Book Name 		:  भास्करोदया
Author			: श्री लक्ष्मीनरसिंह शास्त्रि
Editor			: श्री मुकुन्द झा
Publisher			: चौखम्भा भारती अकादमी
Year of Publishing	: 1687
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Work Name		: भास्करोदया
Typed by			: श्रीमहालक्ष्मी
Proofcheck by		: कविता कास्लिवाल और शिवानन्द शुक्ल
Sandhi Split by		: कविता कास्लिवाल और शिवानन्द शुक्ल
			
		नीलकण्ठं गुरुं वन्दे दक्षिणामूर्तिरूपिणम्|
		यदबोधसमुद्भूतमिन्द्रजालमिदं जगत्||
	अथ प्रारिप्सितस्यास्य ग्रन्थस्य प्रत्यूहव्यूहापोहाय स्वीयनानाविधनिबन्धनसाधारणं स्वमुद्रारूपमभीष्टदायकगुरुवन्दनप्रतिपादकमङ्गलं शिष्यशिक्षायै ग्रन्थादौ पदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठशर्मा  ग्रन्थकृन्निबध्नाति----वन्देगुरुमिति |कथंभूतं, शिवं परब्रह्मस्वरूपम्, "शिवमद्वैतं चतुर्थ" मन्यन्ते इत्यादिश्रुतेः "गुरुरेव परब्रह्मा" इत्यदिस्मृतेर्गुरुपरब्रह्माणोरैक्यं गुरोरेव परब्रह्मसाक्षात्कारहेतुत्वात्प्रथमं तदुपादानम्| वन्देरभिवादनार्थस्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानजनकव्यापारार्थत्वेन, उत्कृष्टत्वप्रकारकज्ञानस्य गुणवत्त्वप्रकारकज्ञानाधीनत्वेन, निराकारे ब्रह्मणि तदसंभव दूरीकर्तुं---साम्यमिति| अम्बया सहितं, मायोपहितचैतन्यम्, साकारमित्यर्थः| केचित्तु शेते यस्मिञ्जगदि व्युत्पत्त्या तल्लयाधिष्ठानत्वेन साकारत्वोपपत्तौ साम्बमिति नतिकालिकविजातीयानन्दातिशयद्योतनायेत्याहुः| इतरव्यावृत्त्यर्थं---दक्षिणामूर्तिमिति| साकारत्वे "अस्ति जायते वर्धतेऽपक्षीयते विपरिणमते नश्यती"ति षङ्भावविकारप्राप्तिं वारयति अव्ययमिति। न व्येतीत्यव्ययमति व्युत्पत्तोक्तषड्भावविकारविरहिणमित्यर्थः(1-साकारस्य कल्पितत्वेऽपि शुद्धचैतन्यस्याव्ययत्वेऽविरोध इति भावः|)  वन्दनफलं दर्शयति---यद्वन्दनेनेति| यस्य वन्दनेन मन्दोऽपि मूढोऽपि
 गुरोर्बृहस्पतेः समानतां विन्देत्प्राप्नुयात्| "विदुलाभे"| अथवा मन्दत्वं मूलाज्ञानोत्थितदेहाद्यात्माध्यासेन शोकमोहसुखदुःखाद्यभिमानित्वं ततो गुरुपदेशादध्यारोपापवादन्यायपुरस्सरं परिशोधिततत्त्वमस्यादिमहावाक्यैर्जीवपरब्रह्मणोरैक्यरूपमखण्डार्थ विदित्वा ब्रह्माकारेणावस्थितिर्गुरुसमानतेति| तथाच श्रुतिः---"ब्रह्मविद्ब्रह्मैव भवति" इति| ईशानः (-"ईशानः सर्वविधानामीश्वरः सर्वभूताना"मिति|) इति श्रुतिबोधितसकलविद्याधीशत्वेन गुरुत्वं शिवस्यैवेति विद्याकमैरवश्यानुष्ठेयत्वं तद्वन्दनस्येति व्यज्यत इत्यलम्|| अथेदानीमीश्वरनत्यात्मकस्यास्यादृष्टद्वारेणैव दृष्टसाधनत्वे दृष्टस्य कस्यचिदप्रसिद्धेरदृष्टमात्रस्यान्यथासिद्धेरेतद्वैयर्थ्यमापादयन्तम्, किंचास्तु वा प्रकृतिविध्नध्वंसमङ्गलयोर्विशेषरूपेण कार्यकारणभावस्तथापि तस्य त्रैविध्याल्लाघवान्मानसिकेन कायिकेन वान्यथासिद्धिमुद्ग्रावनयन्तं प्रत्याह---प्रारिप्सितस्येत्यादि| प्रपूर्वकस्यारभेराद्यकृतिः, सन इच्छा क्तस्य च विषयत्वमर्थः, तथाचाद्यकृतिविषयत्वेनेच्छाविषयस्य ग्रन्थस्येत्यर्थः| निर्विघ्नपरिसमाप्तय इति| निर्गता विघ्ना यस्या इति व्युत्पत्त्या चरमवर्णध्वंसरूपसमाप्तिपर्यन्तं विघ्नध्वंसलाभेन विघ्नध्वंसपूर्वकसमाप्तिरूपफललाभेत्यर्थः| इदं 
प्राचीनमतानुगतमूलोक्तार्थानुरोधेन | नैतत्संमतमेतद्ग्रन्थकृताम् | अतएव "एतत्तत्त्वमस्मदीयचिन्तामणिव्याख्यायामनुसंधेयम्" इति वक्ष्यमाणं संगच्छते| निबध्नन्निति| पूर्वार्थेनेत्यादिः| चिकीर्षितं कृतिसाध्यत्वेनेच्छाविषयीभूतम्| प्रतिजानीते उत्तरार्थेनत्यादिः | विश्वेश्वरमिति। जगन्नियन्तारं पुण्यपापानुसारेण सुखदुःखफलदातारमित्यर्थः। सप्रमाणं पाठद्वयं मत्वा विवृणोति---गिरां गुरुमिति| पार्थक्येन क्रियाविशेषणत्वे विद्याविशेषगुरुपरत्वमसंभवदुक्तिकमिति तात्पर्येणाह---इदमपि विश्वेश्वरे विशेषणमिति| अपिरेवार्थे स च भिन्नक्रमः| तथाचेदं विश्वेश्वर एव विशेषणमित्यन्वयः| तेन विद्यागुरुपरत्वाभावो ध्वन्यते| अन्यथा "इदमपि" इत्याद्युक्तिस्वारस्यभङ्गापत्तिरित्यवसेयम्| गिरं गुरुमिति पाठस्याप्युचितत्वं स्फुटयितुं तुशब्दं प्रतिक्षिपति---पाठे त्विति| ननु तर्कसंग्रहदीपिकामित्यनुपपन्नं,तर्कसंग्रहस्य शब्दकदम्बात्मकस्य शब्दप्रकाशयत्वासंभवादित्याशङ्कां मनसिकृत्वा मूलकृन्न्यूनतामर्थपदमन्तर्भाव्य विवरणेनार्थप्रकाशिकामित्यनेन निराचष्टे---तर्कसंग्रहार्थप्रकाशिकामिति| प्रतिज्ञायाः शुश्रूषोद्देश्यकत्वेन तद्वाचकप्रयोगेन प्राप्ताज्ञानतापरिहाराय शिष्यावधानायेति पूरयति आदौ शिष्यावधानायेत्यादिरिति| उद्देश्यवाचकानां विधेयवाचकपूर्वत्वस्यौत्सार्गिकत्वमित्याशयात्| कारणत्वस्यान्वयव्यतिरेकसहकृतत्वेन तव्द्यभिचारप्रदर्शनपरमूलाशयं वर्णयितुमाशङ्कते--नन्विति| व्याभिचारादिति| ययोः कार्यकारणभावस्तत्सत्तयोर्व्याप्यव्यापकभावरूपान्वयसहचारज्ञानस्य (-उदयनाचार्यस्य|)तदभावसत्तयोर्व्याप्यव्यापकभावरूपव्यतिरेकसहचारज्ञानस्य च घटे दण्ड इव प्रकृते न सद्ग्राव इति तदाशयः| अभिसन्धिः अभिप्रायः|  कादम्बर्यादौ प्राप्तान्वयव्यभिचारवारणपरमूलं विघ्नबाहुल्यकल्पकं, समसंख्याकस्य बलवत्तरस्य वा मङ्गलस्य कारणत्वस्फोरकमित्याशयेन भाववर्णनमित्यवसेयम्|| ननु किरणावलीप्रणेतुरास्तिकत्वेन कायिकमानसिकमङ्गलजनितदुरितध्वंसद्वारा माप्तिकल्पनेन व्यतिरेकव्यभिचारवारणेऽपि प्रत्यक्षातिरिक्तवस्तुसत्ताविद्वेषिणश्चार्वाकस्य ग्रन्थे यथाश्रुतमूलार्थे व्यभिचारवारणसंभवान्मूलन्यूनता स्यादित्यतो "बहिरेव" इति मूलं जन्मान्तरपरतयोन्नेयमित्याह---जन्मान्तर एवेति| इत्थं प्रत्यक्षातिरिक्तवस्तुसत्ताविद्वेषिणो लोकायतिकस्य मतसरणिः---प्रत्यक्षमेव प्रमामं नातिरिक्तं, मानाभावात्| नास्ति परलोको, नास्ति चैतन्यविशिष्टदेहादतिरिक्त आत्मा, नापि चाङ्गनालिङ्गनादिजन्यसुखातिरिक्तनित्याद्वितीयब्रह्मानन्दात्मकः परमपुरुषार्थः, नापि च राजातिरिक्त ईश्वरः, नापि च देहोच्छेदातिरिक्तो मोक्षः| देहात्मवाद एव कृशोऽहम्, कृष्णोऽहमित्यादि सामानाधिकरण्योपपत्तिः| मम शरीरमित्यादिभेदव्यवहारस्तु "राहोः शिर" इत्यादिवदौपचारिक एव| तदुक्तम्---अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः| चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते || किण्वादिभ्यः(-क्रमुकादीति पाठान्तरम्| तण्डुलादिद्रव्यकृतसुराबीजं किण्वं, क्रमुकस्तु गुवाकः, सुपारीति प्रसिद्धः|) समेतेभ्यो द्रव्येभ्यो मदशक्तिवत्| अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः||2|| देहः(2- तस्मात्.पा.)स्थौल्यादियोगाच्च स एवात्मा न चापरः| मम देहोऽयमित्युक्तिः संभवेदौपचारिकी ।।३।।(3-राहोः शिर इत्यादिवदभेदेऽप्यारोपितभेदाववगाहिनी|)||3|| यावज्जीदं सुखं जीवोन्नास्ति मृत्योर्गोचरः|(4-अविषय इत्यर्थः|)भस्मीभूतस्य देहस्य पुनरागमनं कुतः||4|| अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः| केनेदं चित्रितं तस्मात्सत्स्वभावात्तव्द्यवस्थितिः|| 5||" तदेतत्सर्व सुरगुरुणापि समग्राहि| "न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः| नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकः||" अग्निहोत्रं त्रयो वेदास्त्रिदण्डं, भस्मगुण्ञनम्| (5-पुण्ड्रम्. पा.)बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता||2|| पशुश्चेन्निहितः स्वर्ग ज्योतिष्टोमे गमिष्यति| स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते||3|| मृतानामपि "जन्तूनां श्राद्धं चेत्तृप्तिकारणम्| गच्छतामिह जन्तूनां व्यर्थ पाथेयकल्पनम्||4|| स्वर्गे स्थिता यदा तृप्तिं गच्छेयुस्त्वत्र दानतः| प्रासादस्योपरिस्थानामिह कस्मान्न दीयते|| 5||" इत्यादि| नचाङ्गनालिङ्गनादिजन्यसुखस्य यत्किंचिदनुचितान्तरपरिबरब्धत्वेन दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति वाच्यम् अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैवोपादेयत्वाद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तुमुचितमिति सिद्धम्| नहि मृगाः सन्तीति शालयो नोप्यन्ते, नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रियन्ते|तदुक्तम्--"त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा| व्रीहीञ्जहासति सितोत्तमतण्डुलाढ्यान्को नाम भोस्तुषकणोपहितान्हितार्थी" ||इति| ननु  स्यादेष ते मनोरथो यद्यनुमानादेः प्रामाण्यं न स्यात्| अस्ति च प्रामाण्यम्, कथमन्यथा धूमचाक्षुषानन्तरं धूमेन  साध्ये प्रेक्षावतां प्रवृत्तिरुपपद्येत| एवं नद्यास्तीरे फलानि सन्तीत्याप्तोक्तशब्दश्रवणानन्तरं फलार्थिनां तीरे प्रवृत्तिर्न स्यादिति चेत्| न| भवन्नये व्याप्तिपक्षधर्मताशालिलिङ्गमनुमितिजनकम्| व्याप्तिश्चोभयविधोपाधिविधुरः सम्बन्धविशेषः| स च चक्षुरादिवत्स्वरूपेण नाङ्गभावं भजते, किंतु ज्ञाततया, तथाच चक्षुःसंयुक्तयोर्वर्तमानवह्निधूमयोरैकाधिकरणस्य चक्षुःसंयुक्तविशेषणतया तद्विषयकेन्द्रियप्रत्यक्षविषयत्वेऽपि तदसंयुक्तभूतभविष्यदैकाधिकरण्यज्ञानविषयत्वेन व्याप्तेःसर्वोपसंहारवत्त्वस्यासर्वज्ञदुर्ज्ञेयत्वात्| नच सामान्यलक्षणया तज्ज्ञानं सुलभमिति वाच्यम्| अन्तःकरणस्य बहिरिन्द्रियसापेक्षतया बाह्यऽर्थे स्वातन्त्र्येणाप्रवृत्तेः| तदुक्तम्--"चक्षुराद्युक्तविषयं परतन्त्र्यं बहिर्मनः" इति| नापि शब्दोपमाने, कणादमतानुसारेणानुमान एवान्तर्भावात् तन्निरासेनैव तन्निरासात्|(नैयायिकनये पृथक् प्रमाणत्वेऽपीश्वरानङ्गीकर्तृमते तस्य प्रामाण्यसाधकहेतोः स्वरूपासिद्धत्वात्| आप्तोक्ते तु तदावश्यकतैव| शब्दत्वसामानाधिकरण्येनैव तदसिद्धेः| तत्तत्प्राप्त्यर्थककल्पनावश्यकत्वात्|) इत्यास्तां तावदप्रस्तुतविचारेण|| कुत्रचिदिति| तेन किरणावल्या नास्तिकेतरकृतिविषयत्वं सूचितम्| ननु कर्तुरनास्तिकत्वे ग्रन्थाद्बहिः कायिकमानसिकमङ्गलकरणसंभावनया जन्मान्तरानुसंधानानावश्यककत्वेन नास्तिकानुतिष्ठितग्रन्थे व्यतिरेकव्यभिचारवारणप्रयुक्तन्यूनतापरिहाराय बहिरेवेतिमूलस्य जन्मान्तरार्थकत्वे(१)पि(१-शब्दोपमानप्रमाणान्तरत्वस्य निराकरणात्|) किरणावल्यादौ तदपरिहारेण तुन्दिलप्रिया(2-"तुन्दिलो मैथुनं कुर्वश्चुम्बनायप्रदर्शितः| इतो भ्रष्टस्ततो भ्रष्टो नैको लब्धो न चापरः||" इति|रतिप्रस्तावप्रसङ्ग इति चेत्| इदमजहल्लक्षणाऽभिप्रायकमित्यतो(3-तथाच ग्रन्थाद्वह्निर्यत्रकुत्रचिदत्र जन्मनि जन्मान्तरे वेति लभ्यते|) न दोषलेशस्याप्यवसर इति भावः|| अत इत्यस्योपसंहारबोधकवाक्यघटकत्वेन प्रकृतहेतुपरामर्शकतया प्रकृतोपसंहारार्थत्वं स्फुटयति--तादृशस्येत्यादिना| तादृशस्य कायिकमानसिकान्तरस्य| व्यभिचारद्वयवारणसिद्धफलं दर्शयति--एवं चेत्यादिना| उपसंहारवाक्यघटकव्यभिचारपदस्यान्वयव्यतिरेकव्यभिचारोभयपराहतत्ववश्यकतया तद्वारकपूर्वपूर्वहेतुद्वयान्वयानुविधायित्वादपकर्षे तत्तदन्वयस्य गौरवपराहतत्वाभिमानेन स्वोत्प्रेक्षितार्थं बोधयितुमाह---परे त्विति| मणिकृतस्त्विति| कार्यमात्रे प्रतिबन्धकसंसर्गभावस्य हेतुत्वेन प्रतिबन्धकनिरासेनैव कार्यसंपत्तेर्लाघवं नव्यमते| समाप्तिहेतुत्ववादिनां प्राचां मते तु प्रतिबन्धकनिवृत्तिमन्तरेण 
(४)व्यूहस्यराजकरावलन्वनन्यायेन (4-यथा व्यूहस्यस्य राज्ञः करावलन्वनमरातिना व्यूहमनिरास्याशक्यं, तथा प्रकृतेऽपि प्रतिबन्धकनिरासमन्तरा समाप्तिर्दुःशकेति भावः|)तद्धेतुत्वासंगतेरुभयहेतुत्वाद्गौरवम्| मूलं तु प्राचीनमतानुसारेण| एतत्तत्त्वमिति| प्रथमोपस्थितविघ्नध्वंसं प्रत्येव कारणत्वं (इति)हृदयम्| अधिकं तु प्रकाशकर्तृपदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठविद्वन्मणीयव्याख्यायामभिनवप्राभाख्यायामधिकजिज्ञासुभिरनुसंधेयं बुद्धिकुशलैरिति समुदितार्थः| मङ्गलस्य कर्तव्यत्वे शिष्टाचारानुमितश्रुतेरेव प्रमाणतयोपन्यासः, इदानीं लोके पठ्यमानप्रचलितवेदे "समाप्तिकामो मङ्गलमाचरेत्" इत्यानुपूर्वीकायाः श्रुतेरदर्शनात्, तत्र चानुमितत्वमेवानुपपन्नं, विधेयतावच्छेदकत्वादिति सति "कुड्ये चित्रम्" इति न्यायप्रसरमूलकानुपपत्तिमुद्दिधीर्षुस्तदाशयं वर्णयति--अत्रायमाशय इति| श्रुतेरनुमितेः पूर्वमसिद्धत्वादिति| नच "अनन्ता वै वेदाः" इत्यतः सिद्धत्वम्| सामान्यज्ञानं हि न बोधोपयोगि, अन्यथा "सर्वे सर्वार्थवाचकाः" इत्यभ्युपगममात्रेणास्तदादौनामसर्वशब्दार्थज्ञानानां सर्ववज्ञात्वापत्तेरन्यत्राभिधानात्| नहि  सामान्यज्ञानकत्वेन तद्वोध्यकर्तव्यताकत्वं विधातुं शक्यम्| तद्विपरीतवादिना तदनाचरणत्वे श्रुतेरुपन्यसितुं  शक्यत्वेन प्रमाणप्रतीतस्यैव सार्थकत्वौचित्यादित्याशयात्| एतेनेति| विधेयकोटिप्रविष्टस्य विधेयत्वाभ्युपगमेऽनुमितेः पूर्वमसिद्धत्वोपपादनेनेत्यर्थः| तदनुपपादने वह्नित्वावच्छिन्नवह्नेः साध्यतया विशिष्टस्य विशेषणविशेष्यानतिरेकित्वेन वह्नित्वस्य विधेयतावच्छेदकविधायानुमितिविषयत्वेनानुमितत्वप्रामाणिकव्यवहारापत्तिरूपशङ्का निरस्ता, श्रुतेरिव वह्नित्वस्यासिध्द्यभावात्| संयुक्तसमवायसंनिकर्षेण अपरोक्षज्ञानविषयत्वादित्यनुसंधेयम्|| नच श्रुतेः समाप्तिफलत्वेनोपादानात्कथं नव्यमतनिरुक्तिरिति वाच्यम्| समाप्तिकामोक्त्या समाप्त्युद्देशेन मङ्गलस्य विघ्नध्वंसफलकत्वानपायात्|| तादृशव्यवहारे श्रुतावनुमितत्वव्यवहारे| एवकारस्येतरव्यवच्छेदार्थकत्वेऽप्रसिद्धिरनुमानान्तरप्रमाणसद्ग्रावादित्यसंभवस्य पारेहारायाह---एवकारोऽप्यर्थक इति| अपेरर्थो यस्येति व्यधिकरणबहुव्रीहिः| तथाचाप्यर्थवाचक एवकार इति बोधः सामासिकः| वैग्रहिकस्तु अर्थविशेष्यकः षष्ट्यर्थो वाच्यवाचकभावः सम्बन्धः| तथाच यन्निष्ठवाचकतानिरूपितवाच्यतावानप्यर्थ इत्येवम् अर्थेन वाच्यवाचकभावसम्बन्धान्निपातानां वाचकत्वसमर्थनं तावत्तार्किकाणाम्| वैयाकरणमते तु द्योत्यद्योतकभावसम्बन्धोऽर्थनिपातयोः तथाचोक्तबोधकद्वयोपपत्तिर्विशेषणविशेष्यभावव्यत्यासात्| अत्रायं निष्कर्षो द्योतकत्ववाचकत्वयोरविधेयः| तार्किकाः खलु निपाता वाचका इति मन्यन्ते| अत्र शाब्दिकाः----अनुभूयते सुखमित्यादौ धातोः सकर्मकक्रियापरत्वं विना कर्मणि लकारासंभवेनानुभवाद्यर्थकत्वे स्थिते तात्पर्यग्राहकत्वरूपं द्योतकत्वमुपसर्गाणामङ्गीकृत्य वाचकत्वाभावे साधनीये उपसर्गत्वापेक्षया निपातत्वस्याधिकवृत्तितया तदवच्छेदेनैव वाचकत्वाभावसाधनं युक्तम् "प्रमाणानां सामान्ये पक्षपातः" इति न्यायात्। अत एव साक्षात्क्रियते गुरुरित्यादि संगच्छते| निपातत्वमखण्डोपाधिरूपं, शक्तिसम्बन्धेन निपातपदवत्त्वं वेत्याहुः|| तत्रच "अथ शब्दानुशासनम्" इति भाष्य आरम्भवाचकाथपदोपादानविरोधः| किंच स्वरित्यादीनां स्वर्गादिवाचकत्वस्य सर्वसंमतत्वात्| किंच महाभाष्यस्य एव ननेत्याद्याभावो नेत्याद्यभावो नेत्यर्थोपादानात्। किंच पर्वतादा इत्यादौ पर्वतादर्वागित्यर्थप्रतीतेरर्वागर्थकत्वमेवान्यथा पञ्चम्यनुपपत्तेर्निरुक्ते स्पष्टत्वात्। किंच "पार्थ एव धनुर्धर" इत्यादौ एवकारस्येतरवृत्तित्वेऽभावे च खण्डशः शक्तिमङ्गीकृत्य व्युत्पत्तिवैचित्र्येण समभिव्याहृतपदार्थस्येतरत्वांशेन वृत्तित्वस्य चाभावेनान्वयेन पार्थेतरावृत्तिधनुर्धरत्ववान्पार्थ इति बोधः| द्योतकत्वे समभिव्याहृतपदानामनन्तानां शक्तिकल्पने गौरवोपन्यासविरोधापत्तेः| किंच न तावत्प्रमाणानामिति न्यायोपन्यसनं, निपातत्वापेक्षया अव्ययत्वस्याधिकवृत्तितया तदवच्छेदेन तदापत्तेः| समुच्चयपदोपस्थाप्यसमुच्चये शोभनान्वयवत्  शोभनश्चेत्यापत्तेस्तु शब्दशक्तिस्वाभाव्येन नित्यपरतन्त्रतया चादिभिः स्वार्थस्य परविशेषणत्वेनैवावबोधेन वारणीयत्वात्| तस्मात्क्रियाविशेषणद्योतकातिरिक्तनिपातानां यथायथं वाचकत्वस्वीकारेणोभयनये 
(-द्योतकत्ववाचकत्वानये| नापत्त्यनुपपत्तिलेशशङ्कावसर इति|| अग्रिमग्रन्थस्याप्यत्रैव तात्पर्यमिति| तथाहीति वक्ष्यमाणानुमितिग्रन्थस्यापि श्रुतावनुमितत्वसाधन एव तात्पर्यमित्यर्थः। अ६ाप्येवकारो।़त्यर्थ एव। तेन श्रुतावनुमितत्वस्य मङ्गले तद्वोधितकृतिविषयत्वस्य च तत्सिद्धिः| अलोकिकपदं व्याचष्टे--विधिमन्तरा रागादिप्राप्तभिन्नेत्यर्थ इति| विधिं विना अवश्यप्राप्तभिन्नेमित्यर्थः| नञूद्वयस्य दार्ढ्यार्थप्रतिपादकत्वस्य येन नाप्राप्तिन्यायविषये दृष्टचरत्वात् तत्पर्यायके तथैवानुभवात्| विधिबोधितावश्यकप्राप्तिविषय इति यावत्| शिष्टपदं व्याचष्टे--वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारीत्यर्थ इति| ननु यत्किंचिद्वेदोक्ततत्त्वज्ञानं यावद्वेदोक्ततत्त्वज्ञानं वा विवक्षितम्| एवं यत्किंचिद्वेदविहितकर्मकारित्वं यावद्वेदविहितकर्मकारित्वं वा विवक्षितम्| आदौ यत्किंचिदथर्वोक्ताभिशापाबाधितज्ञानवत्त्वेन तद्विहिततन्मात्रकर्मकारिणि तदापत्तेः| द्वितीये तु यावद्वेदविहितकर्मकारित्वासंभव एव| अतोऽस्यैवं पर्यवसानमवसेयम्--वेदोक्ताबाधितप्रामाणिकार्थाभ्युपगन्तुत्वे सति वेदविहिताऽकरणप्रत्यवसायफलककर्मकारित्वमिति|| ज्योतिष्ठोमादिकर्मकारित्वं  तु पुरुषार्थसाधकमेव| केचित्तु फलसाधनतांशे भ्रान्तिरहितं तत्त्वमिति| तन्न| "स्वर्गकामो यजेत" इत्यादिविधीनां यागे स्वर्गरूपफलसाधकतया प्रामाण्याभ्युपगन्तुत्वमात्रेण लोके सर्वेषामशिष्टव्यवहारवर्तिनां तदापत्तेरवश्यं वारणीयत्वात्|| स्वोक्तलक्षणघटकतृतीयान्तपदोपादानफलं दर्शयति----अहिंसाकर्तरि बौद्धेऽतिव्याप्तिवारणायेति| तन्मते हि अहिंसायाः कुलधर्मत्वम्|  तथाहि---सर्वथाऽवद्ययोगानां (-अवद्या गर्ह्या ये योगा उपायास्तेषाम्|)त्यागश्चारित्रमुच्यते| कीर्तितं तदहिंसादिव्रतभेदेन पञ्चथा || अहिंसा सूनृताऽस्तेयब्रह्मचर्याऽपरिर्ग्रहाः|(2-जीवितस्य प्राणस्य व्यपरोपणं नाशनम्|) (3-प्रियैः धनं नृणां बाह्या बहिर्भवाः प्राणा भवन्ति, तमर्थ हरता पुंसा ते नरा हता हि इति निश्चयेन| उद्देश्यविधेययोः सामानाधिकरण्येऽपि समानलिङ्गवचनतानियमो नास्ति|) (4-ब्रह्मचर्यम्|) नयत्प्रमादयोगेन जीवितव्यपरोपणम्||2|| चराणां स्थावराणां च तदहिंसाव्रतं मतम्| प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते||3|| तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत्| अनादानमदस्तस्यास्तेयव्रतमुदीरितम्|| 4|| बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते| दिव्यौदारिककामानां कृतानुमतकारितैः|| 5|| मनोवाक्कायतस्त्यागो ब्राह्याष्टदशधा मतम्| सर्वभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः|| 6|| यदत्स्वपि जायेत मूर्च्छया चित्तविप्लवः| भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात्|| क्ष|| महाव्रतानि लोकस्य साधयन्त्यव्ययं पदम्| इति|भावनापञ्चकप्रपञ्चनं च स्वरूपितम्(5-स्वरूपतो निदर्शितम्|)---"हास्यमहाभालोभभयक्रोधप्रत्याख्यानैर्निरन्तरम्| आलोच्य भाषणेनापि भावयेत्सूनृतं व्रतम्||" इत्यादिना।। एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकमित्यादि स्थितं बौद्धसिद्धान्ते|| (6-अत्र बौद्धशब्देन समानधर्मतया आर्हतो ग्राह्यः| सर्वज्ञमाधवाचार्यः तदेतत्सप्रपञ्चमुक्तमर्हतेत्युक्त्वा उक्तवचनजातानामार्हतदर्शन एवोपन्यसनात्|) मूले अविगीत इत्यस्य  प्रयोजनं रात्रिश्राद्धदौ व्यभिचारवारणं दर्शितम्| कथं तावत्तस्यालौकिकशिष्टाचारविषयत्वम्|  निषिद्धन्वेनाशिष्टाचारविषयत्वात्| अत्रायमाशयः---अविगीतविशेषणान्तर्भावेण तस्यानतिप्रयोजनकत्वेन वैयर्थ्यस्य वक्ष्यमाणतया तदघटितत्वेन शङ्कोत्तरे इति| विधेयतया आचारविषयत्वार्थकमिति| "ज्योतिष्टोमेन स्वर्गकामो यजेत" इति वाक्याज्योतिष्टोमाभिन्नयागैककरणिका स्वर्गोद्देशयकभावनेति बोधात् श्रुतौ "स्वर्गकाम" इत्यनेन स्वर्गस्येच्छाविषयत्वप्रतीतेः| तदुद्देश्यताख्यमेव नतु विधेयताख्यम्| तस्य पूर्वत्वादिति भावः| उपादानरूपसंग्रहस्येति| "अनित्यानि शरीराणि" इति श्लोके संग्रहपदस्योपादनरूपार्थप्रसिद्धेः|| स्वरूपकथनम् इति मूलस्थस्वरूपशब्देनाकृतेर्बोधात्तस्य चार्थरूपत्वेन ताल्वोष्टपुटसंयोगानुकूलव्यापारविषयत्वाभावेन न्यूनतां परिहरति---स्वरूपज्ञानानुकूलः शब्द इति| एतावतेति| तर्कसंग्रहपदस्योक्तार्थकरणेनेत्यर्थ|| सूचितमिति| विषयमात्रप्रतिपादनेऽपि इतरेषां ध्वनितत्वं बोध्यम्| यद्यपि सुखबोधायेति वाक्यस्य षष्ठीतत्पुरुषघटितत्वसंभावनया षष्ठ्याश्च विषयविषयिभावार्थत्वेन चतुर्विंशतिगुणत्वेन सुखविषयकबोधकत्वात्संभवति संभवदुक्तिकत्वं तथापि द्रव्यादिपदार्थानां प्रतिपाद्यत्वेन प्रतिज्ञाहानेर्दुरपह्रवत्वादित्याशयेनाह---भ्रमवारणायेति| भाष्यादिग्रन्थानामिति| वैशेषिकनैयायिकभाष्याणामित्यर्थः| मूले सप्तपदार्था इतीति| सप्तैव पदार्था इत्यर्थः| प्रमाणादीनां सप्तखेवान्तर्भावत्तस्यात्रैव वक्ष्यमाणत्वात्|(नन्वेवं सति घटः इत्यादिधारावाहिकबुद्धिविषयधर्मिभेदस्य धर्मभेदाप्रयोज्यत्वादुक्तुनियमभङ्गगप्रसंग इति चेत्| न| विभिन्नबुद्धिविषयतादृशधर्मिभेदस्यैव धर्मभेद | प्रकृते धारावाहिकबुद्धेः सर्वमत एवाभिन्नत्वाभ्युपगमात्)| द्रव्यत्वादिरूपा ये पदार्थविभाजकाः सप्तोपाधयस्तदन्यतमवन्तः पदार्था इत्यर्थ इति| सप्तत्वस्य प्रत्येकवृत्तित्वेन गुणे गुणानङ्गीकार न्याये विरोधं मनसिकृत्याह---सप्तत्वमपेक्षाबुद्धिविशेषविषयित्वमिति न संख्यारूपमित्यर्थः|| एवमेवाग्रिमग्रन्थस्यापि, रूपादिचतुर्विंशतिगुणा इति वक्ष्यमाणग्रन्थस्यापि| अत्रैव, चतुर्विंशतित्वस्याप्यपेक्षाबुद्धिविशेषविषयत्व एव| पर्यवसानं तात्पर्यमवसेयं बोध्यमित्यर्थः|| पदस्यार्थः पदार्थ इति योगमर्यादयाभिधेयत्वलक्षणवर्णनपरमूलाशयं वर्णयितुमाशङ्ककते--नत्विति| विशेषजिज्ञासां प्रति विशेषधर्मप्रकारकजिज्ञासां प्रति | पदसम्बन्धित्वांशस्याव्यावर्तकत्वादिति(4-अव्यावर्तकत्वेन विशेषणानर्हत्वादिति तदर्थः|)ताल्वोष्टपुटसंयोगानुकूलव्यापारविषयत्वरूपाभिधानविषयत्वस्य पदसम्बन्धित्वाल्लक्ष्यस्य लक्षणावाचकपदबोधविषयत्वादित्याकूतम्| "अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति(5-भवन्तीति पूर्वाचार्याणां लटः संज्ञा, भुवो झिच् औणादिकस्ततो ङीष् प्रत्यये भवन्ती इति भवति|) इति कात्यायनस्मरणात् "नहि क्रियाविनिर्मुक्तंवाक्यमस्ति" इति महाभाष्याच्च प्राप्तन्यूनतां परिहरति--लभ्यत इति शेषपूरणेन| ननूद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदके विधेयव्याप्यत्वभानस्य स्वाभाविकत्वाभिमतत्वे विप्रकृष्टपर्वतत्वे वह्निव्याप्यत्वापात इति चेत्, न अनुमितेर्व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यत्वादव्याप्तिमद्धूमवत्पर्वतत्वत्वावच्छेदेनैव विधेयव्याप्यत्वमिति तात्पर्यात्| "अधिकसंख्याव्यवच्छेदार्थत्वात्" इति पूर्वग्रन्थस्थव्यवच्छेदपदस्य निषेधार्थकत्ववर्णनात्प्रकृते तदसंभवप्रयुक्तमूलन्यूनतानिरासयार्थान्तरमाचष्टे--व्ययच्छेदे निर्णयविशेष इति| "द्रव्यादिभेदसप्तकाभाववत्त्वम्" इति मूलस्य सप्तेतरासिद्धिपरत्वे "क्षितेऽपि लशुने च शान्तो व्याधिः इति" न्यायेन द्रव्यादीनां ये भेदाः सप्त ते यस्मिन्नित्यन्यपदार्थप्रधानकसमासेनेतरबोधेनाप्रसिद्धिशङ्काया अनिरासात् तदाशयं वर्णयति---द्रव्यादिभेदानामित्यादिना| भेदसप्तकत्वावच्छिन्नेति| प्रत्येकं भेदाः सप्त यस्मिन् भेदसमुदाये स तादृशभेदसप्तकः| तादृशसमुदायत्वावच्छिन्नाभावस्यावयवेषु प्रसिद्धिरिति तदाशयः| स्वोत्प्रेक्षितार्थमाचष्टे----वस्तुतस्त्विति| द्रव्याणीत्यादावपीत्यर्थ इति| द्रव्यमिति जात्येकवचनमिति| द्रव्यपदोत्तरैकवचनार्थैकत्वस्य व्यक्तावन्वये पृथिव्यादिरूपैकद्रव्यस्य घटत्वपटत्वादिना तद्विभागसंभवेऽपि पृथिवीत्वादिना द्रव्यत्वावच्छिन्नानां तद्विभागानुपपत्तेर्जात्यन्वयि| तथाच सर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्याद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूल वर्तमानकालिककृतिमानेकत्वाश्रयो मूलकार इति बोधः|| "जात्याख्यायाम्" एतत्पाणिनीयं नापूर्वम्| जात्यान्वयविवक्षायामेकवचनं व्यक्त्यन्वयविवक्षायां बहुवचनं च साध्वित्यभिहितं भाष्य इति ध्येयम्| संग्रहे तत्रेत्यादि| नवैवेति| द्रव्यत्वं पृथिवीत्वादिनवोपाध्यन्यमतमव्याप्यं बोध्यमित्यर्थः| 
मीमांसकमतं दूषयितुमुपन्यस्यतीति| दूषयस्योपन्यासपूर्वकत्व एव निर्विचिकित्सं प्रेक्षावत्प्रवर्तकत्वमिति भावः| तदुक्तं(2-दूषणमित्यनेनान्वेति|) तैर्नैयायिकमते तमसस्तेजोभावरूपत्वे दूषणम् यदि तमस्तेजोऽभावः स्यात्तर्हि रत्नादिषु तेजःसमानाधिकरण्येन छायाधीर्न स्यात्| किंच रश्मिरग्निरजश्छाया गौरश्वो वसुधानिलः| विप्रुषो मक्षिकास्पर्शे वत्सः प्रस्रवणे शुचिः इति स्मृतिष्वेतच्छायायाः शुचित्वस्य, चण्डालपतितच्छायां स्पृष्ट्वा स्नानं समाचरेत् इत्युक्तेश्चण्डालच्छायायाश्चाशुचित्वस्य व्यवस्था घटेद्यदि मूर्तद्रव्यत्वं तमसो भवानभ्युपगच्छेत्, मूर्तद्रव्यस्पर्शस्य दोषजनकतानियमादिति| ननु तमो यदि नीलं तमश्चलतीति प्रतीत्या रूपि द्रव्यं स्यात्तर्हि आलोकनिरपेक्षचक्षुर्गाह्यं न स्याद्रूपिद्रव्यप्रत्यक्षे आलोकसापेक्षचक्षुषः कारणत्वनियमादिति चेत्| न| यथा भवन्नये रूपवदभावस्यालोकसापेक्षचक्षुर्ग्राह्यत्वनियमेऽप्यालोकाभावे तत्त्यागः एवं ममापीत्यदोषः| 
ननु आलोके आलोकापेक्षाभावात्तदभावग्रहेऽपि नालोकापेक्षा| योग्यानुपलब्ध्याऽभावग्रहः| प्रतियोगितद्व्याप्तेतरयावत्प्रतियागिग्राहकसामग्रीसमवधानं च योग्यता| आलोकाभावग्रहे चालोकस्य प्रतियोगित्वेन तत्सत्त्वे योग्यताविरहादिति चेत्|न| आलोके आलोकापेक्षाभावे त्वदुक्तव्याप्तेस्तत्रैव व्यभिचारात्|| तत्राप्यस्त्येवावयवरूपालोक इति चेत्तर्ह्यवयवभूतालोकस्य प्रतियोगिताद्व्याप्येतरत्वात्कथं तेन विनाऽऽलोकाभावाश्चाक्षुषः स्यादित्युभयतः पाशा रज्जुः| एवं तमः आरब्धं द्रव्यं महत्त्वे सति रूपवत्त्वात्|| नचासिद्धिः| प्रत्ययस्य सार्वजनीनत्वात्| नचैतस्य भ्रान्तत्वं, विनिगमनाविरहेण तवैव किं न स्यादिति|| अपि च तेजोभावं तमो वदन्प्रष्टव्यः| कस्तमोरूप भावः| न प्रागाभावध्वंसौ, सौरलोके प्रदीपोत्पत्तिविनाशाभ्यां प्रागूर्ध्वं च तमोबुध्यापत्तेः| तेजः सामान्याभावरूपत्वं तु दुर्वचमेव| तमस्वत्यपि देशे तेजःपरमाणुत्तत्तावश्यकत्वात् विशेषदर्शनेऽपि सामान्यदर्शनात्| अत एव नान्योन्याभावात्यन्ताभावौ| किंच तेजस एव तमोभावत्वं किं न स्यात् विनिगमनाविरहात्| अत एव विवरणे भट्टनये तमसो द्रव्यत्वमुक्तम्| तदुक्तम्--"तमः खलु चलं नीलं पराशरविभागवत्|(?) प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति" इति| तस्मात्सिद्धं तमसोऽतिरिक्तद्रव्यत्वम् इदानीं प्रतीत्यैव तत्साधयतः प्रतीतावबाधितत्वविशेषणफलं दर्शयति---बाधितप्रतीतेर्विषयासाधकत्वादिति| यथा चाकचक्यादीनां शुक्तौ रजतत्वज्ञानोत्तरकाले नीलपृष्टत्वादिविशेषज्ञानेन बाधावतारान्न रजतत्वनिश्चयः, एवं तमसि विदुषां गमनतलमलिनत्ववन्नीलरूपवत्त्वप्रतीतेर्दीपापसारणोपाधिकक्रियाप्रतीतेश्च भ्रमविषयत्वेन बाधितत्वात् बाधितप्रतीतेर्न विषयसाधकत्वमित्याशयेनायमुल्लेखः| प्रात्यक्षिकप्रतीतिबलादिति| एतस्यास्तु नाप्रामाण्यबाधितत्वेन निखिलभूयोऽनुभावात्|| "प्रत्यक्षाकलितमप्यर्थमनुमानेनैव बुभुत्संन्ते(-बोद्धुमिच्छन्ति, इति चिन्तामणिकारस्य गङ्गेशोपाध्यायस्य मैथिलस्य वचनम्|) तर्करसिकाः" इति मणिकारोक्तेः स्वस्य तर्करसिकत्वबोधनायाह---तस्य तमसः| द्रव्यत्वे विधेयतया तत्त्वे| अनुमानात्| तमो द्रव्यत्ववत्, रूपवत्त्वात्, क्रियावत्त्वात् पृथिवीवत् इति| प्रमाणयति| प्रमाणत्वेन इच्छति| ननु कथं नीरूपनिष्क्रियत्ववत्याकाशे द्रव्यत्वसिद्धिरिति चेत्, न| गुणवत्त्वस्यैव द्रव्यत्वसाधकत्वात्| अत्र रूपस्य गुणरूपत्वात्| अत एव वक्ष्यमाणद्रव्यसामान्यलक्षणे गुणवत्त्वभिधानं, क्रियावत्त्वाभिधानं त्वभ्युञ्चयमात्रं वेदितव्यम्| एवमग्रेऽपि बोध्यमिति| क्रियाधारत्वमपि समवायेनैव बोध्यमित्यर्थः| समानगुणकानामेवान्तर्भावनैयत्यादभावादनन्तर्भावमभिव्यञ्जयितुमभिहितं मूले स्पर्शाभावादिति हेत्वन्तरम्| तच्च सम्बन्धभेदाभिप्रायकमित्याह--सम्बन्धभेदाभिप्रायेणाहेति(2-समवायेन पूर्वत्र, इह च स्वरूपेणेति भेदः|)| स्पर्शः संयोगजन्यो गुणविशेषः| स च वाय्वादाविव तमसि समवायेन नानुभवविषय इति नान्तर्भावाशङ्कागम इति तदाशय इति बोध्यम्| ध्वंसप्रागभावयोरधिकरणेऽत्यन्ताभावो नाङ्गीक्रियत इति प्राचीनमताभिप्रायेणेति| तेषां त्वयमाशयः| ध्वंसप्रागभावाधिकरणे घटो नास्तीति नात्यन्ताभावावगाहिप्रत्ययः ध्वंसो भविष्यतीति प्रत्ययाद्विरोधितया न स इति| नव्यास्तु| घटो नास्तीत्यविशेषप्रत्ययाद्ध्वंसप्रागभावात्यन्ताभावानां नञूपदवाच्यत्वमावश्यकम्| एतदभिप्रायेणैवात्यन्ताभाव इत्युपेक्ष्य संसर्गाभावो नञोऽर्थं इत्युक्तं दीधितिकृता नञ्पदशक्तिनिरूपण इति| तत्र घटो नास्तीत्यादौ यद्यभावत्वेनैव बोधस्तदाऽभावत्वादिकं नञ्पदशक्यतावच्छेदकम्| यदि चात्यन्ताभावत्वादिना बोधस्तदात्यन्ताभावत्वादिकं नञ्पदशक्यतावच्छेदकमिति न विरोधप्रसङ्ग इत्याहुः| न चैवं यत्किंचिद्धटवत्यपि घटान्तराभावसत्त्वाद् घटो नास्तीति प्रत्ययापत्तिरिति वाच्यम्| नञ्समभिव्याहारेऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितानिरूपितानुयोगितासम्बन्धेनैवाभावांशे प्रतियोगिनो भानस्य व्युत्पत्तिसिद्धतयाऽदोषात्| न च कम्बुग्रीवादिमान्नास्ति प्रमेयघटो नास्तीत्यादौ कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगित्वाप्रसिद्ध्योक्तव्युत्पत्तिभङ्ग इति वाच्यम्| गुरुधर्मस्याप्यनुभवबलेन प्रतियोगितावच्छेदकत्वाङ्गीकारात्| नच पीतः शङ्खो नास्तीत्यादावगतिः| पीतशङ्खत्वादेरन्वयितावच्छेदकस्याप्रसिद्धेरिति वाच्यम्|तत्र पीतपदस्य पीतत्वप्रकारकज्ञानविषये लाक्षणिकतयाऽप्रसिद्ध्यभाव इति नव्याः| अधिकमधिकजिज्ञासुभिरन्यत्र द्रष्टव्यम्| स्पर्शाभावरूपहेतुनाऽनन्तर्भावस्य सिद्धतया सदागतिमत्त्वाभावादिति हेतोर्वैफल्यं मनसिकृत्य तदाशयं वर्णयति--विषयमव्याप्तं (स्वव्यापकसाध्याधिकरणवृत्त्यभावप्रतियोगिधूमादिर्विषमव्याप्तः| तादृशभाव प्रतियोगिगन्धवत्त्वादि समव्याप्तम्|) हेतुमभिधाय समव्याप्तं तमाहेति| विषमव्याप्तत्वं च साध्यमात्रव्याप्तिकत्वम्| समव्याप्तिकत्वं च हेतुव्यापकसाध्यव्याप्तिकत्वम्| समव्याप्तिकत्वं च हेतुव्यापकसाध्यव्याप्तिकत्वं बोध्यम्| प्रौढप्रकाशकतेजोऽभावरूपत्वाङ्गीकारादित्यर्थ इति| तथाचोक्तं मीमांसकैः| तमसस्तेजोऽभावरूपत्वे रत्नादिषु तेजःसमानाधिकरण्येन छायादीर्न स्यादिति| तदतीवाविचारसहम्| तेजस्तिमिरयोः समानाधिकरण्यस्याबालवृद्धप्रत्ययविषयत्वात्| यदपि ऋते मूर्तद्रव्यत्वं छायाया निषिद्धानिषिद्धत्वस्मार्तविधानानुपपत्तिरिति| तदप्यकिंचित्करम्| तत्तच्छायायास्तत्तदाकारत्वेन तत्सम्बन्धित्वभ्रमेणोरगस्य सुवर्णच्छायाया भयजनकत्ववदेतच्छायायास्तदाकारस्पर्शभ्रममूलकव्यवहारविषयत्वेन दोषजनकत्वबोधकस्मार्तविधेरनिषिद्धप्रसरत्वात्| अपिचोक्तं न प्रागभावध्वंसान्योन्याभावात्यन्ताभावान्यतमरूपत्वं, सौरालोके प्रदीपोत्पत्तिविनाशाभ्यां चन्द्रालोकभेदतदत्यन्ताभावाभ्यां च तद्व्यहारप्रसक्तेरप्रत्यूहत्वादिति| तदप्यविचारतः| प्रौढप्रकाशकतेजस्त्वसामान्यधर्मावच्छिन्नाभावत्वाभ्युपगमेनादोषात्| यदपि तेजोऽभावरूपत्वे विनिगमनविरह इति तदप्यविचारत एव| सौरादितेजस उष्णस्पर्शाश्रयस्य भावत्वेनानुभवस्यैव विनिगमकत्वात्| यदपि उदाजह्नुः "तमः खल्वि"त्यादि भाट्टवचनं तमसोऽतिरिक्तत्वविवरणे, तदुक्तगोरवादेव निरस्तमित्यलम्|| घटादिषु व्यभिचारवारणायालोकासहकृतेतीति| "चक्षुर्गाह्यत्वविशेषणमिती"ति शेषः| उपनयमर्यादयेति| ज्ञानलक्षणप्रत्यासत्त्येति तदर्थः| विशेषाभावं दृष्टान्तयतीति| सामान्याभावस्य तत्त्वे इह भूतले घटो नास्तीति प्रतीतिविषयघटाभावे "येनेन्द्रियेणे"तिन्यायेनालोकसहकृतचक्षुर्गाह्यत्वमन्धकारे तु तत्संशयो नतु निश्चयः| एवं च रूपवदभावप्रत्यक्षे आलोकसहकृतचक्षुषः कारणत्वेन तत्संभवतात्पर्येण विशेषाभावदृष्टान्तानुधावनमिति भावः|(केनचित्तर्कशून्येन व्याप्यमात्रावस्थानेन व्यापकविरहशङ्कायां तर्कज्ञः किल तर्कयति| व्याप्यस्यालोकसहकृतविशेषितत्वेनालोकसहकृतचक्षुषश्च रूपिद्रव्यचाक्षुष एव कारणत्वात्तेन व्यापकरूपिद्रव्यत्वाभावारोपः सिध्यतीत्याशयकमूलतात्पर्यं बोधयितुमाह--अप्रयोजकत्वशङ्कां वारयतीति|) प्रमाणपदप्रयोजनं दर्शयति--आलोकं विनेत्यादिना| रूपवत्त्वेन तमोविषयकचाक्षुषभ्रमोदयादिति| एतेनाभावान्तर्भावो ध्वनितः| तुष्यतु दुर्जनन्यायेन दोषमभिधात्यनन्तावयवेत्यादिबोध्यमित्यन्तेन| मुक्तिसाधनीभूतपदार्थतत्त्वज्ञानमिति| तत्त्वज्ञानमबाधितार्थज्ञानं लक्षणज्ञानाधीनमित्याशयेनाह---लक्षणज्ञानं विनेति| विभागबोधकमादिपदमुपस्थापयति--संयोगादीति| गुणवत्त्वलक्षणमवतारयितुमाशङ्कते---नन्विति| न्यूनतापिनेति| द्रव्यविभागन्यूनतापि नेति तदर्थः| सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासां प्रति हेतुत्वादिति भावः| द्रव्यलक्षणस्य दलैकात्मकत्वेन तत्र प्रयोजनाभावेनासंगत्याऽव्याप्त्यादिदोषत्रयस्वरूपनिर्वचनमप्रासङ्गिकमित्याशङ्काआमपनोदयन् सप्रयोजनकत्वं व्यवस्थापयितुमाह--दूषणत्रयेत्यादिना| लक्षणतावच्छेदकत्वाभिमत सम्बन्धेन किंचिल्लक्क्ष्यावृत्तित्वमित्यर्थः इति| लक्षणं हि न सम्बन्धसामान्येनाभिधीयतेऽति प्रसक्तेरप्रसक्तेरसंभवाच्च. किन्तु यस्य यल्लक्षणं गुणरूपं क्रियारूपमन्यतररूपं वा तस्य यथायथं संभवति सम्बन्धो लक्षणतावच्छेदक इति भण्यते| तेन लक्ष्यैकदेशावृत्तित्वं विवक्षितमित्यर्थः| तेन कपिलत्वस्य कालिकेन गोमात्रवृत्तितया नाव्याप्तत्वाभावावसरः| कृत्स्नार्थकमिति| अन्ययोगव्यवच्छेदार्थत्वं तु न संभवति| पार्थ एव धनुर्धर इत्यत्र धनुर्धरत्वे पार्थेतरावृत्तित्ववल्लक्षणे लक्ष्येतरावृत्तित्वबोधापत्तेरसत्त्वपदवैयर्थ्यापत्तेश्चेति तद्धृदयं ज्ञेयम्| सम्बन्धवेशेषेति| लक्ष्यतावच्छेदकत्वाभिमतेत्यादिः| तेन कालिकेन नासंभवाभाव इति भावः|| असंभवाक्रान्ते एकशफत्वेऽलक्ष्यवृत्तित्वेनातिव्याप्तिदोषस्यापि सत्वात्सांकर्यमाशङ्कते-- नचेति| समाधत्ते--दुष्टसंकरेऽपीति| व्यभिचारादिदोषाणां कुत्रचिद्धेतौ संभवेन सांकर्यमाशङ्क्य दुष्टसकरेऽपि दोषासंकरादिति ग्रन्थकारोक्तप्रकारेणेहापि बोध्यमिति भावः| स एवेति मूलमवतारयितुमाशङ्कते---नन्विति| स एवेतीति| योऽयमुक्तदूषणत्रयाभावविशिष्टो धर्मो लक्षणात्मा स एवासाधारणधर्मात्मा, असाधारण्यस्य दूषणत्रयराहित्यरूपत्वात्| मूले असाधारणपदस्य साधारणाभावरूपार्थकत्वं विमुच्यान्यादृशपारिभाषिकार्थान्तरार्थकत्वपुरस्कारे फलजिज्ञासायां तन्निदर्शयितुं पूर्वोक्तदूषणत्रयराहित्यधर्मो लक्षणमिति ग्रन्थविरोधमाशङ्कते--नन्विति| अव्याप्त्यादिदोषग्रस्तधर्मेऽपीति| लक्ष्यालक्ष्यवृत्तित्वरूपसाधारणत्वस्य लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वरूपत्वेन 
सत्यन्तघटिततया सप्तम्या विशिष्टार्थकत्वेन लक्ष्यवृत्तित्वविशिष्टालक्ष्यव्यावृत्तत्वरूपपर्यवसितार्थकलक्षणस्याव्याप्तिग्रस्तधर्मे गोः कपिलत्वरूपे केवलमलक्ष्यवृत्तित्वेऽपि गोवृत्तित्वविशिष्टं सत्कपिलत्वं गोभिन्नवृत्ति न भवतीति तदभावरूपासाधारणत्वस्यापत्तिरव्याप्तिग्रस्तधर्मे कपिलत्व इति भावः| एवमतिव्याप्तिग्रस्तधर्मे श्रुङ्गित्वेऽपि एकशफत्वरूपेऽलक्ष्यमात्रवृत्तित्वेनासाधारणत्वं बोध्यम्| लक्षणलक्षणं लक्ष्यतावच्छेदकसमनियतत्वं परिष्करोति--लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थ इति| लक्ष्यतावच्छेदकव्यापकत्वं च लक्षणे लक्ष्यतावच्छेदकगोत्वत्ववद् गोनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकोदासीनघटत्वादिधर्मभिन्नधर्मवत्त्वमस्ति गवासाधारणे श्रुङ्गित्वे सति सास्रालाङ्गूलरूप इत्यर्थः| लक्ष्यतावच्छेदकव्याप्यत्वं च लक्षणस्य लक्ष्येतरावृत्तित्वम्| तथा च गोर्लक्षणे गोत्वव्यापके सास्रालाङ्गूलवत्त्वरूपे गवेतरमहिषाद्यवृत्तित्वेनासाधारणत्वसमन्वयः| धर्मपदप्रवेशनतात्पर्यं दर्शयति--धर्मेति| नन्वस्य पारिभाषिकत्वे स एवासाधारणधर्म इत्येतद्ग्रन्थानुपपत्तिः| दूषणत्रयराहित्यस्यानुपयोगित्वादिति तदुपयोगित्वसंगतिं बोधयति-- अत्रेदं बोध्यमिति| ननु व्यभिचारादिहेतुदोषेषु पञ्चस्वेषामनन्तर्भावात्कथं दोषत्वमिति शङ्कायामाह-- एतेषां दूषकताबीजं त्विति| अतिव्याप्तौ व्यबिचार इति| गौः इतरभिन्ना श्रुङ्गित्वादितीतरभेदानुमापके साधने साध्याभाववद्वृत्तित्वरूपातिव्याप्त्या सत्याम्| व्यभिचारः| व्यभिचाररूपो दोष इत्यर्थः । बोध्य इति शेषः| एवमन्यत्रापि| एवं चैषां दूषकत्वं व्यभिचारसिद्धाभ्यां, न स्वत इति भावः| व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावतिव्याप्त्यशङ्कमुपपादयति--नन्विति| लक्षणलक्षणत्व इति| लक्षणसामान्यलक्षणलक्षणत्व इत्यर्थः| "व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्" इति श्रुतेर्व्यवहारस्याप्यलक्ष्यतया तस्मिन्शङ्कासमाधानाकरणन्यूनतानिरासाय तन्मताशयं दर्शयति--व्यावृत्तिरेव प्रयोजनमिति| एतेन व्याहारस्य व्यवच्छेदस्तेन न न्यूनतेति भावः| तन्मतानुसारेणैवेति| व्यावृत्तिरेव प्रयोजनमिति मतानुसारेणैवेत्यर्थः| निराकरोतीति| व्यावृत्तावव्याप्तिं निषेधतीत्यर्थः| इतरभेदानुमितिजनकस्यैवेत्यर्थ इति| इतरभेदानुमितिजनकता विषयत्रितयपर्याप्तेत्यतस्तावन्निष्कृष्टार्थमाह---इतरभेदेत्यादिना| अत्र विषयताश्रयस्येत्येतावन्मात्रोपादाने पक्षविषयतामादायापत्तेर्वारणाय विषयताविशेषेति| तथाप्यभिमतत्वाद्धेतुविषयताविशेषस्यैव ग्रहणान्न दोषः| व्यवहारिकस्येति| स्वरूपनिदर्शनपरस्येत्यर्थः| प्रसङ्गानुरोधेनाह--गवादीति| लक्षणत्व इत्येतद्विवृणोति--उक्तलक्षणलक्षणस्य लक्ष्यत्व इति| उक्तं यल्लक्षणलक्षणं लक्ष्यतावच्छेदकसमनियतत्वरूपं तस्य लक्ष्यत्व इत्यर्थः| निरूपितत्वं षष्ठ्यर्थः| तथा च तन्निरूपितलक्ष्यत्वं व्यावर्तकस्यैवेति पूर्वेणान्वयः| लक्ष्यत्व इति पाठेऽपीति| अत्र लक्ष्यत्व इत्यस्य व्यावर्तकस्यैवेत्यनेनान्वयः| ननु व्यावर्तकस्य लक्ष्यत्वं किंनिरूपितमिति निरूपकजिज्ञासायामाह---अयमेवार्थो बोध्य इति| लक्ष्यलक्षणस्येति शेषपूरणेन बोध्यः ज्ञेय इत्यर्थः| अयमेव पाठः सुगमः| लक्षणलक्षण इति| लक्ष्यतावच्छेदकसमनियतत्वरूपे इत्यर्थः|  निवेशनीयम्| धर्मविशेषणतयेति शेषः| व्यावृत्त्यादिद्वितयसाधारणातिव्याप्तिपरकग्रन्थस्य पाश्चात्तिकोपसंहारग्रन्थैकवाक्यतया प्रातिस्विकेन तत्कथनाशयमुपवर्णितुमादायाशह्कते--यद्यपीति| व्यावृत्तेरपि व्यावहारिकत्वस्येति| शास्त्रे पदार्थसामान्येऽभिधेयत्वमस्तीति योऽयमस्तित्वप्रकारकाभिधाविषयत्वविशेष्यताको व्यवहारस्तद्विषयत्वस्याभिधेयत्वादाविव व्यावृत्तौ व्यावृत्तिरस्तीति व्यवहारविषयत्वरूपव्यवहारिकत्वस्य सत्त्वमित्याशयः| वक्ष्यमाणतयेति| व्यावृत्तेरपि व्यवहारसाधनत्वादितिग्रन्थेनेति शेषः| तेनैव रूपेणेति| व्यावहारिकत्वेनैव रूपेणेत्यर्थः| सर्वेषां व्यावृत्त्यभिधेयत्वादीनाम्| संग्रहसंभवादिति| एकरूपेण सम्यग्ज्ञानसंभवादित्यर्थः| पृथगभिधानमनुचितमिति| व्यावर्तकस्यैव लक्षणत्वेऽभिमते व्यावहारिकेऽतिव्याप्तिरित्युक्त्यैव सामञ्जस्ये पृथग्व्यावृत्त्यादिक्रमेणातिव्याप्त्यभिधानं मूलकृतोऽनुचितमित्यर्थः| हेतुसाध्ययोरैक्य इति| गौरितरभिन्ना इतरभेदादितीह हेतुसाध्ययोरेकस्वरूपत्वं बोध्यम्| हेतुमत्तानिश्चयकाल इति| पक्षे हेतुवृत्तित्वनिश्चयकाल इत्यर्थः| साध्यसंशयरूपपक्षताया असत्वेनेति| साध्यस्य हेतुरूपत्वेन साध्यनिश्यात्पक्षे तदभावकोटिकज्ञानानुदयेन तद् घटितपक्षताया अभावादिति भावः| इतरभेदस्य व्यावर्तकत्वाभावेनेति| इतरभेदस्येतरभेदानुमितिजनकत्वाभावेनेत्यर्थः| व्यावर्तकत्वेनेति| इतरभेदानुमापकत्वेनेत्यर्थः| इतरभेदविधेयकानुमितिजनकतावच्छेदकविषयताविशेषाश्रयत्वेनेति यावत्| लक्ष्यतयेति| लक्षणलक्षणोद्देश्यतावच्छेदकाक्रान्ततयेत्यर्थः| इत्यावेदयितुं पृथक्कथनमिति| अयं भावः| व्यावृत्त्यभिधेयत्वादीनां व्यावहारिकत्वेनालक्ष्यत्वेऽपि प्राचीननवीनमतभेदेन लक्ष्यत्वालक्ष्यत्वाभ्यां पाक्षिकालक्ष्यत्वं व्यावृत्तेः, अभिधेयत्वादीनां तु जगन्मात्रवृत्तितयेतराप्रसिद्ध्या सार्वदिकालक्ष्यत्वमिति सूचयितुं मूले पृथक्कथनमिति| अत्र लक्षणे तत्तद्धर्मावच्छिन्नेतरभेदरूपव्यावृत्त्यादिभिन्नत्वनिवेशनस्य करिष्यमाणसिद्धान्तविषयत्वेन तव्द्यवस्थापयितुमादावाश्ङक्तते--नन्विति| पृच्छति--किमिदं नाम--व्यावर्तकत्वमिति| तच्च लक्षणलक्षणलक्ष्यतावच्छेदकव्यावर्तकस्य लक्ष्यतावच्छेदकसमनियतत्वरूपलक्ष्यलक्षणलक्ष्यत्वात्| यत्किंचिदुभयत्वाद्यवच्छिन्नप्रतियोगिताकभेदानुमापकत्वेनेति| गोः गोमहिषोभयत्वावच्छिन्नप्रतियोगिताकभेदवान्| अभिधेयत्वात्। इति रीत्या भेदानुमापकत्वरूपव्यावर्तकत्वेनेत्यर्थः| व्यावर्तकत्वस्य सामान्यतो भेदानुमापकत्वरूपत्वे दोषान्तरमाह---सर्वेषामित्यादिग्रन्थेन| व्यतिरेकधर्माणाम्| अव्याप्तिदोषग्रस्तकपिलत्वादिधर्माणाम्| यत्किंचिव्द्यावर्तकतयेति। गोत्वावच्छिन्नश्वेतादिव्यावर्तकतया लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वरूपलक्ष्यतावच्छेदकसमनियतत्वस्वरूपासाधारण्यघटकव्यापकत्वस्याव्याप्यधर्मव्यावर्तकत्वस्योक्तत्वेन लक्ष्यतया तद् व्यावर्तकसत्यन्तव्यापकत्वरूपविशेषणदलस्यालक्ष्यव्यावर्तकत्वाभावेनाजागलस्तनायमानत्वापातादित्येवं समुदितार्थः| लक्षणलक्षणलक्ष्यतावच्छेदकव्यावर्तकत्वमेतदपि नेत्याह--नापीति| विशिष्यतत्तद्धर्मावच्छिन्नेतरभेदानुमापकत्वमिति| ननु तत्त्वेन सास्रादिमत्वे लक्ष्येतरभेदानुमापकत्वे बोधनीये गोत्वादीनां श्रुङ्गग्राहिकान्यायेन विशेषत एवोपसंग्रहाद्विशिष्येति पदमनर्थकं विशिष्टेत्यस्य तत्त्वेनोपसंग्रहतात्पर्यार्थस्य प्रसिद्धत्वादिति चेन्न| तात्पर्यग्राहकतयैवोपयोगो नास्यापूर्वं फलमित्याशयात्| गोत्वादिसमनैयत्यस्य तत्रासत्त्वादिति| लक्ष्यतावच्छेदकसमनियतत्वरूपलक्षणलक्षणघटकव्याप्यत्वरूपविशेष्यांशकुक्षिनिक्षिप्तेतराप्रसिद्धेरिति भावः| विशेषव्याप्तावन्वयदृष्टान्तालाभेनेति| तत्साध्य--तद्धेतु--तत्पक्ष--सदृशपक्षाभावेनेति भावः| सिद्धसाधनाप्रसिद्धिभ्यामिति| यथासंख्यमव्यावर्तकत्वं व्यावृत्त्यभिधेयत्वयोर्बोध्यम्|(अयं भावः| यद्गोवृत्तिव्यावृत्तिः यद्धर्मसमनियतं गोवृत्तिगोत्वरूपधर्मसमनियतं तद्व्यवृत्तिः तदवच्छिन्नव्यावर्तकं गोत्वावच्छिन्नगोव्यावर्तकं गवेतरभेदानुमापकमिति रीत्या व्यावृत्तावितरभेदानुमापकत्वे गोवृत्तितया साधनीये तद्धर्मसमनैयत्यहेतुके पूर्वस्मिन्सिद्धसाधनं परस्मिन्नप्रसिद्धिरिति||) तत्तद्धर्मसमनैयत्यरूपप्रकृतहेतुतुल्यहेतोः सत्त्वेनेति| यथा सास्रादिमत्वे साध्ये तद्धर्मसमनियतत्वं हेतुः| एवं व्यावृत्त्यभिधेयत्वयोस्तत्साधने तथाभूतहेतोस्तद्धर्मसमनियतत्वरूपस्य सत्त्वेनेत्यर्थः| पूर्वोक्तदोषावसर इति| नन्वित्यारभ्य मैवमित्यन्तेनोक्तदोषावकाश इत्यर्थः| अधिकविचारस्त्वन्यत्रानुसंधेय इति| अन्यत्र अस्मदीयचिन्तामणिव्याख्यायामभिनवप्रभाख्यायामनुसंधेयः| बुद्धिकुशलैरिति शेषः| लक्षणस्य व्यवहारप्रयोजकत्वपरमूलाशयं वर्णयति---लक्षणस्येत्यादिना| तेन रूपेण| सास्रादिमत्त्वरूपेण| व्यवहर्तव्यत्वज्ञानम्| व्यवहारविषयत्वज्ञानं गवादेरित्यादिः| ईश्वरेच्छारूपशक्तिविशेषसम्बन्धेन गोत्वादिप्रकारकगवादिविशेष्यकशाब्दबोधीयविषयत्वज्ञानमिति यावत्| तद्रूपावच्छिन्नबोधकशब्दरूपव्यवहारसंभवात्, सास्रालाङ्गूलवल्लक्षणशब्दरूपवर्णाभिव्यक्तिजनकताल्वोष्ठपुटसंयोगानुकूलयत्नरूपव्यापारासंभवादित्यर्थः| एवं च| लक्षणस्य व्यावहारिकत्वसिद्धौ च| व्यावृत्तेरपीति ग्रन्थमवतारयितुमाशङ्कते--नन्विति| दृष्टान्तलाभायेति| अभिधेयत्वादीनां घटोऽभिधेय इत्येवमभिधाविषयत्वेन घटादेरभिधेयत्वव्यवहारस्य प्रसिद्धत्वात् प्रसिद्धस्यैव दृष्टान्तत्वाभ्युपगमात्तल्लाभायेत्यर्थः| पूर्वदर्शिताविषयेऽव्याप्तेर्दुरुद्धरतया स्थलान्तरानुधावनं निष्फलमित्याशङ्कां निराकुर्वन् पूर्वस्मिन्दोषं वारयति--कालान्तरावच्छिन्ने तत्सत्त्वमक्षतमिति| द्वितीयक्षणे तत्सत्त्वेन द्रव्यत्वावच्छेदेन गुणवत्त्वसत्त्वान्नाव्याप्तिरिति भावः| द्रव्यस्योत्पत्तिविनाशव्यवस्थाप्रकारं दर्शयति--यादृशद्रव्यारम्भकेत्यादिना| तृतीयक्षणे संयोगोत्पत्त्यव्यवहितोत्तरक्षणेऽवयवान्तरे नतु संयोगजनकक्रियोत्पत्त्याधिकरणावयवे| तथैव शास्त्रकृतामनुभवविषयत्वात्| सर्वक्ष न तथा क्रिया जायते अदृष्टाभावात्| अदृष्टं द्विविधं| पुण्यरूपं पापरूपं च| तत्र पूर्वं यद्यददृष्टाधीनमिति न्यायेन विषयद्वारा सुखसाक्षात्कारं जनयति| अपरं विषयविघटनद्वारा दुःखसाक्षात्कारं जनयतीति| प्रकृते विषयद्वारकजलाहरणनिमित्तकजलतृप्तिसुखविघटनप्रयोजकदुरितादृष्टजन्या उत्पन्नविनष्टावयवक्रियेति ध्येयम्|| अथ नवीनमतमुपन्यस्यति---नवीना इति| असमवायिकारणस्य संयोगस्य कार्यसहभावेनावयविरूपकार्यसामानाधिकरण्येन कारणत्वमवष्टभ्य नाङ्गीकुर्वन्तीत्यर्थः| जातिघटितलक्षणघटकदलप्रयोजनमाह---गुणादावित्यादिना| आदिना कर्मसंग्रहः| सत्तामादायातिव्याप्तिवारणायेति| गुणाधिकरणद्रव्यवृत्तिसत्ताजातेर्गुणकर्मणोः सत्त्वात्तत्रैवातिव्याप्तिरित्यर्थः| तथाच जातिग्रहणमनर्थकं गुणसमानाधिकरणसत्ताभेदस्य जातावेवाभ्युपगमादित्याशङ्काविनिगमनाविरहेण द्रव्यगुणान्यतरत्वधर्मेऽपि सत्त्वात्तस्य गुणे सत्त्वादतिव्याप्तिरित्याशयः|(-एतत्तत्त्वमन्यत्रानुसंधेयम् इत्यधिकः पाठः पुस्तकान्तरे|)गुणे गुणानङ्गीकारादिति मूलस्य भावार्थमाह--तथाचेत्यादिना| क्लृप्तेन समवायघटितसमानाधिकरण्येन(2-स्वसमवायिसमवेतत्वेन|) एको नीलघटः घटात्पृथगित्यादौ समवायेन समानाधिकरणवृत्तित्वस्य एकत्वे नीले पृथक्त्वे च क्लृप्ततया तद्दिशैवैतत्प्रतीत्युपपत्तावन्यविषयत्वेन गुणे गुणवत्ताबोधनमदृष्टचरत्वेनान्याय्यमित्याशयः| मूले गुणं विभजत इति| गुणमिति जात्येकवचनमेकत्वविशिष्टगुणत्वावान्तरजात्यवच्छिन्नधर्मिप्रतिपादानानुकूलकृतिमान्ग्रन्थकार इति बोधः| मूले द्रव्यकर्मभिन्नत्वे सति सामान्यवान्गुण इति| अत्र सत्यन्तं न सामान्यान्वयिनां व्यर्थत्वात्| किंतु द्रव्यकर्मभेदविशिष्टो यः सामान्यवान्स गुण इत्यभिप्रायकोऽयं ग्रन्थः| एतदभिप्रायेणैवोक्तं---गुण इति लक्ष्यनिर्देश इति| तत्र सामान्यवत्त्वस्य समवायविशेषसम्बन्धविवक्षाफलं दर्शयति--तेनेत्यादिना| अयं भावः| ध्वंसस्य स्वस्वरूपेण वृत्तितया ध्वंसे च घटादेरनुपयोगितयैव वृत्तितयानुयोगिताप्रतियोगितान्यतरसम्बन्धेन समवायाभाववत्त्वाद्ध्वंसवृत्त्यभावत्वं न जातिः| कालिकेन तु सर्वं सर्वस्मिन्निति तेन सम्बन्धेन तद्वत्त्वापत्तिरिति||(2-द्रव्यत्वादेरपि तत्र सत्त्वात्|) एतदग्रे स्वयमेव स्फुटीकरिष्यते| समानाधिकरण्यसम्बन्धेन द्रव्यकर्मभेदविशिष्टसमान्यावांश्च गुण एवेति किं गुणेनेत्याशङ्क्य गुणपदं सार्थकयति---गुण इति लक्ष्यनिर्देश इति| यद्यपि जातेस्त्रिष्वेव सत्त्वात्तल्लाभेऽपि लक्षणेनेतरभेदे विधेये उद्देशस्य नाम्ना वस्तुसंकीर्तनरूपस्यावश्यकतेत्यभिप्रायेण तत्कथनमिति तद्धृदयं बोध्यम्|| अस्मिंश्च लक्षणे सामान्यपदेन प्रमेयत्वादेरेव ग्रहणे गुणत्वस्य गुणपदशक्यतावच्छेदकतया साधनपरदीधितिग्रन्थासङ्गतिरन्यूनानतिरिक्तवृत्तिमत एवावच्छेदकत्वावलम्बनसङ्गतिश्च भेदाघटितत्वेन लाघवमूलकमेतल्लक्षणमवतारयति---लाघवादाहेति| प्रोक्तलक्षणस्य भेदघटिततया गौरवमुद्ग्राव्य लघु लक्षणमाहेत्यर्थः| गुणत्वजातिमान्वेतीति| द्रव्यस्याप्येवं वक्तुं शक्यतया गुणाश्रयत्वं क्रियाश्रयत्वं वेति लक्षणपुरस्कारो गौरवग्रस्त एवेति ध्वनितम्|| नन्वेवं सति(3-गुणत्वरूपहेतुवृत्ति यल्लक्षणत्वरूपधर्मितावच्छेदकं तद्विशिष्टं लक्षणं हेतुधर्मितावच्छेदकं तस्मिल्लक्षणे साध्यनिश्चयस्यावगतेतरभेदरूपसाध्यसामानाधिकरण्यनिश्चयस्यानियतत्वात् असत्त्वात्|) लक्षणस्य व्यावर्तकत्वबोधनात् प्रकृते गुणाः गुणेतरव्यावृत्ताः गुणत्वजातिमत्त्वादित्येवं गुणत्वजातिहेतुनेतरभेदे साध्ये गुणत्वरूपहेतौ लक्ष्यतावच्छेदकरूपे साध्यसामानाधिकरण्यस्य सिद्धतया तत्साधनमसङ्गतिकमतो नैतल्लक्षणं मूलकृतो लाघवमूलकं महनीयशोभमित्येवं तात्पर्येण यद्यपीत्याशङ्क्य मूलाशयं वर्णयति---तथापीति| हेतुधर्मितावच्छेदकसाध्यनिश्चयस्यानियतत्वाभिप्रायेणेति| अयं भावः| साध्यसन्देहरूपप्राचीनोक्तपक्षतासत्त्वान्न लक्षणेनेतरभेदव्याघात इति| एवमग्रेऽपि बोध्यमिति| कर्मापि कर्मत्वजातिमत्त्वेन लक्षयित्वा कर्मत्वरूपलक्षणेन कर्मत्वावच्छिन्न कर्मणि उक्तरीत्या कर्मेतरभेदसाधनं बोध्यमवगन्तव्यमित्यर्थः| गुणत्वजातेर्घटादिरूपादौ संयुक्तसमवेतसमवायेन प्रत्यक्षप्रमितिविषयत्वेऽपि अतीन्द्रियवृत्तिजातेस्तदभावेन तदसिद्धेरनुमानेन या गुणवृत्तिकारणता सा किंचिद्धर्मावच्छिन्ना कारणतात्वाद् घटनिरूपितदण्डनिष्ठकारणतावत् इति तत्सिद्धिरिति न यावद्गुणीयकारणतावच्छेदकस्यैकस्य विरहात्|| न च चतुर्विंशतिगुणेषु प्रत्येकं याः कारणतास्तासामेव पक्षतया तादृशसकलकारणता अनुगतद्रव्यकर्मान्यसामान्यवद् वृत्तित्वेवामुपगम्य(?)))))))गुणत्वजातिरिति वाच्यम्| तथासति पारिमाण्डल्यस्य क्काप्यकारणतया गुणत्वस्यातिप्रसक्ततया कारणतानवच्छेदकत्वाच्च|| गुणत्वजातिसिद्धिर्गुणपदशक्यतावच्छेदकतयैव नेतरा गतिरित्यभिप्रायेणाह-- गुणत्वजातिसिद्धिस्त्वित्याद्याचार्यान्तम्| अथ विनिगमनाविरहाद्विभुपदशक्यतावच्छेदकतया सिद्धिं विभुत्वं जातिः स्याद्भूतत्वमेव जातिर्न सिद्ध्येदिति चेदाह--जातित्वाभिमतसङ्करस्यैव जातित्वबाधकत्वादिति| तस्य जातित्वाभिमतिस्तु वृद्धव्यवहारादेवेति ध्येयम्| न च मूर्तत्वसाङ्कर्यवद्भूतत्वमपि न जातिरिति विभुत्वं जातिः सिद्ध्येदेवेति वाच्यम्| भूतत्वस्य जातित्वङ्गीकृत्य मूर्तत्वस्यैव जातित्वस्वीकारात्| विभुत्वस्याजातित्वे युक्त्यन्तरमन्यत्राभिहितमीश्वरजीवातिरिक्तस्य विभुत्वे मानाभावेन विभुत्वस्यात्मत्वतुल्यवृत्तितया आत्मत्वातिरिक्तजातित्वे तुल्यव्यक्ति वृत्तित्वरूपजातिबाधकसत्त्वेन विभुत्वस्य जातित्वानङ्गीकारादिति| न च विनिगमनाविरहाद्विभुत्वस्यैव जातित्वमङ्गीकुर्वन्तु त्यज्यतामात्मत्वस्य जातित्वमिति वाच्यम्| आत्मत्ववानात्मेत्येवमबाधितप्रतीतिबलात्तत्त्वमिति चेत्कथमीश्वरजीववृत्त्यात्मत्वस्यैकव्यक्तिवृत्तित्वात्तत्त्वाभ्युपगम इत्याशङ्कायामात्मपदशक्यतावच्छेदकत्वं विनेश्वरसाधारणात्मत्वजातौ युक्त्यन्तराभावेन तथा व्यपदेशासाङ्गत्यापत्तेः| इदं "पूर्णाय परमात्मने" इत्यत्रेश्वरव्यपदेशं कुर्वतो दीधितिकृतोऽपि सम्मतमेव| साङ्कर्यस्य जातिबाधकत्वे यदाहुर्मानं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसामानाधिकणाभावप्रतियोगित्वाभाव इत्येतन्नियमपक्षं मत्वा| तादृशनियमे मानाभावेन साङ्कर्यस्य जातिबाधकत्वं न क्षमन्ते नवीनाः| एवं विशेषानपि| यथैव विशेषाणां स्ववृत्तिधर्मं विना व्यावृत्तत्वमेवं नित्यद्रव्याणामपि विशेषानङ्गीकारेण व्यावृत्तिसम्भवादिति संक्षेपः|| कर्मलक्षणप्रविष्टसत्यन्तदलप्रयोजनमाह-----संयोगेत्यादिना| कर्यत्वावच्छिन्नं प्रति द्रव्यस्य समवायिकरणत्वनियमात्तत्प्रत्यासन्नत्वेन संयोगस्य संयोगकार्यकारणत्वाद्धस्तपुस्तकसंयोगे कायपुस्तकसंयोगजनकेऽतिव्याप्तिवारणाय तदिति भावः| सामान्यलक्षणेन सामान्यधर्मप्रकारकज्ञाने सति विशेषधर्मप्रकारकजिज्ञासोदयाद्विभागो युक्तः कथमिदानीं तदनुक्त्या तद्युक्ततेत्याशङ्कां परिहरति--लक्षणमग्रे मूलकृतैव वक्ष्यत इति| रूपसमवायसत्त्वेऽपि रूपाभावेनेति| अयं भावः| स्पर्शसमवायः वायौ तदीयरूपसमवायादभिन्नः समवायस्यैकत्वात्तेन रूपेण वायौ रूपसमवायसत्त्वेऽपि न रूपप्रतियोगिकसमवायः रूपभावादिति| मूले--अभावं विभजत इति| अभावत्वावान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान्ग्रन्थकार इति बोधः|| तत्र विनाश्यभावत्वं प्रागभावत्वमित्यादि तत्तल्लक्षणानि सिद्धान्तमुक्तावल्यां स्फुटान्येव| इदं 
त्वत्रावधेयम्|| अथ प्रागभावे किं मानं, न तावदध्यक्षम्, इहेदानीं घटप्रागभाव इति प्रत्यक्षसिद्धेः घटो भविष्यतीति प्रत्यक्षस्य च वर्तमानकालोत्तरकालोत्पत्तिकत्वावलम्बनत्वेनैवोपपत्तेः प्रागभावसाधकत्वात्| नचाभावत्वं विनाशिवृत्ति, पदार्थविभाजकोपाधित्वात् भावत्ववदित्यनुमानात्तत्सिद्धिरिति वाच्यम्| तादृशानुमानस्याप्रयोजकत्वात्| अथ प्रागभावानङ्गीकारे उत्पन्नस्य पुनरुत्पादापत्तिः| नचोत्पन्नपुनरुत्पादस्तदुत्पादोत्तरकालीनस्तदुत्पादः स च नापादयितुं शक्यते अप्रसिद्धत्वादिति वाच्यम्| तद्घटाद्युत्पत्त्युत्तरक्षणादिकं पक्षीकृत्य तत्सामग्र्यव्यवहितोत्तरत्वेन प्रथमक्षणे प्रसिद्धस्य तदुत्पादस्यैवापादनीयत्वात् तदाकारश्चैतद्धटाद्युत्पत्तिद्वितीयक्षणः यद्येतद्धटसामग्र्यव्यवहितोत्तरः स्यात्  एतद्धटोत्पादवान्स्यादिति चेन्न| यो यद्धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः  स तद्धर्मावच्छिन्नोत्पादवानित्येतादृशसामग्रीव्याप्तिरेव नाभ्युपेयते--येन तद्वलादुत्पत्तिरापादनीया यो यद्धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरः स तद्धर्मावच्छिन्नवानित्येव सामग्रीव्याप्तेः एतादृशव्याप्तिबलात्तद्धर्मावच्छिन्नवत्त्वे सिद्धेऽर्थत एवाद्यक्षणसम्बन्धरूपोत्पत्तेर्निर्वाहात्| उत्पत्त्यनन्तर्भावेण व्याप्त्यभ्युपगमे क्षतिविरहात्| एवं च तद्धटोत्पत्तिद्वितीयक्षणे तदापत्तिरितिचेन्न जन्यद्रव्यत्वावच्छिन्नं प्रति द्रव्यत्वेन प्रतिबन्धकत्वाभ्युपगमात्|| तद्व्यक्तित्वावच्छिन्नं प्रति तत्तत्प्रागभावत्वेनानन्तकारणतानामन्तप्रागभावाणां च कल्पनापेक्षया एतादृशप्रतिबन्ध्यप्रतिबन्धकभावकल्पनाया एव न्याय्यत्वात्| एतद्धटनाशानन्तरं खण्डघटोत्पत्तिकाले एतद्धटोत्पत्तिवारणाय प्रागभावहेतुत्वकल्पनमावश्यकमिति नाशङ्कनीयम्| तत्र यादृशसंयोगनाशात्पूर्वं घटनाशस्तत्संयोगव्यक्तेरेव हेतुत्वोपगमेन तदभावादेव खण्डघटोत्पत्तिकाले तदापत्तिवारणात्| न च यत्र शतसंयोगारब्धघटस्य दशसंयोगानाशानन्तरं नाशः खण्डघटोत्पत्तिकाले तदापत्तिवारणाय विनिगमनाविरहेण दशसंयोगहेतुत्वकल्पनापेक्षया तत्प्रागभावस्यैकस्य हेतुत्वकल्पनमेवोचितमिति वाच्यम्| तत्र तद्धटनाशस्यैव प्रतिबन्धकत्वकल्पनात्| नच तत्तद्धटंप्रति तत्तद्धटाभावस्य जन्यद्रव्यत्वावच्छिन्नंप्रति जन्यद्रव्यत्वावच्छिन्नाभावस्य च सामान्यविशेषरूपेण हेतुद्वयकल्पनापेक्षया तद्धटं प्रति तद्धटप्रागभावहेतुत्वकल्पनमुचितमिति वाच्यम्। यत्र महाघटनाशानन्तरं खण्डघटो नोत्पद्यते आरम्भकसंयोगविरहातत्र प्रागभावहेतुत्वकल्पनापेक्षया द्रव्यभावादिहेतुताया एव द्वितीयादिक्षणे  तदापत्तिवारणाय क्लृप्तत्वात्तत एवोपपत्तेः प्रकृते तद्धेतुतया अनाधिक्यात्|| प्रागभावादेर्हेतुत्वेऽपि भाविखण्डघटादेरेव तत्तद्धटादिद्वितीयक्षणे आपत्तिवारणाय द्रव्यभावहेतुताया आवश्यकत्वात्| नच भाविखण्डघटादीनां महाघटोत्पत्तिकाल उत्पादवारणाय तत्र महाघटादिनाशस्य हेतुताया आवश्यकत्वात् द्वितीयक्षणे तदापत्तिवारणसंभवात्किं द्रव्याभावहेतुतयेति वाच्यम्| यदा महाघटसत्त्व एव तदारम्भकाले 
