासम्बन्धेन | अत्र प्रथमस्वपदम्+ भेदप्रतियोगिपरम् | द्वितीयस्वपदम्+ कृतिपरम् | तदपि परिचायकम् | न तु सम्बन्धघटकम् | अन्यनिरूपितजन्यत्वस्य+अन्यसम्बन्धत्व+अभावेन+अदोषात्| एवञ्च प्रकारतया जन्यत्वानिवेशेन+अपि लाघवम् ,तथा च भेदकूटवैशिष्ट्यस्य  सम्बन्धविधया निवेशेन प्रकारतया+अनिवेशात्+न दुर्विज्ञेयत्त्व+अवकाशः| अत एव दुःखसन्ततिः+अत्यन्तम्+उच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदिति द्रव्यकिरणावलीम्यमहाप्रळयानुमानस्य दुःखत्वम्+ स्वसमानाधिकरणदुःखप्रागभावाधिकरणक्षणवृत्ति यद्यत्तद्+भेदकूटवद्ध्वंसप्रतियोगिवृत्ति कार्यमात्रवृत्तिधर्मत्वात् प्रदीपत्ववत्+इति+एतादृशपरिष्कारः प्रकाशकारादि+अभिमतः सङ्गच्छते | तत्र+अपि स्वसमानाधिकरण दुःखप्रागाभावाधिकरणक्षणवृत्ति यद्यत्तत्+भेदकूटविशिष्टस्वनिरूपितप्रतियोगिताश्रयवृत्तित्वसम्बन्धेन ध्वंसवत्त्वस्य+एव साध्यत्वेन भेदकूटस्य सम्बन्धघटकतया+एव निवेशात् | अन्यथा तत्रापि भेदकूटस्य दुर्ज्ञेयतया तद्धटितस्य साध्यत्व+असम्भवेन तादृशपरिष्कारासङ्गतेः+इति | अथवा स्वसमानाधिकरणा+अदृष्टाजनककृतिजन्यत्वम्+ साध्यम् | एतस्य+अपि स्वसमानाधिकरणादृष्टजनकम्+ यद्यदित्यादिः++उक्तरीत्या परिष्कारः+ बोध्यः|  केचित्तु, स्वजनक+अदृष्टजनकजन्यकृति+अन्यकृतिजन्यत्वरूपम्+अदृष्टद्वारककृतिजन्यत्वम्+ साध्यम्+इति+आहुः| वस्तुतस्तु, साक्षात्+परम्परसाधारणजनक-                                                                                                                                   ताया ऐक्यभावात् तद्व्यापारान्यतरसाधारकार्यनियताव्यवहितपूर्ववर्तित्वम्+ न तज्जनकत्वम्+, गौरवात्| किन्तु, साक्षात्+हेतुतास्थले तत्कारणस्य, परम्परास्थले च तद्व्यापारस्य | प्रकृते च कालिकसम्बन्धेन कार्यत्वावच्छिन्नम्+ प्रति कालिकसम्बधेन कृतेः+साक्षात्+हेतुतया कारणनिष्ठकार्यनियताव्यवहितपूर्ववर्तित्वात्मकसाक्षात्+जनकत्वस्य साध्यघटकतया यागादिगोचरकृतिम्+आदाय (स्वकार्यम्| तज्जनक+अदृष्टम्+उपभोक्तुः| तज्जनकजन्यकृत्यन्याकुलालकृतिः| तज्जन्यत्वाद् 
घटादेः+दृष्टान्तत्वसङ्गतिः | जन्यत्व+अनुपादाने तादृश+अदृष्टजनककृत्यन्यत्वम्+ईश्वरकृतेः+न सम्भवति+इति बोध्यम्) उक्तदोषसम्भवेन अदृष्टाद्वारकत्वविशेषणम्+अनुदेयम्+एव| अत्र 
घटादेः+दृष्टान्तत्व+अयोगे तु (कुलालकृत्यनन्तरम्+ चेष्टा, चेष्टानन्तरम्+ चक्रभ्रमणम्, ततः कपालक्रिया इत्यादिक्रमेण घटोत्पतौ कुलालकृतेः+नाशाद् दृष्टान्तत्व+अयोगः+ बोध्यः) चेष्टा+एव दृष्टान्तः| न च घटादौ व्यभिचारः तस्य+अपि पक्षत्वात्| यद्वा, तादात्म्यसम्बन्धेन कार्यत्वावच्छिन्नम्+ प्रति साध्यत्व+आख्यविषयतासम्बन्धेन कृतेः+हेतुतया साध्यत्व+आख्यविषयतासम्बन्धावच्छन्नकारणतानिरूपिततादात्म्यसम्बन्धवच्छिन्नजन्यत्वम्+एव साध्यम् | अन्यत्+सर्वम्+ पूर्ववत् | एवञ्च ध्वंसे न बाधव्यभिचारसम्भावना+अपि | न च+एवम्+ लाघवात् कृतिसाध्यत्वम्+ साध्यता+आख्यविषयतासम्बन्धेन कृतिमत्वम्+एव वा साध्यम्+अस्त्विति वाच्यम्, इष्टत्वात् | एतेन, क्षित्यङ्कुरादिजनकतया ईश्वरीयकृतिसिद्धौ+अपि तस्याः सविषयकत्वे मानाभावः| जीवनयोनिकृतिवन्निर्विषयत्वस्य+अपि सत्त्वात् (सत्त्वात् संभवात्) | एवम्+ क्षित्यङ्कुरादि+अव्यवहितपूर्वकालीनयत्किञ्चिद्गोचरकृतिजन्यत्वम्+आदाय+अर्थान्तरम्+अपि दुर्वारम् | अपि च, तत्कालीन पदार्थान्तरम्+आदाय विनिगमनाविरहसम्भव इति निरस्तम्, साध्यत्व+आख्यविषयतासम्बन्धावच्छिन्नक्षित्यङ्कुरादिजनकतया+ईश्वरीयकृतिसिद्धौ तस्या धर्मिग्राहकमानेन+एवसविषयकत्वसिद्धेः| यत्किञ्चिद्गोचरकृतेः क्षित्यादि+अविषयकत्वेन+अर्थान्तरस्थाप्यभावात्+च | केचित्तु, 'यजेत न हि स्यात्' इत्यादि श्रुत्या यागहिंसादिरूपक्रियायाम्+एव इष्टानिष्टसाधकत्वम्+ बोध्यते | तत्+च न साक्षात् | किन्तु+अदृष्टद्वारेति कल्प्यमान+अदृष्टसाधनत्वम्+अपि यागादिक्रियायाम्+एव| न तु यागादिगोचरकृतावपि+अदृष्टजनकत्वम्+ मानाभावात् | कृति+इष्टसाधनताया विध्यर्थत्वस्य निरस्तत्वात् | तथा च यागादिगोचर+अस्मदादिकृतेः क्षित्यादिजनक+अदृष्टजनकत्व+अभावात्+अर्थान्तरानवकाशात्+न+अदृष्टाद्वारकत्वविशेषणप्रवेशसम्भावन+अपि+इति+आहुः| एवम्+ कृतौ ज्ञानचिकीर्षासमानाधिकरणत्वम्+अपि विशेषणम्+ न देयम्+एव| न च तदनुपादाने उद्देश्य+असिद्धिः+इति वाच्यम्, प्रकारान्तरेण+एव+उद्देश्यसिद्धेः|  तथाहि, उपदर्शित+अनुमानात् कृतिविशिष्टेश्वरसीद्धौ1 '1यः सर्वज्ञः सर्ववित्','यस्य ज्ञानमयम्+ तपः', 'सः+अकामयत बहु स्याम्+ प्रज्ञायेय' इत्यादि श्रुतिवाक्येभ्यः सर्वविषयकज्ञानादिसिद्धेः| यत्र प्रकारान्तरेण न+उद्देश्यसिद्धिः, तत्रैव+उपरञ्जकस्य सार्थक्यम्| अत एव 'न च व्यापके( व्यापके साध्ये) व्यर्थविशेषणता बीजाभावात्, इति पक्षधरमिश्राः| अथ तथाविधकेवलकृतिजन्यत्वस्य साध्यत्वे ज्ञानजन्यत्व+इच्छाजन्यत्वे आदाय विनिगमनाविरह इति चेत्+न, विनिगमनाविरहेण त्रितयजन्यत्वस्य+एवप्रत्येकम्+ साध्यत्वात्| अत एव ज्ञान+इच्छाकृतीनाम्+ धर्मिग्राहक मानसिद्धत्वमपि सङ्गच्छते, प्रत्येकं धर्मिग्राहकमानेन प्रत्येकसिद्धेः| किञ्च, कार्यत्वावच्छिन्नम्+ प्रति कृतित्वेन+एव हेतुत्वम्| न च विनिगमनाविरहात्+ज्ञानत्वादीना+अपि हेतुत्वम्+आयास्यतीनि वाच्यम्, ज्ञान+इच्छयोः कृत्युपक्षीणत्वेन+अन्यथासिद्धतया स्वातन्त्र्येण कार्यत्वावच्छिन्नम्+ प्रति कारणताग्राहकान्वयव्यतिरेकाभावात्| न च+एवम्+ दण्ड्यचक्रादेः+अपि क्रियोपक्षीणतया घटादिजनकत्व+अनुपपत्तिः| एवम्+ यागादीनामप्यपूर्वोपक्षीणतया 
स्वर्गादिजनकत्वानुपपत्तिः+इति वाच्यम्, दण्डचक्रादेः+विरम्य व्यापार+उपधायकत्वात् फलपर्यन्तसत्त्वस्य+अवश्यकत्वेन विनिगमनाविरहात्+एव तस्य हेतुत्वसिद्धेः यागादीनाम्+ जनकत्व+अन्यथा+अनुपपत्त्यैव+अदृष्टादिसिद्ध्या उपजीव्यविरोधात्| तेन यागादि+अन्यथासिद्धि+असम्भवात्| अत एव व्यापारेण व्यापारिणः+ न+अन्यथा सिद्धिः+इति प्राहुः| प्रकृते च शब्दबुद्धिकर्मणाम्+ विरम्य व्यापाराभावात्, ज्ञानस्य+इच्छया इच्छायाश्च कृत्या नाशेन फलपर्यन्तम्+असत्वेन उपजीव्याविरोधेन च ज्ञानेच्छयोः+हेतुत्व+असिद्धेः, कृत्या अन्यथासिद्धित्वात्| न च+अत्रापि+उपजीव्यविरोधः| ज्ञानजनकत्व+अन्यथा+अनुपपत्त्या न कृतिस्वीकारः, प्रत्यक्षेण+एव तस्यास्सिद्धत्वात्| तस्मात् कृतित्वेन+एवकार्यत्वावच्छिन्नम्+ प्रति हेतुत्वस्य निर्दुष्टतया कृतिजन्यत्वम्+एव साध्यम्+इति सारम् | अथ+अत्र न+अन्तरीयके शर्करामध्यस्थितविषभोजनादिकार्ये सुखादौ च+उपदर्शित (साध्यत्व+आख्यविषयतासम्बन्धेन कृतिमत्त्वरूपसाध्य+इति+अर्थः) साध्यभावेन व्यभिचारि इति चेत्+न, तस्य+अपि पक्षतावच्छेदक+आक्रान्तत्वेन तत्र साध्याभावानिर्णयात्| साध्य+अभावांशे निर्णयात्मकस्य+एव तद्वद्वृत्तित्व+अंंशे संशयनिश्चयसाधारणस्य व्यभिचारज्ञानस्य व्याप्तिग्रहप्रतिबन्धकत्वात्| अथ साध्य+अभाव+अंशे संशयात्मकस्य+अपि व्यभिचारज्ञानस्य व्याप्तिग्रहप्रतिबन्धकत्वम्+आवश्यकम्| कथम्+अन्यथा करवह्निसंयोगः प्रत्यक्षविषयसंयोगधर्मातिरिक्तधर्मवान् समवायित्वात् घटवदित्यनुमानात्+न शक्तिसिद्धिः| तत्र क्वापि हेतुमति साध्य+अभावनिश्चयेन व्याप्तिग्रहसम्भवात्| मन्मते च तत्र पक्षे साध्यसन्देहेन पक्षमन्तर्भाव्य+एव साध्य+अभाव+अंशे संशयात्मकव्यभिचारज्ञानसत्वात्+न+व्याप्तिग्रहसम्भवः| न च+एवम्+ पक्षमन्तर्भाव्य+अपि व्यभिचारसन्देहस्य व्याप्तिग्रहप्रतिबन्धकत्वे अनुमानमात्रेच्छेदः, सर्वत्र पक्षमन्तर्भाव्य व्यभिचारसन्देहसम्भवात्+इति वाच्यम्, अनुकूलतर्कविरहविशिष्टस्य+एव व्यभिचारज्ञानस्य व्याप्तिज्ञान प्रतिबन्धकतया तत्र कार्यकारणभावाद्यनुकूलतर्कसत्त्वेन+अदोषात्+इति चेत्+न, प्रकृते+अपि कार्यत्वावच्छिन्नम्+ प्रतिकृतित्वेन कार्यकारणभावरूपानुकूलतर्कसत्त्वेन व्याप्तिग्रहसम्भवेन+अदोषात्| अथ कुलालादिकर्तुकघटादीनाम्+अपि पक्षतावच्छेदका+आक्रान्तत्वेन+ईश्वर कर्तृकत्वसिद्धौ तेषाम्+उभयकर्तृकत्व+उपपत्तिः+इति चेत्+न, प्रासादगुरुतरशिलोद्धरणादिकार्याणाम्+ साधारण साधारण+अनेककर्तृकत्ववत्+तेषाम्+ साधारणसाधारणोभयकर्तृकत्वे बाधक+अभावेन+इष्टापत्तिः| इयान् परम्+ विशेषः, यत् प्रसादादीनाम्+अनेककर्तृकत्वम्+ प्रत्यक्षगम्यम्, घटादीनाञ्च कुलालकर्तृकत्वम्+ प्रत्यक्षगम्यम्+ईश्वरकर्तृकत्वञ्च+अनुमानगम्यम्+इति| न हि कार्याणाम्+एकजातीय प्रमाणगम्यकारणताकसामग्रीजन्यत्वम्+इति नियमः मानाभावात्, विजातीय प्रमाणगम्य कारणताकसामान्यविशेषकाल दण्डादिजन्येषु घटादिषु+एव व्यभिचारात्+च| ननु तथापि जन्यम्+कृत्यजन्यम्+ शरीराजन्यत्वादित्यादिप्रत्यनुमानेन सत्प्रति पक्षसम्भवात्+न+उक्त+अनुमानेन जन्यमात्रे कृतिजन्यत्वसिद्धिः| न च प्रत्यनुमाने 
जन्यत्वसामानाधिकरणेन पक्षत्वे सत्प्रतिपक्ष+असम्भवः, जन्यत्व+अवच्छेदेन पक्षत्वे घटादौ हेत्वसत्त्वेन भागासिद्धिः+इति वाच्यम्, अनुमाने अवच्छेदकावच्छेदेन साध्यसिद्धेः+उद्देश्यतया अवच्छेदक+अवच्छेदेन विशिष्टबुद्धौ सामानाधिकरण्येन+अपि तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकतया प्रत्यनुमाने सामानाधिकरण्येन पक्षता सत्प्रतिपक्षसम्भवात्| न च+अजन्यत्वमात्रस्य+एव कृतिजन्यत्व+अभावव्याप्यत्वसम्भवेन शरीरविशेषणस्य व्यभिचारावारकत्वेन व्यर्थतया नीलधूमादेः+इव शरीरजन्यत्वस्य व्याप्यत्वासिद्धतया सत्प्रतिपक्षासम्भव इति वाच्यम्, अधिकोक्त्या व्यर्थविशेषणत्वस्य निग्रहस्थानमात्रसम्पादकतया नीलधूमादौ व्यर्थविशेषणत्वसत्वे+अपि व्याप्तिसत्वेन व्याप्यत्व+असिद्ध्यभावात्| न च धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वत्व+अपेक्षया नीलधूमसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वस्य गुरुतया कथम्+ तदवच्छिन्नप्रतियोगताकाभावधटितव्याप्तिसत्वम्+इति वाच्यम्, गौरवप्रतिसन्धानदशायाम्+अपि कम्बुग्रीवादिमान्+न+अस्ति+इत्यादि प्रति+इति+उदयेन विशिष्टसत्वे(विशिष्टेति| विशिष्ट सत्तासमानाधिकरण+अभावप्रतियोगितावच्छेदकत्वत्वस्य द्रव्यत्वसमानाधिकरण+अभावप्रति- योगितावच्छेदकत्वत्वापेक्षयागुरुत्वे+अपि इति शेषः) द्रव्यत्वव्याप्ततावत्+तया च गुरुधर्मस्याभावप्रतियागितावच्छेदकत्वाङ्गीकारात्| नीलधूमत्वघटितनिरुक्ता- वच्छेदकत्वत्वस्य शुद्धधूमत्वघटितावच्छेदकत्वत्वासमनैयवाञ्चा (अनीलस्य+अपि धूमस्य सत्त्वात्+इति+आशयाः)| अत (अतएवेत्यस्यउक्त्येति+अत्र+अन्वयः) एव दीधितिकारस्य+अपि नीलधूमादेः+वारणीयत्वे तु इति तु(तु शब्दस्यास्वरसोद्भावकतया वस्तुतः+ वारणीयत्वम्+ नास्ति+इति सूच्यत इति भावः) शब्द+उक्त्या नीलधूमादेः+व्याप्यत्वम्+ सम्भवति+इति चेत्+न,प्रत्ययानुमानस्य+अनुकूलतर्काभावेन+अप्रयोजकतया अजन्यत्वरूप+उपाधिमत्+तया (उपाधिमतयेति| दृष्टान्ते गगनादौ साध्यव्यापकत्वस्य पक्षे साधनाव्यापकत्वस्य च जन्यत्वे सत्त्वात्+इति भावः) च दुर्बलत्वेन अनुमानस्य  तु कार्यत्वावच्छिन्नम्+ प्रति कृतित्वेन कार्यकारणभावरूप+अनुकूलतर्कसत्त्वेन बलवत्तया सत्प्रतिपक्ष+असम्भवात्| एतेन+उक्त
+अनुमाने शरीरिकर्तृकत्वम्+ शरीरजन्यत्वम्+एव+उपाधिः| न च+अस्य, क्षित्यङ्कुरादै साध्यव्यापकतासन्देहात्+न+उपाधित्वम्+इति वाच्यम्, तावता निश्चित+उपाधित्व+अभावे+अपि सन्दिग्ध+उपाधित्वे च+अधिक+अभावात्| तथा च तदाहितव्यभिचारसंशयेन व्याप्तिग्रहप्रतिबन्धात् कथम्+अनुमानम्+इत्यापि निरस्तम्, पूर्व+उपदर्शितरीत्या अनुकूलतर्कविरहविशिष्टस्य+एव व्यभिचारज्ञानस्य प्रतिबन्धकतया प्रकृते च+उक्तकार्यकारिण भावरूपानुकूलतर्कसत्त्वेन+अदोषात्| अनुकूलतर्केण कार्येत्वरूपहेतौ कृतिजन्यत्वरूपसाध्यव्याप्यत्वनिश्चये साध्यव्याप्यहेत्वव्यापकत्वेन साध्यव्यापकता+अनुमाने साध्यव्यापकत्व+अभावनिर्णयेन+उपाधित्व+असम्भवात्+च|| 
	       अत्र+इदम्+ बोध्यम्| उक्त+अनुमानेन+एव कृतेः+एकत्वे नित्यत्वे च लाघवम्+इति 
लाघवज्ञानसहकारिणम्+ कृतौ+एकत्वनित्यत्वे अपि सिध्यतः, तस्या नानात्वे उत्पत्तिविनाशकल्पने च गौरवात्| न(न च+असिद्धिः+इति+अव्ययः| तत्र हेतुः दर्शयति ज्ञानादेः+इति||) च+एवम्+अपि ज्ञानादीनाम्+ सर्वविषयकत्व+असिद्धिः ज्ञानादेः+नियतविषयकत्वस्य कारणाधीनत्वेन कारण+अभावेन नियतविषयकत्व+अभावात्| न च तत्र सविषयकत्व एव मानाभाव इति वाच्यम्, कार्यकारणभावसत्त्वेन+एवतत्+सिद्धिः, अस्मदादिज्ञने प्रत्यक्षसिद्धस्य (प्रत्यक्षेति| अनुव्यवसाय+इति+अर्थः) सविषयकत्वस्य ज्ञानत्वादिना तत्र+अनुमानाञ्च| एवम्+उक्त+अनुमानेन नित्य+एककृतिसिद्धौ तस्य+आकृतित्वेन विशेषगुणत्व सिद्धौ, सा कृतीरस्मदाद्यसमवेता नित्यैकविशेषगुणवत् (नित्यैक विशेषगुणवत्वात्+इति| अत्र एकेति प्रक्षिप्तम्| यद्वा नित्यविशेषगुणवत्वात् एकविशेषगुणवत्वात्+इति हेतुद्वये तात्पर्यम्| प्रथमे विशेषत्वम्+ संख्यापरिमाणपृथक्त्वभिन्नत्वमात्रम्| द्वितीये एकत्वम्+ स्वस्वजातीयद्वितीयराहित्यम्| साजात्यञ्च गुणत्वव्याप्यजात्याराहित्यप्रतियोगितासामानाधिकरण्यसम्बन्धावच्छिन्ना| अत्र विशेषत्वम्+ परिमाणभिन्नत्वमावम्|)व्यतिरेके+अस्मदादिज्ञानवत्+इति+अनुमानेन तस्या अस्मदाद्यसमवेतत्वसिद्धौ,  अस्मदाद्यसमवेता सा कृतिरात्मसमवैता कृतित्वात्+अस्मदीयकृतिवत्+इति+अनुमानेन तादृशकृतिमत एकत्वे नित्यत्वे च लाघवम्+इति लाघवज्ञानसहकृतेन अस्मत्+अतिरिक्तस्य तादृशकृतिमतः+ नित्यस्य+ईश्वरात्मनः सिद्धिः| आत्मत्वादेत्+ए च तस्य व्यापकत्वम्+अपि सिध्यति| अत्र+उक्तयुक्ति+एव न+एकत्वादिसिद्धिः| किन्तु, श्रुतितः+अपि| तथाहि| '1एकम्+एवाद्वितीयम्+ ब्रह्म'1 इति, 'विश्वकृत्+विश्ववित्+स्वर्गः सर्वतः+ भुवनस्य भोक्ता' इति| अत्र विश्वकृत्+इति+अनेन सर्वविषयककृतिमत्वम् , विश्ववित्+इति+अनेन सर्वविषयकज्ञानवत्वम् , सर्वग इति+अनेन व्यापकत्वम्+ सिद्धम्| '1स्वाभाविकी ज्ञानबलक्रिया 1च' इति| अत्र ज्ञानस्य स्वाभाविकत्व+उक्त्यानित्यत्वम्| एवम्+ '1नित्यम्+ ज्ञानम्+अनन्तम्+ ब्रह्म'1 इति| अत्र ज्ञानविशिष्टस्य नित्यत्वप्रतिपादनेन विशेषणस्य ज्ञानस्य+अपि नित्यत्वम्+ लभ्यते| न च+एवम्+आनन्दविशिष्टस्य नित्यत्वप्रतिपादनेन ईश्वरे नित्यसुखस्य+अपि सिद्धिः स्यात्+इति वाच्यम्| इष्टत्वात्| एवम्+ '1विश्वतश्चक्षुरुत विश्वतोमुखः1 1विश्वतोबाहुरुत विश्वस्यात्'| 1स बाहुभ्याम्+ धमति| 1स1 1पतत्रैः+द्यावाभूमी जनयन् देव एकः'1इति| विश्वतश्चक्षु विश्वविषयकसाक्षात्कारवान्+इत्यर्थः| विश्वतोमुखः विश्वविषयकवचनावान्+इत्यर्थः| विश्वतोबाहुः विश्वविषयकप्रयत्नवान्+इत्यर्थः| विश्वतस्पात् विश्वव्यापकः इत्यर्थः| बाहुभ्याम् धर्म+अधर्माभ्याम्| अनेन+अदृष्टस्य सहकारित्वम्+उक्तम्| पतत्रैः परमाणुभिः सन्धमति+इति योजना| तृतीया च द्वितीयार्थे | तेन परमाणून् संयोजयति+इत्यर्थः| किमर्थम्+इत्यत आह--द्यावाभूमी जनयन्निति| द्याव+इति+अनेन+ऊर्ध्वलोकसप्तकम्+ भूमि+इति+अनेन+अधोलोकसप्तकम्+उपलक्षितम्| एकम्+ सम्पदम्+ धमति+इति+अनेन+अन्वितम्| द्वितीयम्+ जनयन्नति+अनेन+अन्वेति|1 '1व्यवहिताश्च' इति छान्दससूत्रात्| तथा च द्यावाभूमी चतुर्दशलोकान् सम्यक् तत्तत्संस्थानविशेषविशिष्टतया जनयन् 
सन्नित्यर्थः| आरम्भवदः+अपि+एतत्+शृतिमूलक एव, अत्र+आरम्भवादप्रतिपादनात्| अत्र श्रुत्यन्तरम्+अपि| 'आदिः(श्वेताश्वतरोपनिषदि षष्टाध्याये) स संयोगनिमित्तहेतुः परस्त्रिकालात्+अकलः+अपि दृष्टः' इति| संयोग, पृथिव्यादि चतुर्विधपरमाणूनाम्+ संयोगः| तम्+ प्रति निमित्तहेतुः निमित्तकारणम्+इत्यर्थः| एवम्+ छांदोग्ये (षष्टाध्याये द्वादशखण्डे) श्वेतकेतुम्+ प्रति+उद्दालक आह - '1न्यग्रोधफलम्+अत आहर इति| इदम्+ भगव इति| भिन्धि इति| भिन्नम्+ भगव इति| किम्+अत्र पश्यसि+इति|  न किञ्चन भगव इति| तम्+ ह+उवाच| यम्+ वै सौम्यैतमणिमानम्+ न निभालयसे|एतस्य वै सौम्यैषः+अणिम्न एव महान्+न्यग्रोधः+तिष्ठति'1 इति| अत्र+अपि+आरम्भवादः प्रतीयते| तथाहि| पूर्वम्+(चतुर्थाध्याये अष्टमखण्डे) '1सन्मूलास्सौम्येमास्सर्वाः प्रजाः' 1इत्यनेन कार्यमात्रे ईश्वरस्य कारणत्वम्+उक्तम्| तत्र+ईश्वरस्य निमित्तकारणत्वम्+एव| न तु समवायिकारणत्वमि+इति+आह- न्यग्रोधफलम्+इत्यादि| अतः वृक्षात् आहर आनय| इदम्+ भगव इति श्वेतकेतः+उक्तिः | इदम्+आनीतम्| भगवः+ भगवान्+इत्यर्थः '1मतुबसोरु1 1सम्बद्धौछदसि'1 इति रूपम्| यम्+ वै सौम्येतमणिमानम्+ परमाणुम्+ न निभालयसे न चाक्षुषविषयम्+ करोषि| एतस्येति परमाणुत्वेन+ऐक्यम्| तथाच+एतत्+समुदायेन द्व्यणुकादि परम्परया महतः+ न्यग्रोधस्य+आरम्भः| अन्तत एषाम्+एव समवायिकारणत्वम्| नतु+ईश्वरस्य| तस्य तु निमित्तकारणत्वम्+एव+इति सूचितम्| न्यग्रोधपदम्+ कार्यमात्रपरम् | न(न च युक्तम्+इति सम्बन्धः)च+अत्र+अणिमपदम्+ईश्वरपरम्| दुर्विज्ञेयत्वरूपसूक्ष्मत्वस्य तत्र+अपि सम्भवात्|1 'एषः+अणुरात्मा चेतसा वेदितव्यः' 1इत्यादौ+अणुशब्दस्य+उक्तसूक्ष्म+अर्थकत्वस्य सर्वैरेव+अङ्गीकारात्+इति परेषाम्+ मतम्+ युक्तम्, तत्रागत्या अणुशब्दस्य लक्षणोक्तार्थकत्वे+अपि प्रकृते मुख्ये बाधकाभावेन लक्षणाया अयोगात्| न च तथापि एतत्+शृतिपूर्व श्रुतौ '1स य एषः+अणिमा' 1इत्यत्र+अणिमपदस्य+ईश्वरार्थकतया+अत्र+अपि+ईश्वरत्वम्+ युक्तम्+इति वाच्यम्| '1एतमणिमानम्'1 इति+अनेन स्थूल+अवयवभङ्गे+अन्तरवस्थितसूक्ष्म+अवयवस्य+एव प्रकान्तत्वेन 'एतस्य वै सौम्यैषः+अणिम्न एव महान्+न्यग्रोधः+तिष्ठति+इत्यत्रत्य+अणिमशब्देन तत्परामर्शस्य+एव+औचित्यात्| एवम्+अन्या अपि श्रुतयश्च+अनुसन्धेयाः|| 
         नन्वीश्वरे तज्ज्ञानादौ च किम्+एकत्वम्| न तावत्+संख्या, अव्यावर्तकत्वात् ज्ञानादौ साक्षात्+बाधात्+च| परम्परया च न, द्वित्वाविरोधित्वात्| नापि स्वसमानजातीयद्वितीयरहितत्वम्, तस्य सिद्ध्यसिद्धिपराहतत्वात् | न च स्वसमानजातीयद्वितीयसंहित यद्यत्, तत्+भेदकूटवत्वम्+ तत्| तेन न+उक्तदोष इति वाच्यम्, भेदकूटस्य दुर्ज्ञेयत्वात्| अथ नित्यज्ञानादिमत्+निष्ठभेदप्रतियोगितावच्छेदकत्वम्, स्वेतरज्ञानाद्यवृत्तिनित्यत्वकत्वम्+ वा| आद्ये प्रतियोगितायाम्+ व्यासज्यवृत्तिधर्मानवच्छिन्नत्वम्+ निवेशनीयम्| तत उभयभेदम्+आदाय न+असम्भव इति चेत्+न, नित्यज्ञानादिसिद्धे पूर्वम्+एतादृश+एकत्वज्ञानसम्भवेन+उक्तरीत्या लाघवज्ञानसहकारेण+अनुमितौ तत्+वैशिष्ट्यज्ञान+असम्भवात्, विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुत्वात्| यत्तु सामान्यतः+ विशिष्ट बुद्धित्वावच्छिन्नम्+ प्रति विशेषणज्ञानत्वेन न हेतुता, विशिष्टबुद्धित्वादेः+अनुगतम्य+अभावात्| किन्तु, स्वरूपतः+ घटत्वादिविशिष्टबुद्धिम्+ प्रति स्वरूपतस्तज्ज्ञानत्वेन, जातित्वादिना तद्विशिष्टबुद्धिम्+ प्रति जतित्वादिना तज्ज्ञानत्वेन हेतुता कल्प्यते न तु जात्या+अतिरिक्तपदार्थम्+अन्तर्भाव्य+अपि तथा हेतुत्वम्+ कल्प्यते, प्रमाण+अभावात्| प्रकृते एकत्वविशिष्टबुद्धिम्+ प्रति एकत्वज्ञानहेतुत्वस्य+अभावेन+एकत्वज्ञानम्+ विनापि+उक्तरीत्या+एकत्व विशिष्ट+अनुमितिसम्भवेन न+उक्तदोष इति तन्न, उक्तरीत्या विशिष्टबुद्धिविशेषण ज्ञानयोः+घटत्वपटत्वादिभेदेन+अनन्तहेतुहेतुमत्+भावकल्पने गौरवेण लाघवात्+निरवच्छिन्न प्रकारतासम्बन्धेन ज्ञानम्+ प्रति निरवच्छिन्नविषयतासम्बन्धेन ज्ञानत्वेन, सावच्छिन्नप्रकारतासम्बन्धेन ज्ञानम्+ प्रति सावच्छिन्नविषयतासम्बन्धेन ज्ञानत्वेन, हेतुत्वद्वयकल्पनस्य+एव+औचित्येन+एकत्वज्ञानम्+ विना तद्विशिष्ट+अनुमितेः+ब्राह्मणः+अपि दुरुपपादत्वात्+इति चेत्+अत्र प्राहुः| आत्माना+आत्म+उभयावृत्तिदुःखासमानाधिकरणाद्वित्वशून्यत्वम्+ईश्वर+एकत्वम्| तादृशद्वित्व+असमानाधिकरणत्वञ्च तज्ज्ञानादि+एकत्वम्| एतादृश+एकत्वञ्च नित्यज्ञानादिसिद्धेः पूर्वम्+ गुणादौ सुग्रहम्| अवृत्त्यन्तमसमानाधिकरण+अन्तञ्च क्रमेण+ईश्वरघटादिद्वित्वम्+ईश्वर जीवद्वित्वञ्चादाय+असम्भववारणाय| तादृशञ्च घटपटादिद्वित्वम्+एव प्रसिद्धम्+इति| तत्+चिन्त्यम्, एतादृश+एकत्वस्य जीवात्मसाधारण्येन द्वित्वा+अविरोधित्वात्| (द्वित्वाविरोधित्वात्+इति| यथा जीवयोः+द्वित्वसत्त्वे+अपि दुःखवदवृत्तित्वविशिष्टद्वित्व+अभावो बाधिता, तथा इश्वरे न+अन्वे+अपि दर्शितद्वित्व+अभावाः सेत्स्यति| ननु विशिष्टाभावः विशेष्य+अभावप्रयुक्तः विशेषण+अभावप्रयुक्तः+च भवति| एवञ्च, जीवे विशेष्यीभूतद्वित्वसत्त्वे+अपि दुःखवद्भिन्नत्वरूपविशेषण+अभावप्रयुक्तः+ विशिष्ट+अभावः, इश्वरे तु दुःखाभावात्+विशेषण+अभावप्रयुक्तः+ न भवितुम्+अर्हति+इति+एकत्वम्+ सेत्स्यति+इति वाच्यम्, ईश्वरे दुःखसिद्ध्यापि साध्यनिर्वाहात्+अर्थान्तर+आपत्तेः+इति भावः ||) वस्तुतस्तु, सामानादिकरण्यवैयधिकरण्य+उभयसम्बन्धेन आत्मत्ववत्+भिन्नत्वे सति दुःखवत्+भिन्नम्+ (दुःखवत्त्वम्+अपि दर्शित+उभयसम्बन्धेन बोध्यम्| इत्थञ्च न जीवेश्वरद्वित्वसंग्रहः) यद्द्वित्वम्, समवायेन तत्+शून्यत्वम्+ईश्वर+एकत्वम्| सामानाधिकरण्येन (इदम्+आपाततः, ईश्वरे ज्ञानद्वयादिसत्त्वे+अपि तज्ज्ञाने एतादृश+एकत्व+अबाधात्| वस्तुतः+ भेदविशिष्ट+अन्यत्वम्+एव तत्| वैशिष्ट्याञ्च स्वप्रतियोगित्वस्वानुयोगिज्ञानसमानाधिकरणत्व+उभयसम्बन्धेन||) तत्+शून्यत्वञ्च तज्ज्ञानादि+एकत्वम्+इति तत्त्वम्|| 
	 नन्वेवम्+ जन्यम्+शरीरजन्यम्+ कार्यत्वात्+घटवत्+इति+अनुमानेन क्षित्यङ्कुरादिजनकशरीरसिद्धौ+ईश्वरस्य शरीरित्व+आपत्तिः| न च+अप्रयोजकत्वम्, विशिष्य घटत्वपटत्वादि+अवच्छिन्नम्+ प्रत्येव स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन कुलालादि शरीरत्वेन हेतुतया कार्यत्वावच्छिन्नम्+ प्रति हेतुत्वासिद्धौ+उक्तरीत्या ईश्वरसिद्धि+अनापत्तेः| यदि च 
विशिष्य घटपटादिभेदेन+अनन्तकुलालादिकृतिहेतुत्वे गौरवात्+लाघवेन कार्यत्वावच्छिन्नम्+ प्रत्येव कृतित्वेन हेतुत्वम्+ कल्प्यते| शरीरलाघवम्+अपेक्ष्य सङ्ग्राहकलाघवस्य बलवत्त्वात्| न च+एतादृशहेतुत्वस्वीकारे क्षित्यादिकर्तृत्वेन+ईश्वरस्य, तज्ज्ञान+इच्छाकृतीनाम्, ईश्वरे च+अनन्तमूर्तसंयोगादीनाम्+ कल्पने गौरवम्+इति वाच्यम्, तादृशगौरवस्य फलमुखत्वेन+अदोषात्+इति विभाव्यते, तदा प्रकृते+अपि तुल्यम्+इति चेत्+न, ईश्वरे शरीर+अभावबोधकेन1 'अपाणिपादः+ जवनः+ गृहीता पश्यत्यचक्षुः संश्रुणोत्यकर्णः'1 इत्यादिश्रुतिसहस्रेण शरीरनियतभोग+अभावेन च शरीरभावसिद्धौ बाधेन+ईश्वरशरीरसिद्धि+असम्भवात्| ईश्वरे शरीरभावसिद्धौ क्षित्यङ्कुरादौ व्यभिचारेणागत्या घटत्वपटत्वादि+अवच्छिन्नम्+ प्रत्येव तत्र शरीरत्वेन हेतुतया कार्यत्वावच्छिन्नम्+ प्रति शरीरत्वेन हेतुत्वस्यासिद्धौ+उक्त+अनुमानस्य+अप्रयोजकत्वात्+च| ईश्वरसाधकपूर्व+उपदर्शित+अनुमाने न कः+अपि दोषः| क्वापि व्यभिचारनिर्णयेन लाघवात् कार्यत्वावच्छिन्नम्+ प्रति कृतित्वेन हेतुत्वसिद्धौ+अप्रयोजकत्व+अभावात्, बाधाद्यभावात्+च| न च+एवम्+ कार्यत्वावच्छिन्नम्+ प्रति चेष्टात्वेन हेतुत्वम्+अपि न स्यात्, शरीर+अभावे चेष्टाया असत्वेन क्षित्यङ्कुरादौ+एव व्यभिचारात्+इति वाच्यम्, अगत्या घटत्वपटत्वादि+अवच्छिन्नम्+ प्रति कुलालादिचेष्टया विजातीयचेष्टत्वेन हेतुत्व+अभ्युपगमेन तादृशहेतुत्व+अभावे क्षितिविरहात्| न च घटत्वादि+अवच्छिन्नम्+ प्रत्यापि चेष्टाशरीरयोः कथम्+ हेतुत्वम्, सर्गादि+अकालीनघटादौ व्यभिचारात्+इति वाच्यम्, विजातीयघटत्वादि+अवच्छिन्नम्+ प्रत्येव स्वप्रयोज्यविजातीयसंयोग सम्बन्धेन तयोः+हेतुत्वात् | यत्तु अरण्यादौ वह्नि+आदिके दृष्टे तत्कर्तुरदर्शने च इदम्+ वह्नि+आदिकम्+ केनचित्+शरीरेणा कृतम्+इति+अनुमियते, न तु+अङ्कुरपर्वतादौति+अनुभवसिद्धम्+इति शरीरिककर्तृककार्यसमूहे शरीरिककर्तृकत्व+अनुमापकः कश्चन धर्मः+ विलक्षणः+अवश्यम्+अभ्युपेयः| स च धर्मः+ जातिरूपः उपाधिर्वेत्यन्यत्+एतत्| एवम्+ च तादृशधर्म एव चेष्टाशरीरयोः+जन्यतावच्छेदकः, तावत+एव क्षित्यङ्कुरादौ व्यभिचारवारणात्| न च+एवम्+ लाघवेन कार्यत्वावच्छिन्नम्+ प्रति कृतित्वेन हेतुत्वानापत्तिः, तत्र तादृशधर्मविशेषस्य जन्यतावच्छेदकत्वे+अपि लाघवानपायात्+इति वाच्यम्, कार्यत्वस्य सङ्ग्राहकत्वेन तस्य+एव जन्यतावच्छेदकत्वे सम्भवति तत्त्याग+अनौचित्यात्| लाघवेषु+अपि सङ्ग्राहकलाघवस्य बलवत्त्वात्+इति तन्न, तादृशविलक्षणधर्मे मानाभावात्| न च तादृशधर्म+अभावे कथम्+ शरीरकर्तृकतानुमानमिति वाच्यम्, तत्र वह्नित्वादिन+एवतदनुमानात्| न च+अप्रयोजकत्वम्, निरुपाधिसहचारस्य+एव+अनुकूलतर्कत्वात्| एतेन वह्नित्वादिनेव+अङ्कुरत्वादिना+अपि तदनुमानापत्तिः+इत्यपि निरस्तम्, अङ्कुरत्वादौ तत्+सहचाराग्रहात्| न च निरुपाधि सहचारस्य+अनुकूलतर्कत्वे मानाभाव इति वाच्यम्, जात्यादिना सत्तादि+अनुमान+अन्यथा+अनुपपत्तेः+एव मानत्वात्+इति साम्प्रदायिकाः|