कपालान्तरसंयोगस्तदनन्तरं घटनाशे अन्तरासंयुक्तकपालसहितं महाघटारम्भककपालैः खण्डघटारम्भस्तत्र महाघटोत्पत्तिकाले खण्डघटहेत्वन्तरोत्पन्नसंयोगविरहेणापत्तिविरहात्| महाघटनाशस्य हेतुताया  अनावश्यकत्वात् द्वितीयादिक्षणे आपत्तिवारणाय द्रव्याभावहेतुताया आवश्यकत्वात् | नच द्रव्याभावहेतुत्वमुभयवादिसिद्धं तथापि तत्तद्धटं प्रति तत्तद्धटनाशाभावहेतुत्वापेक्षया प्रागभावहेतुत्वमेवोचितं तत्तद्धटनाशाभावहेतुत्वे तत्तद्धटनाशकालोत्पन्नपदार्थान्तरनाशभावमादाय विनिगमनविरहादिति वाच्यम्| तन्मतेऽपि तत्तद्धटसमानकालोत्पन्नपदार्थान्तरप्रागभावमादाय विनिगमनविरहसंभवादिति| एतेन ज्ञानादिस्थलेऽत्युत्पन्नस्य पुनरुत्पादो निरस्तः| उत्पत्तिद्वितीयतृतीयक्षणे तदुत्पत्तेस्तत्तद्व्यक्तित्वावच्छिन्नजनकतावच्छेदकीभूततत्तद्व्यक्तित्वावच्छिन्नविशेषणज्ञानविरहेणापादानासम्भवात्| प्रागभावहेतुत्वेऽपि तत्तद्व्यक्तेः पूर्वमुत्पादवारणाय विशेषणज्ञानादीनां तत्त्वेन हेतुताया आवश्यकत्वात्| नच धारावाहिकस्थले नर्विकल्पकस्यैव चतुर्थादिक्षणे आपत्तिवारणाय प्रागभावहेतुत्वमावश्यकम्| तत्र विशेषणज्ञानादीनामहेतुत्वात् चक्षुः संयोगादीनां तृतीयक्षणेऽपि सत्त्वादिति वाच्यम्| तत्र तन्नाशाभावस्यापि हेतुत्वोपगमात्| नच तत्तद्व्यक्तित्वावच्छिन्नं प्रति तत्तद्व्यक्तित्वावच्छिन्नाभावस्य नाशत्वावच्छिन्नाभावस्य चोभयकारणत्वकल्पनापेक्षया तत्तद्व्यक्तित्वावच्छिन्नं प्रति तत्तद्व्यक्तिप्रागभावत्वेनैकमेव हेतुत्वमुचितमिति वाच्यम्| प्रागभावहेतुत्वेऽपि अतिरिक्तप्रागभावे तदन्यथासिद्धत्वनियतपूर्ववृत्तित्वयोः कल्पनीयतया क्लृप्तयोः क्लृप्तनियतपूर्ववृत्तित्वयोरन्यथासिद्धित्वकल्पनाया एवोचितत्वात्| अथवा कालिकसम्बन्धेन तज्ज्ञानाधिकरणध्वंसस्यैकमेव प्रतिबन्धकत्वं कल्प्यते| अतएव तृतीयक्षणादौ न तदापत्तिः| नच द्वितीयक्षणे तदापत्तिरिति वाच्यम्| उत्पत्त्यन्तर्भावेण सामग्रीव्याप्तेरनभ्युपगमात् तद्वत्त्वस्य च तदानीमिष्टत्वात्| अस्तु वा तादृशध्वंसाभावस्य कार्यसहभावेन हेतुता अत उत्पत्त्यन्तर्भावेण सामग्रीव्याप्तेरभ्युपगमेऽपि द्वितीयादिक्षणे न तदुत्पादापत्तिः| तदधिकरणसमयध्वंसस्य तदानीं सत्त्वात्| वस्तुतस्तु सामान्यतो निष्प्रकारकतद्विषयज्ञानत्वावच्छिन्नं प्रति तद्विषयकत्वज्ञानेन प्रतिबन्धकत्वकल्पनात् विशिष्टबुध्यादिक्षणे न तदापत्तिः सम्भवतीति ध्येयम्|| यत्तु उत्पन्नतत्त्वज्ञानस्य धर्माधर्मोत्पादवारणाय अदृष्टत्वावच्छिन्नं प्रति आद्यतत्त्वज्ञानप्रागभावत्वेन हेतुतया प्रागभावप्रसिद्धिः| आद्यत्वं च न स्वसमानाधिकरणतत्त्वज्ञानाधिकरणसमयध्वंसासमानकालीत्वं स्वत्वाननुगमात्| भेदकूटनिवेशे चात्यन्तगौरवात्| किं तु स्वसमानाधिकरण्य--स्वाधिकरणसमयध्वंसवत्त्वोभयसम्बन्धेन तत्त्वज्ञानवद्भिन्नत्वम्| वस्तुतस्तु स्वसमानाधिकरण्यकालिकविशेषणतावच्छिन्नस्ववृत्तित्वोभयसम्बन्धेन तत्त्वज्ञानवदन्यत्वं प्रागभाव एव विशेषणीयम्| तदप्यसत्| तत्त्वज्ञानध्वंसप्रतिबन्धकतामभ्युपगम्य  तत्त्वज्ञानवतामदृष्टवारणसंभवात्| अथैवं  तत्त्वज्ञानोत्पादक्षणे तद्वितीयक्षणे चादृष्टोत्पत्त्यापत्तिः| नच  तत्त्वज्ञानोत्पत्तिकाले भवन्मतेऽपि तदुत्पादप्रसङ्ग इति वाच्यम्| तादृशप्रागभावस्य कार्यसहभावेन हेतुत्वोपगमादिति चेन्न| तत्त्वज्ञानध्वंसस्येव  तत्त्वज्ञानस्य प्रतिबन्धकत्वोपगमात्| एवमपि पूर्वोक्तरीत्या कल्पनालाघवसम्भवात्| तादृशतत्वज्ञानत्ववदन्यत्वज्ञानप्रागभावत्वादिना हेतुत्वे तत्वज्ञानत्ववदन्यत्वप्रागभाव योर्विशेषणविशेष्यभावे विननिगमनाविरहेण कारणतात्वस्य भवन्मतेऽप्यावश्यकत्वाच्च। वस्तुतस्तु। अदृष्ट्वत्वावच्छिन्नंप्रति वासनात्वेनैव हेतुत्वं कल्प्यते| अतो न तत्त्वज्ञानं विना धर्माद्यनुत्पत्तिः| तत्त्वज्ञानेन वासनाशात्| वासनात्वं च मिथ्याज्ञानगतो जातिविशेषः| नच पटुतरत्वजात्या साङ्कर्यमिति वाच्यम्| तादृशजातौ मानाभावात्| एवं च तत्त्वज्ञानाभावहेतुतापि न स्वीक्रियते, वासनायाः कार्यसहभावेनैव हेतुत्वोपगमात्| तत्त्वज्ञानोत्पत्तिद्वितीयक्षणेऽदृष्टोत्पत्तिसम्भवात्| प्रथमक्षणेऽदृष्टोत्पादाभ्युपगमे क्षतिविरहात्| नच तत्त्वज्ञानिनां वासनोत्पादवारणाय वासनां प्रत्येवाद्यतत्त्वज्ञानप्रागभावत्वेन हेतुत्वमावश्यकमिति वाच्यम्| मिथ्याज्ञानरूपकारणविरहेणैव तत्त्वज्ञानिनां वासनानुत्पादात्| मिथ्याज्ञानं प्रत्यपि वासनान्तरस्य हेतुतयोत्पन्नतत्त्वज्ञानस्य मिथ्याज्ञानानुत्पादादिति| यत्तु--आत्मविशेषगुणानां क्षणिकतावारणाय विभुसमवेतयोग्यविशेषगुणनाशत्वावच्छिन्नंप्रति स्वानन्तरोत्पन्नगुणस्य हेतुता वाच्या| तत्र च तादृशगुणत्वेन हेतुत्वं न संभवति| स्वत्वाननुगमात्| अतः पूर्वत्वसम्बन्धेन स्वत्वेन गुणत्वेन वा हेतुता वाच्या| स्वपूर्वत्वं च न स्वोत्पत्तिक्षणवृत्तिध्वंसप्रतियोगिसमयवृत्तित्वम्| उत्पत्त्यादेरननुगतत्वात्| किंतु कालिकविशेषणतया प्रागभावत्वमित्येतादृशयुक्त्या प्रागभावः सेत्स्यतीति| तदप्यसत्| प्रतियोगितासम्बन्धेन तादृशनाशत्वावच्छिन्नं प्रति स्वप्रतियोगित्वसम्बन्धेन तत्त्वेन हेतुताकल्पनात्| पदार्थमात्रस्यैव क्षणिकतावारणसम्भवात्| ज्ञानानन्तरोत्पन्नस्वविशेषणगुणस्य योग्यविशेषगुणनाशकत्वानभ्युपगमात्| यत्तु प्रागभावानभ्युपगमे पाकजरूपरसगन्धस्पर्शानां सामग्रीभेदाभावादभेदापत्तिः| सामग्र्यभेदस्य कार्यभेदप्रयोजकत्वात्| प्रागभावहेतुत्वेन तु स्वप्रागभावस्य स्वसामग्रीघटकतया तद्भेदादेव सामग्रीभेद इति| तदप्यसत्| रूपरसादिकं प्रति रूपरसात्यन्ताभावस्य हेतुतात्तद्भेदेनैव सामग्रीभेदात्| नच रसात्यन्ताभावस्य रूपादिहेतुतामादाय विनिगमनाविरहादिति वाच्यम्, यस्मिन्यस्मिन्यस्य यस्यात्यन्ताभावस्तस्य तस्यैव तं तं प्रति हेतुताभ्युपगमेनोक्तदोषवारणादतिरिक्तप्रागाभावाङ्गीकारे फलविशेषादर्शनात्प्रागाभावाङ्गीकारो न युक्तिसह इत्याकलनीयं तर्ककर्कशविचारचातुरीधुरीणैरिति|| अत्र तृतीयार्थोऽभेद इति| प्रकृत्यादिभ्य इत्यर्थसामान्यविधायकसर्वविभक्त्यपवादकानुशासनविहिततृतीयार्थोऽभेद इत्यर्थः| फलितार्थमाह---तथाचेति| भक्षितेऽपि लशुनन्यायेन घटरूपवस्तुप्रतिपादकाभिन्ननाममात्रत्वाद्धटपदेऽतिव्याप्तेस्तादवस्थ्यादाह---वस्तुपदं लक्षणीयवस्तुपरमिति| नन्वेवं कम्बुग्रीवादिमत्त्वमपि घटस्य लक्षणमिति ततादवस्थ्यमिति चेन्न| प्रकृतलक्षणीयवस्तुपरत्वाद्वस्तुपदस्य, वस्तुतस्त्विष्यत एव तयोर्लक्ष्यलक्षणभावे चिकीर्षत इति संक्षेपः|| नामपदं सार्थक्यमिति--प्रमेयपदे इति| भक्षितेऽपि लशुनन्यायेन  प्रकृतलक्षणीयपृथिव्यादिवस्तुप्रतिपादकनामाभेदात्प्रमेयपदेऽतिव्याप्तितादवस्थ्यादाह---नामपदं लक्ष्यतावच्छेदकावच्छिन्नपरमिति| लक्ष्यतावच्छेदकावच्छिन्नबोधकमित्यर्थः।  मात्रपदं सार्थक्यमिति--लक्षणवाक्य इति| अस्य चावधारणमर्थः| तथाच प्रकृतलक्षणीयवस्तुप्रतिपादकाभिन्नलक्ष्यतावच्छेदकावच्छिन्ननाममात्रमुद्देश इति फलितम्|एवं च लक्षणवाक्ये लक्षणबोधकनामसत्त्वात्तद्व्यवच्छेदः| परस्परविरोधे नैकमपि सिध्यतीतिन्यायेन(-सुन्दोपसुन्दन्यायेन| यथा सुन्दोपसुन्दनामानावसुरौ सोदर्यौ परस्परं स्थिरप्रेमाणौ गौरीहरणलालसौ युवयोर्मध्ये योऽधिकबलः स्यात्तमहं वरिष्य इति गौर्याऽभिहितौ परस्परं युध्यमानौ कालधर्ममुपगताविति पौराणिकी कथानुसन्धेयान्न|) सुरभिगन्धस्यासुरभिगन्धस्य वा न भानमतोऽव्याप्त्यर्थकं मूलं विवृणेति---सुरभिगन्धं प्रतीति|| अप्रतिबध्य इति| अतिरिक्तचित्रगन्धस्वीकारे परस्परविरोधरूपप्रतिबन्धकाभावादिति भावः|| स्वाश्रयसमवेतत्वसम्बन्धेनेत्यादिरिति| आदिः पूरणीय इति शेषः| अवयवगन्धस्यावयविनि सत्त्वे सम्बन्धविशेषाङ्क्षितत्वेन तदनुक्तौ स्पष्ठप्रतिपत्तिर्न भवतीत्येतत्प्रतिपत्तये तदादिपूरणमावश्यकमित्याशयेन तदुक्तिरिति निष्कर्षः| अत्रोत्पन्नविनष्टद्रव्यस्य नव्यमतेऽनङ्गीकारस्योक्तत्वेन तत्राव्याप्तिकथनं मूलकृतोऽनुपपन्नं तथापि प्राचीनान्निरोधेन मूलकृतोऽप्यमितत्वादित्याशयेन "किंचेति" मूलमवतारयति--तुष्यत्विति|| द्रव्यत्वन्यूनेति|| तथाच, गन्धाधिकरणपृथिवीवृत्तिद्रव्यत्वन्यूनवृत्तिर्जातिर्हि पृथिवीत्वजातिरेव तामादाय नाव्याप्तिरित्यर्थः| नचैवमपि गन्धाधिकरणवृत्तिद्रव्यत्वन्यूनवृत्तिघटत्वजातिमादाय सुवर्णघटेऽतिव्याप्तितादवस्थ्यमिति वाच्यम्| प्राचीनमते पृथिवीत्वजात्या सांकर्याद्धटत्वस्य जातित्वानभ्युपगमात्|| सांकर्यस्य जातिबाधकत्वानभ्युपगन्तृनव्यमते तु साक्षाद्रव्यत्वन्यूनवृत्तित्वरूपार्थपरत्वेन दोषवारणसंभवात्|| स्वाश्रयसंयुक्तत्वसम्बन्धेनेत्यादिरिति| स्वं गन्धः तदाश्रयः पृथिवी तत्संयुक्तत्वं जले|  अनेन सम्बन्धेनेत्यर्थः| अत्रापि पूरणीय इति शेषः| अनुगतरूपेणेति| लक्षणताघटकसम्बन्धानां यथायथं समवायादीनामनुग्राहकं रूपं सर्वाधारताप्रयोजकसम्बन्धभिन्नत्वं न तु समवायत्वादिकम्| तत्तद्रूपेण लक्षणताघटकत्वेऽननुगतत्वेन गौरवात्| सर्वाधारताप्रयोजककालिकेन कालस्य लक्ष्यतया वा नाव्याप्तिरिति भावः| लक्षणं हि समवायत्वाद्यवच्छिन्नसमवायादिनैव चिकीर्षितम्| अन्यथा अनुल्लेख्यप्रतीतिस्थले तत्तद्रूपेण संसर्गत्वायोगात्तत्तत्तद्रूपेण तत्तल्लक्षणघटकत्वे कालेऽतिव्याप्तिः सुपरिहार्यैवेत्याशयेनाह---वस्तुतस्त्विति|| नित्यपृथिवीत्वादिरूपलक्षणेति|| नच गन्धवत्त्वरूपस्योक्तत्वान्नित्यत्वाभ्यां विभागमात्रत्वेन च विरुद्धमिति वाच्यम्|| स्वरूपलक्षणत्वाभिमानात्|| पृथिवीमित्यनुषज्यत इति|| विभजनस्य सकर्मकत्वेन  प्रकारान्तरपदस्वारस्यात्सामान्यानुषङ्ग एव न्याय्य इत्यभिप्रेत्यात्रार्थे मूलमपि प्रामाणयति---मूले इति|| केचित्त्विति| अत्रारुचिबीजं तु परमाणुरूपाया नित्यायाः साक्षादुपभोगसाधनत्वरूपविषयत्वासंभवः| नित्यानित्योभयसाधारणपृथिवीत्वावच्छेदेन त्रैविध्यकथनं व्याख्यामूलयोः प्रकारान्तरपुनः पदयोः स्वारस्यादिति बोध्यम्| पादादीनामवच्छेदकत्वेऽपीति| पादे मे सुखं, शिरसि मे वेदनेत्यबाधितसार्वजनीनप्रतीतेर्यदवच्छेदेन सुखदुःखानुभवस्तदवच्छेदकत्वेऽपीति भावः| न जातिरिति| किं तु चेष्टाश्रयत्वं, चेष्टा च हिताहितप्राप्तिपरिहारानुकूला क्रिया तदाश्रयत्वात्स्थावरजङ्गमादिषु शरीरव्यपदेशः| तथा इन्द्रियत्वमिति| शरीरत्वं न जातिर्यथा तथेत्यर्थः| नवीनमते शरीरत्वरूपजातेरेव परिचायकरूपमिदमिति बोध्यम्| उद्भूतत्वस्य नानात्वे तत्तदुद्भूतरूपत्वेनैव कारणता कल्पनीया स्यात्| तथाचानुगतकारणतावच्छेकत्वाभावादेकरूपेण कारणत्वानुपपत्तेः किं तदुद्भूतत्वमित्याशङ्क्य परिहरति---किंत्विति|| तच्च संयोगादावपीति| संयोगस्य प्रत्यक्षत्वादिति भावः| असंभववारणायेति| सर्वेषामेवेन्द्रियाणां  शब्देतरोद्भूतविषयेन्द्रियसंयोगरूपसामान्यगुणामाश्रयत्वाद्विशेषेति पदं लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वरूपासंभवरूपदोषवारणायेत्यर्थः| सर्वाधारतानियामकसम्बन्धभिन्नसम्बन्धेन लक्षणस्य चिकीर्षिततया लक्षणघटकीभूतविशेषणादिदलानामपि यथायथं क्लृप्तसम्बन्धेनैव सत्त्वं विवक्षितमिति कालेऽतिव्याप्तिवारकविशेष्यदलप्रयोजनकथनं बोध्यम्| अन्यथा कालस्य जगदाधारतया शब्देतरोद्भूतविशेषगुणाश्रयतया च तदसंगतिरिति सर्वत्रैवं योजनीयम्|| तत्रैवेति|| काल एवेत्यर्थः|जगदाधारतया कालस्य मनः संयोगाश्रयत्वेऽपि न  ज्ञानकारणत्वं सर्वदैव ज्ञानोत्पत्तेरपि तु विषयेन्द्रियसंयोग एवेत्यर्थद्योतकं ज्ञानकारणेतीति| कालादाविति| काले रूपाभावप्रत्यक्षं संयुक्तविशेषणतयैवेति चक्षुः संयुक्तविशेषणतासंनिकर्षघटकचक्षुः संयोगाश्रयतया अभावप्रत्यक्षज्ञानकारणसंयोगाश्रयत्वेन काले तदापत्तिवारणाय मनःपदमित्यर्थः| लाघवमभिप्रेत्य शङ्कते--नचेति| एवं सति चर्ममनःसंयोगस्य जन्यज्ञानत्वावच्छिन्नं प्रति कारणत्वाङ्कीकर्तृनये चर्मण्यापत्तेरुक्तविशेषणे तु स्पर्शरूपविशेषणगुणत्वान्नापत्तिः| काचित्त्वक्संयोगस्य शरीरसंयोगस्य च कारणत्वमाहुः|| || अथ त्वङ् मनोवादः|| || इदं त्ववधेयम्| त्वङ्मनोयोगस्य ज्ञानत्वावच्छिन्नं प्रति जन्यज्ञानत्वावच्छिन्नं प्रति वा हेतुत्वे मानाभावः| अथ स्वापोत्तरं द्वितीयादिक्षणे ज्ञानोत्पत्तिवारणाय जन्यज्ञानमात्रं प्रति त्वङानोयोगस्य हेतुत्वमावश्यकम्, आत्मनो विभुत्वेन पुरीतति मनःसंयोगात्मकसुषुप्त्युत्पत्तिसमये पुरीतत्यवच्छेदेनात्ममनः संयोगस्याप्युत्पत्तेः आत्ममनःसंयोगंविना श्वासप्रश्वासहेतुजीवनयोनियत्नानुत्पत्तेश्च| एतेनात्ममनः संयोगस्यानात्ममनःसंयोगत्वेन मनः संयोगत्वेन वा नासमवायिकारणत्वं गौरवादिति तु वैजात्येन सुष्वापकालीनात्ममनोयोगे च नैतादृशं वैजात्यं तस्य फलबलकल्प्यत्वात्| अतः सुषुप्तौ न ज्ञानोत्पत्तिरित्यपि परास्तम्| विजातीयात्ममनः संयोगस्यासमवायिकारणस्य कार्यतावच्छेदकं न जन्यज्ञानत्वं, किंतु लाघवाज्ज्ञानेच्छादिसाधारणं जन्यात्मविशेषगुणत्वं, तथाच श्वासप्रश्वासहेतुजीवनयोनियत्नान्यथानुपपत्त्या विजातीयमनः संयोगस्यापि तदानीमावश्यकत्वात्| त्वङ्मनःसंयोगश्च तदा नास्ति यदा मनस्त्वचमपि परिहृत्य पुरीततिमनुविशति तदा सुषुप्तिरित्यभिधानात्| नच सुषुप्तिदशायां ज्ञानोत्पादवारणाय जन्यज्ञानमात्रं प्रति प्राणमनः संयोग एव कारणमभ्युपेयते नतु त्वङ्मनः संयोग इति वाच्यम्| त्वक्त्वप्राणत्वयोरुभयोरेव जातिरूपतया विनिगमकभावादिति| मैवम्| सुषुप्तादिदशायां कीदृशं ज्ञानमापाद्यते| न वा तच्चाक्षुषादि, चक्षुरादिमनःसंयोगविरहादेव तदानीं तदनुत्पत्तेः| नाप्यनुमित्यादि, परामर्शादीनामभावात्| नापि स्मृतिः उद्बोधकस्य फलबलकल्प्यत्वात्| न चात्ममनःसंयोगस्य सत्त्वादात्मादिमानसापत्तिः तद्वारणाय जन्यज्ञानत्वावच्छिन्नं प्रति  मानसत्वावच्छिन्नंप्रति वा त्वङ्मनोयोगस्य हेतुत्वमावश्यकमिति वाच्यम्|| ज्ञानाद्यात्मकविशेषगुणविषयकात्मादिमानस्यालीकतया सुषुत्युत्पत्तिकाले ज्ञानादिविरहादेव सुषुप्त्यनन्तरमानसानुत्पत्तेः| सुष्वापप्रयोजकमनःक्रियोत्पत्तिकाले तादृशमनःपूर्वदेशविभागोत्पत्तिकाले वा जातस्य ज्ञानादेराशुविनाशितया सुषुप्तिसमयेऽसत्वात् सुषुत्युत्पत्तिकाले चात्ममनःसंयोगस्यासमवायिकारणस्य पूर्वमभावादेव तादृशज्ञानाद्यनुपपत्तेः| नच मनःपूर्वदेशविभागकालोत्पन्नस्यापेक्षाबुद्ध्यात्मकज्ञानस्य सुषुत्युत्पत्तिकालेऽवस्थानं 
संभवतीति वाच्यम्| तदानीमपेक्षाबुद्ध्यात्मकज्ञानोत्पादे मानाभावात्| अपेक्षाबुद्धेरपि क्षणत्रयावस्थायित्वे मानाभावाच्च| नच सुष्वापप्रयोजकमनःपूर्वदेशसंयोगनाशकालोत्पन्नज्ञानादेः सुष्वापोत्पाददशायामवस्थानं संभवतीति वाच्यम्| असमवायिकारणस्य कार्यसहभावेन हेतुतया मनःपूर्वदेशसंयोगनाशदशायां ज्ञानोत्पादसंभवात्| नच यस्यासमवायिकारणनाशात्कार्यनाशस्तस्यैव कार्यसहभावेन हेतुतया मनःसंयोगस्य कार्यसहभावेनासमवायिकाणत्वे मानाभाव इति वाच्यम्। त्वङ्मनोयोगस्यातिरिक्तकारणत्वापेक्षया तावन्मात्रस्य कल्पनाया लघुत्वात्।। नचात्ममनःसंयोगस्यात्ममनःसंयोगत्ववेन मनःसंयोगत्वेन वा नासमवायिकारणत्वम्| किंतु लाघवात्संयोगत्वेन| तथाच यत्किचित्संयोगस्य कार्यसहवृत्तित्वमवस्त्येवेति वाच्यम्| त्वङ्मनोयोगस्यातिरिक्तकारणत्वकल्पनामपेक्ष्यात्ममनःसंयोगत्वेनात्ममनःसंयोगवृत्तिवैजात्येन वा कार्यसहवृत्तितयाऽसमवायिकारणत्वमात्रकल्पनाया लघुत्वात्|| न चात्ममनःसंयोगस्य कार्यसहवृत्तितया हेतुत्वेऽपि यत्र मनःक्रियाया न पुरीतति मनःसंयोगात्मकसुषुत्प्युत्पादः किंतु पूर्वदेशसंयुक्त एव मनसि क्रियाया पुरीतति संयोगरूपः सुष्वापस्तत्र स्वापोत्पत्तिप्राक्काले ज्ञानोत्पत्तिसंभव इति वाच्यम्। तादृशपुरीतति संयोगस्य सुषुप्तित्वविरहात्| यदा मनस्त्वचमपि परिहृत्य परीततिमनुविशति तदा सुषुप्तिरित्यभिधानात्|| केचित्तु स्वापानन्तरं ज्ञानोत्पादवारणाय जन्यज्ञात्वावच्छिन्नंप्रति आत्ममनःसंयोगस्यैव स्वापाकालीनमनःसंयोगव्यावृतवैजात्येन हेतुत्वमुपेयते न तु त्वङ्मनोयोगस्य| न च विनिगमकाभावात्त्वङ्जनोयोगस्यापि वैजात्येन हेतुत्वं दुर्वारम्| ज्ञानेच्छादिसाधारणजन्यात्मविशेषगुणत्वावच्छिन्नंप्रति आत्ममनःसंयोगस्य पृथगसमवायिकारणतायास्तवाप्यावश्यकत्वादिति वाच्यम्। आत्ममनःसंयोगस्य वैजात्येन हेतुत्वे समवायस्य प्रत्यासत्तितया प्रत्यासत्तिलाघवात्| त्वङ्मनोयोगस्य हेतुत्वेऽवच्छेदकस्यैव प्रत्यासत्तित्वे प्रत्यासत्तिगौरवात्| कर्मसंयोगजन्यतावच्छेदकव्याप्यवैजात्यद्वयस्याधिकस्य कल्पने गौरवापत्तेश्चेत्याहुः| तदसत्| उक्तक्रमेणैव सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणसंभवेनात्ममनःसंयोगस्याप्यतिरिक्तकारणत्वेन कल्पने मानाभावात्| मिश्रास्तु सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणाय चर्ममनःसंयोगएव ज्ञानसामान्ये त्वङ्ज्ञानोयोगस्य हेतुरभ्युपेयते नतु त्वङ्ज्ञानोयोगः| नच विनिगमनाविरहः, जन्यज्ञानसामान्ये त्वङ्मनोयोगस्य हेतुत्वे रसादिसाक्षात्कारकाले त्वचा द्रव्यसाक्षात्कारापत्तेः। सामान्यसामग्र्या त्वङ्मनोयोगस्यावश्यकत्वात् रसादिसाक्षात्कारसामग्र्याः प्रतिबन्धकत्वोपगमेऽतिगौरवादित्याहुः| तदसत्| रसादिसाक्षात्कारकाले द्रव्येण समं त्वक्संनिकर्ष एव मानाभावेन तदभावादेव त्वचा द्रव्यसाक्षात्कारापत्तेरभावात्| तावतामानसत्वावच्छिन्नं प्रति  त्वङ्मनोयोगस्य हेतुत्वे बाधकाभावात्| उक्तक्रमेणैव सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणसंभवे चर्ममनःसंयोगस्यापि हेतुत्वे मानाभावाच्च| केचित्तु
सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणाय शरीरमनःसंयोग एव जन्यज्ञानसामान्ये मानससामान्ये वा हेतुरुपेयते नतु त्वमनःसंयोगः| शरीरसंयोगस्य त्वक्संयोगव्याप्यतया सुषुप्तिदशायां त्वङ्मनोयोगस्येव शरीरमनोयोगस्याप्यभावात्| न च शरीरत्वमपेक्ष्य त्वक्त्वस्य जातिरूपतया लघुत्वेन त्वङ्ज्ञानोयोग एव हेतुरुचित इति वाच्यम् शरीरमनःसंयोगस्य हि शरीरमनःसंयोगत्वेन न हेतुत्वं येन शरीरत्वप्रवेशः| अपि तु शरीरनिष्ठतया मनःसंयोगत्वेन  समवायावच्छेदकत्वघटितसामानाधिकरण्यं प्रत्यासत्तिः कारणदिशि समवायः कार्यदिशि अवच्छेदकत्वम्| यद्वा संयोगसम्बन्धेन शरीरनिष्ठतया मनस्त्वेन हेतुत्वं कार्यतावच्छेदकसम्बन्धश्चावच्छेदकत्वं, त्वङ्मनोयोगस्य हेतुत्वे त्वक्त्वक्संयोगत्वयोरवच्छेदककोटिप्रवेशस्यावश्यकतया गौरवात्| नच त्वङ्मनोयोगस्यापि त्वङ्मनोयोगत्वेन न हेतुत्वमपि तु वैजात्येन| अतो न त्वक्संयोगत्वयोः प्रवेश इति वाच्यम् तथाप्यतिरिक्तवैजात्यकल्पनामपेक्ष्य मनस्त्वेनैव हेतुताया लघुत्वादिति प्राहुः| तदसत्| स्वापोत्तरं ज्ञानोत्पादप्रसङ्गस्योक्तक्रमेणैव वारणसंभवात् शरीरमनःसंयोगस्यापि अतिरिक्तकारणत्वे मानाभावादिति संक्षेपः|| इति
त्वङ्मनोवादः||**||पृथिव्याः गन्धवत्त्वलक्षणत्वात्तस्या एव शरीरत्वादिभेदेन भेदात्तल्लक्षणनिर्वाहे ग्राहकपदं  	सार्थकयितुं प्रवृत्तं मूलमवतारयितुमाशङ्कते--नन्विति| गन्धवत्त्वप्रवेशेनैवेति| गन्धवत्त्वलक्षणलक्षितत्वेनैवेत्यर्थः| पूर्वोक्तरीत्येति| गन्धसमानाधिकरणेत्यादिलक्षणोक्तपदप्रयोजनवदित्यर्थः| स्नेहजनकतावच्छेदकतयेति| 
ननु चूर्णादिपिण्डीभावहेतुगुणरूपस्नेहस्य जलमात्रवृत्तित्वेन जलवृत्तिसांसिद्धिकद्रवत्वेनैव चूर्णादिपिण्डीभावसंभवे स्नेहस्यानावश्यकतया कथं तदवच्छेदकतया जलत्वजातिसिद्धिरिति चेन्न| स्निग्धमित्यबाधितप्रतीतिविषयत्वेनावश्यकतेत्यभिप्रायात्| यत्तु जलस्यैव पिण्डीभावहेतुत्वे संसिद्धिकद्रवत्वमेव निःप्रयोजनं, येन भवान् शङ्केत स्नेहो नेतीति| तदतीव रभसात्| करकादीनामपि जलस्वरूपत्वेन तैश्चूर्णादिपिण्डीभावापत्तेः, किंच द्रवत्ववदित्यबाधितप्रतीतेश्च द्रवत्वगुणाङ्गीकारणन्तेरणासंभवात्| द्रवत्वविशिष्टजलस्यैव चूर्णादिपिण्डीभावहेतुत्वाभ्युपगमेन करकादिभिस्तदापत्तेर्वारणीयत्वात्| ननु तथापि चूर्णादिपिण्डीभावहेतुत्वं घृतादेरपीति चेन्न| घृतादावपि जलांशस्य सत्त्वात् स्नेहोत्कर्षेण च न दाहकव्याघात इत्यलम्|| संग्रहस्थमबिन्धनपदं षष्ठीतत्पुरुषमिति भ्रमं निरसितुं कर्मधारयसमासतात्पर्यकत्वेन विवृणेति---आप एवेति| नन्वपां कथमुद्दीपकत्वं श्रुतौ अग्रेरापः इत्यग्रेरेवोद्दीपकत्वं श्रूयत इति चेन्न| तच्छ्रुतेः सुष्टिक्रमविषयत्वात्| एवमपि कथमुद्दीपकत्वं  अपां तेजोनाशकत्वप्रसिद्धेरिति चेदित्थम्| भौमतेजसो भौमाण्वारब्धत्वेऽपि फलबलाद्वैजात्यपुरस्कारेण दोषवारणमिति| अतएव बडबानलस्याप्स्थानत्वसंगतिः| मूले विद्युदादीति| आदिपदादशनिसंग्रहः| पार्थिवत्वसाधकं पीतत्वहेतुमुक्त्वेत्यादि| क्त्वाप्रत्ययस्य लाघवात्प्रागभावे शक्तिः कर्तरि निरूढलक्षणा प्रागभावश्च कालीनवत्वसम्बन्धेन आधेयता सम्बन्धेन वा प्रकृत्यर्थस्य विशेष्यतया प्रतियोगितासम्बन्धेनोत्तरक्रियायाश्च विशेषणतयान्वेति| कर्ताचोत्तरत्र क्रियायां कर्तृतासम्बन्धेन  विशेषणतयान्वेति प्रकृत्यर्थश्च पक्तेत्यादाविव तदेकदेशे कर्तृत्वे विशेषणतयान्वेति| इत्थं च पार्थिवत्वसाधकाभिन्नपीतत्वहेतुविषयकवचनकर्तृकर्तृकं यत्पार्थिवत्वसाधकपीतत्वहेतुवचनकालीनप्रागभावप्रतियोगि पार्थिवत्वसाधकपीतत्वहेतुवचनकवृत्तिप्रागभावप्रतियोगि वा यत्तैजसत्वाभावसाधकहेतुवचनं तदनुकूलकृतिमान्मूलकार इति विशिष्टबोधः|| प्रसंगादेतदग्रे विशदेन्निरूपयिष्यामः| एतेनेति| व्यतिरेकसाधकगुरुत्वादितिहेत्वन्तरोपन्यासेनेत्यर्थः|| गुरुत्वस्याप्रत्यक्षत्वेनेति| पार्थिवसंयोगादेव गुरुत्वं न साक्षात्तेजसीति वृद्धव्यवहारेणेत्यर्थः|| केवलस्य तेजसो गुरुत्वेन प्रत्यक्षविषयत्वादित्यर्थः| दिगिति| दिगर्थमेवाग्रे स्वयं फलितमूलाशयवर्णनानुमानाकारनिदर्शनेन विशदयिष्यति--वक्ष्यमाणानुमानेति| सुवर्णपक्षकपार्थिवत्वाभावसाधकासतीत्यादिहेतुकानुमान इत्यर्थः| तत्र हेतुरस्तु| साध्यं मास्तु| इत्येवं याऽप्रयोजकत्वशङ्का तस्याः कार्यकारणभावानुकूलतर्केतरानाश्यत्वात्| यथा यदि वह्निर्धूमव्यभिचारी स्यात्तर्हि वह्निजन्यो न स्यादित्येतद्रीत्या कार्यकारणभावावधारणात्|| मूलं प्रकृते प्राप्ताप्रयोजकत्वशङ्कावारकमिति व्याचष्टे---अप्रयोजकत्वशङ्केत्यादि| अनलसंयोगेऽत्यन्तत्वविशेषणं तु यत्किंचिदनलसंयोगसमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारनिरासायेति बोध्यम्| द्रवद्रव्यान्तरसिद्धावितीति|| अयं भावः| सुवर्णे पार्थिवभोगोपष्टम्भेन तत्र चात्यन्तानलसंयोगे सति तदीयद्रवत्वस्यानुच्छिद्यमानत्वेन तत्प्रतिबन्धकीभूतद्रवद्रव्यान्तरकल्पनामन्तरेणोक्तकार्यकारणभावकल्पनानुपपत्तेः तद्धटकमुक्तहेतुकं द्रवद्रव्यान्तरं तैजसमङ्गीकार्यमिति|| अतएव सुवर्णस्यासाधारणोष्णस्पर्शभास्वररूपयोरसत्त्वादित्याशङ्क्य पार्थिवभोगोपष्टम्भेन समाधत्ते  मूले|| दोषविधयेत्यादिरिति|| पार्थिवभोगोपष्टम्भ एवात्र दोषो ध्येयः| अत्र द्रवत्वनाशप्रतिबन्धिका भगवदिच्छैवातस्तत्सिद्धिः| तत्कल्पने प्रमाणम् अग्रेरपत्यं प्रथमं हिरण्यं तेजः सुवर्णं सुवर्णं घर्मोऽस्ति इत्याद्यागमोऽनुसन्धेयः|| || सुवर्णवादप्रारम्भः|| इदं त्वत्रावधेयम्| अथ सुवर्णं तैजसमिति निखिलवैशेषिकैकवाक्यतया नैयायिका वदन्ति| तदपरे न क्षमन्ते|मानाभावात्| नहि सुवर्णं तेज इति कशश्चित्साक्षात्करोति| अथ सुवर्णं तेजः, अत्यन्ताग्निसंयोगानुच्छिद्यमानद्रवत्ववत्त्वाद्यन्नैवं तन्नैवं यथा घृतम्, यथा वा आकाश इति व्यतिरेक्यनुमानम्| नच सुवर्णपदेन पीतरूपाश्रयस्य पक्षत्वे बाधः, अतिरिक्तव्याक्तिविशेषपक्षत्वे पक्षाप्रसिद्धिरिति वाच्यम्| दहनमध्यवर्त्यनुभूयते यो द्रवत्वविशेषः समवायेन तद्धतः पक्षत्वादिति चेन्न| द्रवत्वतारतम्यानुभवे तत्र तादृशद्रवत्वादिसिद्धेः| नच तत्राश्रयनाशादेव पूर्वद्रवत्वनाशस्तत्कालोत्पन्ने च सुवर्णआन्तरे प्रकृष्टं द्रवत्वमुपपद्यत इति वाच्यम्। यदेवद्रुतमापीत्तदेवेदानीं द्रुततरमिति प्रत्यभिज्ञानात्| प्रत्यभिज्ञानस्य तज्जातीयत्वावगाहित्वं वदतां वैशेषिकाणां नये नेदमनुमानमिति चेदस्तु तावदेवमापाततस्तथापि घृतादौ व्यभिचारः| सुवर्णारम्भकाः परमाणव एव पक्षीकरणीया इति चेन्न, स्वरूपसिद्धितादवस्थ्यात्, द्रुततरैः  सुवर्णारम्भकैः परमाणुभिरेव द्रुततमसुवर्णारम्भादप्रयोजकत्वाच्च| नचाश्रयनाशाजन्यपृथिवीद्रवत्वं प्रति पार्थिवाणुद्रवनाशं प्रति वाऽग्निसंयोगस्य हेतुत्वादनुभूयमानद्रव्यत्वस्य पार्थिवत्वेऽग्निसंयोगादुच्छेदापत्तेर्नाप्रयोजकत्वमिति वाच्यम्| एतावता पृथिव्यन्यत्वसिद्धावपि तेजस्त्वासिद्धेः| नच पृथिवीजलान्यत्वरूपत्वेन तेजस्त्वं साध्यम्| अप्रयोजकत्वात्| अस्तु तर्हि दशामं द्रव्यमिति चेन्न| अग्निसंयोगेन सुवर्णद्रवत्वोच्छेदस्य दर्शितत्वात्| बहुतरसुवर्णतद्गुणादिकल्पनापेक्षया तादृशद्रवत्वनाशप्रयोजकताया सुवर्णाग्निसंयोगव्यावृत्ताग्निसंयोगजलसंयोगनिष्ठवैजात्यकल्पनाया एव लघुत्वाच्च| जलसंयोगेन सुवर्णद्रवत्वनाशस्य त्वयाप्यभ्युपगमात्| अत एव पृथिवीपीतरूपवत्सुवर्णद्रवत्वस्याग्निसंयोगदनाशेनाग्निसंयोगाद्द्रवत्वनाशप्रतिबन्धकं पार्थिवसुवर्णसंयुक्तं द्रुतं द्रव्यान्तरं सिध्यति, तादृशद्रवत्वनाशं प्रति प्रतिबन्धकतया जलमध्यवर्तिघृतादौ कल्पनादित्यपि मतमपास्तम्| तथापि तारतम्यानुभवेन सुवर्णद्रवत्वानुच्छेदस्य सुवर्णादेर्जातिविशेषेण प्रतिबन्धकत्वादेव द्रवत्वानुच्छेदस्य वक्तुं शक्यत्वाच्च| सुवर्णसंयुक्तघृतादेर्द्रवत्वानुच्छेदप्रसङ्गेन चाग्निसंयोगद्रवत्वनाशं प्रति जलत्वेन तादृशसुवर्णनाशंप्रति च द्रवत्वेन च प्रतिबन्धकतायास्त्वयापि वाच्यत्वात्| यच्च केनचिदुक्तम्| अनुभूयमानद्रवत्वाधिकरणं तेजः पृथिवी, भिन्नं वा| समानाधिकरणद्रवत्वसमान्यसमवधानक्षणोत्पत्तिकाग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तित्वजातिमद्द्रवद्रव्यत्वात् यन्नैवं तन्नैवं यथा घृतम्| अस्ति हि वह्निसंयोगेन सुवर्णद्रवत्वनोशोत्पत्तिदशायां द्रवत्वान्तरसामग्रीनियमः| अव्यवधानेन द्रवत्वतारतम्यानुभवात्| अग्निसंयोगेन घृते द्रवत्वनोशोत्पत्तिसमये तत्र कदाचिद्द्रवत्वसामग्रीसत्वे>पि न तथा नियमः। अग्निसंयोगेन चरमघृतद्रवत्वनाशोत्पत्तिसमये द्रवत्वसामग्रीविरहात्| जलसंयोगजन्यचरमसुवर्णद्रवत्वनाशस्य तादृशक्षणोत्पत्तिकत्वादसिद्धिः स्यादत उक्तमग्निसंयोगजन्येति| सुवर्णस्य द्रवत्वे तु घृतद्रवत्वव्यावृत्तजातिरनुभवसिद्धेति नासिद्धितादवस्थ्यम्| अस्तु जातिविशेषवद्रवत्वमेव हेतुरिति| तदपि न| अप्रयोजकत्वात्, घृतेऽग्निसंयोगजद्रवत्वनाशोत्पत्तिदशायां कदाचिद्द्रवत्वसामग्रीसमवधानवत्सुवर्णे नियतम्, तथा समकालं विलक्षणाग्निसंयोगस्य द्रवत्वोत्पादकत्वादेव चरमघृतद्रवत्वनाशोत्पत्तेरनन्तरं न तत्र द्रवत्वोत्पत्तिः तेजोवृत्तित्वे वह्न्यादावपि तदापत्तेस्तुल्यत्वात् तादृशद्रवत्वं प्रति जातिविशेषसमवधानस्यापि हेतुतायाः समानत्वात् पार्थिवसुवर्णेनावश्यं द्रवद्रव्यसंयुक्तेन भवितव्यम्| कथमन्यथा दग्धपीतपटादौ रूपपरावृत्तिप्रतिबन्धकतया क्लुप्तजातीयं द्रवद्रव्यमन्तरेण तत्र  रूपपरावृत्तिरुपपद्यते| नच रूपपरावृत्तिःपूर्वरूपनाशरूपान्तरोत्पत्ती इति चेद्  भवत एव पीततारतम्यानुभवादिति वाच्यम्| पीतेतररूपस्य रूपपरावृत्तिपदार्थत्वादिति| मैवम्| पीतेतररूपपादकाभावात्| नहि पीतेतररूपत्वेनाग्निसंयोगजन्यत्वम् किंतु रूपवत्वव्याप्याजातिभेदेन| नच तदाश्रय एव, पीतेतरत्वादेस्तदाश्रयस्य तदोत्पादोपगमात्| अथ तादृशजातिभेदोऽपि नीलत्वत्वानियतो नानाविध एव| अन्यथा नीलत्वादिना संकरप्रसङ्गात्| एवं च पीतेतररूपं शुक्लत्वादिजातिभेदेनापादनीयमिति चेदस्तु तावदेषा गौरवपराहताऽपि सिद्धान्तसरणिः, तथापि घटादावग्निसंयोगादेकविधरूपोत्पत्तिदशायामन्यविधरूपानुत्पत्तेस्तत्र तत्र भिन्नजातीयाग्निसंयोगहेतुतावश्यकत्वेनैव सर्वसामञ्जस्यात्, किंतु जलत्वेनैवेति| नच पीतेतरसुवर्णरूपं प्रति तद्रूपेण पृथग्निरोथित्वं कल्पनीयम्| पीतेतरसुवर्णरूपा प्रसिद्धेः| उपष्टम्भकविलक्षणसंयोगेन पीतेतररूपं प्रति द्रवद्रव्यं विरोधीत्यपि न सांप्रतम्| रजते शुक्लेतरानुत्पत्तिप्रसङ्गात्| तेजस्त्वव्याप्यसुवर्णत्वेन तद्विरोधोपगमे पृथिवीत्वव्याप्यसुवर्णत्वेनैव तादात्म्ये प्रतिबन्धकत्वौचित्यात्| नच पृथिवी परमाणौ तदा रूपपरावृत्तिश्च स्यात्सुवर्णस्य परमाणावभावात्| अन्यथा भस्मारम्भके तत्र रूपपरावृत्तेरनुत्पत्तेरिति वाच्यम्| समवायसम्बन्धेनापि तेन रूपेण प्रतिबन्धकताया वक्तव्यत्वात्| त्वयापि तैजससुवर्णं प्रति तदवयवादेः कारणान्तरस्य वक्तव्यत्वात् कल्प्यतां वा सुवर्णतदारम्भकपरमाणुद्रवत्वेष्वेव पीतेतररूपप्रतिबन्धकतावच्छेदकतया जातिविशेषः| वस्तुतस्तु| पीतादितररूपं प्रति पीतादिरूपस्य, नीलादिरूपं प्रति नीलादिभिन्नरूपस्य वा प्रतिबन्धकत्वात्प्रतिबन्धकाभावस्य कार्यसहभावेन हेतुत्वात् न पीतोत्पत्तिसमये तदितररूपोत्पत्तिः| एवं चैकेनैव वैजात्येनाग्निसंयोगस्य नीलपीतादिजनकत्वमवच्छिद्यते, इति न काप्यनुपपत्तिः| अग्रेरपत्यं प्रथमं हिरण्यम् इत्यागमः सुवर्णस्य तैजसत्वासाधक इति व्यामोहमात्रम्| नहीदमग्निसमवायिकारणत्वं बोधयति| असामर्थ्यात्| प्रकृते बाधाच| किंतु वह्निजन्यत्वमात्रम्| सुवर्णआदेस्तैजसत्वसाधकागमस्तु तेजोविकारत्तयोपपादनीयः। तेजः सुवर्णमित्याकारकागमो यदि सन् तदा तेजः पदं दीप्यमानपरं वा, तस्मादनुभूयमानतद्द्रवत्वाधिकरणं पृथिवी, पीतरूपात्| काठिन्यसंयोगान्नैमित्तिकद्रवत्ववत्वाच्च| तत्र पृथिवीत्वेन समवायिनः कारणत्वात्| नचेदमसिद्धम्| पीतं द्रुतमिति प्रतीतिर्न परम्परासम्बन्धावगाहिनी| साक्षात्सम्बन्धेन बाधकाभावात् द्रव्यान्तरे मानाभावाच्चेति संक्षेपः| इति सुवर्णवादः||***|| स्थानभेदादिति| स्थानभेदेन तद्भेदस्य कोश एव प्रसिद्धेरौपाधिको भेदव्यवहारो न वास्तविक इति भावः| स्वमतं दर्शयतीति| स्वेनैवाग्रे प्रत्यक्षत्वस्य निरस्यमानत्वतात्पर्येणेदम्| ननु स्पर्शाश्रयत्वेन तत्सिद्धिः स्पर्शस्यातिरिक्तानाश्रयत्व एव तत्कथमित्याशङ्कां दूरीकुर्वतो मूलस्याशयमन्वयं च दर्शयति---उपलभ्यमानस्पर्शस्येति| विजातीयस्येत्यादिः| अत एवोद्धूतस्पर्शवत्पार्थिवस्योद्भूतरूपवत्त्वनियमात्पृथिव्यास्तद्वत्त्वनिराकरणं मूले| अन्यथाऽसंगतिः स्पष्टैव, अन्वयप्रदर्शनं च स्पष्टप्रतिपत्त्यर्थम्| इदमाकाशादिप्रत्येकभेदसाधनाभिप्रायेणेति| चतुष्टयपदस्वारस्यात्प्रत्येकाभिप्रायकमिति भावः| सर्वत्रोपलब्धिप्रसङ्गादितीति| अत्रैवमाकाशात्मविभुद्रव्यसमवेतशब्दज्ञानयोर्दण्डादिसंयोगात्ममनःसंयोगजन्यत्वेनैव प्रसिद्धेस्तयोरव्याप्यवृत्तित्ववदस्यापि तथात्वोपगमसंभवेन सर्वत्रानुपलब्धेः| सर्वत्रोपलब्धिप्रसङ्गोक्तिस्तु स्पर्शस्य द्रव्यसंयोगजन्यत्वेन विभुद्रव्यसंयोगस्य सार्वकालिकत्वेन सर्वत्र  तत्स्पर्शस्य सर्वत्र सर्वदा भावप्रसङ्ग इत्यर्थिका| अथ पदार्थखण्डनदीधितौ भट्टाचार्याः| स्पर्शोऽपि चाव्याप्यवृत्तिः| अन्यथा सुकुमारकठिनाभ्यामारब्धेऽवयविनि सुकुमारावयवावच्छेदेन त्वक्संयोगे कठिनस्याप्युपलब्धिप्रसङ्ग इति| नचैवमप्यव्याप्यवृत्तिस्पर्शाङ्गीकारेऽपि सुकुमारकठिनारब्धावयविन्युक्तसुकुमारावयवावच्छेद्यत्वक्संयोगे काठिन्योपलब्धिप्रसङ्गरूपदोषो दुर्वार एवेति वाच्यम्| स्पर्शानत्वक्संयोगयोः समानदेशावच्छेदेन कार्यकारणभावाभ्युपगमात्| नचैवं व्याप्यवृत्तिनयेऽपि  कठिनस्पर्शवत्त्वावच्छिन्नं प्रति कठिनस्पर्शादिमदवयवावच्छेदेन त्वत्संयुक्तसमवायत्वेन त्वक्संयोगस्य हेतुत्वकल्पनान्नानुपपत्तिरिति वाच्यम्| गौरवापत्तेः| व्याप्यवृत्तित्वोपगमवैयर्थ्यापत्तेर्व्याप्यवृत्तेरनवच्छेदकत्वाच्चेत्यास्तां तावत्| एवं पृथिव्यापां गन्धरसयोगरव्याप्यवृत्तित्वमन्यथा सुरभ्यसुरभ्यवयवारब्धे घटेऽतिक्तमधुरावयवारब्धे वस्तुनि चैकावच्छेदेनोक्तदिशा तत्प्रत्यक्षापत्तेरवयववृत्तेरेव समुदाये प्रत्ययः| ननु तैश्चित्रगन्धरसश्चोत्पद्यतामितिचेन्न गौरवात्तदनङ्गीकारात्समुदायो निर्गन्धो नीरसश्चेति स्थितम्| उपाधित्व एवेतीति| एतदुक्तेरुक्तहेतोर्न प्रत्यक्षानुमापकत्वमेतदाशयादित्याह--तथाचेति| हेतावुपाधिव्यभिचारेणेत्यादि| उद्भूतरूपवत्त्वरूपोपाधिना प्रत्यक्षस्पर्शाश्रयत्वहेतौ पृथिव्याद्यन्तर्भावेण व्यभिचारेण प्रत्यक्षत्वरूपसाध्यसिद्धिरूपव्यभिचारस्योन्नयनसंभ 
वादित्यर्थः| हेतावुपाधिवैशिष्ट्यं च सामानाधिकरण्यसम्बन्धेन| अतोहेतोर्व्याप्यत्वासिद्धत्वेन हेत्वाभासत्वान्न साध्यसाधकत्वमिति भावः| पक्षधर्मावच्छिन्नसाध्यव्यापकेत्यादि| द्रव्यत्वरूपपक्षधर्मावच्छिन्नाधिकरणतानिरूपकाधेयताकप्रत्यक्षत्वस्य साध्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकधर्मवानयमुद्भूतरूपवत्त्वरूपोपाधिरिति समुदितार्थः| यदाहुर्वायुर्गुरुत्ववानिति तदतीव तुच्छतरम्| तदीयप्रत्ययस्य भ्रमत्वात्| ननु सर्वसाधारणप्रतीतेर्भ्रमत्वकल्पने तत्रैव किं न भ्रमत्वमिति चेत्स्वीकृरु गन्धवत्त्वमपि|  पार्थिवपरमाणुसंयोगोपाधिक एव गन्धप्रत्यय इति चेत्किं तेऽपराद्धं मया, न सहसे गुरुत्वस्य तत्त्वमन्यथाऽपरोक्षज्ञानिनां महर्षीणां तत्तन्निबन्धनवैपरीत्ये मनुतां यथेष्टं वायौ
गन्धं गुरुत्वं चन्द्रकिरणरत्नकिरणयोरनौष्ण्यत्वादतेजस्त्वमित्यादि किमनल्पदोषगणनविचारचातुरीविजृम्भणेनेति| पृथिव्यादिविभजनस्य प्रतिज्ञेयत्वेन कमप्राप्ताकशनिरूपणमकृत्वोत्पत्तिविनाशक्रमकथनमसंगतिमित्याशङ्कां दूरीकर्तुं शङ्कितुराशयं वर्णयन्मूलमूलमवतारयितुमाशङ्कते--नन्विति| परमाणुपुञ्जस्यैव घटादिरूपत्वेनेति| अनतिरिक्तावयवित्वे घटादेरप्रत्यक्षापत्तेरतीन्द्रियसमुदायस्यापि प्रत्यक्षानङ्गीकारादित्यादि प्रसिद्धं न्यायसिद्धान्तमुक्तावल्याम्| नित्यत्वानित्यत्वाभ्यामित्यादि| परमाणुपुञ्जरूपस्य नित्यत्वेनानित्यत्वाभावाद्द्वा विभागकथनमनुपपन्नमिति भावः| त्र्यणुकादेर्व्द्यणुकत्रयादिसंयुक्तत्वेनासमवायिकारणतात्संयोगनाशप्रयुक्तजन्यद्रव्यनाशसंभवेनानुगतकार्यकारणभावमुपेक्ष्य संप्रदायानुसरणं यथाश्रुतग्राहिप्रतिपत्र्यपेक्षमेवेत्याशयकनवीनमतौचित्यं दर्शयति---सर्वत्रैकरीतिरिति|  तस्येति महत्त्वस्येत्यर्थः||***|| परमाणुवादारम्भः|| इदं त्वत्रावधेयम्|| परमाणुद्व्यणुकयोः स्वीकारेमानाभावः| नचावयवधारायाः क्व विश्रामः त्रुटावेव(१-त्रुटरूस्त्र्यणुकस्त्र्यणुसरेणुरित्यनर्थान्तरम्|) विश्रामात्| नच व्द्युणुकतदवयवसाधकग्रन्धाः कथं समर्थ्येरन् समवायिसमवायित्वादिभिरनवस्थितपरम्परासिद्धिप्रसङ्गेन तत्सामर्थ्यानवधारणात्| नचाणुव्यवहारस्य स्थूलद्रव्यालम्बनत्वाभावेन तद्भिन्नद्रव्यविषयकत्वामावश्यकमेवं व्द्युणुकमपीति वाच्यम्| तव्द्यवहारस्योत्कृष्टमहत्त्वाश्रयद्रव्यावधिकापकृष्टमहत्त्वाश्रयद्रव्यविषयकत्वेनैवोपपत्तेर्महापण्डितपण्डितवत्|| अथ परमाणुव्द्युणुकानङ्गीकारे द्रव्यचाक्षुषे संयोगस्य द्रव्यसमवेतरूपादिचाक्षुषे संयुक्तसमवायस्य च हेतुत्वकल्पनया गौरवम्, तदभ्युपगमे तु समवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयुक्तसमवेतसमवायरूपतृतीयसंनिकर्षेणैव गतार्थत्वात्प्रथमयोर्द्वयोरनावश्यकतया लाघवम्, त्रसरेण्वादिरूपादेश्चक्षुःसंयुक्तपरमाण्वादिसमवेतसमवायेनैव चाक्षुषत्वोपपत्तेः| त्रसरेणुप्रत्यक्षमपि चक्षुः संयुक्तपरमाणुसमवेतर्व्द्यणुकसमवायस्य तत्र सत्त्वेन बोध्यम्| त्रसरेणोर्व्द्यणुकसमवेतत्वादिति चेन्न, अतीन्द्रियघटितसन्निकर्षाद्रूपत्वादिचाक्षुशवारणाय द्रव्यान्यसमवेतचाक्षुषे चक्षुःसंयुक्तसमवेतचाक्षुषवन्निरूपितसमवायत्वेनैव हेतुत्वकल्पनया आवश्यकत्वादेवं  च त्रुटेश्चक्षुःसंयुक्तपरमाणुसमवेतव्द्यणुके चाक्षुषत्वाभावात्तन्निरूपितसमवायत्वेन प्रत्यक्षाप्रसक्त्या संयोगरूपप्रथमसन्निकर्षावश्यकत्वादितिचेदस्तु द्रव्यान्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतो यश्चाक्षुशविषयस्तन्निरूपितसमवायत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयोगत्वेन  त्रुटेः प्रत्यक्षान्यथानुपपत्त्या प्रथमतृतीयसन्निकर्षावश्यकत्वेऽपि संयुक्तसमवायिरूपाद्वितीयसन्निकर्षनैष्फल्यं त्रसरेणौ द्रव्यत्वादिचाक्षुषानुरोधेन 
व्द्यणुकसिद्धेश्चावश्यकत्वमिति चेत्पुनरत्र वदन्ति| व्द्यणुकाभ्युपगमे तद्धटितसन्निकर्षाद्रूपत्वादिचाक्षुषवारणाय चक्षुःसंयुक्तसमवेतसमवायहेतुतायां समवेतांशे चाक्षुषविषयताया निवेशस्यावश्यकतया कारणतावच्छेदकप्रविष्टयोर्मिथोविशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयकल्पनापत्तिरवच्छेदकगौरवं चेति| तस्मात्तयोरङ्गीकारेऽपि न यत्किंचिचित्सन्निकर्षाकल्पनाप्रयुक्तलाघवमतो द्रव्यान्यस्मिन्वर्तते यस्तद्विषयकचाक्षुषत्वावच्छिन्नं प्रति तृतीयसन्निकर्षसिद्धेर्दव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति  द्वितीयसंनिकर्षसिद्धेर्द्रव्यचाक्षुषत्वावच्छिन्नं प्रति प्रथमसंनिकर्षसिद्धेश्च कल्पनं समुचुतमेवेति चेद् भवन्मतेऽपि वायुघटितसन्निकर्षत्संयोगत्वसंख्यात्वादिप्रत्यक्षवारणाय चाक्षुषविषयतानिवेशस्यावश्यकतयोक्तसमवेततच्चाक्षुषत्वयोर्मिथो विशेषणविशेष्यभाव विनिगमनाविरहप्रयुक्तकारणताद्वयकल्पनापत्तेर्यश्चोभयोरिति(-यश्चोभयोः समो दोषः परीहारस्तयोः समः|)न्यायान्नास्माकमेष दोष इति चेत्पुनरत्र वदन्ति| वायुघटितसन्निकर्षात्संयोगत्वप्रत्यक्षवारणाय संयुक्तांशे रूपनिवेशेनैव वारणादत एव पाकादिना नीरूपघटितसन्निकर्षान्न संयोगत्वसंख्यात्वादिप्रत्यक्षप्रसक्तिरतो न दोष इति चेत्पुनराक्षिपन्ति| चक्षुरिन्द्रियघटितसन्निकर्षाद्रूपत्वादिचाक्षुशवारणायानुद्भूतरूपाभावादिनिवेशापेक्षया चाक्षुषविषयतावश्यकत्वादिति चेदनुद्भूतरूपस्य दीधितिकृतैव निरसितत्वान्न दोष इत्याहुरित्यलं पल्लवितेनाधिकं त्वन्यत्रानुसन्धेयम्|| इति परमाणुवादः समाप्तः ||***|| इदानीं मूलमूलस्थं मूलेनादिवृत्तं क्वचिदुपकाराय व्याकर्ता शब्दस्य गुणत्वेन गुणपदस्याव्यावर्तकतया तस्य वैफल्यमाशङ्क्य गोबलीवर्दन्यायेन शब्दरूपविशेषणगुणबोधकतया शब्दगुणकपदं व्याकारेति---शब्देत्यादिना| सर्वत्र शब्दोपलब्धेरिति हेत्वन्तरं सार्थकयितुमाशङ्कते--नन्विति| एकत्वेऽपीत्यादि| एकत्वमात्रं न विभुत्वप्रयोजकं जातेस्तदभावादिति भावः| ननु तावतैवालं किंपूर्वेणेति चेन्न| धूलीपटलस्थपरमाण्वादीनां सर्वदिगवच्छेदेनोपलब्धेस्तन्निरासाय तत् अमूर्तत्वे सतीत्यतात्पर्यग्राहकमूलपरमाणूनामनेकत्वाच्च तव्द्यावृत्तिः| क्रियावत्त्वरूपलभणान्तरानुसरणबीजं वर्णयति--यदीत्यादिना| अपकृष्टत्वाभावादिति| अपि तूत्कृष्टत्वादित्यर्थः| व्द्युणकपरिमाणस्याणुद्वयपरिमाणत्वेनैकाणुपपिणामस्य ततोऽपकर्षाश्रयत्वादव्याप्तिं मनसिकृत्याह---वस्तुतस्त्विति| लाघवमेवेति| परिच्छिन्नपरिमाणस्य विशेषणविशिष्टस्य लक्षणकरणापेक्षया केवलस्य न्यायमात्रस्य लक्षणे लघुत्वाल्लक्षणान्तरानुसरणमिति भावः| इदंत्वत्रावधेयम्| शब्दसमवायिकारणमाकाशमतिरिक्तद्रव्यमङ्गीकर्तुजार्णमतमसहिष्णुर्नैयायिकाशिरोमणिर्निमित्तकारणत्वेन 
क्लृप्तेश्वरस्यैतत्समवायिकारणत्वमात्रकल्पनेनातिरिक्तद्रव्यान्तरविरहप्रयुक्तलाघवमनुसंदधाति| ननु जीवानां तत्त्वापादनेन विनिगमनाविरह इति चेन्न| जीवानां नानात्वस्यैव विनिगमनकत्वात्| नच जीवानां प्रत्येकव्यक्तिमादाय विनिगमनाविरहो दुष्परिहर एवेति वाच्यम्| सुखादीनामिव शब्दस्यापि स्वात्मसमवायित्वादहं सुखादिमानितिवदहं शब्दवानिति प्रतीत्यापत्तेरेव विनिगमकसदभावात्। नच तदनभ्युपगमे भूतपञ्चकत्वानुपपत्तिः। यो भूतत्वेन व्यवहारविषय आकाशनामा स ईश्वर एव नातिरिक्तः| आकाशत्वेन नाकाशनामङ्गीक्रियत इत्याशयात्| नन्वेवमपि शब्दो गुणः क्वचिदाश्रितो गुणत्वाद्रूपवत् इत्यनुमानेनैवेतरबाधेनाकाशवदीश्वरसिद्धौ अनुमानानन्तरानुसरणं व्यर्थमेवेति चेन्न| नासूया कर्तव्या यावता प्रमाणानेष्टसिद्धिस्तावन्ति प्रमाणानि प्रयोक्तव्यानीत्यभ्युपगमात्| अथ कार्यमात्रं प्रतीश्वरस्य समवायिकारणत्वापत्त्या समवायिकारणनाशाद्द्रव्यानाश इति मते तन्नाशानापत्तिः(-तन्नाशाभावाद्रव्यनाशानापत्तिरिति भावः|) आकाशस्वीकर्तृभिः समवायिकारणनाशाद्द्रव्यनाशास्येवेदानीमप्यनङ्गीकारेण वारणीयत्वात्| नच संस्कारादीनामिव शब्दस्यापि मनसोऽयोग्यतया न मानसापत्तिरिति वाच्यम्| सामग्रीसत्त्वे कार्यवश्यंभावात् संस्कारादीनामनायत्या तादात्म्यप्रत्यास्त्या प्रत्यक्षं प्रति प्रतिबन्धकत्वाभ्युपगमात्| तद्वच्छब्दस्य प्रतिबन्धकत्वकल्पने तु तत्कल्पनागौरवमेव विनिगमकमित्याशयात्, ईश्वर एवैतदाश्रय इति निरूपमम्| अत्र संस्कारादीनामात्मसमवेतत्वेनात्ममानसवारणायात्समवेतगुणमानसत्वावच्छिन्नं प्रति विजातीयगुणत्वेन हेतुत्वमुत प्रतिबन्धकत्वमिति विनिगमनविरहेऽपि कतिपयगुणानामेव मानसापत्तिवारणाय वैजात्यकल्पनाधिक्यादपि न जीवात्मसमवेतत्वमपि तु परमात्मसमवेतत्वमेव युक्तमिति स्थितम्| परेस्तु भेर्यादीनामेव गुणः शब्दः भेर्या शब्द इति प्रतीतिबलादवच्छेदकत्वारूभरूपसम्बन्धस्यासत्त्वादवच्छेदकतासम्बन्धेन भेर्या शब्दोत्पत्तौभेरीदण्डसंयोगादीनां हेतुत्वाभ्युपगमादिति वदन्ति|| केचित्तु शब्दोऽसमवेत एव भेर्यामवच्छेदकमात्रं भावकार्यस्य समवेतत्वनियमे मानाभावादिति वदन्तीत्यलं पल्लवितेन|| उपकाराय मूलमूलं विवृणोति--मूलेति| अतीतत्वादिकमिह द्विविधं कालगतं कालवृत्तिगतं च| प्रकृते तु न कालगतातीतत्वादिकं लक्ष्यम्| अन्यथा कालस्य घटकतयेत्युक्तिरसंगतास्यादिति भावः| घटादिगतं वर्तमानत्वं परिष्करोति---वर्तमानत्वमित्यादिना| शब्दप्रयोगाधिकरणकालोनाम इह घटोऽस्तीत्यादिरूपो यः शब्दप्रयोगस्तदधिकरणं यः काल इत्यर्थः| इह लस्य वर्तमानकालवाचकत्वात्प्रारब्धापरिसमाप्तक्रियाश्रयत्वं तत्त्वमिति केचित्| करोमीत्येतादृशविषयताशालिज्ञानाश्रयत्वमित्यन्ये| व्यवहारस्य भिन्नभिन्नत्वेन भेदाश्चोपाधिः सूर्यपरिस्पन्द एवाङ्गीक्रियतां, यथैतस्सूर्यस्पन्दसंबद्धोऽयं घटो वर्तमानः, एवं पूर्वोत्तरसूर्यस्पन्दसंबद्धत्वेनातीतानागतत्वव्यवहारे किं कालकल्पनेत्याशङ्क्यानुगतव्यवहारस्येति समाहितम्| तस्यायमर्थः| सूर्यस्पन्दानामविशेषेणोपलब्धेरनुगतोपाधित्वासंभवात्कालस्वीकारे तेषामनुगतोपाधिकरणत्वेऽपि कालोपाधिकरणत्वेनैव व्यवहारोपपत्तौ व्यवहारे तेषामप्युपाधित्वे मानाभाव इति| दिगर्थस्तु घटादीनां सूर्यस्पन्दसमबन्धो, न संयोगसमवायादिरिति काल एव सम्बन्धघटकः कल्पनीय इति| ननु सर्वाधारत्वं सूर्यस्पन्दानामेवास्त्विति चेदाह---अत्रेत्यादि| अत्र शास्त्रे| विभिन्नकालिकयोराधाराधेयभावविरहादित्यादेः समुदितस्यायमर्थः| कालस्याखण्डस्य विभिन्नभूतभविष्यद्वर्तमानसर्वाधारत्वसंभवेऽपि सूर्यस्पन्दानां सखण्डत्वेन तेषां तेषां तत्तदाधारत्वेऽपि न सर्वाधारत्वप्रसक्तिः कदाऽपीति| उपकारायैव विवृणेति---मूलेति| उदयाचलतासन्निहितादिमित्येववक्तव्ये मूर्तावच्छिन्नत्वविशेषणदानस्येदं बीजं बोध्यम्| प्रयागात्काशी पूर्वा प्रयागाच्च मधुरातः पूर्वमित्येवं तत्तत्पाश्चात्तिकदेशनिरूपितपूर्वस्य तत्र तत्र व्यवहारविषयत्वेन प्रयागादावुदयाचलसन्निहितदिगुपाधिकत्वात्पूर्वत्वव्यवहारानुपपत्त्या यदपेक्षयोदयगिरिसन्निहितं यन्मूर्तं तदवधिनामा ततः प्राचीत्यर्थं आवश्यकः| एवं च प्रयागापेक्षयोदयगिरिसन्निहितं मूर्तं तद्वृत्तिः काशीति प्रयागावधिकपूर्वत्वविशिष्टा काशीत्युच्यते| एवं मधुरातः पूर्वं प्रयाग इत्यत्रापि बोध्यम्| उदयगिरिसन्निहितत्वं च मूर्तौ तदसंयुक्तसंयोगापेक्षयाल्पतरोदयगिरिसंयुक्तसंयोगवत्त्वं, तथाच प्रायात्काशी पूर्वेत्यत्र प्रयागनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्याव्याप्यसंख्यापर्याप्ताधिकरणोदयगिरिसंयुक्तसंयोगान्मूर्तवृत्तिः काशीति बोधः। एवं काशीतः प्रतीच्यां प्रयाग इत्यत्र काशीनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसंख्यापर्याप्त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयाग इति बोधः| एवंरीत्या तत्तत्प्राचीनप्रतीचीव्यवहारोपपत्तिः| द्वयोर्भ्रात्रोः कूलयोश्च द्वयोरन्यतरपूर्वापरव्यवहारासाधारणकारणतया कालदिशोः सिद्धिरास्थेया| इदं त्वत्रावधेयम्| दिक्कालौ नेश्वरादतिरिच्येते मानाभावात्| अथेश्वरस्य विभुत्वादेकत्वाच्चेदानीं घटस्तदानीं घटः पूर्वस्यां प्रतीच्यां घट इति भेदव्यवहारानुपपत्तिरिति चेन्न|  परेषां नये कालदिशोरेकत्वेऽपि यदुपाधिभेदाद्भिन्नभिन्नव्यवहारस्तत्तदुपाधिभेदेनेश्वरभेदकल्पनयास्माकमपि भिन्नभिन्नव्यवहारसंभवः|| केचित्तु जीवस्वरूपत्वं तयोरुतेश्वरस्वरूपत्वमिति विनिगमनाविरहादतिरिक्ततैव तयोरिति वदन्ति, तदतिस्थवीयः। कालस्य सर्वाधारत्वनियमो हीश्वरस्य तत्त्वे उपपद्यते, जीवस्य तत्त्वे परिच्छिन्नत्वान्नोपपद्येतेत्यादिकं बहुतरमूहनीयम्| उपकाराय मूलं मूलं विवृणोति---ज्ञानाधिकरणमिति| विषयतासम्बन्धेन विषयस्यापि तत्त्वादाह--समवायेन ज्ञानवदित्यर्थ इति| सप्तम्यास्त्रलो विधानादेकवचनबहुवचनार्थव्यावृत्तये द्विवचनर्थत्वेन व्याकरोति---तयोर्मध्ये इति| यद्यपि पूर्वं द्विधैव विभजनाद्विभक्तयोर्द्वयोरेव तच्छब्दपरामृश्यमाणत्वेनासंदेहस्तथापि स्पष्टप्रतिपत्तये एतव्द्याख्यानं बोध्यम्| मूलमूलमुपकाराय व्याकर्ताऽसंदेहाय मूलेत्युक्त्वा पुरा व्याकारेति स्म| इदानीं तु तदनुवक्त्वैव व्याकरणाद्दीपिकायां(१-व्याख्यानात्|)पाठभ्रमः स्यादिति अर्वाचीनस्य मूलमूलत्वं बोधयितुमाह---दीपिकायां नित्यज्ञानाधिकरणत्वमितीति|| अथेदानीं वेदान्तनये ब्रह्मणो विज्ञानाश्रयत्वे निर्गुणत्वबोधकवादविरोधादिनास्वरूपत्वं सिद्धान्तितं कथं तद्वत्त्वमिति, नच निर्गुणवादानां प्राकृतहेतुगुणनिषेधविषयत्वेन सङ्कमानान्न दोष इति वाच्यम्| तेषां सामान्याभावबोधकत्वे प्रमाणानामसति बाधके सामान्ये पक्षपातन्यायादर्धजरतीयस्यानौचित्यादिति चेन्न| कालिकाव्याप्यवृत्तिगुणशून्यत्वबोधपरत्वाङ्गीकारदत एवानुपदं वक्ष्यमाणं नित्यसुखाश्रयत्वरूपं नव्यमतसिद्धलक्षणं सङ्गच्छते| नन्वेवं सति ईश्वरीयचिकीर्षाया अपि नित्यत्वाज्जगतो विलोपानापत्तिरिति चेन्न| तस्याः प्राण्यदृष्टोपाधिकत्वेन तदुपपत्तेः| तथा सति कालिकाव्याप्यवृत्तित्वप्रसङ्ग इति चेदनौपाधिककालिकाव्याप्यवृत्तित्वशून्यत्वस्याभिमतत्वेनादोष इत्यलमितिविस्तरेण| अन्यथेति| अर्श आदिगणपाठेनार्शआदिभ्योऽजिति मत्वर्थीयाजनङ्गीकारे इत्यर्थः| नपुंसकत्वानुपपत्तेरिति| अयं भावः| आनन्दशब्दस्य नित्यपुंस्त्वाद्विशेष्यनिघ्नत्वाभावाद् विशेष्यीभूत नपुंसकलिंगकब्रह्मबोधकत्वं न सिध्द्यतीति मत्वर्थीयात्प्रत्ययेन नपुंसकलिंगत्वमपि सिध्यतीति| अत्रेति| अत्र ब्रह्मणि| आनन्दस्य दुःखसम्भिन्नत्वबोधनायाह---भारापगम इत्यादि|| यथा दुःखहेतुभारोपाध्यपगमप्रयुक्तयथास्थितसुखावस्थानं तद्वदानन्दोऽत्र दुःखभावबोधक उपचारात्| ननूक्तदृष्टान्तेन जीववदौपाधिकदुःखित्वं ब्रह्मणः स्यादिति चेन्न,अदृष्टरूपकारणाभावाद् दृष्टान्तप्रदर्शनं ब्रह्मणि न दुःखस्यौपाधिकत्वबोधनाय किन्तु सुखस्य नित्यत्वबोधनायैवेति तत्त्वम्| नवीनमतमुपन्यस्यति--नवीनास्त्विति| नित्यसुखाश्रयत्वमीश्वरस्याङ्गीकुर्वन्तीति| अङ्गीकृत्य तद्रूपमेवेश्वरस्य लक्षणं कुर्वन्तीत्यर्थः| अत्र नित्येत्यव्यावर्तकम्| उक्तयुक्तेरदृष्टभावाच्च श्रुतौ तदघटितत्वाच्चेति संक्षेपः| दीपिकायां प्रत्यक्षप्रमाणातिरिक्तप्रमाणशून्यवादी लोकायतः शङ्कते---नन्वीश्वरसद्ग्रावे किं प्रमाणमिति| एष एवमत्र प्रष्टव्यः| प्रथममिदं ते वाक्यं प्रमाणमप्रमाणं वेति| नाद्यः प्रतिज्ञाद्दानेः| न द्वितीयः निग्रहस्थानत्वेनास्माकमेव विजयोत्पत्तेरित्यादिकमस्मदीयराधामाधवविलासाख्यश्रुङ्गारप्रबन्धेलोकायतमतप्रस्तावखण्डनेऽधिकजिज्ञासुभिर्द्रष्टव्यम्|| किंच किंप्रमाणमिति ते प्रश्नवाक्यस्यकिंशब्दस्याक्षेपार्थकत्वं कुत्सितार्थकत्वं विकल्पार्थकत्वं प्रश्नार्थकत्वं वा अन्यतमार्थकत्वमवलम्ब्य भवाञ्छङ्केत तदेव न संभवति| तथाहि आक्षेपो नाम निषेधः तत्र किंशब्दस्य शक्तिः| अत एवास्तिप्रमाणमिति निषेधप्रतिप्रसवे सदुत्तरं प्रयुज्यते| 
समभिव्याहृतपदोपस्थाप्यतावच्छेदकप्रतिवादितात्पर्यविषयात्मोपलक्षितधर्मावच्छिन्नस्योद्देश्यतयोपस्थितिः प्रवृत्तिनिमित्तम्। एवं चेश्वरसद्ग्रावे किंप्रमाणमित्यतः प्रमाणत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतावान्निषेध इति बोधः| एवं च वचनमात्रेण कार्यसिद्धेर्हेत्वादिकं वक्तव्यं तदुक्तौ चानुमानं प्रमाणान्तरं स्वीकृतं भवतीति परस्पराश्रयविरोधस्य दुष्परिहरत्वं दोषः| अत एव न द्वितीयोऽपि| कुत्सानिन्दा, तत्र किंशब्दस्य शक्तिः प्रकृतिनिमित्तं च समभिव्याहृतपदोपस्थाप्यतावच्छेदकप्रतिवादितात्पर्योपलक्षितधर्मावच्छिन्नोद्देश्यतयोपस्थितिः पूर्ववत्| बोधश्च किं प्रमाणमित्यतः प्रमाणत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतावती निन्देति| अत्रापि वचनमात्रात्तदसिद्धेर्हेत्वाद्युपन्यासे पूर्वोक्तमनुसर्तव्यम्| नापि वितर्कार्थस्तृतीयोऽपि| वितर्को नाम पक्षद्वयकोटिकः संशयः| तत्र च किं शब्दस्य शक्तिः| अन्यत्सर्वं पूर्ववत्| अतोऽत्र पक्षान्तरं वक्तव्यम्| ईदृशसद्ग्रावे किंप्रमाणमुतान्यदिति| तदनुक्त्वा च न्यूनत्वात्| नापि प्रश्नार्थकश्चतुर्थोऽपि| किंशब्दस्य जिज्ञासिते शक्तिः| अत एव स्वीयजिज्ञासाज्ञापनार्थं किंशब्दघटितं प्रश्नावाक्यं  प्रयुज्यते|तत्रोद्देश्यतावाचककिंशब्दस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तम्| एवं च कः पचतीत्यतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वान्पचतीत्याकारकोऽन्वयबोधः| प्रकृतेऽपीश्वरसद्ग्रावेकिंप्रमाणमित्यतः प्रमाणत्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वत्प्रमाणमित्यन्वयबोधो बोध्यः सा च प्रमाणपदसमभिव्याहारात्प्रमाणविषयिणी प्रतीयते| सा च ज्ञातुमिच्छा| सा च नाज्ञाते भवत्यतिप्रसङ्गात्| तस्मादीश्वरविषयं प्रमाणं ज्ञातुमिच्छतां तत्र स्वज्ञानमिच्छा करणीभूतं वक्तव्यं तदतथाभूतार्थं तथाभूतार्थं वा स्यात्| यथार्थं चेत्तेनैव स्वकीयो विषयः प्रमाणमुपस्थाप्यते|| विषये प्रमाणप्रवृत्तिमन्तरेण तदीययथार्थत्वस्य वक्तुमशक्यत्वात्तेन प्रमाणेन स्वगोचर ईश्वरसद्ग्राव उपस्थाप्यते इत्यानायासेन सिद्धोऽस्माकमीश्वरसिद्धमनोरथः| अथायथार्थं तत् तस्मिन्नयथार्थज्ञानविषये यद्यायथार्थमेव ज्ञानमुत्पादनीयमिति भवतः पृच्छतो वाञ्छितं  तदा केयं स्वाधीनेऽर्थे परापेक्षा भवानेवायथार्थज्ञानकुशलो यथैकमिध्याज्ञानमजीजनत्तथापरमप्युत्पादयतु| वयं पुनर्यथार्थज्ञानस्योत्पादयितारो मिथ्याज्ञाने सर्वत्रैवाकृतिनः किमिह नियुञ्जामहेऽतस्ते ईश्वसद्ग्रावविषयकप्रमाणविषयकप्रश्न एवानर्थकः| अथ मन्यसे किमिह प्रमाणमिति पृच्छताऽयमभिप्रायः| अत्रार्थेऽनुमानं प्रमाणमितरद्वेति| तदेवावधेह्युत्तरमस्माकमित्याहाङ्कारादिकमित्यनुमान ईश्वसद्ग्रावगोचरं प्रमाणमिति|| अरूपिद्रव्यत्वादितीति| रूपिद्रव्यस्यैव प्रत्यक्षविषयत्वनियमाङ्गीकारेणाकाशावन्न 