नविनाः+तु 'अपाणिपादः' इत्यादिश्रुतीनाम्+अस्मदादिशरीरसंस्थानतुल्यसंस्थानशरीर+अभावमात्रबोधकत्वेन, भोगस्य शरीरनियतत्वे मानाभावेन च+ईश्वरशरीरभाव+असिद्ध्या बाधाभावेन क्षित्यङ्कुरादौ व्यभिचारानिर्णयेन कृतेः+इव चेष्टाशरीरयोः+अपि लाघवात् कार्यत्वावच्छिन्नम्+ प्रत्येव हेतुतया अप्रयोजकत्व+अभावेन च+उक्त+अनुमानात्+ईश्वरशरीरसिद्धौ बाधक+अभावेन+ईश्वरस्य शरीरित्वम्+इष्टम्+एव| अत एव+ईश्वर+उक्तत्वेन वेदप्रमाण्यसिद्धिः स्वरसत एव सङ्गच्छते| अन्यथा ईश्वरस्य शरीरभावात्+उक्ति+असम्भववेन वेदप्रमाण्यस्य भूतावेशन्यायानुसरणात् क्लेशसाद्ध्यतापत्तेः| तत्+च शरीरम्+ नित्यम्+ लाघवात्| न च+ईश्वरस्य शरीरित्वे तज्ज्ञानादीनाम्+ जन्यत्व+आपत्तिः, तत्कारणशरीरादेः सम्भवात्+इति वाच्यम्, लाघवात्+एव तेषाम्+ नित्यत्वसिद्धेः| न च+एवम्+ तत+चेष्टाया अपि नित्यत्व+आपत्तिः, इष्टत्वात्| न च+एवम्+ ज्ञानत्वादेः+नित्यसाधारणत्वेन शरीरादिजन्यतावच्छेदकत्व+अनुपपत्तिः, जन्यत्वादेर्निवेशे च गौरवात्+इति वाच्यम्, तस्य फलमुखत्वेन+अदोषत्वात्, नित्यसाधारणधर्मस्य+अपि कार्यतावच्छेदकत्वे बाधक+अभावात्+च| अथ+ईश्वरस्य स्थूलशरीर+अङ्गीकारे तस्य पाषाणमध्यवर्तिकीटशरीरकर्तृत्व+अनुपपत्तिः, तत्र+अभग्नस्य स्थूलशरीरस्य प्रवेश+असम्भवात्, अणुशरीर+अभ्युपगमे सकलकार्यकर्तृत्व+अनुपपत्तिः+इति चेत्+न, तस्य+अचिन्त्य+अलुप्तशक्तिकत्वेन+अभग्नस्य+अपि तत्+शरीरस्य पाषाणादौ प्रवेशसम्भवात् नानाणुशरीर+अभ्युपगमात्+च| यद्वा, परमाणव एव प्रयत्नवत्+ईश्वरात्मसंयोगजन्यचेष्टावन्त ईश्वरस्य नित्यानि शरीराणि| न च+एवम्+ चेष्टाया अनित्यत्वे सर्वदा+असम्भव इति वाच्यम्, अनित्य चेष्टाया अपि सर्वदा सम्भवात्| न च परमाणूनाम्+ चेष्टावदन्त्य+अवयवित्वरूपशरीरत्वासम्भव इति वाच्यम्, चेष्टाजनकतावच्छेदकजातिविशेषस्य+एव शरीरत्वरूपत्वात्| न च तेजस्त्वादिना साङ्कर्यात् कथम्+ शरीरत्वस्य जातिरूपत्वम्+इति वाच्यम्, उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्य+अपि प्रमाणाभावेन+अदोषत्वात्| न च चेष्टत्वस्य+अनुगतत्व+अभावात् कथम्+ तदवच्छिन्नजनकतावच्छेदकत्वम्+ शरीरत्वस्य+इति वाच्यम्, तस्य+अपि प्रयत्नजन्यतावच्छेदकशरीरक्रियाविशेषगतजातिविशेषरूपत्वात्| वस्तुतस्तु, ईश्वरप्रयत्नाधीनचेष्टावताम्+ सर्वेषाम्+एव+ईश्वरशरीरत्वम्| अत एव '1सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपात्'1 इत्यादिश्रुतयः '1भ्रामयन् सर्वभूतानि' 1इत्यादिस्मृतयश्च साधु सङ्गच्छन्ते| यत्तु शरीरेण चेष्टाम्+उत्पाद्य कार्योत्पादात् कार्यत्वावच्छिन्नम्+ प्रति चेष्टात्वेन हेतुत्वस्य+अवश्यकत्वेन चेष्टोपक्षीणस्य शरीरस्य कार्यत्वावच्छिन्नम्+ प्रति हेतुत्वसिद्ध्या उक्तशरीरजन्यत्वानुमानेन न+ईश्वरशरीरसिद्धिः सम्भवति+इति तन्न, तथापि चेष्टाजन्यत्व+अनुमानेन+एव क्षित्यङ्कुरादिजनकचेष्टासिद्धौ तज्जनकतया+ईश्वरकृतशरीरयोः+सिद्धौ सशरीरेश्वरसिद्धेः+आवश्यकत्वात्| न च+एवमनन्तशरीरकल्पनागौरवेण ईश्वरीयचेष्टाया अपि हेतुत्वसिद्ध्या कथम्+ईश्वरशरीरसिद्धिः+इति वाच्यम्, तादृशगौरवस्य फलमुखत्वेन+अदोषात्| अथ तथापि चेष्टाया घटादौ 
स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन तद्ध्वंसादौ च स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन हेतुतया अनुगतसम्बन्धाभावात् कथम्+ कार्यत्वावच्छिन्नम्+ प्रति हेतुत्वम्+इति चेत्+न, सम्बन्+अननुगमस्य+अदोषत्वात्| सर्वत्र स्वप्रयोज्यवत्त्वसम्बन्धेन+एवचेष्टाया हेतुत्वेन क्वापि व्यभिचार+अभावात्+च| अत एव रामकृष्णादिशरीरचेष्टाविशेषहेतुकृति+आश्रयत्वेन+अपि+ईश्वरसिद्धिः+बोद्ध्या| अथ समवायेन नानाविधचेष्टाम्+ प्रति नानाविधकृतेः+हेतुतया+एकविधनित्यकृतेः+तत्+हेतुत्व+असम्भवः| न च+एकस्या अपि नित्यकृतेः+नानाशरीरावच्छिन्नत्व+उपगमेन नानाशरीरवृत्तिनानाविधविजातीयचेष्टाहेतुत्वे बाधक+अभाव इति वाच्यम्, तथा सति नानाविधविजातीयचेष्टाया देशनियम+अनुपपत्तेः+इति चेत्+न, समवायेन विजातीयतत्तत्+चेष्टाम्+ प्रति स्वीयविजातीयतत्तत्+चेष्टावृत्तिप्रकारतानिरूपितविशेष्यतासम्बन्धेन एकस्या एव कृतेः+हेतुत्वे+अपि देशनियम+उपपत्तेः| न च+एवम्+अपि कृः+नित्यतया चेष्टायाः कालनियम+असम्भव इति वाच्यम्, समवायेन तत्तत्+कालीनविजातीयतत्तत्+चेष्टाम्+ प्रति स्वीयतत्तत्+कालीनविजातीयतत्तत्+चेष्टावृत्तित्वघटित+उपदर्शितसम्बन्धेन कृतेः+हेतुत्व+उपगमेन चेष्टायाः कालनियमस्य+अपि+उपपत्तेः| न च+एवम्+ दीधितिकारस्य विंशत्यङ्गुल्यवच्छेदेन नानाचेष्टा+अनुरोधेन विंशतिप्रयत्नस्वीकारस्य+असङ्गतत्व+आपत्तिः, उक्तरीत्या तत्र+अपि+एकेन+एवप्रयत्नेन नानाचेष्ट+उपपादनस्य सम्भवात्+इति वाच्यम्, तावता क्षतेः+अभावात्| न च+एवम्+ जीवात्मनि कृत्यङ्गीकारः+ व्यर्थः, अस्मदादिशरीरचेष्टाया अपि+ईश्वरकृत्या+एव सम्भवात्+इति वाच्यम्,घटम्+ करोमि+इत्यादिप्रत्यक्षबलात्+एव तदङ्गीकारात्| न च+एवम्+अपि जीवनयोनिकृतिकार्यस्य ईश्वरकृत्या+एव निर्वाहे तदङ्गीकारः+ व्यर्थः स्यात्+इति वाच्यम्, इष्टापत्तेः+इति वदन्ति|  
      स्यात्+एतत्| कार्यत्वावच्छिन्नम्+ प्रति कृतित्वादिना सामान्यहेतुत्वे मानाभावः, अतिप्रसङ्गभङ्गाय घटत्वादि+अवच्छिन्नम्+ प्रति विजातीयकृतित्वादिना  कुलालादिकृत्यादीनाम्+ विशिष्य हेतुत्वस्य+आवश्यकतया उक्तलाघवाभावात्| न च यत्+विशेषयोः कार्यकारणभावः, असति बाधके तत्+सामान्ययोः+अपि+इति न्यायेन तत्+सिद्धिः| अन्यथा सर्वत्र सामान्यकार्यकारणभावमात्रस्य+उच्छेदप्रसङ्गात्+इति वाच्यम्, कार्यत्वस्य+अनुगतस्य दुर्वचतया तादृशसामान्यहेतुत्वस्य+असम्भवत्+उक्तिकत्वात्| न च प्रागभावप्रतियोगित्वम्+एव तदिति युक्तम्, प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकतया तत्तत्+प्रतियोगिरूपत्वेन+अननुगमात्| न च स्वाश्रयप्रतियोगित्वसम्बन्धेन प्रागभावत्ववत्त्वम्+एव कार्यत्वम्| अथवा, विषयतादिवदतिरिक्तम्+एव प्रतियोगित्वम्+अङ्गीकार्यमतः+ न+उक्तदोष इति वाच्यम्, प्रागभावस्य दुर्वचत्वात्| न च ध्वंसप्रतियोग्यभावत्वम्+ प्रागभावत्वम्+इति वाच्यम्, ध्वंसत्वस्य प्रागभावप्रतियोग्यभावत्वरूपतया अन्योन्य+आश्रयात्| न च ध्वंसत्वप्रागभावत्वयोः+अखण्ड+उपाधित्वात्+न दोषः, प्रागभावानङ्गीकारे तथाप्यनिस्तात्| 
ध्वंसप्रतियोगित्वस्य ध्नंसावृत्तित्वेन तस्य+अपि कार्यत्वरूपत्व+असम्भवात्| न च+उत्पत्तिमत्त्वम्+एव कार्यत्वम्, उत्पत्तेः+अतीन्द्रियतया लौकिकप्रत्यक्ष+अभावे+अपि+अलौकिकप्रत्यक्षानपायात्+इति वाच्यम्, आद्यक्षणसम्बन्धरूपायाः+तस्या अपि+अननुगमात्| अत एव न स्वरूपसम्बन्धविशेषः+अपि+इति| मा+एवम्, उत्पत्तिमत्त्वस्य+एवकार्यत्वरूपत्वसम्भवात्| न च+अननुगमः, स्वाधिकरणसमयध्वंसवत्त्वसम्बन्धावच्छन्नस्वनिष्टप्रतियोगिताकाभाववत्त्वावच्छिन्नकालिकविशेषणतासम्बन्धेन वृत्तित्वरूपस्य तस्य+अनुगतत्वात्, अत्र स्वपदस्य लक्ष्यपरत्वात्, विषयतातत्त्वादिवत् कार्यत्वस्य+अपिअतिरिक्तत्वेन+अदोषात्+च| अत्र केचित्, कार्यत्वावच्छिन्नम्+ प्रति कृतित्वादिना सामान्यहेतुत्वाभावे+अपि न क्षतिः, पीलुपाकवादिवैशेषिकमते पाकजघटादौ खण्ऽडघटादौ च कुलालदिकृतिजन्यत्वबाधेन घटत्वादिहेतुना कृतिजन्यत्वसाधने मतभेदेन शरीर्यशरीरीश्वरसिद्धेः+निष्प्रत्यूहत्वात्, विशेषहेतुत्वस्य+एव+अनुकूलतर्कत्वात्| यत्तु, कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन कालनिष्ठप्रत्यासत्त्या हेतुत्वेन न तत्र कुलालादिकृतिजन्यत्वबाधः, पाकजघटादिस्थले प्राक्तनपरमाणुद्वयसंयोगध्वंसद्व्यणुकादिध्वंसानाम्+उत्तरसंयोगाद्व्यणुकादावस्ततः कालोपाधितयापि जनकत्वेन काले कुलालादिकृतेः पाकद्वारा स्वप्रयोज्यविजातीयसंयोगेन सत्त्वात्| एवम्+ खण्डघटोत्पत्तिप्राक्कालावच्छेदेन+अपि तदधिकरणकाले कुलालादि कृतेः+अवस्थितकपालद्वयसंयोगरूपस्वप्रयोज्यविजातीयसंयोगेन सत्त्वात्+इति तन्न, चेष्टादण्डादेः+लघुसम्बन्धान्तरेण हेतुत्व+असम्भवेन घटत्वाद्यवच्छिन्ने स्वप्रयोज्यविजातीयसंयोगेन हेतुत्वे+अपि कुलालादिकृतेः+विजातीयकृतित्वेन लाघवात्+विषयत्वादिन+एव हेतुत्वात्| एवम्+अपि सर्गादि+अकाले स्वप्रयोज्यविजातीयसंयोगेन कुलालादिकृतेः कथमपि+असम्भवेन सर्गादि+अकालीनघटकर्तृत्वेन+ईश्वसिद्धेः+अनपायात्+च| अत एव घटादि+अनुकूलविजातीयकृतिमत्त्वादेः+एव कुलालत्वादिरूपत्वेन+ईश्वरस्य+अपि कुलालादिरूपतया1 "नमः कुलालेभ्यः1 1कर्मारेभ्यश्च"1 इति श्रुतिः+अपि साधुसङ्गच्छते| कर्मारः+ लोहकार इति भट्टभास्कराः|न च+एवम्+ तत्र जगत्कर्तृत्वम्+असिद्धम्| श्रुत्यैव तत्+सिद्धेः| अथ घटत्वावच्छिन्नम्+ प्रति विजातीयकृतित्वेन हेतुता| एवम्+ पटत्वावच्छिन्नम्+ प्रति विजातीयकृतित्वेन| एवम्+अन्यत्र+अपि| तथा च+ईश्वरकृतेः सर्गादि+अकालीनघटपटादिजनकत्वे साङ्कर्यम्| तथाहि| कुलालदिकृतौ घटजनकतावच्छेदकम्| न तत्र पटजनकतावच्छेदकम्| कुविन्दकृतौ च पटजनकतावच्छेदकम्| न तत्र घटजनकतावच्छेदकम्|  एकस्याम्+ईश्वरकृतौ च तयोस्समावेशात्+इति चेत्+न, उपाधिसाङ्कर्यस्येव जातिसाङ्कर्यस्या++अपि+अदोषत्वात्| यत्तु, घटत्वादगि+अवच्छिन्ने विजातीयचेष्टाया हेतुत्व+आवश्यकत्वेन विजातीयकृतेः+विषयता स्वप्रयोज्यविजातीयसंयोगेन वा हेतुत्वे मानाभावः| वस्तुतस्तु, कृतेः+चेष्टा,तथा विजातीयसंयोगः, तेन च घटादि+इति+अनुभवेन घटत्वावच्छिन्नम्+ प्रति विजातीयसंयोगत्वादिन+एव हेतुत्वम्| न तु चेष्टया अपि, तावत+एव निर्वाहात्| तथा च न+उक्तरीत्या ईश्वरसिद्धिः सम्भवति+इति तन्न, एवम्+अपि सर्गादि+अकालीनः+ घटः+ विजातीयसंयोगजन्यः घटत्वात्++इदानीन्तनघटवत्+इत्यादि+अनुमानेन सर्गादि+अकालीन घटादिजनकविजातीयसंयोगसिद्धौ तज्जनकचेष्टाजनकयत्र+आश्रयत्वेन शरीरीश्वसिद्धेः+अक्षुण्णत्वात्| यदपि+एवम्+ सर्गादि+अकालीनघटम्+ पक्षीकृत्य दण्डजन्यत्वसाध्यकघटत्वहेतुक+अनुमानबलात्+जन्यत्वबाधेन नित्यदण्डजन्यत्वस्य+अपि तत्र सिद्ध्यापत्तिः| यदि च सामान्यतः+ घटत्वादि+अवच्छिन्नम्+ प्रति दण्डत्वेन न हेतुत्वम्| किन्तु, तद्व्यावृत्तवैजात्यम्+अङ्गीकृत्य तदवच्छिन्नम्+ प्रत्येव हेतुत्वम्| तथा च+अनुकूलतर्कविरहेण+उक्त+अनुमानात्+न नित्यदण्डजन्यत्वसिद्धिः+इति विभाव्यते, तदा तादृशवैजात्य+अवच्छिन्नम्+ प्रत्येव विजातीयसंयोगत्वादिना हेतुत्व+उपगमात्+न+उक्तरीत्या+ईश्वरसिद्धिः+इति, तदपि मन्दम्, घटत्वादि+अवच्छिन्नम्+ प्रति विजातीयसंयोगत्वादिना हेतुत्वेन+एवनिर्वाहे दण्डादेः+अपि स्वप्रयोज्यविजातीयसंयेगेन हेतुत्वे मानाभावात्+इति वदन्ति| तत्+चिन्त्यम्, दण्डादीनाम्+ विरम्य व्यापारोपधायकत्वेन फलपर्यन्तसत्त्वस्य+आवश्यकत्वेन विनिगमनाविरहात्+एव तेषाम्+ हेतुत्वस्य+आवश्यकत्वात्+इति||
    इदन्तु चिन्त्यते| जन्यत्वस्य जनकताघटितत्वम्+, जनकतायाश्च स्वावच्छेदकनिष्ठकार्यतावच्छेदक+अवच्छिन्नव्यापकतावच्छेदकत्वघटितत्वम्+इति नियमः| एवञ्च+अत्र कृतित्वनिष्ठकार्यत्वावच्छिन्नव्यापकतावच्छेदकत्वघटितजनकताघटितकृतित्वम्+ साध्यम्| किम्+ वा विजातीयकृतित्वनिष्ठघटत्वादि+अवच्छिन्नव्यापक तावच्छेदकत्वधटितजनकताधटितकृतिजन्यत्वम्+ साध्यम्| तत्र नाद्यः, कृतित्वे कार्यत्वावच्छिन्नव्यापकतावच्छेदकत्वस्य+असिद्धतया तद्धटितजनकताकृतित्वजन्यत्वस्य साधनासम्भवात्| न+अन्त्यः, व्यभिचारात्| सामानाधिकरण्येन साध्यसिद्धेः+उद्देश्यत्वे सिद्धसाधनात्| अवच्छेदक+अवच्छेदेनसाध्यसिद्धेः+उद्देश्यत्वे च बाधात्| न च समवायेन कार्यत्वावच्छिन्नम्+ प्रति विषयतया, कालिकसम्बन्धेन कार्यत्वावच्छिन्नम्+ प्रति कालिकसम्बन्धेन, तादात्म्यसम्बन्धेन कार्यत्वावच्छिन्नम्+ प्रति साध्यत्व+आख्यविषयतयाकृतित्वेन हेतुत्वम्+इति पक्षत्रये यथाक्रमम्+ विषयतया कृतिमत्+अन्यस्मिन् समवायेन+अवृत्तित्वरूपत्वम्+, कालिक सम्बन्धेन कृतिमत्+अन्यस्मिन् कालिकसम्बन्धेन+अवृत्तित्वरूपत्वम्, साध्यत्व+आख्यविषयतयाकृतिमत्+अन्यस्मिन् तादात्म्येन+असम्बद्धत्वरूपञ्च कृतिजन्यत्वम्+ जनकत्वाघटितम्+एव साध्यम्| अतः+ न+उक्त दोष इति वाच्यम्| आद्ययोः नैयायिकानाम्+अप्रसिद्धेः ईश्वर कृतेः+सर्वविषयकत्वात्+सार्वत्रिकत्वात्+च| न च कालिकसम्बन्धेन कृतिमत्+अन्यत्वम्, नित्यगगनादौ+एव प्रसिद्धम्+इति वाच्यम्, तत्र कालिकसम्बन्धेन वृत्तित्वस्य+अप्रसिद्धेः| न च कालिकसम्बन्धावच्छिन्नवृत्तित्त्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकः कालिकसम्बन्धेन 
कृतिमत्+अन्यवृत्तित्त्व+अभावः साध्यः| स च व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकः+ घटादौ प्रसिद्ध एव+इति वाच्यम्, एवम्+ सति सिद्धसाधन+अर्थान्तरयोः+आपत्तेः| तस्मात्+जनकत्वाघटितम्+अतिरिक्तम्+एव जन्यत्वम्+इति+अभिप्रायेण+उक्त+अनुमान+अवतारः+ द्रष्टव्यः| वस्तुतस्तु, साध्यत्व+आख्यविषयतासम्बन्धेनकृतिमत्वम्+एव जन्यत्वाघटितम्+ साध्यम्+ लाघवात्+इति पूर्वम्+एव+उक्तम्| तत्र च न+उक्तदोषः| अपरे तु जन्याव्यवहितपूर्वकालः कालिकसम्बन्धेन कृतिमान् कार्यव्यवहितपूर्वकालत्वात् कालत्वाद्वा घटादि+अव्यवहितपूर्वकालवत्, जन्यम्+विषयता सम्बन्धेन स्वाव्यवहितपूर्वकालीनकृतिमत् कार्यत्वात्+घटादिवत्, जन्यम्+स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वविषयत्व+उभयसम्बन्धेन कृतिमत् कार्यत्वात्+घटात्+इवदित्याद्यनुमानानि प्रसिद्धसाध्यकानि निर्दिष्टानि+ईश्वरसाधकान्यवसेयानि+इत्याहुः+इति+अलम्+इति सूक्ष्मविचारेण|| 	
            अत्र केचित्, उक्त+अनुमानेन क्षित्यङ्कुरादिजनककृतिसिद्धौ+अपि न तदाश्रितेश्वरसिद्धिः, तस्याश्शब्दादिजनकगगनादिवन्निराश्रयत्वस्य+अपि सम्भवेन तदाश्रये प्रमाण+अभावात्, कृतिः+द्रव्याश्रिता गुणत्वादित्यादि+अनुमानानाम्+अप्रयोजकत्वात्, गुणात्वसाधक+अनुमानस्य+अपि+प्रयोजकत्वेन तत्र गुणत्वे मानाभावात्+च| अन्यथा गगनादिकम्+ द्रव्याश्रितम्+ गुणजनकत्वात् घटादिवत्+इति+अनुमानेन गगनादि+आश्रयसिद्धिप्रसङ्गात्| न च परमाण्वादौ व्यभिचारः, तस्य पक्षसमत्वात्+इति वदन्ति| तत्+चिन्त्यम्, निरूपाधिकसहचाररूप+अनुकूलतर्कसत्वेन+उक्त+अनुमानेन+एव तस्या द्रव्याश्रितत्वसिद्धेः| अन्यथा तन्मात्रबलप्रवृत्तानाम्+ जात्यादिना सत्तादि+अयनुमानानाम्+ विलयापत्तेः| विभुभिन्नत्वस्य+उपाधितया गगनादिपक्षक+अनुमानात्+न गगनादि+आश्रयसिद्धिः| किञ्च, (पूर्व+उक्तकृतेः+गुणत्वे मानाभावम्+ मनसि निधाय+आह -किञ्चेति) घटादिरूपकार्ये कुलालादिकृतीनाम्+इव कुलालादिरूपकर्तृः+अपि जनकतया उक्तरीत्या कर्तृजन्यत्व+अनुमानात् क्षित्यङ्कुरादिकर्तृत्वेन+ईश्वरसिद्धिः+निराबाध+एव|| 	
      अत्र वदन्ति| घटादिवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति घटादिवृत्तिविषयता सम्बन्धेन ज्ञानस्य हेत्त्वावश्यकतया घटादिनिर्विकल्पकात् पूर्वम्+ तादृशहेतुसम्पत्त्यर्थम्+ईश्वरज्ञानस्वीकार आवश्यकः| तदाश्रयत्वेन च+ईश्वरसिद्धिः| तथाहि| घटादिचाक्षुषे घटादिचक्षुः+संयोगस्य सन्निकर्षविधया हेतुत्वम्+ निर्विवादम्| तत+च+आत्मनिष्ठप्रत्यासत्त्या न सम्भवति, घटादिचक्षुः+संयोगस्य+आत्मनि+असत्त्वात्| अतः+ विषयनिष्ठप्रत्यासत्त्या+एव तत्+वाच्यम्| तत्+च घटनिष्ठलौकिकविषयतासम्बन्धेन चाक्षुषम्+ प्रति समवायेन घटचक्षुः+संयोगः कारणम्+इति+एवम्+ रूपम्| यद्यपि घटादिचाक्षुषम्+ प्रति घटादिचक्षुः+संयोगस्य+उक्तसम्बन्धेन विषयभेदेन+अनन्तहेत्त्वस्य वाच्यतया तदपेक्षया द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नम्+ प्रति समवायेन चक्षुः+संयोगस्य विषयविशेषणनिवेश्य विषयनिष्ठप्रत्यासत्त्या हेतुत्वस्य+एवलाघवेन+उचितत्वम्| न च विषय निष्ठप्रत्यासत्त्या 
हेतुत्वे एकपुरुषीयचक्षुः+संयोगदशायाम्+अन्यपुरुषस्य चक्षुषापत्तिवारणाय तत्+पुरुषीयत्वनिवेशे गौरवम्+इति वाच्यम्, विषय+अपेक्षया पूरूषाणाम्+अल्पत्वात्| तथापि घटादौ समवायेन चक्षुः+संयोगदशायाम्+उक्तसम्बन्धेन चक्षुः+संयोगस्याम्+आत्मनि सत्वेन घटादिचाक्षुष+आपत्तिः| एवम्+(ननु चक्षुः+संयोगस्य+आमात्म चक्षुः+संयोगादिवृत्तिवैजात्येन+एवहेतुत्वम्+इति न+उक्तदोष इति चेत्+आह - एवम्+इति) यत्र पटादौ+एव चक्षुः+संयोगः, तत्र समवायेन+आत्मनि घटादिचाक्षुषापत्तिश्च (द्रव्यवृत्तिलौकिकविषयतया+इत्यादिः)| न च घटादिचाक्षुषत्वस्य कस्यचित् कार्यतानवच्छेदकतया न तदवच्छिन्न+आपत्तिः+इति वाच्यम्, घटादिचाक्षुषत्वस्य घटादिचाक्षुषेच्छाविरहविशिष्टभिन्नविषयक+अनुमितिसामग्र्यभावस्य+एव कार्यतावच्छेदकतया तद्बलात्+तत्+अवच्छिन्न+आपत्तिसम्भवात्| न च तदितरसम्बन्धेन कार्योत्पादकसामग्रीविशिष्टाया (सामग्राति| स्वेतरयावत्+कारणे+इत्यर्थः| तथा च समवायसम्बधेन उद्भूतरूपात्मककारणस्य समवायेन+आत्मन्यभावात्+न+उक्तापत्तिः+इति भावः) एव तत्+सम्बन्धेन कार्योत्पादकसामग्र्याः फलव्याप्यतया न(आत्मनि रूपभावात्+इति भावः) तदापत्तिः+इति वाच्यम्, तत्सम्बन्धेन कार्योत्पादकसामग्र्याम्+एककालीनत्वसम्बन्धेन+एववैशिष्टस्य निवेशनीयतया तस्याश्च तदानीम्+ पटादौ सत्त्वेन+एववैशिष्ट्यस्य तत्र सत्त्वात्| अतः+ घटादिवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति तेन सम्बन्धेन ज्ञानस्य हेतुत्वम्+ वाच्यम्| तथा सति न+उक्तापत्तिः| समवायेन घटादिचाक्षुषोत्पादकसामग्र्याम्+ घटादिवृत्तिविषयतासम्बन्धेन ज्ञान(घटवृत्तिविषयता समवाय+उभयघटितसामानाधिकरण्यसम्बन्धेन वैशिष्ट्यम् बोध्यम्| आत्मनिष्ठप्रत्यासत्त्या कारणानाम्+ सामग्री घटकवैशिष्ट्यम्+ तदन्तर्भावेण सामानाधिकरण्यरूपम्, विषयनिष्ठप्रत्यासत्त्या कारणानाम्+ सामग्रीघटकवैशिष्ट्यम् तदन्तर्भावेण सामानाधिकरण्य रूपम्, तयोः सामग्र्योः परम्+एककालीनत्वमात्रम्+आवश्यकम्+इति+आशयः)विशिष्ट (चक्षुः+संयोगेति|| तत्पुरुषीयचाक्षुषकारणतत्पुरुषीयचक्षुः+संयोग+इत्यर्थः| चक्षुः+संयोगरूपेति सामग्र्याविशेषणम्) चक्षुः+संयोगरूपविषयतासम्बन्धेन घटादिचाक्षुषसामग्र्या एककालीनत्वसम्बन्धेन+अपि+अभावात् , तदनीम्+ (घटे चक्षुः+संयोग विरहकाले इत्यर्थः|) तादृश सामग्र्याः क्वापि+असत्त्वात्| न च ज्ञानत्वावच्छिन्नस्य विषयभेदेन+अनन्तहेतुतानाम्+ सन्निकर्षस्य च भिन्नहेतुतायाः कल्पना+अपेक्षया सन्निकर्षस्य+एव विषयभेदेन हेतुताकल्पनम्+एव+उचितम्+इति वाच्यम्, इन्द्रियभेदेन (इन्द्रियभेदेन+इति| कारणतावच्छेदककोटौ चक्षुस्त्वागादिभेदेन+इत्यर्थः|)  लौकिकप्रत्यक्षभेदेन (प्रत्यक्षभेदेन+इति| चाक्षुषात्वाचादिकार्यभेदेन+इत्यर्थः|) च विभिन्नसन्निकर्षहेतुतायाम्+ विषयान्तर्भावम्+अपेक्ष्य विषयभेदेन ज्ञानहेतुतायाम्+ भिन्नसन्निकर्षहेतुतायाञ्च लाघवात्| न च+उक्त+आपत्तिवारणाय घटादिवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति तादात्म्येन घटादि रूपविषयस्य+एव हेतुतास्तु, तथा च न+उक्तरीत्या+ईश्वरसिद्धिः सम्भवति+इति वाच्यम्, एवम्+अपि यत्र पटत्वादौ+एव चक्षुः+संयुक्तसमवायः तत्र+उपदर्शितरीत्या समवायेन+आत्मनि घटात्वादिचक्षुष+आपत्तिवारणाय घटादिवृत्तिविषयता सम्बन्धेन ज्ञानम्+ प्रति तेन सम्बन्धेन घटादित्वादिज्ञानहेतुताया आवश्यकत्वेन घटात्वादिनिर्विकल्पकात् पूर्वम्+ तादृशकारणसम्पत्त्यर्थम्+ईश्वरस्वीकारस्य+आवश्यकत्वात् | न च तत्रापि घटादिवृत्तिविषयतासम्बन्धेन ज्ञानम्+ प्रति घटत्वत्वादिना घटत्त्वादेः+हेतुतयैवापत्तिवारणम्+ सम्भवाति+इति वाच्यम्, घटेतर+आवृत्तित्वविशिष्टसकलघटवृत्तित्वरूपघटत्वत्वादिना हेतुत्व+अपेक्षया घटत्त्वादिवृत्तिविषयतासम्बन्धेन ज्ञानत्वेन  हेतुताया लाघवात्| न च घटात्वादिनिर्विकल्पकात् पूर्वमपि कस्याचित्पुरुषस्यावश्यं घटत्त्वादिज्ञानसत्त्वान्न+ईश्वरज्ञानस्य+आवश्यकतेति वाच्यम्| एवमपि सर्गादि+अकालीनघटात्वादिनिर्विकल्पकात् पूर्वम्+ पुरुषान्तरीयघटत्वादिज्ञानभावेन तादृशकारणसम्पत्त्यर्थम्+ईश्वरज्ञानस्वीकारस्य+आवश्यकतया तदाश्रयत्वेन+ईश्वरसिद्धेः+ब्राह्मणापि वारयितुम्+अशक्यत्वात्+इति ||
	   अत्र+इदम्+अवधेयम्| कार्यत्वहेतुकपूर्वोपदर्शित+अनुमानात्+इव आयोजनत्वादिहेतुक+अनुमानात्+अपि+ईश्वरसिद्धिः| तत्+उक्तम्+आचार्यैः "1कार्ययोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः| वाक्यात्+संख्याविशेषाञ्च साध्यः+ विश्वविदव्ययः1||"1 1इति| अत्र कार्येत्यादौ भावप्रधानः+ निर्देशः| प्राचीनमते तादात्म्यसम्बन्धस्य व्याप्यतानवच्छेदकत्वेन यथाश्रुते+अनुपपत्तेः| पञ्चम्यर्थः प्रयोज्यत्वम्| अन्वयश्च साध्यपदार्थ+अनुमितिविषय+एकदेश+अनुमितौ| तथा च कार्यत्व+अयोजनत्वधृतित्वादिपदत्वप्रत्ययत्व श्रुतिवाक्यत्वसंख्याविशेषत्वात्मकबहुविधहेतुप्रयोज्य+अनुमितिविषयः+ विश्वविविषयकनित्यज्ञानाश्रयः+ नित्य ईश्वर इति कारिकार्थः| अत्र आयोजनपदार्थः करणव्युत्पत्त्या कर्म| धृतित्वादि+इत्यादिपदार्थः+ नाशत्वम्| पदपदार्थः प्रमा| संख्याविशेषः+ द्वित्वादिः| एवञ्च जन्यम्+सकर्तृकम्+ कार्यत्वात् घटवत्, सर्गादि+अकालीनद्व्यणुकारम्भकपरमाणुसंयोगजनकम्+ कर्म यत्नजन्यम्+ कर्मत्वात् अस्मदादिशरीरक्रियावत् ब्रह्माण्ऽडादिधृतिः यत्नजन्या धृतित्वात् आकाशे पक्षिधृतिवत्, ब्रह्माण्ऽडादिविनाशः प्रयत्नजन्यः नाशत्वात् पाठ्यमानपटनाशवत्, सर्गादि+अकालीन- घटपटाद्यनादि  व्यवहारः प्रयत्नजन्यः व्यवहारत्वात् इदानीन्तनघटपटानयनादि- व्यवहारवत्  वेदजन्यप्रमा गुणजन्या प्रमात्वात् प्रत्यक्ष्यप्रमावत्, वेदः पौरुषेयः वेदत्वात् यन्नैवम्+ तन्नैवम्+ यथा गगनादि, वेदः पौरुषेयः वाक्यत्वात् भारतवत्, सर्गादि+अकालीनद्व्यणुकपरिणामजनकद्वित्वसङ्ख्या अपेक्षाबुद्धिजन्या द्वित्वत्वात् अस्मदादि+अपेक्षाबुद्धिजन्यद्वित्ववत् इत्यादि+अनुमान+ईरीश्वरसिद्धिः+इति भावः| न च+अत्रप्रयोजकत्वम्+इति शङ्क्यम्, सर्वत्र+अन्ततः+ निरुपाधिसहचारस्यैव+अनुकूलतर्कत्वात्| वेदत्वम्+ च न जातिः, कत्वादिना साङ्कर्यात्| किन्तु, विजातीयधर्मजनकाध्ययनप्रतियोगित्वम्, लौकिकवाक्यभिन्नवाक्यत्वम् वा (जन्यकृत्यधीनप्रथम+उच्चारणकत्वम्+ लौकिकत्वम्)| मणिकतः+तु, शब्दशब्दोपजीविप्रमाण+अतिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाणशब्दत्वम्+ वेदत्वम्| अत्र स्वर्गादिसाधनत्वविशिष्ट यागादिरूपस्य स्वर्गकामः+ यजेत+इत्यादिवेदार्थस्य (अलौकिकस्वर्गघटितस्य+अपि+अर्थः|) स्वघटकीभूतलौकिकस्वर्गादेः शब्दशब्दोपजीविप्रमाणाभ्याम्+अतिरिक्तेन प्रत्यक्षादिप्रमाणेनाग्रहणात्+न वेदे निरुक्तप्रमाणजन्यप्रमितिविषयार्थकत्वम्+इति तत्त्वम्+ घटः+ नास्ति+इत्यादिलौकिकवाक्यस्य+एव| तदन्यत्वम्, शब्दजन्यवाक्यार्थज्ञानजन्यत्वम्, प्रमाणशब्दत्वञ्च वेदे+अस्ति+इति वेदे लक्षणसमन्वयः| घटः+अस्ति+इत्यादिलौकिकवाक्ये+अतिव्याप्तिवारणाय