ग्राह्यप्रत्यक्षमित्यर्थः| तथाच परमाणोः प्रत्यक्षापत्तिः रूपद्रव्यत्वादिति मनसि कृत्याह---बाह्यप्रत्यक्षेत्यादि| विजातीयेत्यादि| स्वसमवायिसमवेतत्वरूपवैजात्यावच्छिन्नसम्बन्धाधिकरणत्वस्य सुखादाविवात्मन्यभावादित्यर्थः| कार्यत्वमस्त्वङ्कुरादौ कर्तृजन्यत्वं मास्त्वित्येवमप्रयोजकत्वशङ्कानिवर्तकमत्र तर्कं कार्यत्वेन कर्तृत्वेनासाद्येश्वरमनुममौ तत्कथमस्मत्कर्तृत्वस्यैव सहकारिकारणसमवधानात्तत्सिद्धेः तत्सिद्धिरिति चेदश्मस्थभेक्यादिरूपकार्यकृतेस्तदितरासंभवेन तत्सिद्धिरिति हृदयम्|| दीपीकायामुपादानगोचरेत्यादि| अयं भावः| ज्ञायमानस्यैव कारणस्य कार्ये हेतुत्वमसता कारणेन कार्यानुत्पत्तेरङ्कुरादिरूपकार्यमात्रकारणभूतपरमाणुज्ञानजन्यचिकीर्षया कार्यमात्रोत्पादकत्वादीश्वरस्येत्येवमाशयेनैतावद्धटितं कर्तृत्वलक्षणमावश्यकमिति| सर्ववित्त्वमपि सर्वमिति सर्वसामान्यविषयकत्वेनास्मदादीनामपि संभवतीत्यतो विशेषरूपेण ज्ञानार्थकत्वं विदेरङ्गीकरोति--विदेत्यादिना| लक्षणमाहेतीति| गौरवात्तत्तच्छरीरावच्छिन्नाकाशेऽतिप्रसक्तेश्चातः स्वरूपमाहेत्यर्थ ईति| उपकाराय मूलमूलं विवृणेति--मूले जीवः प्रतिशरीरं भिन्न इर्ताति| जीवस्य प्रतिशरीरभेदवत्त्वं स्वरूपं न संभवतीत्याशङ्कते--नचेचि| समाधत्ते--समानकालिकेत्यादि| समानकालिकश्च योगजधर्मजन्यश्च यः शरीरभेदस्तेनेत्यर्थः| अवयवोपचयापचयाभ्यां शरीरभेदे हि न समानकालिकोऽपि तु विभिन्नकालिकः| अत्र समानकालिकत्वं च शरीरभेदे स्वाधिकरणप्रतियोगिकभेदाधिकरणाक्षणावृत्तिकत्वमेतत्फलितलक्षणं निष्कृष्य वदति---एवं चैतदित्यादि| श्रुङ्गग्राहिकया चैत्रशरीरावच्छिन्नभोगवाञ्जीवः समानकालिकयोगाद्यजन्यं यदन्यं मैत्रशरीरं तदवच्छिन्नभोगवान्यो जावस्तद्भिन्न इति रीत्या प्रकारेण प्रतिशरीरं यज्ञमित्रादिशरीरं शरीरं प्रति जीवभेदः| व्यापकत्वं द्वितीयार्थः| तत्तच्छरीरव्यापकत्वेन जीवभेदः साध्यः तत्तत्सुखाद्युपलब्धिसाधनमनोभेदादिति हेतुना सिद्धिविषयः कर्तव्य इति शेष इत्यक्षरार्थः| दीपिकायां शरीरात्मवादी चार्वाकःशङ्कते--नन्विति स्वोच्चारयितर्यस्मदः शक्तेरुच्चारयितृत्वस्यात्मवृत्तित्वान्मनुष्यत्वब्राह्मणत्वयोः शरीरवृत्तिधर्मत्वात्तत्सामानाधिकरण्यप्रतीतिरस्मन्मते शरीरवृत्तिधर्मारोपेणैव निर्वाच्यैवमेतन्मतेऽस्मच्छक्यार्थोच्चारयितृत्वस्य शरीरारोपेऽपि सम्भवति तुल्ययुक्त्या साधु निर्वचनम्| तथापि नायं चार्वाकः शरीरेऽहं शब्दस्य प्रयोगस्य भाक्तत्वमिच्छत्यतिरिक्तात्मानङ्गीकारात्, तदाह--शरीरस्यात्मत्व इति| करपादादिनाशे इत्यादि|  तूर्णीं शरीरनाशे इत्येव वक्तव्ये करपादादिनाशेत्युक्तिः  शरीरस्य करपादाद्यवयवविशिष्टस्यैव शरीरत्वाश्रयत्वबोधिका|| शरीरस्यात्मत्वेऽधिकदोषगणनमन्यत्रानुसन्धेयम्|| इन्द्रियाणामात्मत्वं निरस्यति दीपिकायां नापीति| तत्तज्ज्ञानाश्रयत्ववदात्मनस्तत्तदिन्द्रियरूपत्वेन भेदात्सामानाधिकरण्यासंभवाद्यो>हमित्याद्यनुसन्धानसम्भवादिति भावः| दीपिकायां स च न परमाणुरित्यादि| तदस्वरूपत्वेऽणोरणीयानिति(१अणोरणीयान्महतो महीयान्।)श्रुतिविरोधप्रसक्तेरतिसूक्ष्मत्वबोधनद्वारा मनोऽविषयत्वबोधकत्वपरतया व्याख्येयत्वादप्रसक्तिरिति ध्येयम्|| अन्यथेति| अन्यानुभूतस्यानुसन्धानाङ्गीकारे इत्यर्थः | यन्मध्यपरिमाणमिति| व्द्यणुकमित्यर्थः| कर्तुरात्मन इत्यादि| तथाच स्वर्गकाम इत्यादिविधिजातवैयर्थ्य स्यादिति भावः| कायव्यूहस्थल इत्यादि| अयं भावः| दीपो हि प्रभाद्वारा प्रभासंयुक्ताव्यवहितदेशं प्रकाशयति न कुड्यादिव्यवहितम्| तथा तत्तच्छरीरावच्छेदेनैव सुखाद्युपलब्धिप्रसङ्गो योगिनां न कायव्यूहैरिति| दिगिति| विभुत्व एव युगपत्सर्वेन्द्रियप्रकाशत्वोपपत्तिरित्यर्थः| मुक्तोलक्षणं परित्यज्य लक्षणान्तरानुसरणे बीजमाह मनःसंयोगाद्यतीत्यादि| ननु रिमस्मिंल्लाधवं पूर्ववत्सत्यन्तगर्भत्वेन विशेषणविशेष्योभयघटितत्वेन समत्वादिति चेदिन्द्रियत्वस्य गौरवाभिमानेनेदं बोध्यम्|| अत्र चाकाशवाय्वोरतिप्रसङ्गवारणाय विशेषणविशेष्ये || सकलेन्द्रियैरिति| सकलानामिन्द्रियाणि सकलेन्द्रियणीति षष्ठीतत्पुरुषः| न तु सकलानि च तानीन्द्रियाणीति कर्मधारयः, प्रसङ्गविरोधात्| तस्येति| विभोरित्यर्थः| पूर्वोक्तदोष इति| एकस्य ज्ञानदशायामपरस्य तदनुपपत्तिरूपोक्तदोष इत्यर्थः| असमवायिकारणक्रियाद्यसत्त्वेऽपीति|| ज्ञानासमवायिकारणात्ममनःसंयोगकारणविभुद्वयक्रियाया अस्वीकारेऽपीत्यर्थः| इदं त्वत्रावधेयम्| मनोनातिरिक्तं द्रव्यम् कल्पनागौरवात् किंतु भूत, मेतच्च प्राचां मतेऽणुरूपम्| नव्यमते त्रुटिरूपम्| नन्वनतिरिक्तत्वे मनसस्त्रुटेर्महत्त्वेन युगपदनेकेन्द्रियसंयोगमादाय घटादेर्युगपच्चाक्षुषत्वाचप्रत्यक्षापत्तिरिति चेन्न अण्वतिरिक्तमनोऽभ्युपगन्त्रृणां नयेऽदृष्टविशेषनियामकत्वान्न यौगपद्यं तथाभूतस्वरूपमनोङ्गीकर्त्रृणामपीत्यदोषात्| केचिदतिरिक्तवादिमतपक्षपातिनो ब्रुवते-- मनसः परमाणुरूपत्वे त्रुटिरूपत्वे वा विनिगमनाविरहान्नानापरमाणुनानात्रुटिरूपत्वेन तत्संयोगावच्छेदकत्वस्यानेकस्य तेषु कल्पनागौरवमपि च तादृशमनः संयोगजन्यमानसप्रत्यक्षंप्रति तादृशमनसः कारणत्वेनैतन्मते कारणबाहुल्यमिति|| अनतिरिक्तवादिनव्यमतपक्षपातिनस्त्वित्थं सामान्यतः द्रव्यलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति वीजातीयसंयोगत्वेनेन्द्रियसंयोगस्य हेतुत्वकल्पनयाऽणुरूपत्वे त्रुटिरूपत्वे वा नोक्तदोषावसर इति वदन्ति|| मात्रपदमितीति| अस्य चेतरव्यवच्छेदोऽर्थः| तत्फलितमर्थमादाय शङ्कते--यद्यपीति| रूपे न सम्भवतीति| रूपस्य चक्षुरितविषयेन्द्रियसंयोगग्राह्यत्वादिति भावः|| अतोऽर्थान्तरं पुरस्कृत्याव्याप्तिं 
परिहरति--तथापीति| अदोषादिति| प्रभाभित्तिसंयोगत्वं न गुणविभाजको धर्मः किन्तु संयोगत्वमात्रमिति भावः|  अत एवेति| जातिघटितलक्षणाङ्गीकारादेवेत्यर्थः| अव्याप्तिरिति| अमहत्त्वाच्चक्षुर्ग्राह्यत्वाभावादिति भावः| दैशिकव्याप्यवृत्तित्वेत्यर्थ इति| कालिकव्याप्यवृत्तित्वं त्वस्त्येवेति भावः| अतिरिक्तचित्ररूपानङ्गीकारे स्वयं दूषणमाह---इदमुपलक्षणमिति| तत्तत्प्रागभावादिस्थल इति| चित्ररूपप्रागभावादिस्थल इत्यर्थः| अनेकप्रागभावादीनामिति| आदिना अनेकध्वंससंग्रहः| गौरवमिति| तस्मादतिरिक्तं चित्रमङ्गीकार्यमित्यर्थः| इदंत्वत्रावधेयम्| रूपं चाव्याप्यवृत्तिं एवं व्याप्यवृत्तित्वमते सार्वजनीनप्रतीतिः पक्वघटो रक्तो नीलश्चेति प्रात्यक्षिकी कथमुपपद्यताम्|| एकस्मिन्घटे उपलभ्यमानयोरेककालावच्छेदेन रक्तनीलयोरवच्छेदकभेदं विनाऽनुपपन्नतयाऽवच्छेदककल्पनस्यावश्यकतया किमवशिष्टमव्याप्यवृत्तित्वे| तस्मान्नानाजातीयरबपवदवयवारब्धघटादौ समानाधिकरणविजातीयरूपसमुदायादेव चित्ररूपव्यवहारोपपत्तेरतिक्तचित्ररूपाङ्गीकारोऽपि निर्मूल एव| नीलादेर्नीलाद्यतिरिक्तरूपाजनकत्वाच्च गौरवमपि न दोषावहमिति| तर्हि किं किं प्रमाणमवलम्ब्य प्राचीनमतानुसृतं मूलमिति चेदित्थं बोध्यम्| विजातीयनानारूपवदवयवारब्धेऽवयविनि पटादावव्याप्यवृत्तिनानारूपाङ्गीकारे नीलावयवावच्छेदेन पीतादिवारणायावच्छेदकतासम्बन्धेन पीतादिकं प्रति समवायादिना पीतादीनां षट्कार्यकारणभावकल्पने गौरवम्| अतिरिक्तचित्ररूपवादिनां मते तु सर्वनीलादिस्थले चित्रापत्तिवारणाय चित्रत्वावच्छिन्नं प्रति कार्यकालवृत्तितया चित्रेतररूपाभावत्वेनैकहेतुत्लकल्पने स्फुटमेव लाघवम्| परंच नीलादेर्नीलाद्यतिरिक्तरबपजनकत्वे प्रत्येकं स्वीतिरिक्ततत्तद्रूपजनकत्वापत्तेरप्रत्यूहत्वादहेतुत्वे निर्हेतुकरूपानुत्पत्तेरूत्पत्तिकाल एवायवरूपादिक्रमेण रूपान्तरोत्पत्त्यापत्तेस्तदुपगमेऽवयवरूपसमुदायरूपत्वेनैव चित्राङ्गीकारः समीचीन इत्याशयेनाहुर्भट्टाचार्याः "चित्रमपि नातिरिक्तम्" इत्यलम्|| रूपरहितत्वेनेतीति| ननु कथं रूपरहितत्वं कालिकेन रूपसहितत्वादित्यत आह---समवायेनेत्यादिरिति| अन्यथा अतिप्रसङ्गादिति भावः|| रूपस्य कारणत्वादिति| उद्भूतस्येत्यादिः| स्वाश्रयेत्यादि|| तथाच पूर्वं समवायेनेति स्वाश्रयसमवेतत्वसम्बन्धोपलक्षणमिति भावः| प्रत्यक्षत्वप्रयोजकमितीति| प्रत्यक्षत्वं च ज्ञानवृत्तिधर्मः, नहि तत्प्रयोजकं भवितुमर्हति रूपमिति मूलस्य न्यूनतापरिहराय प्रत्यक्षत्वपदं प्रत्यक्षविषयत्वेन विवृणेति--प्रत्यक्षेत्यादि| घटादौ प्रत्यक्षविषयता रूपप्रयोज्यैव रूपाभावे तदनुत्पत्तेर्मीमांसकमते ज्ञातताया एवोत्पत्तिरिति बोध्यम्| त्रुटेश्चाक्षुषानुपपत्तिर्द्रष्टव्येति| पूक्वोक्तसम्बन्धेन चित्ररूपस्य त्रुटावेव सत्त्वादिति भावः| एतेनेति| चित्ररूपाङ्गीकारे प्रत्यक्षत्वानुपपत्तेरिति हेतुनिदर्शनेनेत्यर्थः| हेतौ तृतीया| शङ्का निरस्तेति| निरासे हेतुमाह--द्रव्येत्यादि| द्रव्ये रसनेन्द्रियस्य संयोगरूपसन्निकर्षस्य षड्विधसन्निकर्षघटकस्य लौकिकस्य सतोऽपि तद्ग्रहणेऽसामर्ध्याच्चक्षुषः परमाणुग्रहण इवातिरिक्तचित्ररसानाङ्गीकारं आम्रादे रसनप्रत्यक्षत्वानुपपत्तेरभावाद्रसनेन्द्रियस्य रसमात्रग्राहकत्वाच्चित्ररसानङ्गीकारेऽप्यनुपपत्तिलेशासंभवो यथातिरिक्तवादिनां नयेऽतिरिक्तचित्ररूपानङ्गीकारे द्रव्यप्रत्यक्षत्वानुपपत्तिः, प्रत्यक्षे रूपसमवायस्य हेतुत्वात्तथा नेहेति समुदितार्थतात्पर्यमवसेयम्| परमाणुरसे रसनाग्राह्यगुणात्वाभावालादव्याप्तेर्महत्त्वस्य प्रत्यक्षवत्प्रयोजकत्वादत आह-- रसनाग्राह्येत्यादि उपाधिमत्त्वन्तारम्| एवं गन्धलक्षणेऽपीति| परमाणुगन्धेऽव्याप्तेर्वारणाय घ्राणग्राह्यगुणविभाजकोपाधिमत्त्वे तात्पर्यं बोध्यमित्यर्थः|| मात्रपदमितीति|| मात्रपदघटितफलितार्थं त्वगितराग्राह्यत्वे सति त्वग्ग्राह्यगुणत्वरूपं विहायैतदाश्रयणे बीजं स्पर्शलक्षणस्य त्वगिन्द्रियद्रव्यसंयोगमादाय परमाणुस्पर्शेऽनापत्तिरिति ध्येयम्| अन्यच्चात्र यद्वक्तव्यं तत्प्रागेवोक्तम्| परमाणुष्वेवपाकइतीति|| क्रामिकान्वये पाकस्य पूर्वरूपनाशपूर्वकरूपान्तरोत्पादकत्वस्वाभाव्यात्तदलाभप्रयुक्तभ्रमवारणाय स्वयमन्वयं दर्शयति---घटेत्यादिना| वैशेषिकाणामिति| षोडशपदार्थानां सप्तस्वन्तर्भेवेण सप्तविशेषपदार्थप्रतिपादककाणादसूत्रं तद्ग्राष्यमन्यं चैतदर्थप्रतिपादकमधीयते विदन्ति वा वैशेषिकाः| क्रतूक्थादीत्यादिपदग्राह्यत्वाण्ढक् | एतच्चैत्रव्यक्तीकरिष्यत्युपरिष्टाच्छब्दपरिच्छेदे| आरम्भकसंयोगनाश इति| घटारम्भकद्यणुकाद्युत्पादकसंयोगनाश इत्यर्थः| यावदवयविनाश इति| व्द्युणुकाद्यन्तावयविनाश इत्यर्थः| स्वतन्त्रेषु परमाणुष्विति| प्रत्येकं विशकलितेषु परमाणुष्वित्यर्थः| अदृष्टादिघटितसामग्रीवशादिति| अदृष्टं घटेन जलाहरणद्वाराजलप्रयोज्यतृप्तिसंपादकं पुण्यम्| जलाहरणद्वारक जलतृप्तसंपादकेश्वरेच्छा आदिपदग्राह्या| तद्घटिता तद्विशिष्टा| वैशिष्ट्यं समानाधिकरण्यसम्बन्धेनैतादृशी वा सामग्री कारणं तद्वशात्तदधीनत्वादिति समुदितार्थः| अवयविन्यपीति --समुदायः| नैयायिकानामिति| न्यायौ युक्तिस्तत्प्रतिपादकोऽप्युपचार----स्तमधीयते विदन्ति वेत्यर्थे ठक्| क्रतूक्थादीत्यादिपदग्राह्यत्वात्| न त्वेतियच्| तेजसेत्यादि| तेजसा वेगवता| तस्य अभिघातस्य| नियमतः अवश्यम्| आरम्भकसंयोगः| अन्तावयव्यारम्भकव्द्यणुकादिसंयोगः| तस्य प्रतिद्वन्द्विविरुद्धा या विभागजनकक्रिया तज्जनकत्वे मानाभावेन तस्य तादृशसामर्ध्याभावेनेति समुदितार्थः| तत्सिद्धमर्थमाह--- अवयविन्यपीत्यादि| तथाचाविशकलितपरमाणुष्ववयवेष्ववयविनि च पाक इति मतं गौतमीयानामिति भावः| अस्मिन्नेवार्थे आनुभविकत्वं लाघवं च दर्शयति| अत एवेत्यादिना| सोऽयं घट इति प्रत्यभिज्ञा संगच्छत इति| पूर्वमते विजातीयोत्पत्तेस्तदसंभवान्निर्यौक्तिकं तदिति भावः| तस्मिन्गौरवं बोधयितुं लाघवमुद्ग्रावयति---अनन्तेत्यादि| पूर्वमतानुसारी कश्चनावयविरूपतन्नाशयोरवयवरूपतन्नाशाभ्यामुत्पत्तिनियमोऽस्माकं मते संगच्छते, युगपदवयावयविनो रूपोत्पत्तिमते कथं संगच्छतामित्याशङ्कते---नचेति|| वैजात्यनिवेशेनेति| कपालघटरूपनाशयोरेव परस्परं हेतुत्वमङ्गीक्रियतेऽनुभवलाघवादिति भावः| बाधितमिति| जले रूपरसस्पर्शाः तेजसि रूपस्पर्शौ|| वायौ तु स्पर्शमात्रं, चक्षुष्ट्यं तु न क्वापि| अतो यथायोग्यमन्वये तात्पर्यमिति  न्यूनतां परिहरति स्म---उद्भूतत्वमतीति| मूलस्थधर्मपदस्य जातिबोधकत्वाभिमानेनाह---उद्भूतत्वं जातिरिति| गुणगतसाङ्कर्यमिति| रूपादिरूपगुणगतं गुणनिष्ठं शुक्लत्वादिनोद्भूतत्वे साङ्कर्यं परस्परात्यन्ताभावसामानाधिकरण्यमुद्भूतत्वस्य जातित्वे बाधकं नेति समुदितार्थः|| अयं ग्रन्थ इति| मूलग्रन्थ इत्यर्थः| तदभावकूटवत्त्वमिति| एवंरूपोद्भूतत्वाश्रयणे बीजं तु प्रागुक्तं स्मर्तव्यम्|| संग्रहे नवद्रव्यवत्तिरित्| नन्वेकत्वादिव्यवहारस्य गुणेऽपि सत्त्वादेकं रूपं द्वे रूपे इत्याकारकसंख्यावाचकत्वप्रत्ययात्संख्यायाः गुणत्वे गुणे गुणानङ्गीकारादिति न्यायेन रूपे तथा प्रत्ययानुपपत्तेः संख्या कथं गुण इति चेत्पदार्थान्तरमित्याहुर्भट्टाचार्याः| अन्ये चैकत्वाद्यपेक्षाबुद्धिरूपं तेन नोक्तदोष इत्याहुः|| परिमाणस्येत्यादि| यद्यपि परिमाणस्याणुगुणत्वादिरूपतया तदुपाधिकभेदव्यवहारे तद्भेदस्योक्तप्रायत्वेऽपि गुणगुणिनोरैक्यभ्रमप्रसक्तेस्तद्दोषवारणायैवाण्वादिपदं लभणयाऽणुत्वादिपरमित्याशयकभावप्रधाननिर्देशकपदं दीपिकायामिति भावः| दीपिकायामिदमस्मात्पृथगित्यादि| इदं त्वत्रावधेयम्| पृथक्त्वं न गुणः, घटात्पटः पृथगितिव्यवहारः अन्योन्याभावनिबन्घन एव, पञ्चम्याः प्रतियोगित्वार्थकतया घटप्रतियोगिकभेदवान्पट इत्यर्थबोधात्| पञ्चम्याः प्रतियोगित्वार्थकत्वे घटात्पटः पृथगित्यस्येव घटान्न पटइत्यस्यापत्तिस्त्वन्यारादिति सूत्रेऽन्यत्वार्थपरमप्यन्यपदं तदर्थबोधकविशेषपरमेव व्याख्यानान्न त्वन्योन्याभावबोधकसामान्यपरमित्यभ्युपगमेन परिहरणीयेत्यदोषः| स्वप्रतियोगित्वेत्यादि| स्वं मूलावच्छिन्नकपिसंयोगाभावः तत्प्रतीतियोगित्वमग्रावच्छिन्नकपिसंयोगे| स्वं स एव तत्सामानाधिकरण्यं तदधिकरणवृत्तित्वमेतद्वयसम्बन्धेनाभाववैशिष्ट्यं संयोगे, इति संयोगस्याव्याप्यवृत्तित्वेऽपि संयोगाभावस्याव्याप्यवृत्तित्वायोभयसाधारणं सावच्छिन्नवृत्तिकत्वरूपं निर्वाच्यम्| तथाच घटे द्रव्यत्वमिति प्रतीतौ घटत्वावच्छेदेन द्रव्यत्वस्य विषयतया व्याप्यवृत्तित्वापरिहारे प्रकारः सावच्छिन्नत्वांशे 
देशकालेतरावच्छेदकानवच्छेद्यत्वेनोहनीय इत्यलम्| स्वयं समाधत्ते--परेत्विति| संयोगनाशत्वावच्छिन्नकार्यतानिरूपितकारणतायां प्रतियोगितासम्बन्धानवच्छिन्नत्वदानेनैवोक्तदोषवारणे किं प्रकारान्तरानुसरणे बीजं,न चापि लाघवमिति चेद्बीजमाह---एतावतेति| गुणस्य समवायेनैव वृत्तेस्तत्सम्बन्धावच्छिन्नैव कारणता सिद्ध्यतीति भावः| एतेन उक्तं निर्बीजम् इत्युपेक्षितमिति भावः| अयमपीति| विभागोऽपीत्यर्थः| अव्याप्यवृत्तिरिति| सर्वावच्छेदेनाविभुद्रव्यसंयोगाभावादिति भावः| दीपिकायां ते विभजत इति| परत्वापरत्वे इत्यर्थः| इदं त्वत्रावधेयम्| परापरव्यवहारप्रकाररूपत्वापरत्वे नातिरिक्तगुणत्वावच्छिन्ने मानाभावात्| दिक्कृतपरापरयोर्बहुतरसंयुक्तसंयोगाल्पतरसंयुक्तसंयोगाभ्यां तथा ज्येष्ठकनिष्ठयोस्तत्प्रागभावाधिकरणक्षणावृत्तिकत्वरूपज्येष्ठत्वतदुत्पत्तिक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वरूपनिष्ठत्वाभ्यामेवोभयव्यवहारोपपत्तेरिति| आद्यत्वमिहेत्यादि| इह पतनक्रियायाम्| स्वसमानाधिकरणेति| पतनक्रियासमानाधिकरणेत्यर्थः| पतनप्रतियोगिकध्वंसे पतनक्रियाधिकरणवृत्तित्वविशेषणफलं दर्शयति---द्वितीयेत्यादि| द्वितीयपतनक्रियोत्पत्तिक्षणे पञ्चमे (2-प्रथमं क्रियाक्रियातो विभागोविभागात्पूर्वसंयोगनाशः पूर्वदेशसंयोगनाशादुत्तरदेशसंयोगोत्पत्तिः| एवं क्रियान्तरेऽपि द्रष्टव्यम्|))प्रथमक्षणीयपतनक्रियाया नाशात्, सर्वेषामेव पञ्चमक्षणवृत्तिध्वंसप्रतियोगित्वेनानित्यत्वादिति भावः| आद्य इति| अत्रोक्तप्रकारेण विभक्तत्रित्वावच्छिन्नासाध्यइत्यादिः| स्पष्टप्रतिपत्तय आह---असमवायिकारणमित्यादि| भेर्यवच्छिन्नाकाशे समवायेन शब्दोत्पत्तेस्तत्प्रत्यासन्नत्वेन कारणत्वात्तत्वं बोध्यम्| नन्वाकाशस्य विभुत्वेन सार्वदिकतत्प्रत्यक्षापत्तिरिति चेत्तत्राह---निमित्तमित्यादि| द्वितीय इति| विभागजे इत्यर्थः| वंशदलाकाशविभागइत्यादि| वंशदलाभ्यामाकाशविभाग इत्यर्थः| संश्लिष्टावच्छिन्नस्येदानीं दलद्वयावच्छिन्नत्वात्| नतु वंशदलाकाशयोर्विभाग इत्यर्थः। विभुत्वानुपपत्तेरितिभावः। पूर्वपूर्वशब्द इत्यादि। इदं वीचीतरङ्गन्यायेन  शब्दसाक्षात्काराङ्गीकगारेण| प्रत्यक्षसिद्धत्वसूचनायेति| मानसिकप्रत्यक्षविषयत्वद्योतनायेत्यर्थः| स्वरूपकथनमिति| न मतु व्यावर्तकमिति भावः| संस्कारस्य त्रिविधत्वादिति| वेगत्वभावनात्वस्थितिस्थापकत्वधर्मैरिति भावः| सोऽममित्यादि| तच्छब्दस्य बुद्धिविशेषविषयत्वोपलक्षितनानाधर्मावच्छिन्ने शक्तिः| बुद्धिविषयत्वस्य बुद्धिविषयनानाधर्मानुगतधर्मत्वेनानुगमकरूपत्वेनैकत्वान्न नानार्थत्वम्| उपलक्षितत्वोक्त्या नानाधर्माणां न शब्दविषयत्वम्| तथाच तच्छब्देन तत्तद्देशकालवृत्तित्ववतो बोधः| इदमः सन्निकृष्टे शक्तिः| तथाच सन्निकृष्टे इदम्पदवाच्ये तच्छब्दवाच्याभेदान्वयबोधात्प्रत्यभिज्ञायां तत्तासंस्कारजन्यत्वमावश्यकम्| अन्यथाऽभेदानुपपत्तिः| अभेदस्य धर्मैक्यज्ञानमूलकधर्मैक्यबोधकत्वात्प्रत्यभिज्ञायामतिव्याप्तिरिति भाव इत्यलम्|| भक्षितेऽपिलशुनन्यायेनाक्षिपति---यद्यपीति| चक्षुराद्यजन्यत्वे सतीत्यादि| अत्राव्याप्तिवारणतात्पर्यानुपपत्तिमूलिकोक्तार्थे मात्रपदस्यलक्षणेति भावः| यत्त्वत्र केचिद्घटगोचकस्मृतिं प्रति घटगोचरज्ञानत्वेनैव हेतुत्वे संभवति घटगोचरसंस्कारत्वेन संस्कारस्य हेतुत्वाङ्गीकारे मानाभाव इत्याहुस्तन्न विचारसहम्| घटविषयकनिर्विकल्पकज्ञानादपि स्मरणापत्तेः | सविकल्पकत्रानत्वेनैतद्वारणेऽपि द्रव्यत्वेन प्रमेयत्वादिना वा घटादिज्ञानात् घटत्वेन स्मरणापत्तिः| घटत्वेन ज्ञानस्य  घटत्वेन स्मृतिहेतुतामाश्रित्य वारणं त्वसंभवि|  घटत्वेन पटादिभ्रममादाय घटत्वेन   घटस्मरणापत्तेरप्रच्युतत्वाद्घटत्वेन घटस्मरणं प्रति घटत्वेन घटज्ञानस्य हेतुतावाच्या, स्वजन्यसंस्कारप्रत्यासत्त्या| एवं च तथाविधसंस्कारत्वेन तथाविधस्वृतित्वेन तयोः कार्यकारणभावः पर्यवसन्नस्तेन न पूर्वोक्तदोषावसरः| नचोपेक्षाज्ञानात्स्मरणापत्तिः | उपेक्षान्यज्ञानत्वेन हेतुत्वकल्पनादिति चेन्न| उपेक्षान्यत्वस्य दुर्वचत्वात्| नचोपेक्षात्वं जातिः| चाक्षुषत्वादिना सांकर्यात्। नापि संस्काराजनकत्वम्। उपेक्षाज्ञानव्यावृतसंस्कारजनकतावच्छेदकधर्माभावात्| नच ज्ञाननिष्टतत्तव्द्यक्तिव्तं संस्कारजनकतावच्छेदकं, तादृशजनकतासम्बन्धेन संस्कारवदन्यत्वमेवोपेक्षात्वम्| तथाच तादृशसम्बन्धेन संस्कारवत्त्वेनैव हेतुत्वं पर्यवसितमिति वाच्यम्| अनुगतजनकताकूटघटितत्वेन कारणतावच्छेकस्याननुगमात्| अतोऽनायत्या प्रातिस्विकेनैव रूपेणोपेक्षात्मकज्ञानव्यक्तीनां भेदकूटः कारणतावच्छेदककूटे निवेश्यते| तेन संस्कारं प्रति स्मृतिजनकत्वेन जनकत्वे ज्ञानस्य स्वृतिजनकताज्ञानाधीनं संस्कारजनकताज्ञानं, संस्कारजनकताज्ञानाधीनमेव स्वजन्यसंस्कारसम्बन्धेन स्मृतिजनकताज्ञानमित्यन्योन्याभावाश्रयप्रसङ्गोऽपि नेति दिक्| केचित्त्वनुसंभवध्वंसस्य व्यापारत्वेनैव निर्वाहे संस्कारो नावश्यकः| नच स्मृतिप्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगिन एव प्रतिबन्धकत्वादिति वाच्यम्| संसर्गाभावत्वावच्छिन्नायाः अभावत्वावच्छिन्नाया वा जनकतायाः प्रतियोगितावच्छेदकत्वसम्बन्धेनावच्छेदको यो धर्मस्तदवच्छिन्नस्य प्रतिबन्धकपदार्थत्वात्| अत्र चाभावत्वेनाजनकत्वादितित्याहुस्तन्मन्दम्| संस्कारानभ्युपगमे उपेक्षात्मकज्ञानात्स्मरणापत्तेरुक्तदोषस्य दुर्निवारत्वात्| एवं विपरीतज्ञाननाश्यतयापि संस्कारोऽनुभवसिद्धः| अन्यथा विपरीतज्ञानोत्तरमपि अनुभवध्वंससत्त्वेन स्मरणापत्तेः| मम तु विपरीतज्ञानेन संस्कारनाशात्संस्काररूपकारणविरहादेव स्मरणवारणादित्यलम्| उपकाराय विवृणोति---मूलेत्यादि| सप्तम्यर्थः तद्वत्प्रकृतिकसप्तमीलक्ष्यार्थः तद्वद्विंशेष्यित्वं तद्वन्निष्ठविशेषणतानिरूपितविशेष्यताश्रयत्वम्| एतच्च ज्ञानवृत्त्यत आह---आश्रयतासम्बन्धेनानुभवान्वयीति| तत्प्रकारकत्वमित्यत्र तच्छब्दार्थ घटत्वादिः प्रकारः विषयितासम्बन्धेन स प्रकारो यस्मिन्स तत्प्रकारकस्तस्य भावस्तत्प्रकारकत्वम् तदाश्रयश्चानुभवान्वयीति बोध्यम्| तत्पदार्थः प्रकार इति पूर्वोत्तरतत्पदार्थ इत्यर्थः | तद्वत्त्वमित्यादि| तद्वत्त्वं प्रकारतावत्त्वं प्रकारतावच्छेदकसम्बन्धेन| येन सम्बन्धेन प्रकारः विशेष्ये वास्तविकः स सम्बन्धः प्रकारतावच्छेदकः। तेन समवायलक्षणेन ग्राह्यं विशेषणीयमिति समुदितार्थः| तत्फलम् दर्शयति--तेनेत्यादि| तद्विशेष्यकतत्प्रकारकानुभवत्वरूपयथार्थानुभवलक्षणस्य समूहालम्बनात्मकभ्रमेऽतिव्याप्तिमाशङ्कते---नचेति| अतिव्याप्तिमुपपादयति---तत्रेत्यादि| समूहालम्बनात्मकभ्रमश्चेमे रङ्गरजते इति रङ्गत्वरजतत्वोभयप्रकारको रङ्गरजतोभयविश्ष्यकश्च, भ्रमत्वं रङ्गत्वेन मलिनचाकचक्यप्रयुक्तरजतावगाहनात्| रजतत्वेनातिचाकचक्याप्रयुक्तरजावगाहनादिति| अतिव्याप्तिं वारयति--तद्वदित्यादि| तद्धर्मावच्छिन्नविशेष्यतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्तत्प्रकारकत्वरूपविषयित्वधर्मविशिष्टानुभवत्वरूपानुभवार्थं विवक्षणेनादोषादुक्तसमूहालम्बनात्मकभ्रमेऽतिव्याप्तिदोषाभावादिति समुदितार्थः| स्पष्टप्रतिपत्तये विवक्षितार्थतात्पर्यं समूलकत्वेन विशदयति--तथाहीति| उक्तार्थविवक्षयाऽतिव्याप्तिवारणं विशदयति--दर्शितेत्यादिना| एतत्फलमिति| यथार्थलक्षणेऽनुभवत्वविशेषणफलमित्यर्थः| घटे घटत्वमिति प्रमायाः  घटत्ववद्धटविशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वविशिष्टानुभवत्वेनाव्याप्तिकथनासङ्गतेरव्याप्तिशङ्काशयं वर्णयन् स्वयमव्याप्तिमाशङ्कते---नन्विति| अत्राव्याप्तिवारणाय तद्धतीत्यस्य लक्षणया तत्सम्बन्धनीत्यर्थकत्वं बोध्यम्| तथाच तद्वत्सम्बन्धिविशेष्यकत्वावच्छिन्नतत्प्रकारकत्वविशिष्टानुभवत्वरूपपर्यवसितलक्षणमुक्ताव्याप्तिवारकतया समन्वयति---एवं चेति| अनन्वेवकाराभावे स्मृतेः प्रमात्वे वा हानिरित्याशङ्क्य दोषमाह---स्मृतिकरणस्यप्रमाणान्तरतापत्तेरिति| स्मृतौ करणस्य संस्कारस्य प्रमितिकरणत्वेन पञ्चमतापत्तेरिति हृदयम्|| अतिव्याप्तिरितीति| अतिव्याप्त्याशयं वर्णयति---संयोगाभाववतीत्यादिना| मूलावच्छेदेन संयोगाभाववति वृक्षे संयोगप्रकारकत्वसत्त्वात् मूलावच्छिन्नकपिसंयोगाभाववान् वृक्षोऽग्रावच्छिन्नकपिसंयोगीति प्रत्ययादिति भावः| मूलोक्तयथाश्रुतार्थविवक्षायामग्रावच्छेदेन कालिकेन संयोगाभावमादाय मूलावच्छेदेन कालिकेन संयोगमादायग्रावच्छिन्नो वृक्षः संयोगाभाववान् मूलावच्छिन्नो वृक्षः संयोगवान् इत्यनुभवयोर्यथार्थत्वापत्तेः| प्रतियोगिव्यधिकरणाभावबोधकसमवायादिसम्बन्धस्फोरकसम्बन्धैक्यघटितं लक्षणं
परिष्करोति---यदवच्छेदेनेत्यादिना| संयोगाभावस्य संयोगावच्छेदकत्वासम्भवात्| तत्फलितमर्थमाह---संयोगेत्यादि| इदमिति| "इदं संयोगि" इति प्रमायामतिव्याप्तिवारकं यदवच्छेदेनेत्याद्यवच्छेदकगर्भं परिष्कृतमयथार्थानुभवलक्षणम्| अव्याप्यवृत्तिसंयोगादिप्रकारकभ्रमानुरोधेनेति| व्याप्यवृत्तिकभ्रमस्य निरवच्छिन्नवृत्तिकत्वात्तदनुरोधेनायथार्थानुभवलक्षणमन्यत्परिष्करणीयमित्याह---व्याप्यवृत्तीत्यादि| तथाहि तत्संबन्धावच्छिन्नेत्यादि| तत्सम्बन्धः येन सम्बन्धेन यदभावो वास्तविकः स इत्यर्थः| तथाच समवायसम्बन्धेन रजतत्वाभाववद्रङ्गं तद्विशेष्यकत्वावच्छिन्नं तत्सम्बन्धावच्छिन्नतत्प्रकारताकत्वमित्यन्वयः| अत्रापि तत्सम्बन्धपदेन संमवाय एव विवक्षितः| अन्यत्सर्वं पूर्ववत्| विशेष्यित्वप्रकारित्वयोरित्यादि| विशेष्यित्वप्रकारित्वे विषयिताविशेषौ| इमे रङ्गरजते, इत्याकारकप्रमायां समूहालम्बनात्मकप्रमायाम्| नातिव्याप्तिरिति| रजतत्वरजतत्वाभाववद्रङ्गीयविषयतयोः प्रकारताख्यविशेष्यताख्ययोः परस्परं निरूप्यनिरूपकाभावाभावात्तन्निरूपितप्रकारिताविशेष्यताख्यविषयितयोरप्यवच्छेद्यवच्छेदकभावाभावादिति भावः|| (अथ लोहितवादः) अथ जपाकुसुमसान्निध्यात्स्फटिके लौहित्यप्रतीतेः स्फटिको  लोहित इति ज्ञानस्य भ्रमात्मकतया सर्वानुभवविषयत्वात् भ्रमस्याधिष्ठानज्ञाननिवर्त्यत्वस्वाभाव्यात्प्रकृते स्फटिकरूपाधिष्ठानज्ञाने स्फटिको  लोहित इति ज्ञानस्य कथं भ्रमत्वमिति चेन्न| आरोप्यमाणधर्मविरुद्धधर्मप्रकारकाधिष्ठानज्ञानस्यैव भ्रमनिवर्तकत्वाच्छुक्त्यादौ नीलपृष्ठत्वादिप्रकारेण शुक्त्यादिज्ञानस्यैव रजतभ्रमनिवर्तकत्वानुभवात्| नच प्रकृत इव शुक्तिरियं रजतमित्याकारकत्वं भ्रमस्य कृतो नेति वाच्यम्| चाकचक्यातिशयेन रजतत्वप्रकारेण शुक्तिविशेष्यकेदं रजतमित्याकारकस्यैवानुभवात्| प्रकृते तु स्फटिकत्वरूपसामान्यधर्मावच्छिन्ने लोहितत्वधर्मप्रकारेण ज्ञानविषयत्वाद्भ्रमत्वानुभवाद्भ्रमस्य केवलं तद्धर्माभाववति तद्धर्मप्रकारज्ञानरूपत्वेनाविशेषात्| नन्वेवमपि स्फटिके जपाकुसुमादिसान्निध्यादिरूपदोषसत्त्वदशायां सत्यपि चक्षुःसंयोगे कुतो न तद्वृत्तिशुक्लपक्षे तद्वृत्तिद्रव्यत्वस्फटिकत्वादाविव द्रव्यसमवेतनिष्ठलौकिकविषयतया चाक्षुषोत्पत्तिः| चक्षुःसंयुक्तसमवायस्याविशेषात्| कुतो वा तादृशदोषविशिष्टस्फटिकमात्रचक्षुःसंयोगदशायां न तत्समवेतगुणावृत्तिरूपत्वगुणत्वसंखयात्वादाविव तत्समवेतरूपनिष्ठे शुक्लत्वे शुक्लत्वव्याप्यजातिविशेषे वा लौकिकविषयतया द्रव्यसमवेतसमवेतनिष्ठलौकिकविषयतया वा चाक्षुषोत्पत्तिः| चक्षुःसमवेतसमवायस्याप्यविशेषात्| नच 
शुक्लरूपाविषयकशुक्लत्वादिचाक्षुषस्यालीकतया शुक्लरूपविषयकचाक्षुषसामग्रीविरहादेव शुक्लत्वादिचाक्षुषसंभवेन द्वितीयप्रश्नोऽसङ्गत इति वाच्यम्| तथापि शुक्लत्वादौ तादृशलौकिकविषयतया चाक्षुषसामान्यापत्तेर्दुर्वारत्वात्| शुक्लरूपविषयकचाक्षुषसामग्रीविरहादेव तादृशसामान्यकार्योत्पादसंभवे रूपत्वगुणत्वसंख्यात्वादेरपि तदानीं तादृशसामान्यकार्यानुत्पादापत्तेरिति| अत्रोत्यते| यदि तदानीं स्फटिकनिष्ठशुक्लरूपस्य न चाक्षुषमिति मतं, तदा द्रव्यसमवेतत्वविशिष्टा वस्तुगत्या  द्रव्यससवेतनिष्ठा  या    लौकिकविषयता तत्सम्बन्धेन चाक्षुषोत्पत्तिंप्रति स्वाश्रयसमवेतत्वविशिष्टविलक्षणरूपत्वसम्बन्धेन जपाकुसुमादिसान्निध्यस्य प्रतिबन्धकत्वमुपेयं जपाकुसुमसान्निध्यं च लौकिकविषयतासम्बन्धेन जपाकुसुमानिष्ठलौहित्यप्रकारकचाक्षुषभ्रमवत्त्वं स्वाश्रयसमवेतत्वमात्रस्य सम्बन्धत्वे स्फटिकत्वद्रव्यत्वादेः स्फटिकवृत्तिसंख्यापरिमाणादेश्च चाक्षुषं न स्यात्| न स्याच्च जपाकुसुमसान्निध्यदशायां पटादेरपि शुक्लत्वरूपत्वग्रह इति तद्विशिष्टविलक्षणरूपत्वप्रवेशः| वैलक्षण्यं च, स्फटिकरूपमात्रवृत्तिशुक्लत्वव्याप्यजातिविशेषः| सामानाधिकरण्यं वैशिष्ट्यमनयोर्विशेषणविशेष्यभावे विनिगमकाभावेन प्रतिबन्धकाभावाद्वयमिष्यत एव| अथवा एकत्र द्वयमिति न्यायेन स्वाश्रयसमवेतत्वस्य स्ववृत्तिविलक्षणरूपत्वोभयसम्बन्धः| स्ववृत्तित्वं च कालिकविशेषणतासम्बन्धेन| अथ स्फटिकरूपत्वविशिष्टा वस्तुगत्या स्फटिकरूपनिष्ठा वा या लौकिकविषयता तत्सम्बन्धेन चाक्षुषोत्पत्तिं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन जपाकुसुमस्य सान्निध्यप्रतिबन्धकत्वमित्येवोच्यतां लाघवादिति चेन्न| जपाकुसुमादिसान्निध्यदशायां स्फटिकवृत्तिसंयोगादौ तत्सम्बन्धेन चाक्षुषोत्पत्ति प्रसंगात्| रूपादिस्थले विषयस्य तत्तव्द्यक्तित्वेन हेतुत्वस्य केनाप्यनभ्युपगमात्| तावता जपाकुसुमादिसान्निध्यदशायां स्फटिकरूपस्य लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्ति प्रसंगस्य दुर्वारत्वात्| नच स्फटिकरूपे लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रति तादात्म्यसम्बन्धेन स्फटिकवृत्तित्वविशिष्टरूपत्वेन एकत्र द्वयमिति रीत्या स्फटिकवृत्तित्वरूपत्वोभयरूपेण विलक्षणरूपत्वेन कारणत्वान्नाद्यो दोषः| न वा द्वितीयः| स्फटिकेतरवृत्ति लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रति तादात्म्यसम्बन्धेन स्फटिकवृत्तिरूपत्वेन एकत्र द्वयमिति रीत्या स्फटिकवृत्तित्वरूपत्वोभयरूपेण विलक्षणरूपत्वेन प्रतिबन्धकतया यावद्विशेषसामग्र्यभावादिति वाच्यम्| गौरवापत्तेः| जपाकुसुमसान्निहित स्फटिकमात्रचक्षुःसंयोगदशायां शुक्लत्वव्द्याप्यवैजात्ययोः प्रत्यक्षवारणार्थं तु शुक्लान्यासमवेतजातिप्रत्यक्षं प्रति जपाकुसुमसान्निध्यविशिष्टस्फटिकत्वाभावच्चक्षुःसंयुक्तसमवेतसमवायः पृथक् सन्निकर्षो वा वाच्यः| नच तद्वार्णार्थं तादृशजातिप्रत्यक्षं प्रति स्वाश्रयीभूतस्फटिकसमवेतसमवेतत्वसम्बन्धेन जपाकुसुमसान्निध्यमेव विषयनिष्ठतया प्रतिबन्धकमुपेयतां लाघवादिति वाच्यम्| तथासत्येकस्मिन्स्पटिके जपाकुसुमसान्निध्यदशायां तदसंनिहितस्फटिकसंयोगादेरपि शुक्लत्वादेः साक्षात्कारानुत्पादापत्तेः| नच तथापि जपाकुसुमसंनिहितस्फटिकमात्रसंनिकर्षदशायां शुक्लमात्रसमवेतजातिप्रत्यक्षं मास्तु सामान्यसामग्रीमर्यादया शुक्लत्वादौ द्रव्यसमवेतसमवेतत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषसामान्यापत्तिर्दुर्वारेति वाच्यम्| शुक्लान्यसमवेतत्वसम्बन्धेन शुक्लान्यत्वेन वा हेतुतया तद्विशेषसामग्रीबाधादेव सामान्यकार्यानुत्पादात्| यदि च जपासंनिहितस्फटिकस्यापि रूपं संगृह्यत एव, परंतु शुक्लत्वं तव्द्याप्यवैजात्यं च न गृह्यते, तदा तादृशस्फटिकरूपविषयतानिरूपितविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रति स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन जपासान्निध्यस्य प्रतिबन्धकत्व पूर्ववत् सामान्यतस्तादृशजातिप्रत्यक्षं प्रति जपासान्निध्यविशिष्टस्फटिकत्वाभाववच्चक्षुःसंयुक्तसमवेतसमवायस्य पृथक् सन्निकर्षहेतुततयोपेयम्| द्रव्यसमवेतसमवेतनिष्ठलौकिकविषयतासामान्येन  चाक्षुषापत्तिवारणमपि पूर्ववत्| प्रतिबध्यप्रतिबन्धकभावाच्च न जपासान्निध्यरहितस्फटिकान्तरर्धंतरसंनिकर्षेणापि तत्संनिहितस्फटिकरूपे शुक्लत्वतद्वैजात्ययोः प्रत्यक्षम्| नच प्रतिबध्यप्रतिबन्धकभाव एवास्त किं संनिकर्षकल्पनेन| व्यक्तेर्निर्विकल्पकविषयत्वस्यापि जातिनिरूपिततया निरूक्तप्रतिबध्यप्रतिबन्धकभावेनैव जपासन्निहितस्फटिकमात्रचक्षुःसंयोगदशायां शुक्लत्वादिनिर्विकल्पविषयत्वस्यापि व्युदाससम्भवादिति वाच्यम्| जातिव्यक्तिनिर्विकल्पविषयतयोः परस्परनिरूपितनिरूपकभावे मानाभावात्| किं तु जातिव्यक्त्योरूभयनिष्ठा एकैक निर्विकल्पकविषयता लाघवात्| अकरणस्य च निरूपकत्वात्| नचैवं तद्वति तदनुभवस्तत्प्रमेति लक्षणे "एतच्च निर्विकल्पकसाधारणमिति" मिश्रलेखनविरोधः| तद्वन्निरूपिततन्निष्ठविषयताप्रतियोग्यनुभवस्तत्प्रमेति लक्षणवाक्यार्थादिति वाच्यम्| एतच्च निर्विकल्पकसाधारणं तदप्रकारकज्ञानसाधारणं तद्विशेष्यकतत्संसर्गक इति ज्ञानसाधारणमिति यावत् इति क्रमेण तल्लेखनस्य व्याख्येयत्वात्| प्रकृते पृथक्सन्निकर्षकल्पनाभयेन निरूप्यनिरूपकभावाभ्युपगमेऽपि विना शुक्लान्यसमवेतजातिप्रत्यक्षं प्रति तादृशसममवायस्य पृथक्सन्निकर्षस्य जपानिहितस्फटिकमात्रसंनिहितदशायां सामान्यसामग्रीमर्यादया शुक्लत्वे द्रव्यसमवेतनिष्ठलौकिकविषयतया सामान्येन चाक्षुषापत्तेर्दुर्वारत्वाच्च| जपातादृशजातिनिष्ठविषयतानिरूपितस्फटिकरूपनिष्ठविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रत्येव जपासांनिध्यप्रतिबन्धकतया यावद्विशेषसामग्रीबाधेन तदनुत्पादस्य वक्तुमशक्यत्वात्| एतेन विषयनिष्ठदोषान्तः| स्मृतस्येत्यादि| स्मृतस्य स्मृतिविषयस्य उपेक्षानर्हत्वम् उपेक्षाऽयोग्यत्वेन निरूपणविषयत्वं प्रसङ्गः प्रसङ्गरूपा सङ्गतिः तस्यास्तत इत्यर्थः| सामान्यतोऽवगतस्येत्यादि| सामान्यतोऽवगतस्य सामान्यधर्मप्रकारेण ज्ञानविषयस्य विशेषरूपेण विशेषधर्मप्रकारेण प्रतिपादनं संभवति अन्यथा तज्जिज्ञासानुदयात्तसंभव इति भावः| असाधारणत्वनिवेशेन साधारणकारणदिक्कालादृष्टात्मस्वतिव्याप्तिं परिहरति---अनुभवत्वव्याप्येत्यादिना| अनुभवत्वव्याप्यो धर्मः प्रत्यक्षत्वादिरूपस्तद्धर्मावच्छिन्ना या प्रत्यक्षादिरूपा प्रमा यथार्थज्ञानं तत्तद्वृत्तिकार्यतामात्रनिरूपितकारणत्वमित्याद्यर्थः| एतेनेन्द्रियानुमानोपमानशब्दज्ञानानां परस्परव्यभिचारः| व्यापारत्त्वेसतीत्यादि| असाधारणकारणलक्षणशरीर इत्यादिः| चक्षुःसंयोगादाविति| घटचक्षुःसंयोगादावित्यर्थः| शब्दप्रत्यक्षे श्रोत्रस्य व्यापारत्त्वेन करणत्वं व्यवस्थापयति--श्रोत्रेत्यादिना| एवं ह्यत्र क्रमः| आत्मा मनसा युज्यते मन इन्द्रियेणेन्द्रियमर्थेन ततः प्रत्यक्षं, तथाच कर्णशुष्कुल्यवच्छिन्ननभोरूपश्रोतजन्यत्वाच्छ्रोत्रमनःसंयोगस्य, तथा श्रोत्रजन्यशब्दप्रत्यक्षजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारवत्त्वं श्रोत्रे सिध्यतीति भावः| एवंरीत्या शब्दो वा शब्दप्रमायां व्यापारः संभवत्येवंरीत्या चक्षुरादीनामपि चक्षुर्मनःसंयोगरूपव्यापारवत्त्वेन चाक्षुषप्रमायां करणत्वं बोध्यमिति निष्कृष्टोऽर्थः. असाधारणकारणपदफलितार्थं निष्कृष्योक्तातिप्रसङ्गं वारयति--यद्वीति| मतान्तरमुपन्यस्यति---व्यापारत्वेनेत्यादि| व्यापारत्वेनोक्तेन्द्रियमनःसंयोगादिकमेव करणपदबोध्यं तन्मते इन्द्रियस्य न करणत्वव्यवहारः| अत्रार्थ एव साधकं वक्ष्यमाणं मूलमित्येतदन्यत्तु प्राचीनाभिप्रायकमिति भावः| अत्रेव नव्यसंमतमपि संगमयति--अत एवेत्यादिना| अत एव व्यापारत्वेनाभिमतेन्द्रियसंयोगादेः कारणत्वादेव| तच्च लिङ्गपरामर्श इति ग्रन्थेन| तच्च लिङ्गपरामर्शोऽनुमानमित्यन्तेनेत्यर्थः| तच्चागमनं तु लिङ्गपरामर्शः व्याप्तिप्रकारकपक्षवैशिष्ट्यज्ञानं न तु परामृष्यमामं लिङ्गमित्यग्रिमेण परामर्शस्य व्यापारतया व्यापारवदसाधारणकारणं करणमिति करणलक्षणं न मणिकाराभिप्रायकमिति नव्या दीधितिकारादय इति समुदितार्थः| अधिकमस्मदीयेत्यादि| मणिप्रभायामभिनवदीधितिव्याख्यायां चेत्यर्थः| तच्चेत्यादि| तच्च व्यापकत्वरूपनियतत्वं च रासभादेर्न संभवति घटान्तरवन्निष्ठात्यन्ताभावप्रतियोगित्वादिति भावः| स्वव्यापकत्वस्येत्यादि| स्वशब्देन कार्यं कार्यव्यापकत्वस्य स्वस्मिन् कार्ये सत्त्वेऽपि तार्ये कार्यस्य तादात्म्येन वृत्तितया तस्य स्वरूपसम्बन्धेन तदत्यन्ताभावविरोधितया व्यापकत्वाक्षतत्वात्स्वस्य स्वकारणत्वापत्त्या पूर्ववृत्तित्वनिवेश इति भावः| कार्याधिकरणे कालिकेन कार्याव्यवहितप्राक्क्षणवृत्तित्वविशिष्टकारणात्यन्ताभावं पुरस्कृत्याव्यापकत्वमाक्षिप्य व्यापक्तवकुक्षिनिःक्षिप्तकार्याधिकरणतायां तत्तत्कार्यतावच्छेदकसम्बन्धाभिनिवेशान्न कारणे कार्याव्यवहितप्राक्क्षणावच्छिन्नाभावप्रतियोगितानवच्छेदकत्वेन व्यापकत्वहानिरिति समुदितार्थः| निबन्धान्तरेष्विति| ग्रन्थान्तरेष्वित्यर्थः| पञ्चविधत्वेऽपीति| येन सह पूर्वभाव इत्यादि भाषापरिच्छेदप्रसिद्धपञ्चप्रकारत्वेऽपीत्यर्थः| त्रिविधेतीति| दण्डत्व--दण्डरूप--आकाश--कुलालजनक--रासभेषु पञ्चसु प्रथमद्वितीययोः प्रथमया तृतीयतुरीययोर्द्वितीयया पञ्चमस्य तु तृतीयया सिद्धेरिति भावः| परंतु तृतीयान्ययासिद्धेः पञ्चमीत्वेन पञ्चम्यैवेतरसिद्धेः पञ्चम्येवावश्यिकीत्युक्तं द्रष्टव्यम्| (अथ कारणत्ववादः) अत्रेदं विचार्यते--किं तत्कारणत्वं कार्यनियतपूर्ववृत्तित्वं वा -कार्यनियतपूर्ववृत्तिजातीयत्वं वा 2-अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वं वा 3-कार्यसहभावे सत्येतदेव वा 4- सहकारिविरहकार्याभाववत्त्वं वा 5-अन्यद्वा| नाद्यः कुम्भकारपितुरपि कुम्भं प्रति कारणत्वप्रसङ्गात्| आकाशादेः कार्यमात्रं प्रति कारणत्वप्रसङ्गाच्च| किं च पूर्ववृत्तित्वं प्रागाभावावच्छिन्नसमयवृत्तित्वम्| तथाच तयोरकारणत्वप्रसङ्गात्| नहि प्रागाभावावच्छिन्नसमये प्रागाभावो वर्तते समये समयो वा| किंचैवं घटादिकं प्रति रासभोऽपि कारणं स्यात्| नह्यनादौ संसारे कस्यापि पूर्वं रासभो न वर्तते| अत एव न द्वितीयः| आकाशादेरकारणत्वप्रसङ्गाच्च| नह्याकाशादीनां तज्जाजीयत्वेन कारणत्वम्| एकव्यक्तिवृत्तित्वेन तत्र जातेरभावात्| नच जातीयत्वमुपलक्षणम्| उपाधेरपि तदवच्छेदकत्वाभावात्| नह्याकाशादिकारणत्वं केनाऽप्यवच्छिद्यते| नापि तृतीयः| अनन्यथासिद्धत्वं चान्यथासिद्धिविरहः| तथाचान्यथासिद्ध्यनिरूपकत्वं फलितम्| तच्च न प्रसिद्धान्यथासिद्धिपञ्चकानिरूपकत्वम्| तथा सति उत्तरसंयोगं प्रति विभागस्य हेतुतापत्तेः| एवं प्रतिबन्धकाभावस्य तत्तव्द्यक्तित्वेन हेतुत्वापत्तेश्च| अतः कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्यसमानाधिकरणवृत्तित्वविशिष्टस्य समानाधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगितानवच्छेदकीभूतो योऽन्यथासिद्ध्यनिरूपकीभूतो धर्मस्तद्वत्त्वम्| अन्यथासिद्ध्यनिरूपकत्वं च यद्धर्मावच्छिन्नं प्रति तद्धर्मव्यापकतावच्छेदकीभूतयद्धर्मावच्छिन्ने प्रामाणिकानां न कारणत्वव्यवहारस्तव्द्यक्तिभेदकूटवत्त्वं विवक्षणीयमेतच्चासंभवि तावद्भेदकूटविशिष्ट-सापेक्षतयेदृशकारणत्वस्यासर्वज्ञदुर्ज्ञेयत्वापत्तेः| 
आकाशादेर्जातीयत्वासंभवादव्याप्तेश्च| नापि चतुर्थः| कुलालपितुरकारणत्वाय कार्यसहभावेनेति विशेषणम्| तथाच कार्यसहभूतत्वे सति अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वं तत्त्वं फलितम्| इत्थं च सहभावस्य कार्यनिष्पत्तेः पूर्वं निरूपयितुमश्कयत्वात्तद्वारणासंभवादुक्तानुपपत्तेश्चेति| नापि पञ्चमः| इतरसहकारेण कार्यप्रयोजकत्वं फलितम्| अत्रेतरपदेन कार्यभेदविशिष्टविवक्षयात्माश्रयान्योन्याश्रयाभ्यां व्याघातात्| नापि कार्यान्वयव्यतिरेककालपूर्वकालान्वयव्यतिरेकशालित्वरूपषष्टोऽपि| आत्मादौ सुखादिकारणे प्रागाभावरूपव्यतिरेकासंभवेनाव्याप्तेः| अतः कारणत्वमतिरिक्तमेव वाच्यम्| तच्चावच्छेदकभेदाद्भिद्यते| कारणं कारणमित्याकारकानुगतप्रतीत्यनुपपत्तेरेवमनुगतकारणपदशक्यतावच्छेदकानुपपत्तेश्च| कारणत्वमखण्डोपाधिरूपमनुगतमेवं कार्यत्वमपि कारणत्वप्रतियोगित्वरूपमितिचेत्कारणत्वमपि किं न रोचयेस्तथेष्टापत्तौ अन्योन्याश्रयापत्तेस्तस्मादतिरिक्तमेवोभयमिति ध्येयम्|| परे तु कारणत्वं नातिरिक्तं किन्तु कारणतावच्छेदकस्वरूपमभेदेऽवच्छेद्यावच्छेदकभावानुपपत्तिपरिहारस्तु एकरूपे तदनभ्युपगमेऽप्यत्र कारणत्वेनावच्छेद्यायाः कारणतायाः अवच्छेदकत्वस्य दण्डत्वेऽभ्युपगमे क्षतिविरहादित्याहुरित्यलम्|(कारणत्ववादः समाप्तः) येन सहैवेत्यादीति| स्पष्टप्रतिपत्तये तत्तत्पदार्थं प्रकाशयति--येनेत्यादिना| यस्य तन्तुरूपस्येति| तन्तुत्वस्येत्यपि बोध्यम्| तन्तुरूपमिति|  तन्तुत्वस्याप्युपलक्षणम्| तन्तुसाहित्यम् तन्तुत्वतन्तुरूपयोः कथमित्यत आह--अत्रेत्यादि| तन्तुत्वतन्तुरूपसहितत्वम् तन्तोरेकज्ञानविषयत्वेनैवात्र पूर्ववृत्तित्वमवगम्यत इति स्वरसादिति भावः| अनतिप्रसक्ततन्तुरूपत्वेनैवेति| नत्वतिरिक्तरूपत्वमात्रेणैवेत्यर्थः| एवं यथा तन्तुरूपस्य पटपूर्ववृत्तित्वज्ञानं तन्तुरूपज्ञानविषयकं तद्विषयत्वेन तन्तुरूपमन्यथासिद्धं तथेत्यर्थः| तन्तुविषयकमेवेतीति| तन्तुत्वविशिष्टतन्तुविषयकमेवेत्यर्थः| स्वतन्त्रान्वयव्यतिरेकशालिनेत्याद्यर्थाङ्गीकारे फलान्तरमपि सिध्यतीत्याह---तेनेत्यादि| यथाश्रुते येन सहैव यस्येति पदेन तन्तुत्वेन तन्तुरूपेण सहैव यस्य तन्तोः पूर्ववृत्तित्वमवगम्यत इति तन्तोरन्यथा सिद्धत्वापत्तिः| तथा तन्तुना सहैव तन्तुसंयोगस्य पूर्ववृत्तित्वमवगम्यत इति तन्तुसंयोगस्यापि अन्यथा सिद्धत्वापत्तिर्विनिगमनाविरहान्मूलासङ्गतेर्येयनस्येत्यनयोरूक्तविशेषणाभ्यामेवोक्तयोरन्यथासिद्धत्वपरिहार इति भावः| इतरेत्यादि| इतरपदेन तन्तुत्वादिभिन्नतन्त्वादेर्ग्रहणम्|  स्वतोऽन्वयव्यतिरेकविरहवतोऽन्यथासिद्धमिच्छन्तिपरे इत्यर्थः| अन्यत्रक्लुप्तेतीति| अन्यत्रपदार्थं विशदयति--अपाकजस्थल इति| पृथिवीभिन्नस्थल इत्यर्थः| नियतपदं सार्थकयितुमाशङ्कते---अथेति| तृतीयान्यथासिद्धत्वेनेति| मूलोक्तसंख्यापेक्षयाऽस्य  
तत्त्वं बोध्यम्| सत्यन्तेनैवेति| कारणलक्षणघटकान्यथासिद्धत्वरूपसत्यन्तेनैवेत्यर्थः| वारणसंभवादिति| कारणत्वस्येत्यादिः, तेनान्यथासिद्धत्वाभावेन कारणत्वापत्तिवारणाय तदावश्यककमित्यर्थभिसन्धिः(9-गूढोऽभिप्रायः|)| समाधत्ते---घटेत्यादिना| अन्यथासिध्द्यसंभवादिति| यत्किंचिद्घटं प्रति रासभस्य क्लृप्तपूर्ववृत्तित्वात्कारणत्ववारणाय नियतपदनिवेश आवश्यक इति भावः| तथाच तत्त्वं व्यापकत्वं तच्च रासभे घटत्ववन्निष्टाभावप्रतियोगिनि न सम्भवतीति भावः| असंभवादिति| असंभवाच्चेत्यर्थः| महत्त्वे इति| शरीरकृतं लघुत्वमित्यनेनान्वयः| प्रतियोगिन इति| प्रागभाव प्रतियोगिन इत्यर्थः| तदुपस्थितेरिति| प्रागभावोपस्थितेरित्यर्थः| तत्तत्प्रागभावस्य स्वप्रतियोग्युत्पत्तिं प्रति हेतुत्वाङ्गीकर्तृमतेनेदम्| दण्डादाविति| आदिना तन्त्वादिसंग्रहः| गुरुत्वादिति| केवलदण्डसंयोगापक्षयेति शेषः| नियतपदमत्रत्यं सार्थकयितुमाशङ्कते--नचेति| अन्यथासिद्धत्वेनैवेति| रासभे शीघ्रोपस्थितत्वरूपलघुत्वाभावादेवेत्यर्थः| समाधत्ते--यत इत्यादिना| अनुगतस्य दुर्वचनतयेति| तत्तदन्यथासिद्धत्वस्य प्रत्येकपर्यवसान्नत्वादिति भावः| भेदप्रतियोगितत्तव्द्यक्तिपरिचायकमिति| भेदकूटरूपान्यथासिद्धत्वपक्षे भेदप्रतियोगिनामन्यथासिद्धत्वव्यवहारविषयाणां स्वाश्रयद्वारा परिचायकं बोधकमित्यर्थः| अनायत्येति| अगत्येत्यर्थः|  तेषामपि दण्डत्वादितत्तव्द्यक्तीनां नियतत्वादिति भावः| निवेशनीयमिति| तद्रूपमन्यथासिद्धत्वं वक्तव्यमित्यर्थः| अत्र यद्धर्मत्यादिपरमार्थप्रदर्शनं प्रमेयत्वादिना कार्यकारणभावनिरासायेति ध्येयम्| स्वकार्यकारणेन पटेनेत्यर्थ इति| स्वं तन्तुरूपम्| तस्य यत्कार्यं पटरूपं तस्य कारणं यः पटस्तेनेति समुदितार्थः| ननु निष्प्रकारकमित्यस्य निरूपकतासम्बन्धेन प्राकरताशून्यत्वमात्रलक्षणप्रसक्त्या कथं दीपिकायां विशेष्यादिशून्यत्वेन लक्षणत्रयानुसरणमित्याशयं वर्णयितुमाशङ्कते--नन्विति| तुरीयविषयतानिरूपकस्येति| विशेष्यविशेषणसम्बन्धत्रितयातिरिक्तविषयतानिरूपकस्येत्यर्थः| अयं भावः| निर्विकल्पकज्ञानस्य केवलविषयत्वेन विषयावगाहित्वं न पुनर्विशेष्यत्वादिरूपेण घटघटत्वे इति विशकलिततया तयोस्तद्विषयत्वानुभवादिति| विशेष्यादिविधयेत्यादि| विधाशब्दः प्रकारवचनः| तथाचेदं विशेष्यमिदं विशेषणमयं संसर्ग इत्येवं तत्तद्धर्मप्रकारेण घटघटत्वतत्संसर्गाणामनवगाह्यत्वात्तत्त्वमित्यर्थः| वस्तुतस्तद्विषयाणां तत्प्रकारत्वेऽपि तद्रूपेण नावगाहनं तेषामिति भावः| तथाच फलितार्थमाह--तथाचेति| ज्ञानत्वघटितमित्यादि| ज्ञानत्वे सति विशेष्यतादिशून्यत्वमित्यादि लक्षणत्रयं पर्यवसन्नं फलितमित्यर्थः| ज्ञानत्वमात्रोक्तौ सविकल्पके विशेष्यतादिशून्यत्वमात्रोक्तावज्ञाने निर्विकल्पकत्वव्यवहारप्रामाण्यापत्तेरूभयमिति संक्षेपः| कैचिदुक्तं दूषयितुं तन्मतमुपन्यसति---केचित्त्विति| तदेवाशङ्कते---नन्विति| प्रकारता चेत्यादि| प्रकारताभासमानप्रतियोगिवैशिष्ट्यप्रतियोगित्वम्| भासमानं प्रतीयमानं वैशिष्ट्यं संसर्गस्तत्प्रतियोगित्वं  तद्विशेषेषणत्वमित्यर्थः| विशेष्यविशेषणभावस्य संसर्गत्वाभ्युपगममते प्रकारस्यापि संसर्गावच्छिन्नविषयत्वात्तद्वृत्तिधर्मस्य प्रकारतारूपस्य संसर्गावच्छिन्नविषयतारूपत्वं तेनैव रूपेण लाघवाल्लक्षणं संसर्गानवगाहिज्ञानत्वं संसर्गताशून्यज्ञानत्वमास्तामित्युक्तम्| मूलं तु संसर्गस्य विशेष्यताप्रकारताभेदेन भेदसूचनायेति तद्धृदयं बोध्यम्| एतद्दूषयति--तच्चिन्त्यमिति| अतिविलक्षणविषयतात्मकत्वेनेति| अतिरिक्तविलक्षणविषयतारूपत्वेनेत्यर्थः| गौरवानवकाश इति| त्वदुत्प्रेक्षितार्थलाघवे युक्त्यभावादिति भावः| निर्विकल्पकस्यातीन्द्रियतयेति| इन्द्रियजन्यज्ञानाविषयतयेत्यर्थः| ननु ज्ञानमात्रं न ज्ञानविषय इति चेन्न| व्यवसायात्मकज्ञानस्यानुव्यवसायात्मकप्रत्यक्षज्ञानविषयत्वात्| नचैवमप्यत्र प्रत्यक्षं प्रमाणमित्याह---निर्विकल्पकस्येत्यादि| विशिष्टज्ञानत्वादितीति| गौरित्यादिविशिष्टबुद्धौ विशेषणज्ञानजन्यत्वस्य साध्यतयैतत्पूर्वं विशेषणज्ञानस्यावश्यकतया विशेषणज्ञानविशिष्टज्ञानयोः कार्यकारणभावः सिद्ध इति बोध्यम्| नन्वेवं सति व्याहृतं तस्य निष्प्रकारकत्वमिति चेन्न उक्तोत्तरत्वात्| सविकल्पके तु विशेष्यादिविधया विशेष्यादीनां विषयत्वमिति विशेषः| अत्राप्युक्तरीत्येत्यादि| सविकल्पकेऽपि यथा निर्विकल्पके विशेष्यादिप्रत्येकानवगाहित्वेन लक्षणत्रयं त्रित्वसंख्याविशिष्टलक्षणं बोध्यमित्यर्थः| मूलोक्तक्रममादायात्मनोबाह्येन्द्रियविषयत्वेन तत्साधारण्येन प्रत्यक्षनिरुक्तेन्यूनतापरिहाराय तदाशयं योजनान्तरपुरस्करेण वर्णयति-आत्मेत्यादि| आत्ममनःसंयोगमात्रमात्मप्रत्यक्षे हेतुः| आत्मसुखादिप्रत्यक्षे संयुक्तसमवाय इत्यादि पूर्ववत्|| उक्तन्यायाभ्यां शब्दच्छब्दान्तरोत्पत्तिमाक्षिपति---नचेति| अतिप्रसङ्गभङ्गायेति| ग्रामान्तरस्थाशब्दप्रत्यक्षवारणायेत्यर्थः| दूरस्थशब्देऽभावादिति| अतोहेतोस्तन्नययाभ्यां शब्दच्छब्दान्तरोत्पत्तिक्रमेण तच्छब्दस्य श्रोत्रसमवायाच्छब्दप्रत्यक्षमितिभावः| तदंशेऽपि साम्यंमित्यादि| वीचीतरङ्गन्यायसिद्धांशेऽपीत्यर्थः|| अपिस्त्वर्थे। सर्वदिगवच्छेदेन युगपच्छब्दोत्पत्तिमात्रेण क्रमिकोत्पत्तावित्यर्थः। न विषयतारूप इति| सम्बन्धानवगाहितया विशिष्टबुद्धेरनुत्पत्तेरापत्तेरिति भावः|| संयुक्तविशेषणतात्वादिरूपेणेति|समवेतविश्षणतात्वादिरूपेणेत्यादिशब्दार्थः| घटे पटाभाववद्धटरूपे पटरूपाभाव इत्यादि द्रष्टव्यम्|| अनतिप्रसक्तरूपेणैवेति| संयुक्तविशेषणतात्वस्य "भूतलं घटवत्" इतिबोधीयघटवृत्तिविशेषणतायामतिप्रसक्तत्वादिति भावः|| न षड्विधत्वहानिरिति| अन्यथाधिकसंख्याप्रसक्तेरिति भावः| प्रतिबन्दिदोषमाशङ्कते--नचैवमिति| स्वतन्त्रेच्छस्येत्यादि| "स्वतन्त्रेच्छस्य मुनेर्नियोगप्रत्य(पर्य)नुयोगानर्हत्वादि"ति  न्यायस्वरूपम्| तदनुसारेण संयुक्तसमवायादीनां भेदमाश्रित्य षड्विधत्वरूपदोषभावादिति समुदितार्थः| अभावेत्यादि| प्रत्यक्षत्वावच्छिन्नं प्रति षड्विधसन्निकर्षस्य हेतुत्वादभावप्रत्यक्षस्य विशेष्यविशेषणभावसन्निकर्षेणोदयात्प्रत्यक्षातिरिक्तप्रमाणत्वमुपलब्धेर्निरस्तमिति भावः| अनुपलब्धेः प्रमाणान्तरत्वमावश्यकमित्याशङ्कते--नन्विति| अनुपलब्ध्यात्मकप्रमाणान्तराभावादिति| अन्यत्प्रमाणं प्रमाणान्तरं प्रत्यक्षादिचतुष्ट्यप्रमाणभिन्नं प्रमाणं तदभावादित्यर्थः| परिजिहीर्षुरित्यादि| परिहर्तुमिच्छुः| योग्यानुपलब्धेः| योग्या चासावनुपलब्धिः| अनुपलब्धौ योग्यत्वविशेषणमन्धकारस्थ घटस्य घटो नास्तीति प्रमात्मकाभावप्रत्यक्षवारणाय| इन्द्रियसहकारित्वामात्रेणैव| न केवलमनुपलब्ध्या| अन्यधान्धस्यापि घटसत्त्वदशायां घटानुपलब्ध्या घटो नास्तीत्यभावप्रमाप्रत्ययानुत्पत्तेस्तदावश्यकत्वात्. अतिरिक्तप्रमाणत्वम्| प्रत्यक्षादिप्रमाणचतुष्टयभिन्नप्रमाणत्वं योग्यानुपलब्धेरित्यनेनान्वयः। असंभवि अनावश्यकत्वादिति समुदितार्थः| तर्कस्येति| तत्कोटिपर्यवसायित्वमित्यनेनान्वयः| आपादकेत्यादि| आपादकस्य दर्शनापत्तिसंपादकघटास्तित्वत्वा भावसाधको दर्शनाभावन्नास्तीति यो विपर्ययस्तत्प्रतियोगिदर्शनाभावरूपविपर्ययप्रतियोगि यद्दर्शनं तस्यापाद्यरूपं विपर्यये दर्शनाभावान्नास्तीति व्यत्यासरूपे तत्कोटिपर्यवसायित्वं नास्तित्यभावकोटिपर्यवसायित्वं तर्कस्य दर्शयतीति समुदितार्थः| यथाश्रुतेऽन्यदर्शनाभावोऽन्यसत्ताभावे हेतुः स्यादत आह---तदित्यादि| तर्किकेति| तर्कश्चापादनं क्तार्थो ह्याश्रयस्तथाचापादनाश्रय इत्यर्थस्तदेतदाह---आपादितेति| इदमप्युपलब्धावेवान्वेति| उपलब्धेरनाहार्यत्वसूचनायेति| अयं भावः| प्रतियोगिसत्त्वदशायामाहार्यानुपलब्ध्या प्रागाभावज्ञानानुत्पत्तेस्तदावश्यकमिति| योग्यानुपलब्धिरिति| अनुपलब्धौ योग्यत्वं च चाक्षुषविषयत्वं, तच्चालोकसंभवेऽसंभवि, अतोऽन्धकारे घटानुपलब्ध्या न वास्तविकमभावप्रत्यक्षमिति तत्त्वम्| न तत्र घटाभावप्रत्यक्षमिति| तत्र भूतले घटाभावप्रत्यक्षं नानुपलब्ध्या वास्तविकमित्यर्थः| अन्यथान्धकारेऽप्यनुपलब्धेः सत्त्वाद्धटो नास्तीति घटाभावप्रत्ययस्य सर्वानुभवसिद्धत्वाद्विरुध्येतेति भावः| नत्वितरकारणविरहप्रयोज्य इति| इतरकारणमालोकस्तद्विरहप्रयोज्याऽनुपलब्धिरभावप्रत्यक्षे न तु कारणमित्यन्वितोऽर्थः| अत एवेत्यादि| प्रतियोगिसत्त्वविरहप्रयोज्योपलब्ध्यभावस्याभावप्रत्यक्षहेतुत्वाङ्गीकारादेव| अन्धकारे| आलोकासत्त्वे| उपलम्भाभावसत्त्वेऽपि| भ्रमात्मकघटविषयकज्ञानासत्त्वेऽपि| न घटाभावप्रत्यक्षम्| न वास्तविकघटप्रतियोगिकाभावधीरिति समुदितार्थः| 
गोरवमाशङ्कते मीमांसकः---नन्विति| विजातीयप्रमितिकरणत्वमिति| विजातीयायाऽभावप्रमितिः| यथार्थज्ञानं तत्करणत्वकल्पनं विजातीयप्रमाणान्तरकल्पने नानुचितमित्यर्थः| अभावाधिकरणप्रत्यक्षे इन्द्रियव्यापारस्यावश्यकतया तेनैवाभावप्रत्यक्षमनुपलब्धेः सहकारित्वकल्पनं यतो नोपलभ्यतेऽतो नास्तीत्यक्षिमतां सर्वेषां प्रमानुभवसिद्धत्वादनक्षिमतां तु भ्रम एवेति निष्कर्षः| सम्बन्धस्य विशिष्टबुद्धिनियामकत्वाद्धटाभाववद्भूतलमित्यभाववैशिष्ट्यावगादिबोधोपयोगितया विशेष्यविशेषणभावरूपः अतिरिक्तः कल्पनीय इत्याशयेनाशङ्कते--नन्विति| विशेष्यविशेषणभाव इतीति| विशेषणस्वरूपो विशेष्यरूपो वा विशेषणयोर्विंशष्टबुद्धिनियामकः स्वरूपनामा सम्बन्धः कल्पनीय इति भावः| परन्तु विशिष्टबुद्धेस्त्रितयावगाहित्वं नोपपद्यते परेषामपि सम्बन्धानामेतत्तौल्यं चापद्यत इति चिन्तनीयम्| तत्रेति| त्रिविधप्रत्यासत्तावित्यर्थः| सामान्यलक्षणा तु धूमत्वादिरूपेत्यादि| आदौ लक्षणशब्दः स्वरूपबोधकः| द्वितीये लक्षणशब्दो विषयबोधकः| पूर्वत्रारुचिस्तु धूमत्वाद्यविदुषोऽपि स्वरूपतो धूमत्वादिप्रत्यासत्त्या धूमा इत्येवं यावद्धूमज्ञानापत्तिर्बोध्या| सामान्यलक्षणाङ्गीकारे बीजं तु पर्वते धूमदर्शनानन्तरं धूमो वह्निव्याप्य इति निश्चयः| एतस्य फलं चैकस्मिन्घटत्वे ज्ञाते देशान्तरस्थकालान्तरस्थघटानां तेन रूपेण ज्ञानं चाक्षुषं विनापीति ध्येयम्| सौरमेणेति| सहार्थयोगे तृतीया| योग्यसन्निकर्षाभावादिति| रूपिद्रव्यस्यैव चक्षुषः सन्निकर्षयोग्यत्वनियमादिति भावः| प्रत्यक्षे इति| मानप्रत्यक्षं इत्यर्थः| योगजधर्म इति| योगश्तित्तवृत्तिनिरोधस्तेन परमेश्वरोपासनया प्राप्तसर्वज्ञात्वादिलक्षण इत्यर्थः| संक्षेप इति| स्रवतन्त्रस्वतन्त्राणां शास्त्रान्तरीयानेकार्थलेखनमभीप्सितमपि प्रेक्षावतां व्यामोहाभावाय संक्षोपतः स्वरूपलेखनमिति तात्पर्यार्थः| 
	इति तर्कसंग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदयाख्यायां भगवदर्पितायां प्रत्यक्षपरिच्छेदः समाप्तः||  शुभमस्तु|| श्रीमुकुन्दो विजयते|| 
		अथानुमानखण्डम्| 
	अनुमानं लक्षयतीति| पूर्वोत्तरग्रन्थयोः संगत्यप्रदर्शनमूलकन्यूनतापरिहारायतामाह  ---प्रत्यक्षेत्यादिना| उपजीवकत्वं कार्यत्वमेव तेन कार्यज्ञानस्य कारणज्ञानोत्तरकालिकत्वेन लिङ्गपरामर्शरूपानुमानं प्रति इन्द्रियरूपधूमप्रत्यक्षस्योपजीव्यत्वात्प्रत्यक्षनिरूपणानन्तरानुमाननिरूपणे उपजीव्योपजीवकभावसंगतिरिति फलितम्| एतेनानुमानं निरूप्य प्रत्यक्षं किं न निरूपितमिति केषांचिच्छङ्का परास्ता| लक्षदर्शनाङ्कनयोरिति दर्शनार्थकलक्षधातोर्न सामान्यदर्शनार्थकत्वं शब्दशक्तिस्वाभाव्यादपि तु लक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगार्थकत्वम्| 
एतेनानुमानविषयकलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानाननुकूलवर्तमानकालिकशब्दप्रयोगानुकूलकृत्याश्रयकत्वाश्रयवदभिन्नो मूलकार इति बोधः.| अत एव मणिकाराः पूर्वापरग्रन्थैकवाक्यत्वप्रतिपत्तये सङ्गतिं प्रदर्शयन्तः शिष्यावधानायानुमाननिरूपणं प्रतिजज्ञिरे प्रत्यक्षेत्यादिना| सङ्गतित्वं चानन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वम्| अस्ति च प्रकृते कार्यत्वे अनन्तरं प्रत्यक्षनिरूपणानन्तरं यदभिधानम् अनुमानाभिधानं तत्प्रयोजिका या जिज्ञासा प्रत्यक्षकार्यं किमेतदिति प्रत्यक्षनिरूपितकार्यविषयकज्ञानेच्छा तज्जनकं यत्कार्यज्ञानं तद्विषयः कार्यरूपस्तस्मिंस्तत्त्वमेवं सप्रसङ्गादिषड्विषयेषु सङ्गमनीयम्| "सप्रसङ्ग उपोद्धातो हेतुताऽवसरस्तथा| निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते"| इत्यत्र हेतुतापदमजहत्स्वार्थवृत्त्या कार्यत्वकारणत्वान्यतररूपेण तदुभयपरमिति नाधिक्यमिति भावः| उक्तरूपं च विभाजकमात्रमतस्तेन रूपेण कार्यत्वादेर्जिज्ञासाजनकज्ञानविषयत्वेऽपि न क्षतिरिति ध्येयम्| स्मृतस्योपेक्षानर्हत्वमिति हि प्रसङ्गलक्षणम्| स्मृतस्य अभिहितवस्तुसम्बन्धित्वेन स्मृतिविषयस्य न यथाकथंचित्| उपेक्षानर्हत्वं निरूपणयोग्यत्वपर्यवसितं प्रसङ्गनिर्वाहकमिति तदर्थः| विशिष्येण स्मृतस्य वस्तुनो विशेषणजिज्ञासाबोधने गुरोरभिधानयोग्यं तद् वस्तु भवति| यथा---सपरिकरहेतुसम्बन्धितया स्मृतस्य तदाभासहेतोर्निरूपणं प्रसङ्गनिर्वाहकं| अभिहितवस्तुसम्बन्ध उपोद्धातादिभिन्न एव ग्राह्यः| तथाचोपोद्धातभिन्नः अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयः सप्रसङ्ग इति फलितम्| उपोद्घातः| प्रकृतोपपादकत्वम्| तदुक्तम्--"चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः" इति| प्रकृतसिद्ध्यर्थामभिहितसिद्धिफलकां किमुपपादकमिति जिज्ञासाजनकस्मृतिरूपां चिन्तामुपोद्धातसंगतित्वनिर्वाहिकां विदुरित्यर्थः। तादृशस्मृतिमादायैवोपपादकत्वे संगतिलक्षणसमन्वयादिति भावः| यथानुमानप्रमाण्यबोधकेऽनुमाने व्याप्तिविशिष्टपक्षधर्मज्ञानजन्यज्ञानत्वरूपे व्याप्तिस्वरूपोपपादकत्वे व्याप्तेः स्वरूपाज्ञानात्कथं
व्याप्तिविशिष्टाद्यनुमानरूपप्रामाण्यबोधकानुमानेन प्रामाण्यसिद्धिरित्येवं चिन्तामादाय संगतित्वम्| हेतुता| कारणता यथा प्रकृते लिङ्गपरामर्शात्मकानुमानकार्यकारणतेन्द्रियात्मकप्रत्यक्षे प्रकृतैव यतः सर्वचानुमितिकरणमिन्द्रियापेक्षोत्पत्तिकम्| अवसरः| अवश्यवक्तव्यत्वम्| यथा प्रत्यक्षनिरूपणानन्तरमुपमाननिरूपणे प्रादर्शि मणिकारः स्वयं "बहुवादिसंमतत्वादि"ति मणिग्रन्थेन| तदित्थम्| अनुमानस्य बहुवादिसंमतत्वेन निरसनीयाल्पवादिप्रतिपत्तिकतया बहुतरसुखजनकप्रतिपत्तिकत्वादत्रैव प्रथमं व्युत्पित्सोर्जिज्ञासानतूपमाने तस्याल्पवादिसंमतत्वेन निरसनीयबहुवादिप्रतिपत्तिकतया बहुतरदुःखानुबन्धिप्रतिपत्तिकत्वात्| तथा चानुमाने प्रथममुत्पन्नायाः 