सत्यन्तम्| वेदात्मकशब्दप्रमाणेन साध्यादिसिद्धिनिर्वाहकशब्दोपजीविना यागः सर्गसाधनम्+ सर्गसाधनतावच्छेदकरूपत्त्वादिति+अनुमानादिप्रमाणेन च वेदार्थस्य ग्रहणात्+असम्भव इति शब्दशब्दोपजीविप्रमाण+अतिरिक्तत्वम्+  प्रमाणविशेषणम्|घटः+अस्ति+इत्यादि वाक्यार्थस्य+अपि शब्देन तत्+उपजीवीन+अनुमानेन च ग्रहणादि प्रसंगतात्+अवस्थ्यम्+इति भेदद्वयघटनम्| न च चक्षुरादेः+अदृष्टद्वारा (चाक्षुषमन्त्रविशेषोत्+चरण+अधीन+अदृष्ट+इत्यर्थः) शब्दोपजीवित्वेन तद्ग्राह्यार्थलौकिकवाक्यातिव्याप्तिः+अआस्ति+एव+इति वाच्यम्, शब्दसहकृतेन येन प्रमितिः+जन्यते, तत्त्वस्य शब्दोपजीविप्रमाणपदेन विवक्षणात्| अत एव+एतादृश+अर्थलाभाय+एव प्रथमप्रमाणपदम्+अपि सार्थकम्| द्वितीयप्रमाणपदञ्चासम्भववारणाय| वेदसमानार्थकस्मृतिभारतादिवाक्ये+अति व्याप्तिवारणाय शब्दजन्य+इत्यादि दलम्| जन्यवाक्यार्थज्ञानजन्यत्वनिवेशे मीमांसकनैयायिक+उभयसाधारणवेदत्वस्य निर्वक्तव्यता मीमांसकमते ज्ञाने जन्यत्व+अस्याव्यावर्तकतया जन्यवाक्यार्थज्ञानजन्यत्वस्य+अभावप्रतियोगितानवच्छेदकत्वेन तदवच्छिन्नभेदरूपतादृशवाक्यार्थज्ञानजन्यत्वस्य+अप्रसिद्धिः+इति ज्ञाने शब्दजन्यत्वविशेषणम्| अत्र शब्दजन्यत्वम्+ शब्दप्रयोज्यत्वम् | अन्यथा वेदशब्दप्रयोज्यस्मरणादिरूपवाक्यार्थज्ञानजन्यस्मृत्यादौ+अतिव्याप्तितादवस्थ्यात्| ह्रदः+ वह्निमान्+इत्यादिवाक्यवारणाय तृतीयम्+ प्रमाणपदम्| मनसः+ वारणाय चरमशब्दत्व+उपादानम्| ननु चक्षुः+आदिना घटादिरूपलौकिकवाक्यार्थज्ञानजनने+अपि कुत्रचित्+विशेषणज्ञानद्वारा विशेषणबोधकशब्दस्य सहकारित्वेन चक्षुरादेः+अपि निरुक्तशब्दोपजीवित्वसत्त्वेन तादृश चक्षुरादिमात्रगृहीतार्थके लौकिकवाक्ये+अतिव्याप्तिः| न च शब्दसहकारेण+एव येन प्रमितिः+जन्यते, तत्त्वस्य विवक्षणात्+न+उक्तदोष इति वाच्यम्, तथा सति स्वर्गसाधनत्वाद्दि+अनुमापकस्वर्गसाधनतावच्छेदकयागादिविशेषत्वादिरूपलिङ्गात्मक+अनुमाने स्वलिङ्गकगुणत्वाद्यनुमितिजनने च शब्दस्यासह कारितया तादृशानुमानस्य शब्दोपजीविप्रमाणातिरिक्तत्वेन तद्ग्राह्यर्थकत्वस्य वेदे सत्त्वेन+असम्भव+आपत्तेः+इति चेत्+न, शब्दसहकारेण+एव येन स्वजन्यज्ञानसमानविषयकप्रमितिर्जन्यते, तदन्यप्रमाणगम्यार्थकम्+ यद्यत्, तदन्यत्वनिवेशेन+उक्तदोष+अभावात्| गुणत्वाद्दि+अनुमितेः+वेदजन्यज्ञानसमानविषयकत्व+अभावात्| तत्+समानविषयक+अनुमित्यादेश्च+उक्त+अनुमानेन जनने शब्दस्य सहकारितानियमेन वेदस्थले उक्त+अनुमानादेश्शब्द+उपजीवित्वात्| एतेन+अत्र चक्षुरादिजन्य वेदार्थगोचर+उपनीतभानादिकम्+आदायसम्भव इत्यपि परास्तत्, तादृश+उपनीतभानादिजनकचक्षुरादेः+अपि वेदस्य स्वपदेन+उपादानेन+उक्तरीत्या शब्दोपजीवित्वसत्त्वात्| न च+एवम्+अपि यादृशचक्षुरादिव्यक्त्या शब्दजन्यविशेषणज्ञानसहकारेण+एव यादृशवाक्यार्थज्ञानम्+ जनितम्, तादृशचक्षुरादिमात्रगृहीतार्थकतादृशदृष्टार्थकवाक्ये+अतिव्याप्तिः+अस्ति+एव+इति वाच्यम्, तादृश वाक्यजनकवक्तृवाक्यार्थज्ञानस्य+अपि शब्दप्रयोज्यत्वेन तस्य शब्दजन्यवाक्यार्थज्ञानजन्यत्वदळाभावेन+एव+अतिव्याप्तिवारणात्| शब्दजन्यपदस्य+उक्तरीत्या शब्दप्रयोज्य+अर्थकतया आवश्यकत्वेन प्रत्यक्षरूपवक्तृवाक्यार्थज्ञानस्य शब्दजन्यत्वे+अपि शब्दाधीनविशेषणज्ञानजन्यत्वेन शब्दप्रयोज्यत्वात्|  एतेन+अत्र श्ब्दोपजीवित्यनेन शब्दजन्यवाक्यार्थश्ब्दोपजीवित्वम्+ विवक्षितम्| अन्यथा यत्र प्रत्यक्षेण शब्दम्+ श्रुत्वा चैत्रः शब्दवान्+इति+उपनीतभानानन्तरम्+ चैत्रः शब्दायते इति प्रयोगः, तत्र शब्दघटितार्थबोधकवाक्ये वाक्यार्थप्रत्यक्षजन्ये+अतिव्याप्ति+आपत्तिः+इत्यपि परास्तम्, शब्दप्रयोज्यवाक्यार्थप्रत्यक्षजन्यत्वेन शब्दजन्य+इत्यादिदळाभावादेव+अतिव्याप्ति+अनवकाशात्| वेदवाक्यार्थज्ञानम्+ विना+एवशब्दजन्यतादृशवाक्यार्थघटकविशकलितस्वर्गादिपदार्थ+उपस्थितितः+ वेदार्थगोचर+अनुमानसम्भवेन+असम्भवापत्तेश्च| न च तथापि "1अग्निः+हिमभेषजम्"1 "1ज्ववरहरणकामः+1 1दश मूलकषायम्+ पिबेत्"1 इत्यादि दृष्टार्थकवेदे+अव्याप्तिः+इति वाच्यम्, '1गुरुविप्रतपस्विदुर्गतानाम्+ प्रतिकुर्वीत भिषक् स्वभेषजैः' 1इत्यादि+एकवाक्यतया अग्निभेषजपानादिना गर्वादीन् प्रतिकुर्वत+इति+अलौकिक+अदृष्टसाधनत्वात्+अर्थस्य+एव तत्+तात्पर्यविषयत्वात्+इति वदन्ति| तन्न, वेदसमानार्थकवेदविपरीत+आनुपूर्वीकशुकादि वाक्यादौ+अतिव्याप्तेः+गौरवात्+च| एतेन मन्त्रब्राह्मण+अन्यतरत्वम्+ वेदत्वम्+इत्यपि प्रत्युक्तम्| ननु लाघवात् त्रसरेणौ+एव विश्रामेण परमाणुद्व्यणुकयोः+एव प्रमाण+अभावेन कथम्+ द्वितीयपरमाणु कर्मपक्षक+अनुमानस्य+ईश्वरसाधकत्वम्+इति चेत्+न, परमाणुद्व्यणुकयोः+अनङ्गीकारे घटादेः+त्रसरेणुपुञ्जस्वरूपत्वे बाधक+अभावेन+अतिरिक्त+अवयवविलोपापत्तेः| तदङ्गीकारे तु परमाणोः+अतीन्द्रयता घटादेः परमाणुपुञ्जस्वरूपत्व+अनुपपत्त्या अतिरिक्त+अवयवसिद्धेः सुलभत्वात्| न च घटादेः त्रसरेणुपुञ्जस्वरूपत्वे स्पार्शनप्रत्यक्षात्व+अनुपपत्तिः+इति वाच्यम्, त्रसरेणोः स्पार्शन प्रत्यक्षात्व+अभ्युपगमात्| अत एव दीधिति कृतापि "1त्रुटेः+अस्पार्शनत्वे तु प्रकृष्टमहत्त्वम्+अपि तथा" 1इत्यत्र तु शब्देन तदपि+उपगमः सूचितः| न च तयोः+अङ्गीकारे+अपि घटादेः+त्रसरेणुपुञ्जस्वरूपत्वे बाधक+अभाव इति वाच्यम्| तथात्वे+अपि निरवयववित्व प्रसङ्ङ्ग+अभावात्| त्रसरेणुपुञ्जस्य चतुरणुकादिपुञ्जस्य वा घटादिस्वरूपम्+इत्यत्र विनिगमक+अभावेन+अतिरिक्त+अवयवविसिद्धेः+निष्प्रत्यूहत्वात्+च| न च तयोः+अनएङ्गीकारे+अपि+उक्तरीत्या विनिगमक+अभावेन+अतिरिक्त+अवयवविसिद्धिः+सम्भवत्य+एव+इति वाच्यम्, त्रसरेणोः प्राथम्यस्य+एव+अणुः+अपि+इति न्यायेन विनिगमकत्वात्| वस्तुतस्तु,  तयोः+अङ्गीकारे समवेतसमवेतचाक्षुषत्वावच्छिन्नम्+ प्रति चक्षुः+संयुक्तसमवेतसमवायत्वेन+एकहेतुतया+एव निर्वाहः|  तयोः+अङ्गीकारे तु त्रसरेणुतद्रूपादिचाक्षुष+अनुरोधेन द्रव्यचाक्षुषे चक्षुः+संयोगस्य द्रव्यसमवेतचक्षुषे चक्षुः+संयुक्तसमवायस्य+अनन्तपुरुषभेदभिन्नहेतुत्वम्+अधिकम्+ कल्पनीयम्+इति युक्त्या  तयोः+अङ्गीकार आवश्यकः| यत्तु, तयोः+अङ्गीकारे+अपि तद्धटितसन्निकर्षात्+तदीयरूपरूपत्वादीनाम्+ चाक्षुषवारणाय चक्षुः+संयुक्तसमवेतसमवायत्वेन हेतुतायाम्+ महत्त्वादिकम्+अवश्यम्+ निवेशनीयम्| तथा च त्रसरेणुतद्रूपादिचाक्षुषे व्यभिचारेण द्रव्यान्यस्मिन् यत् समवेतम्, तत्+चाक्षुषत्वस्य+एवतज्जन्यतावच्छेदकतया त्रसरेणुतद्रूपादिचाक्षुष+अनुरोधेन+उक्तकार्यकारणभावद्वयम्+आवश्यकम्+इति लाघव+अभावेन  तयोः+अनङ्गीकार एव+उचित इति नवीनैः+उक्तम्, तन्न, विचारसहम्, अतीन्द्रियगुरुत्वादीनाम्+ प्रत्यक्षवारणाय लौकिकप्रत्यक्षत्वावच्छिन्नम्+  प्रति लौकिकविषयता प्रत्यक्षवत्त्वरूपलौकिकविषयत्व+उपलक्षितत्वेन हेतुत्वस्य क्लृप्तया व्यक्तिम्+ विना जातेः+अभावेन च तद्धटितसन्निकर्षात्+तदीयरूपरूपत्वादि चाक्षुषवारणसम्भवेन चक्षुः+संयुक्तसमवेत समवायहेतुतायाम्+ महत्त्वनिवेशम्+ विना+एव+उपपत्तेः+इति||
             केचित्तु, आप्त+अभिप्रायः+ विध्यर्थः, पाकम्+ कुर्याः, पाकम्+ कुर्याम्+इत्यादिमध्यम+उत्तमपुरुषयोः+लिङोः+इच्छाविशेषात्मकाज्ञाध्येषण+अनुज्ञाप्रश्नप्रार्थना+अर्थकतया प्रथमपुरुषे+अपि+इच्छायाम्+एव शक्तेः+उचितत्वात्| भयजनिक+इच्छा आज्ञा, अध्येषणीये प्रयोक्तुः+अनुग्रहद्योतिक+इच्छा अध्येषणा निषेध+अभावव्यञ्जक+इच्छा अनुज्ञा, उत्तरप्रयोजक+इच्छा प्रश्नः, प्राप्ति+इच्छा प्रार्थन+इति विवेकः| स्वर्गकामः+ यजेत+इत्यादौ यागः स्वर्गकामनिष्ठतया आप्त+इच्छाविषय इत्यादिशाब्दबोधः| वेदे च+असौ भगवान्+एव| यस्तु वेदे पौरषेयत्वम् न+अङ्गीकरोति ,ते प्रति विधिः+एव गर्भ इव श्रुतिकुमार्याः पुंयोगे मानम्| तथा च+इच्छाया विध्यर्थत्वेन वैदिकविधिप्रतिपादेच्छा आत्मसमवेता इच्छात्वात् लौकिकविधिप्रतिपाद्य+अस्मदादि+इच्छावदित्याकारकात्+अवच्छेदक+अवच्छेदेन+आत्मसमवेतत्वसाध्यक+अनुमानात्+ईश्वरसिद्धिः+इत्याहुः| तन्न शोभनम्, कृति+असाध्यत्वनिष्फलत्व+अनिष्ठसाधनत्वज्ञानकाले प्रवृत्तिवारणाय प्रवृत्तिम्+ प्रति कृतिसाध्यत्व+इष्टसाधनत्व बलवदनिष्ठ+अननुबन्धित्वज्ञानानाम्+ हेतुतया प्रवर्तकज्ञानविषयस्य+एव विध्यर्थतया कृतिसाध्यत्वादीनाम्+ विध्यर्थत्वस्य+आश्यकत्वेन आप्त+अभिप्रायस्य विध्यर्थत्वे प्रमाण+अभावात् | अथ कृति+असाध्यताज्ञानकाले प्रवृत्तिवारणाय साध्यतासम्बन्धेन कृतिप्रकारकज्ञानम्+एव प्रवर्तकम्+उच्यते लाघवात्| न तु कृतिसाध्यताज्ञानम्, तस्य तथात्वे  प्रवृत्तिकारणतावच्छेदककोटौ साध्यत्वस्य+अपि सम्बन्धनिवेशे गौरवात्| तथा च+आख्यातत्वेन+आख्यातस्य क्लृप्तया कृतिसामान्यशक्ति+एव निर्वाहे लिङादिविधेः कृति साध्यत्वे न स्वातन्त्र्येण शक्तिः+इति चेत्+न, आख्यातत्वेन+आख्यात+अर्थकृतेः क्रियाविशेष्यत्वेन+एव+अन्वयबोधस्य पचति+इत्यादौ व्युत्पन्नत्वेन क्रियाविशेषणतया बोध+असम्भवेन लिङादिविधेः स्वातन्त्र्येण कृतिसाध्यत्वे शक्तिकल्पनस्य+आवश्यकत्वात्| किञ्च+आख्यातत्वस्य+एकस्य+अभावेन तिप्त्वादीनाम्+एव 
कृतिशक्ततावच्छेदकतया क्लृप्तशक्तिकस्य लिङादिविधेः कृतिसाध्यत्वे स्वातन्त्र्येण शक्तिकल्पनम्+आवश्यकम्| न च+अस्तु स्वातन्त्र्येण, शक्तिः तथापि सा लाघवात् कृतित्वावच्छिन्न एव कल्प्यताम्| न तु कृतिसाध्यत्वत्व+अवच्छिन्ने गौरवात्+इति वाच्यम्, यत्पदादि+यादृशधर्मप्रकारेण नियत+उपस्थितिः तत्पदस्य तादृशधर्म एव शक्त्यतावच्छेदकत्वस्य+अनुभाव+अनुरोधेन कल्पनीयतया लिङादिविधितः+ नियमतः कृतिसाध्यत्वत्वावच्छिन्न+उपस्थितेः+तद्धर्मावच्छिन्नशक्तिकल्पनागौरवस्य+अदोषत्वात्| अन्यथा वेदपदस्वर्गपदादीनाम्+अपि गुरुधर्मावच्छिन्नशक्तिविलोप+आपत्तेः| ननु कृतिसाध्यताज्ञानस्य प्रवृत्तिहेतुत्वे मानाभावः, कृत्यसाध्यताज्ञानकाले प्रवृत्तिवारणायावश्यकक्लृप्तनियतपूर्ववृत्तिताकस्य कृत्यसाध्यताज्ञानाभावस्य+एव प्रवृत्तिहेतुत्व+औचित्यात्+इति चेत्+न, कृत्यसाध्यताज्ञान+अभावस्य सर्वदा सत्त्वेन सर्वदा प्रवृत्ति+आपत्तेः| कृत्यसाध्यताज्ञान+अभावत्वेन हेतुत्वे हेतुतावच्छेदकगौरवेण लाघवेन कृतिसाध्यताज्ञानत्वेन+एवहेतुत्व+औचित्यात्+च| अथ कृत्यसाध्यताज्ञान+अभावस्य हेतुत्वे प्रवृत्तिम्+ प्रति देशः कृत्यसाध्यपाकवान्+इत्यादिकृत्यसाध्यत्वविशिष्टवैशिष्ट्य+अवगाहि+अनुमितिसामग्र्याः प्रतिबन्धकत्व+अकल्पनेन लाघवम्, तादृश+अनुमितिसामग्रीकाले विशेषणतावच्छेदकप्रकारकनिर्णयविधया क्लृप्तहेतुताकस्य कृत्यसाध्यतानिश्चयस्य+आवश्यकतया कृत्यसाध्यताज्ञानाभाव+अभावेन+एव प्रवृत्त्यनुत्पत्तिनिर्वाहात्+इति चेन्मैवम्, कृतिसाध्यताज्ञानस्य हेतुत्वे+अपि बहुविधलाघवसम्भवात्| तथाहि| कृतिसाध्यताज्ञानस्यहेतुत्वे कृतिसाध्यत्व+अभावप्रकारकपाकादिविशेष्यकज्ञानत्वावच्छिन्नमानसम्+ प्रति पाकादिगोचरप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वम् न कल्प्यते, तादृशप्रवृत्तिसामग्रीकाले पाकादिविशेष्यकृतिसाध्यत्वप्रकारकज्ञानस्य+आवश्यकत्वेन कृतिसाध्यत्वप्रकारकज्ञानस्य+आवश्यकक्लृप्तप्रतिबन्धकत्वेन+एव+उपपत्तेः| भवन्मते तादृशमानसम्+ प्रति तादृशप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वकल्पनेन महद्गौरवम्| एवम्+अप्रामाण्यविशिष्टकृतिसाध्यत्वप्रकारकपाक विशेष्यकज्ञानवान्+अहम्+इत्यादिमानसे पाकादिगोचरप्रवृत्तिसामग्र्याः प्रतिबन्धकत्वम् मया न कल्प्यते, तादृशविशिष्टविषयताशालिमानससामग्री काले+अप्रामाण्यज्ञाननास्कन्दितकृतिसाध्यत्वप्रकारक पाकादिविशेष्यकज्ञानस्य+आवश्यकत्वेना प्रमाण्यज्ञानानास्कन्दित कृतिसाध्यत्वप्रकारकपाकादिविशेषसामग्र्योः+मेळनस्य+एव+असम्भवात्| भवन्मते कृत्यसाध्यत्व प्रकारकपाकादिविशेष्यकज्ञानाभावघटिततादृशप्रवृत्तिसामग्रीतादृशमानससामग्र्योः+मेळने बाधक+अभावेन तादृशमानसम्+ प्रति तादृश प्रवृत्तिसामग्र्याः प्रतिबन्धकत्वकल्पनस्य+आवश्यकतया महागौरव+आपत्तेः अनया+एव च रीत्या इष्टासाधनत्वज्ञान+अभावस्य बलवत्+अनिष्ट+अनुबन्धित्वज्ञान+अभावस्य च न प्रवृत्ति हेतुत्वम्| किन्तु, इष्टासाधनताज्ञानस्य बलवत्+अनिष्ट+अननुबन्धित्वज्ञानस्य च प्रवृत्तिहेतुत्वम्+ द्रष्टव्यम्+इति+अलम्+अति 