प्रतिबन्धकीभूतशिष्यजिज्ञासायास्तन्निरूपणेन निवृत्ताववश्यवक्तव्यत्वरूपावसरसंगत्या उपमाननिरूपणमिति| पञ्चम्यर्थस्य ज्ञानजन्यप्राथमिकजिज्ञासाप्रयोज्यत्वरूपस्योपमानात्प्राक् निरूपणान्वयितयोपमाननिरूपणावधिकपूर्वकालिकानुमाननिरूपणं निरसनीयाल्पवादिप्रतिपत्तिकतया बहुतरसुखापत्तिकतया च प्रत्यक्षज्ञानजन्यशिष्यसमवेतप्राथमिकजिज्ञासाप्रयोज्यमिति बोध इति| निर्वाहकत्वम्| एकनिर्वाहकनिर्वाह्यत्वम्| तदन्यत्वे सति तन्निर्वाहकनिर्वाह्यमिति यावत्| एककार्यत्वम्| एकं कार्यं यस्येति व्युत्पत्त्या एककार्यकारित्वं तदन्यत्वे सति तत्प्रयोज्यकार्यप्रयोजकत्वमिति यावत्| यथा--सद्धेतुनिरूपणानन्तरमसद्धेतुनिरूपणे प्रमितकोटिनिश्चयरूपतत्त्वनिर्णयकार्यप्रयोजकत्वं तत्र व्याप्त्यादिविशिष्टहेतुज्ञानमिव विरोधिकोटिसाध्यकस्य दुष्टत्वज्ञानमुपयुज्यते प्रतिबन्धकविपरीतकोटिव्याप्यवत्ताज्ञाने अप्रमाण्यग्राहकत्वादिति सदसद्धेतोर्वस्तुतत्त्वनिर्णयरूपैककार्यप्रयोजकत्वमिति स्फुटम्| ननु निर्वाहकैककार्यत्वयोः फलतस्तौल्यात्षोढा विभागसंगतिरिति चेन्न| कारणद्वयनिरूपिताकार्यत्वं पूर्वविषयः| प्रयोजकद्वयकार्यत्वं परविषय इति न विभागानुपपत्तिरित्यलं विस्तरेण| तथाचेति| परामर्शजन्यं ज्ञानमनुमितिरिति परामर्शजन्यत्वेनानुमितेर्लक्षितत्वे चेत्यर्थः| प्रत्यक्षप्रमित्यपेक्षयामुमितेर्विलक्षणप्रमितित्वेनेति| प्रत्यक्षानुमित्योः परस्परं परामर्शेन्द्रियजन्यत्वाभावादिति भावः| प्रमाणान्तरत्वमिति| विलक्षणप्रमितिकरणतावच्छेदकधर्मवत्त्वेनेत्यर्थः| अतो न "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणनी"ति सूत्रविरोध इति भावः| विरोधिकोटिद्वयावगाहिसंशयस्य परस्परं प्रत्यक्षप्रतिबन्धकत्वेन प्रत्यक्षस्यैवासंभवात्संशयोत्तरप्रत्यक्षे परामर्शजन्यत्वरूपानुमितिलक्षणानतिचारात्| तदतिचाराशङ्कामवतारयति---विपरीतेत्यादिना| विपरीतज्ञानं विरुद्धकोटिद्वयावगाहिज्ञानं तच्च पुरोवर्तिनि वस्तुनि पुरुषत्वतद्विरुद्धस्थाणुत्वोभयरूपं यत्कोटिद्वयं तदवगाहिप्रकारत्वेनेवेति विशेषः| तद्धर्मप्रकारकैकधर्मिविशेष्यकं ज्ञानमिति यावत्| अथवा विरोधिकोटिद्वयं स्थाणुत्वतदभाव--पुरुषत्वतदभावोभयरूपम्| तत्प्रकारकसंशयश्च परस्परं पुरुषत्वव्याप्यकरचरणादिमत्त्वलिङ्गेन  स्थाणुत्वव्याप्यवक्रकोटरत्वादिमत्त्वलिङ्गेन च भवति| तदुत्तरं यत्प्रत्यक्षं पुरुषोऽयमिति रूपं तत्प्रति विशेषदर्शनस्य यत्किंचित्पुरुषसम्बन्धिचलनादिविशेषदर्शनस्य हेतुत्वमिति समुदितार्थः| इदमिति| इदं स्थाणुपुरुषसंशयात्मकं ज्ञानमित्यर्थः| भावद्वयेत्यादि| दर्शितोऽयमर्थोऽर्वाक्| आहुरिति| धर्मयोः परस्परं भेदवत्त्वेऽपि नोभयभेदप्रकारकसंशयोझटित्यनुभूतिभुवनमध्यारोढुमर्हतीत्यरुचिबीजमुद्ग्रावनीयम्| 
निर्णयसूचनायेति| निर्णयो हेतुविशेषदर्शनमेवेति प्राक्तनं स्मर्तव्यम्| अनुव्यवसायविरोधादितीति| प्रमाणसिद्धानुव्यवसायविरोधादित्यर्थः| अस्मदीयानुव्यवसायविप्रतिपक्षप्रतिपत्तिकतया त्वदभिमतोऽनुव्यवसायो न प्रमाणसिद्ध इत्यर्थतात्पर्येणेदमुपलक्षणमित्याह| इयमेवार्थमभिव्यनक्ति----प्रमाणाभावादिति| संशयोत्तरप्रत्यक्षे जननीयेऽतिव्याप्तिवारणाय परामर्शस्य पक्षतासहकारेण हेतुत्वविवक्षा, आहोस्वित् संशयोत्तरप्रत्यक्षानन्तरमतिव्याप्तिवारणाय पक्षतासहकृतपरामर्शजन्यत्वविवक्षेत्यालोच्च प्रत्यक्षे जननीये प्रत्यक्षोत्पत्तिप्रागाभावक्षणावच्छेदेन परामर्शस्य पक्षतासहकारित्वेऽपि नातिव्याप्तिनिरासः फलम्| सिद्धेरसत्त्वात्सिषाधयिषायाश्च सत्त्वादसत्त्वाद्वातदुत्तरं तु सिद्धेः सत्त्वात्सिषाधयिषायाश्चाऽसत्त्वान्नाव्याप्तिरित्याशयेन पक्षतेत्युपसंहारग्रन्थमवतारयति---संशयेत्यादिना| संशयेत्तरप्रत्यक्षे स्थाणुत्वपुरुषत्वोऽभयप्रकारकसंशयानन्तरं जायमानं विशेषदर्शनजन्यं यत्प्रत्यक्षं पुरुषत्वधर्मप्रकारकं पुरुषविशेष्यकं प्रत्यक्षं तस्मिन् जननीये उत्पादनीये वक्ष्यमाणपक्षतयाः
सिषाधयिषेत्यादिसिद्धान्तपक्षतायाः परामर्शसहकारित्वेऽपि  परामर्शसहकारेण कारणत्वेऽपि प्रयोजनाभावेन सिद्धेरसत्त्वेन सिषाधयिषायाश्च सत्त्वेनासत्त्वेन वा पक्षतायाः सत्त्वेन परामर्शसहकारित्वस्य पक्षतायामभ्युपगमस्याव्यावर्तकत्वेन पक्षतासहकृतपरामर्शजन्यत्वविवक्षणान्नातिव्याप्तिः| संशयोत्तरप्रत्यक्षे सिद्धेः प्रतिबन्धकत्वात्सिषाधयिषायाश्च सत्त्वात्सिषाधयिषाविरहविशिष्टसिध्द्यभावरूपपक्षतासहकृतपरामर्शजन्यत्वस्यानुमितिलक्षणस्य नातिप्रसङ्ग इति समुदितार्थः| उक्तविवक्षया शाब्ददुद्धावप्यतिव्याप्तिनिरासः सिध्यतीत्याह---एतेनेत्यादि| वह्निव्याप्यधूमवत्पर्वतवानयं देशः इत्याकारिका वह्निव्याप्यधूमविशिष्टपर्वतस्य देशवैशिष्ट्यावगाहिनी या बुद्धिस्तां प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया विशिष्टबुद्धौ विशेषणतावच्छेदकप्रकारेण वह्निव्याप्यधूमवान् पर्वत इति परामर्शस्य कारणत्वेऽपि अस्य परामर्शत्वं व्याप्तिविशिष्टधूमस्य पर्वते वैशिष्ट्यावगाहनान्न तत्रातिव्याप्तिः न शाब्दबुद्धावतिप्रसङ्ग इति समुदितार्थः| तत्र हेतुमाह--पक्षतेत्यादि| असत्त्वेनेति| सिद्धेः प्रतिबन्धकत्वादिति भावः| अत्रेवं निष्कर्षः| सत्यपि परामर्शे पक्षे साध्यनिर्णयेऽनुमितेरनुदयात् अनुमितिं प्रति पक्षताया हेतुत्वं कल्प्यते| सा च सिषाधयिषाविरहविशिष्टसिध्द्यभावः| सिषाधयिषा च प्रकृतपक्षे प्रकृतसाध्यानुमित्सा। सिद्धिश्च पक्षे साध्यनिश्चयः। सिषाधयिषाविरहविशिष्टत्वं सिद्धौ एककालावच्छेदेनैकात्मवृत्तित्वं तेन सिषाधयिषाकालीनसिद्धेः कालिकसम्बन्धेन सिषाधयिषाविरहविशिष्टत्वेऽपि न क्षतिः| सिषाधयिषामाक्षं न पक्षता सिषाधयिषाविरहेऽपि घनगर्जितेन मेघानुमानात्| अत एव साध्यसंदेहोऽपि न सा| एवं च पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयतातकानुमितित्वावच्छिन्नं प्रति तादृशानुमितिगोचरेच्छाभावविशिष्टपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नाभावत्वादिना हेतुत्वं वाच्यम्| द्रव्यं वह्निमत् पर्वतो द्रव्यवानित्याकारकसाध्यनिर्णयदशायां पर्वतो वह्निमानित्याद्यनुमित्युत्पत्तये विशिष्य पक्षतावच्छेदकविधेयतावच्छेदकयोर्निवेशः| अथैवमपि वह्निमानित्येतादृशसिद्धिकाले अधिकावगाहिन्या अपि नीलपर्वतो वह्निमान्पर्वतः सुन्दरवह्निमानित्याद्याकारकानुमित्यनुदयापत्तिः| नच पर्वतत्वादिपर्याप्तोद्देश्यतावच्छेदकत्वस्य वह्नित्वादिपर्याप्तिविधेयतावच्छेदकत्वस्य च निवेशान्नानुपपत्तिरिति वाच्यम्| उभयपर्याप्तोद्देश्यतावच्छेदकतायाः प्रत्येकमेकस्मिन्नपि सत्त्वात्| पर्वतत्वपर्याप्तोद्देश्यतावच्छेदकत्वेन वह्नित्वपर्याप्तिविधेयतावच्छेदकत्वेन चानुमितेः पर्वतत्वपर्याप्तोद्देश्यतावच्छेदकताकतादृशसिद्धिप्रतिबद्धतयोक्तदोषस्तदवस्थ एवेति चेन्मैवम्| पर्वतत्वमात्रपर्याप्तोद्देश्यतावच्छेदकत्वस्य वह्नित्वमात्रपर्याप्तिविधेयतावच्छेदकत्वस्य निवेशेनोक्तदोषवारणसंभवात्| वस्तुतस्तु|  पर्वतत्वनिष्ठनिरवच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वस्योद्देश्यतायां वह्निवृत्तिनिरवच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वस्य विधेयतायां  निवेशेनेनानुपपत्त्यभावादित्यलम्| (2-अधिकविषयकत्वेऽपि  पर्वतत्वाद्युक्तविषयकत्वेनानुमितेस्तादृशनिश्चयत्वाभावरूपहेतोरभावापत्तिरिति भावः|) सिद्धौ सिषाधयिषाविरहवैशिष्ट्यनियामकं सम्बन्धं निर्वक्ति----सामानाधिकरण्यसम्बन्धेनेति| आत्मनि सिद्धेः सिध्द्यात्मकज्ञानस्य सिषाधयिषाविरहस्य च वृत्तित्वात्| वृत्तित्वं चाभावस्य स्वरूपेण, सिद्धेश्च समवायेनेत्यतः सामानाधिकरण्यमनयोः स्वरूपसमवायैतदुभयघटितमिति बोध्यम्| सिद्धिश्च प्रकृते न पर्वतो वह्निमानेतन्मात्ररूपा| तद्धेतुभूतपरामर्शस्य तद्धटितस्यैव कल्पनेनासामञ्जस्यमित्याह--अत्रेत्यादि| अव्याप्तिरिति| भ्रमस्थले वैशिष्ट्याप्रसिद्धिरितिभावः| व्याप्तिविषयकमितीति| भ्रामात्मकं व्याप्तिविषयकं व्यभिचारलिङ्गस्य पक्षवृत्तित्वज्ञानमित्यर्थः| निष्कृष्टार्थमाह---व्याप्तीत्यादिना| अत्रावच्छिन्नत्वं  स्वरूपसम्बन्धविशेष्यरूपं बोध्यम्| अत्रेवं निष्कर्षः| अत्र वैशिष्ट्यंप्रकारिता| तथाच----व्याप्तिविशिष्टं व्याप्तिप्रकारकं यत्पक्षधर्मताज्ञानं तज्जन्यं ज्ञानमित्यर्थः| यत्साध्यहेतुकस्थले व्याप्तेरप्रसिद्धिस्तत्स्थलीयानुमितौ वास्तवव्याप्तिज्ञानजन्यत्वस्यासत्त्वेनाव्याप्तेर्वारणाय व्याप्तिपदेन व्याप्तिघटकहेत्वादीनां खण्डशः प्रसिद्धानां निरूप्यनिरूपकभावापन्नविषयिताया विवक्षणीयत्वे तु वैशिष्ट्यमाश्रयत्वरूपं बोध्यम्| अत्र पक्षधर्मत्वं हेतोः पक्षेण सह वैशिष्ट्यं तत्र हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतायाश्च तयोर्यथाक्रमं संसर्गविधया भावेन 
पक्षहेतुविशेष्यकपरामर्शयोः पक्षहेतुवैशिष्ट्यावगाहित्वमक्षतम्| पक्षविशेष्यकाव्द्याप्यविशेष्यकाच्च परामर्शादनुमितेरनुभवसिद्धत्वेन व्याप्तिप्रकारकपक्षहेतुवैशिष्ट्यावगाहिनिश्चयत्वेन तत्र हेतुत्वं पक्षहेतुवैशिष्ट्यावगाहित्वं तु हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतान्यसम्बन्धावच्छिन्नपक्षविषयितानिरूपिता या हेतुतावच्छेदकसम्बन्धेतरसम्बन्धावच्छिन्नपहेतुविषयता तन्निरूपकत्वम्| अवगाहित्वविशिष्टे व्याप्तिप्रकारकत्वस्यान्वयेनोद्देश्यतावच्छेदकविधेयभावमहिम्ना तादृशावगाहित्वावच्छिन्नव्याप्तिप्रकारकत्वाश्रयज्ञानलाभः | परामर्शे व्याप्तिहेत्वाद्योः साक्षाद्विशेषणविशेष्यभावेन तद्विषयित्वयोरवच्छेद्यावच्छेदकभावविरहान्न तज्जन्येऽनुव्यवसायेऽतिव्याप्तिरिति| ननु पर्वतो धूमवान् इति प्रत्यक्षं ततो धूमो वह्निव्याप्य इति व्याप्तिस्मरणाभ्यां ज्ञानाभ्यामनुमित्युत्पत्तेर्विशिष्टवैशिष्ट्यज्ञानत्वेन न कारणत्वं गोरवात्, किंतु व्याप्यतावच्छेदकप्रकारकज्ञानत्वेन लाघवादिति चेन्न|  धूमवान्पर्वत इति ज्ञानाद्यनुमित्यापत्तेः| किंच धूमालोकादिविषयकसकलपरामर्शसाधारणवह्निव्याप्तिप्रकारकनिश्चयत्वादिनैव हेतुत्वं, हेतुतावच्छेदकविषयतानिवेशे प्रयोजनाभावात्| वह्निव्याप्यकत्वमत्र वह्न्यभाववदवृत्तित्वम्| एवंच व्यभिचाराभावेन तत्र कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशे प्रयोजनाभावात् तदनिवेश्यैव तत्र कार्यकारणभावो बोध्यः| किं तावन्निश्चयत्वम् साध्येनोक्तनैवोक्तसंशयव्यावर्तकमनुगतं चेति चेदत्र वदन्ति--वह्निव्याप्याभावाप्रकारकत्वे सति वह्निव्याप्यप्रकारकत्वमथवा वह्निव्याप्यत्वपर्याप्तप्रतियोगितावच्छेदकताकाभावप्रकारकत्वे सति वह्निव्याप्यप्रकारकत्वमिति| तत्तु वह्निव्याप्यधूमवान्न वेति संशयेऽप्यतिप्रसक्तम्| अतो वह्निव्याप्यधूमवत्वावच्छिन्नप्रतियोगिताकाभावस्य प्रकारतया वह्निव्याप्यभावाप्रकारत्वेन वह्निव्याप्यत्वपर्याप्तप्रतियोगितावच्छेदकताकाभावस्य चाप्रकारकत्वात्| अतो वह्निव्याप्यधूमवत्त्वावच्छिन्नाभावप्रकारकत्वे सति वह्निव्याप्यधूमवत्त्वावच्छिन्नप्रकारताशालिज्ञानत्वमेव निश्चयत्वं वाच्यम्| एवंच हेतुतावच्छेदकविषयतामनिवेश्य निश्चयत्वनिर्वचनस्य दुर्वचतयोपदर्शितावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वावश्यकत्वेन न दोषावसर इत्यर्वाचां मतमेव सुरमणीयमित्याहुस्तन्न विचारसहम्| वह्निव्याप्यत्वमात्रधर्मावच्छिन्नप्रकारतानिरूपितविशेष्यताशालिज्ञानत्वमेव वह्निव्याप्यनिश्चयत्वं वाच्यम् तेन वह्निव्याप्यधूमवान्न वेति संशयव्यावृत्तिः| एवंच व्याप्यतावच्छेदकघटितनिश्चयत्वेन परामर्शस्य कारणत्वान्न विशिष्टवैशिष्ट्यावगाहित्वेन कारणत्वमिति प्राचामाशङ्का निर्युक्तिकैवेति ध्येयम्| अन्ये तु परामर्शस्यानुमितिं प्रति 
साध्यव्याप्यत्वावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वरूपविशिष्टपरामर्शत्वेन न हेतुत्वं, किंतु व्याप्यतावच्छेदकप्रकारताव्याप्तिज्ञानत्वेन व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन च हेतुताद्वयम्| इत्थं च धूमो वह्निव्याप्यो धूमवान्पर्वत इति ज्ञानद्वयात्तधाविधसमूहालम्बनाद्वाऽनुमितिरुत्पद्यते न केवलं विशिष्टपरामर्शादेवेत्याहुः| एतेन वह्निव्याप्यो धूमः आलोकवान्पर्वत इति ज्ञानादनुमितिमापादयन्तः परास्ताः| विशिष्य धूमलिङ्गकानुमितिं प्रति धूमत्वावच्छिन्नविशेष्यकव्याप्तिप्रकारकज्ञानत्वेन पर्वतत्वावच्छिन्नविशेष्यकधूमत्वावच्छिन्नप्रकारकज्ञानत्वेन च हेतुत्वाश्रयणात्| एवं च यद्धर्मावच्छिन्नो व्याप्तिप्रकारकज्ञानविषयस्तद्धर्मावच्छिन्न एव पक्षधर्मताज्ञानविषय इति फलिताशयात् पर्यवसानमत्या वैशिष्ट्यावगाहित्वमार्थमसामाजग्रस्तमित्यावयोः साम्यमिति तु न भ्रमितव्यम्| यतो वयं विशिष्टपरामर्शत्वावच्छेदेनैकहेतुतां न  स्वीकुर्मोऽपि तु व्याप्तिप्रकारकज्ञानत्वेन पक्षधर्मताज्ञानत्वेन च प्रातिस्विकेन हेतुतां स्वीकुर्मः| कारणत्वमनन्यथासिद्धनियतपूर्ववृत्तित्वं तत्र च  व्याप्यतावच्छेदकप्रकारकव्याप्तिज्ञानत्वावच्छेदेन तथाविधपक्षधर्मताज्ञानत्वावच्छेदेन च नियमपूर्ववृत्तित्वमुभयवादिसिद्धमेव| तादृशधर्मयोर्विशिष्टपरामर्शव्यापकत्वात्तद्धर्मद्वयावच्छेदेनानन्यथासिद्धत्वमात्रमस्मन्नये कल्पनीयम्| भवन्नये तु विशिष्टपरामर्शत्वावच्छेदेनानन्यथासिद्धत्वं नियमपूर्ववृत्तित्वं चोभयं कल्पनीयं लघुधर्मद्वयावच्छेदेनैकैकधर्मकल्पंनमस्माकं, गुरुधर्मद्वयावच्छेदेन धर्मद्वयकल्पंने भवतां गौरवमिति मीमांसकाः| अत्र नैयायिकाः| धूमत्वावच्छिन्नविशेष्यकव्याप्तिप्रकारकं व्याप्तिविशिष्टधूमत्वादवच्छिन्नधूमप्रकारकपक्षविशेष्यकज्ञानविशिष्टं ज्ञानं कारणमभ्युपेयं कारणद्वयवादिना| अन्यथोक्तदोषप्रसक्तेरतो यत्र ज्ञानद्वयं तत्र विशिष्टज्ञानं  कल्पनीयं  फलमुखगौरवस्यादोषत्वादिति| नन्वेवमपि परामर्शानुव्यवसाये परामर्शस्य हेतुत्वादतिव्याप्तिरिति चेदत्र वदन्ति---लक्षणवाक्ये प्रथमज्ञानपदस्याप्रामाण्यज्ञानानास्कन्दितनिश्चयपरतया धर्मिपारतन्त्र्येण स्वावच्छिन्नजनकताकत्वसम्बन्धेन जन्यतायामन्वयस्य विवक्षणीयतया तादृशविषयताशाल्यप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वावच्छिन्नजनकताजन्यत्वं पर्यवसितम्| परामर्शप्रत्यक्षे तु सामान्यतो विषयत्वेन तत्तव्द्यक्तिप्रत्यक्षत्वे तत्तव्द्यक्तित्वेन हेतुत्वं, नतु तादृशनिश्चयत्वेन| एवंच तादृशनिश्चयत्वावच्छिन्नजन्यत्वस्यासत्त्वान्नातिव्याप्तिः| अत एवापत्तौ परामर्शस्य हेतुत्वेऽपि नातिव्याप्तिस्तत्राप्रामाण्यज्ञानानास्कन्दिततादृशनिश्चयत्वेनहेतुत्वादप्रामाण्यज्ञानानास्कन्दितत्वघटितधर्मावच्छिन्नजन्यताया असत्त्वात्| नन्वेवमपि रक्तदण्डवानित्यत्र  
रक्तत्वदण्डत्वविशिष्टदण्डविशिष्टपुरुषविशेष्यकविशिष्टवैशिष्ट्यावगाहिबुद्धेः रक्तत्वस्य विशेषणविशेषणतया विशेषणतावच्छेदकरूपत्वेन तन्निर्णयहेतुकत्वात्तद्धूमवत्पर्वतवानिति
विशिष्टवैशिष्ट्यबुद्धौ पक्षविशेष्यकपरामर्शस्य विशेषणतावच्छेदकनिर्णयविधया हेतुत्वेनातिव्याप्तितादवस्थ्यमिति चेन्न| व्याप्यपक्षविशिष्टवैशिष्ट्यावगाहित्वाद्यात्मकानुगतधर्मावच्छिन्नजनकताया लक्षणे निवेशेन तद्वारणात्| एतेन प्रत्येककारतावादिनोऽपि समाहिताः| न चैवमपि विषयस्य कारणत्वात्तादवस्थ्यमिति वाच्यम्| परामर्शज्ञानजन्यत्व विवक्षणात्| परामर्शजन्यसंस्कारे तु तादृशजन्यत्वाभावादेव वारणादिति संक्षेपः| अभिलापकशब्दमुच्चार्येति| ज्ञानाभिलापकं ज्ञानस्वरूपबोधकं ज्ञानीयविषयविषयकशाब्दबोधजनकशब्दमिति यावत्| नव्यास्त्वनुमिनोमीत्यनुव्यवसायसिद्धजातिमत्त्वमनुमितेर्लक्षणमतः परामर्शजन्यत्वेन तत्स्मरणे नातिप्रसंगसंभवेनेत्याहुः| मणिकारोक्तादिमसाध्याभाववदवृत्तित्वादिलक्षणान्यनादृत्य प्रथमत्यागे मानाभावात्सिद्धान्तलक्षणानुधावनं व्यर्थप्रयोजनमिति शङ्कानिरासाय तदनादरणे बीजं संगिरते-"इदं वाच्यं ज्ञेयत्वादि"त्यादावव्याप्तेरिति| अत्र वाच्यत्वमभिधाविषयत्वं ज्ञेयत्वं ज्ञानविषयत्वमुभयं ज्ञानविशेषरूपं ज्ञानस्वरूपं विषयस्वरूपं वा सम्बन्धमङ्गीकुर्वन्त्यर्वाचीनाः| तदपरे न क्षमन्ते| घटवद्भूतलमित्यादिज्ञाननिरूपितप्रकारतास्यविषयतानामन्योन्यज्ञानस्वरूपत्वे भूतलविषयकज्ञानस्य घटज्ञानीयप्रकारतास्वविषयतास्वरूपतया भूतलप्रकारकज्ञानवानहमित्येवं घटज्ञानस्य भूतलज्ञानविशेष्यताख्यविषयतास्वरूपतया घटविशेष्यकज्ञानवानहमिति प्रत्यभिज्ञापत्तेः| तत्तज्ज्ञानीयविषयतायास्तत्तज्ज्ञानस्वरूपत्वविवक्षायां तु विषयताया ज्ञाननिरूपितत्वभङ्गप्रसङ्गः| एवं घटपटवित्यादिसमूहालम्बनधियो भ्रमत्वापत्तिश्च| घटत्वप्रकारकज्ञानविषयतायाः घटनिष्ठायाः घटत्वप्रकारकज्ञानस्वरूपत्वादेवं पटनिष्ठायाः पटत्वप्रकारकज्ञानविषयतायाः घटत्वप्रकारकज्ञानस्वरूपत्वाद्धटे पटत्वप्रकारकज्ञानविषयताकज्ञानस्य सत्त्वादेवं पटे घटत्वप्रकारकज्ञानविषयताकज्ञानस्य सत्त्वात्तदाभाववति तत्प्रकारकानुभवरूपाऽयथार्थत्वात्| विषयस्वरूपत्वे च घटभूतलसंयोगा इत्याद्याकारकसमूहालम्बनीयविषयतानां घटवद्भूतलमित्यादिविशिष्टज्ञाननिरूपितघटादिनिष्ठविषयतानां तत्तत्सरूपत्वेनाविलक्षणतया समूहालम्बनविशिष्टबुध्द्योर्वैलक्षण्यानुपपत्तेर्ज्ञानविषयाभ्यामतिरिक्तं विषयत्वं विषयाश्रयकमङ्गीकर्तव्यम्| एवं चेश्वरीयवाच्यत्वज्ञेयत्वयोः केवलान्वयितया साध्याभावहेत्ववृत्तित्वयोरसत्त्वादप्रसिद्धिनिबन्धनाऽव्याप्तावपि  केवलान्वयित्वज्ञानशून्यकाले भ्रमात्मकव्याप्तिज्ञानादनुमितिनिर्वाहेऽपि केवलान्वयित्वज्ञानकाले पञ्चानां केवलान्वयिन्यभावादिति मणिग्रन्थानुसारेण व्याप्त्यमिधानमिति भावः| यद्यपि साध्याभाववदवृत्तित्वादिरूपसाहचर्यनियमशब्दप्रतिपाद्या व्याप्तिर्न केवलान्वयिनि तथापि एतद्रूपसाहचर्यनियमशब्दप्रतिपाद्या व्याप्तिर्निर्दुष्टैव| ज्ञेयत्वाधिकरणजगन्मात्रवृत्ति यत्किञ्चिद्धटाद्यभावप्रतियोगिवाच्यत्वसाध्यसामानाधिकरण्यस्य ज्ञेयत्वहेतौ प्रसिद्धत्वेन एतस्य सिद्धान्तत्वं बोधयितुमत एव मणिकारः प्रतिजज्ञे चादौ "अत्रोच्यते" इति| ननु मणिकारोक्तलक्षणस्य प्रतियोग्यसमानाधिकरणघटिततया यत्तत्पदार्थघटिततया चान्यादृशत्वेन तद्विपरीताश्रयणेऽव्याप्यवृत्तिसाध्यकेऽव्याप्तिरितिचेन्न| दोषवारणाय यत्समानाधिकरणाभावे प्रतियोग्यसमानाधिकरणनिवेशावश्यकत्वेन तद्धटितत्वे हेत्वधिकरणे तत्तद्दोषवारणाय हेतुतावच्छेदकसम्बन्धादिनिवेशावश्यकतया तद्धटितनिबन्धनापत्तेर्विवक्षामात्रेण दोषवारणसंभवात्, तत्फलितं लक्षणं परिचस्कार| किंच यत्पदस्य स्वप्रयोजकबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्ततया प्राथमिकयत्पदस्य हेतुतावच्छेदकत्वाभिमतधूमत्वाद्यात्मकविशेषधर्मावच्छिन्नपरतया तथा द्वितयस्यापि साध्यतावच्छेदकत्वाभिमतवह्नित्वाद्यवच्छिन्नपरतया चैतदर्थस्यैव पर्यवसन्नत्वात्| साक्षात्तत्तद्धर्मावच्छिन्नतद्बोधकपदेन तद्बोधापेक्षया बुद्धिविषयतावच्छेदकत्वेन तद्धर्मावच्छिन्नबोधे फलविशेषदर्शनाच्चैवमिति बोध्यम्| अत्र यथा श्रुते साध्यतावच्छेदकविशिष्टे तादृशभावप्रतियोगितावच्छेदकधर्मविशिष्टान्यत्वाप्रतीतेः सर्वस्यापि वह्नेर्धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकपर्वतीयत्वमहानसीयत्वादिधर्मविशिष्टत्वादित्याशयेनाव्याप्तिमाशङ्कते---नचेत्यादिना| अत्र उभयभावविशिष्टाभावमादायापि दोषोऽवसेयः| चालनीन्यायेनेति| बहुच्छिद्रं तितउपर्यायं वैतुष्य(-"चालनीतितउः प्रमा"नित्यमरः) करणमुच्यते तत्र पिहितेऽपि कस्मिंश्तिच्छिद्रे छिद्रान्तरेण सक्त्वादिनिःसरत्येव यथैवं श्रुङ्गग्राहिकया पर्वतीयत्वादिविशिष्टानां सर्वेषां साध्यतया पर्वते पर्वतीयवह्निसत्त्वेऽपि महानसीयवह्निर्नास्ति महानसे पर्वतीयवह्निर्नास्तीति प्रतीत्या सर्वासां साध्यव्याक्तीनां प्रतियोगित्वमेवेति भावः| अप्रतियोगित्यादि| तात्पर्यकतयेत्यन्तस्याव्याप्तिवारणतात्पर्यानुपपत्त्यैतदर्थे लाक्षणिकत्वं बोध्यमित्यर्थः| अदोषादिति| साध्यतावच्छेदके प्रतियोगितावच्छेदकान्यत्वस्य पर्यवसिततया हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको यो धर्मस्तद्धर्मावच्छिन्नेन सामानाधिकरण्यं तद्धेतोस्तद्धर्मावच्छिन्नानुमितिजनकज्ञानविषयव्याप्तिपदार्थ इति ततो 
वह्नित्वावच्छिन्नप्रतियोगिताकाभावाभावादव्याप्तिरूपदोषाभावादित्यर्थः| न चैवमपि महानसीयवह्न्यभावीयप्रतियोगितावच्छेदकं महानसीयत्वं वह्नित्वं च यतः महानसीयवह्नित्व महानसीयत्वसमानाधिकरणवह्नित्वमतः साध्यतावच्छेदके वह्नित्वे प्रतियोगितावच्छेदकान्यत्वं दुर्घटमेवेति वाच्यम्| अवच्छेदकद्वयपर्याप्तावच्छेदकत्वावच्छिन्नभेदस्यैकदेशावच्छेदके घटपटोभयवृत्त्युभयत्वावच्छिन्नोभयभेदस्य घटपटैकदेश इव वह्नित्वे सुघटत्वात्| एतेन साध्यतावच्छेदकतदतिरतोभयधर्मावच्छिन्नप्रतियोगितावच्छेदकभेदवैशिष्ट्यस्य साध्यतावच्छेदके विवक्षणान्नोक्ताव्याप्तिरिति निरस्तम्| उक्तरीत्येव सामञ्जस्ये  गौरवोदक्षरत्वग्रस्तैतादृशप्रकारस्यानुचितत्वात्| किञ्चैतन्मते तादृशप्रतियोगितावच्छेदकतदितरोभयभेदमादायातिप्रसङ्गस्य वारणाय तादृशावच्छेदकभेदप्रतियोगितायां तादृशावच्छेदकत्वेतरधर्मावच्छिन्नत्वं निवेश्यम्| अत्र च विशिष्टाद्यभाववारणाय तदनवच्छिन्नत्वमपि तथैव परिष्करणीयमिति विशेषणानवस्थाप्रसङ्ग इत्यलम्| हेतुव्यक्तिभेदेन सामानाधिकरण्यन्तव्याप्तीनां भेदेऽपि तत्र हेतुतावच्छेदकत्वाभिमतधूमत्वादिरूपेण हेतोर्निवेशाद्धूमव्यापकतावच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यत्वादिना व्याप्तिव्याक्तीनामनुगमात्सामान्यलक्षणाप्रत्यासत्त्या पक्षीयहेतुनिष्ठव्याप्तेरपि महानसीयधूमादौ व्याप्त्यनुभवदशायामनुभवेन स्मरणसंभवात् विशिष्टवैशिष्ट्यावगाहिपरामर्शोत्पत्त्याऽनुमितिनिर्वाहः| प्रतियोगितायां हेतु सामानाधिकरणात्यान्ताभावीयप्रतियोगितायाम्| साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वंनिवेशनीयमिति| प्रकृतसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमित्यर्थः| तेनैतद्रूपवानेतद्रसादित्यादावेतद्रूपीयसाध्यतावच्छेदकसमवायसम्बन्धस्यापि प्रसिद्धतया तमादाय न वह्निमान्धूमानित्यादौ प्राप्ताव्याप्तिवारणासंगतिः| न क्षतिरिति| पर्वते समवायेन वह्निर्नास्तीति प्रतीतावपि संयोगेन तदभावप्रमात्मकप्रतीतेरभावान्नाव्याप्तिशङ्केत्यर्थः| विशिष्टस्य शुद्धानतिरेकितयेति| विशिष्टं शुद्धन्नातिरिच्यत इति(-नन्वयं किमौत्सर्गिको नियत उत वैशेषिकोऽपि| औत्सर्गिकत्वे अन्तःकरणावच्छिन्नचैतन्यशुद्धचैतन्ययोरनतिरेकाद् जायत इत्यादिषङ्भावाविकारित्वप्रसङ्गः शुद्धस्य स्यात्| वैशेषिकत्वे नीलाकारोऽपि पीताकारः स्यात्, नीलविशिष्टस्य घटानतिरेकात् पीतघटस्य शुद्धघटातिरेकेण पीतघटो धट एवेचि चेन्न| आदावन्तःकरणावच्छिन्नस्य  शुद्धरूपत्वेऽपि बिम्बप्रतिबिम्बभावमहिम्ना दर्पणोपाधितुल्यान्तःकरणोपाधिकृतविकारित्वमुपाधिमत एव, एवमुत्तरत्रापि फलतः पीतस्य शुद्धत्वेऽपि स्वरूपतो भेदान्न दोषावसर इत्यलम्|)न्यायेनेत्यर्थः| हेतुतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्येति| प्रकृते हेतुतावच्छेदकसम्बन्धावच्छिन्ना स्वीकार्येत्यर्थः| येन सम्बन्धेन पक्षे हेतुः स सम्बन्धस्तदवच्छेदक इत्यर्थः| नाव्याप्तिरिति| एवमयमात्मा ज्ञानादित्यत्र विषयतासम्बन्धेन ज्ञानाधिकरणघटादिवृत्त्यात्मत्वाभावमादाय नाव्याप्तिरित्यादि शब्दार्थः| द्रव्यत्वावच्छिन्ने संयोगप्रागभावध्वंसवति संयोगसामान्याभावस्यासत्त्वाद्विरोधादत्यन्ताभावानङ्गीकाराच्च विभ्वन्तरसंयोगस्य सत्त्वात्संयोगसामान्याभावप्रसिद्धेः प्राचीनमतानुसारेण कपीति| नव्यमते विभुद्वयसंयोगानङ्गीकारात्संयोगप्रागभावतद्ध्वंसाधिकरणे तद्विरोधे मानाभावात्कपीति व्यर्थमिदं प्रागाभावोचाम| अत्र देशकालविशेषाद्यवच्छेदेन कपिसंयोगाभावसत्त्वादिति बोध्यम्| इदमुपलक्षणम्| संयोगि द्रव्यत्वादित्यत्र च द्रव्ये घटादौ उत्पत्तिकालावच्छेदेन गगनादौ तु महाप्रलयावच्छेदेन संयोगसामान्याभावस्य सत्त्वादेवं वह्निमान्धूमादित्यादौ धूमवत्यपि "इह पर्वते निबन्ते हुतनानो न शिखरे" इति प्रतीत्या संयोगसंयोगवतोरभावप्रसिद्धेरव्याप्तिः|  संयोगेन द्रव्यस्याव्याप्यवृत्तित्वात्| सम्बन्धस्याव्याप्यवृत्तित्वे सम्बन्धिनोऽव्याप्यवृत्तित्वस्य युक्तत्वात्| तथाच तत्तदव्याप्तिवारणाय प्रतियोगिवैयधिकरण्यविशेषणमावश्यकमिति भावः| नचोक्तव्याप्यवृत्तिसाध्यके एवाव्याप्तिसंभवेऽव्याप्यवृत्तिसाध्यकस्थलानुधावनं सर्वेषामेव ग्रन्थकृतां सिद्धवन्न न्यायसजातीयमिति शङ्काम्| संयोगेन द्रव्यस्याव्याप्यवृत्तित्वे नाव्याप्तावपि संयोगाव्याप्यवृत्तिकाव्याप्त्यापेक्षणस्य प्रथमत्यागन्यायविरोधामूलकत्वेन तदनुधावनात्| नन्वेवमपि उक्तदोषवारणाय प्रतियोग्यसामानाधिकरण्यनिवेशस्य सामञ्जस्ये प्रतियोगिविरुद्धाधिकरणवृत्तित्वघटितस्यान्यानुसन्धानमूलकत्वेन गौरवग्रस्तत्वमिति  चेन्न| प्रतियोग्यसामानाधिकरण्यं च स्वप्रतियोगिसामानाधिकरण्याभाववत्त्वं, एवं च "द्रव्ये हेतुसमानाधिकरणाभावे प्रतियोगिसामानाधिकरण्यं न गुणे" इति प्रतीत्या सामानाधिकरण्यस्याव्याप्यवृत्तित्वङ्गीकर्तुनये प्रतियोग्यसामानाधिकरण्यनिवेशेनैव निर्वाहेऽपि तत्प्रतीतिः संयोगाभावनिष्ठसंयोगसामानाधिकरण्यस्य निरूपकतासम्बन्धेनाभावं गुणेऽवगाहते, न तु संयोगाभावे गुणावच्छेद्यसंयोगसामानाधिकरण्याभावमित्यभ्युपगच्छतां नये तदनिर्वाहात् प्रतियोगिवैयधिकरणविशेषस्यैवावश्यकतेत्याशयात् यदर्थोऽयं प्रयास इति न्यायेन केवलान्वयिस्थलीयव्याप्तिं परिहरति---केवलान्वयित्यादिना| तत्त्वम् केवलान्वयित्वं वाचात्यन्ताभावप्रतियोगित्वम्| घटाभावादेः प्रसिद्धत्वादिति| ननु ज्ञेयत्वरूपहेत्वधिकरणजगद्वृत्त्यभावः कदा सिध्येत् घटादौ घटादेर्जगतोऽतिरिक्तत्वे तदेव न संभवतीति चेन्न| शाखोपशाखासमुदायस्य वृक्षरूपत्वेऽपि वृक्षे यत्किंचिच्छाखाभावप्रतीतिवदुपपत्तेः| मणिदीधितिव्याख्यायामिति| मणिश्च दीधितिश्च मणिदीधिती तयोर्व्याख्यायाम्| द्वन्द्वोत्तरतत्पुरुषाद्वन्द्वान्तश्रूयमाणन्यायेन (2-द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं एवं प्रत्येकमभिसंबध्यते, इति न्यायस्वरूपम्|) 
प्रत्येकमभिसम्बन्धान्मणिव्याख्यायामभिनवप्रभाख्यायां दीधितिव्याख्यायामभिनवदीधितिव्याख्यायामित्यर्थः| बुद्धिकुशलैरिति| बुद्धिः कुशला येषामिति व्युत्तत्त्या कौसल्यविशिष्टबुद्धिमद्भिरित्यर्थानुपपत्तेर्विशेषणवाचकपूर्वपदघटितत्वस्यैव न्याय्यत्वात्कथमस्य साधुतेति चेद्वाक्पटुवत्समासात् बुद्धिनिरूपितकौसल्यविशिष्ट इति बोधान्न दोषावसर इति बोध्यम्| अनुसंधेयमिति| अधिकमित्यनेनान्वयः ग्रन्थगौरवभिया नास्माभिरिह विस्तृतमिति भावः| स्वार्थानुमितीति| स्वार्थानुमितिपदावयवार्थमाह----स्वस्येति| अनुमातुरित्यर्थः| अर्थःप्रयोजनमिति| "अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु" इति कोशार्थशब्दोऽत्र प्रयोजनवाचीति बोध्यम्| नचायं साधीयान्| "अनेकमन्यपदार्थे" इति सूत्रेणानेकसुबन्तानां समस्यमानपदार्थातिरिक्तपदार्थे वर्तमानानां समनाधिकरणानां समासविधानात्प्रकृते तदभावाश्चेति चेत् "सप्तमीविशेषणे बहुव्रीहौ" इति विधानात्क्वचिव्द्यधिकरणबहुव्रीहेः साधुत्वज्ञापनात्कण्ठे कालवदिहापि संभवान्न दोष इत्याहुः| यद्यपि वक्ष्यमाणलिङ्गपरामर्शादेव स्वीयसंशयनिवृत्तिस्तथाप्यनुमितेः संशयनिवर्तकत्वमभ्युञ्चयमात्रं बोध्यम्| दर्शनस्येति| ज्ञानमात्रपरमेतत्| अत एव हस्तिहस्तिपकयोराधाराधेयभावसम्बन्धज्ञानोत्तरं कालान्तरेऽन्यतरसम्बन्धानि हस्तिनिहस्तिपके वा दृष्टेऽपरसम्बन्धिनः स्मरणज्ञानवदुद्बोधकबलात्स्मृतस्यैकसम्बन्धिनोऽपरस्मारकत्वानुभवप्रसिद्धिसिद्धिः| कथं व्याप्तिग्रह इतीतीति| हीरकादिमणेः पार्थिवत्वमङ्गाकृत्येदम्|आकारजं सुवर्णादीत्यादिपदग्राह्यत्वात्तैजसत्वमिति मते व्याभिचाराशङ्कासमानायोर्नावसरः| व्यभिचारज्ञानदशायाम्| मण्यादौ लोहलेख्यत्वाग्रहदशायाम्| कश्चिदपि| व्याप्तिनिश्चेता यः कश्चिदपि| व्याप्तिः निश्चयम्| निश्चयात्मकव्याप्तिज्ञानम्| भूयोदर्शनेनेत्यादिः| अभ्युपैति| नेत्यनेनान्वयः| न प्राप्नोति| भूयोदर्शनस्य शतशः पार्थिवत्वलोहलेख्यत्ययो सहचारदर्शनस्य| अतोहेतुरित्यादिः| व्याप्तिनिश्चयहेतुत्वम्| निश्चयात्मकव्याप्तिज्ञानहेतुत्वं न संभवति| व्याभिचारज्ञानस्य हेतुसाध्ययोः सहचारज्ञानप्रतिबन्धकत्वात्| इति एवं भावः शङ्काग्रन्थीयतात्पर्यार्थ इति समुदितार्थः| इदमुपलक्षणमिति| भूयोदर्शनस्य व्याप्तिनिश्चयहेतुत्वं न संभवतीत्येतत्पदार्थासंभवदोषान्तरस्याप्युपलक्षणविधया बोधकत्वमित्यर्थः| एकत्रैवेत्यादि| नचैवं सति का क्षतिरिति वाच्यम्| महानसे वह्निधूमयोः सकृत्सहचारदर्शनेनैव व्याप्तिनिश्चये सहचारदर्शनधाराया अनुपयोगप्रसङ्गादिति भावः| भूयस्त्वाभावेनेति| एतद्रूपत्वेनैतद्रसत्वेनैतद्रूपैतद्रसरूपसाध्यहेत्वधिकरणमेव न नानेति भावः| व्याभिचेरेत्यादि| अन्यथा साध्यवह्निहेतुधूमयोः सहचारज्ञानस्य सत्त्वाद्व्याप्तिनिश्चये व्यापितलक्षणे साध्यवद्वृत्तित्वमात्रसामञ्जस्ये तदभाववद्वृत्तित्वाभावाभ्युपगमस्य निर्बीजत्वापत्तेरिति दिक्| इदानीं हेतुतावच्छेदकान्तव्याप्तिघटकहेतुतावच्छेदकदलस्य कृत्यं दर्शयति---सामानाधिकरण्यान्तस्येत्यादिना| सामानाधिकरण्यान्तस्य यथाश्रुतलक्षणस्य रासभादिसाधारण्याद्धूमरूपहेतुत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकवह्नित्वरूपसाध्यतावच्छेदकावच्छिन्नवह्निरूपसाध्याधिकरणवृत्तित्वरूपसाध्यसामानाधिकरण्यस्य रासभादिवृत्तित्वाद्रासभादीनां व्याप्यत्वाव्द्याप्तिविशिष्टरासभवानयमिति परामर्शात्प्रमात्मकवह्न्यनुमित्यापत्तिरिति तदर्थः| तथा चेति चेदानीं व्याप्यताव्याप्यतावच्छेदकयोरैक्यादवच्छेदकभावो न प्राप्नोति, तयोर्भेद एव तत्संभवादित्याशङ्कां परिजिहीर्षन् तयोर्भेदमवलम्बते----स्वरूपत इत्यादिना| अयं भावः| धूमत्वादेर्जातित्वाज्जात्यखण्डोपाध्यतिरिक्तानामेव किञ्चिद्धर्मपुरस्कारेण भाननियमात्स्वरूपत एवावच्छेदकत्वं, व्याप्तित्वं तु  धूमत्वादेर्न खतः धूमत्वस्य रासभत्वेन भ्रमदशायां भ्रामत्मकरासभत्वलिङ्गकपरामर्शात्प्रमात्मकवह्न्यनुमित्यापत्तेः|  धूमत्वादिरूपेण धूमत्वादेर्व्याप्तित्वे न रासभत्वेन रूपेण धूमत्वे व्याप्तित्वं संभवतीति| न क्षतिः| नावच्छेद्यावच्छेदकभावानुपपत्तिः| यथा साध्याभाववदवृत्तित्वमिति लक्षणस्य हेतौ व्याप्तिग्रहे हेतौ साध्याभाववदवृत्तित्वस्य विरोधित्वाद्विरोधिग्रहाभावमुद्रया हेतुत्वं तद्वदिहापि अनवच्छेदकत्वांशस्य सामानाधिकरण्यघटितत्वात्सामानाधिकरण्यांशस्यापि हेतुविशेषणज्ञानविधया न ज्ञानहेतुरिति रीत्येति बोध्यमित्याह---इत्थंचेत्यादि| लाघवमूलकार्थस्य वस्तुगतित्वमनुरुध्याह---वस्तुतस्त्विति| भक्षितेऽपीति न्यायेन तद्दोषतादवस्थ्याल्लाघवं केवलं विफलमित्याशङ्कते---नचेति| तद्धर्मधर्मितावच्छेदककेति| स धर्मो धर्मितावच्छेदको यस्मिन् इति बहुव्रीहिरन्यपदार्थे कः| अन्यपदार्थश्च व्याप्तिप्रकारकनिश्चयः| तथाच यद्धेतुतावच्छेदकावच्छिन्नव्याप्तिकं साध्यं तद्धेतुतावच्छेदकावच्छिन्न एव साध्यसामानाधिकरण्यं विवक्षितमित्यर्थः| अदोषात्| धूमत्वेन भासमाने रासभादौ व्याप्तिग्रहस्य धूमत्वांशे भ्रमत्वनियमो यत इत्यादिः| एतत्कल्पे लाघवमुपपादयति---अत एवेत्यादिना| शङ्का चेतीति| ननु व्यभिचारज्ञानस्य निश्चयशङ्कात्मकज्ञानद्वयात्मकतया तयोर्व्याप्तिग्रहंप्रति प्रतिबन्धकत्वात्तादृशनिश्चयविरहत्वेन तादृशशङ्काविरहत्वेन च तयोर्व्याप्तिग्रहंप्रति पृथक्कारणद्वयं कल्पनीयम्| तथाच व्याभिचारज्ञानविरहसहकृतेत्यादिमूलासंगतिं परिजिहीर्षन् मूलकृद्धृदयमूरीकरोति----व्याभिचारसंशयस्येत्यादिना| तत्साधारणेति(-अत्र व्याभिचारसंशयस्येति मात्रोक्तिर्निश्चयस्याप्युपलक्षणमथ च प्रसिद्धत्वाद्वानुक्तिः|)| व्याभिचारनिश्चयज्ञानव्याभिचारसंशयज्ञानोभयसाधारणेत्यर्थः| क्वचिदितीति| निपातोऽयं स्थलविशेषबोधकः तत्स्थलविशेषमेव निर्दिशति---तर्केत्यादि| 
तर्काभावादितराणि यानि निशिलकारणानि तेषां समवधानं यादृशस्थले तत्स्थल इत्यर्थः(2-धूमवान्वन्हेरित्यादौ धूमाःयोर्व्याप्तिग्रहप्रतिबन्धकव्यभिचारशङ्काकारणानाभवोगोलकावच्छेदेन वह्नौ सामानाधिकरण्यादीनां सत्त्वेपि तर्काभावरूपकारणासत्त्वात्तर्को व्यभिचारशङ्कां निवर्तयतीति हृदयम्||) इतरकारणविरहस्थल इति| व्याप्तिग्रहकारणीभूतसहचारज्ञानेतरव्यभिचारज्ञानकारणसहचारज्ञानविरहस्थले वह्निन्यान्धूमादित्यादावादित्यर्थः| तादृशकारणविरहप्रयुक्त एवेति| साध्यहेतोरसामानाधिकरण्यविग्रहप्रयुक्त एवेत्यर्थः। धूमाग्न्योर्व्याप्तिग्रह इति। सप्तम्याः सत्यर्थकत्वे व्यभिचाराशङ्काया अनवतारादुत्पत्स्यमाने इत्यध्याहृत्यान्वय इति---उत्पत्स्यमान इति। भविष्यत्कालिकोत्पादनविषयीभूते इत्यर्थः।  कार्यकारणभावभङ्गसङ्गलक्षण इति। प्रसङ्गः प्रसक्तिः संपादनमिति यावत्| कार्यकारणभावभङ्गसंपादनमेव लक्षणं प्रयोजनं यस्येत्यर्थः| नन्वित्यारम्भ व्याख्यतोऽत्र विषयः पुरैव प्रदर्शितोऽस्माभिः| परार्थानुमानशब्दस्य पञ्चावयववाक्यपरत्वेन परार्थानुमानमाहेति मूलावतारणं दीपिकायामसङ्गतं परार्थानुमानशब्दस्य योगव्युत्पत्त्यालिङ्गपरामर्शबोधत्वेन तद्बोधकत्वाभावादित्याशङ्कते--यद्यपीति| परार्थानुमानशब्दस्य परसमवेतानुमाने लिङ्गपरामर्शो शक्तिः| तथापि उपचारात्परार्थानुमानं यस्मात्परार्थानुमानप्रयोजकपञ्चावयववाक्यपरत्वेनावतारणसंगतिरित्याह----तथापीति| दीधितिकृताऽवयवसामान्यलक्षणस्य न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वरूपस्य कृतत्वेन मणिकृता च परार्थानुमानं न्यायसाध्यमित्युक्तेश्च पञ्चावयववाक्यस्य  न्यायशब्दबोध्यत्वान्न्यायत्वं पञ्चावयववाक्ये किंतदिति प्रश्ने अवयवव्युत्पत्त्या पञ्चावयववाक्यशब्देन लघुभूतदीधितिकृल्लक्षणंफलतीत्याह---पञ्चेत्यादिना| उपकारस्य मूलमूलं विवृणेति---अनेनेति| लिङ्गदित्यस्य लिङ्गपरामर्शादित्यभिप्रयेण| पञ्चकसमुदायप्रयोज्यलिङ्गपरामर्शादित्यर्थ इति| साध्यवत्तया पक्षवचनमितीति| साध्यविशिष्टत्वेन पक्षबोधकं वाक्यं प्रतिज्ञावाक्यमित्यर्थः| उदाहरणादिति| यो यो धूमवानित्याद्युदाहरणवाक्यादित्यर्थः| जन्यत्वं पञ्चम्यर्थः| एतश्च ज्ञानान्वयि| तथाच पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानं सोदाहरणवाक्यजन्यमित्यन्वयबोधः| (वह्निनिरूपितव्याप्तिविशिष्टधूमप्रकारकपक्षविशेष्यतावगाहिनः परामर्शस्य  प्रकृते न चक्षुःप्रयोज्यता महानसावच्छेदेन वह्निधूमयोः सामानाधिकरण्यस्य तत्पुरुषीयचाक्षुषाविषयत्वात्| किंतु पञ्चावयवय वाक्यसमूदायजन्यशाब्दबोधप्रयोज्यतैव पञ्चकसमुदायस्य  स्वज्ञानद्धारैव तज्ज्ञानजनकत्वात्तस्मिन्प्रयोज्यत्वमिति तात्पर्यार्थः|)महानसत्वरूपपक्षतावच्छेदकविशिष्टे पक्षे महानसे वह्नित्वावच्छिन्नावह्निवैशिष्ट्यावगाहनादेवम्| तथाचायमित्युपनयवाक्यजन्यमिदंत्वावच्छिन्नो वह्निमानिति ज्ञानं न 
पर्वतत्वादिरूपपक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकावच्छिन्नं विषयीकरोतीति तयोर्व्यावृत्तिरिति भावः| एवमग्रेऽपीति| प्रतिज्ञाघटकवचनशब्दस्य न्यायबहिर्भूतवाक्यव्युदासाय न्यायावयवपरत्वं यथाग्रिमलक्षणान्तरेऽपि दव्द्युदासाय वचनशब्दस्य तत्परत्वं स्वीकरणीयमित्यर्थः| हेतुलक्षणे पञ्चम्यन्तं हेतुरिति मात्रे वक्तव्ये लिङ्गप्रतिपादकमित्यस्य व्यावर्त्यंदर्शयति--अयं न दण्डादिति| अयम् इदंत्वावच्छिन्नः| न दण्डात् जन्यत्वं पञ्चम्यर्थः| तथाच प्रकृते दण्डजन्यत्वाभावस्य साध्यत्वेनैतद्विशिष्टे दण्डजन्यत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नस्य प्रकारतासम्बन्धेन बोधजनकं वाक्यमयं न दण्डादिति प्रतिज्ञारूपं तद्धटकं पञ्चम्यन्तं तस्य हेतुत्वापत्तेर्वारणाय तादेति भावः| दीधितौ तु इदं न दण्डज्जातं दण्जसंयोगजन्यद्रव्यत्वादित्युक्तम्| व्याप्तिप्रतिपादकमितीति| धूमाधिकरणबोधकयच्छब्दवीप्सया तथा वह्नयधिकरणबोधकतच्छब्दवीप्सया धूमाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकासाध्यतावच्छेदकावच्छिन्नसाध्यवत्त्वस्य पक्षे विषयतयोदाहरणजन्यज्ञानस्य फलितमर्थमाह---प्रकृतेत्यादि| प्रकृतहेतुमति धूमरूपहेतुमति पर्वते  प्रकृतहेतुर्धूमस्तद्व्यापकत्वविशिष्टं साध्यं वह्निस्तद्बोधकं वाक्यमुदाहरणवाक्यमित्यर्थः| उक्तार्थमनालोच्य व्यापकत्वं संपादयति---साध्यपदस्येत्यादिना| यत्पस्येति| तत्पदस्याप्युपलक्षणम्| तादृशेत्यादि| तादृशार्थद्योतकतयेत्यर्थः| लक्षणमनङ्गीकृत्यापि व्यापकत्वं संपादयति-- अथवेति| उत्तरकालं व्यापकताबोधो मानस इति| तद्बोधकशब्दाभावान्न शाब्दबोध इत्यर्थः| व्याप्तिप्रतिपत्तिपरत्वमिति| व्यापकत्वघटितव्याप्तिबोधकत्वमित्यर्थः| न कश्चिदोषगन्ध इति| एतेन पूर्वस्मिन्पक्षे साध्यपदस्यानादितात्पर्यकल्पनं दोष इति ध्वन्यते| व्याप्तिविशिष्टलिङ्गप्रतिपादकमितीति| उपनयवाक्येन बोध्यमर्थमाह----पक्षतेत्यादि| निगमनेन साध्यप्रकारकबोधजननादिदं तादृशहेतुप्रकारकबोधजनकमित्यर्थः| पक्षधर्मताज्ञानार्थमितिपाठस्यापि प्रामाणिकत्वमङ्गीकृत्य विवृणोति पक्षधर्मताज्ञानार्थम् पक्षवृत्तित्वज्ञानार्थम्| कर्तृवाचकोपनयस्य क्रियासाकाङ्क्षत्वेन प्रयुज्यत इत्यध्याहार्यम्| पूर्वोत्तरयोः प्रयोजनपदसन्निवेशात्तदघटिततया चानास्थासूचानायाह--यथाकथंचिदित्यादि| हेतुसाध्यतावत्तया पक्षवचनमितीति| हेतुमत्तया हेतुवैशिष्ट्येन हेतुवैशिष्ट्यमूलकसाध्यवैशिष्ट्यस्य पक्षे बोधकत्वेनेति फलितोऽर्थः| तदेतदाह---हेत्वित्यादि| उत्तरकालम्| निगमनोत्तरकालं निगमनान्तादिति बोध्यम्| अबाधितेति| हेतावित्यादि| एवमुत्तरत्रापि बोध्यम्| अनुमितिं प्रति व्यापकतावच्छेदकप्रकारकव्याप्तित्वेन व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन ज्ञानद्वयस्य कारणतामभ्युपगच्छतः प्राभाकरस्य शङ्कामवतारयितुं तन्मते लाघवं प्रदर्शयन्साध्यव्याप्यत्वावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वरूपविशिष्टपरामर्शत्वेन कारणतामङ्गीकुर्वतां नैयायिकानां मते गौरवमाश्ङ्कते--नन्विति| लाघवमुपपादयति---वह्निव्याप्यइत्यादि| अस्यायमाशयः--- नियतपूर्ववृत्तित्वस्यावश्यक्लृप्ततयाऽनन्यथासिद्धत्वमात्रं कल्पनीयमस्मन्नये| युष्मन्मते तूभयं कल्पनीयं विशिष्टस्यातिरिक्तत्वाद्गौरवमिति| वह्निव्याप्यधूमवानयमितीति| वह्निव्याप्यधूमवानयमिति शब्दजन्योपस्थितिविषयीभूतविशिष्टवैशिष्ट्यावगाहिपरामर्शस्य वह्निव्याप्तिविशिष्टपक्षवैशिष्ट्यावगाहिनो व्याप्यतावच्छेदकत्वादिरूपज्ञानद्वयस्यानुमितिकारणताकल्पनव्यभिचाराद्विशिष्टवैशिष्ट्यावगाहिन एव कारणत्वकल्पनं युक्तमिति भावः| न्याय्यत्वमितीति| धर्मद्वयावच्छेदेनानन्यथासिद्धत्वकल्पनापेक्षया एकधर्मावच्छेदेन तत्कल्पनस्य लघुत्वमिति भावः| ननु न्यायमते व्याप्तिविषयतानिरूपितहेतुविषयतानिरूपित--पक्षविषयताशालिज्ञानत्वेन पक्षविषयतानिरूपित--व्याप्तिविषयतानिरूपित--हेतुविषयताशालिज्ञानत्वेन वा हेतुत्वमित्येतादृशरीत्या विनिगमनाविरहेण कारणताबाहुल्यमिति चेन्मीमांसकमतेऽपि व्याप्तिज्ञानस्य व्याप्तिविषयतानिरूपितहेतुविषयताशालिज्ञानत्वेन हेतुविषयतानिरूपित -- व्याप्तिविषयताशालिज्ञानत्वेन वा पक्षविषयतानिरूपितहेतुविषयताशालिज्ञाने विषयविपर्यांसे हेतुत्वमित्यत्र विनिगमनविरहात्कारणताबाहुल्यात्परमयमालोको धूमोवेति सन्देहदशायां व्याप्यतावच्छेदकनिर्णयाभावेऽपि वह्निव्याप्यवानयमिति ज्ञानादनुमित्युत्पत्तेर्व्याप्यतावच्छेदकत्वादिज्ञानकारणत्वस्य च सर्वथा वक्तुमशक्यतया नैयायिकमत एव न्याय्यत्वमिति निष्कर्षः| नैयायिकमते लाघवं वस्तुसिद्धौ प्रमाणमित्याह---वस्तुतस्त्विति | तेन मन्तव्यमिति| ज्ञानद्वयस्य कारणतावादिना प्राभाकरेण धूमो वह्निव्याप्य आलोकवान्पर्वत इति ज्ञानादनुमित्यापत्तेर्वारणायोक्तनिश्चयत्वेन कारणत्वमङ्गीकार्यमित्यर्थः| लाघवमिति| कारणतावच्छेदकशरीरलाघवमित्यर्थः| विनिगमनाविरहेणेत्यादि| लिङ्गज्ञानस्यैव कारणत्वं न ज्ञायमानलिङ्गस्येत्येकशेषे बीजाभावेन धूमं पश्यन्नेवानुमातुमर्हतीत्यनुभावाच्च स्वरूपतो लिङ्गस्य कारणत्वसंभवाज्ज्ञायमानस्यैव कारणत्वमुच्यत इत्याशयमनुमनुता चार्वाकाणां मतमुन्मूलयतामुदनयाचार्याणां मतं प्रस्थापयति---लिङ्गं न कारणमतितीति| किं तु लिङ्गज्ञानमेव करणं बोध्यम्| व्यभिचारादितीति| भूयोदर्शनेन लिङ्गे व्याप्तिज्ञानवतः पुंसस्तादृशलिङ्गजन्यस्त्वस्यैवानुमितावनुभवसिद्धत्वेऽपि तादृशस्यैव लिङ्गस्यातीतानागतस्थले कारणत्वस्यावश्यकतयोद्बोधकवशादुद्वुद्धत्वेन 
सत्त्वादनुमितेरानुभविकत्वादाचार्याणां मते ज्ञायमानस्य लिङ्गस्यानुमितेः पूर्वमसत्त्वात् अनुमितिकार्यसत्वेऽपि तादृशज्ञायमानलिङ्गरूपकारणाभावाव्द्यतिरेकव्याभिचार इति भावः| कथमिदानीं व्याप्तिज्ञानस्य कारणत्वव्यवहाराः सङ्गच्छेरन्नित्यत आह---मत इतीति| मतान्तररीत्याह---फलेत्यादि| फलेनानुमित्यात्मकेनायोगोऽसम्बन्धस्तेन व्यवच्छिन्नमयुक्तमव्यवधानेन फलयुक्तमिति यावत्| तथाच साक्षात्कारणं करणं परामर्श एवेति फलितोऽर्थः| व्यापारलक्षणे सत्यन्तप्रयोजनं दर्शयति---कारणेऽतिव्याप्तिवारणायेति| सति दले तस्मिन् प्रत्यासत्त्या तच्छब्दाभ्यां व्याप्तिज्ञानपरामर्शः| अधुना व्याप्तिज्ञानजन्यपरामर्शजनकत्वस्य करणे व्याप्तिज्ञाने सत्त्वेनातिव्याप्तेस्तत्करणे स्वजन्यत्वस्य स्वस्मिन्नप्रसिध्द्या व्याप्तिज्ञानमादाय परामर्शे व्यापारलक्षणसमन्वय इति तात्पर्यम्| अन्यदुपक्रम्यान्यव्याख्याने निग्रहस्थानलिङ्गविभागानुपपत्तिमाशङ्कते--यद्यपीति| अनुपपत्तिं वारयति--तथापीति| अन्वयव्याप्तिव्यतिरेकव्याप्त्योः प्रकृतलक्षणलक्ष्यत्वे बीजमाह--अन्वयेत्यादि| अन्वयसहचारग्रहः "यत्सत्वे यत्सत्त्वम" इति ज्ञानमेव| व्यतिरेकसहचारग्रहः "यदभावे यदभावः" इति| तद्ग्राह्याव्याप्त्योरेवान्वयव्याप्तिव्यतिरेकव्याप्तिरूपत्वेन तथैव परिष्करोतीत्यर्थः| सङ्ग्रहे केवलान्वयिलक्षणस्य सिद्धतया दीपिकायां पुनर्लक्षणान्तरकरणे बीजं दर्शयति---अन्वयेत्यादिना| (सिद्ध्यसिद्धिभ्यामिति| एकस्मिन्नेव हेतौ केवलान्वयिव्याप्तिकत्वेन व्याप्यत्वासिद्धिः| व्यतिरेकव्याप्तिकत्वेन व्याप्यत्वासिद्धिश्चेति सिद्ध्यसिद्धिभ्यां व्याघातरूपो दोषो द्रष्टव्य इत्यर्थः|) साध्ये केवलान्वयित्वविशेषणप्रयोजनं दर्शयति--केवलेत्यादि| तदेव निर्वक्तीति| साध्ये विशेषितकेवलान्वयित्वं परिष्करोतीत्यर्थः| (अत्यन्ताभावेतीति| अत्रात्यन्ताभावो निरवच्छिन्नवृत्तिमांश्च विवक्षणीयः| तत्फलं दर्शयति--तेनेत्यादिना| संयोगाभाववान्पदार्थत्वादेवं गगनाभाववान्पदार्थत्वादित्यत्र संयोगाभावागगनाभावयोरभावः संयोगाभावाभावो वृक्षेऽग्रावच्छेदेन प्रसिद्धोऽतः सावच्छिन्न एव गगनाभावाभावो गगनस्वरूपोऽतो न वृत्तिमानमिति बोध्यम्|) दीपिकायां ईश्वरप्रमाविषयत्वमिति| असर्वज्ञप्रमाविषयत्वस्य सर्वविषयावृत्तित्वात्केवलान्वयित्वाप्रसक्तेर्विवक्षणीयमेवमिति भावः| मूले सर्वपदाभिधेयत्वोक्तेः प्रयोजनमाह---घटेत्यादि| घटपदाभिधेयत्वस्य पटे पटपदाभिधेयत्वस्य घटे| एवं तत्तत्पदाभिधेयत्वस्य तस्मिन्तस्मिन्नसत्त्वात्पदार्थसामान्येऽभिधेयत्वस्यावृत्तेः केवलान्वयित्वं न स्यादित्यर्थः| सर्वपदाभिधेयत्वम्| सर्वमित्येवं सर्वशब्दज्ञानविषयत्वं सर्वत्रास्तीति भावः| उपकाराय मूलमूलं व्याख्यायते--मूले व्यतिरेकमात्रव्याप्तिकमितीति| अत्र व्यतिरेकमात्रव्याप्तिकपदं लक्षणया निश्चितव्यतिरेकमात्रव्याप्तिकपरमित्यर्थः| तत्फलं दर्शयति---तेनेति| लक्षणया तथाङ्गीकारेणेत्यर्थः| अन्वयव्याप्तेः सत्त्वेपीति| अनिश्चितान्वयव्याप्तेः सत्त्वेपीत्यर्थः| न लक्षणासंगतिरिति| न व्यतिरेकिलक्षणाव्याप्तिरित्यर्थः| अन्वयित्वमितीति| अन्वयव्याप्तिमत्वमित्यर्थः| अन्वयव्याप्तिपदेन हेतुसाध्ययोः सामानाधिकरण्यरूपान्वयसहचारज्ञानविवक्षया तद्गाह्यत्वं पर्यवसन्नं दोषदाने स्यात्क्रियापेक्षमन्वयि निष्कृष्टार्थमाह---अन्वयेत्यादि| तथाच फलितभावार्थमाह---तथाचेति| प्रसिद्धानुमानमिवेति| वह्निमान्धूमादित्यनुमानमिवेत्यर्थः| अनुमानस्यान्वयव्यतिरेकित्वं धर्मिपारतन्त्र्येण बोध्यम्| अन्वयदृष्टान्ताभावेन वास्तविकतदभावेपि प्रौढिवादमात्रमेतदिति बोध्यम्| असाधारण्यमितीति| स्यादिति शेषः| सपक्षव्यावृत्तित्वमिति| निश्चितसाध्यवत्पक्षवृत्तत्वमित्यर्थः| न वा पक्षं व्याख्यायते---अप्रसिद्धसाध्यकेति| साध्यविशेषणकानुमितिरेवेति| इतरभेदरूपसाध्याप्रसिद्ध्या| साध्यविशेषणविशिष्टकानुमितिः "पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्" इत्यनुमितिर्न स्यादित्यन्तेनान्वय इति भावः| साध्येत्यादीति| मूले कथं तद्विशिष्टानुमितिरिति| साध्यविशिष्टपक्षविशेष्यकानुमितिरित्यर्थः| विशिष्टज्ञानेत्यादि| विशिष्टज्ञानं विशेषणविशेष्यसम्बन्धत्रितयावगाहितेष्वेकानवगाहित्वेऽङ्गवैकल्याद्विशिष्टज्ञानानुत्पत्तेरिति भावः| दूषणान्तरमाह---व्यतिरेकेत्यादि| व्यतिरेकव्याप्तिं लक्षयति स्पष्टप्रतिपत्तये---साध्येत्यादिना| समाधानग्रन्थतात्पर्यार्थमाह--पृथिवीत्यादि| येन समुदायभेदैकाधिकरणप्रसिद्ध्या तत्र हेतुसत्त्वासत्त्वाभ्यां विकल्प्याऽन्वयित्वासाधारण्ये आपद्येयातां तन्नेति भावः| तथाश्च तज्जिज्ञासायामाह---अपि त्वित्यादि| जलादीनां ये भेदास्तत्समुदायमित्यर्थः| तथापि समुदायाप्रसिद्धिस्तदवस्यैवेत्येतत्सिद्धान्तार्थबोधकंमूलं विवृणुते--जलादीत्यादिना| त्रयोदशऽन्योन्याभावास्त्रयोदशासु प्रत्येकं प्रसिद्धा इत्यर्थः| तेषामन्योन्याभावानां कूटं समुदायः न युगपत्किंतु पृथिवी जलभिन्ना तेजोभिन्ना तेजोभिन्नेत्यादिरीत्या साध्यत इत्यर्थः| त्रयोदशत्वावच्छिन्नेतीति| निष्कृष्टार्थस्य समुदितमूलस्यार्थमाह--- अनुमितेरित्यादि| अनुमितेः पूर्वं पृथिवीपक्षकेतरभेदसाध्यकानुमितिपूर्वक्षणे निश्चितसाध्यतावच्छेदकावच्छिन्नपृथिवीतरजलाद्यष्टकगुणादिपञ्चकर्मसंकलनया त्रयोदशवान्यो धर्मी भेदस्तस्याप्रसिध्द्या समुदायभेदाधिकरणत्वस्य पृथिव्यामेकस्याप्रतिध्द्यान तत्र पृथिव्यां हेतोः गन्धवत्त्वरूपहेतोः सत्त्वासत्त्वनिबन्धने वृत्तित्वावृत्तित्वप्रयुक्ते अन्वयित्वासाधारण्ये अन्वयसहचारग्रहग्राह्यव्याप्तिमत्त्वसाध्याभावव्यापकीभूताभावप्रतियोगित्वरूपे इति समुदितार्थः| प्रत्येकप्रसिद्धाविति| जलादित्रयोदशसु परस्परान्योन्याभावप्रसिद्धावित्यर्थः| अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वेति| 
अयमेक इत्यादिरूपो यो भेदसमुदायस्तत्त्वं तद्विशिष्टज्ञानं संभवतीत्यर्थः| विशेषणतावच्छेदकप्रकारकनिर्णयस्येति| तादृशसमुदायत्वनिर्णयस्येत्यर्थः| व्यतिरेकव्याप्तिज्ञानं च संभवतीति| साध्यप्रसिद्धिमूलकसाध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानं संभवतीत्यर्थः| जलादीत्यादिनाऽभावग्रहणे विनिगमकाभावेन तमादाय चतुर्दशान्योन्याभावप्रसिद्ध्या त्रयोदशान्योन्याभावोक्तिमूलतात्पर्यं वर्णयितुं पूर्वं मूलानौक्तिकमाक्षिपति---यद्यपीति| मूलतात्पर्यं वर्णयितुमुपक्रमते--तथापीति| प्रमाणान्तरत्वमिति| अनुमानप्रमाणान्यत्वमित्यर्थः| न्यायमतेऽनुमानप्रमाणएवान्तर्भाव इति भावः| आक्षेप्तुमिति| इत्थमाक्षेपप्रकारः| "पीनोऽयं देवदत्त" इत्यादौ "अयं देवदत्तो रात्रिभोजनवान् पीनत्वाद्यो न रात्रिभोजनवान्स न पीनत्ववान् यथा व्रतीति"| व्यतिरेकव्याप्तिहेतुकानुमानेनैव गतार्थत्वात्प्रमाणान्तरत्वोपगमः प्राभाकरमतेऽर्थापत्तेर्विफल इति| तदेतदाह---व्यतिरेकेत्यादि प्रदर्शनीयतयेत्यन्तेन| तन्मतसाधारण्येनेति| प्राभाकरैरपि व्यतिरेकव्याप्तेः पृथिवीतरभिन्नेत्यादावङ्गीकारात्तन्मतस्वमतोभयानुगतरूपेणेत्यर्थः| व्यतिरेकव्याप्तिं प्रदर्शयितुमिति| इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवत्त्व व्यतिरेकव्याप्तिं बोधयितुमित्यर्थः| जलादित्रयोदशेत्यादिकथनमिति| इत्थं च त्रयोदशभेदानामभावमादाय व्यतिरेकव्याप्तिसिद्धिः| नन्वस्मन्मते जलाद्यभावान्तेषु चतुर्दशसु परस्परं भेदप्रसिद्धावपि प्राभाकरमतसाधारण्येन नोपपद्यत इत्याह---न चेत्यादि| तन्मते प्राभाकरमते| जलादिचतुर्दशान्योन्याभावाः| जलादिचतुर्दशसु प्रत्येकं भेदाः प्रसिद्धाः न चेत्यन्वयः| अत्र हेतुमाह---अभावस्येत्यादि| तन्मतेऽभावस्याधिकरणात्मकत्वाच्चतुर्दशप्रसिद्धेरिति भावः| अभावानामधिकरणात्मकत्वे रूपाद्याभावानां तत्तदधिकरणात्मनां तत्तदिन्द्रियैः प्रत्यक्षं न स्यात्तत्तदिन्द्रियायोग्यत्वादिति दूषणं स्फुटं सिद्धान्तमुक्तावल्यां द्रष्टव्यम्| केचित्त्विति| नैयायिका इत्यर्थः| विग्रहेणेति| तद्गुणसंविज्ञानबहुव्रीह्यर्थबोधकवाक्येनेत्यर्थः| तथा चोत्तरत्रयोदशस्वित्यनुपपन्नमित्यत आह---त्रयोदशस्वितीत्यादि| अग्रेऽप्येवमिति| त्रयोदशभेदत्वावच्छिन्नेत्यादावपीत्यर्थः| आहुरिति| अनेन क्लिष्टकल्पनयाऽस्वरसः सूचितः| उपकाराय मूलमूलं विवृणोति--मूले संदिग्धसाध्यवानितीति| संदिग्धं साध्यं यस्मिन्निति व्युत्पत्त्या संदेहविषयसाध्याधिकरणे पर्वतो वह्निमान्नवेति संशयात्मकज्ञानस्य साध्यप्रकारकपर्वतविशेष्यकत्वेन विशेष्यतासम्बन्धेन संशयात्मकज्ञानविशिष्टः पर्वत इति तद्रूपलक्षणं फलितं भवतीत्याह--विशेष्येत्यादि| सपलक्षणादिकमपीति| आदिना विपक्षलक्षणपरीग्रहः| एवमित्यादि| साध्यप्रकारकनिश्चयविशिष्टः सपक्ष इति, साध्याभावप्रकारकनिश्चयविशिष्टो विपक्ष इति, सपक्षविपक्षलक्षणे परिष्कर्तव्ये इत्यर्थः| पक्षलक्षणस्येति| संदिग्धेत्यादिरूपस्येत्यर्थः| दीपिकीयीमित्युक्तिः स्पष्टार्थैव| संशयविघटकशाब्दस्थल इति| एवं हि नन्विति दीपिकाग्रन्थस्य निष्कृष्टोऽर्थः| साधनचतुष्टसंपन्नो ब्रह्मजिज्ञासुः शुश्रूषया गुरूपसदनं कृत्वा सद्गुरुदिता"द्यतो वा इमानी"ति स एक्षत , सोऽकामयत, स एको द्यावापृथिवीत्यादिवेदान्तवाक्यात्कृतश्रवणः स्वदेशमागत्य युक्तानुचिन्तनाख्यमननमपेक्षमाणः क्षित्यङ्कुरादिकं सकर्तुकं कार्यत्वाद्धटवद्यन्नैवं तन्नैवमित्यनुमानेनोक्तश्रुतिप्रतिपाद्ये सविशेषे पक्षे कर्तुत्वमनुमिनोति| तत्र वेदान्तवाक्यशब्दप्रमाणेनात्मनो निश्चितसाध्यकत्वेनोक्तपक्षत्वाभावाज्जायमानानुमित्यनुमित्यनापत्तिः| किंच चाक्षुषप्रत्यक्षेऽपि महानसादिवह्नौ प्रत्यक्षाकलितमप्यर्थमनुमानेनैव बुभुत्सन्ते तर्करसिका इति मणिकारोक्तेर्महानसं वह्निमद्धूमादित्यनुमितेर्महानसादौ  निश्चितसाध्यवत्त्वेन पक्षलक्षणस्याव्याप्तिरिति| तत्र किंचेति शङ्कान्तरोत्तरत्वमेव साधयति---संशयविघटकेत्यादिना| संशयोभावाभावोभयकोटिकं ज्ञानं तद्वघटिकां या परमाप्तोक्तवेदान्तजन्यात्मविषयसिद्धिस्तस्मिन्मनन इत्यर्थः| अव्याप्तिमुक्त्वेति| अव्याप्त्यभिधानोत्तरकाले इत्यर्थः| मननं नानुमानप्रमाणयुक्तनुचिन्तनमिति मत्वा प्रत्यक्षस्थलानुधावनमिति बोध्यम्| उक्तेतीति| अनेन तस्य सिद्धान्तत्वं स्फोरितम्| सद्धेतून्निरूप्येतीति| इदं पूर्वोत्तरग्रन्थयोः संगतत्वेन(१-संगतिमत्त्वेन इति पाठः|) प्रेक्षवतां प्रवर्तनायेति ध्येयम्| प्रसङ्गसंगत्येति| स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गसंगत्येत्यर्थः| हेतुवदाभासन्त इत्यादि| न तु हेतूनामाभासा इति व्युत्पत्त्या दोषविशेषा निरूप्यन्त इत्यर्थः| अग्रे दुष्टानां विभजनीयत्वेन दोषाणां निरूपणविषयत्वेऽसङ्गतिकत्वापत्तेरिति| केचित्तु| हेतूनामाभासा इति व्युत्पत्त्या दोषाणामेव निरूपणे प्रतिज्ञाविषयतालक्षणमपि दोषस्यैव दोषवत्त्वेन होतोर्दुष्टत्वेन दुष्टविभागोपि न दुष्ट इत्याहुः| अन्ये तु दुष्टहेतोरेवेदं लक्षणम्| ह्रदो वक्ष्यभाववान्धूमश्चेति समूहालम्बनविषयतामादाय बाधितादौ लक्षणसमन्वयादित्याहुस्तदसत्| दोषाश्रयत्वरूपदुष्टपदार्थत्वाभावाद्दुष्टपदस्य पारिभाषिकत्वापत्तेरिष्टापत्तौ तद्धेतुत्वं तत्पक्षे तत्साध्ये दुष्टत्वमित्यस्यैव सम्यक् त्वेऽधिकनिवेशवैयर्थ्यापत्तेरिति दिक्| ननु सव्यभिचारादीनां पृथग्भानात्पृथक्  तल्लक्षणचिकीर्षया किं तत्सामान्यलक्षणेनेत्याशङ्कापरिजिहीर्षुरेतदाशङ्कामपनिनीषया  तदित्याह----नन्विति| सामान्येत्यादि| विभागोऽवान्तरधर्मपुरस्कारेण धर्मिप्रतिपादानानुकूलव्यापारः स च सामान्यधर्मप्रकारकज्ञानं विनाऽज्ञातगोपदार्थस्य शुक्लः पीतो रक्तो वेति विभागानुदयवत् विभागोनुपपन्न इति भावः| 
ननु निरूपणप्रतिज्ञाऽन्यस्य विभागोन्यस्य लक्षणमन्यस्येत्यसङ्गतमित्याशङ्कामपसिसारयिषुर्दोषलक्षणे दुष्टपदमन्वर्थकमर्थवद्भवतीत्याशयेन दोषलक्षणं प्रथमोपस्थितत्वाच्चावश्यकमित्यह---दोषलक्षणेत्यादि अनुमतीति| तत्तत्प्रकृतानुमितीत्यर्थः| हेत्वाभासत्वमिति| लक्षणस्य न हेतुविषयत्वमित्यावेदयितुं तदर्थं पुनराह हेतोरित्यादि| पञ्चानां लक्ष्यत्वविशेषेऽपि पर्वतो वह्निमानितिवद्धारूपप्रसिद्धत्वमभिप्रेत्य बाधे लक्षणं समनन्वयति---ह्रदेत्यादिना| परामर्शस्य व्याप्तिघटिततयैतव्द्यभिचारादिज्ञानेऽपि विशिष्टवाक्यार्थबोधासंभवेन परामर्शं प्रत्येव प्रतिबन्घकत्वाव्द्यभिचारादिषु लक्षणागमनेनाव्याप्तिं वारयितुमनुमितिपदमनुमितितत्करणपरामर्शोभयपरमित्याह---अत्रानुमितीत्यादिना| तेन धूमव्याप्यवह्निमानिति परामर्शप्रतिबन्घके धूमाभाववद्धृत्तित्वरूपव्यभिचारज्ञाने, एवं सपक्षविपक्षव्यावृत्तिरूपसाधारण्ये व्यतिरेकव्याप्तिविघटनद्वारा परामर्शविघटके, एषमनुपसंहारित्वे व्यतिरेकव्याप्तिविघटनद्वारा परामर्शविघटके, एवमन्वयव्याप्तिविघटनद्वारा परामर्शविघटके विरोधे, एवमनुमितिप्रतिबन्घकेषु आश्रयसिद्धिषु, समन्वेयम्| अमनुमितिप्रतिबन्घकत्वस्य धर्मिपारतन्त्र्येण विषयत्वेऽन्वयादनुमितिप्रतिबन्घकतावच्छेदकयथार्थज्ञानविषयत्वं पर्यवसितम्| तेनोदासीनविषयस्य समूहालम्बनात्मकतादृशविषयत्वेऽपि नातिप्रसङ्ग इति बोध्यम्| भ्रमभिन्नेत्यर्थ इति| भ्रमसामान्यभिन्नेत्यर्थ इति बोध्यम्| तेन दर्शितबाधितभ्रमस्य किचिदंशे प्रमात्वेऽपि न तद्दोषतादवस्थ्यम्| बोधैकदेशे वह्न्यभावादाविति| अत्रादिना व्यभिचारादिघटकसाध्याभावादिपरिग्रहः| तत्र सत्त्वादिति| व्यभिचारादिघटकसाध्याभावादावपि तादृशप्रतिबन्धकव्यभिचारादिज्ञानविषयत्वसत्त्वादित्यपि बोध्यम्| समाधत्ते--यद्रूपेत्यादिना| यद्रूपपदेन प्रतिबन्घकतावच्छेदकविषयतारूपपरामर्शः|| तथाच वह्न्यभाववान्ह्रद इति ज्ञानमाज्ञस्यानुमितिप्रतिबन्घकत्वात्प्रतिबन्घकतावच्छेदकविषयतावच्छेदकं रूपं वह्न्यभाववद्रूपत्वं बोध्यम्| केवलं वह्न्यभाव इति ज्ञानाद्यनुमित्यप्रतिबन्घाद्वह्न्यभावत्वं न प्रतिबन्घकतावच्छेदकविषयतावच्छेदकं रूपमिति भावः| विशिष्टज्ञानस्य विशेषणतावच्छेदकावच्छिन्नप्रकारकत्वनियमं मनसिकृत्याह---वह्न्यभावेत्यादि| तादृशज्ञानसामान्यान्तर्गतस्येति| प्रतिबन्घकं यद्यज्ज्ञानं तत्तदन्तर्गतस्येत्यर्थः| वह्न्यभावादाविति| पर्वत आदिशब्दार्थः| उक्तरीत्यैव| यद्रूपावच्छिन्नविषयकज्ञानस्याज्ञानस्यानुमितिप्रतिबन्धकतया पूर्वकथितयुक्तेत्यर्थः| ज्ञानविशेषतात्पर्यग्राहकतयेति| तज्ज्ञानविशेषमेव निर्वक्ति--एवं चेत्यादिना| 
एतेनैतद्वैयर्थ्यमूलकारुचेर्यथार्थत्वविशेषणं परित्यज्य लक्षणान्तरं मणिस्थमवतारयन्तः समाहिताः| इदमेव लक्षणमभ्युपगच्छतो मूलकृतोऽपि स्वारस्यं सङ्गच्छते| यथार्थफदतात्पर्यज्ञानविशेषफलं दर्शयति---एतेनेति| आहार्यस्येति| बाधकालीनेच्छाजन्यज्ञानस्येत्यर्थः| अप्रतिबन्धकत्वेऽपीत्युत्तरेणान्वयः| अप्रामाण्यज्ञानविशिष्टज्ञानस्य संशयस्येति| अलं पल्लवितेनेति| इह प्रथप्रवृत्तानामन्तेवासिनामतिदुरूहतयाऽप्रवृत्त्यापत्तेर्न विस्तृतम्| अधिकमस्मदीयाभिनवदीधितिव्याख्यायां तर्ककर्कशविचारचातुरीधुरीणैर्द्रष्टव्यमिति सूचित्म्| अत्रेदं विचार्यते| नचैवमपि पर्वतो वह्निमान्वह्निव्याप्यधूमवांश्च ह्रदश्च तथेति समूहालम्बनानुमितिविरोधिवह्न्यभाववद्भदादिरूपबाधादेः पर्वते धूमेन वह्निसाधने दोषताप्रसङ्ग इति वाच्यम्| अनुमितिपदस्य पक्षे साध्यतव्द्याप्यहेतुवैशिष्ट्यावगाह्यानुमितिसामान्यपरत्वात्| तथाच तादृशसामान्यान्तर्गतायां पर्वतो वह्निमान्वह्निव्याप्यधूमवांश्चेत्यनुमितौ ह्रदो न वह्निमानित्यादिनिश्चयस्याप्रतिबन्धकत्वाददोषः| एवंच पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपिता या साध्यतावच्छेदकावच्छिन्नप्रकारता या च साध्यतावच्छेदकावच्छिन्नव्याप्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारता तत्तन्निरूपकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतेत्यादिरर्थः फलितः| बाधादावव्याप्तेर्वारणाय पक्षतावच्छेदकावच्छिन्नेति| साध्यतावच्छेदकावच्छिन्नेति च| पक्षतावच्छेदकत्वं तात्पर्यात्प्यधिकरणत्वम्| तेनातेजस्वी पर्वतो वह्निमानित्यादौ विशिष्टपर्वते वह्न्यभावरूपबाधादेः शुद्धपर्वतत्वावच्छिन्नपक्षकानुमित्यविरोधित्वेऽपि नासंग्रह इति ध्येयम्| वह्निर्धूमव्यभिचारीत्यादिग्रहदशायामपि द्रव्यत्वादिना धूमनिरूपितव्याप्तेर्भानसंभवाव्द्यभिचारविरोधयोरव्याप्तिरतो व्याप्तौ साध्यतावच्छेदकावच्छिन्नीयत्वनिवेशः| व्याप्तिरन्वयतो व्यतिरेकतश्च ग्राह्या, तेनानुपसंहारित्वस्यापि संग्रहः| स्वरूपासिद्ध्यादिसंग्रहाय हेतुतावच्छेदकावच्छिन्नेति| संस्कारादेराहार्यज्ञानादेश्च बाधादिज्ञानप्रतिबध्यत्वादसंभव इत्यतोऽनुमितित्वप्रवेशः| ननु सिद्धेरनुमितिप्रतबन्धकतया तदवच्छेदकविषयताश्रये साध्यवत्पक्षेऽतिप्रसङ्ग इति चेदत्राहुः| पक्षतावच्छेदकत्वादि पर्याप्तेरेवोक्तप्रयोजनानुरोधेन निवेशः, न तु तदधिकरणपर्याप्तावच्छेदकताकविशेष्यतेति रीत्या विशेष्यतावच्छेदकत्वादिपर्याप्तिनिवेशः| प्रयोजनाभावात्| एवं च पक्षांशे साध्यांशे वाऽधिकावगाहिन्यामनुमितौ पर्वतो वह्निमानिति सिद्ध्यप्रतिबध्यायां तादृशानुमितित्वस्य सत्वेन तव्द्यापकप्रतिबध्यताघटितलक्षणस्य सिद्धिविषयेऽभावान्नातिव्याप्तिरिति संक्षेपः| इदानीं मथुरानाथादीन्कटाक्षयन्स्वामिप्रेतार्थमुत्प्रेक्षयति परेत्विति| दुष्टानामेवेति| एतेन 
दोषव्यवच्छेदः| ज्ञायमानव्यभिचारादेरित्यादि| व्यभिचारादिज्ञानस्य प्रतिबन्घकत्वे वक्ष्यमाणसम्बन्धेन यथार्थज्ञानविशेष्यत्वस्य हेतुवृत्तित्वभङ्गापत्तेरिति भावः| तदर्थस्त्विति| लक्षणार्थस्त्वित्यर्थः| अनुमितीत्यादि| अनुमितिः प्रकृतानुमितिः प्रतिबन्धका ये व्यभिचारादयः साध्याभाववद्वृत्तित्वादिरूपाः| एकज्ञानं व्यभिचारविषयकं प्रकृतेत्यादिसम्बन्धेन प्रकृतहेतुविषयकं यथार्थज्ञानं तद्विशेष्यत्वमित्यर्थः| तत्फलितार्थमाह---धूमेत्यादिना| धूमाभाववद्वृत्तित्वविशिष्टवह्नावुक्तलक्षणं सङ्घटयति--उक्तेत्यादिना| अनुमितिपदं नानुमितिसामान्यपरं येनैतव्द्यभिचारप्रतिबध्यतया धूमलिङ्गकानुमितिर्नस्यात्किंतु धूमवान्वह्नेरितिप्रकृतव्यभिचारप्रतिबध्यप्रकृतानुमितिपरमेवेत्याह---अनुमितीत्यादि| यथार्थज्ञानविषयत्वनिवेशप्रयोजनं दर्शयति---यथार्थेत्यादिना| व्यभिचारप्रकारकभ्रमविशेष्यत्वस्येति| वह्न्यभाववद्वृत्तित्वविशिष्टो धूम इत्याकारकाप्रमाज्ञाननिरूपितविशेष्यताश्रयत्वस्येत्यर्थः| सद्धेतावपीति| साध्याभाववद्वृत्तित्वादिरूपव्याप्तिविशिष्टधूमादिरूपहेतावपीत्यर्थः| स त्रिविध इतीति| सामान्यलक्षणानुक्त्या विभागानुपपत्तिमूलकप्राप्तन्यूनतापरिहाराय मूलत एव सामान्यलक्षणं स्फुटयति---सामान्येत्यादिना| स्पष्टप्रतिपत्तिद्वारोपकाराय मूलस्थं विवृणोति--मूले तत्रेतीति| साध्याभाववद्वृरितीति| साध्यप्रतियोगिताकाभावाधिकरणनिरूपिताधेयतावानित्यर्थः| साध्यभावीयसाध्यनिष्ठप्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वं साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमेवं साध्यभावाधिकरणनिरूपितहेतुनिष्ठाधेयतायां हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशयति---साध्यतेत्यादिना| फलं दर्शयति तेनेत्यादिना| तत्तत्साध्याभावस्य| अस्य चालनीन्यायेनेत्यादिः| ननु तत्ताविशिष्टवह्न्यभावप्रतियोगिनि वह्नौ तत्तावैशिष्ट्यवद्ववह्नित्वरूपसाध्यतावच्छेदकधर्मवैशिष्ट्यमपि "शुक्लरूपाभाव" इत्यत्र शुक्लत्वरूपत्वधर्मद्वयावच्छिन्नस्य रूपत्वावच्छिन्नत्वेनानुभवादिति चेत्साध्यतावच्छेदकतात्पर्याप्त्यधिकरणधर्ममात्रवैशिष्ट्ये पर्यवसानात्तेन विशिष्टोभयाभावमादायापि न दोषावकाश इत्याहुः| तद्धर्मावच्छिन्नतियोगिताकाभावस्य तद्वह्विर्नास्तीति प्रतीतिगोचरस्य समवायेन वह्न्यभावस्य, च पर्वतवृत्तितया दोषवारणाय साध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नत्वनिवेश इति भावः| नातिव्याप्तिरिति| तादृशसाध्यभावाधिकरणधूमावयनिरूपितहेतुतावच्छेदकसंयोगसम्बन्धावच्छिन्नाधेयतावत्त्वस्य धूमहेतावभावात्सद्धेतो नातिचरति(-न व्यभिचरति|)साधारणलक्षणमिति निकृष्टोऽर्थः| साध्याभावाधिकरणत्वे 
वक्ष्यमाणसम्बन्धविशेषावच्छिन्नत्वनिवेशनस्यावश्यकतां बोधयितुं स्वरूपसम्बन्धेन तदधिकरणत्वेऽप्रसिद्धमुद्ग्रावयति---अत्रेत्यादिना| सम्बन्धविशेषावच्छिन्नत्वनिवेशे| वक्ष्यमाणेत्यादिः| घटत्वाभावादिसाध्यकव्यभिचारिणीति| घटत्वाभावादिसाध्यकप्रमेयत्वरूपहेतौ| विशेषाणताविशेषेणेत्यादि| साध्याभावस्येह घटत्वस्वरूपतया समवायेनाधिकरणं घटादिर्न स्वरूपेणेत्यप्रसिद्धिरतो यथायथं सम्बन्धसामान्येनाधिकरणत्वे कालिकेन वक्ष्यभावमादाय पर्वतादौ साध्याभाववृत्तेरतिव्याप्तेः सम्बन्धविशेषविवक्षाऽऽवश्यकेति तत्त्वम्| तमेव सम्बन्धविशेषं दर्शयति---साध्यतेत्यादिना| भावसाध्यकस्थले च साध्यवत्ताग्रहविरोधितानियामकः स्वरूपमेव अभावसाध्यकस्थले संयोगसमवायादिरेवेति भावः| कपिसंयोगरूपभावसाध्यके मूलावच्छेदेन दैशिकविशेषणतया संयोगाभाववत्तानिश्चयस्याप्रतिबन्धकत्वाद्विरोधितानियोमकोभावसाध्यके कथं दैशिकविशेषणताविशेष एवेत्याशङ्क्याह---निरवच्छिन्नेत्यादि| साध्याभाववद्वृत्तित्वरूपसाधारणलक्षणस्य शब्दे नित्यत्वसाध्यककार्यत्वरूपविरुद्धे नित्यत्वाभाववद्धटादिवृत्तिमति सत्त्वेन लक्षणमविचार्य साधारण्यविरोधयोः सांकर्यमुद्ग्रावयन्तं प्रत्याह---नचेति| यद्यप्येतद्दोषपरिहाराय साध्यवद्वृत्तित्वे सति इति वक्तुमुचितं तदाप्येकव्यक्तिसाध्यकसाधारणसंग्रहापत्तेरतः प्रकारान्तरेण परिहरति---उपधेयेत्यादिना| उपधेयसंकरेऽपि| दुष्टसंकरेऽपि| उपधेरसंकरात्| दोषासंकरात्| इति न्यायेन| एवं युक्त्या| तस्य साधारण्यस्य| विरुद्धसाधारण्येऽपि विरोधे सत्त्वेपि| क्षतिविरहात् दोषसांकर्यप्रयुक्तपञ्चत्वानुपपत्तिविरहादिति सकलार्थः| सर्वसपक्षव्यावृत्त इतीति| सर्वसपक्षविपक्षव्यावृत्तोऽसाधारण इति क्वचिद्दृश्यते| तथापि विपक्षव्यावृत्तेरनुगुणत्वाव्द्यर्थविशेषणत्वात्प्रत्युत विपक्षव्यावृत्तत्वे व्यतिरेकितया परं प्रति साध्यसाधकमेवोपन्यस्तं स्यादित्यादिना मणिग्रन्थेन सर्वसपक्षव्यावृत्तमात्रस्य सिद्धान्तितत्वेन तत्पाठस्य निर्मूलत्वसिद्धेरित्थमुक्तम्| सर्वसपक्षव्यावृत्तपदार्थमाह---सपक्षेत्यादि| निश्चितसाध्यवद्वृत्तित्वावच्छिन्नप्रतियोगिताभाव इति निष्कर्षः| सपक्षवृत्तित्वाभावार्थकसपक्षव्यावृत्तत्वमात्रस्य लक्षणत्वे साध्याभाववदवृत्तित्वादिलक्षणस्य इव सामान्याभावविवक्षया वैयर्थ्यं मनसिकृत्य तदर्थतात्पर्यग्राहकतया सार्थकयति---सर्वेत्यादिना| यथा शब्दो नित्यः शब्दत्वादित्यत्रानित्य इति पदच्छेदं कुर्वतां मतं समर्थयति--शब्देत्यादिना| साध्यसंदेहदशायामिति| पक्षतासंपत्तये संदिग्धसाध्यवत्ताकाले इत्यर्थः| असाधरण्यस्येष्टत्वादिति| संदेहदशायां निश्चितसाध्यवद्रूपसपक्षव्यावृत्तित्वाभावेन सपक्षव्यावृत्तित्वसामान्याभावरूपासाधारणस्यावश्यकत्वादित्यर्थः| संप्रदायविदः| सांप्रदायिकार्थविद इत्यर्थः| संप्रदायविन्मतेऽरुचिमुद्ग्रावयन् नव्यमतमाह---नवीनास्त्विति| असाधारणस्येति| स्वीकारे इति परेणान्वयः| प्रकृतपरामर्शकालिकेत्यादि| साध्यसंदोहदशायां पक्षे साध्यनिश्चयाभावेन विपरीतपरामर्शस्यापि संभावनया सत्प्रतिपक्षस्वीकारे चेत्यर्थः| बाधभ्रमदशायामित्यादि| तुल्ययुक्त्या सद्धेतौ बाधभ्रमदशायां बाधस्याप्यसाधारण्यदोषत्वेऽनाङ्गीकारापत्तेरित्यर्थः| नहि वैषम्ये युक्तिं पश्याम इति| बाधभ्रमदशायां बाधितस्य सपक्षव्यावृत्तित्वेन नासाधारण्यं साध्यसंदेहदशायां  च सद्धेतोस्तत्त्वमित्येवं वैषम्ये एकशेषे युक्तिमनुग्राहिकां न पश्याम इत्यर्थः| अतो नव्यसिद्धान्तसिद्धं सपक्षत्वं दर्शयति--एवंचेत्यादि| केवलसाध्यवत्परम्| साध्यवन्मात्रबोधकं न निश्चितसाध्यवत्तावच्छिन्नसपक्षार्थकमित्यर्थः| साध्यवदवृत्तिहेतोरेवेति| साध्यवत्त्वावच्छिन्नवृत्त्यभावप्रतियोगिहेतोरेवेत्यर्थः| तेन यत्किंचित्प्रकृतसाध्यवद्वृत्तित्वेन साध्यवदवृत्तित्वाप्रसिद्धावपि न क्षतिः| न कोऽपि दोष इति| अनित्यत्वसाध्यकशब्दत्वहेतोः साध्यवच्छब्दवृत्तित्वात् संदेहदशामादाय तु न तत्त्वमुक्तयुक्तेरिति भावः| अन्वयव्यतिरेकदृष्टान्तरहित इतीति| तत्त्वं परिष्करोति--किंचिदित्यादिना| किंचिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति यत्किंचित्पक्षविशेष्यकसाध्यविषयकतया यत्किंचित्साध्यभावाधिकरणाप्रसिद्धौ तादृशनिश्चयस्य यत्किंचित्साध्यभावाधिकरणविशेष्यकतया च प्रमेयत्वहेतौ तत्त्वमिति भावः| अर्वाचीनमते गौरवमुत्थापयन् अन्यमतं दर्शयति---नवीनेत्यादिना| एतेन केवलान्वयिसाध्यकत्वं पर्यवसन्नम्| दूषकताबीजं दर्शयति---तदित्यादिना| साध्यभावव्याप्त इतीति| न च संयोगादिसाध्यकसद्धेतावतिव्याप्तिरिति वाच्यम्| साध्यसमानाधिकरणत्वेसति साध्याभावव्याप्तिवैशिष्ट्यस्याभिप्रेतत्वात्। साध्याभावव्याप्तिं  प्रकारान्तरेण विवृणोति---साध्यवदवृत्तित्वमितीति| तेन संयोगसाध्यकसद्धेतावतिप्रसङ्गाशङ्कैव नावतरतीति भावः| साध्यवदवृत्तित्वेनासाधारण्यविरोधयोर्दोषयोः साङ्कर्यमाशङ्क्य परिहरति---निश्चितसाध्यवदवृत्तित्वरूपतया नाभेद इति| दूषकत्वं दर्शयति---एतादृशेत्यादिना| साध्यवदवृत्तित्वरूपविरोधरूपदोषविशिष्टहेतुज्ञानं साक्षादेवानुमितिविरोधि न परम्परया व्यभिचारविशिष्टहेतोः व्याप्तिद्वारेव श्रवणमात्रेणैवाप्रामाण्यग्रहादित्याशयः| यस्य साध्याभावेत्यादीति| यत्संम्बन्धीति| यत्पदेन प्रकृताभिप्रेतपक्षपरिग्रहः| पक्षेत्यत्र तदित्यादिः| तथाच यत्पक्षकं यत्साध्यं तदभावव्याप्तहेत्वन्तरस्य ज्ञानं तत्पक्षे स इत्यन्वयः| नवीनमते वैलक्षण्यं हेत्वन्तरस्य सत्त्वमात्रं पक्षे स इति बोध्यम्| स्वरूपतस्तत्सत्त्वस्यैतत्सत्त्वासंभवाज्ज्ञायमानतदभावव्याप्यतत्सत्त्वं विवक्षणीयमिति हृदयं वेदितव्यम्| अत्र च परस्पराभावव्याप्यवत्ताज्ञानात्परस्परानुमितिप्रतिबन्धः फलम्| 
केचित्तु संशयाकारणनुमितिमङ्गीकुर्वन्ति कोटिद्वयव्याप्यवत्ताज्ञानात्तदसत्| लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यनाहार्यतद्वत्ताज्ञानमात्रे तदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वादन्यथा शाब्दाद्यनुपपत्तिः| घटाभावव्याप्यवत्ताज्ञानेऽपि घटचक्षुःसंयोगे घटवत्ताज्ञानात्पीतत्वाभावव्याप्यशङ्कत्ववत्ताज्ञानेऽपि दोषविशेषेण शङ्खः पीत इति ज्ञानात् वह्न्यभावव्याप्यजलवान्हद इति ज्ञानेऽपि ह्रदो वह्निमानित्येव ज्ञानाज्ज्ञाने लौकिकसन्निकर्षाद्यजन्यत्वं निविष्टमिति बोध्यमधिकमन्यत्रानुसन्धेयम्| आश्रयसिद्धो यथेति| असिद्धत्वमाश्रयासिध्द्याद्यन्यतमवत्त्वं बोध्यम्| स च नास्त्येवेतीति| गगनीयमरविन्दं नास्त्येवेत्यर्थः| अरविन्दे पक्षे गगनीयत्वरूपपक्षतावच्छेदकाभावानिश्चयादस्य सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दमिति परामर्शप्रतिबन्धः फलमिति बोध्यम्|  अत्र गगनारविन्दं नास्तीत्यत्र किमरविन्दत्वनिषेध आहोस्विद्गगनीयत्वनिषेधः| सामानाधिकरण्यसम्बन्धेन गगनीयत्वविशिष्टारविन्दस्येत्यरविन्दत्वमरविन्दे प्रतिषेद्धुमशक्यम्| अरविन्दस्य प्रसिद्धत्वात्सविशेषणे विधिनिषेधौ सति विशेष्येऽन्वयबाधे विशेषणमुपसंक्रामत(-शिखीविनष्टः| निध्वनत्पाञ्चजन्यश्रुतः| सुरभिचन्दनमाघ्रातमित्येवमुदाहरणान्यस्य|) इति न्यायेन गगनीयत्वस्यैवनिषेध इति तात्पर्येण पर्यवसितोऽर्थ इति| स्वरूपासिद्धिश्चेत्यादि| शब्दे गुणत्वव्याप्यचाक्षुषत्ववत्तापरामर्शज्ञानं प्रति शब्दे न चाक्षुषत्वमिति स्वरूपासिद्धेः प्रतिबन्धकत्वं फलमिति बोध्यम्| सोपाधिको हेतुर्व्याप्यत्वासिद्ध इति वाक्यं "सर्व वाक्यं सावधारण"(2-यथा अब्भक्षो वायुभक्ष इत्युक्ते अतएव भक्षवति वायुमेव भक्षयतीति गम्यत|)मिति न्यायेन  व्याप्यत्वसिद्ध एवेत्यर्थपरमिति तदवतारयति---नन्विति| नियमेन सत्त्वादिति| धूमसाध्यकार्द्रेन्धनसंयोगोपाधिवह्निरूपहेतौ साध्याभाववद्वृत्तित्वेन व्याप्त्यभावस्य स्फुटत्वादिति भावः| दीपिकायां व्यक्तीभविष्यत्यग्र इति| शब्दपरिच्छेदान्त(-अत्रैव परिच्छेदे इति पाठः|) इत्यर्थः| साध्यप्रसिद्धिसाधानाप्रसिध्द्योर्दोषान्तरत्वेन पञ्चत्वव्याघातस्तदवस्थ इत्याशङ्क्य तत्स्वरूपप्रदर्शनपूर्वकं तयोरतिरिक्तत्वं निराचष्टे---अत्रेदमवधेयमिति| तद्ग्रहदशायामिति| वह्निधूमयोः काञ्चनमयत्वाभावग्रहदशायामित्यर्थः। अव्याप्त्यतिव्याप्त्यसंभवानां नातिरिक्तदोषत्वं भागासिद्धिव्याप्यत्वसिद्धिस्वरूपासिद्धित्वेनैव दोषत्वमिति प्रागेवोक्तं स्मर्तव्यम्| तत्तद्वह्नावित्यादि| पर्वतीयवह्नेर्वह्नित्वेन वह्निमन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपसाध्यव्यापकत्वस्य  पर्वतीयवह्नित्वेन धूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकपर्वतीयवह्नित्वधर्मवत्त्वस्य सत्त्वादेवं पर्वतीयवह्न्यादावुपाधित्वादव्याप्तिरिति वह्नित्वरूपेण साध्यव्यापकत्वं तत्तद्वह्नौ वह्नित्वेनैव रूपेण साधनाव्यापकत्वं विवक्षितम्| तेन धूमवति वह्नित्वेन वह्निसामान्यस्य वृत्तित्वान्न दोष इति भावः| एवमुत्तरत्रापि| उपाधिश्चतुर्विध इतीति| चतुष्ट्वावच्छिन्नसाध्यव्यापकत्वादिप्रकारविशिष्ट इत्यर्थः| केवलसाध्येत्यादि| पक्षधर्मानवच्छिन्नसाध्येत्याद्यर्थः| उपाधिलक्षणे पक्षधर्मानवच्छिन्नसाध्यव्यापकत्वरूपे यथाश्रुते पर्वतत्वावच्छिन्नवह्नौ वह्नित्वेन रूपेण साध्यव्यापके तत्तद्वह्नित्वेन साधनाव्यापकत्वातत्तद्वह्नौ लक्षणातिप्रसक्तेर्यद्धर्मेत्यादि निवेशयति---यद्धर्मेत्यादिना| तेन वह्नित्वेन वह्निसामान्यस्य साधनवति अभावाभावादिति भावः| आत्मान्यद्रव्यत्वमिति| इदमात्मप्रत्यक्षोत्पत्तेरुक्तम्| इदमिति| प्रत्यक्षे वह्निरिन्द्रियद्रव्यत्वावच्छिन्नत्वविशेषणम्। केवलप्रत्यक्षत्वमिति| उभयसाधारणप्रत्यक्षत्वमित्यर्थः| प्रागाभावो विनाशी जन्यत्वादितीति| जन्यत्वस्य प्रागभावपक्षवृत्तित्वभ्रान्त्या द्वितीयोपाधिनैव तृतीयान्यथासिद्धिमापादयन्तं दूषयन्ञन्यत्वस्य पक्षावृत्तितया तृतीयं सार्थकयति---अत्रेत्यादिना| विनाशित्वव्यापकमित्यर्थ इति| विनाशित्वस्य पक्षधर्मसाधानाभ्यां भिन्नत्वरूपोदासीनधर्मत्वादिति भावः| जन्यत्वस्येत्यादि| प्रमेयमात्रस्य जन्यत्वाभिप्रायेणेदमिति भावः| दीपिकायां बाधितस्य लक्षणमाहेति| नच दुष्टलक्षणत्वे दोषेष्वतिप्रसक्तेर्दोषाणामेव तदभ्युपगम्यत तद्वत्त्वेन दुष्टत्वमङ्गीकृतं ग्रन्थकृद्भिरिति प्रकृते कथमिति वाच्यम्|  सामान्यलक्षणस्य तथाभिप्रेतत्वात् प्रकृते च हेतुबोधकयच्छब्दघटिततया दोषेऽतिप्रसङ्ग एव नेत्यभिप्रायात्| संग्रहे यस्य हेतोः निरूपितत्वं षष्टयर्थः| आश्रयतया साध्यान्वयी| तत्प्रतियोगिताको योऽभावः| प्रमाणेन तद्विरोधितप्रत्यक्षाद्यन्यतमप्रमाणेन| निश्चितो निश्चयविषयः| सः हेतुः| बाधित इत्यर्थः| दीपिकायां अत्रेति| उक्तेषु बाधान्तेषु दोषेष्वित्यर्थः| उपस्थितत्वाद्बाधस्य केन रूपेण कं प्रति प्रतिबन्धकत्वमित्याशङ्काक्रमेण तत्तद्रूपेण तं तं प्रति प्रतिबन्धकत्वं सर्वेषां वदन्नादौ बाधस्याह--बाधस्येति| साध्याभाववत्तानिश्चयस्येति| ह्रदादिर्वह्न्याद्यभाववानित्याकारकनिश्चयात्मकज्ञानस्येत्यर्थः| ग्राह्याभावनिश्चयत्वेनेतीति| तद्धर्मिकतदभावनिश्चयत्वेनेत्यर्थः| अनुमितिप्रतिबन्धकत्वमित्यनेनान्वयीति| पृथक्कृत्येति शेषः| साक्षादित्यनेनाप्येवमिति बोध्यम्| लाघवादिति| अतिरिक्तविरोधिज्ञानसामग्रीत्वेन प्रतिबन्धकत्वकल्पनापेक्षया विरोधिपरामर्शस्य साध्यभावव्याप्यवत्तानिश्चयरूपत्वेन तद्रूपेणैव  प्रतिबन्धकत्वकल्पनं न्याय्यमिति भावः| बाधसत्प्रतिपक्षेतरदोषाणां परामर्शप्रतिबन्धकत्व सामान्यत उपपाद्य विशेषरूपेण प्रतिबन्धकतां बोधयितुमुपक्रमयिता दीपिकायामाह---तत्रापीति| इतरदोषेष्वपीत्यर्थः| साधारणस्येतीति| दोषस्य प्रतिबन्धकत्वावश्यकत्वादिदमपपन्नमित्यालोच्याह---भावप्रधानेत्यादि|  भावो नाम प्रकृतिजन्यबोधे प्रकारस्त्वतल्भ्यां वाच्यः| स च क्वचिद्धर्मः क्वचिज्जातिः क्वचित्संसर्गः क्वचिद्गुणक्रियादिः सर्वोऽपि तद्रूपेण (1-भावत्वेन रूपेण)विषयः| तथाच भावः प्रधानं यस्मिन्निर्देशे इति व्युत्पत्त्या साधारणपदं ब्राह्मणादिष्यञन्तसाधारण्यबोधकमिति(-गुणवचनब्राह्मणादिभ्यः कर्मणि चेति पा. सूत्रेण.) भावः| तत्त्वं लक्षणयैवेति ध्येयम्| केचित्तु| भावपदस्य धर्मत्वेन धर्म एव शक्तिर्लाघवाद्धर्मत्वमाधेयत्वं शक्यतावच्छेदकं त्रितयानुगतं शक्यतावच्छेदकं च प्रत्येकमेव न तु सामान्यतो भावप्रत्ययत्वं भावाधिकारविहितप्रत्ययानुगतभावप्रत्ययत्वस्य दुर्वचत्वात्| तेन रूपेण ज्ञातेऽपि त्वतल्त्वादिप्रकारकज्ञानाच्छाब्दबोधोदयाञ्च| घटत्वं पटत्वमित्यादौ घटवृत्तिधर्मः पटवृत्तिधर्म इत्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः| धर्मत्वरूपेण प्रकृत्यर्थतावच्छेदकधर्ममात्रबोधकत्वव्युत्पत्त्यैव घटत्वपटत्वादिरूपधर्मविशेषमात्रलाभः| नचैवं पटे घटत्वं नास्तीति व्यवहारविरोधः घटवृत्तिधर्मस्य द्रव्यत्वादेस्तत्र सत्त्वात् अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिबललभ्यतया घटत्वादिरूपप्रकृत्यर्थतावच्छेदकधर्ममात्रप्रतियोगिताकाभावस्य बोधयितुमशक्यत्वादिति वाच्यम्| त्वतलादिभावप्रत्ययसमभिव्याहृतनञा प्रकृत्यर्थवृत्तित्वविशिष्टधर्मावच्छिन्नप्रतियोगिताकाभावो बोध्यत इति व्युत्पत्त्या तथाव्यवहारोपपत्तेः| नीलोत्पलत्वं राजपुरुषत्वमित्यादिस्थलेऽपि धर्मत्वेन रूपेण प्रकृत्यर्थतावच्छेदकधर्ममुत्पलत्वपुरुषत्वादिकमेव भावप्रत्ययो बोधयति नीलाभिन्नोत्पलवृत्तिधर्मः राजसम्बन्ध्यभिन्नपुरुषवृत्तिधर्म इत्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः| नचैवं रक्तोत्पलादावपि नीलोत्पलत्वादिव्यवहारापत्तिः प्रकृत्यर्थतावच्छेदकधर्मस्योत्पलत्वादेस्तत्रापि सत्त्वादिति वाच्यम्| कर्मधारयषष्ठीतत्पुरुषाद्युत्तरभावप्रत्ययादेः प्रकृत्यर्थवृत्तित्वविशिष्टधर्मावच्छिन्ननिरूपितसम्बन्धितबोधकतया तथा व्यवहारविरहात्| वस्तुतस्तु| कर्मधारयसमासोत्तरभावप्रत्ययस्याधेयतासम्बन्धेन पूर्वपदार्थविशिष्टोत्तरपदार्थतावच्छेदके निरूढलक्षणा| एवंच नीलोत्पलत्वमित्यादौ नीलाभिन्नोत्पलवृत्तिनीलविशिष्टमुत्पलत्वमित्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः| एवं पक्तृत्वं भोक्तृत्वमित्यादौ कृत्प्रत्ययोत्तरभावप्रत्ययस्यापि विषयित्वादिसम्बन्धेन पूर्वपदार्थविशिष्टे उत्तरपदार्थतावच्छेदके निरूढलक्षणा पाककर्तृवृत्तिपाकविशिष्टा कृतिरित्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः| तथा घटवत्त्वमौपगवत्वमित्यादौ तद्धितोत्तरभावप्रत्ययस्यापि निरूपितत्वादिसम्बन्धेन पूर्वपदार्थविशिष्टोत्तरपदार्थतावच्छेदके निरूढा लक्षणा 
घटसम्बन्धिवृत्तिघटविशिष्टसम्बन्धः| उपग्वपत्यवृत्ति उपगुविशिष्टमपत्यत्वमित्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः| तेन कृत्ताद्धितसमासेभ्यः सम्बन्धावगमस्त्वतल्भ्यामन्यत्रेति पाणिनीयसूत्रे(-गुणवचनब्राह्मणादिभ्यः कर्मणि पा. सूत्रेण|) न विरोधः| अन्यत्रापरपदार्थतावच्छेदके सम्बन्धावगमात्पूर्वपदार्थस्य सम्बन्धावगम इति तदर्थादित्याहुः| तदसत्| अनुभवापलापात् भावत्वेन भावस्य शक्यत्वे धर्मत्वादिना बोधो यथायथं समभिव्याहारलभ्यः| यद्यप्याधेयत्वरूपधर्मशक्यत्वे तथा वक्तुं युक्तंं तथापि भावपदस्य धर्मे लक्षणाङ्गीकारापत्तेत्तस्य भावस्त्वतलाविति प्रणयितुः पाणिनेः स्वारसिकप्रयोक्तृत्वभङ्गापत्तेः| एवंच घटत्वं पटत्वमित्यादौ त्वाद्यर्थे भावे प्रकृत्यर्थस्याधेयत्वसम्बन्धेनान्वये घटवृत्तित्वविशिष्टं घटत्वमित्यादिरेव बोधः| स्वोत्तरवृत्तिप्रत्यजन्योपस्थितत्वावच्छेदकार्थ एव स्ववृत्तित्वसम्बन्धताभ्युपगमेन न द्रव्यत्वादिकमादाय पटे न घटत्वमित्याद्यनुपपत्तिलेशावसर इति विद्वांसो विशेषेण विचारयन्तु|  पर्वतो वह्निमान्प्रमेयत्वादित्यत्र प्रमेयत्वनिष्ठासाध्याभाववद्वृत्तित्वरूपसाधारण्यस्य प्रतिबन्धकतावच्छेदकं रूपमाह---व्यभिचारेत्यादिना| अव्यभिचारवत्तयेत्यर्थः| तद्ग्रहस्य साध्याभाववदावृत्तित्वाभावज्ञानस्य एवमग्रेऽपीति| शब्दो नित्यः कृतकत्वादित्यत्र कृतकत्वरूपसाध्यव्यापकीभूताभावप्रतियोगित्वरूपविरुद्धस्य व्याप्तिज्ञानप्रतिबन्धकत्वमपीत्यर्थः| तदाह दीपिकायां विरुद्धस्य सामानाधिकरण्याभाववत्तयेति| व्याप्तिपदेन सिद्धान्तव्याप्तेः पूर्वपक्षव्याप्तेश्च बोधादुभयप्रतिबन्धकत्वं संभवतीति| तदुपपादयति---हेतावित्यादिना| हेतौ साध्याभाववदवृत्तित्वप्रकारकं यज्ज्ञानं तस्य हेतौ साध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानं प्रत्येव प्रतिबन्धकत्वं तदभाववत्ताज्ञानमुद्रयेति कथं हेतुमन्निष्ठेति व्याप्तिज्ञानप्रतिबन्धकेतेति मनसिकृत्योत्तरयति---मणिन्त्रादिन्यायेनेति| एतेन हेतौ साध्याभाववद्वृत्तित्वप्रकारकग्रहे साध्यतावच्छेदकस्य हेतुमन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वसिद्ध्या एतद्रूपेणापि प्रतिबन्धकताङ्गीकार्या मणित्वेन मन्त्रत्वेन नेति भावः| दीपिकायां व्याप्यत्वासिद्धस्येति| धूमवान्वह्नेरित्यादौ वह्न्यादेः वह्निमान्नीलधूमादित्यादौ नीलधूमत्वस्य गुरुतया प्रतियोगितानवच्छेदकत्वेन नीलधूमादेश्च व्याप्यत्वासिद्धस्येत्यर्थः| दीपिकायामसाधारणानुपसंहारिणोरिति| शब्दो नित्यः शब्दत्वादित्यत्र शब्दत्वारूपसाध्यसाधारण्यस्य, सर्वमनित्यं प्रमेयत्वादित्यत्रात्यन्ताभावप्रतियोगिसाध्यकत्वरूपानुसंहारिणश्चेत्यर्थः| परमुखनिरीक्षकस्येति| व्यभिचारज्ञानमुखनिरीक्षकस्येत्यर्थः| सिद्धिसत्त्वेऽनुमित्यनुदयादिति| साध्यनिश्चयेन साध्यसन्देहरूपपक्षताया अभावादिति भावः| निग्रहस्थानान्तरमितीति| प्रतिवादिपराजयस्थानविशेष इत्यर्थः| वादिप्रयुक्तहेतौ 
हेत्वाभासरूपदोषोद्ग्रावने निगृहीतो यथा वादी एवं सिद्धसाधनदोषोद्ग्रावनेऽपीत्याशयः| जरन्नैयायिकमतानुसारेणैवोपक्रमोपसंहारयोर्बोधनेऽपि सिद्धान्तमते हेत्वाभासत्वमाशङ्कते--नचेति| केवलमिति| मुख्यमित्यर्थः| प्रतिबन्धकत्वाभावेनेत्यनेनान्वयि|  सिषाधयिषासहितसिद्धदशायां सिद्धेः सिषाधयिषासहितत्वात्सिषाधयिषाविरहविशिष्टत्वाभावेन सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षतायाः सत्त्वेन नानुमितिविरोधित्वेन हेत्वाभासत्वप्रसक्तिर्नव्यमत इति हृदयम्| अत्राधिकलेखने प्रेक्षवतां प्रकरणाध्ययने प्रथमं प्रवृत्त्यभावप्रसंगादुपेक्षितमस्माभिर्नाशक्तिप्रयुक्तमित्याह---अधिकमित्यादि| अधिकं पुष्कलम्| अस्मदीयाभिनवदीधितिव्याख्यायाम्| पदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठविरचिताभिनवदीधितिव्याख्यायाम्| तर्के यः कर्कशो विचारः दुरूहकठिनविचारःतत्र या चातुरी चातुर्यं तत्र ये धुरीणास्तैरनुसन्धेयं नेतरैरित्यर्थः| इति श्रीतर्कसंग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदयव्याख्यायां भगवदर्पितायामनुमानपरिच्छेदः|| ****|| 
	उपमानं लक्षयतीति| एतदर्थमाह---अवसरेत्यादिना| अत्र यद्वक्तव्यं तत्प्रागेवाभ्यधायि| तयोः सम्बन्धः शक्तिरिति| शक्तिग्राहकं च व्याकरणादीति बोध्यम्| तज्ज्ञानमिति| गवयो गवयपदवाच्य इत्येव सामान्यज्ञानं न त्वयं गवयो गवयपदवाच्य इति, गवयान्तरे शक्तिग्रहाभावप्रसङ्गात्| ननु सादृश्यज्ञानस्यासाधारणकरणत्वात्तज्जन्यत्वलक्षणस्यौचित्येपि उपमिनोमीत्यनुव्यवसायसिद्धोपमितित्वरूपत्वे लाघवमालोच्य तदाह---लक्षणं त्वित्यादि एतेनेति| वाक्यार्थस्मरणपूर्वकं पिण्डदर्शनस्य तद्धेतुत्वाङ्गीकारेणेत्यर्थः| उभयमपीति| उक्तोभयविधस्मरणमपीत्यर्थः| सादृश्यदर्शनस्येति| करणीभूतसादृश्यज्ञास्येत्यर्थः| सहकारीति| चक्रचीवरादिवदुपकरणमित्यर्थः| सादृश्यजन्यमेव स्मरणं सहकारीति| एवेनोद्बोधकान्तरजन्यस्मरण्यवच्छेदः सहकारीति| नत्वित्यध्याहृत्य सहकारिकारणं नेत्यर्थः| एतन्मते व्यापाराभावेन व्यापारवदसाधारणकारणस्यैव करणत्वात् सादृश्यज्ञास्य तदसंभवतात्पर्येण व्यापारत्वमङ्गीकुर्वतां स्मरणस्यार्वाचीनानाममभिप्रायं वर्णयति---प्रचिस्त्विति| वर्तमानसामीप्ये प्रत्यय इति| वर्तमानसामीप्ये  वर्तमानवद्धेत्यनुशासनेन भविष्यति लटि शतृप्रत्यय इत्यर्थः| एवंचेति| वाक्यार्थस्मरणस्य गोसदृशपिण्डदर्शनोत्तरकालिकत्वे बोधिते चेत्यर्थः| व्यापारतालाभ इति| सादृश्यदर्शनानन्तरं गवये गोनिरूपितसदृशत्वत्वज्ञानोत्तरं गवये गवयपदवाच्य इत्याकारिका गवयो गवयपदशक्तिबोधविषयत्वरूपा| इदमुपमित्यन्वयि| गवयत्वरूपेति| गवय इत्यर्थः| सः लघुधर्मः धर्मितावच्छेदको यस्या इति बहुव्रीहौ कः| 
तस्माल्लघुधर्मधर्मितावच्छेदकिकोपमितिरिति समुदितार्थः| इदमुपलक्षणमिति| उपमितेः सादृश्यजन्यत्वमित्यर्थः| वैधर्म्यदर्शनेनापीति| विरुद्धो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यम्|  विरुद्धधर्म इति यावत्| यत्किंचिद्दर्शनेनापीत्यर्थः| वैशेषिकास्त्विति| काणादा इत्यर्थः| पदवाच्यत्वव्याप्येत्वादि| गवयप्रसिद्धं गोसदृश्यं तत्र  गवयपदवाच्यच्वम्। एवं चैत्रो मैत्र सदृश इत्यत्र मैत्रसादृश्यवति चैत्रे चैत्रपदवाच्यत्वं तत्र (गवये) तत्पदवाच्यत्वसत्त्वात्सादृश्यस्यैतव्द्याप्यत्वात्तत्पदवाच्यत्वव्याप्यसादृश्यवान् गवय इति चैत्र इति च परामर्शात्तत्पदवच्यत्वविधेयकानुमितिरेवेत्यर्थः| तत्सिद्धमर्थमाह---अत इत्यादि| व्याप्तिज्ञानमन्तरापीति| व्याप्तिज्ञानविरहकालेऽपीत्यर्थः| पदवाच्यत्वप्रमितेः| पदवाच्यत्वप्रकारकप्रमात्मकज्ञानस्य| अनुभवसिद्धत्वादिति| यथार्थानुभवसिद्धत्वादुपमानं प्रमाणान्तरमवश्येष्टव्यमित्यर्थः| सादृश्यं प्रभाकरमतेऽतिरिक्तः पदार्थः| षड्भावानन्तर्भूतत्वे सत्यभावानन्तर्भूतत्वादित्यनेन| यद्यन्तर्भवेत्तदा यथा गोत्वं तथाश्वत्वमिति नित्यत्वेन तद्गतसादृश्यानुपपत्तिं मन्यते| नैयायिकाश्च न क्षम्यते तस्य तद्भिन्नत्वे सति तद्गतभूयोधर्मत्त्वरूपत्वाद्यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे| स च प्रकृते आह्लादः सुखविशेषस्वरूपः| एतेनातिरिक्ताऽकल्पनेन लाघवमित्यन्यत्र स्पष्टम्| स च प्रतियोगिनि सर्वसाधारण्येन जन्यतयाऽनुयोगिनि तु रसिकस्यैव| यथा| "झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते ग्रहणसमवेला वर्तते शीतरश्मेः| तव मुखमकलङ्कं वीक्ष्य नूनं स राहुर्ग्रसति तव मुखेन्तुं पूर्णचन्द्रं विहाय" इति| मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ| स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं अहो निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम्" इत्यनुभवानुसारेण विशिष्यत इत्यलम्| इति तर्कसंग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदययाख्यायां भगवदर्पितायामुपमानापरिच्छेदः||****|| 
			अथ शब्दः| 
	शब्दं लक्षयतीति संगतिपूर्वकं लक्षयितुं लक्षणया व्याचष्टे---उपजीव्येत्यादिना| शब्दविषयकलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान्ग्रन्थकार इत्येवं प्रथमान्तमुख्यविशेष्यको बोधः| नन्वाक्षिप्तस्याप्राधान्यानुभवाल्लोके, शास्त्रे च क्रियाप्रधानमाख्यातमिति महाभाष्यकारवचनविरोधात्ते विभक्त्यन्ताः पदमिति गौतमसूत्रे क्रियाप्रधानमाख्यातं यथा पचतीति न्यायवार्तिककारकवचनविरोधात् क्रियाप्रधान्यस्यैव प्रमाणतयाभिमतप्रथमान्तमुख्यविशेष्यकबोधोद्धोषः सद्बुद्धिं नाध्यारोढुमीष्टे| तथाहि---ते विभक्त्यन्ताः पदमिति गौतमसूत्रं न्यायवार्तिककार इत्थं व्याख्यात्| द्वयी विभक्तिः स्वादयस्तिबादयश्च| तत्र स्वाद्यान्तं नाम, तिबाद्यन्तमाख्यातम्| अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपशब्दो नाम, यथा ब्राह्मण इति|| क्रियाकारक समुदायः कारकसंख्याविशिष्टः| क्रियाकालयोगाभिधायि क्रियाप्रधानमाख्यातम्| यथा पचतीति|| इदमित्थं वाचस्पतिमिश्रा व्याख्यन्| क्रियान्तरं क्रियाविशेषः तत्सम्बन्धाद्विशिष्यमाणरूपः पर्यवसितार्थकशब्दो नाम यस्याभिधेयं नियमेन क्रियाविशेषणमाकाङ्क्षति तन्नामेति फलितम्| यत्रापि क्रियापदं नास्ति तत्राप्यस्तीत्यस्येव| उदाहरणं ब्राह्मण इति| राज्ञः पुरुषः इत्यादेरपि पुरुषादिद्वारा तदाकाङ्क्षत्वं बोध्यम्| यद्वा तदभिधेयस्य राजेत्यादौ तदाकाङ्क्षत्वं बोध्यम्| अथ नामार्थमाह---क्रियेत्यादि| क्रियाशब्देन जात्यादिप्रवृत्तिनिमित्तं,(-आदिनागुमक्रिये|) कारकं तदाश्रयः|(2-यत् प्रवृत्तिनिमित्तम्|)स च (3-तदाश्रयश्च|)कारकगतसंख्यायुक्तो नामार्थः| यद्वा कारकं कर्मादिशक्तिः| संख्याग्रहणं लिङ्गस्याप्युपलक्षणम्| अयमव्ययातिरिक्तनामार्थ इति बोध्यम्| एवं च सर्वत्र नामपदेनाव्ययातिरिक्तमेव| एवंच नामार्थादिव्युत्पत्तिषु अव्ययातिरिक्तत्वविशेषणदानमिति प्रवाद एव| आख्यातलक्षणमाह---क्रियाकालेति| क्रियायाः यः कालयोगः पौर्वापर्यक्रमः कालयोगेन तस्यानुभवात् तेन घटादीनां व्यवच्छेदः| नन्विदं भुक्तेत्यादावतिव्याप्तमतः क्रियाप्रधानमिति| क्तान्तादौ हि क्रियाविशेषणमन्तरेण पर्यवश्यन्ती क्रिया गम्यते(-क्रियान्तरान्वयिनी)पचतीत्यादौ न सर्वत्र तथा| क्वचित्तत्संबद्धापि यथा पचति भवतीति, एवं च यद्वाच्या क्रिया क्वचित्क्रियान्तरानाकाङ्क्षा तदाख्यातमिति फलितम्| एतत्पक्षे कर्तव्यमित्यस्य नामलक्षणाक्रान्तत्वाभावात् क्रियान्तरानाकाङ्क्षत्वाच्च आख्यातत्वमेवापतति| एवं पचतिरूपमित्यादेरपि| अत्र  क्रियाप्रधानमिति निरुक्तसमानाकारशब्देन निरुक्तभाष्योक्तरीत्या प्रत्ययार्थकालकारकसंख्यापेक्षया धात्वर्थप्रधानत्वं सूचितम्| पञ्चमे न्यायभाष्येऽपि क्रियाकालयोगाभिधाय्याख्यातं धात्वर्थमात्रं च कालाभिधानविशिष्टमिति 
कालेनाभिधानेन कारकेण च विशिष्टं धात्वर्थमात्रमाख्यातार्थ इति तदर्थः| तस्यैव व्याख्यानं क्रियाप्रधानमिति वार्तिककृता कृतं तत्रैव सूत्रे प्रकरणान्तरे वार्तिककार आह---विशेषणविशेष्यभावस्यैकविधत्वाद्यादिगोशब्दस्य तिष्ठतिशब्दस्य चैकमभिधेयं भवति ततो विशेषणविशेष्यभावापन्नयोर्गोशब्दतिष्ठतिशब्दयोः सामानाधिकरण्यं युज्यते नान्यथेति| अनेन स्पष्टमेव कारकस्य प्रत्ययार्थतोक्ता विशेषणता चोक्ता| एवंच कृतिर्वाच्या प्रथमान्तार्थमुख्यविशेष्यकोबोध इति चार्वाचां शुक्ललाघवादितर्कैकशरणानां 
कुकल्पनाविलसितमिति स्पष्टमेवेति चेन्न| भाष्यावार्तिकतात्पर्यानवधारणात्| तथाहि क्रियते निष्पाद्यते यया सा क्रिया कृतिस्तस्याः कालयोगः वर्तमानादिकालसम्बन्धः| तथाच जनकतासम्बन्धेन धात्वर्थप्रकारककृतिविशेष्यकबोधजनकमाख्यातमिति आख्यातार्थवारणाय| एवं भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति यास्कवचने भावशब्देन भावयतीति व्युत्पत्त्या जनकतासम्बन्धेन धात्वर्थोत्पादनात्कृतिरेवैवं च चैत्रः पचतीत्यादौ चैत्रकर्तुकवर्तमानकालिका पाकामुकूला कृतिस्तदनुकूला वर्तमानकलिका भावनेति वा बोधः| एतेन क्रियाप्रधानमाख्यातमिति महाभाष्यं व्याख्यातम्| ननु भ्वादिसूत्रे क्रियाशब्देन धात्वर्थप्रत्ययोऽनुपपन्नोऽनया व्युत्पत्त्येति चेन्न तेनापि फलोत्पादात्फलकरणकत्वाभावादेवं तर्हि पुनरप्यन्यतरविशेष्यकबोधप्रसक्त्या विनिगमकं दुर्वचमिति दुर्वचम्| स्वानुभावानुरोधेन कृतेरेव विवक्षणीयतयाऽदोषात्| न्यायवार्तिककाराणां तु कृतिमात्र एव तात्पर्यावधारणात्| अत्रार्थे कृञ्धातोर्बाहुलकत्वात्कुञ्जः शचेति भावविहितस्य अकर्तरि च कारके संज्ञायमित्यधिकृत्य श्रिणीभुवोऽनुपसर्ग इति विहितस्य च करणकर्त्रोर्विधानसाधुत्वमिच्छन्ति केचित्| परे तु करणं कृञः शचेति भावे शः| प्रधानशब्दः प्रधानत्वविशिष्टार्थः| क्रियायाः प्रधान इति तत्पुरुषः षष्ठ्या निरूपितत्वमर्थः| तस्य च प्रधानत्वान्वयात्क्रियानिरूपितप्रधानत्वाश्रय इत्यर्थः| स यत्रास्तीत्यर्थेऽर्शआद्यजन्तः अन्यपदार्थः आख्यातं तेन क्रियानिरूपितप्रधानत्वाश्रयोऽर्थात्कृतिरूपो योऽर्थस्तदधिकरणं वाचकतयाख्यातमिति बोधोऽतो न प्रोयगक्लिष्टकल्पना| नापि नामलक्षणे क्रियाशब्देन धात्वर्थासंगतिः| भाव्यते उत्पाद्यते अनेनेति भावः कृतिः सा प्रधानं यस्य तदाख्यातमिति यास्कार्थः| नचैवमपि प्रधमान्तार्थमुख्यविशेष्यकबोधोऽसिद्ध इति वाच्यम्| प्रधानकृत्याक्षिप्तस्यापि प्रधानत्वमित्याशयात्| एवं च पश्य मृगो धावति इत्यादौ धावनकर्तृमृगकर्मकविधिविषयदर्शनसंबोध्यस्त्वमिति बोधः| मृगस्य दृशिक्रियायां कर्मत्वे द्वितीयापत्तिस्तु वाक्यार्थभूतकर्मता (-तथाच मृगमात्रस्य कर्मत्वाभावात्तद्बोधकमृगपदान्न द्वितीया|)सम्बन्धेनान्वयाद्वारणीया| एतेन द्वितीयायां शतरि धावन्तमित्याद्यापादनमनुपादेयम्| केवलमृगपदार्थस्य कर्मत्वेन 
दृशिक्रियान्वयतात्पर्ये मृगं पश्येति तु भवत्येव| धावनक्रियाविशिष्टमृगकर्मकदर्शनविधेयत्वे विशेषणीभूते धावने तत्त्वं नानुपपन्नम्| मार्गकर्तृकोत्कटधावनकर्मकदर्शनस्यैव विधेयत्वतात्पर्यात्| एतेन सुन्दरस्तन्डुलं पचतीत्यादौ तण्डुलरूपनामार्थस्य कर्मतासम्बन्धेन पचिक्रियायामन्वये नामार्थधात्वर्थयोः साक्षाद्भेदसम्बन्धेनान्वयान्नामार्थेत्यादिव्युत्पत्तिविरोधापत्तिशङ्कानिरस्ता वाक्यार्थस्य धात्वर्थे भेदेनान्वयस्वीकारे क्षतिविरहात् ननु धावनानुकूलकृत्याश्रयमृगरूपार्थस्य नामार्थत्वाव्द्युत्पत्तिविरोधः प्रकृतेऽपि सम इति चेन्न| नामार्थपदेन केवलनामार्थतात्पर्यादेवमप्यन्तरङ्गत्वात्प्रथमैव युक्तेति चेत्प्रधानकार्यस्यान्तरङ्गादपि बलवत्त्वस्य भाष्य(2-प्रधानकार्य सर्वतो बलवदिति न्यायस्वरूपम्|) संमतत्वेनादोषात्| नीलविशिष्टघटस्य दर्शनकर्मत्वे द्वितीयासम्पादनं तु क्रियान्तरकर्तृत्वावरुद्धार्थस्य कर्मत्व एव कर्मतासम्बन्धस्य वाक्यार्थत्वाभ्युपगमेन "श्रुत्वा ममैतन्माहात्म्यं तथाचोत्पत्तयः शुभा" इत्यत्र तद्वारणाय सन्तीत्यध्याहार्यम्| "पश्य लक्ष्मण पम्पायां बकः परमधार्मिक" इत्यत्रेव| एवंच नीलघटो जानामीत्यनुपपत्तिं श्रुत्वा ममैतन्माहात्म्यमित्यादेरार्षत्वं चाश्रित्य मृगस्य दृशक्रियायां कर्मत्वे द्वितीयापत्तिवारणाय वाक्यार्थस्य कर्मत्वाभ्युपगमोऽनुचित इति वदन्तो वैयाकरणकेसरिणः प्रष्टव्याः| एवं च क्रियान्तरकर्तृत्वावरुद्धप्रथमान्तार्थस्य क्रियान्तरे कर्मतासम्बन्धेनान्वये उपस्थितेरङ्गीकारान्न कुत्रापि दोषलेशः| अत्राप्यस्तीत्यध्याहारे च नीलघटो जानामीतीष्यत एवेत्येवं सुधियो विदांकुर्वन्तु| पचतिभवतीत्यतः वर्तमानपाकानुकूला कृतिर्भवतीति बोधादेकवाक्यत्वाक्षतिरित्यविकलमखिलम्| क्रियामुख्यविशेष्यकबोधे चैत्रः पचतीत्यादावाश्रयस्याधेयतासम्बन्धेनैव क्रियायामन्वयौचित्येन चैत्रो न पचतीत्यादौ नञः समभिव्याहारे आधेयतासम्बन्धेन पाकक्रियाकर्त्रभावबोधात्प्रतियोग्यभावान्वयाविति (3-प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायस्वरूपम्|) न्यायाद्वृत्त्यनियामकाधेयतासम्बन्धेनाभावप्रत्ययानासंभावात्प्रथमान्तार्थमख्यविशेष्यकबोध एव मुख्य इति| किंच | प्रयाति ते गुरुस्त्वं तच्चरणावभिवादयेत्यादौ तच्छब्देन गुरोरप्रधानस्य परामर्शसंगतिः सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात्| किंच| त्रयः कालाः इत्यादौ ईश्वरेण ज्ञायन्त इति योग्यक्रियाध्याहारेणास्तिर्भवन्तीपरः(-अस्ति अस् धातुः| भवन्तीति लटः प्रातां संज्ञा| भुवो झिच् | कृदिकारादिति णीच्||) प्रथमपुरुष इति कात्यायनवाक्यमुपलक्षणविधया योग्यक्रियान्वयतात्पर्यग्राहकमिति ते सर्वैरनुसर्तव्या इति तच्छब्देन कालत्रयस्य परामर्शः| क्रियाप्राधान्ये तु न स्यात्| ननु कर्मप्रत्ययसमभिव्याहारे फलाश्रयमुख्यविशेष्यकबोधस्य वैयाकरणसंमतत्वेन वादिनोरेकविषयतया न दोषावसर इति चेन्न नव्यशाब्दिकसिद्धान्ते आश्रयप्रकारकफलमुख्यविशेष्यकबोधस्यैव तत्राभ्युपगमात्| तस्यापि धात्वर्थत्वेन क्रियात्वव्यपदेशः| वस्तुतस्तु नैयायिकमतेपि न सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एव बोधः किंतु यथायथं तत्तद्विशेष्यकः| इत्थं च चैत्रः पचतीत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधेऽपि पश्य मृगो धावति इत्यादौ मृगकर्तृकधावनस्य विषयतया दर्शनादन्वयेन क्रियाविशेष्यकबोधाङ्गीकारेऽपि बाधकाभावः विशेषणविशेष्यभावस्य तात्पर्यग्रहमात्रार्थतया क्वचिद्धात्वर्थविशेष्यकबोधानङ्गीकारे क्षतिविरहात्| अत एव पचतिभवतीत्यादौ पाकानुकूला कृतिर्भतीत्यादिभावनाविशेष्यकबोधाङ्गीकारे  बाधकाभावात्| अन्धः आकाशं न पश्यतीत्यतः आकाशविषयकदर्शनाभावावानन्धः इति प्रथमान्तार्थमुख्यविशेष्यकबोधाप्रसिध्द्या विशेष्यभूते दर्शने एवान्धवृत्तित्वाकाशविषयकत्वोभयभावप्रकारकत्वाङ्गीकार आवश्यक इति ध्येयं धीमद्भिरित्यलम्|  यच्च तत्रैव सूत्रे प्रकरणान्तरे वार्तिककार आह--विशेषणविशेष्यभावस्यैकविधत्वाद्यदि गोशब्दस्य तिष्ठतिशब्दस्य चैकमभिधेयं   भवति ततो विशेषणविशेष्यभावापन्नयोर्गोशब्दतिष्ठतिशब्दयोः सामानाधिकरण्यं युज्यते नान्यथेत्यनेन स्पष्टमेव कारकस्य प्रत्ययार्थतोक्तेति कथं कृतेः प्रत्ययार्थत्वमित्युक्तं तदपि न युक्तं वार्तिकतात्पर्यनवधारणात्| तथाहि भूतलं घटवद्भूतले घट इत्यत्र यथा न तथात्र विशेषणविशेष्यभावव्यत्यासाभावतात्पर्यकमिदमत्र गौस्तिष्ठति तिष्ठति गौरत्रेतीति बोधनाय वार्तिककार आह--विशेषणविशेष्यभावस्यैकविधत्वादिति| विशेषणविशेष्यभावस्यैकरूपत्वादित्यर्थः| यदेव तिष्ठति शब्दोपस्थाप्यगतिप्रतिबन्धानुकूलकृतिरूपं गवि विशेषणताश्रयं यदेव च गोशब्दोपस्थाप्यगोरूपं विशेष्यताश्रयं तत्तदेवोक्तस्थलवन्न विपरीतमिति निर्गलितार्थः| एकविधत्वमेव स्पष्ययति--यदीत्यादिना| यदीत्यस्य भवतीत्यनेनान्वयः| गोशब्दस्याभिधेयं निरुक्ततिङन्तसमभिव्याहृतप्रथमान्तगोशब्दजन्यबोधीयविशेष्यताश्रयीभूतं   तिष्ठतिशब्दस्य 
चाभिधेयं प्रथमान्तगोशब्दसमभिव्याहृततिष्ठतीति तिङन्तजन्यबोधनिरूपिततिङन्तार्थनिष्ठप्रकारतानिरूपितविशेष्यताश्रयीभूतं  चैकं भवतीत्यर्थः| ततः तदेत्यर्थः| स्वोपस्थाप्यार्थद्वारा विशेष्यविशेषणभावापन्नयोर्गोशब्दतिष्ठतिशब्दयोः सामानाधिकरण्यमेकव्यक्तिवृत्तित्वं प्रथमान्तगोशब्दसमभिव्याहृततिष्ठतिजन्यबोधीयस्वार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनाधिकरणं यत् गोवस्तु तदेव तिङन्तसमभिव्याहृतस्वजन्यबोधीयतिङन्तार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेनगोशब्दाधिकरणं भवतीति निरुक्तसम्बन्धेन एकव्यक्तिवृत्तित्वं तयोर्बोध्यम्| नान्यथा| प्रकारान्तरेण तयोरेकवृत्तित्वरूपसामानाधिकरण्यं न युज्यत इत्यर्थः| तस्मात्सुकल्पनाविलसितमेवान्यथा स्वतन्त्रप्रमाणाग्रगण्यसूत्रवार्तिकविरुद्धत्वे तन्मूलकत्वेन प्रथमान्तमुख्यविशेष्यकबोधं लाघवादाख्यातस्य कृत्यर्थत्वं च वर्णयन्तः सर्वे दीधितिकारादयः प्रमाणप्रसिद्धिं कथमुद्वहेयुरिति कुशाग्रधियां कुकल्पनाविलसिताभिधानं सुकल्पनया विलासयन्तु| अथाख्यातस्य कर्तरि शक्तिः लः कर्मणीति सूत्रे कर्तरि कृदिति सूत्रादनुकृष्यमाणस्य कर्तृरूपार्थस्य परिच्छेदकतया कर्तृपदस्य नेतरार्थकत्वमनुशासनविरोधादिति वैयाकरणमतं तन्न| कर्तरीति पदस्य  लक्षणया कर्तृत्वबोधकतया कृत्यर्थपरिच्छेदकत्वात्| न च लक्षणयां गौरवं कृतीनामनन्तानां शक्यतावच्छेदकत्वमपेक्ष्यैकस्य कृतित्वस्य  शक्यतावच्छेदकत्वे लाघवात्| अनन्यलभ्यार्थन्यायेनात्रैव शक्तेरुचितत्वाच्च| नच चैत्रः पचतीत्यत्रानभिहितकर्तरि  तृतीयापत्तिः कर्तृगतैकत्वादिसंख्यानभिधाने तृतीयेत्यनुशासनार्थत्वात्| अतएव चैत्रेण पच्यते तण्डुल इत्यत्र तण्डुलपदोत्तरं न द्वितीया| तदनभिधायकत्वं च तद्विशेष्यकसंख्याप्रकारकशाब्दबोधाननुकूलत्वम्| न तद्गतसंख्यानिष्ठवृत्त्यनिरूपकत्वम्| चैत्रेण पच्यते तण्डुल इत्यत्रैकत्वावच्छिन्ने  एकत्वमात्रे एकवचनवृत्तावेकत्वस्याख्यातनिरूपितत्वाच्चैत्रपदोत्तरं तृतीयानापत्तेरिति वदन्ति| वस्तुतस्तु| प्रथमया परया बाधान्न तृतीयाप्रसङ्गः| नचैवं सति पचन्तं देवदत्तं पश्य पचते देवदत्ताय देहीत्यादौ शतृशानजादीनामपि लादेशत्वाविशेषेण कृतिमात्रबोधापत्तौ नामार्थयोरिति व्युत्पत्तौ संकोचनीयत्वापात इति वाच्यम्|  व्युत्पत्त्यनुरोधेन कर्तृपदं कुत्सु स्वार्थपरं तिङ्क्षु कृतिपरमिति वैषम्याङ्गीकारेणोपपत्तेः| अभिधानस्य प्रायेण तिङ्कृत् तद्धितसमासैरङ्गीकारात् कृदादीनां च स्ख्याऽवाचकतया कर्तृकर्मगतसंख्यानभिधायकत्वेन तृतीयानियामकत्वस्य दुर्वचनतया कृदादिसमभिव्याहारे तृतीयानापत्तिरित्यादि वदन्तोऽपि समाहिताः| कर्त्रनभिधायकत्वस्यैवात्राभ्युपेयत्वात्| सति तात्पर्ये एकस्यैव नानार्थे शक्तौ वैलक्षण्यस्याबाधकत्वात्| यत्तु तिबादीनां कर्तृवाचकत्वे पचतिरूपं पचतिकल्पं देवदत्त इत्यादौ रूपप्कल्पबन्तनामार्थस्य देवदत्तेन सममभेदान्वयापत्तिरित्याहुः| अत्रेत्थमगत्या कृत्याक्षिप्तकर्त्रभेदेनादोष इति| रूपप्कल्पपौ तु कृतिप्राशस्त्यन्यूनतामादायैव साधू| कर्तृपदस्य कर्तृत्वपरतया कर्तरि विशेषणतया भासमानव्यापारमात्रबोधकत्वेन तात्पर्यमर्यायदा चेतने कृतेरचेतने व्यापारस्य बोधाद्रथो गच्छतीत्यादौ नानुपपत्तिलेशावकाशः| यच्चोक्तं व्यापारार्थत्वे व्यापारस्य धातुलभ्यत्वेनानन्यलभ्यो हि  शब्दार्थ इति न्यायविरोध इति| तदपि धातोः फलमात्रे शक्तिमभ्युपेत्य व्यापारमात्रे आख्यातस्य शक्तिं नाभ्युपेत| तयोश्च 
जन्यजनकभावादिसंसर्गेणान्वयात्प्रत्ययोपनीतवर्तमानत्वादिविशिष्टव्यापारे प्रकृत्यर्थफलस्यानुकूलतासम्बन्धेनान्वये कर्तृप्रत्ययसमभिव्याहारे तण्डुलं पचतीत्यादौ तण्डुलवृत्तिफलविशेषजनकवर्तमानकालिकव्यापारवांश्चैत्र इति, चैत्रेण पच्यते तण्डुल इत्यादौ तु चैत्रनिष्ठव्यापारजन्यफलविशेषशाली तण्डुल इत्यर्थः| फलव्यापारयोर्विशेषणविशेष्यभेदादेव कर्तृकर्मप्रत्ययव्याहारा इति प्रोचुभट्टाचार्या आख्यातदीधितौ  तेनैव दत्तोत्तरत्वात्| ननु फलस्य धातुलभ्यत्वाद्वितीयाया न कर्मत्वमर्थ इति चेत्फलान्वयिवृत्तित्वस्यैव तदर्थत्वादेवं व्यापारान्वयिवृत्तित्वस्यैव तृतीयार्थत्वादित्यनवद्यम्| यत्त्वाहुरिह जरन्नैयायिकाः| आख्यातस्य यत्नो वाच्यः, पचति पाकं करोतीति करोतिना सर्वाख्यातविवरणात् व्यवहारादिव बाधकं विना विवरणादपि व्युत्पत्तेः। किं करोतीति यत्नपक्षे पचतीत्युक्ते तस्य यत्नार्थकत्वं विनाऽनुपपत्तेश्चेति| जानातीत्यादावाश्रयत्वे पच्यतीत्यादौ च प्रतियोगित्वे निरूढलक्षणेति नव्याः| अधिकमन्यत्रानुसंधेयम्| अत्र शाब्दप्रमितिकरणं शब्दः| शाब्दत्वं च शाब्दात्प्रत्येमीत्याद्यनुभवसिद्धो जातिविशेषः| प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणं बाधितार्थज्ञानजन्यशब्दाद्यथार्थशाब्दबोधानुत्पत्तेः| अनुकरणशुकादिवाक्याच्च यथायथं यथार्थायथार्थशाब्दबोधोदयसंभवात् अत्रार्वाचीनमते ज्ञायमानशब्दस्य करणत्वं न तु शब्दज्ञानस्य करणत्वं यस्य शाब्दबोधस्तस्यार्थस्मारकतया शब्दस्य हेतुत्वमित्यभिमानेन मौनिनः पुस्तकदर्शनमात्रेण श्लोकादौ शब्दभावेऽपि शाब्दोदयानुपपत्तिनिरासं मध्यमात्मकशब्द(-अथवा सूक्ष्मशब्दोच्चारणाच्छाब्दोऽत एवोच्चरितः शब्दः प्रत्यायको नानुच्चारित इति भाष्यादित्याहुः|| वाक् चतुर्विधा, परा पश्यन्ती मध्यमा वैखरी च, तत्र परा वाक् मूलचक्रस्था पश्यन्ती नाभिसंश्थिता| हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा|| इति||) एव शाब्दकरणमिति मन्यमानमतानुसारेण पूर्वोत्तरयोरुपजीव्योपजीवकभावः साक्षादसंभवीत्याक्षिप्य परम्परया तत्साधयिष्यन् एतदनुपपत्त्यैव फलयोस्तदिति परोक्तं व्यवस्थापयन्नाह---अत्रेत्यादि| अत्र शब्दनिरूपणे इत्यर्थः| ज्ञायमानशब्दस्य  शब्दप्रमाणतयेति| ज्ञानविषयीभूतशब्दस्य शाब्दप्रमितिकरणशब्दस्वरूपतयेत्यर्थः| शब्दे उपमानोपजीवकत्वाभावादिति| गोसदृशो गवय इति सादृश्यज्ञानोपजीव्यतानिरूपितोपजीवकत्वं शक्तिपरिच्छित्तिरूपोपमितौ प्रसिद्धं न शब्द इति भावः| उपमितिशाब्दबोधरूपफलयोः संगतिर्बोध्येति| उपमानजन्योपमितिशब्दजन्यशाब्दबोधरूपफलयोः संगतिर्बोध्येत्यर्थः| ननु शब्दं लक्षयतीति ग्रन्थेनोपमानशब्दयोः संगतिरुक्ता कथं संगच्छतामिति चेच्छब्दपदे लक्षणया शाब्दबोधो विवक्षणीय इत्यभिप्रायात् | तथाहीति| उक्तफलयोः संगतिमेवोपपादयतीत्यर्थः| शक्तिपरिच्छित्तिरेवोपमितिरिति शक्तिनिर्णय एवेत्यर्थः| तस्याश्चेत्यादि| तस्या उक्तोपमितेः| शाब्दबोधोपजीव्यत्वेन शब्दशक्तिनिर्णयोत्तरमेव शब्दादर्थोपस्थितेरनुभवादिति भावः| अन्यदुक्तार्थकम्| उक्तरीत्या फलनिष्ठत्वसंभवेऽपि शब्दं लक्षयतीति ग्रन्थस्वारस्यभङ्गापत्तिमालोच्याह--स्वाश्रयेत्यादि| स्वं उपजीव्योपजीवकत्वं तदाश्रयावुक्तफले तत्करणत्वमुपमानशब्दगतं तद्रूपपरम्परासम्बन्धेन करणयोरुपमानशब्दयोरनन्तराभिधानप्रयोजकत्वं संगतिरिति समुदितार्थः| मौनिनः श्लोकादौ वैखरीरूपशब्दाभावेऽपि शाब्दज्ञानादेव शाब्दबोधोऽनुभवसिद्ध इत्यभिप्रेत्याह---शब्दज्ञानस्येत्यादि| गवये शक्तं यद्गवपदं तद्विषयकत्वेनोपमितेः शब्दप्रमाणतया| शाब्दप्रमितिकरणस्वरूपतयेत्यर्थः| उपमानजन्यत्वस्य सादृश्यज्ञानजन्यत्वस्याक्षततया अबाधिततया स्वरूपयोरपि शब्दज्ञानोपमानकरणयोरपि संगतिरिति मन्तव्यम्| स्वीकर्तव्यमिति समुदितार्थः| उपकाराय मूलमूलं विवृणोति--मूलेत्यादिना| अप्रमाणशब्दस्य आप्तोक्तित्वस्याभावो यतः आप्तस्य यथार्थवक्तृत्वादत आह--प्रमाणशब्द इति तदर्थ इति| आप्तवाक्यमिति लक्षणमिति| अत्र भावप्रधानो निर्देशः| तादृशवाक्यमुदाहरति---भवतीत्यादि| तव्द्यतिरेकिणमुदाहरति---नत्वित्यादिना| तत्र हेतुमाह---तदित्यादिना| प्रमाणशब्दनिष्कृष्टार्थं दर्शयति---प्रकृतेत्यादिना| एतेन शुकादिप्रयुक्ताबाधितार्थकवाक्यस्यानुक्रियमाणद्वारा प्रमाणशब्दत्वं ध्वनितम्| प्रमाणशब्दात्मकवाक्ये वाक्यार्थज्ञानजन्यत्वविशेषणं प्रयोगहेतुतया सार्थकमित्याह---वाक्येत्यादिना| स्फुटमेतच्छब्दमणाविति| तत्र हि "प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यशब्दः प्रमाणमि"ति प्रयोगहेतुभूतं प्रयोगकारणीभूतं यदर्थतत्त्वज्ञानं यदर्थविषयकं तत्त्वज्ञानं तज्जन्यः प्रमाणं शब्दः इत्यन्वयः| प्रमाणं शब्दः इति लक्ष्यनिर्देशो बोध्यः| प्रथमतो येनकेनापि प्रमाणेन वक्तुर्वाक्यार्थज्ञानं ततः परस्य वाक्यार्थज्ञानं भवत्विति वाक्यार्थज्ञानेच्छा ततो वाक्यार्थज्ञानरूपेष्टसाधनताज्ञानात्कृतिसाध्यताज्ञानसहकृतात्कण्ठाभिघातादौ  चिकीर्षा ततः कण्ठाभिघातादिसाध्यकण्ठाद्युपादनकप्रवृत्तिः| ततः कण्ठादिचेष्टाविभागादिक्रमेण कण्ठाभिधाताद्युत्पत्तिः| ततो वाक्योत्पत्तिरिति प्रणाल्या प्राचां नये परम्परया वक्तृवाक्यार्थबुबोधयिषापूर्वकवाक्यत्वावच्छिन्नं प्रति वक्तृवाक्यार्थज्ञानस्य हेतुतया सर्वत्र लक्षणं संगमनीयम्| पदप्रयोजनं यथायथमूहनीयम्| ननु केवलप्रमाणशब्दस्य लक्ष्यत्वादत्र वाक्यात्मकस्य तत्त्वोक्तिर्विरुद्धेति चेन्न| उक्तप्रणाल्या  वाक्यात्मकस्यैव तत्त्वेन मणिकृदभिप्रायात्| सर्वत्र वाक्यादेवार्थबोधजननाद्वारमित्यादौ यथायथं पिधेहि उद्धाटयेति वा क्रियामध्याहृतैव तद्वाक्यार्थबोधस्य वक्तृतात्पर्यानुमानात्सर्वानुभवसिद्धत्वात्| अत एव तत्र वाक्यस्फोटो मुख्यो वाक्यादेवार्थप्रत्ययादिति स्पष्टं व्याकरणनिबन्धेषु|  तत्रहि वाक्यादेवार्थबोधस्य सर्वानुभवसिद्धत्वेन वाक्यस्यैव वर्णव्यतिरिक्तस्य वाचकत्वं व्यवस्थापयन्त्यभिज्ञा इति| तथाहि---वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसंगात्समुदायस्य वाचकत्वमुपेयं तत्तु न युक्तम्| वर्णानामुत्पत्तिपक्षे यौगपद्येनानुत्पत्त्या अभिव्यक्तिपक्षे तु अनुविनाशिक्रमिकाभिव्यक्त्या समुदायाभावात्समुदायत्वमेकबुद्धिविषयत्वम्| नच पक्षद्वयेऽपि पूर्ववर्णानुभवसंस्कारसहकृतान्त्यवर्णानुभवहेतुकैकस्मृत्युपारूढवर्णानां वाचकत्वमस्त्विति वाच्यम्| तथाच सति सरो रस इत्यादावर्थप्रतीत्यविशेषप्रसङ्गात्| नच संस्कारवशादव्यवहितोत्तरत्वसम्बन्धेन पूर्ववर्णवत्त्वं तदुत्तरवर्णे प्रत्यक्षेण गृह्यते| एवमुपस्थितविशिष्टतद्वर्णवत्त्वं तदुत्तरवर्णे | तथाच सरो रस इत्यादौ विशेषोपपत्तिरिति
वाच्यम्|  तथापि वर्णसमूहरूपपदस्य कदाप्यसत्त्वेन तत्र शक्तेः कल्पयितुमशक्यत्वात्| नच पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति न काप्यनुपपत्तिरिति वाच्यम्| तथापि गामानयेत्येकं वाक्यमित्यबाधितैकप्रतीतेः सर्वसंमताया विना वाक्यस्फोटमनिर्वाहात्| न खल्वियमभिन्नवस्तुविषया बुद्धिः परस्परव्यतिरिक्तनानावर्णानेव गोचरयितुमर्हति| नच वनमिति बुद्धेर्वृक्षा इव वाक्यमिति बुद्धेर्वर्णा एव विषया भवन्तीति वाच्यम्|तत्रैकदेशस्येवात्रैकबुद्धिविषयत्वादेरनुसन्धानाभावात्| तस्मादेकोऽनवयवो वाक्यस्फोटः शब्दब्रह्मापरनामधेयोऽङ्गीकार्यः| स्फुटत्यर्थोऽस्मादिति स्फोटः| सच वर्णानानिव ध्वनिप्रकाश्यः| यथा पटे नानारञ्जकद्रव्याहितनानावर्णोपरागः क्रमेण तथैकस्मिन्नेव स्फोटे उच्चारणक्रमेण क्रमवानिव तत्तद्वर्णस्य रूपानुरागः| स तु विवर्ताधिष्ठाने शब्दब्रह्मणि विषयादिरिवाविद्याकल्पितो व्यवहारिकनित्यत्ववानिति न दोषः| नच स्फोटस्यैकत्वेन कथमस्मादविलक्षणाद्विलक्षणतत्तदर्थबोध इति शङ्क्यम्| यतो मणिकृपाणदर्पणादौ मुखमभिन्नमपि भिन्नमिव नियतगौरत्वादिवर्णपरिमाणविशेषमप्यनेकविधवर्णपरिमाणमिव यथा प्रतीयते तथा प्रयत्नभेदभिन्नेषु ध्वनिषु स्फोट एकोऽप्यनेकवर्णात्मेव निरवयवोऽपि सावयव इव प्रतीयते| तथाचौपाधिकभेदः स्फोटस्येति विलक्षणबोधोपपत्तिः| तत्र प्रतिवाक्यं संकेतग्रहासंभवाल्लघूपायेन तदन्वाख्यानाय कल्पनया पदानि विभज्य तेषु प्रकृतिप्रत्ययभागान्कल्पयित्वा कल्पितान्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्र एव परिकल्पयन्तिस्माचार्याः| एवं तत्तदवयवतत्तदर्थबोधनेन समुदायस्य तत्तदर्थस्य च बोधने तात्पर्यमृषीणामिति स्थितम्| परन्तु कृतकस्यानित्यत्वनियमादिस्यापि शब्दप्रयोगोभयोत्पन्नयत्नाभिहताग्निना नाभिप्रदेशात्प्रेरितो वायुर्वेगान्मूर्ध्वपर्यन्तं गत्वा प्रतिनिवृत्तो वक्त्रं प्राप्योक्तयत्नसहायेन तत्तस्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तस्थानान्याहत्य वर्णानाभिव्यनक्तीत्युक्तत्वात्परम्परया कृतकत्वमादायानित्यत्वं कथं न प्रलपेयुरस्य चैकत्वे सर्वप्रतीतिविरोधात्| नचाविद्ययात्मानेकत्वं इवास्यानेकत्वभ्रम इति वाच्यम्| एकत्वे बोधवैलक्षण्यानुपपत्त्यौपाधिकभेदस्य तैरङ्गीकारात्| वास्तविक एवेति वयं ब्रूमः| स एवायं शब्द इत्यभेदप्रत्ययोत्पत्तिस्तु भेदमूलकसादृश्यग्राहकतयोपपद्यते| नच शब्दानामनित्यत्वे कथमुद्धुष्टाः शब्दाः स्मर्येरन्निति वाच्यम्| अनित्यघटस्येव बाधाभावात्| ननु नित्यत्वे प्रतिवाक्यं प्रयत्नापेक्षणात्सदावर्तेरन्प्रकाशेरंश्च सदा व्यञ्जनकाभावादिति चेन्न| अनित्यत्वेऽपि व्यञ्जकेन तद्ग्रानस्याप्रतिहतत्वात्| सिद्धान्तनयेऽपि ब्रह्मातिरिक्तस्य सर्वस्यानित्यत्वाङ्गीकारात्| नच  ब्रह्मात्मत्वमङ्गीकर्तृणामनित्यत्वापादनं दृष्टान्तप्रायमिति वाच्यम्| आरोपमात्रत्वेन श्रद्धाजाड्यस्य भवत्कुलप्रसिद्धत्वेऽपि सर्वैरङ्गीकारे मानाभावात्| अपिच भवन्नय एव "एकः शब्दः सम्यग् ज्ञातः सुष्टु प्रयुक्तः स्वर्गे लेके च कामधुक् भवती"ति महाभाष्ये पतञ्जल्युक्तेः स्फोटात्मकब्रह्मज्ञानस्य स्वर्गलोकयोः कामधुक्त्वं दर्शितं न निरतिशयस्वरूपानन्दावाप्तिरूपं फलम्| तथाच ब्रह्मत्वं मनःकल्पितमेव| किंचैकशब्दसम्यग्ज्ञानाद्यस्य कस्यचित्तत्फलधुक्त्वमापद्यते| एकोऽखण्डः सर्ववाक्यात्मा स्फोट इति ज्ञानादेव तदिति चेत्तदेकज्ञानमात्रेण तदेकोच्चारणमात्रेण वा तत्त्वप्रसङ्गात्| सर्वस्फोटात्मब्रह्मज्ञानं तदुच्चारणं च योगिनामेव नास्मदादीनामिति व्याकरणाध्ययने सर्वेषां प्रवृत्तिर्न स्यात्| किं च ब्राह्मणो विवर्तधिष्ठानत्वात्सर्गलोकयोर्विवृत्तत्वेन विवृत्तफलभोक्तृकामनायाः सिद्धान्तशास्त्रविरुद्धत्वात्| तस्मादारोपितब्रह्मत्वं शालिग्रामशिलाविष्णुन्यायेन साधानवस्थापन्नं सांकेतिकं बोध्यमस्माकं तु कार्यमात्रमनित्यं तेन वेदस्य पौरुषेयत्वेनानित्यत्वसिद्धिः| प्रामाण्यमीश्वरोक्तत्वादेव| तल्लक्षणं तु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तं च यत्प्रमाणं तज्जन्यप्रमितिविषयार्थको यस्तदन्यत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यो यः प्रमाणशब्दस्तत्त्वमित्यर्थः| वेदजन्यप्रमितिविषयार्थस्य शब्दप्रमाणजन्यत्वं तथा 