विस्तरेण|| 
	ईश्वरे+अस्ति न सन्देहः कस्य+अपि जगतीतले|
	तथापि+एतत्+प्रसङ्गेन+ईश्वरनामानुसंहितम्||
	ईश्वरानुग्रहात्+एव+ईश्वरवादः+अयम्+अद्भुतः|
	महादेवेन रचितः+तनोतु सुधियांम्+ सुखम्|| 
   इति श्रीमत्पदवाक्यप्रमाणज्ञपुण्यतामतरोपनाम 
0   श्रीमुकुन्दपण्डितात्मजमहादेवपण्डितविरचितः 
0         ईश्वरवादः समाप्तः ||
	
		    श्री हरये नमः
       || लौकिकविषयताविचारः ||			           
घटम्+ साक्षात्करोमि+इत्यादि+अनुव्यवसायविषयतया लौकिकविषयताया अतिरिक्तायाः+सिद्धिः+इति प्राचीनाः| अत्र वदन्ति घटम्+साक्षात्करोमि+इत्यादि+अनुव्यवसायस्य न+अतिरिक्त लौकिकविषयताकत्त्वम्+ विषयः| किन्तु, घटविषयक प्रत्यक्षम्+एव, घटादि+अनुमित्यनन्तरम् तथाविध+अनुव्यवसायवारण+अनुरोधात्| तथा च किम्+अप्रामाणिकातिरिक्तलौकिकविषयता+अङ्गीकारेण+इति||
	          ननु घटम्+साक्षात्करोमि+इत्यादि+अनुव्यवसायस्य घटादि प्रत्यक्षविषयकत्वे घटादि+उपनीतभानानन्तरम्+अपि तथाविध+अनुव्यवसाय+आपत्तिः, तदानीम्+उपनीतभानात्मक प्रत्यक्षसत्त्वात्| न च तथाविध+अनुव्यवसायम्+ प्रति घटादिनिष्ठलौकिकसन्निकर्षादिघटितप्रत्यक्षसामग्रीजन्यघटविशेष्यकघटत्वप्रकारकप्रत्यक्षस्य हेतुत्वात्+न+उपदर्शित+आपत्तिः+इति वाच्यम्, तथापि गगनम्+ साक्षात्करोमि+इति प्रतीत्यापत्तेः+दुर्वारत्वात्| न च गगनम्+ साक्षात्करोमि+इति+अनुव्यवसाय+अप्रसिद्ध्या न तदापत्तिः+इति वाच्यम्,साक्षात्करोमि न घटीय इति बाधबुद्धिदशायाम्+ घटम्+साक्षात्करोमि+इत्यनुव्यवसायवारणार्थम्+ तथाविध+अनुव्यवसायम्+ प्रति तथाविधबुद्ध्यादेः घटत्वादिना घटादिरूपविषयम्+अन्तर्भाव्य प्रतिबद्ध्यप्रतिबन्धकभावकल्पने विषयभेदेन+अनन्तप्रतिबद्ध्यप्रतिबन्धकभावकल्पनाम्+अपेक्ष्य लाघवात् स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसत्त्वावच्छिन्नम्+ प्रति स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितभावनिष्ठप्रकारतानिरूपितप्रकारतासम्बन्धावच्छिन्न प्रतियोगितासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन निर्णयस्य प्रतिबन्धककल्पनस्य+एव+उचितत्वात् गगनत्वादौ तथाविधसम्बन्धावच्छिन्नप्रतियोगिताकबाध+अभावरूपकारणबलात् लौकिकमानसत्त्वावच्छिन्न+आपत्तौ जायमानायाम्+ फलतः+ गगनम्+ साक्षात्करोमि+इति+आपत्तिसम्भवात्| न च+अनुव्यवसाये प्रति लौकिकसन्निकर्षादिघटितप्रत्यक्षसामग्रीजन्यव्यवसायस्य विषयम्+अन्तर्भाव्य कारणत्वकल्पने विषयभेदेन कार्यकारणभावकल्पनागौरवात्+तदपेक्षया स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतासम्बन्धावच्छिन्नप्रकारतावच्छेदकतासम्बन्धेन लौकिकमानसम्+ प्रति लौकिकप्रत्यक्षसामग्र्याः स्वातन्त्र्येण स्वाश्रयवृत्तित्वसम्बन्धेनकारणत्वकल्पनस्य+एव+उचितत्वात्| वृत्तित्वञ्च स्वरूपसमवाय+अन्यतर (अन्यतरेति| प्रकारतावच्छेदकतद्वयक्तित्वादौ स्वरूपम्, घटत्वादौ च समवायसम्बन्ध इति विवेकः) सम्बन्धेन बोध्यम्| गगनत्वे च लौकिकप्रत्यक्षसामग्रीरूपक्लृप्तकारणाभावत्+तादृशसम्बन्धेन लौकिकमानसत्वावच्छिन्नोत्पत्त्यसम्भवेन गगनम्+ साक्षात्करोमि+इति+अनुव्यवसायस्य+असम्भवात्+इति वाच्यम्, विनश्यत्+अवस्थलौकिकप्रत्यक्षसामग्रीजन्यव्यवसाय+उत्तरम्+अपि अनुव्यवसायोदयेन तत्र व्यभिचारेण+उपदर्शितकार्यकारणभावकल्पनासम्भवेन विषयविशेषम्+ निवेश्य+एव व्यवसाय+अनुव्यवसाययोः कार्यकारणभावकल्पनस्य+आवश्यकत्वात् क्लृप्तकारणभावेन गगनम्+ साक्षात्करोमि+इति+आपत्तिवारणासम्भवात्| लौकिकविषयत+अङ्गीकारे तु स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितलौकिकविषयतासम्बन्धेन लौकिकमानसम्+ प्रति लौकिकविषयतावच्छेदकतासम्बन्धेन व्यवसायस्य हेतुत्वात् गगनत्वादौ तथाविधकारणाभावेन+उपदर्शितसम्बन्धेन लौकिकमानसत्वावच्छिन्नाप्रत्त्यसम्भवात् न गगनम्+ साक्षात्करोमि+इत्यादि+आकारक प्रत्यक्षापत्तिः+इति लौकिकविषयताभ्युपगम आवश्यकः| यद्यपि स्वीयप्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपिताभावनिष्ठप्रकारतानिरूपितप्रकारतासम्बन्धावच्छिन्नप्रकारतावच्छेदकता- सम्बन्धेन+उपदर्शित बाधनिर्णयस्य प्रतिबन्धकत्वे सत्येव प्रतिबन्धकाभावरूपकारणबलाद्गगनत्वे लौकिकमानसत्त्वावच्छिन्नापत्त्यैव फलतः+ गगनम्+ साक्षात्करोमि+इत्यापत्तिस्सम्भवति| तदेव न, गौरवात्| तथाहि आहार्यतथाविधबाधनिर्णयोत्तरम्+उत्पन्नदर्शितविशिष्टबुद्धौ व्यभिचारवारणाय अनाहार्यत्वम्+अवश्यम्+ प्रतिबन्धकतावच्छेदककोटौ निवेशनीयम्| आहार्यत्वन्तु न+अनुगतन्निर्वक्तुम्+ शक्यते| तद्दूषणस्य+अन्यत्र+उपदर्शितत्वात्| अतःतत्तत्+व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदकूटवत्त्वन्तत् | तथा च साक्षात्कारः+ न घटीयः न पटीय इति+आकारक विषयभेदेन+अनन्त+आहार्यज्ञानव्यक्तिभेदकूटानाम्+एकत्र प्रतिबन्धकतावच्छेदककोटौ निवेशे तेषाम्+ विशेष्यविशेषणभावे विनिगमनाविरहेण+अनन्तप्रतिबध्यप्रतिबन्धकभावगौरवस्य दुष्परिहरत्वात् प्रकारतावच्छेदकानाम्+ विशिष्य निवेशन+एव+उपदर्शित+अनुव्यवसायम्+ प्रति प्रतिबध्यप्रतिबन्धकभावकल्पनम्+आवश्यकम्+इति गगनम्+ साक्षात्करोमि+इत्यनुव्यवसायस्याळीकतया आपादकाभावेनापत्तिः+गीर्वाणगुरुणा+अपि+अशक्या| एवम्+ घटादि प्रत्यक्षविषयकमानसम्+ प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिप्रत्यक्षस्य हेतुत्वकल्पनेन+एवघटादि+उपनीतभानानन्तरम्+ घटम्+साक्षात्करोमि+इत्यापत्तिः+अपि+अशक्या| तथापि लौकिकविषयता स्वीकार्या| अन्यथा 
नञ्घटिततादृशप्रतीतौ घटविषयकप्रत्यक्षाभावविषयकत्वे घटादि+उपनीतभानोत्तरम्+अपि तदनुत्पत्त्यापत्तेः, तदानीम्+ घटप्रत्यक्षसत्त्वेन तदभावरूपविषयासत्त्वात्| न च लौकिकप्रत्यक्षसामग्रीजन्यत्व+अभावविशिष्टप्रत्यक्षम्+एव तस्य विषय इति वाच्यम्, सामग्र्यादेः+अनुपस्थितिदशायाम्+तादृशप्रतीति+अनुपपत्तेः| न च स्ववृत्ति लौकिकप्रत्यक्षसामग्रीजन्यत्वसम्बन्धावच्छिन्नप्रतियोगिताकघट+अभावविशिष्टप्रत्यक्षम्+एव तद्विषय इति वाच्यम्, तस्य सम्बन्धत्वे प्रमाण+अभावात्| केचित्तु, घटादिप्रत्यक्षविषयकलौकिकमानसत्वावच्छिन्नम्+ प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिव्यवसायस्य हेतुत्वे जन्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वकल्पने गौरवात्+तदपेक्ष्य अतिरिक्तलौकिकविषयताम्+ स्वीकृत्य तथाविध+अनुव्यवसायम्+ प्रति घटत्वनिष्ठाप्रकरतानिरूपितघटनिष्ठलौकिकविषयताशालिनिश्चयत्वेन हेतुत्वकल्पनायाम्+ लाघवस्य+अति स्फुटत्वात्+लाघवेन+अतिरिक्तविषयतासिद्धिः+इत्याहुः| तदसत्, लाघवेन+अतिरिक्तविषयतासिद्धेः प्रतिबन्दिसहस्रकबळितत्वात्| तथाहि तथासति पर्वतः+ वह्निमान्+इति+अनुमितिम्+ प्रति वह्निव्याप्यधूमत्वान् पर्वतः वह्निव्याप्य+आलोकवान् पर्वत इत्यादि+अनन्तपरामर्शानाम्+ तेन तेन रूपेण हेतुतया विलयप्रसङ्गः तत्र+अपि तावत्स्वेकाम्+ वह्न्यादि निष्ठ+अतिरिक्तविषयताम्+अङ्गीकृत्य विलक्षणविषयताशालित्वेन हेतुत्वकल्पनस्य+उचितत्वात्| न च+इष्टापत्तिः, तथा सति तद्धटकीभूतव्याप्तिनिर्वचनस्य ग्रन्थकृताम्+उन्मत्तप्रलपितत्व+आपत्तेः| एतेन चक्षुः+संयोगादिजन्यतावच्छेदकतया लौकिकविषयतासिद्धिः, अन्यथा तत्र+उपनीतभानादौ व्यभिचारस्य दुर्वारत्वात्+इति निरस्यम्| स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन चक्षुः+संयोगादिविशिष्टत्वस्य कार्यतावच्छेदककोटौ निवेशात्+एव व्यभिचारचारणसम्भवे अतिरिक्तलौकिकविषयतायाः चक्षुः+संयोगकार्यतावच्छेदककोटौ निवेशनमफलम्| उपदर्शितसम्बन्धेन तत्+वैशिष्ट्यनिवेशस्य+आवश्यकत्वात्| मण्डूकवसाञ्जनरूपदोषजन्योः+अगभ्रमे व्यभिचारस्य तत्कार्यतावच्छेदककोटौ लौकिक विषयतानिवेशे+अपि वारणसम्भवात्, तदुत्तरम्+उरगम्+ साक्षात्करोमि+इति प्रतीत्या तत्र+अपि लौकिकविषयतास्वीकारस्य+आवश्यकत्वात्+च| न च+उपदर्शितसम्बन्धेन चक्षुः+संयोगादिवैशिष्ट्यस्य चक्षुः+संयोगादिजन्यतावच्छेदककोटौ निवेशे+अपि1 1तद्धर्मावच्छिन्नस्य विषयतासम्बन्धेन द्रव्यवृत्तिरूपादौ+उत्पत्त्या तत्र चक्षुः+संयोग+अभावेन व्यभिचारस्य दुर्वारत्वात्+इति वाच्यम्, स्वाव्यवहितपूर्वक्षणवृत्तिचक्षुः+संयोगत्व स्वविषयत्व+उभय सम्बन्धेन चाक्षुषत्वावच्छिन्नम्+ प्रति चक्षुः+संयोगस्य हेतुत्वकल्पनान्नानुपपत्तिगन्धः+अपीति चेन्मैवम्| लौकिकसन्निकर्षजन्यघटादिप्रत्यक्षे प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकत्वम्+अङ्गीक्रीयते| घटादि+उपनीतभाने तु  ज्ञानत्वावच्छिन्नघटादिविषयतानिरूपकत्वम्| तथाच घटादि+उपनीतभानोत्तर+उत्पन्नस्य घटन्न साक्षात्करोमि+इत्यादि प्रत्यक्षस्य साक्षात्कारे प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकत्व+अभावस्य आत्मनि प्रत्यक्षत्वावच्छिन्नघटादिविषयता (निरूपकत्वा भावस्वेति| नन्वेवम्+ घटैः पटन्न साक्षात्करोमि+इत्यादिप्रयोग+अनुपपत्तिः| आश्रयतासम्बन्धेन घटे साक्षात्कार+अभावादित्यत आह- आत्मनि+इति| गगनान्न साक्षात्कारोमि+इत्यादिप्रयोगत्वप्रमाणिक इत्यभिप्रायः|)निरूपकताविशिष्टप्रत्यक्षाभावस्य वा विषयत्वेन+एव+उपपत्तौ न तदन्यथा+अनुपत्त्या लौकिकविषयतासिद्धिः| न च लौकिकसन्निकर्षजन्यप्रत्यक्षे विलक्षणप्रत्यक्षत्वावच्छिन्नविषयतानिरूपकत्वम्+अङ्गीक्रियते, किम्+ वा विलक्षणलौकिकविषयत्वम्+इत्यत्र विनिगमनाविरह इति वाच्यम्, विलक्षणलौकिकविषयत+अङ्गीकारे+अपि विलक्षणतन्निरूपकत्वम्+अङ्गीकार्यम्| अन्यथा उपनीतभानसाधारणविषयतानिरूपकत्वसामान्यस्य लौकिकविषयतानिरूपकत्वरूपत्वे (यथा द्रव्यत्व गुणयोः प्रतियोगिनोः+भेदे+अपि तयोरभावयोस्समनैयत्यादैक्यम्| तथा उपनीतभान- लौकिकविषयतयोः+भेदे+अपि लाघवात्+तन्निरूपकतयौः+ऐक्यम्+इत्यभिसन्धिः)घटादि+उपनीतभानानन्तरम् घटान्न साक्षात्कारोमि+इत्यनुपपत्तेः| घटादि+उपनीतभानरूपघटादिविषयतानिरूपकत्वसत्त्वे तथाविधनिरूपकत्वरूपलौकिकविषयतानिरूपकत्वस्य+अपि सत्त्वात्+इति विलक्षणनिरूपकत्वस्वीकार आवश्यक इत्यस्यैव विनिगमकात्||
	क्रियते| घटादि+उपनीतभाने तु ज्ञानत्वावच्छिन्नघटादिविषयतानिरूपकत्वम्|  तथा च घटादि+उपनीतभानोत्तरोत्पन्नस्य घटम्+न साक्षात्करोमि+इत्यादिप्रत्यक्षस्य साक्षात्कारे प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकत्व+अभावस्य (निरूपकत्व+अभावस्येति| नन्वेवम्+ घटम्+ पटम्+ न साक्षात्करोति+इत्यादिप्रयोग+अनुपपत्तिः,आश्रयतासम्बन्धेन घटे साक्षात्काराभावादित्यत आह- आत्मनि+इति| गगनम्+ साक्षात्करोमि+इत्यादि प्रयोगस्त्वप्रामाणिक इत्यभिप्रायः|), आत्मनि प्रत्यक्षत्वावच्छिन्नघटादिविषयतानिरूपकताविशिष्टप्रत्यक्ष+अभावस्य वा विषयत्वेन+एव+उपपत्तौ न तदन्यथा+अनुपत्त्या लौकिकविषयतासिद्धिः| न च लौकिकसन्निकर्षजन्यप्रत्यक्षे विलक्षणप्रत्यक्षत्वावच्छिन्न विषयतानिरूपकत्वम्+अङ्गीक्रियते, किम्+ वा विलक्षणलौकिकविषयत्वम्+इत्यत्र विनिगमनाविरह इति वाच्यम्, विलक्षणलौकिकविषयता+अङ्गीकारे+अपि विलक्षणतन्निरूपकत्वम्+अङ्गीकार्यम्| अन्यथा उपनीतभानसाधारणविषयतानिरूपकत्वसामान्यस्य लौकिकविषयतानिरूपकत्वरूपत्वे (यथा द्रव्यत्वगुणयोः प्रतियोगिनोः+भेदे+अपि तयोः+अभावयोः+समनैयत्यादैक्यम्, तथा उपनीतभानलौकिकविषयतयोः+भेदे+अपि लाघवात्+तन्निरूपकतयोः+ऐक्यम्+इत्यभिसन्धिः||) घटादि+उपनीतभानानन्तरम्+ घटम्+न साक्षात्कारोमि+इत्य+अनुपपत्तेः| घटादि+उपनीतभानरूपघटादिविषयतानिरूपकत्वसत्त्वे तथाविधनिरूपकत्वरूपलौकिकविषयतानिरूपकत्वस्य+अपि सत्त्वात्+इति विलक्षणन्निरूपकत्वस्वीकार आवश्यक इत्यस्यैव विनिगमकात्|| 