शब्दोपजीव्यनुमानप्रमाणजन्यत्वं न तु तदतिरिक्तप्रत्यक्षप्रमाणजन्यत्वं वेदविषयार्थस्य चक्षुरविषयत्वात्| एवं यत्किंचिच्छब्दजन्यवाक्यार्थज्ञानाजन्यप्रमितिविषयोऽर्थो न वेदस्येति लक्षणसमन्वयः| व्यासादिचाक्षुषजन्ये भारतादौ दृष्टार्थकायुर्वेदादौ चातिव्याप्तिवारणाय सत्यन्तम्| उत्तरखण्डं शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमितिविषयार्थकशब्दे परार्थानुमितौ च तन्निरासायेति ध्येयम्| अधिकं मणिग्रन्थे द्रष्टव्यमित्यलम्| नन्वेवमपि प्रयोगविषयस्य द्वारमित्यादेर्न वाक्यत्वमिति चेन्न| सर्वत्र न पदसमूहो वाक्यम्, अर्थाध्याहारेण क्रियान्वितपदस्यैव प्रयोगविषयत्वात्क्रियान्वितार्थकं तदिति तदभिप्रायान्न तद्विलक्षणमिति ध्येयम्| ननु किं परमतसिद्धशक्तिपदार्थनिरूपणेनेहेत्याशङ्कां मनसिकृत्य तदभिप्रायं वर्णयंस्तदवतारयति---मीमांसकेत्यादिना| स्पष्टप्रतिपत्तये तदर्थमाह--शाब्देत्यादिना| पदपदार्थयोः सम्बन्धज्ञानादेकसम्बन्धिन्यायेनार्थस्मरणद्वारा शाब्दबोध एव तत्फलमित्यशयेनाह--शाब्दबोधजनकेति| शाब्दबोधजनिका या अर्थस्मृतिस्तदनुकूलो यो घटादिपदघटादिरूपार्थयोः सम्बन्धः शाब्दबोधनियामकः सम्यक् बध्नातीति व्युत्पत्त्या विना शब्दं शाब्दस्याप्रयोजकतया शाब्दप्रयोजकरूपः शक्तिपदार्थ इत्यर्थः| अनुकूलत्वस्यान्यत्र जनकत्वपर्यायतया प्रकृते शब्दादर्थस्मृत्युपकारकत्वे तदसंभवमुद्धर्तुमाह-- अनुकूलत्वमित्यादि घटादिपदतदर्थयोरित्यादि| घटादिपदं घटाद्यानुपूर्वीकं शक्तं घटादिरूपोर्थः घटपदबोधविषयत्वधर्मावच्छिन्नः कम्बुग्रीवादिमान्योऽर्थः तयोरन्यसम्बन्धवारणायाकाशभूनिष्ठयोः कालादिसम्बन्धवारणायानुकूलान्तं शाब्दाद्यनुकूलान्तमित्यर्थः| एतत्सम्बन्धातिरिक्तसम्बन्धस्य शाब्दबोधजनकपदार्थस्मारकत्वात्| विवक्षितार्थकम्| प्रयोजकत्वरूपमित्यर्थः|| घटादिशक्त्यन्तं विशेष्यदलं सार्थकयति---अर्थेत्यादिना| नन्वदृष्टस्य जन्मान्तरानुभूतार्थस्मारकत्वात्किं शाब्दबोधजनकार्थस्मृत्यनुकूलत्वे विचिकित्सेति चेन्न असम्बद्धशशश्रङ्गादेरस्मारकत्वाच्छक्तिसम्बन्धासम्बन्धपदादेवादृष्टस्येहजन्मजन्मान्तरीयस्मारकत्वस्य शास्त्रसिद्धत्वात्| उपनिशद्वाक्यैः श्रुतपूर्वस्यैव ब्रह्मणो गर्भस्थावामदेव्यस्मृतेः| पदार्थान्तरमितीति| क्लृप्तपदार्थतावच्छेदकेतरपदार्थतावच्छेदकेवत्त्ववदित्यकर्थकत्वे नैयायिकमतेऽतिरिक्तपदार्थत्वस्याप्रमितत्वेन तदर्थव्याघातादर्थान्तरं तन्मतसाधारण्येनोद्ग्रावयति--तत्तत्पदार्थेत्यादिना| तत्तत्पदार्थतावच्छेदकाभावानां  प्रत्येकं प्रसिद्धानां कुत्राप्यसत्त्वेन तत्कूटवत्त्वस्य प्रत्येकं प्रसिद्धेर्न व्याघातसंभावनेति भावः| उपकाराय मूलवाक्यं विवृणोति--अस्मादित्यादिना| अस्मादितीदमर्थस्य पदेऽभेदेनान्वयात्पञ्चम्या जन्यत्वार्थकत्वाच्च तव्यतः कर्मणि विहितस्य विषयत्वार्थकत्वादयमक्षरस्वारसिकः शक्तिपदार्थ इत्यर्थः| इदमुपलक्षणमिदं पदममुमर्थ बोधयत्विति पदविशेष्यकेश्वरेच्छारूपशक्तेरपीति बोध्यम्| कर्मकर्तृप्रत्ययसमभिव्याहारे पदेनोच्यतेऽर्थोऽर्थं वक्ति पदमित्यत्र पदनिष्ठप्रकारतानिरूपितजन्यत्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितबोधविषयत्वनिष्ठप्रकारतानिरूपितविषयताश्रयोर्थं इत्येवमुक्तस्थलेऽपि पञ्चम्यर्थजन्यतया बोधः। पदनिष्ठभगवदिच्छीयविषयतानिरूपकं शाब्दबोधविषयत्वप्रकारतान्तर्गतशाब्दबोधप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताश्रयः पदमिति च बोध इति ध्येयम्| अस्मादित्यादीश्वरेच्छारूपसंकेतग्राह्या शक्तिः पदार्थान्तरं नोक्तसंकेतस्वरूपा मानाभावाद्वह्निनिष्ठदाहानुकूलशक्तिवदिति वदतां मीमांसकानां मतं गौरवान्निराकर्तुमाह--- नतु पदार्थान्तरमिति| उक्तेश्वरसंकेतरूपक्लृप्तपदार्थातिरिक्तपदार्थत्वधर्मावच्छिन्नो न शक्तिपदार्थ  इत्यर्थः| नच मीमांसकानां मन्त्रात्मिकैव देवता न तदतिरिक्त ईश्वरः तदनुष्ठानरूपकर्मविशेषादेवाखिलेष्टसिद्धिः कर्मणैवेति भगवद्वचनं चानुकूलं स्वर्गप्राप्तिरेव मोक्षो "न स पनरावर्तत" इति श्रुतिरप्येतत्परैवेति मतम्| तथाच तत्संकेताग्रहात्कथं तेषां शाब्दबोध इति चेत्संकेतत्वमात्रेणैव शक्तेः शाब्दबोधहेतुत्वमङ्गीकारादत एवापभ्रष्टादपि शाब्दबोधः अपभ्रष्टच्छक्तिभ्रमाच्छाब्दबोध इति सिद्धान्तः| केचित्तु साधुशब्दस्मरणाच्छाब्दबोधमङ्गीकुर्वन्ति| (१-यथोक्तं हरिणा-ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः| तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः|| न शिष्टैरनुगम्यन्ते पर्याया इव साधवः| न यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः|| अम्माऽम्मेति यदा वालः शिक्षमाणः प्रभाषते| अव्यक्तं तद्विदां तेन व्यक्तो भवति निर्णयः|| एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते| तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते|| इति|  आधुनिकसांकेतितचैत्रादिशब्दानामेकादेशे (2- एकादेशे द्वादशे वाह्नि पिता नाम कुर्यात् इति|)द्वादशे वेत्यादिस्मृतिघटकनामपदस्य चैत्रादिपदपरत्वेन शक्तत्वाच्छाब्दबोधः| न च  स्मृतिषु मन्वादीनामेवेच्छाविषयत्वान्नोक्तोक्तिसंभव इति वाच्यम्| स्मृतेः श्रुतिप्रतिपाद्यार्थप्रतिपादकत्वात्परम्परयेश्वरेच्छाविषयत्वानपायात्| मीमांसको विनिगमनाविरहमापादयन् दूषयति--नचेत्यादिना| नैयायिकमताभिप्रायेणाह---कृतेर्वेति| वेदरूपशब्दस्यापि कृतिविषयत्वेन कार्यत्वस्वीकारात्| इच्छारूपत्वे विनिगमकं निदर्शयति---आधुनिकेत्यादिना| आधुनिकसंकेतस्य| शास्त्रकारादिपारिभाषिकनदीवृध्द्यादिपदसंकेतस्येच्छारूपतया न तु कृतिरूपतया शब्दानां नित्यत्वादिति भावः| शक्तेरपि तादृशसंकेतरूपशक्तेरपि इच्छारूपत्वे इच्छारूपत्वाङ्गीकारे संकेतज्ञानस्य संकेतत्वेन संकेतज्ञानस्यानुगतकारणभावः एकरूपत्वेन कारणत्वं संभवति| अन्यथा क्वचित्कृतिरूपत्वे ज्ञानरूपत्वे वाऽनुगतकारणभावः न संभवतीत्यन्वयः इत्येवं एवं सति विनिगमकसंभवेनानुगतकारणत्वरूपप्रमाणसंभवेन इच्छाया एव| एवेन कृतेर्व्यावृत्तिः| शक्तित्वस्वीकारात्| शाब्दबोधानुकूलशक्तिरूपपदार्थाङ्गीकारादिति समुदितार्थः| तन्मात्रविषयिण्या भगवदिच्छायाः शक्तिरूपत्वे दोषमाशङ्कते---नचेत्यादिना| घटपदबोद्धव्यत्वप्रकारकतदिच्छायाः घटपदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः| पटेऽपि सत्त्वात्| भगवदिच्छाया वस्तुमात्रविषयत्वादिति तात्पर्यम्| भगवतः सर्वकर्तृत्वे भगवदिच्छायाः सर्वविषयत्वेऽपि तत्तत्पदवाच्यत्वनियामिका तत्तदर्थविषयिणी तत्तत्पदोपाधिभेदनिबन्धना भिन्नैवेश्वरेच्छावगन्तव्येति तात्पर्येण समाधिमाह---यत इत्यादिग्रन्थेन । ईश्वरेच्छीयविशेष्यताश्रयत्वं तत्तदर्थगतं भिन्नमित्यर्थः। सामञ्जस्येन प्रकारान्तरमाह---तादृशेत्यादिना| तद्विवक्षया पूर्वोक्तदोषं विघटयति विस्पष्टम्--तथाचेत्यादिना| तथाचेत्यस्य तत इत्यर्थः| लक्षणोच्छेदापत्तिमुच्छेदयति---गङ्गेत्यादिना| स्वातन्त्र्येण निरूप्यनिरूपकभावेन| तीरेऽसत्त्वात् निरूप्यनिरूपकभावापन्नेश्वरेच्छीयविशेष्यतावत्त्वस्य वाऽसत्त्वात्| संक्षेपः विस्तरस्त्वस्मदीयाभिनवमणिप्रभायामधिकजिज्ञासुभिर्जिज्ञासितव्य इत्यर्थः| स्वमतव्यवस्थापनस्य परमतनिराकरणपूर्वकत्व एव सामर्ध्यावधारणमिति तस्योपन्यासपूर्वक एव प्रेक्षावतां प्रवृत्तिबोधनाय प्रवृत्तं ग्रन्थमवतारयति--विशिष्टेत्यादिना|  विशिष्टे जात्याकृतिविशिष्टे | दूषयति जातिशक्तिवादिनां भाट्टानां कार्यान्वितशक्तिवादिनां  प्राभाकराणां च दूषयतीत्यर्थः| लाघवादिति| व्यक्तिभेदेन शक्तिभेदकल्पनायामानन्त्यगौरवदोष इति भावः| प्रथममुपस्थितत्त्वादितीति| विशिष्टं नाम विशेषणविशेष्यसम्बन्धावगाहिज्ञानसम्बन्धि| तज्ज्ञाने  विशेषणज्ञानस्य प्रथममपेक्षा मारहरो हर इत्यत्र मारग्रहमन्तरा मारहरत्वविशिष्टहरज्ञानसंभवादिति भावः| ननु विशिष्टज्ञानस्य विशेषणविशेष्यतत्सम्बन्धत्रितयविषयकात्मकतयाऽविशेषेणैवोपस्थतेरपेक्षेति चेन्न| त्रितयविषयकत्वेऽपि विशेषणसम्बन्धं विशेष्येऽवगाह्यैव विशिष्टमवगाहते न पुरो विशेष्यमात्रमत एव ज्ञातपूर्वकेऽपि विशेष्ये विशेषणोपस्थितेरेव विशिष्टबुद्धिजननम्| आक्षेपादितीति| येन विना यदनुपपन्नं तेन तदाक्षिप्यत इति न्यायादित्यर्थः| तन्न्यायार्थमेव तन्मतेऽर्थापत्तिः प्रमाणान्तरत्वेन परिगृह्यतेऽत एवाह--अर्थापत्तिप्रमाणादित्यर्थ इति | आपेक्षादित्यस्यानुमानादित्यर्थेन गोत्वं गवाश्रितं जातित्वाद्धटत्वादिवदित्यनुमानेनानुमान एवान्तर्भावान्न  प्रमाणान्तरमिति नैयायिकाः| व्यक्तावेव संभवेनेतीति| एतेन जातिव्यवच्छेदः| गौर्निष्टा गौर्जाता गामानयेत्यादौ समभिव्याहृतान्वयस्य जातौ बाधात् परम्परासम्बन्धेन तदन्वयोपगमेऽन्वयितावच्छेदकतया गोत्वत्वादिभानस्वीकारापत्तेः| नहि स्वरूपेण पदार्थस्य पदार्थान्तरान्वयितया भानमिष्टापत्तौ च शक्यतावच्छेदकं गोत्वत्वं वाच्यम्| तच्च गवेतरासमवेतत्वे सति सकलगोसमवेतत्वरूपम्| तथाच गोव्यक्तीनां शक्यतावच्छेदकानुप्रवेशात्तवैव गौरवम्| अस्माकं जातिप्रकारकबोधाङ्गीकर्तृणां स्वरूपेण प्रकारत्वाभ्युपगमे बाधविरह इत्यादिकं शक्तिवादादिभ्योऽधिकजिज्ञासुभिर्जिज्ञासितव्यम्| जातिशक्त्यङ्गीकारेऽनुपपत्त्यैव गौरस्तीत्यतो गोव्यक्तिबोधो युष्माकमस्माकं तु गोत्वविशिष्टगोव्यक्तिबोधोऽनुपपत्तिमन्तरेणैव सर्वानुभवसिद्धोऽनुभवः प्रमाणमित्याशयेन विनापि च क्वचित्समुच्चय इति न्यायेनार्थान्तरं समुच्चाययति--अनुपपत्तीत्यादिना| केवलजातिशक्तिकल्पनव्यवच्छेद इति| जात्याकृतिविशिष्टव्यक्तावेव शक्तिकल्पनं न्याय्यं नापि जातौ नाप्यकृतौ नापि व्यक्तौ पृथक् तत्तद्रूपेणाबोधात्तव्द्यवच्छेद इत्यपि बोध्यम्| ननु "जात्याकृतिव्यक्तयः पदार्थ" इति सूत्रं प्रणयति स्म गौतममहर्षिः स किंविशिष्टे शक्तिं कल्पयांचकार विशिष्टपदानुपन्यासाद्बहुवचनानुपपत्तेश्चेति चेन्न| अर्थपदोत्तरैकवचनार्थे एकत्वविवक्षया पार्थक्येन तत्कल्पनव्यवच्छेदेन समुदायशक्तावेव पर्यवसानात्| सूत्रे साक्षादनुपन्यस्तमपि उपलक्षणविधया अनुग्राह्यमित्याशयेनाह---अत्रेदमित्यादि| तद्वैशिष्ट्ये  जातिनिष्ठाश्रयितानिरूपिताश्रयतालक्षणसम्बन्धविशिष्टे तदाश्रयेषु जातितत्सम्बन्धोभयाश्रयेषु व्यक्तिषु| अशक्यस्य शाब्दबोधे भानासंभवात्| पदशक्त्युपस्थाप्यार्थस्यैव शाब्दबोधे भाननियमात्|
तत्सम्बन्धस्य शाब्दे भानान्यथानुपपत्त्या तदंशेपि शक्तिः कल्पनीयेति पूर्वेणान्वयबोधः| स्वतन्त्रमतं दर्शयति---नव्यास्त्विति| लक्ष्यतावच्छेदकत्वग्रहमात्रेणेति| लक्ष्यतावच्छेदकत्वप्रकारकज्ञानमात्रेणेत्यर्थः| एवमुत्तरत्रापि| चेति| चेन शक्यतावच्छेदकत्वेनोपस्थितजातेस्तद्वैशिष्ट्यस्य च समुच्चयः| शक्तिग्रहमित्यादिवृद्धवचनात् वृद्धव्यवहारेणेतीतरोपलक्षकमित्याशयकमित्यर्थापयति---शक्तीत्यादिना| तेन वृद्धव्यवहारेण च भवतीत्यर्थकरणेन इतरेतरद्वन्द्वोत्तरविभक्त्यर्थान्वयस्य वर्तिपदार्थविषयकत्वनियमाभिप्रायेण व्याकरणादीत्यादिप्रतीकयति---व्याकरणादीति| प्रकृतिप्रत्ययादीनां शक्तिग्रह इति| प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वरूपप्रकृतित्वस्य धातुनामनिपातसाधारणत्वेन 
नामनिपातयोर्व्याकरणस्य शक्तिग्रहकत्वात्सर्वं नाम धातुजमाहेति महाभाष्यवचनात्प्रकृतिपदं सर्वप्रकृतिभूतधातुपरमन्यथा कोशाद्युपादानवैयर्थ्यप्रसङ्गात्| तदर्थनिर्णायकश्च धातुपाठः| प्रत्ययार्थनिर्णायकं "वर्तमाने लडि"त्यादिकं बोध्यम्| आदिपदमादेशग्राहकमादेशानामेव तदागमे हि दृश्यते इति न्यायेन निर्णायकत्वात्प्रत्ययार्थनिर्णायो लाघवमूलक इति नान्यतरवैयर्थ्यमिति सुधियो विभावयन्तु| एकदन्तादिशब्दानां गणेशत्वविशिष्टैकार्थप्रतिपादकत्वेन कर्मधारयापत्त्या बहुवचनानुपपत्तिं प्रतिसन्धाय समाधिमाह---तत्रेत्यादिना| तत्र कोशे| एकदन्तादिशब्दानामेव पदार्थतया एकदन्तादिशब्दानामेकाराद्युत्तरत्वादिघटितानुपूर्वीकाणामेवैकदन्तादिपदप्रतिपाद्यार्थतया (१-पाद्यार्थत्वपद इति पाठः|) कोशस्य नामलिङ्गानुशासनत्वान्नामार्थयोरभेदारोपादिति भावः| हेत्वर्थे तृतीयाऽतएव हेतोस्तेषां भिन्नत्वमित्यन्वयः अत्रापि हेत्वर्थ एव तृतीया तेन यतो भिन्नत्वमतो  हेतोर्द्वन्द्वोपपत्तिरित्यन्वयबोधः| ननु शब्दार्थयोस्तादात्म्ये किं मानमिति चेन्न| "ओमित्येकाक्षरं ब्रह्मेति" "सूक्ष्मामर्थेनाप्रविभक्ततत्त्वामेकां वाचमभिष्यन्दमानां तामन्ये विदुरन्यामिव च नानारूपामात्मनि सन्निविष्टामिति" "रामेति व्द्यक्षरं नाम मानभङ्गः पिनाकिन" इत्यादिश्रुतिस्मृतिवचनेभ्यः, इति चेदाग्निशब्दोच्चारणे मुखदाहापत्तेर्गङ्गाशब्दोच्चारणे पिपासाहानापत्तेश्च दुरुद्धुरत्वेनारोपमूलक  एवाभेदप्रत्ययः क्वचित्तत्तत्प्रामाण्यादिति निष्कर्षः|  केचित्तु| भेदसहिष्णुमभेदमङ्गीकृत्यं बोधं वा तदङ्गीकृत्योक्तदोषं परिजुह्रुरित्यलं पल्लवितेन| व्यवहारतः शक्तिग्रहमुपपादयतीति| यद्यपि व्यवहारत्वेन व्यवहारमात्रस्य शक्तिग्राहकत्वेऽप्यभियुक्तोक्तिर्विशेषरूपेण व्यवहारफलिकेति मूलं विवृणोति--शक्तिग्रहेच्छावानिति| व्युत्पत्तुमिच्छतीति व्युत्पत्सुरिति व्यत्पत्त्या व्युत्पत्तेः शक्तिग्रहरूपत्वेनेच्छासन्नर्थान्तर्भावेणैव तदर्थकरणादिति भावः| प्रयोजकेति| प्रकर्षे योजयतीति हेतुमुण्ण्यर्थान्तर्भावेण युजेः कर्तरि ण्वुल्| तथाच गवानयनकार्थे यत्किंचित्कर्मकयोजनया मध्यमुवृद्धोपन्यासो मूले इति बोध्यम्|  इयं क्रियेति| घटानयनक्रियेत्यर्थः| अनुमानप्रयोगो बोध्य इति| इदमुपलक्षणम्| घटानयनगोचरो यत्नः घटानयनगोचरज्ञानजन्यः| तद्गोचरप्रयत्नत्वात्| यो यद्गोचरो यत्नः स तद्गोचरज्ञानजन्यः| स्वीयस्तन्यपानयत्नवत्| एवं घटानयनगोचरं ज्ञानं घटमानयेति शब्दजन्यं तदन्वयव्यतिरेकानुविधायित्वाद्यद्यन्वयव्यतिरेकानुविधायि तत्तज्जन्यं यथा घट इत्येवं चानयनक्रियान्विते शक्ति निश्चिनोतीति तात्पर्यम्| अन्यथा पदार्थसंसर्गरूपान्वयांशस्य शाब्दे भावानुपपत्तिः| तद्विषयक शाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः शाब्दबोधे सामान्यत एव क्लृप्तत्वादन्यथा घटपदादाकाशस्यपि बोधापत्तिः| संसर्गताभिन्नविषयतायास्तादृशोपस्थितिजन्यतावच्छेदकत्वे च गौरवमिति प्राभाकरमतम्| न चेतरान्वितघटस्य वाक्यप्रतिपाद्यतया वाक्यार्थबोधे पदार्थबोधस्य हेतुत्वात्पदार्थबोधे पदशक्तिग्रहस्य
हेतुत्वात्पदशक्तिग्रहकाले वाक्यार्थान्वयंशस्यानुपस्थितितत्वात्तदंशे शक्तिग्रहो निर्मूल एवेति वाच्यम्| गामानयेत्यादीतरपदसमभिव्याहृतवाक्यश्रवणानन्तरं विशेषरूपेणार्थान्तरमनन्तर्भाव्यं केवलान्वयांशान्तर्भावेण शक्तिग्रहस्य शाब्दधीहेतुत्वमभ्युपेतं पदार्थान्तरस्य पदान्तरलभ्यतया तदंशान्तर्भावेण शक्तिग्रहेऽनन्यलभ्यन्यायविरोध इति भाट्टमतम्| मतद्वयस्यैक्तोक्त्यैव निरसने मूलतात्पर्य निष्कृष्य व्याख्यायते---गवानयनेत्यादिना| गवानयनगोचरः गोकर्मकानयनविषयको यः प्रयत्नः| मध्यमवृद्धसम्बन्धीति शेषः| तज्जनकगवानयनज्ञानस्य वाक्यस्य 
प्रयत्नजनकगोकर्मकानयनज्ञानजनकवाक्यस्य वाक्यजन्यवाक्यार्थज्ञानात्प्रवृत्तेर्लोके दृष्टचरत्वतात्पर्येण विशिष्टेऽर्थे शक्तिर्न कल्पनीया पदार्थसंसर्गरूपान्वयांशविशिष्टे केवलान्वयांशविशिष्टे वा शक्तिर्न कल्पनीया| तादृशर्थस्य उक्तवाक्यार्थसंसर्गरूपान्वयांशस्य केवलान्वयांशस्य वा समभिव्याहारलभ्यत्वात्| समभिव्याहृतानयनादिपदोपस्थाप्यत्वात् केवलान्वयांशस्यापि पदसमभिव्याहारगम्यत्वाभिप्रायेणेति समुदितार्थः| तत्रैव मानमाह---अनन्यलभ्येत्यादिना| नचैवं सति शाब्दे भानानुपपत्तिरिति वाच्यम्| सामान्यतस्तद्विषयकबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन  न हेतुता स्वतन्त्रवृत्तिज्ञानाद्विश्रृङ्खलभावेनैकपदोपस्थितयोः पदार्थतत्त्वावच्छेदकयोर्विशेष्यविशेषणभावक्रमेण शाब्दबोधापत्तेः| किंतु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानाजन्यतद्धर्मावच्छिन्नतद्विषयकोपस्थितित्वेनैव हेतुता वाच्या| एवं च तत्संसर्गकबोधस्य किंचिद्धर्मप्रकारेण  तद्विषयकत्वाभावाद्वृत्तिज्ञानात्तदनुपस्थितावपि तत्संसर्गकशाब्दबोधः संभवेत्येवेति स्थितमन्यत्र, तेन न दोषावसर इत्यलम्| आवापोद्वापाभ्यामितीति| अयंभावः| गामानयेति वाक्यश्रवणोत्तरं मध्यमवृद्धक्रियाप्रवृत्त्या तद्विशिष्टे गृहीतापि शक्तिर्विजातीयबधानेत्यतद्धटितवाक्यश्रवणानन्तरं विजातीयमध्यमवृद्धक्रियाप्रवृत्त्या  त्यक्ता भवति| तेन(1-बालेन|)सत्येवमुभयानुस्यूतघटपदस्यैव घटरूपार्थे शक्तिर्न गौरवात्तत्तत्क्रियाविशिष्टे तस्य तस्य तेन गृह्यत इति| अन्यथा(2-संसर्गाशेऽपि तदङ्गीकारे|) अर्थवादानां विध्युपकारकाणां श्रुतिस्मृतीतिहासपुराणानां सिद्धार्थपराणामप्रमाण्यमापद्येतैवं द्वारमित्येककारकमात्रप्रयोगोऽनुभवसिद्धो बोधो भज्येत। अध्याहृतक्रियया तत्त्वोपपादनं कर्तृतात्पर्यविषयक्रियाभेदेन विनिगमनाविरहेण विकर्षितमतएव सुष्रूपहसितं मिश्रैः "प्रसिद्ध एव लोकेऽस्मिन् बुद्धबन्धुः प्रभाकरः"इति| दीर्घशूकविशिष्टस्य वाचक इति| लम्बकणिकविशिष्टस्य(3-"कणिशो धान्यशीर्षके" इति रत्नकोषः|) बोधक इत्यर्थः| दीर्घशूकविशिष्टे शक्तिनिर्णय इति| ननु गोधूमानामपि तथात्वदनिर्णयस्तदवस्थ एवेति चेन्न| वैजात्यनिवेशेन व्यवच्छेदात्| ननु व्यवहारस्य शक्तिग्राहकत्वमुक्तं तेन म्लेच्छव्यवहारोपि कङ्गावम्लेच्छित (4-नापभाषित एव|) एवेत्याशङ्कायामाह---कङ्गौ त्वित्यादि| शक्तिभ्रमः शक्तिग्राहकप्रमाणाभावमूलक इति भावः| पचतीत्यादि व्याख्यातं पुरस्तात्| कार्यपरत्वं चेत्यादि| नच कृतिसाध्यस्थितिक्रियातात्पर्यकत्वेन सिद्धेपि कार्यान्वितशक्तिग्रह इति घट्टकुटीप्रभातन्यायप्रसर (5-शौल्किकभयान्निशायां मार्गान्तरेण गच्छतः क्षपितनिशस्य घट्टकुट्यां शुक्लशालायां यथा प्रभातं कस्यचिद्वञ्चकस्य तथा तव सिद्धे शक्तित्वकल्पभिया व्यवहारस्य कार्यपरत्वमास्थाय कार्यान्विते स्वार्थे पदानां शक्तिमभ्युपगच्छतोऽपि मद्वाद आपन्न इति घट्टकुटीप्रभातन्यायस्वरूपम्|) इति वाच्यम्| अव्यावर्तकस्थितिक्रियानपेक्षणेन क्रियापदस्य विशेषक्रियापरत्वात्| अन्यथा न सिद्ध इति मूले व्यवच्छेद्यासंगतिस्तद्व्यवच्छेदाधायकव्याख्यानासंगतिश्च स्यात्| उपसंहरति---तथाचेत्यादिना| अन्यथेति| सिद्धे शक्तिग्रहानङ्गीकारे इत्यर्थः| सिद्धेशक्त्यङ्गीकारे प्रसिद्धशाब्दबोधानुपपत्तिरेव मूलमित्याह---तन्नेत्यादिना| तीरेऽपि शक्तिर्न कल्प्यत इतीति| अन्यथा क्वापि लक्षणप्रसङ्ग एव न स्यादिति भावः| आदिना पुष्पवन्तादिपरिग्रहः| संयोगादिरूपसम्बन्धाभावादित्यर्थ इति| यद्यपि लवणाश्वयोः संयोगोपि संभवति यत्राश्वे निक्षिप्तं लवणं तथापि निरन्तरतत्सम्बन्धस्यैव ग्रहणतात्पर्येणार्थकथनमिति बोध्यम्| पुनरादिना संयुक्तसंयुक्तत्वादिरूपपरंपरासम्बन्धग्रहणे लवणाश्वयोस्तत्सत्वादनुपपत्तिस्तदवस्थैवेति चेदादिना समवायादीनामेव परामर्शान्न दोषावसरः| अन्यथा संयुक्तसमवायादीनामपि ग्रहणे गङ्गापदवाच्यप्रवाहसंयुक्ततीररूपार्थसमवायस्य तीरत्वेऽपि सत्त्वात्तेन सम्बन्धेन तीरत्वेपि लक्षणापत्त्या तीरत्वे न लक्षणेति सिद्धान्तव्याकोप आपद्येत| ननु शक्यादशक्योपस्थितिरूपाया तस्याश्चाङ्गीकारात्पदवृत्त्यन्तरकल्पनायां गौरवाल्लाक्षणिकं पदं नानुभावकमिति सिद्धान्ताच्च न पदं लक्षणावृत्त्यान्यार्थबोधकमिति चेन्न| शाब्दत्वावच्छिन्नं प्रति वृत्त्या पदजन्यदार्थोपस्थितेर्हेतुत्वेन  तदनभ्युपगमे आकाशादेः शाब्दबोधे भानापत्तेः प्रागेव प्रपश्चितत्वात्| शक्यार्थबोधं प्रत्येव तथा होतुत्वं लक्षणाजन्यशाब्दत्वावच्छिन्नं प्रति तु स्वरूपतस्तत्पदार्थत्वेन हेतुत्वाङ्गहीकारे मानाभाव इत्याभाति| वैयाकरणास्तु शक्यतावच्छेदकारोपो लक्षणेत्याचक्षते| तथाहि---आरोपितशक्यतावच्छेदकरूपेणाऽन्यव्यक्तिबोधे लक्षणेति यथा गङ्गायां घोष इत्यतः शक्यतावच्छेदकप्रवाहत्वस्य तीरविशेषे आरोपद्गङ्गात्वरूपेणैव तीरबोधे न तीरत्वेन| तथाच गौर्वाहीक इतिवत्तीरे आरोपेणान्वयानुपपत्त्या प्रयुक्तमिदं वाक्यमन्यथाऽप्तोक्तत्वानुपपत्तिर तस्तीरलक्षकमिदमिति बोद्धा बुध्यतीत्यभिप्रेत्येति बोध्यम्| एवं छत्रिणो यान्तीत्यादावच्छत्रिषु छत्रित्वस्य, काकेभ्यो दधि रक्ष्यतामित्यादौ दध्युपघातकमात्रे काकात्वादेरारोपः| अत एव "पुंयोगादाख्यायामि"ति सूत्रे भाष्ये गोपीत्यादौ गोपपदस्य गोपसम्बन्धि---स्त्रीत्वाश्रयगोप्यां लक्षणायामण्प्रत्ययान्तसाधुतामापाद्यैतदर्थे एतदसाधुत्वमाशङ्का समाहितं नावश्यमयमेवाभिसम्बन्धो भवति तस्येदमिति| किन्तु तन्मूलकः सोऽयमित्यभिसम्बन्धोस्तीत्युक्त्वा चतुर्भिः प्रकारैतस्मिन्स इत्येतद्भवति तात्स्थ्यात्ताद्धर्म्यात्तत्समीप्यात्तत्साहचर्यान्मञ्चा हसन्ति सिंहो माणवको गङ्गायां घोषः यष्टीः प्रवेशयेत्युक्तम्| कैयटोपि आरोप्यते ताद्रूप्यमिति| अत एव गङ्गायां मीनघोषौ स्त इत्युपद्यते| अन्यथा गङ्गापदस्याजहत्स्त्रार्थलक्षणायामपि गङ्गात्वतीरत्वोभयाश्रयोर्गङ्गातीरयोरुभयोर्घोषमत्स्योभयान्वये 
एकधर्मावच्छिन्नेऽन्वयरूपसाहित्याभावात् द्वन्द्वानुपपत्तिरिति| किंचात्रार्थे गौतमोपि "सहचरण--स्थान-- तादर्थ्य-- वृत्त-- मान--धारण--सामीप्य--योग--साधना--धिपत्येभ्यो--ब्राह्मममञ्च--कट--राज--सक्तु--चन्दन--गङ्गा-- शाटका--न्न-पुरुषेष्वतद्ग्रावेऽपि तदुपचार" इति| अस्यार्थः तस्य भावस्तद्ग्रावस्तद्धर्मस्तदभावेपि तदुपचार इत्यर्थः| स च तद्धर्मारोपेण|आरोपनिमित्तानि च सहचारणादीनि| यष्टीः प्रवेशयेत्यत्र भोजनकाले यष्टिधरब्राह्मणकर्मकप्रवेशनतात्पर्यान्यथानुपपत्त्या यष्चित्वारोपो ब्राह्मणे| एवं मञ्चाः क्रोशन्तीत्यत्र तात्स्थ्याद्वालेषु मञ्चत्वस्य, वीरणेष्वास्ते इत्यत्र तादर्थ्यात्कटत्वारोपः अयं राजा यमः, प्रस्थः सक्तुः तुला चन्दनं, गङ्गायां घोषः, कृष्णः शाटकः| अन्नं प्राणाः, कुलस्य राजेत्येतेषु यथाक्रमं वृत्तादिनिमित्तेन यमत्वाद्यारोपो बोध्यः| न्यायवार्तिककारोपि साहचर्यं नाम यष्टिकया सम्बन्धस्तत्सम्बन्धात्तु यष्टिकावानित्येव स्यान्न तु यष्टिकेति यष्टिकावानिति तु मुख्य एव, तस्मादुपचारबीजमन्यदुक्तव्यमुच्यते| यष्टिकायां तावदयं यष्टिकाशब्दे यष्टिकात्वजातिनिमित्तकः, तत्र संयुक्तसमवेतां जातिं  ब्राह्मणे समवायेनाध्यारोप्य ब्राह्मणं यष्टिकेत्याहेत्याह| हरिरपि "एकमाहुरनेकार्थ शब्दमन्ये परीक्षकाः| निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते| सर्वशक्तेः स्मृतस्यैव(1-स्मृतस्यैवेति पाठान्तरम्|) शब्दस्यानेकधर्मिणः| प्रसिद्धभेदाद्गौणत्वं मुख्यत्वं चोपचर्यते" इत्याहेति| तथाच कथं संगच्छतां शक्यसम्बन्धो लक्षणेति चेदुच्यते| गङ्गायां घोष इत्यदावारोपितगङ्गात्वेन तीरबोधे तस्य ज्ञानस्य भ्रमत्वात्तदुत्तरं तदधिकरणकघोषदर्शनप्रवृत्तिर्न स्यात्प्राप्तात्मज्ञानस्यैव प्रवृत्तिजनकत्वात् शुक्तिरूप्यादौ चाकचक्यादिनाऽऽरोपितरजते विशेषदर्शनेनारोपितरजतबोधे रजते रजतार्थिनः प्रवृत्तेः सर्वानुभवविरुद्धत्वात्| केचित्तु मध्ये व्यञ्जनया मुख्यगङ्गापदार्थभेदस्यापि प्रतीतेः व्यञ्जनाजन्यज्ञानेन नाप्रामाण्यग्रहः| यथा "बाले तवाननविधूदयजातवेला आश्वारभन्ते तिमिरं निरन्तरम् "इत्यादौ प्रियानने आहार्येन्द्वभेदेनाप्रामाण्यग्रहस्य व्यञ्जनावृत्त्या रसिकजनसंमतत्वाच्चमत्कारातिशयायैव तदङ्गीकारात्तदभ्युपगमेनादोष इति चेद्वृत्त्यन्तरसहकारेणैर्विविधलक्षणाङ्गीकारे बीजाभावाव्द्यञ्जनवृत्तेश्चालंकारिकमात्राभिमतत्वादस्मदीयलक्षणानुसरणमेव निर्दुष्टमुत्पश्यामः| उक्तभाष्यकैयटाभ्यां सोयमित्यभिसम्बन्धोत्तरं ताद्रूप्यारोपश्च शक्तपदबोध्यत्वेन शक्यतावच्छेदकारोपङ्कद्धिमात्रं यथा हरिमुच्चारयेदित्यत्र हरिपदबोध्येऽर्थे श्रीनिवासे उच्चारणकर्मशब्दतावच्छेदकारोपबुद्ध्या शब्दार्थयोस्तादात्म्यव्यवहारपदस्याप्रामाण्यविषयत्वात्तस्य प्रमाणत्वे दोषस्य प्रागेवोक्तत्वात्| ननु महर्षीणां महापण्डितानां कण्ठरवोक्तेऽन्यथार्थ तात्पर्यकल्पने स्वेष्ट एव प्रामाण्यामासः प्राप्नुयादिति चेत्सति न्याये तात्पर्यान्यथात्वकल्पनस्यादुष्टत्वात् भवदर्थकल्पने भवन्तः कुतो वा गौर्वाहीक इतिवद्गङ्गातीरं यष्टिर्ब्राह्मण इत्यभेदप्रत्ययं न मनुध्वे| उक्तदिशैव नोक्तगौतमसूत्रविरोधः| संयुक्तसमवेतां जातिं ब्राह्मणे इत्यादिन्यायवार्तिककारवचनमपि लक्षणया तत्पदबोध्यत्वेन तद्धर्मप्रकारकान्यधर्मविशेष्यकबोधस्तद्बोधकपदान्तराभावादित्यर्थतात्पर्यकमेव| हरिवचनेनापिमुख्यत्वमर्थे शक्त्या तत्पदबोध्यत्वं गौणत्वं वृत्त्यन्तरेण तत्त्वमित्यर्थान्नारोपबुद्धिर्लक्षणाया वास्विकीत्याभाति| अन्यथा किमवलम्ब्य शक्यसम्बन्धरूपं नैयायिकशिरोमणयः सर्वेप्यमन्यन्त स्वशास्त्रीयसूत्रवार्तिकविरोधादतस्तात्पर्यमेवं संकल्प्य संमतेयमिति संमतयः संबुध्यन्ताम्| शक्यसम्बन्धरूपलक्षणायामस्मदभिमतायामेव शक्यतावच्छेदके न लक्षणेति प्राचां प्रवादोऽपि साधीयान्भवति| उपस्थितेस्तत्त्वे शक्यतावच्छेदकारोपस्य वा तत्त्वे उपस्थितेर्लक्ष्यतावच्छेदकविशिष्टलक्ष्यविषयत्वाल्लक्ष्यतावच्छेदकविशिष्टलक्ष्ये  शक्यतावच्छेदकारोपाच्च लक्ष्यतावच्छेदकांशेऽपि तत्त्वात्तत्प्रवादोऽसाधीयान् स्यात्| अस्मन्मते तु शक्यसम्बन्धस्य साक्षात्संयोगस्य तीरत्वविशिष्टतीर एव सत्त्वात्तदुपपत्तिः| शक्यतावच्छेदकविशिष्टे शक्तिर्न विशेषणविधया शक्यतावच्छेदकांशेऽपि यद्वत्तद्वदिति बोध्यम्| अथैतमन्मते स्वज्ञानजन्यपदार्थोपस्थितिसम्बन्धेन लाक्षणिकपदस्यानुभावकत्वसंभवाल्लाक्षणिकं पदं नानुभावकमिति  सिद्धान्तभङ्गप्रसङ्गः| शक्यादशक्योपस्थितिर्लक्षणेति मते शक्यतावच्छेदकारोपो वा लक्षणेति मते लाक्षणिकार्थस्य तटस्थतया भानान्न तद्गोचरानुभवजनकत्वमिति चेत्सत्यम्| लाक्षणिकमननुभावकमित्यस्योद्देश्यविधेयभावतयाऽननुभावकत्वे तात्पर्यात्  उद्देश्यविधेयभावेनान्वयं प्रति शक्तिमत्त्वस्यैव नियामकत्वात् विधेयार्थे लक्षणाभावादेव "न विधौ परः शब्दार्थ" इति सिद्धान्तसंगतिः| अस्मन्मत एव गङ्गायां घोष इत्यादौ विभक्त्यर्थाधिकरणत्वस्य तीररूपार्थे प्रकृत्युपस्थापितेऽन्वयात्प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिसमन्वयो नेतरमते, तटभ्यतया प्रकृत्यनुपस्थाप्यत्वात् उपकुम्भमित्यादौ उपाद्यर्थसामीप्यादौ विभक्त्यर्थान्वयाव्द्युत्पत्तिव्यभिचारो नाशङ्कनीयः| तत्र तत्र संङ्कोचस्यैव प्राणाणिकनैयायिकशिरोमणिभिः कल्पितत्वात्| अन्यथा लक्षणाया एव वैयर्थ्य नैयायिकमते, वैयाकरणमते उपकुम्भमित्याद्यव्ययीभावे विशिष्टे शक्तिकल्पनवैयर्थ्यं च स्यात्| नन्वेवमपि शक्तिलक्षणयोः पदार्थोपस्थितिद्वारा शाब्दबोधकारणत्वेऽनन्तकार्यकारणभावप्रसङ्गः | परस्परं व्यभिचारोऽतिप्रसङ्गश्च स्यादिति चेन्न| शक्तित्वावच्छिन्नासांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थनिष्ठविशेष्यताकग्रहत्वेनैकरूपेण (1-शक्तिमत्पदजन्योऽयमर्थ इति ज्ञानविषयत्वेनेत्यर्थः|) हेतुत्वस्याभिमतत्वात्| अस्ति च यत्र केवलशक्तिसम्बन्धेन पदप्रकारकं ज्ञानं भवति तत्र तादृशविषयताशालिपदप्रकारकज्ञानस्य सुलभत्वात्| यत्र शक्यसम्बन्धेनापि पदप्रकारकं ज्ञानं तत्रापि तादृशज्ञानस्य (2-शक्तिमत्पदप्रकारतानिरूपिततीरनिष्ठार्थविशेष्यतायाः सत्त्वात्|) विद्यमानत्वान्न दोष इत्यलम्| परोक्तलक्ष्यतां निरस्य प्रेक्षावतां प्रकारान्तरेण शेमुषीविशेषाय मूलोक्तमेवार्थ स्वाभीष्टतयोपलक्षयति---इदमुपलक्षणमित्यादिना| विनिगमकाभावेनेति| एकतरार्थे शक्तिमुपगच्छतोऽन्यतरार्थे लक्षणा वक्तव्या विपर्यासेन शक्तिमुपगच्छतो विपर्यासेन विपरीतार्थे लक्षणेति शक्तिलक्षणे अपि द्वे वृत्ती सर्वेष्वर्थेष्वापद्येयातामिति तत्त्वम्| वाच्यार्थस्येति| मञ्चपदवाच्यार्थस्येत्यर्थः| क्रोशनकर्तृत्वान्वयासंभवादिति| आह्वानकर्तृत्वस्य सम्बोधनक्रियाकर्तृत्वरूपार्थस्य चेतनधर्मत्वादस्य चान्तरालिकक्षेत्रस्थचतुस्तम्भनिर्मितक्षेत्ररक्षकाधिष्ठानस्थानविशेषपरत्वात्तत्कर्तृत्वान्वयासंभव इति भावः| अथ कोयं सम्बोधनपदार्थः| ज्ञानमिच्छा च सम्बोधनपदार्थः| प्रकृत्यर्थस्य ज्ञाने निष्ठतासम्बन्धेनान्वयः| तस्य चोद्देश्यतासम्बन्धेन इच्छायामन्वयः| तस्याः विषयतासम्बन्धेन क्रियायामन्वयः| एवंच राम मां पाहीत्यस्य रामनिष्ठज्ञानोद्देश्यकेच्छाविषयो मदभिन्नैकत्वसंख्याविशिष्टाश्रयनिष्ठदुःखनिवृत्त्यनुकूलस्त्वदभिन्नैकत्वविशिष्टाश्रयनिष्ठो व्यापार इति बोध इति वृत्तिकारादयः| क्रियायाः प्राधान्याद्वैयाकरणमते| नैयायिकनये तु रामनिष्ठज्ञानोद्देश्यककेच्छाविषयो मदभिन्नैकत्वसंख्याविशिष्टाश्रयनिष्ठदुःखनिवृत्त्यनुकूलव्यापारवदभिन्नैकत्वसंख्याविशिष्टाश्रयस्त्वमिति प्रथमान्तमुख्यविशेष्यको बोधः| कैयटादीनां मते बोधनीयार्थविषयकज्ञानानुकूलव्यापारानुकूलव्यापारः सम्बोधनपदार्थः| नव्यवैयाकरणनये प्रयोक्तुतात्पर्यविषयीभूतार्थग्रहणसादरत्वं सम्बोधनपदार्थः| बोधः पूर्ववत् सर्वत्र यथायथं मतभेदेन बोध्यः| गदाधरभट्टाचार्याणां मते तु वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा सम्बोधनप्रथमार्थः| राम मां पाहीत्यत्र वक्तुर्याऽव्यवहितमां पाहीति शब्दजन्य प्रार्थ्यमानमत्कर्मकपालनविषयकबोधाश्रयत्वेन इच्छा तस्याः विषयतासम्बन्धेन प्रकृत्यर्थविशेषणतया ज्ञानं तथाच राम मां पाहीत्यत्र मत्कर्मकरक्षणबोधाश्रयत्वेनेच्छाविषयस्त्वमिति बोधः| केचित्तु| मञ्चस्थानां पुरुषाणां क्षेत्रस्थव्रीहियवाद्यनपनोदनाय पशुशुकादीनां शब्दमात्रकरणे क्रोशनमिह शब्दमात्रं विवक्षितं न धात्वर्थरूपमित्याहुः| वाच्यस्यापीतीति| क्वचिद्दीपिकापुस्तके वाच्यार्थस्यापीति पाठो न बहुष्विति तात्पर्येणैवं प्रतीकं बोध्यम्| छत्रिण इतीति| छत्र्यच्छत्रिषु गच्छत्सु बाहुल्याच्छत्रिणां छत्रिणो यान्तीत्यच्छत्रिषु  यानकर्तृत्वानुपपत्त्या छत्रिपदमजहत्स्वार्थलक्षणया छत्र्यच्छत्र्युभयबोधकमिति भावः| एकसार्थवाहित्वेन| सामानाधिकरण्येन| तच्छक्याप्रसिद्ध्येति| प्रकृतिप्रत्यययोः पृथगर्थस्य कोशव्याकरणप्रसिध्द्या समुदायशक्यबोधकत्वेन छत्रसम्बन्धरूपार्थस्येन्नन्तसमुदायानुपस्थाप्यत्वेन तत्सम्बन्धिसम्बन्धस्य छत्रिष्वभावाच्छक्यसम्बन्धरूपलक्षणासंभव इति भावः| समाधत्ते---प्रतिपाद्येत्यादिना| समुदायस्य समुदायार्थशक्तित्वेपि समुदायार्थबोधकत्वे समुदायस्य तद्वोध्यसम्बन्ध एव लक्षणेत्यनुशयेन न दोष इति तात्पर्यार्थः| प्रतिपाद्यपदं बोध्यार्थकम्| अन्यथा| प्रतिपाद्यसम्बन्धो लक्षणेत्यनङ्गीकारे| तर्हि कथं तत्र लक्षणेत्याशङ्क्य समाधत्ते---केचित्त्विति| अभेदान्वयानुपपत्तेरिति| अन्तःकरणादिविशिष्टस्य किंचिज्ज्ञत्वेन सर्वत्रभेदस्य विरुद्धधर्मनिमित्तस्य सर्वलोकसिद्धत्वादभेदोक्तिरद्वैतवादिनां निर्युक्तिकेति चेत्सर्वमात्मैवाभूत्तक्तेन कं पश्येन्नेह नानेत्याद्यनेकश्रुतिकदम्बावलम्बितत्वेन तत्सिद्धस्वरूपैक्ये संपादनीये  विशेषणांशस्यौपाधिकस्यापि पदार्थतया तत्त्वशब्दार्थयोरभेदान्वयोपपादकश्रुतिविरोधापत्तेरित्यर्थः|  विशेषणांशस्य परित्याग इति| जहदजहल्लक्षणयेति शेषः| शुद्धस्येति| शुद्धचैतन्यस्येत्यर्थः| त्वंपदलक्ष्येणेति| लक्षणया त्वंपदोपस्थाप्यशुद्धचैतन्येनेत्यर्थः| ऐक्यं ब्रुवतां ब्रह्मवादिनामिति| अत्र ब्रह्मवादिनामिति विशेषणादितरेषां द्वैतवादिनामवास्तविकब्रह्मवादित्वसूचनादद्वैतमताभिमानो ध्वनितः| तस्यासंभतत्वादिति| जीवपरब्रह्मणोरैक्यस्यानभिप्रेतत्वादित्यर्थः| मोक्षदशायां जीवपरब्रह्मणोः साम्यबोधकतया श्रुतिसमन्वयं भेदवादिनो नैयायिकशिरोमणयः स्वमते इच्छन्तीति न श्रुतिविरोधस्तन्मत इति बोध्यम्| हानम्| त्यागः| इदन्ताशस्य संभवादहानमिति| सन्निकृष्टत्वरूपेदन्ताशस्य देवदत्ते चक्षुःसंयुक्ते परोक्षत्वरूपतत्ताशस्यासंभवादभेदान्वयानुपपत्तिर्लक्षणाबीजमिति भावः| जहदहल्लक्षणामिति| जहातीति जहती कर्तरि शतरि उगितश्चेति ङीपि रूपं स्वार्थैकदेशकर्मणः शेषत्वेनान्वयः| न जहातीत्यजहती| कर्मधारयोत्तरकर्मधारये निष्पन्नादस्माद्वाच्यैकदेशत्यागेनैकदेशान्वय इत्यर्थलाभ इति बोध्यम्| स्वोत्प्रेक्षितार्थं दर्शयति--परेत्वित्यादि--वदन्तीत्यन्तेन| घटोनित्य इति वाक्ये घटत्वविशिष्टघटेनित्यत्वान्वयानुपपत्त्या घटत्वोपलक्षकत्वं घटपदस्य यथा, तथा सोऽयं देवदत्त इति वाक्ये तच्छब्दस्य तत्तोपलक्षकत्वं तेन तद्वैशिष्ट्याभावेनाभेदान्वयो न बाधित इति प्रयोजनाभावत्तदङ्गीकारो विफल इति भावः| उत्तरग्रन्थमवतारयितुमाशङ्क्यते--नन्विति| लक्ष्यमाण इति| गृह्यमाण इत्यर्थः| शुचित्वादिति| आदिना तेजःपुञ्जायमानत्वादिपरिग्रहः| क्वचित्साक्षात्सम्बन्धः इति| साक्षात्सम्बन्ध एव क्वचिदित्यन्वयः| तेन गङ्गायां घोष इत्यादौ न संयुक्तसमवायमादाय तीरत्वादौ लक्षणया लक्ष्यतावच्छेदके न लक्षणेति सिद्धान्तव्याकोपः| कचित्परम्परासम्बन्ध इति| अग्निर्माणवकः सिंहो माणवक इत्यादावित्यर्थः| अग्निर्माणवकइत्यत्र परम्परासम्बन्धमन्वाचष्टे---एवंचेति| एवं स्वनिष्ठशूरत्ववत्त्वसम्बन्धेन सिंहपदशक्यार्थसम्बन्धस्य माणवके सत्त्वाच्चेति बोध्यम्| अतिरिक्तां व्यञ्जनावृत्तिं दूषयितुं तदङ्गीकुर्वतामालङ्कारिकाणां मतमनुवदति--आलङ्कारिकाः पुनरेवमाहुरिति| स्वायत्त इति| स्वाधीने इत्यर्थः| अनन्विताभिधानमिति| अन्वयित्वाभावकथनमित्यर्थः| शैत्यपावनत्वादिप्रतीत्यर्थमिति| गङ्गाशब्दस्य तीरलक्षकत्वे गङ्गासामीप्यसम्बन्धितीररूपार्थबोधाच्छैत्यपावनत्वादिवैशिष्ट्यं तीरे व्यज्यत इति व्यञ्जनावृत्तिरावश्यकीति तेषामाकूतम्| नैयायिकः शङ्कते---नचेति| लक्षणयाऽप्युपपद्यत इति| अन्वयानुपपत्तिमूलिकयेत्यादिः| मानाभावादिति| तात्पर्यानुपपत्तेर्लक्षणाबीजत्वमनङ्गीकृत्येदम्| उपसंहरति--तस्मादिति| लक्षणया शैत्यपावनत्वादिप्रतीतेरसंभवादित्यर्थः| तन्मतम् आलङ्कारिकमतम्| तन्मतनिरासकतात्पर्यं वर्णयति--अयं भाव इति| "दूरस्था भूधरा रम्याः समीपस्थाश्च बर्बराः"(1-बर्बरो मूर्खः| सच समीपस्थ एव कथंचिदुपकरोति, सेवाकृत्येषु|) इत्यादौ दूरस्थरम्यत्वेन समीपस्थबर्बरत्वेन च साम्याद्भूधरशब्देन राजानोऽपि व्यज्यन्ते| "राजसेवा मनुष्याणामसिधारावलेहनम्"| इत्यत्रानवस्थितचित्तकत्वाद्दूरस्थरम्यत्वमिति वदतः शक्त्याऽन्यथासिद्धिं दर्शयति--नानार्थेत्यादिना| एतेन सैन्धवादौ शक्त्यैव तत्तदर्थबोधः| तत्तात्पर्यज्ञानादिति सिद्धम्| साम्राज्यादेवेति| माहात्म्यादेवेत्यर्थः| तात्पर्यानुपपत्तेरेव सद्ग्रावादिति| शैत्यपावनत्वादिविशिष्टतीराधिकरणघोषतात्पर्येण प्रयुक्तवाक्यात्तथाविधतीररूपार्थबोधे तत्तात्पर्यानुपपत्तिरेव बीजमिति भावः। पुनरावश्यकतामाशङ्कते---नन्विति| शब्दशक्तिमूलाया इति| शब्दशक्तिः मूलं यस्या इति बहुव्रीहिः| शब्दस्य गङ्गाशब्दस्य प्रवाहे शक्तेः शैत्यपावनत्वादेः प्रवाहवृत्तित्वात्तच्छक्तेः शब्दस्य तस्यैव व्यज्यमानत्वादियं शब्दशक्तिमूलेत्यभिधीयत इति भावः| अर्थशक्तिमूलाया इति| अर्थस्य तात्पर्यविषयीभूतार्थस्य शक्तिः तात्पर्यविशेषबोधकतारूपा सैव मूलं यस्या इत्यर्थः| अर्थशक्तिमूलां तामुदाहरति--तथाहीति| गच्छेत्यादि| इयं च स्वीया प्रौढा, "स्वामित्येवानुरक्तेति" तल्लक्षणात्| अनुरागप्रकर्ष उत्तरार्थेन द्योत्यते| पूर्वार्थेन प्रौढत्वमिति बोध्यम्| मरणरूपार्थं एव गमनाभावार्थबोधक इति तन्मूलकात्तादृशार्थव्यञ्जनादिति भावः| अर्थशक्तिमूलाया अनन्यथासिद्धिं स्पष्टयति--ब्रह्यत्येत्यादिना| अयं भावः--इह जन्मपदस्य न गमनाभावे शक्तिर्न वार्थजन्मपदशक्यमरणसम्बन्धमादाय गमनाभावे लक्षणाऽतात्पर्यार्थत्वादिति| सिद्धान्तयति--इत्थंचेति| शक्तिलक्षणाभ्यामनिर्वाहत्वे चेत्यर्थः| अर्थशक्तिमूला चेत्यत्र चस्य समुच्चयार्थत्वे उभयोरनुमानादिनाऽन्यथा सिद्धत्वं दुर्निरूपमिति त्वर्थत्वेन व्याख्यायते--चस्त्वर्थ इति| इत्यादिरूप इति| यन्नैवं तन्नैवं तथा "गच्छ गच्छसि चेत्कान्त मा विशङ्कस्व मत्कृते| त्वयार्जितानि भोग्यानि भोक्ष्येऽहं भाग्यशालिनी" इति व्यतिरेकदृष्टान्तपरिग्रहः आदिपदमहिम्नेति बोध्यम्| उत्कटैकतरकोटिकः संशयः संभावनेति| तेन स्थाणुर्वेत्यदिरूपस्य संशयत्वेऽपि न संभावनात्वं विरुद्धोभयकोटिकत्वादिति भावः| स्वस्वानुभवानुसारेण पदार्थध्रौव्यं मत्वाऽर्थाङ्गीकारणंदर्शयति--यदीत्यादिना| स्वरसवाहीत्यनुभवविशेषणम्| अमुमर्थं व्यज्यमानमरणरूपार्थं प्रत्येमि प्रतीत्याश्रयः| गीर्वाणगुरूणामप्यशक्यवारणेति| यथा प्रत्यक्षेऽप्यनुमिनोमीत्येव स्वरसवाहितर्करसिकानां प्रत्ययः| "प्रत्यक्षाकलितमप्यर्थमनुमानेनैव बुभुत्सन्ते तर्करसिकाः" इति मणिकारोक्तेरेवं व्यञ्जनानुभवाव्द्यञ्जनापि शक्यवारणा गुरूणां नेत्यर्थः| षष्ट्यर्थः कर्तृत्वम्| अप्रत्यूहा अनिवार्या| तल्लक्षणं मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसम्बन्धासम्बन्धसाधारणं प्रसिद्धाप्रसिद्धार्थविषयको वक्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धसंस्कारविशेषो व्यञ्जनेति स्पष्टं मञ्जूषायाम्| सिंहावलोकनन्यायेन तात्पर्यानुपपत्तेरेव लक्षणाबीजत्वं द्रढय्य तात्पर्यानुपपत्तिमूलिकया लक्षणयाऽन्यथासिद्धिं द्रढयितुमाह---अन्वयेत्यादि| लक्षणानुपपत्तिरिति| यष्टिकर्मकप्रवेशनरूपान्वयस्य सद्ग्रावादिति शेषः| तथात्वे त्विति| लक्षणायां बीजत्व इत्यर्थः| भोजनकाले तथाप्रयोगात्तदनुपपत्तिरेव तद्बीजत्वेनैष्टव्यं ते इति सूचितम्| गङ्गायामित्यादावपि तात्पर्यानुपपत्तिरेव तीरलक्षिकेत्याह---तीरादीत्यादि| नानार्थेतीति| एकार्थकजन्यबोधे शक्तिज्ञानादेरेव कारणत्वं न तात्पर्यज्ञानस्य तद्ग्राहकप्रकरणादेरनपेक्षणादिति चेदत आह--सैन्धवमानयेत्यादि| आदिना हर्यादिपरिग्रहः| नियतकालं तद्बोधोपपत्तिरिति| एतत्पदजन्यबोधविषय एतत्काले अयमेवेति बोधानापत्तिरित्यर्थः| तत्र नानार्थकस्थले| तत्कारणत्वस्य तात्पर्यज्ञानकारणत्वस्य| तदनुरोधेन एकत्र सिद्धा युक्तिरन्यत्रापीति न्यायानुरोधेन| सर्वत्र एकार्थकानेकार्थसामान्ये| तदावश्यकता तात्पर्यज्ञानस्य कारणत्वावश्यकता| भावः मूलतात्पर्यमिति सकलार्थः| उक्तलक्षणलक्षिततात्पर्यव्याप्तिपूर्वकशाब्दव्याप्तिमाशङ्कते---नचेति| निरुक्ततात्पर्यस्येति| तत्प्रतीच्छायोच्चरितत्वरूपस्येत्यर्थः| असत्त्वादिति| विशेष्यभावप्रयुक्तविशिष्टाभावाङ्गीकारादिति भावः| इच्छारूपत्वपर्यवसानेनेति| अयं भावः---इच्छां विनोच्चारणासंभवेनेच्छैव तात्पर्यरूपा अनुच्चारणे शब्दाभावाच्चब्दोच्चारणे इच्छाया अनुस्यूतत्वादिति| तत्तत्प्रतीतीच्छारहित इति| तत्तदर्थप्रतीतीच्छारहित इत्यर्थः| शुकाद्युच्चारित इति| आदिना सारिकाबालकादिपरिग्रहः| तत्रानुपपत्तेरिति| शुकाद्युच्चारितवाक्ये उच्चरितत्वरूपविशेष्यमात्रासत्त्वेऽप्यर्थज्ञानाभावात्तत्प्रतीतीच्छारूपविशेषणाभावप्रयुक्तविशिष्टतात्पर्याभावाच्छाब्दानुपपत्तेरिति भावः| तत्रेति| शुकाद्युच्चारितवाक्ये इत्यर्थः| ईश्वरीयेच्छामादायैवेति| पारम्पर्येणेत्यादि| सिद्धान्तिनस्तु---तत्प्रतीतिजननस्वरूपयोग्यत्वे सति तदन्यमात्रप्रतीतीच्छायानुच्चरितत्वस्य तल्लक्षणत्वात् मौनैः श्लोकादौ अर्थज्ञानशून्यपुरुषोच्चरितवेदादौ शुकाद्युच्चारितशब्दादौ चार्थप्रतीतिजननस्वरूपयोग्यत्वात्तदन्यप्रतीतीच्छाभावप्रयुक्तोच्चरितत्वाभावेन तात्पर्यसद्ग्रावादन्वयबोध इत्याहुः| प्रथमदलेनैवोक्तलक्षणत्वे द्वितीयादलं सैन्धवमानयेति वाक्यस्य लवणानयनतात्पर्यात्प्रयोगस्तदा सैन्धवपदेऽश्वप्रतीतिजननस्वरूपयोग्यत्वात्तद्बोधवारणाय मात्रपदमुभयबोधप्रतीतीच्छायोच्चरितवाक्यजन्यशाब्दबोधसंग्रहायेति बोध्यम्| स्वतन्त्रास्तु--- स्वीयजातीयवाक्यप्रयोगेतत्प्रतीतीच्छायोच्चरितत्वरूपं तात्पर्यमस्त्येव| भाषान्तरीयान्योच्चारितवाक्यनुपूर्वीसजातीयानुपूर्वीकवाक्यप्रयोगे तद्वाक्यप्रयोक्तुपुरुषतात्पर्यस्यैव कारणत्वमित्याहुः| सशङ्खचक्रो हरिः पूज्य इत्यादाविति| "शूलपाणिः सदा भव्यं वृषाकपिरनुत्तमः| पार्वत्या सुसमाश्लिष्टो मह्यं देयान्महेश्वरः" इति | "वृषाकपाय्यावस्माकमैहिकामुष्मिकं फलम्| विदधेतां विशेषेण शैववैष्णवशक्तिके" इत्याद्यादिपदग्राह्यं बोध्यम्| भोजनप्रकरण उक्तत्वादिति| ननु भोजनप्रकरण एव ग्रामान्तरगमनतात्पर्येण सैन्धवमानयेति प्रयोगे शाब्दबोधानुपपत्तिरितिचेन्न| तद्बोधकविशेषेस्य क्रियाविशेषणस्य तत्परिचायकस्यैव वा तद्बोधनैयत्यादिति ध्येयम्| प्राभाकरमतमिति| मूले न चेत्याक्षिप्तार्थाध्याहाररूपं मतमिति बोध्यम्| सिद्धान्तमिति| मणिकारसिद्धान्तमित्यर्थः| मूले द्वारमित्यादौ पिधेहीति शब्दाध्याहार इति। आदिना कूपादित्यादिसंग्रहः| पिधेहीत्यनेन पिधेहीत्यादीति बोध्यं तेन निवर्तस्वेत्याद्यध्याहार इति बोध्यम्| 
अर्थज्ञानफलकत्वादिति| अर्थज्ञानफलजनकत्वादित्यर्थः| प्रथमत एवेति| शब्दज्ञानात्पूर्वत एवेत्यर्थः।  अर्थानुसंधान इति| अर्थोपस्थितावित्यर्थः| युक्तिमप्याह---किंचेति| अर्थं बुध्द्वा वाक्यरचनेति| रचनेत्यनेन आकाक्ङ्क्षिततत्तच्छब्दयोजनया तद्वाक्यप्रयोगलाभाच्छुकादिवाक्यप्रयोगस्यार्थबोधपूर्वकत्वाभावेऽपि न न्यायविरोधः| अर्थज्ञानमन्तरा इति| पिधानादिरूपार्थज्ञानं विनेत्यर्थः| आकाङ्क्षितशब्दानुसंधानरूपेति| अर्थद्वारकाकाङ्क्षाविशिष्टशब्दोपस्थितिरूपेत्यर्थः| आहेति| प्राभाकर इति शेषः| यथाकथंचिदुपस्थितपदार्थानामिति| प्रत्यक्षेण स्मरणादिना वोपस्थितपदार्थानामित्यर्थः| शाब्दानुदयेनेति| सुरभिचन्दनमित्यादिशब्दजन्यबोधे सौरभांशस्यालौकिकप्रत्यासत्त्या भानेऽपि न तस्य शाब्दमित्याशयः| उपस्थितिविशेषणताया इति| पदार्थोपस्थितिविशेषणताया इत्यर्थः| शब्दाध्याहार एवानुसर्तव्य इति| तेन पिधेहीत्यादिपदजन्यपिधानादिरूपोपस्थित्या द्वारकर्मकपिधानक्रियानुकूलकृतिमांस्त्वमिति शाब्ददोध इति बोध्यम्| पदविशेषेतीति| न तदर्थपदसामान्येत्यर्थः| तत्रेति| घटः कर्मत्वमित्यादिवाक्यादावित्यर्थः| अमादिपदजन्येति| आदिपदात्कर्तृत्वकरणत्वादिपरिग्रहः| कर्मत्वाद्युपस्थितिविशेषणमत्र कर्मत्वाद्युपस्थितेरमादिरूपानुपूर्वीकपदजन्यत्वाद्विभक्तिसंज्ञकानुपूर्वीकविशेषपदजन्येति बोध्यम्| शाब्दबोधप्रसङ्ग इति| नेति योजना| घटकर्मकानयनानुकूलकृतिमानिति शाब्दबोधप्रसङ्गो नेत्यर्थः| आकाशादेरुपस्थितावपीति| समवायेनेत्यादिः|  शक्तिप्रसङ्गादवयवशक्तिसमुदायशक्तिभ्यां शक्तिविभागे निर्णीते परस्परसहकारासहकाराभ्यां योगरूढयौगिकरूढयोरपि  संग्रहाच्चतुष्टयपदप्रसिद्धिर्नानुपपन्नेति न मूलसंगतिरित्यावेदयियुं पूर्वमाक्षिपति--यद्यपीति| अन्यत्रापीति| योगरूढयौगिकरूढयोरपीत्यर्थः| योग एवास्त्विति| पङ्काज्जातः पङ्कजः इति व्युत्पत्त्या पङ्कावधिकोत्पत्त्याश्रयत्वरूपार्थप्रतीतिरेवास्तु किमपूर्वसमुदायशक्त्यङ्गीकारेणेत्यर्थः| नियमेन पद्मत्वावच्छिन्नमानमिति| पङ्कजनिकर्तृत्वस्य कुमुदघास (1-शैवालादिकमत्र घासविशेषपदग्राह्यम्|) विशेषसाधारणत्वेन पङ्कजशब्देन पद्मत्वावच्छिन्नस्यैव बोधे प्रामाणाभावेन पङ्कजशब्देनेतरबोधोऽपि स्यादिति भावः| विप्रतिपन्नं प्रतीति| विरुद्धार्थप्रतिपत्तारं प्रतीत्यर्थः| प्राभाकरैः कार्यान्विते शक्तेः स्वीकारादितरान्विते शक्तिरिति तन्मतप्रदर्शकमूलेऽसंगतिमाशङ्कते---यद्यपीति| सिद्धार्थवाक्येऽपीति| "अन्तर्बहिश्च यत्सर्वं व्याप्य तिष्ठति जन्तुषु| आत्मनस्तत्त्वमापन्नं सच्चिदानन्दमद्वय"मित्यादिविधिनिषेधशून्यवाक्येऽपीत्यर्थः| व्युत्पत्तेरिति| शक्तेरित्यर्थः| व्यवस्थापितत्वेनेति| मूल एव काश्यां त्रिभुवनेत्यादिग्रन्थेनेत्यर्थः| तत्साधारण्यायेति| सिद्धासिद्धवाक्यसाधारण्यायेत्यर्थः| तन्मतं परिष्कृत्य दर्शयतीति| प्राभाकरमतं निष्कृष्य दर्शयतीत्यर्थः| अन्विते शक्तिरिति तु निष्कर्ष इति| अन्वयस्येतरनियतत्वादितरांशोऽव्यावर्तक इति सूचनाय तुशब्द इति बोध्यम्| अत एवान्विताभिधानवादिनः प्राभाकरा इति व्यवहारो नन्वितरान्वितवादिन इति सिध्यतीति हृदयम्| तन्मतसिद्धतात्पर्यार्थमाह---अयमभिप्रया इति| कथंचिदुपस्थितपदार्थानामिति| समवायादिसम्बन्धोपस्थिताकाशादीनामित्यर्थः| अन्वयांशेऽपि शक्तिरिति| इतरान्वितो घटो घटपदवाच्य इत्येतादृशवृत्तिज्ञानमेव शाब्दबोधजनकं घटो घटपदवाच्य इत्याकारकस्यान्वयांशामन्तर्भावेण शक्तिग्रहस्य तथात्वे वृत्तिग्रहविषयतया पथार्थसंसर्गस्य शाब्दबोधविषयतानुपपत्तेरन्वयांशेऽपि शक्तिरावश्यकीति भावः| अन्यथेति| अन्वयांशे शक्तिरनभ्युपगमे इत्यर्थः| तादृशसामान्यकार्यकारणभावभङ्गापत्तेरिति| शाब्दबोधविषयाणां यावतां वृत्तिज्ञानजन्योपस्थितिविषयावगाहित्वेनोक्तकार्यकारणभावकल्पनागौरवापत्तेरित्यर्थः| संसर्गस्यापि शाब्दबोधविषयत्वादिति तात्पर्यम्| अत एव पदार्थयोराकाङ्क्षामूलकपरस्परसंसर्गरूपान्वयांशस्य वाक्यार्थत्वेन बहिरङ्गतया पदशक्तिग्रहे तदनुपस्थितेरन्वयांशे शक्तिकल्पनं सति कुड्ये चित्रान्यायेन योगक्षेममिति केषांचिच्छङ्का समाहिता| सामान्यतः वृत्तिज्ञानजन्येत्यादिक्लुप्तकारणबलादेव बहिरङ्गान्वयांशान्तर्भावेणापि शक्तिकल्पनमावश्यकमित्याभिमान इति बोध्यम्| कार्यतावच्छेदकगौरवापत्तेरिति| तत्तद्विषयताशालिशाब्दबुद्धित्वापेक्षया तत्तद्विषयतायां संसर्गविषयताभिन्नत्वनिवेशेन तद्धटितस्य कार्यतावच्छेदकशरीरस्य गुरुभूतस्य संभवति लघुन्यायेनान्याय्यत्वापत्तेरित्यर्थः| आहुरिति| अत्रारुचिबीजं तु सिद्धे बोध इतरांशवैयर्थ्यं च प्रागुक्तमनुसंधेयम्| शाब्दबोधे भानसंभवादिति| पदशख्तिग्रहकाले स्वातन्त्र्येण तदनुपस्थितेरित्यपि बोध्यम्| तादृशसमसर्गांशेऽपीति| पदार्थद्वयसंसर्गरूपान्वयांशेऽपीत्यर्थः| लघुभूतस्य 
दुर्वचत्वादिति| अनुगताऽनतिप्रसक्तत्वेनोभयसाधारण्येनावच्छेदकधर्मरूपस्य दुःप्रतिपाद्यत्वादित्यर्थः| कारणतेति| स्वीकर्तव्येत्यपकृष्य पृथगन्वयः| किमन्वयांशे शक्तिकल्पनेनेति| अयं भावः---पदार्थद्वयसंसर्गरूपान्वयस्याकाङ्क्षाबललभ्यत्वाद्गवादिपदानां गोत्वादिविशिष्ट एव शक्तिर्नतु तदंशेऽपि मानाभावादिति| तर्कसंग्रहग्रन्थमवतारयन् तन्न्यूनतापरिहारकतया दीपिकामप्यवतारयति--आकाङ्क्षेत्यादिना| नवीनमते न निर्वहतीति| तत्तक्कारणनिश्चयात्तन्निरूपिततत्तत्कार्यनिश्चयः तत्तत्कारणभ्रमाच्च तन्निरूपिततत्तत्कार्यभ्रमः इत्यन्वयव्यतिरेकयोः क्लुप्ततया स्वरूपसतीनामाकाङ्क्षादीनां कारणत्वे प्राचां मते शाब्दभ्रमस्याकाङ्क्षाभ्रममूलकत्वाभावाच्छाब्दभ्रमोऽनुभवसिद्धो न संपद्येतेति तज्ज्ञानलाक्षणिकपरतया तन्मूलं व्याख्येयमिति तात्पर्यार्थः| आकाङ्क्षादेः शाब्दधीहेतुत्वे इति| आकाङ्क्षादेः ज्ञानान्तलाक्षणिकत्वेन केवलाकाङ्क्षादेः शाब्दकारणत्वाङ्गीकार इत्यर्थः| उपकाराय तर्कसंग्रहस्थवाक्यं विवृणोति मूले---पदस्येत्यादिना| यत्पदस्य षष्ट्यन्तराजपदस्य यत्पदाभावप्रयुक्त पुरुषपदाभावप्रयुक्तं अन्वयबोधाजनकत्वं अन्वयबोधाऽसमर्थत्वं तत्पदसमभिव्याहृततत्पदत्वं राजपदसमभिव्याहृतपुरुषपदत्वमाकाङ्क्षेत्यर्थ इत्यर्थः| एवं क्रियाकारकपदयोरपि बोध्यम्| प्रतीतिसाक्षिक इति| प्रतीतिबोधक इत्यर्थः| अजनकत्वान्तं परिचायकमिति| तादृशसम्बन्धार्थबोधकमित्यर्थः| दीपिकायामाकाङ्क्षादीत्यादिपदेन योग्यतादीनामपि परिग्रहादुक्तयोग्यतायाश्च स्वरूपत एव हेतुत्वसंभवान्मतान्तरसिद्धयोग्यतासंग्राहकतया नादिपदवैयर्थ्यमित्याशयोनोभयविधयोग्यतास्वरूपमाह---एकपदार्थेत्यादिना| एकपदार्थे| अनुयोगित्वं सप्तम्यर्थः| अपरपदार्थवत्त्वमपरपदार्थसम्बन्धः| तथाचैकपदार्थानुयोगिकपरपदार्थप्रतियोगिकः सम्बन्धो योग्यतेति फलितम्| संशयनिश्चयसाधारणतज्ज्ञानत्वावच्छिन्नं| संशयनिश्चयोभयसाधारणयोग्यताज्ञानत्वावच्छिन्नम्| योग्यतासंशयनिश्चयज्ञानाभ्यां शाब्दधीसंशयनिश्चयोत्पत्तेरनुभवसिद्धत्वात्| स्वरूपसत्येव| नहि बाधनिश्चयाभावज्ञानं योग्यता वह्निना सिञ्चतीत्यादौ सेचनक्रियायां वह्निकरणत्वाभावरूपयोग्यताभ्रमात्सेचनं वह्निकरणं तदितरकरणकं वेति भ्रमनिर्वाह इत्यखिलतात्पर्यार्थः| अथाकाङ्क्षादिस्वरूपं किंचिद्विविच्यते| आकाङ्क्षायाः जिज्ञासापर्यायत्वात्तस्याः परस्परार्थनिष्ठत्वेऽपि पदनिष्ठत्वोक्त्तया द्वारं पुष्पेभ्य इत्यादौ पिधेहि स्पृहयतीत्यादिशब्दाध्याहारः स्वमतसिद्धान्तसिद्धः सिद्धो भवति| अन्यथा "स्पृहेरीप्सित" इति संप्रदाननिमित्तकचतुर्थीविधानानुपपत्तिः किं पश्यसि मुहुः सीते वने त्वं सर्वतो दिशः| पुष्पेभ्यो वापि चान्येभ्यस्तान्दातुमहमुत्सहे" इत्यादौ तदध्याहारं विना तदनुपपत्तेः| अर्थाध्याहारश्च न युक्तिसह इति प्रागेव प्रपञ्चितत्वात्|  "स्पृहेरीप्सित" इति सूत्रवृत्तौ स्पृहयतेः प्रयोग इत्यादेः स्पष्टमुपलब्धेश्च| इयंच क्वचिदुत्थिता क्वचिदुत्थाप्या| द्वारमित्यादावाद्या, उदयति चन्द्र इत्यादावपरा| ननु उदयतिना अन्वयबोधात्कथं तत्कुमुदबन्धुमाकाङ्क्षेदिति चेत्तात्पर्यवशात्तद्बोधजनकतदाकाङ्क्षायाः स्वीकारात्| अत एव राज्ञः पुत्रेणोत्थिताकाङ्क्षत्वात् तेनैवान्वयबोधेऽपि तात्पर्यवशात्क्वचित्पुरुषेणैवान्वयबोधः| अत एव अन्वयबोधसमर्थत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षेति केचित्| परेतु पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षेत्याहुः तेन विशेषजिज्ञासाविषयत्वेनोभयविधाकाङ्क्षायाः संग्रहात्| तात्पर्यास्याकाङ्क्षासाङ्गत्येऽपि न दोषः| राजपुरुषयोर्विशेषजिज्ञासाविषयत्वयोग्यत्वमादायान्वयबोधः तात्पर्यस्य तु परिचायकत्वमात्रत्वं न तु तदङ्गत्वम् मानाभावात् इति| नव्यास्तु पदविशेषजन्यपदार्थोपस्थितिरूपासत्तिरन्वयबोधाङ्गम्| तेन घटः कर्मत्वमित्यादितो नान्वयबोधः आसत्त्यभावादतः आकाङ्क्षायाः न कारणत्वं किंतु शाब्दजनकोपस्थितिपरिचायकत्वमात्रमित्याहुः| नन्वर्थाबाधस्य योग्यतारूपत्वे कामुकप्रयुक्तात् "हत्वा लोचनविशिखैर्गत्वा कतिचित्पदानि पद्माक्षी| जीवति युवा न वा किं भूयोभूयोऽवलोकयती"ति बाधितार्थकवाक्यात् कथं सकलानुभवसिद्धे बोधः योग्यताविरहादिति चेन्न| योग्यताभ्रमादेव तद्वोधात्| तथाच विदुषामपि भ्रान्तत्वापत्तिरिति चेन्न| इदं भ्रान्तप्रयुक्तं वाक्यमिति जानतो भ्रान्तिज्ञस्य न भ्रान्तत्वम् योग्यताभ्रमाभावात्| सति योग्यताभ्रमे शाब्दभ्रमस्य सर्वानुभवसिद्धत्वात्| नच वाक्यर्थस्यापूर्वत्वाङ्गीकर्तृमते तत्तत्पदार्थविषयकयोग्यताज्ञानस्य शाब्दबोधात्प्रागसत्त्वात्कथं कारणत्वमिति वाच्यम्| वाक्यार्थविषयतत्तत्पदार्थस्मरणेन तस्य कारणत्वसंभवात्| वह्निना सिञ्चतीत्यतो न शाब्दप्रमा| सेके 
वह्निकरणकत्वाभावरूपबाधप्रतिसन्धानादेव तदनापत्तेर्योग्यतायाः न कारणत्वावश्यकतेत्याहुर्नव्याः| यद्धर्मावच्छिन्ननिष्ठाभावप्रतियोगितानवच्छेदकधर्मावच्छिन्नान्वयित्वं तद्धर्मावच्छिन्ने तद्योग्यतेति निकृष्टोऽर्थः| ननु पदानामविलम्बोच्चारणरूपसन्निध्यङ्गीकारे काव्यादौ पदान्तरव्यवधानेनार्थमात्राकालव्यवायाधिककालकृतविलम्बोच्चारणविषयत्वाच्छाब्दानुपपत्तिरिति चेन्न पूर्वोत्तरतत्तत्पदाध्याहारेण तत्तदन्वयबोधस्य शास्त्रकारसंमतत्वात्| अथात्रार्थाध्याहार एव युक्तोऽर्थस्यैवाकाङ्क्षितत्वादर्थान्वयेनैव वाक्यार्थसमाप्तेश्च शब्दमजानतोऽपि प्रकरणचेष्टाभिरर्थाध्याहारच्छाब्दबोधस्यानुभविकत्वादिति चेन्न| पदजन्यपदार्थोपस्थितेः शाब्दबोधहेतुत्वात्| अन्यथा द्वारं कर्मत्वं पिधानं कृतिरित्यतोऽन्वयबोधप्रसङ्गः क्रियायाः कर्मणश्चोपस्थितेस्तुल्यत्वात्| ननु  साकाङ्क्षितार्थकयोः क्रियाकारकपदयोरेवेतरेतरान्वयानुपपत्त्याऽध्याहारेऽपि श्लोकादौ विशेषणानां कथमध्याहारोऽनाकाङ्क्षकत्वादिति चेन्न| उत्थाप्याकाङ्क्षया तेषां साकाङ्क्ष्वत्वात्| केचित्त्वासत्तिभ्रमाच्छाब्दबोध इति तदसत्| शाब्दप्रमानुपपत्तेः| अस्तु भ्रम इति चेत्| आसत्तिं शब्दमधिकृत्य मन्वानस्य सर्वानुभवसिद्धप्रमात्मकबोधनिर्वाहात्| मम तथा कल्पनं सर्वविरुद्धमास्तामधिकं शब्दमणौ द्रष्टव्यम्|  यद्यपि तात्पर्यज्ञानं नानार्थादौ क्वचित्कारणं तथापि शाब्दमात्रे कारणत्वानावश्यकत्वादिहोपेक्षितमिति बोध्यम्| मीमांसकः शङ्कत इति| अध्वरमीमांसकः शङ्कते इत्यर्थः| तेषां मते नित्यत्वेन निरस्तसमस्तदूषणतया स्वतःप्रामाण्यं नेश्वरोक्ततया ईश्वरानङ्गीकारात्| अनुमानेन व्यवस्थापयतीति| तर्करसिकत्वात् तार्किकाणामनुमान एव प्रामाण्यनिर्भरात् पूर्वमागमादनुमानेनेश्वरोक्तत्वं व्यवस्थापयतीत्यर्थः| गौतमादिभिरित्यादि|