    अत्राहुः--तथाविध(तथाविधेति| प्रत्यक्षत्वावच्छिन्न+इत्यर्थः)| विलक्षणविषयतानिरूपकत्वस्य स्वीकारे+अपि घटादि+उपनीतभानोत्तरम्+ घटः+ न साक्षात्क्रियत इति 
प्रतीत्यनन्यथा+अनुपपत्त्या लौकिकविषयतास्वीकार आवश्यकः| तथाहि-- तादृश- प्रति+इतिर्यदि तथाविधविलक्षणविषयतानिरूपकत्व+अभावप्रकारिका प्रत्यक्षमुख्य-  विशेष्यिका, तदा घटविशेष्यकशाब्दबोधजनकप्रथमान्तघटपदघटितवाक्येन+उल्लेखः+अनुपपन्न इत्यन्यथा+अनुपपत्त्या घटमुख्यविशेष्यिका साक्षात्कारीयलौकिकविषयत्व+अभावप्रकारिका वाच्या| तथा च तद्विषयता लौकिकविषयतासिद्धिः+आवश्यकी||
	   ननु लौकिकसन्निकर्षादिघटितसामग्रीजन्यघटघटत्वविषयकनिर्विकल्पकीयनिरवच्छिन्नविषयत्वम्+एव+अङ्गीक्रियते,(साक्षात्करोमि+इत्यादि+अनुव्यवसायविषयतय+इत्यादिः) न तु लौकिक विषयत्वात्| घटादि+उपनीतभाने सति घटः+ न साक्षात्कियत इति प्रति+इतिर्नानुपपन्ना| तस्या घटे निरवच्छिन्नविषयत्वाभावेन+एव+उपपत्तेः+इतिलौकिकसामग्रीजन्यघटत्वविशिष्टप्रत्यक्षे लौकिकविषयत्व+अभ्युपगमः+ निरर्थकः| अतिरिक्त विषयत्व+अभ्युपगमे+अपि निर्विकल्पके निरवच्छिन्नविलक्षणविषयत्व+अभ्युपगम आवश्यक इति तेन+एवसर्वानुपपत्तिवारणसम्भवः| न च निर्विकल्पकीयविलक्षणनिरवच्छिन्नविषयताया विशिष्टबुद्धिसामान्य स्वीकारे जातिमान्+इत्यादिलौकिकप्रत्यक्षे+अपि सा+अवश्यम्+अङ्गीकार्या, तथाच तदुत्तरम्+ स्वरूपतः+ घटत्वविशिष्टबुद्ध्यापत्तिः, स्वरूपतः+ घटत्वविशिष्टबुद्धौ विशेष्यताभिन्नघटत्वनिष्ठविषयताशालिज्ञानत्वेनावश्यक्लृप्तहेतुकस्य तदानीम्+अपि सत्त्वात्+इति वाच्यम्, स्वरूपतः+तद्विशिष्टबुद्धिम्+ प्रति विशेष्यताभिन्नन्निष्ठप्रकारताक+अन्यत्व विशिष्टतन्निष्ठविशेष्यताकत्व+अभावविशिष्टतन्निष्ठविषयताकज्ञानत्वेन हेतुत्वकल्पनात्+उपदर्शित+अनुपपत्तेः+अभावात्, तन्निष्ठविशेष्यताकत्वे तथाविधतन्निष्ठप्रकारताकान्यत्ववैशिष्ट्यनिवेशात्+न जातिमान् घटश्चेति समूहालम्बनासङ्ग्रहः| अनेन रूपेण कारणत्वकल्पने गौरवम्+इति तु न+आशङ्कनीयम्, लाघवेन+अतिरिक्तविषयतासिद्धेः पूर्वोपदर्शितबाधकग्रस्तत्वेन निरस्तत्वात्+इति चेत्+न, तथाविधलौकिकसन्निकर्षजन्य+अयम्+ घट इति प्रत्यक्षोत्तरम्+ घटत्वेन+इमम्+ जनामि+इत्याकारकस्य, तथा विध+उपनीतभानानन्तरम्+ घटत्वेन+इमम्+ जानामि, न तु साक्षात्करोमि+इति+आकारकस्य च प्रत्यक्षस्य निर्वाहाय लौकिक विषयतासिद्धिः| तथाहि-- घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठनिर्विकल्पकीयनिरवच्छिन्नविषयतातत्+अभावादिकम्+ तयोः+विषयः+ न भवेत्, निर्विकल्पकीयविषयतायाः किञ्चिद्विषयत्वानिरूपितत्वात्| तथाच+अनन्यगतिकतया घटत्वनिष्ठप्रकारतानिरूपितघटत्वनिष्ठलौकिकविषयत्वतत्+अभावादिकम्+  तयोः+विषयः+ भविष्यति+इति तद्विविषयताया अतिरिक्तलौकिकविषयतासिद्धः+अप्रत्यूह+एव|| 
	यत्तु, उपदर्शितप्रतीत्योः+घटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविषयतासामानाधिकरण्येन इदम्+ पदार्थवृत्तिनिर्विकल्पकीयम्+ विषयत्वम्+एव विषयः तथा च, निर्युक्तिकम्+ लौकिकविषयत्वम्+इति तन्न, घटत्वादिलौकिकप्रत्यक्षोत्पादकसंस्थान (उत्पादकेति सन्निकर्षविशेषणम्)विशेषावच्छिन्नलौकिकसन्निकर्षशून्यतादाशायाम्+एतत्+घटादौ यथाकथञ्चित्+चक्षुः+संयोगसत्त्वे (यथाकथञ्चित्+इति| मन्ददीपकाशादिस्थल इति भावः) घटत्वेन+एतत्+घटज्ञानसत्त्वे च+उत्पद्यमानम्+ यदेतद्व्यक्तिविषयलौकिकप्रत्यक्षात्मकम्+ घटत्वेन रूपेण+एतत्+घटव्येक्तः+उपनीतभानात्मकम्+ ज्ञानम्, तदनन्तरम्+  घटत्वेन+इमम्+ साक्षात्करोमि+इति प्रतीति+अनुपपत्तेः| घटत्वेन+इमम्+ न साक्षात्करोमि+इति  प्रतीत्यनुपपत्तेः+च, तदानीम्+, घटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यतासामानाधिकरणेदम्पदार्थवृत्तिनिर्विकल्पकीयविषयताशालिप्रत्यक्षसत्त्वात्, भवन्मते लौकिकसन्निकर्षजन्यज्ञानमात्रस्य तथाविधविशेषयताशालित्वात्| न च घटत्वनिष्ठनिर्विकल्पकीयविषयता (विशिष्टत्वम्+ सामानाधिकरण्यरूपम्+ प्रकारताविशेषणम्)  विशिष्टघटत्वनिष्ठप्रकारतानिरूपितेदन्त्वावच्छिन्नविषयतासामानाधिकरण्येन+इदम्+ वृत्तिनिर्विकल्पकीयविषयत्वतत्+अभावादिकम्+एव विषयः, तथाच+उपदर्शितप्रत्यक्षे घटत्वलौकिकप्रत्यक्षजनकसंस्थानविशेषावच्छिन्नलौकिकसन्निकर्षविरहेण  घटत्वनिष्ठनिर्विकल्पकीयविषयत्वभावात्+न+उपदर्शितापत्त्यनुपपत्ती इति वाच्यम्, तत्रैव प्रत्यक्षे यत्र व्यवत्यन्तरवृत्तिघटत्व(वृत्तित्वम्+ निष्ठा च विषयताविशेषणम्)निष्ठलौकिकविषयताशालिप्रत्यक्षोत्पादकसन्निकर्षबलाद्व्यक्त्यन्तरम्+अपि घटत्वेन भातम्, तत्र तथाविध+अनुपपत्तेः+ब्राह्मणा+अपि (तथाविधेति| इमम्+ घटत्वेन साक्षात्करोमि+इति रूप+इत्यर्थः| अत्र+अनुपपत्तिपदम् इमम्+ घटत्वेन साक्षात्करोमि+इति प्रतीत्यापत्तेः+उपलक्षणम्+ बोध्यम्||) वारयितुम्+ न शक्यत+इत्य+अतिरिक्तलौकिकविषयतासिद्धेः+आवश्यकत्वात्+इति| सा च लौकिकविषयता न प्रकारताविशेष्यतास्वरूपा, तथा सति इदम्+ घटवत्, अत्र घट इत्यादिप्रत्यक्षभेत्+लौकिकविषयतानन्त्यापत्तेः, किन्तु प्रकारान्तरम्+ सेति न+अनुपपत्ति गन्धः+अपि+इति||
	केचित्तु, लौकिकविषयतावत्+लौकिकविषयतात्वमपि+अतिरिक्तम्+अवश्यम्+अङ्गीकर्तव्यम्, अन्यथा लौकिकविषयता+अनुगमकालाभात्| न च लौकिकविषयतानुगमकरूप+अभावे क्षितिविरह इति वाच्यम्, लौकिकविषयत्व+अभावलौकिकविषयताप्रत्यक्षयोः+अनुगम+असम्भवात्, साक्षात्करोमि+इत्यनुगतप्रतीति+अनुपपत्तेः+च+इत्याहुः| तदसत्, प्रत्यक्षत्वावच्छिन्नविषयतात्वस्य लौकिकविषयतात्वरूपत्वेन+एव+उपपत्तौ+अतिरिक्तलौकिकविषयतात्व+उपगमे मान+अभावात्| न च घटसाक्षात्कारत्वविषयकप्रत्यक्षे प्रत्यक्षत्वावच्छिन्नविषयतात्वरूपलौकिकविषयतात्वभान+उपगमे तत्र तेन रूपेण हेतुत्वम्+ कल्पनीयम्, तदपेक्षया अतिरिक्तविषयतात्वभान+उपगमेन  तेन रूपेण हेतुत्वकल्पने कारणतावच्छेदकलाघवम्+ स्फुटम्+एव+इति वाच्यम्, लाघवेन न+अतिरिक्तविषयतात्वस्वीकारे धूमपरामर्शघटकीभूतयत्किञ्चिद्विविषयतायाम्+अतिरिक्त विलक्षणविषयतात्वम्+ स्वीकृत्य+अनुमितिम्+ प्रति तादृशविलक्षणविषयतात्वविषयतानिरूपकज्ञानत्वेन+एवहेतुत्वस्य+उचितत्वात् अनुमितिजनकतावच्छेदककोटौ व्याप्त्यादिविषयकत्वनिवेशस्य व्यर्थत्वादित्यस्यासकृन्निवेदितत्वात्||
	यत्तु, प्रत्यक्षत्वावच्छिन्न+अतिरिक्तलौकिकविषयतातश्चाक्षुषत्वावच्छिन्नविषयता अतिरिक्ता स्वीक्रियते, अन्यथा पश्यामि न स्पृशामि+इत्यादिप्रत्यक्ष+अनुपपत्तेः+इति तन्न,  पश्यामि+इत्यादिप्रत्ययानाम्+ प्रत्यक्षसामान्यनिरूपितलौकिकविषयताशालिचाक्षुषात्वादि+अवच्छिन्नत्वाद्यवलम्बनेन+एव+उपपत्तौ प्रत्यक्षसामान्यानिरूपितातिरिक्तालौकिकविषयत्वस्य+अळीकस्य स्वीकारे निष्प्रयोजनत्वात्, तथाविध+अतिरिक्तालौकिकविषयत्व+अभ्युपगमे कार्यकारणभावलाघवस्य+उपदर्शितप्रतिबन्धकबळितत्वादिति+अलम्+ पल्लवितेनेति ||
          || इति लौकिकविषयताविचारः|| 	
		जलवद्ध्रदनिश्चयत्वविचारः 
	महामहिमश्रीरामवर्मपरीक्षिद्गोश्रीमहाराजविरचितः
ह्रदपक्षकवह्निसाध्यक+अनुमितिम्+ प्रति जलव्यापकः+ वह्न्यभावः जलवांश्च ह्रदः, जलव्यापकवह्नि+अभावसमानाधिकरणजलवान् ह्रदः, तत्+समानकालीनजलवान् ह्रदः, इत्यादि ज्ञानानाम्+ जलव्यापकः+ वह्नि+अभाव इति निश्चयविशिष्टजलवद्ध्रदविषयकनिश्चयत्वेवेन+एकरूपेण प्रतिबन्धकत्वम्+ लाघवात्+इत्यभिदधुः श्रीगदाधर भट्टाचार्यप्रभृतयः| तत्र जलवद्ध्रदविषयकनिश्चयत्वम्+ किम्+रूपम्+इति विचार्यते||
	अथ जलसामान्य+अभावत्वावच्छिन्नप्रकारत्वानिरूपितजलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताशालिज्ञानत्वम्+ तदिति चेत्+न, ह्रदः+जलव्यापक वह्नि+अभावसमानाधिकरणजलवांस्तत्+अभाववान् वेति विशिष्टसंशयसत्त्वे अनुभवसिद्धा वह्नि+अनुमितिः+न+स्यात् तत्+संशये दर्शितनिश्चयत्व+अनपायात्| न च जलत्वावच्छिन्नप्रकारत+इत्यत्र जलत्वपर्याप्तावच्छेदकताकत्वविवक्षणात्वात् विशिष्टसंशये च तदभावात्+न+उक्त+आपत्तिः+इति वाच्यम्, विशिष्टजलविषयकनिश्चयस्यातथात्वेन निरुक्त+एकरूपेण प्रतिबन्धकत्व+असम्भवात्, न च जलसामान्य+अभावत्ववच्छिन्नप्रकारत्वस्थाने पर्याप्तम्+अनिवेश्य जलत्वनिष्ठ+अवच्छेदकताकप्रतियोताक+अभावत्वावच्छिन्नप्रकारत्वम्+एव निवेश्यते| इत्थञ्च जलसामान्य+अभाव, विशिष्टजल+अभावप्रकारतयोः+उभयोः+अपि ग्रहस्सम्भवति+इति वाच्यम्, तथापि जलव्यापकवह्नि+अभावसमानाधिकरणजलवान् तत्+समानाधिकरणसामान्य+अभाववान् वा ह्रद इत्यादिसंशयीयविशेष्यत्वस्य जलत्वावच्छिन्नप्रतियोगिताक भावप्रकारत्वानिरूपितत्वात् जलत्वावच्छिन्नप्रकारतानिरूपितत्वाञ्च प्रतिबन्धकत्व+आपत्तेः|| 
    अथ केचित्, जलत्वावच्छिन्नप्रकारताविशिष्टज्ञानत्वम्+ जलवद्ध्रदनिश्चयत्वम्| वैशिष्ट्यम्+ स्वनिरूपितह्रदत्वावच्छिन्नविशेष्यताकत्वस्वाश्रयप्रतियोगिकविरोधविशिष्टविशेषणतासम्बन्धावच्छिन्नप्रकारत्वानिरूपकत्वोभयसम्बन्धेन| तथा च जल+अभाव, विशिष्टजल+अभाव, दर्शितसमानाधिकरणाभावनिष्ठानाम्+ तिसृणम्+अपि प्रकारतानाम्+ द्वितीयसम्बन्धावच्छिन्नप्रकारतारूपत्वातत्+तत्+अनिरूपकत्वम्+ दर्शितसंशयेषु नास्ति+इति न कः+अपि दोषः| न च+एवम्+अपि ह्रदः+जलवान् द्रव्यवान्नव+इत्यंशिकसमूहालम्बनात्मकजलनिश्चयस्य प्रतिबन्धकत्वानापत्तिः, प्रकारताविशिष्टेत्यत्र जलत्वावच्छिन्नप्रकारताया धरणे+अपि तदाश्रयजलरूपद्रव्यविरोध+अवगाहनेन दर्शितप्रकारकत्वस्य तन्निश्चये+अभावात्+इति वाच्यम्, स्वाश्रयप्रतियोगिकत्वस्थाने स्वावच्छेदक+अवच्छिन्ननिरूपकताकत्वस्य निवेशात्, एवञ्च दर्शितज्ञाने द्रव्यत्वावच्छिन्ननिरूपकताकविरोध एव भासते, न तु जलत्वावच्छिन्ननिरूपकताकविरोध इत्युक्तनिश्चयत्व+अनपायात्| न च+एवम्+अपि ह्रदः+जलवान् घटः+ जलवान्नव+इत्यस्य+अप्रतिबन्धकत्वम्+ स्यात्, तत्र जलत्वावच्छिन्ननिरूपकताकविरोधस्य भानात्+इति वाच्यम्, जलत्वावच्छिन्नप्रकारताविशिष्टह्रदत्वावच्छिन्नविशेष्यताकज्ञानत्वम्+ जलवद्ध्रदनिश्चयत्वम्+इति परिष्कारात्| वैशिष्ट्यम्+ स्वनिरूपितत्वस्वावच्छेदकावच्छिन्ननिरूपकताकविरोधविशिष्टविशेषणतासम्बन्धावच्छिन्नाप्रकारत्वानिरूपितत्वोभयसम्बन्धेन| इत्थञ्च ह्रदत्वावच्छिन्नविशेष्यताया उक्तप्रकारत्वानिरूपितत्वेन तत्सङ्ग्रहः, जलवांस्तत्+अभाववान् वा ह्रद इत्यादि संशये च कोटिद्वयप्रकारतानिरूपित+एकविशेष्यत्व+अङ्गीकारेण दर्शितानिरूपितत्व+अभावात्+तद्व्युदासश्च| अत्र लाघवात्+तादृश विशेषणतानिष्ठसांसर्गिकविषयत्वानिरूपितत्वम्+ वा द्वितीय सम्बन्ध इति वदन्ति||