गौतमादिभिर्महर्षिभिः स्वशिन्यान् प्रति वेदकर्ता ईश्वर इत्युपदेशात् तच्छिष्यपरंपरया वेदकर्तुरुपदेशपरंपरया ईश्वरकरतुकत्वमनुमानसिद्धं  सिध्द्यतीति हेतुर्न व्याप्यत्वासिद्ध इति भावः| गौतमादिभिः शिष्यक्रमेण तदुपदेशे किंप्रमाणमिति विवदन्तं विप्रतिपन्नं प्रत्यागमप्रमाणमाहेति समुदितार्थः| तपः कृतवत इति| आलोचनाशानिल इत्यर्थः| तपधातोरिति| तप आलोचने इत्यस्मादित्यर्थः| एत्वाभ्यासलोपयोरिति| लिटिधातोरनभ्यासस्येत्यनेनेत्यर्थः| एतत्कालिकगकारे--इति| एतत्कालिकत्वोपलक्षितगकारे इत्यर्थः| पूर्वकालिकगकाराभेद इति| पूर्वकालिकत्वोपलक्षितगकाराभेद इत्यर्थः| स चेति| अभेदश्चेत्यर्थः| अनित्यत्वे न संभवतीति| पूर्वकालिकस्य नष्टत्वादेतत्कालिकोऽयम पूर्व एवेति क्वाभेदचर्चेति भावः| तर्हीति| वर्णानामनित्यत्वे हीत्यर्थः| ननु वर्णा नित्या एव सन्तु तदभिव्यञ्जकध्वनिगतोत्पत्तिविनाशयोरध्यासमूलकोत्पन्नो गकारो विनष्टो गकार इति प्रतीत्युत्पत्तेः स एवायं गकार इति प्रत्यभिज्ञोपपत्तेश्चेति चेन्न| तेषां नित्यत्वे ईश्वरोक्तत्वकथनविरोधप्रसङ्गात्| नचोक्तव्यं तत्कण्ठादिव्यापाराभिव्यज्यमानत्वमिति वाच्यम्| सृष्टेरीश्वरीयकामनामात्रविषयत्वात् "स ऐक्षत" "सोऽकामयते"ति श्रुतेः| एतेन ईश्वरोक्तत्वमप्यसिद्धं भवति| अनित्यत्वं त्वितरसृष्चटेरिव सिध्द्यति तथापि कामनायाः चिकीर्षारूपत्वात् तदुत्तरमुच्चारणेनैकोत्पत्तिमत्त्वं "महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सौमवेद" इति श्रुतेस्तस्माद्वर्णा अनित्या एव| अन्यार्थकत्वकल्पनमपेक्ष्येति| अभिव्यक्तार्थकत्वकल्पनमपेक्ष्येत्यर्थः| तत्तत्प्रत्ययस्येति| उत्पन्नो गकारो नष्ठो गकार इति प्रत्ययस्येत्यर्थः| तथात्वकल्पने लाघवमिति|उत्पन्नविनष्टपदयोरभिव्यक्तानभिव्यक्तयोर्लक्षणानङ्गीकार एव लाघवबीजमिति ध्येयम्| तुष्यन्तु दुर्जनन्यायेन  वर्णानां नित्यत्वमभ्युपेत्य तद्धटितवाक्यात्मकवेदस्यानित्यत्वमेवैष्टव्यं त्वयेत्वाह--अग्निमील इत्यादिना| अव्यवहितोत्तरक्षणवृत्तित्वरूपमिति|  अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवत्त्वमुत्तरोत्तरवर्णे क्षणघटितं गृह्यते| तेन सरो रसः नदी दीनेत्यादौ नाविशेषोपपत्तिरिति भावः| इत्थंचेति| पूर्वपूर्ववर्णाव्यवहितोत्तरत्वविशिष्टोत्तरोत्तरत्ववर्णघटितानुपूर्वीग्रहणे चेत्यर्थः| अनित्यक्षणेति| कालस्याखण्डत्वेऽपि सूर्यस्पन्दपरिच्छिन्नत्वात्सखण्डत्वानानित्यक्षणादिव्यवहार इति भावः| आनुपूर्व्या अनित्यत्वादिति| अनित्यक्षणोपाधिकत्वेनानित्वाजदित्यर्थः| त्वदभिमतनित्यत्वमिति। मीमांसकाभिमतनित्यत्वमित्यर्थः। वर्णानामनित्यत्वमेवोचितमिति| अनेनानुपूर्व्या अनित्यत्वेऽपि तद्धटकानां वर्णानां नित्यत्वे किमु वक्तव्यं ते साहसम्| वृक्षे नष्टे शाखास्तिष्ठन्तीतिवदुपहासः सूचितः| तेषामाप्तत्वे विप्रतिपन्नं प्रतीति| मन्वादीनामाप्तत्वे विरोधोक्तिकं प्रतीत्यर्थः| नास्तिकशास्त्रप्रणेतृणामपि किमाप्तत्वं न स्यात्तत्प्रणीततच्छास्त्राचारस्य तैराचरणात्सयुक्तिकतया चानुभवविषयत्वादस्माकमपीति वदन्तं प्रतीति यावत्| मूले मन्वादिस्मृतीनामित्यादि| 
आचारपदस्य कुत्यर्थकतया प्रत्यासत्त्या समभिव्याहृतमन्वादिस्मृतिसम्बन्धित्वेनैव विवक्षणीयतया च मन्वादिस्मृतीनां तत्प्रतिपाद्यकृतिविशेषणानां च वेदमूलकतया प्रामाण्यमित्यर्थो लभ्यते| अत्रेदमनुपपन्नं स्मृतीनां तन्मूलकतया प्रामाण्ये व्यवस्थापिते तत्प्रतिपाद्यानां प्रामाण्यमर्थसमाजग्रस्तमित्यतोऽर्थान्तरं परिष्करोति--आचारप्रतिपादकशिष्टवाक्यानामित्यर्थ इति| स्मृत्यप्रतिपाद्याचारप्रतिपादकशिष्टवाक्यानामित्यर्थः| अत्र शिष्टपदेन वृद्धशिष्टपरामर्शः| वृद्धाचाराणां देशाचाराणां कुलाचाराणां च प्रामाण्यस्य सर्वप्रसिद्धत्वात्| शिष्टविशेषणतया विरुद्धाचारप्रतिपादकवृद्धवाक्यानां प्रामाण्यनिरासः| देशाचाराणां कुलाचाराणामित्यत्र तत्तद्देशीयतत्तत्कुलीनाचारप्रतिपादकवृद्धशिष्टवाक्यानामित्येवार्थ इत्यलम्| एतेनेति| एतदर्थकरणेनेत्यर्थः| प्राणाणविभागव्याघातशङ्का निरस्तेति| केषांचिच्छङ्का शिष्टवाक्यानां प्रामाण्यं स्मृत्यतिरिक्तत्वेन सिद्धं कथं सेत्स्यातीति या सा निरस्तेत्यर्थः| उभयोरपि वेदमूलकतयैव प्रामाण्यमनायत्या स्वीकर्तव्यं वेदविहितकर्मकारित्वस्य तथोक्तत्वात्| स्मृत्यादीति| आदिना शिष्टवाक्यपरामर्शः| विशकलिततयेति| पृथगवस्थिततयेत्यर्थः| कर्मधारयभ्रमनिरासायाह--नित्यमनुमेय इत्यादि| तादृशज्ञानस्यापीति| तत्तद्वर्णानुपूर्वीज्ञानस्यापीत्यर्थः| नदीदीनादिशब्दैरिति| आदिना सरोरसः राजाजरा रमामार इत्यादि संग्रहः| पृथक्प्रमाणत्वमिति| अनुमानापेक्षयेत्यर्थः| वैशेषिकाणामिति| विशेषेण संकोचेन (1-विशेषः विशेषपदार्थः| अस्तिएवमिति वा वैशेषिकास्तेषाम्| स्वार्थिकः प्रज्ञाद्यण्|) कतिपयपदार्थाङ्गीकर्तृणां  काणादानामित्यर्थः| मतमिति| इयं तन्मतस्थितिः गौरस्ति गामानयेत्यादिसाकाङ्क्षादिमच्छब्देभ्यः स्वस्ववृत्त्या पदार्थानामुपस्थित्युत्तरं गवादावस्तित्वादेरन्वयावगाही विलक्षणो बोधो नातिरिक्तशब्दप्रमाणजन्यो गौरस्तितावान् स्वधर्मिकास्तित्वान्वयबोधानुकूलाकाङ्क्षाश्रयपदस्मारित्वात् घटवत्| अस्तिपदसमभिव्याहृतगौः पदस्मारितत्वाद्वा चक्षुर्वदित्यनुमानत एवान्वयधियोऽन्यथासिद्धेर्न शब्दोऽतिरिक्तं प्रमाणमिति| घटमानयेत्यादीनीति| आदिना गौरस्तीत्यादि परिग्रहः| स्मारितार्थसंसर्गज्ञानपूर्वकाणीत्यर्थ इति| अर्थयोर्यः संसर्गः परस्परमन्वयः तज्ज्ञानं स्मारितं च तदेतच्चेति कर्मधारयः| एतत्पूर्वकत्वं पदानां विषयतया एतद्वत्त्वमेवेत्यर्थः| नार्थान्तरतेति|  अयं भावः| घटमानयेत्यादिप्रयोगे घटादेरानयनादिसंसर्गज्ञानवत्त्वेनैव बोधो न स्यात्| इतरक्रियाकाङ्क्षादिमत्पदकदम्बकत्वादितरक्रियासंसर्गज्ञानवत्त्वमप्रकृतं किंचित्सिध्द्येतस्मान्निवेशिते संसर्गे तात्पर्यविषयत्वेन यो यदीयतात्पर्यविषयस्तज्ज्ञानवत्त्वमादाय तस्यैव बोध इति| आकाङ्क्षादिरहिते पदकदम्बे इति| यथाक्रमं गोरश्वः, पुरुषो हस्ती, अग्निना सिञ्चति, गिरिर्भुक्तमग्निमान्देवदत्तेनेत्याकारकपदकदम्बके इत्यर्थः| तथाचेति| शाब्दस्योक्तहेतुना प्रत्येमीत्यनुव्यवसायविषयस्यानुमितिविलक्षणस्य सर्वसंमतत्वस्वीकारे चेत्यर्थः| कार्यवैलक्षण्यानुरोधेनेति| अनुमितिकार्यापेक्षया शाब्दकार्यस्य वैलक्षण्यानुरोधेनेत्यर्थः| शब्दः प्रमाणान्तरमिति| अवश्यं स्वीकर्तव्यमिति शेषः| इदमुपलक्षणमन्यच्चैतद्बोध्यम्| वाक्यार्थस्यानुमितित्वे सत्येवोक्तसाकाङ्क्षापदलिङ्गकत्वं कल्प्यं तदेव त्वप्रसिद्धं प्रमाणाभावात्| अस्तित्वेन गामनुमिनोमीत्यनुव्यवसायस्य कैरप्यनङ्गीकारात् प्रत्युत गोरस्तीत्यादिवाक्यादस्तित्वेन गौः श्रुतो न त्वनुमित इत्येवानुभवाच्च| पामराणां गोरस्तीत्यतोऽस्तितावान्गौरिति शाब्दो न तु अनुमितिः| पक्षे हेतुपरामर्शग्रहाभावात्| पण्डितस्यापि शाब्दबोधोत्तरकाल एव चमत्काराय हेत्वाद्युपन्यासपूर्वकानुमितत्वानुभवः प्रत्यक्ष इवानुभवरसिकत्वात्तार्किकस्येति पृथक् शब्दप्रमाणजन्यप्रमितिविशेषः कणभक्षमतानुसारिभिरप्यादर्तव्य एवेत्यवधेयम्| मीमांसकः शङ्कत इति| अध्वरमीमांसको ब्रह्ममीमांसकश्च शङ्कत इत्यर्थः| दिवा न भुङ्कतः इत्यर्थ इति| दिवाधिकरणकभोजनानुकूलकृतिमत्त्वाभाववत्पुरुषविशेषरूपार्थ इत्यर्थः| एतेनेति| दृष्टे श्रुते इति कथनेनेत्यर्थः| अर्थापत्तेर्द्वैविध्यमिति| यथेदं रजतमिति पुरोवर्तिनि प्रतिपन्नरजतजातीत्यस्य विशेषदर्शनेन नेदं रजतमिति  सर्वानुभूतदृष्टार्थनिषिध्यमानत्वान्यथानुपपत्त्या रजतस्यासत्त्वं (मिथ्यात्वं) कल्प्यते, यथाच "तरति शोकमात्मविदि--"त्यत्र श्रुतशोकशब्दवाच्यबन्धस्यात्मविज्ञाननिवर्त्यत्वान्यथानुपपत्त्या बन्धस्य मिथ्यात्वं कल्प्यते, तथेहापि पीनत्वान्यथानुपपत्त्या रात्रिभोजनं कल्प्यत इति बोध्यम्| उपपाद्योपपादकयोरर्थापत्तिव्यवहारस्यान्यत्र प्रसिद्धेस्तज्ज्ञानाय तदुपपादयन्नाह---अत्रेदमवधेयमिति| यद्विनेत्यादि| यद्विना रात्रिभोजनं विना, यदनुपपन्नं पीनत्वं, तदुपपादकं रात्रिभोजनं, पीनत्वोपपादकमित्यर्थः। 
पीनत्वमुपपाद्यमिति| येन विना यदनुपपन्नं तत्तदुपपाद्यमिति बोध्यम्| फलकरणयोरिति| रात्रिभोजनज्ञानपीनत्वज्ञानयोरित्यर्थः| फले इति| रात्रिभोजनज्ञानरूपे इत्यर्थकरणेत्विति| पीनत्वज्ञानरूपे इत्यर्थः| यस्मादिति| अन्यपदार्थः पीनत्वज्ञानमिति भावः| व्यतिरेक्यनुमानेनैवेत्यादि| यत्र यत्र दिवाऽभुञ्जानत्वे सति पीनत्वं तत्र तत्र रात्रिभोजनवत्त्वमित्यन्वयव्याप्तेर्योगिनि व्यभिचाराद्यत्र यत्र दिवाऽभुञ्जानत्वे सति पीनत्वाभावस्तत्र तत्र  रात्रिभोजनत्वाभाव इति व्यतिरेकव्याप्तेरेवाभ्युपगन्तव्यतया प्रकृते व्यतिरेक्यनुमानशब्देन व्यतिरेकव्याप्तिविशिष्टानुमानपरत्वाव्द्यतिरेक्यनुमानेनैव गतार्थत्वादर्थापत्तिप्रमाणस्य संगृहीतत्वादर्थापत्तेः प्रमाणान्तरत्वम् अनुमितिकरणतयाऽऽवश्यकानुमानेतरप्रमित्यन्तरकरणप्रमाणान्तरत्वमनुचितं| संभवति क्लृप्तकारणकत्वेऽक्लृप्तकारणकत्वस्यानुचितत्वादिति समुदिततात्पर्यार्थः| एतेनानुमानस्य न व्यतिरेकिरूपत्वं साध्याभावे साधनाभावनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगादित्युक्तं प्रत्युक्तम्| पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ तद्विना गत्यन्तराभावात् एतदेकशेषे विनिगमनाविरहाच्च| अतएवार्थापत्तिप्रमाणान्तरमङ्गीकुर्वाणानां मतेनेदं कल्पयामीत्येवानुव्यवसायो नानुमिनोमीत्यनुव्यवसाय इत्युक्तिः केवलाऽऽग्रहमूलिकैवेत्यलम्| अहोरात्राभोजिन्यपीने इति| अहोरात्राभोजने दिवाऽभोजनस्यार्थसमाजग्रस्तत्वमित्याशयात्| योगाद्यजन्यपीनत्वपरमिति| योगादिजन्यपीनत्वज्ञानस्य रात्रिभोजनकल्पकत्वासंभवादिति भावः| इत्याहेत्यर्थकमितिहेत्यव्ययं तस्मा--"दनन्तावसथेतिहमेषजाञ्ज्य" इति निष्पन्नमैतिह्यं बोध्यम्| अनुमानेनैव निर्वाहादिति| अयं पञ्चाशद्वान् शतवत्त्वादित्यनुमानेनेत्यर्थः| शतस्य पञ्चाशव्द्याप्यत्वादिति| शतवन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकपञ्चाशत्त्वधर्मवत्त्वादित्यर्थः| शब्द इति| शब्द एव प्रमाणमित्यर्थः| न तु प्रमाणान्तरमिति| ऐतिह्यं शब्दप्रमाणातिरिक्तं तु न इत्यर्थः। भारतादेरैतिह्यप्रामाण्यं पोषयितुम्, इह वटे इत्यदेरप्रामाण्यं च बोधयितुमैतिह्यरूपं शब्दं शाब्दज्ञानकरणं विभजन् दर्शयतितादृशस्येत्यादिना| संकेतितचेष्टयेति| अर्थविशेषे संकेतविशिष्टमौनिकृतहस्तक्रियाविशेषेणेत्यर्थः| शब्दद्वारानुमानद्वारा वेति| तद्वोधकशब्दप्रमाणेनुमानप्रमाणेन वेत्यर्थः| अयमियमर्थ ब्रूते एतदर्थबोधकशब्दप्रतिसूचक क्रियाविशेषेणवत्त्वादिति शब्दप्रमाणेनेत्यर्थः| शब्दप्रमाणेन गतार्थेऽनुमानप्रमाणवैयर्थ्याशङ्कामपनेतुं पूर्वस्मिन्नरुचिमाह---चेष्टयेत्यादिना| अयमियमर्थं ब्रूते एतदर्थकचेष्टावत्त्वादित्यनुमानाकारो द्रष्टव्यः| उपसंहरतीति| इमान्येव प्रमाणानीति प्रतिजानीत इत्यर्थः|| इति तर्कसंग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदयव्याख्यायां भगवदर्पितायां शब्दपरिच्छेदः||******* ||
			प्रमाणखण्डम्| 
अथेदानीं प्रमाणेषु निरूपितेषु तद्गतप्रमितिकरणत्वनिरूपितप्रमागतप्रमात्वस्य स्वतोग्रह्यत्वपरतोग्राह्यत्वयोर्जिज्ञासानुत्थितेर्न्यूनतापरिहाराय प्रसङ्गसङ्गत्या तदवतारयति--- प्रमाणप्रसङ्गादित्यादिना| प्रमाणज्ञाने परम्परया प्रमागततद्वति तत्प्रकारकत्वरूपप्रमात्वज्ञानावश्यकत्वेन तत्र च स्वतोग्राह्यत्वपरतोग्राह्यत्वाभ्यां परस्परं विवदतोर्मीमांसकनैयायिकयोर्मध्यस्थस्यान्तेवासिनस्तदुक्तिस्मृतेतरस्तज्झिज्ञासायां तत्परिहाराय स्मृस्योपेक्षानर्हत्वरूपत्वेन तद्विचारस्य गुरोरावश्यकतया तदभिधानमिति भावः| परतोग्राह्यतां व्यवस्थापयिष्यन्निति| अनुमानप्रामाण्यविषयतां सिद्धान्तयिष्यन्नित्यर्थः| गुरु-मिश्र-भट्टमतसिद्धव्यवसायानुव्यवसायज्ञाततालिङ्गकानुमानानां प्रमाणत्वसंभवादिति भावः|| गुरुमते ज्ञानस्य स्वप्रकाशतास्वीकारे इच्छादिप्रत्यक्षानुरोधेन कल्पनीये (आत्मसमवेत) प्रत्यक्षमनःसंयुक्तसमवाययोः कार्यकारणभावे ज्ञानप्रत्यक्षे व्यभिचारः| विषयतासम्बन्धेन प्रत्यक्षस्य स्वस्मिन्नव्युत्पत्तेस्तत्राव्यवहितपूर्वक्षणावच्छेदेन मनःसंयुक्तसमवायस्यासत्त्वादत आत्मसमवेतांशे ज्ञानान्यत्वं कार्यतावच्छेदककोटौ निवेशनीयमिति गोरवम्| किंचेच्छया अपि स्वप्राकाशत्वं किं नानुमन्यते| अपि च गुरुमते घटत्वेन घटमहं जानामीति व्यवसायात्मके विशेषणविधयाऽनुपस्थितस्य स्वगतप्रामाण्यस्य भानाङ्गीकारे ज्ञानत्वादेरपि भानापत्तेर्दुष्परिहरत्वात्| मिश्रमतेऽनुव्यवसायात्मकज्ञानप्रामाण्यग्रहेऽनभ्यासदशायां जलज्ञानं प्रमा न वेति संशयो न स्यात्| अनुव्यवसायेन तन्निश्चयात्| भट्टमते ज्ञाततायाः विषयनिष्ठायाः अतिरिक्तायाः कल्पने गोरवागौरवाव्द्याप्यत्वसिद्धिदोषदूषितत्वाद्दुष्टत्वान्नैतदनुमानं मानमितीदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वादित्यनुमाग्राह्यत्वमेव ज्ञानप्रामाण्यस्येत्येवं सिदद्नात्यिष्यन्नैयायिक आहेत्यन्वयः| तच्च तत्प्रकारत्वं च| तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वमिति| यथाश्रुते इमे रङ्गरजते इति समूहालम्बनात्मकप्रमात्मकव्यवसायात्मकज्ञानादीनां ज्ञानप्रामाण्यग्राहकतापत्तिरिदानीं ययोः प्रकारताविशेष्यताविषयतयोर्निरूप्यनिरूपकभावस्तन्निरूपितज्ञानीयविषयितयोरवच्छेद्यावच्छेदकभावमर्यादया समूहालम्बनात्मकभ्रमस्य रङ्गरजतत्व--रजतरङ्गत्व--निष्ठविशेष्यताप्रकारतावगाहितया तयोरनिरूप्यनिरूपकभावात्तद्विषयितयोरवच्छेद्यावच्छेदकभावाभावेन तद्विशेष्यकत्वावच्छिन्न तत्प्रकारकत्वं नेति भावः| स्पष्टप्रतिपत्तये तच्छब्दार्थमाह---तच्छब्दार्थ इत्यादिना| स्वस्मात् स्वकीयाच्च ग्राह्यमित्यर्थः| तत्र स्वप्रकाशतया व्यवसायेनैव प्रामाण्यं गृह्यत इति गुरूणां, तदनुव्यवसायेनेति मिश्राणां, ज्ञानस्यातीन्द्रियतया ज्ञाततालिङ्गकानुमित्येति भट्टानां च मते स्वतोग्राह्यत्वसमन्वयः| ज्ञानग्राहकेत्यादि| गुरुमते प्राथमिकपठत्वेन व्यवसायात्मिका ज्ञानग्राहिका सामग्री, भट्टमते ज्ञाततालिङ्गिका सामग्री| अनुमानादिरिति| आदिना शब्दादिपरिग्रहः| प्रयोजकत्त्वमित्यादि| तथाच विचारप्रयोजिका विप्रतिपत्तिरिति फलितम्| एवंचेति| संशयस्य विचारोपयोगित्वे चेत्यर्थः| विचारोपयोगित्वमिति| विचारप्रयोजकत्वमित्यर्थः| ज्ञानत्वनियतं प्रमाणत्वं भावल्युडन्तष्यञन्तोपस्थाप्यमेव पक्षत्वेन विवक्षणीयमित्यवधारणायेह ज्ञानपदमिति तात्परयवांस्तत्पदं  सार्थकयति--अत्रेत्यादि| दीधितिकारोक्तप्रकारेण तत्पदं सार्थकयन्नाह--वस्तुतस्त्विति| ज्ञानानामिति मूलग्रन्थविरोधेन ज्ञानत्वनियतस्य तद्वति तत्प्रकारकत्वरूपप्रमाणत्वस्यैव पक्षत्वाद्यर्थ ज्ञानपदमिति जिज्ञासिते पक्षविशेषबोधकतया तत्सार्थकयति---यद्धर्मेत्यादि| तात्पर्यग्राहकमिति| तात्पर्यनियामकमित्यर्थः| ज्ञानस्य स्वप्रकाशत्वं गुरुमते तन्मतसिद्धान्तेन स्फुटयति---अत्रेत्यादि| मितिर्ज्ञानं माता ज्ञानाश्रयः मेयो विषयः| इत्याकारकव्यवसायस्यैवोत्पत्तेरिति| प्रथममिति शेषः| स्वप्रकाशात्मकतयेति| मिति-मातृ-मेयैः सह ब्रह्मवत्स्वयमेव प्रकाशते| प्रामाण्यस्य शब्दमर्यादया विशेषणत्वेनानुपस्थित्वात्कथं विशेषणतया भानमित्यत आह---विशिष्टेत्यादि| लौकिकमानसमिति| लौकिकत्वं चोक्तषड्विधसन्निकर्षजन्यत्वम्| एतच्चोपपादितम्| ज्ञानांशे चाक्षुषत्वाद्यसंभवान्मानसमेव| तेनेति| अनुव्यवसायेनेत्यर्थः । ज्ञानसस्यातीन्द्रियतयेति| 
लौकिकमानसाविषयतयेत्यर्थः| प्राथमिकज्ञानग्रहरूपतयेति| प्रथमे भवं प्राथमिकं तच्च ज्ञानं व्यवसायात्मकं तस्य ग्रहरूपतया तद्ग्राहकानुमित्यात्मकज्ञानस्वरूपतयेति यावत्| प्रामाण्यं गृह्यत इति| ज्ञानप्रामाण्यं गृह्यत इत्यर्थः| ज्ञातता चेत्यादि| सविषयकः पदार्थः घटादिविषयवृत्तिः घटादिविषयकश्च ज्ञानजन्यः घटज्ञानोत्तरं घटेऽपूर्वज्ञाततोत्पद्यते इति तत्सिद्धान्तात्| अतिरिक्तः| विषयतावन्न विषयस्वरूपम्| पदार्थः धर्मस्वरूपः| इति एवंप्रकारेण| मतविवेकः| मतत्रयविवेकः इति समूदितार्थः| प्रथमोपस्थितत्यागे मानाभावाद्ग्राहकान्तविशेषणफले दर्शनीये वैपरीत्येन तत्प्रदर्शकमूलाशयं वर्णयति---यावत्त्वेत्यादिना| सिद्धसाधनेतीति| मीमासकैः ज्ञानग्राहकसामग्रीग्राह्यत्वरूपसाध्यसाधने--इति शेषः| निषेधे साध्य इति| यावद्ग्राहकसामग्रीग्राह्यत्वनिषेध इत्यर्थः| बाधवारणायेति| इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वादित्यनुमानग्राह्यत्वेनेति पूरणीयम्| विशेष्येति| प्रातिस्विकेन रूपेणेत्यर्थः| तत्तज्जन्येति| श्रृङ्गग्राहिकया तत्तत्सामग्रीजन्येत्यर्थः| तत्तद्धर्मप्रकारकेति| व्यवसायादिज्ञानस्य तत्तद्धर्मप्रकारकत्वेनैवानुभवादिति भावः| प्रतियोगित्वमिति| विषयित्वमित्यर्थः| तथाचेति| सामग्र्याप्रामाण्यग्राहकत्वविशेषणदाने चेत्यर्थः| तादृशज्ञानसामग्र्या इति| अप्रामाण्यग्राहकसामग्र्या इत्यर्थः| साध्यकोट्यप्रविष्टत्वादिति| यावज्ज्ञानग्राहकसामग्रीकोट्यप्रविष्टत्वादित्यर्थः| तया| इदं ज्ञानमप्रमेति ज्ञानाप्रामाण्यग्राहकसामग्र्या| प्रामाण्यस्याग्रहणेऽपीति| यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वाभावेऽपीत्यर्थः| न बाध इति| ज्ञानप्रामाण्यरूपे पक्षे यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वरूपसाध्याभावात्साध्याभाववत्पक्षरूपबाधो नेत्यर्थः| प्रामाण्याग्राहकस्येत्यस्य सामग्रीपरत्वे निर्देशासङ्गतिं मनसिकृत्य तदर्थमाह--अप्रामाण्यवदित्यादि| इदं ज्ञानमित्यादिज्ञानमप्रामाण्यवद्विशेष्यत्वविशिष्टम् अप्रामाण्यप्रकारकं चेत्यतस्तद्विशिष्टाप्रामाण्यप्रकारकत्वरूपं प्रामाण्यं तद्ग्राहकत्वात्तद्ग्राहकत्वं विशिष्टानुव्यवसायात्मकज्ञानस्येत्यर्थः| सामान्ये नपुंसकनिर्देश इति| ग्राहकसामान्ये ग्राहकस्येति नपुंसकनिर्देशो न पुल्लिङ्गमात्रनिर्देशोऽन्यथा सामग्र्यादिपरिग्रहो न स्यादिति भावः| यदा निरुक्तप्रामाण्यस्य पक्षतेति| तद्वति तत्प्रकारकत्वरूपप्रमाण्यस्य पक्षतेत्यर्थः| अप्रामाण्याग्राहकेत्यादि| इदं ज्ञानमित्याद्यनुव्यवसायज्ञानस्याप्रामाण्यवद्विशेष्यकत्वेनाप्रामाण्यवति प्रामाण्यप्रकारकतया तदभावप्रकारकत्वेनाप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपपक्षकत्वाभावेन तादृशग्राहकसामग्र्या एव साध्यकोटौ निवेशनीयतया तादृशसामर्ध्या  अप्रामाण्यवत्यप्रामाण्यप्रकारकज्ञानग्राहकसामग्र्या अप्रसिद्धेर्हेतौ पञ्चमी अप्रसिद्धेर्हेतोः स्वतस्त्वं न स्यादिति परेणान्वयः एतस्यैवेति| लुप्तसप्तमीकतच्छब्दस्यैवेत्यर्थः| फलितार्थमाह-- यादृशमित्यादि| यादृशं प्रामाण्यं तद्वति तत्प्रकारकत्वरूपं प्रकृतानुमितावुद्धेश्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वसाध्यसाधने पक्षः तादृशप्रामाण्यविशेष्यकतद्वति तत्प्रकारकत्वरूपप्रामाण्यविशेष्यकाप्रामाण्यप्रकारकज्ञानजनकेत्यग्राहकान्तार्थः| तदप्रामाण्यग्राहकान्तार्थः| तथाचेदं ज्ञानमित्याद्यनुव्यवसाये स्वतस्त्वं संपादयति--इदमित्यादिना| अनुव्यवसायनिष्ठप्रामाण्यग्राहकसामग्र्या इति| नेदं रजतमिति व्यवसायविषयकेदं ज्ञानमप्रमेत्यनुव्यवसायनिष्ठा या संयुक्तसमवयारूपा सामग्री तस्या इत्यर्थः| अनुव्यवसायविशेष्यकेति| व्यवसायविशेष्यकेत्यर्थः| अनुव्यवसायविशेष्यकाप्रामाण्यग्रहाजनकत्वादिति| स्वनिष्ठप्रामाण्यग्राहकसामग्र्याः स्वनिष्ठाप्रामाण्यग्रहाजनकत्वे व्यवसायस्य प्रामाण्यं शशश्रुङ्गायमानं स्यादिति भावः| ज्ञानग्राहकत्वाच्चेति| व्यवसायात्मकज्ञानविषयत्वाच्चेत्यर्थः|अप्रामाण्यवद्विशेष्यकत्वादिघटितप्रामाण्यस्येति| अप्रामाण्यवद्विशेष्यकत्वादिविशिष्टाप्रामाण्यप्रकारकत्वरूपं प्रामाण्यं तद्ग्राहकोक्तेदं ज्ञानमित्याद्यनुव्यवसायात्मकज्ञानस्येत्यर्थः| ज्ञानग्राहकात्मादिजन्ययावद्ग्रहविषयत्वाप्रसिद्धिवारणाय सामग्रीति बोध्यम्| व्युत्क्रमेण प्रयोजनप्रदर्शनमनेकशिष्यजिज्ञासानुरोधेनेति तत्त्वम्| विशेषलेखने प्रकारणाध्ययने प्रवृत्तिमतां प्रमोहनिरासायाभिनवमणिदीधितिव्यख्यायां स्वनिर्मितत्वख्यापनाय चाह---अधिकमित्यादि| उपन्यस्यतीति| दूषयितुमिति शेषः| घटत्वादिघटितप्रामाण्यमिति| घटत्वादिमति घटत्वादिप्रकारकत्वरूपं प्रामाण्यमित्यर्थः| निरुक्तसामग्रीत एवेति| ज्ञानग्राहकसामग्रीत एवेत्यर्थः| अप्यर्थकेत्यादि| अन्यथा परेषां परतोग्रहणं व्यावर्त्येतेति भावः| नन्विति शङ्कितुर्मीमांसकस्य स्वतोग्राह्यत्वमेवेत्येवकारस्येतरव्यवच्छेदार्थकत्वे न बाधकमित्याभाति| नन्विति शङ्काया गुरुमिश्रभट्टसाधारण्यादनुव्यवसायमात्रस्य स्वतःप्रामाण्यनिर्वचनं संदर्भविरुद्धमत आह--इदं च मिश्रमताभिप्रायेणेति| घटघटत्वयोर्यः सम्बन्ध इति| समवायसम्बन्ध इत्यर्थः| 
घटघटत्वयोर्व्यवसायरूपप्रत्यासत्त्येति| व्यवसायविषयकं ज्ञानं व्यवसायविषयविषयं नावगाहयेव्द्यवसायप्रत्यासत्तिरेवानुव्यवसायेन सिध्येदिति भावः| व्यवसायप्रत्यासत्तेरविशेषादिति| व्यवसायात्मकज्ञानसम्बन्धो विषयविधया घटघटत्वयोरिव समवायसम्बन्धांशेऽपि समः अतो हेतोरित्यर्थः| पुरोवर्तिनीत्यादि| पुरोवर्तिनि घटो घटे यः प्रकारसम्बन्धः घटत्वसमवायः तद्धटितस्यैव तद्वति तत्प्रकारकसम्बन्धस्यैवेत्यर्थः| पुरोवर्तिनि प्रकारसम्बन्धभानमनुव्यवसाये सर्वमतसाधारणमिति किं तव्द्यवस्थापनेनेति चेत्तदाशयमाह--अयमाशय इति|  प्रकारसम्बन्धभानं नाङ्गीकुर्वन्तीति|  प्रकारसम्बन्धभाने पुरोवर्तिनं घटत्वसम्बन्धेन जानामीत्यनुव्ययसायाङ्गीकारापत्तिरिति भावः| तत्रेति| अनुव्यवसाय इत्यर्थः| प्रकारसम्बन्धस्य भानव्यस्थापन इति| मीमांसकैरित्यादिः| किमपि नाविशिष्टमितीति| व्यवसायादनुव्यवसाये विषयविशेषो नेत्यर्थः| तद्विशेष्यकत्वविशिष्टतत्प्रकारकत्वरूपोक्तप्रामाण्यमनुव्यवसायेन कथं सिध्येद्विशेष्यत्वप्रकारत्वरूपे शब्दादनूपस्थितत्वादिति मनसिकृत्य समाधिमाह--अनुपस्थितेत्यादि| अनुभवसिद्धः प्रमात्वसंशय इति| सर्वानुभवसिद्ध इत्यर्थः| तद्वत्तानिश्चयस्येति| जलमहं जानामीत्यनुव्यवसायेनेदं जलमिति व्यवसायात्मकज्ञाने प्रामाण्यवत्तानिश्चयस्येत्यर्थः| तदभाववत्ताज्ञानं प्रति प्रतिबन्धकत्वादिति| जलज्ञानं प्रमा न वेत्याकारकसंशयस्य जले प्रामाण्यवत्तातदभाववत्तो भयावगाहितया तदभाववत्ताज्ञानानुदयेन तदुभयावगाहिसंशयानुत्पत्तेरित्यर्थः| मूलानुक्तोऽपि भट्टमतनिरसनप्रकारो विशेषवित्समाधानाय प्रदर्शते--अत्रेत्यादिग्रन्थेन| विषयता च स्वरूपसम्बन्धविशेषः| एतेन| प्रथमजलज्ञानानन्तरं प्रवृत्तौ सत्यामिति कथनेन| व्यभिचारो दर्शित इति| प्रामाम्यनिश्चयाभावेऽपि प्राथमिकजलज्ञानोत्तरं जले प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः| मीमांसकः प्रवृत्तिविशेषे प्रामाण्यनिश्चयस्य हेतुतामवलम्ब्य प्राप्तव्यभिचारं निराकुरुते--नचेति| एवंचेति| निष्कम्पसकम्पप्रवृत्योः प्रामाण्यनिश्चयसंशयोर्हेतुत्वस्वीकारे चेत्यर्थः| तत्रेति| प्रथमजलज्ञानानन्तरक्षणे इत्यर्थः|सकम्पप्रवृत्त्यङ्गीकारेऽपीति| यद्युत्पन्नं मे जलज्ञानं प्रमाणं तदा मे प्रवृत्तिः सफला स्यादित्येवंरीत्या प्रवृत्तौ सकम्पत्वमावेदितव्यम्| कथं व्यभिचार इति| तत्र निष्कम्पप्रवृत्तेरभावात्प्रामाण्यनिश्चयाभावो न व्यभिचारहेतुरिति भावः| तर्हि तत्र प्रामाण्यसंशयस्य प्रवृत्तिहेतुता वाच्येति चेन्नेत्याह--तथापीत्यादि| मृगमरीचिकायां जलज्ञाने विशेषदर्शनेनाप्रामाण्यनिश्चयकाले जलज्ञानमप्रमेति प्रामाण्याभावप्रकारकजलज्ञाने सति जलज्ञानमात्रस्य प्रवृत्तिहेतुत्वे उद्देश्यतया तत्सत्त्वात्प्रवृत्तिः स्यादित्याशङ्कते--नचैवमिति| तावतेति| जललाभे सतीत्यनेनेत्यर्थः| प्रामाण्यव्यवस्थापकहेतोरिति| समर्थप्रवृत्तिजनकत्वादिति हेतोरित्यर्थः| स्वरूपासिद्धिशङ्का निराकृतेति| जललाभे सति जलज्ञानं तद्वद्विशेष्यकतत्प्रकारकत्वेन समर्थप्रवृत्तिजनकमन्यथास्य भ्रमात्मकतयापि तद्धेतोस्तद्वद्विशेष्यकतत्प्रकारकत्वरूपविशेषणाभावप्रयुक्तविशिष्टाभावेन स्वरूपासिद्धिशङ्का केषांचिद्दूरीकृतेत्यर्थः| इदानीमिति| जललाभोत्तरमित्यर्थः| पक्षस्यासत्त्वादिति| जलज्ञानस्यासत्त्वादित्यर्थः| पूर्वोत्पन्नमितीति| यन्नैवं तन्नैवमित्यादीत्यर्थः| असमर्थप्रवृत्तिजनकमिति| तदभाववद्विशेष्यकतत्प्रकारकप्रवृत्तिजनकमित्यर्थः| उत्पन्नौ तन्निरूपयतीति| प्रसङ्गात् प्रमोत्पन्नौ परतस्त्वं निरूपयतीत्यर्थः| प्रमात्वेत्यादि| प्रमात्वाधिकदेशवृत्तिधर्मः| ज्ञानत्वरूपः अप्रमासाधारणत्वात् तदनवच्छिन्ना प्रमात्वावच्छिन्नेत्यर्थः| आदेरिति| आदिना कार्यमात्रं प्रति कारणस्य कालस्य सिद्धान्तिमते सर्वावभाससाक्षिचैतन्यस्य च परिग्रहः| व्युदास इति| प्रमाऽसाधारणकारणत्वव्युदास इत्यर्थः| एवमेव परिष्कर्तव्यमिति| अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नकार्यतानिरूपितकारणताशाली दोष इति परिष्कर्तव्यमित्यर्थः| तेनात्मनमनःसंयोगादेश्चक्षुःसंनिकर्षादेश्च व्युदासः| पित्तादिर्दोष इति| नयनगत इत्यादिः| चाकचक्यादिरिति| विषयगत इत्यादिः| अनुपस्थितत्वादिति| रजतमहं जानामीत्यनुव्यवसायेन पुरोवर्तिनि रजतत्वप्रकाराभावस्याविषयीकरणात्तदभाववद्विशेष्यकतत्प्रकारकत्वरूपाप्रामाण्यस्य स्वतोग्राह्यत्वं नेति भावः| इदं ज्ञानमप्रमेति| शुक्तावुत्पन्नरजतज्ञानमप्रमेत्यर्थः| विसंवादिप्रवृत्तिजनकत्वादिति| विपरीतज्ञानवत्प्रवृत्तिजनकत्वादित्यर्थः| गुरुमतं निरस्येति| यद्यपि मूले मिश्रमतं निरसितं न गुरुभट्टयोस्तथापि त्रितयाभिमतस्वतस्त्वनिरासाद्गुरुमतोक्तिः| अन्यथाख्यातिं व्यवस्थापयतीति| अन्यथा दोषवत्त्वेन ख्यातिः अयथार्थरजतज्ञानमन्यथाख्यातिपदार्थस्तत्कर्मकव्यवस्थापनमनिर्वचनीयख्यातिनिरासायेत्यर्थः| नन्वित्यादिनेति| नन्वित्यादिशङ्कापूर्वकग्रन्थेत्यर्थः| तदभाववद्विशेष्यकेत्यादि| शशश्रुङ्गं नास्तीत्यत्रेवेहार्थ इत्यर्थः| तेनेति| 
एवमर्थकरणेनेत्यर्थः| न सिध्द्यसिद्धिभ्यां व्याघात इति| यथाश्रुतेऽयथार्थज्ञानं नास्तीत्यस्मादयथार्थज्ञानासिद्धिर्बोध्यत इत्यसिद्धेः प्रतियोगिविधयाऽयथार्थज्ञानसिद्धेश्च व्याघातदोष इत्यर्थः| अयथार्थत्वस्य तु प्रसिद्धिरिच्छादौ बोध्येति| मृगमरीचिकायां जलार्थिनो या जलविषयिणी इदं जलं मे भूयादितीच्छा तस्यां जलत्वाभाववद्विशेष्यकजलत्वप्रकारकत्वरूपायथार्थत्वं प्रसिद्धमित्यर्थः| तदनङ्गीकार इति| अन्यथाख्यात्यनङ्गीकार इत्यर्थः| अन्यथाख्यातेरङ्गीकारे बीजमाह---पुरीवर्तीत्यादि| संवादीत्यादि| ईदृशं ज्ञानं प्रवर्तकं संवादिनो यथार्थरजते| विसंवादिनः शुक्तिरजत इति विवेकोऽतोऽनुगतकारणतयावश्यमेष्टव्य सेत्यर्थः| तदनुरोधेनेति| विशिष्टज्ञानानुरोधेनेत्यर्थः| तत्रापीति| बाधग्रहदशायामपीत्यर्थः| प्रवृत्तिः स्यादिति| चाकचक्यलिङ्गेन क्लृप्तनियतपूर्ववृत्तिरजतस्मृतितथाविधपुरोवृत्तिज्ञानयोः प्रवर्तकयोः सत्त्वादित्यादिः| भेदग्रहाभावस्यैवेति| अभेदग्रहस्यैवेति योवत्| रजते शुक्तौ चेत्यर्थः इति| वास्तविकरजते शुक्तिरजते चेत्यर्थः| इदानीमन्यथाख्यातिं निर्धारयति--रजतस्थल इत्यादिना| रजतस्थले| उक्तोभयरजतस्थले | अन्यथा| विशिष्टज्ञानस्य कारणतानङ्गीकारे| धर्मधर्मिज्ञानयोः| धर्मो रजतत्वं धर्मी इदन्त्वावच्छिन्नः तज्ज्ञानयोः बाधग्रहेऽप्युक्तरीत्या तयोः सत्त्वेन तदापत्तेर्वारणाय इष्टभेदाग्रहत्वरूपगुरुधर्मावच्छिन्नस्य च  कारणत्वमङ्गीकार्यमन्यथाख्यातिमनङ्गीकर्त्रेति महद्गौरवं तन्मत इत्यर्थः| एवंचेति| तन्मते महद्गौरवसिद्धौ चेत्यर्थः| तत्र सत्यरजतस्थले| सामान्यतः प्रवृत्तित्वावच्छिन्नं प्रतीति| प्रवृत्तित्वरूपसामान्यधर्मावच्छिन्नं प्रतीत्यर्थः| तत्पूर्वमिति| प्रवृत्तेः पूर्वमित्यर्थः| निराबाधैवेति|  विशिष्टज्ञानमेवान्यथाख्यातिनियामकमिति सा निष्प्रत्यूहैवेत्यर्थः| तादृशज्ञानत्वावच्छिन्नस्येति| रजतत्वप्रकारकविशिष्टज्ञानत्वावच्छिन्नस्यैवेत्यर्थः| इष्टतावच्छेदकप्रकारकज्ञानस्यैवेति| रजतत्वप्रकारकज्ञानस्यैवेत्यर्थः| इष्टभेदाग्रहस्य व्यवच्छेद इति अनेन विशिष्टज्ञानानुरोधेनान्यथाख्यातिरावश्यिक्येवेत्युपसंहृतम्| अनुमानादिति| लाघवेनास्मिन्नेव प्रवृत्तिकारणत्वस्यानुमानप्रमाणसिद्धत्वादित्यर्थः| तत्प्रयोगस्त्विति| अनुमानप्रयोस्त्वित्यर्थः| इयमित्यनेन शुक्तिरजतप्रवृत्तिः पक्षत्वेन निर्दिश्यते| संनिकर्षस्येति| तार्किकसंनिकर्षस्येत्यर्थः| व्यवस्थापितत्वेनेति| सुरभिचन्दनमिति विशिष्टप्रत्यक्षविषये सौरभ्यांशे ज्ञानलक्षणाप्रत्यासत्तेर्निर्धारितत्वेनेत्यर्थः| नन्वेवं पर्वतो वह्निमान् इत्यनुमितिविषयवह्यंशे ज्ञानप्रत्यासत्त्या वह्निः प्रत्यक्ष इति प्रामाणिकव्यवहारापत्तिरिति चेन्न| ज्ञानप्रत्यासत्त्येः प्रत्यक्षमात्रप्रयोजकत्वे शक्यमित्थमापादयितुं तदेव नानुमितिप्रयोजकत्वस्यापि तत्र सत्त्वादिति संक्षेपः| स्वप्रस्येति ग्रन्थमवतारयति---नन्विति| मूल इति| संग्रहः इत्यर्थः| स्वप्नज्ञानस्येति| स्वप्रात्मकज्ञानस्येत्यर्थः| तदुत्पत्तौ कारणान्याह---अनुभूतेत्यादि| क्वचिदनुभूतपदार्थस्मरणादनुभूतपदार्थविषयकं स्वाप्नं ज्ञानं क्वचिच्चाननुभूतशशश्रुङ्गादिज्ञानं धातुपित्तादिरूपैः क्वचिच्च शुभाशुभादृष्टैर्देवराक्षसादिज्ञानमिति योजना| बाधितार्थविषयकस्येति| असदर्थविषयकस्येत्यर्थः| अनुभवसिद्धत्वादिति| सर्वानुभवसिद्धत्वादित्यर्थः| प्रदेशविशेषावच्छिन्नमनःसंयोग स्वप्न इति| नाडी(1-मिद्धानाम्नी|) विशेषावच्छिन्नमनःसंयोग एव स्वप्न इत्यर्थः|तथाच कथमयथार्थज्ञानव्यपदेश इति चेदाह--तथापीति| तदसमवायिकारणकज्ञाने| उक्तसंयोगात्मकस्वप्नासमवायिकारणकज्ञाने स्वपशब्दो भाक्तो गौण इत्यर्थः| तद्ग्राष्यादिविरुद्धमिति| तत्र तस्य स्मृतिरूपत्वेऽनुभूतस्यैव तद्विषयत्वेऽनाननुभूतशशशृङ्गादेर्भानायोगादिति स्थितम्| संशयलक्षणे एकस्मिन्धर्मिणि विरुद्धनानाधर्मावगाहिज्ञाने विरोधविषयत्वमपि मूलानुक्तं निवेष्टव्यम्| अन्यथेदृशसमुच्चयेऽतिव्याप्तिरित्याह---कोट्योरित्यादि| कोट्योर्घटतदभावोभयप्रकारकसमुच्चयविषयोर्घटतदभावयोरव्याप्यवृत्तित्वज्ञानोत्तरं वृक्षे मूले घटोऽग्रे तदभाव इति प्रतीत्या तयोरव्याप्यवृत्तित्वज्ञानानन्तरं जायमाने (2-वर्तमानसमीपेति|) उत्पत्स्यमाने एकस्मिन्धर्मिणि वृक्षरूपे घटतदभावोभयप्रकारकसमुच्चये घटतदभावोभयवान्वृक्ष इति समुच्चयात्मकज्ञानेऽतिव्याप्तिवारणाय संशयलक्षणातिप्रसङ्गप्रवृत्तिविघाताय  विरोधविषयकत्वस्य निवेशेऽपि प्रकृतेऽव्याप्यवृत्तिकयोर्विषययोः परस्परं विरोधाभावेन  विरोधविषयकत्वस्य समुच्चयात्मकज्ञानेऽसत्तवादतिव्याप्तिवारणेऽपि नानेत्यस्य धर्मविशेषणस्याऽवश्यकतेति दर्शयितुमाह--दोषस्थलमाहेति समुदितार्थः| द्रव्यात्वावच्छिन्नं भूतलं घटपटोभयवदेवं प्रयोगत्वावच्छिन्नं भूतलत्वावच्छिन्नमित्याद्यात्मकसमुच्चयेतिप्रसङ्गमाशङ्कते--नचेति| 
एकवच्छिन्नैकधर्मिनिष्ठविशेष्यतानिरूपितनानाधर्मिनिष्ठप्रकारताकत्वपरिष्कारेण नानाधर्मावच्छिन्नत्वेन धर्मनिष्ठविशेष्यतायाः प्रकृते दोषाभावादित्यर्थः| तन्त्रान्तर इति| ब्रह्ममीमांसातन्त्र इत्यर्थः| सर्वस्मिन्निति| जगतीत्यर्थः| सत्यत्वाभाववति जगति सत्यत्वप्रकारकनिश्चयाज्जगतो मिथ्यात्वम्|  त्रिकालाबादत्वेन ब्रह्मण एव सत्यत्वात्| तदभाववद्विशेष्यकत्वावच्छिन्नतत्प्रकारकताकेत्याद्यर्थविवक्षणादिति| तदभाववद्विशेष्यकत्वस्य तत्प्रकारकताकत्वस्य च सत्त्वान्मिथ्यात्वलक्षणमतिचर्यत इत्यर्थः| उक्तार्थविवक्षणे ययोर्विषयतयोर्निरूप्यनिरूपकभावस्तन्निरूपितविषयतयोरेवावच्छेद्यावच्छेदकभाव इति तदभाववद्विशेष्यकत्वावच्छिन्न तत्प्रकारकताकत्वाभावान्नातिचर्यत इति भावः| संशयान्यज्ञानार्थकं निश्चयपदमिति| ज्ञाने संशयान्यत्वविशेषणात्संशये ज्ञानत्वाच्चेच्छायां च मिथ्यालक्षणातिप्रसङ्गवारणायैतदर्थकं निश्चयपदं विवक्षणीयमित्यर्थः| उपकाराय मूलमूलं विवृणोति--मूले व्याप्यारोपेणेतीति| मूले व्याप्यारोपेणेत्यादित्युचितं मूलस्थारोपपदं भ्रमार्थकं तत्र चाहार्येति विशेषणं तथाच तत्फलितमर्थमाह--आहार्येत्यादि| आहार्यज्ञानमात्र इति| आहार्यभ्रमात्मकज्ञानमात्र इत्यर्थः| अयमिति।  वृक्ष  इत्यर्थः| न पुरुष इति निश्चयसत्त्व इति| आप्तोक्तशब्दजन्यशाब्दात्मकनिश्चयज्ञानसत्वे अथवा किंचिद्विशेषदर्शनजन्यप्रत्यक्षात्मकनिश्चयज्ञानसत्वे इत्यर्थः| रजतत्वव्याप्याभाववत्ताग्रहकाल इति| रजतत्वव्याप्यचाकचक्याभाववत्तानिश्चयज्ञानकाल इत्यर्थः| किं तर्के कारणमिति प्रश्ने तदाह(1-कारणमाह)--तर्केत्यादि| आपाद्यव्यतिरेकनिश्चयः| आपाद्यव्यतिरेक इति षष्ठीतत्पुरुषः| मानसविपर्ययरूप एवेतीति| भ्रमत्वादिति भावः| प्रतिबन्धकविघटनद्वारेति| व्याप्तिनिश्चयप्रतिबन्धकव्यभिचारशङ्काविघटनद्वारेत्यर्थः| तर्कत्व (रूप) वैलक्षण्येनेति| संशयत्वविपर्यत्वाभ्यां विजातीयतर्कत्वधर्मेणेत्यर्थः| प्रमाणानुग्राहकत्वज्ञापनायेति| प्रमाणप्रतिबन्धकव्यभिचारशङ्कानिवर्तकत्वबोधनायेत्यर्थः|तथाकथनमिति| पृथक्कथनमित्यर्थः| अव्याप्तेरिति| सर्वेषां साध्यासाधूनामनुकूलतयेष्टत्वेन वेदनीयं ज्ञानविषयीभूतं न परद्रव्योपभोगादिजन्यसुखं "न परदारान्गच्छेदिति" स्मृत्या प्रस्तुत प्रतिकूलतया वेदनीयत्वादित्यर्थः| सुख्यहमित्यादिप्रत्यक्षसिद्धसुखत्वादिकमेवेति| स्त्रीधनादिमात्रोपभोगादिजन्यसुखानन्तरमहं सुखीत्यादिप्रत्यक्षविषयत्वस्य सुखत्वे सत्त्वात्तदेव तथेत्यर्थः| ननु प्रमादादगम्यागमनोत्तरजायमानसुखत्वे घृणोत्पत्तेर्विदुषः सुख्यहमित्याद्यनुव्यवसायविषयत्वाभावेनाव्याप्तितादवस्थ्यमिति चेन्न|सुखानुवर्तेर्दुःखपरिहार्यत्वेन सुख्यहमिति तात्कालिकानुव्यवसायाविषयत्वघ्रौव्येऽपि बलवदनिष्ठानुबन्धित्वेन सुखत्वे दुःखत्वोपचार इति विशेषः| दुःखत्वपरिग्रह इति| दुःख्यहमिति प्रत्यक्षसिद्धदुःखत्वं दुःखलक्षणं बोध्यमित्यर्थः| अन्यथाऽऽपतत्या (1-विपत्तिविशेषेण) पुरुषविशेषभुज्यमानविषयजन्यदुःखे तत्त्वाभावेनाव्याप्तिः स्यादित्यूह्यम्| अनुभवेतीति| यद्यप्तेतल्लक्षणेन भावानायामनुभवजन्यत्वं स्मृतौ तु भावनाहेतुकत्वं लब्धं तथाप्यनुभवजन्या स्मृतिरिति स्मृतेर्लक्षणात्तदेकवाक्यतयाऽस्य भावानायामनुभवस्यैव कारणत्वं स्मृतौ त्वनुभवस्य भावानायाश्च कारणत्वे तात्पर्यादनुभवस्य स्मृतिहेतुत्वं प्राचामभिप्रायविषयमिति|  तदनुवादपूर्वकं तदभिप्रायं दर्शयति---स्मृतीत्यादिना| तादृशसंस्कारं च प्रति| तद्विषयकसंस्कारं च प्रति ज्ञानत्वेन कारणत्वे ज्ञानत्वस्य जात्त्वेनानुगततयतदवच्छिन्नस्य कारणत्वे लाघवमनुभवस्य तत्त्वे तु गौरवमनुभवत्वस्य तत्तदनुभवव्यक्तिनियतत्वेन कारणतावच्छेदकानन्त्यादित्याशङ्कितस्यापि तत्वाश्रयणे बाधकाभावान्न गौरवाशङ्केत्याह---अनुभवेतीति| व्यापकधर्मस्येति| अनुभवस्मृतिसाधारणत्वादिति भावः| अनुभवजन्यसंस्कारस्य नाशेनेति| स्वजन्यसंस्कारविशिष्टानुभवनाशेनेत्यर्थः|  स्मरणोत्तरमस्मरणप्रसङ्गादिति । स्मरणोत्तरं स्मरणभावप्रसङ्गादित्यर्थः|  इदानीं पूर्वस्मरणस्य ज्ञानत्वेन कारणत्वात् स्मरणान्तरोत्पत्तेरप्रत्यूहत्वादिति भावः| स्वजन्येति| संस्कारजन्येत्यर्थः| स्मरस्य संस्कारनाशकत्वे इति| अनुभवविशिष्टसंस्कारनाशकत्वे इत्यर्थः| स्मृतिसाधारणज्ञानत्वेनेति| ज्ञानत्वस्य स्मृत्यनुभवोभयवृत्तित्वादिति भावः| हेतुत्वेऽपीति| अगत्या ज्ञानस्य  ज्ञानत्वेन स्मृतिं प्रति हेतुत्वाङ्गाकारेऽपीत्यर्थः| तद्विषयकसंस्काराभावादिति| यावद्विषयसंस्कारनाशेन पदादिविषयकसंस्कारस्यापि नाशादिति भावः| विभिन्नविषयकतया पटादिस्मारकत्वायोगादिति| यद्गोचरे यः संस्कारः स तद्गोचरस्मृतिमेव जनयेदन्यथाऽतिप्रसङ्गापत्तेर्दुःपरिहार्यत्वाज्ज्ञानत्वेन कारणताया दुर्वचत्वादिति भावः| स्वजन्येति| संस्कारजन्येत्यर्थः| अन्यूनविषयकस्यैव फलस्य नाशकत्वेति| संस्कारान्यूनविषयकस्मृतिरूपफलस्यैव संस्कारनाशकत्वेत्यर्थः| अदोषादिति| यावद्गोचरसंस्कारस्य यत्किंचिद्गोचरस्मरणनाश्यत्वे पटादिस्मरणानापत्तिरूपदोषस्याभावादित्यर्थः| स्मृतिं प्रति ज्ञानत्वेन हेतुत्वं निरुच्य संस्कारं प्रति तत्त्वेन हेतुत्वं निर्वक्तुमनुभवं दर्शयति---जायत इत्यादिना| पुनः पुनः स्मरणात् हेतौ पञ्चमी प्रथमस्मरणेनैवानुभवनशादिति भावः| दैववशसंपन्नादिति| अदृष्टविशेषप्राप्तादित्यर्थः| झटित्युद्बोधकसमवधानादेवेति| शीघ्रोत्पादकसमभिव्याहारादेवेत्यर्थः| हस्तिहस्तपकयोः सम्बन्धज्ञानोत्तरं कदाचिदन्यतरस्मिन् हस्तिनि हस्तिपके वा दृष्टे अन्यतरस्य  झटिति स्मृतेरन्यतरस्मृत्युद्बोधकझटितिहस्तिहस्तिपकान्यतरसमवधानादुत्पत्तेरनुभवात्संस्कारातिशयरूपं न कल्पनीयमित्यभिप्रायके संस्कारातिशयखण्डने दोषमाह--शास्त्रादवभ्यासस्यैवानापत्तेरिति| संस्कारदार्ढ्यायैव तदुपयोगादिति भावः| नच जातिस्मरेषु व्यभिचारः| जन्मान्तरीयकल्पनात्| निश्चिताव्यभिचारकं रूपमिति| ज्ञानत्वरूप मित्यर्थः| गृह्यमाणव्यभिचारकेणेति| प्रथमस्मरणेनानुभवविशिष्टसंस्कारनाशेस्मरणोत्तरं स्मरणानुभवेन पुनः पुनः स्मरणाद्दृढतरसंस्कारानुभवेन चानुभवत्वं गृह्यमाणव्यभिचारकं रूपं तेनेत्यर्थः| एतन्मते चेति| ज्ञानत्वेन कारणत्वाभ्युपेतृनव्यमत इत्यर्थः| लक्षणे इति| संस्कारलक्षणे इत्यर्थः| तत्समानाधिकरणा इति| द्रव्यविभाजकोपाधिद्वयसमानाधिकरणा इत्यर्थः| तादृशत्वादिति| द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिजातित्वादित्यर्थः| जातिशून्यगुणत्वमति| जातिशून्यत्वे सति गुणत्वमित्यर्थः| एकत्वादिषु संख्यात्वादेः सत्त्वादिति| द्रव्यविभाजकोपाधिद्वयसमानाधिकरणः संख्यादिरपि तद्वृत्तिः संख्यात्वादिः गुणत्वावान्तरजातिः| तद्वत्वस्यैकत्वादिरूपसंख्यादौ सत्त्वादित्यर्थः| तादृशजातित्वासंभवादिति| उक्तोपाधिद्वयसमानाधिकरणवृत्तिगुणत्वन्यूनवृत्तिजातित्वासंभवादित्यर्थः| परिमाणत्वस्य चतुर्विधपरिमाणवृत्तित्वेऽपि तस्य जातित्वे मानाभावात्| नच प्रत्यक्षम्| अणुपरिणामत्वस्यातद्विषयत्वात्|  नचाप्यनुमानाम् अणुपरिमाणस्याकारणत्वात्| अतस्तच्छून्यत्वे सति गुणत्वात्परिमाणस्य विशेषगुणव्यवहारापत्तिरिति भावः| यद्यद्रूपेति| समान्यगुणवृत्तिगुणत्वन्यूनसंख्यात्वादेर्यद्यद्रूपपदेन ग्रहणं बोध्यम्| तद्भिन्नेति| तद्रूपभिन्नेत्यर्थः| परिणामत्वस्योपाधित्वेऽपि यद्रूपत्वेन ग्रहणे बाधकाभावात्| समवायसम्बन्धघटितस्यैव निवेशनीयतयेति| अन्यथा संयोगेन घटत्वरूपावच्छिन्नसमानाधिकरण्यमादाय यत्किंचिद्द्रव्यविभाजकोपाधिद्वये तद्भिन्नजातित्वमेव संख्यादावतिव्याप्तिः। यद्रूपपदेन घटत्वादेर्धर्तुमशक्यत्वादिति। घटत्वरूपावच्छिन्नसामानाधिकरण्यं  संयोगसम्बन्धघटितमेव, तेन यद्रूपपदेन संख्यात्वादेरेव ग्रहणात्तद्रूपभिन्नमेव घटत्वादिति भावः| विशेष्यमिति| गुणत्वरूपविशेष्यदलमित्यर्थः| पृथिव्यादिचतुष्टयवृत्तित्वमते त्विति| पृथिव्यामाकुञ्चितकटे ज्यया न्यग्भावितधनुरादौ यथा तथा जले यन्त्रोर्ध्वरे तेजसि सुवर्णे वायौ भस्त्रावच्छिन्ने तदवस्थाप्रतिपादकत्वानुभावाच्चतुष्टयवृत्तित्वमिति मते त्वित्यर्थः| न देयमिति| अयं भावः| स्थितिस्थापकस्य पृथिवीमात्रवृत्तित्वपदे स्थितिस्थापकत्वस्य यद्रूपपदेन ग्रहणं न संभवति यस्मात्तदवच्छिन्नसमानाधिकरणं यत्किंचिद्द्रव्यविभाजकोपाधिद्वयं पृथिवीत्वजलत्वरूपं तेजसत्त्ववायुत्वरूपं वा संभवतीति तद्भिन्नत्वाभावात् स्थितिस्थापकत्वमादाय स्थितिस्थापके तदापत्तेरसंभव इति| अवान्तरजातिमादायेति|रूपत्वावान्तरनीलत्वादिजातिमादायेत्यर्थः| नीलत्वादेस्तु न यद्रूपपदेन ग्रहणं तदवच्छिन्नसामानाधिकरण्यस्य यत्किंचिद्रव्यविभाजकोपाधिद्वयेऽसत्वादिति भावः| यद्रूपपदेन स्पर्शत्वस्य धर्तुंशक्यत्वमाशङ्क्य विजातीयत्वेनावान्तरभेदमादायाव्याप्तिं परिहरति--पार्थिवेत्यादिना| अप्तेजसोस्तु शीतत्वोष्णत्वावान्तरमादाय न दोषः| सिद्धान्तसिद्धमिति| तत्रापि तथा  वैजात्यकल्पने सामान्यगुणत्वमेव तेषां भज्येतेत्येव सिद्धान्त इति भावः| तादृशजातिमद्भिन्न इति| विजातीयजातिमद्भिन्न इत्यर्थः| सर्वसङ्ग्राहकं नेति| कटादिवृत्त्याकुञ्चनस्य शरीरसंनिकृष्टसंयोगहेतुत्वाभावादिति भावः| प्रागभावाप्रतियोगित्वरूपं नित्यत्वं प्रागभावे ध्वंसाप्रतियोगित्वरूपं नित्यत्वं ध्वंसे चातिव्याप्तमिति विशिष्टलक्षणौचित्यात्प्रत्येकलक्षणासङ्गतिं मनसिकृत्याह--अत्रेति| सामान्यलक्षण इत्यर्थः| एकतरनिवेशेनापीति| एकतरनित्यत्वनिवेशेनापीत्यर्थः| संयोगादेर्वारणादिति| संयोगादेरुत्पत्तिनाशयोरनुभावादिति भावः| स्वरूपकथनमिति| न तु व्यावर्तकमित्यर्थः। उपकाराय मूलेत्यादि| अत्यन्तं संकीर्णानामिति| अविभावेन लक्ष्यमाणनामित्यर्थः| भेदकधर्मेविनेति| सर्वरूपतो भेदाभावादिति भावः| एकत्वादिव्यक्तेरेवेति| आदिना परमाणुत्वव्यक्तिपरिग्रहः| एकत्वादेर्व्यभिचारितयेति| एकत्वपरिमाणत्वयोः 
परमाण्वन्तरवृत्तित्वेन भेदसाधकत्वासंभवेनेत्यर्थः| सुग्रहमिति| नच सुग्रहमित्यन्वयः| साध्यसिध्द्युत्तरं हेतुसिद्धिर्हेतुसिध्द्युत्तरं साध्यसिद्धिरित्यन्योन्याश्रयाद्भेदासिद्धिरिति भावः| किंनामैतदेकत्वमिति चेदाह--एतत्परिमाण्वित्यादि| हि यस्मादेतत्परमाणुसमवेतत्वं यस्मिन्नेकत्वे तस्यैव तादृशैकत्वस्यैव तत्त्वामेतदेकत्वमित्यर्थः| उपसमहरति--तस्मादिति| स्वसजातीयानामिति| विशेषजातीयानामित्यर्थः| अन्त्यवयविनि| सत्त्वादिति| पिठरपाकवादिनां मतेऽन्त्यावयविनो घटस्य स्वसमवेतरूपं प्रति समवायिकारणत्वस्य प्रसिद्धत्वादिति भावः| मूल इति| संग्रह इत्यर्थः| अविनश्यदित्युक्तमिति| ययोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठे इति पाठाभिप्रायेणोक्तम्| एकमपराश्रितमित्येव क्वचित्पाठः| अन्योन्याभावस्यापि तादात्म्यसंसर्गावच्छिन्नत्वासंसर्गेति नान्योन्याभावव्यावर्तकमिति चेत्तत्राह--तादात्म्येत्यादि| सम्बन्धो वर्तत इति| एकस्य विशेषणस्य प्रयोजनकथनावसरे विशेषणान्तराणि सन्त्येवेति तदावश्यकमिति भावः| अन्यथेति| प्रतियोगितावच्छेदकसम्बन्धानवच्छिन्नत्व इत्यर्थः| अन्योन्याभाववारकेणैवेति| तादात्म्यातिरिक्तसंसर्गबोधकसंसर्गपदेनैवेत्यर्थः| तदिति| त्रैकालिकेत्यर्थः| सिद्धान्तेऽपीति| ध्वंसप्रागभावयोर्न प्रतियोगितावच्छेदकसम्बन्ध इति सिद्धान्तमतेऽपीत्यर्थः| नित्यत्वरूपमिति| घटकाले घटात्यन्ताभावप्रतीतिस्तु न, अत्यन्ताभावकालीनभूतलस्यात्यन्ताभाववत्ताप्रतीतिनियामकत्वादित्याद्यन्यत्र द्रष्टव्यम्| उपाकाराय मूल  इत्यादि| अत्रेति| भूतले घटो नास्तीत्यत्रेत्यर्थः| घटप्रतियोगिकभावो भूतलवृत्तिरिति बोधः| घटाभावेत्यादि| स्वनिष्ठविशेषणतानिरूपितविशेष्यत्वमित्यर्थः| घटाभाववद्भूतलमित्यत्र त्विति| घटप्रतियोगिकाभावविशिष्टं भूतलमिति बोधः| अभावस्यविशेषणत्वमिति| भूतलनिष्ठविशेष्यतानिरूपितविशेषणत्वमित्यर्थः| स्वरूपसम्बन्धविशेषाविति| विशिष्टबुद्धिनियामके विशेषणत्वविशेष्यत्वस्वरूपे एव सम्बन्धविशेषौ न तन्नियामकं वैशिष्ट्यं सम्बन्धान्तरं मानाभावादित्यर्थः| तज्ज्ञानीयविषयताविशेषाविति| भूतले घटो नास्ति घटाभाववद्भूतलमिति विश्ष्टज्ञानीयसांसर्गिकविषयताविशेषस्वरूपवित्यर्थः| विशेषणताख्यः स्वरूप सम्बन्ध एक एवास्त्विति| तर्हि  भूतले घटो नास्ति घटाभाववद्भूतलमित्युभयत्र यथाक्रमं भूतलघटाभावयोर् विशेषणताख्यस्वरूपसम्बन्धसत्त्वेन वैलक्षण्याबोधापत्तिरत आह---भूतल इत्यादि| विशेषणत्वावच्छिन्नाधेयतेति| विशेषणत्वावच्छिन्नवृत्तित्वं संसर्ग इत्यर्थः| प्रथमायामिति| भूतले घटो नास्तीति प्रथमप्रतीतावित्यर्थः|  विशेषणत्वावच्छिन्नाधारतेति| संसर्ग इत्यर्थः| संसर्गांशेऽविलक्षणत्वेऽपीति| भूतलघटाभावयोः परस्परं संसर्गस्य विरूपेणाभासमानत्वेऽपीत्यर्थः| वैलक्षण्योपपत्तिरिति| बोधवैलक्षण्योपपत्तिरित्यर्थः| वैलक्षण्यनिर्वाहादिति| पूर्वप्रतीत्योर्भूतलविशेषणताविशेष्यत्वेनावैलक्षण्यात्| उत्तरयोस्त्वभावविशेषणताविषयत्वेनावैलक्षण्यादित्यर्थः| उपसंहरति--तस्मादिति| पर्यवसितं दर्शयति--तथाचेति| भूतलवानित्यादि| एवं भूतलं घटाभाववत् इत्यपि व्याख्यातम्| घटाभावेत्यादि| एवं भूतले घटो नास्तीत्यपि व्याख्यातमिति बोध्यम्| सचेति| संसर्ग इत्यर्थः| तत्रेति| घटाभाव इत्यर्थः| बाधित इति| पात्राधारं घृतमित्यत्रेवेति भावः| भूतलाभाववति विशेष्यतासंसर्गेण भूतलप्रकारकत्वेन भ्रमत्वनिर्वाह इत्यस्यार्थः| स्वतन्त्रास्तु विशेषणताख्य एक एव स्वरूपसम्बन्धोऽस्तु उक्तप्रतीत्योर्वैलक्षण्यनिर्वाह क्वचिद्विशेषणत्वावच्छिन्नाधेयता, क्वचिच्च केवलविशेषणतैव विशेषणत्वावच्छिन्नाधेयताविषयकत्वे सप्तम्यन्तविशेषणवाचकपदसमभिव्याहारस्य हेतुताकल्पनेनोक्तवैलक्षण्यनिर्वाहदोषोद्धारादित्याहुः| केचित्तु विशेषणत्व--विशेष्यत्वयोः स्वरूपतः सिद्धान्तत्वेन विशिष्टबुद्धिनियामकत्वेन सिद्ध्ययोगः सिद्धसाधनदोषादित्याहुस्तन्मन्दम्| विशेषणत्वविशेष्यत्वयोः संसर्गत्वेन पूर्वमसिद्धतया तद्रूपेण तत्साधने सिद्धसाधनदोषप्रसक्तेरिति ध्येयम्| ध्वंसप्रागभावयोरिवेत्यादि| एकप्रतियोगिकयोर्ध्वंसप्रागभावयोरित्यन्वयः| नचैकविधत्वमेकप्रतियोगिकत्वं तच्च तयोरपि न भिद्येते घटत्वैकधर्मावच्छिन्नप्रतियोगिकत्वात्| अत्यन्ताभावान्योन्याभावौ तु घटत्वैकधर्मावच्छिन्नप्रतियोगिकावपि प्रतियोगितावच्छेदकादिभेदेन भिद्येते इत्याशयात्| नन्वेवमपि तत्तत्प्रतियोगिकत्वे तद्भेदौ दुर्वार एवेति चेन्न| प्रतियोगिसमवायिकारणवृत्तिरित्यादिप्रागभावादिलक्षणात्कपालस्य सामान्यतो घटसमवायिकारणत्वं न तत्तद्धटसमवायिकारणत्वं गौरवादतस्तादृशसमवायिकारणवृत्तिघटत्वावच्छिन्नाभाव एव स विवक्षणीयो न तत्तदभाव इति सिद्धेः| अत एव लाघवाद्धटत्वेन प्रागाभावत्वेन कार्यकारणभावः| अत एव प्रतियोगित्वेन च कार्यकारणभाव इत्येकविधावेव ताविति सिद्धम्| विशिष्टाभाव इति| दण्डविशिष्टवैदत्ताभाव इत्यर्थः| अन्यथेति| केवलाद्विशिष्टस्यानतिरिक्तत्व इत्यर्थः| केवलघटवताति| तथाप्रत्ययादित्यनेनान्वयः| एवं केवलं पटवतीत्यत्रापि| यत्किंचिदुभयवतीति| कुड्यकुसूलोभयवतीत्यर्थः| तथाप्रत्ययादिति| घटपटौ न स्त इत्युभयाभावप्रत्ययादित्यर्थः| अनेनोभयभावोऽन्यतराभावप्रयुक्तः क्वचिदुभयाभावप्रयुक्त इति सूचितम्| अन्यथेति| विशेषाभावात्सामान्याभावस्यानतिरिक्तत्व इत्यर्थः| अवच्छेदकभेदादिति| देवदत्तो न दण्डीति प्रतीतिसाक्षिको दण्ड्यभावो दण्डरूपावच्छेदकभेदप्रयुक्तो देवदत्ताभावादतिरिक्त इत्यर्थः| घटभेदश्चेति| घटत्वावच्छिन्नप्रतियोगिताकसामान्यभेदश्च विशेषभेदादतिरिक्त इत्यर्थः| प्रसङ्गादिति| अभावत्वेन स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गसङ्गतेरित्यर्थः| विशिष्टवैशिष्ट्यानवगाहिन इति| घटत्वविशिष्टपटस्याभाववैशिष्ट्यानवगाहिन इत्यर्थः| घटत्वस्य समवायेन पटवैशिष्ट्यासंभवादिति भावः| व्यवस्थापकत्वाभावेनेति| हेत्वर्थे तृतीया| व्यवस्थापकत्वाभावहेतोरित्यर्थः| व्यधिकरणधर्मावच्छिन्नाभावइति|  प्रतियोग्यवृत्तिधर्मावच्छिन्नाभाव इत्यर्थः| मानाभावादिति| प्रतियोग्यवृत्तिधर्मस्य प्रतियोगितावच्छेदकत्वे गमकाभावादित्यर्थः। तादृशप्रत्ययस्येति। घटत्वेन पटो नास्तीति प्रत्यस्येत्यर्थः। का गतिरिति। कथं प्रमात्वमित्यर्थः। पटाधिकरणघटत्वाभावावगाहित्वमिति।पटाधिकरणतानिरूपितघटत्वाभावनिष्ठाधेयतानगाहित्वमित्यर्थः। असति बाधक इत्यादि। ननु प्रतियोग्यवृत्तिधर्मस्य  प्रतियोगितावच्छेदकत्वासंभवरूपोक्तबाधकसद्ग्रावादितथ्मभिधानमसदङ्गतमिति चेन्न| उक्तप्रतीतेर्वक्ष्यमाणकिंत्वितिरीत्या पटत्वावगाहित्वेन नञव्यत्यासविभक्तिव्यत्यासकल्पनामन्तरा तत्तच्छब्दप्रतिपाद्यार्थविषयकत्वरूपाबाधकत्वभिप्रायेणैवासति बाधक इत्याद्युक्तमिति बोध्यम्| कथमप्यप्रतीतेरिति| अक्षरमर्यादयेत्यादि| स्वातन्त्र्येणेति| न तु स्वावच्छिन्नप्रतियोगिमत्तयेत्यर्थः| नियमस्तु नेति| इह नेत्यर्थः| व्यधिकरणधर्मावच्छिन्नाभाव इति| व्यधिकरणधर्मावच्छिन्नस्याभाव इति तु नार्थः| उक्तयुक्तेः| किंत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन व्यधिकरणधर्मविषयकत्व एव स इति बोध्यम्| तर्हीति| सप्रमाणकत्वे हीत्यर्थः| प्रतियोगिविरोधिविरहादिति| अव्याप्यवृत्तिसंयोगाभाववत्प्रतियोग्यधिकरणेऽपि सत्त्वादिति भावः| सामयिकाभाव इति| समये भवः सामयिकः| प्रतियोगिविरहसमये उत्पन्न इत्यर्थः| अतिरिक्त एवेति| विलक्षण एवेत्यर्थः| समये प्रतीयमान इति| न तु समये भव इति भावः| मुक्तावल्युक्तं समाधानान्तरं स्मारयति---न तदित्यादिना| क्लृप्तधर्मीति| भूतलरूपे प्रसिद्धे धर्मिणीत्यर्थः| धर्मकल्पनाया इति| अभावत्वरूपधर्मकल्पनाया इत्यर्थः| अक्लृप्तधर्मीति| अभावरूपधर्मीत्यर्थः| उक्तन्यायस्येति| क्लृप्त धर्मिणीत्यत्यादिरूपस्येत्यर्थः| इतरेन्द्रियग्राह्यतापत्तिरिति| येनेन्द्रियेणेत्यादिन्यायविरोधः स्यादिति भावः| आदिना तत्तच्छब्दगन्धरसाद्यभावीयाधिकरणानां श्रोत्रादिभिर्ग्रहणायोग्यत्वात्तद्रूपाणां तेषां ग्रहणं न स्यादिति संग्रहः| प्रस्फुरन्तीति| यद्यपीत्यनुकृष्यते यद्यपि प्रस्फुरन्तीत्यस्य एतान्यनुक्त्वा तदतिरिक्तत्वव्यवस्थापानुधावनं ग्रन्थकृतो व्यर्थायाससाध्यमिति तात्पर्यार्थः| सति कुड्ये चित्रमित्यनतिरिक्तत्वे तत्स्फुरणम्| अतिरिक्तत्वेतु तत्प्रसङ्ग एव नेत्यर्थतात्पर्येणाह--तथापीति| तदेव तात्पर्यं विशदयति---केवलेत्यादिना| अधिकरणादेवेति| अधिकरणादेवेत्यादीत्यर्थः| तद्वचननिरासादेव| गुरुवचनीयानतिरिक्तत्वनिरासादेव| तन्निवृत्तिसंभवे|कुड्याभावाच्चित्रनिवृत्तिवदनतिरिक्तत्वाभावादुक्तदोषनिवृत्तिसंभवे| किमेतान्यपेक्षितानि| किमर्थमुक्तदूषणान्यपेक्षितानि| इत्यालोच्य एवं विचार्य| तदेव निराकरोति| अनतिरिक्तत्वमेव निरासयतीति समुदितार्थः| गुरुमते अधिकरणादेव नास्तीति व्यवहारोपपत्तावित्यस्याभावाधिकरणमेव केवलं तव्द्यवहारनियामकमित्यर्थादधिकरणकैवल्यं स्वरूपभेदेन विकल्प्य तद्भेदनिरासेन निर्वक्तुसशक्यतां बोधयितुमाशङ्कते--अथेति| घटवद्भूतलस्यापीति| भूतलत्वेन तदविशेषादिति भावः| घटाभाववत्त्वमिति| भावप्रत्ययस्य प्रकृतिप्रकारबोधकत्वादस्य घटाभाव एवार्थः| सिद्धमतिरिक्ताभावेनेति| घट्टकुटीप्रभातन्यायेनाभीप्सितं(1-एतन्न्यायस्वरूपं प्राक् (242 पृं)शब्दखण्डे चतुर्थटिप्पन्युक्तमनुसन्धेयम्||) कैवल्यप्रसिद्धमिति भावः| प्रतियोगिस्वरूप इति| ध्वंसीयप्रतियोगिस्वरूप इत्यर्थः| तत्प्रागभावरूपश्चेति| ध्वंसगभावरूपश्चेत्यर्थः| प्रतियोगिस्वरूपश्चेति| प्रागभावीयप्रतियोगिरूपश्चेत्यर्थः| उपपत्तिरिति| अन्यथोक्ततत्तत्प्रतियोगिमात्रस्वरूपत्वे तत्तत्प्रतियोगिनो विद्यमानत्वात्तत्तव्द्यवहारानुपपत्तिरिति भावः| नवीनमतं सिद्धान्तयितुं प्राचीनाक्षिपति--नन्विति| दैशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वभानमिति| स्वरूपसम्बन्धावच्छिन्नाभावीयाधेयत्वभानमित्यर्थः| भ्रमत्वमेव स्यादिति| घटाभोवो नास्तीत्यस्य 