	    तदपरे न क्षम्यते, जलरूपभावकोटौ जलभावादिकोटिविरोधविशिष्ट संयोगसंसर्गविषयाणाम्+ जलवांस्तत्+अभाववान् वेत्यादिसंशयानाम्+अवारणात्, तत्र  जलविरोधविशिष्टविशेषणताया अनवगाहनेन ह्रदविशेष्यताया दर्शित+उभयसम्बन्धेन जलत्वावच्छिन्नप्रकारताविशिष्टत्वात्| ननु संशये सर्वत्र विनिगमक+अभावात् कोट्योः+उभयोः+अपि विरोधः+ भासत इति+उपदर्शितविशेषणताया+अवगाहनम्+अनिवार्यम्+इति न शङ्क्य्, एककोटिविरोधावगाहने+अपि संशयत्वस्य गदाधरभट्टाचार्यादिभिः स्वीकृतत्वात्| विनिगमकञ्चादृष्टादिकम्+ किञ्चित् कल्पनीयम्, अनुभव+अनुरोधीत्वात् कल्पनायाः| अथ दर्शितानिरूपितत्वम्+ परित्यज्य जलसामान्यभावादि निष्ठप्रकारतास्तत्वेन+आदाय तत्तत्+अनिरूपितत्वम्+ विशेष्यतायाम्+ दीयत इति चेत्, अस्त्येवम्+ व्यवर्तनीयानाम्+ संशयानाम्+ व्यावृत्तिः सङ्ग्राह्याणाञ्च संग्रहः, परन्तु प्रकारता+अनुगमप्रत्याशा दत्तजलाञ्जलिः स्यात्| अतः+अत्र प्रकारान्तरम्+अवलम्ब्य समाधानम्+अभिप्रयन्ति| तथाहि, जलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताविशिष्टज्ञानत्वम्+ जलवद्ध्रदनिश्चयत्वम्| वैशिष्ट्यम्+ स्वनिरूपकत्वस्वनिरूपितविरोधावच्छिन्नसंसर्गिकविषयात्वानिरूपकत्व+उभयसम्बन्धेन| इत्थञ्च तादृशसंसर्गिकविषयतापदेन जलविरोधावच्छिन्नजलाभावादिप्रतियोगिकविशेषणतानिष्ठनाम्+ जलाभावादिविरोधावच्छिन्नसंयोगनिष्ठनाञ्च संसर्गिकविषयतानाम्+ सङ्ग्रहः सुघटः, विशेषणतात्वादिना विशेषणतादीनामनिवेशात्, संशये कोटिद्वयप्रकारतानिरूपितविशेष्यतयोः+एक्यस्य+उक्तत्वाञ्च| न च+एवम्+ जलवान् ह्रदः+घटवान्नव+इत्यादिसंशयानन्तरम्+अपि वह्नि+अनुमिति+आपत्तिः| तेषाम्+अपि जलवद्ध्रदत्वावच्छिन्नविशेष्यतानिरूपितघटादिविरोधावच्छिन्नविशेषणतादिनिष्ठसांसर्गिकविषयतानिरूपकत्वेन तदनिरूपकात्मघटितनिश्चयत्व+अभावात्+इति वाच्यम्, तत्र विशेष्यत+इति+अनेन जलप्रकारतानिरूपितह्रदत्वपर्याप्तावच्छेदकताकविशेष्यताम्+आदाय दर्शितनिश्चयत्वस्य सूपपादत्वात्, तत्र जलह्रदत्व+उभयपर्याप्तावच्छेदकताकविशेष्यतानिरूपितत्वस्य+एवविरोधावच्छिन्नसांसर्गिकविषयतायाम्+ सत्त्वात्| यदि च भूतलम्+  घटवत्+इत्यादौ सा+अवच्छिन्ननिरवच्छिन्नविशेष्यतयोः+इव दर्शितविशेष्यतयोः+ऐक्यमते दोषः+ दुरुद्धर इति मन्यते, तदा जलवद्ध्रदनिश्चयत्वम्+ ह्रदत्वपर्याप्तावच्छेदकताकविशेष्यतत्वविशिष्टज्ञानत्वम्| वैशिष्ट्यम्+ स्वावच्छिन्ननिरूपकताकविरोधावच्छिन्नसंसर्गत्वानिरूपकत्वस्वाश्रय निरूपितजलत्वावच्छिन्नप्रकारताकत्व+उभयसम्बन्धेन| तथा च जलवान् ह्रदः+घटवान्नवेत्यादिसंशयस्य+अपि सङ्ग्रहः| तत्र विरोधावच्छिन्नसांसर्गिकविषयतानिरूपकतावच्छेदकम्+ जलह्रदत्व+उभयपर्याप्त+अवच्छेदकताकविशेष्यतात्वम्| न तु केवलह्रदत्वपर्याप्तावच्छेदकताकविशेष्यतात्वम्+इति द्वितीयविशेष्यतात्वम्+आदाय दर्शितनिश्चयत्व+उपपत्तिः| न च+एवम्+अपि ह्रदः+जलवान् घटवान्नवेत्यादि+एकत्र त्रितय+अवगाहिनः+ जलांशे निश्चयरूपस्य प्रतिबन्धकत्व+अनुपपत्तिः, तस्य+उक्तसंसर्गत्वानिरूपकत्व+असम्भवात्+इतिवाच्यम्, तत्र निश्चयीयसंशययीयविशेष्यतयोः+भेदस्य+एव स्वीकारेण दोष+अभावात्| किम्+तत्र विशेष्यतयोः+भेदे प्रमाणम्+इति चेत्, तादृशनिश्चयस्य+अतिरिक्तप्रतिबन्धकत्वाकल्पनलाघवम्+अवेहि| उक्तञ्च, गदाधरभट्टाचार्यैः  संशयवादवीच्याम्1 "संशयातिरिक्तज्ञाने  एकस्य विशेष्यत्वस्य प्रकारताद्वयानिरूपितत्वात्" इति|| 
	नन्वत्र जलवद्ध्रदनिश्चयत्वम्+ लाघवात् अभावत्वावच्छिन्नप्रकारत्वानिरूपित जलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताकज्ञानत्वम्+एव+अस्तु, संशययीय विशेष्यतायाश्च अभावत्वावच्छिन्नप्रकारतानिरूपितत्वध्रौव्येण तत्+वारणसम्भवात्| न च+एवम्+अभावात्मकजलवान् ह्रद इति निश्चयस्य+असंग्रहः, तत्र विशेष्यताया अभावत्वावच्छिन्नप्रकारत्वनिरूपितत्वात्| यद्यपि अभावत्वावच्छिन्नप्रकारतायाम्+ स्वरूपसम्बन्धावच्छिन्नत्वनिवेशात्+न+अयम्+ दोषः, प्रकृते प्रकारतायाः+संयोगसम्बन्धा वच्छिन्नत्वात्, तथापि यत्र जलनिष्ठा वह्नि+अभावव्याप्यता स्वरूपसम्बन्धेन गृहीता ह्रदीयप्रकारता च तत्सम्बन्धावच्छिन्ना, तत्र तन्निश्चयासंग्रहः+ दुष्परिहरः| यत्त्वत्र पूर्वपक्षस्य+एव+अनवतारः, अभावात्मकजलवान्+इत्यत्र जलनिष्ठविशेष्यताया अभावत्वजलनिष्ठप्रकारताद्वयनिरूपितत्वेन संशयत्व+आपत्त्या विशेष्यताभेदस्य वक्तव्यतया ततत्प्रयुक्ताद्ध्रदविशेष्यतयोः+अपि भेदात्+जलत्वावच्छिन्ननिरूपितविशेष्यताम्+आदाय प्रतिबन्धकत्व+उपपत्तेः+इति, तदसमञ्जसम्, निश्चयीयविशेष्यतायाः प्रकारताद्वयानिरूपितत्वनियमघटकप्रकारतायामवच्छेदकत्वानात्मकत्वमवच्छेदकत्वावच्छिन्नत्वम्+ वा+अवश्यम्+ निवेशनीयम्, अन्यथा नीलघटवद्भूतलम्+इत्यादेः+अपि समूहालम्बनत्वापातात्| इत्थञ्च प्रकृते जलनिष्ठ विशेष्यतात्मकप्रकारताया ऐक्यात्+दर्शितनिश्चयासंग्रहतादवस्थ्यात्+इति वाच्यम्, अभावत्वनिष्ठावच्छेदकतायाम्+ जलत्त्वावृत्तित्वस्य+अपि निवेशात्, अत्र प्रकारतावच्छेदकताया अभावत्वजलत्व+उभय पर्याप्ततया जलत्वावृत्तित्व+असम्भवात्+अनुपपत्ति+अभावात्+इति चेत्+न, ह्रदः+जलवान् जलवद्भिन्नोवेत्यादिसंशयानामप्रतिबन्धकानामव्यावृत्तेः, तत्र विपरीतकोटिप्रकारताया भेदत्वावच्छिन्नत्वेन+अभावत्वावच्छिन्नत्व+अभावात्| सर्वाभावसाधारणाभावत्वमेवात्राघटनीयमतो भेदप्रकारताया अपि ग्रहणमिति तु मन्दम्, तद्वतः प्रतियोगिना सह विरोधाभावेन संशये तद्भानस्याशक्याङ्गीकारत्वात्|| 
	   परमार्थस्तु, जलत्वावच्छिन्नप्रकारतानिरूपिता विरोधावच्छिन्नसंसर्गत्वानिरूपिता च या ह्रदत्वावच्छिन्नविशेष्यता तन्निरूपकज्ञानत्वम्+एव लाघवाज्जलवद्ध्रदनिश्चयत्वम्| ह्रदः+जलवान् विशिष्टजलवान्नवेत्यादेः समूहालम्बनात्मकस्य शुद्धजलप्रकारतानिरूपितविशेष्यताम्+आदाय तत्त्वोपपत्तिः| संशये च कोटिद्वयप्रकारतानिरूपितविशेष्यताया विरोधावच्छिन्नसंसर्गतानिरूपितत्वम्+ नियतम्+इति तद्व्युदासः||
	अथ+एवम्+ निवेशः+ न सम्भवति, विशेष्यतायाः संसर्गतानिरूपितत्वे प्रमाण+अभावात्, संसर्गावच्छिन्नप्रकारतानिरूपितत्वस्वीकारात्+एव विशकलितज्ञानव्यावृत्तेः| न च विनिगमकभावः, घटः+अवृत्तिः+इत्यादिबुद्धिप्रतिबन्धकतायाम्+ घटवान्+इति निश्चयनिष्ठायामवच्छेदककोटौ प्रयोजन+अभावेन विशेष्यताया अप्रवेशात् प्रकारतायाः संसर्गतानिरूपितत्वस्य+अवश्य+अभ्युपेयत्वात्| अस्तु, तर्हि प्रकारतायाम्+एव विरोधावच्छिन्नसंसर्गत्वानिरूपितत्वम्+ विशेषणम्, का हानिः+इति न चोदनीयम्, अभावकोटौ विरोधावच्छिन्नविशेषणताम्+अवगाहमाने जलवान्नवेत्यादिसंशये जलप्रकारताया विरोधावच्छिन्नसंसर्गत्वानिरूपितत्वेन तदवारणात्+इति चेत्+न, घटः+सर्वाभाववान्+इति बुद्धिम्+ प्रति घटः+ रूपवान्, क्रियावान्, जातिमान्+इत्यादि निश्चयानाम्+ प्रकारविशेषम्+अनन्तर्भाव्य तत्तत़्+संसर्गीयसांसर्गिकविषयतानिरूपितघटत्वावच्छिन्नविशेष्यतानिरूपिकत्वेन+एवप्रतिबन्धकत्वात्+विशेष्यताया अपि संसर्गतानिरूपितत्वस्य+अङ्गीकार्य त्वात्||
	नन्वेवम्+अपि ह्रदः+घटत्वविरोधिसंयोगेन जलवान्+इति निश्चयस्य प्रतिबन्धकत्व+अनुपपत्तिः| तत्र विशेष्यताया विरोधावच्छिन्नसांसर्गिकविषयतानिरूपितत्वेन 
तदनिरूपितत्व+असम्भवात्+इति चेत्+न, यथा अवच्छेदकावच्छेदेन ज्ञाने धर्मितावच्छेदकव्यापकत्वम्+एव विधेयसंसर्गे भासत इति नियमः, तथा संशय एव कोट्योः+एव विरोधभानम्+इति नियमस्वीकारात्+न जलनिश्चये घटत्वादिविरोधस्य संसर्गघटकतया भानम्+इति दर्शितनिश्चयस्य+अप्रसिद्ध्या दोषानवकाशात्| अत एव संशय एव कोटिविरोधद्योतकवाशब्दस्य प्रामाणिकैः प्रयोगः, अन्यथा अनन्ततत्तद्व्यक्त्यादि+अवृत्तित्वानाम्+अपि तत्+संसर्गकोटौ भानापत्तिवारणाय+अनन्त+अदृष्टव्यक्तीनाम्+ प्रतिबन्धकताकल्पना+आपत्तेः| न च+एवम्+ गुणीयसंयोगत्वादि विशेषरूपेण संसर्गताकथनम्+ जगदीशभट्टाचार्यादीनाम्+असङ्गतम्+इति वाच्यम्, तस्य प्रौढिवादमात्रत्वेन+अदोषात्| यद्यपि संशय एव सामानाधिकरण्य+अभावरूपविरोधभाने प्रतिबन्धकनिश्चयकोटौ विरोधावच्छिन्नेति स्थाने अभावावच्छिन्न+इत्येव+अलम्+इति शङ्का भवेत्, तथापि अवच्छेदकावच्छेदेन ज्ञाने धर्मितावच्छेदकव्यापकत्वरूप+अभावस्य संसर्गतावच्छेदकतया अभावावच्छिन्नसंसर्गत्वाननिरूपकत्वस्य तादृशजलवद्ध्रदनिश्चये दुरुपपादत्वेन तस्याप्रतिबन्धकत्वापत्त्या विरोधावच्छिन्नेत्वनिवेशस्य+अवश्यम्+ भावात्| ननु तद्वारणाय वृत्तित्व+अभाववच्छिन्न+इत्येव+अलम्+इति चेदोम्||
	अथ ह्रदः+जलवान् घटवान्न वेत्यादौ+एकत्र त्रितय+अवगाहिस्व+अङ्गीकारपक्षे का गतिः+इति चेदित्थम्| जलवद्ध्रदनिश्चयत्वम्+ नाम जलत्वावच्छिन्नप्रकारताविशिष्टज्ञानत्वम्| वैशिष्ट्यम्+ स्वनिरूपितह्रदत्वावच्छिन्नविशेष्यताकत्वस्वनिष्ठप्रतियोगिताक+अभाववत्त्व+उभयसम्बन्धेन प्रतियोगिता स्वावच्छेदकविशिष्टविरोधावच्छिन्नसांसर्गिकविषयतानिरूपकत्वसम्बन्धेन| विरोधेवैशिष्ट्यम्+ स्वावच्छिन्ननिरूपकताकत्वस्वाश्रयनिष्ठ+अधिकरणताकत्व+अन्यतरसम्बन्धेन| इत्थञ्च दर्शितज्ञाने भासमानघटतदभावविरोधयोः+न+उक्त+अन्यतरसम्बन्धेन जलत्वविशिष्टत्वम्+इति न तज्ज्ञानासङ्ग्रहः, न वा जलवान्नवेत्याद्यप्रतिबन्धकसंशयसङ्ग्रहः, अभावकोटौ जलविरोध+अवगाहने विरोधे अन्यतरघटकप्रथमसम्बन्धेन, जले अभावविरोध+अवगाहने  द्वितीयसम्बन्धेन च जलत्वविशिष्टत्वात्| यद्यपि समानाधिकरणजलवान् समानाधिकरणसामान्याभाववान् वेति संशये स्वावच्छेदकजलत्वावच्छिन्ननिरूपकताकविरोध+अवगाहनम्+ नास्ति, जलत्वस्याव्यवर्तकतया विरोधीयनिरूपकतानवच्छेदकत्वात्, तथापि स्वावच्छेदकसामानाधिकरण्यम्+आदाय+उपपत्तिः+द्रष्टव्या| न च+एवम्+अपि जलवान् ह्रदः+द्रव्यवान्नवेत्यांशिकजलनिश्चयस्य+असङ्ग्रहः, तत्र द्रव्य+अभावविरोध+अधिकरणताया द्रव्यसामान्यवृत्तित्वेन जलत्व+आश्रयनिष्ठताया अपि सत्त्वात्+इति वाच्यम्, द्वितीयसम्बन्धस्थाने स्वविशिष्टधर्मविशिष्टत्वस्य विवक्षणात्| प्रथमवैशिष्ट्यम्+ स्वावच्छिन्ननिरूपितप्रकारिताघटितधर्मावच्छिन्ननिरूपकताकप्रतिबन्धकतावच्छेदक प्रकारितानिरूपकतावच्छेदकत्वरूपम्, द्वितीयञ्च स्वावच्छिन्ननिरूपकताकत्वम्+अवसेयम्| 
यद्वा, प्राक्+उपदर्शितवैशिष्ट्यघटकप्रतियागिता स्वविशिष्टविरोधावच्छिन्नसंसर्गता निरूपकत्वसम्बन्धावच्छिन्ना| विरोधे वैशिष्ट्यम्+ स्वावच्छेदकावच्छिन्ननिरूपकताकत्वस्वनिरूपितसंसर्गतावच्छेदकत्व+अन्यतरसम्बन्धेन| जलवान्नवेत्यादि संशये अभावकोटिनिष्ठप्रकारतानिरूपितसंसर्गताघटकविरोधः जलत्वादि+अवच्छिन्ननिरूपकताकः, भावकोटिनिष्ठप्रकारतानिरूपितसंसर्गता च जल+अभावादिविरोधावच्छिन्नसंयोगादिनिष्ठेति तत्+अवच्छेदकत्वम्+ जल+अभावादि विरोध इति द्विविधस्य+अपि सङ्ग्रहस्सुलभः| अन्यतरसम्बन्धघटकस्वावच्छेदकावच्छिनत्वम्+ स्वावच्छेदकपर्याप्तावच्छेदकताकत्वम्+ ग्राह्यम्| तेन जलवान् विशिष्टजलवान्नवेति ज्ञानस्य प्रतिबन्धकत्व+उपपत्तिः, अन्यथा जलत्वावच्छिन्नप्रकारत+इति+अनेन शुद्धजलत्वावच्छिन्नप्रकारताधरणे+अपि तदवच्छेदकजलत्वावच्छिन्नत्वम्+ विशिष्टजलत्वावच्छिन्ननिरूपकतायाम्+अक्षतम्+इति तन्निरूपकताकविरोधावच्छिन्नसांसर्गिकविषयताकत्वस्य दर्शितज्ञाने सत्त्वात्तत्सम्बन्धावच्छिन्नप्रतियोगिताक+अभावसत्त्वात्|| 
	अन्ये तु संशये कोटिद्वयनिरूपितविशेष्यतयोः+ऐक्य+अङ्गीकारे तत एव समुच्चयवैलक्षण्यसिद्ध्या तत्र विरोधभानस्य+अप्रामाणिकत्वात्+न+उक्तरीत्या जलवद्ध्रदनिश्चयत्वनिर्वचनम्+ सम्भवति| अथापि तादृशनिश्चयत्वम्+ नाम पूर्ववत् जलत्वावच्छिन्नप्रकारताविशिष्टज्ञानत्वम्+एव| वैशिष्ट्यम्+ परम्+ स्वविशिष्टह्रदत्वावच्छिन्नविशेष्यताकत्वसम्बन्धेन| स्वविशिष्टत्वम्+ स्वनिरूपितत्वस्वभिन्नप्रकारत्वानिरूपितत्व+उभयसम्बन्धेन| ह्रदनिष्ठसावच्छिन्ननिरवच्छिन्नविशेष्यतयोः+भेदात्+न स्वभिन्नह्रदत्वनिष्ठप्रकारताम्+आदाय ह्रदः+जलवान्+इत्यादिप्रतिबन्धकनिश्चयासङ्ग्रहः| उपदर्शिते एकत्र त्रितय+अवगाहिज्ञाने च निश्चयांशीयविशेष्यता संशयांशीयविशेष्यता+अतः+ भिन्न+इति वदन्ति|| 
        ननु संशयात्+वैलक्षण्याय संशयीयप्रकारतयो+अभेदः+अस्तु, विशेष्यते च स्ताम्+ भिन्ने विनिगमक+अभावात्| न च घटवान्नवेत्यादिसंशये घटत्वघट+अभावत्वादिरूपप्रकारतावच्छेदकभेदात् प्रकारतायोः+भेद आवश्यक इति वाच्यम्, नीलघटवान्+इत्यादिनिश्चये+अपि प्रकारताभेद+आपत्तेः, तत्र नीलत्वघटत्वयोः+अवच्छेदकयोः+भेदात्| न च+एवम्+ संशयॉ+अतिरिक्तस्थले सर्वत्र एकस्या विशेष्यतायाः प्रकारताद्वयानिरूपितत्वनियमभङ्ग इति शङ्क्यम्, प्रकारतापदेन अवच्छेदकताभिन्नायाः तदवच्छिन्नाया वा प्रकारताया एव ग्रहणस्य पूर्वम्+आवेदितत्वात्+इति चेत्+न, घटवान्नवेत्यादिसंशयानन्तरम्+ घटभावत्वेन घटम्+सन्देह्यीत्यादि+अनुव्यवसायप्रसङ्गात्||
	ये पुनः+समुच्चयवैलक्षण्याय संशये कोट्योः कोटिताख्यविलक्षणविषयताम्+ स्वीकुर्वन्ति, तन्मतानुसरणे कोटिताभिन्नजलत्वावच्छिन्नप्रकारतानिरूपितह्रदत्वावच्छिन्नविशेष्यताशालिज्ञानत्वम्+एव जलवद्ध्रदनिश्चयत्वम्+इत्यवसेयम्| अधिकमन्यतः+अवगन्तव्यम्+इति||
                   || शिवम्||