घटाभावाभावोऽस्तीत्यर्थकतया घटाभावाभावस्य प्रतियोगिस्वरूपत्वे प्रतियोगिनश्च संयोगेन वृत्तेर्विशेषणताविशेषेण वृत्त्यसंभवात्तथाविधप्रामाणिकप्रत्ययस्यालीकत्वं स्यादित्यर्थः| एतावता प्रबन्धेन पदार्थानां लक्षणं स्वरूपं प्रामाण्यं च निरुच्य प्रसङ्गान्नन्विति सूत्रविरोध जिज्ञासितेऽन्तेवासिनि तदुक्तमवतारयन् सूत्रकारं विशिनष्टि--परमेत्यादिना| परमकारुणिकत्वं च शत्रुमित्रोदासीनसाधारण्येन निष्कारणदुःकप्रहाणेच्छावत्त्वम्| मुनित्वं(1-"निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः| ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनि"रिति मुनिलक्षणम्| अवयवार्थमर्यादयाह--निरन्तरेति| मन ज्ञाने इत्यस्मान्मनेरुच्चोपधाया इति इप्रत्वते साधुः|) च निरन्तराद्वितीयार्थमननशालित्वम्| दुःखपङ्कमग्नजदुद्दिधीर्षुत्वं च अत्यन्तप्रतिकूलवेद्यपङ्कमग्नसंसार्यात्मजातोद्धारेच्छावत्त्वम्| (1-अत्यन्तं प्रतिकूलमिति वेद्यं दुःखं तदेव पङ्कत्वेन रूप्यते तत्र मग्ना ये संसारिण आत्मनो जीवास्तेषां जातस्य समूहस्योद्धारे दुःखापनोदने या इच्छा तद्वत्त्वमित्यक्षरार्थः|)गौतमेनेति विशेष्यमध्याहार्यम्| तथाचोक्तधर्मविशिष्टेन गौतमेन प्रणीतमित्यन्वयः| प्रत्यक्षप्रमाणस्येति| इन्द्रियात्मकस्येत्यर्थः| अनुमानादीनां चेति| व्यप्त्यादिज्ञानानां चेत्यर्थः| स्फुटत्वादिति| एतेन प्रमाणस्यान्तर्भावाकथनप्रयुक्तन्यूनता मूलकृतः परिहृता| द्रव्येष्वन्तर्भाव इति| यथायथं द्रव्यादिष्वन्तर्भाव इत्यर्थः| आदीति| आदिना गुणादीनामपि संग्रहः| तेषामप्यर्थत्वस्य स्पष्त्वात्| मनोन्तानां प्रसिद्धत्वधियाऽव्याख्याय प्रवृत्तिं व्याचिख्यानुसारं प्रवृत्तिर्धर्माधर्मौ इत्युक्तं तदसङ्गतं तयोः प्रवृत्तिफलत्वादित्याशयेनाह--तज्जनिकेत्यर्थ इति| धर्माधर्मजनिकेति| प्रवृत्तिधर्माधर्मावित्यस्य प्रवृत्तिधर्माधर्मजनिकेत्यर्थ इत्यर्थः| स्फुटमाकार इति| सूत्रवृत्त्यादावित्यर्थः| इच्छाविशेष इति| "रागेण राधिकां कृष्णः कृष्णं रागेण राधिका| स्वप्नेऽपि राधिकेत्युक्त्वा रमतेऽपि तया समम्" | अत्र राग उत्कटेच्छेति यावत्| इच्छायामैत्कट्यं च निरन्तरतद्विषयकत्वम्| धनादीच्छाव्यावृत्तं रसिकजननवरससमान्वयाधिरकणकामिनीकामुकेच्छावौजात्यावच्छिन्न रूपं बोध्यम्| प्राणक्रियाजन्यसंयोगानां शरीरनिष्ठानां नानात्ववतद्ध्वंसानां क्रियाजन्यत्वेन नानात्वात् चरम इति| आद्येत्यादिः| ननु पञ्चमे मास्याद्यशरीरप्राणसंयोगस्य पुराणप्रसिद्धेर्जननव्यवहाराभावादसङ्गतिरिति चेदत्राहुः| शास्6तस्तदैव तत्सत्त्वेऽपि लोके तव्द्यवहारो भाक्त (2-गौणः) इति| मुक्तात्मेत्यादि| विशेष्यानुपादाने मुक्तात्मसंयोगध्वंसस्यापि ग्रहीतुं शक्यत्वेन तस्य च स्वसमानाधिकरणदुःखप्रागभावमानकालिकत्वान्मोक्षत्वे तादृशध्वंसवतो घटस्य मुक्तात्वव्यवहारापत्तिः| मुक्तात्मसंयोध्वंसस्य घटे परंपरया मानसिकव्यवहारप्रयुक्तो द्रष्टव्यः| संयोगे मुक्तात्मविशेषणं तु सुषुप्तिकालीनसंयोगध्वसंस्य  स्वसमानाधिकरणदुःखप्रागभावसमानकालिकत्वादतिव्याप्तिसंपादनायेति बोध्यम्| दुःखध्वंसवतामस्मदादीनामिति| दुःखप्रागभावमानकालीनदुःखध्वंसवतामास्मदीनामित्यर्थः| दुःखध्वंसस्याप्यग्रिमदुःखक्षणवृत्तेरिति| ध्वंसस्य ध्वंसासंभवात्तत्क्षणवृत्तित्वं तस्येति भावः| अथ तर्हि तद्वत्ताप्रत्ययापत्तिरिति चेन्न| दुःखानधिकरणदुःखध्वंसाधिकरणस्यैव तत्प्रतीतिनियामकत्वेनाभ्युहगमात्| यथासन्निवेशे वैयर्थ्याभावादिति| स्वसमानाधिकरणदुःध्वंसे दुःखसमानकालीनत्वं तात्पर्यमर्यादया दुःखप्रागाभावासमानकालीनत्वरूपमेवेति वैयर्थ्याशङ्कैव नेति हृदयं बोध्यम| निरूपितत्वादिति| संशयलक्षणस्य प्रागुक्तत्वादित्यर्थः| इदमिति| कथायामुभयसाधनवतीति| विशेषणमित्यर्थः। इत्यादीति।  सुपारीत्यादिशब्दार्थः| स्वव्याघातकत्वमिति| स्वस्योत्तरस्य व्याघातदोषवत्त्वमित्यर्थः| तदवान्तरेति| असदुत्तररूपजात्यवान्तरेत्यर्थः| साधर्म्येणेत्यादि| समानो धर्मो यस्य स सधर्मा तस्य भावः साधर्म्यं समानधर्म इति यावत्| स्थापनायां हेतुः स्थापनाहेतुः कार्यस्येति शेषः| कार्यस्य साध्याख्यस्य स्थापना पक्षे सिद्धिः| तत्र हेतुस्तस्मिन् दूषकं प्रतिबन्द्युत्तरं साधर्म्यसामाख्याऽसुदुत्तरं जातिरित्यर्थः| क्रियाजनकवायुसंयोगादिरेवेति| आदिना वेगसंग्रहः| सक्रियासाधर्म्यादिति| आकाशरूपदृष्टान्तनिष्ठसक्रियत्वरूपधर्मतुल्यविभुत्वरूपधर्मत्त्वादित्यर्थः||१||(1-पराभिमतसमाधिसमाधेयमुत्तरं प्रतिबन्द्युत्तरंम्||) विरुद्धो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यं विरुद्धधर्म इति यावत्| तेन तद्दूषकमुत्तरं प्रतिबन्दिरूपं वैधर्म्यसमेत्यर्थः| तद्वैधर्म्यादिति| सक्रियत्वविरुद्धविभुत्वरूपधर्मादित्यर्थः| अनयोः फलैक्येऽपि साधर्म्यवैधर्म्याख्यहेतुदूषकोत्तरत्वाद्विभाजकरूपद्वयावच्छिन्नत्वं बोध्यम्||2|| परोक्तसाधनादेवेति| परोक्तहेतोरेवेत्यर्थः| तदव्यापकस्य धर्मस्येति परोक्तहेत्वव्यापकधर्मस्येत्यर्थः||3|| दृष्टान्तसाधर्म्येणेति| दृष्टान्तवृत्तिधर्मतुल्यधर्मेणेत्यर्थः||4|| दृष्टान्तधर्मस्येति| दृष्टान्तवृत्तिधर्मान्तरस्येत्यर्थः||5|| नोदनादीति| वर्ण्यसमायामित्यादिः| तज्जनकगुणवत्त्वमपीति| क्रियाजनकनोदनाख्यसंयोगरूपगुणवत्त्वमपीत्यर्थः| तत्प्रकारश्च "आत्मा नोदनोख्यगुणवान् क्रियावत्त्वल्लोष्टवत्" इति|| 6|| तत्रैवानुमान इति| क्रियासाध्यकक्रियाहेतुगुणवत्त्वहेतुकानुमान इत्यर्थः| यथा लोष्टादीति| नचेदसंभवि, दृष्टान्तस्य दार्ष्टान्तिकत्वायोगादिति वाच्यम्| वायोर्दृर्ष्टान्तत्वमभ्युपेत्यास्य दार्ष्टान्तिकत्वौचित्यात्| किंचिदक्रियमिति| निष्कियलोष्टदृष्टान्तेन किंचिद्दार्ष्टान्तिकमक्रियं क्रियाशून्यमित्यर्थः| यथा आत्मेति| दार्ष्टान्तिकनिदर्शकपरो यथाशब्द इति बोध्यम्| पूर्वं विकल्पो भवतीति| हेतौ पूर्वोक्तौ विकल्पो भवतीत्यर्थः|| ७| तत्रैवेति| पूर्वोक्तानुमान एवेत्यर्थः| इत्यप्यागतमिति| यथाशब्दस्य परस्परसादृश्यार्थबोधकत्वादिति भावः| नियामकाभावादिति| शब्दशक्तिस्वाभाव्याद्यथाशब्देन परस्परसादृश्यं बोध्यते इत्येकशेषे कारणाभावादिति भावः||8||प्रत्यवस्थानमिति| साध्यसिद्धिरित्यर्थः||9|| पूर्वोक्तदोषादिति| प्राप्तिसमारूपदोषाद्धतोः साध्यसाधकत्वसंभवादिति भावः| अप्राप्तस्य हेतोरिति| कस्य चिद्धेतोरित्यर्थः| अथवेत्यादिः|0|| साध्यतेऽनेनेति करणल्युटि साधनशब्दो हेतुबोधकः| इत्यदीति| इत्यादरूपः साधनपरम्पराप्रश्न इत्यर्थः||1|| दृष्टान्तान्तरेणेति| अन्यो दृष्टान्तो दृष्टान्तान्तरं तेनेत्यर्थः| तत्रैवेति| आत्मन्येवेत्यर्थः| क्रियावत्त्वे साधित इति| क्रियाहेतुगुणवत्त्वहेतुनेति शेषः| निष्क्रियत्वं नेत्यत्रेति| विभुत्वहेतुना क्रियाशून्यत्वं न साध्यत इत्यत्रेत्यर्थः||2|| तदभावादिति| जन्यैकत्वरूपहेत्वभावादित्यर्थः| नित्यत्वमिति| नित्यत्वं स्यादित्यर्थः|| 3|| अनित्यत्वेनेति| अनित्यत्वस्वरूपहेतुनेत्यर्थः| घटेन सहेत्यादि| शब्दस्येति पूर्वेणान्वयः| सहयोगे तृतीया| तृतीयार्थः साहित्यं कार्यत्वान्वयि| तथाच घटनिरूपितसाहित्यावच्छिन्नकार्यत्वरूपसमानधर्मसम्बन्दिशब्द इति बोधः| नित्यत्वेनेति| नित्यत्वनरूपहेतुनेत्यर्थः। एकपरिशेष इति| एकपरिच्छेद इत्यर्थः||4|. अत्रोदाहरणादित्यादि| शब्दोऽनित्य इत्यादिरूप एवेति भावः||5|| तदानीमभावादिति| हेतुकालेऽभावादित्यर्थः| पूर्वकाल इति| कार्यव्यवहितपूर्वकाल इत्यर्थः| पाठे त्विति| तुशब्दोऽरुचिसूचकः नञोभावाद्धेतुत्वासंभवकथनस्योदक्षरत्वादिति भावः||6|| नित्यसाधर्म्यादिति| नित्यवृत्तिनित्यत्वरूपसमानधर्मवत्त्वादित्यर्थः||७|| आदीति| अनेन वाच्यत्वज्ञेयत्वादीनां परिग्रहः|| 8|| नित्यत्वसाधनमपीति| श्रावणत्वरूपमित्यर्थः||9|| वाद्युपदर्शित इति| वादिना पक्षसाध्यहेतुरूपे प्रदर्शिते सतीत्यर्थः| वायुनोदनवशादिति| वायोर्नोदनाख्यसंयोगवशादित्यर्थः||20|. इत्येतन्मतमिति| शब्दानुपलब्धिवादिमतमित्यर्थः| एवमिति| एवंविधमुत्तरं दूषणमित्यन्वयः| तदेति| शब्दावरणानुपलब्धेरित्यर्थः| यतः आवरणोपलब्धिप्रयुक्तैव शब्दानुपलब्धिस्तदभावाच्चानुपलब्धेरप्युपलब्ध्वभाव इति सम्बन्धः| तथाच शब्दस्योपलब्धिरेव त्वया वाच्येति फलितम्| तदभावादिति| अनुपलब्ध्यभावादित्यर्थः||21|. तथात्वमिति| नित्यत्वमित्यर्थः| शब्दस्य नित्यत्वमिति| वैयाकरणाध्वरमीमांसकौ ब्रूत इति बोध्यम्||22|| येन केनचिद्धर्मेणेति| प्रमेयत्वादिधर्मेणेत्यर्थः| सर्वस्यैवेति| परमाण्वादिनित्यसामान्यस्येत्यर्थः| तत्सदृशत्वादिति| घटसदृशत्वादित्यर्थः||23|| तत्रैवेति| शब्द एवेत्यर्थः| अनुविधानम्| प्राप्तिरित्यर्थः| कार्यान्तरस्य संभवादिति| प्रयत्नेनेत्यादिः| नानित्यत्वं नियतमिति| यत्नानुविधान शब्दोत्पादनहेतुर्न चारितार्थ्यात्| अहेतोर्नित्यत्वं नियतमिति वा || 24|| ग्रन्थगौरवभयादिति| अनेन स्वोत्कर्षः सूचितो भवति| अभियुक्तैः पण्डितैरित्यर्थः| निग्रहस्थानं लक्षयतीति| क्रमप्राप्तनिग्रहस्थानविषयकलक्षणस्वरूपबोधकव्यापारवानमूलकार इति बोधः। इदमिति। निग्रहस्थानविषयकलक्षणमित्यर्थः| छलादावप्यस्तीति| छलादीनामपि वादिविजय एव विनियोगादिति भावः| अन्तर्भावादिति| छलादीनामित्यादिः| तर्हि पृथग्गणनं व्यर्थमत आह--छलत्वादिनापि ज्ञानस्योपयोगित्वादिति| वादिनोऽत्र छलमिति व्यवहारः छलत्वज्ञानसाध्य एव यत इति भावः| बाध उद्ग्रावित इति| अनित्यत्वे गकारस्य नष्टत्वात्प्रत्यभिज्ञाविरोध उद्ग्रावित इत्यर्थः| अनित्यत्वप्रतिज्ञां जहातीति| प्रतिज्ञातार्थविरुद्धनित्यत्वं चाभ्युपगच्छतीत्यर्थः|||। सविषयकेति गुणविशेषणदानमिति| इच्छायाः सविषयकत्वेन सविषयेच्छागुणजन्यत्वेऽपि अदृष्टस्य निर्विषयत्वेन न सिद्धसाधनोद्ग्रावनमिति भावः||2|.रूपादितः पृथक्त्वेनानुपलभ्यत्वादिति| अनेन हेतुना गुणाभेदे गुणभेदो द्रव्ये न सिद्ध्यतीति साध्यविरुद्धो हेतुरिति भाव|| 3|| सामान्ये व्यभिचारमिति| अनित्यत्वाभाववति सामान्ये ऐन्द्रियकत्वहेतुवृत्तित्वमित्यर्थ||4|| जातिमत्त्वे सतीति विशेषमदानमिति| हेतुकोटाविति शेषः| तथाच सामान्यस्य सामान्यानधिकरणत्वान्न व्यभिचारोद्ग्रावनसंभव इति भावः||5|| इत्यादिरिति| आदिना गुणः कृत्तद्धितान्तं च प्रातिपदिकमिति||6|. जबगडदशत्वादिति| हेतोरवाचकत्वान्निरर्थकमिदमिति भावः|| ७|| अविज्ञातार्थकमिति| अपूर्वसङ्केतार्थकमित्यर्थः||8|| अपार्थकमिति| अपगतोऽर्थो यस्मादिति व्युत्पत्त्या निरर्थकमित्येवार्थः| परंच केवलावाचकशब्दप्रयोगान्न निरर्थकवाक्यैक्यमिति ध्येयम्||9|| अवयवानामिति| वाक्यघटकीभूतानामवयवानामित्यर्थः||0|| यत्किंचिदवयवशून्याभिधानमिति| शब्दो नित्य इति मात्रम्| अनेन परिषदबोधाद्वादी निगृहीतो भवतीति बोध्यम्|| 1|| शब्दत्वादिति| यद्यपीह  दृष्टान्तानुपलम्भाच्छ्रणत्वहेतोः सार्थक्यम् तथापि सोऽयमिति प्रत्ययादिति हेतोर्बोधः| तदर्थतात्पर्यग्राहकमेवचेत्यादीत्यादिपदमिति बोध्यम्||2||
इत्यादीति| आदिना कार्यत्वात्कार्यत्वादिति संग्रहः||3|| अननुवाद इति| तदर्थबोधकोच्चारणाननूच्चारणमित्यर्थः|.4|| परिषदोऽज्ञानव्यावृत्तये परिषदा विज्ञातस्येति||5||
उत्तरार्हमिति| उत्तरितुं योग्यमित्यर्थः||6||असंभवादिति| अशक्यमित्यर्थः||७|.अनुद्धृत्येति|उद्धारकमकृत्वेत्यर्थः||8|. निग्रहस्थानानुद्ग्रावनमिति| परिषदा वादिविजयहेतुभूतदोषाप्रदानमित्यर्थः|| 9|| निग्रहस्थानरहित इति| अदृष्टे परोक्तवाक्य इत्यर्थः||20|| एकसिद्धान्तेत्यादि| यथा कश्चन वैयाकरणः परिषदि शब्दः नित्य उच्चारमजन्यत्वादिति शङ्कते, नोच्चारणेन जन्यते शब्दः| उच्चारणं तदावरणमात्रनिवर्तकं तेन शब्दः नित्यएवेत्याहेति|| 21|| सप्तैवेति मतं सिद्धान्तयितुमुक्तानन्तर्भावयति---प्रतिज्ञेत्यादिना, शेषामितीति| इदं च निरूपयिष्यते स्वयमेव मूलकारः पदार्थज्ञानस्येत्यादिनेति न व्यख्यातं प्रकाशकारैरिति बोध्यम्| मण्यादीति| आदिना मन्त्रोषध्योः संग्रहः| तदन्यथानुपपत्त्येति| प्रतिबन्धकतान्यथानुपपत्तेत्त्यर्थः| शक्तिसिद्धावपीत्यादि| तुष्यतु दुर्जनन्यायेन शक्तिमभ्युपगम्य प्रौढ्या क्लृप्तेष्वेवैनामन्तर्भावयामोऽतस्ते न सिद्धः सप्तत्वविघटनपरो मनोरथ इत्याशङ्किते नैयायिके प्राभाकरोऽतिरिक्तत्वासिद्धिं निराचष्टे--चेन्नेति| गुणादिवृत्तित्वादिति| "ज्ञानशक्त्या क्रियाशक्त्या संयुतांसं सृतिं शिवः| प्राकरोन्मायया सर्वा  भागधेयेन ते स्थिते" इत्यभियुक्तोक्तेस्तस्यास्तद्वृत्तित्वं बोध्यम्| अतएवेति| गुणादिवृत्तित्वादेवेत्यर्थः| अत्र मानं "भागधेयेन ते स्थिते" इतीति ध्येयम्| उत्पत्तिविनाशशालित्वादिति| परमेश्वरोपासनया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तेरनुभवसिद्धत्वाद्ग्रागधेयेत्याद्युपक्तेश्चैवं क्रियायामपि बोध्यं द्रव्ये तूक्तमेवेति भावः| कारणीभूताभावप्रतियोगित्वमिति| दाहकारणीभूतो यो मण्यभावस्तत्प्रतियोगित्वेन मणेः प्रतिबन्धकत्वमित्यर्थः| कारणान्तराभावादेवेति| अनन्यथासिद्धनियतपूर्ववृत्तित्वावच्छिन्नान्यकारणंभावादेवेत्यर्थः| शक्त इतीति. शक्तिविशिष्ट इतीत्यर्थः| कारणतारूपत्वेऽपीति| दाहकार्यकारणवह्निवृत्तिवह्नित्वसमानाधिकरणकारणतारूपत्वेऽपीत्यर्थः| एवं ज्ञानक्रिययोः संसृत्कारणत्वेन तद्वृत्तिरूपत्वान्नातिरिक्तत्वमिति नाभियुक्तोक्तविरोधः| भागधेयेन स्थित इति तु भागधेयेन तद्रूपतद्धर्मावच्छिन्नज्ञानक्रिये उत्पद्येते इत्येवाभिप्रायकम्| परमेश्वरकृपया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशे,ओत्पत्तिव्यवहारश्च दुरितजन्यज्ञानावरकमालिन्यनिवृत्तिविषय एव क्रियायां तदुत्पत्तिसंभवेनाप्यपि  तु तत्कौशल्यमात्मन्युत्पद्यत इति निर्दुष्टः पन्थाः| मन्मते त्विति| प्राभाकरमते त्वित्यर्थः| अननुगतत्वादिति| अनेकत्वादिति भावः| तवाप्यवश्यकत्वादिति| मण्याद्यपसरेण शक्तिरुत्पद्यते इति तव मतं, तथाच मण्यभावस्य कारणत्वमार्थसमाजग्रस्तम्| मण्युत्तेजकयोः सत्त्वे दाहोत्पत्तेर्मण्यभावे च तत्तदुत्तेजकाभावकूटवैशिष्ट्यविशेषममप्यावश्यकमेवेति भावः| महद्गौरवादिति| अतिरिक्तस्वीकारे इत्यादिः| नन्वितिशङ्काग्रन्थमवतारयति--मन्वेवमित्यादिना| कांस्यादेरिति| आदिना ताम्रादिसंग्रहः| अस्पृश्यवस्तुस्पर्शे सतीति| उच्छिष्टादिस्पर्शे सतीत्यर्थः| शक्तिमत्कांस्यादेरेवेति| शक्तिश्च संस्कारविशेषजन्यो वस्तुविशेष इति तदाशय इतिबोध्यम्| एवंचेति| उत्पत्तिविनासशालित्वेन तस्याः प्रत्यक्षसिद्धत्वे चेत्यर्थः| आधेयशक्तिरिति| ईदृश्यास्तन्मते आधेयेति संकेत इति बोध्यम्| प्रकृते चेति| कांस्यादावित्यर्थः| सति तन्नाश इति| यत्किंचिदस्पृश्यस्पर्शाभावे सतीत्यर्थः| पुनः प्रत्यवतिष्ठत इति| पुनः प्रतिद्वन्द्वी भवतीत्यर्थः| यद्यप्यस्पृश्यस्पर्शसामान्याभावविवक्षया तदापत्तिवारणं संभवति, तथापि शक्तेरेव शुद्धिस्वरूपत्वेन तदनङ्गीकारे 
					भास्करोदयः|
(पगे-99-)जातिमत्त्वे सतीति विशेषमदानमिति| हेतुकोटाविति शेषः| तथाच सामान्यस्य सामान्यानधिकरणत्वान्न व्यभिचारोद्ग्रावनसंभव इति भावः||5|| इत्यादिरिति| आदिना गुणः कृत्तद्धितान्तं च प्रातिपदिकमिति||6|. जबगडदशत्वादिति| हेतोरवाचकत्वान्निरर्थकमिदमिति भावः|| क्ष || अविज्ञातार्थकमिति| अपूर्वसङ्केतार्थकमित्यर्थः||8|| अपार्थकमिति| अपगतोऽर्थो यस्मादिति व्युत्पत्त्या निरर्थकमित्येवार्थः| परंच केवलावाचकशब्दप्रयोगान्न निरर्थकवाक्यैक्यमिति ध्येयम्||9|| अवयवानामिति| वाक्यघटकीभूतानामवयवानामित्यर्थः||0|| यत्किंचिदवयवशून्याभिधानमिति| शब्दो नित्य इति मात्रम्| अनेन परिषदबोधाद्वादी निगृहीतो भवतीति बोध्यम्|| 1|| शब्दत्वादिति| यद्यपीह  दृष्टान्तानुपलम्भाच्छ्रणत्वहेतोः सार्थक्यम् तथापि सोऽयमिति प्रत्ययादिति हेतोर्बोधः| तदर्थतात्पर्यग्राहकमेवचेत्यादीत्यादिपदमिति बोध्यम्||2||
इत्यादीति| आदिना कार्यत्वात्कर्मत्वादिति संग्रहः||3|| अननुवाद इति| तदर्थबोधकोच्चारणाननूच्चारममित्यर्थः|.4|| परिषदोऽज्ञानव्यावृत्तये परिषदा विज्ञातस्येति||5||
उत्तरार्हमिति| उत्तरितुं योग्यमित्यर्थः||6||असंभवादिति| अशक्यमित्यर्थः||क्ष|.अनुद्धृत्येति|उद्धारकमकृत्वेत्यर्थः||8|. निग्रहस्थानानुद्ग्रावनमिति| परिषदा वादिविजयहेतुभूतदोषाप्रदानमित्यर्थः|| 9|| निग्रहस्थानरहित इति| अदृष्टे परोक्तवाक्य इत्यर्थः||20|| एकसिद्धान्तेत्यादि| यथा कश्चन वैयाकरणः परिषदि शब्दः नित्य उच्चारमजन्यत्वादिति शङ्कते, नोच्चारणेन जन्यते शब्दः| उच्चारणं तदावरणमात्रनिवर्तकं तेन शब्दः नित्यएवेत्याहेति|| 21|| सप्तैवेति मतं सिद्धान्चयितुमुक्तानन्तर्भावयति---प्रतिज्ञेत्यादिना, शेषामितीति| एदं च निरूपयिष्यते स्वयमेव मूलकारः पदार्थज्ञानस्येत्यादिनेति न व्यख्यातं प्रकाशकारैरिति बोध्यम्| मण्यादीति| आदिना मन्त्रोषध्योः संग्रहः| तदन्यथानुपपत्त्येति| प्रतिबन्धकतान्यथानुपपत्तेत्त्यर्थः| शक्तिसिद्धावपीत्यादि| तुष्यतु दुर्जनन्यायेन शक्तिमभ्युपगम्य प्रौढ्या क्लृप्तेष्वेवैनामन्तर्भावयामोऽतस्ते न सिद्धः सप्तत्वविघटनपरो मनोरथ इत्याशङ्किते नैयायिके प्राभाकरोऽतिरिक्तत्वासिद्धिं निराचष्टे--चेन्नेति| गुणादिवृत्तित्वादिति| "ज्ञानशक्त्या क्रियाशक्त्या संयुतांसं सृतिं शिवः| प्राकरोन्मयया सर्वा भागधेयेन ते स्थिते" इत्यभियुक्तोक्तेस्तस्यास्तद्वृत्तित्वं बोध्यम्| अतएवेति| गुणादिवृत्तित्वादेवेत्यर्थः| अत्र मानं "भागधेयेन ते स्थिते" इतीति ध्येयम्| उत्पत्तिविनाशशालित्वादिति| परमेश्वरोपासनया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तेरनुभवसिद्धत्वाद्ग्रागधेयेत्याद्यपक्तेशचैवं क्रियायामपि बोध्यं द्रव्ये तूक्तमेवेति भावः| कारणीभूताभावप्रतियोगित्वमिति| दाहकारणीभूतो यो मण्यभावस्तत्प्रतियोगित्वेन मणेः प्रतिबन्धकत्वमित्यर्थः| कारणान्तराभावादेवेति| अनन्यथासिद्धनियतपूर्ववृत्तित्वावच्छिन्नान्यकारणाभावादेवेत्यर्थः| शक्त इतीति। शक्तिविशिष्ट इतीत्यर्थः| कारणतारूपत्वेऽपीति| दाहकार्यकारणवह्निवृत्तिवह्नित्वसमानाधिकरणकारणतारूपत्वेऽपीत्यर्थः| एवं ज्ञानक्रिययोः संसृत्कारणत्वेन तद्वृत्तिरूपत्वान्नातिरिक्तत्वमिति नाभियुक्तोक्तिविरोधः| भागधेयेन स्थित इति तु भागधेयेन तद्रूपतद्धर्मावच्छिन्नज्ञानक्रिये उत्पद्येते इत्येवाभिप्रायकम्| परमेश्वरकृपया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तिव्यवहारश्च दुरितजन्यज्ञानावरकमालिन्यनिवृत्तिविषय एव क्रियायां तदुत्पत्तिसंभवेनाप्यपि  तु तत्कौशल्यमात्मन्युत्पद्यत इति निर्दुष्टः पन्थाः| मन्मते त्विति| प्राभाकरमते त्वित्यर्थः| अननुगतत्वादिति| अनेकत्वादिति भावः| तवाप्यावश्यकत्वादिति| मण्याद्यपसरेण शक्तिरुत्पद्यते इति तव मतं, तथाच मण्यभावस्य कारणत्वमार्थसमाजग्रस्तम्| मण्युत्तेजकयोः सत्त्वे दाहोत्पत्तेर्मण्यभावे च तत्तदुत्तेजकाभावकूटवैशिष्ट्यविशेषणमप्यावश्यकमेवेति भावः| महद्गौरवादिति| अतिरिक्तस्वीकारे इत्यादिः| नन्वितिशङ्काग्रन्थमवतारयति--नन्वेवमित्यादिना| कांस्यादेरिति| आदिना ताम्रादिसंग्रहः| अस्पृश्यवस्तुस्पर्शे सतीति| उच्छिष्टादिस्पर्शे सतीत्यर्थः| शक्तिमत्कांस्यादेरेवेति| शक्तिश्च संस्कारविशेषजन्यो वस्तुविशेष इति तदाशय इति बोध्यम्| एवंचेति| उत्पत्तिविनाशशालित्वेन तस्याः प्रत्यक्षसिद्धत्वे चेत्यर्थः| आधेयशक्तिरिति| ईदृश्यास्तन्मते आधेयेति संकेत इति बोध्यम्| प्रकृते चेति| कांस्यादावित्यर्थः| सति तन्नाश इति| 
यत्किंचिदस्पृश्यस्पर्शाभावे सतीत्यर्थः| पुनः प्रत्यवतिष्ठत इति| पुनः प्रतिद्वन्द्वी भवतीत्यर्थः| यद्यप्यस्पृश्यस्पर्शसामान्याभावविवक्षया तदापत्तिवारणं संभवति, तथापि शक्तेरेव शुद्धिस्वरूपत्वेन तदनङ्गीकारे 
तदसिद्धिः स्यादिति शङ्कासजातीयोत्तरस्यैव न्याय्यत्वात्प्रवृत्तमूलाशयं दर्शयन्मूलमुत्थापयति---क्लृप्तेत्यादिना| कांस्यादाविति| आदिना ताम्रम्| भस्मादाविति| आदिना अम्लम्| संयोगादीति| आदिना संयोगान्तरम्| ध्वंसादीति| आदिना ध्वंसान्तरम्| तत्रापीति| पुनरस्पृश्यस्पर्शकाले इत्यर्थः| सम्बन्धविशेषनियन्त्रितं सामानाधिकरण्यमिति| दैशिकविशेषणतासम्बन्धावच्छिन्नोक्तयावदभावाधिकरणतावद्वृत्तित्वमित्यर्थः| तेन भस्मादिसंयोगध्वंसाधिकरणे विद्यमानस्यापि समवायेनास्पृश्यस्पर्शस्य संयोगेनाभावसामानाधिकरण्यमादाय न दोषः| तत्रेति| भस्मादिसंयोगध्वंसाधिकरण इत्यर्थः| तदापत्तिरिति| शुध्द्यापत्तिरित्यर्थः| असत्त्वेनेति| तस्य नष्टत्वादिति भावः| तादृशप्रागभावस्येति| अस्पृश्यस्पर्शप्रागभावस्येत्यर्थः| न दोष इति| शुध्द्यानापत्तिरूपो दोषो नेत्यर्थः| तदुत्तरसमय इति| भस्मसंयोगध्वंससमय इत्यर्थः| तादृशभस्मसंयोगकालिकत्वमिति| शुद्धत्वव्यवहारप्रयोजकभस्मसंयोगकालवृत्तित्वरूपसामानाधिकरण्यं यावदभावे निवेशनीयं न यथाकथंचित्संयोगकालवृत्तित्वमित्यर्थः| एवंचेति| एवंविधनिवेशे चेत्यर्थः| तादृशायावदभावेति| यादृसभस्मसंयोगध्वंसमादाय शुद्धत्वव्यवहारस्तादृशसंयोगकालिको यावदभाव इत्यर्थः| सामानाधिकरण्यविशिष्टमिति| तत्तदस्पृश्यस्पर्शध्वंसकूटसामानाधिकरण्यमेव संभवतीति तमादायैव संयोगध्वंसस्य शुद्धित्वं न तत्तत्प्रागभावाद्यघटिताभावकूटसामानाधिकरण्यमादायापीति गुह्यमवधार्यम्| संक्षेप इति| एतद्विचारस्य बहुश उपयोगाभावान्न विस्तृतोऽयमिति भावः| मतमिति| स्वत्वं तावत् स्वत्वमुत्पन्नं विनष्टं तव स्वत्वं मम स्वत्वम् ब्रह्मस्वमित्यादि प्रतीतिसिद्धं षष्ठीवाच्यं पदार्थान्तरं तच्च वृत्तिनियामकविशेषणताविशेषेण स्वर्णादिनिष्ठम्| स्वर्णे स्वत्वमित्यादिप्रत्ययात्| निरूपकत्वाख्यविशेषणताविशेषेण  च स्वामिनिष्ठम्| अत्रास्य पुरुषस्य स्वामित्वमितिप्रत्ययात्|  नच स्वत्वं द्रव्यस्वरूपं, गुणादिवृत्तित्वात्| नवा गुणरूपं कर्मरूपं वा, तत्त्वादेव| नच सामान्यादिरूपं नित्यत्वप्रसङ्गात्| उत्पन्नं स्वं विनष्टं स्वमिति प्रत्ययानापत्तेश्च| नचाभावस्वरूपं भावत्वेन प्रतीतिविषयत्वानापत्तेस्तस्मान्नान्तर्भवति सप्तस्विति| नच षष्ठीवाचकत्वे चैत्रस्य कुलमित्यादौ तत्प्रत्ययापत्तिः| धनादिसमभिव्याहारस्याकाङ्क्षत्वात्| नचैवं धनस्य चैत्र इत्यत्रापि तद्बोधापत्तिः| स्वामित्वाश्रयप्रकृतिकषष्ट्या तद्बोधे प्रथमान्तस्वत्वाश्रयपदसमभिव्याहारस्याकाङ्क्षत्वात्| नचैवं चैत्रपदधनपादाभ्यां तद्बोधेऽन्यलभ्यत्वात्षष्ट्यास्तदर्थवाचकत्वमनुपपन्नमिति वाच्यम्| चैत्रधनयोश्चैत्रत्ववाचकयोः षष्ट्यैव तथार्थकत्वात्| नचैवमस्मिन्पुरुषे तद्द्रव्यस्वामित्वमित्यादिप्रतीतिर्दुर्वचेति वाच्यम्| अस्मिन्पुरुषे  एतद्रव्यतद्द्रव्यत्वमिति प्रत्ययात्| अत्र द्रव्येऽस्य पुरुषस्य स्वामित्वमित्याद्यप्रत्ययाच्च| अथैवं स्वत्वस्वामित्ययोर्विभिन्नपदार्थत्वे चैत्रस्य धनमित्यादौ स्वत्वं स्वामित्वं वेत्यत्र विनिगमनाविरहः| स्वत्वस्य षष्ट्यर्थत्वे निरूपकत्वसम्बन्धेन प्रकृत्यर्थविशेष्यतयाऽऽश्रयतासम्बन्धेनैव धनविशेषणतया तदन्वयस्य सुवचत्वात्| नच स्वामित्वस्य चैत्रस्य धनमितिवद्धनस्य चैत्र इत्यपि प्रतीतिः स्यात् चैत्रस्य धननिरूपितस्वामित्वाश्रयत्वादिति वाच्यम्| स्वत्वस्य षष्ट्यर्थत्वेऽपि तादृशप्रत्ययस्य दुर्वारत्वात्| धननिष्ठस्वत्वनिरूपकत्वाचैत्रस्येत्यतः षष्ट्यर्थस्वत्वस्य निरूपकत्वसम्बन्धेनैव प्रकृत्यर्थविशेष्यतया आश्रयतासम्बन्धेनैव चानुयोगिविशेषणतयाऽऽन्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तिः कल्प्यते| स्वामित्वस्य षष्ट्यर्थत्वेऽपि षष्ट्यर्थस्वामित्वस्य निष्ठतासम्बन्धेनैव प्रकृत्यर्थविशेष्यतया निरूपकत्वसम्बन्धेनैव स्वानुयोगिनि विशेषणतयाऽन्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तेः सुवचत्वादिति चेन्न| स्वामित्वस्यैव षष्ट्यर्थत्वे चैत्रीयधने नेदं  चैत्रस्येति व्यवहारापत्तेः। स्वामित्वस्य चैत्रवृत्तितया तदभावस्य सुतरां धने सत्त्वात्| नच निरूपकत्वसम्बन्धेनैव षष्ट्यर्थस्वामित्वस्याभावो बोध्यते स च न( १-निरूपकत्वसम्बन्धेन स्वामित्वस्य सत्त्वात्|) धन इति वाच्यम्| निरूपकत्वसम्बन्धस्य वृत्त्यनियामकतयाऽत्यन्ताभावप्रतियोगितानवच्छेदकत्वात्| नच तथापि वृत्त्यनियामकसम्बन्धस्याप्यभावप्रतियोगितानवच्छेदकतानये स्वामित्वस्य षष्ट्यर्थत्वे न किमपि बाधकमिति वाच्यम्| तन्नये स्वामित्वस्य प्रतियोगितानवच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वस्यैवाभावविरोधितया गगनादिसंयोगिनि घटादौ संयोगसम्बन्धावच्छिन्नगगनाद्यभावश्चैत्रनिष्ठस्वामित्वनिरूपकेऽपि धने निरूपकत्वसम्बन्धावच्छिन्नचैत्रनिष्ठस्वामित्वाभावस्य वृत्तौ बाधकाभावेन तादृशव्यवहारापत्तेर्दुर्वारत्वात्| नचैवं सति निरूपकतासम्बन्धावच्छिन्नतियोगिताकज्ञानाद्यभावस्यापि केवलान्वयित्वं स्यान्न स्याच्च विषयितासम्बन्धेन ज्ञानादेः  केवलान्वयित्वं विषयितासम्बन्धस्य केवलान्वयित्वनियामकतया (2-वृत्त्यनियामकतयेत्यर्थः|) तेन सम्बन्धेन ज्ञानाद्यधिकरणस्यैवाप्रसिद्धेरिति वाच्यम्| इष्टत्वात्| ज्ञानविषयत्वादेः केवलान्वयित्वात्| यदि च वृत्त्यनियामकसम्बन्धोऽपि अत्यन्ताभावप्रतियोगितावच्छेदकः| प्रतियोगितावच्छेदकसम्बन्धेन  प्रतियोगिसम्बन्धित्वमेवाभावविरोधि| अत एव प्रलये परमाणावुत्पत्तिकाले चावयविनि संयोगसम्बन्धावच्छिन्नगगनाद्यभावो (1-मूलस्य न्यूनतामिति भास्कराभिमतः पाठः|) (3केवलान्वयित्वभङ्गापत्तेरेव|) नान्यथेति| अत एव ( 2-प्रलयपरमाणावुत्पत्तिकालावयविनि च संयोगसम्बन्धेन गगनसम्बन्धित्वविरहादिति भावः|)ज्ञानविषयत्वादिवद्विषयितासम्बन्धेन ज्ञानादिकमपि केवलान्वयि| विषयितासम्बन्धावच्छिन्नज्ञानाद्यभावस्त्वलीक इत्याद्रियते तदास्तु विनिगमनाविरहात्स्वत्वस्वामित्वोभयमेव षष्ट्यर्थः| तात्पर्यग्रहस्य विनिगमकत्वादेव चैत्रस्य धनमित्यादौ नियमतो न स्वत्वस्वामित्व योरवगम इति संप्रदायः| केचित्तु स्वत्वमेव स्वामित्वं नतु पदार्थान्तरम्| निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वेऽपि निरूपकत्वस्य स्वरूपसम्बन्धेन वर्तमानत्वादेवात्र(4-द्रव्ये|) स्वत्वं पुरुषस्य द्रव्यस्य स्वामीति प्रत्ययोत्पत्तेः| एवं च गौरवादेव स्वामित्वं न षष्ट्यर्थोऽपितु स्वत्वमेवेत्याहुः| तदसत्| विनिगमकाभावात्| स्वामित्वमेव पदार्थान्तरं तन्निरूपकत्वमेव स्वत्वमिति वैपरीत्यस्यापि सुवचत्वात्| नच  स्वामित्वनिरूपकत्वस्य स्वत्वरूपत्वेऽपि स्वशब्दादेः शक्यतावच्छेदकत्वे गौरवम्। स्वत्वनिरूपकत्वस्य स्वामित्वरूपत्वेऽपि स्वामिशब्दपतिशब्दादेः शक्यतानवच्छेदकत्वे गौरवात्| नव्यास्तु स्वत्वं स्वामित्वमेकपदार्थः| स च विशेषणतासम्बन्धेनात्र स्वत्वमेव स्वामित्वमिति व्यवहारः| न तु स्वत्वस्वामित्वयोर्भेदः| उभयोर्भेदेऽपि (5-भेदानुभवेऽपि|)उभयोरवश्यं पुरुषधननिष्टपरस्परविलक्षणविषयताभ्युपगमात्(6-विलक्षणविषयताभेदेनप्रयुक्तभेदानुभावादित्यर्थः)| एतेन विषयित्वं विषयित्वमित्यपि व्याख्यातम्| तदुभयोरप्येकपदार्थत्वात्| स च विलक्षणतासम्बन्धेनात्र विषयित्वम्| इदं विषय इति व्यवहारात्| विलक्षणविशेषणतया चात्र विषयित्वमिदं विषयीत्यादिव्यवहारादित्याहुरिति मतमित्यर्थः| निरस्यतीति| गुणे एनमन्तर्भाव्यातिरिक्तत्वं  निषेधतीत्यर्थः| प्रतियोगित्वादीति| आदिना विषयत्वनिरूपकत्वादि संग्रहः| यथेष्टेतीति| स्वकीयधननिष्ठोगुणविशेष इति भावः।प्रयोजकत्वं चेत्यर्थ इति| प्रतिग्रहादिलब्धत्वमिति परेणाभेदेनान्वयः। इत्यादिकमिति| एवं विषयता विषयस्वरूपा ज्ञानस्वरूपा वेत्यादुकमित्यर्थः| ऊहनीयमिति| वितार्कितव्यमित्यर्थः| मूलस्य न्यूनतामिति| विधिपदार्थनिरूपणप्रयुक्तां संग्रहस्य न्यूनतामित्यर्थः| तन्निरूपणं प्रतिजानीत इति| विधिसम्बन्धिलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगविषयकप्रतिज्ञाश्रयो मूलकार इति बोधः| स्वपरमतसाधारणमिति| नैयायिकमीमांसकोभयमतसाधारणमित्यर्थः| तन्मत इति| मीमांसकमतइत्यर्थः| तन्मते तावन्मात्रतथाविधज्ञानस्य तत्त्वेऽनिष्टसाधनेऽपि विषादौ तत्सत्त्वेन विधित्वापत्तेः| कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानस्य तत्त्वं नैयायिकैरभ्युपगतं तन्निवृत्तये इष्टसाधनत्वज्ञानमात्रस्य तत्त्वे "आत्मा वारे द्रष्टव्य" इतीयताऽऽत्मदर्शने  इष्टसाधनत्वे बोधिते विधित्वाद्याग इवापूर्वविधेयत्वापत्तिः| आत्मज्ञानस्य तु नापूर्वविधेयत्वं स्वप्रकाशत्वेन सर्वदाऽवस्थितेस्तदावरणभङ्गमात्रस्यैव विधेयत्वेन तव्यदुपपत्तिरित्याहुः(1-लिङ्लोट्तव्यतां लिङ्र्थे लेटश्च विधिवाक्यलिङ्गताऽध्वरमीमांसकैरुक्ता|)| अभिधायकस्येति| विधिनिमन्त्रणामन्त्रणेत्यनुशासनविहितस्य विध्यर्थाभिधायकस्य लिङादेरेत्यर्थः|  तादृशज्ञानविषय इति| प्रयत्नजनकचिकीर्षाजनकज्ञानविषय इत्यर्थः| कार्यत्वादिप्रतिपादिकेति| कृतिसाध्यत्वेष्टसाधनत्वप्रतिपादिकेत्यर्थः| वाकारोऽनस्थायामिति| विध्यर्थके लिङिति प्रामाणिकव्यवहारादिति भावः| कृत्यसाध्यत्वेनावगत इत्यर्थ इति| यथाश्रुते स्वरूपतः कृत्यसाध्ये भ्रमात्कृतिसाध्यत्वेन प्रवृत्तेर्दर्शनात्तत्त्वेनावगत इत्यर्थ इति| नन्ववगमस्य भ्रमात्मकस्यापि संभवात् कृतिसाध्येऽपि  कृत्यसाध्यत्वेनावगमविषयत्वादप्रवृत्त्यापत्तिरिति चेन्न| यथार्थत्वेन विशेषणीयत्वात्| चिकीर्षाद्वारेति| जानाति इच्छति यतते इति क्रमानुरोधादिति भावः| यदभावो यदभावप्रयोजकस्तदभावाभावस्तदभावाभावकारणमिति न्यायेन प्रकृते कृत्यसाध्यत्वज्ञानस्य प्रवृत्त्यभावप्रयोजकत्वात्तदभाव एव प्रवृत्तिकारणमस्त्वित्यभिप्रायेणाशङ्कते--नचेति| तत्त्व इति| प्रवर्तकस्य इत्यर्थः| गौरवादिति| कारणतावच्छेदकशरीरस्य गुरुत्वादित्यर्थः| तत्तव्द्याप्यादिदर्शनानामिति| तत्तदभावव्याप्यवत्ताज्ञानानामित्यर्थः|अयमिति| (?)गादेः पक्षनिर्देशः 
इष्टसाधनत्वमात्रस्य हेतुत्वे आत्मसाक्षात्कारे मोक्षे इष्टसाधनत्वसत्त्वात्कृतिसाध्यत्वापत्तिरतः सत्यन्तं बोध्यम्| शुचिजीवित्वमिति| शुचिर्भूत्वाऽऽत्मवत्त्वमित्यर्थः| अहमेतत्कालिकशुचिमान् इति ज्ञानवत एव 
मत्कृतिसाध्यताज्ञानविषयत्वेन संध्यावन्दनादौ प्रवृत्तेः शिष्टानां दृष्टत्वादिति भावः| निमित्तज्ञानाधीनस्येति| कृत्यसाध्यताज्ञानस्येत्यनेनान्वयः| कृत्यसाध्यत्वज्ञानस्येति| संध्यावन्दनादिनिष्ठत्वेति बोध्यम| कामनादिरिति|आदिना ज्ञानमात्रसंग्रहः| तद्वत्तायाः कामनादिमत्तायाः| विषयतासम्बन्धेन कामना यस्मिन्स कामनावान् तस्य भावः इत्यर्थकतया तत्संम्बन्धबोधात्स च स्वविषयेत्यादिरूप इत्याह---स्वविषयसाधनत्वादिरूपस्येति| कामनाविषयस्वर्गसाधनत्वादिरूपस्येत्यर्थः| तत्संम्बन्धस्येति| स्वर्गसम्बन्धस्येत्यर्थः| तज्जन्यत्वेस्यर्थ इति| षष्टीतत्पुरुष इति भावः| जन्यत्वादिघटितत्वादिति| जन्यत्वविशिष्टज्ञानत्वादिघटितत्वादित्यर्थः| विषसंपृक्तभोजनादाविति| आदिना पानपरिग्रहः| मुमुक्षोर्बलवदनिष्ठाद्यनुबन्धीष्टसाधनत्वस्यैव विषभक्षणादौ सत्त्वात्प्रवृत्त्युपपत्तिः| क्वचित्कार्ये उत्कटरागेणेष्टसाधनत्वमात्रमादाय बलवदनिष्ठानुबन्धित्वेऽपि प्रवृत्तिर्वाच्या| अत एव युधि वीराणां, परयोषिति जाराणां, च प्रवृत्तिः| श्रूयते च, "भवत्कृते स्वञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु| नीतानि नाशं जनकात्मजायै दशाननेनापि दशाननानि" इति| प्राचां मतेनेति| प्राचां मताभिप्रायेणेत्यर्थः| कृतिसाध्यत्वादिज्ञानानामिति| कृतिसाध्यत्वज्ञानमिष्टसाधनत्वज्ञानं बलवदनिष्ठानुबन्धित्वज्ञानमेषामित्यर्थः| प्रवृत्तिरित्यर्थ इति| प्रयत्नस्य केवलेच्छाजन्यत्वमात्रेण मूलन्यूनतापरिहारायैवंविधार्थकरणमिति बोध्यम्| तस्य चेति| प्रत्यवायप्रागभावस्य चेत्यर्थः| दुःखजनकाभावतयेति। प्रत्यवायोत्पत्तेर्दुःखजनकतया तत्प्रागभावस्य दुःखभावजनकत्वमित्यभिप्रायः। तन्नाशस्येति। प्रत्यवायनाशस्येत्यर्थः।  यत्सत्त्वे यतस्त्त्वमिति| सन्ध्यावन्दनसत्त्वे प्रत्यवायप्रागभावसत्त्वमिति बोध्यम्| तत्रेति| प्रत्यवायप्रागभावे इत्यर्थः| कार्य एव शक्तिरिति| अपूर्वरूपकार्य एव शक्तिरित्यर्थः| इच्छाविशेषरूपस्येति| यागस्येति शेषः| अयोग्यत्वादिति| कारणस्य कार्याव्यवहितप्राक्क्षणवृत्तित्वनियमात्तदभावात्तदभाव इति भावः| अपूर्वरूपकार्य एवेति| व्यापाररूप इत्यादिः| फलपर्यन्तं स्थायीति| स्वर्गोत्पत्तिफलपर्यन्तं स्थितिमदित्यर्थः| नियोज्यशब्दार्थमाह--इदमित्यादिना| तदेकदेश इति| स्वर्गकामैकदेशे स्वर्ग इत्यर्थः| वाक्यार्थबोध इति| प्रथमान्तमुख्यविशेष्यकवाक्यार्थबोध इत्यर्थः| पूर्वमनुपस्थितत्वादिति| शब्दबोधात्पूर्वमुपस्थितिविषयत्वाभावादित्यर्थः| तन्मत इति| अपूर्वस्य शाब्दबोधे भानाङ्गीकर्तृमीमांसकमत इत्यर्थः| तद्धर्मावच्छिन्नविषयकशब्दबोधं प्रतीति| कार्यत्वरूपधर्मावच्छिन्नकार्यविषयकशाब्दबुद्धित्वावच्छिन्नं प्रतीत्यर्थः| तादृशोपस्थितेश्चेति| तद्धर्मावच्छिन्नोपस्थितेश्चेत्यर्थः| न तु समानविषयकत्वेनेति| यद्धर्मावच्छिन्नत्वेन यद्रूपविषयकशाब्दबोधस्तं प्रति तद्धर्मावच्छिन्नत्वेन तद्रूपावच्छिन्नशक्तिग्रहोपस्थितेर्न हेतुहेतुमद्ग्राव इत्यर्थः| फलितमाह--एवंचेति| यत्र कुत्रचिदिति| यागविषये शिष्टप्रतिपत्तिरूपकार्ये इत्यर्थः| यत्तु घटादिरूपे कार्ये इति| तदसत्| प्रत्यासत्त्या यागविषयकार्यस्य एवेत्यर्थसामञ्जस्यात्| शक्तिग्रह इति| ईदृशार्थस्यैवोपस्थितिरित्यप्यूह्यम्| योग्यताबलाञ्चेत्यादि| फलपर्यन्तावस्थायिनोऽपूर्वस्यैव यागविषयकार्यस्य शाब्दविषयत्वमितरस्य यागविषयत्वेऽपि स्वर्गोत्पादकत्वाभावान्न तदिति समुदिततात्पर्यार्थः| ज्योतिष्टोमेनेत्यादिवाक्यघटकालिङोऽपूर्वबोधकत्वं स्वर्गरूपफलश्रुतेस्तदुत्पत्त्यन्यथानुपपत्त्या युक्तं यावज्जीवमग्निहोत्रं जुहुयादिति वाक्यघटकालिङः फलश्रुतेरहरहरित्यादिवदस्याप्याधानबोधकस्य नित्यत्वादयुक्तं तद्वोधकत्वमित्यर्थकत्वेनाशङ्कते--नन्वित्यादिना|  वस्तुतस्तु ज्योतिष्टोमस्यादि नित्यत्वमेव अहरहरितिवद्वसन्ते वसन्ते ज्योतिषा यजेतेति वीप्सावचनात्| एवं च नित्यत्वं न दुरितक्षयान्यफलकत्वं किन्त्वकरणप्रत्यवायवत्वम्| तथाच श्रुतिः---"आतृतीयात्सोमं न पिबतीन्द्राग्नी एव स्वेन भावधेयेनोपधावती"त्यकरणप्रायश्चित्तोक्तेः| आतृतीयादित्युक्त्या  द्वितीयपुरुषस्यतदकरणेऽपि न प्रत्यवायभाक्त्वं, पूर्वेण कृतेन कृतत्वात्| इह नित्येति विशेषोपादानं तु स्वर्गरूपकाम्यफाफलकत्वमात्रेण यथाकथंचिदुक्तमिति मीमांसायां अधिकजिज्ञासुभिर्मीमांसा विधेयेत्यलम्| पण्डापूर्वमित्यर्थ इति| पापनाशजनकपूर्वमित्यर्थः|(१)-"पडि नाशने" (चु. प.)इत्यस्मादच्चकर्तरि|.) धात्वर्थनिष्ठकार्यत्व इत्यर्थमिति| प्रकृतधात्वर्थनिष्ठं यत्कृतिसाध्येष्ठसाधनत्वरूपकार्यत्वमित्यर्थः| कार्यत्व इति| धात्वर्थनिष्ठकार्यत्व इत्यर्थः| आदावेवेति| आदिना संख्यापरिग्रहः| लिङादेरिति| आदिना लिङादिपरिग्रहः| संशयसत्त्वेऽपीति| अपिनाअयोग्यतानिश्चयसमुच्चयः| अविघटकत्वादिति| स्वर्गसाधनत्वाविघटकत्वादित्यर्थः| बोधो भवत्येवेति| तत्साधनत्वेन बोधो भवत्येवेत्यर्थः| यागध्वंसस्यैव व्यापारत्वमस्त्विति| प्रतियोगिसत्त्वविधयायागजन्यत्वे सति यागजन्यस्वर्गजनकत्वं, यागध्वंसोत्तरमेव 
स्वर्गोत्पत्तेर्ध्वंसस्य तत्त्वमावेदितव्यम्| कीर्तनादिनेतीति| तथाच ध्वंसो न यागजन्यः कीर्तनादिजन्यत्वाव्द्यापारत्वेन ध्वंसे न सेत्स्यतीति भावः| क्षरति  कीर्तनादिति| भारते अनुनिष्ठतात्यन्तानेकपुण्यवान् ययातिर्नाम राजा प्रेत्य दिव्यशरीरं प्राप्य पुण्यवशाद्देवराजार्धासने उपविष्टस्तदा देवराजेन बहुमानपुरस्सरं पूर्वाचरितं पृष्टस्तदा सर्वं निजगाद| तदैव भुवि पातयामासुस्तं देवाः धर्मक्षतेरिति प्रसिद्धमिति बोध्यम्| ध्वंसस्य व्यापारत्वे इति| उक्तरीत्या यागजन्यत्वादिकमादाय तत्त्वोपपादने इत्यर्थः| स्वर्गधारापत्तिरिति| तत्तद्यागध्वंसधाराजन्यत्वेन स्वर्गधारापत्तिरिति भावः| यो यत्र प्रवर्तत इति| अनेनानिष्टसाधने प्रवर्तमानोऽपि इष्टसाधनत्वेऽनैव तज्जानातीति फलितमिति बोध्यम्| यदृच्छयेति| स्वभावेनेत्यर्थः| क्रियायामेवेति| पचिक्रियायामेवेत्यर्थः| तच्चेति| आख्यातत्वं चेत्यर्थः| संकेतसम्बन्धेनेत्यादि| पाणिनीयेत्यादिः| तिप्त्वादिकमेवेति| तत्तत्तिबादिभिरेव प्रयत्नबोधादिति भावः| जिज्ञासितसम्बन्धबोधकमिति| कृतिः कीदृशक्रियासम्बन्धनीति बोधकमित्यर्थः| तन्निवर्तकत्वमिति| प्रश्ननिवर्तकत्वमित्यर्थः| नान्यथेति| अन्यथा कर्णे पृष्टे कटिं चालयतीतिन्यायेन निग्रहस्थानित्वमुत्तरकर्तृरापद्येतेति भावः| कृतिबोधकत्वासंभवादिति| कृतेश्चेतनधर्मत्वादसंभव इति भावः| गमनं च भ्रमिः| तदनुकूलव्यापारश्चावान्तरो रथावयवनिष्ठो बोध्यः| नव्या इति| नव्यशिरोमणय इत्यर्थः| गच्छतीत्यत्रेति| रथो गच्छतीत्यत्रेत्यर्थः| जानात्यादाविवेति| आदिना इच्छतिसंग्रहः| आश्रयत्वे इति| ज्ञानेच्छानन्तरमेव कृतेरुत्पत्तेर्ज्ञानेच्छयोरनुकूलतासम्बन्धेन कृतावन्यस्य बाधितत्वादिति भावः| तत्रेत्यादि| तथाचेत्यादिः| अत एव तण्डुलं पचतीत्यादौ तण्डुलरूपनामार्थस्य कर्मतासम्बन्धेन  पाकेऽन्वयासंभवात्कर्मणि द्वितीयाविभक्तेः शक्तिरङ्गीकृतेति ध्येयम्| स्तोकं पचतीत्यादाविति| आदिना सुष्ठु पचतीत्यादिसंग्रहः| स्तोकशब्दोऽल्पपर्यायः| तथाच ओदनकर्मकस्तोकाभिन्नपाकानुकूलकृतिमांश्चैत्र इति बोधः| कर्त्रादाविति| आदिना कर्मसंग्रहः| अनन्तकृत्यादेरिति| तत्तदात्मसमवेतकृतीनां 
तत्तव्द्यापारजन्यफलानां चानन्त्याच्छक्यतावच्छेदकानन्त्यप्रयुक्तं गौरवं वैयाकरणमते दुर्वारमिति भावः| कृत्यादौ शक्तिस्वीकारे त्विति| कर्तृकर्मवदनयोर्लक्षणया कर्तृत्वकर्मत्वपरत्वेन कर्तृत्वं कृतिः क्रमत्वं फलं तयोः "लः कर्मणि च" इति शास्त्रेण भिन्नशक्तिस्वीकारे त्वित्यर्थः| कृतित्वादिजातेरिति| जातेरेकत्वान्न शक्यतावच्छेदकानन्त्यप्रयुक्तगौरवमस्मन्मते इति भावः| परमतेनेति| मीमांसकमतेनेत्यर्थः| स्वमतेत्विति| नैयायिकमते त्वित्यर्थः| कर्तृकर्मोभयप्रत्यसमभिव्याहारे प्रथमान्तमुख्यविशेष्यक एव बोधोऽभिमतो नैयायिकानामिति बोधयितुं स्पष्टप्रतिपत्तये तदुभयबोधं दर्शयति--देवदत्तेत्यादिना| अनभिधानादिति| "अनभिहिते" इत्यधिकृत्याख्यातेन कर्तृकर्मणोरनभिधाने "कर्तृकरणयोस्तृतीया" "कर्मणि द्वितीयेति" तृतीयाद्वितीययोर्विधानादित्यर्थः| अदोषादिति| कर्तृत्वकर्मत्वयोरभिधानादिति भावः| वाचकत्वमतं निरस्यतीति| प्रादीनां वाचकत्वमिति केषांचिन्मतं निषेधतीत्यर्थः| वैयाकरणानां तु द्योतकत्वात्| इतरनिपातानां वाचकत्वमिति| निर्णितं चेदमस्माभिरादावेवाखिलमाकलनीयम्| बहुतरमूहनीयमिति| एवकोरो हि त्रिविधः-विशेषणसंगतो विशेष्यसंगतः क्रियासंगतश्चेति| विशेषणसंगतः शङ्खः पाण्डुर एवेत्यादौ | विशेष्यसंगतः पार्थ एव धनुर्धर इत्यादौ| क्रियासंगतश्च नीलं सरोजं भवत्येवेत्यादौ| विशेषणसङ्गतैवकारस्यायोगव्यवच्छेदोऽर्थः| विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदोऽर्थः| क्रियासङ्गतैवकारस्यात्यन्तायोगव्यवच्छेदोऽर्थः| तथा चेत्थं बोधः| पाण्डुरत्वायोगव्यवच्छेदवान् शङ्क इति| पार्थान्ययोगव्यवच्छेदवान्धनुर्धर इति| अन्वयितावच्छेदकं सरोजत्वं सामानाधिकरण्येन नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदवदित्यादिकमधिकतरं तर्कितव्यमित्यर्थः| बुद्धिकुशलैरिति शेषः| "नान्यः पन्था विद्यतेऽयनाय" ज्ञानादेव तु कैवल्य"मित्यादिभिर्ज्ञानस्यैव सर्वपरमोपादेयमोक्षसाधनत्वश्रुतेस्तत्साधकत्वे कथिते प्रेक्षावतां प्रवृत्तिरनायाससाध्येत्यालोच्यभिहितं पदार्थेत्यादिमूले| तदवतारयति---प्रेक्षावदित्यादिना| सकलकामनाविषयेति| सकलानां विवेकिनां संसारोद्दिधीर्षया इच्छाविषय इत्यर्थः| मुक्तिप्रयोजनकतामिति| मुक्तिः प्रयोजनं यस्य स मुक्तिप्रयोजनकः तस्य 
भावः मुक्तिप्रयोजनकता तां परंपरया आत्मा इतरभिन्न इत्यात्मसाक्षात्कारे इतरज्ञानसंपादनेन मुक्तिप्रयोजनप्रयोजकतामित्यर्थः| पदार्थतत्त्वज्ञानस्येत्यर्थ इति| "पदार्थतत्त्वज्ञानानिःश्रेयसाधिगम" इति गौतमीयादिति भावः| परमेतीति| मुख्यमित्यर्थः| तदननुसंधानवतां मध्यमाधिकरणं शास्त्रव्युत्पत्तिप्रयोजनमात्रफलद्वारा सभायां वादिविजयार्थप्राप्तिफलस्य गौणस्य शास्त्रप्रयोजनस्य लोकप्रसिद्धत्वतात्पर्येणोत्तमाधिकारिणामपि प्रवृत्तये तदुक्तमिति भावः| तदेवोक्तम्--"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः| धर्मशास्त्रं पुराणं च विद्या ह्येतश्चतुर्दशः|||. आयुर्वेदो धनुर्वेदो गान्धर्व चेति ते त्रयः| अर्थशास्त्रं च विज्ञेयं विद्या ह्यष्टादशैव च||2|| विद्यामान्वीक्षकीमाह मुनिः श्रीगौतमो महान्| उद्दिधीर्षुर्जगत्पङ्कात्संसाराद्दुःखस्वरूपिणः||3|।अभ्यर्हिततमामेनां परमकारुणिकश्च सः| प्रकारोदपवर्गस्य हेतोर्ज्ञानैकसिद्धये|| 4|| दृष्टादृष्टे फले दृष्टं माध्यमिकैकभाक्| अदृष्टमधिकारित्वं भजतीति व्यवस्थितिः||5||"इति| अस्यायमाशयः| परमप्रयोजनीभूतनिःश्रेयसस्वरूपफलप्रयोजकत्वेनान्वीक्षिक्याः अभ्यर्हिततमत्वमन्यासां त्वधितृकरणपरंपरेत्यत एव तत्कर्तुर्दुःखपङ्कसंसारादुद्दीधीर्षुत्वमात्यन्तिकदुःखनिवृत्तिफलसाधकोपदेशनेन परमकारुणिकत्वं च, दृष्टमात्रफलोपदेशकत्वे प्रकृष्टफलोद्देशेन प्रवर्तमानानां विवेकिनां प्रवृत्तिर्न स्यादित्यदृष्टापवर्गफलोपदेशकत्वं, परंचोक्तरूपम्, दृष्टमदृष्टमधिकारित्वमधिकारिविशेषधर्म भजत्यपेक्षत इति| तथाहि--अत्र चाधिकारिणो विवेकिनो येऽस्मिन्संसारापारकान्तारे कियन्ति दुःखदुर्दिनानि कियती वा सुखदुःखद्योतिका इति कुपितफणिफणामण्डलच्छायाप्रतिममिदमिति मन्यमानाः सुखमुपहातुमिच्छन्ति ते| अपवर्गश्चेहैकविंशतिदुःखध्वंसः| न तु तत्प्रागभावः| (१-एकविंशतिदुःखमध्ये सुखस्यापि परिगणनात्सुखध्वंसोऽप्यपवर्ग इति||) सुखविरोधितया न पुरुषार्थत्वसंभव इति वाच्यम्| सुखाभावनियतत्वेऽप्यात्यन्तिकविशेषितेन दुःखभावत्वेन प्रवृत्त्युपदेशोत्पत्तेः| नच दुःखाभावस्य  सुखानियतत्वेन मुनेस्तत्प्रणयनं विषं भुंक्ष्वेतिवद्द्वेष्यं स्यादिति वाच्यम्| परमकारुणिकस्य गोतममहामुनेस्तथाविधप्रवर्तकप्रणयनासंभवात्| दुःखोपश्लिष्ट एव सुखे दुरितनिचयमलमलिनान्तःकरणवतां रागिणां प्रवृत्तेस्तदभावे द्वेषोदये देवैरपि दुष्परिहार्य एवात एव "शिरो मदीयं यदि याति यातु" इत्यतिशयानुरागवशात्परकामिनीघनजघनसंगुप्तापानोद्गारधूपितद्विधाभिन्नस्रवन्मूत्रक्लिन्ने मांसखण्डे मक्षिका इव लुब्धमनस्कानामपवर्गवार्ता करणकठोरायमानैवेति कस्तत्प्राप्तौ यत्न इति विद्वांसो विदांकुर्वन्तु| ननु दुःखाभावस्य सुखानियतत्वोक्तिरनुपपन्ना, दुःखाभावस्य सुख एव तात्पर्यावसानाद्यथा कश्चन वाहकः भारमुदूह्य परिश्रान्तः कश्चिद्देशे भारं निःक्षिप्य "सुखी संवृत्तोऽहमि"त्याह तथा| यत इति चेन्न| सुखस्यैकविंशतिदुःखेषु परिगणनात्| सुखशब्दस्य दुःखनियतसुखे वैषयिके एव शक्तेः| दुःखध्वंसे चात्यन्तिकत्वविशेषणात्| तत्त्वं च स्वसमानाधिकरणदुःखासमानकालीनत्वम्| अनेन स्वर्गेऽपि पातभयानुविद्धतया क्षयितया च न विवेकिनामुत्कटो रागः| वसिष्ठादीनां तु परंपरया लोकानां सन्मार्गप्रवृत्तिबोधनायैवेत्यादिस्पष्टमस्मदीयराधामाधवविलासाख्यप्रबन्धे| अत्र च तत्त्वज्ञानाददृष्टनाशोऽदृष्टनाशात्सुखदुःखाद्येकविंशतिदुःखध्वंसरूपो मोक्षो, नाविद्यानाशादविद्याकार्यान्तःकरणविशेषबुद्धिनाशः, बुद्धियत्त्वस्यानादित्वेन विनाशानुपपत्तेः| अनादिभूतप्रागभावस्येव नाशाभ्युपगमे योगिनां बुद्धिसत्त्वेऽपि तत्त्वज्ञानेनादृष्टनाशात्सुखदुःखाद्यनुत्पत्तिरूपबाधः| अविद्या न पदार्थान्तरं, मानाभावात् किंत्वदृष्टमेव  तत्त्वज्ञानरूपविद्याविरोधितया अविद्येत्युच्यते इति सिद्धान्तः| एतेनान्तःकरणोपाधेस्तत्त्वज्ञानानाश्यत्वान्मोक्षदशायां तदुपाधिकजीवात्मभावः सुस्थिर एवेति नैयायिकाः मेदवादिन इति मन्यन्ते|(१-अन्ये दार्शनिकाः|) अत एव "निरञ्जनः परमं साम्यमुपैतीति" श्रुतिः स्तौति, साम्यं ब्रह्मसाम्यमात्यन्तिकदुःखाभावत्वेनेति| नच देहरूपदुःखसत्त्वात्कथं जीवन्मुक्तित्र्यवस्थेति वाच्यम्| "अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत" इति श्रुतेः| अशरीरमित्यस्य शरीराभिमानवर्जमित्यर्थः| अत्र च "दुःखजन्मप्रवृत्तिदोषमित्थ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग" इति सूत्रमेव गमकम्| ज्ञानाग्निः सर्वकर्मणि भस्मसात्कुरुतेऽर्जुनेति गीतावचनेऽपि कर्मपदमदृष्टपरमेव| अदृष्टं सदव्द्यापारजन्यं पुण्यापुण्यरूपमेव| 
तद्वैचित्र्याज्जगद्वैचित्र्यं, तद्वैचित्र्यमपि सदसत्क्रियावैचित्र्यात्तद्वैचित्र्यं तदन्तःकरणवृत्तिवैचित्र्यात्तद्वैचित्र्यं  पूर्वपूर्वसंस्कारवैचित्र्यादित्यनादित्वं संसारस्येत्यनादिभूतसंसारादुःखदहनाय विवेकिर्भिर्ज्ञानमेवाभ्यस्यमित्याह--मुमुक्षोरात्मदर्शनमिष्टसाधनमिति| तेनेति| श्रवणादीनामात्मदर्शनोपायत्वेनेत्यर्थः| आत्मश्रवणं च श्रुतिभिरेव साक्षात्कारहेतुः| "श्रोतव्यः श्रुतिवाक्येभ्यः" इत्याद्युक्तेः| पुराणादिना तच्छ्रवणे आत्मस्वरूपं परोक्षकल्पविषयमेवावतिष्ठते नत्वपरोक्षं, भाषाप्रबन्धादिश्रवणे तु द्विजातीनां निषेध एव| "न म्लेच्छितवै नापभाषित म्लेच्छो ह वा एष यदपशब्द" इत्यपशब्दभाषणस्यैव निन्द्यत्वात्| इत्यादीति| आदिना यथा काचिद्गोपी दैवाद्रहसि संगता श्रीकृष्णसंकेतवाक्यमाह--"कुरुष्व रतिपाण्डित्यं सकामां जेतुमर्हसि| इह सख्यः प्रपश्यन्ति निकुञ्जं याहि सत्वर" मित्यादि बोध्यम्| अप्रमाण्यज्ञाननिवृत्तेरिति| देहेन्द्रियादिविलक्षणात्मनि श्रुतेः प्रामाण्यग्राहकत्वादिति शेषः| नन्वहं तिष्ठामि गच्छामीत्याद्यहमिति पण्डितपामरसाधारणप्रात्यक्षिकप्रतीतिगोचरसिद्धस्यात्मसाक्षात्कारस्य सिद्धये का श्रवणाद्याकाङ्क्षा हस्तकङ्कणस्यादर्शाकाङ्क्षातुल्यत्वादिति चेन्न| देहेन्द्रियादिषु तद्विषयत्वभ्रान्तस्य भ्रान्तिनिवृत्तये श्रुतेरेवापेक्षणीयत्वात्| नहि श्रवणमात्रेणार्थसिद्धिरित्यत आह--युक्तयनुसंधानेतीति|  तदर्थमिति| इतरभेदप्रतियोगीतरज्ञानार्थमित्यर्थः| सकलपदार्थनिरूपणमिति| द्रव्यादिनिखिलपदार्थनिरूपणमित्यर्थः| नैरन्तर्येणेत्यादि| अत्र च मानं "आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तये"ति वचनम्| प्रत्याहृत्येति| निवर्त्येत्यर्थः| मनःप्रणिधानमिति| तदाकारान्तःकरणवृत्त्या भक्तिविशेषकरणमित्यर्थः| तदुक्तं पतञ्जलिना "ईश्वरप्रणिधानाद्वे"ति| प्रणिधानाद् भक्तिविशेषादभिध्यानादीश्वरस्तमभिध्यायन्तमनुगृह्णाति सगुणं वा निर्गुणं तदा समाधिफलं चित्तैकाम्यमधिगच्छति योगजमिति तदर्थः| योगस्य चित्तवृत्तिनिरोधद्वारा ईश्वरप्रणिधानफलकत्वादित्याद्यधिकं बोध्यमन्यत्र| मिथ्याज्ञाननाशादिति| ईश्वरानुग्रहादेव "पुंसामद्वैतवासने"त्युक्तेस्तादृशप्रणिधानादुत्पन्नेश्वरानुग्रहेण द्वैतरूपप्रातिभासिकमिथ्याज्ञानध्वंसे सतीत्यर्थः| अविद्यायाः द्वे शक्ती--विक्षेपशक्तिः, आवरणशक्तिश्च विपरीतार्थग्राहिका शक्तराद्या| यथा जगद्गतायाः ब्रह्मसत्तानतिरेकेऽप्यतिरिक्तसत्तात्वेन भासिका| वास्तविकार्थाच्छादनार्थिका शक्तिर्द्वितीया| यथा जगतः ब्रह्मणि कल्पितत्वेन कल्पितस्य कल्पनाधिष्ठानानतिरिक्तत्वेन ब्रह्मस्वरूपत्वेऽपि तदच्छादनाद्धटादिरूपेण व्यवहारः इत्यावरणशक्तिनाशेन सर्वत्र ब्रह्मबुद्धावपि विक्षेपशक्तेरनिवृत्त्या घटोऽस्ति पटोऽस्ति इत्यादिव्यवहारस्य पामरस्येव तत्त्वाज्ञानवतामप्यनुभवसिद्धतया तद्विषयवासनोदयात्कथं तदुत्तरं रागादिरूपदोषाभावः, रागादिकं प्रति वासनायाः हेतुत्वादित्यालोच्य विक्षेपशक्तिसहितावरणशक्तिनिवृत्तिरेव रागादिनिवृत्तिहेतुद्वारा दुःखनिवृत्तिरूपमोक्षहेतुरित्यभिप्रायेणाह--वासनासहितमिथ्याज्ञाननाशे इति| एवकारेणेत्यादि| इदं ज्ञानमेव मोक्षसाधनमिति मूलपाठाभिप्रायेण| क्वचित्पुस्तकेषु ज्ञानं मोक्षसाधनमेवेति पाठोऽपि दृश्यते तत्पाठे एवकारस्य मोक्षसाधनपदोत्तरवृत्तित्वान्मोक्षेतरसाधनव्यवच्छेद उचित इति कथं करमणो व्यवच्छेद इत्युक्तिः साध्वीति चेदाहुस्तत्त्वविदः| एवकारोऽत्र भिन्नक्रमः| तथाच ज्ञानपदोत्तरमेव सम्बन्धः| ज्ञानमेव मोक्षसाधनमित्येवं च कर्मव्यवच्छेदोक्त्या व्याख्यानं  निर्दुष्टपथिकमेवेति| विशेषदर्शनेनैवेति| नीलपृष्टत्वादिरूपविशेषदर्शनज्ञानेनैवेति भावः| कनककान्तादिविषयेऽपीत्यर्थः| इत्यादस्मृतेश्चेति| आदिना "नहि ज्ञानेन सदृशं पवित्र"मित्यादिसंग्रहः| निष्कामनयेति| ऐहिकामुष्मिककामवर्जितयेत्यर्थः| भगवत्प्रीत्यर्थै कृतैरिति| ननु ज्योतिष्ठोमादिभिः कर्मभिरस्तु भगवतः प्रीतिर्हविरादिभोगद्वारा, सन्ध्यावन्दनादिभिः का प्रीतिः प्रीत्युत्पादकद्रव्यत्यागाभावादिति चेदत्र वदन्ति| "सन्ध्यायां गायत्राभिमन्त्रिता अप ऊर्ध्वं विक्षीपती"त्यादिश्रुत्या मन्देहारुणीनामकान् राक्षसान् संध्ययोरनुदितं योद्धुकाममान्सूर्यं प्रति ब्राह्मणैः गायत्र्या अभिमन्त्र्य प्रत्यक्षे कृते ता अपः वज्रीभूत्वा तान् द्वीपान्तरे प्रक्षिपन्तीति सिद्धम्।  तेन सन्ध्यावन्दनस्य भगवच्छत्रुपराजयसंपादनद्वारा प्रीत्युत्पादकत्वमिति| संसारस्यानादिपरम्परासिद्धस्य मनसाप्यचिन्त्यरचनारूपस्य श्रुतिसिद्धार्थविषयस्य संशयो दोषायैवेति श्रुतिप्रामाण्यमुपगच्छद्भिर्यथार्थबुद्ध्या श्रद्धया च वचनात्प्रवृत्तिर्वचनान्निवृत्तिरिति न्यायेन श्रुतिसिद्धं सर्वमनुष्ठेयं ब्राह्मणैरिति निर्दुष्टः पन्थाः| नन्वेवमपि ममोपात्तदुरितक्षयद्वारेति संकल्पे दुरितक्षयस्य कामनाविषयत्वान्निष्कामनया सन्ध्यावन्दनस्य करणमनुपपन्नमिति चेन्न| प्राधान्येन भगवत्प्रीतेरेवोद्देश्यत्वात्| दुरितक्षयरूपात्मशुद्धिरिति| आत्मशब्देनान्तःकरणं विवक्षितं 
निःश्वासाभिहतदर्पणस्येव तेजःप्रकाशस्य अन्तःकरणस्य दुरितमलमलिनता तया सदसद्विवेकानुत्पत्तिः| तत्क्षये चूर्णसंमार्जितदर्पणे स्वच्छमुखप्रतिबिम्ब इव सदसद्विवेकः स्वतःसिद्धः एवाविर्भवतीति भावः| तत इति| सदसद्विवेकान्तरमित्यर्थः| विषयेषु वैराग्यमिति| कनककान्तादिविषयेष्वसत्त्वबुध्द्या रागाभाव इति भावः| श्रवणादौ प्रवृत्तिरिति| विशेषरूपेण सदर्थनिर्णयार्थमिति भावः| श्रवणादिक्रमेणेति| श्रवणं सद्गुरोः श्रुतिभिरात्मनः शाब्दानुभवः दशमस्त्वमसीतिवदात्मापरोक्षानुभव इति यावत्| ततस्तस्यैव दृढीकरणाय युक्तिभिरनुचिन्तनाख्यं मननं, ततस्तस्यैव स्थिरीकरणायनैरन्तर्येणानुसंधानरूपं निदिध्यासनमित्येवं क्रमेणेत्यर्थः| तत्त्वज्ञानोत्पत्ताविति| अबाधितात्मज्ञानोत्पत्तावित्यर्थः| पूर्वोक्तमिथ्याज्ञाननाशादिक्रमेणेति| वासनासहितमिथ्याज्ञाननाशः रागादिरूपदोषनाशस्ततः प्रवृत्तिनाश इति क्रमेणेत्यर्थः| मोक्षनिष्पत्तिरिति| दुःखध्वंसरूपमोक्षोत्पत्तिरित्यर्थः| अधिकमिहग्रन्थगौरवभिया न लिखितम्| अधिकजिज्ञासुभिरस्मदीयाऽस्माभिर्निमित्तायाऽभिनवा मणिदीधितिव्याख्या मणेर्या दीधितिरूपा व्याख्या तस्यामधिकमनुसन्धेयं न सर्वैः साधारणैर्नैयायिकैर्दुरूहविषयत्वादित्याह--- तर्ककर्कशविचारचातुरीधुरीणैरिति| तर्के तर्कशास्त्रे कर्कशः कठिनतरः यो विचारः पूर्वपक्षोत्तरसंदर्भस्तत्र या चातुरी चातुर्यमूहापोहरूपं तस्मिन्धुरीणैः समर्थैरित्यर्थः| ग्रन्थं परिसमाप्य कृतम् "यत्करोषि तदश्नासि यज्जुहोषि ददासि यत्| यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्" इति भगवदुक्तेः स्वोपास्यश्रेष्ठतमाय चन्द्रचूडाय समर्पयन् स्वकीर्त्यनुवृत्तये ग्रन्थकृतिमत्त्वेन स्वनामग्रहणपूर्वकं पद्यं पठति---कौण्डिन्येति| कृतिम्| दीपिकाप्रकाशव्याख्यग्रन्थम्| एतस्मै| अत्यन्तसमीपवृत्तये (१-इदमस्तु संनिकृष्टे समीपवर्ति चैतदो रूपम्| अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्| इति महदुक्तेः||)| यो वेद निहितं गुहायां परमे व्योमान् सोऽश्रुते सर्वान्कामान्सह इति श्रुतेरन्तर्हृदाकाशस्थितत्वेन  तत्त्वं बोध्यम्| तथाज्ञानवत्त्वेनास्यात्यन्तोत्कर्षः सूचितो भवति| निखिलवेदशास्त्राध्ययनस्य तत्त्वज्ञानमेव मुख्यं फलमन्यथाध्ययनं शुष्केष्टिप्रायमेव, उक्तत्वं साक्षाच्छ्रुत्या--"ऋचोऽक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदुः| यस्तन्न वेद किमृचा करष्यती"ति| चन्द्रचूडाय| तरुणेन्दुशेखराय परशिवाय| मङ्गलं कल्याणं यथास्यात्तथाऽऽर्पिपत् अर्पितवान्| अर्तेर्णिजन्तस्य लुङि आर्तिहीत्यादिना पुगागमे रूपं बोध्यम्| इतीति| एवमित्यर्थः| श्रीमदिति| इदं पाण्योपनामककौण्डिन्यवंशविशेषणं पाण्योपनामककौण्डिन्यवंशस्य वेदशास्त्राध्ययनसम्पन्नपरंपरागतत्वेन प्रसिद्धिर्लोके श्रीवत्त्वं बोध्यम्| नाम्नेऽपि व्यावर्तकंनामोपनामेत्युच्यते तच्च क्वचिद्ग्रामनाम क्वचित्पौरुषेयम्| प्रकृते चेदं ग्रामनाम--पाण्येत्यान्ध्रदेशे अहोबलसन्निधौ स्थितेः| तास्थ्यात्तव्द्यवहारो यथा आन्ध्रा इत्यादि| आन्ध्रादिर्देशविशेषसंज्ञेति प्रसिद्धम्| कौण्डिन्यवंशस्यानेकोपनामकत्वादितरव्यावृत्तये--उपात्तं, स एव पयःपारावारः क्षीरसमुदः तेन निर्दुष्टत्वं श्रीलक्ष्मीनृसिंहनिकेतनत्वं तादृशवंशस्य स्फुटम्| तस्य राकाचन्द्रायमणेः पौर्णिमापूर्णचन्द्रस्तेन स्वस्य पूर्णकलावत्त्वेन सर्वजगदाह्लादकत्वम्| तादृशस्याप्यस्मदीयवंशीयः सर्वलोकवन्द्यः इति बुद्धिकरत्वं च सिद्धम्| पदवाक्यप्रमाणानां पारावारीण इति षष्ठीतत्पुरुषः| पदशब्देन व्याकरणं, वाक्यशब्देन मीमांसा, प्रमाणशब्देन न्याय.शास्त्रमेषां पारावारीणः पारङ्गतः| "राष्ट्रावाराद्धखावि"तिसूत्रस्य "अवारपारादि"ति (राष्ट्रावारेतिसूत्रे अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यमि"ति वार्तिकेनेत्यर्थः|) वार्तिकेन साधु| तेन त्रिष्वनर्गलसामर्थ्यं सिद्धम्| श्रीरामभट्टतनूजः| सा हि श्रीरमृता सतामिति श्रुतिबोधितवेदत्रयीरूपश्रीसहितत्वमत्र विवक्षितम्| भट्टत्वं वेदशास्त्रार्थतत्त्वज्ञात्वम्| तादृशरामनामकस्य तनूजः सूनुः| तेनाननूचानपाण्डित्यं सिद्धम्| श्रीनीलकण्ठभट्टः| तथाविधश्रीसाहित्यविशिष्टस्तथाविधभट्टत्वविशिष्टश्च नीलकण्ठशर्मा ग्रन्थकारः| विदुषा| वेदवेदाङ्गनिखिलतन्त्रसिद्धान्तज्ञानजनितानेकग्रन्थसन्दर्भरचनाधायककल्पनाविशेषवता विरचितः निर्मितः तर्कसंग्रहदीपिकाप्रकाशः| तर्कसंग्रहस्य व्याख्यानां दीपिका तव्द्याख्यानं प्रकाशः प्रकाशनामको ग्रन्थः समाप्तः चरमवर्णध्वंसवानित्यर्थ इति शिवम्||
		नीलकण्ठप्रसादेन नीलकण्ठतनूद्भवः|
		निर्माय प्रार्पयद्ग्रन्थं नीलकण्ठायमङ्गलम् ||१||
		श्रीमत्पण्डितमण्डलीकुमुदिनीराकासुधादीधिते||
		पुत्रस्तस्य च नीलकण्ठविदुषो लक्ष्मीनृसिंहाभिधः||
		श्रीमत्तातविनिर्मितां कृतिमिमां व्याख्यातवान्मञ्जुलाम्
		तेन स्यान्मुदितो हिमाचलसुतावामार्धदेहः शिवः||२||
		श्रीदीपिकाप्रकाशस्य व्याख्यानं भास्करोदयम्|
		शिवप्रेरितशेमुष्या प्राकरोद्विदुषां मुदे||३||
श्रीमद्दक्षिणामूर्तिप्रसादलब्धानवद्यनिखिलवेदशास्त्रामुखसर्वतन्त्रस्वतन्त्रस्यानल्पान्तेवासिपञ्चास्यजितदिङ्मण्डलवि
द्वद्गजविविधग्रन्थनिबन्धनपटुतरसिद्धान्तपारीणकुशलपण्ऽडितमण्डलविकचकुमुद्वतीकुमुदतीरमणायमानाद्वैतज्ञानामृतोद्गार
धारासंपातनिरन्तरविडम्बितप्रावृषेण्यावारिवाहव्यूहमहामहोपाध्यायश्रीनीलकण्ठभट्टचरणकमलध्यानावलब्धसनम्तिक
तत्सूनुसूरिश्रीलक्ष्मीनृसिंहविरचिता तर्कसंग्रहदीपिकाप्रकाशव्याख्या भास्करोदयाख्या श्रीनीलकण्ठस्य प्रीतये संबोभूयात्|| शुभमस्तु||
		श्रीगुरोर्नीलकण्ठस्य चरणौ मूर्ध्नि धारयन्| 
		भूयात्संप्रार्थये सश्वव्द्याख्या मोदाय धीमताम् |१|
		मक्षिका मधुलोभेन पुष्पेभ्यो मधु पुष्कलम्|
		कुर्वन्ति संचयं स्वार्थं भुङ्क्ते भाग्यात्परो जनः||२||
		मात्सर्यं तु समुत्सार्यं सान्तं स्वालोक्य सद्बुधाः|
		दूष्यं चेद्दूष्यतां तावत्तुष्यतां वा न मे भिदा||३||
			*************
		श्रीलश्रीमिथिलेशसत्कृतबलोदर्कप्रतिष्ठान्वित  
			श्रीमद्गोकुलनाथशर्मतनुजः श्रीमान् सनाथोऽभवत्|
		यो विद्वानखिलं विनश्वरमिदं श्री १०६मत्परे ब्रह्मणि
			विन्यस्याखिलभावमाशु विजहवार्थे ममत्वं दृढम्|||
		पुत्रा वेदमिताः परैरनमिताः सन्नीतिनिष्ठाविदः
			तस्यासन् मिथिलेशलब्धविभवा दानप्रतिष्ठान्विताः|
		तेषां च व्द्यनुजोनुजाञ्चितपदः श्रीमाञ्छिवाराधको 
			भोलानाथ इतीदृशीमलभताभिख्यां दयाख्यातिमान्||2||
		तत्सूनुर्मिथिलामहीन्द्रतनुज--श्री५मद्गुणशोभिध-
			प्रोद्यत्सद्यशसाश्रितः करमहावंशाम्बुधीन्दुर्महान्| 
		प्रह्लादं जनयन्प्रभोर्निजकृतौ दाक्ष्यं च सन्दर्शयन्|
			श्री१०८मत्कृष्णपदाब्जसेवनपरः श्रीनन्दलालोऽभवत्||3||
		तत्सूनुर्निजतातपादयुगलानुध्यानविध्मातधी-
			र्व्याकृत्यादिविदग्रणीः समभवच्छ्रीमान्मुकुन्दः सुधीः|
		सम्राडर्पितसत्प्रशस्तिक इमां श्रीनीलकण्ठात्मजै-
			र्निर्मातुं प्रकृतां क्वचित्क्वचिदसम्पूर्णां समापूरयन्||4||
		श्रीमद्वैक्रमवत्सरे नवशराङ्कक्ष्मा १९५९मिते माधवे
			वारे देवगुरोरियं वदि तिथौ के 2 पूर्तिमापादिता|
		एनामाकलयन्तु धीरधिषणा व्याख्यां तु चाशु स्फुटं
			श्रीमत्पण्डितनीलकण्ठरचितां टीकां प्रकाशाभिधाम्||5||
				***********
(१-वख् शीपदालङ्कृतः|)(2-श्रीमन्मिथिलामहीमहेन्द्रेण प्रतापसिंहमहाराजेनासन्ततिकेन पारितोषिकरूपेण प्रत्तं राज्यं स्वीकृत्य तद्वैमात्रेयभ्रात्रे पुण्यश्लोकाय माधवसिंहशर्मणो वर्तमानमहाराजाधिराजवृद्धप्रपितामहाय समार्पिपत्|